7, 8.99 BIBLIOIHECA INDICA: A COLLECTION OF ORIENTAL WORKS. PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. New Serigs, Nos. 189, 197, 201, & 291. + ¢ Agni gs wr awa, A COLLECTION OF HINDU MYTHOLOGY AND TRADITIONS EDITED BY RAJENDRALALA MITRA, — vof. E'CHAP. 1 20 ५८; CALCUTTA: 4 PRINTED AT THE GANES A PRESS. 1873. 9 6 Q PREFACE. This edition of the Agni Purana was originally undertaken by the late Pandit Harachandra Vidyabhushana whose thorough knowledge of the different branches of Sanskrit learning treat- ed of in the work rendered him peculiarly — fitted to do it Justice. On his death, at the close of the year 1871, just after the publication of the third fasciculus, the work had to be left in abey- ance, until 81101; four months ago, when it was made over to the writer of this note. The Pandit, like the generality of scholars. of his country, was very averse to note down vare lectiones: he thought such a course was calculated to injure the authenticity of the texts and preferred to rely on his own diseretion in reeoneiling differences and discrepancies caused by the errors of transeribers, thon to be bound by his manuscripts, and, by quoting differences of reading, leave it uncertain which was the correct text. At the earnest request of the present editor, he noted a few different readings only, sueh as he thought were really material, but would not on any account copy all. To persons believing in the inspired character of the work, and relying on it as ५ divine revelation, such a course was excusable. But the present editor could not adopt it, as he felt that he would be wanting in faith to the public if he allowed him- sclf to become the arbiter of what really was the original reading of his text, except in the eases of obvions errors of spelling and grammar, and placed betore them revisions without referenee to his MSS.—revisions which would practically aniount to tampering with the text. The last fasciculus lias, therefore, been overloaded with footnotes to preserve the character of the different MSS. consulted, and to leave future scholars to jadge for themselves. This has produced a dis-imilarity, which, under the peculiar circums- tance of the work being printe] under the superintendence of two independent editors. could not be helped. 11 The MSS. consulted in preparing the text for the press in- clude :— | [, a. Purchased at Benares for the Asiatic Sockty of ,Ben- gal. 886 folia, cach 14/94 inches, having eleven lines on each page. It has no date, but it is apparently a modern copy ; ‘1b 18 badly written in the Nagari character, and is very incorrect. If. ख, From the Honorable Raj& Jotindramohan Tagore’s Library. 830 folia,each 19) x7 inches, and bearing 10 Imes on each page. It is neatly written in the ériva/li form in the Bengali character. It has no date, but apparently it 1s 8 modern copy. It is complete and generally correct. HI. a. From Rajé Komalkrishna Bahadur’s Library. 395 folia, cach 18X3 inches, bearing on cach page from 6 to 8 lines of writing in the Bengali character; no date, apparently old, but corrupt. IV. घ. From Rajé Rajendrandrdyana Bahadur’s Library. 42! folia, each 19X3 inches of yellow paper mounted on foolscap; the whole bound ina volume. There are six lines of writing in the Ben- gali character on cach page. This MS. bears date 1595 S”aka, and is complete, but incorrect. V. ww. From the Library of the Sanskrit College of Calcutta. 377 folia, each 14x94 inches ; bound in a volume, written in a bold hand, but modern and incorrect. VI, च. From ditto. a corrupt MS. VIL. इ. From Babu Subaldas Mallika’s Library, Calcutta. 278 folia, each 18x64 inches, having on each page 11 lines of writ- ing in the Bengali character. No date, probably about a hundred years old, carefully revised and generally correct. VIEL ज. From Babu Pramadadasa Mitra of Benares. 189 folia, each 13X64 inches, and having on each page cighteen lines of writing in the Nagari character. No date , apparently some- what older than the last; generally correct, but not revised, :tnd full of lacunz about the latter part. 111 1X, w. From Mr. [तापा Motilal of Baroda. obtained through Dr. G. Buhler of Bombay. 372 folia, each 125% 5$ inches. haviug on each page ten lines of neat writing in the Nagar character ; unrevised and incorrect. The last three MSS were obtained after the first three faseieuli of the work had been published. An abstract of the contents of the work will be annexed to the last volume. MANIKTOLLAH | R M. 25th. Decr 1873. | अथाग्निपुराणनुक्रमणिका। =a. 30 न - अध्याये विषयः षष्ठ । | अध्याये विषयः पष्ठ । १ पुराणप्रश्र त १| ९२ दौर्चितसस्छारः 7 ९९ २ मल्सावतारवनम्‌ .. २ | २ विव्णपरवित्रारीहदसाद्विधानम < ३ कमावतारवणनम्‌ ous ५ | ९७ सवेद्वपवितारोदणविभिः १०७ ४ वरा-नुसिंह-वामन-परप्ररामाव- | २८ देबालयनिभाएफंलम्‌ -. १०९ aay aa ध ८ | ३९ भमिपरिग्रहः ५ ११४ ५ रामावतारव्णनम्‌ ,,. १० | ४० खघादानविधिः ... ११९ १२ इरिवंशकथनम्‌ ^ २८ | ४१ शिलाविन्यासः ie ११९ १२ भारतष्यानन्‌ vs २२ | ४२ प्रासादलच्तशकथनम्‌ .. १२२ १६ बेद्र्कर्पावतार्कथयनम्‌ °C | ४३ प्रासादद्‌वतास््रापनारिकथनम १२५ १७ नवसगं प्रद शनं ~ ° bo | ५४ वासुद्‌वादिप्रतिमालचणकथनम्‌ १२८ २९ आआगमोक्तविष्ण.दिद्‌बतासामान्यः | ५५ पिष्डिकाललचगम्‌ ,., ५३२ पूजा ..., is ५२ | ४६ एालग्रासादिमृत्ति लक्षणम्‌ १८४ २२ सानविधिः ee ४५४ | ४७ शशा्तग्रामादिपुजा ... १३१५ RR वादुद्वादिपूजाविषिः oe ५६ f ४८ विष्ण चतुवि'तिमूत्तिस्ताज १३० २४ कुष्डनिभाणाय॒ग्रिकाय कथनम्‌ ५८ | ४९ मच्छादिप्रतिमालक्षणम्‌ १२८ २५ वासुदेवादिमन्तनिरूपणम ६४ | ५० देवोप्रतिमालचणम्‌ १४९१ २६ मद्रारचणकेथनम्‌ ... ७० | ५१९ सृयादिप्रतिमालक्तणम्‌ १४५ i सवेदीचाकथनम्‌ ५ ५१ | ५२ योगिनीप्रतिमालचणम्‌ १४७ २८ सचायाभिषेकः, 3 ७९ | ५३ लिङ्गलचदयम्‌ os १५० * सवेलोभद्रमण्डलादिलचणम्‌ ७९ | ५४ यक्तायक्तलिङ्लचणम्‌ .. LAR ३० मण्डलविधिः - ८५ | ५५ लिङ्गपिख्िकालच्चण्म्‌... १५ ३१ कुरापामाजनकथमम्‌ च ८9 ( ५६ दिक्पारयागकथनम्‌ ५ १४८ र्‌ ध्याय कल्लश्धिवासः ध 49 yc ५८ ६० € ER ER ६9 ९५ ६९ ६9 es ec wo ८२ EQ अथाग्निपुराणनुक्रमणिका। विषयः zaquafaty: टेवाधिवासनविधिः ... वासुद्‌वप्रतिष्टा $ १९९ ९६४ १९७ १०२ द्वारप्रतिराष्वजारी दण।टिकथनं ९७७ लक्षमीप्रतिष्टा सुद्प्रनचक्रादिप्रतिष्ठा कपाटिप्रतिष्ठ सभाग्रडस्थापनम्‌ साधारणप्रतिष्ठा जणं मर््यद्रारः ट्‌ेवयाबोटावः ह यज्नावभयस्तानं aaitafesfagy विनायकपृजा विशषस्लाना द्कथयनम्‌ ... wad i शििविपजा श्श्मिस्यापनादिकथनम चण्डपुजा । कपिला दिप जनस्‌ पविवाधिवासनविधिः ... पविचारोदणम्‌ qaqa Tera wy: संमयरौोत्ता VST TAT निवंाष्टोच्चाधिवासनं... Cex ९५२ qe । | अध्याये विषयः ८४ निवाणदीत्ता ce एकतच्दच्ता co निवार दौक्ताङ्गोभृताभिषेककथनं २८५ ९१ नानामन्त्रकथनम्‌ .,. ९२ पातालशलान्धामः ९२ वाल्तृपू जा प्रासाटर्‌शिलान्यासः; ८५ शिव लिङ्प्रतिटासामगरो <€ शवललिङ्गधिवासनविधिः ९७ शििवललिङ्प्रतिष्टठाविधिः .. << गौसोप्रतिष्टाविधिः ९९ मूयप्रतिष्ठाविषिः is १०१ १०२ १०३ १०४ १.४ १०६ Yeo १०८ १०६ १९० १११ ११२ ९१३ ११४ aityufa st प्रासाद्कछल्यप्रति्ा BST] STH जण fnafay parc... प्रासाद्सामान्यच्तणम ग्राद्वास्त्‌कथनम्‌ ot नगरादिवास्त कथनम्‌ वि सखायम्मवसगकथनम्‌ भवनकोषवयानम॒ ,.. WATS ATR गद्धन मादात्मयम्‌ प्रयागमादान््मयस क वाराणक्तौमाडाुत्मयकथनम्‌ नगंदादिमादात्मकथनस गयानादान्मवकयनम्‌ wee ९८६ VGC २८५ २०० ओं नमा भगवते वासुदेवाय | (yee) अग्निपुराणम्‌ | अथ प्रथमोध्यायः | ग्न्य TR] | faa’) सस्खतां गोर गशगर स्वान्दमी खरम्‌ | sata बहि मिन्धादीन्वा्द वं नमाम्यहम्‌ ॥ ९ ॥ नैमिष इरिमोजाना ऋषयः whaatea: | TUM Fa QING सृतमन्रुबन्‌ ॥ २॥ ऋषय ऊचः। aa aw पूजितोऽद्ाभिः सास्र वद्खनः | येन विज्ञानमाजग(र) सव्व इत्वं प्रजायते । ३॥ सत उवाच | साराल्षासो fe भगवान्‌ faq: स्गदिरदिभेः। aqreata तं च्ाव्ा ART प्रजायते ॥ ४। द ब्रह्मणी वदितव्य श्रब्दब्रद्य परं च यत्‌(र) | दे fag afeag fe rfa चाधवंणोश्रतिः॥ ४, ay AHS पैलाद्या गत्वा वदरिकाग्रमम्‌। व्यासं नत्वा Testa, सोऽस्प्रान्‌ सारमधाव्रवौत्‌,. दास उवाच | Fates Kaas त्वं वशिष्ठो मां seal त्रह्मसार fe एच्छन्तं मनिभिख परात्परम्‌ ॥७॥. ६९ लक्मोमिति घर चिङ्कितपुखलकपाठः। २ विज्ञातमात्रण दति घ,चिह्ितपुखकपाढः। > अपरञ्च परद्यदटदितिषख, चिक्रितपु लर्कपाठः | ४ यदब्रवोदिति ख, घ, चिष्ितपसतकद्रयपाठः | र्‌ afaycia | १ अध्यायः afag उवाच। दे विश्यं ब्रह्म(९वच्छामि wee यासािलानुगम्‌(र) | | यथाऽननिमां पुरा UTE मनिभिदे वतेः सह ॥८=॥ खयं परमामरयं ब्रह्म विद्याच्तरं परम्‌ | ऋग्वेदाद्यपरं AT सवदे वसुखावङम(२) ॥ «| अभ्िनोततं पुराणं setae ब्रद्मसम्मितम्‌(*) | भक्तिमुक्षिप्रद fear(*) पठतां wat णाम्‌ ॥ १० ॥ काला्िरूपिगं विश्णु ज्यो तिब्रद्म परात्परम्‌ | म॒निभि; एष्टवान्‌ देवं पूजितं ्ानकक्भिः॥ १९ ॥ fers उवाच | संसारसागरौन्तारनावं ब्रह्मश्वगः वद्‌ । विद्यासारं यदिदित्वा(९) gaat जायते AT: ॥ १२॥ रवाच। fam: कालाभ्रिरद्रोऽह(*)विद्यासार वदामिते | विदासारं Ua") Balt TAY कारम्‌ ॥ १३ ॥ स्य प्रतिसगस्य वंशमन्वन्तरस्य च | हा नुच रितादे श्व, मत्छकूम्भादिरूप्टक ॥ ९४ ॥ Rag भगवान्‌ विष्णु; परा चेवायरा च द | हवेज.सामायववास्या वेदाङ्गानि च षड दिज(८) ॥ १५ ॥ ८. Nah रति घ.चिजितपुखकपाटः। हुत ए, चिकितपुस्तकपाठः। ति ख, चिक्ितिपुरकपाठः। घ, चिशितपुलकदयपाठः। ५ TARTS: | कः Peay eau: | क, विश्ितपरकपाठः। | , विङिवप लकदयपाठः | | र स्तकपादः | Rega | | THUS चना प्रश्रः | frat कल्यो कस्य निरक्त satfaarefa: |. कन्दोऽभिधानं मीमांसा Wa Te परायकम ॥१९॥ न्यायवेद्कगान्धवं धनुवं दोऽ॑श्रास्त्रकम्‌ | अपरयं परा विद्या यया त्रद्याभिगम्यते() ॥ १७ | यदद MATT ANT HALA aA (र) | faapate यया मन्यं देग्भ्या ब्रह्मणा पुरा। तथा ते कथयिष्यामि tq मद्छादिरूपिणम्‌ ॥ १८। इत्यादिमहापुराण आम्र प्रग्र नाम SUAS: he | अथ दिनोयोऽष्यायः। मद्धयावता स्वेन | afas उवाच। मद्छादिरूपिणं विषु ब्रहि सगदिकारण्म्‌ | पुराणं त्रद् WHY यधा विणे; पुरा ग्रुतम्‌॥१॥ अभि दवाच | मल्छावतारः वच्छऽदं वसिष्ट ष्टण वे इरः | २\ सवतारक्रिया eager सत्पालनाय Fe i 2 1 ~ ~ OA यआसौदतोतकल्पान्त set नमिन्निको लयः | समुद्रो पञ्रुतास्तज लोका भूरादिका Aa | १। ot AN A ~ मनु व वछ्ठतक्तपरं तपो वं भुक्तिमुक्तय। THE छतमालायां कुवतो जलतपंणम ॥ a । तख्याञ्नल्यदकं AY: Gy र कौऽभ्यपद॒त | SHAT जल we a At faa नरोन्तम(९)॥५॥ ९ maa दूति ख, ग, घ, चिङितपुतकत्रयपाठः। २ अगौतरचरण परमिति ग. विदधितपुखलकपाटः | va at feu aga tia a, a, घ, fafwau mamas, | afaqur | २, ध्यायः प्रादहादिग्ा भयं Ase’) THAT कल एऽक्छि पत | सतु र्धः Vay: प्राह तंदेहिम TET ९ स्थानमेत दचः Bal राजाऽयोदश्वनेऽच्िपत | तत्र ढद्धोऽत्रवीद्धपं एथ टि पद मनौ ॥ ७॥ सरौवरे पनः किप्नी वघ तत्ममाणवान्‌, au efs टत स्धान(र) प्राच्िपचाम्बधौ तत*(र) y= लकच्तयौजन विष्मीणः WMA सोऽभवत्‌ | Ha daga दृष्ट्रा fafaa: प्रात्रवोन॒मनुः॥ < ॥ at भवान्नन्‌ वै विषषु(*) नरायण नमो स्तुते | मायया मौदयसि at किमथं त्वं जनादन ॥ १० ॥ मननोक्तोऽत्र वन्मा मनु बे पालने रतम्‌ | HAM भवायास्य जगतो TSATA V2 | सप्तमे दिवसे afa: क्ञावयिश्यति ठे जगत्‌ | उपस्ितायां atfa w वोजादोनलि fasta wi १२ ॥ सप्तधिभिः परिता निशं aret चरिष्यसि | उपस्थितस्यम टङ्ग fants मद्ादिना॥१२॥। इत्युक्रान्तदध मव्छा(५) मनः कालप्रतौत्तकः(९) | स्थितः समु STA नावमारुरुह तदा ॥ १४ ॥ रकप्रटङ्कधर) मत्स्या हेमो निय तयोजनः | ९ सेऽच tia ख, चिङ्ितपसकपाठः। र्प॒नः स्थानमिति ख. चिक्छितपस्तकपाठः। 3 अम्बघो मनरिति ख, घ, विद्कितपुस्तकद्वयपाटः। ४ ननु विष्णस्न मिति ख, ग, घ, चिद्रितपुस्तक ्रयपाठः। ५ इत्यक्वान्नदिते। मत्स्य दूति ध, चिद्कितपलकपाटः। ६ Teal द्‌ वमनतस्यात्मा बडतकारफसङ्त दूति ग, चिद्ितपस्तकपाठः। र अध्यायः। | मव्छ्यावतारव नं | नावम्बबन्ध THE) AQUA च पुराणकम्‌ | LY | सुश्राव मत्छात्पापघ्रं स्तवन स्ठतिमिख त(र) | ्रह्यवेदप्रहत्तारं WAAR दानवम्‌ || १९। BAF, ग्दमन्त्रादयान पालयामास HUT | WIN RUST ACE कूम्नरूपोऽभवद्धरिः | Lo | calfeneuria प्रय मद्छावतारौ नाम दितियीऽध्यायः॥२। अथ SAAS: | HMAT TAM | afquaa | qq कूम्भावतारञ्च wal पापप्रगाण्रनम्‌(र)। पुरा दे वारे VE CHAT: पराजिताः | १॥ दुव्वाससख शापन निश्रीकाख्ाभवंस्तद्‌ा | स्तत्वा च्तोरान्धिग(४) विष्णुम चः प्रालय चासुरात्‌ ॥ २॥ ब्रह्मादिकान्‌ हरि; प्राह सन्धिं Fae चासु :(५) च्चीरान्धिमियनायं Fe अमृतां श्रियऽमुराः ॥ ३ | अरयोऽपि fe सन्धेयाः सति कायाचंगौरवे। युष्रानम॒तभाजौ Fe कारयामि(९) न दानवान tt ay ५ नावं बध्वा तस्य we दूति ख, घ. चिङ्कितपु सतकद्रयपाठः। र सतततिभिमनुरितिग, चिदक्छितपुसलकपाटः। दे aad पापनाशनमिति ख, ग, घ चिद्धितपुसलकत्रयपाठः। ४ सुरा ्ौरास्विगमिति ग, घ, चिद्ितपुस्तकद्रघपाठः। ४ uf कुत चासुररितिय, चिङितपुखलकपाठः। < भाजो हिकरिष्याभि दति ख, चिशितिपसलकपाठः। भियुरामा | १ खध्यायः। मन्यानं मन्द्र Ral aT Hal तु(\) वाप faa | gical agqeta निम यध्वमतद्धिताः॥ ५ ॥ faa संविद्‌ कत्वा Tat BATA: | तती मस्तुमारन्धाः यतः न्तत: TT: ॥ ई । फणिनिःखाससन्तप्ता(र) इरिणाप्यायिताः Tet: | मध्यमानेऽणवं सोऽिरनाधारे दय पोऽविश्त्‌ ॥ ७॥ FMET समास्थाय द्रे विष्युखमन्दरम्‌ | च्षीराख्धमष्यमानाच विषं erated ह्यभूत्‌ ॥ ८ ॥ रेण धारितं कण्ठे नौलकशर्टस्ततोऽभवत्‌(र) | ततोऽभूदास्णी देवी पारिजातस्त abe: i < ॥ magrgeat feat aQizat wfegat | पश्यन्तः सवद वास्तां स्त॒ वन्तः सश्रियोऽभवन्‌ ॥ ce ॥ तती थन्वन्तरि विशु रायुव दपरवन्तकः (४) | faa qty WAIT THAT ॥ १९ i ऋमुतं तत्‌करादेत्या घुरेभ्योऽद्दं प्रदाय च। गट दौत्वा जग्भुजम्भादाऽविष्युः स्नोरूपधुक्‌ तत; ॥ १२ A तां दृष्ट रूपसम्पन्ना देव्याः प्रौ चुविमोदिताः | भव भायोऽम॒तं WH पाययास्मान्‌ वरानन ॥ १५३॥ तथेत्युक्ता इरि स्तभ्यौ ग्ट दौ त्नाऽपाययत्सरान्‌ | चन्द्ररूपधरो CS: fad खावेन्द्‌ नापि तः(५) ॥ ९४॥ ९ रज्ज wel तु दूति ख, चिक्ितपुस्तकपादः | ९ निःश्राससु्याना दूति ख, घ, चिक्ितपुखलकदयपाटठः। द्‌ aay et दति ग, ष, विश्कितपसलकद्रयपाठः। ४ प्रद्‌शक इति ख, ग, चिद्छितपस्तकद्यपाटः | ५ ष्यकन्युस॒चिते दति ख चिक्रितपल्ल्कपाठः। 3 BUTT: | | कृम्ावतारकयनं। 9 हरिणाप्यरिणा fan) स crewfet: एयक | छपयाऽमर ताप्रोतं Ae इरिमत्रव)त्‌ wry | TBAT चनद्राका VIVA DWT UE! | तसिन्‌ काले च Ala दाखन्त, स्यात्त GAA’) ॥ १९ ॥ तथेत्याषाय तं विष्य्लतः सवः सहामरैः | er सम्परित्यज्य र णोीक्ठाः प्रदश्राय ॥ १७॥ दश्रयामास THY PRT भगवान्‌ इरिः | मायया मौ दितः शम्भः Wey wat च््रियङ्गतः | १८ | नग्न उन्मत्तरूपोऽभूत्‌ स्त्रियः केश्नधा स्यत्‌(र) | अगादिमुख कश्रान्‌ स्तौ अन्वधावच्च ताङ्गताम्‌ ॥१९॥ स्खलितं तस्य AG कौ यत्र यत्र हरस्य दि | amy त्राभवत्‌ चं लिङ्गानां कनकस्य च(५) | २० | मायेयमिति तां च्ञात्वा खरूपस्थीऽभवदइरः | शिवमाह दरी रुद जिता माया त्वया हिम।॥२९। न जतुमनां शक्तो म Acasa: पुमान्‌ भुवि। ्प्रा्याथामृतं far देवेयु दे निपातिताः। जिदिवस्था; सुराश्चासन्‌ य: पठत्‌ fafed व्रजेत | २२॥ इत्यादिमष्टापुरा आम्य करूमभोवतारो नाम ठतो योऽध्यायः॥ २॥ Te nate --- --^ ~~ ~ -- ~~ = ज~ ee ~~~ + ~~ -~ ९ हरिणा खासिना चित्रमिति ग, चिङ्ितपुलकपाठः। ९ भवेयं ये तदा दानं दास्यमे स्याद चयसिति ख, विद्ितिपुलकपाठः। ६ मायया मादते शद्रलरसा तां जगामद। heat प्राय मतिमान्‌ लियः कष्रा- aurcafata ग, चिदङ्कितप॒ WATS: | Baa ae Rey warManarnAfate ग. चिद्धिनिपुकपाठ. | < 4 FU tT | ४ यध्यायः | अथ VASAT: | वरहादुवतारवणनं। अर्भिरूवाच। अवतार वाहस्य Aa पापनाशनम । दिर्ाच्तोऽघर श्ोऽभत्‌(२) देवान जिवा(र)दिवि faa: ue i taal wat विष्यं रूपो वराकः | WU, तं दानवं दत्वा Sa: साकञ्च करटकम्‌(१) 12 | uae वादिस्च्ताकत्‌ ततः सोऽन्तरे दरिः दिर्ण्यात्तस्य वे भ्राता दहिस्णखकश्िपिस्तया(*) y ३॥ जितदे वयज्ञभागः सवंद्‌ वाधिकास्छत | नास्सिंहवपुः Hal तं जघान परेः सह ॥ ४ ॥ खपदस्थान्‌ tiem नारसिंहः खरे: स्ततः | दवासुर पुरा यद्ध नलिपभ्रतिमिः get: yw | जिताः खगात्परिग्बष्टा इरि वे(५) weal गताः | सुराणमभय zat अटित्या कश्यपेन च ॥ ६ | श्त तोऽसगै वामनो भूत्वा ह्यदित्यां स क्रतु ययौै | नलः श्रीयजमानस्य, राजद्ारेऽग्रणात श्रतिं | ७ | वदान्‌ asa a श्रत्वा वामनं वर्द्‌ीऽब्रवोत्‌ | faatfeatsfa शुक्रेण नलिन fe यदिकसि॥ ८ | तत्तऽ-हं सम्प्रदास्यामि, वामना बललिमत्रवीत) ९ सरेन्द्रोभूदिति घ, चिङितिप॒स्तकपाठः। र सुरान जिनंति ख. चिक्ितपुसलकपाठः। द alan कण्टकमिति ख, घ, चिद्छितपुसलकद्रथपाठः। ४ दिर ण्णकश्िपुस्तदेति घ, चिठितपुखकपाठः | ita tfa ea, a, चिद्ितपस्कजयपाठः। ४ Mga, | | परमुरामावतारकथन्‌। पदत्रयं fe nay’) रेदि दास्ये तमव्रवौत्‌ «| तोय तु पतिते इस्त वामनोऽभूदवामनः | भूलावं स भ वलावं खलाकञ्च पदत्रथम ॥ १० | चक्र बलिञ्च सतलं तच्छक्राय cet हरिः | शक्रो TICLE स्तत्वा भुवनशः मलौ TAT | ११॥ वच्य परशरामस्य चावतारं vem fas | उद्धतानच्तत्रियान्‌ मला भभारहरणायसः॥ १२॥ अवतीणा इरि, पन्तय दवविप्राद्पालकः। way रेगक्रायां भागवः श्रस्तपारगः॥२२॥ द्त्तातेयप्रसादेन कात्तवोयो SRT | सदसवाङः सवोर्वी पतिः स मृगयां गतः ॥ १५॥ gat?) निमन्चितोऽस्णये afaat जमद्भिना। ामथनुप्रभावण भोजितः सथन ay: | १५ | अप्राययत्‌ maa (२) यासन ced तदा) हृतवानथ cam frcforar निपातितः॥१९॥ र्द्ध Garrat राजा थतः सा समभाययी (५) व्रा सवीयस्य yar aneta {निपातितः | (५ ॥ र्मम वनं गत चेसादय शामः समागतः। पितर fave ext fasarnifuafaa: | १८॥ चिःसप्ररयः एवां निःचत्रामङसोद्िभुः HUAI पञ्च कुण्डान्‌ AAT सन्तप्यं वे प्रन ॥ १९ \ ५२ गृवेधभिति ख.चिद्धितपुलकप।ठः। 2 श्रन्दृतिषख, चिह्ितपलकपःटः | अप्रा्यद्धोमघरमुसिति ख, ग, चिरितपुम्तकदयपाठः | - = ४ सम्‌ सागरम यया दति ख, ध. इः विद्ितषुलकंबेपाद, | 1, afayqum | भ ध्यायः) = ४ काश्यपाय मदो wal महेन्द्रं पवेतं fara: | वूम्भस्य च वरदस्य सिंहस्य च वामनं | अवतार च cy wet याति द्वि नरः i Re ti त्यादिमद्दापुराण ama वरादन्टसिद्ाद॒वतारो नाम चतु या ऽध्यायः | -------~^~- ----- अथ पञ्चमोऽध्यायः श्रौसामावतार्वमनम्‌ | अभिर्वाच | सामायकमदं वच्छ नारदनोदितं युस | amin यथया तदत्‌ पठितं भक्तिमुक्तिदम॥१॥ नारद्‌ उवाच | विष्छनाभ्यलजो ब्रह्मा welfare सुतः | भरो चः HUA मया वेवखतो मनुः ॥ र्‌ ॥ ततस्तसमा त्यच्ला कुश्तस्य AW HRs: । ककुत्य्यम्य LHW TAT NCI: | | रावगादबधायाय चतुद्धाभूत खयं ate: | Lat दशस्थाजाभः कौशल्यायां THA इ ॥ ४ | RRA भरतः FI: सुमित्रायाञ्च THM: | TAH चष्यष्रटङ्गग Ay सन्द्‌त्तप्रायसात्‌ ॥ ५॥ पाणश््तादयकसंसिदाद्रामाद्याश्च wat पितुः | यञ विघ्न चिनाश्राय विश्ामित्रायितो दपः te | गमं सम्भरघयामास aH म॒निना सद | 4 खध्यायः | | रामायणदन्तान्तवगेनम्‌ | रामौ गतौऽखरशस्ाणि श च्ितस्ताड कान्त त्‌(*) | ७ ॥ मारीचं मानवास्त्रण aifed दूरतोऽनयत्‌ | मृ बां TCM सबनलञ्चाबधोत्‌ THT | ८॥ सिद्धाश्रमनिवासो च विश्रामित्रादिभिः ae | गतः ऋतुं मेिनस्य वरषटुञ्चाप सहानुजः Le | प्रतानन्द्निमित्तन विग्ामिजपभावतः। रामाय कितो रासा समनिः fata: कतौ ॥ १० | घन्‌ शपुर्यामास atest स बभञ्च TA”) | Payary war: Mat कन्धान्वयो निजाम्‌ ॥ ११; zet रामाय रामोऽपि fasted fe समागत | उप्रयम जानक्रीन्तामुमिलां लघ्ागस्तया(*) । १२॥ शतकिं माण्डवीञ्च फुशष्वजसत तथा | जनकस्यानुजस्येत श्तु्रभरतावुभौ । १२॥। Ray द उपयमात Bata मुपजितः। मोऽगात्वशिष्डावेजामदम्रय विजित्य च॥ अयोध्यां भस्तोभ्यागात(*) सश्चपघ्नो यघाजितः॥ १४॥ स्तयादिमद्धापुराग आमय गामायग जानकारडव गनं नाम पचमोऽध्यायः। ९ ताङकापङदिति ख,ग ॐ, चिद्कितपस्लकचथपाटः। २ ae ATS धनरिति ग, चिदङ्ितपुस्लकपाठः | तद्‌ tia a, घ, ड, विङ्ितपसखकवयपाठ ¦ ४ acre दति ख, ग, घ. षिङ्कितपम्तकेचगपाठः ! RR १२ अभियुरागे € अध्यायः ) अथ षष्टोऽध्यायः | श्रीरामाकतास्वगनं। ate SUT) UCase Wa रामः; पिचादौनभ्यप्‌जयत्‌ | राजा दर्यो गाममवाच ym TAT ॥ १॥ गणानुरागाद्राज्य त्वं प्रजाभिरभिषचितः। Haass प्रभात ते यौवराज्यं दद्{मिद्ध॥र२। साचा त्वं सोतया साधं संयतः सुव्रतो मव | र्स््‌ख मन्लिगन्खादौ सवसिष्ास्तथधान्र बन्‌ ॥ रे ॥ afystaat विजयः सिद्धाया गराष्वधनः(१)। qual धमपालख सुमन्तः सवसिखूकः(र) ॥ ४ | पित्रादिवचनं श्रत्वा Tawa राघवः | स्थितौ दे वाचनं Heal कौप्रल्याये निवद्य तत yy | राजोवाच वसिष्ठादीन्‌ रामराज्याभिषेचने | सम्भारान्‌ सम्भवन्त्‌ ता EMA ककय ङतः ॥ ६ । -मयोध्यालङ्कतिं दृष्ट्रा ज्ञात्वा सामाभिषचनं। भविष्यतोल्याचचक्त aaah मम्यरा सखो(२) ॥ ७ ॥ पाद्म प्रद्योत रामेग किंता साप्रसाघतः। तन वेरेगसा रामवनवासञ्च कास्च्तति॥ ८॥ यकं यत्वं auras रामरा ज्याभिषचनं मग्यंतव Way ममत ना GMA We | १ रान्यवर्न र्तिख, ग, घ. चिद्ितपुस्तकचयपाठः। २ quay वशिष्ठक दति ख.ग.घ, ङ, चिक्रितपखकचतुषटयपाठः। २ मन्थरासती दति ख, इः, चिद्ितयुम्तकद्वयपाठः मन्यरा सतौसिति म. चित यम्तकप.टः। € अध्यायः। | गामायणढन्तान्तव णेनं | कु लयो क्तश्च तच्छत्वा WHAT ददौ | उवाचम यथा रामस्तथा A भरतः सुतः।॥ १०॥ उपायन्त॒ न पश्यामि भरतो येन राज्यभाकं | केकेयमत्रवीत्‌ HEI हारं WAIST AFIT ॥ ११ | बालिश Caf भरतमात्ानं माञ्च राघवात्‌ | भविता साधवो राजा राघवस्य ततः सुतः॥ 22 | राजवंश्स्त वकेयि भरतात्‌ परिद्ास्यते। देवासुरे पुरा युद्ध WLM इताः सुराः | १२॥ तजा HU गतस्तत्र रचितो विद्यया war | वरद्यन्तदा प्रादादाचदानो पश्चतत | १४॥ रामस्य च वनवासं नव quifa पञ्च a | यौ वराग्यश्च भगत तदि दानीं प्रदास्यति ty | प्रो्ादिता कुल्या सा अनध चांद शंनी। उवाच सदुपायंम कचित्त() कारयिष्यति ॥ १६॥ क्रोधागारं प्रविष्टाऽथ पतिता मुवि afeat | दिजादौोनच्चयित्वाऽय राजा दप्ररयस्तट्‌ा | १७॥ द्दष् ककयौं Wola HAA TI | सोगात्ता fa watfeat किमिच्छसि qatfa तत्‌॥ es | यन रामेण fe faa a जवामि मृद्त्तकम्‌ | परप्रामि तन Hai वे वाश्छितिं तव सुन्दरि | ve ॥ सत्यं नहीति सोवाचन्दपं wel टदासि चत्‌। वरदयं WaT सत्यात्‌ तव efe a ay ll zo | चतुद शसमा.रामो वने वसतु संयतः | ९ कथितमिति ब, इ विद्कितपम्नकदयपाटः। ११ ५.४ a aaa tia aa, दः. सिद्कितिपुस्तकचययपाठः। अधियुराये | & अध्यायः | सम्भारेरेमिरचेव भस्तोचाभिषेयताम्‌ ॥२१॥ fad पोल्वा afeatfa दास्धसिलं नचेन्नप। तच्छत्वा मृच्छितो wat वजााद्धत इवापतत्‌ 1 २२्‌॥ मह्ृत्ताचतनां प्राप्य कवोयोमिदमन्रवीत्‌। विं wd तव TIAN मया वा पापनिखखय ॥२३। यन्मामेवं ब्रवीषि त्वं सवेलोकापियङ्करि | aad aafad aat भविष्यामि सुनिन्दितः ॥ २४ | या त्वं MA) कालसानी भरतो TSM: सुतः | प्रफाधि विधदा राच्यं मते मयि गत ya | २५ ॥ सत्यपाणनिवद्धस्त्‌ UAT ga चाव्रवीत्‌ | केकय्या afgat राम राव्यं कुर fay at ize tl त्वया वन तु वस्तव्यं AHA WTA wah | foatga केकयी नमस्कुत्य प्रदच्तिरं | 29 | छलः नला च कौशल्यां Carga सलच्छ्रगः। सतया भायंया साद्धं सरथः सक्मुमन्तकः ॥ रट | zat दानानि विप्रभ्यो द्ोनानायम्यरखव सः] माटभिखेव विप्राद्यैः ward जिंगतः प्रात्‌ ॥ २८ | उपित्वा तमसातीर रात्रा पौरान्‌ चिद्धायच। प्रभात तमपश्यन्तोऽयोष्यां ते प॒नरागताः | Zo | रुदन्‌ राजापि क्ैशल्याग्ट्टमागात्‌ सदुःखितः। पौरा जना स्त्रियः सवो was राजयो पितः ॥ ३१ | रामो स्यस्यखोरष्यः GIT ययै | गचन ufmaray सङ्कदीमूलमाट्ितः(२) | RR | ~= ~ ~~ ee क - ~~. ~ + — २ ष्थित faa a, ङितपस्तघक्द्वपाठः। ६ अध्यायः | | TATA SAAT aD AY | qaqa: सगदो UM dnqsint fx ad | पुमन््ं सस्यं wal yladialy जाङवीं |२२। MATHURA AA यापु: प्रयागकम्‌ | भर्दाजं नमसखोत्य furqe fate ययः | २४॥ are uaa: Hat fear मन्दाकिनौतट | सोताय दश्रयामास faaqeg राघवः॥ ३४ ॥ न खेविंदारयन्तन्तो का कन्त च्सा्तिपत्‌। रेधिकास्परण शरणं प्राप्तो देवान्‌ विद्धायसः Il ae | राम वनं गते राजा was fe fata चात्रवोत्‌ | कौशल्यां स कथां uta’) यदन्नानादतः परा ।॥२७॥ कौैमारे MIM यच्लदन्तकुमारकः। TRAM कुम्भन WE Faw तत्पिता | acy wary विलपन्माचा शकं Hal सदन्मृ्धः | पश्र विना मरिष्यावम्बं च एोकान्भरिष्यसि॥ ae | ut विना स्मरन्‌ ्ोकात्‌ काशस्य मर्गं मम | कथामुक्काऽथय चा WHAT राजा दिवङ्कतः || ४० | qe AW ISU कौशल्या सुप्ता शो कान्तमेव सा | सुप्रभात गायनाश्च सूतमागधवन्दिनिः ॥ ve | प्रबोधका बोधयन्ति न च बध्यत्यसौ मतः(९)| वैश्या तं म॒तं चात्वा हा हतास्मीति चात्रवौत्‌(९) । BR | नरा नामाऽय दरद्‌ रानीत भरतस्तद्‌ा | वश्यः सग्रजुप्रः WH राजग दात्युरीम्‌ | ge | ९प्‌वभिति ग, ड. विद्छितपुमाकंद्रयपःठः। Ray via ©, चिङ्कितपुलकपाठः। 2 चापतदिति इः, विद्ितपलकपारः। १६ अिपुराण | ९ अध्यायः | Zul सश्णेकां केकयीं निन्दयामास aifaa: | अकीत्तिः पातिता gfe कौशल्यां स se च ॥ ४४॥ यितय्न्तेलब्रपेणिस्धं UAT सरय॒तट | वशिादेष्नेरक्तो राज्यं afa fa सोऽब्रवोत ॥ By ll तरजामि राममानेतुं समो राजा मतो बलो(\)। WHEAT प्रयागञ्च भरदाञंन भोलजितः॥४६॥ AHAY भरद्वाजं रामं लद्यमणमागतः। पिता खग गतो राम अयोध्यायां aut भव || ४७ | HE वनं प्रयास्यामि तदाद शप्रतीच्तकः। रामः FAT जलं दला एएद्धीता पादुके व्रज ॥ ४८ | र ज्यायादहन्नयास्यामि(र) सल्ाच्वोरजटाचरः| रामोक्तो भरतश्वायान्नन्दिग्राम feat बली | त्यक्ताऽयौध्यां पाद्कत पूज्य राज्यमपालयत्‌ | Be ॥ LUA SCH अभ्य रामायगोऽयौध्याकारड्वर्णनं नाम Betsey ta: ॥ अथ सप्तमोऽध्यायः | राप्ायणवणनं | नारद्‌ उवाच । रामो afag Hea नत्वाऽचिद्च प्रगम्य सः | अनसूयाञ्च तत्मलेो शरभङ्गः सुतौच्तएकम्‌ ॥ ९ | 1 (8 ध = we ee ~~ -~-- — ~ Laat बलोद्तिख, ग, चिद्छितिपसलकद्यपाठः गतो बले दृति ख, ©, चिङ्धित पस्तकद्यपाठः। ९ नाद राज्य प्रयास्यामिद्ति ख, चिक्धितपुखलकप।ठः राज्य नाद्धं प्रयास्यामोति ङ. चिङ्ितपस्कपाठः। ७ अध्यायः | | रामायगरत्तान्तवगनम्‌ | QUAI नता खगस््यन्तत््रसादतः। धनःखङ्धश्च सम्प्राप्य दण़्कारण्मागतः॥ 2 | जनस्थान पश्चवय्ां feat गौदावरोतट | तज सूपगखायाता भक्षितुं तान्‌ भय्ररौ | 2 1 राम सुरूपं TET aT कामिनो वाक्यमत्र वीत्‌ | Het HATHA AT भत्ता म भव alfa: | vy vat च भक्तयिष्यामि raat तं समुदता। तस्या नासाञ्च कणा च रामोक्तो लच्छणैऽङ्डिनित॥ ५॥ रत WEAN प्रययौ खर WALA ATE | मरस्म्यामि विनासाऽहं खर जीवामि a aer | ६ ॥ रमस्य HAT Mase Tega MTS नजः । तषां यद्रधिस्(*) ata पाययिष्यसि मां यटि ॥ ७, खरस्तथति ताम्‌क्वा चतुद TATA: | रक्षसां दूषगनागादयोद्धु (२) चिशिग्सा ay yc | रामं रामोऽपि युयुध प्ररेतिंव्याध सादच्सान्‌। हस्त्य्चर पादातं बलं निन्य यमक्षयं ॥ €| चिग्रोधागं खरः ad गन्तव दूषणम्‌ | ययौ सृपंगल्ला लङ्गं सावगाग्रेऽपतद्‌ भुवि॥ १५० | HANAN HE AS Ua ATTA | खेरादि इन्त समस्य सोतां भायां WT Ty 82 | रामलद्छगगकस्य पानाज्जीवामि नान्यया TITAS च तच्छ्रत्वा Malad UTE a ASA HQ tl खगाचित्रमग भूत्वा रामलघागकषकः | ९. हद्रुधिरसिति ख, ग, डः, वि्ितपुलकचयपाट । ९ Tea मसा wee fafa ग, चिङ्ितपसकपाट | ९७ १८ ~~~ =^ ९ मत्यने सडरमिति ष्ठ, ग, चिद्ितपुस्तकदयपाठः | ९ प्र धितश्ति श्छ, चिक्ितपुसकपाठः। विरथ द्ूति ख, ग, छूचिक्िसपुसलकचयपाठः। ४ areas दति ङ, जिक्ितपस्तकपाठः, अभियुराये . | ७ च्छध्यायः | aay तां शर्ष्यामि स्खन्यया मर्यं तव ॥ ९३ ।॥ मारीश्वौ Waal प्राह रामो मव्युधनुधंरः(\) | रावणादपि मन्तव्यं मन्तव्यं राघवादपि।॥ १५४) way यदि मन्तव्यं वरः रामौ न cram: | इति मत्वा मुगो भूत्वा सौताये यचरन्मुः ॥ ९५ | सोतया प्ररितो(र) रामः शरेणायाबधौच् तं। मियमाणो मृगः ure wt सोते लद्याणेति च ॥ eg | सौमिजिः सोतयोक्तोऽय fers राममागतः | रावगौप्यद्स्त सौतां WAT WH जटायुषं ॥ १७ ॥ अटायघा स भित्नाङ्गौ(९) अङ्ग नादाय जानकोम्‌ | गतौ THATCH धारयामास चात्रवीत्‌॥ ९८ ॥ भव MAM ममाय्या तवं रात्तस्यो रच्छतामियम्‌ | रामी त्वा तु मारच SET लष्छण्मत्रगोत्‌ ॥ re | मायाम गोऽसौै at मिज यथया afi मु UWA: | तथा Hal HAT नूनं नापश्यत स गतोऽय ताम॥२०॥ ara विष्ललापान्ता Alaa क्क गतासि वै | शष्टगाऋसितो रामो मागयामास(*) जानकीम्‌ ॥ २१९ ॥ दद्र जटायुस्तं WE रावणो हृतां ख ताम | मतोऽ संस्वतस्तन कबन्धस्चाबधो ततः ॥ प्रापमक्तोऽत्रवोव्रामं सत्वं सुप्रौवमाग्रज ॥ RR I इत्यादिमद्वाप॒राये खाभ्रेय रामायणे खास्ण्ककाग्डवयनं नाम स प्रमौऽध्यायः; | ee rr tee yer ८ अध्यायः । | रामायण्ड्तानवयेनम्‌ | १९ अथ अष्टमोऽध्यायः श्रौरमावतारकथयनम्‌ | नारद्‌ उवाच | रामः प्रम्पासर) गत्वा शोचन्‌ स श्वंरीं तसः (९) | wana स gula(®) नोतो मिज्रञ्चकार wie y सप्त तालान्‌ विनिर्भिद्य शरेगेकेन पश्यतः | परादेन दुन्दुभेः कायश्व्तेप दशयोजनं \ २। तद्निपु बालिनं wat भ्रातरः वैरकारिणम्‌ किष्किन्धां कपिरान्यद्च रुमान्तारां समपयत ॥ १। ऋष्यमूकं हरीशाय [किच्किन्धेशोऽत्र वीत्य च (द) ।, सीतां तं प्रास यदत्‌(*तया राम करौमिते। ४ । THA मास्यवतष्षट चातुमास्यं चकार a: | किष्किन्धायाश्च सम्रोवौ यदा नायाति दशनं॥५। तदाऽब्रवोत्तं रामोक्तं MMT ब्रज राघवम्‌ | नस सङ्कुचितः पन्धायेन बालौ हतो aa | ६ ॥ समये fas सुमीव मा बालिपथमन्बगाः। gala खाह संसक्तो(४) गतं कारन बद्धवान्‌ | ७॥ श्त्यक्घास गतो रामं नल्मीवाच इरी खरः। अनीता वानराः सव सीतायाश्च गव षगे ॥ ८ | ~ ~ ~~ ----------- ~ ~--~ ~ ~~~ ~ ~न a मौरवाच्छवरीनतः fa ड, चिङ्ितपुसकपाठः । Watt ततद्ति ख,ग, चिद्छितपुस्तकपाठः। २ ₹नूमता वानरन्द्रमिति ©, विक्रितपुस्तकपाठः। द सब्रवीत्तत दूति ग, विकितपुकपाटः। ४ प्राप्स्यसि यथा दूति ख, चिङ्गितपुकषकपाटः। ५ रुद्रौवमार vemg tia ख, ग, धि्ितप्रवेदरयपाठ.। gilts wfeiam cir ©, चिङ्ितपस्तकपाठः। २० न्पस्िपुराग | ८ अध्यायः | त्वन्मतात्‌ प्रषयिष्यामि विचिन्वन्त्‌ च जानकीम्‌ | पूवाद मासमायान्त्‌ मासाश्च निहन्मि तान्‌ ॥ < । इत्युक्ता वानराः पूवपश्िमोत्तममागैगाः | जग्म रामं समुग्रौवमपश्यन्तस्त जानकीम्‌ | Ao ॥ सामाङ्गरयं AY CAAA वानरः सड । दच्िग मागंयामास सुप्रभाया गुद्धान्तिके॥९१॥ मासादूष्वश्च विन्यस्ता sora BAHT | Sagat मस्ष्यामो जटायुद्धन्य रखुवसः॥ १२॥ सता योऽत्यजत्‌ WMT AT aM a हतो CM | THaturTe सम्पातिविद्ाय alana | १२॥ alata म जटायुवं मयौ डढी नोऽक्ष मण्डलम्‌ | च्क्षोतापाद्रस्तितोऽगात्‌ दग्धपच्तोऽदमन्भ्रगः|१४॥ रामवा्ताश्रवात्‌ Gat जातौ भूयोऽय जानकीम्‌ पप्याम्यप्रोकवनिकागतां लद्धागतां किल ॥ १५ ॥ . प्रातयोजनविष््लोग सलवशणान्धा चिकूटक। स्तात्वा सामं equa वानराः कथयन्तु वे ॥ १६ । इत्यादिमहापुराणे wae गामायग किष्किन्धाकाण्डवणनं नाम ऋष्मीऽध्यायः | अथ नवमोऽध्यायः। ग्रौरामावतारकयनं | alte Gala | सम्प्रातिवचनं weal हनुमानङ्गदादयः | अश्धि SylsHaws fe, MEAT at न्‌ जीवयेत्‌ ॥ ९॥ < खध्यायः | | रामायणढत्तान्तवणनम्‌ | कपोनां जोवना्याय रामकाय्यप्रसिद्धये। प्रतयो जनविष्तीण ugasfaj स मारतिः॥२॥ टृ ोत्थितश्च मेनाकं सिंहिकां विनिपात्य च। खङ्कां दृष राच्तसानां पररङाणि वनिता 21 दश्रग्रोवस्य कुम्भस्य कुम्भकस्य IE: | विभीषगस्येन््र जितो रद्ऽन्यषां च TWAT | 3 | नापश्यत्‌ पानभूम्याद सोतं चिन्तापरायणः | व्ष्रोकवनिकां गत्वा टृषटवाज्छिश्रपातल |x | रात्तसौरच्छितां सोतां भव wala वादिनं। । रावगं शिंशपास्थोऽथ नति Mara वादिनों॥६। भव भाया गावगस्य रात्तसोवादिनोः कपिः। गत | रावणे प्राह राजा दशस्योऽभवत॥७॥ रामोऽस्य(९) THM: TIT वनवासङ्गतौ act | aust जानकये लं ClaNay Wal बनात॥ T | रामः सुग्रौवभित्रस्वां मागयन प्रयच्च माम(२९) | साभिज्ञानश्चागलोयं गामद्‌न्तं zeta yet Ras gas जग्राह साऽपश्चन्मारूतिन्त सै | भूयोऽग्रे चोपविष्टं तमुवाच afe जोव्ति॥ १०॥ रामः कथ न नयति शड्भितामब्रनेत्‌ कपिः। समः Sta न जानीत ज्ञात्वा त्वां स नर्ष्यति॥११॥ रावणं wae wal सबलंर्दावि मा Aa | साभिन्ञानं efe मलत्वं म्गिंसौताऽदटत्वपौ ॥ १२। sara at यथारानो नयच्छौघ TAT HT | ९ way wfa 4%, चिकितपुसकपाठः | 2 > शै = ॥ कः { fi ९ ai aaa प५पयच्सामिति घ, fefeaqaags | २९ RR अभिप्राये € अध्यायः | काकात्िपातनकथयाम्प्रतियाह्हि fe शोक | १२॥ मणि कथां weitere इनूमाञ्नव्यते पतिः, अथवा Aa काचित VATE म सुभे ॥ १४॥। az ai द शंयिष्यामि agilay राघवम्‌ | सीताऽत्रवो दनृमन्तं नयतां मां he crag: | १५॥ इनूमानस दश्रग्रीवदशनोपायमाकसौत्‌। वनं बभञ्च ततपालानं इत्वा दन्तनखादिभिः ee watq विङ्गरान सवान्‌ सप्त मन्तिसतानपि। पचमच्त कुमारञ्च wala बबन्धतम्‌ | १७॥ नागपाशेन fagra दशयामास रावणम्‌ | उवाच रावशः Hea मारुतिः प्राह रावगम्‌ || १८ ॥ रामदूतो राघवाय सीतां दहि मरिष्यसि। रामवारैहतः साद VTA may वम्‌ ॥ १९ ॥ रावणो दन्त॒मुुक्तो विभोघगणनिवारितः। दीपयामास लाङ्गलं दीप्तपच्छः स मारुतिः | Ro 1 eral लङ्गं राच्तसांख SET सोतां प्रणम्य ताम्‌ | समद्रपारमागम्यद्टष् सोतति चात्रवौत्‌ | Ve I HPFAAFKe a: पोत्वा मधुवने AY | जित्वा दधिमुखादींश्च दृष्ट्रा राम्तेऽन्रुवन्‌ I RR I Eu सोतति रामोऽपि we: पप्रच्छ मारुतिम्‌, कथं fer त्वयासोता किमुवाच च माम्प्रति | Xz सोताकथामतेनेव fag at कामबह्ियम। SAAT AAA AT ल्ुःयित्वाऽन्धिमागतः।॥२४॥ सोतांद् ष प॒रो दग्धु सोतामणि प्रदाण वै | wal त्वं Clam सौतां wwe राम मा WAN २१५ ॥ एहोत्वा तं मणिरामो र्सोद्‌ विरद्धातुरः। १० खध्यायः। | रामायणन्ता्तवनम | मणिद्ष्ाजानक्तौमे TU सोता ATG माम्‌ ॥२९॥ तया विना न जीवामि सुय्रीवादेः watfera: | AAR गतवान्‌ TH रामं विभीषणः ॥ २७ ॥ गतल्िरस्कतौ amt रावगेन दुरात्मना, रामाय देहि etait लं fame wast ॥२८॥ रामो fatten fat लङ्क-खयऽभ्यघेचयत्‌ | THA प्राथंयन्मागे यदा नायात्तदा शरे; ॥ २९ ॥ भदयामास tay उवाचायिः समागतः। aed सतुं बध्वाग्भौ लङ्क ब्रज गभोरकः | २० ॥ अष्टं तवया छतः wa रामोऽपि नलसतुना | सतन तरुगेलादै मतः पार म्डहोदधः। वानरे स सुवेलस्थः Wy लङ्गं tema ॥ 32 | इत्यादिमहाप॒राग Ways सामायये सुन्दरकायडवर्य॑नं नाम नवमोऽध्यायः | त emt अथ दशमोऽध्यायः श्रीसामावतार्वणनं। wee उवाच। रामोक्तञ्ाङ्कदो गत्वा रावयं प्राह जानकी | gaat साघवायागरु अन्यथा a मरिष्यसि ye | रावणौ न्तमुयुक्तः सङ्गामो इतराक्सः | रामायाह दशयोवो युद्धमेकं तु मन्यते | २ | रामो युद्धाय तच्छत्वा wet सकपिराययौ | वान इनूमानु मेन्दो दिविदो जाम्बवाप्नलः | 2 | नौोलसताराङ्दो भमः पुषणः केशरी गयः | २.४ ऋभिपुराय | १० ध्यायः पनसो विनतो रम्भः शरभः; HAT बलो ॥ 8 | Talat efuagqa गवयो गन्धमादनः रते चान्द च ata waa क्तो BARA: IY | स््तसां वानसागाञ्च युद्धं सङ्कलमाबमभो। सात्तसा वानरान्‌ जघ्नुः शरशक्तिगदादिभिः।॥ ६॥ वानरा tiga जघ्रब्रवदन्तश्षिलादिभिः। सत्यश्स्यपादातं CAAA बलं इतं | ७॥ नुमान्‌ गिरिप्रदङ्गग धमुात्तमबधोग्निपुम्‌। व्यकम्यनं प्रहस्तञ्च युध्यन्तः ae अबधोत्‌ ॥ ८॥ ड न्द्रजिच्छर बन्धा fant रामलष्छणौ | ताक्त॑सन्दणंनादागेजंघ्रतू राच्तसं बलम्‌ ॥ € ॥ रामः; शरेजंजंरितं रावगश्चाकरोज्या। रावणः कुम्भ कणे बोधयामास ofa ie ॥ quam, प्रबद्धोऽय पोत्वा घटसदखकम्‌ | age महिषादीनां भच यत्वाद्‌ रावणम्‌ ॥ ११॥ सीताया wat पापं waa fe गरुय॑त ; | पतो गच्छमि aera रामं हन्मि सवानस्म्‌ ॥९२॥ Kael वानरान्‌ सवान्‌ कुम्भ कसा ममदः इ। प्रदोतस्तन gata: quale WHA सः ॥ १२॥ क्णनासाविद्ीनोऽसौ HAAS वानसान्‌ | रामोऽथ कुम्भकगस्य IH चिच्छेद यके: ॥ १४ | ततः पादै ततग्कित्वा शिरो भूमौ व्यपातयत्‌ | au कुम्भा निकुम्भखम्कराच्तखच राच्तसः॥ Cy tl मष्ोदसौ महापाशा AW उन्मत्तसाच्तसः | प्रघसो भासकर्गख्च विरूपाच्तख्छ संयुग ॥ १६। टेवान्तको acre त्रिशिराखखातिकायकः। ९० Heya: | | रामायकद्त्तान्तवगनम | रामण Uwe ते वानरे; Ufa aa: 1 १७ | यध्यमानास्तया way राक्षसा भुवि पातिताः, इन््जिन्मायया aya रामादीन्‌ सम्बबन्ध इ ॥ १८॥ वरद्‌क्तेद्गागवागेः(*) अओषध्या at विशल्यकौ | विश्रल्ययात्रणे Hal मारत्यानीतप्रवंते ॥ Ve | हनूमान्‌ धारयामास तत्रागं यर संस्थितः | निकुम्भिलायां दोमाटि कुवन्तं तं fe ल्यः ॥ २० ॥ शरेसिनद्रिजितं VE as a gy awa | रावणः शोकसन्तप्तः सोतां हन्त HATA: ॥ २९ A अविन्यवारितौ(र) सजा Tae: सबलो ययौ | इन्द्रोक्तो मातलो रामं CER प्रचकार तम्‌ । २२॥ रामसावणयोय इं रामरावगयो रिव | रावणो वानरान्‌ हन्ति मारत्यादयाख रावगम्‌ ॥ 23 | रामः ्रस्से्तमस्तेख ववषं जलदो यथा | तस्य ध्वजं स चिच्छेद सयमन््ांख सारथिम leg | धन॒बाहद्रञ्छिरास्येव उत्तिष्टन्ति शिरांसि हि । yale हदयं भित्वा रामेण रावः | २५ ॥ भूतले पातितः सवं UWE wea: faa: | अश्ास्य तञ्च सख्य रामाद्धप्तो विभौषगः॥ re हनूमतानयद्रामः सीतां Feil Wetaaa | रामो az? प्रविष्टान्तां welfare fe: स्ततः ॥ V9 | ब्रह्मणा दश्ररयेन त्वं fay राक्तसमदनः स्नरोचितोऽमुतटश्छा जोवयामास वानरान्‌ ॥ रट | ~~ ---- -~-----~- ००-~~-------- = ~ - ~~ ee ee -~- ~~~ ~ ee ee ९ नागपाशरिति ख, fafeaqeadia: | ९ महत्रिवारितद्रति ख. चिङ्ितपलकपाठः | 1) २६ न्यभरिपुराये | ११ अध्यायः | रामेण पूजिता जग्मुय दं दृष्ट्रा fray a | रामो विभौषणायाद्‌ा्ञङ्कामभ्यव्यं वानरान्‌ ॥ २६ ॥ ससोतः qua स्थित्वा गतमागंण वे गतः(९) | दशंयन॒ बनदुगणि Pas शृष्टमानसः ॥ २३० ॥ भर्दाजं HAG नन्दिग्रामं समागतः भरतेन नतश्चागादयोध्यान्तज संखितः ॥ २१ | विष््ादीन्रमस्कत्य कौ शस्याद्धेव केकयीम्‌ | मिणं प्राप्तराज्याऽय दिजनादीन्‌ सौऽभ्यप्‌ जयत्‌ | २२ ॥ aged खमात्मानमश्मे धे ्यएयजत | सवैदानानि स cet पालमामास सः प्रजाः ॥ २२॥ यु्रव म्न कामारीन्‌ दुष्टनिग्रहणे रतः। स्वंधम्मप्ररो लोकः सवश्रस्या च मेदिनी t नाकालमस्णघ्चासीनम राज्यं प्रशसति | 28 ॥ इत्यादिमदहाणराये अभ्य रामायणे युद्धकाण्डवगेनं नाम दशमोऽध्यायः | [रिं अथ एकादशोऽध्यायः | श्रौसामावतास्कयनं। नारद्‌ उवाच | राज्यस्थं राघवं जग्मुर गस्ादाः छपूजिताः। yard विजयौ यसमादिन््रजिदिनिपातितः॥९॥ \ ब्रह्मात्मजः Teed विश्रवास्तस्य aKa | पष्मौत्कटाभूत्‌ परथमा तदुपुजामूदने खरः | २ | = = Sigetet नेकष्यां रावणो ae fag TESA: | ———— ~~ ९ सगेमार्मेश aaa इति ख, िक्ितपुलकपाठः | १९ खध्यायः। | रामायण्टक्तान्तवशनम्‌ | तपसा ब्रह्मदत्तेन वरेण जितटेवतः ॥ २॥ कुम्भकणेः सनिद्रोऽभू दकिष्टोऽभूदिभोवयः। खसा श्प॑ंगखा तषां रावणाग्भे घनादकः॥ ४ ॥ x¥ जिबेन्रजिच्याभूद्रावणादधिको बलो | इतस्वया SGA द वादेः च्तममिच्छता yw ॥ स्तयुक्ाते गता विप्रा BTM नमख्कताः। देवप्रायितरमोक्घः शतरघ्रो लवगादंनः ॥ ९॥ अभूत्‌ पृ कायस काचित्‌ रामोक्तो भरतोऽबधीत्‌ | atferag पेलघपुभ्राणां निशरितेः शरेः | oY गेलं दु्टगन्धवं सिन्धतीरनिवासिनम | aay पुष्कर UT खापयित्वा दे श्यः । ८ y भरतो गात्बश्रप्रो राघवं पूजयन्‌ faa: | रामो दुष्टात्रिहत्याजौ freta सम्पा्य मानवः ॥ ९ ॥ प्रौ कुशलवौ जातौ वाद्धीकेराश्रम वसै | लौ कापवादाच्यक्तायां ज्ञातौ सुचरितश्रवात्‌ | १० | रान्यभिषिचय ब्रद्याहमद््मीति ध्यानतत्परः | द्श्वघंसदस््राणि दश्रवषग्रतानि च ॥ ११॥ राज्यं छत्वा करतून HAT खगे दवाचचिंतौ ययौ | सपौरः aes: सोतापुज्रा जनपदान्वितः | १२॥ खमि रवाच | वाल्मीकिन्नारदाष्टुतवा रामायणमकारयत्‌ | सवित्र यटेतच seus दिवं व्रजत्‌ | १२ I इत्यादिमदापएुराय BS रामाये उन्तरकाणडवणेनं नाम एकाद श्ोऽध्यायः | २८ afquata | १२ खध्यायः। अथ द्वादशोऽध्यायः | श्रो हरिवंग्र वानं | ऋभिरुवाच। इरिवंग्रम््रवच्छामि विष्णनाभ्यम्बजादजः(\) | ब्रह्म णोचिश्ततः सोमः सोमाच्नातः णरूरवाः॥ १॥ तस्म्मादायुरमून्नस्प्ा न्न षोऽतो ययातिकः | यद्द्र तुवसुन्तक्प्ाद्‌ वयानी वयजायत ॥२॥ यद्यखानुखपूरुच श्रम्मिष्टा वाषपरव्वणो | यदौ; FA यादवाश्च वसुदे वस्तदुत्तमः ॥ 2 | भुवो भासावतासाथं दवक्यां वसुदे aa: | हिरण्य कशिपोः पुजाः षड़गभोा योगनिद्रया ॥ 8 | विष्णुप्रयुक्तया नोता देवकीजठरं पुरा | अभूच सप्तमो गभा देवक्या जठराद्रलः ॥ ५ | सङ्कामितोऽभ नु heat सौद्दिणेयस्त तो दरिः | FMCMY नभसि ऋद्धसाज waa जः ॥ ६ | देवक्या वघदेवेन स्ततो बालो दिवाङ्कः | वसुदव: कंसभयादयश्णे दाश्यनऽनयत्‌ ॥ ७ | यष्रतैदावालिकां गद्य द वकी शयनेऽनयत्‌ | कंसो बालध्वनिं श्रुत्वा ताद्धिच्तेप श्रिलातल | ट ॥ वास्तपिस देवक्या Hate At मम । शरुत्वाऽश्सोरिणों वाचं मत्ता गभनास्त मारिताः॥€॥ समप्ितास्तु द्‌ वक्या विवादसम्यरिताः। सा fant नलिका कसमाकाश्स्थात्रवीरिदम्‌ ॥ १० | fa मया farnat कस जातो यस्त्वां बधिष्यति | व = ee ee ee ------~~ ९ विम्णुनाभ्यलजाद्‌ज दृति ख, चिक्ितपतकपाठः। १२ अध्यायः | श्रो हरिवंश व शेनं | सव खभतो देवानां भूभारहरणाय सः ॥ १९ । Taal MT शुम्भादीन्‌ CART च GUT | lal TAI वदगभा अम्बिका भद्रकाल्यपि॥ १२॥ भवा Wal Baad नेकबाङ्न्नमामि ताम्‌ | जिस्य यः पठेन्नाम सवान्‌ कामानवाभ्रुयात्‌ । Ue कंसोपि पतनादंखाप्रषयद्वालनाशने | यश दापतिनन्दाय वसुदेवेन चापितौ | १४॥ cama च वांसादेर्भतनेव दि गोकुले । रामकृष्णौ aA गोभिगापरालकेः Te | १५ ॥ स्वस्य जगतः पालौ गोपालौ तौ बभूवतुः ¦ छशञ्चलखलं बद्धा दाम्ना यग्रयष्योदया |i १६ | यमलाज्ञ नमध्येऽगाद्‌ BUY च यमलाजंनौ । परिटत्तख प्रकटः पादच्तेपात स्तनाथिना | vot पृतना KUTA सा इता इन्तमदता | छन्दावनगतः Hay, कालिय यमृनाहृदात्‌ | १८ | जित्वा निःसायं चान्िस्थश्च कार बलसं्तृतः | सेमं तालवनं चक्रे इत्वा WARMTH | १९ | अरिष्टढषभं wal कंशिनं हयरूपिणम्‌ | nated परित्यज्य कारित गोत्रयन्नकः॥२०। पवंतं धारयिता च watefefaarfear | नमस्वतो vex गो विन्दोऽथाजु नो पितः tre | Kates Gea भूयः कष्टेन कारितः | TUT मथुराग्धागात्‌ कंसोक्ताक्रूरसस्ततः | २२ ॥ गोपोभिग्नुरक्ताभिः क्रोडिताभित्रिरोकितः। Qo afagar | १२ अध्यायः) र जवं चा प्रयच्छन्तं(९) wal वस्त्राणि चाग्रत ॥ २३॥ सह रामेण मालाभन्मालाकारे वरन्ददमै । दत्तानुलेपनां कुनामृज्‌ चव्रोऽनट्‌ गजं ॥ २४॥ मन्तं कुवलयापीडं दारि og प्रविश्यतच। कंसादीनां पश्यतां च मखस्थानां fat SA ॥ २५.॥ चक्रो चाग॒रमह्लन मुष्टिकेन बलोऽकरोत्‌ | चाणूरमुष्टिकौ ताभ्या इतौ rat तथापरे ॥ २६९॥ मथराधिपतिं कंसं इत्वा ततपितरु रिः | TH यादवराजानमल्तिप्राप्तो च FAT ॥ २७ ॥ जरासन्धस्य ते wast जरासन्धस्लदौ रितः | चक्रे स मथरारोधं यादवेयुं यु WE: ॥ २८॥ cat च मथुरां त्यका गोमन्तमागतौ | जरासन्ध विजित्याजौ पौण्डवं वासुदे वकं | २९ ॥ परीं च द्वारकां HAT Ware meas a! | wit तु नरकं हत्वा तेनानीताश्च कन्यकाः ॥ Zo | TANIA ता उवाह जनाद्‌ नः | घोडण्रस्स्ीसदखाणि रुक्िरघ्रादयास्तयाद्ट च ॥ २१ ॥ सत्यभामासमयुक्तो WAS नरकादनः। मणिणेलं सरल ख इन्द्र जित्वा दरिदिवि॥ ३२॥ पारिजातं समानीय TAHA ESHA | सान्दीपनेश्च Wats जञात्वा ARTAA ET ॥ 22 | जित्वा पञ्चजनं ea यमेन च स॒पूजितः। bod ne --> ee mee ne ee ९ रजकञ्च प्रजल्पन्तमिति ख, चिङ्ितपुस्लकपाठः। १२ अध्यायः | | ग्रोछष्णावतार्वखनम्‌ | अबधोत्‌ कालयवनं म चुकुन्द न पूजितः ॥ २४ वसुदेवं देवकश्च भक्तविप्रांश्च सोश्चयत्‌ | रेवत्यां बलभद्रा यज्ञात निशठोन्मकौ | २५ । छात्‌ Wat जाम्बवत्यामन्याखन्धेऽभवन्‌ सुताः | परयुम्नोऽभूच रुक्ििर्रां waste स हतो बलात्‌ | Ie एम्बरोगाम्ब॒धौ faut मतस्यो जग्राह waz: | तं मतस्यं शस्बराया दान्माया AA च शम्बरः ॥ २७॥ मायावती ATA दृष्टा ख पतिमादरात्‌ | पपोष सा तं चोवाच रतिसतऽद्टं पतिमम ॥ ac | कामस्तं HAMA? HATE शम्बरेण च | eal नतस्य पलो वं मायाज्ञः शम्बर जहि ॥ २८ | तच्छुत्वा WAL हत्वा UA स ह भाया | मायावत्या ययौ Bal ष्या हृष्टोऽथ Alana ॥ ४० ॥ प्रयुखादनिरुदधोभूद्घापतिरुदास्धीः। वाणपै बलिसुतस्तस्य सुतोषा श्रो तं पर ll ee | तपसा fraqaisya माटृरुष्वजपातितः। युद्धं प्राप्यसि वाग त्वं वाग तुष; श्रिवोभ्यधात्‌ ॥ ४२ | श्िविन क्रीडतीं गौरीं egtet UE पतौ । तामाह गौरो भत्ताते निशि auta ट्प्नात ॥ ४२॥ वेशखमासदादश्यां पुसो भक्ता भविश्यति | गौय्य॒क्ता(९) हर्धिता चोषा एदे सुप्ता ददश तं॥ ४४॥ आत्मना CFA च्नात्वा तत्‌सख्या चिज्रलंखया | fataata चि्रपटादनिरदं समानयत्‌ || ४५ ॥ ee ee ee क et eng १ me । nce tele re क ण ry, ९ Tea दति ग, चिद्कितपुलकपाठः। ९९ रर्‌ भियुराण | १२ अध्यायः | aus दारकातौ दुह्हिता वाणमन्तिणः। कुम्भाण्डष्ानिरूद्धोगादरराम ह्युषया सदह ॥ ४६ ॥ वाणध्वजस्य सम्पाते that: स निवदितः। अनिसद्धस्य वाणन यु द्धमासीत्सदारूणम्‌ ॥ 89 ॥ श्रत्वा तु नारदात्‌ कृष्णः प्रदुम्नवलभद्र वान्‌ | गरूडस्थोय जित्वाग्रीनं ज्वर मादे खरन्तया ॥ ४८ ॥ इरि श्दकस्यीयु धं aya warns | नन्दि विनएयकसखन्दमखास्तात्तादिमिजिताः ॥ ४ | जम्भते ्राङ्गरे नष्ट जुम्भ mam विष्णना | किन्न aed aigat मद्रेणाभयम्ितम | ५०॥ विष्णना जौवितो बाणो feats: पात्रवोच्छिवम्‌। त्वया यदभयं ट्‌ त्तं वाणस्यास्य मया च तत्‌ ॥ ५१॥ आवयो न्नैल्ति मेदी वे मेदी नस्कमाश्रुयात्‌ | श्वादेः पूजितो विष्णुः सोनिरुद्ध उषादियुक्‌ ॥ wR ॥ दास्कान्तु गतो रेमे उग्रसेनादियादवः | अनिरुद्धात्मजो वज माक्तोग्डेया त्त सवेवित्‌ | ५२॥ बलभद्रः प्रलम्बघ्नो यमनाकष णो(\)ऽभवत्‌ | दिविदस्य Rua कौरवोन्मारनाशनः ॥ ५8॥ रो रेमनेकमूर्ता रुक्बिण्ादिभिरी खरः | पच्रानुत्‌पाद्‌यामास तसंख्यातान्‌ स याद्‌ वान्‌ | इरि वंशं पठेत्‌ य: स प्राप्तकामो इरि व्रजेत्‌ ॥ ५५ ॥ इत्यादिमद्धापुराणे खाये हरि वंप्रवणन नाम Seats: | ~~ ---~~~ ee --~---- + ----*~ ~ कन न्न ९ कषेकदूति ख, चिकितपसकपाठः' १२ अध्यायः। | मद्धाभारतडन्नान्तवगनम्‌ | अथ चयोदश्णोऽध्यायः। कु रुपागएड वीत्पत्या द कथयनं | ऋभिरुवाच! mcd सम्मवच्छयामि AMATETATAT AMA | भभास्मद्र्दिश्णच्िमित्तीक्त्य पाण्डवान्‌ | १॥ विग्ानाम्यनजो rat ब्रह्मप॒जाऽज्जिरतितः। सोमः Sarg धष्तसादेल आसोत्‌ परूरवाः | २ i त्रादायुस्ततो राजा नङषोऽतो ययातिकः | ततः युरस्तम्य GR भरतोऽथ पः कुरः ॥ ३ | तदंश श्रान्तनस्ताद्रौष्रो गङ्गासुतोऽनजी । चिच्राङ्गदो विचिच्रख सत्यवत्याञ्च शन्तनो; ॥ ४॥ aa गते wat च Wat भाग्यविवर्जितः) अपालयत्‌ म्राराज्यं बालखिधाश्गदीो इतः | ५ ॥ चिक्राङ्गदनद्धे कन्ध काशिराजम्य चाग्निना | अम्बालिका च भौप्रण आनीते विजितारि्गिा |e wa fafa यच्छणास feaga: | सत्यवत्या ह्यनुमतादम्बिकायां दपीभवत to | छतसपदुनैऽम्बालिकायां wey यासतः सुतः | गान्धाय्यां WATTS द्याधनम्‌ सं AA ॥ ८ ॥ NAW FIAT भायायोगाद्‌ यतो मतिः | कषिश्प्रात्ततो धम्मात्‌ Feat पारडोयधिष्िरः ॥ ९ ॥ वाताद्धीमोऽजुनः शक्राग्माद्रयामख्िकुमारतः। नकुलः सदेव पार्म्नाद्रीयतो Hai १०॥ कणः कुन्त्यां दि कन्यायां जातो दुयाधनाय्ितः। कुरु पाण्डवो वरन्देवयो गाद्भभूव ड ॥११॥ २२ 28 अभियुराणे | १३ अध्यायः दुयाधनो AGRE पाणवानद इत्‌ कुधीः | दग्धागारादिनिव्कृन्ता FAISASTS UWA: | १२ ॥ ततस्तु WRU TAME निवेग्राने | afaaat: स्थिताः aa निद्त्य वकराच्तसम्‌ | १२। ययः पाश्चःलविषयं दरौ परदयास्त खयम्बरे | सम्प्राप्ता ATHA घन(*) द्रौपदी पद्चपाग्डवेः(र) ॥ १४ ॥ Scie ततः प्राप्ता क्ञाता दुयाधनादिभिः। गाखीवश्च धनुद्िव्यं प्रावका्यमुन्तमम्‌ ॥ १५॥ सारयिद्चाज्‌॒ नः स्ये AMAT ATTA | ब्रद्मास्रा दशत या दाणात्सव शस्त्निष्ररदाः ॥ १६ | aad सोऽजु नो वद्धिः खा्डवे समतपरयत्‌ | seats वारयंख wae पाण्डवः ॥ १७ ॥ जिता feu: पाण्डवेख Te यधिष्िरः। बङखग (द) राजसूय न सद्दे तं सुयोधनः ॥ १८ ॥ शारा दुःगासनेनोक्तः केन प्राप्तभूतिना | युतकायं शकुनिना daa स यथिष्धिरम्‌ | १९ | अजयत्तस्य साज्यद्च सभास्थो माययादसत | जितो युधिष्िसो रूटयुक्ल्ार कं ययौ ॥ २० | वने द्वाद्‌ष्रवघाणि प्रतिज्ञातानि सोऽनयत्‌ | अद्ाश्ौ तिसदस्त्राणि भोजयन्‌ पूववद्‌ दिजान्‌॥२९१॥ सधौम्यो बौौपदीषष्टस्ततः पाया{दिराटकम | ag? fast wfaatat(?) राजा diate सपरत ॥ २२ | ~~~ a re ee कक्‌ -_ । -_ "~ ^ ~------- ॥ भ ९ बाङभद्‌न इति ग, चिङ्कितिपस्तकपाटः। ९ द्रौपदीं पञ्च पाण्डवा इति ख, ग, डः, चिद्ितपखलकत्रयपाठः। ॥ eee aye ce दे वस्पणमिति ख, fafeaqqanes: निखितसिति रू, चिक्रितपुसलकपारः। द जीजनत्‌ सुतां कन्यां सदरूपाच्च तपोन्धितामिति ग, चिद्ितपुस्लकपःठः | metas सुतां कन्यां शतरूपां तपोन्वितामिति ड. चिङ्ितप॒सकपाठः । १८ अध्यायः | | जगत्‌द्टिव नं | काम्या(९) कद्‌ मभायातः समाट्‌ कुच्विविराट्‌ प्रभुः | सरच्यामुत्तमौ जस TY उत्तानपादतः॥२॥ ary भ्रुवः पुषरह्परस्तपे स कोतंये | भुवो वघसषाणि Alfa दिव्यानि रे मुन॥२े।॥ aa प्रोतो रिः प्रादानम॒न्य्रे स्थानकं स्थिरम्‌(९) | Ata पपाठ UMA aS दृष्सत्सखच॥४॥ Betsey तपसो वौयमद्ो श्रतमश्ोद्धतम्‌। mag’) पुरतः wal प्रवं सप्तर्षयः खिताः ॥ ५ | तस्पात्‌ शिष्टिच(*) wary धरुवाच्छम्भुव्यजायत | श्िराधत्त(भ५)सुच्छाया पञ्च पजान कत्यघान्‌ ॥ € | रिपुं fuga रिप्रं ane ढकतजसम्‌ | रिपोराधत्त teat चाक्षं सवंतजसम्‌ ॥ | अजोजनठ पष्करिग्प्रां वीरि चाच्तषौ मनुम्‌ | मनोरजायन्त cw नडुलायां gata: | ८ | SUS) पुस; WaT सत्यवाक्कविः | अभ्रिुरतिरा्रख सुवुन्नखामिमन्यकः | < ॥ ऊरोरजनयत्‌ पुत्रान्‌ षडाम्रयो मद्धाप्रभान। अङ्ग समनस खाति aqafgcaygaa7 ire | अङ्ात्‌ सुनो याप्यं ठे वेगमकं व्यजायत | ९ Hig tia a, ड, चिङ्कितपस्तकदयपाटः। ९ स्थानस्नमसिति डः, चिद्भितपसकपाठः | दे aaa tia S, चिक्कितपुसकपाठवः | ४ तस्मात fatee € Vt a ae दवम निगगगन्ध्वः साप्यसोगगः। 4 €< ॐ को) 9 ॥ ¶ > ९ पिह्टमिदनवः audqtufg: पवतजनः॥ eo | तघृतघच पाज्षु दुह्यमाना वसुन्धम्‌्‌ | प्रादाद्ययस्ितं क्षीरन्तेन प्राणानधारयत॥ १८ | एसो: पतौ तु umat asrasafeuttaal | शिखण्डिनि हविदानमनेद्धानात जायत ॥ ve | ष विद्धानात astqat योघणाजनयत सुतान्‌ प्राचोनवह्िष gait) गय wai व्रजाजिनौ ॥२०॥ प्राचीनाग्राः कुास्स्य एयद्यां यजतो यतः | पाच्ोनवद्धिभगवान्‌ मद्धानासोत्मजापतिः॥२१। सवगाऽघत्त(रसामदौी ew प्राचौनवदिषः। १ CAM AAD ATH fa Be विज्धितिपम्तक्पाठ | vwufafa ग. लिक्रितिपन्तकरपरःद | 5 १८ अध्यायः | ; AT aan ama | सन प्रचतसो नाम धनवद््य WAR WR | WUT UTM तप्यन्त महत्तपः | avquawalia समुदरसलिनण्याः ॥ २२॥ प्रजार्पातित्वं सम्प्राप्य तुष्टा तिन्लेख {गताः | mG याक्षं fe तरुूभि्तान्तरूनदसखत॥ <8 | मखजाप्रिमसद्धा A TAT MY RU eA | Sunara at dia rH सोमः प्रजापतीन्‌ ॥२५॥ ala यच्छत दास्याः कन्यां टो भाग्षां aval AUS eat मनः कग्रो ;(* ) प्रपीचायां ममेव च| २६॥ faaj जानता भाया atom Hager | अम्यामत्मद्यत दक्षः प्रजाः संवद्धयियति॥२५॥ पचतरस्तां जग्टङद्‌ ANY ततोऽभवत्‌ | Katie चरांश्चव द्विपदो aque: ॥२८॥ स Bz मनसा(२)द्‌चः पश्चार्‌षजत स्वियः। टद्पैस दग्र धर्मण कश्यपाय Blew | २९ | सप्ताविग्रति सोमाय चतस्त्ोऽरिर्नमिन। द चेव बङ्धप्राय च walt guar अटात्‌(*)| २०॥ तामु दवा नागदा मयनान्-सा णम धमासगमरयन्ध्रामि दणरपन्नोष wad: I २६ ॥ विन्वदवार्टु्‌ fama साष्यान साध्या BAe | ABM मरुत्वन्तो ater वसवोऽ HAT | 22 | Hiate भानवः TIT Age ARVs | १ कण्डुरिनि ग, विङ्कितप Mavis: कणारिति ड, चिक्ितपन्त्कपाठः। YH eg. WANT Bid wT चिकछितिपुमकप।ट | ८ द HAH da tla a Hien | 4 AM afayein ¦ १८ Beale | amar?) चमंतो घोषो नागवोयो(र) च यामिजा y 22 एयिवोविघयं सवमरून्धत्यां यजायत | aad सदस्या उन्दोब्रच्तत्रतः सुताः ॥२४॥ आपो way सोमश्च धस्खेवानिलोनलः() परत्यघ प्रभाषख वसवोष्टौ च नामतः ॥ २५ I Hwy पत्रा वेतः Wa: श्रान्तो मुनिस्तथा | yar कान लोकान्तो वचाः सोमस्य वे सुतः ॥ २९ | धस्स्य ust दविणो(*) डतद्व्यवदस्तथा | मनोहरायाः शिशिरः प्राणेय रमगस्तया(५) | २७॥ पर)जवोनिलम्यास)द विन्नातोऽनलस्य च| अधिपत्रः कुमार TOMS यजायत | इट || तस्य wet विश्ाखख नेगम्रयख्च vas | रत्तिकातः करत्तिकियो यति; सनतकुमारकः(९) ॥ २९ ॥ पनरघादवन्नो जस्र fag प्रभाषतः | वत्ता परिल्पसद्दस््रागां [ज < WAT Y aera: ॥ Bo | मनव्याख्ोपजौवन्ति fray वं भृषगादिकां | ATA) कण्यपानुदानकाटप्र विजन्नघो | ve | मष्ारवप्रसादन तपसा भाविता aay | १ सम्बाया दृति ग. चिक्ितपुसलकपाठ | २ नगकौोयौ दति a, चिश्ितपुस्तकपाठट. | ^ ॐ. न॒ = टे धम्प्रसमवानिरूगेनन्ल tfa a. a, चिद्धितपस्तकद्रयपाट- | * । ४ ufcy tfa a, चिद्धितपस्नकपादः | y arumufa ग. चिक्तितपस्लेकपाठ. | a ages दृति ग. चिक्कितपम्नकप)ढ. | „भजतो Sid ग, विक्तपम्नक्पाटठ | १८ अध्यायः । | खभ्रिरुवाच | कश्यपस्य ae सगमदित्यादिष दह aa | "~~ ~--- लगत्‌खष्िवग्नः | -ग्रजकपाद्‌ द्रि्रस्लष्टा रुद्राश्च TAA’) | ४२ | AES वात्मजः श्रीमाज्विश्रूपो AEA: | इर बद्भरूप्रञख्च BARA UH: | ४३॥ ढषाकपिख wary कपर्दी रेवतस्तया | मृगया सपेख कपाल दश चेव: | मद्राणां च प्रतं GA AW सचराचर | ४४ | इत्यादिमहापुराणे आभ्नय जगत्सगवगनं नाम अषटाटपएरोऽअधःयः। अथोनविं शतितमोऽध्यायः। कश्यपवंश्रवणनम्‌ । ~ aida तुधिता दे वास्तऽदित्यां quae: | १। रासन्‌ fama शक्र त्वष्टा धाता तथाय्यम।। vat विवखान्‌ सविता मित्रो वरुणौ भगः॥२॥ ayy दाट्‌शादित्या आसन वेवखतन्तरं | afcgafauaiaagatate stew | रे॥ asusy विदुघख्तखा विटुतः सुताः(९) | प्रत्यङ्किरसजाः ग्रष्टाः छण्णश्चस्य मुरायधाः | ४ ॥ उदयास्तमने सूये तददेते युगे युगे | दिस्ण््रकशिपदित्यां हिरणात्तच्च कश्यपात्‌ \ ५। +" + २4 (me १ सप्रम दृति ख, ड, {चङ्ितपुस्कप।ठः। २ mal Tha ग, चिदङ्कितपम्नकपाठः। 89 ४८ न्पभिपु राग १९. AUT: } {सिषा चाभवत Fri fagfam परिमग्रद्दः। ग ङप्रभृतयस्लस्था नै ्िकेया xfa wat. ६॥ fexmafnd: पत्राख्त्वारः प्रथितौजसः | HABA HCY yeteulfara na: | 2 | संदा: GUNA BIZUAT BERET | इदस्य ua magia’) प्रिविवाखालमस्वच॥८॥ विरो पन्त siatfeafas wt विसे षनत्‌ | बल; awd त्वासी दाप रए (र) मदयन ॥ ९ ॥ quam fe ama प्रसाद्योमापतिं वरः (°) | urgat विद््‌रिव्यामीव्येवं wine इशरात्‌(*) yo | हिर णदरात्तसुताः wy war: wafafeatal’) | feat शदरायख(:) प्रतमासन दनोः मुताः! ११॥ स्भानोस्त प्रभा कन्था weTbasy wal Wat | syztaat wafaar प्रम्मिष्ा दाप्पवमौ p १२॥ पनामा कालका सेवे रेग्प्रानम्मृत उभ । कंप्रयपस्थतु भाय द तयोः ware कोटदः॥ १२॥ Galea चतृष्कौच्ौो लिवातकवेचः कुले | तामूायाः षट सुताः स्यु काकी शनी च भास्यपि १४॥ rfaat शुषि सु्रौवा(>) ताभ्यः काकाद्‌योऽभवन्‌। CHRISTA BVA Lala ग्यम. Peay MANTIS: | २ वाकज्यठर्मिनि स्व, ग, सि्कितिपम्तक्द्रयपाठ । ३ su fata ख. चाकूतपरलकपाठदः। ४ बूत्यय प्राप्नमौश्रादिति a, विक्तिपस्तकपाठटः। ५ भमर. एकुनिर्तितिति लररिक्ित्यस्नकपाट ए कुनिस्रथति इ,चिद्धितप स्तक - पाठः| ॥ ९ दिमूदधा म्मराद्याम दति ख, चिकतपुलकपाठ. । oni yaa दृत ख. चिङितिपसकपाठः स्र.पकाण्ठचिततुगरीव CAH, च.जत्पस्तश्पाड | १९ अध्यायः | | लगतषष्टिविणनः | अश्रा AAT BAY AAS HAT । LY | विनतायाः सहखन्त्‌ MUTE सुरसाभवाः | काद्रवेयाः HHA परेषवाद्चकितच्तकाः | १६ ॥ दङ्िणः क्रोधवशजा धरोत्थाः (१) पक्ति णौ जले । रम्यां गोमहिष्यादि रोत्य्रास्तेणाद्यः | १७ | खसायां यत्रां सि मुनेर शरसोभवन्‌। अरिदायान्त गन्धवाः कश्यपादि सिरश्चर (२) ॥ १८ ॥ oni पुतच्रादयोऽसहया Faq दानवा frats(®) | fefafaaguat वे तोषयामास कश्यपं ॥ १८ ॥ पु्मिन्ध प्रहत्तारमिच्छती प्राप कश्यपात्‌ | पादाप्रक्तालनात्‌ सप्ता तस्या गभ॑ जघान Wy २० | दिलिमनििष्य wares दवा मरतोऽभवन्‌। श करस्येको नपश्चाशरतर हाया दीप्ततेजसः | २१ ॥ रुत्‌ सवं हरिता यभिधिच युयु पं | ददौ क्रमण राज्यानि अन्येषामधिपो रिः | २२ | दिजौयधोनां चन्द्र अपान्तु वर्णो कृपः । राज्ञां वेग्रवणी राजा सूयां fama tat: ॥ २२॥ वसूर्ना पावको राजा मरुतां वासवः प्रभः । प्रजा पतीनां Tate एकाद दानवाधिपः।॥२४॥ पिष्टां च यम राजा मूतादौनां दरः(५) प्रभुः । शिमवांसखेव teat नदीनां सागरः प्रभः | २५ ॥ +^ eee —_ v=», = १ धरण्णा रति ख, चिङ्कितपुलकपाटः। ९ कश्यपादि परस्यरर्मिति ख, चिशितपुखकपाठः। = ॐ ~ २ द्वदव्यः पराजिता दूति ख, शिङ्कितपुस्तकपाठः। 8 UATATY UC द्रत ग, इ, चि कितपुलकदयपाठः। G, “~ --- —— भणित mn ~ me ० ५9 a faa TH | २० अध्यायः | गन्धवाणां विश्रस्यो नागानाम area: | सण्णं तच्तकौ राजा गरुडः पच्िणामय॥ २६ | ररावती Nesta गोदषोय गवामपि। मगाणामय We लः Fat बनस्पतीखरः ॥ २७ ॥ उच्चःग्रवास्तथाच्ानां सुधन्वा पूवपालकः। दच्िणस्यां weaue: कंतुमान्‌ पालको जल | शिरण्यरोमकः सौम्य प्रतिसगायमीरितः ॥ २८ | मत्यादिमद्धापुरागे age परतिसगंवगनं नाम ऊनविए्रतितमो अध्याय. | = ~= ^-^ =-= ee og अथ विशतिनमोऽध्यायः। सग विषयक्रवयनं। री प ~ अर्भिरुवाच। want महृतः सगा fagal wee सः | aaraiat दितीयस्त भतसग fe a सातः ॥ क वकारिकल्ततीयस्त सग रुन्द्रियकः qa: | इत्यव प्रातः सगः सम्भृतो बदिप॒वकः॥२॥ मुख्यः सग खतुयंस्तु मख्य, वे स्थावरा; साता तिय्यकखोतास्तु यः प्रोक्तःक्तव्यग्योन्यस्तत WA ॥ ३॥ aute खोतसां wat द वसर्गस्तं स wa datarrataai an: सप्तमः स तु मानषः॥ ४॥ सणमोनमदहः सम सात्विकस्तामस् य; | पर्त वता; सगः प्राताख चयः साता: ॥ ५ | प्रातो वेृतञ्ेव wat नममसया, Re अध्यायः | | widafgaae | ५ ब्रह्मतो नव सस्त जगतो म्‌लदेतवः॥ ६ | SAT द्तकन्यास्त भृग्वाद्या उपयमिरे | नित्यो नैमित्तिकः सगं सिधा vafaat जनेः ॥ 9 | staat देनन्दिनी स्यादनतस्प्रलयादन। जायत यत्रानुदिनं निल्यसगा fe ama: ८ | देवौ धाताविधातासे भगो; ख्यातिरसूयत | श्ियस्च vat विष्णेयास्तुता शक्रेण SEA ९ ॥ धावुविंधातुक एच wera प्राणी HRT: | माकंब्डेयो ARE wT वेदशिरास्ततः ॥ १० || पौगेमासख सम्भूत्यां ACHAT aa: | सखात्यामङ्गिरसः पकाः सिनौनालो geet ॥ ११ ॥ राकाश्ानुमतिश्वाजरनसूयाप्यजोजनत्‌। सोमं दुवाससं पुरं दत्तात्रेय योगिनम॥ 22 | at पलस्यभायायां द त्तौलिस्ततसुतोभवत्‌। च मायां८९) पुलद्ाच्जाताः सदि; कमपादिकाः॥ 28 सन्रत्याच्च क्रतोरासन षालिखिस्या aetsra: | AF BUIAT ATE य fe afgesfam: i 28 1 salary वशिष्ाच्च राजा माचोध्वबाङकः(र) | सवनखखालघः शुक्रः (र) सुतपाः सप्त चयः ॥ १५॥ पावकः पवमानौभूच्छविः खादार्िजोभवत्‌। rc ee te re = ¬ ~ ----- ---~ re ee -~ = ~ ~+ = - ~ ~ ~ त = ~ eee ~~ = ee ee ree १ कुमाय्यामिति ख, चिङितपुरलकपाठः। २ रजोगो जौ दधेबाञकं दूति ख, चिङ्कितपुम्तकपाठः राजा शएतो्नागत्कं एति ग, चिकरितपुलकपाठः, रोगो त्रो वादक दूति ₹, चिद्धितपुखकपाः ! २ सृबलञ्धमघः गकर दति ष, तिक्रितपुमकपाठः। ५२ खनियुरागे | RQ ध्यायः | afaarat बहिषदोऽनमयः साप्रयौ waa (*) ॥ १६ ॥ fuawe खधायाञ्च मेना बेधारिणी सते(९)। दहिसाभाया MUM तयोजन्ने TUTSAIH ॥ १ ll कन्धा च निक्ृतिष्ताग्यां भयन्नरकमेव च | मायाचवेदना चेव भिथनन्त्विदमेतयो;॥ १८ ॥ तयोजंज्ञथ वे मायां Fa’ भूतापद्ारिणम | ata aaa चापि दुःखं जज्ञय खैरवात्‌॥ १८ | मत्यो्याधिजरश्तेकटव्णाक्रो धा जश्निरे | FANE रुदन्‌ जातो रोदनाद्रुननामकः॥ २० ॥ भवं शवमयष़ानः तया पसुपतिं fest मोमम्‌ग्रं मद्वादेवमुवाच स पितामहः ॥२१॥ CWA तद्या ट्‌न्तत्याज सा TAT | चिमवद्हिता भूत्वा पलै ्म्मोरभूत्‌ पुनः ॥ २२॥ ऋषिभ्यो नार्दाटुक्ताः पूजाः सुनादिपृूविंकाः। ग्वायम्भुवादास्ताः छता विष्णरादभ्‌ क्तिमुक्रिदाः॥ २२॥ इ्त्याटिमद्ायुगायव्ाय्रय ww aud नाम विग्रतितमोऽध्टायः| अथ एकविंशोऽध्यायः | सामानत्रपु जाकयने। नारद्‌ उवाच। सामान्यपूजां विष्णादेवच्ये amiga स्द॑दान। समस्तपरिवाराय Weary नमो यजेत ॥ १ ॥ , १ साग्रे watea ख चिद्धितपस्तकपाद साग्रयो ह्यजादिति ष, चिद्ितपस्लकपाठः। ॐ सः; ९ बसारणो सुत एति ख, विश्ितपस्लकपाठ;। अग्रिपाला वद्दिषदो STITT २१ अध्यायः | | नाययणादिपरजाविधानं। ५९ ure विधात्रे wea यमुनाये निधी तचा! wifey वा्लनवं शतिं करूममनन्तकम।॥२। एथिवीं धर्म्मकं aia वेराग्येखर्यमव च। BUA कन्दनालपद्मकेशस्कगिकाः॥ २। BAY छतादुश्च सत्वायक्षादिमणलम्‌ | विम्लोत्कषिणी ज्ञाना क्रिया योगा चता ana le | wet सयां तयश्रानानुग्रहासनमूृत्तिकाम्‌(९) | qui गिर ङ्गणे(९) at वासुदे वर्दिवं यजेत ॥ ५ | हृदयञ्च शिरः शूलं वम नजमयासत्रकम्‌ | USE चक्रं गदां aT Wad Area यजत्‌॥ ६॥ वनमालां श्रिये gfe was गरुमचयत्‌। Kale of स्तौ जलं वाय' धनेश्वरम्‌ Io इशानन्तमजं चास्रं वादनं कुमुदादिकम्‌ | विष्वकसनं मण़लादौ सिद्धिः पजादिना भवत्‌ ॥ ८ ॥ fraqaty समान्या पूवं नन्दिनिमच्येत्‌। महाकालं यजेद्‌ गङ्ं(र) aay गणादिकम्‌ ॥ < ॥ गिरं foa(’) गुरुं वास्तं शत्यादीन्‌ घम कादिकम्‌ (५) | वामा Saat तथा रौद्री काली कलविकारिणी | vo बलविकरिणौ चापि बलप्रमयिनी क्रमात्‌| ९ THY सन्या तथेग्रानानुग्रहा TAAL का tia ग, चिक्रितपुस्तकपाठः। २ ant गिरिं गणमिति ख.चिद्धितपसलकप।ठः दुगं शिवं गणमिति घ, चिदिति. पुस्तकपाठः | ट यजत्‌ दुगं सनि ख, घ, पिङितपुखकद्रयपाठः। ४ गिरिं faafafa ख, चिश्ितपुरलकपाठः शिवं प्रियमिति घ, चिङितपुखाकपाढः। ५ गोर त्रियं गर चाम MIs षमकादिकमिति ड, चिक्रितपुलकपाठः | ५४ | भ्रिपुराग | २१ अध्यायः सवभूतदमनी च मट्नोन्मादिनौ शिवासनं + ११॥ “te हां fanaa aga fad यजत्‌, wi शिवाय हामित्यादि इामोशानादिवक्तकं | १२॥ WS गं गयः श कमखाखण्डोहटादिकाः AMAA मन्ता दण पृज्यख पिङ्गलः ॥ १२ | उशवःग्रवाश्वारगख प्रभूतं वमलं यजेत्‌ | सारध्यो परमसुखं(२) Beate मध्यतो यजेत ॥ १४ | दीका सू्छा जया wat विभूतिविमला तथा। अमोघा वियुता चव पूज्याय adataet । १५ ॥ क्षौसन हिष्टखं खसोर्कायति च मर्तिकाम | ¥I SY सस्य्यायनम ai नमो हृद्याय च| १६ ॥ अक्षाय शिरस तददमौशासुरवायगान्‌(र)| wid: खर ज्वालिनि शिखा ड कवचं सातं | १७ ॥ भा AT AMUSE wha निष्कं भा(र) | alasgicate ayt जीवः az श्निः HATA yy ec 4 US! HAW ARE: Ae lew wae | असनं मृत्तय मखे weg परिचारकः | १९ || faa teat विष्णुमन्त र गरो ओं ed हरिः । ङो सवमत्तिमन्ल्नेयमिति चरलोक्यमोदनः | २० ॥ #ो watam: क्तो विष्णः खर्ट्‌घहदा{द्कं | समस्तः पञ्चमो पजा सङ्गमादौ जयादिदा॥ २१। “~--- ~~ ९ सावाराध्यापर दुःखभितिख, चिक्रितपुलकपाटः। ९ TIAA Aha ख, चिङ्ितपुसलकपाठः। अदयं AW aafa ङ्‌, चिक्रितपसलकपाठः | 8 wary aa ¶ि fF @, चिकितपुम्नकपाठः =: स ee = fae — ~न ~ Te - शिरस तदद्‌ प्रजायाय : रर अध्यायः। | सामन्रपूजाविधानम्‌। ५१५ चक्रं गदं कमाच्छर्‌ खं मुषलं खङ्ग प्प दगकम्‌ | ange च ata ahead वनमालया ॥ २२९ | at ग्म दालष्छीताच्छा गररिन्रादयोऽचनम्‌ | सरखल्यासनं मृत्तिंसै को ददी सरखती 122 | हदादा VA च कलातुष्िख पिका mat प्रभामतो Sat गणो ग॒रुख AIT! | २४॥ तथा गं गणपतये च को Wa a BY faa | Sl तरिताये st सौ विप रा(ोचतुंन्तनमोन्तकाः ॥ २५। प्रणवादयाख नामाद॒मन्तष विन्दसंयुत ओं युतं वा सवमन्तपृूजनाज्जपतः सताः VRE | होमान्तिलघतायंख धम्भकामायमोक्दाः | पूजामन्त्रान्‌ पठ दुष भुक्तभोगो fed ब्रजेत्‌ ॥ २७ | दरत्यादिमदापुराग aya वाप्ुदेवादिपजाकथनं माम ण्कविप्रतितमोऽध्यायः। ~~~ --~ ee >~ ~ अथ दाविंशोऽध्यायः। सुनविधिकथनं | मार्‌ उवाच | वच्छ सानं fanqu adea तु मृत्तिकां । । 2७ relat तां दिधा कृत्वा मनःसुनमयकया ॥ १ | निमन्याचम्य विन्यस्य सिंह न कतस्त्तकः(र) | a nt मा भ कन ज~ नन (~न =-= न द = ~ = = = = ~~~ ~ a ee ee ee a 5 + गें > १ St तरित, Ste et रो चिपुरा दति ख, चिक्रितपुलकपाठः। २ हषरच्चण दति, सिक्गितप्तकपाठः। ‘a ्भिपुरःये | २२ अध्यायः विधिसानं ततः FAG प्राणायामपुरुसरु ॥ २॥ “fc ध्यायन्‌ हरिज्ञानं (९) मन्ेणाद्ाच्तरेण डि | चधा पाणितले मतसुं दिगबन्धं सिंहजपतः॥२॥ वापतदे वप्रजप्तिन तीय सङ्कल्य चालभेत्‌ | as ग्दादिना मन्त: सम्माव्याराध्य म॒त्तिना॥४॥ छ्त्वाघमषगं वस्त्र परिधाय समाचरेत्‌ | विन्यस्य मन्ते्दिम्माज्यं पाणिं जलमेव च ॥ ५॥ नासायगेन संयम्य वायुमाघ्राय चौत्॒जत्‌ । जलं ध्यायन्‌ इरि पखाद्त्वाध्यं दादश्ाक्षर ॥ € | जमान्याञ्कतशस्तस्य योगपोठादितः क्रमात्‌ | मन्त्रान्‌ दिकयालपयन्ताग्टषीन पिलटगणानपि॥७॥ मनुब्यान्‌ Canals स्थावरान्तान्यथावसेत्‌ | न्यस्य चाङ्गानि संहत्य मन््ान्यागग्रदं व्रजत ॥ SARA Waly मुलादेः स॒ूानमाचरत ॥ ८ || स्व्यादिमापराय ayy सानविधिकयनं लाम दा विंशोध्यायः | गणिम अथ चयोविश्ोध्यायः | पूजाविधिकथनं | नास्द्‌ उवाच | awa पूजाविधिं विप्रा यत wear सवमाप्रयात। प्र्तालिताङचिराचम्य वाग्यतः रतरच्चकः We | wa तेन लु संमियदणष्यःला इरि पठर्दिति ड, fareay aura | ४ पद्ममिति a, म, ड दिनद्धतपनकेवगपवठः। || yr afquxta | 23 Beara: | fanaa, केश्ररस्थानुयदः कणिकास्थिता॥ eR | पूव सलद्दय ध्यात्वा चा वाह्धयार्चच मण्डले | वध्यं पाद्यं तथाचामं मधुपक्तं पुनश्च तत्‌ ॥ १२॥ सूनं वस्त्रोपवीतञ्च भूषणं गन्धपुष्यक | पदो पनेवेदयानि पगडरे काच्त विद्यया | १४॥ यजेदङ्गानि watet दारि पुव परेण्डज। दत्ते चक्रं गदां aly Hla WEE घनुन्धसेत्‌ ॥ १५ ॥ देवस्य याम्तो दन्ते way! खद्गमवच। वामे चम्मं fou’) ea पदि वामेग्रतो न्यसेत्‌ ॥ १९ ॥ वनमाला यो वत्स कौस्तभो दिकपत)न्वद्धिः। खमन्तेः प जयत्‌ सवान्‌ विषरघावसानतः(९) ॥ १७ ॥ व्यस्तेन च समस्तन ङ्गर्वीजन वे यजेत्‌। अध्वा प्रदच्तिग) छ्य TTY GA च | १८॥ wea विन्धसद्यात्वा ae aw ह {िज्विति | ष्यागच्छावादहन योज्यं wate विस्व्नंने॥ १९ ॥ रवम्टात्तसायेशच पूजां लत्वा विमुक्तिभाक्‌ | रुकमृन्यंच्चनं प्रोतं AAC TA प्रण ॥ २० | ङ्के न्धस्य alae a बलादिकान्‌ तर्व्जन्यादौ WT शिरोललाट ama ॥ २१ ॥ walang aay t मध्ये yatfea asra(®) | wHUS नवव्यूहं नवपीठञ्च परववत्‌ tt 22 | eo ~ ~~ ----- a == renee १ वाम चम्मं Prafua a, चिन्नितपुस्तकपाठः। २ अस्पक्षन्भपस्तक्ष विष्एरघावमानत दूति विष्णावघाच मानतः दतिच wat वतेते । अयन्वसमीचीन दव प्रतिभाति विन्णमव्यासनादिभिरितित्‌ aw पाडः, iad ~ oo " ए मध्यग «फे leq “Gury दृति इ. चङितस्तकप) ठः, २४ Baa: | | होमादिविधानं। नवाल्ल TATA च AA हश्च पूववत्‌ | इषः मध्ये ततः खानं वासुदेवञ्च पूजयत्‌ ॥ 22 | इत्यादिमद्धापुराग यामय अादिमृ्यादिपूजाविधि नाम चयो विंग्रोऽध्यायः। -~ ~~ ~- ~~ ----*-~ - ~ ९, अथ चतुविंशोऽध्यायः | कुएडनिम्ाणा द्विधिः। नारद्‌ उवाच | यभिकाय्य प्रवच्छामि येन स्थात्सवं कामभान्‌ | चतुरभ्यधिकं विंशमङ्कल चतुरसखक॥ १॥ asa सतचरयित्वा तु Wt तावत्‌ खनेत्समं | खातस्य मेखला कार्यौ त्यका WAYS A ॥ र्‌ | सत्वादिसज a’) पृवाशा दादश्ाङ्गलमु्छरिता। PUFA दङ्नाय चतुरङ्कलविष्त्ता yz | योनिद्‌शाङ्गुला रम्या षट चतुदपरङ़लामग्रगा। क्रमान्नि्ना तु कत्ता पश्िमाशब्यवख्िता ॥ ४॥ अश्वत्यपत्रसदट शे कित्‌ कुण्ड निव श्रिता | तुश्याङ्लायता नालं पश्चेदश्राङ्गलायतं॥ ५॥ मलन्त॒ व्यङ्ग. लं(९) योन्या अग्रं तस्याः षड़ङु लं | लक्तगक्क दस्स्य दिगण धिकसादिषु | ६॥ रुकचिमखनलं कुग्डं वतुलादि वदाम्दद्ं | भ क-म ~~ ^ re re et ee ज ee ee ee ee tree @~ „~ १ सद्मादिसञज्ना cia ख, चिङ्कितपुलकपाटः। ९ Hem द्वा ङ समिति र, चिङ्ितपुणकपाठ | afaqrim | २8४ अष्याग्रः। Ath »* कं गा तु faa सुतर ata यद तिरिखित ॥ 9॥ तट्‌ दिशि संश्याप्य श्नामितं वत्तं लं भवत्‌ | RITE कमोयभागाङ | feyratar तो afe: yan uqufaaat यलनात्नान्करित्वा तु मध्यत, | emia awd कुण्डम दंचन््रः भवत्‌ प्रभं | ९ ॥ पद्माकाग्‌ दलानि स्यमललानान्तु वन्तल | aye THM होमाय कारयेत्‌ HU १० | सप्पञ्चाङ्ग लं वापि चतुर्सन्त्‌ कारयत विभाग+न भव्रमत्त मध्य Tu ATtHAA | 2% | faz ए ङ्‌ समं खर्तर्दा हम्द्धन्ते ए़ोधयत्‌। WF लस्य चतुयांण्ं ए़घादध{द्ध' तथान्ततः॥१२॥ ग्वातस्य Heat रम्यां परषाद्न तु काग्येत्‌। कशे चिभागविष्तारं अङ्क षएकसमायतं || १२॥ सार्दमङ्गणटकं वा AWE तु aH waa | चतुर g fame पश्चाङ्क्‌लमयापिवा॥ १६॥ सिव द्ङ्गम्नकं तत्‌ स्यान्मध्यन्तस्य सग्रोभनम्‌ | अायामस्ततसमप्तस्य मध्यनिम्नः antag | १५ | शुषिरं कण्टदप्र SNe यावत Haas | raged कत्तव्य यथारुथि fafafaa | rE | aay हस्तमात्र स्यादण्डकन समन्वितं.९) | वटव TFG!) TA TIAA, FIAT | Qo | १ कुण्डकन समन्वितमिति ख. fleas: | र्‌ कष्टक दा, लमति ख चिन्ितिपुत्नकेयठ. चन्द्राम्‌ द्र लमिनि इ, fae. GRAVIS: | २४ अध्यायः । | sinifenaa | गोप्रदन्त्‌ यथा मम्नमल्यपङ्घं तया waa | उपलिप्य लिखेनखामङ्ग,लां वजुनासिकां(*) | १८ | सौम्याग्रा प्रथमा तस्यां रेख पूरवमदे get: | मध्ये तिसस्तया geqicfamfemum ah १८ | रुवमुलिष्य aya प्रणवेन तु मन्तेवित्‌। faut कल्पधत्तन्‌ afer wf वे धवं ॥ २० ॥ अलं छत्व म्॒तिमतों faucta दरि समरन्‌ | प्रादेश्माचाः समिधो द्त्वा परिसिम॒न्यतं।॥२१। दग्भखिधा परिसीर vated ततर wre | आसाद्यदिष्मवङी भूमौ च wages | २२। MaMa चरुस्थालो कुण़्ाच्यच्च प्रगोतया | vtafaat प्रोक्तो wwe वारिगा॥२९ पविच्रान्तर्दित इषपरिग्राय च ase | पराट्नीला प्रोच्तणोपाच्ं ज्छातिरग निधायच।॥२६४॥ तद्द्वि खश्च qatar विन्य चाग्रतः। प्रणैतायां सयुष्पायां faa” ध्याल्लोत्तसरेण च | २५॥ आव्यस्थालोमयाज्यन TIA निधायच। सम्य बोत्पवनाभ्यान्त RATT संखाति ॥ २६ ॥ यलण्िताग्रौ fata ant प्रादेशमात्रकौ | ताम्यामन्तानपागिभ्यामङ्क.षटानानिकन तु ॥ Vo | यान्यं cate सङ्गम दिर्नीला जिरवाट्क्तिपेत्‌(र) | सुक्खुवौ चापि agg तान्या प्रप्य वारिगा॥ रट | TARTS: | * Pe t os. Se r CHD AY Wy AT TAY ta HUlefd इ दिकितपन्दकप्रान । ६९ i , मिः ह धि व । । । i. Nis । । i: . f. १ रुद्रना,मकाभिते ख, चिङ्कितिपुस्तकपाठः वक्तुनासिकारिति ड, विकि. 22 अभिपुरागे | २४ खध्यायः। प्रतप्य दभः सम्भज्य एनः VATA चेव fey निष्प्य स्थापवित्वा(९) तु प्रणवेनैव साधकः | Re I प्रगवादिनमौन्तन पखाद्धोमं समाचरेत | गभाघानादिकम्माणि यावद्‌शब्यवस्थया | २० ॥ नामान्तं FATT समावत्तावसानकम्‌ | अधिकारावसानं वा FAFA: || २१। प्रणवनोपच्रारन्त Palas साधकः | 4g Bee कर्तव्यो यया वित्तानसारतः॥ ३२॥ गभाधानन्त प्रथमं ततः पुंसवनं एतम्‌ | सोमन्तोन्नयनं जातकवम्म नामान्नप्राप्रनम्‌ | २२॥ च्‌डाछति व्रतबन्धं वदत्रतान्यशेषतः(र)। समावन्तनं Wat a योगखायायिकारकः(>) | २४॥ ददादिक्रमतो ध्यात्वा waa कर्म्म पूज्यच। अष्टावष्टौ तु जङयात प्रतिकम्पीा ती पुनः ॥ २५ ॥ एणणड्कर्सिं ततो दद्यात्‌ wal awa साधकः। AAS MA HAM शरुतं सुखरम॒चरन्‌ | २६ | विश्णोवङ्िन्तु dau ग्रपयदंष्णवद्चरम | ay स्थण्डिल विष्ण मन््ान ay स श्र५त्‌(५)॥ २७ | व्यासनाटदिक्रमण्व साङ्ावरगमत्तमम। -श्धपुः HAMA WTA दवं _thaaa ॥ इट॥ अधार्ध्ममयाघासावान्यावप्नीश्रसंस्यिततै | ९ fray स्थापयिलनिख, चिकतपुस्लकपाठः। ९ दयत्रतान्यप्रषत tia ख, चिद्ितिपुसतकपाटः। a योगख्ाथाधिकारतदतिख, चिद्छितपु्लकपःठः। ४ समन्तान्‌ Hel शग्रपत इतिम, घ चिङ्छितेप॒म्कद्यपाद, | ee ~— -- ~-- २४ Bs | | हीमादिविधानं। वायव्नेकरताप्दिप्रटत्तौ तु AUTHAA Re | आज्यभागौ ततौ wat चचधी दच्िगो त्तरे | मध्यय ज॒ड्यात्सवमन्तानच क्रमेण तु | ४०॥ Waa AWG AS TATE RAAT । प्रतं Aes वाज्यादेः afafzat fara: स द(५) ॥ ४१ | समाणयाचान्त्‌ होमान्तां sate ए्यानुपौ पितान्‌ | THAT चिवश्याय wan प्रोच्तयत WAT, ४२॥ शिष्यानात्मनि संयोज्य अविद्यावम्मवबन्धनेः। लिङ्गानढत्तसचेतन्ध सह लिङ्गन पाश्ितम्‌(र) | 83 | ध्यानमागग सम्म चख वायु वीजेन श्रो धयेत्‌ ततो ददनवीजेन ष्टि ब्र्माणसज ज्ञिकाम्‌ | ४४ | निदग्धां सकलां ध्यायदखकूट निभखिताम्‌। ्नावयेदास्णिा भद्ध संसारं वाममयं WEA?) || ४५ ॥ तत्र wfai न्यसेत्‌ परखात्‌ पाथिवों बीजसञ्ज्ञिकाम्‌ | तन्माजाभिः समस्ताभिः संढतं wifes qua | ४६ | अग्न्त द्रवन्थाये त्तदा धारन्तदात्मवम्‌ | aay चिन्तयन पौरुषीं परणवान्मिकाम्‌ ॥ ४७ | fag सङ्कामयेत्‌ पञादात्सश्ं पृवसंखकतम्‌(*) | विभक्तेन्नियसंस्थानं क्रमाद्‌ ae विचिन्तयेत्‌ | ४८॥ ततोरडमब्दमकं तु खित्वा दिक रौ रतम्‌ | -- - - - -- -- + = ~~~ [व 1 ee १९ Targa तिरेखथाद्‌तव, पिङ्ितिपुखकपाठः | ९ ag faga दश्ितैमिति ड, चिङ्कितपुरलकपाठ. | ह संमारश्वाचयं सरोदिति ख, चिङ्कितपुसलतकपाठः। ४ स्थण्डि पववतम्बुतःमति ख. चिङतणम्तकधाठः। S | २४ ध्यायः ve 1041 a atau ful naa तयौीम्मध्य WHUladT y ४८ ॥ Ala स्यात्न पुनः uta प्रगवन तु a fade | मन्त्ासकतन्‌ oat यथान्यासं पुरोदितम्‌ ॥ ५० | विणत ततो मृद्ददा weal तु वेष्यवम्‌ | vant asa वापि जनित्न ध्यानयोगतः 1 ५१ ॥ करै सङ्ग ua नत्र ५1 तु aaa | AIHAM Hat तान्‌ सदननादतनतु ॥ ५२॥ Ray जो गस सम्यक ट्‌वर्‌वस्य तत्ववान्‌ | शियान्‌ पम्पाञ्चलिभतः प्राङ्मुवानुपवेश्रायत्‌ ॥ ५२॥ Hussy तप्यवमसता गुरुणा हरिम्‌ विपरा णन्पान्ननिं तत्र पयाद्भिगनन्तम्म | ५४॥ अभन्दम्नं Heal”) गरेः प्रादाचनन्ततः। विधाय clam ea सवसं चाङडमववा॥ ५१५ | गसः संग्र ्छियानतेः पन्यो नामनि | famed यजदोणर एरदटुषवक्रगटाधम्म्‌ | ५९ ॥ त जपन्तश्च ASAT मण्डलस्थं विसजयत | yo | वणान (व्यमसिनं विव्वकरसनोय ayaa | uMidifdraaidianfafaa च कुण्डा | ५८्॥ afyarafa सयोजय विव्वन्‌मनं विसजयत्‌| ave, सवनाप्राति ममुर्लीयत दसै | ५९ | दव्यादिमिद्धापुराग आग्नय यधिकाय्यौदिकथनं नाम चतु विफ्रोऽध्यायः। A. ae ९ ree alse Med! Ofer सत, सिक्ितपमकपाद | २५ खशथायः/ / ताप ट्वा दिमन्तपटशन | अथ पए्स्तिंशोऽध्ायः। वारूद्वादिमन्तनिरूपरं | Ale Vara | वा्दवादिमन्ताणां प्रज्यानां aM वद्‌ | वासुदव सङ्घः Tea fans: be नमो भगवते चादौ ya ST यः खर्वःजकाः(९)। HPI नमोन्ता नमो नारायगष्ततः | २ ॥ Ai तत्‌ सत ब्रद्यगे चेव आं नमो विश्वे an: | ~, Ae न, ~ fe ९ ai ai wit नमो भगवत नरसिंहाय वं aa: | ३॥ at भूनमो भगवते वराद्धाय नसाधिपाः। जवारुणहरिद्राभा नौलश्यामललोदहिताः ॥ ४ | मघामिमधुपिङ्काभा amet नव नायकाः । f, ध Ac अङ्गानि खर्वोजानां खनामानेयथाक्रमम॥५॥ ~ bw Sef; हटयाद्‌)नि कल्यत विभक्त्तन्त्रवदिभिः। वञ्चनादौनि वोजानि तेषां लक्षणमन्यथा ॥ £ | ec > प दौघखरस्त भिन्नानि नमोन्तान्तस्यितानि तु | agifa ङखय॒क्तानि उपाङ्गानीति aaa | ७। विभक्तनामवणान्तखितानि aaa wa’) | at cA र * = oN द)घङ्खंश् सयक्त साङ्गोपराङ्कसरः कमात (र) | र | agatat क्रमो येष हृदयादि ग्रकरूप्रय | ~ खवोजन खनामान्तेविभक्तानवङुनामभिः (५) | < | were —— १ दवार्‌ शाच्तरवीजका इतिख, चिद्धितपुलकपाठः। ९ स्थिवोजाथमत्तममिति ख, चिद्छितप्लकपाठः। t A + क f f ३ ट्‌ैधखरश WAAR TT स्वरः क्रमादिति ख, fafsaqeania: | ~ a वि ¢ ४ खरवोजषु नामानेविभकान्यङ्नामभिरिति इ, विद्धितिपम्तकपादः। ९१ ९६ afayzia | २५ Shara | युक्तानि हृदयादीनि दाद शान्तानि पञ्चतः.) | alway कल्पयिता तु जपेत सिद्धयनुरूपतः ॥ १०॥ दयश्च Paras कवचं नत्रमस्त्रकं। षषङ्कानमितु वोजानां मूलस द्वादशाङ्गकं॥ ९१ ॥ ह क्छिरखख शिखा am चास्रनेज्रन्तयोद्‌रं। एष्टवाङ्गरजान्‌ ख जङ्घा पादै MATATTA ॥ LR I eee eT saa © SF we गदामन्‌ः(९) | aé ae पुष्टिमन्त्रो de dg faa नमः॥९३। dH (2) पाञ्चजन्यं कतं पं(५) कौस्तुभाय a He Farias ग्रोवत्सायसं वंद चं लं(*)॥ १४॥ ai vt बनमालाये महानन्तायतै नमः:(९)) निर्वीजपदमन््ाणां पदेरङ्गानि ABTA ॥ १५ ॥ आत्यन्तेन मसं हदयादीनि पञ्चधा | प्रमवं ङदयादौनि ततः प्राक्तानि TEM ॥ १९। ward Wea ye परायेति शिर; शिखा। नाम्नात्मना तु(?) कवचं खसं मामान्तकं भवत | १७ ॥ ~ ~ न <> _ -- = -- ल नन ~ + --~ re ~ १ दादशाफानि ama दति रः, fafeaqeragia: | र मष्टागद्‌ा Ua ड्‌, चिक्कितपस्तकपाठः टमू, चिद्ितिपस्कपाठः | ४द्‌ भ Yala a, विद्धितिप॒सकपाटः | ५ श्रौदतसायख पञ्चममिति ड, चिद्धितिपुलकपाढः away ss sa wt chy ग, fafwaqeaare: | € नमोनमाय | मम दति ङ्‌, चिशितप्सकपाठः । ° माम्नरामनातु एति ख. इ, विश्ितपरकदयपाद | २५ अध्यायः | | बासुदषा{दिमनम्बप्रदष्रनं। at परास्त्रादि खनामात्मा(९) चतुध्यन्तो qatar: | रकब्यूषादिषदि श््यूहात्तस्या्मनो मनुः(९)॥ १८॥ कनिष्टादिकसगरष प्रतिं दे हकेशयत्‌। पराय पुरुषात्मा स्यात्‌ प्रछलयात्ा दिरूपकः ॥ १९ | ओं परयाग्ासमने चेव वायुक्षो च दिरूपकः | aafey जिमू्ती(र) विनयस्य यापकं HET HAP: ॥ Qo | वायु्ञौ करशाखासु सव्येतरकर दये | इदि मूत्ता तनावेष जिय इ तुय्य रूपकं । २१॥ WaT AGA शस्त HF Ty यञुन्यसत तलदयचवंरूपं शिरो हर गान्तकः ॥ 22 | आकाशं यापं नरस्य करे ददे तु TAIT | अङ्ग wa a वायुदि श्रीहद्गह्यपादके॥२२। वायु्धातिजंलं val पञ्चगुः समीरितः । मनः wren जिङ्का प्राणे asarE fer: hag | व्याप्रके मानकं यस्य ततो ङ दितः करमात्‌। मृ दास्य हद गुह्य पत्स, कथितः करुणात्मकः ॥ २५ ॥ सदिमृत्तिस्त सवत्र व्याप्रको जीवस्जज्ञतः | भभु वः खममदव्नन्तपः सत्यञ्च सप्तधा | २६॥ कर देश न्यसदाद्यमद्क ादिक्रमेण तु | तलसंस्थः सप्तम ख(*} लो नशो Seq क्रमात्‌ ॥ २७॥ ~+ ~ ce ` ~ = <= त ५ । < ५ ६ [पी —— ne ९ आं पराखादित्यनामाद्मा दति घ, चिङ्धितपुलकपाढः | र एवं Baile षड्विंशे युदाकषम्ादान मनुरिति ख, चिद्धितपणकपाठः ¦ ट भगम fawn दूति ख, विद्ितिपलकपाठः। ४ तलस्थः सप्तमश्चैव दूति द, Gear maT: | ६८ अभिपुराग | २५ अध्यायः | ey शरोललाटस्यहृटगुद्धाङ्धिषु gam | वअधिर्ेमस्तयो कथस्त atent वाजपेयकः ॥२८॥ च्रतिरात्राप्तो ane’) यन्ञात्मा THEI: | धीरहं मनः Wary स्परश्ररूपर स।स्ततः() ॥ २८ ॥ गन्धो बद्धिन्टापकं तु करे CH न्यसत्‌ कमात्‌ | aera a?) तस्यौ; के ललाट मख wie ॥ २० | नाभौ गन्त च पाद च ACTS: पुमान्‌ सातः(*) | जावो afecegiat मनः शब्दो amtfae: ॥ ₹१॥ रूपं tat नवात्मायं जोव अङ्ग THES | तजन्धाटिक्रमाच्छघं यावद्ामप्रदं fray 1 ३२ | दद श्िसोललाटास्यद्व्राभिगुद्यजानम्‌ | पादयोख emia इन्द्रो वापी समास्थितः ॥ ३२३॥ अङ्ग एकदय वदङ्िस्तजंन्धा दै पर च | श्िसोललाट वक्तु घु Rafa aay | २४॥ पादयोर्कादण्रात्मा मनः WT त्वगव च। wafaet तथा aim वाकपाण्ङ्किख पायुकः ॥ ३५ ॥ उपस्थं मानसो व्यापौ ग्रौजमङ्क्‌ कदय | asafemateat अतिरिक्त aren | २६ ॥ उत्तमाङ्गललाटस्यषटव्रभावथय WA | SUM तथा HH TRU a a क्रमात्‌ || 29 | ९ अतिराचाप्रयामश्चदनतिख, चिकितपुम्नकेपाठः | 4 ९ taal tfa Gq, चि।कनप्नकपाठ.। ~ = fq त a 3 = { ह न्यम्दन्तखदूति ख.चिक्ितिपम्तकपाठ. | न्यमदष् चद्लिग चिरितपम्नकपाठ | ४ क्रमात Hatha ऊ. चन्ितिपरनकृपण्च 1° Ri MITA: | | बामुदवादिमन्नप्रद a | ९९ विशर्म्मधुदधरथेव चिविक्रमफवामनौ | Ayla ERAT: पद्मनाभस्तथेव च ॥ २८ ॥ AHL! HUT नारायणस्ततः परः | माधवाय गो विन्दौ faay” बे यापकं न्यसेत्‌ ॥ ९ । TE Bet aa दमौ च पारे जाननिवे कटी | श्िरःश्िखरकच्याञ्च जान॒पादादिष न्यसत्‌ | ४०॥ amie पञ्चविंशः षड शयु क स्तया | रुषो धोरहङ्कारो मनशित्तञ्च छन्दकः ॥ ४१ ॥ तथा WU रसो रूपं गन्धः ws त्वचस्तथा | चच्ुजिङ्का नासिकाच वाक्पाणयङ्कि पायवः ॥ ४२ | suet भूजलन्तेजो वायुराकाशमेव च । पुरुषं यापकं A AY टादौ दश न्यसेत्‌ ॥ BVA Wala हस्ततले न्यस्य fray waza | म॒ ठदद्राभिगुदारजानद्भे कसो रतौ ॥ ४४। पाद्‌ ATR च wes मूर च क्रमात्‌ | परख पुरुषाद घरपर पूर्ववत्परं ॥ ४५॥ सिन्य मण्डलक तु vals परजयदबधः। ूर्वयाम्याप्यलौमेपष हृदयादीनि WAIT | BE | असमग्र वादि कौणष(९) वैनतेयादि प ववत्‌ | fequiaia विधिस्वन्यः(र) तरिव्यदेभिख मध्यतः ॥ ४७ | पूवादिदिगबलावासोरान्यादिभिरलङ्गतः | कणिकायां नाभसख मानसः कणिकाखितः॥ ४८ i १ शरख्मग्रपरादिपत्रष दति ख, ड, चिङ्कितपु्तकद्वयपाठः। दकं $ च कि ( र ठ ४ ९ दिर्कपालांख विधिलस्यदृति a, घ, चिद्ितपुस्तकेपाठः दिकपालाद्‌| विधिननत श्नि इ, चिङ्ितपुसलकपाठः। ७० अभियुरागे | २९ अध्यायः | विरूप सवं fara’) यजेद्राज्यजयाय F | सवंश्ेः समायुक्मङ्रपि च पञ्चभिः tae | TASYRURY: सवान्‌ कामानवाप्रयात्‌ | विकसनं यजेन्नाम्ना वे वीजं व्यौमसंखितं(र) ॥ ५०॥ स्त्यादिमद्धापराये sya मन्त्प्रदश्र॑नं माम पश्चविशरऽध्यायः। अथ षड विंशोऽध्यायः मनालच्तणकथनं| नारद्‌ उवाच | मद्राणां WaT वच्य साब्रिध्याटिप्रकारकं। गरञ्जलिः प्रथमा मुडा बन्द्नी हइदयानुगा | १ | उङ्‌ ङ्गक) वाममुद्दिस्तिणाङ्क बन्धनं | सब्यस्य तस्य ag at यस्य चाद प्रकी त्तित;(२) HR faa: साधरणा युर अयासाधरगा KAT | कनिष्ठादिविमोकेन अष्टो मुद्रा यथाक्रमं | 3 | अष्टानां एन्ववोजानां WAT UTE | UE Ba alas नामयितवाङ्ग्‌ fase i gy उद्धू छत्वा THY वौजाय नवमाय वामहस्तमथोत्तानं Hale नामयच्छने;॥ ५ | ९ ॐ १ ९ मव्मसिद्ध) इति ख, ड, चिक्कितपस्तकदयपाठः। ॐ ~ प र वरां ama ala a, चिङ्कितपस्तकपाठः वौ वोज चाब्रमदुतमिति ~+ at त ©, कितपस्तकपाठः। | = “ae गे t दयः स्य satinag via a, चि कतपम्तकेप ठ । २७ अध्यायः | | दीक्षाविधिकथनं। वरादस्य Fal मुद्रा अङ्गानाञ्च क्रमादिमाः। VAR मोचयेदबद्धा WHAT तचाङ्क A ॥ ६ | ~ a ~ ॥५। आकुञ्चयेत्‌ पबमुदरां दक्तिणेप्यवमव च। © ~ £ fj a“ TE 1G SI वाममष्िमु atfafeuat भवेत्‌ ॥ ७।॥ calfeaeigaa आमरेय HRIVEN a माम षडविश्ोऽध्यायः | 1 rena A a अथ सप्रविंशोऽध्यायः | दीत्षाविधिकचनं। नारद्‌ उवाच। वच्य दोक्तांसवंदाश्च मणलन शरि यजत। द श्रम्यामुपसंहत्य TARY समस्तका | १। विन्यस्य नास्सिंहन aaa शतवारकं | aunts फडन्तेन(१) रक्ताप्रान्‌ सव्वतः चिपेत 4 २। प्रतिं सवत्मिकां तत्र area प्रासाररूपिणों । सव्वौ षधि समाहत्य विकियानभिमन्सयेत्‌ ॥ २॥ TAAL AH पात्र वाघ्ठदेवेन ATA | संसाध्य wana पञ्चभिमू लमू्तिमिः॥ ४ | नारायणान्ते; AAT कुशाग्रेष्तन at भव(र) | विकिसन्वामुदेषेन चिपेदुत्तानपाणिना।॥५। चिधापूवमखलिषन्‌ ध्यायेत्‌ विष्णु तथा दि | agar सहिते कुम्भे साङ्ग विष्यु प्रप जयेत्‌ ॥ ६ । reg salle args be ~ -- = — ~ -- ~ -- [1 + owe = ~~~ ~ ५ १ सषपांशष्टदखेण इति इ. चिक्रितपरकपाढठः। = a + a f RRs at vata a र. चिङ्ितपककपावः। ane ee rete anime pete Baer Army te ee ७० 9 ७२ = fag ta | २७ अध्यायः, परतवारः मन्त्रयित्वा BANAT वद्नं | अ्ित्रधारया faga सशएनान्त नयचतं॥ ७ | कम्लसं एषतो नीत्वा स्थापयेदिकिसोपरि | away विकिरान्‌ दर्भः कुम्भे वक्व॑री यजेत्‌ ॥ ८ ॥ सवस्त्रं पञ्चरल्च्यं स्घण्डिले पुजयेदरि। व्मावपि aaa मन्त्रान्‌ Aq पृवंवत॥ € | प्र्ताल्य पण्डरोकंन विलिप्यान्तः सुगन्धिना | उखामानज्यन(*) सम्पय्य गोत्तोरेण तु साधकः ॥ Re | अलोक्य वासुटेवन(र) ततः सङ्कषंण्न च तगडनानाज्यसंषषान्‌ PTT त्तरे सृसंस्कते ॥ ११ | Waa समालोद्य cal सङ्कटयच्छनेः। पक्षम्‌ त्तारयत्‌ पञ्चाटनिरद्धन द शिकः ॥ १२ || प्रच्ाल्यालिप्य तत्‌ PANTS पुण्ड तु भस्मना | नारायगन पाख चरध्वं AAAI ॥ १२॥ भागमकंनु दवाय Gana दितीयकं) BAVA तु भाग्न प्रददयादाङतित्रयं | १४॥ frat: सह चतुय तु TATA दिगुद्धये(र) | नारायगन AHA सप्तधा ALITA ॥ ry | न्तका भच्तयित्वा wal न्ात्वाखपातकं। रनद्रामूतरत्तरके्ानीमुखं पतितमुत्तमं ॥ १६ | शरभं सिंहप्रतं Bal") व्याचम्याय प्रविष्य च। १ खत्थायाज्यनेति ख, चिष्किपम्तक्पाठः | R MAU वासुदरवनद्तिख. चिक्रितपुलकपाठः। 2 faved दूति इ. fa wager: | ४ प्रय faafafa sien J, ४ अध्रियुराणे | २७ अध्याय; | ज्ञातव्यः स्वभेदे न ग्रथि तस्तक््वचिन्तकेः ॥ २७ | अङ्ग; पञ्चभिरध्वानं निखिलं विक्तिक्रमात्‌ | तन्माजात्मनि संहत्य मायासूत्रे पशतेस्तनौ (९) ॥ २८॥ प्रछतिलिंङ्कप्क्िख aut बद्िष्तया मनः| पञ्चतन्माचवद्याख्यं AA भूतपञ्चकं ॥ २९ ॥ ध्यायेच AAMAS सूज देहे तथेच्छया | sal सम्पातविधिना ष्टः खुष्धिक्रमगतु | २०॥ waa एतद्होमेन दत्त्वा पणड्धतिं ततः। शरावे Hasina कुम्भाय निवेदयेत्‌ ॥ ३१। अधिवास्य यया नायं भक्तं fray तु दौोच्तयत्‌ | Hunt aay वापि(र) रजांसि खटिकामपि॥ ३२॥ यन्यदप्यपयौगि स्थात्‌ सवे तदायंगोचरे | संस्थाप्य मुलमन्तेग परामुष्याधिवासयत्‌ ॥ २२॥ नमो भूतेभ्यश्च बलिः कुश एति Wea दरि | मण्डपं भ्रषयत्वाय नितानघटलडदकीः(र) ॥ २४॥ मण्डल य aif )। aia ड गन्धतन्मात्रे संहर Eat | ततः पृगाङतिश्धेवमुत्तरेष प्रयज्यत | ai सां रसतन्मा्र। यां Wena आं स्स्पर्णतन्भाजे। FH र Tass | at भ aa: | at et Hele | at नं बद्ध Bi at प्रते | रुकम\वयं प्रोतेपे Hawt समासतः | vada प्रयौ गस्सु qayelfed Wa: Nur | ट्ग्धापरस्िन्‌ सन्दध्यान्चिवाणं vasa: | अविकार समादध्यादीखर परछतिन्नरः॥ ५२॥। परध यित्वाय भृतानि कम्माङ्ानि(*) विप्रौधे त्‌ aay तन्माच्रमनोक्लानमदद्पतिं॥ ५४ | लिङ्गात्मानं विश्नोध्यान्त प्रकतिं प्रोधयत्‌ ya: | ९ तद्रे frum सत्रयेदितिख, घ, ड.चिद्धितपस्तकचथपाठः। रंसु आयाहि हामिति ख, चिद्छितपर्कपाठः द्यां मं wie qe sfa 1, ड, fafezayaqazaura: | 2% | स्त्व Waa a Wi a ia प्रत्या दृतच ख च{ङक्तिपम्नक eerie च श]ननदिति ष. इ, चिन्धतपमकटुगपाठः। qid: | २७ अध्यायः | | दोच्ताविधिकयनं। ९ fefad देवमिति ख, चिद्धितपु लकपाठः। र्पूजां कतवा विसजयदिति घ, चिच्छितपलकपावः परुषं Tad गुद्धमोश्वरे धामनि संशितं | ५५ | ख गोचरो ताग्रेषभोगमृक्षौ HAs | ध्यायन पू णाङतिं catelad तधिकारिणे ॥ ye ॥ अङ राराध्य AA NA aaa समं | रामादवं fartay सवंसिदिसमन्वितं | yo | ध्यायन्‌ yas fa द्‌ दादी चेयं साधकं wal | व्यस्य वान सम्प्तिरश्रतिव(सनौ यदि | yc y ड टवं यथा पव सवापकरणान्वितं | सद्योधिवास्य eet ase शिकयेत्तमः॥ ४९ | भक्ती विनीतः mater ai सवः समन्वितः | frat नतिधनो on खण्डिलेभ्यवय दी त्तरत | ६० | अध्वानं निखिलं देव(९) भौतं वाध्याल्मिवी छतं | एषश्िक्रमग frag ददे ध्याला वु देशिक्रः॥ ee | अष्टाण्टड्धतिमिः पूवः क्रमात्‌ सन्तप्य रृष्धिमान्‌ | खमन्तरे वसुदे वादीन्‌ जननादीन्‌ विसजयत्‌(२) | ६२ ॥ होमेन प्रोधयेत्‌ wala हारक्रमयो गतः | योनिसूचागि बद्धानि wai कमणि देशिकः॥ ER | श्यद्‌ दात्बमाहल्य क्रमात्तत्वानि गौ धयत्‌ | अभ्नौ प्राछृतिके fant लयं नोत्वायिर विवे ॥ ६४ | AE तत्वमगुद्न पुणाङ्त्या तु साधयेत(2) | श्य प्र्छतिमायत्त cant प्राकृतिकान्‌ गणान्‌ ॥ ६१ ॥ ङः, चिद्धितप॒स्तकपाठः। २पणाङ्त्यातु मन्रमेदतिस,घ, विच्ितपम्नकदरयपराठः | \ विमलादौन्‌ faaseifefa oT a faye | २७ ऋध्यायः। परौ चयेद्‌ धिकार वा निटुञ्जगादेशिकः faa’) | यथान्या whaetat वा कुय्यात्‌ uta feat wey ६& ॥ भ्या समातिपन्नानां avai निद्धनस्य च। सम्पृज्य स्थण्डिले faa wae स्थाप्य पुत्रकं । ६७। देवताभिमखः श्यस्तियिगास्य; खयं शितः | अध्वानं निखिलं ध्यात्वा पर्वभिः खं विकल्पितं ॥ ६८ | faze तथा देवमाधिद विकंयाचनं। ध्यानयोगन सद्धिन््य प्ववत्ताडनादिना॥ ee | क्रमा तत्त्वानि alin छो धयत्‌ श््ण्डिलि हस्म | तादनन वियोज्याय wetarafa तत्‌परः(२) | ७० | दव संयोज्य संरोध्य पछद्धोत्वा तत्‌ खभावतः। नीय गुदमावन सन्धयित्वाकरमेगतु | ७१॥ प्रो घसद्ानयोगन सवतो ज्ञानमुद्रया | ASU सवतन्तेय प्रधाने wae स्थितं | Oz | emt faaiqafwana परं Oe नियोजयेत्‌ | निनयत सिद्धिमाम्‌ वा साधकं देशिको नमः| O32 || रवम्वाधिकारस्यो wel कम्मण्यतन्द्रितः। galt शो धयंस्तिट्‌ यावद्रागन्तयो भवेत्‌ ॥ ७४ ॥ च्तोगरागमयात्मान slat deta faa: | स्ासोप्य us Fay at स्यधिकारन्तु संयमी ॥ oy || ट्ग्धा मायामय पारं प्रव्रज्य खात्मनि शखितः। ma lana palate fa gars | ७९ | इत्यादिमद्दापुसार म्य सवंदौच्तकथनं नाम रूप्रविंग्रोध्यायः| ॥ पशन ध, सेनन्पमकूप।ठः। तत्‌ पनित रा. ग, न. ट. तक्धितिपम्नकत्ततुष्टपपाडठः। २८ ATS | | afyaanifenud | ७९ अथ अष्टाविंशोध्यायः। afaanfauia | नारद्‌ sara | अभिषेकं प्रवच्छामि यथाचाव्यस्सपुचकः। सिदिभाक्‌ साधको यन रोगी सोगादिमुच्यते॥ ९ | राज्यं राजा सुतं स्रोच्प्राश्रयान्मलनाप्रनं। मत्तिकुम्भान्‌ सुरत्राष्या्ध्यपू वादितो नप्रसेत्‌ ॥ २। सहसा वत्तितान्‌ कुय्यादयवा शतवत्तितान्‌। मण्डपे मणडल विष्णं प्रायेश्ानपाञ्च पोठकं ॥ २ ॥ निवेश्य वाल) छत्य पुचकं साधकादिकं | अभिषेकं समभ्यचैतर कुय्याद्‌ गीतादिपू वकं ॥ ४॥ द्या योगपौठादंन्वन्‌मराद्याम्बया ATT | गरु समयान्‌ ब्रयाटृगप्ः feta सवभाक्‌।॥ ५। दत्यादिमहाप॒सगे alae आचाय्याभिघको नाम अष्ाविंए्ोऽध्यायः। अथ ऊनि शोऽध्यायः | सवंतोभद्रमण्डलकथनं | नारद्‌ उवाच। साधकः साधयेनमन्तं देवतायतनादिके | AQUA गरे प्राच मणले हरिमो खरम्‌ ॥ १॥ चतुरस्त्रो छते Ba मण्डलादीनि वे लिखत्‌ | रसवागाक्तिकोषेष सव्वं तोभद्रमालिस॑त्‌ | २॥ घट निंशत्‌को यैः.पद्रं { पीठं पङ्नघा{वदिभवेत | दाभ्यान्त्‌ वौधिका तस्माद्‌ दाभ्यां दाराणि दिच्च।॥२॥ Casha gi fea Fay विनिीजपरेदिति ड, चिद्धितपुम्तकप।ठः। अभ्रिपुराग | २९ अध्यायः | qua मरामयित्वा तु पद्मत्तनं युरीदितम्‌। yale atafaal तु भागं दाट्‌णएमं afte ॥ ४ ॥ विभज्य ्वामयच्छेधं WIA वन्त॒ लम्‌ | प्रथमं कणिंकाद्तेच्ं केशराणां दितोयकम्‌ iy i ठतीयं दलसन्धोनां दलाग्राणां चतुधकम्‌ । gaa कोगसूत्राणि कोगदिङ्‌मध्यमन्ततः॥ ई ५ निधाय केशराग्रे तु दलसन्धोस्त लाञ्छयेत्‌ | पातयित्वाय qatfa तत्र wate लिखेत्‌ | ७। दलसम्थन्तरालन्तु मानं मध्ये निधाय तु | द्‌लाग्रं नामयत्तन तदग्रं तदनन्तरं IS | तट॒न्तरालं तत्पाशर छत्वा वाद्य क्रमेण च ¦ ann तु लिसेद् दौ दलम ततः ga ॥ € ॥ परदलव्परेतत सामान्यं दिषट्‌उदलमुखते। कणिकाद्धन मानेन प्राक्‌ सम्य BEAT क्रमात्‌ | Vo ॥ aqua BAIA कुण्डल्यः षड भवन्ति हि | ग्वं diem मदाः स्युदिष्ट्‌कदलकञ्च तेः। १९ ॥ पश्चेपत्राभिसिद्यध मत्स्यं छत्वमनकम्‌ | वयोमर्खा्वहिः toast कोष्टानि माजयत्‌ ॥ १२॥ त्रीमि कोगेषु पादां दिदिकान्यपराणि | | चतुद्िचा विलिप्तानि गात्रकाणि भवन्त्य्‌ TU? | ततः यद्गिदयं few बीष्यथन्त्‌ faatuaa(’) | दारारघाण़्ाम्‌ Hala चत्वारि चतष्ष्वपि ॥ ee | दाराणां yaa: Wat अष्टा कु्वडिचक्तणः | [, — २९ अध्यायः | | सवतौभदरमणलकथयनं। us ततप उप्रशोभाष्त तावत्यः परिकीत्तिताः ॥ ey | समोपर उपशोभानां ators परि की त्तिताः(९) | चतुदिदा ततो दे द्व चिन्तयेन्मध्यकौ ष्कः ॥ १९ ॥ चत्वारि बाह्यतो मृज्यादे ककं पार्ंयोरपि। प्रोभाथं पाश्ंमोस्नीगि Afar लम्पद्‌लस्य तु ॥ १७॥ तददिययये कुयादुप्रशोभां ततः परम्‌ | को गस्यान्त वहिस््री णि चिन्तयेद्‌ दिविभदतः ॥ १८॥ रवं ठौ डश्काष्टं स्याद्‌ वमन्यत्त मण्डलम्‌ | दिषट कभागे षटञ्रिंशत्‌पदं पद्मन्त वौथिका॥ १९ | wat पङ्कः पराभ्यां तु दार््ौभादि पवेवत्‌ | alten gy fafa: UAH ER q HAZE ॥ २० | fewe हस्तमात्रं स्याटट्द्या दारेण वाचरेत्‌ | ष्पपोठस्तुरख स्यादिकरघ्॒क्रयद्जम।॥ rr I ate aah: पोक्त नाभि्तिभिः war | चष्टाभिदारकान्‌ कुयाप्नमिन्त्‌ WTF: ॥ २२। ज्रिधा(र) विभनज्यच चथमन्तदाभ्यामयाष्कयेत | पश्चान्तखरसिद्यय (र) aaa लि दयन्‌ ॥ ze | ङन्दौवरद्लाकारानयवा मातुलाङ्कवत। पद्मपत्रायनान्वापि लिखदिच्छानुरूपतः॥ २४ | wiafaal वद्िन्नमावरसन्धन्तरे खिन; | भामयेदरमलन्त्‌ सन्धिम्य यवखितः | 24 | ९ परिमाशिताश्तिष, चिक्तपुलकपाढः। x faut tia ख, षिङ्कितपुस्तकपाठः। द पष्चाम्परम्त्वमिग्रयुयसिति ख, चिङ्ितपुलकपाठः TENT fasiafate क, चिक्ितपस्तकपाढः | ९ faa तचाष्टकं लिम्पति ख. a, घ. चि.कतपुलकत्रथपाढः। अच्रिपुराण | २८ अध्यायः) gray feat मध्यमरणिं भ्रामयेत्‌ समम्‌ | vq सिद्धान्तसः सम्यक मातुलाद्कनिभाः समाः ` २९॥ विभज्य सप्तधा चेत चवुर्दश्करं समम्‌। दिधा कृत wa द्यत्र घणनवत्यधिकानि तु ॥ २७ ॥ कोष्टकानि चतुभिस्दम्मप्य भदरं समालिखन। परितो विशटजदीष्ये तया fea समालिखेत्‌ ॥ Ro I कमलानि पुनर्वीष्ये परितः परिमिज्यतु। @ दे म्ध्यमकोषटतु ग्रीवां fea लोपयेत॥ २९ ॥ चत्वारि वाह्यतः watalfa alfa तु लोपयेत्‌ | ग्रोवायाच्र वद्धिस्वका Wat सा परिकीर्त्तिता | २० ॥ विमञ्य वाद्यकोगेष सप्तान्तस्छी मि मा जयत्‌ | मण्डलं नवभागं Maras हरि asta ॥ २१॥ पञ्चविश्तिकब्यृद्धं मण्डलं विश्यरूपगं | दात्रिशरद्धस्तकां at भतत दािंप्रता समं ॥ ३२॥ aq ad चतुविष़त्यधिकन्त्‌ सदसक | Rl AAT समुदि मध्ये VISTAS ॥ २२ ॥ भदकं परिलिख्याय पा पदति विमृज्य तु । ततः षोडष्भिः sites feet Haran लिखेत्‌) | ३४॥ ततोपि पर्ति सम्मज् तदत्‌ पोडग्रभव्रकं। लिखित्वा पस्तिः पक्ति विमुज्याय प्रकल्पयत्‌ ॥ ३१५ ॥ दास्द्राद्रकं fed ata alfa ययाक्रमं। esta: परिनुप्यान्तमध्य चत्वारि पाम्र॑योः | ३९ ॥ चत्वा्यन्तवं ददतु wate पग्मिज्यतु। उपदारप्रसि द्य Swat पञ्च aga: ॥ २३॥ ey ज-वा का 9१०००००७) ® २८ अश्यायः | | सवतोभद्रमणएडलकथनं | प्रे परिमज्य तथा wai पूववत्‌ परिकल्पयेत्‌ | वदि; कोणेषु सप्तान्तरूोणि कोष्ानि माजयेत ॥ ३८ ॥ पञ्चविंश तिकब्ुद्े परं ब्रह्म यजत्‌ कज) मध्ये पृवादितः पन्च वासुदेवादयः RATT ll ३९ | वरां पूजयित्वा च पूढ्पद्मो ततः क्रमात्‌| TU सम्प जयेत्तावत यावत षडुविश्मो भवेत्‌ ॥ ४० | qata गुहमशिलमकसिन्‌ aga क्रमात्‌ | agafafa यलन(र)प्रचेता मन्यतऽष्वर(र) | ४१ | सत्यन्तु मू त्तिभेरेन fara मन्यतऽयतं | चत्वारि्त्‌ कर प्तं दुत्त र(*)विभजेत्‌ क्रमात्‌ | ४२॥ VHA सप्तधा waa sa faut ua: | चतुःघश्यरत्तरं सप्तपरताभ्यकं सहखवं | ४२ | कौोषुकानां भद्रकञ्च Fey पोदप्रकोएवोः। पाञ्च AT TASH च Afar | ४४ | घोडप्रानान्ययो atul wqafa afaug si | वोसोोपद्मानि दाचित्‌ पदक्षिवोयिकजान्यय | ४५॥ चत्वार्शत्ततो वीये शषपदक्ति्रयम च । दास्ण्ोभो पश्णोभाः afer ay विलोप्य च | ४६ ॥ दिचतुःषडदारसिद्यो च्तुर्दिद्‌। विलोप्यत्‌। पञ्च नोखकवं ae प्रोभोपदारसिद्धय | ४७ || । qe दति डः, चिङ्धितपुम्लकपादः। ९ यष्टय.मेति यज्ञेन saa, घ, चिदितपसकद्वयप।ठः यष्टयमिति wae दूति S, चि ङ तपस्तकपाठः। द प्रस्ता सन्यते प्रुवमिति ख, चिकरितपसलकपाटः। ४ शुत्तममिति इः च[कतपुम्तकपाठः। ८४ afta | २० श्चध्यायः। दाराणां पाश्योरन्तः षड्‌ वा चत्वारि मध्यतः। दद स्म्पदेवमव षड भवन्छपश्रोभिकाः | ४८। र्कस्यां दिश्िसद्याः स्यः चतखः परिसद्यया ॥ ve | vant दिशि प्रीणि दाराग््पि भवन्तत्रत | पञ्च पञ्चतु को. ugt agt क्रमात्‌ मजेत्‌। कोष्टकानि Had मव्यश्छं मण्डलं WW ॥ yo | cafes giycimn saa मण्डलाद्लच्तणं नाम ऊनक्रिंगशौऽध्यायः | अथ fais wa: | मण्डलविधिः | Ale उवाच) मधा पद्म LATHE arg पूवलनाभवं ( ada चप्रठतिं याम्यनं युरुषं यजत्‌ et qauefan वरि नेते वारुगेनिसं | सटित्यभेन्दव प्च ऋगयजन्धेशपद्मके ॥२॥ न्दरादोख दितीयायां पदम षोडशके तया | सामायवागाम्काश्रं वायु तेज्तया जलं ॥ २॥ vraag मनसैव ग्रोन त्वक्‌ Tata | गसनाञ्चतयाघ्रागं भभ वश्चेव षोडशं ॥ 8 ॥ मद्टजनस्तपः सत्यं तयाभिष्मपरेव च | अत्यभिरोमकं(\) चोकथं atest वाजपेयकं | ५ | च्थतिरात्रघ्चसम्यन्य तय Inte HAs aa | मनो afeawyit we ay Kus ॥ € ॥ रसं गन्धश्च पद्मषु चतुतिश्रतिमु कमात्‌ 7 ~ {चक्रितपसलकपःठः जा तिष्ट) मकाः ae ९ प्रत्य (छस्क{मिति स,1 1 कतपसकपःठः ज्यातिष्ट) कमिति उूचिकितपुस्तकपाव. | २० खध्यायः | | सवतोभद्रमण्डलकथनं। जोव मनौशधिपश्वष् प्रतिं शब्दमात्रकं | ७ | वासदेवादिमूर्तीश्चितया चेव दश्रात्मनं। मनः OT त्वचंप्राचत Waa रसनं TUT | <| घां वाक्पाणिपादच्च दाजजिंश्दारिजेष्ठिमान्‌। चतुयावरगे पुज्याः साङ्गाः सपरिवारकाः |€ | पाय॒पसे च सम्प्रज्यमासानां दाद्‌ ग़ाधिपान्‌। परुषो त्तमादिषड्विंशान्‌ वाह्यावर्णकं यजत्‌ ॥ १०॥ Wale तेष Hey wal मासानां पतयः क्रमात्‌ | wel प्रतयः षडवा पञाय चतुराऽपर ॥ er | रजः प्रातं ततः कुय्या क्लिखिते मण्डले vem | कणिका पौतवं Baar: सवाः सिताः Mat: | v2 I दिदस्तऽङ्गए़माताः स्युस्त चा दसम; सिताः | पद्मं Vat TALS als श्यामतोयवा ॥ १२॥ कोशसा THAT स्युः कोणान्‌ रक्षन WAT | भूषयेद्योगपौठन्तु que स।वंवगिकंः | १४ | लता वितानपजादेर्वीयिकामुपशोभयत्‌ | परोठदारे तु Baa श्वैभारक्तन पीततः॥ १५॥ symury नीलन कोणण्रङ्यांख वे सतान। भके पूरणं प्रोक्तमवम्न्यषु प्ररयं॥ १९। चिकयेयं सितरत्तन awa च विभूषयेत्‌ । दिक रक्तपीताभ्यां नाभिं स्न चक्रक ॥ १७॥ अरकान्‌ पःतरक्ताभिः WA नमन्तु THT | सितश्यामारुणः कृष्वा; पीता रखास्त वाह्यतः ॥ १८ ॥ प्रालिपिष्ारि गुलं स्यात्तं कौसुम्भकादिकम्‌ | हरिव्रयाच हारिद्रं Hay स्यादूग्धधान्यतः॥ re न me अभिपराया | २० अध्यायः श्रमे; पज्रादिकेः श्यामं staat लच्तजाप्यतः। चतुलच्तेश्त Amaia विदानां लच्तसाधनम्‌ ॥२०॥ waa बुद्धविद्यानां स्लोचाणाञ्च सदखकम्‌। Vana wan मन्तमुद्धिस्तयात्मनः ॥ २१ ॥ तय्ापरस्ण WeM मन्दः WalAal भवत्‌ । पवमवासमो होमो वीजानां सम्यकीतितः॥२२॥ वसवा टण्रांग्रान amlciat प्रकीत्तिता| प॒र य्य तु मन्लतु म(सिवं त्रतमाचरेत ॥२२। भूवि न्धसदामपाद्‌ न welata प्रतिग्रदम्‌। od दि्रिगुणनेव मध्मोत्तमसिद्धयः॥२४॥। wala प्रवच्याभि यन्‌ स्यान॒मन्तज फलम्‌| स्थूलं प्रब्दमयं रूपं विग्रद्धं वाद््मियत॥२५॥ सूच ज्योतिम््यं रूपं हार्द चिन्तारयं भवेत | पिन्तया सितं aw ag परं परि कगे त्तितम्‌ ॥ २६ | वरा हसिंदग्रत्तौनां स्थूलरूपं प्रघानतः। विनया रदित रूपं वासुद्‌वस्य क} त्तितम्‌॥ २७ | स्तर्घां Wd wd wre” चिन्तामयं सदा| सलं वेराजमास्थातं wai वे fafyd भवत ॥ २८॥ यिन्तया गदितं रूपभेखरः परिक त्तितम्‌ | षतपुण्डगोनिलयश्चतन्यः ञ्ू)।तरव्ययम्‌ ॥ RE | als वोजात्सकं ध्ायत्‌ कदम्बकुसुमारतिं | कुम्भान्तरगतो दोपो निरुद्धप्रसवो gut got सदत; कवल्सिट्देवं मन्तेखरसे हद्‌ | ARATE कु तावन्मात्रा गभस्तयः ॥ ३१ | प्रसरन्तिर्वह्िन्ू्दन्राडोभिर्बोजसर्पसयः। ee २१ BMT: | | माजनविधानं। यअयावभासतौ टेवोमार्मःछत्य तन feat: । aR | दयात्‌ प्रसिता नाद्यो दप्रंनन्दियगोचराः। अभ्रोषोमात्मके तासां नाद्यौ नासाग्रसं शिते । ae | सम्यगगह््यन aaa जित्वा देहस) रणम्‌ | जपध्यानरतो मन्त AAT AMAA’) Was | सु द्भृततन्मा्रः सकामो योगमभ्यसन्‌) अणिमादिमवाप्राति विरक्तः प्रविलद्य॒ च| Cama भूतभावान्मुखते चन्दियग्रहात | ३१५ ॥ इत्यादिमदापराग aay मण्डलाटिवगेनं नाम जिंश्ऽध्यायः | अथ एकति USAT: | KJ माजनविघधानं। च्पभिरुवाच। रत्तं खस्य weary aaj at माजनाहृयः | यया विमुते दुःखैः Bay प्राप्रयाच्नर (र) ॥ १ | Sit नमः परमाथाय परुषाय महान | यरूपबङ्धरूपाय व्यापिने परमात्मने | 2 | लिष्कस्मघाय गुद्धाय ध्यानयोगरताय च। नमखंत्य प्रवच्छामि यत्‌ तस्िष्यतु म वचः |g | वराद्धाय सिद्धाय वामनाय मदामने। नमसखल्य प्रवच्छामि यत्तस्सिथतु म वचः॥ ४॥ ee eee १ मन्त्रजं Waa A दति ख, चिङ्धितपुस्तकपाठः। २ सुखं HAA Mat Tia a, चकतपुलकपटः। ८9 LC a fay tia | २१ ऋध्यायः। yx जरिविक्रमाय रामाय aG la नराय | नमस्कन्य vaaifa यत्तत्‌ सिध्यतु Waa yw, atre atfaen वामनग्र fafana | wagian wan हषी केश WITHA ॥ ६ ॥ स्यपराजितचक्रायं खतुभि; परमायुधं; | स्रखपिटितानु भ वेस्तं.१) सवद्‌ष्रो भव॥७॥ हरामुकस्य दुरितं aay कुशलं कुस ! मन्यु बन्धात्तिभयरं दुरितस्य च यत्‌ फणम्‌ ॥ ८ ॥ पराभिष्यानसदितेः प्रयक्तश्चाभिचास्कम्‌ | गदस्यण़रमदासोगप्रयौगं जस्या जर्‌ ॥ < ॥ ut नमो वाम्रदवाय नमः vagy ufga | नमः vata केश्रवायादिचक्रिग॥ xo | नमः कमल किञ्चलकपोरत{िम्मष्नवासस | मद्ाष्टरगिप्रस्वन्धद्ष्टचक्राय चक्रिग।॥९९१ y द कने दतक्ितिभूते(र) रयो मृन्तिमते नमः । AWAIT ea गषभोगाङ्ण्[यिन॥ १२॥ तप्तष्हाटककेश्राग्रज्चलत्‌पावकलषैचन्‌ | वज़।धिकनलम्यषरं दियसिंह नमोस्तते | १३। काप्रयपायातिङकलाय ऋग्यजःसामभरषित|। तुभ्यं वामनरूपायाक्रमत गां(*) wat wa: | १४ ॥ वराहाणषदुख्ानि सवपापफलानिवे। मद्‌ मह्‌ मदएटष्ः मदं मद्‌ चतत्फलन्‌॥१ ॥ । [> ॥ : 6 १ ्मम्वगिडताद्मभावस््वा्मात ख.चिङ्रितप ARIS: | २ aElzwau fans fa a, चिकतपस्तकपाठः। ह मात गासित @ विशिसपसलकपाठः। RY खध्यायः | | माजनविधानं | ८८ नरसिंह कणलास्य दन्तप्रान्तानलौष्लुल । भन्न ua निनादेन दुान्यस्यातिंनाश्नन ॥ १६॥ ग्यजःसामगभानभिवागिभिवामनसूपष्टक । प्रशमं सवदुःखानि aay जनादर्‌नः | १७। taifea qifengy तथा विटिवसं ज्वरम्‌ | चातुंकन्तयाद्यग्रन्तथेव सततच्चरम्‌ ॥ १८ ॥ दोषोत्थ सञ्जचिपातोत्य तथे वागन्तुकं ज्वरम्‌ | we aay गोविन्द च्छिन्धि च्छिन्यस्य वदनाम्‌ (९) a १९॥ नषद्‌ःखं शिरोदुःखं दुःदश्चौ दरसम्भवम्‌ | अन्तःखासमतिश्ासं.९) परितापं सवेपथम्‌ ॥२०॥ गदघ्राणा्िरोगांख कुष्टरोगांस्तथा wa (१, | कामलादंश्तया रोगान प्रमेषटाखातिदारणान्‌ |२१॥ भगन्दरातिसारांख मुखरोगाख वलगुलोम्‌ | अश्मर TAR MAAS दारुणान्‌ | RVI ये वातप्रभवा chat ये च पिन्तसमुद्रवाः (*) | कपोद्धवाखयं वचितियेचान्य साच्निपातिकाः॥२३। च्मागन्तुकाखये सगा wat aan. career: | ते सव प्रशमं यान्तु वासुद्‌ वापमाजिताः.५) ॥ २४। विलय यान्तु त सव विष्पौरुचारगन च। चयं गच्छन्त Aa चक्राभिहता इरः PRY Y [ ककि क) te te -~-- ~ --- -~---~---- -~ -----~ - ne -~~ ~ - == = (a ot Sig aae ~ = ~ ~~ ~ ae tee १ fa हिन्दस्य वद्नाभिति ग, चिज्कितपुसकपाठः। ९ निश्चासमतिश्वास fara ग, चिद्रितपल्षकपाढः। ere न= + म~ ~ fz { तथव चद्तग, चिङक्कितपु नक पाठः| ४य Car: पित्तससवा दति ग, fafeny लकपाः। WSUS AT TTS, चितपुस्तकपाठः: L. 9 खभिएगा्य | ३१ सध्यायः) ष्यरातानन्तगोविन्दनामीचारणभौषिताः। aia सकला रोगाः; स्त्य UA बदाम्यद्धम॥२६॥ स्थावर जङ्गमं वापि छजिमं चापि यद्िषम्‌। दन्तोट्‌वं नखभवमाकाशप्रभवं विम ॥ २७॥ ष्लतादिप्रभवं यच्च विघमन्धत्त cuz | Wa नयत्‌ तत सवं कीर्तितोस्य जनादन: ॥ २८॥ ग्रहान्‌ vageraifa aat a उाकिनौयद्ान्‌ (९) | वतालांख पिश्रचाख गन्धवान्‌ यत्तराच्चसान्‌(२) ॥ २९ ॥ प्रकुनोपूतनादौख तथा वेनायकान्‌ ग्रहान्‌ | मुखमष्डो तया क्रूरां रेवतीं टदरेवतीम॥ १०॥ र्दकाख्यान्‌ ग्रदांखोग्रांस्तया माटय्रदहानपि। बालस्य विखरितं न्तु न(लग्रदानिमान्‌॥ २९११ zara a प्रदाः कविय च बालग्रहाः afag | नरसिद्स्य तं ट्या दग्धा ये चापि यौवने ॥ २२ ॥ Gea?) करालवदनो नरसिंद्धौ महाबलः यद्वानशान्चिः रमान्‌ करोतु जगतो हितः ॥ ९३ । नरसिंह मद्धासिद्े ज्चालामालोल्जलानन। ग्रहान्रपान्‌ सवश साद्‌ खादाभिलोचन॥ egy यस्ोोगायमदोत्पाता यदिषंयम्हाय्रद्धाः | यानिचक्र्रभृतानि GUSTS दारुणाः 1 ३५ 1 शस्तरच्ततघु य दोषा जालागद्मकादयः। तानि सवाणि सवात्मा परमात्मा जनार्दनः | २६ ॥ चय ज्ज --- १ तया वत।लिकान्‌ म्रहानिःतष, चिद्कितपस्तकपःट । २ गन्धव्पान्‌ UTA ta ख, चिककतपमकपःढः। ॥। e wz tfa ख, इ,{खिकतपुस्तकद्यपाठ | ~ --- ee "~ ~` ee न ११ खधायः। | माजमविधामं | fafgad समास्थाय वाघुदे वास्य नाशय ॥ १७ | क्ब एदशंनशरक्रं जालामालातिभ षणम्‌ | सवदुङ्ोपश्मनं कुर देववराच्यृत | ३८॥ सदशन महाज्वाल च्छिन्धि च्छिन्धि मद्धास्व (र), सव्वदुण्ानि taife wa यान्त विभीषण ॥ ३९ | प्रायां प्रतोयां च दिशि दल्तिणीत्तरतस्तया। रच्षाङ्गसोतु water ace: quia: (8) Bo | दिवि yaa a ष्तः पा तोग्रतः। Cage भगवान THEA जनाद्‌ नः॥ ४९) यथा fanaa सदेवासुरमानुषं | तन aaa cuifa एनमस्य त्रजन्त ये (६)॥ ४२। यया विशौ wa aq: aya यान्ति UTTHT: | dad तन सकलं CA प्रशाम्यतु | 82 yl परमात्मा यथा विग्णुवेदान्तेषु च मोयते | तन सलयेन सकलं TEA प्रशाम्यतु | ४४ ! यथा यन्न खरी विश्णु दवेष्वपि fe mae | सत्येन तेन सकलं Fata TATE तत्‌ | BY | श्न्तिरस्त शिवघ्वा्तु टुरमस्व प्रणम्यतु | वासुरेवशधेरोदेः कुशे निवतं मया (४) ॥ ४६ ॥' अपरमाजतु गोविन्दौ act नारायणस्तथा | तथास्ससवदुःखानां THAT जपनः दरः ॥ BO | ~ ` --*--*= ~~~ “= ~> = =, ~ ` -~ ~ = ~ = न्न्-------- “~ —_ —_——_— anne ~न -_ १९ weree दूति ख, चिङितपुसकपःठः | ९ र २ EWS: २ खगज्नितरिनति a, ड, चिङ्ितपसलकदयपाठः। zB प्रधान a इति ग, चिशितिपसकपाठः | ४ कुरभिषाणितमिमि ख. ग, चिक्रितपुमाकद्रयपाटः | én ८श्‌ afagaa | 22 खध्टायः } च्पमाजनकं we सवरौगादि वार्यम | अष्टं हरिः कुशो विष्दता रोगा मयातव ॥ ४८ ॥ शत्यादिमष्ापराये साम्ये कुशापमाजनं नाम रक जिंशोऽध्यायः। नन ee AY दाचि शोऽध्यायः | सस्वारकयनं। efauata | निवाणादिष दत्तासु चत्वारि शत्तर्ाषट च| . ~ ५ १ ~ SACI कारयदौमान्‌ vem तान्य: सुर) भवत।॥ 2 | गभधानन्त्‌ stat वे ततः घंसवनस्रत्‌ | सीमन्तो ब्रयनद्चेव जातकम्मं च नाम च॥र्‌॥ ष्यद्नाग्रानं ततञखडा ब्रद्मचयव्रताजि च। A चत्वारि वषाव mit भौतिकी ख्नोतिक TUT ॥३। गोदानं सुतकत्व्च पाकयन्षाख सप्त ते(९) | BEA पावेशश्ाद्धं ्रावश्््रायणौतिच॥४। २ 6. wat चाश्युजो सप्त इवियन्तांखतान्‌ vem १८ A ॐ € साधामसखाभिरहोत्रस्च दशा वं पागमासकः॥५॥ Lv ° चातुम्मस्य waa: सौजाम्णिरयापरः। सोमसंश्याः सप्त ष्टण afagia: कतूत्तमः॥ ६ I यभिराम squy षोडशो वाजपेयकः ष्यतिराक्राप्तौय्यामख CLAN: सवा TA ॥ ऽ | Fecunfy cura? हिरण्यमित्र इत्यतः । — CARE CTH, ख, विञ्जितपुम्नकदषपाढः। १२ खध्यायः। ] गमाधानादिसंारशिधानं। दिस्णपराणिदमाक्तो हेमाङ्गो दमसूजकः॥ ८ ॥ fecal दिस्ण्याङ्गो eafsst दिरण्वान। सखमेधे fe सवश्रो गगाखार्ाय तान wT < ॥ दया च सवंभूतषु तान्तव Tia | wid चेवमनायासो age चापरौ ra: tte A ष्यकाप्ण्रदचास्यद्ा FAIA जुङयाचछतम्‌। सौर शातरोय विष्ट शद ated समाः GAT ॥ १९ ॥ संखारेः संखतदैतेमु क्तिमक्तिमवाभ्रयात्‌। सर्वरोगान्विनिमृक्तो देववदततेते AT: | FST HAs ध्याना वस्य WAT | LR | इत्यादिमद्धापुरागे May अट्चतारिशतुसख्कास्याथनं नाम दाचि श्ोऽध्यायः। अथ AAAS ATA: | ufaaiztegufauia | च्यभिरवाच। पविश्रारोदगं वद्य वघपूजाकलंद्रः। व्याघाएादौ कान्निकान्तं प्रतिपरदनदा fafus(’) ॥ १ शिया गौय Tame सस्खत्या रस्य च | मार्॑गडमाटदुग॑एणां नागपिंहरिमन्मथः} २।॥ शिवस्य ब्रह्मणस्तदद्‌्रदितःयादितीथः क्रमात्‌ | यस्य देवस्य यो भक्तः पवित्रा aw ar fafa: 4 a | aiten qafafy: एयक्‌ नन्लादिकं यदि । ----- = ae = =< — we cate ~ +~ ~ ९ वदते WUT ख, शवश्ितपजलकपारः। < és स्मभिपुराये | २२ ध्यायः alan राजतं तामु नच्रकराप्पासिकादिकं | ४॥ ब्राम्या atid सुभरं तदलाभे तु संस्कतं | fara चिगगोरत्य तन Feta पविचकं॥ ye अरो ्तरग्रतादु दधु तदधं चौत्तमादिवं। क्रियालोपविघाताय यत्त्वयाभिहितं vata ¢ ॥ मया तत्‌ क्रियते देव यया यत्र पविश्रवं। afay qo Hace कुरु नाय जयादय | ७ 4 Ue तन्मण्डलायादपै गायया बन्धयेन्नरः | at नारायणाय fare वासुदेवाय धौमदि॥८॥ aat विष्णः प्रचोदयात्‌ द्‌वद्‌वानरूपतः। maaan feat प्रतिमासु पविचकं ne | पादान्ता बनमाला स्यादष्टोत्तरसदखतः(९) | मालातु BA वा दविगुणं षोड्शाङ्गन्नात्‌ | १० 8 कणिका केशरः UT मन््राट्‌ं(र) मण्डलान्तवं | मण्डना ङ्ग लमा ज कचक्रालायौ(र) पतिक | ee | स्थण्डिन्तऽ ङ समानेन अत्मनः सप्तविंप्रतिः। आआचाय्यागां च सूचाणि पिदमात्रादिपुम्तके 1 १२ ॥ नाभ्यन्तं दाद्‌ श्ग्रस्यिः तया गन्धपविचयः | द्य ङ्ग, लात्‌ कल्यनादौ दिमाला चादधोत्तसरः एतं | 22 | अयवाकचतुविश्रषडचरिंश्न्मालिका {दिजः | चतामामध्यमाङ्गकमन्दाद्यः मालिकायिमिः(*)]॥ eg a १९ पादान्तरष माला स्यार्‌ोभरमदखणः दति ग, चिङ्कितपम्नकपःटः। २ Walaa a, चि{ङतपल्लतकपाठः। . Q GRIT] WaT CH विकितपस्तकप'्ठः। ४ मन्दार vie 9.4, चिःकनपम्तकदूयपाठः we fie च fatrarqerargqra: | xX २१ अध्याय; | | पट्ज्रारो eufayta | ey mifagtet Sew वा यन्प्य; स्युः Wears | स्वःश्कुम्भङ्ताश्यदे; सम्भवे दिष्युवन्मतम्‌ ॥ १५ ॥ पीठस्य पोठमानं स्यान्मदलान्तं TACT | यया एक्ति सूचग्रन्यिपरिचारेय dag ng tt सूजरागि दा सप्तदश erm चिविभक्तवे(\)) सोवनागरकप्यंरहरिद्राकुट्कुमादिभिः॥ ५७॥ LAIMA AT सुनसम्यादिषन्नरः। रकादश्यां WIRE भगवन्तः दरि यजेत्‌ ॥ १८॥ समस्तपरिवाराय बलिं पोट समचयेत्‌। च्छो चेत्रपालाय दारान्ते दासोपरि तया fad yee s धात्र दन्ते विधात्रे च गङ्गाञ्च यमुनां तया | meeugiat पूज्य Ay वास्वपसारगं। सारङ्कायति भूतानां washes खितश्चरत्‌ | २०॥ aig इः पट्‌ ङ्ग (र) गन्तन्माच्ं संदरामि नमः| च्रं ¥, दः पट्‌ ङ्ग (२) रसतम्मात्र संहरामि qa: | ate दः फट्‌ कग (५) रूपतन्मात्रं संहरामि नमः॥ aig हः फट्‌ (4) quant संदरामि aa: | [क SS eT I ee — --------- --~- ----~ re ee err १ चिमूवाणिच भद्रकं दरति घ, चिद्कितपलप.ठः। ष्याद्‌ इः फट Ya ग, विद्धितपुस्तकपाठः «Tt श्रां हः फर शसति छ, चिङतपुरकपाठः। य्या धीं: फट हमिति ङ, चिद्धितपुरलकपटः। ४ चयाः x दति ग, चिद्ितपुमकपाठः चाद्धांदः फट्‌ द्रीनितिर, चिश्धितपुखकपाठः। Lot ete wee ग, चिकतपरुकपारः। ९६ खमियुरार [ २३ अध्यार्मः) aig Buc हग. (\) शब्दतन्मात्रः संदगमि नमः॥ पद्चोदातेर्म स्तन्माजरूपं भूशिमणडलं | aquay Way कठिन वललान्कितं | २१॥ इन्द्राधिदेवतं प्रादयुम्भमध्यगतं स्मरेत्‌ | ey रसतन्नाजरं ufafaara eee ॥ रसमाजरूपमात्र RAMA WHA: AR | ai et षः पट्‌ ¥ (8) रसतन्मावं संहरामि नमः। ate इः aS?) रूपतन्माज्रं संद्रामि नमः। च्याङोंहः फट्‌ द्भ waa संदरामि नमः॥ ष्यांशों दः पट्‌ ङू(*) शन्द्तन्मा्र संहरामि नमः। जाननाभिमध्यगतं५) ऋतं वे पद्नलाञ्कितं | गु वगो WeTH ध्यायेद्रणदे वतं ॥ 220 चतुरभिंख तदुद्ातेः WS तद्रसमात॒कं | संदटगेगरुपतन्माम रूपमा च संदइरेत्‌ \२४॥ wie Was ge रूपतन्माचं संरानि नमः। Bie wwe e uaa संदराभि नमः| wie wage शब्दतन्मात्रः संहरानि नमः, इति fafamagia faata वङ्किमण़्लम्‌ | नामिकर्ठमध्यगत tai खाक लाभ्कितम्‌ hay ॥ ध्यात्वानला fare वन्तच्छं स्य MAY नयत्‌ | Lai eit फटरमतिग. चक्कितपस्लतकपःटः। RBRVS Vula ग, चित पलकपाठः Wis =: fi ष्ट; फंड मिति क, fefeaq aaa: | ५ क eat हीं रदः फर दूति ङ, चिश्ितपस्तकपःठः। ४ श्था श हः फर ulate ©, चिकरमपसतकपःटः, ५ पष्रमममध्यमतस्ति क, व ृतपसर्कपःखः। > क~ ~ ------- ---~ -~ == "~न जन २२ अध्यायः | | पविच्ारोपणविद्ानं। Hi et दः पट्‌ क्र (*) स्यग्रतन्मावं संहरामि नमः, at Yo दः पट्‌ ङ्क (९) शन्दतन्मावं संहरामि नमः| कण्ठनासामध्यगतं TU वे वायुमण्डलम्‌ ॥ RE ॥ दिरद्वातध मुव ध्यायेच्छुदेन्द लाभ्कितम्‌। स्यग्रामचरं LSAT सं दरेदानयोगतः॥ २७॥ आं ङौ eat दू शब्दतन्मात्‌ संदरारमि नमः, vatgiaad चाकरं गुदक्फटिकसत्निभम | नासापटरश्लिान्तस्माकाग्रमपसं दरत्‌ ॥ २८ | Kreme शुद्धिं कुयादेवं Hara: | शुष्को कलेवर ध्यायत्‌ पादादुख शिढान्तकम्‌ ॥ २८ | य वौजन वं बीजेन ज्वालामालासमायुतम्‌(*)। ey रभित्यनेनेव ब्रह्म रनगद्िनिर्गतम्‌ ॥ २० ॥ विन्दु ख्थात्वा चामृतस्य तन भट्मकलवरम्‌ | सम्पावयकल्वमियसप्रात्‌ देद्ं साद दिदयकम्‌॥ २१॥ न्धासं छता AL CH मानसं यागमाचरेत्‌, विष्णुं साङ्ग हद पद्म मानसेः कुसुमादिभिः॥ २२। मूलमन्लण Tae az aA | खागतं देवदेवेश्र afaut wa ama | 32 | ग्रहाण मानसो पूजां awe (*) परिभाविताम। Sata fet: कूमाय पूज्यानन्तो मद्धौ ततः | ३४ | Haast च wala अधमोदीद्म॒व्य॒गम्‌५) | २५ सैं दः फट क्रूमिति ड, चि तपुलकपाठ. | ९ व्वाललामालाममप्रभमित डः, चिङ्ितपुसलकपाठः | ४ यथाख्मिति ख. चिङितपुस्तकपाठः। |च टौ १ {२ ५ धमादौोनिन्द्रार्‌ं विपरौतकानिति = विङ्कतपस्तकपःठः। Io. é& ९ रण as WHINY via ड. faufaageragia: | ५४५. ~ £ 9 २ र्त UG Veg WH, ait ifa ङ. fafeagea पाठ. | we अभिपुराय | २३ अध्यायः) रत्नादि म पद्माय माया विद्यास्यतत्वकं ॥ ३२५ | कालतत्तवश्र ami fer rea Ofc sre: I मध्य ततश्च वायव्याद्‌) शान्ता गरुपद्किकाः | BE A गगः सरस्त) aan) नार्दौो नलकृवरः। गगर AUTH च परो गर्ख पादुका ॥ २७॥ पमसिद्धाः परसिद्धाः HUY च Waa | aa: ataal प्रीतिः ha: wis कामतिका | ३८। पुद्िस्तद्िम्रदन्राया मध्य चावादितो दरिः | धरणिः श्रौरतिकान््याद्या मलन स्थापितोऽच्यतः॥ २८ | at अभिमस्नो भवति प्राश्यं सन्निहितो wa | विन्यस्वाष्यादिकं द्त्वा गन्वाययमू लतो यजत्‌ ॥ ४० | ai vive भीषय wa श्रिरस्त्रासय वे युनः। मर्दय wea प्रिता यम्नत्राद्‌पै श्स्तोस्तरकं ॥ ४१ | श्त रद्य प्रघ्यसय Weg कवचाय(र) नमस्ततः ato?) फट्‌ अस्वाय नमो मूलवीजन चाङ्गकं | BR ॥ पर्व्यउच्त(पसौमगरघ मूक्धावरगमर्च॑यत्‌। वसुरेव; HUM प्रट्॒खानिरुदकः | ४२॥ mage? alu सिरतिकान्तयो म॒त्तयो रः } TEAIRATIUTAUTST पृव्वंकादिकं | ४४॥ WED गरलं संड ग वनमालाञ्च cafe: | ERG तयानन्तो AH ai वरुणस्ततः || ४५ ॥ त्रद्यन्नं प्रानयोम ५५ रस्ावरणकं व हिः | ्रावतसततन्काग्णे मद्धियो aqract भाषः ॥ ४६ | ` ` ~ me ee ^~--~ -~ ~~~ =-= 9 cul eVata a विद्धिनिपसकपःठः। 28 ya: | | Aha aq Wa asa | ८९ = मृगः शशोऽय षभः कुम्मा इंसरूतौ विः | एरिगभः कुमुदाद्या SITUA दयं दयं | ४७ | पन्बादुत्तरदारान्तं whe नत्वा aha वहि; | विषपराघदेभ्यो नमो बलिपोठं wha zea | yey विशाय विखकूसेनाने इ नके यजेत्‌ | देवस्य द्‌च्तिण दृप्त रच्तासूत्तच्च TAT | ४९ | संवत्‌सरछृताचायाः AAMT fae | पवित्रारोद्गायेद कौतुकं wea At नमः॥ ५० | - f च पवासाटिनियम Fare caafaur | उपवासादिनियतो देवं सन्तोपयाग्यह्तम्‌ ॥ ५१ | ५ (8 ८ कामक्रोधादयः Aq ATH fase सवधा | nN An fj ह अद॒प्रभति द्वश aay Wha दिनम्‌ ॥४५२॥ स्जमानो ्यणक्त खत कुयाघ्नक्तादिकंत्रती | Bal faasaa स्तुत्वा ग्रीकरिःयपू जनम्‌ । =, € ॥ = च््ांङ़ो(\) ओं म्रीघरायत्रलोक्यमोदहनाय नमः | ५२॥ इयादिमदापररारे aaa पवित्रारोदगे ग्रोधरनिल्यपूजाकयनं नाम यस्ति प्रोध्यायः | अथ चतु्तिणोऽध्यायः। wianfefafu: | afquata | चिरेदनेन warm यागखानस भृषयत्‌ | Ar नम ब्रद्मणथदेवाय ग्रीघधरायाद्ययात्मने | १॥ ~ -~-~ ---~् =-= ~~~ न + te er ६ Wi क्रीमिति ख, fafeaqwAgta: | 209 अभिपराण | 338 अध्यायः। ऋग्यज्‌ःसामरूपाय TREE विच्धव | विलिख्य मण्डलं सायं यागद्रव्यादि areca Il 2 | ्रत्ताितकराङ्धिः सन्‌ विन्यस्थाष्यकरो नरः | अध्य ट्ष्त शिरः प्रोद्य दास्दृश्रादिकं तया tl 2 | यरमेद्‌ दास्यामश्च तोरगग्ान्‌ WHAT । अश्न्थौदुम्बरवटन्नच्ताः पृवादिगा नगाः॥ ४॥ ऋ गिन्द्रष्णे भनं प्रायां यजुयमनुभद्र कम्‌ | सामापश्च quay सामायवसुद्धोत्रकम॥ ५। तौर गान्तः पताक्राख् कुमटाद्या घछटदयम्‌ | दारिद्ारि खनाम्‌ खाः पूव पूगश्च पुष्करः ॥ ह्‌ ॥ अनन्दनन्दनौ ca वःरसनः सुषेगकः | सम्भवप्रभवौ सौम्य दारपांखेव पूजयेत्‌ | ॐ ॥ प्रसर जप्तष्यत्तेपा रिघ्रानुत्साय संविभत्‌। भरतम्बुद्धि विधायाय विन्ध्य कृतमुद्रवः; | न यक्रोघं' तन्माया तन्तं चं्लोकयमौदनं ॥ २॥ aud पौष्करं तन्दं प्र्ाद्‌ङ्गाग्येगालव। ‘ = NN ° alay aaa wifes aH (५) TAT || 2 सत्यो Tian aa वासि ज्नानसागरं | सखायम्मुवं कापिलश्च ater नासयमोयकं ॥ ४ ॥ aad नारसिंद्ास्थमानन्दास्यं तयारूण। बौधायनं au तु (र) faata तस्य सारतः ॥ ५॥ ufazi fe दिजः बुःव्यान्मध्यद पादिसम्भवः। नकच्छदेशसम्भूतः HAUS FAT ga || ६ | | कामरूपकरल जोष्य; काञ्चो काप्रमोर कप्रासः (र) | 4 d ~ =+ mene, यआकाश्वायतजोौस्त्‌ मूर्ता; GY CAA ७ ॥ 1 = न्ध १ प € ¦ पअचतन्धास्तमो विक्ताः पञ्ुसरार्चावव{जितं। रद्धं विध्फरमल xfa fagra द्‌ भिकः || < ॥ सव्व सत्तणदहोनोपिस ARAMA: | ९ चैश्वरं तयति a, ङ, घ, चिङ्धितपस्तक चपाठः | २ तथाष्टाङ्मितिख ड. चितपुललकंद्यपाठः। > Hime स्थित sia a, चि्हितपुखलकपाठः। भ~ २९ अध्यायः | | भूमिपसिम्रह विधानं | ५१५ नगराभिमुखाः QA Tal TT पराङ्मखाः॥ ९ ॥ कुरुच्तच गयादौ च नदोनान्त (*) समोपतः | WA म्ये तु नगरे Ua Wa Whig hi vo | Was मागां भूतानाञ्च AAD च | fam ufigniara faa? anfeay च | 22 | ava मन्दिरं Faq वरुणादे ख aa | aqlataraey वायव्ये सौम्ये यक्तगदत्यच॥ १२॥ चर्डो ग्रस्य महशस्य ur fants aay: | पवदेवकुलं पोदय viele खल्व वथ ॥१३॥ समं वाप्यधिकं वापि न कन्तव्यं विजानता उभयोदिगुणां सोमां लक्ता चो चछव्सस्मितां | १४॥ प्रासादं कारयेटन्ध नोभयं पदयेट बध. | भूमौ तु शोधितायां तु कुंद भिपग्प्रदं ॥ १५ ॥ प्राकारसीमापय्यन्तं ततो Baal हरत्‌ । माषं हरिद्राच्रणन्तु सलाजं दधिसत्तेभिः ॥ ९६ | अष्टाक्षरेण सतता ख पातयित्वाषृदिच्ये च। tery पिप्राचाश्च यद्विंन्तिति भतल ॥ १७॥ war a वयपगच्छन्तु सथानं FAME हरेः | gaa बादयित्वा गां गोभिग्धेवावः स्यत्‌ | १८॥ परमाग्केनेव रथरगाः प्रकीति a: | सरयरेग॒ण्केनेव त्रसरेगः WHA | VE | तेरुष्भिस्त बालाग्रं लिख्या तेरख्भिमता | ताभियुकाष्टभिः स्याता ताखाद्धौ यवमध्यमः || २०॥ ie ~न ~ eee ees -- --- ~ ~ ---- ~———— - \ नयद्िषु sia @, ग, ड, धिंद्धितपुरकतभपाठ | ११९ भ्िपुराय | ४० अध्यायः | N ^ Ce यवाष्टकस्ङ्गल Alaq fa WES: AT | चतुरङ्गलसयक्तः स TA: (५) पद्महस्तकः ॥ २१॥ स्त्यादिमद्धायुराग ara प्रतिष्टां भृपरिग्रदा नामो नचत्वा रिण्ोध्यायः | अथ चत्वारि शोऽध्यायः। ष्यदानविधानं। भगवानुवाच। पएव्वमासीत्‌ मद्रं सव्वभृतभयङ्कर | aed fated Yat स वास्तपुरुषः सतः ॥ १।॥ aqufgue aa <0 कोगणार्दसंश्धितं | धताच्ततेस्तप्ंये त Usa WEN ततः || २॥ उत्पला जयन्तञ्च दिप्रदस्थं पताकया | मदेन्द्रस्ैककौोरस्थं Baca: पदे रविं ॥३॥ विताननाद्धपदगं सत्यं पद भरणा घते | व्योम श्राकुनमांसन (र) कौगादंपदसंस्थितं oy | aut चाद्धपद वङ्कि q घागं लाजयेकतः। ana वितथं fas मथनेन एए दात्ततं | ५। मांसौदनेन धम्मशमे केक समिन स्थितं दयं | गन्धव हदिपदं गन्धेभ प ए्कुनजजिङया | €| THUS Hay मगं नोलयपटेस्तया | पिद्ट्न्‌ छप्रारयाद्धस्थं SURE: पद्‌ सितं ॥ ऽ | ॥ ave tfa ख, चिद्ितपुस्तकपावः | Raya शाकुलमांस्नेति ख, चिङितपुम्तकपाठः। ४० SPAT: | | र्श्ादिदवतासापनं। ११७ दौवारिकं दिसं ख सुग्रीवं यावकेन तु | पुष्पदन्तं कु शस्तम्बेः WAT रुणमे कतः ॥ ८ । असुर सुरया दि परदे शेषं घृताम्भसा | यवेः पापं पदादस्थं Tae च AW: ॥ < ॥ नागयुष्येः पद नागं मखं भच्छेदिसं श्यत | म॒द्रौदनेन भल्लाट पदे सोमं परे तधा | १०॥ मधुना पायसनाथ Waa ऋषिं दय । ue दितिं लोपिकाभिरद्ध दितिमथापरं॥ ११॥ परिकाभिस्ततश्चापमी एधः पयसा पट्‌ | ततौधखापवत्सन्तु दधु चेकपदे शितं | १२॥ लड्‌ डके मरी चिन्त पृतंकौ चतुष्टये (१) | सवितरि रक्तपष्याणिब्रद्याधःकीगकोषटकं | १२॥ तदधःकोणटके ददात साविव्ये च Aes | विवखतऽरुगं द दचन्दनच्रतुरडिष । १४ ॥ रच्तोधःकोणकोष तु डन्द्रायाद्रं निशान्तं | इन्द्रजयाय तस्याघो wars कोगकोष्टव ॥ १५ ॥ चतुष्यदेषघ दातयमिन्राय गडपरायसं | वायुधःकौ गदे तु रुद्राय पक्मांसकं॥ १६॥ तदधःकोगकीषट तु यत्तायाङ्ं' फलन्तथा | HET मांसान्नं माषञ्च चतुर्ष | १७॥ मध्ये WUT स्थाप्या FAA तिलतग्डलाः | चरकीं माषसप्िभ्यां खन्द HICH | १८ ॥ THU चविदारोश्च कन्दश्च पलटने; | प्रतनां पलपित्ताभ्यां मांसाणगभ्याञ्च जम्भकं ॥ १८ | १९ मध्यचतुष्टथे दति ख, चिद्कितपस्तकपाठः | ११८ द्भ्िपसाग | go अध्यायः। यित्ताणग खि भिः पापां fafafag (*) eaTest | सप्ादान सक्तमांसेन यभावादच्ततयंजत्‌ ॥ Re ॥ स्त्तोमागणम्यखछ पिशाचादिभ्य रव च। faa, च्तेतच्रपालग्यो बलीन दद्यात्‌ प्रकामतः॥२९ | अड्धत्रेतनसन्तप्य प्रासादादीन्न कारयेत्‌, gaia दर way गं पश्चात समच॑यत्‌ | २२ ॥ Heat वास्तेमय (र) aga afed ue | Fain मध्यतः कुम्भे ब्रद्यादख दिगोखसान्‌ ५२२॥ दद्यात्‌ पृणाङ्ति पवात्‌ ater वाच्छ प्रणम्य च। ay ककम सम्यक्‌ मण्डलन्त्‌ प्रदच्तिणं | २४॥ सचरमागग दे ब्रह्म॑ ्तीयघासाच्च ्रामयत्‌। परव्नवत्तन Anim सप्त वीजानि वापयेत्‌ | २५ | प्रारम्भं तेन मागग तस्य खातस्य कारयेत | ततो WA खनेन्मध्ये दस्तमाजं प्रमागतः ॥ २६॥ चतुरङ्गलवं चा-धखो पलिप्या चं सत्ततः | ध्यात्वा चतुभं जं विष्णुम्ष्यंः TET Faia: | २: ॥ HAA UAT Ha शुतीयुष्पामि च न्यसेत्‌ | cfamraia ae sw fea पूरयेत्‌ ॥ Re | quia fafaurg गोवस्ाद्‌)न्ददे ga} | काल ata स्थपतये वेधावाटिभ्य अयत्‌ ॥ २८ ॥ ततस्त खानयेद॒लाल्नलान्तं यावदेव तु | gear fed शल्य (२) न गर द etut भवत्‌ | २० ॥ ee rr ee re ९ पिलिपिच्छमित ड. िछितपस्लकपाठः। Rat वाम्नुम्यमिति ख ङ. चिकूतप्म्दकपःठः। 3 पुरुषा ष्ठित गन्लसितिग चिन्ितपम्नकपाडठः | [ ४१ mgr । | शिला विन्यासविधान। ११९ ~ ~ A ह “Ve ध afaneay faga वं भित्तिव गएहिणोऽसुखं। यत्रामशब्द्‌ WMI WT We TET ॥ २१॥ कत्यारिमिद्ापुराण Hed अष्यदानकयनं नाम चत्वारिग्रोऽध्यायः ॥ ४० | RAAT USA: | fuatfaaqrafauta | भगवानुवाच | uizufagi awtifa frafaqiaaaa | अग्रतो मण्डप; काय्य; कुण्डानान्तु WATT | १। कुम्भन्यासष्टकान्धासो दार स्तम्भो ऋयं शुभं | पादोनं पूर्यत्‌ खातं तत्र Te यजत्‌ सम | २॥ दका AUG स्युदादश्रारलसम्मिताः। ~ =\ ~ ti सुवि्तास्चिभागन व्युल्यन (*) समान्वताः| 2 | कारप्रमाणा ग्रा स्याच्छ्लाप्यय शिलामय (र) | नव कुम्भांस्तामुमयान्‌ स्थापयेटिष्टकाषटान्‌ | ४॥ afe: पद्चकघायेग wal षधिजलंन च | ~ ४ र > गन्यतोयन च तथा कुम्भस्तायसुप्ररितः॥ ५ ॥ ~: ° > £ च et fermalieaannuaedatad: | aint fe ¢ fa तिभिः wat calfa चाप्यय | ६ 1 तरत्‌ समन्दौरिति च (र) पावमानीभिरेव च। 9 २ उटन्तमं aanfafa Haq तवच ॥ऽ।॥ ना ee स = १ सुविखलारं विभागन नपण्यनति ख. चिन्धतपुखलकपाठः। २ far aia णिलामय दति ग, चिङ्ितपस्तकपाटः। ट भवतममन्दौोरितोतिख, ग. डः, चिद्ितिपस्तक्चग्रपाटः। ९ aual iia ङ, ।चक्छितिपस्तकपाठः | afagza | 8 १ ध्यायः | वसगर्स्याति मन्तेण दंसः सुचिषदित्यपि। श्रीसूक्तेन च तथा frat: संस्थाप्य संघटाः (९) ॥ ८ ॥ WATT मण्डपे great मण्डल द रिम चंयेत्‌ | qEasafaafa समिधो दाद्शौस्ततः॥ € | आघारावाज्यभागौ तु प्रणवनेव कारयेत्‌| अराङतीस्तयाष्टान्तसाज्यं (२) yrefafar, कमात | १०॥ लो के्णनाममभ्रये वे सोमायावग्रहेषु च (२) | पुरुषोत्तमायति च व्याद्तीज Barwa: ॥ ११ ॥ प्रायश्चित्तं ततः पूगां मू्तिमांसघुतांस्तिलान्‌ | वेदादटदादश्रान्तन (५) FATT एयक एथक्‌ | १२॥ प्राद्म॒खस्त गरः geqicufed विलिप्य च। मध्ये dat frat कुम्भं न्यसेदे तान परान्‌ कमात्‌ | १३ । पद्मं चेव मद्धापद्मं मकर कच्छपं तथा| कुमुदञ्च तया नन्द्‌ पद्मं श्ट्खश्च पद्धिनों॥१४॥ कुम्भान्न चालयत्तघ न्धसेदद््टकाः क्रमात्‌ | रश्ानान्ताख पव्वादाविष्टकां प्रथमं न्यसेत्‌ ॥ १५। पर्तयीो fanaa ङषटकानान्तु देवताः। न्यसनौया यथा योगं मध्य न्यस्या त्वनुग्रह | १६ ॥ अद्य ङ्ग चाच्तते पूग Hac fete: ga | Rea तवं प्रयच्छे प्रतिष्टां कारयाम्यहं ॥ १७ ॥ naming विननस्य इष्टका देशिको त्तमः। = "~~ “न म ~= ~ ere २ अष्टाङूतीोप्तया पूणराच्यमिति ग. घ, ड. चिद्ितपस्तकचयपाठः । र मोमायच ग्रदायचतिडः चिक्रितप॒सकपाठः। ४ दारशाणरनदृतिख चिक्रितपुस्तकपाठ, | ४१ Bra: | | शिलाविन्रासवविधानं। {२१ गभाधानं ततः कुय्यान्मध्यस्थाने समादितः | १८ । कुम्भापरिष्ार्‌ वेशं पद्मिनीं न्यस्य देवतां मृत्तिकाश्चैव प॒श्षाणि धातवो Taxa च (\)॥ १९ | लगैद्धानि दि कपतरसत्रं यजे गभंभाजने | दादुश्राङ्गलविस्तारे चतुरङ्लकौच्छये | Ro | Uae तामुमये भाजने एवः यजेत | Vale सवंभूतेश्र पवतासनमण्डिति ॥ २९॥ सगरद्रपरिवार त्वं देवि गभं समाग्रय। नन्द्‌ नन्दय वासिष्ठ वमुभिः प्रजया (र) TEN? I जये भार्गवदायाद प्रजानां विजयावद। परगङ्गिरसदायादे Una कुरुष्व मां ॥ २२। भरे काश्यपदायादे कुरु भदरं मतिं aa | सर्ववौजसम।यक्तं सवर लगषधीदते | २४। जये सुरुचिरः नन्दे वासिष्ठ रम्यतामिद्। प्रजापतिशरुत दवि चतुर्ख महीयसि ॥२५॥ मुभे AWA भद WE काश्यपि रम्यतां | पूजिते Ucar aay गन्धमाच्ये र लङ्गत ॥ २९ ॥ भवभूतिकरी देवि एदे भागवि रम्यतां | रेश्खामियुरखाम्ग्टहखामिपरिगइ | २७। मनुष्यादिकतुण्टथं पशुडदिकरी भव | TAHA ततः खातं WAM तु सचयेत्‌ ॥ २८॥ wal निधापयदूभ Tatura भवर््िशि | गोवस्त्रादि प्रदद्याच्च गरवेन्येष भोजनं | Re | १ cana चेति ग. घ, ड, विङ्ितपुसकत्रयपाठः। ९ प्रिययेति ग, वचिक्छितपुम्तकपःठः। 10, १२२ अभ्नियुर!गे | ४२ ध्यः | गम BISA न्य्व ततो गभ॑ wa | पीठबन्धमतः कुय्यान्मितप्रासादमानतः (\)॥ Re ॥ प्रोटोत्तमच्चौच्छयेगा प्रासादस्याद्ध fart | प्ादद्धीनं मध्यमं स्यात्‌ afas चीत्तमाद्धतः॥ Be | पोटबन्धोपरिष्ात्त वास्तुयागं पनयजेत्‌ | पादप्रतिष्ठाकारी तु निवापो दिविमौदते॥ ३२॥ देवागारं कसेमोति मनसा ae चिन्तयेत्‌ | तस्य कायगतं पाप तदङ्क दि प्रणश्यति i 32 aa तु किं णनस्तस्य प्रासादे विधिनेवतु। HECRUA वत्ता यः कुय्याद्‌ वतालयं ॥ ३४ ॥ न तस्य फलसम्भत्तिवघ्लु क्त केनचित्‌ । यननेवानुमय fe पलं प्रासाद्‌विरूरात्‌ ॥ २१५ ॥ ग्राममध्ये च पृते चप्रत्यग्दार प्रक्पयेत्‌ | विदिष्सु च सवासु ग्रामे प्र्द्मखे भवेत्‌। द्च्तिणचौन्तम्‌ चेव पश्चिम प्रा्दमुखो भवत ॥२६॥ स्व्यादिमद्पुराग जाम्रये पातालयोगकथनं नाम रुकचत्वास्एोऽध्यायः | ११. ( "es ) अथ दाचलारि शोऽष्यायः। पासादरलच्तगणकथनं। wala उवाच | प्रासाद सरवद्यामि सवसाधार्णं yen | चतुस्खीकछतं WI भजेत्‌ पोडशयधा बधः} १॥ म तस्य चतु भिस्त Hear दायसमन्वितं | ९ मभ्रप्रामाद्मानत इति ड, चिक्छितपुलकपाठः। tt a ~~~ ~ ~= ee a tes et =+ ~~ 1, 7 ६२ Wx: | प्सादलच्णकथन। १२३ alien तु भागानि faa पर्किल्पय्त्‌ | २॥ ag च्छायन्तु RAY PHAM Wad (\) | हायां दिगगाच्छरायं age HUTT जधः yg Gaui मञ्जव्या; काय्यः सम्दक्‌ प्रदक्षिणः (र) | तन॒माननिगमं काय्यमुभयौः पाश्ंयौः समं॥४॥ शबरेण समं काय्वमर्‌/ जगति विस्तर | दिगणनापि कत्तं ययाश्नौभान॒म्त्पतः | 4 | विस्तारान्मण्डपस्याग्रे गभस॒चदयेन तु | दष्यौत्मादाधिकं कुर्या Paras fay fad ॥ ६ ॥ प्रासादगभमानं वा कुर्वीति मखमण्डपं | रकाश्रीतिपटंव्वौस्त पश्चात्‌ मग्डपप्नारभत्‌॥ ५। ARTA प्रागद्वारविन्ासं पादान्तःस्थान्‌ यजत HAH | तथा प्राकारविन्यासे यजद athe sqara (२)|८॥ VIA Ya चेतत्‌ प्रासादस्य च लच्लं | मानन प्रतिमाया वा प्रासादमपरं yer || ८ | प्रतिमायाः प्रमाणेन कत्ता पिमिडिका गभा) Ta पिखिकाद्न गभमानास्त भित्तयः | १०॥ भित्तरायाममानन Sau प्रकल्पयेत्‌ | भिराच्छायात्तु fara frac कन्थयट्‌ ay: ११॥ शिखरस्य तु qam श्रमणं परिकस्पयत्‌ | शिखरस्य aqua goat HAW ॥ १२॥ न~ | १९ चतुभाग्णवा य॒त[मति ख, विख्धितपुस्नकपाठः। चनुभागरण मयुनर्मित ग, चिक्रितपस्तकपाठः। २ स्म्यक्‌ Guta प्रदचिणमिति ख, चिद्धितपुम्नकपाठ. | द aifanamt दूति खे, विद्धितपुरःकपाठः। ९२४ = ~ ~~~ ४ तत्त रौयणति ख, चङ्किनपम्तकप्राठ. | अभियुराण [| ४२ अध्यायः) अष्मांसन WHE canary fara: | परिधेर्गगमागेन रथकास्तज WAT । १२ | तत्ततीयेग (४) बा कुय्यात्रयकानान्त्‌, निग॑मं। वामयं स्थापनोयं रय्कजितयसटा| eg i frac fe सूत्रागि चत्वारि विनिपातयेत्‌, सुकनाश्ेदध्‌ तः सुतरं तिय्यग॒भतं निपातयेत्‌ ॥ cy tt शखरस्याद्भागस्थं fag तत्र तु कारयेत्‌ | शुकनासां खरी क्य मध्यसन्धौ नि घापयत्‌ | १६ | अपरे च तधा ule aad सत्रं निधापयेत्‌ | TTS AY भवददी HM HARTA ॥ १७॥ स्वान्धभग्रं न कत्तंयं विक्ररालं तयेव च| aE च वटिकामानात कलश परिकल्पयेत्‌ ॥ es | विस्तारदगगं दारं away तु सुशोभनं, were} तदू द्‌. च न्यसच्छाखां स्तुम ret: ॥ १८ ॥ दास्स्यतु चतुर्धा कार्यौ चण्डप्रचश्डकगै | विश््रकसेनवखदगडौ शिलोद्ध्‌ {डम्बर fad | 20] दिग्गजः साप्यमानान्तां टः साजां सुरूपिकां | प्रासादस्य चतुरः प्राकारस्योच्छयो भवत्‌ ॥ २९ 1 प्रासादात्‌ ule wae गौ एरस्यो चयो भवत्‌ | पद्चदस्तस्य द्‌ वस्य रखकदृस्ता तु पौठिका॥२२॥ MAS मण्डपच्चाय्र रकं भीनादिधामच। कुय्य ड्ध प्रतिमायान्त fed चाष्टासु astute ॥ २२ ॥ पूव aug caw सिंहं योधर जल | SUL तु दयग्रीवना्नय्यां जामदग्न्यकं ॥ २४॥ ४३२ अध्यायः।| म्णपस्धाप्यदवतानामादिकयनं। TRA सामकं वायौ वामनं बासुरेवकं। RW प्रासादरचना देया वखवकादिभिः। RIL चाष्टमाद्यंशं त्यत्का बेधो न दोषभाक्‌ ॥२५॥ इत्यादिमहापुराणे क्रय प्रासादलक्षणं नाम दाचत्लारिशोऽव्यायः। ~---- --~-न अथ चिचत्वारि mise: प्रासाद्देवतास्थापन। भरावान्‌वाच। प्रासादे देवताः ATO वष्ट ब्रह्मन्‌ गषव म | परञ्चायतनमध्यतु aged निवश्यत्‌ | १ ॥ वामनं ददस्श्शश्योषः तदच THT | HAT नकते चेव वायव्ये AMATI ॥ २ | अय नारायणं मध्यं आप्रय्यामग्िकां BAT | नैक्स्वयां भाखर वायौ aaa लिङ्मोग्र नी | २॥ अथवा CARI यथवा नवधामसु | वासुदेवं MAA Wael वामवामकान्‌ ॥ ४॥ श्न्रादोन्‌ लोकपालांखअयवा नवधामसु | पञ्चायतनकं FI त्‌ मध्यतु पुरषोत्तम Wy | aqtaaamt पूव दत्ते मागं न्यसत्‌ | सन्द गग WANS Gea lata पिम प्रदान्‌॥ ६ ॥ उत्तरे दश मव्धादौना्रय्यां चण्डिकां तथा | नेकत्यामस्डिकां स्थाप्य वायव्य तु सरखतोः to | UWA वासुदवं मध्यं नारायगश्चुवा। च्रथोटणश्रालय मध्य faged न्धसदरि॥८| १९५ १२६ a faq | ४२ अध्यायः) valet दोशवादीन्‌ वा यन्यधामखयं दरि (*) | qmaay दारुघटिता लोहजा CoAT तया॥€॥ RAS गन्धजा चेव कौसुमो (*) सप्तधा खाता | algal गन्धजा चेव मरगमयी प्रतिमा तया ॥ Vo | तत्‌कालपरजिताश्धता; सवंकामफलपद्‌ाः | qu tanat वच्छ frat यत्र च एएद्ते॥२१॥ पवतानामभावच एक्छीयादुःगतां शिलां | पाण्डरा FRM पीता Haul प्रस्ता तु वस्नं ॥ १२॥ न यद्‌ लभ्यत सम्यग विनां ama: पिला | वग्पद्यापादनं तत्र जङ्यात feefagar | १२॥ शिलायां खुक्तर्खाग्रया wana सिंदद्ोमतः। कास्यघगटानिनाद्‌ा स्थातु पु लिङ्गा विस्फ़लिङ्गिका॥ १४ ॥ तन्मन्द्‌लच्तणा (र) स्रो स्याद्रुपामावान्नय्र TAT | द श्यत मग्डलं यस्यां सगभ तां विवजयत्‌ | १५ | प्रतिमाय वनं गत्वा वनयागं समाचरत्‌ | तत्र खात्वोपलिप्याय मग्द५ नु दरि यजेत्‌ ॥ २६ ॥ बलिं द्त्वा कम्मश्रस्तं egifequurgad | gate wifaataa gem utaafaat | १७ | tai wal दरसिंदनमूललमन्तग प्रजयत्‌ (*)। Bat Misia दद्यात्ततो भूतबलिं ma tee | ९ अन्यधासस्‌ an alata ख, चि्कितपुरूकप.ठः। यु ग्रघामखये Uinta व. चिन्ितिपस्तकपाठः। २ कमद तख. घ, चि HATHA GUTS: टे उन्मतनलक्तणा दृति ड, चिद्धितपस्तकप a: | ५ मन्थेदिति ग्व पक्तितपुम्लक्रप ठ । ४२ BAA: | | भूतश्रान्यादिकथन 229 अत्रय संदिताः सत्वा यातुधाना गन्यकाः। सिद्धादयो वाये चान्ये तान्‌ सम्भज्य क्षमापयेत्‌ १९ | दिष्एविम्बायमस्माकं (५) यतरेघा AWA | fame’ aga काय्यं ' यृष्राक्मपि तद्भवेत्‌ ॥ २० ॥ अनेन बलिदानेन प्रोता भवत सर्वथा च्तेमण गच्छतान्धच् मुहा स्थाननिदं तरात्‌ ॥ २१॥ गवं प्रबोधिताः सत्वा यान्ति SH ययासुखं। fafa faa चरुं प्राश्य ayaa sufafe | २२॥ ai नमः सकललोकाय विष्ट प्रभविध्ावि। विश्वाय विश्न्त्पाय संग्राधिपतय (र) नमः ॥ २३। may देवद वप्र wanlfar (र) तवान्तिकं । ay सवशि काय्याणि हृदिसथानितु यानिमे।॥२४)। at aie फट fawa सादा (५), सुभ ay शुभं wa way सिं द ष्ोमतः। waza शिलायां तु दत्वास््ेणास््रकं यजेत्‌ || २५ | कुद्‌ालटद्‌ MAY मध्वाज्ाक्तमुखश्वरेत्‌ | व्यात्मानं चिन्तयदिष्णुं शल्विनं विच्कम्मकं (५) ॥ २६॥ प्रर विष्णुत्वं (र) दयात्‌ मखणष्ादि crag | faifea: टद्दम्तः शन्तु चतुरस्रकं ॥ २७॥ । १ सलाकमिद्रपथसस्माकसितिख, चिकितपस्तकपाठः। २ विश्ाधिपतय दति ख, चिद्ितपु्तकपाठः। र प्रपत्नोऽसि इति ख, चिदङ्कितपम्तक्पाठः। eat wt दीं फडति ग, चिद्धितपुम्लकपाटः। ४ विद्धकम्प्णिमिति ख, ग, चिद्धितपुखलकषाठः। ६ विग्राद्मकंसुतिग, घ, डः चिक्छितिपम्तेकेत्रयपाटः। १२ खभिपुराय | ४४ अध्यायः शिलां लत्वा पिण्डिकाः किचिन्नुमनान्ह्‌ कल्पयत्‌ | रथ स्थाप्य समानःयसवसत्रां कारवेपसनि। पूजयित्वा घटयेत्‌ प्रतिमस्तु AAMT ॥ २८ I शत्यादिमषापराणे wy छ्रान््यादिवणनं नाम जिचत्वारिणोध्यायः ॥ ` ()0()--- अथ चतुश्चत्वारि ASAT: | वामुदर्‌वादिप्रतिमालच्षणविधिः। भगवानुवाच | वासुदवादिप्रतिमालत्तगं प्रवदानिते। प्रासादस्योत्तरे पूवमुलं वा चोत्तसाननां॥ ९ संस्थाप्य gay a बलिं carat मध्यस्‌चके। शिलां शिल्यीतु नवधा विभन्य नवमेऽशक ॥ 2 1 सप भक्तः शिलायां तु भाग ae aaa STG T गोलकं नाम्ना कालनेज्ं तदुच्यत ॥ २॥ भागमेकं जिधा भक्तौ पाच्िमागं प्रकल्पयत्‌ | भागमेकं तथा जानौ ग्रीवायां भागमेव च| ४ ॥ AHS तालमाक्रं स्यात्तालमाजं TAT AG | ताल्ेनेकेन RUS तालन ey तया || yi नाभिमे ान्तसन्तालं दितालावरुकौ तया | तालदवन AF Old सूत्राणि yeu awd te i RIA सूत्रद्यं प्रादे By TAT | जानौ WAC काय्यनुरूमष्ये तथापरं ॥ ७ ॥ ae तथापरं area” क्या AAMAS | मेखला बन्धसिद्ध्यं नाभ्यां चैवापरन्तथा yc a ४४ अध्यायः । | प्रितिमालद्णङएनं। १२९ Gla FAA काण्व" कण्ट MHRA TAT | ललाट चापरः WA AKA च TAT | - | मकुटाोर्पा CTH विपे: | eas Alia ANd HAGT Z| (") | ve | वच्तात्रिकान्तरगेव oe समालि प्रदापयेत्‌| AT तु सन्य सत्स्व fea स्यत्‌ ॥ ९१ ॥ लल।ट नाःसिकावक्ष कत्तयद्धवुर ga श्रोवारुण)' तु व्यौ आायााचतुधके(| १२ गरसदेनवी काश्च विस्तार{चिवदाना | aulge ललाटन्तु विस्तारम्‌ प्रकोपितः ॥ १३॥ परग द्ध yar UBAl कर॑व्यावलःाज्विक | चतुरङ्ग वमास्यातमन्तम्‌ वणनेचन्येः | १४|| QF A एथकौ वामा वमाप र्ययद्धम | GHA Tf सन्या CAMs पक. सतन ॥ ey ॥ faz agg a amalagyqry wa | {स्वकेन au विद्धमविद्धं al पदङ्गनलम॥ 22 ॥ Tout तद्वन्त एन्कल। ऊउल्पन्रत्ा | दाङजल्माघरः दाय॑श्रग्याद्धनीन्दरा स्मः | १५। SUG ता Aa CO AAR चुर रलम | Badd तु वव्रस्यात्‌ साद्धमनरुगसलमर्तं || ee | Aqua MZ OTe a Fata ae | aad AA AEA मतम्‌ ॥१९॥ SHRI PREM My करवीरोपमाः Tar, | १ मनुरपि इतिख. वचिद्धितिपुनक्पटः। 2 ATT a Sit Zh 37, चि्तितिपसकपाठ. | Wi १३५ अभमियुराण | ४४ अध्स्यः। अन्तरं TAR: काय चतुरङ्गुलमानतः ॥ २० | gene चाच्िकोणंचद्यङ्गलं चान्तरं तयो; तारा नचचिभागणद्कतासा पञ्चमांशकिा।॥ २१) TEAS नेच्विष्तरः द्वारे WSS Aa मता| तत्प्रमाणा भ्रवोलंखा wat चेव सम मते | २२॥ way द्यदुगस्ं काय ice चतुरस्र WIA (५) | qt ANE S गलायामम्मस्तकगय तु TAA ॥ 22 | मूर्तीनां के्रवादीनां afineed भवत्‌। प्चनेचा लत्नोश्रौवा विस्तारादंद्धनं युनः॥२४॥ farm g WATS विष्टतार्मङ्गुलं पुनः | श्रोवाचिग्रागमायामं म्रौ वावच्ौन्तरं भवत्‌ | RY | स्ान्धावद्टाठगलौौ काया चरिकलावंकौ wat | aaa सातौ बाद VATE घोडश्राटःगलौ ॥ २६ ॥ चिकलौ विस्ततौ ale Wats चापि ततसमौ ASABE at चरेय; परि्गिादहः कला नव ॥ २७ ॥ सप्तदण्ाद््रलो मध्य कुप रो दध च घोडण्र | करूपं रस्य भवेन्नाहः fram: कमलोद्भव ॥२८॥ नादः प्रबाङ्मध्य तु पोडश्णङ्‌गुल उच्यत | ग्रस्त प्ररोणाद्धो ems ra saa ॥ २९ ॥ विस्तारेण वारतलं कोत्तितं तु ween | देष्यं सप्ताठ्गलं कायं मध्या VASA AT Hat | ३०) तच्जंन्यनामिका चेव तस्प्मादद्धाङग्‌ लं विना। कनिष्ादग, ष्की काया चतुर्‌ गलसम्मितौ ॥ २१॥ —— १ छद्‌ ANAT A tha ड. चिद्धितपन्लपपाठ. | a --~ = ~~ ~~ ------~- i ene en oD ४४ अध्यायः | | प्रति मालच्चणकयनं | ९१२१ feua ter ea: कायं; शषागुल्यर्िपविंकाः | सव।सां पवंणोदन नखमानं विधीयते । ३२ | वच्तसो यत्‌ प्रमागन्तु जठरं तत्‌प्रमागतः। अङगलेकं भवेन्नाभी वेधेन च प्रमाणतः ॥ 22 | ततो मप्ान्तेरं HT तालम प्रमागतः। नाभिमध्य परीगा दो दिचत्वारि शद ङ्ग लेः 1 २४॥ यन्तर स्तनयो; काय्य ` तालमात्रं प्रमाणतः | faaat () यवमानौ तु Rat fous भवत्‌ | ३५॥ चतुःष रलं काय' Aga ITH, स़टम्‌। चतुम्‌ खच्च तदधोवेष्नं परि की त्तितम्‌ ॥ २६ | परिगादस्तथा कयां चतुःपञ्चाश्रदर्‌¬ लेः विम्तारश्चोरमूलेतु प्रोत ष्टादशाद्गलः॥ २७॥ amity मध्य ततो निग्नतर क्रमात। विष्तृताद्ार्गलं जानुत्रिगुणा परिगादहतः | Be i ae मध्य तु fat: Aes उदाहतः | fara परिथखास्य agi पद्चदिस्तसात॥ २९ ॥ farm परिधिश्चास्य पादप तालप्रमाणवतै | अआयामादुख्यितौ पादौ चतुरट्‌ रसमेव च ॥ Bo | गन्फात्‌ पूवतु कत्तं प्रमणाचतुरद्‌ aT | विकलं विष्ततौौ पादौ चद्‌ गुलो rages Ga VBL A द्धारः गलम्त्‌ नाहोस्य दीघा तदत we fray | य्माषटांशतोन्युनाः WMG गुन्यः FAM | ॥ ४२। सपादाङगलमत॒सधमङग्‌.स्य प्रको तितं | यवोनमट्‌ गलं FURST BI नखं तया ॥ ४३ ॥ १९ चचको दनि ड, चिद्कितप्व.प ठः। tJ द| १२२ व्रधिपुगण | BY अध्यायः) Gale न Tue’) क्रमान्‌ BH | कास्यत्‌। > NO nN, aeiat gant काया ae तु चवुरुटगुलम्‌ | ४४ ॥ पर्गिदहौत्र ato कच्च्यद्चतुर्‌रूण्लम्‌ | यदुर wayLintEl samt परिकेत्तिती ॥ ४५ ॥ UTICA Muy LT ELMAR | c Taya fe" ४ ध के पे GaGa oul hig न्त =: ^ टतु लच्तणम्‌ | ४६॥ alae q करर WIT Waa च| ale WS + ROUTES Oa Ce] BURT | gd ll mlayl Mary way Gare aaa iegg | सद ETE २, लन दस्मै रतथा 1 Be | a शरं al vat दनव WHT GIT प य) एम दगा मयग्प | पामि medica पति म्यकाान्त्‌ ॥ ge || {द्म ul gT Te. ताभ्या पनिप्रत्लच्तगं नाग चतु {ग whats: | (yb [ क 9 sed wee मु ज {~~ Eo ke] ~~ $ 4 ~] ८९] ५६८२ [श्यः | fufes PTI MA, za भगवानद्ाप | Fofasrtaim व. eam प्रतिन्गसमा | ५ ~ = = mT UALS, ae | stare GleG ) | तागा | ९ | ~~ ९4६, ¡ पड Thi ad ८, ८८ ह यत्त RSA १९ agile न्ध तथायाममिति TAG AQIS: | ॐ २ मासविद्याप तवि घ. {द ्पपनकृषःठः | Jd s | र Bis te pes ८ [त अर 4 र स]: एव| मात ऽ, Late ४५ Pa | प्रिड्धक्रालच्तण्कयनं। ५१९ समन्तादुभयोः wer यन्त्र परिप्नजयत्‌॥२। SE US विद्यं Gat Bue यत्त aleaa | अन्तः SMAI F.1d Wogalwaah, समम्‌ | ३ तयोग गतौ तत्र Bye HTM वतु dt ATA | SEU Te WY BY मजला BUTT स्यात्‌ la तदवरार्युन्यनतः | भा. मार ufos पाद्रसेरुभयौः eH ly cet ac QS Alyy VHTM द्‌ [म्यर्‌ sy; | rar @ winiynr सात्तोलविरिर्मनः ॥ ६ । नानाप्रनारमरन BES (र) विका मुभा। व्मर्र्तासातु MT द्वो लद्योन्तसा fers nos eat ata sei gaat तु नासि | whats द दनुना faci fealed yoy’ lad ef ad न 11 4१1; ALY Gf पपन्पु चयो; fe २१२१ | aM ATS Pass दास्यः ART a | as यलाविद्दीनन्त्‌ दुःव्यएरप्टयं Tui ॥ १०॥ ग्रोवा arene वाय्वा afer ue दशवे (मिता व वितावु fy ati ea a Raita ११॥ if tf ~} Se 3 on © ies ar = वि woes Lf : SIN ८ , । (९१ 41 Weg ~~! 4! THAT | परएना yt qui दैन ॥ १२ ॥ nN _ 6 । a{ 4 व fsatetnl Ble च gal aia | मन्धपान्य्रं UUW Ua UA कुटम्‌ ५१३॥ maa Ss दः, THT | १९४ खभियुराणे | ४६ खध्यायः। तालमात्र सनौ काय्यो कटिः साद्ंकलाधिका। ag WH प॒रावल्सपात्‌ afam चाम्बुजं करे ॥ १५ | वामे fae’ feat पाच मुभे चामरहस्तके | दौचंघोस्त गरडख्क्राङ्ादानयो वद्‌ ॥ १६ ॥ हत्यादिमद्धापुराये आस्ये पिणिकालष्ट्मादिलच्णं नाम पञ्चच {र्ग्रोऽध्यायः। अथ षर्‌ चत्वारि शोऽध्यायः। प्रालध्रामाटिमर्तिलत्तगकयनं| भगवानवाच | शणलग्रामाटिमत्ता ख aa” भर्तिमक्िद्‌ाः वात्तुरेवोऽसितो दारे शिलालमदिचक्रकः॥ १ TY ear ayuat लम्रदिचक्रो tH उत्तमः। ¦ yu बद्दः gaat नौलदौघः॥२॥ । पोतो निरुडः agri वत्तलो दिक्रिरुखवान्‌। ` कृष्पो नारायणो नाभ्युद्रतः खुधिर्दीघंवान्‌॥ २॥ TAS सालचक्रः ९््च्छिनख (\) विन्दुमान्‌ 1 स्थलचक्रऽसितो विष्युध्ये रखा गदारृतिः॥ ४॥ atau: कपिलः Meare: स्यात्‌ पद्धेविन्दुवा; | वराः किलि ङ्गः स्यात्‌ तच्चक्रौ विषमौ eat | ५ ॥ radiata: स्थूलस््रिरखालाच्छितः wi | वुम्तच्मोत्रतः षट वन्तु लावत्तंवगोऽसितः॥ ६ ॥ ययी बोङ्शावाररेरूणे नोलः सविन्दुकः | ——— en) a tite [ 1 1 1 १ एथच्छिद्रसेति ऊ, शिकितपलकपाटः। ET न्क, es A जक == = ४७ खश्यायः। | श्ल ध्रामादिमृत्तिलक्तगकथनं। १३२५ THUS: रकचकरौऽनी मणिभः युच्छरेखकः | ७ | मत्समो दीचं छ््िविन्दुः स्थात्‌ arvana पूरितः | स्रौधये वनमालाङ्कः TYLER qu a ॥ = ॥ वामनो वक्तलखातिहृखो नीलः सविन्द्‌ कः। श्यामस्तिविक्रमौ दक्षरेखो वामेन विन्दुकः ॥ ९ ॥ अनन्तो नागभोगाङ्गो नेकाभो ATAPI | स्थूलो दामोदरो मध्यचक्रो दाःसृद्छविन्द्‌कः (*) I १०॥ सुद श्नस्वे AAA लद्ीनारायणो द्वयात्‌ | जिचक्रखाच्यतो दे वस्तिचक्रो वा जिविक्रमः ॥ ११॥ जनाद्‌नश्तु खकरा वासुदव wets बट्‌ वक्रखेव Vers: THI सप्तभिः ॥ १२॥ पुरुषो त्तमो चक्रो नवब्यू हो नवाङ्धितः। दश्ावतासो दण्मिरगेकेनानिरुदकः | दादण्णत्मा दादशभिरत HE मनन्तकः ॥ १२॥ दत्यादिमष्टापरागे aaa शलग्रामादिमृ्तिलक्तणे नाम षट चत्वारि शीऽध्यायः | अथ स॒प्रचत्वारि शोऽध्यायः। प्रालग्रामादिप्‌जाकथयनं | भगवानवाच | श्रालग्रामादिवक्राङ्एरूजाः सिद्धो वदामि ते। चिविधा खारः THT काम्याकाम्योभयान्मिका ॥ १।॥ मीनादीनान्तु पञ्चानां काम्याय वौभयास्िका(र) | ९ मध्यघक्राधः सृक्छविन्टक दति ड, चिङितपु gears: | २ कान्यर्थव.भयाद्पिकंति घ, चिङ्ितपुलकपःढः। ~ १२६ ऋर्भिपुराग | 89 अध्यायः. वराद दटसंदस्य वामनस्य च HAT RI चक्रादोनां चयाणान्तु शालग्रामाचनं ष्टा उत्तमा निष्फला पजा कनिष्टा सफलाच्ना॥ २॥ मभ्यमा AO स्याचक्रान चतुरखनो। प्रणवं whe विन्यस्य षडङ्गडइरदेदयोः॥ ४। HAAR IT aA वहिः परव WW यजत्‌ याप्ये गणं वायव च धातार ने ऋते यजत्‌ HY | विधातारच्च Sut wc दच्तसौम्ययोः। विश्क सेनं यजदोशे आभ्य दोचपालकवं ॥ ६ | क्रगादिवेटान्‌ प्रागाद्‌ी Baca भवं | पीठं पद्मं चाकौचन्द्रवङ्कपाख्यं TWAT | ७ ॥ चासनं दादशागेन ay स्थाप्य frat यञत्‌। Bed च सम्तन CHA यजेत कमात्‌ | ८ ॥ एूवादावय वदारर्गयचोगभ्यां जितादिना प्रगवेनाचयेत Garay ifr प्रदश्रयेत्‌ ॥ € | विश्कसनस्य चक्रस्य चेजपालस्य दणशयत्‌। श(लग्रामख Waal पजायो निस्कलोच्त॥ १०॥ पववत घोडश्णरघ् सपद्मं मण्डलं faa | श्रदवचक्रागदाखद्र्ग ale परववग्रजत्‌ (\)॥ Ve A पूवं alg धनवासान्‌ वेदादरैरासनं zeq | शिला aut दादश्राशस्ततीयं पजन WM | १२॥ aura विलिखेत्‌ nay (®) पवंवद्यजत्‌ | ` ee ७०० म {nT ene - ~ = -~ = ~- ~--- ---~ = re ~†----------~~ ~ ee ~ ज न ete ९ चलुभिः पूवद यजदिति ड, चिक्ितपुरूकपाठः | ॐ ^ ९ गन्भष्धरिति ङ. षिक्ितपम्तकपाठः। Bt aan: |] कंश्रवादिचतुविंशतिमृनतिरूोभकथनं | म ° aA ४ ~ अशागनासन दत्वा aaa च fret Wea |. THIET तन गायत्रौभ्यां जितं qari’) ॥ १३॥ ११७ इत्यादिमापुराये wae ए्लग्रामादिपूजाकषयनं नाम सप्तचत्वाररिश्णध्यायः j यमव वनय) अथाष्टाचत्वारिशोऽध्यायः। चतुविं शतिम॒न्तिष्ता्कथनं | भगवानुवाच | अरूपः केशवः UTS खचक्र गदाधरः | नारायणः WS खपद्मगदाचक्री प्ररच्िर। १॥ ततो गदो माधवौरिशङ्खपङ्गी नमामितं। ARAM ATCT सी यो विन्द्‌ जजितः | 2 alge: ग्रीगदौ पद्मो weal fear THUS | शङ्खचक्रालगदिनं मधृसूदनमान५+॥ 2 | Hart जिविक्रमः पद्मगदी wat च weefy | एदखचक्र गदापरद्मी वामनः पातुमां सदा॥ ४। गतिदः shat: पद्मी चक्राङ्गं च we स्यपि (९)। हषो कणो गदाचक्री पद्मी Weal wage aT Ayn वरद्‌: पद्मनाभस्त WS खालारिगदाधरः। दामोदरः परद्मशड़्खगदाचक्रो नमामि तं॥ € | तेने गदी डं खचकर वाद बोलभृव्जगत्‌ | सङ्कध॑णो मदी शङ्खी प्न चक्रो च मातु वः|| य भ) ae ९ Tad तत tha @, ग, ङ, चिद्धितपुस्तकव्रयपादः | ९ चक्रो गद्यथ WEY इति इ, चिकितपु कपः: | x 18 १३ afagua [ee ध्यायः । गदौ चक्रो डं खगदो (५) प्रटमुः Were प्रभुः | अनिरुदख्क्रगदौ Weal wat A Ug a iS 0. घरे श्योर लश arg: मीगदौ युखषो तमः | अधोच्षजः पद्मगदौ weal wat च पातुवः॥€॥ देवो सिंदशक्रालनगदाशड खी नमामि तम्‌। अयुतः AAI vat चक शङ्खो च पातुवः॥१०॥ बालरूपी TS खगदो उप aaa पद्ममपि | जनाद्‌नः UTAH शडखघारो गदाचरः॥ ee | CSV पद्मी च चक्री च दरिः कपैमोदकीधरः। छष्णः Tal गदौ पद्मी चक्रो मे भुक्तिमुक्तिदः। १२॥ अदिमूत्तिवा्ुदे eae सङ्गषंणोभवत्‌ | THUS Wea: प्रदुम्नादनिरुडकः॥ १९॥ मेश्वादिप्रमेदेन wae भिधा कमात्‌ | दादश्ाच्तरकं att चतुविं रतिम्‌ haa | यः पदच्छणुयादापि fara सवंमाघ्रयात्‌॥ Ve ॥ —~r श्त्यादिमदाएुराणे aa चतुवि wfaafiert नाम अष्टचनतत्वा रि एीऽध्यायः ॥ [2 अथोनपच्चाशेऽध्यायः। मत्‌स्यादि लच्तश वणनम्‌ | भगवानुवाच | दव तारं मत्छा दि लक्षणं प्रवदामि ते। मल्छाकारस्न AY स्यात्‌ AAs कूम्माछतिभ॑ठेत्‌ | १ ॥ == ~" ~~~ ~~ ~~ = ~ ~~~ = +~ ~~ ~~ ~+ ~ ~न 9-० -9-कक a en `` शो ज तोक eee ९ Kwa इति ग, ड, जिक्ितप लकदयपाठः | ela य “~ कनन क ane ४र ध्यायः | | मतस्यादिलक्षश्कयनं। १२९ Ag चाय कन्तो भूवरादो गदादिभ्टत्‌। ` faa वामकं श खं ल्छीवा पद्ममेव ATR | AAR तु ्छानन्तौ चरणानुगौ | वर शस्थापनाद्राज्यं AAA भवेत ॥ २। नरसिंहो विटन्तास्यो वामोरुस्षतदानवः (\)। तदच्तो दार्यन्मालो स्फूर्चकगदाधरः।॥४॥ कनो दण्डो वामनः स्यादयवा स्याचतुभ जः | TASTES, सात्‌ खड्गी पस्ुनान्वितः ॥ ५ ॥ रामखापी शरी संडगो शय खी वा far सातः | गदालाङ्कलधारी चरामो वाय ws te | वामोद्धं लाङ्लं ददादधः wee Bahia | Hae दक्तिगोदध तु THR GUAT | ७। Waa लम्बकयंख गै राङ््‌खाम्बरा तः (२) | ae पद्मश्ितो बद्धो वरदाभयद्‌ायक्ञः } ~ | धनुष्तगाज्ितः (र) कलको मू च्छोत्सादकरो दिजः | अथवाशखख्ितः Vet शएदंखचक शरान्वितिः ॥ € | waa वाघुदे वादिनवकस्य वदामि a | ? दक्षिणो गदा वामे arate, चकमुत्तमं ॥ १०॥ Tart want नियं वसुदे वोल्ि ववत्‌ | WES स वरदे वाय fast वा चतुभुजः॥ ११) IFA ATT रामो गदापद्मधरः Wa | १ दामोददतदानव दति €, विदितपरकपारः। ९ गोराङ्ायुधावत दूति ख, ग, चिङ्ितपु खकदयपाडः | ६ धमवाफान्वित एति ©, चिङ्कितपुशकपाटः। १४० शअभियुराय ` | ४€ अध्यायः | weet दकि वज्ञ (१) we वामे धनुः करे ॥ १२॥ गदानाभ्यादृतः (र) प्रोत्या प्रयुम्नो वा धनुःशरी ! चतुभ्‌ जोनिरः स्यान्तथा नारायणो विभुः ॥ १२ | चतुमु खखलतुन्ब (SS दष्नठरमगडलः | @ म wager (२) जटायुक्तो TH इंसाय्रवाङनः ॥ १४ ॥ दचिे चात्तसूजघ्च eat वामे तु कुण्डिका | च्पाज्यस्थासौ aad सावित्रो aacfam yey n © “~ fi “~ विष्णुररृभूजस्ताच्चे करे रूडगस्त्‌ faa | गदा शरश्च वरदो वामे RIA HATH 0 १६॥ चक्रण्यषौ चतुंबाड्धन्नर {सिं CSTR जः। श्र दलचक्रधदरो वापि विदारितिमदाश्चरः॥ १७॥ चतुबोाडवणद्धस्ट प्रषः पाणितले Ua | धास्यन्‌ बाङना Cal वामन कमलाधरः (५) ॥ १८ | पादलम्ा UT काय्या पदा wmanaafwar } be “fe ~ अं लोक्यम्‌ नस्ता < ऋर्बाङ्स्त ट्‌ च्तिण॥ re | चत्र खड्गं च मुषलं अङ्कं वामके करे | WAU | गदाप्ाशान्‌ पद्मवीगासमन्विते | २०॥ € = BM Alaa काय्य विश्वरूपोऽय > न~ ~ ----------- "~~ re ििनमकिचयिि ९ warren दि्भिमिति ©, धिकितपलकपाठः | RRS मव दति ड, िक्ितपरूकपाटः | ५० सथ्यायः। देवीप्रतिमालकच्षशकचनं। १४ area पलाञ्लित्ता सौभाग्या त्र चोद का । लच्छी याम्यकराम्भो जा वामे मरीफलसंयुता । १५ | पस्तात्तमालिकादस्ता TI CA CAAT | कुम्भालषष्ता खताभा मकरोपरि जाड वो(९) 1 १६ 1 FMM यमुना कुम्भकरा WAT च परज्यते | सवीणस्तुम्बरः शुकः श्लौ मा्ग्रतो TH ॥ १६७ | गैरी चतुमु सी aret अक्तमालाप॒रान्विता | कुग्डाच्तपाजिमौ वामे हंसगा wiyst सिता nes a शरचापौ द ्िणऽस्या वामे चका (२) धनद | कौमारी शिखिगा tat एक्तिदष्ता दिबाडका ॥ १९ । THUS QUT सव्ये वामे लष्षौर्गदा नक्‌ | zune खासि (९) गदया वाराहो मदिषद्िता॥२०॥ ial वामे are सहखाक्तौ तु सिदये | -चामण्डा कोटरी खासिम्मांसा तु जिलोचना | ६९ ॥ निग्मसा fea वा we aM MTT ।, दोपिचर््मधरा बामे कपालं UfgMFT ॥ २२॥ Te कीं द्त्तिणऽस्याः ण्वारूठाखिमषण |) विनायको नराकारो sean fasta: 1 22 | Teal ह्युपवीतो मृतं सप्तकलं भवत्‌ | विस्तारा देष्यंतश्चेव खण्डं षट्जिंश्दङ्‌ गुलं Re A HM SSW ASt J मौवा साद्कलोच्छिता। HCPUCET करं गुद्धयमध्यदमड गलं ॥ २५॥ श्‌ मकरडरि जाङनोति च्छ, घ, डः, चिद्धितपुलकचरयपादः 2 वामे व्धमितिख, ©, चिद्कितप सकटयपाठटः। द प्रदष्ठरि र्ति ख, चिद्ितपलकपाटः। १४४ afaycia [५० खथ्यायः | नाभिरूरू दादश्श्च जडं पाटे तु दच्िये। खदन्तं UL वाम लड्डुकञ्चोत्पलं प्रय ॥ २६ ॥ समुखी च विडालाच्तौ पाच छन्दो FATA: | art wat fantay दिभुजो नालरूयश्टक्‌ ॥ २७ ॥ दच्तेश्क्तिः कुककुटोय खकवक्तौ य धगम खः | षड्भुजो वा दादश्मियामेस्ण्ये दिनाङ्कः ॥ रेट ॥ शरत्तोषपा श्रनि च्रं शती चद) सू जनी युतः | शरत्या दच्तिणद्त्तषघट्घ्ु वामे करे TAT fh Ee ग््पिखिपिच्छन्धनुः खेटं पताकाभयकुक्‌ कुट | कपालकतंरीशरलपाश्ट दाम्यसैम्ययोः ॥ Ro ॥ गजचम्मभ्यदू ड 1स्यपाद्‌ा स्यात्‌ CHAT | सेव wigs देवी शसोडमरूकाज्िता॥ १९१५ तेन सा URW नाट शय्यथ saat | इयमेव मद्वालच्छीरुपविद्धा चतुमु Ut ॥ २२॥ नु ब जिमहिघेभां ख खादन्ती च करे स्ितान्‌। दश्नाडस्तिनेजा च शस्त्रासिडमरु्िकं ॥ ३२ ॥ विभ्रती दच्तिग we वामे wai च खेटकं | GAG च चिल faqarqwaryar ॥ २४ ॥ सिद्धयोगेखरी दवी सवसिद्धिप्रदायिका। TAU भवेदन्या पाशङ्गूशयुतारुणा ॥ ३५ ॥ भेस्वी रूपविदातु भुजे दादश्भियुता। र्ता; AMT Tit खम्बाट्कमिद्‌ (९) सातं ॥ | २६ । ee ee Yt ~ ~ ------ ~ nm = ५१ अध्यायः । | देवीप्रतिमाशष्षबकचनें | १४१५ wat farataat (५) इडा दिभुजा वितानना | THC क्षेमकारी BEAT आनृकरा स्थिता y ३७॥। यच्चखलत्दीघो्ञाः शाकिन्यो वकटश्यः (र) | पिङ्गाक्षाः स्यम्महारम्या रूपिण्योप्सरसः(९) सदा ॥ १८ | साच्चमालौ निशरलौ च नन्दी्रा दारपालकः। महाकालो सिमुो स्याष्ल खट कवां या ॥ ९८ । ५ = at Hl च द्त्यन्‌ वे कुश्राण्यू लट व वान्‌। गजगोकगंवक्काया वीरभद्रादयो गणाः॥ Bot "¢ 9 घरटाकशाः्दशदोः पापरोगं विदारयन्‌ | aa facet THAME शम दू रान्‌ ॥ ४१ ॥ दच्िण तजेनों ee शक्तिं मण्डश्च पाशकं | e ५ N ° चाप्र घरटां कुटारष् दाग्याश्चव Fras | घरटामालाकुलो cat विस्फे'टकविमदनः (५) | ४२॥ दत्यादिमद्दायुराये grag देवीप्रतिमालक्षं नाम पश्चाणएोऽध्यायः | ~न अथ एकपच्वाशोऽध्यायः। स॒य्यादिप्रतिमालर्चणं | भगवान्‌ वाच) UMA HHT रय Teal दिपद्मटक्‌ | मसीभाजनलेखन्यौ भिभत्वणडी तु ददि ॥ १। वामे तु fuget दारि दण्डभ्टत्‌ स cat: | न~ भि नु = भ क नोनि जनमि निके भिक nn िषमित १ प्िवध्यतेति ख, चिक्ितपलकपाठः। ९ वञ्जदषटय सूति ख, चि्ितपु नकपाठः। १ मद्ारण्यो रूपिश्योऽपक्षरस दति ख, चि्कितपुखकपाठः। ४ विस्फोरकदगरंन इति ग, ©, चिकित सकपाठः | 19 १४९ खभियुराणे [ ५९१९ अध्यायः) बाब्यजनधारिण्णरौ पां cet च निष्प्रभा ॥२। व्यवाखसमारूटः काय्यं THT भाखर; | acer द्यलिनः सवं दिकृपालास्रकशशाः क्रमात ।॥ २। मुदूरस्श्रलचक्रालम्टतोगन्यादिविदिकृख्िताः। सथ्य यमादिरच्तोन्ताखतुक्ता दिषडदले ॥ ४ | वर्णः TIAA च TSA: | धाता तपनसञ्‌ सख सिताय गभस्तिकः ॥ ५॥ रवि श्वेवाय प्नन्यस्लद्टा fasta fama: | मेषादिराशिसंस्थाख मार्ादिकास्तिकान्तकाः | ६ ॥ छष्णो tat मनाय्रक्तः पोतः पाणरकः faa: | कपिलः पोतवगख शुकाभो धवलस्तथा | ७ ॥ धमौ Ae क्रमादगाः WHA! केशराग्रगाः | इडा gaa विश्वाचिरिन्दसजन्ना प्रमदिनो(९) | oo THUMM महाकाली कपिला च प्रबोधनी | AAA घनान्तस्था BAT च शक्तयः | € ॥ वरुणादेख तदाः केश्ररागरेष॒ विन्यसेत्‌ | तेज खण्डो werent’) feats पद्मखद्भ्टत्‌(र) ॥ १० | कुण्डिकाजप्यमालोन्द्‌ः कुजः श्रयकत्तमालिकः। बशध्चखापात्तपाणिः सखाल्नोवः कुणयत्तमालिकः॥ ११॥ ककन कन "~> ~+ ~ ~ --- ~ --- -=- -- So Fa Ee a are eer a ot ३ विञ्वाचौ वि ZITA प्रवद्धेनो दति S, चिद्कितपुसलकपायः । ९ महारक्त tae, चिङ्कितपुस्तकपाठः। aww मङारक्रर्ति ड, चिद्धित- TARAS | | ९ पश्रखड्गधुगिति म, घ, चिद्ितपुखकपाठः। ऋखगचस्मेभदिति र, fafen- पस्कपाठः | ५२ PATA: | प्रतिमालद्षणकथन | १४७ शकर कुग्डय च माली.खात्‌ किरियीस्‌ जवान (^) | अदंचन््रधरो राः केतुः VSAT च दीपभृत्‌ ॥ ९२ ॥ अनन्तरू्तकः WH पद्मो मानः शङ्खकः | | कुलिकः सुचिः सव फणवक्रा महाप्रभाः | Le | cat वजी गजारूएम्कागगोभिख waar | यमो zat च fea नेतः खद्धवान्‌ करे | १४॥ मकरे वरुणः पाशो वायुष्वजधरो मे । ` Ta’) कुवेरो मघस्य Lats जटी THN १५॥ दिबाष्टवो लोकपाला विश्वकम्मात्तसू्रभत्‌। हनूमान्‌ ATES: स्थात्‌ पद्भ्या सम्मीडिताश्रयः॥ १६॥ ` वीगादस्ताः किन्नराः स्यम लाविद्याधराख खे(२) | दुर्बलाङ्गाः पिशाचाः स्यवं ताला विक्लताननाः(५) | BAUME; Leas) प्रता ARTETA: AAT ॥ १७। इत्यादिमरापुराये ates प्रतिमालच्तण नाम रकपश्चाशोऽध्यायः A Ee अथ दिप्च्चाशोऽध्यायः। द्‌ वीप्रतिमालक्तगं | भगवानवाच | यो गिन्यष्ा्कं वद्य रेन््रादीश्न्ततः क्रमात्‌ | — ee a et en ल न्यो जन क (यनम > न ~ ee = ee Sent ++ a ~ == ~~ eee १ शिखिनोसजवान्‌ शनिरिति ग, घ, चिंहितपरकदयपाठः | ९ खड्गो दूति घ, चिद्कितपुस्तकपाठः। ९ सणिविद्याधराञ्चश दति ख, विकितप्तकषपाटः। ४ विक्लुतामना दति ख, चिङ्कितपुखकपाटः। ५ तयुता दूति ग, च, ©, चिदङ्धितपुश्कजयपाठः | ae १४८ अभरियुराण | ५२ ख्यायः, अच्तोभ्या eam च राच्तसी छपणच्तया (९) | १ । पिङ्गाच्ती 4 Wal WAT इला लीलालया तया | लोला लक्ता बलाको ्रो(९) लालसा विमला पनः(२) ॥ २ ॥ BATA च विशालात्तौ छङ्कारा वडवामुखो | न क्रीघनातु ware महानना ॥ २॥ SAG ACT तारा Wael तु यानना। साराख्या रदरसदग्राद(*) सम्बरा areafeat igs y carat सुप्रसिद्धा तु faaferst करर््रिगी। मेघनादा प्रचण्डोग्रा कालकर्णी(*) वरप्रदा ॥ ५॥ चन्द्रा चन्द्रावलो(ई६) चेव प्रपश्चा प्रलयान्तिका । स्वका पिशाची च पिशिताशा च लोलया ॥ € ॥ धमनी तापनी चेव रागिकी(ऽ) विकछतानना। वायवेगा weagfafanat विखरूपिका ॥ ७ 1 यमिह जयन्ती च Saat च जयन्तिका | विडाली रेवतो चेव पुतना विजयान्तिका ॥ र | चट्इस्ताखतुशत्ता इच्छास्त्राः सवंसिद्धिद्‌ाः | [1 I ~~ -~*---- - - 4 ene ees SE ee ee ee ei OE = म emia [क | ~ मी \सपणा war tia ख, चिङ्कितपुरकपाठः। चपशाच्चपादूतिग, घ, चिशित- पकदयपाठः। ९ल्लोलारक्गाचल्ोकेष्णोद्तिग, घ, ङ, चिद्ितपुस्कच्यपाटः | ए fewer aa द्तिग, घ, चिदितपुस्तकद्रयपाठः | * caveat दति छ, चिक्ितपस्तकपाठः, वसुसख इति घ, fafer- पखकपाटः। ४ कारवो दति ग, घ, चिशितपुस्तकदयपाटः। € चण्डा चण्डवतोति इ, चिङ्ितपुस्तकपाठः। © बाप्मोौरूतिख, ग, ङ, Fafa gaara: | im, YRMI | | रे वीप्रभिणलक्षशकयनं। Be ALAM ATH; स्यात्‌ कूपर स्यो(९) HST | € । खड्धाङ्गशकुठारेखविश्वाभयभदे कतः | चापथिग्रूललद्‌(ङ्पाशकाडं TCIM: ॥ १० । TWHIAY दभ्या क्ञत्तिवासो हिभूषित ; | प्रेताशनो AeA FoI: पञ्चाननोधवा।॥ ११। व्बिलोमाभिपयन्तं रीषौष्धकेकमेदितं | तत्षड Glia जात्यनोर न्वितं च क्रमाद्‌ यजेत्‌ | १२। मन्दिसाभिदलारू५(९) सुवणरसकान्वितं | नाद विन्दिन्दुसंयक्तं माढनायाङ्दौपितं ॥ १२॥ वीरभद्रो select ATT स चतुम्‌ ः। way तु दिभुजा यक्ता Wheat दपंणन्िता। १४॥ शलं गलन्तिका कुण्डो(द) वस्दा च चतुमुजा। अनलसा ललिता खान्द्गणादग्र शलाकया (*) | १५ a चणिडिका THES स्यात werner fen fies दत्ते वामे नागपाशं GRY एकुटारकं | धनुः सिंहे च मिषः waa प्रतोप्रतः ॥ ९६ ॥ इत्यादिमहापुरागे aaa प्रतिमालच्गं नाम दिपघ्ठाश्तमोऽध्यायः। eee RS ob ree eee ९ मण्डलाग्मिदलारूढ मिति ङ, चिकितपुलकपाटः। शूलं गलकी Fat यति ख, चिितपस्तकपाटः। ५ स्कब्दगरणा दश विनायका दूति श, चिद्धितपुस्तकपादः। ५ त्र चण्डिकादप्रदकेषणद्र्टकारिशक्रिषुमिति युक्तःपाठः। अककन्पुरक- पष्कंष नायं पाठः| १५० afaqua [yk अध्यायः। अथ चिपच्वाशत्तमोध्यायः। faguaai | भगवानुवाच | लिङ्गादिलच्तणं वद्य कमलोद्भव awn | दच्याद्ध वञ्ुभिभक्ता त्यक्ता भागयं ततः॥ १॥ विष्कम्भ भूतभागस्त चतुरखन्त॒ कारयेत्‌ | आयामं fafa रुक ्िजिक्रमान्‌ न्यसेत्‌ ॥ २ ४ रद्य विष्श्रिव्ेव वदधमानोयमु च्यते | चतुरखेस्य वगीद्धं गद्य कोगेषु लाञ्छयेत्‌ | २ | अद्यं aaa भागं सिध्यत्येव न संशयः | पोडशाख' ततः कुय्यादाजिंशाख' ततः war hg | चतु :षथ्यरखवं Ral वत्तलं साधयेत्ततः | कतंयेदथ लि ङ्गस्य frat 3 रेशरिको त्तमः ॥ ५ ॥ विक्तारमय लिङ्गस्य अद्धा संविभाजयेत्‌ | HIM Esq सन्यन्य चछनाकारः शिरी भवेत | ६ | faa wae सदृशमायामं यस्य विस्रं | तदिभागसमं fag सवंकाम्फलप्रदः॥ | caw तु चतुयन विष्कम्भं द वपूजिते | सवेषामेव लिङ्गानां waa ym साग््तम on मध्यस्‌ समासाद HAAR faa’) बधः षोडश ङ ललि ङ्गस्य षड्भागेभाजितो यथा] < ॥ तदयम्नसूचाभ्या मानमन्तरमचख्त। TUSHAR कायं श्षाणां यवहानितः॥१०॥ aula frat gat wea परिव्यजेत्‌। A rn a SE NO tae MO ee a ~ me --- -~~----. ~~~ १ व्रजेद्‌त्यजिकमिति ग, चिशितपस्तकपाठटः। ys खध्यायः। | लिङ्कुल्षणकथनं | ATU तदयं Wat BE भागभयं त्यजत | LL | BEY पञ्चमाद्भागाद्‌ भाग्य रेखां waaay भागमेकं परित्यज्य aya कारयेत्तयोः ॥ १२। wag साधारणं प्रोक्तं लिङ्घानां लक्षणं मया | सवंसाधारयं aa परिणिकाम्तात्चिबोधमे। १३॥ ब्रह्मभागप्रवे श॒ क्लात्वा लिङ्गस्य चोच्धयं | mae ब्रह्मशिलां विद्वान्‌ aaa fetus | १४॥ तथा समुच्छयं war पिणडिकां प्रविभाजयत्‌ | दिभागम्‌च्छितं पौठं विस्तारं लिङ्गसम्मितम्‌ i cy ll त्रिभागं मध्यतः खातं Bat Us) विभाजयेत्‌ | खमानादजिभागेण बाल्यं परिकल्ययेत्‌ ॥ ९६ | बाल्यस्य जिभागेण मखलामय कल्पये | खातं स्यामखलातुल्य' क्रमाभ्रिम॒न्तु कारयत ॥ LO | मेखलाषोडशांशेन खातं वा AMATI: | SH तस्य पौटखय विकाराङ्गं तु(९) कारयेत्‌ 1 १८॥ भूमौ प्रविमेकं तु भागक केन(२) पिण्डिका | कण्ट भागेखिभिः कार्यं भागेनैकेन पिका | १९॥ gia ate cea’) caine: ग्रोषपट्टिकाः | भागं भागं प्रविष्टन्तु यावत्‌ कण्ठं ततः TAI Ro tl निर्ममं भागमेकं तु यावदे शेषपट्टिका | प्रणालस्य चिभागेन निगमस्त चिभागतः ॥ २१॥ --“ === ~~न eet, १ मध्यतः छता ततः पीठमिति घ, चिद्ितपु्तकपाठः। ९ विकारांणाखेति घ, चिश्कितपुखकपाठः। द भागेमेकेनेति ग, चिकितपकपाटः। este दूति ख, ग, विङ्ितपुखुकपाठः। १५१ 1, १५२ afayua [५४ Myra | मृकङ्गल्यग्रविकारमग्रे यंशेन WET: | षचन्तु कुर्वीत खातं तचो त्तरे वे | पिण्डिकास fad लि ङ्मतत्‌ साधारणं छतम्‌ ॥ २२ ॥ श्यादिमद्ापुराय ea लिङ्कलश्वयं नाम जिपञ्चाशत्तमौध्यायः ॥ अथ चतु; पच्चाशत्तमोध्यायः। लिङ्कमानादिकथयनं। भगवानुवाच्च। वच्याम्यन्यप्रकारेण(९) fagatafea ww | वच्य लवणजं fag yas बद्धिवद्धंनम्‌ ॥ १। भृतये वस लिङ्गन्तु लिङ्न्तातकालिकं विदुः | पक्ापक्तं मण्मय स्यादपक्षात्‌ UH वर्‌ ॥२॥ ततौ दारुमयं प्रं TAHT शेलजं वर | RHEE तु मुक्ताजं ततौ लौं Gaus ॥ २॥ राजतं कीत्तितं ताम्‌" Waist भुक्तिमुक्तिदं | waa.) रसलिङ्कख्च भुक्तिमुक्तिप्रद वरं ॥ ४॥ रसजं रस लो हादिरलरगभंन्त॒ वधयेत्‌। मानादि ag सिद्धादि स्थापितेथ खयम्भवि ॥ ५ ॥ वामे च SEM तां पीठप्रासादकल्पना प॒ जयत्‌ सुय्य विम्बस्थं cua प्रतिविभ्नितं ! ६॥ पूज्या woe सव्र fag wares भवेत्‌| watacfay रलं .द) दारुजं तददे व fe ॐ | = TSE प्रकारोशेति ग, चिक्ितप्‌ लकपाटः | ९ cantata र, fafeny तकपाटः। RS q विविधं रेलमिति ग, चिद्िषपुलकपाठः। ५४ खध्यायः। | fagageaua | १५१ चलमङ्लमानेन दारगभ॑करेः धितम्‌ (१) | HEME Wey स्यायाषत्‌ पष्ठ ्ाङ््‌लम्‌ ॥ ८। दारमानात Fraga नवधा गभमानतः। नवधा गभमानेन लिङ्न्धामि च पूजयेत्‌ ॥ ९ | ua fagifa षट्जिंशत्‌ safe samara: | मध्यमानेन aching षटजिंशदधमेन च! १०॥ इतयमेक्येन लिङ्कानां शतमद्धा त्तरं भवत्‌। रकाङ्लादयश्चान्तं कन्यसश्चलमच्ते ॥ Uy | षडादिद ग्पयन्तसु लं faery मध्यमं | रुकादशाङ्गलादि स्यात्‌ च्य पशचदश्ान्तकम्‌ | CRA षडङ्लं AWG रलेरन् वा ङ्ुलम्‌ | रविभिहमभारोव्यं लिङ्क diferefr । १२॥ षोडशांशे च वेदांशे युगं Sate eae: | afinqutewinta(’) को गयोस्त॒ विलोपयेत्‌ 1 ९8 ॥ चतुनिवेशनात्‌ कण्ठा विंशतिल््ियगे wu’) | पाखोभ्यां तु ferret चललिङ्क nae!) ॥ १५॥ धामनी युगन्तना्गांशेदौर होनारितः क्रमात | लिङ्खदारोच्छयाद बाम भवेत्‌ पादोनतः WATT HE | Mie नाधमं लिङ्क waist: स्यात्‌ जिभिरव॑रं | सयोम्मध्ये च सृजाणि सप्त सम्पातयत॒ समं ॥ १७ | -न-- = ककम ६ वनसङ्कलमानन दारगभकरे स्थितमिति ग, चिकितपुरकपाठः | ९ द्वानिंतषोडग्राेति ग, घ, ड, चिकितपुलकनयपाढः | द वि्रतिखिगरेलथेति घ, चिद्ितपुलकपाढः | ४ वनलिङ्ग भवेदरमिति म) घ, चिक्रितपरुकपाटः। qatar भवेद्‌ भुवमिति ख, चिकितपलकपःदः। | । 20, १५४ चचनिपुराखे [५४ खथ्यायः | णवं aaa सूत्राणि भू तसुजेख मध्यम | । Vat वामवामख(९) लिङ्गानां दीघता नव ॥ १८॥ हस्तादिवद्धंते इस्ता यावद्युद्रेव पाणयः । हीनमध्योत्तमं fay जिविधः जिविधातमकम्‌ ॥ ce y रखकेकलिङ्मध्येख चीरि जोणि च yew: | लिङ्गानि घटयद्धीमान्‌ षटु चाद्धोत्तरेष च॥ २०॥ स्थिरदीघंप्रमेयान्त्‌ दारयभकरात्मिका। भागे श्र ्ाप्यमौ ञ्च टे वे ज्यन्तुल्यसन्ितं ॥ २१ A चत्वारि लिङ्करूपाणि विम्कम्भेण तु waa | दी्ष॑मायान्वितं छत्व लि ङ्ग कुय्यात जिरूपकं ॥ २२ ॥ UACSIYIUY तत्वन्नयगणात्मकं | लिङ्गानामी शितं te तेन छत्वाङ्लानि वे | २२॥ ध्वजादायेः रेभ तेः शिखिभिन्बा eta छतिं। तान्धङ्लानि sad TATE TH | २४ ॥ WANG च्वजसिंहमरघाः wal: परे Wes | ACT वड्जगान्धास्पच्चमाः खुभदायकाः WAU A Was च सुभा भूः स्यादभिष्वाषवनौयकः। उक्तायामस्य WESC नागां शेभंजिते कमात्‌ । २६ ॥ रसमभूतां शष्टंशव्यं णा धिकश्चरोभंवेत्‌ | च्याच्यानाष्यसुरेज्याकंतुल्यानाञ्चतुरखता ॥ २७ ॥ पश्चमं बद्धमानास्यं वयासात्नाहप्रट्डितः | feut मेदा teas वच्यन्ते विखकम्मंतः॥ २८ ॥ च्याच्यादीनां जिधा स्थौल्याद्वधुतं तदद्धा (९) | १९ Ue घामवामे घेति ८, विद्ितपस्तकपाठः | ९ MNS यवया तदटधा शति ख, चिक्रिसपरकपाटः | ५४ Mga: | | fayeryanur | १५९ frat watferqterg यक्त सवेसमेन च (\) ॥ २९ ॥ uefanfafagria ate’) देवाचिंते तथा | पञ्चसप्तभिरेकत्वाच्निनेभते भवन्ति दि ॥ २० ॥ चतुदशसशखाणि चरुदंशशतानि च | रखुवमष्टाङ्‌लविष्तारो(र) नवेककरगभतः । २१ । तेषां को णा डंकौण्सयेखिन््यात्‌ कोणानि (*) ors | विष्छारं मध्यतः क्रत्वा WIT वा AIT ॥ zz I विभागादृड.मद्ाखो(५) qatar खाच्छिवांएकः। पादाष्लाखन्तको ब्रह्मा नाभ्यन्तो विशुरित्यतः॥ ३३ । TE al भूृतभागेश्पो यक्तेऽथक्तं च तदति | पर्चलिङ्ब्यवस्थायां शिरो वत्तलमच्यते 1 28 | ene Fact वा बारेन्दुप्रतिमारूतिः (९) 1 रकेकस्य चतुभरेः (°) काम्यभेदात्‌ फलं वरे ॥ ३५ । लिङ्म्तक विस्तारं वसुभक्तन्तु कारयेत | again चतुद्धा तु(८) विता रोक्करायतो भजेत्‌ | २६ | चत्वारि am सूजाणि(€) भागभागानुपातनात्‌ । न Se Meee ९ नादेय देवा्धिंत इति छ, ग, चिङ्कितपुस्तकपाटः। ए एवमष्टाङ्करषिन्यास दूति ग, घ, चिङ्ितपस्तकपाठः | ४ दिन्दरात्‌ क.णानोति ख, विश्कितपुस्तकपाटः। शिन्दयात्‌ कोषाणि इति ७, fais. ¢ लकपाटः। भ्रू दविमागाद्‌ दवेमषटाख दति ख, ड, चिकितपु्तकपादः i ९ बलेन्दुबपुषाशटतिरिति ख, ग, घ, चिङटितपलकपाठः | ° चतुभगरिति र, चिक्कितपस्तकपाढठः। ८ द गधभागमिति ग, घ, चिश्ितपररकपाठः। ; € चलारि तज wale दूति ख, म, घ, ©, पिश्जितपुलकषलुषटयपाठः | & १५६ wfagua | ५8४ satay ceca भामेन विशालाख्यं विलोपनात्‌ ॥ ३७ | जिशातनात्त्‌ aaa श्रन्रक्देदलोपनात्‌ | fax: सवसमे श्रं कुकटाभं छराश्ये(९) | Ves चतुभोगात्मके fag sad इयलो पनात्‌ | नादस्य शिरः प्रौक्तम दइ चम््र' शिरः ष्टण | ३८ | Ug प्रान्ते युगांेख त्वेक ान्यामृता्चकं (र) | परयेबालन्दुकुमुद्‌ दिजिवदश्चयात्‌ कमात्‌ ॥ ४० ॥ ` चतुस्िरेकवदनं मखलि gaa: दग्‌ | पूजाभागं waa मृज्यभि पद कल्पितं (२) ॥ ४१ ॥ HiT पूववत्‌ त्यक्ता षट्‌ स्थानानि विवत्तयत्‌। factafa: wae ललाटं नासिका ततः॥ Be | बदनं fage ग्रीवः युगभागेभू'जाकच्तिभिः। कराभ्यां एकुःलोङ्ृत्य(*) प्रतिमायाः प्रमाणतः ॥ ४२॥ मुखं प्रति समः काया fawrer ATU MATA GAT दूति इ, चिषितपुसकपाढः। रब्णवरः क्रमा दुष्वला इति ©, पिङितपरकपाठः। १६९० भिदुरा [ ५ खध्यायः) चअष्टाविंगाधिकंश्तं कालमण्डनवजिताः। स श्िरण्ा व््लनकग्ठाः सोदकारूगोरणाददह्दिः। १५॥ घटाः स्थाप्य पूवदपै वेदिकप्याख कौगगान्‌। चुरः स्थापयेत कुभानाजिधुं ति च मन्तः ॥ ९६ ॥ कुम्मेश्वावाह्य शक्रादीन्‌ पुवौदौै पूजयेत्‌ कमात्‌ | इन्द्रागच्छ देवराज awa गजख्ित ॥ ९७ | पूव॑दारच्चमे Ty ta, CE Rate FI भातारमिन्नमन्तण च यित्वा यजंद बधः ॥ १८ | areata शक्छियुत.र) छामख बलसंयुत । ~ = SAY क ५५ cael fem दवः पूजां ग्ट नमस्त ॥१९॥ ९ he ०५. = ~ भिम द्धतिमन्लग(र) यजदा खम्नयनमः। महिषस्थ यमागच्छ दण्डदसत मद्ाबलं | २० ॥ ° रि > A ~ tq a दच्तिणदारः बवखत qate a | वेवखतं TGAatAaaa asa | xr a ने धरः ATI ङ्य बलवाइनसंय॒त(र) rene fad पाद्यं र्त्त त्वं नेकतीं few ॥ २२॥ क W £ = क ॥ e e BAA ARIA मन्य यजदष्यादिभिच्ररः। मकरारूए वरुण पाणस महाबल y Re | चा गच्छ पश्चिमं हार्‌ रचत र्त नमोल्त॒ते। st fq राज्ञा awa यजेदध्यादिभिर्मुरः | २४ ॥ च्यागच्छ वायो सबल wT सवान | वायव्यं सच्च Cael समरद्भि व्र॑मोस्त॒ Fy २५॥ १९ शक्तिशस्तद्मि ङ, धिङ्धितपुख्लकपाठः। १ मरबारनसंत दूति ख, ©, चिद्ितपस्कपःढः | ५७ GAA | | कणलशस्थाधनादि विधिः! १६१. वात इत्यादिभिखाचदोश्रमो वायवेपि वा। SIR सोम सबल गदाहस्त सवादन।॥२६। र्त त्वमुत्तरदारं सकुवर नमोस्त स । सोमं राजानमिति वा यजत्छोमाय वे नमः ॥ २७ ॥ GURU सबल Cage ठषश्ित | यक्ञमग्डपसयेश्ानीं few रक्त नमोक्त ते ॥ २८ | ङग्रानमस्यति यंजरोशएनाय नमोपि at | ब्रद्मत्रागच्छ हंसस्य खक्सखुवयग्रदइस्तक ॥ re || सलोकौद्ु दिशं cy यज्ञस्याज नमौस्त्‌ ते। हिर ण्छगभति यजच्रम्त ब्रद्मगेपि वा | ३०। अनन्तागच्छ चक्राच कूम्मंस्थादिगगेश्वर | अधादिश्रं रक्त tar अनन्त नमोस्तु ते| नमस्त सपति यजदनन्ताय नमोपि वा | २१॥ इत्यादिमद्ापरागे aaa दिक्पतियागो नाम षट प्रञ्चा एरत्तमोध्यायः | ee = ----- अथ SATA: | | कुम्भाधिवासविधिः। भगवानुवाच | भूमः पस्प्रं Fara चिपेद्रीशों ख सषपान्‌ | नारसिंहेन catyia प्रो चयेत्‌ प्रष्गयतः॥ १।॥ भूमिंष्टेतु aay सरन साङ्कं हरि। SHAN कर कं(९) तत्र चाष्टशतं यजेत्‌ ॥ २ | अच्डिप्रधारया frga sete संख्य धारयत्‌ | ९ अम़मन्त ण कवचमिति इ, चिद्ितपु लकषाढठः | 2 | afayua | ५७ Sqr} yefaa परिशाग््र aaa विकिरषपरि।॥ २) सवत्र कलशे भयः पू जयेद्‌ युतं भियं | योगे योगेति मन्लेण न्यसेच्छय्यान्तु मग्डले । ४। qgutate qfeary ग़्रय्यायां दिग्विदिक्षु च। विद्याधिपान्‌ यजद्िष्ण मधुघातं चिविक्रमं॥ ५। वामनं feg arated’) मरोधरद्च wate | पद्मनाभं दामोदरमेश्नान्धां सूानमग्ऋपे ॥ ६ 8 अभ्ययं पचादेशान्यां चतुष्कुम्भे(२) सवे दिके | सानमग्डपरके सव गबाररानौय निक्षिपेत्‌ ve ॥ सानकुम्भष कुम्भांस्तां खतुदिच्वधिवासयेत्‌ | कलशाः स्थापनीयास्तु अभिषेकाचमादरात्‌ ॥ ८ ॥ वट दुम्बर काखव्यांखन्यकाशाकश्चीदुम्गन्‌(र) । VATA ARG कदम्बवकुकामुकान्‌ ॥ € । पल्लवांस्तु समानीय पूवकुम्भे(*) विनिचिपेत्‌ । परमकं रोचनां Tat दभंपमिञ्जलमवच | १०॥ जातोपष्य कुन्दपष्पञ्चन्दनं रक्तचन्दन । सिद्धाः ancy तण्डुलं द च्िये BST ॥ १९ ॥ सवर्णे THAYT करूलदइयम्‌दन्तया | नदाः समद्रगामिन्धा विशेषात्‌ जाकवीमृद ॥ १२॥ गौ मयश्च यवान्‌ श्लों ल्लिलां शेवा परे न्यसत्‌ | विष्णुपणेों ामलतां ARC शतावरीं ॥ १२॥ TRE tk ~ -~ - ~ --~-- ~ tng ----- ~~~ "==, १९ fey यशयादाविति डः, चिङ्ितपुस्तकपाठः। ९ चतुलमभे दूति ग, चिद्कितपस्तकपाटः। २ पद्काशाकथरोद्रुमानिति ग, जिङ्धितपुरकपाठः। ४ पणकुमम दूति ङ, चिद्कितपुखूकपाढः | ४७ Mayr । | कलग्खापनादि विधिः|, १९१ await awieay(’) बलां याघ्रीं सल्ाणं | र शरान्धामपर कुम्भे मङल्यामन्विनिवे शयेत्‌ | १४ ॥ ष्ठी कमु तिक सप्तखानोल्धामपरे न्यसेत्‌ | जाङवोवाशुकातोयं विन्यसेदपरे घटे ॥ १५। वराठ्षनागग्नवि घाणौ दुतमुरिकां मृत्तिकां पद्ममूलस्य कुशस्य त्वपर न्यसेत्‌ । १६ | तौ यपवतम्‌ द्वि ख युक्तम्यपरे न्यसत्‌ | नागकंशरपुष्यस्च ATAU न्यसेत्‌ ॥ १७ | चन्दनागुरकप्र रे; पुष्पं VATS न्यसेत्‌ | वेदय fax a amt स्फटिकं वमेव Ty १८। रुतान्यकज निक्षिप्य श्थापयेदवसत्तम | नदीनदतडागानां सलिलेरपरः न्यसेत्‌ । १९ रकाग्रौतिपदे चान्धाकण्डपे कल एन न्यसेत । गन्धोद कायः समपु येन्‌ ग्रीसुकतेनाभिमन्तयत | Ro ॥ यवं सिद्धायकं गन्धं कुशाग्रं चाक्षतं तया । तिलान्‌ फलं तथा TASTY परव तो ATU Re A यदं ्यामलवां दूर्वां विष्छपर्गी' कुशांस्सया | area afer भाग मधुपक तु दक्तिणे(९) । २२१ कक्षोलकं लवङ्खश्च तया जातीफलं गुभं | उत्तरे ह्याचमनाय Bat द वौ दताज्वितं ॥ Ve | पाजं नी राजनाथ च तयैदत्तनमानिले | गन्धपुष्पान्वितं पाजमेशान्यां पाचके न्यसेत्‌ ॥ २४॥ ९ सदेवा सिंरपुच्छोमिति छ, चिक्कितपरलकंपाढः। मृदेव जवां मिंीमिति डः, चिकितपुरकपाठः। ९ ayaa पिमे इति ©, चिङ्कितपसतकपाढः, | १९६४ अभिपुराणे | ५८ खथ्यायः॥' मुरामांसी चामलकं सद्दे वां निशादिकं। षष्िदीपा्रमसेदष्टौ SAMBA TRY | ष्रट्ख any गोवत्‌ कुलिश पड्जादिकं। देमादिपाओ कत्वा तु नानावगदियुष्यकं y re tt इत्याटिमद्ाप॒राे aaa कलश्धिवासो नाम सप्रपञ्चाशत्तमोऽध्यायः॥ अथ अष्टपच्चाण्त्तमोऽध्यायः। सूनादिविधिः | भगवानुवाच) Tati जनयेत कुण्डं गुरुत्वङ्िच्च वे एवं । गायव्याष्शतं Bal सम्पातविधिना were ii १ | प्रोक्षयेत्‌ कार्ालायां शिस्पिभिमूं Pua aa | TAUR: Hiqnyg बन्धयेद्च्ठिग AT ॥२। faua शिपिविष्टेति ऊगासतरेण सपः | पटवस्ेण aug दशिकस्यापि aaa ॥ २॥ मणडप(*९) प्रतिमां स्थाप्य gaat पूजितां was | नमस gets प्रणीते विश्कम्भणा ॥ ४ | प्रभावितारूषजगद्धाचि तुभ्यं नमो नमः| त्वयि Gay जयामीषं नारायणमनामयं ॥ ५॥ रिता श्स्विदोषेस्वमृद्धिरुक्ता सदा भव | od fanaa प्रतिमां नयेत्तां सुनमणडपं ॥ ६ । शित्िनन्तोषयेद्रेरग ca गां प्रदा पयेत्‌ | fay देवति WAU नेजे चो न्मोलय त्ततः ॥ ७ ॥ ~--~ Ne ee ee [क ed १९ मण्डले इति ग, चिक्रितप॒स्तर्कपाठः। rd ४५८ खथ्यायः । | सुपनादि विधानं। १६९१५ अभिज्यातीति efey cae भद्रपोठके। ततः शुक्तानि पुष्याणि घतं सिद्धाथकं तया | ८। zat Fant देवस्य ददाच्छिरसि Shaw: | मधुवातेति मन्लेण AT चाभ्ञ्नयेद्‌ गरः ॥ < | हिरण्यगभंमन्तेय xa मति च वित्तये | धतेनाभ्यञ्चयत्‌ पात्‌ पठन्‌ घतवतीं पनः ॥ १०॥ मस्र पिष नो दत्य(\) खतो रे वेति ata | च्तालयदुष्थतोयेन सप्त asufa दश्िकः।॥ ११। दरुपदादिवेत्यनलिम्पदापौ हिति gaze | नदीजे MTT: सानं पावमानीति Tas || १२॥ WAR गच्छ चन्दने रलो्थमत्कलष्ेन च | शद्रा दवो: साप गाययाप्यन्पवारिण(र) ॥ १३। पश्चमद्भिदिर थेति सुप्रयेत्यरमेश्र | सिकतार्टिरिमं मति वद्मीकोदष्टेनच॥ 8 | तदििष्छोरिति खाषध्यद्भिया यषधीति aaa: | यज्ञायज्ञेति काषाये पञ्चभिर्म यकषत तः ॥ १५ | पयः एथिदयां मन्त्ेण याः फलिनो फलाम्बुभिः | वि्तखच्च; सौम्य न पुवंण कलसेन च | १९। सोमं राजानमित्येवं विष्णो wie दत्ततः.। हंसः सुचिः प्रखिमन कुय्यंएदुदत्तनं हरः | १७ ॥ म्‌ दंनन्दिवमन्तेण धानो मांसों च के ददेत्‌ (९) | मानत्ताकति AM गन्धदारेति WHR: ॥ १८ | 1 ee -- ~ -----~~ ---- tt नन न्न ~~ - ~~ ~~ ee = tenet = 99) ९ मयुरपिष्ड aaa दूति घ, चिङितपुलकपाठः। ९ मायया गन्धवारिणा इति ग, घ, ड, चिद्धितपुस्तक्रयपाठः। दे urate रकन चेति ध, चिङ्कितपलकपाठः। ११९ ९ तल्लायामोति इति घ, विद्धितफुरकपाठः। ऋअभियुंराश | ५८ खध्यायः। स्दमापेति च टेरेकाप्ोतिपद स्तैः | रद्य भगवम्‌ faut लोकानुग्रहकारक ॥ १९ ॥ यच्लभागं Wea वाघटेव AAT ते | अनेनावाह्य देवं कुयात्‌ कपैतुवमोवनं॥ २० | मुश्चामि त्वेति सूक्तेन दश्िकस्यापि मोचयेत्‌ शिरग्ययन पां दद्यादती देवेति Weis | Re | मधुवाता yu मयि ग्टह्कामि चाचमेल। अच्तत्रमोमदन्तेति किरदवोाच्ततं बधः | २२॥ Mast fae eT कुय्य। दूज्धं गन्धवतोति च। उञ्नयामौ ति(९) माख्यच्च xt विष्णुः पविच्रकं | २२॥ Sead Wagar षदा हमियुत्तरोयकं | मप्रतेन THAT चौ वधयः fava । २४॥ धूपं दद्याद्धूरसीति विभ्नाटसुकतेन wea | युञ्नन्तीति च तिलकं दौघंयष्टति माच्यकं॥ २५॥ भ्न्रच्छनति छन्तु खादग्रन्तु विराजतः। चामरन्तु fanaa भूषां रथन्तरेण च Re tt व्यजनं वायुदे बल्यमुंखामि लेति ware | वदाः deft कुय्याद्धरेः ए रुषसुक्ततः ॥ २७ | सर्वमेतत्मं gata पिण्डिकाद† wae | देवस्योत्थानसमये सौ पयं GARETT 1 २८॥ sfaafa सुम॒व्याप्य शय्याया मण्डपे नयत | शकुननेव Cha देवं ब्रह्मरथादिना oe A अतो देवेति सूक्तेन प्रतिमां पिण्डिकां तथा | श्रोसूक्षेन च शय्यायां विष्णोर्त कलीरः ॥ २०1 a -*~ | १ ६४. १९ अध्यायः |] खधिवासविधानं। १९५ मृगराजं TH नागं THT FAT तथा | वैजयन्ती तया मेरी दोपमित्रमङ्गलं 1 २१॥ दश्येदश्सूकेन wed जिपादिति। sai पिधानकं पा्रमस्बिकां fart रदत 4 ३२। मुषलोलखलं cafe समाजेन तया | तथा भोजनमभडानि एहोपकस्णानि च ॥ २९॥। शिसोदेश च निद्राख्यं वस्र यतं घटं | खण्डलाय; पुरयिता सुमनस्य विधिः तातः 1 २४॥ दत्यादिमद्वापराग चाप्ये सपनादिविधानं नाम अङ्पक्चाशोऽध्यायः ॥ अथोनषष्टितिमोऽध्यायः। सअधिवासनकयनं। भगवानुवाच | इरः सा्निध्यकरणमधि वासनमु च्यते | सव्वन्नं सर्वगं ध्यात्वा आतमानं TATA | १ | चधांकारेण समायोन्य चिष्छक्तिमभिमानिनी(९) | निःसःय्य(त्म कतां nat afaa’) cana विभौ ney योजयेन्मरुता eat वहि वौ जन दौपयत्‌। संदरेदायना चाभ्भिं वायुमाकाशतो नयत्‌ । RA भय णक = ६ मतिष्रालिनीमिति ख, चिद्धितप जकपाटः। ९ष्टापु सीति ङ, चिङकित्पुरकपाढः। १९ चाप्रियुराये [५९ अध्यायः ६ अधिभूतादिदेने साध्यास्येविंभवे.{(९) सह । तन्माचपा्रकान्‌ HA सं दर त्त्‌ क्रमाद्‌ TAY HAL VARTA मनोदङ्करण कुर(९) | अद्धद्रारञ्च मदति त्चाप्यव्याछृते नयेत्‌ | Y | अव्याकृतं ज्ञानरूपे वासुदवः स इरितः (र) ! स तामव्याक्ति मायामवभ्यष्ट सिणच्तया ॥ & ॥ सङ्गघंगं सं शब्दात्मा स्परष्र(स्यमणटजत्‌ प्रभुः | च्तोभ्य मायां स प्रदुन्नं Salted स{चाङ्जत्‌ \ ७ । अनिद CHAT ब्रह्माणं गन्धरूपकं | अनिरुद्धः a Wag Bq आदौ ससज द | ८ | afaa दिर्णमनयञ्चाण्ड सोऽणटजत्‌ पश्चभूतवत्‌ | तसन्‌ सङ्कामित जोव(५) शक्तिरात्मो पसं हता te y प्राणो जोवेन संयुक्तौ इत्तिमानिति शब्द्यत | जो वोव्याहतिसञ्‌ जरत प्रागष्वाध्यास्मिकः सतः ॥ १० ॥ प्रागेयुक्ता ततो द्धिः सञ्चाता चाषटम्‌ त्तिक (५) | TELIA Ha मनस्तस्मादजायत । ११) अथाः vafat पञ्च सङ्कल्पादियतास्ततः। न्दः स्पश ख रूपञ्च रसो गन्ध इति साता ॥ १२॥ चानशक्ियुतान्ये तेरार्धानीन्ियाणि तु। [" भ क ee ep eT or pe - -- ~ eer ee ee le rt a ee ~~ ५. . Ne ee eel ९ साध्ययिर्विभत्रैरिति ख, ग, चिष्कितपुस्तकद्यपादः | साध्यायेविभवैरिति ॐ, चिद्ितपुस्तकपाठः | | ४ ९ मनसाडइत्य मनोऽरडङ्करणं श्वर «fa घ, धिद्ितपस्लकपाठः | १ वासुदेवे समाहित टति डः, िक्रितपुस्लकपाढठः। ४ सरकक्रमते ओव इति ख, चिकितपुसलकपाठ.। ५. वाष्टवु्िकोति डः, चिकि तपस्लकपाठः। Oth eet, ५९ ध्यायः | | अधिर्वासविधानं। १९९ तवक्‌श्रो्रघुणचच्चपि जिहाबद्धोन्ियाणितु॥१२। पादौ UAV पाणो वागपस्थख THA: | qmfaafa waits पञ्चभूतान्यतः श्टग | १४॥। आकाशवायतजांसि सलिलं एथिवौ तथा | स्थूलमेभिः शरीरन्तु सवा धारं प्रजायते | Ly Vaal वाचका मन्त्रा न्यासायोसन्त उत्तमाः | wavs ART दे वश्य(\.ापकं न्यसेत्‌ | १६ ॥ Wim भकारन्तु जोवो पाधिगतं न्यसत्‌ | CIR बकारन्तु वद्धितत््वं ATAT बुधः ॥ १७॥ पकारमपि ATT अहङ्कारमयं न्यसेत | AAMT पकारन्तु ATAAT ATR | UT | ब्द तन्मा तचत्वन्तु नकारं मस्तके न्धसत | UMA धकारन्तु वक्रदेभ तु विन्यसेत्‌ | १९ | दकार रूपतत्त्वन्तु देर विनिवेशयेत्‌ (%) । थकारं व्तिदेभरतु रसतन्मात्रकं ATT ॥ २० | तकार गन्धतन्मात्रं weal व्वि निच शयेत्‌ | णकार ग्रोत्रयोत्रस्य एकारः विनपरसत्वसि ॥ २१॥ ` SHE नेत्रयुग्मे तु रसनायां ठकारकं। टकारं नासिकायान्तु जकारं वाचि विनरसंत्‌ | २२॥ HME करयो द्रवस्य पाणितत्वं विचच्चणः | जकारं LAGI S पायौ WITH | २२॥ विनयसत एथि वौतच््ं खकारं परादरामकं | qet घकार गं तत्वं तेजसं दि विनयसेत्‌ | २४। -= .~ ees ere =-= ~ ~= = => - ~~ ~~ ~ ------- -- -ग "~ ~ -- न> = किन चज ६ मकारमरेदस्यं ति ड, बिद्ितपलकपाटः। २ विजि जयेदिति ड चिङ्खितपलकपाठः | ७) ) fend tend 9 १७० सपिपुराग्र [Xe अध्यायः | खक्रारः वायुतत्त्वञ्च नासिकायां नवे शयेत्‌ । ककारः faze faa खतत्त्वं AGH बधः HRY | हत्‌युण्डरोकं विन्यस्य anc सुय्यं देवतं | दासप्तसिसदखासि weatefafaaan: ॥ २९६ ॥ कलाघोड संयुतं मकारं सत्र fare | तन्मध्य चिन्तयेग्मन्ती विन्दुः वङस HT 4 २७ | इकारं (९) वनयसेत्त् प्रणवेन सुरौ त्तमः | at ai परमेद्गात्ममे श्यां नमः पुरुषात्मने | २८॥ at वां मनौनिटच्य(त्ममे are विश्ात्मने नमः। च्यांव नमः Gaara अव्यक्ता; पश्च शक्तयः (९) ॥ २९ ॥ स्थामे तु प्रयमा stem दितीया आसने मता | ZUMA यमं तदच्तुर्यो पानकर्म्मशि (९) ॥ go ॥ प्रत्यच्चायां (*) पञ्चमो स्यात्पश्चोपनिषद्‌ः Har: t ङ्गा र (*) विनपसेम्मध्ये ध्यात्वा मन्मयं whe | ३१ | यां मूत्तिं स्थापय ्त्मात्‌ (९) मृलमन्लं नयसे त्ततः | ai नमो भगवत वाघुदेवायमूलकं | १२ ॥ श्िसौचुागलल्ाटघ qanwyfe क्रमात्‌ | भुजधो जद्कयी रयष्योः and शिरसि न्यसे त्‌ ॥ 220 नारायगं ae स्री वायां माधवं नपरेत्‌ | श क्रकारमिति ड, fafeagaaars: | RST षं परसेष्टवात्ममे यत्रमः पुरबाद्मभे। लं नमो विश्वात्मने वं fray ae ॥ मं मसः Var द्व्य aT पञ्च शक्तयः रमि ङ, चिश्धितप लकपाठः। | द aime fu इति डः, चिङ्कितपलकपाठः। ४ अभ्य, यारिति ख, विद्कितपुस्तकपाटः | ५ सकारमिति ख, चिद्धितपस्तकपाटः। q यामभिः eqraa तस्यामिति ख, चिकितपक्षकपाठः | < MITA: | | afwatefauta | १७१ गौ विन्दं ेशयोनयस्य fam’ च हदय नयसेत्‌ । २४। मधुसूदनकं एष्ट वामनं जठरे नपसेत्‌। कद्याश्लिविक्रमं नस्य जङ्कायां NYC नयसत ॥ ३५ ॥ धोक दकिायां पद्मनाभं तु गलपके | दामोदरं पादयोख दयादिषडङ्कवं ॥ २६ | एतत्‌ साधारणं प्रोक्त मादिमूतरत सन्म | अथवा यस्य द वद्य Way स्थापनं भवेत्‌ ॥ २७। तस्येव मृलमन्तेण सजोवकरणं जित्‌ | TA मून्त्यन्राम तस्यायं WAC च यत्‌ ॥ ९८ ॥ तत्‌ लरेदादशेभंद ह्यङ्गानि परिकरसपयेत्‌ | हृदयादीनि TaN Fay दश्मच्तरं ॥ २९ tt यथा देवे तथा TH’) तत्त्वानि विनियो जयेत्‌ | ames विष्णु यलेदून्धादिना तथा (र) | vo | UR वच्ासनं wags’) सपरिच्छदः । गभर Teme परि ष्टादिचिन्तयेत ॥ ge | जिमाभिचक्रं दिनमि खरेस्सश्च समन्वितं | एषदेशे ततः प्राचः MMA भरिते श्रयेत्‌ | ४२ | पजथेदारकायेषु(५) Sey दादग्रधा एनः | न~~ ee ~~~ “~ ~ a ee -- --~ "~ ~~ ~“ ~~ ~न ~~~ a न ad tae ae तथा दे Kft G, 4, घ, ॐ, चिक्ितपुलकषःतु टयपाटः | ९ यजेद्‌ गन्धादिना wa tia w, fafervanas: | यजेदाङतिभिस्या एति ग, चिङ्ितपुत्तकपाठः। र wlan तनमाचमिति ग, चिक्छितपुकपाठः। ध्यायेत्‌ समामिति र, चिणित- THATS? । eyes ह्वादभरप्रषु दूति ख, पिङ्कितपुरकपाठः | THIS AMT एति घ, चिरितपु लकपाठः। re hee OES १७२ , ` आभिपुराय | ५९ अध्यायः। कलाषोडशसंयुक्तं सोमन्तच विचिन्तयत्‌ | ४३॥ सबलं frag नाभौ चिन्तयेरेशिकोत्तमः। पद्यञ्च दारण्दलं पद्ममध्ये विचिन्तयेत ॥ ४४ tt तन्मध्य Great एतः ध्यातवाग्यखं च दे शिकः (१) | प्रतिमायां इरि न्यस्य तच तं पूजयेत्‌ प्रान्‌ (२) । ४१५॥ गन्धपुष्पादिभिः सम्यक साङ्कसावरग क्रमात्‌| दादशाच्तरवीजेस्तकंश्रवाटीन्‌ AATAT | ४६ ॥ दादश्ारे मणडल तु लोकपालादिकं क्रमात्‌| प्रतिमामचेयत्‌ पश्चादून्यपष्यादिभिदिजः ॥ ४७ | पौरुषेण तु aaa भरिया; aaa पिख्डिकां | जननादिक्रमात्‌ पश्चाच्जनयेदव्छवानलं | Be ॥ त्वाभि Tayawiag: Rear (EY दवं TA । तत्‌ सिका प्रतिममूद्धि वङ्िप्रण्यनं aig ॥ ee | cfaafa तमिति कुण्डभि' प्रण्यट्‌ ae: | अभिमभ्रोति पव तु कुण्डं प्रणयेद्रुधः ॥ ५०॥ उत्तरे प्रणयदग्रिमभ्निमम्मी wag | भि प्रणयने waaay छयधिरुचत ॥ ५२ ॥ पलाशसमिधानान्तु अष्टो त्तरसदखकं | कुण्ड कुण्ड होमयेच Wea वद! दि कर्ता ॥ ५२। साज्थास्तिलान्‌ व्याद्छतिभिम्‌ लन्न्लेग वे घत, कुय्यात्ततः श न्तिद्धोमं मधुरज्रितयेन च॥५२॥ दादश: BAA पादौ नाभिं इन्‌ मूकं ततः | घतं दशि पयौ wat स्प शेनमृदंन्यथो ततः ॥ ५४॥ “Brat पञ्च्‌, देक इति ड, चिङ्ितपस्तकपाठः। = तच aA Tse सुरानिनि ग. चिद्धितपुरूकपाठः। —— ae ६ ° अध्यायः | | वाघ्ुदवप्रतिष््ादिकथनं। १०२ खक श्िसोनाभिपादां खतखः सखाषयत्रदीः (५) | गङ्गाच यमना गोदा Walaa सरखतो॥ wy t TEU faq maa गायन्या प्रपयेचरं | होमये च बलिं दद्यादुत्तरे भोजयदिजान्‌ ॥ ५६ ॥ सामाधिपानां तुयं हेम गां गर्ते Cea दिकपरतिग्या बलिं दत्वा रात्री gale जागर | ब्रह्मगोतारिष््दम सवंभागवधिवासनात (९) | ५७ | दत्यादिमदयपरागे आम्य अधिवासनं नाम waalgautseytas ॥ ------ ~~ -- ~~ ~~ ~> अध षष्टितिमोध्यायः। alge qufazifefafy: | भगवानुवाच | पि्डिकाश्यापनाचन्तु गभागारु तु सप्तधा। faust ब्रह्मभाग तु प्रतिमां wigs बधः ॥ १। देवमानुष्प्राचभागेषु न कदाचन Tan परित्यज्य fafgeiigw चाण्डज 02 | देवमानषभागाभ्यां सखाप्या Fata fafagat (*) 1 नयुंसकशिलायान्त्‌ रनेन्धासं समाचरत्‌ ॥ 2 | नारसिंहेन त्राय रनन्यासं (४) च तेन वे | १९ चतसः स्थ्रापयेश्चगाद्ति ग, घ, छ, चिङकितप॒सलकचयपाटः। २ घौषयच तत मले दमि ग. चिद्ितपुस्कपाठः। ४ स्थापयेदाश्‌ पिण्डिकामिति ड, चिङ्कितिपम्नकपाट, | वणन्याममिति ग, चिङ्गितपुम्नकपाठः | ९१४ अर्भिणुराये | go अध्यायः | बरो्ोन्‌ रनांल्िधातूख aberctecafrara y 8 पूवादिनवगनतेषु न्यसेन्‌ मध्ये यथारचि । ay चन्द्रादिमन्तेख गनती गगगलनाटतः YoY | रनन्यासविधिं wat प्रतिमामालभेदूर ङः सग्रलाकदभयञ्जः सदव: सर्मश्वितः॥& | SUP सस्य पञ्चगव्यन शौ धयत्‌ | प्रो च्तयेद्भतोयन(९) नदीतो्ौदकेन च Hon होमा afed gata सिकताभिः समन्तत; | साद्धदृक्लप्रमागंतु चतुरखं सुशोभनं । ८ | च्दिच्तययान्यासं कलश्रानपि विन्यसेत्‌ | पु वद्यानद्टवणेन ्भ्रिमानौय wera ॥ € | त्वमभ्मदयुभिरिति गाय्या समिधो नेत्‌ | ््टागेना्शतकं(२) Sey UMT प्रटापयेत॥ Lo | पाक्य्‌ दवं MAI: (द) मूलेन तमन्धितं | सिशवद्‌वस्य anf sta ae waa wart १९१ ॥ ्रद्मयानेन(*) ahga Shas ब्रद्यणस्यते | afeatfcfa मन्त्रेण प्रासाद(भिमुखं नयेत्‌ ॥ १२॥ शिविकायां हरि wie भ्नामयोत युरादिकं। गोतवेदा दि णण्दे ख(४) प्रासादददारि धारयेत्‌ ॥ १३॥ Oe 9 नक ९ प्रो चयेद्‌ मन्धतोयेमेति ख, घ, ङ, विश्ितपसलकनयपाठ | ९ खष्टानन।एषएतकमिति ख, घ, चिशितपुसकदयपाठः | ॐ फ २ शान्त्युरकमाव्यपाचेरिति ख, विक्ितपुलकपाढठः। ५ ्रह्मपाजेशेमि ङ, चिदङ्धितप्लक्पाठः | ४ Mra रति इ, चिङितपुलकपःटः। ६० अध्यायः। | वासुदेवप्रतिष्टादिकथनं। १७५ सीभिर्विेङ्गलाद्टघटेः(\) संसापयेडरि। ततो गन्धादिनाग्यये मृलमम्म्ेय देशिकः । १४॥। wat tala वस्म्रादमष्ाङ्काध्य निवेद्य च । fat wy पिखिकायां देवस्य तति धारयत्‌ ॥ १५ | al भेले विक्रान्ताय लमल्तेष्त भि विक्रम | aaa पिण्डिकायान्तु feat कु्यादिषक्षणः | १९ | भुवा atfcfa waa विशत खन्तुरित्यपि । पशचगव्यन संसा चास्य मन्धद्केन च | LO | पूजयेत AUG साङ्ग सावरगं हरिं | ध्यायेत्‌ खं तस्य मूर्तिन्तु एधि वी तस्य पोठिका ॥ १८ | कल्यये दिर तस्य तेजसेः पस्मागभिः। जोवमावाष्यिष्यारमि पवि तितत्वण ॥ १९॥ चेतन्यं परमानन्दं जाग्रतखभ्र विवर्जितं | टे हन्दियमनो बद्धिप्राणदक्नार वजिंतं y २० ॥ ब्रह टि खम्बपय्यन्तं were वय वश्थितं | दयात्‌ प्रतिमाविम्बे शसो भव प्रेर | २१॥ सजौव फुर विम्ब त्वं सवाद्याग्यन्तरस्ितः। चयङ्ष्टमाजः युरषो द होपाधिष संस्ितः॥ २२॥ ञ्योतिच्चानं परं Te रकम वादितोयकं | सजीवीकरणं weal प्रणवेन निबोधयेत्‌ ॥ २२॥ सान्रिध्यकरयद्राम हदय Ue वे जपेत्‌ | सनत्‌ पौरं ध्यायत्‌ रदं ग्यमनु जपेत्‌ ॥ २४॥ TAGE सुरेशाय सन्तोर्षविभवाने। (क - + --- ~ ~ ~ ----~ --भ*--न- न न Que दूति ख, ग, चिक्रितपम्तकदयपाठः। १७६ चखर्भिपुराण | go अध्यायः | चान विज्लानरूपाय ब्रह्मते जो नुयाथिने || २५ ॥ गगातिक्रान्तवेग्राय(\) Yeas महात्मने । अच्तयाय पुराणाय विश्णी afaheat wa i ee - यच्च त परमं awa’) यच्च ज्ञानमयं वणः | तत्‌ सवमेकतौ लोनम्िन्द्‌ दे वि बध्यतां ॥ २७ ॥ आत्मानं सच्रिधोक्ल्य ब्रह्मादिपरिवारकान्‌। AAA स्थापयदन्यानायुधादीन्‌ TARA | २८ | याचावघोादिकंद्ष्ट्ा (२) sa: afafeat इरिः। नत्वा स्तुत्वा Wala जया चाष्टात्तसादिकं | २९ I चण्डप्रचण्डौ द्वारस्थ निर्गत्याभ्यचयेदू रः | अभिमणपमासाय॒ WAS स्थाप्य THAT | २०॥ दिगोग्रान्‌ दिशि देवां wre सम्पूज्य देशिकः। विन्क्सेनं तु संश्थाप्य शट्‌ चक्रादि पूजयत्‌ ॥ २१ ॥ सवपाघदकभ्यख बलिं भूतेभ्य aa | गरःमवस्छ्रेषुवणादि गुरवे दच्िणां ददेत्‌ | ae tt यामौ पयो गिद्रयादयमाचाय्याय नरोपंयेत्‌ | पचाय्यदचिगादन्तु ऋत्विग्भ्यो दच्िगं ददेत्‌ ॥ 22 0 wat दत्िणां ददयाद्रोजयेद्‌ arated: | अव्स्तान्‌ फलान्‌(*) दद्याद्यजमानाय वे TE | २४॥ { विष्ण नयेत्‌ ufagrat (५) चात्मना सकलं कुलं | es -+ ~> ~ ee eT eee ~-- १ गुएातिक्रान्तरूपाय दूति ख, चिद्कितपस्तकपाठः | Raw a परम गृ्यसिति ड.,चिशितपुस्कपाठः | a याचावषादिकंकलवतिख, चिद्धितपुस्लकपाठः। ० अवारितफलमिति ड, चिङ्ितिप॒सकपाठः। ` ५ प्रतिषटाछृदिति ख म, घ. डः, चिक्गितपस्तकचतुष्टयपाठः। ८१ ऋखध्यायः। | वासुदेवप्रतिष्टादिकथनं। १७७ ba =+ म ०५ ~ ' सवघामव दवानामष साधास्णा fafa: | मूलमन्त्राः एथक्‌ तेषां WH काय्ये' समानवं ॥ १५ I इव्यादिमहापरागे aaa वाघुदेवप्रतिष्टादिकथनं नाम षष्टितमोऽध्यायः | अथ एकषष्टितमोऽध्यायः | दास्प्रतिष्टाध्वजासेदणाटि विधिः| भगवानु वाच । वस चावभृथस(नं विष्णोर त्ेति(१) होमयेत्‌ | WHIM fas कुम्भान्‌ स्थाप्य संस्थापयेद्धरिं ॥ १। ~ A afd 9 SS पूजयेद्‌ गन्धपुष्याद॒ बलिं दत्वा aT यजत । गरः ~ _ ॐ _ दास्प्रतिष््ां वद्धयामि दासघोहमवद्दत्‌॥२॥ 3 A अष्टभिः; कलशैः स्थाप्य श्राखो दुग्बरकौ We: | 1 { € प f; गन्धादिभिः समभ्यय मन्ते वदादिभिर्मुरः ॥ २ ॥ कुण्ड इोमय दहि समिल्लाजतिलादिभिः (र)। दत्वा शय्यादिक्षश्चाधो दद्यादाधास्शङ्गिकां॥४। प्राखयो चिन्यसेन्मृल cat चण्ड प्रचग्डक१ै | प नि it © + wel Gata देवां apt मुरगणाचितां ty ¢ ० „९ म € =» न्धस्याभ्य्य(९) यथान्याय MAAA चतुम्‌ खं। zal g ोफलादीनि खाचायादष्ट दचिशां॥ ९। प्रतिष्टासिदधदारस्य ताच।य्येः स्थापयेद्धरि । १ fam a केति घ, ड, चिक्ितपु रकद्यपाठः | ९ समिद अ्यतिरादिभिरिति ©, चिङकित्प॒ककपाटः१। द अथाभ्ययति ©, चिष्िवपलकपादः | 23, १७८ अभिपुर [ ₹१ अध्यायः । प्रासादस्य प्रतिष्ठन्तु तपरतिष्टुति तां wan ७ ॥ SAAT शकनाशाया(९) वेदाः प्रागदभमस्तके | alan राजतं कुम्भमथवा मुक्लनिम्नितं (२) ॥ ८ ॥ टरलतैषधीधातु वीज लौ दा न्वितं सुभं | सवस्त्रं पूरितं चाद्धिम्भंण्डले चाधिवासयेत्‌ ॥ ९ ॥ aued afta त्वा सम्पातसच्धितं | नारायणास्यतच््वेन प्राणभूतं न्यसेत्ततः | १० | बेराजभृतन्त (द) ध्यायेत्‌ प्रासादस्य सुरे खर | तत; पुरषवत्सव्व ` प्रासादं चिन्तयेद्‌ बधः ॥ ११ ॥ aul दत्वा aw तु तदद्‌ भतं (५) घटं न्यसत्‌ । गवादौ दत््तिणां cole ब्राद्यणारेख भोजनं ॥ १२1 ततः पश्ादेदि बन्धं are कण्ठबन्धनं | ¦: कण्डोपररिद्ात्‌ कर्तव्यं विमलामलसारकं | १३॥ तदृ कलं (५) कुग्य चक्रां षद शनं | मृत्तिं श्रीवासुदेवस्य ग्रहगुप्तां निवेदयेत्‌ ॥ ९४ ॥ कलशं वाय कुर्व्वीत Tee चक्रमुत्तमं । sare परितः स्थाप्या wet विघ्ने खरास्वज (६) ॥ Qu tt ---~ ~~~ ~ ~~ ~~~ = वि oll cine | ee मजा >> Sa क ee १ वनमाल।याभिति ©, चिदितपस्तकपाटठः | ९ शक्लनिम्प्रलभिति ग, घ, चिद्ितपुखलकद्वयपाठः | मुखवनिभ्पितमिति ©, विङित- TARTS: | द वेराजरूपं तमिति ©, चिङ्ितपु लकपाढः | ४ त्छभूतमिति घ, ड, चिद्धितपुस्तकपाठः। Lage GUS कु्योदिति ग, ड, पिङितपुलकपाठः । तदृ qe कुष्या- दिति ख, ध, चिकरितपसकदयपाठः। ९ wat विद्येश्वरास्वज दूति ग, घ, ड, चिदक्ितपुरूकचयपाठः | ६१ खध्यायः। | ध्वजारौहगादिवधिः। १७८. चत्वारो वा चतुदित्तु स्थापनौया Weare: | wae च canta यन भूतादि नैति | १९। प्रासाद विम्बद्रयाणं यावन्तः परमाणवः। ATTA Aria तत्‌कन्ता FMA ATT ॥ १७॥ कुम्भाण्डवे दि विम्बानां भमणादायुनानघ ! कण्स्यावेषटनान्‌ ज्ञेयं फलं कोटिगयं ष्वलात्‌ ॥ ery पताकां प्रकृति विड दख एुरषरूपिग | प्रासादं वासुदेवस्य मृत्तिभदं (९) निबोधमे ॥ १९ a धारणाद्धस्णों (र) विदि याकाश facta | तेजस्तत्‌ पावकं विद्धि वायु सपशटगतं तया॥२०॥ पाषाणादिष्वेव जलं पार्थिवं एथिवीगगं (द) | प्रतिश्न्दौदध वं न्द स्पशं" स्यात्‌ कक्षं शादिकं॥२१॥ मुक्ञादिकं भवेद्रुपं रसमब्रादिदशंनं (५) | धूपादिगन्धं गन्धन्तु वाग्‌ भग्यारिष॒ संख्िता ॥२२॥ शुकनासाश्चिता नासा TE तद्रथकौ सातौ faces निगदितं कलशं मृड जं TAN Re | करं कण्ठमिति जेयं खन्धं वदी निगद्यत | Ware प्रणस तु त्वक्‌ सुधा परिक्षिता ॥ ae tt मलं दारं भवेदस्य प्रतिमा जीव उश्यते । vata पिष्डिकां fate प्रतिं च तदाश्टतिं yay a भि ==.) ९धरणादारुणो विद्धि दति ख, चिर्ितपुलकपराठः। धरणादा्दणों देवोभितिग, चिङ्किनिपरलकपारः। धारणीं धरणी विद्धि इति ड, चिष्ितप कपाटः | ह arf एथिवीतललमिति ख, चिङितपुरकपाठः। पाथिवं ष्थिवीशलमिति a, विहित पुलकपाठः। ४ रसमास्याय देनं रसमाकादि aaa larg छ, चिङिपुरकप।ढः। १८० ऋभििधुराण [६२ खथ्यायः। निखलत्वश्च गभ स्या खधिष्टाता तु केशवः | wane हरिः साक्तात्रासादत्वेन संस्थितः ॥ २६। ayt त्वस्य frat जेयः न्य घाता व्यवश्ितः | SE भागे शितौ विष्णुरे बं तस्य स्थितस्य हि ॥ २७॥ प्रासादस्य प्रतिष्ठान्तु ध्वजरूपय मे ष्ट | ध्वजं Hal सुरैरत्या जिताः Wealfcfat ea’) ॥ २८ ॥ अण्डो दु, ` कलशं न्यस्य तदृ दध ` विन्यसे द जं | विम्बाद्धम्ानं दगडस्य (र) चिभागनाथ कास्येत्‌॥२९॥ अष्टारं MEME वा मध्य मूत्तिमितान्वितं | नारसिंहेन साच्यंग ध्वजदग्डक्त fava: ॥ २०॥ प्रासादस्य तु विस्तारो मानं दण्डस्य कीेर्दितं। शिराद्धन वा Feria ढतीयाद्धंन वा प॒नः॥ ३१॥ दारस्य देष्यट्‌ विशरणं दण्डं वा परिकल्पयेत्‌ | ध्वजयद्िदिव्टदे रशान्यां वायवय्वा | azo च्तौ माये ख ध्वजं कुय्य दिविजं वे क्वकं (द) | घरटाचामस्किर्दिण्या भूषितं पापनाशनं i 82 | दग्डाग्राद्धरणीं wags विस्तरेण तु| मद्ाष्वजः सव्वदः स्यात्त्यां पा दधीनर्तो चितः ॥ ३२४ | ध्वजे चाद्धन विज्ञेया पताका मानवर््निता | विस्तारेण ध्वजः काय्ये। विश्दङ्कलसत्निभः॥ २५॥। अधिवासविधानेन चक्रं दण्ड ध्वजं तया | १ 9. श 01 का ९ जिताः शक्यादिविङ्कितमिति ख, चिक्ितपर्कषाठः। जिताः fafa a, Tafsaqeaqre: | २ बिम्नाद्रमानं चकरन्तु दति ख. डः, चिक्रितपलकपाठः। ३ भिचिच्चं व वकिभिति ख, चिङ्िरपु लकपाठः | ~~~ न्मी ee श क्रादिषिश्ित- ६१ अध्यायः | | ध्व जारोहगाटि विधिः| १ चलाचलामिति ख, ड, चिष्ितपुस्वपाठः, सुलोचनामिति ग, चिक्ितपुमक- पादः | aad THY Ral मर्डपस॒पनादिकं | ३६। ५५ ° ae न क नेत्रोग्मीोलनकं त्यक्ता पू वक्तं सवमाचरेत्‌। अधिवासयेच्च विधिना शय्यायां खाप देशिकः | ३७॥ ततः Teas Cat चत्र न्यसेद्‌ बधः। तथा Awa मन्नं Had निव शयेत्‌ ॥ ३८ ॥ मनोरूपेण तस्येव सजीव कर्यं wa अरेषु मृत्तयो न्यस्याः केशवादयः सुरोत्तम ॥ ३२९ । नाभ्यनप्रतिनमोष न्यसे त्त्वानि दशिकः। afag विरूपं वा अलमध्ये निवेशयेत्‌ | ४० | सकलं विन्यसंदगह सुजात्मानं सजीवकं, निष्कलं परमात्मानं ध्वज ध्यायन्‌ न्संद्धरि ॥ ४१। तच्छक्तिं यापिनों ध्यायेद्‌ wea बलाबलां (९) | मण्प(र) स्थाप्य चाभ्यय इमं Rasa कारयेत्‌ ॥ ४२ | कलश QUAIL न्यस्य रलानि wy a | स्थापयंचचक्रमन्तेण खच क्रमधस्ततः(९) ॥ 8२ ॥ पारदेन तु सम्पा नेज्रपट न कादयेत्‌ (५) । ततो निवेश्येचक्र' तन्मध्य हरिं स्मरेत्‌ ॥ By I चं at छरिंहाय(५) नमः पूजयेत्‌ wins she | तती ध्वजं WHAT तु यजमानः सबान्धवः | gy | भ pet git a a आ अ gg Sn Sid ts ee २ मण्डले दति ग, इः, चिङितपुरतकद्यपाढठः। द खणंचक्रन्‌ मध्यत इति डः, चिङ्कितपुस्तकपाठः | ५ नेते यत्न च्ठादयेदिति ड, fafeaqaaqia: | ५ श्यां at afaeiy aa tfa &, feferqaaqia: | १८६ oF १८२ अपरा | ६२ अध्यायः। दधिभक्रयुत पा ध्वजस्याग्रं निवेशयेत्‌ | भुवादेन फडन्तेन ध्वजं मन्त्रण पूजयेत्‌ ॥ ४६ | शर्स्याघाय तत्‌ UT नारायगमनुस्मरन्‌ | प्रदच्तिगं तु कुर्व्वीत त्यम ङ्गलनिःखनैः | ४७ | ततौ निवेशयेत्‌ दण्डं मन्ते ण्टात्तरेण तु। guts त्वेति ana ध्वजं मु्धेदिचच्तणः ॥ ४८ ॥ पाज ध्वजं कुञ्जरादि दद्यादाचाय्यके दिजः। रष साधारणः प्रोक्तो ध्वजस्यासेडग विधिः ५४८ ॥ यस्य द वस्य afes तन्मन्लेग स्थिरः चरेत्‌ | QUA VTA भुवि राजा बली भवत्‌ I Yo | इत्यादिमदधापरागे खाप्रये ध्वजासोहगं नाम ख्केषद्ितमोऽध्यायः। अभी अथ दिष्तमोऽध्यायः। लष प्रतिषटाविधिः। भगवानु वाच | समुदायेन Tale: प्रतिष्टां प्रवदामि ते, aaa: प्रतिष्ठा पथमं तथा देवीगणस्य qe | पूववत्‌ सकलं कुय्य न्मण्डपसुपरनादि क (९) | भद्रपीठे fad न्यस्य wares वे घटान्‌ (र) । २॥ घुतेनाग्यज्य मूलेन सुपयेत्‌ TENA: | दिर्ण््रवणा इरि नेर चोन्मीलयेच्छियाः ॥ २॥ 1 2 I =-~---- ae cee aera ककन नि ९ मण्डलस्नपनादिकमिति ऊ, चिद्छितपुसकपाटः। ९ स्थापयेद्रुण घटानिति घ, ड, चिङधितपुलकटडयपाठः | ६२ अध्यायः। | aatafaatfafuaad | १८२ TH यावद (९) Kas प्रदद्याधुर भयम्‌ | १ ॥ 8 ध Nn ~ ये खश्वपूवति yam तां कुम्भनाभिषेचयत्‌(र) 1 8 | कामोद्धितति याम्यन पश्िमेनाभिषेचयत्‌ | * ९ पे चन्द्र प्रभासामच्चय्यादिव्यवस्ति areca | ५॥ ॐ A ~ पिपासे उपतु मेति ware च्त्‌पिपरासति नेकतात्‌। गन्धदारेति gaat मनसः काममाक्षतिम्‌ ॥ ६ | © aA € 6 दश्ानकलगेनेव शिरः सौ वणंकदमात्‌। A ० oN रुकाशोतिघटः सानं मन्तेणपः दजन्‌ क्ितिम्‌(२) 09 4 * A ि यादं युष्वरिणों गन्धेरादुमियादिपुष्यकेः | THU Aa य आनन्द ऋचा खिलं(*) | ८ | शायन्तीयन शव्यायां गीसूक्तेन च afafaa | ल्मी वीजन चिच्छक्ति विन्यस्याभच॑येत्‌ एनः ॥ ९ ॥ Wea मण्डपेय कुद्धेघ्वनानि होमयेत्‌ | कर्वराणि वा Bal ACA एतमेव वा|१०॥ ~A र, cn पर दोपकरणान्तादि ओीसुक्तेनेव चापयत्‌ | ततः प्रासादसंस्कारं HT कत्वा तु WATT ॥ ११९ ॥ a ~ aa fofent wear प्रतिष्ानं ततः fara: (*) | agar च afar पूर्ववत्‌ प्रत्युचं जपत्‌(६) ॥ १२॥ चिष्धक्तिः बोधयित्वा तु मूला afar चरेत्‌ | =---- - =" ^~ --* “च नवद >= ey = „न ee ~ = १ अख्िन्रावद दूति ख, चिष्ितपुतकपाठः। ९ चश्मूद्रति मन्त्रण तां कुमभेभिनिवे्येदिति ड, चिष्धितपुस्कपाढः। ६ मन्त्र ण चासजत्‌ चितिमिति ख, चिङ्कितपुसलकपाठः | ४ य खानन्देति वासखमिति ङ, चिक्रितपलकपाटः। ५ मम्ब पिण्डिकां टला प्रतिमां wires fra दति इ, चिद्धितपु रकपाठः। ९ प्रदयचं यजेदिति इ, चिद्ितपलकपाठः। ~ -------~---~----~--- ----~----~------~--~---- ~ ---- ee कन 0 ei” १८४ अभिपुराये | ६३ अध्यायः | मख वस्रगो ब्रादि(९) गुरव ब्रह्मण त्‌ | रवं zatshaat: खाप्यावाद्य खर्म(रि भावयेत्‌ ॥ १२ ॥ इत्यादिमहायुरय waa लच्छीखापनं नाम दिषद्टितमोऽध्यायः। रिग अथ चिषष्टितिमोऽध्यायः। सुटणंनचकाटिप्रतिषाकयन। भगवानवाच। र्वं ताच्छ॑स्य THE AUT ख दरेस्तथा | प्रतिधा famaq काया खखमन्लेण तां ट ॥ १॥ HUA महाचक्र शान्त STAI | च्छिन्द fax भिन्द fare विदास्य विद्एस्य परमन्लान्‌ ग्रस US VAI VAI भूतान्‌ चासय ज्रासय द" फट्‌ AEWA नमः । aye चक्र चानेन रणेदास्यत सिपून्‌।२। तै नरसिंद उग्ररूप Se ज्वल प्रउवख प्रज्वल खाद्धा ॥ नरसिं दस्य मन्त्रोयं पातालाख्यस्य वचनि त (र) । St at नन्पी भगवते नरसिंहाय प्रदीप्तसयकीटिसदखसम- तेजसे वजनखदकायचधाय क्फटविकटविकीगवं.सरसटाप्र्तभितमदहाक- वाम्भोदट्न्द्भिनिधोषघाय सवमन्त्तोत्तास्णाय रुद्यदि भगवन्ररसिं युर्षपरापस्ब्रह्मसत्यनस्फरस् स्फर विजम्भ विजम्भ खाक्रम खाक्रम गज गभं मश्च By सिं्टनादएन्‌ विदास्य विदार्य विद्भावय विद्रावय आविश् ष्क" १ ee tt ~~~ ~ =-= न+ -----~ ~ ee २ पातालाण्छस्य वच्यते दति ॐ, विद्छितपस्तकपाठः | ६१ खअध्यायः। | चक्राटिप्रतिषाजिधिकथमं। १८५ fan स्वमक्ररूपाशि aaa wa इनं fem हिन्द सङ्किप सङ्किप सर सर(१) दारय दाग्यस्फ़ट THe Blea CHET ज्यालामाशा- सङ्घातमय सवेतोऽनम्तञ्वालावजुएनिचकेदय सवेपातालान्‌ उल्घादय Vara सवतोऽनन्श्ालावञशरपश्चरेण सवेपातालान्‌ परिवारय परिवास्य सवपातालाषुरवासिनां हदयान्याकषय क्षय wie दद दह पच पच मथ मय गय शोषय fanaa fanaa बाव- दावन्म वशमागताः Way? फट्‌ Tet फट AMICI: पट्‌ मन्जातिग्धः फट्‌ संशयान्मां भगवद्ररसिंहरूप विष्यो सवापदग्धः सवमन््रसूपभ्यो र्त रक्त ङ्क फट्‌ (९) नमोऽस्त ते ॥ नरसिंहस्य विदय ufcemufatzer(®) ye | त्रेलोक्यमो हतैर्मन्ते ¦ स्थाप्यस्नेलोष्यमी हनः | गदौ दशे शान्तिकरो दिभजो वा चतुभुं जः | ४। wate कारयष्ठक्रं पाञ्चजन्यमयौ द्धः | गरीपुषिसंयतं Fart बलेन सह भद्रया | ५। प्रासादे खापयेदिष्ण We वा मण्डपेऽपि वा | वामनं चेव वेरं यास्यमनिर दकं | ६ । QUIS HAAR मत्छादौं खावतारकान्‌ | ayaa विरूपं fag’ वै गब्रमृतिकं ॥ ७ | अदनारोशखरं तददरिग्ङ्गरमाढक्षाः। भेरवं च तथा सूयय" ग्रांददिनायकम्‌ ॥ ८ | ९द्रदर्रद्तिख, ग, ङ, चिङ्कितपलकपाठः। RTE ce Swe एति 9, चिक्ितपक्तकपाठः। रच रथ इ फडिति x, चिशितपुलकपाठः। ९ रिरूपा सुसिदिदा दति i, ©, धिङ्ितपुसलकदयपाटः। 24, SK खभिपुराणे | ६२ अध्यायः, ग्मैसोमिन््राददिकां Mat (र) चिभर्जां च बलाबलां | genta परति्ां च वच्छे शिखनतदिधिं ॥ <€ ॥ ख स्तिके मणडलेऽग्यश्यं शरपनासन स्थितं (९) | weary लिखितं wei गरच्विरयां इरि यजत्‌ ॥ १० ॥ यजमानो गरं विदां इरि शिपिरृतं नर | प्राङ्म॒खः ufaat ध्यायेत्‌ लिखित्वा खौ कषवं ॥ ११ ॥ age SA च लेखन्या नागरा (९) | ज्ाद्यणान्‌ भौ जयेच्छतया प्रत्या दद्या दसि णां(४) ॥ १२ ॥ ne विद्यां दरि ure पराणादि लिखेन्नरः | पर्ववन्मणदलायो(४) च रे शानां भद्रपोठवः॥ १२॥ दर्पे Yas ट्टा सेचयेत्‌ RAT घटेः । नेजाग्मीलनकं कत्वा शय्याया तु नसवर ॥ Ve | नगसेतत्‌ पौरुषं ततं वेदाय त्र Tas । AAI सजीवोकस्ण प्राच्यं त्वा चमं ततः | १५॥ सम्भाष्य दच्िणाभिस्त गब्वादीन्‌ भो जयदि.नान्‌ | स्येन इस्तिना वापि ata aaa नरेः (९) ॥ १९ ॥ PE रेवालयादकै तु पस्तकं MY HIT | वस्तनादिवे षितं पाठादादावन्त BARAT (°) ॥ ९७ ॥ ee te ~= -----~- ~~~ ९ दन्द्रादिकां फाति ग, घ, वचिश्ितपस्तकपाटः। ९ शरयन््लासन स्थितमिति ख, घ, चिकितपुस्कदयपाडः | ए रोप्यसय्याऽथ SAT वा लंखन्याय वराचरभिति ङ, विङितपुस्लकपावः। ४ ST SUG: ufaat ध्यायेत्‌ सिख्ित्वा च प्रदापयेत्‌ | ATU ats, WAIT गक्या- zara द्{्िणासिति ग, चिद्कितपस्तकपाटः। ५ पूनेमण्डपपाग् इति ङ, चिद्ितपुस्तकपाठः | ई पस्तकं नर दूति ख, चिकतपुसकप।ठटः। ७ न्तं सदान्वयदिति ख, a, चिद्ितपसकपाठः) ६४ Seay; | | कूपादिप्रतिषाकचन। १८७ जगच्डान्तिषावधाय्यं पुखकं वाचयेश्नरः। yaaa क्ुम्भाद्भियंजमानादि सेचयेत्‌ ॥ १८ ॥ दिजाय युतकं दत्वा फलस्यान्तो न विद॒ते | जोण्याङरतिदानानि गावः एमी taal ॥ १९ । विद्यादानफलं दावा मस्यन्तं TITRA | यावत्त परन्रसख्ख्यानमश्चराणां तथाऽनघ | Qo | तावदषसहखाणि विष्णुलोके महौयत | पञ्चरा्पराशानि भारतानि ददत्ररः। कुलेकविं्मुदधत्य परे ae तु लीयते | Re | श््यादिमदहापुरागे खाम्ेये दे वादिप्रतिषठाप॒क्लकप्रतिष्टाकथनं नाम जिषष्टितमोध्यायः। अथ चतुःषष्टितमोध्यायः। कूपादिप्रतिष्टाकयनं | भगवान॒वाच | करूपवापीतडारानां प्रतिष्टां वचमि तां ष्टण | जलरूपे हि दरिः सोमो वरग उत्तमः ॥ १ ॥ अभ्रौषौममयं विशं विष्युरापस्त कार्यं । हेमं रौप्यं TAR वा वरणं IAT: | २ | fags toes दक्िणनाभयप्रद | aad नागपाशं तं नदीनागादिसंयतं । ₹। यागमण्डपमध्ये स्याददिका कृणमखिता | तोरणं वारणं कुम्भं नपसंच करकाग्वितं । ४ ॥ HAH WET वा खलतिक दारि कुम्भकान्‌ GUNA चाय्यकुंे हवा पयो प्रदापयेत्‌ ॥ yA १८८ अधिएराये | ६४ ध्यायः qua सानपीठे तुये ते एतेति संस्पुशेत्‌ | धतनाभ्भन्नयत्‌' पखान्मुलमन्त्ेख देशिकः ॥ ६ | wat रेबोति wate गुडवस्या श्िवोदकोः अधिवासथेटद्टकुम्भान्‌ सामुद्र पूवकुम्भकं || ७ | € = न ॐ _ € = गाकुमम्रौौ वं तोयं CH CTY नं जभंर | नदीतौयं परशिमेतु वाय्व्येतु नदौदकां॥ ८ | attger चोत्तरे स्थाप्य रेशान्यां तीयंसम्भवं | लाने तु नरीतोयं(९) यासां राजति मन्त्रयेत्‌ (र] ॥ < ॥ देवं fame fanser cfafaafa विचच्तणः (९) | nan Sead tex © a नजर at तश्वत्तुमशधुरचरयः॥ १०॥ satta: सम्पस्य द zat गुरवे गामयाप्पं यत्‌ | समुगव्यदेत्यभिपिशेद रगं पूवंकुम्भतः ॥ ११ ॥ wag गच्छ गाङ्गेयात्‌ सोमो धेन्विति वषकात्‌ | देवौरापौ निजभंरटच्रदाद्धिः weve: | १२॥ sfgegaatiges पावमान्ाऽय ates: | aut fe ot पच्चगव्यादधिरण्यवगेति खगंजात्‌ ॥ १२ ॥ पौ खस्रेति वधौ गत्या ATTN, | वरग तडागोव्येव रणाद्विस्त वश्यतः ॥ १४ | erat रेवीति गिरिजिरेकाश्रीतिघटेशततः सापयदर स्यति Gat वसत ATH | १५ ॥ व्याहृत्या मधपकन्त छइदस्पतति वस्त्रकं | व्येति पविजन्तु प्रणवनोत्तशोयकं ॥ १६ ॥ भोम, नभ भाणो ने क 9 [1 1 1 क ९ मदेशोदसिति ख, िङितपुकपाठः | ९श्यासां safe win afafa ड, म, चिक्ितपुखकपाटः। द इभ्द्यिति विवर इति ग, च, खिङ्रितपुसतकपाठः। €8 खध्यायः। | कूपादिप्रतिष्टादि केन | १८९. यदारण्णरेन पुष्पादि प्रदद्याद्ररणाय तु | e ® = » 3 चामरं दपं खजं यजनं वेजयन्तिकां | १७ A मूखनोन्तिष्ेवयुतयाप्य तां राजिमधिवासयेत्‌ | वरगद्धेति सा ्विधयं यदार ण्न प जयेत्‌ ॥ १८ | सजीवोकरगं मूलात्‌ पुनर्गन्धादिना यजत्‌! nea’) पूववत्‌ प्रां कुष समिदादिकं ॥ १९ | ० | ~ “~ व दादिमन्नर्गन्धाद्याखतस्त्रो धेनवो SHA | A > ॐ ०५ दिच्वथो वं यवचरं ततः Te शमयेत्‌ (९) 1 Ro | MA वाय गाया मुलेनामन््नये सथा | सृयाय प्रजापतय दौः खाषहा चान्तरि छक; । Re A NN AA A ~ तस्य एथ Cea इह ख्टतये ततः | A A KE TY चह रमत्या उग्रौ wing सैकः 122 I fama वरुणो धाता रायस्परोषौ महेद्रकः (९) | ्मभ्िर्यमो नेकेतौऽथ वरणो वायुरवच ॥ २२॥ HAL KUSH ST ब्रह्मा राजा ANT: | vet Tet fae तदिप्रासति ₹ोमयेत्‌ | २४ | सौमो ufafa षड wat xa मेति च होमयेत्‌ | aut fe ofa तिषधभिरिमा रद्रति होमयेत्‌ | २५॥ दश्दिक् बलिं ददात्‌ गन्धपुष्पादि नाऽचयत्‌ | प्रतिमां तु समत्थाप्य मण्डले विनपसेद्‌ बधः ॥ २६ | URI aU aU Shay: MATS | १ मण्डले द्ति छ, ड, विशितपुखकद्यपादः। ए मूलं लग्नौ च ₹]मयेदिति ©, चिष्ितपखकपारः। ६ वायुः सोमो मर्क इति छ, चिङ्ितपन्तकेपाटः॥ १९० अधिपुराय | ९४ ध्यायः | जला्रायांस्त दिग्भागे वितश्िद्दयसम्मितान्‌ | २७ | छत्वाऽष्नै wigara रम्यान्‌ सेकतानु देशिकोत्तमः | वरुणस्येति aan साज्यमट्शतं ततः ॥ २८ ॥ चरं यवमयं wat (९) शान्तितोयं समाचरेत्‌ संचयन्मूदि देवंतु सजीवकं चरेत्‌ | २९ ॥ MAG वरं युत AAT AeA TA | at वरुणाय नमोऽभ्यच्यं ततः साद्चिष्यमाचरेत्‌ ॥ २०1 उत्थःप्य (२) नागष्टङायैन्नामयेन्ते; TAK: | aint fe ofa च च्िपल्िमध््ाक्तं घटे जले॥ ३१ ॥ Maas मध्यगतं qua विनिवेशयेत्‌ | सुत्वा ध्यायेच्च aad कष ब्रह्याड़सज्‌ चिका | २२ ॥ अभिवःजेन सन्द्ग््य TG WATE | सवंमापोमयं लोकं ध्यायेत्‌ TT AMAT ॥ २२ ॥ तोयमध्यस्थितं दे वं ततो ad निवेश्येत्‌। चतुरखमयाष्टाखं वत्तु लं वा प्रवतितं(र) ॥ ९४ | च्याराध्य र वताशिङ्ग cree तु AW | qu यद्चौयडच्तोल्यं मूल हेमं we Aqsa | २५ ॥ वाप्यां पश्चदश्कर पव्करिण्ां तु विंशकं | तडागे पचविंश्ाख्यं जलमध्ये निवश्येत | २९ ॥ यागमण्डपा ङ्गे वा Qala मन्लत (५) | स्थाप्य तद्यदस्य पोपरि पताकिकां ॥ २७ ॥ ae ~--~-~ ~> --- ee [नो ९ खर सचमसं sa तिख, विद्ितपुस्लतकपाठः | २९ अल्धायद्तिख, ग, घ, चिक्ितपुस्तकपाठः। द शुषत्तितमिति ङ, चिङितपुखकपाटः | ४ यूष स्यामेति मन्त इति ग, घ, ङ, धिद्कितपुलकत्रयपाठः। ६५ gta: | | gonfasifefafy: | १९१ तदभ्ययं aq Nara गच्छाति समाचरेत | दक्षिगां गुरव दद्याद गोहेमाम्बुपाजकं ॥ ३८ । fest feat देया खागत।म्‌ भौ जये त्तथा | ` great ये केचित्लिलायिनः | २९ | ते ढत्िम्‌पगच्छन्त्‌ तदागखेन वारिजा | तौयमुत्सजयेदे वं(९) पञ्चगव्यं विनिकिपेत ॥ ४० | aut fe = fa तिभिः शान्तितोयं fast: रतं । तींतोयं fous परं argergafesra (२) । ४१। अनिवारिवमनच्रायं सव्वंजन्यश्च कारयत्‌। अख्मेधसदखाशां TKS यः समाचरत ॥ ४२। रकारं स्थाप्येत्तौयं ततप खमयताय॒त | विमाने मोदते खगे नस्कंन स गच्छति ॥ ४२। गवादि पिवते यद्मात्त्मात कतत त्र पातकं । तोयद7नात्सषं दानफलं प्राप्य दिवं ब्रजेत्‌ Bs ॥ दलयादिमह्ापरये aaa कूपवापोतडागादिप्रतिष्टाक्षथनं नाम चतुःघटितमोऽध्यायः ॥ ee ज fa ne अथ प्र्चषष्िनिमोऽध्यायः। सभादखापनकयन। भगवानुवाच । सभादिखापनं वच्छ तथेत्षां Tee | भूमौ परीक्छितायाश्च वार्त्यागं समाचरत्‌ | १! Saat तु सभां श॒ता SAM शापयेत्‌ घुरान्‌। ५ तोयं समत्‌मजेदेवमिति ख, चिद्धितपम्तकपाठः । ९ ग कुलं पाययेद्‌ दिजानिति ड, चिितप॒ककपाढः | ee ern i ee a ey at न LN १८२ च्यभिपुराय ६५ अध्यायः | चतुष्यये यामादत्रै(र) च न न्ये कारयेत्‌ सभां ॥ २॥ fara: कुलमुद्धत्य TAT aa विमौदते। aaa विधिना कुयात्‌ सप्तभौमं We Ey Rt यथया Creat तथाऽन्येषां पूवादाख BMA: | को गभुजान्‌ वर्जयित्वा चतुःप्रालं तु TWIT || ४। fanra वा feura वा रख्कष्लमयापिवा। व्ययाधिकं न कुर्व्वीत व्ययदौषकर fe तत॥५। खायाधिके भवेत पीडा तस्मात FAG समं दयं | करराशिं TAY कुय्यादसगुगं गुरः | ६ | सप्तार्धिघा wa भागे गर्मविद्या विचच्तणः। eeu भाजिते afar aad स व्ययो गतः ॥ ७ ॥ अथवा करराशिं तु नयात्‌ सप्ताशिषा ब॒धः। वसुभिः संते भाग ुदि(र) परिकल्पयेत्‌ ॥ ८ I ध्वजो धूमृषूतथा fete: खा Tag खरो गजः | तथा ध्वाङ्क्त्त पब्ब दावुद्भवन्ति विकल्पयेत्‌ | € ॥ चिश्लकजयं शस्तं scared fra fata | agi पगरद्धौपेतं दिष्लं लभ्यते सदा | १० ॥ याम्यं शालैकशालं तु प्रत्यकशमलमयापिवा। VAULT WH RATA भयावहाः ॥ ९१॥ चनुःशरालं wel we सव्वं दोषवि वजि तं | खकमभ्नैमादि कुर्वीत भवनं सप्तभौमकं ॥ १२॥ दास्वेदयादिरुडितं पूर्येन विवजितं | Sane देवतायाः प्रतिषावित्धिना सदा ! १३। ९ पुखतुव्यथग्‌ मादाविति ख, चिद्ितपस्तकपाढठः | ९ ष्वजादि एति ख.चिकितपुरकपाठः | दभ Bara: | | समाण्षस्यापन fafa: | १८ संस्याप्य मनुजानाञ्च समदायोक्षकमंणा | प्रातः wat rater सत्वा गुचिरतद्धितः | १४॥। मधुरेष्त दिजान्‌ भोव्य पे कुम्भादि प्रोभितं | सतोरगं afe are festa गोष स्तक (९) । १५ ॥ RE Ve प्रविशेच देवज्ञान्‌ Wei’) संवित्‌ | we पुष्टिकर मन्त्रं पठे चमं समाहितः 0 १६। at नन्द्‌ नन्दय वाशि वसुभिः प्रजया सह । जय भार्गवदायार प्रजानां विजयावहे | vo ॥ प्गेऽङ्गिरसदायादे UMAR कुरुष्व मां | BR काश्यपदायाद कुर भद्रां मतिंमम।॥१य८॥ सव्वं वी जौषधौयुत्तो सवर ल्नौ षधी ते | रचिरे नन्दने नन्द्‌ वासिषु रम्यतामिद॥ १९ ॥ प्रजापतिपुते देवि चतुस्खे मद्धीयसि | सुभग सुव्रते देवि पटहं काश्यपि रम्यतां | २०॥ पुजिते परमाचाव्यर्चमा्यैरलङगति | भवभूतिकर देवि we भार्गवि रम्यतां । २१॥ अबके Tar पूग म॒नेरङ्किरसः सुते | ¦ ङ ष्टके तव प्रयच्छ प्रतिष्ठां कारयाम्यदं । २२ ॥ देशखामिपुरखामिष्टदखामिपसिग्र | मनष्यधनदस्यखपगरह्िकरी भव ॥ २२। इत्यादिमकषापरागे याम्ये सभाग्टशखापनं नाम पञ्चषष्टितिमोऽध्यायः | ९ मोपुच्छरूरक दूति घ, पिष्ठितपुरूकपाटः। ९ दवान प्राप्य इति म, चिङ्ितपुलकपाठः। 25, १९४ च्पियुरागे [ ६६ अध्यायः) अथ षरषश्टितिमोऽध्यायः। साधारणप्रतिष्छाविधानं। भगवानु बाच | समुदायप्रतिष्ठंच seal सा वसुदे ववत्‌ | atfzat बसवो सदाः साध्या विग्ेऽश्विनौ wath ek घयग्च तय! सवे वच्छे तेषां विर्ेषवा | यस्य दे वस्य THA तस्यां WH WAT 2 | aratfanefaat तु दीघार््रङ्गानि wera’) | प्रथमं कल्यये द्री नं सचिन्दुः प्रणवं नतिं(९) 0 २ ॥ सजघां मूलमन्त्रेण Ha स्थापनं तथा । नियमव्रतछ्छच्छाणां मठसन्रुमवेष्सनां ॥ ४ ॥ मासोपवासं दादश्यां इत्यादि स्थापनं az | शिलां qed कास्यं सम्भारं Waa: ॥ ५॥ FAAS समाष्टत्य श्रपेद्‌ यवमयं चर्‌ | en कपिलायास्त्‌ तददिषणोरिति area te ॥ प्रणवनाभिघाय्यव THT सखघटये ततः | साधयिल्वाऽवताय्याय faa: होमयेत्‌ | ७ ॥ व्याहृत्या चैव गायन्या afemafa होमयेत्‌ | विन्त खन्तर्म्बटादौ भ र म्रये तथेवच | ८ ॥ quia प्रजापतये खन्तस्त्ताय होमयेत्‌ । at; खा ब्रह्म खाङा एयिवौ महाराजकः ॥ € ॥ तसो सोमश राजानं इन्द्राद हइाममाचस्त्‌। [कक ठ मि १ wrifa करूपयेदिति ख ड, विङ्धितपुस्तकदयपाठः | ९ प्रणवं गतिभिति a, चि्कितपुम्तकपाढठः। ६६९ Bq! | समदायप्रतिष्टाकचन। १९५ णवं ङत्वा(९) चरोभागान दद्यादिगबशिमादरात्‌ | १०॥ afautsead इत्वा पालाशा खाण्यदहोमकं । FA परषसुकषेन इरावती तिलाष्टकं ॥ १९ ॥ war तु ब्रह्मविष्पौश्रद बानामनुयायिनां | यासामाङतीडत्वा लोकंश्ानामयो पुनः ॥ १२॥ पवतानां नदीनाञ्च SARA तचाऽऽङतोः। त्वा च दयाहतीद्‌ दात खुवए्रणाङतित्रयं ॥ १२। वौषड-तेन wan sada पिताम्‌ | श्रगव्यं चरं प्राश्य दल्वाचाय्याय टच्तिणां । १४॥ तिल पाशं हेमयक्तं सवस्त्रं WATE AT । पीयतां भगवान्‌ विष्णुरिलुजदतं बुधः ॥ ९५॥। मासोपवासादरन्यां प्रतिष्टां वचमि gaa: | यज्ञेनातोष्य TA परपयदेष्णवं चरं ॥ १६ ॥ तिलतग्डुलनौवारे; ्यामाकेरथवा यवे; | आन्येनाघायं चौ तताय होमयन्त्तिमन्तवेः | १७ ॥ faaratat मासपानां तदन्ते होमयेत्‌ पनः। at विष्पवे खाहः । at विप्यवे(रोनिभूयपाय arer | at विश्वे शिपिविष्टाय ater) चो नरसिंहाय erat) खो परमोत्षमाय खाहा। दाद शाञ्रल्यसमिधौ होम्येद्तसम्परताः | १८ ॥ {विशो रसाटमन्् ण ततो दादश BRAT | „~ ~ योनिना ज भ भ जाकी q va cal tia ख, ड, विद्ितपुरकद्वयपाठः। रताम्‌ दला इति घ, चिकित TAA: | ४ ि ९ St faa प्रवषाय खहा tia घ, विङ्ितपुखकपाढः | १६६ चअभिपुराय [ee खध्यायः । सदं विष्णुरिरावती चरोदादश्र काहतीः 1९९ I कत्वा चाज्याङतीस्सद्रत्तद्िप्रासेति होमयेत्‌ | THEA ततः RAT दयात्‌ पूणाडतिजयं॥ Ro ॥ यञ्नतेत्यन वाकन्तु (१) जघना प्राश्मोत वे चरं । पणवेन QUI कत्वा WT तु पेप्पले } २१। ततौ मासाधिपानान्तु विप्रान्‌ दादश भोजयत्‌ | जयोदशो गरस्तज तेभ्यो दद्याच्चमोदश ॥२२॥ कुम्भान्‌ खादम्बसयक्तान्‌ (९) सच्छनोपानदान्वितान्‌। सवस्र्ेममाल्याष्यान्‌ TATA TATTT ॥ २३॥ गावः प्रीतिं समायान्तु प्रचरन्त्‌ प्रधिताः। xfa गोपथमुतद्धज्य यूपं तत्र निवेशयत्‌ ॥ २४ ॥ दग्रदस्त प्रपाऽऽरामम्ठसङ्क्रमगादिष। पे च होममेवन्तु छलए सव यथाविधि ॥ २५॥ dated विधानेन प्रविप्राष्ठ गदं ग्रहो) खनिवारितमन्नादं सवष्वेतेष कारयेत्‌ | RE I इज्यो efarmt देया यथाप्रा्या विचच्तणेः। च्यारामं HGS नन्दने स fat वसेत्‌ ॥ २७ ॥ मटप्रदानात्‌ खल्ल के शक्रलो के वसेत्ततः | प्रपादानादासुणन सङ्क्रमेण वसदिवि॥ २८॥ इष्टकासतुकारी च गोलोके ata | नियमव्रतकछलह्ि ष्णः छच्छकत्सवं पापदा ॥ २९ ॥ WE दत्वा वसेतसुगे यावदाभूतसमक्वं। [1 निषि (त णम. १ ममम ु ु््‌ जन = १९ खश्तेत्यनुवाकस्‌, दति ग, ड, विच्छितपुलकटयपाठः | ९ साद्धव्रमयुक्तानिति रू, ग, घ, ड» चिक्ितपुखलकचतुषटयपाठः। Travel » ६७ अध्यायः ।| स्कथयन। ० + MATA ATS Bl शिवादीनां गदानां ॥ २० ॥ शत्यादिमद्ायुरागे खाम्रये समुदायप्रतिष्ठाकथनं नाम घट्‌ षण्टितमौऽध्यायः ॥ ---(0()0-- अथ स॒प्रषष्टितिमोऽध्यायः। जोणाद्धारविधानं। भगवानुवाच | जोगोद्धार विधि वच्छ भूषितां सपयेदू रः (९) | अचलां विन्यसदू हे अति जणं परि त्यजत्‌ ॥ १। agi wut च श्लाष्यां न्यसदन्धां च एरव॑वत | संदारविधिना तत्र ama dea देशिकः॥ 2 | Hea नारसिंहन SA तामुद्धरेद्‌ TT: | दारवीं दार्येदङ्ौ शेलजां प्र्षिपष्नले ॥ २। धातुजां taat वापि अगाधे वा जलेऽम्बधौ । ` यानमासेप्य wars काद वस्त्रादिना नयत्‌ ॥ ४ | alfes: प्रक्तिपेत्तौये शस्व दक्िणां ददेत्‌ यत्‌प्रमाणा च Teal तन्मानां खापरयेने | करूपवापरोतडागादेर्जीण दारे महाफलं । १ | १ ~ „^ $ + इत्यादिमद्धापराग वाम्य जोगद्धार्कयनं नाम सप्रषद्ितमोऽध्यायः॥ a =०-भा > = = a RS ` = an te 27) १भ्‌षिताश्च यजेद्‌ गृररिति घ, fafeaqeaar ठः | १८७ १९८ खियुराये Les खध्यायः। अथ अष्टषष्ितिमोऽध्यायः। याजौोत्सवविधिकथयनं। भगवानुवाच | वद्धे विधिं चोत्सवस्य स्थापिते तु सुरे चरत्‌ | तल्तिन्नन्दे चेकराजं चिराजख्ाण्टराजकं | १॥ उत्सवेन विना aaa wud निष्फलं भवेत्‌ | चयने fara चापि शयनोपवने wa) ॥ २॥ कारकस्यानुकूले वा याजरान्द्‌ वस्य कारयत्‌ | मङ्कुलाङ्क Wie गोवन्छत्यादि वादके: ॥ २ | शरावघटिकापालोस्लङ्क,रारोहग हिताः । यवाष्डालीं स्िलान्‌ age गोभ्रूमान्‌ सितसवेपान्‌ y ४। कुलत्थमाषनिश्यावान्‌ च्षालयित्वा तु वापयेत्‌ | पूवादौ च बलिं दद्यात्‌ Haag au: पर fafa nay KRIS: कुमदादेख सवभूतेभ्य खव च। अनुगच्छन्ति ते तच प्रतिरूपधराः was I ई॥ पटे पदेऽशखमेधस्य फलं तेषां न संश्रयः | आगत्य देवतागारं दवं विज्ञापयेद्‌ गरुः ॥ ७ | तीययाजातुयादेव खः कन्त॑व्या सुसौत्तम | तस्यारम्भमनुक्ञातुमदसे देव सवधा ॥ र| देवमेवन्तु विन्ञाप्य ततः कमं समारमेत्‌(र) | प्रसोहघटिकाभ्यान्तु बदिकां भूषितां व्रजत्‌ ॥ € ॥ ९ यमो तथापने we इति ख, चिङितपुलकपाठः | शयनोत्थापने ₹रोरिति ङ, चिक्िसपङकपाटः। ९ समाचरेदिति ग, चिङितपुलकमपाटः। ६८ ey: | | aratarafa uta । १९९ चतु लम्भान्त वध्ये afer प्रतिमां wey | काम्यां लेख्यचिभरषु wig तज्राधिवासयेत्‌ ॥ १० ॥ A A ववे; सद कुर्वीति Tay मूलतः । घतधाराभिषनं वा सकलां एवंरो बुधः । ६९ ॥ Ce ¢ e मतवा | ZUM Cw नीराजं ख मङलं | यजनं पुजनं दीपं गन्धपष्यादिभियजत्‌ ॥ १२॥ इरिदासदूकाश्वीस्मुक्गचूणदि He fa प्रतिमायाख भक्तानां सवतीचफलं एते ॥ १३॥ सापयितवा समभ्यथं याजराविम्बं रथे थतं | ~ ९ मिन ॐ ` ॐ नयेद्‌ TATA SEM रष पालकाः | १४। निख्नगायोजनादव्वोक्‌ तत्र वेदीन्त॒ कारयेत्‌ | at , 9 >, nN ON वानारवताय्यनं तस्यां वेदयाश्रिवे येत्‌ ॥ ty | चरं वे श्रपयेत्‌ त्र पायसं HATA | अवलि दुः (९) वैदि वीम ससो याना वाश्येत्ततः । ६६॥ A १५ । + A आपो हिष्टोपनिषदं : पजयदष्यमुख्यकः | पनदेवं समादाय तोये छत्वाऽघमषगे ॥ १७॥ ४ Ae cary € = oA qa RTH a fey VACA WA त न्यसत्‌ | पजयित्वा तदा च प्रासादं तु नयेत्ततः | पूजयेत पावकश्यन्त॒ गुरः VTE तषिमुक्तिकघत्‌ ॥ ५८ I इत्यादिमहपुरागे चयाम्रये दवयात्रोत्यवकयनं नाम अङ्षष्ितिमोऽध्यायः ॥ ~ sap ree acti जा SLI OOOO नमि a ? सषिकेरिति ग, चिकरितपलकपाठः | २०० च्पधधियुराण [ee अध्यायः | अथोनसप्रतितमोऽध्यायः। सनविधानं | अभिरुवाच | awa en प्रवच्छामि सुपनोत्स॒वविस्तरं | प्रासादस्याग्रतः कुम्भान्मण्डपे मण्डले न्यसेत ॥ 2 ॥ FAT ध्यानाचनं होमं हरेरादौ च कम्मं | awe वा wa वापि होमयेत्‌ पुणया सद ॥ २॥ HARUM कल श्र श्वापि विन्धसेत्‌ | अधिवास्य सूजकण्डान्‌ धास्येन्मण्डले घटान्‌ ॥ २॥ चतुरख' प रु छत्वा WaT प वभाजयेत्‌(९) । मध्येन तु चरं स्थाप्य पां पडत; प्रमाजयेत्‌ ॥ 9 | प्रालिचूगादिनापूय्यं पएरव्वादिनवकंष॒ च, कुम्भमुद्रां ततो बध्वा घटं तज्रानयेद्‌ बधः ॥ ५॥ युण्डरोकाच्तमन्तेग दभा तास्त विसञ्जयत्‌ | अद्भिः un सवरल्युतं मध्ये न्यसेद्‌ घटं ॥ & ॥ यवद्रीहितिलांख्ेव नोवारान्‌ श्यामकान्‌ क्रमात्‌| कुलव्यमुदूसि द्वायांतच्छक्तानट्दि च्च च ॥ ७ | र्न््रेतु नवके मध्ये चतपूण चट ATG | पलाणशशव्यन्य योधविल्वो दुम्बरश्ोरिषां॥ ट८। जम्बृण्मोकपिव्थानां त्क्तषायेधंटाद्कं | NTI मथ्य AYU US न्यसत्‌ ॥ <€ ॥ गोश्दङ्ुनखगङ्ागजन््रद नेष च | तोंत्तेजखलेष्वद् मृत्तिकाः स्युर्घटाष्टके ॥ १० | eee ee —— ९ प्रविभावयदितिख,ग, घ, चिकितपस्तकचयपाठः। ६९ खथ्यायः | | सानाददिवधानं। २०९ याम्ये तु नवके मध्ये तिखमेलघट aaa | नारङ्गमच जम्बीरं खजं र महिका क्रमात्‌ ॥ ११। नारिकेलं न्धसेत्‌ पशं दाडिमं पनसं फं | THA WIG मध्ये STM घटं न्यसेत्‌ ॥ १२॥ कुम नागयु यञ्च चम्प्रवं मालतीं क्रमात्‌ | मल्लिकामथ van करवोरं महोत्पलं ॥ १३ | पष्माणि चाप्ये नवके मध्ये वे नारिमेलक्म | नारेयमथ सामुद्र सारसं कौपमेव च । १४। aaa हि प्रतौयश्च नेजभीर ङ्गाङ्मेव च | उदकान्यथ वाय्ये नवके कदलीफलं y ११५। सदेवं Karey a fe gy यां तथाऽमतां । विष्णपर्णी एतशिवां ववां दिव्यीषधीन्य सेत्‌ | १९। प्रव्वाद्पै सौम्यनवके मध्यं दधिघटं न्यसेत्‌ | WaT त्वचं HS बालवां Tages ॥ १७ | लतां क्रिकां चेव छाग रमनक्रमा्‌। सिद्धद्रव्याणि yaret शरान्तिसौयमथेकतः ॥ १८॥। चन्द्रतारं wae गिरिसारं त्रप न्दतेत्‌। घनसार्‌(९) तथा श्रौषं" udizd रमेव च ॥ १९॥ घतेनाग्यन्य चौ दत्य सुपयेन्मृलमग्तः। Tay: VAISHT त्वा परण डति चरेत्‌ ॥ २० A afay सवभतेभ्यो भोजयेद्‌ सदस्तिगः। way afafenay देवं (र) संखाप्य Sa: | AL १ घोषसारमिति ए, ग, घ, चिङ्िपु arvana: | ९ दत्य मूनिभिः सा्रेमिति ड, fofeeg तद पाठः| feay विभि रष {वमिति घ, fais. प raga: | षी 20. ०२ ` च्यभियुरष्ये [So खध्यायः । बभूवुः स्थापयित्वेत्ं सुपनौत्सवकं चरेत । अष्ोत्तरसदखेण घटानां MATT भवेत्‌ ॥२२॥ यश्चावभुथसुनेन प्रणसंसु पनं छतम्‌ | गनै रोलच्छीविवाङादि चोत्सवं सानप्रवकम्‌ ॥ २२॥ इत्यादिमदहायुराणे खाम्रये यक्नावभुथसुनं नाम ऊनसप्ततितमोऽध्यायः ॥ अथ सुप्रतितमोऽध्यायः | ठद्षादिप्रतिष्टाकयनं। भगवानुवाच । प्रतिष्ठां पादपानाच वच्छोऽष्ं रुक्तिमुक्रिदां। सदाषध्यद कैष्िं रान्‌ पिष्टातकविभूषितान्‌ ॥ ९ ॥ खक्तान्माल्यै रलङगःत्य वासोभिरभिवे येत्‌ | ॥ ५ 6 ON ~ सूच्या स्मैव्णया काय्य सवधां कग वेधनम्‌ ॥ २॥ हेमप्रलाकयाऽन्ननच TITY फलसप्तकम्‌ | afyataay प्रत्य व घटन बलिनिकेदनं ॥ २॥ rn ऋ पे ~ इन्द्रारेरधिवासोऽचय होमः काय्या TAT: | खकच्तमथ्यादुत्खजद ततोऽभिषेकमन्ल तः ॥ ४ ॥ A Ae BR A ऋगणजःसाममन्लेख वारूणमङ्खलं स्वः (\) । इच्तव दि ककुम्भे ख(२) aut दिजयुङ्गवाः॥ ४॥ ग. यु ॐ तरूणां यजमानस्य FAS यजमानकः) ufaat दच्िणां ददयाद्रोभूभ्‌ बण्वस्रेकं | ई ॥ eet emit eg a re ~ ~“ ee ९ वादरेमनभिवरेरिति ©, Paferqeans: | ९ वृखबेदोग कुतस ति ड, विशितपुलकपाठः | ७१ wagta: । | गण्पतिपएजाकथनं। २०३ wite भोजने ददयायावदिनघतुष्यं। शौमल्तिलावः mtx पलाशएसमिधेश्तया ॥ ७ | ae fi क e ares fara दद्यात्‌ caaga मदढपादिकम्‌ | पापनाशः पय fafesaicianfagar yc | खन्दायश्रो यथा प्राह ufsarey aur wm | ५ ५ १९ y ० सयग्रगणश्त्तययदः परिवारस्य वं रः ॥ € । श्त्यादिमहपुराे ana पादप्रारामप्रतिशटाकथनं नाम सातितमोऽध्यायः॥ [न अथ एकंसप्ततिनमोऽध्यायः। गणेशपूजाविधिः | खर BATT | Tarai प्रवच्मि fafagrafaataet(’) | गणाय लाहा हदयमेकदं़ाय बे शिरः \ १। गजकार्थिन च (र)रिखा गजवक्षाय वमे च। महोदराय खदन्तदस्तायाच्धि(ए) तथाऽस्रकम्‌ । २ | गणौ गुखः पादुका च शत्यनन्तौ च धर्मकः मुसखखयास्िमखलं(*) चाधखो दु छदनमधयेत्‌ ॥ २ ॥ पद्मकरिकवीजांख safest नन्दयाऽश्वयेत्‌ | Ea कामरूपा च उदया कामवतिनी॥४। ९ निवि्नां पापन!श्िनीमिति ग, घ, चि्ितपुरकदयपाठः | ९ Teas वेति ख, ग, घ, ८, चिङ्धितपृलकपाढठः। Rav cue दलाय इति ड, चिशटितपुशकपठः। ४ सष्यालिमण्डश्धमिति ख, ङ, चिदितिपुलकद्वयपाठटः। २०४ अधियुराये | OX अध्यायः | सत्या च विघ्ननाश च खासनं मन्धमत्तिका। यं शोषो रुं च cud gat खं वं तथाऽमृतम्‌ | ५॥ लम्बोद्‌राय विद्महे मद्धीदराय Nahe तन्नो दन्तौ प्रचीदयात्‌ | गयप्रतिमंणाधिपो Waal गणनावकः | गगक्रीडो वक्रतुण्ड रख्कददो महोदरः ॥ & ॥ गजवक्तौ लम्बकु चिविकट विघ्रनाशनः() | धमवणा AGATA पुज्या गणपत Tat. ॥ ऽ ॥ इत्य(दिमद्ापुराग ana विनायकपरूजाकयनं नाम रखकसप्ततितमोऽध्यायः॥ अथ दिसप्रतितमोऽध्यायः। सानविष्ेषादिकयनं । gar उवाच । वद्धामि aa नित्याद्यं ata Ga प्रतिष्या। खात्वाऽसिना TACT मुदमदाङ्गुला ततः॥९॥ स्वात्मना समु दत्य YAGAT FLAT | शिरसा WANs निधायास्त्रेण छो धयेत्‌ (९) ॥ २ ॥ णानि. श्प्वियोद्धत्य saat विभर्जेह्धिा। कया नाभिपादान्त प्र्तास्य युनरन्यया ॥ ३ ॥ द्यस््राभिलग्धयालम्य दीप्तया सव विपदं । | निरुद्यात्ताणि पाणिभ्यां प्राणान्‌ संयम्य वार्ि॥ ४॥ निमज्यासीत CIS सरन्‌ कालानलप्रभं | ९ विश्रराजक इति डः, चिद्कितपुस्तक्रपाटः | २ निजः सेण विष्टधमेदिति ख, म, चिद्कितपुस्कद्यपाठः | ७२ ध्यायः | | निल्यसुनादि विधानं। मलसानं विघायेत्वं समुत्थाय जलान्तरात्‌ ty | अरूसब्थामुपास्याय विधिसुानं छमाचरेत्‌। सारखतादितोधानां way WAKA ॥ ६ | छदाय तथा सुप्य पुनः संहारमुदया। षं म॒द्धागमादाय प्रविश्य नाभिवारिणि to | वामपाणितले कु यद्भाग्यम्‌ददमेखः। age tquaqy पूवमस्रेण सप्तधा | ८ । शिवेन दशधा ate जण्द्ागजयं WATT | सव दिच् fava ua दं फडन्तशराकमना(९) | < ॥ कुयो च्छिवेन ata न शिवरतं ase | सवं ङ्गम ङ्गनकन मृड दिचरणावधि y go | दक्िगेन समालभ्य पठश्नङ्गचतुष्टयम्‌। पिधाय खानि सवाणि सम्मतौ कर्णेन च । ११ शिवं समरच्रिमन्नेत eft ag fa वा ata वौषडन्तषडङ्न वे Hatchet | १२॥ कुम्भपाजेग cate एवादौ नििपेष्नलं | सात्वा राजोपचारेण स॒गन्धामलकादिभिः ॥ १२॥ सात्वा चौत्तीय तत्तीयं सं हारिोपसं हरेत्‌ अथातो विधिगुडधन संहितामन्त्रितेन च ॥ १४। नित्यादि विश्ुचेन wart सानमाचरत्‌ | fate: पादपयन्तं जर फडन्तशररासमना(९).॥ १५ ॥ तेन क्त्वा मलसुनं विधिसानं समाचरेत | यं Lm फडमशरात्मना दूति ख. ड.“चिङ्कितपुसलकद्यपाटः | ९ K \फडमाश्ररा्मना ति ष,[ड्‌, विक्कितपककदयपाढः Rod , च्यभियुराण [ ७२ Bata । परततपुरषाघौरगद्यकाजातसश्चरः(\) | LE कमेयोडूनयेन्मू द्धि वक्षद रहय वियदान्‌। सन्याजये fala च वधपूवोवसानयो; | १७ | Gal VAT पयः पौल्वा कत्वा चावश्यकादिकम्‌ | सन्नो पुम्युंसकं ax विडालशशमूषिकम्‌ ॥ १८ i सुनमाभ्रयकं Ye चा वुद्धूलकं चरेत्‌ | सयागुवधसम्परकोः प्राख्मुखेनो धं बाङना॥ १९ । मारन सानमेशेन काये सप्तपदावधि । गौसद्खमध्यगः कुयात्‌ खुखोत्खातकरेगभिः(२९) ॥ Ro ॥ पावनं नवमन्छेण सुनन्तदवमंणाऽय aq | सदोजातादिभिम्भन्ले रम्भो भिरभिघेचनम्‌ ॥ २९ ॥ TEA भवेदेवं वाखणाभ्नययौरपि । मनसा मूलमन्त्रेण प्राणायामपुरःसरम्‌ | २२ ॥ कुर्वीत मानसं सुनं सवत्र विहितं च यत्‌ | वेष्णवादौ च तम्मन्ल्ेरेवं ratte काय्येत्‌ ॥ २३॥। सन्ध्याविधिं प्रवद्धामि aay fate: समं गद | संवोच्य जिः fares ब्रह्मतीयन WHT: | २४ | खधान्तेराततन्वादे GT खानि स्पृशे ददा | प्रकरकरणं HAT प्राणायामेन संस्थितः ॥ २५ ॥ भिः समावतयेनु मन्त मनसा शिवसंहितां | आचम्य न्धस्य सन्ध्याञ्च AGL प्रातः सारे त्ररः(२) | Re ॥ इंसपद्नासनां रक्तां चतुवक्तां चतुमु जां । ee ree, १ गुद्यकाजातसंरवेरिति ख, चिङ्ितपुलकपाटः। ₹ ATSC सष्ठातरेकभिरिनि ख. चिङितपस्त ङपाठः | द सर्त Cia ग, वि{हितपसकपादः। ९२ Hy: | | नित्यकषा नष्टानविधानं | प्रखन्दमालिनों दश्च बामे दगकमणष | २७ | ताच्छपद्नासरनां ध्याये कष्या वेणवी सितां | शखखचकधरां वामे cfeya सगदाभयं | २८। रौर ध्यायेद्‌ टषालखां चिनेजां ्ण्िभूषितां | जिस्रलाच्तधरां ea वामे साभयशक्िकां॥२९॥ atfaat कमणां सन्धां (९) खासानं सतप्रभानुगं । चतुर्थौ ल्ञानिनः सन्या निश्र चादौ विभाथते ॥ २० ॥ हदिन्दु बह्मरन्धेषु अरूपा तु परे सिता | श्िवबौधपरायातुसा सन्धा प्ररमोच्यते॥ ११॥ पेयं मले प्रदेशिन्याः कनिष्टायाः प्रजापतेः। ्राद्मपमङ्क्मलस्ं Ae देवं BCA: | RR ॥ सव्य प! एितले ae मौमम्य वामतः | ऋषीणां तु समग्रेषु अङकलौपव्यसन्धषु | ३२॥ ततः शिवावमकेमम॑न्लेः रत्वा तीं शिवासकं | Risa संशितामन्तेस्तन्तोयेन समाचरत्‌ | ३४। वामपाणिपतत्तौययोजनं सद्यपाणिना | SUNG RAH AAT aA समुदाषतं | BY A नीत्वा तदुपनासाप्रं equifauc faa | बौ घरूपं fad तोयं arama स्लम्भयेत्‌(९) । १६ ॥ तत॒पापं कल्ललाभासम्परङ्गयारिय मुष्टिना | ्िपदज्श्िलायान्त्‌ तद्भेद घमषगं ॥ ३७ ॥ खाहान्तशिवमन्तेम कु शयष्याचचतान्वितं | शिवायाष्यीञ्नलिन्दतवा गायं शक्तितो लण्त्‌॥ ३८॥ १ दाचिण्टः कशां सथ्य इति ड, चिकितप॒सकपाढः | ९ कुंयेदिति ख, ङु, चिङ्िण्मव.पारः। afagua | OR SATE | aY aia सम््वच्छएमि देवतीयन AMAT | तप॑ये धौ शिवायेति खाडान्यान्‌ खाष्टया युतान्‌ | २९ । छं wea ऋं. भिस्ते इ श्वाय ऊ कवचाय | TAME रेवगणान हृदादित्येभ्य खव च ॥ ४० | wi वदभ्योऽथ anal विग्धेभ्यश्येव aug! | ygt इामङ्गिसेग्य wate करढोपवोत्यय ॥ ४१ ॥ SIT Aas AAW TeRa(’) | mae भारदालाय विश्ाभिजाय वे नमः॥ ४२॥ पच तक्ष मनुष्यां श्च सनकाय वषट्‌ तथा | ‘wi सनन्दाय वषट्‌ सनातनाय वै वषट्‌ | ४३॥ सनत्‌कु्नाराय वषट्‌ कपिखाय तथा वट्‌ | पञ्चशिखाय Guy संलम्रकरमुलतः | ४४ | wart भूतेभ्यो वौषट्‌ भूतात्‌ दे वयि नय | दच्तखन्धौपदीदी च कुश्रमृलाय्रतस्तितेः ॥ ४५॥ केव्यबालानलायाय Bat FT यमाय a | ayaa चाभिसोमाय afeags: खधायुतान्‌ ॥ ४६ | खाज्यपाय च सोमाय विश्चेषसुरवत्‌ fara | ai हां इशानाय पिजखधा दद्यात पिताम ८२) | ४७ ॥ श्ष्तप्रपिवामङ्ाय तथाप्रतपिद सूया | पिढभ्यः पितामष्भ्यः खधाऽय प्रपितामद्क ॥ ४८ ॥ खद्धप्रपितामद्ग्यो माटग्यखच खधा तथा | wi मातामदभ्यः GU El VATA RATS ॥ ४९॥ ठद्प्रमाकमरेभ्यः सवेभ्यः faaweat | [मिपि ९ ached पुलस्त्यायेति ङ, चिक्ितपसलकपाठः। get waa पिमं च सद्‌ाच्याय पिमामद्ायेति ख, विभि तनुलकप ढः | OQ खध्यायः। | सेपूजाविधानं | २०९. न्द प | ba Y सवभ्यः खधा न्नातिभ्यः सवाचाध्यभ्यरणवच। दिशां दिक्पतिसिद्धानां मादणां Etat | ५०॥ इत्यादिमहापुरारे aaa सानादिविधिनेम दिसप्ततितमोऽध्यायः ॥ रथ बरिसप्रतितमोऽध्यायः। सुयप्‌जाविधिः। शेर उवाच। TA स्य्याचंनं खन्द करादुन्यासपूववं | अहं तेजोमयः ga इति ध्यात्वाऽष्यंम चयेत्‌ | १ ॥ पू रयेदरह्घवणन ललाटछृष्टविन्द्‌ a | सं सम्प ज्य TLE | HA CHANIA 1 २। सम््रौच्य तच्जलेगयं पृ वस्यो भानुमचयेत। ait a wetstfe(’) सवन्र usa zfefuget ॥ ३। दारि ca TAU EWA खं गणाय च, ant गरं fare प्रभृतं चासनं यजत्‌ | ४ ॥ अम्र्ादौ विमलं सारमाराध्यं प्ररमं मुखं । सितरक्तपोतनीलवणेन्‌ सिंहनिभान्‌ यजत्‌ ॥ ५। पद्ममध्ये cts Stat TT Gat स्.ज्रं HATA’) | रू भद्रा रे विभुतौख विमलां Canter ॥ ६ ॥ रो सै वियुता रक्तिं पू वादाः सवतोमुखाः | GE “~~~ ---~-----~-------~ ~~ --- “~~ ~ - ~ जके, जया निनि म aera emai = “००५५ a St रां रुद्रोजादोति ख, चिङ्ितपुशकपारः। ९ खंअयां ्रमादरिति रू, चिङितपुशकपादः। sad. rr" ११० श्न्निपुराके [9३ अध्यायः । Lay खकासमं स्यात्‌ Raat बडक्षर 1 ७ ॥ चांशं खंखोणकामरेति यजेदावबाद् are | सलाटाजरटमस्नच्यां ध्यात्वा सक्त नप्रसेग्रविं ॥ ८ ॥ कां ॐ सः(९) सूय्याय नमौ मुग्रयावाहइनादिकं । विधाय प्रीतये fant गन्धादिकं ददेत्‌ | € ॥ पद्ममुगरां विसमा प्रदश्वाम्रौ welfcd | ai at दयाय नमः waa शिरसे तथा॥१०॥ aaa: खः सुरेशाय श्रिखाये(२) He's यजेत्‌ | ङं कवचाय(९) वायव्ये हां नेजायेति(५) मध्यतः ॥ १११ वः च्यल्नायेति yaret सतो मुरा; प्रदशयेत्‌ । WAAR दादीनां गो विघाया च Twat: | १२॥ अस्त्रस्य जासन योन्या ग्रहाणां च नमद्किया | सो सोमंनु बं oy लवं भं भावं यजेत्‌ 1 १२४ दले पुव दिकेऽप्रयादौै @ भौमं श्र WaT । र US केतवे च गन्धादख दखोर्कया ॥ १६ ॥ He HUTT दत्वा HAT संस्ततिः | नत्वा Utes (५) warafa ततो वदेत्‌ ॥ ey y WMA फडन्तम समा इत्याणसंहति(९) । ("कक 0४ यो पपि पीर Ret डे सर्ति घ. चिकितपकपाटः। ९ सुरोशाय श्वाणिनिभिखाये दति क, चिदितपलकपाटः। देर कवचाय दति ख, ऊ, चिङ्ितपुखलकदइयपाठः | ag नेजायेतोति ख.चिकितपुखकपाटः। भां मेजायेति ग, चिकितपसकपाठः 1 ५ परारूसखष्चाष्येमति क, ग, चिक्रितपुरूकटयपाढः। ९ शवानुना BEAT समादइत्यानुरुहतिमिति ख, चिक्रितपुकपाढः | TENT HAT TALS संडतभिति म. चिक्धितपुजकपडः | ७४ अध्यायः | | परिवपुणाविधानं। २६१ WaT fara fra हा रिण्ोपसंश्छति(\) ॥ १९ ॥ योजयेन्तेज्॑वण्शय र विनिग्भार्यमण येत्‌ | GU’) जपाश्यानारोमातसव र भवेत ॥ Vo | शत्यादिमहपुरारे खाये सूयं पू नाम जिसएतितमोऽध्यायः ॥ --000--- अथ चतुःसप्रतिमोऽध्यायः। ग्बिपुजाकयन्‌। रं खर उवाच | fart ween खाचम् प्रणवार््वान्‌ | डारमस्राग्बना wher हौमादिदार पान्यशेत्‌ ॥ १। गयं aaa age TEL यजेत्‌ | नन्दिंग्कं दर्चिशेऽथ fra(®) वामगते THA । २। महाकालं च यमुनां टिष्यदृष्टिनिपातितः।' sara दिव्यान्‌ विग्रांख.युप्पाचेपान्तरिच्षगान ॥ १। ert feu fm farted मिष्टान्यागमन्दिरं | दे हलो लङ्षयेदामश्राखामाश्चित्य वे विशेत ॥ ४। प्रविष्य दच्चपादेन विन्यस्याख्नमुदम्बरे | at हां वाख्वधिपतये ब्रम मध्यतो यजेत्‌ ॥ ५॥ ९ संशारिष्णोपणडतमिति ख, चिकरितपखकपाठः । संशारिणापदडतिमिति ग, र, जिदितपरकदयपाठः। ९ wae चेति ©, चिद्धितपु रकपाठः। द दचप्राकखितते दूति ष, ©, चिदितपुषदयपाढः। ACR ` ्धभनिपुरायं | ७४ खध्यायः । निरीच्चणादिभिः Wat मुद्धानाराय गड्डुकान्‌(\)। sana: fraratal मङ्गादिकमनुव्रजेत्‌ | ९ ॥ पवित्राङ्गः प्रजप्तेन वल््रएतन वारिणा। पूर्येदम्बघौ तां तान्‌ गाया हदयेन वा ॥ ७ ॥ गन्धकाक्तत(र) पुष्पादि सब्बग्रव्यसमुचयं | afaitaa यजा भृतसुद्यादि कारयेत्‌ ॥ र) देवदत्तेततो wey सौम्यास्यश्च शरीरतः(र) | संहारमद्रयादाय मू Aaa") धास्येत्‌ ॥ € ¢ भोग्यकम्नापभो गार्य पाणिकच्छपिकाख्यया | wees fastens दादष्ान्तपदेऽचवा ॥ १०॥ श्रो धयत्‌ पञ्चभरतानि afar सुषिरन्तनौ (५) । LOT eaty ग्मान्‌ मुधिरान्तव्वद्दिः MCAT ॥ १९ tt ofa waatfuat पश्चादुङरे(६) पावकप्रभे । Tate) wat प्राणसोधं fe चिन्तकः} 22 8 निव श्रये द्रेचकान्त(८) पडन्तेनाय तन च। CIRWATS AQHA fafug a2 t १९ गन्धकान tia ङ, चिङ्कितपुसतकपाठः। wganata ख, चिछितपुलकपाठः | ९ गङुकाचतेति ङ, चिद्धितपुलकपाढः | गण्ड. areata घ, चिद्धितपुरूकपाढः | ९ सोग्यास्यः खषरोरत इति घ, चिक्ितपुखकपाटः। ४ ait wate ग, घ, ङ, चिद्कितपस्तकत्रयपाठः | ५ खभशिरम्तनो इति ङ, tafser aaa ars: | ९६ पश्चादोङ्कारे सति ङ चिङ्कितपुसकपारः। ७ चन्द्रमध्यस्थिते इति ख, चिकितपस्तकपाठः, चक्रमध्यस्थिते ca ©, विक्ित- पुशकपाठः | ८ निव,धरेद्रंचकान्ते दूति रु, चिकरितपुसतकपाठः। ७४ अध्यायः । | ्िपजाविधानं। २१९ परन्थीत्रिर्भिंद्य gyre afe विन्दस्य जी वनं । सम्प टं हृदयेनाथ पुरुकाडितचतनं ॥ १४॥ हृ' श्वो पररि विन्यस्य ae विन्हासमक(९) सरत | mara कुम्भवं wat रकौदूातेन यौ जयत ॥ १५॥। रेचकेन Ave fra रौ नोऽथ श्रो धयेत्‌ | प्रतिलोमं wey तु(९। विन्दन्तं तजर faq neg i लयन्नीत्वा महीवातौ Beast परस्यर | दौ दौ साध्यौ तथाकाणश्मविरोधन THT I LO | प्राथिवं मणडलं पौतं कठिनं वज॒लाश्छितं । हप मित्या न्मी ववीज न(९) तच्विदत्तिकलामयं | १८॥ पादादारग्य मूदधानं विचिन्य चलुरखकं । उद्रातप्केनेव वायभूतं विचिन्तयेत्‌ ॥ {८ ॥ अदंचन््रं द्रवं सौम्य मुजमम्भोजलाभ्छिति(*) | दोमित्यनेन बोजन प्रतिष्ठारूपतां गतं । २० | संयत्तं राममनत्े ण(५) एरषान्तमकारयं | ष्यं सतुरभिंरहाते वशिभूतं विशोधयेत्‌ । २१ ॥ alga मण्डलं are TH खल्तिकलणाभ्डितं | मित्यनेन वीजेन विद्यारूपं विभावयत्‌ 1 २२ | घोराणतिभिरद्ाते जं लभूतं विश्णोधयत्‌ | eee ee ER TE IT TT ete a a EE nnn = भि ..----------~-- १ विष्णवाद्मकमिति ख, चिक्ितपुष्ठकपाटः। ` ९ खङसो तु रति ख, चिङधितपुलकपाठः | ६ दोमिवय ala बोओेनेति ख, चिक्ितपुलकपाढः। Sharer योजनेति च, चिङ्धितपुस्कपादठः। € + Asp, . =£ eR Ae ४ खडचन्द्र सतः स।म्य व पूवश याजयेति ©, चिङ्ितपुसकपाठः। ४ बास wa Ufa घचिकितपुल्तकपाठः। वा समभ्भररति ख.चिक्रितपत्तकपाढः | Ye efaycta | ७8 ध्यायः ¢ ase मण्डलं वायौविन्टुभिः afgciga ॥ २६३॥ aa’ मिति" dea जातं wife । सर््ित्योहवातयग्मेन wale विशो धयत्‌ ॥ २० ॥ नभोविन्दुमयं ot विन्दु श्रक्िविभरूषित्तं | व्यौमाकारः gouy शुदस्फं ठि कं निं 1 २.५ ॥ STW फडन्तेन WTA तकलामयं | ध्यात्वे को दवातयो गेन सुविगुद्धं विभावयेत्‌ ॥ २६ ॥ च्याप्याययेन्ततः सवं मूलेनामुतवधिगा(९) | च्धाधारास्यामनन्तच्च धम्मन्नानादिपद्नं \ २७ ॥ शदासनमिदं(९) ध्यात्वा मून्तिमावाईयेत्ततः ॥ खदा शिवमयं तस्यामात्नं दाद शान्ततः ॥ २८ ॥ aa तां शक्तिमन्लेण वौषडन्तेन सवंतः | दिव्यामुतेन eater कुर्वीत सकलौरतं ॥ २९.॥ शदयादिकरान्तेष(र) कनिषटायङ्कुल.ष च । ृटादिमम्लविनवासः सकलीकरणं मतः| २० ॥ SSM CY प्राकारः तन्मन्तेगायं तदहि, | क्तिजालमधोदधु ' महामुद्रां प्रदश्ययेत्‌ ॥ २१ ॥ आपादमन्तके.यावद्‌ भावयपुष्यः(५) शिवं छदि | UY यजेत प्ररकेग चालटामुतसर्‌ घुपैः |. २२ | श्िवमन्छेदवीभिकरण्डे तप॑त शिवानलं | १ सूृर्तेनामृतरचमादिति छ, चिहितपुस्तकपाठः । ९ शुख्ाखममिद्मिति ङ, चि कतपुखकपाठः | द इदयादिषडङ्म इति ड, चिकिसिपुलकपाटः। ४ साषत्‌ पुष्येरिति ©, चिक्ितपुखकपाठः | ७४ Baty: | | farranfauta | ११५ ललाट विन्द्रूपश्च विनये भ विग्र(\) । ११ । रकं खणादि्ानाां पाजमस््राग््नोधितं । विन्दुप्रसृतपोयुवरू्पतोया्चतादिना y १४ ॥ ह दाप्य weg a पू जयित्वाऽभिमग्बयेत्‌ | संरच्य हेति मन ग कबचेम विगणयेत । १५। रचयिल्वाऽष्यमडाङ्गं से चयेदेनमु्रया(९) | अभिषिक्चेद चाकानं afe तत्तोयविन्दुना ॥ ag t त्रस्य यागसम्भारं श्रोद्चयेदच््र aticar | अभिमन्तय इदा पिद्धेललुभायन वेर्येत्‌ ॥ १७ ॥ दशे यित्वाऽम॒तां axt wet दत्वा निजासने | विधाय तिलकं मूध aaj मृशेन चोजयेत्‌ । श्८ | साने देवाशचने होमे भोजने यागभेगयोः। ष्यावश्यके जपे धीरः सदा वाचंयम भवेत्‌ ॥ RE ॥ aerate शोधयित्वा सुसंखोतं | UMASS गायन्या सामान्धाष्यमुपाहरत्‌ | ४०॥ व्रह्मपञ्चकमा वश्य माल्यमादाय लिद्कतः | रशानमान्दिशि चण्डाय दयेन निवेदयेत ॥ ve et nee पिखिकालिङ्क च्स्रतोये ततो wet । सष्यपातराग्छना सिद्वेदिति लिद्ुविश्रोधनं । ४२॥ आातद्रवयमन्मलिङुमु दौ Taq सुरान्यजेत्‌ | वाय्ये गणपतये हां ग रभ्यौऽशये वे । ४१॥ १ faman स्परिग्रहमिति ङ, चिकिमपशकपाढः। ९ रःअरेदेमुमदरेति च, चिरितप्रसकपारः। २१६ ` अभिप्राय [ ७४ Bae | अधारग्रक्तिमङ्गरनिभां qaifsret feat | यजेद्‌ त्र्यश्र लारूएं शिवस्यानन्तमासनं ॥ ४४ ॥ विचिश्रकेशरप्रस्यानमन्यान्यं एषूद णिनिः | छतज्रताटदिरूपेण शिवस्यासनपादुकां t ४५॥ ध्मा" Alay वेराग्यमे खय्यं च्राभिदिद्ुखान्‌ | कपु रकुङ्कमखगेकव्नलाभान्‌ यजेत्‌ क्रमात्‌ ॥ ४६॥ पद्मञ्च कणिकामध्ये पूवाद मध्यतो नव | वस्ट्‌ाभयदस्ताखं श्रक्रयो -छतचामराः ॥ ४७ | वामा Beet च THA च कालौ कलविकारिणो। बलविकरणी पूज्या बलप्रमयनीौ क्रमात्‌ ॥ ४८॥ शां सव्वभूतदमनौ केशराग्रे मनौग्भनी | क्षित्यादि ख्दविदान्त्‌ तत््वव्यापकमासनं ॥ ४९ ॥ न्यसेत सिंहासने देवं wai पञ्चमुखं विभ | CMS च Mg’ दधानन्दच्िणेः करैः ॥ ५० ॥ शतदिमरलखदुाङवर्दं वामकैः He: | डमरं बोजपरच्च नोलालेसू्रकोत्पलं ॥ ५९ ॥ ाजिंशष्च्तयापेतां way मू न्तिन्त॒ मध्यतः | wie wi शिवम्‌ त्तयं खप्रकाशं शिवं स्प्ररन्‌ ॥ ५२१ ब्रह्मादि कारणल्यामाग्मन्् नौत्वा शिवास्पदं | ततो लस्ताटमध्यस्य स्फर त्तारापतिप्रभं | ५२॥ asga समाकीणे विन्दुरूपं पर शिवं | पश्याञ्जलिगतं ध्यात्वा wate निवेशयेत्‌ । ५९ ॥ at हा et श्रवाय नम खावादन्या WET ततः | Say Wy खापन्या स्चिधायान्तिकं शिवं ॥ yy tt fathrafas ta काशकान्या फडन्ततः | ७४ अध्यायः | | शिवप्रजाविधानं। २६७ विघ्रानुकाय्य विष्टगाथ(९) लिङ्गमुद्रां नमति | ५६ । हदावगुरयेत परखादावाद; सम्बरो Aa: | निवेशनं स्थापनं aiafaura तवास्ति मोः। ५७ | MAMA BIA सत्निधयेपरित्तियः। SHAG’) प्रका्णोयत्तद्वेद वगण्छनं | ५८ । सकलोकरगं हात्वा wy: षड़भिर्थेकतां | अङ्गानामङ्गिना ae विदध्यादमृतोक्ठतं ॥ ५९ ॥ पिच्छरक्तिष्टेदयं wat: शिव रुश्य्यंमरधा(र)। शिखावशित्वं चामेद तेजः Haut | ६० | TAU दुःसदश्ास््रमन्तरायापह्ारकं। नमः खधा च खाहा च वौषट्‌ चेति यथाक्रमं yee A तपरःसरमुचाय्यः पाद्यादीनि निवेदयेत | पादं पादाम्नजदन् ah घ्वाचमनीयकं ॥ ६२ ॥ ae शिरसि tay Gaara च। ud संख्य संखारेदग्रभिः परमेश्वरं ॥ ६२। यजेत पञ्चोपचारय विधिना कुषुमादिभिः। ayaa favga राजिकालवलादिभिः। ९४। mente चिन्दुयुष्मावे गड्‌ क ः(५) सापयच्छने 7 पयोद धिघतत्तौ्शकरंरायेस्मुक्रमात्‌ ॥ ६५॥ ङशादिमन्तितदबयेस्यं तेषां,५) विपर्ययः | : ९ wea इति ख, धिदधितपुस्तकपाटः। ९ waa दति ग, विद्कितपुस्तकपादः। २ शिवभेश्य्यंमषटधा दूति ग, घ, चिद्धितपुलकद्रयपाटः। ४ गन्धकेरिति ख, विङ्किमतुलकपाठः। ४ रत्यादि मग्जिमेमष्येदेषामिति ख, चिष्ितपु्कपःढः। 28. ९१८ च्यभिपुरागे [ ७४ अध्यायः । तोयधधान्तरः सवम्‌ सन सपयच्छिव॥ ६६ ॥ विरू व्य यवचन यथेष्ट ण़ोतलंज लः | खशा गन्धतोयन Tay ुचिवाससा ॥ ६७ ॥ fame प्रदद्याच्च नोपरि aaa AT | न waned fay पुष्पैः कुय्य ततो ददेत्‌ ॥ ६८ ॥ A A e चन्दनादयः समालभ्य पष्पः प्राच्य शिवागना€) | भ पभाजनमस्त्रेण whee: शिवाण्ना(९) ॥ ge ॥ अस्त्रेण पूजितां घण्टां चादाय गुग्गुलं ददेत्‌ । दद्यादएचमनं पश्चात्‌ GUA हदयागाना(२) ॥ So ॥ aetna TTA तथे वाचाम्येत्‌ पुनः। प्रणम्यादाय देवाच्नां भोगाङ्गानि प्रपूजयेत्‌ ॥ ७१ ॥ - AN fag > हट मौ waa चेशे शिवं चामौकसप्रभं | 9 A en ‘ ९ ~ frat रक्ताश्च ARTA AM aa च वायव || ७२॥ चतुवंक्त aqats (*) दलस्थान्‌(५) gaafeara | eyracianae एूवंदौ वजुसत्रिभं ॥ ७२ | मूले छौ शिवाय an: ai tg et रहो face = A A € ° a शिखाय ईहः वम्मं wate परिवास्युताय च | ७४ ॥ श्रिवाय ददात्‌ Wy खाचामश्चाष्यमेव च। ° ° पपं ॐ > aaa गन्धं a UNE नेवेदाचमनौयकं ॥ ७५ | करोदत्तनताम्बुलं मलवास दपयं। [क र्यी [विक 1 ९ शिवाक्मनति ख, चिक्ितपस्लतकपाठः। ९ शिवाद्ममेति ख, विद्ितपस्तकपाठः | ह शुरयात्मनेति ख, िद्ितपुसकपाटः। 3 aqaatags दुम्‌ दति ष, ङ, चिशितपुखकद्यपाठः। ५. लागे दूति इ, चिकितपु्तकपाटः। ७४ अव्यायः | | शिवपजाविधानं। ११८. शिर्स्यासोप्य देवस्य दू वाक्च तपविभकं ॥ ७६ | मूलमष्टशतं जमा ङदयेनाभिमन्रितं | चमागाबेषितं ख्डगं रितं कुशपष्यकेः ॥ ७७ | ayaa दाया युक्तं fran gaTs yar | wefargarare (९) गएहाणत्यतशतं जपं ॥ ७८ ॥ सिदिभवतु म येन(९) त्त्‌प्रसादाश्वय शिते | भोगो ata पठित्वाद्य (र) दक्षहष्तेन शम्भवे | Oe ॥ मुलाणनाष्यंतोयेन वर स्त(*}निवेदधेत्‌ | यत्‌ किचित्‌ कुर्म्महे रव सदा ष्ठतदुसकतं | ८० ॥ तन्म श्रि वपदस्धस्य र क्षः Wa शङ्गर । शिवौ दाता शिवौ भोक्ता fara: सवंमिद जगत्‌ | ८१॥ शिवी जयति सवज्र यः शिवः सोहमेव च | क्षो कदयमधीोत्येनं जपं देवाय चाप्ययेत्‌ | CR | शिवाङ्गानां) द शं शञच दलाष्य' स्ततिमाचरेत्‌ | प्रद च्िगीछत्य नमेषाण्द घाटम्‌ त्ंये(९) | नता ध्यानादिभिख्ेव यज चित्रेऽनलादिष | विधायैकमिति ड, चिङ्कितपुम्तकपादः । ४ ब्राह्मण(यैरिति म, षिद्कितपुम्तकपाठः। ५ दशक ्ापम॑दरेदिति ख, चिद्कितपुष्तकपाठः। JU, २९४ efiqzta | o& अध्यायः) तानीश्रदि 9ि(९) वर्ख॑न्धामासनायौपकस्पयेत्‌ ॥ २८ ॥ Sea वास्तगौव वा दारे TA प्रप नयत्‌ | ufamfaad कुम्भं सवंधान्छौपरि ferd ॥ २९ ॥ प्रणवेन See संस्थां वड नोन्ततः । कुम्भे aig fraad बदन्धामस्त्रमच्चयत्‌ (२) ५ २० | feq शक्रादिदिक्पालान्‌ विष्णुब्रद्मश्िवादिकान्‌() + वद्ध॑नों सम्यगादाय चटप्ानु गामिनो | ६१ | शिवा ara पृवादीश्णनगौचरं । खविच्छिप्रपयौ धारं मृलमन्त्रमु दस्येत्‌ | २२॥ समन्ताद भामयदेनां Ta शसत्रूपिगों t पूवं कलश्रामा रौप्य शस््रायेन्तस्य(४) वामतः | २२ ॥ समग्रासनके कुम्भे यजेद्‌ वं स्थिरासने | वद्धंन्धां परण्वस्थायामायुघन्तदन्‌ Eat; ॥ २४ ॥ भगलिङ्समायोंगं विदध्या्िङ्कमद्रया | कुम्भे निवद्य बोधासिं मूलमन्तरजयपन्तया | २५ ॥ aquina seat tai विन्नापयेदपि(५) | गणं वायवेऽभ्यच्यं रं परञ्चाम॒तादिभिः॥ ३६ ॥ सापयेत्‌ एव वत्‌ प्राच्य(९) Fae च शिव पाव कं(°) | ` ९अनीशदिरि र्ति सख, छ, चि्किकपुसकद्यपाढः | २ reat शसरमचेयेदिति म, चिकितथस्कपारः। द विच्ण ब्रद्यावसानकानिति ख, छः, चिकितवुलकदयपाटः | ४ Werawe ति क, ग, वि्ितकलकद्दयपाठः। 4 रतां कारयेत्‌ सदति ग, ववद्छितप्कपाः | aT RITA ्ाचदिति ग, चिद्धितयुलकपाठः। स्थापयेत्‌ पूववश्यदधिः मिति ©, चिक्रितपल्तकपाठः। ऽ कु वा farawafata a, विशितप्सकफाटः। ७ स श्ध्यायः। | ufamlityaguy | २११५ विधिवच्च at nat सम्प्राताङति शोधितं । २७ दे वाप्रयामविभेदेन दवा तं विभजेचिधौ | दत्वा भागौ. छि वापिभ्यां सरहेद्रागमातनि ॥ ac शररेड बमम दयं eat दन्तधावनं | तद्मद्रौरशिलाभ्यां वा दक्िे परिम मदं | ३८ । सदोनातेन च wet चोत्तरं वामनौकृत(\) | जलं (९) वामेन शिरसा शश गन्धाखितं जलं | Bo | wena पलाश्रादिण्टवं पे समन्ततः, Tura Hea ददादाम्य्यां दिगि रोचनां॥ ४१ | गुरं निक ताशायां वायां च चतुःसमं | giaxaiia सवाणि सद्योजातैः कुशैः सद्‌ | ४२। दग्डात्तसुशकौमोनभिक्लापाज्राणि(र) रूपिय 1 HAG qrane शलाकां केशशोधनीं ॥ ve | ताग्बलं ea Tega रोचनामपि, RAF पादुके WT TITUS ATT ॥ ४४ | रेणान्धामीग्रमन््ेय ददादीश्ानतुद्ये। WINER साव्यं दवाद्न्धादिवां नवे॥ ay 4 प्रविभाणि समादाय प्रोचितान्यष्यवारिणा। स{हितामश्वएतानि ater पावकसच्धिधिं । get छश्ाजिनादिनाऽऽद्डाव करन्‌ सं वत्सरामकं । सादियं सवछछत्बानां ate शिवमयं | got नके १ सथ्ोजातेन च इदा चोत्तर वामनोयकमिति ख, चिक्रितपलकपाढः। सद्म. तेन ष WA घोप्ररे धाम निष्फरमिति ग, चिद्कितपुलकपाठः। ९ फलमिति र, चिक्िषपरकपाठः। । नतोयषानाणि ९द८.दजक\प दूति ७, चिङ्कितपषटकपाठः। २२६ afqu ta [७८ अध्यायः । खति शेति प्रयोगेण मन््रसं{दितया पुनः। ग्रणोधयेख पवित्राणि वाश्रमकविंशतिं i ४८ | = ON A & [^ 0 wets वद््यतूज्रमचाद्य (९) रवय ददेत्‌ । प्रजिताय समाचम्य(र) कतन्यासः HATHA: ॥ Be ॥ नन्द्ादिभ्योऽय(र) गन्धास्य(*) वास्तोखाय प्रविश्य च | Tet लोकपलेभ्यः खनाम्ना शिवक्ुम्भवे ॥ yo ॥ aga विघ्नराजाय गर्वे यात्मने यजत्‌ | ao . : 6 अथ सवाषध)ोलिप्तं धूपितं पुव्यदूवया ॥ ५९ ॥ अआमन्लव च पविच्र(५) aa विधायाञ्जलिमध्यग | ओं समस्तविधिच्छिदरपूर्ये च विचिंप्रति।॥ ५२॥ प्रभवामन्लयामि at त्वदिच्छावाप्तिकारिकां। तत्सि्धिमनुजानी हि यजतख्िद्‌ चत॒पत ॥ ५२ ॥ सवया सवदा Wait AAS WME मे। aN a“, ~ A aiafaaisfa can सह Cal Marge: || ys | A AN ~A ६ N oe aareaueag afea: परिचारकः(र)। निमन्ल्याम्यद्धन्तुभ्यं Tata g ufara aay ot नियमञ्च कर्ष्यामि पस्मेश aaTerar | इत्ये बन्दे बमामन्तय रेचकनाम॒तीलतं | ५६ | fran मूलमुचाय्यं तच्छिवाय निवदयेत्‌ | मीक eg जा (भ-का नि आना मक नज 7 को कराह “~ = eae ~~ ~ = ९ गन्धाप्डयमिति ख, ग, विद्ितपुम्तकद्रयपाठः | ९ a STATE ane दृति ङ, चिक्ितपसकपाठः | द रव्यादिभ्योऽयेति ग, चि{कतपुस्तकपाटः। ४ गन्धाद्यमिति डः, चिद्कितपुसलकपाठः | ५ अआमम्जरपविचभिति ल. चिकितपुस्तकपाठः। ९ परिवारङ्रैनिति ग, ड, चिङितपु्तकपाठः | ee oe ७7 अध्यायः। | चण्टप जावि धानं | २१७ जयं RIT प्रणामञ्च छवा शम्भु मापयेत्‌ ॥ ५७ | Bal चरेक्तती्ांशं aera शिवामप्रय(\९) | दिग्बासिभ्यौ दिगीशेभ्यो भूतमाढगणेभ्य उ(२) ॥ ५८॥ aay: देजपादिभ्यो(९) नमः avert बलिस्वयं | दिङ्नागावेख yaret aaa चाम्रये बलिः ॥ ye A समाचम्य विधिच्छिद्रपूरकं होममाचरेत्‌ | पणां याषतिद्ोमश्च weal रुन्धीत पावकं ॥ ६० | तत BAA QTE खाद सोमाय चेव fe | वऋमग्रीषोमाग्यां खाहऽम्रय खितं तथा ॥ ६१॥ सत्याहति घतुम्कन्त दत्वा कुय्य।त्त योजनां | वह्निकुण्डा चितं देवं awatafad frag ९६२ ॥ नाडीसन्धानरूपेण विधिना यौजयेत्ततः। वं शादि पाज विन्यस्य weary हदयन्ततः ॥ ६२ ॥ afucta पवित्राणि कलाभिवाऽथ मन्त्रयेत्‌ | ase ब्र्मम्‌लेव्वा हदम्नास््रच्च योजयेत । १४ | विधाय qa: संवेष्य पुजयिवाऽङ्सम.वेः(५) | rae जगदीशाय भक्तिनमृः समपयेत्‌ ॥ ६५॥ पूजिते युष्यभ्पाद दता सि डान्तयु्तकं | गसः पादान्तिकं गत्वा म्या दद्यात्‌ पवित्रके ॥ ९९॥ निर्गत्य वश्दिराचम्य गौ मये मण्डलत्रये | १ शिवान्या दूति ख, विङ्कितपसकपाटः। र्‌ भूतमातृगणष फडति ड, चिङ्कितपु्तकपाठः | ९ द्रेभ्यः सषेजपारेभ्य दति ख, चिङ्खितपुलकपाठः। ४ पजयिला ततः शिवमिति ग, चिह्ितपलकपाठः। पजयिलाभय सद्चटेरिति ड, चिष्ितपुलकप्राः | २२८ च्भिपुराग [oe अध्यायः | पच्चगव्यश्चबन्दन्तधा वन क्रमाद्‌ यजेत्‌ ॥ Co ॥ HAT मम््सम्बद्धः कतस ङ्ोतजागरः | खय दन्तः खर्त्रोणं वभुक्तुदं भसंस्तरो ॥ ET tt चनेनेव प्रकारेण Hagel संविरेत्‌। कोवलम्भ्मशय्यायां सोपवासः समादितः ॥ ६९ । श्त्यादिमद्वापुराये eae पविजाधिवासनविधिनेम अषटसप्ततितमोऽध्यायः | a\ अथकोनाफोतितमोऽध्यायः | afayrzteufatz: | RAC SUT | अथ प्रातः समुत्थाय छतसुनः समादितः। छतसन्याचनौ AA प्रविश्य मखमण्डपं | ९ | समादाय पविजाखि खविसजिंतदेवतः। रुशान्धां भाजने TS स्थापयेत्‌ BAAW ॥ २ | तत विसन्यं can निम्भाल्यमपनीय च| पूवंवद्‌ भूतले शुदे छत्वाङिकमय दयं ॥ ३। खादित्यदारदिन्पालकुम्भेशानौ शिवेऽनले (९) | afataat सविस्तारां कुय्यत्‌ पूजां विश्रषतः 9 ४ ॥ मन््ाणं qua प्रायखित्तशोमं एरातमना(२) | चोत्तरं Wat दयात्‌ पुयोडतिं शनेः ॥ ५.॥ ९ आदित्यदवारदिकपलान्‌ ware भियेऽनले दति ©, चिकित एकपाठः | र KUTA घ, ©, चिश्ितपसतकटयपाटः। ७९ अध्यायः । | पविजायौइष्विधिः। २१८ पविज्रं भानवे एत्वा समाचम्य ददीत | दारपालादि दिक्पालकुम्भ वदध निक्षादिष ॥ ६ । सश्चिधाने ततः शम्भो रप विश्य निजासन | पवि्रमान्मने दद्यादरणाय ATTRA ॥ ७ A St कालात्मना त्वया टेव यदिष्टं मामफे faut’) | कत fae समत्र. एतं TAY यत्‌ छत ॥ ८॥ तदस्तु किषटमक्ति छतं किर्मसंखखतं(र) | सवात्मनाऽम॒ना wat पविजेण तदिच्छया ॥ ९ | at परयमसखत्रतं नियमेश्वराय STE | HAA wad प्रलिते पद्ययोनिना॥ vo | ad लयान्तमचाय्यं ufararea fed | fagiava च विदयान्त विष्णकारयपाशित ॥ ११॥ डरान्तं समचाय्य पविभ्रमधिसोपयत्‌। शिवान्ते शिवतत्त्वे च शद्रकारणपालित।॥ १२॥ शिवान्तं wae तत देयं पविज्रकं। सवकास्णपालेष शिवम बाय्य पुत्र त(९) ॥ ११ ॥ मूलं GMAT टद्याट्‌गङ्कावतारकं(५) | आत्मविद्याशिवैः प्रोक्तं मुमृक्तृणां पवित्रकं ॥ १४॥ विनिदि षटं बभक्लृणां शि वतत्वाकभिः क्रमान्‌ | खादहा्त वा नमोऽन्तं वा मन्नमेषामुदोय्येत्‌ | १५॥ ai wi खात्मतत््वाधिपतये शिवाय eT | ९ TART मामकेषिधौ दति ©, चिशितपुरूकपाटः। ९ छतं यश्च वषटष्टमभिति इ, चिकितपलकपाठः। ९ सवैतकलेषु सुरत एति ख, ग, ड, चि ङितपुणकवयपाठः | ४ दद्याद्‌ ङ्गाबतारकमिति ख, विङ्ितपशकपाठः। २४० सभिपुमागे | ७€ अध्यायः ai wi विद्यातत्वाधिपतये शिवाय खा | et wt शिवतक्त्वाधिपतयें शिवाय खाद | at wt सवतत््वाधिपरतये शिवाय खाहा | नत्वा गङ्कवतारन्त्‌ प्राययेत्तं क्रताञ्जलिः । त्वङ्गतिः सव्वभृतानां संस्थितिस्वच्चराचरे ॥ १६ । HAMM भूतानां (९) RVI त्वं UH | कमणा मनसा वाचा त्वत्तो नान्या गतिम्मंम ॥ १७॥ मन्लद्ीनं क्रियाद्ौनं ददयदहोनञ्च यत्‌ छतं | ayeiaigadta छतं नित्यं मया तव ॥ १८॥ अक्तं Taga च तत्‌ पूरय मेर (र) | सुपुतस्व' परे शान(र) पविक्रं पाप्ननाशनं ॥ १९ | त्वया ufafad aq जगत्‌ स्थावरजङ्गमं । खण्डितं यन्मया देव व्रतं वैकल्पयोगतः ॥ २०॥ खुकोभवतु तत सवं तवाक्लासूज्रगमफितं। जपं निवद्य देवस्य भ्या wits fruta wy 22 | नत्वा तु गुरुणादिष्टं wetatfaarac: | चतुम्मासं जिमासं वा ्यष्टमकाद्मेवच\२२॥ प्रणम्य चमयित्वेशं गत्वा कुण्डान्तिकं व्रती । पावकस्थे शवेःप्येवं पवि्ाणां चतुष्टयं ॥ २२। समासोप्य समभ्यच्वय पुष्पधपात्ततादिभिः। अन्तबेलिं ufary रद्रादिभ्यो निवेदयेत । २४॥ प्रविश्यान्तः शिवं स्वत्वा स प्रणामं चत मापयत्‌ ! ~ ~~~“ = ९ VAT त्व भूतानाजिति ग, चिद्कितपुस्तकपाठः | ९ परिपणे करोतुमेर्ति ग, चिष्धितपु सकपाठः। १ अतस्तव परोष्न दूति ग, चिद्कितपुखकपाठः OL अध्यावः | पविङ्ारोषवविधिः। २४१. प्रायञ्धित्तष्टतं होमं हेत्व त्वा च पायसं | २५ | Was पृणति cat afeal विच्च जेच्ितं। होम यादतिभिः एला रन्धान्रि्ुरयाऽनलं ॥ २६ ॥ म्र पादिग्यष्ततो ददादाहतीनां चतुष्टयं | दिक्पतिभ्यस्ततौ ददात्‌{९) qufat वहि बिं ॥ २७ ॥ सिद्धान्तपुस्तकं cate agate पविधकं | ait Hy ater) St et मुवः खाष्ठा। Stet @ Stat) स्मांद्ांभूभवःखःखादा। होम atefafa: छवा दत्वाऽऽङतिचतुष्टयं ॥ २८॥ ait et खम्रये खाष्टा। at wi ata सादा al हां m- सोमाभ्यांखष्टा) ai wi waa किते खाष्ा। रमं श्रिवमिवाभ्यखे वस््रभृषादि विस्तरः | समग्रं सफलं तस्य क्रियाकाण्डादि वाधिकं ॥ २८ | यस्य तुष्टो गरः सम्यगित्याह पररमेशखरः | xa गरोः समारोप्य दाश ग्विपिच्रक | २०। दिनादौन्‌ भोजयित्वा तु भ्रा वस्त्रादिकं ददत्‌। दानेनानेन देवश प्रीयतां मे सद्‌ा श्िवः। Be tt VAM सुनादिकं प्रातः वा शम्भौ; समाचरेत्‌ । पविज्राखष्टयुष्येतं पूजयित्वा विसन्न॑येत्‌ ॥ २२ | faa त्ैरमित्तिकं क्तवा वित्तरेश यया पग) पविश्राणि समारोप्य प्रगम्याम्रौ शिवं यजेत y १२। प्रायश्धित्तं aatcaa त्वा(र) परणाडङतिं ara | ~~~ कु CT TL TL I | NT Ot pe et ens Ce १ दिकपालेभ्यसततो दतेति ख, चिङितपुखकपाठः | २ ततोऽन्तेण हतेति च, चिद्धितपृरकपाठः। 31. ABR afagua, [so mata: | भुक्तिकामः facarere कव्य त्‌ weal ॥ २४ ॥ त्वतप्रसादेन AAS ममास्त फलसाधकं | मक्तिकामष् Here Hise मे नाय बन्धं ॥ ९५॥ afeat नादीयोगेन शिवं संयोजयेच्छिवे | हेदि न्धस्याभििसङ्खातं पावकं च विसजंयेत्‌ ॥ २९ ॥ समाचग्य प्रविश्यान्तः कुम्भानुगतसं वरान | शिवि संयोज्य aad quafa विसजजयेत्‌ ॥ २७ ॥ विद्धग्य लोकपालादौनादाये श्त afar । सति चण्डन्धरे पूजां wet cat पवि्रकं॥ Re A afantatfed तकौ सपविजं समपयेत्‌ | अथवा स्थण्डिले चण्डं विधिना पूवंवद्यजत्‌ | २९ | यत्‌ fafqetfaa कम छतं न्यूनाधिकं मया । तदस्तु पररिपुये मे चण्ड नय TAWA ॥ Fo ॥ इति faa दे वें नत्वा wat frase | व्यक्षनिम्भाल्यकः we: सुएपथितु7 शिवं यजत t पञ्चमो जनसं स्थोऽपि पविजं गुरसच्िधौ | ४१ ॥ इत्यादिमद्ाएराणे aaa परविभारोणं नास रको नाश्ौतितमौऽध्यायः॥ oo अथ अशोतितमोऽध्यायः। द्मनकासेहगविधिः। रर उवाच | वच्छे दमनकासौहविधिं पूबवदाचरेत्‌। इर वतेपात्‌ UT जातौ भैरवौ दमिता; Te eg ८० अध्यायः | | दमनक्ारडवविधिः। ५९ तेना wat विटपो भदेति जिपुरारिया | प्रसन्नेनेरितं चेदं unfree ये नराः 1 २॥ परिपूयंफलं तषां नान्यथा ते भविष्यति | सप्तम्यां वा जयोदां दमनं संहितात्मभिः ॥ ३) wary बोधये दकं भववाक्यन मग वित्‌ | शरप्रसादसम्भत TAT सद्रिधौभव hg | fara समृदिष्य नेतव्योऽसि fate t USAMA FETA साया चाधिवासनं | ५॥ यथाविधि समभ्यथं सूव्यश्ङ्करपावकान्‌। देवस्य पश्चिमे मृलं ददयाषस्य मृदा युतं Neg वामेन शिरसा वाऽथ नालं धातौ तथोत्तरे | afqa भप्नपकश्च प्राथां एश्यश्च धारण | oO | पुटिकास्थं फलं मृलमयेग्रान्यां यजच्छिवं पदाङ्गमन्नलौ wat आमन्त्य शिरसि न्यसत्‌ ॥ ८ । च्छामन्तरितौऽसि देवश प्रातःकाले(९) मया प्रभो । HUTRTGT लाभः पूयं सव ATMA । < | मूलेन शेषं wey पिधायाथ प्रविचरकं | पावः सातु जगब्राथं गन्धपुष्यादिभियंअत्‌(९) ॥ १० ॥ निल्यं afafesh wat दमनैः पूजयेत्ततः | ग्रघमन्नलिमादाय खातमविद्याशिवासमिः॥ ११॥ मूलाचैरी खर नेव चलुयान्नशिना ततः | at eh मवेश्वराय मलं पूरय पूरय मूलपाङये नमः। ९ देष पुजाकारे एति ग, चिक्कितपुरकपाठः | ९ मन्भपुष्यादिनाषं येदिति ख, चिक्रितपुरकपाठः | RYB खभियुराये [च अध्यायः | शिवं वहिः घ.सम्यृव्ध रुख प्रा्थाय बोधयेत्‌ ॥ ९२ ॥ anaatafca at होन वा यन्मयौ aa | सव ACTH सम्पण यच्च दामनकं AA | सकलं चे्रमासौत्थं फलं प्राप्य दिवं waa y १२। इत्यादिमहापुसखये पेये दमनकासोषशविधिनौम अश्र)तितमोऽध्यायः ॥ पाया भिः अथेकाशोतिनमोऽध्यायः। सम्यदोच्ताविधानं। Sut उवाच । वच्छामि भोगमोत्ताथ Sat पापक्तयङ्कयीं | मलमायादिपाग्रानां विश्वः क्रियते यथा| 2 | चानश्व जन्यते श्रिय सा tat मृक्तिमुक्तिदा। विक्ञातकलनामेको दितीयः प्रलयाकस्ः.९) ॥ 2 ॥ ततीयः सकलः wrasqutafafaut मतः | quit मलमात्रेण मुक्तोऽनयो मलकमभिः 0 २। कलादिभूमिपय्य न्तं सवेत सकलो यतः | निराधारसऽय साधारा दोत्ताऽपि दविधा मता।॥ ४॥ निराधास इयोस्तषां साधारा सकलस्य तु | ऋाधारनिरपक्तेय क्रियत शम्भुचव्यया ॥ ५ ॥ तीत्रश्क्षिनिपातन facture fa सा सता | आचाय्यमृन्तिमास्थाय मायातीत्रादिमेदया ॥ ई ॥ Wag यां कुरुत Way सा साधिकरणो यत | [कक nn ae omen es en ९ प्रलयानल द्रत ख, चिक्रितपुस्तकपाठः। seumaa इति ड, चिङितपरक- पाठः, | ------ re ee ~~~ ——- ८१ ध्यायः | | समयदीक्ञाक्षथन | [ श्यंचतुविधा प्रोक्ता सवीजा वीजवजिता॥७॥ साधिवासयनधिकारा यथा तदभिधीयत। समयाचारसंयक्ता सबीजा जायत ष्णां ॥ ८॥ निर्वीजा तुसमधानां समयाचारवच्िता | faa afafaa काम्य यतः स्यादधिकारिता ॥ < | साधिकारा मवरीक्ता साधकाचाय्यनोरतः। निर्वोजा Afaatata यदास मम grat: | १०॥ नित्यमात्नाधिकास्तुदोक्ता निरधिकारिका दिविधेयं दिरूपा fe प्रलयेकम पजायते । ११ | zat प्रियावतो तन्न कुणडमणलप्‌ विका | म्नोद्यापारमात्रण्यासा WAAAY मता ।१२॥ इत्यं लब्धाधिकारेण दीेच्चाऽऽचाय्यंण साध्यते। ९४५ खन्ददीक्तां गुरः Fata छता निल्यग्रियां ततः(१)॥ १२॥ प्रगणवाध्यकराम्मोजकछ्तदाराधिपाचयः। विघ्रानुतसाय्य देहल्यां ware खासन faa: | १४ | कुर्वत भूृतसश्ुडधिं anata यथोदितं | तिलतण्लसिद्धायकुशदूवाच्तोदरकं। १५ | azamitaicy विशेषाघ्यमिदन्ततः। aaa manta तिलकं खासनात्नोः | १६ ॥ पूजनं मन्ल्ुदि्च पश्चगथञ्च ए ववत्‌ | MAA SURAT वाक्ततं(र) कुशान्‌ ॥ १७॥ विकिरान्‌ शुद्धलाजांस्तान्‌ सथधूपानद्मश्छितान। पि वि । त 1 1 गी ति te [१ १ छत मित्यक्रियादय दति ख, चिदितपुरलकपादठः । ९ भङ्रदुगचनानिति इ, विङ्गितपु तकपःठः। = ऋः ~^ ल ज ~ ~ क क २४६. भियुराके [| ८९ अध्यायः} wera’) प्रो्तितामेतान्‌ कवचनावगर्छितान्‌ ॥ १६८ ॥ नानाप्रस्णाकारान्‌ विघ्नौघविनिवारकान्‌ | दभोागान्तालमानेन BAT TST MAT TS: ॥ १९॥ सप्तजप्तं शिवास्त्रेण aay नो घासिमुन्मं | शिवमातमनि विन्यस्य छष्टवाधास्मभोप्सितं ॥२०॥ निष्कलं च शिवं न्यस्य शिवोऽहमिति भावयेत | उश्योषं शिरसि न्यस्य खलं क्य व्र दकं | २१ ॥ गन्धम्एडनकं Gla विदध्याद्च्िणे कर | विधिनाऽभा्ंयेदीशमित्थं स्याच्छिवमस्तकं | २२॥ विन्दस्य शिवमन्नेण भाखरः निजमस्तके | शिवादभिन्रमावमानं Wet मावयेद्यया} २२॥ मण्डले HHUA HAT यन्षरच्तकः | होमाधिकरयं ast fae पाश्रविम्गचकः(९) ॥२४॥ खात्मन्धनुग्टहौतेति षडाधारो य इंखरः। सोऽदमेवति कुर्वीत भावं शिरतरं युनः॥ २५॥ TAGS TAL: स्थित्वा नेक त्याभिमुखो नरः | साव्यम्बपद्चगव्याभ्यां प्रौश्षयेद्ागमणपं | २६ | AAMAS ATT संखय्यादौच्वणादिभिः। fafam विकियं्तत्र कुश्कृञ्चापसं्रेत ॥ २७ ॥ तानोशदिशि वडनपामासमायोपकल्पयेत्‌ । नेकं पं वार्तुगोवाणान्‌ दारे VBE प्रपूजयेत्‌ ॥ २८ # QA Ta: Wea हदा मगडपरूपिकीं | Se ` १ रम्ब इति @, चिकरितपुखकपाठः। ९ fra पापविमोचक दूति ड, धिह्ितपक्तकपाठः। ८१ Gara: | | समयदोक्तषाकच्नं। २९७ AAI सरले च धानयसे पश्चिमानने । २९ ॥ रेरे कुम्भे यजेच्छम्भुं wha कुम्भस्य दक्षिणे | पख्खिमस्यान्त्‌ संस्थां teat खुड्गरूपिणो | २० | faq शक्रादिदिकृपालाचिष्णन्तान्‌ प्रणवासनान्‌ | वाइनायुधसंयुक्षान्‌ हदाऽभ्य्य खनामभिः ॥ ३९ ॥ प्रयमन्तां समादाय कुम्भस्याय्राभिगमिनें | ऋविद्छिन्नपयोधारां नामयित्वा wef i ३२। शिवान्नां लोकपालानां श्रावयेभ्मूलमुशचरन्‌। RCIA यथायोगं Fai त्वाऽय तां धरत्‌ ॥ 22s ततः FCAT FA ATF सम्प्र व्य शङ्कर | विनयस्य शोध्यमध्वानं वद्ंनयामस्त्रमश्चयेत्‌ ॥ २४॥ चयं दः wea eae! stat खस््मूत्तये नमः। खां छर पट्‌ परासुपतास्राय नमः। घां at हृदयाय हः पट्‌ at | ओं श्री face gas नमः। यां a feat gaa) at ग्र कवचाय ष्कः पट्‌ नमः। SAS ETA पट्‌ नमः(५) | चतुवक्र सदुश तारेदस््र सग्रक्तिकं। समृ द्ररधिश्रलासिं सुय्यंकोटिसमप्रभं | Ry भगलिङ्गसमायोगं विदध्या ङ्गमुद्रया । a रीका LEIS इः अखासनाय es) SiS खकमूशये गमः। sims फट्‌ पाश्पपताख्ाय ममः। St इदयायश् फट नमः। खरी भ्िरसे ऋ, फट्‌ नमः। था मं शिखायै फट ममः। St wera पट्‌ सू फट्‌ ममः। एति म, विद्धितपुलकपाढः | चे हः असरासनाय नर फट | ai Mi wean य ममः। Stata a फटपाष्ठ- पताथाय GI! Gi St हदयायन्न्‌ फट नमः। ओप परापे a फट गमः। St सं कवचाय फट्‌ नमः) SES Fe अज्ञाय एर नमः। दति ड, fofan- Feats: न्क + ष्यभ्रियुराणे | ८२ खध्यायः | अङ्न HHT कुम्भ हदा मुख्य स््रवडं नौं | २९ ॥ waa मुक्तये तुद मुष्टिना वद्धनौं स्परत्‌ | FAY मुखस््ताथै' चानरड्गं समपयत ॥ २७ | शस्त्रञ्च मलमन्तस्य शतं Far निवेशयेत्‌ | तद्शंशन Tear Cat विक्ञापयेत्ततः॥ २८ | ययेदं कछतयनेन मगवन्मखमन्दिर | CAM जरन्नाय सवाच्वरधर्‌ त्वया | २८ ॥ wag चतुबाङ वायव्ये गणमचयेत्‌ (*)| स्थण्डिले श वम्भ्यच्यं साध्ये HW THAT: | ४० ॥ निविद्धो मन्त्दटव्यये मच्येगन्धचघतादिकं | वामेऽसव्ये तु विनयस्य स्दिभतिलादिकं॥ ४१। कुग्डवङ्कि सु गाज्यादि प्रात्‌ Cae भावयेत्‌ | meas aa दि ast शिवं यजेत्‌ ॥ ४२॥ aqul शिवकुम् च स्थण्डिले त्वभिश्प्यनः | afsaiaa विनवस्य एध्याध्वानं ययर्वधि ॥ ४२॥ कुण्डमानं मुखं wat छदाङतिभिरोए सित | वोजानि सप्तलिङ्ानामभेहामाय HWA ॥ ४४ | विरेफावन्तिमौ वक्मै* रेफघष्टखरान्वित्वै | cafes र दायुक्ततौ जि इीजानुयक्रमात्‌ | ४५ ॥ TEX QI वनका THT Hal ATA सुप्रम।। afafcat TEA रदेन््राम्रवाप्यदिर्मुखा ॥ ४६ ॥ चीरादिमधुरेदध।मं ae च्छान्तिकपौ्िकं। अभिचारे तु पिश्याकसत्‌ ay fare: ॥ 99 ॥ लव रणजिक्ातकरकटतैलेख कणटवे:। ~~~ ~~ ^ 9 = त जाना म काणि भ LS Pernt oa १ वायगे काल्लमश्ेपदिति म, चिद्कितपुसलकपाठः। ८१ अध्यायः | | समवदौ्षाकथनं | २४९ समिट्भिरपि वक्राभिः wat भाव्याश्ना यजत्‌ ॥ ४८ | कद्म्बकशि कामादि सिष्यति wa | बन्ूवकिशुकादोनि बष्याकषाय होमयेत्‌ y ४८ ॥ विष्वं राज्याय wae पाटलाखम्पकानपि। पद्मानि चक्रवन्िनं भद्यभौन्यानि सम्पद । ५०६ za व्याधिविनाशाय सवबसस्ववश्रीहते। प्रियङ्गपाटलोपुष्य चतप्ं ञ्वराककं ॥ ५९ ॥ मुल्युन्नयो मर््युजव स्याद्‌ दिः स्यासिलहीम्रतः | Tafa: सव्वश्रान्य GW परष्ततमखते ॥ ४५२ I आङ्त्यष्ट्तेभै लमङ्कानितु दशांश्तः। सन्तपयत मूलेन दद्यात पणं यथा यरा । URE तथा शिश्यप्रवश्राय प्रतिशिष्यं wa जपेत | दुत्धिमिन्नापसाराय ुनिर्मित्नक्नतं तया ॥ ५४ | श्रतदयञ्च Wag मलमन्नब पूववत्‌ | मूखलादयष््मस्नमन्लाशां खाषान्तेष्लपंयं AAT ५५ ॥ faman feats wena’) दीपनं | at हौ" शिवाय खादेल्यादिमण्लेख ava | ५६ ॥ at ¥ st ओं शिवाय ङ्क(र) फडिद्यादिदीपनं। ततः शिवाम्भसा wret क्षालितां वम्मगणिठितां(२) | ५७ ॥ चन्दनादिसमाल्धां बक्नीयात्‌ कटकं गले | वम्नास्नजप्तसद्भंपजन्यां चरसि दये ॥ ५८ ॥ १1, गा , का भाक त जा + अम जा CET a Ct PNR + भषयोयदन-०-नो०० ० Cw फडकेखेति ख, पि्धितपसकपाठः। eat ett र्‌ भ्रिवाय समिति ख, चिद्ितपुलकपाठः। चोग्रौ ्रिवाप्करू पति ड, चिङ्कितपुकपाठः। ९ धमगुष्डितिमिति ड, चिक्रितपुलकपाठः | 32, री ९५० ` प्यधियुणरे [ ८ खष्यायः। वण्ब्ैरासने(९) दन्त सान्दुक्लतमण्डजे(र) | न्य्तायां मूत्तिभूतायां भावयुष्पे ; शिवं यजेत्‌ ॥ ५८ ॥ FATES वा Wert पुष्येवंदिमंेः । wat पश्िमवक्तायां seta बौक्छणःदिभिः॥ <०॥ ज्यस्ताषद्कगरवीजायां न्यस्तायां कुण्डदच्तिे | अम्बा धम्नशररोरायां जप्तायां मानुषात्मना ॥ ६१॥ waters गब्याम्बमाजितां | Tey पयोऽस््रसंशुद्धं प्रासाद शतमन्धितं | ६२ ॥ तण्डलान्‌ श्यामकादौनां निच्िपे सज तद्यथा 1 रखकशिष्यविधानाय तषां प्रतिपञ्चकं ॥ ६२॥ पतिं प्रतिं पच्वाददधयेद्‌ द्यादिषु कमात्‌ | कुव्याानणलमन्मग परिधानं कवचायुना ॥ ९४ ॥ श्िवामरौ मुलमन्त्ेय पृगस्यख्चरुकं पचेत्‌ | खखिन्ने त्र तष्य मुवमापूय्यं सणि ॥ ९५॥ खादन्तः संहितामन््ेहंत्वा तप्ताभिघारगं | संस्थाप्य मण्डले Way सद्भऽस्त्रायना छते y ६६ ॥ प्रणवेन पिधायास्यां तरे waa WET । awiaat भवव्येलं प्राप्य श्ौताभिघारगं | go | ` विदध्यात्स ितामन््ः fast प्रति सत्‌ सत | धम्मादासनके Sal’) कुण्डमग्डलपञ्खिमे ॥ ६८ ॥ सम्पातच् खुचा wat सुदं संहितया चरेत्‌ | चरकं HATH तयेव वषडन्तया ॥ ६< । ~~ ~ ~ ~~ १९ wae दति क, चिक्ितपुसकपाठः। रसादः म्बु्टसमण्डले दूति ख, चि छितपुरूकपाठः । २ धस्पा्ासमके लेति ख, ग, चिकितपसकपाडः | ८१ अध्यायः । ] AATE TNT | २४१ Uda खण्िलेश्रान्तिकं मयेत्‌(९) | साज्यभागं खशिष्याशां भागो देवाय वडये ॥ ७० ॥ FATT लोकपालादेः समध्वाख्थमिदं wa | नमोऽन्तन ददा ददात्तेमेवाचमनोयकं(९) ॥ ७१ | साज्यं AMAT BST दद्यात्‌ vai यथाविधि | मण्डलं कुण्डतः Vs Ay बा WFAA: ॥ ७२ | दद्रमाटगणादौनां निवत्यान्तबलिं शद्‌ | शिवमध्येऽप्यलथाश्चो विधायेकत्वभावनं 1 ७२ ॥ सवंश्चतादियक्तोऽहं समन्ता्ोपरि शितः | ममांशो यौजनाखानमधिष्टाताऽहइमध्वरे | ७४ A श्रिवौऽष्धमित्यङ्गारी निष्कं मेद्‌ यागमखपात्‌ | € .y ~ न्यक वाग्रसधभ शस््रागटतमण्ले ॥ ७५ ॥ प्रणवासनके शिष्यं मुक्गवस््रौत्तरीयकं । सातघ्चोददमखं Ay पववक्तन्त UAT 0 ७६ ॥ ge कायं सम्ारीष्य पवास्यं प्रविणोकयत्‌। चरणादिशिखां arene Beat विलोमतः | ७७ । aga सप्रसादेन शेवं धाम विगता स्तनौ दकेन wate मन्माग्बुसानसि इये ॥ ७८ ॥ भ्सानाय विघ्नानां ata पापभित्चये(र) | afd हास्योगेन aTeaceaar ॥ ८८ । ुनरसत्रास्डना प्रोद्य सकशौकरणाय F | eterna मोत ॐ, विितपलकपाठः | ९ तेजनेवाचमजी क्यमिति क, ख, ग, धिकितपुरकनयपाठः | a uefa इति ग, चिकितएुसकपाटः | RAR afagua [ ८१ च्यध्यायः। AHS” कु्रायरे य माजनोयास््रमुसन्‌ ॥ So | चि धाऽऽलमेत वश्भुलेरघमषोय नाभ्यधः | दे विध्याय च पाश्रानां आलभेत श्रराणना ॥ ८१ ॥ aaa शिवं ag सासनं विनय्रसन्ततः। युष्पादिपू जितस्यास्य नेन नेभे वा छदा ॥ ८२ ॥ बध्वामन्तितवस्त्रेण सितेन acura च, प्रदच्तिणक्रमादेनं प्रवेश्य शिवद्द्ियं।॥ ८२॥ स वस््रमासनं ददात्‌ यथावणे(९) निवेदयेत्‌ ! सं हारमुद्रयात्मानं HAT TY WTA | ८४ | निरुध्य शोधिते काय न्यासं कृत तमचयत्‌ | ua aay शिष्यस्य मूलमन्त्र ण मरूके | ८५॥ शि वद्दस्तं प्रदातव्यं रशरष्रपदद्‌ायकं। शिवसेवाग्रहोपायं cure श्िवाराना(९) ॥ ८९ । शिवे प्र्तपयेत्‌ प॒ष्ममपनौयाचंकान्तर्‌(र) | तत॒पाजस्थानमन्लाएंय शिवद्‌ वगणानुगं ॥ ८७ | विप्रादीनां क्रमान्नाम कुय्यादा GA गुरः | प्रगतिं कुम्भव दन्यो; कारयितु7ऽनलान्तिक ॥ ST ॥ सदच्तिणासने cag’) सौैम्यास्यसुपवे येत्‌ | शिष्ये इ विनिष्मन्तां धुम्‌ णामि चिन्तयत्‌ ॥ ८९ ॥ निजविय्रहलोनाच दमभंमूलन मन्तितं | ॥ श Ee gn + ne ee nanan Gc AA Re A ET ९ सुवणद्धेति ग, विद्धितपु खलकपाटः । २ णििषा्ममेति ख, म, चिशितपुसतकदयपाटः। १ श्पतोयाधिक्ञाम्बर इति च, विक्कितपुखलकपाठ;। ४ सदच्िषशाघम तत्रति ड, चिङकितपस्षकपाठः'1 ८२ Gaga: | | TACT AAT | २५२ दभागरं दक्षि तस्य विधाय करपह्वे ॥ ९० | तन्मलमात्मजङ्कायामग्रश्चति शिखिध्वज | शिष्यस्य इदयं गत्वा रेचकेन श्वागना(९) er | पूरकं समागत्य TAT हृद्यान्तरं | शिवार्भिना पनः रत्वा नाडोसन्धानमोटशं ॥ eR | हदा तत्सक्धिधानायन्चुङयादाडतिशयं | शवषरस्श्रत्ार्थं (९) शतं मलेन होमयेत्‌ । इत्य समयदोच्चायां भवेद्योग्यो भवाच्लने | ८३ ॥ इत्यादिमद्ापुरागे wae सम्यदौच्षाकचनं नाम रकार तितमौऽध्यायः | अथ इशितितमोऽध्यायः। SHCA | श्र उवाच । वश्यसंखारदीक्लाया विधानं vem बणमुख। व्आवाषयस्मषशस्य बहिख्स्य शिरो हदि y ey रु{श्िर तौ angel aay शूदयात्मना | तयौ; सन्निधये दद्यात्तनेवाडतिपश्चकं | 2 | कुसुमे नासत्रलिपिन(१) ताढय्तं हृदा शं | परस्फरत्तारकाकारं BAA AT भावयेत्‌ ॥ २॥ — -~~+ ध ~ - --~~~----= -- ee a जिम क PF न म = ee 8 tem ee ale भिक A el कनि ———— न a शिवाद्ममेति ख, ग, चिद्कितपक्तकदयपाठः। ९ fared च स्थित्यशमिति ग, विकितपुलकपाठः। द कुपुममाणटजप्त मति ड, चिक्िितपुस्तकपाठः | २५४ । afagcia [aR अध्यायः. प्रविश्य तजर ङङ्ग्यक्तं रेचकयोगतः | संहारिण्या atiae पूर्वेण दि न्यसत्‌ ॥ 8 । ततो वागीखरोयौ नौ मद्रयोद्धवसञ्‌ नया | हतसम्यटितमन्तर 7(९) रेचकेन वि निचिपत्‌ ॥ ५। ait et et ei आत्ने नमः(र)। जाज्वल्यमाने fre म जुयादि सिद्धये । ques सधूमे तु होमो वङौ न सिथ्यति॥६॥ far: प्रद्िणावत्तः सुगन्धिः शस्यतेऽनलः | विपरोतस्फलिङ्ो च भूमिस्पशेः प्रशस्यते ॥ ७ ॥ ससे वमादिभिख्िङेङत्वा शिष्यस्य कल्मषं | पापमक्तगद्ोमेन(र) Cea तं भवात्मना ॥ ८ ॥ हिजत्वप्पारनापधाय तथ सबंशमभावन। या दारदीजसंमुद(*) गभ॑ धानाय संख्धितौ ॥ < । समन्त जग्मतो नामकरणाय च होमयेत्‌ | प्रतनि पञ्च मूलेन वनै षडादि दश्णश्तः ॥ १० ॥ शि खौभूतबन्धस्य शक्तावुत्‌कषंणं च यत्‌ । च्पात्मनो सद्रप॒ त्व Nala तदुच्यते ॥ ११। स्ान्तयात्मगण्यक्तिरि द युंसवनं मतं । मायात्न नोर्विवकेन alt सोमन्तवद्धनं ॥ १२॥ एवा दि तत््वगुद्धस्त्‌ खकारो जननं मत | ear A A A, A i १. HRT ट वमन च रंति ड, विशितपस्तकपाटठः। g et Ut Ui area नमदति ग, घ, चिक्रितपुसलकपाठः) Gy रां श्यातमने नमं इति ॐ, चिकितपुरुकपाठः | १ पापशयेण शोमेमेति ८, सिितपुश्कषाटठः | ४ वोजसंसिदो स्ति ङ, कित TART | ८२ अध्यायः।| SM qr | २४१५ बोधनं यच्छिवत्वेन शिवु हस्य नौ wal’) 1 ११॥ संहारमुदयाम्मननंक्रदह्िकणोपमं। विदधौत समादाय निज weauys । १४। ततः कुम्भकयोगेन मुलमन््रमुदीर्येत्‌ | कुय्य त॒ समवश्ोभावं तदा च शिवयौहदि ॥ १५॥। म्रद्धादिकारणात्यागक्रमाद्धवकयोगतः। नोत्वा शिवान्तमात्मानमादायोद्रवमद्रया ॥ १६ ॥ हतसम्य्‌ टितमन््रय रेचकेन विधानवित्‌ | frre ् दयाम्भौ जकणिकायां विनिदिपेत्‌ ॥ १६७ | परजां शिवस्य aye गदः क्या सदो चितां | प्रणतिश्चासने शिष्यं समयान्‌ श्रावयेत्तथा ॥ १८॥ देवं न निन्दे च्छास्राणिवनिम्मल्यादि नं yaa | शिवाभिगुरुपूजा च कनतब्या जोवितावधि ee | बालबालिश्रढदस्त्रोभौोगभुगयाधितातसमनां। यथाशक्ति ्दीताथं (२) समयस्य समग्रकान्‌ ॥२०॥ भूताङ्गानि जटाभक्यदग्डकौ पोनसंयमान्‌ | LWIA weTeyal परिजप्य यथाक्रमात।॥२१। खा दान्तसं हितामन्ल : पाजष्वासोप्य पूववत्‌ | सम्पादितद्रुतं डता खखिलश्राय दशेत ॥२२॥ TMA घट(धरत्राद्‌ासे् प्षणमाज्रकं | शिवादाच्चां समादाय ददीत व्रतिनेगुरः\ २३। रवं समयदीत्तायां विशिष्टायां विशषतः | [कक व aad —_ ener et ets os a ee rea EN १ वदनमिति घ, विक्कितपुरकपाठः। ९ ददौतान्रमिति घ, खिद्ितपुस्कपाढठः। २५९ afaqua [<2 अध्यायः | afgqiamaaiaaha: agiae शिखः | 28 8 इत्यादि मद्धापराणे yy समयदौत्ताकथनं नाम दवप्योवतमोऽध्यायः॥ अथ AMAA SATs: | निवाणारीत्ताकथयनं। खर उवाच । अथय निवाणदीक्षायां कुव्यान्मूलादिदीपनं। पाणबन्धन्रत्यय ताडनादिकृतेन वा te | TRAM तदाड्धत्या VA THAW वा | वौजगभंश्रिखादधन्तु इफडन्तत्रेवादिना(९) ॥ २॥ at 5 गः दः क ufsfa(®) मलमन््रस्य दौ पनं | राष्‌ दौ" दै छ, ufsfa(*) दयर्वं facta tan प्रत्येकं दौपनं Fata aafaa acaafa | wifes पौद्िके चास्य वषघडन्तादिनाणना(*) 1 ४ | | वघड्वौषट.लमोपेतेः सर्वक{म्यो परि स्थितेः | वनं संवरे; FATT सवंजाप्यायनादिष y y | ततः CATIA मण्डल zefaae | nr re A ES NN Ne a mae i i ९ दौ फडन्तप्रुवादिनाद्तिख, चिङ्ितपुस्तकपाठः । र्द दो रो द्‌ फडिति a, चिङ्ितपसलकपाठः ओ yt 4 wisia ग, चिक्ितपसलकपाटः। eet Eu sig फडति ख, चिकितप्तक्पाटः। ओं ऋद्धो ओ फडिति ग, चिक्रितपुलकपाटः। ४ वषडन्तादिमाश्षनेतिख, ग, चिक्कितपस्तक पाठः | त्रे सध्यायः।| . निन्बाबदीक्ताकथनं। २५७ fret aera तत aw queafa विभावितं ॥ ६ १ मूशेन तच्छिखागन्धं पादाङष्टान्तमानयत्‌ | संहारय Tate बधौयाच्छिव्यकायकं ॥ ७ | ae दद्चिग भागे बामे नाय्या नियौ जयेत्‌ | प्रतिं च एकिमन्त्ेण एजितान्तस्य मकं || ८। सं हारमडयाऽऽदाय सभं तेनेव योजयेत्‌ | ASNT मूलेन सुभे न्यस्य शदाशचयत्‌ | <€ । अवगण्ठय तु UH हृदयेनाङतित्रयं | प्रद दात्त्रिधानायं' शक्षावप्येवमव हि । १० | at हां aaa नमो हां भवनाध्वने नमः। at ut कलाध्वने नमः(९) शोध्याध्वानं हि ara et न्यस्यास््रवारि ण श्यं प्रोच्यास्रमन्तितेन च । vara छदि सत्ताडय शिष्यदे प्रविश्य च | १२ | ITE TT EAA रेचकयोगतः | चेतन्ध' हंसव जय्ं वि्िष्येदायुधातमना 1 8a | wi हौः ह्र पट्‌ (र) | खाच्छिदि शक्तिमूत्रणष्ां ष्टं सादति चागुना। संहारमुब्रया HT नाहीभूते नियोजयेत्‌ ays चयाष्ठां्ंहां खाने नमः। व्यापकं भावयेदेनं तनुत्रेणावगण्टयत्‌(र) | ज नन भानि ० A tm न EE A RS RN A A ee “app कण ne ee ee १९ wt at पदाध्वने ममः। खो wt sored aa: ओओ हां भवनाध्नने aa: | wi कलाध्वने नमः| इति ग.विशितिपक्षकपाठः | खो wt पदात्ममे aw | eT et ar maa SY Ut aaa नमः। चोषं arena मम इति ठ शिकत. TART: | Rat wet ष we दूति ग, बिष्ितपुलकपाटः। 2 तन्मा शावगण्डयेदिति a, चिद्कितपशकपाठटः। ५3. ५८ afagria . [sq ऋध्यायः। arefafaad cota wet सच्चिधिरेतवं ॥ १५॥ विद्यादेष विन्यस्य शान्त्यतीतावलोकनं.। . लस्यामितस्वक्वादयं मन्लभूतं विचिन्तयत्‌ ॥ ९९ at eter पान्यतीतकल्लापाश्राय(९) नम इव्यनेनाबकोकेयेत्‌ । ` दे Tw AMAA पदं वगाख षोडश | auset भूवनान्धस्यां बौजनाडौकथदयं ॥ १७ I विषमश्च Tay sh कारग च संदा fas | {सितायां WUT AMAA प्रपीडयेत्‌ ॥ १८ | Sqiet एन्त्यतोककलशापाग्णाय छ फट्‌ | संहारमुद्रयाऽऽदाय विदध्यात्‌ EAS । guaciwaiferet दयात्‌ afafreas । १९ । तशवे दे खच्तरे दे च वीजनाडीकषयदयं | | गुणत मन्तो तथाऽनस्थमेकं कार्यम अरः ॥ Ro ॥ पदानि भानुसङ्ख्यानि भुवनानि ET सप्त च। aay {विघयं wat छष्णायामच्युत WUT | AVN ताडयित्वा समादाय मृखसूत्र नियो जयत्‌ | जङयाचिजवीजन सा्विध्यायाङतिजयं ॥ २२॥। विद्यायां सप्त तत्त्वानि पादानामकविंश्तिं। षड्‌ वशान्‌ सश्र चेक लोकानां पञ्चविंशतिं | 22} गणानान्लयमे क्च विषयं खद्रकारयं | खन्तभवव्यातिरिक्घायां बौजनाडोकयदयं ॥२४॥ अस्त्रमादाय दध्याच्च पद इयधिकविशति | खकानाख कलानाख् षष्टि गुरचतुद्धयं ॥ २५॥ ~ ~ ~ ~ = = ~ ~. aw शां शो रो शग्यतोतकस्तापाशायेति ग, चिङितपुसलकपाठः | ४८२ अध्यायः । | निबेःशदौक्षाकयनं | Rus मन््राशां waaay विषयं कारय इरि | अन्नभाख प्रतिष्ायां सुद्ायानाडनादिकं tes विधाय बाभिसूजखां सत्निधायाङतीयजेत्‌। - क भुवनाना(१) wei साग्र पदानामष्टवि्रति(?) । २७॥। वीजनारौसमीराणां इयोरिश्दिययोरपि । aay विषयमेकेक ग यपद्धवं ॥ RT तु AMES शम्बरं चतुरं | निरृत्तौ पोतवणेयामम्तभीग प्रताडयेत । २९ | aret यचक्वभागान्त(र) सुभे विन्यस्य पूजयत्‌ | जुषयादाङतीलिखः सन्निधानाय पावके | २०॥ इत्यादाय कलास योजयेच्छिष्य विरात्‌ | सवोजायान्तु दीक्षायां समयाचारयागतः 1 ३१॥ देद्ारम्भकरच्चायं मक्सिहिषलादपि। र ापूत्तैदिधम्मार्थ अतिरि प्रबन्धवं ॥ ३२॥ चैतन्यबोधकं सथां कलानामन्तर HLA | THAT HAO कुव्यात्तप णदौपने | 22 | arsfata: qaam frafafegtiaeat | at et शान्यतीतकलापाग्राय खाहेत्यादितपंगं | at हां हं ut’) शाक्यतीतकलापाशाय हम्फडित्यादिदोपनं। तत्‌ सुं AANA कलाख्ानेव WHY । ३४॥ [क EP र IA LTTE OA AIELLO LAID EA पियो 1 SENET I EET १ हौं चिभवनाधिपागामिति ख, धिक्ितपुष्तकपाठः । । R पदामामृगविंतिमिति ग, चिद्ितपककपाठः। ६ wet सलत्लमामेनेति ग, चिङ्कितपरकषाटः। gay ety ot cfs, चिदधितपुकुकपाठः। 2६० खभियुराये [ce angie: + THU FLAC’) तज्र arg’ शिवं यजेत्‌ | HATS: कलाम ने भित्वा पाशाननुक्रमात्‌ WAY A antisera प्रविश्यान्तः FATS यद णबन्धने । Sig wet ete ac शान्यतीतकलां ग्रामि बधुमि चेत्यादिमन्लेः कलानां ग्रणवन्धनादि प्रयो गः | पाशणदोनाख सखोकारो यद्यं बन्धनं पुनः ॥ RE ॥ परुषं प्रति निःश्षव्यापास्प्रतिपत्तये | उपवेश्याथ तत्‌ सुशं श्ष्यसखन्धे निवे श्यत्‌ ॥ २७ ॥ विक््ताघप्रमोषाय शतं मूलेन इोमयेत्‌ | शरावसभ्युटे Ya: लिया प्रणितोदरे | ९६८ ॥ शृदस्त्रसम्यट सूत्र विधायाभ्यचचये द द्‌ा(र) | सूजं fuaa साङ्कन कत्वा सम्पातशोधितं ॥ ३९ । निदध्यात्‌ कलशस्याधो tat विल्नापयेदिति। शिष्यं gu करे दत्वा सम्पज्य कलशादिकं ॥ 8० | प्रणमय्य वह्डियायाद्‌ यागमन्दिरमध्यतः | मण्डलत्रितयं रत्वा मुमुद्रु त्तराननान्‌ || Be मुक्तये पूव्ववद्गां ख शिष्यां स्तं निवे शयेत्‌ | प्रथमं परञ्चगब्यस्य Weer ॥ ४२॥ , पाणिना कुशयुक्तेन यञ्ितानन्तरान्तरं | चरन्ततस्तृतोये तु ासकितयसम्मितं ॥ ४२॥ HSEMAIAla वा दए्नस्पग्रावजिंतं| पालाशटके मुक्तै wet पिपलपज्रके ॥ ४४। [इ 1 7) 0) naan aye ee त Ce ee greener १ कुम्भमाश्येनेति ग, चिद्धितपुलकपाटः | ९ मिदभ्यान्‌ पूर्वन दनि ङ. चिद्िनपुखकपाटः। GR अध्यायः | | निबासदक्षाकथयनं | २६९१. हदा सम्भोजनं दत्वा परतेराचामयेच्जलेः | दन्तकाष्ठं WAT लता प्रक्िपच्छोभन सुभं 1 yy न्यूनादिदोषमोषाय मृशेनाण्टो त्तर शतं | विश्वाय सख्खिलेशाय सव्यककसमपयं ॥ ४६ | पलाविसजनक्चास्य Wey च पूजनं । निम्माल्यमपनीयाय गेषमम्री यजश्चरोः । ४७ ॥ AIT लोकपाला ख एजयित्वा विज्य च। विद्जदगणमभिश् cfd यटि aga: a gc बाह्यतो लोकपालानां cat सट्द्चपतो बलिं | भकना सुदतोयेवौ सात्वाया गालयं fasta(’) ॥ ४९ ॥ पएष्स्थान्‌ दभश्व्यायां प वक्रौषोन्‌ सुरच्तितान्‌ | टा Aza यतीन्‌ दस्तिणमष्तकान्‌ ॥ . ०॥ शरि वाबदपरिखानस््रसप्तमागवकाज्वितान्‌। विज्ञाय सुपयेच्छिष्यां ततौ यायात्‌ युनवंहिः ॥ ue A ai fafa हिलि जिभरूलपाण्य @Tet | UPAA_R प्राश्य एहोत्वा दन्तधावन। समाचम्य fag ध्यात्वा शय्यामास्याय पावनो(र)॥ ५२॥ दीक्षागतद्गियाकाद्ं संहरन्‌ संविश eT: | xfa agen: प्रोक्तो विधिर्दत्ताधिवासन १ ५३॥ दत्यादिमदापरागे aga निगगदी्तायामयिवासनं नाम व्यश्ोतितमोऽध्यायः | en eee ee का जि Joan ~ --~-* ~ ल मी — ae eee ee ४ म Ss ae ष्क ७. ९ यागालयं व्रजेदिति ड, चिङ्कितपुलकषाटः। ९ विद्यामास्थाय पावनोमिति इ, सिक्ितपुम्तकेपाठः। — RR ऋअभियुरागे [<8 अध्यायः) चत्र श्ोतितमोऽध्यायः। निग्बणदीत्ताविधानं। स्र SAT | अथ प्रातः समुष्याय छतसुनादिको गुरः | दध्यादरमांसमदादेः प्रशस्ताऽम्यवश्वारिता॥ १। गजाखासौष्णं BH A ुक्तां शुकादि कं(\) | तेलाभ्यङ्गादिकं दनं होमो चौरेण शान्तये(र) ॥ २॥ नित्यकम्मदयं कृत्वा प्रविश्य मखमण्डपं | सखाचान्तो नित्यवत्‌ कम्मं कुय्यत्रेमित्तिके aut ॥ ३॥ ततः संशोध्य चात्मानं frags तथात्मनि | विन्यस्य कुम्भगं प्राच्य इन््रादौनामनुक्रमात्‌ ॥ ४॥ मण्डले स्थण्डिले वाऽपि प्रकुर्वीत श्ििवाचनं | quai पूजनं az: wate मन््तपेगं ॥ ५॥ दुःखघ्रदोघमोषाय स्तरेणाद्ाधिकं शतं | त्वा छ सम्प टे नेव विदध्यात्‌ मन्लदीयनं | € | खन्त्वलिवि धान मध्ये स्थण्डिलकुम्भयोः | त्वा शिष्य प्रवेशाय लन्धानुद्लो वहिव्रनेत्‌ ॥ ७ ॥ Hagar मण्डलारोपणादिकं | qeataely तब्राडीरूपरभकरानुगं | ८ ॥ तत्सत्रिधानाय तिस्रो wal मूला नाऽऽङतोः | कुम्भस्थं frame पाशसूजमुपादरेत्‌(९) ॥ € ॥ ` = [क कावाावनकष्काका प गीरीीयगगीमीगिौ eee ~ --=&- - ee = ९ श्ुक्छामबरादिकमिति ख, विष्ितपुस्तकपाठः। ९ ्वस्खग्यपश्चपुरकेषु दध्याद्रेमांखमयादेरित्यारभ्य Val aCe श्न्तये इत्यगः पाठः पूेशामन्वित रव प्रतिभाति | द awe समादरदिति ड, चिद्कितपुम्तकपराः | 9 का, ना ON Oe => ७ ष्ये [1 ~~~ 7 ener ee Sere, ee ~ --- ए ए श, eel ६ aaa इति ©, चिङितपुलवप a: | ९ saw दूति रू, fafeaq gags: | द nary दूति इ, fafagea are: | ८६8 ऋखभिपुसारे [ ८४ अध्यायः | सव्विद्याविश्ाता च सुषदुःखद्रा रश | अनन्तः पालकी धोरः(\) पातालाधिपतिष्तया y Re | zat ठषधरीो deat मसनः(९) सव तोमखः | atfeaaa विन्नेया टश रद्राः फणिख्िताः ' २२॥ श्रम्भ्‌ विभ॒ग गध्यस्य च्च छिद वन्दितः | संद्टारख विद्टारख लाभो लिपसुविचत्तणः॥ २२॥ Ha REHASH?) Wow रच, कु श्राएड्धेव सत्यश्च AA विष्णा सप्तमः ॥ 28 I रुद खारविमे रद्राः न टादाभ्यन्तरे खिताः । खुतघामेव नामानि भुवनानामपि स्परत्‌ ॥ २५। भवोद्भवः सवभूतः सवभूतसुखप्रदः। सवंसाच्तिध्यक्लर्‌ ब्रह्म विश्यकद्रण्राचितः ॥ २६ ॥ dea पुवश्थित at साक्षिन्‌ at रद्रान्तक खं पसङ्च्यां शब्द steqat शिव सवंसव्वंद सव्वसाच्रिध्य- at ब्रह्मविष्णरदकर ओं नमः शिवाय च्यांनमो नमः(*) | अष्टाविंशति पादानि व्योमव्यापि मनो ग | सदोषदस्त्रनेजाणि मन्लवणार्को मतः ॥ २७ ॥ बकनर न~~ ~ = ------- ~ ----~-------~ nnn ~~~ कन ^ वोर xfa ङ, विक्ितपुखकपाठः। २ वोय्याऽप्रसन्न षति ख, ग, चिदङ्खितपुसलकद्यप.ठः। ९ अथ Nearer दूति ख, वि्छितपु्तकपाठः। ५ अनवत ससुत पू वेस्थि साचिन्‌ Gear पतङगर्‌ ज्ञानर शब्द ख भिव सवैद- सवेोष्यच्चकर ब्रह्मविष्ण सद्र श्चं ममः faara Si नमो नमः चां नमः भिवायथां नम नसः दूति! wafea सुस्त त qaafe Si साचि Sf सद्रान्क Si पतङ्गा ज्ञान at we स्यां खक्त.च्ध[ण्विश्धां aa St सवंद्‌ आं] सुवेसाद्भिध्यकर ब्रह्मदिष्ण रद्रकर शपे नमः एवाय श्चं नम) नस र्ति च. चिङ्कितपुलकपादठः| | ८४ खध्यायः । | निटृततिकलाशोधनकथनं | २९४६ षोजाकारो मकारख(\) माद्या विडापिङ्गलाङ्ये | प्राणाप्रानावभौ वाय॒ घाशोपरसथौ तथद्दरिय ॥ २८ | Tae विषयः gat गन्धादि ग गपद्चकं । पाथिवं Awe पौतं वजुङ्ग घतुरलखकं | EA विस्तार) योजनानान्त्‌ कोटिरस्य शरताता | नेवान्तर्गता ज्ञेया योनयोऽपि चतुर ॥ २० ॥ प्रथमा सवदवानां मन्वाद्या रेवयौनय। ANGE च पश्वखतुद्धा तु ALTE: । २१॥ स्थावरं पञ्चमं सव योनिः षषी अमानुषी (*) | पेश चं राच्तसं Ae जान्धव्वं' Wea च ॥ २२ ॥ सौम्य प्रागेश्र (र) ब्राद्यम्मं परिकीर्तितं | अष्टानां प्ाथिवन्तक््वमथिकारास्यद मतं॥ ३२॥ SO प्रतौ बद्धौ भोगो ब्रह्मा च ATTA | ततो जाय्रदवस्थानेः समन्तभुं नादिभिः ! ३४ ॥ fafa गमितां ध्यात्वा qa नियोन्य च। ai vis wi’) निरटत्तिकिलापाण्ायह फट्‌, aa at wi Bil’) निरन्तिकलाप्राणय खाहल्यनेनाङग्मुद्रया vesqmagy Bt ङ yi ¥(0 निटत्तिक्रलप्रा्राय yg फडिव्यनन संहारमद्रया कुम्भकनाधः- LAE मकारद्ेति ग, ड, चिद्ितिपलकपाठः | ९ योनिः षष्ठो सुमानुषी रति ख, चिश्कितपुम्तकपाटः। यिः षषठोषु सामुषौ एति क ग, ङ, विह्कितपु्तकपाठः। द प्रजेञ्चरमिति ङ, चिद्ितपुककपाठः। uu xi द्‌ हामिति ख, चिितपुलकपाठः। ५ततथोरांरां रािति ख, चिङ्गितपलकपाढठः| श्रः शू शमिति ख, पिद्कितपुलकषयढः | of, a¢¢ सपियुराये | ८४ अध्यायः। ` स्यामादादाय at St ¥ wil’) निर्तिकलापाशाय नम दस्वननो- द्ववमग्रया रेचकेन कुम्भे संस्याप्य wi हां नित्तिकशापाद्याय नम सत्यनेनार्यं दत्वा aye विमुखेनैव area सम्निधानाया- ऋतिजयं सन्तपणङतिजयं च दत्वा खां हां ब्रमण नम इति ब्रह्याणमा- WY Sess च खाषन्तेन सन्तप्य | ब्रह्मन्‌ तवाधिकारऽस्िन qa दो्छयाम्य्ं } २५ ॥ we त्वयाऽमुकुसेन विधिं विक्लापयेदिति। खावाष्यन्ततो देवीं रक्तां वागोखरो हदा । १६१ डच्छाच्चानक्रियारूपां षड्विधां writer । पूजये न्तम येदधेवी प्रकारेणामुना सतः A ३७ ॥ वागरः विनिःफेषयोनि विक्षोभकारणं | Waa टायवीजादि चू फडन्तशराणुना ॥ २८ | ताडये दये तस्य प्रविेत्(र) विधानवित्‌ | ततः शिष्यस्य vag whe बहिकणोपमं ॥ १९ ॥ निषटत्तिख्थं ad पाणेज्यद्छया विभजेद्यया | ष्णो wis UE IZ at Et खाद्ेलयेनेनाय LHS MARAT ॥ Bo | ATHY WHAM wWwiatssafa यो जयेत्‌ | ait et w ei’) आत्मने नमः। पि्नोर्विभाव्य संयोगं चेतन्य रेचकेन तत | att ब्रद्माटिकारणत्यागक्रमाभ्नोत्वा शि वास्यद्‌ | ऋककरकककाककककयक "ष्यपि भ ti TUL योर्‌ xt हामिति क, चिक्ितपुस्तकपाटः। ९ प्रचिगेचति छ, ©, चिद्ितपुलकपाठः। Rat ute भिति ख, चिकितपुरंकपाढः। भययोनानयिकन नक <8 Warr 1] निह ्िकलाशोधनंकचमं | २१७ गभाधामाथंमादाय युगपत्‌ Taare ॥ ६२ । धिपे दागीखरीयोनौ वामयोदङ्धवम्या | ait wi हां wt era नमः(९)। पू जयेद पनेनेव तणयेदपि पञधा hee tt अन्ययोनिष CAS CHATS हदा चरेत्‌ | नाज पुंसवनं खया दियर्स्यापि सम्भवात्‌ | ४४। समन्तौ व्रयनं वापि देवान्यष्कानि रेइवत्‌। शिरसा जग्म कर्त जुगुपसन्‌ सव्य टे हिना | ४५॥ तथेव भावयेदेषामधिकारं शििवागना(९)। भोगं कवचमन्त्रेण शस्त्रेण विषयासमना | ४९ । मो दरूपमभेद ष लयसअन्नं विभावयेत्‌ | faaa ataai मुदं wer त्ववि शोधनं i ४७। ay पञ्चाङतीः कुव्यात्‌(९) गभोानादिष Way | मायया मलकमादिपाश्बन्धनिषन्तये | ४८ | निव तयेव हदा पश्चार्‌ यजेत तमात; | मलग्रक्तिनिसेन पाशानाश् वियोणनं॥ ४८ 8 खाहान्तायुधमन्त्ेय पञ्चपदाङतोय भेत्‌ | मायादन्तस्य पाशस्य सप्तवारास््भा्तया ॥ ५० | कार्य्य SLA FAT कल्यश्रस्रेय तलु | Gi कं निदत्तिकलापाप्रायद्‌ पट्‌ | १ श्यो € {हां waa नम इति छ, चिङ्ितपटकपाठः | ९ शिखादमेति क, चिङितपुलकपाठः। १ पशपच्चाश्नीद पारित 4, छ, विद्कितपशकपाढः | Ris | ्पभ्ियुरारे | Se खध्यायः। बन्धकत्वश् fade Wary ्रारना(९) | ५१॥ विष्टज्य वन्तु लोक्य घतपुगे खुवे धरेत्‌ । देदनकलास्त्रेण कंवलास्त्रेण भक्पमसात्‌ ॥ ५२॥ कुयात्‌ पञ्चाडतीदत्वा पाशङ्कश्निदन्तये | चां चः अस्त्रायष् पट्‌ | प्रायच्खित्त ततः gurcersfafacefa: ५२॥ अथावाह्य विधातारः पूजये त्तपय त्तथा | तत Bi दां शब्दस्परशंुद्त्रद्मन्‌ Rela खादेत्याङतित्रयेणधि- allay समपयत्‌ | दग्धनिःशपापस्य(२) ब्रद्य त्रस्य पश्णेस्वया ॥ ५४ ॥ बन्धायन ya: wa शिवाज्ञां श्रावयदिति। ततो विद्धज्य धातारः नाद्या दच्तिणया was | ५५। सं हाख्मुद्रयासानं कुम्भकेन निजात्मना | THAR ATLA चन्द्रविम्बेन afei ॥ we | ate योजयेत्‌ ae रचकेनोद्धवाख्यया । पू जयित्वाष्यंपाज्स्थतोर्यविन्दु धो पमं ॥ ५७॥ आप्यायनाय fre गुरुः शिरसि विन्यसत्‌ | विज्य पितसी ददादौषडन्तशििवागना | पर्णाय विधिः gat निटत्तिस्ति शोधिता ॥५८॥ इत्यादिमद्धापुरागे ae निवाणदरीौच्तायां निर्टत्िकलाशोधनं नामं चरतुरुग्नौतितमऽध्यायः॥ ---- "~ ~~ भक +~ ~---- ~ ~----~~ -- ~~~ --~ ~ --~------- ee कन ne pe त = न~~ --- ~~ नशन > = १ शिबात्ममेति ख, चिङ्कितपुस्तकपाटः। ९ दग्धनिःरेपप्राशम्य ति ख Sa, चिकित जकपाठः | ८४ अध्यायः | | परतिषटाकलाश्रोधनोक्तिः | २६८ BY TMA SHIT: | प्रतिषाकलाशोधनोक्तिः। खर उवाच । तत्त्वयोरथ सन्धानं कुव्याच्छडविगुडयोः | ऊखदौघ प्रयोगेण नादनादाकरसङ्किना। ११ at हां क हा(९) अजो वायुराकाष्रं तन्माभद्धियबुदयः | गणजयमदङ्गारखतुवि शः पमानिति॥२। प्रतिष्टायां निविष्टानि तत्त्वान्येतानि भावयत्‌। पश्चविप्रतिसठ्स्यानि खादियान्तात्तराणिच॥३२। पञ्चागरदधिका afey वनेत सयस्‌ शिताः | तावन्त wa tare विन्नयारूज्र agar as अमरेशः प्रभाव नेमिषः पष्कराऽपि च। तथा प्राटिख दण्डि भावभूतिस्याषण्मः॥५। AHA A हरि खनः शरोणो दश्रमः तातः | अन्धो श्नोऽखा तिवे श ख(२) महाकालोऽथ मध्यमः | ६ ॥ केदारो भेरवख्ेव दितीयादटकमीरितं | ततो गयाकुरदे्रखलानादिकनादिके | ऽ | विमलण्धाष्रदास ख(?) AER भीम सवच | वखापरद उद्रकोटिरवियुक्रो मषावलः। | गोकयो भद्रकगख GUI, WATT च| FAUT AIG भाखर: सूदनान्तरः! € ॥ छ॒बाङ्म्मत्तूपो च विश्रालो जटिलस्तथा | CH ie द्‌ दामिति ख, चिक्ितपुरूकपाठः। ९ अल्पश) भाम्तिकेयेत ङ, चिक्गितपस्लकपादः | दे विमलश्व्हासखेति ह, चिङ्कितपुम्तकपाठः। eee ~ 9 wow च we कि 1 | of २७० afagua ` [Sy सथ्यायः । रौग्रोऽय पिद्धलाच्च ख कालदं दौ भवेत्ततः 1 १० ॥ विदुरखेव घोर प्राजापत्यो छताशनः | कामरूपी तथा कालः HAST भयानकः ॥ ११ १ मतङ्गः पिङ्ल खेव दरो वे धाढठसनन्नकः | wea विधानश्च श्रीकग्डशग्शेखरः | १२ । स्ेतन च पय्यंन्ताः कथ्यन्तेऽथ पदान्दपि | व्यापिन at असरूप चां प्रमथ at तेजः al ज्योतिः at owe at खम्र खो ayn at अमता at aafe at नाना श्यां we ata at un al खः अनिधन fauatza शिव शवं परमासन AVAL महादेव सद्भावेश्वर महातेजः योगाधिपतये ay प्रयम सवं सवेसर्वेति दाजिंशस पदानि | बोजभावे wat मन्ता वामदेवः fara: frat y 22 ti गान्धारी च सुषम॒णा च नाडयौ et मारत war । समानोदामनामानौ ससनापायरिज्िये y १४॥। रसस्तु विधयो रूपश्रब्दस्पशरसा रागाः | मण्डलं वत्त लं तश्च पण्डरो काङ्धितं सितं | १५॥ खभ्रावस्थाप्रतिष्ायां कार्णं Wass | प्रतिष्ान्तक्रतं सवं सिन्य भुवनादिकं ! १६। सजं दे ह खमनग्लेय प्रविष्येनां वियोजयेत्‌ | योषां खों हां प्रतिषाकषणापाशायश्योः फट खाषान्तनानेनेव ए॥रकयाङ्गश्मुग्रया समाकंषत्‌ aa. at “te” कां ॐ *(९) प्रतिदा कलापाशाय, फडत्यलनं संहारमद्रवा कुम्भकेन इदयादधो नाडी- [9 री { VY Mie tie इषि ख, चिक्ितपुस्तकपाठः। ८५. ख्यायः । | प्रतिषाकलग्रोधनोक्तिः | २९१ ENS Gl Ut HK कां हार) प्रतिराकणापाश्राय मम इत्यननो- RAAT रचकेल कुम्भे समारौपयेत्‌ शं $f प्रतिष्टाकलापाशाय नम इत्यनेना वित्वा सम्प व्य साहानकेनाङतोनां भयेख सद्रिधाय ततः at wt fame aa xfs विव्यमावाद् सम्य श्य समध विश्यो तवाधिकारेऽ्िन्‌ aay दौक्चयाम्यहं १७॥ भावयं लयानु कलेन विष्णु विन्नापयेदिति | ततो वागी देवो वामो श्मपि पववत | १८॥ erage सन्तप्य शिष्यं वक्षसि area । ्योहाहांरंफट्‌(९)) प्रविरेदप्यनेनेव चेवन्य' विभजेशतः ॥ १८ $ शसेण WLI MEAL MAE | at ete et ङ फट्‌.) खाहनतेन WM तेनेव पुटिसामना | Ro गट हत्वा तं नमोन्तेन निजानि निमेजयेत्‌(*) । ar हां हं हो (५) area नमः| एवंवत पिढसंयोगं भावयित्बोद्रबाख्यया(¶) 1 २१ ॥ वामया तदनेनैव दे वीगभे विनिचतिपेत्‌। at wie wi alata aa: | दे शातपक्लौ इदा YA शिरसा WHAT तथा | २२। ve id x mi ut cia ङ, fafeaq aera: | Ray ut eet ue az tf w, ©, चिक्धितपुरुवदयपाटः। Ret ett ety uz cit ©, foie पुतकपाठः। ४ (mag fa aU, विष्ण तवपःठः। 4 Bt ate ut cis, क, चिद्कितपक्तकपाठः। ९ म.क्यलातु दचयेति क, चिद्धि.ष तकपाठः. ककन मोको २७२. afagriat [८५ अध्यायः | faaat वाधिकाराय भोगाय कवचाशना | TMART दा द्वं गभ धानाय पुवं वत्‌ ॥ २३९ A शिरसा पाणशेधिस्ये निष्क ad शतं जपेत्‌ | ud पाशवियोगेऽपि ततः श्स्त्रात्मजप्तया ॥ २४ ॥ ` हन्द्यादस्रंण कन्तय्या कलावौजवता यथा | al st प्रतिष्टाकलाप्राणाय षः फट | विष्ज्य वन्त लोक्लत्य(९) पाशमस्त्रेण पूववत्‌ ॥ २५ ॥ घ तपण वे दत्वा कलास्ेगेव होमयेत्‌ | BAN जङ्धयात्‌ TE पाशाङ्गरनि रत्ये i २६ i प्रायश्ित्तनिषधाये ददादष्ङतोखूतः। at चः अस्त्राय छ फट्‌ । Seay EMAL क्त्वा HATA | २७ ॥ एववा क्तविधिना कुय्यादधिकारसमण्ं। at हां Tawa दाग खाहा। निःप्र षदग्धपागश्स्य पश्योरस्य इरे त्वया | २८॥ न स्थेयं बन्धकत्वेन fratat ्रावयेदिति। ततौ विज्य गो विन्द्‌ विद्यात्मानं नियोज्य च ॥२९.। नाङ्मक्तदंट्येन चन्द्रविम्बेन ata | संहारमदया Wa’) विधायोद्धवमग्रया॥३०॥ aa संयीज्य विन्यस्य तोयविन्द्‌ यथा ya | विद्धज्य पितौ ag: पजितौ कुसमादिभिः। ~ ग~ ~~~ np ee ~= ny ९ व दमोशत्येति ख fafeataay s: | ९ सस ्मद्रयाग्रस्य इति ख, fafeaqaqaqa: | SQ Sayre: | पिदा चैमकथनं | yoy दद्यात्‌ पूणां विधानेन ufere rs विश्रोधिता। १९ { क, AN रि & ° fj = इत्यादिमहापुराणे aus निवाशदीक्तायां प्रतिष्ठाकलाशोधमं नान पञ्ाणातितमोऽध्यायः॥ | By ee > Aone अथ षडशोतितमोऽध्यायः। विद्याविश्धनप्धानं) EAT उवाच। ,सन्धानमयच विद्यायाः प्राचीनकलया ay | कुर्वीत प्‌ बवत्‌ कत्वा (१) तत्वं वणय तदच । १.॥ ai दोः चीमिति सन्धानं। साग जुद्विद्या च नियतिः Heat ae | कालो माया तयऽबिदा सष्वानामिति सप्तकं ॥२॥ रलवाः शषसाः षणा; षड्‌ विद्यायां प्रकीर्तिताः | पट्‌ानि प्रणवारोनि रकविशतिसदव्यया॥ ae at नमः शिवाय सव प्रभवे इं शिवाय.) इशएानमूद य ततयुरष- mara अधघोर्ेदयाय बामद वगुद्ाय(र) सदरोजातम१ये(५) खं नमो नमो गद्यातिशद्याय गोपे अनिधनाय सवाधिपाय(*) atten परमेश्राय भाषन at योम | क क eens enn a Bn wool ~^ ~ ~~ - ~ ee =-= = नक ष 97 7 {क ऋ 2 ~— -— Gp rears ows - pe ee © “rege er es a rs ९ sang चलति ख, चिद्िमपुक्लकपाठः। ९६. शिवाय cia श, चिद्ितपसकप।ठः। द बध)गद्माय दति ख, जिङ्ितपुलकपाठः। ४ सद्योजाताय ane दूति ख, चिक्धितपुरकपाठः। ५ ty निधाय सवोभिपतय दति ख, चिकितपुष्ठकपाढः। 3. {Vy अभिपुराये ` | ८५ खध्यायः | Si carat भवनानां खरूपमथ कथते । प्रथमौ वामदेवः स्यात्ततः सवभवोद्धवः\४॥ बजे दः प्रभुद्धाता क्रमविक्रमसु प्रभाः | यटः(र) प्रशान्तनामा च परमाच्चस्सजन्नकः॥५॥ शिव सशिवो बश्वरच्तयः Wats च। अद्ठरूप्रमामान्मै तयाऽन्यो SISA! ॥ ६ ॥ HAHA AUTRE RATT | कल्याण इति विश्या; पञ्चविं ग्रतिसङख्यया ॥ ७ ॥ मन्ता घौसमसी वौजे नाड्य दे तते TAT | wat च wfefsret च ाननागतै प्रभश्ननौ ॥ ८। विषयो रूपमेवेकमिख्िय Wea | शब्दः MUG रूपश्च जय रते गणाः सुताः | € ॥ ष्यवस्याऽन सुषुभिख स्री Cae कार्य | विद्यामध्यगतं wa भावयद्धबनादिकं 1१० ॥ ताडनं छेदनं तज प्रवेश्खापि योजनं। रव्य यनं कुय्याहिदया wave wa: ॥ १९॥ खमन्धारीप्य सङ्गरद्य कलां कु fara | सद्धं कारशमावाश् faa a fag प्रति} १२॥ पिजोरावादनं छत्वा(२) wea areata | प्रविश्य पूथमन्नेण तदात्मनि नियोजयेत ॥ १२॥ चधालष्यादाय परवोक्तविधिनाऽऽत्‌मनि योजयेत्‌ | वामया योजयेद्‌ योनौ ग्टहीत्वा दादशन्ततः ॥ १४ | ए, vax tia ष, ©, चिकरितपुस्तकपाढः। ९ Ularert कुष्योदिति ग, च, चि्कितपसलकपाडढः | उश ्ध्वायः। | शा न्तिशोधनविधानं | Ral दे इलम्मन्ति जन्माधिकारमेव च, भोगं लयन्तथा श्रोतः सुड्धितस्वविशोधनं { १५॥ निःेषमलकन्भादिपाश्मन्धनिटढत्ये | fara विधानेन यजेत शतमाङतोः | १९ । wae पा्ेधिष्य भशग्रक्ठि तिरोहहितां | कदनं मदनं तेषां TM AAT तचा(\) | १७। ale तदक णमा प्रायखित्तमचीदितं। CAAT TA पूजा रूपगन्धसमपंयं । LT | at शो रूपगन्धौ सुरवां XK हाय सादा | amg wiaraarat ददर विष्न्य कारं | विधायात्मनि waa UTE निषे्येस्‌ ॥ 22 | fare’ शिरसि विन्यस्य विदत्‌ पितरौ ततः । दद्यात्‌ पूणं विधानेन समशूविधिपूरनौः। २० | म { ९* म पवाक्तविधिना काय्य विदार्या ताहनादिकं। सखवीभन्त fare: स्यादिति frat विश्ोधिवा॥२१। R94 इतयादिमष्ापुराये eae निष्यणदीक्चायां faqrat aa नान Lat sara) सन्द्ध्यादधना frat wear साड यथधाबिधि। > गी ॥ दघडष्यतितमोऽध्यायः। अथ सप्राशोतितमोऽष्यायः। ष्रान्तिग्रोधनकचयनमं। श्रान्तौ तत्वदयं लोनं भावेश्वरसदाशरिमै । १) ९ शेदमं भेदम तेषां बडशोकरशना एति भ,विद्धितपुशकपाडः | २७६. । कर्भिणरये न | ८७ अध्यायः }: चकारखकच्तकारख् दौ वभा.यरिकी्तितौ) रुद्राः समाननामानो WIM: TY तद्यथा ॥ २॥ प्रभवः समयः कदर विमलः शिव इत्यपि। चनौ निस्न्ननाकासौ afaat टी्तिकास्णपै | 2 0 जिदशखग्नामा च fee: कालसजच्चकः। सष्ठाम्बनजेच्छस्खति (९) tat: शान्तौ प्रतिष्टिता: 1 8 ोम्व्यापिने द्ोमव्याप्यरूपाय (र) सवव्यापिने शिवाय श्यनन्ताय अनायाय खनाश्ितायश्रुवाय शताय योगपौठसंद्धिताय निल्ययोगि- भ ध्यानाषारायति (द) दादश्पदानि। | परुषः Haat aml वीजे विन्दुपकारकौै च्यलब्बर्षायसानाठपनौ वाय HATHA | ५॥ इन्दिये त्वकतारावस्या are विधयो aa: | गणी स्प्॑निनादै दावेकः कारगमीखरः 4 ९ ॥ quate श्रान्तिरं सम्भाव्य भुवनादिकं | क्िदभ्याशललाडनं भदं प्रवेशश्च वियोजनं ॥ 9) | RR प्रद AAT AT TT | MARA HEY कलां कुण्ड निवे शयत्‌ ॥ ८ | xu तवाधिकारेऽजिन्‌ aay दीच्तयाम्यष्ं | भयं त्वयाऽन॒कूलेन (५) Fare विन्नापनामिति॥€॥ चावाहनादि.कौ. fast: शिष्यस्य ताडनारिकं। वा वा a pete ९ सक्ासूकेञचरद्ैव इति ग, चिन्छितपुलकपाढः | १९ गयो्याप्रकरूपाय इति ख, चिज्ितप्तकपाढठः | योमरूपायेति ग, Parga. GARI: | 2 3 | _ await ख, चिदिपपुरकपाटः। व्यनारायेति म, चिक्रितपुरकपाठः। ` ४ भागं त्वया a. Wee cia ग. डः, धिक्ितपस्कपष्ठः | - । ८७ श्वध्यायः | | wifawtwwa ea | 208. faurarera चेतन विधिनाऽऽत्मनि योअयेत | tot yaaa पिदढसंयोगं भावयिषाद्रवाख्यया | इत्सम्य. STA A दे दोगभे नियो जयेत | १९ । दे होतपण्ौ चदा wy शिरसा ज हतवे । शिखया वाऽधिकाराय भोगाय कवचाशना 8 eR A लयाय waaay श्रोतःमुदौै शिवेन च। AWTS हदा Was गबभाधानादि पूर्ववत्‌ 1 ११। वाणा yw fey fora at एतं जपेत । मखलशक्ितिसौधान शल्नगडतिपष्कं 4 १४। wa पाशवियौगऽपि(\) ततः सप्रास्नजप्तया | हिन्ादस्त्रेण कसय्या पाशाग्धौजवता यचा { १५॥। ai हौ (र) शाभ्तिकलापाश्ाय हः हं फट | विद्धव्य THM USE एववत्‌। तपु ख्ये दला Meee होमयेत्‌ ॥ १६ | अस्तेय जयात्‌ पञ्च TMP Aqsa | प्रायद्ित्तनिषेधाय दद्यादद्ाहतीग्य } १७॥ यां हः waa इ' पट । शदे श्वरः RATA Wal पृजनतपंण | विदद्टत विधानेन तदो शुष्कसमपर॑ङं 1 १८ ai Bt wat ब्यद्ारपै AVA WWD खारा) निः्रषदग्धपाश्रस्य THAT त्वया | awa बन्धकत्वेन fraret श्रावयेदिति nee | १९ ea पाशवियोगथ क्षिति ग, ध, चिङ्ितपककपाठः। ९ हमिति क, 5, चिक्रितपुलकपाठः। थो ्योमिति ग, दिद्धितपुणक- पाठः। ओं यैमिति ष, चिङ्धितधुरकपाठः | ROG शआभिपुरास [SS अध्यायः ॥ विद्धजे दीखरन्दथं सौ श्रा्मामं नियो जयेत्‌ । डषचन्द्रमि वात्मानं विधिनाऽऽप्समनि योजयत्‌ ॥ Ro # qe संयोजयेदेनं शद्धयोद्ध वमुद्रया | दद्यात्‌ मूलेन fore शिरस्यमुत विन्दुकं ॥ २१ ॥ विदश्य faact ax: पूजितौ कुखमादिभिः। दद्यात्‌ wat fauraat निःरेषविधिपूर्णों ५२२४ स्यामपि धिधातय्यं पूववश्ताडनादिकं | airy fare: स्याच्छडः ए्न्तरपोडिता y 2 | इत्यादिमदहदायुराये aaa निवाण्दीक्तायां शान्तिशोधनं नाम सप्ताग्रोतितमोऽध्यायः ॥ रिणी ATS ATA SATA: | निवाणदीच्ाकथयनं। EQE उवाच | सन्धानं शक्यतीतायाः शाक्या साद विगुद्धया | कुवीत पववत्र तत्ववणंदि तद्‌ AUT १६ wi wt at दौः ei xfa सनानानि। उभौ एकिश्चिनौ awa भुवनादकसिद्िकं। दौपकं रोचिकष्धेव ates wie ais च॥२॥ व्योमरूपमनायख urease | च्धाइगस्यदमो शाने At वणाखघोडश | 2 | ऋकारादिविसर्गम्ता बोजेन रेइकारकनै | कुहक प्रखखिनो west देबदन्तधनञ्चयौ ॥ ४। मारततै Quad wit xfxa विषयो wT | CG धायः | | निंबाबदौक्षाबिधिः। शब्दो Tats तु तव्यं तीता तु पष्मो ॥ ५॥ हेतुः सदाशरिवौ देब इति सक्चादिसदधषं | सश्िक्य शाक्यतीताखयं fangrmearfca ae 4 कलाप्रा्रं समाता फडन्तेन विभिद्य a । प्रविष्छान्तव्रमोऽन्तेम पडो त वियौभयेत | ७ | शाहतसम्यटौभूतं erway afar | पूरकेण समाङृव्य पाशं ARTA, ॥ ८ ॥ कुम्भकेन समादाय रेधकनौद्धषास्यया | तसम्पट नमोऽन्तेन वि ङु निवेयेत्‌ । € | स्याः एजादि कं aq’ जिष्टत्तरिव साधयेत | सदाशिवं समावाह्य एजयित्वा प्रतप्य TA to A सदा स्यःतेऽधिकारऽस्तिन्‌ ममचु दीद्तयाम्य्ं | भाग्यं त्वयाऽमुकूलन भव्या विच्चाप्रयेदिति। ११॥ पि्रोणवाहनं पथां छता तपकसन्रिधी | हतसम्प्ट तमवीजन शिष्यं बक्षसि ताडयेत y १२॥ at wie पट प्रविश्यचाप्यनेनेव aaa विभजे त्ततः | WAU पा श्रसंय्तं WSIASH MART | Lee at दाहः पट्‌(र))। खाहान्तेन ETH तेनेव ufeatenat | reat तत्रमोऽन्तन निजानि नियोजयेत } १४1 Si ut 8 WY याने नमः(र)। Cutty & we दूति क, चिङ्धितपलकपादः। e St xi marae मम रति छ, चि्ितपुलकपाढः। Rte. afauzta [se gata: t पववत पिढसंयोगं भावयिव्वौद्धवाख्यया | वामया तदनेनैद(९) देव्या wa नियो जयेत्‌ | १५। गन्भाधानारदिकं सवं पूवा विधिना चरत्‌ | मूलेन पाशशे्िल्ये fama शतं जपेत्‌ ॥ १९ ॥ मलग्क्तितिसोधान पाशानाश्च वियोजने) पञ्चपद्चाङतोडयादायुधन यथा पुरा | १९७ | पाशानायुघमन््ण सप्तवाराभिजक्तया | feqicam कन्तव्या कलावीजयुजा यथा Yves | चो हां शान्यतोतकलापाशय HE पट्‌ । विसुल्य quae पाशानस्त्रेण पुव वत्‌ | घतप्रये Bs दत्वा HATSAT होमयेत्‌ ॥ १९ ॥ SAT ASMA पञ्च पाशाङ्कुश निन्त | प्रायखिन्तनिषचधाये टदादराङतीस्ततः | २० | सदाशिवं हृदावाद्ट्य Bal पूजनतपंण ! ` पुव क्तविधिना कु्यं(दधिकारसम्पयं॥२१॥ at wi सदाशिव मनोविन्दुः ea ETT स््नाहा। निःगेषदग्धपाश्य पशोरस्य सदाशिव | नन्धायन त्वया wa शिवाज्ञां ्रावयदिति॥२२॥ मूलेन जयात्‌ wat विसुजत्त सदाशिवं | ततो विशुद्धमात्मानं शर्चन््रमिवीटितं।॥ 238 8 संहारमुद्रया सौद्धया Catan गुररात्मनि | कवौ त fare दस्थमु इत्योद्ध वमुद्रया ॥ २४ | द द्यादाप्यायनायास्य मस्तकोऽष्ाम्बुविन्दु कं | ्तमयित्वा महाभक्रधा पितसै विसुजे था ॥ २५॥ —_—— a a re ee ae ee ee enema arene eee atte seed ९ वामया हदसमेवेति ग, सि्ितपखकपाटः। १८ सथ्यायः | | निषाबदीक्षाविधिः। रषद दितौ श्रियदीक्लाये waa पित zat | wea यित्वा तद्ज त्वं खाननात्मनः ॥ २६॥ शितामन्तितकत्तव्या बोधशक्तिखरूपरिणों | शिलां हिन्वा शि वास्त्रण शिष्यस्य ATH HA | at ait शरिलाये इ पट्(९) et रः अस्राय ङ्क पट्‌ । afa at घतषरणायां गौविडगोलकमध्यग(९) | संविधायाख्रमन्तण द फडन्तेन WATT WRT ॥ खं दौ हः wea ह फट | vate खुक्ख वौ श्यं संसुप्याचम्य च खयं | योजनिकाखमान्मानं शमन्त य ताडयेत्‌ | RE It वियोज्याकृष्य समु व्य.र) परत्व वर्‌ STRUTT: | आक्मोयक्दयाम्भोजकणकायां निवेशयेत्‌ | १० | पूरितं श्रवमान्येन वि्िताधोमुखश्रचा | नित्योक्विधिनाऽऽदाय श्द्खसत्निभमद्रया ॥ ९१ । प्रसारितशिरीोश्ैवो नादीोचारानुसारतः। anetginaaa: परभावसमन्वितः ।॥ २२ | कु्भमण्डलवङ्िग्यः(*) शिष्यादपि निजात्म्नः। Weal षड्विधाध्वानं waa प्रागनाडिकं॥ १३। सिन्य विन्दुवद्‌ ध्यात्वा क्रमशः सप्तधा AUT | प्रथमं प्राणसंयोगखरूपमपरन्ततः ॥ ३४ | प्यं fired ¥ पट्‌ रति ख, ठ, चिकितपुम्तकपाठः। भाषां fred x फड़ति ग, चिश्ितपुलकपाठः। र गःविन्दलोकमभ्यगामिति ख. चिङितपुककपाढः | ३ वियाब्ारष्य सद्टद्मेति ख, ड, चि्छितपुलकप 1S: | 1 ४ कुण्ड षटलवकिभ्य रति छ, fefrrqeraas: | 365, AER प्यत्र [ we arte: हृदयादि क्रमोष्वारविदष्टं Tee | YR FAA HM BAT वदनं मनाक्‌ ॥ २५॥ quand नाद खरूपन्तु sata | सत्तमे Alka त्यागाब्मश्रन्सविखरु शलयः ॥ २९॥ प्रकिनादोद्ध सद्धारस्तच्छक्तिनिखर मतं | प्राणस्य निशखिलस्यामि भरक्तिप्रमयवजितं॥ 29 ॥ तत्कालकिखरः as अक्धतोतद्च समं | तटे तद्‌ योजनास्थानं वि खरन्तत्वरखसम्‌ षकं | Rss पूरकं कुम्भकं HM BAI वद्नं मनाक्‌ | श्रनेरटौस्मन्‌ oe wat शिष्यात्‌मनौ लयं ॥ Re ॥ हकारे तडिदाकारे क्डष्वप्रादरूपिशि । उकारः Wat नाभेविंतल्िं व्याप्य संशितं + so | ततः UL AARC CATAL HS Qigie वाचकं विष्यो्ततोऽद्ा कख करठकं ॥ ४१॥ GACH AAA मकार THATS | तदल्ललाट मध्यष्यं विन्द्‌ मौ्छर्वाच्क॥ ४२॥ नादं walled देकं ब्र्मरन्धाषखानकं | शक्ति TTA त्लस्भिस्यमनुक्रमात्‌ ॥ BR ४ दिव्य पिपौलिक्ास्य्रं. तक्तिद्धेवानुभूय च | दाद श्रान्ते परे TS BAHAI | ४४ ॥ भा वष्न्ये मनोऽकीते शिवि नित्यगुणोदये | वि्लोय मानसे लस्मिन्‌ शष्यासुमानं विभावयेत्‌ ॥ ४५ ॥ विमृश्चन्‌ सपिघौ धारां जुलान्तेऽपि परे श्वि । योजनिकास्िरत्वाय वौौषडन्तश्िवायबा(९) । ४६॥ Ty जौमडन्तवा नेति ख, {चकित पुशुकप्रङः | नेनि ब, eee) = ` ` ख~ अधवायः | | निर्वावदोशाविधिः। ace , दत्वा Get विधानेन सबापारेनमाषरेत्‌। ait aaa (९) aint aa ent) (सां रां सामने (र) मरिढप्तौ भव ety! Sie! arma’) खनादिबोधो भव लाहा। चों et arma’) eaat भव aret घां है त्न न(५) qeH- शरक्षिभव ater ओं हः खात्ममे(९) अनन्तक्षिभव खा | LAY षट्‌गणमात्मानं एतवा परमाक्षरात्‌ ॥ ४७॥ विधिना भावनोपेतः श्ये हे यो जयेत्‌। तौत्रा्क्किसम्यातजनितश्रमश्रान्तय । ४८ । ध्यम्‌ इ नि विन्चखेदध्थदम्‌तविन्दुकं | प्रयमद्खश्रकुम्भादीन्‌ शि वादसिण्मग्डले(९) ॥ ४९ ॥ सम्यव्तः sama शिष्यं दक्तिणमातुमनः। लयेवानु्टहोतौऽयं मृिमाख्याय मामकीं ॥ ५० ॥ देवे बहौ गौ वद्माद्क्षि stow Tea") | इति विक्ष्य द्वेषं yay च मरः छं । ५१। Re ate ae ~^ +> meee = ~न ९ gt तात्रिति ख, चिङ्ितपसकपाटः। चां डो आआत्मत्निगिष, च.कतेप्‌. सकपाठः। खा UY आदाने श्नि ङ, म्‌, Fafercerntre: | wt yt wreaths ©, वि- कितप्खकपाढठः। थां श्‌ अतात्रिति ख, जि्ितपश्शकपाठः। चं अदपनिति न, ध, बिङितिप- SHUTS: | ४ चंदु खाप्निति च, धिक्ितपुलकपोढः। Sty wrafate ग, fafees- खकपाठः। सांशो waa s, ©, चिश्ितपलकपाठः। STS erate ड, षिङितिपसकवषार्ः | .. Ste grafafa छ, ©, चिङितपुरुकपाठः। ° भ्रिवदचविरूमस्डले इति ग, पिद्ितपुलकपाठः। i भङ्गि नाथाख्य बदयेति ख, ©, चिक्ितपरंकपाटः | २.८४. afagua <€ अध्यस्यः। ` प्रयत वास्िति ब्रूयादाशिषं शिष्यमादरात्‌ | ततः परमया भका दत्वा देवऽदधपु्पिकां। aaa शिवकुम्भन cara farsa” ॥ ५२ ॥ इत्यादिमषहाप्रराये sae निवाणदीच्तासमापनं नाम अष्टा गौतितमोऽध्यायः | अथाननवतितमोऽध्यायः। र्व तक्वदोच्ताकथयनं। शर उवाच । अधेकतात्त्विकी Seat लघत्वाद्‌ पदिश्यते | सन्रबन्धादिकुर्व्वत यथायोगं निजात्मना oe | कालाम्नवादिशिवान्तानि तत्वानि परिभावयेत्‌ | समतत्त्वे समग्राणि सजे मखिगिणानिव॥ २॥ वाद्य शिवतत्त्वादि गभाधानादि एववत्‌। मलेन किन्तु कुर्व्वीत सव्वशुलकसम्पगं | २। प्रददीत ततः पूगां तक््वत्रातोपगभिंतां | रक्षयेव यया शिष्यो निब्बागमधिगच्कति ॥ ४। योजनाय शिवि चान्यां स्थिसतुपादनायच। दत्वा oat प्रकुबो त शवकुम्भाभिषेचनं ॥ ५॥ इत्यादिमदापरणे MAT खकतत्वदटौच्ताकथयनं नाम ऊननवतितमोऽध्यायः | ho अध्यायः । | अभिषकाटिविधिः। २८५ अथ नवतितमोऽध्यायः | अभिषकादिकथयनं। ear उवाच । शिवमभ्य्याभिषेकं कुव्याच्छिष्यादिके शये | RMAC eRe क्रमशो नव विन्धसत्‌ ye | तष च्तारोदं HIT दध्युदं घतसागरः | ह्च कादम्बरोखादुमस्तू दानष्सागसन्‌(*) || 2 | निवेशयेद्‌ यचासद्स्यमशटौ विदेखरानय | रकं शिखण्डिनं te श्रोकश्ठन्त्‌ दितौयकं | 2 जिमृत्तमकरुग्ाच्तमेकनेन्रं शिवो त्तमं | GHA CAAA AAA TRATA || ४॥ ay शिवं समद्रञ् शरिवमन्ल च faye | यागालयान्‌ दिगोशस्य रचिते सानम्ण्डपे ॥ १ ॥ HAI करदयायामां वदीमष्ाङ्गलोच्छिता | ग्रोयणाद्यासन तत्र विन्यस्या नन्तमानरं ॥ ६ ॥ fag निवेश्य पूवोस्यं सकलीहत्य पूजयत्‌ | काञ्चिकौदनमद्‌भदू बौगोमयगो लबैः ॥ ७ ॥ सिदार्थदधितोयेख कुव्यो तिग्न॑न्नं ततः | तारो टानुक्रमेणाय wer विदश्रशम्बरः | ट | कलसेः Aire epee लधाधारणयान्वितं | परिधाप्य सिते wea निवेश्य fracfam te | yar feataa शियं"युनः Trae येत्‌ | sala यौगण्डश् मकुटे कत्तरोंष्टों॥ १०॥ अन्चमालां पश्तकादि श्रिविकाद्यधिकारकं। [1 ere ee en nee ee ९ खादुगभाद्‌ानष्टमागरानिति क, ख. चिङ्कितपुलकपाठः ' ९८५ qfayua fer Sey: 3 दीक्ताब्याख्याप्रतिष्ाब wraisyrafs त्वया | Le | gutter’) विधात्यमाच्ां संश्रावयदिति | खमिवाद्य ततः शिष्यं प्रणिपह्य महेश्वरं | १२॥ विघ्रलालापनोदाथं क्ुव्यादिज्ञापनां gar | मिषेकाथमादिष्वस्लवाऽ ग रम्र्िना ॥ १२॥ संहितापारगः atsaafafant मया शिव । दक्तये मन्लचक्रस्य पञ्चपश्चाङतीयंजत ॥ १४ | दद्यात्‌ wat ततः शिष्य स्थाप्येत्रिजदकच्धिये। श्िष्यदल्िगशपाणिख्ा BYTES: क्रमात | १५॥ लाछयेदुपबद्धाय दग्धट्‌भोग्रशम्बरेः। कुश्चमानि we दल्वा प्रणामं AIT ॥ १६ ॥ कुम्भेऽनले शिवं खर्ज ्ततरूत्‌छलत्यमा विषेत्‌ | Sauget शिष्याः ग्रास्त्रेग सुपरीच्तिताः | १७ ॥ भपवम्नान वादोनामभिषेकाद्‌भोपसितं। at atat पुः ष्टः फडिति अस््रराजाभिषेकतः॥ cy इत्यद्मिद्धापुरागे amy यभिथेकाटदिकथयनं नाम नवतितमोऽध्यायः ॥ a अथेकनवतितमोऽध्यायः। विविधमग्लादिकयनं। शखर उवाच | अभिजिक्तः शिवं विष्णु परूजयेद्धाक्रादिक्षान। श्ङ्खभय्यादिनिघाषेः सापयेत्‌ gyms ९ ।॥ ९ खयं वोचति म, विङ्किलपस्तकपाठः | ९.१ खध्यायः। | विविधमग्नादिकफयन। २८० यो देवान्दवलोकं स याति खकुखमुदरन्‌। वघवपेटिसश्वघ a यत पाणंसमपाश्नितं॥ २। qanaga देनानां भसीभवति पावकं | Asa घता रेवान्‌ साप्य सुरो WAT p १। चन्दनेनानलिष्याय wate: पूजयेत्तथा । अल्यायासन सतिभि स्तता देवात्‌ सब्दा॥8॥ अतोतानागतन्नानमन््रधोभूरक्तिमुक्तिदाः। RUM प्रश्रसु्प्राये wa Vat सुभासुभ ॥ ५॥ fafasifat मृलधातु खतुभित्राद्म णादिः | geet भृततच््वादि ष चेवं जपादिकं gO रकजिकाति्िकान्ते पदे दिपमकान्तके | मुभ मध्यमं मध्येप्वन्नङ्िषु पः सुभः ॥ ७ ॥ सड्यावन्द्‌ जो वितान्दं यमोऽब्ददग्र ा भ्रुवं । सव्य भाखेशद्‌्ाश्नोविषयमन्पे क्षि SI AAT | कडिन्धा ज्षया Ye गोमूज्राङ्चतिरुखया | gaya fra यावचिचतुष्वावसानवं ॥ € | HAE दौम मरदीजेखतुःषश्टिपदे तथा | चच्ताणां पतनात्‌ सप्र द्िषमादौ सुभादिकं॥ १० रकक्िकादिमारभ्य अन्ते चा्जिकं तया | waa समा Frat विषमाः शोभनादिद्‌ाः(*)॥५११। arxugrad: कायः षोडश्खसपूब्बगेः। HYG: TAL! कादं ल्िएरानाममन्रकाः | १२। St बीजाः प्रणवादयाःसयुत्रमोऽन्ता TT पूजने । neat विंशतिस(शखाः शतं षष्ट्यधिकं वतः 0 १३। ie साका 5 rt er १ षभनादिकाः ति ड, चिङितपश्तकपाढः | Rte खधियुराये ` [९२ अध्यायः \ ; ऋ = at wi aah: सरखत्याखण्डिकाथास्तय्व च| तथा aleira ट्मीया खां at Amat: श्रियस्तथा ॥१४॥ तयान्ततैः at मन्तः स॒व्यस्य(*) at हौ मन्धाः fare च। at WR NAME Bi ATS तया WEIN Wy a | ¢ 2 LATS AUTH! कालस्तथा घोडश्भिः खरः | A N = ॐ £ HIB: सखरयाद्य : कान्तम्मग्लास्तयाखिलाः ॥ es | cae aire at afar wary | श्रतच्रयं षष्छाधिकं प्रत्यकं मण्डलं RATA | अमि धिक्तो जपेद्‌ भ्यायेश््छिष्यादीन्‌ Saag रः । १७ ॥ इ्त्यादिमहाणणये siya नानामग्नादिकयनं नाम खकनवतितमोऽध्यायः ॥ स अथ दिनवतितमोऽध्यायः। परतिष्ािधिकयन। Sac sara) प्रतिष्टां सम्प्रवच्छामि mate सङ्न्नेपतो रा । ne शक्तिं शिवो लिङ्क तयोगः ar शिवागमिः।॥१॥ प्रतिष्ठायाः परञ्च मदास्तषां रूपं वदामि त | यज ब्रह्मशिलायोगः सा प्रतिष्ा विरंघतः॥ २॥ स्थांपनन्त्‌ यथायोगं we ख्व निवश्रनं। प्रिति्ाभिनत्रपोठस्य दित स्थापनम्रच्यते ॥ २ ॥ उत्थापरनश् सा प्रोक्ता लिङ्धोद्धाग्परःसरा। यस्यां तु लिङ्कमारोष्य संस्कारः प्रियते नधः ॥ ४ | — ee ---- can? जः = ~= = ~~~ कचन eee न+ eam -- ~ --= भ न oe ९ वथा at st aaa: मय्यस्य fa a, घ, fe RATERS: | ९२ अध्यायः || प्रतिष्टादिविधिः। ace agua sates faut विष्णू दिकस्य च(\) | खसु wag aaa नियुद्चीत ut शिवम्‌ y yt यदाधारादिभेदरन(र) प्रासादेष्वपि पद्ठधा। पररीक्तामय मदिन्ाः कुय्यात्रासाद काम्यया ॥ ६ ॥ श॒क्ताज्यगन्धा रक्ता च रक्तगन्धा सुगन्धिनो(र)। पोताक्र्ण सुरागन्धा विप्रादीनां महो कमात्‌ ॥ ७ | Ww ९ © oN, fi न एव्व शणो त्तससवच् vat wat विशि्यित(*)| ~ २ ~ “€ ~ आखाते wiferch यस्याः पूण्मद्‌ धिका भवेत्‌ ॥ ८॥ * {7 Sa + उत्तमान्तां मदो विद्यात्तोयादंवा समुचितां | ¢ ° ~ we graifefagginaay शोधय्द्‌ गर्ः(५) ve | ATTA WHIMSICAL) | खनने गाकुलावासे; कघंगेवो AVA ङः | १० | मण्डप द्ास्पजादि मन्लटकप्तपवसानकं (°) | qm निवत्याघोरास्तं wea") विधिना यजत्‌ ॥ १९ । afta योपलिप्तायां भूमौ संश्ोधयदिशः। A SN © * खगंदध्यच्चते रखा; प्रकुवो'त(<) प्रदच्िगं | १२ ॥ मध्यादीश्नकौषस्थे पणकुम्भे,९”) शिवं यञेत्‌। वास्तमभ्यचय तन्नोयेः सिशत कुद्‌ालकादिकं 1 ९२। eee as — -- ~ ९ उत्थापनद्च्ादिः, विष्णादिकख्य € नगरग्रामयद्ख सोके घ” yea नालि चत्यन्तः aig Her काद्मकपःढ To qQua o मन्तरदीप्नावमानकमिति Ho | मन्त atte | भृम्यवरानकमिति घर | २ यथाधाराभिभदनेति To | ८ faa attia मदालललमिति ae | ९ रक्ञगन्शनुगन्विनीति Be । ९ रेखां प्रकुवी तेति Goto च | ४ प्रशस्यते दूति ae | १० BURG tare) awa इति ५ शोधयद्‌प्रवमिति we । Wo, Be, च | 37. २९० कभिपुराग [€ २ अध्यायः | पादे स्क्ोगशानिष्धु विधिना दिग्बलिं छित्‌) भूमिं संसिच्य संसाप्य(९) FeTaTy (९) परपु जयत्‌ ॥ ९४॥ अन्यं वस्त्रयुगच्छतं Fai खन्ध दिजन्मनः | निधाय ग्गेतवबाद्यादिन्रक्मघोषसमाकुलं | १५॥ पूजां FA समाहत्य प्राप्त सम्रेऽभिकोष्कं। कुद्‌ालेनाभिषिक्तेन मध्वत्तेन तु खानयेत्‌ ॥ १६ ॥ Asai चते पयेन्मत्सां खते कुम्भजलं fade | परस्प परव्वंसीमान्तं(र) नयेद्‌ यावदभौप्सितं ॥ Vo I अय तत्र qu स्थित्वा म्रामयत्‌(*) परितः पुर | सिञ्चन्‌ सोमान्तचिद्ानि यावदौश्ानगोच॥ es | कध्यंटानमिदं प्रोक्तं त्र कुशभभपरि्रमात्‌ | xx ufeae aa: कुर्व्वीत तदनन्तर ॥ १९ ॥ HALA Aaa वा श्ल्यदोघजजिघांसया | खानयेद्‌ भूः कुमारो चेद्‌ विधिना शल्यमुद्रत्‌ ॥ Ro ॥ ऋअकचटतपयगशान्‌ मानवखत्‌ प्र्राच्तराणि तु (*) | अम्रेष्पजादिपतिताः Sula शल्यमख्यान्ति॥ २९ ॥ कतु खाङ्विकारेण जानोयात्ततप्रमाणतः। प्वादीनां cata कोत्तनेविंसतेरदिंशः ॥ २८२ ॥ माढकामद्व्माच्यां फलके भुवि वा लि षेत्‌ | UMA as वर्म वश्रात्‌ पूवादोशान्ततः(९) क्रमात्‌ ॥ AA wan चैव ate कवगेऽङ्खारमभितः। rg ~~ --- i ee ९ भूमिं संसिच्य Hea fa गणः ४ खावयेत्‌ दूति Ge | ~ -~~-~---- ee So च| yaa aq प्रक्ना्चरारि wren cfs गरः ९ Rerereafafa ao | Bo qo | द पूक्लोमामासिति we | q पू वादोनां aa tia we | €२ अध्यायः |] ufaaifefafe: | २९२१ चवे HUTA Me टवगऽशि च नेश्टंते। २४। तव चेष्टका चाप्ये कपालञ्च पवर्गकं | यवे प्रवकोटादि wan लोहमादिरेत्‌ । २५॥ वग रजतं तदद्‌ वगाचानर्थक्ररानपि। प्रोच्यास्भिः कराप्रोरराङ््‌लमदन्तरेः NRE | पादोनं खातमापूर्य सजलेम्‌ दरा हतेः(९) | faut समश्नवां ay कारयित्वा भुव Ta: 1 RO I AAG R AA AY SUAS | तोरणदाःपतोनिष्यु प्रत्यग्रेण संविशेत्‌ | २८ | कुय्यात्तत्रात्मश्र यादि कुण्डमग्डपसं सतिं | कलसं वद्ध नौसत्तं(२) लोकप्रालशिवाचंनं | २८ | अभ्र जंननप्रजादि सव्व YAACTALT | यजमनान्वितो(र) यायाख्िलानां सानमण्पं॥ Ro | शिलाः पासारलिङ्कस्य पाद्मं टदिसजन््काः 1 Hg ates श्त्ताखतुर्खाः करायताः | ze A uraratat शिलाः Hal EeAAT Te SAT | प्रासारेऽग्सभिलाः LT LRT KYRAT I? I अङ्किता नववक्ताद ;(*) पङ्कजाः पङ्कजा हिताः | नन्दा भद्रा जया रिक्ता quest पञ्चमो मता(५) ॥ १२॥ आसा पद्मो महापद्मः शङ्खोऽथ मकरस्तथा | समद्र खति परश्ामी निधिकुम्भाः क्रमादधः।॥ ३४॥ नन्दा भद्रा जया एणा अजिता चापराजिता | ९ मृशलेमुद्रराहतरिति इ०। ४ नवमद्रादेगिति घ, | २ बड़नोयक्रसिति ग०, Seq! ५ 'पाषाणामाभित्यादिः, weal RAT इत्यन्तः २ यजमानार्चित ति Go | BRAUN पाठो Ae पुलकं afer , २९२ अभिपुरागे (ex ध्यायः | विजया AES च धरणो नवमो शिला॥ ३१॥ सुभ्रख विभव्रख सुनन्द; ष्यनन्दकः(*) | जयोऽथ विजय्वेव कुम्भः पू गस्त ख ्तर (र) ॥ २९॥ नवानान्तु यथासङ्ख्यं निधिकुम्भा खमो नव) aaa प्रयमं दत््वा(२) aretha शसाणना(*) ॥ २७ | सतसामविणेषेण तनुन्णवगण्डनं(५) | मड्भिभेमयगेममू्कषयेर्गन्धवारिणा ॥ Re । TAN ह्-पाडन्तेन(९) मलसानं समाचरेत्‌ | विधिना Wate a सानं पष्चामृतन Fh ze गन्धतोयान्तरं कुव्याच्चिजनामाङ्गिताणना(९) | पालरन्नसुवगानां गौश्टङ्गसलिलेस्ततः | ४० ॥ चन्दनेन SATAY) वस्तरैर(च्छादयच्छिलां | खगात्थमासनं दत्वा नौत्वा यागंप्रदच्िगे) ४९ ॥। श्रय्या्यां qua वा weaa निवेशये (<) | सम्पृज्य न्धस्य ब॒द्ध गादि धरान्तं तत्त्वसञ्चयं || ४२ ॥ चिखग्डव्याप कं तत्त्व्रयश्चान्‌ क्रमान्‌ न्यसेत्‌ । बद्यादेा चित्तपय्यन्त चिन्तातन्माजका वधौी(९०) ॥ 8२॥ ~ a ---~ ~~ ~ --- --------- ९ पुष्पदन्तक दूति ख गर, घण, SoG] < HAM aT द्येन विशषयत्‌ २ पूवेस्तथोत्तर इति घ०। , घ° च। afa wo °| ५ wal सन्तमिति ae | aia र्‌ आत्मविद्यात्लाय नम ९ माद्धिष्यभित्यधक्लोको So पुस्तक ata, दति a | सात्रिभ्यमथ सन्धानं" इत्यतः परः इहखदोषेप्रयी £2 खथ्यायः || प्रतिष्टादिविधिः। २९५ TUT HASTAC ङ्ादिज्रयं क्रमात | कुग्या तत््वानु सन्धानं wae घप्रयोगतः। ५६ ॥ at हां उ'(९) विद्यातत्वशिवतत््वाभ्यां नमः | घतेन मधुना पूणांलामूकुश्भान्‌ सरनकान्‌ | पचगव्याच्यंससिक्तान्‌(९) लोकपालाधिदेवतान्‌ ॥ ५७ | पजयित्वा निजेमन्ते ¦ afaut होममाचरेत्‌ | शिलानामथ सवासां संप्रदधिदेवताः| ५८ ॥ विद्यारूपाः छतसुना हमवणा; शिलाम्बराः | नूपनादिदोषमौघाय (र) वास्तभूमे ख Vea | यजेदस्रेण मू डान्तमाङतीनां(*) शलं शतं | ५९ | इत्यादिमद्धाणरागे aay शिलानप्रासकथयनं नाम दिनवतितमोऽध्यायः॥ ९२॥ अथ चिनवतितमोऽध्यायः। वाश्तपृजादि विधानम्‌ | स्र उवाच | ततः प्रासादमास्‌य वत्तयेदाप्तमण्डपं (५) | Fare कौष्चतुःषटटिं द्र वदाखके VA he | कोगेघु fears वं शे (६) रव्नवोऽषे विकौणगाः। ee Ne 1 1 प ~ ~ ^ --- ~ 2 at Co दति षण, & घ। 4 aa मण्डलसिति ग इ । तत एति ~ ७ 6, ~ र Wena संसिक्तान्‌ इति ae | श्षोकाद्व घ Qua मालि | ९ न्युनादिदोषनाश्ययमिति wo ९ विन्यसेद मिति we | ४ FHI ण श्एदरयर्थम(ङतोनाभिति do | २९६ - ` ऋर्भिपुराये [€ २ अध्यायः। दिपरदाः AQIS बास्तुन्तजराय द्‌ यथया ॥ २ ॥ आकुदितकचं(\) वास्तमुत्तानमदराछति(र) | ara पूजासु कुश्यादिनिवेे उत्तराननं।॥ २॥ जानुनी क्रपंरौौ कयि दिशि वातङ्ताश्योः। Ta at पादपुटे शाद्रणां शिसोऽस् हदयेऽञ्नलिः ॥ ४ ॥ अस्य देहे TARE दे वता; पूजिताः शुभाः | अद्धो कोणधिपास्त् RIMS AEA feqat:(®) Wy | घट्‌ पदास्त Hele feg warfea कमात्‌ | Aa चतुष्यदो qa Tare पदिकाः(*) Bats ॥ ६ ॥ समस्तनाडोसंयोगे मचामम्भानुजं फलं | faxed afea वज (५) न हाखस्तिकसम्प्‌ | | ७ | faqe (9) मणिबन्धे च सुविखुद्ध पदं तया | इति द्वादश मम्माणि वास्ताभित्यादिष त्यजत्‌ ॥८॥ साज्यमच्ततमी श्राय प्रजंनतायाम्बुजौ दकं | ददता जयत्ताय पताकां FEAT AIS) | € ॥ caatfe AER स्वे uA वितानकं। सत्याय घत गोधूममाज्यभक्त FUG AW १० ॥ विनांसमन्तरीत्त(य LACTIS पूवतः | TUT राज्यसम्यृणों प्रदद्यादङय श्रुचं | ११। लाजान्‌ प्रण aut वितथाय निवेदयेत्‌ | ह--~-- ------ ------- ~ ~ eee ~ ~ ~~~ ~ ee -* --------~~ ---~ er er tee om creer nr ene १ आअकुल्ितकरमिति do | २ कुय्यादित्यादिः awaaqie- ४ पादिका xfs खः | तिनमित्यन्तः क्लोकदयात्मकपाठो ग ५ मष्टिकं aa मिति a> | gaa aie | ¢ चविकषसिति qo | २ Byway व्यवस्थिता इति ae, ७ ददोतेति अजश्छोको गर्पुक्तकं नालि। ९२ Byes || are जा विधिः | २९७ दद्याद्‌ एषक्षत atx (*) TALS पलोद नं (र) ॥ १२ ॥ गन्धं गन्धवनाथाय Foret agra पक्िणः | मगाय पद्मपगानि(र) याम्यार्व्यष्टदे मताः(५) ॥ १२ ॥ fox तिलोदकं Mt cara दन्तधावनं । दोवारिकाय देवाय प्रवाद्‌ धेनमुद्या (५) ॥ १४ ॥ सग्रीवाय fase yore पुष्यदन्ताय TAS | Lai प्रचतस परद्ममसुराय(९) सुरासवं | १५॥ घतं गुडौदनं शेषे रोगाय घतमग्डकान्‌ | लाजान्‌ बा पश्चिमाशायां देबाष्टकमितीसितिं | १९१॥ मारूताय ध्वजं पोतं नागाम नागकेशर | मुख्ये Rafa मक्षाट मदरसुपं सुसं खतं | १७ ॥ सोमाय पायसं साज्यं एालकम्‌ षय(°) दिग्‌ | लौ पौमदितये feat प॒ रोर्मिव्युत्तयाष्टक(<)॥ १८ | मोदकान ब्रह्मणः परायां घट्‌ परदाय मरोचये। सव्रि्र रक्घएष्पायि बहृपश्चःकोगकषुके॥ १९ | तदधःकौष्टके दयात्‌ सावि च कुशो कं(<) | tam चन्द्नं(\०) रक्तं षटपद्‌ाय विवबखते ॥२०॥ हरि द्रौ दनमिन्ाय रक्तोधःकोगकोष्टुके | ९ Hawa रोद्रमिति खर, क,च। ५ प्रदद्यादघमद्यति Go; प्रद्ययादम- Wea सो द्रमिति ध° | म॒द्येति घ, wo च। ९ फन्लोदनमिति a, घण च| £ पदम मम्बरायति wo | ९ यवपणानोति wo! पद्मवणा- 5 शालकं एएणयेति ०, ० घ | मीतिख, ० च) ८ पुरोभित्यवरारकसिति Ho | ४ याम्यानित्यष्टद्‌वता एति ea । < सवित्रच कुशोदकमति ae} १० साचित्ौ चन्दनमिति de | २९द् ` अ्भिपुराम [ER अध्यायः। cama मिश्रान्नमिन्राधस्ताश्निवेदयत्‌ ॥२१॥ ata षटपदासौन far सगुडमोदनं | रद्राय wafers वायुकोगधरे पदे | २२॥ तदधो UREA मासं मार्गमथोत्तरे | ददीत माषनेवेद्य (९) घट्‌ पदयस्थे धराधरे(९) ॥ २३॥ आपाय शिवकोणाचः तदत्साय च तत॒स्थले(र) | करमाददाइधिक्तोर पूजयित्वा विधानतः॥२४॥ चतुष्पदे नि विद्धाय ब्रह्मणे मध्यरे प्रतः | पञ्चगव्याच्ततोपेतच्चर' साज्यं निवदयेत्‌ ॥२५॥ ्श्रादिवायपय्यन्तकोौगेष्वय यथाक्रमं | वास्तवाद्य चरक्याद्या खतखः THAT यथा | २६ ॥ च र क्ये(५) सघत मासं विदाय्ये (५) दधिपङ्कजे | cama wa पित्तं रथिरं च निवेदयेत | २७। अस्थीनि पापराक्षस्ये रक्तपित्तपलानि च | ततो माषौ दनं(९) प्राच्यां स्कन्दाय वि निषेदयेत्‌ ॥ २८ ॥ अथ्यम्गे दद्धिणाशरायां पूपान्‌ छसरया युतान्‌ | जम्भकाय(~) च वारूण््रामामिषं रधिराज्वितं ॥ २९ | उदीच्यां पिलिपिञ्नाय(>) cart कुसमानि a THR सकलं वार्त कु ए दथ्यच्तते TT: ॥ Zo | ° We ~~ १ मामनमवद्यमिति we,eo aq) ५ fad tix ख०, क, च। २ बराधर tha we | ६ ततो मांसोदनमिति खण०, ao, इ. च ९ अाप्रवत्युचतुष्टय इति ख०,। ऽ कुम्मकायेति wo | ॐ ~ fi ~ तहृत्‌साय TATA it Go Mog, ८ पिल्िपिष्ायेति ङ| fafufaqifa ४ ati इति ड» इ० च ह° | £2 अध्णयः |] बा्ुपूजाविधिः। २९९ AS च नगरादा च र्काश्रीतिपदेर्यजत्‌। Faget रष्लवः काय्य: षट्पदा विकोणके ॥ ३९ | ईशाद्याः ufzarefamargra दिकोषगाः(९) | षटपदस्था ATA ब्रह्मा नवपदः Wai tz | नगस्यामदेटादपै areas ए्रतपद्‌ौऽपि(र) वा | वश्यं कोणगतं THA TE सदा| 22 | यथा र्‌ बालये न्धासल्लया wage fea: | प्राः खन्दादयस्हच्र विद्तयाखेव षट पदाः | 2s | चरक्धादा HAUT रज्‌जवंशादि yaaa दे संस्था पने(र) वाक्त = तु छि श च्छतं(*) भवेत्‌ I २५॥ aqiafguet(*) व्रह्मा मरौीचयादाख देवताः। चतुःपञचाशत्यदिका sarge रसाभ्रिभिः | १६ tt EMA नवपदाः HTT: शक्तिकाः(६) सताः | चरक्यादयास्तदटेव रजजवशदि पववत्‌(°)॥ २७ ॥ तेयो MASS वास्तमण्ढल गः पदेः | न्यासो नवगणल्लज RUBY दे एवास्स्वत्‌ ॥ BT I पश्चविंष्तपदो व स्तरवैतालास्यखितौ aa: अन्धो नवपद) are: षोडश्रादह्िस्तथापरः ॥ Re | ALAATAT WHY स्याचतुरखकं | श नागद्याशचाद्कष्टगा दति Go, Bo WT) € दशनाथः शिवपदा BT: २ शतपदेऽपोति Me | पदिका दति 8 | २ दशमं BGA शति Go. ग०, घण, ङ, ७ BNE Mie वा्खतुखिश्च्छत Ko a! wafefaa पुरकेऽधिकः पाठः । चतुः . aqfa wesafala Te | षष्टिपदो ब्रह्मा इत्यादिः, tana wife ५ चतुःपरष्टिपद्‌ दति a | पदवत्‌ CUA: पाठो ग° पुलकं ae | ३००. अभरिपुराये [९४ अध्यायः | खाते वात्ताः समं ve (र) न्यासे ब्रह्मशिंलात्के \ 8० | प(वावौस्य निरे च(९) म स्तिसंस्थापने तया | पायसन तु नेवं सवेषां at प्रदापयेत nee SHAR तुं वे ale, पश्चदस्तप्रमाणतः(द) | LUMA aA वा्तः HSA सर्वदा(*) | BR | इत्यादिमदापुराणं aes वास्तुपूजाकथनं नाम जिनवतितमऽध्यायः।| 22 1 Bq चत्तणवतितमोऽध्यायः। fratfaqiafaute | शेखर vara) रशादिषु चरक्याद्या;(५) पूववत्‌ पुजयदददिः। asfafeaa दद्यात्‌ प्रतिदेवमनक्रम।त्‌।॥२॥ दत्वा भूतबलिं लग्र शिलान्यासमनक्रमात्‌ | मध्यस्‌ .९) pers far कु म्भच्ानन्तमत्तम(°) ॥ २॥ नकारारूएमलेन कु म्भेऽद्तिन धास्येच्छिलां | कुम्भानद्धौ auntie fea पूवादिषु करमात्‌॥४॥ लोक पा्ाभिनं za") खभ्नेष(<) नगस्तपक्षिषु | Qe nna ee ee eee -- —— = १९ छातारका ममपुष्ट दूति So | ९ मध्य रवम इति ae | शासो वास्तोः समः पृष्ठ दूति Wo | © कु्म्चानमसगम्तिकमिति घर, Ko 4 २ faanafa ae, ण्य कुम्भश्वानकमन्तिमसिति ce | ह Gt इसोप्रमाणत एति Bo | c Saqrenaasy स्यदिति Ge, & ४ ate fF We, घण्डरच | GaE च। सोकपालाणभिन्यसेटिति ee | xfa ae, a < सूव शिति we | qa fafa Ao | + ¢ ५ इश्द्यादिष agit शति He | €४ अध्यायः || शिलान्यास विधिः। २०९ शिलास्तेष्व थ (९) नन्दाद्याः करमेर(२) बिनिषेग्रयेत्‌ । ५॥ शम्धरे म स्तिमि चानां (र) यया स्यभिसिमष्छतः, तासु धन्पादिकानण्टो(४) कोणात्‌ कोयं विभागश्रः(५) | ६ ॥ सभव्रादिषु नन्दाद्याखतखोऽप्रपादिकोगाः। afaatgra एवादिजयादिष्व य(९) विनसत्‌ ॥ ७॥ wea चो पररि नस्य(०) यापकं च मदे खरं | चिन्तयेदष चाधानं योमप्रास्तादमध्यगं॥ ८॥ बलिन्दत्वा जपेदस्त्रं विचुदोघनिवारगं(?) | शिलापञ्चकपद्ेऽपि मनागदिश्यत यथा ॥ < ॥ मध्ये पररश्िलान्धासः.€) स॒भव्रकल्ोऽद्धतः। पद्मादिष च ata: aim afer FATT | १०॥ मध्यभावे(\०) च तखोऽपि मा वद्र वसम्मताः | ओपूगत्व मदाविदु (8) स्व॑सन्दो इलच्ये । \१। सर्वसम्यगेमेवा्र कुरुष्वाङ्गिरसः Te । ai नन्दे त्वं नन्दिनी पुसां BAT स्थापयाम्यहं ॥ १२॥ ~ ~~~ ~ qa fag सन्तता यावच्न््राकंतारकं। खायः कामं भ्ियन्नन्द दहि afafe दहिनां(*\)॥ १२॥ [म ~ pl — ५ ~~~ — ९ शत्ताद्यास्लयति Fo! © ब्रह्माणं चोपविन्धस्यति खर, घर, Fo २ कमश दति घण ० स। ३ एम्बरोमकिनाधानामिति Go, Re ८ विष्रदषनिवारकर्मिति ae | च | एम्बरमेत्तिमाघानसिति So | € पूवशिन्तान्याम्‌ दति Bo | ४ तान्‌ Qualfeataey इति ae । १० मध्याभाव दति खरग च। y विभागत र्ति ae | ११ महाभागे दति गर) ६ पबदिजयारदिप चति ग° | १२ देहि मामिति Wo, ee, घ। दहिम ति qo! १०२ च्यपिपरागे [€५ ध्यायः! afaa tal सद्‌ा(र) काय्या प्रसाद यलतश्तुया | ओं Wes सवदा भद्र लोकानां कुरु काश्यपि॥ १४॥ eget कामदा देवि(र) गीप्रदा च सदा Aa | ait mass सर्वदा Sfa ग्रोदाऽऽयदा सदा भव(८)॥ १५॥ Si जयेऽत्र सर्वदा(*) देवि fas @ स्थापिता wal") | नित्यञ्चयाय wa च खाभिनो wa utafa | ve at रिक्तेऽतिरिक्तदीष्ध (4) सि्डमक्तिप्रदं सुमे । सर्वदा सव॑टेशस्य fasifaa विश्रूपिणि(°) ॥ ५७ ॥ गगनायतनन्धयात्वा तश्र तक््वच्यं(८) न्रसत्‌ | mafaudat sat विधिना विखजग्मखं | १८॥ इत्यादिमदापरणे wine शिलान्यासकथनं नाम चतुणेवतितमोऽध्यायः 1 < ४ ॥ अथ पच्चनवतितमोऽध्य(यः | प्रतिष्टा सामसौविचान | eqx saa) वद्य fagufaat च mare afaaferet | aged Taal amt wat देवदिने सति(€) ॥ १॥ विना asm aratet प्रतिष्टा मासपञ्चके | —— ee ~ - -~ ---- ---~ ---~ ~ ~~~ ~~~ * क = = क्वि es ~~~ =-= ~~ १ मट्‌ इति Wo, He च, रक्ताविरक्तदोषन्न शति खर | ९ कासर देवोति ao | ७ मन्ति सिन्रोशरूपिणौति we । श्प a HUI MAAN, Fo पुलक नासि रू्पिणोति So | Sama azfa ama) ८ तत्ल तत्तव धिति Wo | y मम Xia Se | < Waal wat देवारेवे ae vatfa ae | = २ ~ १ > ॐ ~ ~ € रक्तातिर्क्तदोषग्रे दरति ee | सद्‌ा HRT ML STAT सतोनि डन, ९५ अध्यायः || प्रतिष्ासाम्यौोविघ्ाने। २०४ गरशरक्रोदये काय्यं प्रथमे ATMAG ॥ > ॥ au विषघेण gay वा पर्वन न्दिन() | चतुर्थ नवमौ षणो" वजं चित्वा aqewi 9 al ्ोभनाल्िथयः शषाः क्रुरवारविवजिताः | प्रतभिषा धनिष्टाद्‌ BATHE?) ॥ ४ | रोर्दिणो ्रवणखति(ए) सिरारम्भे महोदयाः | way कुम्भसिंहालितुलास््नोटष्धन्विनां ॥ १॥ शस्तौ अवी नवरोष सप्स्थानेष सवदा | युधः षडष्टदिकृसप्ततुय घु विनतु*(*) शितः ॥ ६ । ane चिदश्रादिखः५) wag? बलदः सदा(९)| रविदश्रजिषदट्संस्थौ रडस्त्िदशषडग्तः | ऽ | षटचनिद्यानगताः शस्ता मन्दाङ्ाराकंकेतवः। सुभगः HUE WUE सवं रकाद्रखिताः | ८। zat eam नौ एगौ(२) लादिंकौ aware: | पादिकी रमदिक्स्याने चतुरणा(८) पादव्जिंतो | < | परादात्‌ जनचतुनोाडी भोगः स्याकमीनमेषयोः | SAHA च UT wae: पादवर्जिताः | १० ॥ मकरो मिथनं पञ्च चाप्रालिहरिकक्घंटाः। meta षट्‌ तुलार्वनेग घटिकाः Meme Tee | cm ee -- ~~~ ee, = ~= “~~ ~~~ --- ewe — eee १ छष्ण प्यापञ्चमं feafafa ao, क्च । सप्रषड विनेति wo | way पाप्चमाइिनादिति ae | ५ सप्तायजिदश्टादिस्थ दनि खण्डज्च | २ अतुराधोधरात्रयमिति घर. | ई बधः षडएटदिगितयादिः, ae: सद्‌ा ॐ ~ ९ FAW a दृति ख | | इत्यन्तः पाठे To पुम्लकं नासि। as र - पि ~ * बधः षड्तुतुयष दिकसप्तार faa ० एवं टष्टिवल्ल पशादितिङ०| शवं 7 . “fC = ae fa wel वध षड्द्रषषटतुषषु दिकः fava qufa a | ८ वष्टो tfa Mo, w a | २०४ अभिपराये [€५ अध्याय st Fu wan. Kar खराः w@: fafectaar: | चरा धन्तलामेषा दिःखभावास्तृतौौयकाः(९) ॥ १२ ॥ सुभः(र) SHARE Ss Wet लमः खुभाशरितः(र) | ग॒समुकरबुधेर्‌ क्तौ wat दद्याद्लायघो(५) ॥ १२॥ राच्यं श्रौय्य (+; कलं पत्रान्‌ यण्गोधम्नादिकं TH | yun, सप्तमस्तव्यो'दश्रमः HR उच्यते ॥ १४॥ गगुक्रबधास्तज् सवसिद्धिप्रदायकाः। जेवकादप्रचतु चस्था(९) SATA पापग्रहाः मुभाः॥ १५ gataqiaanra (ऽ) यौोब्या्तिथ्यादयो बधः धानु; पष्गर्णा भूमिं त्यत्का वा धानसम्मिता(८) ॥ १९६ | Wels द्वाद एसो पानात्‌(€) Fa 1्मण्डपमग्रतः | चतुरखः चतुद सानाचन्तु(\०) ATE तः ॥ १७ | wary चतुरस्य वा cinat प्राश्य सरे बा(*९) इास्तिको दश ण्लौ वे मक्डपा्कवकसोऽयवा ॥ १८ | दिष्प्ोसतरया TEI) WH स्याकनण्डपादटकं | ~ ee er ~ 9 a ere ares Ae peel? re न----- न "न भ ऊज) १ कर्कटो मकरो few: प्रन्रक्याकार्य्यना- ऽ खतोन्ये मिष्टकमायेमिति ख०ःघर, शकाः | गरुप्यक्रबुधाल्तव सर्वसिद्धप्रदायका ० च। दूति ग>, Ho पुखकंऽधिकः पाटः | ८ त्यक्तावा खापस्ितासिति Bo | र स्थिर दलति Te | त्यक्ता बा रामसम्मितामति &o | ३ Wuifaa इति Ge षर, a | € खलाद्धा रशसोपानादिति ae | ४ wATAT a Ae | wary वादश सोपानादिति ao | ५. राज्य सोष्डभिति Zo | १० Bay चति ao | ९ द्ेकारग्स्वतुथेस्ा tia eo | जोका- ९१ MEAT तथेति To | दणत्यङ्क्षोकों Ao पुलकं aha | १२ दिदम्तोत्तरयाषत्या इति wo | ९१४ ्ध्यायः1] प्रतिष्ठासोमम्मीविधानं। २०५ wel चतुष्करा मध्यं कोणस्तम्भेन संयता(\) । १९ ॥ बेदीपादान्तर GAT’) कुण्डानि नव पञ्च वा । ua at शिवकाषटायां(र) aret at TET: परं tre | ufeatt WATS WISI चारलिमा्र क(*) | स्तं सहखहोम स्यात्रियते तु चिहास्तिकं(५) । २१ ॥ सन्त चतुष्करं Ae कोटि eases | मगाभमभो(र) खन्द eq ्रयखश् aH ॥ २२। asd वायव पद) aha artes शिवे | तिय्यं कृपात शिवं खात्तमू ड, (~) मेखलया TE ॥ २३ ॥ तदददन्बेललास्तिखो वेद व्यमा ङ लेः(९)। AGA षड्भिरेका बा कुण्डाकारास्त मेखलाः । २४॥ तासामुपरि योनिः स्याम्मध्येऽश्वत यद लषति; | उच्छरायेगा लं तस््रादिस्तारेगा ङ्‌ ला द वं(**)। २५ ॥ Toy कुण्डा मानेन कुणटकण्डसमोऽधरः | पुवोभ्रियाग्यकरुण्डानां योनिः स्यादुत्तरानना ॥ २९ ॥ पवीनना तु शेषाणाने शनये ऽन्यतस तयोः | ted कक मन mm a ग्न --- - ~~ ~+ स 9; १९ कोणलमो षरंयतेति He, ग०, Ho ५ द्विलकमितिष० | च, कोणलम्रोष सकतेति इ० । ate € खङ्धाममग्रौ इति ख०, ae, Be, way नुसंयतति Be, ४” च । Ro च। २ वेदो पदान्तर त्यक्त ति ae, SoG] OUTTA Be, ao च। © € द श्िवकाष्ादो इति He | ८ fay कं पातसममूह्‌ मिति खण, smarty शते चारत्निमावकमिति गः षर च। ~ १ | ~ १ wel एतां शते वारल्िमातकभिति ९ वेद्वि यवाङ्कलंरिति०। च०| matge शते वा afenaafafa t+ तख faarcare लाटकमिति So | छण | 9५. a faut [€५ अध्यायः! कुण्डानां aagqfa षते भागः SEA LAAN २७ ॥ श्तौ दुग्बरकात्‌चवटनास्तोरणाः कमात्‌ | पा न्तिभूतिवलासौग्यपूवाद्या नामतः क्रमात्‌ ॥ २८ | पञ्चषटसप्तदृस्तानि दस्तखातस्थितानि च | तदद्धबिस्तराणि wa तान्यामृदलादिभिः॥ २९॥ ड न्रायधोपमा सक्ता छा भजा शशिप्रभा | परक्ताभा(\) CAAA च पताका स्फाटिकोपमा | २० ॥ पू वदितो नजे(र) रक्ता नौ लाऽनन्तस्य() TET | पञ्चदृस्ताप्तद दाख ध्वजा tate विस्तराः ॥ २१ ॥ wane शिता दण्डा ध्वजानां पञ्चद्टस्तकाः | वलमो काद्‌ न्तिदन्ता्ात्तचा(५) दषभग्टङ्गतः॥ RRA पद्मषण्डादराहाच गोरादपि चतुष्पथात्‌ | मृत्तिका दादश ग्राह्या वेकुण्डशटौौ पिनाकिनि ॥ २३ । न्यग्रोधो दुम्बराखत्‌य च्‌तजबवत्वगद्धवं | कषघायपच्लकं यद्यमात्तवञ्च WaSH ॥ २४ तीयीम्भांसि सुगन्धोनि(४) तथा स्वे षधीजलं | शस्तं पुष्पफलं वच्छ रल गी प्रटङ्गवारि (९) च ॥ २५॥ aaa wea?) पञ्च पञ्चगव्यामुतं तथा | पिदनिम्मिं तवस््रादि द्रब्य निम्मेन्ननाय(८) च ॥ ३६ । "भ क TE PH १ श्क्रामेति ख०। ९ aa गोप्टङ्ूयारि चेति me | २ पूवेदितो ध्वज इति ग०। © स्ानायोपदरदिति Ge, wo, घर च। ९ नोलानन्तेऽयेति म०। ८ पिुनिभितश्द्रादिद्रय faa द्ननायेति 9 बसोकादल्िदकाप्रा्रेति ge) ग । fusfafaarenfes निमेथना- ५ सोधतोषद्गन्धोनि ईति Se | येति ज०। ५ अध्यायः।] प्रतिष्ासार्पौविध्ान। १०७ सहखगुधिरं कुम्भ aware च रोचन्‌ा(र) | प्रतमोषधिमूलानां विजया wat बला ॥ २७ ॥ गड््तिबला पाठा सदेवा Wars | ऋदधिः(९) सुवचसा(२) efe: सुने प्रोक्ता एथक्‌ एक्‌ ॥६८॥ cera तिलदभेपघो(*) HEA के वलं। यवगोध्‌मविल्वानां (४) चगो fa च fave: ३९ । विलेपन (९) Tara रं सुानायः Hatta?) | खद्‌ तूलिकायुग्मं सौ पधानं TAAF ॥ ४० | कुय्यं दित्तानुसारेण was लच्यकस्पयने(८) | ध॒तचोदयतं पाज Fara खणप्रलाकिकां । ४९ । वदनो fragarg लोकप्रालघटानपि। र्वं निद्राछते कुम्भं शक्यथ कुणसड्स्यया(९) ॥ ४२ | दारपालारि-घन्नादि-प्रशन्ता दि-चटानपि। ASTHMA कलशानपरानपि ॥ ४२ ॥ धान्यप्रञ्जताच्ासन्‌ स वस्त्रान्‌(*०) सगिवभू पितान्‌ | १ मङ्गलाय च रोचनेति ग०। ar ऽ कुमष्डकानितिव०। Rua: लाय च रोचममिति ज०। कानितिष०। कुखगण्डकानिति x fafatcta wo | ड० | कुम्भसण्डकानिति Ko | कुण १ सुवच॑लेति He | ण्डका निति So | ४ faamitafafa ख०, ue, ड०, प प्रायेण लच्यकल्‌प्रमे रति ग । Ge ख | तिलदभअ्य्िति sto | शयने BMWA पर इति So | ५ यवगोधूमचुं नामिति च°। ९ कुष्यसमितमिति oe | पश्चगोधमविश्ानाभिति Ro | ९० Bata ति घण, ज०घ। q wae fa ज° | ३०८ ्भ्रिपुरागे [९५ Mase 1 सदिर्ण्यान्‌ समाल बधान गन्धपानौयपूरस्तिन्‌ ॥ ४४॥ पुगपाज्रफलाधारान(९) प्ह्लवादयान्‌(९) सलच्चणान्‌ | वस्त राच्छादयेत कुम्भानादरेद्रेरसवपान्‌ ॥ BY | विकिसथेन्तया लाजान्‌ ज्ञानखड्गख पवत्‌ | सापिधानां चरुख्थालो calf च तामुनिम्नितां(२) ॥ ४६ ॥ धतच्ौगरान्वितं पाज पादाग्यङ्गकृते बथा | विटसंस्िशतादभंद लेब ्प्रमाणकार्‌ (४) | 9७ ॥ चतुर्खखतुरस्तदत्‌ पालाशान्‌ परिधोनपि। तिलपाज्र हइ विःपाचमधपाज्रं पिन्रकं ॥ ४८ ॥ परलवि शाषटमानानि घटी भूपप्रदानकं(५) | saat faze wis यजनं गुव्कमिन्धनं | ४९॥ पष्य पत्र IAAT धुतेदौ'पांख धक | अच्चतानि तिसुजौश्च गव्यमाज्यं यवांस्तिलान्‌ ॥ ५०॥ qu: शान्ते frat समिधो दश्पविंकाः। बाडमाजं ख व BRAS) अकादिग्रश्णन्तये ॥ ५१॥ समिधोौऽनपलाश्ोव्याः खादिरामार्मपिपरपलाः(५) | उदुम्बरश्रमौट्‌ TATA: तमद्‌ च ॥ ५२ | तदभावे यवतिला गुद्धोपकरणं तथा 1 स्थालोदर्वंपिधानादि रेवादिग्योऽ'श्कदयं ॥ ५२॥ aaa वासांसि हारकण्डलकङ्कणान्‌ | lt oe १९ पूवपाचफलाधारानिति wo | € बाडमात्रां ey warfafa २ UmMaTa aa Go, Wo, Bo | | Ro | R wea तास्‌ निमिताभिति ० | © खादिरापाङ्कपिप्पलाद्ति do, ४ रलेबोडमायप्रमाणत इति ग०। द० च | खादिरापामाकेपिप्पला- ५. घरटाधूपप्रदामकमिति Go, Be च दूति do | &५ अध्यायः] प्रतिष्टासामप्ौषिधानं। २०९ कथ्यैदाचायष्रजाय (९) वित्तशाद्म विवजयेत्‌ । ५४ | तत्पादपादहीना च मृत्तिभदस्त्रजापिना(र) | पूजा स्याच्नाण्भिर््‌ स्या(९) विप्रे वश्चशिक्पिनां ॥ ५५ ॥ वजञावंश्ान्तौ(५) नीलातिनौलमक्षाफपलानि a") | युष्यपद्मादिरागचच वेट्य्य ' रलमदमं(९) ॥ ५९ | उीरमाधवक्रान्तारक्तचन्दनकागस। ASE सारिकङक् (°) शङ्किनो द्यो षधोगय :() ॥ ५७॥ हेमतामु मयं रक्तं जतद(<) सकास्यकवं | Mangia लोष्टानि हरितालं मनःशिला ॥ ५८। ञरिवं SHALES पारदो(\०) व्किगेरिकं | गन्धकाश्रकमित्यश्टौ(\९) धातवो ब्रोहयस्तया ॥ we ॥ गौधूमान्‌ सतिलान्माघाम्‌ दरा नप्याद रेवान्‌ | नीवासन्‌ श्चामकानेठं त्री इयोऽप्यर कौ त्तिताः || ६० ॥ raga मद्धापरागे प्रतिष्ठासामग्री नाम प्रनवतितमोध्यायः ॥ ९४ | +~ — nt —_—— ~~ १९ कुग्यं दाचाय्यं पृजाद्यमिति घ०। ६ रत्रमष्टकभिति घ०, Go, Ho घ। र्‌ gra भृच्छलजापिनामिति घ | 5 सारिका कुष्ठमिति ख०, द° च। ३ पूजाऽस्यात्‌ पितुजिसुद्येति a, ज साविकं कुष्ठमिति ज०। च | ८ शद्धिनोयाषभौगरण रति Fo, Se ५ aaqrdarat रति 2०, ey, च। च, ५ Aen नीलमक्ताफलानि चेति ¢ देमतामृमयो Cruse fa | | ख० | नोलादिनीलसृक्षाफलानि चेति yo पारदे tha Go, क च। go । न्मा तलं सुङ्काफलानि वेति So | १९ गन्वकवि कभित्यष्टो र्ति घ°। अथ षणवतितमोध्यायः। व्धिवास्नविधिः। RAC उवाच | सुत्वा नितयदयं gar’) प्रणवार्धकरी रुरः(र)। quay faa विपेः(र) सद WHATS || १॥ शान््यादिसोरांलत्र पूववत्‌ पूजयेत क्रमात्‌ | प्रदचिगक्रमादषां शाखायां दारपालकान्‌॥ २॥ प्राचि नन्दिमहाकालौ याम्यं भ्टङ्किविनायके(*) | वारये वुघभखन्दौ दे बीचग्डा तथो त्तरे(५) \ २ तच्छाखाम्रलदे शस्थौ प्रष्ान्तशिशिसै wet । पन्नं न्याश्तो कनानानौ भूतं सञ्नीवनामुतौ(९) ॥ ४ ॥ धनदग्रीप्रदौै(०) दौ दौ पूजयेदन॒पूवश्(*) | खनामभिखतुधयन्तः प्रणवादिनमन्तगी; |] ५।। लोकग्रश्वमुदाःखखवन्तीनां (९) दयं दयं | नामानि १ नित्यक्रियां कशल ति | २ प्रणवाष्येकरौ afafcfa ao | TATA BAP So | ६ सद्ायेच्लिगविग्रख सि Ge, घ च: सद्ायेभू पतिषिप्रेरिति ate | ४ भङ्गयिनायकाविति qo | ४. eatnt इति do, qo, Fo घ OR RR th AE I CC क EE OOO ६ मूतसञ्जीवना रुतौ tft 0 भूत- सञ्नोवनामतो र्ति Go, Ho | | © घनदद्िपदौ दति ख०। धनदो दिषदौ FI ९ काच्ीतरेषु वेषु वंशे Gat नलुक्रमात्‌ इति ख० | काष्ठातुेष॒ वणेषु वंश स्थृल्लानलक्रमात्‌ इति Ro | काची तृणेषु any स्य॒णाखन्येष्बलु क्रमात्‌ दति घ० | कच्ता द्शम्बरार q तणानन्पेष्न- amatfefa so | कन्यातणेषु Tay वंश स्थशमतक्रमादिति Bo | द मण्डलमिति Go | ४ पिनाकश्रक्किसंयुक्तामिति घण | wan दृष्टयावलोकयदिति do, ड ° च | ६ शेषद्वाराणि चडः्रमेदिति de, Ee च | रषद्वाराफि पुजयदिति we | © ama इति Go, घण Ko, अ a | ८ निजसंवरैरिति गम, oq निज. सश्चथेरिति ae | ९१ अध्यायः] अधिवासनविधिः। २१३ ait हं दा(६)। मृत्तौ तदो खरां रतन पुर्ववददिनिवेशयेत्‌ | caus शिविसाङ्ग frawey neta y Ro II ब्र्म्ुप्रविशेन तेजसा AHA AT (%) | तमःपटलमाधूय प्रदोतितदिगन्तर्‌(र) ॥२१॥ आत्मनं afd: सादं खग्वस्त्रकसमादिभिः(५) | भूषयित्वा fratatfa ध्यात्वा बोघासिमुद्रेत्‌ | २२॥ चनु यदान्तसं खा रेः(\) संख य्योग्मखमग्डपं । fafa षिकिरादोनि कु कृचा पसं ह रेत्‌(र) ॥ २२॥ असनोकल्य वद्न्धां वास्वादीन्‌ पृवंवदयजत्‌ | शि वकुम्भास्तरवदंन्यौ wate स्िरासने(°) ॥ २४ | खदिच्त कलश्ारूगल्लोकपालानन्‌क्रमात्‌ | वादाय॒धादिसंयक्तान्‌ पजयेद्दिधिना यया | २५ | रेरावतगजारूए auaw (=) किरीटिनं | सदखनयनं शक्रं वज॒पाणिं विभावयेत | re । सप्राचचिषं च विभ्राणमक्षमालां कमण्डलु" | ज्वालामालाकुलं ग्तां(<) शक्ति इतन्तमजासनं | २७॥ ९उ'दहांरांद्ति खर, Ho. we, Go, ९ कुशद्वापसंहरदिति Ho! दण्च। थो दशां दृति घर, ae ऽ शिवकुममास्त्रवर्खन्यां प्जयेदस्थिसमे च | दति धर, जे च। २ तेजसा वाद्ममन्तरभिति ख०। तेजसा ठ aNaefafa ग० | auaatafa वाद्याभ्यन्तरसिति ० | तजसा SEAT ख, Ho च | रमिति ग0, fo, Fo च । ८ कालं मालाकुलं रक्तमिति ख 2 प्रविष्टोलुदिगनरमिति षर oT) Ho, So, न्च! कालं AERA, ४ खग्वलमकुटादि्‌ भिरिति ध०, अ० च| क्तमिति ग | HAAG AS am- ५ चतुष्पथागमस्छारोरिति इ° | भिति ao | 4). ३१४ afuqcra [९६ खध्ययः | महिषस्थं दरस्तं यमं कालानलं Wer | CHAT खरारू५(९) खड्ग दस्त नेतं ॥ २८ I वणं मकरे ऋतं नागपाशधरं स्मरेत | वायु च हरिये नीलं कुव र मेषसं शितं (र) ॥ २९ ॥ faufed za चश वुम्भेनन्तन्तु चक्रियं। ब्रह्माणं Cat ध्य।येच्तुवक्ग Ws i २० ॥ wanes कुम्भेषु वेद्यां धमादि कान्‌() यजेत्‌ | दिच garg नन्तादीन पूजयन्त्यपि केचन ॥ ३९ i शिवाक्लां श्रावयेत्‌ कुम्भ भामयेदात्लषटष्ग(५)। युवं बत स्थापयेदादौ FAT तदनु वदनो ॥ ३२॥ fad खिरासनं(५) कुम्भ शस्त्राय्च(९) भ्रवासनं। पूजयित्वा quad स्पृश दुद्भवमु बया ॥ २२॥ निजयागं(>) जगन्नाथ रक्त भक्तानुकम्पया | रभिः dary Ta कुम्भे wen faanaa(") | ze | दोक्तास्थापनयोः कुम्भे स्थण्डिले मण्डलेऽथवा | ABA, cat THe कुण्डसच्धिधौ ॥ ३४ | कुण्डनाभिं पुस्खत्य निविदा मृत्तिधारिशः। गुखो रदे शतः कुयु त्रि जकुण्डघ(९) संखछतिं । २६ ॥ eevee et aay = ---~-~ - ~ ~ ----- --------~--~~-----~-- ~~~ a ~न -=--~-- ~ a ne नन ~ 0 — renee ९ शवारूढमिति ग०, ae, ङ, जनग्च € WwITE fa खर, To, Eo च। २ मानुषस्थितमिति de | © tq यागमिति wo | ३ कन्मादिकानिति se | ८ wafaaeafafa ao खड़त्रि- ४ भूामयद्‌लपृष्य तमिति ज० | भामयेद्‌- बेदयेदिति घ०, wo च। नुश्हगमिति घ०। < Fa fap ष्विति ख, go, ५ स्धिरासन इति ae, ao a | Go, Ho F| । अध्यायः] - afwarerafafu: | ४१५ जपय जापिनः Tee’) way तु सहिता() | पठेयुब्राद्यणाः श्रान्तिं खंशखावेद पारगाः ॥ RO ॥ Dea पावमानोख(र) ATHY Tai | ऋगवेद पू्ंदिगभागे सवेमतत्‌ समुखरेत्‌(*) । ३८ I टे बव्रतन्तु भारुण्ड (*) व्ये्टसाम स्यन्त | ued गीतिमेतानि सामवेदी तु दक्छिगे॥ ३९ I UR परषसृक्तच्च स्लोकाध्याय विशतः | Waa यज्वंदौ ufeatat सम॒श्चरत(९) | Bo | नोलरद्र' तथाथवी' TM TAATT च । उत्तरेऽय शौ ष॑श्च०) ततपरस्त समुद्धरत्‌ | ४१ | आचाय्य॑खाभ्रिमुत्‌पा्य प्रतिकुण्ड प्रदा पयत्‌(*) | ag: पुवं(द्कान्‌ भागान्‌(९) पवकुण्डादि तः(१०) क्रमात ॥ ४२॥ धूृपदोपचरूणाच्च ददोताभिं समु दरेत्‌(*५) | पूवेवच्छिवमभ्यच्य शिवाग्नौ मन््रतपरंणं | a2 | देशकाला दिसम्पत्तौ (९२) टुच्चिमिन्तप्रश्ान्सये | ~~~ ne ~~~ ~ =-= ed ९ आपिनो सङ्ल्यमिति क०,डः०.छं० च | He च। म्‌ समन्य तु स{श्थितिमिति ग० ¦ G- 9 खत्तरोथयसक्गश्च ति No | न्ये तु सदितामिति So | G wena fafa Wo | ३ पायमानोन्त्‌ tia So | € पुवादिदिगभागादिति ate | ४ सर्वमेतत्‌ समदरोदिति Go, Ae, पूवदिकाद्वागादिति ae | , ०, ज०, च | Vine समुदरदिति १० सवकुष्डादित इति Geo च। | १९ अधाय्यश्ाग्रिमत्पाद्यव्यादिः, द ५ मावन्तमिति wo | भरोकु्डमिति दौताप्रि समृदरदित्यकः पाठो ग | पुस्तके ate | ६ quatfafa खण, Wo, TO, इर; ६२ देशकाल।दिमइष्ड्यापो दति Fo | २१६ अभिपुराग [८६ Buty: } Pag A तु AAG Gat दत्तवा खुभावद्ां॥ ४४॥ पूववच्चरुकं wal प्रतिकुण्डः निवेदयेत्‌(१) | यजमानालदं AAT AAT: TAA | ४१५ ॥ भद्रपौठ निधायशं(र) ताडयित्वाव गणयेत्‌ | सापयत्‌(र) प्रूजपित्वातु मुदा काषायवारिणा | ve | मो मृते गामयेनापि वारिणा चान्तरान्तरा | HAA गन्धतोयेन फडन्ताख ण वारिमा 1 ४७ ॥ ट्‌ श्िको atau: QS छत्व कारण शो ध नं(*) | धर्मजप्तेन सब्डाद्म(५) पोतवणन वाससा ॥ ys | सम्पज्य सितयुष्ये (ई) नयेद त्तस्वदिकां | ay दत्तसनायाश्च शय्यायां सच्चिवश्य च(५) 1 ४९ ॥ कङ्मालिक्तसून्रण विभज्य गुरुराक््ित्‌ | लकया सुवणस्य Bfaal शस्त्रकमगा(८) ॥ ५० | अद्ये ल्लच्छकछत प्रछाच्छास्त्रटृषेन HAM | HAHA च WaT लच्छी शिल्पी सम्‌ तच्तिपे त(€) ves TTMTSTA(’) UST RT अर्दतोयवा(\९) | --- ee oe का > eee eT ay १९ faawafefa Ge, Fo F | सितपुष्यल' दति ao | 2 भद्रपौठ fayraatafa खर, क० ऽ afgawafefa wo | च। तव aie विधायशए[मिति so | भद्रपो- ८ शास्रकम्प्रणति Ge, ग०, Bo, जः छ विधायशमिति घर | च; weaaaufa vo!) शास्तकम्मेणि ट म््नपग्रदिति Ge, गम, Gog | दरति To | ४ छवा चःकारश्पोधनाभिति wo, < समुतकिरेत इति wo, He च। ख० ख । १० वशारप्ययति घर | Fey: ५ धर्मजलेन सस्थाणयति म, धर्म. यति ज. | असतन सञ्छाद्येति Se | ११ ्यद्रतोपिविति ao) weat वर- ९ सम्यज्य सितवस्तश्चति ae | सम्य ज्य सिति ज, ८६ guia] अधिवासनविधिः। २१७ सवकामप्रसिडधाथः शुभं लच्छ्रावतारं(\) | ५२॥ ललिङ्दीघविकारंश fara भागवगनात(र)। विस्तार wa tee भव लिङ्गस्य (२) सवतः । ५२। यवस्य नवभक्तस्य भागस्शाभिराढता(*) | इ श्िके(*) ल्छरखा च गाम्भोय्याद्‌ विष्तरादपि(€) |५४॥ खुवम्ंशडद्धय। तु fag साद्धकंरादिके(°) | भवदद्यवा(८) एच Talay च इाङ्तिि ॥ ५५। रखवमष्टं् erg fag areactfes | भवेदष्टयवा VAY गम्नोरःान्नवद्ा faye) ॥ ५६ । शाम्भवष(\०) च fag 4 प्रादद्द्धष सवंतः.\९) | ag दस्य विष्कशभिो भवदे यववद्ध नात्‌ | ५७ | गम्भोरत्वटय चाभ्यां रेखापि च््रशटद्ितः(* २) | सवष च भवेत TG! लिङ्मर्तकमश्तवं | भट | ie १ लद्मावतारकमिति घ, o लिङ्ग दद्भिकराटिके दति qo! 2 विभक्तं भाववणंनादिति कण । विभक्ते faery द्िकरादिष दृति ae fag भागवञजजनादितनि aol चिभक्त भागवजना- दृद्विकगादिष दृति Go, a a | fafa so | faum भागवत्तनादिति So | ८ भवदषटकरति a? | विभक्त भाववगनादिति & | ८ matt नवददाम्िकं दति ग०। द भवेहिङ्घषु समत दूति Mo, A, So, MBIT नवदस्तकं दृति Ho | Ro च। १० सोत्तरषरं दति ज. | ५ नवभक्तस्य भागरीरष्टाभिराडतेति ख०, ११ यवस्य नवभक्तम्येव्यादिः। Weeg9 wo च । भवभक्तस्य भग्रैर्ाभिरादतंति ज०। सवं त इत्यन्तः पाठो ड“ Yaa नास्ति | नवभक्तस्य भागओेरष्टाभिराटतति Be | १२ ZING feta खर. घर. क च। ४ हालिक ~~~ Cee ~ ज ~ ~ eee ee Cem ee ल द्ये टधाभक्ते मूड भागदय शुभे(९) | घड्भागपरिवत्तन HAT भागदयन्त्वधः(९) ॥ ५९ | रेखा्रयेण सम्बद्ध (२) कारयेत्‌ एष्टदे गं | रलजे लच्तणो द्धारौ यवौ हेमसमुद्भवे ॥ go | eer TAHA प्रभा रल ष निमला। नयनोन्मीलनं वक्र (५) सा्निभ्याय च aa तत्‌ ॥ ६१। लब्पमणोद्धाररेखाञ्च घतन मधुना TUT | qagua(*) amg शरि स्पिदो षनि टये | ६२ | अच्च यचच९) ततो लिङ्ग सूपयित्वा मुदादिमिः। शल्पिनन्तोषयित्वा तु दद्याद गर्व ततः॥ ९२॥ fag चपादिभिः पाच गायेयभद्टं wife: | सव्येन चापसव्येन सुजेणाय करेन वा ॥ ६8 ॥ Gat च रोचनं दतु कुयेच्निमञ्ननादि कं(°) | गडलवणधान्धाकदानेन विद्टजेच ताः || ew. गरमन्तिधरेः(=) ETS’ दा वा प्रणवेन वा | मत्सुगोमयगौमू ्रभस्ममिः(<)सलिलान्तर ॥ ६६ ॥ सापयेत पञ्चगव्येन पशचामृतपुरःसर(*०) | ९ मृत्तिभागद्येश्यते दति so] मू- 9 पुष्पावरोधनं दला कुयेपान्रिमेन्य- fe araga wa दूति Se | नादिकमिति ज०। स्पष्टा च रोचनां २ सक्त, भगद्रथं बुधं दूतिखर,ग, दला कुयान्‌ निमेञ्जनादिकमिति co | © CA Ho, Fe, Ho च। त गृरुमूत्ति यवरिति Go, Bo, so 8 dfaatafa ac, He F | q | ४ Baths qo, चर, Me a | € ततो खण मयगोम्‌ वभस्मभिरिति ae | ५ Hare” ति Te | १० MUafengaiat Bo पुस्तकं ६ adan tia ae, ae g| alfa । ९& Bq; |] अधिवासनेविधिः। २९९ विरूक्षणं कषाये खसवे र्षि जलेन वा | ६७ | सुम्ण्यफल खेर न्ट यवो द्‌ कं:(९) | तथा धारास्खे ग दिव्यौषधिजलेन च(र)॥ ६८ | तोथादकेन गाङ्ग न चन्दनेन च वारिमा। च्तीराणे वादिभिः(र) कुम्भे शिवकुम्भजलेन च(*) | fen विरूच्तगं विलप्च(५) गन्धे खन्दनादिभिः। ay SY ब्रद्मभिः(९) पये THAT रक्तचोवरेः(ऽ) Oe | THEN") नी राज्य स्क्षातिलकपृवकं | घतौ चे जँलदुग्पे ख Fug रध्यसु चितेः | ७१ ॥ aay, सतत्यादिभिसतष्टमचंयेत्‌(<) एुरघागना(१०) | समाचम्य(\९) wet देवं ब्रूयादुतथोयतां प्रभो ॥ ऽ२॥ देवं ब्रह्मस्येनेव fan बव्यागि तन्नयेत्‌(९२)। मण्डपे ufeaete शय्यायां विनिवेशयत i oR | naifenfaua (५२) विन्यसेदासने मुभ । A re tr TE i ES ALN ST RNS 8a CITT ED PRIS ae AACE = ~ ज re ९ 71 aA १ खोड पएुष्यफलखणेरबटद्गवो द्‌- ब्रह्मणा रक्गाजो वव॑रिति ड” | afcfa ग० | ८ बङ्रूपेण इति Ao, qo, Ho F | 2 दियौषयिजलेन वा दूति ग०। ९ सत्यादिभिल्‌, त्यमधयदिति Go, wo a च्षाराणेवादिभिरिति So, क०, FI Ho च। ९० पुदषात्मनति Go, Wo, Yo, Bo ४ सरः कुश्मजलेनतु इति Hel A ५ विकपयं faawg fa ue, क० ६९ समाचयति To | q | १२ तपयेदिति Go, RG ६ बहुभिरिति ज०। RR शक्काादिमूृक्तिपययनो tht कर, घर © ब्रह्मसा CHIRAC Aol अण०व्‌। ३२२० अर्भिपुराणे ` [९६ अध्यायः | पश्चिमे पिण्डिकान्तस्य न यसे दद्य शिलान्तदा(*) ॥ ७8 ॥ शराष््मष्् (र) Matas faarHary वासनं (र) | प्रकल्पय श्िवकोग च cate दयन तु | OY उत्याप्योक्तासन fag शिरसा पबमसत्कं | anita नवसत्तस्िन्‌ (५) इष्टया घमादि वन्दनं(५) | OE ॥ ददयाद्धपश्च Saag तथा वासांसि वमणा। गए़होपक्तिनेवयुं हृदा दद्यात खशक्तितः(ई) | ७७ | waaay पात्रमभ्यङ्गाय परदान्तिके। दे शिक स्थितस्तज्र षट त्रिप तत््वसश्चयं(५)॥ OF ॥ शक्तपादिभभिपय्यन्तं aaa धि पसंयुतं | विनस्य पष्यमालाभिस््रिखग्ड (८) पटिकल्पयत्‌ toe | मायापदे AMAT AT ATS र व तु सं(<) | awa ततत्वविदयाख्यं(\०) शिवं छद्िक्रमेण तु(\९) ॥ ८० ॥ wan: प्रतिभागेषब्रद्विष्णुदराधिपान्‌। विनगस्य faq शान्‌ पूवादिक्रमतो यथा ॥ ८९॥ च्प्रावह्िवयजमानाक्तजलवायनिश्करान्‌ | -----------~-~ ~~~ ~“ me ee ~= ~ -- tn et क~~ - Re ee -- १ ब्रह्मणिलान्तयेति Go, So, eo, जः नास्ति। च्व ॐ षडलिङ्गतनुसश्चधमिति So, षड ९ Wadd fa Go, गण, Fo, So, Ro fanawawafata a | a स fanyfafa ae | ९ निद्राकुश्म प्रवासनमितिज०\ < मायाश्यदश्श्क्तयन्ततूयेा म्राद्या प्रव- ४ सद स्ित्निति se | स नसिति ज० | मायापरेरति खअदस्ता- ५ Bell धम्माटिबन्बनमिति Go| दट- कां घर पुस्तकं नाखि | छ्यादिरष्यटिबन्भनमिति Bo | VO तजान॒तच्च विध्याण्ड्यभिति ख०। € र्रश्नेपरछतीत्यश्छोको मण पुस्तकं wy सष्िक्रिसणचति गर | € ९ अध्यायः |] अधिवासनविधिः। २२१ ष्ाकाशम्‌ तिरूपां स्तान्‌ न्यसेत्तदधिनायकान्‌ ॥ ८२ ॥ aq पमुपति(९) चोग्रं शत्र भवमसेश्वर(९) | महद्‌ वद MAY मन्त्रास्तदाचका इम | ८२। लवग्रघचयसाख इकास्ख जिमाजिकः। प्रणवो weal मूलमन्तोऽथवा क्वचित्‌ ॥ ८४॥ पञ्चक णडा के यागे(२) As पञ्चाथवा ATTA | एथिवीजलतेजांसि वायमाकाशमव च ॥ ५८५ | क्रमात्तदधिपान्‌ wy’) ब्रह्माण UMTS | ARAL सदास्यञ्च ष्टिनिपायेन मन्त्‌ वित्‌(५) ॥ ८६ ॥ मुमक्ञोवा निढनत्तादयाः(९) अजाताद्यादौशराः(५) | चितत्वं वाय(८) सवत्र न्यसे यरप्तपात्मकारग(९) ॥ ८७ | शुद्धे चात्मनि fag शा BIS लोकनायकाः | seat मन्ति urea भोगिनो मन्तनायक्ताः ॥ ८८ ॥ पश्चविंशत्तयै वाद्पश्चभौणि Fatma | wala तदीणानामिन्रादोनां ततो (\) यया ।। ८९ | स दां feats नम catfe(“i आं हां शक्ितत््वाधिपाय(५२) नम इत्यादि| ai हां ्पामृत्तये नमः| at et ्छामृच्यधोशाय(पर) __- .-~------~~ --~ ~ ~-~ ~ ~~ ~~-- -~--~---~ ----- - -----~- --- १ गर प्एपतिमितिजः। ऽ अजात्याद्यास्तदश्वरा शति Ge | ९ भवमयेश्वरमिति ग०, Ro, Ho च। ८ faaw चायति घ०, He Fo | ३ प्रचदष्डा्मकं माग दति So, | € याप्याद्मकारणसिति ख०। ara पश्चदण्डा्मके याग इति ge | खक!रणमिति घर, Fo च | 3 aafuniag fa @ | १० दन्द्रादीएान्तत दति खर, Wo, So, 1 म्िन्यामेन मन्त्रविदिति ख०,घ०, ० | ड० 4) ates पुवैविदिति ११ नम दतीति घण, जर च। ©, G So | १२ शव्दतच्वाधिप्रतये इति Go, He, qe | ६ aadtfafaeral दति खर, १२ सचममत्तय दति घ. | 41. २२२ अभिप॒रागे [€ & अध्यायः | शिवायनम इत्यादि | at et एथिवीमृत्तेये am) at हां aw धिपाय(९) ब्रह्मण नम इत्यादि | at ut fraaratfuata(’) र्द्राय नम इत्यादि। नाभिकन्दात्समुश्वायव्य घरण्टानाद्‌ विसप्प गं(र) | ब्रह्मादि कारगत्यागाद्‌ दादशान्तसमाथित॥<€०॥ aay मनसा भिन्न प्राप्तानन्दरसी पमं | दाद णन्तात्स॒मानीय निष्कलं(*) यापकं शिवि ॥ ९१ ॥ चऋष्चरिं्तकलौपेतं सद्धखकिरगौज्‌ ज्वलं | aanfand ate ध्यात्वा लिङ्क (५) निवेश्रयेत ॥ ९२ ॥ जोवनयासौ भवदेवं fas सवायसाधकः। पिण्डिकादिषु तु न्यासः(९) प्रीयते साम्प्रतं यथा ॥ ९३॥ पिण्डिकाञ्च छतसाना() विलिप्ता्न्दनादिभिः। aaa ख समाच्छादय(८) wy च भगसलच्तण।॥ <४॥ पञ्चरला दि संयुक्ता(<) लिङ्गस्योत्तरतः स्थितां | लिङ्खवतक्त विन गास(९०) विधि वत्छम्प पूजयेत्‌ ॥ ९५ । क्ञतखानादिकान्तच्र लिङ्गम्‌ले शिलां (*९) न्यसत्‌ | HASTA CSTE WAI TH तया Weg ॥ ee वा 1 Se, ee we e ~ Pan) a ™ १९ पथिवीमूत्ताधिपतये दति ख० | पथिवौ ८ eee: सादमासायति So | मर्ष ्रधिपायेति So, Ho FI € यवरलादिसखयुक्ता्मिति घ । २ णिवतच्चायेति Ho | जण्च। ए धण्टानादविष्पिणमिति ao, Ho 4) ९० लिङ्गवतकतविन्यासरमिति ख ४ निष्फलमिति do, ao, Go ql ० च। ४ जलिङ्मिति ao, घ०, ज० FI ११ छतस्लामादिकां तद्कषिङ्गमूरे fi & चिन्यास इति ग०। wifafa | Wo, Ho, So |] Hay ऽ छतस्ता तामिति ख०, घर, जण्च। नादिकं aafewqe शिवामिति a ९& खध्यायः || सथिवासनविधिः। RRR प्रणवपुव इ प्र ङो (१) मध्यादनयतमेन घ। रियाशक्तियुतां परिणो पिलामाधाररूपरिगो | ९७ ॥ भ्मदभं तिलः कुय्यात्‌ प्राक्तारजितयन्ततः। Tale लोकपालं ख साटधान्धा जये द ष्टिः(र) | ८८ । Sie (र) क्रियाशक्तये नमः ष्या st es’) awh स दयित खादेति च(५) पिखिकायां | खां हं(€) खाघार शक्तय नमः। ait et टषभाय नमः। धारिका दीपिमलयुय्ा न्योता चै ता बलोत्कटाः । तया घाजो विधाजौ च areal प्चनायिकाः।॥ ९९ | वामा sagt क्रिया ara?) बधा तिखोयवा नासत्‌ । क्रियाज्ञाना तथेच्छा च(८) पू वव॑च्छान्तिमूत्ति ष ॥ १०० तमी मोहा wat निषा मुवुमायाभवज्व रः(९) | Uy चाय महामा ate च त्रितयज्वरा | १०१॥ १ प्रणवं पूवष प्रो दौ इति खर) प्रण Ui ST Sy Cf Ae | वपर्व सू इतिग०। moat m8 Sita tina, ee a क्तो alfa el sd gas at gq हों ५ खादति ae, गण So, द" दूति घ०। प्रणवपुरव gs aos दति जः। Fl २ सायुधान्‌ पृजयेत्तत इति We, Ro ९यांद्ं र्ति ae, ग ¥o, & qi सायुघान्‌ पुजयेद्रहिरिति च। Wo, S च। सायुधाख्च यजेददि- ७ क्रिया मेति इ | रिति gel सायघान्याजयदरदि- ८ तथेवेच्छ ति So | रिति ज०। ९ तमा मोहा war निष्ठा खलुमा य ३ हृ शधो दति ग, coal ख्यां भथा ज्वरेति ख०। उमा मोहा शमा चरौ षति uo) थां रो दो म॒ tfa गर) नित्या खत्युसायाभयाञ्वरा इति धह eta cia a | भां कर.) SH | aq fa ao: ३२४ अभिपुराणे [€ & अध्ययः | तिखीचयवा क्रियाक्ञाना(र) तथा बाधाधिनायिका, असादिजिषु(र) तच््वेषु तोत्रम्‌ त्तिष विनासंत॒ ॥ १०२ ॥ asity पिण्डिका ब्रह्मशिलादिषु यथाविधि) गतैय्यदिसंवरेरेव(र) एववत्‌ सवमाचरेत्‌(*) ॥ Vogl aq विधाय विनासं गत्वा कुण्डान्तिकंततः। कुरढमध्य ACU मेखलासु AWA ॥ १०४ | करियाशक्तिं तयानप्रासु नादमोष्ट च(५) विनासेत्‌ | घटं खण्डिलव दौ शेः(९) नाडौसन्धानकन्ततः(०) ॥ १०५ ॥ पद्मतन्तुसमां शक्तिमुदातेन समुद्यतां (>) | विशन्ती सूयैमागेण निःसरन्ती' समुदरतां (€) | १०६ ॥ ute न्यमागे ०(९०) विश्रती' खस्य चिन्तयेत्‌ | णवं सवत्र सन्धय मूत्तिपे ख परस्परः | १०७ ॥ सम्पूव्य धारिकां शक्तिं कुण्डे सन्तप्य"च कमात्‌ | AMAIA मूत्तो मू त्तो ष्णं ख(५९) घुतादिभिः(९२) | १९०८ a aay, su avd fat तु सत्रिधौ a feata faq: (88) | ea ns ` । "~~~ ~~~. ET a ० ee ee १ क्रियान्नानोति to, घन्च। समश्थतामिति we, Bo च । पञ्च ९ wigifafas sia ae | तप्लखमां wha खधा तन समद्यता- 2 nal fea~e cata Wo, Ho WI fafa eo | 8 पूववत्‌ सवेमशच यदिति ख०,कण्च। € समृड़मानिति ज०। पवे-व्न समाचरेदिति ख न्यासं Ro सू्येमागणेति Re । पूवेवदाचर स दिति ee | ९१ मृत्ति मूको णांसेति we ' ५ नादमध्यं चेति ज. | १२ घरस्थण्िसेत्यादिः, छताभिरि- ६ घटं स्थण्डिरलवर्मो रेरिति ao, त्यनः पाठो घ पुलकं नास्ति | ० च, १३ ofennfufcta ae | afear- © माङौषश्मारकं तत CTA Se | afufcfa fa we) संघटायुभि- ८ AMAA AT मक्षि; खग्धा तेन रिति ae | a ~~" éé अध्यायः] afaaaafaty: | १२५ प्रतं सदम वा TMM HE WAIT’) । १०८ ॥ AMAIA मृति त्ती Tis करगकान्‌(२) | तथ aaa सान्निध्ये जुह्धयम्‌ तिपा अपि ११०॥। त ॐ, ततो ब्रह्मभिर ङ्ग (२) दव्यकालान्‌रीोधतः। aaa शक्ति कुम्भाम्भःप्रो्तित(*) कुशमूलतः ॥ yee लिङ्गमलं च सस्प,१य(५) HAY ATS | ga oe ee Hales CAT FI AMAT चावगुरन ॥ ११२॥ aq uty व्रद्यादि(९) विग्णन्तादि fare । विधाय vqaaa दोमसड स्याजपादिकम्‌ ॥ ६९२॥ कुशमध्याग्रयोगेन लिङ्मध्यायकं UNA I. यया यया च सन्धानं तदिदानौमिदहोचखत।॥ ११४॥ at wear at at tal ay a वाह्यम्‌त्तय नमः (°) | ama cw ie me ree ah ogee be ca न्म ~ ~ ---~ ~ +~ ~+ ~ -_ ~~ ९ एवं विधायेत्यादिः, पणं या सद होमयेदि- ५ सम्‌.जयेति ae, oT यन्तः सप्रक्लोकाककः पाठो ae Yaa नालि । ९ ब्रह्मादोनिति खर गर घण Ro ९ मूत्तिं पां करणुकान्‌ दृति Be, So च| च | | oW UT TY TT ९ agiucng faa, to Sia Stee वाल Ana मम इति ष, furs a fa &, He च। wo Gi Si eit at et et ear ४ समं शक्तिकुम्ा्मगोदिते sfa we) wt a et at aman गम दति सनाय शा निकटः परोचिते सति ज० । Hol Ho ERA भू वाः «fa aay owifagara, प्रोचिते fans: | St vi et att वां दति Go | etayes argana नम इति Se ९२६ ऋअभ्िपुरागे [९६ ध्यायः | अद्धा दाजाजजां Hara भूं वार) बदह्धिमृत्तय नमः। र्यश्च यजमानाटिमून्तिंभिरभिसन्य यं(र) | पचमत्यासकवं सन्धानं हृदयादिभिः॥ ११४ ॥| मनन Pas Hal ज्ञ यन्त्व्रयात्सक(र) | श्ल पिण्डो cad d पुगादधित्र सुसं व रेः(*) | १९६ ।। भागाभागविशर द्धं" दमं कुष्य च्छतादि कं(५) | नरनादिदोषमोषाय शिविनाटाधिकं एत ।। ११७ ॥ satu’) यत छतं कम्मं शि व श्रो् (५) निवेदयेत्‌ | खतत्समन्वितं() कमं त्वच्छक्तौ च मया प्रभो ॥ ११८।। at नमो भगवति स्नाय रद्र नमोल्ृते(९) | fafuguaua वां खश्रक्तयापूय्य (९०) पद्यत ॥ ११९ । ai छो (९९) शाङ्करि पू रय(*२) ater दति पिण्डिकायां | au fag was क्ञानी क्रियाख्यः Halas ॥ १२० I ऋचाररूपिणे wa न्यसेद्‌ mafreatate | Faaey(t®) THAT वा TACIT चिराचकं॥ १२१॥ at sivtat ey a stay y ५ शताधिकमिति x0, घ च । aw attfa ख०, गण, BOT! W इडा ६ स्त्‌.लार्थति Sol ei ataty at at at at et at aw ह ऽश्िवाग्रं तदिति ॐ°। ai cia vo | TS et at SY aT थी ८ समर्पितमिति Go, qo, He च | at at = ह इति Fo eqrtaaat रुद्‌ vate a दूति fo, २ स्तिभिरपि aaafafa do, Ho Al Ie S| ३ Fa तस जयाद्मकसिति खरः oa} ६० खण्क्रापुष्यति Wo, Ko च| देयं तज AANA इति So | CGT र्ति ae | „ qurfemmdattcfa Go, Ho Ti ५२ पूजयति Be, B, So FI afew सखयवरेरिति Se | १३ fan ति Go, Ho, Go g | ९७ अध्यायः] श्िवप्रतिष्ाकयनं। २२९७ रुकरात्रमघो वापि यदा सदौधिवासनं(\) | विनाधिवासनं यागः होतौऽपि न फलप्रदः ॥ १२२ | खमन्ते : WUE देयमाङ्तीनां शतं शतं | श्विकुम्भादिपूजाञ्च दिगबलिच्च निवेदयेत्‌ ॥ १२२॥ गुवादिसद्ितो वासो(र) wat frames | सथिवासः स वसतवधभोावः समीरितः । {२४। इयाभ्ये मद्धायुरागे अधिवासनविधिनाम घस्‌ वतितमीऽध्यायः | अथ सप्रनवतितमोऽध्यायः। =e) 0 Gee गशिवप्रतिषाकयनं। देर उवाच। (रप्रातहित्विधिं कला दारपालप्रपूजनं। प्रविश्य प्राण्िधानेन दे शरुद्यादिमाचरेल॥ १॥ दिक्पतौ ख ange शिवकुम्भश्च वदनीः | = न Et Se grr ES १ सत्याधिवासममिति se | Uae समयासि ममोदरे किया- २ Saray समभ्यश्चैति He | Hea एति स्लोको खर इर, ₹ वासुदेव SAWS लोखया मा समद्र । पुलकंधिको जास्त ¦ २३२८ अभिपुसाग [<€ अध्यायः अ्मष्िकया(९) fag ante सन्तप्पच क्रमात ॥ र्‌ ॥ frararamat गच्छत्‌ प्रासादं TEAST A’) | तद्भतान्‌ sfgufagra ङमफडन्तश्राणना(२) | २॥ न मध्ये स्थापये च्िङ्ग बेधदोषविगश्रङ्खया। तस्पानमश्य' प्ररित्यन्य यवादन यवेन वा ie | किर्विदौशानमाश्ित्य शिलां मध्ये निवेशयेत्‌ | मूलेन तामनन्ताख्यां सवाधार खरूपिणो (४) ॥ ५ ॥ सवगां सुद््योगेन विन्यसेदचलां शिलां | अथवानेन मन्तृ ण श्रिवस्यासनरूपिगौं ॥ & ॥ ओंनमो यापिनि भगवति द्िरऽचलं्रवे। ¥ 4 St खाडा(५)| त्वया शिवाज्ञया wa स्थातव्यमिद सन्ततं।॥५॥ Kael च समन्यं(६) fama RAT?) | वजादोनि च रलानि तथोष्यरादिकौषधीः yc i लोहान हेमादिकांसयान्तान्‌ इस्तिलादि कास्ता | धान्यप्रभुतिशस्यां ख एवमुक्ताननु क्रमात्‌ ॥ € | प्रभारागतवदे हत्व वीय्य शक्तिमयानिमान्‌(८) | भावयन्न कचित्तस्त लोकपालेणसंवरे:(९) ॥ १०॥ पवाटिष च गन्तघ(*) न्सदकर्कण्रः Haas’) | श ष्टपुवियति खे०, घण, oF! अएट- €< IaH 1 त Vay ति खण, Bog} पुष्पिकयेति ae, So च । आषपुष्टिकया स््युन्‌मृलं समभ्येति ग०। र्सु इति Be | शया Vay fa Go | ९ प्रास्ादमस्वभश्वरन्‌ इति ख०,ड०्च। ऽ विरुनधदरद्रोधेमदयति खे, a-, wo प्रासादं शाक्नसश्वरत्रिति ग, Ho F | ३ छ फडमकाशिवाद्मनेति खर, to Roa] = वौयशएक्रिमनुक्रमादिति घण | ङ पड्नशिवाणुनेति ज० | € लोकपालेशरसुश्चररिति ae | ४ सबाधामदरूपिरोतनिति so | १० पृवादिवत्‌ Ban ष दूति ee | ५ Bae AeA खरः दर च, १९१ प्रभारागेत्यादि ; न्यसट्केकश्‌ः ar vi a = । ate | © सप्तारन्यक्रल्शरन्येः लत्वा tft क०। ‘ ~ > १ ¢ उश्रन्धासविधिं fax इति Go | ठ्चतुराज्यशख दति wo | छक्नन्धारुविधो faw | म्धनादिदीष anata इ” । ९२९ अभ्रिपराक [€ अध्यायः | विद्धाय लिङकतैतनंव कुव्यगत्‌ स्थाणुविसन्न नं ॥ ४९ ॥ वयस.धास्गललिकु ष च्न्खं ति विसष्ननं | च्यावाद्‌नन्भिव्यक्तिव्विस्गः श्किरूपता ॥ ५०॥ पतिष्ान्ते afaa प्रोक्त स्िराद्याङतिसप्रकं | स्थिर स्त्ापरमेयश्वा नादि बो धस्तथेव THU faatu aa naaifaaitt Sz Ta च(९)। णते गणा मदेशस्पर सत्रिधानाय को्तिताः(२) ॥ ५२ ॥ at नमः शिवाय सिसो मवेल्याङतीनां wa: | रु्वमेतच् रूम्पादय विधाय शिवकुम्भवत(र)। ५३ | कुम्भदयच्च तन्मध्याद्‌ ककुम्भाम्भसा भवं । daa az हितीयन्त्‌ कन्त सूानाय घास्यत्‌ ॥ ५४॥ cat बलिं समाचाम्य बहिगच्छत्‌ शिवाद्लया(५) | जगती वाद्यलखखग्डमैश्ानयान्दिणि मन्दिर । ५५॥ धामगभंप्रमाये च(५) सुपौठे(९) कल्पितासने | पूवेवन्‌ न्धास्ोमादि विधायध्यानपर्‌ वेकं ॥ ५६ I संस्थाप्य विधिवत्तत्र ब्रक्चा ङुः:(°) पूजयेत्ततः | अङ्गानि पव्वयुक्तानि(८) Fae AMAT यथा(९) ॥ ४५७ I नक्की i i ee eee Smee ee cn षि | ९ विलासी aa ta दति ख०, ४ विः gat शििवाज्ञथा दति ao | eo, go, 80%) श्यविनाण्टो तप्त ५ वामगसप्रमाणेन इति we | एवचखद्ति Go | qd खपीठं इति qo | २ सच्िधायप्रकोन्तिता इति खण, ° ब्रह्माद्येरिति गर we च। Go F | ~ पुबेसक्तानि दति Go, Ho, So, Ro WE ९ a} aacanfe, fragt पुवभक्घानोति He | इत्यन्तः पाठो We Faw aha | € लधना यथा इति Ge | शिवाय frags इति Ao | < ऽ अध्यायः शिवप्रतिष्ठाकयनं | १२५ रवं सद्योजाताय at ewe’) aa) Si ft वामदेवाय फट नमः। at बुं(र) अघोराय Fae नमः। atl’) तत्पुर षाय वौमोशानायच ङ फट्‌ | जपं निवेद(५) सन्त्य विन्नाप्य नतिपूवकं | देवः afafeat यावत्तावत्च स्रिधो भव 1 ५८॥ गूनाधिकच्च afeafgd कृतमज्ञानतो मया(५)। तलतप्रसादेन WaT तत्‌ सव प्ररिपूरय | ve | वाणलिङ्क वाणसो ह(९) सिद्धलिङ्गे qari fa प्रतिमासु च सवासु न चण्डोऽधिषटतो भवेत्‌ ॥ go ॥ खदेतभावनायुत्तो खद्डिलशविधाव पि (°) | अभ्यद्र चण्डं ससुतं यजमानं हि भाय्यया॥ ६१॥ पृव॑सापितकरम्न न सुपयत्‌ ATTA: (”) खयं | साण्कं यजमानौ पि सम्पूज्य Ae) महे एवत्‌(**) ॥ ९२ I विन्त विनादद्याद्‌ afecarfa(’) afaai i i I ९ शोसद्योजातायष az टति ५ छतमक्नानतोपि वा द्ति Ao | wol wa सद्योजाताय इ. पर्‌ ६ safer ae खोद ) | अन्ये देवादयः BGI मन्ते रागमसम्भवेः | ६< | आदि वस्य Here") सुतच्चव्याक्षिभाविताः(९) | साश्य(९०) प्रमुखद्‌ वाख सरिदोषधयस्तया ॥ ७० | aau: faactata एथ वौतत्माथ्िताः। ४ स्यरत्तारकस्रिभभिति। खतचखव्याग्रिभाविता दति we । ५ ततः पश्एपतिं जका इति ख्गन्च। arth मेद्त दूति So | ६ wa tie @, ao च। ९० BIG दृति We । 9 गर्व्ताणो्यादिः, म्लानमण्डपभि- त्यन्तः पाठे We पुस्तकं नाखि | (१) ~ ८ ्ादिवणस्य शषाद्राःदूति we | € खातन्त्रा aifaciicar दति ae | aad ९.७ अध्यायः] शिवप्रतिष्टाकथयनं। ११३० सानं सरखतौलष्परोनटोनामम्भसि कंचित्‌ | ७१ ॥ भुवनाधिपतीनाश्च स्थानं यत्र यवस्खितिः। अगडटद्धिप्रधानान्त far ब्रह्मणः पट्‌ i ७२॥ तन्मा्रादिप्रधानान्ते(९) पदमेतत्‌ fra इरेः(र) | नाये MAMAS णं यत्तेग्रभररजम्मनां ॥ Oz | अण्डजा; श इविदयान्त' पद्‌" गणपतेस्तथा । मा्थशद श क्तयन्तं श्रिवागरिवोप्नरोचिषां (र) ॥ og t पदमीश्वरपय्य न्त TAT च को faa | क rate aifed यञ्च यच्च catfeaga(’) । ७५ ॥ प्रक्िपेत पौठगत्त च पञ्चव्रद्मएिलां विना | पडमिविंभाजिते wa) त्यक्वा भागञ्च पतः | ७६ ॥ ख्यापनं पञ्चमांशे च यदिवा वसभाजिते। | स्थापनं सप्तम भोग प्रतिमासु Talay ॥ oo । धास्णाभिर्विंशटद्धिः स्यात्‌ स्थापने लपचित्रयोः। साना मानसन्तत्र शशिलारलादिवेएनं(९) | ots नेत्रो द्वाट नमन्ते ्टमासनादिप्रकल्पनं | परजा निरम्बुभिः पुष्पैंा चित्रं न cafe ॥ ७€ ॥ fafuer चललिङ्धष सम्प्रत्येव fanga | १ त्माजादिप्रयाणान्तमिति So | ४ यद्रलादिकपश्चकमिति we | २ तत्छमेक faa इररिति Be | ५ षडभि विभाजिते गभ इति ee | द खानं सरखतौत्यादिः, रोचिषा- ९ शिललावारादिवेशनं इति we | fara: प्रागे Wo पुस्तके Aa | frarcafaanafafa ee) 43, श्ट अभिणरागे (€ ॐ ध्यायः | पञ्चभिवेा जिभिवापि पथक्‌ कुय्यट्‌(९) विभाजिते(९) | ८० 1 भागजयेय भागां श्यो मवद्भागद्येन वा | खसपोठस्वपि (२,तद्‌त्‌ स्यालिङ्गषु तत्तूभेदतः ॥ ८१॥ दटिमन्भेग संखारो विधियत्‌ स्फाटिकादिष। किञ्च बह्मश्लारलप्रभूतेखखानिवेदनं(*) | ८२ ॥ योजनं पिण्डिकायाख मनसा परिकल्प्येत | खयम्भ्वाणलि ङ्द) (५) siqat faant a fey can सुपनं सं हितामन्त date होमश्च कारयेत्‌ । नदोसमुद्रसोषाणां स्थापनं पूववन्‌ ad cy ॥ रिकं quad fag पिष्टकादि च तक्त गात (९) | सला सम्पूजयेच्छुद्धं दौच्तणादिविधानतः(१) ॥ ८१ | समादाय ततो मन्तानात्मानं सच्रिधायच। तष्नले प्रक्िपे क्िङ्क' वत्सरात्‌ कामदं भवेत्‌ ॥ ८६ ॥ विष्णुदि स्थापनं चेव way मन्ते : समाचरेत्‌ | reas महापुरागे शि वप्रतिष्ा() नाम सप्रनवति- तमोऽध्यायः ॥ १ पथक्‌ पोट दूति ख०ग०घण्चव। ई पिष्टकादि ष तत्क्रमादिति wo, ९.स््ापममित्यादिः, gate विभाजिमे se a LAPH: TST Fo पुलक मास्ि। भ सृष्टिमन्त्र णेत्यादिः दीचणाटिः- gaits afar इति खर | विधामत Ca पाठो qo Waa ४ प्रृतेवष्वधिबेशनम्‌ टति wo | arte | ५ वाशस्तिङ्गामामिति Mo | ८ शिवप्रजा दति कर| अथाषटनवतितमोऽध्यायः | —— =o) Ko गैरी प्रतिष्टाकथनं।| eae उवाच। वच्छे गोरीप्रतिष्ाञ्च पूजया सहितां wa मपा परसो यच्च(\) संस्थाप्य चाधिरोपयेत्‌ ॥ १॥ शव्यायान्तां ख faaze मन्तन्मु ्यादिकान्‌ गु | सखात्मविदाशिवान्तश्(२) कुयार) निवेशनं ॥ २॥ शतिं परां ततो(ोनपरस्य sal?) wat च पूववत्‌ | सन्धाय तया पिण्डो (५) क्रियाशकिखरूपिणो ॥ ३। सटरशब्यापिकां ध्यात्वा नवरलादिकां तथा | रवं संस्थाप्य तां Wares aa जयेत ॥ ४ ॥ पस्गक्तिखरूपान्तां खाणना(९) शत्तियो गतः | ततो aqaa क्रियाशक्तिं We wiry fare nyt ततोपि दापिनो' शक्तिं समावाह्य नियो जयेत्‌ । afant शिवनाम समालभ्य(°) प्रपुजयत्‌ | ९ ॥ द्यौ अआधास्प्रक्तये नमः। खौ sala नमः। af खन्दाय च तथा aa! खो ow नारायगाय नमः। at Wea aay काका गणी ~= = -----~-------------- ------ ~~~ ^-^ = ज ee = भाक १ agua afar tfa Ao | ५ चष्टीमिति wot २ शिवाल्ल च दृति Fe | ६ आअद्मनेति Co | ष तथा शक्ति परामिति Se | ऽ ज.व्वकश्ोतिनानीश्चं समारभ्यनि ४ लति We | Ho | १४० खभ्मिपराण [€ ट अध्यायः | at यं अधन्ददनाय नमः। खो पद्मासनाय नमः। HT SS च्छदनाय qa.) at पद्मासनाय नमः। अथ रूम्पूज्याः केरा वा स्तया | डने चाः कणिका नमः। ओः ठं पुष्कराचभ्य() रष्टाचस्त्‌ | at SI ust BI a Alay ¥ क्रियायै ततौ नमः। Bt नालाय नमः | रं धमाय नमः(र)। र tala a नम्‌ दे)। atl वंराग्याय ani) at वे qua नमः“ ara waa व नमः ay च्ग्रैराग्धायवे नमः। खं खनचऋयाय नमः। ज वाच्च ड च र निरे Safes ततो aay at ऋं ways नमः) ¥ seta ततो Az: | नै" रैः agi aan at च saa a) ay गौैरीमृत्तय नमः। Wat मृलमथोच्यते | ar छो a:(8) मदहागतैरि axtfaq खदा) wey नमः गं इः दो feat ग्‌ स्यात्‌ शखिय कवचाय च। गी नताय च गो अस्त्राय aay विक्नानश्रल्तये, खो गू framed नरः()। gait शक्रादिकान्‌! चो सु सुभगाय नमः। ey वौ-जल लिता ततः। wt SY कामिन्येचनमः। खो ¥ स्यात्‌ कामशालिनो- मन्त गैस प्रतिष्टाप्य प्राञ्च Hata सबनाक्‌( इत्याप्नये महापुराणे गौैरोप्रतिष्टा नामारटनवति- तमोऽध्यायः ॥ 3 at स्तं पुष्करभ्य इति Bo | é Oz a दूति 9° | 2 4 चश्माय मम दति Bo | © को क्रियाशक्तये मम दति wo | ३ बश्नानाय aa tia खर | सा ` क्रियाशक्तये aa tia चर | 8 स. अधमाय वे नम इति Go| GAA ASIA: दति Wo, Bo FI a ॐ _.. + वामाय Cla Geo, Ao, Ae, So Fi ्रथेकोनशततमोऽध्यायः। =o — सूथप्रतिष्टाकघन)। RAC उवाच। वद्ध सूव्यप्रतिष्टाच्चपूवंवन्मण्पादिकं | सानादिकश्च सम्याय्‌(५) Tabata fat ततः ॥ १॥ विद्यामासनशयव्यायां ag विन्यस्य भाखर | जितत्वं विन्यसत्तच Tat खादिपश्चकं॥२॥ merle yaaa छृत्वा पिण्डो" tata एववत्‌ | सरेशपदपय्यन्तं विन्यस्य तच्तुपशचकं(९) ॥ २ | Tal च सवंतोमुख्या संस्याप्य विधिवत्ततः | खागना(र) विधिवत्‌ सुथ्य ` श््यन्त(*) थापय दूस, ॥ ४ I खाम्यन्तमयवादिलयं पादान्तत्रम धारयत्‌ ! सृथ्यमन्त्र्तू(५) पूवो ता agar: स्थापनपि २(९)॥ ५। Kala a महापुर सूथ्यप्रतिष्ठा नामेकोनत- तमोऽध्यायः।॥ ९ स्लानादिकं च aay tit a, द यादनेति we | ण च| ४ शक्तायेमिति © | ९ चिन्यदखय पदपञ्चकमिति eo | ५ खग्यमन्त्राश्च ति Koi fal q caqeafata ao | q स्प्रापनपिवति | ee ete ~ arte en ne nner “ ~~ ~ -- ~ ~~ [थ भथ शततमोऽध्यायः, --"ई ०४ - दारप्रतिष्ाकथयनं | इर उवाच । दाराथितप्रतिष्ाया aanfa विधिमप्यथ | दाराङ्गानि Hala: HAY शयने न्यसत्‌ | १ ॥ मृलमध्याग्रभागष जयमात्मादिसेखखर । विन्यस्य सन्रिवेश्धाय(९) Sal Hara रूपतः(९) ॥ २ ॥ हारादय यजे दास्तन्तजै वानन्तमन्ततः । रलादिपश्चकं vay शान्तिद्धोम fauta wn 8 यवसिद्धायकाक्रान्ता ऋद्धिरृद्धिमद्टातिलाः। गौमतस षपरागन्रमोनीलच्छगामुताः ॥ ४ ॥ सोचना रुग वची द्वग प्रासादाधच पीट | परजछत्योदुम्बरं TEC सत्तायं प्रणवेनतु॥५॥ दारमुत्तरतः fafgetfad afgawad | aaawaut wae विद्यातक्त्वश्च वयोः | ६ | शिवमाकाश्रदेे च व्यापकं सवमङ्कल(र)। सतो महे श्नाय' च विभ्यसेनम्‌.लमन्तृतः ॥ ७ ॥ tr ga RE A A A ET I ei ---- -~-----------~ --------- -~--~~--- owe १ faqa च मिवंश्यायद्ति ख| र जप्त जुरूपरत सूति ae | विन्यस्य सव्रिबोध्यायेति se | २ सव पुष्कल मिति खर, ० च १०१ खथ्यायः] प्रासादप्रसिष्ाक्रथनं | १४२ दाराश्रितांश्च तलपादीन्‌() छतयुकते() खनामभिः। जुष्धयाच्छतमद्ध वा fans शक्तितोयवा(२) ac | स्यूनादिदीषमोषाय हेतितो जुङयाच्छत (५) | दिग्‌बलिग्प वव दुक्त 1“) प्रददयादस्षिणटदिकं।€। इत्याप्नये मष्टापुरागे दास्प्रतिष्टा नाम We. तमोऽध्यायः 4 अरेकाधिकरततमोऽध्यायः॥ प्रासादप्रतिष्ठा | KAT उवाच। प्रासादस्थापनं वद्य Te ae खयीगतः(९)। शुकनाशासमाप्तौ तु एवंवे दाख ALVA: WY A खधासग्र क्तितः पद्मे favre प्रणवेन च(°) । खणादयं HIATT WeNaya aT NR | AyD aa कुम्भं ग्य्तरला दि पञ्चक(र) | खग्वस्त्र गन्धलिप्तञ्च गन्धवतण्ष्पभषित (९) 0 २॥ watfeugatary छती way विन्यसत्‌ (०) । -----+~ ^~ +~ ~~ creer mie tore ee Ce pee 0 कान Brn, arte १ नन्टादरीन tha So | ल०, wo च। विन्यसेत्‌ प्रणवेन त २ छत्यथुक्तैरिति Me | , तट धिर्पांख संयोज्य प्रणवाः खनामभिः।॥८॥ सकार्यं कास्गत्वन(९) मायाकाशनियामिकाः) । ~+ ~ ; Ae विद्यशान्‌प्ररकान्‌ शम्भ व्यापिनञ्च ससम्वरः()॥€॥ agifa च(<)विनिच्तिष्य निरन्षयाद्रीो धमुद्रा(५०) | PANT ZI यदा पुरुषं पुरुषानुगं ॥ ९० ॥ X ० पर्चगव्यकषायादु : पूववत्‌ संस्कतन्ततः | WA कुम्भमासोप्य ध्यात्वा सद्रमुमापति॥ ११॥ १ सवात्मभिच्रमाकमानं खाद्मना दूति ख०। € खकाय्य NCI Ala Ge, Boge | स्व॑ द्माभिन्वमक्रा च स्थाणुनति Se | © प्रयामिका इति Go, Ro च| २. नोधयेच्छक्तो र्ति Go, AO FI = arfqag waufaa ति we | २ — ~ ` ३ द्धार्‌ष्णान्तमिति ao, So FI व्यापिमञ्चाख्य संखूवरिति So | ४ न्यस्य तव यथाक्रममिति a | न्यस्य < WHT चति ae, He a । META तजानिवाङ्िकमिति क | न्यस्य तवाभि- षेति ee | वादेकमिति se lo निमेषा द्रो णसृद्या इति ae | a बासेऽ्वरन्निति ख० । वाफेश्वरमिति @ । निरुन्ध्याद्‌ दुवसुद्या इति Wo! as -~-- rn rn NE “--- ~ १०२ अध्यायः, ध्वजारोपय | २४५ तिं ख farang ण व्यापकत्वेन विन्यसेत्‌ | सन्निधानाय द्धोमश्प्रोत्तणं aA जपं । १२। साच्रिश्थाबोधनं(९) स म्भागज्रयविभागतः। विधायेव (रप्र वयन्ते (९) कुम्भ तं विनिवेशयेत्‌ | १३ ॥ LAAT महापु रारे प्रासादल्ललयप्रतिष्ठा नामेक्षाधिकशततमौऽध्यायः | अथ दवधिकशतनमोऽध्यायः। © Grid i) 8 ^ ^»). , नो भ = ie ee = 0 ne ^ 0 ~.) a wy {} >)" “~y, 0 a) r (६; 4 प्वज्ञारापग। दर उवाच। चूलके Hw च(४) ध्वज दे वकुल तथा | प्रतिष्टा च यथोदिदा(*) तथा खन्द वदामि त(९)॥१। तडागाद्धं पवण्णदा यदा TA SALA | ~+ ~ ङ) A ™~ a co TBR दारुजः(°) Tas शंलजं धान्नि Wes: (*) ॥ 2 | Jatt च चक्राएयः कुम्भः Twa त्तिमानतः | सच ज्रिश्रलयत्तस्त अग्रचूलाभिधो मतः.९)॥ २॥ © <$ ५ ॐ. ee ~ ~ ere ~ -- ~~ --~^) भजक नछन 9) > 9 र सद्विध्याबोधनमिति Go, Ko, OE दारुभव ) ata प्रासादङ्कास्येत्ततः | विलिप्य स्समाच्छाद्यु(<) शएयतायां न्यस्य पूववत्‌ ॥ ११॥ चड के(\०) लिङ्खवगन्यासो न च ज्ञानं न च fear | Ag a ae ee oe ree -----------*~------------4-- rote -~ ~~ ९ Saas दूति दूति ao) दऽ ४ ae A पौठवे्टक दूति Fo | खस्ल दति ० । रंषषडस्त दूति क्क”) ५ राज्ञोरिष्टमिति ste | शणः शल इति He | ९ @ aut खत्‌काषायादिभिरितिख०, wo q | यदिति ae | < विलिप्य रसमादासेति ae | ९ यदिवा तददिच्छयाद्तिख०। ° युके दूति ao, Gog | ९०२ MIT, | ध्वजारापशकंयन। ` १३४७ नक कम~ NT ne -~---- ~ ~~ = ट विरषाया(\)चतुथग च न च कुएडख(२)कस्यना । १२ ॥ दण्डेतयायतत््व (र) विद्या तत्वं दिती यकं | सधोजातानि वक्राणि(*) fated पुनध्वज। १२॥ निष्कल शरिवन्तज्रन्यस्याङ्ानि प्रपुजयत्‌। चूडके च(*) ततो मन्तो सत्रि य सहितागभिः(९)। १४॥ होमयत्‌ प्रतिभागच् ध्वज त्त फडन्तवैः(ऽ) | अन्यथापि छतं यच्च ध्वजस' Bc’) ahaa | 24 | अस्त यागवि धावे वं(९) तस्सवमुपद fata | प्रासादे कारिते Wale) खन्वस्तादिविभ्रधिते | १५६ ॥ जहा वदौ तदृद्धे तु जितत्वादि निवश्यच। होमादिकं विधायाथ शव सम्य व्य पववत । १७॥ सव^तत्तुःयं ध्यात्वा श्वश्च व्यापकं न्यसेत्‌ | अनन्त' कालरद्रच्च विभाय च पदाखनजे॥ १८ । कुष्माण्डहाट क पीठ प्ातालबरर केः(६१) at | भूवनैल'क पाले ख प्रतरद्रादिभिर्तं | १९ ॥ ब्रह्माण्डकमिदं ध्याता जङ्कायाञ्च विभावयेत । वारितिजोनिलव्यो मपश्चाद्कसमन्वित(\२) | २०। --- ---~ ~~ ---~-- - ===: = > =v = ~-~--- -~- य, ~~ न १ विशषाद्या इत Ao | ८ तज्नष्वज सदरणमिति Ao, wo q! २ नवदष्डस्यति भर. य॑च्च ष्वजमस्करणमिति ue | ३ तयाद्मतच्लच्च ति ग०{घ० च । < अक्रयाग विधान Sa He | ५ सद्योजातादि वक्राणोति We | १० प्रासाद्कारितस्थाने दति खर We ५ चरके a tia ee, He) च। प्रासाद्‌ कारितस्थाने दति He | a ९ संहितामिति ae, गण च। १९ पातालनवक्ैरिति Se, Ho Fo | ऽ aaa tfa श्लोको wo Gas १२ पश्चाङ्गकसमन्वितमिति Te | wn, माल्ति। 8४८ सभिपुरामे [१०२ ध्यायः, सवावरणसअ सच ङृडधयीन्यटकान्वित (\) | योगाषटवसमायुक्त(र) नाश्ावधि AMAT 11 VPs yee पुरुषं fey वामश्च(र) परिभावयेत्‌ | agaafemare विद्यादि कचतुद्य॥२२। कण्ठे मायां TARE?) विदाश्चामलसारकं(५) | कलसे च्रं विन्द्‌" विद्य खर्समन्वितं(९) ॥ २२ ॥ जटाज्‌टश्च तं विदयाच्छलं चच्ादरूपकं | शक्तिजयं च तत्रैव cag ate विभाव्य ॥२४॥ wa च कुण्डलो श्र क्तिमिति धान्नि विभावयेत | जगत्या वाय सन्धाय fag यिण्डिकयायवा(°)॥ २५॥ सम॒त्‌थाप्य gaa ख(८) विन्यस्त. क्तिपङ्कज | न्यस्तरलादिके तत्र aut विनिवेशयेत्‌ ॥ २६॥ यजमानो ध्वज wa बनमिजादिमिः सदह | um vefgitagy लभत फलभोहदितं.९) ॥ २७ ॥ गुरः पाशु पतं ध्यायन्‌(९०) खिरमन्ताधिपेयुत(९९) । धिपान्‌ शस्त्ररक्तांख रच्तणाय निनोधयेत्‌(*९) ॥ २८॥ ee --- -=~ a ne गक, ere i ert --------- - ---~~ ie ~~~ CT ~ = ९ बुडयोन्यन्तकाम्वितमिति aol मग्वित.मत्यन्तः पाठो. So पुस्तके नालि | २ याग्टकसमायुक्तसमिति we | ऽ लिङ्गपिण्डिकयाथवति घर, Se, ६ tag fa Go, ज०्च। ज० च | ¢ कण्डे सायाङ्वक्ग्चेति भा० | र MUMS iA ग०, Se च | ४ विखाखामनखारके दृति ao, ग० < लभते फलसमोप्‌ खितिमिति ee | qol faqrgr मनसारकं दति Ho | ९० प्ाश्टपतं ध्यायेदिति Wo, Gog | € शिश्वे श्वरससन्वितमिति wo, १९१९ शिवमन्त्राधिपगयु तमिति ao, eo चर, ° च, faatncaafaafara ग | च। सवावरणसञ्‌ श्श्चत्यादिः, विद्यश्तरस १९ cau निवेदये दति खश” च। ^ ° १०२ अध्यायः 1] जशद्धारकथयनं। ३४९ न्युनादिौषशान्ययं इत्वा(९) दत्वा च दिग्बलिं | गुरवे efgat cae यजम।नो fed WHA | VEN प्रतिमर्णलङ्वेदोनां यावन्तः परमाणवः | तावद गसदखाणि कत्तं MUTA) फलत | २०॥ cag महापुराणे ध्वजारोदगादि विधिनम दयरधिकश्ततमोऽध्यायः। अथ चदवधिकग्रततमोध्यायः। == dO ou -~ जो णीदारः | gat उवाच | जीगादीना लिङ्गानामुद्धारं विधिना वदे | * खलच्छ्ीजमितच्च भम्र स्थलं वजुतं तथा ॥ १ ॥ ame स्फुटितं यङ लिङ्मिल्येवमादिकं | इत्यादिदुटलिङ्गानां योन्या पिष्डो(र) तथा दषः ॥ २॥ चालित्चलितं लिङ्मव्ययं (*) विघमश्ितं | दिम पातितं लिङ्गं मध्यख पतितं तथा 1 | रवंविधस् संस्थाप्य(५) नित्रणंञच wage | aatfeanated तदपाक्रियत यदि ॥ ४॥ ततोऽन्यजापि संखाप्य विधिदृष्टेन ककण | i ~~~ १ न्ध न!दिदोषनाणायथे we ति ६ त्याच्या farwifa षर | = € ~ wol म्य नादिदोषनाश्ाय डल ति ४ निमृमत्यथमिति जर | Yo, ज० च। ५ सन्त्याज्यमिति Wo | २ कक^भागवत र्ति Go, Fe F | अभिषु साग [१५०३ gra: ft afed दुख्ित aifa(*) शिवलिङ्ग न चालयेत्‌॥ YY शतेन स्थापनं Fata TSM त चालन(र९) | पुजारदिभिश्व संयुतं जौणाद्रमपि gfeaa(®) ॥ & a याम्य मणग्डपमीग्े वा प्र्यगदारेकतोरणः। विधायद्दास्पृजादि सखण्डिल मन्तपूजन(*)॥ ७ 1 मन्तान्‌ सन्तप्ये सम्प्र ज्य वास्तं वास्त पूववत्‌ | दिग्नलिं च afecal समाचम्य खयं गुर; ॥ < ॥ ब्राह्मणान्‌ भोजयित्वा तु शम्भु (५) विज्ञापयेत्ततः | दुष्लिगमिदं शम्भो; शान्तिरुद्धरणस्य चेंत्‌(६) ॥ € ॥ रुचिस्तवादिविधिना(°) afufage मां शव | aq विक्ञाप्य cam wif etd समाचरेत ॥ १०॥ मध्वान्यक्तीरट्‌ वाभिमु लेनाद्ाधिकं शतं | ततो fag च संस्थाप्य पूजयेत्‌ स्थण्डिले(८) तथा ॥ ११ ॥ at वापकेख्छरार्याति ated शिववादिना(<) | ९ दुस्थितं चापौति ao | ९ Bway gy चालयति a | द जोणादयममि संस्थितमिति ao, Rog) प्रजया tfea anefazata दुःस्थितसिवि ao, uo, पुस्तकेऽधिकः UIs: | ४ स्थष्डिलेशपरपृजनमिति Wo, गण, So, ०, Moa] स्थण्डिलं सम्रपूजनः fafa घर, Ho FI ५ watafa me | द wifaascy न्यसेदिति qo, To, घण, Bo | | ऽ रुचिस्तवास्ति fatuafa ao, go, Go, Bo च। ८ स्थण्डिलमिति Go, qo, Bo, Ho च | < खं ब्यापकंञ्चरायेति तच्वंनाभ्यन्त-- रादिनद्तिख०। आं वयापकश्वरायति नात्यम्तशिववाचिनति ao) स्यां याप कञ्मगायेति तच्लनात्यम्तवादिने ण नन जक क-म श ह षि) en १ ai यापकञ्चराय इदयायनम € शएम्मरवेति घर, Bog] रभुर दूति ख०, ग च। Sf व्यापकेश्वर चति खर, qT श्दया नम दृति Air, घर च। © पाशपुप्रतात्मनति खण, To, Ko च। २ शिरसे खादति He | ८ दमे जपेत दति eo । ` २ इत्यङ्मन्ता एति ख०, ° च। ९ मूत्तिमूक्तो अरान्‌ far cfr wo © इत्यादिमन्त्रा दति Ko | घण, Fo, Ro च | ४ ल्लापयेदत्लतमन्त्रत इति Go | १० वाक्त मध्य घ | धारयद स्वमन्तत tha Bo | । ११ त्लविह्विरिति ae, ao. इण, ५ faq: कोप्रौरेति घर | He च। २५२ afuygua [१०४ अध्यायः। sa वाप्ययवा aq (९) विधिनापि नचालयेत्‌ | wa ख्व विधिः कायो जोगंधामसमुदतौ | Ro | खड्ग AANA नरस्य कारयेन्‌ मन्दिरान्तरं | ayia aca प्रत्तं fat तु धनच्तयः;।॥२१॥ तद्र BRAY वा तत्‌ सकाये' तत््ममाणवां | Kas मष्ापुराणे Nat et नाम यधिकशत- तमोऽध्यायः ॥ अथ चतुरधिकश्ततमोध्यायः, ------ॐ <अ --- Y प्रासादलक्षणं | ENC SAA | AA प्रसादरसामानवलच्तगं a fafe@us | चतु भोगी छते ae भित्तभगन विस्तरात्‌ ॥ १ ॥ अद्रिभागेन(र)गभः स्यात्‌ पिण्डिका पादविस्तरात्‌ | aetna Baraat (४) तु पिण्डिका ॥ २ ॥ सथिरं भागविसीणें भित्तयो भागविस्तरात्‌ | भाग दौ मध्यमे गभ व्ये छुभागदयेनत्‌(५) ॥ ३ I ९ HTT प्राण यथा मगनमिति Ge | छ ~, Ho च०। २ तत॒प्रभाणत इति Fo | ५ भानो दो मध्यमो मभौ ae ३ खदंभागेनेति So, Ho, Ho, जन्च । भाग्येन तु इति So, we, ज ४ पश्चभागोषते वापि सष्यभागे दरति घ, च. | oy Bay] WATS aya H as | १९९ fafa कनसागभः(९। wut fafufcfa कचित्‌ | घौएाभक्षेयवा we भिन्तिभिगेकविसूशत्‌ | ४ । गभे भागेन वित्तो भाग्येन fafeat | विस्ताराद्‌ feaat वापि सपाददिगबोऽपिवा।६। अद्ाददविगुणा बापि(र) fama: इविद्‌च्छयः। जगतो विक्तरादधंन निभागेन कचिद्भवेष्‌ ॥ ९ ॥ | नमि; पादेानवि्तलीगा(२) प्रसादस्य समन्ततः | धरिधिस््रयशको मय स्थकास्तत्र कारमत्‌ | ot ) चाम॒ण्ड भैरवं aa alge च farang | प्राज्ञदाद्धनदेवानामण्तै वा चतुरौऽपिवा | ८। प्रदक्षिणां afe: कुथात्‌ प्रा्लादादिषु(४) दा नवा) व्दित्याः प्रवतः grat: खन्दोधिवारगोचरे(*)) ९.1 रखव' यमादयो न्यस्याः खस्था wat fefa fear: | चतधा frat छा शुकनासा दिभागिका॥१०॥ | aaa बदिका लप्र: सकगहो मलसारकः(\)। वैराजः पुष्यक खान्यः केलासो(*) मणिकस्तथा | ११ ॥ fafaguy wqa भरमडनि संता.) | मतर लमत amigt दितीयोपि wera: १२ 1 नि प । ae ए क, ore [कक यौ १ विभिन्‌ कलसो गभं दति खर, ण्व । सकण्डोमवसारक दूति To | ९ध्यदर द्विगुणो वापौति Ho, Ho च। सकण्डोमबमश्क दति. Eo | १ waa faatar tit दर्जन्व। OS aurea एति wo, ० च| + प्रारादादिच इनि a, Bo, द, प्चतुरयादि went संखि- Al LM पाढो गण Tae aie | अण्च । प्रासादे faq ft tl ५ स्छन्दो्जर्वाममोचर इति Fo | ¢ 9 १५४ खरमिपुराब [Rea अध्यायः । sat न्तायतशखान्धो(\) ददाख्खापि wea: | VAST नवधाभेरे खत्वारि श्च WEAN I प्रासादः प्रथमो wate तियो मन्द्रस्तथा | विमानञ्च तया मदः सवतोभन्र रवच| १४॥ च रको(९)नन्दिकी नन्दि मानस्तयापरः | Raa” ति वैराजान्ववाये च समुत्थिताः + १५॥ बलभ गृहराजख wey मन्दिरं | विशाणख समो ब्रह्म(र) मन्दिरं भ॒ वनन्तया ॥ १६॥ प्रभवः शिविका tea नवैते एकोद्धवाः(५) | नसलयो(*) दुन्दुभिः पद्मो महापद्मक(९) एवच ॥ १७॥ TSA वानर Gala: (°) wee कलसस्तथा | SETSG तथाप्येते ङन्ताः नेलाससम्भवाः(८) | १६८ | wate gaat Wat Waals चेनायकः। भूषणी (€) Pac म्रौ जयः एय वो धरः(९०)॥ ९९ ॥ PUAN समुद्र A Haas मथिकाङयात्‌ (९९) | वजु THRU चान्यत्‌ Gta वलखल्िवं(\९) ।॥२०॥ 2 1 १ चतुष्ट सायतखान्य दति ao | ८ वर्धनोत्यादिः, कैलाससममवा दूत्यः २ स्वका दति Fo | पाट wo पुखके नालि | १ विघ्रालश्च मनो ayia Bo, घन्च। < Bau tfH gol विष्राशख्च तथा ney fa ae | १० ष्टससत्यादिः, पथिवोधर इत्यः ४ नवैते TRC war स्ति wo | पाटो Mo पुस्तके nif |` ४ पणवद्ति ज. | १९ मणिकाच्चयात्‌ दति ate | ९ सडाप्षश्च दति wo | १२ वङरसिकमिति ee, ग० wo च) ° शकुनो चाद्य उव्णोष इति me) वञ्जमृष्टिकभिति ae | १०५ अथ्यायः।] प्रासादखचडकथन्‌ | १५५ fay खस्तिकखङ्कख गदा Btn Vay | विजयौ ainaaa(’) जिविष्पसम्‌ द्वाः | २१। नगराणामिमाः सज्ञा लाटादौनामिमाक्तया(र) | मैवाद्ध'नो ब्रतश्ु लब्ण्य॒ल्च विभागतः (द) ॥ २२ ॥ emul feat et पञ्चमिः खन्ध fam: | fafa: कण्ठ तु ada चतुभिंशत Tea") 1 २२ I दिद इाराणिकायोणिन fafa fg कदाचन। पिणिका कोगविष्तोणा मध्यमान्ता शुदाता ॥२४॥ कंचित्‌ TERRIA महताङ्भपादतः उद्या दिगण स्तेषामन्यय( वा fanga ॥ २५। घट्याधिकात्‌ समारभ्य अङ्गुलानां शता few(4) | guatarfa चत्वारि इाराणि दणएहानितः(९)। २६॥। ग्रो व मध्यमानि UAW कन्य सान्यतः | उदयान विक्ञारौ चुदुयोऽग्यधिकच्िधा | २७॥ चतुभिरुषटभिवापि दण्मिरङ्ग.रंसततः()। उदायत पादविष्लोशा fawratece वर() | २८॥ विक्रान बाल्य (९) as वामेव कौतितम्‌। „_ ~~~ १९ विजयो arama a दृति ग° | ५ ष्याधिकांशमार्य खलानाम्‌ > नटादीनासिमास्तथति खर, Fe तापि कमिति a | च। नायादोनामिमाल्येति ao, Fo, ९ उशमान्यपि qarfe चलारि दम aq) नादादोनामिमास्तथति ज । , ानितद्ति Se | ३ qua खपिभागत tit Ge, 8, ° द्शभिवे aa: mu दृति ee | wos! पथुस्सूद्रभागत दति ड० | ८ वि्ाखाश्ये agra द्तिषण्घु| ४ चतुभिंस तदण्डकमिति Go, ग < विष्रदेन तु बाड्यभि,त Go | ‘ a य्‌ । aqfa: कतदष्डकमिति ज | १५९ अभ्रिणराे [low अध्यायः + feagenaafas wrarfirsicfags ॥ २८ ५ SUMS aia प्रतोहासै निवेशयन्‌ t fous: पादवगाभिः(९) mene विभषयेत्‌ ॥ २० | entre मयता स्यात क्षविद्धे त्रभूतिता | कुपविद्धं भये इर छेजविद्ध(र) धनक्षयः।॥ ११ । प्राराटग्टषश्रालादिमार्मविडध (९) बन्धनं | समभाविद्न दारिद्त वणवबिद्ध(*) निराक्तिः॥ ३२॥ उख्खलेन दारिद्र) शिलाजिद्धेन एज ता(१) | कायाबिद्धन दारि" बेधदौषो न जायते। aR ह्दादुत्वाटनादापि तचा प्राकार्ल्तणात्‌। सौमाया दिगुगत्यागाद्‌ बेधदोषो न जायते ॥ Qe ॥ KM J AMI सामान्यप्रासादलच्तगं नाम चतुरथिक- ग्रततमोऽध्यायः। ` अथ पच्चाधिकश्ततमोऽध्यायः। „® € (< cy ~>} 4 © (०. Oe ST GPE Sota 6S नगरादिवाम्तकथनं इर उवच) नगस्ग्रामदुमाद्या(६) खदप्रासार्‌द्दये। का कण. = ES = क nee नाकम बिरान at रन्यादितिभा० | विः * चृकलोविद्धं इति खर, vo a) राम बाडच्धमिति जण | ५ शरिलाबिद्धम मृता इति a0, ज, १९ भिथनैरथ वक्षोभिरिति ख०.४०च | च। र दारे BUTE सति ख०घणडन क्ष ६ भगरपामदुरमाको दूति ००, ज. १ मागंमेषेखद्ति we च | मगरगराभदुगाष्मिति धर | १०५ MIB] नगरादिवास्तकथन। ३५७ रकार तिपदेवंल pag सिद्धये प्रवं ॥ ९। पागास्या दशधा नाद्यस्तासां नामानि Te | षान्ता यण्वतो कान्ता faaret maratheat 9 2k सतौ वसमती नन्दा सुभङ्राच(९) मनोरमा) | उत्तरा दादएानयाख,२) wate ate wifes nai रिणो सुप्रभा लच्छोविभूतिवि aan प्रिया। जया वाला विश्रोका च तुतास्तच्रपादतः(*)॥ ४। ewigquiea fey यजदौण धनञ्जयं। HAH तथा सल्यं(५) भशं योम च पवतः wy | waUNwTy gaa वितथं भौममेव च । छतान्तमथ गन्धव wy मगश्च chee ye । पितरं दास्पालश्चसग्रौव पष्पदन्तकं। qua रैत्यरेषौौ vaya पशमे सटा ॥ ७। सोमाहिमस्यो(९) भल्लाटः सौभाग्यमदितिदितिः(°) | नवान्तः पदगो ब्रह्मा प्रव्यौड च षडहिगाः(८)1 स ब्रहम MATHS’) मायास्यान्त्‌, पद दये | तद्धा पवत्छाख्यं केगरान्तरेष षट्‌ पदे ॥ ९ । क नी १ सुभद्रा चति We | ४ शग्रम्नक तथाप्त्यमिति ao | ९ भमोजवाद्तिं Bo | ¢ रोगहिमोक्षति ae, we १ SUT CHANTAL Te ,T8e,Go, © सोमरूपदितो दितिमिति we | me @! 9 ८ Ural via ae | ४ सज्रप्ादत दूति ग° | सृयपातत Tha we | < गोषखा दति We । RAS eafaqu tar [१०१ अध्यायः) मरीचिकाभिपध्य तु सविता feqefea: | स, वित्र तदधौ éra विवखान्‌ षटपदे त्वधः॥ १० ॥ पिव्छ्रह्मान्तरे fray fare fay त्वधो जयं । | व खुगाब्रद्मणोम्मेध्ये fare wus यजेत ॥ ११ ॥ रगेगब्रह्मान्तरे नित्यं दिप्च(९) रुदासकम्‌। तदधो IS YN GB Valea a UTTAT(®) 1 LR | चरको aefane faeret gaat करमात्‌। जम्भं पापं(र) पिलिपिच्छ(*) यजेदोशएादि वाद्यतः(५) ॥ १२ ॥ खुकाश्ौपद वस मण्डप एता धिकः(¶)। पूव SAAT: पज्या HET qf षोडशांशके(*) ॥ ९४ ॥ मरौ षिख विवखां ख fast एयुधरल्तथा(?) | दश्कोष्स्थिता fea aa बशादिकोणगाः(€)॥ ९१५॥ दैत्यमाता TAMIA) ATTY fact तया | प्ापयच्छानिलमै देवा; wa areiwa fara: te | यत्परा्यो कः (१९) प्रवद्छामि सड च्ेपेग HATS wy | १९ दिस्थक्चेति a>, ग०, अ० च। ७ mM: षोडश्यंतकैरिति खर, ९ षट्सौम्येषु चराचरमिति We, Fe Gl द चर ब्रह्मान्ताः षोडपरांशके इति १ कुष्छपासहसिति Ko | ग०,खन्च)। ४ पि्लिपिञ्जमिति खर । पिक्षिपिष्ड- < पुथोधरम्थेति ख०। | fafa we | € तन्ये anifen गणा द्ति Go wog| ५ चरको.मत्यादिः, वाद्यत शत्यः पाठो १० दैत्यमाता भ्वेश्राप्र दति |e | we quae नाख्ि। र दैत्यमाता VTUTTAT TH घज |} ९ शतादंकमिति भक° | १९९ यक्रद्ोक इति ङ०, । १०५ अध्यायः) नगयादिबाक्स Ta | २५८ afefamance anegifa aia’) ववि्तरात्‌ | १७ | शिशिसयश्रयः शिवाखश(र) दद्रहौनः सदोभयोः सद्रदिम्‌,णिता नाहाः एयष्णोभिवि ना भिभिः। ese स्या ददिग्‌.गं देष्यान्ियिभिखेव.द, विस्तरत) | सावित्रः सालयः Fem") अन्येषां पुक्‌ लि तः ॥ १९ | asa gts Reta, जिगुणोच्छयं। बुडगसूश्रसमा eA Vat भेदादनेकधा ॥ yo | भवर तुल्यञ्च वीथौभिदस्वोयी faataa: | Awe एषतो हनं vata yoy 'athe at 122 | गभेरयसमा(९) A तददधौद्धन at aaa | वो्दनौपवौध्याय्मेकदिभिपुरान्वितम्‌ । २२॥ सामान7न।च गृ वच्छे सवां सवंकामदं । | रखकदिज्रिचत्‌ःश्ालमश्श्यालं ययाक्रमात | 2 | रकं याम्ये च सौम्य द चेत्‌ ata प्‌रोमवम्‌ (°) | GRU A, साम्न खात्तयोरिन्र न्रमुक्तयोः॥ ९२४। शर वाखमस्ुपास्येष KATY यमस्य a>) । wee । ९ साष्टाविंशति द्तिखः,ड०्घ। ५ साविब्रस्यारयः ger इति Wo | २ गिवाग्रमः शिवाष्डस्यति ao, सावि स्यादिः, जिगुणो च्छ, यमि- Ho, Wo घ | fanaa a AA Tet Wo Tae aria | qo शिवाग्रगः शिवादि wo, ६ गभप्रौढसमा एतिख०.घ०, wo च। mo, च। frame ग्वाद्यस्यति © utara’ दं पशात्परोशुखमिति Eo | Go | सम्या ह च TUURG- ३ देषयाद्पिभिभिं वति घ०। मिति wo | ४ देषपात्‌ षाष्टाविं्रतिविक्लरादिति ड | ८ सावित्रः सारुष; कोटीनां तपषा २६९० अभ्िएराय [१०५ अध्यायः | MRIS च दण्डस्य प्राग्याम्ये ATTA ॥ २५ I यन्द pease’) fare तदिनदिंरत्‌ | परव्राला वि नं(\) waaay इदड्धिदायकं ॥ २६॥ याम्य la भवेच्छ सलौ Prue एधित परं (र) | LATA जसलदहोनौकः aay TSW wa ॥ २७ ॥ सत्यलोकतः) अभनस्ारकाव ब्रह्मलोको fe RMA) पादाद्चधन्त्‌ भेलाका भूवः मथ्यतः Ga! खनको भुवान्तश्च नियुतानि चतुर्दभ। रकदष्ठ कटेन तो ब्रद्याण्डविम्तरः। वारिवन्दयानलाश्र लतो भूतादिनावधि। तं द्शगरीरण्ड' भलादिर्मषता तथा] दश्मोशषरा्मेषाणि Wa NARA | मश्टान्तद्च Vay प्रधानं समवरस्थितं। अनन्तस्य न तस्याम्तः Gera न ख किययत। षे तृभतमगेषस्य प्रहतः ay मने) अमङ्ष्यातानि चाण्डामि तत्र जातानि Seah द्‌रुण्णःप्रधया we तेम aga पुमानिति। प्रधानेबस्यतो बापो चेतनाद्मादमयदनः। प्रानश्च Gaia's सवभृताक्मभप्नया । विश्या मरत्‌- प्राज्ञो मंच्रयथम्मिणो। तयोः सेब परथगभावे कारमं VWI च। मर्य SAMI पातलं चापि मत्तम । छष्णपोतारणाः श्एक्तशकरारेन्तकाच्चनाः। भुन. was चान्यषु मन्ति रत्यादयः सुखं, Vaasa wat faut” तामसः) गुणानन्यान्‌ ख चानन्तः शिरमा धारयन्मष्ो। भुवोधो नरका सोकं जयते च वपैष्छवः। वारि भाविता पु यावत्तावन्वभो मत । मिदधानमसत्‌ याभ्यो, CRIA TARR | HAUT We, We, ग०, Yo, Go, Ko, we falwaqgany सावि सालयः waa, UC नेषपाठो and) ATG सुद्ितपाठण्व aT al एनः जनधिक्ित- पस्तकं साविचः सालय tua: ue WGI कभित्यन्तः पाटो ara we पच -ऋतपुमकं य खक्रपाठो ema तव पवेपरसङ्तिनास्ति। wacuratty- पाठोयमच सखकभसात्‌ समागत दवि भाति। | १ ग्रडशस्यष्डयमिति Wo, | २ qganrarfawiatata so | a wag होन waeem fan दितितत्परमिति we) याम्बेदडोमे भवेष्छनो विशालं fangacfafa ao | १०१ अषरायः।] गए हादि वारलकथनं | १६१ रद्रादिक्रमतो वश्मि(\) wrareet were | प्र्ालानुखगावासममरौ(र) तस्य मश नस I २८॥ याम्य रसक्रिया शय्या धनः शस्त्राणि रक्षसि । ध नभक्तयम्बपे णास्य (द) सम्यगन्धेए च (४) मासते ॥ २९ ॥ सपैम्ये (*) Hau कुयादौग्रे Segara य(९) | सखामिष्क्तमितं am विस्तारायामपखिकं ॥ २० | fant इ ष्तसंय्त छत्व शे हं तं TA) | तच्छेषोयं fanaa वायसान्त ध्वजादिकं ॥ ११ । जयः पच्षाभिवदघ रसधिंवसुतो भवेत्‌। सवनाश्करः aM Ay चान्ते च संख्ितं। २२॥ तश्ाद्च(८) नवम भाग श्रभछछब्रिलयो Aa: | ay मण्डपः We: समो वा हदिगुणायतः॥ ११। प्रत्यगाप्ये चन्द्‌ यमे(९) टर ख्व ्रषावलो t रकैकमवनास्यानि टदिच्वष्गष्टकसदस्यया(**) ॥ २४ । ईशादयदितिकान्तरनि फलान्य षां यथा क्रमं(*९) | भयं नारौ चलत्व च जयो ब॒द्डिः प्रतापकः ॥ २५ I -- -— geen = 7 न= = ~ _ १ इन्द्रादिक्रमतो aft Mo, weg! Saale ae, जच) शना २ प्रत्तालनाद्मभागारः समग्रो दूति ङ० | शरतम्तथति भ° | प्रचा तुपरदावासमग्रो दति Ho | ८ aq दति Wo | ३ धनभक्ताम्नपणादय दति ae, इण्च। < प्रागोरे Te याम्ये वेति ° | (९) शस्सचचो चति we | mara Gear दति ee, भच (४) यम्य दूति We | ९० विस्पष्टा्टकखड यति Fe | ९ दोकासरालयमसिति खण्ज०्भन च! ११ सुवैनाग्रकरनित्यादिः, Zam: ~ A ~ ७ क्ञलाषरिरखतं तयेति ग । . छवाष्टाङ्ग - सित्यनाः पटो जर Jae नाकि | 2. १६२ afquzte [१०९ Gwta: | धमः कलि FETE MAMAS Wa | दाहोऽसुखं await धननाशो qfrsa(’) ॥ ९६ ॥ fafa तनयः स्याच्च याम्यदास्फलाष्टकं | अयप्रात्राज्यशस्यानि(र) घन शन्त्ययेसङ्च्तयाः ॥ २७ | wre भोगं चाप्रत्यश्च(र) जखंदहास्फलानिच। cht मदान्तिमुखयत्वं चाथायु; छता मतिः ॥ ३८ | मानख Eta: Ta?) उत्तरस्यान्दिशि क्रमात्‌ | » ङल्यापेये Aaa Refs पश्चाधिकश्रत- तमोऽध्यायः | अथ षड्धिकशततमोध्यायः। "24" --&०द&०४> नगरादिवाम्त्‌ ; । Sac उवाच। नगरादिकवास्तद्च वच्य राज्यादिडृडय। योजनं aes a) तदयं स्थानमाश्रयेत्‌ ॥ १॥ ९ वनवासो vafauafafa ao | way: wow afag त्यादिः, whats पाठो wo २ भोगं ष Ua चेति Gow g | gua atte | ४ दारः प्रोक्त Cie we | १ GTS प्रावाद्यणस््ानीति Wo, ५ सोजनादगादङं च Th चम, a १०६ Gaya!) नगरादिवास्तुकथनं | १६१ खभ्यश्य वास नगरं WATTS कारयेत्‌ | दंशा दिजिंशतपदवे पूवर च सू्थके। २। गन्धवाभ्यां(\) दत्तिगे स्याद्वारण् पशमे तथा । सौैग्यदारं सौम्यपदे कषायं were विरा: ३। येनेभादि सुखं गच्छत्‌ FATT दारं त्‌ ATH | fanaa विभित्रच चन््रादाभं परंन fen ४। agedag az (९) wae हित्रिसमागमं | चापाम वजनागाभं(र) परारम्भे दि wife | ५॥ प्रां विष्ण इर कोदीभ्नतरा दद्याद्‌ बलि बलौ(*) | मेये खरकमरान्‌(५) परस्य वि निवेशयत्‌ | ६ tt \दच्िणे दल्यड्न्तोनां(९) वे ्यास्नौणां हारि च | नटानादभ्रिकादौनां(५) aaa Tea ae a | tt स्यानामायुघानाच्च छपाणानाच्च वारणे | श्रौ णिडिकाः कमोाधिङ्ता वायद्य परिकमिगः(२) ne | algun यतयः feet: पररवन्तख चौ त्रे | फलादाटिविक्रयिग cara च वणिगजनाः।॥ € tt प्रवंतखच बलाध्यच्ता wae विविधं बलम्‌ | ats ~ A tN “ Barat frat दक्त काण्डाराद्र त WHT 1 ९० | ufaa च महामात्यान्‌ कौषपालां ख कारकान्‌ | ९ aware दति Ae, He FI २ RGA नष्टमिति wo, fo च| ३ याथतं वजनासभमिति Fe | qa amannrufafa Se | ४ me मला बिं we एति Se ५ STs तु कभकारानिति wo ¢ afew भत्यधृक्ानाभिति ore | 9 qa] वाङश्िकादोमामिति Zo, So Fi ८ ufcaray tfa eo, जण च| Se `` १९४ अभ्रिएठराग [१०६ अध्यायः | SUL दण्डनायांख नायकडिजसङ्ग,लाएन्‌ \ ११। yaa; च्षजियान्‌ दन्ते वेश्याय च्छः ste पिमे । few aga. afsaa बलानिच aafe wher yaa चरस्लिङ्खयादौज्‌ोष्पनादौनि दच्िगे। पशमे गोधनाय छषिकद सथोत्तरे ॥ १९॥ न्यसेम्मु aia कोयेष॒ ग्रामादिषु तथा खि्ि(र) | faa वेश्रवगं दारि(र) प्म तौ(र) प्रश्यतां far ॥ १४॥ देवादोनां पश्चिमतः पूव्वास्यानि weifa fe | gaa: पश्चिम स्वानि दिये चोत्तराननान्‌(*) i १५॥ नाकेश्रविष्णाटिधामानि Tare नगरस्य च(५) | निह वतन्त्‌, नगस्यामदुगग्ादिकं ॥ ९६ ॥ भुज्यते तत्‌ fauratg सोगायोः परिभूयते (€) | नगरादि सदेवं fe az भुक्तिमुक्तिद ॥ १७॥ wa tat नोगट परोक्तमागनेय्यां वे महानसं | यनं द च्तिणस्यान्त्‌(०) नेश्त्यामायुघाप्रर ॥ १८ ॥ भोजनं पश्िमायान्तु वायव्यां घान्यस ङ्कः | उन्तरे गव्यसंस्थानमे रान्य देवताग्टद् (=) i १९॥ चतःप्रालं fauna वा दिष्ालं चेकष्ालकवं। चतः श्ाल्टहाणान्त्‌, श्रालालिन्दकमभेटतः(<) ॥ २० | ९ तथा स्थितमिति ख०. wo, So, a नगरस्य इति Ge, Bo च। श च | यथास्थितमिति अर | ९ रोगद्यै रभिभूयत दति Se) र धरश्रवणं वापिष्ति ae | ० दचिशायां लिति ac, a, we ९ पूवतर्ूति ख०। च। ४ efqa चोचरण चति ख, गर, a द्वतालयमिति Me | (8.8 ₹ शल्लालिम्दप्रभेदत इति Ge | १०७ खध्यायः।] खायम्भुवसर्मकथयनं | २९५ श्रतदयन्तु जायन्त पञ्चाशत्‌ पञ्च तेष्वपि | जि्रालानि तु चत्वारि दिश्ालानि त्‌ प्ठधा॥२१। एकशालानि चत्वारि रकालिन्दानिर्ब्मिच। अश्टाविंशदलिन्दानिग़एडाणिनगसाशि च(५)॥२२॥ चतुभिंः सप्तभिखेव पश्चपश्चाण्देवत्‌। षडलिन्दानि विंशेव अद्धाभिविं रव fe’) ।२१। aalfad भवदे वं(र) नगरादौ weiter fe | इत्यामेये मह्ापुरागे नगरादि बास्तुनाम sefya- श्रततमीऽध्यायः | अथ सप्ताधिकशततमोऽष्यायः। =a >< न ख।वम्धवसगः | afquara(?) | बद्धे भुवनकोषञ्च एथ्ीरोपादिलच्तग। अ्रिभरखापिनाङख वपश्रान्य्‌ तिर्मा ॥ yt मेधा मेधातियिभ्यः सवनः पज्र णव च(५) | LE णण पीं १९ सटहाणि मगरादिषु दूति He | ३ अष्टाभिविभजदेवमिति इ. | uta नगराणितु श्तिख। ४ इश्वर उवाचति ख०, Fo FI २ fan va af ao, Fo 4 ५ सवनः WY ta | दृति कण०। १२६९६ ऋअसिपुराये [९०७ ध्यायः । व्योतिश्मान दश्रमस्तषां सत्यनामा सुतोऽभनत्‌ ॥२॥ प्रिय्रतस्ताः ख्याताः सप्तदीपान्ददमै पिता । WHS TAG T aa मेधातियेद॑दौ i 2 i वप््मते Weaey व्योतिश्मते ART | Read zp तिमते Wry भव्याय दन्तवान्‌ ॥ ४॥ GAL सवनायादादग्रौग्रेऽदात्‌ सुते शतं (९) | जब्वदोपं पिता way awe नं शखिमाङयं ॥५॥ - हेमकूट faa