BIBLIOTHECA INDIGA:

COLLECTION OF ORIENTAL WORKS

PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL.

New 8711778, Nos. 985, 1083, 1155 and@ 1427.

a सअदेतचिन्ताकोल्तुभः।

EDITED BY THE Latz GIRINDRANATH DUTT, B.A. AND ANANTA KRISHNA SASTRI.

CALCUTTA :

PRINTED AT THE BAPTIST MISSION PRESS AND PUBLISHAD}BY THE ASIATIO SOCIETY; Ui PARK STREET, 1922.

अदेतचिन्ताकौसतमे

प्रथमपरिच्छेद

Se परमात्मने नसः |

ब्रह्माहं यत््रसारेन मयि विशं मकर्पितम्‌ RAAT HRT ATS प्रणौमि जगताङ्गरम्‌.॥१

, Dewey नमः |

थः (?) परमात्मा जगत्‌ द्रा afin पुनः खयम्‌

AGU प्रत्यगात्मानं वन्दे गोपौममोहरम्‌ १५

we प्रसाद्‌द्‌हमदयात्मा fad wae मयि कर्ितश्च

तं सवंशोककगरं षदा ओखथम्मक्षागर्ुरमाभतोऽसि ॥२॥ एरूशाश्चरण्णम्भोजं प्रणिपत्य गिरग्तरम्‌ ।“

ATT रतो ऽदेतचिन्ताकौस्ठभमारमे ॥३॥

भारिख्ठितख्च ware 'निविप्रसमा तिकामगयथा एरम्रसादशभ्बतश्व।-

रुशन्धागसशचथं मङ्गलमाचरज्योकषावृत्रदत्य्कममिषेयादि quay

यद्य देवे परा" fda’ देवे waz at nea कचिता wat: प्रकाग्रन्ते महात्मनः )

देत चिम्ताकौस्तमे

A

इयादिश्रतया शङ्भक्रस्तत्वातु षन्धानं प्रत्यन्तर क्गषाधमलाव- गमात्‌ BIS ममस्करोति ब्रह्मेति यस्य J: प्रसादेन ब्रह्माहं ARE प्रणौमौति सम्बन्धः अरज

ब्द्म्ब्देन मायाविनिमुक्रमखण्डचेतन्यमभिधौयते श्रंशरब्देन ख्टूलखद्ाकारण ग्ररौरविनिरुकं प्रत्यक्चैतन्यं लक्षणया प्रतिपा्चते | ब्रह्मादश्ब्दयोस्ामाना धिकरण्छात्‌ ब्रह्मात्माभेद स्तत्वमस्यदं ब्रह्मा - कोत्यादिमदहावाकयायंप्रकरण्प्रतिपाद्यो विषयस्ूचितः | तज्ज्ञाना- दज्नाननिद्रत्तिदारानन्दावा्निः प्रयोजनं। तत्कामोऽधिकारो। प्रतिपाद्यप्रतिपादकमैवः सम्नन्धशति | ब्रह्माहमिति त्॒लानुस- न्धानमेव मङ्गलं | तथाच सप्तिः |

“रतेः सकलकल्याणभाजनं यस्य जायते |

पुरुषन्तमजं नित्यं ब्रजामि शरण eh ॥१॥

सवेदा स्वैकार्यषु नास्ति तेषाममङ्गलम्‌ |

येषां इदिस्थो भगवान्म्रक्लायतनो दरिः ॥२॥

श्रष्ररभानि निराचष्टे तनोति एभसन्ततिम्‌ |

खतिमाचेण यत्पुंसां बरह्म तन्मङ्गलं faq: wel दरिदेरतिं पापानि दुष्टचित्तेरपि खतः | श्रनिच्छयापि vast दहत्येव डि पावकः Wah खदु रित येने ₹रिरित्यचरदर्थम्‌ | बद्धः परिकरस्तेन मोचाय गमनं प्रति ॥५॥ अवश्येना पि, wate aifaa ख्वेपातकेः ¦ पुमाम्‌ विसुश्यते ay: सिंहभस्े्धेगे रिव ug!

91 Try ' : . )

nuance: f+ FF e °

tafe) ननु यन्धारभ्भे मङ्गलाचरणमनुपपकं प्रमाएप्रयोनम- योरभावात्‌ | तथादि arama प्रमाणं मङ्गलाचरणकन्तेव्य- ताया श्रतौद्धियलात्‌ | किञ्च नासिका दिग्धस्य मङ्गला षर णभा- asta समाप्िदगेनात्‌ छृतेऽपि मङ्गले कचिद्‌ गन्थस्य समाघ्यद्‌ शनात्‌ तस्मादनयव्यतिरेकव्यभिचारान््ङ्गलस्य प्रत्यचेण निर्विप्रसमास्ि- कारणत्मवगन्तुमग़्रत््यम्‌ | Tada लिङ्गाभावात्‌ frer- चारात्तदनुमानमिति वाचम्‌ तस्यानिवेचनान्ना्ागभमः प्रत्यचस्य तस्याभावात्‌ श्रनुमानासम्भवोत्यानुमेयागमस्यायसमवात्‌ AT ्यापत्तिः श्रन्ययो पपन्तदं (Maa | तस्मान््ङ्गल चरणे प्रमाणमस्ति नापि प्रयोजनं पश्ामः ग्रन्धसमापैस्तेन विनापि सम्भवेन तस्रयो- जनलानु पपत्तेः | विघ्न्वंसस्य तु सखतःशिद्धविघ्रविरदस्थलेऽसम्भवेन तत्मयोजनलानुपपन्तुः | तस्मात्मयोजनप्रमाणएयो रभावान्ङ्गला चर एम- नुपुपन्नभिति श्रचोच्यते यन्धारभ्भे मङ्गलाचरणमवश्यं BIA तत्र

प्रमाणाभावः श्रनुमितश्रुतेरेव प्रमाणत्वात्‌ नचानुमानासमवः, शिष्टाचारलेन तदनुमानात्‌। तथाडि मङ्गलं वेदबोधिताभोष्टोपाय- ताकं श्रलोकिकाविगोतग्रिष्टाचारलात्‌, enifead | मङ्गलवन्ाम- विघ्नोत्छारणसाधारणकार णवं wat नाश्रयासिद्धिः श्रलौ किकल- न्नाम अननचयव्तिरेकाप्रमायितलम्‌। श्रविगोतलन्नाम बलवदनिष्टा- ननुबन्धोष्टसाघनलम्‌ | ग्िषटलन्नाम चोणद्‌ोषुपुरुषनम्‌ वेद प्रामा्या- wana वा ततो `खरूपासिद्धिः" व्यभिचारो वा। एवश्च निविन्रममाश्धिकामो मङ्गलमाचरेदित्यन्‌मितया श्त्या मङ्गलसया-

[मौ eee eee 88 2 een —_— ---* ~+ ~ ee eee [मी + -७¶ चन -

ete

(१) खं 1185 faq: |

etafantatera

मौषटनिवित्रसमा भिफलकलज्िसौयते। तस्मान्नाख्िकादौनां मक्गला- चरणाभावे जन्मान्तरोयमङ्गलाट्‌गन्धसमािरूपपद्ते। थच हतेऽपि aye समाश्यभावस्तज विप्रमा च्य बशवन्तरविन्नो वा बोध्यः तज्निटत्निख्त मङ्गलप्राचु्याद्ा बलवन्तर मङ्गला चरणादा भवत्यतो भाग्वयव्यतिरेकव्यमिचारः। श्रय वा मङ्गलाशरणस्य वित्नध्वंस एव फलम्‌ खतः सिद्ध वित्रविर वता शतस्य मङ्गलस्य फलाभावेन TATA ATTRA CAT ATO दति वाच्यम्‌ खतःसिद्धपाप- विरदवता ware हतस्य प्रायसिन्तस्य पापनिटत्तिलचणफला- भावेऽपि प्रायचिन्तविधायकशाख्लस्येवाख्यापि प्रामाण्योपपन्तेः नच फलब्यभिचार ग्र्या aera प्रटन्तिने स्यादिति वाच्यम्‌ संश्- थादपि प्रटृत्युपपन्तेः | एवमप्रतिपत्यन्ययाप्रतिपत्तिविप्रतिपत्यादि- frefa: शिष्टाचारः प्रतिभा चेत्येवमादोनि बहनि फलानि ae we सन्ति “एवं मङ्गलाचरणेन fan निन्त बुद्धिपरतिभादि- दृष्टकारणएकलशापादूग्रन्थस्य aaa तस्मात्‌ प्रमाणप्रयोजन- NAAM] गन्धारम्भे मक्गलाचरणएमवश्यं कन्तेव्यमिति

नतु ब्रह्मात्मनो रक्यमनुपपन्लं विरद्धधम्मक्रान्तलात्‌। तथाहि शरत्था दि भिजेगत्कल्पना धिष्ठानं सर्वश्च ब्रह्मावगम्यते Maa: कथं matte स्या दित्थाश्रद्ध जोवस्यारंपद वाश्यश्छ प्परोत्येऽयनः- करणोपलदितख्य स्ायोपलशकितेन भाममाचादृते भेदाभावात्‌ तश्चापि अगत्कर्पना धिष्टानत्वसम्भवेन विरोधाभावादेक्धं सम्भवतीत्य भित्था मथो ति। म्यन्तःकरणोपखकिते mete विश्वङ्गिरिगथादिभेद- fas ब्रह्माष्डान्तमध्यसीम्‌ | शअध्याशज्िरूपयिग्यति तथाच श्रतिः

-

प्रथमपरिण्डेदः।

SEI नाहं ओरोचवागादिकानि नादं बुदधिनाहमध्यासमूखम्‌ | नाहं सत्यानन्दरूपशिदात्मा मायासाक्षौ FU रवाहमस्मि he | “मय्येव सकलं जातं मयि aa प्रतिष्टितम्‌ मयि wd रयं याति तदत्रह्मादयमस्यदम्‌ इव्यन्तःकरणोपलक्िते प्रतोचि सवंकर्पनां शंयति एतेन प्रपञ्चच्य मिथ्यालमपि सुचित। तत्रानुमानमपि यावदारिकः प्रपञ्चो मिष्यादृश्यलात्‌ ufseniq इत्या दिमिथ्यालसाधकं द्रष्टयम्‌ दएङ्िरूण्यमये निरूपयिब्यते aay ब्रह्मातयेक्यसुपपन्नमि तिभावः॥ १॥ श्रं ्रब्दा येविवेकपूवकं पूवंमनुसखन्धितं ब्रह्मात्मतत्नम्‌ इष्टदेवता- वाचक गश्ब्देन निदश्च पुनस्तदलुषन्दधाति

‘Ze दति। खमे स्यलदे दप्रतोतेरभावाद हं Yaak भवा- Mak | नतु Bese छ्रोऽहमित्याद्यतुभवात्तदतिरिक्रखात्मनो- ऽनसुभवात्‌ Gass Yetverragque सावेजनोगलात्‌ | खल- देह एव भ्रात्मेति चेन्न सयूलगररोरस्वोत्पन्तिविनाश्रलेनानात्मलम्‌। ore शतदा निः श्रशताभ्यागमप्रसङ्गात्‌ स्यूलोऽहमित्याच्नुभवसद भमलेन तखात्मलासाधकलाहेदातिरि क्रखात्मयः घु तिखतौतिरा- एुराण्यक्तिविदद नुभवसिद्धवेन nearer dreary Sy सयूलोऽह- मिल्यसुभवस्य लायदासनाभन्यतयातद्‌ विषयलात्‌। अन्यया वाराणएष्यां SU: रामसेतौ रामनाथमलुभवन्‌ पगद्सतचेवावतिषठेत्‌ | तस्मात्‌ |-

(१) शरौरश्य Grae लस्य विनाधवत्तेन रसतानभकरौतस्मारेकन्येषां frase: श्यात्‌ |

Sea चिन्ताकौसतुमे

BUTS ARAMA खभेऽ्यहमिल्यतुभवाद रं YI भवामि we तदोद्धियाण्यात्मा काणोऽदं मूकोऽदमित्यनुभवदगर- नात्‌ प्राणसंवादादि विद्धियाणां चेतनलावगमाच्चेति चेन्न करणत्वेन बाद्धादिवदिद्धियाणमात्मलायोगात्‌ करणकन्तवयो age बह्कनामिद्धियाणमात्मवे विरद्धाभिप्रायतया सद्यः शरौोरपातप्रस- गात्‌ योऽहमद्राचं सोऽहं स्ग्रामोत्यात्मैकयबा धप्रसङ्गाच्च प्राण- datz fin निनदे वता विषयननेद्धियाणामात्मला साधकलाच्च उत्पत्तिविनाग्रवन्वेन पूर्वौक्रदोषप्रसङ्गात्‌ काणोऽहभित्याद्यलुभवस्य भ्रमरूपा श्रत्यौ दि भिस्तद तिरिक्रात्मप्रतिपादनात्‌ दृद्धियाणि नात्मा W weg तदि प्राण श्रात्मा चुत्पिपासावानदमित्यनुभवद शेनात्‌। अन्योऽन्तरात्मा प्राणमय दूति श्रतेः जाग्रदादयवस्ाखनुवन्तंमानवा- चति चेन्न तस्य वाय॒विकारलात्‌ नात्मलबित्यभिमेतयाह ओन- fafa ओच्रमिति जञाने न्दियाणासुपलकणम्‌ | वागिति aa- द्रियाणशुपलच्णम्‌ श्रा दिगरब्देन सुख्यप्राणो zea) तथाच ° भ्ञानेद्धियकश्नददियमुख्यप्राणो भवामि तेषां खप्रसुषुष्योलेयद नात्‌ यद्यपि पर दृष्या प्राणोऽनुवत्तते amet तथापि खदृष्चा- नुपलम्भात्‌ प्राणस्य लयाभिभानं द्रष्टव्यम्‌ “तानि यदा wera श्रय हेतत्पुरुषः खपितिनामा(८९) ages एव प्राणो भवतौशत्यादि श्रुतेः | श्रन्यया पूौक्रदोषानपायात्‌ | एतेन चत्थिपासावानहमिति MURATA MATA परास्तः TATU AAT fafa भावः॥ we qfe विज्ञानमात्मा ` कत्ता dtarefaaaaa-

जय cer ne

(tenets ^ा‰1

(१) only has पितिनाम

प्रथमपरिच्छेद, | &

दशनात्‌ श्रन्योऽन्तरात्मा विज्ञानमय दति wafraa श्राह afg- रिति। बुद्धिरन्तःकरण्डत्तिः इयमन्तःकरणस्याणपलक्षणं तथा- चादमनःकरणं तट्‌टत्तिसेत्युभयं भवामि तस भौ विकलेन जडत्वात्‌ सुषुप्नौ लयदप्ंनाच्च Hal भोक्राहमित्यनुभवस्य waaay तस्यात्मसाधकलायो गात्‌ | Baers तात्पर्याभावात्‌ “MS ATI त्मानन्दमय इत्य तिरिक्रात्मश्रतेः | तथाचान्तःकरणं तट्‌ ठृत्तिश्च नात्मेतिभावः। एतेन मनोमयको शरख्याघात्मलं परास्तम्‌ WE तरि सवाध्यासमूलमानन्दमयश्रब्द वाच्यमन्नानमात्मादमन्ञ दत्यतुभवा- दित्यज्नाद श्रध्यासमूष्लमिति श्रध्यासो विष्॑यो भिथ्याज्नानम्‌ श्रतस्िस्तर्‌बद्धिरिति यावत्‌ sy विस्तरेणाग्रे निश्हपौयिष्धते | तश्याध्यासखय मूलं कारणएमनानम्‌ | तथाचाहमध्यासकारणमन्नानन्न भवामि तस्य ज्ञादविव्यलाष्नरलात्समाधावप्रतोयमानलादन्नोऽइ- मित्यनुभवस्य भान्तिलात्‌। “age” प्रति"त्यानन्दमयको श्रा धिष्टानस्य तस्साक्िणोऽतिरि क्तस्य प्रतिपादनेन भ्रुतेरानन्दमयस्यात्मले तात्पर्ययायो गाच्चाज्ञानमनात्मेति Ala: RAO यस्य ब्रह्मलमनु- WIE ब्रह्मास्मोति aare सत्येति BAAS Balt a एवाहमित्यनुग्धयते | तस्येव ब्रह्मल मन्तुभवाग्धैदं agratfa किं AAG श्राह ष्ण दूति ष्णः पर AY

“afadaran: शब्दो wy निटेतिवाचकः |

तयोरयं परं ब्रह्म we दुत्यमिधौयते दति खमरणात्‌ BU एवाहदमसनो्यभिप्रायः

नि SO ey ne er ner re,

(१) a fathirefase (९ तैक्तिरोयोपनिषद्‌ जक्ष ait पश्चमण्ठष्डे।

qed fantrarera

अथ मोक्षस्य AMAA AT AANA पटाथ- AANA ATA तत्पदाथैननिरूपयामः। तत्पदाथैस्य wa दिविधं awa aera | afe- सितिलयकारणन्वं तटख्यल क्षणम्‌ | श्रयं भावः तत्‌ ष्ठा तदेैवानुपराविशदनेन जोबेनामनानु- प्रविश्छ नामरूपे व्याकरवाणि एष दृह प्रविष्ट (\श्राप्रणलायेभ्व इत्यादि श्रुतयः ्रविक्रियो निन्य्टद्धबद्धमुक्तखभाव ्ात्मा अनाश्च- निवे चनोयमायाश्रह्या AIM दिष्यलश्ररोरान्तं wel तदशुप्रविश्च Aa भलाऽविबेकान्तदौ यधर््मानात्म्न्यारोष्यादं कर्तां भोक्रेति संघारमनुभवति। श्त्या चाय्थेमादेन विवेकान्तं परित्यज्य खात्मसा- SMG मायां विनाश्च परमानन्दखदूपमनुभवतोति वदन्तोति। ततो कोऽपि विरोधः॥ एताये eat व्यत्पाद चिययते साकात्कन्ेव्यस्य AYU खरूपतटस्थलच्चणं श्ेयति सत्योया- fen) मायासायचितलवं तरख्यलचणम्‌। मायां साकादौचते भासय- *" तौति मायासाकौ | मायां युत्पाद यिव्यति अन्यत्‌ खर्ूपलललणं ` कालच्याबाध्यः सत्य श्रानन्दः सुखं निरतिश्रयसुखसरूप cae: चिदात्मा wae: | सत्यमिति भिथ्यावस्ठतादाक्यं व्यावत्तंथति श्रानन्द दूति gangrene व्ावन्तयति चबिदाक्रेति AVATS ्यावत्तयति | तथाच सत्यश्चानानन्दखरूपः TANTS परमात्माहमसि तत्रम agatha श्रुतेरिति wa: net अथातो ब्रहमजिन्नाचेत्थज साधनशतुष्टयसन्पत्यमन्तर ब्रह्मजिन्नाषा

eo

fre

WHALE: |

छविता। तज्न विचारितं तत्वमस्यादिवाक्यजन्यमवगतिपर्यनतं ब्रह्मा- | ~| ® 9 ४५ वमक्यगोचर weld ज्ञानमिच्छाकमं aq पदार्धश्चानासौनम्‌

श्रविदितपदायश्य पुरुषस्य वाक्याथेश्नानानुदयात्‌। तदपि पदार्थज्ञानं

तत्पदा भिरूपयामः क्रञेण augtinat fa भावः

विचाराधौममित्यर्थादिषारकर्तव्यता सूचिता सच विषारौ दिषिधः प्रधानविचारस्तत्छहकारि विचारशेति ज्नानेनापु(रमिष्टा- aay प्रधानम्‌ तदिचारः प्रधानविचारः। समृन्वयादिविषा- र्विना ब्रद्मविचारासम्भवात्छमन्वयविरो धसाधनफलविचारा सल कारिणः। समन्वयो नाम ब्रह्मात्मेकवगप्रतिपादकलेन वेदान्तवाक्यानां समनमुगतलं तात्पय्येमिति यावत्‌ तदिषारः MATH प्रथमाध्याये शतः श्रुतिविरोधे सखत्यादोनां प्र्यचरोनाश्च अभाषलादेदान्तस- Hate प्रमाणान्तरेण विरोध्पभावोऽविरोधः सोऽपि दिकीयाध्याये विशारितः। दिविधंमपि साधनं ठतोये विशयुरितं। दिविधमपि फलं सतुं विचारितं। साधनमध्ये वाक्याथ विचारस्य ज्ञानं प्रत्यन्तरङ्गसाध- मलात्‌ तत्सहकारित्वेन पदायंविचारस्यायन्तर क्गषांधनलात्‌ पदां विशार सप्रयोजनं प्रतिजानौते॥

` श्रय साधनचतुष्टयसम्पत्यनन्तरं तत्पदाथं निरूपयाम इति सम्बन्धः मनु काकदन्तपरौलावत्पदरायनिषूपणश्य प्रयोजनद्यन्यलान्न- निरूपणमसक्गतभिल्या श्द्याह तदयेमिति daiwa प्रथमं

वि

ष्णी थे

(१) has खूचिता * (९) has waterway |

9 e

अदेतचिन्ताकौस्तुमे

१४

गतु पदार्थज्ञानस्य सुखप्रात्निदुःखनिदत्योरन्यतरत्वाभावेन कथं पुरुषाथंतवमित्याग्रद्धयाह तस्येति | aay पराग्ट्छते AAS वाक्छाधंज्ञानस्य पदा्थज्ञाना.धोनलाद विदि तपदाथ वाक्या्थक्चा- लासम्भवान्तदथं पदायज्नानं सन्यादनोयं Bq) पदार्थबोधो हि ar- कधार्यावगतेरि हेत्यादि (वचनादिति भावः। वाक्या्थभ्नानख वा कथं प्रयोजनत्वं तस्मिन्‌ सत्यपि संसारोपलम्भा दित्यत श्रा मोचयेति |

भनु कोऽयं ate: अन्ञाननिदटत्तिब्रह्यभावो ati नायः श्र्षाननिट्न्त्रह्मखरूपापे्या भिन्ने श्रदैतश्चति विरोधापत्तेः। नः श्रतेभावादेतपरलाज्ञोक्रदोष दति वाच्यम्‌ संकोचे मानाभावात्‌ | fag ब्रह्मयतिरिकस्य कष्पिततलनियमेना विदयानिदधत्ेरपि कर्षि तत्वेन भिश्यालापत्या मोच्या नित्यलप्रसङ्गना विद्यायाः कल्ितलेन- तक्षति यो गिकनिटन्तसन्सन्ताधोनसन्ताकतया त्यलायोगेन ate- ष्या नित्यलं स्यात्‌ तदिष्टं सवे मेचवा दिभिर्मोस्य नित्यला- भ्यपगमादन्धयासुक्षानां पुनरत्य्तिप्रसङ्गात्‌ द्ितौयः atew “WMATA स्यात्‌ तस्मान्मोचस्या निरूपणाद्राक्याधेन्नानस्य तना धनतरेन प्रयोजनवत्वं द्‌ मिरूप्यमिति

amie अ्रविद्यानिटृन्तिरेव ate: | साचाधिष्ठानव्रद्राखषूयेव | कश्पितप्रधो गिकाभावस्माधिष्टानव्यतिरेकेण दु निरूप्यलात्‌ ay awe शशामसाक्चल स्यादिति वाश्यम्‌। डि ead कासः मोषस्य जन्यलम्‌ बरह्मभावस्याना दिरिद्धलेनोतप्ततेर निरूपणात्‌ | किन्ति अभिव्यक्रिमािम्‌ श्रभिव्यकतिर्नाम sta aafaz-

(६) has लन्यल्लात्‌ | (₹) Sand has चाचा्येवचनात्‌।

परथमपरिष्छेदः १९

खकारः श्रण्डेकरसानन्दस्फन्तिरिति यावत्‌! तस्मादाका येन्ञानस्य भोच्साधनतलमुपपन्म्‌ |! ननु तस्िन्‌ सत्यपि संसारोपलम्भात्‌ कथम्मोचसाधमलम्‌ ` तक्माच्छास्तेण ay निञित्य यावष्नोवं कर््रालुतिष्ठम्‌ ब्रह्मष्याना- ward र्थ्यात्‌ | aay ध्यानाभ्यासकमोभ्यां मरणकाले WE मनस्य- श्यासपाटबेन चरमप्रत्ययः साक्षात्कार उदेति, ततो मोच्तो भवति। अथवा WSS कन्तेयम्‌ | प्रसंख्यानं नाम श्ब्दयुतरिप्रत्ययानामा- टत्तिः। तेनारसटष्टादितोयन्रह्मसाच्चत्कारो भवति तदुक्रम्‌- “्रन्दयुक्तिग्रसंस्यानेरात्मना मुमुचवः | पश्यन्ति GHA प्रमाणेन GIST: इति। तस्मादराक्यायेज्ञानान्मोच इति मनोरयमाज्रम्‌ | किन्तु ययोक्प्रकारेणेव HEATING: | तथाच विद्याश्च विद्याश्च यस्तद्वेदोभयं सद | रविद्या aq तोत्वां विद्चयाग्डतमन्नुते" | ‘aaa सौरो विज्ञाय प्रन्नां gala ब्राह्मणः" | दतयेवमाद्ाः श्तयोऽनुग्टहौता भवन्ति तस्मान्नो वाक्था- थेक्ानाधोनलमनुपपन्ञमिति श्रचोच्यते WANG मोश्ो भवतोति विषे कश्यम्‌ श्रविद्याजिटृत्तिवां ब्रह्मभप्रो ati नाद्यः चरमप्रत्ययाद- विधा निन्तिभवति प्रथमप्त्यथान्ेव्यच को हेतुः प्रत्यथलाविगि- धात्‌ संसारोपलम्म एव aren दूति कच तच्छ साचात्कारो- भरमपि प्रारथवश्रादण्यपपन्तेः किश्च “ब्रह्म विद्व भवति"

tk अदतचिन्ताकांस्तुमे

“तरति श्ोकमाक्मविदित्यादिश्तिषु त्रानमाजछ | मो ब्ेतुलं शरूयते त्‌ श्रागोक्तर किचचित्क्तष्यमवगम्यते ततस्च रमखेव मोधरेतूलं प्रथमेति कर्पनाणं ` मानाभावात्‌ श्रानेना- wmfient तत्छतकन्ं ला्भिनिवेशखापि निटरत्तलान्तख्य विधि- किद्धरलायोगेन ध्यानकभपटत्यसमवात्‌ ब्रह्मणः HAST निनद्यापरोचतया प्रथमं wana पञ्चादपराचन्नाननिति aw नाथां मानाभावाञ्च। अत एव दितौयोऽपि चरमन्नानेनेव प्रथम- ज्ञानेनापि ब्रह्मभावाभिग्यङस्यमवात्‌ तस्माग्रथमो वा मध्यो वा चरमो वाऽसन्दिर्धा विपय्यस्तो वाक्यजन्यप्रत्ययो मो चतुः अतं एव न्‌ 'प्रसंल्यानविधिरपि faut षादिद्याश्चेति वाक्यस्योपाषक- विषयलात्‌ तमेव सौरो fanaa ame साचात्कारोहे ग्रेन निदिधासनविधिपरलात्तमाश्मो च्य वाक्याथेश्चानाधोनलभुपपन्न- Raat arama सम्पादनौोयमिति भावः॥

शथणप्रमाणाग्यां वस्तुसिद्धिरिति न्यायान्ताभ्यां तत्पदाये fasufaa waa विभजते तत्यदा्ंस्येति। Taare तरश्येति कादाचित्कले सति sana तरसख्लदणम्‌ यथा एथिवौ- शक्तणस् गन्धवल्वष्ट, तस्य एचिग्यां महाप्रलये उत्पन्ति्ये षा- भावात्‌ सकशकाय्यैविना गरश्येव प्रश्यलात्‌ न्यायमते उत्कं ष्यं शणमशणन्तिठतोति प्रयमचणे Agee निग एलसञौ कारान्‌ | तसमात्कादा चित्कलात्‌ं व्यावन्ेकलाश्च WAT THA तर्च wewad ब्रह्मणोऽपोत्युदाइरति खष्टोति खषटिर्त्पन्षिः शितिः

(१) क, hea लध्यमौवा

प्रथमपरिग्डे्ः | ta

परिपालनं खयो ara: | शयकारणंवमिल्यकते ब्रह्मण उपादानलमेव स्यात्‌ यत्काय aw लयते तत्काय््मति तस्योपादानत्निवमा- भिमिन्तकारणमन्यदेव सात्‌ तथा चादतशुतिविरोधः खान- दषंुक्षम्‌ खितोति। खितिलयकारणलमितयके उत्पन्तिकारणं दण्डा दिवन्निमिन्तकारणमन्यदेव शान्तया पूर्वोक्रदोषस्तट्ा यर्थ सुक खषटोति। ्ष्टिखितिकारणमिन्यकते कुशालादिकरह्यणो नि- मिन्तकारणवमेव श्यादुपादानकारएमन्यदेव raw fagrn- विरोध श्रत क्रं wu दति ष्टिखितिलयकारणएलं तरख- weufaamn ब्रह्मणोऽभिन्ननिमित्तो पादान्तं सिध्यति एवं प्रहनतिख प्रतिन्नादृष्टान्तातुपरोधादिति सिद्धान्तो faqwe | तथा Seaweed fant: जगत्कन्तं ले सति जगदुपादानत्वं तरखलकषणम्‌ ब्रह्मण इति जगदुपादानलं तटखखलचणमिल्यु्न मायायामतियाश्निः। मायाविशिष्ट्य जगदु पादागतथा विगेषण्ण- शतमायाया श्रणुपादामलावश्वन्भावात्‌ | कार्य्यान्वितद्येव विशेषण- लात्‌ “मायान्तु vata विद्याद्"व्यादिश्रुद्या मायाथासतदुपा- * दागलावगमाच्च तज्ातिगयाश्निवारणाय जगत्कतुने wate) शणस्य जो णि दूषणानि भवनग्धव्या्य॑तिव्याछ्यसम्वासखेति। शच्यै कदे गे MIWA | श्रलच्छे eeu गमनमतिश्यास्निः। WE waa: | ततञ्चा ति्याततेरपि दूषणलादिगेवणम्ै- वेत्‌ कत्त॒लं माम उपादानगो दरामरोचन्नाभविकौर्षाृतिमश्वम्‌। तच्च Saree समादतोति मायायामतिग्यािः। arate यिकाभिमततरस्ञश्वरेऽतिव्या्भिरद्य वेदा नासंमतलेनाऽशच्छलान्त

१४ अदतचिन्ताकौस्तुभे

“an वा इमानि anfa जायन्ते येन जातानि शौवन्ति यत्मयन्त्यभिसंविशन्तौ""ति श्रुतेः तदुक्त भगवता BATT “जन्माद्यस्य यत” इतिः॥ सत्य-

शि © द, | ee ee अजा -9-9-9>-र-

ह्मादत्यथेशुत्तरदलम्‌ परमाणवो जगत्छमवायिकारणमोश्चरौ AKA जगदुपादानजगत्करज नेया यिकेभंदाभ्यपगमादस्राभिर- भिजमिमित्तोपारानलाङ्गोकारान्नातियान्निः

नन्वेकस्यो पाद्‌ानलं Aa विरुद्धं तथा लोकेऽदगेनात्‌। नहि aan कुला घटोपादानम्‌ | घटरोपादानश्डतो वा शत्पिण्डो वा घटकन्तां। किन्तु शरत्पिष्ड उपादान HAA: Aa एव- मोश्वरोऽपि जगत्कत्तां तदन्यदुपादानम्‌। अन्यथा दृष्टविरो धापत्तेः। बृष्टपूवेकलादंदृष्टकल्पनायाः |

ag वयन्ञ कल्यथामः “तदे चत बहसयां प्रजायेयेःत्या दि-मृति- रेव विरोधयतोति चेन्न दृष्टविरोधे भ्रुतेरर्थान्तर सम्भवात्‌ तस्ाद- भिन्न मिमिन्तोपादानलमनुपपन्नमिति i रच AR | “तदेचत बङ्गस्यां सोऽकामयत बडधस्यां प्रजाये- चेत्या दिश्रत्या बड़भवनकामयिदलश्चवएेन Vasa ब्रह्मए एवोषा- qa waa चावगम्यते तद्राभितुं gq उप- करमोपसंहारम्रशतितात्पथ्येलिङ्गेरदितौये ब्रह्मणि बेदान्ततात््थं निर्णोते सामान्यतो दृष्टातुमानेन भत्यथैवाधायोगात्‌ भ्रति विरोधे प्रमाणन्तराणामाभूषलात्‌

(९) लेतिरोषोपनिषदिष्वगव्ां १म WG | (१२) The above 18 omitted in 4 and चरं MSS,

प्रयमपररिष्डेदः। १५ *

WAAR AT खरूपलघ्षणम्‌,, “सत्यञ्न्नानमननां ब्रह्मः" “आनन्दो ब्रह्मेति विजानादि^त्यादि अतेः९॥४४

LS LE LS कि मी मि कक

यदपि छोकेऽरग्ेनादुपादाननिमित्तयो भंदोऽभ्युपेयदूति तदसत्‌ ऊणेनाभ्यादेरभिन्ननिमित्तोपादानलस्य दृष्टवात्‌ fag चया नेयायिकादिभिर्जौवात्मनो ज्ञानादिकं प्रह्युपादानवं निमि- ततवञ्चाभ्यपगम्यते। तया ब्रह्मणएस्तद्‌ पपत्तेने कोऽपि ZA) तस्माद- भिन्ननिमित्तोपार्‌ानल्वम्‌ ब्रह्मण दति सिद्धम्‌ ven ब्रह्मणः ख्ष्यादिकारणले भ्रुतिञ्ुदादरति. यतोवेति ay सूचरखस्मतिमाइ तदूक्रमिति | उत्पत्तिं विनाशञ्च श्टतानामागति गतिम्‌ | वेत्ति विद्याङ्नविद्याञ्च वाच्यो भगवानिति श्षोकोक्रलच्णो भगवान्‌ तेन बहक यद् चनात्‌ BWIA यथाञ्जः लघूनि खूविताथांनि खष्वच्रपदानि | aaa: सारण्डतानि खूजा्ठाहमेनो fan: दति | वं करोतीति शवकारस्तन वाद्राथणाचार्यरेति यावत्‌ | समन्वयलचणे सखितमधिकर एमनु“ क्रमते | TWITTY विषयो विश्रयश्ेव पूवे पचस्तथोन्तरम्‌ प्रयोजनश्च पञ्चते प्राञ्चोऽधिकरणं विदः .॥

1 = ` ee ee, eee ee mel ne ce Ee (१) तेत्तिरोयोपनिषदुत्रद्मवष्यां प्रथमख्ण्डे। ° (९) नेधिरोयोपदिषदुग्डगवश्ा wees 1 (र) खग :1त have यजानाव्‌। (४) क, has खमुज्रम्यते |

weeaternratera

xe

दति वदजि यतो वा इमाभोत्यादिवाक्धं विषयो ब्रह्मणो मर्चयति वेति संग्रयः। समर्थयतोति पूर्वपक्षः | तथाहि जग- तोऽनित्थाश्चिदुःखजडपरिच्छिन्नवेन बरह्मणस दिखकवणलेन तत्का- दरणलायोगान्न तटश्थलकणं सम्भवतोति तथा ब्रह्मएस्खरूपलकणश्च a सम्भवति निव्यणदलादोनामप्रसिद्धलादिति वासतवकारण्ला- ayasfa कृश्ितसर्पादेः रब्वादेरिवाध्यसजगव्नग्मा दकारण मायिकं ब्रह्मणो विध्यते vent भवति aad सम्मव- तोतिषिद्धान्तः श्रस्याधिकरणस्य रचणविचारात्मकलेन पूर्वाधि- करणपूपशसिद्धाकयोयंक्रयोजनं तद्व इष्टव्यम्‌ | तदुक्रम्‌- आपे Vas प्राष्यां qeunnfa | प्रयोजनेन ANB यज्र इत्वा AAU

इति जग््रादिद्कस्यायमथेः we नामरूपाभ्यां arene काशादिप्रपञ्चस्य जग्मादियेतः तत्‌ तथा safefiae यतः wargame: कारणद्भवति तट्‌ ब्रहमत्यनुषङ्गन योजनया द्ष्टि- खितिशयकारणलवं ब्रह्मणस्तटखलक्षणमिति फलितो ऽचः

खरूपलकणापरिन्ातेन तटखलकणमाजेण ब्रह्म MIATA भिति खरूपलचणमा सत्यमिति aed सट्यावन्तेकं खङूपशचणं थथा एचिव्याः vital जा तिग्यक्णोस्तादाक्याग्यपगमात्‌ एचिषौ- शूप ay एयिवोलं एयिदौमितरेभ्यो व्यावन्नंयत्यतः एथिष्ाः yaaa खषूपशयपमेवं सत्यज्ञानानन्दा(.“दयः ब्रह्मणः

नरु शश्छलचणभावष् Fania ब्रह्मणोऽखष्ठेकरसतेन कथं

(१) कं, has नन्दाः |

प्रथमपरिच्छेदः | ९४

घ्ादेलेचणएलवमिति wey दोषः | कार्य निकभेदाभ्युपगसेभ AIIM: | तदुकषम्‌ “at विषयानुभावो भित्यल्ेति मन्ति wal: ब्रह्मणोऽषएयक्गोऽपि एय गिवाव्भाषन्ते" इति |

Haga तेषां परयक्तावभासः किं प्रयुक्र इति वाच्यम्‌ श्रनःकरणएतद्धग्मापाधिवशात्‌ प्रयक्तावभासोपपन्तेः। तथाहि, बाधा- भावविशिष्टं सत्यं, ठत्यवच्छिन्नं चेतन्यं ज्ञान, मोत्या दिदत्यवच्छिनन श्रानन्दः। यदा वय्नकटत्यपदितं चेतन्यं waa, अनुकल्प डितमानन्द॒स्ततस्तषां ब्रह्मणञ्च॒वास्तवभेदाभावेऽप्यौ पाधिकमेद- सलवाहच्यणच्षणभाव उपपद्यते | एवं मत्यं ष्य Tam नेथायि- काभिमतसन्तासामान्येऽतिया तिलंच्यस्य ब्रह्मणो जडलमप्रषङ्गद् श्रत उक्र ज्ञानमिति aaa , पराभिमतात्मसमबेतज्नानेऽतिया्नि- WABI US निर त्वच सषा येत्वप्रसङ्गशच तज्निर्‌खनायोक्रमानन्द दति

नचेवमण्युरुषायेलाभावे नद्मणोऽनित्यलं द्ष्यरिहरमिति वाच्यम्‌ | सत्यमिति विगरेषणेन तत्परिहारसमवात्‌। ““श्रानन्दो- ब्रह्म" इत्युक्त िषयसुखेऽतिया त्षिखच्छस्द जडलप्रसङ्गखच तज्ञिवारणाथ शानमिन्युक्रम्‌। लक्षएस्यानित्यलपरि हाराय सत्य मित्यक्म्‌

ननु मत्यन्नानानन्दादि शब्दानां ˆ भिन्ञायंलेनानन्दा दिद्यएकं नोव कच्वएवाक्येन प्रतिपाद्यते ततञ्च कथमखण्डेकर षतं ब्रह्मण इति Wad) “सत्यं न्नानमनन्तं ब्रह्मानन्दो agifa व्यजानात्‌" ““विज्ञानमानन्दो ने" तयेवमा दि वाक्येषु सत्यन्नानानन्दा दिश्ब्डानां भिन्ना्लेनानन्दा दि शब्दानां सामाना धिक ना खष्ठेकरसागन्द- नरद्यबोघधकतया गुणणाणिभावकन्पानायां मानाभावात्‌

16 los

१९ देत चिन्ताकोख्भे

नच तेषामेकार्थप्रतिपादरकले पर्ययायता स्यादिति वाश्म्‌ वाश्यभेदस्योक्रलात्‌

नन्वेवमपि लोके वाक्यस्य संमगविशिष्टान्यतरप्रतिपादकल- द्भेनेन कथमखण्डव्यक्निप्रतिपाद कत्वमिति रेन्न। “घटः सन xa” “ए थिव प्रहृष्टप्रकाश्खद्धर› दृत्यादि वाक्यानां लचणएया खण्डव्यक्रि- प्रतिपाद कल्वद शेनेन प्रृतेऽपि तस्सम्भवात्‌ ' विशिष्टे शकानां खत्या- दिण्दानां श्रखण्डतेतन्ये भागलक्तणया सत्यादि पदान्यखण्डेकरणा- मन्दव्यक्रिं बोधयन्ति |

naam पदेम तद्बोधसम्भवे पदान्तरवेवय्येमिति वा्यम्‌ | पदस्य स्मारकवेनं वाक्यस्येवानुभावकलात्‌ प्रयोजमान्तरश्ापि प्रतिपादितलाच्च | sau agutsfadtaa सिद्धोत। ददमेव वाश्सछाखण्डायलम्‌ | ATA |

adaqniafgenmisaarn facrfaar | SMT खण्डार्यता, VAT तश्मातिपदिकायेतेति प्रातिपदि कायेमाजपरल्मखण्डाथेलमिति wearers: | तस्मा- SUMAN: VENT ब्रह्मण इत्यनवद्यम्‌ | तेज afaqaietia सत्यमित्यादिना wea: परिच्छेदो Aga यस्य तदनन्तं चिविधपरिष्छेद शूल्यमित्ययः तथाचोकर, ्ापिलादेशरतोऽनतो मित्यलान्नापि कालतः | वस्तुतोऽपि सार्वाक्यादानन्धं ब्रह्मणि जिति

श्रादिग्ष्देन विन्नानमानन्दो ब्रद्मत्यादरौनां ग्रहणम्‌ ॥४।

धथमपरि च्छदः | ve

VAN, आनन्दादयः प्रधानस्येति तन्पदाथेः।॥५॥

a 1 ee, em ee ——= = [ a = हि 8. ee ^, किष 9 1

Waa नदह्मलचकते व्यासद््च.९ संवादयति उक्रशति। ana शणो पसंहारे स्थितं “aay जानमनन्तं ag’fa तेत्निरो- यकर) “^तज्ेवाक्षन SRT” दति “विज्ञानमानन्दं aw’ fa®) “स वा एष महानज आत्मा श्रमङ्गो ह्ययं पुरुष" इत्यादि हृषदारण्छके | “aranrfat इएद्धमपापविद्ध मिति ईशावास्य | एवं तज तच श्रूयते तच्च ana: यस्यां शाखायां ब्रह्मणो यावहुणएजातं ya तावदेव ध्यातव्यम्‌) श्राहोखित्‌ शाखान्तर गुणो पसंहारेण समयं ब्रह्य ध्यातव्यमिति aa यस्यां यावच्छरतं तच्छा खिभिस्तावदेव ब्रह्म WAY शराखान्तरो यगुणो पसंहारेणं। तावता निगेणत्रह्मसाचात्का- रसम्भवादितरोपसंहारे प्रयोजनाभावादिति प्राप्रे िङ़ान्तः। प्रधानस्य बह्मणः श्रानन्दादयः सर्वँ स्वचोपसंरन्तवयाः Benda) यद्यान- न्दात्मादिभिन्रह् wea तद्योमात्मलानानन्दतादिश्याटन्तिने faa | ततञ्चानन्दात्मकन्रह्ममाचात्कारो भ्वेत्‌ श्रतस्तदर्थ- मानन्दारोनां ब्रह्मलच्णएतया सर्वोपमंहारेण ब्रह्मानुसन्धेयम्‌

मनु तहिं सत्यकामलादौमामषयुपमंहारः सादिति We! तेषां कारणएलचएतल्ेन निग णएब्रष्ालचकलेनानुरन्धानानुपयो गात्‌ | तस्मा- जिग णप्रकरएपरितानामानन्दादोनां ब्रह्मलचकल्वे नो पशशारेण ब्रह्मा - नुसन्धेयमिति

(१) Brahmasutra 3. 2. 11.

(८९ तेशरोयके ब्रह्मगक्षां दितो यामुषीके | (९) दशदारश्यके २.९.२९४. °

(४) Wee

[1 3 _ 1. see

ge सदेतचिन्ताकोस्तुमे |

दिविधः areal लश्यार्थश्चेति मायोप-

fed चैतन्यं तत्पदस्य area: मायाविनिसुननं चैतन्धं तत्पदस्य ABTS:

भ्म eo. gem mee

जकन ~ = [ए ed ne ee rer | ,

ननु दृष्टिखितिलयकारणत्वं aga: तट सखलचणमिन्युक्रं तद दुपपन्ञमसम्भवात्‌ तयाडि तावद्‌पादानकारणवं ब्रह्मणो fama | तथाहि कमार कविनोपादानत्वं॑विवदधितम्‌ |

उत परिणमिवेनाहो खिदिवर्ताधिष्टानलेन नाद्यः श्रद्धितोयतेन्‌

बरह्मणोऽनारभ्भकत्वातृ | दितौयः “कवलो निर्गमश्च, निष्कलं निक्छियं शान्तमविकाी यमुच्यते” दत्यादि अरतिस्तिभिगेण- क्रियाशएन्यत्निर वयवलप्रतिपादनेन ब्रह्मण परिणामिलायोगात्‌ | ठतोयः घरसन परक्मन्निति सत्यलनानुश्यमानस्य ye ब्रह्मविवत्ततया मिथ्यात्वकन्यना यां मानाभावात्‌ | तस्माद ब्रह्मण उपादानकारणल द्‌ निरूप्यम्‌ |

नापि जगत्कदटेवन कारणत्वं ब्रद्णः ¦ god नामोपादानगो- | चरापरोचन्नानचिकोर्षाृतिमत्नम्‌ | तच्च ब्रह्मणो सम्भवति ज्ञान- चिकोषाशनोनां निलयते सवेदा जगदुत्यन्तिप्सङ्गात्‌ aay प्रलय प्रतिपादकशास््विरोधः | Vaasa काय्यैतया AGTAAAT- योगात्‌ ब्रह्मणेऽपरिणाभिवस्योक्रलादना दिभावस्या नित्य लायोगात्‌॥ अतएव Ne कारणत्व AWAY wefafaaa- कारणत्व ब्रह्मणएस्तर खलचणमित्यसङ्गतम्‌ vu

कथं afe जगदत्पृत्तिः, प्रण सच्चरजस्मोग्णात्मिकात्रधा- विकोर्षादोनाम्‌।

प्रथमपरिच्छेदः। ak

माद्द्‌ दिक्रमेण जगदत्यद्यते। तस्य परिणामिलान्नगष्न्मा दि- कारणत्वं सम्भवति पुरूषस्लमङ्गो निविकारे i

एवमाशडमानः Tefen aad विभजते चेति दे विध्यमाह वाच्ययं दति) शक्या गभ्यमानो वाश्याः | VIVA गम्यमानो BBs: | कौ तो वाच्यलच्छा वित्याशङ्गायामा मायेत्यादि एतदृक्रम्भवति यद्यपि शरद स्ापरिणमिलेनोपादानलं तयापि मायोपहितस्य तत्वमे.वत्येव तदपि विवरन्ताधिष्ठानलेन | Rawat ऽन्ययाभावो विवत्तस्तदधिष्टानलं मायो पडितखय विर्ध्यते) घटः सन्निति सत्यलानुभवेन प्रपञ्चस्य ब्रहमविञ्त्ततया मिश्यालानुपप्तिरिति वाच्यम्‌ श्रह्लभवस्याधिष्ठानसत्यत्वविषयतया मिथ्यात्वे बाधकाभावात्‌ नहि प्रपञ्चस्य खतः मन्तामन्बन्धः सम्भ- वति “नेह मानाक्तिः fas” त्यादि शराश्तेण तस्य प्रतिषेधात्‌ नापि feared प्रमाणणभावः वाच्यारम्भण श्रुतेरेव प्रमाएलात्‌ मिथ्या त्र निरुक्रिरये वच्यति | |

fay, जगदुपादानलं ब्रह्मण्णेऽवश्यमभ्यपगन्तवयम्‌ | “यत्मयनध- ` भिसं विशन्तो? ति सिह्नयश्रवणत्‌ यम्य यत्र लयसन्तस्योपादाम- मिति ब्याप्नधंटादेः कारणे शटदादौ' दृषटर्वात्‌ “awet प्रजा येयःति ब्रह्मणो बङ्भवनञ्वणाच्च नद्यरुपादानस्य बड्भवमं सम्भवति शपि प्रत्युत परधानखयेव जगदु पादप्नलन्न भवति तस्ा- परमाणिकलात्‌। नदि कचिच््रतौ serve चिशण्मकच्योपादान- व्वमवगम्यते | सवे मतिषु “आत्मन श्राकाशः waa” द्व्यादिषु चेतनस्य ब्रह्मण एपो पादानलावगमात्‌ `

RR aga चन्ताकोौ सुभे

अथ केयं माया खण यथा शुक्तादौ रजतादि कल्पितम्‌ तथा Wasa कल्पितम्‌ |

चोदाहइतश्रुतिव्वात्मन एवो पादानलमवगभ्यते ब्रह्मण इति वाच्यम्‌ “तत्‌ wer तदेवानुप्राविश्दि""ति जौोवभावेन ब्रह्मणः प्रवेशरश्रवणात्‌ ब्रह्मएएवात्मतयो पादानलोपपन्ेः

किञ्च, “agen सोऽकामयत awet प्रजा येधे""ति बहभवन- कन्तुः कारणस सर्वत्र कामयिटलेचिटलश्रवष्णत्‌ ब्रह्मण एवो- पादानत्वं प्रधानस्यचिदटिलादे सम्भवात्‌ | तस्य चेतनधभलात्‌ मुख्ये सम्भवति गौ णस्यान्यायनात्‌ |. तस्माहृद्मणएएवोपादानलं प्रधान- स्येति सिद्धम्‌ i

एवं मायोपहितेष्य जगत्कन्नत्वमपि सम्भवति aq warns Wawa मायो पडितस्छेश्वरस्य जन्या श्रनित्याश्चापरिणमितेन बद्धस्य तदाश्रयल्ञाभावेऽपि मायोपहितस्य तदाश्रयलं सम्भवव्येव | " तस्य सवंविवर्ताधिष्टानलान्ञोक्रदोषः। तस्माद्भवात्मकं ष्टिखिति- MARTA तरख्यलक्षणं सम्भवतोति सिद्धम्‌ ॥९। माधाखष्पं एच्छत्ययति। किम्‌ शब्दः wet) माया किदृ शौत्ययेः। wine वा किं श्ब्दः। माया waaay ख- खूपलचणप्रमाण निरूपणात्‌ तथाहि fara: स्त्या मिथ्या ar: ब्रह्मभिन्ञा तद्भिन्ना वा are: श्रपषिद्धान्तपसङ्गात्‌ किञ्च ब्रह्मणो ऽसक्रलेन केना्यसम्बन्धात्‌ मायोपडितत्रमतुप- पक्नमेव तावद्रह्मणो मायया संयोगः awafs संयोगस्या-

caylee | Re

“इदं ad यदयमात्मा” “sad स्व” “sql: वेदं aa” “पुरुष wad विश्वं" “aa खर्वं

ee भि [| ey णिति, की 18. 1

=_—— ———S ति 1 , छि aD ay

artist सावयवधम्मेतया निरवयवत्वेन ब्रह्मणो मायया षयोगायोगान्‌ नापि समवाथस्सवति ward: मापि तयोस्तादाम्यं भिक्नयोस्ताद्‌ाम्यायोगात्‌ नापि तयो्भदाभेदौ विर्डधलात्‌ | त्माद्रद्मणो मायोपदितलमनुपपन्नम्‌ दितौयः जडाजडयोरभेदायोगात्‌ | नाद्यदितौयः ईश्वरस्य भिथ्यालप्रसङ्गात्‌ | a2 तदिष्टं मोचश्ास्त्राप्रामाश्छप्रसङ्गात्‌ नहि fragman ata: सम्भवति एवं मायाखदपं दुनिषूणयम्‌ श्रत एव तक्षचण- मपि gfieaq स्ति धर्मिणि watt दति न्यायात्‌ ufuat दुनिरूपवे"तदरश्लचणस्यापि सुतरां दुनिंरूपलात्‌ | श्रत एव तच्च प्रमाणमपि दुनिंरूपं निविषयप्रमाणप्रटत्तरयो गात्‌ THAI eeu उपडहितस्य तत्य दवाच्यलमनुपपश्न- भिति समाधत्ते श्टखिति मायाखरूपं निरूप्य तद्पदहिितचेतन्य- ` मो श्वरः एव तत्पदवाच्याथेः। तस्य जन््रादिकारणलं तरस्थलक्षण- fafa ak तदुपोहातलेन परमात्मनि सदृ टान्तमष्याससामान्यमाश यथेति प्रतिपा्मथे बुद्धौ सङ्गृह्य प्रागेव तदर्थमर्थान्तरवरणन- SRA: | ्रवेतनमन्ञानं तत्का कन्ितमध्य्तमित्ययेः ॥७॥ चेतने ब्रहम्छचेतनस्य afwas. श्ताथधिन्तिं प्रमाणमाह इदं सवं मित्यादिना | ददं aa fai नेन प्रमाणैपस्ितं श्राकाशादि- जडजातं प्रतिपाद्यते श्रात्मश्ब्देनादितौयः were} प्रत्यग्ग्डतः

अदत चिन्ताक्रौस्तुमे |

Rs

mer’ “वासुदेवः सवेमिति" “नारायणः सर्वमिदं पराण” इत्यादिश्रतिस्मृति शतैः waa चेतन- व्यतिरेकेणाभावप्रतिपादनात्‌ चेतनेतनयोरमेदा- योगाच्च VEN

परमात्मा प्रतिपाश्ते | जडचेतनयोरेक्यायोगात्‌ आत्मसर्वश्ब्द- योरपामानाधिक्ररण्यम्‌। बाधायां योऽयं चोरः स्याणरिति वत्‌ तथाच यथा दृष्टान्तवाक्ये स्धाणश्धतिरेकेए चोराभावः चोरखाण- शब्द योर वगम्यते | तया दार्टा्तिकेऽपि च्रुतिवाक्ये श्रात्म्यतिरे केण हृ त्सजडाभावः आत्मसवगरन्दयोः सामानाधिकरण्छादवगम्यते | ष- चाभावः खप्रतियोगिनः sage ब्रह्मणि कन्वितलमन्तरे णन्‌ पपन्नः घन्‌ तस्य afana कन्पयति। दयं श्रतार्थापत्तिः। श्रनयाऽचेतनस्य चेतने कर्ितव्रमवगम्यत इति भावः। एवमयम्थौ वाक्धान्तरे- व्वपि षमानः पूणलात्परषः परमात्मनेतेन

fag नारुटत्तमिति श्रत्यन्तरात्‌ स्वेषु रतेषु वसति खद शतानि चास्मिन्‌ वषन्तौति वासुदेवः स्वान्तरयामो परमात्मा |

ee [क्रि

तयाचोक्रम्‌- | “qaarat समस्न्च वमत्यतेति वे यतः | ततश्च argearen विद्वद्भिः परिप्यते 1” दति नरानां नार .तच्चायनं यस्य नारायणः सर्वान्त स्यांमोत्ययेः | तदक महाभारते | “नराष्लातानिं त्नानि नाराणौति ततो विदुः | तानि तद्यायनं प्रवे तेन नारायणः खतः ॥”

प्रथमपरिच्डेदः। , २५

इति। श्रस्लायेः प्रत्यगमिन्नात्परमात्मनो नरादुत्यश्लानि त्वानि wafanfa: तानि भगवता zfiarta | “महग्धतान्यदडारो बुद्धिरव्यक्तमेव cfxerfa दशेकश्च पञ्च चेद्धियगो चराः 1” अथवा नारसुदकमयनमस्छेति वा विग्रः तथाच मनुगो- जम्‌ श्रापो मारा इति ster श्रापो घरे नरसूनवः | BIT तस्य ताः पूरवे तेन नारायणस्सतः इति # मतु waarmee: सामानाधिकरण्छान्नोशोत्यशादिवन्तादा- व्यभे वास्त नच नोशोत्यलयो गेण फिभावात्तादाग्येऽपि weit तद- भावाष्नडाजडयो विंस्द्ध खभावला द्विना भिन्नणचणं awed कथ- मिति वाच्यम्‌। तृं खद्वरयोरिव कायज्ञारणभावसम्भमेन qatar | श्रयवा शखिश्राखयोरिव जडभडयोरभेदो वास्त दत्याश्द्भयाहाचेतनेति | RIAA: चेतनाचेतनयो विर्‌दखभावलान्न तादाग्यम्‌ मस श्द्घटयोरिव - काय्येकार एभावेन तत्सम्भवति श्रयरिशामित्ेन काय्थैकारणभावस्य निरसलात्‌ fara. तदु पगञेऽचेतभच्य कश्पिततल्मागतमेव | टचश्खयोरवथवावयविभावसमवेन भेदाभेदे त्यपि Gare ब्रह्मणो निर वयवल्नेन fayaa चेतमाचेतनयो- रवयवावयविभावायोगात्‌ श्रभेदो भवति, “एकमेवादितोष- भिति" शल्या ब्रह्मणोऽदितौयल वगमात्‌ | अनयोः पारमायिको-

भेदो षम्मवति वस््ा^'दात्मेवेदं श्वेमिति” बाधायां षामा- 4

व्मदेतचिन्ताक्तैस्तुमे |

"ad |

` चेतनं नित्यशुदबद्वमुक्कसत्यपरमानन्दानन्तादइयं ब्रह्म

"क 0 | enna: ee ie, गानानि णि

[म

नाभिकरण्येनात्मव्यतिरेकेण रत्लरजडप्रपश्चाभावप्रतिषादनेनाचेतनं सवे चेतने कण्ितमिति ८॥

किम्षचेतमं किन्तदचेतनमित्याकाञ्खगयां चेतनाशच्ेतनस्लर्ूपमा चेतनमिति " का्यंतादाम्यं eradafa नित्यमिति “श्राकाश- वल्छवंगतञ्च नित्य" venfe श्रुतेः we fra अ्रचेतनध्म- तादाव्ये व्यावन्तयति( शद्धमिति “weanfat शद्धमपापविद्ध”- भिल्यादि श्ुतेः। परस्य aga रागदेषादिरारिव्ये कारणोता- ज्ञानतादाहये वारयति बुद्धभिति श्रानेकरसं। प्रभ्नानघनश्ुते- frat: | अन्नानहतावरणणदितादाल्यं जिरस्यति guia बन्ध- cfeafagua विसुर्धत इति अतेरित्यथः। अनृतत्वं निराकरोति सत्यमिति | काशजयाबाध्यं सत्यम्‌ “सत्यज्त्रानमनन्तम्बद्य सदेव घोग्येदमग् श्रासौदिति श्रतेः" | Te पुरुषायेलमा₹ श्रामन्देति | Carat ब्रह्मेति व्यजानात्‌” “विन्नानमानन्दोव्रह्म इति अतेः” तद्ध खण्डेकरसतामाइ श्रदयमिति। विद्यते इयं यद्य तद्‌ इयं पञ्च विधमेद श॒न्यमिति यावत्‌। ते Marat wader: sta श्रयोधेटादरौनाश्च भेदः रशे रस्य जोवस्य were! एवं परतिथोगिभेदेव भेदाः पञ्चविधाः | तच्छुन्यं तेषां afta अथवा जिविधमेदशन्यमदयम्‌ विन्रातौयभेदः सनातौयभेदः

[क 1 A LS ae ee ee eee

EN oe eerie eee EE! | '

(९) क, ख, निंवक्तेयति |

uwaufeegee | RXe

अषेतनममन्नानादि जडजातम्‌। अन्नामं निगुखात्मकं सदसद्यामनिवषनोयं भावरूपं ्ाननिवच्यम्‌ १०॥

खगतभेद्चति चिविधो भेदस्तद्र हितम्‌ “एकमेवादितौयग्न् दति अतेः" nen

ननु -किनिदमन्ञान तावज््ानाभावः प्रागभावस्य प्रलि- यो गिशमानकाललायो गात्‌ | ware प्रतियोण्पिमागकाशलेन म्‌ जानामोव्यनुश्यमानतात्‌) श्रतः प्रागभावो ATTA | अतं एव ध्वंसः नात्यन्ताभावोऽपि प्रतियो गियधिकरणलात्‌ विगरेषा- भावस श्ञानसामान्यविरोधिलात्‌। अन्नानन्तु श्ञानसामान्यतिरोधि अत एव नमान्योन्याभावोऽपि तस्मनज्न्नामसामान्यविरोधिभावदूप- मज्ञानमवग्यमङ्गोकन्ेव्यम्‌ -

नतु fa शचणमन्नानम्‌ तावज्ज्नाननिव््यलम्‌ तस्य azrerafaata: | प्रतियोगिप्रत्यचस् ॒ष्वसं॒प्रति कारणत्वात्‌ | नापि मिवचनोयतम्‌। तेनेव ae निवर्चनात्‌"। aarewa- भावाद्भावरूपान्चागमनुपपन्नम्‌ | मापि AT प्रमाणं पश्वामः। तावन्मत्यचं प्रमाणम्‌ तस्योभयवादिसद्मतप्रागभावविषयलात्‌ | maar शिङ्गाभावात्‌ |

भय algae? ara जङोपादागङास्थेलवात्‌ घटवदि- aaa प्रमाणमिति वाच्यं | Tera. aerate ज्ञान'मिद्याद्चागम एव aa प्रमाणमिति ` वाच्यम्‌ श्राबुमस्य भ्रा न्तिन्नानविषयत्ात्‌ | नाप्य्थाप्तिस्तच्र प्रमाणम्‌ दृष्ममानकाय्ये-

Re खदेतचिन्ताकौस्तुमे

स्यान्ययोपपन्तेः | तस्माक्ञकणएप्रमाशथो रभावाच्ेतनेऽज्ञानादि कण्िित- भित्धनुपपन्नमिव्यत श्राह श्रन्नानमिति ) wat गण सच्वरनस्त- मास्यात्मानो ae तन्तथा एतेन मिथ्याज्नानतत्छस्कारखूपा विद्येव जगङ्धेतुरिति mem) श्रागन्तुकले तस्याः शोपादानलनियमेन ब्रह्मणोऽपरिणमितेन तत्वायो गात्‌ श्रनागन्तुकवेऽपसिद्धान्तप्र- सङ्गात्‌ तस्माद्यत्किञ्चिदेतत्‌

WMATA सदसद्भया मिति भावप्रघधानोऽयं faew ae बाधो स्यात्‌ wee प्रत्यश्चविषयलवं श्यात्‌ AGU ay जानामौत्यनुश्धयते श्रतोऽसत््रेना निर्वेचनोयम्‌ ब्रह्मज्ञाने वाध्यमागतासत्वेनाप्यनिवैचनोयम्‌ |

एतदुकम्भवति सदसदधिलचणएमन्नानमिति | श्रसदिलक्णमिल्यक सत्यतिवया्षिः स्यात्‌ wa उकं सदिलक्णमिति तावल्यक्तेऽसत्य- ति्यातनिरत उक्रमषदि्छकणमिति श्रभयपेतयेद मुक्त रसतो निर्ख- ूपतवेमातिव्यातिश्रङ्धामवकाशादसन्नाम किञ्चिदस्ति चेदसत्वश्या- चातः। नास्ति guia: कथन्तद्या चा््योक्तिः बद- षञ्यामनिवंचनोयमिति | भिवबृद्धिव्यत्पादनमाचे arate ्ाणामददयवाचामददयमेवोन्तरमिति न्यायन वादिनिराकरण- माचतात्पर्ययादा अस दिशचणोक्तिः। कालजथाबाध्यतं सत्वं तद्धि- जलमनिश्यतमिति फलितायंः भज्विदं wed ` काम्य प्रप्रचेऽयस्तोव्यतिव्यातिः। नेव दौषः अर्गादिले खतौति विरवत्‌ न्वेवमपौश्वरादावतिव्या्िः तस्वा- गा दिलेन कष्पितलवेन चोकशचणसद्भावात्‌ | तदुक्तं भुरा oa

nwa ewe: | २९०

अदं ब्रह्म जानामौत्यनुभवात्‌ (ते ध्यान- योगालुगता अपश्यन्‌ ) देवात्रशक्तिं खगुणेनिगुढा- मित्यादि श्रुतेः" | अन्नानेनाटतं ज्ञानं तेन सुद्यन्ति अन्तवः | Waa तु तदन्नानं येषां नाशितमात्मनः दूति waa ९१॥

ere कि [षी यति पेपी (क

वाभायेन करोति माया चाविध्ा खयमेव भवतोति। “जोव tnt विशद्धा चिन्तस्याभेदस्तयोदयोः श्रविद्या त्धि(*तोर्योगः “वड- साकमनादयः' इति षाप्रदायिकवचनात्‌ | ; “मायाभासे HAUT करतौ ति? श्रतन्ततः कल्ितावेव लोवेश्रौ anat ef प्रकल्धितमिति विधार्ोक्ेखा तिव्या्िवञ्जलेपायितेव्यक sare mafiaay- fafa “यतो श्ानमन्नानस्येव निवन्तकमिति" पञ्चपादिका- चार्ओदक्रलाद ज्ञानमेव Ware | तथा चायमर्थः सम्पद्यते षदि- लचणमना दि न्ञाननिवक्वेमन्नानमिति। श्रथवा श्रनादयुपादानं WTA निवन्यमश्चानं प्रागभावेऽतिब्याक्निपरिहारायोपाटानमिति। घटा- दावतिब्यार्ठिजिवारणायानादोति। नह्म्तिव्याभिवारणाय भान निवल्येमि्यक्गम्भवति श्ञानाभावोऽश्नानमित्याग्रङ्धनिरासाथैमाइ भावशूपमिति ue ०॥ aurea प्रत्यशादिप्रमाणान्यपन्यस्यति श्रहमित्यादिना |

(१) क, ग, Sue wife (₹) क, तदिदोयोमः इति पाठः|

९०. अदित चिन्ताकौस्तुमे

Sagara Zara तख शक्तिम्‌ सखशेः घलादिभि- निंगदाम्‌ ब्रह्म्यानपरायणः ब्रह्मविदः anata योजना तेना्तवेन quia dati | शास्ता चाय्यप्रसादजनितज्ञानेन Saran निदटन्तं तेषामहम्‌ ब्रह्मास्मोति ज्नानन्परम्‌ ब्रह्म प्रकाश्- यतौल्यत्तरेणाग्वयः | HAA AYA रूपावरकलायोगाद नि- च्छतापि तारकिंकवलोवर्दनानया खल्या भावद्ूपमन्नानमेष्टव्यम्‌ एतेन स्वरजस्तमो गण्णत्मकमचेतनं खतन्त्म्पारमायथिकपरि- णामि नित्यम्‌ प्रधानमिति साद्यमतं प्तयुक्षम्‌

gay तु तदज्ञानं यषां नागितमात्मनः | ददि भगवदचनविरोधात्‌ aq बुद्धिषर्राज्ञानविषयतया भगवदचनमन्ययासिद्धमिति वाच्यम्‌ afguatarre मिथ्यान्ञामर्ूपतेन चेतन्यावरकल्वा- योगाद्““ज्ञानेनाटतं ज्ञभि'मित्यावरकलस्मरणात्‌ | WATE रया- दे खेतनाधिष्ठितसैव प्रटृत्तिद नेन प्रधानस्य खातन््ायोगात्‌ परिणामिनः सावयवतया चौ रादैरनित्यलदभेनेन प्रधानस्य नित्य- लकश्पनायां मानाभावादृष्टपूवेकलाद TERT: एतेन भिष्याज्ञानमेवाश्चानमिति प्रत्युक्तम्‌ तस्माल्छवेपादान- HATTA यं भावरूपमन्नानमेष्टव्यम्‌

एवश्च aerated fread) साञ्यादिरूतेरेव अुतिविरदध- लेनाप्रमाणलवात्‌ चकारोऽलुकरानुमानप्रमाएस gaa: तथाहि विवादो चरापन्नं॑प्रमाणश्चार्नल्समाभविषयस्ञसमानाधिकरणाना- दिविरोधिनिवक्तैकं प्रमाणन्ञानलात्‌ श्किज्चानवत्‌ नच प्राग-

gwan rege: | Rte

भावेनार्थान्तरत्वं प्रागभावद्यापरमाफिकलात्‌ we at प्रारभाव- स्तथापि तस समानाश्रयत्वेऽपि समानविषयलासम्भवेन तज्िवार- णात्‌ wae खविषयलात्‌ | मचानुमित्यादेरश्ाननिवकनैकला- ननन कारेणानुमागस् ay व्यभिवार इति वाच्यम्‌ असस्वापादक- मौ सखाश्ञाननिटन्तरेवानुमित्या दिभाग्यपगमेन तदसम्भवात्‌ अथवा परेलोरपरोचलं॒विग्रेषणं देयम्‌ नचेवं दृष्टान्ते साध्यवेकद्यं दरक्िश्चानेन तजिष्न्तेरनुभवसिद्धतात्‌ °

मलु शृटुश्पवच्छिशनचेतन्यावरकमश्नानं मूशाश्चामं acer ATG: ददानोग्बद्मसा चात्काराभाषेन तन्निदश्योक्रदोषः MITA दितौथः श्रमन्ताज्ञानकन््मायाङ्गौरवप्रसक्ग इति Sia. दोषः PIL LEER मूलाश्चागमेव ददानो ब्रह्मसाशा- त्काराभावेन तजनत्यभावेऽयभानं नष्टमित्यलुभवामुरोधेन श्एक्रि- श्चानेन तल्छतावरणनिटन्तेः warrantee अयवाऽश्चानं दि विधं AAA BMT) ब्रह्मावरकमश्नानमाद्यम्‌ | विषयचेतन्या- वरकमश्चाननतूलाचानम्‌ तच्च प्रतिविषयं भागा wae चेतन्यावर कमश्नागं थावदिषयभावि एकमेव एएक्रिश्नानेन तश्छत- मावरणएमेव निवन्तेते। नतु acu श्नेनान्नानं निटत्षमित्या- वरणनिदज्तिरेवानुश्धथयते दति afer

वस्तुतस्ेकंकसिभ्विषयेऽनन्तान्नानानि मूलाश्चानपरवन््ाणि तिष्ठन्ति एकेकञ्ानेगेकेकजिवक्तते नेना श्ामक्निटलमित्य- qu स्वंसंमतल्नावरणमिटज्तिंविषयतथा wets माना- भावात्‌ नचाश्चानानभ्याश्चपगमे aa रवमिति वाच्यम्‌ |

BR रेत चिन्ताकख्छमे

तचान्नानं दिविधम्‌ | मायाविद्यामेदात्‌ Qwae- प्रधानं सम्भायेन्युच्यते। मलिनसत्वप्रधानं सद्विश्यत्यु- श्यते “जौवेशावाभासेन करोति माया चाविद्या खयमेव भवतौति श्रुतेः १२॥

अथवाऽक्नानस्य शक्तिदिं विधा, safe: क्रिया शक्तिश्चेति रजस्तमेभ्यामनभिभूतं Te त्रानशक्तिः

oe gg ee Cee a a te) [1

मड

प्रमाएवतो गौ रवस्यादोषलात्‌ तस्माृष्टान्ते साध्यसमस्भवात्‌ अनवद्यम्‌ ॥११॥

qa विभजते तचेति। दे विषयमाह मायेति एकमेवाज्ञाने sanefaufgeat मायाविद्या चेति दिधा जातमित्याह एएद्धेति | रजस्तमोग्यामतिरक्कतं wea | तदिपरोतं मलिनम्‌ तज अति- प्रमाणमाडइ माया afr खयमेव यथोक्रप्रकारेण मायाविद्या देति fear भवति। ताभ्यां मायाविश्चाभ्वामेकभेव चेतन्यं जोवे- arene दविधा नातमित्याइ नवेशा विति। sent प्रतिविम्ब- edad: | अयम्भावः मायाप्रतिविम्ितं चेतन्यमौश्वरः श्रविद्ा- प्रतिविनम्नितदधेतन्यश्नौव इति ne et

प्रकारान्तरेण मायाविद्याभेदश्च awe शक्तिं विभजते अथवेत्यादिना कार्य्यानुकूलकारणनिष्टसामय्ये oft: arinfii ` व्युत्पादयति रजति अरनमिरतमतिरद्छतम्‌ | इदङ्रुतोऽवगम्यते इद्त WE सत्वादिति आवरणश्रङ्िमाहइ रज इति। तत्र भाकारसेमतिमादइ तदुक्मिति। शमसवदविशेषारित्यज्न पूवं

परयमपरिष्छेदः | af

“सच्वात्संजायते च्ानमिति स्मृतेः” aderafe- भूते रजस्तमसौ क्रियाशक्तिः क्रियाशक्तिहिषिधा पआवरशशक्तिविघठे पशक्तिशेति। रजस्सच्वाभ्याममसमिभूतं तम VATA: | तदुक्तम्‌, “AU तम भावरण- ककत्वादिति"। साच नास्ति प्रकाशत शति व्यवहारहेतुः। aaa, “a भाति नालि Feu” इत्यापादानमाहत्तिरिति | तमस््वाभ्यामन- fuga रजो विध्षेपशक्तिः; “रजसेलेभ एव चे"ति WA: १३

am "नि @

Sn EE a : 1 oe AE ape

= ==> oy

पचे"“ऽजामेकां लो हितश्क्ञशष्णा''मित्यस्याजामन्स्य ब्याख्यानावशरे th तमोगुणः प्रतिपाद्यते | तमोगुणस्यावरणदक्मकलादिति | त्यावरकल्व प्रतिपादितं भायकारेणातो यथयोक्रलचणावरणश्र जि रिल्यथंः तस्य शचखणमाह साचेति | प्रवे खरूपं arated gy) तु wee geared इति fade: | श्र्थाज्ञास्ि warm?) इति व्यवहारकार कमश्नागश्रक्रिरिति तन्नचणं Haq”) तच dafaany तथा सोक्रमिति कूटवश्िविकारेण तिष्टतौति gee: परमात्मा नास्ति प्रकाशत इत्यापारानम्‌ | ्रापादानकारणमाटन्विरा- वरणशश्रङ्किरित्यथेः। विचेपशक्रिमा₹^ तम दूति He al

(१) क, ग, ददानो व्यत्पादयति wis: |

(२) न, Wutefe sama इति qaqa ananietifa vas |

(8) क, म, Wfqwar पाठः| (४) क, ग. दुत्पादयत्नि पाडः | 5

eqeafernrateya

चाभादयीनां विघेपकत्वं प्रसिदमेव सा चाकाश दिप्रपष्योत्य्तिरेतुः | उक्ण्व,-- “faacute लिङ्गादि ब्रह्मारूडान्तं गत्खजेदिति तथाच, पूर्वोक्तात्नानं भावरणशक्तिप्रधानं सद्विचत्यु चते चान. अक्तिप्रधानं TTA रतदभिप्राया ्मृतिरपि | तरत्यविद्यां विततां we aferterafaa | योगौ माया ममेयाय तस्मे विद्यात्मने नमः” इत्येवंरूपा दर्व्या रवं मायो पितं वैतन्ध- MAC भगत्कारणमन्तर्यामौत्युच्यते | खव तत्यद्‌- वाश्याधेः १४ नगु TAR लोभद्ेलुलमुदाइतसताववगम्यते aq विेपडेत्‌- afearmere खोभादोनामिति | श्रादिशब्देन acargaizet aver: विेपशक्रः warary erefa वजातो यविजातोयग्याव- कौकलवा दिदमेवाश्या लखणम्‌ | तच सम्मतिमाइ omgfa | समष्टि- afegemat शिङ्गम्‌ श्रादि शब्देन पञ्चौएतभ्रतानि रुद्यने aa भववेवं प्रते किमायातभिद्यत आइ तथाचेति नच वेप- सच्चे किं विनिगमकमिति वाच्यम्‌ जाभयाग्यामोहकरौ नाच, खामवमोहकरो अविद्येति ararfaqraqanfag: आवरणशश्रकर्मा- इकारिलात्‌ तत्रधानमन्नानमविगनत्यश्यते विेपा दिशकषेरन्यथा(?.- लाकत्रधानमन्चानं TATA तथाच वेपरौत्यमिति भावः

५१) अ, ज्रागविचयदहिप्रधानव्‌ ore: | (९) क, ज, रतणानात्‌ |

9

al

प्रथमप्ररिग्छेदः |

लनु तरल्यविध्ामिति ata चटकशवादिवन्माधाविद्याश्ब्डयोः पर्यायत्मवगभ्यते तत्कथं तथोभ॑दसिद्धिरि्यत wy एतदनि- प्राथा इ्यतिरपौति | अजाप्यावरण्श्क्ति निमिकोहशधा विधाशरन्दः nati ्यत्पादथति विचेपादि शक्तिं निमिकोशत्य माथाग्ब्डो- ऽपौति। एषोऽभिप्रायो wer: सा एतदभिप्राया er तथोश्ा योगो ब्रह्मसाशात्कारोऽष्यालोति योगो ब्रह्मनि ci धावत्‌, यस्मिन्‌ सर्वाना््याभिणि सर्वाधिष्ठाने aged इदि अनाःकरणे faafraseeneranta arama सति कार्म्बाकारेण- विष्कूतामावरणग्रतिप्रधान्येनाविधागर्टवाश्या, विकेपशक्तिपराधान्येभ मायापदवाश्यां, प्रशतिं तरति भाश्थति तस्मे भमदति सम्बन्धः | ewe’) aa विद्या . वैतन्यमात्मा we vate पुनः RA Haag’ मेयोऽमेयः श्रपरमेधायेत्य्ंः

नमु पूरवे साशात्कार विषयलं ब्रह्मणः प्रतिपादितमिदानौमध- मेयललुष्यते तथाच पूर्वोत्तरथाघातः | उच्यते" न्तिविषवलदुक् खाशाषटते घतौ ति श्रप्रमेयायेति शेतन्धा विषथनसुश्यते “ant वाथो निवत्तन्ते ware मनसा षह तन्नौपनिषदं पुरषं एष्डामो "- त्यादिशरतिभ्वः। अतो erat Kar: माथाविद्चाविभाग- निरूपणफश्माइ एवश्चेति। “एष शर्वेश्रर एष say एवोऽगर्बानो एषो योनिः स्वंस्य"व्यादिभ्त्योच्यते दति we: ॥,

ततः किं awe एवेति। शरः “तस्वमवि" ang तत्प- दख AGT He vii

ह,

(१) क, न, कव्याय पाः |

ud च्देत चिन्ताकौख्खुमे

अविद्योपहितं वेतन्धं site: ore इति चोच्यते | तदुक्तम्‌, ५+तमोरजस्सच्चगुसा प्रशृतिदिंविधा सा सक्बशुद्ावि शुभ्यां मायाविदो चते मते | “सायाविम्बो ante at स्यात्‌ aan ईरः अविद्यावशग रन्ध ae चि व्ादनेकधे^ति | अस्मान्‌मायौ रजते विश्रमेत नस्मिंश्चाख्यो मायया afaee: |

“erat तु प्रतिं वि्याश्नाथिनन्तु महेश्वरम्‌

इत्येवमादयः श्रुतय खक्ताभिप्राया द्रष्टव्याः ey |

= ome a eee ey

मन्वविद्यायाः कुच. तद्येपयोग cary भुषुप्श्याने एको गतः ‘sara (एवानन्दमयो द्यानन्दभुगि"त्यादिश्र्या ssfauta- हितं चेतन्यं Ha: प्राश्न इति चोच्यते सु एव लं पदश्च वाच्यार्थ इत्यभिप्रेत्य प्रसङ्गाण्णो वसरूपं व्यत्पादयति श्रविद्योपडितमिति | छक्ञरत्येति Wa: SMe टद्धसंमतिमाह तदुक्षमिति। afer मन्दन्रहयपरतिविम्बखमन्विता सत्वरजस्तमोगुणाक्िका प्रकतिरे केव | “moraat शोडितएएक्तरन्णां a8}: प्रजाः र्जमानां स्पा; | अशो GA, शषमाणोऽसुश्ेते जहात्येनां मुक्रभोगा मजोऽन्यः तं विदाथ दमाः अजानान्यर्‌ यश्राकमन्तरं ब्व | ATT MAT जरा चासुटप उक्यश्राखश्चरन्तो "~ ` व्यादि afi:

धथमपरि छेदः | ag

aferst मायाभिः पुरेरूप tat इत्यादिश्रुतौ मायाभिरिति बङ़वचमसामर्थ्या लिङ्गा ज्ञामस्य नानालावगमात्कथमेकतमवधाग्येते। नचाजामन््ेण तदवगम्यते दति वाच्यम्‌ श्रुत्यन्तर विरोधे तैदव- धारणायोगात्‌ मच परस्मरविरोधादुभृयोरप्रामाण्छापत्निरिति aaa) बहपरनषामर्थ्यादज्नाननानाते नि्ितेऽजामन्तष्ाश्चाम्‌- समष्टिपरलो पपन्तः। तसा प्रतिर कंेत्यवधारणएमतुपपन्ञमिति

मेवम्‌, PATH बलवत्वात्रहृतेरे कलावधारणोपपन्तेः। तथाहि, श्रजा मन्त्रे एकामिति श्रुत्या एकवचनसामर्ेन लिङ्गेन प्रतेरे- कत्वं निश्चौयते “इन्द्रो मायाभिःरित्यस्िकान्ले बड्वचलनसाम- ्यादभ्नाननानात्ममवगम्यते। तज अ्रलतिशिङ्गयोः श्रतेबेलो यसा हौ लाथंप्रश्येकलमभ्यपगनब्यम्‌ | अन्यथा न्यायविरोधापक्तेः fang, “eat मायाभिर केवललिङ्गादश्नाननानात्वमवगन्यते। अना- मन्न भुतिजिङ्गाभ्यामश्चानेकलमिति तदेवावश्छमभ्यपगन्तग्यम्‌

तर्षो मायामिरिति मग्लस्याप्रामाण्छप्रशक्र दति. चेक | श्र्थान्तरत्वेन प्रामाण्ोपपक्तेः। तथाहि “ext arerfay’- रित्य मायाश्रष्देन प्रश्ञाविग्रेवो.\ मिष्यामिमामो बा विधौयते। ततश्चे: परमात्मा ace al हिर गर्भादि भिनानारूपः खन्‌ चेष्टते इत्यर्था न्तरलेन प्रामाण्छसुपपद्यते, माश्चागनानालपरतिपादने aT HA) WTAE लन्ागेकलम तिपादने तात्प्व्ादर्था- नारायोगाशाश्ञागजेकमेव | तस्राकशतिरेकरवत्यवधारशसुपपशम्‌

ade ST ~ nen annette ae et ~~~ (१) a, निथ्याभिनिवैष्ो ay एति किकः ore: | (९) अ, खन्धततेरिति ore: |

(gc अरेतचिगाकोच्मे

यदा, यथा शक शव देवदतः क्रियानिमित्तवधिन पाटकः पाचक दति व्यपदिश्यते तथा रकमेवाश्नानं विद्ेपावरणशक्तिनिमिशमेदैन मायाऽविद्येति व्यप- दिश्यते तथाच} अविद्याप्रतिषिम्बितं Sarat site: अविद्योपडितं वैतन्धमौशरः ; भास रव १६।

तुकः

वा शलशद्यिष् दिवा माथाजिध्ामेदेन दिविधा। Athearn जन्यते दिन्धादनेकधा अनेकप्रकारा अविद्या इति रेषः। we- ae: | ETAT माथा एकव तदुपदित Gut: | afee- वत्वप्रधाना अविद्या मा शिन्यय चिब्धादनेकधा तदुपड्डितो लौवोऽपि तथेव श्रस्िन्‌ पथे गाना जवः उक्तां अत्यकरसग्मतिमाश श््मादिति। ब्रस्मादेदात्‌। मायौ मायोपाधिकः परमात्मा | एतच्छरतयादिपमाणे नावगन्यमानम्‌ विश्वमाकाशादिग्रह्माण्डाकाम्‌ जगत्‌ ङजते " उत्पादयति afey we ऽन्योऽविद्योपाधिकः मायया पूर्वोक्था दे हादिग्बहं ममेत्यभिमानेन afeegt बद्धः | परहतिश्चगदुपादानकारएम्‌ | मायिनं मायोपाधिकम्‌ विध्ादि- Hay ema auara:) मायोपाधिकः warn शोपा- भिकमाथाप्राधान्येन जगदुपादानकारणं सखप्राभान्येन fafen- fafa इमभेवाथंभपे व्यत्पादथिग्धति ॥१५॥

sameness माथाऽविद्याभेदं ततो नोगेशवरभेदशचोक्का इदानोमश्चानमेकमेव, माथाऽविधाभेदो नाशि, विग्बप्रतिविन्ब- भगेन भोचेश्वरथोर्भंदः, Heats wef ornare

प्रथमपरिष्डेशः | Re

यदेति ्पदिष्छते xf. तथाच, arerfaqrwegt परथ्याववनतौ नग मायाविद्चयोभंद ver) कथं तरिं जौवेश्वरथोंटशणाइ aurefa | अविद्यायां प्रतौयमानमविद्याप्रतिविषितम्‌ परमा- कमनो नौरूपलेन सर्ग्यादिवत्मतिविन्बायोगात्‌ चविद्योपाधिकम- विष्योपड्ितम्‌ #4 तच प्रमाणाभाव इत्याह UTS एव शेत्या- दिना fate खितमंध्ो नागाश्थपरेग्रादन्यया चापि दाषदाश्- कितवा दित्वमवधौधते |

एके, तज पूर्वाधिकरण जौवेश्वरयोरुपकाओीपकारकभाव शक्न, किं खामिशत्ययोरिव श्राहोखिदप्निविसपु शिङ्गथो रिषेति ane: तजानियम LR: पूवप, | |

दितौषग् भदश्रत्यगुरोधात्‌ जामिभत्यवदेव नौवपरणोदप- काञ्ीपकारकभावः। इति प्राप्ते इदमाह Tein दर्वा ज्राभाष- Sat नोवः | कुतो seem) “a annie विषजिशव्या- दिना weer चापि परमाक्मामिन्नख्च जोवः ager बह्म दाशा? ब्रह्वेमे कितवा(९ छत “तत्वमच्यादि” अुतिभिरमेदप्रति- पादनात्‌ MATA, “अहरहः बण्ध्यासुपासौत ; पशः शदो भारव्यासुपेथात्‌ ; meet रनाथः; firth yayat नोपगच्छेदि"त्यगुज्चापरिहारथयोरानयथेष्धप्रसङ्क इति शक | देहामिमाना दर्थलोपपनकेस्तथोः a

नन्वेवमपि asawefanct: शादिति चेश dee परि

| ,

(१) दाषः देवताः (र?) दौशा wa (६) कलषा qe wer (४) कछ, a, नाचि षाड |

अरेतचिन्तावतैश्वुमे

"ge

feqay कषोफलब्यतिकरः जवश्च परमाद्याभिन्नतया कथं परि श्छि्नलमित्या शङ्भयाडइ चकार wag एव चेति | जलादि- प्रतिविग्मित-सूर्ण्यादिव्दाभास एव प्रतिभिम्बरूप एव नोवः। कस प्रतिविन्बोपाधिरिति चत्‌ |

aa केचित्‌ अन्तःकरणविशिष्टे कन्लैतादिसंशार स्वानुखय- मानलात्‌ ; काच्यापाधिरयं जोव दति aware अन्तःकरणं प्रतिविम्बोपाधिरिति वदन्ति

RITA, - श्रन्तःकरणस्याश्ागकामग्येतया खातग्त्यायोगेन जौव- परमात्मभेदकलायोगात्‌, नान्तःकरणं जोवोपाधिः। fara खातन्द्यात्‌ तदपि नाना, 'तत्रतिविम्बो जौवः, सोऽपि नाना, तद्‌ पाधेरज्ानस्य ATTA | तथाच; ब्रह्म्धारोपितानामन्नानानां परिच्छिन्नतया तप्प्रतिविन्नितरूपाणां जोवानामपि ofthe त्वादितरेतरव्यादन्ललाज्च कश्मफलव्यतिकर इति ane इति नानाजो ववा दिनाभसमिप्रायमाडङः |

अन्येतु, ओवेश्वर विभाजकोपाधिर ज्ञानमेव AV खातश्वयात्‌। तदष्येकमेव anfafaat जवः, sateen सोऽयेक एव ayaa प्रमाणं दर्चितम्‌ arate एव चेत्येकवचनसामर््याञ्च |

मशु Maw बन्धभमोशव्यवश्या कथमित्समन्तःकर एनानाल्य प्रमादण्णं भानालं सत्वन्न नेनेकसिन्‌ प्रमा तरि quart तद्रहितः प्रमाता ब्ध दति बन्धमोचश्धवश्या सममवति खादेतत्‌ कोऽयं मोखो भाम अविद्यानिहत्तिरिति येन्न, तावत्कार्व्याविश्चा faafrate: मकशेभागन्तश्नागनिटृत्तेरसम्धवात्‌ |. मूला विद्याशत्वेन

प्रथमपरिष्डेदः। ev

एुनर्भानिन्नानोदयसम्भवात्‌ aftafggafa natant वायत्वात्‌ |

THMTTATTUIM a तम्मानलेन यस्य प्रमात्व WARTS तस्य सखसंसार हेतुग्धताविदधानिटन्तिमौचः ae तन्नो- त्नं तस्य बन्ध इति बन्थमोच्यवद्ोपपद्चत दति Se) नाना- जोववादप्रसङ्गात्‌ | तथाडि। श्रविद्याया marae: बन्धेतुतया ACAI ATA ARAM; नानाजोववादप्रसङ्गः। अन्यथा Tar मो चव्यवखा erg प्रतिश्ाविरोधश्च।

wy तहिं मूलाविश्रानिक्तिर्मोच इति Se) vant सव॑- सुक्तिमसङ्गात्‌ नच Nae सवेसुष्छप्रपादनमनुपपन्नमिति धाच्यम्‌ | Recwaminanazaaat मुक्षभ्यपगमनासदादौीनां संसारानु- पलम्भप्रसङ्गात्‌ तदनभ्युपगमे तत्रतिपादकशस्वश्याप्रामाष्छप्रसङ्गात्‌ |

किञ्च यावदधिकारमवस्थिति रधिकारिणामित्य चोपासने- नेद्रादिपदं माप्तानामधिकारिपुरुषाणां निमिन्तव्रेन नग्मान्तर- सत्ऽपि तत्वज्ञानप्रतिबन्धाभावेनाधिकारावसाने मोचोऽभ्यपेयति | एकणोवपच्े तत्सवं जलाञ्जलिः wes wee साचाक्छत- Tat गरः firera तच््वसुपदि शतीत्यभ्येपगनयम्‌। तदिज्नानायै “ख एरमेवाभिगच्छेत्छमित्पाणिः ओ्रोचियम्‌ ब्रह्मनिष्ठम्‌” |

` छपदेच्छन्ति ते ज्ञानं wit स्वद्‌ धिनः"? |

दत्यादिश्रुतिङतिभ्यः | ततञ्चैकणौ वप इत्पन्नः ब्रह्म -साचात्कवा-

रस्य शरोरभाबेन गरुशियव्यवखयाया श्रसम्भूवाद निचः yes |

किच कमकाष्डश्ञानकाण्डयोरेकजोवपकेऽधिकारिभेदाभा- 6

Gz देत चिन्ताकौस्तुभे

बेनाप्रामाणप्रसङ्गः। तस्मादक्नानमेकं तदुपाधिकौ नौवोऽप्येक एव इत्यतुपपन्ञमिति अत्र WA श्रजामेकां, मायान्तु vata विद्यात्‌, नौहारेण Wea, श्रज्ञानेनाटतं Wa, मम माथा दुरत्यया, विभदजनके- seta” इत्यादिश्रतिखतौतिहासपुराणषु लाघवालुग्टहो तश्ुति- लिक्गाग्यामविद्ेक्ये fafaa तदुपाधिको जौवोऽपयेक एवेति निसौयते |

नच वन्धमोखव्यवद्यानुपपत्तिरिति वाच्यम्‌ श्रन्ञस्य बन्धो aft ata इति व्यवस्थासम्भवात्‌ ददिरण्यगर्भारोनां भुक्ति प्रतिपादंकश्राश्लस्य प्रटन्िकर्वेन खां तात्पर्याभावात्‌ ae दातुभावानां तेषां तच्चज्ञानाभावेऽस्मदादौनां तच्चज्ञानो पपत्तौ का wert वाच्यम्‌ श्चा दि विचिक्तचिन्तवेन तेषां ज्ञाना- भावेऽपि किबेकतैराग्यसम्बन्ञानामसदादौनां तच्वक्नानोत्पत्तौ काधकाभावात्‌ | ,“खगंकामो यजेते"त्यादिवाक्चप्रामाण्ात्‌ खगा- gnq यागादिप्रहन्तिवटरष्टव्यः श्रोतव्य दत्यादि प्रामाण्यात्‌, ज्ञानो- देशेन श्रवणादिषु AsIII: | नच क्रमसुक्युपाखना शास्त्रविरोधः | व्यवडारिकप्रमाठभेदनविषयतया खप्रवद विरोधोपपत्तेः

नन्वेवं सति पूरवकश्पे दहरा (दपासनया ब्रह्मलोकं गतानां तत्सा चात्कारेणश्नान निटन्तेर्मोचस सम्यन्नलेनासदा दीनां संसारा- qrafanay दति Faq) खभ्रवन्तदुपपततेः। हि GRIT

=

(६) ददरोऽसिन्‌ अनाराकाए दति श्रतिः खक खश्च,

प्रथमप रिन्छेदः। 8९०

अत रवोपमा हयादिवत्‌ | “यथा wa ज्योतिरात्मा विवखा- Oana भिन्ना बहुधेकोऽनुगच्छन्‌ उपाधिना क्रियते भेदरूपो देवः कषेषेषेव मजोऽयमात्मा?

कि SL ee 0 हि

---9 ata ~ ----- "णी eee,

खभ्रा न्तिकर्ितप्रमातुमुंकरिद भेनेन बन्धद शेनेन वा खस्य मुिर्बन्धो वा भवति aa?) शास्तराप्रामाण्यम्‌

एतेनाधिकारिभेदाभावात्‌ RANT AR CSOT ATS Ob नच ग॒रुशिव्यव्यवस्ानुपपत्िः परोक्षन्नानिनोऽपि तन्निष्ठस्योपदे- eal: | श्रवा परमेश्वरो वा शुररोरमाविश्य साधकमनु- गहातोति ववस्या विरुध्यते | तस्मादेक एव जवः

किञ्च “ania एव च, एव तु कर्मानु तिशब्दविधिभ्यः, सन्ता सौम्य तदा सम्पन्नो भवति प्रजञेनात्मना संपरिष्वक्रः प्राज्न नात्मनान्वारूदृः"” इत्यादिष्वेकवचनसामर्थ्ाष्नौ वेकधमभ्युपगन्तव्यम्‌

नन्वेव faa: सर्वाः प्रजाः सति सम्पद्यते विदः वौतरागभय- क्रोधा मन््ायासुपाभिताः, यावदधिकारमवसख्यितिरधिकारिण- भित्यादिषु बडवचनसामर््याष्नौववडलं किन्न स्यादिति Vasa लाघवान्तदेक्यो पपत्तेः | तस्मादेक एव जौव इति वदन्ति॥१ gn

श्रतएवेति atta खितं स्थानतोऽपि "पुस्योभयलिङ्गम्‌ | सवं fe Ma: सुषुष्यारौ धेन ब्रह्मणा सन्पन्नो भवति | तन्‌ कि fafane सविगश्षमुभयलिङ्गं वाऽन्यतरर्लिंङ्गः वा अन्यतर fay

(१) क, ary <fa qa (2) ख,ग, नवा शाख्लद््याप्रामाश्यमिति।

68 अदेत चिन्ताकोस्तुमे

शक शव fe भूतात्मा भूते भूते Tafa: | रकधा बहुधा चैव हश्यते जलबचन्द्रवट्‌” इत्यादि भ्रुतिद्घबयोः SHIT १७

मित्यत्रापि afancfug वा निर्विग्रेषलिक्गं वेति awa: तच “सत्यकामः सत्यसडक्पः श्रष्यूलमन एव इसखमि'त्यादुभयविधश्रुति समावात्‌, उभयलिङ्ग ब्रह्मेति प्राप्ेऽभिधोयते। नोभयलिङ्गम्‌- ब्रह्म एकस्य TGA देङग्यायोगात्‌ | “Baa सविषं fats Tag भवतोति GAT वकु शक्यम्‌ ay तद्ौपाधितः खविग्रेषं खभावतो निविेषशचयुभयशि्ग र्ति Samer | पाधितोऽपि खभावतोऽपि निविगशेष afanwarafa विरोधाद्छर्वच। किन्तु पारमार्थिकं निविशेष- खरूपं सविगेषसखरूपं मायामयम्‌ | तथाच श्रुतितो भवतः

‘Case AUN ASI मव्ययं

तथाऽरसं निद्यमगन्धवच्च यत्‌ |

श्रना नन्तं महतः पर भ्रुव

लिचाय्य तं wager प्रभुच्यते

स॒ यथा सेन्धवघनोऽनन्तरोऽवाद्यः शृत्छ्लो रसघन एव, एवं

वाऽऽरेऽयमात्मानम्तरोऽबाद्यः VE प्रज्ञानघन एव श्रनादिमत्पर ब्रह्म A SAHITYA” | इत्यादि एतेन सविगेषभेव ब्रह्म निर्विशेषं बत्यकामला- दिश्चुतेरिति प्रह्युक्तम्‌

प्रचमपरिष््ेदः | aye

मतु ब्रह्मणो निवि शेषते खगुणवाक्यानां श्चा दिवाक्यानां वाका गतिरिति चेन्न तेषामन्यपरलेन तज तात्पव्याभावात्‌ तथाहि | “ad बेटा यत्यदमामनन्तौः'तिश्ास्तेण स्ववेदप्रतिपाद्चलमव गम्यते | ततद कम्मवाक्यानि खप्रतिपाद्य-यागाद्यनुष्ठानेन सत्वदद्धिदारा ब्रह्मसाचात्कारोत्पादनेन ay पय्येवश्यन्ति। उपासनावाक्यानि तन्तद्एणएविशिष्टोपाखन विधानेन चित्तेकाग्यदारा ब्रह्मणि पय्यैव- खन्ति। तत्नमस्यादि वाक्यानि साकाद्रद्मणि पय्यैवस्यन्ति। तदक्‌, “niga कम्मेकाण्डस्यवाक्यम्‌ चिन्तेकाथ्यदारतो ध्यानवाक्यम्‌ ¢ साक्तादेतत्‌ तत्वमस्या द्विवाक्यम्‌ सत्थानन्दे ATH प्रयातौति ॥* ङिप्रणयादिवक्यानि तु श्रध्यारोपापवादन्यायेन श्श्चादिदभ्र- नख ब्रहमज्नानोपायतथा ब्रह्मणि पथ्ैवस्छन्ति। तदु कमाचाथ्यैदरैः। “सकलो रविस्पुलिङ्गायेः षटिर्याचोदितान्यथा | उपायः सोऽवताराय नास्ति भेदः कथञ्चन "” इति। ततश्च सशुणोपासनष्श्यादिप्रतिपादकवाक्यानां ब्रह्म ज्ानोपाथतो पदशेनसुखेन ` निर्विशेषे ब्रह्मणि पव्येवसानात्‌। fafas- षम्‌ ब्रह्म थतः, sat ब्रह्माविद्याप्रतिविम्नितं सष्नोवोऽविो परितं सटोश्र इति विग्बप्रतिविन्बभावेन जोवेश्वरभाव दति श्र वेदान्तेषु गलसर््वादिडष्टान्तोपादानमिति दभकार श्राह" श्रत॒ एषेति यतो ब्रह fated wa एवेति वेदान्तेषु णषृसू््या्ुपमो पारौयते | तानेव बेदान्तानुदाहरति यथयद्यादिना -

४१ अदेतचिन्ताकौ स्तुमे

ननु qatatat रूपवत्न जलादौ प्रति विम्बशभ्भवेऽपि ब्रह्मणे

eurfecfeasa कथमविद्यायां प्रतिविम्बोदयः। नच जले श्राका- श्रादिप्रतिविन्बवत्‌ श्रविद्यायां ब्रह्यप्रतिविम्बसम्भव दति वच्यम्‌ | श्राकागशष्यापि रूपा दिष्न्यतया जलादौ प्रतिविम्बासम्भवात्‌ नच Banat साथरनच्न्ाकाशानुभवविरोध दति वाच्यम्‌। तचजापि रूपादिमन्ञच्ादिप्रति विम्ब एवानुग्डयते। श्राकाश्रप्रति- विम्नाज्भवस्त॒ भम एव तस्मा दिम्बप्रति विम्बभावेन ब्रह्मणो जोवे- श्वरविभागोऽनुपपन्न दति Wal sua एव प्रतिविम्ब इति नियमाभावात्‌ शूपादिर हितस्य लो दितषूपादेः . स्फटिकादौ प्रतिविम्बद्‌गरेनात्‌ | नच शूपाद्िदोनस्य द्रव्यस्य प्रतिविम्नासम्भव दति वाच्यम्‌। तादृशव्योमादेः प्रति विम्नद शनात्‌ श्राकाग्रानुभवस्य सर्वा- नुभवसिद्भवात्‌ | नच तस्य BARRA बाधकाभावात्‌ | तस्माद्द्यणएणे विग्बप्रति विम्बभावेन वेश्वर विभागः श्रयवा श्रविद्याविग्िष्टं चेतन्यं जवः श्रविद्योपदडितं चेतन्य- AIT: | यथाडइः-

^“ विम्बत्वं प्रति विम्बलं यथा पूषणि कल्पितम्‌ |

जो वल्मोश्वरलश्च तथा ब्रह्मणि कलितम्‌ II इति एतदभिप्रेत्य सुचकारोऽप्यादइ-

““ठद्धिद्रा षभाक्वमन्तभांवाद्‌भयसामन्नस्यादेवमिति”

“श्रो Gat जप्रमा णोऽनुग्ेते जहात्येनां सुक्तभोगामजो ऽन्यः"

त्यादि श्रुतिरादिगष्देन et ॥१७॥ श्रन्ञाममेवां तदि शि्टषेतन्यं नोव care फलितमा श्रसिन्निति।

परथमपरिच्छेदः। ४७

अस्मिन्‌ wa stag रक रव तस्िन्नन्तःकरण- विशिष्टाः प्रमातारः कल्पिताः |

केचित्तु, नानान्नानं alae वनवदन्नानसमुदायः समष्टिः तदुपदितं चेतन्यमौ श्रः | श्षवत््त्येकमन्नानं व्यष्टिः तदु पहितं चेतन्यं ora इति वदन्ति १८ |

[ति ———_ Se पात te ee =) es नच eo णीन owe a SS gE | 10 eee

aq Naw सुखदुः खव चिन्यातुपपन्तिरित्याग्रद्ध प्रमादमेदेन तदे चिश्चमु पपत ware तस्िन्निति। श्रविद्याप्रतिविमििते जोव दूत्यः | प्रमातार दति प्रमाश्रया Tey: |

पचान्तरमाइ केविलिति श्रयमाश्रयः। way एकादौनां मोच्षप्रतिपादनारस्मदादोनां ससारोपलम्भाद्च प्रतिपुरषं जाना- Aap भिन्नान्यन्नानानि Maser, अन्यथा बन्धमोचव्यवस्था स्वात्‌ “Rt मायाभिः. qeeq ईयते" cafe gat मायाभिरिति बहवचनसामरथ्यांच्च “श्रजामेका- fafa श्तेः समष्टिन्ञानविषख्तयान्ययो पपत्तेः अन्यया मायामि- रिति बहवचनस्यानयक्यप्रसक्तात्‌ श्र्थान्तरकल्यनायां प्ररतराना- प्ररतप्रक्रियाप्रसङ्गात्‌ | श्रानयेक्यप्रतिहतानां food बलाबलमिति न्यायात्‌, वाक्छगेषानुरोधाच “एकामिति?” शरुतेरन्ञानषमष्येकविष- यलमभ्युपगन्त्यम्‌ | ATAU AMAT fafa तदुपाधिका Hag नाना भवन्ति। wey एकादौनां atasrnzaat ससारोपलम्भो faqad

‘ge व्देतचिन्ताकेसतुभे

wanda जोवभेदाभ्यपगमे प्रतिजोवं प्रपश्चमेद शश्वर- मेदश्च श्यात्‌ नचष्टापन्तिः योऽयं aqua: एव मयापौति प्रत्यभिन्नाविरोधप्रसक्ात्‌। श्रन्याज्ञानकल्ितप्रपञ्चस्या- AAA विषयलात्‌ | नच भान्तिल्म्‌। बाधकाभावात्‌ | एकः परमेश्वरः सकल- जगत्‌ ष्टिखितिणलयकार णमिति सवंतन््रसिद्धागन्त विरोधप्रसक्गाच् | श्रयेतदोषपरि जिरोर्षया समश्चक्तानो पहितदेतन्यमौश्वरः। ततृड्षटः प्रपञ्चः सवसाधारण दत्यभ्यपगम्येत | TEA he: प्रसज्येत तथाहि | निगेएब्रह्मभावापर्िरमोखः। एकस्य asaya सर्वाज्ञानानाम- निदटत्तेरीश्वरजगतोरबाधेन जिगुणब्रह्मपापेरसम्मवान्मोको श्यात्‌ | किञ्च श्रदितौयन्रहमन्नानान्मोचोऽभ्युपगन्तवयः। तच्वादितौय- ब्रह्मज्ञानं नानाजोवपक्चे सम्भवति खव्यतिरिक्रजोवेश्वरजगतां विद्यमानलात्‌ ततश्चा निर्मलः प्रसव्येत किञ्च शख्वप्रामाण्यात्‌ कथयञ्धिज्ज्ञानान्मोकोपपादनेऽपि स- शणएनह्मप्रातिरमेो चः स्यान्न निगेणन्रहमप्रा्िः तश्चा जिष्टम्‌, “saat वाद्यः शत्रः प्रज्ञानघम एव यन्न लस्य सर्वात्मेवाश्ठत्तत्केन कन्प- ष्तेदि"व्या दिश्राख्लदिरोधात्‌ | तस््ान्नानान्नानं स्लौहत्य नानाजोव- वादोऽनुपपन्ञ इति श्रचोच्यते, WM जोवभेदोऽवश्यमभ्यपगन्तव्यः सरव्राख- प्रामा्छात्‌ | मवै जौवमेदेऽनेकप्रप्चेश्वरकर्यनापन्तिरिति वाश्यम्‌ | इष्टा पत्तेः | मच प्रत्यभिन्ना विरोध Wer भरमरूपलात्‌। तथादि।

एकस्मिन्‌ श्दक्िकाशकले दश्रानां पुरुषाणं रजतभमे उति

प्रथमपरिष्छेदः। ee

खलान्चामकश्पितस्य रजतस्यान्योन्यभदेऽपि wnrmaafare रजतखान्यपरव्यभिश्ाविषयले(ऽपि वया यद्रभतमनुभ्रतं तदेव मयापोति यथा प्रह्यभिश्चा भमरूपा नाथते, एवं प्रतेऽपि Sammars खखाश्ञागोपडितचेतन्यमौश्वर एक एवेति नानेकेश्वर कश्यनापत्तिः शवेतन्धविरौधो वा

अथवा, TYNAN चेतन्यं Hea: खमच्यश्चामोपदडितसैतन्य- APAU | ATE: AVY: सर्वंखाधारणः। एवश्च प्रत्यभिन्चाविरोधो श्रास्लविरोधः। नापि कल्यनागौरवम्‌। नचानिरमोचपरसङ्कः खस्श्रत्या चाय्येप्रसादेन ब्रद्मषाचात्कारेण yas तत्का लिङ्गगरोरादिनि्टत्तः सन्भवात्‌ निज णतरह्मभावापत्तेरविरोधात्‌ |

मनु खव्यतिरिक्रानां जोवेश्वरजातानां (र विद्यमानत्वेनाह सुक्रो- न्यो बह्धोऽन्यः sate fax इति मेददृष्टेरानिवारणाद- दितोयन्रह्मसाचात्काराभावेन कथं निगणब्रह्मभावापत्निर्मोख इति Sa va fae सवं यदयमात्मा वाचारम्भणं विकारो नामधेय- मि"व्यादि णर ्ञानादिसमस्जडजातसख ब्रह्मष्यललावधार सेन मिश्यालनि्चयाद्‌ दितोयन्रह्मसालात्कारसम्भवेन ब्रह्मभावापन्निर्मोख SITY | + |

aU” खन्ञाननिटेन्तावणयन्याज्ञामानिद्रश्या ब्रह्माण श्श- रत्वानपायात्‌ ज्ञानेन सश रनरह्मभावा पत्तिरेव wie वश्यम्‌

षण तज 9

(१) क, ग, प्रत्य साविषयल्वऽपि wa: |

(२) म, Bray Wes: | .

(९) क, मः मख Waa ara facnifafa va: | 7

> Go वदेत चिन्ताकौरतुमे भे

अन्ये तु कारणौमूतान्नानापहितं वैतन्यमोश्चरः | चअन्तःकरणो पितं चेतन्यं wt: | काय्यापापिरयं

श्रन्यज्ञानादन्यप्राक्ठरयो गात्‌। नहि शएक्निन्नामाद्रजतप्रा्तिः सम्भवति | किन्तु श्एक्किरेव प्राप्यते। एवं निग णब्रह्मन्नानान्निगेणं aga भ्रा्यते म॒सगुएं तख मायामयलात्‌ | तथा AMI रजत- भ्रान्ति श्रायां wat विगरेषद गों श्एक्तिन्चानाच्छक्िमेव प्राप्नोति रजतं परमा्येतस्तच्ाभावात्‌ श्न्याज्चानकल्तितस्य रनतस्यान्य- प्र्यच्चविषयलाभावाच्च तथा ब्रह्म्क्ञानादोश्वरजगद्धान्तिद्‌ शायां अरत्याचाय्यप्रसादादन्यो विरषदश्वेहं ब्रह्मास्ति श्रदितोयन्रह्म- साकात्कारानन्देकरसनिर्विंगरेषमदितयं Aya प्राप्नोति सगुए- मौश्वरं तद्य मायामयलेन परमायेतस्तद्यतिरेकेणाभावात्‌ | नहि ara पारमार्थिकं ay भवति| तस्माल्ाधारणाषाधारण- प्पञ्चाभ्यपगमेऽपमि निगुणएब्रह्मभावापन्निरूपो मोच gare | nen “feat माथाभिः पुरुखूपदयत दत्यादिश्चुतिवश्रात्‌ सवेषा- ae नदय जानामौति खसराश्चानानुभववशादनेकान्यन्नानानि अह्म्ारोपितानि तदु पाधिजौवाश्चेतरेतर विलृच्णाः। एवश्च सतिं “ea रूपं प्रतिरूपो बन्डबे"त्यादि श्रतिः। श्रयातो ब्रह्मजिन्नासेति शाखशेत्येतक्छवे मामश्स्येनोपपद्यते | तस्मान्ञानाजौववाद्‌ दूति wy समष्टियश्योस्तादात्याभ्यपगमानत्तदु पडितयथोरोश्वरम्राञ्चयोरपि atte BVT ॥१८॥ `

मताम्तरमार wed fafa विकेपादिशरक्तिप्राधान्येनान्नामस्छ

प्रथमपरिण्डेदः | ४९

ara: | “कारणोपाधिरौश्वरः इति वचनादित्याहः सवथा मायोपडितं चैतन्यमौश्वरः न्रानशक्ताप- हितखरूपेण जगत्कर्ता विक्ेपादिशक्तिमदन्नानापहित- रूपेण अगदुपादानमुशेनामिवत्‌ | “यथोणेनाभिः एजते ह्यते चे""्यादि wa: “यः wae foray a हि सवस्य कत्ते त्यादि खतिभ्यख १९

LS AT aE eT ETS SRE cS a LIM,

मायाग्रम्दवाच्यलाद्यथोक्रव॒पञ्चखपि wg मायोपदितं चेतन्यं नगत्कारणएमो श्वर इत्यथः(। सवेसम्मत TUTTE ay सर्वंथापौति। शरन्नानेकलनानाल्ाभ्यां प्रकारान्तरेण वा जोवेकतलनानावधोर्वि- वादेऽपिमायो पितं चेतन्यमौ शर इत्यविवाद भिति सूचयत्यपोति |

नन्वो श्वरे विवादरभावेऽपि ौवेकलनानालयो विंवादसन्भवात्‌(र₹) किमुपादेयं कि हेयमिति wa स्वसुपारेयं सवं हेयं माया- मयलात्‌ व्यवहारस्य तदि ae हेयलमेव द्वूपाथदेयलमिति Sq) अध्यारोपापवादन्यायन ब्रह्मणो श्रातव्यतया wgayte विना ब्रह्म्ानासम्भवात्‌ तदुपादेयतया सवेभुपादेयन्भवत्येव अथं fare: जौवेकले जौवभानाल्े वा यया यस्य ननो रोचते तथा तं पकं खोर प्रत्यगात्मानं विविश्य ae aga ere gaily तु तज्र विदितम्‌ दूषण्डषणयोः सर्वश तुष्यलात्‌ प्रत्य- गाद्मप्रधानता येन प्रकारेण भवति तथा went एव शाखारथैः तदुक्रम्‌ वार्निककाराचा- .

नकिर Wee ieteeeie

(१) क, ब, इत्ययमषेः पाठः | (९) क, a, सद्धाषात्‌ पाठः|

देतचिन्ताकख्तुमे

“यया. यथा भवेत्‌ det aaa: प्रत्यगात्मनि खा सेव प्रक्रियेह खात्‌ साध्यौ खा चर वयवखितिरिति॥” aafanta तत्पदवाच्यायस्य मायो पहितखेश्वरस्य जअन््ादि- कारणतवमुक्रं तदुपादामलेन करतलेन देधा भवति तच केन रूपेणोपादानलं केन रूपेण कन्तु लघेत्याकाङ्कायां तदुभयं क्रमेण शेयति सचेत्यादिना श्ञानेति) च्चानश्रक्रिमदश्ञागोपदितखषूपे- Gat: | wa LETRA HATHA | AAAI उपा- दानगोचरापरोचश्नानचिकौर्षाकृतिमल्ं त्च UE ब्रह्मणि सम्भ वति। “असङ्गो We पुरुष” rarest ब्रह्मणोऽसक्गल।वगमेन witcha तस्िन्नसमकत्‌ | ययो क्रैश्वरसयेव तदिति भावः॥ एकस्येव ब्रह्मए उपादागल करतले दृष्टाकमाइ ऊर्णनाभौति। अह्मणोऽभिन्ननिमिन्तोपादानतवे प्रमाणमाह य्येति। श्रादिग्रब्देन यया एथिव्यामोषधयः सम्भवन्ति यथा सत: पुरुषात्‌ केशलोमानि तथाचरा सम्भवतो विश्वं ययो णेनाभिखन्तुनो पशरेत्‌। “ana: चुद्रा विष्फुशिङ्गा वयद्चरण्येवमेवास्मादात्मनः सवं प्राणः यथा भुदौ- ्ात्पावकादिस्फंशिङ्गा” दत्थादिवाक्यामि zero URS WAAR सम्भवतो ति ततः ways वक्रय, AY ATURE यः Vay इति यः way: सवे विद्धस्य ज्ञानमयं तपः तक्नादतद्रन्च WARING आयते “UE aly एष सवंश्वरः एषोऽन्तग्यामो एष योनिः सवख प्रभवाय यौ fy

गणष ee

(६) क, 4, यया यथः पाडः | (१) क, ब, चानगवश्िति पाठः |

प्रथमपरिग्छेदः। ue

शतानां we सवेष प्रभवो भृतः खै परवर्तते” इत्यादिश्रुति- सतिभ्स यथोक्त श्वरः wag: सर्वशक्रिः यथोक्रप्रकारेण seat लगदुपादानचचेति योजना श्रयमेव माथोपहितः परमेश्वरो - बह्म विष्णमहेशरूपताग्भजते 1 तथाहि ; मायानिष्टं निरतिश्रथसत्वं निमूरत्याकारेण परिणमते परमे- शरेष्छया लोकानुरहाय | तच दण्डकमण्डुमश्ूषयुपरितः घम्‌ परमे- श्वरो जगत्‌ खटा ब्रह्मा भवति ग्रङ्खनदक्गदाम्बजपा शिमूश्येपरितः WAG जगद्धोप्ना दिष्ण्भवति भिनेषरशूशपाणिमूच्युपडितः षम्‌ परमेश्वरो जगत्‌ संहत्तां मेश्वरो भवति “स ब्रह्म भिवः सेन्द्रः सोऽचरः परमः खराङ्‌ एव विष्णरि"त्यादि श्रतेः waa afutatage बिधासौ

सामान्वमेषां प्रथमावरल्वं दरे देरसश्य इरिः कदाचि- gmat तयोस्तावपि धातुरा्चौ . दत्यभियुक्रोकरे्च | Ta ख्नभाष्लुसारेणोपास्थाः सवं इति

रपरे तु wer fecunal wa: परमेश्वराविष्टः समष्टि छिङ्गग्रौरा भिमानौ सत्यजलोकवासौ भिवविष्णी-मृत्तौ we- सत्वपरिणामरूपे |

at नाराथणयेवेत्येकं ae दविधा कतम्‌ मलोके दरति कौ नोय ? अकनिखं सर्वक सु”

दति महाभारतवचनात्‌ maf विष्य॒भकरिमाचं प्रत्यमर्‌-

yard चिवादिभक्तिरोषद्मवधानेन विष्णोः ean

ye व्यरेतचिग्भाकौरुमे

श्रारोग्यं भास्करा दिष्डे््रियमिच्छडताशनात्‌ wi महेश्वरा दि च्छे कोमिच्छेव्वनादं नाट्‌” efa पुराणवचमाचख | “arg योऽव्यभिचारेण भक्तियोगेन सेवते रणान्‌ VARTA ब्रहम्धयाय कष्यते” दूति भगवदन्रनाञ्चेति वदन्ति | Tag मायोपडितः पर॒ एव शब््रकलावतंसष-नौ लकण्टचिन- यनोमासमेत निर तिग्रय-सत्व-मूत्युपरितः खन्‌ परमभशिवो भवति। स॒ एव सुसुचुभिर्पास्यः | उमासहायं परमेश्वर प्रभु चिणलोचनं areas प्रशान्तम्‌ | ध्यात्वा शु निगेच्छति तयो नि खमस्तसा चिणं तमः परस्तादिति श्रतेः

तस्येव me frac विश्तयः “a mgr a शिव” इत्यादि Bais | “sare जगत्‌सष्टा विरिधिः पालको शरिः Seni काशसद्राख्यो नमस्तसी पिनाकिने" इति वनाति ब्रणेयन्ति वेष्णावास्तु माथोपाधिकः परमात्मा mE ्रगदान्बृजपाणि- शच्छौ समेत-निर तिशयशप्वमूर्ै परितः खन्‌ परमवाखुरेवो भवति, एव ggfefaene we जिभूकेयो विभ्रतः |

प्रथमपररिष्ेदः। °

VATA TAA उत्पद्यते, “MATT दायुवायोरभिः aaa: aay: एथिवौ तस्मादा VATA चाकाशः सम्भूतः" इत्यादिश्रुतेः माया- याः स्वरजस्तमोगुणातमकत्वात्‌, तत्कायारयाकाशा- दोन्यपि सक्वरणस्तमोगुणात्मकानि अपष्ौरतानि छश्छभूतानोति वयन्ति २०

[णी eee cs wp षि ee Ane ae omy

“वेदादमेतं ged महान्त- मादित्यवणे aaa: परसतात्‌ तमेव विद्वानग्डत इह वति नान्यः war विद्यतेऽयनाय सब्रह्मासगिवः Bx: सोऽक्षरः परमः खराडि"त्यारिव्यादि तेः “मोचभिच्छव्जनादंना"दिति aera fit मन्यन्ते wong, श्ुतिरूतिवादानां बहनां , सलाद्धिर्ग्ं भसुचुभिरपाश्यं पराः ेवादिपकते मू्तिबयातिरिक्र ahiaw- नावां प्रमाणञ्चिन्धम्‌ | उदाइतश्रुतोनामर्थान्तर लो पत्तेः ॥१९॥ ब्रह्मण मायोपडितसख र्ष्टिखि तिखयकारशवं तरस्यलकरणभुकर तदेव प्रपञ्चयन्‌ वियप्राएपादोक्न्यायेन र्ष्टिकममाई एवमिति! warfare विचेपादि शरजिप्रधानमाथोपरितुदौश्वरादित्यः अरवायद्कमः, संङव्यमान AT CATT INT परमेश्वर शद मिदानोः खष्टव्यमितौकते तत tfeq: परमेश्वरादाकाश्च उत्यते war शरादवायुस्ततोऽप्नि सतत श्राप ततः एथिवौचेति |

ue देतचिन्ताकोसतुभे

नचाचेतन्यस्य(\) करित ख्ाकाशारेवाव्वाधुपादानलं कथमिति वाच्यम्‌ | तत्तदुपडितरेतन्यदधेवो पादानलेन पिवचितलात्‌ | अन्यथा चेतनकारण्तावादिनोश्रति विरोधप्रषङ्गात्‌

ay वेश्ेषिका मन्यन्ते द्रव्यशएकम्मषा मान्यविगरेषसमवायाः षद्‌ पदार्थाः रणाद्योद्रव्यपरतग्त्नाः भावकाय्ये शव समवायिकारणएमसमवायिकारणं निमित्तकारणश्चेति कारण- जयणन्यम्‌ तच द्रव्यं समवायिकारणं तानि दरवयाणि aaa एयिव्यादयञ्चतलारः परमाणव श्राकाश्रादौनि saat नित्यद्रयाणि gua परमाणभ्यामुत्पद्यते, gw सत्यणकम्‌, ततश्चतुरणएकभेवं क्रमेण रहाषएटयिवो महत्य श्रापो महत्तेजो महाम्‌ वायरत्यद्यते, ` श्राद्मणकादाब्रह्माण्डान्तं सवं ATURE मनित्यमदयवसमबेतञ्च श्रपषटष्टमदहत्परिमाएतारतम्यस्य गगना- दिपरिमाणे वि्ान्तलवदणपरिमाएतारतम्यस aa विश्रान्तिः एव परमाणः |,

मचाणपरिमा एता रतम्यस्य चसरोणौ विश्रान्तिरस्लिति वाच्यम्‌, तस्य चाचुषद्रन्यलेन खावयवानुमानेन तदवयवद्मणकसिद्धौ vara मरद्वथवत्वेन, भावथवानुमानेन, तदवयवपरमाणलिद्धेस्तस्यापि सावयवत्वेनानवस्याप्रसक्गः नच तदिष्टं श्रनम्तावयवारग्धला विग्रेषेण भेरसषेपयोस्त्यपरिमाणप्रसङ्गोऽतोनिरवयवः परमाणः तत तदुत्पन्तौ समवायथिकारणासमवाचिकारणानिरूपणादनादिः पर- माणः विनाश्कारणएःभावान्नित्यः

(Sn 1 1 rE EE A RE. मीर मी

(१९) क, ज, चाखतनस्ध पाडः,

year: |

-एव माकाप्रादौनामपिं aay ararqwant विभिन निर- रयतवोतपतरिनाजकारषामावा तूया दित fag-

| | | गयोत्पक्निभुतेराका ्रस्ञानादिलं कथमिति वाच्यम्‌, प्रनाणा- Re विरोधे we गौणएलोपपत्तेः, तथाद,. Tae gy ween | एवं मनसोऽपौति : श्रजेदश्िनधम्‌, शक्तिषाङृष्धादीनां बहनां पदार्थानां विष्व

मलेन षट्पदां anata ae ग्रकरिषादृष्यषदडवे माना-

तव दति वाच्यम्‌, करतशामलछलसंयोगे सति भष्यादिषमवधाने reece 'लदपनषे दाहोत्पत्या' get दाशानुकूलप्र किदिना- पोत्पत्थोरावश्यकलेन शक्किसिद्धः

aq प्रतिबन्धकाभाव्रेन दाहोत्यश्यपपन्तौ कथं शक्तिसिद्धिरिति च्यम्‌, प्रतिबन्धकाभावस्य दाहकार फले मानाभावात्‌, तदश्वष- धतिरोकयोः कार्य्यानुत्पादश्यागिमसमयसम्बन्धसण्या दूकलेनान्यया-

$ “कथमसतः सष्लायते”ति भरत्या “नासतोऽदृष्ट- ादि'”ति न्यायेन चाभावकारणलद्य निराहतलाश् | तस्मात्कारणे preatagern fier

एवं चन््रव्मख-मित्याद्यतुभवात्‌ apafsfyeqnazratar- पननधात्‌ द्रव्यादयः षटपदाथां इत्यशङ्गतम्‌ ,

faq, zenfe गववेत्यसङ्गतम्‌, wate ` द्रम थस्य

ins नवान्धकारस्याशोकाभावतथा' कथं दइग्यबमिति बाश्यम्‌ गिनिरपेच्छतया प्रतोधमानगद्धाभावलकश्पनायां माभामा-

8

खरेतचिगाकतैसतुमे

gs

वात्‌ गौणन्तमश्चणलतौत्यादिग्रल्यशप्रतौत्या रूपादिमल्मेन ae दयलोपपकुद्च। तस्मात्‌ द्रव्याणि मवेवेत्यनुपपन्ञम्‌ | किञ्च, ्रात्मनः शुतिरदतिविददतभवेर्िरी एत्वश्खिदानन्दखर-

पल्ावगमेन, Ta समवाथिकारणएलेन वा cet मामाभावात्‌ awaits putea area वाच्यम्‌ ae सरवंकश्पनापिष्ठानतया खवमेरकलेभ खातश्व्यपपन्तेः। हुतः पारत््य मतोऽपि zarfe मवेवेत्यलुपपन्नम्‌ “श्रतोऽन्यदान्तमि"- त्यादिञ्रुत्या omifme सवेस्यानित्यलात्‌ कथमाकाश्रादौनां नित्थलम्‌ नख (रोतस्योएचरिताथेलं प्रमाणान्तरा विरोधात्‌ | तथाहि | तावदाकाशादौनामान्तेले प्रत्यकविरोप्रसतेषामतौद्ियवात्‌ नाप्याकाश्रं नित्य निरवयवद्रयलात्‌ | श्रा्मवदिल्यतुमानविरोध दति area i, ्रसिद्धत्वात्‌ | aq विभुल्ेननिरवयवलसिद्धिरिति वाश्यम्‌ | तख्यानिवेशनात्‌ | न॒ तावत्छकशमू सैद्रव्यसंप्योगिलं faye संयोगख्यायाणटन्तितथा साववनिरवयवयोस्तदषम्भवात्‌। नापि परममइत्परिमाणवच्यं frye परममहत्परिमाणस्यानि्पणात्‌ |

` मचेयन्ता गवच्छिश्नपरिमाएलन्परममरत्वम्‌, तथाल मानाभा- वात्‌। सख सवे कागयौपलम्विरेवमानमिति वाश्यम्‌ ) तदहि. चत्र कटापि Ma गोपलभ्येत्‌, तंच तदसिद्या विसुलाशिद्धेः + -नाषु-

(६) क,ञे, पारतन्ापति रिति पाडः (१) 4, तद्या उपचरितेति पाडः।

प्रयमपररिष्डेदः। ue

प्मानविरोधः निल्यलाभावेऽपि mayan गाणागमविरोधः 7 दिवाश्चस्याप्रमाणलात्‌, अुतिख्छनित्यलमेव बोधयति | ` भच विनाश्कारणानिरूपणात्कथं तदुपपद्चत इति वाश्यम्‌ | ॥प्रादानकारणनाश्रादेव तनजा श्रो पपन्तेः

कि तदुपादानमिति शेत्परिणम्बुपादानमन्नानम्‌, विवन्तौ- Nera) तच ब्रह्मणो नित्यलेऽपि “कज्ञानेनान्चानमिटश्या ।ज्िृत्तिरूपपद्यत” इत्यान्नशरतेर्मानान्तरा विरोधाद्‌ पचरितायेला- वेनाकाश्ादोमामनिल्यलम्‌ |

एतेनाकाशादौनां बमवायिकारणासमवाथिकारणा निङूपणा- -रनादिलभमित्यपास्तम्‌ समवायासिह्यासमवायिकारणासमवायि- कार परिभाषाया श्रपरामाणिकल्वात्‌ कुतस्तदिं काय्यात्पश्षिरिति चेदुपाटागकारणनिभ्भिन्तकारणान्धां ते निरूपयि््ेते | सम- area वच्डते एतेन परमाएनांमणुत्यत्तिविनाशकार- णएानिरूपणादनादिलमित्यापास्तम्‌, उष्णता तिरिक्रपरमाणसङ्भावे मानाभावात्‌। नचानुमानात्तख्िद्धिरिवाश्यम्‌, तरिं तत एव परमा- wat सावयवलप्रसङ्गात्‌ | TATA Varnefafe tea araq | परमकारणे विश्रा न्तिशम्भबेनानवस्ापरिहारात्‌,। मच मेशसषपयो- श्ठख्परिमाएतवप्रसङ्गोऽननावथवारगलाविगरेषादिति are) wT थोजकत्वात्‌ किञ्च,

` इ्पादिमक्वात्‌ wheqare WATT. adaqaafraa- marr चटादोनां रूपादिमतां तथा zien किञ्च,

(६) क, क, जिचेति ara: |

wemnat परमाणम्वां geatafwaten सातुपपन्ञा तासं खगाऽधोगात्‌ परमा णनां निरवथवलभ्युपममान्धयोगो भवति तद्छादाणटन्मिलवात्‌ गहि free शंयोगतदभावौ सम्भवतः | RATA fg शामनवच्छदकलान्त स्म्बन्धानिरूपणाख | तस्मात्पर मार्या इणएकसुत्पद्चते इत्यसङ्गतम्‌

अपिच Sarat samen भतमविश्चातं विश्ातमित्ये- कविज्चानेन अवं विज्ञानं प्रतिनातम्‌ तच्च ब्रह्ममिन्लष्यानादिले- faa बाधितं श्यात्‌ मच तदिष्टं खदादिदृष्टान्तेन कार्यस कारणदश्यतिरेके तदु पपादनमनथकां खान्तस्मात्‌ ब्रह्माभिन्नं Va मुत्पद्यते विलोयते चेति िष्टतरम्‌ |

श्रतु aft प्रधानाकाहदादिक्रमेण पपञ्चोत्पन्तिरिति ee, परधागष्याभरमाणिकलेन जगदु पादामलायोगात्‌ |

गरु wiifegeay कथममरमाणिकलमिति देन, शरुतिविरोषे खरतेरप्रामाफिकलात्‌। तस्माक्मायोपदडिताद्‌ब्रह्मण श्राकाश्ादिक्षमेण मपश्चोत्यन्तिरिति स्ेरण्ुपगन्तव्यम्‌ अन्यया तेरमरामा परस करात्‌ नच तदिष्टम्‌, चथ्ययनविधिपरिग्टद्दोतस्याशरमाचस्यान्ध- कधाथोगात्‌ तस्मात्‌ ब्रह्मए एवाकाथ्ादिक्रमेण जगदत्प्यते Tay गवश्चम्‌ भरकाग्रादिभ्यः सष्छश्ररोरोत्प्ति वक “कारणदा हि RATATAT” दति न्यायेन तकारणस्याश्चागस्द खत्वरनसमो- CURA रात्काद््याणमाकाश्रादौनामपि सत्वरनणमो राणा मकल व्यवहाराथोग्यलात्‌ | WIT THATS are भाषाया इति वणेदनति बेदान्तविद ईति Te: ॥९०॥

प्रथमपरिष्डेदः | ईर

रतेभ्यः STINT स्यूलसूतामि Keach तदशलिक्गात्मकानि जयन्ते। सत्तदशलिङ्गानि त॒ नेन्द्रियाणि पश्च, कममेन्द्रियाणि पश्व, मनो afe च्च प्राणाखेति २१॥

एतभ्यः ah: Tater खब्धताना्चोत्पन्िमाह तिन्य इति। लिङ्गानि गणयति सप्तदशेति swear खनत्राणस्यानि श्ानेद्ियाणि वाक्पाणिपाद पायपय्थास्यानि स्यापि तज गरब्दोपलसिसाधनमि दिवं ओषम्‌ स्र्थोप- ॥सिसाधनमिश्धियं लक्‌, रूपोपशृखिखाधनमिग्िषं we: खाख्ादो पलसिषाघधनमिद्दियं रनम्‌ | गन्धोपलसिषाधनमिषण्डियं 7 एम्‌ वचनक्रियासाप्ननमिख्धिथं वाक्‌, आआदानक्रिधासाघनमिददियं गौ, गमनक्रिया्ाधनमिश्ियं पादौ, विग किवाखाधनमिक्छि५ - वुः, छखकरियासाधनमिद्धियञुपखः, ges: खानुकूशसाचा- [किरमभमिति क्रिचान्यतरकरणमतो िवमिद्धिवम्‌। श्रालोकादाव- तिव्यातिवारणायातौ feat | अतो न्धरियनं नाम संयोगादि- प््याश्ज्िलन्यसाच्चात्कारविषयलम्‌

भच ॒वस्हमाचस्यालोकिकं साचात्कार विषयलादम्धव दति 7 ्यम्‌ .। रलौ किकसाचात्कार द्यानङ्गोकारात्‌, बा मान्यश्चानयो- savin RET AMT TEA "तष्चन्यषाचा- म्भवात्‌ | नच ate सालात्काराविषयलमतौ नियवमन्ु किं जन्यामोन

अदेतचिन्तावतैश्तुभे

तथाच श्राकाशादिसास्िकांशेभ्यो व्थस्तेभ्यो च्राने-

न्द्रियाणि उत्पद्यन्ते |

(श्काशसास्विकांशत्‌ ओचमुत्पद्यते, वायोः सात्विकांशात्‌ त्वगिन्द्रियम्‌ तेजसः सास्विकांशाशक्षुः, sat सात्विका शाद्रसनं पुथिवौ afar घ्राणं ओचमाकाशः”

इत्यादि wal ्राकाशदौनां सात्िकांशेभ्यो मिलितेभ्यो जन्तःकरणसुत्यद्यते | २२॥

fa वाच्यम्‌ we वस्गोज्ञाततयाऽज्नाततया वा साङिभाश्य- लेन सा्चिणो मिद्यापरोचलेनासम्भववार णयेलात्‌ | धर्ादावति व्यारिवारणायाद्यविश्रोषणएम्‌ | श्रनुमित्यादिकरणेऽति्याभिवारणय साखादिल्युक्रम्‌ | खाकारडृत्यपडदितावाधितयोग्यवन्तेमानविषय- चेतन्याभिश्नलं प्रमितेः rere | Urge ययत्पादयिब्यते wate चिन्त्य बुद्धावंहङ्कारस्यामर्भावं मला बुद्धिमनशोयदणम्‌ | प्राणापान- व्याणोदागसमानाः TE प्राणसतेषां लवणएमरुपद मेव वच्छति॥२९॥ सप्तदश लिङ्गायासुत्पन्तिक्रममाइ तथाचेति व्यस्तेभ्यः प्राति- खतेभ्यो श्चानकरणानो श्ियाणि श्नेद्ियाणि, qrre सत्वपरि- णामलात्करणानामिद्धियाणां खालिकां शरकाय्येलसुपपद्यते तच कखमाक्किसुत्पन्नमिए्याकाङ्कयामाइ शआआकाओेति ओजश्च श्ब्द्‌- प्ारकल्वेन शब्दरफकत्वादाकाश्रसाल्तिकां श्रादुत्पन्तिः। ated

qR

(९) क, ज, उखके-चकारो arf |

प्रथमपरिष्छेदः। qe

(पादिषु we मध्ये यं years तदिद्धिथं तहुशकमिति रततः | अन्यथा शब्दयाइकलमेव खात्‌ एवं लगाठीनामपि य्वा दिसालिकां ्रकाय्येलं see तच अरतिं प्रमाणयति ओज- भति ्रादिग्रब्देन “वायौ लक्‌ sat wary जिका एयिग्यां घ्राणमिति डते" ` wa: Wa यः सालिकांश्णस्माच््रोजभुत्पद्चत इति यायान्तरेष्वपि योजनोयम्‌, अ्रनतःकरणएस्य ओओोजादिदारा शब्दादि वंविषथयाइ-कल्वा सर्वा त्मकलं वक्रव्यमित्याकाङ्काथामाकाश्रादि- हाकां ्रशसुदायादुत्पन्तिमा श्राकाथ्ादोनाभिति = Ta मन्यन्ते “जिविधमन्तःकरणं afgcwercterafa” तच प्रृते बे द्धिर्त्प्यते महन्तत्वापरपर्य्याथा aatswerc: | चिविधः सत्वरजस्तमो शणभेरात्‌। तच खांलिकांदकारारेकाद- PUGET, तामसाहङ्धारात्पश्चतमाजाफि रजसादङारोऽन- गोः प्रवत्तकलेन सकारो TEMA: पञ्चमाता नि | तदुक्नम्‌ | “मूलप्रछतिर विहतिमेंददाद्ाः प्ररतिविशूतयः | सपवोडश्कस्ठु विकारो प्रजटतिन . विद्धतिः पुरुष” इति। WATT: सत्वरजस्तमोरणानां Beaver प्रणतिः सा अगतो- कारणं कलयापि विदठतिभेवति मरदददगरपश्चतश्माभाणि चतप्रहतयो विकृतय भवनि मूणहतयपेचथा मर्तं विति; काग्येभिति यावत्‌ अदद्धारापेथा प्रशृतिरुपादागकारशमिति धावत्‌ UATE मरक्तत्वापेखया विहतिः, दङिषपश्च-

4४ रेत चिन्ताकोश्तुमे

तक्छाचापेचया प्रशतिः। एवं पद्चतन्माजाश्धदद्धारापेशया विद्यतयः | खलन्धतापे्या merry भवनि एकादग्रेश्ियाणि पञ्चमहा शतानि षोडश्रविकारा एव असङ्गलवात्पुर्षो नोभयमिति, ate गम्‌ awa “दतेन शब्द" मित्यादिना ऽश्ष्दतया भमाणिक- am प्रधानवादष्य दूषितलरात्‌ | “mara fe सौम्य ? मनः श्रापो- " मयः प्राएस्तजो मयो वागिति" श्र्यान्तःकरणप्राणेद्दियाणां भौ तिकलावगमाशच |

मतु ब्रह्मणो , SYST अत्या वा तस्य जगदुपादानत्वं कथं प्रतिपाद्यते विरोधादिति सत्यम्‌ श्ड्यासम्धवेऽपि माधोप- हितस्य त्सम्भवादेतच्च प्रागेव प्रतिपादितम्‌ एतेन “निरवयव- मण fad मन” इति नेयायिकमतं प्रहक्रम्‌ शरदेतश्रति- विरोधापन्तेः |

“एतस्माच्जायते प्राणो मनः सवद्धिधाणि षे?

ति तौ मनस उत्पन्तिश्रद णाद्भावकाय्ेस्ा नित्यलाच्च | किञ्च “care तत्परि च्छिन्नं यत्परिच्छिलं aged तद्‌- नित्यभितिनियमेन मनसो मूर्तैलाभ्यपगमेन खावयवलमनित्यलच श्यादेव अपि मनसोऽएले adage तावकाचप्रसङ्गेन शर्वाङ्गव्यापि सुख खात्‌ तथाच,

“पारे a tan भिरि मे एवमिति | धुगपत्‌ इखदुःखानुभवो खात्‌ मनलोऽणलेशोभयन Satay ऽभवात्‌ एतेन मनसो . fae AT ॥२२॥

प्रथमपरिण्छेदः | ९१.

दा्तुविधम्‌ i “मनो बुद्धिर दङ्धारथिलञ्देति चतुर्विधम्‌ | सङ्ल्यास्यं मनोरूपं बहिनिंखयरूपिशौ अभिमानात्मकस्तदददङ्धारः TALE अरनुसन्धानरूपश्च चिन्नमित्यभिधौयते” | इति वात्तिकवचनात्‌। पुर्वोक्ताकाशादिराजसां- भ्यो व्यस्तेभ्यः कम्मन्द्रियाश्यत्यद्न्ते | श्राकाशराजरसां- शदागिन्दरियमुत्यद्यते, वायोराजसांशाङ्स्तौ, तेजसोरा- सां शणत्पादौ, Wai राजसांशत्पायुः, एथिवौराजसांशा- पश्यः, ्राकाशद्राजसांशेभ्योमिलितेभ्यः प्राण उत्प ते, सोऽपि इत्तिभेदात्पश्चविधः।

तस्नाखावयवमन्तः करणसुत्पद्यते इति द्धं तृद्धिशते तदि- rl तच पञ्चोकरएवाक्तिंकमुदाइरति मन इति aie. णामुत्य्तिमाइ पूर्वोक्रेति-वचना दिक्रियाकमेतत्करणनौद्ि- [णि कर्मेद्धियाणि श्रपामिति केचिन्न aot राजसांशरादुपस्यमुत्पश्चते, y थिवौराजषांग्रात्‌ युः कञिन्नापः प्रतिष्ठिता दरति taal fa अतेरिति actin # arate ठत्तिभेदाकद्ेदं तल्चवणश्चाह ध्राकगिति ae TATUATE वाक्‌ पाणोति श्रादिश्ष्देन

“CTA प्राणो मनः स्वेंड्ियाणि से? 9

|

L

dq अरदेतचिन्ताकैच्छमे

पराम्गमनवान्नासाग्रव्नौ प्राणः, अर्वाग्गममवान्‌ पाव्बादिस्थानवत्यपानः, विष्रग्गममवान्‌ सवशरौरवन्तौ व्यानः, RETA कण्टवच्छदानः, अशितिपौतान्न पानादिसमौकरणकत्चाऽखिलशिरवन्तौ समानः; “वाक्‌ पाणिपादपायपस्थाख्यानि काम्मेन्द्रियाणि तेषां RA” त्यादि श्रुतैः २६॥ त्यादिवाक्धं zea तथा पद्मपुराणे ज्िवगैताथामपि सश्- भरतेभ्यः सप्त शरशिङ्ानासुत्यन्तिक्रमोद गितः | ““व्योमादिशाल्िकःशेग्यो गायन्ते भौडियाणि a | ate: ओतं भुवोघ्राणं जशाख्मिष्हाय तेजसः चशवायोस्लश॒त्पन्ना तेषां भौतिकता ततः aitatatat घमस्तानां afmatiea एव लायेते बुद्धिमनसो बुद्धिः खान्िख्चयाक्तिका वाक्पाणिपाद पायुप्वाञ्च कर्याणि तु araretat THEM जायन्ते तान्यतुक्रमात्‌ समस्तेभ्यो रजेऽगेभ्यः पश्चुप्राणास्ततः परम्‌ जायन्ते सप्तद ग्रकमेवं लिङ्ग शरोरकमिति। नागकृमंशकलद TTA TATA: पश्च अरन्ये वायवः खन्ति। भाग SUT, FU 'डम्मिलनकरः, BAT: VAT, देवदत्तो yaya करः, धनश्जयः पोप्रणकर इति acta) वेदान्तिनस्ठ तेषां vow र्पनागौ रवा रत्यादिप्रमाणाभावाक पराणादि्वन्त्मावं वदन्ति ॥९३।

प्रचमपरिष्डेदः | ९७

अन्रमयप्राणमयमनोमयविन्नाममयामन्दमयकोशः

वष्वाचेवान्तभवन्ति। Ted went: Sra: | उक्तम्‌,

AAMT कोश TTT कम्मेन्द्रियैः

सहितः प्राणः प्राणमयकोशः कम्मेन्दरियैः

सहितो मनो मनोमयकोशः न्नानेन्दियः

सहिता बुहिवि-ज्ञानमयकोशः saa

कत्तत्वोपाधि, fared यत्नं तनुते” | इत्यादि श्रुतेः। अन्तःकरणस्य सत्वटत्तिदिविधा निश्चय श्निः सुखाकारा टत्तिशेति निश्चयदटत्तिमदन्तःकर- शम्बिरितयुच्यते | BOTA TSA ATTA त्वोपाधिः। | | | तेत्तरोयभ्रु्यक्ामाद्धाय्यकारणरूपाणां पञ्चकोभ्रानां खलदा कारणोपाधिष्वभर्भावमाह waa wR कोश arate थति वच्छमाणेति। रस्मदादिद्यशश्रोरं कार्व्यान्नमयकोश्चः(९), वि- US QUIT कारणाश्नमथको पः(९, sate निर्दिशति wera) meaty गुत्पादचितुसुकख्मश्ररोर- को शभयमनात मित्याह उक्रमिति शमह्ियष्टिको शानेकौ- हत्य तानेव कोशाननुक्रामति कर्ति श्रयं fara: कोः

न~~ Seat amemmprteacenam (६) क, म, wreatwee: कोश इति are: (९) क, ब, कारदाद्रमयः कोष दूति पाठः| (श) क, म, विन्नानमयकोर दति qa: |

६८ अरेतविग्ाकौव्तुमे

“तस्य प्रियमेव शिरो, मोदो efera: पक्षः, प्रमोद

SUC, श्रानन्द AAT, ब्रह्मपुच्छं प्रतिष्ठा” | इत्यादि श्रुतेः अयमेव कारणपय्यन्त श्रानन्दमयकोशः केचिच्वन्नानमानन्दमयकोश वदन्ति २४

TS WRU सत्तदशलिङ्गः दिविधं समष्टिव्य्टि- भेदात्‌ . श्रपश्वौकतपश्चमदामूतानि तत्काय्यसप्त दशलिङ्गं समष्टिरित्युच्यते। रतदुपदितं चेतन्यं fer THT इत्युच्यते | प्राणः Maha च, न्ानक्रियाश-

पयि परम क्क arm | tls

ae पर्ललोपाधिले प्रमाणमाह विज्ञानमिति आगन्दमयको यत्पाद यितुं खत्वटृत्तिं विभजते श्रन्तःकरणस्येति ततः किमित्यत ary निख्चयटृन्तिमदिति तस्य विन्नानमयृकोश्रलात्‌ तद्पा- frst जवः कन्तां ञाता प्रमातेति चोच्यते(\ सुखाकारटन्ति- मदन्तःकरशस्य WMATA प्रमाणमाह TRA | भ्रयम्भोक्रलो- चाधिः कारणपय्येकः NAAT: श्रानन्दमयकोश्नोपाधिकञि- दात्मा भोक्ेतयश्यते इति भावः पशानरमाइ केचिल्िति अयं पशचिन्तनोयः ॥२४॥

पञ्चको प्रागबयुत्पा्च THI विभजते इदमिति समष्टि त्पादयति श्रपश्चोरतेति षमशिद्धक्षश्ररोरोपाधिकञ्चिदात्मा सूनादिषल््नो भवकतोल्याइ एतदिति | दिरश्यगमभप्राएद्धबश्ब्डानां तदाशकले कमेण प्रहल्तिनिमिन्माह mafa न्नाम क्रिया

[० ग्य पासि

(९) क, ज, इत्यथे दृत्यषिकः।

प्रथमपरिष्डेदः। ९९

कमदुपदितत्वात्‌, व्थापित्वाञ्च | अववा पूर्वाक्तापन्यौ- RRA: सवब्यापकं लिङ्गशरौर एथगेवोत्यकरं तदेव- मषटिरितयुच्यते। wafer गोत्वादिवत्सवे ध्टिषनुस्यूतत्वम्‌ | ATK, ^ तेभ्यः समभवत्सृषं लिङ्ग सर्वात्मकं महदि^ति | केचित्तु वनवत्‌ लिङ्गशरौरससुदायः सम्टिरिति दन्ति प्रत्येकं लिङ्गशरौरं व्यष्टिरित्युच्यते ¡ व्यष्टितव- व्यक्तिवत्‌ व्यादृतत्वम्‌ रतद्पदितश्चेतन्यं तैजस FAA | तेजोमयान्तःकरणोपाधित्वात्‌ २५॥

LE LS A ee ee me मिक eo ee 1

नकरिये तथोः wie जगक्रियागश्क्रिः “ern भयमा शः ग्क्नि- दः wearer” तथाच ज्ञानशक्तिः fharmnfnaa-2 a तत्‌ श्ञानक्रियशक्तिमत्‌ Get तदु पाधिकला दित्यर्थः | 7 न्तरमाह श्रयबेति कि तत्‌ समष्टिलं awe समष्टिवन्ना- मति ome शशति-माइ तदुकमिति। तेभ्वोऽपञ्चौरुतपदचभरनेभ्यः ales सवेग्यापकं परमात्मनो गमकल्वालिङ्गमिदमेव wraqay- भालमित्युच्यते cafe महदिति। veracary केचित्विति। meatal) fee: व्यष्टिखरूपं गुत्पादयति प्रत्येकमिति afte नियंक्तियष्टिलं नामेति wey ततः किं तजा एतदुपडितमि- ति तच प्रट़त्निनिभिन्नमाइ तेजोमयेति तेजेमयं तेजो विका- एोयदमःकरणं तदेवोपाधिर्यश्छ तथोक्रः ae भावस तस्मा- Pare ॥२५॥

(७ क, उकके-वय न्या mI

eee

ge

eeafanraitera

सामान्धविेषयोरिव जातिग्यक्तयोरिव aafe- TOA ATTA TITAS TAT ATTA TAT रपि तादाढयं रतदेव खश्छश्रोरम्‌, अरविद्याकामकम्बे- सहितं पुय्ये्टकमित्युच्यते | ्नानेन्द्रियपथ्डकं कम्मेन्द्रिय- पथ्चकम्‌, ्रन्तःकरणचतुष्टयं प्राणादिपश्चकं भूतश पश्चकम्‌, अविद्या कामः ATA” | तव कार्या विद्या द्रष्टव्या २६॥

a ee ee ee - 1 = [ —— - ~ - 1 1 --- ४. 0 २२२०.

समध्युपाधिकदिरष्छगभंश्चानं ्द्युपाभिकतेजसन्ञानच निष्ययो- जनं सुखप्ातिद्ःखनिटल्योरखम्भवा दित्या ग्द सूषतेजषात्मनोरमे- दोपाखमया दिरणष्गभेप्रािफलसश्मवान्त्‌ रान्य निष्ययोगमल- भित्यभिप्रेद्य तदनुसन्धानोपयो गिलेन दृष्टान्तं समहियष्योका- दाग्यप्रतिपादनेन तदुपडितयोरपि तादाम्य प्रतिपादयति सामान्यविग्ेषयोरिवेति दइव्यलादिखामान्यं एयिवोजलादि विशेषः खा सामान्यं a) शणादिर्वा fase: चटलादिर्जातिः vrqyt- दराकारषटादिग्येक्किः। ततश्च यथा शामान्यविग्रेषयोसादातः धर्वेरभ्यपेयते, जा तिव्यह्बोषां तया wafeay ष्टिसष्छश्ररोरयोशा- दाव्यमन्धुपेयतेऽस्राभिः ननु जाति यतथो षिकादिभिः खमवाथाभ्पगमात्कथं तृष्ट

(१) क, थमपि feng इत्यधिकं पाडः | (९) म, सभा घलान्यं ब्र्यमिति पाडः

प्रथमपरिष्डेदः। ot

तिन wafeuaitergangor इति Se, sararerfeg: | तथाहि, weannrenet sqfefeitin न्यायविदां waw: तद- wraree tary:

नतु नित्थसम्बन्धवं समवौयलणं प्रत्य्ाटोनि प्रभाण्णनोति श्रत्यभ्यपगमात्कय तद सिद्धिरिति शेश, अतश्च तिविरोधेन तद- निरूपणात्‌ | तथादि, श्रुतिस्तावत्‌ - “इदेव wigan श्रासौदेकमेवादितौ्थ “बयं UT waif”, नद्धणोऽननतमदितीयलश्च प्रतिश्चाय afega “acer asut प्रजायेयेति" “तन्तेनोऽर्जत” “aat भा श्मानि तामि भयन्ते” “Maat ब्रह्मेति” व्जनात्‌ “्रामन्दादेव Bieri इता नि जायन्त'"- इत्यादिना agefafore wea तस्मा- wath afamanany “?ेतदाम्यमिदं सवे wee श्रात्मा त्वमि यदायं पुरुषेधश्चासावा दिले एकः इत्यादिना ॥ह्यणोऽदितोयलश्मतिपादथति। a षमवाथस्य fara faq unt नित्यसम्नन्धतं ल्णमित्यघक्गतमेतत्‌ | मनु श्रन्ञागतल्छम्बन्धारोनामनादिलादनादिभावय नित्यवनि- धमात्कथं ब्रह्मणोऽदितोयतलमिति शेदाढम्‌। अ्रन्नानादौनामध्यस्तवेन तैषामधिष्टानमाचतथा ब्रह्मणोऽदितोयलोपपन्तः भथाना दिभावश्च नित्यवनियमः तस्यारो पितलेन श्ागनिवश्यक्कात्‌, श्रनारोपि NATTA तथावश्येष्टलात्‌

नच ॒तद्नन्ता दितौयसिडूये प्रपञ्चस्य ब्र्मका यलपरतिपादन-

ee a 0

(१) न, समावाषस्येति qa: |

oR eta fwenranteya

मवङ्गतमिति वाश्म्‌ महि वथम्‌प्रागसतः सन्ता योग्यलमाश्च- quand वा ara त्रूमखयोरसङ्गतलात्‌, नापि परिणा- मिलमसम्भवात्‌ | किं ate विवर्तापरनामाध्यसतत्म्‌ ब्रह्मका स॑ षेति ma एवश्च सति “रेतादाद्वमिद्‌ श्वं” “वाचारम्भणं विकारो नामधेथं “तदनन्यलमारम्भणणब्दा दिभ्ब इत्या दिश्रति- खूबाणि waged अन्ययाऽसङ्गतानि स्यः। तस्माद्‌ ब्रह्मयतिरि क्स्य we तत्वन्ञामनिवत्येतयाऽनित्यलावगमान्नित्य- सम्बन्धत्वं समवायलचणमिदव्यसङ्तम्‌ |

fay, समवाथसमवायिन्यां भिन्नोऽभिन्ञो ar west ष्म- वायः, * खमवायिनि केन aR वन्तते संयोगेन समवायेनान्येन वा। ae: ZANE संयोगस्य, दितोयः श्रमवख्थाप्रसङ्गात्‌, ढतोयः सम्नन्धान्तरा निरूपणात्‌ खट पसम्बन्धस्छाप्रमा फिकलात्‌ | शरन्यया समवाथासिद्धिपसङ्गात्‌, नाद्य दितौयः श्रपसिद्धान्तापन्तेः, तस्मान्तत्छरूपसखय, दु निंरूपलास्तद सिद्धिः एवन्ममाणाभ(वादपि समवाथालिद्धिः ante mane प्रमारुमतोदियतात्‌ ` समवायस्य घटे SY समबेतमित्यादिप्रतौतेर्बादिकख्िततया (र)स्व॑- घव्मतलवाभावेनाप्रमाएलवात्‌, नापि तच्ानुमान प्रमाणं लिङ्गाभावात्‌, भख ॒विशिषटवुद्धिविशेषणविगेष्धसम्बन्धविषयाविशिष्टबड्धिला- दित्थनुमानेन(* त्ल्सिद्धिरिति वाच्यम्‌ श्रलुमानस्याथोन्रलात्‌ | तसमाह्चणप्माकैयोरनिरूपणात्‌, समवाया सिद्धे often: a

(१) म, कायेलच्चेति, दति पाड | (₹) म, वा coat: | (द) भ, विभिहव्दिलादख्डिपुदववदित्यनुमानेमेति पाढः।

° प्रथमपरिष््ेदः। दे

सा चतुविधा, अनित्ये नित्यत्वबु्िः, saat (regi, असुखे सुखत्वबुदधिः, नात्मन्धातमबुि ति, तदुक्तम्‌

Fn ae कजा ननन रन) ah a ye = ` =o 1 swage ego [1

क्ीन्यविशेषयोवां way तादाव्यमेव war इति faga’) | अत-

टान्तन षमष्टिब्यटिर्व्मश्रोरयोस्ता दाव्धप्रतिपादनं awa | भच afegentive भौ तिकतया समष्िसुष्मश्योरो- ुदाननामातात्कष तयोस्तादाव्यमिति वाच्यम्‌ श्रपञ्चोरतग्तार्मां दिर एगर्भोपाधिग्धतसमष्टिसूष््शरोरान्तभाविन afsqawace दु पादानतया तयोस्तादाव्योपपत्तः | war सम्टिकरणणनाभमेवा- ्रद्मिकाऽसङ्गपरिष्छद्‌ाभिमानेन afsaag “स वे वाचमेव [चमा मल्यवहत्‌\' सा यदा ग्त्यमत्यसुच्यत साभ्रिरभवदिव्यारि तिः। तथाच समष्टियष्टिलिङ्गश्रोरघ्नोस्ता दाव्यमुपपद्यते बञ्चानयोसतादाव्यादेतदुपडितते जस छूनात्मनोरपि तादाव्यम्भवति aa सति अभिन्नसत्ताकलं तादाम्यं aay हिरु्ग्भाो- पाल्या तस्माघ्या सर्वेोत्छष्टानन्दावाश्िः प्रयोजनं सम्भवतीति शूभानमर्थवदिति भावः ““पुख्येष्टकेम लिङ्गेन प्राणाद्येन यज्यते”

षति क्ञोकोक्रपुय्येष्टकग्ब्दायं प्रक्रियान्तरमाह एतदेवेति he केयमविधेत्यत श्राह तेति zen

कार्यां विद्यां विभजते साशेति | सातु विध्यमेवाह अनिद्य

(९) न, सिद्धानद्ति qa: | (९ म, मनग्बवदडदिति aa: | 10

ry अदेतचिन्ताकौस्तुभे

“श्ननित्याशुचिद्‌ःखानात्मसु

नित्यशुचिसुखात्मख्यातिरविद्येति" श्स्यार्थीऽनित्ये ब्रह्मलोकादिसंसार फले नित्यत्वबुद्धि- रेकाऽविद्या द्रष्टव्या २७॥

इति। age सुखभिन्ने दुःखे agua सुखबद्धिरिति तत्छाधन- ुद्धरणुपलक्षणम्‌ | तच योगश्ास्लसम्मतिमाद तदुकरभिति दज ares were इति

मसु “autwafea तस्मिन्‌ वसति शाश्वतः षमा” इत्यादि श्रुत्या ब्रह्मलोकखछ " नित्यलावगमात्कथमनित्यतलम्‌ नच तद्ध Te साध्यतेन लौकिका दि फल-“वदन्तवन्त॒ फलन्तषामि'त्यादि- स्त्या “AGU कमम चितो लोकः Bar एव मेवासु् पुष्छचितो लोकः Bae” carte श्रत्या वा नित्यलमगगम्यत इति aaa उपासनाविधेरमामाण्प्रसङ्गात्‌ | यथा खर्गादावनित्यल्दोषदगेनेन खर्गतद्ठाधनेश्छानिटत्या प्रन्तिनिरोधेन नित्यफलोटेगेन aa धनेऽप्रहन्तिः। एवम्‌-ब्रह्मलो कादावनित्यवलदोष sata तदशन तत्वाधनानुष्टाने प्रठत्तिनिरोधात्छवंषामन्यत् प्रट़त्तिप्रसक््योपासना- विधायिश्रास्त्ाप्रामाश्छम्‌ प्रसन्येत aq afesa, ब्रह्मलोकातिरिक्नित्यफले मानाभावात्‌ | श्न्य्ापि दोषदशेनेन प्रट्निनिरोधात्‌ सन्दिहानः = aarsfa शोकोऽमथं aT yay, मो चास्तं wards प्रसष्नेतेत्यतः केवल- कषाषाश्चस्याभित्यलेऽपि यथोक्रशास्लप्रामा्छात्‌, च्रानकमेसमुषखयसा- we ब्रह्मणो कश्य नित्यलमभ्युपगन्तव्यम्‌ एवं aff ज्ुनिखूतौ

पथमपरिष्डेदः। oy

यन्तर विरोधा दितर विषये व्यास्येये तस्मात्‌ ब्रह्मलोकस्य नित्ध- कथनमसङ्गतसेव दत्यज ग्रमः नित्यलप्रतिपाद कञ्चतेरथेवादलाद्‌ ह्रो कोऽजित्य एव ante, “quiser सर्वाम्‌ कामान arst- “ति aera विध्यपेचिततथा इतर कं विध्यानंक्य प्रसङ्गेन eae तथाऽस्यापि तथात्वमेव नचोपासना विधिस्तन्निल्यत्- च्छते किं तदं फलमाचम्‌। अन्यथा खर्गादिखाधनविधेरपि वालेन कर्मफलानां तारतम्याभावग्रसङ्गना गरिहोचागु्टातुरन्तरकाल- प्ानुष्टाने उपासनायाञ्च प्रट़्निर्नस्याद तो विधिः फशमेवा पेते, तन्नित्यत्मपि |

नच ब्रह्मलो कस्या नित्यतलदो षदशनेक तत्छाधमोपामनायामप्र्या देधायकशरास्तष्याप्रामाण्यमानर्थक्यश्च प्रसच्येतेति वाच्यम्‌ तरि पिविधायशास्तश्याफि तथालप्रसङ्गात्‌ |

नच कमेफला नित्यवन्ञानेऽपि रागवश्राग्रटन्तिसम्मवेन कर 7 खस्य नाप्रामाख्मानथक्यद्ेति वाच्यम्‌ तहिं गतेऽपि ae- mi किञ्च “तयेह क्चितो eta: ea एवमेवामु [चितो लोकः शोयते दत्यादि श्रुतेः अवणविध्यपेचततया ताथवादतवेन खरगार्थवाद्‌वत्‌ खार प्रामा्छसन्भवेन gear छमलो कान्तस्यनित्यलमेव | नच aetna विद्याखाध्यतेन कर्मफशवे शचप्मेन नित्यलमिति "यम्‌ | तत्वविद्याया ब्रह्ममिनलधवं निवन्तकविने तन्घाघनलाभा(९)-

(६) क, ग, twa: इति aia: | (९) क, म, अभावादिति wed अतत्धाषनलादितिपाटो wea |

७६ सदेतचिन्ाकोोच्ठुभे

अशुचिषु खशरोरपुचभार्व्यादिशरोरेषु शुचित्वबुदधि रपरा, BAY दूःखसाधनेषु सुखतत्साधनबुद्धिरन्या अनात्मनि देदा^"दिषहमित्धात्मबदिरितरा चेति भ्र विद्याचतुविधेति |

वादुपाखनायास्त॒ मानसक्रियारूपलेन पुश्ठान्तन्डेततया तत्स्य WAN कस्याजित्यलं स्यादेव | किंञ्च, “तद्या पेश्खकारो पेश्सोमाचामुपादायान्यश्नवतः कष्याणतरं GI तनुत एवमेवायमात्मदं wort निहत्य श्वि या्गमयिलान्यन्नवतरः SG कल्दयाएतर रूपं कुरते Vay वा गान्धेः वा 24 वा प्रानापल्यं वा ब्रां area ब्रह्मलोकान्तश्य सर्वस्य (१ AGAMA GUTTA ““शथाकामथयमान', इत्यारभ “श्रह्माणेतो"त्यन्तेन संसाराखसयष्टमविद्या कामक्मतोतं ब्रह्मभाः मों fran ब्रह्मलोकातिरिक्रं दशयति श्रुतिः। ्रतस्तदति रिक्षनित्थफले "मानाभाव इत्युकत्तप्रलापः। किञ्च,

“Ghat तदग्डतमथय GS AMIR” श्रतोऽन्यदान्तम्‌

“ufaatfua afefe थेन aafae ततं

विनाश्रमंव्यथस्यास्य कञित्कन्तैमरंति ॥.

श्रन्तवभ इमे Ser नि्यस्योक्राः शरोरिशः

ATAU FRY दुःखालयमाशाश्चतम्‌

मा वनि महात्मानः संसिद्धिं परमाङ्गताः |

(९) क्छ) म) qagitn इश्यते (१) क, ग, अनाद्य रै देन्ियादिष्यहमित्यालवदिः पाडः |

प्रयमपरिष््ेदः।

कामो रागः, कम्मे चिविधं सञ्चितमागामि प्रार््बेति aad फलमदत्वा श्रहृष्टरूपेण विद्यमानं aaa ea यथा सन्धयावन्दनाब्निहोचादि श्रागामि afer Sect क्रियमाणं कम्म | वत्तमानश्यौरारम्भकं प्रार्य

आब्रहमसुवनाशलो काः पुनरावन्तिनोजैम” | इत्या दिश्रुतिद्धतिभिरखण्डेकरसन्रह्मभावव्यतिरिकरम्धा नित्यल- हुःख हेतुल्वावगमात्‌, ब्रह्मलोकस्या नित्यलमेव श्रपि “यत्काय नित्यमि "fa BT भावका्येश्य wae नित्यलाबगमात्‌ | बह्यलो कलयापि कम्षाध्यत्ेन wmangaarfaas स्यादेव तैखा- {द ्ोकमहिममि 'व्यादिवाक्यानां न्यायशन्यतया विध्यपेचिततया 9 राएयवादलाद्द्यलोकस श्रतिरखतिन्यायेरनित्यलावगमाश्च | सि जित्यलनुद्धिरविद्चेतिगिरवदं मलम्‌ चपूर्णालाश्छरोरस्या चि- म्‌ तदुक्रम्‌, “वौजात्खानादुपष्टम्भाजिश्न्दा न्निधनादपि | कायमाधेयशौ चतात्पण्डिता षि विदुः” दूति अन्यचापि,,

ष्ण म्ण [१ [

THI afore

खभावदुमेन्धमशौ चमपरुवम्‌ |

कलेवर मूजपुरौषभाजनं

रमन्ति मूढा रमन्ति परित" दति ₹२७॥ अतोऽशरौ एचिवबद्धिरविेत्याहाशदिम्विति। एए चिलं निर्म

oe

ween चिन्ताकोखलुमे

ey | afsarnitndan: फलभोगेन विरोधिकम्मा न्तरेण वा ब्रह्मन्नानेन वा विनाशः। प्रारब्धस्य ठु भोगेनैव विनाशः र्ट

णी षी eee eee ee Ue पपं —_ eee a 0 9 a

wa प्रतिक्रूलवेदनोथ पोड़ात्मकं दुःखं तत्छाधनं ब्रह्महमनापेय- पानादि श्रनुकूलबेदनोयं प्रौत्यात्मकं सत्वन्तिरूपं सुखं तत्साधनं aye गङ्गाजशपानादि दुःखतत्‌षाधनेषु सुखतत्छाधमभ्भम सुचङखन्द श्राह “विमो हितोऽयं जम दश मायया लदौयथा त्वां. भजत्यम्ेदू क्‌ | सुखाय दुःखप्रभवेषु wa गेषु यो पित्पुरुषख(" वञ्चितः” दति ट्यमस्नाकं ख्वेषां प्रत्यशखिद्धा चेत्यतो दुःखादिष्‌ खलादि बद्धिरविद्येति तदुकरमिल्याइ दुःखेति गेषं werd, wfaaa- नाहार चिदात्मगोस्तादाव्याध्याशपूवेकमिदं मे गयादितिनाय- मानान्तःकरण्ढन्तिविगरेषो रागः। BY विभजते waif Faw मेवा सञ्चितमिति। सञ्चितं निरूपयति खेति। तदुदाहरति ययेति तत््न्ानादूष्वं क्रियमाणं nein व्याहा- गामौति ATTEN श्यति वत्तमानेति quanta wine हतं BY दरएभाद्भम्‌ | aye रोयते कमो कश्यकोटिश्मेरपि

(१) ग, Wer पवेखेति षाड |

प्रथमपरिष्छेदः | ७९ प्राथचिकैरपेत्येगो यदश्ञागतमभबेत्‌

कामतोग्यवश्ये्तु वचनादि जाथते

“eam चास्य कमणि तसिग्डृषटे परापरे” |

तरति शोकं तरति सवंपाप्रानं तरति" |

“write: सवेकर्ाणि भरसात्क्रते (रतो

खवपापम्सक्तोऽपि ध्यायन्निमिषमच्युतम्‌

यस्तपसो भवति पद्िपावनपावनः |

परो ब्रह्मविज्ञानं शाब्दं शरिकपूरवंकम्‌ |

द्धि पूतं पापं war दरति दड्धिवत्‌ "

प्रारभ भोगतो waged भानेन ददते

दतरद्धितयं कश्च तद्वि मभियवादिनोः

` तद्धिगम उन्तरपूर्वाद्चयोरङ्गषविनाश्ौ तद्परेभ्ात्‌ इतर-

bog पाते तु भोगेन faat शिपयिला eee” दिशरतिक्ूतौ तिहासपुराणन्यायैः स्धितागाभिनोः फलभोग- रो धिकमोत्रहमज्ाननाश्छलम्‌ mare भोगे कमाश्यलमित्यार्‌ शतेति [च्‌ श्चितख कमणः प्रायचित्तश्चानाभ्यां asitse ्रागामि- We: कथं नागरः WETS तदानोमनुत्पश्नन PETA वाच्यम्‌ सा यक्ञेषसमषेन फलाजनमकतया महटप्रायलादिति mead Te ब्ह्मषाचात्कारेण THAT: ८॥

(१) क, a, पर।वर दूति पाडः | (९ म, दैन दति पाठः| (९) क, म, खमत्पहल दिति ewe’

avafertatea

fa बहना प्रारग्धव्यतिरिक्तानामविद्यादौनां पण्- कोशानां तच्वन्नानान्राशः | तथाहि, शश्विद्ास्मितरागदेषाभिनिषेशाः TANT” काश्ेकारणरूपादिविधा विद्या निरूपिता | SRT रस्य खश्छावस्थाऽस्मिता “ददमेवमहत्तच्व” “सामान्या- WRC” इति चोच्यते | राग उक्तः, देषः क्रोधः खोल तस्य पुनल्यागा सहिष्णत्वममिनिवेशः creat पञ्ा- नाम्बृद्यसारात्कारानिटत्तिः। “AAT देवं मुच्यते सरव॑पाशेरित्यादिश्तेः पाशः पञ्लेशेरित्यथः २९

किम विद्या दिसवेबन्धनिदटृत्तिभेवतोत्याइ किमिति। के ते पश्चक्तेणा दत्याकाङ्कायां तन्निरूपयितुमा₹ तथाहोति पतश्जलि- सूज पठति अविद्चेति। तथा विद्या waa निरूपितित्याड काति, असितां निरूपयति श्रहङ्धारस्येति। BHAT ATMA: पिशशपतश्च लिभ्यामिदमेव मरत्त्वमिल्युच्यते वेदान्तिभिः सामान्याङ्धार दत्धच्यते। ताभ्यां प्रतेमहाकमहतोऽदङ्कार्‌ दूति र्ष्टिकरमाभ्यपगमाःदसमा भि येष्यडडारस् सामान्या इङ्ारापरपरव्बाय- भूतद्द्षाकाश्ादिसालिरकांशसमुदायाद्‌त्पन्निखौ कारात्‌ WPT CGR AAAI वकं शक्यते

नच तच“प्रमाणभावः पूवेमेवोक्कलादिति भावः तच प्रमाणं माह wafa | श्रादिशब्देन “qagt बेद निहितं गहायां सोऽविद्याग्न्ि

परथमपरिण्छेदः। ८१

तिष्ठतु तावत््रासङ्गिकम्‌ रवं सश्मशरौरोत्यत्ति रूषिता पञ्चोकृतभूतानि स्थलमूतानि पथ्चौकरणं ूोक्तानामाकाशदौनां तामसांशान wae हिविधा?

योक मि कीणे वन [पि | nee भक

विकिरतोह सौम्य गहायन्धिभ्यो विसुकोऽग्टतो भवति” | “यदा सवं प्रमुच्यन्ते कामा Mow इदि खिता? श्रय मच्याऽन्तो भवत्य AW aaa” इत्या दिश्रुतयो gue रतिरपि, “sata तु acer येषां arfsaaaa” Getic “meat देवं शवपाश्रापहानिः चोणेः- an अगामल्य- पहा एरिति" वाक्यशषानुरोधेगोदाइतश्तिं व्याचष्टे Wht | Fae: देवं AACE wena विध्ास्ितारा- | पाभिनिवेशः पञ्चभिः केप्ापरपर््ायपागरगम्दामिधेये gua : धयेः | एतत्छवंमभिप्रेत्य भगवता वा्तिकाचर््विणणक्षम्‌ “यः Weal शान्तमानन्दात्मानमदयम्‌ J तेन किञ्चिदप्य maa वावभिग्यते -शतहृत्यो watery जोवन्मक्षो भवेत्सदा” ९९ दति प्रासङ्गिकं परिसमाप्य प्रहतमनुखरति तिष्टलिति | प्रशङ्गादागतं प्राखङ्गिकमुपसंहरव्येवमिति एवसुक्ररोल्या योक्षक्मेणेति यावत्‌ एवं वा्निकशृदपि र्ष्िकिममाह खा. “aT ea WY नित्धसुक्षम विक्रयम्‌ तत्छमायाशमावेशा दौजम न्याहेतात्मकम्‌

(१) क, म, हिधा बिभग्येति ore: | 11

cR weeafanrateya

समं विभज्य तचेकैकं पुनचतुविधा विभज्य ist परि. त्यज्य इतरांशेषु योजनं watacwa, “तासां चित चिटतमेकैकं करवाणौति" बिटतकरणश्चतेः। पथ्चौकर. WATT | पथ्चौकरणं प्रामाणिकमेव Be |

SEE |

ARSTH VGC WIAA TIA | MARI वायुस्तेजोरूपात्मकं ततः | श्रापोरसात्मकास्तस्माक्ताभ्यो गन्धास्यिका महौ | गब्देकगुएमाकाश्रं WTI मरत्‌ ग्न्दस्पशररूपगु णेल्तिगुणं तेज उच्यते | शब्दसशेरूपरसग णेरापद्चतुगैणाः शब्दस्पशरूपरसगन्धेः पञ्चगणा मरौ | we: anaes fay सर्वात्मकं महत्‌” इति तेभ्योऽपश्चोहृतग्डतसाल्िकांश्रं राजलागरेभ्यः समष्टियश्चाक्यव शिङ्ग्रटरसुत्यश्ञमित्यथेः एवं इष्छश्रोरोत्पन्ति सप्रपञ्चां निरू meget he aq तानि weufa पञ्चोरुतेति तान्यपश्चौः हतश्धतानां तामा गेभ्यो जायन्त इति शेवः पञ्चोकरणप्रक्रिया मनुभाषते पञ्चोकरणग्छिति ननु छान्दोग्ये तेजोऽवन्नानां wlegar जित्करणप्रति पादनात्‌ पञ्चौकरणमरकरियाग्यत्पादनमसङ्गतम्‌, तज प्माशाभावात्‌। मच afeafiare ` aaa fa यद्‌भिकरणन्यायेन तेश्तरोथकश्रत्यतुखारेण चाकाशं वायु र्षा तेजोऽद्जतेति

पथमप रिग्छेदः ce

हास्या तत्वेन पञ्चोकरणष्ठाणु चितलादिति वाच्यम्‌, चिहत्करणे- दपि waaay ताखामिति। ताषां ए्यथि- जोरूपाणां मध्य एककां gaat feed wer भवति तथा safe ware प्रकिया wfuanet wart तानां मध्य एकक wa four विभन्ध aaa भागं for fare ain परिश्यष्धे तदथोर्योजनोयं जिदृत्करण्म्‌, एतदभिप्रायेण सचकारोऽप्याइ श्त्ताम्‌निकतिख जिदत्कवंत उपदभ्रादि”'ति तिस चप्रसिद्धवेन |

“भूतानां जिदत्करणमेव पञ्चोकरणभिति"”

वाचस्तिमिग्राः sreraty कान्दोग्यश्रतौ पञ्चग्धतषगेविव- Groat जिदस्करणमेव a”) पञ्चौकरणमिति प्रतिपादने प्रकरण- Poway आकाश्रवायोः शब्दस्यर््ानुपलयिप्रवङ्गाश्चानिष्छ- कि पि प्लौकरणमेवाग्यपगनयम्‌।९)। चदि पक्चौकरणाभावेऽपि क्रीकारवाखनोः mune: arate तददेव, जिदत्करण- ऽपि “तेलोऽबनेष”” शूपाद्यपशचसिप्रषह्पा zante हिटत्करणमपि fei) ary श्रुतेरप्रामाण्ठं away ितेरभामाष्यपरि हाराय सवच व्यवहारोपपन्ते्च, तिद्बथोः -गद्योकरणं विव कितमेवे'"ति जिदत्करणश्चतिद्जधोः पञ्चोकरण- यपल्चदएलात्पद्चकरणं MATHUR TE: ॥,०॥

a a ET यणि

(६) क, म, Fremscats पश्चोकरवाभिति पडो कः (₹) a, Wamtata पाठः cafes: |

८४ रेत चिन्ताकौख्ुभे

“Aten” “तदादस्तदाद" इति न्धाथेन सां शभूय- सत्वादिशेषव्यपदे शोऽपि सम्भवति। णवं सति राका शब्दोऽभिव्यज्यते, वायौ WTA, तेजसि शब्दस्य रूपाणि, जले शब्दस्यशरूपरसाः | एथिव्धां शब्दस्यशे- रूपरसगन्धाः। तथाच VISTA: ब्रह्माण्डमुत्न्ं तदन्तविलोकाः, चतुद शत्रह्माण्डान्मनुशतरूपे जते, ब्रह्माण्डान्तवत्तिष्थिव्या Srey उत्पन्नाः, ओषधि भ्योऽन्रम्‌, forrest भुक्तान्नपरिणामरेतः शोणित्‌, TET स्थूलशरौरसुत्यन्नं तञ्चतुविधम्‌, जरायुजमण्डज सवेदजसुद्धि्लश्ेति। मनुष्यादिशरौरं जरायुजम्‌, पि. पन्नगादिशरौरमण्डजम्‌, युकमशादिशरौरं सखेदजम्‌ दखगुल्मादिशरोरमुद्धिज्जम्‌ ३१

गमु यदि पञ्चोकरणेन सवेषां तानामेकोभावस्तर्होषं एयिवोदं अलमित्यादि विश्रेषव्यपदे शः कथं स्या दिल्या gee परिशर- माह वेशेव्यादिति। faire भावो ate खां शथस्वम्‌, तस्पात्‌ TMS: इयं एचिवोदं जश्लमिति विेषव्यपदेश् दति ware: | खक्रमेवाथमनुखन्दधाति खांगेति। पञ्चौकरणस्य प्रथोजनमाद waft waited शते adler) war Telaaranry एवं सवच द्रष्टव्यम्‌

“च्रापोवाकंस्तद्यदपांश्रर श्रासोन्तत्पमदन्यत सा Wwe

प्रथमपरिष्छेदः। cy

उक्तम्‌, Bt पुनः प्रकारान्तरेण fers मष्टिव्य्टिमेदात्‌ | पञ्ौरतपश्चमहामूततत्का थेब्रह्मा- न्तं तदन्तवेततिकाय्ये aa समष्टिरितयुष्यते wera परपु गोत्वादिवत्‌ सवेव्यष्टि्नुस्यतं पश्दौरतभूत- ea ब्रह्माणडात्मक व्यापकं समष्टिः वनवत्सकल्स्थल- रौरसमुदायो वा समष्टिरित्युष्यते | एतदुपहितं leet विराट वैश्वानर इति चोच्यते विविधं राज-

Ca iain EG i eM a,

noe

भवत्त्यामश्राग्यत्तश्य AU’) तेजो रसो faavarhy-

रेति श्ुतिमाभित्य पञ्चोरृतएथिष्याः ब्रह्माण्डोत्पन्िमार तयेति |

“ख वे मेव रेमे avenger रमते दितीयमेष्छत्‌ ` हेतावानाख चथा स््लौपुमांसौ सण्परिव्वक्नौ cana धापातयत्ततः पतिश्च पन्नो चाभवतामि"ति qa ब्रह्माण्डात्मनो विराट्‌पुरुषात्‌ मनुशतश्ूपयोर्‌- अत्तिमाइ ब्रह्माण्डादिति। | “sfrar श्रौषधयः वधिभ्योऽशंश्रभए्युसष"" इति जुयुक्कममाभ्रित्य एचियथाः खकाशादौषध्या्ुत्यसिक्रमेण पग्र रोत्पत्निमाइ ब्रह्माण्डान्तवंर्तीति। कशग्ररीरं fart दिति भरायुजादोनि दशयति मनुखपश्चादौति ° ३१॥

(६) क, ज, चाभाति पाठः |

८६ अदेतचिन्ताकोसतुमे

मानत्वात्‌, सवनराभिमानित्वाच् प्रत्येकं स्थृलशरौर गवादिव्यक्तिवद्यात्ष व्यष्टिरित्युच्यते। रतद्‌ पहतं चैतन्यं विश्च इत्युच्यते लश्छशरीरमपरित्यज्य स्थूल- Wt प्रविष्टत्वात्‌ Sri

अनयोः समष्टिव्यश्चोः सामान्धविशेषयोरिव तादा- बयाभ्युपगमादेतदुपदितं” विश्चवैश्वानरयोरपि तादा- क्यम्‌ Bs |

रकग

प्रकारान्तरेण सयशश्ररोर विभजते उक्रमिति safeqe- शरोर ब्यत्पादथति पञ्चौशतेति पशान्तरमाइ श्रथवेति asa aaracare वमवदिति। ततः fa तच्ाह एतदिति समष्टि शूलगररौरोपदिते aa विराद्धेशानरग्रब्दयोः प्रटन्तिमिमिश्तमा₹ विविधेति afewed बयुत्पादधति प्रत्येकमिति efeqe श्ररोरोपरितवेतन्यष्य रिश्वसंन्नामाइ एतदिति तच यक्तिमाइ सखश्छेति ie vi मनु षमषटद्यृलग्ररौरोपाधिकवे शान Tat यष्ट्लग्रोरो- पाधिकविश्वन्नानच्च निष्ययोजनं सुखदु-खप्रात्भिपरिशारयोरशम्भ- वादिल्याश्धविश्वेश्वानरयोरभेदोपासमया वेश्चानरप्राघ्या तदा- मन्दावात्िप्रयोजभं स्मवादित्यभिप्े्य तदुपाषगोपयो गित्वे खमषटि्यषट्यूलपरोरयो लादात्यप्रतिपादनेन तदु पडितथोरपि

(६) क, SUS खम्यपममादिति ewe |

प्रथमपरिष्छेदः। <9

oe प्रतिपादयति श्रगथोरितिं यथा ear araragarfe- विप्रेषथोस्तादाक्य समवायस्य yaaa निराहतलात्‌^९ तथा afe- की रोरस अमटटिख॒लग्ररोरान्तगतपश्चौकुतग्तकाय्येलेगोपादानो- eae वालषयोखा दाम्यात्तदुपरितथोरपि विश्वै श्वागरथोखा- हव्यम्‌, एवमनयोभंदासम्भवादभेदां मादाय waa वेश्वागरो- पो ति श्रभेदोपाखगया तष्छाचात्कारेण array: ara | ar प्रयोजनमिति भावः

अथवा WETTER TATA TET ATTA शाला प्रथमं fed वेशवानरामलेनाहमेव वेश्वागरोऽखौति विभाव्य Tas सूजातमलेनाहमेव aaa विभाव्यानमरः wy HaHa ia विभायागन्तरः wafeVafree- ्द्छकारणोपाधिकमोंकारवाच्थं परम्ब्रह्माहमखगति स्वाद्मलेम विभाव्य पञ्चाश्ममशकायतामापके खति सवे जगत्शलसुश्छा दिकमेण निर्विष चिका 4खण्डकर सानन्दे परब्रह्मणि विलाप्य तदनमर- भकाग्रण मनसा स्याखण्डकर षत्रह्मानन्दात्मतां षाकात्कर्यया दि- धभिप्रायण सषमटियश्योसादाव्यनिरूपणेन तदुपडितयोखादाम्य- निङ्पणं(९) शतम्‌ तदुक्रम्‌, “समाधिकाल्ाप्मागेवं विचिनधातिप्रयन्नतः | weaned चिदात्मनि विकापयेदिति ॥”

Se हवि = ~न fee = eee ee = ere,

“er —— 8 | == = as eige

(१) क, निरश्वादिति पाडः (९) य, भाव cafes पाडः, (र) क, वातिसुष्मवादिति पाढः। (४) क, म, सदु पत्यधिक पाठः, (५) क, whe तिन, (१) म, तादाद्धतिति पाडः |

ce व्यदेसचिन्ताकास्तुमे

एक एव जौवो जाग्रदवस्थायां PMR: विद्याभिमानौ सन्‌ विश्च इत्युच्यते। रव खप्राव wat खश्छश्रौरकारणाविद्याभिमानौ सन्‌ तैजस STA | श्व सुषुप्तौ कारणाविद्याभिमानौ सन्‌ परान्न इत्युच्यते रव शरोरचयाभिमानरदितः सन्‌ शुद्धपरमात्मा भवति

PR (कामा I a PP SY YEP EE EPS, => मिन TTC nt =e

eee Se Oe eee OP eee eee ee

कर्पतर्वा चाय्येरप्यक्म्‌,

निर्विषं परग्ब्रह। साचात्कन्तेमनीश्वराः |

ये मन्दास्तेऽलङ्खष्यन्ते खविगरोषनिरूपणेः

व्रते मन्येषां सग एब्रहमश्रो शनात्‌ |

तदेवाविभवेत्‌साच्ादपेतोपाधिकल्पलमिति एतदभिप्रायाश्रुतिरपि

“एष. सवेष तेषु ASAT प्रकाशते

दृश्यते लया WET Be सच्छदभरिभिरि"ति 0” ` तस्मादेश्वानरादिश्नानम्यंवदित्यथेः ie ३॥ नसु व्यष्टष्ूश्धश्छकारणाभिमा निगो विश्वतेजसप्राज्ञाः der रिणः wrafrefiara किं खतना Hat: aret fata: वश्या विगरेवाः। गाधः खवेवां खतन््रतया परस्परभेदाग्पगमे सुषि खप्रयोरतुश्वतश्य wre जाग्रदवस्थायां विश्वस स्मरएाभाव- HART] अन्यानुडतपदायस्मरणयोगादन्यस्ान्यथातिप्रसङ्गात्‌। तस्मा- द्वितौयः परिशिष्यत care एकं एवेति seats: श्रषङ्गोद।

प्रयमपरिष्ड्ेदः | we

तस्येवाभिमानिनो Therese: ce जाग्रत्सप्न- ऋुषुत्तिमुच्छामरणमेदात्‌ | दिगाद्यधिष्ठातृदेवतानुष्टश Mcfzt: शब्दादिविषयानुभवावस्था जाग्रदवस्था 7 ग्रद्लोगप्रदकम्मापरमे सति इन्द्रियोपरमे जाग्रदतुभव-

ees: cick

eee shay,

Wa: प्रत्यगात्माऽविद्यामात्मलेनोपगतः way दति sar) ख॒ छव खव्छधरोरमात्मलेनोपगतश्तेजसः स॒ एव खूलश्रटोरमाक्मले- पगतो विशः |

एव विग्वतजसप्राज्ञाः प्रत्यगात्मन एकस्येवावस्था विग्रेष्म शतो म- वाय weata जायद्वस्छायामिति श्र्यादमेन लं पदार्थं धनो पायान्ययतिरेकौ दितौ |

तथाहि, जाग्रदवस्थायां शरौरजयसाङ्िनेन, wy श्रोरदय-

सा चिलेन, सुप्तौ कारणशरौरसा चिवेन, समाधौ wee प्रकाश्न- चिद्रूपेण भानमन्वयः खपे खृलशरोराभानं git ख्मध्येरा- भानं समाधौ कारणश्ररीराभानश्च शरौ रजयग्यतिरेकः fore हलतिश्न्यतयात्मकाकारावच्छा wate देहादिषु स्वाभि मानस्य निदृत्तलात्‌ खमाध्यवस्यायां श्ररोराणां यतिरेको waa | तस्यामवद्यायामात्मा FGA: WE: परमात्मा भवति सर्वाभि- मानशन्यलादिदमेवा्वयव्यतिरेकाभ्ां ॒पद्‌ांयणोधनं agra तत्षवसनात्मति tate यदनितं श्रात्तेति निखयः। तदुपाया- न्यव्यतिरोका विति uefa | षमाधिरवस्ायामिति Te:

भाग्ररा्वश्चानिरूपयितुमाइ तदेति ता रएवोदिशति 12

~

° अदेतचिन्ताक्यैस्तभे

जन्यसस्कारोद्रूतविषय स्तञ्त्नानावस्था खप्रावस्ा | जाग्रत्छप्रोभयभोगप्रदकम्भापरमेण स्थुलखश्मशरौराभि- माननिटत्तिद्वाराविगरेषविन्नानोपरमात्मिकाबृङ्खः कार णात्मनावस्थितिः सुषुप्तिः ३४

cla TT नयः A षकारेण

जाग्रदिति जाग्दवस्धां शचयति' दिगिति श्रादिग््टेन दिना- ताकंप्रचेतोऽशिवङ्ोन्रोपेन्रषव्युकाः तथा, “exgdaa tz: das far’ दूति

WAMeAA वातादयो wea atfagaatfacazel- तानि श्रधिषितानौद्धियाणि' यानि ओचादौनि तैरिति यावत्‌। शरष्दा दि विषयातुभवावश्था जाग्रदवस्येलयक्रे स्भ्रेऽतिव्ा्िस्ततच्रापि वासनामयविषयालुभवस्य VTA दिगादोत्युक्रम्‌, खक्ना- वच्ामिख्ियाणसुपरलान्तव्नन्यविषयाननुभवान्नातिययात्निः। विष- धानुभवावस्था Mua सुषुप्तावतिव्यातिस्तचाघ्यज्ञान विषयक- धाच्छतुभवस्य स्वात्‌ श्रत उक्तं श्रब्दादौति सुषुप्तौ श्ब्दादि- विषयाणामन्तः("कर णटन्तेस्तदाश्रयप्रमादलो पाथ्यन्तःकरणदरौनाश्च लोनल्ान्लातियाश्िः शन्दादिविषयाकारान्तःकरणशट्न्तिप्रतिबिम्नि। चेतन्य शब्दादि विषयानुभवः | श्रन्तःकरण्टन्तिमये निशूपयि्थः ayaa लचयति जायदिति विषयतज््नानावस्ा खप्राव्छ तयक सुषुप्रावतिव्यात्षिस्तद्ारणय जाग्र दित्यादि विशेषणं सुषाव भ्ञानतत्‌साकिणोरनादि सिद्धत्वेन संस्कारोद्तत्वाभावान्नातिव्यामि

[ग्वा a es eee

(६) क, ग, तङ्गोचरानःकरणेति yrs: | (९) क, ग, चकारोनद्यचः |

> a ey

परथमपरिच्छेदः | ee

axamecfentaafaares विगरेषविन्नानोपरमा- WT False तदुक्तम्‌, “मुग्धेऽ्गसम्यत्तिः परिशेषा- दि"^ति। रतच्छरौरभोगप्रापककम्मापरमेण दिविध- दैहाभिमाननिदृच्या सपिण्डितकरणग्रामावस्या भावि- हरोरपराप्तिपय्ेन्तं मरणावस्था |

Waa sazamiaafaata: रजतालुभवजन्यसकारोदधूता- निर्व चनोयविषयतज्न्नानस्य तादुश्रस्तेवा सच्लान्तदारणाये दियोप- र्म द्रति। उपरमे निभित्तमाद जाग्रदिति। सुषुर्तिलचणमाह भाग्रदिति विश्रषविन्नानोपरमात्मिका सुषुि रिद्यक् जायंदवच्धा - धामतिथाशिलदा समाधौ विगेषविन्ञानोपरमसच््ात्‌ श्रत उत्त ng: कारणात्मनावं्ानमिति, समाधावन्तःकरणस्य BEIT चवान्नातियातिरिव्यर्थः | विश्रषविज्ञानोपरमे लेति त्रापि निमित्तमाह जाग्रदिति is ge

मृच्छावस्छां लच्यति सूद्गरति विग्रेषविन्नानोपरमावस्था- ean जाग्रदवस्थायामति्या्भिरत si gutta मुङरप्रशार- wifaafaneraar मृचा cam aracaeenafaanfaca उक्र विशेषेति मूर्छया भ्रवश्यान्तरले Begs संवादयति तद्क- मिति। ema खित मुङ्रादिप्ररादिनिमितन्ते सति dai at मूच्छामाचच्ते लोकाः सा quel जाग्रदोद्यन्तश्देता श्राहो- `खिदवसखान्तरमिति ena: तच अ्रत्यादिखवखान्तरवेनाप्रसिद्ध- लाच्नाग्रदा दिव्बन्त्डेता तचापि , विगरेषविश्चागोपरमखाम्धात्‌

निमित्तमाह

व्देतचिन्ताकोखुमे

€९

afew उक्तावष्थाखन्तभावं वदन्ति। अचर श्ुतिस्मृतिपुराणप्रमाणानि प्रसिद्भानि ३५ | मूच्छां सुषुभ्राषेवान्तश्डेता नावख्ान्तरमिति प्रागेऽमिधौयते | मूर्छा जायद्‌ दिग्वोऽवच्यान्तरं afer | सा तावन्न जाग्रत्छभ्रयोरन्त- भवति विज्ञानाभावात्‌। नापि मरणे पुनरत्थानदभेनात्‌ नापि सुषुप्तौ ' लचवेलचण्यात्‌ | तथाहि सुषुप्तस्य प्रसनल्लवदनल्निष्वभ्पला- दिक श्ण मुग्धस्य तु विकरालवदनत्वसकम्पतल्लादिकमतो शचणवेलचष्छान सुषुप्रावन्तभवति मूर्च्छा |

किन्तु परिगेषादवस्थान्तरमेवेति मकम्यलादौनां सुपु्षिवेल- चष्छेऽपि विगरेषविन्नानोपरमेए सुषुधिसाम्यादद्धंसम्यन्तिम्‌ च्छति fade: मरणावस्थां लच्यति एतदिति दहाभिमानो दि विधः घामान्याभिमानो विशेषाभिमानखेति ¦ सुषुप्तौ सामान्याभिमानः पुनरत्थानद गनात्‌ nae निर भिमानस्योत्थानायोगात्‌ सुषुप्तौ nae 23 सामान्याभिमानल्तिष्ठत्येव जायत्खप्रयोविंग्रषाभि- मानः मनुथोऽदहम्न्राद्यणोऽरमिति | मरणे भोगेन maya दिविधस्य सामान्यविग्रेषरूपस्याभिमानस्य fazer भाविदेवादि- श्ररोर प्रा िपय्यन्तं सपिण्डितिकरणयामावच्ा एकौरतचतरं शकरण- UAT मर णाव॑खेत्यथेः। सचता मरणएवस्थाया जायदादि- वड्िभावेनानुक्रलात्‌ यथोक्षजाय्रदा दिष्वन्तर्भाव इति मता- न्तरमाइ केचित्विति तच्ापि मरणवस्थाया जायत्छभ्रयो- रम्तभावः देहाभिमानाभावान्नापि सुषुप्तौ पुनरत्थानाभावात्‌ |

प्रथभपरिष्डेदः। re |

रवमेक VA परमात्मा समष्टिश्थलखश्शरोरतत्का- हिशमायोपद्दितः सन्‌ वेश्वानर इत्युच्यते “Ewa वानरोऽसमौ"्येतदुपासनया तत्प्राप्तिः फलम्भवति | वा नराधिकरणे खषकारभाष्यकाराभ्यां vata श्रत्य- Re तथा. प्रतिपादनात्‌। रव परमात्मा समष्टि ¢श्मशरोरतत्कारणमायोपदितः सन्‌ हिरण्यगभ- erat | रतदुपासनया तत्प्राप्तिः फलम्भवति ३६

CAN

en: oftiereaiaamaa: | तच ane सति पुमरत्थानं हीगभदककगरेषवाभावे मरणएमिति ara: ॥२१५॥ ^ ननु सन्त्‌ विश्चतेनघप्ान्ञा एकख्येवावख्ा विशेषाः वेश्चानर- (जातोशवरेषु को निरय इति तत्राह एवमिति यथा विद्टतेज- राजञा एकदयेवावस्या विशेषाः एवं वेश्वानरसतरशवरा इत्यथः | ननु भयाऽऽरत्यादिश्चवणत्‌ कथ ` वेश्यानरद््नात्मनोरौश्चरलव he जोवलिङ्गलादोश्वरस्य तद्र हितलात्‌ तथाच श्रतिः “योऽश्नाया पिपासे शोकं मोहं जरां waaay” गद्या श्रग्रनायाद्यतोतल्नमोश्वरस्य दशयति | ATTRA परमेश्चर- वस्या विशेषा इत्यसङ्गतमिति Seay सचता वादरायरेन “वेश्वानरस्चात्मनोः सुखविशिष्टामिधाम्म- दव वेश्वामरः साधारण्णब्दविषादि"' चेश्वरत्वस्यो क्रत्वात्‌ | कथं तहिं

(६) ग, पकं तथेति द्वत |

ee अदेतचिन्ताकोस्तुमभे

"हिर ए्यगभं जनयामास पूवे-न्तमेतावतः कालस्य पुरस्ताद जत तं जातमभिव्याददात्‌ | शभाणकमकरोत्‌ खो fai सवेनेव रेभे ्यात्यये ATVI सहातः परममिधानात्‌"

“ब्रह्मण सद ते सवं संप्राप्ते प्रतिषश्चर

परस्यान्ते कृतात्मानः प्रविश्नन्ति परम्पद- मित्या दिशरतिरूतिशतरैस्तयोजेन्ममरणबन्धमोचभयाऽरत्यादिप्रति- पादनम्‌ | रण | वेराग्धाथं तत्मतिपादनम्‌ |

तथाहि, अरत्यादिभिस्तयोजेन्मादिषुं प्रतिपादितेषु" तच्नापि दोषदभेनेन वेराग्यसुत्यद्यत दति तम्मतिपादनम्‌ |

नच तावता तयोर्जोवलम्‌, ane दैश्वरस्थापि तथालप्रसङ्गात्‌ | तस्यापि कामनादिश्रवणत्‌ | कामनादे्जौ वलिङ्गलात्‌ | तस्मा- “द्यः सर्वज्ञः सवेविर्‌ यस न्ञानमयं तपः तमौश्वराणणं परम महेश्वर श्राप्रकाममात्मकामः- भित्य दिश्या - निरतिश्रयज्नानेशव््या दिश्क्रिमलावगमाद्चथाकाम- ना दिश्रवणेऽपि staat तथा

“ज्ञानमप्रतिदतं यस्य वेराग्यश्च जगत्पते

yaya wig सरसिद्धं चतुष्टयमि"- ति सूत्या दूतात्मवेश्वानरयोरप्रतिदतः(९ खतः सिद्धनिर तिश्रय- भ्ञानेश्र्य्या दि ्ह्षावगमाज्नन्मा दिप्रतिपादनख वेराग्या यवल्ाच्च जोवलमत शशवरलसव युक्तं चेतत्‌ |

‘qa ae नात्माञ्ुतेशित्यतलाच्च तान्य इति न्यायेन

की a ~ ^~, "~ ee ee का जनन

(१) क, ग. Gee प्रतिपादनेष asst (९) ख, ग. Gee प्रतिदतखतः पाठः

प्रथमपरिष्छेदः। ९५

Perens निचितेऽपि “वराचरयपाश्रयस्त ““तद्चपरे श्रो" [क्सद्वावभाविलादि” ति न्यायेन पाधिकमुत्यत्तिरिना श्रवत्वं तथा- भवस्तु "बतोऽनुपपत्ते"रिति न्यायेन $ “न जायते सियते वा विपश्चित्‌ श्राकाश्रवत्‌सव॑गतञ्च निलय" था दिशरत्याजकमाद्यभावे fafyasta समष्टिस्यलद्च््मोपा धिप्रय॒क्र- [्पत्यादोश्वरस्याणयस्तु दिरण्छगभां दिरूपेण नच तावताजौ व्र ना टत्तखदूपवेन परिष्छेदाभिमानाभावात्‌ श्राटतखशूपेण परि- छिदाभिमानश्येव जौ वलप्रयोजलवादन्ययो पाधिम्नन्धमात्रेण जवते नेरपाधिकस्य ब्रह्मणो जो वलेश्वरत्योरनग्यपगमेन सोप्राधिकणश्य Taq तस्य जोवलं प्रसज्येत 1 तस्मात्‌ सूज्रात्मवेश्वानरयो grate रैश्वरलप्रतिपादनात्तक्रतिपादकश्रतिरतिषम्भवाचच(र | ्ौपाधिकन दिपरतिपादनख वेराग्धायत्ुच्च निरतिश्यक्ञाने- या दिव्ययोगाचानाटत्तखरूपतवन परिच्छदाभिमानाभावाचच योरोश्वरलम्‌ | |

एवश्च तद्पासकानां AMVs क्रममुक्रिरत्य द्यते | तस्मादेक- bs परमात्मनो वेश्वानरषुवेश्वरा“) श्रवस्थाविग्रेषा दृत्यभिप्रेतयेम थे eqeafa एक एवेति “तस्य दवा एतस्यात्मनो वेश्वानरश्य wa सुतेजा” दत्यादिश्रव्युक्रस्कलग विशिष्ट श्वामरोऽश्मस्नो- थः एतदिति वेश्वानरोपासनयत्यथः। यथोक्र्रक्रारोण वश्वानर

—— oe 1 गयि —_— —— मिप ग्य धीय | पि

| f ~

(९) क, म, Gem AIAN इत्यादि ९) ग, नच तावच्लोवत्मिति पाटः) (8) म, ततः CSTR ब्रह्मश STS कुतोऽनपपेरित्यधिक पादः

(४) म, वेशचानरडजश्चरावच्याविद्येषा दति wes |

1 1 Ce [मिपि ४१

eq अदेतचिन्ताकौखवभे

परमात्मानं HAT ASTANA साधकल्वावं mts wate माह agracta | शारीरके aaqaaen स्थितं sarc शाधा रणश्रब्द विशेषात्‌ को RIT निम्नद्ोत्यात्मा नजेवेमं Darn सत्पत्य्येषितेव नो ब्ररोत्युपक्रम्य^ तेजसस्वादिगुणएयोगं युग्ये प्रशतौोनामेकौकोपासननिन्दया मूर्धादिभावसुपदिश्याश्नायते “यः से तमेवं प्रादेश्रमाचमभिविमानमात्मानं वश्वानर मुपास्ते सर्वेषु लोकेष स्वेषु तेषु स्वेष्वात्मखंल्ञमत्ति तस्य वा एतस्यात्मनो वेश्वानरख aqua सुतेजाश्चचर्विश्वरूपः प्राणः एथगवर््मात्मा सन्देहो बलो वस्तिरेव. रयिः एथिग्येव पादावुर एव बेदिललमानि वदिंइदः गारईपत्यो मनोऽनाहाय्येप्चन areareatia” cafe सग्रयः |

किमिह वैश्वानरो जटराग्िरत श्ताग्निराहो खिदहेवतात्माथव wa fa वा परमेश्वर दति वेश्वानरात्मश्ब्दाभ्यां संश्रयः तजर ऋटठरा््निवां खताग्निवां देवतात्मा वा वेश्वानरः श्यात्‌ श्तिषु waa वैश्वानर ्ब्दप्रयो गात्‌

gear शरीरो वा स्यादेश्वानर श्रात्मश्ब्दादात्मश्रष्द तत्व मुख्यलादैश्वानरग्रष्टस्यापि छचणया ay प्रटन्तिषन्भवात्‌। तद्माच्छारोरो वेश्वानरो परमेश्वर waa प्रापरेऽभिधौयते। Saree: परमेश्वरी भवितुमरंति कसमात्साधारणणब्द AAT बेश्वामरश्रब्दस्लयष्य साधारण श्रात्मश्ब्दो cae साधारणसर्था विषो दृश्यते “qua सुतेजा” इत्यादिना |

1 1 1 णणिणणणरषिषिणणणणणगीणीषपष रिषि "मा ee

(९) अ, चुतेलसश्सेति Vs: |

परथसपरि दः | ee

“अन्तर saan fafeaare बकारभाष्य- म्यामुपकोशलविद्चायां तथेव प्रतिपादनात्‌ केवलमायोपाधिकः सन्‌ इश्वर इत्युष्यते। तदुपा- या waite: फलम्भवति ३७॥

mere जठरादौनां wa: परमेश्वरो वैश्वानरस्य शवे- cua सर्वात्मलो पपन्तेः afd यथो क्विग्रेवसश्भवात्‌ | किश्च, “ष सर्वेषु लोकेषु सर्वेषु तेषु सवेष्वाद्मखन्नमन्तौ "ति . नरस्य परमेश्वरले ATTRA ARIAT श्वंलोकाभ्रयान्ञा- ९) सर्मवति waar तन्न श्यत्‌ चपि “agudar भ्रौ प्रोतं प्रदूयेतेवं we सवं पाप्रामः प्रदूयन्ते" दति वेश्वा- WANA तदुपाषकस्य तद्धावमापन्ञश्य सकपाप्रदाहइ उप- तै। इतरथा तदयोगात्‌ | |

एवश्च सति वेश्वानरादिशब्दा भायकारोक्रप्रकारण परमेश्वर सम्भवं योजनोयाः। तसादेश्वानरः परमेश्वर दूति ANAT Sacha wet, प्रतिपा दितससमादश्वा नर सयेशवरलं तदुपा- ‘a तस्ाततिफलशम्भवतोति भावः। fecamigerary ति। भुद्यक्णौपेतः quar हिर षगर्माऽहमस्नौत्युपा सकस 1वापन्तिफलमाहइ एतदिति हिर्गभीपासम्येत्ययेः ne (॥ दिर ष्छगभखेश्वरले agaese anrit सपतिमाह अनर पत्तेरिति शमन्वयशचणे स्थितमनमर उप्रपन्तेः “a एषो-

(९) क, -श्रादछमनिति पाडः

13

ex waa चिन्ताकौ सुम |

sfafu पुरुषो इष्यत एष waif होवाच एतदण्टतमभथमेतद्‌- ब्रह्मेति, तद्यथ्प्यसिन्धपिर्वादकं वा सिश्चन्ति वर्त्मन्येव गच्छतेति श्रयते तज ame: किमचाच्छधिकरणे उपास्यलेनोपदिश्छते Sala उत देवतात्मा ्रादोखिच्छारोरः किंवा परमेश्वर दति तज gaa दति निदेश्रा्छायात्मोपास्यलेनोपदिश्यते इति प्रा तद्देव चचुःखक्िधानात्‌ | aq वा देवतात्मास्यादिद्ियानुग्राहकलयेन शन्निहितलात्‌ : Var, शारोरः Bway acwafHaa जागदवसायां Ua. fanaa: सन्निहितत्वात्‌ तचेवात्मश्ब्दस्यापि सुख्त्यारेवं fata सत्यग्डलल्वा दिकं MOT यपाकथञ्िद्योजनौ यम्‌ |

तस्माच्छारोर STM तु परमेश्वर इत्येवं प्रप्त ्रकिस्थाने परमेश्वर एवोपास्यलेन निर्दिश्यते श्छायादिः कसमादाक्यगेषगतसन्यद्धामलवामनलभा(.)मनलाग्डतला दिय ARTA परमेश्वर एवोपपत्तेः, दतर चासम्भवात्‌ |

किञ्च वाक्योपक्रमे “प्राणो ag a बद्ध खं ब्रह्मेति ware: श्िष्टब्रह्माभिधामात्‌ “a एषोऽचिणि पुरुषो gaa” caf. एष सवंनाजोः seqqafier aaa प्रत्यभिन्ञानाः आ्राया्थास्त ते गतिं वक्तव्यद्नौनां aware वाक्योपमिर्दिंष्टं सुः विशिष्टं ब्रह्म इहाचिष्याने ष्येयलेनोपदिश्यत इति गम्यते अन्य werent wafer प्रसङ्गगत्‌। परमेश्वरख्यापि उपासना्थ॑मरि Wags | तस्मात्परमेश्वर एवोपास्यः। उपको प्रलेमाभौ

पिर 2 9

(९) ब्रका्कलमित्ययेः हतः (ख) Tae |

प्रथमपरिष्ेदः | ae

पकोग्रलवि्ा तस्यामियमास्थायिका “उपको प्रज्ञो इवे काम- a aaa जावाजे ब्ह्मचयसुवासे"ति अूतिनियमाराता

शशो नाम TRENT सत्यकामस्य शरोर्मिंकटे ब्रह्मच वान्‌ तसुपकोशलं भशिव्यमश्चिपरि च्या निमित्तं ze ्यापयिला सत्यकामो द्रयाजेनाथं देशान्तर जगाम तदोपकोग्रलस् fivdar सन्तष्टास्वेताग्रयो ब्रह्मविधामुपदिदिष्ः “mat ay कं खं नहः नन्तरं wafrary प्चाद्तिपर्ने कते, weg ¡ गतिं वकत्यग्रय ऊचुः शरनन्तर भागतेनाशार्यंण प्रणतं गिं ति agfanafaa aware प्रतिभाति केनोपदिष्टा ब्रह्मविद्यति ष्टे श्रप्निरुपदेष्टा weal गतिं "वच्छतोत्युकमिन्युक्तोपकोगल प्राचा शरणं प्रतिपेदे शरणागतं frei सत्यकामो गुररपदि- x 1 “a vwatsfafe पुरुषो gut” इत्यादिना श्रत दयं वेदयोपको्रलेनाभोतलादु पको प्रलविधेलयुष्यते | तस्मिल्लपको श्रल- वेदावाक्चविशारे garcia समटिप्रणोपाधिकर्ख- वेशिष्टपरमात्मोपाद्छा ania: प्रतिपादितेति भावः | इदानो- पौश्वरखष्टपमाह एवेति। मायाद्धरूपंप्राङ्गिरूपितं समष्टि -्छश्रौरराश््ि Freq “य॒ शआत्माऽष्डहतपाप्ा विजरो वेषडशयुविंोकोविजिघन्छोऽपिपासः सत्यकामः सत्यसङ्क” -““घ 4 gala मनोमयः प्राणण्योरो भारूप इत्यादि शुद्युक्- एकः परमात्मारमखौत्यपासनया तक्मात्िफलमभवतौत्याइ तदिति -शरभावापत्तिः WATT ७॥

का जनकेन ^ [ष a [1 षः 7 | Se eee मो = = किमनया, गमो may, oes =

(१) क, विसग्यशोकाविति ores |

area ferret yh

९००

“सवच प्रसिद्धोपदेशदि”ति शण्डिव्यविश्यायां दहर SNe इति दहरविद्यायाश्च सबकारमाष्यकाराभ्यि यथोक्तश्चरोपासनया तत््रा्तिप्रतिपादनात्‌ “तं an यथोपासते तत्तथेव भवतौति श्रुते” Ve

तज सम्मतिमाह सवेचेति समश्यलचणे स्थितं सर्वे प्रसि. द्धोपदेश्णात्‌ 1 “इक COafagagy तश्जलानिति शान्त उपासत" “श्रय खल्‌ छतुमयः पुरषो यथा करतुर श्िंलोकं पुरुषो भवति aaa: प्रेत्य भवति क्रतुं gaa’) “मनोमयः प्राणशरीरो Tet” caries श्रयते Lay संशयः fara मनोमयलारि. गुणकः WOT उपास्वतेनोपदिश्यते, शआ डो खित्परम्बहयोति woe रएवोपाखनेनोपदिष्षते। मनोमयत्ा दिगुणजातस्य तसः genera: “a wR अप्राणोद्धमनाः श्एभ" cafe श्त्या प्राणाद्धिसम्नन्धप्रतिषेधेन तस्मिन्मनोमयला दिगणानुपपत्त | यद्यपि जोवोऽप्रतो वाक्धोपक्रमगतं ब्रह्म प्रकृतम्‌ तथापि waa शिष्ययवाद्गतलेन ब्रह्मणोऽय्कृततवा दिलिङ्गाच्छारोर(९) एवोपाख्ः एवं निशिते वाक्यग्रेवगतग णजातं शारोरे योजयितब्यम्‌ |

` तस्माच्छारोर एवोपाख्छो ब्रह्मेति प्राकेऽभिधोयते 1 परमे ay मनोमयलादिगृणएकमुपाख्यतयथा प्रतिपक्व्यम्‌, कसा भेदान्तेषु तद्ोषोपान्दालेन प्रसिदकतथोपदे शात्‌ |

(१) सामबेदोयङान्दोग्योपरनिषदि १४ खण्डे दयं शतिः i (९) -प्यप्रलतलादिकिङः शरोर दमि az: |

प्रचमयपरिष्छेदः | १६०१

wah मरणः MCS अमाखामनंतश्वनामभुत्या -कडहितस् ब्रह्मण परु मश्रात्‌ afenve सामान्यरूपतया जथा निवन्तकलाभावाच्च | वाक्धगरेषगतानां सत्यकामवादिगषानां waaay waters: | wafafuquefa वाक्धा- हीवोपास्यलेन प्रायम्‌ एवं निचित शारोरपराक्मगोरभेदात्‌ नोमयवा दिकमनबष्ध्छपि सम्भवति यद्यपि श्ैपरोत्यं तथापि

समरो्यस्य परेण विषयो रूपवान्‌ भवेत्‌ | विषयश्च तु रूपेण समारोप्य रूपवत्‌ |

्यावाय्येवराच्यतिमिरैर करान वेपरोत्यम्‌ किञ्च, “एतमितः प्रेत्याभिसम्भाव्रिताक्ि?

“SRC सवग्डतानां weiss तिष्ठति

भ्रामयन्‌ wath wees मायया

तमेव शरणं गच्छ स्वभावेन भारत? इति श्रतिरतिन्वासुपाश्योपासकथो शारोरपरनब्हमणो्ग॑न्त- -गन्तव्यभावेन भेदग्यपदे शात्‌ श्रगन्तकष्याणगणकः सर्वश मवेशरक्रि- -नित्यश्द्धवुद्धसुक्सत्थपरमानन्दादइथं पर ब्रह्मोपास्यम्‌ यद्यपि “नान्योऽतोऽस्ति द्रष्टा” “के्रश्श्चापि at विद्धि उवखेरेवु भारतः" दति श्रतिरतिभ्वां परमात्मगोऽन्यरौरो माकि तचाणविद्ा- कल्पितभेदमादाय AIT: | एवश्च यथो क्रपरमेश्वरो पामनया शारोरण्योपांषकस् amr: फलम्भवति “यया कतुरसिं्ोक युषो भवति तरेत; रत्य wafa” “ager यान्ति मामपि" “ARIAT शान्तिं शयानं

१०९ रेत चिन्ताकोसखतुमे

प्राखति शाश्वतमि"व्यादि श्रतिशतिश्वः तस्ाद््ोवोपाख्यमिति श्रण्डिद्यविद्यावाक्ये निशितं खभजकारभाव्यकाराग्याम्‌ एवमन्य- चापि। दहर उन्तरेभ्यः। “श्रय यदिदमस्िन्‌ aggt दहरं पुण्डरोकं वेश्च हरोऽभिननन्तरा का श्रस्तस्िन्यदन्तस्तदन्बष्टवयं asa विजिक्षासितव्यमि"त्यान्नाये अ्रवाकाश्रश्ब्देन शताकाशः प्रतिपाद्यते MOE परमेश्वरो वेति संशयः। श्राकाशश्रब्दस्य wafany STAAL प्रतिपाद्यत इति awraq श्रथवा शारोरो ar प्रतिपाद्यते दहराकाशश्रब्न तस्िन्नात्मश्रब्दस्य मुख्यत्वात्‌ |

तस्माच्छछारोर एव Tet परमेश्वर इति प्राप्न Ba: | दशराकौश्ः परमेश्वरो भव्रितुमेति कसमादुत्तरेग्यो हेतुभ्यः | तथाहि उन्तरहेतुवान्‌ वायमाकाश्स्तावानेषोऽन्तदेदयाकाश दूति वाद्याकागरेन दहराकाश्स्योपमानोपमेयभावः, प्रतिपद्यते। ताका श्रपरिग्रहेणोपपद्यते तेन तस्योपमेथत्वायो गात्‌ तया जैव : परिग्रहेऽपि तस्योपाधिपरिच्िन्नस्य तेन तदयोगात्‌ |

किञ्च, “य श््माऽपहतपाप्रा विरो विष्डलर्वश्रोको विजि- चक्छोऽपिपषः सत्यकामः aaa” दूति वाकश्रेषगतानां गणानां श्रारोरताकाश्रयोरतुपपन्तेः। दहराकाशः परमेश्वर एव श्रपि च्‌, “ag दृात्मानमङुविद्च ब्रभन्धेतां शच सत्यान्‌ कामांस्तेषां aay लोकेषु कामचारो भवति एष सख्रसादोऽसराच्छरौरात्ससुत्थाय परं श्थोतौरूपं पद. खेन रूपेण भिगिष्यद्यते” इति दहराकाशो- wane तद्धावापत्तिफलं शयति ag शारौरण्ताकाश्रपरि- ग्डेणोपप्चते | तस्माहइराकाशः परमेश्वर एवेति दहर विद्यावाश्ये

प्रथमपरिष्डेदः। १.३

भावनामान्दयेतु तत्तारतम्येन साष्ट सारुष्य arate सालोक्य फलानि भवन्ति | “Mpa: सायुज्यं सालोकतां saa atte A ये पुनः साधनचतुष्टयसम्यन्ना विचारासमथाः मन्दप्रत्ताः तेषां गुरुमुखाद्‌ ब्रह्म सूचकारभाग्यकाराभ्यामोश्वरोपासनया तद्भावापत्तिः प्रतिपादिता। तस्मात्तदुपासनया anita: फलम्भवतोति निरवच्चम्‌.। ईश्वरोपास- नया amie: फलम्भवतोत्यच् श्रत्यन्तरं संवादयति तं यथेति। तं परमात्मानं यथा येन प्रकारेण यादृशग एवि शिष्टलेनोपाखते श्रह- मेवेश्वरोऽस्रौतिध्यायति तथेव तादृशमेव wets | ATA सदाशरिबेन रघुनाथं प्रति “येनाकारेण ये मत्यां मामेवेकमुपासते | तेनाकारेण तेभ्योऽहं प्रसन्नो वाच्छितं ददे” इति चकारेण सति समुचिनोति। "यंयं वापि सरन्‌ भावं त्यजत्यन्ते कलेवरम्‌ तं aaafa कौन्तय ! सदा तद्भावभावितः” दति Wawa: ३८॥ ननु भावनोत्कवंण तत्घा्तात्कारवतस्तत्फलम्वतु भावना- मन्ये fa दयादिति aare भावनेति मनुव्यत्रविस्तिपूरवक तद्घावापत्तिर्भावनोत्कषः। देहे मनुब्योऽइमिति यथा तदत्‌ दैषन्मनु्यत्वस्मरणपूवंक तद्भावापन्ति भावनामान्यम्‌ तन्तारतम्येन परमेश्वरेण समानेश्ग्येभोगवत्वे घाटः जगद्यापारव्जेम्‌(*)। ATW,

ee SE ee चदा == छ" = "छ = "ज ae -_— करे eae दत मी Ci: 11 =

(2) क, वस्लमिति ore: |

१०8 eta farnratest

निश्चित्य सर्वेपाधिविनिसुक्तं सखिदानन्दलष्षणं ae ऽहमस्मौति निगुंखव्रह्मोपासनया असन्नेव शरौरे जौवदवस्थायां मरणावस्थायां वा ब्रह्मलोके वा उत्पन्न ब्रह्मसाक्षात्कारेण तत्पराप्तिफलम्भवति श्ते“र्म्याय सामान्यात्‌ “अ मित्येतेनैवाक्षरेण परं पुरुषमभि- ध्यायौत | रतस्माज्नौवधनात्परात्परं पुरि यं पुरुष- ated | ७मित्यात्मानं gata मित्येवं ध्यायथा श्रात्मान'मित्यादि श्रुतिभ्यः | भगवताप्यक्तम्‌, ‘ofA व्यादरन्मामनुस्मरन्‌ |

यः प्रयाति त्यजन्‌ देह याति परमाङ्गतिमि"^ति।॥ ३९

a i 1 or | [ - —_— + an es 4 =

“sagiacaa’) परकरणादमश्िदितलाचखेति" समानरूपतवं सारणं मौ पवज्तिलं सामों समानलोकल्वं सालोक्यम्‌, एवं भावना- तारतम्येन फलतारतन्ये aha प्रमाणयति aaa) aa: प्राणस्य aya तादाम्यं तद्भावापत्निरित्यथेः। नचान्यस्छान्यभावापन्तिः कथं विरोधादितिबाश्यम्‌, समष्टिकारण्णनामेव परिष्छेदामि- मानेन व्यष्टिलप्रात्चिरिति श्रपरिख्छिश्लोपासमया परिच्छदामि- amfaeret व्धष्टिलनिदन्तिसम्नवेन तद्धावापन्तेर विरोधादुपास- खेमभेवाथं श्ुतिराइ ““देवो्ूला देवानखेति एतादृश फल- म्मावनोत्कर्ेए भवति ware पूर्वक्रमेव भवतौति दधेयति सा-

(९) क्छ; शलिन्पायसम्पादिति Wiss | (९) क, वलभिति gis: |

प्थमधरिष्डेदः | You

च्दिेब्देन “Unet Sarat erase वार्तां = t wrenifa” vente aaet पद्मो षाशो-

भेदःपुराणेषु AS) एवं खगुणोपाखकानां age थां निरूपणपसङ्ेन लन्दुपावनया तत्तमारिकलबुक्खोपारना- ङम खवेलोविरक्ानां मन्दप्रश्चानां facet बह्म शासना निरी ्रह्मोपासनया merece “tera परेश्च" इति न्यायेन मणिप्रभायां afergr प्रस मकि- शिवज्जिगएन्रह्मपापतिं दशयति ये पुगरिति। नित्याजित्थवन्त- -बेकाटिसाधनचतुषटयम्‌ | एतश्च श्रयेनिर्पयिव्यति ब्रह्मविषा- Jaret card) तजर हेतुमार . मन्देति नच मन्दमन्ानां gua कथं wate: स्यादिति वाच्यम्‌, भुसुखाषश्रात्‌ Are | ;तिद्तो तिहाखपुराेषु मन्दप्र्चार्ना मेभयोपश्तौनां सुमु feared went प्रहन्तिदेनात्‌ प्रायः alot मन्दप्रशनलाच वं पुरुषाणामपि aay) काणनुपपज्िरितिभावः, -बेवाशरयोजना चे wea WATT निदधित्य निरुपाधिकं -ह्याशमस्नोल्यपाखते तेषां निगु यनह्मोपाखनयोत्पशनह्मवाचात्का- ‘a तक्षतिः weal कदाभवतोत्या काङ्खायामाइ whe ‘aft. निगुणनरह्मोपासे निदिष्याशगे प्येवसानाज्िरिष्थासनद् AAT प्रयतरङ्गघाधनलावगमाकेनानातान्या्मबुडधि गिदन्तौ TANCES भावनापरिपाकतारतम्येना खिषेवश्ररोरे नौव इवख्ाथां मरणावद्याथां ब्रह्मलोके वा नहसाशात्कारो भवति |

" (१९) क, रताए।मेगेति पाडः। 14

अरेतचिन्ताकौष्ठमे

“न्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते | तेऽपि चातितरन्त्येव aay श्रुतिपरायखा W” इति Wi रवं तत्पदाथेस्य मायोपहितस्य ब्रह्मण MEAT जगज्नन्मरादिकारणत्वं निरूपितम्‌ श्रय मेवाध्यारोप इत्युच्यते। शअरस्यापवादशेदानौसुष्यते। श्रपवादो नाम Alara सान्या प्रतौतस्य तद्यतिरेके शाभावनिश्चयः। यथा शुक्त्यादौ wren प्रतीतस्य रजतादेः शुक्तिव्यतिरे केण नेदं रजतं किन्तु शुक्तिरि त्यभावनिश्चयः। अयमेव बाधोविलापनमिति चोच्यते। स॒ बाधस्विविधः॥' are योक्तिकः प्रत्यक्ष ति ॥४०॥

दति श्रुतौ योजना ` अयमेवाथेः शुत्यन्तराणणमपि। दिभष्देन sag Gay que fants भुतिग्र यते। तच रूति- wary भगवतेति। प्रणएवजपद्कुवंम समां तत्पदलच्छं परमात्मानं वासुदेवमरहम्बह्याोत्यनुखर शतुसन्धभानं वेन्‌ देदनधजन्‌ यः ूर्वोक्रथोगधारणवाक्मरणं प्राप्नोति परमाङ्गतिन्बह्मभावलशणां gia थाति sitter: १२९

अथोद शराधयायन्ञोकमप्यवेवोदाशरति अन्येलिति अन्य आाधनचतुषटयस्प्पक्ना ARIAT एवमनानन्तोऽपि विचार क्त- मकाः अन्येभ्य आआचारभ्यो AMET भ्रमा ते पदा विवेकेन परिशोध्य अुतिपरायणाः समोऽइम्‌ ब्रह्मास्मोल्युपासते

परथमषरिष्डद) | Rog

गुजि तेऽपि स्वागषेहेतु अुमज्ञानमतितरणवेव अति- TINGS नाद्र सन्देहः |

“wat नित्थाजियुक्नानां wort पौ तिपूर्वकम्‌

ददानि बुद्धियोगं तं येन arquarfin Fa `

तेषामेवानुकन्पायमदमन्नागजं तमः |

ATAU BAS AMAT Wy”

दति भगवतोक्रलात्‌ तेऽपि चातितरन्तीत्यनेन fac

ma कौ ञुतिकन्यायप्रिद्कमिति सूचयत्धपि ति ज्लोकतात्पर्य्यायेः किम्बहना सर्वासां सरणनिगैणोपा- गानां चिन्तकाग्यद्ारा ब्रहसाखात्कार एव gead. जान करणं पठितत्वात्‌ एतदमिप्रायणेव सचता वादरायणेनोपा- ाविचारो WTAE हतः ब्रह्मलोकादिफलनत्‌ arches मति wai एवं ष्यादिनिरूपणम्रशङ्गागतश्ुपालना विचार aims परमप्रहृतञुपसंहरति एवमिति एवश्युक्ररोत्या वारो पापकादवोतह्यमतिपररदुनाकावपि fread ter विश्या Te] ब्रह्मणोमायादाराद्च्मखणप्रपश्चङूशिनिरूपणसुखेन अग नग्धाटिकारशतनिरूपणमेवाध्यारोपनिरूपरमित्याइ wasa fe | wafmacafecencts: | अपवाद निरूपणं प्रतिजानौते wate SUT Mic a TA: | कोऽयमपवाद द्रत्याकाङ्कयां AAS TATE श्रपवादोनामेति। द्यतिरेकेव तद्विशलेन “इत्थंभावे etter’ entarigaryct येति भनु ATES FLATT TTS HTT बाध्यते

re wea farnrateya

“sara श्रादेशो नेति नेति" “ae नानास्ति किष्वने”त्यादि शस्ाद्रह्यव्यतिरेकेण प्रपथ्चाभाव- निश्चयः शस््रौयोवाधः। खद्यतिरे केण घटाभावनिञ्चय- वत्‌ निखिलकार णौग्ूतब्रह्मव्यतिरेकेण निखिलप्रपश्चा- भावं fafa दश्यमानस्य मिथ्यात्वनिशयेन ब्रह्यातम- माचत्वनिश्चयो योक्तिकवाधः। अहम्बृद्यास्मौति ae मस्यादि वाक्यजन्धसाश्षात्कारेणान्नानतत्काय्यनिरत्तिः प्रत्यष्वाधः। यौक्तिकबाधस्यायंक्रमः। Omens:

| ^“"तत्वमश्या दि वाक्योत्थसम्यग्धौ जन्मातः

श्र विद्यासडहका्थंण ना दस्ति भविग्यतोः"ति it वान्तिकवष्दमादस्मदादोनां चरज्नानेन चटाश्चाननिटन्तिवदहम्‌ | ब्रह्मास्नौवि ब्रह्मषाचात्कारेण तदन्ाननिदन्त 7 “faqzaunafag- ale’ fa वदन्ति तच कोऽथम्बाध इत्था काङ्कगयामयमपवाद्‌ः एव बाध इत्यच्यते cae श्रयमेवे ति | चत्र यतरतो चते तच तच्छ fag कालेव्वत्यन्ताभावनिख्यो बाधः ! तं विभजते चेति जे विध्यमेवादइ शास््रोयेति ४०॥

आद्यं व्यत्पादथति sara इत्यादिना fata यत्पाद यति द्यतिरोकेणेति | उतोधं बयुत्पादयति शअ्रहम्‌ब्रहमास्मोत्यादिना विपय्येयेण तु कमौऽत उपपद्यते चेति न्यायमनुसरं त्यौ क्रिकबा-

we क्रमन्निष्पयति यौक्िकबाधसयेति | श्रयं augue: tz

(2) ग, ©, Wer स्थैलपि इति aia: |

परथमपरिष्डेदः। १११

ऽपि स्थुलबूतेषु विलाप्य त्टतिरेकेण तन्नास्ति नित्य स्थुलभूतानि समष्टिव्यष्टिश्मणरौरणष्च GE तेषु विलाप्य तापि एथिवौमु विलाप्य अरपस्तेजसि जोवायौ वायुमाकाशे ्राकाशमन्नाने ्रननानं चिन्मे वेलापयेत्‌। तथाच स्मृतिः। “जगत्प्रतिष्ठा देवष | प्रथिव्यण्ु प्रलौयते। न्योतिष्यापः प्रलौयन्ते ज्योतिर्वायौ प्रलौयते वायुश्च लौयते व्योम्नि तचाग्यक्ते प्रलौयते। अव्यक्तं पुरुषे ब्रह्मनिष्कले सम्प्रलौयत ।” इति। उक्तश्च | “शकार पुरुषं विश्वमुकारे प्रविलापयेत्‌ उकारं वैजसं wat मकारे प्रमिलापयेत्‌। मकारं कारणं प्राज्नं चिदात्मनि विलापयेदिति। श्राभ्यामध्यारोपापवादाभ्यां त्वं पदाथैशोधनमपि सङम्भवति ॥४१॥

ति ee ER रैभी

ग्दाथंमार खयूलमपञ्चमिति सवै श्लगरोर्‌मारभ्व = ब्र्माण्डप- नते Geary पञ्चोहत्धतेषु तेषां तत्कारणलात्तेषु तदिलापन- [चितमिति भावः किं तदिलापनमित्याकाङ्खगयामाडहइ तदिति) 7रणौगधतपद्ौरतश्चतव्य तिरेकेण ब्रह्माण्डतदनूवलिकायेजातन्ना- तीति fafa: grata ष्छमागष्य का्ेलातख 7रएसन्नातिरिक्रसन्तानङ्गोकारात्‌ क।(रणव्यतिरेकेण काय्यैन्ना -

१६१ अरितेधिन्शाकोषम `

तथाहि, मायादिसमदटिसतदुपडितिष्डेतन्धभेतद।\ रारुपडितमखदडशवेतन्धब्ड तप्तायः पिण्डवत्‌ Taree: अविविक्तमेकत्वेनविभासनं तत्यदवाष्था्थौ भवति। विविक्तमखण्डवेतन्यं तत्पदलश्यार्थो भवति ॥४९॥ सोति fate तदिखृत्य कारकेकगोचरं समरणं विलाप्रनभिति RTH MART AAAS TS MTA ETH ख- खकारणौभतसालिकांेषु wendixate खसकारणौगतराज- attg विलाप्येत्ययेः। ददानो सष्छणताभासुग्तरोश्र विशापममाइ तजापोनि। ददानो परमकारणख्च yer चिद्धाजे विलापन- माइ श्रन्षानमिति छक्क्रमे प्रमाणलेन विष्ण पुराणएवचनशुदाह- दति तथा चेति तज वाज्निकसषातिमाह खक्रद्येति श्रध्यारो- पापवादनिरूपणेम फलितमथे दगरेयति आभ्यामिति Re तदेवोपपादयति aareifa aged शोधयति मायेति | माथा wifgder: gage” eae: खा तयोक्ता मायः दिथासौ खमषटिचेग्यग्छतरं asta: | अयन्भावः। समर्टिखलद्‌ खश्रोरमाया तदु पडितवेशवानरद्षवात्मश्वरकचेतन्धमेतदाधारानुपडि Tegal तप्ताथःपिष्डवद विविक्रमेकलेनाव॑भाषमा- तत्पदष्य वश्याय इति तत्पदणच्छायेमाईइ विविक्मिति समद्टिशशस्द्ाध्ररोरमायाभ्यो विविक्तं वियेकनाग्वयव्य तिरका् एथकहत्य निचितमखण्ड चेतन्यं तत्ममयिवाक्येभ(\) तत्पदलच्छा xed) एतावन्बधग्धतिरकौ तत्पदार्थगोधनोपायौ arent, ae

(६) ज, क, रूपाया एति पाडः

(२) अ, क, वाक दूति पाडः

प्रथमपरिष्डेदः। १९४

अविद्यादिव्य्टिरेतदुपहितचैतन्धः। रतदाभारानुप- हतं प्रत्यकृचैतन्धम्‌, ured त्तायः पिण्डवदविविक्ता ैकत्वेनावभासमानं त्वं पदवाच्यार्थो भवति। विविक्तं

_ ET a = १, णा [0 शि ति अक्क ee ON i 1 1 शि ee क| oe th ie कि

weafaqaearat afar पश्चौक णात्पवं सखग्डततत्काग्ये- | पूव प्रलयावख्छायां मायासा चिलम ॥तवज्ञानेनान्ञाननिदटन्लौ भोगेन प्रारभे सौयमाणे Paw वन्त ामदेहपातोत्तर विदेइमुक्रावस्थायामखण्डखप्रकाग्रचिद्रपेण भानं qa परमात्मनोऽन्वयः ममष्टिश्यलश्रोरस्य पञ्चौकरणात्यवं- भानं समषटिङ्ष्मश्ररोरस्याका शायत्पत्तेः | ya मायाया ywa- ्ायां व्यतिरेकः जोववत्परमात्मनोजाग्रदादिसम्बधाभावात्‌ | bax कारण्णत्मनारम्णधिकरणन्यायेनारा aaa साधिष्टा- 7्मनासत््ाङ्गीकारादसदुत्यत्तिवादनिराकरणाच | यथोक्गप्रकारेण मषटिद्यूलखव्छश्ररोरतत्कारणएमाथानां यथो क्रावखयाखभानं थति- कः TS पर मात्मनोभानमन्वय इत्येवमन्वथव्यतिरेकाव- धृपगन्त्यौ AAMT EM | तयोर चासम्भवात्‌ “अरन्य धर्मा"दि- afew परमात्मनः पु्पापुण्छसम्बन्धागवगमौश्च तस्मादाभ्या- ्वयव्यतिरेकाभ्यां शोधिततत्पदार्थी माया तत्काय्याभ्यामपराश्रष्टा- ॥्डस खिद्‌ गन्दश्वरूपः परमात्मा तत्पदस्य ° wearer दति Ta: ng en

a पदटायं शोधयति च्रविद्यादौति | श्रविध्ा srfeden: 1 तथा a wet afegafanfeate: ) श्रयमभिप्रायः

19

१९४ देतचिन्ताकतेख्छुमे

प्र्कूैतन्धं त्वं पदल्यार्थो भवति श्तौ ल्या aurea सम्बन्धचयेण सहितं तच्वमस्यादिवाक्धं लक्ष. शया अ्रखण्डाथबोधकम्भवति ॥४३॥

11 ग्य SS ena —= Oo 1 णक a प्ण

eee , a ca EE PS

व्यष्टिस्थलसुच्छशरौरतत्कारणविद्या एतद्‌ पित विश्चतजसप्रज्ञाख |. एतदाधारानुपहितप्रत्यकू चेतन्यं तप्तायः पिष्डवदे कलना भासमान a पदवाश्यायं दति लं पदस्य लच्छायंमाह विविक्रमिति। च्रन्वयव्य तिरेकान्यां खलद्च्छकारणश्ररोरभ्यो fafam vege निचितं प्रति-प्रतियम्‌ जङ़ानृतद्‌ःखात्म कारा दिभ्यः प्रातिलोम्येन सखिदानन्दलक्णएतयाश्चतिप्रकाश्रत इति प्रत्यक्‌, प्रत्यक्‌ तच्चतच. प्रत्यकूचैतन्यं चेतनस्य भावञ्चतन्य भ्नतिखरूपमिति यावत्‌ . (Oat पदाथ शओधनौयौ ) अन्वयव्यतिरेकौ दभिलौ at: खलद्‌ दस्य GH यद्धानमात्मन सोऽन्वयव्यतिरेकः ARTA SATA भाषमानं लिक्ताभाने सुषुप्तौ स्यादात्मनो भानमन्वयः। व्यतिरक- wana लिङ्गस्याभानसुच्यत | सुषुष्यभाने भानन्तु समाधावा तानोऽन्वथः | व्यतिरेकस्ा्मभाने सुभुध्यनवभाखनमिति एवं तः पदार्थौ ओनोधयिल्ला वाक्यायविचारयितु प्रतिजानौते एताविति! पदाथन्नागष्य वाक्याच ज्नानकार णतवात्‌ तत्त पदा्थेश्नोधनोपा- याग्बयव्यतिरेकाञ्शं “aa waaay विन्नानमानन्दन्बट योऽयं विज्ञानमयः! sag इष्यन्त्ज्योतिः पुरुष” इत्याद्यवान्तर वाक्च शौ सितौ a4 पदार्थो weit ग्टरोवेद्ययेः ४३॥

ee regen ee ere? been ae ar aa ir OE EF erence a -रणणणिकै rm _ a il

(x) क, ख, पुखके Uwe |

पथमपरिष्छेदः १९१५

सम्बन्धचयं तु पदयोः सामानाधिकरण्यम्‌ | सामा- नाम मिन्नप्ररल्तिनिमिन्ानां शब्दानानेक-

atu: | “यथा सोऽय देवदत” इत्यब तत्काल- 3 रतत्कालविशिष्टदेवदन्- काय शब्दस्य रकस्मिन्दवदल्पिण्ड aft: सामा- ताधिकरण्यं पदाथेयोविशेषणविशेष्यभाव;। यथा त्वेव शब्दाथैतत्कालविशि्टायं शब्दार्थे तत्काल विशिष्टयोरन्योऽन्यभेदव्यावत्तकतया विशेषणविशेष्य भावः। “सोऽयमयं a” इति पदयोरथैयोवा अविर्ड- TMT सद लख्यलकछ्षणभावः। यथा तचेव “सोऽय- म^त्यादि वाके सश्ब्दायंशब्दयोस्तदधैयोर्वाऽविरुड हैवदत्तपिण्डेन वाक्यार्थेन सह ` लश्यलक्षणभावः। पथा “तच्वमस्या^दिवाक्ये तश्च पदयोः परो्त्वापरो- त्वविशि्टेश्ररजौववाचकयोरखण्डशेतन्ये तात्पर्येण rf: | सामानाधिकरण्यम्‌ तथा, Te पदाथैयोरौश्वर

| len al ae इ)

Fara

सम्बन्धेति सामानाधिकरण्य विश्षणविग्रव्यभावो श्छ ॥कणभावद्यति चयः सम्बन्धाः पदयोः शामानाधिक्ररण्ट पदाययो वग्रषणविेव्यभावद्च पदयोर्वा पदारथंयो कऽखणडचेतन्येम ay च्छलचणभावः। एतेः सहितं महावाक्यमखग्डायेबोधकमित्य्ः ।अणामये निङ्पचिग्यति |

९९६ अदेतचिन्ताकोस्तुमे

जौवयोरन्योन्धमेदव्यावत्तकतया तश्वमसि त्वं तदसि इति विश्येषणशविगेष्यभावः। तथा ae पदयोस्तदथे- योर्वा वाक्यार्थेनाविरुडखण्डचेतन्येन सदह विरुबवांश्परि- त्यागेन लश्यलक्षणभावः | TEA,

«“सामानाधिकरण्यश्च विग्रषशविशेष्यता लख्य लकछषणभावश्च। पद्‌ाथेप्रत्यगात्मनामि!ति,

अस्यार्थस्तु उक्त TI) रतदभिप्रायेण वाक्यटत्तावपि उक्तम्‌ | तश्बमस्यादिवाक्धश्च तादाढ्यप्रतिपादने eet तत्वं .पदारथो दावुपादाय प्रवत्तत इति। तादाढयप्रति- पादने, अ्रखणडस्वरूपप्रतिपादन इत्यथः ४४॥

ननु समानेनाधिकरणेन सम्बन्धः सामानाधिकर Gi तत्क वाक्यार्थन्नानोत्पन्तौ $a: स्यादिव्याणश्ड्याड्‌ सामानाधिकरण्छमिति,। शब्दानामेकश्िन्नथं se: सामानाधिकर छमिल्यक्े घटकलश्यो- रपि सामानाधिकरणं स्यात्तत ताभ्वामपि वाक्यायेवोधः श्यात्‌ | aq तदस्ति तयोः पर्य्यायलात्‌ श्रतस्तदारणायोक्र भिन्नेति | तचोदाहरण ary ययेति विशेषण विगरेव्यभावसम्नन्धमाहइ पदा- यथोरिति) पदजन्यन्नानविषयल पटायेलम्‌, sana विशेषणं eravi fara वसुदा हरति ययेति asa सोऽयं देवदत्त इति . वाक्ये ल्यलचपर्भावसम्बन्धमा₹ पदयोरिति लच्छतेऽर्योऽने- मेति are पदग्पदायोवालक्णम्‌, अविरद्धोऽखण्डा्यां लच्छः, वाक्जन्यन्नानविषयो वाक्धा्थेसेनेति यावत्‌ उदाहरति थयेति |

पथमपररिष्छेदः | १९१७

wate वा विशिष्टस्य वा विशिषटैक्यस्य वा प्रत्य छादिविरु्त्वेन “तत्चमस्या"दिवाकप्रतिपा्त्वायोः- शात्‌ SEW नाम विजातोयसजातीयस्वगत- TIAA, सर्वस्य प्रपश्चस्य ब्रह्मव्यतिरिक्तस्य afer तत्वेन मिथ्यात्वादिजातौयमेदणश्रन्यता जौवपरमात्मनो- रत्यन्तक्यात्‌, सजातोयमेदश्रन्यता रकरसत्वात स्वगत-

——EEE eee eee eee oe ) 1 ee oe 2 सि

प््यभिज्ञावाक्यं सतम्ययेः, लौकिके सोऽय faarfe ara सम्नन्ध चय gary दिके ` तत्वमस्या""दिवाश्े agai तयेति तच aqiaare तदुक्रमिति। लकरुणया तत्नमस्यादिवाक्यमवण्डार्य- डोधकमित्यचाचाय्येसश्मतिमाह एतदिति

ननु किमिदं तादाव्ये तज्निष्टसाधारणधरमां भेदसदिष्ण- et वा नोभयथापि सम्भवति। श्रदेतसिद्याऽपषिद्धातप्रस- दित्यत श्राह तादाद्येति। चामावात्मा तदात्मा तदा- गनोभावस्तादाव्यमिति BTR तादाव्यग्ब्दश्याखण्डायंखरूप- थं दूति “arate: ४॥

नमु घटमानयेत्यादौ seat वा विशिष्टौ वा वाक्या: सर्व॑शकमतः : ल्वखण्डवाक्यायेः कं्िदभ्यपगम्यत द्त्याशङ्खलाह संसगंस्येति | waa तथापि wana वा विशिष्टैव वा वाक्यप्रतिपाद्य ग््रमनभिमतसंखर्गादेरपि वाक्ाथंलापत्तेः। किं तहिं aad

डि oe [षिण कक =

“च भनक द्द्‌ Ge i नय

(१) ग, ताव्वय्येभिति ore: |

१९१८ यदेत चिन्ताकोख्खुभे

भेदश्रन्यता। saa "'"जिविधमेदश्रन्यत्वम्‌ श्रखणडत्वं विभुत्वात्‌। देशपरिष्छेदश्रन्यत्वं नित्यत्वात्‌ i काल- परिण्छेदश्चन्यत्व' सर्वात्मकत्वात्‌ वहतु परिष्डेद- श्न्यत्वम्‌ ४५।

विषयत्वं तात्या खण्डे ब्रहमष्यपक्रमादिभिलिंङगेरवदाग्तागा मवषटत- fares अद्धवाक्धायेः | श्रनभ्यपगमस्य पुरुषरोषलात्‌ |

faq तश्वमस्यादिवाक्धप्रतिपाथ्ते dane: प्रत्यकविरोध- परिहारासभ्भवेन तस्य तदयोगात्‌ मच नारमौश्वर इति प्रत्यक दि विरोधात्कथमखणष्डवस्तमो महा वाक्धप्रतिपाशलमिति वाच्यम्‌, अतिविरोधे प्र्यक्षादौनामाभासलात्‌ योग्यानुपलमे- दसभ्भवेन जोवनिष्टेश्वरभेदस्य प्रत्यचायोग्यल्वात्‌ मनसोऽनिकि- यत्वेन away जोँवाधिकरणश्रभेदस्य साकिभाख्यतया प्रातौ- तिकल्वेन तददिषयपरव्यकस्य अत्या बाधसभ्भवाञ्वष्रगत प्रादेशकल- परत्यरखवन्सङूत दित दि प्रव्यख्वश्च भदःप्रत्यचस्याज्नानोपाधितं तन्स्न खाभाविकाखण्डायस् महावाक्यस्य तेन शमं fagzan afe- AURA भेदप्र श्च्य arfaarg

नन्वेवं “.दासुपणे"'त्थादिगरुत्या जोवपरयोभंद प्रतिपादनात्‌ कथं महावाक्यस्याखष्डायेलमिति 44, aaa मानान्तरसिद्धतेन a fa- परतिपा्चलाथोभात्‌ , फलवत्यज्नातेऽयं Bterqaiy तस्मानलदनु- वारेनोदाइत SIS ones तात्प््बात्‌ tfece

1 1 1 1

भौ

(९) a, जिविषपरिष्यद द्यग्यलनिति पाः |

NUAUCSE: | ११९

ae FAI तया Berane, शअरखण्डब्रहोव wanes वाक्धप्रतिपाथ्यम्‌. तक्माल्छंसगस्याविशिष्टस्य वा महावाच्यप्रतिपाश्च- लायोगान्नादाक्यप्रतिपादने दृत्यस्याखण्डखषूपप्रतिपादन शति वया स्थानमु चितमेव तदुक्रम्‌, “संसर्गो वा विशिष्टो वा वाक्छार्थो माज ama: | शरखष्डंकरसलेन वाश्या्ा विदुषां मतः” इति

aq किमिदमखष्डत्वं लातिषूपाधिवा नाद्यः sfaefa- रिक्ृजटजातेरनङ्गो कारात्‌

ननु घटोऽयं घटोऽयमित्यतुगतकारप्रतौत्या जा तिषिद्ः कथ- मनङ्गोकार दति Se, श्रनुगताकारप्रतौत्या azenfafegrate Te जातित्वे मानाभावात्‌ मच चटल्ादिक जातिद्रेष्यगणकष्- विशेषभिश्नत्वे खति शमबेतत्रात्‌ वतिरेकणाभाववदित्यजुमानेन ae sifaafafeftfa वाच्यम्‌, समवायस्य निरस्तत्वम qafag: साध्यप्रसिङ्धरनुमानाङ्गनेन जातिलस्य मानान्तराखिद्धिलेन यथाश्नि- ग्रहाभावेन तदमुमानायो गाश्च | अन्यथातिप्रषङ्गात्‌ | तस्मादशष्डत्व जतिः मचाविद्यातिरिक्रजडजात्यनङ्गोकारेऽपि षा fagar- शामिति aq, तथाले तस्य अ्रतिभदलाभावप्रशङ्गात्‌ दित्मैवः तस्यामिवंशमलात्‌ auf, तावद्धद एन्यनमखष्छत भेदस्य ufagan तच्छन्यलस्या सम्भवात्‌ anfagasronta- षधासमावेन तच्छ न्यस्य यदोतुमश्रक्षतयात्‌ ` नापि परिष्छद- Qa तत्परिष्कछेदो नामावथवो vent वा "मावो वा। नाद्यः मशो निरवथवलेन sewers जिेधाथोगेन तच्छून्यलख

१९० खदेतचिन्ताकोौख्तुभे परहणायोगात्‌ दविनोयः भवन्‌मते ब्रहम्तिरिक्वसलन्तरस्य मानान्तरामिद्धतया तन्निषेधायोगेन तदनुपपत्तेः। तोयः ““शरनाद्यनममजोनित्यः' इत्यादि war ब्रह्मणोऽनादि faa ध्वसप्रागभावयोरखस्भवात्‌ श्रदितौय श्त्या ब्रह्मणस्तेकालिका- नादिनित्याद्यन्ताभावस्यासभ्भवात्‌ | श्रत एव तदन्योऽन्याभावश्या- aM तस्माद प्रसकनप्रतिषधायोगेनाभावः परिच्छेदस्तच्छन्यव- मखण्डलमित्यसङ्गतमेतत्‌ एतेनानेकपर्य्यायश्रष्द प्रकाश्त्वे शत्य- विश्िष्टबं तदिति निरस्तम्‌, पूर्वोक्रदोषस्याचापि qe, तस्मा- दण्डं MYATT इत्यसङ्गतमिन्या गद्य श्रखण्डत्व नामेति | श्रण्डलसुपाधिरेव नर तज्जिवंचनासम्भव द्याह विजातौ- afa ae विजातौयादिभेद स्याप्रसिडतयाऽपरसक्रप्रतिषेधानुपपत्या तच्डन्यलं दुगरेहमिति .वाश्यम्‌, भागा प्रसिद्धसनमवेन तश्डन्यलग्रह म्भवात्‌ टकादौनां विजातौयो धटादिस्तद्धरो दकेषु प्रसिद्धो लो कानामेकस्य sau swat anata तत्रान्योन्यभेदेऽन्यो- न्यस्िग्रसिद्धः) wand शाखापत्रादितद्कदो टरेऽप्रसिद्धः प्रत्यका- fear नेवबह्मणि सम्भवतीत्याह सरवयेति “areca विकारो- naa शछत्तिकंलयेव aq’ “हेतदाम्यमिद्‌ं सवे तद॒न्यत्मार- म्मएश्ब्दा दिभ्वः इत्यादि afaganat कास्य कारणदव्यति- रेकात्छवेश्च कश्ितलम्‌ TATRA aaa ब्रहमश्चतिरेकाद- कक्पितवप्रसङ्ग इति वाच्यम्‌, “एकमेवादितौथ' मेतदाव्यमिदं सवे'”भिति set साऽश्चानद्य काय्याकाय्सवप्रपञ्चस्य ब्रह्मायति- रेकावगमेनाज्चानस्धापि afar कच््पितस्य we

प्रथमपरिग्छेदः। १२१

प्रपञ्चस्य सिश्यालेन परमार्थतोऽपिष्ठानेऽमन्तेम विजातोयभेद- शन्यवम्बह्मण उपपद्यते एवं “awafa” “SURE सि" Say चापि at विद्धो"त्यादि शतिर ति भिज वपर मात्ममोरत्यन्तश्य- प्रतिपादनेन चेतनान्तरस्यासम्भवाल्नोवभावस्य मिथावेनान्नान- कर्ितव्ाद्रद्यणः सजातोयभेद श्न्यत्वं तथा "निष्कलं निश्ियं शान्त निरवद्यं निरश्ननम्‌ “केवजोनिगणद्चासक्गोद्ययं पुरुषः | नित्यः wana: स्थाणरचलोऽयं सनातनः

दति जुतिद्तिभिरवयत्गणक्रियाजा तिसम्नन्धप्रतिषेधेन qwer- दि बाश्ेश्शायमानावयवग्‌ पाटौनां श्र तिंप्रतिपाद्यलाभावेन माया- कन्पिततेन मिश्यालाद्द्णः खगतमेद शन्यलमिति भावः “खगतभेद शुन्यवमखण्डतव" मित्युकर, ाद्यात्मन्यतिया््धिः vig- रप्यात्नोऽवयवगुणक्रियाजातिशन्यलाभ्यपगमेन सखगतभेद्‌ शन्यत्व- म्भवात्‌ तद्वारणाय सजातोयन्युक्रम्‌ तेर्जोवानां परस्परभेद भ्यप- गमेन सजातौयभेद श॒न्यलाभावान्नातियाभिः मलातोयद्लगत- भेद शन्यलमखण्डलमिन्यक्े श्राकारेऽतिवयाभ्निखदारणाय विजाको- येति विजातौयमेद शन्यलं दित्य सजा तोयद्ञगतभदयोरग्यप- गमः ब्याद्त्ादितोयश्चतिविरोधापन्तिः। तद्वारणाय षनातीये- “Ife: एकरषनसिद्धये खगतेति एवं पद्प्रयोजनं इष्टय प्रकार न्तरेणाखण्डत्वं faafe ्रयवेति। ब्रह्मणि लचणलुपपाद- यति fayafa परिष्डेदोऽभावो घटवादीनां दे श्परिष्छदः पटादिषु तदात्यन्ताभावः ब्रह्मणो विभुलाश्नाख्येव न्यथा

10

etafanratert

RRR

भबेदाहनेतमजरं पुराणं सर्वात्मकं सवगतं विभुत्वा^ दित्यादि श्रतेः। यदा भअ्रपग्धायानेकंशब्द्प्रकाश्यत्व सति श्रविशिष्टत्वमखणडत्वम्‌, तदुक्तम्‌, ^श्विशिष्टमप्यायाऽनेक Wee प्रकाशितम्‌

रकं वेदान्तनिष्णाता० श्रखणर्ड़ प्रतिपेदिरे इति

~~ शा , Cie पी गी सीभिः

fayaaa स्यात्‌ घटादिथक्रौनां कालपरिच्छेदः खोपादाने we: ब्रह्मणो नित्यलात्‌ area fray aye: अ्ुति- परिधं weretat squire: पटादिषु चटा दिप्रतिथो गिकभेदो वा घटादिषु पटादिप्रतियीगिकभेदो वा द्िविधभेदोऽपि ब्रह्मणः धर्वा्मलाशाश्येव wae खभ्रकर्पित गजा दिवत्‌ ब्रह्ु्यारोपित- लादारोपित्याधिष्टानवयतिरेकेणाभावाद्र ह्मणः सर्वात्मलमत एकैक Twi salad ब्रह्मणः श्रतियक्षलुभवसिद्धमतो नोक्तविकश्या- THT: NOR

ama sfrgarecta Fafa) कंश्यतर्वाचाय्य॑निवंचनमार थदेति। ava तेषां स्यतिमाह तदुक्रमिति। घटादौ नौलो- त्यलादौ सातिथाशिवारणय विगेषणदयम्‌, यद्यपि, “यतो वाचोगिवनेन्त, इत्यादिश्रत्या ब्रह्णोवाद्ममलाऽतोतलप्रतिषपाद- नात्‌, साचाच्छब्दपरकाश्षलमनु पपम्‌, तथापि, TSA ATTA: करणदारा MeWaT शब्दप्रकाशितल्वं सम्भवत्येव अन्यथा “Awty- गिषद^मित्यादिश्रुतिविरोधापन्तेः तस्माक्वमखादिवाक्यं श्च्छा- _ (६) fager पि पाठा

पचमपरिच्छेदः , १२९

रवं तत्वमस्यादिवाक्धजन्याखर्डापरोक्षन्नानादन्नान- निदृत्तिरानन्दावाप्ि्च। तदृक्तम्‌,

प्रत्यक्‌ बोधो श्चाभाति सोऽदयानन्दलक्षशः, श्रदयानन्दस्वरूपश्च प्रत्यगृबोधेकलक्षशः इत्थमन्धोऽन्य तादाक्य प्रतौतियंदा भवेत्‌। अब्रह्मत्वं त्वमर्थस्य व्यावत्येत तदैव हि.॥ तदथैस्य पारोश्यं यद्येवं किं ततः णु पर्णानन्देकरूपेश प्रत्यग्‌ बोधो ऽवतिष्ठते" |

इत्यन्योऽन्यतादाद्यप्रतिपत्ति;। अहम्बद्यास्मौति

ee ES मि ~ 1 oom 1 | apa तेज 9

wee गि 1 1 ey

wane खण्डखह्टपप्रतिपादने . प्रव्लते इति निरवद्यम्‌, aq तन्चमश्या दिवाक्चमखण्डाचबोधकम्‌, aa: किं श्यादि- त्यत श्राह एवमिति। एवसुक्रप्रकारेराहमेव ब्रह्म wware- मस्मोति महावाक्धजन्याखण्डापरोचश्नामं(\) ततोऽनयेनिटेनिरान- ware भवतोति we) तनाचाग्येसद्मतिमाहइ तदुक्रमिति। राचाय्यज्ञोक aes अन्योन्येति श्रहन्बद्याखमौ तिश्चानेन ब्रह्मणः परोषत्वाना्मल्निदन्तिः) “ब्रहमेवारमस्मोःतिश्नानेन भौवस्य परिच्छिन्ना ब्रह्मलनिटन्तिः। किम्बहना जनेन सवेषंवार- निटन्तिः तत॒ “प्रत्यगा्माऽखण्डेकरसन्रह्मामन्दा्मिगावतिहति ब्रह्मवेद aga भवति"

3 cca tesa Sass ee a ee ees ना epee ge Cea SS wa rane

(१) a, Fwefacwerecreqrafafy ores |

RR egtaferraters?

नवेदाहमेतमजरं पुराणं सर्वात्मकं सवगतं विसुत्वा^. दित्यादि श्रतेः। यदा श्रपरव्यायानेकशब्दप्रकाश्यतवे सति श्रविशिष्टत्वमखणडत्वम्‌, aH, “श्विशिष्टमपरय्यायाऽनेक शब्द प्रकाशितम्‌ एकं वेदान्तनिष्णाता" श्रखणड प्रतिपेदिरे” इति

PA eS ne epee fe तनज miei रे

—- wh —— hea

fayaaa श्यात्‌ धटादिथक्रोनां कालपरिच्छेदः खोपादाने we: ब्रह्मणो fray area fray ब्रह्मणः अति- afag घटादौमां वस्हपरिच्छेदः पटादिषु घटा दिप्रतिथोगिकभेदो वा षटादिषु पटादिप्रतियीगिकमेदो वा दिविधमेदोऽपि age: शर्वा्मलान्नाख्टयेव we ख्नकल्पित गजादिवत्‌ ब्रहमश्यारोपित- बादारोपितस्याधिष्टानव्यतिरेकेणाभावाद्र ह्मणः स्वांद्मवमत एकैक रत्वं शवा्मकलं ब्रह्मणः तियुक्षुभवसिद्धमतो नोक्षविकश्पा- वकाः UBL

इका अतिसुदारुरति वेदेति कण्पतर्वााय्यं निर्व चनमाह यदेति ava तेषां सष्मतिमाह तदुक्रमिति। घटादौ नौलो- त्पशादौ चातिव्यारिवारणणथ विगरेषण्डयम्‌, यद्यपि, “यतो वाचोगिवनेन" इत्यादिश्रुत्या ब्रह्मणोवाश्नषाऽतौतलपतिपाद- नात्‌, साचाच्डब्दप्रकाश्षनमतुपपन्नम्‌, तथापि, वाश्या्ंमादाथान्तः करणारा Bawa शष्टप्रकाशितलं सम्भवत्येव अन्यथा “Aw निषद्‌ ”“मित्धादिश्ुति विरोधापकेः तस्मा्षस्वमख्यादिवाष्यं शच्छा- | (ए बनिष्षाष्तिषाढः।

eR fee: ; १९९

एवं तत्वमस्यादिवाकयजन्धाखण्डापरोशन्नानाद्नान- निहत्तिरानन्दावाप्िश्च। तदुक्तम्‌,

| “प्रत्यक्‌ बोधो श्राभाति सोऽदयानन्दसक्षशः। श्रदयानन्दस्वरूपञ प्रत्यगृबोधेकलक्षणः CTT तादा प्रलौतियंदा भवेत्‌ WAG त्वमधेस्य व्यावत्येत तदैव fey TIT पारोश्यं यद्येवं किं ततः अण॒ पर्णानन्देकरूपेण प्रत्यग्‌ बोधो ऽवतिष्ठते"

इत्यन्धोऽन्यतादाद्रधप्रतिपत्ति;। WRT TATA

er eb “Ome yee eee eee Oe ee Sree er

थावपादाया awaRwfares nana इति निरवधम्‌, | ay तच्वमस्यादिवाश्यमखण्डायंबोधकम्‌, ` ततः fe खादि- aq श्राह एषमिति। एवमुकप्रकारेणाहइमेव ब्रह्म ब्रह्मेवाह- aaifa amarante”) ततोऽनयंजिटज्िरान- safe भवतोति wa) aweraenfrary तदुक्रमिति | Waa व्याचष्टे अन्योन्येति weagrataaaty ब्रह्मणः परो्लानाक्मलनिदन्तिः। “्रहेवाहमसनो'"तिश्नानेन भौवस्य परिख्छिशनलाब्रह्मलमिव्तिः। faraway sty wa frefe: aay “naatse@atangraraanratasia” awae aga भवति"

Go Ae Wn sh

[ह "ण कण a

[रिसं

(१) अ, Trwafacwerecrawratate पाड |

१२४ Hea चिन्ताकोखतुभे

ब्रह्मेवाशमसमौत्यखएडाकारदत्तिः। तया दच्याऽत्नाने निदत्त अन्रह्मत्वपरोष्षत्वादौनां निदत्तत्वात्‌ | प्रत्यगा मनः अखण्डानन्दस्रूपावस्थितिभवतौति शोक ATTA: ४६

दूति प्रथम परिच्छेदः समाप्तः |

et Pete ye ee ee ey ey it 1

चेच चज्ञयोर वमन्तर श्ञानचचषा , भतप्रङृतिमो च्च ये विदुर्यान्ति ते परम्‌” इत्यादि afamfanta: ४६ |

दति ओमत्परमरसपरित्राजकाचायश्रोमत्छयं प्रकाश- मन्दसरखतो पूज्यपाद शिष्य भगवग्महारेवाभन्दसरल्तौ भुनिवर- विरचिते तक्नानुषन्धानेऽदेतचिन्ताकौष्ठमे प्रथमपरिण्छेदः

दितभीयपरिच्छेदः। १२५

aq दितौयपरिष्छेदः |

खरौ गणेश्रायनमः |

(१) oy ७9

इलिनामविषयचेतन्धामिव्यश्जकोऽन्तःकरणा- ज्ञानयोः परिणामविश्षः। अमिव्यश्ञकत्वं नामापरोक्ष- व्धवहारजनकत्वमावरणनिवत्तकत्वं वा | परिणामो नाम उपादानसमसत्ताकोऽन्यथाभावः | उपादानविषमस्त्ता- कोऽन्यथाभावो विवत्तत इति भेदादनयोः परिणामवि- वर्तयो : ¦! उपादानान्तःकरणान्नानापेक्षया परि- णामः। चैतन्धापेक्षया विवत्त इति सिब्वान्तविरोधः॥१।

ओ्रौगणेश्राय ममः, प्रमातारं मान फलमपि मेय Fanaa नियन्तारं जवं विगज्ितमिदं श्टदममण्षम्‌ | यमा ्योगोन््रा जडतनुसमासङ्गवश्रतो नमाम ww त्रजयुवतिचिन्ताशिकमलम्‌

ATTA FAA ATT TTS SMTA निद्टन्तिरानन्दावा- fay wate) तत्र ae ofa: किं वा तच mare कथ वा तदुत्यन्निषेष्या वा किख्मयोलनमित्धाकाङ्घायां प्रमाऽप्रमाभदेन

न्क Fee "जा tte ee छिन किन | गां =

(१) च, a, इति a!

१९६ wea विनतको खम

दिविधां afa निशूपयितु प्रथमं aft शयति शन्तिनमिति। यद्चपि प्रमथसिद्धिः प्रमाणादिति प्रथमं प्रमाणएनिरूपणसुचितम्‌, तथापि तन््ान्तरे waa जडतया प्रमाणानां सिद्धिभवतीति तज्निरूपणमु चितम्‌ | टह तलदितौयात्मघा किचेतन्यद्य सवप्रमाणादि- व्यवहारषाधकस्य बेदान्तप्रमेयतया तज्निरूपणं wat प्रमा- शादिनिूपणसुचितमेबेत्यतो काणनुपपत्तिः थथाडः | “मानेन मेयाधिगतिस्ह यक्ता प्रमेयजाद्या दिधिनिष्ठकाण्डे | मेयेन मानमाधिगतिम्ठयुक्रा वेदाम्तवाक्याद जडं fy Ra fafa टृत्तिषेन्तिन्नानं घटाद्चवच्छिक्रेतन्यं farsa क्रोधादि- व्तिग्याश्निवारणाय gazd चलरादावतिया्निवारणयोन्तर- दशम्‌ तेषामपि खजन्यटल्िद्वारा विषयचतन्या भिव्यश्चकला- क्ाटृश्यथंमपेकितम्‌ | at किमिदममिग्यश्चकलत् मित्या शक्यार श्रभिव्यन्न कलं मामेति) नन्वनुमित्याटिषटलोगां प्र्यचब्यवहारननकलाभावादग्यात्तिरिव्य- SVE श्रावरएनिवन्नकलं वेति यद्यपि प्र्यशट्तेरेवावरण- franaafiearfiracre तचाणनुमित्यादेरसत्वापादकमौ- व्ाश्चानावरणएनिवक्कलान्नाय्यात्तिरिति ध्येयम्‌ | गतु पूवूपपरित्थाभेन ङूपाकरापत्तिः परिणामः। a- quae: gaan fiat ae वा रूपाकारापकोरदशनात्‌ | किञ्च बेदाशवादष्ठ विवन्लेवाद द्य ग्यपगमात्परिशमवादा- wee सिद्धामदिरधापन्तिद्धेव्यत we परिणामो भामेति अन्यथाभावः परिणाम com विवर्नऽति्ातिः खादत ongur-

दितौयपरिष्छेदः। १९७

“तम्मनोऽकुरुते'7्धादिश्रुत्ान्तःकंरणस्य काद्र त्वेन सावयवतया परिणामित्वोपपलतिः। सा ठलि- दिविधा प्रमा्रमाभेदात्‌। श्रव बोधेद्वाटलिषेतौदबोधीो वा प्रमा। सा दिविधा Sacra जौवाश्रया Biren

[अ ^ 1 en -— | ae Ee | |

दानसमबन्ताक दूति श्रन्यथाभावो विवर्तं इत्यक प्ररिणामेऽति- वयार्षिवारणायोपादागविषमषन्ताक Taya ९॥

नन्वन्तःकर णस्य निरवयवतवात्कथं परिणामः ere sez: परिणामदश्ेनात्‌। नहि भिरवयवं परिणम्यमानं दृष्टं लोके। अन्यथा खरूपनाशरप्रसङ्गात्‌ दत्थाशक्याह तदिति ठसतिज्नानस्याकःकरण- ute “कामः संकण्पो fafefagr श्रदाऽषङ्धा्तिरध्तिरक्रोपो- मौ रित्येतत्छवं मम एवेति श्रुतिरेव aw एमाणं इष्टव्यम्‌ |

ननु जानामौष्छामोल्यात्मधेवेनासुग्धयमानानां श्चानेच्छा- दौनां कचमकःकरणधन्मे्ममुभव विरोधात्‌ सानुभवो wat बाधकाभावादिति चेन्न, तप्रायःपिष्डवदन्योऽन्यतादाम्याध्यासेनानः- करणएाक्मनोरयोदरतो AIA भोव्याद्यमुभवोपपन्तेः। चाध्यासे मानाभावः खानुभवस्येव प्रमाणाभावात्‌ | तथाहि, जानानौति भाटत्मनुश्यते, awa केवलस्य a सम्भवति नडना- wife तदात्मभद्न्भवति “्रसंगोद्धयं पुवः Sget गिगुणश्च" “श्ग्यक्ोऽयमचिनधोऽयमविका ्याऽयञुष्यते" इत्यादि xfa- खतिभिरणङ्गवादगमा नतचा ef aren ears करणमधस्तागाःकरणे- SEA रइत्याताता दात्यमध्यस्यान्योऽन्यधन्नाखान्योऽन्यसिश्र्यष्याहं

२८ रेत चिन्तको स्तुम

तचेश्चणापरपग्धाय खष्टव्यविषयाकारमायादतिप्रति- विभ्बितचिदौश्रराश्रया। “Satan बहस्यां प्रजाये-

जानामोति ज्ादवमनुभवति sta) श्रतः खानुभव Taree प्रमाण तदाह भगवान्भाययकारः।

“श्रहमिदं ममेदमिति नेखगिंकोऽयं शोकष्यवहार”' दति “यच्च अन्यज्नानेश्छादोनामात्मनः संयोगादुत्यत्ति”रिति न्यायमतं TAT पद्यते। श्राद्मममसोभिरवयवतया संयोगासम्भवात्‌ ante, शर्थायटतिहि संयोगः श्रव्याणटेत्तिलं नाम खाधिकरणनिष्ठात्य- भाभावप्रतियो गिल ततश्च fuagat: प्रतियोशितदभावयोरवच्छ- दकभेदमन्तरे णात्मनि निःप्रदे गेऽखम्मवेनात्मनि ज्ञानादयो जायन्त waaay अपि MAMMA उपाद्‌ाममात्मा वक्रथ- सस्मोपादानलमारम्भकतेन वा खात्‌, परिणमिवेन वा नाद्यः, एकष्यानारम्भकलात्‌ दितोयः निरवयवस्य परिणामायोगात्षा- वयतेऽनित्धलप्रसङ्गात्‌ | तस्मादसंगलाद्यायमतर टत्तिन्नानमन्तः- करणधग्यो एषेति afd विभजते a fa. प्रमां निर्पयति बोधति बोभेनेद्धाश्चखिता प्रकाशिता षा चासौ टत्तिसेति तथा amfag: प्रतिविनितो ete: चासौ बोधञ्च तथा इश्यभिथक्षचेलन्यमिति यावत्‌ प्रमां विभजते सा चेति २॥

प्रथमां भिरूपथति तेति तयोमेध्य दति anu: तज प्रमाणमाह तदिति amed सच्छम्द वाश्यमेखत fee शतवत्‌ tewafirrafa बहति बहष्यां बङभवेयं प्रजायेय gage

दितौ यपरिच्छेदः | CRE

ये^त्यादिश्ुतेः। अ्रनधिगतावाभितविषयाकारान्तःकरश- इत्तिप्रतिविम्बितचिश्नौवाञ्रयातु" दितौया ब्रह्मात्मैक्ध- TATRA AT ATTA: | WOT संसारदशयाम- ` वाधितत्वात्‌। तत्ममायान्नाव्याप्तिः शुक्तिरजतादेर्ा- तसत्ताकत्वेनान्नातसच्वा"कत्वाभावात्‌ नातिव्धा्तिः। तत्करणं प्रमाणम्‌। सा जौवाश्रया प्रमा दिविध, परमा- frat व्यवहारिको चेति aa “तश्चमस्या^दिवाक्ध- जन्या प्रमा पारमार्थिको। सा निरूपिता श्रये निरूपयिष्यते प्रपच्चप्रमा व्यवहरकौ | सा षडधिधा

a ee oi प्रिर णपि ee कि कनो eRe ee > = en

जोवाश्रयां प्रमां निरू पयति श्रनधिगतेति श्रनधिगतोऽन्नात. बोधेनाविषयोशतो योऽथौ विषयस्दाकारायान्तःकरणदन्तः तत््रतिबिभ्बिताचित्‌ featar जौवाश्रयाविषयाकाराकःकरण्टन्ति- प्रतिबिग्िता चिष्जौवाश्रयप्रमे्युक्र भाज्िन्नानेऽतिनयार्गिरदारणाया बाधितेति wafer रजतस्य afuaarafaentreaa- यके सतावतिग्याभिरत उक्रममधिगतेति खातेरगुग्रत विषय- ना्नातिव्यात्तिः बर्णामसनवमागरक्धा ब्रह्मेति तचालादनधि- गताबाधिताथं विषयाकाराग्तःकर रट न्तिप्रतिबिग्ित चिष्वात्‌ |

मनु प्रपञ्चस्य ब्रह्मन्चानवाध्यत्वेन तप्ममायामकारिररित्या ध्याइ reefs) ननु भान्तिन्नाने यथोक्रलचणसद्वावादतिगययान्निरिव्या- Tay इएक्रोति एवं प्रमालकणे fafee फलितमाह तदिति |

- a | न्नः 0 सपक गनो भा धि म, ee =>

(९) ब, सजा दति पाड,

न्न गी

(९) क, न, terra तुदति wet a 17

१९, अदेतचिनाकोख्तमे

प्रत्यक्षानुमित्यपमितिशब्दाधथापत्यभावप्रमाभेदात्‌। Ay विषयचैतन्धामिन्नप्रमाशैर्तन्धं प्रत्यक्षप्रमा तथाहि एकमेव वैतन्धमुपाधिमेदाच्तुविधं प्रमाठचैतन्यं प्रमाश- चैतन्धं विषयचैतन्यं Weta चेति ३॥

TAM: प्रमायाः करण प्रमाण Qe प्रमाण QV प्रमाकरण Tew करणं प्रमाएमिव्युके कुढारेऽतियाषिः श्ात्तश्यापि faefaar परतिकर णलात्‌ | तद्याहृत्यथं प्रमेति प्रमा प्रमाणमित्युक्तं चचुरादाव- QUA दरयलेन प्रमालाभावात्तत्यरिहाराय करणभित्यक्र कर णद्श्ूपमयर वत्पाद यिष्यति जोवाश्रयां प्रमां विभजते सेति पारमाधिकीं बयुत्पादयति तनेति तरिं पारमाथिकौ- परमा निरूपणोय्याकाङ्कायामाह सचेति , श्रये शाष्प्रमानिरूप- araet व्थवहारक प्रमां निरूपयति प्रपघ्चेति। तां विभजते a रेति प्र्यचरमां शचयति तनेति, तासु मध्य दृत्यं; अच नेयायिकाः

प्रमाकरणं प्रमाणं यथार्थानुभवः प्रमा तदति तत्मकारकलं यायां सातिभिचक्ञानमनुभवः। सा चतुर्विधा प्रत्धक्ामुमिन्धुप- मितिश्ब्दप्रमाभेदात्‌ | तनजेद्दरियल्ेनेडियजन्यं शानं न्ञानाकरणकं ara वा प्रतमखममिति वदनि। afer अमशानेऽति्यातैः। मच तदति AMRITA ANTE प्रमालेन अमस्यातथालान्नातिव्यार्तिरिति वाच्यम्‌, भमविषथकरजतस्छ waaay अमश्ापि तदति तत्मकारकलत्वात्‌ अन्यथा ख्यातैनिरसिव्यमारवात्‌ किञ्च, घटे

दितोषपरिच्छेदः। ११९

पमिति प्रमायामथािः खात्‌ तदति तश्रकारंकलामावात्‌ | खशूपसगबन्पेन तथात्वे भमेऽतिव्याघ्यापन्तेख। तस्माद्यथोक्रमेव साध्‌ |

ननु waa धारावाहिकञ्चानेऽयारिस्खा्षस्याधिगतविषय- ` ल्ादिति tar anf तन्तत्क्ण विशिष्टघटद्ानधिगतत्वन धारा- वाहिकश्रानद्यापि तयालात्‌ |

aq चणस्यातो दि यतेन aw तदि श्ि्टविषयत्मनु पपन्नमिति aa, धारावाहिकस्यते विरो धिट्यत्यत्तिपय्यन्तं यावद्ररस्फरणं तावहृत्तेरेकनिन श्ञानमेदामावेन वाभिशरङ्कानवतारात्‌ | टएत्तिभेदे मानाभाव किञ्च, प्रमाचातुर्विध्यमणयषक्गतं पौभलद शेनाद्राचि- भोजनप्रमाऽभावप्रशङ्गात्‌ | नच व्तिरेकौनुमानात्‌ खा भवि्यतौति वाच्यम्‌ aaa परिहरियमाणणलात्‌ तथानुपलशब्थयाभावप्रमा- दनात्‌ | प्रमितिखातुविष्यमसङ्गतम्‌, इख्ियान्वयव्यतिरेकयोरधि- ATUYTART TART सम्बन्धायंप्रका श्रकसेन चाभावेनेद्दरिथय पमब्धाभावेन तेन तह्रशणायोगात्‌। तस्माद निच्छतामणयच्छमति- नाऽ्ा पश्यनुपशमेः WIR प्रामाण्ठमन्युपगन्तब्यं ततः TENA प्रमा

fay chraatfxaned ज्ञानं nae farmer, इष्रि- aeratheaaa तहरितप्रत्यङत्वविगिष्टज्चानस्याष्यतो द्वियतप्रष- गात्‌ चेष्टापन्तिः, साशात्करोमोल्यतुभवविरोधप्रबङ्ात्‌ भन्य- तावच्डेदकगरहमन्तरेण जन्यस्य दुयेशला ञ्च नच साचात्वना तिरेव जन्यतावच्छेदिकाख्िति वाच्यम्‌, ora farce |

(१) ब, प्रत्वचप्रमेत्येति पाडः |

१३२ अदत चिन्ताक।ख्वुमे

श्रपिष, दितोयमणसङ्गतमेव तत्चखाचात्कारश्य अवएमननादि- (जन्यतया तजाया्निप्रसङ्गात्‌ | तस्मादसक्गतमेतत्‌ प्रमाणचेतन्य- रत्य चममेतयकेऽलुमित्यादावतिव्या्िः स्वात्‌ तद्वारणाय विषयेति | विषयरेतन्यामिन्नं टत्यवष्छिशचेतन्य प्रत्यचप्रमेतयकरे भमप्रत्यचेऽति- यािस्यान्तङ्ा ट्य प्रमाफेति। ea? विषयचेतन्या भिन्नप्रमाण सेतन्यमिद माकारटत्यवच्छन्नभ्रमविषयरजतभासकमाचिचेतन्यभिति पुनरतिव्याश्नि रिति वाच्यम्‌ श्रवाधितत्रस्यापि विषयविश्रेषशलात्‌ | चेवं घरादेग्रद्यज्ञानवाध्यतयाऽव्यात्िरिति वाच्यम्‌ | संखारदशा- यामबाधितस्य विवकिलात्‌। चेवमपि धन्चाधम्मानुमिश्यादा- वतिब्धात्निरिति वाश्थम्‌ aerate विषयविग्रेषणलात्‌ एव समतावतिब्या्निपरिहाराय वन्नेमानेति fanaa देयम्‌ तथा चायमर्थः VIS: संसारदश्रायामवाधितवत्तेमानयोगय विषयचेतन्या- faq narweaa प्रत्यक्प्रमेति श्रयवाऽबा धितापरोचायं विषय- ala प्रत्यचप्रमाभ्रमविषयद्य बाधितलान्ञातिदाश्निः घटादौनां संसारदग्रायामबाधितलान्ञातिब्यािः। ga”) प्रत्यचविषयस्यापरो- @a भाम साक्ितादाम्यम्‌ | तथा चान्योऽन्याश्रयः विषयत्व नाम चलाने साकारसमपकत्वम्‌ विषयित्वं नाम तद वभासकवम्‌ | मनु TANG प्रमात्वेना खण्डचेतन्यस्य सखप्रका श्रतेन तद्वाख्यला- भावात्‌ ज्ञागश्चययोः aa विषथविषयोभाव इति tai बोध

~~ os ——

(९) भ. श्रषकरथ्तयेति पाढः। (९) a, गचेवमपोति ore (९) कं, म, विषयलविदधेषदमिति vis: | (४) म, Gary भिद्धनिति Te: | 9 (४) क) ज, पुखके ( पव परत्व ) इति पडठोन।

इितोयपररिष्छदः १३९

तचान्तःकरणविशिष्टचेतन्यं प्रमादृचैतन्यम्‌ अन्तः- करणटत्यवच्छिन्रचेतन्धम्‌ प्रमाणवैतन्यम्‌ घटाद्यव- ख्छिन्नरचैतन्धम्‌ विषयचेतन्यम्‌ | अन्तःकर शटत््यभिव्यक्त चैतन्धम्‌ फलचैतन्यम्‌। तच ठत्तिविषययोर्यगपदेकदेशण- वस्थाने तद्पहितचैतन्धयोरण्यमेदो भवति तथाहि तडागोदकं दिद्राननिगत्यकुल्यादारा केदार प्रविश्य

किये

[ब न" "णिति न्ययं

दततेरेव प्रमालवभ्युपगसेना खण्डचेतन्यस्य तद्िषयतया विषयविषयौ- ATARI: |

श्रवा विषयत्व नाम yay | विषयिलं माम BARA, विषवनिष्ठावरणएनिवन्तकलमिति यावत्‌ aay ag aqaarar श्रवण्डचेतन्यनिष्टावर निवरकल्वा दिषयविषोभा उपपद्यते |

यद्रा, wage विषयत्व चित्त faafaa ततश्चान्नानादि- समस्तं जगद्विषय खिद त्मादत्यारूढो विषयोति | चेतन्यभदे ज्ञाते विषयसेतन्याभिन रप्रमाणसेतन्यं napenafa sa शक्यमिति) उपाधिभेदान्तदवदं युत्पादयति एकमिति

श्रवा चेतन्यस्याददितोयत्वन विषयकचेतन्याभिन्नं प्रमाणएचेतन्य- भित्यनुपपन्नमित्याशद्ो पाधिभेदान्तद्गदं य॒त्पादयन्येकमिति २॥ एवं Saad यत्पाद प्रमाणचैतन्यस्य विषयशेतन्याभेदं

SS EE een ge ता 7) [णीं [मी मि ee

(१) a, अरद्याद्मश्येति पाठः | (९) a, देतन्याभिन्ं प्रमाणचेतव्यमिति पाडः) (र) म, चेतन्यमित्यरुपपन्नमित्यामगु्धोपापिभेदाचदूभदं ब्ाददतोति पाडः |

११४ देत चिन्ताकोच्मे

चतुष्कोणाद्याकारेण यथा परिखमते। तथेन्द्रियाथेसन्नि- कार्षानन्तरमन्तःकरणं चष्छरादिद्ारा विषयदेशं गत्वा तेन संयुज्यते | पञ्चास्षदाकारेण परिणमते सोऽयं परिशामो afer: | तस्यां इतो विपयचैतन्धं प्रतिफलति! तदा इत्तिविषययोयुगपदेकदेशस्थत्वेन तद्पदि"तचचै- तन्धभेदाप्रयोजकत्वात्‌। प्रमाण्चेतन्यं विषयचेतन्धाभिन्नं भवति | सेयं प्रत्यक्षप्रमा तच इच्यावरणं निवत्ते | Saad निवत्ते “प्रमया वा सावरणान्नानं निवर्ते”

त्पादयति asia तेषु मष्येऽनःकरणपरिएामो ठत्तिरिदयक्म्‌ | तच्रापरोचटन्रत्पज्तिप्रकार सदृष्टान्तं बयत्पादयति तयाङौल्या- दिना। afafsewa इति शेषः श्रनुभित्धादिखले विषथे- शियकजिकर्षाभावादन्तःकरणस्य वहिर्निंगंमनन्नासि ay व्या द्याकारटठत्तिरन्सरेव जायते श्रत एव तस्याः परोचत्वं विषयेन सम्बन्धाभावादिति भावः sg: ततः कि aay तस्यामिति) दद्दिथा्थेश शिकर्षजन्यटन्ता वित्य्यः | विषथचैतन्यं घटाद्यव च्छिन्न चेतन्यं ततोऽपि किं तचाह तदेति। यदेदिया्थंखजिकर्षाममरः अटाथ्ाकारवदिनिर्गतान्तःकरणटन्तौ favre प्रति weft तदेति योजना षटाकारन्तिधटयो रिश्थथेः | थगपदेकरा एक-

(९) क, ज, तदुदडिनवीखतेरेति we: |

feataufcuge: | १९५

तलो विषयः स्फ्रति साक्िणा। भ्रन्तःकरणोपदित- चैतन्धं साक्षौ | सेयं प्रत्यक्षप्रमा हिविधा arent श्रान्तरप्रमा Viel | तच वाद्यप्रमा शरब्दस्यशरूपरसगन्ध- विषयमेदात्पश्चविधा | तत्करणानि भ्रोषादौनि च्राने- न्द्रियाणि प्च | श्रान्तरप्रमा दिविधा। आरात्मगोषरा

दे ्रश्ववेम एकस्िन्दे रे विश्चमानवेन टत्तिघटोपाधिकथो तन्ययो- भंदाप्रयोजकलवात्‌। मेदापादकलाभावात्‌। यथा सुखावच्छिश्नरेतन्य तदाकारटृत्यवच्छिश्नेतन्यं लोभयममिन्नमभवति दुखलदाकार्‌- टृत्योरेक ख्िश्या चिखष्यस्तलादवं घटतदाकारदश्योरेकस्मिम्साचि- पध्याललादटृत्यवच्छिन्नप्रमाएचेतन्यं घटाद्यवच्छिशनविषयचेतन्या- भिन्नम्मवतौल्ययेः ag प्रते किमायाति aay सेयमिति श्रतुमित्यादिष्यले विषयतशाकारदत्योरेकसिनष्यसाभावे) प्रमा- एरेतन्यस्य विषयातेतन्याद्विक्नतया परोकलमिह तु तदेपरिश्धाग्र- व्यचलमिति भावः : प्रमायाः फलमाह तचरेति प्रमा anv “प्रमाया यो erinemate निवन्तेते। चेतन्यथिनाश्चानं निवन्तेत” इति नृविंडाश्रममतमुक्रेदानौं प्रमवा सशक्तिकमन्ान निवन्तेत दत्याचाग्येमतमाइ प्रमयावेति

ततः किमत श्राह, तत इति। यतः SATS प्रमथा- जिह्नं ततः खाक्षि घटः CATA: |

owes पि aR, SFE A RE FEE, कयममः aI ETD

(१) ज, भादेनेति पाडः :

शेत चन्ताकतेसतमे |

६९९

सुखादिगोचरा बचेति। आ्रात्मगोचरा दिविधा। विशि टात्मविषया शुद्वात्मविषया चेति | श्श्जौव' इत्यादि विशिष्टात्मविषया ‘sre 2 Weal fa Waa विषथा- चेति श्रहं सुखौत्यादिसुखादिविषया “श्रन्तरिन्द्रियं मन ्रान्तरप्रमाकरणमि' ति वाचस्यतिमिश्राः॥ ५॥

ननु कोऽयं साकोत्याशङ्धनाह श्रन्तःकरणेति ननु मातं नाम उदासोमले सति atua तश्चात्मन एव aay ava नाम बोधाश्रुयनमिति कथं भाक्चिणा रिषयस्पुरणं स्यादतोऽयं घट दति वयवमायश्चानानन्तरं घटमदं जानामोत्यनुयवसायेन घटः स्फरतोति ane साच्चिणा तस्य बोधाश्रयलेन तत्‌स्फोरकलवायोगात्‌ चात्मम्धिद्रूपतया घटःदिश्फोरकल्मिति वायम्‌ तहं सव॑दा मवेस्फरणप्रसङ्गात्‌ | किञ्च, जञानवानदमिति न्न नाश्रयतनानुश्धयमानस्य Fraga मानाभावात्‌ नच we तथालमिति वाच्यम्‌ प्रत्यद्धविरोपे ्रुतेरन्यपरलात्‌ | तस्माश्चाजिणा धटः श्फ्रतौत्यसङ्गतमिति Baa “योऽय fauna: प्राणेषु इद्यन्तञ्यातिः पुरुष" raf श्रतेर यानरत्वासम्भवेनात्मन चिद्र पतामवगमात्‌ नच प्रत्यचविरोध प्रत्यख्णाहङ्ारस्पमवज्ञानाश्रयत्मानुग्दयमामलात्‌ | नख एवाद्येति वाच्यम्‌ | तस्याध्यसतलेगानाक्मलेनागात्मवस्य वच्छमा लात्‌, प्रमाद- परमेयाद्यवभाखकख्य अधा दि षिद्धस्सापल्लापायो गात्‌ |

नन्वाद्मग सिग्मयत्ेऽपि कथं प्रमाजाद्वभासकलमिति रन,

दितौ बपरिणडेदः ९७

QUANT ATIVE: | मच सगकाशले माभाभाव दति बाश्यम्‌। श्रभायं GET: खयं ज्यो तिभंवतो "त्यादि श्रतेरेव प्रमाएलात्‌, तखा श्र्यानतरत्वकर्यनाथां श्रत डइान्यश्रुतकश्पनाप्रसङ्गात्‌ शाचवादेकेन खप्काश्रषाक्िण स्वब्यवहारोपपत्तावनन्तन्नानकल्यमायां गौरव- परषङ्गान्‌ |

किश्चानुग्यवसायेन घटः स्पुरतोत्यसङ्गतं areafafemqea- सायकन्यनायां मानाभावात्‌ नख yeaa aw प्रमाएमिति वाच्यम्‌ | श्रनवश्ाप्रसङ्गात्‌

किश्चानुव्यवमायस्य मानसलेन तेन घटादिस्पुरणं कथं श्याम नसो वहिरखातन्ब्यात्‌, श्रन्यया तिप्रसङ्रात्‌ | मच व्यवसायज्ञानैदारा agfaantfa वाच्यम्‌ व्यवसायस्य मानसप्रत्य्त्वेऽपि वाद्यस्य घटारेखदयो गात्‌ | मच श्ानप्रल्यासव्या तद्विग्यतो ति वश्यम्‌ | qe प्रत्यासनितेऽनौ शियमाभो च्छेदापत्तेः। तस्मात्खप्रका शर साकिणा घटः स्फुरतौ ति निरवधम्‌ म्रव्य्प्रमां, विभजते सेय- भिति। प्रथमां fauna aafa शब्दप्रमा श्यशप्रमा Sana रसप्रमा गन्धप्रमेति पश्चविभेद्यर्थः | तत्करणभेदमाइ तदिति। दियं विभजते श्रान्तरेति। श्रात्मप्रमां विभजते श्रक्मेति। आग्तरप्रमाथां away श्रन्सरिङियमिति। thrawrquafe- aa cy मान्तरप्रमाकरणं पुख्ादिप्रमाकरणं यथाङूपादि- सारकमितिकरणवेन सथ्रादो दियं विध्यति "एवं gurfe- साचाप्मभितिकरणनेन मगोऽकरिद्िवं विध्यति कादीनां गयवहारिकलेन तदधो वरन्नानस्लापि व्वहारिकप्रमानात्‌ नच

18

१९ quae tal erst

srerareaa वणेयन्ति “sft: परा wh अर्थेभ्यश्च परं मनः” “इन्द्रियाणि पराण्याहरिग्दरियेभ्यः परं मन” इति श्रुतिस्खतिभ्यां मनस इन्द्रियेभ्यः एधक्त- करणात्‌ मनोनेन्द्रियम्‌ | इति प्रत्युपादानत्वाच्र करणं मनः सुखादिसाक्षात्कारस्य प्रमाणाजन्धत्वेनाप्रमात्व- मिष्टमेव

EE षीम णीये गीर =) ee ey ee ee नन, = भ-का eee ey चकम

मनषरत्करणतवेऽपि श्एद्धातमप्रमाकरणएलमतुपपन्ं श्रतिविरोधादिति वाच्यम्‌ ““मनधेवानुद्रष्ट्यमि"त्यादिश्रुत्या मनवः TATA करणि fafya भ्त्यन्तररार्थारलोपपन्तेः मशात्मगो मानले श्रौ पनिषदलश्रुतिविरोध इति वाश्थम्‌। METIS मन एव ब्रहमसालात्कारकरणवेना विरो धादौपनिषदलश्रतेः

fay, विशिष्टाकषाकतात्कारे ane: करणएतेन भलाच्छ- ङत्मषाचात्कारेऽपि तदेव करणं are) विभातोयकरणन्र- कश्यनेऽतिप्रसङ्गात्‌, मानाभावाच्च | तस्मादान्तरप्रमायां मन एव करणमिति वाक्स्यतिमिश्रमतानुखारिणमाश्यः ५॥ आकशाय्येमतमाह, श्राशार्यास्लिति एवं वच्छमार प्रकारेण मम॒ श्राकरप्रमाकरणतवमनुपपन्ञमिति वक्मिद्ियत्वं दूषयति xfaxeea दूति ae श्रुतिखतिभ्धां वादयड्ियेभ्वः yea प्रतिपाच्ते ग॒ fated इति वाच्यम्‌ संकोचे मानाभावात्‌। नच tfaanfe ageuamcay अष्टा दित्थसिश्नधिकरणे एकादशा नामसुख्यप्रमानामिश्िवलनिरेयात्‌ मनषोऽनिखिथले तदिरोधा-

feataufcwge: | १९९

भअत रवान्तःकरण तदम्माणां शक्िरिजतादिषत्‌ प्रातौतिकत्वम्‌ शुब्ात्मसाक्षात्कारस्य बेदान्सवाक्यजन्ध- त्वात्रमात्वं वाक्धस्यापरोक्षन्नानजनकत्वं वश्यत एति

ee

पत्या संकोचो युक इति ayy) “यजमानपञ्चमा est भक- aaa खलिगभिन्ेन यजमानेन तद्तपञ्चलषंख्या पूरणाद- निद्धियेणापि ममा इद्धियगतसंख्यापूरणएसम्भवेन तदधिकरण- विरोधात्‌ |

fay, मनसः करणले सिद्धे cixad श्यात्‌ नख ae करण्यं म्भवति निखिशदश्युपादानल्नेन तस्य तदयोगात्‌ द्याह afer प्रतौति

ननु सुखाद्युपलभिः करणसाध्यासाचाप्रमितिलाद्रूपाशयुपशयि- वटिल्यतुमामेन ane: करणत् सिद्धो श्िथतलविद्धिरन्यया garfe- साचात्कारख्याप्रमालप्रशङ्ग इति चदं इत्था सुखेति tye दे हेश्ियादिश्चन्यतेम तदौयस्ुखानि प्रमायां यभिचारादगुमागश्य मनषः करणला सिद्धा विष्डियत्वं दू(“रनिरस्तम्‌ एवश्च gurfe- साचात्कारश्छ प्रमाणजन्यलाभावेनाप्रमालाङ्गौकरण्ु चित मिति भावः

ननु quigtat were प्रातोतिकने इखादौरना व्यावहारिकलं स्याटित्याग्रद्याह अत एवेति चुशादिषाशा- त्कारश्याप्रमालारेवेत्ययेः। नेच Gareiat प्रातो तिकले qate-

(१) w Et निरखम्‌ इति पाडः (₹) न, घाचान्कारख्ये पौन

१९० अरेतचिन्ताकोसतुमे

प्र्य्षप्रमासं लिङ्गन्नानजन्यं ज्ञानमनुमितिः वाच्याश्रयो लिङ्ग साधनसाध्ययोनियत सामानाधिकरण्यं व्याप्तिः प्रतिबन्धकामामे सति सषषारदशनेन सा व्यात्तिग्धते। तस्यां गृहौतायां लिङ्गन्नानेन व्याप्यनुभवजन्धसंस्कारो- दोषे सति श्रतुमितिर्जायते। सा fer arn पराथा चेति sa खाथीानुमितिस्ृक्ता। पराथानुमितिल्‌ ग्धायसाध्या। न्धायोऽवयवसमुदायः। श्रवयवास््रयः WON

क्या धनोय को SE -> -->> - ae eee 1 ee AE ee, IS

rete:

किवाकारिवं स्यादिति वाच्यम्‌ | mafanerft शक्ति

रनताष्टसद्‌ शनात्‌ | श्रतोऽकाःकर एतद्धर््ाणां प्रातौतिकलसुपपन्न-

भिति ara: |

मन्वेवमात्मशाकात्कारस्यापि प्रमाणजन्यतयाऽप्रमालापन्तिः,

चेष्टा पत्तिरिति वाच्यम्‌ तद्न्ःकरणा दिवदात्मनोऽपि प्रातौीतिक-

ना पत्तिरतसद्याइष्ययेमाह्ममाचात्कारं प्रति मनसः करणलमेवेष्टव्य-

मित्याग्रद्य fa विरगिष्टाह्मषाचात्कारस्याप्रमालमापद्यते श्राहो-

खिष्छदातमषाकात्कारखय | नाद्य, विश्िष्टा.व्यविषयकन्ञानस्याप्रानाण्छम्‌ |

इष्टापत्तेः दितोय cary sega |

भमु WMS परोचन्नानजनकलनियमात्कयं बेदाकवाक्चादात्म-

साचात्कार kage वाक्यस्येति यच्छत इति शाष्दममा-

जिङ्पएवेलाया मिति शेषः wa वेग्रेषिका(९) |

(x) छ, ( fefedeerfe lara) (९२) म, मन्यन cafes re:

fectanfeere: | १४१

धाकचात्कारिप्रमा दिविधा सविकल्यकनि्विंकश्यकभेदात्‌ | निःपरक्षारकं वेशिष्यागवगाहि वा ma नि्विकश्यकं सप्रकारक पैगिष्यावगाहि वा wri षविकण्यकं तत्कारणएमिद्धियं प्रत्यशषमिति दन्ति तदसङ्गतम्‌ श्रशाष्दनिविकल्पकश्चाने मानाभावात्‌ | aq विशिष्टन्चानस्य विषेण श्ानजन्यलभियमेन तत्सिद्धिरिति area विगेषणसल्निकर्षा दि गिष्टशन्नानोपपन्तेः। निविकश्पकन्ना(र)न- वह्छविकच्यकन्नानं प्रत्यक्चमिति वाद्याः | तदत्‌ | निर्विकक्पकंज्ञागवत्‌ सविकश्यकस्यापि wares बाधकाभावात्‌। चाछोकसामान्यविषय- तया तस्वाम्रमालङ्भिति वाश्यम्‌। सामान्यास्यालोकला सिद्धः प्रत्युत निर्विंकण्पकश्चानच्येवाप्रमाणिकलात्‌ | .तस्माघत्किशधिदेतत्‌ | aed प्रत्यलप्रमानिषूपिता प्रत्यचोपजोव्यतात्‌ प्रह्यचनिरूपणानन्तर- मनुभितिं शयति शिष्गेति पवतोऽयं वङ्किमान्‌ waa! यो यो भमवान्‌ सघोऽभ्रिमान्‌ यथा महामख इत्यत पवतः पकः वज्गिः साध्यं धूमो fay aay एव पध तथा चायं धूमवानिति Tareas fray तेन naa पवंतो afwafafa maaafafa: 1 यद्रा जौवो ब्रह्माभिन्नः सञ्चिदानन्दशचणलात्‌ ब्र्मवदित्य्र Wa: Tet AYTHe: शाध्य- शखिदामन्द शचणत्वं शिङ्गमयमेव पचधन्मेः। UY याणयताव॑श्छेदक- परकारकपलधष्मेताज्चानं लिङ्गां तेन जन्यं जोवो ब्ह्माभिश्नमिति न्रानमनुमितिः पकललताओअयः we: सिसाधयिषा विरहसदश्लसलिद्य- भावः पचता एवं वथाणतावच्छेदकप्रकारकपश्धरताश्चानलेन

~

(१) म, | (र) म, एविकक्पवश्चामे warefafa qs |

१४२ eta fara

शिङ्गक्ानजन्यवमनुभिते विंवचितमतो a खू्थादावतिव्याकतिः। उतो यजिक्परामग्रेवेन तश्लन्यवमनुमितेः। ealaferacianer- प्रमाणिकतेन तश्न्यलस्य दूरनिरस्तलात्‌ fa तज्िङ्गमिल्या- काङ्कायामाह व्याप्नोति। केयं वयाश्तिरिव्यत ware साधनेति, qn waa व्या्चिनमिरूपकत्व साध्यत्वम्‌, श्रव्यभिशवरितलं faaas श्रव्यभिचरिततं नाम साधनसमानाधिकरणल्यन्ताभावा- प्रतियोगिल्म्‌, साध्यवदन्याटत्तिलं वा तथा are fae: साघधन- घमानाधिकरणत्यन्ताभावाप्रतिथो गिखाध्यसामानाधिकषरण्यं वया्ि- रिति। दियोयपके तु साधनवन्निष्टान्योऽन्याभुवाप्रतियोगिषाध्य- वल्कल aif: 1 श्रस्ति चेय धमे साधनेन धूमादिना समानाधि- करणोथो ऽत्यन्ताभावो चघटादिप्रतियोगिकम्तदप्रतिथोगि यतृसाध्य तेन सामानाधिकरण्यं धमादेर्यात्षिः | we यद्यपि हेतुषमानाधि- करणत्यन्ताभावाः। तन्तदज्ात्यन्ताभावासतक्मतियो गित सन्त ष्यः, पवंतोयधूमसमाधिकरणत्यन्ताभावप्रतियोगिलाश्महानसौोयवङ्महा- नलोयध्षमसमाना धिकरणत्यन्ताभावप्रतिचोगितयात्‌, पवंतौयवङ्े- सथाच ललणमव्याप्तम्‌ | श्रप्रतियो गिखाथ्यसामानाधिकर प्माभावात्‌। we समानाधिकरणएयोरेव व्यातिविवङितेति वाच्यम्‌ तदि year दश्यलादिव्यचाव्यात्तिवंखजलेपायिता | तथापि हेतुतावच्छेदकाव- स्डिकहेतुषमानाधिकरणशत्यन्ताभावप्रतियो गिताऽनवच्डेदकं यल्षा- ष्यतावच्छेदकं तलदवस्चछिभसाभ्यपामानाधिकरण्ं हेतोरयं भि विवकिता तथाच Wate 1) चेवमपि सयोगिद्रयलादित्यजायारिरिति वाच्यम्‌ अत्यन्ताभाव प्रतियो मिब्धधिकर एतद्ध विवदिततात्‌ |

दितौयपरिण्डेदः | १४९

श्रसिशते यो गस्य व्याणटन्तिलादा दोषः, श्रवष्छेदकलमन- तिरिक्रदे श्टस्तिल्म्‌, तथाच नाद्माश्रयदोषोऽपि aw विस्रस्त न्यायचिन्तामणितद्ाख्यासु द्रष्टव्यः | श्रस्माभिरच fegranzfi- तम्‌ पारमाथिंकतत्त निरूपणे प्रदृत्तलादि ति एवमन्योऽन्यघटि- aenfawausta द्रष्टव्यम्‌ नन्वियं anfe: केन प्रकारेण गद्यत cara श्राह प्रतिबन्धकेति प्रतिबन्धकत्वं नाम कार्य्यानुकूलकिञि- ्रेविषटकत्वम्‌, कार्यानुत्पादप्रयोजकलवं वा, तच afr सालाद्यातिणप्रतिबन्धकमुपाधिन्ञाम परम्परया, साध्यवदन्यटन्तिलं व्यभिचारः साध्यब्छपकत्वे सति साधनावययापकत्वसुपाधिः। तथाहि MAMAN TESST fearsrerafiarafzes निषि- इवमुपाधिः। तचास्तोदं Bat शाध्यस्याधग्मेषाधनतस्य व्यापकं निषिद्धलम्‌ व्यापकत्वे नाम तदन्निष्टात्यन्ताभावा"प्रतियो गिल fafegay तथा एवं माधनस्य हिषाव्रस्य निषिद्धतमव्यापकम्‌ | श्रव्ापकत् नाम तद्न्निष्ठात्यन्ताभावप्रतियो गितं निवषिद्धबश्च तथा श्रप्नोषोमौयरिंसायां तदभावात्‌ एवं धमवान्‌ agit चद्रेन्धमसंयोग उपाधिः च्रचाणक्रप्रकारेण wae योजनोधम्‌ | एवं यथोक्रप्र तिबन्धकाभावे सति मर्चारदग्रेनेन व्याभिग्ेश्ते | मतु यथयोक्रप्रतिबन्धकाभावः कस्मान्निश्लोयत इति चेत्‌ अनुकृलतकादिना निद्धौयत इति ग्टहाण एवम्ननुकूशतर्कादिना प्रतिषन्धकाभावे fafaa तत्हहटतसदवारद नेम व्यािनिषंया- wat faymaa संस्कारोदोधे सत्येवानुमितिङत्पद्चते। तज

inc, ire emi “ool Piao

(१) म, भावप्रतियोभित्यभिति qe: |

[ PP PU. Rete dele

१९४४ अदत चिन्ताकौसतुमे

प्रतित्तारेत॒दाहरणरूपाः, उदाहरणो पनयनिगमन- रूपा वा। तथाहि, जवः परस्मान्न भिद्यते afeer- नन्दल्षणत्वात्‌ परमात्मवदित्यच जौवः परस्मान्न भिद्यत इति प्रतिन्ना। सशिदानन्दल्षणत्वं हेतुः। इदमेव लिङ्ग मित्युच्यते यः स्िदानन्दल्षणः परस्मान्न भिद्यते | यथा परमात्मेत्युदाइरणम्‌ | श्रहमस्मौति भामौति कद्‌ाप्यप्रियो भवामौत्यनुभवाज्नौवस्य सञ्िदानन्द- ल्षशत्वमतो हेत्वसिद्धिः

[रिणी भीरी कि) 1 eee 8

ara) mat कारणं तलछंखकारोऽवान्तरव्यापारः। wafafa फकम्‌ नच सस्कारजन्यल स्मृ तिल्वापत्तिरिति वाच्यम्‌, तत्रागभाव- अन्यस्य वा सस्कारमा जन्यत्वस्य वा इतिलप्रयोजकलात्‌ श्रन्यथा परह्धभिश्चायामपि खृतित्वापन्तेरित्थभिप्रेत्य फलितमाह तस्यामिति BE: aware: सहकारिणः सदृश्दशेनादयः खस्य arfi- भिश्चयानन्तर परोपरे ममरेण व्या्यतावच्छद कप्रकारकपशधग्नेता- श्ानार्याऽनुमितिजांयते साखार्यानुमितिरिव्यर्धः परार्थासुमितिं त्पादयति परार्थेति कोऽसौ न्याय दत्यपेक्षाथामार न्याय इति कियन्तोऽवयवा इत्यत are अवयवा दूति

के ते चय शत्याकाङ्कगयामाइ प्रतिन्नेति चौणि उदाहरणा- ग्लानि यदा खद्‌ाइरणादिकः इत्यभियक्रोह्षा प्रतिन्नाद्याखलयो- ऽबयवा उदाइरणाद्ाख्छयो-वाशुमानवाक्धेकदेशत्यं प्रतिश्चाश्न्ध-

वी "कृगध भो ee चा जपायये ॥) | Pe [रमौ [णण

a ETE A el) कि श, Cee व्ययः =

+ =e

(९) न, anfawiafafa oz: |

` Feataafrege: | १४१५

awa aaa wefafreufinfanes areal प्रतिन्नापश- श्मतावाचकपश्चम्यन्त्छान्दो हेतुः सव्यात्िकदृशाप्रतिषाद्क- , वाक्चमुदाहरणम्‌ | पक्त हेतरपसंहार उपनयः प्ते साध्योपश्डारो निगमनं ager "पवेतोऽयं बद्धिमानि'ति प्रतिना धमव्वादि हेतुः, ‘at यो धूमवान्‌ सोऽग्निमान्‌ यथा महानख' इत्यदाहरणं तथा चायमित्युपनथः। तस्मात्तथेति निगमनमेवं लो किकोट्‌ा हरणे प्रति- ` ज्ञादिषिभागममिपेव्य जोवस्य वेदिकब्रह्मात्क्य बाधकानुमान- वाक्ये प्रतिन्नादिभेदं अत्यादयन्ञनुमानप्रयोगमाह तयाहोति श्नुमानवाक्यं सपतम्यथेः प्रतिन्ञादिविभागं दशयति जोव ca दिना लौनमथं गमयतो ति ययत्पत्या साश्चसाधकोहेतुलिङ्गशब्द बाश्य care इदमिति |

ननु जोवः परस्माज्ञमिद्यत cas किमन्तः acufafret नोव: we उत aeret श्रारोखिल्धिरूपा धिकः प्रत्यगात्मा वा | नाधः, विशिष्ट कर्ृलादि धरिरलद्दिपरौतब्रहमात्मेश्यायोगात्‌ | नहि श्रुतिरपि बाधितमयम्बोधयति feat arfeu: मोपाधिकतया तद्दिपरीतन्रह्मात्मेक्यायो गात्‌।*। तोयः WEA नोवश्रब्दवाश्यलायोगात्‌ शच्छस्यादितौयतया agua fag- ाधनापत्तेः। तथा NA wees: प्रसिद्धो वा। नाद्यस्तदेष्य साधने बाधापत्तेः। दितौयः safegea waza निषेधायो- गात्‌ तथा Maa ज्ञानाश्रयतेन सचिदानन्दशक्षण्ेनसिद्भेः(९) तत्खरूपत्वे मानाभावात्‌ तदाश्रथलस्य जानामोत्धनुभव-षिद्भला

ममयम =" SS SS मि शण मण मममममणज "गरष

(१) न, wea Het | (9) a. fatatcta qa: | 19

१४१ सदेतचिनाकौरतुमे

qaqa eI तस्मादेवमनुमागमसक्गतमिति श्र रमो Mares ब्रहमक्यवाधेऽपि ame तदेकधसाधनेन एव पचः नच बिद्धसशाधनतावाश्ययोभंददशरेनेन शच्छयोरपि तद्रा न्तिस्मवेन शरत्यनुग्टहो तातुमानेन तदार णात्‌ fay, परमते जोवपरयोभंदाभ्यपगमेम अत्यनुग्होतानुमाने नोवपरयोरोक्यसाधनेन भेदस्य मिथ्यालोपपन्तः; सिद्धसाधनमता- वाधोवेत्यमिपरेत्य भुतिरएतियुक्तिविददनुभपे-जवस्य सञिदागन्द्‌ तल्ावगमान्नाषिद्धो हेतुरित्याह श्रहमिति | -“च्रचायम्पर्‌षः खयं श्यो तिभंवतोति" “श्राद्मेवाश्य व्यो ति्भवति?, “योऽयं विज्ञानमयः प्राणिषु इद्यनार्ज्योतिः पुरुषः” “Fy धाम यद्रोग्यं ata भोगञ् यद्धवेत्‌ तेभ्यो विलचणः साचौ चिन््रा्ोऽह सदा शिवः”

carte Aa:

"चथा प्रका ग्रयत्धेकः wad लोकमिमं रविः ¦

SV सेचौ तथा gel प्रकाशयति भारतः" ? इत्यादि खतयः

` ययात्मा चिद्रुपोनस्यान्तरिं जगदान्ध्यसप्रङ्ग

दति तकिका युक्रयः विददनुभवदत्येमैरा्मन सश्िदागन्दशूप- वमङ्गो कन्तव्यमित्यसिक्नयं खानुभवममिनोय दशयति अ्रहमिति। WRIA: ` सत्धतानुभव भामोतिविद्र पल्ालुभवः, fret भवामोल्यभरियलनिवेधानुभवेनाक्मम श्रानन्दलं सिद्धम्‌ p wea: सच्चिदानन्दशलचणतम्‌, ततः किमित्यत we

डितोथपररिण्डेदः। १४७

ga इति यतः arta: सञ्िदानन्दशचणतव खानुभव- fagaa: कारणादिल्यथेः हेलिति हेतो स्िविधा wfe दयो भवनरौत्यथेः तथाहि, डेलाभासाः पञ्च अ्रनेकाम्िक ` विरद्धासिद्धप्रकरणसमकाशात्ययापदिष्टमेदात्‌ सव्यभिचारोऽने- कान्तिकः। दिविधः साधारणोऽसाधारणखेति | साध्यवदन्य- afa: साधारणः | सपचाटत्तिरषाधारणः। साध्ययापकोगताभाव- प्रतियोगो विशद्धः। अ्रनिितपचटत्तिरसिद्धः। 4 जिविधः। श्राश्रयाधिद्धः, खषूपासिद्धः, यायलासिद्ध खे ति। परतावच्छदकाभाव श्रग्रयाशिद्धः। पर्वे हेतुखश् पाभावः खरूपाशिद्धः षध्याप्रसिद्धिः, हेलसिद्धिवां यायलासिद्धः साध्यविपरोतसाधकं हेत्वन्तर प्रकरेण समः श्रयमेव सक्मतिपक्च woud, पचे TT बाधः श्रयमेव कालात्ययापदिष्ट इति चोच्यते | agian: सचिदा- नन्दलच्एलस्य शरत्यादिभि निं्वितत्रादशिद्यादिरोषाणमसम्भवात्तेन AB TUT Ua युक्रमिति भावः ननु-

“argu सयजा सखाया

ममानटक्तं परिषजख जाते

तं पिवन्तौ सुहतस्य लोके

शां प्रविष्टौ परमे पराद्ध"

“arfaat पुरुषौ लोके-

चरश्चा्चर एव a” |

“जोव परमाद्मानौ fast faeguar-

काम्तत्वाद्‌ इमत्‌ हिनवश्नारमौश्वर "

१४९ अदे चिन्ताक्तैसतुमे

इत्यादि, गुतिरूत्थसुमानप्रत्य ेजौवन्रह्ोक्धस्य बाधितलात्‌ कथं सखिदानन्दलच्णलेन ब्रहोक्धसिद्धिः। चाडितोय श्तिखत्यलुमान- विरोधादन्देषामप्रमाण्ं किं सादिति वाच्यम्‌ स्वैतन््रविरो धा- पत्या तदयोगाददेतश्चत्यादौ नारुपासनपरलोपपन्तेः। तस्मादुमानेन ्रहोक्धसा धनं बाधितमिति चन्न एवं aay तिस्मत्योर तत्पर लात्‌ | तथाहि, WANA Beara amy जोवपरभेदख मानान्तरभिद्धवेन तद्धानस्यापुरुषार्थनेन श्र तेस्तात्पर्य्यायो गात्‌ किच्च, “art: श्त्यमाप्नोति दह arta पश्यतौ"ति भेददगिनोऽनर्ध॑श्रवणाच्। शरतेस्तच तात्पथ्येन्नसम्भवेति | श्रपिच्च ““श्रच योऽन्यां देवतामुपा खतेऽन्योऽषावन्योऽदमस्नोति” “न बेद यथा पशः” | एवं सदेवानाभिति भेद भिनोऽनर्थञ्चवणाख्ञ( तच a fA- तातृपय्थेम्‌ | किञ्च, |

छपकरमादि षद्िधलिङ्गेरदितौये ब्रह्मणि तात्प निसि- तलाद्विरोधान्न Hewat: ere तात्पर्यम्‌ किञ्चा^स्मन्ञपि प्रकरणं aaa भगवतो विज्ञातं खव॑मिदं विज्ञातं भवतौ" व्येकविन्चानेन सवंविन्नानो क्रमेणा दितौ यम्ब प्रतिन्ञाय ““परेऽययये शवे एकौ भवन्ति" “बरह्मविद्रदयैव भवतो '्यदितौय ब्रह्मण एवोप- संहारात्तदाध्यपाति'दासुपर्णादि” वाक्यमपि ्र्यषसिद्धभेदानुवारे- भानन्देकरसमदितौयं ब्रह्म ATT प्रतिपादयतौति ज्विष्टतरमन्य- योपक्रमादिबाधपसङ्गः

एवं शगृतेरपिद्रष्ट्यम्‌ wae विन्नपरतिविम्बयो््यंभिचारात्‌

(१) भ, निन्दा्रवक्षादिति as |

दितौयपरिष्डेदः | १४९

“सत्यं ज्रानमनन्त्‌ ब्रह्म" “श्रानन्दोब्रह्मति TAT” इत्यादिश्रुत्या ब्रह्मणः सचिदानन्दलक्षशत्व-मतो दष्टान्तासि्चिः | रवं गुर-मुखाच्छुतवेदान्तस्य शोधितत्वं- we ata स्चिदानन्दलक्षणत्वदशनात्‌ “अं ब्रह्मे'ति ब्रह्माभिन्रानुमितिरुत्पद्यते। चौपनिषदस्य ब्रह्माव्येकस्यानुमानगम्यत्वानुपपत्तिः। “श्रात्ा वारे Rey: श्रोतव्योमन्तव्योनिदिध्यासितव्य' इति शत्या मननविधानात्‌। वेदान्तसदकारित्वेनानुमानप्रामाणय- खौकारात्‌ परा्थानुमितिस्तु ` न्यायोपदेशेनोत्यद्यते न्यायोदशितः

2, oe

दोना आकि, >> > oo [षि ee eee 7 | rae 1 "ततीय पि SET 1 -

प्रत्यत्तस्य “मेह नानाभ्ति किञ्चन द्या दि शाला धितत्यन भमलान्न ब्रहक्य-वा धकत्म्‌। तस्मादाधकाभावा नुमानेन ब्रहीक्य- साधनमुपपन्लम्‌ | एतेम सवंतन्त्रविरोधोऽपि मिरस्ता |

नन्वेवमपि दृष्टान्ताभावादिदमनुमानं मावतरति नोवातिरिक्र WOVE मानाभावात्‌ भावे वा तख श्चानाश्रयतेन सखिदामन्द्‌- TMs मानाभावात्‌ tt

भच श्त्या तक्िद्धिरिति वाच्यम्‌ | तस्यार्ान्तरतोपपन्तरित्या- Tere सत्यमिति श्रयश्भावः पारमा्िंकभेदाभागेऽपि ओौष- परथोरौ पाधिकभेदस्य व्यवहारिकस्याभ्यपगमेन ृष्टान्तसकावादनु- मानमवतरव्येव नच परस्य MTA श्रता तदात्मकवाव- गमात्‌ नच शरुतेररथाग्तरलं वकु ग्रं गौरवात्‌ भुग्धमार विरोध

१६० अरेतचिन्ताकौैस्तुमे

शवं ब्रह्मव्यतिरिक्तस्य woes मिथ्यात्वसाध्यानु- मितिदेश्त्वादिहेतुमिरत्पद्यते | मिथ्यात्वन्नामानिवच-

की 2 TS Lees OS eet a at ES at भ्म

प्रसङ्गात्‌ श्रामग्धानुपपत्तसेति भावः | ब्रह्मणः सचिदानन्दल- णते afaaare श्रत दति |

मनु व्यायतावच्छेदकप्रकारकपक्चधम्मेताभ्ानेन वयाध्यलुभवसंस्का- रोह्धोधे सति खा्यानुमितिरत्यद्यते दत्यक्रम्‌। खा किं सवेषाभुत्यश्यते श्रारोखित्केषां-चिन्नाघः, श्रदगेनान्नदितौयः तदुपायाभावादि- anim विवेकेन तदुपायलिङ्गश्ागषम्मवान्रेव मित्याह एवमिति | उक्रप्रकारिणाग्बयव्यतिरकाभ्याः शोधितस्त्वं पदार्यो येन तयोक्ः तस सिन्‌ सचिदानन्दलचणललिङ्गनानादरू्ह्यास्ोति ब्रह्मा- भिन्नाऽनुभितिःखा्यत्पद्यते | ng ^तन्वोपनिषद्‌ पुरुषं एच्छामो" त्यादि शत्या धममेवदह्मणो वेदे कगम्यवात्कुथमनमानगम्यवमित्याशकय निराकरोति गेति किम्बह्मष्छतुमानस्य खतन्वप्रामाणे निराक्रियते, आरोऽख्िदध- दान्तषहकारिवमिति | नाद्यः, इष्टापत्तेः दितौय इत्याश मन्तव्य इति sar मननविधानवेयश्थं स्यादितिभावः कथं परार्थागुमितित्पदचते दा ग्यारह परार्थानमितिख्लिति w- यव-स्ुदायात्मकानमानवाक्यप्रयोगेणत्ययेः उक्रन्यायमन्यज्ौ्यतिदिश्ति एवमिति यावहारिकः प्रपञश्चोभिश्या way इएकिरुप्यवदित्यनमानप्रयोगोद्रष्ट्यः श्रादिग्रष्डेन अदुव्यतिरिक्रल-बाध्यवादयो VY |

दितोयपरिष्ेदः। १५९

नौयत्वम्‌ | दश्यत्वन्नाम चेतन्धविषयत्वं श्रतो ब्रह्मणि व्यमिचारः। तच्ानुमानमग्बयिरूपमेकमेव। नतु केवला- म्बयौ waraa ब्रह्मक्ततिरिष्यस्य ' सवस्यात्यन्ता- भावप्रतियोगित्वेन तदप्रतियोगित्वरूपकेवलान्बयित्वस्या प्रसिद्धः १०॥

ननू किमिद भिथ्यालं तावदत्यन्ताभावप्रतियोगिलं fag- साधनल-प्रसङ्गात्‌ | नापि खाधिकरणनिष्टाद्यन्ताभवप्रतियो गिल तदिति area) संयोगादिकमादायार्थान्तरत्वो पपत्तेः मावि सशटव्यमानाविकरणएनिष्टाद्यन्ताभावप्रतियो गिल तदिति वाच्यम्‌ परेरपि घटवति MAR समनन्धान्तरेण तदल्यन्ताभावाभ्यपगमेष सत्यलविरो धिमिश्यालासिद्धः। नाणे RTARTA येम॒ सम्बन्धेन प्रतिथो गिषत्वे तेनेव wasn तत्त faafeafafa व।्यम्‌ are- शस्य शोकेऽ्रसिद्धलात्‌ | नापि जानगिवच्येलं तदिति area: यतो श्ानमन्ञानस्येव निवत्तकमिति नियमेन प्रपञ्चस्य तद्भावेन मिश्यालाभावप्रसङ्कात्‌। तस्माग्मिश्यालस्यानिदूपणात्‌ तत्धाधक्र- मनुमानमित्याश्रक्याड मिथ्यालंनामेति प्रपञ्चस्यानिवं नोय शब्देन निरूच्यमामलतवात्कयमनिवे चमो यतलभिति area | षत्यासत्वा- भ्यामन्यल्स्येव ART नच विरोधादुभयान्यलमनुपपन्मिति वाच्यम्‌ चघटाव्यन्ताभावश्य सखमावप्रतियोग्य॑नधिकरणलदृष्टमेन रृतेऽप्युपपन्तेः | मेवं ्िष्टकरखनायां किग्रयोजनमिति वाच्यम्‌} प्रकारान्सरद्याखभवात्‌। तथ।हि, TH बाधायोगाद सचे प्रपश्चस्या-

१५२९ अरेतचिन्ताकोश्लमे

परोचलायोगान्‌ सदषदाकाकलस्य पिरोधेनासभवात्‌ | तख्ाद्‌- भयविलचणलमभ्यपगन्तव्यम्‌ | चाखतोऽप्सिद्धवेन तदे शच्छस्ाय- प्सिद्धलादशङ्गतमिति वाश्यम्‌। तहिं सदन्यलमेवामिवंचनौ यतमसत। ॒चासत्थतियश्िः श्रसन्नामकिञ्चिदस्ि Yamane: | मास्ति चेत्‌ छंजातियाक्तिः तस्मात्छद न्यलमेवा निवचनौयत्वे aurea शत्‌ तदन्यलं बाधयोग्यलम्‌, श्रथवेकावच्छेदेन खसंद्व्य- मानाधिकरशरनिष्ात्यन्ताभावप्रतियो गित faa समानसन्नाकं योः प्रतियो गितदभावथोरेकच विरोधेऽपि भिन्न श््ताकयोरवि- रोधान्ना्म्भवः | प्रतियोगिमति सम्बन्धान्तरेण तदभावस्य प्रति- यो गिसंत्वस्याभावविरोधिल्ेनासम्भवात्रतोतेरन्यथाणपपन्तनक्रदोषः aaa प्रतियो गिसन्ताधोनसत्ताकतवेन प्रपश्चामावस्यापि तत्‌- समानसन्ताकतया तत्छामानाधिकरणष्मतुपपनश्नमिति मन्यसे तहि सत्यलावच्छिन् प्रतियो गिकलाल्यन्ताभाव समानाधिकरणत्वं मिथा- ल्वमस्॒तप्रतियोगिवस्मतियोगितावच्छेदकख्यापि तननिशूपकलात्‌ सत्वावख्छिन्ञपरतियो गिकलात्यन्तभावस्य पारमाथिंकलेन त॑त्छामा- नाधिकरण्ं प्रप्चव्योपपद्यते sae भिन्नसन्ताकलात्‌ यद्यच्रापि विर्ेकखभावाभावश्य प्रतियो गिसन्ताकतया (९ भिन्नसन्ताकलन्ञा- amd तरिं कष्पितश्याभावोऽधिष्ठाने प्रतौयमानस्तादात्मक एव यजाधिकरणएषन्तापेचयाऽभिन्नलन्ताकः प्रतियोगो तचेवाभि- करणशाभावोभिद्यते। एवानुपलब्धया ग्टद्चते नेतर | तथाच क्री

ee RE ER ee a

(६) a, Granrerafa oe: |

खसमानाधि कर रत्यन्ताभावप्रतियो fra मि्यालमेतरेवानिवदनौ- यलवम्‌ |

नतु दृश्यत्वं नाम दशन विषयवम्‌। दशरनं माम टत्तिज्चाने तदि- वयत ब्रह्मणि aad (उक्रषाध्ये नालति)" ब्रह्मणः पारमर्थिकत्वादतो afar Tartare दृश्यत्वं नामेति ब्रह्मणः खक! श्रयेन पर विषयत्वाभावान्नोक्रदोष ways) ohana मिरुपयिग्यते amt दृष्टान्तासिद्धिरिति sean) गेयायिकादयस््नुमानं fafad Samael Fama निरे क्यन्वयव्यतिरे करेति वर्णयन्ति, खमतमुपपादय॑स्ताज्निराकरोति तश्चेति। एवकारयवच्छेयमाह नलिति टृत्तिमदत्यन्ताभावाप्रति यो गितं केवलाम्व यित तच्चा- waar भवतोत्याह saad दति | ब्रह्मभिन्नष्य ae कण्वि- aaa मिथ्यालाग्धिश्यावस्तुनोऽधिष्टानमिषशत्यन्ताभावप्रतियो गिलेन faa ॒केवलान्वयितलमसिद्धमेव नच gaara तथात्वात्‌ कथमसिद्धिरिति वाच्यम्‌ प्रमाविषयलं प्रमेयलं प्रमाथा fire- भिन्नेन तज्जिर्‌पित विषथलस्य्रापि तथात्वेन केवलान्वयिवा मिद्ध | चेश्वर प्रमाविषयत्वं केवलान्वयित्मिति वाद्यम्‌ tetra: खविषयतेऽपसि द्भ नतापततेम्तदभावे कुतः केवलाग्वयित्म्‌ सा- काशान्यन्ताभावः कंवलानग्वयोति वाच्यम्‌ तस्य प्रतियोगि- न्याकारेऽसत््वेन तत्वाय गात्‌ प्रतियोगितदभावयोः मामानाधि- कर ष््वदाधाराधेयभावष्यापि FARA MAS IAT MATT fa ब्रह्मणि कश्ितसेन

I nn LY Aa TAT OS SREB 5

प्रषङ्मत्‌ | किश्चाकाश्चवदाकाश्रा

EE 8 RE le णीन

(९) ग, (sw are areal fa vial a emi | aU

१५४ ऋअदेतचिन्ता कौस्तुभे

नापि व्यतिरेकौ साधनेन साध्यानुमितौ साध्याभावे ताधनाभावनिरपितव्यातिन्नानस्यानुपयोगात्‌ अन्वय- श्याप्तिमविदषः साध्यप्रमा्थापत्तिप्रमाणादिति वश्यत इत्यनुमानम्‌ सादृश्यप्रमितिरूपमितिवाक्यकरणिका प्रमाशब्दौ | आकांक्षा योग्यता सन्निधिमत्यदसमुदाथो वाक्यम्‌ ११

"पक - => = मकम री भ-का "यि यि वि „वि ee ee eee

तज्निष्टात्यन्ताभावप्रतियो गितया केव्लाग्वयिलदूरनिरस्तम्‌। एवमन्य- दपि निरूपणोयम्‌ ue ol

एवं केवशब्य तिरेक्यनुमानमपि सम्भवतोत्याह नापोति। साधनसाध्ययोव्यातिन्ञानाव्छाध्यानुमितिभेवति aq साध्याभावसाध- नाभावव्या तिज्ञानात्‌,। नद्न्यव्ाश्िन्नानादन्यानुमितिभव-व्यति- प्रसङ्गात्‌ मच प्रतियोग्यनुयो गिभाव(रस्तवामियामकलमिति वाच्यम्‌ प्रतियो गिलादेरनिषूपणात्‌ किञ्च

व्यातिप्रकारकपच्धग्मतान्नानादनुमितिरिति ते मतम्‌ ततश्च AAA: साध्याभावनिष्ठलेन तत्मकारकपचधम्मताज्ञानाश- म्भवात्‌ कथं वयतिरेकलिङ्गज्ञानेन साध्यानुमितिस्श्यात्‌ | fag

साध्यपरसिद्धेरनुमानाङ्गलेन एथिवौतरमेदस्य कुबा्यपरशिद्धनेन तद तुमितिनखंभवत्धेव | अन्ययाऽप्रसिद्ध-साध्यानुमिता-वप्रसिद्श्यश्र- एरङ्गा्सुमितिः gat wae नच घटादावितरभेदः प्रत्य

~~ 0 eae Eee ज, Sti eee ee = =

ee Se a eee eee

(१) a, भाव-साषनियामकं इति qa: |

दितोयपरि च्छदः | १५५

दूति वाश्यम्‌। afe तदनुमानं a श्यात्‌ fafyase तदयोगात्‌ तस्माद्वतिरेक्यनु मानमनुपनललम्‌ |

aad सल्यन्वयव्ास्भिम विदुषो व्यतिरोकयाशविन्नानादश्तुमितिः कथं स्यादिति aare भ्रन्वयेति। तस्मादन्यिशूपमनुमानमेकमेषेति भावः। एवमनुमितिप्रमां निरूप्य क्मप्राप्रासुपभिति निरूपयति सादृष्ठेति श्रयभ्भावः नगर दृष्टगो पिण्डो गवयार्धौ पुरषो वनु दिश्य प्रित श्रारष्यकपुरूषाद्‌ गोसदृशो गवय इति श्रवा वनं गतो गोषादृश्यविशिष्टपिण्डमनुभवति गोसदृशो गवय दति पञ्चादे- aagmt मदौया गौरिति area गा-मुपमिनोति। तच गवय- निष्ठगोमादृश्यन्ञानकरणंगो निष्ठ-गवयसादृश्यन्नानं फल सेयदुपमि- तिरिति।

""'भक्तामोष्टदमन्तानं गोपोजनमनो दरम्‌ सत्यभामायतशष्णं वन्दे सचित्युखात्मकम्‌”

करमप्राप्रां शान्दप्रमां waafa वाक्येति। किं तद]क्यमित्याका- Bat वायस्य लचणएमाह wargfa | वणेसमूहः पदम्‌ a4 वर्णानां चणिकानां क्र्म णोत्पद्यमानानां कथ vas: स्यादिति वाच्यम्‌ एकज्नान विषयस्यैव aa a चेकञ्चान्‌-विषयलं वा कथं चणिकानामिति वाच्यम्‌ वर्णानां खणिकिवे मानाभावात्‌ नचोत्यन्नो गकारोनष्टो गकार इत्यनुभवः प्रमाणमिति वाच्यम्‌ | तस्यो चार एोत्यत्या दि विषयवेन तचा-प्रमाणलात्‌ "नच भ्रत्य(*श्वारणे गकारा दिव्यकत्य्निः कुतो भवतौति वाच्यम्‌ | सोऽयंगकार इति

(१. ग, ब्रत्यश्चरशणमिति Ts: |

१५६ अदतचिन्ताकोस्तुमे

प्रत्यभिज्ञा-विरोधात्‌ नच प्रल्यभिन्नानस्य सादुश्यविषयतया जातिविषयतया वाऽन्यथा सिद्धव्ना विरोध इति वाच्यम्‌ मुख्ये बाधकाभावादृत्यन्तिविनाशप्रत्ययस्यान्यथा-सिद्धवच्यो क्रलात्‌ |

भनु तर वर्णानां नित्यलेऽदेत अ्रति-विरोधस्तादिति चे, प्रत्य भिन्ञा-विरोधेन तेषां चणिक्रलमाचनिराकरणणत्‌ श्राका- शा दिवत्‌ खगाद्यक।ल उत्पत्तेः, प्रस्यकाले विनाश्रस्य चोपत्तेना- दतश्रुतिविरोधः wa एव ततसमुदायात्मकं पदं चणिकम्‌ | श्रत एव पदसमुदादात्मकं वाक्यं सणिकं श्रत एव वाक्यममुदाथा- तमको वेदोऽपि चणिकः | श्रतएवोक्रं भगतता सूचकारेणा “ava निच्येत्व''मिति नित्यतं प्रलयपय्येन्तावख्ा यित्ंविविकितं प्रारत- प्रलये मकशकाय्यैविना शम्य प्रतिपादनात्‌ नतु ध्वंसाप्रतियो गितं तदि तिविवक्छित- मदेतश्रुतिविरोधापन्तेः। "“हन्दामि यञ्चिरे तसा- द्यत्ससादर्‌जायत चस्य महदतो गतस्य निःखसित-मेवेतद्यद्ग वेदो यजुवद” इत्यादि wen ace का््यैल्वावगमात्‌ तख चानि्यवावश्छभादाञ्च "“वाचाविकूपनित्यये"ति च्तेरष्ययमेवा्ेः | अन्यया “एकमे त्रा दितौ यमि"'ति श्रतिविरोधापन्तः नन्वेवं वेदस्योत्पत्ति विना ग्राभ्यपगमे पौ र्षेयतया खतः ware व्याहन्येतेति खेत्‌, नहि पुरुषाधोनोत्पत्तिकलवं पौङषेयत्वमप्रयोजक - लात्‌ किन्तु सजातौ योद्धार ण्मनपेच्छो च्चा यैमा ae पौ रपेयतलम्‌. tava पूवप पूर्यीयमपेच्छ मर्गादौ a विरचितवान्‌ इति वेदष्यापोरूदेयतलेन @a: प्रामाण्छन्या इतिरित्यलमति विस्तरेण,

bey ¢e*n eo ॥. गै

eT ae ee, Ge, 1

(१) a, qurercafafa ara: |

डि तो यपरिष्डदः १५७

अन्बयानुपपत्तिराकांशषा, बाक्धाथावाधोयोग्बता, अवि- लम्बेनोचचारणं सन्निधिः, भ्रव्यत्यन्रस्य संगतिग्रहा-भावान्न वाक्याधेप्रमा | पदपदार्थयोः स्माय्येस्मारकभावः संगतिः। सा दिविधा शक्तिलक्षणाचेति। शक्तिनाम सुस्थादृततिः पदपदाथेयो-वांच्यवाचकभावः सम्बन्ध इति यावत्‌ सा दिविधा योगोरूदिश्चेति। श्रवयवशक्तिर्योगः | यथा पाचकादिपदानाम्‌ | रुदिः समुदायशक्तिः। यथा घटादिशब्दानाम्‌। सा व्यवहारादिना wee | तथाहि उत्तमस्य घटमानयेति वाक्यश्रवणानन्तरं मध्यमदद्धः प्रवत्तते १२॥

पदभमुदायो वाक्यमिन्धक्रं विलम्बोच्वा रितपद समुदायेति व्या्निर- तम्तद्ाठत्यथमुक्रसन्निधोति ताव्युकरेऽप्निना fasfefa वाक्ये- ऽतिब्याश्निसृम्यान्तदवारणाय योग्यतेति ' तथापि गौरश्वः geet हत्तो न्यच रिवयतिस्स्वान्तल्िटत्तये ्रकांरेति। श्रभ्रपि पद- समुदायत्वमेकज्नान विषयत्वं रिवक्ितिमतो नासम्भव १.९ AAR दि मत्यद समुढायो वाक्यमिल्युक्रम्‌, UAT TMA सेतनधम्मलात्कयं पदानां मालान्तदरत्वमित्धाशंक्था- agate पदानां साकाङ्घुत्वमिल्यमिप्रत्याकाङ्रमलचणमाश शरन्वयेति। यम्य पदस्य येन पदेन रिनाऽन्वयानुपपन्तिसतम्य पदस्य तेन पदेन समभियादहार श्राकाङ्का योग्यतालकफमाह वाक्छेति। सन्नि- धिखषूमाह प्रविखम्बेनेति। पदानामविलम्बोश्वाररसस्िधिरिष्यर्थः।

१५८ aeafaaratye

ततो बाल स्तत्‌ MSA SET ज्नानमनुमिनोति। तथाहि ed प्रहत्ति ज्नानसाध्या wefan | मदौयप्रस्तिवत्‌

a TT "क

ननुक्रलक्षणं वाकयं ग्राब्दप्रमाकरणं चेदथुत्यन्ञस्या पिच्रुत-वाद्या- TIRANA CAME श्रयत्यन्ञस्येति सङ्गतिग्रहख्यापि वाक्ा्थप्रमोत्यत्तौ कारणएलादश्यत्यश्नस्य तदभावान्न ॒वाक्याथे- प्रमेत्ययेः

ननु केयं सक्गतिरित्यतश्राड पदेति | सङ्गतिसन्नन्ध इत्यथः | सङ्गति विभजते are दिविधेति। दे विध्यमेवाह श्रक्रिरिति, यद्यपि शरक्तिर्गौरो रचणासेति gfafafan तथापि वद्छयमाएविधया गौणौ लचणायामन्तर्भाव्य देविष्यकथनमितिष्येयम्‌। प्रथमो दिष्टा शकि निर्पयति ufe नामेति। कासौ सुख्याटत्तिरित्याश्क्याह पदेति। पदजन्यन्नानविषयतं ‘are पदाय तिजनकलत्वं वाचकत्वम्‌ | तदुक्तम्‌, “पदम(°प्यधिकाभावात्ारकाश्चविग्रियते"' दति श्रक्नि- विभजते स।चेति यथोटृश्योगं लयति श्रवयवेति केषां पदानां योग दत्याश्क्योद्‌ा इरणमाविखकरोति ययेति। पाचकादि- पदानां योग इत्यनुषज्यते | ₹ूडिखलच्यति रूढिरिति उदाहरति यथेति शक्िग्रहप्रकारमाइ सचेति व्यवहारेण गशक्रिग्रहप्रकार- मुपपादयति तथारोत्यादिना उन्नमदृद्धस्य प्रयोजकटृद्श्य मध्यम- ¦ प्रयोञ्यटृद्धः श्िव्यपुच्ादिरिति यावत्‌ ne eu भनु मध्यम टृड्स्य प्रत्या किमायातमित्यत sre बाल इति।

ea et [मीर EE -व--कणयकाक-्

(१९) पदमभ्यधिकाभ।वादिति पाठः|

fealaufree: १५९

¥

दति च्रानमनुमाय तस्य वाक्धजन्यत्वमनुमिनोति। xe न्ानमेतदाक्यजन्य-मेतद्‌ वाक्यान्वयव्यतिरेकानुविधायि- त्वात्‌ | दृण्डजन्यधटादिवत्‌ इत्यनन्तरमवापोदापाभ्यां घटपदस्य Tee शक्तिमवधारयति। सा शक्तिः पदाथ इति नैयायिकाः १३।

षी पि 0/7 1 कवि | [ 1

प्रहृत्तिं गमनागमनादि्यवहार तचान्‌मानं ray दग्रेयति तथा- होव्यादिना। ननु ज्ञानस्य कथं वाक्यजन्यलमनुमिनोतौव्या शरषधयानु- मानप्रकारमाह दूदमिति | प्रटत्यानुभितं ज्ञानं यो यदग्वयव्यति- रेकाविधायौ तन्नन्यः। यथा दण्डायव्यतिरेकान्‌विधायौ चरौ esa इति सामान्यवयात्रिमभिपेव्य इष्टान्तमाच्टे दण्डेति ननु ज्ञानस्य वाक्यजन्यत्वमम्तु wad किमायातसित्याश्ंक्याष् दत्यमन्तरभिति पदानां पदां शक्रिः पदात्पदार्थस्मरणस्येव जायमानलात्‌ समभिव्याहारादाक्यायलाभः | श्रन्यथा शचणामा- चो च्छेद प्रसङ्गा दनन्यलभ्यस्येव शब्दात दिति पूर्वपचवेन नेयायिक- मतमाइ खा चेति। नतु arated शक्रिः गौरवात्‌ नश कार्याचिते पदां शक्षनङ्गोकारे का्ययेतानज्ञानस्याभावात्‌ कथं श्रियह दति वाच्यम्‌ काय्यंपरवाक्यभ्रवणानन्तरं काययतान्ञाना- WIR ज्नानानुमानवस्िद्धाथवाक्यश्रवणामन्तर सुखविकाशादिना(९) इषादिना श्वानानुमानखम्भवात्‌ किञ्च प्रथम^)युत्पन्तौ vate यामपि लाघवेनागन्तरं aie was शक्तिग्रदमम्भकात्‌

| 0 1 कषे

a ET pe a ee a Se ne i षी i eS eee

(९) क, म, इर्षादिना दतिपाढोन (१) a. प्रथम gewnfafe Te: |

१९. ` चदेतचिन्ताकोैस्तुमे.

न्कायाग्बित" इति म्मांसकाः। “safer इति" बेदान्तिनः। रवं व्याकरणादिना MATRA | उक्तच “ofare व्याकरशोपमान RATATAT व्यव हारतश्च। वाक्यस्य गरेषादिदतेवदन्ति सान्निध्यतः सिप. दस्य Sal” इति लक्षणा शक्धसम्बन्धः १४

»० ( ' a षीं [ 1) - ay ee a a ae Sage ee a a

sau कथं कविकाव्यादि रचना स्यात्‌ तस्मात्पदानां germ एव श्रक्रिरिति नेथायिकाना-माग्रयः॥ १२३॥

मतान्तरमाह कार्य्यान्ित दति तेषामयमाश्यः पदानां कार्य्याण्विते पदां गशडिने केवलपदाये वाक्यादाक्यायेप्रमानु- त्पज्तिप्रसङ्गात्‌ ताहि, पद्‌ा्च॑माते शक्तानि पदानि कथं वाक्ये बोधयेयुः तेषां anwar नच सुमभिव्याहारात्तद्रोध इति वाच्यम्‌ | पद्‌[नां aa साम्थ्थाभावेन समभियाहारेणपि तद्रोधा- सम्भवात्‌,

fay, समभिवयाहरेणापि भवन्नपि wa खदिरपलशाग्रा इति वाक्यादिवत्यदार्थानां समृहालम्बनबोध एव स्यात्‌ नंच संगे रूप-वाक्यायंबोधः पटानां ay साम्ाभावात्‌ किञ्च पदानां पदा थेमातरे wage सङ्गतियहोनच्यात्‌। तथादि, wave भ्ञानाद्यनुमामदार परानां wie शकिनिश्वयः प्रथमं बाखस्य वाच्यः arafargrd saat हेतुः कायें नाम रतिषाध्यतलम्‌ |

Oey वाक्धश्रवरशानन्तर AAT प्रटत्यभावेन ज्ञाना-

दितीवपरिष्छदः | १६९

` द्रुमागासन्धवेन कथं शरङिगि्यःखात्‌ नच इ्षादिना च्चानासु- arta afeqe इति are) थत्पज तर्‌्भावेऽप्यतिषाखखत ` प्रथमयत्यत्तौ तदयोगात्‌ किञ्च ₹षादौनामन्यतोऽपि शवेन ततस्तदनुमानायोगात्‌ | तस्मात्‌ पदानां कार्यान्विते were शक्न CHUTE

एवञ्च वाक्यश्रवणान्तरं काय्येताश्ञानाद्मदत्या ज्ञानाशनुमानेन ` श्रक्गिनिखय उपपद्यते। चेष्टसाघ्मता-ज्ञानाक्रटन्तिशम्भयेन काय्येताज्ञानमकिञित्करमिति वाश्यम्‌ सुधामरोविमण्डशे तल्ल्ेऽपि प्रटृत्तेरदशेनात्‌ गथ areas «oa कूपपतनादावपि प्रटल्तिप्रसक्ग इति वाश्यम्‌ दष्टसाधनतान्नान- शमागकालश्य तस्य प्रवन्तकवखो कारात्‌ तस्मात्काणेताश्चान- मेव प्रव्ेकम्‌ श्रत एव कब्देपराणं शिङ्शोर्‌ ag प्रत्यया घटितानां वाक्धानामेव प्रमाप मेतरेषाम्‌। कथ तदि वाक्याथेबोधः, श्रससर्गायहादिति वराम-सस्मात्पदानां arate परां afte fifa carat लसिद्धाकलमतमाह श्रन्वित इति। पदानां erear- दितरान्विते gard afi: 1 कार्यान्विते गौरवास्मानाभावाश्च चपि प्रथमब्युत्यन्तौ का्ाज्विते पदानां शकरिगटेद्यते तथापि परय्ायान्तरे कार््याश-गौ रवबङेनोपेच्छतराग्विते पदां पटानां सामर्थमवधाय्यैते aren व्यवहारोपपत्तेः र्व कायेता- शानाभावे osama कथं शजिग्रह दति ` वाश्थम्‌। gy संजात इति वाक्धश्रवणानम्तरं fagrawrnefa qefams-

नेन इवेमसुमाव ततस्स श्चाननन्यवमनुमायानमरम्तसख् वाक्य 21

११२ शरेतचिन्ाकौशुमे

जन्यवमन्वययतिरेकाभ्यां निखित्थावापोदापाभ्वां अनिमत्पिखे पुजपदस्य श्क्ररवधारणेन काय्येता ज्ञानस्य स्येजातन्तरलात्‌ mem areata fer,

“काय्येबोषे यया der fag ₹र्षादयस्तथा | fagatasraat amas हितश्ा सनात्‌” दूति एतेन काख्छेपराणामेव वाक्यानां प्रामाण्टं शिद्धवस्तपराणां वाक्यानामिति प्रत्युक्तम्‌, उष्रोत्या सङ्गतिपदषम्भवात्‌ प्रयोजग-

वत्वाश्च, श्रनधिगतायंबोधकतया प्रामाश्छोपपन्तः

waa सति ततो शाघवात्यदानां were एव afte भतवण्व- याभे "गौरवात्‌ चेवं पदानामन्वायां्रे «mea ततो वाक्यायं बोधः कथमिति वाच्यम्‌ समभिग्याहारादेव तदुप पत्तेरिति च्नातिप्रसङ्गात्‌

तथाहि पदानां यच सामथ्येमवधारितं तदधो धकत्वमेवाव्छमभ्यप- गन्तव्यम्‌ श्रन्यथा चटपदात्‌ पटबोधोऽपि ख्यात्‌ ततञ्चाश्रक्रपद- समभियाहारात्कधं वाक्याथेबोधः स्यात्‌ मच कियापदसमभिया- इतेनाकांचादिमत्यदढ न्देन Gare गृ ितसंगतिकेन वाधकाभावा- च्छान्दबोधोऽस्िति वाच्यम्‌ तन्तत्पदश्रवणेन तन्तत्पदाधथीपख्िता- THAT WMATA पदानां र्मभिव्याहारात्कथ तद्बोधः श्यात्‌ त्नात्‌ समभिबयाहारादाक्यायं बोधस्यासरनवात्पदानामितरान्विते पदार्थे ग्क्गिरवशाय्ते इति सरवेरवश्छमभ्यपगन्त श्यम्‌ | खा शक्रिर्णातावेव amt यक्तौनामामग्धात्‌ कथं तदि पद- wT Ute तजाश्रक्रवादिति चदापाश्षकणया वा

दितीयप रिष्डेदः। ११९

सा fem केवललष्षणालक्षितिलक्षणा चेति केवला विविधा, जहल्लक्षणा STEM अषद्‌ जह- छक्षणा चेति शकधाथपरित्थागेन तत्संबन्धर्थान्तरे प्ररततिजेदक्षक्षणा, यथा गङ्गायां ATT इत्यब गङ्गापदस्य at लक्षणा शक्धाथापरित्यागेन तत्संबन्धर्थान्तरे

eee ke ip Oe Ben [१8 cee, 8 aN, EE AP of 1 1 pores,

व्यक्तिबोधः, श्रयवा जतिविशि्ट््षौ ग्रक्रिरल तथापि जातौ ज्ातोपयुज्छते व्यक्तौ खरूपसतो amar विना व्यक्रिधौ विशम्बा- भावादिल्यशमति विस्तरेण एवं व्थवहाराश्छक्रिग्रदमुक्तान्यतोऽपि afeaeare एवमिति ay wafaare 8उक्रधेति | इदानीं ललणां निरूपयति शंचणेति शक्रिविषथः शक्यस्तेम सम्बन्धो छच्छ माणएपदार्थस्य लचणा | यथा मण्डपं भोजयेत्यज awe तज्िष्ठपुरषे शक्यसम्बन्धो र्णा १४

तां विभजते सा सेति गश्व्धरालातसम्बन्धः केवलंलच्णोति(\ | केवललचणाया लक्वएमभिप्रेत्य केवलां faust केवलेति नेविष्यमेवाह जरक्ष्णेति | जरक्नचणां छयति शक्येति श्रजह- हच्णायामतिग्याज्निवारणाय शक्धायेपरिग्यागनेन्य्‌ क्रम्‌ तचोदा- wuare ययेति श्रजरहल्लचणां लयति गशक्धार्थापरित्यागेनेति | जहश्नक्णा यामतिव्या्निवारणाय श्क्थाथपरित्यागनेति विशेषणम्‌) | तज्ोदाहरशमाह यथेति अद अहक्नचणां fagcefa ग्श्यैक-

(९) अ, केवशलथशेति पाठो a | (९) त्यह्कमिति ais: |

१९४ अदेतचिन्तावौष्छभे

प्रलि-रजदलघछ्णा। यथा शोणोधावतौत्यव Wie. पदस्य शोशगुशविशिष्टाशरादिदरषयेषु | WRT. NARS AACS लक्षणा | इयमेव भागसर श्यते | यथा सोऽयं देवदत्त दत्थ सोऽयमिति पदयो केवलदेवदस्षपिर्डे। यथा वा AMARA तख पदयोरखण्डथैतन्ये SAAT १५

, 7 , + eee eee eet Er sei Sey वि

—— 1 ee RE A TUTE at „1 a 1 7) ee a te a EES

देेति। aw शौकिकोदाहरणमाह यथेति वैदिकमपि तदार धथेति(\) मायोपरितं चेतन्यं तत्पदस्य वाच्याः | wees:

जरर रो पडितसैतन्ं त्वे पदस्य वाश्याः ततश्च तत्पदवाश्येकदेशो भाया तत्परिद्यागेनेकदेे केतन्यटभ्िरूत्पदश्य एवं लं पद बाार्धेपि स्यृलसष्मादि्रोरमे कदे सत्प रिल्यागमैकदे शे रेते fre पदस्य अददजरशषलपोत्धथेः

लगु AG पदयोरखण्डचेतन्ये कचफाङ्लोकारे एकेनैव पदे ब्रह्मघाच्चात्कार सम्भवात्‌ पदान्तर वेयण्छ॑मिति See दोषः। ae स्मा रकलेन पदान्तरं विना शखात्काराजनकत्वात्‌ | any प्रथमं प्रत्येकं तस्वं-पदाभ्यां निविकण्पाखण्डचेतन्यस्मरणमुपपद्यते ततः ATTY STOTT MAMTA TAHA उपपद्यते “NEAT छ्लौ" "ति wat पटाकरतेयण्ये खादेत्‌ “awnenrfend wean facts: वाच्थथोरेवे क्धवोधममावात्‌ ae

(९) ग, warafe |

दितौवपरिच्छेदः | १६५

विदध्य कआग्भयोखयोः कथमेक्धवोध रति वाच्यम्‌ विधष- ` चाधयोिंङधलेनषयवोधादंभयेऽपि योग्यतया ्र्मपद्ितथो विभे- योरे वोधसमवात्‌ | तथाहि, यथा शअरनित्योषर cays विग्रेषं- gine चटनण्टनित्यलान्वयाशम्भवेऽपि योग्यतया विशेषधांश्र होदन्बयः। तथा प्रहृतेऽणपपद्यते | यज्ोपजनलेगोपखितस्य TAT थान्यः सात्‌(५। faster वाक्यार्थाषययोग्यता नासि, ata खत- ग्नोपखित्यथं पदा्थेकटे ्परित्यागमेकेदेभे शलचणापदम्य विशिष्ट- arene wer wet नित्य cary विग्रवयां प्रथते नित्यताग्वयायोग्य- तया wee सखतन्ोपश्थित्ययेम्‌, afafafrgaeneciee कच्चा ततद प्रहृते mcafee विगेग्यथोरयो ग्यतयक्यबोधसम्भ- THAI | श्रन्यथा RY घटो घटमानय इत्यादावपि Goanay एति | श्रवोश्यते येन रूपेण पदार्थोपाश्थितिखेन कूपे पदार्थानां वाक्धार्थान्वयो वाच्यः | श्रन्यथातिप्रशङ्गात्‌ | एवं विदिष्टरूपेणोप- शितयोख्तश्व-पदायोरत्यशाविड्ङ्धलेन कचमभेद वाक्यार्थान्यस्‌ खात्‌, ततो निबनिवकस्पकचद्रुेणो पर्विग्थे ततं पदाथथो खात्मम- wife ney ल्णाङ्गोकारः। चानित्धो घट Cats शषा खादिति वाच्यम्‌ i तज विशिष्ट्क्तेर नित्यलान्ये वाधकाभावाद्‌च विशिषटेषयश्च प्रत्यक्षा दिप्रमाणएविश्डूत्वाश्च TE घट इत्धादावपि षटादेविंबिष्टदन्सिने aware सचा तसाज्निविंकस्पक- चरे तव -पदा्ंयोरूपस्थित्धथे तत्मसादिवाशषु weuryt- करशमितिदिश्‌ ९५ |

yaaa afer

अदेतचिनाक्तैस्ुमे

प्रक्धपरम्यरासम्बन्धो लश्ितिशसणा। यथा दिरेफ पदस्य मधुकरे गौख्य पि ल्ितलक्षैव | रवं aay प्रहौतसंगतिकवाक्धादाक्याथस्य प्रेमोत्पत्तौ | wate. योग्यता भ्रासक्तिस्तात्पय्येन्नानज्वेति षत्वारि कारणानि। श्राकांक्षायोग्धतें निरूपिते शक्तिलक्षणान्यतरसम्बन्धेना-

ete At seeds वि ne ष्णी = ew ==” > == eee, => = नन

९९६

—w ee et i ` eee,

uferaeut निरूपयति शक्येति awiziecuare waft, दिरेफपदस्य ney रेफटयं तस्य भ्मरपदेम सम्बन्धः अमरपदख मधुकरेशसम्बन्धः तथाच दिरेफपदस्य मधुकरेण परपरा सम्बन्धो afenwataea: सिंहोदे वदत्त capa सिंशपदस्य देवदत्ते गौ णो. दन्तिः शा शचितश्चणायामन्तश्ेता तथाहि सिशपदस्य सिंश- aT: शक्धस्तद्य करौ येण सम्बन्धः करो पस्य देवदन्तेम सम्बन्धः | ततस्च सिंहपदश्य wen Zac शक्यपरपरा सम्बन्धोवत्तत इति Tete शदितलचरोबेत्याह गौण्छपो ति एषं सक्रतिग्रशस्याग्बय- व्यतिरेकाभ्यां वाक्या्प्रमोत्पत्तौ कारणलमभिपरे्य शक्रिशचणा भेदेन शङ्गति Bare वाष्धायप्रमोत्यन्तौ कारणान्तराश्छपि दध्यति एवमिति चथा वाक्धाथेप्रमोत्पक्लौ सङ्गतिग्रहः कारणम्‌ एवं TTS ग्टहोतसङ्गतिकख्य गहोतसङ्गतिकाद्राक्धान्तद्प्रमोत्पक्नावा- कांशारोन्यपिं कारणानोति ater नस वाक्धस्या-शर WTS ET ayfanarenfeqeygafaty awe, वाक्धष्याशक्रलेऽपि ve पदषद्दायात्मकतवा पदानां अक्रलाह्ुहोतखङ्गतिकवाक्धादिति

दितोयपरिष्छेदः। १९१०

व्यवधानेन पदजन्धपदा्थापस्थितिरासक्किरिति तात्प ` यम्‌ दिविधं caged शब्दतात्पय्यश्चेति। पुरुषाभि- प्रायो AMAA तजन्नानं वाक्धाथंन्नानेन कारणं तद- भावेऽपि MATA वाक्धादाक्याथन्नानदशनात्‌ VEN

wees eee = मकय —— oi

am युक्षमितिभावः। तरिं तानि चला्या्काकचादोनि निरूपणोषा- नोत्याकांका्यां इय जिषूपितमवश््टि <a fraud दृत्यमिप्रव्याइ श्राकांखेति | वाक्यलच्ए निरूपणप्रस्तावे श्रन्वयानुपपन्तिराकांशा- वाद्याथैवाधोपयोगितेति निरूपित caw: mate शयति श्रक्रोति। शक्रिलक्लणान्यतरतं नाम तदन्योन्यलं पद्‌ योपश्िति- राबक्तिरिहके प्रमाणान्तरजन्यायाः पदायोपल्धितेरप्यामक्तिजप्णङ्ग-

सदारणाय पदजन्येति। लिङ्गविधया पदजन्यपदायापश्ितेराष- feeacaa शकौत्यादि शक्रिलचणे निकूपिते wzafea- पदजन्यपदायौपाद्धितेरासकङ्िलववारणया-वधानेनेति तात्प aye वाक्यार्थप्रमां प्रतिकारणत्वसुपपादयित्‌ तात्पथ्थं विभजते तात्पय्यं मिति तद येप्रतौतोदयोखरितलं व्गृतात्य्य fafa केचि- दाः ay मौगिश्रोकादौ तदभावादित्थमिप्रे्य वक्ृतात्पथ्ये त्पादयति पुश्षेति | asarae वाक्यायेप्रमाप्रतिकारवं न्‌ wwafa यभिषारादिव्यभिपरिव्याइ तदिति | ast वाक्याये- प्रमां प्रति gat कारणमित्याशंश्थाह तदभावेऽणोति'। भ्र्यत्पश्ञख् Tenaga तदिच्छायाः सुतरामसम्भवात्‌ | तस्य तज्त्राना- भावेऽपि तदाक्धाद्राक्धा्थ्रमादेनानन AITO: १९

५१९ अरेतचिन्ताकौखतुभ

तदितरप्रतौतिमाचेच्छयानुश्चरितत्वे सति तदेष प्रतीतिजननयोग्यत्वं शब्दतात्पयेम्‌ | aw ष्िधेलिदग निं्ौयते | बेदे लिङ्गानि तु दशितानि “उपक्रमोपसंहारावभ्यासोऽपुब्बेताफलम्‌ अथैवादोपपन्ति लिङ्ग तात्पग्यनिणेय इत्यस्याथः प्रकरणप्रतिपा्स्यादितौयवस्तुनः भायः न्तयोः प्रतिपादनमुपकमोपसंहारो। यथा | Mel maa षषे “स देव सौम्येदमग्र आरसौदेकमेवा- दितौयं बरह्म रेतदाद्यमिदं सव्वेमिशतयुपक्रमोपसं हारा-

pe Oe a १--- णना = eee + #

mama निरूपयति तदिति तस्मनात्प्टतवाक्याया- दितरोवाक्यायेस्तत्यतो तिमाचेक्षया श्रनुद्धरितले सति तदर्थप्रतोति नभनयोञ्यत WAY य्य faa: भोजनप्रकरणे पैन्धवमानये- a शवफाजयनप्रतोतिवदश्वानयनप्रतोतिरपि दात्‌ तद्ोग्यलच विद्चमानलान्ञदवारणाय YS तथाणयभयेच्छया सेन्भवमानयेतय वाश्येऽग्या्िःखादत om माचेति उभयेच्छया प्रयुक्रव ऽपि तदि- तरप्रतौतिमाग्ष्छयासुश्च case स्वान्नाव्यात्तिः। तरिं ames केन प्रमाणेन निसोयत दव्याकारायामाड तश्चेति meena मित्यथः। कानि तात्पय्यं शिङ्गानोत्धयाकांलायां लिङ्गानिलिति शद््दह्ठोकं पंठल्युपक्ेति श्लोक sree ward: कौताबुपकमोप- शंहारावित्याकांशायामाह प्रफरसेति उभयाकांं प्रकरकम्‌ | तत्मतिपाधय् बश्युग आदौ प्रतिपारनसुपकमः। अन्ते प्रतिपादभनुप-

हितोवपरि च्छदः | १६९

` वा्न्तयोः प्रकरशप्र तिपाद्यस्य पुनःपुनः प्रतिपादनम- भ्यासः यथा तचेव “TAA fe नवषृत्वोऽभ्यासः प्रक-

` रणप्रतिपाद्यस्य मानन्तराविषयताऽपुन्वेता यथा तबेवा- fanaa मानान्नराविषयता प्रकरणप्रतिपा्यस्य

= श्रूयमाणं तजुन्नानात्तगप्राप्तिः" प्रयोजनं फलम्‌। यथा

` तचैवा^चायवान्‌ पुरुषो वेद तस्य तावदेव चिरं area

विमोष्येऽथ dean” इति अदितौयवस्तुक्तानात्तत्प्राप्ति;

` फलम्‌ प्रकरणप्रतिपाद्यस्य प्रश्सनमथेवादः। यथा

HUT! एनद्रयं तात्पव्यैनिणायकमेकं लिङ्गमित्धयंः। तद्भयमुदा- हरति यथेति डे सौम्य ? सोमवप्मियद भेन ? दद्‌ TMA ae श्रये we: ya azaraiq एकमेवाद्वितौय तद्भिन्न विजातोय anata वा किमपि नासौत्यथेः। एवं areata षष्ठे आआदावदितोयवस्टप्रतिपाद- नमुपक्रमः | तथेतददितौयवस्त॒ Wea य्य तदेनदात्मा एतदात्मनो भाव Uaziag ददं सव्यं दृश्यमानम्‌ श्रदितोयवम्हयतिरेकेण नासो- ह्यर्थः एवमन्तेऽदितोयवम्तप्रतिपाद नमुपसंहार इत्यथः श्राभ्यासं निरूपयति प्रकरफेति श्र्यसमुदाहरति यथेति aaa ान्दोग्य दे एव मवशृललो नववारं श्रपू््य॑तां निरूपयति प्रकरणप्रतिपाशचेति उदादरति ययेति अत्यतिरिक्रमानं मानान्तर ॒तृदगोचरलम- eater: फलं निरूपयति प्रकरणेति ततराणुदाइरणमाह

(१) ज. ततूप्रात्धिप्रयोजनमिति os: |

ne

i

१७० देत चिन्ता स्तम

तथेव येनाश्रुतं शरुतं भवत्यमतं मतमविच्चातं fae. मित्यदितौयवसतुप्रशसनम्‌ १७ प्रकरणप्रतिपाद्यस्य दृष्टान्तैः प्रतिपादनमुपपत्तिः। यथा तैव “यथा सौम्येकेन इत्पि्डेन ( fra” ) wa aed विन्नातं भवति” वाचारम्भणं विकारो नाम- धेयम्‌ इकत्तिकेत्येव सत्यमि^व्यादि वाक्यप्रतिपादित-

(रि Ea Cee a

ययेति श्राचा्यैवन्‌ एर्मुखाछतवेदायः | बेदन्रह्मारोति साचा- त्करोति तक््मस्यादिवाक्धेरिति we तस्य ब्रह्मसाचात्कारवतो यातश्च विमोच्छे प्रारभफलभोगेन वन्धा मुच्यते | तावदेव चिर तादत्काखमवस्यानम्‌ श्रय भोगेन प्रारमे रौणे woe ay खष्पद्यते परमात्मा HAA १७

sung निरूपयति प्रकरणेति। उदाहरणं शयति ययेति | “येन श्रुतेन AQUI शरुतं भवति तमादे ग्रमप्राः एष्टवानसौति पूर्वेण सम्बन्धः एवं सवच द्रषटयम्‌ उपपन्तिमाइ प्रकरणति शौकिकपरोचकाणं afaae बुद्धिसाम्यं दृष्टान्तः। (रविदं्टानेः प्रकरप्रतिपाद्यप्रतिपादममुपपन्तिरिति योजमा। उदाहरति थयेति। धथेकेन afqacy विज्ञातेन wt awa घटश्ररावादिकं frm मात्‌, REAM arava”) विकारखेति इयं वाशारग्रएमनृत

ष्का, न्च [षी षयो सिरि

0 कि, 1 ( ,

= ee ee =“ eee oe

(६) ख, a, चिश्जातेति पाठो न। (2) ख, a, दयादिति ore: (३) ग. ध्येयमिति ora: (४) ज, ध्येवनिहि पाडः |

दिनोयपरिष्डेदः | १७१

खदादिृष्ान्तरदितौयवततुप्रतिपादनम्‌ रवं षदविध- तात्पययेलिङ्गेवेदान्तानामदितौये ब्रह्मणि तात्य निखयः। ददमेव अरवणमिन्युच्यते। श्रतस्याथेस्योपपत्ति- fated मननं विजातौयप्रत्ययतिरस्कारेण सजातौय-

्र्यप्रवाहौकरणं निदिध्यासनम्‌ | तदुक्तम्‌ |

ee Fd. ge yrs Siete ye, णि णि. EE ee ES पन ee oe Se ie gee ge rer On Cpt "गौणं 2 a een gee? शा

्लतिकेत्येव सत्यम्‌ wit agent घटादिज्ञानं युक्रभिल्यधः | एवं शिङ्गानि freq aa AIAG तात्यययैनिखयो भवतौल्युप- संहरति एवमिति ततः किमित्यत श्राह दूदमिति ) उपक्रमादि- वद्विधलिङ्गेरदितोये ब्रह्मणि वेदान्तानां तात्पय्य निखयानुकूश- MATS waufagu i: प्रष्राग्ननं निरूपथति श्रतस्येति निदिष्याबनं निरूपयति विजातौयेति , (५शअरना्मबुद्धिरदेतदगरेनचच fasta यप्रत्ययः अहग्बद्यास्मो ति प्रत्ययान्तिर(२'का रेरत्यथः। अभ श्रवणेन मानगता सम्भावना निवन्तेते। मननेन Ranareqaar निदिध्यासनेन विपरोतभावना अनन्तरं तत्वमस्या दिवाक्ध। इष्ा- whem शोधिततत्वं पदार्थ॑म्य ततोऽज्ञाननिदत्तिः एवं अव- welat ब्रह्मसाचात्कारदवारामोख्े विनियोगः एताये यत्पा- यिष्यति (ay सद्धतिमाह तदुक्रमिति शब्दानां वेदान्तानां शरक्रिविषयं निरूपणं शक्कितात्पय्यधारणानुकूनब्यापौर शत्यः ]

eee ae

eee er ` ee Ee el चक न्क 1 = | न्क « = some op % Seen मि यी चकन = भी reese

(१) ग, अनाद्मन्याक्षबदिरिति ara: | (९; ब. तनिरख्छारेशति qa: :

१७२ चदेतचिन्ताकौश्षुभे

नशब्द शक्तिविषयं निरूपणं यक्तितः अरवखसुच्यते बुधेषु त्चविषयं निरूपणं युक्तितो मननमिलयुदौयते चेतससतु वित्तिमाशेषता ध्यान भित्यमिवदन्ति वेदिकाः। अरन्तरङ्गमिदमित्यमौरितं तत्कर परमातम- बुद्धये” इतिं। इदं श्रवणादिषयं साधनसम्यन्रख

fiat न्यायतो बधेवेदान्तश्ा स्तरा थेर दस्यवि द्विवस्हतत्विषयं fae: पणमदितौ यत्रह्मतत्न निएयानुक्गलव्या पार दत्ययंः। afin उपपत्तितः खा याख्थाता चेतसः अन्तःकरणस्य वितिमाचग्रेषता विजातौय- पर्ययतिरस्कारेण सजातोयप्रत्ययप्रवाहिता वैदिकाः वेदा चिन्तकाः दितोयक्नोकस्योत्तराद्धं व्याचष्टे इदमिति aa प्रति ब्रह्मसालात्कार प्रति तत्र प्रमाण्माइ श्रात्मेति। आदिशब्देन “तस्माहूाह्मणएः पाण्डित्यं निविद्य वाच्येन तिष्टासेत्पाण्डित्यञ्च वादयश्च निर्विशचाय मुनिः तदिभिन्नासख'' इत्यादि saat zy

मनु साधनसन्यन्नस्य सन्यासिनः श्रवणादित्रयं न्ञान प्रत्यन्तरङ्ग- छाधनमिल्ुक्तम्‌ तज कानि साधनानि येः ey अ्रवणाच्चधि- कारो स्यान्तजाह साधनानौति | “श्रजो नित्यः शाश्वतोऽयं पुराण आक] इवस्वंगतख्च faa: aque कम्मचितो लोकः चौ यत एव- Ragu पुण्चितो शोकः saa” “nfanfua तदिद्धि येन सवं-मिदं ततम्‌ | बिनाश्र-मवयययस्छाच्य कञ्चित्‌ कतुमरेति"”

दितोयपरिष्छेदः १७४

संन्धासिनो त्रानं प्रत्यतरङ्गसाधनम्‌ “श्रात्मावारे sea: ओतव्थो निदिध्यासितव्य" इत्यादि wa: | साधनानि नित्यानित्यवसतुविवेकः, हामुार्थफलभोगविरागः शमादिषदक सम्पत्तिमुमु्ुत्व्वेत्येवं रूपाणि १८ |

a, आनि eee eee मि

“श्रन्तवन्त दमे रे हानित्यम्योक्राः शरोरिणः"' , यत्छतक तद्‌ निद्यं यथा घटः" द्यादि भ्रुतिसतिन्यायेरात्मा नित्यः श्रात्मगोऽन्यदखिशं ब्ह्मलो कान्तमनिव्यं॑पुण्यकाय्ेलात्‌ मच “ager पिदणोको विश्या देवलोक इत्यादि शत्या ब्रह्मलोकस्य वि्यासाध्यलावगमा- TRAIT: कथमनित्यलमिति वाच्यम्‌ , “विद्ययादेव- लोक” cay विदयाग्नन्देनो पासनाया विवकितवात्‌ ven: ay मकन्तुमन्यथा क्तु रक्तेन मानसक्रियारूपलाट्‌ ब्र्मलोकस्यापि एण्णकाय्येलेना नित्यलो पपत्तेः, एतश्चास्माभिः प्रागेव विस्तरेण प्रति पादितं aay श्रात्मनोऽन्यद खिष्ठमनिन्यं sa जित्य इति विबे- चनं नित्या नित्यवस्तुविवेकः नतु कञ्चित्‌ खयमेव श्रतिर्शृत्यथं न्यायश्च कथमनुमन्धन्त मास्विति चेत्‌ तरि नित्याभित्यवस्ह॒विवेकः कथं स्यात्‌, किञ्च, “Tea इवे चातुर्मास्य याजिनः सुरतम्भवतो तिश्या are साकय्यलावगमात्‌ कथमाक्मभिन्नस्यानित्यलनिख्धय दति मायं दोषो मलिनचिकस् तदसम्भबेऽपि निष्कामतथाऽनुषितनित्धतेमिन्तिक- मायञ्धिन्लोपाखनेराराधिताराध्यपादशओरौरष्णभगवदगुग्टरोतश्ार्यम-

१७४ च्देतचिनतताकौीस्तुमे

नि्ैछस्ान्तस्य श्रग्याद्नुखन्धानेम नित्यानिन्यवस्तुविवेको पपे कश शा लय्यतवव चनस्य विध्यपेकिततथा दुणयेवारलान्‌ | “ayy कश्मचितोलोकः wear’ दृत्यादिवकनस्य शअरवणविध्यपेकितलेन न्यायोपोदलिततेन उताथैवादतया ततो वलवत्वाशच | तत श्रा भिन्नष्यानित्यनिश्चो भवत्येव श्रथेवादस्तिविधः यणएवादोऽनुवादो तायेवादखेति | ATMA | “farty quate: wreqaratsaurte? | ग्नावेवादस्तद्धानादयेवादस्विधा Ba” इति

“श्रजादित्यो यूपो भवति श्रग्निरिमस्य भेषजं यज्ञ दःखेन समिशमि'"त्यादिवाक्यानि यथाक्रमसुदाहरणोयानि। तथाच विधै फलापेलायामपि निद्यलाजित्यलयोरो दा मोन्याचचातुर्मास्य फल- fra श्थोतिष्टोमाश्वमेधादि विधौनामानर्थेकधप्रमङ्गाम्तद्य्यत्ववचनं रणथेवाद्‌ एव पूरण्याङत्या ख्वकामावा्तिवचनवत्‌ “aay कमं शितोखोकः staa” इत्यादि वाक्य तु अ्रवणविध्यपेकितल्ाश्माना- मारा विरङलात्‌ ‘aman तर्‌ नित्यःमिति न्यायोपोदलितलादश्चा- ताथबो धकतथा WMI AIA मानमेवानेन न्यायेन नित्या- निल्धवस्तु विबेके सम्यक्‌ ae कम्मंफलेष्व भित्यवदोषट्‌ श्ेनेनेहामु- जायंफश्चभो विरागो भवति | खवाकपायसादा विवे हिकभोगखाधन खक्‌ सन्दमवनिता दि विषयेग्वमु ष्टतादि विषयेषु चा नित्यत्रदोषदभे- मेनात्यन्तजिहासा सन्पद्यते श्रयमेवेहामुचायफलभोगविरागः | नख waka वेराग्यसिङ्धौ “किं रति पादारम्भेण बेराग्धफषडके- afa वाश्यम्‌ aerate तदार म्भो पपन्ेः | ततः श्रमदमोपरति-

दिन्नेसपरिच्छदः | १७४

“परौष्यलोकान्कम्भेचिन्तान््राह्मयो निर्वेदमाया- area: कतेन तदिक्नानाधं गुरुमेवाभिगच्छेस्स- मित्पारिः afar ब्रह्मनिष्ठम्‌" “कथिद्धौरः प्रत्यगाता- नमेक्षदाद्चक्षर्तत्वमिच्छन्‌"” “शन्तोदान्त उपर- तस्ितिक्षस्समाहितो भूत्वा श्रात्मन्येवातनं पश्चेदि" त्यादिश्रतिभ्यः १९

oe ee eee ee ne eee Ol Le | =< न्क = ap

तितिच्ा शद्धा रुमाधानाति भवन्ति ata शुत्पादचियति ततो सुमुल्ला एवं साधनानि भवन्तोत्यथेः

ay विबेकादिमाधनचतूष्टयं समुचितमधिकारि विश्षणमित्या- erat: | wai तु मुसुकेवाधिकारिविगेषणं विवेकादिकं तु agr- धनवेन प्रणादाः श्रन्यथा प्रसष्लप्रतिषधादिति वदन्ति ne ci

विवेका रीनामधिकारिविगेषणले प्रमाणमाह परौच्छेति। कष दितान्कश्चसन्पादितान्‌ लोकान्‌ ब्रह्मलोकादौन्‌ परौच्छानित्यवेन fafger ब्राह्मणो ब्रह्मजिन्नाुनिवेदं वेराग्यमायात्‌ प्रप्रुयात्‌ fafafa यतः, swat ate: तेन कष्मणा मास्ति सम्भवति ततः fa कु्य्यादिश्यत श्राह तदिति) farm शवकर्भ्राणि नित्यारीनि सन्यस्य तदिश्ञानायं मोषघाधनोगतन्रह्मविश्चानाथ शमेवाभिगच्छेत्‌ समित्पाणि्पहारपाफिः why शाखन्चान- वन्तं बरहनिषठं करामलकवदखणष्डेकरखागन्दन्रह्मसाचात्कारवन्तमिति मुणष्डकशुतेरराथेः कटठबल्लो वाक्धमणुटाहरति कञ्चिदिति।

Led 'धरेत चिन्ताकोख्तुमे

यथोक्तसाधनतसम्यन्नस्य सन्यासाधिकारः। विहितानां कम्मैणां विधिना परित्यागः संन्यासः। वैराग्य हेतुकः २०॥

| + [री = मरी hc ee ति 7 1 ee ee et ene

धोरो fatal अडङानृतदुःखाडङ्ारेभ्यः प्रातिलोम्येन ofwgraz- तया ata प्रकाश्रत इति प्रत्यडः चासावात्मा प्रत्यगात्मा तं श्रनाटृतं विषयेभ्यो erat ware तथोक्तः चचुरिति सवेन्दियाणामुपलच्णएम्‌, जितेन्धिय cae) टशदारण्यकवाक्य- मुदाहरति शन्त tf. श्रत्मनि मनसि श्रात्मान-मदयात्मानं पद्तयरम्हयाखयौति साक्तात्करोति। wifenen ““श्रात्मनलु कामाय सवे प्रियभवतिः" |

“gat नाम ते लोका asa तमसाटन्ताः। ate प्रत्या भिगच्डन्ति ये के श्रा्महनो जनाः 4” उदरमन्तरं ॒कुरुतेऽथ तस्य भयम्भवति 4!) aq भयं विद्षो मन्वानस्य तस्य चयोऽवच्यास्तयः खभ्रा इत्यादिवाक्यानि गडन्ते WN ततः किमित्यत ary यथोक्रेति | यथोक्रसाधनसन्पस्लस्य विषे- कादिसाधनसभ्पश्ञस्य जिन्नाषोरिति se) “एतमेव प्रत्राजिनो लोकमिच्छन्तः प्रबरजन्तो''त्यादि श्रतेः ननु साधनसन्पल्लस्य जिज्ञासा नोपपद्यते कुत दति रेत्‌ ब्रह्मा-

ween Peterman —_—— Sie mt

=P whee eee

(१) ब. त्ल इति ore: |

दितौयपरिष्ेदः। १७५

जातं ज्ञातं वा नाद्यः, wat जिन्नासाथोगात्‌ तख्याधकचचान- शध्यवात्‌ दितौयो श्वाने तरां तदथोगात्‌ गव तज्छरान- मापातद्रूपमेवेति वाश्म्‌ किमिदमापातत्वं erase वा संप्रयरूपलं वा Teed वा नाद्यः, निःमामान्यविग्ेषे ब्रह्मि सामान्यलक्षणापातताया श्रसम्भवात्‌। दितोयः, ब्रह्मणो मानाग्भरा naa बेदान्तगम्यवेन ATG संश्रयलायोगात्‌। तीयः नित्यापरोके ब्रह्मणि परोकाज्ञानायोगात्‌ “aq साचादपरो- aye fa शत्या ब्रह्मणो नित्यापरोचवावगमात्‌ तस्मास्षाधन- eae जिन्नासाऽनुपपन्नेति उच्यते, यद्यपि ब्रह्मणो मानान्नरा- गोचरत्वात्‌ खप्रकाग्रसाच्यभिन्नतया नित्यापरोकवाश्च afaa- दान्तवाश्चादपरोकमेव wa mati तथापि तज्न्नानमापात- पमेव श्रे षश्याटिदगरेनात्‌ तस्यापातलं मामा विचारितवाक्य- aaa संश्यादि स्तत्वं वा नतु Was इभासमानविदहडू-नाना- कोरिणन्य wea dwar वाक्यभन्य-ज्ञानस्येकको रिकलात्‌ | निदेषि बेदान्तवाक्यजन्य-ज्ञानस्य Weary) we तु कचिदेकको रिकन्ञानमप्यमवधारणत्मकम्‌, श्रन्ययाऽनभ्यासद्‌ शायां अलश्नानानन्तरं प्रामाष्यसंश्यारितसश्यो स्यात्‌ नशश्नानस्य Ta खतो निश्चयदूपत्वात्‌ चेककोरिकश्चानस्य संश्रयते निखुयसंग्रयोः को भेद दति वाच्यम्‌ सं्रयविरोधिन्नागद्धेव निश्चयलात्‌ म॒चान्योऽन्याज्रयः। wafer ध्िंणि साकार- विरद्भदव वेभिश्चावगा हिक्चानाविरोधि owe संश्रयलात्‌ एवश्च वाक्यअन्यमपि श्ागमेककोटिकमपि श्रे शं्रयादिद्नाद-

23

६७९८ अदेत चिन्ताकौसुम

“यदहरेव-विरजे तदहरेव प्रतरजदि^त्यादि श्रतेः। “वैराग्यं परमेतस्य मोक्षस्य परमोऽवधिरि^ति समते वेराग्यस्य" तारतम्येन चतुविधः Fate aay. द्कहसपरमहंसभेदात्‌। वेराग्यं दिविधम्‌। HUTT

2 eer ees

"य « = Ey (रै वि कि 0 9

नवधारणत्मकमेवेति वदन्ति तथाच साधनसन्यन्नस्य fase सन्यासाधिकार दति निरवद्यम्‌

मनु यथोक्रसाधमसन्पन्लष्य संन्यासाधिकार दत्युक्रम्‌ कोऽसौ. संन्यास दत्याकाङ्घायां तं बयत्यादयति विरहितानामिति, अविदित-निषिद्धत्यागिनां सन्या सित्वाभावादिदितामामित्य क्म्‌ | ्रणस्यादिनाऽविडितत्यागिनां werat सन्यासित्ववारणाय विधि TAWA २० `

सन्यास वेराग्य VARA प्रमाणएमाद यदशरेबेति यसिन्दिने+ ata प्राप्रुयात्‌ तदरस्तस्िश्नेव दिने प्रतरजेत्‌ स्वकं dari gaiq इति भ्ुतेरचरा्ः। ates dave) संन्यासं विभजति चेति वैराग्य(रतारतम्बसुपपाद चित्‌ वैराग्यं विभजति वैराग्य मिति श्रपरवेराम्यं विभजते तेति तयोर्मध्य ca) यत- मानवेराग्यं मिरूपयति अस्मिनिति वयतिरेकवराग्यं निरूपयति

(१९) क, ग, वैराग्यस इति पाडः | (2) क, चरक दति Wei (३) ग. तारतम्यमिति पेन)

दितौबपरिच्छेदः। १०८

Rafa तथापरं चतुविधम्‌। यतमानव्यतिरेकैकेन्दरिय- त्ववशोकारभेदात्‌ | श्रस्मिन्‌ संसारे इदं सारमिदम- सारमिति सारासारविवेको यतमानवैराग्धम्‌ चित्त गतदोषाणां मध्ये रतावन्तः पक्वा रतावन्तोऽपका इति विविच्यापक्कदोषनिरोषे" यनोव्यतिरेकवैराग्यम्‌। विष- येद्धासत्वेःपि मनसी.*न्द्रियनिरोधावस्थानमेकेन्द्रियत्व Cama) वशौकारवैराग्यमेहिकामुष्मिकविषयजि- हासा। तदुक्तम्‌, “दष्टानुश्राविकविषयविदृष्णास्य वशौ- कार“-सञ्त्नावैराग्यमिति”। तचिविधम्‌ मन्दं. at ` तौत्रतरश्चेति। पुचदारादिवियोगे धिक्‌ संसारमिति

- एमी ee eee igh we 1 ee

fafa) एकेद्धियलवैराग्यमार विषयेति चतुर्थमाह व्नौ- कारेति तच पतश्जलिद्धचं संवादयति तदुक्षमिति एेडिकाः सखकूषन्दनवनितादयो इष्ट-विषया wafwar श्रतुश्राविकाल्तेषु विगता wer यख्य तथा त्येहिकामुभ्रिकविषये जिदहाषा- gree: | तादृश ॒वौकारनामकं प्रग्यसभवतोति गवः अरवा्तमानादिषयं चितं esi तदपि विभजते तदिति

ee la कु = 1 1 1) [ | 7, ,,/ 8 | 1 eee eg a =

(९) य, निरो य्न एति पादः | (₹) म. मनश्ेन्डिय दूति पाठः| (a) न, ख, (ल)मिति wet a! , (४) ¥, agtarcassyrfafa पाडः |

१८० अदतचिन्ताकोख्तुप

yan विषयजिष्ासा मन्दवैराग्यम्‌ | अस्मिन्‌ जग्मनि पृषदारादि मार्िति श्थिरबुद्या विषयजिषहासा ata पुनराटत्तिसदहितव्रह्मलोकादि पन्तं माल्विति fer बुद्धा विषयजिहासा तौव्रतरम्‌। तव at संन्यासाधिकार रख नास्ति Re |

“यदा मनसि वैराग्यं जायते सर्ववस्तुषु तदेव संन्धसेदिदानन्धथा पतितो भवेदि^ति STU | तौव्रवेराग्ये सति याषाद्यशक्तौ कुटौ अकाधिकारः। तच्छल्तो बह्कदक-संन्धासाधिकारः।

षि ey ig pg=

"क ED af the

मन्दवेराग्यसखरूपं दशयति पुरेति) Maca निरूपयति असिन्िति तोत्रतरं निरूपयति पुनरादन्नोति। ददं वेराग्यतारतम्पं कुतोऽवगम्यते इति वाच्यम्‌ परपरैराग्य HERE लोत्रभेदेन तारतस्यावगमात्‌। श्रपरे खातुभवानुरोसेन तदुपपादित- मिति भावः। कर्िन्वेराग्ये सति को वा सन्यासः ade दत्या- argrat तदक्षु मन्दवेराग्ये सति संन्यासानधिकारमाह तष मन्देति २९॥

तच गमकमाह यदेति। याचाथ्श्रक्गिशक्रिर्वां तौत्रतर विरस सन्यासदयमाह Mahe तौत्रतर विरहस्य इसरुन्यासाधिकारमाइ

[1 e ee ea

(९) क. कटडोचराधिकार इति

facttaufcwge: | १८१

तौत्रतरषैराग्ये सति हंससंन्धासाभिकारः। शते चयः संन्धासाः। रतेषामाचाराच स्मृतो प्रसिद्वा: तौव्रतर- वैराग्ये UA परमदंस-संन्धासाधिकारः। परमसो दिविधः। विविदिषा-संन्धासोविदत्संन्यास- afa | साधनसम्यन्रेन तच्वन्नानसुदिश्य क्ियमाणः संन्यासोविविदिषा-संन्यासः। “र्तमेव प्रनाजिनोलोकं-

न्य न-पा [म कि ee कि es aD

तौत्रतरेति। afe ते शन्यासानिषशूपणोया Gararecra aver एति aware एत दति gaat: परमद्ससन्यासाधिकारमाइ तोत्रतरेति परमदस-सन्यासं विभजते चेति विविदिषा संन्यासस्य लक्षणमाह साधनेति | aq प्रमाणमाह एतमेषेति | लोको ददिविधः | श्रात्मलोकोऽनात्मलो कश्चति तजानात्मलोकः श्त्या चिविधः प्रतिपादितः। “श्रय wat वावलोका मनुष्यलोकं" दति श्रुतिः श्रात्मलोकोऽपि seat प्रतिपादितः .

“श्रय यो वाश्माक्लोकात्छं लोकमदृष्ठा प्रेति एतमविदितो yafe यया ata) दक्रोऽन्यदा awed यदि वाण्यन एवं विद्महत्‌ ge कषम करोति agra ततः सोयत एवात्मागमेव लोकमुपासौत्‌ श्राह्माममेव लोकमुपास्ते किं प्रजया करिग्यामो वेषां मोऽयमात्माऽवंलोक" इत्याचयाश्चतयः। arg एतमिति खवे- नाः प्रहृतिपरामर्भिलात्‌ “स वा एष महानज MTT” CITT: प्रहततल्ादिषशापि लोकमिति शोकशब्देनाह्मलोको faafea इति

eo wee le | oe | ee: oe 1, + 1. ए1 | ` [| | | Saha pub rege es eee

(१) अ, वेदो नगत ति पाडः

१८२ अदेतति न्ताकौश्ुमे

fave: nara ante श्रुतिस्तच (“मानम्‌ दिविधः जन्मापादकः कम्येत्यागात्मकः। प्रषोच्चारश- पूवकं दण्डधारणाद्याश्रमरूपश्ेति “न कम्भेशा प्रजया धनेन त्यागेनैकेऽतत्वमानशु "रित्यादि WATS मानम्‌ २२॥।

गशणभ - = ea Reena

गम्यते | एवश्च लोक्यतेऽनेने ति यत्यत्या लोकमाक्मान्‌(९ भवमिश्छनोः ्रराजिनो facet: प्रव्रजन्ति सन्यासं Gales: श्रचा पवना ग्यास कुब्धैरिति विधिद्रष्टयः। “उपांप्याजमन्तरा यजतौ"त्यव यथा तदत्‌ तदुक्रम्‌, ^्रिधिर्वाधारणवदि "ति विविदिषा सन्यास विभजते चेति जग्परापादक(र agar फलाभिश्षन्धि्तं नित्यादि aq तस्य त्यागः काम्यकमण्णं खरूपेण त्यागो faafaa: | भित्यादो्गां फलाभिसन्धित्यागमात विवचितं खरूपेणान्यथा- वा्नरमेटो स्यादिति भावः) aa प्रथमं विवदिषा dat प्रमाणमाह नेति ayer काम्येन फलाभिसन्धिशृतनित्यादिना वा MUSA ARITA सवं यो जनोयं प्रजया पुजेण धनेन हिरण्ादिना, एके विरक्रास्यागेन ययो क्-जग््ापादक- कश्मत्यागा- ऋकषन्यासेनाष्टतलं मोचसाधनं ब्र्मसाषात्कारमानष्एः प्राभ्य रित्यस्षराथेः We |

vile -4 -_ eee ee eee eee + eee 1 ee eee lft | —_ <a w wake ahs ‘eae = = wer oe 9 atone _

(१) ख, अ, प्रमाशनिति ora: | (2) म, साद्मानुभकनिति पाडः | (९ ग, जक्छापादकमिवि gre: |

दितौयपरिच्छेदः | Ley

विरक्तस्य खदय्यारेः प्रवलनिमिसवभेन संन्यासप्रति- व॑पे are संन्धासेऽधिकारः। we स्रोशामणप्यधिकारः। जनकादौनां मैचेयौ-प्रणटतौनां तत्वविदां श्रतिस्मृति- पुराशेतिहासे षुपलम्भात्‌ | दितौये तु “दण्डमाच्छादनं arta परिद्योच्छषं विरूजेदिति संसारमेव निःसारं Eel सारदिदृष्या प्रब्रजन्त्य-छतोदाषहाः परं वेराग्य- माता” इत्यादि वचनानि प्रमाणानि एषस्थाश्र- मादौ छतश्रवणादिभिरूत्पन्रसाक्षात्कारेण गदष्थादिना

= ee ee ee ee पि ee Pe |

= + ome

ae तजाधिकार warrerarare विरक्रखेति। संन्यास प्रतिबन्धे दण्डधारणद्याश्रमरूपमन्यासप्रतिबन्धे WHITH कश्च aman स्ियोऽप्यधिक्रियन्त इत्याह wifi) ay गमकमाह अनकादौनामिति रादि ्ब्देनाजातग्नक्‌-याज्वसुक्य- कहोलप्रभतयो we | मवयो प्रष्टतोनामिति मच स्रोण- भुपनयनाभावात्‌ बेदध्ययनामहेतया कथब्बह्मन्नानाधिकारसतस्य महा वाक्धजन्यल दिति वाच्यम्‌ श्रतौतानेकजकसुहतपरोपाककान नितान्तनि्मलखान्तानां मनुाणां पुराण्चरवणादिना awm- atest बाधकाभावात्‌ चवणिकानामेव वेदान्त- श्रवणादिना ब्नानोत्पन्तिः। एतदमिप्राया श्रतिरपि “यद्द्धविश्चया श्वे भवि- खन्तो age मन्यन्त” इति श्रत एवेतिहासपुराणषु रिद्रा- dat awa श्रूयते किसु वक्ष्य ब्राह्मणोनां Haat

१८४ वदेतव्विनताकौसतुमे

fafa afore चित्तविश्रान्ति-लक्षणां जौवन्मक्िमु- दिश्य कियमाणः संन्धासोविदत्संन्यासः। तचेतमेवं विदित्वामुनिभवति। “आथ योगिनां carne’. त्यादि परमहसोपनिषत्‌ |

~~ मक

तच्नन्नानाऽधिकारे Tafel Ut भ्रानमाजोपयोमौ (१) भत्यभ्वारेन विरोध इति केचिन्तदाह भ्रुतिरतोति दितौय विविदिषा सन्यासे प्रमाणमाह दितौय इति

“यदि Facer ब्रह्मचय्यांदेव wae werearer यदरेव विरजेन्तदहरेव प्रब्रलेत्‌ प्रटेत्तिलच्णोयोगोन्ञानं सन्या सखद AGH UCHR खन्यसेदिह बुद्धिमान्‌ त्यज धम्ममधर्श्च उमे qaqa त्यज उभे सत्थानृते त्यक्ता येन त्यजसि तं त्यज कर्मणा बध्यते, जन्तुविद्यया faqgea aaa कुर्वन्ति यतयः ace fata” इत्या दि-वचमान्यादिग्रब्देन ner विदतसंन्यासमुपपादयति ग्टदस्ाश्रमादाविति | saat erect we घ॒ तया तेनेति wai आदि wea ब्रह्मचारि वानप्रसखौ wet चिन्तविश्रान्तिनांम विक्ेपोपश्रमः विदन्घन्यासे प्रमाणमार तजरेति |

Ne "क ककण ere या नि किन oe

(१) क. वि्येपित दति qa: | (र) ग, (जोति) इख पाठः |

दितौय पिण्डदः | १८४

“यदा तु विदितं wet पर ब्रह्म सनातनम्‌ |

aaa Que daw सोपवौतां शिखां त्यजे"दि- त्यादि शरुतिस्मृतिवचनानि प्रमाशानौति। तचाश्चसंन्धासो THA Sa MA उपकरोति २३।

भीरी कोः पि ee री रि किति) [ EE TE ED LI IE CE ES TTL [ 1 “es ae 1, 2 2 eee oe oe ogee ++ 8 षा 1

एतं परमात्मानं विदिला ब्रह्मास्मोति aren सुनिमंननश्नेलो wang तच्च areata ant waite सन्यासो विधौयते। तस्य sternite we aware सन्पञ्जला- दितिभावः। श्रादिशरब्देम “एतमात्मानं विदिला ब्राह्मणाः पुेव- weary fairey शोकेषणायाख्च vera भिचा चरन्ति, दण्डं fiat यश्चोपवोतं गाच्छादनं चरति परमहषः'' |

“कंथा-कौ पौनवासास्तु दण्डष्टगध्यातत्परः

एकाकौ रमते faa तं देवा ब्राह्मण विदुः .॥

कपालं SIAM कुचेलमसहायता |

समता चेव AAT लकणम्‌” दश्यारि-वकनानि way | मनु fafafen-denaqumraattas acy वान्न- waa तश्चा गोपलम्भादिल्या प्रक्याह तत्रेति | तयो- मे इत्यः २९ ¢

bo,

ak dann dome =e | ०. [ 7 7 ee ` | 1 ' eS 7 eee gee

SEs enn 8. 1 ee ee , ति 1) Y

(६) च, ब, azaceafafa पाडः; | (९) क, जना arclarsatfa ore: | 2h

१८६ व्यदतचिन्ता कौस्तुभे

जनकादौनां तष्वत्तानोपलम्भाष्छत्यादिषु “qe. तुरःस्याकनसा वाचा वा संन्यसेदि^त्यातुर-संन्ास- विधानाश्च। भ्रातुरेऽपि विरक्तस्येवाधिकारात्‌।

7 eee } | cA a केने, ०१, रै ग्ण baa ee मण्य WEG कोः OE ee 0 ee eee ee

lab eee "यये

जस्मान्तरोय-शन्यासस्य WAT गमकमाह जनकारी- मामिति इहदारशकश्रत्यादिषिन्थयः गमकान्तरमाह यदीति, “यदहरेव विरजेत्तदहरेव प्रव्रजेदिति"” Foes सन्या साङ्गककग्यवेन विधाय emfand enact era ara a सन्धसेदिति yafafea वेराग्यहेतुकं सन्यार्मनुधतर गव्या टय विकल्पेन वाद्यमशशूपसाधनदयं विधौयते “मनसा वाचा वा gad दिति" तदानौँ gash अ्रवणद्यसम्भवेन तत्वश्चानासम्भवात्‌। सन्यासो अग्मान्तरे wat”) उपकरोतौत्यङ्ोकततैव्यमन्यथा saree aaa स्यादिति भावः

गज्विद ' ब्रह्मशोकसाधनं सन्यासाम्तरमस्त॒ नच तत्र प्रमाण- भावः “Waray: स्थानमिति” wt: सत्वात्‌ तथा वेयष्यैमित्धाश्क्याइ श्रात्रेऽपोति तथा “शन्यासादृ्यणः खान- fafa? खतिः। तस्ये नान्तरोयकफलं प्रतिपादयति qt WITTY तत्पलमस्तु॒प्रहतस्य पैराग्यद्ेतुकस्य कन्यास ज्ानेकफलत्वादिति भावः विपचे दण्डमारान्ययेति तच खन्बति- भाइ तदुक्तमिति एवं dare सप्रपञ्चं निरूप्य cum

"गष णि 9 जज 0 कक्‌

(x) ब, ज्रानश्रुपकरोतोति aie: :

fertwafcege: | १८७

सन्धासान्तरम्‌ अन्यथा प्रकरशविरोधप्रसङ्गात्‌ | तदुक्तम्‌ ‘marty यदि साधनजातमातौत्संन्धासपुवेक-

Eee eee eee =a i ज्व ब्व ष्यसि गणी की peace eae

garfan: श्रवणादिकं तत्वक्षानहेतुः। (\ तस्येवावयव्यतिरेकानु- विधामादिष्युपसंहरति तदेवमिति यस्मात्कारणक्छाधनदतुषटव- mae जिन्चासोः are तत्वज्ञानं प्रष्यन्तरङ्गसाधनं तत्‌ तद्मात्कारणादित्ययः ay “त्ज्ञानोहेशेन श्रोतव्य" इत्यादिना अवणादिविधिः कि नम्टादिति वाच्यम्‌ i पिधेरम्राप्तविषवलात्‌ यद्यपि सारात्कारं प्रति अ्णदोनां awa मानाकरेणणप्रात् तथापि षडभादि-खरसाचात्कारं प्रति गान्धवेश्स्वाभ्यासम्य कार- एतागरहक्राजे RAW THA-aey साकात्कारतवेनाष्यव्यतिरेकान्वा सामान्याकारेण कारययंकार एभावस्य निदितलात्‌ त्रह्मणेऽयति- एतया eae तक्छाचात्कारं प्रत्यपि अवणदौनामन्वय- afatanat कारणत्वं प्राप्तमेवेति a तच विधिरिति भावः,

नतु “stag” दृत्यादितव्यप्रत्ययानां का गतिरिल्याग्क्धाह uti इति नियमादृष्टसाप्यद्य परमापूउद्याखम्बेन निथमविष्य- maze sae दत्या दतययप्रत्ययो युक्त इति वारस्यतिमिश्रा- Uae: मतान्तरमाह श्राचाय्यास्तिति |

pee et Oe edness! ER abs ¢ ey Ay epniine

“theo, पी (षिका ay, चचा =a

(१९) a तथेव cia पाठः

yc | वदेत चिन्ताकौश्युभै

मिदं अवशादिकश्च विद्ामवाप्स्यति जनः सकलोऽपि aq तच्ाश्रमादिषु aaa निवारयाम? इति ae

oe ee EE गति => he a = ogg 7 1 भो भर

श्राचिनोति fe शास्लाथमाशारे श्यापथल्यपि |

खयमाधरते यक्मादाशाय्यस्तेन चोच्यते" इति स्ोकोक्रलश्णाः पञ्चपादि काचाय्येमतानुसारिशणो विवश eran श्रावयां इत्यच्यन्ते। एवं वच्छमाफरोल्धा एव ग्रष्दा्यमाइ ययेति साधनचत्‌ एटयसग्पन्ञस्य जिन्नासोः रतसन्या- श्येत्धयथेः |

“ger तुषनिटन्तिमुदिश्छ मरौ रोनवदन्तो " त्यवधातो विधौयते एं

द्रष्टव्य इति ब्रह्मसाचात्कारमुदिश्च ओ्रोतव्यो anat निदिध्या- शितव्यः। awrgree: पाण्डित्यं निविद्य area तिष्टारेत्पा ण्ड avery निर्विद्याय मुमि तदि जिन्चासखे"त्यादि are: (साङ्गोपाषः अवण ang विधोयते were Bemus श्तं तदङ्ग गष प्रधाभमिति शोच्यते तत्न्निधौ फलं विना यत्वाशतेयलेग शतं तदङ्गं प्रषः सहकारोौत्यमिधो यते “यया eugene खगं कामो aaa दशरपूणेमाश ग्रेथादथः षर्‌ यागाः BIHAR साधनत्वेन fafeat-a एवाङ्गिनसत्मरकरणे “त्रौरोग्ोखति समिध धजतो"त्यादिगा wtwurze: समिदादथस साशात्छगं फलमन्तरेश

eee Ae Oe ee + => a oe

= io ee => ^ णी ile ता 1 OR OT Gd) 0 ' कका मि

(९) क. थवशादिकाद्ेबि ore: | (९ ग. सङ्क श्वरः नाम दूति Ge

दितौथपरिष्छेदः | १८९.

पुवीक्ताधिकारिखः श्रवशादौनां तत्वच्ानकारशत्वम- न्वयब्यतिरेकाभ्यां निश्ौयते “अरायि siren” vente

कन्त लेन विहितासान्यक्गानि “फशवससज्िधावफलशं तदङ्गमिति" न्यायात्‌ तानि ङ्गानि दिविधानि खरूपोपकारौोणि फएलोपकारोणि चति तच प्रोचणादयः खरूपोपकारिणस्त-एव सज्िप्योपकारिण ream | प्रथाजादयस्त रेत्फलोपकारिण श्रारादुपकारिण इति we: एवं waasfa बेदाभ्तञ्रवण प्रमाण-विषारक्मकतया साकाहृद्सा चात्कार फलसाधमतेन,१) विरितवादङ्गौ विवेकादि- qevezat तानि त्षन्निधौ विहितानि खषूपाका्थं्कानि ज्ाना- तिरिक्र-फलाश्रवणासमननादिफलो पकाय्ङ्ग we विना mefayt विदितत्वात्‌ तथा मनन-निदिष्याखनाभ्वां फलोपकायेङ्गान्वा श्रवणं mag विधौयते श्रोत्योमन्ग्योगिदिष्यातितथ इति

ay तदिषये श्रूयमाणा लिङ्गादयोऽनियोञ्धविषयलात्कुष्ठौ- भवमोत्यादौना भाव्हता | faced शवशविधिरिति arya, wrafafata aw facies: नतु अवणादिविधिल्तच् प्रत्यभाव प्रसङ्गात्‌

नच yawear तथ प्रहृज्िरिति वाश्यम्‌ | देता्मविशारे पुराणादि विचारे प्रहत्तिप्रसङ्गमादंतविशारे बेदानोविचारे नियमेन gaat: प्रठत्यभीवप्रबङ्गात्‌ तस्माच्वणादिविधि-

(१) ग. छाधनविहिततयात्‌ cia os.

ree व्यदेतचिन्ताकौश्ठुमे

तंव्यप्रत्यय" इति वाचस्यतिमियाः। भषायास््ेवं वगोयन्ति, “यथोक्ताधिकारिणो द्रष्टव्यः ओ्रोतब्थ” इत्यादि

रपेकितः तदुक्रम्‌ भगवता सजकारण ““बहका्येनार विधिः परेण aaa तदतो विध्यादिवदिति" |

भच सहकारिष्यानविधिरेव तच eaten: श्रवणदि- विधिरिति वाश्यम्‌। प्रधानविध्यभावे श्दकारिविष्ययोगात्‌ | तस्माश्छ्वणा विधेयमेव | पुरुषप्रव्तको विधिः खच fafau: अभिधानविधिरभिधेयविधिखेति। लिङ्गादिचरितं वाक्धमभिधान- विधिः wafau: उत्यत्तिविधि्नियोगविधिरधिकारविधिः प्रथोगविधिखेति तच कमरखरूपमाधको विधिरत्पन्तिविधिः 3 धथा ““अद्निरोजं जुहोति सोमेन यजेते"त्यादिः। अ्तिशिङ्गवाक्य प्रकरणखाम-सृमा ष्यामामन्यतमसहायनाङ्गतानाधको विधिर्भिंधोग- विधिः। यया “दन्ना जहीति agar यज्ञेते"त्यादिः। aque कर्मणः फणखम्बन्धवे। धको विभिरधिकार विधिः सख यथा “wy WI जङयात्‌ खगकामः ज्यो तिष्टोमेम खगेकामो यजेते"त्यादिः। ay कर्मणि असुष्टापकाविधिः प्रयोगविधिः यथा “didaret wan श्रमावद्धायां यक्ेते"त्यादिः एवं प्रशतेऽपि त्मा ब्राह्मणः पाण्डित्यं भिविदे्यादि रत्पज्िढिधिमंनव्य दग्यादिविनि- चोगविधिखदिभजिन्नासलेश्यधिकारविधिः। तथाहि सप्रत्यय वा- TA CUA: प्रहत्यथे MITT कन्तमश्कयतया स्त्ययेना-

दिवीयपरिष्डेदः। LER

वाकदंधनसुदिश्य मनननिदिष्यासमाभ्थां फलोप-

Sree सह अवसं नामाङ्ग विधौयते २४ तस्य हष्टफलत्वान्ना पुवविधिः अरप्राप्ताथविधाय-

को पुवेविधिः किन्तु नियमविधि वा परिसंस्थाविधि

गीष "रकश षणव णे

पपन a ae => 2 OF | 1 7 | as

aata विचार शचयिला nea पलोगरत wy रचयिला- ऽदितोय-ब्रह्मज्ञानाय तत्कर्त्ता विधोयते ब्रह्मसाचात्कारकामेा azra श्रवणं शुर्ययादिति। श्रतोयमधिकारविधिः शधमचदुष्टय सम्य्नोऽधिक्ारौ जिन्चासुख्यन्यामो साङ्गवेदाम्तश्रवण gaifefa प्रयोगविधिः कश्यः afar सतोष्ट षाधनत्वमविधयविधिरय- मेव fag: नतु भावनाविनिधोगावा प्रमाणाभावादिति भावः॥ २४॥

गतु भरोत इत्यादि area अ्रवण.विधिरिव्यक किमयं ale}- रोदतोति प्रोक्षएविधिवत्‌ अ्रवणएविधिर पूवं विधिराहे्िद्ठोश वहकरोत्यवघातविधिवजनिधमविधिरयवा “दइमामब्टन्प्यगना nae’ ्यश्वाभिधानौ aren इति गदभरग्रना यहण-ग्याट्ज्नि- विधिवत्परिसंख्या विधवानाघ्चः। अवर इष्टफलकल्वेन तदथो गात्‌ श्र्यन्य तिरेकान्धां श्रवणस्य तच्वश्चानसाधनलतावगमेन TORT | पराप्ता -बोधकद्येवापूवं वि धिलेन अवणदेखधालाभावात्‌।

ne -9 जानकर

(x) ae विधीयत दति पाढः।

१९९ अदेतचिन्ताकौखतुमे

aT | यज्चप्ाप्तस्याप्राप्तंश्पूरकोविधिनिंयमविधिः “Te. ब्रौहौनवहन्धादित्यवधातविधिः। उभयप्रात्तावितर्‌-

दितोयः शअवधघातनियमादृषटखाष्यपरमापूरदवश्छ्रव गियमा दृह WHAT | Nae तत्छाध्यमसख्िति awa) way तथादृष्टलात्‌ a sale: उपनिषदेकगम्यतया age म्यभयप्रा्यभावात्‌ भावे वा प्रत्यवायाभाव प्रसङ्गात्‌ नहि मखभकचणाभावे sara fe श्रयते श्रयते प्रते प्रत्यवायः | “meyer श्ाशाटकेभ्वः प्रायच्छमिति” मास्तु श्रवणादौ विधिरिति waft aw प्रदच्यभावप्रशङ्गात्‌ तस्मात्‌ कोऽयमन- विधिर्विवकिति xen प्राप्नलेना पूवे विध्यस्मवं वद्क्निथमादिक माइ तस्येति अवणादेरित्थथेः। दृष्टेति श्रन्वय-ग्यतिरेकशिद्‌ फलता दित्थयेः तथयाप्यपूवंविधिः gar न॒ सम्मवतीत्या दू तल्ञशश्लकितलाभावादिति तद्समभवसम्भवं वक्मपूरवं विधेषंवण- माह WIA) मानाम्नरेणाप्राप्तस्या्ंस्य विधायकः करमतन्यवेन बोधकऽपूवविधिः कव्यववोधके विधिर पूवेविधिरिव्यक्ते निय- मादिविधावतिग्याप्निरत क्रं मानाम्तराप्रापतेति। afe काऽषौ- fafufdafen इति एच्छति fafeefa cuca नियमेति | नियमविधेखंणमाह weft) तुष-निटकन्निं प्रति | wafer परेऽवथातः ome एकस्मिन्‌ पे गखविदखमादिः। यदा wafaqentte: प्राप्त्दाऽवधातेा प्राप्तसतख तुषनिदनति प्रतिप प्राप्तस्यावधातादेरपरापतांश्र पूरयति गरोगवरमतेति are

दितीकषरिचछेदः। - १९३

द्याहतिबोधःण्कोविधिः परिसङ्चाबिधिः “dare यभ्णन्ब-शमाढतस्येत्धश्चाभिधानौ-मादतते” इति गर्दभ- . रशनाग्रहशव्याटस्तिविधिः। we प्रटतेऽपि भिच्रासु-

अवधातेनेव तुवनिटन्षिः सत्पादनौयेति तजार्थाखविदखनादि- ref: अप्रत्तं पूरको विधिनिंयमविधिरि्युक्रे श्रपूवे विधाषति- वातिसदारणायोक्ग पश्चपरापेति तजोदाहरणमाह थथति परि- श्या विधेशचणमा भयेति यथा “पञ्च पञ्चनखा भचा? CW रागतः पञ्चनखा-पञ्चनखभचणयोरूभयोः प्राप्तौ अपञ्चनख- भषणव्याटन्तिं बोधयति “पञ्च पञ्चनखाः weer’ इति वाकं गतु पश्चनखभशणं कर्णव्यत्ेन बोधयति ae रागतः प्राप्तलादितर- दयाठृत्तिबोधको विधिः परिषड्या विभिरि्यक “न aera मशयेदि"- व्यादिनिषेधवाक्येऽतिव्यात्िरत्तदारणायोक्रमुभयप्राप्नाविति वेदि- कोटाइरएमाड यथेति wa मन्तरशिङ्गन गदंभरद्गाऽश्ररश्न- यो(?येदणप्राप्तावश्वामिधानौमादन्तषति गदंभर श्नाग्दणय्याटन्ति- विधौयते लश्चरप्रनाग्रहणं विधौयते। ae मन्तरलिष्गप्ाप्तलादतः परिष्ड्ला विधिः एतसर्वमभिपरेतयोक्ं भहूपारैः |

'विधिरव्यकमप्राप्नौ नियमः पारक ofa

तज चान्य प्राप्तौ परिष््येति Tat”

ening tie renipes e OE ee ee eR eee, न्ध 4

(१) ब, arefewtfafufcfa: ora: | (९) अ, क, qwalfefa warfve: | 20

१९४ देत चिना वेशे

Ferrata कुर्यादिति नियमविधिः। वेदान्त. श्रवशब्यतिरिक्ं कुग्यादिति परिसंस्थाविधिवं २५।

नन्व स्वे वमन्य् प्रते किमायातमित्याश्रक्याइ एवमिति | UGA प्रते व्यवहारण्छमौ नतु we साधमदयपराप्त TST HATA AMAT को विधिनिथमविधिरित्य॒कताद्द्यणो मानानत- रागोशरवेष शास्तेकगम्यतया asad प्रति बेदान्तव्यतिरिकषाध- नान्तराप्ापेः कथं नियमविधिः श्रवणादौ भच ब्रह्मज्ञानं प्रति पस पुराणादिश्रवणस्य साधनतया प्राप्नौ नियमोयुक्तं इति वाश्थम्‌ WAHT AMAIA THUS साधनान्तरत्वाभावात्‌। aq oY रागिमौतादिश्रवणष् साधनलप्राप्न जियमोयक्र दति Ta | aw वचनान्तरेण वारितलात्‌ नच देत शास्लश्रवण्य पे GUNA युक दति वाश्यम्‌ तस्य विरद्धूत्ेनादितौव ब्रह्मज्ञानं प्रवि राधनत्ायोगात्‌ “यतो वाचो निवन्तैन््े यन्मनसा मनुते” इत्यादि अत्या ब्रह्मणे वेदानब्थतिरिक्रवाश्चनखयोर- विषयत्न asa प्रति प्रत्यकादौमां साधनलाप्राप्तेख अतएव परिषद्य विधिस्तस्माज्ियमः uftegnafa विकश्पाश्रयणमनुप- पन्नमिति मेवम्‌ बेदाश्चवणवद्श्वाग्या पुराण्णदिश्रवएख्छापि awa प्रति खातम्व्येण साधमलप्राप्नौ अवादौ नियमविधि- ward चापू विधिरेवास्त॒ किमनेन anata वाच्यम्‌ maura) genet तदखम्भवस्योक्रलात्‌। नन्वन्यचनियमादुष्टख

(६) 4, swertfcfa qe: |

fertaafcwge: | CER

तदु क्रम्‌

“नियमः परिसा वा विध्यर्थो fe” भवेद्यतः | अनात्मादशनेनैव परमात्मनमुपास्मरे"

ATA

परमापूर्वोपयो गदप्रनात्‌ aad तदभावात्‌ aw कुषोपयोग दति ष्टण AMMA तस्योपयोगः मच परमाणएपरतन्लरस्य कथमद्ष्ट- साध्यलमिति वाच्यम्‌ are तद्भावेऽपि प्रतिबन्धकनिदरन्ति- दारा तदुपपन्तेः। किश्चात्यश्पभिदमुष्यते saigeerenyy- MIATA AY तच प्रमाणाभावः “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति ana दानेन तपसाऽनाश्रकेनः “कषाये कमेभिः wa ततोज्ञानं प्रवन्त cafe sfagat: सत्वात्‌ तस्माण्विज्ञासु-वंदान्तश्रवणमेव कुथ्यादिति जियमविधिरिति जिर- वद्यम्‌ श्रत एव जिन्नासु-वंदामश्रवण्श्यतिरिक् कुर्य्यादिति परिष्ष्याविधिरपि सम्भवति नच नियमपरिसद्याविध्योः को विशेष उभयचेतरव्याटृन्तर विग्रेषादिति area नियमविधावितर- व्यादृल्निरार्धिंकौै परिसश्चा विधौ विधेयेति विग्रेषः २५ ome wafa माइ तदुक्रमिति | श्रमात्मादश्ेनेनानात्मदग्रनं QSAR WRAY ध्यायाम CT: वस्तुतस्तु श्रवणादौ नियमविधिरेव परिषदा विधिवेत्यभ्युपगमवा- za’) इतरथाऽकरणे प्रद्यवायख्रवशविरोधपरषङ्कादिति इष्टग्यम्‌ |

(९) ज, salfa are: ख, safa we | (९) wre इति पा. |

१९१ अदेतचिनावतेखदुमे

इति तच्च wae संन्धासिनां नित्यम्‌ | “नित्यकम्म परित्यज्य बेदान्त रवशं विना | वतमान्तु संन्धासौ पतत्येव संशयः” इत्यकरणे प्रत्यवायश्रवणात्‌ “श्चासुप्तेराख्तेः कालं नयेदेदान्तचिन्तये"ति सम्या “astray

aq अवण विधौथत cami तत्किकाभ्यञुत नित्थम्‌ श्रशो- भेमिन्तिकं meet वा, are: “खर्मकामो यजेतेति वदिष्ये फलाञ्जवणात्‌ मख राजिशजरन्यायेन तत्कख्यमिति बाश्यम्‌ गहखादोनां ब्र्ान्ञागकामनाथा श्रसम्भवात्‌, प्रत्युत ब्रहमज्ञानाद्‌- ergy अतएव रागिगौतमपि wager | “शपि grat शन्ये ware दृच्छति गतु निविषयं मोचं कदाचिदपि गौतम"! इति fae, “वेटानिमं ‘etary परि त्यज्या्मानमव्विष्डेदि "यादि श्त्या साधनचतु टयसन्पश्ञस्य जिज्ञासोः साद्याखिनः अवकादिकन्नेग्धताव- गमेन ग्टहखादौनां तचानधिकारात्‌ we तरिं बद्यासिनाने- त्कान्यमिति चेन्ञ अवणादिरङहितस्य wafer: प्र्यवायाभाव- मषङ्गा्‌ | गेषटापलिः “रसम्‌ मुखान्‌ यतन्‌ शालाट्गेभ्वः माय" “fre कं परि्यब्ये"त्या दि भुति-खति-विरोधपरशङ्गयत्‌ तस्माज अवणशडिकाम्बम्‌ दितौयः शअभ्िहोजादिवच्छत्या जवनं निमि्लोरूत्याविधानात्‌ wate, ररदाहादिवजिमिन्ता अवात्‌ | चरमः पापज्िटिजिदुहिश्वाविधानात्‌। “तरति ब्रह्म

दितौयषरिष्छेदः | १९७

जुहयादि त्यादि शरुत्या जौवनं निमित्तौहत्धाभ्रिहोषा- दिविधानवद्‌ जवनं निमित्तौरत्य अवशादिविधानात्‌ “et पदाथविवेकाय संन्धासः aera रुतयाभिभौयते career पतितो भवेत्‌ कारकस्य करणेन तत्श्षणात्‌, भिश्ुरेव पतितो थथा भवेत्‌ व्यञ्जकस्य परिवजनादसौ, स्च रव पतितो म्‌

wat योऽशरमेधेन यजते ovate वेदे" त्या दिवत्‌ तख्या-अवशात्‌। तसाच्छवणादि विधाननुपपन्नमित्याश्द्य ae feet: व्भवादिधिदपपद्यते इत्यभिप्रेत्याह तदेति यथा चतर्णामाअमा- णमुपङुर्वाणछ ब्रह्मचारिणः काम्यनेऽपि रव्यं प्राप्तषयाकरण- पर्यवायश्रवणत्‌ stat निभिग्तौरत्य विधाना श्रद्रिहोच- खोमयागबण्ध्यावन्दना दि नित्य, एवं खौरतयंन्यासाम्रमद्ध परमरस्य विविदिषोरपि अवादि निषधं “अरम्‌ सुखाम्‌ qty ret ete: प्रायच्छं" “अवायापि बडभियो श्वः" “नित्यं कं परिग्यब्य बेदाश्वकं विने"त्यादि श्र तिखतिषु . संन्यासिनां अवशाकरखे म्थवाचश्रवणात्‌ “श्राक्े"रितयारि खतिष etal निमिश्लौहत्य विधानाच्च अ्रवणादिनित्यम्‌ awed: are गयेदेदान्त- चिनतवे"त्याटि इतवेव भौवनं fife अवकं विधौयते भृताविति बाश्यम्‌ तदेन तजापि तत्कल्पनाशब्मवात्‌ केव पत्यवाचथवकनो वननिमिचलविधिवलाभ्वामस्माभिरेव अवकनिष्यव- भन्वुपमम्बते किमवचार्यरिङ्नोहतं अवशादिरहितख्च पाति्यानि-

१९८ कदेतचिन्ताकौख्छुमे

संशयः” इति वा्निकाचाय्यसंशेपशरौरकाषार्यथाम अवणादिरहितस्य संन्यासिनः पातित्याभिधाना णहस्थादौनां अवशादिकाम्यम्‌ २६

wraifzare त्वं-पदार्थंति “awmaala लं पदस्य योऽ वाच्याः श्रन्तःकरणविशिष्टचेतन्यं तदिवेकायान्तःकरणपरिल्यागे तदेकरेशलच्छयाथे प्रथक्‌ चेतन्यज्नानायत्य्ः। सर्वकर्मणां fares विहिताना^“मेतमेवे"त्यादिश्चत्या तत्यागौ अवणादिल्धामो यश्चक- सेति अ्रवणदे रित्यथेः wat सन्यासौ ननु विवरणाचाय्येतत्वदीप- नाचायाभ्यां अरवणविधेः काम्यत्वसुक्र कः पुनरस्य way दत्याधि VATU ATL तत्कथसुपपद्यत दत्याशद्खयु तस्य ग्टदस्था दि विषय- त्रा्नाकाष्यनुपप्निरित्याद्‌ ग्टहयस्यादोनाभिति।

मनु रदस्यादोनां साधनचतुष्टयसन्पत्यभावाहूद्धयजिन्चासा - aaa सत्यमुक्तम्‌, अत्यन्तवहिषुखानामसम्भवेऽपि tafe परमेश्वरागुग्टडितानां फलासक्रिरहितकन्मातुष्टायिनां area. ब्रह्मजिश्चासा सम्भवत्येव | निमिन्तान्तर प्रतिबन्धेन संन्यासायमस्मोका- राभावेऽपि आ्रवणादौ प्रृन्तिरूपपद्यते तेषां अवणविधिः काम्यो- SAMANTHA वुत्पजब्रह्मसाक्चात्‌काराणं जोवकूमकतिबुि विद्न्यासविधानं कथं श्यात्‌ ae विदलंन्यास एव गार्णोः am श्क्यं प्रमाणवलेन विविदिषा विदत्छंन्याखयोनिरूपितलात्‌ faq विविदिषासन्यासे जिन्नासुरधिकारो उत्यश्नमाचात्कारोरि इत्छन्यासे। यथा विविदिषा dares aww we तथा face

दितौब॑परिष्डेदः | १९९

“fer दिने तु बेदान्त-खअवणाद्वक्तिसंयक्कात्‌

गुरुशुश्ुषया लब्धात्‌ ABTA फलं TA” |

इति फलश्रवणात्‌ | अन्धे तु वेदान्तश्रवशे साधम- चतुष्टयसम्यन्नस्येवाधिकारात्‌ VANS: अवणाधिकार एव नास्ति; श्रतिषु याचचवल्वयजनकग्रण्टतोनां तन्नान- प्रतिपादकोपाख्यानस्य ब्रह्मात्मनि तात्पर्य्याल्स्थाषें

- ke AN ee ee Se ee es ty Aiea: il een i ee Be ep 1 =a. o mw ‘ues

घन्यासस्य Merah: | यथा तत्वन्ञानसाधनं अ्रवणादिविविदिषा- शन्यासिनानुष्टेयः तथा जोवग्मक्रिखाधनः वाषनाचयाद्भ्धासः | विदश्छन्यासिनेव्यधिकारिफलानुष्टेया्भां भेदात्‌ विविदिषाविदष्च- न्याख्योमेहान. भेदोऽख्येव नव जोवन्मुक्तिरेव नासि प्रमाण- भावादिति वाच्यम्‌ खानुभवनश्रुतिरूतोतिहासपुराणानां ear पुनो त्तर व्यत्पादयिष्यति owe,

“जगेवनूक्तिस्तावदल्ति प्रतोते-देतच्छाया तज चासि प्रतौतेः। देत्छायारणाया सिले्रोऽस्िन्नयं apa: प्रमाणमिति"

तस्मादग्टहाञ्रमादावत्पन्ञतत्वसाचात्का रिणां विदन्छन्याखविधा- भानुरोधेन Reese अ्रवशविधिः काम्य इति विवरणचा्य- AMSAT UTM TAT २९ +

गदश्थादौनां अवणएदिधेः काम्यते गमकमाह दिनं दिन इति। नतु विवरण्णचार्यलतौ यवफंके सद्याशष्छ अवणाङ्गवममिधौयते, तथाच वार्निकाशार््रपि |

weafenratey?t

तात्पयेनेवनास्तौत्याहः। तदसत्‌ याश्रवश्वधप्रशतीनां WS तुलाधारस्य च्रानित्वद्मरणात्‌ wa xra गुखवेदष्थ्यम्‌ गुणेषु जिहासेति यावत्‌। तदुक्तम्‌ “तत्परं पुरुषस्थातेगुशषेवृष्ण्यमि"^ति aera समाषेरन्तरङ्गसाधनम्‌ | उक्रष्ड “तौत्रसवेगानामासनः समाधिशाभ इति भ्रलमतिप्रसङ्गेम २७

Ree

"मृ्यक्काेषक्रियद्येव dart प्रजिहासतः जिश्नाशोरेव Gare चय्यनोग्बधिकारिता | सवेकमेपरित्यागात्‌ सण्क्ा-रषलाधनात्‌ अुत्यक्षपरित्राट्‌ VTA ATT.” इत्यादिमिः। तश्च भाव्यकारेरपि “शब्रहमसंख्ोऽग्तत्मेती "श “इन्यासिनामेव ब्रह्मनिष्टायामधिकार” इति श्रव्यापि wa: | “अदस्य कम्माणि खवांष्पात्मावबोधतः | दिलाऽविषां धियेदेयात्‌ तदिष्णोः परमं पदम्‌” . “बेदानिमं ` शोकमबुश्च परित्यब्यात्मागमन्विष्डे'"दित्याश्वषा ततस्च ग्टइखादौनां अवणाधिकार एव भासि तस्र्‌ गशखा- zat अक्णादिकाम्यं सन्याखिनां नित्यमित्यसङ्गतमिति चेश खन्या शिनामेष अवादि नित्यं काश्यश्च भवतु यथा खखस्ापनि- Curie fing का्यश्चभवति तदपो कयुक्वेव अवषादौनां नित्यं

(x) ब, we वैराम्धमि षा, |

दितौवपरि केदः | Ree

कतं व्रम्बताक्पानामष्युपक्मादिमिसता्पय्यत्रिश् पकराणादिन्ना लोक्रिित्राकान्रां तात्पयोनिर्यः। शत्रा हश्तात्पगयानुपप्रततिः FATT AAT TT परतिः। तत्या “at प्रवेश्रभे"त्यादावसाभवात्‌ | “गङ्गायां घोषः इत्यादौ त्रात्पयानुपपरतेः सम्भवात्‌ | केवलं WT पदमाब्रहत्तिः किन्तु वाद्यदटचिरपि “गम्भोरायां नद्यां घोष इत्यादौ पदसमुदायात्मङ-

1 ca, sya ER oe AR De PE BRAS, re I a SRE gS

काम्यलश्च aye faacufacte: 1 नापि वाज्तिकावाय्यादि- वचन विरोध इृत्यभिप्ेद्य anata अन्येलिति। वैराग्यतारतन्येष षन्यासभेद निर्पणप्रसङ्गात्‌। अवणादि विधिं envy निरूप्य क्रमप्रा परं ata निरूपयति परवैराग्य(रभिति उक्थे wefegs शवादयति तदु कमिति प्रासङ्गिकं परिषमापथश्यलमिति een

उक्रन्यायमन्यज्रा्यतिदिशति पवत्ति | भनुपक्रमारिभिड- वाक्यानां तात्पय्यनिर्णंयेऽपि लौकिकवाक्यागां कुतः तातपययंनिषं दर्भा प्रकरफादिनेति शिङ्गादिकमादिश्ष्दा्ंः। एवं तत्पश्य सप्रसश्चं॑निरूप्य प्रसङ्गात्‌ पूर्वाक्रलचणाया वौं दशयति एता- देति

गक्न्वयागुपपक्तिरेव शक्तरावोजमश् “गङ्गाया Wie” cay Terry दृष्टवा दित्याग्द्भयाह नविति sfamast हेतु-

nn neeaienensemypenseeeteneree ae [म EE San SEN a ae Gian SEC! सी

(९) a, पर वैराम्बनिति oe 26

२०९ अदेतचिन्ताकतैस्तमे

वाक्यस्य att लष्णासौकारात्‌। श्रत र्वाथेवादे वाक्यानां प्राशस्त्यं लशा श्रन्थथा पदान्तरतैयथ्ं स्यात्‌ अत रव प्राश्स्यपदाधैप्रत्यापकत्वेनाथैवाद्‌ वाक्यानां पदस्थानौयतया परैकवाक्यत्वम्‌ we तात्पग्धवतां “समिधो यजति” “दशपौयमासाभ्यां wi. कामो यजेते^त्यादि वाक्यानामुपकाय्यौपकारकाका- छ्ायामेकवाक्यत्व' वाक्येकवाकयत्वम्‌ र्ट |

eee ee ee 9 षा 1 "गीर चे eee = ee ee ण्ण षिषः ee a yy eee ee ee ee

FE es ee

माइ तस्या दति यदन्वयानुपपत्तिलंचणावोजं तरिं "योः प्रवे Teas यष्टोनां प्रवे ्राचययोग्यतायां(९ तद नुपन्तेरभावेन war स्यादतो सा श्णा वोजमिति भावः। नवत्र तात्पर्था- नुपपन्तिशचणावौोजमस्त अन्यज्रान्वयानुपपत्निः। चाननलुगम WMT तखापा्रयणोयलादित्याश्रद् तात्पर्य्यानुपपन्तः सव- भालुगतलेन लच्णावोजमङ्गोकन्तयमित्याह गक्ायामिति | श्रारि meen शरोणोधावतोत्यादि zat एवं लचएावोजं free सचणापदमाचहृत्तिस्तस् गक्रलादिति नेयायिकासताननिराकनतैमाद केवलमिति |

मनु वाक्यस्य शक्रलात्कथं वाक्ध(रटन्तिशदणा स्याश्छकधसम्बन्धदौव शचणालात्‌ , उच्यते यथाश्क्तिश्चाप्यः पदार्थस्तथा वाक्या्ौऽपौति

(९) ब, येग्धतयेति पाडः | (२) ग, वाक्षद्यह्निरि पाडः,

दितोधपरिषच्छेदः | Roe

र्वं चावान्तरवाक्याथत्तानमपि महावाकधाथेत्ताने कारणम्‌। तथान्बयव्यतिरेकानुविधानात्‌। एवं यथोक्ता सहकारिसम्पन्न वाक्यं परोक्षापरोक्षमेदेन faut

‘ieee ee

ee ee पयत EGG = —_ = career me fe ee

लचणावाक्यटत्तिरपि भवत्येव verafaaciaa पदार्थे साम- यवधारणादन्वयांगरे समुदाय ग्रह्मभावेऽपि प्रातिखिकगशक्रः स्वा- दाक्धस्यापि wag तरिं वाक्ये WeUT- सौकार waa swe गभ्मिरायामिति। नस नदौपदमेव we- बङ्गश्नौरपदं तात्पथ्येयारकमित्युपपत्तः वाक्ये शदणाङ्गोकरणं सुधेति वाद्यम्‌ प्रकरणादिना तात्पय्येदमम्भषेन पदान्तरे यण्थादाश्ये लणाङ्गोकरणमथंवदिति भावः। तचोपोदलकमाह श्रत एषेति | यतो वाक्ये लक्षणा Gla श्रत एवायस्तावकवाक्धं Wale: स्तवः | शतिः सा गुणिनि quaatha प्राग्र्य इति स्ठताविल्यथेः पिपर दण्डमारान्ययेति। एवश्चा्ंवादवाक्यानां ame लचणा- खोकारे पदेकवाक्यलं शिड् मित्याह श्रत एवेति केषां ति वाक्येकयवाक्यता दत्याकाङ्कायामाहइ खार्चैति उपकायी्गौ उपकारकमङ्गम्‌ | तदुक्रम्‌,-

“Qrrqta समाप्रानामङ्गाङ्गितलाधपेलया |

areata मिथः संदश्य saa” इति ॥९८॥

wg वाक्मोक्यवाक्यलं ततः किमित्यत we एवश्चति ae

तच प्रमाणाभाव इत्याह तयेति | परमप्रशतमुपशहरति एवमिति Ue श्राकाङ्गज्चानं योग्यतां श्राषत्तिलात्पथ्येन्नानमवान्तर-

९०8 ष्परेतचिन्ताकैस्‌

प्रम सुत्यादयति। aw परोश्षाथैधरतिपोदधविकें परो परमोत्पादकं यथ “खर्गक्षानीं यजेत्‌” “a रेव सौरैः दमच रासीत्‌" “entice an feared परोश्वविशनामं ATRIA TTS eet यथोक्सडकारिणलः aaa Tae: वाश्च परोकापरोधभेदेने शिविधां प्रामासुत्पादयति cami तदेशङ्गतम- दश्नादित्याश््य तेदुपपादथति ततेति परोकार्थसथं धराधरः प्रतिपादकं किमिदं परोचवम्ेष्ठे्या द्याह wes भामेति विषयश्यानाटतेसंवि्तादाद्थाभावः परोदलमिक्े धर्मोधषयो परो स्यादत em योग्येति wahadet: सं विन्तादाय- areata परोचलमिन्यथः। योग्येति विगेषणव्यावश्य॑मार धरति | परोखायं विषयत्यं प्रमायाः परोक्तं विषयतेतन्यभिशञवं वा द्रष्ट्यं विं त्परीश्प्रमोत्यादकभिव्धाश्द्याह saat अपरोकलवमथद्य निर्वक्ति acted नामेति ae wafudet- Wnrendfrmreramenttearstarcia aed तथीरयोग्यला- am एवाचापि - योग्यश्यं विषवष्वाभारतेविन्तादाव्यभिंति' विष शोयम्‌

गरु ("गरब्दादोर्भा werent चं जङवीत्वर्यमनोडतसंविका दाष्यखेतणासेतनयोादादधोयौग्यलात्‌ किंञ्च भवतौ ति संवि- दोऽडिगौयैते गागोटतमि wager प्रथससय marae तादान्य- सम्भवेन ater प्रधचवाप्तिः। शपि षं खविन्तादाद्वं प्रतयक्तल-

(९) ब, अन्दान्तामामिति पाडः |

feriaafcuse: ( Roy

अनाहतसंवितादाग्धोमावोयोग्धस्य विषयस्य परम्भा waar प्रत्यक्षत्वम्‌, भअपरोक्षार्थध्रतिपादकं वाक्यम्‌ अपरोक्षप्रमोत्पादकं यथा “द्शमस्वमसौति

a

faaarg तस्याः खतो faaratteaa विषयभानसम्भवादनाव- तेति विशेषणं qua; mae संविदन्तरव्याप्रसिद्धलात्‌ संविदाद- तलाभ्युपगमे जगदान्ध्यपरषङ्गात्त्ेताव("देवा सिति चेन्न SM दोषानपायात्‌ तस्मादिग्ियजन्य्ञानविषयत्वं दिषथस्थापरो शल तद्विकञलं परोचतमिति | wa ब्रूमः शअरनाटन्ता(९द्‌ाक्धमेव विषय- स्यापरोचतमभ्युपगन्तव्यम्‌, वि्ियजन्यन्नानपिषयलमिड्धिधथजन्य- लस्य श्वाने अन्यतावच्छेदकयदमन्तरेण तहु हतात्‌ | मच साचास्वमेव शद्वच्छेदकमिति वाच्यम्‌ तस्यानिवेदनात्‌ | ₹ेद्धियजन्यश्चानवं तदिति वाच्यम्‌ ्रत्माश्रयापत्तेः इद्ियस्यातोदधियतेन agfen- साचा्लभ्यापि away शाकात्करोमोत्यलुभवाविष््यलप्रसङ्गाश्च | भच श्ञानाकरणकश्चानतवं तदिति वाच्यम्‌ ममः करणकानुमिति- पले तजा तियारेः। ae तस निराकरणलाशौक्टोष इति वश्यम्‌ पराम अापाराभावेनागुमितिकरणनायोगात्‌ | दितौषन्नानखा गतेन तदयोगात्‌ थातिश्चानश्य faraferee वभिरारेषं तदयोगाशं अतः परिग्रेषादगुमि्तेः मनः करणकलस्यावश्धकलाश- वातिग्याभिर्वञ्चकेपायिता | कथं तरिं मिद्धानो यािज्चानद्यारु-

(६) ब, इूनाहटेवाख्खिति पाडः। (१) न, अनाहतसविकादाक्मिति ors: |

२०६ area चिन्ताकोश्तमे

तत्वमसौ""्यादिवाक्यम्‌, अपरोष्त्व' नाम Waren. संवित्तादाढ्धम्‌ २९

1 a om "गग कमय

मितिकरणलं विश कलितस्यले वयभिचार न्तस्मादिश्कलितस्यले पच- ठत्तिहेतौ तद्भयेगेश्चभानादनुमितिभवतीत्यच मानाभावात्‌ सर्व॑च- व्यािन्ञानमेवानुभितिकरणएमन्ययाधिद्भान्तविरोधप्रसङ्कात्‌ ततश कुच्रातिव्यात्िरिति चेत्सत्यं Taste अवणादरोनां व्यापार- वत्वेन करणतयाऽ्याप्रेदुष्यरिदरलादतो श्नानाकरए\)कश्चानल साचा, नापि arene जातिः। श्रविद्ातिरिक्रजडजातेनिर स्तलात्‌। face भवगातेऽप्रत्यचलापत्तेख | तखेड्धियजन्यज्ञाना विषय- लादौश्वरस्य श्रोरेन्दरियादेरनङ्गोकारादन्यथा “न तख कां कार- wa विद्यते" इति ्रतिविरोधप्रशङ्गादसखदारौद्धियस्य तचासाम- ्यान्तस्मादि डियजन्यज्ञानविषयत्मपरोचत्व afgaa परोदलमिति यदुक्रं aaa | किं तद्धपरोचलं विषयस्येति Sanaa गहाण खरूपेए सिदे श्यात्‌ | तस्या नित्यापरोचलेऽौपाधिकभेदा- भ्यपगसेन काय्येवलादन्तःकरणो पडित-रेतन्यमनाटतं घटाद धिष्टानचेतन्यमादृतमिति गम्यते चटा दिष्बनवभाससंश्रथविप- ्थासदग्रेनादम्तःकरणोपदिते तदभावात्‌ wag सव॑दा waren: | तन्तदाकारटन्तिदशायां विषयावरणएनि- इत्तिखन्भवाददिषयकचेतन्यप्रमा टसा किणामे को पाध्यवच्छेदेनेक्यादन्तः-

करणा दिवहटादिकमपि साचिष्छध्यसमेबेति ; wertcareadfa-

(९) म, ज्रानाक्षरश्कमिति ore: |

दितौयपरिष्छेदः | 209

अनाहतसंवित्साक्ठिवितन्धम्‌ श्रन्तःकरणो पडित- चैतन्यं साक्षौ तस्याटतत्वे सति जगदान्यप्रसङ्गः |

कल = ज, शकु न्क ew ee [0 षि 1 [ [2 " 1 1 [ " ।) Cs a te

MIAMI तत्तदाकारटृत्तिदिरददश्रायां तु तदभावान्न TSA |

नन्वेवं सति परोचष्यलेऽपि तत्तदाकारदत्तिदण्यां तू ब्यादे- रपि प्रत्यच्लापत्तिः। तचद्धियसन्िकर्षाभावादिद्धिवदारा बडि- ्िगतान्तःकर णस्य विषयसम्बन्धेन arate तजिष्टौवरश- नित्या दिषयप्रत्यचलाभ्यपगमेन परोचस्यले रुल्िकर्षाभावेन मनसो वहिरखतन््रतया बहिगमनाभावेन विषयाषम्बन्धात्‌ तत्तदाकार- टृत्तिद शयां बद्यारेःप्रत्यचलापत्तिः। कथं पुनव श्यादभानमिति, उरण; श्रन्तःकरणो परितचेतन्यस्य वज्धाद्यधिष्ठानचेतन्यय ae कयादिङ्गन्नाना दिना तत्तदाकारटत्याऽषल्वापाद कमो द्याश्चाननिश्या वङ्किरस्तोति परोचतया वज्भारेभानं, नापरोक्चतथर श्रत एव ` वद्किरसोत्यनुभवो लयभिति। एतेन संविदः खभावेक्याद परो चत्वेन तत्तादाग्यमेव तद्मयोजकमस्त॒ श्रनादृतेति विगेषणं व्यथेमिति Wem श्रौ पाधिकभेदप्रतिपादनेन तदथव्लस्यो ्वान्नडाजडयो- वासतदावासवयोतादाक्यासम्भवेऽप्यवास्तवस्य वा सवेन ATT WATT TA बाधकाभावान्तस्मा योग्यस्य विषयद्यानाटतसंवित्ता दाव्यमपरोकव- भिति निरवद्यम्‌ een |

केयमनाषटतसंविदिश्ाकाङ्कगयामाह भ्रनाटृतेति कोऽयं शाचोत्याकाङ्काचामाह श्रन्तःकरणेति। “छ fat 9 fe xrg-

९०८ च्देतचिन्ताकोसतुम

Tae माम Aika इति ARETE | तथा “दृश्रमल्वमत्तौ AN SIH वरंपदाधाभिब्र तया परोक्षत्वेन वाक्धादशमा परोक्षप्रमैव जायते| SMA तु वाक्धात्परोक्षन्नानं मनसा वत्सा

पष्क

दृष्टेविपरिशोपो विद्यते श्रविभाशिलादि”ति श्रतेः। प्रातरा- रभ्य प्रहरमिद मद्राश्चमिति पराम्शराल्ठाकिसिद्धिरिति ana: | भ्‌ सािशैतन्यमपयाटतमस्तु को दोषः cameny तस्येति। a चटादौनां किमिदं संवित्तादाव्य तकिष्टासाधारणधक्षौ वा चासावोद्मा तादात्मा तदात्मनो भावसादाक्यमेक्यमित्यय वा, मेद- खदिष्ण रभेदस्तादाव्यमित्यथौ वा नाद्यः wee तदयोगात्‌ fetta: जड़ाजङ्योस्तमः प्रका श्वदिरद्भलेनेक्यस्य दूरनिर खलात्‌ | दरतोयः समानसन्ताकयोभंदाभेदयो विरद्धलेन तदयोगादिल्याश्च घटादेः कश्पितलेन सा चिसन्तातिरि क्रसत्ताश्न्यतलमेव तत्‌ are विवकितिमित्यभिप्रव्याइ तदिति नन्देवमर्॑स्यामाटतसंविकादाग्य- ated भवतु, तथापि तद्रतिपदकवाक्धम्य कथमपरोशप्रमो- Ms “गामानये"व्यादिवाक्थाभां परोचप्रमाजमकलद्धैव इष्ट वादित्याहृद्धयाडइ तथासति गोकबेकागयनसंशर्मस्यानाटतसंवि- न्तादाग्याभावेन Ghee परोखपमाजनकतयेऽपि Tue मसोत्यच ea लंपदार्थाभिश्नतया तदेपरोत्यादाक्धस्यापरोच- प्रमाजमकलस्ुपपद्यत इतरथा श्रपरोखे sais पसोशप्रमाजनकं वाश्धमप्रमारुं खखादित्यषेः |

दितौयपरिच्छेदः | Rod

छ्ात्कारो ; मनसोऽनिन्द्रियत्वस्योक्तत्वात्‌ इतति wT दानत्वेन करणत्वायोगाच्च" प्रमाणजन्धाऽपरोक्षन्नाम- स्येव भमनिव्षकत्वाच्च ३० |

——e कि ee णी ee

नन्वेवमपि are परोचप्रमाजनकवसखाभायाद्श्मसूवमसौति वाक्याश्रथमं Waa Ha’) जायतेऽनन्तर मनसा र्‌ श्रमल्शका- त्वारः | MAA साच्ात्कारस्य करणजन्यलस्यावश्यकतवेन चचुरा- दोनां तचरासामथ्यत्पिरि गरषादश्वयव्यतिरेका्यां मन एव ay कर- णम्‌ श्रन्यया सुखादिसाच्ात्कारस्याप्रमावापन्नेः। fag षरोच- प्रमाजनकखभावम्य BPA Raa तदि कुटज- वोजाद टाङ्करोत्पत्तिरपि कर्प्यते AMAT श्रमलमाचात्कारो aenfearme निराकरोति नविति। सुखादिषाचात्कार- करणलेन aaarhzaad fag वाक्यात्यरोचन्नानं मनसा भाचात्कार दति aN शक्येत तत्यवमेव favafaare मनस दति “af येभ्यः परं aa” दति प्रथमकरणान्मनोने निय मित्युक्र प्रत्यच्निरू- पणवसरे इति भावः। ननु सुखाध॒पशसिरिदियकरणिका जौवाश्रयापरोचप्रमालात्‌ रूपोपलस्थिवरित्यनुमानेन “इद्धियाणिः दभेकशचे"त्यादिखव्या मनस दृद्रियलसिद्धः avafafeaattn: TUAW ATT Acie AAs YT Ta ङिदरूपतया

(९) न, ofa were (९) न, wree इति Ue: | 27

१९० वदेतयिन्ताकौस्तुमे

कर शिकला सिद्धेः) भच सुखादिसा चात्कारस् नित्यस चिद्रूप) तथा TaN A सखन्नानसुत्यश्रमिल्यतुभवस्य विरोधः सादिति TRL | साङिणो नाग्राभावेऽपि सुखादि विषयना ग्रा्तदुपपक्त। नहि दुखादि विषये aff तज्छानोत्पत्तिविनाश्रौ कञिदनुभवति, शृतिस्छन्यथा पि भवि्ति। चेवमय्यात्मषाचात्कारकरणएलेने figas मनस दति वाश्यम्‌ निरूपाधिकात्ममो agence सारात्कारलस्य तत्करणल्ायोगात्‌ wy तरिं सोपाधिका साक्षात्कारे तत्करणएमित्याश्श्याइ ठन्तिमिति। fafa VENT: करणवदशनादु पादानस् ग्डदादेखदद शेनात्‌ eA दानस्य मनसः करणत्मयुक्त “कामः TEE विचिकिल्से"व्यादि- शत्या श्युपादानल्वं मनसोऽवगम्यते दति किञ्चालो कादिवत्रमार- शरकारिलेन मगः एथकूप्रमाणत्वमनुपन्नमेषेति whe vag विषथाभावाद्पि तलम्भवति। हि शचुरादेरिव मनसः एथक्‌- विषयोऽस्छन्तःकर एतदधर्माणां साचिभाख्यलात्‌ तदुक्रम्‌, ^ प्रमाएसदकारिलादिषयस्याप्यभावतः | प्रमाण मनोऽस्माकं प्रमादेराश्रयलतः" दति

किश्चात्ममनसोः सल्िकर्षानिरूपणश्न तत्ाचात्कारकरणलं wae इति भावः॥ मनु ARATE: प्रमाणलं तेन ब्रह साखात्कारो भवतु को दोष दत्याशद्भयाह प्रमारेति ae रोकभरमनिवननेकला दित्यः Ne ०॥

eae

(\) ब, aerate नित्यतवेति ara:

दिलोपपरिष्टदः Re

शवं “तच्वमसो^त्यचापि तत्यदलश्थस्य ब्रह्य eee साश्यभिन्रतयाऽनारतसंविश्ादाग्बात्‌ नित्यापरोक्षत्वेन शोधितत्व पदाथेस्याधिकारिसो मम- ननिदिष्यासनसंस्कृतान्तःकरणसदहकछृतविशारित - तच्च - मस्यादिवाक्धादहं ARTA त्यपरोष्ठप्रमा जायते | रवं

TS Ee ति 1 2 = [1 | [

एवं दृष्टान्ते वाक्यस्यापरोचप्रमाभनकलतवमुपपाथ दार्शाजिकेष me तदुपपादयति एवमिति तक्नमस्या दिवाक्यादपरोकप्रमा आयते दति सम्बन्धः मनु अवर हितस्यासम्भावना दि ग्रजलात्‌ कथं वाक्यादपरोशप्रमेत्याश्रदखयाह विचारिवेति) तथापि कथं विषय- प्रणचिन्तख चित्ते काग्यशन्यस् वाक्थात्ेत्यत we मगन दति श्रवन मानगतासम्भावनायां मननेन मेयगता waraarat fafe- थानेन विपरौतभावनायां निरत्तायां fawafeacqreyen- वाश्याल्छा गायत इत्यथैः | |

नन्वेवमपि साधनशतुष्टथसनम्पल्िशयन्यश्या विवेकिनो agate Tener घा स्यादिश्यत we शोधितलपदाचंद्येति। अधिकारिणः साधमरतष्टयसन्पन्ञसयेत्यथेः भनु ब्रह्मणोऽतररिव- तया धर््ादिवत्परोख्त्ेन कथं वाक्धादपरोचप्रमा erry नित्यापरोकषलेनेति) “agrarertteny’fa अत्या ब्रह्मश निश्ापरोकतया वाक्धात्तदपरोरप्रमा भवा्धेषेत्य्थेः

मनु ब्रह्मो wana तरखतया शरुत्या पि कथं तदपरोख् वमवगन्तु शरक्यमित्याशद् वाश्याथंद्याऽतथालेऽपि ERTS STIS

२१ अदेव चिन्ताकौस्तुमे |

सति “aa वेदा यत्पदमामनन्ति” “तं त्वौपनिषदं पुरुषं wera fa “नावेदविन्मनुते तं दहन्तमि्या- दिश्रतयः सामच््स्येनोपपद्यन्ते। “मनसैवानुद्रष्ट्- मि त्यादिशरुतिसतु मनसो वाक्यसदकारित्वप्रतिपादन- परा अन्यधा “यन्मनसा मनुते इत्थादिश्चति- विरोधप्रसङ्गात्‌ ३१॥

पय एय पक PR es > मान्न, णमि च्‌ pre ae fem sl oe ei, se aE aT I eT IT हिरि

"षि Shen hndeeypie ew es

TATA तारखाभावेन we aAquitad प्रतिपादयितुं ney एवेत्यभिप्रत्यार तदिति श्रनाटतसंवित्खषूपतवा दे वेत्यथंः। एवं त्नमस्ादिवाक्याद्धापरो चप मोत्पत््यभ्यपगमे “mage quem वामदेववदि"ति aa “awtufaae” faanfe श्रतिवाक्यश्च नाननु- कूलमभवतोत्याइ एवश्च सतोति। ननु वाक्यादपरो चप्रमोत्पक्यभ्यप- गजे “मनरेवानुद्रष्टय"'भित्यादिश्रतिविरोधः स्यात्तत्र eater विभषा मनसः करणलावगमात्‌ नच सा सहकारिलप्रतिपादन- परेति वाच्यम्‌ तरिं “तन्नो पनिषद्‌” मित्या दिश्रुतिरपि वाक्यश मनः खहकारिवप्रतिपादनपरा क्रि स्यात्‌ न्यायस्य तुष्धवात्‌ | नच ˆ यन्मनसा मनुत” इत्यादि श्रुत्या मनसः करणलप्रति- पधा दाक्सदकारिलं मतमिति वाच्यम्‌ तरह “यद्वाचानन्यदित- भित्यादिश्ुत्या वाक्यस्यापि तत्रतिषेधात्‌। ay मुख्यया get ततप्रतिषेधेऽपि aera लक्षणया तदपरोचप्रमाकरणलमिति वाश्थम्‌। TWINS मनसः करणलप्रतिषेषेऽपि ग्रासा चा्संस्तश्य तख ASAT |

दितौवपरि षदः | RLS

रवं शान्दौप्रमानिरूपिता | अरनतुपथ्मानाधदशनात्‌ तद्पपादकभूताधोन्तरकल्यनमथापिप्रमा यथा दिवाऽभुश्ानस्य देवदत्तस्य राचिभोजनं विना अरनु-

अन्यथा श्र तिविरोधापत्तेरित्याग्रश्चाइ मनसेति wear: सत्यमेतत्‌ यदि मनसः करणत्व waa निरस्तं वाक्यस्य प्रमाकरणलं उभयवादि सिद्ध श्रतिष्ट तितन्त्रान्तर मिहभशच्यास्त॒ विशेषः वथा वाक्यस्य परोचप्रमाकरणत्मभ्यपगम्यतेऽस्माभिः अ्रतिष्मृति- न्यायविदद नुभवबलात्परोकापरोचभेदेन दि विधप्रमाकरणत्वं age प्रतिपाद्यते तच प्रमाणकुग्रलेः प्रतौतिशरणेेदु चितं तदभ्वप-

गनयम्‌ WA १॥

प्रहतभ्ुपसं हरति एवमिति क्रमप्राप्नामर्यापन्निप्रमां लख्यति श्रनुपप्यमानेति | तजोदाहरणएमाह Bafa | श्र नेयायिकादयः राजिभोजनें तिरे लुमानेनेव sat तथाहि श्रयं देवदश्नो राचौ ye दिवाऽभुश्रानवे सति पौनलात्‌ ay राजौ भु नासौ दिवाऽभुश्जानले सति पौनः यथा दिवाराजावशुश्नागो- {पौन wad व्यतिरेक्नुभाने नेव रादिभोजनस्च प्रतो यमाणतात्‌ कघमर्थापन्ते; एथकृप्रमाणलं Saale गौरवादिति वदन्ति। arte राकरोति तनेति भ्रयमाग्रयः व्यतिरे क्यनुमानश्य प्रागेव fate लात्‌ कथं तेन राजिभोजनानुमितिभबेत्‌; कथं तहि श्रन्वयवया्ति- arma वअतिरेकिव्यािन्नानात्‌ राभिभोअनप्रतोतिरित्युश्यते राजिभोजनेम विभा Trager तप्रतोतिः। wae

५६. यरेतचिन्ताकतसतुे

पथ्यमानपौनत्वक्नाना्षदु पपादकराजिभोजनकस्यनम्‌। तजानुपपद्यमानपोनत्वन्नानं करणं राचिभोजनं कल्यनं फलम्‌। सा चाथापत्तिदिविधा दष्टाधापत्तिः श्रताथाप- व्ाजिक्ानादन्यानुमितावतिप्रसङ्गात्‌ मच प्रतिथोग्यलुथोगि- wae नियामकस्य सल्याजातिप्रसक्ग दति वाश्थम्‌। तस्य सर्व॑ शुलमवेन स्वं सर्वानुभित्यापन्तेः। तथाहि केवलग्रतियोग्यन्‌- थो गिभावस्याप्रयोजकतेन साध्याभावग्यापकग्धताभावप्रतियो गित निधामक वाच्यम्‌ तच्च घटलादौमां सम्भव॑तौ ति तेनाप्यसुभिति स्मात्‌ चेष्टापन्िरिति वाच्यम्‌ तदं भवन्ते सुवणेषटरस्यापि एयिवोल्वापत्तः। नच तदिष्टं श्रपसिद्भान्तापन्तेः नख सुवंधरे चटनमेव नाशोति वाच्यम्‌ तच चटोऽयमिल्यनुभवस्य सार्वजमोन- लात्‌ AES चटोऽयभित्यमुभवो घरतवगोचरो नान्येति मिधन- भश्क्धतात्‌ कथं तहिं व्यायजात्यसुमानमिति are कथंवा एषिवौलादिना वा द्रव्यवादिमा वा तदनुमाने बाधकाभावादत एव धटलादिकं जातिरिति वदज्ति ergata | aang ftw मानेन राजिभोजमप्रतौ तिरिति गि्बन्धनमाचम्‌। afe सिद्धामो वा कथमन्यानुपपश्याऽन्यकसख्पनममतिप्रसङ्गस् तुष्यलादिति चेन्नैवम्‌ | राजचिभोजनपोनत्थोः काय्येकारणलसमषषेन काय्यै कारणं विना- saree wena | किमिदं तेन विना तस्यासुपपन्नलमिति लंदभाव-वथापकोग्धलाभावमपरतियो गिल्रभिति fafa नच Wemraiat तत्धन्भवति तेषां arderefea:) अत॒ एवान्वय-

्रितोयपरिच्छेदः |

frrafa दष्टाथापल्तियेथा शुक्ताविदं रजतमित्थसुभूय मानस्य रजतस्य नेद रजतमिति वाध्यत्व' हृष्टं तस्य मिथ्यात्वमन्तरेण सत्यत्वे ऽतुपपन्नम्‌ Afsana’ कर्प-

री 3 जिन अनिन, णनि श, =

te =00 «abe / = धय [ | ||

व्यानि धमवश्योरजामानस्त व्यतिरेकव्याश्भिश्नानदश्राथां मान- धूमानुपपत्या वद्किप्रतोतिरिति यतिरेक्यसुमानावकाश्ः। ven दर्थापत्तिः प्रमाणन्तरमेवेति भिथुद्धिषौ erate करणफले त्या दथति श्रनुपदचमानेति श्र्ाप्निं विभजते रेति euret- aragerecta दृष्टेति सा यधा we तथोच्यत cok | भरु भमस्वले इदं रजतमिति विशिष्टश्चानमेव नाकि प्रमाणभावात्‌ | तथा हि सवेधियां quran भान्िन्नागव्येवाचिद्धेः। we पुरौ- व्निनिपर्यतुपपत्या रजतल विशिष्टभमानुभवसिद्धिरिति वाच्यम्‌ , मृ्ेरन्यथाण्युपपनत्तः। तथाहि दृदमिति। ayo श्वानं रजतमिति समर णात्मकं मरमुष्टतन्ताकमनयो ewe मसर्गायहरेन पुरोवन्निरजतयोरसंसर्गाग्रात्‌ दोषदुष्टकरणएख रजतार्धिमः पुरो- aff प्रटृन्तिरूपपद्ते श्रन्यथा श्चानस्यायया्यवेना विश्वा सप्रस- WT]! चथाडन्नानम्य व्यभिचारित्वे विश्वासः fa निबन्धन दति तस्ाद्रजतलविशिष्टभमानुभवा भावा दतुग्धयमागरजतस्य दृष्टं बाध्यलं भिश्वालं कश्पयतोत्यनुपपश्नमित्या शरद निराकरोति गचेति। दद्मजराकूतं पुरोवर्निनि रजतार्चिंप्रटन्निरविंचिष्टानुभवसाध्याग्रदन्ति- लात्‌ सवादिग्रटन्तिवदि्यजुमागमेव विशिष्टञ्चाने प्रमाणम्‌ we खवथिधां werden दिथिषटधागवसमविन बाध एति वाच्यम्‌ ETT

२९९ वअदेतचिन्ताकोस्मु

यति। चेदं रजतमिति श्ानदयम्‌, पुरोवत्तिनि प्रह त्यभावप्रसङ्गात्‌ रजतस्यासष्वे ATMA प्रत्यक्षत्वा- भावप्रसङ्गात्‌ ३२।

माचरश्ट खरूपेण यथाथेलेऽपि विषयनाधाबाधाभ्यां यथाथंलायथा- Ga बाधकाभावार्‌ weet नेदं रजतमिति बाधः कथं स्यात्‌ शरप्रसकरप्रतिषेधायोगात्‌ AY व्यव्हार एव बाध्यते चाम विषयो af वाश्यम्‌। विषयनिषेधस्यानुभवसिद्धत्वात्‌ श्रन्यया नेद्‌ रजतव्यवदार alate: स्यात्‌ मचाप्रयोजकलवं भेदाग्रहात्‌ प्रडसरुपपत्तेरिति वाच्यम्‌ तदहि सवेदा प्रटृत्तिप्रसङ्गात्‌ | चोप- खितिऽष्टभेदाग्रहात्ेति वाच्यम्‌ तद्धेभावप्रतियो गौरं रजतमिति ज्ञागान्तरभपि प्रट़क्निप्रसक्गात्‌। नच खतन्त्तोप्थितेऽष्टभेरा- aumafrattfa वाच्यम्‌ afe लाघवादिष्टोपस्थितेरेव प्रवन्तैक- aaa: भच तरिं रजतसरणमेव तदस्तीति वाच्यम्‌, We मारचय देणान्तर सत्वेन पुरोवर्तिनि प्रठन्तिनिंप्रटत्यभावप्रषक्गात्‌ <efafa mare प्रवन्तेकतेऽतिप्रसङ्गात्‌ | तस्मादोषवगेन सखाय माणं रजतं पुरोवन्निनि शष्षादावारोप्य तक्मकारकपुरोवत्ति- विग्ेषक्ानं प्रवन्तेकमभ्युपगन्तयम्‌ अन्यथा सत्थरजतखलेऽण- संसर्गागरहाद्हृश्यपपन्तो विशिष्टज्ञानं vena सिध्येत्‌ तसमा- दकामेनापि' रजतव्विशिष्ट्रमागुभवो ऽवश्वमभ्यपगन्तव्यः fafaedt सम्मवतोति खविषयो are: |) एवश्च. तस्य are

or eee

(१) ग, मेदं रजतमिति बाधके अवहार रति wre |

दितौयपरिष्डेदः | ९१७

सस्थे बाधाभावप्रसज्रात्‌ देशन्तरसप्वे रजतेग्दरिय- स्िकर्षाभावेन प्रत्यक्षत्वाभावप्रसङ्गात्‌ रतं साक्षा-

वानुपपश्या मिश्यालमिति मनु भमविषयरजतमसदेवास्तु ay तत्र प्रमाणाभावः श्रसदेव रजतमभादित्यनुभवस्य स्वा दित्या ee waft हि ung साचात्करोमौति कचिदन्‌- भवति wat रजतस्यासत्वे AGATE प्रत्य शवमलुपपन्नमेव | किश्चासन्नाम कि्चिदस्ि ari are: arava दितीयः STOMA तस्नाद्रजतस्सासत्नमनुपपरज्मिति भावः ॥३२॥

भवतु तदं भमविषयस्य रजतस्याधिष्ठाने aw सदिदं रजत- मिति प्र्यचसत्वा दित्या श्रद्याह सत्व दति श्रयमभिसन्थिः यद्य- धिष्टाने रजतं wee रजतमिति बाधो स्यात्‌ महि खतो Tasha तस्य बाधायोग्यलादतो सद्रजतम्‌ नच ष्दिद रजतमिति प्रव्यक्त कथमिति वाद्यम्‌ श्रारोपितश्च खतः षा भावेन प्र्य्षस्याधिष्टानषन्नाविषयलादिति। wa afe wa- rae दे श्रामरसल््ं पुरोवर्तो सियसजिकर्षातर दोषवगरन देश्रा- न्रोय रजतात्मना acta wee द्यते इदं रजतमितोय- मेवान्यया ख्यातिरिति वरन्ति। ary भागा प्रसक्गष्य बाधो- SUITE मच रजते श्दियसजिकर्वाभावेन रजतञ्चागसख प्रथत शाह्‌, विशिष्टपत्ये विगेवणसन्निकरवष्य कारणलात्‌ भच तच भागमेव सज्जिकीऽतिप्सङ्गादिति वाच्यम्‌ faseewafaia-

द्दियसज्निकषविगेषणविपेश्ययो रंसगा हारों विशिष्टपर्यदसाम- 28

RE wea Gari कतमे

करोमोत्यनुभव्स्य wipes तस्मा ATS शुक्तिकाशकले Toya प्रत्यङ्ग कव्य

a a ee ‘Waar तच्छतेन Trmereenazt ere feenternitee दग्बथा -खोऽथ देवदत्त इति प्रद्यभिश्ञाने अत्यच्ं स्यात्‌ तक्ताः अतौतलेन विग्रेषणसन्निकर्षाभावात्‌ चेष्टापन्षिः surat धात्‌ चरत एव श्चानस्य सन्निकषेलमन्धपगन्तवयम्‌ मच तकां अव्यमिश्चागस्छ gfrary सजिकर्षापिरेति area लातिषाहषं प्रसङ्गात्‌ | तस्मा दिगरषणक्चानादि विशिष्टपर्य्सामग्धा रजतविषि mew देश्रामरौोथरनतवप्रकारकपुरोवभ्तिविग्रेयकमि रजतमिति श्चानमन्यया स्थातिरेव | अतो भ्रम विषयद्य मिशन भित्था श्चा देग्रान्तरेति भरमविषयरजतस्य SacI तष -जिकर्षाभावेन ase set खादिष्यलराधः। we वि अणश्षागकिवयद्धियसन्िकषां दि विगिष्टमत्यलवामग्या त्रह्यत। RIMS: प्रत्यखमाभे कारणलानवधारणात्‌ भश सोऽयं शव दत ,इति(" प्रत्यक स्यादिगरेवणश्षज्निकर्वाभावादिति are त्ताभेऽत्यचलस्ेष्टलानन्तागरे AME कतिलात्‌ नच जाति खाद्व्येभखङ्ग इति वाच्यम्‌ तखारोषलात्‌ श्रविद्यातिरिक्रषरः ora | एवं aft wma तत्सजिककीऽख्लिति

eeeeeeseseseOOSOCOC (६) 4, sare wwafa faftrareaa विधेषशसद्चिकषेख कारदलादभारव दिति ara: | (६) ज, seafwerefinnfa ue |

fetteufree | ११९ THT TRAN MRT Veta fare

श्रतिप्रसक्रात्‌ | कथाह waar arfeeasty fanarfarerefeg- कषे-विपरेषणश्चाभा दि विगि्टिपचयचसामयोषत्वेम wit वङ्धिपरत्यक- नेव स्यात्‌ किञ्च यदवच्छेदेन) were wan तद~ व्छदेन ase प्रयासन्िरिति वाच्यम्‌ शक्िलावष्डेरेन रजतस्य Waa कथं aE प्रत्याशत्निः मख ate एव प्रत्याघज्तिरस्िति वाश्यम्‌ arearquefatanat भम- कारणत्वेन Fra तत्वे मानाभावात्‌ | किञ्च विगेेन्धिथषभिकरष- aa कारणत्वे गौरवात्‌ विषयेद्रियसजिकषंलेन तदाश्येम्‌ तापि यक्किञिदिषयेद्ियसन्निकषवेन कारणलेऽतिप्रशक्गात्‌ घावदिषयेष्धियसज्िकषेतयेन प्र्थखकार शलमवण्छं THT | तथा farqwefeatista कारणं भवत्येव श्रन्यथोष्णषा कादिति कुष्डशिति goufafrenqeanay: | चेष्टापि श्रननु- भवात्‌ arg अम विषयस्य दश्ाकरसत्वे तदिद्ियसन्निकर्षा- भवेग aE Nee aaa! चष्टापन्तिरित्याह रजतमिति |

नन्वेवं खति ` पुरोवभ्िगोदटं रजतमिति विशिष्टमल्यश्छ का ifr विषयाभाषादिश्याग्रद्वाह तस्मादिति यसमात्कारण- RIT रमाधिष्टाने सत्व दे ्रान्तरसत्वञ्च गोपपद्यते उक्ष

"जनयन

0 9 1 gel 0 | ^ दि ee ee णी षी गी => वक mete ERE Sparta DEA RT Ea tM ery

(१) a, अनुमित्यादिच्छर दति पाढः। (९) अ, यद्वष्छेेन aaa aerate तद्भानमिति पाठः |

२० देत चिन्ताकौश्ुमे

न्निकर्षानन्तरमिदमाद्याकारदकै सत्यामिदमवच्छिक

दोषवश्रात्‌ तस्मादित्यथेः। किंञ्च मविषयस्य दे शान्तरसत््े रज तार्थिनसतजेव अटन्ति erg wre विषये प्रवन्ेकतनियमात्‌ | मच रजतज्ञानं एएक्रिमपि विषयोकरोतोति, पुरोवन्निनि रज- तार्या प्रटृन्तिरूपपद्यत इति वाच्यम्‌ अन्याकार न्नानस्यान्यविषयले सविददिरोधात्‌ |

नलु owe यजष्टतावच्छदकवेगिष्छं विषयौकरोति asa पुषं प्रवत्तेयतौति नियमादभान्तिज्ानमपि wat रजतलवे शिश विषयौकूुवेन्‌ रजतार्चिंनं तच प्रवन्तैयतोत्धदोष इति दन्न, रजत- लस्य खतन्त्रोपध्धित्यभावेन wat तदारोपानुपपत्तेः। नहि ya- waa विगशेग्यतरनानुश्त येन ae खतन्त्रो पद्यितिः श्यात्‌ किन्त रजत वि श्रेषणत्वेन तथाच तद्य खातन्व्येणलुपस्िततया तं सरगा- रोपोऽलुपपन्न एव नच रजतोपस्थितिसामश्यां सत्यां Tae खातम्ब्येणो पसितिडपपद्चते Ware जा तितमेन तत्परतन््तात्‌ | अन्यथा संसर्गाभावधौोसमये प्रतिथोग्धारोपवत्‌ प्रतिथोगितावच्छ- दकस्छा(ररो्यसम्भबेमान्योन्याभावधोरेव स्यान्न सवर्गाभावधौः। ARENT रजतलंसर्गारोपोन सम्भवत्येव रजततादाव्यारोपे तु aver Bart सत्वेन ava nef: स्यात्‌ तस्मादपि भ्रान्ति काले रणतं इएकावृत्पद्चत एवेत्यभ्युपगन्त्यम्‌ किधेवमन्धथा

(x) ग, रजताथ इति पाठः| (९) अ, वच्डदकस््मा्यारोप इति पाठः |

fertanfrege: ` २९२९

वेतन्धनिष्ठाशक्तित्वप्रकारकाविद्यासाहश्यदशनसमभुदड- संस्कारसहहृतारजताकारेण तजन्नानाकारेण परि-

erate लारोणस्य दे शान्तरसत्वेन(\ बाधोऽपि श्यात्‌ were ख्ूपेण बाधायोगेन विषयबाधान्तस्य वक्रवयतया fase विध्चमानलेन तद्वाधानुपपन्तः। मच तदे शिष्यमेव बाध्यत दृति वायम्‌ | तस्वाखदरूपतया स्याति-बाधयोरसश्भवात्‌। तस्मादपि भमविषयं रजतं तत्काले जायते तवेति सौकन्ते्यम्‌ |

नन्धेवं रजतोत्पादकसामश्या रसतावयवादैरसम्भवात्‌ कथं भम- काले werat creche: | चादृष्टमेव तदुत्पादकमिति वाच्यम्‌ ; दृष्टसामथौमन्तरेण तख तदयोगात्‌ श्रन्यया तिप्रसङ्गात्‌ | द्त्यत श्राह रजतोत्पादकेति। भअरयम्भावः, नहि रजतोत्पादक शो किकसामभमौ भमविषय रजतोत्पादिका किन्तु तदिलकषेव तथाहि श्रधिष्ठानेनेदिय-सन्िकर्षानन्तरमिदमाकारश्ततौ साक- चिक्धाकारटत्तौ सत्धामन्तःकरणस्य बहिनिंगेतस्य (९ सादष्व- शन्दथेनसमुदु इसंस्कारदोषसहका रिसम्यक्ञमिदमवच्छिश्नसेतन्यनिष्टा(९) एक्िवप्रकारकमश्चामं रजताकारेण तज्छानाकारेण परि- एमते |

TINT रजताकारेण परिणमते cay तज््ानाक्रारोण परिणमते शत्यनुपपन्न प्रयोजनाभावात्‌ भच तस्य तद्वहार एव

(१) ग, रेशाकरख्छ नेनेति पाठः| (२) a, वद्दिगेतद्धेति qa: (a) ग, fad दति ara: t

merece ferret erst

WHA | तस्य मायाकायेत्वान्भिण्यात्वम्‌ | रवं हंश- धापनिनिरूपिता eB

RRR

ety

प्रयोजनमिति aren | तख साचिष्ष्यसतेन सुखा दिकन्तेनैवः रजत- व्यवहारोपपत्तेः गख रजतस्या परोचलरिध्यथेमकिदि दृश्यभ्यपगम्यत इति वाच्यम्‌ | श्रनाटतसंविन्तादाग्याद्छुखादिवद aerate विशापि तदु पपन्तेः। चानिवंरमोध-रणतानुभवस्य सादिण नित्यतथा सखकारजभकलासक्वेन रजताकारा विद्याट्त्यन्धपगने acute ay रूपेण साकिएो भाश-सम्भवेन sentir रजतसरूति- भवतौति ere दसि वाच्यम्‌ हदमाकारटशयुपडितलेन Say साचिणो anata Katee खत्युपपन्तेः। श्रथवा रंजतनाशादाः तदु पडितिनाश्रसभ्भवेन सुखा दिनाश्राभ्तद्परितिनाश्रव- SATUS | तस्माद्रजताकाराविध्याटत्यभ्यपनमो निष्ययोजन इति mated | सेराराथेमेवा वि्याठत्तिरभ्युपगम्यते | चदमाकार- emafererfansin रजतसृतिभनकखंखारोऽष्ठ इति वाश्थम्‌ शन्यासुभवसंस्छारे णान्धक्षरणाथोगात्‌ तथालेऽतिम्रसक्गात्‌ मष विषयमा शा्लद्पडितिनाशेभं रजलस्मतिजमकसस्कारोऽखिति वाश्यम्‌ शोके तथा-दृष्टलात्‌ नच सुखादौ दृष्टमिति area तथपि तदाकारषन्तेरश्युपगमात्‌ अह वाग्तःकर णतशा ठन्ति विना साचिभाष्छलं तदु परितनाश्रात्‌ तत्‌ शृतिजमकसंखारोऽपि च्रविथा- कार्ययाणं घटादोनं तदाकारदन्तिनाभ्रेन तन्छं खारोत्यन्तदृषटलात्‌ प्रातिभासिकरजतस्याप्यविद्छकाष्येतश्ष तदा कारदज्निमा प्रान्तं

दितौ यपरिष्डेदः RRR

शुताधापल्लियया “तरति श्लोकमात्ममिदि"तरि शोकोपलच्ितप्रमावत्वादिबन्धस् श्रामनिवत्यतव BAT

सकारो बाश्यः। हि कचिदगत्या विषयमाश्ात्तदपडितनाओेन त्ष सकारो इष्ट इति सवच तथेव भवितव्यमिति नियमोऽख्ि, अन्यथा खप्नपद्‌ायांकारटृत्यभ्युपगमोऽपि श्यात्‌ ततापि साचि भानसम्भवात्‌ जाग्रत््रयोरहमाकारान्तःकरणटृत्यस्यपगमोऽपि यात्‌ चेष्टापत्तिः श्ुतिविरोध आचाय्यगन्धविरोधस्च प्रसच्येत्‌ + तसमात्‌ खंस्काराधे प्रातिभ सिकरजताकारा वि्याडष्य्युपगम९ दति वदन्ति। अन्ये तु कादाचित्क यवहारख्य कादाचित्कखगो षरज्ञान- साध्यत्वात्‌ प्रातिभासिकरजतव्यवदारश्य काटाचित्कलात्‌ तदा- काराऽविद्याृश्वभ्युपेयते। श्न्यथा घटादिष्वपि तदाकाराग्त करणन्निरपि सिध्येत्‌ “तद्यवहारख् सारिषेव सिद्धे" रिव्याः

भन्वव सति नुखिहा्रमरविद्याटत्निः fart शष्डितेति देत्‌ मौढृकादेनेति द्रष्टव्यम्‌ ay अमकाङ्ेऽपि^? शक्तौ रजतो- त्पत्निरष्ड, तथापि aa कथं मिथ्यालमित्याशद्याह तद्य चति | शटक्तिरजतादेमिश्याले चथयोक्तर्थापन्निरेव ममाशमित्यमिपरेद्य दृषटा- ्यापन्तिनिरूपणञुपसंदरति एवमिति | दितोवार्थापक्षिञुपपाद-

~~~

(१) भ, वेदान्तिन cafes पाढः। म, quae केचित पातिभाषिकरमत्या- Gera तदाकाराविद्धाटश्चभ्युपयस इति वदनि दति are: |

(१) अ, ऋअ्रोति पादो oe, |

९२७ शदेतचिनाकौष्टभे

तस्य मिच्यात्वमन्तरेण सत्यत्व ऽनुपपन्नं सम्भिथ्यात्व कर्पयति। सेयं . श्रुताथापत्तिः। अन्तःकरणविशिष्ं

यति श्ुतेति। aq “तरति भोकमात्म विद्‌-इत्यच -ओोकसव ज्ञाननिवत्येलश्रवणात्‌ कथमन्यथानुपपत्या बन्धस्य मिथ्यालसिद्धि- रित्याश्य “afrat गच्छज्ो"'त्यज कजिपदेन शचणया यथा श्य जिसमुदाय उपलच्यते तथा श्नोकपदेन बन्ध eqs इत्याह शोकोपललचितेति waft बन्धसत्यथेः। ay सत्यस्य affine: शेतुदधरमताच्छ्यामादिना निडत्तिदभरनादन्धस्य wa ज्ञाननिवत्त्यलानुपपत्तिः कथमिति वाच्यम्‌, दृष्टान्तदार्टान्तिकयो- aaa) तथाहि तावत्केवल-सेतदभेनेन ब्रहमहत्यादिपाप- frefa: किन्तु नियमसदषतेन अन्यया तचत्यन्ेच्छारौना- मपि पापनिदत्यापत्तेः। नव afega, नियमविधायि-धममै- श्राखस्याप्रमाश्चप्रसङ्गात्‌ | ary तख करियामिश्रतया तदात्मकलेन ततः सत्यस्य निदत्तिर्पपद्यते। तया ताच्छेष्यानस्यापि मानस- fray ततो fave सत्यस्य faefa: सम्भवति aaa साघ- गान्तरं निरपेच्छातम जान निव्यैलं श्रयते बन्धस्य तत्सन्यलेन तद- सुपपक्ञमिति wre मिष्यालक्लपिरिति महदेषम्यमिति नार्थापन्ते- रन्यथोपपस्षिरिति भावः ,

ननु प्रमादलादिबन्धस्य श्नाननिवश्येलादुक्तं भिथ्यालम्‌। as कोऽसौ प्रमाता ्रादिशरष्देन वा किं faafeaa ? तावदात्मा प्रमाता तस्यासक्गलान्ञाणन्तःकरणं AA जडत्वेन. तदयोगात्‌, प्रमाद-

दितयपरिग्डेदः | RAY

वैतन्धं प्रमाता कल्ला भोक्ता Ravens प्रमादत्वाद्यनुपपक्तेः शुक्तिरजतवदात्माऽ्नानादन्तःकर-

लादेखेतनध्रेलासेत्याग्रङयाहान्तःकरणेति। STATUE: . mat Tawar कथं विशिष्टे aenfefa area, विशिष्ट पारमार्थिंकप्रमाहलख्छासम्वेऽपि तस्िखदारोपसम्भवात्‌। शरो- प्य प्रभितिपूवंकतवात्कयं इति awa, अप्रयोजकलान्ञा- चवातपर्वासमवस्धेव भमनिमित्ततया तस्व पूवंभमलखण्ड Ge नेन विशिष्टे meatier ` आदिग््ार्थमाह कर्ति हतिमानित्ययंः | छतिः wee: teres) भोगाश्चथो ओका, भोगः सुखदुःखानुभवः waka: ददं प्रमादलादिज्रवं - विशिष्टस्यैव नात्मनः केवलस्य ॒चान्तःकरण्ेति abate दति भावः | नेयायिकादयः arena: प्रमाढत्वादिकं वदन्ति तज्िर- खति केवलस्ठेति “Carel चेता केवलो faring” ““श्रक्गो इयं पुरषः” ““श्रप्राणोहयमनाः पदः” “श्रनन्तस्ात्मा faewedt हकारा? “एकस्तया wanna लिप्यते लोकदुःखेन वाद्यः" ““श्रब्यक्रोऽयमविनग्धयोऽयमविकार्य्ीऽयसुश्यते” | ““श्ररोरस्छोऽपि कौन्तेय ! करोति शिते” “aur सर्वगतं सौद्छादाकाश्रं गोपलि्यते ° सवजावाखितो रहे तथात्मा मोपलिष्यते”

(१) ग, aaa वाकःकरदस्येति are: | 29

अरेतचिन्ताकौखतुम

ard

शादिकं खरूपेण प्रत्यगात्मन्यध्यस्तम्‌ WATS नाम

te नान EE SE Be णर णीये [क णर

दूति श्रतिरुएतिवाक्यश्तेः केवल मिङ्पाधिकख्ठात्मनोऽसङ्गि(९- ला दिप्रतिपादनेन aa प्रमादलादिकं भोपपद्यते wat .fafue- स्येव तत्‌, श्रन्ययोदाइतश्ास्वाप्रामाण्छप्रषङ्कात्‌ नेधायिकादीना- मनिरमोचप्रसङ्गद्च सत्यस्य waa निदृत्ययोगात्‌, शाखस्य we - खेन कारकलायोगाच्च | तस्माच्ेयायिकादिमतमनुपनल्लमिति भावः

नन्वन्तःकरणवि शिष्टस्य प्रमादता दि कमुक्रं तद युक्रम्‌, ्रात्मनो- ऽसङ्गवेन निरवयवतथा सावयवक्रिया्जयान्तःकरणेन ते शिष्यानुप- पत्तेः. तथाहि तावदात्मनोऽन्तःकरणेन संयोगः सम्भवति प्रागेव facaararfa तादाम्यं तस्य भदाभेदरूपत्रेन जडाजडयो- WATT |

किश्चान्तःकरणस्य सत्यत्वे तदे शिष्छस्यापि सत्यतलेन ae qar- निवच्येतयात्मृगोऽनिर्मोकः प्रसज्येत तथाच मोचग्रास्ताप्रामाण्छ- wy, श्रन्तःकरणएस्य कल्यितले मानाभावात्‌ amfsfiee प्रमादत्वादिकनित्यसक्गतमित्यत sare शएकरिरजतवदिति। यथा TMI कल्पितं एको, तथात्माश्चानात्‌ खद्पेण प्रत्य- गा्मन्यन्तःकरणादिकमध्यस्तम्‌, TTS aay: | च्रन्तःकरणमध्य- स्तम्‌, अडतवाह श्ताद्‌ा विध्चकलाशच श्टुक्रिरजतवदिति “इदयमपि mea त्या दिज्रुतेञ्च TATUM एतेनान्तःकरणस्य afar मानाभावो farce: | एवमन्तःकरणेऽणात्मा संङ्ष्टरूपेणा-

a RR A, भी

(\) ग, soveretfa are | (९) ज, चायम्पयोगः इति पाठः

दितौयपरिच्छदः। २२७

पर परावभासः। दिविधः। त्रानाध्यासोऽधा- we, जडोऽहं चेतनोऽहमितरेतराध्याखष्य विवदितत्वात्‌ नच खरूपेणात्माध्यस्तः wafer वाधायोग्यवेन waren | छदासौनत्वे सति बो्टलं afed एतत्छवंमभिप्रव्य ब्रह्मविदामेक- पुण्डरौको भगवान्‌ भाव्यकार श्रा

“gare प्रत्ययिनमश्रषखप्रचारशकिणि प्रव्यगात्मन्यध्टस्य प्रत्यगात्मानं सवसा चिणं तदिपय्थेयेणान्तःकरणा दि व्वध्यस्यतो fa | एवश्चात्मन्यन्तःकरणादिना वास्तववैिष्चभावेऽणाध्या सिकवेशिश्चस्य बम्भवादिशिष्टश्य प्रमादलमुपपद्चत इति भावः॥

नन्वातमन्यन्तःकरणमध्यस्तमित्युक्रम्‌, तदसङ्गतम्‌, श्र्यस्तत्वा- निरूपणात्‌ तथाहि न॒ तावदोषभन्यवमविद्यादावव्याप्रः दोष- प्मायामतिव्याप्रेश्च, दोषस्य Wa प्रत्येव waaay प्रति aw मानाभावात्‌.९। चान्वयव्यतिरेकार्यां दोषस्यायलनकल्वमिति वाच्यम्‌, तयोन्नानविषयतयान्ययासिद्धलादनन्यथा सिद्धा ग्वयबयति रे- काभ्यां कारणलावधारणलात्‌ एतेन दोषस्योपादानलमध्यस्ं ९) प्रति प्रह्युक्म्‌, प्रमाटविषयकरणदोषाणामितरेतरविलशणले- नाननुगतल्ात्‌ जन्यतावच्छेदकापरि चयाच्च नापि Uta Wwe, तदन्तःकरणध्यासात्‌ पूवंमधिष्टानेश्ियषक्िकषेस्या- भावात्‌ साधिष्टानसामान्यज्ञानं इति वाच्यम्‌, ` निःषामान्य- विश्रषलेमात्मनोऽधिष्टानसामान्यज्ञानस्य दुनिष्ूपलात्‌ मापि

(९) ग, शेति प्राढः। (९) ग, Gwe प्रतोति पाठो हश्छते।

२९८ रेतचिन्ताकौरतुमे

ध्यासञचेति | तजातस्मिस्तदुदिर्षानाध्यासः | यथा शुक्तौ रतबुद्ियथा वात्मन्यनात्मबुदधिः ३४

संसकारजन्यलमध्यस्तत्वं भावनाख्यसंस्कारस्य उरतिजनकलेनाथे प्रति aa मानाभावात्‌ प्र्यमिन्ञायामतियाक्तश्च ) श्रत एव॒ दोष- सग्प्रयोगसंस्का रजन्यत्वं तदित्यपास्तम्‌ नापि भमविषयलं aga- स्यानिरूपणात्‌ | ate AAMT YAS Was सखता- वतिब्याप्तेः। नथ waar तदिति वाच्यम्‌, agasfaenn: | भापि व्यधिकरणप्रकारकन्ञानलं तर्घरेरूपमिन्यादिप्रमाया- मतिष्यापेः। मा्यसददिषयश्चानलं तदतीतादिश्नामेऽति्याभिः। श्रती- तलं नाम वन्तेमानध्वसप्रतियोगिल्वम्‌ श्रमागतत्वे नाम वनौमान- परागभावप्रतिचोगिलम्‌ | तदुभयद्याणसद्रूपतया तज्तानेऽतिवया्नि- वेखलेपायिता sa एव विग्ेषाहृत्निप्रकारकलं तद्वाववक्निं तत्‌ प्रकारकलं धा तदित्यपासते(५। तस्मान्न भमविषयत्वमध्यस्तल- मित्याश्ङलाह भ्रधयाषोनामेति। चार्यध्यासेऽव्यार्तिरिति वाश्यम्‌। अयभाद्यत इति aver Esta तत्‌ सम्भवात्‌ ary खाधि- करणताऽयोग्धाधिकरणेऽवभाख्यमानतमर्थेद्य ताद्श्राधिकरणेऽव- aaa Waeafa जा नार्थाधयाखयोष्ंचणसमन्बथः। अतो काणय- व्यात्िः(र पूति भावः werd विभजते सेति दै विषयमेव

mate wre शब्टथति तमेवेति ne gn

(१) ग, खम्‌ इति पाडः | (९) य, यत्पश्चा एति पाडः | (९) म, cfratwafe पाठोऽषिकः।

दितौ यपरिश्छैदः | २९९

परमाणजन्धक्नानविषयः पुवष्टसजातौयोऽर्था - ध्यासः BY

supra श्यति प्रमाणेति | प्रमाणेन प्रत्यच्ाद्यन्यतमेमाअन्धं asad तस्य विषयः पूव दृष्टेन पूर्वानुग्तरजतेन सजातौोयः रजतत- नेकजातौयः पूवेदृष्टलानधिकर एल भित्येतत्‌। श्रयं निष्कर्षः प्रमाणा- samara सति पूरवेदृष्टलानधिकरणएलमर्थस्याध्यस्तल्रमिति पूवंदलाभावेऽमिनवोत्पन्-घरेोऽतिव्यार्निः। उन्तरदलाभावे q- माएश्चिवविष्णगङ्गादिषु अ्रतिव्यात्िरतो विश्ेषणद्यम(५येख्य |

नन्व तत्त्वावेदकं प्रमाणं विवचितसुत वयवदहारिकं वा। श्ाद्येऽपौदं wae प्रातो तिकन्यावहारिकयोरर्याध्यासयोरषाधारणं साधारणं वा। नाद्यः प्रातो तिकलच्णएत्वे वयावष्ारिकाध्यासेऽतिगयाश्निः खात्‌, व्यावहारिकष्छकणले इतरब्ातिव्यािः weet: प्रमाण- जन्यश्चानविषयलात्‌ | दितौयः धर््माधम्मेयोरव्यापतशश्रो सत्वावेदक- शु तिजन्यश्ानविषयलयात्‌ | मच तदिष्टं ्रह्मथतिरिक्रसवंस्याध्यस्तवेन तयोरपि शच्छलात्‌ मापि दतोथः sauce विभागागुपपन्तेः |

fag भरमाणाजन्यश्चानं afwera विवचितं किं वा af जानम्‌ नाद्चः जोवेऽयाघ्यापन्तेः। दितौयः चेतन्देऽतिव्यातेः जडस्य टश्यविषधतया saat: | तस्मादिदं शणमनुपपन्न- fafa, मैवम्‌ त्वावेदकमेवाच प्रमाणं faafead तच्च aw- मद्यादि वाक्यं तदभन्यश्चानं इत्यमिग्यक्रचेतन्यं तदिवयत्वं षरादौ

णि मम PS SS

(१) a, अधेवदिति qra: |

२३० रेत चिन्ताकौस्तमे

प्रातिभाकिकरजतादौ वत्तेत इति माग्या्धिः। सासममवः aa हारिकप्रातिभाषिकसाधारणलच्णत्वात्‌ wari) मच्‌ धर्ाधन्ने यो खत्वावेद कश्चतिजन्यन्ञानविषयतयाव्यात्िरिति वाच्यम्‌, ेकाम्यबोधकतत्वमस्यादिवाक्ययतिरिक्ृख पारमाथिंकतच्वावेद्‌- कलानुपपन्तः। wt धर््राधश्मेयो्नाव्यातिरिति wad भक्षत मेवेति |

अन्ये तु प्रमाणाजन्यन्यज्ञानविषयत्वे घति पूरवदुषटलानधिकरणएलं प्रातौतिकाध्यासस्य लक्षणम्‌ GWA प्रमाणमन्नाता्बोधकं विव- चितम्‌ 4 चेवं सति घटादेरज्ञातलाभावात्तचातिग्यािरिति वाच्यम्‌ प्रमाएाजन्यज्ञ नविषयलभित्यनेनान्ञातगोचरदत्यनुपद्ित- टृत्यपडितविगेषचेतन्यविषयलं faafed घटादेरतथालान्नाति- व्यात्तिः। शएक्रिरजतादेस्तथालमस्येव भ्रमकाले श्क्रिलप्रकार- कटृन्तेरभावात्‌ | श्रन्नातगोचरटृत्यनुपदिगमिदमाकारटल्यप दितं यदिगेषचेतन्यं तददिषयतवं क्रिरजतादौ ana) चाज्ञानान्तः- acura प्रातिभासिकलान्तचाव्याक्भिरिति area) तेषां सर्वदा साकिणानुग्डयमा(णनलतवेनादृष्टपू्वतान्ञाव्यात्षिः | नच पूर्वदृष्टं नाम wate पूर्व कालोनद्‌ भनं wafer तद्विषय- त्वामधिकरणत्वम्‌ warifey नास्तौत्यव्याक्निरिति वाच्यम्‌ | arg तहि तेषां प्रातिभाषिकलं शंसारदशायामवाधितलेन ब्याव- हारिकलात्‌ | एवश्च ख्राध्यासेऽपि योजनोयम्‌ | यदा पूवेदृष्टलं

(eS tee ee ण्य 2 ee

S00) णी = a [पिपरि पपि

(१) न, भृयमानेनैति पाठः।

दितौयपरिष्डेदः। ४९९

सोऽपि दिविधः srt ret व्धावहारिकश्चेति। तचा- गन्तुकदोषजन्धः प्रातौतिकः। यथा शुक्तिरजतादिः।

ER णयो OSPR gl a EE EE ताति = ea, तण i SN = दक eee oe 4

aq विषयसन्ताप्रयोजकद शनविषथलवं विवकितम्‌, श्रसिन्धक्े qarenfacfaenfaal श्रयं निष्वषेः, श्रन्ञातगोचरटत्यनुप- हितटत्यपडदितविगरेषचेतन्यविषयतरे खति रिषयसत्ताप्रयोजकद्श्म- विषयल् प्रातिभाश्िकलच्णम्‌ तदिन्नल वयाव्हारिकाध्यासलच्ण- fafa वर्न्ति॥ २५॥

श्र्थाध्यास्ष विभजते सोऽपौति। amifane लचणमाद् तवेति तजोदादरणमाह यथेति व्यावहारिकाध्यासं शैचयति प्रातौतिकेति। प्रतौतिकाले भवः प्रातौतिकः। तदुदाहरति यथेति t नतु भववेवमध्यस्तत्वं ततः किमित्यत sre तथाचेति sata रोषसप्रयोगसस्कारजन्यतमध्यस्तलमिति वदन्ति तेषामथमाश्यः। ददं WAT प्रातौतिक वयावहारिकाध्याषसाधारणम्‌ न"चाविध्ाध्या- सेऽव्या्भिरिति वाच्यम्‌, तस्यालच्यलात्‌ काग्याध्यासस्येवान्हेतुतया लिशच्थिषितवेन तच्येवेदं aug | नच विगरेषणवेयथ्यं जचणदयद्या- aq faafenar तथाहि दोषजन्यत्वे षति सख्कारजन्यवम्‌, सं- प्रयोगजन्यत्े सति सस्कारजन्यलश्चेति। तज संस्कारणन्यलमध्यस्तलमि- ae खमृतावतिव्याभ्निदवारणाय दोषजन्ेति | तावटुकरे दोषजन्यप्रमा- यामतिवया्निः। जिविधो दोषः-प्रमाटदोषो, विषयदोषः, करणदोष- शेति रागादिराद्यः, सादृष्छादिदितौयः, काचादिष्ततोयः, were विषयस्य कारणत्वेन सादृश्य प्रत्यचप्रमाया दो जन्यतया तच्राति-

खदेतचिन्ताकौख्ुमे

RRR

प्रातीतिकभिन्नो व्थावदारिकः। यथाकाशदिघटान्तं जगत्‌ | तथाच प्रमावृत्वादिबन्धस्याध्यस्ततया मिष्ा- त्वसुपपद्यते Se | |

व्या्गिः श्यादेव, तदारणाय संस्कारजन्येति भच टदोषलेन दोष- जन्यवविवशायासुक्षरदणवेयथेमिति वाच्यम्‌, दोषलश्यानसुगतत्वेग तदयोगात्‌ AY दोषसंस्कारयो्नानजनकलेन कथमध॑स्छ ALIA लमिति वाच्यम्‌, श्रन्वयव्यतिरेकाभ्ां तथोरथं प्रत्यपि कारणत्राव- धारणात्‌ नच तदन्वयव्यतिरेकयो्ज्ानविषयतयाऽन्ययासिद्धलेन ताभ्यां तयोरथ प्रति कथं कारणलावधारणमिति वाच्यम्‌, विनि- गमनावि्दरेणोभयच् as वाधकाभावात्‌ स्मादोषभन्यत्वे खति संस्कारजन्यव्वमध्यस्तत्वमिति निरवद्यम्‌ तथा दितोयेऽपि gar- वतिग्या्भिपरिशराय सन्मयोगजन्यले खतौति ara प्रमाया- मतिन्याश्निरत उन्तरदलम्‌। देवमपि प्रतयभिन्नायामतिगयािस्तनो- क्रलच्णसत्वादिति वाच्यम्‌, तद्धिन्नले तोति विश्रेषणात्‌ सश्मयो- गशष्देमाधिष्ठानेद्धियसल्िक्रषं SYA! नम चेवं सत्यन्तःकरणा- ध्या ेऽ्याहिष्तद्‌धिष्ठानेद्धियसन्निकर्षाभावादिति area, तजा- धिष्टागसामान्यश्चानस्येव सज्निकषलेन विवचितत्वात्‌ भच प्रत्यगा- तगोऽधिषटानस्य निःखामान्यविश्ेषतया कथं aera तत्व मिति वाच्यम्‌, वासवस्य तद्याभावेऽप्ावि(*धिकसामान्यविशेष-

= Suge

यिव

et ति ns

(१) a, विद्यकेति पाढः।

दितोधप्ररिष्डेदः। ९६९

रतदभिप्रायेोक्तं भगवता भाष्यकारेण “Bren परष PENIS: सजातौयावभास"शति want सृतिरूपः सस्कारजन्धत्वेन समृतिसहश्षः पुवहष्टावभासः पुवहष्टसजातौयावभास इति MATT ATS | शर्याध्या- सपक्षे तु प्रमाणाजन्य wafer: पुवहष्टसजातौया५. भासित इति णवं श्रुतार्थापत्तिनिरूपिता | अरभाव- प्रमा योग्धानुपलय्थिकरणिका यथा धटानुपलश्ध्या

भावस्य सुशभतात्‌ अथय वा सश्मयोगजन्यले सति दौष॑जन्यलं लचणान्तरमस्त | तस्मादिदमपि शचण समश्जसमिति २१

उक्षाभिप्रायं wey योजनोयमिति भाखकार पूजयन्‌ तक्ञचणमुदाहरत्येतदिति भाग्यशचणं व्याचष्ट wears इति ज्ानाध्याख्पच्े equ योजयति स्तौति शृतेरपमिवं Qua सेति खयृतिखदृ शोऽध्यासः संस्कारजन्यलेन तयोः arcefeare शखारेति | me पूरवदृषटरणतादेरन्यज विद्यमागलेन तत्छभनिकर्षाभादात्‌ WINS पूर्वं टरजतावभाषः कथं aang पूवे ae पूर्वेति परवेदृष्टेन रजतादिना wae -वजातोवष्

(x) ज, जातौवावभास इति प्राढः। 30

२९४

अरेतचिन्ताकौखतमे f

घटाभावप्रमा BAS जयते | वचागुपलसिरेव करणं नेद्दियं, तस्याधिकरणग्रहणोपक्षौ सत्वात्‌ ३9

थमकाशोत्पश्ञानिवं चनोयरजतश्यावभास CITT UTS wae योजयति श्रथति पूति पूरवंदुष्टलानाधार इत्यः | एवश्चाकःकरणस्याध्यस्ततया प्रमादलादिबन्धस्य निग्यात्वसुपपद्यत दत्यतोनार्यापन्तेरन्यथोपपन्तिरित्यमिप्रे्य अतार्थापन्तिनिरूपण- मुपखहरति एवमिति क्रमपराप्नामभावप्रमाजिरूपयत्यभावेति | अनुपरभेरभावप्रमाकरणवसुटाइरणएसुखेन विशदयति यथेति | उपशभेरभावोऽनुपशयथिः तया भते घटो भाखोति चटाभावप्रमा ज्ञायत इति योजना

भनु ARICA TIE ATTRA प्रत्यशेणा मावगरदणषम्भवाद- शुपशमभेः weg प्रमाणएलं किमयं कश्यनौथं ? गौरवात्‌ मचेद्िथ- स्ाधिकरणग्रशोपशोएलवेनाभावेन समं सन्िकर्षाभावाश्च तत्‌ प्रमाकरणलाशुपपन्तरतुपलमेर्मानाकरत्मङ्गौकन्तव्यमिति वाश्यम्‌, इङिवेणाभावग्रहणेऽधिकरणग्रहणस्यावाकरब्यापारलोपपन्तेः सयौ माद्यभावेऽपि विगरेषण farennzefenianta यथोक्रमत्येषे- वाभावपमासकावात्‌ | किमलुपलमभेर्मानाग्तरतलकश्यमयेति नेयायि- कारौनामाभ्रङ्धामपाकरोति तजेति | श्भावप्रमा aR: | एवकारथवच्छेद्यमाइ नेति करणमित्थनुषष्यते | तथाच करणं नेद्धियमिति योजना प्रतिन्चातेऽ्थं are तस्येति 2७

दितौवपरिग्डेरः। २९५

अभावेन समं सन्निकषाभावाश्च। असाधारणं कारणं कर शम्‌ नियत पूवेहल्तिः कारणम्‌ शट

reframe व्यापारलान्नेश्ियस् aviqgter- frermeney श्रभवेनेति गचेदधियाभावयो िंशेषणविभरेयभावः घज्िकषे इति वाच्यम्‌, afaadt ara सम्बन्धः ay aafanat भिन्न॒ उभयाभितद्यकञेति विग्रेषणविगरेखभावाष्यातथालवात्‌ | तथाहि विग्रेषणच्य भावो विग्रेषणलं faree भावो fara तथा च॒ तदुभय विगेषणएविगरे्यखरूपमेव भातिरिकं TET भूयमाणोभावशरब्दः rea विगरेषणविशेथाभ्यां सन्धा दिगेवणभावो विग्रेयभावद्येति Sar aed Aa: | अतः सम्बन्धलचणालखितलान्न विगरेषणविग्र्य भावः सम्बन्धः किञ्च waferreeraratsfa यद्येत तजाणभावश्य विगरेषणलात्‌ मचेश्ियसम्बन्धविगेवणता- भावग्रदद्ेतुरिति व्यम्‌, परन्यरथा तस्यापि स्वात्‌ | भच arene रेदुरिति वाच्यम्‌, गौरवात्‌। किञ्चाख्य\) ज्निकषंलकण्पने . मानाभावात्‌ अमावप्रमाया श्रन्यथाण्युपपत्तः भच समवाथप्रत्धके विगेवणतायाः क्प्तलेनाचापि सा भविदयतोति वाच्यम्‌, खमवाषद्ध प्रागेव face) किञ्च विग्रेषणतायाः सभिकषैतलेनेव सवं घटादिप्रत्यच्च्यापि सम्भवेन समवायादेः सज्जिकवंलं n सिध्येत्‌ | ग॒खष्टापन्तिः safegrm a Sfx भावपदाचेयवे

(९) ज, कि तश्येति पाढः |

aed staferatet

wnnfzefene: अभाव्य विरवरतेति awa, विनि गमकाभावात्‌ | MUTATE गौरवं तवेवेति Taq, वेपरौत्थात्‌ ) तथाहि इङ्धियस्लाभावप्रमाथां कारणं aaa ware awa) च॒ quad, wT तदथोमात्‌ विगरेषणतायाः afeasa®) aeratafafa, तव॒ परे RANMA, VATE तलनुपलमेरभावप्रमाकारणष्यो- भयवादिषिद्तया तस्याः करणएलं कख्यत दृव्यतो area तथाचेद्धिधं नाभावगराहकं तदसन्निरृष्टलात्‌ | यद्यदसज्िृष्ट aaa यया गन्धासननिषृष्ट चचगन्धायाहकमिति भचाप्रयो- लकल ` व्यवडितपदायेष्यापि arena ay safety: स्जिक्ांभावस्योपपादितलात्‌ नष भावग्राहकलसुपाधिः चटादौ साध्वा्यापकलात्‌ Te साधनव्धापकलाश्च तस्मादिद्धियेण- AANA HAST AAT ACA AAA AAT AL भावः प्रमाशच्णसुक्का तत्करणं प्रमाएमिल्युक्तं॒॑पूरवेज तच प्रमाभेदं fren किं तत्करणमिति fawrerat aveafa श्रसाधारणेति। शअदृष्टादावतिग्यात्षिवारणशायासाधारणेति विशेषणम्‌

मतु करणस्य कार णविशेषल्ात्‌ कारणवामान्यद्रहं विना तदि- Wage TaN vara श्यति नियतेति नियतत- wa भाविलं main: प्राङ्ञाशाधिकरणलं yaaftia a

0

(x) a, च, पाठौऽदिकः। (१) a, Watwer 1

faattanfcwe: | ARS

लहिविधम्‌ | उपादानकारणं fafererearcersefe | aratted कारखसुपादानम्‌, यथा षटादेखदादि।

प्रागमावोपलचितखमयलं प्रागभावस्यागक्ोकारात्‌ इदं कारण- शमान्यरचणम्‌ मच परिमाण्ड्यपरिमारे गगनपरिमाणारौ चातिव्या सेवां कुबा्यहेतला दिति वाच्यम्‌ प्रागेव परनाणवादश् निरलेन पारिमाण्डष्यासिद्धेः गगनादेः कार्यतया नि(ङ्प- तलेन तत्परिमाणस्यापि कारणएत्वसम्भवात्‌। काश्याविद्ाषम्ब- न्ातिरिक्रले मानाभावात्‌ तत्परिमाणं wea wy वाति- for: areata तखयेशवरात्मकतया तद्धिन्नवे arma तेनेव सरव्॑वहारोपपन्तेशतत्परिमाणना(रमस्यापि ATCT दिश्रोऽणाकाश्रा्मतथा acaftaresfaenta: मनसोऽणणले Ays मानाभावात्‌, बाधकसद्भावात्‌, श्रुतिखतिविरोधाश. श्त्या तख काय्यैवावगमेनान्तःकरण परिमाणस्यापि कारणलमण्टेवेति मं कुषाप्यतिव्या्धिः। विशेषणं लमन्यया सिद्धनियतप्रवेव्तिलं तथासि घटादिकं प्रति दादेरनन्ययाशिदलं नाम श्रन्यान्वयद्धतिरेका- नुपजोव्याग्वयन्धतिरेकप्रतिथो गिल श्रलमतिविसरेण ec

कारणं fauna तदिति ae समवायिकारणशाषमवायि कारणनिमिश्तकारणद्चेति sare ama कथं ईेविष्योक्रिरिति

(९) ब, निशपितलेनेति पाडः | (२) ब, परिमाशख्येति पाठः|

९१८

सदेतचिन्ताकोौख्लुमे {

काय्धातुङ्गलव्यापारवन्निमित्तं यथा घटादेः कुला- लादि | ब्रह्म तु मायोपदहितं सत्मपष्डस्योपाधिप्राधा-

वाच्यम्‌, एतादूश्रपरिभाषाथा अप्रमाणिकलात्‌ समवाय पूरे निरख्तलेन समवायिकारणा सिद्या तकमल्यास्नरूपासमवा यिकारश्खय सुतरामशिद्धः तस्य देविध्योकरिषूचितेति भावः। उपादानकारण लचयति araita | arama ag कार्य्याज्वितमनन्ययासिद- faenvarerfrnra निमिन्तकारणेऽतिव्यात्तिवारशायादि विषं खूपादावतिथात्निवारणय दितौचं avterecanre ययेति | निमित्तकारणं श्यति काय्यानुकूलेति। नच जगदुपादाने ब्ह्मु्तिव्यातिरिति वाद्यम्‌, तख्याभिन्ननिमिष्लोपादानलस् faafecan शकितत्लात्‌ भचादृष्टादावव्या्िरिति area, तजाणदो धस काय्यालुकरूशव्यापारष्य सत्वात्‌ कोऽपि दोष दति भावः। `

मतु ब्रह्मणएसेतभथा काब्येपरपशञ्चच्य जडतयेतरेतरविशशत्वात्कथं ब्रह्मणोजगदुपादानलम्‌ ? नच शरल्येव(रोसमधिगम्यतया ware age मातिग्रह्नोयलान्ोक्षदोष इति वाश्यम्‌, डपप्निविरोधे अत्ययनिणेयाथोगात्‌ अन्यथा मोमांसानारकप्सङ्गात्‌ भच निमित्तमपि, तद्धन्मवति श्रसङ्गलादिग्रुतिविरोधपरसङ्गात्‌ | तस्मा-

[^ णण मीणा

(१) अ, काम्यतादाल्ष्यापत्रमिति पाडः | (९) अत्येकसमधिमग्धतथा war वदिति पाठः

दितौयपरिष्छेदः। Ree

aararera खप्राधान्धेन निमित्तं भवति | “तदे- Tet प्रजायेर्ये "त्यादि श्रतेः REN

ङ्ख जरमेवोपादानं वक्तव्यं ब्रह्म नच श्रतिविरोधः खति- marae श्रतेर्थान्भरलो पपत्तेरिति वदतं षां पर्या ब्रहमेति। देतनात्‌ पुरषादचेतमस्छ केशारैरषेतम गोमयादेखेतनख्य ठिकादे- रत्पततदृ्टलादिश्णएलहेतोरमयोजकला “त्सोऽकामयते"त्यादिश्रव्या age उपादागल्ावमभेन श्रुतिविरोधे केवलोपपक्तरपरमाणतथा मौमांसारम्भोपपक्तेः भल्यनुकूषन्यायस्छेव TATU जगदुपा- दानं प्रधानं, ATMA STAY प्रहत्याद्यतुपपन्तेः | देतमाधिषितख ware: Wea Feary, दृष्टानुरोधेनादुष्ट- stare THAT, मन्वादिस्मृतिषमृलतथा तदिरोधे निमल- कापिशादिखतेरप्रमाणलाच्च, प्रधानादिकश्पनामुपपन्षेः चेव- म्यसङ्गद्य ब्रह्मणः कथं जगद्‌ पादानलमिति ae, श्रनिवेच- नोयमायोपहितं ब्रह्मोपाधिप्राधान्येनोपादाभं ज्ञानश्रक्रिमद्‌ पडित- खङ्पप्राधान्येन निमित्तं चेश्यभ्यपगमादविरोधः। तदिदञकषबपाधि- प्राधान्येनेति। च्रावरणदिशक्रिमन्मायोपाधिप्राधान्येनेव्यथंः। खेति। भ्ानशकरिमन्मायोपदितप्राधान्येनेत्यथेः ब्रह्मणोऽमिजनिमिन्लोपा- दानगले प्रमाणमाह तदिति शैशतेद्यनेन निमिन्लमवगम्बते बडस्यामिति बडभमवनश्रवणेनोपादानलमन्यस्य तदुपपत्तेः प्रधाना- देरौकणाद्समभवेनाशब्दतयाऽप्रमा HURT जगत्कार णव Tea नागरष्दमिति न्वायाशेति भावः २९

Rge वरदेतजिगाकीख्तुमे

( “‘pafra प्रतिज्ाहष्टान्तानुपराधादि"ति ware | लश्चकारणं दिविधम, साभारणासाधारणमेदात्‌। काय मागोत्पादकं साधारणकारणं यथाऽहष्टादि। काय्थविके षौत्यादकमसाधारणकारणं यथा षाक्षषादि। प्रमायां

बह्मणोऽभिन्ननिमिन्तोपादानलवे mae सम्बादयति प्रशति- सति समन्वये चतुयेपारे fed “mee यत इत्यस्िश्नधि- करणे ब्रहमणएस्तटख्लश्ण जगाकारणलं नितं तत्किज्निमित्तव माजरसुतोपादानलमपोति ? “fart fet चक्षे” दत्थादिना ब्रह्मणः कन्नुलावगमात्‌ लोके ष्टदादिभिननख कुलालादेषटादि- REMI, MY जगतो निमित्तमेव, श्रन्यदेवोपादाममिति प्ापेऽभिधोयते ay जगतः प्रटतिरूपादानं निमित्तं भवति | कुतः ? प्रतिज्चादृष्टान्ताुपरोधात्‌ चेनाश्रतं श्रतं भवत्यमतं मतम विन्त. विश्चातःमित्येक विश्नानेन सवं विश्नानप्रतिन्ञाय 'यथा- aaa खप्पिष्डेने त्यादि इृष्टानतः ब्रह्मणो भिन्ञनिमिन्नोपादा- ma श्रनयोरलपरोधो भवति waret तद्विरोधः खात्‌ “तदै शत॒ बडखा्मि"त्यादि get तत्मतिपादनाञ्च, श्रागमगन्येऽयें खो किकडुकाशादिदृष्टामान्यायद्यानवताराच aI भगत: प्तिर्भिंमिन्तश्चेति कारणरूपं नित्‌ कारणं प्रकाराभारेश विभजते तथेति कार्येति काग्येतावच्डेदकावच्छिशनकार््यानु- urea सति का्यंविग्रेषोत्पादकमशधार शमित्यथेः | ward कारणलचणं प्रतेः किमायातमित्याश्रश्खयाडइ तथाचेति ¦

दिनोधपररिष्डेदः २४१

ware | तथा घटाद्यभावप्रमायां षटाश्यमुपश- विरसाधारणं कारणं तदेव करणम्‌ ४०

यद्यव धटः स्यादिति तकितेन प्रतियोगिसष्वेन त्पलभ्येतेति प्रसन्नितोपलब्थिरूपः प्रतियोगौ यस्याः

ननु क्ुतेद्धियस्येवाभावप्रमाकरणलो पपन्तावसुपलब्पः किमथे करणत्वं कश्यगोथमित्याश्दयार तदेवेति श्रसाधारणकारणमनु- पलयिरित्यथेः। इद्दियस्छाधिकर णश्ञागकर (भ एलेनान्यया सिद्धलात्‌ | तच करणत्व' सम्भवति, नचाधिकरणक्नानस्यावान्तरब्यापारतया नेश्ियस्यान्यथाधिद्धिरिति वाच्यम्‌, तहिं कुलाणपितुरपि षरं प्रति कारणलप्रषङ्ात्‌ | GARMAN कुलालशस्यावान्तरव्यापारत- सम्भवेन कुलालपितुरन्यथासिद्यभावस्य वक्त wear | aarfe- दियस्यामावगप्रमाकरणलस्धा सङ्गतल्ेम ततानुपलज्धिरेव करणमिति भावः ४०॥

भन्वेवमनुपलभेरभावग्राहकते weal धम्धाधम्भातुपलब्ध्या AAA जराभाववन्तदभावो गद्यत मच थोग्यानुपलमेरेवाभाव- पराइकलाग्वुपगमेन ध्माधम्नेयोरयोग्यतया तदतुपलब््या तदभावो ग्द्धेतेति वाच्यम्‌, waren श्रनिवंचनात्‌ तथाहि किं योग्यस्य प्रतियो गिनोऽनुपशमिर्योग्यानुपशथिः किं वा

षि

(१) a, विकरवन्ना माथेव्येगैति are: | 31

२४२ व्यरैतचिन्ताकौश्तुमे

सा योग्यानुपलब्धिस्तयाभावो BAA | नभर्थोक्िखित- धौविषयोऽभावः ४१.॥

योग्येऽधिकरणे(\ऽनुपलयिंः ? ae. पिश्राचोन्योन्याभावस्या- नुपलसखिगम्यत् स्याक्रतिथोगिगोऽयोग्थलात्‌ fata: श्रात्मनि धम्मोधम्माद्यभावस्यानुपलसििगम्यलप्रसङ्गात्‌ चेष्टापत्ति अरतौ दधियाभावस्यानुमानगन्यलाभ्यपगमात्‌ तस्मात्‌ योग्यताया निवेक्रमग्रक्यलेन योग्यानुपणब्थया तत्छदटतप्र्य्ेण वाभावो aya इत्यषङ्गतमेव | कथं तद्धिभावयहः ? कथमपि केवलाभि- करणव्यतिरेकेणाभावस्याभावात्‌ तश्च मरत्थचेरेवानुग्धयते इति योग्यातुपलसिकर शिकाभावपरमेत्युक्मतुपपन्नमिति वदतं प्रभाकर निराकन्ते तकितप्रतियो गिखचप्रखख्ितप्रतियो गिकलमनुपशम - योग्यलमित्यभिमेत्य तज्िवचनस्याथे वदन्‌ तथाभावो द्यत इत्या यदित्यादिना तथाच यदि wal पिशाचे urate समालव- दुपलभ्येतेति afada प्रतिथोगिरूपपिश्राचत्षत्वेन तदु पलः प्रसश्जनसम्भवात्‌। योग्यदटन्तिजातेर्योग्यतात्‌ शतो योग्या aqua aa पिशाचान्योन्याभावश्य ग्रहणं सम्भवत्येव श्रा्मनिं धम्मौध्मधापादनेन तदुपशमं रापादयितुमग्रक्यलात्तज तदभावो भानुपलयिगम्यः किलगुमानगम्यः | नच गेवशलाधिकरणव्यतिरेके- एाभाव एव नास्तोति IH शक्यम्‌, घटादरुपणब््या तले घटो

(६) म, अधिकरणे प्रतियोग्यभ परथिरिति पाढः।

दितौयपरि छेदः | Rae ;0

सचाऽत्यन्ताभाव TR मेदे प्रमाशाभावात्‌ | तथाहि “सदेव सोम्येदमग्र ्रासौत्‌” “सष्वा्ापर-

नास्तौत्याधाराधेयभावालुभवस्य सावंजनोनलात्‌ | fe तदेव तख्ाधिकरणं भवति तस्माद धिकरणतिरि क्रोऽभावोश्ेव | शच ॒योग्यालुपशब्धया wad इति तत्करणिकाभाव ween सुसङ्गतमिति भावः | |

मन्वेवमपि श्ञातानुपलन्ध्वाभावो zat वाऽज्ञातानुपलमा वा ? नाद्यः, श्रमवस्थाप्रसक्रात्‌ | fade: सवेदाऽभावग्रहशपरसक्ा- दतोनुपलयिकरणल्मभावगप्रमायाया सङ्गतमिति चन्न, ज्चाता- नुपलभ रेवाभावप्रमाकर एल्ात्‌ AWAIT, उपल्व्वयभावस्य प्रमादनिष्टतया ATAU खप्रकाश्साचिषूपवेन तदयोगात्‌ तस्मादभावप्रमाया ्रशुपञ्चसिरेव करणम्‌ |

मनु कोऽयममभावः? तावद्रव्यादि षहान्योन्धाभावः, विगरेषादेरनङ्ौकारात्‌। नापि भावभिन्नः परस्यराञ्रथप्रसङ्गात्‌। श्रतोऽभावस्यानिरूपणात्‌ | अनुपल मानान्तरलमनुपपन्मिव्या- TEE atta) गजो भग्रब्दस्याथेसुलिश्वति विषयौकरोति नजर्ोक्षिखिता, खा चासौ whe ननर्थोिखितधौलस्वा faret- ऽभवो नास्तोति -प्रत्ययवेद्योऽभावः ४१

ये तु . घटादेरेकेकखय wwe प्रागभावादिमेदेन चतुर्विधा. भावमाचचते ताग्परत्याह चेति। एक प्रतिथो गिकोऽभावोऽत्यन्ता- भाव एक एव नहि सवेषां चरटादौनामेक ' writen

289 crea ferret

स्येति श्रुति Senet प्रागत्यत्तः काय्यस्य कारणात्मना सप्वप्रतिपादनेन प्रागभावस्य दुनिंरूपि"तत्वात्‌ |

7 गी मिग मि

शक्धः, प्रतियोगिभेदेनाभावमेदख्य seq तथा fae प्रतियोगिनः प्रागभावादिभेरेनाभावभेदोऽनुपपन्लः। तथाहि प्रति-

योगिभेदेनाभावभेदो वाश्च, म्रतियोगिनोऽभावनिश्ूपकलेन तद्धेदममरेणाभावमेदायोगात्‌ ,

nq प्रतिथोगिभदाभावेऽपि प्रतियोगितावच्छेदकभेदेमाभाव- भेदोऽख, प्रतियोगिवक्रतियो गितावच्छेदकख्यापि तनज्निरूपकलात्‌ | भच प्रतियो गितावच्डेदकष्यापि waaay तद्धदेनाभावभेद इति वाच्यम्‌ ? तस्य aga एकत्वेऽपि विशिष्टाविशिष्टरूपेण तद्धेदसमवात्‌ तथाहि भविख्त्काखचसम्बन्धिधटलं प्रागभावस्य प्रतियोगितावच्छेदकं गतकाशविगरिषटं wee wee गतभविग्धदन्ते- मानकाखावदष्डिल धटत्मल्यन्ताभावश्य केवलयटत्मन्योन्याभावस्येति प्रतिथो गितावच्छेदकमभेदेन प्रतिथोग्येष्षेऽप्यभावमभेदः सम्भवल्येबेति चेल प्रतियोगितावच्छेदकमभेदेनाभावभेदकश्यनायामानन्नाभाव कश्यमाप्रसङ्गात्‌ | तथाहि यथा प्रतियोगिन एकत्वेऽपि भविष्यरादि- काश्चमेदेन प्रागभावादिभमेदः। एव प्रमेथलद्रथलष्रयचिवौलादिपरति- थो गितावच्छेद कभेदेनापि घटासावः सिध्येत cy चटोनालौत्यत- भववत्पुथिवौ चटोनासि xa चटोनाखोत्याद्यसुभवष्यापि sayz | न॒चेवमन्धपगम्धेते + तस्मा्रतिथोगितावच्डेद कभेदेनाभावमेदो

(१) म, दुनिरूपलादिति |

दितौवप्ररिष्छेदः | २४५ चै

प्रागाल्मच्रानात्काग्यस्य निरण्वयनाशागक्गौकारेख ध्वंस- स्यापि दुनिरू."पितत्वात्‌ ४२

a रिज जम मि ससस

दरनिंङप्य इति प्रतिधो गिभेदेनेवाभावभेदो वाच्यः ततश्च ae प्रतियोगिन एकलात्‌ तक्मतियो गिकाभावभेदौनाद्डेवेति। तद- व्यन्ताभाव एक एवेति सिद्धम्‌ | aq wet भविष्यति aetae: acti घटो aad afa प्रतौतिवेशचण्छेन चटाभावविषथ-वेलकण्यस्यावष्यकलादतः प्रमाणवलेन प्रागभावादयोऽवण्मभ्वुपगन्तव्याः प्रमाणसिद्धं युक्तौ नामनवतारान्ता श्रामासौ भवन्ति अन्यथा gate प्रमा- णेन ag नियो स्वात्‌ | तदुक्षम्‌ “सखानुग्धतावविश्वासे तकद्याप्यनवस्धितेः | कथं वा ताकिंकमन्यसत्ननिश्चयमात्रुयारिति तस््मात्मतियोग्येष्धेऽपि प्रमाणबलेन प्रामभावादिभे afatg- रिष्यत ae भेद दति। अरभावभेद इत्ययः, we मविग्यतीत्धादि प्रमाणस्योपन्यस्तलात्कय तदभाव इति वाश्यम्‌? महि azt भविथतौत्यादिम्रतौत्याभावोऽनुग्यते, तथा मजर्यातुक्षेखनात्‌ | किं तरिं we भविग्यत्काखघक्ताखम्बन्धः। चेवं पूर्वकाले तस्याभावः, MAMA | चष्टापस्तिः, war: ्रश्रविषाणारे- रूत्यन्तरदगेनेन तदुत्पत्यलुपपन्तेः अतो वा कथं agate:

EG,

(१) ब, दुनिंरूप्यनाव्‌ इति पाडः

२९६ व्यदेतचि न्ताकौस्तुभे /

कारकयापारषैवश्थोदिति चेश, ancora विदधमानखाभिथश्च- HANA कारकव्यापारस्याथेव्नोपपत्तेः। एतेन प्रागसतः खता योगो वा श्राद्यचणसम्बन्धो वोत्यत्निरिति sama agente ्रतौतेरन्यविषयला्मागभातो दुरनिंरूप..द्रत्यग्यपगम्य(र) तदन्ुपगमे अतिद्धनविरोधमार तयाहोति `

ददं दृश्यमानं सवे काय्यैजातमये we: पूरवे सदेवासौरिति कारणात्मना SHAAN | कार्यस्य AMAT कार्य्य प्रारत्यनत कारणात्मना स्वा दन्तेमानकालेऽपि परमकारणदनन्यलं agfa- देकेणाभाव इति देण प्रतिपाश्ते प्रागभावसेत्‌ खौ क्रियते afe शरंतिदूबविरोधः स्यात्‌ तस्माह्छ दु्नंरूप(९ इत्यर्थः। एतेन | aq काथं खसमवायिकारणएनिष्टाभावप्रतियो गिकाग्येाद्मतिरेके- -. एाकागवदिति se) अति सखजाभ्यां हेतोवाधितविषयलाद्‌- ` चत्काय्येवादस्याप्रामाणिकल्वेनासदुत्यन्तेनिरारतलेन चानुमा५नानु- wag प्रागभावेन विनानुपपन्तेरभावाच्च तस्षिद्धिरिति। अतएव ध्वंसोदुनिंरूप५) came प्रागिति ब्रह्मसाचात्कारः। quae . qa ्ष्टिप्रलयो्वो जाङ्कुर वत्वा हस्याना दिलेन “ata सौम्येदमग्र SARE वा ददमप श्रासोत्‌ श्रात्मा वा इदमेक एवाय श्रासौत्‌"

(९) ग, निरूप इति re: ,(₹) अ, पतये ति पाठः। (a) a, दुनिष्प इति पाठः। (४) म, कृतव्येनाभुमानामुपत्तिख् तेन विनार्नुपपततेरभावाकेति णठः, (४) अ, दुनिषरूष इति पाडः |

दितौययरिष्छेदः | Rge

3

नादिनित्यषेकालिकात्यन्ताभावान्धोग्धाभावसण्ये (दतश्रुतिविरोधापत्तेः अतोऽत्यन्ताभाव रक एव ४३॥ ‘aan विद्यते भावः” इत्यादि श्रुति सृति arena: ee: पूर TATA जगतः कारणात्मना सच्चप्रतिपादनेन कार्यस्य निरण्वय- नाश्राङ्गीकारे तददिरोधप्रसङ्गात्‌ ध्वंसो दु निरूपः(९। ashe दति vata: का गतिरिति वाच्यम्‌, तस्यास्तिरोभावमाच्रविषयलो- पपत्तेः भरत्यादिबाधेनानुमाना दि प्रमाणन्तरानवताराच्च तजेतरख्य भममूललवोपपन्तश्चेति भावः ४९॥

नतु श्रुति छतिविरोधेन युक्तिविरोधेन प्रागभावध्वंसयो- रनङ्गौकारेऽणत्यन्ताभावान्योन्याभावाव्मन्युपगन्तवयौ नच तच प्रमाणाभावः तले घटोनाल्ति वायौ रूपं नास्तोत्याद्यतुभवः। नाहमोश्वरः, HAE न, तलं घटो दत्धा्नुभवख् तच प्रमाणम्‌ | उत्पत्तिविनाश्रकारण निरूपणात्तावनादौ नित्यौ च, अतएव चेकालिकौ नचादेतश्चतिविरोधः तस्या भावाद्भेतपरलोपपन्तेः, ^ अन्यथा प्रत्या दि प्रमाणविरोधप्रसङ्गात्‌। तस्मादत्यन्ताभावान्योन्या- भावावभ्यपगन्तव्यावित्याग्र्याह अनादौति | किं तौ पारमार्थिकौ इत मिथ्यागुतौ नाच्च इत्याह शरदेतेति नच शरुतेर्भावादेत- .परलमल्लो (रति वाश्यम्‌, TE मानाभावात्‌ , किश्चाभावख्छ

ine छः पालिक टीका CE Ce EE Se

(x) efi इति पाठः। (2) a, स्ति we: |

age weafanateya (

परतिथोगिनिरूपणाधौगनिरूपणलेन mg घमसन्ताकतयथा पार- म्चिंकलं सम्भवत्येव ay प्रतियोगिनः बत्धलमस्ि ae गह्मन्नानेन कक्पितलेन रण्णुसर्पवम्मिथ्यालस्ोपपादितलात्‌ ae प्रतिथोगिमिश्याले तत्क्ताधौगसन्षाकश्य वासवं सम्भवत्यतो दितोयः aftfret , wa एवाभावश्य Safer पर्यु afore श्ागनिबल्धेलेन तदयोगात्‌ नच वाखादौ भूतभविग- दभमागकाशेषु «CWI तदभावश्च नेकाशिकलमिति वाच्यम्‌, तस्यापि afearada श्चाननिवश्यंलेभ(१) तदनु पपत्तेः ay तु ‘we सवेमातमोवाग्धदिति' अत्या शुक्तिकाले सवे्यात्ममाजल- प्रतिपादनाच्च | गच काश्या वि्यासम्बन्धरूपतेन gat सर्वग्यवहारा- भावेन सोपाधिककालस्यापि सुक्रावभावेन ्थवहारकाले चेकाखि- कलं रूपाद्यभावख् वाय्वादौ विवितमिति area, coerce: | अन्योन्याभावद्धभययापि ae) तथाहि तावदाखवः च॒ सम्भवति छक्न्यायेन वासवत्नासम्भवात्‌ | नापि करितो- उन्योन्याभावः सम्भवति प्रमाणप्रतियोगिनोरभावात्‌ तथाहि तावद्‌ प्रत्यकं प्रमाणमिद्धियाणां तदसजिरृष्टसेन तेसद्भशणा- चोगात्‌ we विग्रेषणतेव सखजिकर्षोऽस्विति वाच्यम्‌, प्रागेव निरस्तलात्‌ सम्बन्धाकरानिरूपणाश्च qaqa तज प्रमां साध्यस्छाप्रलिद्धवेन तदयोगात्‌ | तशं चटोनेत्यादि प्रतौतेवश्छ माणविधयाऽन्ययाण्यपपन्तेः अत॒ एवोपमानादथोऽपि तब प्रमाणम्‌, मापि प्रतियोगौ ve निरूपयितुं शक्यते तथाहि

(१) a, निवग्येतवेति पाठः |

दितौवपरिष्डेदः | २४९

सत दिविधः षारमार्थिको व्यवशारिकेति 1 “नेह नामालि किष्वभे' त्यादि श्रुति प्रतिपादितः प्रपच्बात्य- ara: पारमार्थिकः “चाधिष्ठानखरूपोऽधिषा-

ताकटः प्रतियोगौ we तद्विरोधिलेन weet भापि aca त्रतिधोगौ तश्च घरसखरूपले तद्धिश्नले वा तदथोगात्‌ | तथाहि qe तहटस्लरूपमेव उक्रदोषानपायात्‌ | मापि चघटसंशूपा- तिरिक्े तत्‌ aft तदन्योन्यामावस्य चटान्योन्धाभावलाधोभात्‌ | नापि भिल्ल सत्यभिन्ललं तत्‌, अन्योन्याश्रयापत्तेः माष्यमिशेल- माच तत॑ तै्ेमेदात्यन्ताभावोमेद इत्थापतेत्‌ घटाभावः, छयन्यप्रतियो गिकोन्याभावोभवति तस्मात्‌ प्रमाणमतिबोग्यनिरूपे- णादास्तवलावासवत्ाभ्वामन्योन्याभावद्च दुर्गिरूप( दत्यभिपरेष्य- परिशेषादत्यन्ताभाव एक ware श्रत इति यतः प्रागभाव- ववंसामावान्योन्याभावा दुर्िंरूपा ९) चरतः कारणा दिग्धः

तं विभजते Siri श्रां ्यत्यादयति मेति। इह reat परमात्मनि नाना tama जोबेशवरणम्रूप नासि, PARAS मायामयलेन मिश्याङूपलादिति भावः| “श्ञानानन्दादि एकं aM fa परे Hart तदपि भाल्ौग्धार किश्चनेति। geyarfe- wee देतमपि arated: आदिशब्देन “अथात श्रादेशोनेति मेति” “a एष tenant श्रुतयो द्म

(१) ब, दुभिङ्प्यदति ora: | (२) ब, दुनिंरूणा इति are: 32

९४०

अदेतचिनताकोखमे

नातिरिक्तः" इति केचित्‌ धटाद्त्यन्ताभावो व्यावहा- रिकः। अयमेवाभेदप्रतियोगिकः। भूतलं घटोनेत्यादि-

नतु शति प्रतिपादितप्पञ्चात्यश्ताभावस्छ कथं पारमार्थिकलम्‌, प्रतियोगिनः amg कश्पितलेन प्रतियोगिषन्ताधौगवन्लाकश तदयोगात्‌ ? ब्रह्मयतिरिक्ष्य पारमार्धिंकलेऽदेतश्रत्ा विरोधा- पन्नेसत्याश्द्धारोपिताद्यन्तामावस्या धिष्ठानमाजत्रेम पारमाचिकल- सु पपद्त द्याह चेति गचारोपिताल्यन्ताभावद्याचिष्ठान- माजलाश्वपगमेऽनुपशयिप्रमाणग्युपगमविरोधः स्यादिति वाश्यम्‌। रि, वयं तले घटोनास्तोत्यनुश्धयमानस्याल्यन्ताभावद्याचिष्टान- ANAT: | तस्य चटादिशमानसन्ताकख् व्यावहारिकतेन अतल्लादिवदधिष्टानविशक्एत्वात्‌ किन्तु “जगदयिष्ठाने ब्रह्मणि नेत्यादि श्रव्या प्रतिपादितप्रपश्चात्यन्ताभावस्छाधिष्टानमाचलं प्रतिपादयामः मचेतावतानुपलयिप्रमाणाभ्यपगमविरोधोऽसि | Ta शतलादौ षटाद्त्यन्ताभावयाइकलेन प्रामाण्छोपपततन कोपि दोष इति भावः मताग्तरमाइ “श्रधिष्टाने"ति निषेध शत्या गम्यमानः प्रपञ्चात्यन्ताभावोऽधिष्ठानग्रह्मखलरूपापेचथातिरिक् एव गचादधेतशचुतिविरोधक्लस्ा भावादेतपरता दिति aaa | wig चिनधम्‌, अतिशद्ोचे मागाभावादधिष्ठानातिरिक्षाभावश प्रतियो गिसन्तासमसन्ताकतया प्रतियोगिनः afta ait भावस्यापि कर्पितलस्येव वक्नव्यतथा वाख्तवलस्य दुर्िंरूपतात्‌(४

(९) a, दुनिर्खलात्‌ इति पाठः,

दिलोयपरिष्ेदः Rue

प्रतीति विषयोभेद raped | घटोनास्तौत्यादिप्रतौति- विषयोऽ्यन्ताभाव इत्युच्यते वादिभिः सर्वाऽप्यनित्य एव सवस्य ABTA TAT ४४

त्माचत्किशविदेतत्‌ faite त्पादयति घटेति श्रयं व्याव- इारिकाव्यन्ताभावः पूवोक्रयोग्धानुपलब्थया सहत इत्यनुपलशसि- मोनाक्रमिति भावः।

नन्वभवैक्यङ्गौकारे Was घटो नास्ति ane घटौ नेति तौति वेश्चण्यं कथं श्यात्‌, तान्धां परमेयवेखचण्यद्यावभ्यकलात्‌ ? अन्यथा विश्शचणप्रतोतेराक\सिकल्वापन्तेरित्यत we अयमेवेति श्रयमत्यन्ताभाव एव इत्ययः वादिभिरिति नेयायिकादिभि- frat: रतो प्रतौतिवेलचष्यस्य शआ्रकश्िकला(९पभ्लिरिति भावः। WAAC Asteria नित्यं नेथायिकादयो वदन्ति ओवेश्वरभेदचचश्नतितात्पय्ये्नानशूल्यालाज्निराकरोति सवऽपोति | जवेश्वरादिभेदरूपो धटात्यन्ताभावख watts: | श्रनित्धत्वं नाम ष्वंषप्रतियो गित्वं वा वाध्यलं वा वाधः yaaa निरूपितः तज युक्ति वक्रि शवेश्येति ब्रह्मव्यतिरिक्रख्छ भावा भावात्मकख्च प्रपञ्चस्याविध्चाविलषसितत्वेन वाक्धोत्थ nara रेण तज्िटन्तावुपादाननाग्रे सल्युपादेयनाग्रख्यावश्छकलेन शान निवत्येलसुपपद्यत इति भावः ४४॥

(१) a, referee इति पाडः | (२) ज, खाकद्िकता इति पाठः (१) ज, ब्रह्माेकयसाथादिति पाठः |

अरेतचिन्लाकोष्तुमे

अन्धे तु लौकिकतन््रान्तरबुदिमरुलरन्तोऽभावभेदं SN: | तथाहि, प्रागभावः प्रभ्वंसाभावोऽत्यन्ताभावे- ऽन्योन्याभावशेति मेदाश्चतुविधोऽभावः। उत्पतेः प्राक्ञारे कार्याभावः प्रागभावः। यथाद्दादौ षटाद्यभावः।

२५२

मताग्तरमाहइ we लिति तन््ान्तरं न्यायश्नाखादि४ प्रति- क्ातायेञुपपादयति तचाहौति प्रागभावं यत्यादयति उत्यत्ते- रिति। अनादिप्रतियोगिजनकः प्रागभाव इति मिष्कषेः। wear”) विनाश्चभावोवास इति द्रष्टव्यम्‌ ध्वंसं वथत्पादथति उत्पन्नेति जन्धाभावो ध्वंस इत्यथः | wana शयति प्रतौयोगौति | प्रतिधोग्यसमानाधिकरण्ल नाम प्रतियोग्यगधिकरणाधिकरणलं प्रतियोग्यधिकरणानधिकणएल(?) वा प्रतिोग्यधिकरणमिन्नाधिकर- एलं वा चेवं प्रागभावादावतिद्यातिरिति वाच्यम्‌, ema तदभावात्‌ तदेव विवक्ितमिन्यथेः अन्योन्याभावं शयति प्रति- योगौति प्रतियोगिसमानाथिकरणलवं भाम तदधिकरणशाधिकर- एत्वम्‌, साकाशस्य विभुखेन निरधिकरणला्षदन्योन्याभावशय प्रतियोगिषमाभनाधिकरणलाभावादव्थातिरिति वाच्यम्‌ श्राका- wee: प्राग्‌ साधितलेन काय्येद्रव्यतथाका्रस्य सावधवत्ात्‌

(१) ब, न्याबशाल्ादिः प्रतिद्धेति. ore | (९) अ, खथवानादिविनाश्ेविः षाष्टः | (९) ज, कचित्‌ gue wafingcawefiy पाठो cmd |

दिवौययरिण्डेदः २५९

TUR BAA कारखेऽभावो Was: | यथा- ANTE प्ररणानन्तरं कालादौ षटाद्यभ्यवः | प्रति- योग्यसमानाधिकरणाभावोऽ्त्यन्ताभा्वः | यथा भूतदा- दौ घटाद्यभावः | प्रतियोगिसमानाधिकरणाभावोऽन्धो- न्धाभावः। यथा भूतलादौ घटादिमेदः। सर्वेऽ्यभावा भरनित्याञ्च By

शवमभावप्रमानिरूपिता। we षडविधप्रमया

घटाटिवन्तदन्योन्याभावस्य प्रतियोगिशमानाधिकरणत्वसम्भवान्न तजा aft: \ आकाश्रावयवो मायेवेति न. कोऽपि दोष इति भावः wena प्रतियो मिखमानसन्ताकलेन मावाकाग्येवादरद्यश्ा- नवाध्यलेना नित्यत्वमेव तन््ान्तरवत्‌ केषाश्चिजित्थतं केषाञ्चिद्‌ नित्यलमित्याह सवं इति नच ध्वंसस्य नित्यले प्रकियोग्युकमव्नन- प्रसङ्ग इति वाच्यम्‌, प्रागभावध्वंसस्य घटद्धानित्यलस्य लधेवाभ्वूप- गतलादतो भोकर दोष दति भावः ।॥ ४५॥

अभावप्रसाजिरूपणं निगमथति एवमिति wed प्रमामिष्- quang कि तव तेनेत्छत श्राह एवमिति चउक्रप्रकारेण षड्िधेति। पर्यशानुमि्यपमिति णब्दार्थापष्यभावम्रभिति भेदात्‌ भिन्न चेत्यर्थः | श्रावरण्येन afer सावरणं ्रावरणं भामावरख्श्क्िः चाश निरूपिता तत षद्धिधप्रमाभिः प्रत्य्ादिमिर्विंषयावार- RANT RATTLE:

९५७ रेत चिन्तार्षो स्तुम

सावरणमच्चानं निवशते। तच परोप्रमयाऽस्वापदकः-

मोच्यात्ताननिहत्निः। भ्रपरेोश्चप्रमयाऽसत्वाभानापा- SAMA TST: ४६ |

इति दितौयः परिष्डेदः समाप्तः

aa ey ar षणा मि न्‌

aed सति परोचस्थले वज्यादेरपि प्रत्यचतापन्िः तदाव- रकाश्चानस्य तद्रोचरप्रमया fraser यदि faew तदावर- काश्चानम्‌, तद्धेतुमित्यादिनिरूपणएमनथेकं स्यात्‌ चानुमित्या- दिनिरूपणस्य सखगोचरव्यवहारजमगकलेनायवच्वमिति वाश्यम्‌, खगोचरवज्ायावारकञ्चाननिटत्यभावेन तदयोगात्‌ अन्यथा प्र्चप्रमया निटत्तेऽयन्नाने विषयथस्यापरोचाभावप्रसक्गात्‌ | तस्रा- (दुभयतः पाशारब्डरि"त्याशरकय waaay asta षड्धिधप्रमा- ख्ित्य्ः। wets खगो चरे दिविधो व्यवहार era’ विषयो- ATS UTM area प्रकाशते इति श्रप्रकाश्रव्यवहार- खेति तथासतवव्यवहारकारणमसत्वावरणमित्यश्यते श्रपरकाश- ्वहादरकारणमभानावरणमभितयु्यते एवश्च परोकपममयाऽसत्वा-

(९) म, Berga इति पाः |

दितौगपरिच्छेदः। २५५

वरणश्करियक्ं मौ श्यान्ञानश्ष्टवाश्यं गिवन्तेते। अरतएवामुमिल्यादि- प्रमोत्पत्यमन्तरं कञ्चिदपि विषयोनासोद्युभवति किन्तु ब्धा दिरस्तौष्येव प्रतिपद्यते | अन्यथा तच प्रटश्यनुपपन्तवं ्याथर्थिनां श्रपरोचप्रमया तु दिविधावरणश्रक्रिमदशन्चानं निवन्तेते | अरत एव we: स्फ्रति घटं पश्वामोत्याद्यतुभवः | तदिदमाह परोचेत्यादिना श्रसत्वेति विषयस्याषत्मा पादयति श्रषच्चवयवहार जनमयतोत्यस्ला- पादकं नास्तोति यवहारकारणं | तख तग्मो च्यान्नानञ्धेति तथा- {श्लावरणएग्रक्तियक्रमौ क्ाज्ञाननिदत्तिरित्ययः। ata माम विषय- waaay | aay वद्विधप्रमानिरूपणमथवदिति भावः |

नलु यथा WITT प्रत्यदप्रमानन्तरं चटः स्फरतोत्यशुभवात्‌ धया चटादिष्फरणं तथा परोचखलेऽणतुमित्या दिगप्रमानन्तर वज्रिः स्परतौ्यलुभवात्‌ TRACTS | तथा कथं यथोक्रयव्या- विद्धिरित्यजोश्यते परोचस्छले वङ्किसन्तामाजस्फरणम्‌, wwe 4 रूपादि विञिष्टलेन तत्‌ स्फ़ुरणएभिति व्यवश्चाशब्भवति

नन्वपरो चदख्ले scat swan इव weed वह्यादोमां टन्तिषम्बन्धोऽस्ति वा ? नाधः, तज वजोदखियसज्ि- कषभिावेनाग्तःकरणब्य वहिर्निगंमनाभावेन तदयोगात्‌ wan प्रत्यचश्लेऽपयन्तःकरणष्य बहिनिंगंमनं विना ठस्तिविषयसम्बन्ध- प्रसङ्खात्‌ दितोयः, वज्यादिस्णुरणमेव श्यात्‌ मस तक दक्िविषययोः खंथोगसव्बन्धाभावेऽपि सम्बन्धाकरेण तत्‌ श्छरण- afefa वाच्यम्‌, सम्बन्धान्रानिदपणात्‌ तथाहि तावहून्ि- विषययोः खदूपसम्बन्धेम तत्‌ खङूपसम्बन्ध्याप्रामाणिकलात्‌ |

२५६ अरेतचिन्ताकषयेम किष्च खरूपयम्न्धाभ्बपगसे तेमेव eis वा विगरिट्यवहारोपपन्तौ सम्नन्धानर सिष्येत्‌ fe श्चागखशूपं वा विषयद्छरूपं वा उभयं वा सम्बन्धः ae, चरश्चानदश्ायां पटमरतीत्याफेः | ग॒दितीयः, श्रन्धकारष्यधटस्यापि प्रतौत्याषत्तेः। दतौयः, ूर्वाक्षटोषापरिहारात्‌, अ्रनभाखषूपाणां सम्बन्धकलकण्यने गौरवा, मापि विषयविषयिभावः सम्बन्धः तयोः संयो गघम्बन्धमन्भरेण तदथोमत्‌ wae) अतिप्रसङ्गात्‌ तस्मात्कथं व्यवश्यो पपन्ति- रिति? मेवं। atteee विषयेदिथसन्निकषभिावेनान्तःकरण- वडिर्निगंमणाभावेन विषयाधिष्ठामचेतन्यद्य प्रमाठचेतन्येनेक्याभावै- ऽपि fate बश्याद्याकारटन्तौ eat प्रमाटकेतन्यविषयसेतन्य- Weeds विद्यमानता दज्ादिर्भानसुपपद्यते। warfare इति वाच्यम्‌, त्तदाकारटेरादिषयभाने नियामकत्वात्‌ | अरत एव वश्चा- @ परोखतेन भानमपरोषखलेलि शिया थेसन्निकषं बदिन तान्भः- कर णएट्स्या विषयस्य संयोगसममवात्‌, sar सावरणशाश्नामस्य निटन्त- are विषयप्रमाणप्रमाटसादिचेतन्यानामेकोपाध्याक्राकतयेषय सम्भवेन चटादिविषर्यस्य सुखादिवष्ठाशिष्पष्यशतयानाडहतसविन्ना- arene घटः BUH घटं शाशात्कारोमोति श्चानविषथापरोचा- लुभवादपरोशतवा विषयस्फरणम्‌ परोख्खले तु तदेपरौत्धात्‌ afeqents तद्‌ाकारदत्याऽसल्वापादकमौ श्ाशानख्य गिटन्तला- दिषवप्रमाण-सेतन्ययो्मंरा्च परोचतथा वश्यारेःसन्नामाजेश-

(१) ब, wae अतिप्रसङ्गात्‌ इति पाड a |

दितेयपरिग्डेदः। २५७

1

षएुरणमिति Var waa तस्मात्‌ षद्धिधया मथा खावरण- भ्ागनिदृत्यातददिषयभानं सम्भवति “तत्वमख्या"'दिवाक्धजन्या- परोचप्रमया ब्रह्मावरकमूलाज्ञाननिटत्यातसाशात्कारश्म्वल्येव | aa: प्रमानिरूपणमयवन्तसादोधद्काटैतौदतन्तिङ्धा बोधो वा प्रमेति प्रमानिरूपण सिद्धम्‌

इति ओमत्परमरहंसपरिव्राजकाशाय्यंौमम्खयप्रकाशानन्द- सरखतो पूज्यपाद शिच्यभगवग्महादेवानन्दसरखत विर चिते तत्वानु- सन्धानव्याख्यानेऽरेत चिन्ताकौस्तभनान्नि faite: परिच्छेदः |

33

रय तृतौय परिष्छेद्‌ः =-= श्रौ गणपतये नमः | प्रमाभिन्न त्नानमप्रमा। साच दिविधा, स्मतिरतुभर- तिश्वेति | सस्कारमाचजन्य न्नानं स्मरतिः। सापि दिवि-

eS SE SS 1 | णग

नमः Warm |

चराचराणामनिश सुखाय यस्यावतारो भवतोति शन्तः | वदन्ति योनिं जगतामनन्तं तं HUA शरणं प्रपद्ये ९॥ afafsfan प्रमाप्रमा मेदादित्यच प्रमानिरूपिता तचाप्रति- बन्धाथाः प्रमायाः अश्चाननिवन्तंकलेन प्रतिबन्ध afer: निरूपणणोयौ तचासम्भावनादिः प्रतिबन्धः तदुक्रम्‌ परा शररेए “भावना विपरोता था या सम्भावना WH | करुते प्रतिबन्धं सा aaa aaa’ fa तज्िदच्युपायः अरवणादिः “ओतये"तव्यादि at: awaT WANNA तथाणप्रमाणलेम Barna प्रति- बन्धादि निन्तिद्दारा महावाश्ाप्रमोत्पन्तावस्छोप्ोग इति wT साधनतसुपपद्यते | aay प्रतिबन्धख्यासम्भावनादेरम्मायामन्त्भा- वादवग्डमप्रमानिरूपणेयेत्यतः कमप्रापतामप्रमां निरूपयति प्रमेति भमालावख्छिजप्रमानिन् wana fiat: तेन षरप्रमा-

eal यपरिग्छेदः। २५९

धा, यथा्थऽयवाथमेदात्‌ | यथा्मृतिरपि feta MATHS ACT erate १।

भिनघटश्चनेऽतिव्या्िर्निरस्ता प्रमालं मामानधिगताबाधिता्वि- waa धटोऽयं घटोऽयमिति धारावाहिकनज्ञानष्यले विरोधि- पटाकारटच्यत्पन्तिषय्यन्तं यावदटस्फरणं तावद्‌ घटाकारटन्तिरेकै- वेति mena: 1 नच सवं wat घर्ि्छभ्नान्तं प्रकारे तु विपर्यय दति न्यायेन भरमार ध्येशे प्रमारूपतलेन प्रमा भिद्नलाभावादव्धा्िरिति वाच्यम्‌, धम्येग्न्नानस्यान्तःकरण्डन्तिरूपतेन भमस्याविद्याटस्तिक- पस्य afgaararentattfa ara: | तां विभभते घा चेति खते- लंचणमाह संस्कारेति प्रत्यभिक्चायामतिव्यारिवारणाय AVM तस्याः संख्कारसहितेर्ियजन्यवेन तक्मा चजन्यल्ाभावान्ाति्ार्िः। सस्कारष्वसेऽतिव्याश्तिवारणाय श्ञानमित्य॒क्तं ॒संकारस्िविधः वेगो- भावना स्थितिस्थापकश्येति क्रियाजन्यः क्रियारेतुगेः। aa Vafeg- निष्टोऽनुभवजन्यस् तिडहेत॒भा वनासख्कारः सचान्तःकरणशनिष्टोऽख- Wa) न्यायमतेव्वात्मनिष्ठः | श्रस्मदभिमतादकारष्येव नेयायिकाठी- नामात्मलात्‌ | खितिश्यापकसस्कारोधनुराटि fae: यद्यपि वेग- शितिख्यापकयोः क्रियाहेतुलमेव तथापि भावनाबस्कारखय श्चान- हेतुलात्तन्ाजजन्यं शानं खतिरितिलचएमुपपद्ते ऋति विभ- जते खापौति। यथोदेशं यथाथंलृति विभागपूरवेकः निरूपयति यथार्थेति १॥

षषी, जज पा

(१) a, ध, ष्वादिह, इति are |

२९० अरेतचिगताकौषवुम

तच व्यावहारिक्प्रपष्बो मिथ्यादश्यत्वात्‌ अडत्वात्‌ परिख्छिन्रत्वात्‌ शक्तिरूप्यवदित्यतुमानसिद्मिथ्यात्वा- नुसन्धानं यथार्थानात्मस्मरणम्‌ 2 |

यथार्थानात्मङ्धतिं निरूपयति ay व्यावहारिकेति तथोमेथ CHU: | Te वा पश्चसमस्य वा इष्टान्ततासम्भवेन तच यारि रहाथोगात्‌ we विशिनष्टि थावहारिकेति wana ध्यावहारिकलवं शएक्रिरजतादेः प्रतोयमानसम्ताकल्वेन प्रातौतिकलात्‌ दृष्टा उपपद्यते | गतु वादिप्रतिवादिनोः सम्मतिपन्तिविषयो germ ana: प्रतिवादिभिः एकिरजतस्यागक्रोकारेण कथं दृष्टान्त इति चेन्न! aay श्यात्यारौनां yaaa निराङततवेम इएक्रिरजतस्य साधित- लात्‌ Terma: aay तत्र हेतुषाध्ययोदुष्सलमिष्यातलयो- वयातिग्रहसम्भवेन पष्छेऽपि दृ ्ववहेतुना frat साधयितु शक्यते व्यावहारिकेति पलो विशिव्यते Saar श्टक्रिरजतस्य प्रपञ्चानगंत- लेन प्ङुचिनिचिक्षलादगुपसंहारिेलाभासः स्याद्‌ ले हेत्‌-रतः पशविग्रेषणमयवदिति भावः एवश्चानेनानुमानेन प्रपञ्चस्याकाशा- दे्मिष्यालबिद्धौ सत्यां तद्ध सिद्धस्य मिश्याल्स्य पुनः पुनरतुशन्धानें चयार्थानाक्मस्मरणम्‌ ननु fret प्रपश्चनिष्ठं वा। we माथामय प्रषश्चनिषटद्य कथं era (रयायाथ्येय agquyarn- पश्चसवावस्तुलाभ्यपगमादवस्ठध्मेख मिष्यालस्या -वद्ठलावश्ं भावेन

(१९) a च, यथा्चंलंष्ति पार |

दतोयपरिष्छेदः | २१९ त्वमस्यादिवाक्धार्थातुसन्धानं यथार्थात्मक्मरणम्‌ |

Oqraratgrea: | दितौयेऽपि पे साध्याभावेनासुमानसख बाध एव॒ स्यन्तस्माख्मिष्याल्ाचुषन्धानं यथार्यानात्मस्मरणमित्यशुपपन्न- भिति नेषदोषः। मिथालं प्रपञ्चनिष्ठमेव म्ावस्ठुध््मश्यावस्तु- ला्दनुसन्धामस्य कथं (चाचा ` ज्ञामगत(रयाथा्येखखय विषयप्रयु- करलादिति वाच्यम्‌, WMT Bere माम मामान्तरावाध्यलं तदपि विषयशतमेव खरूपेण we बा धाबाधयोरयोगा दिषव THATS AMA बाध्यलव्यपदेश्रात्‌ | एवश्च प्रपञ्चस्य free नामाधिष्टानसन्तातिरिकसन्ता शूज्यलमेव तस्य केनापि अमाणेन बाधाभावात्‌ प्रत्यलादौनां “वाचारम्भणं विकारो मामष्येथमि' व्यादि अुतिविरोधेनाप्रमाण्णोपपन्त मिंश्यालस्या५ बाधेन याया्यान- दनुषन्धानश्यापि (“याथाथे सम्भवन्यवेत्यनुमानसिद्धमिष्यालानु- इन्धान यथार्थानाक्मञ्मरणएमिति सम्यगु पपन्नमिति भावः २॥ aaa दशंयति तत्वमिति anaemia पदखच्छस्य Held तदनुसन्धानं यथाथात्मस्मरणमित्यथः | यथो यथाथेष्छृतिं निरूण कमप्राप्तामययाथेखृति fare निरूपयति श्रयथार्थेति परवेवदिति | यथार्थद्तिवद्‌ मात्मसमृतिरात्मस्मतिखेति दिषेत्ययंः श्रययार्थानात्मृति दशंयति प्रपश्चख्ेति गरु

(१) ग, च, aurea इति are (२) a, घ, यथा्थेतरम्‌ इति are | (१) a, च, . यथा थेलस्य दति पार | (४) न, च, वाध्यनेनेति Ure | (५) ब, द, यथ।येलम्‌ दति पा |

Vz | अदेतचिन्ताकौष्तुमे

अयथाथस्मृतिरपि fea, पूववत्‌ प्रप्डस्य सन्धत्वानु-

“वटः खम्‌ पटः सन्निति प्रत्य्ेण प्राणा वे सत्यमि"" ति अत्या प्रप- छस्य सत्यलावगमाग्रमाणसिद्धस्य ब्ह्मवद्ययायलात्कथं तन्छरणए- स्ायथायेलमन्यया ब्रह्मातुसन्धागखापणयथाध॑लापत्तेरित्याशद्ाह भिथ्येति। प्रपञ्चस्य “वाचार मणं विकारो माम ध्थेयं” “सोऽनृताभि- सन्धोऽनृतेनात्मागमन्तर्धाय भेदश्च “त्याश्चामहृतो भवेदि”ति Bf सतिगश्रतेरारम्भणाधिकरणन्यायेन ब्रह्मभिन्नश्च firenae farfy- तलार्‌ “qe: सनज्ञि"त्यादिप्रत्यच्ादेरबाधेनाभिष्टानस्च विषयलो- पपत्तेः नच “प्राणा वे सत्यभि'त्यादि भरुत्येतरशरव्यादिबाधः fare wifefa वाच्यम्‌, प्राणदौनाभुत्प्तिविनाश्रश्चवणेन कालवया- बाध्यवरूपसत्यलायो गात्‌, न्यायशू्यलाच्च, “प्राण वै सत्यमि'त्यादि ुतर्यादह रिकसत्यतविषयलोपपन्तेस्तयेतरश्रुतिबाधायोगात्‌ प्रलयुत “वाचारग्मणादिश्रुतेन्याथमूखलेन तयेव प्राएसत्यलभ्रुतेवाधः। तस्मा- प्रपश्चस्य मिथ्यात्वात्‌ सत्यलानुसन्धानमययार्थानात्मस्मरणमिति युक्रमेवोक्षमिति. भावः | दितोयं निद्पयति weertfa | अहमिति तिः करणं यस्य सोऽदङ्धारः श्रादिर्थ॑षां तेऽशद्ारा- दवस्तेखिति यावत्‌ |

मनु सर्वेषां परौककाणामदहमतुभवविषयच्येवात्मलेनाभिमतला- त्कथं तस्ाद्धीतुखन्धानमवयार्यात्मस्मरणमिति रेत्‌ श्टणोतु भवान्‌ देरा्न्नानाच्छन्ताः स्े;रमनुभवविषयासभ कोऽयमात्मा तव AACE श्रात्मा उत्पत्तिविना ्रवचाद्रूपादिमलाश्जडलाञ्च घटवत्‌ |

ढतौयपरिच्छेदः ! Ta:

हन्धानमयथार्थानात्मस्मरणम्‌ मिथ्यावस्तुत्वात्तस्याइ- ङारादिष्रात्मत्वानुसन्धानम्‌

| रस

नचाप्रयोजकलं शतहानाहताग्यागमदोषप्रसङ्गात्‌ | “ARIST एत- छादन्तरषमया दन्योऽन्तरात्मा प्राणमय"दति Bey नापौढि- uaa करणएल्ा दास्यादिवत्‌ वनवदडषमुदायलाच चर द्धौ तिकलाख मचाप्रयोजकं करणस्य श्ादलायोगात्‌ हि TAS: AUB Wes इष्टं जानामोत्यात्मनो ज्नाटलस्यानुभव- fagary | बड़ समुदायस्ात्मले विर्द्धाभिप्रायतया सद्यः श्रोर- पातप्रसक्गाच्च | नच ‘awa बह्नामात्मलमविरद्रमिति वाच्यम्‌ योऽहं wets tse सश्रामोत्यमेदप्रत्यभिन्नाविरोध प्रसङ्गाच्च | भौ तिकसात्मले पूर्वोक्रदोषानपायात्‌ | wait नेद्धिया- ware नापि प्राणः श्रात्मा वायुविकारलात्‌ वाहयवायुवत्‌ तस्माद्वा एतस्मात्‌ प्राणमयादन्योऽन्तरात्मा मनोमय” दति Bay नापि मन श्रात्मा करणवदि ददि यवत्‌ | मच ममः करणस्य निरा- शतलान्ततस्तस्यानात्मल कथमिति वाच्यम्‌, भिख्रमतानुखारेण न्याय- मतातुसारेण वा तदुपपत्तेः swe दत्यन्तिविनाशवस्नादिति ages: | “तस्मादा एतस्मानोमयादन्योऽन्तरात्मा विज्ञानमय”? दति Way नाग्यदद्धार WAT TAT घटवत्‌ नचाप्रयोज- aa faqetafenta वाधकलवात्‌ मवेष्टापत्तिः श्रन्यैसतस्य इपलागङ्गौ कारात्‌ | Rand ara तदथोगात्‌ एतेन दधि दिक्लयोरातलं ्रत्यक्रम्‌, “तस्मादा एतस्ादिज्ञानमयादन्यो-

२९१४ वअरेतचिन्ताकौ दमे

ऽमरत्मानन्दमय'"इति MAY नाणानन्दमयप्रब्दवाच्यमन्नानमाक्मा- जडत्वात्‌ भ्ञामनिववेशमल्ाञ्च |

“ward पुरषः खयं च्योतिभेवतिः'

“श्रजो निलयः श्श्तोऽय पुराणः”? |

““श्राकाश्रवत्छवेगतख्च नित्यः”

“ae चे तथाहत्छ प्रकाशयति भारत” ? निव्यसवंगतः ख्वाए" रित्यादि अतिखृतिभिरात्मनञ्चेतनल- निव्यतल्वावगमात्‌ तदेपरोत्धातुभवादश्चानमनाद्यैव एतेन शुन्यमाद्मेति र्युक्तं तस्यापि साक्षिभास्यवात्‌ कथ पुनदंहादौनामहमनुभव- विषयलीदनात्मलभिन्यष्यते देहादोनां चिदात्मनान्योन्याथा- सारेहादोमामहमनुभवविषयत्वै BATS तदद शनात्‌ | अन्यथान्य- चापि तप्मसक्गात्‌ | वस्मादडद्धारादिष्बाक्लालुसन्धानमयया्थाक्म- सखरणमिति निरवथम्‌। कस्त्यात्मेति चेद श्ागतत्कार््याणि सर्वाणि at निजसश्या aera भासयति aan ममादद्धारो मम बुद्यादिरिति एवात्मा त्य खप्रकाश्दिद्रपलात्‌ सरणस्मरणे a amar fe fae खप्रकाशानुभवस्य qa: समरणं वा विद्मरणं भवति तथाच afar |

“Fay wag यद्भोग्यं भोक्ता भोग्य यद्भवेत्‌ | तेभ्यो fawee: साच्ो feearatse सदाशिवः art रेताः केवलोनिनुणसे"त्याचारेशा्श्नाना विशषण ara चिद्रूपं साकिष ziafa owe | “Oa Aa Ale Rerraqamt निजसन्येव we

कर्तो परिण्डेदः | २१५

आत्मनि कत्तत्वानुसन्धानं वा शअ्रयथार्थात्मरूभमरणं खप्रल्वतुभव शव स्मृतिरिति ama समतिभिन्नं

पि 11 1 | > 1 7 1 7 |

१. मी गी S26 420 ——

faaq महो a wer सृष्यादिषु खप्रभयासि सादिदिति" “सचात्मा खङ्गः श्रसङ्गोऽय पुषः श्रषङ्गो डि wea” इत्यादि- श्रतेः श्रत एवाकत्तां सः तदुक्रम्‌ भगवता |

“qeaa कर्णि क्रियमाणानि adm: |

य: पठति तयात्मानमकर््तार पश्यतौ'ति

“श्ननादिलाज्जिगएलात्परमात्मायमययः

श्ररोरस्ोऽपि कौन्तेय करोति feast” .

यथा सर्वगतं altaya नो पल्िणते |

सवं ्ावश्ितो देहे तथात्मा नोपलिप्यते

यथा प्रका श्रयत्येकः Be लोकमिमं रविः |

चेव Gat तथा waq प्रकाशयति भारत

दति तस्मादात्मासङ्ग्िद्रूपः खमका शोऽकत्तां weft

कर्तेति वचेदरङ्कार दति वदामः साभाषान्तःकरणमरङ्कारः। RAGE कर्त लानुभवः श्रहङ्धार चिदात्मनोरित- रेतरादिबेकेनान्योन्याध्यासाद्यः ३.॥

AMA कन्तवाद्यनुसन्धानमयया्यात्मसमर एमित्याह श्रात्मनोति नच “anal श्राष््ायवत्वादि"ति खचकारेणत्मन कन्तैवप्रतिपादनात्‌ तसिभ्कन्तुलानुसन्धानखख कथमयायाथभिति वाद्यम्‌, तजर सोपाधिक्रात्मस एव्र कनत्तैलप्रतिपादनात्‌ | "यथा

34

२५९

wre a: | साच दिविधा यथार्वाऽ्यथार्था देति यथार्घामुभूतिः प्रमा ४॥

अदेतचिनताकोष्ठमे

तच्चोभययेवयुलतराधिकरणे तेनेव Cee: कर्चलापवादा- दन्यधानुज्ञापरि हारो दे इसम्बन्धाञ्च्यो तिरादिवदि""त्युन्तर By- विरोधापत्तः | भकात्मनः aia प्रतिपाद्य पुमश्लदपवादे सुष- कार्य freind “श्राद्ध cee gaat बर fafa न्यायादिति araq, warm: शोपाधिकं कर््ुलमपि नास्तौति वदतः , wage निराकरणाय तदात्मनमोऽसतोति were ag RHA: पारमाथिकमिति बदतो नेयायिकादेभिंराकरणाय॑- सत्तर Bi कशुलमपोद्यते wa खवाक्यविरोधः अ्रतिखृति- विरोधश्च nee तस्मादात्मनः कर्रीवपरतिपादभं तदपवादसेति इयमथवदेव | तस्मादाद्मनि कन्तुलाद्यनुखन्धानद्यायथा्ंलसुपपन्न- नैवेति भावः ननु सखप्रष्या्यययायेररतिलात्कुतो BEA इत्यत श्राह खभ्रस्खिति रथय पश्यामोव्यसुभवादिति भावः खतिरिति तथोष्षेखाभावादिति भावः af निरूप्य कमप्रापता- anafa weafa gaifa स्मृतिलावच्छिलं सृतिभिनश्नागभनु- तिरलुभव इत्यथः खृतावतिथार्तिवारणाय खृतिमिश्नमिष्ुक्म्‌, अटारावतिष्याकषिवारण्णाय क्षाममिति तां विभजते खा शेति | भयमा श्यत्पादधति यथायंति यायां चाशावगु्धतिखेति कणे WIC: | तस्या ATT मामावाधितः चविषथल्वं तइति तक्मकारकन

BATTERS: | २९७

सा निरूपिता। बाधितविषयामुमूतिरयारवां | सापि दिविधा, संश्योनिश्चयशेति शकस्मिन्‌ धम्मिशि भासमानविरूडनानाकोरिकन्नानं संशयः रकस्मिम्‌

paid Eee

ie

बा। निविंकण्यकञ्ञानस्य निश््रकारलादव्याभिरिति are, श्र्राब्दनिप्रकारकश्य तस्याप्रमाणिकलेनानक्गौकारात्‌

नन्वमिनवोत्पन्न wefan अन्यविग्रेषणएश्चानजन्यतष्य agen निविकश्पकलसिद्धिरिति Ya, विगरेषणसन्निकर्षादेव तदुपपत्तेः श्रन्यथातिप्रसङ्गादिगेषणश्ञानख्य विभिष्टज्ञानरेतुषे मानाभावाच्च नच दण्डो तिनश्नाने विग्रेषणज्नानस्य विश्टिन्लान- लावच्छदेनान्वयब्यतिरोकाभ्यां ature कप्ततथान्यजापि तदख्खिति वाद्यम्‌, दष्डौति maa विशिष्टवेशिषटयावगा हिजन्नानलेश aq विशेषएतावच्छेदकप्रकारकनश्ञानच्येव कारणतयाऽग्थब्यतिरेकयो- रन्यथाऽधिद्धलेन विगेषेणश्ञामस्य ae मानाभावात्‌ तस्मादश्राब्द- निष्यकरारकश्चानमप्रमाणिकमेवेति arent: नख भ्ाष्द्‌- निष्यकारकम्रमायामव्याक्चिरिति वाच्यम्‌, wea व्थावहारिकप्रमा- लचणतवेम तस्यालखमिष्यकार कप्रमायालादतो वथार्थानुशतिः प्रमेति निरवद्यम्‌

श्राव्या स्यानेषवेसाधारणं तहिं खा प्रमा निरूपणोयेत्याकाङ्कग- यामा चेति दितौयपरि च्छद दति शेषः | दितोघौया खश्ण- ay बाधितेति विषयाभावप्रमाबाधस्तदिषयोबाधितः विषयो यखास्मा तथा प्रमायामतिब्याभिवारणशथाच्विग्रेषणमययाचणृता-

२१८ चदेतचिन्ताकौस्तुमे

ufafa खाकारविरुडधम्मंदयवैशि्यावगादहिज्ानाः विरन्नानं संशय इति केचित्‌ सच दिविधः प्रमा संशयः प्रमेयसंश्येति। तच प्रमाशगतासम्भावना प्रमाखसश्यः। यथानाभ्यासदशयां AAT जल त्रानं प्रमाणं नवेति संश्यः। प्रमाणनिश्चयान्‌ fara ५।

षी भी शी 9 eee 79)

[ब 1 (णी ee or

afaafaarcera दितौयं तां विभजते सापोति संशयं लक यति एकस्मिनिति एकेकस्िन्धर्भिणौत्य्ः wea war वा waar वेति समृहालम्बभेसंग्रये anfa: स्यात्‌ खाणपुर्षाविति समू हाशम्बनभ्नमेऽतिव्यापिवारणणय भाखमानेत्यक्र समू हालम्बनप्रमा- यामतियाक्षिवारणाय विर्दध्युक्म्‌ | ननुक्रलचणसंग्रयख् धम्य MATA AANA CITISY मतान्तरेण लक्षणएमादकेति | एकंक- fafa wa संश्यलेनाभिमतसय योऽयमाकारः खाणलादि- दिरद्धोयोऽयमाकारः पुरुषा दिस्तदुभयवेशिष्चावगा दहि asa areal पुरुषो वेत्यादि विशुद्धं wrt संश्रय cae: भ्रस्िन्‌ पच एककोरिकञ्चानमपि कचिक्छं शयाभिमतं केचित्‌ नसिंहाश्रमरौ- चरणाः | any विभजते चेति प्रमाणसंश्यं व्यत्पादयेति तेति तंधथोमेष्य इत्यथः प्रमाणसश्योदिविधः saree: awe’ aaa ययेति प्रमाएसंश्यः कस्मान्निवन्तत TUNE सख चेति मनु प्रमाणस्य भावः प्रामाण्छं तदत्र

तौयपरिच्छेदः | २९१९

प्रामाश्यनिश्चयस्तु खत शव प्रामाण्यं नाम तदति

ae te ee [रि गेवे षणी ec eg on ~> क, = mo _ षषी गीष वा

परमालमेव किं जातिरूपाधिवां नाद्यः श्रयाणटन्तिलात्‌ दितीयस्तस्यानिवचना दित्धाग्रद्धा wae a TATE परतो aga इति नेयायिकाः खतो zea इति मीमांसकाः ५॥ त्र परमतं दूषयितुं खमतमाइ marta: एवकारेण प्रामाण्यस्य wares प्रतिषिध्यते awaqare प्रामाण्यं नामेति | MATa, सत॒ एवेटक्रम्‌ तच awed freq are निवक्रि तस्येति प्रामाण्छस्येत्ययः | खणश्ब्देन प्रामाश्यमु- द्यते तस्याश्रयो ज्ञानं तद्भाददिका यावतौ सामयो तद्राद्यलं खतस्व- भित्य्रयोजना श्र भटवा एवं योजयन्ति प्रथममय घट टति जानं जायतेऽनन्तर मया atu इति घटस्य ज्ञातलं प्रतिस- नोयते तया ज्ञाततया श्ञानमनुमोयते। तथाहि घटोन्ञानविषयः। Mana सुखादिवदित्यनेन प्रकारेण ज्ञाततालिङ्गकानुमित्या wear तन्निष्ठं चटल्वति धघटलप्रकारकं प्रामाण्यं सह्यते ततश्च II घटज्ञानस्य arf ear यावतौ सामयो न्नाततालिङ्ग- कानुमितिरूपा तद्वाह्मवं प्रामाण्छस्य खतस््वमिति त्खिन्यम्‌, ज्ञानविषयता तिरिक्नज्ञाततायां प्रमाणाभावात्‌ च्चातो घट xf प्रतते श्ञानविषयलेनाप्यपपत्तेः भ्रन्यथा दृष्टो घटो ध्वस्लोचट दति प्रतीत्या इृष्टलादिकमपि सिध्येत किञ्चातोतोघटोश्रात दरत्यनुसन्धानेन तन्नापि ज्ञातता सिध्येत्‌ चष्टापत्तिभिराश्रय-

२७०

अदेव चिन्ता कोवि

तत्प्रकारकत्वं तस्य SAAT यावत्‌ खाश्रयग्राहकः

Mer Qgr ear Eee So Ey pei

a |

wareaaty | किञ्च(* ज्ञातताया afa न्नविषयतया तचापि ज्ञातता खात्‌ तथागवद्याप्रसङ्गस्तस्माट्‌ श्ातताया भ्रप्रामाणिकलान्त- चिङ्खकानुमित्यान्चानं प्रामाण्छश्च zya दत्यसङ्गतमेतदिति मन्य- मानाः | प्रभाकरास्त एवं वणंयन्ति घटमहं जानामोल्येवं दपं Sila घटं कष तया भाष्यति श्रात्मानमाश्रयलेन खं खप्रका श्लेन ततश्च खाअयन्चानस्य ग्राहिका थावतौ Vaal खप्रकाश्ज्ञानश्टपा तथा खनिष्ठप्रामाष्य zea इति saree eae तदपि AIAG खप्रकाग्रले मानाभावात्‌ श्रन्यज्ञानेनान्यय्हए- ऽतिप्रशङ्गात्‌ तदिदमष्यसङ्गतमितिमन्यमाना सुरारिमिश्रा एव योजयन्ति घटेडियसन्िकर्षानन्तरमयं धट दति sa जायते पञ्चाद्‌ घटमहं जानामोत्यनुयवसायेन BAH द्यते विषय विषयज्ञानं व्यवसायः | विषयिविषयन्नानमनुद्वसायः ततश्च खाश्रथस्य व्यवसायस्य व्यवषायस्य afent यावतौ शमयौ श्रसु- व्यव्रसायादिशूपा ` तया वयवसायनिष्ट प्रामाण्य गद्यते | तेम aw पर्वसु पखितत्वा दिद मेव mararefa तत्त च्छं अ्रनुव्यवसायश्य प्रागेव निरस्तलात्तेन तद्भहणायथोगात्‌। मनसः प्रामाण्यस्य निराशत- ANAT संयो गासम्मवस्योक्रलाख WAN मानसप्र्थच्लायोगात्‌ | तस्मादिदमसङ्कतमित्यमभिपेत्य ate खतस्ललचणं योजयति

(९) ब, च, weft ae |

हतौ वपरिष्छेदः २७९

्ाद्यत्वम्‌, सखाश्रयोटत्तिच्ानं तत्गाहकं साक्षिचेतन्दं तेन तन्निष्ठं mar we इति खतः mar श्यम्‌ &

खाञ्रयेति | aay सखाश्रयख्य याहिका यावतौशामयो सादौरूपा ARGS प्रामाश्छस्य खतस्लमित्यार इति खतः प्रामाष्छमिति | aaa भवतामपि afefe किं प्रमाणं तावप्मल्यचं शूपादि- Caray Teta मनसोऽनिश्ियलेनाप्रमाएलाञ्च | ATITATA तद्यायशिङ्गाभावात्‌ नवादङ्धारोऽनात्मा TATE धरवदिव्यतुमानेन पचध्मेतामशात्‌ साकिषिद्धिरिति वाच्यम्‌ | पचतावच्छ दकाभिवंचनेनारुमानावतारात्‌ अ्रतणएवाशङ्धारः खब्य- तिरिकद्रषटको geen संमतवदिति पराम्‌ नायपमानं तच्छ निघतविषधलान्ञाप्ागमस्तस्यार्थान्तर परलात्‌ नार्थापन्तिस्तेन विन- तदनुपपन्तेरभावात्‌ भच सुखादिव्यवदारः , खगोधरज्ञा्ं विनाजुपपश्नसस्तत्कल्यथति तश्च साचिचेतन्मेवेत्यर्यापश्या तल्धिद्धि- रिति वाच्यम्‌ सुखा दिव्यवहारस्यात्समवेतसुखादि विषयश्चाने- नोपपश्नलेनार्थापन्तेरन्ययोपपन्तेः। तस्मात्‌ प्रमाणभावष्छ तवापि AST कथ प्रामा्छस्य साचिग्राद्मलं aie वेत्यतः प्रामाण्यष्य परतच्छमन्धपगन्तव्यम्‌ AS नाम यावत्‌ साञ्रवयाहकाति- रिक्रप्राद्मलम्‌ तथाहि प्रामाण्ताअ्यन्यवसावन्ानमनुव्यवसायेभ

(१) म, ख, रडितव्बेनेति ore |

ROR अदेत चिन्ताकौ शुम

RBYa | Maa लनभ्यनु मानेन wert | तथाहि रिवादमोशरापन् व्यवसायश्नानं प्रमाणं भवितुमर्हति समथंप्रटन्तिजभकलाट्तिरेके- एाप्रमाणएश्चानवदिति। RAAT प्रथमानुव्यवसायेन व्यवसायो द्यते | दितीयानुव्यवखादन तन्निष्ठं प्रामाण्यम्‌ श्रन्यथा प्रथमोत्यन् TINT प्रमाणमप्रमाणं वेति संश्रयो नस्यादनभ्यासद्‌ शरायाम्‌ | AULA एव प्रामाण्छग्रह दत्य चोच्यते “सारौ चेता Faw जिगेणखेति “वाचः ara} मनसः साचतौ” “एतदो वेत्ति a are: awafafa तदिदः” “ज्योतिषामपि तश्न्योतिस्तमसः wee” cafe श्रतिस्तिश्रतेभ्वोऽन्नानतत्कार्य्या भासकः साच चिदात्मा- वश्यमभ्युपगन्तव्योऽन्यथोद्‌ा इतश्ुतिषतोनामग्रामा प्रसङ्गात्‌ मे तासामर्थाम्तर परमिति वाच्यम्‌, उपक्रमा दि लिङ्गैस्तचेव are निितवेन तदयोगात्‌ | तथानुमानादपि afafe: तथाहि अरन्तःकर णतद्धस्मातिरिक्राहमनुभवगो चरोऽइमनुभवे प्रकाश्रमानो वा खब्तिरिक्रद्रष्टकः इश्छलाट्‌ घटवत्‌ | नचाप्रयोजकलं निद्‌- पाधिकत्सहचारभङ्गप्रसङ्गात्‌। एवं सुखादिव्यवहारण्य सरगोचरन्नानं विनादुपपत्यासाचिसिद्धिः। मनात्मसमबेतसुखादि विषयन्नानेन तद्यवहार दति वाच्यम्‌ अन्यन्ञानस्यात्मसमवेतत्वा सिद्धः अन्यथा “Phat रित्येतत्छवं मन एवेति श्रतिविरोधप्रसङ्गात्‌ नोवात्म- खमषेतस्य frame त्यामङ्गगेकाराच्च किञ्चात्मनः संयोगस्य सम्बन्धिनो ` निरवयवतयानिराृतलवेनात्मनि श्चानोत्पन्तेर समेन त्नानखात्मसमवेतलासिद्धेख | तस्नादनन्ययासिद्धश्रतिरुपत्यतुमाना- ्यापन्तिसखामुभवेः सातौ fag एति तेन प्रामाण्यं र्यत

हतौ परिच्छेद! | ROR

दति Garey प्रामाश्वस्छ सम्भवति एतेन प्रामाणश्च परतो जलं rem अनु्यवसाथद्य प्रागेव निर स्ततथा तेन शरान उद्यत इति दूरत एव दितीयानु्यवसायेन प्रामाश्च णो gui: ' fag fafqrnarearteaaaa ware zur wife निचितेन वा नाद्योऽनवश्छा पत्तेः तथाहि श्ररुव्वसायस् खतः प्रामाश्नि्चयेऽपञिद्धान्तापत्तः। अन्येन चेन्नष्ान्येन ATE गवस्यापतेः | नच विषयाम्तरासश्चारादनश्योपरम इति वाच्यम्‌ | तद्घंनिधधितपामाष्येनानु्यवसायेन प्रामाष्छपरह Cea ततचानु- व्यवस्षायेनेव प्रमाणग्डोऽस्ट | किं तेनापराङ्म्‌ | |

wid शामयरादइकेणानुग्यवसायेनेव व्यवशायप्रामाश्यनिशये cz ari प्रमाणं | वेति संश्रयो ष्टादिति चेश्न। दोषवगरेन तदुप- पत्तेः aq fafyast दोषवश्ेन कथं संशय इति वाच्यम्‌ \ दोष नटितसामग्यास्तादृगसखभावत्वात्‌ | अन्यथा प्राच्यां प्रतौखित्वः भम श्रयान्यतरानन्तर दू्योदयादिनेय प्राचोति franc एनः संश्याचयभावप्रसक्गात्‌ गचेष्टापन्तिसथोरगुभवसिद्धलात्‌ | तस्मादप्रामा्श्रङ्धाद्यन्येनादयेनेवागुग्यवषायेन प्रामा्निख्यः ` अन्यथासवेजानाश्वासप्रसङ्गात्‌ एतेन दितौथो विकश्पपरास्तः | अनिखितखय तद्वादकत्वायोगात्‌ श्रप्रामाश्छश्रङ्का शून्यच्यव Way विषय निश्चाथकलाश्च | अतएवालुमानेन WATS गद्यत इत्यपास- सुक्रदोषसत्वात्‌ नन्वस्तु तद्ायेनेवातुन्यवधायन प्राम्छग्रहः | तदसम्भवस्याक्रलवात्‌ तस्मात्ाङ्िणव द्तिश्चाननिष् WATS गद्यते

Reg

अरत चिन्ताकौरुमै

अप्रामाण्यं Yq परतो weal तञ्च तदभाववति तद््रकारकत्वं तदभाववस्वस्य। टतिन्नानानुपनौत-

भन्वेवं सत्यप्रमाश्यमपि ` खत एव गडयतासुक्न्यायस्य तजापि तुख्लादिल्याश्द्यादहइ श्रप्रामाण्यमिति। किं तदप्रामाण्यमित्यत श्रा तश्ेति अस्ति दरह्वादाविदं रजतमिति ज्ञाने रजताभाववति रजतप्रकारकलवं वस्तो रजतस्य तचाभावात्‌ भच तले चट इति प्रनायामतिग्या्भिरिति वाच्यम्‌ तसघरयोरेकचेतन्याष्य- wan तदति तत्रकारकतया anmat तदभावाच्छुकौ तु AG मानवन्ताकतया रजतस्य Away प्रात तिकर जतसच्वेऽपि नाति- व्यातिनेलसम्भव cere: इन्तोति नेदं रजतं किन्तु एक्रिरिति वाधात्रका धिष्टागतच्ततत्धाचात्कारटृश्था तदभाववच्चस्वानुपख्थित- लेन तल्शाकिणा प्रोतं शक्यते शअ्न्ययातिप्रसङ्गात्‌ तस्मा- दमानाष्छ परत एव गद्यते Wr हिका(?तिरिक्ररसामग्येव्यरथः | erty श्ानान्तरं wefafier शंवादिग्रन्तिर्विसंवादिप्रटन्ति- खेति आच्या फशप्येना दितीया ASAT AT fawatfenara- $प्रानाष्छं ज्ञानस्यामुमोयते | तथाहि विवादास्पदं wat रजतन्ञाम- मप्रामाश्ं भवितुमर्हति विसंवादि प्रत्तिजनकलाद्भ तिरे केण प्रमा- वदिति ज्ञानग्राहि.रकातिरिकेनानुमानेन srremare निदी-

ना ---------- g e

(९) (ब) ‘gq? TH a (१) न, क, wiwefr चा। (९) ग, क, धावकति ey)

एतौ बप रि चरेदः | २७४

विनं साधिणा प्रोतुमशकवतया परत शवाप्रामाण्यं एष्यते 9

यते ज्ञान तु सारण ग्यतेऽपामाण्णं पुनरलुमानेग तस्मात्परत एवाप्रामाश्य wy दृति भावः। एवं प्रमा खतं एवोत्पद्यते are मामोत्यन्तौ ज्ामसामान्यसामयौ माचप्रयोग्यलम्‌ नखा- प्रमायामतिग्याश्धिस्तस्यास्तद तिरिक्रदो षजन्यत्वात्‌ | मख प्रमायामपि रोषाभावजन्यतया परतस्लापत्तिरिति वाश्यम्‌ परमत quae लस्येवोत्पत्तौ wae विवकितलात्‌ तस्यास्मामिरनङ्गौकारात्‌ | प्रमामाचरेऽलुगतगुएस्यासम्भवेन तख्ाप्रमाणिकतथा प्रमायाणष्ल- न्यलानुपपन्तेः। किञ्च दोषाभावस्यापि प्रमादेतुलमभावमाभ्य अत्या करणत्प्रतिषेधात्‌ किन्तु दोषाभावस्य परमते दण्डलादि- वद नुकूलमा चलम्‌ | अपि दोषस्ान्वयव्यतिरेकाग्बां प्रमेात्पन्ति- प्रतिबन्धकत्वेन तदभावश्य कारणलं सम्भवत्येव | प्रतिबन्धका- भावस्य काय्यानुत्पादकस्ायिमषमयषमनन्धविषटकतयान्यथा fag- त्वात्‌ | AR एव श्चानसामान्यसामग्रौमाजात्रमेत्पद्यत इति सिद्धम्‌

प्रमा तु परत एवोत्पद्यते न्नानसामान्यसामग्यतिरिकच्थ रोषस्यान्वयव्यतिरेकाभ्ामप्रमां प्रति कारणलावधारणणश९। तस्ना- दुत्पत्तावपि परत एवाप्रामाण्छमिति सवेमवद्‌ातम्‌ 9.॥

(९) ग, चेति wet we

Red अदेतत्िन्तको खमि

प्रामाण्यस्वतर्दपधे संशयो STANTS IATA इत्ययं “"प्रमाशसंश्यो बेदान्ताहितौये ब्रह्मणि प्रमाणं वेति संशयः | करणगता सम्भावना सा अवशेन मिव- चते तञ्च निरूपितम्‌ | तदपि श्रवणं शारौरक wee माध्यायपटनेन निष्यद्यते प्रमेयगतासम्भावमा fe

FETT TTS वान ee eS PE EE eo, et ee

गरु AUG Wat खतच्लाङ्गोकारेऽनभ्या खदग्राथा- भिदं mama प्रमाणमप्रमाणं aff ane कथं arfafeasd सं्रयायोगादत wre प्रामाण्येति | खत इति भानयादकयाद्मलपच cae) दोषेति दोषधटितखामय्याः वशवत्वा्मामा खसं्रय पपद्यते इत्ययः | एवमुत्पन्तौ शक्तौ mee wae fafyaenq प्रामाश्छनिख्धयेन सं्रयनिडन्तिरत्यद्चत इत्य भिपत्योक्रं प्रामाण्छसंश्रयञु प्रति इतोति | इदानों. करणसंश्रयं निरूपयति बेदानोति। खा कस्माभिवन्तेते इत्यपे्चयामाह सा चेति तर्हि wae निरूप्यतामिव्याकाङ्कायामाह aaf feat rer तात्पय्येनिरूपणावसरे इति शेषः तश्च sad gat faecga Lange शारोरक दति, प्रमाणएमतासम्भावनां दिप्रकारां frea प्रमेयगता संभावनां -जिरूपयितु विभजते प्रमेयेति केयमनात्मगता खन्भावनेत्याकाङ्कायामाइ श्ाणवंति श्रयं

(९) [क] ware cf or |

हतौ वपरि जेदः। ase

विभा अनात्मगतातमगला चेति erat geal नात्मसंशयः.। भ्रातसंशयोऽनेकविधः। तथाहि ब्रह्मा facta सदितौयं वा भअदितौयत्वेऽपि अनन्दगुणकं वानन्दस्वरूपं वा इत्यादि परमात्मगतसंशयः। भ्राता देशदयतिरिक्तो वान वा देहाद्यतिरिक्तत्वेऽपि ant amet वा अकरत्वेऽपि चिद्रूपोऽचिद्रूपो वा चिद्रुप-

साधारणद शेनजो विरेषदशेनेम fara इति द्रष्टव्यं विप्रति पल्तिजन्या्मसंश्योऽनेकप्रकार ware श्राक्ोति। faegrinfa- पादकानेकवचनं विप्रतिपन्निः। सा भा्यकारेण मिरूपिता(५। देदमाभं बेतन्यविशिष्टमात्मेति प्राता शोकाथतिकाश्च fara: | cfeareraaat मन sraieed | चणिकं विश्चागमत्मेव्यपरे शल्यमाक्मेत्यपरे | देेद्धियादिव्यतिरिक्ः card कमलां awe Sat तु केवल भोक्ता तु कर्तयेके। Cage wag: खवं- ्रक्षिरौश्वर इति केचित्‌ श्रात्मा तु भोका cae एवं बहवो fanfare cea विप्रतिपन्तिषशाष्लायमानमनेकप्रकार- मात्मषंशयं दशयति तयाङोव्यादोति।

Cafea एको xursen” शत्थादि अत्थादेतात्मावगन्यते सोपाधिभेदाद्िविधः परमात्मा Mare चेति ay aret- पाभथिकः परात्मा | शशसष्ाकारणश्ररोरोपाधिकों TART

` [१] a, दर्धिवेति षा। ` (१) a, wafifon र्ति art

ROC

wtafenrateg?

त्वेऽपि भामन्दातमको वा वेत्यादि जौवगतः संशयः | नवस्य स्िदानन्देरूपत्वेऽपि परमात्मना ata सम्भवति नवा॥८।

रेक्यऽपि AMT मोक्षसाधनं वा मोक्षसाधनत्वे- ऽपि तञ्त्रानं कम्मेसभ्ुशितं मोक्षसाधनं वा Aare

एव wat भोक्ता छपाधिविवेकेन इथं किन्तु श्रद्खोऽदेतो भवति | तदुक्रम्‌

“mara परमात्मा चेत्यात्मा दिविध tfc: | विन्ादाव्याज्निमिदं हे लवः सम्‌ भोक्कतां तलेत्‌ परमात्मा सिदामन्दस्ताटाक्य नामरूपयोः | गला भोग्यलवमापजस्तदिवेके तु गोभयम्‌”

एवश्च Yai: परमात्मा तत्पदाथेः। Harel पदार्थैः | तत- शत्पदाथेख्य परमात्मनः सश्रयममेकप्रकारं दश्रयति awit आदिष्ष्देन श्चानगृणक वा MAAS वा सन्ताजातिमदा सन्ना- खरूपं वा सगणं वा निगुणं बेत्यादिसंश्रधा ze लं पद्‌ाचं संश्रयममेकप्रकारं शेथत्थात्मेति आदिश्न्देनेश्ियादथो द्यम अभाष्यादिशरब्देन परिणामो वा कूटस्थो वा सक्ताजातिमान्‌ वा सद्रुपो बेत्यादिषंशया WA एवं पटाथंखश्र्रं प्रदृश्य वाक्याच andare alae ददानो माशसाधने संश्रयं दभंयति Sasha Sanaa

adl\aafcee: | ९७९

बेत्ेवधपगतसं शयः | अयं स्वाऽपि संशयो मननेन तर्का- केन निवत्ते तके नामानिष्टप्रसङ्गः | व्याप्यारो- पेण व्यापकापादानमिति यावत्‌ व्याश्याश्रयो Brey व्यातिनिरूपकं ब्धापकम्‌ तथाव यदि qos: सत्थ- स्छात्तहि अरदितीयश्रुतिविरो धः स्थात्‌

VIASAT: संश्रयः) श्रयं संशयः कस्माजिवन्तत इत्था ्रयमिति मनु कोऽयं तक येन सवौऽपि संश्रयो भिवक्तते are तकोनामेति | प्रष्चयतो ति प्रसङ्गः श्रनिष्टपरसश्चक tau: | aaa विद्रणोति arafa ्यापक्ेति यापकम्रसश्जनमित्य्थेः। मनु किं agra किं तद्ापकमिच्याकाङ्कायां तदुभयं यत्पादयति व्याप्नोति afi निरूपयति श्नापयतोति वया्तिनिरूपकं बयाशिप्रतियोगौल्यथः | afi: पूर्वमेव भिशूपिता इति भावः। एवं तकं निरूप वह स्का लम्त्धं शय निवन्तं कालुदाहरति तथाति प्रपञ्चस्य सत्यत्व जड़ाजड्थो रेकयायोगात्परमात्मनोऽदितौयतसाधकं तकंमुदाइरति धटौति। नच भेदश्चुतिविरोधाददितोया. शरुतेरन्यपरतथा तदि- रोध इति ave | परशवत्यश्चातेऽचं. अतेखतात्पयंगियमाददेतष्या- waaay तञ्छानाभिरतिश्यपुरषाथंसम्भवेन वादेते भुतितात्पग्ेख qrery तच्छृतेरन्यपरलं भेदश मानान्तर सिद्धेन तत्मति- पाटकश्तेरशुवादकतयाऽभामा्डमशब्गात्‌ “उदरमन्तर BCA Se

aeatanraert

८०

यदि परमातमा Safir: -स्यात्‌ afe धंटोदिव- दनात्मत्वेनानित्य खव स्यात्‌ ॥१०॥ ` "

ae भयन्भवतो'ति भेदद्धिंनोऽनयंशरवणात्‌ “we योऽन्यां देवतासुपास्तेऽन्योऽषाषन्यो a बवेद्‌ यथा wha ize निन्डितलाश्च Bee ares सम्भवत्येवातोऽदेतश्चते- रतत्परतेन दु वं लाद तश्ुतेसतत्यरलेन TAT इखवदिरोधोऽरुप- पश्च इति AVES amas एवच्च ब्रह्मणः पारमायथिक- लमदितेयलमनेन ane सिद्यतोति भावः <

लोवपरमातमेक्धसंग्यनिवन्तंकं तकंश्ुदाहरति यदि परमा- fa भच ana नास्ति यच्यानित्यतमापद्येतेति काश्यम्‌ | aren तिहासपुराणेखस्यावग्समभ्वुपेयलात्‌ नव्वाायस् क्रिथा- यलादानर्धव्ध^मतदार्थानामि"'ति नैमिनगिना wera ace विधिनिष्टतया saree प्रतिपादितलादौश्वरप्रतिपादकश्चतिनां तदिर्ड्कतया सजायं पआमाख्ायोगात्‌ कथं तदसेनेतदश्बूपगमः। भचेशवरप्रतिपादकशुतेरष्ययगविधिपरिग्हौतवेन कथमप्रानाश्च- fafa वाच्यम्‌ क्ादिष्लावकतथा विष्यपेखितदेवतादिप्रक्राण्न- aan का त्रिभिपरलेन प्रामाणोप्पनेः we मिश्लप्रकरणशनिषहानां कथं कर्मविभिपरलमिति वाच्यम्‌ तद्ौपासनाविधिपरल्ोपपन्तेः | नचोपाखना विधिगेषलेन परमात्मनः fegerend तदभाव इति बाश्यम्‌ “असावादित्यो देवमध""रित्वादिनादिल्ये © मधलो-

went: | Ree

पासनवन्यौषेऽवि्मागमारोप्योपासनोपपकतः परमाद्रप्रतिपादकं श्रतिनां तक्मतिपादने प्र्तिनिदत्थोरषम्मवेव ay सङ्गतिगा- धोगात्‌ | परमात्मनः सिद्धवस्तलेना परिख्छिन्नतया हेथोपादेष- शून्यतया तत््रतिपादनफलाभावाच्च तस्मादेदगमाचसखय विधिः Ray प्रामाखमन्युपगन्तयम्‌ | तस्मात्कथं अत्या दिभिः परमात्मा- ्युपगमोऽतो निनिषयोऽयं तकं इति setae परमात्मात्र" PITTA: | भच तच प्रमाणाभावः | श्तिषतौतिहासपुराणनां श्यात्‌ | तथा fe

“स देव सौन्येदमग्र unig” “एकमेवादितौवम्‌” “aa waaay” “away” “यः wee सत्रे विद्यश्य ज्ञानमय तपः” “एष war एष way एत्रोऽकर्थामौ” “a: एथिद्यां तिष्ठन्‌ vfser श्रन्तरोऽयं एथिवौ वेद यथय एथिवौ प्रोरं यः एथिवौमन्तरोऽयमयत्येष a wea” “AY वा इदमग्र श्रासोत्‌”” “aa वा इदमेक एवाय GT”

“atatet खरः stat वेदान्ते प्रतिहितः | Te Taare यः परः AVE” . ` नारायणः परम्ब्रह्म AM माराण परम्‌ |

नारायणः पर ण्योतिरात्मा नारायणः परम्‌ Ga सत्यं Weg पुरषं wu पिङ्गलम्‌.

अष्यैरेतं faecal विश्वरूपाय वे नमः |

TH परम. महेश्वर - . --. --- तं देवानां परमश्च देवतम्‌ 2

36

रेतविनतकोश्वेमे

‘Kee

पतिं wtiet प्रथम 'दुरशा- fearal दैवं gaan मोशम्‌ “aur ty प्रविष्ट चागखायेभ्वः,' ) “a cergm” “on शत्धका्मपरश्चापरम्न् हिरष्छगभे जगयामास पव नो बुदा एभया Seog यो ope पिदधाति पूष चो Ate प्रि Cra तथ्य तं देवतमा बुद्धि प्रकाशं सुशुचवेँ शरणमहं WIE") सर्वाणि शूपाणि fafery धौरो ` भामानि शवामिवदरन्‌ were) ` SULIT wat भोक्ता महेश्वरः | Waris wat Scher पुरुषःपरः ae aay aay तिष्ठन्तं परजेश्वरम्‌ विनश्चत्छविनश्यन्तं थः पश्यति oft “SUR: GUT TATA See: what wet तिष्ठति श्रकाशमेक fe wet चटादिषु yea yey) तथामेकोऽणनेकः GT जंकाधारेखिवां शमाम्‌ चभन्चखेश्वरक्चानादिशएटद्िः परमा भता भमान्तरत्ि तव थे चान्ये देडिषन्नकाः etat साकिगितोऽखौ ang: केनचित्‌ क्षिते िश्वमूद्धा feaget, विश्ववासाचि ares:

(९) ज, विभानेति a}

दतोेमरि जेः ९८४

एकद्रति wey छेरचारौ यथा सुखम्‌ | VERT परम्ब्रह्म tye: परः पुमान्‌ गृकोमिरुटिखितिकाशसंशयः प्रथानबृद्यादि.. जगतपश्चस्‌ः | गोऽ विष्णुमेतिश्तिमुङ्गिदः # बरह्माशरमजं नित्यं यथासौ पुरुषोग्तमः | हिरि्यगभपुरषभ्रधावाग्धक्षरू पिणे गमे वासुदेवाय शङ न्षानस्ञभा विने wearer जगल्खष्टा विरञ्चिः पाको हरिः weftar काशरदराख्यो नमसे पिनाकिने अपुशपुष्लोपरमेऽवं पुजभवभिभेयाः | ग्रामाः संन्ाशिनो यान्ति तस्मे मोचात्मने गमः” इत्यादि अतिष्यृतो तिहाखपुराणएवरनसरहसाणि frangag- सुकखभावं Ta finer awa RITA THT TE हारा- fefayfafgamaatfe प्रतिपादथन्ति। रेषामर्थाकारता qe श्ुतशान्यश्रुतकख्पनाप्रसङ्गात्‌ eet करन्ना दिशावकतं भिश- TACT गशोपाखना विधिपरल तदश्रवणात्‌। नचा“व्मा- वारे gee” इत्धादिश्रवणात्‌ ज्ञागविधिपरलं श्ावस् प्रमाण्वक्‌ परतन्ततथा कच्तुमकर्मन्यथा SHAM विधेयलायोगात्‌ | मेषां विधिपरलागङ्को कारे प्रमि भिटश्योर सम्भवेन शद्गतिग्रहा- योगादप्रमाण्छाप्रामाश्छापन्तिरिति वाश्यम्‌ ‘We जात, एति Teer द्षादिनागुमामेन पुदादिषपदानां सङ्गतिगददश्रः

ae

अरेतनिन्तारको्ुमे

नात्‌ तचाजापि ` तदुपपतरनामाप्रामाण्डापन्तिः मंच METAR पञ्च फलानि सन्तोत्यादिवदेदामानां सिद्धाचेपरलेनाप्रामाख्यं an- तिपाद्चपरमात्ममोऽपरिख्िशलेग हेयोपादेयलामाबेनाग्ंकयरेति वाश्थम्‌ परमात्मनो मानाकरायोग्यतयाऽन्नातलेन तञ््ानात्‌ परमपुर्षाय सम्मषेन ततातिपादकबेदान्तानां प्रामाश्यप्रयोजन- ल्लोपश्षेः | faq | ज्ञानविधिपरलं वेदान्तानां विधेयश्चागस धयस्य Aree खर्गा- देरिवानित्यत्वं nea अदृष्टजन्यभावकाेस्या मित्यलनियमात्‌ | wy तदिष्टं सवे मेशवादिनो मेश नित्यमन्यपगच्छन्नि ततश सवेतन््रविरोधः प्रसश्येत्‌ ““अनाटस्तिः- शब्दा दि””ति qufactey तस्मारयुक्रमेतत्‌ | wht Aret भाम ब्रह्मभावो बाऽ्चाननिद- frat शर्वेयापि we शानेकसाध्यलेन विधेयन्नागभन्यापूरवष्यानुप- चोगान्निरथको न्चानविधिः। fang लाशस्योत्पर्याथसम्भवेम mage श्ानविधिर्निर- te) खा्पश्याद्यन्यतमख्च विधिफलतवात्‌ अभिव्यकिस्ठ प्रमाश- wean केवसज्ञानेनापि ayaa किञ्च wept विधिराशो- fama अवणादौ वा नाद्यो ब्रह्मणो विपियन्नानविषयला- धोगात्‌ अन्धदेव तद्‌ विदितादयोऽविदितादधौत्या“दि भरल्या ब्रह्मणो विदिक्रिथा कम्मेलप्रतिषेधात्‌

किश्चास्ह aft प्रदे शाग्भरविदितोपासनाकमरेलमिति चेदति- निपुणमतिभेवाम्‌ चतो श्ानाविषयस्यो पासनाविषथल. ब्रवोति | fang “wer चानभ्युदितं येन वागग्वद्यते तदेव ny लं विद्धि AZ

दतौयपरिष्छदः | ary

GUMS प्यास कोऽपि anfian’

धदिदङुपासते"त्यारि अ्तिरूपासनाकग्मवमपि aa निषेधति अदिषयले ब्रह्मणः शस्तयो निलादिव्यधिकरणएविरोध दति चेर हजिष्ठान्ञानमिवन्तेकतेन तद्धिषयत्ोपचाराद विरोधः। fate: corre: | वेदान्तानां ब्रह्मणि महातात्पर्ंऽवान्तरतात्प्थंण अवादि विध्यपगमे वाधकाभावात्‌ तस्मादेदान्तानां विधिपरला- saa, सङ्गतिग्रषम्भवा | फशवदज्ञाताथबोधकलेन Ware इ्भवाश्च तन्पूरभतसृत्यादौनामपि तुखन्यायलाच्छत्यादिभिः पर- मााङ्गोका्येः। किञ्च .

AYA AUT: फशदादलायोगात्‌ परमाद्मावष्छमन्धपगन्तव्यः | तदेतत्‌ Wahine भगवद्वादरायेणोक्तम्‌. “फलमत उपपक्ते"रितिं aw परमात्मा यदि जौवभिन्लः खान्तहिं चटादिवदना- manta एव श्यात्‌ नच तदिष्टं नित्यलप्रतिपाद्कश्च तिखृतौ- तिहासपुराणविरोधप्रषङ्गात्‌ | एतेन सष्यादथः परक्षा बेदि- तयाः। अचेतनस्य प्रधामखाप्रभा णिकलेन परमेश्वरस्येव जगतो- ऽभिन्ञमिमित्तोपादानलादत एव पतश्जशिनेयायिकादयोऽपि मिरा- हृताः निरपेचेश्वरस् निमित्तत वेषम्यनेधष्छपखङ्गात्‌ श्त्या- तदङ्गीकारे aera सोपाधिकसगुणशचरस्याभिखनिमिन्त पाराभलं तरेव माथा विनि्ुक्सखय प्रत्यगमिश्नलसुक्रदोषपरिहाराय भुत्या- धविरोधाव सर्वैरवष्छमन्धपगन्तथयम्‌ TEETH सवि- वल्याकतो ब्रह्मात्मेकधसं श्रयो निवन्तेत इति भावः॥१०॥

Red

अरेवचिन्ताकौ्पे

इत्यादिन्याप्यारोपेख TTT ETT स्तक, a. त्युक्ता FEAT? | Tae मननं निरूपितमेतम्भममम्‌ शरौरदितौयाध्यायपदनेन निष्यद्यते | संशयविरोधि- WTA: ११ |

tert शओोधितलंपदा्धस्य सुखातमलसाधकं तकंसुदाहरति auf! sat गशोधितलंयदार्थः, wae श्रागन्दखङ्पः कोऽपि afeett जनो enfitea प्रवर्तत eriftare- दाथः ` तथाच श्रुतिः “कोष्चेवान्यात्कः प्राश्याद्ददेष आकाश भनन्दो खादिति वद्यष्यजाकाश्रश्रष्दः wnat शभाका- भोऽर्वागरला दिग्यपदेश्रादि'ति न्यायेन रसं Ged शब्छाग(ज्डी भवतोति Weare रसग्रष्देनानन्दवाचिना परमाकामो विवित- HSN) ददगन्दयतोल्युलतरवाक्येऽपि ` एतच्छष्दारथसान्येषामागन्द- जिषटलपतिपादनेन ada विवक्ितला्च ` मध्येऽपि एव विव- fer इति तथापि गशोधितयोखत्वंपदाधयोर्नाममाभमेदमनरेथ खरूपभेराभावात्‌ waft श्रुतिः प्रमाणं भवत्येव aad खा शममेतद्वावेमपि प्रदन्तिसावात्‌ कथमन ater: ger- सनः सुखातमकलसिद्धिने सुखलेनेव qeutuay खसमवेत-

[१] क, इप्राक्मकतका इति a |

कर्ती बषरिष्छोदः | ace

gata गौरवात्‌ ) रेवं वैरिसोरेेनापि( xeftmey इति वाच्यम्‌ | तच्छ मेभगोचरलाभावात्‌ | खश्च पसुखण्य निष्ेवाथिक- प्रमगोचरलेन aging निर पाधिकप्रन्तदं धनात्‌ | ae निद पाधिकप्रेमगोषरलमपि सुखसमवायिलेनाह्मम दति वाच्यम्‌. afe दुःखसमवायिल्येन निरुपा धिकरेवगोचरलमपि शयात्‌ we तत्कद्विदस्ि तस्मा्वेषां खां प्रटनतिदश्नादात्मा सुखखङूप एवेति भावः रादि ष्टम यदि परमात्मागन्दो खात्‌ लत्मा- ac gqarae खात्‌ यटि परमात्मा feget शात्‌ aft घटा दिकश्जडलन सूग्धाद्यवभासकलं संभवेत्‌ बचेष्टापज्निः “तच्छ भाखा ख्वंभिद्‌ विभातिः तच्छभं व्योतिषां श्यो तिः श्राधास्मानब्द- weary uray” “व्यो तिषामपि asst: ween” were शतिष्ृतिविरोधप्रषन्गः। चदि ana समरसा रिं विरविंशरेषष्यरूपप्रतिपादकन्रतिविरोधः खात्‌ 1 चदि जोवदधद्रिपो खात्‌ तरि ayes सावथवतवा warfergarat- लेन अमदाग्ध्यपरसद्गः। “wise fauna: sey इनाय तिः ger: (रखथं च्योतिभेवति” “ae चौ तया eat अकाश्रथति भोरत ?” इत्यादिभ्ुतिरधतिषिरोधस्च new ema wet wate विकारितर्थाः" परिशमिलेनानित्यस्ष्यात्‌ | ef

मनका नापमाने

[६] ब, —gwitett नापौति wie: | [९] a, -र पुदष थेप्रसंब इति wre: : [१] ज, quiufafa पठावः |

[४] अ, परिदिभित्येनानियलं प्रनत |

eae धरेतचिन्ता कषेमे ` हिविधः। यथार्थौभ्यथार्थशेति अविसंबादौ यथाथ निश्यः। चोक्त एव “विसंवाद्थवायथनमिशयः””{

खमुचितं ma मोकसाधनं स्यात्‌ तहिं मोचस्यापि कम्मनतयी : खर्गस्येवा नित्थलं प्रसब्येदेवमादि तकां डमे aft तकां समनं निरूपणोयमित्याकाङ्घायामाह एतदिति इद्‌ मननं कुतो facutsne यतकाननमिति ware निचयस्य लचणमाइ anafa net तं विभजते चेति यथोदशं aura निरूपयति अविर्ा- fifa 1 फशपय्येवलाचिश्ामं यथाथेनिखयः निष्फलं ज्ञान _, विदवादि ययाथ नियं विभजते चेति तकं दति ent भिरपितः अतौतानन्भरपन्ध इति शेषः विपय्येयलच्ंणामाहे favara इति किमिदं ञानस्य fara तावद्ाध्यत्व wre खरूपे तदथोभात्‌ | नापि निरविंषयलनिर्विषयश्ाना्भावादि- mingrarane अतस्िंलदिति। तदभाववति asa भिश्यान्चानः fered: maitre माधाभावेऽपि विषयवाधेन aera बवाथ्यलं ara मिश्वालमित्ययेः विपर्ययं विभजते चेति fre पाभिकं firey यथोदेश्छं त्पादयति श्राद्येति श्डक्राविति इदं रजतमिति अमः दाद्चो निर्पाधिकभमे care: अहमिष्याभ्ध- नारो निरपाधिकम cords) शोपाधिकं धमं freq यथाक्रमं शयत्पारथति सोपाधिकेति शोहितैति ay: षोपाधिकभम

-इ्मेयपरिज्छेदः ave

सोपाधिको दिविधः, बाद भाग्यन्तरशेति। लोदितः स्रि इत्यादिः are: | आ्चाक्षाशादिप्रपन्व- समोऽपि वाद्यः सोपाधिकः; कर्माऽविद्याकायत्वात्‌, तश्चन्नानिनो fais प्रारसक्षयपर्यन्तं प्रपन्बो-

षि 9 ण्णः कक नय मन्न्यूनो gS RO are पि = =

wae) सोपाधिक इति शोपाभिकथम cay: | Aq अकाश्रादिप्रपच्चश्नमस कथं सोपाधिकभमलम्‌ ? Nggarfs- वत्‌ तदलुपलंभादित्याग्याइ-क्मेति AY Ws कर्माविधा- कायम्‌, तथापि कथं सोपाधिकलम्‌ ? दत्थाश्द्यार-तष्व- त्रानिन इति शानेनावरणग्कतिमद ज्ञाने निटन्तेऽपि वि्ेप- श्रक्रिमदश्चानेन प्रारभचयपर्यन्तमाकाश्रादिप्रपश्चष्यानुगयमाम- लानङ्घमः सोपाधिक एव -न चोपाघेररुपथंभः ; कमेसदिति- विचेपथ्करिमदश्ागद्धेवोपाधितादिति भावः शआभ्यनमरसोपा- धिकभमं शेयति-कतृत्वादोति शरं कर्तव्यानि ad- लादिबुद्धिरण्वन्तरः बोपाधिकः। तचान्तःकर(ऽणबुपाधिः, तज्ि- एकेना दिरात्मन्यविवेकेनारोणते, तखासङ्गतेम खतः करठटला- धोगात्‌, अतसस्य सोपाधिकमिति भावः

~~ = = VuaeYQYQV_" ass =e i

(९) अध्यासभाष्ये खाानन्करश्योः परस्पमरतादााध्याखपवेकनं Sa wee निरूपितमिति निदपाधिकभमलपथच रवोरोरटतः यदि तु शोपाधिका- we witernnnadisatferah जपाकुदुममादासयाध्याखोऽपि wa कर्प fares विदरः |

37

२९० वदेतचिन्ताकोस्भे

qefa” दशनात्‌ | कठत्वादिख्म भान्तरः। खप्नो- ऽप्याभ्यन्तरः सोपाधिकम्मम शव, तु af: तथाहि- जाग्रद्लोगपदकर्मोपरमे सति खप्रभोगप्रद-

[ _ °" कि eT

a ues ee ap [1 7 [1 - Ey a ee eT

नैया यिक्षाल्लु--खप्रमवथा्ेछारणं वदन्ति, arfacrnd ane सोपाधिकथमान्त्भावमाद-छ्वप्रोऽफोति सोपाधिक समः; अनुभव इत्ययः ag खक्नस्य रःतिद्पलात्‌ कथ भमानु- waa? च- तत्तोक्ञेखाभावादिद पश्यामोत्यनलुभवाञ्च तयाव- भिति-वाख्यम्‌; दोषवश्रेन तदितिख्ाने इदमिद्यदयात्‌ ay: स्मतिरेव, ` निद्रादोषवश्रात्‌ पश्यामौत्यपि wa एव, श्रन्यथा TAT चिते श्ादौनामभावाद्र याशुत्पादनसामग्यभावात्कथं तदु- त्यन्तिस्लदनुभवो वा स्यात्‌ ? तस्मात्‌ सृतिरेव^र) |@y इत्या- VER स्मतिरिति।॥ नाग्रत्कालोमरयतद्‌ चितदेश्रतद्‌- त्यादकक्षामय्यभावेऽपि जायत्कालोनरयोत्यादकशमयौतो विश-

1 मणिर किरण ee ee _—— EE ES YE oy Se ay ee: [इ

(१) ब्रश्यानम्दसरखत्यस्तु- खप्रामाच्यस्नानानास्छण्दितिपटतमसंख्छारसडित- भुश्यमानादृहाभावादिसडिताचिषटानसा सत्कारस्यवाश्ञननिवतकलात्‌ WaT चयात्‌ saan निवतेते इत्याकाशादिथधमो निरूपाधिकं wf मन्यन वआ्ाकाद्रादिन्रमेद्यविद्यया टरोषविधयब waa तुं कुलुमस््ेवोपाधिविधया Tq UTI WN तस्य पदाथेगारसच्रिटष्य पदार्थान्तरे तद्रपधमसमये

fuer) यथा कुमुमान्तःकरणादोनां रौडित्यकटेल्वादिषमेवश्छेन क्जापानां स्फटिकादौ wifeenfard प्रत्युपाभिलम्‌ | अविद्योपाधिकलं fe थमसामान्यस्य विद्यते दति aa सोपाधिक्ले निरूपाधिकभमस्यवासिजिष्रसङः | रतवेन-~ खन्न अमसोपाधिकल्परोऽपि area: इति तदाशयः |

(९) Gee रजतख्यायथाथेंसर्मानुभवो थम दति नेयायिका मन्ये दूति भावः)

हतौ वपरिच्छेदः | २९१

कर्मेद्रिके सकलविषये न्द्ियादिवसनावा तितं निद्रादो- -षोपस्तमन्तःकरणशं रथादिविषयाऽऽक्षारेण ग्राहकेद्ि- याद्याकारेश रथा दिषिषथाकारदत्याकारेण परिश-

aS ee et EE ee (ह ^ 8 1 9 87 षा

चएसामयोवगरेन प्रातिभासिकरजतोत्पत्यलुभवादिव ख्न- कालौनरयोत्यत्यनुभवौ विरुध्येते दृद्यपपादयति- तथा- षति creaafe: वयावहारिकरयोत्पादकषामरौ, जाग्रदनु भवजनितवासनाविशिष्टमन्तःकरणं प्रातिभाषिकरयगजाद्युत्पादक- aaa तदविलचणा च, ततो रथादुत्पत्निस्तदनुभवशच 3a यक्त मेव, श्रतो amt स्मृतिरिति भावः ननु जागद्वोग- प्रदक्मेणि सति ad ay: स्यादित्याश्श्यार- जाग्रदिति तथापि भोगप्रदकमेंपरमे gyfata श्यात्‌ am, द्या- VEC खप्रेति AT SA प्रमाणपरमेयवयवहारखख जागम वहारतुद्यवात्कथं रथादेः प्रातिभासिकम्‌ ? TarwE नाग्- mae भौतिकलेन चिरथथायिलात्‌ खभ्रपदा्ेखखय वाखना- विशिष्टान्तःकरणएपरिणाभिलेन वासनामयलादुभयोवेलच्ख्मस्तो

(१) यथापूर्वानुभवजन्धसंस्कारः aft प्रति कारणम्‌ वं खमनेऽपि yaty भवजन्धसंस्कारः कारणम्‌ नद्यननुभूतस्य खनः, अनुभवस्तु cw जनानि Mae वेत्यन्यरेतत्‌ | नं सामो रसः शणएङ्ादिकं वा खप्रे कस्मापि wee | तरव छुतिरूपः wer पू्वेषष्टेति भाष्ये छुतिरूपपदम्‌ Fe रजतां ्रमाजे हमतिरपि qate afafcfa शूपपदप्रयोग एति भावः।

(९) अमुभरूतसातौयस्येव eH भानं तुं AT! खतः खसमाम विषयकसंखा राजन्यात्‌ कृतिलम्‌ | शयतिरूपलं तु अध्याससामान्यस्याविष्यमान- विषयल्रेन ईति भामत्यादौ क्लम्‌

RER व्पदेतचिन्ताकौस्तुभे

मते। अन्तःकरसोपहितसाक्षौौ सखयमन्धानवभास्य- स्तत्सर्वमवभासयति। अतः स्वप्रे साश्चिणः स्वप्रकाशत्वं सुविन्नेयम्‌ | जाग्रदवस्थायां र्यादितेजोभिः संकोये-

ree वा गैरी कड ~

त्यमिप्रे्याइ- सक्षलेति favaafxafe तेषां area: ताभिर्वासितं वासमाञ्जयमिति यावत्‌ aq भ्रमस्य दोषजन्य- त्वात्‌ प्रृते तदभावात्कय WA स्यात्‌ GA? इत्थाश्द्धयाहद- निद्रेति निद्रादोषसक््राह्मः सम्भवतोत्ययः Aq अ्रन्तःकरणं सर्वाकारेण परिणमते चेत्‌ art याद्मयाइकब्यवहारः कथं शात्‌ ? तद्वाहकेष्दियाणा सुपर तला दिल्याशद्धाऽन्तःकरणष्येव याद्य- पाहकोभयाकारेण परिएतत्ान्तथा व्यवहार इत्था रथादौति॥ नु ्आलोकसदङृत चचुष(*) एव रपय्ाहकवतान्तदानौ तदभावा-

ee [० ee 1 ei ie ES

(९) यथम काचादिदोषोपडितं ewofe रजतद्याकारेण परिणमते रञजताकारेषाविद्यापरिषशासितायां काखादिदोषस्य सहकारि कारशतामाचमेवं खन ऽपि खन्तःकरषनिषनिद्रादोषद् शडकारितयाऽविद्याया णव रजताद्याकारेण परिशाभिलं त्वकःकरणस्य a डि अविद्यातिरिक्र भिथ्यवस्तुन उपादानं भषितुमशति | fe वा हुटयोरिवाकःकरणर थादौनां खरूपसामग्यमस्ि गडि अविद्याया इवाघटितघडन पटोयसूवमन्तःकरणस्य कुषापि शफम्‌ खन्यथाऽनाः- करमेव. सेनि दाद विद्याया टवासण्ल प्रसदः वतो ऽकाःकरणावष्डित्रचेतम्या- fri facafewsaantra ssw अमविषयाकारेष परिणमते इत्येषो यकर @rafafa संप्रदायः | रतेन पुनस विषपयंयो द्दिविधः-खमःकरणषज्िरयोऽचि- दयाहनिरूपख सखघ्नार्दिरमाःकरदषटतिरूय दति वच्छम'णप्रन्योऽपि- wenn, नद्याविद्यकपदार्थाकारहजिरकाःकरदहकतिरिति युञ्मिति शिवानजेशसंपषधेऽपि Swe Fewest वा खाद्नाश्यानाभिव्येव निशूपितम्‌ | य। सिदागरोश्संप्रडे et euacefacrian सापि अधिहानविनया भल रोपविषयेति vorvefedqed भवति 3

दनौयपरिष्छेदः | RER

स्वात्‌ साश्धिशः ener gia) aa तु इर्यादोनां जाग्रत्पदार्घानाभुपर तत्वाव्छयम्प का शत्व faim शक्यते।॥ १२॥

, णीय

ee er oe a

Me SIP ? CMI . स्ववासनाश्रयान्तःकर णो पडित साशिबिेन रूपादि सवं विषयालुव उपपद्यत दत्यार- जन्तःकर- शेति ननु areal सच्छन्तरेण प्रथते चेन्तदाऽनवख्ा श्यात्‌ चेत्‌ श्रन्नायमानो जडः कथं विषयभवभाषयेत्‌ ? इत्या शरद्याह- स्वयमिति खबश्मकाग्मानवात्छयमन्यानवभाखयः सन्‌ खव खभ्रपदायेजातमवभासयतोत्थयः AY जाग्रदवस्था साचिणः BAA शरलस्ाननुद्धयमानलात्कथमन्यानवभास्यवम्‌ ? इत्याश जाग्रति दर्यादितेजोभिः रुंकोएतयाऽविवेकिनां erfeu: खय- स्मकाश्रलस्यानतुभवेऽपि ay सर्थादिष्योतिषासुपरतलान्तश्य खपर- and सुग्रहमित्याह- sq श्वेति यतः खयैमन्यानवभाद्यः मन्‌ तशछवेमवभाषयत्यत wae सुज्चेयलमेवोपपादयति- sinfefa y seta जाप्रदवश्यायामपि खप्रकाश्रसादिवलेन gaufeenfaat भानम्‌ “a quaafa तेजसेद्धः” तमेव भाकमसुभाति सवे तश भाषा सर्वमिदं विभातौ"त्यादि- चुतेः,” खयमादित्यादिभिरभवभास्यः, “a aw gat भाति चक्ूतारकमि'"त्या दिश्ुतेः, तचा्यविवेकिनां खािणः arama efigata; sean: संकौणेलात्‌, खप्ने तु agatut- भावाल्मुश्ेथमिति भावः सख्नपदार्थानामन्तःकरणपरि णमिलेन

२९४ चरेतचिन्ताकोस्तसे

तथाच श्रुतिः “स ay प्रस्वपित्यस्य लोक्षस्य सवेतो माचाश्घुपादाय खयं विहत्य खयं निर्माय खेन भासा सवेन ज्योतिषा प्रसखपित्यबायं पुरुषः खयं योतिभेवति

el es सकी rg ER षि

aenfeu: quate श्रतिसुदाहरति- तथाचेति “सः दयुपाधिको जोवः। FY यस्यामवस्थायाम्‌ BH जाय- त्पदाथेजातख | माचाम्‌ वासनाम्‌ | खय विहत्य खल श्रो- रामिमामं मनुख्ोऽहमित्याकारं wat! स्वथं निर्माय वाष- नामयान्‌ , रथादिपदार्थान्‌ wet! स्वेन BTA खोपाधि- शतान्तःकरणविषयाकारषूपया ठता सखेन ज्योतिषा खका ्रदेतन्यज्योतिषा | अब ana! स्वयं श्योति- भवति जडप्रकाश्रानामादिल्यादौनाञ्ुपरतलादात्मा खप्रकाश् चिदरूपद्धम्‌ विवक्तयाऽवतिष्ठत इत्यथैः तच खभ्रावख्यायां रथाद यस्तद्‌ चितदिश्राञ्च केऽपि aad: | Wy तदा, रथादौन्‌ वासनामथान्‌ तदु चितदे शंच रजति उत्पादयति निद्रादोषेण खात्मन्यारोपयतौल्यथेः। श्रादिश्रष्देम- “aya शरोरममिप्रहत्याचेतनः ga: सुप्षानभिचाकण्ोोति waar पुमरे तिश्थानं हिर ए्मयःपुरुष एकसः” इत्याद्याः श्तयो गण्यन्त | afi aree— स्वयं च्योतिरिति ननु किमिदं खप्रका्-

यकन = = i ~ ~ - ~“ (के ae eet abe nef - ——<——_ 7 | ' ) 1 | <a cet

(१) aWarciuferqad खध्राध्यासस्योपादननिति मताभिभ्रायमिदं विबरश्म्‌ 4

हतोयपरिष््ेदः | २९५

तच उथान रथयोगा पन्धानो भवन्ति अथं रथान्‌ रथयोगान्‌ पथः aa” इत्यादिः खयं ज्योतिः खयं प्रकाशचेलन्धाऽविषय इति यावत्‌ |

| कि ee ee om ee pe ee ee ee ee ——— te i | मिं

aq? तावत्‌ न्नानाविषयलम्‌; त्वौपनिषदं gee एच्छामि दइृत्यादिश्चति विरोधमरङ्गात्‌, नापि खमानजातौ- यन्ञानाविषयतम्‌; श्रप्रसिद्धेर संभवात्‌, नापि खविषयत्म्‌; एकस्य कमेकटठेभावायो गात्‌ | VRA— wea खप्रका शत्व- मिति- प्रत्युक्तम्‌ | च-- aaa तदिति- वाच्यम्‌ धर्माधमेयोरतिब्याप्रे, नापि श्रपरो चव्यवदहारयोग्यलयं तदिति- वाच्यम्‌; श्रात्मनोऽशङ्गतया निधेमेकलेन योग्यतावच्छेदका- परिज्नानाद्ो ग्यलस्यासंभवात्‌, तस्मात्‌ aa दुर्निरूपः fafa, तनाइ- चैलन्धेति" नलु-- wae: सवादमनाऽ- विषयवे व्यवहारः कथं स्यात्‌ ? यवदहारस्य -खसमानविषय- गयवहतेयन्नानसाध्यवादिति- देत्‌, $ लाघवात्‌ गयवहतेबय- WANs व्यवहारकारणम्‌ q खसभानविषयलेन ; गौरवात्‌ | mae खस्िन्‌ विषयश्रमसंग्रथा दि निवतंकलनिचमादविषय- लम्‌, अन्यथा जडलप्रसङ्गात्‌ | AA— एवं wa व्यवहतेय- Was Vaya सदातनतेन सवदा घटादिष्यवद्ारप्रसङ्गः ;

eee el es ee १. os eS 7 oe? Oe ee eee

tpi aE ees eee ec

(१) aera चैतन्येऽनारोपितल्लमिति यावत्‌ तथाच चेतन्या- मारोपितलयात्‌ अन्यथा WICH तस्य खप्रकाशलगङ्गोकरणशोयम्‌ | Ts प्रतोयमनलस्यापि विर्ेषणलात्‌ शष्यटङ्दौोमामप्रतो यमानां खप्रकाभ्लमिति बोध्यम्‌

Red RATT LET खखमामविषयतस्य तजाप्रयोजकल्वात्‌, afe aeafegaar- चटा दिव्यवहारो भवति, fay ठत्तिनिगेमनाभ्वपगमवेथथ्ये- प्रसङ्गः; घटादौदधियसज्निकतं सति afeeaaaa व्यवदहारी- पपन्तेः, तस्मात्‌ खसमानविषयत्वमन्तरेण व्यवहतेवयन्नानं व्यवदहार- कारणमित्यसक्गतमिति- चेत्‌, faq, अवहत्यश्नानतेन व्यव- हारलेन सामान्यतः कार्यकारणभावः, चरादिवयवहारे तु खसमान- विषयत्वेन विग्रेषतोऽपि ; ““ यल्छामान्ययोः कायंकारणएभावः बाधकं विना तद्िग्रेषयोरपि इति न्याथात्‌, अन्यथा खवेजातिप्रसङ्गात्‌। एवंच खप्रक।शचेतन्यं Taya! खब्यवडहार हेतुः, चटादि- व्यवहारे तु खसमानविषथत्वेन तद्धतुः। aay वंदा az वयकहारापन्तिः, नवा टत्तिनिगमनतरेय्म्‌ ; रद्धियसंयो गच्य च्नानश्न्दवाश्यत्वाभावेन तद्धतुलायोगात्‌ | तथयाचात्ममः खप्रकाश्च- त्वेन सामान्यघामयौतो व्यवहारः तदेपरोव्यादहटारेस्छामान्य- विग्रेषान्ासुपपद्यते तक्माचचेतन्या विषथलवे खप्रकाश्लमिति निर- वद्यम्‌ नच श्रुतिविरोधः; तश्जन्यदत्तिविषयलाग्यपगमात्‌, अन्यया तङ्ताभ्नाननिद्तिने स्यात्‌ “ane मनुते” दति अ्रतिविरोधः, त्याः फलब्याप्यलप्रतिषेधपरलात्‌ इङ्िय - जन्यदस्यभिव्यक्रं चेतन्यं We) aftr, खप्रकाशलात्‌ तदुक्रम्‌- ब्रहमण्छन्नाननाग्राय.) इज्निदयात्तिर-

(९) ददं विवरशमतेन, भामतौकश्पतदसिडाकोन तु हत्तिविषयलभपि शद वेन्यस्य मास्येव, तनौ पनिषद्‌ ger इष्डामौत्यादिकं वुपड्डितचेतन्यविषयम्‌ VEN वल्यतरो- द्द nofaferaigatear इनिः wafer गटक्ाति शाविषया

SATAT LCS! | RL

a a TE IE Ein अनयः SEE

पेश्छते | weenrwaaare शाख्शट्धिर्जिंवारिवम्‌ ”॥ इति अथवा- wags सत्यपरो चव्यवहारयोग्यलं स्वप्रका शत्वम्‌, WMATA | अपर छव्यव हारः प्रमाणजन्यटन्तिः, aga) श्रात्मचेतन्यखशूपमेव a तलतिरिक्रम्‌, येन योग्यता वच्छेदकन्नानाभावान्तज्निरूपणामावः NARI एवश्च घटादौ धर्माधरमयोश्चातिब्याश्षिवारणाय विगरेषणदयम्‌ तस्मात्‌ खप्रकाश्च- aa निरूपितलादात्मा खयन्योतिःखभावः॥ wana: खप्र- काश्रलेऽ्यापत्तिरपि प्रमाणम्‌ तथाहि- अन्तःकरण aga- गोचरा लुभवस्य wens प्रकाशत्वं विनाऽनुपपन्नं सत्तस्य खप्र- ara awa) चाश्चायमानस्य वाऽनुव्यव्रसायविषयश्य वा बन्दिद्यमानस्य वा ऽुभवश्य विषयसन्तानिश्चयकत्व संभवत्ति | श्रन्षायभानस्य विषयसन्तानिश्चायक्रल्े fafaauaa fafa- surety विषयबिद्धिप्रसक्गात्‌, श्रनुब्यवसायविषल्य तयाले- MING: सं्रथेलथं निञ्चायकल्वाभावस्य स्वानुभव सिद्धलात्‌ |

SS hee ee. ee 2 ee ee . | Rt, भी कि मी

खस्य प्युपाधित्वाविष्टेष दिति खज चा ˆ विद्यानिषटत्निपरलवाच्छालस्य। Fe वाक्षभिदमया वसतु प्रतिपादयिलुमति 1” इत्यादिभाष्यादिकमथयमुङ्गषम्‌, यक यमर्थेऽदरेत सिखादो जडलनमिरक्ञाविति तत रव हयम्‌ |

(१) quiget फलाश्याण्यलं चेत्‌ श्श्िरूप्यादोनामपि wary अपरो ग्यवद्डारयोग्यलाष्च सखप्रकाश्लापत्तिः, यदि तु दक्थविष लं तद्याहमन्यसभषः | म~ अपरोच्चव्यवहारपटेन प्रभादजन्यष्टशेरेव ferwerq “yfweurercet: प्रमाशाजन्यतात्‌ खवेद्यत्मपदेन wwe विवच्चायामपि दोष दति ay एवमपि धडारौमां चेतन्यरूपश्चणाविषयलयात्‌ फल ग्थाप्यलेगोक्का परोचश्यवद्हा - विषयनेन खप्रकाशलापश्निरित्यत अड तदोग्यनं werent सथा कोऽपि ete शति we |

38

२९८ अदवेतन्वन्ताकौस्तमे

श्वं खप्रोऽनभवरूप शव सतिः; WaT Ta पश्चामौत्यन्‌भवविरोधप्रसक्गात्‌। खप्रपदाथानानन्तः- (णक्घरशमायादारा शुडवैतन्धाऽष्यस्तत्वेन etal तत्साक्षात्काराऽभाबेन. बाधाऽभाषेपि सोपाधिकतयो- ufafage तन्निदल्िरिति जाग्रदवष्धायामनु- afer: | कमनिद्रोपकतमन्तःकरणक्षुपाधिः |

eR LS er ea —_— eee ———a 5 [2 हि 1 [ शष 1 षि षि 7 2 2 1

तस्मात्‌ खप्रका श्रतं विनाऽन्तःकरणएतङद्धमे विषयानुभवस्य तद्‌ वभास- कलानुपपत्या तद्‌ वश्यमभ्यपगन्तव्यम्‌ | अन्यथा AG जडत्वेन जग- दान्ध्यप्रसङ्गः। एवंच TAINAN खप्रकाशले प्रमाणाभावात्‌ श्रनादिनित्यलमवश्यमभ्युपगन्तयम्‌ | अन्तःकरणतद्धमयोरनुभवस्यो - त्पन्तिविनाग्रयोर निरूपणात्‌ | च- TaN नष्टं सुखन्ञान- सुत्पन्न मित्यनुभवात्कयं तद निषूपणम्‌ ?› इति- वाच्यम्‌ § माकि णोऽनादिनित्यलेन सुखदुःखयोरत्पल्तिबिनाग्राभ्ां तदुपचारो- पपत्तेः, अन्यथा “a हि दरष्टदृष्टेविपरिलोपो विद्यते इृत्यादि- खुतिविरोध्रसङ्गात्‌ | तस्मादनाशनन्तासङ्गद्लपरकाशरिद्रुप mai fat सिद्धम्‌ |

एवं प्रसक्गादाक्मनः खप्रकाग्रलसुक्का प्रतसमुपसहरति- शवमिति विप दण्डमाइ- न्धथेति | तसात्‌ aye खय तिङूपत्वमनुपपनलमिति wai ननु एव खभ्रस्यानुभवलन

(१) श्यन्तःकवरश्परिशानितयाऽविद्यापिरिशामितया बा | प्युडचतन्यति खव ग््डिप्रचतन्यद्यणुपरथवम्‌। उक्तं fe सिडाकाले षसं पडे- अहकारोपड्ित चतन्य wee अगव व्धिप्रचेतन्याष्यस्ललं वा खाप्नानानिति wea |

टरतीयपरिष्छेदः। Ree

केचित्तु enisend निरूपाधिकं वदन्ति ae विरोधिजाग्रत्रत्ययेन aferefe: |

कि 7 7 Epa Tie er iy 1 कः आन el

खप्राष्यस्तपदार्थानां रयादोौ्नां तदविष्ठानतत्तसाकात्काराभाषेन बाधाभावात्‌ निवतेकान्तराभावाख जाय्यदवस्थायामनुदन्तिः श्यात्‌, भचेष्टापन्तिः ; अनुभवविरोधात्‌, तस्मात्तद्‌ नुभवत्मनुपपन्ल- भित्याग्द्ाह- खप्र॑ति दिविधः कायनाग्रः- बाधो- लयखेति | श्रषिष्टानतक्वसाच्ात्करेण बाधो भवति श्रनुग्रय- मानद्याभावप्रमा बाधः | श्रथयवा- श्रधिष्टानतक्तसाक्ात्कारेण खोपादानान्ञानेन VE कायस्य नाशो बाधः, उपादाने सत्यपि कायस्य तिरोभावो लधः | तथाच प्रुक्रितत्वसाकात्कारेण रजत- बाधवदिदानौ खभ्रपदा्थां धिष्ठानन्रद्यषाचात्काराभावेन लप्र पदार्थानां बाधाभावेऽणपाधिन्धेतनपाङुखुमादि निद्या सखरिके- लौ दित्या दिनिडन्तिवत्खप्रपदार्यानासुपाधिनिदश्या frefada- ary जायदवस्ायां खभ्रपदार्थानुदन्तिरिति भावः कस्तजो- पाधिः? इत्यत We कर्मेति जागदवासनावासितमिल्यपि- विशेषणणयम्‌; अन्यथा निर्वासनश्योपाधिलायोगात्‌ उपाधि- ata afafea खसंसगिंणि खधर्मासश्जकः | तथाच aye सोपाधिकम्रमत्वादनुभवलसुपपन्नमिति भवः RATATAT afufrafa

Aq खक्राध्याषस्य निरुपाधिले ददानोमधिष्टानसाचात्कारा- भावेन खश्रपदार्थानां बाधाभावाष्नायदवस्यायामनुटन्निः खात्‌,

व्रैतचिन्धाकौसतुभि

Reo

पुनश्च विपयेयः प्रकारान्तरेण हिविभः अन्तःकर श. .ट्ततिरूपोऽविद्च।टलिरूपशेति। खप्रादिरन्तःकर ण-

yee

LIE रजतमभ्नमानन्तर दकरितत्वसाचात्कारेऽपि विरोधि दष्डादिश्लानाद्या रजतम्नमनिटन्तिरूपादाने सत्यपि, तथा- ऽधिष्ठानसाचात्काराभावेऽपि विरोधिजागश्नत्यथेन खप्रपदाय- जिदटृन्तिरपपद्यते, saat जाय्रदवस्यायामनुटन्तिरिव्याइ- तनेति axe विरुपा धिकवे , ख-- उत्पश्न्रह्मसाशा- त्काराणामन्नानस्य निटत्ततात्छक्नाध्यासो सादिति- वाच्यम्‌ $ maargra faatista तत्का्यैनिटन्तेरोरभावात्‌, खश्रपदार्थानां सालादम्तःकरणेपा(२दानलेन ज्ञानिनामपि @yraret waa) अन्यथा जाग्दवस्यायामपि विषयाभावप्रसङ्गात्‌ | तसमात्छ्नोऽसु- भव एवेति भावः॥. प्रकारान्तरे विपर्ययं विभजते- पुने fer | श्रमाःकरणटन्तिह्ूपं विपर्ययं ब्युत्पादयति- खप्रेति भादि.

(६) खच यदन्नं तत्‌ पुवमेवोक्ताम्‌ |

(९) अवरण्शक्तिमदश्नानविनाश्येऽपि विकप्क््िमदश्नानानिहत्या चडादि- कार्यानुषुत्निरिति केचित्‌ अन्ये तु शद्धिद्रयमतोऽप्यन्चानसखय दम्धपटन्यायेन ख्ुश- रूपेख forse संछाराकमनागुषत्या चडादिकार्वानुहनिरिति मन्यन अपरे त॒ खप्रामा्छन्चाना दयनाखन्दितगुष्यमानाहृषटाभावसहितन्चानस्मेव निवतेकलाच्चाज्चान- wife निहततिरिति वडादिकार्याष्दाप्यनुष्निरिति बदनि सवेथातृङ्गणह - GWT उपपद्यते रव |

(३) wate खात्चिकानां cariat अविद्योपाद्‌ानकलमनेव, तु कामा- दौनाभिवानाःकरणोपादानकलम्‌। अन्यथा safes धिकामासपि वारिकि- लापतेः, तथापि चरुंकारोपड्डितचेतन्यस्य (भिक विषर्ेपादनलेनाधिानलपचं रतं प्रति द्यक्रेरिवाधिानावन्डेदकलत्‌ गोद उपादानलग्यवद्ारोऽनाःकरवस्या- wiry इति ang |

दृलौयपरिष्डेदः। RoR

इततिरूपः। रजतादिभमोऽविथ्ा दत्तिः संशयसत्व- वि“ इत्तिरेव ate सति निरुपाधिकविपर्ययो निदिध्यासनेन निवतते। सोपाधिक्गसतपाधिनि-

षिण a GY PP A a es i - . [मर | [मैनी eee oo 2 ee =

शब्देन मनोराज्यनष्टपु्रसाचात्कारो REA) दितोयं ्यत्पाद- यति- रजतादोति रादिष्व्देन रल्लुसपांदि awa च-- रजतसमखेद माकारदृत्युपितखा चिरूपतयथा कचमविद्या- न्निरूपवम्‌ ? दति- वाच्यम्‌ $ साचिणोऽनादिभिल्यतयोत्प- न्तिविना ग्शून्यलवेनान्याकार इत्तिना गेनान्यसं खा सोत्पन्तावतिग्रसक्षा कालान्तर प्रातिभाषिकरनतसखतिदेतुखंस्काराथं तदाकार विथा- इनत्तरावश्छकवेनोक्रलादिति भावः Aq— कि संश्योऽपि ठृत्तिदयात्मकः ? नेत्या संशय स्त्विति नजु- favie- नित्निः कस्मात्‌ भवति ? इत्यत wy तजेति wagr- प्रकारेण दिविधे faved निरूपिते षति agra fafeur- समस्य निरुपाधिकस्य frau बिङ्पापिकेति सोपा- भिकः कस्माज्निवतेत इत्यत श्राइ- सोपाधिकल्विति निव तेते CTS | वाश्चान्तरे BITE aN OAM योभनमततु-

मष मगर) ge 8 1) 1 1) - (7. शि 1 see

(१९) भावाभावक्षोटिकसंशसमेकांेऽमाःकर णषटलिरूपत्वमपरां येऽविद्याष्टनिरूप- त्वमिति फलनि दज्युपक्रामे ब्रह्मानन्दसरखत्यो निरूपयन्ति |

(x) अधिष्टानसाशान्कारमाचनिवरत्यो विषपयेयः तजातरिष्टामतश्साशात्कार- प्रतिबन्धकविपरोतवासमामानरस्य भमङेतुदोबरूपस्य निदिष्यासनेन frefet तु विपरोतविषयेयस्येति सप्रदायः।

(३) arent चामन्बयिपद वहाक्यााराव्यवहितमेवा विवच्छयते इत्यादि पूेलोमांसायाभनुषङ्गाधिकरदादौ अन्नम्‌

अदेतचिन्साकोस्तुमि

RR

wel | निदिध्यासनं निरूपितमेव तदपि शरौ रकतृतौयाऽध्याय पठनेन निष्यद्यते |

श्वं अवखमननिनदिष्यासमैर्तभावनाविपरोत भावनानिरत्तावसत्धन्धस्मिनप्रतिबन्धे तच्वभस्यादिः- वाक्धादहं ब्रह्मा स्मौति अ्रपरो्प्रमा जायते तदुक्तम्‌ रेडिकमष्यप्रस्तुतप्रतिबन्धे तदशनात्‌ इति |

[1 Sig ee, et मी 7 णी मी भमि जी rae =

re

arn तदं तज्निरूप्यतामित्याश्यार- निदिध्यासनमिति ग्रब्दप्रमाणनिरूपणावसरे तात्प मिरूपणप्रसङ्गनेति शेषः afe- दिष्यासनं कतो निष्पद्यते? carngre— तदपौति | ततः किम्‌ ? इत्यत WE एवं चेति Rata मानगताऽसंभवना निवतंते, मननेन मेयगताऽखुभावना, निदिध्याषनेन विपरौत- भावना | तदक्तम्‌- धरण्वन्वन्नञा ततत्लासते जानन्‌ कस्मा छरणो- म्यहम्‌ मन्यन्तां सश्रयापन्ञाः एनं मन्येऽहमसंग्रथः विपयैस्तो निदिष्यासेत्‌ किं ध्यानमविपयये इति मनु अवएमनन- निदिध्यासभानि gaat केषां चित्‌ कुतः साचात्कारो नायते? दत्याग्रद्याइ- असत्धग्धद्भिन्निति गतभाविवतेमानः प्रति- बन्धः येवां यावत्‌ वतेते ज्ञानोत्पत्तौ, तावत्तेषां ज्ञानोदयः अवणादि कुवेतामपि येषां मालि तेषां विचारिततत्मख्यादि AME GAM भवल्येबेत्यथेः ewe व्यासद्चं संवाद- यति- तदुक्तमिति दतौवे खितम्‌- नह्मक्ानशदि ्ानारङ्ग- बहिरङ्गलाधनानि निरूपितानि तण हतेः अवणएमनननिरि-

दती यपरिच्छेदः Bos

ES ee a Fe ee 7 Gee See ee nee

गणष

wredigurafaes भवति वा, असुज्ापि ati aseafa- प्राप्तम्‌ ; असन्नेव जन्मनि ब्रह्मापरोचन्ञानं मे यादिति अ्रवण- दौनामनुष्टानात्‌ ? ननु--यन्नादौनामपि ब्रह्मन्ञानसाधनल- अवणेन तेषामामुश्भिफललात्‌ कथं अवणादिनाऽस्िन्नेव जग्मनि- ज्ञानं ar? दइति-च्छेत्‌, a, तेषां विविदि(\षाहेतुलेन साक्षात्‌ ज्ञानसाधनलाभावात्‌, अरवणारीनां तु साचात्‌ ज्ञानसाधन- लिन तेषु ae ब्रह्ज्नानमिहेव भवत्येव ; तस्य प्रमा एफललात्‌ | AMPA ERAT प्रे ब्रूमः, श्रपसततप्रतिगन्ये बहम ज्ञानमेकं भवति, प्रस्तुतप्रतिबन्धे लामुक्भिकमपि | तथाच शरुतिः प्रतिबन्धयुक्रानामात्मनो दुज्ञंयतां ciafa— ^ शणायापि बह़- feat wma: swash बदवो विदुः” इति खति- पि-^“श्राखर्यवद्चेनमन्यः ्टणोति sara Fz चेव कञ्चित्‌ tam दशयति नन-- भन्मान्तरशतश्रवणादोनां ब्रह्म साचात्कारहेतुलं कुतोऽवगम्यते ? इति- Aq, गभ एवेतच्छयानो वामदेव wage” त्यादि Bat) तस्मात्‌ अरवणशद्यनुतिष्टतः एषः प्रश्ठतप्रतिबन्धाभावे इहेव ब्रह्मापरोचन्ञानं भवति तसन्‌ सत्यमु जग््ान्तरेऽपि भवति यत्कमं फलोन्मखं ब्रह्मषाचा-

(१) “a कर्मणा प्रजया धमेन त्यामनेकेऽष्ूतल्मानश्एरि"ति करणो मोक्षे नुषयोमो afte, चानुपयोगः मों प्रत्यकारतया मोच निमिशतच्चश्नानाकारण- तथा च, विविदिषरेतुताऽभावेनापि। फलासाधारणकारणएल दि पलाग्यवडित पद्य AGHA AQT यथा संभाव्यते तथास्यनावि प्रख्य तथाच

तमेतं बेदागु वचनेन weer विविदिषभौ"'ति शुतिरपि agar: अधिकं " धमे निजाषायाः प्रागप्यधौतवेदाकस्य ब्रद्मजिश्ासोपपततेरि"'ति भाष्यभामत्यां weary

वदेतचिन्ताकोरुभे

Ree

प्रतिबन्धख्िविधः। भूतभाविवर्तमानमेदात्‌ | सृतप्रतिबन्धः पूर्वाऽनुमूतविषयस्यऽऽवेशरेन पुनः पुनः स्मरणम्‌ | तदुपाधिक्ब्रह्माऽनुसंधानेन तन्निद्तिः। यथा faa: पूर्वागुभूलमदिष्यादिस्मरणेन तच्वन्नाना- yam गुरूपदिष्टतद्पाधिकत्रह्माऽनुसंधानेन तन्नि- इर्निरिति वदन्ति भाविप्रतिबन्धो हिविधः। प्रारथभओेषो ब्रह्म शकेच्छा चेति तच प्रारब्ध कमं दिविधम्‌। पलशाऽभिसंधिरूतं

ae 0. , + ee eee oS ee [णण ee —_- ` 1 —_— 7 =

त्कारोत्यन्तिविरोधिवासषनावा एव प्रतिबन्धः तदभावे we- मेङधिकम्‌, waa वेपरौत्यमिति सिद्धम्‌ |

सखूजोक्रपमर तिबन्धं विभजते-प्रतिबन्ध शति तचायप्रति- बन्धं तज्मिटत्युपायं सदृष्टान्तमाद- भूतेति भाविप्रति- बन्धं विभजते- भावौति मन्‌ Kee कमणो श्चान- प्रतिबन्धकत्वे कस्यचिदपि ब्रह्मषाक्षात्कारो ख्यात्‌, तथाच “श्रोतव्यः इत्यादि विधेरप्रामाश्यापन्तिरित्याश्द्य तत्परिशराय प्रारथं कमे विभजते- प्रारब्धमिति awed फलभोगेनेव

(९) काम्यकर्माकि फलेष्डयाऽमुतिष्तां देवा अथमर्था भवन्तः वैवयिकपरि- च्छत्र फरवियेषाडिक पुरत wreng aut तद्भिरु्लो प्रतिं संपाद्य श्रानाय aut विघ्नं खाचरन्ि विना weet कर्मानुतिषतां g श्वानं संपादयकौगयाद्यथं

कमानो वै त्राद्धद" दति श्रुतिवाद्छानपूवेकं “we भूत्या ठेवा रते" दति वाक्धविवरशपूर्वेकां वृदारष्छकभाद्यवातिंकादो we निरूपितम्‌ तथाच दिविषद्यापि प्रारग्धकमेधषेख्यो कवि उपयोग eran इति भावः |

तौ यपरिष्छेदः | ३०५

केवलं चेति) तच पफलामिसन्धिक्लतं फलं दत्वेव नश्यति तस्मिन्‌ सति ara नोत्पद्यते ; तस्य प्रबल- त्वात्‌ तथाच श्रुतिः- ^ यथाकामो भवति तथा- कतुभेवति यत्रतुभ॑वति तत्कमे कुरुते यत्‌ क्म Hea तदमिष्पद्यते इति ताहशप्रारम्थेषो भाविप्रति- बन्धः | केवलं OTA तच्वन्नानेतुः पापनिदत्तिहांरा | तथाच श्रतिस्मतो धमण पापमपनुदति ^ wa

- (गीष eee Ree ee » A ee ee, ee

aad ware— तनेति तयो्मध्य इत्यर्थः सगो मे wa- दिव्यादौष्छा फलाभिसन्धिरख्ठ, ततः किम्‌ ? aan afer न्निति फलाभिसन्िहृते कर्मणि तच युक्तिमाइ- तस्येति दृच्छाचटितसामथ्याः प्रबललेनेतरकार्योत्यन्तिप्रतिबन्धकलात्तश्य प्राबद्यमिति भावः फंलाभिसन्विशतस्य mae प्रमाणमाइ- तथाचेति सः पुरुषः यथाक्रामः यत्फलकामवान्‌ त्फलानुकूशसंकरपः। AMT waft कमे तत्कमं | तदभिर्तपद्यते कर्मानुरूपं फलं watts: | फलितमाइ- areata दितौयसख फशामिसन्निरहितस्य mae कमणः que ब्रह्मननामोत्यत्यतुकूशतामाह- केवलमिति रलाभि- सन्धिरडितमित्ययेः | सुशतप्रारभष्य फलाभिसन्िरडितद्य पाप- निटन्तिद्धारा त्लश्ानारुकूलले प्रमाणमाइ- तथाचेति पापं परार फशाभिषसलिविष्णतं Fae चोभयमपि श्रामप्रतिवन्धकमेव

प्वललतरोक्ेजकेन factra गन्छति अन्यया श्रानोत्पज्ति प्रति- 39

३०६ अदरेतविन्ताकौलुभे

ुत्पते पुंसां wary पापस्य कर्मणः इति। “aes कमेभिः पक्के ततो त्रानं nada” इति ai vasa भाविप्रतिबन्धस्य nica भोगेनानिदत्तौ सत्यपि श्रवणादौ Males | यथाहुः “waa जन््नना wit भरतस्य बिजग्मभि रिति |

"ब्रह्म चेकेष्छाया ब्ह्मसाक्षात्कतोत्यन्तिप्रतिबन्ध- कत्वं विथ्ारणखामिनो वदन्ति स--

बरह्म लाकाऽभिवाञज्छायां सम्यक्‌ सत्यां निरुध्य ताम्‌ |

विचारयेद्यल्बात्मानं नन्‌ साक्षात्क तोत्ययम्‌ इति॥

—e मम ee eee

न्ये Eg ee ee 1 LL षि 2 1 |

ayrttia भावः। ननु भाविप्रतिबन्धस्ड किथता कालेन चयो भव- Tang ay नियमो नासतोत्यच संमतिमार-यथाहरिति। रामष्येकेन saa भाविप्रतिबन्धः चौएः, भरतस्य fafasienfa: Seu: तथाच कालनियम इति भावः॥ दितौयं भावि प्रतिबन्धं विधारण्छवचनेन साष्टयति- ब्रह्मलाकेति अभि-

LETRA GTO Ea ~ कूपको

(१) ब्रह्मो काक्वैराग्यबतामेवाक्भिज्जानमपरो्चं जायते wet g सगुणोपासनादवेवाधिकारात्‌ सगुणोपासनाद्यधिष्ठता खपि Mace नसल(तौ- यमक्मपरोशनिख्चयं प्राप्रा इृन्द्रियनिग्रडादिसाधमसंपन्नाः शखोपासम।विशरेषण ब्रह्मलोकं मल। तमेव त्र्या सड पेदागविचारादिना ब्रह्मज्ञानं प्राभुवनोत्येवो- चध्रतेरथे इति शसवशादिभडिना ब्रह्मलोकप्रफेः कुबाप्यनुक्तलात्‌ खर्मादिशोकेष्छा- वैरचष्यस्य severe: | विद्यारश्छवचचनस्या्यमेवा शयः वेदाकाकशर्प- तदपरिमलेऽधिकं वरदम्‌ wate ब्र्शोकानापैराग्यं रडामुवाथेणरभोग- विरागपहेन विवच्ितम्‌ रवं पगुणोपासनादौ गुरूपदेष्ादिना श्रवण प्रहनि- रथादिकं निरूपितम्‌ |

टतौ यपरिच्छेदः | २०७

a पुन्ेदान्तख्रवण दिमहिखा ब्रह्मञ्ाकं गत्वा fara ब्रह्म साक्षात्करोति। तथाच श्रतिः ^ बेदान्त- विच्ानमुनिशिता्थाः संन्धासयोगादययतयः शुद्धसत्वः, ते ब्रह्मश्ाके तु परान्तकाले पराकतात्‌ परिमुच्यन्ति wa” दति पुनस्तबेव च्यते |

व।ज्छायाम्‌ रच्छायां। तां निरष्येति योजना ननु- छतअ्रवणादौनां wien किमधः पतति ? नेत्याह- पुन- रिति तच प्रमाणएमाइ- तथाचेति “भ हि कल्याणडत्‌ कश्चित्‌ दुगेति तात गच्छतो"'ति afi शकारेण समुखिनोति | वेदान्तविज्ञानेन भ्रवणजनितेन ge नि्ितोऽयोऽदितौयन्रह्म- Ben येषां ते तथोक्ताः, सन्धयासयेगात्‌ शुतिद्छतिविदित- षव कमेपरित्यागपूवंकन्ञानग्धासयो गात्‌ | अडसत्वाः निमलान्तः- करणाः। यतयः safest थे ते ब्रह्मलोके" निगेणं ब्रहम area | परस्य हिरणगभेस्य अन्तक्षाशे अवसाने पराक्तात्‌ उत्पननसाचात्कारात्‌ बन्धनात्‌ परिमुच्यन्ति सुक्रा- भवन्तोत्यधेः। तथाच सातिः- “ब्रह्मणा ति सव data प्रति- eget) aera waar: प्रविग्रजि परं पदम्‌ | (“दति तजरव विदेशकवषयममनुभवतोत्याद- पुनरिति वतेमान्रति-

Ee a ee

(१) बशोते मन्येषां सगुणण्र्म्रौशनात्‌ सदे वाविभेवेत्‌ weret- तोपाधिकर्यमम्‌ “दति कण्यतस्हया सगुशोपसनमपि निगसालात्कार साधनमिति भाषः 9

व्परेतचिन्ताकौस्तमि

Res

बर्तमानप्रतिबन्धं तन्निदटच्यपायं विद्यारण्य- खामिनो वयेयांक्रुः-

प्रतिबन्धो वतमानो विषया-ऽऽसक्तिशकछ्षणः |

प्रचामान्द्यं कुतश्च विपययदुरा ग्रहः

HANA अवणा्ेवा तथ तथो खितः eazy |

नौतेऽस्मिन्धरतिबन्ये तु खस्य ब्रह्मत्वमुञ्जते” दति

eee ee ae भू्यरयककनयय a भी +र 1 - Se [म a @ 1 |

बन्धं संमतिद नेन रुत्पादयति- वतमानेति विषयेति विषयेव्वाखक्तिः राग इति यावत्‌ | AAA: बुः मान्द्यं शताय गरणधार णापटलम्‌ | Bf: तकं कृतकः श्रतिविरोधितकं- cau: विपथे श्रात्मनः कले दुराग्रहः आत्मा कलेवल्य- भिमानः एतेषां चतुणां वतमानप्रति बन्धानां fag तल्- मत्या दग्रयति- श्माद्येरिति॥ श्मदमादिभिविषयासक्ति- equa वते मानप्रतिबन्धस्य निषत्तिः अवफेन प्रन्नामाश््य मननेन कतकं ख्य निदिध्यासनेन विपर्थयद्‌ रायस श्माचेरि- त्यनेन दमादयो zy श्मादोन्यनुपदमेव निरूपयिष्यति | अवणायेरिश्याच्यशरब्देन मममनिदिध्यासने wets अवणादौनि निरूपितानि afaa afaa प्रतिबन्धे प्रथमस्य faatit समाधिदचितः कारणलेन, दितोयद्य faewt aad ames मननं चतुचद्य निदिष्याषनम्‌ Be ATA नाग्रं गते यथोक्रषाधनष्तुषटयेन यथयोक्रवतमानप्रतिबन्धचतुषटये ae खतो व्यथः खस्य शरन्तःकरणतहृत्तिसाचिणोऽहंपद शच्छद् | ब्रह्मत्वम्‌

के

हतौयपरिच्छेदः Roe

aera खवणादिभिः सकलप्रतिबन्धनिटच्या TTS बरह्मसाक्षात्करोत्प्तो भ्रामद्मोपरतितितिक्षाश्रदासमा- धानानि भन्तदङ्गलाधनानि | |

अन्तरिद्दियनिग्रहः wa) बाद्न्द्रिथनिग्रहो- द्मः। उपरतिः सन्यासः तितिक्षा इन्दसदिष्णता अदा गुरुवेदान्तविश्वासः। समाधानं श्रवणादिषु चित्तकाग्यम्‌ ^ शान्तो दान्त उपरतस्तितिक्षः समा-

- देक —— ह, 1" - el, <~ ee ot ee a

अखण्डकरसानन्दखरूपलम्‌ HHA सुसुचुरलुभवतोल्धथः | अवभादिमाऽधिकारिणो ्ह्ममाचात्‌कञारोत्पत्तावन्तरङ्खाघनानि दश्यति- अवणादिभेति साधनानि यत्पादयति- शात रिन्द्रियेति बन्तरिन्द्रियं मनः। ce cere व्यम्‌ ; अन्यथा पूर्वाक्नरव्याघातापन्तेरिति भावः पश्च ज्ञानेषि- याणि प्च aan बाद्न्द्रियाशि en) शोतोष्णसुख- दुःखमानापमागनिन्दा खत्थादौति इदानि | अरवणदौत्थादिषष्देन मनननिदिध्यासने wea) fewer श्रमःकरणस्येककाग्यम्‌ | Rar नाम विजातौयप्रत्ययतिरश्कारेण णशच्टोकगोचरसणा- Tema: | तदुकम्‌- शान्तोदितौ went fea Garant uftara:” इति ग्रमादीमामनारङ्गक्नाधनले प्रमाण- माह- शान्त इति आत्मनि अ्रन्तःकरणे

‘eee -= gee == => नाः ८8

(९) वखख्यतिमत रोत्येत्यथेः | तथाच्च मम इग्द्रियिलनिराश्स्य farce अताभुस।रिलान्न विरोध दति भाव

३९० चदेतचिन्ताकोस्तुभे

हितो भूत्वा ात्मन्येवात्मानं पश्येदित्यादि स्च कारोष्याइ--^ शमदमाश्यपेतः स्यात्तथापि तु ated स्तदज्गतथा तेषामवश्याऽनुष्टेयत्वादि”ति | amen बहदिरङ्गसाधनानि; ^“ तमेतं वेदानुवच- नेन ब्राह्मणा विविदिषन्ति ava दानेन तपसाऽना- शकेने “त्या दिश्रुतेः |

aa समतिमाद- हूबकारो ऽपौति बहिरङ्गषाधनानि दशयति- यन्न[दय इति श्रवणादिना सकलप्रतिबन्धनिटन्तौ वाक्धाह्ू ह्मसा शात्कारोत्यन्ताविति We: यज्ञादोनां स्चश्टद्धिदारा विविदिषोत्यादनमुखन ब्रहमसाचात्कारोपयोगाहहिरक्भाघनल- fare: तच प्रमाणमाह तमेतमिति वेदानुवचनम्‌ | ब्रह्मचर्या्गाध्ययनम्‌ | बच्िविदिदानम्‌ दानम्‌ | हितमितकेधया- शनम्‌ तपः | श्रत एवाना श्केने(ति विशेषणम्‌ | केचित्त- अनश्रन वा छृच्छरानुष्टाम वा तपः; “तप इति तपो नानश्ना- arta fa श्रुतेरिति- वदन्ति | अञ्न पके माग्रकेनेति पद्‌- च्छेदः अथमथेः- नाग्केन एय्‌ दकगङ्गायमनासङ्गमा- दिषु बुद्धिपूरवेंकतनुल्यागेन विविदिषोत्पन्निदवारा ब्रह्मसाचात्कारौ भवति; अ्रतिखृतौतिहासषुराणे वृपरभात्‌ Wawa कालि-

Pee ष्णी [म ee = © 2 1 , , | -= i =o soe [रि

(१) wen मोतायां- नात्यञ्नतस्तु योगोऽसि चातिखन्रशालिनः | खापविद्धौनसर नचेकानामनञ्नतः, WAS केवरं करं Rafe किल्‌ विषमिति

दतौयपरिणष्छेदः | ३१९

Ct teeter eee i भीषणी णी भि ee e_ ——— eee = ee a ee ey te ee

दासेनापि- ““ षमुद्रपल्योजलसन्िपाते प्रतात्मभा मन््रहताभि- Gar | तच्नावबोधेन विनापि श्टयस्तनुल्यजां नास्ति waar” इति। amaatia विनेति mig) saw “ag वेद aga भवतो"ति श्रुतिविरोध्रषङ्गात्‌, क्ञानमेवाश्नाननिवरतक्ं कति न्यायविरोधापत्तेञधेति अन्धे तु-- बुद्धिपवंकप्रथा- गादिमरणं युगान्तर विषयम्‌, चेविंकव्यतिरि कविषयं at; कैलि- काले सति शाम ब्राह्मणदौनां तत्मतिषेचधात्‌, was मर- णन्तप्रायिन्तप्रतिषधाञचेति ` वदन्ति यज्ञारौनां समुचित्य- विविदिषासाधनवमिति केचित्‌ विकल्यनेव्यपरे च- Haut aaa सुक्तिषाघधनलात्कथं fafafemeanfafa— वाच्यम्‌ ; सूक्ररविधयानिन्तेवा ब्रह्मभावस्य वा ज्नानेकषाध्यलृत्‌, प्रुह्श्चामस्याधिष्ठानसाचात्काराज्निटक्तेदृ्टलाच ब्रद्मात्मभावसया- नादिलाच Qh: कमेषाध्यवमनुपपन्नम्‌। तदुक्त- “भ्राग्या WALA: रंसारो विषेकान्न तु कमेभिः। रज््वारो पितः सर्पो घण्टाघोषा- जिवतेते इति तस्माध्न्नादोनां विविदिषाहेतुलमेव ate- हेतुलमिति we यज्ञादिश्रतेरविशरेषात्‌ फंलाभिसन्धिमन्तरे- णानुषहिताभि नित्यनेभित्तिककाम्यप्रायित्तरूपाफि सर्वाणि कर्माणि विविदिषाह्ेतवः, स्ुणेपासनं विन्तकाग्यहेतुरिति- केचित्‌ Teale ^ काम्यानां कमेण, न्यासः” इति सत्था काम्यकमणामननुष्ेथलं प्रतिपाश्च फाभिसन्षिमन्तरेण नित्यकमेणां सुसुचुभिरतुष्टेथलप्रतिपादनानिन्यकर्माणम्निहोषा- रौनि विविदिषाष्ेतुलेन विधोयन्ते खादिरतादिवदोर्याधे'ति-

३९२ वयदेतचिन्ताकौल्तुभ

सर्वापेश्चा यन्नादिश्चवेर श्चव'दिन्यण्यक्तम्‌ |

अहः | यज्ञादोनां बहिरङ्गसाधनलं खजसंमतिमणाइ- सवा- tar चेति ena feaq— agua सुक्तिफले जम यितय्ये कर्माणि arte दत्यक्रम्‌-“श्रत॒एवाश्रौन्धनाद्चगपेखे" तथन, ददान ब्रद्मविश्चा स्लोत्पन्तौ कर्माश्छपेचते वेति awa aed दति तावन्मात्रम्‌, प्रमाणप्रटृन्तो सत्यां were खत एवोत्पन्ति- संभवेन कर्मफ तचाप्रयोजकलात्‌ किंच खर्गोटि शेन यजेतेति यागविधिवत्‌ aye कमेविधानाभावात्‌ कमंणां मोच- डेतलम्‌ ` ख--विविदिषन्तौति विविदिषावाक्ये तदुदेशेन तददिधानात्कमेणं श्रानदेतलमिति- वाच्यम्‌ $ तज विधिप्रत्य- याग्रवरेन वततंमानापदेशितया तस्य स्तावकलात्‌ | तस्मात्‌ ब्रह्म- ` विद्या खोत्यन्तौ कर्माणि नापेचते इति प्रा्े- ब्रूमः, श्रि matter ब्रह्मविद्यायाः खोत्पन्लौ कस्मात्‌ ? “aaa वेदानु- वचनेन argue fafafzaf aga ciate तपसाऽनाश्केने"- त्यादिश्चतेः। नक- वत॑मानापदेज्ितयाऽशुवाद कलेनास्य खाव- कलमिति- वाच्यम्‌ $ विविदिषासुथोगस्ापुवेलेन छेट्परि गरेण विधायकल्बो पपन्तेः शअन्यथा- ^“ ड्पांग्याजयन्तरा यजति ^ पूषा प्रपिष्टभागः इत्यादौ way विष्यभावप्रषङ्गः, fafuat (धारणवत्‌ इति सभविरोधप्रसज्गखच श्यात्‌ तस्मात्‌ BUST:

9 Sie, श,

- eee (नण रिणी गी ee eee (यि)

A GEE CESS a aE eras, ET “ar

(९) wer खपरि fe that धारयलौत्यादो fe weerraste अपूरवेला- केगयरिप्रदशद्दिति are: |

९९९

—_— 2 गरि

लाङ्गलाकषेणेऽवोग्यतया निचुच्धते, किक योग्येन रच चर्यायां नियु्यते तथा कमांणि ब्रह्मविद्या मोचफले जनयि तये ate, तेषां तजायोग्यलात्‌, खोत्पन्तौ तु अपेश्छन्ते। चिन्तश्टद्धिविविदिषौत्प्तिडारा autem) तथाच afar ““ कषायपक्रिः कर्माणि arte परमा गतिः। Rare कमेभिः Um ततो शानं wait” दति se प्रमाणफशवेऽपि पापिष्ठश्छ श्रुतेऽपि वाक्ये ब्रह्मज्चानालुदयेन कमणां पापनिटन्ति- दारा ब्रह्मसाल्ात्कार हेतुत संभवन्येव यदि कर्मणां तद्भतुल- मतुपपन्ञमित्याग्रहः, तदापि श्मदमाद्युपेतोऽधिकारौो श्यात्‌ “श्रान्तो दान्त उपरतस्तितिचृश्ममाद्ितो मूल्वाऽऽत्मन्येवात्मानं पश्येत्‌ इति विधेश्वामादि विधानात्‌ विहितानां तेषां ब्रह्म विद्याङ्गतयावश्ानुषटेयलात्‌ नच कमणां विद्योत्पत्तौ नात्यन्ता- Tar; यज्चादिश्युतेः। नजु- एवमपि शमादोनाममारङ्गसाध- नलं यज्नादौनां बहिरङ्गसाधनलं कुतोऽवगम्यते > इति- चेत्‌, आण, इत्थम्‌, ˆ तस्रदेव विच्छान्तो दान्तः" दति waretat विद्यासंयोगावगमादन्तरक्गसाधनलं fag, amet « विविदिषन्ति aia” इत्यादिना विविदिषासंयोगावगमात्‌ afecgaruaafafa faa a: aqQ— vance बहिरङ्ग साधनविवेकेन किं प्रयोजनम्‌ > इति- aay, ज्ानसाधन-

कि = ETT भय Bi TEN 0 SEE Ey CSE मी Ee = [ —— अः दिः 8 री 0

(१) अतरवाधातो ब्रद्यनिश् सेत्यच साथमचतुषयसंपश्चामनयेमेवाथ ्न्दाथेां कर्मावबोधाननयंभिति भाष्यकार fern खन्यथा कमषामनरङ्ग साभनले तद्ानमाय मेवा य्ण्दा्थंः wow | इति 40

अदेतचिन्ताकौस्तुे

are

तदेवं मननादिरंस्कतचिलद्पणसदछूतविचारित- महावाक्यात्पन्नेनाऽइं ब्रह्मास्मोत्यप्रतिबहब्रह्मसाश्चा- त्कारेाऽन्नाने fara संचितकमणां नष्टत्वादागामि- श्रवणादि प्रशटत्तेस्तेन विनाऽसम्भवात्‌ fe afaq अन्तरङ्ग बरदिरक्गणाधनमन्ञाला सवेकमेसन्धासपूवैकं श्रवणादौ प्रवतेते। तस्मात्‌ तदिवेकोऽपि प्रराग्यादिव्च्छरवणणदिप्रहन्तौ कारणमेवेति सप्रयोजन एवेति

एवमन्तरक्बदिरङ्गसाधने निषप्य सहकारिसपन्नमदावा- क्यात्‌ ब्रह्मसाचात्कारेणान्नाननिदत्तौ gaa: खितिमुपषहरति- तदेवमिति तत्‌ यस्मात्‌ कारणात्‌ प्रतिकन्धनिदच्युपायान्त- रङ्गबदिरङ्गणाधनानि निरूपितानि तस्मात्‌ कारणात्‌ शवं ama प्रक्ञारेण मननादोत्यादिगश्ब्देन निदिध्यासनं गद्यते | नजु-- ्ञानेर्नाज्ञाने faa विषयानुभवोऽलुपपन्नः; सुसुरो- दहा मिमानशून्यलात्‌, Aq— प्रारवश्ात्तदनुभव दति- वाच्यम्‌ ; क्तुप्तकारणाभावे तदयोगात्‌ देहाभिमाने सत्येव प्रमाणएप्रमेयव्यवदहारद ग्र॑नान्तदभावे तददशंनादन्वयब्यतिरेकाभ्ां देहाभिमानद्य विषयानुभवं प्रति कार एवस्य gaa तदभावे श्नानिनां प्रारमधवश्रात्कथं विषयानुभवः स्यात्‌ ? saath भावय- छता- तेतम विध्ास्यमाद्मानाद्ममोरितरेतराध्यास्ष waa aa प्रमाणएप्रमे यव्यवदहारा लौकिका वेदिका प्रदत्ताः” इति i TAIT BACT, अध्याषपूवकः, व्यवहारल्वादिश्यच हेतोः ज्ञानिनो

टतौ यपरिच्केदः ३९५

—— eee EE CES A ene ee पणि "णवा - 2 |

VIR star frag | AY— ज्ञानिनामपि बाधितातु- awa देहामिमानसल्लान्ेकाज्तिकलमिति- वाच्यम्‌ ; शएकिशचा- त्कारेण तदश्नाननिटन्तौ रजतभमनिटन्तौ पुनस्तद नुन्तरइृष्टवात्‌। श्रन्यया तजापि प्रसङ्गः नच- सोपाधिकष्यले शद्धः स्फरिक इति साच्चात्कारे सत्यपि जपाङ्खुसुमोपाधिषन्निधामे लोहितः स्फटिक दत्यनुभवस्य सवेजनोनलात्‌ aurarfa भविव्यतीति- वाच्यम्‌; तददचोपाधेरनिशूपणात्‌ | तस्मात्‌ ज्ञानेनाज्ञाने निटन्ते तत्कायनिदटत्या ज्ञानिनः प्रारवशादिषयानुभवोऽसङ्गत एवेति- चेत्‌, उच्यते! श्नानिनो निदत्तान्ञानस् प्रारथ- वश्नादिषयातुभव उपपद्यते न्च--क्तप्तकारणएदेहाभिमाना- भावे कथ सः ? इति- वाच्यम्‌ § बाधितानुदत्या तस्य Ter | aAq— कारणोग्धताज्ञानस्य निद्न्तलेन तत्कार्यस्य efi मानस्य BAAS: ? उपादाननाशे सत्युपादे यानुटन्तरदृ ्टचर- वादिति- वाच्यम्‌; उपादाननाश्रानन्तरं णं उपादेयानुदत्त- साविंकेरभ्यपगतलेन wae रुभवात्‌ नच्-- तेषा-

अड = वकन्कण्दे [रीषि 8 Se ,} 2. ति ee [ षि कः ति , 2. 1 कि) ति 1 o a = ~~ [ 1 1 7" 7 . रं

(१) उत्पजिक्रमात्‌ विषरोतक्रमः प्रय इति fe वेदाकिनां सिाकः। अलण्व जगत्‌प्रतिष्ठा tay fea प्रौोयते ! वेजस्यापः प्रलौयनो तेजो वायौ wat वायुश्च wet योजि तच्चा प्रोयते" a इति वि्णुपएराणशवष्नं “° निष्यंयेण masa उपपद्यते चति वेयासिकष्नं ered) वेद्‌ाकपरि भाषावामणुक्- भूतानां भोतिकानां कारणखयक्रमेण TI, कारणरूयसमये कार्याशामाग्रथमनरेलावच्छामानुपरनतेः दूति तथाच ताकिंकसंमतद्य कारण- नाण्ानाकरमपि कार्यामुषट्षिमतस् श्रतिकुतिखचादिविदखलात्‌ वेदानि मवे संस्काररूपेश विचेपशलथधेनाञ्जानानुषटकिपचचणव जो वन्तुक्रिपश्चस्य धनोयलात्‌ wry: सर्वेऽपि ga: तुष्यतु era न्यायेन नथायिकशचन्तोषाथं रवेति ममायम्‌ |

६९९ व्देतचिन्ताकोसतुभे

मम्धूपगमस्ाम्ामारिकलात्‌ चिद्धानेऽपि तथा प्रसव्येतेति- वाच्यम्‌ $ ware अरुतिसमृतियुश्नुभवप्रमाणानां खल््ात्‌ | नख-- एवमपि यदुपादागमिवतेकं तदु पादेयनिवतेकं भवतोति श्वागस्याश्चानतत्काये निवतकत्येन तसन्‌ खति दे हाभिमामनिदन्त- रा वश्यकल्वेन कथं ततो विषयानुभवः ? इति- वाच्यम्‌ ; तदपे- चया HTS बखवच्वात्‌ ; तथाहि-- भ्रागमजश्चानतत्कायेनिव- तेकम्‌, तथापि प्रडत्तफलतवात्‌ सुक्रषुवत्‌ प्रारभ तच्वन्नानाप्म- बलम्‌ | मलु--- भ्रन्नाननिटृन्तिरपि wears श्यात्‌, प्रबलेन mwa ae प्रतिबन्धादिति- चेत्‌, न; शानख्ाश्चागनिवते- | कलां प्रारग्सवाप्रतिबन्धकलात्तेन विनापि खफलभोगो पपत्तेः | एुदषस्यान्ञानका्याभावे फलभोगासम्वात्‌ श्ञानस्याश्चानकायनिव- तेकलां शं प्रारय प्रतिबध्य पुरुषस्य फलं प्रयच्छतोत्यतो श्ञानेना- भ्ाननिदट्न्तावपि ज्ञानिनो बाधितानुटतल्या रेशमिमानस्वेन प्रारभापादितविषयभोगो faa) तथाच पारमषे इबम्‌- ^“ भोगेन faat wafaar ततः saya” दति तदभिप्रायन्नो भगवाम्‌ aftercare स- शरास्लायेख्य waaay gf: खाश्तावतामितेः। रागादयः शु कामन तद्भावोऽपराष्यते दति सवेवेदाम्र हसयशेवि चार ष्येरप्यक्म्‌- “ude चिदात्मानं way पश्दतिम्‌। cw को टिवद्धनि बाधो गन्विभेदतः॥ पन्विमेदेऽपि संभाथा लिच्छा प्रार्यभोगतः। बुद्धापि पापबाङखा- came यथा तव इति मजु--- तेरेव रागादिः प्रति- fag:— रागो शिङ्गमबोधष्य fenernofag i चाध्ा-

हतौयपरिच्छेदः। ` ३९७

्माभिमानोऽपि विदुषौऽश्या सरवतः विद्षोऽप्या सरलं चेजि- ष्फ ageing | बृद्धतत्वो विध्य इति चेत्‌ वाश्नाबलात्‌ sag द्व शुकिन्नन्‌ विधिं ध्याने तदाहेति ”॥ इत्यारेप- gaa न्ञानिनो ध्यानविधिमङ्गो्खवंद्धिविद्यारण्टेरप्याभासरागोऽपि wifam: प्रतिषिद्धः इति, नेवम्‌ ; आरादार्थेरध्याखपूवंकराग- Qa प्रतिषेधात्‌ अन्यथा पूर्वेोत्तिरव्याघातः श्यात्‌ | “war ad- मानोऽपि नस योऽभिजायते इति स्मृतिविरोधञच nea | विश्चारण्यवचनमष्यद्ड्न्नानविषयम्‌ | gemfaat ध्यानविध्य- ava; तत्नविच्वविरो धिलाल्लौ किकं सम्यगाचरेत्‌ car- दिगोक्रलात्‌ | पुनखाये ज्ञानिनो ध्यानविध्यसम्भवं वच्छामः भन्‌ are ज्ञानिनो ययष्टाचरणं किमभ्यपगम्बते > भान्तोऽसि न्‌ fe वयं श्चानिनो यथेष्टाचरणमभ्यपगच्छामः, किं तदं? प्रारभ भोगानुकूलाभाषरागदेषानुटत्तिनं AMAA aT fa Rayer तत्वन्नानमेव चात्‌ कस्यापि agma— कांटाचित्कं राग- लेशं चिकिख्ितुमश्रक्वन्‌। यो ब्रह्मनिष्ठं रुद कदा ere fage:” इति शतेन बाधितदेहाभिमानानुटन्तौ wfa- नोऽज्यपगम्यमानायां बाधितरनतभ्नाण्यनुदृतन्तिरपि शदिति- प्रत्यक्स $ शकिन्चानस्य wafaarnata प्रतिबन्धाभावात्‌ tt

(१) भोगपामान्यस्येच्छ प्रय may प्रारबन्धभोगाङ्ष्डा ऋनिनोऽपि यद्यपि स्यात्‌ warts शा sitar फशमनोव भोगेनेव नश्रतौोति तया waite फले- wife जन्यते aa बन्धः aifefe प्रारग्धभोगामङष्डाप्रतिषेध रवाचार्याशामा शयः fe रामोऽभ्यासपूवेकशदपुवेकखेति दिविधः प्रसिडः। हि षिना Tafa निनोऽपि रामानुषहततिदपपद्यते दति परे मन्यम

arts अदेतचिन्ताकौस्तुभे

gta! Cie os ————— 2 EE SS ed a चचक चो -~ gene नयकर A ti

थवा- मुमुचो स्तत्वजानानन्रमन्नानले श्रालुटत्या wWTayt- गोऽखठ लदुक्तम्‌-- देलच्छायारचणायास्ति शेभो इाख्िन्नयं anata: waren” इति नन्ु-- जानेन जिटन्तस्याज्ञानख् कोऽथं लेश्नो नाम? तावदवयवः; निरवयवं सावथव- मन्ञानभित्यभ्युपममात्‌, अवयविनि fran सल्थवयवानिडन्तर- योगाच्च | नापि ufeta लेः; write श्रक्रिमतोऽन्नानख्य नाशे निराश्रय हयवस्थानायोगात्‌, तस्मात्‌ कथं PMG भोगः दति, उच्यते-- शानेनावरणश्रक्रितादाव्थाध्याखौ नश्छतः, WIT विद्धपशक्तिमदतते। श्रयमेव लेश दत्युच्यते। विकपग्कर्ाना विरोधित्वात्‌ तेन प्रारयभोगो ज्ञानिनो faut) ननु- ua afe तेनैव जन्मान्तरमपि wif: खात्‌ इति- चेत्‌, $ निमित्ताभावात्‌ | Gua खशूपेण जग्मतुः, कि afe ? salut, तावपि प्रारभौ जन््ान्तरदेठ, किन्बनारम्धौ तत्द्ितिरेत्राक्रणश्रक्रिमदश्ानम्‌, तस्य ज्ञानेन निदत्त संचित- कर्मणामपि निदन्तवादा गामिकमाक्ञषात्‌ भोगेन प्ररस्य चयात्‌ श्रसलेराम्मककारणाभावान्न ज्ञानिनो जग्मान्तरम्‌ | विक्ेपश्क्रिमद- qr तु दग्धवौजवत्मारभथभोगो पयो गि विषयो पद शेनेतुनं जन्मा- जारहेत्‌ः afeafag प्रारभखधादेव तजन श्रानमपेचते तदवश्वानप्रथोजकौग्तावरणश्रक्तिमद ज्ानद्ध पूर्वमेव freer | तस्मात्‌ ज्ानेनाज्ञाननिदन्तावपि adage ज्ञानिनः प्रारभ-

[ 0 त, गीष

(९) “get धै gaa eter भवति पापः wie |” इत्यादि aft: Mates पेशलातथाडि द्शंगमिति खनं चाज प्रमादम्‌

हतो यपरिच्छेदः | are

कमेशामस्ञेषात्प्र भापादितविषयमनुभवन्‌ मुमु रखण्डेकर सप्तचिदानन्दब्रह्मालमनाऽवतिष्ठतिे। रताषशं फलं चतुर्वाऽध्याय."पठनेन संभवतौति साप्रदायि- कानां रोतिः।

णिक met ace पध cet | १, मी [रे गें

भोगो विष्ध्यते। यदा- wacunfh aces केवशान्नान- ते, ते एव male नश्तः, तयो निरपाधिकभमलात्‌, कमेसडिताविद्याक्तो faa, ary विद्याऽविद्या निदटृत्तावपि प्रारचयपर्यन्तं विच्ेपो निवत्ते, awe सोपाधिकभमलात्‌, कमषडितविचेपग्रक्रिमद श्नामञ्चुपाधिः, भोगेन प्रारभक्ये WT देहावस्छानप्रयोजकोग्धतावरणश् क्रिमदश्नाननिटन्तावारथकमभेनि- ant वर्तिना दौपनाश्रवत्‌ विचेपश्रक्रिमदश्चानं खमेव नश्यति, aa योगं वा ma वापेचते, प्रमाणभावात्‌। यथाः ^ ्रविद्ाट़त्नि arama faqda fama) विश्चेथस्व Ber तु प्रारभचयमोकतेः शति aay श्चानिनो विषयानु- भवस्य घोपाधिकतया साचात्काराविरोधिल्ेन ज्ञानेनाज्ञाने निद्‌- नेऽपि प्रारब्ापादितं विषयमनुभवन्मबुचुनह्यात्मना ऽवतिष्ठते इत्य-

विरोधः तस्मात्‌ तक्छवेमविषमम्‌ इदं फल कुतो भवतोल्यत आह- रताहशमिति i

—— + oe सकष्िकन्कर्

(१) प्रथमाध्यायेन tener दितौ याध्यायेन मननं हतौयाध्यायेन निदि Wee चलदुर्वाध्यावेन serene: इति चतुरध्याय sree रतावत। निरूपितम्‌ | weafefearcre प्रद्मजिश्चसाप्रतिद्धेयं चवणविधिखूा मननादिविधिदलेति Tem: चतुरध्याष्या पि प्रवदकूपलमेवाभिप्रायन्ि, तदगुसारेवाइ~- अन्य लिति

कन्न न्कुह> a ee ति

A कक

३२० व्देतचिन्ताकतेस्तुभे

भन्ये तु TQS अवशं, तस्य परितस्य युक्तिभिर गुसन्धानं मननम्‌, तस्येव पुनः पुन- राहसिनिदिष्यासनम्‌, अनन्तरं AAT इत्याहः। aq शुदसत्वानां भुखयाऽधिकारिणां व्यत्पन्ना- नामव्यत्पन्नानां लोकेन सोकाङ्न वा ब्रह्मसाक्षा- त्वारो भवत्येव ; शब्दस्याऽचिन्त्य शक्तित्वात्‌ | शशस्य

oe (समन [मी णि शकि गीय eS tata

moa शति गेषः। मतान्तरमार₹- अन्येत्विति awa श्ास्तानधिकारिणणं मेनोयौप्रष्टतोनां तदधिकारिणणं जनक- भरतप्रष्टतौवां शास्तश्रवणादिकमन्तरेण सिद्धगौताश्रवंएमाजेण - शरतिखमृतोतिहा पुराणेषु तत्वश्नानोत्पत्यवगमात्‌ कथमयं नियमः - सेव्य॑तोत्यपरितोषादाद- वल्तु"'तल्िति सशणसाचात्कार- प्नं हतोपाखना मुख्याधिकारिणः भन्मान्तरश्रवणदिषाम- Maver: प्रतिबन्धवश्ाकानुषं जका प्राप्ता वा भुख्याधिका- fru: विदितपदतदथषङ्गतिकाः TAT: तदिपरोता अव्यत्यन्राः WAY भवतु ययत्पन्ञानासुक्रप्रकारेण साचात्कारः, Bega सङ्गतिग्रहाभावात्‌ कथं वाक्यात्‌ ब्रह्मसाकात्कार CATE शब्दस्येति | यथा सुपप्रबद्धखेन्दियायंसन्िकर्वा- नन्तरं ॒चचुरादिना घटादिषाखात्कारो जायते, तथाऽतोतानेक-

ie (षि | [दि ति भी Oe न्तर

(१) बामदेवादटौनामिव जग्प्ाकरावमतवेदानतच्ानमां सारारटतत्रद्यशक- पाशां tafe प्रनिबन्धन प्रतिवयन्रद्यसंखारालामेकस्लोकाधटि पठनमाचण नद्य- areca पू्ेतगद्याविर्भावः तु सर्वेषाभिति सिदनोतात्रवदभाचमकिञि- त्वरम्‌ नं लोपनिषदं Gee एष्डामोत्यादित्रति ्रतविरोधात्‌ एति

हतौयपरिच्छेदः | २२९१

शारौरकादेरमुख्याधिकारि विषयापपन्तेः। ATH महा- भारते-

आत्मानं विन्दते यस्तु सवभूलगृहाश्रयम्‌

सुतपरि पाकवशेन भगवद नुगहौतस्य नितान्तनिमंलखान्तखेक- MAIN श्रो काधंश्रवणेन वाक्यमाचश्रवणेन वा ब्रहमसाकत्कारो WARE चन Wana विचिकषचिन्तानां घटादिषु विपरोतब्यव- हारो दृष्ट इति खस्थवित्तानामपि तादृग्रयवहारो भवतौति ney कश्पयितुम्‌ एव क्षयाभिन्नािणां रजस्तमोटत्यपदत- चित्तानां पण्डितानां ब्रह्मसाच्ात्काराभावेऽपि कारणाशरतवारि- रा श्रिभक्रवत्सलश्रो हृष्णानुग्हौ तस्य निर स्तममस्तरजस्तमोटन्ति- Same वाकम जश्रवरेन ज्ञानोत्पन्तौ बाधकाभावात्‌ कोऽपि दोष इति भावः aq ति श्ारोरकादिशास्तप्रणयनं व्यथे स्यात्‌, तेन विनापि ब्रह्मषाचात्कारखम्भवा दित्याश्द्याद-- शास्स्येति | मुख्याधिकारिणां Maa waa वा ब्रह्मखाचात्कारो भवतौ- ल्यच वचनसुदाहरति- तदुक्तमिति विन्दते साचात्करोति दे हादिविशक्णलेन। ्रात्मानम्‌ खखरूपसखिदानन्दक्कण- मपरिख्छिन्नम्‌, “aantfa यदादत्ते यश्चा्ति विषयानिह यस्य ख्यात्‌ सन्ततो भावस्तखछा दाकोति शोच्यते दति Aare जिविधपरि च्छद शून्यो भवति पुनः कथ भरतम्‌ ? सवेभूतगुहा- एयम्‌ सवेषां शतानां ब्रह्मादि श्ावरान्नानां इदि शदावामन्तः- करणे शेते तत्षाचितया तिष्ठतोति सवभूतगुहाशयम्‌ wan

Al |

BRR व्देतचिन्ताकौस्तुभे

श्लोकेन यदि वाऽन Me तस्य प्रयाजनम्‌ इति साश्यद्‌ायिकैर प्यम्‌ | “वाक्धश्रवणमाचेश पिशाच वदवाप्रुया' दिति शतावानच fase: ्रव्यत्पन्नानां पर तन्त्प्रन्त्वा-

बुद्धिसाचिएमित्यथं | तस्य ज्ञानिनो मानुषानन्दमारभ्य ब्रह्मा नन्दान्तप्रातनिरूपप्रयो जनं श्लोकेन waaay वा देहादि विलच्षण- HAYA ATTA ATH BIW अन्तश्च तम्‌ waware- स्यान्यानि भंतानि माचामुपजोवन्तो ' faraiee wae तात्पर्याये

तच नेष्कम्मेखिदविन्नोकाधमुदादरति- साम्पदायिकैर- पौति ““ श्च्छानात्मनिदत्तौ तु afaerstfa निरतिम्‌ शरुतिवाक्यस्मतेञ्चान्यः wat वचोऽपरः दति yawta: | wa चतारः stare: { 1) विराट्‌ (2) vai. 3) श्वेतकेतुः (+) पिशा- चश्च तच श्ेतकेतोराटृत्यपेचायामपि इतरेषां तदभावान्मस्या- fuarfcut श्लोकेन वा तदर्धेन वा ब्रह्मखाकात्कारो भवत्येवेति काऽनुपपत्तिरिति भावः नज्घु-सुख्याधिकारिणं यत्पन्ना- AHA STAT कचोक्रप्रकारेण ब्रह्साचात्कारे sus कतंव्यशघो - ऽस्ति a वेति विमं fawaare— रतावानिति अचं यव- Ua श्र्यत्पश्नानां ब्रह्मघाकात्कारानन्तरं ध्याननिष्ठाऽपेचि- तेति शम्बन्धः ` तच युक्ते वक्ति- परतन्त्ेति परतन्ता-

हतौयपरिच्छेदः | RRs

दसम्भावनादिसम्भवाद्‌ ध्याननिष्टापेश्िता तदुक्त भगवता-- “gel त्वेवमजानन्तः ASAT उपासते | तेऽपि चाऽतितरन्त्येव सत्ये श्रतपरायणाः॥ इति। विद्यारण्यरप्यक्तम्‌- “श्रत्यन्तबुह्धिमान्द्यादया सामग्या वाप्यसम्भवात्‌ | या विचारं लभते ब्रह्मोपासीत सोऽनिशम्‌ ॥* इति |

पराध्ैना प्रज्ञा येषां ते तथोक्ताः परतन्तलप्रज्ञास्तेषां भावः तत्वं तस्मादिश्ययेः | भ्रस्त परतन्तप्रज्ञवम्‌, साचात्कारानन्तरं किं ध्याननिष्टयेत्या शङ्याद- अरसंभावनेति | wena विप- Sawa गद्यते तथाचाययत्यन्नानां खतः प्रमाणकुग्रलला- भावात्‌ Baty TAHITI Aas दिदोषवशनासभावना- विपरौतभावनाभ्यां प्रतिबन्धादज्ञाननिवतकलायोगात्‌ IAAT aa स्यादतो जिरन्तर ध्याननिष्ठायामभ्यस्यमानायाम- सल्सङ्गारौनामभावात्मतिबन्धकारणाभावेनाप्रतिबद्धन्रह्मशाकात्कारेण परमयुरुषाथंः waadtfa ध्याननिष्ठाऽवश्छमपेङितेति भावः | तच गौतावचनसुदाहरति- तदुक्तमिति | ध्यानदौपिकाञ्चोक- दार ति- विद्यारश्येरिति पचोकरणोक्रप्रकारोण fare ag ष्यातव्यमित्यर्धः | तेन ध्यानेन किं भवतोत्याश्र्तु विद्यारण्छ-

२२४ . देतचिन्ताकौसतभे

Cord aaa वा ततव Tea विमुच्यते” दति च।

पतश्ञ लिना यक्तम्‌ ` ततः प्र्कृत्वेनाधिगमो- ऽच्यन्तराथापगमश्चे "ति |

प्रमाणकृशलानां संशयादिग्रस्तानां पण्डितानामपि

(णी [, कष) —— =

EE जकः [ष्क "पौरं —— नं [र oe eee

सघमतोन्तरमाद- मरण दति उक्राय anes सवादयति- uasafaafa ततः परमातव्मध्यानात्‌ | प्रत्यकत्वेनाधि- गमः प्रत्यगात्मसाचात्कारः अअन्तरायापगमः ज्ञानोत्पन्तो सकलप्रतिबन्धनिदटत्तिख भवतोति We AEM बाद्रायत्न ` ""पराभिष्यानान्तिरोहितं तु ततो छस्य बन्धविपयैयो" दति श्रतिरपि- “ज्ञाता देवं सवैपाश्रापहानिः। Sta: as: eae qeu:) तस्याभिष्यानात्ततौयदे भेदे विश्वश्चय केवल WA कामः" इति AQ श्रयुत्पन्ञाना प्रमाणक श्रलाभावेन WAS प्रज्ञतया ब्रह्मसाात्कारानन्तरं सुभावितप्रतिबन्धवारणाय व्यानः निष्ठापेक्लायामपि प्रमाणक्ुग्रलानां पण्डितानां सख तन्लप्रश्जत्वे श्याननिष्टा भापेचवितित्याशद्ध किं सर्वेषां सा नापेचिता, उत aui- चित्‌, दितौयः दृष्टापत्ति.ररित्यमिप्रत्य नाद्यः, AWAIT परिश्नलनेन जन््ान्तरौयदुरितवशेन मंशय विपर्यासंयस्तानां पण्डितानामुत्पन्जष्यापि सा्तात्कारस्याप्रामाण्छशरङ्ः कलङ्धिततेना-

(९) न्तः दति esq, सम्थगन्धयो भवति, तथापि खयनव पाठ ST awa दति vara प्रदश्ितः।

earaufesee: ` ६३२५

"ष्याननिषटापेद्धिता | तदृक्तम्‌--“ञ्जपि संराधने प्रत्यक्षाजुमानाभ्या?मिति।

षणौ —— Fe ee

भ्ञाननिवतनकमलाभावात्‌, “adeara zeifa zerfa शाविप- aay दृढपूरवंश्रतलाच्च प्रमादाच्चापि लौकिकात्‌ wai: कारणेरेते्यायातथ्यं विन्दति" दति afaareaing | Aui- चित्‌ परमेश्वरानुग्टहोतानाममम्भावनादिर शितानां पण्डितानां ब्रह्मापरोचनक्नानिनां भ्याननिष्टापेक्लाभावेऽपि तददिषपरोतानां ध्यान- निष्ठाऽपेचितेवेत्याह- प्रमाणेति तया संश्यादि निटत्याऽप्रति- बद्धनद्यमाचात्कारेण परमपुरुषार्थ मोकसतेषां भवतोति भावः तचा चायंसंमतिमाद- तद्‌क्तमिति तोये स्थितम्‌ “प्रकते तावत्वं हि प्रतिषेधति ततो aatfa श्यः" देवाव बरह्मणो रूपे मूतं Varga चे"द्युपक्रम्याधिदेवमध्याद्मं ब्रह्मणो मूर्ता FATT दे रूपे मर्तामूतरसौ समष्टियष्टिरूपौ महारजनाद्यपमं fayaa वासनाश्पं चोपन्यस्यान्नायते- “श्रयात ्रादेग्रो नेति नेलो""ति। wa यद्यपि निषेध्यं किञ्चिन्न प्रतोयते; awrad

(१) ध्यानं नामोपासन . तश्च BAAR VAY च| तच करै म्रार्थीपसनेष कर्माधिकारिणामेवाधिकारः तु परेषाम्‌ | कमसु व्णा्रम- wa विभक्गोष देरदधमेब्राह्मणलादाजिमानिनामेव ` ब्राह्मणा waa ani fe विधिभि- रधिकार <fa ज्ञानिनां त्राभिकारः। स्वतन्त्रोपाखनमपि सगृणविषयं ब्राह्मणा - देन्‌ aniqayiaa श्वाधिकरोतौति तस्यापि रेहाभिमानवत्क्कलमेवति तनापि ज्ञानिनां नाधिकारः। यथाच विध्यपरतन्ता अपि ज्ञानिनः निषेधेपरतन्ल्ा र्व au भाम्यं faatu प्रतिपादितसिति तत र्व ग्यम्‌

३२६ अद्ेतच्विन्ताकौस्तुभे

ग्ब्दसमानायेकेनेतिशब्देन सन्निहितवाचिना fare किचित्‌ aaua | तच संश्रयः- किमच रूपे परि शिनष्टि, ब्रहम प्रतिषिद्यते, avifad ag परिशिनष्टि रूपे प्रतिषिध्येते दइति। तत्र प्राक तावत्‌- ea परिग्िनष्टि ब्रह्म प्रतिषिध्यत इति ga इति चेत्‌, प्रत्यक्तादि सिद्धस्य रूपादेः प्रतिषेधायोगात्‌, यतो वाचो fara sure मनसा ae” दति अत्या ब्रह्मणो वाश्ूयुनसानोत- लगप्रतिपादनेन awa निषेधो युक्त इति प्रा्नेऽभिधोयते। तावत्‌ agafrau: संभवति ; रूपिणं विना रूपानवस्थानात्‌ | किच रह्मायतिरिक्रस्य मूर्तामूतेलकषणस्य काथेतयाऽनित्यल्ेन ब्रह्म परति शन्यवादः प्रसच्येत afe fa प्रतिषिध्यत इति चेत्‌, DRA वश्व डि प्रतिषेधति, नेति नेतोति श्रतिः पूवेवाक्ये प्रतं ब्रह्मणो रूपतेनो पन्यस्तं॒भृरतामृतेलचणत दर्‌ षतद्गतवासना- ह्पमेतावन्दराचं प्रतिषेधति, “श्रयात stent नेति नेतौ"ति, efq ag प्रतिषेधति, च्न्यवादटप्रसङ्गात्‌ सवेप्रतिषधं ZUG नेति Rafa वोष्ा। ददं कुतो ज्ञायत इति चेत्‌ Aa: प्रतिषेधा- नन्तरं भूयो Rafa “a दयेतस्नादिति नेत्यन्यत्‌ परमस्तोति ”, नेति कोऽचः ? Adar निषेधावधिश्चतात्‌ aget ऽन्धत्‌ परं शस्तोति योजना यदा तु नेत्यतस्मादतिदेश्ादन्यत्‌ परं श्रतिदेभान्तर नहास्तोति योजना क्रियते, तदा aat ब्रवौति भूय दरत्यस्यायम्ः- ततः नेतिनेत्यादे शानन्तर श्यः aaifa स्तुतिः “श्रय नाम ध्येयम्‌ सत्यस्य सत्यमिति प्राणा वे सह्यम्‌ तेषामेष सत्यमिति यद्क्रम्‌- प्रमाणएसिद्धस्य रूपस्य

नौ यपरिच्केदः | ३२७ परतिषधायोगादिति, तदम्‌ , ्पस्या विद्याविशसितलेन तद्दोचक- मानानामाभाषलात्‌ ॥। यद्‌क्रम्‌- ब्रह्मणो वाक्मनसातौतलप्रति- पादनेन प्रतिषेधो युक्त दूति, तन्तच्छम्‌ ; नहि ब्रह्मणो निरात्म- तया वा्मनसातोतलं प्रतिपाद्यते, कि afer aga: सर्वेषां नः प्रत्यगात्मतया विषयत्वे sat त्मतिपाद्यते तस्मात्‌ ag परिशिनष्टि रूपे प्रतिषेधति afe ब्रह्म aa: away wae? दति चेत्‌, sama तदपि कुतः? दति चेत्‌, “न चचुषा ग्टद्यते नापि वाचा नान्येदेवैस्तपसा कमणा वा” | “सएष नेति नेत्यात्माऽगद्यो हि रुद्यते" | “ETAT” “age w- मय्याह्यम्‌ ।” “श्रयक्रोऽयमचिन्यो ऽयमविकार्याऽयमुच्यकतै'" दत्यादि- श्रतिरतिभिरि द्दियाद्यग्राद्यलप्रतिपादनात्‌ ब्रह्मणो sama) afe age Gees: कथं कदा माचात्कुवेन्ति ? द्या काङ्कगयां तत्प्रकारं भगवान्‌ खचकारः उपदि ण्ति- qarfa संराधने ध्यानकाले एकाग्रचित्तेन प्रत्यगात्मतया ब्रह्म॒ साचात्कुरवेन्ति, कस्मात्‌ ? प्रत्पक्षानुमानाभ्यां प्रत्यच्चं श्रतिः, प्रामाण्ये निर- पेचतवात्‌ waar इतिः, प्रामाण्यं प्रति सापेलात्‌ श्रति- स्तावत्‌- “ज्ञानप्रसादेन fanges: ततस्त तं पश्यते निष्कल ध्यायमानः | aa प्रत्यगात्मानमेचत्‌ श्राटन्तचच्रण्टतल- भिच्छन्‌' zener “a विनिद्रः जितश्वासाः eet: स्यते- fear. ज्योतिः पश्यन्ति युञ्जानाः a@ योगात्मने नमः,” इत्याद्या खतिः। aay ध्यानेन प्रतिबन्धनिदत्तौ ब्रह्मा चात्कारा- न्रो्ो भवत्येव नच- इदं ena श्वसाधारण्ठेनोपदि श्वमान

ae अदेतचिन्ताकौस्त

अन्यबाऽप्यक्तम्‌,- “बहव्धा कुलचिन्तानां विचारात्‌ तत्वधौनं चेत्‌ | यागो मुख्यस्ततस्तेषां धौदपसतेन नश्यति ॥” इति | संशयादिरहितानां ध्याननिष्ठा चेत्‌ स्याट्‌ ee सुखम्‌। तद्क्तं भगवता-- “श्ननन्यािन्तयन्तो मां ये जनाः पयुपासते |

"री मि हि);

संश्रया दि ग्रस्तपण्डित कतेव्यत्ेन उपदिष्टमिति कथयञुच्यत दति- वाच्यम्‌ : “Waal द्रपदे शो वामदेववत्‌ दत्यच शंसयादि- रहितानां पण्डितानां तच्वमस्यादिमहावाक्या्ंज्ञानमाचरेण परम पुशषाथंप्रतिपा दनेनास्य aay शष्राया दि यस्तपण्डितिविषयत्वाव- गमात्‌, अन्यया पूर्वोत्तरयो विशदं वदन खत्रकार GRATE: खात्‌ तस्मादिदं ai मग्यादिग्रस्तपण्डिति विषयमेव सवं- साधारणमिति भावः

संमयन्तरमाह-- Waata धौदपः संग्यादिः। ननु केचित्‌ क्ानिनः anarfercfeat पण्डिताः ध्यानं gaat sw, तत्‌ किमथ कुवन्ति ? same दृष्टसुखायेमित्याहइ- anafa पण्डिताना मित्यनुसङ्गः | इष्टमिति तदयं ध्यान न्ति इति भावः तत्र भगवदचनमुदा₹रति- तद्क्त मिति विद्यते ऽभिनिवेशो ऽन्यस्िन्‌ मायके येषां asa: भां सर्वेषां प्रत्यगात्मानं वासुदेवं “He यत्‌ तत्‌ प्रवच्छामि'

दंतौ यपरिच्छेदः। ३२६

तेषां नित्याऽभियुक्तानां Brera वहाम्यहम्‌ ॥"

मिक्ता ARAMA बोधयन्तः परस्परम्‌ | कथयन्तश्च मां नित्यं तुष्यन्ति रमन्ति 0” इति |

[9 7 | ~~ et [० 1 1 ee —_—— te One ee 11 | mn _ => = ष्क oe hh

दत्यपक्रम्य ““श्रनादिमत्‌ पर Ay A सत्‌ तत्‌ aya” दत्या- दिना प्रतिपाद्यमानम्‌। चिन्तयन्तः अन्वेषणं कुवेन्नः। ये जनाः साधनचतुषटयस्पन्नाः। पयुपासते विजातोयम्र्ययानन्तरित- तथा ध्यानं कुवन्ति! श्रतणए्व॒ नत्यासियक्तानां वेर्षां sea जागन्नेमं वदामि | श्प्ाननपराति्योगः। ve परि- पालनं Gar) ननु~- श्रखण्डैकर सानन्द बरह्मात्मनिष्ठानां लौ किका-

नन्दजातस्य नचवान्तभांवाद्‌प्राकांगरस्यवाभावात्‌ ब्रह्मानन्दस्य र्य पतया नित्यप्राङ्नलात्‌ कथ भगवान्‌ तेषा Maca वहममोति वदति ? इति- चेत्‌, उच्यते; यद्यपि तेषामग्र ्रसयाभावात्‌ ब्रह्मानन्दस्य नित्यप्रापनत्नाच योगक्तेमौ सतः; तथापि भ्रनात्म- न्यात्मबुद्धि परित्यागेन ब्रह्मानन्दात्मनाऽवखान थोग इत्यपचयते | प्रबलप्रारभभोगेनापि ब्र्मनिष्ठातोऽप्रच्य॒तिः च्म इत्यप चयते | एतादृश्रयोगक्चेममेव ITA fa भगवानाह : त्यक्तसवषणानामन्या- दुश्रयोगकेमवदहनायोगात्‌ wa: ध्याननिशार्नां नियतादृ्टुख भवतौति भावः | भगवद चनान्तर बुदाहरति- afar इति

मयि सर्ववां ्रत्यगात्मन्यखण्डेकरसानन्दे निन्यष्एड़वुदसुकरखभावे 42

३३० अदेतचिन्ताकोस्पुभे

वासुदेवे feet येषांते तथोक्ाः। एवं सवच बोध्यम्‌। Aq एव च्ञा निनं ध्यानविधिः gat स्यात्‌ ? “तमेव घौरो विज्ञाय oat gata arge:” इति अतेः सत्वात्‌, च- USMC परम- पुरषा्थलाभादृन्तरं ्यानविधिनिष्फलः दति वाच्यम्‌ ; दटानोम्‌ ब्रह्मसा खात्कारे सत्यपि यथा पवेसुखद्‌ःखादि संसारो पलंभाज् तावता पुरुषाधंसिद्धिः, किन्तु ग॒रूपषन्तिप्ूवेकं श्रवणादिना ag fate

grasa agra: कतव्य एव, श्रन्यथा यथेषटचेष्टा-

gam सुसुचोनेरकपातः स्यात्‌ तथाहुः- “निःसगता सुक्रि- पदं यतौनां संगादशेषाः प्रभवन्ति टदोषाः | ्ररूढयोगोऽपि निपात्यतेऽधः भगेन योगौ किमुतान्पसिद्धिःः। इति॥ sai विषयामंगलचषणथयेष्टचष्टा निदत्यथं ध्यानविधिरपेक्ठितः | तदण्यक्रम्‌- “संगं त्यजेत्‌ fayaafaat Fay सर्वात्मना विष्जेत्‌ बह्िरिद्धिथाणि एकश्वरेत्‌ रहमि चि्रमनन्त दशे aaa तद्रतिषु साधुषु चे्रषगः।” tial दृद साधक विषयं सिद्ध विषथमिति-- वाच्यम्‌ ; यस्मात्‌ fag: feta रसेन दृष्टं चेत्‌ ब्रह्महा भवेत्‌” इत्यादिना fagerty विषयाख्ा पातित्याभिधानात्‌, “aaa wet विज्नाये'"ति श्रतिमूलत्वाच्च। waua वेदान्तशरास्तं ध्यानविधिपरमिति वदन्ति | sau प्रदन्तिनिदत्तिप्रयोजनत्वाभावेन परि निष्यन्नवस्तपरतया alae श्ास्स्याप्रामाण्छप्रसंगात्‌ तस्मात्‌ शास्त्रण ज्ञानानन्तरं ध्यानविधानात्‌ aa: समुसुच्छभिः पण्डितिरपण्डितः संप्रयादिरदितै ageal ब्रह्मन्नानोत्तरं यावण्नोवं ब्रह्ु्यानं

हतौ यपरिच्छेदः। २३१

तु wifaet ध्यानविधिः; देहाऽभिमानश्रन्धतया कतूत्वाऽभावेन तस्य विधिकिङ्रत्वाऽयोगात्‌। तद्‌

0

कतेव्यमेवत्याग्द्याह- तु ज्ञानिन इति टेहाभिमानो\ दिविधः- कमेजो भ्ान्तिजश्चति कमेचयात्‌ sat निवतेते, दियो धथ्याज्ञानमूललेन ज्ञानेनाज्ञाने नित्त तच्ृलभान्तरपि निदत्त चात्‌ भ्रान्तिजाभिमानोऽपि faaat ततश्च | ज्ञानिनो देदाभि- मानश॒न्यस्य करतैत्वादिनिरत्तौ र्वाधिकारनिटत्तेः कुतो ध्यान- विधिः ? तद्‌क्रम्‌-“ areaat ते श्रास््लाणि वेदानध्यापयन्त्‌ वा | येऽ्राधिकारिणो मर्त्यां नाधिकारोऽकरियल्तः श्यएवन्ेन्नात- ARTS जानन्‌ कस्मात्‌ TUTTE मन्यन्तां मश्रयापन्नाः नं मन्येऽहमसंशयः | fariet निदिष्यासेत्‌ किं ध्यानमविपयये * sfal च-एवं ग्रास््स्याप्रामाण्ापत्तिः, ब्रह्मात््मभावस्छे मानान्तरायोग्यवेन wneae विधिपरलानङ्गिकारे ततः प्रटृत्ति- निदत्यभावेन ग्ास्त्रत्.रमेव स्यादिति- वाच्यम्‌, fea-

(१) देडाभिमानो नाम दैदाद्मताभिमानः यः Jawa कमाधिकारं प्रयो- जयति, a q षथदिपदाथवत्‌ ठेदस्ललज्ञानमाचम्‌ | तथाच ज्ञानिनः देहादि aasfa चेदाद्यताभिमानाभावात `कसंख्वधिकारः चध्यार्पूर्वकं एव कमेजः; कमेण देाभिमानो देडाभिमनेन semana | aga नाष्य कारेः तत्वतधमधम निमित्तं सशाररत्भिति चत्‌ न; शरोरसम्बन्धस्या fee तदमधर्मयोरात्ररतत्मामिदः) शएयरसम्बन्धस्य °धर्माधमयोसत्कत- तस्य चेतर्तराख्रयत्वप्रसङ्गादन्धपरपरषाऽनादिलक्षल्यमेति | यक्तं चतत्‌ WAT जिक्ञासाधिकरणे |

(९) मानान्तरा योग्यधम्बोधेकवाक्धमिव बद्‌ न्वाश्यमपि विधयोपासनादि परमेव on तु सिरब्रह्मखरूपप्रतिषादनपरमिति समन्बयाधिकरण्पवपसः |

BRR अदेतचिन्ताकोल्तुमे

wee ee ae ee ee ES i a Ree ST

शरा सनाच्छास्तत्वो पपन्तः। च- एवमण्यनुवादकलवेना प्रामाण्यमिति

वाच्यम्‌, ब्रह्मणो मानान्तरायोग्यलेन तदयोगात्‌ तस्मात्‌ वेदान्तशास् ध्यानविधिपरम्‌ ¦ श्रत एव दच्रकारभाय- काराभ्यां ममन्वयाध्याये चतूर्थाधिकरणे “and समन्वयादि"त्यज शास्रस्य विधि परल पूरवैपकोषत्य भिद्धान्ते ages वेदान्तानां परामाणं ममयितम्‌ नज्भु- एवं सति “aaa धोरो विज्ञाय रज्ञां gata arge:” दति श्रतेरप्रामा्छप्रमगः दइति-- चेत्‌, न; विना येत्यनेन अ्रवणजन्यज्ञानस्येव विवक्तितिलेन तदन्तरं ॒ब्र्मसाक्ता- त्कारसुदिश् ब्रह्मध्यानविधानोपपत्तरनाप्रामाण्ये 9! च. एवमपि माचात्कारानन्तरं ध्यानविषध्यनङ्गिकारे यथेष्टचष्टा()- gen इति- वाच्यम्‌; (र'देहाभिमानशन्यलेन तद्थोगात्‌, ““निस्स- गता सुक्रिपदं,' सगं त्यजेत्‌ "' इति वचनद्यस्य माघ्रकविषय- त्वाच्च यद्यपि “aafgafera रसेन दृष्टं चदित्था"'दि वाक विदन्छन्यासप्रकरसे पठितं सिद्ध विषयमिवाभातिः तथापि मिद्धस्य देहाभिमानशन्यतया रागादिप्रसक्ररभावेन साधकविषय कमेवेदं aaa सिद्धं स्तौति

(१) निषिडकर्माचरणमपि म्यात्‌ विधिष्विव निषधव्वप्यधिकाराभावादिति भावः|

2) देडाभिभान्यन्यत्नेत्यस्य दे ङाभिमानश्छन्यतनऽपौत्यथंः विधिषु are! थकारो निषधष्वित्याटिना भाम्यां निषधेष ज्ञानिनोऽधिक्ार दति निगधपितम्‌ बुदद्‌ारण्यकोपतिपदुभाष्यवानिककारास्तु-- ज्ञानिना निषि च्वि्टभाधरनतान्नानाभावादेव प्रहटस्भिरिति निरूपयन्ति

दफौ यपरि च्छेदः | 333

aA "TAIT रो देहसम्बन्धाश्न्योतिरादिव- दिति। भाष्यकारोरष्यक्तम्‌--“अहं = aan

तदेतच्छवेमभिपरत्याइ-- टदेष्टामिमानेति॥ ज्ञानिनः ध्यानविध्यभावे व्यासू सवाद्यति- तदुक्तमिति श्रधि- करणं पूव मनुक्रान्तम्‌ | यद्यात्मा ब्रह्म श्यात्‌ तद्येनुज्ञापरिहारौ गिर्विंषयौ साताम्‌ इति चन्न: देहसंबन्धात्‌ देहाभि- मानात्‌ “ee: मदु भार्यामुपेयात्‌,” Sg, “qagat atte” इति परिहारः, एतौ ्नुज्ञापरोहारौ दे हाभिमानात्‌ श्रात्मनो . ब्रह्मलाज्ञानदप्रायामुपपदेतेः ब्रह्मन्नान- शया मात्मनस्तद्‌ भावाद्‌ भयमपि area aa च्योतिरादि- वदिति दृष्टान्तः | यथाऽग्निः गानसबन्धो परिदियतेऽन्यसपा- rad, यथावा पुरौष मनुव्यश्ररोरस्बन्ि परित्यज्यते गवां गररोर मन्बन्ध्यपादोयते, तस्य पविचलात्‌ तदत्‌ देहामिमानिनो- नुज्नापरौषारो, sare तु किमपि कर्े्यमल्ति तदुक्रम्‌- "“यस््ात्मर तिरेव स्यात्‌ श्रात्मदकषश्च मानवः श्रात्मन्येव सन्तष्टः qe कायं विद्यते नेव तम्य कृतेनायं नाङतेनेह कश्चन चास्य waaay कथिदयव्यपाश्रयः।” इति पुराणेऽणक्रम्‌- “"ज्ानाग्टतेन eH saaae योगिनः safe किञ्चित्‌ कतेव्यमस्ति चेन्न तत्नवित्‌ |” इति॥ तथा देहाभिमानादनुन्ना- परोषहारौ zie भश्र्यात्‌ तच्छन्यस्य मवंकतेव्यताभावं शेयतौत्ध भिप्रायः तज भायसमतिमाइ- भाष्यकारेरिति

२३४ वदेतचिन्ताकोस्तुमि

तदवसाना wa सवे विधयः सर्वाणि शास््ाणि विधिप्रतिषेधमोक्षपराणौति रेशेन्द्रियादिषहं ममा- भिमानन्लेनस्य प्रमाठ्त्वाऽनुपपत्तौ प्रमाणप्रत्य- नुपपत्ति^रिति तदुक्त

जौ शमिथ्यात्मनोऽसच्े पुत्रदेहा दिबाधनात्‌ |

AMERICA बोधे कायं कथं भवेत्‌ TAT |

‘qaqa वण्छेते यज ara: खजानुकारिभिः। areata aga भाग्यं भाव्यविटो fac.” इति श्नोकोक्तलच्ण wre कुवन्नोति भाव्यकाराः af<aaq ब्रह्मविदां वचनमपि सवादयति-गोशेति sian तरिविधः- mua मिथ्यात्मा मुख्यात्मा चेति पुचभार्यादयो गो णात्मानः अन्नमथादयः agate: मिथ्यात्मानः। तेषामधिष्टानश्तो यञ्िदात्मा साच्छयानन्देकरसः मुख्यात्मा waste दत्याषैलात्‌ रेफञोपो दोषाय aay गौ फमिश्यात्मनोरसन्वे भिश्यात्म निखये पुवदेहादोनामात्मलबाघनात्‌ स्वेषामधिष्ठामग्डत- सञखिदानन्देकर सन्रह्माहमसि इति बो जाते मति काये aaa काथं भवेत्‌ किमपि कर्तव्यं स्यादित्यर्थः तथाच

a 8" 1 | - oe 18. 7 शि

(९) सनकारवाश्यमिव भाप्यक।रवाक्धमपि सम्यगाद्रणौयम्‌ fF द्चाननुगताथेप्रतिपादकं वाकं भाष्यपदमददति | ग्वेन भा्यलच्छशप्रन्धोऽणत्र aya गत्रेति afeatafa

तौ यपरिच्छेदः | ३२५.

त्नानिनो ध्यानाऽभावे व्यवहारप्राचु्याद्‌ दष्टद्ःख- श्रतिः- “स ब्राह्मणः केन स्यात्‌ येन स्यात्‌ तेनेदृश एष एष नित्यो महिमा ब्राह्मणस्य कषणा aga नो कनौयान्‌ इत्याद्या खतिरपि- एतदद्धा बुद्धिमान्‌ खात्‌ BABY भारत बुद्धिमान्‌ मनुय्येषु स॒ युक्तः Bate” care ज्ञानिनः सर्वकर्तव्यताभावं छृतशृत्यताञ्च टगेयतः। तकात्‌ ज्ञानिनः कते- व्यताभावात्‌ ध्याननिष्ठा चेत्‌ ख्यात्‌ तदा इईृष्टसुखं भवति, sat तददिधिगन्धोऽपौति wa) aq ज्ञानिनो ध्यानविध्यभाबेन giana बहिव्येवदारप्रसक्तया श्रसंभावनादिप्रसक्या' मोको स्यादित्या गद्धार- Sta इति ष्टेति माचण्न्देना- सभावनादि यावत्येते नहि श्रवणमनननिदिष्यामनेनिशचत- तत्वस्य खतो fag करतलामलकवत्‌ सखखरूपमद्रयानन्द-

मनुभवतः संग्रयादि संभवति तदुक्रम्‌- विद्या विग्रहमयदहेण पिहित प्रत्यञ्चमु रेस्तरां VRS त्तमपश्ष मुनिधिया मुश्जाटि- षिकामिव। कोशात्‌ कारणकायेरूपविृतात्‌ waa निःसंशय नासौदस्ति भविष्यति क्त नु गतः संशषारद्‌ःखोदधिः।"' टति॥ ननु ay संग्रयादिः, श्रन्नानमेव मोचप्रतिबन्धक स्यात्‌, कथमन्यथा areata: > इत्याग्द्धार | नेति wee ज्ञाने विरोधिनि सति ब्रह्माज्नानायोगात्‌ बाधितानुदत्या देदशरेनमाेण प्रारथभोगोपपत्तनं मोचपरतिबन्धः तदुक्त वातिककारः- * त्रमख्या दिवाक्योत्यसम्यग्धोजग्ममा जतः | अविद्या

- aad अदेतचिन्ताकौस्तुभे

me मो्ठप्रतिबन्धः | तदृक्त--“ तन्निष्ठस्य मो्षा-

गि 1 | - = षि 1 22 1, 7 1) 9 =

सह कायण नासोदस्ति भविष्यति ।” दति संचेपश्रारीर- कारचार्थेरण्यक्रम्‌- ^“ पश्यामि चिचमिव स्वमिदं fader तिष्ठामि निष्फलचिदेकवपुग्यनन्ते | श्रात्मानमद्यमनन्तसुखे- करूपं पश्छामि दग्धरश्नामिव प्रपञ्चम्‌ श्रदेतमणतु- भवामि करसख्यबिल्वतुद्यं शरोरमदिनिष्वेयनोवदोक्े एवश्च जोवनमिव प्रतिभामनश्च निश्रेयषाधिगमनं मम सुप्रसिद्धम्‌ द्ति। तस्मात्‌ ज्ञानेनाज्ञानतत्कायसश्यादौनां निदटेत्तलात्‌ भरार्ाधोनव्यवदहारे सत्यपि ज्ञानिनो ate उपपद्यत दति ara: | तच्‌ सकमतिमाइ- तदुक्तमिति रुमन्वयलचणे feaq— "" $्चतेर्नाग्रन्दम्‌-- “eta सोम्येदमग्र श्रासोदेकमेवादितोयं' त्युपक्रम्य “age बह स्यां प्रजायेय दत्यादिशरत्या जगतः कारणं किञ्चित्‌ श्रयते! तच मश्रयः- प्रधानादि जगत्कारणम्‌, श्रहोखित्‌ ag वेति। तच ज्ञानक्रियाशक्रिमत्नात्‌ परिणामिलाच्च रणत्क प्रधानमेव जगत्कारणम्‌," ag; तस्यापरिणमि- लात्‌ इति प्राप्रे श्रभिधोयते ; प्रधानं जगत्कारणं सच्छब्दवाच्यम्‌, शब्दम्‌ यतः। कथमश््दवमिति चेत्‌ “ager ay ai

(९) अनरायमनुमानप्रयोजः- प्रधानं खगकारण सदेवेति वाक्छचटकसन्ग्ट प्रतिपद्यलाभावात्‌ दति रकः ' परः प्रधानं BQ सच्छब्दसमाना- धिकर णशित्यनन्बयित्बात्‌ | ae: wage: दंशितिशष्टसमानधिकरशल- दिति at दूति)

टतौ यपरिच्छेदः। ३२७.

पदेशा” दिति। तस्मिन्‌ ब्रह्मात्मनि निष्ठा अनन्धव्धा- पारतया परिसमाप्तिः पयेवसानं यस्य तथा तस्य, जाने कंशर णस्येति यावत्‌।

प्रजायेय * दति कारणस्मकिढत्श्रवणात्‌ दचिषलश्य सेतनधर्मलात्‌ प्रधानम्या चेतनत्वेन तद्योगात्‌ नलु प्रधानस्यापि गौणम चिदरत् भविब्यतौति - चेत्‌, न; सेयं देवतेचत इन्नाहमिमा स्लिस््लो

` देवता श्रनेन जोवेनात्मनाततुप्रविश्य नामरूपे व्याकरणवाणि

इति कारणे मत्याक्मश्रब्दप्रयोगादचेतने तदयोगात्‌ श्रेत Anam गौणो भवियतौत्याग्रद्च तदुन्तरवेनेदमाइ- afagfay खं याच्टे- तस्षिन्निति श्रयमथेः- यदि परधानं जगत्कारणं स्यात्‌, तदि श्राचायेवान्‌ पुरूषो वेद aw तावदेव चिरं यावन्न fantasy aug” इति afaew मोक्तोपदेशो स्यात्‌ हचेतनप्रधाननिष्ठस्य मोकोपरेशः सभवति ; “aaa विदिलाऽतिश्डत्यमेति नान्यः पन्था विद्यतेऽय- aa” ईति परमाद्मविन्नानदन्यस् मोचसाधनलप्रतिषेधात्‌। fay तत्नमसोति चेतनस्य श्तक्षेतोरचेतनतदाव्यनिष्टोपदेशायोगात्‌ तद्यानात्‌ ate: सभवति। तस्मात्‌ प्रधाने जत्कारणम्‌, far agi! aay तन्निष्ठस्य मोचोपदे रात्‌ aguante a मोचप्रतिषन्धः। सवेधर्मान्‌ परित्यज्य मामेकं, शरण ब्रज श्रं af स्व॑पापेभ्यो मोखयिष्यामि are!” ईति भगवद-

चनाञ्चेति भावः| 43

%

३२८ ee TTR TT

तथेव भगवानप्याइ- “य शवं वेत्ति पुरुषं प्रकतिं गुणैः

सर्वथा वत्तमानोऽपि भूयोऽभिजायते यस्य aise at भावो बहियेस्य लिष्यते। इत्वापि इमान्‌ लोकान्‌ इन्तिन निबध्यते ॥* इति |

ओेषोऽपि- ""दयमेधश्रतस रस्ता णयथ कुरुते ब्रह्मधातलश्षाणि | परमाथेविश्न ya पापैः waa विमलः ॥'" इति

.विद्यारण्येरणक्तम्‌- “gal बोधे तदन्यौ दौ प्रतिबद्धौ यदा तदा

(कका शा el ~ gee = मैरी गणी ee | a 1) -_

तच nnagafaa;re— तथेवेति पुरषं पूणा श्रपरिरङ्ि- करानन्दख रूपमिति यावत्‌ | गुशे avartfafa: ay vafag aaifa संबन्धः सः निटृन्ताविद्यो ब्रह्मोग्तः। सर्वथा ब्व प्रकारेण। वतमानः ययेष्टवयवहार Faraday: | उक्राभिप्रायो मगव्नेवोदह्ाटित दति दशेयितुमष्टादश्राध्यायश्नोकमुदाहरति- यस्येति उक्तां गेषवचनसुदाहरति- शरोषोऽपोति ea- नधः श्रश्मेधः। परमाथ वित्‌ श्रहब्रह्माग्नो तिमाचात्कारवान्‌ | ठद्धवचनान्तरमुदादरति- विद्यारण्येरि ति॥ वेराग्थोपरमा-

हतौयपरिच्छेदः | ३३९

मोक्षो विनिश्चितः किं तु 8 दुःखं नश्यति ॥” इति |

1 1 , गे | --

ee ee —— eee sO ee

वन्यौ डौ वेराग्यबोधोपरमाः सहायास्ते परत्मरम्‌ प्रायेण सह वतन्ते वियुच्यन्ते कचित्‌ कचित्‌!” दति बैराम्यादौनां परस्रसहायवशुक्ता कचित्‌ कस्यचित्‌ बियोगसुक्ता ae पुसः चयाणां SRAQ केन वा कस्यचित्‌ वियोगो भवतोल्याकांला्यां- चयोऽणत्य न्तपक्घाख्ेत्‌ महतः तपसः फलम्‌ द्‌रितेन कच्चित्‌ किञ्चित्‌ कंदाचित्‌ प्रतिबध्यते दति कस्यचिदुत्तमाधिकारिणः पुरुषधौरेयस्य AAT तपसा परमेश्वरानुग्रहेए वेराग्धादीनां महावश्यानमुक्ता मध्यमाधिकारिणः दुरितेन याणामन्यत्‌मश्य प्रतिबन्धमुक्ता afaa ge कि फलं भवतोत्याकाचायां- “वैराग्योपरमे gd बोधस्तु प्रतिबध्यते aw तस्य मोक्ोऽसि ` पुष्यलोकसपोबलात्‌ 0” दति वैराग्धोपरमयोः qa बो धष्ठ प्रतिबन्धफलमुक्ता तदिपरौत रदमाद- qa शति | तच चयाणं साधनसटपं फलं तेरेव बयत्यादितम्‌- “दोषदृ्टिजिंहासा . पुनभेगि खदौनता। श्रषाधारणडे्वाद्या वेराग्यस्य चयो Way श्रवणादि यं तदत्‌ तत्चमिश्याविवेचनम्‌। पुनरन्धर लुदयो awed वरयो मताः यमादिर्घो निरोधश्च यवहार ञ्च संचयः स्येवाद्याः उपरते रित्यसङ्कर tfc ब्रह्मलोकटणौकारो वेराग्यस्याव- धिमेतः सुिवत्‌ fafa: सौमा भवेद्‌ परमस्य fe! देहात्मवत्‌ Tuma बोधः समाणते '" इति ततश्च यच्छ बोधः qe:

३४० देतचिन्ताकौस्दभे

बोधस्य पुरोत्वावधिरविष्णपुराणे पराशरेण दशितः ‘oe Et: सवेमिदं जनादंनो

नान्धत्ततः कारशकायेजातम्‌ |

Seq यस्य तस्य रुयो भवोद्ववा इन्दगद्‌ा भवन्ति wu” इति |

्रराग्योपरमौ प्रारकमश्येणा प्रतिबद्धौ यदा तदा त्य ale: fag va; “ag az aga भवति” “"ब्रह्मविदाभ्रोति परम्‌ दत्यादि श्रतेः, किन्तु प्रारभकमवशरेन व्यवदहारप्राचर्यात्‌ दृष्ट

सुखं wafa, तज्निवतेकस्य योगस्य प्रतिबद्ूलादिति भावः। प्रारन्धापेचया योगस्य प्रबलत्वात्‌ कथे तस्य प्रतिबन्धे sfa— वाच्यम्‌ ; श्रवश्यम्भा विप्रारभस्य योगाचेचया प्रबललात्‌ | तदुक्रम्‌- “' श्रवश्छम्भावि भावानां प्रतौकारो भवेद्यदि तदा दुःखेन लियेरन्‌ नल्षरामयुधिषठिराः॥' दति नजु बोधे ga वेराग्यपरमयोः प्रतिबन्धेऽपि मोको भवतोल्युक्म्‌, तच बोधस्य qua किष श्र मित्याकांचायां श्रसम्भावनाविपरितभावना- रादित्यं ब्रहमखाचात्कारस्य पूणेल्मित्यमिप्रेत्य तच विष्णुपुराण - वचनमुदाइरति-. बोधस्येति wana हरतीति हरिः भगवान्‌ वासुदेवः परमात्मा ततो इरेः कारण्शच कार्यजातश्च कारखकायेजातम्‌ अअन्धत्‌ किमपि ate, कायेकारणथयो ब्र्णि afuaay agfataurnarfefa भावः | इदगदाः शोतोष्णमानापमानानि इन्दग्याधयः | संश्रय विपर्यास-

ट्तीयपरिषच्छेदः २४१

ब्रह्मगौतायां ब्रह्माणं प्रति शिवेनापि-

Oters हि at किं चिदन्ध-

न्िरूपणाधामनिशूपणायाम्‌ |

ष्यं fe tee परा fe निष्ठा

ममाःनुभतिश्च संशयश्च y” इति |

उपदेशसदसखिकायामपि-

“देहात्मन्नानवद्‌ त्रानं देहात्मन्नानबाधकम्‌ |

आत्मन्येव भवेद्यस्य astray मुच्यते y” ofa |

“qurafa पुरुषः” इत्यबाऽयमिति श्रते

—— oS [ कि 8 ~ ~~~ [ री णी 4 [क शि 1 1 1 पिं -

शून्यतया दर्ूपदिष्टमहावाक्यात्‌ ब्रह्ममाचात्कारे सल्यन्ञानतत्कायं विनश्यति ; “तरति शोकमात्मवित्‌” दति waftfa ma: तज स्कन्द पुराणवचनमणदाहरति- Tela शिवेनापि बोधस्य . पृणेल्वावधिदं शित इत्यनुषज्यते | तत्र श्राचायवचनमणदाहरति-

उपदेशेति | गन्धान्तरस्श्रतिमाइ- अयमित्यादिना॥ परमप्रहतञुप-

नने ee a el Pe he a { [ , पै ———— णी ee ar भीरि

(१) जय सव वाक्य सावध।रणमिति न्यायेन Tear fete ब्रह्मसाक्तात्कारः. तत रव ब्रद्यभा वलक्षरेव मुक्तिभवत्येवेति खावधारणं faafwafafa तद थो ऽब कतया “ana fefear” ब्रह्मवि टुत्रष्येव भवतो"'ति भुत्युपन्यासमडन्ा wea; तच तं विदिलेबेति योजनया ब्रश्साक्तात्कारेणेकेति agar भवतोति विभागेम ब्रह्मभाव र्व सक्तिरिति मन्यते |

३४२ TSA IATA

स्तात्पयप्रतिपादनन्याजेन विद्यारण्येरपि दशितं afi ar “शसन्दि्धाऽविपयेस्तबोधो रेहात्मताक्षये | तदात्मनि निशेतुमयमित्यच्यते पुनः uv” इति सवेथापि अवशादिनात्मबह्यसाश्चात्कारस्ततो ब्रह्य- भावस्षशा भुक्तिभेवतौति सिद्धम्‌ “तमेव fafe- त्वाऽतिष्चत्यमेति" “तरति शोकमात्मवित्‌” “ब्रह्मविद्‌- wea भवति एवमेवैष सम्प्रसादोऽस्माच्छरीरात्स- मुत्थाय पर ज्योबिरूपसंपद्य स्वेन रूपेणाऽभिनिष्यद्यते उत्तमः पुरुषः” |

ररर ति- सर्वथेति ततः किं? तचार- तत इति तं पर- मक्मानम्‌ | विदित्वा agrettfa arene | Wel aa कारणमन्ञानम्‌ | श्यत्येति श्रतिक्रामति नागश्रयतौत्यधेः। शोक- मिति ससारकारणमन्ञानमुपलच्छयते सम्यक्‌ प्रसोदत्यस्िन्‌ जोव इति संप्रास्ाद्‌ शति सुषुिवाचकेन सप्रसादश्रब्देन तदान्‌ जवो शचणएया प्रतिपाद्यते अस्माच्छरोरात्‌ खलरूपात्‌ | समुत्थाय विबेशेण तदभिमानं wat! खेन SUA ag श्रभिनिष्यद्ते अयमथः श्र बर्मास्मोति खखरूपेण ay arena पर ज्योतिः संपश्यते परमात्मा भवतोति। यो AG: सः SRA पुरूषः sai निदत्त तमः श्रश्चानं

ढको यपरिच्छेदः | ३४३

“aaa बेदिानौयादयसखूगति परुषः |

किमिष्छन्‌ कस्य कामाय शरोर मनुसंञ्बरेत्‌ यत्पशोनन्देकवोधस्तद्ब्रह्मा खमसूमौ ति Aaa

भवतो ति

weal बुदिमान्‌ स्यात्‌ कतकत्यञ्च भारते”

त्यादिश्रतिस्मतिभ्यः गेषोऽप्याइ-

OR ककन |

यस्यासावुत्तमः, भअरन्ञानतत्कार््यातोतः | पुरषः. पणेः ^ नेतेन किञ्चमानादटत नतेन fagqareaafarfa रतेः श्य नित्या परोरखरूपः पुरुषः मवसरो दमस्मोति | AAA प्रत्यगा- मानम्‌ जानोौयात्‌ चेत्‌ कञ्चित्‌ किमिच्छन कस्य कामाय श्ररोरमनुमन्वरेदिति संबन्धः चच चेदिति ज्ञानाधिकारिणो -न्यन्तद्‌रुंभल खचयति ; “afagit: प्रन्यगात्मानमेचचत्‌ दति

श्रत्यन्तरात्‌,- ^ मनुव्याणां away कञ्चित्‌ aaa सिद्धये यततामपि सिद्धानां afaq मां वेत्ति ara” 1) इति भगव Sears) छृतं we येनासो HART: | एतत्‌ कृतङृत्यव विद्यार खछशरो पदैः प्रपञ्चितम्‌- रैहिकासुसिकन्रातसिद्धो gag सिद्धये बड़ शत्यं युगस्याग्त्‌ तत्छवेमधुना. रतम्‌ तदेतत्‌ छतहृत्यलं प्रतियो गिपुरस्मरम्‌ श्रनुमंदधते चायमेवं aufa नित्यश्ः॥ दुःखिनोऽन्नाः संसरन्तु कामं पुचाद्यपेचया | परमानन्द- quise संसरामि किमिच्छया श्रनुतिषठन्त्‌ कर्माणि परलोक- चियाखवः घवेलोकात्यकः कस्मादनुतिष्ठामि कि कथम्‌

388 वदेतचिन्ताकोस्तुमे

“श्चाग्राश्युतपादो यददनिच्छन्नपि छितौ पलति | सदङ्गशपुरुषन्नोऽनिच्छन्रपि केवलौ भवति ॥” इति

इति तश्वानुसन्धामे तृतौयः परिच्छेदः

व्याचच्तां ते श्स्लाणि बेदानध्यापयन्त्‌ वा येऽबाधिकारिणो amet: नाऽधिकारोऽक्रियत्वतः। निद्रा भिक्त eran’ नेच्छामि करोमि a1 द्रष्टारञ्च कल्ययन्तु कि मे स्यादन्यकल्पनात्‌ गश्ापुश्ञादि दद्येत नान्यारोपितवङ्किना। नान्यारोपितससार- घमन्निवमह भले इत्यादि एतत्‌ बरह्मात्मतच्चम्‌ | बध्वा AQAA साकात्कत्य ates HIG: | ay शरषवकन- मुदाहरति- srarsatfa aaufeafcaanaerfeare- जन्यसाचत्कारेण नित्यनिरतिग्रयाश्वण्डेकरसानन्दन्रह्यभावलच्णा सुकरिभेवतोति सिद्धम्‌ i

दति ओओमत्परमहंसपरित्राजकाचाये-खरौमत्छयं- प्रकाशानन्दसरसतो -पुज्चपाद-शिष्यभगवस्महादेवसर- खतौविरबिते तत्वानुसंधानव्याख्यानेऽदेतजिन्ता- MA ठृतौयः परि च्छेद्‌ः

अथ चतुथः परिष्छेदः।

च्म

सा सुक्तिदि विधा, विदेहमुक्तिजोवन्भ॒क्तिशवेति |

यच्चिन्तयाऽऽप्नाः पर मात्मभावमन्नानतत्कारं निवतेनेन |.

त्यक्रषणाः संयमिनो महान्तरू BAY शरणं प्रपद्ये ॥१।

ब्रह्मसाचात्कारादिदेदमुक्किरेकेव भवति, जोवन्क्गिः ; प्रमाणाभावात्‌ | च~ ^ विसुक्रश्च विसुच्यते “a saan उच्यते” | स्थितप्रज्ञस्तदोच्यते इत्यादि अ्तितिवच- नानां सत्वात्‌ कथं प्रमाणाभाव दति- वाच्यम्‌; तेषा- मन्यपर(" लात्‌ | fay केय Tama fi अन्ञाननिदधन्तिर्वा, aga वा, ्राहोखित्‌ जोवदवस्यायां कदलादिबन्धनि- टृरत्तिर्वा नाद्यः $ विदेहमुक्रावति्यप्ेः। अतएव faata: | नापि तृतौयः $ जोवदवस्धायां wags प्रारभे Rafe सति कदठेलादिबन्धनिटरन्तेरयोगात्‌ | fag कंठेत्वादिबथः कि साकिणो निवार्यते, ्रारोखिदहकारादा नाद्यः ; तच्न्नानेनेव ` वारितलात्‌। नं हितौयः; मोगप्रदप्रारश्चकमंणि सत्यंकार गतस्य खाभाविकस्य sears: वारणायोगात्‌ च- योगेन

(१) अस्तिन््रतेऽम।एश्चानानखन्दितिपटतमसच्छार सदितप्रारब्धभौगक्तया-. यवद्दितपूवेकाणिकञ्चाममेव मोचसाधनमिति fetwafaten जौ वन्तुकति्माम काचिद्ि | पूवंतनमते तु षा समस्ोति विशेषः

44

aed अद्ेतचिन्ताकोस्तुभं

तदमिभव इति-- वाश्यम्‌ योगात्‌ arcane बलवत्वात्‌.“ | किञ्च साधनाभावाचच जवना क्रिनं मिध्यति: aware विदेमुक्ति कारणत्वात्‌ | च- योगाभ्यास एव तक्छाधनमिति- वाश्यम्‌ ;

तस्य॒ तच्वन्ञानसाघनलेनातत्छधनत्वात्‌ ^“ ज्नानाग्डतेन दक्षस्य नित्यदप्तस्य योगिनः) नैवास्ति fafaq कतेब्यमस्ति चेत्‌ तक्नवित्‌ “ae कायं विद्यते," इति साचात्कारोन्तरं

कर्तव्यप्रतिचेधाचचच किञ्च ज्ञानिनो देहाभिमानशुन्यस्य कटेला- भावेन करतेव्यप्रटत्यसंभवेन तत्र अ्रधिकारासभावात्‌ सा संभवति afe निरधिकारजोवन्मक्तिसाधनान्वासः सभवति | किञ्च प्रयोजनश्च पश्यामः तस्पिद्धेः। a ज्ञानरकादिक- मेव तश्मयोजनमिति- वाच्यम्‌ : प्रमाणजन्यज्ञानस्यान्नाननिवतेन- चमस्य बाधकासक्रौ तद्रचाया दनिंरूपलात्‌, तपमोऽन्यफल- लात्‌, विसंवादाभावस्य समाध्यन्तश्व॑ततया ज्ञानघाधनलेन तत्‌ फलत्वात्‌ दुःखंनागश्सुखा वि्भाव्योः ज्ानफललाच तस्मात्‌ प्रमाण-सखरूप-लक्षण-साधनाधिका रि-प्रयोजनानां दुनिंरूपलात्‌ Teams निरथेकः तस्मात्‌ तत्लन्ञानात्‌ सुक्रिरेक- ूपेवेति afacragar: ata विभजते- सा चेति

मन्यन्ते, तान्निराकतुकामो

(१९) यथाच wear ate प्रबलल्बऽपि विकित्छादिण्ाखसाथेक्यम्‌ तथोश्रच निरूपयिष्यते | aa योगस्य प्रारब्ध।पेरूयापि प्राबल्यमुत्नरचोच्यते तत्क viva woe वस्तुगत्या यथाद्ि समाधिदशायां wea तथा उत्थान दशायामपि stent faut दति तस्म प्रारग्भतरबन्धनिषटतिरूपलनः वापपञ्विवशमोयेति

तु्धपरिष्छेदः | ३२४७.

दे विध्यभेवाह- विदेशेति श्रयं भावः- Ta: खसरूप- प्रमाण-साधन-फलान्यनुपदमेव निरूपयिख्यति तन्तदाचेपाणं तन्त जिरूपणावसरे समाधानं ayaa) वचाचाधिका्यंसंभवेः; उत्पननब्रह्मशाचात्कारस्य चित्तविश्राम्ति कामयमानस्य विदच्छन्या- शिनः तज्राधिकारिल्ात्‌"“। च- निटन्नाविद्यस्य ब्रद्मसाक्ता- त्कारेणाभिमानशन्यतया कदेलवाभावेन कथं तचाधिकार क्ति-

वाच्यम्‌; ज्ञानेनावरणशष्रक्रिमदन्ञाननाशरेऽपि प्रारभानुषखारेण विचेपश्रक्रिमदज्ञानस्य लेगग्ब्दवाच्यस्य सवैरवश्यानाभ्यपगमेन बाधितानुटत्या विदुषो देहाभिमानेन कटेल(रसंभवात्‌ च- “ae कायं विद्यते,” ज्ञानाग्रतेन are” दत्या दिल्या विदुषः रतशृत्यस्य कलेग्यप्रतिषेधात्‌ कतेयगरषाभ्युपगम इति-

(९) र्व तचाधिकारौ यखत्‌फरूकामः तथाच जोवन्दक्यधिकायेपि ` र्ब ag यो steamer: | हि खगेवान्‌ पुरषो यागऽधिक्रियते। तथाचो विधविद्रत्न्याखिनो terme जौ वन्दमक्यधिकारो सः, किन्तु यो विदेह- मक्रिकामः साधनचतुष्टयस्पन्नोवा एवेति परे मन्धते | निहत्ताविद्यस्य विदुषः जो वनकुक्तिकटटेत्वसमथे ना दुकषर ग्रन्थोऽपि परेषां मवेऽबाधित र्व ` गोवन्दुक्तस्या- ज्ञानलंश्ात्‌ प्रारन्भोगमाचकटटेलयेऽपि सिज वन्सक्तिकटेलव्यपदे शोऽपि कौस्तुभगतः चिन्त्योपपत्तिक णवेति |

(र) प्रारग्धकर्मानुसखारेण तत्‌ फलामुभवमाचकटंलऽपौतरांशकषटलाभावात्‌ निष्टलाविद्यस्यो पासनादिकव्यपटे शाभा वात्‌ निहटत्ताविद्योऽविश्रान वित्तो प्रसि र्व अच खोपसनपदेन निदिध्यासनं feat वोत साक्तात्काराभ्यासो aT | अदा निदिध्यासनस्य सा्तात्कारफलकल्वात्‌ साक्ात्कारसंपच्यमकरमनाव शकलम्‌ | तेनेव ल्विशविश्रान्तिजनममा सासात्कृतब्रह्मणः निदत्ताविद्यसख चिक्तविश्रा क्यथं पनदपासमानप्छा feta साक्षान्काराभ्यासो नाम तद्विरोधिषट्निनिरोषः- णव ¦ प्रारम्भेतरविषयाननुसन्धानमेव | निष्ट्ाविद्यस्य बाधितप्रारमे तरविषयजातस्य विदुषः तक्छंभवति | तथाच साधनचतुष्टयसपन्र खव नोव- क्क वधिकारोत्यपरे मन्यम

३४८ वअदेतचिन्ताकौस्तुभ

तष तस्वन्ञानिनो भोगेन azarae वतमान- aaa विदेदभुक्तिः। aga भोगेन त्वितरे छ्पयित्वा ततः संपद्यते इति

वाच्यम्‌; श्रकृतोपास्तेविंद्‌ षोऽविश्रान्तचिन्तस्य कतेव्यगरेषसत्वेन निरकुशङूतहृत्यलामभावात्‌ च- seared: विश्रान्त चिन्तस्य ज्ञानमेव नास्ति इति- वाच्यम्‌ ; "` ज्ञानस्य प्रमाणएवस्ठ परतन्त्रलेन सवैसाधारणवात्‌, Ba याज्ञवण्क्यकोलादोनां तच्चज्ञानाभावगप्रसंगात्‌ चेष्टापत्तिः, तदृष्टान्तेनासरदादेः कस्यापि श्ञानसाधनश्रवणादौ प्रटरत्यभावप्रसगात्‌, उटाइत- खतेविश्रान्त चित्तज्ञा निविषयलात्‌ तस्मात्‌ उत्पन्नन्रह्मसाचात्कारः चिन्त विश्रान्ति कामयमानो विदत्‌सन्यामो जौ वन्ृक्तिमाधनाभ्यासे- ऽचिकारोति सुक्तिविभागो an दति संतोष्टव्यमायुश्जतेति। प्रयमोदिष्टां षिदेदमुक्ति fasvafa—aata तयोमध्य cay. | aa संमतिमार- तदुक्तमिति “° तस्य तावदेव fat यावन्न विमाच्छेऽय dam” दति वाक्ये विषयः ¦ तच ज्ञानिनो वतेमानदेदपाते वाषनावशरात्‌ जन्मान्तर भवति बेति संश्रयः तच. तत्चन्ना निनो श्ञानेनान्ञाने निदरन्तेऽपि यथा वासनावश्रात्‌ प्रारथभोगः तथा भोगेन wea वतेमानदेह- पाते वासनाबला दपू्वदेान्तरप्रातनिलक्षणं sq भवत्येवेति प्राप्न अभिधोयते- भोगेन उखद्‌ःखानुभवेन इतरे प्रारब्ध Fal

(९) gwafa प्रारम्भं विदुषः दुःखलमकमेवेति तस्यापि विधनममबोक्राम्‌

्वतुर्थपरिष्डेदः | २४९

अन्ये तु भाविशरौराऽनारम्भो विदेहमुक्तिः | पापे, छपयित्वा नाशयित्वा aq संपद्यते श्रखण्डेक- रषामन्दनरद्मात्मनाऽवतिष्ठते, देदान्तर प्राप्निलचणं जन प्राप्नोति; कारणाभावात्‌

तथाहि ज्ञानेनाज्ञानसञ्ितकश्मणां नष्टलादागामिकमेणा- aaa भोगेन प्रारस्कमणि प्रतिबन्धे as सवासनस्य विकतेप- एरक्रिमदज्ञानस्यापि नष्टलात्‌ art देदान्तरपरात्िरचणं जक प्राप्नोति, किन्तु aga संपद्यते, तथाच श्रुतिः “ae तावदेव चिरं यावन्न विमोच्छेऽय waa” दति aq— श्रनेकजन्द्प्रदप्रारम्कमेणि षति quasar तच्लन्नानोत्पन्तौ जग्मान्तरं भवति ati ST ज्ञानस्य पाकिकलप्रसंगः, feala “aga aaa aa” इति श्रा विरोधः प्रसश्ये- तेति- चेत्‌, '

Wa केचित्‌" यथा यावद्धिकारमवस्ितिराधि- कारिकारणामि^द्यच देवादोनां देडान्तरप्राप्नावपि तत्वन्नानस्य न॒ बाधोऽस्ति खाधिकारावखाने ateq भवतोल्यन्यपगतम्‌, नथाचापि प्रमाणएवलात्‌ त्चन्नागोत्यत्तावपि प्रथमजन्मनि

प्रारथकमेप्राबष्येन Haat भवति wae aay भवति,

- ज्जः

(९) इद्‌ Haag जो वन््क्गानां यद्यपि कापास नादिकमप॑क्ितम्‌ | तथापि लोकसंप्रहाथं तदपेचितम्‌। तदुक्त ˆ लोकसग्ररमे वापि सपश्न्‌ कतुमद्सौ"'ति !

व्यदेतचिन्ताको्मुमे

३५०

सा तच्वन्नानोत्य्तिसमकालैव | च्रनिनाऽन्नाने निदत्त संशितकर्मशा नाशादागामिकमंशामश्ञेषा-

प्रारसस्य फंलस्याज्ञाना विरद्धूलात्‌ waar श्रधिकारिषुरुषा- णामपि तथयालप्रसंगः। ततश्च ॒ब्रह्मभावलच्णो मोच्वोऽपि fest श्रतोऽज्ञानस्य पाक्किकलम्‌, वा “aye aaa adfa’ ureafatte: इति- वदन्ति

अपरे तु-- यस्त॒ विज्ञानवान्‌ भवत्यमनख्कस्यद सुचिः, मतु तत्पदमाभ्नोति यस्माद्भूयो जायते "॥ एवं वेत्ति पुरुष प्ररतिञ्च शरे ae) सर्वथा वर्तमानोऽपि भरयोऽभिजायते इत्या दिश्चतिस्मृतिग्धां तच्वज्ञा निनो जन्मप्रतिषेधात्‌ तादृ शप्रारभथ- कर्मणि सति प्रथमजन्मनि श्रवणादौ सत्यपि ज्ञानं नोत्पद्यते, किंम्‌ चरमजन््नि तच््न्ञानसुत्पद्यते तदुक्रम्‌- “as HH पाञ्चाल्य तस्मिन्नेव महामते | विशन्ति विद्या विमला सुका वेणमिवोत्तमम्‌ |” दति कालिदासेनाणक्रम्‌- “जन्तोर पञ्चिमतनोः सति कमसाम्य निगशरगेषपाश्पटलच्छिद्रा निमेषात्‌ कल्याणि ! दे शरिककटाचच समाश्रयेण कार्यतो भवति सा भववेद दौच्ता इति स्वंयापि mea amt ब्रद्मत्मनाऽवतिष्ठत इति भिद्ध"मिति चतुथं निरूपितम्‌ , '\)विदेदमुक्ौ पक्तान्तरमार- श्रन्येत्विति | भाविग्रसेरानारभलक्णाया विदि हसुकररज्ञानखमकालत्व कथमित्या-

| कि SO - - [ =

(९) fama विरेडमक्तिरेकव शौवनक्निरि

श्वतु्थेपरिच्छेदः | २५९

AAT प्रारग्धक्षयाच्छरौरान्तराऽऽरम्भकस्याऽसेभवात्‌ भाविशरोराऽनारम्भस्य त्रानसमकालत्वं युज्यते | aT “तों IVT वा नषटसमतिरपि परित्यजन्‌ Ver | त्रानम्मकालमूुक्तः कैवल्यं याति इत शो कः॥” इति, श्वं वोयांचक्षः। ` | अवशादिभिरुत्पन्रसाक्षात्कारस्य विदत्सन्धासिनः कठेत्वायखिलवन्धप्रतिभासनिदटत्तिजौवन्म क्तिः |

an ot ae Pe ee , eee le eee =e शि ec = कदा [मं aa —_

mae स्षानेनेति तच मंमतिमाइ- तदूक्तमिति करमप्ापनां जोवन्क्तिं निरूपति- ्रवशेति |

जो वद्‌ व्थायामिति शेषः श्रन्यया विदे हसुक्रावतिव्याभिः सयात्‌ यद्क्तम्‌-- भोगप्रापकप्रारथकश्रणि , जाग्रति सति

(१) भ्रारग्बभोगतरनिखिलबन्धनिहत्तिरेव जोवन्यक्तिः। योगाभ्यासेन प्रार- ग्भोगस्यापि निषटत्निरिति युक्तम्‌ ; “भोगेन frat चपयिल"'ति छचरग्रोधात्‌ | चिकित्छाशास्त fe अधिभौतिकदुःखनिवतंना्थेम्‌ | अआधिमोतिकं दुः यथा- वत्‌ पच्चभौतिकशरोरापरिरक्षएन पूवेतनप्रार्यकर्मानुसरेण चति द्विविधम्‌ | दामेव विकिक्छा् सखस्य विषयः कर्मविपाकनिमिन्नस्य तु अनुभवेनेव नाशः | ae विपाकप्रायसिकादिकं तु प्रारव्धकमप्रागभावस्य विनश्यदवस्थस्य परिपारनाथेम्‌ सत्‌ ष्वरादिपूवरूपद शाकालिकचिकित्छावत्‌ साथकमेव | अत रुवाणिम।ण्ड्यादोौना मपि लाद्यारोपणं प्रारन्धकर्माधोनम्‌ अनुभूतमेव | द्यान्‌ विश्रेषः- योगिनां समाधिदशायां माचयाऽपि aa गणन।ज्येषां तु गणनापौति ¢ रतेन Gorse माफल्यमपि समर्थितम्‌ ; भूतखभावादिनिभिन्तदोषपरिदाराथेत्यन तक्छाफल्यात्‌ | प्रारव्थकर्मोपर्छापिवेष फलेषु मनःखभावाया प्रहेनिष्टततेवां यन्नसाध्यतवात्‌ | रतेन विधिनिषधसायंक्ष्यमपि चितम्‌ |

२४५२ | च्देतचिन्ताकौ स्तंभे

भोगप्रदप्रार व्धप्राबच्येपि योगाभ्यासेन तदभिभवात्‌, प्रारमाऽपेक्षया योगाऽभ्यासस्य प्रबलत्वात्‌ | अन्यथा कटेत्वादिप्रतिभासस्यावश्चकलान्तस्य afew: सकाश्रात्‌ तच््- maa निवारितलात्‌ जलगतद्रवत्वदन्तःकरणनिष्टस्य वारयित्‌- मशरक्यतात्‌ वारणे प्रारभेभोगायोगात्‌ कटलादिप्रतिभाष- fasta: जोवन्मक्रिरित्यसगतम्‌- दूति, तचाह- भोगेति तक्लज्ञानापेचया यथा प्ररं प्रबल तया प्रारथापेचया योगा- भ्यासश्य प्रबललात्‌ तेन (पप्रारथभो गानुङ्खुलकटेला दि प्रतिभास - यात्य न्तिकनिदत्यभावे तद भिभवो भवल्येव, तथाच तु दौष दति भावः | विपचे दण्डमाह- अन्धथेवि a योगाभ्या- सेन प्रारसप्रतिबन्धे “arya walt aa” दति we- विरोध इति- वाच्यम्‌; श्रसति विरोधिनि तद्‌ पपत्तेः | अन्यथा जन्दरान्तरर्तं पापं व्याधिष्ूपेण बाधते तच्छान्तिरौषधे- दनिजेपहोमाचेनादिभिः” दति गशास्लविरोधस्तवापि प्रारम- कमेष्यत्यन्तभक्तस्य WA तस्मात्‌ प्रारथापेच्या योगाभ्यासस्य प्बल्ललात्‌ तेन कटेलादिप्रतिबन्धप्रतिभासाभिभवद्ूपा जौव- ate: सिष्यतोति कोऽपि दोष इति भावः) म्रारमापे्चया

[कि | —— | | शि | कण - —— - (को = (ममी Fo

(९) रतानि प्रायशधि्षरूपाणि प्रारब्धप्रागभावविनश्यदवद्धाकलेऽनुर- यानि। ततुग्रागभावमाये तु “नाभुक्तं wat aw farete are यथाच प्ारम्भवरूव््ेऽपि पुदष प्रयस्य साथेकधम्‌ तथान्यन वि्ृतम्‌ “विधिप्रतिषधा- चार्थेवकोः रि"'ति भाष्यभामत्यामपि विस्तरो aaa दति

त्रतु्थ॑परिच्छेदः | ३५२

पुरुषध्रयनरवेयर्थयेन ` विक्ित्साशखरमारभ्य मोक्ष शास्तपयन्तस्याऽनारम्भपसङ्गात्‌। ALA पुरुषप्रयलस्य साफल्यमाह वसिष्ठः-

“ST बाख्यादलमभ्यस्तेः शसवत्संगमादिभिः। गणैः पुरुषयन्नेन सोऽधः संपादयते हितः इति

तच श्रतिस्मृतौतिहासपुराणवचनानि प्रमाणानि |

[गरक ee ( हि 1 [ रि = ग) —w [ 9 हि) ०" _ = —_ [अ] बे

योगाभ्यास प्रबललवे प्रमाणमाह- श्त श्वेति ` पुर्षप्रयन्नो दिविधः- श्रणस्ोयः wate: तच पुरुषोऽशास्तलोयेण पुयन्ेन नरकं प्राप्नोति; तस्य रागदेषपूवैकलात्‌ दितौयेन Tee गास्तशसंगादिभिरभ्वसतगैणेः अान्धादि भिर्यक्न पुरुषप्रयन्नेन परमयुरषार्यो हितः eared). तथाचोक्रम्‌- ‘sera शास्ितं चेति पौरष दि विधं सृतम्‌ adware मनर्थाय परमार्थाय शाख्ितम्‌ दति एवं जोवन्भक्रिखरूपं निषूयेदानो तस्यां प्रमाणमाह '"- aata

जोवन््म करिः way: | च- श्रुत्यादोनां बरह्मण्ेव तात्पर्य्यात्‌ कथं तच ॒प्रामाणभिति- वाच्यम्‌; ब्रह्मणि महातात्पर्येऽपि देवताधिकरणन्यायेन मानान्तरा विरोधेऽन्यच्ावान्तरतात्पथं बाध- काभावात्‌ अन्यथा “ब्रह्म Fe ब्रद्धैव भवति” “staat

मन्तव्यः दत्थादौनामप्रामाण्छं प्रसज्येत | तस्मात्‌ यत्किञ्चिदेतत्‌ | 45

By दवेत चिन्ता कौस्तुख

^ विमुक्तश्च विमुच्यते इति श्रतिः “a जागति सुषुत्तिख्यो थस्य जाग्रन्न विद्यते |

कटवक्लोवाक्यमुदाहरति- विरक्तश्च विमुच्यते इति यद्यपि ज्ञानात्‌ प्ूवमपि रागादिमिक्रः; “शान्तो दान्त” इत्यादि Fal. श्रमदमाच्युपेतस्य श्रवैणाद्यधिकारावगमात्‌, तथापि Braga रागदेषादिसुक्नियंनमाध्या, जानोत्तरनत योगाभ्यासेन वामनाक्यमनोनाग्रयोदुंढतरं मम्यन्नवनाभाषरूपस्य रागादे- रणसुभवात्‌ रागदेषादिुक्गिः खतः सिद्धा भवतोत्यतो विभक्तः विशेषेण सुक्रः श्राल्यन्तिकरागदषादि निटत्तिमा नित्यः एता- दृशो Haan उच्यते भोगेन प्रारम्भे कमणि QW वतंमानदिद पाते भाविबन्धात्‌ विशेषेण qual यद्यपि प्रलयकाले कञ्चि- त्कालं भा विबन्धान्मच्यते ; तथापि नात्यन्तिकौ तच मुक्तिरिति विषेण gut इत्यक्तम्‌ ज्ञानानन्तरभोगेन mare वतमानदेहपाते पुनर्दंहान्तर संबन्धाभावात्‌ | awe श्रुतिः तत्चज्ञानोत्तरं विदेहसुक्रिविलद्णायां कटेत्वादिबन्धेप्रतिभास- faafasarat saat प्रमाणम्‌ तया तद्ययाऽहिनिष्वे- fam वल्लोके wat प्रत्यस्ता wala एवमेवेदं शरोर शेते श्रथायमश्रररोऽ्धतः प्राणो aga तेज एवेत्यादि अतिस्तच प्रमाणवेनो राइतेव्या aa वसिष्ठवचनमणटाहरति- यो जागर्तीति यः ब्रह्मविदिद्धियाणामुपरमाभवाच्ागतिं जाग्रदवच्थामनुभवति इन्दरियेरयग्रणाभावाक्सुषु्तिखः श्रत-

para tcege: | ३५५

यस्य निर्वासनो बोधः जौवन्मक्त उच्यते ।” इति वासिष्ठ |

¢ प्रजाति यदा कामान्‌ स्वन्‌ पाथे मनोगतान्‌। आत्मन्येवात्मना तुष्टः स्थितप्रन्नस्तदोच्यते इति गोतायाम्‌ |

एवेद्धिधैरर्थोपलस्थि्जा गरितमि्युक्लचणजा यत्य विद्यते, यस्य निर्वासनः प्रभाग्ररभवासनारहितो बोधः खखरूपाखण्डैक- रखानन्दानुभवः मः NATH उच्यते इत्ययः |

भगवद्गीतासु दितोौयाध्यायगतस्ितप्रज्ञलचणएग॑तक्ञोकमुदा- हरति- प्रजदहालोति यदा यस्यामवश्ायां मनोगतान्‌ विप्रकारकान्‌ ATTA ATA SAT ATEN कामान्‌ प्रजहाति सर्वाद्मना परित्यजति आह्मनि प्रत्यश्वताखण्डेकरसानन्दे | SHAT योगाभ्याषषपाटबेन वश्नोकतमनसा ' न्तिर डहितान्तः- करणेन खखरूपानन्दमतुभवन्‌ | संतुष्टः तदा तस्यामवस्थायां feat ufafeat प्रज्ञा यस्य तथोक्तः | प्रज्ञा दिधा ध्िराऽख्िरा चेति। जन्मान्तरोयपुण्पुश्ञ- परिपाकेनाकाश्रफलपातन्यायेन तत्तम दिवाक्यश्रवणमाचेण ब्रह्मा- HUTA ब्रह्माणो तिन्ञानसुत्यञ्चते, तच गत्यादि व्यासंगेन uafamdad, सेयमध्िरम्रन्ना यद्वा पुनयेोगाग्या- सेनात्यन्त वश्ोकृतचित्तस जारानुरक्रायाः जारमिव aigee- सेव निरन्तरं धावति 2a feo: एतदभिप्रायेणोकं

३५६ देतचिन्ताकौस्तुभे

“seul सवभूतानां मैचः करुण रव | निमेमो निर इंकारः समदुःखबुखश्षमो | संतुष्टः सततं योगौ यतात्मा हढनिश्चयः | मय्यपितमनोबुद्िर्यो aga: मे प्रियः 0” UT MAHA भक्त उच्यते | प्रक्षा शश्च प्रटत्तिश्च मोहमेव UST” त्यारभ्य « गुशातौतः उच्यते ceria जौवन्मृक्तो द्शितः।

वसिष्ठेन “` परव्यसनिने नारौ वययापि गहक्मेणि तदेवाऽऽ- AIM. पर सङ्गर सायनं | एवं aw परे We Ne विश्रान्ति- मागतः। तदेवाखादवत्यन्तः बदियेवदरक्नपौ""ति श्रय खिर- प्रज्ञ एव जोवन्युक्त Cae) तच दइाद्‌शाध्यायवचनमघ्ुदा- ररति- श्रदेषटेति I

ननु---्रनेन वचनेन भगवद्धक्रः प्रतिपाद्यत इत्याश्द्ाह | अवेति aq— एव साधकोऽपि वयोक्रगुएविशिष्टः, शान्तो दान्तः” इत्यादि श्रतेः, ततो Maawe को विशेषः? इति, इच्यते-- wea विगरेषस्तयोः, साधकस्य weer gu: aaa: जौवग्युक्रख्य खभावषिद्धा दति ततो fase: | तदुक्रम्‌- ““ उत्यन्नात्मेक्यबोधस्य Heated रणाः श्रयन्नतो भवनस्य a साधनरूपिणः” इति तच चतुद ्ाध्यायगतग्युणतौतलकचण- मणुदाइरति- प्रका शञ्चेत्यादि “प्रकाशर प्रति मोरमेव पाण्डव a इष्टि wemfa a farnifa

^“ चतुर्थ॑परिष्छेदः | ३५.

" निराशिषमनारम्भं निर्नमस्कारमततुतिम्‌ | wate eluate तं देवा ब्राह्मशं fag: ॥* इति महाभारते | "यथा सप्रप्रपथ्चोऽयं मयि मायाविजम्मितः। रवं जाग्रत्मपच्चोऽयं मयि मायाविजम्मितः।॥ इति| “यो tz वेदवेदान्त सोऽतिवर्णाश्मो भवेत्‌ इति पुराणे |

काचति i उदासोनवदासौनो गर्यो विचाखते। रणा वतन्त- इत्येवं योऽवतिष्ठति नेङ्गते समद्‌ःखसुखः |e: समलोष्ट - काञ्चनः | तुच्यप्रियाप्रियो घोरः तुखनिन्दात्यसंस्तुतिः मानाप- मानयोसखयः तुल्यो मिचारिपच्योः सर्वारभपरित्यानो शण- तोतः उच्यते” दूति गणात्ययसाधनं "भक्रियोगमपादइ- मां योऽव्यभिचारेण भक्तियोगेन सेवते। णन्‌ सम- तोत्थेतान्‌ ब्रह्म ग्रयाय कल्यते दति as भारतवचनमणदा- इरति- निराशिषमिति।

तच स्कन्द पुराणएवचनमणदाहरति- यथेति मयि अन्नः- करणोप्रथक्ितप्रल्यमीात्मनि मायाविजंमभितः afc: , aaa नाम निरूपयितुमश्रक्यले सति विष्पष्टं भासमानत्वम्‌ | तदुक्रम्‌- “म निरपयितु wen विस्पष्टं भासते चया। षा -मायेतौश्रजालादौ लोकाः स्रतिपेदिरे ”॥ इति तस्षाष्लौव-

३५८ अदवेतचिन्ताकौ स्तु

सेयं जोवन्मुक्तिस्तश्वत्नानवासनाक्षयमनेानाशःऽ- भ्यासात्‌ सिध्यति |

णी णि, el ) िीं गीष —— प्क —— OO - = न्मन - ~ ~~~ ~ =

amt अ्रतिरएतौ तिहाषपुराणानां प्रमाणानां सम्भावान्लोवन्युक्नि- रव्यं विदेदमुक्रिवदस्येव तदुक्रम- ““ जोवन्मक्रिस्तावद सि Wate: | देतच्छायारचणाया fea लेश्रः। wfwraw areata: | प्माणमि"”ति यदुक्रम्‌- साधनाऽनिरूपणल्नोवनमुक्रिरतुपपन्ेति, तजाइ- सेयमिति aang वासनाच्यख्च मनोनाश्रय तच्वज्नान-वासनाक्षय-मनोनाशः तेषामभ्यासः aaa: पुनः पुमरावतेनं तस्मान्नौवन्मुक्निः यथोक्रखरूपा सिद्यति ; तचापि तत्वन्नानवासनाक्यमनोनाश्रानां समकालाभ्यासो Saga: | अरन्वयब्यतिरेकाभ्यां तेषां परस्पर हेतुत्वात्‌। aufe— दृश्यमानस्य स्वस्य मिथ्यालेनादितौयात्मनः पारभार्थिंकलनाक्मेव सवे ततो- ऽन्यत्किमपि नास्तौ ति aaa सम्पन्ने विषयाभावाद्रागदषादि- खचखणा ` वासना stad, तत्वन्नानाभावे विषयसत्यलानपायात्‌ SAUNT रागदषादिलच्णा वासना प्रवहतोत्यतोऽन्यव्यति- रेकाभ्यां वासनाच्चयं प्रति aww कारणम्‌ एवं वासनाचयो- ऽन्वयव्यतिरे काश्यां तेच्वश्ञानं प्रति कारणम्‌ aurfe— विषेक- दोषदए्ेनप्रतिकूलवाषनोत्पादनादिना रागद्ेषादिवासनायां चौ- णायां अरत्याचायप्रसादेन fait मनसि तत्वन्चागसुदेति- श्द सवेमात्मीव ततो मान्यक्किञ्चिदस्तौति | एवं वाखनाचयाभावे मनसो रागादिकणषितलेन श्रमदमादिसाधनसन्पन्तेरभावा्छरवणाद्यसम्भवेग

श्तुधैपरिच्छेदः। ३५९

Ghar suena we नाच्चयः award प्रति कारणम्‌ एवं तच्चज्ञानवासनाचययो- रन्योन्यकरारणत्म्‌ एवं तक्वज्ञानमनोनाग्योरन्योन्यकारणशत्व- मन्वयव्यतिरेकाभ्याम्‌ | aufe—aawa सति मिश्यालनिश्वयेन प्रपश्चस्य बाधितत्वेन मनस्तच्च प्रवतते, सत्येन निशित्यात्मनो- ऽविषयतेन तच्ापि मनो प्रवते, aay निरिम्पनाश्चिवत्छय- मेवो पशाम्यति तथाच yad— “au निरिन्धनो वद्धिः खथोनावुपश्राम्यति तथा afm चत्त खथोंनावुपशाम्य- ay ति एवं तच्चज्ञानाभावे प्रपञ्चमत्यलवुद्धेर निवारणात्‌ त्ति भिरूपचोयभानं fed पौन भवति aay gat मनोनाशः स्याद तोऽन्वयव्यतिरे काभ्यां त्चक्ञानं मनोनाश्र कारणम्‌ एवं मनोनाशरे सति निखिलदेतटृन्तोनासुपर माननिरुपाधिकतया अत्या चायेप्रसादेन agers भवति, तद्भावेन भवतोति arat मनोना णोऽपि तच्चन्ञानकारणमित्येतयोरन्योन्यका रणत्वम्‌ | एवं वासनाचयमनोना शयोरणप्यन्यो न्यकारणत्वमन्वयव्यतिरे काभ्याम्‌ | याहि - वासनाच्याभावे रागदेषादिभिरूपलोयमानं चिन्त विषयोन््खं तदाकारेण परिणमते, ततो मनोनाश्रः कुतः ST ? Sweat वासनायां बोजना शाहृत्तोनामनुद यन्नो wafa एवं मनोनाश्रे खति निखिलटन्तोनामतुद चाक्छवां वासनाः चौयन्ते, मनोनाश्ाभावे प्रारग्धक्मेवशेन विषयोपभोगे प्रवतेमाने fad सति इविषा ष्वव रागादिवाखनोद्धवति तथाच afa:— “भ जातु कामः कामानाञुपभोगेन श्राम्यति हविषा BUA

ado चदेतच्िन्ताकौस्तुभे

@ ^

उत्पन्नस्य तश्वन्नानस्याऽभ्याकस्षो नाम पुन केनाऽ्यपायेन तच्वाऽनुसंधानम्‌ | तदक्तम्‌--

पुनः

ae oe ee 9 —o ~ ee oe

[ 1 - ee ee

श्य एवा भिवडति दति तस्मादन्वयव्यतिरेकाभ्यां वासनाक्यो aaa डहेतुस्ताभ्यां मनोनाश्रोऽपि वासनाचयदहेतुरित्यतोऽन- योर न्योन्यकार एत्वम्‌ तस्मात्तच्वज्ञानवा सनाकयमनोनाश्रानां पर- QC कार णलात्मकालमभ्यासः कतेव्यः. ततो saat: शिद्धयति तदुक्रम्‌- `“ वासनाच्यविन्नानमनोनाशा महामते समकाल चिराभ्यस्ता भवन्ति फलदायिनः" दति ay साधनरतुष्टय- aqua तत्वन्नानोद शेन विविदिषाखन्यास कृत्वा श्रवणमनन- निदिष्यासनानि कुवतृस्तत्ज्ञानमुत्पद्यत इति वदन्ति, त्वन्नाना- नन्तरं जौ वन्ये गेन faa कला तत्वज्नानमनोना ्र- वाखनाचयाभ्यासं gaat जोवन्मुक्रिः सिद्धति इच्यच्यते, तच श्रव- णाद्यनम्तर प्रमाणजन्य्ञानाभ्यासः कद्‌ श्रः ? तच तावत्‌ ज्ञानस्य कतव्यलं संभवति; तस्य प्रमाणफललेन निष्यश्नला दस्तपरतन््वेन कत॑मकतंमन्यया कतमशक्यलाच्च नापि तत्छाधनश्रवणादिकते- यलं युकम्‌ ; wea उति तदनुष्ठानवेयर््यात्‌ तसा SUMMA TACT LATTE TIAA केनेति रवणेन कथनेन वा पुस्तकावलोकनेन वा पाठनेन वा केनापि satire: | तत्न सप्मतिमाह- तदुक्तमिति तस्य त्वस्य यायाक्यस्य agree) चिन्तनं अनुडिनमनु-

चैतुधैपरिच्छेदः। ade तच्चिन्तनं तत्कथनमन्योन्यं तत््रवोधनम्‌ | सन्धानमनुख्मर णमिति यावत्‌ श्रयवा त्खिन्तनं तत्नविचारः A यायात ब्रह्मात्मैक्छमिति यावत्‌ तत्कथनं AAT मन्यसे सुसुचवे ययोक्रसाधनसन्पन्नञाय विनौताय ग्रिखाय भक्ताय विश्वासिने तथाच श्रुतिः- “aa विडानुपमन्नाय प्राहेति सम्यक्‌ प्रशान्तचिन्ताय श्माज्विताय "। ““ येनाक्र पुरषं वेद सन्य प्रोवाच तां तत्वतो ब्रह्मविश्चाम्‌ ^“ ते ग्टदितकषायाय तमसः पार द्‌ शयति भगवान्‌ सनत्क्मारः Tae रतिरपि - “य ददं परमं ye मद्धकरेष्वभिधाम्यति। ° भक्तिमपि परां शला मामेवेब्यत्यसंशयः तस्माकमनुखेषु कथिक पियज्ृन्तमः | भविता नच मे तस्मादन्यः भियतरो yal’ fa ययो क्रलचणएर हितायासुमुचवे तत्वं वक्तयम्‌ ।* तथाच Aha - ^“ वेदान्ते परम गद्य पुराकल्यप्रचोदितम्‌ नाप्रग्रान्नाय दातव्ये नापुचायाशरिथाय वे पुनरिति खतिरपि- “दृट्‌ ते नातपस्काय नाभक्ताय RET | नं चाश्वे वाद्य नच मां योऽभ्य्यति अशिव्यायाविरक्राय यत्किञ्चिद्‌ पदि श्छते | तत्मयात्यपविजलं MST VAT यथा

age: BUfeyary चान्यारेन एच्छतः। a 46

३९६२ व्यदेत चिन्ता कौस्तुभे

: ~ + ¢ 99 रतदेव पर तत्न ब्रह्माऽभ्यासं विदुबेधाः "` इति यद्यपि तच्वन्नानात्‌ प्रागपि वासनाक्षथमनोनाश-

जाननलपि aural जडवल्लोकमाचरेत्‌

धर्मार्थो यच स्यातां west वापि तादुश्नौ।

तच विद्या amar रभ बोजमिवोषरे "”॥

इत्याद्याः समाभ्यां TART अन्योन्य तत्प्रबोधनम्‌ |

किं बना waar केनाण्यपायेन ब्रद्मकययापारतयाऽवस्ानम्‌ | ब्रह्माभ्यासं विदुबधाः ब्ह्मात्मवेदिनः care: स्ादे- तत्‌- प्राक्र्वन्ञाना्छाधकस्यापि वासनाक्यमनोनाश्राभ्वासोऽपे- कितः; विषयासक्रवचिन्तस्य शमादि श्एन्यस्थाने कायचिन्तस्य aw जञानासम्मवात्‌ | AQ— तत्वज्ञानस्य प्रमाण-वद्ह-परतन्त्रतया खतो विषयप्रमाणयोस्तदत्पत्तेरावश्यकलेन वाषनाक्य-मनोनाशा- ara: क्रो पयुज्यते? इति चेत्‌, सत्यं ज्ञानं RATATAT; तथापि प्रमाणं arama ज्ञानसुत्पादयितु शक्रोति, खविषये अने कायचित्तस्य वयासङ्गारेज्नानोत्पत्तिप्रतिबन्धकलात्‌ | श्रन्यया सवंषां ज्ञानोत्यन्तिः asda) चेष्टापत्तिः; श्राखारभ्भवेयर्या- पत्तेः ततश्च aregie: ऋ्नानोत्पन्ति प्रतिबन्धक एव वाखना- चय-मृनोनाश्राभावे तत््ज्ञानासन्भवात्‌ सोधकष्टापि ज्ञानाये सो ऽपेचित एव तस्मात्‌ तत्वन्ञानात्‌ प्राक्‌ सिद्धयोर्वाखनाचय- मनोनाश्योः सतोख्तयो श्ानोत्तरमभ्यासो नापेकित एवेति कथ ततो जौवन्भक्तिरित्याश्च परि्रति- यद्यपोति

चतु्ैपरिच्छेदः ads

भ्यासो Nanaia विविदषासंन्धासिन उपसर्जन- भूतः सः, अवणाद्यभ्थास णवे प्रधानः | विदत्सन्यासि- AQ तच्चन्नानाभ्यास् उपसजनभूतो वासनाक्षयमनो- AMINA प्रधान इत्यविरोधः |

LAT. vafa—“ wan वाऽरे इष्टयः Baal मनावब्यः”” इत्या दिश्चव्या साधनचतुष्टयसग्पन्नस्य विविदिषासन्यसिनस्तत्वन्ञान- qfem श्रवणएाभ्यासः प्रधानः अवणस्य प्रमाणविचा राद्मकलत्रेन मन- नस्य तदय विचारात्मकलेन भिदिध्यासनस्यापि तथालेन ज्ञानं प्रत्य- न्तर क्साधनलान््नोनाश्रवासनाच्ययोः प्रमाणसहकार्यन्तःकरण- MaRS श्रवणादिसहका रिलात्तयो रभ्वासस्तस्यो TIA: | AAY यथाकथयश्चिद्ासनाचयमनोना रा वभ्यासनिरवशषं अवणाद्यनुतिष्ठत- स्त्नन्नानसुत्यद्यते | उत्यन्नतत्वन्नानस्य विदत्सन्याशिनस्त॒ यन्ध- मन्यस्य मेधावो ज्ञानविन्नानतत्यरः' पलालमिव dara त्यजेद्‌ गरन्धिमशेषतः दल्युक्रप्रकारेण तच्चनज्ञाने GIS पूववत्‌ श्रवणद्चन्याखे प्रयोजनाभावात्‌ प्रारभथापादितविषयभोगकाले वासनाभिभवायं श्रवणाद्यभ्यासोऽपेकित दति उपवजनमतः पूवं वासनाच्चयमनो- ना श्योदुंढतराभ्याषाभावे चिन्तविश्रान्तेरभावात्‌ तदथं श्ञानोन्तरं नियमेन ` वाखनाक्यमगोना श्राभ्याखोऽवश्यं कते इति विदलनया- सिनस्तदभ्यासः प्रधानः) ततो नोवन्मक्तिः fegatfa कोऽपि दोषः। तत्फशमये वच्यति नन्वेवमष्धिकारिणः श्रवणादिना प्रतिबन्धापगमे तत्वमस्यादिवाक्यजन्यापरोकक्ञाने-

ade agate

छुतोपास्तिकस्य सुख्याऽधिकारि णस्तदपेश्चाऽभावेपि अतो पा स्तेरस्मदादेस्तदभावे चित्तविश्रान्त्यभावा- मान्ञानक्ृतावरण ASA परमपुडषार्ेलाभात्‌ नातः परं किमथणव- शिष्यते कतव्यम्‌ नच-- चित्त विश्राग्धयं वासनाच्य मनोना शरा- भ्यासः कतेयग्रषो aaa इति- वाच्यम्‌ ; वाक्यजन्यापरोचन्नानस्य नित्यं निर तिश्यन्रद्यानन्द विषयतया त्षय्ममनसो ऽन्य प्रटत्यसम- वेन faa: खभावसिद्धलात्‌ नहि सावभौमानन्दमनुभवम्‌ राभा प्रामाधिपतिसुखं तुच्छमपेचते। एवं मुमुच्रशण्डेकरसः परमानन्द मनुभवन्ञान्यन्तच्छं सुखमपेच्त दति ज्ञानिनः चिन्त- विआ्ान्तेः सखतः सिद्धलान्न किञ्चित्कतेचखमवश्निव्यते | तस्मान्तत्व- शज्ञानोत्तर वासनाचयमनोना श्राभ्यासकतव्यनियमनं निरथैकमित्या- TRV कतोपास्तिकस्येति | |

श्रास््राधिकारिणो दिविधाः-सुख्याः sqerafa | ये सगुण- साचात्कारपयन्तामुपास्ति Bar परमेश्वरप्रसादेन रोषदश्ेना- देराग्यादिसाधनसग्पन्नाः ज्नञानोदेशेन श्रवणादौ प्रवतत तेषां सषृच्छरवणादिना जो वन्तक्तिपयेवसायि तत्वश्चानमुदेति ; प्रागेव थोगान्यासेन चिन्तेकाग्रतायाः erway | हतोपासनानां ताद्श- मुख्थाधिकारिणएणं `वासनाकर्यमनोनाश्राग्यासो नापेचितः। ये ga रिदागोग्तना श्रष्टतोपास्तिकाः साधनासण्पनश्ना जिन्ञाषया अवणादौ mai तेषामजुख्याधिकारिणमस्मदादौनां सम्यगनुषटित्रवणाः दिभिः तत्वसाचात्कार sega एव, उत्पश्नेऽपि तक््रसाचात्कारे वाषनाच्यमनोना श्रयोः wenger चिन्त विश्राकोरभावात्‌

चदुर्थपरिच्छेदः ३६५.

दुत्यन्नमपि vem विषयाऽवाधाग्ममारूपमच्चान- निवत्तकमप्यसंभावनादिसंभवान्न सुकरमिति वास्षना- कछषयमनोनाशाऽभ्यासोऽपेक्ितः

कि ~~ =

प्रमाणजन्यलाददिषयथाबाघाश्च प्रमाणूपोऽपि ब्ह्मसाचात्कारः कदा चिदसम्भावनादिप्रतिबन्धसम्भवेनाज्ञाननिवतनयोग्योऽपि प्रार- श्वापादितभोगवासनयथा दोधूयमानलात्‌ सवातस्थदौपवत्‌ श्रज्ञान- निवतेनच्मो स्यादतस्तषामसुख्याधिकारिणां सम्भावित- प्रतिबन्ध निटत्यथे वासनाच्यमनोनाश्ाभ्यासः कतेयोऽपेकितः | श्रत Vaca चतर्याध्याये- ^ श्राटत्तिरषषृदुपदे शात्‌ | ^श्राप्रायणात्तचापि fe zefa’fa भगवान्‌ सुचकारो ब्रवोति | तद्चाङ्वेन्‌ भगवान्‌ भा्यकारोऽपयाटृत्यधिकरण- “a: qafaqu- ` मति्ंयोक्रलक्णो मुख्याधिकारौ eager प्रत्यश्च ब्रह्मसाचा- त्करोति तं प्रत्याटत््यान्थ॑क्यमिष्टसेव। यः पुनरसुख्याधिकारो ययौ क्रलच्चणः तस्येव प्रत्ययाटन्तिलक्षणो ध्यानयोगो नियम्यते “staat मन्तव्यो निदिष्यासितयः इति इममेवाथं स्फटो- चकार श्रतएव “MAMAN A fa भ्ुतिरण्तदभिप्राया = विध्यते श्रतएवेतदभिप्रायेण भाव्यकारखचापि नियमविधि area | श्रतएव विद्यारशे्वातिकसारेऽयमर्थो दशितः . बुद्कत्मो fame इति चेद्धाखनाबलात्‌ | sag दव SRA ` विभिंध्याने तदारतौ"ति तस्माकूख्याधिकारिणं वासनाचय- मगोनाश्राभ्यासाभावेऽणसुखधाधिकारिणा तज्लक्ञानामन्तरं fe

३६६ व्यदेतचिन्ताकोस्भे

वासनासामान्यलक्षणं तदिभागं तत््रथोजनं लक्षणं वसिष्ठ भ्राद- ^ इदढभावनया न्यक्तपवाऽपर विचारणम्‌ | यदादानं पदाधैस्य वासना सा प्रकोतिता वासना दिविधा प्रोक्ता qet मलिना तथा | मलिना जन्महेतुः स्य च्छा जन्मविनाशिनौ

विश्राश्यथे वासनाचयमनोनाश्रभ्यासोऽपेचितः तदाह वसिष्टः- agra aaa ““ पौरुषेण विवेकि(क)ना(तः) भोगेच्छां दूरतख्यक्का " तच्वमेतत्छमाश्रयेत्‌”” इति तस्मादछवे TAS | aq केयं वासना? यसाः चयाय प्रयत्येतेत्याश्द्ु वसिष्ठेन सा द्‌ िंतेव्यार- वासनेति

समानस्य भावः BTA साधारणलकच्णमित्यथेः तस्या वासनाया विभागं तासां विभक्कानां प्रत्येकं लक्षणम्‌ यया भावनया व्यक्तं पूर्वापरविचारणं यथा भवति तथा पदाथंश्य ख्ञामिमतस्यादानं ग्रहणं भवति, श्रद्धाषा समोचोना श्रस्मदेश्रः समोचोनः श्रसादं ्ोऽखत्यच दूति वाखना प्रोक्ता पण्डितेरित्य्ंः मोचहेत्‌ः WET, asa: मलिना, cada खष्टयति- मलिनेत्थादिना afer wee स्यादित्यक्रमेवायं ख्ट- afa— sqiafa ब्रह्मखरूपावरकेणाश्नामेन ge aha श्राकारो यस्य तयोक्तः चासौ anregrafa तथा तच्छालिनो तहितेति यावत्‌ श्रहङ्कारस्य घनाकारो भ्रान्ति

चगुधैपरिच्छेदः। ade

HATA प्रोक्तां मलिना वासना बुधः |

अन्नानसुघनाकारघनादङ्ार शालिनी

पुनजन्माऽङकर त्यक्ता स्थिता सम्भृष्टबीजवत्‌ |

eure भियते mada शुद्धेति चाच्यते ”॥ इति।

तच ताञ्च मलिनवाक्तना जन्महेतवोऽनेकप्रकारा दशिता:

[ग a कनन ee चकर

परम्परा, सा चासुरसम्पत्मस्तावे भगवता efia— “rag मया लबमभिम प्राये मनोरथम्‌ इदमस्तोदमपि मे भविति पुनधेनम्‌ श्रखौ मया ea: wy: इनिये चापरानपि शवरो- ऽहम योगो सिद्धोऽहं बलवान्‌ सुखो श्राद्छोऽभिजनवानस्ि कोऽन्योऽस्ि शदूगो wart ae दास्यामि मोदिष्य दत्यज्ञान- विमोदिता ”। इति शद्धा जन््मविनाग्रिनोत्युक्रमयं सष्टयति- पुनरिति जन््ांकुरं sae त्यक्ता परित्यव्य विना- afa यावत्‌ भजितबौजं setts प्रारभभोगाश्रयरे हा देदस्धित्ययं ज्ञातं ज्नेयमखण्डेकरषानन्दात्मवस्त॒ यया तथोक्षा या वाखना भियते सखा. uefa योजना पुनजैन्मकरोति पदं याचष्टे- तथेति |) तयोमेध्य इत्यथः नन्‌ afeaareat कतिविधा उत्पाद्यताभिल्याश्द् ` मलिनवासना श्रनन्ता संचेपतस्िविधा यत्पादिता qatfaere— ताश्चेति यथा सवं निन्दन्ति था स्तुवन्ति तथाहमाचरिथामि इत्यभिनिवेश्णे लोकवासना सा wefan जन्मकोरिश्रतेरतः सा मलिनवासना कथं

व्देतचिन्ताकोस्तुभे

acc लोकवाखना सन्पादयितुमण््येति चेत, यत एव लोके yaa “facafageara रामे निरागमि वागसि स्फुरणमु धितालोका लोका वदन्ति तदन्तिके वरतनुहतिं वालिद्रोहं मनागपमपेण- मपरिमितदणे wares सुधा किमुदासतः” इति faes- मपि परमात्मानं राममनन्तकल्याणएगुणएनिलयथं प्रणतिमातेण खवपुरुषा्थेदं ओरामं केचन पुरषधौरेया म्हवन्ति, केचन पुरुषा सटा निन्दन्ति किमु वक्रव्यमस्मदादिषु। तस्माल्लोकवासनाथाः सन्पाद्‌यितुमशक्यलात्‌ खडितमेव कतेवयम्‌, तदाहइ- ““ विद्यते खल कञ्चिद्‌ पाथः सवंलोकपरितोषकरो यः। aaa खहित- aerate fa करिश्यति जनो aga” दति तया भदेहरिरपि-- निन्दन्तु मौतिनिपुणा यदि वा स्तुवन्ति aa: भम! विशतु गच्छतु वा यथेष्टम्‌ | श्रद्धेव वा मरणमस्तु युगान्तरे वा न्याय्यात्‌ पथः प्रविचलन्ति at धोराःः॥ इति॥ aarata- वाषनायाः सम्पौदयितुमग्रक्यतया तचाभिनिविष्टचिन्तस्य ज्ञान प्रतिबन्धकतया मलिनलम्‌ एतदभिप्रत्योक्रम्‌- “a लो कचिन्त- ग्रहणे रतस्य भोजनाच्छादनतत्यरस्य श्ब्दशास््लाभिरतस्य atat वाऽतिरम्यावसयप्रिवस्यः' दति श्रास्लवासना जिविधा- पाठव्यषनमथयव्यसनमनुष्ठामव्यसनश्चेति | चयाणामपि दुःखम्पादला- नअणिनलम्‌। तृथाहि- पाठस्य दुःखन्यादलं तेत्तरोयश्रतौ भार- दाभो पास्थानेनावगम्यते भारद्वाजो fafacrafiigee- मुवास तं TG श्थविर wars ce उपत्रष्योवाच | भरदा यत्ते weargdut किमेतेन gal: दति ब्रह्मरथेमेवेतेन

चतुर्धपरिच्छेदः। ade

^ लाकवासनथा जन्तोर्देहवासनय।ऽपि | शास्तवासनया ज्ञानं यथावन्नेव जायते" | इति |

जः नाः TS कनिष्कः 1), —_

१" "षी पयि मि eps `

चरोयमिति gare! तं da गिरिरूपानविश्चातानिव दश्रेया- चकार तेषां हेकेकस्मान्यष्टिमादरे होवाच मरदाजेत्या- ara वेदा वा एते। waa वे वेदाः। एतदा गतैः fafa रायुभिरन्ववोचेधाः श्रय दतरदनुकरमेव एरोमं fafa पश्चसप्ततिवाषिक खाष्यायमघोयानं ward भरद्वाजं दृष्टा रतु मायु स्यामो त्यक्तवान्‌ | awa भर दाजोऽध्ययने मतिं चकार पञचात्तदोषदेनेन ततो निवाय aa नह्मविद्यासुपदिदेश् पतयुपास्यानश्रुतेरयेः श्रतएव- “wa बड ॒वेदितय- aay कालो ayay fag: | aero तदुपासितव्यं wt यथा चौरमिवाम्बमिन्रम्‌ “atte चतुरो वेदान्‌ wa- शास्ताण्छनेकशचः। यस्त॒ ब्रह्म जानाति zat "पाकरसं यथा बड शास्रकयाकन्धारोमन्येन sa किम्‌ wise प्रयत्नेन तच्चन्ेव्धा तिरान्तरम्‌ इति तस्मादर्थव्सनमपि दुःसपाद्- मेव अनुष्टानव्यसनं विष्णपुराणे निदाघस्योपलभ्य्ेः- तुना पुनः पुनर्बाध्यमानोऽपि निदाघोऽलुष्ठानयसनेन तत्त बुबुधे | तोषे प्ययिऽतिङ्गगेन खवंपरिग्यागेन नतं विश्चातवान्‌। शअतो- ऽनुषटानब्यसनमपि तत्व्चानप्रतिबन्धकमेव तस्राल्िविधवाश्नाया ज्ञानप्रतिबन्धकलया सअलिनतव देइवासना दिविधा- श्रात्मवासना

तत्चम्नन्विवासना चेति मनुखओोऽइमित्याद्मवासना ) इतरा 47

३७ © वअदेतच्विन्ताकोस्तुभे

“gan दर्पोऽभिमानश्च क्रोधः WERT अन्नानं चाऽभिन्नातस्य ny मम्यदमासुगेम्‌ | दूति च। येषित्पुबादिविषयाऽभिलाषाञ्च मलिनवासना zea: | विवेकदोषदशेनपत्सङ्गमन्निधित्यागप्रतिङ्कल- वासनोत्पादनेन saat मलिनवासनानामन्तःकग्ण-

गतानामनुत्पादो वासनाश्षयाऽभ्यासः। तथेव वमिष्ठा- दिभिदंशितिम्‌-

दिविधा- श्राख्लोया लोकिको चेति। प्रथमा दिविधा- गण- दषापनयनप्रयुक्रा ध्यानप्रयुक्रा चेति॥ गङ्गाच्नान-ग्रलग्रामोद्का- भिषेकादिनाऽद्या, शौलाचमनादिना दितौया ' atfaat वामना दिविधा- तेखछपानमरो चभचणादिना प्रथमा, श्र्यङ्गलानादिना दितौया, न्नानप्रतिबन्धकलात्‌ जन्म्हेतुलाच्च समस्तदे इवासनानां afeaafafa श्रन्यदपि ज्चानप्रतिबन्धकोग्तं मलिंमवासनाजातं भगवता दभितम्‌- टम्भेति खानुभवसिद्ध मणिनवासनाभात- zaman योषिदिति |

उक्रानामनेकजातानां मलिनवासनानां gat frefaftar- गद्धाइ- विवेकेति तच . outa तथेवेति इम-

चतु्॑परिच्छदः २७१

¢ ष्टा ऽसम्भव शेषेन रागदेषादिनानवे | रतिषंनोदित। या तु बोधाऽभ्यासं विदुः परम्‌ इति ^ श्सङ्गव्यव हारित्वाद्ववभावनवजंनात्‌ | शगगैरनाशदशित्वादा स्तना gana” इति च। “Sena तस्यार्थो तस्याऽ्यौऽल्ि BART समाधानन्याभ्यां यस्य निर्वासनं मनः॥ अःत्माऽसङ्गस्ततोऽन्यत्‌ स्यादिन्द्रजलमिदं भगत्‌ | दत्य चश्वलनिशौंते कृतो मनसि वासना” इति

(कं नी =— -= [गै bed जी जिह ee "नजन पी

मानं मवेमात्मयतिरि क्रतया वस्तो नालोति बोधो exta- म्मववोधः, नेन खात्मनि रागादिप्रतिबन्धासम्भवादात्बयति- रिक्रविषयस्य परमाथेतोऽभावाद्रागादौनां तनुल , सभ्यद्यते ततश्च रागदषादितानबे खात्मरनन्दानुभवे या रतिरूपेति रतेराभिः सुष्येनात्मन्यन्तःकर णस्यात्मानग्देकाकारतेति यावत्‌ बोभधाभ्यासं वासनाच्यन्याम | बुधाः पण्डिताः ब्रह्मनिष्ठा ae: मणिन- वासनानामनन्तल्ाद्मकारान्तरेण तन्िट्युपायप्रतिपादकं wea पठति- aga श्रषङ्गोऽहमिति व्यवहा रोऽस्यास्तोत्यसङ्ग- वहारो तस्य भावः ad तस्मादिष्येतत्‌ यवहारो दिविधः- अभिनश्चाव्यवद्ारो श्रमिल्ापनव्यवहारखेति तजासङ्गोऽहमिति गिरन्रप्रयथाटृत्ति कुवेतस्तदितरवाषना प्रतते ; श्रात्मानु-

BOR व्यदेतचिन्ताकौस्तुभे

^ दुःखं TH जरा दुःखं A दुःखं पुनः पुनः | संसारमण्डलं दुःखं पच्यन्ते यचच जन्तवः इति इतिहासे t « निःसङ्गता मुक्तिपदं यतोनां

कीर ee Se पा ee ee .- ae .— ae. os गीषे

अन्धानवाखनायाः TAMA | तदुक्रम्‌-- “WH मवंमनुस्मृत्य जातं aa तु पश्यति” इति वच्छमाणप्रकारेण दोषदशेनेन भवस्य WITS भावनस्य सरणानुकूलसंस्कारात्मकवासनाथाः विवजेना- त्परित्यामान्तिरोभावादिल्य्थेः ततो वासना प्रवतेते- इति | तदाः दुःखं सवेमनुखत्य कामभो गान्निवतेते तथाचोक्रम्‌- ^“ मस्तकस्थायिनं ai यदि पण्ेदयं अनः। आहारोऽपि शोचेत किमुतान्या विभूतयः” इति गओ्रौमद्धागवते भगवता- धुक्रम्‌- ““ कोन्वथेः सुखयत्येनं कामो वा श्लयुर न्तिके श्राघात नोयमानस्य वध्यस्येव तुष्टिदः” इति waar श्रोरनाश- द्‌ शिंत्वाद्भवभावनवजेन ततोऽषङ्गव्यव्हारित्वं ततो वासखनानिदत्ति- रिव्यत्तरोत्तरदेतुल द्रष्टव्यम्‌ दोषप्रतिपादकं वचनं पठति- दुःखमिति एवमात्मव्यतिरिक्रं सवं द्‌ःखातमक्षमनुसन्दधतः सर्वानाह्मवावेनानिदृन्तिभवतोति तात्पयम्‌ शन्पटङ्गरा हित्यस्य मो लघाधनलप्रतिपादकं श्लोक पठति- निःसंगतेवि i शङ्गराहित्यमिव्य्यः। भुक्किपदं wear: तदुकषम्‌ मतुना- श्रष्या्मरतिरासोगो factet निराशिषः श्रात्मभेव aeran gery विचरेदिह कपालं टवमृलानि कुचेलम-

चतुधैपरिच्छदः। २७३

ARENT: प्रभवन्ति दोषाः

आङूढयागोपि निपाव्यतेऽधः

सङ्गन यागौ किमुता ऽल्पसिद्धिः

दति विष्णुपुराणे |

तथा भागवतेऽपि- “am त्यजेत भिथुनव्रतौनां मुमुक्षः सर्वात्मना विसजेत्‌ बहिरिन्द्रियाशाम्‌

a शीरि ~~ कड [ ति ~~ -~ [771 -- —— ~ _ (गी [ = - = a [र - - - - [म मग

सहायता | समता चेव स्वेसिन्नेतनमुक्रष्य लचफः*भिति अन्य- ्रापि- तश्माच्वरेत वे योगौ सतां धमेमदूषयन्‌ जनाः युधा- ऽवमन्येरन्‌ गच्छेयु्नेव संगतिमि"ति भारतेऽपि- श्रहेरिव गण- ala: सन्मानान्ञरकादिव कुणपादिव @had देवाः argu विदुः” इति संगे सति किं भवतौव्यार्- संगादिति | दोषाः राग-दष-मोशाः मोहो afer किं gaat आह- श्रारूढेति सगोत्पन्ञदोषैरादढयोगो योग्यधः मरके पाव्यते fag वक्रयमश्यसिद्धिराररचुः Taya wey) तस्रान्निः- ays सुसुल्एामाव्धकमिति भावः। ददानो दन्पतिशक्रत्याम- प्रतिपादकं सौभरिव चनसुद्‌ाहरति- सममिति भिथुनटन्तोनां दनग्पतोनामेकादणेश्दिथाणि afen fagaq तद्धिशनेनेन भरके पाल्यते प्राह मनुः- ^ ्रङुवं न्वितं कमे निन्दितश्च समाचरन्‌ प्र्जजिद्धिखायपषु नरः पतनद्धच्छति इति ततः ag परि-

B99 अदेतचिन्ताकौस्तभे

एकश्रे द्रहसि चित्तमनन्त aaa तद्रतिषु साधुषु चेत्प्रसङ्गः” इति “mut तत्संङ्गिनां सङ्ग त्यक्ता दूरत WANs | aa विविक्तं श्रासौनशिन्तयेन्मामतन्द्रितः ' | ति च।

त्यव्येण्दिय निरहं gia fa कुर्यादिव्थत we— एक इति tt एकाकिना fae निरन्तरब्रह्मष्यानं कतंव्यमिव्ययंः। मनु- मनः चञ्चलत्ात्परमात्मनि तिष्ठति किं कतवब्यमित्याश््याह-- azfafafa तस्मिन्परमात्मनि रतिः येषां ते तद्रतयः तेषु साधुषु सङ्गः कर्तदय इति शेषः कदापि लम्पटसक्गो कतव्य care— खोणामिति

कदापि gaat भिचुनं स्परशेदार वौमपि स्यशग्करोव बध्येत करिण्या syaga:’ 1 इति स्तोसङ्गस्य बन्धि्ेतुलपमरतिपादनेन तल्घङ्गिषङ्गस्यापि तथात्वेन तदुभयं त्यक्ता मनोरमे एकान्त za खित्वा सर्व॑वामात्मानं वासुदेवं स्वखाकिएमड ब्रह्मास्ति ध्यायेदिव्यथेः तथाच सतिः तत्फलबोधिनो- ^“ श्रदमस्ि पर बह्म वसुदे वाख्यमग्धयम्‌ इति यस्य खिर बुद्धिः gat नाच संग्रयः” इति विष्णुपुराणेऽपि, यमोऽपि wera प्रत्याह खकशमिदमद् वासुदेवः परमपुमाम्‌ परमेश्वरः एकः दति मतिरचश्चा भवत्यनन्ते इद यमते ब्रन तानिहाय दूरात्‌ tt दति . तथाच दग्यतिशलन्पटसङ्गतधागपूवंकं ब्रह्माुखन्धानेन सवे-

सतुधैपरिष्डेदः | ३७५

« महत्सेवां दारभादविुक्ते स्तमेद्वार योषितां सङ्गिसङ्गम्‌ | महान्तस्ते समचित्ताः प्रशान्ता विमन्यवः सुहृदः साधवो ये” एति a तत्सङ्गे णतित्यमाइ- « ये) षिद्धिर णयाऽऽषरणाऽम्बरादि- zag माथार शितेषु मढः | प्रलाभितात्मा चयुपभोगबुद्या पतङ्गवन्नश्यति avete:” इति `

वासना निदत्तिः फलं भवति Vee Aenea मोच साधनवप्रतिषादकं वच्नमुदाहरति- महद्ति'॥ दार साधन, atafeugt ada: तस्य नरकसाधनवा दित्याह- तमोदार- मिति नरकप्रातिखाधनमित्यधः। ते के महान्त दत्याका- grave महान्त इति स्मे ब्रह्मणि चित्तं येषां ते autem: | समं सर्वेषु नेषु तिष्ठन्तं परमेश्वरमि"ति सृते | श्रयवा श्रज्ुभिजयोः छम चित्तं येषां ते तथा “सुडहम्मिनायदा- सोनमध्यखरेव्यबन्धषु | areas. पापेषु खमबुद्धि वि भिख्ते ॥" दति भगवद चनात्‌ | अनुपषठतोपकारिणः सुहृद्‌; श्मदमखन्पन्ना साधवः | AIH लोसङ्गङ्े मूढेाऽषिवेको प्रशाभितः

३७६ यदेतचिन्ताकोस्तुभे

प्रतिक्लवासना मैच्यादिवासनाः। ताश्च दशिताः मेचोकरुणामुदितोपेश्षाणां सुखद्‌ःखपुण्याऽपुण्य- विषयाणां भावनातश्िन्नप्रसादन^मिति। स्याथ :-- gfenfaga मदीया इति Fey, दुःखिप्राशिषु यथा मम दुःखं मा भूदैवमन्येषामपि दुःखं मा afefa करणां पुण्यकारिषु पुरुषेषु मुदितां पापिषपेश्षां भावयतो रागदेषाऽलयामदमात्सर्यादि- नित्या बिक्षप्रसारा भवतोति |

Ta टैवक्षम्यदभ्यासेनाऽऽमुरसम्पन्नश्यति। Tat सम्यद्नमवता दशिता--^ श्रभयं सक्वसंशु दि”रित्यारभ्य

उत्पादितलोभ श्रात्मा मनो यस्य तथोक्तः, प्रतिकरलेति मेथा दिवाना अ्त्पादयितु पतश्जलिद्बसमुदाहरति- ताश्चेति बं यचषटे- ary इति |

रामेति भावनेति शेषः प्रतिकूलवासनानराभ्यासे- नापि मलिनवषना नश्यतौत्याद- तथेति केयं देवौ सन्पदि- त्याकाङ्खायामाह- Safa “sad awenfguiaata- व्यवख्ितिः। दानं दमञ्च awe सखाध्यायस्तप sag wear सल्यमक्रो घद्यागः शाज्तिरपेश्टगम्‌ दया उतेग्वलोभत्माभैवं दोर चापशम्‌ तेजः चमा एति: शौचमद्रोहो नातिमानिता भवन्ति and देवौ ममिलातस्य भारत इत्यनेन देवसम्प-

चतुधपरिष्छेदः। .. २७७

“भवन्ति सम्पदं देवोमभिजातस्य waar | अमानित्वमित्यादिनोक्ताऽमानित्वादिधमभ्यासेन तदिपरेतमानादयो नश्यन्ति |

तथाच मेच्यादिवासनां सङ्कल्यपूवेकभभ्यस्याऽनन्तर- मजिच्चत्वादिषधर्मानभ्यसेत्‌ |

इितेत्यथेः। वामनानामनन्तलात्रकारान्तरेण प्रतिकूलवामना- भ्यासेन मलिनवसनानां निट्त्तिमाद- अअमानित्वेति श्रमा- निलमद्‌ भ्मिलमहिखा चान्तिराजेवम्‌ भ्राचायोपासनं शौच सेयेमात् विनिः <fearsy पराग्णमनदङ्कार एव च, जन्म- न्टत्युजराव्या चिद्‌ःखटरोषानुर ग्रेनम्‌ श्रसक्रिरनभिष्वङ्गः पुचदार- ग्टहादिषु नित्यश्च रुमचित्तवभिष्टाजिष्टोपपत्तिषु मयि चानन्ययोगेन भक्किरव्यमिचारिणौ विविक्रदे श्रसेवितमरनि्भन- संषदि श्रध्याद्मन्चाननिव्यतल्ं तच्वज्ञानाथंद ग्रनम्‌ |” दत्यनेनोक्रा- मानिलादिश्चानसाधनाभ्बासेन तदि परौ तभ्रान्तिसाधनमानादयो TNA: | ननु-- मलिनवासनानामनन्तलात्‌ तासाममूते- वेन संमाव्वंनोसमूहोरतधूलिराशिवल्यक्रमग्रक्धलात्‌ कथं वासना- चयः स्यादित्याकाङ्खायामार- तथाचेति |:

Weare संकश्यपूवंकमुपवास जागर णन्यायेन्‌ मै्यादिवासना date) अरमानिलादिधर्मशमभ्यख्यमानेषु eat मलिगवासनाः चो यन्ते छयादथे तम इव तेषु सम्यग्‌ जिेब्बजिहृलादौन्‌ धर्मा व्यमा शानग्यसेदित्यथेः। के तेऽजिहकलादरय इत्याकांलायां तत्रति-

- 48

REF area tary es

अजिद्त्वादयो दशिता :—

sis: षण्डकः TATA बधिर रव

qua मुच्यते भिक्षुः षड्भिरे तेन्रे संशयः इति दद्मिष्टमिदं नेति योऽञ्जन्रपि asa |

fea सत्यं मितं वक्ति तमजिच्ध प्रचक्षते |

अथ जातां यथा नारो तधा षोडश्वाषिकौम्‌ | शतवषों यो eer निविकारः षण्ढकः भिक्षा गमनं यस्य विएम करणाय योजनान्न परं याति saat पङ्करेव सः

तिष्ठतो ब्रजलो वापि यस्य weet दूरगम्‌ “quant भुवं मुक्ता परित्रार्‌ सोऽन्ध उच्यते feasfed मनोरामं ae: शोकाऽऽवद्ं यत्‌। श्रुत्वाऽपि यो णते बधिरः प्रकौत्तितः सांनिध्ये विषयाणां समर्थोऽविकलेन्द्रियः | सुत्तवदक्तते नित्यं भिघ्ठभुग्ध उच्यते इति तदमन्तरं बिग्माचवासनामभ्यषेत्‌ | नानरूपात्मकंस्य जगतश्चतन्ये कल्पितत्वेन aa:-

ति (मै णि = 9 ew

पादिकां खति पठति- अजिन sanfeat sfas- लादिधमषु जितेषु किं कतेव्यमित्याकाचायामाइ- तदनन्तर मिति + केयं चिन्माचवाषनेत्याकांलायामाइ- मामरूपात्म-

चतुशपरिच्छदः | BOE

सत्ता ग्रन्धतया चैतन्यसनलास्फुर शपुवेकमेव स्फरणं भवति। वे नामरूपे मिथ्यात्वनिश्चयेनोपेश्य चिम्माचोऽहमिति भावयेत्‌ |

सेयं चिग्माजवासना दिप्रकारा, कतठृकमेकर शाऽनु- सन्धानपुविका केवला चेति। तख aa जगचिन्माच- ae मनसा भावयामौति कियमाशा प्रथमा। मा संप्रत्तातसमाधिकोटावन्तभेवति। कलेकमेकर शाऽनु- सन्थानरहिता चिग्माचोऽहमिति भवना केवला : सवस्य frase शुकेण बलिं प्रत्युपदिष्टं-

ae e ee, eee ——— 1 का कर = ——= peas - => eee

कस्येति चिन््ा्वाखनां विभजते- यमिति seat चिन्माजवासनाममिनोय दशेयति- सवेमिति | तक्ेभ्वस्यमा- नायाः चिन्मा्वासनायाः योगान्तरभावः wifefa चेदिष्टापन्तेः॥ प्रथमायाः चिश्माच्रवाश्नायाः कस्िन्योगेऽन्तर्भाव द्यत are— मेति इितौथामभिनौय दगेयति- किति aq a fears भावथामोति प्रथमा वासनोदाश्ता, तच sae fearas कुतोऽवगम्यत इत्धाग्र्ध बलिदकरुवादादवगम्यत इत्याइ- स्वे- स्येति किमिहास्तौह fears aa चिग्मयमेव तत्‌ कस कोऽ एवेमे लोका इति वदा Hn इति waa बि प्रति सवस्य चिकयां दएकरणो पदिष्टमिति योजना डदिनेयायाः

८० अद्रेतचिन्ताकोर्तुभे

शिदिहास्तौ feat aa चिन्मयमेव तत्‌ | far बिद्‌दमेषेति लोकश्चिदिति संग्रहः | दितौयाऽसंप्रन्नातस्तमाधिकोरावन्तभंवति |

तस्यां चिन्मावासनायां दढाऽभ्यस्तायां gata

nil —————

कुचानतर्भाव दत्य कांचायाम'₹-- featafa एं fears- वासनायां जातायां कि भवतोत्याश्द्धाह- तस्यामिति it वाषमाच्यसाघधननिरूपणमुपसंहरति- सोऽयमिति नसु जोवन्मुक्रिसाधनलेन मनोनाश्ाग्वासः प्रतिज्ञातः, नोपपद्यते; मनसो नित्यवेन तन्ना श्रायोगात्‌, तच प्रमाणाभावः; धर्मि- याहकमानेनेव afeg: | तथाहि सुखाद्युपलभय : करणसाध्याः जन्यसाचात्कारत्वात्‌ शूपादिसाचात्कारवदिति सुखादिषाच्चात्कार प्रति चचरादौनां करणएत्वबाधात्‌ तत्कर एल्वेन fea मनो नित्य मेव fafa; तत्कारणानिरूपणात्‌ | तथाहि sat विभुत्वेन निरवयवतया तदारम्भकल्ायोगः, श्रत एवाकाश्ादौनां तदा- रम्कलमपासम | च-एयिव्यादौनां तथालमसौति- वाच्यम्‌; भिःस्यश्दरव्यत्वेन तत्कायेलायोगात्‌, se कारणान्तरस्यानिष्ूप- णात्‌) नच-- मायैव तत्कारणएमख्िति- वाच्यम्‌ ; तस्या दुर्वचत्वात्‌, नच. “मायां तु प्रकृति विद्ाश्मायिनन्तु महेश्वर "भित्यादि wer तस्षिद्धिरिति- वाच्यम्‌; तद्यायाश्तरपरलात्‌, अन्यथा तवापि ताच्िकप्रमाणलिद्धतया भिष्यालाभावप्रसङ्गात्‌ | किशेव- मनित्यत्वे मनखोऽनन्त प्रा गभावष्चंखाः कश्ष्याः, श्रनन्तमनां सि चेकै-

श्तुर्थपरिष्छेदः | २८१

कस्य कन्यनौयानि, ततश्च कल्यनागौरवम्‌ | तस्माल्ला चवारेङक- कस्येकेकमेव नित्यं निरयवयवं मनोऽन्धपगनाब्यम्‌ ; ae विभुत्वे ्रद्मश्योगानक्घगकारेणाषमवायिकारणम्या्यमनःस्योगस्याभावेन च्वानाद्यनुत्पन्निप्रषङ्गात्‌ तस्मादेव मनो faa चेति तन्नाश्रा- सम्भवात्‌ तन्ना saath: शिद्यतोत्यसङ्गतभिति- चेत्‌,

अच त्रमः- ^ एतस्माल्नायते प्राणो मनः सवेद्दियाणि q” | ^ तन्मनो कुरुत दत्यादिश्रुतिभ्धः परमात्मनः सकाग्रान््मनस उत्पत्यवगमेनानित्यमेव मनः; भावकायेस्या नित्यलावश्चम्भावात्‌ | q a परमात्मनोऽदितोयलेन निरवथवतया कथं तद्‌ रम्भकनत्व - fafa— वाच्यम्‌ : श्रारम्मवादानक्घोकारेण तस्य तददिवतैवे बाध- काभावात्‌ नच- मायाया श्रप्रामाणिकलेनान्यस्पोपाध्यन्तरच्या- निषूपण्निरपाधिकस्य परस्य कथं तदिवतांधिष्टानल्मिति- वाच्यम्‌ ; मायायां प्रमाणशस्योक्रलात्‌ '

नच- तस्याः प्रमाएसिद्धवे मिश्यालाभावप्रसद् दति- वाच्यम्‌ ; नहि प्रमाणैः तस्या areas बोध्यते, “° एकमेवा दितौयं नेह arate किञ्चन इत्यादिश्रतिविरोधप्रसङ्घात्‌, aft लसत्वश्रङ्ा- व्याटत्तिमाचं क्रियते नचेतावता मिथालाभावप्रसङ्गः; गदिश- चणलस्येव भिश्याललक्षणलात्‌ aay माथोपडितात्परादाकाश्ाथ् at AMET: wa मनो- ऽनिश्लमेव fang faa मनसो ^ येनाश्चतं श्रतं भवतोल्य्ेक- famaa शवेविन्चानप्रतिश्चा बाध्येत, अ्रतोऽपि कायेमनिष्यं मनः | faded सुखाध्पल न्धिकरणवेन मनः fee, तस्य faa कथं

३९८२ अदेतचिन्ताकोस्तुभे

मलिनवासना सर्वा Alaa | WT वास्नाक्याऽभ्यासः। यन्त॒ सुवणादिवत्‌ सावयवं कामादिृत्तिरूपेण परि- शाममानमन्तःकर शं AANA AA, तच्च VACA fag? away, इति चेन्न; तच प्रमाणाभावात्‌ नच उत्पन्तिकारणानिरूपण्टणत्तयातलमिति- वाच्यम्‌ ; तस्य ्त्यादिभिः प्रतिपादितलात्‌ | नच- उत्यत्तिमच्वे मनस एकेकस्यानन्तप्रागभाव- ध्वंखकन्पनागोौर वमिति- वाच्यम्‌ ; प्रमाणमूलवेन तस्यादोषलात्‌ शरन्यथा नेया यिक्रादोनां कथं परमाणवो जगद्‌पादानलेन भिद्येयुः। aq वा मनसोऽणत्वम्‌, तथापि तस्य ay नित्यलम्‌ परि- fee घटादेः मावयवतयाऽनित्यवस्व लोके दृष्टलात्‌, दृष्टपूवे- कल्वाददृष्टकल्पनायाः | तस््मात्कायंद्रयं सावथव मध्यमपरिमाणम- नित्यं मन इति faga) sat मनोनाशाष्नोवन्मक्रिरुपपद्यते | नच-- मनोनागे ` विदे हमुक्रिरेव स्यात्‌ प्रतिबन्धकानज्नानतत्कायंयो- नष्टत्वात्‌ इति- वाच्यम्‌ ; aatarat दिविधः-श्ररूपनाशः सरूपः नाश्रखेति , आद्ये areas feat Asfewsfaarasha खरूपे - णान्तःकरणस्य GAA भोगप्रापकप्रारभेन पुनङत्थांनसम्भवात्‌ सद्ूप- मनोनाग्रेन जौवकक्रिरेव सिध्यति विदेदञुक्किः नहि ex quae सम्बमवति ; तदहोजस्य नटलात्‌ इत्यभिप्रेत्य नोवस्मुक्रि - आाधनमभोनाशं निशूपयितुं anfaatfa मनो निरूपयति au— सुवणादोति आदिशब्देन रनताद्यो aq) तस्या- ङ्पमाश्रं दशरयित शणक्मकलमाइ- तवेति जिद्चणत्मकले हेत्‌

शतु धपरिच्छेदः | ३८३

न्तमोगणात्मकम्‌ ; तदाञ्रयत्वेन सश्वरजस्तमोविका- राणां सुखद्‌ःखमोहादोनामुपलम्भात्‌ गरजस्तमो- ठल्तिभिरूपचौयमानमन्तःकर शं पौनमात्मदशंनाऽयोग्यं भवतोत्यतस्तत्सिद्यथे ठज्िनिरोधनेन Geass AAG नाश इत्युच्यते

तत्साधनानि दशितानि-

अध्यात्मविद्याऽधिगमः साधुसङ्गम एव ` |

माह- तदिति सुखं ara विकारः दुःखं रजोपिकारः AW: तमो विकारः, एतेषां चयाणामन्तःकरणाश्रयलमो पलम्भात्‌ तत्‌ मल्नादयात्मकेवेत्यथैः। ततः किम्‌ ? तचाह- ग्ज इति पौनं स्लम्‌ | AI तावता कथमात्मद्‌भेनायोग्यत्मस्येति- IBA ; ्रात्मनो ऽतिसुच्छलेन wea मनसा तद्शरेनासम्भवात्‌ नहि लेन खनित्रेण सु्छपरद्धतिः waa: सक्तो मनमा श्रात्म- aid aaa “gad ame gar awa सुद्छदभिभिः दृति श्रतेः। तस्मादात्मदशेनायं मनसः सूच्छल्लमपे कलितम्‌, एव मनोनाश दत्याइ- इत्यत इति दति weet eae: यतः पौनं मन warty, चरतः कारणादित्यथेः। नलु ठृन्तिनिरोधेनं मनसः geared मनभोमा श्रयेत्तडि टत्तिनिरोधः कसाद्धवतोत्यत We तत्साधनानीति

, ` प्रतीचो ब्रहमेकविधाप्रातिरध्यात्यविद्ाधिगमः। भाम- SUMH दृश्यमानं शवे मिष्येव,. श्रदमेव qd: परमामन्देकरशो

ave अदेतचिन्ताकोसुभे

वासनासम्य any: प्राणस्यन्दनिरोधनम्‌ |

ए्वासतु(?) युक्तथा पुष्टाः सन्ति चित्तजये किल ` मन्तोऽन्यत्‌ किमपि कारणं कायं वा नास्ति, श्रहमेव सवंभित्य- ध्यात्मविद्याधिगमे दृश्यस्य मिश्यालेन निसितत्वाद विषयलादात्मन पभयन्रा प्रवतमानें चित्तं निरिन्धनाग्निवदखिलटत्तौनामनुदयात्‌ खयोनावुपश्ाम्यति। ततश्चाध्यक्मविद्याधिगमो मनोनाश्रं प्रति मुख्यसाधनम्‌ बद्धिमान््यादिना तच्राशक्रचित्त प्रत्युपायान्तर साधुसङ्गमः | away पुनः स्मारयन्ति पुनःपुनर्बोधयन्ति ततौऽध्यात्मविच्याप्राघ्या मनोनाशो भवति-। विद्यामेदधनमद्‌ कुल- मद्‌चारमदादिना Wears: माधूनतुवतितुं नोत्सहते चेन्तं प्रय पायान्तर-वासन संपरि त्यागः | विबेकेन वासनानां निवतेनम्‌। तथाहि श्रहमच् पण्डितः, अन्यः कोवा कि जानाति? सर्वोऽपय- प्रयोजकः; मन्नोऽन्यः पण्डितोऽस्तोति मनसोऽभिमानविग्रेषो मदः sa विरो धिविबेकेन निवतेनौयः। दृप्तनालाकि शाकल्य - ्रशतोनां पण्डिताभिमा निनामजातश्रबयान्नवल्कप्रश्टतिभिः परि भवद्‌ शनात्‌, मनुखथमारभ्य चिणामूज्िपयन्तं तारतम्येन विद्यो- त्कषेद शेना | चन्द्र शिष्ामणेः सवेषामादिग रोः श्दाभिवस्य zfe- wala निरतिश्यविद्योत्कष दतरेषां सातिशयः। aqraa- भिकः कञ्चित्‌ पण्डितः पराभविग्यतोति निरन्तर चिन्तथेश्षतो विधामदो निवतेते। एवं धनमदस्धाथया सर खद्रपवेन Gaines ख्पदभ्यासेन धनमद्‌ निवतयेत्‌ एव लचपतिना यावान्‌ वयवहारः

"वतुर्धपरिष्डेदः | gry

प्राणनितेधोपायो दशित s— “प्राणायामहढाऽ्यासादक्तया गुरुदत्तया | भासनाऽशनयोगेन प्राणस्पन्दो निरुध्यते इति प्राणायामप्रकारो दशित :-

“gear पिव षोहशनिः पवन्‌ चतुरत्तरषषटिकमीदरिकम्‌ | त्यज पिङ्गलया शनकैः शनकै- द्‌शभिदंशभिद्‌ शभिद्यधिकैः 1”? <a veut वामनासिकया पि पूरय त्यज ta पिङ्गलया दक्चिणनासिकयेत्यथेः | प्राणायामस मनोनाशोपायत्वं श्रतावणक्तम्‌-

ne eel cl ee ae पमस 1 0 Oe 0" "क "का कक

क्रियते तावन्तोऽलक्पतिना कतुमग्रक्यलान्तेन ae पराभवसम- ag | SE को वा वराकः"? मन्तोऽधिकाः कुबेरतुष्या बश्वो तन्त दत्येवं चिन्तयतो धनाभिमानो निवर्तते एवमन्योऽपि- वारणौयः वासना प्राबल्य विवेकेन तत्त्यागो ऽग्रक्यञत्तं प्रत्यु पायान्तरं प्राशस्यन्दनिरोधनम्‌ | प्राणएखन्दनिरोधनं कस्मात्‌ wanted श्राह- Tia कचं प्राणामायामाग्याः कतं दत्याकाङ्कायामार- प्रणायामेति | कारिकां याच्े- दूदयेति प्राणायामेति माण

निरोधदारेति ie: | योगौ दिविधः- रवष्पदादिश्भवार्गो- 49

. द्द्‌ TATA AA

¢ प्राणान्‌ प्रपो खेद सुयुक्तचेष्टः` Bid प्रे नासिकयेाश्मोत |

` दु्टाश्चयुक्तमिव वामेन

विदान्मनो धारयता प्रमत्तः ॥” इति |

पेतस्तदर हिताऽऽसुर सम्यन्नमलिनवा खनायक्तञ्चेति | WEE पूव Ray ब्रह्मा नुसन्धानलच्लणो राजयोग उपदटिष्टः- ““ चिरक्नतं स्थाप्य सम्‌ श्रोर इदरौदल्दियाणि मनसा संनिवेश्य a_Iaa येन प्रतरेत्‌ विद्धान्‌ ataifa aaifa भयावहानि? '॥ दूति दितोयस्योन्तरेण मन्त्रेण vata: प्राणनिरोधोपायो दभितः। पूर्वोक्ते चकपूरकङ्भकक्रमेण प्रणान्‌ ANG प्राण- याम BA HID BIW गति विच्छदेन प्राणटत्यनुरोघे खतोत्यर्यः। सुट. Sw चेष्टा यस्मिन्‌ तथोक्तः | एव प्राणायामाभ्वासेन प्राण- निरोधं gia पुनः किं कुर्यादित्यत श्रादइ- sofa श्रशिकिता- wan वषं रथशत्रकरटादिकं यथा शारथिरप्रमन्तो रश्सिग्रहणेन wa धारयेत्‌ तथा योगोश्वरोऽप्रमन्तो भिदान्‌ ब्रह्मनिष्टो दुष्टे feaan मनो विषयेन्यो निवायाऽऽनन्दकरसे ब्रह्मणि धारयेत्‌ तजेवकाग्रचिन्तो भवेदित्ययः ^“ श्रामनाशननयोगेन प्राणश्यन्दो fet” can, asset wefeere -यत्यादयति-

' चतुरधंपरिष्छेदः। ३८७

भ्रतनयेागं तत्साधनं तत्फलं पतश्लिर- SII | | aw शिर सुखमासन, प्रयनग्रै धिल्याऽनन्तसमा- Ufa” प्रय गेथिल्यं लै किकवेदिककरमत्यागः | फणानां सदखेण धरणो त्वा येाऽनन्तो वतते रवा- ऽहमस्मोत्यनुसंधानम्‌ अनन्तसमाण्ततिः। अनयाऽऽसन- प्रतिबन्धकं दुरितं कषीयते “ततो दन्दाऽनभिषातः”। आस्नाऽभ्यासस्य फल इन्दनिरसिः | आसनयेगोऽपि दशित -

“at भाग पुग्येदनेजेलेनैकंपरपुरयेत्‌। मारुतस्य प्रचाराथं चतुर्थमवशेषयेत्‌ ॥” इति रवं प्राणायामादिना प्राणस्यन्दे निरङधऽखिला-

शित्तटत्तयो निरुध्यन्ते, प्राशस्यन्दाऽपौ नत्वाबिन्त-

ee ee —_—— SS et

"षिणो ee, - —_— = eee eee

अस्मेति at याचषे- प्रयन्नेति रौ किकपै दिककर्मस वतमनसाश्मवात्तच्यागः ततसाधनमिव्ययः | अनन्तसमापत्ति- यत्पादचति- फणाना्मिति `अनन्तख्मापत्तेः फलमाद- नयेति wees याच्ट- श्रासनेति रासनं योगस््मति- प्रदश्नेन युत्पादयति- श्चासनेति ननु प्राणयामादिना mou frag कि भवतौत्यत श्राद- एवनिति तजोप- यत्तिमाइ- प्राशेति चथा तन्वधौनः पटः तन्तुनिरोषे

| a“

अदेतचिन्ताकोरतुभे `.

दत्यदयस्य | ततश्च खभावत अ्रात्माऽनात्ाकारमन्तः- कर णमनात्मा कारदतिनितेधादात्मेकाकारं भवति, यथाह :- | «< ज्रात्माऽनात्माकारं Saraasafad सदा चित्तम्‌ + चछरात्मेकाकारतथा facfeasamere विदधोत स्ति अयमेव यागः। यथाहुः- “यागशचिक्षरसिनिरोधः र्ति

[0 0 eee

faaua, यथया वा चित्ताधौनानि बाद्यन्द्ियाणि चिन्लनिरोधं निरुध्यन्ते, एवं प्राणएस्यन्दाघो नाः fensaa: तज्िरोधे निरश्ध्यन्त cau: ततः किमित्यत an— बतश्चेलि।

श्रयमेव उत्तिनिरोधो मनोनाश waa तस्िन्मनो- ATH सम्यक्‌ सम्पन्ने श्रात्मकाकारेण मनसाऽऽनन्देकरणोऽपरिङधिन- ्रत्यगात््माऽनुग्धयते यदा यात्यमनोभावं तदा तत्परम पद- मित्यादि श्रतेरिति भावः ay aguafaare— यथेति व्तिनिरोधो योगविद्विरथोग दल्यु्यत दत्याइ- अयमिति | as ॒योगश्ास्तखंमतिमाह- यघाहूरिति॥ म्रमारविपर्यय- विकश्यनिद्राङ्तोनां पञ्चानां निरोधो योगः" प्रत्यकामुमानागमा प्रमाण्ानोति Wager: | प्रत्यच्ानुमानोपमानश्रब्दार्यापत्यनुप- eae: षद्धिधामि प्रमाणानोति तु वयम्‌ प्रमाकरणं प्रमाणं, प्रतयचप्रमाकरणं Ea | श्रलुमितिप्रमाकरणमनुमानं ,

चतुरध॑परिष्छेदः ace

तत्साधनं बाहः आअभ्यासवैराग्याभ्यां तन्निरोधः” दति

भगवानपि तचेव- ^ असंशयं महावाहा मनो दुनिग्रहं बलम्‌ | अभ्यासेन तु केन्तेय वैराग्येण TMA” इति वेण1ग्यं निरूपितम्‌ निसोषे दिविधः- संप्रत्तातोऽपंप्रत्तातशेति।

a eee ee er eee ——w = = te oe gt Ee a OEY EE pe BS FT

उपमितिप्रमाकरणमु पमानम्‌। गराब्द्प्रमाकरणएमागमः | उपपादक- प्माकरणमर्थापन्तिः श्नानकरणाजन्याभावानुभवासाधरणकारण- मतुपलसिः॥ घामान्यविगेषलक्णाभ्धां विस्तरेण प्रमा निरूपिता, करणश्च निषपितम्‌ विपयंयो निरूपितः विक्षल्यः संश्रयः, श्रसत्‌ ज्ञानं सोऽपि निरूपितः तामौ ठउत्तिनिद्रा, सति- निंदूपिता एतासां सवैत्तौनां निरोधो योग carn अथवा दैवासुर सपत्तौनां निरोधो योग इत्यरथः | देवासुरसपत्तयः पूवमेव निरूपिताः | ननु fa तन्िरोधनसाधनमित्याकाङ्ायां aw तदाह- तत्साधन चेति tt

तच भगवद्गोतावश्नमणदाहरति- भगवानपौति कि सदेराग्यमित्याकाङ्ायामाह- वैराग्य fafa y agrarat fre- पण्णेय -इत्यपेकायामन्यासस्य योगं प्रत्यन्तरङ्साघनलाद हिर साधनेन विना तदसिद्धेः सोपायं दिरङ्गसाधन निषूण्य afaeufad निरोधं विभजते- fatty शति उन्तिभिरोध

२९ ° व्यदेतचिन्ताकौस्तुमे

कर्बाद्यनुसंधानं विना चिन्माचलश्येकगां चरप्रत्यथ- प्रवाहः सप्रन्नातसमाधिः। यथाहुः

विलाप्य विकछछतिं acai सभवव्यत्ययकमात्‌। परिशिष्टं q जिन्माचं सद्‌ानन्द्‌ विचिन्तयेत्‌ |

ब्रह्माऽ$कारमनोट्निप्रवा ese ala विना | सम्यत्नातस्षमाधिः स्याट्‌ ध्यानाऽभ्यासप्रकषेजः इति ! स्य संप्रन्नातस्माषेरङ्गिनो यमादौन्यष्टाङ्गानि।

दत्यथैः। सप्रन्नातस्य waware— तेति तयोमेध्य इत्ययः ङ्गखमा धिवयावत्यथे कर्चाद्नुसन्धानं विनेत्यक्रम्‌ श्रादि शब्देन क्मेकर णगदणम्‌ तच स्मतिमार- यथाहइरिति

. TGA AATYA चिदात्मनि विलापयेदि”ति वातिकोक्न- | न्यायेन we विङतिमष्यद्यमन्नानतत्कायं स्युलद्द्धक्रमेण विदा- त्मनि fam तद्‌बयतिरेकेण नासौति निशचित्येत्ययः | सम्भवेति विपर्ययेण तु क्रमोऽत उपपद्यते चे"ति न्याये- नोत्पत्तिक्रमापेचया विपरौतक्रमादित्यथः। एवसुक्रप्रकारेणान्नान पर्यन्त, fear विलाप्य परिशिष्टं feats गुरूपदिष्टमहा- वाक्येन area femaq ध्यायेत. सचिदागन्दनरद्धेवाहम- सौति संमरन्नातसमाघेरन्तरङ्गबदिरद्गसाधनानि विभच्य दग्रयितुं | तद््रामामियत्तामाद- स्येति बहिरङ्गसाधनान्य दिण्ति-

चैतुधैप्ररिष्छेदः | .- ३९१;

यमनियमाऽऽसनप्राणायामप्रत्याहयारया . afe-

THITT |

अरहिप्ा-सात्याऽतेय-बह्य बर्याऽपरिम्रहा Aare

अष्टाङ्गपियुनवजनं TAA | यथाऽह :-

^ स्मरणं कौतनं केलिः tad गुह्यभाषणम्‌ |

संकल्योऽध्यवक्तायसख क्रियानिदे त्रेव च॥ रतन्मेयनमषटाङ्ग प्रवदन्ति मनोषिशः। विपरौतं ब्रह्मचयमनुष्ेयं मुपुक्षभिः। सत्सङ्ग-सन्िधित्याग-दो षदशेनतो भवेत्‌.॥ इति |

[नरेण भणी णी [कणिक ' री | [वि कति 1 |) = - ee ‘al

aq यमेति धारणद्वारा सम्रन्नातोपायतं बहिरङ्गम्‌ | यमादोन्यपदिण्ति- afesaifear मना वाचा कर्म॑णा प्राएिनिमपौडनमहिंसा, यथाचेभाषणं सत्धम्‌ वश्चनया परखापहरणं सेयम्‌ alsa ब्रह्मचयं निरूपयति- अष्टाङ्गेति किं तदष्टङ्गमेथनमित्याकाङ्कायां सत्या ae यथाहूरिति तदतेनं कस्माद्धवतोत्या काक्वा माह-- विप- रौतमिति शर्टाङ्गमेथनं परित्यन्यं ada yeasts: सपाद्यमित्ययेः "चदिष्छन्तो aged चरन्ति सत्येन लभ्यः तपा QT श्रात्मा। way ज्ञानेन ब्रह्मचयण नित्यमन्तः- TO च्योतिमेयो fe mat यं पश्यन्ति पतयः सोणदोषांः द्व्यादि श्रतेः | ष्त्ङ्गस्य ब्रह्मचयसाघनलमाचायद्‌गरितम्‌-

३९२ अदेतचिन्ताकौस्तुभं

अत रव स्लौशां सम्भाषणादिनिषेधोऽपि qq Wiz “a संभाषेत्‌ faa कांडित्‌ पुवष्टां समरेत्‌। eat वजंयेत्तासां न.पश्येक्षिखितामपि 1” cafe सतो, ब-संतोष-तपः-साध्यायेश्रर परिधानानि नियमाः।

ey CEE गरि a gd PP a a

“al तव कान्ताऽघरगतचिन्ता वातूल fa तव नास्ति नियन्ता? चिजगति सव्ननसङ्गतिरेका भवति भवोदयितरण्य नैका” इति दोषद्शनं ngiza दभ्तिमि- मां साष्धङपूयविण्मुचद्ञायुमव्लाश्थिमङ्गते | देहे यः प्रीतिमान्‌ मूढो भविता नरकेऽपि सः Kfar भगवतापि- “° दे हाशएचिगन्धेन विरज्येत यः पुमान्‌ बेराग्यकारणं तख किमन्यद्‌पदिष्छते दति एवं दोषमनुखन्दधतः कथं तच प्रहिः स्यादतः wey सल्निधित्यागदोषदभरेगह्चयं ससम्पाद्यमिति भावः। ast sana खत एवेति नियमानाइ- शौदेत्यादिना भिताग्रनादि तपः।

चतुर्धपरिष्ेदः | ३९३

आसनं निरूपितम्‌ | तश्च पद्मलस्तिकादि अनेक-

प्रकारम्‌

रेखक-पुरकष-कम्भकाः प्राणायामाः,

efzarut विषयेभ्यो निवतनं प्रत्याहारः रतेषु

aferxy जितेषन्तर ङ्गेषु aa: ada: | धारशा-ध्यान-समाधयः सप्रन्नातसमाषेरन्तरङ्ग-

माधनानि।

धारणा नाम मूलाधारमरिपूरकखाधिष्टानाऽना-

ज~ नि णगि

प्रणवारिपवि्रमन्त्राणं जपः खाध्यायः। खेनानुष्टितनित्यादि- कमणः परमेश्वरे वासुदेवे awagd समपणमोश्वरप्रशि- धानम्‌ २ेचकेति gaat दिविधः- anand बाद्य- सेति पूर्वोक्रप्रकारेण बायुमापूरयं इदये वायुरोध श्रा्यन्तरः | यथाशास्त्र वां विरिच्य श्रोरादरिर्धाय्रोध बाद्यकुम्मकः। एव- मन्ये प्रकारा यन्धानरोक्रास्तचेवातुसन्धयाः |

शतेधिति श्रयं शस्तौ योऽनुक्रमोऽजितचिक्नस्य, यद्य a जन्मान्तर सुरतपरिपाकवश्न गदभ सत्वस्य प्रथममेव धारणद्यन- रङ्गखाधनानि तेन बहिरद्गयमादिषु aata ade कानि तान्यन्तरङ्गवदिरङ्ग सघनानोत्यत श्रार- धार शेति केयं धार- णत्यत Vw धारणा नामेति

| “^ मनः agea aren संङष्या्मनि बृद्धिमाम्‌।

धारयिला तथात्मानं घारणा परिकौतिता 50

area चिन्ताकोर्तुभे

३९०

इताऽऽन्नाविशुञ्चचक्ररेशानामन्यतमेः प्रत्यगात्मनि वा चित्तस्य यापनम्‌ | तदैकस्मर णमिति यावत्‌ ।. ध्यानं नाम तच प्रत्ययैकतानता र्येकगोचर- प्रत्ययप्रवाह इत्येतत्‌ + _ प्रत्ययप्रवाहो दिविषः। विजातोयप्रत्ययान्तरित- स्तदनन्तरितश्चेति। seat ध्यानम्‌, दितौयः समाधिः सोऽपि दिविधः। कर्बा्नुसंधानपूवेकस्तद्रहितशेति। श्राद्योऽङ्गसमाधिः | दितोयोऽङ्गो

रिम रेके

इति zen प्रत्यगात्मनि मनसः Ger धारणा. भवन्येवे- are— प्रत्यगात्मनि वेति किं तचित्तखापनमित्याकाङ्का- यामार- तदिति चानं लचयति- ध्यानं नामेति तज SW प्रत्ययानां सजातौयदत्तौनामेकतानता प्रवाहोकर- णम्‌ | दमभेवायेमाद- संश्येति | थ्यानसमाध्योभंदं an प्रत्यय प्रवाहं विभजते- सेति अन्तरिमोऽवच्छिन्नः, afer रोतोऽनन्तरितः। यदर्यो विभागस्तमाद- चाद्य इति ननु मंप्रज्ञातसमाधेरङ्गिलात्कय मङ्गस्वापने तदु दारणम्‌ ? नचाङ्गस- माधिः ततो भिन्न दति वाच्यम्‌; अङ्ग ङ्गिनोल वणा दशना दित्या- Tey ATSC, am arf विभजते- सोऽप्रौति | विभागफलमाइ- चाद्य इति श्राद्यषमाधिं. भगवत्पाद छदाजदार- |

fees ३९५४.

संप्रत्राततमाध्युद्ये लय-विक्ेप-कषाय-रसाखा- दाश्चत्वारो विघ्नाः सन्ति। लयो निद्रा पुनः पुनविष- याऽनुसंधानं fasta: 1 चित्तस्य रागादिना स्तभौभावः कषायः। समाध्यारम्भसमये सविकल्यकानन्दाऽऽखादो रताखादः। यथाह | लये संबोधयेचित्त fafad समयेत्‌ ga: | सकषायं विजानोयाद्‌ AUTH चालयेत्‌ नाऽऽश्वादयेद्रसं aa निःसङ्गः प्रन्नया भवेत्‌ एति।

ey eee ति oe ——[—S— 909 री के [ण्यी [गक

^“ दृ श्रिख्षूपं गगनोपम पर सषृदिभातं त्वजमेकमच्तरम्‌ अरलेपमेक सवेगत यदद्य तरेव we मततं विसुक्र ओमिति॥ दितीयं वातिकाचाय उदाजदार- “gra विवेचकं fad तत्ाङिणि विलापयेत्‌ चिदात्मनि विलोनं चेत्तचित्तं विकालयेत्‌ पूणबोधात्मनाऽऽखोत पूरचिन्तस्समुद्रवत्‌ |” इति समाथ्न्धासेन सम्भावितविघ्नान्‌ परिश्त्‌ तान्‌ वयत्पादथति- संप्रज्नातेति॥ के ते waa दत्याकाङ्कायां तानाह- खय efa तज गौडपादाचायंसश्नत्या तत्परिहायंतामाह-

६९६ व्यदेतचिन्ताकोस्तुमे

अस्याधेः-- प्राखायामादिना शयाऽभिमुखं few- भुत्धापयेत्‌ | दोषदशंनब्रह्माऽनुसंधानादिना fafar यथाहरिति॥ स्यति याच्टे- sey इति अदि शब्दम मिद्राश्रषपरिदहारखल्यभोजनादयो गह्यन्ते तदुक्रम्‌- “gam निद्रां सुजोणऽन्पभोजो श्रमन्याज्याबाध्ये सुविविक्रप्रदेगर खमहितनिष्टयः एष प्रयन्नोऽयवा प्राणनिरोधो निजाभ्याषमाग- ferfa (2? दोषेति तथाचोक्रम्‌- ^“ दुःखं सवेमनुखत्य कामभोगान्िवतेते | अजं सर्वमनुखत्य जातं नेव तु पश्छतौ"ति श्रादिश्रब्देन सग णध्यान-सल्सद्घादयो KPA तदुक्गम्‌ भग- वता- विषयान्‌ ध्यायतञित्तं विषयेषु विषध्नते मामनुखूमरतसिन्तं मय्येव प्रविलोयते a” शति। afagarfa— “am: सदेव गन्तया यद्यणुपदिश्न्ति | ar fe खेरकथास्तषामुपदेश्रा भवन्ति ara” दति धया भगवन्तं प्रति मुचकुन्देन- « भृवापवगें भरमदो यथा भवे- SG ATTA AAA: aayat afe तदेव शङ्गतौ परावरे त्वपि जायते afa: a” इति।

'तुैपरिष्डछेदः। Ato

fed समयेत्‌ ब्ह्मप्राप्तं fed बालशयेत्‌ समा- ध्यारम्भघ्तमये सविकल्य कराऽऽनन्दं नाऽऽखादयेत्‌, कितु- arate ब्रह्मप्रत्तया युक्तो भवेदिति ¦

एवं निविग्रेन संप्रत्तातसमाध्यभ्यासेनाऽत्मप्रसाद्‌- माने मनसि ऋतम्भरा प्रननोदेति। अतोताऽनागतविप्रृष्टव्यवहितसु्लवसतुविषयं थो- fanaa waar gat! तामपि निर्दय समाधि मभ्यस्यतो गुणवेदृष्णयं पएवैराग्यमुरेति तत्त॒ निरू- पितम्‌ ततोष्यऽ्यासः कतव्यः |

[ | षा, कि 1 1 Pete ति भी भणी णा मि रि पि Eee ger

तथाऽऽशर्थेरपि- ^“ खङ्गः wa विधौयतां भगवतो ufager चोयताम्‌ इति

उक्रसाधनकलाये विपनषु परिहतेषु संप्रन्नातषभाधिर्देति तेन संप्रज्ञातसमाध्यन्यासेन प्रत्यगात्मन्येकायतामापन्ने मनसि खत- wT प्रश्नोदेतोति योगशास्तप्रकरियामनुख्रन्नाह- wfafa केयं तम्रा प्रजञेत्यत Ay तोते fa ` तस्र प्रज्ञानिष्ठस्य निर्वित्रकम्पकस्य षमाभिरसम्भवान्तां निरुष्य सप्रन्नात्रममाधिमभ्यस्यत च्रात्मसाचात्कारदारा परं ati भवतीत्याइ- तामपौति afe पर वैराग्यं निरूणतामित्याकाङ्घायामा₹- तदिति ततः परं किं . कतयमित्यकाङ्गयामाइ- ततीऽपौति पर-

३९८ देतचिन्ताकौस्तुभे

उत्साहप्रयन्ोऽभ्यासः। यवाहुः-- “ae खिति यल्लोऽभ्यासः” इति तस्यापि निरोषे सवधौनिरोधो

वैराग्णानन्तरमित्य्थंः ततः पर कोदृश्रोऽभ्याखः कतव इत्या- काङ्कायामा₹- €त्सादेति केनाण्ुपायेन निखिलटत्युपरोध- खूपासंप्रज्ञातसमाधौ जिष्ठायामन्यु्ाह एव प्रयन्नः: एवाभ्याख इत्यथः तच aafaary— यथाहरिति |

aq प्रश्नान्तवाहितायां सितौ ननु-- तेनाभ्यासेन किं भवतोत्याकाङ्खायां तेन सवेटृत्तिनिरोधे खस्यापि निरोधाद- Gnas तस्यापीति ननु--. sare निरोषेऽन्यसाधनमस्तिः वा, ऽनाद्यः $ च्रनवस्याप्रसङ्गात, दितलौयः ; तन्निरोधायोगात्‌, खयमेव खस्य निरोध दति- गच्यम्‌ ; निरुद्ूलात्‌, लोके तथाऽदश्नाच्च तख्मादिदम- सङ्गतमिति- चेन्न; कतकरजोन्यायेन तस्य खपर निवतंक- लवात्‌ स्यादिरं सङ्गतमिति भावः। ननु भवतु संधो निरोधः, प्रते किमायातमित्याश्द्यु यः yagufes: दितोयोऽसप्रन्नातः एवायमित्याह- अथमेवेति स्वेधोनिरोध wae: श्र धो शब्देन प्रन्निरिव्च्यते | तदुक्रम्‌--

मनसो वत्तिशन्यस्य ब्रह्माकारतया fafa: श्रसप्रज्ञातनामाऽसौ समाधिरभिघोयते परश्मान्तरिन्तक चित्तं परमानन्दरोपकम्‌ | असप्रन्नातनामाऽषौ समाधियोगिनां प्रियः carte |

'चतुर्थमरिच्छेदः | ३९९

भवति | श्रयमेवाऽसंप्रन्नातसमाधिः। केवलं पर- वेराग्धादेव समाधिलाभः, किंत्वौश्वरप्रिधानादपि | तथाचोक्तम्‌-“ शश्वरप्रणिधानादा “aaa faar- काऽऽशयैरपरादष्टः पुरुषविशेष इं श्रः” तस्य वाचकः प्रणवः “तज्नपस्तदथेभावनः मिति | wea भवति- दशर प्रशिधानादा सामाधिलाभः। क्तेशदिभिरसंबद्धः स्वन्तः aanfatiat: | इंआअरस्याऽभिधायकः शब्दः

1 कि | - -

च्रषमरज्ञातसमािं प्रति साधनान्तरमाद- केवलमिति aa wafaare— तथाचेति सूचतात्पयमाद- ण्तदुक्त- fafa i |

वेति विकल्पायं उक्रक्रमादा समाधिलाभः, ईश्वरप्रणि- धानादेति विकल्याथः | कोऽयमौश्वर इत्याकाङ्कायां क्ते्रकरमत्यादि दतं प्रवन्तम्‌, तद चंमाइ- कशेति श्रादिणन्देन कमेविणका- श्रया Vea) श्रस्या्धः- श्रविद्यादयः पश्च क्लेशाः, wa जिवि wa ष्णं मिश्र रेति पुं शक्तं aA पापञुभवं मिश्रम्‌ | तद्क्रम्‌- कर्माऽ्एक्ाहष्णं यो गिनः चित्रिधमितरेषामि"ति | विपाकः कममेपशम्‌ तदुक्रम- ^ विपाको जात्यायुर्भोगाः इति श्रां शयलु ase ततचच RUA ATA: सम्बद्धा war, तददिपरोत Fat) पुरंषविश्रष दति नां Santa aay इति तखेश्वरख् प्रणिधानं कौदृ्मित्या-

च्यदेतचिन्ताकोसतुभे

प्रशवः। प्रणवजपो मार्ड्श्योपनिषत्पश्चोकर णतट्‌ वातिकोक्चप्रकारेण। प्रणशवाऽ्थाऽनुसंधानं अर प्रणिधानम्‌ |

अथवा “ase सोऽप योऽपि सोऽह” मित्य सशब्देन परमात्मोच्यते। अदं शब्देन प्रत्यगात्मोच्यते, अनयोः सामानाधिकरण्याद्‌ «AMARA | ततश्च सोऽहमित्यस्य परमात्माऽहमित्य्ची यथा तथा प्रणदस्यापि। तघाहि-सोऽदमित्यब सकारदकार-

e ge विन्न, Call 1 7 ~ सै rs ore a @ श्व 1 पी = - > 1

काङ्कायां तदुक्रं ^“ तस्य area: प्रणव” दूति GAA, तत्‌ ब्या करोति-ईं्ररस्येति asa: तदर्थ॑भावनमोश्वरप्रणिधानमिति gay, तदास्यापयति- प्रणषेति श्रतुषन्धानप्रकारः प्रयम- परिच्छदे निदपितः। प्रकारान्तरेण सदृष्टान्त प्रणवायमाइ- भ्मधवेति॥ ननु इष्टान्ते सोऽदमोश्वर इति पदयोः समाना- धिकरण्येन तड द्यात्मेक्ये प्रतिपाद्यतां तत्कथं दार्टाजिक इत्या- ङ्यो पपादवति- तथाहोति शषोदरादि वथोपदिष्ट- मिति न्यायेन लोपः ^ एडः पदान्तादतोति afer) तच् सक्षतिमाङ- तदुक्तमिति

awed प्रणवशरम्द निष्पत्तिः, प्रते किमायातमित्यत wy ततश्चेति ततोऽपि किम्‌? तबाह सवेधापौति पर- eatin) ` अलुग्र होऽभिष्यातमनोगतेचछा - शअर्धाभिमत

""दतुरपररिष्छेदः Gok

Mate we परिशिशटयोः ‘Br way’ इन्धनयेः सन्धि WAND Via शब्दो निष्यन्रः | तद्क्तम्‌- “saat इकारं लापयित्वा प्रयोजयेत्‌ |

संधिं पुवेरूपोत्थं ततोऽस प्रणवो भवेत्‌ इति।

——— प्ण ~ => भमो te SR EE ET ce नकन 9. नन 1 ee SO [ EAs ICs CTI

afefa suar ब्रुमिकाजयक्रमेणए वाखनाद्यभ्यासः wae: | तथाच श्रतिः- यच्छदाञ्ननसो AMATI BTA श्रात्मनि। ज्ञानमात्मनि महति नियच्छेच्छान श्रात्मनो"ति। अस्याधेः-- छौ किकवेदि काभिलपनव्यवहारहेतुश्रता चया ag तां मनि निधच्छेत्‌ रकारः कान्दसः | प्राञ्चः पण्डितो विवेको वाग््यव- हारं ख्व {qa anariurafae तथापि प्रणवजपो त्धाच्यो waaay | तथाच सृतिः- “ald योगाषघनं योगः तितिचेकान्तशोखता | निसपहलं समलं सदेतान्टेकदष्डिनाम्‌ इति

योगः प्र्णवजपस्दयंभावना, aay गो महिषा दिवल्छन्बग्‌ निरोधः प्रथमा मिः तस्यां जितायां मनोनिरोधे feate- दमौ प्रयतेत तत्छद्श्पात्मकमनो श्ञानात्मनि freq | Wal विरेषाहद्धारः see पुचोऽहमित्यादिः. aarvera- तिष्ठेत्‌ 1 wegefaaeteagr वाणमूकादिवज्िमेनखता दितौया दमि: vet जितायां विग्रेषाहङ्ारनिरोभे ठतोय- मौ प्रथतेत ब्राह्मणोऽहं मगुथोऽहमिति विगरेषाहद्धारः, तं

महति नियच्छेत्‌ ब्राहमणोऽहमिवश्याद्यभिमानं wart शित्ना- 61

8०२ अदैतचिन्ताकौस्तुभे

ततश्च श्रेामित्यस्य शब्दस्य परमात्माऽहङमिन्धथेः | सवेथापि प्रणवजपप्रणवाथेऽनुसंधानरूपेण tar प्रसिधानेन परमेश्चराऽनुग्रहात सम्मधिलाभो भवत्येव | श्वं समाध्यभ्यासेना+न्तःकर शस्याऽतिषश्मता $ऽषा- दनं मनोनाश इत्युच्यते अनेन CAT मनसा त्वंपदल्ये साक्षात्क्ते महा- वाकेन खस्य ब्रह्मत्वसाक्षात्काग भवति केवलं

माचावग्रेषो भवेत्‌ श्रदङ्ारण्च्मावस्था स्मिता श्दमेव मइन्तत्वम्‌ Tat इति चोच्यते श्रलसोदामोनवददिश्- वाहडारराहित्यं ठतोयश्रूमिः तस्यां जितायामस्ितामानाव- रेवं महान्तमात्मानं श्रान्ते चिदैकरषात्मनि नियच्छेत्‌ नलु- महतोऽयक्र निरोधः कुतो नोच्यते? दति- चेन्न काये कारणे निरध्यमानं aaa स्थात्‌, तथाच निद्रा स्यात्‌, निरोधसमाधिः wat महान्तमातमानं चिदात्मनि नियच्छेत्‌ | चिदात्मनि सर्वात्मना feu fang चेदियमेवासप्रन्नातसमाधिः चतुयग्रमिः एवं अमिकाजयेन warenare: aden) ततः किमिव्यत आआह- शवमिति ऽक्रप्रकाराण्णमन्यतमेन aq बुष्छोए मनसा कि भवति ? दत्यागश्रद्ध तादु श्मनमाऽन्ताकरण- तदृ न्तिखाचिणि लंपदशच्छे प्रतोचि साचाश्छतेऽनन्तर aaa द्यादिवाक्येन Ge ब्रह्मलखाचात्कारो vada अ्रनेनेति

नजु- “एतेन योगः यकः" दति सजकारोरयोगख्छ इूषि-

'"तु्॑परिच्छेदः | ४०३

समाधिनैव साक्षात्कारः, किं तु विवेकेनाऽपि भवति | अन्तःकरणतदत्तौनामवभास्को यश्चिद्‌ःतममा माकौ तस्मिन्‌ प्ाषात्छते वाश्ाट्‌ ब्रह्मसा TAIT: संभवत्देव।

[ममी eee ey ee eee . a णी रों

तलात्कथं साच्ात्कारसाधनवेन समाध्यभ्यामो नियम्यते 2 दति- चेत्सत्यम्‌ $ तच प्रधानकारएतावादनिराकरणताभिप्रायेण योग- शास्र निराष्चत तु चिन्तनिरोधलकचणयोगनिराकरणा- भिप्रायेण अनिद वित्तस्य विषयप्रवएस्य ब्रह्मणाचात्कवारा- ware fag समाध्यभावाच्च “af संराधने प्रत्यचानु- मानाभ्यां “‘fafzenfaaa:” ““ विज्ञाय प्रज्ञां aaffa” ध्यानेनात्मनि पश्यति ^“ ध्यानयोगेन संपश्यन्नात्मन्यात्मान- भात्मनेश्त्यारि खचश्चतितिशतेर्योगच्य मा चात्कारसाघनवलाव- ARATE BAT चातका - रोत्पत्यै नन्वेवं जनकाठीनां सिद्धगौताश्रवणमाचेण ब्रह्म षाचात्कारो जात दति प्रतिपाद्यते वसिष्ठादौ शखमाध्यभावेऽपि, तत्कथं स्यादित्या बहथाङ्ुलचिन्तानां तदपेचायामय- arguagiat विवेकेन मनशा sage eat महा- वाक्या द्र्धसाचात्कारो भवत्येव समाधिं विना तदुक्रम्‌- "* श्रथाङ्ुलधियां मौ हमावेणाच्छादितात्मनाम्‌ | साष्खेनां मा विशारोऽय gen पटिति fatge: इति समाधिविषेक- धौरुधिकारिभेद विक्ष्यतया साथंकल्ेन तयो ब्रहयषाकात्कार प्रति fase साधनलमिद्यभिप्रत्याह- केवलमिति तज सष

गमाद्चमाध्यभ्यासोऽवश्यमपेचित एव

वदेतचिन्ताकौस्तु

8०8

तदाहइ- ` “डो कतै चित्तनाशस्य योगो sat राघव | यागो तद्ल्तिनिरेधो त्रानं सम्यगवेक्षणम्‌ असाध्यः कस्यचिद्योगः कस्यचिद्‌ न्राननिञ्चयः | प्रकारौ दौ तदा देवो जगाद्‌ परमेश्चरः ॥” इति ! त्रानं विबेकः।

दतौयाऽष्याये “इन्द्रियाणि पराण्याह्‌ रित्या- रभ्य “कामरूपं दुरासद” मिनत्यन्तेन विवेकम्‌, TET ऽध्याये यागं “aaa: प्राप्यते स्थानं तथ्ोजैरपि

= —— eee: wow eee el ES eee ee - ——=— गी 9990 | 1 re rn re ee ee ee

तिमाइ- तदाहेति चित्तनाशस्य qeamee दौ क्रमा वृत्पादकौ कारणे sfawaay— याग इति योग्य लचणमाइ- याग इति तस्य ` चित्तस्य aaiat निरोधः तद्त्तिनिरोधः | जडाजडौ विविच्य सम्यगसङ्ोणएतयाऽबेचक द्‌ शरनं विबेक cae: श्रगथो विंकश्पन मनोनाश्दारा भाचात्कार- डेतलमित्यादइ- माध्य इति safe याचष्टे- न्ान- मिति y कोऽखौ देवः परमेश्वरः दौ प्रकारौ कुज जगादेत्य- काङ्कायां Meat भगवान्‌ गोतायां जगादेत्याहइ- तृतोयेति AQ योगाग्वाषसाध्यमनोनाश्रख्य तब्रहसालात्कारडेतुतया तेन ageremit सति fafewrfiem ge .स्वे-

` चतुधपरिष्छेदः | ४०५

गम्यते इति वासुटेषः aay भगवान्‌. डौ प्रकारौ गादिति Braet: | तदेवं त्वश्चानवासना शछथमनो- म। शाऽभ्यामाज्ौवन्मक्तिः frais सिम्‌ |

तस्या जोवन्मक्तेः पञ्च प्रयोजनानि सन्ति| qa- रश्चा, तपो विसंवादाऽभावो, दुःखनिट्निः, सुखाऽ- ऽविभोवश्चेति |

तचेत्यन्नब्रह्मसा्षात्कारस्य पुनः पुनः संश्यविपर्य- याऽगुत्यादो न्नानग्छ्ा॥

कतेव्यताहान्या BABI तदनन्तरं त्वश्चानवासना्चय- मनोनाग्राभ्यासेनेव्याश्द्] यस्य योगाभ्यासप्रवंक ब्रह्माचात्कारो निष्न्तो वाक्येन aw तदनन्तरं तदपे्लाभावेऽपि ae विवेकपूर्वकं वाक्याद हयसाश्चात्कारो fren: तस्य तदनन्तर प्रवलप्रारथभोगा- फादितकटेलवभो कला दि छचणबन्धप्रलिभासवार णस्य कते्यगरेषशय विश्चमानत्वेन तत्वज्ञागवासनाचयमनोनाण्ग्याणोऽपेचित रूत्यभि- परथेणोप्हरति- तदेवमिति age जोवकूक्रिरिद्या प्रयो अभाभावाक्षदथं यन्नो नापेचितः इति, तजाह- तस्या इति ज्ञागरचां निङूपयति- तेति तेषु पञ्चस मध्य इत्यथैः aq wwe wae निदख्चयलेन कथं तदिषयरु्रथ- विप्रथाखपरसक्रिः? ततख्च जोव्रकमह्वभ्वासेना प्रसक्रयोखयोरनुत्पादः कथं रथा खादिति? उच्यते; यद्चपि प्रमाण्डुश्राभां

४०६ च्यदेतचिन्ताकौस्तुभे

नथा ई- wifaat शु क-राघव-निदाषादौनामिवाऽकूतोपा-

EO ge RS a Ee ee ea een Gall Pee te et A ee RA or ce Gh eer mee ee i

Se

gerfuarftat सग्रयविप्यांसप्रसक्रिरेव नास्ति; तथाणन्येषां खा भवत्येव fa तच भिभित्तमिति चेत्‌, श्टण, अनन्तानि निमित्तानि सन्ति। aerfe— `साकात्कारानन्तर यथापूव मनुख्योऽहभित्या दिवदारदशरेनात्‌ रागदेषाद्यपलययोत्पन्ञ ज्ञान मापातदूपमेषेति केनचिद्वाचारेनापादितस्य जोवक्ाश्वभ्यासा- भावे संश्यविपर्याखौ स्यातामिति केचित्‌ ब्रह्साचात्कार एव सम्भवति, वाक्यात्परोकमेव ज्ञानं जायते; afweciary किञ्च यदोदानों ब्रह्मषाचात्कारः स्वात्‌, afe तेन खावरणज्ञाननिटक््या शश्वरस्येव श्चानिनः wawenfe- प्रसक्तः; सनकादौनां श्टकादौनां तथा दश्ेनात्‌ च- सर्व शतवा दे लयोर्यो फलत्वात्‌ न्नानफलत्वाभावाल्लोक्रदोष इति- वाच्यम्‌; तहिं योगादिरौनश्य wei वा कथं स्यात्‌, ware बशाद्यादिति चेत्‌, योगमन्तरेण प्रमाणष्यापि wearer कलायोगात्‌, तस््ादुत्पन्लन्नानमापातरूपमेवेति केनचित्‌ यत्‌ मू्खंशापादितं प्रारगधभोगवश्रेन विचिक्तचिबष्य -न्ञानिनः awafs श्टादेबेति, तदभ्यासाभावे एवमन्यानि संशथनिमि- maya द्रष्टव्यानि तस्माश्लौवग्मशवभ्यासेनम परोचश्चानिनोऽपि सम्भावितस्य विपर्यासागुत्पाटो क्नानरकेत्टच्यते | caaare seernquazafa तथाङौति

अन्येत्वामरण्षं

"चतुशैपरिच्छेदः | gee

सेरच्रानिनोऽम्मदादेशित्त विश्रान्त्यभावात्यनः कद्‌ा- चित्‌ संशयविपययै ` भवेताम्‌ «saad तावपि मोक्षप्रतिबन्धक तदाह भगवान

| SE en a षर कायाय निक [श णि 0 A,

त्रा निन्‌ामपरोचन्ञानिनाम्‌ wae प्रथमं खत एव विवेकेन ABUTS जातः, पश्ाह्छंदिहानेन ye: पिता ana पुत्राव तदुपदिदेश्र, पुनश्च संदिहानं मवा जनकसमोपं गच्छेत्यवाच, षत मतः तेनानुशिष्टः निर्विकल्पकं ममाधिं प्राय gin गत दति वासिष्ठरामायण कथा श्रयते निदाघो पास्यामं दर्िंतम्‌ | आदिशब्देन भगोरथादयो रहने ननु भवैतां संग्रयवि- quiet, तावता को दोष दत्याशद्धाड- suraafefa y aw भगवदचनसमुदाइरति- तदाहेति ननु जो वन्मह्मभ्याख- रित दृढापरोचश्चानिनो atetsfa वा, श्राद्य जोव- कष्मभ्यासत्रेयणयेम्‌, fena तु शास्विरोधः UTA: दढ धनिनो मो भिदधेऽपि eget जोवदममभ्यासो पपत्तेः, जोव्मक्रानामपि मिकातारतम्येन दृष्ट सखतारतम्बमस्छेव | नथा श्रयते - “mate श्रा्मरनिः क्रियावानेव ब्रह्मविदां वरिष्ठ” दति चस्याथेः- श्रात्मनि क्रौड रमणं श्रपरोचामु भवो qe aim: अयं बह्मा विदित्यच्यते safe रतिः विजातोयानुभवतिरस्कारेण साक्चात्कारो यख्य हथोक्गः श्रद्मामन्दोऽपरोचानुभविता | sata ब्रहमविडर coer fact ब्रह्मध्यानं तदस्यास्तीति कियावाम ब्रह्मात्मेक्यसमा चिः

४०८ व्पदेतचिन्ताकौसतुभे

चअ च्श्चाऽशहधानश संशयात्मा विनश्यतो*ति | aaa जौवग्प्च्छभ्यामेन संभवति संशयविष्यय- fasfuatarar नाम प्रथमं प्रयोजनम्‌ |

मामिति यावत्‌ श्रयं ब्रह्मविदरोयानिन्यच्यते श्रय खतो भोन्तिष्ठति, यः खतः परतोऽपि नोण्तिष्ठति ब्रह्मविदां वरिष्ठः एते wut एव afagater: ang योगण्धमिषु equafa- area प्रतिपादिताः an मयो दगिताः। ज्नानण्डमिः wae स्यात्‌ प्रथमा समुद्‌ाहता विशारणा दितौया श्यात्‌ eater तमुमानसष स्त्वापत्तिः चतूर्थो स्यात्ततोऽख्खक्िगामका

पदायेभाविनौ षष्टो सप्तमो quar सृते" ति भूमिकाल्तिखः अवणमनननिदिष्यासनाद्मिकाः' Waa भ्रमौ साचात्कारोदथः | अत॒ एव wquafafast ब्रह्मविदित्यश्यते पञ्चम्यादिभमि निष्ठानां विश्राभ्तितारतम्येन दृष्टसुखतारतम्बादइरवरोयोवरिष्टा caer एते जयोऽपि Mage एव ` “चानेन तु तदन्नं येषां नाश्रितमाकमः वेषामादित्यवत्‌ श्चान प्रकाशयति तत्परम्‌ ॥” इत्यादि स्मृत्या श्ानेनान्ञाननिषटत्तः प्रतिपादनात्‌ “qe नेद aga - भवति” ब्रह्विदाग्नोति परमिव्यादि अत्या. ब्रह्मन्नानादद्यभावापत्तेः प्रतिपादनात्‌ बह्मविहरारोनां चतुणा ate: समान एव TEES तारतम्येन भवति। ATMA तारतम्येन खववां चतुणा सुखमुन्तमम्‌ | ae चतुणा gfe: छात्‌ quate: fafrea |” इति wmacerfaequygy-

"चतु्थपरिष्छेदः , ४०९ चिचेकाग्य्‌ तपः | ^ मनसशषेन्द्रियाणां Wana परमं तपः। ज्यायान्‌ AIH: धमः पर ew इति स्मरणात्‌ |

जोवनाक्तस्याखिलखसौनाममुदयानि-

wifaat THN चिक्षंकाग्य सम्पथते, तदेव लपः। ag ara

[| aie [पी [1 1

संहरति- तंलश्चेति | यतो जोवग््ाह्मभ्यासरडहितखय शंश्रयाटि प्रसा मोखप्रतिबन्धः खान्तस्मादित्ययेः sttaaratfear तश्वन्नानाद्यन्यासेनेत्यथेः | featy प्रयोजनं तपो ` निरूपयति चिन्तेति तच स्तिप्रमाणमाइ- मनसेति

-अभनिशोजादिखवधर्मभ्यः स॒चिचेकाग्यलच्षणो wat ज्याया न्‌ शरष्ठः परम eee ema» योगविद्धिरि्य्धंः। तदाह- तपङ्किन्वोऽधिको योगौ ज्ञामिभ्योऽप्धिको मतः कर्मिभ्खा- धिको योगो तस्माद्योगौ भवान दति भवत्वेवं चिनने- काम्य तपः, प्रारभोगेन विचिक्रचित्तष्य तु ज्ञानेन तत्कथं स्ादित्याश्ड्धार-न्नानिन इति ज्चानिनोऽपि यद्यपि प्रपञ्च- famafrgaa चिदात्मनः सत्यलावधारणात्‌ fora ; तथापि प्रारग्धभोगकाले ्रापाततो नामरूपादिप्रतिभासशन्भवेन निरङरुप्रचिकैकाग्यं ae, aqme तु योगाभ्बासेन मनसो गहलेन निकिखरक्तोनामनुरथाजिरङ् चिन्लेकाग्यं भवति ata

तप Cee नलु Marat तपः कोपयुश्यत | cearw- 52

व्द्वेतचिन्ताकौस्तुभे

संग्रहाय भवति 1 तदुक्तं “शा कसंग्रदमेवापि संपश्यन्‌ कतु मद्म्ये”ति। संग्राह्यो लाक विधः शिष्यो, भक्तस्तरस्यञ्चेति। तच सम्भागेव्नो शिष्यो aed दिष्टमार्गेण श्रवणादिना ब्रह्म साक्षात्कवैखच्यते ; ^ श्राचायवान्‌ पुरुषो a” “तस्य mata fer यावच विभोश्येऽ संपत्स्ये इति श्रतेः | vasa न्तानिनः पृजाऽन्रपानादिनाऽमौषटं प्राप्रोति तथाच श्रतिः- “aad लाकं मनसा संबिभति विश्ुडतस्वः कामयते Tie कामान्‌ | तंतं लाक जयति तांश्च कामान्‌ ASTRA खचयेद्‌ भूतिकामः॥” इति। ऋतिगपि-- ^ यद्येको ब्रह्मविद्‌ भुक्तं जगणलपथतेऽखिणम्‌ | तस्माद्‌ ब्रह्मविदे 2a यद्यस्ति aq किचन ॥” इ्द्यादि |

[णो 1

care— asia तज भगवङ्गोतासंमतिमा इ. तदुक्तमिति # बह्वित्पुजा दिनाऽभौषटपालौ प्रमाणमाइ-- तथ्चाश्चेति श्दि- neq `` यत्फलं नभते ay: कोरिशद्यणएभोजमेः। - तत्फशं

चतुधैपरिच्छेदः | ७९१

तद्यो दिवषः मन्मागेवक्यंसन्मागेवर्तो चेति | तच सन्मागवतों सूक्तस्य सदाचारे प्रहतं दष्टा स्वय- मपि तच प्रवते Aare भगवान्‌- यद्यदाचरति TANS जनः |

AMA कुरुते ला कस्तदनुवतंते इति , असन्मागेवलों तु जोवन्मक्तस्य दष्टिपानेन' सवै- पापैः प्रसुच्यते

तवाच स्मृति :- यस्याऽनुभवपयन्ता sea प्रवतत | ` तहशटिगो खराः सरवे मुच्यन्ते मवकिस्विषेः » इति

देषिरस्तु प्रानिनो cer सम्भावितं गृह्णन्ति | ware श्रुतिः-- ^ तस्य पुषा दायमुपयन्ति qwe: arya दिषन्तः पापलत्या”मिति . शवं जौवन्म्- क्षस्य तपे Badges भवतौति तपा नाम fens प्रयाजनम्‌, जोवन्मक्तस्य व्यत्धानदणयामसत्कतनिन्दा दिश्व-

——

|

समवाप्नोति nifaat यस्तु भोजयेत्‌ wmfmat Sat ae aentfegfua भवेत्‌ इति age) aan ननो इृष्टिपाते- नेतरेषां पापनिदन्तौ प्रमाणमाइ- तथाति विष्वारा- भावं wate प्रयोजनं निरूपयति जौवन्मूक्तस्येति

SAR वदेतचिन्ताकौग्तुभे

ओऽपि पाखणडङूलनिष्ठगादिद्शनं दावपि fenzreg- दयादिसंवादो भवति यथाऽह :- ‘erat वयं तत्वनिष्ठां मनु aera’ वयम्‌ | अनुशोचाम Vara घान्तेविंवदा मरे ॥" इतोति विमंवादाऽभावो नाम तृलौयं प्रयोजनम्‌ | दुःखनिदटत्तिदिविधा | रेिकदुःखनिटलतिरामुष्ि- कद्ःखनिटलिश्चेति | MAT मान्तेनिदृसतया योगाऽभ्या ने नाऽखिलदन्ति निरोधेन कित्स्याऽप्मेकाका- रतया शेडिकसमस्तद्‌ःखनि त्तिः प्रारव्धभोगे मत्धपि | ware अतिः-- “arta चेदिजानोया fean- दिना रेहिकद्‌ःख निटत्तिं मुक्तस्य दशयति च्रानेना- {ज्ाननिदत्या संचिताऽऽगासि क्मंणामश्ञेषविनाश- भ्यामामुष्मिकद्‌ खानामपि निट्िः। aare af

ted "किष ee te oe भि a:

Epes or न्‌

द्‌ःखनिटृन्तिरूपं चतुथ प्रयोजनं विभच्य = faguafa— दूःखेति यद्यपि ज्ञागिनोऽपि दुःखनिषटन्निरस्ि; तथापि AG प्रारथभोगकाले aus Taw सुख्यहमिव्याद्यसु- waaay owmfant दुःखनिटृत्तिः gfe भवति, Wawa तु योगाज्धारेनाखिलवन्तौनां निरोधात्छा छरङता भवतोति दुःखनिवृ्िः. प्रयोजनं जो वनदकेभंवत्थेव शवेन ~ sienna जोवक्मा्वभ्यासो निर्येक इति- परास्तम्‌ |

चतुैपरिण्डेदः। ark

“adi वाव at तपति किमदं ary नाऽकरवं किमदं पापमक वम्‌ इत्यादि, इति दुःखनिटत्ति- नाम चतुधे' प्रयोजनम्‌ | मुक्तस्य न्नानयोगाभ्यासेऽत्रानतत्क्ताऽऽवरणविधेष- निद्या बाधकाऽभावात्परि पृणेब्रह्मानन्दाऽतुभवसुखा- ऽविर्मावः। इमभेवाथं श्रतिदशेयति-

^ समाधिनिधृतमलस्य चेततो निवेशितस्यात्मनि यत्सुखं भवेत्‌ | शक्ते वणेयितु गिरा तदा खयं तदन्तःकरणेन aaa” इति इति मुखाविभावो नाम पंचमं प्रयोजनम्‌ | श्वं खरूपप्रमाशसाधनफलनिरूपशैः हिधा सुक्ति निङूपिता। तस्मात्‌ ब्रह्मवित्‌ staal भोगेन

ee = pe ET EE NS = TT A AT

guifaaid पञ्चमं प्रयोजनं निरूपयति- सुक्तस्येति नोव- awed: Stat ब्रह्मासाचात्कारः योगो निविंकश्कषमा- सिपर्यन्नो ध्यानयोगः नायमयऽखादुत्रेचामाजसिद्धः, faq - अतिशिद्ध शत्याह- दममिति दयता बन्धेनोपपादित- मधंबुपरंहरति- एवमिति `

परकरणप्रतिपाद्यमथे कोडोरन्धोपसंहारष्यालेन cif तद्मारिति ब्रह्मविदः प्रारथचये ब्रह्मानन्दामभाऽवख्लानि

Tea aay

४९१४

manne क्षी वर्तमानशलेरपातेखणएडेकमरस - ब्रह्मानन्दात्मनाऽवतिष्ठवे। “a तस्य प्राणा उत्क्रामन्ति ~ 99 x ,99 66 अचेव समवनोयन्ते” TAMA सन्‌ ब्रह्म प्यति “ब्रह्य बेद्‌ awa भवति” “विभेदजनके wa नाशमात्य-

a I सिम ममम श्‌

पुनहत्थानाभावे प्रमाणन्यपन्यस्यति- नं तस्येति तस्य ज्ञानिनः प्राणा नोत्क्रामन्ति, यथाऽक्नानिनः खकमेरलो पभो गायं व्तमानश्ररोरारम्भके प्रारभे रोणे प्राणा उत्क्रामन्ति परलोक जिगगैषया, तया भोगेन wae नष्टत्वात्‌ waa afya- कर्मणां नष्टलादागामिकमेणामक्लेषात्‌ न्ञानोत्पन्तित. wre नष्टलात्‌ अन््बौजाभावात्‌ प्राणा नोत््रामन्तौत्ययेः ' तरि कुच faemangre— Baa अश्च प्रत्यगात्मनि प्राणाः समवनौयन्ते लयं प्राप्रुवन्तौत्ययेः तथाच श्त्यन्त- रम्‌- एषमेवारू परिद्रष्टुरिमा षोडग्रकलाः पुरषायण्णः पुर्वं mae गच्छन्ति” दूति सुचकारोऽप्द- “तानि परे तथा Wie et’fa जौवदवस्यायामेव ब्रह्मषाचात्कारेणा- श्चाननिवश्या ब्रह्मरूप एव सन्‌ ब्रह्मेति प्रारभनिवृत्तौ ब्रह्मखरूपे- - शावतिष्ठत इत्ययेः तथाच श्रत्यन्तरं ^“ एवमेवेष सप्रसादोऽस्ना- HOUT समुत्थाय पर व्योतिङ्पष्पद्य खेन रूपेणा भिभिष्यद्यते उन्तमः पुरुषः” इति तथाच पारमषं दुनं- शप्ा- विर्भावः खेन शब्दादि" ति। तज विष्ण॒पुराणवचनमुदाइरति- विभेदेति विषो भेदो यद्याश्ौ विभेदः | wig इति

न्वतुधपरिच्छेदः | ९१५

faa गते। आत्मनो ब्रह्मणो भेदमसन्तं कः करि- व्यति ॥” तद्भावभावमापन्नस्ततोऽतै परमात्मना | भवत्यभेदो भेदश्च तस्यान्नानकुतो भवेत्‌ i” इत्धादि श्चुतिसमतिश्तेभ्यः। भगवान्‌ दखबकारोऽयाइ-

OS ee णि `

यावत्‌ तथाच न्ानेनाभेदरजनके BIA नष्टे सत्यात्मब्रह्मणेर- शन्तं भेदं कः करिव्यतोति कचिन्मखा योजयाञ्चकार, तद्राक्ध- गरषापरिन्नानदोषहृतमत एव त्य quafaare— agrafa AQAA ब्रह्मभावापत्तौ Wags स्वादयति- भग- वानिति भ्रस्मिन्‌ ब्रह्मणि शस्य बह्मविदः तद्योगं ब्रह्म- भावापत्तिं शा स्ति शस्तं “यद्‌ द्येवेष एत सिन्नद्‌ a nae sfaan- ऽनिलयनेऽभयं प्रतिष्ठां विन्दतेऽथ सोऽभयं गतो भवतो"त्यादि श्रद्याचेः-- यदा यस्मिन्‌ काले एष साधन चतुटयषग्यक्नोऽधिकारो भरवणादिसाघनतत्परः Brew दृ श्विलच्षएे रत्ये नित्याप- रोसादिणि यन्तदरखम्राह्ममखूलमनण्ठद्खमग्न्दमखगरम- ङूपमग्यय “ख वा एष महानजरो श्रात्माऽजरोऽमरः”” “a पयगाच्छकमकायमब्रणं ^“ एष नेति नत्यात्ये"व्यादि शत्थ- MOT: aaa तकिन्‌ सयलशरोरविचण “शश रौरं श्रो रेव्ववनवश्ेव्यवस्थितमि"ति saad] निक मनिरक्र तस्िश्यद्छप्रोर विलो | “fea: परा qui अधिभ्यद्च पर मगः HATE परा बुद्धिः FRUIT महाम्‌ परः | महतः परमथक्रमथक्ात्यशवः परः `“ प्राणा बे खय तेषामेष

arg अदेतचिन्ता कौस्तुभे

“afar तद्योगं शास्तोः"ति तस्माद ब्रह्या- प्मौति तत्वमस्यादिवाश्वनन्यन्चनानात्‌ ब्रह्मभावस- wal war भवतोति सिद्धम्‌ ; “a पुनरावतेते” ^ तददयस्तदातमनस्तन्निठाः तत्परायणाः गच्छनय- gatrefe त्राननिधूतकस्मषाः ॥” इत्यादि श्रति- स्मतिभ्यः |

बत्धमि'व्यादि santa: निलोयतेऽसिन्‌ जगति निखयनं a निकयनमनिलयन afwamafareu ^“ अ्क्षरात्यरतः पर” दति श्रुत्यन्तरात्‌ एष कायकारणविलख्षणे प्रत्यगश्चते खत्थन्नानानन्देकरसे ब्रह्मणि श्रखण्डेकरसन्रह्यात्मनाऽवतिष्ठत इति | परमप्रहृतञ्युपंहरति- तस्मादिति तच afaaat उदा- इरति- मेति तथा यासोऽप्याह- ^“ अनावन्तिः शन्दा- feta #॥ तस्रानूुमुचणामिदेवोत्यन्नलाचात्काराणं बह्मणोकं गतानां निष्कामानाञुपाखकानां वा arssafe:. शालिः प्ररोरान्तरस्लौकारः, श्रावृत्तिरनावन्तिः जन््मरणएनिव निमे दति यावत्‌ “यदा खवं प्रसुश्यको कामा we इदि far: | श्रय agit भवत्य ब्रह्म॒ ममश्रते” इति श्रतेरस्ि- ऋनुश्ररौरे त्यश्नत्रह्मसाचात्काराणामचेव मोरो भवति “agar सह ते aa सप्रातते प्रतिषश्चरे। परस्यान्ते रतात्मानः प्रविश्रनि पर पदम्‌|” दृत्यादिद्तेख् ब्रह्मलोकगता्नां निन्का- खानां ` उपासकानां तजेवोत्यन्ननहसाचात्काराणां ब्हमणा

चतुपरिष्डेदः | ४१७

श्रौमत्छयंप्रकाशाश्यगुरुखा करलावशात्‌ ` उपदिष्टं acral तच्वमावेदितं मया | ay शविष्णवादिसमस्त देवाः खश्ाधिकारेषु विभोतविन्ाः। MAAN वसन्ति सवे तं छृष्णमाद्ं शरणं AI २॥

eee. 1 = ee Pee (क 1 , ''ीगीपेगीकिििकिीषी [८ गयी) रि जनः आन ee, eae?

मोको भवति, कामानां तु ब्रह्मलोकं गतानामपि पुनरावन्ति- Tea, नेतरेषाम्‌- इमं मागवमावतेन्ते दति श्रुतेरिति quaraaty: इदं aa परमर दष्टं परमङृपा्ना गृ रणाऽद- मुपदिष्टः, तदेव मया प्रतिपादितमिद्याह- ओ्रोमदिति॥

AW यायाग्यं WTA परमात्मानौ तथोरेक्यमथवा परमाक्मनो age रव्यं प्रतोदः तश्च aw परमाक्मोकधतस्व उपदिष्टं परमामोक्यतत्न्च इति तथा श्चाषेदितं ज्रापितम्‌ | ““सवंधर्मान्‌ afta मामेकं धरणं ब्रज WE ला घवेपापेभ्धो मोचयामि मा gen” इति भगवददनातुखोरेण भगवन्त Hed शरणं याति- ब्रह्मति मायोपहितस्य परमान एवान्त्यामिणः शष शब्दायलात्‌ ब्रह्मादोगां तदाज्नावश्वतिल- सुपपद्चत इति भावः age भगवता- ““ अवजानन्ति at मूढा . मानुषौ तलुमाितम्‌ परं भावमजानन्तो मम

aera ॥» इति “amare भां पाये देवों रहति 53

ere अदैतचिन्ताक्तैरतुमे

या-भामलौ शवे विरिष्विविष्णु- देषादिभिनित्यमुपास्यमाना सदाऽश्षमालाविलक्षत्कराग्रां वाग्बादिनों at प्रणमामि देवम्‌ ३॥ आआकाशपुष्यमिव विश्वमहं fata मग्रोऽस्मि नित्यसुष्बोधर साष्ताग्धो | परत्यक्षमदयमनन्तसुखप्रबोधं साक्चात्कारोमि पदभावनया गुरूणाम्‌

=e पे fe PRE, 9 Oa ee पपि i i rr ee 0 ee ee 1 नवो an

atfaar: | भजमधनन्यमनसो set amfgaaay 1 tf) श्ीरृष्णस्त॒ भगवान खयमिति ओमद्धागवते | teat खष्टरेवतां वागवादिनौँं ममखरोति- येति ननु- “secant छुरुतेऽथ तष्य भयं भवतौ''ति भेददश्िनोऽन्ेश्रवणन्निगेण बहेवानुबन्धेयमित्यश्द् गरप्रसादादहमेव fad frarwe- T_T ब्रह्म, ` मत्तोऽन्यत्‌ किश्चौदस्ि दृश्णमान- नामरूपयोवंन्ध्यापुचवदत्यन्ततु च्छलेन निखितलादित्य भिमेव्याह- TATA

ग्रौगरूणां पादार विन्दभावनया प्रत्यगाह्मानमदितोयंसा्ा- त्करौमि “ae देवे परा भक्तिर्यथा देवे तथा गरौ awa कथिता रथाः प्रकाशन्ते महात्मनः ॥” इति श्ते- रिति भावः। दममेवायंमन्वयव्यतिरेका्वां सटी करोति-

` चतु्ध॑परिण्छेदः। ४९९.

यत्पादयुग्मकमलाश्रयशं विनाऽइम्‌ |

संसारसिन्धुपतितः सुखद्‌ःखभाक्‌ स्याम्‌ यत्पादयुग्मकमलाश्रयशात्सुतौशः

तदेशिकाह्िकमलं प्रणतोऽस्मि नित्यम्‌ परमसुखपयाधो मग्रचिन्नो महेशम्‌ |

इरि विधिमुरमुख्यान्‌ देशिकं देशिकानाम्‌ जगदपि विजाने पुशेसत्यात्मसंवित्‌ | सुखतनुर हमा त्मा TAVITA:

पयः पड [ग ) 1 Lee ee eee =e weep

यत्पाहेति गरुचरणर विन्दध्यानलब्न्रह्यालुभवं प्रकटयति दाश्वां ज्ोकान्याम्‌- परमेत्धादिना प्रपञ्चमिश्ालनिख्चधेन ध्यानथोगेम परमानन्दाकारोन्तःकरणसोच्मात्‌ माचात्कारेणाश्ञान तत्कावंचोबांधितलात्‌ . ब्रह्मविष्णमदेश्वरोपाधोनां गुणिमायाबाधेन तद्पाधौनां बाधात्‌ जगदपि fate जानामौति। afe कथं तिष्ठति इत्याकाङ्कायां तदवख्िति दश्यति- पुरेति पणेः श्रपरिच्छिनः। सत्यात्मा कालचयाबाधित- wen | सवित्‌ चि्रूपः॥ ` सुखतसुः ष॒खलरूपः | वंसंघार- शल्यः “wast Wa waa”. COMES fo Real दिष्वेशवार- वजितः sraisefaaanaraae: ` भिन्नतया खष्टदेवतामपि

8० वदेतचिग्भाकौरतुमे

यद्‌ कृखवरर लं शष्णमन्धाख देवान्‌ | मनुजपतिन्गादौन्‌ बाद्यणादौन्र जाने परमसुखसमभुदरे मश्जनानग्मयेाऽहम्‌ | गलितनिखिलमेदः सत्यबोधेकरूपः॥

दति ओप्ररमहंस-परित्राजकषाये-ओमत्छयं प्रका श्रानन्दसरखतौ- पष्यपादिब्य-भगवग्महारे वसरखतौसुनिविर चिते ae मुखन्धाने चतुथः परिच्छेदः समाप्त्चायं न्धः |

ओं तत्त्‌ Wa भवतु

ee ey Ae ee areas er 1 a व्ह ee EE 9 EE ee ee ee ER 0 GE EEE GE 1 =

प्ठामोत्याह- यदू कुखेति ay ॒ेत्माह- परम- सुखेति | छपासकानां कार्याय तमसो वि गिवर्त॑कम्‌ MSU गलेऽदेत चिन्ताकौस्तुभमपितम्‌ श्र्यारोपापवादोग्डदितजडतनुरदेतरेतुः परात्मा | आश्ञायान्तेकगम्यः श्रतिमतिसदहितध्यानयोगेन बन्धे चौ साचाक्छतोऽषौ सुनिवर निकरैः एदखक्ेरदारेः Qian सुन्दो यदुक्ुलतिखकः अयसे wzatsg fasifaaat विमलाकारङ्गेरागन्दविश्ञानसदेकरूपः बेद्‌ा वेद्यो यतिवयेगम्यो maw: प्रदि श्रलभोष्टम्‌ |

antes: ४२१

| art fa बेदवचनानि वदन्ति Zaz | यामात्मयोभिगटद्िणों इदये स्मरन्ति ufgmar सकल शासतो भवान्त | ताममतोऽसि aad प्रण्तेष्टदाच्नम्‌ दुरन्तसंसार महाम्बराग्रेः सबुद्धतो थेन पालुनाऽहम्‌ महन्तम तं पुरुषोत्तमं श्रोखयप्रकाश्रं गरुमानतोऽसि .॥५॥ यनज्ञामरूपाणि भिरस्य वेदो यद्ोधयेन्नित्यनिरस्तमोहम्‌ | परसल्लङूपं परि पणदूपमहं तदेवासि विसुक्रमब्ययम्‌

दति श्रोमत्परदंततपरिव्राजकाचायेःोमत्छर्थ- प्रकाशानन्दसरश्ठलौ पुश्यपादशिष्य - भगवग्महादेवा- नन्द्सरखतोमुनिषिर विते तज्वानुसंधानव्याखयाने- ऽदेतचिन्ताकैलुमे Wad: परिच्छेदः समाप्तः |

at AQT) एभमस्ह