BIBLIOTHECA INDICA ; 4 COLLECTION OF ORIENTAL WORKS ASIATIC SOCIETY OF BENGAL. New Ssries Nos, 661-698-715-747, ADVAITA BRAHMA SIDDHL RY KASMYRAKA SADANANDA YUTI EDITED WITH CRITICAL NOTES BY * PANDIT VAMAN SHASTRI UPADHYAYA OF ISLAMPUR. न~ न सथ पो tit म tl CALCUTTA: PEINTED AT THE BAPTIST MISSION PRESS. ` 1890. BIBLIOTHECA INDICA ; COLLECTION QF ORIENTAL WORKS ASIATIC SOCIETY OF BENGAL. New Series Nos, 661-698-715-747. ADVAITA BRAHMA SIDDHL RY KASMYRAKA SADANANDA YUTI EDITED WITH CRITICAL NOTES BY * PANDIT VAMAN SHASTRY UPADHYAYA OF ISLAMPUR. Oe CALCUTTA: PRINTED AT THE BAPTIST MISSION PRESS. ` 1890, Tea Sate: । कश्मौरक-ग्रीसदानन्द-यति-विरचिता । ——20$i0-0—-—— दूषलामपुरामिधग्रामनिवासिना परिडित आामनशासछी उपाध्याय Taay संशोध्य खक्लतव्याख्यया स्नाथोक्षता च | साच बङ्गटेशौयास्यातिकसमाजानुन्नया कलिकातानगयों बागिर्टमिशनयनाकषये मुद्गिता। Ware: १८१९ | Ste १८९० 4 अदेतब्रह्मसिदेमिका । परमपृष्य-खपिदटचरणप्रसादाधिगत-विदेग देश्राटमलभ्यान्‌ मति. प्रथादोन्‌ Jary® सम्यादयितुमिष्छता मया प्रथमं cfm ATT दान्‌ wefan तज््-पिविधलोकखितिं दे द्ाचारपैचिन्ं घमखितिं च निरौच्छ aw तजर अमेक्षविशाविगोशगां विदुषां दशन-प्रश्-सम्भाषगादि- गात्मा VATE तल्हवास-तखमरुश्धय कांखन प्रतान्‌ स्यति अक्रदर्िनोकरकमल-प्रोतलब्छायास विनतान्‌ भूपतौन्‌ दृहा तेभ्यो यचो. चितं सत्कारादिकं चानुभूय ख्टहानूपरसि प्रतिनिष्टत्तम्‌। कद्ित्वाकं प्रे fart प्रवासज्ञेशान्यरि माल्यं उत्तरपुवंदिक्‌परेपावलोकनाय तर्‌- WAM TA | sos फिल्लखबल्षरोव-श्ादशोपरि द्यप्रीतितमे वषं षष्ट me दद्रमहिने Ser geal: सकाशात्‌ उत्तराभिमुखः प्रचतितोऽहम्‌ । तत्र प्रधम, wana विदितनामधेयं माकवाधिपतिं (वक्िन्मये वरां) TTT MTA प्रथममेव तु हृदयः अल्यमय्यगस्यमिव मला aay सतार ata राजद्यामाभिधप्रदे्रगतान्‌ भूपतिसंहृतोन्‌ eer मा-शवीनिव मालवागपरास्य राजष -राजदद्रगमडहमङ्ञतवान्‌। तत्र च क्षति राजानः, कति मन्तवः कति सावंभोमाधिकारियः, कति fre. समु्रपारकता विदुषः कति रमणोयानि देवालयानि, कति विभिद्ररेग्रभा- mae देश्रामरणयं जनं विक्मापयको stare मया eet | शरख्रय्रहपरि., MULAN गव-चालतेगो रहितान्‌ दाचिशाद्मणखलाधिपतोन्‌ दृष अतौव लूरि, = reg गदा oT लौधोनामवनाइनं परियः ete विकाढनम्‌ भामाखदेनिरोचवं पवणन दंभादमो eta: | श भूमिका। fanian aa, शििसकाचतेगोरहितानमि arereaqta wettaa rage: Tranny नरपतीन्‌ ee wpe विनीदितः | यशः ay तेभ्यक्तेभ्यः महामाश-राणादिभ्यः पिग्िट-सत्कारः। अनन्तर मध्यमरत- wana कतिचन भूपतौन्‌ THETA Tae A पराचौनेः ऋषि- निः ntumyse दुोत्छारितमपि syed विद्ासदाचारादिभिः शम्यति waite पदिन सामो मिद परतिनिधिनिवासेन राजकलच्छो-निशलयं कलिका- तानं बदुकामेन मथा ; मागे ened देशा्िगतानां यजमानानां aw aw वौथिकासु तचद्य-दिणदारा चाति सम्पादयन्तोमिव अविसुक्त- नगद वारादलौमवलोक्ध, नङ्कन्धकाजशाज्ञयनेगाल्ानं पावयिलवा विश्रा- matted विन्रूप्रमपि हतेकनिवासं are विशेखरमानय, THAT] निखिषपरार दनः विदष्णनान्‌ भुधमु डरवणोकधय, तेषां fragteren- मुररोशल् तद्रगंरनिवासस्चखमक्लुमगा खपि भगवतो विखेश्वरस्य चर- कमलं हदि निधाय कलिङ्ञातादिलासिनोविभमहतमानसः एनरागमनाव ufge: | वाराणलों Hae farqaa मया मगधराजधानीं कृष्ठमषएटय qrawmwufadtaferrafa (पाटना ) कामिनोमिव मदागमनधतोखंया समं feat ufean समाधिता अन्तरापतितानि अन्यान्यपि तौधं-रेादौन्दवलोषव त्वरया प्रखितम्‌ | खमरतिदु्! कारयन्ती समनः शकिकामिष ककिकातामजिरेेव टद्टवागदम्‌ । तत्र च चक्र विनो प्रतिनिधिददरंवागतसामन्तराज-राजपुकव-दूतादिभिः eats रिघारेष्याः तिहारसयानमिव eqn: आल्यभिव दाचिख्यस्यापडमिव qe सिजमिव cteaefetefefice sane दृहाका विदष्णन- wysegeuaqyeygys «afi नासाटितवान्‌। कतिचित्वालं aw afeat Rfwery भगपदान्‌ तजन तरा्चवदुवतिलकमपि Gere रदो ax ayaa तत्त विशिटसत्कार daw प्राश्ामदेश्र- द्नेमकलौतुकाषरमनाः मामजम्‌ गरकाव्तंरोन्‌ जनपदान्‌ दृद शग Bite अजवततिनोप्रतिनिचिनिवावं निरिष्पानं (fee ) दृहा भारतो- धनिका | J TMNT TTT ee wearer Fare garayy aatatene eae दरापि aga वथोकितं सारतरा शपरनिष भूं wien fre कतिचन परसालपिवव-सनान, eft काश्ोरातधिपरतिं अवलोकय तदत्तवाङ्न-पायेयादिवदायेग erateret परविकागष्म्‌ | । | प्रच तावद्‌ CMTC अन्वगा steer amen प्रदितान्‌ eaten प्राचौनसन्धावभोकषने age’ ज परधहवानभूवम्‌ | इदा मया बदवोऽप्रविडा उत्तमा पाज्रीगयंखव- Tarn | वेषु कतिश करोता, केबखित्रतिरूपकङ्कतं, केचन तियमितक्ाल, पद्॑तप्रवनौकनायच eter | अन्येऽपि ववो cag women Grey: We aweginwes व्याधितो एनगरपरि ways ugrntir कबतोमादयं इदि निधाय सप्यादिसागेव agen मुजरकादिगा। त श्व Oa प्राप्रणोया इति श्थवस्य वह्याधनसम्पादने बङ्ञवानड़ एव रपि पाश्चालमदखलं प्रतिनिरनत्तोऽथदम्‌ | काष्लोरदेद्रसम्पादितेषु वब cay दयमदेततरहयलिदिः avery साङृन्वरिता्भिधं महाकाय सणोध्य प्रथममेव सुजापितद्चमिति ममः महामनेध्यवसावः समभनि | पर दि्दरकानरसम्प्ादगमन्तरा aan: धनमतोव दुष्करमिति मत्वा एनरपि aerate चखक्रमता मया Pearce प्रयतितुम।रव्यम्‌ | वज्र प्रथमं मरतद्र-दवमिध- ददेत सिदे गवषाहयाद्र्वरितस्य च मरता प्रयासेन wate 4 समधिगतम्‌ | Grane कोटानगरे परखिव मोतौनाननौ xw- fawn प्रसिञधानां सरदार-शष्य एाव-राम चश्र-पुग्गू>े छटेटनौग्धिशदः rafaurt aaeyucearefes: रकं एककं प्रतिरूपकदारा ewe । रवं Tears सम्पाद्य खस्य यर्थद्य satura महता SHV आरब्युमनाः मरोदयप्रोना-राजेश्रलालमिन्र रल, रक. डौ. सी. चाप्‌. इति पप्रसिजान्‌ खंलंतादिप्रा्यमाभाकोविदानूप्रति परः 8 afaat | दारा विद्वापितवागहम्‌ | ब्देशोयास्यातिकसोसायटि द्यभिघषिदतस faan प्रसिडींप्रापितायां 'जिन््योधिका इण्डिका द्र्भिधायां मुदितसं- द्तम्र्यमालायामस्या खदेतव्रह्मसिदिक्लिज्ाया yout भूयादिति महती era समणनि | साच ete रानेखधशालमिच्रमहोदयेः सफलोक्रता | एवं सादगएल्तकधयसम्पादमं सुद्रणब्यवद््ा च जाता तचापि तदानी मदं देशाटगश्चग्रतया श्यावश्यकेतरग्रन्यादलोकनसमथः नासम्‌ | अनन्तर जि्तसंवत्सरौयारदश्राधिकसप्ताशनौ तितमे वषं चतथ मासे anfanta सक्याकदिने किञ्िधून-पश्चसवन्सरोयप्रवासावतिनिट्च खस्यां एरि प्रा्- शासम्‌ | अच च बङकालपरि चितेः व्थतीत-पश्ववर्षा शकाकेऽदशेग- aM GWU द्रनालाप-सषवासलोलुपैः alas महाशय winaa faze दर्भिः wae सदवासोऽर्मृत्‌ | विद्या्सनिना तेन fate wa sala साविथष्शछतम्‌। तक्सषगटोतान्यनेकानि संसृत पन्तकाएनि मदधं सवेदा उद्टितकमाटदाराणेवाखन्‌ | न केवल. मेताबदेव तेन awe तमपि तु खन्याप्ि यवसा Baa wat दरति सागरन्दमावेदयितुमतीष उल्ाहवानस्मि | णवं खपेक्ितसव॑साघधन- सम्पर्ि-सम्पतेन मयेऽयगदेतव्रद्मसिद्धिः यथामति सग्रोधिवा। ग्रस्यकतुः जीवनसमयादि विषे चनम्‌ | सम्पादित-पुन्तकक्ये we सं्षितुनतकं संवत्‌ १७६१ व्येष्ट-लग्यदि- तीयायां लिखितं वतते | एरक समाप्ौ- “इति श्रोपप्महत-परिप्राजक्ताचाय-ओब्रहमागन्दसरखती-श्रोपाद- प्ि्य-सनोसदागन्द्‌-काभ्लोरविरचिताय।मदेतत्रह्मसिदडौ दरुण्दाभियेय- fame सस्य-परातञ्चक्रमतनिराकरखगर्भित-पौएमौमांसक्षमतखरडनयथा- जेन दुदुरूपवादिशिरसि चतुधाऽयं मुद्गरप्रहारः । gaa | fara सवम्‌ । वासुदेवः सवम्‌ । रिः aa! संवत्‌ १७६१ ag BATE हितोयाणां समाप्तम्‌'' | aa लिखितं saz | ख. ग. एन्तकयोः af Taree, परः ते खपि qazefar- a भूमिकषा। ह चोनेदतितु ग SVE क. Tew काश्णोरदेगे पदठाग्कभिकाभिः करौतमस्नाभिः। तदेवातिप्राच्रौनं यन्धकतुः खहस्तलिखतमिव प्रतीयते | यता ऽनैव एलकप्रान्तभागे बङषु wee सं्योधमं females च aaa) asfeq मूलश्यवाक्छानि प्रक्षाराश्तरेण लिखितान्यपि eft रककिषयते पूरणिकापि at) नेदं anata को ऽपि कुं WANG श्परेव एत प्रथमपश्रसय प्रथमषटष्टे- “सवत्‌ १६७११ SMTA `देवताषिरेषानुण्र vaya प्रति--रवष्छरोर कदा? कुत्र) कथं} पतिष्यतीति छ्तप्रे suc - सप्तविंशतितमे वर्मे NUMA माघमासे भगवश्चरणारविन्दं wea पतिष्यतीति सिञा- नितितं। सजरापि गवमे ae पच्चदये चाति दुःखमिति" रतेर्बाह््प्रमाणेः UKE वैकमीयादटादश्र तको त्तराधं wWeafeagfad भवति। तथापि अाध्यन्तरप्रमाणपर्यालो चने wtenmancatulararaly इति प्रतोयते | 'बाह्यादभ्यन्तर बलोय' इति तु न्यायसिद्धमेव | तथाहि agony काल- निद्धयो ग भवति तथापि विक्रम संवत्‌ १५१५ मिते वरे प्रादुभूतात्‌ विश्दादेतमामक्षमतप्रतिपादक्षात्‌ श्रीमदक्ञमाचार्यादयं ose प्राचौग ean न कोऽपि सन्देहः | वतोऽ रामानुजाचादस्य मध्वाचायेस्य च नामोष्लेठः तन्मतखशडनद्च वतेते पर न वक्षमा चार्यस्य विशुहदितमतस्य AGS: | यदेतदुगरत्यकरणसमये विशदाहितमतस्य wala: स्यात्‌ ate म॑तान्तरग्टगप्ोोयनपदुरदामवाएनलोऽयं का्लीरककेषरिः मायावादखण- त्ेकबडपरिक्षःस्य लस्य पुष्टां प्वत्तकम्योदृ्गगमशलवा म गच्छेत्‌ | रतत्‌ ग्रश्यकवुंरौतिरक्नं क्ञातुमद्भाभिः faites: प्रयतितं परः ग किम- oma | केवलं अन्तिमवाक्यात्‌ TAs arated fey animate प्रतीयते नान्यत्किमपि | यद्यपि emia काकवक्नवश्रात्‌ काष्लौरदेगरेऽपि विरला णव विद्वांसो tsaire तथापि पुवस्जिन्काते Sites: केवकं विद्याविदधारखानमासौदिद्यसिन्विषये म कापि विप्रतिपत्तिः | वर्तते च तथ शारदापौठम्‌। आरीमच्छदतचाव-रामनुज्रा- १ भूभिका। Menara बहवो aver: सवंमपि मरतलखण्डं fafaa काक्षीरविजयमन्तसा Ge न छताचेममन्यन्त | तरव सवेषाम- प्याचार्याणं दशते महानायहः काश्मौरविजये। THIET काश्नौरदेशः विद्त्स्रुतिलकितः eaifeafay विषये न कोऽपि सन्देष्ः। खत- रव च asa कवयः ufgare खहतग्रन्यादिषु साटोपं प्रौएिवादेन ‘ag eran वयं काश्णोरकाः इति वयन्ति | वाग्देवौप्रमकटाच्तपा- रागां तेषामियं bf: यथार्थेव वर्तते | ‘ रुत ु-धक्षारे णाऽपि are: काश्ोरक' इति उपपदं थोजितमेव aay | ख, Gas केवलं 'सदानन्द्‌' देव वतेते. क, ग. पुस्तकयोः सटामन्दयति" दरति वर्तते । खतोऽस्माभिः 'सदानन्दयति' द येवाक्िन्प्ररके संग्रहीतम्‌ | सम्भवति च तस्य यतित्वम्‌ | क. पुस्तकं गन्धकं खयं लिखितं गवेति पुवमुक्षभेव | रिष ACACALARSTRAY यतेः श्ष्यस्यास्य यतित्वं गासम्भवषि।. अगेनेव यरन्धरता खक्पप्रकाशाभिधो gat oy: क्रतो वत॑ते। स wea इति प्रतौयते। यतो ऽव awy खलेष त्नामोज्ञेखः दृष्यते | श्देतनिरूपयविषये मधुखदमसरखतौ.विरचितः अदेतसिद्यास्यः पर्यस्तावत्‌ प्रसि रव | द्यमदेतग्रह्मसिडिरतस्मादतौव feat) चस्याः विषयप्रति पादनव्यवस्धापि खतोब भित्रेति विविख पठतां विदुषां टमोचरं स्थात्‌ । खच्च च धसां afar घामास्तिकानां च दश्रुनानां सङ्गेपत उपन्धासपुवंकं खण्डनम्‌ खदेत सि दान्तस्य खनबाधिसत्वं oA सिद्ा- fray) ोसत्‌सायमभाधवाचायेविर चिते सवेदश्ानसङ्गहाभिधेययये गान्तिकार्तिकषदश्गानां FAI: सङ्कु खव वर्त॑ते ग तेषां शग्डनादिकं । रेतसिडानापिदेचनं तु त्र area । ग्न्धकष्धां "तदन्य प्रप्रधितमिति अत्र ग AP, Lam वतते । खतः बाद्याभ्यन्तर-दशगखद्नपुवकम्‌ रेतसिडान्तजिक्षाद्धनां sama yeaa न तादृशं साहाग्मुषल- भूमिका। wal TAR मधखधरन-सरखतौ-विरविता खदेतसिङ्धरमि म wey Tal! यतः TT खरनौयानां आश्तिकनालिक्षदप्रंनागां केवलं खणडनमेव वतेते ग तत्ततो पन्यासः। खतः तत्त्मतञनाभावेन तत्ततृखण्डनं न समोच्चीनतया जिश्नाद्धनां बुद्धिमारोहति । तादृश्येव भदरोजीदोलितवि- रचित-तत्वकौस्तुभस्य अण्ययादीक्तितपिर चित-सिदधाकरेशरस्य सिं हसर - खतौ-विरचितस्य मेदधिक्षारयन्धष्य च रकदेश्यो पयह्ततैवेति सधियौ विदा्कवन्तु | तस्मात्‌ खण्डनोयमतखरूप्क्चानपुवंकं अदेतसिडान्तप्रिदि- Baga अयमेव गन्धः | नासि रतनत्सटशोऽन्य इति दिदुषो विभावयन्त | | अथ च weg विषमस्यतेष मया यथामति वास्या क्ता aaa | उप्रलनय- एलतश्चयात्‌ समौचौगासमचोन-पराठविवे घनपुवेकं मयेयमहेतग्रद्यसिडिः यामति यचाविक्नामं संश्नोधिता | सुितपचशोधनविषये मन्मिजै- agua: विदरः दश्प्रसादगास्िभिरतीव साहाग्यदानेनोप्नतोऽस्ि xaraafag ayaa: | तदेषा छतिः अननुद्धयकेः विदद्धि- peut afgfaa Sar wat मुहः सदोषापि | ante वापि हरिणा प॒दाममुनिसतुषष्टयक्मुष्िरिव ॥ दा ग्रास्त-- सुबह । UTAH Ta TA तच्रमवच्चरगसेवाभिलाघी ग्ट सष्ट्या २० facta वामनशस्तिशर्मा | ता०४ आगस्त sce RR Ry, (वर्णानुक्रमेण) भामानि। एष्टानि। YEA | { धदेतमकरन्दः 1 २६०२३ र्‌ अनन्तवोयेः,.. ११०- ६ ९ अभियक्ताः ue .., ३१५- १४ ४ स्ाचायाः ११४-- ५ ५ श्ागन्दगिरिखामो ११-- ¢ ट कपिलः ,,, es ४२--१० $ Fae: ... ४५७ २६ d ८ HMAT: ५, ३१०--१९ < ्ृपयकाः ०, १६०- ५ १० FMEA ., २३६४-२ ११५ खणडन वण्डलाद्यटोका १३५-- ऽ १५९ खणगखर्खाद्यम्‌.., =, ^, १०४-- ०३ अदेतब्रह्मसिडञो उपलब्धानां ग्रन्धानां ततकतृशां च नामानि^ | म A eR atte * रदमवावधेयं । येषां प्न्धानां तत्कतृथां च नामानि aay at उपरमधानि तेषां ण्कष्येव eae निदेशः aa: | e सथा च नाज वेदिकप्रन्यानां नामानि सबररोतानि ayy aay विण्टिम।म निदणाभावात्‌ तन्‌प्रथोजनाभावाश। Walls | गौतमः eee मोतमद्वराणि ... चार्वाज्गः जिनः ,,, जेमिनिद्धत्रायि bes Ny जरत्रेयाधिकाः ताकिकाः तापनीयम्‌ fazfagt: दिगम्बयाः acfa gia: ATTATYUAY ..' मारदौीयम्‌ मारायणाचायः नेष्वम्य सिः न्धायकुमुमाञ्चलिः ,., न्यायभाव्यम्‌ परष्ुपादिकरा पराशयोपएुराणम्‌ पाणिनिः... पातन्नलमाच्यम्‌ प्रानक्यसाः ड हदारुण्यकमाध्यम्‌ WGA: ब्रह्मसिदधिकषारः ... मरञ्च-दक्टेनामानि। vata | शङ्क्यः / ५२-- ७ . १९७ 8 RUE? १९८ - इं २९५-- 9 र--- र ९५-- र ०७ 9 २४०- ए Yod— < २०१९६ ४ 8- 9 २४७-- 8 १-- 8 Ru 8 १२८१७ ५५--- 9 र८द-- ° ५४-- ४ US RR qi —re ROA २६८--२० \— 8 १८९२-२ शम)नि/ बादर(वणद्धवालि,. बादराययद्धच्रभाष्यटीका बाहस्पद्यद्वाशि ... बुद्धमुनिः बो दथाकरगम्‌ ,.. भरदरिकासिका'... भगवद्गीता MFA ve WFATAT: मटराः ,* मष्यश्नारः मनुः ,,* भाध्यसिकाः मायामोहः मीमां सक्षवातिकम्‌ मोत्तधमैः (मार्तान्तगंतः) ,. यान्नदस्काः यो गवासिष्म्‌ योगाचाराः रागिगेता रामानुज्ाः वेद्‌ान्तमुक्षावजिः ... वर्धमागोपाध्यायः ... वसिष्छः.., वाचस्पतिमिश्रः ,,, य्थ-सत्वदनामानि | ०.६१ श्टानि/ पक्क्यः/ १९८९-० ५६-- ® १६२५-९ ९०१३ cour २६ ¢ 8¶-- 8 Y8—2R १६५९-२ ३९--२४ १०--२8 ,४९-- १.० ९८ ¢ ARR— ४ ५१--२२ ac— ¢ yo— ¢ ६५८ © भामानि | वातिकम्‌ वायुपुराणम्‌ विक्नानभिच्ः विद्यारलामो विवर्णम्‌ विष्षुएराणम्‌ वेदान्तकौमुदी ay व भाषिकाः AN ana: शिरोमणिः श्रमद्धागबतम्‌ सङ्खेपशारौस्कम्‌ . . VINA: खरूपप्रकाश्रः WEA सौधान्तिकाः सौरपराणम्‌ हारोतः., य्य-तत्टनामानि | wails | पङ्गवः | २५--१८ ५७- र्‌ २९१४ २०8४-५ २७०--१८ शर 8 २०८९७ ६<- र्‌ १९४-ब्‌ € --श्ट ४८-१७ ९४८-- < २०२९-९ ३४७-- © २९-- ९.8 €< दे ४६-- UR RUE A ०० A A ~ श्रदेतनह्यसिद्र्विपयानुक्रमरिका। aa OUI ---- विषयाः। . warts | aa | मङ्लाचरयम्‌,. . - . - १ t—<¢ ung: प्रतिक्ता. .. ~ ,. २ -१ aa वादिनं प्रति namrefana विक्ल्य प्रश्रः... २ t—e तस्य FAW: खण्डनम्‌. २ O—18 ead प्रागभावप्रतियोगितवम्‌. २ १२१६ aw विक्ष्य खण्डनम्‌. °. „ , re RUE परमाणुष प्रागभावाभावे THT. । र ¢— तस्याः खण्डनम्‌. ‹ ~ .„ २२१द्‌- वे्ेषिकमतमाश्रिय द्यणका युत्यत्तिविषये वादिन उपपत्तिः. „ , ४ € - तस्याः Bagg. ५ १९३ — शदृट्स्य निसित्तत्वनिराकरगम्‌. ¢ <- चेतनानधिण्ितस्य कमणः निमित्ततनिगाकरगम्‌. € १९ चतगाधिष्ितस्य कमणः निमित्तवनिराकग्णम्‌. ई १३ कमणः चेतनाधिङितत्वनिराक्षरगम्‌. . ६ १३--११ ईश्वरस्य चाप्रकामत्वात्‌ न निमित्तावम्‌. . . ट्‌ १७-- CURA सकटकत्वनिराकरगम्‌. ७, —te ्रतिसिद्धम्य अनुमानविषयत्वनिराक्षग्यम्‌. .. 9 १०--१७ विपक्षागपेश्षम्य कमेगः निमिन्ततवनिसाक्ररगम्‌. ७ १७-- SETH परमाणसमवेतत्वनिराकरणम्‌. प -8 € -१ परमायष सयोगखशूपानुपपत्तिः, ce © A ^ 0 Ww A = ^> निकट विषयाः। wala | पद्यः | तस्येव दिग्देशकालावच्छेदनिराकर्णम्‌,. . ९--१० - परमाणुनां खमावः. . . ** €--२१ सयोगस्य अन्ययानुपपत्यारम्भकलम्‌. , . . १०--२९ वटः कायवम्‌, ,, =. .. .* ११९ परमाणुनां निन्यत्वःजगदुपादानत्वे निराकस्णम्‌. १९८ दति परमाणखण्डनम्‌ | संयोगसिद्धिसम्पादकसमवायस्य दु निरूप्यम्‌, .. १२-१७ सम्बन्धसखरूपम्‌. .. १४--9 समवायस्य खतन््रत्वपरतन््रतवनिराकर याम्‌, १६- र गगस्य दव्यङत्तिवम्‌. „ + ws 6 १६--११ अय॒तसद्धिनिसाकरणम्‌. . „ , ., १९७--१द्‌ समवायस्य सम्बन्धिन्यां नियाकरगम्‌, १८ -१द दूति समवायखणडनम्‌ | कायस्य कारणादनन्यतवम्‌, २०-११ द्यव्यवद्धारकल्यनस्य PUA २१९--१४ नापि Hay. ., .- we .. स्र दर्त्वगगल्वाद्यपर सत्ताया असिद्धिः, १२-ए अनुगत प्रतौतिरत् न मानम्‌... ~ „= २४- र्‌ घटपटभेदप्रतीतिरपि न भदसाधिकषा .. २२-द ब्रह्माणः सव न्धियग्राद्यतम्‌. ; RR - १३ GAG कालस्य खसद्धावरूप-खाद्तपस्य निराकरणम्‌. Ro—<€ दति सन्ताखण्डनपूवंकासत्कायवाद खण्डनम्‌ | देहम्य गरश्ब्दानिधेयत्वम्‌. . २८१० प्रधानादोनां देहाकारप्ररिणामनिराकरकम्‌, २८--१< तिकयादक्मरिका/ विषयाः। waits) veg | सारम्मवाद्निराकरणम्‌. ,... ,,, ... ३१९- ६ सत्कायवादनिराकर खण्डनम्‌. .. . RRR प्रधानस्य चेतमाधिछितसय सनधिष्ितस्य च जगत्वार- यत्वनिराकरणम्‌. .., ष ५५. vse ६३२ € प्रतिविणिस्य प्ररिणामित्वनिराकर्णम्‌. ... ga ९ प्राभाकरमते TAMAS HUA... ,.. इऽ-१४ साच पातञ्नलमतेऽपि न MARAT. ३८-- ऽ परागस्य ईद्धणत्वनिराकरणम्‌. bes .. BRB योगस्तिनिराकरगम्‌. ... ves we BR ८ मायाशक्तिनिरूपगम्‌, ,, a ,.. ४४-- < न्येतु परमेश्वरे देष्-देदिभ।व न मन्यन्ते .. BERR मायाखरूपरम्‌. ,. ves ,,, व ४९ --<१ दति मायानिषूपणम्‌ | सवेषां ciara निविषयत्वपरिद्चारः ,,, ६१-१० श्रतिविर्द्धस्य मतस्य नोप्रादेयत्वम्‌. ,.. . ६-३ दति प्रधानखण्डनेन सत्कायवाद्‌ खण्डनम्‌ | Saray खभित्ननिमित्तोपादनकतवम्‌. ... we Cog aw faana गुरगरम्दाभिधेयत्वनिराकषरण्म्‌. ,.. €9-- १ om = © 2A > © ~ « विषयानुक्रमणिका | श्रध दितौयो सुर प्रहारः | विषयाः। एष्ानि। wea! aaa गुरशब्द्‌ाभिधेयत्ववादनिराकसरणेन लो कायतिकमतस्य देहात्मवादनिराकरणम्‌, we ६६- ४ बौ देष वेभाषिकादीनां निरूपणम्‌. ,.. cee FIN वेभाषिकमतोपन्यासः, ves vee ... EUR सौवान्तिक्रमतोपन्यासः, ce ७० € बोदमतखग्डनम्‌, ,,, ,,, ,, ,.„ OH ऽ चात्मनः च्तणिक्त्वाभावः, ,., , . SE 5 arte खलच्तणत्वनिराकर्णम्‌. ,.. ... ०७--२१ दरति बाद्यार्थासित्ववादि-वभाषिक-मौ च।न्तिकयो- मेतखण्डनम्‌ | MAMAN. ,, ,.. ..„ €१- ऽ यो गाचारमतखग्डनम्‌, ,, ,, ue ER इ सोजान्तिकिमते agate. ,., ,.. €6--१६ प्रयच्तदृढ्स्य बाह्यार्थस्य निराकरणम्‌. ... .., Ly A ९ पस्मागुनामनस्न्तयम्‌, ene ५१५ eos <१-- च भेद्‌। भ्नान्तिक्तः. ¢ ३6 een eee eos €<-२० बाष््ार्थाभावस्य प्रकारान्तरेग खण्डनम्‌. ,,, €<-१४ दरति विज्ञानवादिमदखण्ड़नम्‌ | श्रून्यवादि-माध्यमिक्रमतोपन्धासः, ,., ie १०२--१८ तमत खण्डमम्‌. ,.. ,, ,. ... १०४ ४ ति शन्यवादिमतखण्डनम्‌ | oc ५ छ co ७ „छ „~ An, तट Cc विषयानुक्रमणिका | विययाः | एष्टानि । wea: | ` दिगम्बरजेनमतोपन्धासः, ,,. तच THAT Rg: ०५ बन्धः अद्विधं कमे. , .“ दिगम्बरमतानुसारेण मो्तपदाचनिरूपणम्‌. ... स्यादादः. vas . रकान्तवादः, अनेकान्तिकवादः. ... ... दिगम्बरजेनमत खण्डनम्‌. ... ५५, TA सप्तमङ्न्धायखणडनम्‌ ... स्यादादनिराकरणम्‌ शात्मनः सावयवत्वमनुपपत्नम्‌, wes eran: श्ण पारिमाणत्वनिराक्ररणम्‌, दरति टिगम्नरमतखण्डनम्‌ | चार्वाक्रमतोपन्यासः, ves ves ves as afaetaiatat जो विकात्वम्‌, चार्वाकमतखणडनम्‌..* त्मनः नित्यत्वसाघनम्‌, ... ०.५ वाधक प्र्यभिन्चाननिराकम्यम्‌. qian ध्वंस-प्रागभावयोरसिहिः, अदृट्-परलोकादिखोकारः,. .'* ,.^ tfa चार्वातजभतखण्डनम्‌ | १०६ ई Yoo ¢ १४०८-१ १९०९-० १९०- र ९११-- € ९६२९-२५ ९९२ २१९२-१ ११५९-- 8 " १९७ ६ १६८-- 9 ११९-१९ १२२-- ० wu १ १२०५-२) Aro 8 १,२८-- ध १२८. om ट विषयानुक्रमणिका | BI Atal FRAT | विषयाः एषानि | परह्यः | वैरेषिक्षादिमतानुसारेण गुरुशब्दाभिधेयस्य न fafz:..., ५१, १११ = ,९, ve १३१- 9 WAT: सगुरतम्‌, ,,, ae ०, ९१३२-२ शानः चिद चिदासिकत्व ग. ves ... URRY WU RI-AAG चात्मत्वासम्भवः. ,., „=, URO— ९ qi: विक्ञाबधघनत्वनिराकरणम्‌, ... ,,, URBAN WAT सरूपस्य दे रोधिकोक्घस्य खण्डनम्‌. ... weo— इं नेगायिकोक्तस्य आत्मनः खण्डनम्‌. ... .,. १३९-- ५ मुक्तिखस्पम्‌. ,,, ,,, es we UR € सवासनस्य famine संसार तुतम्‌. =... A BB— VO समव(यनिरूपणम्‌. ves ,,, roe ९४२-२९ चैतन्यस्य दिरूपल्वग्डनम्‌.,.. ves ves १४८ VB mma दुर्निरूपत्वम्‌. www १४९-- < मनःखरूपम्‌. =... १०१ vee ree CUR - ९ कामादेरन्तःकरगधमभत्वम्‌ vee ९५५-- ६ दूति मनसषोऽनिद्धियलप्रतिपादनम्‌ | wert: हुणगणिभावखग्डनम्‌. ... ... १५६- ५ द्पा्सनानात्वखण्नम्‌. .., a ००, १९५५-० दति श्वानात््मनोगुएगे णिभावखण्डगपूवेकात्म- नामावखण्डनम्‌ | घटपटाद्यना्मभेदनिराकरयम्‌, ... ... १५७-२२ प्रामाकर-मटभाखर-विदष्डि-वेपरेषिक-ताकिंक- ATE पातन्नल-माध्व-जेनमतनिराकरणम्‌..., ,,, १५९-- < विषयानुश्नमयिक्षा | विषयाः। wails | प्यः। 4° षिेषणविगरेष्यमावेन प्रच्भेदाय्रइणम्‌. ... १९१९-१ दूति श्रतिरिक्रभेदखण्डनम्‌ | साह्यसम्मतभेदनिराकर्णम्‌, - , UCR 8 धर्मित्वे भेदनिराकरयम्‌, ... .. \.. १६९- < २ भेदखसप्रम्‌ः , „* ““ ~“ १६९९१ दति खषूपभेदखण्डनम्‌ | ९ क्षपणकसम्मतभिन्नामिन्रष्वनिसक्षरगणम्‌. ... ९६७.--२८ २ भावाभावयोरनेकान्तवम्‌ .., ..“ ,.„ LE UE ३ सामान्यपि्ेषादेव भित्राभित्रलम्‌. ... ... REVO ४ कायवं-कारणयोमदखरूपत्वनिराकरणम्‌. vas USO इ ५ भेदाभेदयोः ्ाश्चबतनिराकरणम्‌. ... „~ ROR दे ट रामानुगमतखण्डनम्‌. " ~ ... १७४१६ ° तादाम्यसम्बन्धनिराकरणम्‌. ... ... USB RO दति भेदाभेदखण्डनम्‌ | १ श्रतिविरोधपरिहारः . = .-* ९७५९-२ > मि्याखसत्पम्‌. .. ल = “१८० 8 जगतः ईृ्रमायाक्द्धितत्वम्‌, ,. ... १८९ € 8 fama fam .^„ ० १८५ - € ५ श्राम्द्धोप्रामाखतस्य सद्यत्वम्‌. ... -. URL — OB दूति अगत्त्यतलख्वष्डनपूवंक-जगस्भिथ्यालोपपतन्तिः । १ विथदादिप्रपश्चस्य मिथ्यात्वम्‌ bas .., UST 8B ९ कर्यितपदा्स्य खथक्रियाकारिषवे यत्न्तमम्‌. ... १९८८-१ दति मिथ्यापदा्थश्या्ययंश्रियाकारित्सिद्धिः | HCA. ०,. bee ५१. be ₹ सङ्ितकमणामगन्तावम्‌, a waaay चन्चाननिरत्तिः ee aes न्यायभाव्योक्तस्य GANG GWA... a, दुःखध्वंसस्य fraqaryay Fa. ve प्यविद्यानिदेत्तिविशि द्वेन काम्यतेति न वायम्‌. ¢ a “~~ “A 05 As विषयानुक्रमणिका | विषयाः। ९ विरदधधर्माश्रयत्वलिङ्गेन मेदसिदेः ante निरा: afaaifaan: दुनिरूपत्वम्‌. bee ay AD QUAM चेतन्यसन्बन्धनेव भानमभ्यपेयम्‌. „.. HA चतुथी FRAT | मौमांसकमतोपन्यासः, ene TH प्राभाकरमतोपन्यासः, ,-. WFAA. + .* ० तञ्चिराकरणम्‌. ..' ५५१ ve ५५, aaa: मध्यमपरिामवत्वनिराकरणम्‌, प्रसङ्गात्‌ नेगयायिकसम्मतप्रदत्याग्रदस्य प्रतिपादनम्‌, चिदण्डिमितोपन्चासः = १, ,५ ,, वेदावान्तक्यानां विग्रेषत्वासम्भवः, ,,, bes वेदान्तवाक्यं विध्यथवादोभयविषक्तणम्‌. afyufayifa. ,,, १५५ ae ves वेदान्तानां खतः प्रामाण्यम्‌, १०५ १९. चान-कमणोः AAW. ,,, ,,, ,,, दति जाग-कमेषमुञ्चयखण्डनम्‌ | एष्टानि | yey: | १८६८-९ १८४- 9 १९५-- < १८७११ yr 9 WE—VE २९९-- 9 ReR— र २०९-- 9 २९०-- ६ २११--१८ RR र्र्‌ ५. Ru As २९७-- ६ RET UR २९३९३ RRE— ६ २२८ २ RRR ९ विषयानुक्रमणिका | श विषयाः। एषानि | OER | ९ faaquarnenteny मोत्तस्य यनुपपत्तिः. २३९-- ¢ २ विदण्िमनल्दह्याप्यनक्काश्रः ,,, ,., २०- © < ० छ A LN > A A PY दरति भट्र-चिदष्ड्याभयसश्मतमो चखण्डनम्‌ | दैखरनिरूपणम्‌. ... sara विभागप्॑क्रिया (र एकस्येव खरस्य चतुमुखाद्याकारः. ... दत्यापातत रश्वरनिरूपणम्‌ | जीवतक्वनिशयः. ... saa प्रतिविम्बत्वम्‌, भगवत्कुपया अक्ाननिरत्तिः, दति प्रतिविम्बवाद्‌ः। अवच्छेदवादः. ,.. चन्नानसत्वानङ्ोकरारः. द्रन्द्रियादेः परपस्चन्नागम्म्रतिज्गार्गत्वाभावः मायाकायेम्य खनिर्वाचत्वम्‌. विधि-निषेधण्ास्नयोः न अनुपपत्तिः. ... इत्यश्छेदवादः । प्रति विभ्बावच्छेदवादानां बालबोधनायत्वम्‌,. THM TAA: वेदान्तसिडान्तः, पुवपुवक्षस्पिताविद्योपशित-उत्तरोत्तगकन्पकः.... खटटिप्रलयारेः न कोऽपि कन्यकः. दति agua efeefeaia: २४२-- € २४५४-- ६ २४५--१७ २९०५ € २२8४८--२० ` २४८ -- ५ २५ ०-- ६ २५१. UP २५२ ६ २५४- १२ २५६ १ २४ ८---?.५ २६०-- ९ REL HAV REQ-—-UB १० विषयानुक्रमरिक्षा| विषयाः। Carla | yea: | १ रुष्टिदृटटिसम्मतप्रतिविन्बवादः,, ww RB R, 8 RIO TAMATI st RE LC, vr ^ २१८ ९ ४ सङकपश्रारीरकाषायमतम्‌, ,, ,. .„. ROR RE दति मान-मेयादिप्रतिकमेयवखा | | $ जाय्मद्‌द्यदद््या, eee eee eee eee २९९६ — र अत्रेव ्रतिप्रामखम्‌, ,.. „ „.. २७६-- ५ दति सङ्खपेण जाग्रदवस्था | ९ सखप्रावश्याखरूपम्‌. „५ , „^ ROM VE २ musta सप्रममनिदत्ति, .. द भित्राख्यवात्‌ waa अन्नाननिरत्तिः, ,, ... २८२-- श ४ WMT ब्रह्मभावः ,., ... ,, २८४-- 9 ५ भावरूपरक्नानस्य चभावविक्तक्तणत्वादिसाधनम्‌,,.. २८६१४ दति खप्रावख्थानिणेयः। १ अथपषुर्निः -* + -= २८८११ २ अश्न emma श्रुतिप्रामाणम्‌... .. .. REO NR द दिषयस्खमपि न खरूपसुखादतिरिक्घम्‌ः .. ३०१ - ९ eae. 6. ,. .. .. Rooms ५ समाधानम्‌, os ० ee ++ Rol—t¢ ई चतुधा जगति पदाचेयवखिति, .. .. Reg <€ ° ATMA... -- .. .. १२०५-१ ८ समाधामम्‌, oe oe ° * oo Rey—ry < awuefatmay ., ,, .. ३०६८-२ विषयाुक्रमणिका | १९ Famer: | एष्ानि | aKa: | ६० ' भाय्रदाद्यवस्धागां बेविष्यनियसः, .. we इ३.१-१५ ११ कासामेव BG भदः ee + °“ ०८-- ८ दृति विष्ल्रेण इुषुभिनिरूपणम्‌ | मतभेदेन afam कोटिचतुष्टयमपि सम्यगोव. ,. ३०८-- ६ . x रखकजोववादिमत्‌विरोधपरिह्ारः, 6. .- ३९९-१५ द GIT MH aE. .. .. RRR ४ ae तस्य निराकरणम्‌, , ११-- ¢ ५ खानन्दस्यापिप्रकाणापत्तिः, .. ws ,, + UB दति agua साचिप्रकरणएम्‌ | © अय ट्यपदायनिरूपणम्‌... . ..- RRR र २ GT ABATE प्रदश्नपूवकं निरासः, -” BRU <€ द प्रतिकमवयवस्था, ,, „+ .* ., BRED ४ पुरुषस्य न सवेदा सवेभानापत्तिः, .. .. ३१२७-१ ५ प्रतिजिंबरण्व wala विषयता. .. .* RE ६ ९ anata fay’ द्यादिना प्रदग्मिता frame gfmat kaa. .. „+ ,. .. RRO 9 दृति श्रमूरतपद्‌ाथनिरूपणम्‌ | मूर्वपदा्निरूपग्म्‌, .. -. .. RRR त्मनः समष्िशरोरम्‌. .. „ . .. „~ दति BRUT मृतपदायः। १५ लिङ्गग्ररीरमपि दिविधम्‌..* -* °" RRR € wag qiafa सिद्धान्तः. . . ve ., „+ HUD दति श्िप्रकरणम्‌ | विषवानुक्षमणिका। aR विषयाः | एष्ानि | प्यः | १ भोव-त्रह्मणोः रेक्यविवे चनम्‌. = 2. BRB eg, २ HECTEM AUT सकल्योप्र्त्तिः. .* ve FRO < & av कातिक्मतमा शिक aT. .. » --१९ ४ ay र्नम्‌, .. ee oe oe gy -रर ५ प्रातन्नलसिद्धान्तखण्डनम्‌, .. ३२८-- € द॒ रामानुन्नानां भेदाभेदवादः, *. „» --१४ © तस्य वणनम्‌. .. + „ --१८ ८ श्राब्दमोधः. ° २७०-- ५ € wearers कि करणम्‌. ३२२-- ७ १० श्यात्मनः न मनोजन्यसात्तात्कारविषयत्वम्‌,. ३३०- २ १९५ NAY श्तानज्ननकत्वम्‌. २४०-- ९ द्रति गरब्दादपराचज्ञानसिद्धिः। ९ अविद्यानिवतकम्‌.... .. २४४ . ९ र्‌ अविद्यानिरत्येव मुक्तिः, ** „ -- १३ २ अथय Raa ata: vee ३४६- र दति चिद्‌ग्रस्य मुश्चन्वयिवनिरूपणम्‌ | १५ अथय जोवन्मक्तिः. `` RBI— २ २८ विवरयक्रारमतम्‌ = ३४८२९ द जीवन्मक्तौ तेष, ३४९-११५ ४ GY वमः. , * ve ue Ryo— २ ५ owtay.. ee : ३५१-- ५ ६ Fal Tq मष्ात्रतग्रन्द्वाच्या भवन्ति. ..* २३५२-० © समाधिः, २५१५ - 2 सा ऽयं ग्राह्यममाधिः। faqarmafarat | te fazer: | एष्टानि | ayer | ६ "समाधिखरूपम्‌. .. ० oe ० ३५७ श्‌ २ fatemmaey. .. =. 16 # ~ 9 ar sw ग्रहणसमाधिः | १ अस्मिता, ०९ es ०. .+ RYO € २ प्रविलयः, ,** =+ च“ == +» RD सा ऽयं गरहोतसमाधिः । १ उक्कसमाधौगां विचेचनम्‌. .. ..- .-. RYO tO २ मुक्धिविसेधिसमाधौनां फलम्‌, os ० BYS—RR द aafawa:. ०० ०५ os we gy RE a निर्विचा mum. .. ., ,. .१५€-€ ५ पन्नालोक्ः. .. , . „. ०.“ gy ~ ९४ अदेतब्रह्मसि डः शु हिपषम्‌ | wet | १९ खशरुदम्‌ . quay ख. Tas सदादपरति रिबाश्यन्तामावे ,,, ` गम्याश्यन्ता भावाच्यन्ता सदानन्द्पति नेक RANT द्यन्तवत्व त्रिरवयतवा सयेगाद्यशक सदानन्द्पति स्थित्या qatar aifazra सदामन्द्पति दुरितेम्यः महइत्वायागात्‌ ,"* quran प्रामाणिकस्वेन ,,, fara fae qaufa प्रगत Wee गुडम्‌ | मुखध्वंसाथे ख. Tet सद्ामन्द्यति रिवाल्बन्नामावे TTT भावाद्यन्ता सदामन्दयति AURAL द्न्तवक्व तरि स्क्यवत्वा संये†गादृद्यणक सदामम्द्यति स्ितिख्ा एरणेत्पत्या साश्रिध्यस्य सदागन्दयति दुर्तिभ्यः महत्वायेगात्‌ नुपपश्या प्रामाशिक्गत्वेन fara fatty quate USHA Re afar | अशम्‌ | ख. एस्तके . दुःखेगापि VATS सति ग, पतक AMSAT एवभेव बिनाश्रोत्पत्ति नामधेय स्ञ्चामिव परिशेषे वक्कमु चितम्‌ बाचन्मति वयत्वाच्च व्यबकोयते वज्ज छतिमलाहि चन्यता मोप च्छन्ति ATM निश्ानुमेय eee तश्चाद्यमोस् ... fanfare Janda Hee | श्रु्धम्‌ | ख. Waa दुःखेनापि सम्बन्धान्तरे सतौ ग. TAH माचङ्श्या रखवमेव विना्ोत्यत्ति नामधेय रञ्ज्चामिव ufcitat बहतमुचितम्‌ वाचस्पति वयवत्वाश्च व्यवज्ियते नच इतिमश्वाटि अन्यया नोपगच्छन्ति ATTA गिचानुमेय BUNNY faafae targa RITA THE | ६९ RR ae गुडिपचम्‌ | GABA | afaum vee प्रप्यत vee दस्त्वापत्तिः a, पु्वाक्तदोषा घटम ,,, Fai प्रसङ्गात्‌ ,,, भवगता सविमाशि ,,, सवधर्भान्य ,,, BET ve भवितु महति ... पञ्धत्व ०५५ बलवत्वम्‌ धरणवतितमः म बदेद्रोमांस ... मादभेद wee तत्वनिणया ,,, खोकारेश acaawfafs:.., aruafa अपाणिपादो ... दयते ब्टहोताः aayafay ,,, शुडम्‌ । वतिष्न्ते प्राप्यत दसक्वापत्तिः पुवाक्घरोषा घटना यनां प्रसङ्गात्‌ भगवता विनाशौ सवधर्माग्प ayy: afaqutfa Taam बनवत्त्वम्‌ षसुत्रतितमः ग वदेम्मोम।[स मादुभेद तत्वनिगंया खोकाम्ण छदेतत्रह्षसिडिः मास्णनेति सपाणिपादाी यते ‘owtar’ RATA ny Be | शरुडिपचम्‌ | चश्मुद्धम्‌ | STAG 9५ ००, लोकोनुसारेक,,, कल्पन va उजोघयन्ति . माद्यमिकेः ,, माधवाचायप्र०,, श्ुन्धमेव ५९, तलन्लानात्‌ ,* किमथ ave १९, UAT ,,, aa fe ५५, देतुपमिबद्धं ,,, afaq avfa... शनुपपद्य पञ्चोकियन्ते ... दिक्षायं zag ut maar, दद्यहनीयं LATE aay ,,, जातिमत्वेन ... aia ,,, fay शुडम्‌ | wae लोकानुसारेण RATA उद्वोषयन्ति माध्यमिकः माधवाचायंप्रणीते गून्छमेव तक्वन्नानात्‌ किमयं aTeI परमाणव auife equ frag alaqaefa अनुत्पदय पुश्च कियन्ते दिकायें मलसुदर्णा काययेोः इत्यहनोवं दृद्येवंरूपा 1) जातिमश्चन स्पश बश्च fay १९४ १६ शुडधिपत्म्‌ | awa | तत्वतः , मासन्ते भास- aratfa चकालिति नेगयाधिकेः ग्टहोतुम्‌ ग्डोतु ग्टहोतुः नचोकथयद्धग मारं तत्व सावलम्बनत्व रिदिथः et fant afecufafa: aaa वाष््याज्तित्व प्र्ासद्यभावेन सनानि निचारातीत रकं wat वेनाणोकपन्तो शयेारूपकन्धः न्यस्या प्चचिवस्त्राभस्य पश्यनादिशब्दाः गुडम्‌ | area: भासते भासमानं चकास्ते नेयाधिकषेः यहोतुम्‌ योतु a¥ig: नचोकचद्रग माजर तत्त्व सपव लम्बनतवं शिचः लोकिकात्‌ बहिर यसि fz: te बाद्यास्तित्व प्रद्यासश्यभात्रेन स्लाननिष् विच्वारातीत रकः Bret तेनिरश्रिकपचो warn: aut शुचिवस्ाभर्य पा्ादि्रब्दाः २० ve afaraq | Sway | Ol. Sa SSMS ,,* aifaaatfa ... aty xfa qo अस्मेगेकान्ततः «.. सदसत्वयाः ,,, दयदस्ययेवा १, मसप्रतेन Vaal GAMUT ,. faa ५५५ प्रसङ्ुगत्‌ aah wa: किधर सर्यान्का AHAB a चतुतिध wn ara चेत्ता वाधक वच्छदेन vas fae १०, दिक्रालयाः बुद्यादये बाधन्याध AMAT ,., गुदम्‌ | cater श्रारेच उपदेषे हवातिकर्माणि ara xfe a eqqanraa: सद सत्त्वया व्यदख्ययेवा मप्रसक्तेग SAARI अस्तोति fay प्रसङ्त्‌ नशो म्तः चिपुणद सर्वागका ब्रह्मवचेखौ चतुर्विध स्यौ चेता बाधके वच्छ faq feaqranar: बद्यादयेा बाधां खादक्यमण हडिपतच्रम्‌। शश्ुदधम्‌ | निसूक्तखुरति चिद र्िनां उद्देश्या;सिेः सम्पायितुमश पाकं ,, श्रयोभ्ुतान्तःकर्ण. . WETS. . uffeaaq द्रष्टा , . शत्या प्रभ पद बाह्मदोषेः तस्मान्ना पा. 3 &. प्रतियोगादि णव gata: BRAN गनमतप्र- BHT ,, SUA SAR कन्पुम्य Sas kaa we वाच्यवत्‌ ेरम्वादि vs TxA | विसुक्तखरति जचिदरिडिनां semifex: सम्पादयितुम्‌ प्राक्‌ BANAT RCT ऋअद्धा{खदा्टतिर- 0 तत्‌ दषा शा परमपद arate: AANA Wl. 2G zB प्रतियोग्यारि रषनद्रतोयः WHAT लच्छत्वे लच्छम्य कन्पम्य META दयेव Ge वायश्ववत्‌ शैरम्बादि २० © 4faqaq | चपग्ुद्धम्‌ | खरूप्रमेदाप्रतति ve भित्रावेव सम्बन्ध तयेोदामेदो सद्भावो चामा °. रेन््िनासिक अ्रह्यातिरक्तस्य काय ARIE » विच्टम्मगतवाच्च °. ग्रहोतु =° प्यप्राणिकमेव °, तत्काय उत्पद्यार्षि oe र्ञ्चां ° ° सेदुनिरूपत्व st उत्त्यन्ताभावेन ° * सात्मा fawy’ .. sau * * सम्यक ama सम्बन्धेन सन्‌ सौषप्रचतन्य .* बपामुद खिनत्‌ दाप्यनिमाचनं .. पववण ve रमनुष्टानात्‌ गुडम्‌ | खरूपभेदापरि $भिन्नावेव सम्बन्ध तयेभदाभेदौ agra धामा रेग््र नासिक त्र्या तिरिक्लदल्य कायं याकाशादि विच्छम्भमणत्वाच्च awd wararfanad Bala saumitz Usa त्ेदुनि रूपत्व उत्पश्यन्त।भावेन सात्मा faa’ za सम्यक दशरनं सम्बन्धेन सन सौधुप्चेतन्य बपरामुरखिदत्‌ बाष्पनिमाचनं प॒ववयोन रननुष्ागात्‌ wel | UKTI ११ ^ ००५ RR २२१ २९ २६९ °. श २२९४ .. ई RRO ०, १९२ ” AR २२० , १५ २३३ २४ TRAE ** ९४ R83 १६ २९९ «6 र २8०9 ** ७ २५९ २० ९४२ , ७ २५७ ९.३ १ १४ Rade < yy ,, ९० २६९ .. १२ २९९४ ० १६ रद्द.“ १५ २६९..- . - १७ RES -, 8 9 e+ < 1 र्‌ दरडिपचम्‌ | UA | रङ्कु, ** ACMA fara र्वम्मत oe सवैकर्माणिलं .. उदालकः „५ यण्िद भाकारा oe स्वकाय „ + उत्तरा ५५१ लच्तगाय ae सनावनः 7 दिद्यतौति र्ज्चां दृष्टे विप सप्त oe विषमा णव्रद्यः विद्मो कायविर्‌ प्रवस्या न way तथ न्तः चेतन्धम्ये fata प्रमासान्दक्ष- ,. WE ९ शुजम्‌ | THIF कारणान्न रखवभूत सवं कर्माखिलं उदागक्षः यश्चिद भाकरा स्वकाय सारा GAIN सनातनः दौव्यतौति रच्व्‌ दृषेवेप tq वीपा ब्रह्मणः aut mI fat सवग्या गोसत्पम्य TUT न्तः Waa fasta VASA एरर RR Ro afar | GUSH | FTAA ,. धाबति „+ विंशति मुखः नाण्एदवस्या TNT „ , FATS ws ANAT - wai ०, द्रत्भिमुखाय किच्च ठष्यपुर्णा समानखभाव FTAA AA चेता भान्तिहेतुः fazratat ufafafiaa शप्राखखोकारात्‌. , अवयाचिर व्याघ्र WAKA सावयमश्चान fearqafa .. मवति वद्त्‌ AAA | WAAAY. धावति विंशतिमुखः जाग्रदवस्ा cay qapAra ASAT cwal दव्यमभिमुखाय fay दशया पर्ण a समानखभाव द्रुत्वासंभवेन चेत्ता भ्नान्तिहेतुः चिदाभासो प्रतिबिम्बित GUANA eqfaay न ्रब्देत शोद्धत सावयवमन्तामं दिंसानुब भवति वदेत्‌ eat नमः श्रौ गरेश्राय | अहेतब्रह्मसिदधिः। नमामि सहु, शानां ब्रह्मानन्दं सुनोश्वरम्‌ | य्छपालवलेगरनः सन्तकस्पुरणं मम ॥ १ ॥ ्रोमन्नारायणाचाये सनातनश्िवंर सदा । वन्दे ऽहं वाङ्मनःकाचेदंतध्वान्तनिटृत्तये ॥ ९ ॥ afafag च यद्रद्य सच्चिदानन्दमदयम्‌ | ` तदच fama तरकरमनोमलनिरृ्तये" ॥ २ ॥ दह खलु भ्रुतिरतोतिहासपुराणद्चखिलवाङ्मयमिद्धमथदयं रह्म -जक्ान्तरौयद्‌ रितप्रावस्येन देतसत्यलाभिनिवेशरवश्रात्‌ कंचि- छन्दमतयः भ्रु तितात्पयानभिङ्ाः नरकम्रापिरेदन्‌ बहन्‌ गुर- ana मिथ्या सत्यं वा-दत्याद्यसन्तकीनुद्धावयन्ति | तदषयितु, agr- हवा वितैरपकन्ञाननिष्टानामसमभावनादिरोषाः मनमि ` प्ररोहन्ति । तथा च सुसुूणामसम्भावमादिदोषध्वंमाधं दुदुरूढवादि सुखध्यं सारथ५ १ तं ae, सजिदानन्दन्रह्मरू्रमिद्यपि ख. चिहधितपुन्तक्षपाठः। 2 लेशमात्रेगेति ख. ग. चिहितपुस्तकपाठः | द.रलमिति ग. TRIS: | 8 fagraa इति ख. ग. पुशञकपादठः। ५ इद ख. Tea afar | 1 ५: सदानगन्दपतिविरचिता। [ प्रथमो श मुङ्रप्रहारूपाः सन्काः* प्राधान्येन चिन्मे । तथा हि। गर्ग्राखं fae सह्यं वा? इति ` वदन्वादौ Wee | किं गृरु्ष्टेन Bet ऽभिंधौयते छत देरी ? यदा घञ्चिदानन्दा- बयं ब्रह) we ख किमसत्कार्यवादामिप्रायेणावयैरारभ्यते उत सत्काय॑वादाभिप्रायेण प्रधानमहदादिक्रमेण पञश्चमहन्डितानि परि- We > यदा सत्कारणवादाभिप्रायेणादयं mga विवर्तते ? श्रा- शिकनास्िकदाद शरद गेनेषु वच्छमाणेषु जिविधप्रानभेदातिरिक- ्र्ानमेदस्याप्रसिद्धवात्‌। तज न तावद्‌ाच्चः। नियुक्निकलाच्छुति- facgarg i तथा हि । किमिदमसत्कायेलं नाम carat प्रियस्य ? श्रथ घतः षरमाणदयसकाशादुत्पन्तः पवेमसत्‌द्मणुकादेरुत्पत्नि- fafa St न; तच हि परमाणदयं इणकसमवायिकारणम्‌ । yun च शरशरषङ्गादिवदसदित्यसच्ना विगेषाख्छग्ष्ङ्गा दिकारण- तापि श्यात्‌ । तश्च विङ्द्ूम्‌ । सदसतोसमवायासन्भवात्‌। नन्व aa प्रागभावप्रतियोगिल al नतु वायुरूपादिवत्कालजये ऽणशलमिति चेत्‌। शाको ऽसि। किमिदं प्रागभावप्रतियोगिल- मलं नाम ? किं प्रागभावप्रतियो गिलादसत्म्‌ उत॒ श्रषलात्‌- प्रागभावग्रतिथो गितम्‌ ? are: । सवषां कायंपदार्थानामसनावि- न ~~ ~ a = क 2 ह न = ~ er # तककंरताददिविधः सक असत्तकश्येति | तसकाप्रतिागादि ्येतस्िन्‌ Qa मगवता wee असत्तकस्येव निषिडतवात्‌ । विद्यारण्णगुदमि शपि “mfaquaqeta सक्तां agama” प्रयुक्तत्वात्‌ aframy कूलस्य AAT रूदैराटतलात्‌ | ne ~~ ~+ ~~ ~ ६ विपरिवमन्ते इति ख. TOR वतते | tn eR EA ALORA OTA TES, | BRUHTE: १] wtamufetic: | इ TST GARE व्यवहारः खात्‌ | BTU ATTA प्रागभावप्रतिचोगिबनियमात्‌। "नचेष्टापक्षिरिति व्यम्‌ । काषे- पराचैगतगणवामान्यायुचछेदप्सङ्गात्‌ । तषां भवन्ते भावधमषिन ङीकारात्‌। न च शश्रविषाणकूमेशो मादेरष्यारतो विशेषः खौ- क्रियत इति area सामान्याद्चभावेन भेदकधमांभावात्‌ । भापि ferta: | arearareraranferet गित तु नर्टक्रादौनाभपिः प्रागभावप्रतियोगिलं ख्यात्‌ । प्रागभावष्य च प्रतियोग्युत्पादकल- , नियमेन सव॑षामषतां सलं स्यात्‌ । मचेष्टापन्तिः। बदषदिभागथो- duserafeaay: स्वात्‌ ।* wat परमाणषु ware वायौ कपादेरिवात्यन्ताभावेनेव प्रागभावाभावः। वायौ EY नाकौ- व्यादिपरतौतिगम्दाश्यन्ताभावष्यैव तच सौकारात्‌ । प्रीगभावाश्- न्ताभावयोख विरोधात्‌ । इति चेत्‌ ग | श्रभावषामान्यश्य सम- वायनिराकरणपरस्लाते प्रागभावप्रध्वषयोखच हतोथमुङ्करं विश्शरेण निराकाचमाणतवाश्च। यथोक्तं परमाणन्धां द्र एकोत्पन्निरिति षा इत्पन्तिः किं att उत wath? श्रये कारणव्यापारषैषर्म्‌ | fara तु श्रषदत्पन्निरत्पश्चत इति तदुत्यस्रपुत्पश्यनषर AT 0 कक ee = ~+ ee ~ ~~ = ~~~ ~ = = ~~ ~क = नन ति = ककि न र क आदि १ सिविस्यासतो दति ख. एके | ९ श्रश््द्ादीनां इति ख. गृ. एुखकयोः | ३ गन्वि्ारभ्य निराकार्यमारत्वादि न्तं ख. ग. एन्तकयोर्गाज्ति । क CHR Ns TSH Ay परमाशषु श्रण्टङ्वायुरूपादेः प्रागमावा- भावारेष सत्वाप्रतीतिः। वायौ सूपं नासीतिप्रतीतिगम्यादन्तामाबदेव aw प्रइषाव्‌ दति | 8 सदागन्दधतिविरचिता | [ प्रथमो णन्यदिति meaner श्रय पटान्दुत्पत्तिनांतिरि्यत इति चेत्‌ न। तदा पटद्गुक् युनहत्पद्चत दति वक्रुमशक्धम्‌ | पौन- GMAT | तस्मात्छसन्ताखमवायो वा खकारणएसमवायो वा दमणकाथुत्पत्तिः। सा च न सममवति। समुदायस्य fara कारणव्यापारो Be) wi षमवायस्य विस्तरेण निराकायैमाए- are) नलु द्एकायुत्यत्तिनालुपपन्ना । तथा हि । परशरेषिकाणा परमाणसमथेकमनुमानं | सवे कायंद्रव्य खपरिमाणदणतरपरिमाणए- संयोगसचिवखममानजातोयानेकद्रव्यारसं भवितुमहति । सावयव- aq यत्छावयत्र तत्खपरिमाणाद णतरपरिमाणएसयो गसचिवखस- मानजातोयानेक TANT SET! यथा तन्तारथः पट इति | एवं यत्किश्चिष्छावयवं द्णकादिकायं तच्छवेमेवं विधद्रव्यारभथमिति | श्रतो ऽत्यन्ाणपरिमाणा निरवयवा संयोगमचिवाः ara पार्थि वललादिना समानजातोया नित्या बहवश्च परमाणवः सावयवद्रवया- णामार भकाः सिद्धाः। न च "न कदाचिदनोदृशं जगत्‌ किन्बौ- दृ ग्रमेव'" दृत्यादिन्यायेन श्रनाद्यनन्तवाष्नगतो हेलाकाङ्काभावाशन परमाणखपेचेति area विमतमाद्यग्तवत्‌। सावयवतवात्परवदित्य- जुमित्या अगदाद्यम्तवतनिश्चयात्‌। न च खभावादेवोत्पन्तेने का- रणाकाङ्कति वाश्यम्‌। विमतं सकारणएकम्‌ कायेलाह्समतवत्‌ इति कायस्य सकारणएकल्निखयात्‌। न च aaa ऽपि aye एवास्तु कारणतेति ATTA! Ae निगृणवाश्जिरवयलाञ्चारम्भकसंयोगा- म्भवात्‌ । न च परमाणवो ऽयनित्याः मून्ेात्‌ चटवत्‌ इति me nt क णी 10 त ए त ` १ क, ग. परश्हक्रयोरिदं afer | सदणप्रशारः १९] देतब्रह्मसिरिः। ५ वाश्म्‌। श्रशपरिमाणतारतम्य कंचिद्धिश्राम परिमाणतारतम्य- ` त्वात्‌ मशत्परिमाणएतारतम्यवत्‌ | दृत्यनुमानाकहलापकष विश्रान्ि- शमिलेनाणुनां परतो विभागासम्भवात्‌ | कारणविभागाक्कारणश- विमाशादा कायंद्रयस्य नाश्राभ्युपगमात्‌। श्रणनामपि भकारणव- HOA श्रनवस्थानाृष्टप्रलयाद्यभावप्सङ्गः । तस्मात्‌ TAF परमाणपयन्तो विभाग एव प्रलयः । म सामेकट्रवयशेषे ष कथ- fafa वाश्यम्‌। कायद्रयमान्रश्य युगपन्नाशो ऽवान्तरप्रलय इतथ aura] । सवेकायंध्वंमो^ महाप्रलय दृति । भावकाये तु चतुरविधपरमाणक्रिया | यतो ऽवानरप्रलये दोधूयमानाः परमाण- वकिष्टन्तीति खौकारात्‌। एष्टिकमस्त प्रनष्टे जगंति परमेश्वरस्य fagerat स्थां प्राणिनां adam निञ्चलेषु परमाणब्वाशचं RATT | तस्मात्कर्मण एकः परमाणः परमाखम्नरेण संयच्यते। तस्माच्च संयो गाद्मणकमारभ्यते । तेश्यस्तिभ्याद्रणकेन्यस्यणकमित्या- दिक्रमेण वाय्वादि मकलं जगच्लायते | श्रणगतेण्यञ्च रूपादिभ्यो दणकादिगतानि रूपादौनि सम्भवन्ति तमतुपटन्यायेन इति किम- नुपपन्नम्‌ दति चेत्‌ aera) तथा हि। परमाणनामाद्यस्या- wre च कर्मणो निमिन्तमस्ि मन वा? are) श्राकस्िकला- wa: wey तन्निमित्तं दृष्टमदृष्टं वा ? दृष्टमपि कि यन्नः > यचा श्रौरवेष्टायाम्‌ । किं वा श्रभिघातः ? क्रियाविषयद्रवयस्य द्रा करेण Tats: | ययोद्मितमुश्रशस्योलखलेन । यथा वा तर्षु Ta । श्रय वा संयक्रस्य विग्रषाक्पः ख एव स्योगो नो- ee ० an an ee १ सवं carey खीक्षारादिद्यनं क. पके athe | ¢ aariagutafactear | [ went दमाष्यः। यथा श्राचेपाुकूशयन्नापेखः THE: करशरंयोगः। यदा नोदनेन तुद्धयोगचेमः षंसकारौ वेगः खितय्ापको वा ? गुर वा ? wa नाद्य SaaS: | तदानोमात्ममनःषयोगस्य निङूपयित्‌- मश्क्यलात्‌ | नवात्ममनसोनित्यवान्तदंयोगाख्यः प्रयत्नो ऽष्ौति वाश्यम्‌। शररौरपरतिशठितयोरोवात्ममनषोः संयोगे षत्यात्मगुएपरयज्ञा- भ्युपगमात्‌ । प्रये च शरोराद्यभावात्‌। अन्यया grate बद्यादि विगेषगुणेत्पत्या संषारापकतदुवांरलात्‌ । नापि दितोया- दयः। श्रमिचातादौनां प्रयन्नषापेचलात्‌ । श्रयण बृष्टमेव निमिन्त- मिति चेत्‌। न। तत्किमात्मसमभेतं परमाणसमवेतं वा? न कमे निमिम्‌ * । ` अचेतनतात्‌। म षाचेतनमेवादृष्टं शोषस्य श्रव aa मिमिन्तमस्त दति वाच्यम्‌ । सेतनानधिष्ठितश्य परमाणोरदृ्ट- साश्बिद्यस्य सदातमवे प्रलयाद्यभावः। अरघान्निद्यं च र्ष्छभावप्रष- गात्‌ । श्रय चेतनाधिष्ठितमेव कमं! निभिन्तमदृष्टमिति चेत्‌। तरिं जोवापिषठितमोश्वराधिष्ठितं वा? are) प्रणये जोवा्णां wat शैतन्याभावात्‌। न दितौयः। दृश्वरश् नित्यसश्निडिततया कादाचित्कप्रट्निहेतुतायो गात्‌ | किञ्च तव मते tare प्रटजि- रेव म सन्भवति। यतः शा fe सुखे दुःखाभावे mew च gat) Cae च ठप्तकामलेम तदभावस्य खतः विद्वात्‌ | “श्रात्मकामख्य का स्पा" दति ya कश्च परमाखषिषाता FUE परमाणद्धियां प्रति fafernara varefeg: अतुमागबिदधो कनन * ycatatcrufiarfaferaferare: | + qu कमेगरन्देन प्रथमा विरेवेति Waa | बुद्रद्हारः ९] अदेतन्रलि्िः। ॐ वा ? are) वैश्य परोकलात्‌। न fetta: लिङ्गाभावात्‌ । न ख areard षकारक ater घंटवत्‌-दति fewewa इति वा- चयम्‌ । WIHT नानाकेजन्यं कायात्‌ प्रासादादिवत्‌-इति द्मतिपकलादाभाषलम्‌ | दि तु किति: स कट केत्येव we: तदापि परमाकषु wwat sfefe: घटादिषु सिङ्ूषाधनं च दोषः।^ we हि कपालिकादयसंयो गागर सिद्धत्वेन कुलालष्य तत्पिहवदम्यथा fagery दृष्टा्ासम्मवः । तया च श्रतिः- निर्विंकश्पमनन्तं च हेत्‌ दृष्टागवजितम्‌। श्रप्रमेयमनादिं च यत्‌ WIT सुश्यते TU: ॥ tf नच ख्ुतिसिदधष्ानुमानविषयलम्‌ । मिद्धसाधनात्‌। न चासिकं प्रह्यनुमामोपन्यासस्य awa ऽपि नासिकं प्रति ares लादिति area | इष्टापकेः। ठतोये तु । वच्छमाणश्रभिन्ननिमि- कोपादानस्ैव श्रुत्या प्रतिपादनात्‌ | न निमिक्नमाजलस्य । तष्य ख मायादारेव मिद्धलात्कु परमाष्ठा्पेशषा । तथाच भ्रुतिः- मायां तु प्रतिं विन्द्यग््ायिनं तु मरेश्वरम्‌ | ख मायो जते विश्व- श््यादि । fry तददृष्टं विपाकामपे्चमेव कमं निमित्तं TAG AT? ATE: | BS: प्रागपि कमं त्पाद समयेन प्रलयाथभाव- magi न दितौयः। श्रदृष्टश्तकादारित्कवाएगतकर्मासम्भवात्‌ | तथा fei विपाको नाम wee गतः कञचिद्धमा न जायते । किन कर्मविधिना काशविग्रेषनियतफशदादतव' यद्य कमंणस्चारितं re काशागम एव विपाकः। अरनिवतकालविग्ेषाणां कमणां प्रबल- < सदागन्द परतिविरचिता। [ परधमो कमानरप्रतिबन्धाभावो वा विपाकः । श्रदृष्टानि हि तन्तत्काल- हतकर्मातुगुएफलदायिलेन विविधकालफलदानखभावानि * | weit नन्तेरात्ममिः विविधकाणफलदायिलेनानुष्ितानां कमेणामेकं- दैकरूपविपाको न सम्भवति | एवं परमाएसमवेतलमणदृ्टस aI SRSA TATA । न च समवायाभावे ऽ्यणसंय्रात्मसमवेतलाददृष्टखाणुभिः संयुक्रसमवायो sali वा- श्यम्‌ । श्रात्मनः स्वगतवेन सदाएसम्बधादणएग्रडत्तेरविचछिन्तेः श्रात्मनोः संयो गस्याणएकमंअले ऽपि तत्रवाहसातत्याग्टृत्तिसात- व्यमेव न द्रणकाद्युत्पत्तिः । न चागन्ुकसंयुकषसमवाय दति वाच्यम्‌ [व क aentin meee ५ eee oe र email * ननु नित्यानां कमेणां कुचरो पयोगः. दति चेत्‌ । saa xaifae- पलानामनारव्धानां क्याचानि नित्यानीति चेत्‌ न। अकरो प्रयवाय- mama! same fe खनिष्टविषयः। नि्याकरणनिमित्तख्य प्र्वायस्य दुःख रूपस्यागामिनः परि हाराधोनि निद्यानी्भ्युपगमात्‌ ना- मारव्यकमंपलच्तयार्थानि । यदि नामानारब्यकमन्तयार्थानि नित्यानि कर्माणि खोक्यिरन्‌ त्ीुद्धमेव Bat तु मुद्धं wal fatty षात्‌ | Whew कमणः मुद्रूपलवात्निवि रोधः सम्भवतीति वाचम्‌ | अगाक्मविदो हि कामो अनाद्मविषय रुव स्यात्‌! आत्मनि च कामना. मुपपक्ननि्यल्वात्‌ । "लयश्चात्मा पर ब्रह्म" KA | नि्यादीनां चाकरव- सम्भवः | यतः प्र्यदायानुपपत्तिः। घतः पुदपचितदुरितेम्यः प्रा्यमाणायाः ्रदयवायक्किायाः निद्याकरणे ल्त एति श्रतुर्नानुपपत्तिः। अन्यशषष्ुभा- वाद्भावोत्यतिरिति सवप्रमामकोपः स्यात्‌। खतो यवतः अकन्यवश्या- may wafata तेततिरोयोपनिषद्भाथम्‌ | मह्करपहारः१।] , खरेतन्रह्यसिदधिः। . € अदृष्टादागन्तुकः घंयुक्षसमवायः । श्रागन्तुकसयुक्समवायाचादृ्ट- परिकक्यनमित्यन्योन्या्रयात्‌ । किञ्च म कवलं हेतवभावादणखयो- मानुपपन्निः। किन्तु परमाणषु मयो गखरूपानुपपन्तिरपि | तथा हि । परमाणोः ware व्याप्यद्निष्वा श्र्याणदन्तिवे ? श्रे एकस्यापरेण बाद्मग्यन्तरेण व्याप्तौ परमाणमाचतापन्तेरुप- चयानुपपन्तिः | प्रदे शैवद्रययोरेव संयोगदग्ेनात्‌ । कणेशष्वुलौ- SAMAR व्याणषत्तौ दे णान्तरौयशब्द ग्ररणप्रसङ्गात्‌ च । न दितीयः। निर्विभागे तस्िकषिद्धियाद्यगोचरे दृष्टानुसारेणए खात्य- म्ताभावसमानाधिकरणसंयो गासम्भवात्‌ | सावयववेन जन्यव्ादि- प्रसङ्गाच्च 1 किञ्च दिग्देश्रकालाव्च्छेदो ऽपि तद्यासि म वा? श्रा निरवयवष्यावच्छेद कवे BSA | WH तु । परमाणयोग्रोनिष्य दे कलवा विशेषान्तुष्परिमाणएलापन्तिः। तथा च वोचो saa श्रणो- faya wood) एतेन निरवयवतया समवाय्यसमवायिकारणा- भावात्‌ ्ोमादौनामणएनां च श्रनुत्प ्तिनिंरम्ता । न च शुटावेवास् विश्राज्िरिति arent) गौतमकाणद्‌ाभ्यामनङ्गोकारात्‌ | aft च्छिन्स्योपादानं विना महत्रायोगात्‌ । मध्यमपरिमाणख्या नित्यल- जनियमाच्च | एतेन यत्‌ पदार्थ खण्डने शरिरोमणिमा- परमाणसद्भावे मानाभावात्‌ जुटावेव विश्रान्तिः म च योगभ- परत्यं मानमिति वाच्यम्‌ । तहिं योगिने एव गला प्रष्टव्याः | vate afar तदपास्तम्‌ । श्रपमिद्धाकवात्‌। fay पर- are, किं wafer निटृत्निखखभावा वा ? उभयस्नभावा ,,,.. न> न त कि क = भ्म ९ क. Gerd याप्यदृत्तिर्यप्यो बा” ? एति वतते | 9 १ सदामन्द्यतिविरविता |, [प्रथम श्रनुभयद्भावा वा ? wa नित्यमेव प्रटत्तेमावात्‌ प्रलयाभाव- say: | fetta नित्यमेव निदत्तभावाल्सगाभावप्रसङ्गः | न दतोयः। waaay | चतूर्थे तु-निमित्तवणक्रटृतन्निः तदशान्निटत्तिशच । निमिन्तमतु पूवमेव निराशतमस्माभिः | वच्च परमाणोरणवं मिर- वववं निव्यलं दशेव चाभ्ुपगम्यते तच श्रणनां सय शं वलेनैव खुशवं खावयवलमनित्यलवे च Ta) एकधमो्युपगमे धमेोन्तरस्यापि नियतलात्‌। घटादौ तथा दगरेनात्‌ । न च परमाणवो नित्याः aa स्यकारण्वयादिति वाच्यम्‌ । स्यगरंवमेन कारणववोपपन्तः | नस कायनित्यवमिषेधः तप्मतियोगिवस्तुपरवैकः। निेधलात्‌ धटनिषेधतवदत्‌-द््धणनां निल्यलमिति वाच्यम्‌ । निषेधसयात्म- नित्य मेश्युपयत्तः। ननु जन्यद्रयं प्रति संयोगस्यान्यथानुपपत्या- रग्भकतया Ararat ऽनवच्छिन्न एव वास्ति चेत्‌ | म ! अन्यथानुपपर्े रभावात्‌ । तथा fe किं संयोगस्य संयोगवसामान्येन कारणता उत संयोग विगरेषसेन > are: घट कारणौग्धते एकल्मिनेव प्क तक्तप्दे शावच्छिशनसंयोगेभ्यः श्ररावाथुत्पत्तेरसमवात्‌ । संयोगसा- मान्येन षंयोगीक्ये एकस्य धटकायंरैव समभवान्‌ । न दितोयः | wefeaa ऽवचवमंयोगविगरेषस्य सत्यपि कारणव दु ग्धभख- तदेदं धिहिमरूपेए परिणामश्यले. ऽवयवक्षियादिग्ेव कारण- ववकण्पमात्‌ । तत्र सथोगपरम्पराधोनावयवपरम्परोत्यन्तिकमेण द्रषयोत्प्तिकम्पभे गौरवात्‌ । तथा AT) म रिरे ध- व्यापिदोपप्रभादेरवयवपरग्परोत्पस्षिकमेणोत्पभ्षिः केनायनुभरयते | एतदभितेतमैव भगवता भाखकारोणाणुक्रम्‌ ॥ TRUE: १।] wtanufare: | ११ कारक्र ऽपि म केवलावयवसंयोगेभैव भवति। शौरजसादौनां शरकरोणाथवयववंयोगाग्धरं दधिदहिमादिकायारअदर्धनात्‌ ॥ षति । श्रवागन्दगिरिखामिव्याख्था । श्रारिग््ेनम शवणादि- ष्यते । शोरा्यनुगुणादवयवसंथो गादतिरिक्ो दधया्नुगुणः संयोगो वयवयोगाकरं विनेत्धेः। दध्यादिषु सत्यपि wages fafirer- गेकद्रारग्धाऽसिद्धरनेकाग्यात्‌ । एतेन कायंद्रथं खपरिमाणादण- तरपरिमाणरम्ं कायद्रयलादित्यपासम्‌ | ननु-जाणद्ूयंमर fee age रजो द एते भास्यं तत्काये भवितुमरेति सावयवलात्‌- इ्यनुमानेन चुटिकारणौग्धतं gee सिद्यति । एवं-द्रणएकमपि सावयवं भवितुमरंति श्राद्यकाय॑वात्‌ । तदारम्भकौै.च परमाणू | तयोरपि कार्यत्वे ऽवयवानन्यात्‌ सुमेरराजसषं पयोः 'समपरिमाण- पात इत्येवं परमाणवः निरवयवाः सिद्यनषि । तेषां संयोगो ऽपि का्वान्ययानुपपश्या सिद्धति) aa च योगो व्यायटन्निरथाण- इन्निरिव्यादि विकन्पानवकाश्रः। “न fe दृष्टेऽनुपपन्नं नाम" इति arctan चेत्‌। म । अटेरन्यथाणुपपन्तिसम्भवान्‌ | तथां हि । श्रादौ वच्छमाएपद्चौकरणानुसारेणका्रादिक्षमे- शा विद्यायां महाए्यौ जायते । तदनकरं एयिग्य॒ पादानोग्ताया- मविद्यायां wet शायते । घटोपादानौश्तायामविच्या्यां दण्ड भिधातजक्रियथा कपालिका उत्पद्यन्ते । कपाशिकोपादाकी- हतायामविद्यायां श्भिघातक्रियया चृणरजो' जायते चुषोरज ot |. qa रभः, इति क, Tee । रजः शब्दस्य पमवमधि। यचादामर | । “argat न cares” | दति । QR सदागन्द्यतिबिरचिता | (nant enramprarat पूरवैजटिजायते । श्रमिघातरूपक्रेयाया श्रुपा- arth श्रविद्ैव * । सिद्धान्ते अगस श्रविद्यातिरिक्रषामग्यन- क्रीकारात्‌ । तदुक्तं विष्णपुराणे- मरौ घटलं घटतः कपातिकाः कपालिकाशचुणंरजसततो ST: | जतः खकमासमितातमद गर नैरालच्ते ब्रहि किम तलम्‌ ॥ दूति । wore चुटिः। एवं चृटेर्यतिरिकं किञ्चन GAN बस्तु परमाणरम्ह॒। स च विनष्टुमरेति । एथिव्यादि भातौयलात्‌ | तवाभौष्टद्चणकवन्‌ । न चैतावकात्रेए परमाणवो fram: तेजेगद्‌- खिशमुत्धद्यते पूवक्षयुक्रिविरोधात्‌ श्रुतिविरोधाइ । तथा हि । एतस्मादात्मन WAT: सम्भूतः । श्राकाश्रादायुः । वायोरभ्भिः । ATT: UA: एथिवौ [त ° उ ° ब्रह्मानन्दवक्षौ] । 1 7. शि) रन णा नायि # गायवुषमाञ्नलो प्रथमस्तमके- guar सहकारिग्रक्तिरसमा मायादुरद्रीतिते। मूशत्वात्मक्घतिः प्रबोधमयतोऽविद्येति यस्योदिता ॥ देवो" sal विरतप्रपञ्चर चमाकष्लोलकोला दलः | साच्तात्सादितया मनस्यभिर्तिं बध्रातु शन्तो मम ॥ Kang | दितीयन्तवके sfa— कार कारमलौकिकाह तमयं मायावश्ालसं हरन्‌ । हार हारमपीन्द्रभाकमिव यः कुवन्‌ जगत्कोडति ॥ तदेव निरवयहस्फरदभिद्यानानुभावं भवम्‌। विशासकमभुवं शिव प्रतिममन्‌ भयासमन्तेष्वपि। दति सवकाथसङ्मुगहकं ज्लोक दयम्‌ | मोमो क्क ee न न न १ प्रजतपुकके ‘Kawa?’ दति पाठः| a Swi तिच पाठः। भुद्रप्रशरः ¢ |] etanufafar | ९४ दति । we दाकाश्रस्मति प्रथममायापरिणमविगेषरेदएसव कारणटतवमुक्षम्‌ ॥ “तदेत awet प्रजायेय” एति श्रुतेः। एवं वाख्यादिकं प्रति श्राकाशधैवेत्थादिकमेण बोद्धव्यम्‌ । तस्मात्कार्चद्रवयं प्रति संथोगद्य कारएवमपास्तम्‌ | मनु परमाणुनां निरवयवानांमपि संयोगाथेम- वयवाः कस्पयन्ते-दटति चेत्‌। न । श्रवयवानां afer संयोगद्मण- कादौनामपि कखितव्वापातात्‌ | कर्पितानां wager) az: घंयोगस्यासमवायिकारणल्वाभावात्‌। न साषमवायिकारणएमन्तरेणापि कर्पितसंयोगेन कायैकारणएभावसिद्धिरिष्टेति वाच्यम्‌ । तथा षति खप्रदृषटेष्टकादिभिरपि सण्यग्टारम्भापत्तेः । भावदूपकायै नासम- वायिकारणं विनेति तव सिद्धाग्तविरोधाश्च | श्रनुमानानि चाभा- नुकरूलानि । म संयोगसचिवाः परमाणवः। सखातन्ते सति तद्धेतु RAAT श्राकाश्रादिवत्‌। HALT: परमाणवः । तद्धेतु प्रथ- व्राभिघातादि श्ल्यतवात्‌ श्राकाशवत्‌ | परमाणवो दयानारम्भकाः | भिरवयववेन संयो गप्रथयरोगलात्‌ श्रात्माकाश्रादिवदिति। दूति परमाणुखण्डनम्‌ | एवं भयोगासिद्धिव्चयोगसिद्धिषण्पाद कसमवायाङ्गोकारस्यापि दुनिंरूपत्वम्‌ । तथा हि । खमवायिग्यामल्यग्तमिन्नः समवायिनो्यः* घटकः समवायः ष॒ समवायिग्याममब्बद्धः सन्नद्धा वा? नाद्यः। हिमवदिन्ध्ययोरपि घटकलप्रसङ्गात्‌ । न दितोयः। तभापि aa न्धारमित्थनवस्याप्रसङ्गात्‌ । न च समवायः GEIR सम्ब- न्धाग्तरानपेखेण सम्बद्ध इति वाच्यम्‌ । were निरूपणागरंवात्‌ | * सन्न च समवायो विद्यते arent समवायिनाविति area | ts सदागन्दयतिविरचिता। [swat यथाखङूपं किमधिकरणं उत श्राधेयम्‌ ? यदा प्रतौतिकालः किंवा प्रतौतिरेव ? उतावच्छेद कदे श वेत्य विनिगमनाविरहात्‌ "तुत्‌ दुजन'न्यायेन ° alate ऽपि न निवोहः\। तथा हि । खरूपसम्नन्धः fa समवैयखरूपस्तदतिरिक्रा वा ? we श्रात्माग्रयः" खं न सौयमित्यनुभवेन बाधश्च | दितीये तु wearer ea । aq! किमपामाणिकल्येन संमवायस्यायुक्वमुच्यते mea वा ? नाद्यः | दिविधा fe लोके सम्बन्धः। संयोगः सम- वायस । त्र मंयोगे माम युतसिद्धयाः wa: | स च प्रत्यचेरै- वावगम्यते | यथा TATUM: | समवायः पुनरयुतसिद्धानामेव । ते चावयवावयविनौ क्रिया क्रियावन्तौ sofa विगे्यनित्यद्रद्य Via) wate! “इह प्रत्ययलिङ्गगम्य' दति वैगेषिकाः ?। श्र re ६ ‘aera’ carey निर्वाहः xarit og: ख. पुस्तके afer ग. uae तु (निरूपशानहत्वात्‌' द ेतदेव वत्तते | + यच प्रतिपद्प्रतिपादित wa czaty वादौ प्रौण्वादेनाङोल्लधा- प्यन्ययाभश्या दूषयति तन्नास्य चायस्य uate: | 1 अच प्रमारसिद्धतवामावेने्ययौ ऽवगन्तदयः | { दष aay पट दादि प्रययो चानं हेतुर्वा पक fas यस्य स सम- वायो yaa णद न तु WAT LTT: | ९ वेगयषिक्षन्त-न gare: समवायः । यावदा श्रयपय्ं विना सम्बन्ध- परय्तासम्भवात्‌ | MAA यावदाश्रयपदयदतं हेतुः। अन्यधा wet संय्ञावितिवत्‌ षटाकाश्टो संयक्घाविति | घटे रूपसमवाय इति वदा- काद्र श्रब्दसमवय द्यपि oT) अत एव संयागप्र्स एव याव- TRU ay हेतुः । लाघवात्‌ | ग तु सम्बन्धमाचप्र्क्ते सयागखमवायान्य- TUSCAN कायतावष्डेदककोटिप्रवेषे गमैरवात-दइतिःयदाञ्ज तवृ पराम्‌ । घटाकषाश्रसयेगादिप्रयक्ापतेरवारणायानुमेयसमवायस्या- व्कत्वादिति सथिये विदां gar | YRCUVT & |] qeang fats: | १४. wufag एव' इति च तारकिंकाः*-दत्यन्यदेतत्‌) तथा fe) इ amet qe—xfa प्रत्ययो धर्मिसमबन्धपूवंको भवितुमरेति। अवा- धितेशप्रतययत्वात्‌ | यदित्यं तत्तथा । यथा-ङुण्डे बदराणि-ष्ण्या- दिप्रत्ययः। श्रत एव म दितौयोऽपि । प्रमाणएसम्बद्धकायोन्यथानुपपल्ि- faze चासत्तकामवस्थादिदोषामगवकाश्ात्‌- दति चेत्‌। भाण्तोऽसि। तथा fei म तांवत्‌-दह तन्तुषु पट-द्त्थादिप्रतौतिः। ्रपि a—wal तन्तवः ve—xfa'-azd घट-ए््याश्चमेदविषथा प्रतौतिः। एवं atti न हि-ग्राखासु ठक-षति प्रतीतिः। * युत सिद्धानां सम्बन्धः समवायः। विग्रषणतान्यसम्बन्धेन यावदुभयस्व ययेाराश्रयाश्रयिभावः तावयतस्षिद्धौ | यथा गणगयिनमौ। पटोत्यक्तेः पभ तन्तसत्वादद्यापरर्वांस्णायोभयेति | वायरूपाभावक्नालधैटारेरयतसिङ्धत्व- बारणाय विगरोषणतान्येति। अभावस्य च विष्ेषयतयव सम्बन्धखलीश्षा- रात्‌ । कालो ऽपि वि्ेषणतयेव जगदाधारः। ददार्गीं घटः-ददानीं भगत्‌-द्रति प्रतीद्या अाधारा्षयभावः। प्रथमान्ते मुय विरोष्यकः शाब्द बोध, दरति Marca | प्राचीगास्त | विनाग्रछुयप्यन्तं ययाराश्रयाखयि- भावः तावयतसिद्धौ.। ते चावथवावयविनौ गणग््णिनौ किया यावन्नौ जातिव्यक्ती विग्रेष्यनिन्यदरथे चेति। वग्तपटादयः अवयवावयविनौ | शअाश्भयनगा श जन्यपटादिनाश्ख्यले गाग़्रसमये परटादेरनाथितताभ्यपगमा- दिनाश्पयन्तमिति | तदसकृतमेव | निश्युणतदाश्रययेा camara वियेषनि्यद्रव्ययोरब्ापेः। सो ऽग्रं समवाये-- दह तन्तष पटः समेत- xaifeyarafag vq) दति गय्यायिकाः। मीमांसकान्त-दणयुण्यादोनां तादाढ्यमेव प्रतोयते | नीको weary GW गटहुट--इ्भेदानुभवातिःप्रमाशश्चमेव समवायाङ्ोकार- CATS: | t तन्वधिकरयकः पट इचः | { वन्तुक्ूपः पट cata वङ्कमु चितम्‌ | रि 1 Seb ghar it oR, १ क. Gara aa’ इत्वधिकं वतते | १९ सदागन्दयतिविरिता। [परधमो fare—ae शाखा-एति प्रतौतिः। तथा-पटे तन्तव-दति, शामु- अयते | तद्मादवाधितेशप्रत्ययस्य बाधितवादधिद्धो हेतुः? । ` किञ्चायं समवायः सम्नस्धिभ्यामन्योऽनन्यो वा? श्रयान्य शति चेत्‌ wae: परतन्त्रो वा? श्रथ खत दूति चेत्‌ तदं तथैवो- पशम्येतः श्रात्मा कथादिवत्‌ | श्रय परतन्त्र दति चेत्‌ Tet ऽसौ तेन सम्बन्धो one: | गुणादिषु तथा ciara | न चासौ षनन्ध- लाषनन्धानरानपेव-पत्युचैवाच्यम्‌ | संयोगे यभिचारात्‌ । श्रय संयोगस्य amare ऽपि गणवाल्मन्धामरापे्ा। सामान्यादौनां तू परतन््राणामसन्नन्धकपचादेव ACTS | समवायः पुनः साबन्धरूपो ग गृणञ्चति वैषम्यमिति चेत्‌ । तरिं waarmee संयोगवदेव गक AT | श्रय Tite | BATS eal वतेते ary गुणः-दति चेत्‌ । ate "तुत दुजेन' न्यायेनास्तां aa हणणदिषु षमवायः | का्यकारएसमवायस्य तु गृणत्मतुमौयताम्‌ | meat: समनन्धवासंयो गवत्‌ | श्रथ-मंयोगस्य युतसिद्धसबन्धलात्‌ RAHAT गुणत्वम्‌ ¦ ममवायः पुनरय॒तसिद्धसम्बन्धो न दरव्यमाज्रटृत्तिखेत्यगणत्वमिति चेत्‌ । तरं बरूहि केयमयुतसिद्धिः ? WNT वा श्रष्यक्षाललं वा ATTA खभावनं वा ? Te ऽपि छंनन्धिमोदयोर एयग्दे वं वा एकतरस्य वा ? प्रथमे पटस्य तन सम- वतचम AME श्रवम्‌ पटगत WAG Ye समवेतवेन Yes ma fH -- ~~ ee ६ ख. ग. एन्तकथोः "वच्वानु°' दति अधिकम्‌ | श तस्मात्‌" इधारभ्य (हेतुः चन्तं ग. पुस्तके नाकि | ग्वोपलमः स्यात्‌" इति ख, gerd | ४ क. THR तु 'सदद्र्यष््तिः' इति वर्त॑ते | बुद्ररप्रहारः ¢ |] weraufete: | xe येवं दथ गणयो भिदे शवस्य sla सोकारात्‌ | WA त षटाका- शमंयोगेन घटाकाशयोरप्यय॒तसिद्धलापन्ेः | सत्यपि घटस्य खरे रषे ware faa समवायाभवेन एथग्दे वाभावात्‌ | नापि fade: | सव्य दधिणथोगविषाएयोरय॒तसिद्धव"परसङ्गात्‌^। न हतौयः। द्रवयगुणएयोरात्मभेदस्य तव मते ऽसम्भवात्‌। म च द्रव्यगुणयोः CHATTY खक्ष्पभेदसम्भवेमात्मभेदः सम्भवतोति वाश्म्‌ | समवायस्याव्यायनिरूपणलात्‌ | तस्माह्ुणस Aaa प्रतौय- मानलादयुतसिद्या शिद्धिः। श्रपि च। waafagmet ऽष्य- | TTT |S: | “a मिश्रणामिश्रण्योः" । दूति पाणिमिष्मरणत्‌ । श्रमिश्रणथंक धातु्॑णात्‌-९। सा च शरषथगुत्यन्िभेवन्मते न द्रवयगुणयोर स्ति | दयम्य प्राक्‌ सिद्धेः गुणस्य vege | श्रय-सम्बन्धितयैव कार्यस्य कारणे मिद्धिरय॒त- मिद्धि- दति चेत्‌ afe कायै किं fag सत्‌ कारणे समवैति? समवेतं वा सिद्धेत्‌ ? यगपद्‌ भयमिति वा? we कार्यस्य पूव १ प्रसष़्ो दुर्वारः स्यात्‌" इति ख. Gere | २ अमिश्रणाचकस्टेव धातोररेएाचंसम्परादकल्वात्‌' दति ख. ग. एत्त- कयोः | ष क 1 11 त Mee ee 7 ~+ ~न ५ ~+ = ~~~ + eee == = ~" e - € * कायकारगाभावसिद्यनन्तस्मषएटथक्‌खभावत्वमिग्यथः | Tomy प्रथमं ery fafa: wernt तच गगस्योत्पन्निरिति aa ae etwas सव ाभियनो | cere दर्सिदिखमकाबमेव गणोत्यत्तिरिति az | IY 983. १९ सदागन्दबतिविरचिता । (went fogerzanfageerta: ‘1 दितौये A उत्पत्तेः पूवमखतः का- थं कथं कारके षमवायः। श्रथ-श्रषतो ऽपि ATE ATTN’ सम- वायः कश्णत- दति रेत्‌ | तरं येनात्मना TSS कारणे समवायः meat तत्‌ fanfagarda ? उत धिद्धकायैकं ? श्रसिद्धकायेके चेत्‌ । तरिं कायै वदसदात्मकं * ष्यात्‌ । तच्च विद्धम्‌ | बाधात्‌ | सि- कायक येत्‌ । तरं समवायेन षह rae निरेत्तेः।। सिद्धरूपस्य न श्यात्‌ कारणे समवायः। WY सम्बन्धः खरूपसिद्धिश्च कायस धगपदेवाम्त॒ दति चेत्‌ । तस्िदधावस्यं कायै षदा? WAST > उभयविलकणं वा ? wey सिद्धस्यैव waar दत्ययुतसिद्धलदहानिः | दि तीये न कार्यस्य समवायः | तख श्रद्यायसिद्लात्‌ | दतोये तु । अनिवचनममेयवादपरसङ्गेन श्रागतो ऽसि मागें । बेदान्तमतप्रवेश्ात्‌ | एतेन गृणादिष्वपि समवायो निरः | mar wae: सम्बस्धिन्यामन्यख्ेत्‌। तदहि तस्यापि सन्ब- AAT Te) wwe तश्यापि सम्बन्धान्तरं विशेषण- ~ न ५ ५ ~~ ~~~ ~~ ~~~ ~~~ ~ -~- ९ ‘faxes हानिः इति ख. gee | व= ज = न न ee es ee ee = ~ ~ ~ --- नि 11 © सत्वं काल्ये ऽपि स्वेन WER) खावत्‌ । सत्वं तु काल- चये {पि सत्वेन प्रतीव्यनद्त्वम्‌ | शश्चविधाणादिवत्‌ । रतदुमयं चात्ा- खरूपं यस्य तत्सदसदा्कम्‌ | सि क €, e @ se † fagna ara afer तत्सिद्क्षायकम्‌। arcefame: | { निडत्तिशब्देनाच feddee ater | शद्णडारः 2 1) wtanufefa | १९ विग्रेयलक्कमिति चेत्‌ । तर पि दुवेचम्‌* | दष्देवदण्तयोविंभेषक- विे्भावस्य सम्ब न्धाकरपरयक्रलान विग्रेषणविेष्यभाव ए सम्बन्धः । साबन्धाम्भराभ्यपगमे च अरनवस्येव दुर्वारा? | Wana waaay ववदहारविरोधिनो | ग सक्ागवस्या। दयं तु काग वद्छा-इति चेत्‌ । ग । प्रतोतेरष्यमवश्थानात्‌। तथा डि । समवाथः wi विशेषणतात्‌ सिद्धो षमनन्धाशरमपेत एव । तदपि खम्बन्धान्तरमिति प्रतौतावप्यनवस्या सिद्धैबेति। तस्मान्न षमवाधः , खन्बन्धिन्यामन्य दति सिद्धम्‌ न च-ताग्यामभिन्न एवाख्लिति area | समवायासिद्धेः। म शका गतिखरिं सामानाधिकरण्ष- सेति। चेत्‌ । ane arde वच्छयमाएमायिकाद्या सिकसम्बन्भ- # दुःखेनापि aA A | † संयेगाख्यसम्बन्धात्तरेयो ay: | { सम्बन्धान्तर कारणदत्वात्‌ सम्बन्धाकरेड जन्यत्वादिति यावत्‌। € तुष्यतु gan न्यायेन विरेषणविगेव्याख्यसन्बन्धस्य विद्रबरताषि- शेष्याख्यत्वरूपसम्बन्धाकोकारेशागवदश्या विरहे {पि समवाथमक्ोल्न् तुल्य- यता तदिरेषग विद्ेष्यास्यम्या्यङ्कीक्ञार इयोः कन्पने गौरवात्‌ । लाघ- बादिरेषयताविरेष्यास रवा़ीकियताम्‌ | अलं समवायेनाग्तगेहुनेति तात्पयम्‌ | | चतुर्धा सामानाधिकरण्टे मवति । तच्च रकविमश्यकपदवाथत्म्‌ | कुभविद्राधायाम्‌ | awi—awte: स ets | aga नेव्वन्येसिओ्ौ | ये ऽयं are: एमानेष gfarat स्माशधीरिव | mente: धियारेषा ाग्बडिविवन्ते ॥९॥ कुभवित्‌ अभ्यासे | यधा-शक्घौ रणतं द्वारिक | gufuferea- १५ सदागन्दथतिविर्चिता | - भथमौ arene: । नग्न तथा बाधादभ्रंनात्‌ कथमद्यासनिबन्धनं ामानाधिकरणयमिति चत्‌ । श्रई मनुखवदिति ब्रुमः । Atay बाधः प्रषिद्ध wal चार कणं विकारौ मामधेयं aKa सत्यम्‌ । carfe: | किं च समवाय न मित्यत सम्भवति | सम्बन्ध्य- धरौनमह्वावात्‌ | सम्बन्धिनधैकस्य दथोर्वा faaraa नाश्रस्यावश्छक- लात्‌ । न द्रस्ति समवो गुणे वा। गृणगुणिनौ वा नस्तः । श्रसि श तयोः waar इति । तस्मात्का: समवायसम्नन्धो निमित्तकार फोत्पन्तिमाचाधौनः | मंयोगवत्‌ | दत्यसं शतमारणेन। दति दि क्‌+ । दूति समवायखण्डनम्‌। तद्ादपपत्यनुभवा््या म कार्यस्य कारणादन्यलम्‌ | श्रपि तुं कारणयेवायमनिर्वाच्यः परिणामभेद दति । तथा च arte कारणा ऽनतिरेकात्‌ fa केन सम्बद्धम्‌ | संयोगस्य च संयोगिश्या- मनतिरेकाश्न तयोः संयोग tf) न च सम्बन्धः सम्बन्धिन्यां „> ~~ ~ ~ ~ ~ "ल ANN -~--- ~ ~~ ~~~ = „~~न = LL या LESS भाक ७ [0 fared | यथा-- नीको घटः cafe) gafaq GA | यथा-स धय देवदन्तः दारि | # एतेन यत्पनर्‌ यदोधितिथाख्यायां मथुरागायभटाषयरक्तम्‌ । “का- लिङसम्बन्धेन विद्यमानानन्तग रत्वानामवनति विद्धेषे प्रयोाजकत्वाभाववत्‌ समवायेन सामम्रोबत्तेन।वयविगत विद्यमानगस्त्वस्या पि प्रयोजकत्वात्‌ खा- अयसमपेतलसम्बन्धेन कारण गत गरतस्येव वथविगतपातप्रयोगकवात्‌ दिगण गशतवेगावनतिविेषासम्भवात्‌ इति तदपि निरतम्‌ Sarna” कपालः तद्धुतं गरत्वमि्यचः। | TUAYTE: ¢ |] eranufets: | Rt weary wafmeuinfacae समवायश्रष्दधोदशंनात्‌-इति eq तद निवंचनोयानेकषविेषावश्यापेख्या एकस्िश्नपि नानाश्ष्दध्ियोरुपपन्तेः। यथा एको caw: खगतविशेषापे- चया ATE ब्राह्मणो ऽवदौतः* | खगतावस्यपि्या' बालो चवा श्चविरः। खकरिथाभेदापेया ओजियः पाचकैः। परपेशया हु पिता ga: पौचो भ्राता जामाता इति । यथा चैकापि सति रेखां खानान्यलेन निविश्यमाना एकग्त-सरसरादिग््दधोभेदयता भवति। तथा सम्बन्धिमोरोेव सम्ब स्थिश्रष्दध्ोव्यतिरेकेण षयोग- समवायग्न्दधोयोग्यलवं न यतिरिकषं बर्ह टति। तसमात्‌ aT दे प्राभ्यामन्तराणलदे शशटन्यावस्याथ षंयोगसमवाय्ष्दधोगम्याविति। श्रहृष्योनेरन्तवंसंयोगः। दधिद्ुण्डयोरौ्षराधयपंयोमः श्या- यहम्‌ । तदेवं द्रवयाभिन्ना गुणकमंसामान्यविशेषसमवायाः दति सिद्धम्‌ | किञ्च गुणदौनां द्रयामिन्नमे fog ऽपि उव्ययवहारकश्यनं व्यर्थमेव । तथा हि । तच एथिवयप्रजोवाखाकाशकालदि गात्ममनर्षां दरयत्वोपपादनं किं शोकव्यव्ाराथं श्रवा तेषां ट्रव्यवज्नाभेन मोक्षाय वा? ara: | न हि-द्रयमामय-द्ग्धादिव्यवह्ारी लोके qua | दरयग्रब्टेन सुवर्णाद रेव प्रत्ययात्‌ । मापि दितीयः | yfa- व्यादौनां xa wa ऽपि -दुःखष्वंमलचणमोषसाधनोग्रत मिथ्या- a Reena nina tt terre ere a ५ _ +» waza: सितः गौरवं raw: | --~ ~ ५ a == ~ ~ = न ~~ न~ 9 न > ~ ~ १ ८. खयामपेश्यः इति ग. Tere | वि 1 RR सदागन्दवतिविरजिता | बमो कञागनाासमवात्‌ । प्रुत लोकसरिद्ध-एथिवौ-इयादिनामभियंव- हारे fag ऽपि एथियादयो उव्याणौति एथिव्यादौनामलौकिकं निषुप्रयोजनमामान्तर्यापनेन \ मिष्याश्चानमेव प्रतन्यते । तस्मा इ्यपदा्थः कथिदस्ि। किन्तु एथिगयादिषु स्वेषु नाको ऽनु- गतिद्‌ शनात्‌ मार्मपदाय एवायम्‌ | नापि गुणपदाथेः। श्वामगुणो घटः-दूति यवहाराभावात्‌ | किकु-श्वामो घटः-दति प्रत्ययात्‌ चटनामपदाचेः । TART fem श्यत इति eave एव श्वामादिः। कमेपदाथेस्ठुर क्रियारूप * एकं एव । न उत्केपणदिना पञ्चविधः। aay क्रियाया एव. दग्रनात्‌। इत्यं च वच्यमाएं याषद विद्याकायें परिदृष्यमानो ' नामरूपक्रियात्मको दृ्छपदाचं | एवा saa दृक्पदायश्च ¡ man दूति पद्‌ायेदथं सिद्धति वयवशारे। me — ~ ~ ~~ ~ ~~~ ~ ~ ~~~ ~~~ ~~~ ~~~ -- ~~ ~~~ ० ९ 'नामान्तरकरणोन' इति ग. gee aed | ख. THR तु "नामान्त- ta’ दयेव वतते | परमिदं पाठदयमप्यसङ्कतमिव प्रतिभाति | २ MATTE एव" गति कण पुरूके । तदग्ुञ्जमिति प्रतिभाति | me * उत्दोपणापर्तेपशादिसवंमपि तिया श्ब्दवाच्यमेव मवितुमद्ति | यतः उष्दोपणादि सवे fda इभिप्रायः। † inet इयथः | रतदु पलक्षण्मचिम्‌ । अत खव श्रो ्रादिग्रा्य- विषयाणामपि टृ्यपदाधत्वं सम्भवति | { “दकपदाधेः अदा इति यावत्‌ । रुतेन इज्िपैररयमांइक अत्मा हकपदाथं दति सिडम्‌। [excaere t I] wearafate: | Re परमार्थतस्तु अविद्यातत्कायनाशादातमौव एकः एति eat ag भविति इति। इव्यादेरभावाश द्रवयवगुणएवाद्यपरसन्तापि न सिद्यति। वच्छ माणत्रहमवक्योपपकः,। परैसकासामान्यमपि न । नित्धद्र्यस्य सत एव व्यावतेकलवसम्भवात्‌ wend ऽपि म विगरेषषिद्धिः। wernt तू amare नित्यस्याभावान्न व्यावतैकापेला । समवाया सिद्धिरेव । श्रभावस्त॒ प्रतियोग्यभावादेव म्‌ सिद्धति । तस्मात्‌ ayy ब्रह्मणि wturfa प्रतीयमान जगतः वच्यमाणएरोत्धा afer सिद्धम्‌ | तथा चश्तिः,- एवमेव खलु सौम्य wan CRATE | शरद्भिः सौम्य शङ्गे तेजोमृलमन्विच्छ | तेजसः सौम्य शङ्गेन UTAH | खगूलाः सौग्येमाः प्रजाः षद्‌ायतमाः सप्रतिष्ठाः ९ * | eee A nee NCC EERE (97 On sR = ER es RNS SE क+म Seer iy tty * उद्दालक GIy हे सोम्य श्रेतकेतो । afg: रसादिभावेन नीतेना- fades निष्यादिवमिदं शरोर ay: अङ्रोत्पत्तिव उदरतः। तमिमं Ry काय शरीराख्यं वटादिगु्वदुत्पतितं विजानीहि किं aw विश्चेय- fafa tq wea) षदं WAS गुङ्वत्‌ कषायलवात्‌ मामूशं मविष्टति । तदि वस्टक्षमूकं aq? इति ष्टः शाह पिता। ama ca wae (नमक ---- ---- ९ श्रमणः सन्या उपपत्तेः, इति ग° Gene | a ‘Ate’ इति ख. Tae | द ‘afafeer’ इति क. Tee wa: | 0 १ 7 7 त 1 eer 1 2 ए त 1 1 १ 111" २३ सदागन्दयतिविर्चिता | [प्रथमो दूति व॑धामपि कार्याणां सति बरह्मणि क्षितं द्शंयति | म॒ चाच सलं सामान्यम्‌। Waa दूषितलात्‌ मानाभावाच्च । मं शानुगतप्रतौतिरेव तजर मानं-इति वाच्यम्‌। तसाः पदार्थमाच- ATTN । श्रन्यया बन्ताजात्याः द्रयगुएकममाच्हत्या- सत्ता = __ _----~---~ ~~~" ~~~ - me He यात्‌ । sata तस्य मूलम्‌ | कथमिति चेत्‌ । अभित हात्रमद्धिवोकत ाटरेयाप्मिना Weald रसादिमावेन परिग्मते रसात्‌ Tifad, whe anid, मांसाश्मेदः, मेदसो ऽस्थीनि, afenat eT, ABTA: AF | aut योधिद्रकषं we रसादिक्रमेणेवं परिणतं atfed भवति । ताभ्यां शुबद्नो ताभ्या सद्वकार्याम्यां संयक्ताम्ा प्रदं सृव्यमानेनात्ेगेवमापुवे- | arava रल्यिदैः कुंद्यमिव प्रयषमुपद्ोयमानो say देशकः परि निष्यद् Kare | an रेषु मूलमक्नं fied तदपि दे्वदिनाग्रोत्त्तिमवाव्‌ wae agama | यथा Fea cma (रव भेव खल सौम्य श्रे Agr कायभूतेन ere ORE अपो मूलमन्विच्छ" vera | एवमेव "धटः सोम्य शुङ्ग कार्येण कारणं "तेभो मूलमन्विच्छ | तस्यापि भिनागोत्प्तिमत्वात्‌ aye) तेजसा सौम्य WHA सलं चन्धिच्छ' रकमेवाइतीयं पररमाधंस्म्‌ | afer सवमिदं वाचारम्भणं विकारो माभधेयमनग्तं cafes सर्पादि विकरयातमध्यस्तमविद्यया | तदस्य शगतो मूकम्‌ | अतः हे "सोम्य इमाः सर्वाः प्राः SHH: TATA: | नकेवलं ame एव | इदानोमपि द्ितिकाक्ञे "सदायतनाः ear एव । न हि रदमनाथित् घटादेः os श्टितिर्वास्ि। खनो च 'सद्मतिष्ाः, सदेव प्रतिष्ठा लयः समापिरवसानं परिग्रेषे यासान्ताः | तः सर्ेषां क्षा- याशं ब्रह्मणि xfer faxfaare vefaar | . ne मनन व amenaand १ 'सनाजातिद्रद्यदुगेति ख. म. एशक्योः। सद्धरप्रहारः १। खदेततरद्यसिडिः। Ry सतो-जातिः eile: सम्‌-दत्यादिमरत्थया निर्वाहात्‌ । अत एव सल्छदि तिप्रतोत्या दरयगण्कर्ममाचटन्सिसत्यस्य शषातुपपादकश असममदमते ऽकण्यनम्‌। वैपरौत्युष्यापि सुवचलाश्च । न च-चरमजिके' एकाथंसमवायेन-सत्ता सतौ-एवं काणिकसम्बमेम- ध्वंसः सम्‌- द्यादि wer भविथतोति किमनुपपन्नम्‌ ? इति are एक- पप्रतो तेरेकरूपपिषयनिर्वाद्यतवेम सम्बन्धभेदस्य खषूपसलस्य च कल्पयितुमनुचितत्वात्‌। विषयस्यामनुगमे ऽपि प्रतौत्यनुगमे जाति- माजोश्छेदग्रसङ्गात्‌ । तस्माद कमेव WI ब्रह्म खतः स्फुरणक्पं WANTAGE AVA खतादाग्याध्यासेन सवे wa हारोपपादकम्‌। सन्‌ घटः-टति तावत्‌ water म्द्क्रिमाचाभि न्व we विषयोतम्‌। न तु मन्ताममवायिव्म्‌। अ्रभेदप्रतोनेर्भदघटित- सम्बन्धा निर्वाद्यात्‌। एवं-मत्‌ द्र्य-सन्‌ गृणः-मत्‌ कमे-सत्‌ मामान्यं सम्‌ विगषः-सन्‌ समवायः-सन्‌ श्रभावः-दत्या दि प्रतीत्या मवाभिन्ञतं खतः सिद्धम्‌ । दयगुणादिभेदामिद्या च नैतेषु धर्मिषु मलं माम धमः कल्फते। fa तु agefafa सति धर्मिणि दरथाद्चभिश- लम्‌। लाघवात्‌ । तच वास्तवं न मम्भवतोत्धाध्यात्िकमित्येतग्रति- USAR वच्यमाणएवात्‌। AEM वार्तिके । ए कि । स १ 0 य ~ -- woe ~ == न~ ^ १ नच चरमचिक रकाश्चयतवसम्बन्धेन त्ालप्रतीतिरिति वाथम्‌। सत्सदिति प्रतीत्या दद्यदुगकममावटन्तिसत्वम्य खानुदपादकषस्या ऽकन्- गात्‌ । वेपरीदस्यापि ठवचला्। रकरूपपतीतेरेकङ्पनिर्वांहात्‌ तयैव " वह्ञमुचितम्‌' | रतावान्‌ य्यः ख. एकक अधिश्नो ट छते | 4 २६ सदागन्दयतिविसचिता। (saat wart ऽपि न भेदः खात्‌ KANE: कुतो SAA: | एकाकारा fe संवित्तिः सद्रव्यं सम्गुणस्तया ॥ दूति श्रत एव-घटाद्भिशचः पट-दर्यादिप्रतौतिरपि म भेद- चाभिकरा। घट-पट-तदवेदानां सदभेदेनेकयात्‌। अत एव महाभाग" लोकाकारेण FATA का्ौरधुर्धरेण खुमतोपष्टमाथं भदंहरि- कारिकोपन्यस्ता | सम्बसधिभेदाल्सन्तेव भिद्यमाना गवादिषु | आातिरित्युष्यते wet सवं शब्दा Safe: ॥ तान्‌ प्रातिपदिकाथं च धालं च प्रचचते | खा मित्या सा महानात्मा तामाड्स्वतलादयः॥ शस्तेव प्रकरियाभेदैरविदवो पवष्पेते | समारम्भस्त॒ भावानां श्रनादिब्रह्मणएख तम्‌॥ इति । एतेनैव सद्रूपस ब्रह्मणः सवं न्दियग्ाद्यवमपि सिद्धम्‌ | नु कथं शक्तुरादिभ्रानविषयलं ब्रह्मणः? | रूपादिरौनतात्‌। न च -खरूपतो ऽयोग्यवे ऽपि चब्द्रावच्छिन्नवेन राहोरिव घटावच्छिश्नलेन योग्यता-दति वाच्यम्‌ श्ब्दाध्यवच्छिन्नवेन गगनादेरपि योग्यता- प्षङ्घात्‌ । TUG नौलस्य खतो योग्यस्य दूरदोषेणायोग्यस्य शक्त भाखरचन्द्रसम्बन्भाश्चाचुषलम्‌ | न च- म्‌ सो ऽसि प्रत्ययो लोके यच काणो म भासते | दति मौमांखकोक्रौत्या area ब्रह्मणे ऽपि भवियतौति- बाश्थम्‌ | तस्याप्यतएवानङ्गोकारात्‌ । न चानुभवविरोधः one बागयं दे ्रः-द्तया्तमानरूपन्नामलशएयापयुपपततेः-दति चेत्‌ । भुद्धरप्रहारः १।] atanufefa: | २७ ग | इदानीं चटः-इति खाधिकरणावच्छिशवेनारुभवसख सावंजनो- गख्यापलापापेः । न च-रूपादिसामयोबाप्रात्‌, कथमनुभवः ? एति वाच्यम्‌ । पतिनियतेद्धियगाप्रत्यलवावच्छिशं प्रत्यव रूपादेः हेतुवात्‌। सवं न्वियं तु ब्रह्म Ag! wat न रूपादि ऽपि चाखुषलातुपपन्तिः। Tere | TMAH Te: कारण- त्वात्‌ न ब्रह्मणः कालस्य वा प्रत्यक्ानुपपत्निः। तयोः fagra द्रथ- लाङ्गोकारात्‌। ब्रह्मणः खपरका शसजिदानन्दरूपस्य खतन्त्रपदाथंवात्‌। ' कालस्य च श्रविध्यात्मकवस्वोकारात्‌। एति दिक्‌। ननु महाकालसद्धामे ददं सवै सङ्गच्छते। awa तुं मानें न पश्यामः । न च-दृदानीं-र्थादिषरूपबुद्धिनिधामकतया- afafe: दति yaaa दगितं-टति area | जन्यमाचरूपणण्ड- कालमादायेव तक्रतोत्युपपत्तेः-दति चेत्‌ । मेवम्‌। तथापि-ददानीं चटः-दति प्रतौतिमियामकसम्बन्धघरकतया महाकालस्याव्य- कलात्‌। तथा fei दृदार्नौ-दृ्धशविषयो घटो वा? उत अतलादि- रवा? यदा सूर्यादिपरिख्यन्दो वा ? arg) तस्य श्राधारत्वानुपपन्नेः | खस्य खाधारत्ाभावात्‌। म fetta! wear) एक गतस्यान्यज् मयने ऽपि इदानोमिद-दइ्ति प्रत्ययाश्च । नापि दतौयः। तस्य TEES सम्बन्धाभावात्‌! सखाग्रयसंयुक्ष- संयुक्रलादिरूपसमनन्धङ्गकारे तु समबन्धटको sTEMt जन्यमा- जातिरिक्रावष्यकः। तचा च त्येवाश्रयलमुचितम्‌। “ल च पदाः ६ “लाभात्‌, दति ख. Gat | २८ सरागन्द्यति विरचिता | [ प्रथमो परमात्मातिरिकरः। न मायान्ततः। MATS SAAT Tele Saree श्रमङ्गोकारात्‌” दूतिजरत्रष्यायिकाः। “ निखिशजगद्‌- धारलरूपकालतायाः शरे ऽयावश्कलात्‌ स एव कालपदायेः" दति गिरोमणिमिदाचायांदयः | Ma TOAST ACHAT: मा- aren: शरुतिखधतिसिद्धना्नायेव कालः” द ति.बेदान्तिनः | माया- चिद्सम्बन्ध एव काल दूति तदेकदे शिनः । दति BRT | TANTS त्कायेवादस् शरुतियुक्तिवाधितलान्न गुरुणब्दाभिषेयसिद्धिरिति we म्रतमारणेन दति दिक्‌ | दति सन्ताखण्डमपूवं कासत्का्यवाद खण्डनम्‌ । arg तचिं प्रधानमरदरङडारादिक्रमेण पञ्चम ब्धतपरि- णामो देह एव गृरग्ब्दाभिधेयो दितोयः सत्कायवाद पः | त्य साह्य -पातश्रल-पाप्ररपत-वेष्णवादि भिरत्याद रेण खोङःतलवात्‌ | तञ्च प्राममनुमानमिद्धम्‌ | विषयमाच्र सुखद्‌ःखमो दात्मक य एव एकस्य सुतया भासते ष एवान्यस्य दुःखतया | Waa’ Areata ख । एवं तदुपादानपरम्परापि दुःखाद्ाद्मिका। ATM वाचन्यतिमिग्रः। सवं भावा हि पद्मावत्या व्याख्याताः | इति | तथा च प्रधानं सुखद्‌ : वमो हात्मकं सतवरजस्तमो रूपं जग- द्पादान भवत्‌ । न ब्रह्म म वा परमाएादि | निगुणएला ज्निरवयवाञ्च- दूति चेत्‌ । नैतश्छारम्‌ । तथा हि । प्रधानमहद रङारादिक्रमेण पञ्च- महग्तानि देहाकारे परिएमन्ते' इति aces: किं परिण- 1 8 श) १ ग. Tee ददं नाकि । कवलं “मायायाः TRA aa TAA | ष ‘rare’ इति ख. ges | शद्रप्शारः १।] eearufate: Re मग्ष्देन व्यवह्ौयते ? we तालिको ऽन्ययाभावो चया दुग्ध दधि- इपेण, Gate कुण्डलरूपेण-इति चेत्‌ । तहि एतदिशारणोयम्‌ | किं श्रन्यथामावो ऽणत्पदयते न वा ? WY भ्रसत्कायवादग्रवेशेन पूवाकदूषणगरासात्‌ । श्रपसिद्धान्नाञ्चाप्रयोजकलम्‌ । रितौये तु । उत्पद्यते म्यति रेति wat न artis चेत्‌ । नैवम्‌ । सत्कायवादापरिज्चानात्‌ | न हि सत्काय॑वादिना उत्प्तिषिनाभ्रा वक्रोक्रियेते। sft लाविर्भावतिरोभावमागमुत्यन्तिविनाग्रशष्ा- भ्यामभिलप्यते । श्रयैतदपि विषेचनौयम्‌। किं ्रावि्भावः कारण- व्यापारा्राक्‌ SHIT ? WTS कारणव्यापारवेग्यथ्य॑म्‌। श्रधिका- मजेनात्‌ । दितौये तु श्रसत्कायेवादापत्तेः। मनु सत्कायंवाद पञ श्राविर्भावा्ं सामग्यपेच्छते-द्ति चेत्‌ । न । श्रावि्भावस्यापि षद्‌- सदिकन्पयासदोषताद वस््यात्‌ | न च-ताघादौ विद्यमागसुवं- भावस्यैव कालिमांग्रवयाटृत्या खणंभावसन्पादमवदमर्वाशव्यादृश्या वतेमानभावसम्पाद कत्वेन सामयोषफलेति वाच्यम्‌ । सत्वासवयो- वेतमामलावतमामवदूपयोरेक्िज्विरोधात्‌ । म च--ध्मभेदेना- विरोध-एति वाच्यम्‌ | विरद्धाय॑घमावेशप्रयोजकयोधर्मयोरपि खमावेश्रायोगात्‌। धर्मान्तरानुखरणे व्नवश्ा स्फटेव । नना- विभावो sfgi घत्वं तिरोभावश्च उद्धिकं तम एव। तथा श सामयोकाले विद्यमानमपि तमः मण्ादिवन् प्रतिबन्धकं सम्भवतीति खामयौ उक्नेजिका। न जनका दति भ सत्कार्यवादपणे दोषगन्धौ ` ऽपि-द्ति चेत्‌ । न) परिणामवादस्य श्रुतियुक्रिविरोधात्‌ । तथा fe- ge सदानन्दयति विरचिता | प्रथमौ तस्मादा एतस्मादात्मन WATT: सभूतः | श्राकाश्ादायः वायोरभ्निः श्रप्ररापः WH: एयिवौ +। [ते छ. ब्रव. २। carat परिणमाङ्गोकारे परमात्मविजातौय warm: कथ ्रृतिपरिणामो भवति ? एवं श्राकाग्विजात्रौयो वायुः, वायुवि- ora तेजः, तेजविजातौयं अलं, जलविजातौया ए्यिवौ च कथं स्यात्‌ ? wafer घटग्ररावादेष्टदधिजातौयाद शनात्‌ | साजात्ये च जातिमाङर्यापत्या शतविभागो न Urq तथा च तेज अनुष्णा गोते, जलमुष्णं, एथिवौ wire इत्यपि स्यात्‌ । दु ग्धत्यागेन दधित्यागो पि messin) तथा च धर्मग्रास्लविक्षवः स्यात्‌ । तस्मासत्कार्यवादौ न युकरिंखहः। तद्र परिण^मवाद एवास्तु । च क्रिसहतात्‌। ॥ 1 शा, 0 1 ~ -- - ~~~ ~~~ ot re een mie ~~~ + तस्मादेतस्मादात्मनः Gare | “चात्मा fe aaa तत्सं स धामा" इति च्रद्यन्तरात्‌। खतो ब्रह्म AA | AHR AT QMAENT काशः सम्भूतः HATH | WAM नाम श्ब्दशुणो HUTA मूतंगरदयाणम्‌ | तस्नादाकाशात्‌ सेन स्पपरारुणेन पूर्वेण च कषागरुेन wea दशगुणो वायुः "सम्भूतः" इ्यनुवतेते। वायोख खेन waaay पूर्वाभ्यां च चिगुणोऽभिः सम्भृतः। शभे खेन रसगणेन Tae fafa: wagon खापः सम्भूताः। War लेग Tas पुर्वेखतुभिः OETA एधिवो सम्भता। न me ~~~ --~ -- ~~ -- ~~~. Cages ‘Ufa’ इति वतते यद्यपि cat caf पर्यायशब्दौ, तथापि इष्पाय प्रे खस्यल्पोयान्‌ मेदः। ततख व्य्चभेदोऽपि भवेव | २ ख. THs ऽत्र वरमारम्भवाद्‌ Tare’ दति वतेते | मुद्रराः t |] etanafats: | ` ३९ तथा हि । भ्रात्माकाशादोनां न परिणम्या^कारता । किन्तु । adtagetm: यजाविभक्राः येनोपष्टभथाः कार्यमुत्पादयग्ति वद- धिष्टामकारणतवम्‌ निमिश्नकारणएताविगश्रषः। उपादानकारणलं तु खखद्मावयवानामेव | Wat न श्तसाङयंमपि। , विजातोधवात्‌। mare परिणामवादो ,ऽपि afew: । श्रारक्मवाद्‌ एवास्तु प्रामा- रिकः-दति चेत्‌। भ्रान्तो ऽसि । पूवमेव विस्तरो दृ ferent । तस्मान्न सतो जनिर्ना्यसतो अनिः। किग्बाकाश्रादिप्रपश्चस्छानिबं- waa मायिकलत्वम्‌। प्रपञ्चो मायिकः। परिणामारमयोः षाञ्ल- रे षिकस्मतवी रननभोवे सति अन्यत्वात्‌ । प्रएक्किरजतादिवदित्यनु- मानाच्च | उक्रं च वेदाम्तमुक्रावणोशहधिः | यथा९ सतो अनिर्नेवमसतो ऽपि जनिन च। जन्यतलमेव अन्यस्य मायिकल्ममपेकम्‌ | दरति aya: । एतेन यच्चा चः aged विन्नानभिचुणा समाधामत्रेन प्रलपितं तदप्यसङ्गतमेव | तचा fe श्रथेवं सत्कायवादनिराकरणपराः प्रष्टा: । श्रा- विभावः fa mri उत श्न्यदेवाभिप्रतम्‌ ? awe दूषणममोधादेव । “a fe arama दण्डधक्रादिकार्यतावष्छेदकं" इति भग- RR ARE ~ न न ० ~ == ~ "~~ ~~ ष A ete cee 91.71 1 1 १६ ख. ग. एलकयोः (परिखमिक्षारता' इति वतते | परनिषदमनगुड- मिति प्रतिमाति। २ ‘aw ana मवति तचा acta a कशचित्‌" । इति ग. gare वतते, तात्य ग कञिदिग्रेवः। १ ग. पक्के ‘awry इति वक्ते | ६९ सदानन्दयतिविरचिता। [ प्रथमो वाग्कपिलो मुनिद्ते। तथा वदतो भान्तवमेव प्रस्त । दष्डादिकं विनापि इद्दियादिना साचात्कारोपपत्तेयेभिचारात्‌ | तख्माद्धितोयः पकः परि श्ि्यते | तथा हि । तच पदार्थानामवस्यादइयं भवति । एकानागतावख्ा श्रपरा वतेमानावस्या। सामगोतः प्राक्‌ WHAT! पञ्ाद्वितौया । सैव श सामग्या निवेत्यैते।व च तामादायेव सदसदिकन्पो ऽस्तीति वाश्यम्‌। तस्याः मदसदात्मकलसखौकारात्‌ | न चेवं विरोध-दति वाश्यम्‌ | विभिन्नरपेणेव तत्छौकारात्‌। श्रनागताष्वस्यावेनासतं व्तमाना-* वभ्यतद्ुक्रिलेन च मलम्‌ । सतं च कालसम्नन्ध एव । नैदभावो ह्यसष- वम्‌ i wate खयमेवोद्धावनौयमिति तष्व॑मपास्तम्‌ | विभिन्न- रूपेण मलामवनिरवाहे पिभिन्नर्मयोः मलामवनि्वाहा ऽपि धर्मा- मरानुमरणेनेव | तचाणुत्तरोत्तरं तथैबेत्यनवस्धा स्वर | Geta ठ्‌ धममत्ता fama । खस्य सम्बन्धरूपलासम्भवात्‌" । श्रतो सम्बन्धान्तरेण WATT समन्धान्तरप्रयुकधरमसततापरयुक्ैव दति भवति मम्बन्धानवस्यापि । इति दिक्‌। तथा च विभिन्नधमैयोः ~ ---~~ ed ~ ee een ९ (्षमानावसलेनासलम्‌ | Tyla सत्वम्‌' दति ख. ग. RTT: | वतमानादश्या माम खनागता ¦ प्रथेः | ₹ 'साटोपमाहेति चेत्‌ इति ग. gare ada) “खबुदधिपरिपाक- विणम्बगमेवेतत्‌' एतावदधिकं ख. gee कृष्यते | "तथा दि" इति ख. ग, aR: | ८ 2a’ fi g mee रतव्राल्िख. ग. ERAT: | 8 'खसम्बन्धः' ति ग. पुरतके | TRV १।] wtaaufate: | ar सलासलख वकुमप्कधलात्‌ । तश्रयुक्ावखथोः सरखदरूपवमपि सुतरा निवेकरुमधक्यमेव हृत्यलमंसन्भाव्यसम्भाषणेन दति । विरर- खगे ठतोयमुद्गर भेदाभेदवादिनं प्रति प्रतिपादनोयमेव इति दशो- परम्यते । किञ्च खोहृष्यापि तव न निर्वाहः। तथा हि प्रधानं किं भिरवयवं श्राकाशादिषत्‌ ? सावयवं वा वाय्वादिवत्‌ › are परिणमास्भवात्‌। न च-तवापि निरवयवस्य ब्रह्मणः कथं जग- पेण परिणामः-दति वाश्यम्‌। जगतो वच्छमाणबरह्विवरतमेन splay | न fata सावयववे ऽनित्यतेन “श्रजामेकां लोहित-शएक्र-रष्णाम्‌ " दृत्यादिश्रु तिविरोधात्‌ | श्रथ स्तस्य परि- णामो एकदेशस्य वा › wre श्रनित्यवप्रसङ्कः। दिनौये-तु निर- वयवस्येकदे शासम्भवः। किं च cure मशदारिषूपेण परिणामिषं fa सेतनाधिषितस्य श्रनधिष्ठितस्य वा › we श्रसेतगयेन विचि जगद्रचमानुपपत्निः। 'देचतेर्नागरष्दम्‌” इति न्यायात्‌। "प्रथमे त्‌ ' किं चैतन्यस्य परिणामः उत प्रद्धम्यः वा? श्रा्टो विशिष्ट > # च्यत्रेदमनुसन्धेयम्‌ | ननु--प्रधानम्यापि emia उपादान गोषरज्ञानचोकीोर्षाहसिमत्वादिसम्भवः सुवचः--पएति चेत्‌ न। तदाभीं साभ्यावश्यायां विषमावस्था्मकेक्ञानह्न्यादि परिगामायोगात्‌ | विषमा. Wal प्रथानखरूपभङ्प्रलङ्गाचच 1 साम्यावस्था पद्चगयचयस्येव प्रधानता - कारात्‌ । न ध--साम्यावस्थो पकद्ितं narra तदिति are । साभ्या- बद्धायाः सदःतनत्वे विग्रेषणलवप्रसङ्कात्‌ । कादाचित्क त्वसत्वारयंवादप्रसङ्गो दुर्वारः | † ‘Que’ प्रधानस्येचवसेवम्‌ | 9 क सदागन्धवतिविर तरिता | प्रधमो are: Gaara निविकारकूटस्थवेन तथाङ्गौकारे वच्यमाणानेक श्ुति-सति-युक्रिविरोधात्‌। न दितोयः। पूवमेव दूषितात्‌ | नापि इतौयः | प्रहतिवेशरिष्च किं जोवस्य उत ईश्वरस्य वा ? नाद्यः। किञ्चिज्जलाव्वगतछर्गाद्नुपपत्तेः। न fetta: | ईशवरानङ्गोकारात्‌ । श्रय-सेश्वरमाष्यमति भवत्‌ wafafafree मशदादिपरिणमिलम्‌- tfa चेत्‌। न। प्रङृतिग्ष्देन किं माया उच्यते ? मायेश्वराभ्यां waza किञ्चिदा › are: । श्रप्रसिद्धवात्‌। श्रा्येविष्टापन्तेः | मायां तु प्रतिं विन्दाग्मायिनं तु महेश्वरम्‌ | दृति श्रतेः। किं च मामाया सतौ वा रश्वरवत्‌ ? उत असतो? मरप्रट क्वन्‌ श्रनिर्वाच्या वा > नाद्यः। THATS ALA विरेाधात्‌.। न दितौयः । भ्रमतः प्रमाणाविषयलात्‌^। सदसदात्म- कलेन विरोधाच्च । न ata: मदमद्वामनिर्वाच्यलाङ्ञोकारेल- देतवादूप्रमङ्गात्‌ । किं च द्रे प्ररुतिपैशिश्य किं data ? किं वा ममवायन › श्राह ताद्‌ात्येन >? यद्रामायिकेन ? नाश्यः | संयोगस्य ममवायाघधौनलात्‌ | तस्य च द्युणकखण्डनेनेव निरारृत- लात्‌ । श्रतएव न featet ऽपि। ठदतौये तु तादाब्यमपि किं भेदमरिष्णु" उत श्रभेदरूपमेव वा › we समवायनिरासेनैव निरामः। हितौये तौश्वरातिरिष्परहत्यमिद्ेखच । चतु वदेतवाद्‌- प्रश्रः । श्रय प्रलये विलामपरिणामपरम्परायम्तिन वा ? नाद्यः | १ प्रद ख. पुस्तके नास्ति। —~ ae नन ~ > न # भेदो ferme: तं सहते दति मेदसरिश पिकल्पसषमिदर्धः | exer २] अरेत्रह्मलिभिः। १५ गुणानां साम्यावखाप्रहतिः प्रलयः" दति प्रलयलकणएविरोधात्‌ | मापि दितीयः। कदारित्परिणमते कदाचिन्नेतिविनिगमकाभावात्‌ | ननु-टणादैरन्यानपेचच्येव कदाचित्‌ सोररूपेण परिणामः कदाचिन्न दद्यादि वन्तच्रापि warafa—xfa चेत्‌ । म । तजरापि धेष्वादिजठर- wanes नियमात्‌ | बलोवर्दादावभावाच्च | ननु-यथा पङपुरुषो sa प्रवर्तयति यथा वा्ाऽयस्काो लाह एवं पुरषः प्रशतिश्क्ति- हना ऽपि दृकशरकङ्िहोनं प्रधानं-इति चेश वागादिना पक्तीः सान्निद्येमाऽयस्कान्तस्य प्रवतंकलात्‌ । पुरुषस्य वागाद्यभावात्‌ । नित्य सन्निधानेन fay प्रवतेकत्वापन्तेश्च । न Yea एव परिणमः सम्भवतौति वाच्यम्‌ | प्रयोजनाभावात्‌ । न च पुरषभोगः प्रथो जनम्‌ | At पुष्करपलागरवन्पु TTS निलपवसौ कारात्‌ | श्रन्यताख्याव्यनिवेचनोयख्याव्यनङ्गोकारेण भो गारापस्याप्यऽसम्भवात्‌ । मनु- वस्तो मिलंपतेऽपि कटरंवाद्ाग्रयबुद्यविवेकेन भोक्षलादि- सम्भवात्‌ | तदिवेक्ेम शच कटेत्व निटश्थामोधस्यापि समवादिति चेत्‌ । न । तव मते ऽविवेकपदाथेश्येवाम्नौकलात्‌ | तथा हि। श्रवि- Rat नाम कि विवेकाभावः 2 यदा तदन्यः? उत तदिरोधो > are: | अभावाद्वावोत्यत्यनङ्गोकारात्‌। म दितौयः। विवेकारन्यस्य घटादेः कटवा दिसङ्गहेलद शनात्‌ | दतोये तु भावरूपमन्नानमेव तदिति वाश्थम्‌। तथा चागतो ऽसि मागें । मायावादप्रवेशात्‌ | ATMA | श्रविवेकतःसङ्खगो नियमद्धतिच्षदा | बलादापतितो मायावादः माह्यस्य TAA: ॥ दति। किं च प्रृतिपुरुषविवेकस्य षर॒पदार्थषोडश्रपरा्थे विगेकश् ३६ सदागन्दयतिविरुश्िता | प्रथमो वा areeae न किमपि प्रमाणं प्रामः | श्रशोकिक फल वाधनतायाः श्रागमेक'ेदयवात्‌ | न च-कणाद-कपिलादिवक्धिमेव waferwres प्रमाणमिति वाच्यम्‌ | य क्रिास्नवनाऽऽगम- विधा प्रामाष्छाभावात्‌। अन्यथा प्रतिज्ञामाचेरोव वद्ठसिद्धरदश- श्ण-परोधादिप्रयामो म स्यात्‌ | a तदिदुरण्तास्त भवक्धयेतरे दुःखमेवापि यज्ति*। mat: म AYA य दश नानेव पश्यति! | tafe श्रुतिबोधितवाश्च) RST च तञ्ज्नानं TSS: |, भामान्याकारेण वा किगिषाक्ारेण , sry प्रमेयत्वादिरूपेण स्वे वामश्येव तज्न्नालम्‌ । fata सवषां पदाथानां तेन तेन १९ 'अागमेक्यर sfa क, प्तक | ९ ग. gee "य vafag गमेबोपयन्ति' दति ata: | * ब्रह्मविद्‌ ङ्कः यथा aay विरित्वा सक्मादिनाग्रनात्‌ "मुक्ताः wah तन्‌ ब्रह्म fags save: "त gaan मुक्ता "भवन्तिः । ये पुनः ta aw न fag त तरे" ब्रह्मविद्यो sa wawfas cad | दुःखं" umgatafengaasify ‘afer प्रतिपद्यन्त; खविदुषां + कदाचिदपि aufaafe: ) त fe दुःखमेव खा्मचनोप च्छन्ति दति भावः। i परमाचन्नानस्कुतन मनसव खाचायापदेग्रपरदेकं चानुद्रष््यम्‌ | तच च द्प्रनविषये agfa न cy नानास्ि किष्न। न किद्विदप्यसति गाना नानात्वमध्यारो पयन्विद्या। रवं सति ‘a: दह नानेव प्यति! "स mat: aa मर्णान्नर्कं ` अप्नोति | खविद्याध्यारोप डवतिरेकड मास्ति प्र मातो featefaa: | SRLNWTE: ¢ |] अरेतत्रद्मसिदधिः। Re पेण शानं ब्रह्मणो ऽयशक्यम्‌ । अरभनलात्‌ | अच-द्रयलारिना शानं कारशमिति चेत्‌ । तहि तदिभागववनादेव तल्ाभात्एयिकोव्यादि- ङ्पेण तद्चत्ादनं व्ययम्‌ | एवं प्रहलिपुरुषविषेके ऽपि विकश्पनौोयम्‌ | Mf सामान्याकारेण शानस्यातिसुलभत्वात्‌ | विगेव्याकारेण- दाग्क्धवासुसमेवानुपपन्तिः । श्रथातातलज्ञानं कारणमिति रेत्‌ न। तच ताकिंकादिपर-भ्रहं जमामि-ए्त्याक्मश्ञानं वतत एव सार्व अनोनम्‌। न चास्य पारोच्लं भराम्तिवं वा WR वकम्‌ । TUR व्यापरोदप्रमाले ऽपि मिथ्याश्नामवासमावग्गोङतलान्न faanwa- निवतेकता । किम्बु॒पदाथतलविवेकोन्तरकालौगश्वणारिपर- पाकअनितज्ञाना रस्येव सवासममिश्याज्ञाननिवर्तकलम्‌- दति सेत्‌ । 4) warts प्रमान वासमामिवतंकलाभावस्य तापि समा- नलात्‌ | तन्चिष्ठवेजात्ये प्रमाणाभावाच्च | विल्तरेण Maw eAlaggt नैय्यायिकमोदखण्डने प्रतिपाद्यमानवाचेदोपरम्यते । प्राभाकराणां तु श्रख्याश्यङ्गोकारेण भरान्तिलानभ्यपगमा्तव- were कोपयोगः › श्रय-“चौयनते चास्य कमाणि” इति श्रते कमेद्धय एव waa क्ियते-दरति aq) तरिं श्रात्मतलन्नानख war विश्वमागलात्‌ gat न HAGE: ?। वया तु गृणगतनतेर- नङ्गोकारादेणान्धांछमपि न शक्ते वङरमिद्यधिकम्‌। we गह्चम्मादिश्म-दमाद्गोपरृहितेमपुमराटेन्तिफंलकः विषितं wa तश्जिवतेकमिति चेत्‌ । म । शरान कटूमकट्‌मन्ध्याक्‌ मश्कधतेन विधेयलानुपपन्तेः । कौदृशं च श्नानं विधौयते । ज्नानादि विग ' कम विष्वं वा Rawapfaad वा, श्राद्य serfasime fare: ae सदानन्दयतिविरचिता। प्रथमो आ्मतज्कतानयोगएग फिभावस्य श्रात्ममानालसौकारस्य च विख- रणए तारकिंकं प्रति श्रुतियुश्तुभव॑बाधितवस्य प्रतिपा्चमार्वाञ्च । fata ai मोचरहेलात्मतलज्ञानविषययस्य ्ररद्धात्मविषयलम्‌ | तच्च सजातोय-विजातीय-खगत-भेद्र हितलवमेवायातम्‌। तथा च ब्रह्म वादिमतप्रबेश्ः | प्रत्यादौनां चान्यथोपपत्ति वच्यामः। उदाइत- aig कर्मकादणोगतमिथ्याजञानस् तलश्नाननिवत्यैलात्‌ ART कर्मखयप्रतिपादने तात्परयम्‌ । न तु साक्चादिरोधः द्युपरम्यते । साञ्च-पातश्नलमते ऽपि saat नित््यानुमेयतान्न aa, सात्कारसम्भवः' । wren तु श्रघ्यायस्लोति न तत्साधनम्‌ | म च-पराच्तखभावस्याप्याद्मनो योगजघरमप्रभावात्‌ साचात्कार- सममव-ट्‌ति वाच्यम्‌ | योगजधर्मस्यापि पदांसामर्थ्यानुसारेरेवाति- MAAS] । तदुक्तं भटैः । यज्राऽयतिश्यो दृष्टः स खार्थानतिलद्ननात्‌ | दूर-ष्मादिहन्तौ ' स्यान्न रूणे श्रोचरृन्तिता ॥ दति । तस्माद्महृतिपुरुषपिषेकस्य द्‌ निरू तेम तत्ाद्यमोच- स्यायसिद्यापातेन प्रयोजनत्वाभावेन च न प्रधानस्य महदादि- eau परिणामित्वसिद्धिः। एतेन प्रतिपुरुषविषेकाद नाद्य-९ विषेकनिटन्तौ तं पुरुषं प्रति च निरधिकारायाः wat: म पुम- १ °"दद्धादिटष्टो' इति क. पुस्तके । २ “व्यविद्याः इति ख. पुस्तके | भनक = न~ * वश्यमादचतुधमुद्ररे निविकेल्यकसमाधिनिव साद्ान्काराङ्गोकाराव्‌ | TRCVWTT: १।] weanafate: | १९ द्भोगाथां प्रन्निः रति जिविधदुःखलेकाग्ता्यन्त "विराध एव । खभावतः केवलस्यापि पुरुषस्य कैवष्यमित्यङ्गोशतमणय पालम्‌ | वच्य माणएचतुथमुद्ररे महावाक्याथ विरोधा care विसर दति दिक्‌। रहृतमनुसरामः। ननु-यथा जलमचेतमं खभावत एव मिकाभिसुखं चलति तथा प्रधानं परिणमते दति म सहकार्वपेचा- दति रत्‌ । भ्रान्तो ऽसि। जलादावधिष्ठाठदेवतायाः शरुतिसिद्धवात्‌ । fre । एतस्य वा WITS प्रशासने गागं सू्याचष्मसौ विष्टतो। तिष्ठतः तस्य वा TITY प्र रासन गां द्यावाष्यिव्यौ favat तिष्ठतः। # साधनान्तरभावित्वमेकान्तिक्षवम्‌ । साधनेन सिद्धस्य वस्तगो ऽवि- नाशित्वमाचन्तिकत्वमिद्ययौ sana: | toured’ उत्मादमपालनादौ “तिष्ठतः feat भवतं rad: | ayy Ue प्रशासने राज्यमस्फटितं नियतं ada wT VaR GA प्रशासने हे गागि दूर्याचन््रमसो' aig weary सूर्याचन्द्रमसो दोरावयोौक- प्रदीपो तदर्थेन प्रशासित्रा ताभ्यां निवं्मानलोकप्योजनविक्लागवता नर्मितौ ‘fava’? च स्याताम्‌ । साधारणसवंप्ाणिप्रका्नोपकारकल्वात लोक्षिकप्रदीपवत्‌ | तस्मादस्ति तत्‌ येन विष्तावीश्वमे wary सन्तौ wat wsaat निर्मितौ farsa: | नियतदेष्रक(ननिमिन्तोदयान्तमनडङ्डधितयाभ्यां च वतते | तदन्त वमेतयोः प्रकाप्रयिट अक्र प्रदी पकं विधारयिटवत्‌। { fava निमन्तिते। दावाएयिद्योवि्टतत्वं गुरते सति परतनगरृनछ तवम्‌ । ate एथिवी च ्दावा्टचियौ तौ मावयवल्वात सट नखभावे पि सत्यो र रुत्वात्यतनखभावे, Taare चेतनावदमि मानिदेवताधिष्ितत्वात्‌ eam aft ग्तम्य re’ प्रशासने वर्तिते faut तिषत.। एतद्धि Gar सवव्यवस्यासेतुः | स्व॑मर्यादाविधारणं अतो नाश्याच्चरस्य प्रकाशनं दद्यावाटथियो खतिक्नामतः। तल्िडमस्याश्िल्व- मश्चरस्छेति सङ्केपः। ge सदानन्दयतिविरचिता। [ प्रथमो दति | यो वा एतदक्षरं गागिं विदितौ ऽस्माज्ञोकामेति स ब्राह्मः | यो वा एतद्र गग्यैविदिला sarees ष हपणः* । दूति । श्रन्तर्थामित्राद्मण च। यः ofvat तिष्ठन्परथियामन्तरो | यं एथिवो न वेद! । ae प्रथितौ ग्ररोरम्‌ ! a: एथिवोमम्तरो यमयति | एवं यो ऽप॒ तिष्ठन्‌, ana, यो वायौ, यो ऽन्नरिचे, यः प्राणे, यो वाचि, agate, यः श्रो, यो मनसि, यस्वचि,यो , “a वा ण्तरच्तरमपिदिववा थरस्मिक्नोके जुहाति तपते वा rele वधं avalfa न्तवदेवाम्य तत्फलं भवति | फलमोगान्ते afta wag कमणि | afa ey Fania Mi वा रतदनत्तरमव्रिदित्वा अस्मात्‌ लोकात्‌ प्रेति" fara catia गच्छति ता स पणः, कतफलब्येत्रापभोक्ता भननमरगाप्रवन्धारूढुः संसम्ति। अथवा कपणः पगक्रोता दासादि- स्विधधः। au य cara दिता {साह्लोकात्‌ परेति स ब्राह्मणः ब्रश्मित्‌ यत्लषयपफलेापभोक्ता जननादिरुहितः ब्राह्मण इव खतन् द्रति वा भवतोः | + एथिवी स्व'धिष्ाटदेवता तादाल्यमाप्रापियंनवेदन जानातीन््चः। | ख्वप्रागोर्मिति। एथिय्ादेः गरगीगप्रयत्नेन साच्ताव्जमितभियाश्र- wanna । जोवप्रयतस।च्ताज्जनितक्रियाश्रयसेव जीवशररौर- त्वात्‌ । \ "यमयति" नियमयती चेः | नियम्यावं केवलस्य एथिारेरशकाल- fate एब खाप्यमागलचाल्यमानल्वादिकम्‌ | रव मन्यामि बोध्यम्‌ | मुद्धरपशारः 2] qtanufatz: | ७९ विकशामे, थो रेतसि, weet द्रष्टा, भ्रचुतः ओता, भ्रमतो मन्ता, श्रविज्चातो विज्ञाता, मान्यो ऽतो ऽसि द्रष्टा । नान्यो sat ऽरि श्रोता । नान्यो sat ऽस्ति मन्ता" नान्यो ऽतो ऽसि विज्ञाता एष श्रात्माम्र्याग्म्तो | ऽन्यदातेम्‌ः | | warfe । aim “विषयमा सुखाद्यात्म क पद्मावतौन्यायेन" दूति तदष्यप्रामाणिकमेव | तथा fei विषयमाचस्य सुखाद्यात्मकते सर्वाग्रत्यविगरषापक्तेः | सुखं नष्टमुत्पल्ल विषयमत्वे ऽयनुभवान्च । अ्रथ-ब्रह्वादिमते ऽपि मायायां ब्रह्माधिष्ठानमो चणरूपमपेश्य परिणामाङ्गोकारे Hered मायापरिणामे ईचणन्तरं वाच्यमित्यनवस्था । मन्निधिमाजं चेद- धिष्ठानं तदा सवेदा परिणाम दति वा्यम्‌-दति चेत्‌। न। ईैकणरूपपरिणमस्य ईचणापिष्ठाननेरपच्छयस्य- सदेव सोम्येदमय श्रामोन्‌ | एकमेवाद्वितीयम्‌ | दद्यनम्नर | स Uda | बहस्याम्‌ । प्रजायेयम्‌ | दृति yaa बोधितवेन परिणामान्तरसयैव ईशणाङ्गोकारात्‌ | कदाचिदेव ‘Var’ दत्यस्य रैश्रस्वातग्यस्यापि saa बोधितवानन दोषावकाश्रः। श्रयाणटत्तिश्रक्रिमम्भवाच्च । वम्हुतस्त॒॒वच्छमाणा- * ‘ae सङ्गल्पयिता | कार्यसङ्ग्यश्त्वधंः | 1 away’ निखेता | निखयम्य विक्चानत्वात्‌ | “खम्टतः' संसारधमरहितः | जग्म-जरादिधमेगून्य दयः | ऽ Cera’ विनाञ्नि | बाधेन पौडितं भिथेवि यावत्‌ | - 6 ae सदानन्दयतिबिरचिता | [प्रथमो निवथमोधजगत्कटंलस्यातकधम्य तर्कानवसराच्च । तथा च श्रुतिः । षा ase मतिरापनेया" [कढोपनिषत्‌ श्र, १९ व, २ कं. दृति । marae चाचेतनयेम तदसभ्रवात्‌ | माया-तदौचण- हिरण््गभाणामेव प्रधान-मदद दङ्धारनामस्थापने ऽपि Tye ऽखत्‌- मग्मताध्यात्दिकमम्बन्धानङ्गोकारेण त्या तस्य खातन््यं वक्ुमश्रक्ध- लात्‌ | WERT ACETATE TAT | menace afa-wiafagare | तथा च श्रुतिः | एको देवः warty गृढः सवथापौ षवश्तान्तरात्मा | tare | aa भवभतेषु चात्मानं मर्वश्चतानि चात्मनि | ममं पग्मन्नात्मयाजौ खाराज्यमधिगच्छति। ॥ [शअ. १२ शो. eed # यम्याः wife वास्या अतः अनन्यप्रोक्तं अत्मनि उत्मद्रा येयमागमप्रतिपाद्यात्मनि "मतिः नेषा awa’ खबु दाभ्युहमाेय अप. ar । म प्रापगीयेन्यधः। नापनेतव्या न इन्तव्या | ताक्रिको ह्यनागमश्चः खबुदधिपरमिकनपिति afafata कथग्रति। इति प्रङ्खरभगवत्पुन्यपादाः। उमानुभाचार्यान्त ‘wer श्चाविषयिणी (मतिः (तकर a? प्रापणीया | wa: तक्रकुषरनेनापि खयं Sa न WAT | । सभूतेष्वधिषटानतया अनुम्युतः सवभूतानि चाधिष्ेयतया तस्ि- ्रैवारोप्तानि इति समं पश्यन्‌ दति याजना । “ad where wy” इति ga | "आत्म चन्त.करगं तच्छद्यथं यः कमेकरोति स STATI | तदधिकारिकं श्राननिद्यधिकारिनिदेश्ः 'साराच्यं मुक्तिरिति फथ- निरे | GAs राते एति. खराट GANT ब्रहम तस्य मावः खाराव्धम्‌। AKT: १।] wennefefs: | ae tf i 4 a षि प्रसूतं कपिलं aera | ज्ञनैमिभन्तिं जायमाने च पेत्‌ * । द्त्यादिगभरु्युक्रमाहाम्यात्‌ कपिलः प्रबलः- दरति वाच्यम्‌ । ue किञ्चन मनुरवद HEIN | दव्यादि शर्या च मनादिरूतौनामेव प्रामाण्योकः। यश्चपि वच्य माणमल्यक्ादेतश्रुतिविरोधो ऽसि । तथापि wat परत्यवश्याने सत्येव समाहितम्‌ | श्रयास्त॒ कपिलसपतेरपरामाष्प्म्‌ । म तु योग हतेः | यदा पश्चावतिष्न्ते श्नानानि ममसा मह |` बृद्धिखच न विचेष्टेत arate: परमां गतिम्‌ ॥ at योग दति मन्यने स्थिरामिण्टियधारणाम्‌ ! | 1 7 श mae more त शा 87 epub अधिगच्छति) प्राप्रोति दद्यः | सव्ननाराययम्त-- समध ढल्यमानेदेव- arg ात्मानमोज्यतेन पश्यन्‌ म्वेभताव्न्या्मनि चार्म ईल्यमानेन सव- भूतानीश्यन्ते इति सममुभयच्र | आओात्मानमीज्यमानं पश्यन्‌ SATA भवति | स च खाराज्दं खतः सर्वाधिपद्यमधिगच्छपि इति greet | # Ga श्तेः ाख्यानपरः WTR: | erat at नायमानं च कपिलं जनयेदृषिम्‌ | naa बिम्धयात्‌ श्न नेसतं पद्येत्मरम खरम्‌ I दति । उक्नागा्या ऽयम्‌ | † qe तदधिगच्छति" cae) तत्र सा त्‌ कथं प्रप्यत द्रति वदथा योग उथते। waren Tals we दन्धियाशि नावि 88 सदामन्दयतिविरचचिता | [पथमो जिरशुकषतं स्थाय aa TOT | द्यादिभु्यक्षाषटङ्गयोगप्रतिपादकनात्‌-दूति चेत्‌ । ष्यम्‌ । प्रयोजमवद दैतसाञात्कारोपयो गियोगप्रतिपाद नाथं श्रनादिपूवेपच- कक्षान्यायाभममिद्भा प्रधानादिप्रज्रिया तेरनूदिता। नतूतच्रका- पिलि-पातञ्रलादिस्पतेस्तात्य्यम्‌ | एवं न्याय-मौमांसादि श््ाण- मणदेतानकृलपूवेपचकच्ापरण्थलं बोद्धव्यम्‌ | नन्‌ ey प्रहति- एुरुषविवेकस्य द्‌ निरूपवेनाप्रामाण्छम्‌ । श्रदितौये ब्रह्मणि Aran रयनिर्वाश्थवेन uma दु निर्‌ पलम्‌ | तथा हि मायाशक्तिः किमधिष्ठानरूपा ? यदा कार्यरूपा ? उत तदुभयभिन्ना ? श्रा दृष्टान्ताभावः । न हि दाग्रक्निदंहन- eT मम्भवति । प्रतिबन्धके मति दाहासम्भवात्‌। दितोये तु । aeRO: प्रवमभावादमवापन्तिः। वतीये ai सापि सतौ weet वा › श्राय श्रईैतहानिः। दितौये शन्यलापत्या जगत्का- रणतवासम्भवः। कि च तत्रापि प्रमाणमस्ति नवा? are किं ए द्यन्ते । तानि च्ानश्ब्दवायानोद्धिया ‘acy’ यस्िन्कारे खख- विभयभ्यो निउतितानि gina "अवतिन्ते' aw मनसा' यदनुगतानि भवन्ति। तेन सङ््पादियाढततेन अन्तःकररोन | ‘qfaw’xaare- HOGI "न विचरते" न दाप्रियते "तां ey: प्रमां गतिम्‌! तामौ तदवस्यां "योगमिति, "मन्यन्ते वियौगमेव सन्तं। सर्बानर्ध- संथोग-वियोगलक्तण। होयमवश्ा योगिनः। रत्यां हयवस्यायां अषिद्या- द्यासोपडवजितदल्लरूपप्रतिष् wrt सखिरामचलां xferurcai बा WI: करान धारबमिलधः | REVUE: १॥] wtanafefe: ४१ प्यकं? उतानुमानम्‌ > यदोपमानम्‌ ? श्राहो शब्दः ? श्रथ वा श्रा पत्तिः ? श्राोखित्‌ श्रनुपलसिः > टति। तच are: । श्रतौद्धिधाया- Wer: प्रल्यचप्र माणाविषयत्वात्‌ | सरवस्मतेखियगणवत्‌ । भ्रनुमा- मस्य सानिर्वाश्यवेनेव व्यास्निज्नानासम्भवात्‌ | नापि wee: | जाति- गुण-करिया-सत्न्धा्चभावात्‌ । माणर्थापन्तिः। तां विना कष्चि- दथस्याप्यनुपपश्यमम्भवान्‌ | माप्यनुपलसिः। अ्रभावाभावात्‌ | नागधः* | सतरप्रमाणविर हिणो ऽलो कलवस्यैव पर्यवमानात्‌-दति चेत्‌। उच्यते। यथा कायूपात्स्फोटात्कारणरूपादग्ेख्च दाहश्रक्षिः, यथा वा ्‌- बुप्रोदराकारात्‌ घटकार्यात्‌ कारणरूपायाञ्च az: घरश्रक्रिरति- fomsfaater कल्यते : तथा मायाश्रक्रिरपि कार्यान्यथानुप- पत्तिगम्या सदमद्भामनिर्वा्या श्रतिरिकरेवेति म पूर्वाक्रदो षावकाशः। तदुक्रम्‌ । कार्ध्यादाश्रयतसेषा भवेच्छक्र पिंलक्षणा | स्फोटाङ्गारौ दृश्यमानौ शक्किम्तजानुमोयते ॥ एथबध्रोदराकारो घटः का्थाऽथ न्तिका । ग्ब्दादिभिः पञ्चगुणोयुक्रा ग्र जिस दिधा ॥ # प्रमाणाभाव Cae | व 'वश्ोराम्नयतः' इति क. TMs QId: | पर्‌ नेष aulaitafa प्रतिभावति | ०१ सदागन्दयतिविर चिता | [प्रथमो न ए्च्यादिमं शब्दादिः शक्रावस्ति थथा तथा | am एव oferta न मिवेदनमहति॥ cin) ow श भगवता गोतायां चतर्धऽध्याये । "श्रो $पि mama श्रतानामोश्वरो ऽपि सम्‌ । प्रतिं खामधिष्टाय सम्भवाम्यात्ममायया ॥ दति। श्रनादिमायैव मदु पाधिग्डता. यावत्कालख्धाचिलेन च निल्यजगत्कारणत्मम्पादिका, मटिच्छयेव प्रवतेमाना, विष्डद्ध- , सलम्यविम मम afa:| तदिगिष्टस्य च श्रजवमययलमोगश्वरलय सोपपश्नम्‌। अतो नेन नित्येन Sea “विवखन्तं' च त्वां च प्रति दमं "चों उपदिष्टवानदम्‌। दत्युपपन्नम्‌ । तथा च श्रुतिः । “OTA ब्रह्म" इति । श्राकाग्रोऽचाऽ्याहितम्‌ । “MTA ए वतदौतं च प्रोतं च" दत्यादौ तथा TWAT | = ~ क, जक ere # "यणो ify’ सन्निति अपुवदेग्र्णम्‌, 'खब्ययात्मापि aq’ दरति पृवदेविचछदम्‌, 'भृतानां' भवनधर्मिणाम्‌ सवेषां ब्रह्मादिन्तम्वपयेन्तानां रे पि सन्‌ इति धर्माधिमत्वं निवास्यति। कथं तदि feawa मिचत्तराधंनाहइ | ` प्रहातिं खामधिाय सम्भवामि! । प्रकृतिं मावाख्याम्‌ विचित्रां अनकपरक्तिं अघटमानघटनपरटी्सोम्‌। खां खोपाधिभरताम्‌ | afuga fata wea) सम्भवामि। तत्परिणामेरेव Zy- बाणिव ava xa च भवानि इति योजनीयम्‌| . † शस्य मूनं गीतायां we ऽध्याये “xa विवखते योगं wtwatae- म्यम्‌ ' दति | ¡ बाहव ्ब्देव मायेवेति ग्राह्यम्‌ | नेङ्गरप्रहारः 2 |] अदेतत्रह्मसिरिः | 9 आकाशसतिङ्गात्‌* । दति म्बायाञ्च। तहिं भो तिकवियहाभावाकङ्धमेमनुयेत्या दि- प्रतौतिः कथं ? दति चेत्‌ । तजाह । श्रा्ममाथयेति | मन्भाययैव मथि मनुथलादिप्रतोतिः। लोकानुग्रहाय न तु agar इति भावः। तदुक्रम्‌ मोर । माया हयेषा मया wer! aat प्यमि, नारद्‌ | ~~ — 11 ~न १ पश्यतीति क. gee | # greta “अस्य लोकस्य कागतिः? इति wren ष्टः प्रदा इणः ‘eran एति होवाच) तत्र grammes किं परः oy अमि. धीयते उत waaay एति ina: | उमयशच प्रयोगदश्रनात्‌ | भूत. विशेषे तावत्‌ घप्रसिद्धा कलोक-वेदयोराकाग्रशब्दो ब्रह्मपयपि कचित्‌ परयु्यमानो दृश्यते । तथापि प्रसिद्धतरेण प्रयोगेण शप्र बुद्यासोहात्‌ SANTA भूताकाश रुव Ay xfs | नचायमाक्रागणरष्दः उमयोः साधारणः शक्यो विन्लातुम्‌ । अनेकाचतप्सङ्गात्‌ | तस्मादाकाग्रश्रब्धो ब्रह्मणि गोगो भवितु महति । न च मुव्यसम्भे गोगार्थयष्यं यक्षम्‌ | शति प्रापे ate) (साकार प्राब्देन दष ब्रह्मणो ग्रहगां यक्तम्‌ । कुतः “तक्लिङ्गात्‌" परस्य fe ब्रह्मण दरदं fry (सवायि इवा दमानि भूतानि अाकाशादेव समुत्मद्यन्ते। दरति प्रस्नाद्रक्मणः सवंभूताना- मुत्यत्तिरिति वेदान्तेषु मयाद।। wa: प्रसिद्धिबलेन प्रधमतर भूता- काशप्रतीतावपि त्रह्मलिङ्ादाकाश्शरब्देन ब्रह्मेव ग्राह्ममिति aga: | t न्यायो qagsifa उत्तरमीमांसा वा | “ tum faferen मूरिंमायाविहछतित्वाग्भाया मयेव rate et निमि dara: | gt सदानन्दयतिविरचिता | [प्रथमो warartam न तु मां TERETE | cia) शव्॑तगृकयक्' कारणोपाधिं मां च्मचचुषा xe ATER: | उक्ष च भवगता भाव्कीरेण | “ag भगवान्‌ जाने, खये-ग्रक्रि-बल-वोय॑-तेजोभिः TEAR: मदा! wag: तिगृणाद्िकां वेष्णवीं खां मायां प्रकृतिं वशौरृ्य श्रजोऽयो श्रतानामौश्वरो नित्य-शएद्ध-बद्ध-मुक्र-खभावोऽपि मन्‌ सखमायया देहवानिव जात दव च लोकानुग्रहं कुवन्‌ med | सखप्रयोजनाभावेऽपि शतानुजिषटचया। tia) व्याख्याटमिश्चोक्रम्‌ | “खेश्छानिमिंतेन area faa पेण wera” दति | नित्यो यः कारणौपाधिर्‌ मायास्यानेकशचक्रिमान्‌। म॒ एव भगवदह दति भावयतां मतम्‌ ॥ एति। भ्रन्ये तु परमेश्वरे देहदेहिभावं न मन्यन्ते fg ag frat fay: मचचिदानन्दघनो भगवान्‌ वासुदेवः परिप्रणौ निर्गुणः ९ ‘onwal fa x. व. पुस्तक्षयोः। - ------~ yee re ate # ay चेतनाचेतनातमक्षसक्रलप्रपसुगोचरः waa सनम्‌ | auf WIV RR A) HAUT: whey: | Maat ऽम्य श्रमःमावः सिलकानकनबन्धप्ररत्ेन खर्ष्सकणसं हरणं च बलम्‌ | जगव्ज्नतिल्वे ऽपि पयेाद्धिनापरेन fanfare Ada | WIGS सहकायवंगपेच्षं परा- भिभवसामर्थच तेन दनु सन्ध्यम्‌ | t ‘ear एनेन यावत्वालश्य) धित्वम्‌ | न तु fama) कालस्यापि खमते कस्पितत्वादिन्यलं विस्तरे | VRTUYTE १ |] wtarefafs: | ee परभाद्मा ख एव तदिगरहा ata: afega-atfrat मायिको वा इनि whats दृत्यं योजना- srarme@arary नित्यः । अ्रविनाशि वा wt soar | अनुख्छिकिधमो । दति श्रुतेः । age जन्म-विनाश्रहितः सवभामकः | षवे- कारणमायाधिष्टानलेन मर्वश्तेशवरोऽपि wwe refi सभावं afecrreqatarag | मायां व्ावतंयति। खामिति। fas ` खक्ूपमित्धथः | स भगवः कद्िग्प्रतिहितः > खे afefe | दरति ya: | खखरूपमधिष्टाय खरूपावस्थित एव- मन्‌ | wa वामि। देह-देरिभावमन्तरेषीव देडिवहवहरामि। कथं तर्हि see मचिद्‌ानन्दघने देरवप्रतौतिः? श्रत श्राह । श्रात्ममा- यया इति । निगुण mg मश्चिदानन्दघने मयि भगवति वासु- देवे देह-रेहिभावशन्ये तद्रूपेण प्रतौति: मायामात्मिचयर्थः। TERT | ृष्णमेनमवेहितमात्मानमरििलात्मनाम्‌ | जगद्धिताय मे ऽप्यत्र देरौवाभाति मायया ॥ tia) सप्नमे ऽध्याये च। देवौ देषा गृणएमयो ' मम माया दुरत्यया | मामेव ये प्रपद्यन्ते मायामेतां तरन्ति A । eared चेतत्‌ | "देवी, देवस्य मम Cay विष्णोः खभावभृता। ‘fy’ यद्लात्‌ | "एषा, यथोक्ता ere’ | “मम माया दुरत्यया! दुःछषेन 7 ye खदागन्दयतिषिर्चिता। {प्रथमो दति। देवौ" “एको देवः सवेश्वतेषु ag: वे्ापौ wy नारात्या" इति भ्रुतिप्रतिपादिते खतो चोतमवति देषे खप्रकाश्र- चैतन्यानन्दे निर्विभागे तदाश्रयतया तदिषया च कलिता । “एषा सािप्र्यचवेनापलापानहा | ‘fe’ शब्दाह्वमोपादामलाद्यथेपत्ति- सिद्धा च। "गृणमयो' सत्-रजसमोगृणा्मिका | चिगृणरष्णुरिवाति वृतेन बन्धनरेतुः। 'मम' मायाविनः परमेश्वरस्य । IAT खाधौन- लेन जगलश्यादिनिवोहिका | 'माया' तलप्रतिभासप्र तिबन्धेम अत- लप्रतिभामहेतुरावरण-विकेपग्रक्रिदयवश्यविद्या खवप्रपश्चप्रशतिः | मायां“ तु प्रतिं विद्यान्मायिनं तु महेश्वरम्‌ | ज्‌ nee He = अत्ययः afamaa यस्याः सा। तच्च खं सति 'स्वधर्भाग्ररि यव्य मामेव' मायाविनं खात्ममूतं सर्वात्मना "ये प्रपद्यन्ते ते मायामेतां" सरव॑भूतचिच- मोहिनीं 'तरन्ति' खतिक्रामन्ति | संसारबन्धनान्मयन्त Ey) ८ * ननु केयं माया? प्रकृतिः दति चेत्‌ | सा कि साष्ट्यसम्मतदुणवय- साम्यावश्या ? विकारावस्थायामव्यापेः। तदानीं सान्यावश्याया अभावात्‌ | न च च्चनादिभावत्वे सति ज्ञागनाश्यत्व safe) तथापि amar: चछेदकस्यानिरूपणात्‌ | उच्यते साम्यावस्थो पलच्ितगुणकयस्येवावच्केदकषत्व- शीक्रारात्‌ लक्छगसमन्वयः । न च वापिः तदि दूषणल्वानापत्तिः। लच्तगविघटकत्वेनेव तस्य दुषणवात्‌-- इति वाचम्‌ | gfazasa frite- गव्वप्रतिक्तेपकत्वेन MATA च यधाश्चतगोधकत्ेन दु षशत्वसम्भवात्‌ | यथा aga शरोरणच्तणस्य गटत-घषप्रशरौरादौ अब्थाप्िदोषे वि रेषगलप्रतिक्तेपादु पलक्तगतयम्‌ | यथा च एधाः नेमित्तिक्गवलस्य ए- चिवीलक्णस्य घटादावव्यापनिदोषात्‌ यथाश्चुताथेवाधेन भातिटिवष्बम्‌ | नेमि सिकगरवत्वदुिगरयतव्याप्यजाति मत्वम्‌ | वं प्रहत एपौति दिक्‌ | 1 Fr ere () = शिरि “ eft ga: ‹ 4 ये प्रपद्यनो' मामेव खंवापाधिरहितं चिदा- । प्रपद्यन्ते बेदान्तवाक्यजन्यया निविकष्पकसा- [नतत्कायंविरोधिन्या चेतोटश्या farateatee | के" ये केचि Wal दुरतिक्रमणोयाम्‌। मायां भ्रखिलानधंसुवम्‌ श्रनायासेः। तरन्ति' ्रतिक्रामन्षि । इति व्याख्या । श्रतयस TT श्रभिन्नमित्तोपादानवप्रतिपादने वच्यामः। तस्मात्‌ चुति- सयल्यभानादिप्रमाएषिद्धाया मायायाः न प्रमाणएभावश्ङ्कापि दति «~, | मन्द्‌ इति मायानिरूपणम्‌ | ननु-र्ता र दैतप्रतिपादनपराणां सवंषामपि प्रस्थानानां प्राप्त निविषयत्वम्‌ । न च दृष्टापत्तिः। तत्कर्ट॑णां मरृर्षीणां चिकाश- दशित्वात्‌-षति चेत्‌ । न। मुनोनामभिप्रायापरिज्ञानात्‌ | सर्वेषा प्रसखामकटठणां gaat वच्यमाणएविवर्तवाद एव पर्यवमानेन श्रि तोये परमेश्वर एव बेदान्तपर तिपाद्ये तात्पर्यम्‌ । नहि ते मुनयो ara: | तेषां सवेश्वात्‌ । art वा ॒विनिगमनाविरश्ात्‌ । किन | बिनु खप्रवणानां श्रापाततः परमपुरुषार्थं Saw want म सम्भवतौति नास्तिक निराकरणाय तैः प्रखानभेदाः प्रदर्िताः। न तु तात्पर्येण" । तदु म्‌ ABS: पातश्रलभाये चतुर्थ चरणे । # त ण्व “waa aia: wae” हति गतन्सुच्ैवापि ATH हेरग्णगमपातञ्नलादेः सवथा प्रामाण्यं न निगाक्रियते। किन्तु नग दपादान-खतन्नप्रधानउडहिकार-म इद इङ्कगर-पञ्चतन्माचगोचर प्रामार्ं mre । मच एतावता रबषामप्रामा्छं भवितु महेति। यत्पराणि ५९ सदागन्दयतिविर्ि ` : {प्रथमो गुणानां परमं रूपं न दृटिपयदष्कति। यतत दृष्टिपथं प्रातं aaa TASTY [यो. भा.पा. aE १२॥ आरम्मपरिणामाग्धा परव सम्भावितं अगत्‌ । } पथात्काणदसाङ्ाग्यां amet मिथ्येति मिभ ॥ एतदभिप्रेत्यैव भगवता गौ तमेनापि सराणि सूचिता | खभ्रविषयाभिमामवदयं प्रमाणप्रमेधाभिमानः" । १ £ हितानि caro {प्रामाण्मश्रवीरन्‌ | न च रतानि प्रधानादि. पराणि | किन्तु योगखरूप-तत्साधन-तदवन्तर पल-विभूति-तत्यरमप , केव्यय्यत्मादनपरागि | तश्च किथित्निमित्तीक्त्य garg इति प्रधानं सविकारं निमित्तीक्लतम्‌ । यथा que सगं प्रतिसगं-वंश-मन्वन्तर- वंशानुचरितं त्मतिपादनपरेषु | न तु तद्विवच्तितम्‌ । अन्धपरादपि चा- न्यनिमित्ततः प्रतीयमानमभ्युपेयेत। यदि न मानान्तरेण विरत | ofa q वेदान्तशरुतिभिरम्य त्रिध ka । तस्मात्‌ प्रमाणभूतादपि योगश्राख्नात्न प्रधानादिसिद्धिः। अत रव योगर यत्यादयिता ary ङ भगवान्‌ TANT: “गुणानां परमं रूप? इति | + यच Tagawa! यथा खग्रेन विषयाः सन्ति। अयश अभिमाने भवति । खं न प्रमाणानि प्रमेयाणि च सन्ति aug प्रमाप्रमेयाभिमागो भवति | ३९ खप्रान्ते विषयाभिमानवत्‌ प्रमाय- प्रतेयाभिमान' न पुनर्जागरितान्ते विषयोपरलयिवत्‌-्रशच्र इेतुर्गा लत | हेलभावादसिदिः। aa शासनतो विषया उपलभ्यन्ते इत्यापि हेतव- भावः| प्रतिबोधे ऽनुपलम्भादिति चेत्‌ | प्रतिगोधविषयोपकलम्भादग्रतिगेधः | यटि प्रतिबोधे नुपलभ्भात्‌ as विषया म सन्तीति | तिय दमे प्रवि, HRCA: 2 |] अदेत्रह्मसि्धिः । ur माया -कृवनगर-गहष्णिकावद्वा । १२ [अध्यायः ४, ्राष्दिकं 2 |] «fas कषद दावरकमात्रमिदं WA) तत्व तु बादरायणात्‌ सिद्धम्‌) wr । साद्यभाङृदधिश्चोदाइतम्‌ | : श्रच्पादप्रणोते च काणादे सा्चयो गयोः । त्याज्यः श्रुतिविर्‌दधोऽश्ः भुल्यैकशरररेनेभिः ॥ बुधेन विषया उपलभ्यन्ते उपलम्भात्न्तोति विपर्यये fe 'हेतुसामर्थ॑म्‌ । उपलम्भाभावे सति ्पनुपलम्भादभावः सिद्यति | उभयथा त्वभावे नानुप- wae सामथंमल्ति। यथया परदीपस्याभावाश्रुपम्यादश्यनभिति। aw भावेनाभावः मसमण्यत इति। खप्रान्तविकस्ये च शेतुवच्चनम्‌ | खप्रवि- षयाभिमानवदिति ब्रुवता सप्नान्तविक्ल्पे हेतुर्वाथः। कञ्चित्‌ खप्रो- भयोपरसंडहितः। कचित्‌ प्रमोदोपसहितः। कश्िदुभयविपरीतः | कदा faq खघ्नमेव न प्र्यतीति | निमित्तवतस्त खश्रविषयाभिमानस्य निमित्त विकल्पाहिकन्त्यो पपत्तिरि नि । अध ““'हेहवभावादसिडिः' रतद्यिम दूष मनुसन्धेयम्‌ | # द्यत रव बोदधाधिकारे उदयनाचा्यविक्ञानवादिमण्द्‌ षवप्रा eraat ईसि मागे | श्देतमत परवेश्रात्‌ | aq --श्दतवादस्यापि वैच बिकादिप्रतिपच्चितवात्‌ तदपि त्वया निराकरणीयम्‌--दति चेत्‌ । किम- सखाकमानकवणिजां खन्यत्र बहि बरटत्तिवित्तशचिन्तया »” दश्यदेतवादस्य were प्रतिपादितम्‌ इति | ५8 जैमिनये" च Jars fragt उ, क्च | शल्या वेदाथेविक्नने श्रुतिपार गतौ fy दूति परा्ररोपपुराणदिभ्यो ऽपि ब्रह्मनौम-या रैशवरांभे बलवतल्म्‌ रति । साय शास्तस्य तू पुरषाथे -तश्चा,.हृतिपुरुष- विषेकावेव gent विषय इति $््रप्रतिषेधांश्रवाधे ऽपनाप्रामा- wa । “यत्परः शब्दः स श्ष्दायेः" इति न्यायादिति¶नारद- gga yeaa लोव-त्रद्धैकय निण्ये जगकिश्यालप्रतिष्ट्कः घशवतितमः ata SATU: | श्रयं प्रपञ्चो भियेव सत्यं ब्रह्माहमद्रयम्‌ । तच प्रमाणं वेदान्ताः गुरुः खानुभवस्तथा ॥ दति। भहूपदैरपि मौमांसकवारतिंके तकंचरणे प्रतिपादितम्‌ | care नास्तिक्य निराकरिष्णुरात्मास्ितां Hea युका | दुढलमेतदिषयस्त॒ बोधः प्रयाति वेदान्लनिषेवणेन ॥ दरति । श्रात्मा निष्प्रपञ्चं ब्रहैव | तथापि क्मसङ्गिने न तथा वाच्यम्‌ | म्‌ बुद्धिभेदं जनयेदश्नानां कमंसङ्गिनाम्‌ | दति भगवद्नाञ्चेति। भगवद सिष्टनाणुक्रम्‌। ° खच्च ‘ARRAY श्रतिविरद्ोऽपे न wea aq केवनं Fem माणसशौकार माच्रपरमेव । मतु aaa | न VezrarataPafgencrl न्‌ बदे्नीमांसकः। GRATE १ |] अदेतत्रह्मसिडिः | we MWUTZATES सवे ब्रह्मेति चो वदेत्‌ | महाजिरयजालेषु स तेन विनिधोजितः ॥ दइति। किञ्च गौतमादिबुनोनां तच्छाखस्मारकलनेव श्रूयते) म तु बद्धिपूवंककटेतवम्‌ | AGH । ब्रह्माद्या खषिपर्यकाः स्मारका न तु तारकाः। दइति। om च न्यायभाये। यो ऽचपादग्टषिं न्यायः प्र्यभाददतां वरम्‌ | तस्य वाव्यायम ददं भावजातमवतेयत्‌ ॥ दति श्रुतिचच। शरस्य महतो गतस्य निःशवसितमेतत्‌ खम्बेदो wae: साम- वेदौ ऽयर्वाङ्गिरस दतिशासः पुराणं विद्याः लोकाः ante व्याख्थामान्यनुयाख्यानान्येतस्येव निःश्वसितानि | fai श्रत एव स्वतन्छखतग््ेर्वाचस्पतिमिभेः- तकाप्रतिष्टानात्‌* | # च्यागमगम्ये ऽये केवलेन THT न प्र्यवस्ातम्‌ | यस्नात्रिरागमाः एदषोव्े्तामाच निबन्धनान्तर्शाः चप्रति्िता मवन्ति। उदक्लाया गिर- TURE । न च मङापुरषपरिगरष्ोतत्वेन कम्यचित्कंम्य प्रतिदा | महाएरषालामेव ताकिकाणां मिथो विप्रतिपत्तेः अोध्ेत अन्यधा वयमनुमास्यामहे यचा नाप्रतिष्ादोषो भवेदिति। न हि ufafea- we एव नास्तोति शक्यते वक्तम्‌ । एतदपि सर्कागामप्रतिषितत्व तर केव प्रतिष्टाप्यते। सवैतर्काप्रतिष्टायां च सवंलोकब्यवहारोष्छेदप्रसङ्कः | ` अतीतवतं मागाध्वसाम्येन अनागते ऽप्यध्वनि खदुःखप्रािपरिहाराय ud सदानन्दथतिविर्चिता। ferent दति । बादरायणस्ूचभा्यरौकायां सङुन्दश्षोक खकः | यतेनानुमितो sot: कुगरलेरमुमादमिः। श्रभियक्रतरोरन्येरन्यथेवोपपाद्यते ॥ दति। वार्तिकहद्धिशोकरम्‌ | feo: खलु ये भावा न arene योजयेत्‌ । नाप्रतिष्ठिततकंणए mance नियः ॥ दति । शोकः प्रवर्तमानो gaa । श्र ्चविप्रतिपत्तौ च अर्थाभासनिराक्षरणेम सम्यगधनिद्धारणं तकोव fear) मनुरपि dada aaa | प्रथिच्तमनुमानं च wre च विविधागमम्‌ | ‘od सुविदितं काथं धम्गरुद्धिमभोप्ता | दरति । ‘aaa मुद्ध" अधमादमेदनिगंयः। तस्मान्न तर्काप्रतिष्ानं दौष-द्ति चेत्‌ | रएवमप्यविमोक्लपरसङ्गः। क्रोचिदिषये aaa प्रति. छितत्े ऽपि पठत वा्रद्विषये चप्रतिर्ितत्वादनिभाच्त रव प्रसक्ते तकंस्य । न्ीदमतिगम्भोरं aaa युक्तिनिवन्धनं चागममन्तरेगो- afaquia wey । रूप-लिङ्का द्यभावाच्च नायमथः प्र्यक्तादीनाम्‌ | खपि च amare दरति सवेषां मोचवादिनामभ्युपगमः। तच्च वस्- तज्त्रावादेकरूपरम्‌ | लोकते हि रखकरूपेगवस्ितो यो ऽचः स परमाचः तद्विषयं sia च सम्यकन्ञानमिद्यच्यते ¦ यथा “अमिरष्णः” दति । arenma च विप्रतिप्रत्तिरनुपपन्ना । .विप्रतिप्न्ते च सवंऽपिता- किंकाः। न चतेषु कञिन्मुख्यः यस्य मतं प्रतिपद्येमहि । न च श्रते जेकालिकात्ताकिंका uxfafera काले च समाहर्तुम्‌ । वेदस्यहु निह्मलय विश्वानेात्यसिरेतुत्व च प्रसिद्धमेव । खतः सिदधमौपनिषदस्य जानसय SRR! चत श्चागमनु सारतरं ेव बरह्म बेदितखम्‌ | शुद्रपशारः ¢ 1] अरेतत्रहासिदिः। ५७ ्रहतिभ्वः परं यश्च तद चिगधस्य शणम्‌ | दति वायुपुराणश्च । नमु-किं तकंमा्मप्रतिष्ितम्‌ ? तथा- खति श्रपरतिष्टानत्वसाधकतकंद्धापि तथाल्ाप्या ततनिणया ऽसिङे- दरति चेत्‌ । a श्रुतिरपव्यविरडूतकंस्य ततवनिर्णधकवेनोपारेय- लात्‌ । श्रत एव याशर्व॑रकधेनोक्रम्‌ । पुराण-न्याय-मौमांसा-धर्मश्रासाङ्गविसतरः । वेदाः श्वानाजि विद्यानां ware च चतुदंश्र* ॥ [यान्न वस्कधसरतिः चर. १ at. श] मि सि 1 ति) ति [का ET RTE 1 व nt oe # gua ब्राद्यादि, are: तकविद्या, मीमांसा वेदवाक्छविचारः, wa- शराद्धं मामवादि, अङ्कानि वथाकषरणादीमि षट्‌, रते सपेताश्चलासो वेदाः विद्यानां एरबाधंसाधनन्षानानां । रुतानि चतुदशग्र | धमस्य च चुरदश् दानानि हेतव cau: | इति विन्ञानेश्वरः । ननु न्याय wen तक विद्यायाः गौतम-कणादप्रति पादितायाः aya wae विद्यायाख श्यान- yan ae सिद्धमेव । तथा सति व्यमाणमनुवाकये वेदशास्नविरडस्य aaa निषिञलवात्‌ रगालगीतायां च तदध्ययनस्य खगाललप्राभिपकलक- ल्वाभिधानाव्‌ पर्वापर्विसोधो दुर्वारः स्यात्‌-ति चेत्‌। सद्यम्‌ | तचापि तकषेविश्ाया मुख्यो विषयस्ताबत्यदाधं विचारः । श्याकरयग्रास््रय TTT नातायां न्याद-पैेषिकदग्रेगाभ्यां पदाध्यत्पमसतिः। नकारं मोमांसया बे९- बाक्या्थविचारः तक्मा ध्मखसरू्पन्ञानं ayaa च भविष्यति । रवं च wala परम्परया तकं विद्यायाः वेदाचविचारोपथोगित्वम्‌। तचा सति ‘ge: ब्दः स ween? दति न्धायाव्‌ पदाय विवेकमाजे वकविद्यायाः खोकषारेख म केऽपि विसोध इति सवं समन्नम्‌ | 8 ys सदामन्दयतिविरचिता। [पथमो दूति। श्रन्यथ इशखत्याटिंमहानुभावनिमिंतनासिकशशाखा- कतर्काणामणुपादे यलापन्तेः | तदुक्तं मतुना । श्राप धरमापदेशं च वेद शास्ाविरोधिना | यस शानुखन्धन्ते स धमे वेद नेतरः* ॥ [A.W १२९ रो. १५६] द्रवयुपादे यतम्‌ | भ्रुतिविरद्ध् तु- ननन न ~ ~~~ A NARS ज eee elt * ऋषिवंदः तच्च wa आषः। श्वथवा eat वेदः ऋषिभिः सत लवात्‌ | तथा ATE भगवान्यासः- युान्ते न्तहितान्वेदान्सेतिष्टासान्मष्षेयः| See तपसा पुवमनुश्राताः खयम्मृवा ॥ दति । वैदिकं waren वेद-शस््राविसोधिमा तकण ऊषहापोहानय- fafayan amt aged निरूपयति स धमे वेद दति ater Ramee इयक्तेरिति राघवानन्दः। wep) यदा aia कमणि निर्वापमन्ते- “देवस्य त्वा सवितुः ved ऽश्िनोर्बा्भ्यां पुष्णो इत्ताभ्यामम्ने वा जु निवेपामि'? दहति प्रकृतितः प्रापे मन्ते ऽभिपदस्याथंसमवायादपोहः aa- प्रदस्य च देपः। शयं तक¶ न विशद्यते वेदेन । यो sad मन्धते । ale कम्यमेदवताया अभावात्‌ TIA च मन्त्राणां Tee weet श्रमे च मन्लतयाभावात्‌ छख वै मनस्य लोपः। रष वेदार्चविोधो तकः | सतु व्याज्य खव | प्र्य्चमनुमानं च शासन च विविधागमम्‌ | चयं सषिदितं कायं धमेश्ुदिमभीस॒ता॥ दति च। wae शिः quatietae: | YXTIWIT: ¢ |] weanatats: | ५९ पाषण्डिगो विकर्मखान्‌ ` वेडाणत्रःतिकाश्रटान्‌ | हेतकाम्बकटन्तोख्च MTVU माचयेत्‌, ॥ इति । मोचधमं शगाणगोतायाम्‌ | = - wee ~ ------- ------------ ---- re --~-~~-~ ~~~ जयमन, १ (वामाचारस्तांस्लथा' इति ख. Tes ग. पुस्तके तु "वामाचाराकम- शा्ठान्‌' दति mia: | ~~ RITE SE ~ नन न A + ~ ^= = =“ ~ wenn भ eahepentemener * तच (पराखरिडिनो' Be बाद्यव्रतलिङ्धिनः रक्तपटनम्रचरकादयः बौडा- दिपाषग्डदपएरंमान्तःपातिनो वा। अनाप्रदि ये वर्णान्तरदश्या जोवन्तिते “विकर्म स्याः प्रतिभिडधटत्तिजीषविनो वा तान्‌ | "वे डालतव्रतिकान्‌” दाभ्भिकान्‌ लोकावजनाथमपिहोकाद्यतुतितः। ‘aad’ येषामन्यद्दये .<न्खहाचि ते। “Glare” इति geez: | Aaa’ Faure. faa: वेद्विशदेन हेतुमाचेण परलोकसाधनोन्नायकान्‌-नास्ति दन्तं afer तं-दवयेवं स्थितप्रक्लाः तान्‌। 'बकडठन्तीन्‌, दाम्भिकानेवेषद्धेदभिन्नान्‌ ववाद्याज्रेणापि नाचयेत्‌' तितु तावदासनादिकं । खागतमास्यतामि- चपि वक्घुमयोग्या रते दरव्यनिप्राः | † महामारते श्रान्तिपवेणि ates अश्रत्यधिकग्रततमे ऽध्याये sera नभितिद्ासः | धनमदेनोग्मत्तः कखन Se: पयि व्रजन्तं काश्यपं हेलया रथ- घातेन प्रातयामास, दरित्वादनेनाहमवन्नात इति मत्वा- शातः स पतितः क्रुद्धः यक्ात्ानमथात्रवीत्‌ | ° मरिश्याम्यधनस्येह Maat sur न विद्यते । तचा FVM MAA AACA | इद्रः गालरूपेय बभाषे लब्धयमानसम्‌ | “मनुष्ययोनिनिच्छन्ति” दवादिभिदिघलारि प्रधि we: | सेवेयं इगालमीता। १० सदामन्दयतिबिरचिता। [went शरन्ौकिकीं तकंविद्यामनुरक्रा निर्िक्ाम्‌, । awa फलनिरन्तिः र्माललं वने, मम ॥ द्धा दि भिर यलं प्रतिपादितम्‌। विस्तरसख्वाकरे शेवः | THATS सत्कायैवादिनामपि सेश्वर-निरोग्रसाश्चानां परिणमवादसिद्धिः। wae श्टतमारण्नेति दिक्‌ | दति प्रधानखण्डनेन सत्कायेवादखण्डनम्‌ | नचेश्वरस्य निमित्तकारणएमाचतवम्‌ । किन्वभिन्ननिमिन्तोापा- दानकलमेव। श्रुतिमिद्धलात्‌ । लस्य च मायादारेव सिद्धता प्रभान-परमाणाद्यपेक्षा | तथा च श्रुतयः | श्रपाणिपादौ जवनो ऽग्टहौता पश्त्यचच्षः स श्रणोत्यकः | स वेत्ति वेद्यं नच तस्य वेत्ता तमाङरण्य पुरुषं पुराणम्‌ ॥ १ ‘aa fear इति मुम्बहमुनभितमष्ामारतपुन्तके प्राठः। eRe wed तां नुपरदत्ता र्ता Gale धुमादिदष्रनेन वश्या द्यतुमानम्‌ | न प्रधानामान्धीचिकों तकविद्यां । कणमक्ताऽचचरणादि- प्रणीतं शासनम्‌ | “निरथिंकां' एरषाथचतुटयगून्याम्‌ FATTY वस्ततवस्य नियानु- परयोगिनीमिव्थैः | [अ. ese Bt. ४७ उत्तराङम्‌ |] † “eit: गोतमो frat गालो योनिमाष्नयात्‌” दत्यादिवचनैरपि वक्ेविाध्ययनस्य गालव्वप्राभिरूपरं फलमुक्तम्‌ । तदेतव्यव॑मपि afe- Ered मुख्यत्वेन Wine सतो्वगन्तव्यम्‌ । पदार्थ विवेकरूपेकदेश्च wy तस्परादरे तुन क्िदाोब carnage | हरहर रः |] अरेतग्रहमतिञिः | qt aye ard ace च विद्यते पराख शक्तिविं विधैव भुयते* ॥ ज्ञाभाविकौ wra-we-finet च ॥ दति | । बञ्जङूप इवाभाति मायया aware) ` मायां तु प्रतिं विश््ाकमायिमं तु महेश्वरम्‌ | ब मायो era विश्वम्‌ । watt मायाभिः पुदरूप शयते । द्यादयो ऽन्या श्रपि | wag निरपमनिगुणे sons मयि रिति सवविकण्पना ति्नये | घटयति जगद -जोवभेदागघटमघटनापटोयसो माथा ॥ दति । श्रभिल्लमिभिन्तोपादानवे च ` aa खखिदं ब्रह्म । तत्नलानोति शान्त उपासोत । यतो वा इमानि गतानि जायन्ते । येम जातानि Mafia | यत्रथन्ध- भिसविश्रन्ति | तद्र विजिन्ञासच् | * "जवनः, पादकायकारी । ewe दतकायकारो। कार्यम्‌ ब्रदीरम्‌। (करणं, दश्ियाणि। समः काथं mG) इवारि यथायथ- AUR | † ‘ef दोहौ ceererat इन्दति cared ऽसौ दशः परमातमा | { "तच्जलान्‌” आवत दति जः लीयत इति लः खन्‌" इति सत्ताखर्या- दिजीवगवत्‌ जख क्च अन्‌ च तण्नलान्‌ इति ार्येयम्‌। $ wa? यक्षत्‌ । शतानि कार्याणि | रतेन पर्मूवन्धश्य करिया. "देष्छमाबग्टष्यवादव्रये्यादेख त्रद्हेतुकल्वलामः। Hee sm wei} जातानि, eure BETH | जीवन्ति" ewan १२ सदानन्दयतिविरचिता | (प्रधम दति कोटिशः प्रमाणनि ।' श्रच च पञश्वमोटतोययोः+ Yq घामान्यार्थकने ऽपि सलोयमानका्याधारवोक्या उपादानलरं लभ्यते । तथा afa श्रमिन्ननिमित्तो पादाने ay दति fag भवति | एतेन । श्रह्मपरिणमो अगत्‌' इति भिन्नामिन्नवादिभटभाखरमतानुयायि- ्ेषणवमतं अय च केवलं निमित्तकारणेश्चरवादिनां नेय्यायिक- रगोषिक-साह्य-पातच्जल-पा्ररपतादौनां यो ऽयमाग्रयः- चेतनस्य खस्वधिष्ठातुः कुखकारादेः कुादिका्ये निमिन्तकारणमाच्रलं दृष्टम्‌ । नद्वपादानलमपि। एकस्याधिष्टाटलाधिष्ठेयवविरोधात्‌ | BATA VLA न दरयग्मत्युपादानम्‌ | चेतनलात्‌ । कुम्भकार वत्‌-दति। कुलालस्यापि सुखाद्युपादाननान्छाद्यवेकल्यं स्यात्‌ । लदारणणय FAITH | उपादानकारणं तु परमाणवः प्रधानं वा ?- दद्यादि जण्पितमपास्तम्‌ † । तस्मान्न सत्कायवादामिप्रायेणापि प्रापनवन्ति। शयन्ति दति शट प्रययान्तम्‌ | ध्या quai प्रयाति गष्डतीति प्रयत्‌ | प्रयन्तीति प्रथमावबड्व चनम्‌ | लयं लममानानी्यधः। # “gat av? दति sat aa? xt पश्चमी श्येन भातानि', इति aaa ध्येन! इति cata च xe विभक्षिदयमच् समानायेकम्‌ | † खअनेदमनुसन्येयं विपखिद्धिः। किच दरो ‘a द्र्योपादानं) दति येम चे तनश्वरेतुना अनुमीयते तेनेव तस्य रागादिमत्वमप्यनुमातु waa | उभयश्रापि मूलभूतव्यापर नुकूलतकं सद्भधावाऽसद्धावाभ्यां विष्रेषाभावात्‌ | qua रागाद्यनुमान रष अनुकूलः तकः सम्भवति । ससारिणां रागादय परादानतायामात्मत्वमेव प्रयोभकम्‌ | न तु deta) गौरवाव्‌ । न च--सिद्धन्ते शुतिगन्येश्रस्यापि एरवावान्रागादिमल्वातुमानं दुर्वारम्‌ ~ सुङ्रप्रहारः 2] aeamefata: | qe गृरुगरब्टाभिधेयसिद्धिः। श्रथास्तु ति सत्कारणवादाभिप्रायेण श्रदितौयब्रह्मविवते एव ्रतभौतिको मायिको वा भकरवान्येन सनौृतदे हविगेषो गरुग्ब्दांभिधेयः-दति चेत्‌ । agit ऽसि मागं चटकुटौप्रभातटनत्तान्तन्यायेन* । ब्रह्मातिरिक्रवेन vate मिश्यावख्लो कारात्‌ | *मिथ्यालप्रतिपादनस्य चाग्रे वच्यमाणएलात्‌ दति दिक्‌। ~----~ ~ --- - ~ ~ ~न ~ ्------- ~~ ~~~ ~ ~ == ~ ~ ~~ ~~~ - ~ ~~~ ~~ == ~ —xfa neq) ागमारौखरसिदौ टृद्टागनुसरणात्‌ | न हि सर्गापुद- क्देवतादिष्वागमाद्वगम्यमानेष किञचचिदस्ति et साधनम्‌ नद्यागमो दृटसाधरम्यारवतेते | खपि तु श्रतिप्रतिपादिताथसिद्यधमंदृष्ानि दृष्ानि टश्टान्तविपररोतखभावानि सुबद्ृन्यपि कनल््यमानाजि न कलङ्पाज्धिमाव- इन्ति। शखतिप्रमाणत्वात्‌ । व्याद्यपेत्त ह्यनुमानं या्युपनीतं सवमपे- तते । खागमस्त खतन्तरवादेवान्धानपेक्तो भवति । न च-कथं afy श्चतावपि मानान्तरानुसारेगापुर्वादिकन्पनं?-- इति WEY | TERA दृष्टानुसारात्‌ | यद्यागमख्िरातीतानिर्थापागाद्यागाद्छगे दति बोधयेत्‌ afe तयेवानुमन्येमहि | नत्वागमः तथा बोधयति | Farrer कालान्तर तयाग ्छगः" द्येतावन्नाचं बोधयति | तन्त मध्ये यापरारकन्यनायाम पि न विरुद्यते इदयविराधात्‌ | तत्र नोकेनुसारेगा'नन्तरपुव्तणवतिनः कारणत्व इव्यनुभवमनुरुद्यापुत्रकृल्पनम्‌ | नत्व तथा गगादिमवक्षश्पन प्रवते । निरवद्यात्‌ सकामलादिश्चतिविराधादि्यलमतिविडम्बनेनेति शिवम्‌ | ^+ घटः गुक्कग्रहरसख्यानं TITAS घटटूकुटी, तश्र प्रभातं, तस्य यो इत्ताः स रव न्यायः | शुक्रदानभिया Faas राशौ प्रलायमानस्य चौर. ates: घटृश्यकुटीषमीपे रव प्रभातम्‌ | तेन यथा वस्यामीद्धसिद्यमावः | {8 सदागन्दयतिविरचिता | [रमो दति श्रौपरमर्सपरित्राजकाचाय॑श्रौग्रह्मानन्दषरखतौ श्रौपाद- शि काश्ौरकः ग्रौषदानन्दयतिःविरचितायामदेतग्ह्षिद्ध गुरशब्दाभिधेयविचारे जगन्लनिरूपश्याजेन दुदुरूढवादिभिरसि प्रथमो मुदधरपरशारः ॥ १॥ - - TO ey न er = ~ ~~ रवं विपथे धावमानगस्यापि वादिनः तदोषतादवस्थं wa रूपो fe न्याय- भेदः | रष एव घटकुटीप्रमातङत्तान्तन्धायः। ~~ + न न~ ~~ oe eee ~ "~ ---- ~ ~~~ - ~ ~ --~---- ~~ --- ^~ १ हद क. एके नालि। ५ ब. कके दति, पद्‌ गासि | [a] अथ दितीयेो मुद्रपहारः। ----<-~-<442>>---- प्रथमे मुद्गरे देहतत्वं सम्यम्विारितम्‌। दितौये ऽसिम्नौवतलं सत्तकेः शोद्धाते ऽधना ॥ १९ ॥ मनु नायं धट्ृकुटोप्रभातटन्तान्तन्यायेमः भिरसिर मुद्गर परहार ofan) gaia चेत्‌। देहेद्धिया्तिरिकस्य मासि* —— eee ent a भजा ०७० ० An: १ 'हितीयायेरजोवितत्व' ति क. पुस्तक | २ (वादिनः, इत्यधिकं ग, Tera | , नयक ० # मान्ति परलोकः तत्साधनमदृष्टुं तत्साच्ती wat at xta मति. यस्य स नालिकः परलोङ्क-तत्साधनाभाववादी ware च नार्तिकि raed | वास्तवस्बयमेवाथेः। प्ररं विभिन्ना वादिनः खा- भोषटमताय्रहग्रदग्रह्ोता भूत्वा मतान्तरास्याथिनः सर्वानपि ना्तिकानिति ` वदन्तो न awa) ग्या वा वैदिकाः ५नान्तिको वेदनिन्द्कः'' इति वदन्ति। एवं “लिङ्कानपरराः tar नास्तिकाः सम्पको्तिताः'" इति माध्वाः | (तप्नमुद्ाङ्िततनुर्नान्तिकं धमंमाश्रितः। waqey: स fase: wanag गदितः" इति शेवादयशच खयमान्तिका भूत्वा दरतरान्‌ ना्िक्षतेग प्रहरन्तो Zw! तत्तदणनान्यपि नान्तीङ्गद्रगानीति प्रतिपादयन्तो म कम्पन्ते । वस्ततस्तु ये शि पगकोकष-तत्साधन-तत्ािणमसत्वं वदन्तो रेहिकमेव स्तया प्रतिपद्यन्ते चार्वाक माद्मामिक्-सौतान्तिकार्यःत ख मान्तिकः। पते च पर्लोक्षाद्यसत्वं स्पष्टतया उडोषयत्ति। येप्रन- वेदस्य खतः waa गादियन्ते नेयायिक्षादयः ते सवे confera एव | प्रेवादोनां तु परस्परं निन्दामाच्रमि्यलं पश्च वितेन। 9 ९९ सदागन्दवतिविचिता। (दितौयो कारिक“ सवंदश्॑नकर्सक्नतख THR क-परलोकंसम्बन्धिकर्म॑फलभो- MMT एव reefer भिद्धलात्‌ | wa ate को ऽयं Haran यवद्रौयते › यत्‌ aq तत्वणिकं यथा घनः। दति न्यायेन णिक विज्ञानमेव वा? agtafafire: मुक्तकरैवेभाषिक-सौजा- न्िक-योगाचार-माद्यमिकैः सौकारात्‌ | देष्ेद्धियाध्तिरिक्रा ऽपि देश्परिमारेम परिमितः सावयवश्ेति वा? श्रारैतमतानुयायि- भिुक्रवसतनैः Glad । मध्यमपरिमाणस्या नित्यतग्रङ्या नित्यो [1 1 श ee x श्यन्ति परलोक दति मतिर्वस्य स afm | परलोक्ष-तत्वाधन- तत्छाक्िगामन्तित्ववादी श्यः | † एराणादिग्रसेषु भगवतः श्रीविष्णोः द्‌शावतारेषु नवमो ऽवतासो qz: दाधिर्यवतारेषु रकविग्रतितम इति प्रसिद्धम्‌ । स च- ठत. कल सम्मते सम्माय सुरद्विषाम्‌ | बुद्धो नान्नाऽजनसुतः कौकटेद भविष्यति । [भा.सक१ष्य.र्‌ सनो. २५] पयक्तत्वात्वीकटष प्रादुबेभूवेति wad | कौकटदेगश्रम्त- चरणाद्रि समारभ्य र्रकूटान्तकं श्वे | त वत्कोकटदेधरः स्यात्‌ तदन्तमगधो भवेत्‌ | दति तह्ञहणाश्चर णानि-ग्कूटयो मध्यगतः प्रदेशः कोकटः | स च ania Coury’ efa aver प्रसिः। शलितविस्तरादि गौ दग्रेषु तु--श्रावस््यादि- amy भगवान्‌ बोधिसत्वः टेः प्रथमकालमारभ्य सदेव विषरयेव | स च धमंश्यापनाथे कालि काले ऽवतरति लोकानुजिष्ट्या । “कपिलवस्ल' भान्नि नगरे शुडधोदमश्य राजनः ग्ट ब्रह्मादिसवंख्रावकजमप्राथनया माया. देश्याः (सर्वा्थसिङध ae प्रादुरबभरूवेति | तदैव शरा्धसिंहसर्वन्चादनि बामानतरायि-एयायुक्घम्‌ | स रब गौतमबुद्ध दर्वा चोनानां मवम्‌ | TIVE: 8 |] wtemufefin ९३ {करिति तदेकदे fnew वा ? लाधवातत्यचसिडलाच् दे एव वा ? चार्वाकादिधुरन्धरः Garey | अथ वा वैशेषिकताकिंक-पराभा- करसद्मतदेहेद्धियाद्यतिरिक्रो ऽपि ज्ञान-सुखादयष्टविभषगुणा"अचः क्लां ater fay: प्रतिशरौरं भिन्नश्चेति वा ? उत मोमांषक- मतिर चिद्रपां ्दयात्मको वा? यद्वा साञ्य-पातश्जलादिसम्मतः नित्यज्ञामकूपो ऽपि dita नतु कतां? श्राहो ब्रह्मवादिषम्मतः सवौपनिषप्रतिपाद्यः स्िदानन्दादयमनादिमायया जोवभावापन्नं ब्रहैव वा › तच चणिकविक्नानात्मवादमारग्य केवलभोक्रृपयंन्तातम- वादे ऽपि न गरु्रब्दामिधेयधिद्धिः। यक्नुभवविरेाधात्‌ । ्रासिकं प्रतिवद्छमाणश्र ति-स्तिविरोधाश्च | तया fe तज बद्धमुनेः चलारः frat: । वेमोषिक-सौजा- न्तिक-योगाचार-माद्यमिकाः। तच वद््यमाएः बाह्यः सवा ऽयया- way तत्‌ चणकं यथा जणलधरपटलं-दति न्यायेन प्रह्यशं = ~~ — ~ ee wer ~ wey * आान्मने SEAT गौतमेनेक्काः। दया सवभूतेषु, क्लान्तिः, wa Gat, Whe, यनायासः, मङलं, अकापग्यम्‌, सस्पृहा चेति | † रुतदेवोक्षं wafer माधवाचायप्रगोते सवदश्रनसङ्ुगहे । यत्सक्षत्तणिकं यद्या जलधरः सन्तश्च मावा धमी | स्ाश्रकषिरिदा्ंकमंणि मितेः सिद्धेषसिडानसा। aaa विधाऽन्यधा पर तेनापि कियादिमवे्‌। देधापि quuyayfaca: साद्य च विश्राम्यति ॥ इति | eran १ क. Gere 'दौपञ्वाका! इति वतते | ~~~ --~ eed = क ~ ~~~ ^ १८ सदाभेन्दयतिविरचिता। [दितीयो शरनुमेयसेति वैभाषिकः। बुद्धि चिश्ाल्वणिको ऽया sata एव इति सौबान्तिकः। घटाकारे fe न्नाने चघटादौनां प्रतिबिन्न- waar! तथा हि। anfafad विन्नपूवंकम्‌, प्रतिबिम्बलात्‌ | सुखादिप्रतिविम्नवत्‌। ‘ai विज्ञानमात्रं चणिकं' इति योगाचारः। बाद्मामङ्गोकारात्‌ (तदपि say’ दति माद्यमिकः। न च-एते- षामेक एव गरः तत्‌ कथं शिव्याणं मतिभेदः?-इति वाच्यम्‌ | तेषां ₹ोन-मद्यमोक्छष्टमतिलादे चिश्योपपन्तेः | तथा fe, ये होनमतयः ते सवास्तिवादेन afunater, तदाश्यानुरोधेभ शन्यतायामवतायेन्ते। येतु मद्यमाः ते Wea माजाखिलेन ` शन्यतायामवतायन्ते । ये तु प्रषृष्टमतयसेभ्यः साच्ता- देव yeaa प्रतिपाद्यते दति किमनुपपन्नम्‌ ? तचः प्रथमं वेभाषिक-सौजान्तिकयोमेतं प्रतिपाद्य निराक्रियते | ant fe, बाद्मसवसिलवादिनौ मन्येते दौ समुदायौ । arg श्राण्यन्तरसेति | तच श्तं भौतिकं च श्राद्यः। भतं fe एथिग्ोजो-वाख्वाकाश-तवः । भौतिकं च शूपादिविषयाणि तदूप्राहकाणि चुरादौ श्ियाणि च । कठिनखभावाः एथिवौ- परिमाणवः। सेखभावा जलपरिमाणवः | उष्णसखभा वास्तेजसाः | चशमसभावा वायवोयाः। एषां शतुविधामां सगेकाले सहगतेन परमाणपुश्ना एवावयवग्डताः एथियांदयो जायन्ते | नल्वयवाति- रिक्षो ऽवयवौ । मानाभावात्‌ | दिगण्गुर्वाश्ुपलसिपरसङ्गाच्च । अग्यतरख समुदायः चिन्-चेन्तात्मकः। तस्य च कारणं खन्धे Le CE 81 nk AO १ ‘aw हति ग. gee | AFCMWTE: 2 |) atangfate: {€ पञ्चकम्‌ | Suen, विश्नानसछन्धः, वेदमाखन्धः, sya, सस्कारस्न्ध्ेति। तच रणते एभिरिति रूपम्‌-दति ER खविषयाणि cimearfu रूपखन्धः | यद्यपि रूणमाणः एथिब्यादथो amet: तथापि रूणमाणएताद शायां कायस्थवादिद्दियषम्बन्धादा भवन्धाद्याद्मिकाः। विज्ञानस्कन्धो दिविधः। श्रहमितिप्रद्यया- कार श्राणयविज्नामास्यः श्राद्यः। श्रयमेवत्मा। इदः इति दश्दरियादिजन्यो विषचप्रह्यो दण्डायमानः प्रटन्तिविन्ञानाखश्यः दितीयः। स चेद्दियभेदेन षड्िधिः। एतावुभावपि निविकष्यकौ चणिकौ च । सलात्‌ । चणिकनं च दितोयचण्टजिध्वंसप्रतियो- गित्वम्‌ । तथा च yagaieafamaaranat . जन्यत दति CATT: प्रवाहः । न च-चणिकस्यात्मनः कालाम्नरभाविभो- गाथं प्रहत्यनुपपत्तिः-दति वश्यम्‌ । wera: किं तवज्ञानात्‌ प्रागापाद्यते ? ऊध्वं वा? are | स्षणिकतभावमापरिपाकं विना स्थिरलगोच'रानादि टृढवासनानुच्छेदाक्रदृष्टपपन्तः। कणिकत्भा- वना च चतुविधा। खलचतपभावना च्षणिकिल्भावना दुःखभावना शन्यभावना चेति । तच WE वस्त॒ GMa । अनेन धर्म॑-धर्मि- १ 'द्िरत्वविषथिण्याः दृएवासनायाः खनुच्छेदात्‌' इति क. GRE | ‘gad लयपयन्तं स्यायि विज्ञानं खालदविन्नानमिद्यभिधीयते | श्रतु ayaa विश्षानमेव | तदुक्तम्‌ तव्छादालयविक्लान स्द्रवेदहमास्पदम्‌। षति | ७० शदानन्शशतिविरचिता | [हितौषो भावभिरासः। चणिकल्भावनया खायिलनिरासः। मापि feta: | चतुविधकणिकवभावनापरिपाफे तु सोपश्षवालयविश्चानसन्तान- स्योपरमादा निरपशषवसवेशेश्वरसन्तानानर्भावरूपमोचपरा्चा वा प्रह HARTA] | एतेन बन्ध-मोचौ प्रदभिंतौ | TaN ATT: separa वेदनास्कन्धः । गौरखर varfemenfen- प्रत्ययः सविकल्पकः मश्नाखन्धः। एतेषां वासनारूपा रागादयः BMT: उपक्तेशाश्च मदमानादयो धर्माधमौ चेति सकार खन्धः | अरज विज्नागखन्ध धित्वम्‌ । इतरे चेन्ताः। चन्तं तु रूप- स्कन्धादिकं fea प्रवाहा्गेतमपि चित्तस्य विषयविगरेषोपरागे सति भवति । रसति नेतौति कादाचित्कतादोद्यम्‌ । एषां समु- दायः Teall सेवग्यन्रसमुदायहेत्‌ः | तच्च समुदायदयं प्रत्य - चानुमानान्यां चणिकमेव सिद्धति । saan fe वत॑मानार्थपरि- च्छदिना खविषयस्यावतेमानाद्भाटन्तिः frat: यथा नौलपरि- च्छेदिना सविषयद्यानोशात्‌ । wart च- सवं भावाः चिका; , श्रथक्रियाकारिवात्‌। wary ये चणिका न भवन्ति न ते oe क्रियाकारिएः wry । यथा शश्रविषाणदयः। घटस्याग्धसए- सलात्पवेपू वेचणएविशिष्टसलवानि खसन्ताचणदु्तरकषणे विनाश्ौनि। धटसात्‌ | अरग्धच्एविशिष्टचटसलवत्‌। एवं चणिकेष्वपि प्रवेष अविदादिनिमिन्तो लोकव्यवहारः। श्रविद्या तु-रणिकेषु खायि- भ्धि, कार्थं॑नित्यलबुद्धि, दुःखे खखबुद्धिः, wa वद्बुद्धिः दति । एवं च सति बमुदायदयेन षवंयदसयोपपक्ेः किमयं farg- TRCN २।] अरेतक्रलिदिः | खेतनः sat श्सरद्ेति सख्ोक्रिथते ?- इति रेत्‌ । reir sfe । सवधा arta विरोधात्‌ | तथा fer सन्तु ्चतनस्य सिरस्याभावात्‌। खन्धानामणएनां च समुदायानुपपत्तेः। न च-बुद्धावसौति are । णिक तखेटसाधमवाभाषेन इष्टौ AMATI: | निरवयवानां परमाएनां समूहानुपपन्तेञ्च। ATA | स्थिर ^चेतमराहित्यात्छयं चा सेतमत्तः | म खन्धानामणनां च समुदायो ऽअ युच्यते ॥ दति। fag: tact ऽपि खासम्बद्धे जगति प्रल्याससतिं विना कारणं न स्यात्‌ । प्रत्यासत्तिश्च निरवयषे न सम्भवतोति | ननु श्रषद्राद्धान्तानुसारेए समुदायस्य च क्षवमेव चेतनं विनापि। यथा हि । प्रतौ्यषमुत्पादो erat कारणाभ्यां भवति | हेद्रप- निबन्धात्‌ प्रत्ययोपनिबन्धतञ्च। ख पुमदटिविधः। ang wai कदेति | wate प्राण समुत्पद्यत इति प्रतोल्यसमुप्पादः। एकेकष्य हेतोः कायजमकलत्वसम्नन्धो Vota: । इतरेतर प्रव्ययनो भिशन्ति कायं जनयितुमिति प्रत्ययाः कारणसमुदायाः। तेषां कायेजमकलसम्बन्धेः प्रत्ययोपनिबन्धः | तच वाद्यस्य भ-गदौ-समु- qifzere प्रतोत्यसमुदायसख हद्रपनिबन्ध उच्यते । यदिदं बौजा- दहरो SFT पजात्काष्डम्‌ काण्डान्नालम्‌ नालाद्रभौ मर्भात्‌ एकः श कात्‌ पुष्यम्‌ Tormey ef) तज wale बोजे "न ~ ~ ON ee भ = mnnfeReR NA ti जक ०१७ । "केतना रडितत्वेन' दति क. Tere पाठः| र्‌ ७२ सदामन्दयतिविरचिता। [Feet wET म भवति । यावदसति पुष्ये फलम्‌ ATE: | श्रव लम्नः-टति स्फुट- तरण्वंजनो ने पलम्भे सतिं तदभावस्य ana] । न दितोयः | wraarfem वच्छयमाणन afam zeae ज्ञानस्य बाह्म fara | न fe ज्नानमव स्तम्भः कद्यं वेति कञ्चिष्लानाति, श्ञानविषयवेनेव तु मवं लौकिकाः म्तभ-कुद्यादोन्‌ जानन्ति । "यत्‌ ways रूपं तद्हिवंदवभासते' दति भवदचनाट्पि लौकिका जाना द्धिशनवेनैव प्रतियन्ति । वाद्यायमिषे afeateta yerem- aaa | न चान्धन्तामतो ऽपि बाद्यायस्य दृष्टान्तलं-टति वाच्यम्‌ | a हि 'विष्णुमित्रो वन्ध्यासुतवद्वभामते' इति कञ्चिदणारचौत | ननु-बाद्यायस्याभावाद्राद्यायवबाधकप्रमाणमद्धावो ऽम्ति । WAR स्तोयद्ेतो बाह्या थभिावः मम्मवतौति । तथा हि । घट-पटादयौ हि बाह्यार्थाः wer भामन्े, न त्‌ TREAT: | म्योम्दयं aU यगपद्विन्नदिग्व्या पिम्‌ । भिन्नदे शव्यापिचं च । तत्र ज्नानार्थयो- Wz एकदिग्देभरे ऽचैम्यावरणं safes चानावरणं जानेन प्रकाश्ितिलादिति विरुङ्ूधमध्थामादेकस्याययस्य भदः स्यान्‌ । W- wae तु नायं दोषः। ज्ञानावच्छेद कास्य Waar तदभिन्न- सयानाटतनात्‌ | wera तदात्मलाभावेन विरोधाभावान्‌ | य॒ग- पदिग्देश्थापिलं च शौन raat म मर्वात्मिना कदापि दृष्यते। toe सदानन्दयतिपिरच्िता | [दिती करतलामलकादौनामणधोभागावच्छरेदेन दभेनाभावात्‌ । श्रतो द शेनाद्‌ ग्नाभ्यामेकस्येव स्थौ वस्नः श्राटतवमनाटतलमस्त | तच्च श्रान्तरेव दरति न वदहिरथंसिद्धिः-दति चेत्‌ नैवम्‌। यद्ययवभा- साऽनवभासलक्षणविरद्धधर्मसंसगा sae ज्ञानाभेदे Saat म waa । तथायेकज्ञानप्रकाग्रिते पटे नानादेग्व्ासक् तहे श वेतद शलं च दषते | प्रदेशभेदेन च कम्पाकन्पौ | चित्रे च तस्मिम्‌ रक्रलारक्रले। एवं सति sana ऽयस्य उक्रविरद्भधम- angers: | किञ्च । Bre ज्ञानाभेदे सति श्रवयविन्यवयवे , च उकं वेगेषिकाधिकरणे yea दोषान्तरमपि दुवारम्‌। तथा fe) श्रवयवौ श्रवयवेभ्यो भिद्यते न वेति यतिरेका ऽव्यतिरे कविकन्पः | भेदपक्ते। स प्रत्यवयवं BAA वर्त॑ते एकदेगरेन वा? दति क्तिविकन्पः । एताववयवदोषौ | छष्ावयवः परमाण- रपिसांशो वा samt वा दृति faaeq सांशत्वावश्थम्भावापा दनमवयवदोषः। एतदोषत्रय विज्ञानवादिनो ऽपि स्यात्‌ । न fe विक्लानवादिना श्रस्माभिरिव जगद्‌ निवेषवनोयसुच्यते। येन aay विष्वारासदलं श्षणं स्यात्‌ । किन्तु वाह्या सिलवा दिभियंद्ावद् हिर- wud तत्छवेमन्तः सत्यमेव कणिकमस्लौत्यच्यते । सत्यत्वे च बहिरिव श्रन्तरणेते दोषाः स्युरेवेति । न च-इदं tose aT fea धूक्म्‌ ada विज्ञानवादिषु किमथमापद्यते- दति वाच्यम्‌ | ुष्टलगडन्यायेन वेगेषिकमत दव “wa: सत्‌ इति वादिभो ` "पषटनगुडन्यायःः-- यया gg wat लगुडः teat शुनां मध्ये way प्रहारा प्रप्तिपो ऽधि अन्यानपि प्रहरति तच्र्यान्‌ | सोऽयं पुटनगुड- wre: | TFCIWTE: & |] wtnnufate: १०६ करिः ay दति वादिन बौद्ध मते ऽपि प्रसरति cafe प्रायात्‌" ननु-यया खप्रे बाद्यार्थाभावे ऽपि वहारो जायते एवं ज्ायत्यपि भविष्यतोति किमनुपपन्नम्‌ ? । न fe ay ्ञामातिरिक्रं ज्ञेयं केनाणनुगयते | कि सख विषयकमेव । ज्नानातिरिक्श्चेये मानाभावात्‌ । war € विमतं मोलादिश्नानं खातिरि्ा- विष्यं धौलात्‌ । खप्नधोवत्‌-एति चेत्‌ न । खप्रवद्धविष्यतौति a waa) जागरद्रपञ्चानङ्गोकारात्‌। न fe खाप्रपटार्थाः तव मते * ऽन्यज्र सन्तो न्यच प्रतिभासन्ते । श्रन्यतास्यात्यनङ्गकारात्‌ । तैः सह प्रत्यासव्यभावेन भावनायोगश्च। न च wa प्रत्यामन्निः। अनुमानादिप्रामाण्योच्छेदप्रसङ्गात्‌ । मापि aaa परमा्थसन्नः। खत्थानानन्रं बाधात्‌ । नाणमन्तः । तथाते ग्रशररङ्गवग्रत्यकवा- योगात्‌ । नापि मदमदात्मकाः । विर्द्धोभयात्मकलाऽयोगात्‌ | न श-तज्रेवानिवचनोयानामुत्पन्तिः। दृष्टान्ताभावात्‌ | aaa UT ऽपि तद्त्रातिभासिक एवास्तु-दरति वाच्यम्‌ । मति प्रमातयेबाद्य- मानत्वेन तस्य ततो fara व्यावहारिकलस्यावश्यकलात्‌ | न च-भ्नानानिष्टतन्तद्‌ाकारषरूपधमंणेव यवहारमिद्धिः- दति ar- श्यम्‌ । बद्ठार्यानन्युपगमे तश्येवानुपपन्तेः । यावद्यवहार यावदा- रिकपदाथानां यवहारसौकया्ं खोकारे बाधकाभावाच्च | aq दइच्छमाणब्रह्मभ्रानाप्माक्‌ SAAT म बाद्मपदार्थापलाप fea: | यच्ोक़ ज्ञान-नेययोः सम्बन्धानिरूपणणन्न बाह्यो ऽयं इति । तदपि न । TATA TSAI: । श्रथ बाद्याथेव्यतिरेकेणापि श्रनादिवासमावश्ात्‌ ज्ञागैचिश्य- १०९ सदानन्दयतिविर्चितः | [दितौषो मुपपदते। न द-श्रा्रयाभावाद्रासनानुपपत्तिः-दति वाच्यम्‌ | श्रा- शय विश्नानस्येवाश्रयलात्‌-एति चेत्‌, भ्रान्ता ऽकषि। चणिकल्यालय- विज्ञानस्य श्राश्रयते कालान्तरभाविनौ सतिन ख्यात्‌ । श्रतुभवित्‌- वासनाश्रयस्य निवारातौतलात्‌ । fag वासनापि किं सिरा चिका वा > aq सिद्धान्तविराधः। दितीये सखत्यसमावः। अनुमानं च-श्रालयविज्ञानं न वासनाश्रयः। चणिकलवात्‌। प्रतिविज्ना- मवत्‌-दूति। fag वामना हि गणः | त्याश्रयः समवायिकारणम्‌। तच्च ्रा्रयलाभिमतमालयविज्ञानं कि सरेवोत्पद्यते > कशणिकलात्‌ “ वासनातः पूरवे वा ? नाद्यः। इयोयुगपदुत्यन्नयोः सव्य-द्‌ चिण- ङ्गवदाधासधेवभावानुपपत्तः। न दितौयः। प्रागत्यननस्य चाधे- योत्पादमैमये मते चणिकलयाघातात्‌ । श्रचणिकते तु Wire दोषप्रसङ्गः। यानि च बाह्माथवादे चणिकलनिबन्धनानि दूषणा- ` न्यद्धावितानि तान्यत्रायनुमन्धेयानि। तस्माद्यदि एकं erat Azer eran नाभ्युपेयते तद्‌ देग्र-काल-निमिन्तापेचया वासना- धानम्‌ । तदधोने सरति-पत्यभिशन प्रत्या दिव्यवहारञ्च। न सम्भवति कापि area पाषण्डमम्भाषणेनेति दिक्‌ | दूति विन्नानवादिमतखण्डनम्‌ | एवं बा हाथवादिपचो विक्नानवादिपकचश्च एतौ द्‌ावपि त्रेना- ओौकपच्ौ facet वेदितयौ । wats माध्यमिका^ऽपरनामपेयष्य “ शिष्यस्तावद्धागञखाचारसति इयं करणीयम्‌ | aq SOU अथस्य प्राये परनुयेगो Bae) गरूकतम्याच॑स्याकीकरणमा चारः | गकहस्याङ्गोकर याद्‌ लमः: | पयेनुयेगस्य प्रश्रष्याकर वादधमाच | qa- Wat मध्यमिका दति प्रसिद्धिः। —~-- TRVVTE: 2 |] winnafate: | १०४ qeafes: मतं प्रदश्षे निराक्रियते तथा fer न तावहृटा- धौ श्वानाकार एव । तस्य पूष निरासात्‌ । म च बाद्यो चौ ऽसि । तस्य परमाएतल्छमूरते विकल्या ऽषदस्यो करात्‌ | तथा च न श्चाममथयस्ि। निर्विषयश्चामायोगात्‌ । नापि aga are | afer प्रमाणाभावात्‌ | साच्योश्चानार्थयोरभावे न तज्निशचयात्‌ | TENT । विज्ञानं कणिकं नात्मा वि्युदभ्भनिमेषवत्‌ | TUT TIAA A माध्यमिका जगुः ॥ श्रसदेषेद मित्यादाविदमेव श्रुतौ श्रुतम्‌ | जनान-शेयामकं सवैः जगदभान्तिप्रकश्ितम्‌ ॥. दरति । श्रनुमानं च-विमतं मिस्तव । तकपौडलात्‌ | मरौचिका- दाबुदकादि बृद्धिवत्‌-रति | एषं यो वेभाषिभे बाद्मार्थप्र्य्षमार यञ्च सोजान्तिकः विज्ञानगतप्रतिषिम्बेन fama बाद्माधाननु- मिनोति aq योगाचारो श्नानातिरिक्रम्थमलौकमाद एतेष vay चणिकवादिषु faceafa fry न सत्‌ । बाध्यमानलात्‌ | गाणयसत्‌ । श्रपरो लात्‌। मापि षदमत्‌। मवाऽमवयोरेकश्र विरो- धात्‌ | भाणनुभयम निर्वाश्यम्‌। एकनिषेधस्येतरविधिने । श्रकरोय- कल्ात्‌। तस्माञ्चतुष्को टिविनिमुंक्षत्वात्‌ मिस्तवतया विथारासहत- शणं शून्यतत्वमेव Taal तत्वं Baad) तस्मात्‌ रणिकलभाव- मापूवेकशन्यभावनयेव मोखात्महानकपः सिद्यति। न हि शूल्यं नाम किञ्चिशवमस्ति। रपि तु निणत्मेव-दति चेत्‌ । नतन्छारम्‌ । ६ ‘agen’ दति क. पलक पाठः | १०४ सदागन्दयति विरचितो | [दितौबौ न हि-ज्ञाना्थयोरभावः शन्य-दति सम्भवति । प्रमाणेखयो रूपशः | लौकिकानि fe प्रमाणानि षदा सन्तत गोचराणि | तैः खाल We- दिति ear यथाश्रतमविपरौतं तलं यवस्थाणते । सदसतोश्च farcry व्यवस्थापयता सवप्रमाणागोचर वस्तु व्यवश्थापितं भवति। तथा च सवेप्रमाएगोचरलात्‌ सवै शल्यमिति यस्था नोपपद्यते । नन्‌-खप्रादिक््ागरे ऽपि ' ज्ञानायेयोरसल्र मित्थस्त सरवशन्यत-दति चेत्‌ । न। जागरे पारमाधिकचिकाणाबाद्यव- कपसलाभाषे ऽपि बाधाऽबाधाभ्यां श्खप्रादिवेषम्यात्‌ ! प्रतीत्य, श्यावहहारिकमलस्य NATH: AAA शन्यवाभावात्‌ | खप्द्रष्टयं- बाद्यमानलववन्‌ श्रखिलजगदरुमाधिष्ठातयेपि बाधाभावान्न सवश न्यलसिद्धिः-एति । तदुक्रं वातिकरद्धिः- अभावो येन भावेन ज्ञायते श॒ल्यवादिना | नस्य भावस्य सद्भावो az केन निवायत > ॥ विद्यारण्यसखामिभिरपि- मिरपिष्टानविभान्तेरभावादात्मनो ऽस्िता | शून्यस्यापि ससाचचितादन्यया नेाक्रिरस्यत | इति । fay शून्यं नाम fafguaafea नवाः? we श्रागतो ऽपि मागे | बेदाग्तमतप्रवेशात्‌ । तथा च नाममा विवादः। वेदाकषिद्धानस्य तु श्रयं सोगतमताद्वेदः। न श्नानाकारो oe | किन्नु बाद्याणिवंदनोयलाक्मायामयः । मसाथेक्रियाकारित्षवेा- पेतो ऽयदेतशरुतिबाधार्‌ ब्रह्मणि कश्पितो न परमार्थसन्‌ द्रति उक्त च खण्डनहद्धिः | GACAVE २।] अरेतत्र्मसिदिः। १०६ लौगत-गरह्मवादिनोरयं विपरेषो यदादिमः । , wae मिथ्यात्वं वदति दितोयस्ात्मान्यस्वा ॥ fa दितौये तु किविषयकश्चानेन मोकमिद्धिः ? । अत एव “तत्वस्य कस्य चिदनङ्गोकारेण त्या ततवज्ञानं विना घवेवाधासन्भवेभ सर्वैमिथ्यात्वामिद्धिः' दति तन्तं दूषितं भामव्धाम्‌ xf तस्मा शि क्रिकलात्‌ गन्धतो sire ्रनाद्रणौय एवायं सुगताभिप्रायः म्रेयोऽथिभिः । qa यन्धतस्तावत्‌-द शममिति awe 'पश्यम्‌' दत्यपशरष्दः | स्थानमिति ana “तिष्ठन्‌' दत्यपगरब्दः। तिष्ठतेवुंशेश्च गिति wre तिषट-पश्धावादेशौ । यच्‌ प्रत्यये त्‌ न। तस्य श्रशिवात्‌ | “मिर्‌ सेषने' care निष्ठान्तस्य मोढमिति मिद्यति । ‘fag’ इति तु RIVE: | "पोषध' शब्दः उपवामे बौद्धः प्रयज्यते । ATMA | "खातः सुचिवस्त्राभरणः tread विदधत्त' | दति । मच लोैरप्रयुक्रवादपगन्दः। यथपि बौद्धथाकरणे प्यनादि शब्दाः साधृतया बयुत्यादिताः तयाणमादि भिद्धप्रयोगसिद्ध- सकलमाधुग्न्दसङ्गहपाणिनौयाद्यपरि षटहोतलादमाधव एव इति। TAG जैराव्यमुपेत्यालयविज्नानं सवेव्यवहारास्यदं चणिकमनादि- वाभनामामाधारं चत्‌ प्रमिद्धेवानुपपनतिः । कारणवधर्मम्य कार्य धर्मस्य च शखिरवसौकाराद्च) बा्याथंविज्ञानशून्यवादर्‌ बयमितरे- तरविरद्धसुपदि श्रता बुद्धेन वे दिकपथजुषां परमनास्तिकानां ais यादिजकमभिरवतोानां दैत्यानां धमेवतां विनाप्रो न स्यादिति afer’ विरद्धमतिपत्तिजनकमन्योन्यं विर्द्कमतं श्ाखमारि- 14 १०६ सदानन्दयतिदिर्चिता। [दिवीयो तम्‌ दति हि पुरणेतिरासेषु प्रसिद्धम्‌ । sere सवेद भगव- तो वासुदेवस्य tfrere-quudtegaa प्रसिद्धस्य श्रसम्बदधप्रला- पिवमथक्रमिति दिक्‌ | तसमाद्ौदधधालचतु्टय ऽपि न गुरुग्रब्दा- भिधेयसिद्धिः इत्यवधेयम्‌ इति श्रन्यवादिमतखणड़नम्‌। एवं सुक्रकचाणां बौद्धानां मतस्य निराकरणवन्‌ सुक्रवसनानां दिगम्बराणां खावकवेन ९ प्रसिद्धानां मतं seve निराक्रियते | तथा हि । श्रारतानां विस्तरेण तावन्सप्तपदाधाः । sat ऽजोवाखव-सं- वर-निजेर-वन्ध-मोचचाः प्रमिद्धाः । मङ्ेपतस्त॒ दावे पदाय जवौ ऽजौवश्चेनि । ` एतयोरेव पश्चाम्तिकायेययवदहारः। तथा हि जोवा- लिकायः, १ पुद्लान्तिकायः२ धमासिकायःरे श्रधमासिकायः४ श्राकाशास्तिकायः*५ चेति । श्रस्तिकायग्रब्दः पारिभाषिकः श्रनि- यतपदाथवाचौ | जोवश्चामावास्तिकायश्चेति कर्मधारयः । न तु नियतस श्रनेकान्तवादस्लौकारान्‌ । एवमपरचापि । श्रवापि तु १ ग्कच्छानामिति क. प्तक | मक ost क * ्स्तोति कायन्ते कथयन्ते इ ्ाश्तिक्घायाः। ‘a’ शब्दे इति wa: धादे चोपदेरे sfarfa । घ. दपा, छ. ey} sad कमणि चनि 'श्ा- सोयम्‌ fan-aiat: | ख. ow. इद्‌, 8a) दति यगागमे चसतिकाय डति रूपम्‌ । अलिङ्गाय wee पारिभाषिकः अनियतपदाचवाचो | पन्ते गलन्तीति च पुद्गलाः परमाशवः। तत्समु एद्रलासिक्षायः तरा रव्यावषबीौ दधः | शुदरधशारः |] अरेतब्रहासिदधिः। १०७ परमाणव एवाववध्यारम्भकरमेण देशेषिकादिवष्वगदारभके 1 तच रेहमापरिमाणः चेतन्यमाजरखरूपः सततोष्वेगमनसखभावः साव- wat जोवासिकायः । स पुनस्िविधः | बद्धा-सुक्ा-नित्यसिद्धञच ति aN अ्रक्नि्नित्यसिदधः | नित्यसाधनेमुक्षवात्‌ । इतरे केन साधनेमुक्ताः । अरन्ये तु बद्धाः इति भेदः । ` पद्धलशास्तिकायः षोढा । एथिवयादौनि चलारि गतानि wat जङ्गमं चेति । तप्तशिलारोहण-केग्ोष्श्चनादि शासखपभवचा „ बाह्वेषटारुपया सम्यक्‌ प्रहृष्या BATT प्रवास्य घमा ततुमौ- थत इत्यसौ धरम्मास्तिकायः | मततोष्वगमनं जौवस्य Bara: | दषे fafrg तद्मतिबन्धककमाधौना tarred मतम्‌ । नस्मात्‌ att वद्ध देहावस्यामेन wa ऽनुमोयते दत्यधमस्तिकायः । ` भाका- श्रासिकायय देधा । लाकाकाग्रो ऽलेकाकाग्र्ेति। ay परि छपरि चतुद गरभुवनेषु स्थितानां लोकानां श्रनवन्तौ शलोकाकाश्रः। तेषामणुपरि मोचयानमलो किकाकागशः। तदेवं जौवाऽजौवपदा- दौ प्चधा प्रपञ्चितौ । पद्चास्तिकाय भेदात्‌ । श्रनमरं भरारव-बं- वर-निभैराः जयः प्रटरे्तिलचणाः प्रपश्चान्ते । ततर दविधा nef: | water मिष्या च। तत्र मिश्याप्रटेन्तिराखवः। श्राकवल्यनेने जञोवो विषयेषु ॒द्र्यालवः दद्धियसदगतः। श्रषठन्तान्‌ “आखवः west न्तात्‌ श्रासाव' इति स्वात्‌ । श्रपरेत्‌-कलारमभियाप areata श्रागच्छतोति कमणि श्रासवमाचचते । सेयं मिष्या- रन्तिः श्रनधडेतुलात्‌ । घंवर-मिजंरौ च सम्यक्‌ TET । आखवः जातां WT शदणोतोति संवरः | tec सदामगन्दयतिविरचिता | [ fearet श्राखवो भवहेतुः स्यात्‌ Fact मोक्षकारणम्‌ | दूति जिनोक्रैः। स च संवरः ग्म-दम-ग्ि-सभ्िति-ष्टत्नि- Ba । तच बाद्यद्दरियनिग्रहः श्मः | भ्रन्तरिद्धियनिग्रहो दमः। काय-वाञ्मनो निग्रहो दृढते wha: | श्मिगतजन्तुहिंसापरिशराय प्रते मागं सम्यगादित्यरग्पिपकागे सति निरोच्य ware नियता- हारनिषेवणादि afta: निजेर सलनादिकालप्रटृत्तकषायकलष- एु्णाऽपुण्छप्रहाणदेतुस्तप्गरिलारोरण-केग्ोलुञ्चनादिः। स दि निःगेषं पुष्माऽपुष्छसुख-दुःखो पभोगेन जरयतोति fast: | एवमाखव-संवर-* निजेराखयो ऽपि पदार्थाः asta निरूपिताः । श्रनन्तरः बन्धो fread I" बन्भो sofa कर्म । aa घाति कर्म॑ चतुविधम्‌ । ज्ञाना- वरप़ौयम्‌ १ दगेनावरणणैवम्‌ २ मोहनौयम्‌ a श्रान्तरौयकं ४ सेति । त मम्यक्‌ ज्ञानं न मेचसाधनम्‌ | ज्नानादस्हुसिद्धौ प्ुक्रिरजतारिन्नानेभ्यो ऽपि मत्यरजतादि सिद्धिमसङ्गात्‌ । श्राश- मोदकादिश्ानेन्यो ऽपि मोदकादिसिद्धिमसङ्गा्च। दति विप- ययो ज्ञानावरणौयं करमौच्यते १। श्रादेतद शेनाभ्यासान्न ate इति art दथ्नावरणौयं कम | aEy विप्रतिषिद्ेषु तोष करेरपद भितेषु मोकमार्गेषु विेषाऽनवधारणं मोहनोयं क्म ३। waren तदिप्रकरमेश्रयादिकमस्लिति ज्ञानं श्रा रौयकम्‌ ४। तान्येतानि SURAT EAI । श्रघा- तोनि च कमणि arty | WTS १ गोतरिकं ₹ नामिकं? बेदगोयं ४ चेति ay श्एकर-णोिति्यतिकरे जाते भिखितं तदुभधं बुह्रप्रहारः २।। अदेतव्रहासिडिः | १०९ खरूपं श्रायष्कम्‌" १। TS WIA देहाकारपरिणमग्रक्िगाषि- कम्‌२) श्रक्रिमति तस्मिन्‌ बोजे कललास्थद्रवातमकावस्वा FEAT तायाञ्चारम्भकः क्रियाविगषो मामिकम्‌ र । सक्रियस्य बो- ज्य ॒तेज-पाकवश्रादौषहमौभावः शरोराकारपरिणमेत्वदनौ- यम्‌ ४ tf wa तु विधान्तरेण Se जेनमते जनान-दग्रेन-सुख-वोयगृणएकख्य ज्ञानादि गुणानां मोषद शायामाविभे- विष्यतां संखारदश्रायां प्रतिघातकानि प्रवाहानादौमि पापषूपाणि swarfe धातिकमाणि, श्ररोरमखानाभिमामादिनिवन्तकानि कर्माख्घातौनि दति | तदेतत्कमेष्टकं पुरुषं बध्रातोतिं बन्धः। एवं बन्भपदाथं निरूप्य मोचपदा् ऽपि" निरूणते | “रेन निप्रासिसुकरिः' दति नेचित्‌। fan fea TAR श-त दा सन्य gaan सुखेकतानस्यात्मनः उपरिदे शावस्थानं मखः दूश्यपरे । श्रन्ये त्‌-श्रमादिकालप्रटृत्तश्ररोरावस्थितिप्रयुक्रबन्ध- क्तौ खततोष्वगमनं जोवस्य मोचं मन्यन्ते । दृष्टं चोध्वगमनं aE सुक्रस्य । यथा पञश्चरमुक्रस्य Nae! यथा वा दुढ्पटशिप्रश्य ललनिमष्जने प्रसोएपङ्लेपस्य गररष्कालाव्‌फणस्य निष्डिट्रस्येति | तदेवं जौवाऽजोवौ भोक्त-भोग्यौ श्रासवादिपश्चखन्तिमं इयं फलं | श्रादिमचरय area । तत्र मिथ्याप्रटृत्तिरासवः तत्‌फलं बन्धः । संवर-निष्लंो च सम्यक्‌ FETT तत्फलं च मोच इति aH + ध्यायः कायति कथयति उत्पादन दारेचायष्कम्‌ । कं" शरदे इति raters “wat ऽनुपसगे कः [णद पार र दत्र ह ] एति a MAA carat situ xfs a’ (we ¢ wre 8 ue ce) KAM च सति- गेद-इतिक्व्‌ अायष्कमिति रूपं लिद्यति | tte सदामन्दयतिविरच्रिता। [दितीयो पदाथ निरूपिताः । सवं चेते सप्भङ्गोन्यायेनानिधताः सिद्यम्षि। तया हि । सप्तानामनेकान्तभङ्गनां समाहारः SHA तथ्या न्यायः। स चत्यम्‌ १ स्यादस्ति x सयान्नालि दे ica च नासि च ४ Ucn: ५ स्यादस्ि way ६ Urata चावक्र्यश्च © anata च नास्ति दावक्रयसेति | तदुक्रमनन्तवौयेण | तद्िधानविवक्षायां स्यादस्तीति गतिभषेत्‌ | स्याश्नाम्तोति प्रयोगः स्यात्तक्षिषेधे विवङ्िते ॥ क्रमेणोभयवाज्छायां प्रयोगः HATTA | यगपर्सदिवद्चायां स्यादवाश्यमश्रक्रितः ॥ श्राद्याऽवाद्यविवक्ायां पञ्चमो भङ्ग ced | अरनधवाच्यविवकायां षष्टभङ्गसमुद्धवः ॥ मसुञ्चयन UY ANAT भङ्ग उच्यते | इति wear) घटोऽम्तौति घटस्य विधानविवच्ायां चटः श्यादम्नोति वक्रम्‌ | स्याश्छनब्दो निपातः तिडन्तप्रतिरूपकोऽनेका- metal | यदाङ्जनाः | वाक्धष्वनेकान्तद्योति गम्ये प्रति विग्रेषणम्‌ | स्याञ्िपातो ऽचयोगिलात्‌ तिडन्तप्रति पकः ॥ व्यादादः ara किं ठत्तचिद्धिषे। मप्भङ्गनयापेच्ो डेयाऽदेय विशेषत्‌ ॥ fai श्रस्यायः। स्यादसोल्यादिवाक्येषु स्यादित्ययं शब्दः तिङकषद्ग्ो नेकान्तयातकः। न तु MAW area) यतो गम्यमसिलादिकं ए तिविेषएम्‌ । यदि पुगरयमनेकाभाद्योतकः शहर प्रहारः 2 |] wtanefate: | ११ weet न भवेत्‌ तरं refer खात्पदमनथंकं शात्‌ | cafe. ‘ery इति वतेमानत्वदिधिवाचिनोरेकायंपयेवसानात्‌ पुनदक्क्रियापददोषाच | aaa तु 'खादसि' कथं चिदसि, मत्‌ नियमत aaa दति स्यात्पदात्कथचित्‌ शत्यः प्रतोयते दति नान्क्यम्‌ दति । तदिदमुक्रमर्थयो गिलादिति । स्यात्पदेनानेकान्ताभिधाने प्रयोजनमार । स्यादाद इति । खा- दादौ हेथादेयविगेषत्‌ | किं शब्दात्‌ किमञ्च दति aan यमुप्र्चथो ` * भवति | ततः कथं! दरति रूप लभ्यते | तद्‌ परि चित्‌ इत्ययं निपातो- विधौयते ततः कथंचित्‌ इति स्यात्‌ । तस्मात्‌ किटृन्तविदिधनोः fa श्रब्दाद्परि aa प्रत्यये थमि तत्र चिदिधेः कथन्विदसि कथं चिन्नासि इत्यादिरूपात्‌ मवथेकान्तत्यागान्‌ भवनतं | सप्रभङ्गनय- Haat) aay यदि aa श्रष्येवेकान्ततः ततः सर्वया सवदा way aire caafa न तदोौाजिष्ामन्ां कचित्‌ कदाचित्‌ कथंचित्‌ कथित्‌ sada निवर्त्येत वा। सिद्धलात्‌ हेयाभावाञ्च | तदुक्षम्‌ | एकान्तसते saa च न प्रटत्तिन चेतरा' | यदि वससि चेकान्तस्तहि मवं eat | दृति। श्रनैकान्तिकपके तु कथित्‌ कदाचित्‌ कचित्‌ कष्य- * gay Gas Tule तदिच्छन प्रवद्यत | सिद्धत्वात्‌ नापि fate farerafaaaa | देयामाप्रात्‌ दथयः। WU गकरान्ततो {पि area तथापि ग gate: | प्राप्यत्वाभावात्‌ | नापि fasta: गिवन्यस्य निन्दित लवात्‌ । UR सद्ागन्दयतिविरचिता | [ fadiat चित्‌ केनचित्‌ रूपेण सले हानोपादाने प्रे्ावतां Head । श्रलु- मानं च--विमतं वस्तु श्रनेकान्तं, TAT, चिचरूपवत्‌ । तस्मात्‌ चटस्य विवचचायां स्यादस्ति १ निषेधविवक्चायां खान्नास्ति २ क्रमेण भिधि-निषेधयो विंवचायां स्यादस्ि च नासि चेति वक्षयम्‌ र | यगपद स्िल-नास्तिवयो विधि-निषेधयो विवचायां वाचः क्रमट्ति- बात युभय युगपद्दाच्यम्‌ | श्रएरक्तितः “उभयं INTE A न waa’ तितु वक शकं, तत्कथं च वक्रं? दृत्यपचायां स्याद वक्गव्य इति ४ । श्राद्धो ऽम्तििभङ्गो न्धेनासवेन सह युगपद वाच्य टूति विव्ायां स्यादस्ति चावक्रश्चेति ५। शर्धस्य चासत्यस्य श्राद्धेन मतेन मह यगपद्वाच्य दति विवत्तायां स्यान्नास्ति चावक्रयश्चेति १ । man विधि-निषेधाधौनममु दधितरूपञच स्यादस्ति च नासि STORER aatat HF UA: Raq ay वा युगपद्वा दूति विवलायां स्यादस्ति च नास्ति चाव्रक्रयश्चेति मप्रमो भङ्गो भवति। sual पञ्चमादिभङ्गानां चतुयभङ्गात्फलतो भेदाभावमाग्रद् प्रकारान्तरेण BAYT | तजर मभ्रैकान्तपचः माञ्चाद्यमिमतः मत्कायेवादः | तच Wa afam मलं fafa । एतत्पूवेपचचविवच्ायां स्यादस्ति चायक्रयञ्चेति पञ्चमो भङ्गः । श्रनेकान्तवादः शन्यवाद्यभि- मतो ऽसदादः। तच श्रसत्वं निवेक्रुम्रक्यमिति पूवेपचविवच्चायां ष्याश्नाम्ति wana षष्ठो we करमेण मदसलपच्चो वेशेषिका- धभिमतो घरादौनां मध्ये सतां प्रवे पश्चाच प्रागभाव-प्रध्वंस-प्रतियो- गिल्लूपमसत्वमिति | तजन षदसतव निवंक्गमग्रक्यमिति qaqefaa- ~ मुद्रप्रशारः & |] atarafate: | ११९, erat सदसि च माकिवावक्रव्य्चेति ष्मो भङ्गः | aang पक्िभिय्धलादिकं निवेक्मगरकामिल्युच्यते तदपि सत्‌. । एवं VUZE: घम्‌, घटो ऽसम्‌-दृत्येकस्येव सद सत्वयोः प्र्य्तवात्‌ काल- मेदोपाधिकण्यमायां तु कारंस्यापि सन्नसन्‌ दति प्रत्ययान्तच्रापि AMAT AAT नात्‌ प्रत्यकमेव वस्डनामनेकानधम्‌ | एवमेकल्- fawerfeata पदाथानां सलादिवयवस्धा वास्तवो a सम्मवतोति ay वेदाकमलप्रबेश्- दति वाच्यम्‌ । व्यवहारेष्वनिवेचनोयानां मायिकानां श्ावहारिकसन्ाङ्गोकारात्‌ । waaay तदधिष्ठाने fafaama निविधपरिच्छेद। ga ब्रह्मणि नित्य-ष्टड्‌-बड्‌- मुक्रखभाषे agar कन्पितत्वाङ्गगेकाराञ्च तनतप्रमेानापतनः | तस्मात्‌ सप्नभङ्गोन्यायस्य तकं सिद्धलात्‌ मप्तपदार्यषु ' तक़्ेतिपादमं " श्याग्यमिति चत्‌ चिर कालपिश्राचा विष्टोमन्तप्रलपममेतत्‌ | तदुक्रम्‌- तिष्टश्यं मप्रतनुयतस्ततो छन्पशनेकान्तमसङ्गतं बड़ | * द्यनियतरूपमि्चेः। † "परिच्छेदः" इयत्ता | सा च रेष्रतः, कालतः, वन्ततसति चिविधा। एताट एचिविधपरिच्छेदमृन्ये द्रयत्तारहिते-- AAA ऽपुबमनपर मनन्त मबाष्ाम्‌ (Te उ °] इत्यादिश्वतिप्रतिपादिते aula इति यास्वेयम्‌। 15 ११४ सदामन्दयति विरचिता | [दितीयो aa पिग्राचो ऽयमु सिद्धये सिताचरंमन्तवरः' प्रथोज्यते ॥ दति । तत “पुद्लमजनकेभ्यो ऽणभ्यः सङ्घाता भवन्ति दूति AEM ami पू्ौक्तानुवादनिराकरणेनेव निरा्टतम्‌ | जौवादिपदाथानां प्रमिद्धानां तु तत्यरिमाणवन्धे मो च-यवरारादिग्यवस्था। स तु क्रमे- aa निराक्रियते। | तथा fei aa यद्यपि कालोपाधिमताऽसलप्रतौतावपि उपा- ध्यनोरकन्यनेन we नोपाधितौ वयवम्धापयितु wad i, तथापि मलाऽमचभदादौनां घटकपालादिषु मामान्यविशेषादिषु च यवन्यरधेवान्योन्याऽमा ईरयैपेव प्रत्यच्-यवहारयोः प्रत्यच्लात्‌ न वयावहारिकमेकान्तवमपद्कोत्‌ शक्यते । श्रनेकान्तिके च न wate नधमिणि परमार्थमति परमाथ॑सतां यृगपकछद्मलादौनां धर्माणां परम्पर विरदरूपाणां समावेशः मम्भवति) भओौतोष्णादि वद सम्भवात्‌ ~ ~न ee ९ अथ उपण्न्येष म्ेप्वादश्रापन्तकेष 'मन्धचरः' Taq aaa । सस्मा- fary भद्रो शोदीत्तितविर चिततक्वकौन्तमे एतः पाठः साधोयानिति मला सर्वाश uyyta इत्यनमसप्रक्रन ~~ ~ =+ ~ — [ष प मत " ननम्‌ (क, BERR) RI Gad च बड्ड किमपि seqq ` अयं fame द्रवो पनच्छयते। पिप्राचतवाशच मितात्तरेरन्ेरवादिभिः ष्यनु- सररूपो मन्त्र रव प्रयोव्यते। तन्मतयुन्मसप्रलपनमिति मतवान्‌ तप्खब्डनाद यतन्ते fagur दति तात्पर्यम्‌ | म्र प्रशारः २ ।] अदेतत्रह्मसिदिः। १९५ ैकान्तिके तु यदस्ति वस्त त्छवेदा सर्वच Baar सर्वात्मना ऽस्येव निर्वचनयरूपेण | यथा श्रसम्मते प्रत्यगात्मा । यन्तु कवित्केन- चिदात्मना श्रलतोव्युष्यते यथास" पपश्चो ऽनिर्वा्यः। तन्तु यवहहारतो यावद्रद्यन्ञानमस््येव न तु परमाथ॑तः- दूति किमनुपपन्नम्‌ › तव तु सलासत्वयोवेस्तुधमेले सत्द शायार्भपि वस्नुटच्यापातात्‌ | वस्तु- खरूपे घ सवेदा सल।ऽसलप्रसक्गन ANAT घटेन मधुधारण- प्रसङ्गात्‌ | तथा च प्रटृत्याद्यनुपपत्निर पि । श्रसमा कं त्‌ प्रटृत्नि-निन्तौ , व्यावहारिकमवेनेव भविष्यतः । न च- व्यवहार विषयमात्रेण मत्य- त्मम्‌ । क्रिमरमरौकिकादिषु रजततोयादिभिरपि वास्तवतल- प्रसङ्गात्‌ | न चावाधिवलौ किकदु ट्‌ तरप्रतौ ति विषयलेत्न सत्यलम्‌ । देदात्मवादस्यायवबाधितवेन ताविकलापत्तेः। विवेकिनां देहात्मा- भिमानस्य विचारेण बाधात्‌-दति चेत्‌ । तहिं प्रपश्चम्याप्यनन्तस्य awafafa न सत्यलावकाग्रः | aaa विर्द्भध्मदयममा- बेश्रासम्भवादनेकान्तिकस्य व्यवहारतो वस्तुतो वा श्रम्भवः। एेकान्तिकलस्य च घटादिषु तततो योगेऽपि व्यवस्ययेव दृष्टव्यवहार- दृष्ट्या वदा रिकल्सिद्धिः । श्रपि च सत्वामत्वयोः warfargaa समुदयाभावे विकल्पः । न च वस्तुनि विकन्पः मम्भवति । तसात्‌ स्थाणर्वा पुरुषो वेति श्वानवत्‌ सप्तल -पञ्चवनिधरिएल्य फलस्य निद्धा- न्क ---~ ~~ ~ wee * सावा प्रदान्तिनां इष्टः प्रपञ्चः ‘afar अयक्तौति नाक्तोति ) | निवक्घम्रचः । १९९१ सदागन्दयतिविर चिता [डितौयो रचितुख्च mag: तत्करणश्य प्रमाणस्य तप्रमेयस्य च पञ्चलव-सत्त- a षद मल्वादिसंगये साधु समर्थितमात्मनसौधंकर् दिगम्बर- टृषभेणेति। | wit यदस्ति तदस्ेषेति नियमवन््ग्महे। aq कथंचिदासे mg: | स स कन्पितः। ततर चं हेयोपारेयादि विभागाऽसिद्धिः। fagitos च एकान्तसते सर्वच नानेकानवाद्‌ः। किञ्च । ate wat प्रपञचितानां च पदाथानां सर्व्वा wee: वाच्यं केनचिद्ेति विकर घटादे म्तच्छब्दवाच्ये ऽपि स्तम्भा दि ग्न्दावाच्यलात्‌ a श-द्तौयममिगम्यते नाद्य-दूति वाच्यम्‌ । पदाधानामवाच्यला- MTT । TRUE केनापि we न Wa) sey wamergfa विरुद्धम्‌ । aq—aarfzedu निद्भारणाभावात्‌ उश्थमानानामपि स्यादवक्रयता-टूति चेत्‌। न । उच्यमानाश तये- वावधायन्ते aaa दति च सर्गापवगयोश्च पत्ते भावः प श्रभावख्च तस्येव नित्यता चानिन्यता च वदलो मदोग्मत्तवदमुपादेय- awa । श्रपि ष श्रहन्नितयमुक्रोऽनादिमिद्धः। जवः afyza- ra WARE | एवमारईतमते निशितखभावार्ांर -- nee -- जयि ` STUART AIM सम्भवत वाच्यत्वसम्भवादि दः | ९ ण्य च' raha कण पुम्तके। ९ कञ्चिरननुषानात्रमुक्घः इति क° पुम्तङ | कचिद्रानुष्ानात्‌! दति me Tes ana) ददमनुदमिति माति | । ९ "अनिशितखभावानाम्‌' इतिक" TR | ~ ---- ~-- -- - ~~~ ~ --** ~ = eee ret मुङ्कर प्रहारः 2 | qeanqfars: | १९० जवानां तथात्ममस्ि म वेति विकल्प्यमाने खादसि श्याश्नालौल्य व्यवस्थाद्यां श्ास्ावशतखभाववासश्मवान्द प्रामाणप्रसङ्ग ट्ति। किख | घटादीनामपि परस्पर wetter श्रोदनाथौं whined वर्तेत । जलाथ aera च प्रवर्तेत । न च-तच भेदस्यापि gary न तथा प्रहृ्ति-दति वाच्यम्‌ । श्रमेदश्यापि च सतन ्रटृत्तेरावश्चकत्वात्‌ | एवमनेकान्ता सिद्धिवदात्मनः waaay नुपपन्नमेव | तयाहि । सावयवतेन मध्यमपरिमाणएवत्वम्‌ । ततस्चा नित्यं चटादिवत्‌ ततश्च तरान्यङृताभ्यागमप्रसङ्गः | ततश्च प्रदत्यतुपपत्ति- रिति। fag) मनुथकायपरिमाणो fe stat म रसि कायं we Byala । श्रल्यवात्‌ । इत्यात्मनः ‘we व्यापिवादकाहन्येम्‌ । तथा efanad परित्यव्य यदा कमेवग्रात्‌ युन्तिकाश्ररौर प्राप्नोति तदा न तच wea सष्वतोति न श्रटीरपरिमाणत्मात्ममः । कौमारे च खन्यपरिमाणे ओौवः तारे स्थाविरे च न wea We Mya | ननु-यथा प्ररो घटमहारग्वीद्रवरतीं शद्धो द-विकाशवान्‌ एवं ओवोऽपि श्रनन्तावयवः पुन्निका-शस्तिदेयोः- दति चेत्‌ । न । तेषामनन्तानां ज्ञोवावयवानां ममानदे भवप्रतिघातो५ऽस्ति न वा ? नाद्यः। श्रमन्ता- कन -- nem remem ~ ~~ --- -- - -* --~~--~ ---~ ~ ----- ~ ^^ ---+- -- १ श्विरे, इति गण पुस्तके | न~~ --------- nn ------ - --- --- ~-- -~ ~-- ~ ,. * प्रति +हन्‌ समुदाये। प्रतिघातो नाम रकश्टरोरावच्छिव्रदे स्वधां जोवावयवानां SAIN KUT: | ११९ सदामन्द्यतिव्िरचिता | [इितौयो वयवानां परिच्छिन्ने रे ममादुमग्रकालेन देहादहिरपि नौवोप- मतिप्रसङ्गान्‌ । न दवितौयः। एकावयवदे शवेनापि समानदेग्रवोप- TH! स्वेषामवयवानां च प्रथिमानुपपत्तिः। ततो जोवस्याण- माजतप्रमङ्गत्‌ | नाव प्रदौपदृष्टान्तः ` सममवति। नश्रराः प्रदौपा- वयवाः। प्रदौपञ्चावयवो प्रतिच्षणमुत्पन्ति-निराधधमा। zetia ae नित्यलाग्युपगमात्‌ | श्रानन्यं च" जोवावयवानामनुपपन्न- तरम्‌ । ्ररौरमात्रपरिच्छिनानां तदसम्भवात्‌) ननु - इरन्तनुदेहा- वाप्राक्वयवो पगमापगमाभ्यां जोवस्य दे परिमाणता न विर्द्धा-दति सेत्‌! a) विकारकव्प्रमङ्गात्‌ । तथा दि । श्रवयवोपगमापगमाभ्यां निग्रमापयमाणस्यापचौ यमाणस्य च जोवस्य विक्रियाव्वम्‌ । म च-ममुद्रवत्तनि्य- दति वाच्यम्‌ । विक्रियाव्तेन चमीादिवद नित्यल- मरमङ्गात्‌। शराद्मनो नित्ये चायुकरो बन्ध-मोचाभ्युपगमः। बन्ध-मोचा- श्वयिनोऽभाव।त्‌। किञ्च श्रात्मचमवयवानां वा ्रवयविनो वा } ay कि श्रागमापायिनां सरवषामवयवानामात्मलं हौनस्य वा कष्यविदव- यवस्य ? न प्रयमः। श्रागस्कतामपगच्छतां चावयवानामागमापायिध- मलेन WHAT] रौरादिवत्‌। श्रागच्छतामपगच्छतां च तेषा- मनियतपरि माणवादष्यनव्टतखष् पचापन्तेशच | श्रवयवप्रादु भःवोपा- दानव लचाधारत च महाग्धतानां वा यतिरिक्रस्य वा कस्यचित्‌ > मा्चः। जोवम्याभौ तिकवेनामममवात्‌। नापर; | प्रतिजोवमसाधा- THR साघारणम्य वा श्रवयवान्तरम्य वा निरूप प्रमाणाभावात | भापि डितौयो Waa: | श्रयममाविति विग्रषतोऽक्ञातस्य तस्या- प्मनानाभावाद्पवगािद्भिः। fag | सावेयवात्मवाद्नो मते ARTAWIE: 8 |] weanmfare: | ११९ जञोवावयवा; किं प्रत्येकं चेतयेरन्‌ त्समूो वा ? TG तेषां प्रत्येकं चेतन्ये agai चेतमानामेकाभिप्रायवनियमाभावात्‌ कद्‌ाचिदिशुध- fe fara ्ररोरसुन्मथ्येत। fena तु- रस्िश्रौरस्य पु्निका- Sart दिजावयवगेषो जौवो न चेतयेत्‌। विगलितवसमू- हितया पुन्तिकाश्ररौरे समूरस्याभावात्‌ । सन्तार्नि-सन्तानभावस्य नित्यच नित्यलप्रसङ्गमाषाद् ag प्रत्येव पूव विस्तरेण निरारतवात्‌ च। ननु श्रस्ु तदं नित्योऽणपरिमाण एवात्मा दति चेत्‌। न । ; IATA TSA दि साचात्कारो न स्यात्‌ । न च-प्रदोपप्रभान्या- | येन तत्प्रभाखानापननेन ज्ञानेनैव साचात्कारः सम्भवति-इति वाच्यम्‌। marta किं तख गणो वा खरूपं वा ? नाद्यः । गुए-गुणिभिवख खमवायाधोनलात्‌ तख च पूवमेव दूषितलयात्‌। wa नैय्यायिकादि- कम्प्रत्यति विस्तरेण दूगयमाणएलाच्च । न faata:| मध्यमपरिमाणए- तापत्या श्रणलभङ्गगरसङ्गात्‌ | न हि ग्टहमण्डलवतिप्रदौपमरभा HA विदतौन्दिया भवति । दृन्दियगो चरते तु सावयवलापत्तेरनुभवसि- gar । एवं च सति श्रक्मिन्ञपि ert न गुरग्रन्दाभिधेयशिद्धि- रिति। तस्मादस ङ्गतभेवारतं दि गम्बर द गरेनमित्यलमसम्भाग्यसम्भाषणे- नेति दिक्‌ । इति दिगम्बरमतखण्डनम्‌। श्रय aay चार्वाक^दगरेनानुमारेणेव गरु्ब्दाभिधेयरिद्धिः | ग~~ --- -----~------- ~ ^ Se ne -------- ~ ---~ “ ae ~^ ee nee, * एरा faa चार्वाको गाम face: तपसा AGIA तोषयामास | Aare वस्ात्सव॑मूतेभ्यो भयं वरयाम्बभूव । मगवान्कमशासनो ऽपि दिजावमाननादन्यत्र सर्वेभ्यो ऽभयं ददौ | षय- १२० सदानन्दयतिविरचिता। [दितीषो तथा हि । तेषां हि मते प्र्यचसिद्धवाद्भतचतुष्टयमेव fe तलवम्‌ । श्रनुमानाद्यनङ्गोकारात्‌* | न च afe प्रपितामहा टिप्रत्यच्चासम्भवः। तद्धेतुमन्निकर्षाभावात्‌-दति वाच्यम्‌ | a: सह लो किकसन्निकर्षा- भावेऽपि ज्नानलचणकूपा ऽलौ किकसन्निकपेणपि तद्‌ पपत्ते\ । ----- .------ ne --- १ "नचे'्ारभ्य (तदु धपत्तरि' चन्त Ge ग एस्तकयोर्नासि | wee ee सतु लब्धवरः पापो देवानमितविक्रमः। इ1ततसम्तापयामास तीप्रकर्मां महावलः ॥ ततो देवास्षमेताश्च ब्रद्माणभिदमत्रृबन्‌ | वधाय ग्च्सस्तस्य बलपिप्रक्नतास्तदा ॥ arqara ततो देवो विदहितन्तत्र वे मया | यथास्य भविता रुद्युरचिरेणेति भारत | गजा दुधाधनौ नाम सखास्य भविता aw | तम्य सेद्ानुबदोऽसो ब्राद्धणानवमं स्यते | aaa शषिता विप्रा विप्रकारपधर्थिताः। धच्छ ल्त वाग्बलाः पप्र ततो नाशं गमिष्यति | विधिनेथक्ता देवा विगतज्वरा बभूवुः। ष्यनन्तरं tren afufgta द गधनादीनरीन्‌ निषदयित्वा सु्सम्ब न्धिवान्धवे स्ह शास्तिगपुर पवेश Qua ayay ब्राह्मणवेषेण सवषामय्रससो afuferc धिक्रद्य fagia- कोपयामास wate) तेच तपोधना fro syitaa तं निभघ्ररिति महाभारत रात्तिपवणि सनधम्‌ Veit ऽध्याये खाख्थायिका। सरष चारकः | GMT लाक्रात इति नामान्तरम्‌। Wied Tat चा. दाक्षदप्रनरमि्यभिधीयते | a UINTR खनुमानगन्यत्वात्‌, खनुमानादीनां प्रमायानामनकीका. २।अ पञ्च" भूतमाकाश्ं न।दियनते चार्वाक्गा दधः | TRUCE: @ |] खदेतव्रहमासिदिः। १२९ श्रतएव॒ईखरतत्‌-कटेकषष्चादि-तस्सकषवपरलोकादिसलोकरारोऽपि facia एव । तथा च-मनुग्योऽर' NTE’ 'भानाग्यह' इत्या - दिसमानोपलम्भात्‌ गौरलादिरूपवति ज्ञान-सुखाद्याश्रयता सिद्धति दूति। चणिकगतचतुष्टयनर टिपुश्ररूपो देह एवात्मा स्यात्‌ । म च तद्रिक्रो ऽणर्महान्‌ MET वा। स च जातो "देवदत्तो स्तो ar इति wate शध्वंसप्रागभावप्रतियोगौ । तथा च बाहस्य- व्यानि दाणि | चेतन्यविगष्टः कायः पुरूषः। काम एवैकः पुरुषायः। मरणमेवापवगेः। म द-श्ररोरं नात्मा। BTA) तदपि wot ज्ञान श्यं पार्थिंवलात्‌ धटवत्‌-दूति वाच्यम्‌। घटस्य केवलपाथिवलात्‌ ज्ञानशूल्यने ऽपि नसमुदायात्मकलाच्छरौरस्य ज्ानव्वसम्भवात्‌ । केवलचृणादौ रागाभावे ऽपि चू-पणादिममुदाये area रागोत्प- faaq we श्ञानवानिति प्रत्यचवाधेनानुमानस्य श्रोरे ज्ञाना- भावासाधकलाच । वद्धिरनुष्णः हतकलत्वात्‌ घटवत्‌-दृत्यनुमानवत्‌ | तदुक्म्‌। प्रमाणएमेकं प्रत्यचं तत्व शतचतुष्टयम्‌ | मोच मरणाज्ञान्यः कामार्थे पुरुषाथेकौ ॥ न हि खल्वौश्वरः कन्ता परलोककया या | १ "किमी, रति me एते | ATI aurea” इति ख. एशे च । 1 aziaenfafactaar | [दितौयौः देहं विनासि tera Haat पुरः ॥ हसो Aer युवा बाल दति देदोऽभिदृ शते । श्रस्ति जातः परिणतो ag: चौणो नरो खतः ॥ द््येवमुक्राः षड़ूभावविकरा देहमश्रयाः | वणोश्रमविभाग्च देषयेव प्रतिषितः ॥ जातकमे दिषंख्कारो देदन्येव विधौयते | गरतं जोवे'ति See प्रयश्नत्यागिषं प्रभाम्‌ ॥ र्यादि । न च-म्रुतिप्रतिपादितसयात्मनो देहेद्धिवा ऽयतिरि- , क्तवन श्रनङ्गकारे वेद्परामाण््रासम्भवादिति- वाच्यम्‌ | तथा सति इष्टापत्ते । वेदस्य प्रन्नापौरूषहोनान्‌ प्रति जोविकामाचविषयलात्‌ | तदुक्म्‌ | श्र्निहोत्र च dy चिपुण्डं were | मज्ना-पौरषरोनानां जोवो "जस्यति लोविकाम्‌? ॥ tid) न ख तहि सगे-नरकाद्यसिद्धिरिति वाच्यम्‌। qe ACHE: प्र्चषिद्वात्‌। तदुक्म्‌ | ९ सम्भवादिटापत्तेः इति क पुस्तके | ९ सव्यदग्रानसङ्के तु- समो धयो वेदास्िदः भस्मगगठनम्‌ | बुदधि-प। दषह्ीनानां Rete रहस्पतिः॥ इति। a * ‘ata! twat: cae: | ee ee ne = wes मद्रप्रहारः २।] अदेतग्रह्मसिदधिः। १२९ भोजनं भांसरहितं war सुन्दरीं विना | पादचारेण गमनं नरकं किमतः परम्‌ ? ॥ दति। अ्रतएव दिष्णपुराणे दतो श्रष्टादग्राधाये माया- ate aad [ata ८६ 1 नेतयुक्निसहं वाक्य हिंसाधमेय नेते! ` ` हवी थनलदग्धानि फलायेलय्भकोदितम्‌ | यज्ञैरनेकदैवल मवाेनदरेण भुज्यते | सस्यादि? च समित्काष्टं तद्र पचभुक्‌ TT: ॥ निहतस्य ote खगप्रा्ियदौ ष्यते | > = ----~~ ~~ * पुसा किल प्रङादप्रमुखा GAT THAT उग्रं तपशेहः | तद्यो. दिप्रमनसो देवाः wee: विषामुपतस्युः | वुश्खाय भगवान्‌ मायामोह- नामकं पुरषं खण्ररीरतः समूत्पाद्य तेभ्यो ददौ। अवदश्च “रष वः कायं साधयिष्यतीति | स तानमुरानुपागम्ब वेदवादातिवादेभौदयिला तपसो निवतयामासेग्याख्यायते । स रष मायामोहः। † "तदाक दति । रतत्‌--“न्योति धोमेन खगकामो यजेत | अथ- यो ऽखरमेधेन यजति a सर्यान्कामान्‌ लभतेः। यो इहस्परतिसवेन यजते स ब्रद्धाब्॑सौ भवति" cafe यन्ञविधायक्षं वैदिकः वाक्छंन afin- ay यतो प्राणिष्िसा धर्माय धमं प्राप्ये नेवष्यते। सर्वप्राणिनां दयया fearacaa च धमा afaqaefa तत्कथं प्रारिदिंसया धमः सिद्यत्‌ cee ----~ -- ---- ~ --~- ----~~>------~--- - ~` १ मद्रासमग्ररे ष्यान्प्रात्तरेमुद्धिते विणापुराणपुम्तके Jaye’ दति प्राटाम्तसम्‌ | २ (सस्यादि वदि Beare’ इति Ae Fo To पाठः| १२४ मटानन्दयतिविग्चिवा। [दितीयोः wafoat यज्नमानन तदा fa a निहन्यते ॥ aaa आयते Gat भुक्षमन्येन चेत्ततः | दद्याच्छ्राद्धं शमायान्नं न वदेयुः प्रवासिनः ॥ दृति । न च-मंयो गादिसगबन् पिना श्तचतुष्टयमेलनासक्मे मावयययवयवभावान्‌पपत्तिः--दति वाच्यम्‌ । कपालदयमेव कपाशिकादयमेव कपालम्‌ । णव चटिपथन्त विचारेण चम प्ामाणिकान मंयोगादिमनन्धास्तौकारात्‌ । प्रामाणिकलेन वे, श्रवयवानामवयविमश्च दिगणगृर्लादयुपलसिप्रसङ्गयत्‌ | श्रय वा wa matt ज्ञाटवाद्यभावेन यमभिचारात्‌। ‘warfa प्रणोमि' इत्यादि- प्रतीत्या मरणपर्यन्तं यावन्तौन्धियाणि तिष्ठन्ति तान्येवात्मा' इति कंचित्‌ + चदा gaara Fear चनात्मकनिविकन्पकज्ञानसाध- नवाज्ञात्मानः । किन्तु सविकन्पकञ्ञानमाधनलात्‌ | श्रनयद्िय- ्रृतिमनसङ्कन्पा मलाच । 'दतरे न्धि याद्यभाव्रे ऽपि wart ~ एवा्मा' द्यपर । किं वा ` मवेदा प्राणस्येकरूपत्ात्‌ गिरि गङ्रा- दवस्ितामां सकलविकन्पदन्यवन निमनस्कानामपि योगिनां ore ` मलात्‌ प्राण एवात्मा दृत्यन्ये । तदुक्रम्‌ । afeantfa जिघ्रामि सादयामि स्पृशाम्यहम्‌ | दूतो्ियाणामात्मलं प्रतौयन्ते ततो ऽधिकाः ॥ केरिच्छूसामि गोवामि चेधितो ऽसि पिपासितः। दृश्या दिप्र्ययबला प्राणमात्ति मन्वते | ९ "किक aan wad’ wate त्छिद्रेव WaT मुद्रप्रहारः 2 |] अटेतत्र्मसििः १२५ ˆ -एति चेत्‌ न । श्त्यन्तनियुकरिकलात्‌ । तथा fe । श्ररमित्या- कारकौ विषयचतुतिधच्ररय एवात्मा इति-तव मतम्‌ । तख चो- त्पत्तेः परवमसत्वात्कस्य चेतनस्य यापारेणोत्यः: › न च -प्रलयाखो- कारेणानादिमातापिदपरग्पराव्यापारेण श्ररोररूपस्गतोत्यन्तिः- दति वाच्यम्‌ । तच शरोरवेचत्ये नियामकमदृष्टं दष्ट वा? नाद्यः। प्रत्यचपरमाणमाधरस्तौ कारेणासम्भवात्‌ । परसलोकसख्तोकार- प्रसङ्गाच्च । न दितौयः। एकजातौयमातापिदपरन्पराव्यापारेण उत्पन्नयोयमजयोपलचण्छस्यादृष्टं विनानुपपन्तेः। कारणान्तरस्यापि खभावारेः प्रत्यचप्रमाणेन न्नातूमश्क्यवाच । तचादृष्टमस्िन्जक्मनि न सम्पादितमिति त्सम्ादकजनरान्तरयोग्धान्यसिद्धि | Ta aaa पूवैमपि सिद्यतोत्यनेकजन््यो गिनश्च॒ भावस्य नित्यतेव । नोश्रका- भावात्‌ | श्रन्यथा छतरहान्यृताभ्यागमप्रसङ्गात्‌ । AAT । शरत्मानित्यो ऽय वा नेति भेदस््ादेः स्फुटो मतः | श्रन्ये कतस्य हानिः स्याद कताभ्यागमस्तया ॥ tia न च-तवमते Tat एव खष्ष्टप्राणिषु खच्छया तथा तथा भोगसाम्यं सन्बाद्‌यति नवदृष्टानुमारेण कुलाल दव सनि- मितघटादिषु कबिदुग्धयोगं कचिनमूत्पुरौषयोगं-रति वाच्यम्‌ | श्रचेदन a चेतने तथा व्यवहारख्रोकारे वेषम्यनेटष््रपरमङ्गात्‌ | Tad च कुजालादेरे घटादिवत्पतरेषु निनिंमित्तकतथाबयवदहारे वैषम्यादिङृता निन्दा दति । किश्च । देडेद्धिय-प्राण-मनसामनात्म- लख्य ‘aa देशो, ममेद्धिय, मम मनः, मम प्राणः, दत्यारिप्रत्यक- प्रमाणेनैव सिद्धलात्‌। तस्माच्छरोरे द्वियाधतिरिकरादितौयवच्य- १२१ सदानन्दशतिविरचिता। [दितौयोः माण्तद्वावाभावभागको निल्य-शुदध-वदध -दिदानन्दविग्रहः परिपू Waa मन्त ThA | मनु ठेहेद्ियादयतिरिकनित्यलेकलसरौकारे भविति देवदन्नो मतो देवदत्तः" दति प्रतौत्या प्रागभावप्रधंसयोः प्रतीतिः । श्लो SY, गच्छामि, तिष्ठति यज्ञदत्तः" रत्यादि ष प्रत्यचचप्रतौतीनां MATRA न स्यात्‌ । तथा च कथं Seat alata: | यति- रके ऽपि कथं वा अन््मविनाग्रशृल्यवम्‌ | देहलका-नाराभ्यामाद्मनो ४पि जद विना्रमकवात्‌ । किच एकस्यात्मनो विभिन्नशरौरेष . चष्टानुपपत्ते्-रति चेत्‌ । न। एकोव विभवेन सर्च Asta: | तथा च भुतः | wat देवः सवभतेषु m7: MAA मर्वभरूतानरातमा | क्मध्यचः स्वेभ्रताधिवामः मारो चेत्ता केवलो ferry ॥ दूति । श्रग्रनेय्यायिकं प्रति श्राद्मनानावलय निराका्य॑माणए- वा न प्रतिश्रोरमात्मभेदे मानमस्ति | श्रय- देहभेदेन Henn ऽपि कौमाराचम्यामेदेन भेदसोकारखाव्कलम्‌ । श्रन्यवा बान्य-योवनादिभेदेन द्धादिभेदो न खात्‌-दति चेत्‌। न । aa कशथेवासिनतमाने दे सवदैक पवय अनुभवसिदरात्‌ | तेधा हि। "य एवह वाले पितरावचभ्रुवं स एवाहं वादे प्रणप्ुननुभवामि'-षति दृढतरपरत्यभिन्नानात्‌ । ्रन्यनिष्ठसंखार- ्यान्यचानुमन्धानाअनकलात्‌ । तथा च | यथा कौमारादिभेदेम मुद्रर पारः 2 |] खदेनव्रहासिदिः | १९७ भेदो नासि तथा ददं WO यक्ता रौरान्तरयशणे ऽपि सप्र प्रयोश्धं च तत्ते शानुसन्धाने ऽपि-स एवारे-दूति प्रत्य भिश्ा- माच्च । प्रत्यभिज्ञा च “उदुद्धसंस्कारसरितप्रत्यचश्नानं' इति वेदा- न्तिनः। 'हणस्मरणाद्मकं ज्ञानं' दति नेयायिकाद्‌य दति । ननु- कौमाराद्यव्थाविगेषाणमत्यन्तवैलचषणे वयवस्थावतो रहस्य-यावत्‌-, प्रत्यभिन्नं वस्तुख्यितिः- रति न्यायेनेक्धं सम्मवति- दति चेत्‌ । नेवम्‌ । खपे कायदे च तत्तदेरधमिंभेदे ऽपि प्रतिसन्धानं न स्यात्‌- दर्युदादरणस्य प्रद शितलात्‌ । एतेन दहेद्धियादियतिरिक्षो ऽपि दे हेन ay उत्पद्यते विनश्यति चेति wat ऽपि निरस्तो बेदितयः। तत्र श्रवस्थाभेदेन प्रत्यमिन्ञोपपन्तावपि faut Swe प्रत्य भिन्ञाजु- पपत्तेः | श्रथास्तु कमारा्यवस्यानां नागे ऽपि बाङ्के प्रत्यभिज्ञानम्‌ । तथापि जातमात्र तु न तथा-दति चेत्‌ न । श्रयोगिनां vata ज्ञाभावे ऽपि जातमाचस्य हषं -गो क-भयादिसम््रतिपन्तेः पूवेमस्कार- न्याया दशनात्‌ । वौतरागजन््ापततेशच । अनन्यथा सनपानादौ प्रहृत्तिरेव न स्यात्‌ । तस्या दृ्टसाधनतारि ज्ञानजन्यलस्यादु टजन्यलष्य वा MAMTA । THE पूवां परयो दं हयोरात्मेकलं TIER येन॒सर्वशरोरेवेकसयेव चेष्टाङ्गोकारे तु तददेवानुमन्धानपरमङ्गः- दूति चेत्‌ । नैवम्‌। वच्छमाणाविद्यावच्छिन्नं प्रति तु इृष्टलात्‌ | तत्तेहावच्छिननं प्रति तु कायु ऽणनङ्गोकारात्‌ । श्रात्ममाजा- शुसन्धादरलस् Year । श्रत एवेकस्िन्देे पादावच्छिनेन शिरा- भागावच्डछेदेन सुखं नानुसन्धत्ते | न वा ्िराऽवच्छिस्नेन acral urs सटानन्दयतिविरचिता | [fecttat दुःखम्‌ । किन्तु । पादे भे दुःखं प्ररसि मे षु द्रयुभया- बच्छेटेनानुभवात्‌ । तस्माद हात्मभममाश्रि्येव जौवभेदातुभवः | ्रतो मरमरौचिकादावृदकादिवुद्धिवत्‌-खूलो ऽहं-दत्यादिवृदे रपि भमवमभ्युपगनयम्‌ | बाधस्योभयच UAT | एतेन “दें विनाम्ति aera” दत्यादिवर्गितमपाखतम्‌ | fag) श्रात्मनो ध्वंम-प्रागभावयोरसिद्धिग्राहकाभावादपि । तया हि । ग्राह्मकाले ग्राहकाभावात्‌ ग्राहकसले ग्राद्याभावात्‌ | न च~ खभिन्नेन ग्राह्म- एति वाच्यम्‌ | खभिन्नस्य च खिलस्याचेतनले नानात्मलसतौ कारात्‌ । नाणत्यन्ताभावान्योन्याभावौ । पएक्रिरज- तारिन्यायेन, वच्छमाणेन कन्वितस्य द हेद्धियादिप्रपश्चस्याधिष्टान- वात्‌ । कन्पितदग्रायां मवेत्रानुगमाच्च नाव्यन्ताभावान्योन्याभावौ । एतञ्च सवमगरे मिश्याल विवेचने we भवियति दति feat | नवस्वदुष्टादिमिद्धिः तयापि मन्दिग्धलात्परलोकखोकारो यथे दृति चत्‌ । arent ऽमि। श्रसि न वा-दूति विकन्पस्य विद्य मानय ऽपि श्रम्तिवपकसयेव बह्धवादिमस्मतवेनाभ्यरितलात्‌ | तदु न्यायङुसुमाश्नलौ | सन्दिग्धे ऽपि पर लोके त्याज्यमेवाहितं' वुधैः | यदि न स्यात्ततः fa स्यात्‌ श्रस्ति चेन्नासिको इतः ॥ दति | एतेन “परलोककया टधा" दत्यपास्तम्‌ | १ `तथा fy’ स्वाश्च fen’ इयेतदन्तं क. ग. Gera: नासि | २ ०३ शुभं जनेः' दति ख. पुलक | ea wifa: aq’ प्ति. ग. Tena: | मुह्रप्रशारः२॥ यदेतब्रह्मसिरिः | १९९ mag श्रदृष्ट-परलोकादिखौकारः | afafegeny । शश्र aera तु मानं न किञ्चित्यश्यामः। तथा fe किं पर्य उत श्रलुमाभम्‌ BET उपमानम्‌ › यदा शब्दः श्रय वा श्र्थपभ्भिः fa वा श्रनुपलसिः > ary: | अ्रभावमात्रविषयलात्‌ | वकते ईश TH भावपदार्थलात्‌ । नाथादयः । wheat । न दितौयः । ya ताकिकप्रति परमाएखण्डने लयेव निराहतलात्‌ । नाणयुप- मानम्‌ । सादृश्याद्यभावात्‌ | नाणर्यापन्तिः । तां विना कस्यचिदथे- स्यानुपपत्यभावात्‌ । नापि wee: । श्रदितोयस्य ब्रह्मणे मिद्धमक- वात्‌ । Wee च जात्यादिधमेपुरस्कारेणेव प्रवतेकलात्‌ । ATA वातिकरशद्धिः | दृष्टा गृण-क्रिया-जातिमन्नन्धाः शब्द हेतवः । | नात्मन्यन्यतमो देषां तेनात्मा नाभिधोयते ॥ —cfa चेत्‌ । नेवम्‌ । “यतो वा दूमानि शतानि जयन्ते दूत्यादिपूवेभेव परमाणग्रधानखण्डनपरस्तावे श्रुतिप्रमाणेकयगम्यस्ये- श्ररस्याभिन्ननिभित्तापादानकलप्रतिपारनात्‌ | way मोमांसक- प्रति वदोत्पादकलवेन प्रतिपाद्यमानवाच्च। भ्रुतिप्रमाणति- रिक्रप्रमाणागम्यत्र्यषटलात्‌ । एतेन “न हि खस्वोश्वरः कन्ता” दृत्यादि वरिगितमण्यपास्तमित्यलं , पाषण्डविडम्ननेनेति दिक्‌ । तश्माचारवाकदग्रनासिद्या सुतरां गरश्न्दाभिधेयाबिद्धिरिति तु सममेवेति | | दूति चावीकमतख्ण्डनम्‌ । 11 ११० सदानन्दयतिविरचिता | [दितीवो हति गरौमत्परमररपरित्ाजकाचायग्रह्ानन्दसरखत ज्रौपा- टगियकाशरोरकमौसदानन्दयतिविरदितायामदेतग्रह्म््धि गुर इन्दाभिभेयविचारे नासिकषट्दभरनमतखण्डनव्याजेन दुदरूढवा- fefucfa दितवो वं सुदगर्हारः ॥२॥ NA TAA सुदगप्रहारः। cet on © ee बाह्यदगशनषट्केषु गुरुशब्दाभिधेयकम्‌ । म fag यत्ततो they श्रास्िकेव्वय निरयः ॥९॥ RUG तरिं वे्ेषिक-ताकिंक-प्राभाकरादिसरतः परममहत्‌- परिमाणादि विशिष्ट एवात्मा गुरुग्ब्दामिधेयः। तदुक्तम्‌ । वा्ोनवेकाद्‌श तेजसो गृणः जल-चिति-प्राणण्छतां चतुरं ्र | feareat: पञ्च षडेव चाम्बरे महेश्वरेऽष्टौ मनसस्तयेव च ॥ एति चेत्‌ । तहिं किमस्य खरूपं ? कथं च गृए-गृणिभाव > इति मिरोच्य वक्रम्‌ । स पुनः प्रति्रोरमौश्रराच्च fired a वा? भिद्यते चेत्‌ कथमस्य मोषादिव्यवस्था-दति चेत्‌ । श्रोतव्यं सावधानेन । सुखसमवायिकारणएतावण्छेटकात्मलसामान्यवानात्मा | ज्ञानाधिकरणमेव ari ख पुनदिविधः। परमात्मा जौवञ्च। तज परमात्मा नित्यन्नानाश्रयलात्घवेश्न एक एव । ACE yA werd quan वा सुखाश्रयत्व वा सम्वति-दति वाच्यम्‌ | TAS AAT! सुखस्य ध्मजन्यवाहुणएलाञ्च । ई्रख्य च स्वं- gaan विदिते sofware) तत्ञोकारे च नोवलमरषङ्गयत्‌ १३२ शदानन्दयतिविरषिता। [तोयो तथा च (निद्यभननेच्छाप्रयत्वानेव Tat मन्तव्यः दूति arg: नयास नित्यसुखमपि खौ कुवन्ति इति | मनु-र्रमदवावे किं मानम्‌ ? न तावप्रत्यचम्‌। तदपि ATH माभ्यमार वा › नादयः। शररुपिद्रयवात्‌ | नान्यः । जोवा्म-तल्ुखा- रिथतिरिक्षवांत्‌। नानुमानम्‌ । लिङ्गाभावात्‌-दति चत्‌ । न । चि्यङुरारिश्रा्यकाये वा करेनन्यम्‌, कालात्‌, घटवत्‌ दधनुमानप्य प्रमाणलात्‌ । उपादानगोचरज्ञानरिकषारटतिमल कवम्‌ । उपादामं समवायिकारणम्‌ । सकलपरमाणारिसुद्छ- दशिलात्‌ मवश्नवम्‌। “a way: सवेवित्‌" इल्यागमोऽपि ततर मानमिति दिक्‌। May द हेद्धियाद्यतिरिकरः प्रतिग्रौरं frst नित्यो विभुश्च। faye च सवमतम॑योगिलम्‌ | aad च परिच्छिश्नपरिमाणएवत््म्‌ | तश्च ए्थिथपजोवायुमनमामेव | fag च ध्वंसाप्रतियोगिलम्‌ | स रशं जने, we सुतौ, श्रहमस्सि-दत्यादिप्रतौद्या मानस- WEG: | भनुमानविषयञ्च । MT दृतरेग्यो भिद्यते, श्रात्मलात्‌ , wits एथियादिवत्‌ | त्य च सु-द्‌ःखयोगिलात्‌ तद्धुतं विितप्रिषिदधक्रियाकटेलभो ्रैलमणावश्ठकम्‌ । स च ज्ञानखरूप- भिन्नवाच्चष्ः | विप्रतिपक्नौ तू बद्धि-सुख-द्‌ःरेष्छा-देष-प्रयतर-धर्मा- धमपस्कारादिलिङ्गकः। तथा हि । वद्यादयो नव गुणा श्रनिल्यले एति एकेचिययाह्मा रूपरसादिवत्‌। my were एवेति नियमः। म ft बद्यादयो तानां गृणा वक्र कान्ते | मानस- TOMI | न वा भतानां मा मनसा सद्मनो । तथानुभवाभावात्‌। BRCIVT: ३] weanafafz: | aR मापि दिङ्काख-मनसां aor: | विगरषगु्वात्‌ । ये fe दिगादिगृणणः पञ्च नते विग्रेषगृणणः। स्दरद्यमाधारणलात्‌ । यस्मादेवं गृणिभा- वश्यानुभवसिद्भलात्‌ ARTS” एवात्मा न निगणः | तच माना- भावात्‌। | नवा मौमांमकमतञ्चिद चिदात्मकः "'श्र्धूलमनष्वहूखं" दर्ादि । निरंशरलप्रतिफद कभ्रुतिविरोधात्‌ | निगृणलप्रतिपादने च प्रमाणाभावात्‌ | एवं प्राभाकरमतेऽपि ज्ञानसुखाद्याश्रयलनेव श्रात्र- सिद्धिरिति तदुक्तम्‌ । प्राभाकरास्लाकिंकाश्च प्राह्करस्याचिद्‌ात्मताम्‌। MANTA श्ब्दवत्तहुणथितिः ॥ दृच्छा-देष-प्रयतराश्च UAW, सुखासुख | aR तस्येते गृणाति उदौरिताः॥ श्रात्मनो मनसा योगे खादृष्टवश्रतो गुणाः| जायन्तेऽथ प्रलो यन्ते सुषुपे FRAT ॥ वितिमलाच्वेतनोऽयमिच्छा-दष-प्रयन्नवान्‌। स्यादभर्माधमेयोः कतां भोक्ता दुःखादि मच्ततः ॥ aura कमवश्रतः कादाचित्कं सुखादिकम्‌ | तथा लोकान्तरे दे डे HATE विजन्यते ॥ एवं च सर्वगस्यापि मम्मवेतागमा गमौ | कमेकाण्डः समग्रोऽच प्रमाणमिति तेऽनुवन्‌॥ + अतरेदमनुसन्मेयम्‌ | न च- “निगय निष्कल श्रान्तं इद्यादिश्तिविराध —raiwga) निगता निष्यन्नाः श्नानेच्छादयो yar हदृ्ादिवशत्‌ यक्षिन्‌ स fata: इति द्ास्यारनन विरोधपरिहारः खादिव्भिप्रायः। १३ सदागन्दयथतिविरचिता। [हती tial न च-शरौरेद्धिय-मृनसां rare See वाच्यम्‌ | परवेमेव दुषितवात्‌ | ममकाराख दलेन WATE | न च- ममा्मा-दति प्रतौत्या श्रात्मनोऽपि तथावप्रसङ्ग-दूति वश्यम्‌ | तव्य प्ररौराद्यमिप्रायेण श्रविदद्‌ मानख भमलखीकारात्‌। यन्त वेदान्तिमिरुच्यते-निव्यखप्रकाग्रसुखात्मक एवात्माऽदितीयः। श्रति- मिद्धवात्‌ । श्रतः मरौर एक एवात्मा । लाघवात्‌ | नानालकर्पने गौरवान््रानाभावाद्च | तथा च भुतः | विज्ञान'घन vara! श्रविनागि वा श्रारेऽयमाह्मा। एकमेवादितौयं ब्रहम । नेर नानास्ति किञ्चन | भव्य -ज्ञानमननतं ब्रह्म । विज्ञानमानन्दं ब्रह्म | Tale तदमङ्गतमेव । तक्रोविरोधात्‌। न हि ज्ञानमा्मा क Wed | गणत्वान | SUTRAS | न च-ज्ञानखरूप श्रात्मा कंष्यसिदनुभवमिद्धः । श्रं भानामि-दत्यादिप्रतौत्या ज्ञानाश्रयवे- ATL रहं ज्ञानं-इति प्रतौत्यभावान्च। एतेऽन- पुष्कर- पलाग्रवक्निनप एाद्मा-टरति माद्य पातञ्जलखोरृतमणयपालम्‌ । भरानखरूपलस्ोकाराविगरेषात्‌। न॒ च लाघवारेकलं युकम्‌ | मन्तकविरोधान्‌ | तया हि । अरवरणमननादविना एकष्य | Te तचज्नाने आते भ कुत्रापि ममार उपनभ्ते। मामगोवग्रादेकस्य guts १ "Ge गप्रम' ह्नि lao प्तक | RGA Ta इति कन्म, Tw: | मुद्र प्रहारः ३।] चअदेतत्रहमसिटिः। १९५ दुःखोत्पन्तौ च शपि सुखिनो दुःखिनो वा स्युः । तस्मा श्सोरेषेकात्मलसौकारे म बन्भमोकादिवयवखासिद्धिः। गौरवं च फलमुखं न दोषाय, | “wel ज्ञानमनन्तं ay” इत्यादयः श्रुतय ara एवेति न किञ्चिदनुपपन्नमिति। ननु-“सत्यं न्नान- मनन्तं ब्रह्म" दत्य दिभ्रुतोनां जोव-ब्रह्मोक्यप्रकरणे उपनिषल पठि- तत्वात्कयं केवलमौश्वरपरता › दति चेत्‌ । सत्यम्‌ । WE कर्ता-अ्रह भोक्रा-द्त्यादिप्रत्यकप्रमाणेन बाधात्‌। तदुक्रम्‌ खण्डनरौकायां वधमानो पाध्यायेः। बाधव्याधभयो दिप्रा तवादेतश्रुतिग्टेगौ । agra ऽपि विश्वासं कथमामाद यिष्यति > ॥ दति न्यायेन जौव-्रह्मणेरक्यानङ्गोकारात्‌ । “नांनात्मानो व्यवस्थातः ` | दूति मौतमद्ूजविरोधाञ्च। ननु तर्दि-““तत्वममि। श्रं त्र- हासि । श्रयमात्मा ag नित्य ज्ञानमनन्तः ay” इत्यादिभि वर॑दान्तमहावाक्येरखिलोपनिषद्ररषयेः प्रतिपादितस्येक्यस्य श्रगङ्गगे- कारे तव श्रास्तिकल्ेनाभिमतस्य नास्तिकवप्रमङ्गः- दति चेन्‌। न। खमते ae भावनापरलाङ्गोकारात्‌ | श्रय वा-नाहमौश्वर -दरत्या दि-प्रत्यकेण किञ्चिश्ज्ञल-सवन्नलपरस्प रविरुद्धधर्माश्रयव- लिङ्गन, wen ~ --- ~ ~ _ १ ष्टोघावद्धं न! दति क ° Tae | दोषाय a? इति me पुन्तके | २ °मानन्दं AG’ इति Ho TRF | १३१ सदामन्दयतिविरचिता | तीयो "दा दुपणं सुयजा णाया समानं ae परिषसभाते । तयोरन्यः पिणलं खादत्यन्नन्नन्योऽभिचाकशौति ॥ "दति ब्रु्या- | दाविमौ पुरुषौ लोके चरश्चाचर एव च | चरः मर्वाणि अतानि करूटस्यो!ऽचर उच्यते | उत्तमः TENA: WATTS ईतः । हति भगवदरनाच जवेश्ररभेदस्यावगततेन चेतनारेतनेन जौव-जगद्भदस्य-चटः पटो न भदति-द्रति प्रतौत्या जगत्य THAT भदम्य च प्रद्यचमिद्रवात्‌ | त्तमस्याटिवाक्यानि मोमांसकमतवत्‌ “श्रादित्यो aa) यजमानः प्रस्तरः" दृत्यादिं वाक्यवत्‌ उप- दरितार्धान्यव वा भवन्तु | श्रते एव जगस्भिथ्यावमपि न। श्रयेक्रिया- कारिलेन वेषम्यात्‌ | तसात्‌- ~ ~ ~= =-= ten ~ + १ ‘ana स्मर भिदयते द्रति हति गण Tas | quar ठन्तातक्तिगाविव च देहातयथग्भूतौ | went विदुपलात्‌। ‘anny afta रेकमदयाच्च। अनिदवनोयया मायया इशत दति aaa तम्‌ तकिन्‌ हृतं Ag निकेतनं हदयरूपं याभ्यां at) ates एकः जीवः ¦ "पिणलं' पिपनाब्र पिप्पलो ऽऋअत्यो देषः तस्ित्रदनोयं कर्म॑षए- भभिशवयेः | अनयः दरः fave: अभोक्तापि निजानन्दे ee | सभि wmamfa <: दीयमार्नातिषृतोश्चथः | । "कटो" पयाधरम्वच्छादनेन चय ाधंवन्तपकाशरनं मायेखधीन्तरम्‌ | तेन aracn-freunfggaeta स्थितः Ree: जगन्माया गरक्तिरूपर- कार्णोपाधि ' ससागरबौजवेन खानन्यादक्तर उयते इति सिडान्तसम्मता द्यास्या ¦ WATT तु AAT जव द्भिपराय दबः मुद्भरप्रहारः ३।] अदेतत्रह्मसिदिः। + ^, दष्छ।-दष-प्रयत्न-सुख -द्‌ःख-ज्ञानान्यातमनो लिङ्गम्‌ ` | [Hoy Wey Bre | | दति गौतमदत्रान्यथानुपपत्या ज्ञान -सुखा दि विगरेषनवगणाश्रयाः प्रतिशरोरं भिन्ना एवात्मानी मन्तयाः । श्रवापि तु वेशेषिक- ` नेय्यायिकयोरस्ि कञ्चन विग्रेषः। तथा fe वेगरेषिकाम्तु-देहेद्धियाद्यतिरिक्रं विभुमात्मानं नव- विगरषगृणाश्रयं पर्वं क्रौत्या arent वदन्ति । “RAW. कमं - मामान्य-विशेष-समव।यानां षष्णां पदाथानां माधम्यैवेधर्म्याभ्यां यत्तवज्नानं त्पुवकादाद्मतलसाक्तात्कारात्‌ दश्रोपामनामहितात्‌ नवानां विग्रेषगुणानां यगपद्रागभावासदटत्तिष्वम एव तश्रात्मनः ~A # + ६ । कव्यम्‌ दति । तवं लनारोपितं रूपम्‌। तचात्मनः पूवाक्रविभुला- दिखरूपमेव । ज्ञानं त्रमभ्भावनादि गद्धाकलङ्धितवे मति मानममाचा- त्कारव्म्‌ | तन्मा्र॑स्येव मोरसाधनलान्‌ | तथा च ्रुतिः- तमेव विदिना ऽतिष्त्युमेति नान्यः पन्था विद्यतेऽयनाय | ° € ॐ दति।। तच्च श्रवणाद्यधौनम्‌ । तदुक्तं प्वाचायः। ९ (देषः ददयेतत्यदं ख गण पस्तकयोः नात्ति | २ ‘om wa दरति Te TRF | * qa स्पष्ट एव । श्च्छादषादीनां sams बाद्छायनभाव्यतो ऽवगन्तव्यानि | विक्तमभयादच नोक्तानि | † -तन्माचस्य' निविकल्यकामसात्तात्वारस्ये्य थः | { द्रति तु प्राश्चः। नवोनान्त अन्यथेव sare वगयन्ति। तथा हि | "तमेव, इद्यत्र अन्धो ग्वक्छेदाथक णकारो न सङ्गच्छते | इतरभिन्न वेगात्मन्नानस्य मोच्तो पायम्य च्याततवप्रकार्विषयकत्वात्‌ इतरभदविष- यक्षा | TRAIT Tana fagna: | तमानानं विदिवितेि्चः। ज्ञानानन्तस्मेव मुद्धिरगेपायान्तरानन्तसः इति तु फलितम्‌। दममेवायं weafa “नान्यः प्या", इव्याद्यव्रिमः श्रुतिभागः इति । 18 ११८ सदागन्दयतिविरचिता | [तीयो aire: श्रुतिवाकयेभ्यो मन्तयश्चोपपत्तिभिः। मवा ध्यायेत मततमेते दग्रनदेतवः | tf श्रवणादौ चाधिकारो waite faces) wmzqayy विना निष्कामकमानुष्ठानं न aaafal निष्काम कमणि चाधिक्रारो विदितममारतलस्येव। मंसारतलज्ञानं च विना वेग पिकरयाम्ब्ाध्ययनं न भवति तथा च ्रुतिः । परौ लोकान्‌ कमरितान्‌ ब्राह्मणो निवंदमायात्‌* | दृति । तया मवपदरायज्ञानम्य निःग्ेयमहहेतुवात्‌ गरा््-निःम्रयसयो- हतुहनुमद्वावः। गराग्त-तलन्नानयोापार-यापारिभावः। Fase तवज्जानयोः कायकारणभावः, द्रथादिपदारय-ग्ास्तयोः प्रतिपाद्य ्रतिपाटुकभावः मबन्धाऽवगम्यते। एतेषा च मम्बन्धानां ज्ञानान्निः- गरयमार्धिनां Ty रमते पररतिर्भवति। मोचमाग्णाश्च मुनेगंरोताप्त- भावाः गाम परवर्तन्ते मोचाय। न तु कर्मणि। ततर Tyla भक्रामस्य निष्कामस्य वाधिक्रारान्‌। न चत्मतवज्ञानिनामपि विह्ििऽधिकरारोऽमु-दति वाद्यम्‌। तवनज्ञानाम्िथाज्ञाननिटत्तौ गमूनोतरागादि निततौ च कमौधिकाराभावात्‌ । पूर्वमन्कार्‌- waa कमणि ya श्रनुष्टानम्भवेऽपि नादृष्टोत्पत्निः। QW इनि गण पन्त , = मोच्पकमणा०ः इति क्ल TTF | + + ¢ ’ hee fi ट । ui fear व्मज्यानिष्ोमादिभिः gros लोकान्‌" खगंदीन | Ware -ोषदूषितान्‌ | ज्ञाता बाह्मणः पगोन्नब्रह्मसात्तालकारकान AAS ई eras पलभोगविरागम। आयात्‌, प्रप्रयात्‌ । सवे Fanaa wifey: | ` TRENWE: Bi] अदेतग्रह्मसिरिः। URE श्रदृषटहेतु्चतमिथ्याज्नामम्य «ARYA aT श्रभावात्‌। तदुक्ं वाचस्य तिभिश्ैः न्यायभाग्रौकायाम्‌ | “मिष्याज्ञानसलिलावसिक्रायामात्मश्चमौ धमधम BET जन- यतः” दतिः । नेय्यायिकास्त-प्रमाण-प्रमेव-संग्य-प्रयोजन-दृष्टान्त-मिद्ान्ता- वयव-तकं-निणेय-वाद-जन्प-वितण्डा-हेलाभाम-च्छल-जातिनिय्- स्थानानां” [न्या द्‌ण्श्र°शश्रा० १३०१) षोड़्गपदाथानां ` उदे -लक्षण-परोौच्ा,भिः “श्रात्म्ररोौ रे न्दियायवृद्धिमनःप्रह्िदो- वप्रेत्यभावफलद्‌ःखाप्वगे-" | न्या To Woy Worse | एतदास्यदाद श्रविधप्रमेयनिष्कषेणात्मदय। साचात्कारान्‌ -परवणमनन्‌- ९ (त्यादिना! दपि we me Geant: | २ ‘oma दादण्र०' इति ao WRF | + नाममात्रेण वस्तसङ्कोतनमुटेणः। TAO त्वसाधारणं धर्मवचनम्‌ | afaaa रतन्लच्तेणमुपपद्यते नवेति विचारः gitar | † एतद्धि तेषां मतम्‌। श्ाद्यन्तिकी दुःखनिढेत्तिः पुरषाः तश्च अत्दयसाच्तात्कारात्‌ भवति | तमद यसात्तात्कार ख मा्तात्पग्म्प्ररा- साधास्गप्रद्यासश्या | तच AAT जीवस्य | परम्परया www | जीवस्य हि साक्तात्कारापेच्ता यदाश्रये्यादिग्युत्यत्तिमयादया। wey ङ््रस्यतु यद्वि षयकान्नानाटन्धस्तगक्षानात्रिटत्तिः-- द्रति न्धायेन | श्रतिबनाच्च | “ogra वाऽरे rea efa सामान्यत सान्मदशन-खवणाि श्र तः । तच Haars विपरीतप्र्यनिदत्तिच्तमम्‌ । लाविगरवकमितग्भेदप्कारकर्पम्‌ | रबमोशवि्ष्यकजगत्कटत्वजडमदादिप्रकारक परम्परया नीव+दभम- १४० सदामन्दयति विरचिता | [ हतीयो निदिद्यासनपूरवेकात्‌ मवासनमिष्यान्ञाननिद्त्तौ तत्कायाणं राग- ३ष-मोहानौ निरन्त; | तत्तका येयो धमोधमेयोनिंन्तिः | aa चाये FR तो एुनस्तिविधौ | रशचितो ्रियमाणौ ्रर्मन्नको चति। तच च एतच्छरौरारमोवं प्रारथकर्भोश्यते। प्रकर्षण भोक्मारभं ्रारभमिति बुत्पत्तः। तच्च भोगे कनाष्यम्‌ | जोवकुकिप्रतिपादकगराम्ानुरोधान्‌ | मश्चितं तु पवीक्रात्मतल- waaay | miata: सवकमा णि भस््ममात्कुरुतेऽभुन ॥ दृद्याशिभिगवद वना" तुमारेण-दरति वेदान्तिनः। तन्न। ख- मते तू- ` । नामुत्र saa aa कन्यकोरिग्रतैरपि। NANAA भोक्रक कतं कम TWAT ॥ दति व्रचनस्य प्रायञ्चित्तनाण्रयतिरेकेण aera प्रमाणाभावात्‌। धितस्यापि कायय्युहन भोगादेव arm) `भसासात्‌' पद्‌ तु णासपिकम्‌ । mined भोगानां लचयतोति। क्रियमारं च श्नानिनो नोत्पद्यत इति | fawa ब म पापेन पद्मपवमिवाश्रसा | २ '०उचनप्राभागयन' एति क्ण TH | € ¢. „^ | चक ॥ गिवपनद्तमम्‌ , तत्र भगीवेग्रयोगदक्ञानाप्रतिबन्धमिश्छाजन्यमहारव॑रूपं MUU as Saad: WARN fe । पशात्तन्जन्धमना- £ ‘ t . f | ` हइ यम्नभरप् anaes मुक्किप्रयोजक भवतीति fer | TRTAWTE: & ।] atarufaf: | १४६ इति ववनात्‌* । aa योगिभिः क्रियमाणस्य" कमणो वेयथ्या- पत्तिः-्शति चेत्‌ । न तस्य परलोकसङ्गहायेलात्‌। । वस्हतसतु । “तख पु्ादावसुपयन्ति। GUC: Meee दिषन्ः पाप्म” दति श्रुतौ तख परां स्फटमिद्यवधेयम्‌ । तथा च श्रात्मत्लज्ञागपूवंककाययुषेन सञ्चितस्य मागात्‌ भोक्रव्यकर्मान्तराभावाश्चं जक्माकराभावः। ततो वतेमानश्रौरनाशे च बाधनाखक्षणएस्य एकविंश तिप्रकारकस्य दुःखस्य atet svat दति कन्ययन्ति। sag समानम्‌ । तस्म्ान्निःश्रयसं नाम श्राद्य- feat दुःखनिटन्तिः इति तु उभयस़्तमिति । दुःखनिटत्तख ्रत्यन्तिकलं खषमानाधिकरणद्‌ःखप्रागभावासमकालोनवम्‌ । यगपदुत्प ATA ACURA वि गेषग्‌ एध्यंससमकालोनलं वा । शरग्रषविगरेषगुणध्वेसावधिकदुःलप्रागभावो वा सुक्रिरिति। मच -प्रागभावश्यामाद्यलान्नायं पुरुषाथ-दति वाच्यम्‌ । कारण विघटनमुखेन प्रागभावस्यापि साद्यालात्‌ । न च तस्य प्रागभाव- १ "क्रियमाणकण० दति खण Tag | * ्मुमेवायं saat {परि प्रतिपादयन्ति। तथा च। “aU ~ = > + e शै पुष्करपलाप्र wnt न शिष्यन्ते रवमेवन रिदित्वा पापं कमन fee | न कमणा लिप्यते पापकेन । तल्सहृत-दुष्बुतं fauqa । रवं दवाव म तपति | faay साधु नाकरवम्‌ | किमदं पापमक्रम्वम्‌” Karey: श्रतयो ऽिञ्नच प्रमाणम्‌ | † बलवक्तरप्रारव्यवफ्रात्‌ रया UIE परार्यलाभादन्यार्रनिपि हेतून्‌ केचन खीकुदन्ति योगिनां कमकस्गे | १४२ सदागन्दथतिविशचिता | [ हतीथो सतिः। प्रतियो गिजनकलभवेन प्रागभावलसौकारात्‌ । जनकां च खरूपयोग्यतामाचम्‌ | न हि प्रागभावश्चरमशामगो | येन.तसिम्‌ ति कार्यमवण्यं भवेत्‌। तथा सति, कावल्ाणनादिलपरषङ्गत्‌ | यथा च सहकारि विरहारियन्तं कालं नाजौजनत्‌ | तथा प्रे ऽपि aferera जनयिग्यति। ase पुरुषव्यापारात्‌-दरत्यखापि प्रा- गभावपरिपालन एव तात्पर्यम्‌ । श्रत एव गौतमोये, aa दुःख-जन्म-प्रृन्ति-दोष-मिश्याज्नानानामुत्तरोत्तरापाये तदन- करापायाद्पवगेः" [श्र, १ । रा. १। षु. ९ द्यत्र कारणभावा्कायभावाभिधानं दुःखप्रागभावरू पामेव qin दृढयति । न हि-दोषापाये प्रट्यपायः, saad जन््रा- पायः, शापाय दुःखापाय-इति। श्रपायो wa: | किम्बनुपपन्नि | साच प्रागभाव ए। नच प्रतियोग्यप्रसिद्धिः। सामान्यतो दुःखनेनेव प्रतियोगपरसिद्धः | प्रायथित्तवत्‌ । तत्रापि हि प्रद्यवाय- धारा दुःखानुतयन्तरेवापेचितिलात्‌ । लोके ऽयदिकष्टकादि- fram: दुःखानुत्पक्तिफलकलद ग्नात्‌ । दुःखसाधना निदत्य्मेव fe प्ैचावतां wef: | ९ 'दितीयस्त' इति क. प्तकेऽधिकम्‌ | १ ----- -~----- WAT: | तत्वन्नानेन विरोधितया अपहृते fae, का रणाभावाचच fad रागदेषात्के दोषे, तदभावाच प्रदत्त धर्माधर्मानि- काया GAT, तदमावाच् जन्मनो विशि्श्रीरसम्नन्धाभावे, दुःखा भवादप्बगा भवतीति तात्मवम्‌। ARCUWTE: 8 |] अरेतत्रह्मसिदिः। १७९ केचित्त्‌-'दुःखात्यन्ताभाव एव्‌ af: । स च यदपि नाक्म- निष्ठः . तयापि wterfefae एवात्मनि साद्यते । सिद्धस ae दुःखध्वस एव । ae तकम्बस्धितयो पगमात्‌। तस्मिन्‌ सति तच दुःखाल्यन्ताभावप्रतौतेः। एवं च सति “दुःखेनाव्यन्तं विमुक्तश्च रति” दत्यादिश्रतिरण्येपपादिता भवति- इत्याहः aq । दुःखा- तयन्ताभावस्यासाद्भलेन ' श्रपुरुषायेवात्‌ । दुःखध्वंसस्य च तक्छम्ब- fara परिभाषामात्रापत्तेः। “द्‌ःखेनात्यन्तं विमुक्रश्चरति" दूति श्रुतेः दुःखप्रागभावस्येव कारणएविघटनसुखेनात्यन्ताभावसमानरूपवि तात्पर्यात्‌ । ननु-श्रयं न पुरुषाथेः। निरुपाधोष्छाविषयवाभावात्‌ | दुःखा- भावकाले सुखं तावन्नोत्पद्यत दरति सुखार्थिना दःखात्यन्ताभावे ्रृत्यनुपपत्ते- दति चेत्‌। न । वेपरौत्यस्यापि सुवचलात्‌ । सुखे- च्छापि दुःखाभावौपाधिको-दव्येव किं न स्थात्‌ ? ग्रोकाङ्लानां सुखविमुखानामपि दुःखाभावमात्रमभिसन्धाय विषोदन्नादौ we- न्तिर शनात्‌ | ननु-पुरुषाथा ऽणयं ज्ञायमान एव वक्रयः। HAY द्‌ःखा- भावरूपाया ज्ञायमानतेव नासि । श्रन्यथा मूछादयवस्थाथेमपि ्रटृततेः-दति चेत्‌ । न । भ्रुत्यतुमानाग्यां ज्ञायमानलख्य प्रतिपाद- aq she fe aa: | “दु खेनात्यन्तं निमुक्तश्चरति" द्रति । “तमेव विदिलाकिष्तयु- सेति | नान्यः war विद्यते ऽयनाय" | दति । श्रनुमाने च-दु :षसन्ततिरत्यन्तं विच्छिद्यते, सन्ततिवात्‌ १४४ सदानन्दयतिविश्चिता। [गतौयो ्ररौपमन्ततिवत्‌-ईति । ARTS दुःलसाचोत्कार मारेण विषधोकरणात्‌ प्रत्यचेदयतापि । योगिनां योगजधमेवेमागामिनो ऽपि care प्रत्यचतोऽपगमाच्च। नन्‌ तथापि तुष्यायव्ययतया नायं पुरुषाधैः। दुःखवत्‌ सुखस्यापि हानेः इयोरपि समानसाम- योकवान्‌-दतिं चेत्‌। न । वौतरागाणं दुःखदुदिनभौरूणां सुख- द्यो तिकामाते ऽमग्मत्ययवतां aa wet | ननु-तथापि न दुःख- निदत्तिः पुरुषार्थः | श्रनागतद्‌ःखनिद्तेरगश्कालात्‌। श्रतौतस् चातौतलात्‌ । वतेमानस्य च पुरुषप्रयनमन्तरेणेव निटन्तेः-दति चेत्‌। न । PaaS पुरुषयापाराभ्युपगमात्‌ । प्रायञचित्तवत्‌ । तथा fe सवासनं मिथ्याज्ञानं मंसारहेतुः। तदृच्छेदश्चात्म- तचज्नानात्‌ दत्यादिपूरवमेव प्रतिपादितम्‌ । उक्र च न्यायभाये- “श्रान्तः खल्वयं घवेविप्रयोगः सवापरमोऽपवगेः | “aga BR घोर पापक लुणते" दति । “कश्च बुद्धिमान्‌ wag ated षवदुःखामंविद् मपवे न रोच- येत्‌" टति। "यथौ मधुविषमगक्ाननमनादेय मिव सुखं ॒दूःखानुषक्- ममादेय" | दूति । एतेन यत्त वेदान्तिनः-वसदुतो ब्रहमादेतसाचात्कारादविद्या- — ee ene ९ ‘as च" एति कलिकातामुद्धिवन्यायभाश्यपुस्तक्े दश्यते | र कथ' इतिक, मु. पु, OT: | | ९ तद्यथा! इति क. मु. पए. पाठः| 8 “°देयमिति va’ इति क.मु. पु. प्राटः। मुद्ररप्रहारः 8 |] weamatata: | १४५ frat विज्ञानसुखात्मकः केवलात्मापवगे वतेते-टूति वदन्ति तदष्यपास्तम्‌ | खप्रका शसुखात्मकखय ब्रह्मणो नित्यतया सुक्र -संसा- रिणोरकिगिषात्‌। पुरुषप्रयत्नं विनापि aera तस्ापुरुषाथेलात्‌ च। श्रविद्याभिदटत्तिमाचस्य च yafaagea ऽपविध्ानिरन्तेनि- रूपयितुमश्क्यलात्‌ | तया fe. श्रविद्यानिटत्तिः किं श्रात्मरूपा तदतिरिक्ा वा? aq श्रसाद्यवापत्तिः। दितौये ऽपि fa मिथ्या, मतौ वा ? श्रायः श्रविध्ातत्कार्यान्यतरापत्तिः । a श्रदरेतहानिः। किञ्च। शब्द- गम्यस्य ब्रह्मणः म्यते गश्ब्दयोग्यतायाः शानब्दधौप्रामाण्छम्य way qT | तथा च ब्रह्मातिरिक्रसत्यवस्तुसत्वेन sata दरति वियदादिप्रपञ्चो ऽपि सत्य एवास्तु दति ्रदरेतसत्यलापन्तेख । श्रा- त्मनो ज्ञानसु खात्मकले मानाभावाच्च | न च-“नित्यं विज्ञानमानन्दं र्य" दति श्रति्मानं-दरति वाच्यम्‌ ! उत्पत्तिविनाश्रवतोक्नीन- सुखयोः we जने-श्रह सुखो-द्ति खभिन्नलेनानुश्चयमानयोः ब्ह्मामिन्नसाधने प्रत्यचवाधात्‌ ! “are ag” दति श्रुत्या मवौँ या चप्रत्ययान्तलेन Breas ब्राह्मणो saya । नभेदः | aaa जरलिङ्गानन्दग्रन्दस्य नपुसकवानुपपत्तिः। न च-लिङ्गु- वत्ययः कान्दसतवेनाणुपपद्यते-दति वाच्यम्‌ । मानाभावात्‌ | एवं चिदष्डिनां मौमांसकानां च मते ऽपि सुकरवच्यमाणदू षणग्रस्तला- चानाद्रणोयवमेवेति दिक्‌ | ९ का. Gea ‘Ue’ इति | २ ‘fad’ इति क. पए, | 19 ------ . १४६ सदानन्दयतिषिरदिता | (तीके तसमादगेषिकादिमहानुभावप्रतिपादितपरक्रियथा गरुग्ब्दाभि tee मत्यलसिद्धौ न षटङटौपरभातटत्तामन्यायेन--भिरेसि qc उवितः-एति चेत्‌ Haare! तख WTS बाल- लालनारथलात्‌ । श्रमत्कार्यवादासम्ववत्‌ क्ञामात्ममोगुणगुणिभाव- सयाद्मनानावसोकारस्य च ग्रुति-खति-य्॒नुभवविरोधात्‌ | तचा fei ज्ञानं किमात्मनो faa वा भिन्नामिन्नंवा? नाद्यः। घटवद्धमे-घमिभावानुपपत्तेः। ननु-घटादिरषबदरलादाक्म- धमो न भवति। जानं तु श्रात्मसवन्पौति युक्त एव धमे-धर्मि- भावः-टति चेत्‌। न। RTE सवेज्ञेनापि निरूपयितुमग्रकयलात्‌ | तथा हिं । न्नः कि संयोगो वा areal वा? समायो वा ? नाद्यः | Rate मंयोगखोकारात्‌ | श्रात्रनसतव मते द्य ऽपि ज्नानम्य॒गुणवात्‌। न fate | abate ऽपि तवानङ्गौकारात्‌ । न wale: मर्वंथाऽममरवात्‌ । " तथा हि । समवायः किं ममवायिनि सबन्धान्तरेण Wag! ? उत श्रमबद्ः › wag तु तस्यापि सवन्धान्तरं वाच्यम्‌ । शवं तस्यापि दति wea waren) qed तू खख्येवासिद्ा कथं सातिरिक्रयोः धम-धमितामिद्धिः। न च-समवायस म सम्बन्धा- नरेण maga, किन्तु सेनेव रूपेण-दति वायम्‌ | खश्प- सन्धो ऽपि किं समवायादतिरिकरः AEN षा? WT कथं aware? fale खस ay वात्‌ । संम ------------- oe ee . १ ‘se’ दति ख. Gad | SFLIWIE: ३।] शदेत्र्मसिदिः | १४७ कमयं -दत्यतभवेन बाधाच्च। सयुमेव Mase चात्राश्यलात्‌ | प्रथमसुद्गरे समवायस्य faacu निराकृतताच | au प्रतोतिबलादखण्ड़ खो क्रियते-रति चेत्‌। न । श्रस- agar unten विषयासिद्धेः। मनु-विषय-विषयिभावसम्बन्धेन विषयकष्बद्भाप्रतौ तिः-दइति चेत्‌ । न। घटविषयकन्ञानेन यो wesw waa स किं तेनेव गद्यते wea वा? we तेन खमविषयो- कर्षता कथं खस्य विषयेण सह सम्बन्धो wed? सम्बन्धज्ञानस्य सन्नन्िदयगोचरत् नियमात्‌ | श्रन्यथा सम्बन्ध दत्येव दयेत । न तु wa श्रनेन सम्बन्ध दृति तादृक्‌ ग्रहे च नोभयिवसिद्धिः। न चोभयिलग्राहकमानशल्यः सम्बन्धो ऽस्ति । श्रय-खं विषयोङुवेता क्स्य विषयसग्न्धो रद्मताम्‌-दति चेत्‌ । न । श्रात्माम्नयात्‌ | खस्य afaqaa मानाभावात्‌ | मनु-खयमेन खस्य सख विषयले मानं-दति चेत्‌ । न । विष- यतस्य सानतिरिक्रवे-खस्य सं विषय-दरति वाक्यस्य खमित्यथः। तथाच Gates: | विषयत्वस्य खातिरेकेण qeaq तेन समं विषयिविषयभावे मानाभावाच्च! एतेन प्राभाकरवर्गितं ज्ञानस्य खप्रकारल्मपि निरस्तम्‌ । fate तु स्पुटेवानवखा दति दिक्‌ | तस्मा द्विन्ञलपरे ज्ञानात्मनो गुणगु णिभावो नोपपद्यते | feta भिन्नपरे तु ज्ञानस्य wae सुतरां धमधमिभावानुप- १ “° श्रवात्‌ दति ऋ° एके | १४९ सदानन्द्यतिविरचिता | [हतौ पत्तिः। a हि तख तदेव धो भवति । न हि Kae RAE wat gu) नापि तयो भिन्नाभिन्नलपचः । परस्प रविरोधात्‌। न हि एकमेवेकदा vata एकसमाङ्धिन्नमभिन्नं वा भवितुमहंति। विरोधात्‌ | श्रथोच्येत-ग्र्यचसिद्धलाद्वेदाभेदौ न विरुद्धौ । यथा- गौरयं-दति पिण्डादवयतिरेकेणए गोलं प्रतौयते। तदेव च पिष्डा- न्तरे प्रत्यमिनज्नायमानलद्भेदेनावगम्यते। श्रतः प्रह्यचेणेव भेदाभेदयोः परतौयमानवात्‌ क्र विवादः ?-दति चेत्‌ । न । प्रत्यचखान्यथासिद्ध- aq भिन्नमपि दि ag प्र्यचेणात्यन्तसन्निधानादिदोषेणमिन्र- वत्‌ प्रतौयले। यथा दौपन्वाला भिन्नापि कुतञ्चित्कारणदमिन्न- वद्मतौयते। थथा वा एकसमाचन्रार्‌ दितोयशचद्र दति। श्रत: WE चखान्यथामिद्धवात्‌ न तेन प्रमाएसिद्धश्य भेदाभेद विरोधस्य नि- राकरणं RATA । श्रथेवमु च्येत-रेतन्यस दे रपे सः । श्रामखरूपता SAA खरूपता चेति । तत्र श्रात्मखरूपतया श्रा्मनो न भिद्यते | भि- चते च चेतन्यरूपतया । श्रतो भिन्नागिन्नाग्यां रूपाभ्यां मिन्ना- भिन्नवमविरुद्रम्‌-दति चेत्‌। न । श्रवापि घर्मिधर्मभावदय em यितुमग्रक्धलात्‌ | तथा fe येन रूपेण तद्भिन्नं न तेन Edu धमिभिन्नम्‌ श्रभिन्नलादातोव। येन रूपेण भिन्नं न तेन रूपेणापि धर्मिलम्‌ | भिन्ञलात्‌ घटादिवत्‌ Tem प्राक्‌ । aa रूपाभ्यां भिन्ना- भिश्नवमविरुद्धमिति तदपि न युक्रिमत्‌ । ते et किं Faz विने प्रभिन्ने गो? भिन्नाभिननेवा?। न तावद्धि पूत्तदोषा- ARTIC: 2 1] eeanfats: | | १४९ oa: | एवमभिन्ने मिन्नाभिने ऽपि. बोद्धम । तयोरपि eure राभ्यां .भिन्नाभिन्नाभ्यां भिन्नामिन्ललाभ्युपगमे ऽनवस्वापातात्‌ | aq विस्ञरेण भेदामेदवादिनं प्रति निर।का्यमाणएलाच्च श्रलं ष्टत- मारणेनेति | तस्मान्नात्मा सवधा ज्ञानाश्रयः । किन्त HTT ET एव | एतेन सदानन्दयोरथात्मखरूपलं याख्यातम्‌ । ्रनेनेव च शश्रा्म- लसामान्यवाम्‌ न श्रात्मा' दृत्यादिलचणमण्यपास्तम्‌ + | एवं गृण-गृणिभावस्य दुनिरूपत्वदत्मनानालखौ कारस्यापि दुनिरूपवमेव। युक्रिविरोधात्‌ । भ्रुतिविरोधाच्च | १ नास्तीदः वाक्यं क. ग, एस्तकयोः। २ “भेदस्य भेदस्य च वादिनं" इति क. एके | ----~-~ --- - --- ~ -- ~ -- ~ ~ -- -- - - --- - ~ --~ - ~~ ~*------ ~~~ ee ee ------ + * त एव अरेतमकरन्दे ऽपयज्ञम्‌ | जडाजडविभागे$य चेतने मयि afeaa: | भित्तिभागे समे चिचचराचरविभागवत्‌ | चेतापरागरूपा मे साल्ितापि न arent | उपलच्णमेवेतचचिस्तर कवचिदम्बुधेः । खरूपमेव मे स्वं ग तु Mal नभस्वत्‌ | मदन्यस्य सतोऽभावाब्र fe सा जातिरि्ष्यते। खरूपमेव मे wat न गुणः सगुणो चदि | श्ममात्मत्वमसत्ं FAIA: पतेत्‌ | त चाप्याभातिकाऽप्येषः विच्राराभावमावतः| अपश्यामि चिदाकारे विचाराकादयावधि। १५०. तदानन्दथतिविरच्चिता। शितीशे तथा fei एकष्य पुरुषश्य सुखादिष्ामश्चा उत्पद्यमान मुखादि wa सरवर्नानुश्धयते । सवषां जवानां विभुलेन षवश्रौ - रानभावाविरवात्‌ । श्रव-यलय कायैकारणसङ्ातः तरेव सुला- दिर्नान्यद्येति निवम-द्रति चेत्‌ । न । तस्यापि सर्वात्मसन्निधावुत्य- मानस्य ॒विगेषहेतोरभावात्‌ कथमेका्मसम्बधिलम्‌ ! । श्रथ- यत्कमेवश्रात्‌ श्ररौरमुत्पन्नं ane दति नियमः- दति चेत्‌ । न । करणो ऽपि देडेद्धियादियापारदारा उत्यश्मानष्छ सर्वात्मसन्निधौ स्वात्म मवन्धा विग्रषात्‌ । श्रय-देहेद्धियादिथापारष्य साधारणे ऽपि ` विजातोयात्ममनःमन्न्धेस्य श्रसाधारण्छम्‌- दूति चेत्‌। न । तस्यापि मर्वान्प्त्यविग्रेषात्‌ । श्रय-खकोयमनःसम्बन्धो भेदनियामकः-दति Wl न। सवदा सवाहमसयकं मनः कस्यचिदेव नान्यस्य दति वक भिक्ञानविरतिः gta सप्र-जागरौ | तत्साक्षिणः कथं मे स्युनिद्यक्ञानस्य ते चयः | चष्टमस्मि सदा भामि कदाचिघ्नाहमप्रियः। ्र्ोवाहमतः सिद्धं सशिदानन्द्मदयम्‌ । tafeaa | रतेन--विजानातीति waren विन्ञानमस्येति यत्पत्या वा विक्नानम्‌' एति कतरि ल्युडङौकारोण च नि्यज्ञानवक्वलामः | एव- भागन्दो ऽम्याक्तीति मवर्थयाच्चप्रद्ययेन सानन्द्वक्वलाभख | अन्यथा नपुसकलिङ्कानुपपत्ते- इन्यादि ताकिकवर्गितमपालं वेदितथ्म | ‘aT - चो ब्रह्मत यजानात्‌। केवलो flue) faery entrant eu: सन्धा निन्यमुदधो बुद्धः परः प्र्गेकरसः” xargaiqaty wiafactuay प्रचच्तसिडधवात्‌ | लिङकृयुद्चयसय श्रौ तत्वेनाप्यपपरत्तेरिति दिक्‌ | मुद्ररभरहारः & |] देतत्रह्मतिदिः | १११ मगक्धलात्‌^ | वच्छयमाण “त्वमसि । we ब्रह्मासि | श्रयमात्मा ब्रह्म । सत्यं न्नानमनन्त ब्रह्म । विज्ञानमानन्दं ब्रह्य । श्राकाग्रवत्‌- शवेगतञ्च॒नित्यः। वृ श्रथवा उभयरूपौ TANTEI वा ? sla) यदि तावदाद्यः कल्यः तदा मेदमेदयोः काच॑कारणभ्यां यो भेदः साऽपि ताभ्यां भिन्न त्तदा तद्ेदोऽपि-एवमनव्ानात्‌ न किद्‌ भेदमिद्धिः | aga awaatg: | श्रनवखादयो टोषाः wat निघ्ननि वसुनः। श्रदेतिनां ते Bes: Wy तत्रसञ्चकाः ॥ दूति) श्रभिनथेत्‌ काये-कारणणभ्यां तदधदामेदयोरन्यलाभावात्‌ काय-कारणातिरेकेण तद्वेदामेदधर्माऽसिद्धिः | श्रय ष भिन्नाभिनः कल्पेत । afe तयोरपि खधर्मिणोभिन्नाभिन्नवे सति श्रनवखा स्यात्‌। wat न काय-कारणाभ्यां त्गतमेदाभेदौ भित्र । नाण- fast | मेदस तत्रापि wie मेदाभेदादिभाषेन चानवखानादि- दोषमरस्गात्‌। खरूपमात्रले च भेदाभेदयोरेवाभावपरसङ्गात्‌। श्रथ- कायेकारणयोभदाभेदौ ताभ्यां भिन्नामिन्नाविति मतम्‌। तदा मुद्ररपरारः ई |] सरेतव्रहासिद्िः | १७द्‌ तेदामेदयोरपि भेदाभेदान्तरकच्नायां श्रनवष्यानात्‌ । ्रथेत- दोषपरिहारेच्छया-मेदाभेदौ न भिन्नो, नाणभिननो, नापि भि- ननाभिननौ कुतथित्‌ । किन्तु, भेदाभेदाबेव समसत्यवहारनिमि- तत्तो प्रत्येण चोपलभ्यमानाविति wea) afe wz ब्रूदि । भेदामेदयोधर्भिंण सम्बन्धाभावे कथं तद्भमेलं ? इति । श्रसि चेत्‌ सम्बन्धः साऽपि न ताव॑त्‌ संयोगलचणः । गृणकमादावपि त्या भेदाभेदखोकारात्‌ | खयं चाद्रयवाभ्यपगमात्‌ । द्रयधमेलाच्च योगस्य | नापि समवायो ऽनभ्यपगमात्‌ । पूेमेव fate वाच्च | श्रथ-तादाव्रयलक्षणः SATA fel चेत्‌। स किं भेद सदिष्एःरभेद- रूप एव वा ? Wa) कथं न समवायवदनवस्थादि दोषप्रसङ्गः | दितोयं भेदामेद योरपि श्रभेदप्रसङ्गन खपकतहा निश्च । श्रथ- सम्बन्धाभावेऽपि aa प्रतिभासमानलात्‌ तद्धम॑लसमो कार दरतिरचेत्‌। तदि तौ भान्ति- कल्यितौ खाताम्‌ | तचरा विद्यमानले सति प्रतिभासमानवात्‌। प्ररकरि कादाविव रजतादि म॑सगे'। भरान्तिकन्पितयोञ्च ममापि खोकाराच्। श्रय-मागदर्मलम्‌ | खतन्त्रावेव सवेखवदहारनिमित्तशतौ भरियतः। wad रौ पचारिकं- द्रति चेत्‌ । afe धटादिवत्छतन््योरेवो- पलथिः स्यात्‌ । श्रथास्ात्मवत्छतन्लयोरणन्योपाधिक एवोपालम्ः दति चेत्‌] न। बाद्येद्धियगाद्यला्‌। गणादिवदन्यधमेलनिमित्त एव श्रन्योपाधिकोपलम्भ इति निश्चयात्‌ च । तदेवं भेदाभेद योवसु- धर्मलप्रसिद्वरखतन्त्ोपलसिलाच्च धमेवमाग्रयणोयम्‌ | तच्च धर्मिणा समबन्धमपेचते । स च सव्बन्भो द्‌निरूप aA तस्मात्‌ यद्यपि १७४ सदानन्दयतिविरचिता। [हतौयो sai ऽपि भेदाभेदपचा दुयुत्रिका एव तथापि कचिदंगे प्रतौ- त्यनुखारादागरगेरन्नपि। श्रयं तु चपणएकपक्तादपि पापौयान्‌' मोमां- सक पच्च दूति उपेकितिः दति दिक्‌, एतेन-न होकस्िनस्तुनि सामानाधिकरणं दृष्टम्‌ । ATE व्यन्तभिनयोर्र-मदिषयोरिव । aay काय-कारण्योगटेदयं घट- दत्यादिसामानाधिकरण्ं श्रनुपपद्यमानं तथोरभदामेदौ कन्पयतौति ागुक्तमपि fava का afaafe सामानाधिकरण्यस्य ?- दरति चेत्‌ । कायेख कारणे ऽध्यासमातर व्रमः-दयुकं प्राक्‌ । WA च वक्तयम्‌ | ननु-तददतर न बाधो saad | तत्कयमिद मध्यासनिवन्धनं सामानाधिकरण्यं-इति चेत्‌। we ATs -दूतिवदिति aH: | aay बाधः प्रसिद्ध एवाकर | श्रग्रे च वच्यमाणः- areata विकारो नामधेयं श्क्तिकेत्येवसत्यम्‌ | द्रव्यादि इति fea wag तरिप्रपञच-ब्ह्मणेभदाभेद- दूति भडभाखरसतम्‌ । दरदमेवाधुनिकैः रामानुजेरणाग्रौयते । तया | ब्रह्मेदं सर्व॑म्‌ । श्राद्वेदं स्वम्‌ | १ Batata’ इति क, पुस्तके | र ‘sifaat ईस्माभिरिति इति ग. पुस्तके | र 'प्राुक्तमपि' satan ख. get नास्ति| £ ‘omatefa’ इति क, Teta UTS: | BRETT: Ri] RETA ALS: | १७५ दर्यादिभरुतिभ्यः ब्रह्मणः सवं त्मकलाग्धेपगमात्‌ । ब्रह्माद्मना सवेमभिन्नम्‌ | प्रमाण-परमेयादिरूपेण च भिन्नम्‌ । ्रन्ययेकानादरै- तपे प्रल्यच्चादिप्रमाणएविरोधात्‌ लौ किकवयवहारलोपप्रसङ्गः। क्म काण्डानारमश्च WPA | एकान्तभेदाभ्युपगमे च ज्ञानकाण्ड निविषयलादनादरप्सङ्गः । तच्चोभयमयुक्म्‌ । ततश्च प्रत्यक्षे: परामा्यसिद्भये व्वहारलेपपरि हाराय च कमे-ज्ञानकाण्डयोरारस्भ- सिद्धये च ब्रह्मात्मना सवेमभिननम्‌ । प्रमाणए-प्रमेयादिरूपेण भिनम्‌। एवं कायकारणलादिकमपि लोके भिननाभिन्नविने त्राप्रवितु मुचितं-दति सत्‌ । श्रमङ्गतमेवेतत्‌ | भेदाभेद खरूपय्य निषपयितु- मग्रक्यवात्‌ | an fe fa येन रूपेण सर्वस्य भेदः तेनैवाभेदो ऽपि? उत रूपानरेण ? दूति । We भेदामेदयोरेकलाद्रसतुतो भेदो ऽभेद एव स्यान्न उभयवमिद्धिः । दितौये तयोरूपयोः रूपिणः मकराप्राद- aang एव sate va? किं वा उभयमिति । प्रथमे रूपरटयि- चानुपपत्तिः । यथा तयोरूपयोरन्योन्यम्‌ । दितौये तु । रूपि- ard खात्‌ दरूपमातव षा इति। तथा च न रूपहपिवमिद्धिः | ana तु । दूपयोरूपिणः मकाग्ाद्यौ भेदाभेदौ तौ किमेकेन भवतः fa वा दाग्याम्‌ ? श्रथेकेन चेत्‌। तहिं काव-कारणयोभदा- मेदौ तयोरपि तथा स्यात्‌। तच च भेदाभेदौ न मन्वत: । श्रय anat चेत्‌ । तयोरपि खकोयषूपिणोभिंन्नाभिन्नवे सति श्रनव- स्छापातात्‌ । तस्मान्न न्यायसिद्ध भिन्नाभिन्नलम्‌ । च्रय-प्रनोतिसिद्ध- मिति चेत्‌। तदापि न प्रमाणप्रतौतिरिद्रम्‌। एकस्य प्रमाण १ १७१ सदानन्दयतिविर्चिवा। [eater युगपदिधिष्यवच्छेदवापारदयसासमवात्‌ । प्रमाणानां BRIE प्रमापकलानुपपत्तेश्च। aaa ऽपि काये-कारणदैराष्यासिक- मनिर्वाच्यललकणमेव भिन्नाभिन्नवम्‌ । यत्‌ पुनर्क्र कमे-ज्नान- काण्डयोः HATTA च प्रामाणलाभाय लेाकयवदहार सिद्धये च मेदाभेदाश्रयणएमिति। तदपि न। श्रदेतनेाधकम्माणएस्य तचावेदक- वेन ware । दैतप्रतिभासख पुनरार्शसार विमोचात्‌ यावहा- रिकमतलावेदनलचणं प्रामाण्यम्‌ | ततश्च समस्तलौ किक-तैदिक- ववहारसिद्धिरिति। तस्माक्ञोके ऽपि काये-कारणयोरभेद एव पर- aaa: | मेदस््वाष्यासिकः। तथा च श्रद्धितौयनिर तिगशयानन्दप्रका श- लचणं ast परमाथेवस्तु | वच्यमाणएप्रमाट-प्रमाणादिमेदमिन्ननवा- ध्यामिकलक्तणमखिलमिदरं जगत्तत्रैव श्रविद्यया श्रध्सलमिति सिद्धम्‌ i दूति भेदाभेदखणडनम्‌। rr यत्‌ Yaga जगत्कार एलविषययोः भ्रुत्योरज्ञान-त्रह्मगो ATA: मिथ्याविरोध-द्रति। तन्न । ब्रह्मान्यत्‌ मिथ्या, दृ षात्‌, wha रजतादिवत्‌-दत्या ्यतुमानसिद्धानिवेचनोयजगतो ऽनाद्निवैचनौ- या रिद्ैव कारणम्‌ | न TT! तस्य कूटस्य का्य-कारण- विलक्षणलात्‌ | १ 'यवच्छेदातमकापार'०° इति ग. TAR | -~---- --- ~~ ~“ -------------- -----~ ~ . we TRTAWTE: § |] सरेतत्ररासिदिः। १७७ तदेतद्रहय श्रपूवेमनपरमनन्तरमवाद्यमयमात्ममा ब्रह्म TAT: * | हूति श्रतेः । कथं afe लगत्कारणलं बरह्मणः भ्रुतौ प्षिद्धम्‌ ? जगत्कारणाधिष्ठानवेन कारण्प्वोपचारात्‌ । तदुक्रम्‌ । ब्रह्माज्ञानाघ्नगव्नन्र ब्रह्मणो ऽकारणलतः। श्रधिष्ठानलमातेण कारणं रद्ध Trad ॥ द्रति । उक्तं च वार्तिकष्टद्धिः | शरस्य द्रैतेद्जालस्य यद्‌ पादानकारणम्‌ | aaa तद्‌ पाभ्रित्य ब्रह्म कारणमुच्यते | मंमाराश्यमहाव्याधेः किं मूलमिति faa | agea fafaad यदा फलवतो भवेत्‌ ॥ ्रविज्ञातनिदानेन भिषजा य्चिकिख्सितम्‌ | तद नथैकर यदत््ररते ऽवगस्यताम्‌ ॥ मायामूलं दैतमेतदित्यज्नाते कथन्विद्म्‌ | wad बुद्धिमारोत्‌ स्यादतो न्या तु नेव धौः ॥ दे हादृष्टक्रियाकदेरागाद्यामाथेमप्नकात्‌ । , प्तदेतदरि'ति । (तदेतत्‌! अक्ञान-तत्का्यां सकं जगत्‌। aaa न जगतो रूपान्तरमन्तीति मावः! न विद्यते पुवं कारणं यम्य तत्‌ 'अपुवैम्‌' | न विद्यते अपरं कायं यम्य तत्‌ अनपरम्‌ खकारणः मिदय्धः) तम्य प्रयोक्त निराकमोति । aay’ इति । eat afaad: | mam: संसारित्व्यावतनायाड । Ge’ इति । सामानं विश्िनष्टि। (सर्वानुभूः इति । satan चिदात्मतवाद- तुभूः दति । द्रति शृब्दः पूवैपरामश्ताः | दरति ferret | 23 १७९ सदानन्टयतिविरचिता | [हतो AIGA, ख्यात्‌ श्रात्माज्ञान ठु लोकवत्‌ ॥ श्रात्माज्ञानमनर्थानां मूलं लेके ऽपि नेतरत्‌ । सपर क्रममक्ञाला युद्धान्‌ प्रियत एव हि ॥ एवं खात्मानमज्ञावा HAT AT ATTA | श्रनर्थाज्ञानयोः RAAT प्रपश्यते ॥ जिहारितश्यानथेख हेतुः खयाद््ररोरिता | न ग्रियापरियविच्छेदः arava कहिंचित्‌ ॥ शवर्माधर्मौ च देहस्य योनि'रित्यागमो swat | विहितं प्रतिषिद्धं च कमं मूलं तयोरपि ॥ HALA HAHA रागाद्रषाच्च AAT | ग्नोभनाग्रोभनाद्यासौ राग-देषप्रयोजकौ ॥ GARR ऽणन्यवसुसद्वावात्‌ AY चान्यथा | वस्वन्तरस्य भद्रावो श्रात्माज्ानेन कल्पितः ॥ एवं देहादिवस्लन्तसप्रकयवधानतः | संसारानथेहेतुः खादात्माज्ञानं जगदजेत्‌ ॥ Tea दाव्नगव्छदिति भासते | ्त्यग्धाथाग्यसमद्धौ न सत्तन्नासदुच्यते ॥ श्रवासवलाष्नगतो नादयलं विहन्यते । दृश्यमज्ञानजलेन न वस्तु ZVI ॥ नासतो SHAT योगः सतः सलान्न चेथते | gee विक्रिया नासि तस्ादज्ञानतो जनिः॥ १ विदितं तदिदं च, xfs क. एल । मुद्गरप्ारः ३ | अदेतत्रद्मसिडिः। १७९ areal जनिमा तेर्वाच्यं इष्टिकारणम्‌ | प्रधानं परमाणवा दिप्रवतैकमपेच्छते ॥ amare ईगरसचेोऽपि केन aes । लौनलात्काम-कर्मादि न प्रवतेयितु TA ॥ ्रक्तिर्नियामिका चेत्‌ सा केनान्येन नियम्यते | श्रविचारितरम्धाऽतः ष्टिरात्मनि कल्पिता ॥ तथाथेक्या्मबोधाय श्रुत्या ृष्टिरुदौयेते | बद्यारो हाय मन्दानां eat दृष्टान्त उच्यते | WIA यथा तन्हरूणेनाभेः सचेतनात्‌ | जातसिदात्मनस्दप्राए-लो कादयचेतनम्‌ । दति । ननु-्एक्चादौ रजतमित्यादिभरम्यले दे शान्तरानु- wate दृष्टे ्धियमनिकपैण च्ञानलकचणया भानोपपत्तौ भ्र- निवचनोयरजतोत्य त्तिकन्यनं खयम्‌ | गौर वग्रम्तं च । तथा चान्य- थास्यातिसम्भवे WAAAY दृष्टान्तासिद्या कथं जगतः कलि तलेन fear ?--दइति चेत्‌ । न) श्रनिवेचनोौयस्यात्युपगमे सामानाधिकरणेन बाधाकारासम्भवात्‌ । सवेषां वादिनां भम- बाधयेरवेच्यधिकरण्छापन्तेः । तया fe दोषमदतेनेन्धरियेणाच विप्रकृषटस्येव रजतस्य न्नान- waa पुरोऽवस्थितल्ेन गरहणानन्तर बाधे मति-तत्र रजत-दति म लच-दरति तदाकारः खात्‌ । श्रष्यातिवादे तु श्रसंसर्गागरहादनु- १ क. Gea 'प्रवतितः' द्रति पाठः | अयमेव साधीयान्‌ २ शन्न इति क. ग. पुरतकयोर्नास्ति। १८० सदामन्द्यतिविरचचिता | [हतीयो भव्मरणात्मवस्य क्ञानदरयस्य-द्दं रजतं -दृल्यभेद यहः । श्रसंसगे- ग्रहे च ग्रहणएस्मरणयो विवेकेन तद्रनतं-द्रति , बाधाकारः खात्‌ | श्रात्मल्यातौ चान्तरे विज्ञानाकारे. रजते वदिष्ठमद्यखते-दति तदासे सत्यपि-श्न्तारजतं न बदिः दति तदाकारः खात्‌। ्रसत्स्यातौ त्‌ भ्रमकाले ऽपि भानासम्भवः | श्रसतः प्रमाणएऽगोचरतात्‌ | तथा हि । ननु-श्रलौकं किं भावरूषं द्रयादिषट्‌पदाथंवत्‌ ? श्रभावरूपं वा प्रागभावादिवत्‌ ? श्राह तदुभयविलचणं च- दति चेत्‌ । न। कालवये ऽपि सतेन प्रतौत्यनहंलरू पालोकखरूपाङ्गो कारात्‌ | श्रथ वा सवेदेश-कालनिषठात्यन्ताभाकप्रतियो गिवे सति- SMA श्रलौकलं- दति लकणात्‌ | “शब्द ज्ञानानुपातौ AGU विकल्पः” दति पातञ्लखु चाच्चेति ` चेत्‌। न। सवथा खरहपासम्भवात्‌ । तथा fei तदलोकं किं सत्‌, उत श्रसत्‌ › श्राहो ऽनिवेच- faq? यदा तच्तयातिरिक्रम्‌ । wa) सलं fa मोमांसक- स्तं कालसम्बन्धिलं वा › यदा प्राभाकरमग्मतं न्ञानसम्बन्धिवं वा? श्रय वा बौद्धसश्रतमधंक्रियाकारिलं वा? ताकिंकादिस्मतं सन्तासमवायिल वा › तथा च ्रलोके एतचतु्टयान्यतरसलसम्बन्धा- भावात्‌ कथं लचणएसमन्यः। यथा कथञचिन्तत्छौ कारे सत्स्याति- लप्रसङ्गाच्च। faq सत्षलमपरोक्त वा उत whe a? यदा परोचापरोम्‌। अ्रपरोचमपि किं बाह्यमाभ्यन्तर वा ? तदुभयमपि are eterna --~ ~ --- ------ ~ -- - -~ ~ ---- - ~ _ --- _ _ १ (सन्‌ घट इति प्रतीत्या इति ग. एरूके ऽधिकम्‌ | सु्रहारः ३।] भदेतब्रहमसिडिः। १९ न। द्रय-तहुण्यभावात्‌ | श्रत एव पराचमपि म ¦ यापिन्नाना- दभावेन श्रतुमानाद्यविषयवात्‌ । नापि परोचापरोकषम्‌ । महान- सोयपवैतोयवद्धिवत्‌। श्रपरोचतलस्य yaaa निरासात्‌ | परोचस- apart चान्यथाष्यातिप्रसङ्गात्‌ | एतेनेव तच्चयातिरिक्रमपि न। नायनिर्वाच्यम्‌ । तसा विधधोपादानलेन श्रविद्यातत्कार्यान्यतरप्रसक्गन TARAS WANA | तस्मान्न दृष्टान्ता सिद्धा श्रनुमानासभ्भव दूति सुतरां न जगतः मायिकवाऽसम्५वः। पचतावच्छेद कावच्छेदेन साद्यमिद्वदेशलान्न पदेकदेशे दृष्टान्ते सिद्धसाधनं दोषः । ताकि कादिभिरपि Starr ब्रह्मणि बाधवारणणय ब्रह्मान्यदिष्ेव पचः | qua च चिद्विषयलम्‌ | खव्यवहारे खातिरिक्रमंक्दिपेचचं वा | मिष्यालं च afgaa सत्यसद्विन्नलम्‌। मलत्वं च कालत्रयावाद्यवम्‌। ma च कालय ऽपि सतेन प्रतोत्यनरंवम्‌ | श्रथवा खाश्रयनिष्टत्य- न्ताभावप्रतियोगितं वा मिथाचम्‌ | यद्रा ज्ञाननिवत्यवम्‌ | श्रनिर्वा- चल वा। ननु-ज्िमिदमनि्वाच्यवं निर्करिविरहो वा? afa- मित्तज्ञानविरदहो वा › afaferare facet वा, ara) श्रनिर्बाच्य cara facet व्याघातात्‌ । नापि दितौयः। निरक्निष्टप- पंलसलेन तन्नि मित्तविरदस्य वक्तुमग्रक्यलात्‌ । श्रतएव न दतौयः। श्रथस्ापि वकत॒शरक्यवेन तन्निमित्तायविरदाभावाश्च । नापि शदिलचणएतने सति श्रसदिलदटणएवम्‌ | दसद पेणणुपपत्तिः-दृति चेत्‌ । नेवम्‌ । सद्धिलदणते सत्यमद्विलचणते च मति सदमदिल- रणत्मनिर्वाद्यम्‌ | सत्वासतवाभ्यां विचारामदते सति सद सलेनापि fares वा । ademas सति श्रधिष्टानातिरिक्रलरूप- १८२ सदागन्दशतिषिर चिता | [हृतीयो ae वा ऽनिर्वाश्यवम्‌ । एतेन-ग्रनिरवाच्य-दृ्यनयैव fare व्आघात-दृ्यादि वहिगतमपालम्‌ । श्रलोकवादिनं प्रति तु श्रलो- कभिन्नवमपि प्ते विशेषणं देयमेव |. ननु-ईृश्वरमायाकस्ितवेन जगतो मिथालसमभवः। तक मिथालानुमानं awafa । तदेव तु न स॒म्भवति । तथा हि । विश नेश्वरमायाकस्मितम्‌, ईग्ररस्यपरोचलात्‌, वैापरोचघटवत्‌, यथा स न चे्रमायाकर्ितः-दूति चेत्‌ । न । एेद्धिजालिकम्रत्यपरोक्ते तन्नायाकल्िते व्यभिचारात्‌ । ननु-शरज्ञानविषयस्य विय- दादिप्रपश्चसखय मिथालसखौकारे fat धान्लपरसङ्ग-ईति चेत्‌ । मेवम्‌। मिधया्तश्य मि्यालेन गहणे एेन्रनालिकवट्‌ भानना- योगात्‌ । ननु-दृण्ड-घटयोरभयोरपि मिश्यालखौकारे कथं | काये-कारुणमावः। न fe मिश्याश्रतेन दण्डेन धरो जन्यते | mae किकानुभवविरोधात्‌-दईति सेत्‌। न । काय॑ख कारणेन सह प्राक्वालसबन्धमात्रसयेव प्रयोज्ञकलात्‌। न तद्रतसत्यवमपि। तत्र मानाभावात्‌ | तदुक्रं खण्डनृद्भिः । ूसम्न्धनियमे हेते Aa एव नौ | VAT IATA AAMT SAT | ्न्तभांवितसलं चेत्कारणं तदसत्‌ AA | नान्तरभावितसलं चेत्कारणं तद सत्ततः* ॥ ‘ear प्रयोगः| किमु गवि गोत्वं त्रयोयते उत अगवि गो- aq? दि गवि गोत्वे सक्यते तहि अनधकंमेतत्‌ । अगवि च गोत्वे यदि wafed afe सम्मति मवतु मवद्छमि गोलम्‌ । सतो न तद्गतस्य तत्र प्रामाखर यज्यते इति Taq | शदररप्रहारः 2 |] सदेतत्रह्मसिदिः। Ace tia) ननु-म्र्यचादिप्रमाणकिषयाणणं पदार्थानामकस्ितल- मवं वाच्यम्‌ । श्रन्यथादैतश्रुतिभिन्नानां सवेषां प्रमाणानामप्रामा- एापत्ते-दूति चेत्‌ । न । तत्कि परत्यच्ादेः प्रामाणं यवहारसमर्थाचे- विषयलेन वा wien ऽबाधिताथेविषयतेन्‌ वा ? श्रये । कन्पिताथेवि- षययेनाणुपपत्तेः | दितौये । warfare किं खतः परतो वा ? न प्रथमः Nae: सभावितदोषलेन खप्रामाण्यं प्रति रोषाऽभा- वग्रारकमानान्तरसापेचवेन खतस्वाभावात्‌ । नापरः। गहौत- प्रामाण्यस्य प्रामाण्यनिश्चयपरते ऽनवस्थानात्‌ । श्रगरोतप्रामाण्णश्य तथाल प्रामाण्छनिश्चयस्य वेय्यर्थ्थात्‌ । प्रथमेनेव विषयनिश्चयाच | ATH । प्रत्यचचादिप्रमाणानां प्रामाण्य परतो यदि | WAT स्फुटा तत्र WAS atria: ॥ दूति। तस्मादवाधिताज्ञानन्नापकत्राभावान्तत्यरल्वाभावाच्च न ्रत्यचादिप्रमाणानामागमवाधकलम्‌ | किन्त । श्रागमस्येव तदनेन बाधकलम्‌ | ATA | तत्परलात्‌ परलान्च निदौषलाच्च वैदिकम्‌ | पवेख बाधकं नायं ay’ इत्या दिवाक्यवत्‌ ॥ दूति । एतेन वच्छमाणेन च “तवादेतश्ुतिरटेगो" इत्यादि- मूढंजक्तितमणपासम्‌ | १ दोषसंश्रयः इति क. पुम्तके | २ रति पुनं मूएजस्ितं' इति ग. Tey | १८४ सदानन्दयतिविस्चिता। [तीष ननु-तथापि उपजौयतेन" प्रह्यचस्येव प्राबल्यं दुर्वारम्‌ । तेन न परेण ae वाधः | प्रत्यृत वण-पदादिखरूपयारकतया भिष्याल- बोधकमदेतागमं प्रति प्रत्यत्तस्योपजौयतादागमस्ेव तदिरुद्धमि- ावाऽबोधकलरूपो बाधो aad । न र-मिथालश्रन्या qui पदादिसल्यलां शोपमदं ऽपि उपनोव्यखरूपां शोपमदांभावात्‌ न उपजोयविरोध-दति वाच्यम्‌ । ae नानासि किञ्चन | दू्यादिग्ुतिभिः खरूपेणेव प्रपञ्चाभावबोधनात्‌-दूति चेत्‌ | मेवम्‌ । “दषमानय' दृ्यादिवाक्छं ्रवणएदौषात्‌ षभमानय' दर्यादिखरूपेण श्रुतवतो ऽपि शरब्दप्रमितिदशेनेन-- शब्दप्रमितौ वएे-पदादिप्रत्यचमान्ं भमप्रमासाधारणएमेवापेचितं दति श्रदैता- | गमेन वणं-पदादिप्रत्यच्तमाचमुपजौ्यम्‌ । तथा च खरूपो पमदं ऽपि नोपजो्यविरोधः दति । श्रय वा शन्दप्रमितौ वणं-पदादि- खरूपसिद्धानपे्ायामणययोग्यश्ब्दात्रमित्यनुदयात्‌ योग्यताखरूप- सिद्धापेचासि। तदपेक्षायामपि नोपजोव्यविरोधः। “नेह नानासि" दर्यादिश्रुतिभिनिषेधे ऽपि waya srt श्रनुवतेमानस्यायक्रिया- कारिणो ऽपदविलक्षणएस श्रनिवेषनोयसय प्रपञ्चखरूप्याङ्गो कारात्‌ । अरन्या प्रत्यक्ारौनां व्ावहारिकप्रमाणनां निविषयवप्रसङ्गात्‌ | न च -खरूपनिषेधे कथं वियदादि प्रपञ्चस्य खरूपलाभः। भिषेध्य प्रतियोग्यसहिष्णलनियमात्‌- दति वाच्यम्‌ । प्क्तावपि-ददं रजतं Se Ne tN aE ००१५०० SI oe * उपजीव्यत इृ्यपजीदयम्‌ | अवश्यापेक्ितमिति यावत्‌। areway- जीयं-जोयमु प्रजीवति यत्तदुपजीवकमनुमानादिरिधेः| मद्ररप्रहारः & I] weanafate: | १८५ -नेदं रजतं-दति प्रतोतिदयानुरोधेन श्रधिष्टानगताद्यस्ताभावस्य बाधपयन्तानुदत्तिकाऽसददिलक्षणप्रतियो गिसदिष्णलाभ्युपगमात्‌। ए- तेन- वियद्‌ा दिप्रपश्चस्य खषूपेण निषेधे ग्ग्प्रङ्गवदसलमेव खात्‌- दति निरस्तम्‌ । ब्रह्मज्ञाननिवत्याऽगिवेचनो यखहूपाङ्गोकारेण वेष- म्यात्‌ दति । तस्मान्न weet वतंमानमात्रगरा शिप्रत्यद्ेण श्रद्ैतागमस्य॒श्रनन्तरप्रैत्तखय बाधः कतुं wed भ्रुतिप्रमाणस्य प्रमाणएराजवात्‌ दति दिक्‌ । एतेन, शास्त मिथा सत्य वा ? इत्यादि वर्गितमयपास्तम्‌ | ननु-दृष्यलावच्छेदेन ब्रद्मातिरक्रख वियद्‌ादिप्रपञ्चस्य भिथ्या- लसिद्धावपि तन्मिथ्या किं मिथ्या उत सत्यम्‌ ? we मि्याब- मिथ्याते ममसमातसत्यले सत्यवापातः । एकस्मिन्धमिंणि प्रसक्रयो- विरद्धयोधमेयोः एकतर मिश्याले ऽपरसत्यलनिवमात्‌ । दितौये मिथ्यालसत्यवे च तद्वदेव प्रपञ्चसत्यलापत्तेः उभयथाथदेतयाघातः- दति चत्‌ । श्रनोच्यते। भिश्यालमिश्यावे ऽपि प्रपश्चसत्यलानुप- qa: aa हि विरद्धयारेकभिथ्याले ऽपरसत्यतलं aa निषेद्यताव- च्छेदकमुभयद्टन्ति न भवेत्‌ । यथा परस्पर पिर ररूपथोरजतल- तदभावयोः Wal तच निषेद्तावश्छेद कभेद्‌ नियमात्‌ । प्रते च निषेद्यतावच्छेदकमेव दृश्यवं-द्ति। यथा गोलाश्चलयो- Tafa निषेधे गजलात्यन्ताभावयाणलं निषेद्यतावच्छेद्‌- कमुभयोखुच्यम्‌- दति न एकतरनिषेधे IATA सत्यवं ब्रह्म णापि शक्यते सम्पादयितुं तदत्‌ । तस्मा्मि्यालमिथयाले ऽपि ^ ~ = = ~ --~ --- --~ "~~ -- “~ -~ -=-- ~~ - ~-------~~ ------------ ----- ~~~ - --“ ~ ~ — -- ९ इद्‌ वाक्यजातं ख. Tera नात्ति । 24 १८१ सदानन्दयतिषिर्िता | [तीयो न जगद्सत्यलापरत्तिः । श्रध .वा वियदादिमपश्चसेमानमन्ा कलं मिथ्यालम्‌ | तच्च धर्मिणः सत्यलप्रतिकेपकलम्‌। धमंख+^ खविरद्ध- धर्मप्रतिरेपकते द्युभयवादिसश्नतं धमिसमसत्ताकवं तन्त्रम्‌ । न तु पारमार्थिकलम्‌ | श्रधटलादिप्रतिक्तेपके घरलादौ श्रस्माकं पार- मा्थिंकलवाभावात्‌ | ब्रह्मणः मप्रप्चलं न ध्मिंसमसन्ताकं- दूति न निष्युपञ्चलपरतिचेपकम्‌ | श्रत एव मिध्यालश्य यावहारिकले धर्मिणो ऽपि यावदहारिकलनियमात्‌। यद्वा यो यस्य खविषयसाच्चात्का- रानिव wa: स तत्र खविषयधर्मप्रतिकेपकः। यथा शक्तौ ्ररक्रितादाव्यम्‌। तदिषयषा्तात्कारानिवत्यमश्क्रिलविरोपि। तत्रैव च Taare afar श्ररजतला विरोधि रति यवय्थादभेनात्‌ एवं च faa कन्पितमपि प्रपञ्चसाचतात्कारानिवत्यमिति स्य- लप्रतिक्तेपकमेव | ब्रह्मणः सप्रपञ्चलं त्‌ ब्रह्मसाचात्कारनिवत्यभिति च निष्युपञचलप्रतिक्तेपकमिति | एतेन ग्रब्दगग्यस्य ब्रह्मणः मत्यले ग्न्दयोग्यतायाः श्राब्दधौ- प्रामाण्यस्य च सत्यलं AMA | तथा स ब्रह्मातिरिक्रसत्यवसतुसवेन देतवश्वभ्नाव दति पियदादिग्रपञ्चो ऽपि सत्यो ऽसु-दति yaa निरस्तम्‌। यावहारिकस्याथक्रियाकारिलस्य यवस्थापितवेन वयाव- हारिकयोग्यतयापि सद्यत्रह्मसिद्धिसम्भवात्‌। न च-ज्ञानकाण्ड-कर्म- ~ nme == ee १ ‘sage’ इति कं. परन्तके | › rey’ भिालादेरि दः | मुदरर प्रहारः ३॥] शदेतव्रह्मसिदिः। १८७ काण्डयोर्यावहारिकप्रामाण्ाङ्गोकारण कथमग्निहोचादिवाक्छप्रति- Were खगख मिथ्यालम्‌ ? aw वा सत्यादिवाक्यविषयश्य ह्मणः पारमाधिकलम्‌ ?-टृरति चेत्‌ । नेवम्‌ । श्रग्निहोत्रादिवाे तादृशरपदाभावात्‌ । तदल ऽपि वा प्रबल्रह्मादेतश्ूतिविरोधात्‌ तदसिद्धिरिव्येव वैषम्यापपत्तेः । तथा च। एकमेवादितौयं ag) नेह नानासि किश्चन | सत्य ज्ञानमनन्त ब्रह्य | दत्यादिशस्मेव सखप्रमेयानुरोधेन खस्यापि कलस्पितिलिमापा- दयति । श्रन्यथा खप्रामाण्ानुपपत्तः | शब्दाथे-योग्यतयो; ममान्‌- सन्ताकलनियमस्य निषूप्रमाएकलात्‌ | घटज्ञानप्रामाखस घटल- व्त्यभूतनब्रद्मज्ञानप्रामाण्णस्यापि तद तिरिक्रघटितव्न मिथ्यालोप- पत्तेश्च । तस्मादारम्रणाधिकरणएन्यायेन। aaerfa वियदादि- १ wafer क. Gea | ग. पुस्तके तु धटन्ञानं घटप्रामारस्य स्यत्वोपपर्तिमाश्चिदयेव घटत्वबोधक्गम्‌' इति वतते । तन्न युक्तमिति प्रतिभाति। + मिहतं खगा भवदीयस्जन्रधं पमाणभूताः wae: | “अभिहो- = €“ वां > y . ” जेण खगे Na लभते। aay इ पै शातुर्मास्ययाजिनः gad भवति दद्यादयः। + “तदनन्धत्वमारम्भणश्रन्दादिभ्यः' (प्रा. GBR Ue स्‌. १४] रष रव BLAU: | qa तयोः काटकारणयोः अनन्यत्वं | काय UMM MSI जगत्‌ | कारण WAM | तस्मात्‌ कारणात्‌ परमाधता ऽनन्त खतिरेकेण अभावः कायस्य अवगम्यते । कुतः 'आर- १८८ सदानन्दवयतिविरश्चिता | [ हतीधो प्रपञ्चय faa वञ्चलेपायते । एतेनापि wena मिश्यासत्य- मिल्याद्यापादितं faced वेदितयम्‌ | इति जगत्सतयत्खण्ड नपूवंकजगन्मि- ध्यात्वोपपत्तिः । र ननूु-वियदादिप्रपञ्चो न मिथ्या | श्रथेत्रियाकारिलीत्‌ | न हि प्रकर प्रतीतस्य रजतस्य सत्यरजतवद्धवहारः मम्भवति । श्रनुभव- विरोधात्‌-दति चेत्‌ । न । खभ्रवदन्यपगमात्‌ । न च-खाप्र- जला दिमाध्यावगादनादिरूपायंक्रिया श्रसत्या भवतु नाम । कथं जाग्रज्नले ऽनुग्चयमाना श्रसत्या ?-दति वाच्यम्‌ | खसमानसत्ताकाथे- क्रियाकारिषेन साम्यात्‌ | प्रतिपादितं चेतत्‌, ee --~~- ~ ~ * = -~-* ~ - ----~ - ~ ---~ -- --~ ~~ --- ----------- --~ -~-" ~~~ mor: आारम्भणप्रब्दः तावत्‌ रकविक्ञानेन सवेविन्ञानं प्रतिन्नाय टृष्टान्तापेत्चायां उयते | A ~ at 0१ # * यथा ataaa ग्टत्मषडेन विन्नातेन सवे खग्मयं fasta स्ात्‌। वाचारम्भं विक्षारो नामधेयं ग्टत्तिकेधेव सम्‌ | दति afar | रकेन afta पर्माेतो ग्टदात्मना विज्ञातेन सवं mag घट-शरावोदश्चनादिकं गटदात्मताविश्रषादिन्नातं भवेत्‌ । यता # fi ०५ ९ a x वाचारम्भणं विकारो नामधेयं वाचेव केवलमस्तोद्यारभ्यते विकारो घटः ्ररावोदश्चनश्चेति। न तु वरूढत्तेन विकारो नाम कश्चिदस्ति | नामधेयमाचं येतद तं रत्तिकेयेव सद्यमिद्यादि वधायधमूह्यमिति oyu | face TACHA AT SATA: | FKTMETE: & 1] अदेतत्रह्मसिदिः। १८६ न तत्र रथा न रथयोगा: न पन्था नो भवन्ति) श्रथ तत्न रथान्‌ रथयोगान्‌ पथः जति ॥ दत्यादि-खपरश्र तिवयास्याने वातिकरद्धिः i सवे न््रियवियोगे ऽपि सुखिदुःखिलमात्मनः' | Qi दृष्टमतः सङ्ग श्रात््मनस्तालिको भवेत्‌ ॥ नेवं शषाल त्य मनेमाचविजम्रणात्‌ | कयद्धियवियोगे ऽपि न मने लते तदा ॥ महाराजाद यस्तस्य खप्रानुभवेगो चराः | न वास्तवा दूति जञेयाः ware: wea: ॥ WS श्याना ये दृष्टस्ते तु GW वनं गताः ।' AMEE खषा सप्रे खप्नस्यं जागरे खषा ॥ श्रन्योन्यवयभिचा रिव्ात्छप-जाग्रद वस्यो; | मिश्यालमित्यसावधेः ayant विवर्तः ॥ दरति | कल्पितपदाधस्य श्रध॑क्रियाकारिले aA च। यथा जागरे घटादिप्रकाशरनच्मतत्तत्पुरुषान्तरनिरौच्छमाणाऽऽलो कवत्य- पवरके सद्यः प्रविष्टेन कल्पितस्य सन्तमसः प्रसिद्धमन्तमम उचिताथं- १ ‘sara’ इति ग. प्तक | ~ ~----~~ ~ --- --~ ~~ -- ~~~ --- * खप्रावश्यायां बाद्यद्धियवियोगे ऽपि मखत दुःखत्वं टं अतः ता- विक Caran: सङ्‌ LAINE] खप्रम्य ग्टषात्वात्‌ मनोमाचविष्टम्मणत्वाच भवमिति परिहरति । सर्ेन््ियाणां लोपरे ईपि मनो न qua खश्रा- TAU । च दृद्न्तः 'मदहासजादव' इति | १९० सदानन्दथतिविरचिता। [acter क्रियाकारिल्ं दृष्टम्‌ । तेन तंप्रति घटाद्चावरणं दोपानयनेन तदपषरणं-दत्यादेरतुभवसिद्भाच | किञ्च खाप्रपदायांनामपि न केवलं प्रबोधनाद्याधेक्रियामाचकारिलम्‌ । खपराङ्गनाभुजक्गमा- दौनां जाग्रद बाद्यसुख-भया दिजनकवस्यापि द्‌ रेनात्‌ | खाप्रविषय- जन्यखयापि सुखभयादेः प्रबोधानन्तरमपि एनः पुनमुखप्रसाद णरोर- कम्पादिना सह तदनुदन्तिदग्रेनात्‌ प्रागपि स॒लमेवावसोयते | श्रत एव प्राणिनां पुनरपि सुखजनकविषयगोचरखप्रे वाञ्छाः। श्रता qmey च देषः! मम्भवति च aa ऽपि ज्ञानवदन्तःकरण्टत्ति- रूपस्य सुखभयादेरूदयः। न च- खप्राङ्गनादिज्ञानमेव सुवभयादि- जनकम्‌ | त्च सदेव-दति वाच्यम्‌ | तथापि द्भैनस्यग्रनादिर्नति- ewe agg कन्यनामात्रसिद्धवात्‌ | न्‌ हि उपरतेद्दियसख चक्रा दित्यः सत्या भवन्ति । न च-तदिषया- परोचमात् सुखजलनकम्‌ | तच साचिखश्पं सदेव-दति वाच्यम्‌ quad WIA कामिन्याः यदा (सरनात्‌ पाणिना WIA भुज- इमस्य श्रमरम्यले न GUAT ममेश्ले स प्रेनेन सुखविगेषस्य भय- विषस्य चातुभवसिद्धनेन सप्रे ऽपि तत्तत्सुखभया दि faire कल्वितदरन-स ्॑नादिदन्तिविगरषजन्यलखय श्रव्यं वक्तयलादिति | तख्माक्रिथाशरतस्यापि वियदादिप्रपद्चस्य श्रंक्रियाकारिले fay न तदथं परमाथेसदेवेति दिक्‌ । दूति भिथ्यापदाधस्याप्यधैक्रियाकारित्सिद्वः। ee, १९ ‘ag सदैव सदिति Tem द्रति" ग. TER । मुद्ररप्रहारः ३॥ देतग्रहमसिरिः। १९१ wate नाहमोश्वर-दति परत्यरेए किधिश््ञव-सवेज्ञवादिपर- स्परविर्द्भधर्माश्रयललिङ्गन भेदसिद्धिः-दईति। तत्छरूपभदादि- खण्डनेनेव निराहृतमपि युतयन्तरेणपि निराक्रियते | तथा fe) मेद प्रत्यक्स सम्भावितकरणदोषश्य श्रमम्ावितदोष- ्ेदगजन्यस ज्ञानेन वाद्यमानलात्‌ | WUT चन्दरगताधिकपरिमाण - ग्राहि ज्योतिःशास्तस्य चैदद्रप्रादे गा द्प्रत्यकेए वाधापन्तेः। fay | arate घटे-रक्रो ऽयं न श्यामः-दतिवत्‌ 'मविग्रेषणे fe विधि- निषेधौ विगेषणमुपक्रामतो विगरेथाबाधके afa’ दृति न्यायेन ौव-परमेद गराहिप्रत्य्तस्य विगेषणोग्वतधमेविषयत्मेव | न धर्मि विषयत्वम्‌ | सचचिदानन्दखरूपा विशेषात्‌ | च्रतः- मेर्‌ः पाषाणएमयः। vader । हिमालयादिवत्‌-दत्यनुमानमपि न । तश्रागम- बाधात्‌ । नापि प्रहयक्चादिना श्रागमस्य बाधः | yaaa दूषित- ara! fag) Saufgat जवः जोवाद्विनेश्वरः- र्ति ईशर प्रतियोगिकमेदस्य जौवानुयोगिलम्‌ । एवं जोवप्रतियोगिकभेदस्य ईैश्ररानुयोगिलम्‌। तथा च उभयप्रतियोगिकोभवानुयोगिकमेदस्य meaner | न हि प्रतियोगि श्रनुयोगिप्द्यकतविना Horas भवति । श्रभाववुद्धौ प्रतियोगिन्नानस्य कारणलात्‌ | श्रय भेदज्ञानं प्रतियोग्धपो संस्कारापेचणात्‌ खतिरूपमस्त॒ । प्रत्य- भिन्ञानमिव तत्तशि- दति चेत्‌ । न। तथापि भेदगतप्रतियोगि रिष्या सतिवाभावात्‌ । न च-कनकाचलो मेटप्रतियोगी, वस्तुलात्‌-दति भेदप्रतियोगिवेशिष्चगोचरानुमित्या तंखार- १९ 'मेदजन्य्तानेन' दति क. पुस्तके । “"दोषषेदनच्य्य' इति ख, gad १९२ सदागन्दयतिविरचिता। [zara समवः । भेदज्ञानं विना AGATA श्रात्माश्रयापततः । पव-माद्च-पताद्रमेदभेमे सति शिद्रसाधनादिना श्रहमाना- yar तदभेदज्ञानविघटनौ यख तद्दक्ञानखापेकितिलात्‌ । श्रद्‌ तदि मेदांग्र * “नियमापुव' तु ved कि्चिदनाद्यं जनयति | aq अटृरटरमि्ययः। { "कमणां क्रियाणां यन्ञादोनां ce जन्मनि जन्मान्तरे वा खनुद्ितानां उप्ात्तदुरितच्तयहेतुतवेन सत्चश्ुदिकारणानां तत्कार गत्वेन च Batata दारेण न्ञाननिष्टाहेतूनाम्‌। “अनारम्भात्‌, खननुषानात्‌ | ‘any’ नि RAAT च्लानयोगेन निव्वुियानखर्ूपेगेवावस्धानमिति यावत्‌ | पुरषो ara’ न प्राप्नोतीद्ययः। waa कमनिष्ायाः क्लाननिष्टाप्रा िहेवुत्वेन एरषाथहेतुतवं । न arama । wafast तु कमनिष्ोपायलन्धयान्सिका सती खातन्त्रोय WTS: खनन्धापे त्ता, द तत्सिद्धमिति waz | { योगोऽत्र तीत्ैराश्यपुविंका विविदिषा | 'आआहरच्तोः' योगं घारो- एभिच्छतः Fee | अनार्य ध्यानयोगे ऽवस्धातुमश्क्तवात्‌ | तस age सदानन्दयतिविस्कविता, [तुथो दति । om च वाज्निकरृ्धिः। ्रद्यम्िविदिषाश्द्य वेदानुवचनादयः। mera तु तत्याग ई न्तो तिभरुतेवंलात्‌ ॥ दति । तिश्च । कषायपक्गिः कर्माणि ज्ञानं तु परमा गतिः। कषाये" कमेभिः पके ततो ज्ञानं प्रवत्तंते ॥ दरति । मोचधमे च। कषायं पाचयिला च प्रणौख्ानेषु च fay | प्रजे परं खानं परित्राजमनुत्तमम्‌ ॥ भारैः करणे्चाथं बङंमारयोनिषु । श्रासादयति Weta मोच वे प्रथमाभ्रमे ॥ तमासाद्य त्‌ gre gee विप्ितः। चिष्वा्रमेषु को नधौ भवेत्परमभौ्एतः | दूति । श्रचच क्रमाक्रमसन्यासौ दावपि दर्भितौ | तथा च af: wee परिसमाप्य wet भवेत्‌ | We वनौ MAT HART । दूति । इतरथा ब्रह्मचयादेव प्रब्रेत्‌ । aay कर्मपलायासिनः। ma यागादि । कार शं' साधनं | Say क्षते tare: | पुनः वदेव, ध्योगारूण्ख' “wa? उपशमः सवकर्मभ्यो frat: | “कारणं योगारूएलस्य साधनसुद्यत इयथः । अत्रायं प्रयोगः। यावत्‌ वावत्‌ Bay उपरमते तावत्तावत्निरायासस् जितेन्द्रियस्य चित्तं समा- धोयते। तथा सति स भटिति atarect मवति | * (कषायो रागरदषादिमलः। t मोक पैसग्यम्‌ । 'अासादयति' प्राप्यत इवः | सुद्र प्रहारः ४।] सदेतत्रह्मांसदिः। RRE WA वनादा श्रय START वा ‡स्ञातको वा , यद्‌रेव विरजेत्‌ तद हरेव प्रब्रजेत्‌ | दति । aqrewe श्रविरक्रदशायामेव कर्माधिकारः | त्येव विरक्रद गाथां सवेकमेसंन्यास इति कं क्नान-कमेसमुचयग्रङ्ा ? | इति न्नान-कमं समुचयलण्डनम्‌। कि एवं च न्ञान-क्मेसमु्यसाध्यस्य नित्यसुखसा चात्काररूपमोच्- स्या्यतुपपत्तिरेव। तथा fel तन्नित्यं सुखमात्मनो भिक्रमभिन्न वा? are) लया श्रनङ्गौकारात्‌। श्रय-भिन्नमिति चेत्‌ | तत्किं जन्यमजन्यं वा ? We जन्यस्य चयिलनियमेनं कथमक्य- पुमर्थकामना विषयता । ब्रह्मलोकान्तसुखविदष्णो हि मुमुचृरच्यते। तदुक्म्‌ | HERAT ATT वेराग्यस्यावधिमतः+ । cfr fama तस्य ज्ञापकं awa) खप्रकाश्रलानङ्गो- कारात्‌ । श्रङ्गौकारे च वेदान्तमतप्रवेश्रात्‌ | मोचद श्रायां च ज्ञान- करणमनःसंयोगसाधकाऽदृष्टेद्धियाद्यभावादवेध्लेन ताकिकमतवत्‌ तदेवापुरुषायथलमायातम्‌ । न हि श्रसवेद्यसुखस्य qauaafa | परसुखस्याप्रसङ्गात्‌ | CATT च ATT शरायामपि तक्ङ्गः स्यात्‌। कखशिद्‌ावरणएस्याग्युपगमे तु । तस्य स्वासत्वभिन्नाभिन्नल- कूपविचारासदलात्‌ । श्रनिवंचनोयवस्ोकारे तु ब्रह्मवादिमत- ` * gates? खभूततद्धावे चिः। ब्रह्मलोकमपि टगवनतच्छं मला तस्य mat वैराग्यस्य पररमावधिभगरतौ ्भिप्रायः। २8१ सदनिन्द्यतिविरचिता | [चतु वेशात्‌ | श्रत एव श्राद्मामिन्नमपि म AEA) श्रात्मखकहपखय सव॑दा श्रनाटतवेन तदमिन्रसुखद्य संसारदगश्रायामपि भानप्सङ्गाच। श्रनया षानुपपत्या नब्यमो मांसके ` केवलदुःखाभाव एव षरि- मरोतः। षच ठतोयणुद्ररे निराहत एव । श्रात्रनिटन्तिमन्त- tu तदाभितसुवद्‌ःखनिदत्ययोगात्‌ । किगेषतः भटैः कायेका- THANG ATS | उपादाननिदच्येव कानि ततेदंगनात्‌। eae सतमारणनेति दिक्‌ । श्रत एव चिदण्डिनां मतसखयाणयनवकाग्र एव । तथा fe) भेदा- ize सवे्माएविरद्धवात्‌ हतो वमद्गरे दू षितलाच। fay पार- मार्थिकमेदख म निवर्तकं पश्चामः। श्रय-तसख ae निवतेकं --दूति चेत्‌ । न। तत्कि भिन्नाभिन्नविषयं ? श्रभिनेमा्रविषयं वा? aa न तख भेदनिवतेकतं स्भवति। ज्ञानख खविषयनिवतेक- लायोगात्‌। दिते भेदस्य न्ाननिवत्यने कल्यितवप्रङ्गः। कल्ित- रैव न्नाननिवल्यैवनियमात्‌। श्रय-पुरुषोत्तमदग्र॑नादिना पाप front बयभिचारः। तदुक्तं विष्णपुराणे- श्रापोढान्मौलिपयन्तं पश्यतः पुरषोत्तमम्‌ | पातकान्याप्ए नश्वन्ति कि पुनश्चोपपातकम्‌ ॥ दति। श्रन्य्ापि “सेतु दृष्टा समुद्रख ब्रह्मरत्यां पोहति" | दति-दति चेत्‌ । न । तत्र विहितक्रियाक्िगिषलेनेव पाप- निवतेकलाङ्गोकारात्‌ | “धर्मेण पापमपनुदति" | TREMWTE: ४ |] अरेतत्रतिदिः। २४१ दति श्रुतेः । दृह त्‌ ae .निवतैकतावण्छेद कये विवित- लात्‌ । . खप्रगन्धवेनगर-ष्क्रिरजतादौ तथा दग्र॑नात्‌ | उक्तं ष पञ्चपारिकाहदविः | यतो ज्ञानमज्ञानसेव निवतेकम्‌ । दति । aaa च विश्वभ्रमोपादानवेन श्रदितौयचेतन्ये करितलम्‌ | श्रभिन्नमाचख वेद प्रमेयवे भेदं शस्य कथं राखो यत्वम्‌ ?। भिन्नाभिन्नस्य वेद्प्रमेयवे तु मोचदशायामपि ata स्यात्‌ । श्रभिन्नमात्रे प्रमाणाभावात्‌ | श्रय-श्रात्मज्ञानात्‌ मिथ्याज्ञाननिटे्तिः। कमेण च भेद्‌- निटृत्तिः- दति चेत्‌। न। भेद भेदवादिमते मिथाज्नानखय द्‌ निरटप- चात्‌ । dada सवेत्ैव सवेप्रमासम्भवात्‌। कर्मणं च न कुत्रापि भेद निवर्तकं दृष्टम्‌। न वा श्रुतम्‌ | कमेजन्यसख च श्रनित्यलनिय- मात्‌ | श्रय- “a स युनरावतेते" | दूति an पुनरादत्यनुमानं बाद्यते-द्रति चेत्‌। न । विरोधा- भावात्‌। न हि यद्‌ ब्रह्मलोकं प्राप्नोति तदेव पुनरावतेत इति वयं wa | fry “नावतेत' दूति वर्तमानकाले Baht दशयति। न श्रावर्तियतैव दति कल्यना-षटतत्वेन विनाशिलानुमानविरुद्धा इति Ba: | उपासनाविधेः स्हतिपरवाञ्च नाख प्रमाणन्तरबाधकलम्‌ | श्ुतिञ्च | तद्यथेह कर्मचितो लोकः सोयत | १९ क. पुरत कमेनितो' इति प्राठः | 31 २४१ सदानन्शयतिविरचिता | [चतुध। एवमेवामु पु्धरितो . लोकः सौयते ॥ दति केवलकर्मजन्यलात्‌ भ्नान-कर्मजन्यवेऽपि म कोऽपि fate: | व््यमाणश्रनाद्यतौतात्मन्नानसय सवेकभविरोधिलाच्च न समुचया- वकाश्नः। निविकारावशन्रप्रा्यादिकं तु भिन्नाभिन्नविकल्यगरस- निनेवानुपयन्नम्‌। प्रमाणभावात्‌। श्रदैतभ्रुतिविरोधाच । प्राभाकर- सग्मतमो चख च ताकिंकमोचवदेव श्रपुरुषाथैवं या्येयम्‌ । गृण- गृणिभिवाङ्गोकाराविगरषात्‌ इति दिक्‌ | इति Hg Fee AT STS AT । [गोरर यत्‌ पुनरक्त-म कदाचिदनोदशं जगत्‌- दति तत्किं प्रवा- हामादिवेन वा ररप्रलयाद्यभावपूवेकानाद्यनन्तवेन वा? श्राधे | TUN) यादुद्धन्ञानं कस्पितप्पञ्चरचनायाः परमै प्रतिपादित- लात्‌ । श्रये प्रतिपा्मानलाच्च | दितौये । श्रनेकभुति-खतोति- हास-पुराणादिविरोधात्‌। तथा च भुतः | तस्मादा एतसनादाह्मन शाकाः सूतः | TAT: पूवमेव विरे प्रदर्भिताः। ननु-तवापि कथं निवि शेष ब्रह्मणि जगदश्चादिकस्यनं-रूति चेत्‌। परण । एवम प्रक्रिया | भवेशवर-जगद्िभागशल्यऽपि we ब्रह्मणि weet श्रनादिमाया विद्यापयोयगब्दवाच्या | सलपराधान्येन खच्छा THT दव मुखाभा चिदामभासमाणहाति | ततश्च बिव्थामोयः परमेश्वरः उपाधिदोषा- (नवखन्दितिवात्‌ सवेन्नलादिषमेविगिष्टः। प्रतिनिनानोयश्च जोवः बद्गरुप्रहारः ४ |] रेतत्रहमसिदडिः। २४३ उपाधिदोषाखकन्दितः fafgsnerfeuafafae: | उपाधिस्ह-उप watt खिता सोयं रूपं waa श्रादधाति इति उपाधिः | दृशवराच्च जोवभोगाय श्राकाश्ररदिक्रमेण वच्छमाणेन ग्रोरदधिय- aria: agiay wag: प्रपञ्चो जायते। विन्न-प्रतिविम्सुखानुगत- qaag शग्र-जोवातुगतं मायोपाधिचेतन्यं साच कल्प्यते | aaa षाद्यलमायातत्कायं च He प्रकाश्यते । न द-निरविगेषनग्रह्मणि सवदा एकरूपलेन कथं जोवेश्रादि विभागकंल्यनं-दरति वाच्यम्‌ । ज्ञोबेश्वरादि विभागस्य श्रनादिसिद्धलखोकारात्‌। Ta च श्ुति- wafagard | तदुक्तम्‌ | जञोव fut विष्रद्धा चित्‌ विभागश्च तयोदयोः। gard तचचितोयौगः षडस्माकमनादयः ॥ दूति। तथाच | मायाभासेन staat करोति। रूपं रूपं प्रतिरूपो बग्रूव | तदस्य रप प्रति च aqua’ | a i ee ee a Se A rl ~--------~ ~ --- ~~ ~+ ‘fafaga’ दति ख. Gar | mew * FIM VV arse: xz तन्मधु TE ङाधवगः खञ्िभ्वासुवाच' rafuya । ‘ey प्रतिरूपं प्रति प्रतिरूपो रूपान्तर वभूव | रूप अनुरूपो वा। यादृक्संस्थानौ माता-पितसौ arene खव Tat भवति। न हि squat दिपात्‌ feat वा षदुष्मात्‌। णवं fe प्रर- ञशखरो नाम-रूपे ब्याुर्वाणो रूपं रूपं प्रतिरूपरो बभूव । किमधमिति 298 सदानन्दथतिदिर्चिता | [अतु द्यादिश्रतेः। ममैवांशो saath जोवश्ठतः सनावनः | [Ao wo १५ ate ©] दरति wag । गरो नानायपदेश्रात्‌। । दरति याजा । श्रथ भ्रुति-तिशिद्भखापि जौवेश्वरविभा- me प्रक्रिया प्रतिपाद्यते । तच श्रक्मन्मते पदाथ दिषिधः। दृक्‌ दृश्यं ₹ । भ्रन्यवादिपरिकलितानां पदाथोनां श्रनेवान्तभावः। पूरव मतिरिकरानां दूषितलात्‌। तत्र दृकपदायं श्रात्मा पारमार्थिक ae a se er et a "~~~ ie et ee ~~~“ चेत्‌ ? az’ चानः erate waa’ प्रतिख्यापनाय । यदि fe नाम-रूपे न याक्रियेते तदा चस gras: निरुपाधिकं रूपा प्रक्षानधनाख्ं न प्रतिख्यायेत प्रसिद्धं सात्‌ LTE | # चण इव ‘st’ प्रतिषिम्बः परिच्छेदो ar अनापिम्बृतणिल- ्रतिमक््मंएत्मिति पलितो ऽधः | T अशो नानायप्देशरात्‌ अन्यथा चापि दाशकितवादिलमधौयत ua’ [MG RUT. RG ४३] जवः See "अंशः मवितुमहति | यधामेविसछृलिङ्धः। न fe निरवयवस्य सुस्यो sm: सम्भवति । निर- aT | सरव एनः न॒ सम्भवति। नानायपदेशात्‌' सो ऽन्ध we” “a eats ति्ब्रात्मानमन्तरौ यमयति" रवंजातीयकये भेदः असति भेदे न सम्भवति! अन्यथा नापि अन्यथा चापि यपदे भवति खनागालप्रतिपादकः। तथा हि। ‘ae मुनयः | दाश्-कित- वादित्रमधोयते' ब्रह्मणः दाशकितवारिभावं ामगन्ति | मुद्धर पहारः 8 |] waaayfats: | २९१५ एक एव । स्वेदा एकरूपो ऽपि. खपाधिग्धेतमायावश्रात्‌ चिधा विभज्यते । tut Ha: सादो चेति। तत्न कारणोपाधिग्रतमा- योपहितं चेतन्यमोश्वरः। सोऽपि चिविधः। प्रतिन्रह्माण्डं खोपाधि- शतमायागुएत्रयभेदेन त्रह्म- विष्ण-रद्रभेदात्‌। AT कारणौग्रतसत- गुणावच्छिन्नः उपहितो वा विष्णः पालयिता । कारणौभतरज- उपहितो ब्रह्मा । fecamig श्रपञ्चोरेतपश्चमहाश्चतकारणाभावाश्न रह्मा । तथापि पञ्चोहतपश्चमहानधतोत्पादकलात्‌ कचित्‌ aga चयते | तदुक्तम्‌ | हिरण्णगभौ नाम मूर्तिच्रयादन्यः प्रथमो जवः | सेव WT प्रथमः सेव पुरुष बच्यते। ` श्रादिकर्ता च भरतानां ब्रह्माये षमवतेत | दति। “fect: समवतेताग्रे wae जातः पतिरेक श्रासौत्‌" | दूति श्रुतेश्च । एवं कारणोश्ततमडपहितो रद्र: seal । उपरतं च दतरव्यावतेकवे सति विगरेषानन्वयिलम्‌ | यथा शाखा तदु पडते UF | एवं एकस्येव चतमु ख-चतुभुज-पश्चसुखाद्याः पुरुषाकाराः। F- भवानो-भारतो-रमाद्याः र्याकाराः। श्रन्ये च मख-करर्मादयो लो- लयेवा विभवन्ति दरति च प्रतिब्रह्माण्डम्‌ । श्रुतिख। a rr कि ~ ------ ee ~ * dace च सवेदाखिलग्रक्चयाविर्मावलम्‌। शुणावतारत्वं च खखिल- श्या विभावयोग्यतम्‌ | inane च कतिपयश्नह्धाविभावलम्‌ | २४६ सदानन्द्यतिविरचिता। (waar sa et ह लु वा are तामे ऽशो ऽसौ ्रह्दारिणो at ed UK| TT aT Tae वा वाख राजसो ऽपरो यो ऽं aT श्रय योह खलु वा वा सालिको ऽपो cat ब्रह्मचारिणो यो धयं विष्णुः+ । एवं भवान्यादौनामपि श्राश्रलायनश्रावाथामाक्नातमनुसम्भेयम्‌। न्‌ च श्रननात्रहमाण्डकस्पने मानाभावः। तवा च विष्णपुराएे प्रति प्ररत्य- ara तु सदसा षहसाणयुतानि च। ईदृशानां तथा तच कोटिकौरिग्रतानि च॥ दूति । सौरे.च ्रह्माण्डमेतष्षकलं ब्रह्मणः GAA | सहलकोटयः सनि ह्माण्ड लियगृष्वेगाः ॥ ब्रह्माणो इरयो रुद्राच तत्र यविता | आज्ञया देवदेवख महादेव शएलिनः। ॥ १ ‘atten’ इति खण aa | ५ हे ब्रह्मचारिणः ब्रह्मविचारकर्तांरः। अख! ब्रह्मणः यो इ छल्‌ वा क तामसः तमःप्रधानः। ‘a’ तमउपाधिको faite: स शद्रः | खं (राजल sat ब्रह्मा 'सालिके Say विष्णुरिति यथायथं यौज- गोयम्‌ | † श्रूलिनः संसारनाशकरस् । न तु मूलसंद्कायुधधरस्य | ुङ्करप्रहारः 8 |] अदेतत्रह्मसिदिः। २४७ ब्ह्माण्डानामसद्यानां ब्रह्म-विष्ण-इराद्मनाम्‌ । , उद्वे प्रलये हेतुमेहादेव' रति श्रुतिः ॥ दति । arate ऽपि। रष्टिखित्यन्तकरणे ब्रह्म विष्णु-महेश्वराः | यस्यायुतायुतां रं ्ासदृद्े्यभिधोयते। ॥ दूति । एवमन्यत्रापि दति दिक्‌। वि्तरस्ह॒ Bema हतौयपरि च्छेदे (TIAA: | इत्यापातत ईश्वरनिरूपणम्‌। श्रय जोवत्लनिंयः। श्रन्तःकरणए-तसस्कारावच्छिन्नाज्नानप्रति- fadhad चेतन्यं जोष रति विवरणानुसारिणः | प्रतिविम्बलं त्‌। उपाद्न्मेतलप्रतीयमानले सति श्रौपाधिकपरिच्छेदशन्यते च मति बरिःशितखरूपत्वम्‌ | उपाद्यनन्तमैतवे मति उपाद्यन्तगेतखरूपा- fran बिम्बत्म्‌ । तथा च॑ उपहितमुखद्याच्डंद्धं सुखं भिद्यते | ALEC उपरितकन्पनाधिष्ठानलेन ततो भेदस्थाव्रकलात्‌ दति arfafafg: | श्र च च्रन्तःकरणनानालान्नौवनानालम्‌ । नतु ~ +~ = --- ~~ ee - -- * (मद्ादेवः' feaatfa देवः मदहाखाऽसो 2aafa | चेतन्धरूपप्रकाभर ° श fi e कस्य परमात्मनः सगुण SIAL | { श्रद्य-विष्ण-मदेखराः चस्य! परमात्मन” खयतम अंशस्य शयुत- ४ €, तमां पराभूताः | खतिषक्छाशरूपा इयय ` | Rec सदानन्दयतिषिर चिता | [चतुधा area । ata दूषितलात्‌ । यथा तारकिंकमते tea ऽपि तन्त्कणगष्कु्युपाधिमेदेन पर्द्रहमेदवयवखा । एव AT ऽपि श्रन्तःकरणोपाधिभेदादेव बन्ध-मोचादिव्यवस्यो पपत्तिः। WA प्रति- बिम्बस्य aaa वच्यमाएतल्लमादिपदे जददजरक्षचणेव | सोऽयं देवदत्त--दरति बाक्यस्यपदवत्‌। न च-वातिककारमते श्रामास- Maru जहदजष्त्ण विरोधः- द्रति ` वाच्यम्‌ | तन्मते जह- MASA | गङ्गायां घोषवत्‌ । AeA सङ्घपश्रारोरके | माभामाज्ञानवाचौ यदि भवति पुनत्रह्मणब्दस्तथाऽहम्‌- ब्दो ऽदद्धारवाचौ भवति तु जहती लक्षणा त्र पके | दरति । aaa प्रतिबिग्बखेव जडाजडविलघणतेन श्राभासल- सौकारात्‌। न च-तरिं sarees agar केवलचेतन्यख च सुक्रलात्‌ बन्ध-मोचतयोवव्यधिकरण्यापत्तिः। खना प्रृत्यनु- WAY - दति वाच्यम्‌। TAT केवलचेतन्यलेव श्राभासदारा उद्भ लात्‌। न बन्ध-मोचयोव्यधिकरण्धापत्तिः | तदुक्म्‌ । श्रयमेव दि नोऽनथौ यत्संसार्यात्म्‌ ग्रेनम्‌* । दूति प्रतिविादाश्यस्य वैलकणयम्‌ । यद्यपि दपेणगतः चेच- प्रतिमिम्बः खं पर च न जानाति। भ्रचेतनांगर्येव त प्रतिविष्ननात्‌। तथापि चित्रतिविम्बः चिादेव खं परं च जानाति । प्रतिकिनि- ` प्ते वि्चेतन्यमेव उपाधिखलमाचखेव कखितलात्‌ । श्राभासपे च श्रनिवचनोयते ऽपि जडवपिलचणलात्‌ । स च यादत्‌ खविगेकय- + संसार्यातदशनम्‌" संसाररूपेण जोवरूपेण आत्मनः ata चव. लोकनम्‌ |, मुद्धरपदारः 8 |] weanmfafa: | २४९ ara न जानाति तावण्नलप्रतिबिम्ितस्ये टव जशगतकम्पादिकं उपाधिगतं विकारसदखलमनुभवति । श्रत एव जोवोऽकःकरण- ` वच्छिन्नलात्‌ तससबबदमेव श्रचादिदारा भासयन्‌ किञ्चि भवति। ततश्च जानामि-करामि-मुञ्-च दति श्रन्धंग्रतभाजनं भवति। a ifm भगवन्तमनन्तग्क्रिमायानियन्तारं सवेविदं सवेफल- rat श्रनिश्रमानन्दघनमतिं श्रनेकावतारान्‌ भक्रानुग्रहाय विद धतं श्राराधयति परमगृरमगेषकमेसमपणेन तदा बिम्नसमपितख प्रतिषिम्बे प्रतिफलनात्‌ स्वानपि पुमर्थानासाट्यति । तदुक्ं प्रहादन | area: प्रभुरयं निजलाभपूणा मानं जनाद्‌ विद्षः करुणे णते । यद्यव्जनो भगवते विदधौत मानम्‌ तच्चात्मने, प्रतिमुखष्य यथा gaat: ॥ [भा. स्कं. श्र. < शो. ११ दूति | श्रत एव यदा भगवन्तमाराधयतोऽन्तःकरणं ज्नानप्रति- बन्धकपापर दितं भवति च्नानानुक्रूलपु्येन चोपचितं भवेति तदाति- निर्मेलमुकुरमण्डल दव सुखं श्रतिखच्छेऽन्ःकरणे सवंकमत्याग-ग्रम- रमार प्रैकगुङूपदम-वेदन्तवा श्रवण-मनन -निदिष्यासन संखतं ‘Tanta’ दति गुरूपदिष्टवेदान्तवाक्यकर णिक “श्रद्‌ रद्यासि' एद्य- नप्कमाकारशन्या निरुपाधिचेतन्याकारा साचात्कारात्मिका EPA १ "तत्वात्मने! इति कं° पुस्तके OTS! | 32 २५० सदानन्द्यतिविरचिता | [कतु रूदेति । त्यां च प्रतिफलितं चेवन्यं wy एव खविषयाश्रयामविद्या- grata | दौपेेव तमः। ततः ता नगरात्‌ तया AT सर fame कारयप्रपञचस्य नागः | * उपादाननाग्ादुपादेयनाशख सर्व॑तन््रसिद्धलात्‌ दति दिक्‌ | दति प्रतिषिम्बवादः | श्रय श्रवच्छेद्वादः। तच-ब्रह्म नालि, न जानामि-दत्या- दियवदारो यदाभितः श्रन्नानपरपि तदाभितम्‌ । काये-कारण- awed) स च sai दति श्रन्नानमपि तदाभितम्‌ | तथा च श्रन्नानाभितं चैतन्यं जोवः। श्रन्ञानविषयौगतं चेतन aac. | ननु-जोवाभितायाः श्रविद्यायाः प्रतिबिम्बो वा तदवच्छिशन चेतनयं वा 2 तदुपहितं चेतन्यं वा? श्रङ्गोदासोनं यापकं तत्कलि- तमेदो वा? ta दति । तथा च श्रन्योन्याश्रयप्सङ्गः-दति चेत्‌ । न । किमयमन्योन्या्रयः उत्पत्तौ sat वा frat वा? नाद्यः | अना दिवादुभयोः। न दितौयः । नित्यस प्रकाजञानपसाचिए एव तञन्ानात्‌ । नापि ठतोयः । श्रसम्भवात्‌ । तथा हिं । किमयं परस्यराभ्रितलेन वा परस्परसापेचधितिकलेन वा › उभयथाण- सिद्धः। ware feared चिदधोनसितिकवे ऽपि चितः श्रविद्याभितल-तदधोनयितिकवयोरभावात्‌ | न च-एवमन्योन्या- धौनताचतिरिति वा्यम्‌। समानकालोनयोरपि श्रवच्छेद्यावच्छ- दकभावमाबेण तदुपपत्तेः । घट-तदवद्छिन्नाकाग्रयोरिव | तदुक्षम्‌ वसिष्टसहितायाम्‌ | बुर प्रहारः 8 |] चदेतब्रह्मसिदिः। २५१ तयेव निल्यदप्तस्य सदानन्द्रमया्मनः | श्रवच्छिनस्य sae स्तिः कथ्यते बुधैः ॥ दूति | एवमन्धचापि | खेनेव कलिते en योन्नि यद्‌ घटारिक्रम्‌ | तया जौवाश्रयां विधां मन्यन्ते क्ानकोविदाः ॥ दूति | चरसटरतमाकाश्र नोयमाने यथा घटे | चरो नोयेत नाकाशं तद्नौवो नभोपमः ॥ दूति वाचस्यतिमिश्रानुसारिणः । श्रच्र च श्रज्नाननानावाष्लो- वनानात्म्‌ | cat मायाभिः पुररूप रैयते | दरति wa: | प्रतिजोवं वियदादिपरपश्चभेदख्च। न च-यो घटो मया दृष्टः स एव त्वया दृश्यते-दति कथं प्र्यभिन्नानं-दृति वा- खम्‌ | सादृश्वादेकस्यां wat द एपुरुषौयभमवद्‌ पपन्तः। ATA | Saaz प्रतिज्ञानं प्रत्यभिज्ञा कथं वद ? | दग्रानां amare यदत्तयैव सा I दति। नतु-वियदादि प्रपञ्चस्य श्र्ठातसवानग्युपगमे सुप्रबृदध- ख तदेवेदं ni—cfa प्रत्यभिज्ञाने का गतिः? एति चेत्‌ । न । एकस्यामेव tat मन्दान्धकारवर्तिन्यां दशानां यृगपतपभमेए पलायमानानां परस्यरसंवादेन एक एव सपः सर्ैरनुश्चयते दति refer STMT ATT । तजर च खखभमसिद्धः एयक्‌ एवगेव सर्वरलुभयते fave: । अन्यभमसिद्लान्येन श्ात्‌- १५२ सदानन्दयतिविरचिता | [चतु area । श्रविबेकादेब त्‌ तच प्रत्यभिज्नानम्‌ । एक . एव we सवेरनुञ्धयते दूति । एवं जागदवसायां वियदा दिप्पञ्चमतु- श्वय gate गला gaara योऽयं प्रपञ्चानुभवः ष प्रपञ्चान्र- नेव विषयौकरोति । wafer लविवेकादेव । न कच-सुषु्तौ प्पञ्चविलये मानाभावः-इति Wage | न fe zag विपरिलोपो विद्यते ।' श्रविनाभिवात्‌ | न तु तद्विनौयमस्ति। ततोऽन्यदिभक्रम्‌ | यत्पश्येत्‌ यक्िप्रेत्‌ यत्‌ YR | दूति श्रुत्या aunt दितौयाभावं azar तच सवेप्रपश्चाभा- वस्य afta । ननु-हान्निगतख श्रसलनिशुयेन रोधनादि- ्सङगः-एति चेत्‌ । न। बाधकप्रमाणएखाप्रवर्तकलेन श्रभावनिञ्च- येव श्रभावात्‌ । सप्रवासवेव्यवहारस्य पूर्वमेव प्रतिपादितवाच्च | न ea बोधोऽसि- द्रति वैषम्यमिति वाच्यम्‌ । भमावद्यायां ey बाधस्य श्रनङ्गोकारात्‌ । ware बाप त्‌ coma न च-त्रिविधमलाभ्युपगमविराधः-दति वाच्यम्‌ । ade दतस्य मरातोतिकमलमपरित्यन्य तेर्भान्तसन्तोषमावरेव हेतलात्‌ | विय- दादिग्रपशचस्य प्रातोतिकवेऽपि भान्तवुद्धिरिद्धावान्तसैष्याभित- व्यावदहारिकसलाभिधानाच्च न विरोधः। ननु-तथापि रण्नुसपेज्ञानात्‌ श्राकाग्रादिज्ञानेऽस्ि कथन विगरषः प्रत्या दिप्रमाणएविषयलात्‌ । श्रविद्याकारणएकलात्‌ भावाभावाभ्यः Tia हि यादूगशमथेमिद्धियादिजन्यन्नानं विषयीकरोति are waa अ्रविद्याजन्यभमो ऽपि, दति सम्भवति | भमात्‌ Wa विषथ- मुद्र पारः g |] अदत ब्रह्मसिद्धिः | २५६ शेव श्रविध्मानवात्‌ । दन्दियादिजन्यक्नानस्य च सन्निकषादिज- न्यलेन ज्ञानात्युव विषयसलावण्यम्भावात्‌ | waa-afatanat च viene: कारणएलश्य सिद्धवात्‌ | तस्माग्रपञ्चस् श्रज्ञातसतलान्धुष- गमो अवग्यभावो | श्रन्यथा वैलच्ण्यानुपपत्ते-दति चेत्‌ न। दद्धि यादेः Taya: प्रपश्चज्ञानन्प्रति कारणएलाभावात्‌। कुतः? इति चेत्‌। प्रण | किमिद्धियादे” प्रमितिमाभे कारणता किं वा भमप्रमा- साधारणज्ञानमाते AAAS वा ? नाद्यः | दद्दिया दिजन्यक्ञानप्रामाणं भ्रमविषयव्याटृत्ताथविषयत्रेन साधनोयम्‌ | भ्रमविषयवयादन्तत च॑ प्रभितिविषयलेन इति अन्योन्याश्रयात्‌ | न च-प्रमितिविषयतम- wee हतुः-दति वाच्यम्‌ । मिथ्या ददं रजतं-दति प्रमिद्या श्रसत्यस्यापि विषयो करणात्‌ | श्रवाधितलम्य च श्रसिद्धेः। किं च । दृद्दियाणां प्रमाणएलेन श्रज्ञाताथं विषयत वक्ष्य श्रधिष्ठानमात- विषयलवं प्राप्तम्‌ । प्रपञ्चस्य च सवस्य जडवेन श्रज्ञातवाभावात्‌ | तया च waa श्रात्मन्यव विश्रानवेन--प्रत्यगात्मविषयाणि दद्दियाणि-दति वक्तव्यम्‌ । तच्च नोपपद्यते । प्रत्यगात्मन दब याविषलात्‌ । तस्य च निधमेकलात्‌ । तथा च श्रुतिः। न wei तिष्ठति रूपमस्य म चषा wala कञ्चनेनम्‌ | पराश्चि खानि यदरणत्छयग्भूम्‌ MATS पश्चति नान्तरात्मन्‌ ॥ ` दृति । न च-श्रनयेव श्त्या इन्द्रियाणां प्रपश्चविषयवं दशितं --दूति वाच्यम्‌ । ख्रेदधियवन्‌ शरनय-व्यतिरेकभमसिद्ध प्रपश्च- 216 ~areafafarfaar | [mau ज्ञामकरणवानुवादेन sma द्धियाविषयतग्रदरेने तात्पवात्‌' | एतेन भमप्रमासाधारणन्ञानमाभ कारणएवमणपालम्‌ । प्रमाकर- wae निषटपयितुमग्रक्लात्‌ | न च- तरि amare कारणएतासु-दति aay । भमश्ञाने श्रविद्यायोनिवस्य उतौयमुद्गरे प्रतिपादितलात्‌ । ज्ञानं प्रति द्रददियानय-्तिरेकयोश खगरन््ियाचय-यतिरेकवदुपपततेः। तथा ख घटपटादिकषायेमा्रे कारणाकाङ्कायां कारणेन श्रविदेवोप" avian) तन्तदरधिनां तत्कारणएविग्रेषोपादानं तु तथेव भविति दरति किमनुपपन्नम्‌ ? । तदुक्तम्‌ । श्रविधायोनयो भावाः स्वं ऽमो बुदुदा एव | सणमुद्य गच्छन्त क्नानेकजलधौ सयम्‌ ॥ दति । ननु-तथापि मायाकाये श्रनिर्वा तवमपि भ्रनुपपन्न- मिव भाति-दरति चत्‌ । नेवम्‌ । श्रनुभवानुरोधादेव तदिद्धेः | , तथा हि । दरदं रजतं-दति रजतवेशिष्चाकारा पुरोवति विषयिणो परतौतिरस्िन वा) श्रय नासि चेत्‌ । ate रजतार्थिनः पुरो- वर्तिनि vefaa स्यात्‌ । प्रवतेकञ्नानाभावात्‌ | श्रय-विवेकाय्रहा- द्ठृत्ति-द्ति चेत्‌ । तहिं विवेकाग्रहात्‌ तन्निटृत्तिरपि खात्‌ | न Merete: | विगिष्टज्नानोच्छेदप्रषङ्गात्‌। साष्यश्मति प्रथमसुद्ररे शरविवेकपदा्सछ दूषितला्च। श्रथ fe चेत्‌ । तरं सा प्रतीतिः किं निविषविणौ शविषयिणो वा? नाद्यः निविषयज्ञानायो+ ~ - ~ ---- ~~---- -- -~ ~ -- - re crear nena ~~ ~ = ~~~ ५, ~~~ ~ ~~ ~ a ~= ~~ a (तात्मयेम्‌' एति कण पसक । ARCA 8 |] अदेतब्रहमसिदधिः। २५५ गात्‌। विज्ञानवादिसकतसाकारवादापन्ते्च | दितौये । afe तदाः mata: विषयः किं सन्‌ श्रसन्‌ वा ? न तावदसन्‌ । श्रपरोचवाप्र- तौतेः। खन्‌ चेत्‌ । तहिं किं पुरोवर्तिनि खलान्तरे वा ? युरोवर्तिनि चेत्‌ भरान्ति-बाधौ न स्याताम्‌ । दितीये इदमालोचमोयम्‌ | खलान्तर किं बुद्धिः उत कान्ताकरादि ?। ATE: | प्रमाणाभावात्‌ । पूवे विश्ञानवादिमतखणष्डनेन निरा्गतलाच्च । न हि-रजतमिदं — fafa नेव पुरुषाधेख प्दधितलात्‌-दूति चेत्‌ । न । श्रधिकारिभेदेम उभयो रथपयोगात्‌ | कञ्चित्‌ हि संमारद्‌ःखेनात्यन्तसुपहतकताः afaafaaa प्रथमतः कामयते। तं एति श्रादौ निषेधवाक्य- मेवोपयक्तम्‌ | विधिवाक्यं तु पञ्चात्‌ । यथा सप॑मारो्य भिया amar प्रति-नायं मपेः-द्रति निषेध एव श्रादौ। न तु विधिः, यस्तु श्रत्यन्तमनुदिप्रः स-किं we जगतः तवं ?-दति जिन्ञासते। तं wfa—se ad यदवमात्मा' दत्यवोत्तर न्याय्यम्‌ । निषेध पञ्चात्‌ । यथा सपेमद्यस तदमतोकारज्ञानानिरभवः पष्छ्ति -किभिदं पुरोव्ति ?-दति । तं प्रति-रवनुः-द्यव उत्तरम्‌ । न त्‌ निषेधः । तस्मादवस्याभेदेन उभयोरुपयोगात्‌ न कलापि प्रेय- wa श्रतो विधि-निषेधाभ्ां परिप्रणः प्र्यगाद्ैव प्रतिपाच्ति दृति fag अगतः प्रातौतिकलं इति fea LOTSA: । वम्त॒तस्त प्रतिविनबवरच्छेदवादानां aed नाल्यन्तापहः | तेषां बालबोधनाथेलात्‌ | किन्तु। aga श्रनादिमायावगात्‌ जोवभावापल्नः सत्िवेकेन सुष्यते । श्रतएव oh इददारणकमभाये खयमेव भगवत्पादेः | “प्रतिविमबावष्डेदपक्रियां विहाय areas राधेयलवत्‌ श्रवि- frre निव्य-एद् -बद्ध-सुक्रखभावसख श्रात्मनः श्रनाद्यविद्यवशात्‌ मुद्रपहारः ४ |] अदेतव्रहमसिदिः। ९५९ जोवभावः। जौवभावापन्नलेव खा विधावगशात्‌ सवेपरपश्चकर्पकलेन शवरोऽपि स सर्वज्ञवादिधरमेः सप्रोपलभमन््वत्‌ तेनेव खभिन्ः कल्यते | WY श्रवणादौः प्रदृत्तसख-'तच्मसि'-दत्यादि महा- वाक्याथबोधात्‌ खरूपसाचात्कारेण सुक्रः | द्रति याधङ्कलमंवधितराजकुमारदृष्टान्तेन प्रतिपादितम्‌ | तद्‌- परिवार्तिकषद्धिरणयक्रम्‌। राजद्ूनोः रतिप्राप्तौ याधमावो निवतते | तयेव चात्मनोऽज्ञस्य तत्वमस्यादिवाक्यतः ॥ दृति । तथा चेतादृगरजञानातयवं जोवेश्वरभेदौ जौवपरस्पर- भेदो भाषमानो ऽपि नादितोयसाच्ात्कारानन्तरं स्फुरति । मवं स्यापि sma: मिश्यालेन BTU) मायागन्धवेनगरवत्‌ | तदुक्रम्‌ | कालोऽनादिस्तच सुक्रः प्टफाटिः कालो ऽनन्तो मोचयते तच चान्यः | दयैषा ` बन्ध- मोरयवभ्या fag: स्यान्‌ श्रापराद्मप्रबोधात्‌ ॥ «fa | बालान्‌ प्रतिविवतौऽयं ब्रह्मणः मकलं जगत्‌ | श्रविवर्तितमानन्दमाखिताः कृतिनः मदा" ॥ ------- - me "~~~ ------~ - "न= ---~ ------ -- ~ कान ° ९ इयेवं दि बन्ध दति खण पुन्त | = ee --- --- ~ ~ -- -~- * ब्रह्मणः, कारणात्‌ विषमसन्ताकतया उत्पद्यमानं (दरद) सकन भगत्‌ । दश्यनातं HRA! "बालान्‌ चा्तखरूपागमिद्धान्‌ प्रति “शयं ade मद्‌ानन्द्यतिविर्चिता। [चतुरे एति wa: इति । तस्माद्‌ विदयाकत्युरुषदृ्येव श्रविदयातत्कायम्‌ | न तु विदह्य | vem वातिकहद्धिः। HUAI परं ब्रमेयस्यायसयाप्रबुद्धता | श्रविद्येति वयं wat ae नासि सदात्मनि ॥ श्रविद्यमानेवाविद्या वसुत्विचारणात्‌ | श्रविचारेए मूढानां वज्चारपि sera | तस्द्रत्यन्नतललय माखविध्या चिदात्मनि | TATE TAT न विप्नो्युश्वयते | दति । afay विद्रदनुभवे प्रमाणम्‌ | न निरोधो न चौत्पत्तिनं बन्धो न च area: | न मुमुचने वे मुक CAIN परमाथेता ॥ दूति | श्रदैतमकरन्देऽपि । श्र्मान्नानमददानिद्रा अभ्मितेऽस्मिन्‌ जगन्मय | Sway qr ख्ग-मो चादितरिभिमाः | षति । श्रयमेव एकजोववादास्यो मुख्यो बेदानसिद्धान्तः। दूटं च श्रनेकजन्दराभितसुष्टतस्य भगवदपणेन भगवदनुग्रहपलादरैत- श्द्धाविशिष्टस्य निदिध्यासनषहितश्रवणादिसण्न्नस्येव चिन्तार्ढ भवति । न तु बेदान्तश्रवएमात्रेण निदिष्यासनादिशन्यख पाण्डिल्य- ~ faaa’ कार्यविरुदसत्ताकतया उत्पद्यमानं कायं fe faa: | (तिन आक्षविदः ‘afaafad wae’ ब्रह्मखरूपानन्द्‌ 'अाखिताः grat + _ ~ िरेपाधिकलरूपानन्दानुभवो श्चानिनां सरव वतते्यभिपरायः HVCTWIT: 8 |] weanafeata: | २९१ माज्रकामस्य दति Tee! sem ॒श्रपरोानुभषे खयमेव भगवत्पादैः | कुशला ब्रह्मवातायां -ठत्तिहोनास्तु रागिणः ते ऽणज्ञानतम नृनं पुनरायान्ति यान्ति च॥ दूति । एतेन-यदि एकेकस्मिन्‌ कन्ये ऽथेकेको ऽणपग्रेत्‌ तथापि उच्छिश्नः संसारः श्यात्‌ । श्रतोतकन्यानाममन्तवात्‌ । तया च प्रटृत्तिरेव "श्रेयसो" न निदत्तिः- रत्यादि wala प्राभाकरादि- वर्गितिमणपास्तम्‌ । न fe भ्रुति-खूतिसिद्धखय मुक्तानुभवसिद्धस्य च मोच्य श्रनन्तर्रद्तेनासत्तर्कण बाधः कतं शक्यते । श्रुति- प्रमाणपेक्चया श्रनुमानादिप्रामाण्छानां द्‌ वलस्य WS nagar | व्यापि श्रुति-रूतौतिहाम-पुराणाश्चमिलवाश्चयस्य मोचप्रतिपादने प्ेवसन्नस्य श्रानथक्यं च स्यात्‌ इति दिक्‌ | श्रत एव दृष्टिरष्टिवादिनामनुमानं च । way amen दृश्टं प्रातौतिकम्‌ | ena! यदा यदा विद्यते तदा तदेव मालिखरूपेए जोवेन प्रकाश्यते । न तु तत्र श्रावरणम्‌, तद्रश्नक- मनोटत्तिरवा, तक्छाधनमिद्धियं वा कर्पते । गौरवात्‌ । ननु-दृ्टि्टष्टिमते शतस्य जागरत्रपश्चस्य कम्ितलाभ्युपगमे कः कल्पक; > fa निरूपाधिरत्मा श्रविश्चोपरितो वा ? ary: | मोखे ऽपि साधनान्तरनिरपेचष्य wea मंमारापत्तिः। न दितौयः। श्रविद्याया श्रपि कल्यमोयतेन तत्कन्यनात्‌ प्राक्‌ कन्यकाभावात्‌- दरति चेत्‌ । नैवम्‌ । प्रवेपूवंकन्धिता विश्चोपरितिः उनत्तरोत्तरावि्या- २१२ सदानन्दयति विरचिता (weer ROR: | कल्पककन्पना प्रवास्य te WARTS न श्रनवद्ा- ate: | afaaran: पवेमनादिवसाधनलाच | ननु-श्रविध्चाया श्रनादित्वाङ्गोकारे शएकरिरजता दिवत्‌ कंश्ितल न यज्ते । श्रथ श्रात्मनि सामान्यरूपेण सर्वाद्याससम्भवे तु साद्चना दि - विभागानुपपन्तिः-दति चेत्‌। न । यथा खप्रे RATA गोपुरा- दिक किञ्चित्‌ प्रवेशिद्धवेन किञ्चिन्तदानोुत्यश्चमानलेन Fea | एवं जागरे ऽपि विभागोपपत्तेः | श्रथ वा दृष्टिरेव विश्रष्षटिः | दृ स्य दृषटिमिदे मानाभावात्‌ | तदुक् विष्णुपुराणे | ज्ञानखर्ूपमेवाह्जेगदेतदिचचणः। श्रथेखरूपं भराग्यन्तः WUT कुदृष्टयः | तस्मान्न विज्नानग्टते ऽसि किद्चित्‌ कचित्‌ कदाचित्‌ दज वस्दजातम्‌ | विज्ञानमेकं निजकमभेद- पिभिन्नचित्तेवंहधाग्धपेयम्‌, ॥ वदा समलदेहेषु पुमानेको यवश्यितः | तदा fe at भवान्‌ को ऽहमिन््येवः विफलं वचः | सित-नौलादिभेदेन ata दृष्टते नभः | भानादृष्टिभिरात्मापि तथेकः सन्‌ एक्‌ एक्‌ | दति केचित्‌ एवमणाहः | ननु-जोवे रयोः कथमभेदः ? स्वै- जलादि विरुद्भधर्माद्यासात्‌ ) तथा हि । तत्यदवाश्च bee) १ “णग्युपरेतम्‌' इति खण Teas | २ (*मिश्ेतदिपरणं इति a+ एरक | ARENVE: ४ || इदेतत्रहमसिदिः। २६३ “यः सर्व्॑चः. Capa’ | द्या दिश्या सवश्नलेन प्रमितः | “तद्या ETA TTR” | इत्यादिना श्रवस्थाचयवे शिष्येन प्रमितः जौवः। स ¶ साकष्य- fae खरेहादिकमपि न जानाति-द्ति चेत्‌ । न। कालानुप- पत्निरद्धाविता दृष्टिुष्टिवादिनं प्रति देवानां few दृष्टि ङृष्टिवादिमते fe wena तदेव सवम्‌ | तत्कल च तस्य Wea दूति न सरवन्नतसवेकारणणनु पपन्निः। ननु-श्रन्येन भूक्रान्नरसादेः माचात्कारम्य पुरुषान्तरेऽनुत्पत्या कथं तत्‌ ?-द्रति चेत्‌ । न। मिद्धान्ते दि-वदोयरमः न जानामि दति प्रतीत्या ज्ञानविषयतेन साक्िभाख्यलात्‌ न उक्रानुपपत्तिः। भेदमाच्र्य पूर्वमेव दूषितिलात्‌ इ एति दिक्‌। ननु-तथापि भ्रुति-रूतिमिद्धस्य षटिपरलयादेः कः कन्पकः ? षति चेत्‌। न कोऽपि कन्पकं दृति fagra | ननु तरि किमालम्बना- “raya AAT: wala.” | sft gfafefa चेत्‌ । saa) निष्युपशचत्र्मादीक्यावलनना quate श्रद्यारोपापवादाग्या निप्युपञचतरद्ममरतिपत्िभवतोति तत्मतिपच्युपायतया श्रुतिषु ृष्टिपरलयो पन्यासः न तात्परथेण इति हि भथायुदोषः। किच्च | जगक्त्यलवादिनामपि Sat ्ष्रादौ ्रडृ्तिरलुपपन्नेद | सा fe लोके सूखे दुःखाभाषे तदुभयखाधने वा gua | PaCS च श्राप्रकामलेन तदभावस्य खतः सिद्धलात्‌ | 2¢8 सदानन्दयतिषिरषिता। | चतुधा श्रप्तकामस को शहा | दूति भरुतेरित्यादिप्रथमसुद्गरे एव fret गिरूपितना- दिति fea | | नतु-यथंसदिं arcuate वियग्राएपादयोः विचरादिसगे- त्तमादिपरतिपादनश्रृतौनां परसरविरोधपरिहारप्यननः- द्रति चेत्‌ । न । न्यायुत्यत्यये ATMA AMET पकं च श्राखदपेणएशडटिः | aaa ष्टितात्यवं सौशयेदमिहेरितम्‌ | दनकयात्मपरवाततु ताशां तन्नेव विधते । विष्षरस्लाकरे इति दिक्‌। दति सङ््पेण दष्िषष्टिवादः। ~ मन ननु-भवतु शवच्छेदवादप्वेकदृष्टिष्ट्टिवादः। शषिदृष्ि- मश्मतप्रतिविष्बवादे तु कथं निर्वाहः oi तथा fe रूपावयवकिभनि- BU सुखादेः दपणायुपाद्यन्तगततरमारो पितं यत्तदेव ्रतिविम- वेन व्यवहिते | तथा च न रूपस्य निरवयवख बरह्मणः कथं परतिविम्ः-दति चेत्‌। न। का श्रवानुपपत्तिः। fase दिरिवात्‌ जपाुसुमरूपख नोरुपखापि सयिकादौ प्रतिविम्र- QUA | मढद्यन्तगेतपुरषोच्चायमाणएण्ब्द्यापि उपरिभागावच्छ- देन प्रतिग्रब्दाष्यपरतिविष्बोपलकात्‌। श्रय दृद्धियग्राद्मशेवायं TRENWT ४ |] सरेतब्रह्मसिडिः। ९६५ प्रतिविग्बः-दति चेत्‌। न । द्द्धियाय्राच्नखापि सापरत्यक गगनख लादौ प्रतिनिम्बद नात्‌ । HAUT जानुमाचे ऽयुदके श्रतिगस्नौरप्रतोतिने स्यात्‌। नतु-नमभसः चाचुषलमेव भः Glam) तथा fe ऊष aga waar यावति नभोभागे संयोगः तावानेव ष षाति- दरति चेत्‌। न । मानाभूवात्‌ । रूपदद्रयसेव दचृषा ग्रहणात्‌ | तथा Shy व्याएतेन TaN यावानालोकभागो द्यते तदवच्छिन्नमाकाशं च साचि गद्यत एव। न च-नभसः सुखादिवत्‌ साचिमा- चभास्तवसखोकारे श्रन्धस्यापि तत्घा्तात्कारापत्तिः- दरति वाच्यम्‌ | श्रन्धस्यापि हि तचा wae घटादौ तदवच्छिन्नं नभः साक mea एव । यदि च तेन तमः द्यते तदा तदवच्छिन्नं नभोऽपि ह्यत एव । अन्यथा शररौरस्य श्रन्तवैहिराकाशप्रतौतिने स्यात्‌ | यदि च तमाद्यवच्छिन्नं नभः न प्रतोयते इत्यनुभवः तदा धघटाका- रे द्ियजन्यटत्यमियक्तसा किभास्यमेवास्तु | किमाग्रहेण ? । ननु श्राच्छादितसुखे घटादौ zeae तदन्तवेतिं श्राका- श्मपि arfaut रह्यतां-द्रति चेत्‌ । न । ware दद्धिया- संयुकयेन तज साचिणः श्रनभियक्रतया तदवच्छिन्नाकाश्खय श्रभिवयक्रसाचिसण्न्धाभावात्‌ । श्रथ- नभसः चात्तृषलमावश्धकम्‌ | चचुषा जलामिहतेन atest तच जलान्तगेतल मारोष्यते | mam दचुःसंयोगाद्यपेचा न श्यात्‌-द्रति चेत्‌ । न। प्रतिबिम्बस्य दविभाखले ऽयपिष्ठानग्रहणाथे weit (पेचणात्‌ । एतन Ate — ee -- ~~ = --- ~. ---~ १९ “ाच्छादितमुखस्य घटस्य EAU इति wo एते 34 २६६ सदानन्दयतिषिरचिता | [चतुर्थ नमः-दरति विभमेऽपि चदुरचथ-यतिरेकौ यास्यातौ | तजापि सालोकाकाशख श्रधिष्ठानलात्‌ । तस्मात्‌ चासुषमरति मितेव erate नान्यत्‌ रृत्यवधेयमिति दिक्‌ | ` नतु -तथापि श्रात्मनः fafa किं मानं ?-इति चेत्‌। न। मायाभासेन Haat करोति । दू्यादिश्रतोनां पूवमेव दभरितलात्‌ ।, श्रथ-कथमन्तःकरण- प्रतिबिम्बस्य चाभासस्य चावच्छिन्नसख वा श्रविधोपरितलेन श्रसङ्गो- qe न्नानखरूपस्य निद्धमेवस्य वा जोवस्य कटेल-भोक्रुलादि- मान-मेयादिप्रतिकमेवयवस्या ?-दति रत्‌ । उच्यते । एवम प्रक्रिया । श्ररौरमष्ये सवेग्ररोरबयापकं वच्छमाणपश्चोहृतद्धतारभ- मन्तःकरणएद्र्ं UTM VS नेत्रादिद्वारा निगेत्य योग्यान्‌ धटादिविषयान्‌ याण तत्तदाकार भवति | RATA यया मृषा- graret fad सत्‌ पञचादाखादिसंयोगेन तदाकारतां ख्हाति । तथ भ्रन्तःकरणएमपि घटादिषनिहृष्टेद्धियसंयक्रं सत्‌ श्राकारास्य- सव्रन्धरूपतां प्राप्रोति। न yaw कथमतिग्रोप्रमेव शूयमण्डला- दिसंयोगः-दरति area) सौरालोकवत्‌ afeda लाघवातिश्रयेन वेगातिग्रयात्‌ सड्ोच-विकासश्रालिलाङ्गोकारात्‌। स रान्तःकरण- पदाथः सावयवलात्‌ रामयोवगात्‌ नेवा दि दारा मिगेत्य देदाश्यन्तरे घटादौ च याण मधये ऽपि दण्डायमानः सन्‌ तिष्ठति । तच देहावच्छिननान्तःकरएभागो TEES: कतां दत्यच्यते । तय तिषिमितं तदवच्छिन्नं वा चेतन्यं प्रमाता रत्यु्यते । कठेलं त्‌ [म १ श्वाच्ुषपरतिमिमबसदेव रूपसापेच्तवम्‌' द्रति we me एलकयोः | भुदरप्रहारः 8 |] weame fare: | २९७ क्रियानुकूलेद्धिथसंयोगादिबापारवच्चम्‌ । प्रमादलं तु श्रौरष्ण- टचित्खरूपतम्‌ । एवं देदघटादिमध्यवतिंदण्डायमानः agit दत्तिननानाव्या क्रिया दत्यु्यते। तज प्रतिजिन्नितं तदवच्छिन्नं वा चेतन्यं प्रमाणमुच्यते | एवं विषयव्यापकः agi: विषयस्य wra- कमेलसन्पादकमभिवयक्तियोग्यलमित्यु्यते। तच प्रतिविमितं पूववत्‌ प्रमितिरितयु्यते | प्रमेयं तु विषयगतमन्नातब्रह्मदेतन्येव । जडे श्रावरणनङ्गोकारात्‌ | तदुक्तम्‌ | श्रा्रयलपिषयत्भागिनो निरविभागवितिरेव केवला । पूं सिद्धतमसो fe पिमं नाश्रयो भवति नापि गोचरः ॥ as fang किमच वदाम्यहम्‌ प्रणत सङ्गन्दमदय शरासने | सकलवाद्नमा तिगता चितिः THAT HAT यवदहारभाक्‌ ॥ दति wpe | तदेव ब्रह्मचैतन्यं THT प्रमेयं wT सत्‌ फलम्‌ । aq भप्रावरणचित्सन्बन्ध एव । तदेतदाकारचयं भवति । श्रं जानामि घटं-श्रचन भाषकचेतन्यस्येकलेऽपि घटग्मति टक्यपेचत्वात्‌ प्रमाठता । श्रन्तःकरणतहृन्तोप्रति तु टृ्यनपे्तवेन सादिता दति । तथा चेकस्मिन्नन्त ःकरणएपरिणमे जाते घटावच्छिन्नवेतन्यमन्तःकरणावच्छिन्नचेतन्यं च एकलोलौभा- वापनं भवति । ततो चघटावच्छि्नतेतन्यं प्रमाजभेदात्‌ are | । .----------------------- ----------- ~ १ ‘fafaw इति कण Gas | र भुक्‌) इति क° THT | २९८ सदनिन्दयतिविरषिता। [ चतुथे! नाग्रयद्परोचं भवति । तत्र कस्तस्य भ्रवच्छेदकवेन घटस्यापि श्रपरोचलव्यवहारो भवति । श्रपरोचवं ठु श्रन्ञानविषयताशुव्य- विषयकलम्‌ । विषयता च चिततेत्यष्रन्धः। नलतिरिक्रा । मानाभावात्‌ | wae वास॒वलासम्मवे ऽपि श्राधाक्रिकलेनापि उपपत्तिरिति विवेकः | श्रच दिविधमापरच्चम्‌। शर्थापरोचं॒क्ञानापरोचं | तच श्राद्ध । तत्तदथेख तन्तद्वहारानुकूलकेतन्याभेदः। दितं तू । तनतद्रवदाराशुकूलकेतन्यस्य तत्तदर्थाभेदः । न च-श्रपरोचा्धरिष- waa त्तानापरोचं-दूति वाच्यम्‌ । खरूपसुखापरोचष्प- BETH Afra | खयवहारे खातिरिक्संविदिषय- welart खप्रकाप्रलचणएविरोधाचच । wa wa सुवादिप्रका- wed सादिणि खरूपसुखप्रकाश्ररूपे a च श्रपरोच- मिति, नतु-चचरादोनामपि प्रमाण सम्भवात्‌ | दगरेनान्तरे खौ- काराच्च कथं टृत्यवच्छिन्नचेतन्यख raed? इतिचेत्‌ | सत्यम्‌ | दृ्तिन्ञानसख चदुरादिमिभ्रितलेन तत्प्रमाणो चचरादेरपि तद्छम्भवात्‌ | प्रमासामान्यं प्रति करणएवस्य. प्रहृते वाद्यवात्‌ । मनसः प्रमासान्यकरणएलख TTA ANIMATE । श्र हि मनसो श्रचेतनवेन खखेतरसकलकारकमरयोवशपखातन््यात्मक- Renew मनोऽवच्छिन्नदितः प्रमाहतलमुक्म्‌ । जानामि घट-जञानामि पटं-द्यनुगताकारधोषु दद्रुप्ेकश्नानख विष 0 0 म eel १ दिषिधमप्रसोत्नम्‌' इति we एके | नक मुदररप्रहारः ४ || wtanatafz: | २१९ यवात्‌ | सुख-दुःखादौ लावरणभावेन टत्यखौ कारे ऽपि तदवच्छि- afaa एव श्ञानलाच्च । विषयसद्ष्टढत्तिभागस्य maar परमितिलस्य श्रसम्भवान्तद वद््िन्नचितः। तदुक्रम्‌ | ‘oq च यस्सिन्‌ प्ते श्रन्तःवरणएतसंस्कारावख्छिन्नो जोवः, afer va सवेगतो sagt ऽविद्याप्रतिविमः श्रविद्योपहितो वा aia: ; तच उभयत्रापि प्रमादचेतन्योपरागार्था विषयगतन्रह्मचेतन्या- वरणभङ्गाथां च ्रन्तःकरणटन्तिरिति । श्रत्र पचद्रये ऽपि ब्रह्मण एव उपादानलात्‌ | afi va श्रविद्यावच्छिनः स्वगतो जोव श्राटतः, तसन्‌ पे जोवस्यैव जगदुपादानलादावरणभङ्गा्था afafcfa fata” | | नतु- विदु परागाां ठत्निरिति पचे साकिप्रतिकिमाश्यानतः- करणसम्बन्धवतां शगरप्रसाद-कोपरूपधर्माधर्मादोनां ब्रह्मण sft विनैव सर्वदा भानं खात्‌। न च-एतादृग्रधर्माधमेयोः कथमन्तःकर- णावच्छेदेन सष्न्धः-दति वाच्यम्‌! दैश्वरो पाधिमायापरिणमरूप- वेन तत्कारणएयागादि कियाखषूपस्य अ्रन्तःकरणणवच्छेरेनेव सिद्धान्ते खौकारात्‌। किश्च । तत्कायग्ठतसुख-द्‌ःखादोनां प्रक्रि-रजतादौनां च दन्ति विनेव सर्वदा भाने खात्‌-दति चेत्‌ । न। माचिचेतन्यद्य श्रन्तःकरणावच्छेदेन तन्तत्मति विम्बाश्रयलाभावेन तत्तदाकारवा- भावात्‌ | नतु-घटाद्याकाराचाभिव न्रद्माद्याकारायामपि ्रवएमनन- पूवैकालोनायामपि परोचटरत्तौ afew: प्रतिविम्बसन्भवात्‌ । तथा ~= ~~~ ~ ~~~ = = ee = arn - १ प्छवेश्नो जीव" इति me पुस्तके | Be एन्तके इदं इयमपि नालि | केवलं छवि द्यावच्छित्रो जौव Za’ इति पाठः| २७५ सदानन्दयतिषिरचिता | [ चतुधा घटादाविव ब्रह्मणपि उक्रटत्निरूपप्रतिषिम्बाश्रयावच्छेदकलसम- वात्‌ कथं तख तत्तदाकारलाभावः ? एवमविद्याष्टत्यभाबे ऽपि एक्ति-एत्या रजतादौ दइदमाकारं टत्तिसामान्याभावेऽपि सुख-दु- खादिवत्‌ waluaizt तत्मतिविन्बस्रवात्‌ कथं तत्तदाका- रलाभावः ?-दति चेत्‌ । न । चरमदृत्यभावकालोनपरोचटत्नि- विषये ऽपि ea ब्रह्मचेतन्ये श्रावरणात्‌। तेन BS ऽणा- BA वच्छमाणएमदावाक्यलन्यप्रमाणएटनत्या तदाकारता । तराकारता तू साचिणो ब्रह्मविषयकाज्नानशल्यता। एवं प्रातोतिकलादज्ञान- विषयतानवच्छेदकतेन TEA ऽणखच्छे कल्धितष्क्गिरजतादौ शरविद्ादृत्या तदाकारता | धर्माधर्ादौ तु श्रखच्छलेन Sst प्रति श्रनाटरतले ऽपि जोवं प्रति श्राटतलारेव भानाप्रसङ्कः। श्न्यथा न्यायमते ऽथात्मधर्म॑वात्‌ प्रत्यचलं दुर्वारम्‌। श्रनाटते खच्छमनः परिणामलेन खच्छे सुख-द्‌ :खादौ तु खत दूति नान्तःकरणएसमरन्- AAW सवेच भानप्रसद्गः | नतु-कल्यितप्रक्रिरजतादेः तदाकारा विद्यान्ते किं प्रमाणं किं च उपादानं ?-दइति चेत्‌। उच्छते। श्रतुभव एव प्रमाणम्‌ । तथा fe विवरणानुखारिणः | (यथा दृदमंग्ावच्छन्न^तेतन्यस्या श्रविद्या रजताकारेण परि- waa, एवमिदमंग्विषयटत्तिन्ञानावच्छिन्नसेतन्यस्था श्रविदया रजतज्ञानाकारेण परिणएमते । न तु ददमंशन्नानवद्रजतन्नान- ~~~ ~~~ + ददम” ददम्‌-एसोवति अधिानतया वतमानम्‌ तख चंगन इदमः भमाधिङानसय गुक्िकादेः खण्डमिबधः। मुद्रपरहारः 8] देतग्रहमसिदिः। २७१ भनथध्यसतमस्ति | तथा च । यथा रजतस्य द्दमगशावच्छिन्न- चेतन्यरूपाधिष्ठानगतेदन्वषंसगंभानं तथा रजतजन्नानस्यापि दं द्वच्छिन्न वेतन्यरूपाधिष्टानगतेदं वषयव संसग ख भानो पपन्तेने तख्याणयतिरिक्रमिदं विषयतं कर्पते । मानाभावात्‌ गौर- वाच्च | ननु-रजतवदध्य्तस्य रजते दृटन्त्रससगंस्य रजत- ज्ञानविषयतलेन तप्मूतियोगिनः दृदन्तस्यापि भानमवश्यमिति श्रतिप्रसङ्गः- दति चेत्‌ । न । रजतश्नानतादाग्याश्रयस्य ददं इत्ते: श्रश्यवच्छिन्रवेतन्यनिष्ठददन्छप्रतियो गिविषयलम्‌। रज- AWA तु संसगेमात्रविषयलम्‌ | तथा च चन्नानदयतादा- क्यान्नातिप्रसङ्गः । ननु-श्रधिष्टानाध्यस्तयोरेकसिन्‌ . ्नाने भानविषयस्य सम्भावना भागथविवरणे निरूपणाद कटत्तिविषय- लमावश्यकम्‌ । कथं न्नानदयतादात्थम्‌ ?-दूति चेत्‌ । नेष दोषः | दृक्तिभेदे ऽपि ददमाकारत्यभिव्यक्ा cater afte तयोर्भानसम्भवात्‌”- दूव्याहरिति दिक्‌ । नरसिंहाभ्रमाणं मते ठु | ““च्रधिष्ठानषामान्यन्ञानं भ्रमकारणमिति इदमाकारां a qe तदभियक्रेनेव afar तदध्यस्तभमस्य श्रवभाममनन- वात्‌ तद्वाखकसाच्छमियश्चकया तयेव ददत्या श्रध्यलविष- यसम्भवात्‌ श्रध्यस्तरजताद्याकाराट्रत्तिवयर्था दति सिद्धान्तः” | दूति । सङ्तेपशरारौरकाचायेस-जञानद्रयपचमवलम्य ददमि- सैकादृन्तिरष्यासकारणणता | ददं रजतमिति दितोयादृत्तिरध्य- सतरजतादि विषया | नतु दूदमश्भानं विना श्र्यस्तमात्रगोचरा ROY सदानन्द्थतिविरचिता। [ चतु a) we रजतं जानामि.>दति तस्या ददमथेतादाव्यापन्न- रजतविषयत्ानुभवादावश्वकवमिति Very | तदुक्रम्‌ | दूदमथेवस्लपि भवेद्रजते परिकल्पितं रजतवस्िद्मि | रजतभ्रमे ऽख च LATA न afe ata हि शएकरिरिव॥ दूति aan श्रनिर्वचनोयरजतसिद्धिु पूवमेव दभिता तत्रातुसनमेथा | नतु- तरिं एकेनैव घटादिन्ञानेन श्रावरणएभङ्ग सति षद्योसुतरिपरसङ्गः। श्रन्ञानस्येकलात्‌ । तथा च श्रुतिः । “श्रनामेकां लोहित-प्क्त-शष्णं ast: प्राः जनयन्तो SRT | श्रजो येको जषमाणो sated जहात्येनां सुक्रभोगामजो- ऽन्यः*॥ दति । ९ eindagedar इति Te THR | २ ‘ast पजां exalat weary’ इति To एन्तके | rr en NE --------~----- ~ लोहितं रजः रञ्नात्मकलात्‌ | SA सत्वं प्रका्रासकत्ात्‌ । BAY तमः शआावरणात्मकलात्‌ | तेषां साग्यावस्या अवयवधरम्ेपदिश्यते | “लोहित. शुष्यति" | न जायत इति च अजा स्यात्‌ | “मूलप्रछृतिसविङतिमेददादयाः प्रहृतिविहृतयः सप्त” | दभ्युपगमात्‌ । AY— AAU AT SE | AEA! सा तु wie ryt orafad wat) विद्याप्रकरणवात्‌ । सा च ‘ast? gay’ येगुरान्विताः जनयति | at प्रतिं "अजो aa” एुरषः ज॒ष- माणः सेवमानो वा “अनुेते" तामेव अविद्यां ्ात्मतवनोपगम्य--एखी ea मून ऽदं-एरति विषेकितया संसरति | “अन्यः एनः खजः एरषः उत्यन्रविवेकन्ञानो विरक्तो जहाति । ‘cara’ sale भक्तभोगां छतंभोगापवगां पररि ्यनति Gua Kaw | मुद्गरप्रहारः 9 |] अरेनत्रहमसिडिः। ROR eat मायाभिः पररूप श्यते * । ` Tereza wT नानाल्रवणेन विरोधः-दति वाश्चम्‌। नानाऽज्ञानपच्े ऽपि एकस slay एकाऽज्ञानो पा धितवात्‌-दति चेत्‌। भ । उन्तेजकेन मणेरिव ठल्यावरणाभिभवाङ्गोकारात्‌। तथा च प्रमाणएजन्यान्तःकरणएटत्यभावसहङतमन्नान सति भाव्यपि वष्नि- नालि, न भाति-दति प्रतौतिजननसमथेमावरणमित्युष्यते। म च- एवं सति ब्रह्मन्नानेनापि ्रविद्याऽनिटत्तेर निमौचपसङ्ग-इ ति arene वच्छयमाएत्तमस्या दिमहावाक्यार्थखाश्रयविषयकन्ञानेनेव मूलान्नान- तत्कायनिटत्यभ्युपगमात्‌ । महावाक्याथेन्नानस्येव श्रवाधितान्नान- विषयतया प्रमालात्‌ | प्रत्यचारौनां तु बाधितविषयतया aaa ऽपि यवदहारसामर्थेन यावहारिकप्रामाण्याङ्गोकारात्‌ | बयावहारि- कल तु ब्रह्मन्नानेतराबाध्यवे सति ब्रह्मज्ञानवाध्यलम्‌ । ब्रह्मन्नाने- तरावाध्यवे सति ब्रहमज्ञानावाध्यलं पारमाधिकलम्‌ । ब्रहमज्ञानेतर- बाध्यवं तु प्रातिभारिकिमिति विवेकः) श्रय वा मूलाश्चानस्येव श्रवस्धाज्ञानाति घटादिविषयावरणनि श्रन्नानघ्य ज्ञानप्रागभाव- स्यानोयलेन-यावन्ति श्नानानि तावन्दक्ञानानि- दति श्रभ्यपगमात्‌। एकेन श्नानेन एकाज्ञानखेव नाग्रात्‌ घटादिज्ञाने saat ऽपि न काचित्‌ सतिः tia न द-पूवौक्रश्रतिदयविरोध-दरति वा्यम्‌। भ्रुतिदरवस्य मृला- WAIT | "+ दलः weet arta? marta नाम-सूप्रभ्ुततत्छतमि्यामि- मारना | नतु परमाधंतः। (पुररूपो' ब्ध रूपः ‘Kaa गम्यते | THEY २३ प्रज्ञानघनः सन्‌ अविदाप्रज्नाभिः awey व मासते इति तात्मयम्‌। 35 ~~~ २७४ सदानन्द्थतिरिर्चता। [चतुर्थी ननु-नानापल्लवान्नानपके एकया SRT सवंषामन्ानानां ATT: उत URS ? BY पुनः प्रकरः कदापि श्रप्रका्नो न खात्‌। WHT । टृत्तिकाले ऽपि प्रकाशो न खात्‌ | एकस श्रावरणख नाग्रे ऽपि श्रावर- णान्तरसख विद्यमानलात्‌-दति चेत्‌। न । एकथा ट्या एकाक्ञाननागरे ऽपि तयेवावरणन्तराणां प्रतिरद्लात्‌ यावहा तिष्टति तावह्मकाश्रः। तखामपगतायां तु पुनरप्रकाश्च उपपद्यते दति fata: । ननु-श्रसु प्रहयचस्यले एवं यवहारः । तथापि श्रनुमानारौनां mate निवतेते न वा ? श्राय साचात्कारिभमखापि ग्ङ्पौ- तवादः श्रेतलाद्नुमानादौनां निदत्निप्रसङ्गः। श्रधिष्टानाज्ञानो- पादानकवेन. भमस्य तन्निढत्तौ नित्त | यौ क्रिकन्नानेन च बरह्म एयविदानिदत्या तसाचात्काराथं अवणाद्यपेचा न खात्‌ । feats amiga न श्यात्‌ | प्रतिबन्धकस्य विद्यमानलात्‌। उच्यते । दिविधमावरणम्‌। एकमसवापादकम्‌ । श्रपरमनापादकम्‌ । तत्राद्यं । श्रन्तःकरणणवच्छिनरचेतन्यनिष्म्‌ । दितोयं तु। विष- यावच्छिनरसेतन्यनिष्ठम्‌ | घटमहं न जानामि-दूति उभयावष्छे- देनानुभवात्‌ । तवाधं। परोचापरोचपरमासाधारण्ठेन निवर्तते | श्रतुमिते ऽपि वह्मादौ-नासि-इति प्रतीत्यलुदयात्‌। faite तु साचात्कारेेव निवतेते यदाश्रयं यदाकारं ज्ञानम्‌ । तदाश्रयं तदाकारमन्चानं । नाश्रयति दूति नियमात्‌ । whey च विषयेद्धियषननिकर्षाजन्यलेन ्रन्तःकरणमातनिष्टलात्‌ | श्रपरोच- wea विषयेन्दरियसननिक्पेजन्यवेन रिषयान्तःकरणोभयनिषात्‌। तेन भ्रनुमानादौ श्रसचादरणनाग्रात्‌ यवहारः। श्रभावावरण- ्गर्टारः 8 i] अहतत्रहमसिदिः। ९०५ निटत्या च सोपाधिकसाचात्कारिभमस्य श्रनिटत्तिः इति । तस्मा- त्रिधेमेकखापि start ऽवि्यान्तःकरणएतादान्याध्यासात्‌ तद्धने कंटेल-भोकैलाच्चध्यासः उपपद्यते | श्रधयासस्तु । सत्ये वस्तुनि मिथ्यावस्सम्भेदावभासः। श्रय वा पर, परावभासो sare: । सो ऽपि दिविषः। श्रनादि-सादि- भेदात्‌ । aa श्रविद्याध्यसख्ेक एव श्रनादिः।। दितौयम्ह पूवे पूर्वाध्यासमूल एव | श्रयमदङ्ारादयधथासः बोजाङ्रवदनादिः। न च- प्रथमस्य ॒श्रात्माञ्रयादिदोषशरङ्घा। श्रनादितेनेव तन्निरासात्‌ | aot श्रात्माश्रयाद्यभावे ऽपि ज्ञप्तौ सम्भवात्‌ एति- वाच्यम्‌ | खप्रकाशात्मन एव तज्ञानात्‌ । ननु-भवन््मते श्रनिवंचनोयस्यात्यभ्युपगमात्‌ ये कटेलादयो- न्तःकरणधमां श्रात्मनि श्रध्यख्यन्ते, ते ऽनिवचनौयाः तत्र उत्पद्यन्ते दति सौकर्यम्‌ । तथा च वयावहारिक-प्ातिभासिकभेदेन ae- लादौनां द्विधा प्रतिभासः खात्‌-दूति चेत्‌ । मेवम्‌ । तादाग्या- eta श्रविवेकात्‌ | श्रय वा सरवधमेविशिष्टयेव श्रन्तःकरणसछ श्रात्मनि श्र्यसललेन तदभावात्‌ | aaragat निधमेकस्यापि श्रात्मनो ऽविद्यान्तःकरणएतादाव्याधथासात्‌ मान-मेयादिप्रतिकम- aaafefg: दति दिक्‌ । दूति मानमेयादि प्रतिकमंव्यव्या | ----~ --~ ~~~ ---- ~~ ~~~ ~ ~> — .> qua’ रलतभित्न द्दमि। परस्य ददं fae रतस्य अवभास au † ‘afagrgray माम चि्धिषाविद्यासन्बन्धः। ‘aR’ Qyyiar- नवद्छत्िः अनादिः, अनुत्यत्रः। ` २७६ सदागन्द्यतिविरचिता | [wager गलु-मवलेवं प्रतिकरमव्यवस्या तथापि कथं तत्कारणौश्ता जाग्रदाचवद्या तदभिमानिविश्वाद्यवस्या च ?-दति कत्‌ । शण । कायौ पाधिगृएव्रयभेदात्‌ पूवौक्तकारणोपाधिगुए्यमेदेन Suafa- waq । तथाहि | तद्यथा महामत्छोभे FA ऽनुसञ्चरति । एवमेवायं पुरषः एतावन्तावनुसश्चरति। खप्रान्तं च बुद्धान्तं च^+॥ TTA: | तद्यथा ऽसिन्नाकागे Wat वा सुपणा वा , विपरिपत्य श्रान्तः संहत्य पचौ award fiat एवमेवायं पुरुष एतस्मा श्रन्ताय धावति | चच सुतो न कश्चन कामं कामयते | न कश्चन सपं पश्यति | TAM: श्रतयो ऽर प्रमाएम्‌ । ननु-^तद्यया महाम ०” इत्यादिवाक्येन श्रवश्थाज्येषु एकेवानुगतप्रतौत्या तदभिनानि- + qe meet) अन्तौ कमेपलपररिपाकणे । अनुसरति" शनुगच्छति। ‘aud’ खप्रभोगरूपमन्तम्‌। बुदान्त्‌' जग्रद्धोग- रूपरमन्तं। च शनुसष्वरति cae | + quay? शरौप्रगतिः। श्येनः, वा। विपरिपत्य विग्रेषेय arn दशेष पतिला । Cader’ “रदौ, ew संयुञोकय | लवाय , मोदाय । faa? गीडप्राधथं यतते। “खन्ताय' उप्ररतावश्धारूपान्तः mae) ‘wate यतते तथैवायं यततेति योजना | सङ्गर प्रहारः 8 1] रेतब्रह्मसिदिः। २७७ विश्च-तेजसादिखौकारख सिद्धान्ते खथलात्‌ मानाभावाञ्च-दति चेत्‌ । त्यम्‌ | जागरद्‌ाधवस्थासाचिवेन एकषूपप्रतोतावपि कचिता- वस्यामेदेन श्रवस्याभिमानिक््ादिभेदस्य भ्रुति-युष्षनलुभवसिद्धलात्‌। तथा च॑ श्रुतयः | जागरितस्थानो बहिः प्रज्ञः सत्याङ्घः एकोनविशतिभ्चुखः BRYA TAT: [माण्डुक्योपनिषत्‌ र्‌] खप्र्ानो ऽन्तः प्रश्नः VAT एकोनविग्रतिमुखः प्रविविक्रमुक्‌ तेजसः | [माण्डुक्योपनिषत्‌ ४। सुषुप्तस्थान THA: प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक्‌ चेतोमुखः प्राज्ञः | [माण्डुक्योपनिषत्‌ 4] गौडपादीयकारिकाः | बहि; प्रज्ञो विभुर्विश्वो हन्तः प्रस्तु तेनसः | चनप्रज्ञस्तया प्राज्न एक एव तिधा खतः ॥ [गौ. का. १] विश्वो हि wary निलयं ove: प्विविकषयुक्‌ | ्रानन्दभुक्‌ तथा प्राज्न; जिधा भोगं निबोधत ॥ [गौ. का. ३] इत्यादि । एवम प्रक्रिया । तत्र अरविध्यामनःकरणव्युल्ररोरा- २७८ सदानन्द्यतिषिरचिता | [wae afest जाणदवश्याभिमानो विश्वः। ष च देर्द्धियादिषु प्रवेशण- द्मापनादा विश्च इत्युच्यते । “faq vant) विषृष यातौ" | दति समरणत्‌ | स दृह प्रविष्ट श्रानखागरेभ्यः। ayer तदेवातुप्राविभ्त्‌ । सत्‌ च त्यत्‌ च श्रभवत्‌ | दूति श्रुतिभ्यश्च | जाग्रदवस्ा तु द्रन्दियटृत्िकालौनाधापलसः। श्रच च वच्यमाणं qd विराडाष्यं भोग्यम्‌ । प्रत्यचादिग्रमाण- aga व्यवष्टिवमाणएलात्‌ यावददारिकं विश्वास्येन waa उप- भुज्यते । न च-प्एक्तिरजतादिज्ञानानां प्रातिभासिकत्वेन कथं आगरणएलं ?-दति वाच्यम्‌ । तद्विषय श्रयावदहारिकवे ऽपि दर श्ियटत्निकालौनलाव्नागरणएलोपपन्तिः | इति wet जाग्रदवष्या । एवं जगरदवोगजनककमंचये सति खाप्रभो गजनककभौदये च सति निद्रास्यया aren टत्या खयूलग्ररौराभिमाने get शव दयेषु देवतालुग्रहाभावात्‌ निर्यापारतया लोनेषु ag विश्वो ऽपि लोन wae ततर स एव उपाधिदरयोपहितः सखप्रावथ्ाभि- मानौ तेजस xed | श्रादिल्यादि्योतिरन्तरेणापि भासक- लात्‌। स एव खाभ्निकपदाथेभोक्रा । सप्राकवखा तिद्धियटत्यभावका- मुदरस्प्रहारः ४ |] देतब्रहमसिदिः। २७९ लोना्थापलम्भः । श्रय-खाभ्रिकपदाथानां fa उपादानमविद्चा ? उत मनोगतवासना ?-दति चेत्‌ । उच्यते । श्रविद्येव खाश्रयविषया ्ररक्रिरजतादिवत्‌ खाप्रा्ाकारेण परिणएमते। ज्ञायते च श्रविद्या- awa दत्येके। मन एव गज-तुरगाद्चाकारेण परिणमते, ्रविथ्ा- arr च ज्ञायते wat) wa दितौयस्य गौरवेण श्रविद्याया एव श्रदृष्टषदकारेण सवृत्रश्र्थाधधास-ज्नानाध्यासोपादानलं कख्यते। लाघवात्‌ | श्रय- तरिं श्रासे-मनःपरिणामो ऽयं खप्न-दति यपदेशो व्य्थे-टति चेत्‌ । न । मनोगतवासनानिभित्तलेन तथालोपपत्तेः | ननु-तदा मनसो दृश्धाकारपरिणमानभ्युपगमे द्र्ूलसम्भवेन श्रा- त्मनः तदानों खयं च्योतिष्टासिद्धिः-द्रति चेत्‌। न। बहिरिश्िय- दरत्यभावेन तदानौ मनषो ऽग्राइकलात्‌ । षटृत्तिकान्तःकरणएणव- च्छिन्नवेतन्यरैव प्रमाटलनियमात्‌ । तथा च तदान श्रनः- ACU ऽपि प्रमाचभावात्‌ द्रष्लानुपपत्तेः । श्रय किमधिष्ानं खप्रभमख } इति चेत्‌। मनोवच्छिनं जौवचेतन्यमित्यके। wet त्‌ ब्रह्मदैतन्यमेव मृलाज्नानावच्छिन्नं ददन्ति। न च- श्र WAT fang किं ore ?- दति चेत्‌ । मतभेदेनोभयमपि | तथा fei जाग्रदयोपेन खप्रभमनिटत्तिद गनात्‌ । श्रधिष्टान- ज्ञानादेव च भरमनिदततः । ब्रह्मेतन्यस्य च श्रधिष्टानने संसार दशायां तज्ञानासमनवात्‌। ज्ञाने वा ॒सवंदेतनिक्तिरसङ्गन्‌ | किंच । ~~~ ~--- ~~ " १ ‘aurea mie’ इति ख ° पुस्तके | eR ~न यकन न न atta ate सदानम्द्यतिविरचिवा | [चतु न तत्न रथा न रथयोगाः न पन्थानो भवनि | श्रय तच रथान्‌ रथयोगान्‌ पथः जति, ॥ ` (BUA रेक. १०] दत्यादिश्ुत्या प्रतिपादितप्रातिभासिकप्रपञ्चसख यावहहारिक- HIYA सवेसाधारण्यापपत्ते्च। तस्मान्न मूलान्नानावच्छिने ब्रह्म चेतन्यमधिष्ठानम्‌ | किन्नु । जोवचेतन्यमेव दरति । श्रथ-जओौव- RAV WIAA सवेदा भासमानलाद पिष्ठानलासम्भवः-दति चेत्‌ । सत्यम्‌ । तत्र हि खप्रा्ासातुक्रूलव्यावहारिकसषातभाे- विरोध्यवस्थाज्ञान्‌ सहकारि कारणं करते | खप्रदशायां च- AE TET दिपरातौतिकसबातान्तरभानाभ्युपगमात्‌। प्रायां खपिमि-दरति शय्यान्तरवत्‌। भानसामग्यभावसख उभयचर तुखख- तात्‌ | ~ ~~ ~~~ -~------~-------------~---~ ~ ~---- -------~--- ~~ ---- ~~~ ~~~ १। †°तसलच्‌ विरोधः दति ख. एक्तके | ----~-~-----~ --------~--------------- -~-"“- cc * aq यथा जागरिते तयेव ea ऽपि विषया उपलभ्यन्ते तच कच- भिन्दियाभावादेसक्षणटमु्ते ? इति चेत्‌ wa) ‘ay सप्रे “रथाः रथादिलक्षणा विषया a’ सन्ति| तथा ^स्थयोगा' स्ये ater इति रथयोगाः wares तच्च न सन्ति। न च ‘aay मार्गाः मवन्ति। my y ‘card रथयोगान्‌ पथश्च ‘ead’ खयम्‌ । कथं एनः जते रधादिसाधनानां भावे ? इति Bq) (अस्य) लोकस्य सरव॑तो asi’ वासनामुपरादाय र्थादिवाषनारूपा अन्तःकरणडत्तिः तदुपरलमििनिभि- तेन कमेण चोद्यमाना दश्यतेन यवतिष्ते care | TRUITT 8 |] अरेतग्रह्मसिदिः। ९८१ अ्रथ-श्रहं मनुयः-द्त्यादिजाग्रत्काले प्रथमक्षणे saya यावहारिकसक्कातन्नानसख प्रमाणाजन्यलात्‌ कथमश्नामनिवतेकता ? । न च-श्रवद्यान्तरान्यथानुपपत्या तत्कल्यनोयं-एूति वाम्‌ । सुषु- arate खप्रवाधप्रसङ्गात्‌ | तच्चानिष्टम्‌। जायचापत्तेः-दरति चेत्‌ । न । खप्रावखाज्नानलैव श्रन्तःकरणएलयसहितस् सुषुशिरूपलान् तच तदधिः। जागरे त्‌ faa ait ऽत्‌ दत्यलुभवसिद्धलात्‌ | श्रहमिति Barre varus ऽपि श्रश्चाताऽबापितमनो- ऽवच्छिम्नचिदिषयतेन यथार्थलात्‌ । दितोयादिक्षणे श्रोरादिवि- शिष्टज्नानस्य तु प्रमाणएजन्यत्ेन श्रवसा ऽश्नानविरोपिलमनुभवषि- FA न च-तथापि प्रमाणाजन्यन्ञानस्य श्रन्ञाननिदतेकले साक्षिणो ऽपि तथा प्रसङ्गः-दइति वाच्यम्‌ । साकिणो ऽविद्यानिवतेकलं तु अविधासाधकनेन-शरा्मानमहं न जनामि-दरति धर्मिपाहकमा- नेन सिद्यतोति तथा प्रसङ्गाभावात्‌ । ननु-तरिं सखप्रा्यामादिकारणशरतान्ञानख जागरादिप्रमाण- ज्ञानेन fart पुनः खप्राध्यासो न स्यात्‌ | तत्र श्रनेकाज्ानखो- कारे तु श्रात्मन्धपि तथा सम्भवेन सक्तौ श्रनाश्वासप्रसङ्गात्‌। मच श्रनयेवानुपपत्या तच श्रन्नाननिटत्तिनाङ्गक्रियते । एकस्यामेव रणवां श्रज्ञातायां सर्प॑श्रमेण धारादिभमतिरोधानवत्‌ जागरादि- भ्रमेणपि खप्रादिभ्रमतिरोधानमान्रं करियते । श्रन्नाननिटृत्निस्त nn ee ee ----~ -- ~~ ~~~ ee ee er et er eer ~~~ ` १ (भावविरोधं" दरति अधिक क° Tea | रद्द कण खण ए्तक्षयोनाल्ि। 36 ace सदानन्दयतिविरचिता। [चतु वच्छमाणेन ब्रह्मात्मेकाविक्ञानादेवेति न सुक्रावनाभ्यासप्रसङ्गः-दूति वाच्यम्‌ । ब्रहमादोक्यन्नानादपि श्रन्नाननिटन्तिसम्भावना न खात्‌। gaa ज्नानादज्ञाननिटत्तेरदगेनात्‌-दति चेत्‌ । wate | नोभयथाणतुपपत्तिः । तथा fei जागरादिज्ञानात्‌ सप्राध्यासादिनिशत्यभ्यपगम- वत्‌ बेवलं मूलाज्ञानसेव विचित्रनेकशरक्रिसौकारात्‌ एकरक्नि- नाशे ऽपि meaty खप्रान्तरारोनां पुनराटन्तिः सम्भवति । सवै- ्रक्रिमतो मूलाज्ञानखेव निदत्तौ तु कारणन्तराभावात्‌ | तादू- रस्य च दितोवस्यानङ्गोकारात्‌ न श्रहङ्काराद्य्यासानां पुनरुत्पत्तिः सम्भवति इति श्रपुनराटत्तेरसिद्धिः। तसमात्‌ रल्नुञानादिना शरज्ञाननिषचयङ्गोकारं ऽपिन को ऽपि दोषः। चिन्माज्ररेव श्रन्ञा- नाश्रयलविषयतसम्भवात्‌ | जडे च प्रमाएप्रयोजनाभाषेन तदन- FATT * । + तदुक्तम्‌ | qraaataqaaarfaat | निविभागवितिरेव केवला | पुवसिदतमसो हि ufaag | नाश्नो भवति नापि गोचरः।॥ ब निगद्य किम वदाग्यदम्‌ | प्रणत AF RAIMA | सकणवाद्मनसात्मिता fafa: | सकं लवादमनसब्यवद्ारभाक्‌। द्रद्यादिना। मुद्रप्रहारः |] egaagtats: | Rea नतु श्रन्ञानसख चिन्प्ा्राश्रयले कथमन्तःकरणट्तिरूपेण ज्ञानेन afaata: । भिन्नाश्रयलात्‌ । ज्ञानस्य च sea चिन्मा- च्राञ्रयलानुपपतनेः | तशय ^ कूटखखभावलात्‌ । श्रक्नानस्य च श्रना- दिवेन कौरस्थयायाघातकलात्‌ दति दिक्‌ । न चतन्यान्त- करणयोः तादाव्याध्यासेन श्रन्तःकरणधर्मस्यापि चेतन्यधमलानपा- यात्‌ । TEM पञ्चपारिकृरृद्धिः | श्रानन्दो विषयानुभवो नित्यलं चेति सन्ति धर्माः । sae ऽपि चेतन्यात्पुयगिवावभासन्ते ॥ दति। ताकिंकैरपि कणेगष्कुखवच्छिन्नाकागे खसमवायसमन- aa महाका ्राभित्रषदगृहनमङ्ग क्रियते | उपददिते ऽपि पेत- न्ये खानपायादिति starsat: समानाभ्रयलो पपत्तिः। न च ज्ञानस्य क्रा्यविद्यानिवतेकत्वादशेनात्‌ ब्रद्धन्ञानेनापि aaa न स्यात्‌-दति वाच्यम्‌ । न दि श्रनुमानात्‌ AYA श्रन्नान- निवतकलं वयं साधयामः । येन यापिग्रदार्थमुदाहरणापेचा भवेत्‌ । किन्तु भरत्या भ्रुतार्थापत्या च द्रति त्रूमः। तत्र fa सावत्‌ । तमेव विदिलातिष्त्युमेति । दति । तथा । त्नभावाद् यथ्चान्ते विश्वमायानिदत्तिः । * र (महाका शन्द गुनः इति खण Gas | ~ en ~~ ------ ~~~ ~---~ -~- ----- - ---- ----- ० * कूटस्यचेतन्येन ay अविरोधादिद्ययेः। २८४ सदानन्दयतिविश्चिता | [चतु दति । खतिश । SR शषा गणमयो मम माया दुरत्यया । मामेव ये प्रपन्ते मायामेतां तरन्ति ते ॥ ज्ञानेन तु aga येषां नाशितमात्मनः | तेषामादित्यवऽन्नान प्रकाशयति तत्परम्‌ * ॥ (at wy at, १६] vate | एवम्‌- ag Az ब्रहैव भवति । तरति शोकमात्मवित्‌ | दति । तथा- तरत्यविद्यां विततां इदि यक्िन्निवेशिते | योगौ माथाममेयां यत्त ATTA नमः ॥ दूति च । “श्रविद्याघाः पर पार तारयति" | द्रत्यादिशरुताथापत्ति्च । TARTAR BATA: श्रूयमाणः तद्र वधायकाज्ञाननिटृत्तिमन्तरेण नोपपद्यत दति क्ानादन्नाननिटृ्तिं गमयति | “area हि रूढाः” । ~~ FR I * येन अन्चानेन ाटश्या जन्तवः Teta ay’ aad वेषां' जन्तुना gra’ पिवेकल्लानेन सास्मविषयेश | असनः (नाशितं मवति | तेषं + , € ’ e क . अन्तुगां | भादिपत्‌ यथा सादिः समस्त रूपजातं अवमासयति तद्त्‌ भानं श्रयं च वस्त॒ सवं प्रकारवति | aa’ परमा्थतत्वम्‌ इति योशना | मुद्धरप्रशारः 8 |] खदेतत्रह्यसिदिः। acy नोहारेए प्राटताः ॥ श्रन्यदयुभ्नाकमन्तर बण्डव | दत्यादिश्रुतिश्वः | श्रन्नानेनाटतं wa तेन gate अवः * | [Tw ५. at १९] दत्यादिरूतिभ्यो ऽपि श्रज्ञानमेव मोचव्यवधायकमवगम्यते। fag | भगवद्यानरूप भजनाश्ननचचुः seeds श्रज्ञाननि- हृज्तिमनुभवति । तच न कापि विप्रतिपत्तिः । यदि हि क्ख- fagfa aerate जाते नाभ्नानं निवत्येत । ततो अयभिचारात्‌ कारणता न खात्‌ । न तु तथा दगरैनमस्ि। एकदेव ARNT श्र्नाननिदत्यभ्यपगमात्‌ जोवान्तरप्रतिभासस्य च खाप्निकजोवा- नतरप्रतिभासवत्‌ विभ्रममाचलात्‌ | एतच्च सवमग्रे दच्छमाणएलान्नाज विचार्यते। एतेन-नाज्ञानं ज्ञाननिवल्येम्‌ । श्रनादिभावलात्‌ | भाववत्‌ † दति निरलम्‌ । परवोक्भरुति-सखत्यादिवाधितलात्‌ | fag । कौदृशं भावलं WHATS श्रविनाभिले प्रयोजकम्‌ । स्व eat श्रभावलचपं वा }। तच मादम्‌ । सदमदिलचणे sew ~. ---~--~--- A --~-~----- ~~~ ~~~ = १ १ Hanae’ इति Te THR | na — * gra’ विवेकाविश्चानं | (अन्नानेन gad’ तेन मुह्यन्ति । करोभि~~ ्ञारयाभि--मोच्छे-मोयामि-येवं मोहं गच्छन्ति । अविवेकिनः संसारिणो जन्तवः। † परमारवादिभावान्तसवदि्धः। Red सदानन्द्यतिविरचिता | [चतुधा saa सिद्धम्‌ । चिकालाबाधयवखरूपसलायोगात्‌ । feat a न श्रविनाप्रिलप्रयोजकम्‌ | श्रतुकूलतकोभावात्‌ । प्रतिकरूलतकंप- Trea | wea श्रविनाशरिवप्रयोजकलाच्च | न च श्रात्मा- तिरिक्े पदाधंमात्रे साभावेन कथं यारिग्रहावसरः । स्वाभाव- ख विनाधिलपयोजकेन व्यतिरेकिणापि we fag: । एव दु्षव- परिश्छिक्नवजलवादिनापि aura विनाशिविनिश्चयः | “भूयखान्ते विश्रमायानिटत्तिः” | दर्यादिवाक्येः ated एव विनाभिलप्रतिपादनात्‌ च न चे" afafarae ब्रह्मवदबाध्यवप्रसङ्गः | भरुतितात्पयविषयल्येव श्रवो ध्यलप्रयोजकलात्‌ | Rtg प्रयोजनवति मानान्तरानधिगते तात्प उपक्रमादिषडविधलिङ्गेन श्रवधायते । श्रन्नानख च-श्रहमनज्ञ- दरति शाचिसिद्धूलात्‌ । तक्रतिपादने प्रयोजनाभावाच्च । न श्ुति- तात्ययविषयलम्‌ । वच्यमाणएरोत्या तू ब्रह्मेव तात्पयेनिञ्चयात्‌ | एवं च साचिसिद्धसेव भावरूपाज्ञानख श्रभावविलच्षणएलादिक- मतुमानादिना साध्यत इति न को ऽपि दोषः। एएकौ-रजत- ज्ञानवान्‌ श्रयं-इति भिश्यासंसगेस्यापि तलन्ञानविषयलवर समाः किंन श्यात्‌ Wa मानविषयवे wae मानानिवल्यैलम्‌ । मानाविषयले तु खप्रकाग्रलःनङ्गौकारात्‌ श्रशविषाणदिवत्‌ श्रलौ- कलं TAU | खरूपले मानाविषयसापि सािसिद्धनाभ्युपग- मात्‌ । तशय च ब्रमप्रमासाधारणलात्‌ । AHA । ne १ "विनाशिन! इति ग० क° पुरूकयोः | BRUTE: 8 |] etamafata: | २८७ श्रविद्याया श्रविद्याले इद्मेवा सि लचणम्‌ | | प्रमाणद्यसहिष्णवमसाधारणमिखते ॥ € oN * उक्तं चतत्‌ पायसारयिमिश्रः तक्चरण | † gana’ निद्रायाः। उल्यताः' जागर grat कामुक Feuer: gaye | "कामिनां अन्तरेणेव दयं यामिन टधा गता- दति निवि. Ny mle A ae’ निवद प्राप्रृवन्ति | यदि चतः- AHA रकोश्चतः प्रज्ञानघन रवानन्दमयो SAT | cafe श्ुचु्तप्रकारेण- तच aR इनुभूयते तदहि “परमानन्दं सक्वा तख सरणात्‌" अत्पसख--घक्तसखस्य ह्येव faye नोपपद्यते, तुच्छन्दरिथस्खद्ानिनिमित्तवां निवदनमयुक्तमिद्य्॑ः। को हि मदान्तमा» मन्दमनुश्रूय ल्या शरोकंबुरयात्‌ ? अधोयेत त्युं विर्तमतो fats द्यतीति | तहिं । aaa वितं चेत्‌--षखमलाप्- इवं यवष्ारः TRIE 8 |] देतन्रद्यासदिः। ९९५ श्रर्पा्तसुखदहान्येव मिवदो नोपपद्यते ॥ तत्सुखं विरतं चेत्‌ स्यात्‌ सुखमखा समित्ययम्‌ | व्यवहारो न घटते दुःखाननुभषेचियम्‌ ॥ सुखव्यवदतिस्तस्मात्‌ न सुखात्मवमात्मनः | दूति । तस्नालुषुभ सचचित्खरूपस्यापि श्रात्मनः श्रानन्दरूप- afafg: दति कथमुक्त -श्रानन्दमुक्‌-दत्यादि जेमिनोयैरनुपा- सितसहुरुभिः?- दति चेत्‌। श्रचोच्यते। श्रध्यात्म विद्यासंखारदौन- agra एव ते । सुप्तोत्थितस्य विषयसुखसामग्यभावे ऽपि दरष्णो- आव-सुखप्रसादादिलिङ्गदगेनेन श्रनुश्रतसुखमंस्कार सम्भवात्‌ | न हि ay खषूपसु खानुभवं विना स सम्भवति | श्राकस्िकत्म पत्तेः | तदुक्तं भगवता वसिष्टेन । निद्रादौ जागरस्यान्ते यो भाव उपजायते । तं भावं भावयन्‌ माचाद यानन्दमशरुते ॥ tf) निद्रादिग्न्दस्तु श्रन्यस्याणेपलक्कः। न च-कथं तादृश्रं सुखानुभवं विहाय श्रनयावदहं घोर जागरणं दति वाद्यम्‌ | त ्ाग्जनमा जिंलकरमेप्राकखयात्‌ | तथा TTA LA: । पुनश जन्मान्तरकमेयो गात्‌ । स एव जोव खपिति प्रबुद्धः | दरति । एतच्च समथितं भ्रुतितात्पयविद्धिविधारण्छश्रौ पादैः | श्रज्ञानविष्िता चित्‌ स्यात्‌ मुखमानन्दभोजने | Ree ~+ =-=, ae नं घटेत | दुःखस्य अननुभवे तु दयं TaAIela: न घटेत | तस्मात्‌ चा- त्मनः gone न इति हि मीमांसकानां शयः | २९६ सदानन्द्यतिविरचिता। [ waar YA ब्रह्मसुखं त्यक्ता बहियात्यय कर्मणा * ॥ कमे जब्रानरे KIT तद्योगात्‌ TEA पुनः । भुक्ता च परमानन्दं तख च सरणदरयम्‌ | दति कैवखश्राखायां कमेजो बोध ईरितः! । किञ्चित्कालं प्रवद्ध ब्रह्मानन्दस्य वासना | श्रनुगच्छेद्यतसष्णौमास्े निविषयः. सुखो! ॥ वमेभिः प्रेरितः पश्चात्‌ नानादुःखानि भावयन्‌ । —_— ee = == -= १ । * माणवो पनिषदि “आनन्दभेक्‌ चेतोमुखः” यक्तम्‌ | तच श्चेतोमु- खन्द वयति | भ्यक्ञानेति'। areata? सौ षप्रह्यानन्दा- खादने t “अज्ञानबिम्बिता चित्‌, warrant प्रतिबिम्बितं चैतन्यमेव | (मुख साधनम्‌ | “सात्‌, भवेत्‌ | ननु--एुषुप्तौ शानन्द्मयरूपेर जवेन ब्रह्मसुखं चेज्यते afe तत्मरिज्य qu afe: कुतः जागरणं दुःखालय- मागच्छेत्‌ ? सत ME | पुराएरकमपाश्वदधलात्‌ ‘YR’ साक्तालृत- मपि । ब्रद्धष्ठख' ब्रह्मानन्दं | ma’ परियज्य | "अथ बदिः वातिः जाग- , शणादिकं गच्छतौययः। † तत्कुतो ऽवगम्यते LATE — “नख जन्मान्तरकमयोग।त्‌ स एव जीवः खपिति प्रबद्धः? | इति कव्य भ्रतिवाक्यात्‌ इति मन्वानः तदेव qua: पठन्‌ तदभिप्राय- माह 'कम'यादिना | ETE: BTA | taunt amet squat cat fay दशयति | ्पवुदख' जाग- रणं प्रा्स्यापि। agar सल्यक्षालपयन्तम्‌। सारौ च्तुभूतस्य eM "वासना" SAT | अनुगच्छेत्‌, अनुगच्छति । तः का? रणात्‌ । प्रवो धादौ | (निविषयः' विघयानुभवरदितो ऽपि । ‘Ea सन्‌ | (ूर्णो' चास्तेऽतो ऽ वगम्यते EAU: | BRUTE 2 |] wean feta: | 2९७ श्नरविसरति ्रह्मानन्दसेषो ऽखिलो जनः, ॥ ्रागष्वेमपि निद्रायाः पचपातो दिने fer) aged aut तेम प्राज्ञो ऽसित्विवदेत कः ॥ tfai fag: a fe ब्रह्मलोकसुखमथनादृत्य सनकादि- भि्नारदादिभि्चानुश्वतसय खरूपसुखस्य ततो र्वाक्‌ श्ुतिरद्यक्त- APTS: कर्मभिः तत्तत्कर्मपफलत्यागेन भगवद तुयसम्पादनदारा जनकाजातग्रतर-सुचकुन्दादिभिः काम्यमानस्य तस्य॒ विषयलम्पट- पामर निंद मातेए श्रपलापः कतुं wad! न हि दुःखाभाव- angen तादृशसुखल्यागः सम्भवति । श्रनेकश्रुति-खतिविरो- धात्‌ । तथा fer तैत्तिरौयके शगुवरुणसंवादे | श्रानन्दाद्योव खल्विमानि शतानि जायन्ते । श्रानन्देन जातानि stated | श्रानन्द प्रयग्धमिसंविश्न्ति। ९ aaa रिसमरेत्‌' दति. ख. ग. एलतकयोः | ee ~+" SP Be ee * (Rafa: पुषेः | प्रित नोदितः। “रषः अखिलो $पि सर्वो sf, जनः "चात्‌" अनन्तरम्‌ । “नानादुःखानिः नानाविधानि। वुःखानि' भावयन्‌" अनुसन्दधानः सन्‌ । MT? “Hera › विस्मरति | | हता ofa ब्रह्मानन्दे न विप्रतिपत्तिः काया। कुतः। "दिने दिनः परं | “निद्रायाः प्राक्‌ ऊष्वमपि' च निद्रारम्भावसानयाः। are’ भपच्तपातः" ae: अस्येव । यतः सवं निद्रारो ग्दुश्रखादि सम्प्रा दयन्त । तदवसाने च तं प्ररियक्तमशक्ताः तूष्यौमासते | तिन" कारयेन। cafe थानन्दे कः बुदधिमान्‌ | "विवदेत ? ' न को ata | 38 २९८ सदानन्दयतिविरचिता। [चतुथी द्रति। areata सप्नमप्रपारने ACHAT ATTA | सुखं भगवो विजिज्ञास दति। यो पै भमा qaqa We ुलमलि। ख. २१ भूमैव सुखम्‌ | श्रमालेव विजिज्ञासितव्यः इति । ward भगवो विभिक्नास xfer) यच areata नान्यत्‌ प्रणति मान्यदिजानाति स AT | श्रय यचान्यत्यश्छति भ्रन्च्छणोति .श्रन्यदिजानाति तदल्पम्‌ | at a wal तदष्टतम्‌। श्रय YS AAT । a भगवः कस्मिन्‌ प्रतिष्ठितः+* इति । -_------~ -~---- ~ = = te er ~ ~~ =~~ ~ ~~ * नारदः समत्कमार च्छति | हे भगव” भगवन्‌ ‘qu विजिन्नास जनातुमिच्डामि। दखभिसुखितायाश सनत्कमारः | श्वो वै भूमा! महत्‌ निरतिशयं aw इति पर्यायाः। तस्षुखम्‌। ततो sare सातिग्रयलादल्यम्‌। am afer ‘wer ge’ नासि" अल्पस्याधिकट शाहेतुलात्‌ | za a दुःखबोजम्‌ । ग fe दुःखबोजं सुखं ceq ज्वरादि MH तो "भूमैव ae ष्णादिदुःखबीनत्वासम्भवात्‌। area विजिन्चासितथः | इति | पुनरपि ace: च्छति भूमानं भगवो विजिज्ञास इति, wet equate | ‘aa यक्षिन्‌ भूति तषे ‘ara’ गान्यद्‌द्ररटयमन्येन ARCUATE: 8 |] येतत्रह्मसिङिः। ९९९ खे महिन्नि इति । दति | टदारण्के | प्रयः Tare प्रेयो वित्तात्‌ प्रेयो ऽन्यस्मात्‌ wae | श्रन्तरमन्तर यदयमात्मा इति। विज्ञानमानन्दं ब्रह्म । द्रत्यादिभरुतिभ्यलस््र परमानन्दरूपलोपरेग्ात्‌। म wate कथं सुखमुत्पन्नं नष्ट इति प्रतौतिः-दति वाच्यम्‌ । तस्य नित्यले ऽपि पूरवोक्रधर्मादिजन्यान्तःकरणटृत्नियश्चतया तदुत्यन्तिविना शोप- चारात्‌ | श्रन्ञानमाजर्यवहितस्य तस्य च WAI वच्यमाण- महावाक्याथंन्नानमान्नारेव afar प्रा्िरिव भवतौति तदुदगेन मुमुचुपरटत्तिसन्भव दूति तु yada प्रद्‌ भतम्‌ । re ee करणेन Ze: Gat विभक्तो दृश्यादन्यत्पप्यति | तथा (नान्यत्‌ watfa’ नाम-रूपयोरेव ्न्तमावात्‌ विषयमेदस्य | तदुग्राहकयोरेवेह दशन-खव शयो ग्रहणम्‌ | तथा (नान्यदिजानाति' णवं weet यः “स भूमा । “अथ ay’ विद्याविषये “अन्यत्‌ पश्यति न्यत्‌ इट णोति अन्यत्‌ विजानाति अन्धः अन्येन अन्यत्‌ पष्यति watts विजानाति च aed चविद्याकाक - भावि eau: | यथा खप्दृश्यं ae प्राक्‌ प्रतिबेधात्‌ तत्कवालमावौति तदत्‌ । at वै भूमा तत्‌ aaa’ | श्यत्‌ qe “aq मयम्‌" तत्कालभावि- , लवात्‌ खप्रवस्तवदेव | afe रवं लच्तणा भूमा क्सन प्रतिष्ित ?' दति नारदः एच्छति | सनुमार आह | ले मदिश्चि इति' Say aryraa विभूतौ भूमा प्रतिष्ठितः इति | १०१ सदानन्दयतिविरविता। [चतुधा किञ्च । विषयद्ुखमपि न खरूपसुखाद तिरिश्यते। विषय- mat wat भ्नमुंखे मनसि खरूपसुखरेव प्रतिबिम्बमात्‌ । - स्ाभिमुखे cae बुखप्रतिबिम्वत्‌ | तदुक्तम्‌ | विषयश्वपि way तदिच्छोपरमे सुति | ्रनतसुवमनोटृत्तौ श्रानन्दः प्रतिरिनति ॥ द्रति । तयश्च । थं MYT चापरं लाभं मन्यते नाधिकं ततः। यक्षिन्‌ feat न दुःखेन गुरुणापि विचाल्यते * ॥ „~>-.--- ne * भ्यं" खालाम | aaa? प्राप्य | च “स्परे लाम › (ततः' तस्मात्‌ । (सथिकं › न सन्यते, तस्येव निरतिशयलात्‌ | afera खितः" शुरुया' महतापि दुःखेन शस्ननिपरातादिलच्तणेन “न विचाल्यते नाभिभूयते | रतेन खनिनिरत्तिपलेनापि योगख लच्तणसुक्तम्‌ | SAAT णव परमो लाभः। awa असाधारणकारणं योगसिदधिरुपि प्ररमलाम एव दति मतवा यं इति का्यैकारणयोरमेदेन fase: | सदा श्चानन्देकरसस्य laa: Byes: परमकारणं यं निवि. ` कुख्यकसमाधिं त्वाय ' चाकलाभं च लब्ध्वाः। योगारूणो यतिः कचित्‌ uy ‘aque’ अनातमविषयकं (लामं ` ‘aa? ade ब्रद्ममाचतापलम्भक- निविंकलपकसमाधेः तत्फलात्‌ GATT अधिके sae न मन्यते। qmafaiany सवस्यापरि uve मायिकतेन असत्वात्‌ TERT सोपद्वलवात्‌ दुःखदीजलात्‌ मि्यालात्‌ च ध्मदिर्लाभं सन्तो ग लामा मन्यन्ते can) “arama परं विद्ते" इति स्येव तदतिरिक्घ- लाभस्य लामललनिषेधात्‌ निद्यनिरतिग्रयानन्दरूपस्य आन ख लाभो लाभाय मवति । fag) ‘afer यस्यां खन्तःकस्णपरिपाक्षविरेषा-* बख्यायां fea) बाद्यमाभ्यन्तर च faa सद्वावाप्रन्नया टष्पर्णा, नरेकरसग्रहरूपेण संख्ितो त्रह्मविव्‌ Yaar खङ्पातादिना | TRUITT 8 || weanufete: | Rt vente atfen: इति fea wg got खरूपसुखातुभवः परामर्थान्ययानुपपत्या | तथापि-दुःखमहमखाप्ं-दति WANs दुःखानुभवो ऽपि दु्वारः- दति चेत्‌। नेवम्‌ । तदानीं दुःखसामग्यभावात्‌ । न हि जागरे ऽपि साम्यं विना ganged | श्राकस्मिकलापातात्‌ | न च सुखे cad प्रसङ्गः । तस्य श्रात्मरूपतेन नित्यलात्‌ | शय्यादेरसमौ- सोने दुःखं-दृ्युपचारात्‌ तादृ्मरतौल्युपपत्निः दति सङ्घः | नल्‌-श्रहं सुखौ रत्यादौ क्‌-चन्दनाद्याकारवृद्धिटत्यभियक्र साचिचेतन्यसयेव विषयवेन सुखर्पताङ्गोकारे-शरहं द्‌ सो -द्यादि- प्रतौतावपि चुत्पिपासाद्याकारवुद्धिदत्यमि्यक्षचेतन्यस्यापि विषयला- पत्या दुःखरूपता श्रात्माभिन्नखापि gale । श्रय- नित्यं विज्ञानमानन्दं ब्रह्य | दूति श्रुतिक्लात्‌ Geers ब्रह्मणः । न केवलं awa) तथा च VARIA याशकमानाभावेन न तद्रुपलम्‌ दति चेत्‌ ॥ सत्यम्‌ । तथापि yatta सुखरूपताप्रतिपादनवत्‌ दुःखरूपत्वा- प्रतिपादनबौजाभावेन उक्रापत्तितारवस्थ्यात्‌-इति चेत्‌। wat च्यते । मोचो हि तावद्छवेपुरुषधौ रेयाभिलषितः। स च विव चत- किवेकेन श्रविद्यानिदच्युपलचितसुखखरूप एव । तेव WaT ऽनपोनेष्छा विषयलेन पुरुषाथरूपवात्‌ | सुखं च wala! AE समानसखभावलात्‌ wad तन्नेवम्‌। निरुपधि प्रमा दलात्मकतत्छ- सा मा ० ० = NN + faanfy’ उपाधिरेवोपधिः निगेतः उपथिर्वस्नात्‌ तत्रिपधि | १०२ सदानन्दयतिविरचिता। [wae भावरूपात्मनो दुःखमेदौ ब्रह्मणे ऽपि दुर्वारः। WIM दुःख era stat निरुपधिदेषाखद वेन इहेयवापत्या Tyee शवापन्निः खात्‌ । तस्मात्‌ श्रुतौ ` सुखूपलमेव श्रङ्गौरृतम्‌। न श्न्यखरूपलम्‌। दति सङ्गः | एतेन सुखसमवायिवं प्रमास्यदलप्रयोजकं दति वदन्तो ऽपि भान्ता एव । दुःखसमवायितेन निरूपधिद्रेषाखदलापत्तेः । दुःख- खरूपस्य सुखसमवायिलासम्भवात्‌ च। दुःखाभावस्य च न खतः gure | किन्तु सुखयापकलेनेव दति प्रतिपादितं प्राक्‌ । श्रत एव श्रात्मनः Baars मानाभावेन कथय ब्रह्मसमानखभावच- लिङ्गकत्माऽभेदानुमितिः ? इत्यादि वरिगतमणयपास्तम्‌ | सव्ना- तगुरुभिञ्च wera प्रतिपादनात्‌ च । तथा fel प्रेमा*तुपाधिरसुखात्मनि नोपलभः। सप्रत्यगात्मनि कमेरपि नित्यसिद्धः ॥ प्रेयः श्रुतेरपि ततः सुखतानुमानम्‌ | नेव्यायिको ऽपिं न दृगात्मनि निज्भवोते ॥ सवे यदथंमिह ay यदसि किचित्‌ | पाराथ्यमुदद्यति च यन्निजसन्तयेव ॥ तद्वणेयन्ति हि सुखं सुखलक्षणन्ञाः | AMO MA सम GAAS तस्मात्‌ ॥ ~ -~---- ES TT क "~" ~~" ---- + (अनुपाधि प्रेम" अन्येच्छा {नधोनेच्छा विषयत्वम्‌ | 1 “शपि शब्दात्‌ किमुत सनुभानदु वल मौमांसक दयः ARCAWIT: 9 |] सदेतव्रद्मसिद्डिः। RoR MY सुखं समलुग्धूय समुत्थितः सन्‌। सवंप्रकार विषयप्रतिपन्निशलये ॥ ‘Sat ऽदमच्र सुख'मित्यनुसन्दधानः। रवौ ऽपि जन्तुरवगच्छति तख सौश्यम्‌ ॥ fa) नलु-श्रात्मा सुखखरूपः | श्रनयच्छानधोनेश्छा विषय- लात्‌ | यन्नवम्‌ । न तदैवम्‌ । यथा दुःखम्‌-इत्यतुमाने दुःखा- भावलस्येव दृच्छरा विषयतावच्केदकस्य सुखभेदसाधनववत्‌ श्रात्म- समनस्थितस्यापि श्रचरसुखसाधारण्ठेष्छा विगरेषविषयतायावतेकस्य श्रा- त्मभेदसाधकलात्‌ । श्रात्मनख्च “ar न waa” दत्यादिपश्चद शक्त परो ति विषयतासुखसाधनतेन पुजभार्यादिवदस्ह । दुःखाभा- es ------ - -- - ~~ — -- ee ~ ~ > य॒था पश्य श्यां तक््च विवेक प्रकरे संविदो fae quar ata दयमाना परानन्दः परप्रमास्पदं यतः। माने भूवं हि भूयासं--दइति प्रेमात्मनीच्छते | rama । चक्राय प्रयोगः। श्रयं संवित्‌" खाता" भवितुमहंति। fama सति खप्रका्वात्‌। यत्रैवं न तदेवम्‌ यथा घटः--दइति erat निसं विद्पलप्रसाधनेन स्वमपि साधितं भवति । निद्यवातिरिक्त- सद्यत्वाभावात्‌ | “नित्यत्वं aan तत्‌ यस्याति तभ्नियसचम्‌" | इति वाचस्यतिभिन्रेश्त्वात्‌ | चात्मनः rend साधयति । “परानन्द” इति । अचर आतोयनुषन्यते | परशासौ ानन्दखेति परा- मन्दः | निर तिश्रयघुखखरूप eae) शयतः "पर्प्रमास्पद" yee निरतिश्यस्य Jeu: Gee ss विषयः । अ्रेदमनुमानम्‌। चासा १०४ सशानन्दयतिबिरचिता | [चतुरौ वस्य भिन्ने ऽपि खत दच्छाविषयतात्‌ श्रा्मन्यपि सुखभेदे mg! तथाच न Grane: सुखूपतासिद्धिः। रतिरपि | तदेत्‌ प्रेयः Gare प्रेयो वित्तात्‌ प्रेयो swan । cafe पुादयपेचया सुखविगरेषसाधनलेन Fee बोधयन्तौ न॒श्रा्मनः Beara साधयति । तस्मात्‌ न समानख्लभावल- लिङ्गकाऽभेदानुमितो- दति चेत्‌ । wa वदन्ति। तच चतुर्धां fe जगति पदाथंयवध्ितिः। प्रेयान्‌ प्रियः परमानन्दरूपः। परपमा्यदलयात्‌ | यः परमानन्दरूपरो न मवति नासौ परप्रमास्यदमपि यथा घटः। तथा च खयं परप्रेमास्पदं न मवति इति म। THI परमानन्दरूपौ न भवति इति न। गनु-खात्मनि-धिद्‌ माम्‌-द्रति Soe उपलभ्यमानलवात्‌ पेमास्यदत्वमेवासिदधम्‌ । कुतः पर- प्रमास्यदत्वं इति चेत्‌ मेवम्‌। तस्य दुःखसम्बन्धनिमित्तकवेन अन्यथा- सिडलात्‌ प्रम्गख ा्मनि अनुभवसिदधलात्‌ | ‘fe’ यस्मात्‌ कारयत्‌ | ‘erate विषये। मान भूवम्‌ ae मा भूवं दति a’) खपितु que’ दरति प्रेम इच्छते मम असत्वं कदापि माभूत्‌ किन्त । सदा सत्त्वमेव मम भूयात्‌ इति रवं विधं प्रम सर्वेरनुभूयते। चतो नासिदधिः। ननु--मामूत्‌ खरूपासिदधिः। Gea: प्रसते मानाभावात्‌ हेतोविगरेषया- fafa: स्ादेव-दति चेत्‌ । न । त॑स्य अाढाथेलाव्‌ | (त्‌ Ga’ "अन्य खातिरिक्ते एवादौ 'खा्माये" तेषां चा करेषतनिमित्तकमेव न खाभा- fang । णवं श्यात्मनि विद्यमानं प्रेम अन्धां न चात्मनः सन्येषल- fafawa न भवति । wa: निरुपाधिकत्वात्‌ तत्‌ परमं । तेन GTR धरमानन्दता निरतिश्यप्खरू परत सिद्धं भवति | दइव्लमप्रसक्वेन | BRUIT: ४ |] wanna fata: | १६०४ देः उपेच्येति। ay तावत्‌ . न उपेच्छः लोष्टादिवत्‌ । नापि देयः व्याप्रादिवत्‌। मापि प्रियः सृखपदाचेः भार्यादिवत्‌ | खतः पुरुषाथलानापत्तेः। न च-दष्टापत्तिः- दति वाच्यम्‌ । warty Suara: | aurea ऽपि वा कटाचिदिश्छारिषयो ऽपिम स्यात्‌ । श्रतो न प्रियपदा्यान्तभावः। किन्तु । प्रय एव । श्रात्मनो ऽपि न सुखसाधनलेन प्रियवम्‌ । श्रन्यस्याणुपकायेल्वापत्तेः इति | तस्मात्‌ श्रात्मापि प्रेयानेव । दूति fag समानखभावलमिति क at ऽपि दोषः। तदुक्रम्‌ | श्रहमेव सुखं नान्यदन्यदेननेव तव्युखम्‌ | श्रमद््थै* 4 हि प्रेयो acat न खतः प्रियम्‌ ॥ दूति । श्रतएव श्रुतावपि प्रेयः ग्रबदेनेव उद्ठेखः, न भ्रन्ययाः । श्रपुरुषायल्ापन्तेः। ननु-एवं wage ऽपि इच्छा स्यात्‌। खलस्य तज्ापि सात्‌ —afa चेत्‌ । भान्तोऽसि । सुखलेन term: भ्चुसुखलादिकं तु म दच्छाविषयतावच्छदकं-द्यादेरक्रलात्‌ | श्रधेवं नापादयामा - वयम्‌ । किन्तु । किं तदभावप्रयोजकम्‌ ? दति एच्छामः-दति चेत्‌ । श्टण । खरूपसुखस्य खतः पुरुषायेरूपतेन प्रयस्लाद स्येव तथालम्‌ | BAH तु न दृष्ाविषयतम्‌ । देग्यसम्बन्िषेन देष्योपरक्रलात्‌ देव्यलादिटत्तौ च न gana किन्त्‌ । सुखा- ~न ~ ~~~ ~----------~ ~ — # Gage खनान्मसम्बन्धि इति चेत्‌ न प्रेयः भवति । ४ fi fi e f CA † ‘aay’ अात्मसम्बन्धि चेदपि लतः fod 4, पि तु खामसम्बन्धेनेव RAITT: | 39 १०९ सदागन्दयतिविर चिता | [चतु वच्छेदकवात्‌ सुखतो पचार दति खत दच्छाविषयवाभावे ऽपि न चतिः। यदथक्ग-दुःखाभाववदेव श्रात्मनो ऽपि प्रमविष्यलं- द्रति तदणथसिद्भमेव । दुःखाभावस्यापि सुखविगरेषलेनेव पुरुषाथेवाङ्गौ - कारात्‌ । ननु-एवमपि-श्र खसो-रत्यादिप्त्ययात्मकवाधक- वलात्‌ उक्रानुमानप्रटृ्तिनिरासः-दति चेत्‌ । न । तप्मतोतेर्भान्त- aT | बाधाभावात्‌ न भमलं-दति चेत्‌ । सत्यम्‌ । प्रात्यचिक- बाधाभावे ऽपि भिन्नविषयत्रबलप्रटन्तानुमान-शाब्दप्रतोत्योः बाधा- मकयोः सत्वात्‌ । तथा fe) श्रहष्यदायंः सुखलसुखमेदान्यतराश्रयः । श्रात्म- वात्‌ 1. यत्‌ नेवम्‌ । न तदेवम्‌ । इति विरद्धोभयसाध्यकानुमितौ se gaara लाघवम्‌-दूति तकंबलात्‌ वेदान्यभिमत- षाध्यसिद्धिरिति fag प्रतोतेभैमतमिति प्रेमासखदत्वानुमान- मपि भुखरूपतासाधने निरपवादमेव । एवं क्नानखरूपतायामपि ऊष्म । इति दिक्‌ । श्रु वा श्रवस्थाचरयस्यापि तविध्याङ्गीकारेण सुषुप्रावपि Raya: | तथा डि । प्रमाज्नान जाग्रन्नाग्रत्‌ । एएक्रिरजतादि- विभ्रमो oon अमादिनासधौभावो जाग्रसुषुत्तिः। एवं खपे मन्लादिप्रा्निः सप्रजायरत्‌ | खरे ऽपि ast मया दृष्ट-दति सप्रखप्रः | Qual च यत्किञ्चिदनुग्धय जाग्रट्‌ शायां च तत्व- ययित्‌ न शक्यते तत्खप्रसुषुशिः। एवं सुषुथ्वखायामपि साविकं -- ~~“ ~~ -- ~~ ~~ - --~~- - - ---~- - -~ ~~~ ~ - ~~~ ee १ बाधनबलात्‌' इति कण TRF | मप्प्रहारः ४॥ waaaufatz: | १०७ या सुखाकारा sia: सा सषुपिजायत्‌ | तदनन्तरं सुखमहमखाप्ठ -दति परामशः । ततैव या राजसौ Tha: सा सृषशिखप्रः। तदन- नरं दुःखमहमलाएं-दूति .परामगौपपत्तिः। एवं तत्रैव या ता- मसो afa: सा सुषु्निसुषु्िः। तदनन्तर -गाद्‌ं मूढो ऽहमासं- दूति पराम्-दति | श्रथ वा एकेकस्यामणवस्ायां चातुविध्याङ्गो- कारेणापि afafgcy | तापिनोयानुसारात्‌ | तथा fe जाग्रनायत्‌ तत्छप्रः तसुषु्िः तन्त्ये्च । एवं खप्रजायत्‌ तत्छप्रः तससुषुतधिः खप्रतुयशखच । सुषुत्तिजायरत्‌ aay: तसूषुशनिः सुषुित्यश्च | एवं qatar ऽपि चतुरिधः। आगर खप्रतुवैः सुधितः ठ्॑तुयंञच दरति षोड््रावस्धा भवन्ति । तज जागरजागरः करणोविषययवदहारः। मनोरथः तत्छन्नः। सलभो- भावो जाग्रस्युषु्िः। एतेषामतुभवो sama) एवं ae ऽपि कच्धितेरिन्धिैः कन्धित विषयेषु श्रभिलपनव्यवहारः SHIT | Qi मानमचिन्तनं खप्रखप्रः। तत्रैव दतिकतेयताभावः खप्न- सुत्निः। एत्वा तुभवः खप्रतुयेः। एवं खप्रसुषुघ्योः सनिः सुवु्ति- जागरः । प्रलापलत्छप्नः। गाढ़निद्रा तदसुषुिः। सुखानुभवः SER aa: । तुर्यात्मापि जागर्तु cafe वा । गुरु -वेदान्तवाकेभ्यः- श्रवस्या चयं AAAS, THT श्रवखात्रयमारो नित्यमुक्तः दरत्यत्‌- भवेन मुक्ताभिमानो वा तु्यजागरः। सेत्‌ श्रवणेन -श्रहं साच नवा?-दूति संश्रयः qeen: | माचिविषयकविचार-ज्नानयोरभावः तू्ेसषु्िः। ूरवेोक्रवासनाचयानन्तर निष्पृपञ्चन्रद्मसखरूपारस्थान- रूपमाचात्कारः TATU: | ३०९ सद्‌नन्द्थतिविर्चता। [चतुर “दवरग्रासः तुयः" | १ दूति yas) रच च तापिनौयाः श्रुतयः प्रमाणम्‌ । तचे चातुरविध्यप्रतिपादनात्‌। इति दिक्‌ । दूति विस्तरेण सुषुप्तिनिरूपणम्‌। नलु-भवलेवं Hae वयवहारः तथपि श्रवश्था्रयभासको जलोवादतिरिक्रः wets ऽयं साचो fa ब्रह्मकोरिः? किंवा $्श्रफोटिः ? यद्वा तदुभयाभिन्नकोटिः ? उत जौवकोटिः cha चेत्‌ । उच्यते | मतभेदेन कोटिचतुष्टवमपि सम्यगेव । तथा fel तश्वषरद्विशद्विः- यथा-ददं रजतं-दरति wae वस्तुतः Wht arama ऽपि wean: प्रतिभासतौ रजतकोरिः। तथा ब्रह्म कोटिरेव साचौ प्रतिभासतो जोवकोटि-दति tae सुखदुःख- व्यवहारे तस्योपयोगः प्रतिपादितः इति । त्लप्रदौ पिकाहृद्गिरपि-मायाश्वले सगुणे परमेश्वरे-केवलो निगए-दूति विगरषणानुपपतत सवेप््यगतं विषदं aga जोवा- भेदेन प्रतिपादितः इति। वेदानकौसुदौषृद्विखह-वारतिंकमतातुषारेणए- एको देवः way गूढः MAMTA सवशरतान्तरातमा। aphae: सवशचता धिवासः erat Sat केवलो निरोण्च ॥ दति देवलादिभरुतेः परमेश्वरण्येव हपभेदः कञ्चित्‌ जोव ee -- १ (तापनीयाः दति कर ग° पुत्तकथोः। सद्धर प्रहारः ४ |] weamafats: | १०९ प्त्तिनिदत्योरनुमन्ना Bagel: eral नाम । स च RIT एलादिधर्मानास् दवाद परोको Nard श्रन्नानाधवभासयश्च जवस अनतरङग वर्तं दरति । एतदुभयभिन्नस्ह Feat) देददयापिष्टानश्वतं कूटखचैतन्य arene देहद्यस्य साचादौचणत्‌ निरविंकारवाच्च सासौ- quad लोके ऽपि श्रौदासिन्य-बोधाभ्यामेव सावं प्रसिद्धम्‌ | यद्यपि nae ona: सन्ति देहदयभासिकाः तथापि ्रनराल- काले सदटृत्यभावेः ATVI भासते । श्रतएव श्रहङ्धारा- दौनां सवेदा प्रकाश्रसंसर्गात्‌ मंपयाचगो चरलम्‌ । श्रन्यक्नानधारा- कालोनादङारस्य-एतावन्तं कालं ददम पन्नेवासं-दत्यलुसन्धानं च। न च कूटस्थप्रकागरिते कथं Hae यवहारख्यादिकं-दति वाच्यम्‌ | भन्योनयाध्यासेन जोवेकलापत्य कूटस्य शौवान्तरङ्गलात्‌। न च-जौवचेतन्यमेव सातौ भवतु किं कूटेन EHH वाच्यम्‌ | लो निक-पेदिकयवदहारकर्तुः तख श्रौ दा सिन्यदरषवा सवेन “साच चेता केवला निगुणश्च" | दरति श्रुदयुक्रसाचचिल्ायोगात्‌ | “तयोरन्यः पिप्पलं स्यादत्यनस्नन्नन्यो अ्रभिचाकग्नोति' | द्रति कमेफलभोक्गः जोवादु दासौनपरकाशररूपसा चिणः एयगान्नानात्‌ च । तदुक्रम्‌ | नत्यश्रालायितो रोपः प्रभुं सभ्यांश्च नत॑कौम्‌ | दौपयेद पिगेषेण तदभाषे ऽपि apa? ॥ ९ "प्रकाश्राद्यगोचरत्वम्‌' दति wo ग ° पुन्तकयोः। १९० सदानन्दयतिविरिता | [चतुधा ` ayert धियं साच विषयानपि भासयेत्‌ | श्रहङ्भाराद्यभावे ऽपि खथं भात्येव, पूववत्‌ ॥ निरन्तरं भाषमाने Fre AA EIA: | तद्भासा भासमाने वुद्धिन्‌ तत्यनेकधा ॥ * ofaqan प्रभ्वादिविषमविपरेोषावभासनाय उद्यादिविकारमन्तरेण दति यावत्‌। रष eet | इयमेव sats योजयति | सषास ayia {पि aaifaaat माद्यवेद्यधः | ननु-प्रकाग्ररूपाया बुद्धेरेव अदेङ्गारादिसववस्ववभासकत्वसम्भवात्‌ fa तदतिरिक्तसाचिञ्गल्यनया ?- दति चेत्‌ | उच्यते| Ree निविकारे afafa ह्निरूपतः ख प्रकाश चतन्यतया निरन्तर भासमाने सदा स्फरति सति | xa बुद्धिः तद्भासा तश साक्षिणः खरूपचतन्येन। भासमाना प्रज्ञा- . wag) (श्नेकधा"धटो ऽयं प्रटो ऽयं इद्यादिह्ानाकारेण safe’ विक्रीयते | यं भावः। यतो बुदेविकारितया जड्वात्‌ खतः सूति ufeaq | अतः तदतिरिक्तः सर्वावभासक्गः साच्तौ page: | इति | Gea FT प्रमुः। विषयभोगसाकल्यवैकस्याभिमानपयुक्तहषेषि- wean दद्याभिमानिप्रसुतुल्यत्वमदङ्ारस्य aaa! परिसरवतिवे {पि (विषवाणं' तद्राहिश्यात्‌ सभ्यपुरषसाम्यम्‌ | नानाविघधविकरारवत्वात नैतकोसाग्यम्‌ ‘qe’ | धौविक्रियाणं खनुक्‌लयापारवच्चात्‌ ताल।रिषा- रिसिमानतवं न्दरियाणं'। रत्वा वभासकषात्‌ afm: दौपसादृ्य- afer दति zea | aq—aifaat ऽपि अदङद्ाराद्यवभासकतवे तेन तेन सम्बन्धापगमा- गमविक्षारवततं स्यादि्याह। दौपो यथा गमनादिविक्घार्श्रुन्यः GR इवस्थित एव सन्‌ खसम्रिहिताखिलपदार्थान्‌ अवभासयति रवं साच्यपि हति ata) aq—atau: बहिरन्तरवभासकत्वाभिघधानमनुपपन्नम्‌ | “सपुवंमनपरमनन्तर मवाहम्‌” | दृति war तस्य बाद्यान्तरविभागामिधानात्‌-द्रति चेत्‌ । aE बहिरिति | कंस्य बाह्यतरं खय चान्तरव्) Taq आह । विषया इति । सुद्धरप्रदारः 8 1] अदेतव्रह्मसिडिः | ३११ श्रहङ्ारः प्रभुः wat विषया नतेकौ मतिः। तालादिधारोष्धक्ाणि दौपः माच्छवभासकः ॥ खस्यानसंसितो दौपः स्वतो भासयेद्यथा | सिरस्यायौ तथा सातौ बदिरन्तः प्रकाशयेत्‌ | बहिरन्तविभागो ऽयं देहापेक्षो न मा्तिणि। विषया बाह्देपखा दे दसयान्तर ददतिः | दूति। नाटकदौपे च। यद्रूपादि HUA बुद्धा तत्तप्रका रयन्‌ | तस्य तस्य भवेत्सा खतो वाग्बृद्यगो चरः | कथं तादृङ्या ग्राह्य रति Yaa गद्यताम्‌। सवेग्रहो पसंगान्तौ खयमेवावभशिष्यते ॥ दूति । एवं जोवाद्िवेचितो ऽयं माचतौ न ब्रह्मकोरिः। किन्त श्ररष्टजोवेश्वर विभागवेतन्यम्‌ । दति दिक्‌ | एकजो ववादिनस्ठ । श्रविद्यो पाधिक एव ara दर्ट्नाका्ो | लोके ऽपि fe श्रकटेवे सति zea faa प्रसिद्धम्‌। तच्च श्रसङ्गोदासोनप्रकाग्ररूपे sta एव सम्भवति-द्रति wae श्रन्तःकरणतादाव्यापक्या eA ऽपि खयमुदामोनलात्‌ | एको देव दति मन्त्रस्तु aut जोवाभिप्रायेण साकिलप्रति- पादकः। “द्रासुप्े"ति aay गदाधिकरणन्यायेन ays , बोभवपरः | गहाधिकरणभाग्थोदा इतये ङ्गिर हत्रह्मणव्ासयातेन १ ‘wat ata: दति गर प्रस्तर | ३१२ सद्ागन्दयतिविर त्रिता | [चु प्रकारेण जोवान्तःकरणोभयाभिप्रायेण इति न कञचिदिरोधः- दूति actin | AT -THETE सारिः चेतन्यमाचावरकेण श्रज्ञानेन WAAT- वात्‌ कथमाशटतेन श्रपिदयाहङ्कारादिभानम्‌ ? तदभावे देतन्यमाचा- वरकाज्ञानं इति सिद्भान्तविरोधः | तदुक्गम्‌ | यत्मसादाद विद्यादि स्फुरत्येव दिगननिग्म्‌ | तमथपहुते ऽविद्या नान्नानखालि दुःकरम्‌॥ - दति चेत्‌। war) श्रविद्या-राङवत्‌ खाटतप्रकाग्रप्रकाश्षा दति केचित्‌ श्रथ वा श्रविध्चान्तःकरणतद्धमावभाषक साचि- सेतन्यं Aaa WH तैतन्यमाटणोति-द्यतुभवानुसारेण कल्य- नात्‌ न कथित्‌ दोषः। श्रतएव सवेदा तेषां श्रनाटतसाचि- प्रकारसंसर्गात्‌ श्रक्नानविपरोतज्ञानसंग्याद्यगोचरलवं सम्भवति | नतु-पाचिरेतन्यसख NTs ARIAS श्रानन्दस्यापि ्रकाशापत्तिः--द्ति रेत्‌ । इष्टापत्तिः। श्रानन्दरूपप्काप्रमयुक्ख ° श्रात्मनि निरुपाधिपरम्णो ऽदगेनात्‌। तदुक्गं वातिक | वित्ताय प्रियः पुवात्‌ पिण्डः पिष्डात्‌ तथेद्धियम्‌ । fade: परियः प्राणः प्राणदात्मा परः fire: af “भासत एव परमप्रेमाखद ललचण सुखम्‌” | दूति विवरणात्‌ च दति। विरस खरूपप्रकरणे। ईति दिक्‌। इति agen साशिप्रकरणम्‌। [पी ARCTET: ४ 1] wianufara: | १६१ एतावता दृक्पदा्थौ निरूपितः । wa सङ्घेपेण gages: Freud | तथा fei geafa जिविधम्‌ । श्रयाहताऽमते-मूते- भेदात्‌ । as weed माम शश्वरोपाधिः पूर्वोक्ता माया वच्छ माणनन्दमयको ग्रसमषटिः। सा च माया {शररसेतन्यतादाम्यापन्न- श्रमूते-मूतप्रपश्चवोजरूपा भवति । सा पुनः पूवेपूवंजोवकमंप्रयुक्ष- ससकारवतौ प्रथमं शष्दरवदाकाश््पेण परिएमते। ततः श्द- सपशरवदायुरूपेण। ततः श्रब्द-सपे-कूपवत्तेजोरूपेण | ततः शब्द- सयश-ष परसवष्जलरूपेण । ततः गब्द-स्यगर-रूप-रस-गन्धवत््रधौ- रूपेण परिएमते। ततो ऽपञचोकतानि qarfe पञ्चमहण्धतानि खकारणएमायागुएचयसयुक्रानि श्राकाग्रादिषाविकाशेण्यः सेभ्यः करमेण ओ्रोच-लक्‌ चचृजिं्णा-प्राणस्यानि पश्च ATA PREETI दिम्बाताकं-वरणाश्िनोकुमारेरतुग्डोतानि ग्रष्द-स्यशं-रूप-रस- गन्ध-्रारकाणि भवन्ति। ततस्तेषामेव राजसांगेभ्यः यत्तेभ्य क्रमात्‌ वाक्‌-पाफि-पाद-पायूप्ास्थानि पञ्च HALT Hap | WET विष्ण॒-मिष-प्रजापतिभिरनुग्हौतानि वचनादान-गमन-विसर्गान- ` न्दान्निवेतंयन्ति | तेषामेव भिलितेभ्यः साविरकां गरभ्यः श्रन्तःकरणं जायते । ae सर्वाणि ज्ञानेद्धियाणि श्रनुखहाति । तस्य मनो- बद्यहङार -चिन्ताल्याः चतसो TAG) चन्र-रहस्पति-रद्र-चेचश्ाः श्रधिष्ठातारो देवाः। संग्रय-निश्चय-गवे-सरणानि रिषयोकुवन्ति। तथा तेषामेव राजसा गरभ्यः मिलितिभ्यः प्राणो जायते। स च Rafe याणि RV | AG च प्राणाः पश्च THA । तासु प्राणः श्रास-प्रश्रासौ करोति। श्रपानः श्रशित-पोतादेरधोनयनम्‌ | यानो +U ३१४ सदानन्दयति विरता | (erat weary भारोद्यमादि। उदानो .देदादुक्रमणम्‌ | समानो ऽभरित- यौतादिसमोकरणम्‌ | तदेतन्मौलिवालिङ्गममूर्तस्यं ददलोक-पर- लोकयाचा निर्वाहकं खोपाथिग्धतस्य ओवरेतन्यद्य ABATE च खायि खोक्रियते | ae Tee | पशचप्ाए-ममोबृद्धि-दपेद्धियसमन्वितम्‌। श्रपद्चोहतग्रतोत्यं Say भोगसाधनम्‌ ॥ दूति। wae मनसि श्रहारानर्भावः। वुद्धौ च fase । शरत च Gy अन्तःकरण कर्तुः लयेऽपि प्राणयापारदधेनात्‌ भेदव्यपदेशाच्च श्रनःकरण.दत्यन्तं भिन्न एव प्राणः पश्चोहतपश्च- सहाश्तकायः- दति केचित्‌ । क्रियागक्रि-ज्ञानक्निमदेकमेव जोवो- after श्रपशचौरृतपञ्चमहाग्रतकायं त्रियागतिप्राधान्येन प्राण दति क्ञानप्रतिप्राधान्येन च श्रन्तःकरणमिति यपदि्यते- दद्यभियुक्राः | “स tat wa, कसिन्रहमु्कान्त उक्रान्तो भवियामिः | “किन्‌ वा प्रतिष्ठिते प्रतिष्ठामि दरति" | “ष WARE” | दति gat उ्का्धाचुपाधिवं प्राण SRA) तथा- aul: खप्रो wer टमं लोकं श्रतिक्रामति | मत्योः रूपाणि धायतोव लेलायतौव+ | ‘a fe’ इति कण To पुस्तकयोः | [म ~ ---- --- errno ree ee renee! RTO ec A ---~----------------- ----~ nd — ~ aa ap ^ स arat ‘fe’ यस्मात्‌ खप्रो ae स यथा धिया समानःसा धोयद्यद्वति तत्तदसावपि भति a) चत उद्यते तक्मादासौ est मुद्गरप्रहारः 8 |] weanwfate: | ६९४ wanes उतक्राग्धायुपाप्रिलं TERA | खतन््ोपाधि- भेदे च जौवभेदप्रसङ्गः। तस्मात्‌ बुद्धि-प्ाणयोरेकलेनेव उत्करा श्याचुपाधिलं amd! भेद्यपदेग्र्च ग्रक्रिभेदात्‌। सुषुप्तौ च ज्ञानशक्रिलयं ऽपि क्रियाशकरिभागदगेनमेकते ऽपि न faag भवति । भ्रनुभवसिद्धलात्‌, दृष्टि्टष्टिनिये सवेलये ऽपि प्राणएथापार- वत्‌ श्ररौरस्य Bat ऽयुमभिल्येवं रूपेण परः कल्ितलाञ्च । TAT उभयथापि उपदे प्रभेद उपपन्नः दति ART: | श्रय एवं एतदिर्द्रतया साद्मतं sew निराक्रियते | wa एवं way: प्रवदन्ति । पुरुषस्य न वास्तवो बन्धः, किन्त॒ उप- रागमाचम्‌ | प्रति-पुरुषविवेकात्‌ च प्रतिधमेभरतधमेज्ञानवेरा- चर्य -श्रध्मा्नानविराग्धाजेशयंरूपसुखद्‌ःखहेतुभिरात्यन्तिकोप- रागमिटत्तिमोच दूति । wa दयं प्रक्रिया | BIA दे दस्य मरण- काले भोगाभावात्‌ तदपिष्टानश्वतं fart watt कन्यनौ- यम्‌ । ae सप्तदगरेकं लिङ्गम्‌" । तथा च। सर्गादौ ममष्टिरूप- मेकमेव । at तु पुरुष कर्मभेदात्‌ दिरण्यगमौपाधिषटपं एकमेव ) ` भवतिः खापढक्िं प्रतिपद्यतेधोःतदासो $पि खप्रदत्ति प्रतिपद्यते। यदा धोजिजागरिषति तदासावपि जागतिं। अतः धियः वापरच्यक्रासे भूत्वा इम लोकं जागरितयवद्ारलच्तणक्षाय-कारणसद्कातान्मकं लो- किक-ग्रास्नौययवदहारास्यदमतिकरामति। विविक्तेन खेन ात्मन्योतिषा खप्रात्मिकां धौोटरत्तिमवभासयत्नवतिष्ते। तस्मात खयं व्योतिःखभाव खवासो faye: सन्‌ क्ट-करिया कारकपलग्यून्यः परमाथतो wlareyw- निवेभयलोकषसब्वारादिसंयवदहारभान्तिरेतुः '्टयोरूपाणि' टयः कर्मा विद्यादिः। न तस्यान्यत्‌ रूपम्‌ । खतः कायक्रारणन्येवाम्य रूप्राणि । अतः तानि गद्योरूपाणि खतिक्रामति क्रिधापलाश्रयाणिहइति। १६६ सदागन्दयतिषिरच्िता। [चतु पिदलिङ्गदेश sue: पुच-कन्यादिणिङ्गदेषषपेण नामाभवनवत्‌ तनतद्य किभेदेन sata भवति इति । सुष्छ्रौरमाधाराधेयभावेन दिविधम्‌। तत्र एकाद इृद्धिाणि पश्च तद्माच्ाणि बुद्धि दति शप्र श्रवगन्तयाः। न तु प्राएपश्चकमादाय। प्राणनां GRATUIT | WA प्राणानामन्तःकरणएरूपलेन fay श्रोरप्विष्टले ऽपि न स्यापूरकलमवगन्तव्यम्‌ । सप्रद शश्ब्देन च सप्तद शावयवको राशिरेव | न तु श्रतिरिक्रावयवोौ Acta: | “व्यक्तिभेदः कमेकिगरेषात्‌” | दरति qau यक्रिभेदोपपादनात्‌ | श्रतिरिक्रधर्मिकल्यने गौर- वात्‌ च। ननु-तस्थेव भोगायतनले YUE कथं रेहलम्‌ ? तच भोगाभावात्‌-इति चेत्‌ । न। faye तद धिष्टानश्तस्य शरदे द तथालात्‌ | एव मातिवाददके ऽपि तथालं श्रवगन्तयम्‌ दति दिक्‌। एवं परमायाग्रयवमपि तरेव ^ । लिङ्गपररौरघटितान्तः- करणृन्तेरेव प्रमाएवेन तल्ननितस्यापि तदाभितवात्‌ । तथा च « एवं प्रतिकमेयवस्था | प्रमाता चेतनः WE: प्रमाणं ठत्निरेव a: | प्मार्थाकारटृन्सौ नां चेतने प्रतिबिम्बनम्‌ ॥ प्रतिमिन्नितटन्तोनां विषयो मेय उच्यते | € [| arfaa १ साचादश्रेनरूपं च सात्वं वच्यते खयम्‌! ॥ --~------ ~= १ "वच्यति" इति we पक्के | ० मत ee ve See + ea’ लिङ्गशरीर स्येवे चः | † साश्यमावयजद्धिविच्ानभिदुभिः विरचिताः दताधंसक्घ इका इमे श्लोकाः | शह्रप्रहारः ४ |] अरेतब्रह्मसिदिः। are श्रतः स्यात्‌ कारणाभावात्‌ SH: AMI चेतनः | इति । ware निगेलितोऽधैः | गृन्िप्रणालिकया अरथेसल्षिकर्षात्‌र शिक्ग्ञानादिना ar बद्धे रथांकारा टत्तिः भवति । तत्र दृद्दियसन्निकषेजा प्रत्यक्षादधिका दृद्ियविशिष्टबद्याचिता । सा च *टत्तिरधापरक्रा* प्रतिविष्बरूपेण एुरषारूढ़ा सतौ भासते। पुरुषस्य श्रपरिणामितया बुद्धिवत्‌ खतो ऽर्ाकारवासम्भवात्‌ । श्र्थाकारताया एव श्रथहणत्मकवात्‌ | अन्यस्य च निवंक्रमगरकयवात्‌। न च-ठत्तेः पुरुषे प्रतिनिम्बना- भाव दति-वाश्यम्‌ | तभिंशिदपेणे स्फारे समलता वसदृषटवः | caren: प्रतिनिमन्ति सरसौव तटद्रुमाः ॥ इतिं wata प्रमाएलात्‌ । एतेन पुरुषस्य सावदिकलवे ऽपि न १ “ग्णाजिका्या' दति ग. पुस्तके पाठः| २ सप्निकषंण' इति कण gee | द ‘omrarfzar aral’ इति we गण पुल्तकयोः। € श्ुदधिरर्योप्ररक्ता' इति क° CHa | ५ (जातयः; इति ग. Teh पाठः। + “उपरक्ता' सम्बद्धः | † भगवता पतञ्चलिनापि णवमेवोक्तम्‌ | werent एरषस्य बुदेख सारूप्य भवतीति। टत्तिसारूप्यमितरच [at ut. 2 G, 9] इति। दतर sant चित्तेन ay ag: ‘efreren? cad: | want याः चित्तस्य saat दौप्स्य शिखा इव Rae भङ्करा खवखा- ११९८ सदानन्द्यतिविस्चिता। (waa? षदा सवंभानापत्निः। खतो सङ्गवेन श्र्थाकारतांविना चथा- कथञचिसनन्धमात्रेण श्रतौद्धियादौ श्रषंग्रहणस्य बृद्धादलुपलमेः | पुरुषे च खबृद्वित्तोनासेव प्रतिविम्रमपेणसाम्ये प़लबलात्‌ न लन्यथा | एतेन यत्‌ वेदान्तिनो वणंयन्ति-टत्तिगतवेतन्यप्रति- बिम्बखेव oat देतन्यविषयतालात्‌ टत्तिप्रतिमिग्बरेव इन्निपरका- प्रकलम्‌, इति tad टत्तिप्रतिमिव्बाङ्गोकारो यथंः-दति तदपा- सम्‌ । उक्ररूतिविरोधेन केवलतकप्रामाण्छात्‌ | पिनिगमकाभावेन sala] इत्ति-चेतन्ययो विषयतासम्बन्धखरूपलेन श्रन्योन्यप्रतिविग्बा- waa ध। बाह्यस्यले श्र्थाकारताया एव विषयतारूपतलेन wart ऽपि तन्तदर्थाकारताया एव॒ विषयिवाङ्गौकारौ चित्यात्‌ via a कोऽपि दोषः। ननु-तयापि खखोपाधिटत्तेरेव टत्ति- = ननन re ger ----*- ne ~~ परिगामाः मूषानिपिकदुततामवत्‌ खसंयक्ताधाकाराः विगुणकायेवात्‌ छख-दुःखमोदाश्रयतया श्रान्त-घोर-मूषएाख्या भवन्ति ताभिरविशि अविलच्तण ठत्तयो यस्य Gare स तथा । ठन्ति गणो न भवति | यथाह भगवान्‌ VIE AIA कपिलाचायः |— भागगुगाभ्यां तक््ान्तर क्तिः सन्बन्धाथं सपैति। दरति । यद्यपि पएरषश्िन्माचो विकारौ तथापि बुः विषयाकार- टततोनां यानि प्रतिविन्वानि तानेव परुषस्य awe | न च-ताभिरवल भूताभिः पुरुषस्य परिणामित्वं वाच्यम्‌ । नजपासफटिकयोरिव नोपरागः। किन्वभिमान इति साहमना्यशद्धिसक्तवात्‌ । तस्मात्‌ सखदुःखमोह- गुणकडत्तिसारूप्यात्‌ शुत्धाने चितिरपि दुःखादिमतौव भवति इत्तिसा- कूप्यादिति fea | सुद्र प्रहारः 8 |] देतत्रह्मसिदधिः | ११९९ सेतन्ययोरन्योन्यविषयतातवसम्भवे श्रलमन्योन्यं प्रतिति्बाङ्गोकारेण —efa चेत्‌। न । वेदान्तिमते खलानिवंचनात्‌। तथा fel खलं च खटृत्तिन्नानविषयीग्धतढत्तिवासनाकच- मिति वाश्चम्‌ । तथा च-विषयघरितलात्‌ विषयतालचणद्य- दूति श्रात्माश्रयः। तस्मादन्योन्यस्सिन्‌ प्रतिबिम्ब एव wate, विषयता द्रति युक्रमुत्पश्चामः । प्रतिविन्बश्च खमते agta परिणमविशेषो बिष्बाकारः। निरवयवस्ले तु शब्दवदवगन्तव्यः-द्ति चेत्‌। WATT | USM उपरागमाचं बन्धः afagfay ate: दति aq श्रष्म- दिष्टमेव । परन्तु तव मते उपरागः किं - श्रयो दहति. दर्यादिवत्‌ ? mre श्ररुणःस्फरिक-द्ति वत्‌ वा ? एतेदुभयातिरिक् वा ? तेज MATS at श्रावयोः सममानयो गचेभेत्यलं श्राग्रहविग्रदेण । दितौये ऽपि उपाधिग्धतजपाया श्रारु्छपुरस्कारेण तादाव्यप्रतोत्या ATE we स्फटिकान्तवेत्तिवेन गएह्यमाणलवरूपप्रतिविम्नलं तु ममापि दृष्टमेष । प्रतौ यमानतादाव्यस्य मममते ऽनिवचनोयलात्‌ | ननु-तव मते faaaa परिणामविगेषः प्रतिबिम्बो न तु श्रनिवेचनोयं तादाव्य- दति Sq) भान्तो ऽसि । श्रारुष्ठप्रतिविग्न- खले स्फटिकादौ श्रारुष्छष्टपपरिणामविगेषोत्पन्तिखोकारे भ्रम- कथैव उच्छिद्येत श्रथ दृष्टापत्तिरिति चेत्‌। न। श्र्एस्फटिक दति विगेषदगरनाद्युपयोगो ऽपि न era तस्मान्न किञ्चिदेतत्‌ | et nme a ~ ------ - ~ -- - - - = == ~ ~~~ epee = १ “अथवा दति खण Vea ३२० सदानन्दयतिविरचिता। [meat नापि दतोः पचः। श्रपरामाणिकलात्‌ प्रहतिपुरषसंयो गा निरव॑श- नोयतादात्मयोश्च विचारतः सं्नामात्रमेदात्‌ । चदपि- “arzna लिङ्ग" |. इ्यादिना शिङ्गगरौरमक्रिया sefiiar सापौषटैव। प्रण aa इद्धियाणमादड्ारिकलं शखष्छ्धतपञश्चकस्य सङ्का पूरकलं च न दरति aera: | किन््‌ । प्राणदौनामेव । यथा च श्रनरदधारिकलं दद्धियाणां तथा यक्रमाकरे | afd चेतत्‌ रुषटिमरियायां ्राक्‌। तथा च सूच्छपञ्चमहग्तानामेव इद्ियमनोवृद्यादिकारएवात्‌ न इष्छदेदगतसद्चापूरकलम्‌। काये-कारणयोः तादान्णत्‌ । कार्यां तु का्यतावच्छेदकधमपुर तारेण कुण्डल मुकुटा दिपद्ेदसल्वात्‌ भवति मद्चापूरकलम्‌ इति । तदुक्रम्‌ | RASA नानालं BAT: कारणत्मना | हेमात्मना यथा ऽभेदः कुण्डलाघयात्मना भिदा ॥ दति। श्रन्यथा तत्रापि प्रधानमत्ललाद्यतिरेकेए सप्तदश दति म्या विलोयेत । भेदेन वा काय-कारण्योः। तदप्रविष्टले तु सत्कायेवादे gaat जलाश्रलिरिति। तस्मात्‌ कायकारणयोः aera ऽपि तेनेव रूपेण भेदांग्स्यापि aw नतेन रूपेण पूरकम्‌ | किन्तु परखरविजातोयकायांणमेव । वेजात्यं च भ्रन्तः- करणए-प्राणएयो;। सत्र रजोभ्यामारभवात्‌ | श्रत एव तत्तत्कायेवे चिश्च- मणुपपद्यते । श्रन्यथा रद्धियाणमपि भ्रन्तःकरणटक्तिभेदवापत्या anata तवापि सिद्धान्तो wa | ` ९ ‘omza’ इति ख, एुत्तके | URCWWIT: 8 |] चदेतव्रह्मसिदिः। RRR श्रथ-एकोपादानकतेन UR न HAT वयम्‌ । श्रहङ्ारोपादान- कलेन सवेस्यापि एक्यापत्तः। विन्न फलभेरेन- दति चेत्‌ । श्रतो ऽतिबुद्धिको श्रलमायुश्रतो यदसिद्धमरिद्धेन साद्यते | यतः फलेक - सखापि श्रापाद्यमानलात्‌। मन्मते तु इद्धियाणं प्रत्येकं विजातोय- wae, विजातौयगृणारभ्यलात्‌ च, समुदितगुण्ताधा- रभ्यवात्‌ च वेजाल्यं दति न को ऽपि दोषः। धटाद्‌वपि सामगरौ- भेदात्‌ भेद दति नेयायिक-वेशेषिको करे । Met वा फलभेदात्‌ भेदः। तथापि खष्छश्डतानां साचादि- जातो यफलाजनकलात्‌ न ARTIST | तथापि प्राण्टन्तौनां एकोपादानकलेन एेक्यमसि- दति चेत्‌ । श्ण । प्रणतेन रैक्यले $पि तत्तद्‌ शवख््छिन्नवेन तत्तदिजातौयकाय॑जनकललच्षणएपर स्पर- विर्दलचणधर्माध्यासात्‌ भेदः मिद्धत्येव । श्रतएव ॒श्रन्तःकरण- परिणमदूपयोः मनोवद्योरेव भेदो महान्‌ दति तयोरेव गणना | न चित्ताङ्ारयोः इति खयमेव aaa: यापि प्रतिकमेवयवम्थां सापि श्रस्माकभिष्टेव । परन्तु परस्परप्रतिनिम्बनं श्रप्रामाणिकं दति wa: कथितदिश्ा तादाश्येनेव निवांहात्‌ | श्रमबवद्‌ ग्रहणात्‌ न तथाल -दत्यनेन प्रतिवि्या हकलं परिच्छिन्नखेव-द्युक्े्च | न I परवोक्ररूति विरोध-द्रति वाच्यम्‌ । भानमातरतात्य्य॑णापि खल्युप- पत्तेः दरति दिक्‌। ति अमूत पदार्थनिरूपणम्‌ | 41 ३२२ सदानन्द्यतिविरधिता | (aut तथा तेषामेव warmatat तामसागेभ्वः पञ्चोशतपश्चमहा- शतानि आयन्ते। पञ्चौकरणं च । श्राकाशादौनि प्रयेकं हिधा विभच्य तेषु एकैकमद्धं भागं चतुर्धा शेवा GARY AAIAE ITY मंयोख्य May पश्चौकतेभ्यः एदं are Ye परमात्मनः WoT gre भवति । adage समष्टिरौरम्‌। तदन्तगेतं श्रसदादि- een | वनटचवत्‌ | जलाग्रयतन्तरप्रप्रतिविम्बितषन्द्रवच | हति BRT मृतपदाथेः। [णुत एवं लिङ्गमपि समष्टियषटिभेदेन दि विधम्‌। तथा कारणमपि बोड़- म्‌ ! भ्र च खूल-दष्ध-कारण-यटिग्रोरेषु कमात्‌ पूरवोक्विश्च- ANT जाग्रदाध्चमभिमामिनो भवन्ति | सूल -सृष्छ-कारणएसम- शभिमानिनस्त॒ वश्वानर दिरगभशचरापरपर्याया पिराद्‌दजान्त- alfavier: | तच Stand बृद्धि-मनसो महदशङ्ारौ यवज्नोयते। ` एवमे प्रक्रिया | BUTE ऽन्नमयको रः कमे दधिः सह प्राणमयः । ज्ानेद्धियेः सहिते मनो विज्ञाने मनोमयविन्ञानमयौ । एते चयो ऽपि क्रमेण ग्रिया-कठे-करणरूपाः | कारणएण्ररीरं च श्रानन्दमय- कोरः) एतेः उपरतं Saal जोवः। श्रनुपरितं शर दूति | एएद्धिन््मात्रस्य उपाधिभेद मन्तरेण मेदासम्भवात्‌ । ताकिंकमते Ny ऽपि तत्तत्कणेश्रषकुदयुपाधिभेदेन शब्द यहव्यवस्यावत्‌ WE ऽपि श्रन्तःकरणभेदादेव बन्धमुक्रियवस्थोपपत्तः एक एव श्राद्मा दति सिद्धम्‌ । एतेन साञ्च-पातञ्जलमतमपि निरारतम्‌ । श्रात्म- TRUE: 8 |] सहेतब्रह्मसिङिः। १२३ मानालस्लोकाराविगेषात्‌ | परिणामवादश प्रथममुद्गरे विस्तरेण निराहतलात्‌ च । ष्टिमरसयादिप्रकियाविसतरणठ खरूपप्रकाशे ऽनु- waa दति दिक्‌। इति afenatua | ED नलु-भवत्‌ एवं दृटतेविष्यनिरूपणम्‌ | TET: Mange: tal किं प्रमाणम्‌ ?-दरति षेत्‌ उच्यते। “तत््मस्या""टदि महा- वाक्धम्‌ | वाक्यं च पदाधंज्ञानदारेव ज्ञापकम्‌ | तच तत्पदाधौ दिविधः। वाच्यो लच्छश्च । wa पर्वेोक्रमायागशवलं ब्रह्म वाश्यो sh ष च- ` यतो वा दमानि warts जायन्ते। येन जातानि जौवन्ति । यत्‌ प्रयन्यभिसंविग्रन्तोति । aga विजिन्नासख | द्रत्यादिश्रुतिभिः जगत्कदेलादिद्वारा तटस्छलचणेभ WT । न तु खरूपेए । तस्य सचचिदामन्देकरसलात्‌। तरश्यलकणं च । यावष्टच्यकालानवस्थितते सति व्यावतंकतम्‌ | यथा ताकिंकादिमते qaqa VRAIN । महाप्रलये परमाणषु उत्पत्तिकाले घटा- दिषु च गन्धाभावात्‌ | गन्धादिषतुष्टयस्य एथियां पाकजलेव STAT । प्रलये च परमाणषु पाकाभावात्‌ | तदुक्तम्‌ । तज्रापि परमाणौ ख्यात्‌ पाको वशेषिके नये । ws सदानन्दयतिविरत्निता | तुया नेायिकानां तु नये इएकादावपौयते । दूति । मायाविनिसुक्ं तु wee । Te ब्रह्मविदाप्रोति परम्‌" । दति श्राक्ण्यै ‘fa aq we ? दति Bara श्राकाङ्ामुत्याय- “सत्य ज्ञानमनन्तं ब्रह्म | द्र्यादिश्ृतिभिः खूपलदणेनेव बोध्यते |, रच्छ लचणयोरभेदात्‌ | खं दद्र द्रतिवत्‌ खरूपे प्रविष्टवात्‌ । तदुक्रम्‌ | तटस्थं खरूपं द्विधालच्णं च । wed प्रविष्टं खरूपे निविष्टम्‌ ॥ यथा काकवन्तो Ber: खं बिलं च। cf एवं लं पदस्यापि दौ wat) वाच्यो wag) ततर जाग्रवप्सुष्यादिविशिषटं चेतन्यं वाच्यो ऽः । ष च पूर्वोक्तः त्यया ARTA उदके | nee eee -- - --- = ----~=-~------*------~ ~ -- ~ -- ~ .------ -=------~--~--~-------~-------~---~ # सलिल रको RE Seat भवति एष ब्रह्मलोकः" इति | सलिलवत्‌ खच्छीभूतः सिल दव सलिखः | (रको हितोयस्य अभावात्‌ | विद्यया fe हितीयः प्रविभन्यते। साच शान्ता । अतरणकोद्र्य। Zs रविपरिलुपो श्ाकन्योतिःखभावा या। शखदेतो' द्यस्य दितीयसय खमावात्‌ रतदग्रतमभयं ‘Te ब्रह्मलोको" ब्रह्मेव लोको ब्रह्मलोकः ' ut रव अयमस्सिन्‌ काले ्याटत्तकायकरणो पाधिभेदः खालन्योतिषि ्रान्तसवसम्बन्धो वतेते इति | TRUE 8 |] अदेतत्रहासिदिः। १२५ दत्यादिश्रुतिभिः तरखलक्णेन प्रतिपाद्यते । एवं तद्रहितं तद्धासकं सदिदानन्दघनं तु च्छम्‌ । तच्च इरदारण्णके षष्ठाध्याये ठतौय- ब्राह्मणे एष Aye. | दर्यादिवाक्येन शद्नौवत्रह्मणोरेक्यस्य वच्यमाणएलेन तदुपयुक्षखय प्काग्रजौवखरूपं श्रादित्यकनदराभरिवाचामभावे जोवस्य व्यवहार प्रयोजकरूप- fa ज्योतिरेवायं पुरषः! ? + Berar चेयं शरुतिः पुवम्‌ | + भनक ह परेद याक्ञवष्क्यो जगाम | स च गच्छन्‌ णवं मेने। न वदिष्ये किञ्चिदपि US) अनन्तरं यत्‌ जनकः एष्टवान्‌ तत्‌ याज्ञवस्वधो ऽकथ- यत्‌ । सङ्कल्पितस्यान्यथा करे दयमास्याधिका | पुवं किल जनक-यान्न- quay: संवाद आसीदभिष्टो्विष्ये। तच्च जनकम्य खभिहोचविषयं विक्लानमु पलभ्य परितुष्टो याज्ञवहक्धः तक्तो जनकाय वर ददौ।स च--यथा- कामं wa करिव्याभमि--ददयमुमेव वर at | तमेव सम्मति वर्याम्बभूवे जनकः | तेन वरप्रदानसामथयेन अन्ाचिरव्या्ठमपि या वस्नं MAH र्व ये पपष्ड | हे या्वस्कय “किं ज्योतिरयं पुरषः, इति । अस एुरषस्य fa ज्योतिः येन wet व्यवहरति द्रति। किमयं खादयवसङ्कातबाहेन न्तरेण ज्योतिषा दवहर्ति ाहोखित्‌ खावयवसङ्कातमध्यपातिना व्यो तिःकार्ममयं एरषो निवतेयतोयेतदभिप्रे्य च्छति | „ णवं vat arma: ारिद्यं चन्द्रमसं ममि वाचं च अनुक्रमेण ख्योतौष्ेनाभिघाय "अस्तमित खादिये चन््रमस्यन्तमिते श्रान्ते ऽमौ शान्तायां वाश्व fa ज्योतिरेवायं एरषः ? इति ष्टः | तदा “चासेवा्य व्योति. ३२९ सदागन्दयतिपिरचिता। [eee दरति wayaaa— श्रात्मवा्य ज्यो तिभेवति'। दद्यनेन FRI कतम ATT” ? इत्यनेन शद्वाखरूपमाभ्ज्ञाने श्राकाङ्खमुत्याय- at ऽयं विज्ञानमयः प्राणेषु इद्यन्तश्यीतिः पुरुषः | न दृषटदरष्टारं wenger हि द्रष्टा । भति, cate यान्नवरकछः। कायंज्ञार यखावयवसद्कातय तिरिक्तं काये. करणावभासकं बल्यज्योतिवत्‌ खथमन्येनानवभास्मानं तत्‌ ज्योतिः येन न्तःखेन अव्यो तिषा खयं एुरषः अवतिष्ठते vant च । तदेवाह्म. ल्योतिः द्रति ara: | + यद्यपि श्चतिरिक्ततादिसिदधं तथापि समानजातीयानुप्राहकतवद्र॑न- मिमित्तमान्या खाता करणानामेवान्यतमो अतिरिक्तो वा? इति अवि. वैकतः एष्छति | (कतम! द्रति । Arama दुविन्नेयलात्‌ उपपद्यते हि भान्तिः। यवा wats शएरीरव्यतिरिक्त सिद्धे ऽपि करणानि सर्वाणि विच्चागवन्ति च विवेकत आत्मनो ईनुपलमलात्‌ खतः च्छति कतम आति | यः त्वयोक्तः Bae देन्य प्रण-मनःघु कतमः} अथवा यो santa त्वयामिप्रता विक्लानमयः विन्ञानमयेषु mate कतमः? दति प्रश्नः। † vate arent “कतम Gr? Karate प्र्रवाकम्‌ । दितौये ‘gray aaa प्रश्नवाकाम्‌ | अथवा (पुरुष, देतदन्तं सवमेव प्र. वाक्छम्‌। भ्यो धयं" इति quem प्रयच्तवनिदं रः। ferry. विक्षानप्रायः | बुद्धिविच्नानो पाधिसम्प्रका विवेकात्‌ वि्वानमय इच्यते | qzcwert: ४।] wean fafa: | ३९७ इत्या दि वाक्येलेच्सखरपं प्रतिपाद्यते तदेवमवान्तरवाक्येभ्यो st aaa: एद्धनोव-ब्रह्मणेः | ततः- तरति शोकमात्मवित्‌" | aaa विदिवातिष्टत्युमेति नान्यः पन्था विद्यते ऽयनाय! ॥ त्यादिना खरूपन्नानलेव मोचष्टेतुबमाकण्ये को ऽहमित्या- काङ्कां परमकारुणिक्ञेन वेदेन- तत्‌ लमसि | दत्ुक्तम्‌ | तच मुष्यार्था्यानुपपत्तिमवगम्य-मो ऽयं देवदत्त-दति- घत्‌ जहदजरक्षरणया-गङ्गायां घोषदूतिवदा जहकचणया सर- atau श्रखण्डत्रह्ममा चात्कारात्मिकः चित्तटत्तिः उदेति" ननु- अवान्तरवाकोभ्यः TE SpA मति महावाका्यपदेः शएदधखति- waa, श्रवान्तरवाकयस्पदै कयं शएदरतिः ? तत्वे शद्ध जरननुभवात-दति चेत्‌। न। सुषुप्तौ नि विकन्यकचेतन्यानुभवस्य ya प्रतिपादितवात्‌ | ननु-वारतिंकमते Bat न उक्रनिविंकन्यकटत्तिः सो करियते | न चेवं सुलमदमखापं-न किञ्चिदवेदिषं-रति छरणं न स्यात्‌-- दूति वाच्यम्‌ | त्ते ऽनुभवाङ्गोकारात्‌। न च~ तदि सप्रकाग्र- तया सर्वैदा भावात्‌ एदधसतिरवान्तरवाक्यखपदेः स्ात्‌-इति arn) जन्यनिविंकन्पकं विना तसूचावस्ारपमंस्कारजरत्य- सम्भवात्‌ । न हि श्रसदशने दक्तावस्थारूपनाग्रात्‌ भ्रन्यः संसारः खो क्रियते- दति चेत्‌ । म । प्रकारान्तरसम्भवात्‌ । तचा fe श्रदितोवन्रहमविजिज्ञापयिषया प्रदत्तानां सत्यादि- ३९० सदानन्दयतिविर चिता | {चतुरी पदानां उपाधिविशिष्टचैतन्यगरक्रले ऽपि Samara तात्पर्येण तदंश एव acta | गरब्दटृन्तेलात्प्याधौनलात्‌। तसात्‌ तत्तमस्यादिवाक्यजन्याखण्डाकारमनोटत्या सजातोयप्रत्ययप्रवाह- पूव॑कविजाती यमरत्ययशुन्यया श्रविदयानिषटत्तिः। तजिटत्तौ तु सक- लानथेनिटृन्निरिति सिद्धम्‌ | तदुक्तं वातिके । त्वमलादिवाक्योत्यसम्यक्धोजन््ममाचतः। श्रविद्याषहका्ंए नासोदस्ि भविग्यति ॥ दति । एतेन यत्‌ पातश्चलखो हृतं प्रति पुरुषविबेकेन श्रभ्यास- वैराग्यपरिपाकात्‌ यम-नियमामन-प्राणयाम-प्त्याहार-घारण- ध्यानलम्पद माय विषयकसगपन्नातसमाधिपूवकात्‌ परमेश्वरप्रसादजात्‌ पञ्चविधानां feneniat निरोधादेव धममेघग्रब्दितात्‌ श्रसग्ज्ञात- समाधेः कैवल्यम्‌-दति तदपि निरस्तम्‌ | यत्पुनंदाभेदवादिनो रामानुजाः-भेदाभेदशरुत्योः AAT तेन साम्यात्‌ जोवन्रह्मणेः श्रविनाभावलक्षणं BH BTE । तथा हि । aga: पटः-रृत्य्र जातिंद्रय-गुणनां चयाणं Tay प्रतोयते | तच्च tay न तद्भेद बाधकम्‌ | awa तु द्रयल- गुणलयोः सामानाधिकरण्यं स्यात्‌ । दृष्टापत्निः- दरति चेत्‌ । म। दिरवभासो न स्यात्‌ । न स्या ग्रक्यतावच्छेद्‌ कयोः समनियततेन भेदाभावात्‌ सङ्धेतविगेषविषयतापि। घटकल्रादिवद्‌ पपादने तु। We: पटः क्तो घटः-दव्यादिग्रत्यया न a: | घटत्एङ्ञलादेः व्याथन्यापकभावस्य द्रयलघटलादिवत्‌ श्रङ्गोकारे तु सुतरां भेदः दति। तस्मात्‌ श्रगल्या श्रविनाभाव एव भ्रनयोन्याभावाप्रतिदन्दौ ATURE 8 |] weanufate: | १२९ Wig! कतेवयः। न तु श्रदेतवाद्िसमतः। प्रमाणाविरहात्‌। तं च afer ताद्‌ात्यवेन श्रभिमन्यन्ते, केचित्‌ समवायेन दति विशेषः | तस्मात्‌ एवं जौव-परमात्मनोरपि श्रंशांगिनोर विनाभाव एव श्रभेदः। seas तु wae: पारमाथिको deg मायाकण्ितः। भेदामेदवादे तु श्रभेदो ऽविनाभावः भेदस्तु पारमाथिकः दति तु Tee । श्रग्रलं च जौवस्य यथा भाखरप्रभाया भाख्रां श- लम्‌ । यथा वा awe गु णिनोऽगरिलम्‌ । यद्‌ाश्रयलनियमो यस स तदिशेषणम्‌। एवंप्रकारवाचकगरब्दस्य प्रकारिणि वतेनात्‌ प्रकार- ्रकार्येक्यमविनाभावः । तयोरभावे च तन्न खात्‌ । ANITA वस्वेकं दति वाद्यम्‌ । जडेनापि सर तथालापत्तेः। तस्यापि श्शरल्रवणात्‌ । न चेष्टापत्तिः । तदि ब्रह्मणो ऽपि परिच्छिन्नला- पत्तेः । तस्मात्‌ परमात्मनोऽग्स्य TAU व्यापकस्य श्रत्रह्मात्मकता- ुद्धिवेन्धः, सुक्ि्च तद्विलयः इति । स च विलयो लिङ्ग्रो- रापगममन्तरा न सम्भवति दति awe एव सुक्निः। पारगात्‌ । ` तदपि ब्रह्मातमैक्यलन्नानादेव | WAT च तत्र “त्वमस्य” दिवाक्या- wai तत्मतिपादिताऽमेदश्च न मेदप्रतिदन्दौ। मुक्निकाले ऽपि Waa बाधकाभावः | wa श्रदेतवादिनां नद्वामिन्नरय aaa मानाभावात्‌ agfatcre भेदस्य franae न aa विद्यमान- लमस्ति-दति दूषणमपि खवाखनावासितमेव दरति रामानुजानां सिद्धान्तः | श्रतएव ana लिङ्गगशरोरादिसम्नसेन sagan a 42, ११० सदानन्दयतिविर्चिता | चतुरी पदाधंसेव शोधनाय “तत्तमा"दिवाक्ये तं पदे शचणा । न तत्पदे ऽपि । प्रथोजनाभावात्‌-दत्यादिवलितमपि sore । विस्तरेण भेदाभेदवादश्य तन्मोचस्य च yaaa निराशतलात्‌ दूति fea ननु-वेदानतशन्याऽखण्डाकारडत्तेः उपहितविषयते तदान छपाध्यन्तराभाषेन एतस्या एव उपाधायकलात्‌ खविषयवापन्तिः | न चेष्टापत्तिः | शाब्दबोधे श्ब्दानुपख्िताभाननियमेन se श्व्दा- नुपथ्ितायाः भावातुपपत्तेः। यथाकथचिदुपपन्तौ वा ने ततो ऽक्नान-तत्कायं निढत्निः । श्ज्नान-तत्कार्याविषयकश्लानसयैव तद्‌भय- निवतेकलात्‌ | भ्रन्यथा-श्रहमन्ः श्रयं घटः-द्या दिन्नानानां उप- हितविषयलेन्‌ श्रन्नाननिवतैकलपरषक्गात्‌-दति चेत्‌ 1 नेवम्‌ । एतत शाब्दबोधे श्रभासमानाया एव उपधायकलवाग्यपगमात्‌ | ARM कंल्यतहङद्धिः | “ng ब्रह्म विषवोकुर्वाणा af: खं खेतरोपाधिं च निवारयति । श्या श्रपि उपाधिला विशेषात्‌ | गुहायां मे ग्ब्द-दति ग्रब्दलावच्छिन्रशब्दसामान्यनि- qua । एवं च न श्रतुपहितश्य विषयता । SUT ऽ सत्तया उपयुज्यते | न भाखतया । विषयको टिपरवेगरेन" | दूति । श्रयमभिप्रायः। यथा श्रश्चानोपदितस्य साचिवे ऽपि a wart साधिकोटौ प्रविशति । जडलात्‌ | किम्त॒ साश्कोटावेव | एवं इृतयेपहितस् विषयले ऽपि न इक्तिविषयकोटौ प्रविश्रति। सविषयलानुपपसतः। fry खय श्रविषयो ऽपि इन्तिषूपोपाधिः सुङ्गरप्रहारः ४॥ wermefate: | ३११ चेतन्यख विषयतां सम्पादयति एति न कापि श्रतुपपन्तिः । तदु दत्निदौपे। ` खप्रका्ो ऽपि area Pew यायते उन्यवत्‌ | फलव्यायवमेवास्य शराखवषटद्विनिंवारितम्‌ ॥ बद्धि-तत्‌खचिदासासौ दे्तौ याप्रुतो घटम्‌ | तजाज्ञानं भिया नश्षत्‌ ATTRA घटः स्फुरेत्‌ ॥ ब्रह्म्यन्ञानना शाय टत्तिव्यात्निरपेकिता | खयं स्फुर णरूपतवात्‌ नाभास उपयुज्यते ॥ चुट पावपेचेत घटादे दग्ने यथा | न दौपद ने किन्त qa tage ॥ स्थितोऽप्यसौ चिदाभासो ब्र्मण्येकौभवेत्‌ परम्‌ | ९ तु ब्रह्मविषयं फलं कुर्यात्‌ घटादिवत्‌ | श्रप्रमेयमनादिं चे"त्यत्र श्रत्ेदमोरितम्‌ | मनसेबेदमाप्तय इतिधौयाप्यता sar ॥ १ द्वावपि इति क. Tea पाठः| _ २ ‘aw इति ग. yea | १ ‘may इति क. ख. एुष्टक्षयोः | * Gagan? अष्टमियेवं बुदिरत्तिसम्भवात्‌ खप्रकाशरो ऽपि' अन्ध. बत घटादिवत्‌ | श्धौदृ्याः grea व्याप्यते'। तदहि अपसिडान्त ल्यात- दति चेत्‌ ग, पर्वाचार्यैरपि ढक्तिथाप्यलस्य aytaaarg तथाहि दिविधा fe या्िः। दत्तिथार्िः फलयािखति तच are भूवाचाय्यतम्मता | दितीया fafaart | ‘wa’ ठत्तिप्रनिविम्बितचिदाभास तद्याप्यतवं प्रद्गात्मनो facraay खस्येव स्फ़रणरूपतवात्‌ इति भावः। qiafa परलया्यभावं दशयतु अनात्मनो sa wea च द्याप्यत ARR सदागन्द्यतिविरचिता | [तुथो दष्रेयति | gfe: ततृष्चिदाभासश्च zat द्वावपि घटं aga | (तचः तयो; बुद्धि-चिदामासयोमध्ये। ‘faa’ बुद्धिरन्या प्रमाणभूतया अज्ञानं न्ति | च्नानाक्ञानयोः विरोधात्‌ । (स्ाभासेन' चिदाभासेन ‘ae? सरत्‌ । जडत्वेन खतः स्फुरणायोगात्‌ | graf ततो वलक्षं tafe) प्रयक्‌-ब्रह्मणौः रकवसख अक्ञा- नेन खादतत्वात्‌ तसय अन्नानश्य निढत्तये वाकयशन्धया--यहं ब्रह्मासौये- वमाकारया Nea यापिरपेच्छते। खस्येव सपुरणरूपलात्‌ THM चिदाभासो नाप्यते । खतो युज्यमानोऽपि aerate: नोपयुज्यते Taw: | उक्तमथं दृष्टान्तेन वपिग्रदयति। यथा अन्धकाराटतघटादिदश्रन ae are उभावपि खयपेच्छेते। दौपरदशने तु न aa! faa! रकं चच्तुरेवापेत्ितम्‌ । तथा ब्रद्यणि अन्ञननाशाय vem या्निः gtfaa नतु चिदाभास इति भावः। मनु-बुदधि-तदत्तोनां चिदामासवेशिश्स्यामावात्‌ घटादिथिव ब्रहम णपि पलव्यापिवंलात्‌ भवेदेवेति चेत्‌ । श्ट । यद्यपि घटाक्षारटत्तिवत्‌ ब्रह्मगो चरढत्तावपि चिदाभासो ऽस्ति तथापि नासौ ब्रह्मणो भेदेन भासते | किन्तु प्रचण्डात पमध्य वत्तिदोपप्रभावत्‌ तेन Waly णव भवति | यतः ब्रह्मणि सर णलन्तगाति श्रयजनको न भवतौद्ः। ननु - रह्मि प्रलवयातिनांन्ति। ठत्तियापिन्त विद्यते-इयुक्तं aa किं प्रमाणम्‌ ?-इति चेत्‌ । मेवम्‌ । भ्रति-खतिप्रमाणसिद्ध रवायम्ः। त्याच खन्टतविन्दूपनिषदि- निविकल्यमनन्तं च हेतु-दृष्टान्तवजितम्‌ | अप्रमेयमनादिं च यं Seat मुयते बुधः| ray शप्रमेयष्ब्देन पलयापधिराहिचमुक्तम्‌ | कठवत्वां च-- मनसेवेदमाप्तं नेह नानाति किठन | दतिधीय्यप्यता wat) तस्मात्र कोपि विसेधः। ARTUT 8 |] खदेतब्रह्मसिदिः। ११४ wf एतेन ज्ञानान्ञानयोरेकविष्यल area । श्रज्नान- मपि हि खोपधानदशरायाभेव ब्रह्म विषयोकरोति। खानुपधान- दायां खस्येवाभावात्‌ | तथा चै क्ञानाज्ञानयोरुभयोरपि उपाध्य- विषयकवे सति उपहित विषयलात्‌ शमानविषयलमस्येव | एतेन उपाधिविषयकज्ञानानां श्रक्ञाननिवतेकलं area, इति feat ननु- तथापि ब्रह्मसाचात्कारे किं मनः करणं उत शब्दः ?-दूति चेत्‌ । wa केचित्‌ ताकिंकेभ्यो विभ्यतः शब्दात्‌ परोचज्ञानसेव RPA भावनासदहृतात्‌ मनसा | श्रपरोचज्ञानमाचचते | WA तु मन्यन्ते गब्दात्‌ श्रापाततः परोचज्ञानमेव जन्यते। करए- खाभाव्यात्‌ । उत्तरकालं तु श्रवण-मनन -निदिष्यास्नादिसरहितात्‌ शब्दादेव श्रपरोचन्ञानमुदेति | मंस्कारसहकतेन्धियादिवत्‌ प्रत्यभि- जञानं दूति । तत्र श्राद्धः पचस्तावत्‌ न युक्रः। भावनाजन्यले ज्ञानख श्रप्रामाण्धप्सङ्गात्‌ | कामातुरस्य कामिनीं भावयतो व्यवरितका- मिनोसाचात्कारवत्‌ | ननु-न भावनाजन्यलं तत्र श्रप्रामाण्प्रयोजकम्‌ । किन्तु बाधितविषयलम्‌ । भावनानपेकेऽपि श्एक्तिरजतादिभ्रमे बाधादेव श्रप्रा्सखोकारात्‌। ब्रह्मणि तु स्वमानागोचरे बाधासम्भवात्‌ | तङ्वावनाज्ञानजन्य्यापि प्रामाण्यं न व्याहन्यते, न च वयवहित- कामिनौविभमादौ दोषेन भावनायाः बर्नात्‌ तव्नन्यते ब्रह्म माचात्कारस्य दोषजन्यत्वेन yaa भविष्यति । बाधित विषयलवत्‌ दरोषजन्यलस्यापि भमलप्रयोजकलात्‌। AeA मोमांसाभाणशद्धः। "ननन ~~~ ~ ~ १ नतस्ाद्भावना०' इति ग. THF | ३१ सशामन्दयतिविरचिता। [waar “यस्व च दुष्टं करणं aw च frat wee: स एव श्रषमोचोनो नान्यः” | दूति | तदार्तिककारेशच- तस्माहधात्मकलेन प्राप्ता बुद्धः प्रमाएता | TUT त॒ हद्रत्थदोषन्नानादयो यतः | दति । तुष्यवदेव श्रपरामाण्छप्रयोजकं इयमुक्षम्‌ । तस्मात्‌ बाधा- भावे ऽपि दोषजन्यवात्‌ श्रप्रामाण्छमेव-दति area | भावनायाः क्चिरोषते ऽपि सवच दोषलाऽनिखयात्‌। श्रन्यथा ग्रङ्खपोतलभे- मकारणौश्वतस्य पौतद्रयस्य खविषयज्ञाने ऽपि श्रप्ामाणप्रयो- लकलं स्यात्‌ । , कचित्‌ afyete दर्यवाङ्गोकारात्‌ । विषयबापे- नेव दोषजन्वप्रकस्यनात्‌ च । दुष्टकरणजन्यश्यापि श्रनुमानादे- विषयाबाधेन प्रामाण्छाभ्यपगमात्‌ च । श्रन्यथा परिभाषामाचापततेः। मोमांसाभास्य-वातिककाराभ्यामपि बाधितविषययाणनेनेव दुष्ट- करणजन्यलं श्रप्रामाण्यप्रयोजकमुक्तम्‌ | न TAT | | तस्मात्‌ भावनाजन्यमपि AW श्रवाधात्‌ प्रामाण्यं Meat — इति चेत्‌ । , तयोर्पवादे भोवभाव-जगद्धाववाधं केवलमेव अवशिष्यते। अतः बाधाः तयोरपि विचारः कतं rary | † गनु-गोव-लगतोर्बाधं तदप्रतीद्या यवहारलोपःप्रसज्येत-दइति चेत्‌! ग | बाधो नाम तयोश्प्रतौतिः न। किन्त तयोमिश्यालनिशचय र are: | नोचेत्‌ सवति-मूरख्छादावपि खत रुव देतपरती्मावात्‌ तत्वच्चानं- विनापि afin: स्यात्‌ | तख नेम्‌ | । teas शिष्यते द्नेनापि परमात्मनः स्यतवश्नागमेव विवक्तितम्‌ | म तदतिरिक्घजगदिस्पतिः। atta नगदिष्मतो सयां ोवन्म्यमाव- Tay: श्यात्‌ । १६८ सदानन्दयतिविरचिवा | [wget दूति । एवमेव चिच्रदौपषमाप्रावपि | | ‘saat वा front वा देहेदियमनो धियाम्‌ | न किञ्चिदपि वेषम्यमस्ज्ञानि-विबुद्धयोः ॥ ्रात्य-ग्रो्रिययोवेदपाठापारता भिदा | नाहारादवस्ति भेदः सोऽयं न्यायो oF योन्यताम्‌ ॥ † वैराग्यबोधोपरमाः TAT परस्यरम्‌ | पायेण सह वतन्ते वियुज्यन्ते रित्‌ कचित्‌ ॥ (हेतु'-खरूप-कायांणि भिन्नान्येषामषङ्करः। यथावदवगन्तव्यः Way प्रविविच्यता ॥ ----- ~ ---~-- ~ ~ ~= १ "हेतु-खरूपन-कार्याणां भिन्नानामेव age? | इति ख, पलक | * श्क्तानि-ज्ञानिनोः देहेन्दियमनोबुदधौनां पत्तो frat न कञ्चिदपि Hz | यथा aaa वेदपाठं करोति ब्राद्यो न दयानेव He: | स्राषहारा- दिकं वेकमेव । श्यमेव न्यायो ऽन योज्यताम्‌ । Jk dag च wa च उपरमश्च रते चरथो ऽपि परस्पर खद्ायाः | खत ख प्रायेण सदेव च वतन्ते। क्रचित्‌ षियन्यन्ते च| णवं सति तेषा- मन्योन्यपरिहारेण aang GMP तद्धेलादौनां भेदात्‌ मेदो aaa: श्रा्पिवेकिना। तस्य विषयेष दोषदृष्टिः Fee ेतुः। तेषां जिहासता dame सरूपम्‌ । , एनः भोगेषु अदोनता शकातयम्‌ । ददन्तयमपि असाधारणम्‌ । णवं तच्चबोधस्यापि | “eran वा खरे xem staat मन्तयो निदिध्यासितद्यः"' | दति श्रतेः ्वणादिषयं हेतुः। सदसदिषेचमं कूटस्थाशङ्मरादेख भेद- ` ज्ञानं खरूपम्‌। एनः अन्योन्याध्यासरूपस्य Vay: नुदयः AMY श्रायम्‌ fea सवसंशयाः" TORRE | हदुम्हारः 8] Remfata ११८ दोषदृष्टिजिंहासा श पुनभौगेवदौनता\ | श्रसाधारणहेलाद्या ITT चयो ऽयम i ' श्रवणा दित्रयः तदत्‌ तच्त्वमिश्या विवेचनम्‌ | पुनगरन्येरलुदयो बोधस्येते चयो मताः ॥ । यमादिर्धी निरोधश्च यवहारस्य aye: | UVa उपरते इत्यसडधर शरितः | {तत्वबोधः प्रधानःर स्यात्‌ साशम्मो्षपरटवतः | बोधोपकारिणावेतौ वैराग्योपकराषृभौ ॥ १ भोगेष्वधीनता' दमि ग. gas | र श्रवणादिकमप्येतत्‌' दति क. ग. पुस्तकयोः । ३ प्रधानो a’ इति क. पुश | > यम-नियमासनःप्राणायाम-प्र्याषहार-ध्यान-धारगा-समाधयो Set उ- way eq: | चित्तटत्तिवि रोधलक्चणो योगख खरूपम्‌ । यवष्ारम्य नाशः कावम्‌ इति। अतः परस्पर न सङ्करः | † ननु-किमेतेषां seat समं प्राधान्यमिति चेत्‌ । न: “तमेव विदिलातिग्टद्मेति । नान्यः प्या विद्यते ऽपनाय | इति श्रतेः तत्वबोध णव प्रधानः | दतरयोस्त्‌ उपकारि्वम्‌) Coreat निव॑दमायाव्‌ | समाहितो yearns पश्येत्‌", | दरद्यादिशचतिभ्यः वेराग्योपरमयोः चानर सुहकारिवावगमात्‌ इति भावः। {रुषां रयां समावसत्‌ अनेकजन्माजितपुग्यपुश्चपरि पाकवश्नादेव ° मवति। अन्यथा तु प्रतिबन्धक्षा पायानुसारेण पुरषविप्रोमे कानविरेषेण कस्यचित्‌ प्रतिबन्धो मवति | तापि यस्य वेराग्योपरमलाभे ऽपि wre प्रतिबन्धे aft मौच्चो न मवैव्‌ तदं तद्र cant निष्यलमिति चेद्‌ । न। gee सदानन्दयतिविरचिता | ` [तुथो “Fat ऽणत्यन्तपक्षायन््महतस्तपसः फलम्‌ । , दुरितेन कचित्‌ किञ्चित्‌ कदाचित्‌ प्रतिबद्यते ॥ ैराग्योपरतौ ya बोधतु प्रतिबद्यते | यस्य तस्य न मोचो ऽम्ति पु्लोकसपोबलात्‌ ॥ परं बोधे तदन्यौ दौ प्रतिबन्धौ यदा तदा! | मोको विनिश्चितः किन्तु दृष्टदुःखं न नश्टति ॥ ब्रह्मलोकदणो कारो वैराग्यस्यावधिमेतः | दिषहात्मवत्‌ Wises] बोधः समाप्यते | १ ध्यदौ यद! दति क, ख. एुम्तकयोः | २ ‘atat $पि? निशितः! द्रति ग. पुस्तके | प्राप्य परणयकलताँ्लोकानुषित्वा श्राश्चतौः समाः। Haat Maat गेहे यगभ ऽभिजायते | । दति भगवदचनात्‌ तपोवलात्‌ एरयलोकपराक्निभवति । अथ च । कञानस्य wae ऽपि वैरग्योपर मयोः प्रतिबन्धो यदा भवेत्‌ तदा मोको faut भवेदेव | fra । दृष्दुःखस्य नाशो न स्यात्‌ । staafe- GG न Wg इद्धः | ‘carly त्रयाणामपि परमावधिमाइ । ब्रद्मलोकस्यापि टण्वत्‌ परि- गणनं वैराग्यस्य परमावधिः | ेहासचवुदिवत्‌ प्ररासलदाश्चं WAR परिसमाप्तिः भवति | यथा--सषपरौ विषयारोनां विद्मतिः वधा बि- सतौ सद्यं उपरमस्यापि सौमा भवेत्‌ । अनयेव हि न्यत्‌ तारतशं, मिष्यम्‌ | † ननु-त्वबोधवतामपि रागादिमत््ेन वेषन्योपलम्भाव्‌ श्वानस्यापि aferas न एकं--इति चेत्‌। रागादेः थाध्यादिवत्‌ आस्यकमपश- द्रप्रहारः 6] अदेतम्रहमसिरिः। Ray सुश्चिवदिूतिः सोमा भवेद्‌ परमख्य' fe दिशानया विनिश्चेयं तारतम्यमवान्तरम्‌ ॥ पपारथकर्मनानालात्‌ बद्धानामन्यथान्यथा । शहृत्निदृ ठते तच भमितव्यं न पण्डिते: ॥ ख ख कर्मानुसारेण adit ते यथा" तथा । श्रविशिष्टः श्वेबोधः समामुक्रिरिति fafa” | दर्यादिग्न्येन। विस्तरस्तु खरूपप्रकागर चतुथंपरिष्छदे जोव- सूक्गिमर्रियायां श्रुसन्धेय दति दिक्‌ । तस्मादासिकपश्चदगेने ऽपि ग रुश्ब्दाभिधेयस्य श्रमिद्धलात्‌ वेदान्तदनानुसारेण च प्रथम- मुद्गर एव निरूपितलाद्च न टकर प्रभातटृत्तान्तन्यायेन शिरसि SRM उचितः? किन्‌! उचित एव दति faq| १ 'उपरतस्य' इति ग. Tere | २ "शारम्मकम० एति ख. ग. पुस्तकयोः arias "बुधा दति च प्रादान्तरम्‌ | १ (वतनंतेन श्राल्नाये' इति क. पुश | 8 तथा तथा! दति क. ख. THAT: | ara मुक्तिप्रतिबन्धकषतं असिद्धम्‌ ¦ wat न wire विप्रतिप्र्तथम्‌। ख-खकमानुसारेण ते यधा तथा वतन्तां नाम। सवषां श्रह्माहमस्ि -दति क्षामं एकाकारं मिरवयत्रह्मरूपरणावद्यानं च समानं भतो न कापि वपिप्रतिपक्तिरिबलमप्रसक्घन | gan सदानन्दधयति विरचिता | [ नुधा. उपषष्ारः। TAA MIATA दतोयकम्‌ । स्थिलेकादग्रतन्लेषु तत्तया निरूपितम्‌ ॥१॥ पञचारेदानसयुष्षा श्रेत शरुतिमानतः | Hea ब्रह्म संसिद्धं देतखावसरः कुतः Hei श्रतेन भागवानोएः स्धिदानन्द विग्रहः | Raat भक्तिभावेन भकानां भक्तवह्लः ॥२॥ दति ओपरमरषपरिव्राजकाचायेशरोव्र्मानन्दसरखतौओपाद- गरिकाश्रौरकमरौषदानन्दथति विरचितायां श्रदैतत्रह्मसिद्धौ ae श्ब्दाभिधेयविचारे सा्च-पातश्नलमतनिराकरणगमिंतपरोढ़मौमां- कमत खष्डनवयाजेन ददंरूढृवादिगिरसि We ऽवं मुब्गर- प्रहारः ॥४॥ श्रो तत्सत्‌ | ॥ समाप्तेथमदेतन्रह्मसिद्धिः। sit ओरोद्किणमूतेये ममः। AY वेदान्तडिर्डिमः। बेदान्तदिष्डिमास्तत्वमेकमुद्ोषयन्ति यत्‌ । शासता पुरस्तान्तत्तेजो द क्तिणामूतिंमज्जितम्‌ nt शरातमानात्मपदा्ौ दौ भोक्त-भोग्यस्य लचणौ | agarat न देहादिरिति बेदान्दिण्डिमः ॥२॥ ज्ञानाज्ञानपदाी दावात्मनो बन-सुक्रिदौ। ज्ञानान्ुक्रिनिबन्धोः ञन्यादिति वेदान्तडिण्डिमः ॥३॥ जञाट-न्ेयपदायी दौ भास्य-भामकलक्तणौ । ज्ञाता ag जगञ्ज्ञेयमिति वेदान्तडिण्डिमः ॥४॥ खुख-दुःखपदाये दौ प्रिय-विभ्रियकारको | सुखं ब्रह्म जगदुःखमिति वेद्‌ान्नडिण्डिमिः ॥१॥ wafy-afeedt दौ पदाौ सवसम्रतौ | मष्टिरैश्वरो यषटिजीवो वेदान्तडिण्डिमः ॥६॥ ज्ञागकर्मपदायै दौ व्ठुकर्चा्मतन्धकौ | eee =--------* -- —- ९ मडिख्डिमन्तस्वमेकमुद्रोषयेदि aq’ दरति पाठः क. पुन्तके । ९ ‘om wait {न्य ति" इति ख. प्के | वेदन्तडिदिमः। श्ाना्मोचो न कमन्य दति वेदान्तडिण्डिमः ॥७॥ ्ोतयाऽभायपौ दौ पदाय gaged | श्रोतं ब्रह्म नेवान्यदिति बेदान्डिण्डिमः ॥८॥ सिन्धारिग्धपदाय डो विश्रान्ति-भान्तिदायकौ | for ब्रह्म पर नान्यदिति वेदान्तडिण्डिमः ॥९॥ धेयाऽयेयपदायौ दौ पीसमाध्यषमाधिदौ | way ब्रह्म नैवान्यदिति बेदान्तडिष्डिमः॥१०॥ योगिनो भोगिनो वापि ्यागिनो रोगिणे ऽपि a1 भ्लानाक्मोचो न सन्देह दति वेदान्तडिण्डिमः ॥११॥ ने वर्णामरमसङ्भतेने कमौपासनादिभिः। ्रह्मक्नानं विना मोच दूति वेदान्तडिण्डिमः ।॥१२९॥ WUE: TAT रसाभासादिदूषितः। gin ag विज्ञेयमिति वेदान्तडिण्डिमः ॥१२।॥ aur श्रिया टया लापान्‌ ठया वादान्‌ मनोरथान्‌ | maa ब्रह्म विश्ेयमिति बेदान्डिण्डिमः ॥१४॥ शितो ब्रह्मात्मना stat ब्रह्मजो वामना सितम्‌ | दति anwat सुक्रिरिति वेदान्तडिण्डिमः ॥११॥ Rat ब्रह्मात्मना Wat via जोवातमना परम्‌ | सुकतिदेकधविशानमिति वेदाकडिष्डिमः ॥१६। सर्वा्लात्पर ब्रह्म ओ्रोुरा्मतया धितम्‌ | --- --- ‘stearate’ इति क. एरक । er न aarutefara: | arate fama वेदाकडिष्डिमिः ॥९७॥ fee दासुश्रिकं व तापामतं HATHA | wat wea विन्नेयमिति वेदान्तडिण्डिमः ॥१८॥ श्रहेत-हेतवादौ दौ स ्-्ूलदां गतौ । श्रहेतवादा कोचः स्यादिति बेदान्तडिष्डिमिः ॥१९॥ कर्मणो वित्ञिवतेन्ते निवर्तन्ते उपासकाः९ | ज्ञानिनो न निवतैन्त इति वेदान्तडिण्डिमः ॥२०॥ परोचासत्फलं कमे ज्ञानं HATHA | ज्ानमेवाभ्वरेत्तस्मादिति वेदान्तडिण्डिमः ॥२१॥ टधा wat ऽयं विदुषां टथाऽयं कमिण श्रमः । यदि न ब्रह्मविज्ञानमिति बेदान्तडिष्डिमः॥९९॥ श्रलं MATA योगरलं भोगेरलंर TA: | परस्मिन्ब्रह्मणि ज्ञात इति वेदान्तडिण्डिमः ie al रलं वेदैरलं MATH शरुति-पुराणकेः | परमात्मनि fas इति वेदान्तडिण्डिमः ॥२४॥ नां न यजुषाऽ्थ ऽसि न माघ्नाऽयोऽस्ति" कश्चन | sat ब्रह्मात्मविश्ञान इति वेदान्तडिण्डिमः ev कर्माणि चित्तशएद्यधमेकाग्याथमुपासना | १ (तत्वविज्ञाने' ति ख. THF | a (तथा जनाः दरति क. ल. TNT | ह oud तुते" एति क. प्तक । a (साङ्नायौत्ति' ग. gery । (वाल्ति' क. Gere | वेरान्तडिदिमः। मोचायं ब्ह्मविज्ञानमिति वेदामशिष्डिमः ॥२९। सञ्चितागाभिकर्माणि eye ज्नानवद्िना | Meas दति वेदान्तडिण्डिमः 12 oF न पु्छकमेणो afga हानिः waa: | नित्यासक्गात्मनिष्ठानामिति terafefiea: ॥१८॥ ुद्विपूर्वाबद्धिपवतानां पापकर्मणाम्‌ | प्रायित्त महाज्ञानमिति वेदान्तडिण्डिमः ne cu दृषदौ at पदार्थौ तौ परर विलक्षणौ | FG दृव माया सात्‌ दति वेदान्तडिण्डिमः ॥३ ol श्रविद्योपाधिको stat मायोपाधिक fae: | मायाविध्वागणतोत रति वेरान्तडिष्डिमः ue १। साकार च निराकार सगण चागणत्मकम्‌ | तत्व तत्परम ब्रह्म दति वेदान्तडिण्डिमः ॥११॥ fan विधयनुष्टानात्‌ विप्रं वेदपाठतः। ब्रह्मण ब्रह्मविज्ञानारिति वेदान्तडिण्डिमः te at सर्वात्मनास्ितं ब्रह्म सवे ब्रह्मात्मना सितम्‌ | न कायं कारणादविन्नमिति बेदानडिण्डिमः we gi सत्ता-सणुरण-सौस्यानि भासन्ते सवैवसुपु । तस्माद्र ह्ममयं सवंमिति वेदान्तडिण्डिमः ve wt शरवसा मितेयं we ज्रौडाशमितया सितम्‌ | ‘faye तथा! इति कर पु रके | र. (अवद्याचितये! दति me पुस्तके | = ~~~ terafefaga: | तदेव ay जनोयारिति बेदाडिष्डिमः ॥२ १। , यज्ञादौ यश्च नश्यन्ते तन्मे भातमणसत्‌। sat मिथ्या जगत्छवेमिति वेदान्तडिष्डिमः ie on घटद्ु्यादिकं सवे त्तिकामावमेव च । तथा ब्रह्म जगह्यव्यमिति वेदान्तडिष्डिमः ye cH यदस््ादौ वद्यन्ते त्मथे भाति तत्छंयम्‌ । ्रहोरेक मिदं सत्यमिति वेदानडिष्डिमः ॥२९॥ पुरुषाथचयाविष्टाः पुरुषाः प्रवो yar | मोर्थो पुरुषश्रेष्ठ ति बेदान्तडिर्डिमः ॥४ ot ofan चयं fear दयं भिवाऽखिलातिभम्‌ । ` एकं बुध्वा ऽशनुते मोचमिति वेदान्तडिण्डिमः ॥४१॥ हिला ug च भिलाय mary शतुरखिकम्‌ | दुं हित्वा ऽऽश्रयेदेकमिति बेदान्तडिण्डिमः ie en देशो नाहम eet रेरषाचौति निश्चयात्‌ | शका-र्टवयप्ररोणो ऽसाविति वेदान्तडिण्डिमः ॥४२॥ प्राणो arene देवः प्राणसा्ोति निश्चयात्‌ | चत्पिपासोपश्रान्तिः स्यादिति वेदान्तडिण्डिमः ॥४४॥ मनो arent देवो मनःसाचोति निखयात्‌ | ग्रोक-मो होश्यदहानिः स्यादिति वेदान्तडिण्डिमः iis wi . १ ‘wat faa aaa’ दति we ग ° Geant: | २ "मान्यथा! इति me पुस्करे | इ मोन wig’ दति क, एके | वेदान्तरडिख्िलः | बुद्धिनाश देवो efgaretin निखयात्‌ | कदंभावतिष्रत्निः दयादिति वेदाकाडिष्डिमः ॥४९। area खामहं देवो न्नानषाकोति ferent | सर्वानथेनिटत्तिः श्चादिति षेदा्षडिष्डिमः We el ae साच्तोति यो विद्यादिविश्येवं पुनः एलः | स एव जुक्रोऽसौ विदानिति बेदाश्लदिष्डिमः ॥४८॥ नाई माया म ARTA ATS परमोऽशपहम्‌ । दूति निःसंभरयन्नानाकमक्तिवंदान्तडिष्डिमः ॥४९॥ नाहं वमह सवं मम सवेमिति रम्‌ | wa तचे कुतो दुःखमिति बेदान्तडिण्डिनः ॥५०॥ दृहादिपश्चकोश्ा at सन्ता टत्तिभासने | सा सन्ता्मा न aay इति बेदान्तडिष्डिमः ॥११। देहादिपश्चकोग्रशया या UAT | घा स्फूतिराा नैवान्यदिति वेदान्तडिण्डिमः॥५२। देहदिपद्चकोग्रखा या परौनिरतुयते। ar Mifare Hee इति वेदान्तिष्डिमः Hy ai ओमादिपश्चभतखा या FAT भाशते TATA । सा सन्ता परमं ब्रह्म इति बेदाश्वडिष्डिसः॥५४। atafergaae या चिरेकानुश्रयते | घा चिदेव परं ब्रह्म नान्यदेरान्तडिण्डिमः ॥५५॥ व्योमादिपश्चभ्तस्था या प्रौ तिरतुश्वयते | १ (सायाक्षायजातं' इति ग. एरक | वेदानोडिख्िमः। wr प्रौतिरेव ब्रह्म खादिति षेदाशडिखिमः we ql देहारिकोशगा सत्ताया सा व्योमारिश्वतगा। मानाभावान्नः age इति बेदानलडिण्डिमः॥५०॥ सञचिदानन्दङूपवाद्द्धीवात्मा न संशयः | मृतिप्रमाणसन्धानादिति बेदान्तङिण्डिमः uy BH) न नाम-पे नियते aaa afirerca: | saraed सवै खादिति बेदा्षडिण्डिमः ॥५९॥ म जोव-बह्मणोभंदः स्ुिरूपेण विध्यते । स्फुतिंूपेण मानं स्यादिति बेदाकङिष्डिमः ॥९ 1 न जोव-ब्रह्मणोर्भ॑दः पिवरूपेण विद्यते । ` प्रियभेदेन भावं स्यात्‌ दति वेदाकडिण्डिमः ॥११॥ न जोव-ब्रह्मणोर्मरो नान्ना रूपेण विद्यते | नान्नो रूपस्य मिथ्यालादिति बेदाकडिण्डिनः॥१२। न जोव-ब्रह्मणोर्मदः पिण्ड्रह्माण्डभेदतः। व्यष्टिः समष्टिरेकलादिति बेदान्तडिण्डिमिः ॥१३। रहम सत्यं जगग्मिश्या जोवो ब्रहैव नापरः। जोवग्ृहसह तदिद्वानिति वेदाकडिष्डिमः ॥१४॥ ९ (मागाभावागनतच्छद' इति ख. TH) क. एकक तु “मागामावा- Rize’ इति | १ (प्रमाणकोपसन्धागात्‌' इति क. THR ठ. Tae तु ‘ware नापि सन्धानाव्‌' इति । वेदाकडिखिमः। ` श्रतामषपं सकलं स्मयं fee परम्‌ | कुतो भेदः कुतो बन्ध दति बेदान्तडिण्डिमिः॥११५। न wera लोको marae: | az: कुलर दृ्यादिरिति वेदान्तडिण्डिमः hg ql नाम-हपातमकं विशवमिद्रनालं विद्वुधाः | श्रनामलादमुक्षवादिति वेदान्तडिण्डिमः le Of श्रभेददगरनो मोचः संषारो भेददगरेनः | सवेवेदान्तसिद्भान्त दति वेदानडिण्डिमः he Si न नाज्नाऽभिनिवेभेन, न भाषामेषमात्रतः | ुकजिषिनात्मविज्ञानमिति वेदान्डिषण्डिमः ॥६८॥ न कान्यपरतिषिद्धाभिः कियाभिमौच्तवासमा। ¶शरानुग्रशाह्चा स्यादिति बेदान्तडिष्डिमः॥७०॥ श्रविज्नाते जनम नष्टं विज्ञाते जन्म साथकम्‌ | WATT न दरे स्यात्‌ इति बेदानडिष्डिमः ॥७१॥ anne परिज्ञाने नायासो ऽसि यथा तथा। au ब्रह्मात्मविश्नानमिति वेदान्तडिण्डिमः ॥७२। उपेच्योपाधिकान्‌ दोषान्‌ ged विषया यचा | gow दृश्यं age दति वेदान्डिष्डिमः oa gan Ty: amt विषचयराहिणं नृणम्‌ | ama ब्रहम निष्टानामिति बेदान्डिण्डिमः ॥७४॥ = ६ भ श्वात्बद्यते, इति ग, एके | aarnfe faa: | धनेवां धनदैः पुत्रैः दारागारण्शोदरेः । ya प्राणरेदःखमिति वेदान्तडिण्डिमः ॥७१५॥ सुपेरत्थाय gaya wae प्रविचिन्यताम्‌ | नातिदूरे नृणां खर्यरिति बेदानडण्डिमिः ॥७६॥ पञ्चानामपि कोशानां मायानयेव्ययोदिता | त्ता ब्रद्ाविश्नानमिति वेदान्तडिण्डिमः ॥७७॥ दश्मल्परिश्नान ATH यया सुखम्‌ | तथा shaw सम्मा्निरिति वेदान्तडिण्डिमः ॥७८॥ नवजोवपर प्रत्यक्‌ नववेदपर परम्‌ | तदिज्ञानाद्ववेत्तष्या सुक्तिविंदा न डिण्डिमः noes नवाभासा नवज्नवाक्नवोपाधो TATA: | fagaaafns a मोन वेदान्तडिण्डिमः jc of परमे agin afaa प्रविलाप्य िल्नं जगत्‌ | गायन्ञदरेतमात्मानमास्ते वेदान्तडिण्डिमः ॥८ १॥ प्रतिललोमान्‌लोमाभ्ां विश्रारोपापवादयोः। चिन्तने भरिते तत्वमिति वेदान्तडिण्डिमः ॥८२। माम-रूपाभिमानः art: सवदे हिनाम्‌ | सञ्चिदामन्ददृषिः स्यानुक्िविंदान्तेडिण्डिमिः॥ ८ २॥ सशिट्‌ानन्दषत्यवे मिथ्याल नामरूपयोः | , विज्ञाते किमिद नेयमिति वेदान्तडिण्डिमः ic yi ९ श्रदिकिथताम्‌) इतिक. एके, = २ ‘aut मोषः इति ख. ग. पएककयाः। ---------~---~~ -~- see ---- - ere ee ve term fefera | arena निरालम्बं सर्वालम्बावलम्ितम्‌ | sawed ऽखि'लालम्बमिति वेदाकडिष्डिमः ॥२१५॥ न gata विजानौयात्‌ शवं agree यथा सुखं तथा तिष्ठेत्‌ इति वेदान्तडिष्ठिमः।८६॥ खकमेपा्रवशरगः प्राज्ञोऽन्यो वा जमो रुवम्‌ | यथासुखं नयेत्कालमिति वेदान्तडिण्डिमः ior न विद्वान्‌ तापयेदिन्तं करणाकरणोद्धवम्‌ | सवेमात्मनि विक्ञानादिति बेदाडिण्डिमः ॥८८॥ नेवाभासं UR मिथ्योपाधिमपि खयम्‌ | amt `ऽपिष्टानमल्यन्तमिति बेदान्डिण्डिमः ॥८९॥ श्रो ऽसाकमलं मोहेरात्मा ब्रह्मेति निभेयम्‌। भरतौ भेरौरवो ऽद्यापि श्रूयते भुतिरश्चगः Neo बेदान्तमेरौश्याङ्ारः प्रतिवादिभयङ्करः | sett ब्राह्मणे; श्रौ मद्किणम्‌्येनुग्रहात्‌ ॥ दति श्रौमत्परमरंसपरित्राजकाचायेग्रोमन्नरिदबरखतोतोधं- विरचितो वेदान्तदिष्डिमिः vara: ॥ th ॥ १ 'अवशम्बोखिशो az’ दति ग. ges |