BIBLIOTHECA INDICA. A द a. 2 => és च foOLLECTION oF PRIENTAL Wort ध गव ~ 5, ‘ SS mate # ण्ह = e e क ee eoe® e @ e e = @ = @@ te e,e oe श, श्म ए 4 Published by ५ THE ASIATIC SOCIETY OF BENGAL. New series Nos. 847,849,850, 852, and 861. THE AITAREYA BRAHMANA OF THE RG-VEDA, WITH THE Commentary of Sdyana Acharya. EDITED BY PANDIT SATYAVRATA SAMAS‘RAM I— ज Associate Member of the Asiatic Society of Bengal; Edttor— Author, Commentator, Annotator, Compiler, Translator, _& Publisher of different Vedic Works &c. &¢. VOL. I. Calcutta: Printed by M. N. Sarkar, SATYA PRESS. 1895. | a Pd [| e ® Cooe e | @ 9 |, 9 @ 9 [, nee (किः © ee0 ७9 @ 6 ® [8 क ®eee e = - ® ® ® ® @ ® 9 ® @ @ ° ॥ ee e ® o @ ® @ e e [| ® @ @ @ ० e e eee o%, * e |, Seee @ , ® e ° ७ 9 ® @ § ® ® ® . ee 9 १ e ee oe? e ® °, < = ee ~ ५ a १ क क ॥ रेतरेयत्राह्यणम्‌ ॥ ( शभ्वेदस्व ) भगवकव्यायशाचार्यकछ्षत-शेदार्धप्रकाथ'-नाभभांध्यवुवम्‌। ` वङ्कदेशोयास्वायितिकसमितेरनुमत्या व्ययेन च, सामश्रमिश्रौसल्यव्रतशम्भशा यथामति dana alan च सम्मादितम्‌ | ॥ प्रधमनभामः ॥ ( neafestaqfaarna: ) कलिकाता-रालन्वव्याम्‌, १८५२-संवश्षमायां सत्ययन््ेख Taal मुद्रितम्‌ ॥ CARPENTIER Digitized by Google ॥ सम्पादकोर्जिः॥ —_ © “ke« o— अधेतदेतरेयं नाम बह्नुचव्राद्मशं दाचिशाव्येषु महाराष्रौयादि- ब्राह्मलाना मध्ययनध्वापनाविष्छेदात्‌ यदि च नाद्यापि लुप्त. कल्यतां गतम्‌, तथापि “खाध्यायोऽध्वेतव्यः"-शत्येवमादिशुत्यादैः पाठटमा्विधिपर्थवसायित्वमितिमन्धमानानां तेषां प्रायोविलुघ्ा- याध्वयनप्रहन्तेः रतद्थाधिगमाय कतसख्यानतिप्राचोनस्यापि माध- वोयवेदार्थप्रकाथनामभाश्वस्व दुरापत्व॑नितरां सम्पन्नम्‌ । तदद्य ARAN प्रकटनाय यतमानोऽव्रत्वास्यायितिकसमितेरनु- मति मवाप्य सम्पादने WaT: | ब्राह्मखद्रुतमन्तादौनां wyatt च Wares: सथानानि faze, तव्रत्धयाश्चिकपदानि च याज्रिकम्रनादिभिरेव परिचाययितु, ztuanfefiraterescet दुर्वोधत्व मपनोदयि- तुख्ास्तोह भ प्रयासः । सश्छातेऽस्य सम्पादने समालोचनं विशेष- सुचोसङ्कलनं च करिष्वामि यथान्नान भितेवमपोष्ठा विद्यते | एतस्य asute पाठमेदांखापादयितु मनुपदं विवरिष्यमाखानि दादश पुस्तकानि dew कायं मारग्धम्‌ ; भ्याप्यधिकपुख्क- Gwe यत्रोभे म विलयं गतः। । तदिदं सम्पादन मौशद्लपया TTA माप्य बह्रुचाना मन्‌- चानानां, विविधविद्यालोचनपरायशाना तदनुवर्िना च सर्वेषां समादरणौयता चेदुपागमिष्यत्‌, फलित मभविष्यक्म मनोरथ- Raat शम्‌ ॥ कलिकाता | | साममिथओौसत्यव्रतशग्ा | सवत्‌ १९४२ । ( सम्पादकः ) 6818744 ~ “ie =. न्क BIBLIOTHECA INDICA: A foOLLEcTION OF PRIENTAL > Published by THE ASIATIC SOCIETY OF BENGAL. New series Nos. 847,849,850,852, and 861. THE AITAREYA BRAHMANA OF THE RG-VEDA, WITH THE Commentary of Sayana Acharya. EDITED BY PANDIT SATYAVRATA SAMASRAMI, Associate Member of the Asiatic Soctety of Bengal ; Editor, Author, Commentator, Annotator, Compiler, Translator, & Publisher of different Vedic Works &c. &c. VOL. I. Calcutta: Printed by M. N. Sarkar, SATYA PRESS. 1895. Digitized by Google ॥ TALIA TAA ॥ ( शम्बेदख ) भगवत्धाययाचार्यदत-शिदार्प्रकाश-नामभांध्येवुतम्‌। ` वङृटेगोयाख्वायितिकसमिषैरगुमत्या व्ययेन च, सामश्वमिश्रौसल्त्रतश्म्मंशा यथामति संशोध्य ate च सम्पादितम्‌ । ॥ प्रथमभागः ॥ ( प्रथमदहितौयपसिकात्ङः ) कलिकाता-राबन्वल्याम्‌, १८५२ संवश्छमायां सत्ययन्त्रेश gam मुद्रितम्‌ ॥ = + ~ द ५ ॥ 1 । | ५ a \ ॥ 1 Lid | न z Lid १ + e ee ॐ e ‘ | . . ere, . ‘= ¢o क ।, e © 2 @o ०, 1 : ॥ 1. ae s ९२ ॐ ॐ ॐ ) ॥ 1 ॥ ॥ । ॥ wr ye ॐ ४ sate ७.७ ve ) 9.5. . ' ® १ क; ae = ° cag ® e e @ea ५ = => | e ee ear, 1 ४ ८ 6 @ & = \ e° [किप Re ee # @ = @ = ४ =€ च a? ॥ सम्पादकोक्जिः ॥ अधेतदेतरेयं नाम बहुचव्राद्मशं टाक्चिशाल्येवु महाराष्रोयादि- AWAIT मध्वयनाध्यापनाविष्छेटात्‌ यदि च नाद्यापि लुप्त. weat गतम्‌, तथापि खाध्यायोऽध्वेतव्यः-दत्येवमादिखुत्यादैः पाठटमा्रविधिप्थंवसायिलमितिमन्धमानानां वेषां प्रायोविलुप्ता- ाध्वयनप्रहन्तेः रतद्थाधिगमाय क्तसख्ान तिप्राचोनस्वापि माध- वौयवेदा्थप्रकाथनामभाण्बस्य gaa नितरां सम्पज्नम्‌ । aca AMARA प्रकटनाय यतमानोऽव्रत्यास्लायितिकसमितेरमु- मति मवाप्य सम्पादने WT: | AMT भाष्योचतश्रुत्वादौनां च Wares: सखानानि free, तव्रत्धयाञ्चिकपदानि च याज्निकम्रन्वादिभिरेव परिचाययितु, टौष्पन्धादिभिभाष्णा्चराश्ां दुर्बोधत्व मपनोदयि- तुख्ास्तोह भे प्रयासः | Wards सम्पादने समालोचनं विशेष- सुचोसङ्कलनं च करिष्यामि यथान्चान भित्वेवमपोप्ठा विद्यते | एतस्य पाटश्वतिं पाठमेदांश्चापादयितु aque विवरिष्यमाशानि दादश पुस्तकानि सङ कायं aay ; भय्याप्यधिकपुस्तक- awera यजो भे न विलयं a: | | तदिदं सम्प्रादन AGT TAT माप्य THAT HH. चानानां, विविधविद्यालोचनपरायशाना aeqafaa च सर्वेषां समादरणोयता चेदुपागमिष्यत्‌, फलित मभविष्म्म मनोरथ- दुभेशेति शम्‌ ॥ कलिक्ाता | | सामशथमियौसत्यव्रतशन्ा | सवत्‌ १९४३ । ( सम्पादकः ) 818744 ॥ अथ हादशादशंपस्तकविवरणम्‌ | a... शेतरेयव्राह्मशम्‌- सम्पादकपुस्तकालयोयम्‌ ; खो०१८६२ डाणहौग्‌-सम्पादितम्‌, TT, Tw | स्व॒... ेतरेयब्राह्मणम्‌- गवणमेण्टयुस्तकालयोयम्‌; १७२ ६- dafafgaa, भरठतोयपञ्चमपञ्चिकम्‌, विशम्‌ | ग॒. शेतरेयत्राद्मणम्‌--गवणंभेरटपुस्तकालयीयं दितं - यम्‌ ; १६६० शकलिखितम्‌, सम्पुंम्‌, विदम्‌ । घ॒. शेतरेयत्राद्मणशम्‌--वेनारस्‌कलेजयपुस्तकालयोयम्‌ ; १८३ ६-संवक्िखित मसप्मपञ्धिकम्‌, प्रायःशदम्‌। ङः --. णेतरोयव्राद्मणम्‌ - काशौवासिपण्डितओोविष्ध्ये श्वर) प्रसादस्व ; १८६१ संवल्निखितम्‌ सम्पुणम्‌, शदम्‌ | च --- शतरेयत्राद्मबम्‌-भाखखायितिकसोसा्टोपुस्तकाल- योयम्‌ ; षष्ठसप्तमपञश्िकादयमावम्प्राचोनं विश्च । वा टौर्क ेतरेयभाष्यम्‌-्रदिन्राह्मसमाजपुस्तकालयोयम्‌ ; १८०५ संवश्जिखितम््रथमदहितौयपञश्चिकामातं शम्‌ | जवा Sho S सभाव्येतरेयकम्‌- वेनारसकलेजपुस्तकालयौयम्‌ ; अनतिप्राचोनम्‌, भटढतोयपञ्धिकम्‌, प्रायःणदम्‌ | WA SloM सभावष्येतरेयकम्‌-गवशभेग्टपुस्तकालयोयम्‌ ; १९८. ३२-संवक्ञिखितम,५-०-८-पञ्चिकाहौन मनत्यश्दम्‌ | HT A SloT सखभाव्यैतरयकम्‌--कलिकातासंस्तकलेजस्य; १६६९. dafafera, दितीयपश्चिकातः पूणं मतिशदम्‌ | टवा Slo ङ सभाव्येतरेयकम्‌-कलिकातासंस्छत कलेजस्य; १९२६- संवक्ञिखितम, चतुधपञ्चमपश्िकादयम्‌, शम्‌ | ठवारौ० च समाष्पैतरेयकम-भ्राखायितिकसोसाद्टोतोखब्ः; जयोदशाध्यायोयपश्चमखण्हतः TIA, भनतिश्चम्‌। Wo: ,`` अध्यायः) अथ oto परथर्वसंहिता । अदा० अदादिगश्यीयः | अधि. पधिकरणम्‌ | परधिन्मा० -- भधिकरख्माला। Wo WaT: | Wao TARUAHT: | Wo अमरः | Wo. र्थसङ्गः | भव्य भव्ययकाण्डम | भान्वाभार० भारण्यकम्‌। आन्त भआह्किकतत्म्‌ भापन्यण्पण्सू° `` भापस्त- ग्वोययश्नपरिभाषासूत्रम्‌ | Ta? भाष्वलायनौयम्‌। ड ° Tea उपरिष्टात्‌। So Wo उश्तराधिकः। Slo उशादिः | So . उपनिषत्‌ | ऋ० सं ... ऋग्वेदसंहिता | ए.सो.- --एलियाष्टिकसोसादटौ | ° We `` शेतरेयारण्यकम्‌। ° mle `` रेतरेयन्राद्मणम्‌ || | १ | ॥ सङधताच्चरसृचो ॥ कपि०सू० ... कपिलसूत्रम्‌ | का० १. प्रथमं AA | काणक०अ०..- कात्यायनोय- ` छन्दो ऽगुक्रमशो | कात्या कात्यायनौयम्‌ | ito कोषः । @o aw: | गा० ना० गागेयनारायणोया। Wo ZITA । गो० ` गोभिलोयम। गौ° गौतमौयम्‌ | Bo Wo... छन्दमाचिकः | Bo STRATA | So जेभिनोयम्‌ । ` Zto टोका | Woo ARATE: । ताश््रार--` तारडयब्रा्मणम्‌ । ते°्रा° --- तैत्तिरोयारण्यकम्‌ | तै°त्रा° --- ते्तिरोयत्राद्मणम्‌। त° सं .-` तेत्तिरोयस॑हिता। % द्रष्टव्यम्‌ | धाण्पा० ` धातुपाठः। नाण्थि० `. ` नारदोया fare | | ४ ] fro at निरु० ... fram) | Ho do ... मनुसंहिता | | Frowto --- निरसक्षासोचनम्‌ महाभा ०. `` महाभारतम्‌ | निघ० --- fare: मौ .-. मौमांसा। निवि ˆ निविदध्यायः। | atou- ... मौमांसापरिभाषा। tio ss इतः परस्तात्‌ | मु -.- fay to --* पद्भिः । भेदि ... भेदिनौकरस्य | पा `` पाशणिनोयम्‌। | यान्न०सं०..- याज्नवरुकधसंडिता। पा०१ `. प्रथमः पादः। | Ato Vo --- याज्रिकदटेव: Qo महाभा----पातक्नलं महा- ( का०चरो°सृण्टोकाकारः ) भाष्यम । | To -- रघुवंश-काव्यम्‌ । ate शि पाणिनया fire) रामा०-.. वाख्मौकिरामायचम्‌। पि° ~ पिक्गलमूवरम्‌। | ला्ा° -- लाखखायनौयम्‌ । qo -- दतः पुरस्तात्‌ | लौः -- लोगाचिभास्करः | Jo .-. UBT वा* `. काव्यायनवार्तिंकम्‌। प्र ` प्रपाठकः। | वारसं° --- काजसनेयसंहिता | प्राति° `` प्रातिशाख्यम्‌. । | वि्ठः° .- विश्वकोषः | षह -- दषदारण्यकम्‌। | ठ ` he व्रा - ब्राह्मणम्‌ | बेदा०सा०."- वेदान्तसारः | Wo ~ भाष्यम्‌ । वै .-. अैदिकोप्रकरणशम्‌। भा१ ` प्रथमो भागः। | शतण्बा° ... शतपधत्राह्मणम्‌ । WMoYo... भागवतपुराणशम्‌।| शवरः. -. वरस्वामौ (मौमांसा- yo -- भूमिका, सूत्राणां भाष्कारः ) | Youo `` भूवादि-परस्मेपदो । | शश्च” --` शरुतः । श्वा - waft | te शओरीतसूव्म्‌। ( ५ ] Go --- ओ्चओोकः। सह्ा० --- साह्यायनोयम्‌ | agosto षड्विंशतराद्मणम्‌ । | सि° ate -- खिचान्तकौसदो | qo . संड्िता qe sat सूषम्‌ | शार `` --- सायणोयम्‌। हे -- हेमचन्द्रस्य । [` peed me ॥ अथ परिष्छेदसचौ ॥ ॥ अथ प्रधमपञश्चिका ॥ ( १) wa प्रथमाध्यायः ( भम्नि्टोमारण्ः) ` `` १२ wa प्रथमः खण्डः ( दौशसोयेशटिविधिः ) `" . अय हितीयः खण्डः ( erwwerafegfa: ) -.` re अथ ढतीयः we: ( तत्र संस्कृतिः ) + QR अथ चतुर्थः खण्डः; ( तद्याग्धामुवाक्धे ) + BR . अथ पञ्चमः Be: ( तदोयसयान्धाः ) .. ४७ . , अथ षष्ठः खण्डः ( त्र सत्यकथनादिः) `` ४१ (२) va दितीयाध्यायः ( तदेवेशिग्रकरणम्‌ ) `` `` ९१ न तच प्रथमः खडः ( प्रायचोयेिविधिः) `` > अथ हितोयः खण्डः (wewantfa) -.` ६० अथ दतौयः खण्डः ( वदेवतादिकम्‌ ) ` `` ७४ अथ aaa: खण्डः ( उदयनोयेटिविधिः ) `` se भध पञ्चमः खण्डः ( तदहिशेषविघयः ) ` ` ८ | & | (२) wa ठतोयाध्यायः ( तदैव्िप्रकरणम्‌ ) -.- -- ९२ aa प्रथमः gw: ( सामक्रयदिगुपदेणादि ) --* ,, अथ दितोयः खण्डः ( सोम प्रवषच्यः ऋचः) `` ९५ अथ ठतोयः खण्डः ( सोमोपावडरण्म्‌ ) --- १०७ अथ चतुर्थः खण्ड; ( भातिष्येटिविषधिः) --` ११२ अध पञ्चमः ण्डः ( अम्निमन्यनोया ऋचः ) १२६ अथ षष्टः aw: ( भातिष्यायां विशेषविधयः ) १३१ ( ४ ) भथ चतुर्थाध्यायः ( प्रवग्येप्रकरणम्‌ ) =. `ˆ १४० तत्र प्रथमः खण्डः ( अभिष्टवोपक्रमः ) .-. ५ अध हितोय ow: ( अभिष्टवनोया wa: ) --- १४३ भथ ठतोयः खण्डः ( अभिष्टवनोया Wz: ) --- १४७ अथ चतुधः ee: ( भभिषटवनोयसूक्ानि ) ` `` eve अथ पञ्चमः खण्डः ( तवेवोच्चरपटलम्‌ ) “` १५८ अथ as; we: ( उपसदिष्टिविधिः ) ... eee wa सममः खण्डः ( तानूमपुविधानम्‌ ) ` `` २७६ TT WEA: खण्डः ( धमेसम्भारा ब्रतोपायनख्च ) १८० अथ नवमः खण्डः ( भाप्यायननिडङवे ) .-. श८्ट (4) wa पञ्चमाध्यायः ( सोमप्रकर्णम्‌ ) `“ `` १९५ ततर प्रथमः खण्डः ( WHAT) eC, wa feata: aw: ( अनिप्रणयनोया wa: ) १९९ अथ ठतोयः Ge: (इ विरदनिप्रवस्तं नीया ऋचः) २१२ अथ AGA: GW: (अण्नोषोमप्रणयनमोया ऋचः) २२१ ॥ अथ दितोयपञ्चिका | (६ ) भध प्रथमाध्यायः ( युपप्रकरणम्‌ ) `ˆ -" १२ [ ७ ] तव प्रथमः GW: ( युपविधिंः ) ss ` 1 ९३२ अघ feta: we: ( युपाश्ञनम्‌ ) ˆ २४० अथ ठतीयः खण्डः ( युपप्रहरणविचारः ) ` `` २५१ अघ चतुर्थः खण्डः ( आप्रोखां विधानम्‌ ) `` २६० अथ पञ्चमः खण्डः ( प्यम्मिकरशाः BUTE ) २९७ अथ षष्ठ; wwe: ( अभधिगुप्रेषविधिष्याख्याने )- --२७१ अधं सप्तमः खण्डः ( अध्रिगुप्रेषव्याख्याशषः ) ---२८५ अथ अष्टमः Bw: ( पशपरोडाशविधिः ) --- rey अथ नवमः खण्डः ( वपादियान्धामन्ाः ) --- ३०० अ दशमः खण्डः ( मनोतासृक्षविधिः, अङ्क- < ¦ यागस्य याज्थाविधिः, वनस्यतियागविधिः, खिष्टक्च्यागविधिः, इखोपद्नानख् )` --- २०५ ( ७ ) wa हितोयाध्यायः ( पष्परेषप्रातरगुवाकौ ) ३११ aa प्रथमः खण्डः ( पयम्निक्षरणादिविधयः ) -* ,; अथ हितोयः खण्डः ( स्तोकानुवचनोयाः ) --- २१९ अय ढतौयः खण्डः ( खाहाक्लतिविचारः ) -.` ३२५ अथ चतुर्धः खण्डः ( वपाधानविधिः) ` --- ३३० अध पञ्चमः खण्डः ( प्रातरनुवाकविधिः } --- २३६ अथ वष्ट; खण्डः ( प्रतरनुवाकोया ऋचः) ..- २४२ अथ सप्तमः खण्डः ( काम्याः प्रातरगुवाकौयाः) २४७ अथ अष्टमः खण्डः (प्रातरनुवाकानुवचनप्रकारः) २५४ ( = ) se ठतौयाध्यायः ( ग्रहप्रकरणारण्भः) ˆ RER तव प्रधमः खण्डः ( भपोनपत्रौयागुवचनम्‌ ) ,, अथ दितीयः खण्ड; ( तदिशेषविधयञ्च ) `` ३६७ f ८ ] अथ तृतोयः खण्डः ( उपांष्म्तर्यामग्रहौ ) ... २७८ . अथ चतुथः wwe: (वदिष्यवमानायै प्रसर्पखम्‌) ace अथ पञ्चमः ee: ( सवनोयप्ुरोडाशविधिः ) ace अथ षष्ठः खण्डः ( तदिथेषोपदेथाः ) .-- ... ३९२ ( ९ ) अथ चतुर्थोध्यायः ( दिदेवस्द्रहा ऋश्तुग्रहाख ) .-` ३८८ अश्र प्रचमः ww: ( दिटेवस्यग्रहविधिः) .-- अथ हितोयः खण्डः ( दिरेवत्यद्षप्रशंसा ) - ` ४०३ अथ तृतौयः खच्छः ( तवैव विगरेषविधयः ) ˆ` ४०८ अथ चतुथः खच्डः ( ›, ) - ४१३ अथ पञ्चमः खण्डः ( ऋतुयाजविधिः ) ` ` `` ४१७ अथः षठः खण्ड (दङोपद्ानग्रहगेषभक्ख्योः ) ४२० अथ सप्तमः खण्डः ( तूष्शोंशंसविधिः) --- ४२९ पय wea: wy: ( तष्यौशंसप्रणंसा ) ``" ४१० (to) wa पञ्चमाध्यायः ( निविदादिप्रकरण्म्‌ ) --` ४३४ तव प्रवमः Sw: (आाहावनिविन्मक्ञानां पिधिः) ›, अथ feata: खच्छः ( निवित्वदानां व्याख्या ) ४२८ अय ठतौयः खण्डः (तदनन्तरभाविसूलप्रशंसा) ४४२ पय चतुः शण्डः ( Tene मन्द्रा ग्नस्य ) ४४५ अथय पद्यमः खण्डः ( Wawa: ) ` `` ४५० ` अथ षषः खण्डः ( शोदजपमनग्वव्याख्या ) ... ४५७ अथ सप्त मः खण्डः ( तृष्णोंशंसविधानम्‌ ) .-- ४६३ WAVER: खण्डः ( साल्यशस्सृक्ञव्याख्या ) ४६८ | € ] ॥ अथ यान्निकशब्दसूचो ॥ त Wz! wr | xe: Tet अचरपखकतिः ३९४ | अगुववषटक्षारः . १९२, ४१९ अग्रिप्रख्यनौयाः . “~ ˆ ROR | अलुब्याहारः ४२९ अभ्रिमन्यनौयाः. ” ११९ | अनर्बामग्रहः - ९७९ अप्रिविडरथम्‌ . ese | अपरदौचो vee ye अग्रि्टोमः ९ | अपानः OR WHT TST ३१ | अपूपः ४ REE अप्रौमोमप्रखयनौयाः es २९२९ | भपीन्रीयाः ` ` ““ १९४ अप्रौषोमौयः १८९, २७०, REM | WATT: g SEATS - ३९४ | अप्रतिष्ठितः १९ WTA © १०६ | अभिमनरंनम्‌ vee ८१ अक्किरसामयनम्‌ e ८ | अनिष्टवाः ove १५७ अच्छावाकः ˆ १४८ | waargfa: ९९१ अण्छावाकोयजखम्‌ °° ४४९ | अवदानम्‌ । ११ अतिधिः प ११९१९ | अ्ाकपाखः १९, ३९० अतिराचः € | भसीमपाः (रवाः) are अव्यप्मि्टीमः € | way - ४१४ अदितिः . -- °. "न ९२ | wruraea: १४, ३९० wing: २७९ | arty: १७८, ४४७ अध्वरकल्प “ Re | आग्रेयः Ato waz: १७८ | श्राव्यम. ° १४ अलुप्रहरणम्‌ ** २५९ | QI ४४८ अगुबन्ध्यः vee Rex | ओान्यसी्रादि - ०० REY, ४४८ अगुमन्रखम्‌ ३८१ ३८३ | MAA प. । अगुयाजदरैवाः aco | आतिधेरिः ११३, १९६, १८९ WHAT: ६९, ८४, ११६५ ` TTT: ह अब्दः ष्ठा आध्वर्यवम्‌ .* ' = ' १ आपोर्यामः te oe ~ ९ आप्रियः २९१; WEE आयुतम्‌ ni ध ३५ आयुरीमः a ae e भारश्यकम्‌. eee eee | # आरादुपकारकाशि ००० २९८ भाभेवपवमानसखीत्राखि ८५ आशोः १०्द WATE, + ee ४०२ arate: side es ३४१ आहावः ४२८, BBY, Bue आतिः ००५ ००७ ३० CC bt OC a › °" BRR इक्ोपद्नानम. ३०५, Zod, BRR sfaeta: wie “we 4 द शटि ei at Bo SRT: ५ ee हः = 91 खन्पृतम. ००. ३९९ उदयनीया eas see + ई | VERT: Boe खउदुक्‌ eee aoe १९९; ४२८ SRTAT ००० oe १७८ उद्गौधम. ° १० त्रेता or प्रैषः ` ... $ > ७० उपयमनी १९९ उपयाजदवाः २९० उपवसथः ve ०, BRE, ३९५. | उपवादः उपसद उपाकरणम्‌. + उपांश् ee उपांश्ग्रहः उपांणसवमः ° अतिः ta AUT: उवध्यगोहम्‌ अः WATT **" ऋतम्‌ ऋतुग्रहाः ऋतुयाजाः ne एकषधनाः एकादशकपालः °* एेतरेयकम ण्रवायवग्रहः ... Cea start ओपवसथ्यः +. ATA: weatae: aq: ` ००७९ विंज्ाद््खि au गवाभयनम गाधा गायम्‌ ere एठा vee 1 द € ee TEC, १७४११८०) १८६ ३४१ १९८१ ४४९ ००५ Bec ३८१ ees Q ea ५६ ie 8 qc ४१८ ३७०, ३९४ १९ ३९० Mis ७ BER ४४९, ४४७ १० १८६, ३३९ २८३, RCE २२० ० quaaite Teta: wager इतम्‌ तुरवत्ती चनसितम. चमसभचसम_ +: चवमसाध्वथुः दिः OATH व्योतिष्टीमः तपः तानूनप्‌वम . aa aWiwe: = -- ———(faqe:) (षट्पदः) कचः दतौयसवनम ““ -भुयस्तरंगहे वताः . विकपाखः ae A दीशखशौया art ०, १७८, १८०, १९३ BA, ४९६० ९९ Ako, ३९५ ४५९, Bug AC, ९१९ Reo अष्टः दौचितविभितः इादश्कपालः चादनाइः दिश्वव्याः धानाः धाय्या frente WU STE: नवकपालः नाकः नाराशययः निमदाः निर्वापः नेरा पञ्चावत्तौ पञ्चावदानानि पबौसयाजाः पयस्या परिधानौया परिवापः “° परिखद्या °“ पयप्रिकरणम. प्प रोडाशः faqafe: fara, ५० १८६, २९१ Re १७० २९५ ११३ २७८, BOE १६. BEC ४९४, ४९१४ ae = १८७, RER, १९४ are RER, REY ००० १९८. WER २९८ २९७, RYO ९९ [ १२ | Hz: ष्टा SUVA ~ `: ® परोक्छाज्ः ०० १४, REV, दरं परोगुवाक्षा + ४४, ४७, BOR पृरोडक ४९५ gagret ie ५ 2९ पृष्ठसोवाणि | +> पीता ***. १९८ पौखमासम | vee at पौषः ace wala: ००० eee | 4 प्रह्ृतिगामौ vee ac ्रतिप्राता १७८ प्रतिहतां ०० १७८ प्रधानकष्माखि २९८, २९४ प्रयाजदेवाः = *" २९० प्रयाजा; ९८, ८४, १२४ २११ nary: 098 १९९, १९१९.१८० प्रहद्चनम ++ a १९१९ प्रसर्प्म ( बरिष्यवमानायेम ) श प्रस्तर; + १९४, ALO प्रस्तोता °" you प्राशः eee ०००. 02 प्रातरनुवाक, । \ ५ भ्रातस्सवनम_ Reo, Bey प्रायखौया +s ९१९९, ८८, १२९ aq: 3 sé ४१६ फलौकरण्म ` २८७, Rok बहिष्यवमामम "` BER, ३८४; BUR -बह्यानौ "+ १९९ मडहामिषवः AEA: + eee माध्वन्दिनिपवमानसीत्राखि माध्यन्दिनं सवनम्‌ fasfaefe: भेधौ मेषपतिः ay: ev मेश्रावङ्ख : याञ्चा aq: ove युपाञ्चनौया "न quart रराटी राचीप्रम. "^" दाजक्रय. Tw 9०9 वभस्पतियागः बपाकाखछम्‌ aco, BY, ४७; १९१९ १९४. Ree १८१ ४०२ ४४३ ४७९ ५६६१ ABR ८० शदे १२१ te ४४ 8 oG RRR अब्दः: वैषट्‌ कारः वसतौवययः वाम्विसगैः वाजपेयः वाश्च विकल्पः विचर्चण्म्‌ विराट्‌ वेदः वेनः ayer; ( होमाः ) ˆ“ aay 2 व्यतिषद्ध व्याहृतयः शं सनम्‌ शमिता nate aia: भिचा षडङ्धः षोडशो सयाग्या TARTS AY aaa: eM -सञ्‌ज्ञपनम्‌ सत्यम्‌ खदस्यः सदोमण्डपम्‌ शब्दः सत्रिपव्धीपरकारकाखि £ सप्तदशतिि जः समिट यजंषि सम्भाराः सवमपङ्कतिः सवनानि ( पञ्च ) .“* सवनौयपुरोडशाः .*“ सवनौयाः सादनम्‌ सामिधेनी सारखतौ gat सुब्रद्मख्यः Gaus सोमक्रयणी सीमपाः (रवाः ) ++ सोमपीथः सीमप्रवद्ग्यः सोमोपावहरद्यम. °° ` सौमिकं काख्डम्‌ - सौम्यः सवनम्‌ सोकाः स्तीकानुवचनौयाः लीक्याः सरौवाघारः aul wR: Ba: खिरटज्लद्यागः इविदानप्रवर्ननम्‌ इविद्धानप्रवन्तेनौयाः इविद्ानम्‌ **“ To १२ ४४ ९१ ९९ ११८ १८० Roo Rut ९९९१ ष oo RRO ३४७ १४४ Yoo BRo ४४१ ४९९ qo Yo १७ [ षड coo RUZ, ९४९ Rw १७११ २१४; २२०, AQB ॥ अथेहालोच्यष्यानसु चौ ॥ १९९ TE २१३ २४१ AVR १०१ ३१० ३४७ RAY ४०९ ४३९ Bye ४९८ to Jo XR €t €R ११७ WAL १८१ RRR RRR ९४ ११९ ३३२१ ९४८ द्षव ४ १७ ४४९ ४९९ ४९८ Wo I R © १३ ष्ठा १९२ * ८९, REL BX, १७८ ४२८, ४५४९ १ @ Yo पं ४४ डे ९९ शे श्र ठ १९७ ३० १५९ १५ १९५ ॐ २४२ ९ २१८ १ २९४५ श ३१२ ७ २३४५ १७ 3 va G हट्ट ष ४२४ १८ ४४५० श ४१३ शदे ४९९ ४ अथं ॥ रेतरेयत्राद्यणम ॥ ( तत ) ॥ सायणभाष्यभूमिका ॥ ---*--- ॥ खगेशाय नमः ॥ वागौशाद्याः सुमनसः सवाधाना सुपक्रमे | य मस्वा ween: स्युस्त नमामि गजाननम्‌ ॥ १ ॥ थस्य निश्वसितं # वेदा यो वेदभ्योऽखिलं जगत्‌- निभे ; त महं वन्दे विद्यातर्थमरेभ्वरम्‌ ॥ २ ॥ तलाटाच्े AEE दधदृबुक्षमोपतिः । आदिशग््ाघवाचायं † वेदास्य प्रकाशने ॥ २ ॥ ये पूर्वो्तरमौमांसे तै व्याख्यायातिसङ्गहात्‌ | , छपालुर्माधवाचार्यो ¢ Feri ay सुद्यतः ॥ ४ ॥ मनु कोऽयं वेदो नाम १ कै वा तस्व विषयप्रयोजनसम्बन्धाधि- कारिणः? कर्थवा तख प्रामाण्यम्‌ ? न खख्वेतस्मिन्‌ सवंख्िन्‌ असति वैदो व्ाख्यानयोभ्बो भवति । भवोच्ते-- | दृश्चप्रा्मनिषटपरिङारयोरलौकिक gard यो watt वेदयति , # नमिग्रसिता ai निःजरसितं a + भदिशन्षायखप्वाये ग। ‡ wary: सायशाचारयोः--इति gfkay शएेतरेथारख्ड क-तेत्तिरौयारण्यक-साम- धेदौय-कन्द्-भारव्छक-उसरा भायेषु ASTI EAM खभाव्येषु च पाठः | र ॥ एेतरेयत्राह्मणम्‌ ॥ स वैदः! अलौकिकपदेन प्रत्य्तानुमाने व्यावर््यते। अनुभूय मानस्य सरक्चन्दनवनितादेरिष्टप्राभिरेतुत् मौषधादेरनिष्टपरि- हारहेतुतवं च प्रत्य तः सिम्‌, खेनाडुभविष्यमाणस्य yearn. गतस्य च तथात मनुमानगम्यम्‌ | एवं तहिं भाविजब्मगत मप्यु- मानगम्य fafa चेत्‌, न; तदिशेषस्यानभिगमात्‌ ५ । न खलु ज्योतिष्टोमादिरिष्टप्रापिरतुः,- कलण्ञमक्षणवजेनादिरनिषटपरि- हारदेतुरित्यमु al वेदव्यतिरेकेणानु मानसषखेशापि ताकिक- शिरोमणिरप्यवगन्तु' शक्रोति; तस्माद्‌ भलौकिकोपायवोधको वेद इति लक्षणस्य नातिष्वािः । ` अतरवोक्षम्‌- “श्रत्यक्चेणानुमित्या वा यस्तुपायो न दुध्यते । ud विदन्ति वेदेन तस्माद्‌ वेदस्य वदता ॥”-इ्ति । स एवोपायो वेदस्य विषयः | atta एव प्रयोजनम्‌ । तच्ोधारथीं चाधिकारो। मेन सहोपकार्योपकारकभावः सम्बन्धः | aad सति स््नोशद्रसदिताः सर्वेऽपि वेदाधिकारिणः स्युः । श्ट" मे स्यादनिष्ट' मा भरूदित्याथिषः सावेजनोनल्वात्‌ १ मैवम्‌ ; aye: सत्य्युपायबोधाधित्वं हेलन्धरेण वेदाधिकारख् प्रति- बदत्वात्‌ ; उपनोतस्येवाध्ययनाधिकारं ब्रुवच्छास्न मनुपनौतयोः सौशृद्रयोवेदाध्ययन मनिष्टप्रापिद्ेतुरिति बोधयति । कथं ate तयोस्तदुपायावगमः १ पुराणशादिभिरिति ब्रूमः, अतणएवोज्ञम्‌ ( भाग० To १,४.२५. )- “ज्ञोशूद्रदिजवन्धुनान्तयो न श्रुतिगोचरा | afa भारत arent सुनिना कृपया क्तम्‌ ॥'”-इति | तस्मादुपनोतेरेव त्रैविर्वरवेदस्य सम्बन्धः। तग्ामाण्ं तु बोध- भ्म मि % तदिगशेषस्यामवगमात्‌ ख। ॥ सावशभाष्बभूभिका ॥ 3 wer wa एव चिम्‌ । dredecran’ तु बोधक मपि सत्‌ भ्राग्तिमूलत्वसम्भावनया तत्परिहाराय मूलप्रमाण ae अनाश्रम्‌। मतु वेदो मूलप्रमाख मपेते; तस्य नित्यल्ेन कलदोवद्दधाया अशुदयात्‌ । एतदेव जेमिनिना afaaq— “'लद्ममाखं वादरायख्ख्वाभपेल्त्वात्‌- इति ( १.१.४५. ) 1 ननु वेदोऽपि कालिष्ासादिवाष्यवत्पौ शपेय एव, ब्रह्मकायेल- वशात्‌ -{ We Wo १०.९०.९८. )- | ८ -- -- -- ऋय सामानि अचिरे । exifa wfat तखाद्यलुस्तस्मादजायतः`-दति fe aa: 1 MATT भगवाम्‌ वादरायश्ः ( 2.2.2.) “शखयोगितवात्‌'”-इति- सूचेश wwe azarwa मवोचत्‌। मेवम्‌ ; शुतिख्मृतिभ्यां नित्यत्वावणमात्‌ । “वाचा विरूपनित्वया'?-इति (We to ८. १.९. ) श्युतिः, “anfefnen भित्वा ager स्य्चुवा “¬ क्ति आतिः #। वादरायशोऽपि देवताधिकरणे सत्रयालास-- “wera च भित्वत्वम्‌'› इति ( १,३.२९. )। तहि पर्ष विरोध इति चेत्‌, म ; freee व्धावशारिकत्वास्‌ । eee -शंक्षरात्‌ पूर्वो व्यक्हारकालः ; ` बस्िनुत्पश्षिबिनाशादशेनात्‌ | कालाकाशादयो यथा नित्याः एवं वेदोऽपि व्यवहारे कालिदास- वाकमवत्‌ पुरुषविरचितत्वाभावानित्यः | प्रादिषख्ष्टौ तु काला- काशादिवदेदोत्पस्तिरा्नायते, अतो विषयभेदाब परस्मरविरोधः + awa निर्दोषत्वेन वेदस्य कृदोषासन्धवात्‌ खतः fae’ “Ware तदवस्थम्‌ । तस्ाज्ञक्षणप्रमाणसद्भावाद्‌ विषयप्रयोजन- # ‘wel वेदमयौ दिव्या यतः सर्वाः Weta af चेतश्छरौकस्यापरारैः ana आड्रभाषादौ इटः (१,३. र८्म्‌०भा०)। ४. : ॥# रेतरेयब्राह् सम्‌ ॥ सम्बन्धाधिकारिसद्गावात्‌ प्रामाश्छस्व सुखितत्वाद्‌ वेदी ब्याख्ा- तम्य एव # ॥ नगु वेदार्थावबोधे विष्यमावाद्‌ बोघसाधनं व्याख्यानं wag fafa चेत्‌, म ; अध्ययनविधेर्बधपयेवसायिस्वात्‌ † । यतश्च भह गुरमतानुसारिभिबंहधघा प्रपञ्चितम्‌ । भाखायते च- न्यदुौत ¢ मविनश्चातं निगदेनैव शब्द्यते । अनग्नाविव gent न aerate are चित्‌ ॥ खाणरयं भारहारः किलाभूदधीत्य Fe न विजानाति योऽथम्‌। योऽन इसकलं मद्र VTS नाक भेति ज्रानविधुतपाष्मा ॥-इति § I “arta निष्कारणो wi: wert केदो ऽध्येयो ज्ञेयञ्च"? -इति | ॥ एवं afe wire van विधानादध्ययनम्‌ पाठमाव्र भिति चेत्‌, भरु नाम ; वणेयन्येव मैव शाङ्रदशनानुसारिशः | कन्ुर्विधिव्यतिरेकेणानुष्ठानाग्धधानुपपत्वा वैदार्थन्नानख w- furaraafeaa fafa चेत्‌, तदि तदिधिवलाद्‌ Fernie wand किञ्चिदपूव मसु ; श्रुयते श्मरुष्टानज्रानयोः खतन्व' एथक्‌ फशम्‌--““तरति ब्रह्महत्यां योऽश्वमेधेन यजते य ख चेन भवं वेद"”-इति (ao Ho ५.३.१२.२. ) । भण्पप्रयाससाध्येन वेदभेभ # मनु कोऽयं वेद इत्यारभ्य व्याख्ातव्य एवैत्यन्ती Ta; ते° सं ° भूमिकाया मपि। + अध्ययमविषधि्ेषः--“यलिन्याज सख्डिविदं न तख वाश्पि भागो अल्ि। यदौ wea Vay न हि प्रवेद Yana पन्थाम्‌”-इति Wo Ho १०, ५१, ६ 1 “अग्नं वे जातं०--°सुल्तख पन्बाभिति। तस्मात्‌ खाध्यायी ष्ये तव्यः*-इति च त° Wo २.१५। ‡ स॒द्वितसंडिताभाषप्रभूमिकायां निङ्क्ते (१.९६. १.) एष एव पाठः ; Sea, पातघ्नखमदहामाषाख Gass त॒ यदधौतः-द्ति | $ ‘weaned शाखान्तरगतम्‌?-इति Wo Ho सा० Alo Yo | | पातञ्चखरमहामाषास्य पस्पशाङ्िनि चुम मिदं वचनम्‌ । ॥ सायखभाष्यभूुमिका ॥ च afe®: वज्नायाससाध्य मगुष्ठानं व्यथे मिति चेत्‌, न; तरशौयाया ब्रह्महत्याया मामसकायिकत्वादिमेदेन तारतम्योपपन्त । मनसा सषृखििता, asaya, परस्सन कारिता, aya, पुनः- क्ता येत्मेवं तारतम्येनावख्िता ब्रह्महत्या अनेकविधा । अत- wae मप्यमेकविधं यथा खर्गो व्डविधस्सदत्‌। ‘afar Gray aia’, (द्थेपूणंमासाभ्यां खगंकामो यजतः, ष्योतिष्टोमेन स्वगेकामो यजेत -द्त्याय्युश्चवचकन्धणा भेकविध- फलासम्भवात्‌ VA वडविधोऽभ्युपगन्तव्यः। तथा Ae wanfe- पापनिहठत्तेरपि ब्विधलवाद्‌ बेदमेनापि काचित्‌ anwar निवर्तेत इति ` योग्बतानुसारेख कस्यताम्‌ । किच्च तस्षदिधि- समोपे “q एव" पेट'?-इति वचनानि वैदनफलं बुवते । तान्धथै- वाद इति चेत्‌, भसु नाम साम एवैत मपराधम्‌, तैषां वच नानां विधेया्थप्रथं सापरत्वात्‌ । afe यत्परो we: स शब्दाः" इति aaa खाये mre नास्तोति चेत्‌, महातात्पयंस्व विभेयविधयत्वेऽप्यवान्तरतात्पर्यस्य खाधंविषयत्वानिवार कात्‌ । “प्रावारः प्चवन्ते'- इत्याद्यथेवादस्वापि स्वार्थे ware प्रसज्येतेति चेत्‌, न ; प्रमाशान्तरवाधितल्यात्‌। “fe: संवत्सरस्य we पश्यते (ao do ५. १. 9. ९. )"-इत्यादयश्वादस्य तु वाधाभावे- ऽप्यनुवादत्वात्‌ न खाये प्रामाण्यम्‌ ; वे दनफलवचनानि तु नाजु- बादकानि मापि वाध्यानि; तस्मादथंवादलत्वेऽप्यस्त्वेषां स्वार्थे प्रामाख्यम्‌ | अन्यथा मन्वराथवादादिभ्योा देवादौनां विग्रहादिमख्ं न सिध्येत्‌ । अतणएवोक्तम्‌-- “विरोधे गुणवादः स्यादनुवादोऽव- धारितै। भूताथैवादस्तचानादथेवादस्िधा मतः ॥'"-इति # । * मौमांसाथ सञ्गहे Vee भिदं वचनं व्याख्यातं च सीदाहरणम्‌ | @ #॥ एेतरेयत्राहशम्‌ ॥ ` fat बइना विद्यत एवावश्यं वेदनमात्रादपूज्येन्‌ । अतो वेद. भाय वेदो व्याख्यायते ॥ तस्व च वेदस्य wed कल्पसूवकारेददादरतम्‌- “aw ब्राह्म शयोकेंदनामधेयम्‌?'-इति ( भाप० To प Go ay, )। wa मन्घविषया विचाराः # संहिताव्याख्याने ava; mre wad तु दितोयाध्यायस्व प्रथमपादे (Ho सू, ३३. सधिष.) विचारितम्‌ — “ARIA gay eae विद्यतेऽथवा ? मास्तोयन्तो वेदभागा इति HRCA: । मन्व ब्राह्मणं चेति हौ भानौ केन मन्धतः अन्यद्‌ ब्राह्मण frase area yc } चातुर्मास्येषिद माननायते- ‘asada पञ्च wat fi इति ( fo ato १.६.४.२ 50.0.2.) । तत्र ब्राह्मणस्य aed wife, कुतः ? वेदभागाना मियन्तावधारणेन anreanitaa- wig च वाद्यलखणशस्वाव्याष्यतिव्यास्याः गोधयितु anwar दिति चेत्‌, न ; भागद्याङ्गगोकारेण मन््रव्यतिरिक्ो भागो ब्राह्म भिति रक्षणस्य निर्दोषत्वात्‌ | ननु ब्रह्मयश्प्रकरशे मन्वत्राञ्जख- ग्यतिरिक्षा इतिषासादयो भागा भान्ायन्ते,-- “यद्‌ ब्राह्म शानो तिरासान्‌ पुराणानि कल्पान्‌ गाथा नाराशंसो: ( Fo ae २, €. )"-द्ति १ मेवम्‌ ; विप्रपरिव्राजकन्धायेन arcana. wernt मेवेतिशासादटौनां एथगभिधानात्‌। “देवासुराः daw भासन्‌ (ao Ho १.५.१.१. )” इत्यादय इतिषटासाः। “ee का wa नेव किञ्चमासोब सौरासोत्‌ ( ao सं° २,२.९.१. )?- TaN # मन्रविचारः a ॥ सथशम्थिभूभिका ॥ $ {दिकं जतः त्रगि्मवख्यान जुपक्रम्य सर्गप्रतिपादक्षौ वाक्वजातं बराम्‌ । IY सरुशकेतुकचयनप्रकरशे समाशायते-- "इति wat, कशयोऽत oa यदि aft हरेत्‌ (वै. भाः १. २९.१. )'?-द्ति। मम्निवयने -“यमगाधाभिः परिगायति (ते* खं ४.१.८.२. )?—afa विदिता मन्विशेषा गाथाः । ननुच हन्तान्तप्रतिपादिका WAT ATT: # । तसात्‌ मन्लब्राह्मख- ग्बतिरिशवेदभागामावत्यन्ष्यतिरिक्षः ब्राह्म मित्यत सुखितम्‌ ॥ | तस्व wear (अग्निँ देवाना सवमः (Bo Ato १.१.१.)*- इूखादिण्वे विव्यमानत्वादिदं ब्राह्मशम्‌ 1 aware दितशयाः gre शब्धतवादेतरेयक मित्युश्चते । ayafat awe- केदथत्मखमः सथते,- rag तशि तान्केदाम्‌ शेतिङासाश्हषेयः | ` शेभिरे त्यसा Wek मगुज्राताम्‌ खयम्भुवः"-द्ति ॥ were तु ब्राह्मणस्य Ratan सम््रदायविदं एता ATE विथ मावते i—“ara चित्‌ wy aedder cant faery wat तासां मध्ये wenfefeatia नामधेयम्‌ । ae दत- - रायाः; चुतो मद्दिदासाख्यः कुमारः | TANTS’ समा- ब्दायते- “ठत wa afeerafecra रएेतरेयः'- इति (० २ We १.८.२. ) । alae तु पितुभोयौन्तरप॒तेष्वेव खेहातिशयः, नतु महिदाशे। ततः कस्वाञ्िद्यश्चसखभायां स महिदास मक ज्रायाग्धान्‌ पुत्रान्‌ May स्थापयामास । तदाननं feared महिदास मवगत्येतराख्या aaa खकोयङ्ख खदटेवतां भूमि मनु- -# ि्जा०२,९.२. जनि वृदाहतम्‌--“ होता यथत्रराजंसम्‌ (बा*सं०२१.३१.)*-इति । , ॥ रेतरेयत्रा द्मम्‌ ॥ ` सस्मार) सा च भूमिदेवता दिष्यमू्तिंधरा an यश्चसभायां समागत्य मडहिदासाय feat सिंहासनं cen ata quam avafy gary पाण्डित्याधिक्छ मवगमय्यतदुब्राह्मशप्रतिभा- समरुपं वरं ददौ । तदनुग्रहात्‌ तस्य महिदासस्य मनसाः अम्निवे देवाना waa: (एे०ब्रा०१.१.१.)-श्त्यादिकं “uF (ए° त्रा ०८.५.५.)*-इ्त्यन्त' चत्वाररिंशदध्यायोपैत॑ब्राह्मणं॒॑प्राद्‌- रभूत्‌ । तत ऊर्वम्‌ “भथ महाव्रतम्‌ (To शअ०१.१.१. )-इत्याः- दिकम्‌ “भाचार्याः (?०२अा०२.६.९.)- इत्यन्त मारण्यकव्रतर्ूणं च ब्राह्मण माविरभरूत्‌- दति a | AMAT प्रादुभूते च त्वारिंश्दध्यायोपेते amy चतुःसंखो च्चोतिष्टोमः प्रथमं विधोयते + (१-१७अ०४ख् ०) ; ततो गवा- मयनम्‌ (१७अ०९ख०--१८अ०२ख०); तत भादित्वानामयनम्‌ (१८अ०३-- रख ०) ; ततोऽङ्िरसामयनम्‌ $ (१८अ०३- प्ख); ततो हादशाहः (१९--२४अ०) ; ततोऽन्धव्सवं § (QRY—vowo) प्रासक्िक मिति द्रष्टव्यम्‌ । गोष्टोमायुष्टोमादिषु सोमयागेषु च्योतिष्टोमस्य | wera सुक्तम्‌ ¶-- “aq वाव प्रथमो wit # अही चित्र मेतत्‌ १ मडानावयाख्य मनरामकख चतुर्थारख्छकसयाचेतरेयल्ये न.कथं ग aes कतमिति । तद्वाषारेषे qm भिदम्‌- “तदिदं गवसङ्याना wat पुरौषपदानास् प्रति- wea यन्यलातं यश्चपि कश्काख्डे पठितु' युक्तं तथाप्यरख्ये wna भिव्यभिगरत् चतुः ्यारख्कत्वेना्र पठितम्‌-दइति (ए, सी, सु. ३८४ Yo ) | + तवापि प्रथमाध्याये chewiafe:, fed प्रायणौयेषटिः उदयने, aha भाति- ष्वेटादयः, चतुर्थेऽभिटवादयः, पञ्चमे सोमक्रथाद्या इत्येव सत्तर बोध्यम्‌ | ‡ गवामयन मादितानामयन मङ्धिरसामयनं चेते संवत्सर सत्रविशेषाः | | § अपरिहो्ादिकम्‌, पञ्ङ्गविभागादिकम्‌, राजयज्नं सौ ्रशसखरयीविं शेषादिकच्ेति यावत्‌। | “श्रय येन मूभ्व सन्त ज्योतिभूत मश्वुवंाव्‌ टपातिः-तोम' सन्त" न्योति्टोम ` मितपाच्ते”-इति To ब्रा० ३, ४. ५। नेपाति्टीमणशब्द न सीमयामीऽभिधौबते | ¶ “ज्यातिष्टोमं प्रथम grates तेन Ma प्रतितिष्ठन्ति Hers fea हपयन्बन्त- ॥ सायशमाष्वभूमिका + ९ aaa वस्वयोतिष्टोमः- इति शतैः # । तस्य श्योतिष्टोमस्य सपत- ventas + भग्बि्टोमः, caren, षोडशो, अतिरातखेत्येताच- सखः संस्थाः मवागुक्रभेख वश्छम्ते प1 तस्मिचपि चतुष्टये अम्निष्टोमः प्रतिः § ; छ्मृसवालुषेयस्य तस्िजभ्निषटोभे प्रत्वकषुल्यैवोपदिष्ट- amt Tate क्रियते साकश्थेमागुष्ठय सुपदटिष्छसे यस्यां सा wafa: xf fe तच्छब्दव्युत्यस्तिः। छकध्यादयसु fanz: ; विषस्येव aa varetueia सम्धादितत्वात्‌। अवशिष्ट" तु सर्वं मनुष य॑ ्रकतिवदिक्ततिः क्तंव्या'- इति ग्यायैमेव सम्पा दते | । मतणएवोपजोष्यत्वादभिष्टोम एवादौ awe: a रिच एव पैन प्रतिविश्न्यायुरीमं ठतीय सुपयन्यस्चभभिन्नं व पैन लो प्रतितिष्ठन्ति Fo Ho ७, ४, ११. १। जाति्टोमपडतिन्तु का० Ato Go o— ११ अष्या्िष द्रव्या । # “एष वाव प्रथमो यन्नानां य एतेनानिशधामेयन वजेत ange भेव तच्जीयते का प्रवा मौयतेः-इति alo त्रा° १६. १। "एव प्रथमः सीमः। षड्बर'-द्ति का० Wo १०. ९, २५, २७ । + “अब्रि्टौमी ऽध्यप्निरोम caer: crest वाजपैयो ऽतिराच्ी ऽपोयाम इति संखाः'- इति आञ्ज० Whe ६. ११.१ । “सवं सोमयागः daa safe Chard: alae तत्र तरौ. MRTG: । तदैवं सोमलम्पाय एक एव ज्योतिष्टोमः भग्रिटीमाग्ाखयः सतविधः | तद्यथा --भ्रप्रि्ोमसाला यज्नायन्रौयाश्यन यच्रसमातिर्यव सीऽय मभ्रिरीमः; aaafaera Tate Hehe ग्रङ्गौयादिति बाप्रिमारूतादूह षोढशिग्रडख स्तुतशखरं यदा भववखदा सोऽतानिष्टीम इष्युच्चते। WI FRANCA | t “वक्रागिटीमः प्रथमाध्यायादि पश्दशाध्यायौयचतुधंखष्ड।न्त' यावदुक्तः, पचदशा- ध्यायौयान्वखस्छयोष्कष्यः, बोडशाधायौयादिचतुःखख्छेषु NEM, ततः पञ्चमषषखण्डयीः सप्टजाधायीयाद्यस्धस्छपय्चक्षे चातिराव इति विवेकः । “caer भग्रिष्टोमं प्रथम सपयन्व- यक्ष्व मध Neha मधातिराच मर्‌ पूम॑म्‌”-इति to Hoo ४, १०, १। § “अभि्टीमन warertt प्र्तिः”-इति च राप य° To Fo १४१। [| “a प्रकञतावृज्णो विद्ते । विक्ततौ वथा मू हः”-इति भ्ाप० य ° To मू० १३१, १६४। ष्‌ १० ॥ रेतरेयव्राह्मणम्‌ ॥ यद्यपि तस्याम्नि्टोमस्य प्रक्रभेऽवश्य खलिम्बरशं awe ; सोमेन Tear ब्राद्मणानार्षेयादरल्िजो णोत, -इत्यापस्तम्बे- नाभिधानाव्‌ (ओौ° १०. १. १.), तथापि ऋम्बेदस्य ₹ोटढवक्षव्य- प्रतिपादकलत्वात्‌ #,--ऋतििम्बरणस्य तु डौवरल्लाभावा्तदुपेश्येषे्टि- रादौ विधोयते + ॥ | ऋम्बेदस्य Was समाख्यावलात्‌ ठतौयाध्यायस्य ठतौयपादे विचारितम्‌ ( So Go १२. अधि० ९.)- “व्दवयोक्षधर्म्ाणा aati: सक्गतस्िभिः, . भनियत्या नियत्या वाऽजियतिकीऽनिरूपलशात्‌ ९ wate समाख्यानं नियतेगमकं सखतः । निर्वाधं चान्यवस्षच्च तेनात्र विनियोजकम्‌ ॥'*-इति । याज्यापुरोशुवाक्यादयो धर्मा Wee प्रोक्लाः, दोदननिर्वा- पादयो यजुकदे, भाच्यस्तोजरष््टस्तोज्रादयः सामवेदे, तव्रास्यैवेते धर्मा इति नियामकस्य दुनिंरूपत्वाद्‌ येन केनाप्युलिजा यः कोऽपि धमं इच्छया सङ्गच्छत इति चेत्‌, मैवम्‌ ; Fra ara acta मिति समाख्यानेन नियतिर्बोष्यते; न च समाख्यानख वाधक किश्ित्पश्यामः। तस्मादबोधकत्ववाधिततल्योरप्रामाश्य- अतिरशो हवाधाभ्यु्चयसरूपः प्रह्णतिविक्ृतिदिषारस्तु जेमिनिदर्थने सप्तमारटमनवमदशमा- andy विशेषतः छती zea: | * तथाहटि-“ऋग्वेदैनेव eta मढुर्वत॒यलुर्वेदेनाध्वयेवं सामवैरैनीद्रौयम्‌”-दइति Mao To ११.५. ८. ४। “तदा दुर्महावदा; यदृचेव wit क्रियते यलुषाध्व येवं arena ग्वारग्धा चयौ विद्या भवति । अथ केन ब्रह्मत्वं क्रियत इति ? wen विद्ययेति ब्रूयात्‌” इति चेषटोपरिष्टात्‌ ५.५, ८। एव मापलम्बीऽप्याद् “कम्बेरेन होता करोति, सामवैटैनी- हाता, यजुवेदैनाध्र्यः, सर्वत्र ह्या, वचनाद्‌ विप्रतिषेधाहान्यः कुर्यात्‌- इति १९--२३। † इष्टिः ~ दौधशौयेदिः। दौचशीयायैष्ठग्रे ( १५० ) द्र्य; 1 ॥ सायशभाष्वभूभिका ॥ १९१ कारखयोरभावाच्छुतिलिङ्गादिपश्चकवग्ममान+# समाख्यानेन धम्म ष्यवस्थाप्यन्तं ॥ मण्वि्टेरष्यध्वथुकन्तुकत्वादाजुर्वेदे कलव्यता ; न wate चेत्‌, सत्यम्‌ ! तथापोष्टिगतयोर्याज्धामुवाक्षयो ₹ौतत्वेना्र वक्तव्यत्वा- दिश्रनुक्षौ याख्यानुवाक्े कु्रत्ये इति विशेषसम्बन्धस्य WIG मश wary तदवयोधाय प्रथम मिष्टिविधातव्या ॥ en, # तथाच जमिनिदजनरकस्‌ — “गुति-लिङ्ग-वाक्यप्रशर्-सखान-समाख्यानां sand पारदौबंसल्य मर्थ विप्रकर्षात्‌?-इति ३, १, १४। | ॥ रेतरेयत्राद्यणम ॥ (a7) WAAC ARAL: प्रथमाध्यायख प्र्यनः खच्छः | —S#o— ॥ ॐ ahead देवाना मवमो विष्णुः पर्म- सदन्तरेण सर्वा अन्या देवता wesw पुरो- काशं निर्वपन्ति दौक्षणौय मेकादशकपालं सर्वाभ्य एवैनं तहेवताम्यो ऽनन्तरायं नि्॑पन्लयम्नर्व सर्वा देवता विष्णुः wat देवता एते वै यन्नस्यान्त्य dat यदमिश्च विष्णुश्च तदयदागनावैष्छवं पुरोन्छाशं निर्वपन्छ॑न्तत एव तहेवाकष्रुवन्ति वदादहु्थदेकादभ- कपालः GOs दावम्नाविष्णुं attra क्तिः at विभक्तिरिल्यष्टाकपाल आग्नेयो ऽष्टाक्तरा 4 गायती गायत्र मगन्छन्दस्िकपालो वैष्णवस्ति दं विष्णुर्यक्रमतं datas क्रिः सा विभक्तिषुते चरं निर्वपेत यो ऽप्रतिठितो मन्येताश्यां वावसन प्रतितिष्ठति यो न प्रतितिष्ठति aagqe तत्‌ fea पयो ये तण्डुलासते पंससतन्परियुनं मिथुनेनेवैनं aq प्रजया पशुभिः प्रजनयति प्रजाल्ये प्रजायते प्रजया ॥ प्रथमपश्िक्षा। १।१॥ १२ पशुभिर्य एवं वेदारब्धयन्नो वा एषं भारब्धदेवतो यो द्शपृणं मासाभ्यां यजत॒ WATTS वा इविषिषटा पीर्णमासेन वा afaaa शविषिं तस्मिन्‌ बर्हिषि दौक्षेतेषो एका Sat सप्रदश सामिधेनी रनुबरूयात्‌ सप्तटशो बै प्रजापतिर्शादश मासाः पञ्चर्तवो! हेमन्त- शिभिरयोः समासेन तावान वत्छरः संवव्यरः प्रजा- पतिः प्रजापल्यायतनाभिरेवाभी राप्रीति य एवं वेद ॥ १॥ अतस्ता fate’ विधातुं तदेवताखूप aft विष्णुख्चादौ प्रशं सति-- ““म्निरवे टेवाना मवमो faq: परमस्तदन्तरेण सर्वा want देवताः इति । योऽयम्‌ अग्निः भसति, सोऽयं देवता- मध्ये waa: प्रथमो gear यसु “विष्णुः, सोऽयं "परमः" उत्तमः । “वै -शब्द cara मन्प्रसिहिद्योतनार्थः । “अभ्निमुंखं प्रथमो देवतानां सङ्गताना quar विष्णुरासोत्‌?-द्ति fe aa आज्नायते #। यदा ववै'-गब्ट उपपत्तिप्रसिष्यथंः । उपपत्ति- यैवं योजनौया,-- यद्यपि देवशब्दः साधारणत्वात्‌ सवेदेवतावाचौ, तथाप्यत्र प्रकरणवलादम्निष्टोमाङ्गषु Way प्रतोयसानाः प्रधान- देवता विवच्छन्तं । शस्तराणि च दादश † । तेष्वाज्यशस््' प्रथमम्‌ ; # Aad आयुवैष्वस इविषौ याजा इति varia (४ ख० ) | + तव बआन्यशखर' २, ५, ५--<, प्रउगश्खर' १. १, १--४, ated aq’ ३, २, 3—to, निष्केदल्य' we ११- १३, भआगिमाङ्तं शखर ३, ६, ९ १४। एव मच्छावाकशस्त्रादौन्यपि । १४ ॥ रेतरेयत्राद्म शम्‌ ॥ तसिश्च ‘acfaortfa: - स“ २.५. १.२. )-इति स्यतं वैश्वनिमित्तिकं ame’ ydanta विञ्ञतिगत मिति चेत्‌ मैवम्‌ ; afafaanaa vata प्रलतिगतस्य नित्यस्य पा्चदश्यस्यः वैश्यव्यतिरिक्षविषयतया सदनोचनोयत्वात्‌ । नित्य सामान्यरूप- तया सावकाशत्वेन gray ; नेमित्तिकं तु विशेषरूपत्व निरवकाश लाभ्यां प्रबलम्‌ ; तस्माद्‌ वैश्छनिमि्तक साप्तदश्य प्रकतावव- तिष्ठते ॥ | | | अज्र भाव्कारो † ऽग्यदुदाजषार-- चमसेनापः प्रख्येद्रीदोः # भिभरविन्देष्टिः वाजसुमे षके शूयते | त° त्रा° ११.४. १.२० । सांख्याः afte x, ७.१। काल्या० गौ०५,१२.१। TTA इविर््॑नविश्ेषः। सोऽपि arse यक्षेखव। अतण्व्रा० १, १.४.०७); ६,६.९१. ४। † मौर्मासाभाष्यकारः भवरखामौ.। ३ Wo € Wo to Fo] र्द a रेतरेयत्राह्मणम्‌ ॥ ean पशकामख्छ'- इति । तज प्रतेखमसेनावर्दत्वाद्रोदो शनं विक्लताविति gow, | कामनामिमिसकेन गीदोष्नेन free वमसख्य निष्कामविषयतया सङ्ोचनोयत्वाव्‌ प्रह्नतावेव गोदोहन मिति caret: +? इति। दशमाध्यायसख्वाष्टमपादे चिन्तितम्‌ (to Go १०-१९. अधि ९.) ““सामिधेनोसाषदण्य' वे खष्यादावपूरवंगौः । संह तिर्वीपकारस्य कुप्रादयस्त्वाञ्यभागवत्‌ + सामिषेनोखोदकापाः साप्दश्यन्तु वैसे | पनवोक्येन संहाय मनारभ्योकतिचादितम्‌ ॥ नारभ्य किञ्चिदाखायते-- सप्तदश सामिधेनौरलुनूयात्‌ ( १३ ए० ४ पं* )"--दति । तथा fae #, भष्वरकसल्पायां, पशौ, चातुमास्येषु, मि्रविन्दायाम्‌, watered च पुनः सातदणश्यं विदितम्‌ । यद्यप्यनारभ्याधोतानां प्रहलतिगामिलं॒॑न्धाय्यम्‌, लधापि शतेन पाश्चदश्य मावरदत्वाद्‌ विज्ञतिष्वेव निविशते । तथा सति वेखधादिषु विकलतिष्वनारभ्यवादप्राप्ाः aren सामिधेन्यः mater विधिना प॒नविधोयमाना टडमेघौयाज्यभागवत्‌ लुषोपकारत्वेनेतिकन्तंब्यताका्कं पूरयन्यश्चोदकं tara वंख्धादेरपूर्व कमेतां गमयन्ति ; साप्रदश्यन्वनारभ्यवादप्राप्र मन्‌- दत इति प्रात ब्रूमः ;-- वख्धादिषु सामिधेन्य भाव्यभागवत्‌ न विधोयन्ते, किन्तु चोदकप्राप्ता अनुद anew’ विधौयते ; aq साप्तदश्य वखधादिप्रकरणेष्वाश्नातेविं धिभिः काञ्चचिदेव विकृतिषु प्रातम्‌, अनारभ्यवादेन तु स्वासु विक्लतिषु ; तवानारभ्यवादो [. af a « # वद्टचाषटः He Fo Wy’ ४ Ao Alo!” yz , ४ । ॥ प्र्मपञ्िक्षा। १।२॥ २९ विलम्बते । प्रथमं fader सापदश्यस्य सामिषेनोसभ्बन्धोऽव- बोध्यः, तश्च्बन्धान्धधानुप्रपश्या क्रतुप्रवेशं परिकल्पय ` प्रतौ पाञ्द श्पराहतत्मेन विल्लतिषु स्वस निवेशः क्रियत इति विलम्बः । प्राकरखिवीर्विधिभिः सामिधेनोसम्बन्ध एव बोघधनोयः। विह्लतौ afena च प्रवेशो म कल्पनौोयः ; प्रत्य्प्रकरणे पाठेनेव afee: | तव सापदश्बस्य बे सधादिविह्ञतिविगेषसम्बन्पर ससा प्रतिपन्नं सति वदिरोधाव्‌, सवं प्रलतिसम्बन्धो मन कल्पयितु शक्छः | अनारभ्यबादस्तु चोदकप्राप्तस्य पाश्चदशास्य बाधकः | सर्वथापि चतुधाकरणवदुपसंहारो न त्वाञ्यभागवदपूम कड #'' -ष्ति॥ १॥ इति ओमस्लायशाचार्यविरथिते arvana बैदार्थप्रकाशे रेतरेयब्राद्म णस्य प्रथमाध्याये प्रथमः WW: ॥ १॥ अथ दितोयः खण्डः । यन्नो वै देषेभ्य उदक्रामत्‌ afafefa: मेष सैच्छन्‌ यदिष्टिमिः मेष मैच्छस्तदिष्टौना fated त मन्व- विन्दन्ननुवित्षयन्ञा cif य एवं षेदाषतयो वै maar serge Uefa देवान्‌ यजमानो यतिं तदाद्तौना ATES मृतयः खलु वै ता नामं याभि- दंवा यजमानस्य इव मायन्ति ये वै पन्थानो या खुत- यस्ता वा ऊतय॑स्त उ एवैतत्‌ खगंयाशा यजमानस्य भवन्ति तदाडर्यदन्यो बरोलय योऽनु चाह यजति ख Ro ॥ शेतरेयत्राह्मणम्‌ ॥ award होतेत्याचच्चत इति यदाव स तत्र यथा- भाजनं देवता अमु मावष्टामु मावहेत्यावाष्यति व होतुर्होढत्वं होता भवतिं हातेल्येन मा aaa यणएवव्द्‌॥र₹॥ arama निरूप्य तग्रशं साधं मिदिशब्टनिर्वचनं दशं- देवेभ्य उदक्रामत्‌ त मिष्टिभिः प्रेष मेच्छन्‌ afefefa: प्रेव मेच्छंस्तदिष्टोना मिष्टित्व त मन्वविन्दन्‌-दइ्ति। ज्यो तिष्टोमाभिमानो यत्रपुरुषः, केनापि निमित्तेनापरक्तो Sau? भपक्रान्तवान्‌ । ततं" aw दोक्षणोया-प्रायणोयादिभि इष्टिभिः" Gay भन्धेष्म्‌ ‘te इच्छन्ति । ow माभि- रिच्छन्तोतोटिशब्दस्य व्युत्पत्तिः । यजतिधातोरिष्टिशब्टः सवव ` प्रसिहः # > अज्र कििच्छतिधातोरिति विशेषः ¢ । भन्िष्य तत॑ः यच्च मनुक्रभेण लब्धवन्तः | तङ्ञाभवेदनं प्रशंसति- ““अरुविन्तयज्नो राक्ोति य एवं वेद'”-इति । बैदिता तदनुष्टानेन ware: फलेन समद्धो भवति ॥ पुनरपि दोक्षणशोयादौष्टिप्रश॑साथे afafeg विद्यमानाना ` माइतोनां वाचकं शब्द" निवंक्ति--“आदूतयो वे नामेता यदा- इतय एताभिरवे देवान्‌ यजमानो यति तदाहइतोना माइतित्वम्‌”? -श्ति। आडइतय द्रतु्रकारेण Seq, भादूतय इत्येवं दीर्घेण qm द्रष्टव्यम्‌ । दछयत्याभिरिति agate: । चुहोतिधात्य- * युयनौषिष्ु्यः करशे”-दति To ९, १, ९४, वा० १। अम० १, ४, ४१। t “मन्तं हषेषपचमनविद्दभूवौरा उष्टासः"--इ्तिपा० १३, ३, eel. ॥ प्रधमपञशिका। १।२॥ Re STH: WE: Te afew; # ; अयं तु इयतिघातोरत्यत्र बति fata: ¶ ॥ शष्टोरादूतोख मिलित्वा प्रकारान्तरे प्रशंसति-- “ऊतयः खलु वे ता नाम यासिर्देवा यजमानस्य हव मायन्ति ये वे पन्थानो या GAIAM वा अतयस्त उ एवैतत्‌ खगेयाणा यजमानस्य भवन्ति” दति । इयन्तं देवा अस्मिन्निति इवो ow सोमयागः । याभिः इटटिमिस्तज्रत्याभिराइतिभिख्च निभित्तभूताभिः देवाः" यजमानस्य on मागच्छन्ति, a’ इटय भाइतयख (अतयः' aad “नामः प्रतिपच्यन्तं । "खलु -शब्दो “व'-ष्द्ख प्रसि- waa: | अवन्ति रलन्तोत्यवतेधातोरूतिशब्दः प्रसिदः ; “भायन्ति' प्रागच्छन्ति याभिरित्यङ्पूरवस्वायतिघातोर्वां वणंविकारेणोति- WE यहा, तस्मादेव घातोः खगेप्रापकलत्वाभिप्रायेशोति- शब्दो व्युत्पाद्यते $1 BD केचित्‌ ‘cara’ इष्टिरूपाः खगस्य dear: सन्ति, “वाः” च qaa: त्भार्गा वयवरूपा WEA: सत्ति , तदहिविधाः ‘aa’ इतुरश्यन्तं । (त ड एव एतत्‌' त एवते .दिविधा अपि मार्गाः "यजमानस्व' “खर्गयाणाः' खर्ग- ` प्रापकाः भवन्ति" घनरपौिप्रशंसाथे तदङ्कभूतयोर्याज्यानुवाक्योवं करि प्रयुज्य- मानं wane frag’ ब्रह्मवादिनां wr मवतारयति- 'तदाइययंदन्यो जुषोत्यथ योऽनु चाष यजति च कस्मात्‌ तं होत्या चक्षत इति इति। aq ताखिष्िषु किञ्चिशोखम्‌ ee ee, * दढ नूविधाढविष्ध चानुप॑सखेति वक्त यम्‌?-इति पा० ३, २. १३५. वा० १ । SMe २, २४। "शुहोतेव्यौ वाभः'-दइति fargo ७, ४. २। ` † ` ब्रातव्यः--इति, “होतार ह्वातारम्‌”-इति च firgo ४,.४५;७.४ ey ‡ ऊतिः" निष० ४. २, १४; तिरवनात्‌?-इति च निङ० ४, १, ३। aR ॥ ेतर्यत्रोद्मणम्‌ १ “साहः ;-- “यद्‌” यस्मात्‌ कारणात्‌, होतुः “wan” अध्वर्युः ‘guia’, तस्मात्‌ तत्कारणात्‌ तदातुनिष्यन्नो शोदशब्दस्सण्ा- wat: am: afwarg त मध्यः शतेति maa; (अथः “यः” पुमान्‌ “भनु चाड युरोऽनुवाक्धां wage, "यजति च याज्याश्च पठति, ‘a’ पुमांसम्‌ “गुवज्ञा'-इ्ति ‘aer-«fa चानमिधाय ‘ara’ कारणात्‌ “डोता- इत्वाच्लते' १ “इति"- शब्द्‌ प्रश्रससास्यथेः ॥ | अभिन्नाना मभिपरेतं wrettet दशंयति-- “याव स aa धथाभाजनं देवता असु मावद्ासु मावद्ेत्थावाष्यति तरेव शोतु- ईोटत्व' होता भवति"इति । 'यहाव' यस्मादेव aCe eae वाक्ययोवंक्षा “a पुमान्‌ ‘aw यागी यथाभाजनं' यथाखानं wat: देवताः “अावाहयति',-- असुम्‌" अग्निम्‌ “भवह, "भसं" समम्‌ “भवह” (इतिः # ;. ` तदेव' तस्मादेव कारण्याव्याजिकप्रसिद्ख्य WIT सम्पन्रम्‌। भग्र GAS वहधातोग्कान्दस्या प्रक्रियया निष्पत्तिः; न तु शुष्टातिधातीः। तख्म्ामकन्तं लाभावैऽप्या- वाहयिढत्वसद्वाबात्‌ ‘Weary उपपन्नम्‌ ;-- इति अयं areary- ATMA MTC “STAT भवत्येव | हाटत्ववेदनं प्रथंसति--““हातेत्येन माचचते य एवं वेद - इति । afore: ‘ad वेदितारं हातारं gent “हाता दति कथयन्ति ; We क्षि कुशला भवतीत्यर्थः † ॥ २ ॥ दति ोमश्चायणाचायैविरचिते माधवीये वेदा्थप्रकाथे रेतरेयब्राद्मणस्य प्रथमाध्याये दितौयः खण्डः ॥ २ ॥ # (“अत्रि मग्र आवड । सीम मावह । अग्रि मावड”--द्व्थादयः To (०३, ४. ३, २। t “लख्य धकम्‌ । we मडिष्यादिभ्वः इतिं Wo ४, ४. ४७ ४८। ॥ प्रवमपञिका।१।३॥ 22 ॥ अथ ठतौयः Sw ॥ पुनर्वा एत रत्विजो गभे कुर्वन्ति यं दौचयन्य- facfafagfa रेतो वा wie: सरेतस Ata तत्‌ कत्वा दौश्षयन्ति' नवनौतैनाभ्यश्चन्त्याज्यं वै देवानां सुरभि छतं मनुष्याणा मायुतं पितृणां नवनीतं गर्भाणां तदत्रवनौतेनाभ्यञ्चन्ति' स्वेनैवैनं तह्नाग- धेयेन सम्धयन्तया्चन्देनं तेजो वा एतदच्योर्यदाश्ननं सतेजस aaa तत्‌ Heat दौचयन्ेकषिं ल्या दभ- पिष्ुलैः पावयन्ति qe aaa तल्यृतं दौचयन्ति' दौकितविमितं प्रपादयन्ति योनिर्वा एषा दौचधितस atifaafafad योनि tata तत्‌ खां प्रपादयन्ति तश्माद्‌ धुवादयोनेरास्तं च चरति च तघ्माद्‌ ध्रुवा- द्योनैर्गभा धौयन्ते च प्र च जायन्ते तच्छ्ादीचितं नान्यत दौचितविमितादादिल्यो ऽभ्युदियादाभ्यसतमियादहापि वाभ्याश्रावयेयुर्वाससा प्रोष वन्धुर्वं वा एतदौचितसखं यदास उरुबेनेवैन' तत्मोणंवन्ति क्रष्थाजिन que भव्य चरं वा TVA जरायुशैवेन' तत्‌ प्रों वन्ति सुष्टौ कुरुते मुष्टौ वै Heat गर्मोऽन्तः शेत Aer त्वा कुमारो जायते तद्यन्‌ मुष्टौ कुरुते यन्नश्चेव तत्सर्वाश्च देवता Heit: कुरुते तदाहन पूर्वदौचिशः ५, २४ ॥ रैतर्यग्राद्मणम्‌ ॥ संसवोऽस्ि परिण्डौतो वा एतस्य यन्नः परिण्डौता देवता नैतस्यातिरख्यपरदौच्िण एव यथा तयेदयु- मुच्य क्ष्याजिन मव्य Hera fa AeA गर्भा जरायोर्जायन्ते सहेव वाससाभ्य ति तच्ात्सहेवोरबेन कुमारो जायते ॥ 3 ॥ दत्य भिच्यास्यूतिहोढश्ब्दानां निर्वचनेन दौ्णोयषटिं प्रशंस्य ade दोस्ितस्य संस्वारविेषान्विधातु' प्रसौति- “onal एत खलिजो गभे कुर्वज्ति य॑ दौचयन्ति?-इति। भ्यं यजमानं दौल्षणोयेया दौलितं Hafer, तं यजमानं षुरा माता- पितरौ कञ्चित्कालं गभे छतवन्तौ, युनरप्येन मिदानोम्‌ ऋत्िजः THATS ‘TH Tater’ गर्भवदसौ संस्कारैः पालनोय इत्यर्थः ॥ एकं # संस्कारं विधक्त-““अद्धिरभिषिश्न्ति“- इति । अणु खपयन्तोत्यर्धः। एतदेवाभिप्रेत्य afaca यजमानस्य वपना- qa खान मामनन्ति-“भङ्किरसः स्वगे लोकं यन्तोऽपु दौक्षा- तपसो प्रावेशयन्रस्‌, खाति साक्षादेव दोक्षातपसो > भवङन्धं "- दूति (do Gog १.१.२.)। यजमानस्य ज्ञानकन्तृ त्वेऽपि ऋत्विजां aufuea मभिप्रेत्याभिषिच्म्तोतुगज्ञम्‌ | खउक्ञाना मपां प्रशंसा माष--^शरेतीो वा atu: सरेतस भेवेनं तत्‌ wet दोचयन्तिः-इति। कायकारणयोरभेदादपां शेत- स्वम्‌ ; षैराजदेहगताद्रेतस WG उत्यत्राः | तथाचारण्यके खष्टि- ` #* एवं क। † शछष्डनादिसंस्कारो दौला, आडहारादिनियमण्पः; wy खानेन तदुभय HAMA प्राग्रीतिः-षति च च तद्राध्यं सरायष्ौयम्‌ | ॥ प्रचमपसश्िका । १। ee RY way aatertsa—‘firareat रेतस चापः ( २.४. t. ¢.)’- इति । aw, मरुष्वादिश्रोरगतं रतीमूब्रादिक्ष मपां कायम्‌ । we ॒गर्भोपनिषच्याकातम्‌-- "सस्मिन्‌ Terre wet यल्कटिनं सा एषिवो, aged तदापः? -द्ति। तत्‌ पैनाभिषिचनेन ‘at’ यजमानं “खरेतसं' पुोत्यादनसमथे "लत्वा" deqafie ॥ सस्कारान्तरं विधत्ते--"“नवनौतेनाग्यच्ञन्ति"- इति । सव- farafa शरोरेऽनुलेपयन्तोत्वर्थैः ॥ Mae मभ॑खानोययजमानयोम्बतां waa — “aed वे Qarat wef wd Agere मायुतं firerat vetted गभा तद्यचवनोतेनाभ्यख्ञन्ति Brat तद्वागधेभेन Tavafen che । शज्वषटतयोभदः पूर्वाचायेंशदादृतः--सरपिंविंलोन aed स्याद्‌ चनोभूतं इतं विदुः" -इति। ईैषदिशोन argd सुरभि ate’ प्रिय भिल्धः | छतायुतनवनोतैष्वष्येतवद aga । नगु ate रोया तस्य देवप्रियल्र मामनन्ति - “तं देवानां मसु पितृणां निष्यक्त मनुष्याणाम्‌ (सण ६. १. १. ४. )-दति #। ईषदि- wrt ag ; निःशेषेण विलोनं मिष्पक्षम्‌ । art दोषः ; उभयव नवनोतप्र्॑सारूपाथैवादत्वेन Basal: व्यत्ययेन पाठेऽपि विरो-. चाभावात्‌ | तथा सति नवनोतस्य गभ॑योग्यत्वं सति यदि नव- नोतैनाभ्यङ्ग' दर्यः, तदानो St यजमानं खोचितेनैव भागेन ` समदः कुवन्ति ॥ नेत्रयोरखमेन संस्कारं विधन्त -““भाल्लग्येनम्‌-दति। * “nating पाकलन्धासिलीऽवखाः ;- पक्षम्‌, रषत्प क्म्‌. faq च । द्रग्या- worate सुरभि freq अतएव aw: पठन्वि- “आज्यं बे दैवानाम्‌'-दइति ( Zo myo १, १, ९, uf तैव सा० भा०। Re ॥ रेतरेयब्राह्म शम्‌ a अश्योर्दुिप्रसादरेतुतेनाच्लनं प्रशसति--क्ेजो वा oa दशोयदाच्छमं सतेजस भेवैनं तत्‌ कत्वा दौल्तयन्ति'- इति । wre मस्याशितेजस्त्वं लोके faa तदमकारविशेषः शाखान्तर “दचिखं पूवं माङ्क्े""-दत्यादिना विहितः ( तै° to ९.१.१.५.,६. on संस्कारान्तरं ferret — “एकविंशत्या दभपिच्छुलेः पावयन्ति- इति । दभपिजजल-आष्टेन कुशसद्न उच्यन्ते । atafanfa- VETS: यजमानं माजंयित्वा शं कुर्युः | यच्यप्यसादवभिषेकेणेव शषः, तथापि अनिशयेन शुहिरित्येव मभिप्रायं दश्यति-- “शद Raa aq पूतं दौल्यन्ति”-इति | पूवं मपि ww भेव सन्त मेतं यजमानं पुनरपि सक्तेन ATE माजंनेन qa wen deaf यच्यपि शाखान्तरे +—‘enrat पावयति, भजिभिः पावयति'-इत्यादिना सङ्याग्तरविषया. awa: प्ता उपन्यस्ताः, तथाप्येते सवे एकविंशतावन्तभावादजुवादरूपाः प्रशंसाथौः । wars तव्रान्तिमे पर्याये एकविं शत्या पावयतौव्युप- सारः क्तः ४ ॥ | | om: संस्कारः संस्छतस्य दोचितस्य प्राचोनवंशाख्यशालाः- * तद्यधा-- “दिशं पूवं माके ; सव्यं हि पूवं मुषा आच्ते,ग निधावते ; नौव हि AAU धावन्तं । THAT BEN, ०--° , अपरिभितं हि age wat! सतूलया wren, अपतूलया fe मनुष wat °--°-इति । “मनुषेयवु योषिस्ु wat वामभाग पूवेत्व' प्रसिद्धम्‌ । अश्ननोपेताङ्लेः waft सहसा पुनः पुनः cates निधावनं। तच मनुषाः कर्वन्ति। + + + । भग्रखडिता भरेषौका ager! मनुषाशा भिषौकामियम एव नालि कृतः सतूलव्वनियमः'-दत्यादि तब | Slo भा शतपथत्राह्मशेऽपि- अधाच्चावमक्ति”--इतादि १, १, १, €-१६। † ते०से०६. १.१.९७ ८। AAMT अपि तवव पुरखात्‌ १.२. १। ‡ दाभ्यम्‌; चिभिः, पञ्चभिः; षड्भिः, सप्तभिः, नवभिः, एकविंशत्या । ॥ प्रयमपश्िका । १।३॥ 29 wan frrd—“atfeafafirt woreafier’-cfa 1 ` StF तस्व wana विशेषेण fafa: प्राचोनवंयो दौखिवविमितः; a प्रवेशयेयुः | पूवष दौचितस्य मभत्वाभिधानादौचित्मेन प्राचौनवंशं योनि- aa प्रशंसति--“्यौभिवा एषा दौशितस्य यरोक्ितविभितं योनि Hitt तत्‌ खाश्रपादयग्ति"- इति । प्राचौमवंशस्य योनि- त्वोपचारात्‌ "तत्‌ तैन प्राचोनवं प्रवेशेन सखकौययोनिप्रवेशः सम्पा- wei सोऽयं प्रवेशः शाखान्तरे frase मान्नायते- बहिः पावयित्वान्तः प्रपादयति मनुष्वलोक एवैनं पावयित्वा पूतं देव- लोकं प्रखयति'-्ति (ao do ६. १.२. १. )। भापस्तम्बो- $प्बाह-- “भरा वो देवास मड इति gaat हारा प्राम्ब॑शं whine’ -इ्ति (aire १०. ८. १.) ॥ तस्य दौचितस्य कञ्चिभ्रिग्रमं विधनत्त-““तस्माद्‌ धुवाद्‌ योने- रास्ते च चरति चः-द्ति। wa fae: पञ्चम्यः wae द्रष्टव्याः । अस्मिन्‌ ethane fafat देवयजनाख्ये ferret स ॒दौितः उपवेशनं सश्चरण' च कुर्यात्‌ | विहित aa प्रथंसति--“.तस्माद्‌ धरुवाद्योनेगंभौ धौयन्ते च प्र च जायन्त ”-इति । यस्माद्‌ गभखानौयस्य दौचखितस्व fat देवयजनसधाने योनिरूपै उपवेशनं were च ; तस्माज्ञोकैऽपि fet योनिमध्ये नवसष्याकान्‌ मासान्‌ "गभा धोयन्त aw । तस्मादेव ferry योनिमध्यात्‌ उत्पद्यन्त ॥ तस्य दौ चितस्य देवयजनाद्‌ वदिर्मिंगंमनं निषरेधति- “तस्माद्‌ * Wal? aed क। > ॥ एेतरेयत्राद्मशषम्‌ ॥ दौचितं area दौखितविमितादादिष्वोऽभुदियादाभ्यस्तमिया- हापि anararaag:”-afa । यस्माद्‌ दोल्तितस्योपवेशनसश्चरष्ड- योर्देवयजन भेव स्थानम्‌, तस्मात्‌ कारणात्‌ 'दौितविभमितादु' देवयजनदेशाद्‌ ‘waa’ वडिर्देशे (दोचितम्‌' ‘wf we ‘afen नोदियान्रास्तमियात्‌ः च । fare wast afex- afed दौचित मभिल् आखावण्शादिकं म ga: । यद्यपि yar- mace चरति विधानादेवाय मथः सिचः, तथापि मलमू्- frantic कदाचिदडिनिगंमन maar ay विगेषाभिधान भेतत्‌। कालान्तरे कथश्िदहमनेऽप्युदयास्तमया- अवणादिकालेषु सर्वधा a निगच्छेदित्यथेः। तदेतद्‌ cera सुरःसरं शाखाग्रे प्रपथितम्‌-- "गर्मी वा एष यद्ोचितो योनि tifaafafad aetfaafafaa मभ्येत्य ate aaa: wazfa aeta aa प्रवस्तव्य मामो गौपोथायेति % ॥ संस्कारान्तर' विधन्ते-“'वाससा प्रोणेवन्ति sed वा एतरौ- चितस्य यदास उसबेनेवैनं तदरोणुवन्ति?-दति । उल्वशब्देन me स्याभ्यन्तरं चमवे्टन मुच्यते । Wa मथः शाखान्तरे अरटौक्ततः- गर्भो वा एष यदौचित ver वासः dred तस्माद्भा; प्राता जायन्त "ति ( तै सं° &. १. ३.२. ) । वाससो वदिर्वेटना- av विधम्ते--“छष्णाजिन gat भवति” -ष्ति । वदिर्वे्ट- मत्वसाभ्येन wus wagers दशयति-डत्तरं वा <.. : उस्बाव्बरायु जरायुेषैनं तपोयंवग्ति°- इति ॥ संस्कारान्तरं विधम -- “मुष्टौ कुरते'-इति। यजमानो हस्त- # श्त Alo ६.२. १ द्रदटत्यच्। MBC CU Li १।३॥ Re aafe gay awa weeny we afifer:— 'अषाङ्लोग्धख्ति । aret ae मनसेति इ are दिव इति हे are एथिष्या इति हे खाहोरोरन्तरिसादिति इ are aw वातादारभ इति मुष्टो करोति'-्ति (ओ १०.११.२,४.)। TRAIT यशस्य सवेदेवतानां च धारेन प्रथं सति- “मुष्टौ Guar गर्भोऽन्तः येते सुटो war कुमारो जायते तव्यण्बुष्टो कुरते aw चैव annals रेवता भुयः कुङते'?- इति । Mia सुषटिदये शास््रप्रसिध्यर्थो ‘awe: । जायमानस्व सुशटिशयं लोके प्रसिद्म्‌। सुष्टिमध्ये ama शाख्ान्त॒रेऽप्याश्रातम्‌- मुष्टौ करोति art यच्छति awe एत्यै'-इ्ति ( do do ६.१.४.३२. ) । प्रकारान्तरे gfeed wiafa—“aeryt पूवंदोखिशः संसवोऽस्ति परिष्ट्ोतो वा एतस्य यक्नः परिष्डशोता दैवता नेतस्यास्तिरसरूयपरटौलिण एव यथा तथेति-इति। तच सुदो; करे ब्रह्मवादिनः fafageq “साहः । इयोबं दूनां वा यज- मानानां सम्भूय सोमाभिषवः 'संसवः”, स च महान्‌ दोषः ; तस्मित्रेव 22 तस्मिेव काले मव्र्रस्मैयंजमानेः प्रवस्तिंतल्ात्‌ | नद्या वा पवतेन वा व्यवधानरहितयोः समोपवतिनोः परख्मर- मन्तष्वनिखबणयोग्बयोरदेणयोः स्य मानाभ्यां यजमानाभ्यां प्रव- तितौ यौ सोमयागौ, तयोरयं dearet दोषः । तथाच a कार अ{इ-“.संसवोऽनन्तहहितेषु नवा वा पर्वतेन वा-इति (भा० Ho ६. ६. १९. ) । सोऽयं दोषः “पूवंदोल्िणो नास्ति'। एकस्मिग्ेव feat इयोय॑जमानयोमेध्ये यः ya eraelafe करोति, स पृवंदोश्चौ । ‘ure gene ‘aw’ परिग्टहोतः, wate “देवताः' परिग्डशोताः ; तदानी मितरसम्बन्धिनो यश्नस्या- ४० ` ॥ ेतरेयब्राह्मण्वम्‌ ॥ प्रह्चत्वेन AT TE इत्येवं awe दैवतानां वाऽऽलोचना- भावात्‌ । warranafe कुरवा णस्यापरदोचितस्य यन्नो दैव- ताञ्च सुलभा म भवन्ति; पूवं मन्येन यजमानेनावर्त्वात्‌ | तस्मात्‌ "अपरदोकिणः' ‘aia: यो fast यथा भस्ति, ‘aa पूवंदौकिण भात्तिनेवास्ति । “संवेशाय त्वोपवेशाय ar’— इूत्यादिमन्तेख येयं संसवप्रायञिष्ताइतिः #, सेय मपरदोखिणेव कलव्या ; . न पुवंदौचिषेत्यथेः । इति'-शण्दो ब्रह्मवादिवचम्‌- समाघ्यधः ॥ यदेतत्‌ कुष्णाजिनवेषटनं विहितम्‌, तस्वावश्थगमनात्‌ प्राग- Tere विधत्ते--““उग्धुच्य auf मव्य मभ्यवैति तस्मान्‌ BM गभा जरायोजायन्तं -इति । योनिख्थानोयाहेव- AAAS ATM ALANA MASTS SAAS HHA AT | TTT लोकं जरायुरूपेष्टने fea सति पचास्सम्पद्यते, तस्मा- दव्रापि जरायुखानोयं छष्याजिन gee जव्मखानोय मवय- देशगमन' कुर्यात्‌ ॥ छ्णाजिनवद्ाससोऽपि प्रसक्ष सुकोचनं वारयति- “सदेव वाससाभ्यवैवि तस्मात्‌ सेवोरूवेन कुमारो जायते'?-ति। उरूबा- ख्यस्याभ्यन्तरवे्टनस्य जगम्मकालेऽप्यनिहत्तिदथेनात्‌ उरू्बस्यानोय- वस्नस्यावश्यगमनकालेऽप्यनिहत्तिद्र्टव्या ॥ भथ मोमांसा। पञ्चमाध्यायस्व SAAS (So Bo २८-३१; अधि० ११.) चिन्तितिम्‌- 1 “sfecurfeficten किं वेदपवोक्तितोऽग्रिमः। GM: संस्कार ध्यव दण्डादिर्व्च्लकत्वतः ॥. © तत्र संवेशाय त्वेत्वादयः पञ्च मन्ना; Te Ho १.१७. १। ॥ प्रबमपशिक्ा।१।४॥ ४१ च्नोतिषटोभे चयते -“जामावैखव भेकादयकपाल' निर्व॑पति दोचिष्षमाण्षः "दति ( तै° संर ४.६.१.४. ) 1 waefa खुतम्‌- “दण्डेन दोचयति'?, “छष्डाजिनेन दोच्यति?-इति (वैः do &. १. ३.२. ) । wafeaq दच्छादोना मपि खाधनत्वविधानात्‌ wifea crafa चेत्‌, मैवम्‌ ; we: त्रियारूपलात्‌ संस्डार हेतुत्वं fe युक्षम्‌ ; cerry द्रव्यङूपा ग ged dere प्रभवण्ति । न्‌ चैवं दच्छदेर्वेयष्णेम्‌ ; दौखितोऽय भित्वभिग्य्िरूपस्व दष्ट- प्रधोजनस्व Farag | क्ञ्ादिष्यव eran विध्तिः-इति oan इति ahrarrarantfecfe? माधवे रेदार्धप्रकापे ` शेतरेयग्राद्मणस्य प्रथमाध्याये Wala: GW: ॥ ३ ४ अथ ATT: खच्छः । स्व मग्ने सप्रथा भसि सोम यास्तं मयोभुव CAMA: FAIR अनुब्रुयाद्यः va मनौ- जानः * खात्‌ AS त्वया ay fears Tih यन्न Raat utenti: प्रज्ञेन मग्नां सोमं गौर्भिष्टा वय fafa बः पर्वं मौलानः + स्थात्‌ wa wa मिति qi कर्माभिवदतिं ana afer अशि जङ्घनत्‌ त्व' सोमासि सत्पतिरितिं वार्भघ्राधिव *, † उमयन्ेव निवि सर्गान्तपाठः कान्येष्वखमद्‌दु् बु मूलपुलङषु | q ^ च ४७ un एेतरेयत्राह्मशशम्‌ ॥ किं agieetia भिल्याद्ाङ--"अनिवेवाशि जङ्नत्‌, त्वं सोमासि सत्पतिरिति वाम्रन्नावेव कुर्याद्”-इ्ति। ot शतु हन्तोति gael; awe: सम्बन्धिनौ aa ‘arta > ent] अङ्गमदिति तश्षिङ्गान्तस्छग्व ज्धितवम्‌ । “afegarfe-xfar ( zo &. १९. २४. ) प्रधमस्वाच्यभागख gaara, "लं सोमासिः sfa (do १, ९१. ५. ) दितोयख # । एतयोमन्योरागुकूल्य' दशंयति-“छज' वा रष शन्ति यं aa उयनममति तस्त्ादाजेप्रामैव कतेव्यौ-इ्ति । a aware "यजन उपनमति' सोमयागे प्रेरयति, (एषः यजमानो wa’ पाप wa शभ “wher एव ; “तस्मात्‌' कारणात्‌ ठच्रहत्थासम्बग्धिनौ ‘aa मन्त्रौ HAM । यथा प्रथममन्तं Oia अङ्गनत्‌ः- इति far मस्ति +, तथा दितोयेऽपि ‘a राजोत हव्रहाः- दति fay विद्यते ४। तस्म्ादुभयोरपि तन्सम्बन्धित्व' पूर्वोक्षयोखु पकयोः वितन्बसे । wa मित्यागुकूष्यसिङ्क प्रथमयोरैव मन्तयी- दृश्यते, म Teh तमात्‌ लन्ञादरणोय भिति दूषयिता उमयलिङ्गसह्वावादयं प्तः Bharat: ॥ आण्यभागङूपेऽङ्कक संशि पुरोनुवाक्ा-युग्म' विधाय प्रधान कर्मणि हविषि याज्यामुवाक्ये विधन्ते-““अष्निर्मखं प्रथमो दैक- ताना afta विष्णो तप sua’ aw इत्यामनावैष्णवख विषो याज्याडुवाके भवतः-इति । प्रथमनिर्दिटव्वादभ्निमुख मित्बेषा > सग्र० श्रौ० १.५.२९ । Ao त्रा० ३.५.६९. १,२; स०२.६.२। + तदयथा“ अभ्रर्वु्ाखि जहनद्‌ द्रविखययुविंपन्बया । समिषः क्र भाइतः ॥'*-इति । + तथाच वत्पाठः- “ल सोमासि aus’ राजोत ster लं wat भसि क्रतुः""-दइति। ॥ प्रथमपञश्िका । १।४॥ SY ( Mo do 2.8.2.2. # ) पुरोगुवाद्वा ; warfatecanrefiad fa ( ते° to २.४. ३.४. ¢) aes । यच्यप्यर्थामुसारेण wr वाक्छायाच्धे मवत दति विधातब्बम्‌, तथापि “eran मिति व्याकरखसुजागुसारेख ( पा० २. २. २४. ) याण्वा-गब्दस्य पूर्व निपातो दइष्टव्यः § ॥ wat: Wa: कर्मागुङ्ख्ध' टदशयति-““आम्नावेष्शब्यौ खप- Wat एतद UNA सख" यटूपसद्' anh क्रियमाण सग- भिवदतिः-दइति | अम्निख विष्णुश्च ययोः wat: प्रतिपाद्यं देवते भवतः, मे उमे ऋचौ भाग्नावैष्णव्यौ | । तेच कर्मागुङ्खख्षेन ete समद । नम च रूपसमदः aad गहनोयम्‌ ;-कम्धलो यदङ्ग रुपसखद' भवति, ‘Taq’ एव awe’ अङ्गेषु “सख स्म्पू्ेम्‌, न तु afer किञ्चिदपि fae afin केयं | सख्द्िरिति चेत्‌, पत्छमानेयम्‌ ऋक्‌' अगुष्टोयमानं 'कश्मोभि- चदति' arava ब्रवौतौति यदस्ति, एषैव रूपससद्िः ॥ *, † ऋचाेतेऽन्धलाखौये जरीयते ; आक्रलामभेग fe प्रपद्य विहिते (ग्रौ० ४.२. ३), तैत्तिरौयपाटण्वु fafetan wafer | $ “सर्वेषा ay oT sgaraateradt areat:'—sfa argo Ato ३.९, ६। इ “qeamareanitdat etafa— geneween परोऽनुवाक्या भवति ; जातानैव MAY Yea | उपरिष्टाक्ष्मा याजा ; जनिष्यमाखाभेव प्रति ङुदषै-इति ( वै ° Ho २. ६. २. १. ) 1 मन्नप्रतिपाश्ाया Saran , नामेयं Ga । तदस्या खचि yale विद्यते खा पुरोऽनु वाक्छा ; wa Bar gray विद्यते सा arent! तखधा--भभरिमू्जां इति पूर्वा sfasre:, जिह्वा ad चकृषे इयुत्तराद्ध share: xf सा० भा० । “भनुवाक्वा- विष्ठत्रन्वाह ; भासौनो याज्यां यजति'-इति अ शत० त्रा° १. ४. २. १८, te | ॥ faganfertisw’, “देवतादन्दे च, द्‌ eal’, “विषौ asf पा० ५.२.६१; 9, १.२१ ; ६.१.२८; वा० १। ४६ ॥ एतश्यव्राद्मशम्‌ ॥ मन्प्रतिपाश्चदेवताप्रथंसाहारेण पुनरपि watt प्रध॑सति-- ““अग्निख ह वे विष्णुश्च देवानां creme ती eter ima तद्यदाम्नावच्छवं हविभंवति यौ दोक्षाया tart तौ प्रोतौ drat प्रयच्छतां यौ दोक्षयितारौ तौ dream मिति sfai योऽय मनिः सर्वेषां टेवानां प्रथमः, यञ्च विष्णुः सर्वेषा aaa; तावुभौ देवानां मध्ये दौशाख्यस्व च व्रतस्य पालयि- तारौ । “AY उभौ Shera’ “Kara? खामिनौ भवतः । तस्मात्‌ तयोर्दौल्षापालकस्व' युक्षम्‌ । तथा सति यद्‌ अम्नाविष्णुरेवताकं इवि" दौखणोयेष्टौ भवतिः, तदानीं at दोक्षायाः' खामिनौ देवौ, ‘Away यजमानाय Shai प्रयच्छताम्‌" । omega व्याख्यानं "यौ दोचयितारौः- इत्यादिकम्‌ । इति'-गब्दोऽभि- प्रायपरामशथेः # ; भनेनाभिप्रायेखाम्नावेष्णवं विः क्रियते । लस्माख्न्धप्रतिपाष्यावम्नाविष्णु प्रणस्तावित्वयेः # अनेनाभिप्रायेख wand छन्दः प्रथंसति--““जिष्टभौ भवतः सेद्दियत्वाय'”-दइति । freee इद्दियसाधनत्वं Fart Fay —“afiga वै fava + -इ्ति" (त° ato १.७. ९.२.) । अतो मन्गतं छन्दो यजमानस्य सेन्दियत्वाय भवति ॥ अथ मोमांसा | हादशाध्यायस्य चतुधपादे ( Ho To २, 2 अधि० २, ) Faferaq— e © “दति करशोऽधनिरेश्थ;'-गव्यादि qo भा० १ भ. १ पा. ¢ भाशिक द्रश्व्यम्‌ । Wo प्राति० १.१९ 1 Wee Slo ३.४. ३२.९७ । Bo Go alo ७.२१, २२। Afze To २२, RE | tat तु frefafs पाठः। Sarat gasqarat भवति, fren याजा-ष्ति ( Go Ho 8. ¢. 8.) च तदिधायकं वचनम्‌ । ॥ प्रचमपञश्िका। ei ue Bo: 'ुरोशुकाक्वया यानवा freer वा समुचिता । ` UATE समाख्यानादयनाशच SECA: ॥ टेवताप्रकाशनकार्यस्येकत्वादु युम्मयोयेथाविकल्यः, तथेवैक- युम्मगतयोरिति चेत्‌, मेवम्‌ ; षरोढ्वाक्मेनिसमाख्याया sac कालोनयाञ्या मन्तरेणागुपपक्षेः । किश्च पुरोऽनुवाक्या WTA याज्या शुष्ोतिः-इ्ति प्रत्व्वयनेन टरैवतोपल्लण्डविः-प्रका- शनकायमेदो्षिपुरःसर' ufea विधोयते # । तसात्‌ समु- अयः'?-इति ॥ ४१ इति ओओोमल्लायखाचायेविरचिते माधवोये वेदार्थप्रकाथे एेतरेयतब्राद्मखख् प्रथमाध्याये चतुथः खण्डः ॥ ४ ॥ र ॥ मथ पद्मः खण्डः ॥ गायव्ी खिषटक्लतः संयाज्ये कुर्वीत तेजस्कामो बद्मवर्चसकामस्ेजो वै ब्रह्मवर्चसङ्गायती' तेजसी ब्रह्मवच॑सौ भवति aud विद्वान्‌ गायव्मी कुरुत उश्िहावायुष्कामः कुर्वीतयुर्वां उष्णिक सर्वं मायु- रेति य एवं विदानुष्णिौ कुरुतेऽनुष्टभौ स्वगं कामः * पुरोऽलुवाकयां दैववाअरवा्था भवति, यावा तु इविःप्रदानार्थां | तथारौयं शतपथ अतिः- श्रवति वाऽअडुवाक्षया ; प्रयच्छति याजाया-दति १. ७. २. १७। अतरवान्रखा- अनेन च सूचितम्‌ सेवा HIST SATA ATT Thy १.९. १ ॥ ट ॥ Tatars ॥ कुर्वीत दयोर्वा भनुष्ट भोखतुःषष्टि crafa जय कूम val एकविंशा लोका एकविं शल्यैकविंश- manga Uefa at एव लोके चतुःष्टि- तमेन प्रतितिष्ठति प्रतितिष्ठति य एवं विदाननुष्ट भौ कुरुते' बृ््यौ dart amare: कुर्वीत शौव यथभ्कन्दसां बहत श्रिय मेव यश्च भात्मन्‌ धत्ते य एवं विद्यान्‌ बृहत्यो कुरुते TEM यज्ञकामः कुर्वीत पाङ्क्तो वै ay उपैनं यज्ञो नमति य एवं विदान्‌ पड्म कुरुते ' चिष्ट भौ वीर्यकामः कुर्वीतौीजो वा इन्द्रियं वौयं fae बोजसीद्द्रियवान्‌ वीर्यवान्‌ भवति ' य एवं विदहदांख्िष्टभौ कुरुते जगत्यौ पशुकामः कुर्वीत जागता बे प्रशवः war भवति'य एवं विद्वान्‌ जगत्यौ कुरुते ` विराजावन्नायकामः कुर्वी- dtd वै विराट्‌ तश्माद्यस्यैवेड भूयिष्ट aa भवति स एव भूयिष्टं लोकै विराजति तदिराजो fra” वि @y राजति Be: खानां भवति य एवं वेद yun प्रधानस्य हविषो याज्यानुवाक्ये विधाय खि्टक्षटरूपस्य यागस्य फलविशेषाय छन्दो विशेषयुक्षे याज्यानुवाक्ये विधातुकामः प्रथमं © ऋचौ विध्ष--““गायश्रौ खिष्टक्षतः dare कुर्वीति तेजस्कामो ब्रह्मवच॑सकामः'-इति । “ख इष्यवाडमत्यः' -इत्येका ( सं° ३. ११,२. ) गायो, “afentta पुरोहितः'- इत्यपरा ॥ प्रथमपञ्िका । १।५॥ Be गायजौ (do २. ११. १.) ; तै उभे खिषटटक्षदयागस्य # dae Saget कौषटणोऽधिकारो १ ae: शरोरकान्तिः, ब्रह्मवर्चसं खुताष्ययनसम्प्तिः, तदुभयकामोऽ्राधिकारो । संयाज्यशब्टारथं माश्लायन we— “स इव्यवारुमर्थ्योऽग्निर्होता पुरोहित इति खिष्टक्तः संयाज्ये इत्युक्त सौविष्टक्लतौ प्रतोयात्‌?-इति ( खौ° २..१. २१. )। खिशटज्ञस्म्ब श्िन्धौ याज्यागुवाक्मे इत्यर्थः ॥ गाया SIRT मुपपादयति- “तेजो बै ब्रह्म वर्च॑ सङ्गायतौ? दति । तस्वितुवेरष्छम्‌- इत्यस्या खचि (to २.९२. १०.) यद्रायन्रोच्छन्दस्तस्य तेजो ब्रह्मवचेससाधनत्वेन AIS’ लोक प्रसिदहम्‌ । ख्रानघौतवस्नदभतिलकधारणयुरःसरं गायत्रीं जपमानस्य व्राद्मणस्म दष्टे काचिदाकारथोभा दृश्यते, तदिदं तेजः। सच जपिता वेद मधोते तदथं च णोति, तदिदं ब्रह्मवर्चसम्‌ । बेदन- षरःसर AAV: फलं दशयति- “तेजसौ ब्रह्मवर्चसी भवति य एवं faery गायत्रो कुर्ते”-इति। यदपि विधिवाक्येऽगु- छानमाज्रात्‌ फल Yay, तथापि बेदनपूवंकानुष्टामे तस्मिन्नेव ले कसिदतिश्यो द्रष्टव्यः ॥ फलान्तराय छन्दोऽन्तरं विधत्त--““उश्शिावायुष्कामः gata” इति । [Set वाजस्य गोमतः" इत्येका ( do १. ७८. 8. ) उश्णिक्‌, स इधानो वसुष्कविः"-इत्यपरा (to 2, 92, ५. ) ; ते उमे शतसंवश्छरायुष्कामः कुवीत । † ] गायत्रा werac * ““सखिष्टक्तदयागानुमन्रणम्‌ त° सं०.१. €. २. 8 | तद्गाघ्मणम्‌, तभ्भिवं चनसूचको Hay wag भाष्यं । लिष्टकषयागविधिग्तु वै° सं° २. ६. ६. ५। तदिचारास्तु ate Bo ge १. ४; ४२-८४५ ; पुनः BE, ४७; ततः ४.१.२८ ३२ † TUT चवंवन्धनौचिशान्ःलतौ TI: खगयोन दृश्यते, परं प्रयीजनौयः | © ५० ॥ रेतर्यम्राद्मणएम्‌ ॥ चतुष्टयेनोश्णिक्छन्दसोऽधिकल्वाद्‌ # भायुवृदिेतुत्वं युक्त मित्य- भिग्रव्योशणिगायुषोरभेद माह--““भायुवां उश्णिग्‌”"-इति । पूर्वै वेदनं प्रशंसति-- “सव aratfa य एवं विहागुख्धि्ौ gee” afa a फलान्तराय छन्दोऽन्तरं विधत्त - “अनुष्टभौ खगकामः कुर्वीत'?- इति । [ ‘a मने वन्‌" दइति © ( सं° १.४५. १,२.) अनुष्टभौ | ] भनुष्टुभोः खग डतुल सुपपादयति-“इयोर्वा अन्‌- षटभोखतुःषष्टिरक्षराणि जय इम अर्वां एकत्रिंश लोका एक- विंशत्यैक विंशल्येवे माज्ञोकान्‌ रोषति खगे एव लोकै चतुःषि. aaa प्रतितिष्ठति"? द्ति। जुत्यन्तरे (do सं०२. ५. १०. ३.) “हइाजिंशदल्तरानुषटुप्‌"-इत्यभिधानात्‌ इयोरनुष्ट भोर्भिंलित्वा चतुःषरटिसह्याकान्यल्राणि सम्पद्यन्त 4 । इमे" एथिव्यन्त- रिक्चख्र्गरूपाः, एकंकस्मादृष्वेतरेन वतमानाः, प्रत्येक भेकविंशत्य- वयवस मरद्टरूपाः (लोकाः रयो विद्यन्त । aaa लोक Fa- काश्षरगतयैक विंशतिसङ्यया यजमानः “भारोषतिः, wate नचतुःषितमेनः अक्षरेण ana “खगे एव लोकैः यजमानः "प्रतितिष्ठति सिरोऽवतिष्ठते। वेदनं प्रशंसति- “प्रतितिष्ठति a ua विद्दानबुष्ट भो कुरते'- दति ॥ फलान्तराय छन्दोऽन्तरं विधत्त- “वत्यौ ओखकामो यश- कामः कुर्वीत? -दति। सखोधंनधान्धादिसम्परततिः; यशः सल्कुल- # aarae पिद्धगलस्‌बम्‌--*चतुरथतुरः प्राजापव्यायाः '-दति ३. ११। + '““अनुदटुबनुरटोभनाद्‌ । "गायनौ मैव facet eat चतुधेन पारैनादु्टोभति'-इति ब्राह्मणम्‌ "इति frac 9. ३.७ । "दाचि शदचरानु्ुप्‌ चलारोऽशवराः समाः -इति च ऋक्‌प्राति° १९. ९७। ॥ प्रथमपञ्िका। १।५॥ we दानादिजन्धा alfa: | ‘ona सभम्निम्‌-इति © (de 9, १६. १, 2.), (‘see शोचिरस्थात्‌'-ष्ति ( do ©, १६. 2.),] Bea Vas: कारणत्वेन | Fwareqgareua’ दशं यति —aq यथग्डन्दसां हरतो "इति । गायवपादौगां शन्दसां मध्ये येषा awa, सेव योङूपा ame च ; सर्वेषां छन्दसां चशसम्पादनमा श्रये सति awa विजय मापा ; पश्ख्यलाच्छी- ङूपत्वम्‌। तथाच ते्तिरोया भामनण्वि- “छन्दांसि परशष्वाजि- AYN हष्त्युदजयन्तस्मादारताः पशव च्यन्ते -दति ( de ४. ३,२. ३, ४. ) । इतरण्छन्दोभिराितत्वादपि aleve’ त एवामनन्ति- “यानि छन्दांस्यत्वरिष्यन्त, याजि च गोदभवन्‌, तानि निर्वीयाणि होनान्धमन्धन्त, साब्रवीद्‌ eect, मा भेव भूत्वा, मा भुपसंखयतेति"-षति (do Ato १.५. १२. श. ) । We Wart AFT मामा, wea’ छन्दसां aeaifa मध्यत्वेन प्रशंसनायशोरूपत्व afy gay । वेदनं प्रशंसति- “सिय भेव खश wry धत्ते य एवं विद्वान्‌ owen कुरुते"- इति । “एव'- कारः TT: AAA: ॥ पषोनसव्रादु्षरयन्चप्राभिकामस्य छन्दोऽन्तरं विधत्ते--“पर्क्लो aware: कुर्वोत-द्ति। “wir तं मन्य'-इति © ( do ५. ९. १,२. ) Teal! wwe cwefwaafaa’ दशंयति- “qrem वे यज्चः-इ्ति। [ बवे-शब्टो वच्छमाणबद्विध- पाङ्कत्वप्रसिदिप्रदशेनाथेः। वेदनं प्रं सति--““उपैनं am नमति य एवं विद्धान्‌ पङ्क्तो कुरुते”-इति | ॥ ahmed छन्दोऽग्तर' विधत्ते ““तिष्ट्‌ भी वौयेकामः gata” ~इति। द fred चरतः'-इ्ति © (do १.८५. 2,2.) ५४ ` ॥ एेतरयत्रा द्य शम्‌ ॥ वाव ett wat दौत्ता तस्मादौक्तितेन we मेव वदितव्य मथो खल्वाहुः Bela मनुष्यः सभ सलं वदितु" सत्य संहिता वै देवां अन्धतसंहिता मनुष्या इति विचच्षणवतौं वाचं वदेच्च विचचशं' वि waa पश्यतीत्येतद वै मनुष्येष स्यं निहितं यच्च सस्मादाचन्ताण माष्हुरद्रागिति स यदयदर्थं मित्या- हायास्य श्रहधति' यद्यु वै खयं पश्यति न वदुनाञ्च- नान्येषां खदहधाति तस्मादिचनच्चणएवतौ मेव वाचं वदेत्सल्ोत्तरा sare वागुदिता भवति भवति wet ॥ इल्येतरेयन्राह्मरे प्रथमपल्चिकायां प्रथमोऽध्यायः ॥ काम्ये संयाज्ये नानाविधे विधाय नित्य संयाज्ये विधातुं विराट्‌ छन्दः प्रणंसति- “भरथो पञ्चवोयं वा एतच्छन्दो यदिराड्‌” —afa । ‘wear काम्यसंयाज्याकथमानन्तरं नित्य dared कथ्येते 1 इति थेषः। विराडाख्यं यच्छन्दोऽस्ति, ‘creme: पञ्चविधवीर्यो- Book. ag पतल्ेन प्रसिद्धम्‌ । तदेव विस्पष्टयति-““यच्धिपदा afew ~+ मायी यदस्या एकादभाचचराणि पदानि तेन तिष्ट ब्‌ aw स्तिंशदक्षरा तेनानुष्टभ्‌ न वा एकफनाक्तरेण छन्दांसि वियन्ति ज ena यदिराट्‌ तत्पञ्चमम्‌"- दति i यश्माकारणादियं विराट्‌ प्रादच्रयोपेता तेन कारणनोश्िग्र॑पा गायक्रीरूपा च भवति लयोरपि पाद्रयोपैतत्वेन समत्वात्‌ । अतस्तयोः उभयीर्वीयिं ॥ प्रधमपश्चिका। १।६॥ ५५ विरान्यस्ि । यभ्राक्तारणाद्‌ “wert,” विराजः पादा एकादशा Wotan, "तेन" कारणेनेयं “विष्ट प्‌" रूपा भवति ; acta ai प्राप्नोति | यस्माल्कारखादियं "तयलिंश्रदच्षरा' विराडिति za, तत्र, ‘Att भम - इत्यस्या सचि (do ©, १, ३. ) एकोन- fanzaufa, (इमो wa’-xarat afa (do ©, १, १८.) wifinewafa ; भतस्तयोः न विराटत्व भिति चेत्‌, मैवम्‌ ; नवा एकनाशरेखः-इति वाक्येनैव परिद्तत्वात्‌ #। यस्मात्‌ "विराट्‌", तस्मदेतदोयं ‘wad वीयं मस्ति । एवंविधविराट्वेदनं प्रथंसति- “सर्वेषां छन्दसां ahi मव- ea, सर्वेषां छन्दसां aa waa, सवेषां छन्दसां age सर- पतां सलोकता मनुते, ऽन्नादोऽज्रपतिभवत्यञरुते, wears य ua’ विदान्‌ विराजौ कुङूते'-ष्ति । गायद्श्णिक्विष्टुबनुष्ट्‌ ब्‌- विराड्‌ कूपा “सर्वेषां छन्दसां" aad मस्ति, तदयं afer ‘wren’ अरभिसुखोकरोति ; wet च “अश्रुते प्राप्रोति । तधा सवेच्छन्दोभिमानिदेवानां aa” सष्टभावं, "सरूपतां समान- era’, सलोकताम्‌ एकस्थाननिवासच् प्राप्रोति । “wate” waraqaa नोरोगः, “भव्रपतिः' awaarat (भवतिः । न केवल ' wa भेव ; किं तु खकौयया युत्रादिप्रजया सह “भवरादम्‌ wan’ ॥ ce छन्दः प्रशं स्येदामीं विधन्त-““तस्मादिराजावैव war’ © aga: वि शद्रेव विराट्‌ सर्व॑वेदप्रसिद्धा ; तधा द्यावातं तेत्तिरौयेः स्पुटम्‌- ‘fa शदचरा विराट्‌'-इति ( Ho २.४. १०.३.)। विराजो दिशः-ग्ति(४.५.)च वेदिकदन्दःसृ्र' तदनुगतम्‌ । इड्‌ त्वा्याया एकाचरनुयनलवेन छन्दःआस््रमते निवृदिति विरेषशान्वितं विराद्त् ATTN, खराडविथेषदान्वित मितानिप्रायः (पि ° ९.१९,२०.)। ५६ #॥ शेतरेयत्राद् शम्‌ ॥ —sfai यस्मादिराजो qaafearfa तस्ादित्यर्धः । तयोः प्रतोकद्य' दशंयति--्रेचो अमे", इमो भमे"- दतेयते इति ॥ arama खिष्टलतः संयाज्ये विधाय दौचितस्य सत्य- वदनं विधत्त —“aed वाव een सत्य दौक्षा तस्मराहोितेन सत्य मैव वदितव्यम्‌-इति। मनसा यथावसुचिन्तन सतशब्द्‌ा- भिैयम्‌ ; वाचा यथावसु कथनं सत्यशब्दाभिधैयम्‌ । agua: सिका दोक्षा; acne विनश्यति । यस्मादेव" “तस्माद चितेन सत्व मेव वदितव्यम्‌" न तु fafeeusd वदेत्‌ । तदशक्याभिधान मित्यनुजिष्टत्षया प्रकारान्तरं विधातु प्रस्तौति-““भयो were: कोऽदंति मनुष्यः wa we वटितुः सत्यसंहिता वै दवा अनृत संहिता मनुष्या इति" द्रति । प्रकारान्तरारब्भार्थीऽयम्‌ “पथो"- शब्द्‌: ।. ब्रम्हवादिन एवम्‌ “UTE —wy मनुष्यः a: नाम aa at we वदितु महति ?' न कथिदपि तथा ad शक्रोति ; देवाः' एव सत्यसंहिताः' सत्ये तात्पर्ययुक्ताः | इति'- शब्दो ब्रह्मवादिवचनसमाष्यर्थः ॥ | ददानो सत्यवदनफलसिध्यथं प्रकारान्तरं विघत्त-“विच- चषणवतीं वाचं वदेद्‌"-इति । विचक्षणेत्यक्षरचतुटयामकोऽयं मन्तः; agra ae प्रयु््नो त- देवदत्त विचच्ण ! गा मानय, यन्नदत्त विचक्षण ! गां वधानेत्येवं तग्मयोगः। तदादापस्तम्बः —aafad विचक्षण मिति नामधेयान्तेषु निदधातिः ; चन- सितेति ब्राह्मणं विचक्षणेति राजन्यवैश्यौ" -इति (१०,१२.७,८) #1 # “चनसितं विचचण भिति च प्रतिपदिकनिदेधः, न विभक्तेर्विवचिता। एतद यति चनसितेति तब्राह्मणम्‌--' भामन्वयेतेति शेषः । भामन्बयेतेव्येव भारदाजः। (तद्यथा देवदत्त चनसित | भिवपाल विचचण ysis तद्टौका । '"विचचण-चनसिमवरतीं वाचम्‌'- ति च काल्या० Ato ७, ५,७। ॥ प्रधमपद्धिक्ा। १९१ ४५७ विचश्षणेतिमन्स्य सत्यवदेनपूतिंङेतुत्व' प्रतिपादयति- aya frradt fa ta पश्यतोति-दइति 1 चद्ुरिग्द्रिय मेव विचक्षणशब्दवाच्यम्‌, तदेव सखमषटोक्रियते-- "चिर द्मे ( भदा० ©, )- इत्यश्माद्यातोग्यं wet निष्यञ्ः; तथा सति विशेषेण agqaa मनेनाचष्ट पश्यतति विचक्षणं ' मेवम्‌ । तस्मा- चसुर्विचच्तण मिति पर्यायौ । उक्ञनिर्ववनप्रदथनार्थः "इति- शब्दः | werd तयोः पयायत्वम्‌, कथ भेतावता सत्यसम्यूतिसिि- रित्याशद्धयाह-- “एतच वे मनुष्येषु सत्य' निहितं यथक्तुः"°-दति | प्रत्य क्षानुमानादिप्रमाणानां # मध्ये प्रत्यचप्रमितिखाधमं यश्चतुः" ष्न्द्रियि मस्ति, ‘cae’ एव (मनुष्येषु सर्वेषु सत्य' ‘fafed यथा- वसुन्नानसाधनत्वेनाभिमतम्‌; तस्माशचकुःप्यायविचच्णशशब्दप्रयोगश सत्यसम्पूतिर्भवति | अन्वयव्यतिरेकाभ्यां eget यथावसुदर्थन- aaa’ साधयति-“तस्मादाच्लाण माद्ुरद्रागिति स qed मित्याहाथास्य अहधति aera wa पश्यति न बहनाश्चनान्धेषां खहधाति"-दति । यस्माचच्चस्तश्वद शं नदेतुत' मनु्ाशा मभिप्रतं wary लोकै सभाया मागत्य ayaa area’ ges प्रति सभ्या एवम्‌ “are: अद्रागितिः ; fai त्व भेव agret: 2 इत्यधेः | a च पुरुषो ate’ we मेव agra मिति ब्रूयात्‌, तदा “अस्य वचनं सत्व मिति सभ्याः सर्वे अद्धति' विश्वासं कुर्वन्ति | तदिद भेक मुदाडरणम्‌। “यदि-उ-वै'- इत्ययं निपातसम्रूहः उदा- + ‘safe: sere Afra मनुमानखतुष्टयम्‌?-दति ते भ्रार० १. ९. १। ^तरैतत्‌ स्एव्यादिचतुषटयमवयति कारखभूतं (ete) प्रमाखम्‌"-इति तद्गाव्यम्‌ Bo | श्रश्वचानु- मानोपमागशब्दाः प्रमाखानिः-दति ato Ho १.१, RI G य ` ॥ रिर्तरेथन्राद्मणम्‌ ॥ इरणान्सरपरदशंनाथः | भथवा कथित्‌ पमान्‌ खयम्‌" एव चचा स्कन्धमूलादुयपेतं wry’ पश्यतिः ; war कह्वः पुरषाः gt वत्तिंनो # पश्यन्तः पुरुषोऽय भित्याचक्षतै । “चन'-शब्टोऽपि- शब्दाः ; बहनाम्‌' अपि (अन्येषां वचनं मय॑ पुरुषो "न अहधाति' किन्तु खकोयं चाश्ुषदशंन भेव खहधाति । काजसमनैयिनोऽप्या- मनन्ति--“द्वौ विवदमानाश्याता मह aca मह ate मितिः; य एव ब्रूयाद्‌ wed भिति, van एव श्रहध्याम”- इति ( wae ब्रा १.२. १. २७. ) † । वेत्तिरोयाामनम्ति-"“भ्रकुतं पै वाचा वदति wad मनसा ध्यायति, wad सत्य मद्रागित्वाशाष् vet fafa तस्सत्यम्‌ः?- गति $ ॥ तथाविधष्वदठःपर्यायस्य freee सत्यसम्मूतिरेतुत quar पूर्वाक्ष विधि भुपसंशरति--.तस्मादिचच्चणवतो मेव वाचं वरैक्त्मोत्तरां Garver वागुदिता भवति भवतिः -दइ्ति 1 ‘wer विचक्षणश्ब्दोपैतवचनवादिनो § या वाग्‌" whe, सा * बहवः पुरोवर्तिनो ख, ग। - † Sage वं care पश्यन्त माहरद्राचौरिति स आहाद्राक भिति तत्‌ सव्यं भवति" दति च पुनसत्रैवोपरिष्टात्‌ १४, €. १०, ९= ब ० उप० ४. १. ४। t नाहृतं वदेत्‌-दइति ( ae Ho २.५, ५.९, ) विधौ विचारितं च मौमांसायाम्‌ Ho FoR ४. १९, १९। तदविकरयं Ged सग्याख्यानं तैव तेक्तिरौयसंडिताभाष्य सायन ‘ard न वर्देषः duet वाहेवादगौः'-दतादि ( ato अधि० मा० ३.४, ४. )। . $ wernt तु 'विचचख्वबतौ मैव वाचं वदैत्‌-दवयद्य vena fe दुटविषयमाज- कथन-विधानैऽदु टविषयकथनगनिषैघे च वात्पयैम्‌ ; विचच्शेतिमन्वयुक्षमिष्याकथनेऽपि न दीष षति नाभिप्रेती area इति । चनसितविचकश्ग्णान्वितनामघेवग्र शस्य विधानन्तु इतः एधक्‌ ( भाप० Who १०. १३.० ८; BAe Whe ७,५४.७ ; लाव्या० Who ३, ३, १४. ) दीदितधम्यान्तर भिति दिक्‌ | ॥ प्रथमपञ्िक्षा। १।६॥ we उत्वोत्तरा' खरूपेखादतापि विचच्चशेतिमन्सामर्येन सत्बभूयिष्ठा खव भवति ; भङृतदोषो ब wate ॥ (भवति-शब्दस्या- ग्यासोऽध्यायसमास्षथः # ॥ ६ ॥ इति ओोमल्लायणाचायविरचिते माधवोये वेदार्थप्रकाओे ेतरेयब्राद्मणस्य प्रथमाध्याये ष्ठः Sw ॥ ६ ॥ वेदार्थस्य प्रकापेन तमो wre भिवारयम्‌ । सुमथैयशतुरो दैयाद्‌ दिष्ातौथं मरे्वरः ॥ इति ओौमद्राजाधिराजपरभेश्रषै दिकमागंप्रवर््तक- सोकवोरबुक्भूपालसाम््राज्वषुरन्धरमाधवाचार्यादेश्तो भगवत्रायशाचार्येण विरचिते माधवोये केदाथंप्रकाशथनामभाष्बे रेतरेयत्राद्मणस्य प्रथमपश्िकायाः प्रथमोऽध्यायः ॥ * gedlafets सवेरिमूलम्‌। वच्यति fe दौचशौभेषटिशायते ता मेवा याः काचेटयसाः wal wfutta मपियन्ि-दति ( १.४. २. )। सषा प्रथमेशिः शतपथ- ब्राभ्न खख Shs ars प्रथमाध्यायती हितीयाध्यायौय-दितौयनाद्यणान्त यावद्धयते, तेचि- Qa सांहितिकनब्राद्मशे च € Aro १ प्रण १-४ भनु०। एवम्‌ Wo Ato ४.२. १-१७। तथा 'दौच्चणेयायासन्त प्रक्रमति-दरतादि राप Ale १०. ४-२०. । काव्या° Aho सप्रमाध्यायस्य waa ware: पश्चमकरख्डिकाया ey यावत्‌+ अपि arate. कपया सपतसदूबख द्रौ याश्निकदेवेन दौचितधमा् कतिचित्‌ सङ प्रद्भि ताः ॥ ॥ अथ दितौीयाध्यायः ॥ ` ॥ ॐ ॥ खगं वा एतेन लोक सुपप्रयन्ति यस्मा- यखीयस्तव्मायणौयस्य प्रायणौयत्वम्‌ प्राणो वै प्राय- शीयं उदान उदयनीयः समानो Frat भवतिं समानौ fe प्राणोदानौ प्राणानां कै प्राणानां प्रतिप्रज्ञाल्े यन्नो वे देवेभ्य उदक्रामत्‌ ते देवा a किञ्चनाशक्रवन्‌ aa’ न प्राजानंसतेऽत्र वन्नदितिं aad यन्न प्रजानामेति सा adaadiant a a वरं aut इति adieafa सेत मेव वर महरषैत मत्मायणा यन्नाः सन्तु मदुदयना इति तयेति तस्मादादिद्यञ्चरः प्रायणीयो भवल्यादिल्य उदयनीयो वरतो Wat अथो एतं बर मवणीत मयेव भ्राचौं दिशं मरजानाथाग्निना दक्षिणां सोमेन परतीचीं सविच्रोदौचौ मिति पथ्यां यजति यत्पथ्यां यजति तस्मादसौ पुर उदेति wate मेति' पथ्यां श्रघोऽनुसञ्चरल्य ग्निं यजति' यदग्नि यजति aan इविणतोऽग्र भषधयः पच्यमाना भायन्हागनेय्यो ॥ प्रथमपञिक्रा।२।१॥ ६१ grad: सोमं यजति ata यजति aang परतीच्योऽप्यापो बद्धाः खन्दन्ते सौम्या Bra: सवि- तारं यजति यत्घ वितारं यजति तश्मादुत्तरतः परञ्चादयं ufad पवमानः पवते सविदढभसृतो शेष एतत्मवतव उत्तमा मदिति यजति aguat मदितिं यजति। तच्म्ादसाविमां ब्टयाभ्युनत्ताभिजिघ्रति पल्च देवता यजति ' पाङ्क्षो यन्नः सर्वां दिशः कल्पन्ते ' कल्पते यन्नोऽपि तस्यै जनतायै कल्पते' aad विदान्‌ होता भवति ॥ १॥ प्रथमे दोच्षणोयेटिस्तत्सुतिस्ततर संस्छतिः | याज्यागुवाक्ये संयाज्याः सत्योक्तिखे ति षणिताः a भथ प्रायणौयादिकं # विधातु हितौयोऽध्याय भ्रारभ्यते | तव्रादौ प्रायणोयशब्दाथं वदति- “खगे वा एतेन लोक सुष- प्रयन्ति यद्मायणोयस्तव्मायणोयस्य प्रायणोयत्वम्‌?-दति । प्राय- Waren यः कर्मविशेषोऽस्ति, “एतेनः यजमानाः “खगे लोकः सामोप्येन प्राग्रुवन्ति। तस्म्ाग्रयन्यनेनेतिव्युत्पत्या तप्मायणौयनाम सम्परम्‌ ॥ "दीक्षन्ते प्रायणीयम्‌" aro Ate ७. ४. १३। heared राजक्रयः। तद्ध प्राय्णौयेशटिः' आश्र" यौ० ४.२. १८; १. १। '्दौकच्ताहःमु परिसमापेषु अनन्तर यददः, तसित्रमि राजक्रयः क्तव्यः ; सीमः क्रेतव्य इतार्थः। यशित्रहनि सोमः क्र षते, तदहः mater नामेष्टिः कार्था-डइति तटीका मार ना०। ६२ ॥ एेतरेयत्राद्मणम्‌ ॥ भथ विधास्वमानौ प्रायशोयोदयनौयाख्यौ afar सः, तौ ae प्रशंसति- “प्राणो वे प्रायणोय उदान उदयनौयः समानो होता भवति ; समानौ हि प्राणोदानौ प्राणानां क्ष्यं प्राणानां प्रति- प्रन्ात्यं ”-इ्ति। प्राणवायोः watery प्र-शब्दसाम्याद- मेदः ; उदानवायोरुदयनौीय कर्णो च्छब्दसाम्यादमेदः । fag प्रायणोयोदयनोययोः कश्ममणोर्याज्यानुवाक्ादिप्रयोगाथं भेक एव होता भवति ; प्राणोदानवायू चैकदेहवत्तितवादेकेन wat भु- छेयाभ्यां amat समानौ ; wat argfatuaranie: | तश्च कर्मदयानुष्ठानं प्राणवायुनां कष्य खखव्यापारसामर्याय भवति ; तथा प्राणवायुनां प्रत्येकम्‌, wa प्राणो भय सुदान दत्यादिवि- षस्य प्रज्ञानाय भवति | तस्मात्कर््रदयं प्रशस्त मित्यथेः # ॥ अथ देवताविशेषविधानायाख्यायिका सुपक्रमते- “यन्नो वं देवेभ्य उदक्रामत्ते देवा न किञ्चनाशक्तुवन्‌ कतुं न प्राजानंस्ते ऽन्नुवनदितिं त्वथेम॑ यन्न' प्रजानामेति सा तधेत्यव्रवोस्ावैवो वरं aur इति; छणोष्वेति सेत भेव वर महणोत RATT यन्ना; सन्तु मदुदयना इति, तथेति; तस्मादादित्यश्रः प्रायणोयो भव- त्यादित्य उदयनौयो वरतो we”-. war माद“ तावतेव am ऽसंखितः-इ्ति। तदानीं AISA समाप्तल्वादु्तरकालोनं सोमक्रयादिकौ न प्रवर्तेत ; एतेषा मननुानमाकेश यज्नोऽसमाप्ो भवति, ततः उ्तरानुष्ठानं निर्बाधं प्रव्तंते ॥ fafefead विधतत्त-“प्रायशोयस्य निष्कासं निद्या सुटयनौयेनाभिनिववपेष्यन्नस्य era, यज्नस्याव्यवच्छेदायः इति । arena शसेपरूपो इविःरेषो निष्कासः । प्रायशोयकन्ध- सम्बन्धिनं निष्कासं afeifaq पात्रं खापयेत्‌ । ततः Tat खश्मादिक' क्त्वा शालादार्ये भवन्ति ( कावा ° १०.८.१०. )। “Aa Tal: संयाजयिष्यन्तः प्रतिपरायन्ि --° अथय पवौः संयाजयति ०-° त्यात्‌ प्रः संयाजयन्ति । wast रेवता यजति ०--° अथ सौमं यजति ०-° अथ तवष्टारं यजति०-०° अव टैवानां पनौय॑जति° —o अथापि' ग्टङ्पति' यजति०-° एव मेबेतत्‌ पवौ" खमा करीति" एति शत ° ate १. ९. २. १--१५। ते्तिरौयकऽपि-“सोमं यजति'-इतयादि “भजन पबीसयानाः'~ शतनं दव्यम्‌ ( ते सं० २. ९. १०. )। तन्भ्न्बादिविधयस्‌, तद्वाद्मखे १. ५. १२. १३। मौमांसायालतौयाध्यायौयढतौयपादई saan मधिकर्च मैक मारचितम्‌ ( Ho Te ३, ३, २०-3९. अधि० १०. )। “अच सनिषटयनु्लंहोति०- ° या वा एतेन aay Saat wate, याभ्य एष TTA, wat वे am: समिट भवन्ति, aay ताञ सर्वा समिर्टाखथेतब्बुहोति, तसात्‌ समिष्ट- यजुर्नाम ०--° वात्‌ समिरटयनुर्जुहोति"-दति शत ० त्रा ° १. ९. २. २४५--२७ | तथां तेत्तिरौयक्षऽपि “समिश्यनू^ सि शुदोति यत्नख समिथ्यं । यं ave क्रूर, यद्‌ विखि्ट» अदव्येति, amarfa, यदतिकरोति, यत्रापि करोतिः तव तेः प्रौखाति"- दति त° wo ९. ९.२. १। रएतदिषाग' च तब्पुरलारैव ग॒ तं द्रटभ्यम्‌ ( २. ९. १०. )। तं वेद मय्युक्त साबशेन--ईैवा गातुविदः" इत्ययं AA: (Ao To ८. २१.) इटिसन्पूर्तिकारिलात्‌ समिश- यजुरितुच्यते। स॒ च aa भाष्वयैवकाख्छं समाबातो व्याख्यावश्"-दति । तव TAA ( Se Go १. १.४४. ) समिषटवयजु्होमी निरूपितः । “नव समिरटयबृ%षि लृति इग्वादि to Alo ४.४. ४. ९. द्रव्यम्‌ । “afew इति ( ato Hos. १५४.) मवं समिषटयलुषि लुहोति प्रतिमन्रम्‌"-इति च काल्या श्रौ ° १०,८. ११। ut ॥ रेतर्यत्राश्म Wa ॥ दिने # सोमयागस्यावसाने उदयनोयेश्टिगमेन हविषा ae तं “निष्कासं' समभिनिवपैत्‌। एवं सति प्रायशौोयशेषस्यानुवर्सनात्‌ सोमयागः. सन्ततो भवति; न तु तस्य विष््छदः प्राप्रोति । afe- रोयाामनम्ति- “प्रायणोयस्य निष्कास उदयनौोय मभिनिव- पति, सैव सा ower सम्ततिः"-इति (ao do ६. १. ५. ५. )। प्रकाराम्तर ae— wnt खलु यस्या Fa eet प्रायशो fatten सुदयनोयं faatarada aw: सन्ततो ऽव्यवच्छिब्नो भवति"इति । ara निष्कासोऽपैलितः किन्तु सास्य कत्वमाभेख are सन्ततत्वाहयवच्छे दराहित्य' सिध्यति । सान्तत्य-व्यवच्छेद- राहित्ययोऽ्थत एकत्वेऽप्यन्वयव्यतिरेकरूपत्वेन एथगुपन्धासः ॥ अथ प्रायणोयोदयनोयेश्ोर्यान्धानुवाक्याव्यत्यास' विधातु" प्रस्तौति-““भमुभिन्वा एतन लोकै राघ्रवन्ति नास्मिज्नित्याहयेत्‌ प्रायणौय भिति; प्रायणोय भिति निवपन्ति, प्रायणौय भिति चरन्ति; प्रयन्त्ेवास्माज्ञो कादयजमाना इतिः?-द्ति । ब्रह्मवादिनः किञ्चिद्‌ + दोषम्‌ arg’ प्रायणोयम्‌' इति' एवंविधनामोपेतं ‘ae काय मस्ति, Tay HAUT, यजमानाः खगलोके एव सखि" agate ; “नास्मिन्‌ aa कथ भिति चेत्‌, श्रायणौयम्‌' ‘xf’ एतत्‌ नाम, मनसा कत्वा शनिवेपन्ति", चरणकालेऽपि aaa ‘afer | चरणश मा्तिप्रेपः। तस्य च are म्थः-- GAT WAM "यजमानाः भस्माज्ञोकाव्‌ wae’ ; म afaima कश्ित्काल' प्रतितिष्ठन्ि । तस्माव्‌ प्रायशौोय- * सुतालचश fares चतुर्थाध्यायान्ते वाति भाषयकारः-- यखां क्रियायां सोमः सूयते भभिषुयते, सा सुत्या"-इति । तथाच सृतादिने इता सख अभनिषवक्रियादिवके इत्थ; । t "कचिद्‌ ख, a) ॥ प्रधमपश्िकरा । २।५॥ ca नाम cere fafa ओतः “xfa’-weet wererverarfaadte aaa: | अथ तरोषसमाधानं fard—“ufaata तदा इव्य॑तिषजद्याज्थामुवाष्वाः'- इति । सज्नानेनेव ब्रह्मवादिनः तद चन माः, न त्वव वदुक्षदोषोऽस्ति । तदोषानुदयायं खस्तिं मः Tay’ Karas ‘At सू षु मातरम्‌'- इत्यन्तानां ( ot To ) araryaranrat व्यतिषङ्ग aay त भेव afaay’ विश यति-- “याः प्रायशैयस्य पुरोगुवाक्षास्ता उदयनौयस्य area: क्याद्‌ ; या उदयनोयस्य युरोनुवाक्यास्ताः प्रायणौयस्य याज्याः कुर्यात्‌ ; तद्‌ वप तिषजतुभयोर्ली कयो ध्या उभयोर्लोकयोः प्रति- fear उभयोर्लोौकयोऋ प्नोतुमभयोर्लीकयोः प्रतितिष्ठति"-इति | "तत्‌" तेन च्याः प्रायशोयस्य'-इतुज्प्रकारेख व्यतिषङ्गः ward स च Sawa भोग्यवसुससष्यै, सखधेर्येशावसानाय भवति ;-- तथा- बहानेन यजमानो लोकहये way: प्रतिषठितख भवति । यथक दोषसमाधाने बैत्तिरोया भामनन्ति- “याः mathe याश्या- AU उदयनोयस्य AM: र्यात्‌, पराङमु' लोक मारोरहेत्‌ प्रमायुकः खाद्‌ ; याः प्रायशोयस्य पुरोनुवाक्षास्सा खुदंयनौयस्यं याज्याः करोत्धस्मित्रेव शोके nfafasfe’—afe (do द. १.५. ५.)। व्यतिषङ्गकेदनं प्रशंसति “प्रतितिष्ठति य रवं ae” aft a 7 | योऽयं प्रथमखण्डे ( ६२ ए०) प्रायशोयोदयनौययोरदितिङेव- ताकखरर्विहितः, a मिमं प्रशंसति-“भादिन्वखरः प्राधश्यीयो भवत्वादित्म खदयनौयो awe yet awe वर्समध्यै यज्स्याभरखं- शाय" -दति + सोमयागस्यादौ प्रायलोये्टिः, wat बोदनोयेशिः; कयोरुभयोरदितिदेवताकः चरः"; सोऽयं तस्व UT धारणाय ; १२ ९० ॥ रएेतरेयब्राद्मणशम्‌ ॥ मश्याकारो अन्िविशेषः तस्य बन्धनम्‌, तस्तिष्यधं सुभयनादित्य- चरुकरणम्‌ ; बन्धनस्थानोयेन चरुणा ‘are धारणं सिध्यति । सति च धारणे awe किचिदपि ad ga न भवति । ततो “यज्स्याप्रख' सायः उभयतश्चसः | अत्र दृष्टान्त माह- “तद्ययैवाद दति इ are तेजन्या उभयतोऽन्तयोरप्रखंसाय बसौ नद्यत्येव मेवेतदयन्नस्योभयतोऽग्तयोरप्रखंसाय an नदति यदादित्यञरः अयणशौोयो भवत्यादित्य seta: cfs! “अदः वश्यमाणं निद- wat यथा भवति तथा दार्शन्तिकम्‌-- इति" एवं कचिद्रह्मवादी are स्मः--तेजन्धा-द्त्यादिना। तावेव दृष्टान्तदा्टन्तिकौ स्यटोक्रियेते-तेजनिः' ter, तस्या उभयोः “अन्तयोः “भप्रख'- सायः विश्चेषनिवारणाय लौकिकः पुरुषो "वसौ नश्यति, wer कारौ wat बक्नाति, “एव Ra’ चर्यं ‘ae’ स्ति, तत्‌ “एत- ary ` उपक्रमोपसंदाररूपयोः ‘sacar: अगेयिख्वाय मण्याकारबन्धनखानोयं भवति॥ येयं प्रायणोये waren प्रथमा zara, उदयनोये तस्या Sua मथवादेनोब्रयति--““पथ्ययैवेतः we प्रयन्ति पथ्यां खस्ति मभ्युद्यन्ति, खस्येवेतः प्रयन्ति खस्युद्न्ति ae” -दति। इतःः- शब्दः षषे ada । भासा माज्यहविष्काणां दैवतानां मध्ये "पण्ययेव ee एतच्छब्ट्दयाभिहितयेव ea तया ‘cater प्रारभन्त ; प्रायणोये at टेवतां प्रथमं यजन्तौ- त्यथः । ‘cat afe ममि' शब्दहयाभिदहितां देवता मभिलच्य ‘safer समापयति ; उदयनो तां देवता gaat यजन्तौ- त्यधेः | स्स्तााख्याया देवताया भाद्यन्तयोर्यागे सति यजमानाः car स्मिन्‌ arate aera aa एव यथा भवति am .॥ प्रथमपश्िका । २।५॥ £2 प्रयन्तिः प्रारभन्ते, an ‘aarafer क्षेमेण समापयन्ति | अभ्यासोऽध्यायसमाष्यर्थः ॥ अथ मोमांसा । एकादश्ाध्यायस्य दितौीयपादे (So Fo ६४-- ६९. अधि० १५. ) चिन्तितम्‌- ` 'प्रायणोयस्य frente यो निर्वापोऽ्यंक् तत्‌ । निष्कासप्रतिपत्तिर्वोदयनोयस्य संस्छतिः ॥ SA: FAIS मुख्यस्य प्रकतत्वतः | मध्योऽस्तु Haars: संस्कारस्य गुरुत्यतः ॥ ज्योतिष्टोमे अयते--“भ्रायणौयस्य निष्कास उदयनौय मभि- निवपति". इति (तै° do ६.१.५.५.) | भजर पूवेन्यायेन निष्कास- SIR FEA AAMT मन्यत्‌ भधकर्मेत्याद्ः पनतः | मुख्यस्मैवोदयनोयस्य प्रक्रतत्वादहिब्रप्रकरणान्नातावशयधश्मातिरै way: उदनौयस्य धर्ातिदैशस्याप्यसम्भवान्राथंकश्धतवम्‌ । यदि तहिं निष्कासप्रतिपत्तिरिति मध्यमः पकशोऽसु, सोऽपोखय' न सम्भवति ; उपयुक्षसंस्काराद्ुपयो्चमा संस्कारस्य ALAA | तस्मादुदयनोयस्य संस्कारः-इति ॥ ५॥ इति खोमस्ायणाचार्यविरचिते माधवोये Perinat पेतरेय- ब्राह्मणस्य प्रथमपञ्चिकायां हितोयाध्याये पञ्चमखण्डः ॥५११)॥ वेदार्थस्व प्रकाशेन तमो हां निवारयन्‌ | Gauge sare विव्यातौथंमेश्बरः ॥ इति ओोमद्राजाधिराजपरमेश्वरवैदिकमागं प्रवत्तं क- खोवौोरवुक्भ्रूपालसास्राज्चधुरन्धरमाधवाचायो देतो भगवत्तायणाचार्येण विरचिते माधवोये वेदाथप्रकाशनाममाच्य रेतरेयब्राह्मणस्व प्रथमपश्चिकायाः दितोयोऽध्यायः ॥ CS TITEL 7 ऋ ॥ अध ठतौयाष्यायः ॥ (aw) ॥ प्रधमः Sw: ॥ =e Coo [म ॥ ॐ ॥ प्राच्यां वै दिशि दैवाः सोमं राजान मक्रीणं सख्माव्माच्यां दिशि त्रीयते तं बयोदशान्मा- सादक्रीशं सस्यात्‌ बयोदभो मासो नानुविद्यते'न वै सोमविक्रय्यनुविद्यते पापो हि सोमविक्रयी! तस क्रीतस्य ' मनुष्यानभ्य पावन्तमानस्य' दिशो वीर्याणी- न्द्रियाणि व्युदसौदंस्तान्येकय्चा ऽवारुरत्सन्त ' तानि नाशक्रव॑स्तानि हाभ्यां तानि तिरभित्तानि चत- खमिस्तानि पञ्चभिस्तानि षडमिस्तानि सप्चभिर्नैवा- area तान्यष्टाभिरवारुन्धताष्टाभिराश्रुषत' यद- छामिरवारुन्धताष्टाभिराश्रुवत AE मष्टत्व श्रुते यदात्कामयते य एवं वेद्‌ तस्मादेतेषु कर्मसखष्टावष्टा- वनच्यन्त इन्द्रियाणां वीर्या शा मवरष्ये ॥ १ (१२) ॥ प्रायणौया तदङ्ग च देवतादिक मौरितम्‌ | तथेवोदयनोया च तदिशेषाञख्च वशिंताः # ॥ # दितीयाध्यामाथैसङ्गःह श्लोक एषः। तत्र पञ्चसु खण्डेषु क्रमात्‌ ( १ ) प्रायखौयेषटिः, (२) प्रयाजाहतिङ्पं प्रायणौयाङ्गकच्छ, ( ३ ) प्रायथौयरैवतादिकम्‌, ( ४ ) उदयनौया- नु यविशेष्रायेति पच्चा्था उपदिष्ट( इत्यध; | ॥ प्रध्मपञ्िका।२।१॥ ९३ भथ सोमप्रवहणाङ्गमन््रादयो वक्तव्याः । तत्रादौ सोमक्रय- शस्व fen विधक्ते-“प्राश्यां वे दिशि रैवाः सोमं राजान मक्रोशंस्तस्मादप्राश्यां दिशि क्रये" इति । प्राचौनवंशात्‌ पूर्वस्यां fefy देवैः ga सोमस्य क्रौतत्वाहलविभ्मिरपि वथा सोमः MAM इत्यथैः # । प्रसङ्कान्ोमविक्रयिशः प्रत्मवायं evafa— “त॑ बयोदशाग्ासादक्रोणंस्त स्मात्‌ वयोदशो मासो मानुविद्यते ; न बे सोमविक्रग्यमुविद्यते ; पापो fe सोमविक्रयो?-्ति। पुश dante त्रयोदश मासाः; afer भेदानोम्‌ ; देवाः witew मासस्याभिमानिनः पुरुषाः ‘a’ सोमं क्रीतवन्तः । यस्मा्षदभि- मानौ पुरुषः सोमविक्रयी, तस्माज्ञोक्षे तदौयः '्योदभो मासो नानु विद्यते' शभकश्चानुकूलो मासि । भेषादिसंक्राग्यादिरहि- तत्वान्मलमास इत्यभिप्रेत्य तस्िग्मासे शिष्टाः qaaratha वज afi अ्रतणवदानो मपि "सोमविक्रयोः शिष्टाचारस्यानुकूलो “नः एव fea) सोमविक्रयिनः areca’ शुत्यन्तरप्रसिि- aaa ‘fee: wa एव samt तददिषयो wer एवं व्याख्यायते- “अस्मे ज्योतिः सोमविक्रयिखि aa cay; च्योतिरेव यजमामे दधाति; तमसा सोमविक्रयिख au यति"-ष्ति (ao toe. १, १०. ४. † )। Wa तमः-शब्दः पापवाचौ ॥ # सीमक्रयाख्यायिकादिकं तु पञ्चमे व्याति; सीमक्यप्रकारादय्लाध्वय वेषु विशेषतः ग ताः। † “भं न्योतिः'-श्त्येकः, (सोमविक्रयिखि तमः'-दतापरः; वेततिरौयके Tat ( wo १.२.७. )। तयीरव व्याख्यानायेदं ब्राह्मणम्‌ | ase विनियोग एवं ats भापस्तम्बेन - “भ्म व्योतिरिति शक्ता मूशास्तुकां यजमानाय प्रयच्छतिः-इतादि ( १०. २९. ११. ), fetter चेवम्‌--'ल्शा मूणाम्तुका afk: क्तं दयितेद मं सर्पा श दन्दशुकानां ग्रौषा उप- <४ ॥ शितर्यब्राह यम्‌ ॥ mage प्राचोनव॑शं प्रति नौयमाने aa पटितव्याना चा मष्टसहना मादौ प्रशंसति-- तस्य ware. मनुष्यानभ्यु- पावत्च॑मानस्य दिशो वोर्याशोग्द्रियणि व्युदसौदंस्तान्येकयर्च $ऽवाररुष्छन्त तानि नाश्क्लुवंस्तानि creat तानि तिखभिस्तामि चतखभिस्तानि पञ्चभिस्तानि षड्भिस्तानि सप्तभिर्नेवावारन्धत, ताग्यष्टाभिरवारुन्धताष्टाभिराञ्रुवत ; यदष्टाभिरवारन्धताष्टाभिर- waa, तदष्टाना मषटल्म्‌?-इति । mle: सोमो यदा (मनुष्यान्‌ यजमानादौन्‌ “रभिः ल्य भागच्छति, तदानीं "तस्य सोमस्व दिगादौनि श्युदसोदन्‌ः विशेषेशोत्व्रान्यभवन्‌ । दिक्शब्द - नाधिष्ठान सुपलच्यते। सोमं aq यदधिष्ठानम्‌, यच्च aa सोमनिष्टम्‌ बलप्रदान सामथ्यम्‌, Talat चच्चरादिपाटवदतुत्वम्‌, awa विन्टम्‌। तदानीं ते यजमाना ये मनुष्याः, (तानि' दिगा- दौनि एकयर्चा" wate’ anid कन्तुम्‌ रेच्छन्‌, ततः (तानि wang “नाशक्रुवन्‌' । एवं दित्वादिसप्तपयन्ततया मन्वरसङ्घयया नैवावरोधं छतवन्तः; अष्टसङ्कयाया Batted क्रत्वा तानि दिगादोनि प्राप्तवन्तः । तस्मादवरध्यन्त एभिनैश्यन्त एभिरिति वा व्युत्पत्या went निष्पत्र; । एतदेदनं प्रशंसति-““श्रुते यद्यत्कामयमै य णवं ae-sfai aera aga इति योज्यम्‌ vert म्टसह्यां विधत्त - “तस्मादेतेषु areca इन्दि ` याणां वीर्याग्ण मवरुध्यै"-इति #। इदानीं प्रसुतं सोमप्रवणाख्यं यत्काम, तन्न करिष्यमाणं कन्धान्तरम्‌, तथाविधेषु प्रत्येकम्‌ अष्टौ ग्रधामौतु्पग्रष्व तया सौमविक्रयिष्छं विध्यति सीमविक्रयिखि तम इति"-दरति ( १४. ) 1 अविलोमभिनि्मिंता तन्तुः, अयाल का-इति त° Ao Ao | % तच Danaea are wa suas खण्डं विधाखन्ते । nu waaufeari a ign EY wey ऋचो होतानुब्रूयात्‌ | तघा्टसङ्यया इड्दरियाणि वौव्धाखि चावसद्धानि भवन्ति ॥ १॥। दूति योमस्षायणशायविरचिते माधवोये बेदार्थप्रकाशे रेतरेयब्राद्मणस्य प्रथमपश्िकायां ठदतोयाध्याये प्रथमः SW ॥ १ ( १२) ॥ ॥ भथ दितोयः खर. ॥ सोमाय कौताय प्रोश्माणायानुब्रहोलयाहाध्वयु+ भंद्रादमि Qa: Pears वाव लोको भद्र WATAAT लोकः BATA मेव तं लोकं यज- मानं गमयति ` बृहस्पतिः पुर एता ते भस्तिति ब्रह्म वै बृषस्यतित्रं yarn vagina wad वै ब्रह्म द्विष्यल्ययेमवस्य वर भा पृथिव्या इति देवयजनं वै वरं पृथिव्यै देवयजन एवैनं तदवसाय- qa शन्‌ क्रणहि aaa इति विषन्त tara तत्पाप्रानं भाटठव्य मपवाधतै ऽधरं पादयति सोम यासे मयोभुव इति ad ate’ गायत्र ware सोमे राजनि Arad quad तदहेवतया! खेन ९६ ॥ एेतरेयब्राह्मणम्‌ ध छन्दसा समर्धयति सवं नन्दन्ति यश्चसागतेनेलन्वाह ' यभो वै सोमो राजा wale वा एतेन कौय- माणेन नन्दति यश्च यज्ञे लप्सामानो भवति ag न सभासाहेन सख्या सखाय इत्येष वै ब्राह्मणानां WATE: सखा यत्‌ सोमो राजा किल्िषस्य - दिल्येष उ एव किल्बिषस्य.द्‌ यो वै भवति यः चेता waa स किल्बिषं भवति! तस्म्ादाहुर्मानुवोचो मा प्रचारीः किल्बिषन्न्‌ मा यातयत्चिति पितुषणि- fran’ वै faq दक्िणा वै पितु ता मेनेन सनोधन्न- सनि aaa तत्‌ करोल्यरडितो भवति वाजिनाये- तीन्दरियं वै Aa वाजिन माजरसं wre वाजिनं नापच्छिद्यते य एवं वेदागन्देव दखन्वाहागतो शि स तरं भवत्यतुभिव्धतु चय मिल्य॒तवो वै सोमस UM राजभरातरो यथा मनुष्यस्य ataa’ तत्यशा- गमयति! दधातु नः सविता सुप्रजा मिष मिल्वाशिष माशास्तं स नः चपाभिरटमिश् जिन्व तिल्य हानि वा अहानि राच्यः चषपां अदहोरा्ैरवाच्मा' एता माशिष माशास्त' प्रजावन्त' रयि aw समिन्वल्विल्याशिष Rava ।या ते धामानि इविषा यजन्तौ तयन्वाड ता ते विश्वा परिभृरसतु वन्नं गयस्फानः प्रतरणः सुबौर ॥ प्रथमपञ्िक्ा। २।२॥ ‘ey afa गवां नः स्फावयिता^ प्रतारयितेधीतेाव तदा- VAC प्रचरा सोम दुर्यानिति' ae वै दुर्या विभ्यति वं सोमाद्रान्ञ भायतो यजमानखछ णाः स यदेता मन्वाह' शाग््ेषैनं तच्छमयति' aise शान्तो न प्रां न पशन्‌ हिनस्तीमां धियं णिख- सास्य देवेति वारुण्या परिदधाति वर्शदेवल्यो वा एष तावद्यावदुपनदो यावत्परिथितानि प्रपद्यते खयैवैनं तदहेवतया Aa च्छन्दसा समर्हयति शिच- माशद्ध देवेति' शिते वा एष यो यजते क्रतं eet वरुश संशिशाधीति वीयं प्रज्ञानं वरुण संशिशाधी- wa तदाह ययाति विश्वा दुरिता ata सुतर्मा मधिनावं सहेमेति यन्नो वे सुतर्मा नौः कष्णा- faa’ वै सुतर्मा tata सुतर्मा alate मेव तदा- रु तया खगे लोक ममि सन्तरति! ता एता बष्टा- TATE रपसा UAE AHA Way यद्‌ रूप- स्च" cena क्रि यमा खृगभिवदति ' तासां fa: अयमा मन्वा faquat ता wew सम्पद्यन्त, दादश वे मासाः संवत्छरः संवत्सरः प्रजापति भरजापल्यायतनाभिरेवाभो राप्रीतिय णवं ae fa ® “न्‌ खावयिता'-दइति नि्विंसग॑पाठः ख, ग, च। १३ ex ॥ ेतर्यत्राश्म्म्‌ ॥ प्रथमां CUA मन्वाई THT तद्‌ वसी नद्यति Ga बलायाविखंसाय ॥ २ ८( १३) ॥ मन्तगतां wert विधाय मन्वान्‌ विधातु मादौ Raa विधत्त- “सोमाय क्रौताय प्रोद्ममाणायागुब्रूहोत्याहाष्वयुः" ब्ति। यः सोमः क्रोतः, सः क्रयदेशात्‌ प्राचोगववंशं प्रति प्रोद्धते, नोयते ; तदं AIST Wat डे Wa: | अनुक्रमेण gfe त मेवं Row mag: पठेत्‌ । wa Wa: प्रथमा wd विधत्त-- “भद्रादभि चयः प्रे्टोत्यन्बाह”-इति । सेय qa तेसिरोय- शाखाया भेव माश्राता # —“agrefa Aa; प्रेहि हद्स्पतिः पुर एता ते भरु । WH मवस्व वर भा एथिव्या भारे Taq Bute सर्ववौरः"- इति (do १.२. १. ३, )। तस्याय मथः- हे सोम! भद्रात्‌" मङ्गलात्‌, भरूलोकरूपात्‌ तस्मात्‌ कऋयदेणात्‌ शरेयः" खेष्ठम्‌ खर्मलोकस्यानोयं प्राचौमवंशदेणम्‌ ‘wf ल्य (प्रहि wade भागच्छ । तथागच्छतः “A हदहस्मतिः' धरः एता' पुरतो गन्ता भसु" । “भथ mga, ‘fren: सम्बन्धिनि “ar सम- न्तात्‌ at ae देवयजने म्‌ wae’ इदं तवावखानयोग्यं खाने fafag । सवेभ्यः Ay? शूरख्ं “जन्‌ पापरूपान्‌ यच्न- विदेषिखः “आरे wefe दूरे ae, frogfied: । तस्या खचि प्रथमपाद व्याचष्ट --““अयं वाव लोको भद्रस्तस्मादसावेव लोकः श्रेयाम्स्खगं भेव तज्ञोकं यजमानं गमयतिः- दति । ‘aq’ तेन * नग तु amelie aay) अतएवाश्जलायनेन प्रपठा fafea:, बतु प्रतौक- -अड्माचेखेति दव्यम्‌ ( argo Whe ४,४.२, )। पषा बलौ STATUS प्रामः wits | ; ॥ प्रधमपस्िका। २।२१ ९९ प्रथमपादपाठेन #1 TE vary । दितौयपाद्‌ मनुष ATE - ‘ewafr, पुर एता ते अङ््विति ; aw 2 awafeis- वास्मा एतत्‌ पुरोगव मकरं वे ब्रह्मवदििष्यति"- इति । awed: ब्रह्मत्व ब्राद्मण्णजाति्मस्वम्‌ “श्रय वे देवानां हड्स्यतिः" इत्यादिः erat प्रसिच्चम्‌ (ote 2.2.2.2, †) । "एतत्‌" रतेन दितीय- यादपाटेन “wal? यजमानार्थ॑म्‌ ‘AW एवः ब्राह्मण भेव “पुरो- गवम्‌ पुरोगन्तारम्‌ अकः करोति; Here ब्राह्मणस्ायोपेतं wrt न वै रिष्यति' oder नाथं न प्राप्नोति | ढतौयपाद war व्याचष्ट --““अथे मव्य वर भा एथिव्या इति, देवयजनं वै वरं थिव्यं देवयजन एवैनं तदवस्ाययति ; आरे way अणि सवैः are इति , feat Sara तत्पामानं wrea मपवाधते swt पादयति'"-इति । देवयजनाख्यस्य यागदेशस्य एथिवोसम्बन्धि- श्रष्ठसानत्वात्‌ ay ‘ua “एनं सोमं ‘aq’ तेन ठतोयपादपारेन wa यजमानाय tt geet पापरूपं wey “भपवाधत' अधरं पादयति" frre’ पटं प्राप्यतोत्यथः ॥ होजानुवक्षव्या दितोयाच्यास्तिख wear विधन्त-“सोम यास्ते मयोभुव इति zt Ha waa मन्बाह ; सोमे राजनि प्रोद्च- माणे wait aera सेन छन्दसा समधंयति"-दइति। तिसुखा wat सङ्कातस्तुचः 4 । स च सोमदेवताको मायज्रौच्छन्दस्कख । सोमानयनकासे तं ठच मगुब्रूयात्‌ §। "तत्‌" तेनाजुवचनेन खास- ‘agira’—sfa ख, ग ( ey Vo १० do ) ; तम्पाठ मवखम्बम वेतद भाष्यम्‌ | दडाप्युपरिष्टात्‌ ‘am वें हडष्यतिः, wa सीम भासीत्‌?-इति २. ५. ६ । cafe ब्रं ङत्तरपदादिलोपख्च eefa—sfa पा० ६. १, 88, वा०। सच उचः Wo Ho rere tote) भाश्रलासभेनाप्य विहितः (४,४,४, )। Con त = & १०० ` ॥ रेतरेयत्राह्मणम्‌ ॥ रूपया देवतया खकोयच्छन्दसा च ‘ad’ सोम॑ wae’ करोति । अश्र नोयमामद्रव्यविथेषः सोमः ; मन्वदेवताप्यसावैव । तस्मात्‌ खामरूपत्म्‌ । गायो दुमलोकास्रोम मानोतवतौ | तेन्तिरोयाः कटूखेत्वनुवाक्षे समामनन्ति (do ६. १, ६. १.) # । तस्मात्‌ SRT: खक यत्वम्‌ ॥ पञ्चमो ae विधन्त - “सवं नन्दन्ति यशसागतेनेत्वन्वाह”- इति। सा च संहिताया भेव मालाता-““सवं नन्दन्ति यशसा- गतेन सभासाहेन सख्या सखायः । किस्विषस्एत्पितुषरिद्येषा मरं हितो भवति वाजिनाय इति ( १०. ७१. १०. )। तखा ऋचोऽय मथेः--“सर्वे सखायः यजमानप्रतयः “सख्याः सोम- रूपेख “नन्द्न्तिः qafai alexa सख्या १ ‘azar य्ो- हेतुना “भागतेनः समोपं aaa, "सभासाहेन विदव्छभां वि्या- प्रसङ्गेन स्ते अभिभवति सभासाषः, तादटथेन । स ताथः सोमरूपः सखा, ‘une ऋलिम्यजमानानां faferrae किल्बिषात्‌ पापात्‌ wuifa पालयति किल्विषस्एत्‌ । “पितु शब्टोऽच्रवाचौ †, तस्य सनिदानं येन सोमेन लभ्यते, सोऽयम्‌ ‘fuqufa: । सोमस्य पापनिवारकलत्व मन्रप्रदानेन । ware प्रसिहिदोतनार्थो ‘fe शब्दः । तथायं सोमो वाजिनशब्दाभि- धेयायेद्दियाय वोयय वा (अरं fea: way were हितो भव- alfa) तस्या ऋचः प्रथमं पादं व्याचषटे- “यशो बे सोमो राजा; सर्वोष्वा एतेन क्रौयमाणेन नन्दति, wa यन्न लष्पयमानो भवति, यख न-इति । यशःकारणशात्‌ सोमस्य यशस्वम्‌ । यः" तथा शतपथेऽपि द्र्टव्यम्‌-ष्दिविवे सीम भआसौत्‌-श्तयादिः ३, २, ४। + “पितुरिलन्रनाम ; पातेर्वां पिबतेवां प्यायतेर्वा vente निङड० ९. ३. ३। ॥ Weraatear i212 4 oe ty aan oe पमान्‌ wha yen aw wt ward, “ae xe, मागतः नः awa; ‘aa waet सोमक्रयण दृष्टा aefa दितोय- पाद मनुद्य व्याचष्ट -““सभासादेन सख्या Tarr wen वे ब्राह्मशानां सभासाहः AST, यत्‌ सोमो राजा-इ्ति। योऽयं राजमानः सोमः, सोऽयं त्राह्मणशसभा मतिभवति, सरवे ब्राह्मणाः सोमाधौना भवन्तौत्वथंः । ढतोयपादे प्रथमं पद HT व्याचष्टे —‘faferrafean ठ एव किषशविषस्पद्‌-द्ति। योऽयं सोमोऽस्ति, "एष ख एवः किरिवषात्‌ पालयति ; सब कामहेतोः सोमयागस्य पापक्षयायानुष्टातुः शक्यत्वात्‌ । wast च wear खलिग्यजमानानां कः किर्विषप्रसष्कःः १. दत्याशष्धयाद —“ar वै भवति, यः Aaa wat, स किरिविषं भवति'"-दइति । ध्यः पुमान्‌ प्रौढ़ यन्न watt भवतिः, त्रापि ‘ay ‘asa’ प्रयोगपाटवाभिमानम्‌ “भुत प्राप्रोति, सः" ताषटणः पुरुषः कन्ध समाभि-ग्यग्रतया पर्डितन्मन्धत्वेन वाम्बैकल्य' कुर्वन्‌ "किल्विष भवति पापं प्राप्नोति । त मैतं पापप्रसङ्ग विस्प्टयति-“तस्मा- SEAL जु वोचो मा प्रचारौः ; किल्विष मा यातयन्निति- दति । यस्माहृत्विजां किल्बिषं सश्बाव्यते, "तस्माद्‌ यजमानाः एवम्‌ “माहः- हे होतः ! त्वम्‌ “मा नु वोचः" भन्धचिन्तः सन्‌ घुरोनुवाक्षां मा पठ। ह अध्वर्यो! “मा wal,’ व्यग्रतया प्रचार मन्धधानुष्ठानं aaa: | नुः few कुवेन्तो भवन्तः ‘fafeqa” (मा यातयन्‌" मा wyatt “sft यज- मानाना सुक्तिसमापौ । car सम्भावितात्‌ किल्बिषात्‌ सोमः पालयति । ढतोयपादे दितोयपद मनुख व्याचरे--“पितुषखि- fer वै पितु; द्विणा वै पितु; ता मेनेन सनोत्बन्रसनि- ` ` cy ॥ एेतरेयत्राञ्मयम्‌ ॥ Saat तलरोतिः"-ष्ति। भन्रवाचौ पितुशब्दो शब्धष्डत्व- साम्यात्‌ दिशा मण्युपलसखयति । ‘ai’ afer भेतेन सोमेन निमित्तभूतेन सनोति' ऋतिगम्भो ददाति । "तत्‌ तेन, पितुणब्द- पाठेन “एनं सोमम्‌ (अन्रसनिम्‌ अच्रदाननिमिन्तमूतम्‌ “व करोतिः । चतुर्थं पाद मुद तच वाजिनथब्द' व्याचष्ट — “अरौ feat भवति वाजिनायेतोद्ियं वे ate वाजिनम्‌"-दइति । वेदनं प्रथं सति-“श्राजरसं हास्य वाजिनं नापच्छिद्यते य एवं वेद्‌". ~+इति। जरासमापिपयेन्त' वेदितुरिद्दियवोययोरपच्छेदटो न मवति ॥ वष्टो wd विधम्त--““भागन्देव इत्यन्वाहः”-ष्ति। सच wa संहिताया माननातः-“खागन्‌ रैव ऋतुभिर्वर्धतु a. दधातु नः सविता सुप्रजा मिषम्‌। स नः सपाभिरडभिश्च जिन्वतु प्रजावन्त' रयि मस्मे समिन्वतु'-इति (४, uz. ऽ. ) । तस्याय Aa | सोमो Vay “भागन्‌ we कर्मणि भागच्छतु । सागत्य च ऋतुभिः" सह “wa निवासखानं ‘aay’ afe प्राप- यतु । (नः warat सविता प्रेरकः स देवः “सुप्रजाः गोभना- पत्यम्‌, ‘way भत्रं च दधातु" सम्पादयतु । ‘a ea: "नः" अस्मान्‌ ‘auf: रात्रिभिः, अहोभिः च जिन्वतु प्रौणयतु | तथा श्रजावन्तं रयिम्‌ प्रजोपेतं धनम्‌ “wat समिन्वतु" अस्मासु सम्यक्‌ प्राप्यलिति। अस्या ऋचः प्रथमपादे Geant व्याचष्ट “आगतो हि स तहिं भवति"इति । "तर्हि" तस्मिन्‌ क्रयो्रकाके “a सोमः (आगतो भवति'इति प्रसि्ठम्‌। Swart war व्याचष्टे-- ऋतुभिवंषेतु wa मित्मृतवो बै सोमस्य राश्नो राजभ्नातरो यरा ॥ प्रवमपञश्चिका । १ ।२॥ १०१ ayaa; तेरेवेनं तत्चहागमयति-इ्ति। यथा लोके ae चिष्डनुष्वस्य wats मगुष्षजातोयाः, तथा. राजजातोयस्य सोमस्य आजातरोऽपि राजजातोयाः । (तत्‌ तेन मन्वभागपाठेन "तेः" ऋतुभिः waft (सहः “एनं सोम मस्मिन्‌ कब्धखि भागमयति' । हितोयपाद मनुष्य व्याचष्टे- “दधातु नः सविता सुप्रजा मिष मित्याशिष माशणास्ते"-द्ति। भाशासनोयोऽपेलणोयः प्रजादिपदा्थं पाशः; ताम्‌, मनेन पादपाठेन 'भाशास्त | ठतौय- पाद मनुय व्याचष्टे---स नः चपाभिरशभिख जिन्वखित्य- wifa वा अदानि, रातयः wor, weraitarant एता माशिष ware, प्रजावन्त' रयि मस्म समिन्धलित्याशिष Fare” ति | लोकप्रसिश्चानि “अहानिः एवाव मन्वोज्ञानि (सहामि; wwf ara वणंबिकारेणाहभिरित्युक्षल्वात्‌ # । शब्दा- म्तरज्नमव्युदसितु fad व्याख्यानम्‌ ;--एव मव व्याख्यातव्यः vefanat नास्ति, किन्तु भाध्ौः-प्रा्थमरङूपं तात्पये भेषेत्यभिपेत्य एवकारः WAM ॥ सप्तमो ad fer —“ar ते धामानि इविषा यजन्तोत्य- न्बाहइ"-इति । सेय मक्‌ संहिताया माक्राता-- “या ते धामाजिं इविषा यजन्ति ता ते विश्वा परिभूरस्तु यश्रम्‌ । गयस्फानः प्रत- दशः BAA ACT प्र चरा सोम दुर्यान्‌ः"-दति (१. ९१. १८.)। षे सोम! ते' तव धामानि यान्यु्षरेय्यादिख्यानानि, यजमानाः ५इविषा यजन्ति", ‘A’ तव, ‘at fina’ तानि सर्वाणि खामानि व्याप्येति शेषः । ततो भवान्‌ we” परिभूरसुः परितः प्राप्रवान्‌ भवतु । fay a .गयस्फानः' गयानाम्‌ भख्मदोयानां गवां at ` ` + व्काजश्लस्रकर्भेयकाच अत्य ee पाज १.१.८५.बा.। ` ` बार १०४ ॥ एेतरेयत्राश्मणम्‌ ॥ यिता, भ्रतरणः' प्रतारयिता सर्वापद््तारणहेतुः, “Ene शोभन- yatratfenat भवेति शेषः । हे सोम! (भवोर्टाः' अस्म- दोयानां वोरघुरुषाण्णां हनन मकुर्वाणो दुर्यान्‌” भस्रदौयनग्टष्ान्‌ प्रति श्र चर' प्रकर्षेशागच्च्छ | अर प्रथमपादस्य Wea व्याख्यान yore दितौय- पाद मपि स्मष्टार्थाभिप्राथेणेव पठति--^ता ते विश्वा परिभू- रसतु यन्नम्‌"-इति। ठतोयपाद मन्य व्याचष्ट -- “गयस्फानः प्रतरणः सुवोर इति; गवां नः स्फावयिता प्रतारयितेधौत्येव तदा” दति । ्फावयिता' वर्धयिता । चतुथपाद waa व्याचष्ट -- “वोरा प्र चरा सोम दुयानिति; wer वै दुर्याः, विभ्यति वे सोमाद्रान्न भायतो यजमानस्य Vet: 5 स यदेता मन्वा शाग्धवेनं तच्छमयति ; सो ऽस्व शान्तो न प्रजां न पशृन्‌ हिनस्ति'"-ष्ति। ्रायतः' भागच्छतः “सोमात्‌ रान्नः' यज- मानस्य wey गडवत्तिंनो वोरयुरुषाः । कैनापि परिचर्या- वैकल्येन राजा कोपं करिष्यतोति म्वा, तस्मात्‌ सवं “बिम्यतिः। तदानीं ‘a: होता यदि “एताम्‌ अवोरह्ेतिपदयुक्ञा way ware ‘ay तेनानुवचनेन ‘grea’ शान्तिहेतुभ्रूतया सुवोर- पदोक्येषेतं राजान" (शमयति wa करोति, सः च राजा (शान्तः सन्‌ “भस्य' यजमानस्य पुत्रादिकाम्‌ “Ta गवादिपगूख "न हिनस्ति ॥ अष्टमो wd विधत्त-- “इमां धिय॑ शिक्षमाणस्य देवेति वारुख्छा परिदधाति"-ष्ति। श्य मुक्‌ वरूणदेवताका; तया ध्परिदधाति' ware समापथेदित्यधेः। सेय खक्‌ संहिताया भेव ara — “sat धिय॑ शिक्षमाणस्य दैव क्रतु" दन्तं वरण सं ५ [म ॥ प्रथमपश्चिका। ३।२॥ १०५ शिशाधि। ययाति fren दुरिता ata grate मधि नावं खरहेम'- ति { ८. ४२. १. ) । wera मथः- हे वर्ण !' टैव ! ‘cal ‘fed’ यज्नानु्टानविषयां बुधिं .शिलमाणस्य' अभ्यस्वतो यज- मानस्व क्रतु wafers das, ‘ed कौशलं यश्रनिषयप्रक्नानं “सं भिग्याधि' सम्यशुपदिश । “यया' वा्रुपया. नावा “विश्वा दुरिता" सर्वाखि पापानि. “af ate, तादृश्यो “सुतर्माणं' सुघु-तरण- So arqat "नावम्‌ (अधि ea’ भाधिक्धेनारोषणं कुम इति । ATS समापने कारक माहइ--“वरुशदैवस्यो वा एष ताव- खावदुपनद्ो यादत्परिचितानि प्रपच्यते, waded तहेवतया खेन च्छन्दसा समद्यति?-इति। यावत्‌ कालं सोमः उपनद्धः" वलादिना ae: स्यात्‌, ‘ary’ च परिचितानिः ureter व॑श्ादिख्थानानि श्रतिपद्यते', तावत्‌ "एषः" सोमो वरुखदैवताकः ; TAA ATCA MALS, भाबरखस्यापि वरखाधोनत्कात्‌+ । ‘ay तथा सति वार्ख्छा परिदधानो होता ‘waa’ diene faata देवतया ‘aa सम्बन्धिना छन्दसा तम्‌ ‘ad सोमं waw करोति £ | : अस्वा wufeq छन्दः । सा च freq, सोम aed द्युलोके गत्वा दिशां तपञ्चाह्ृतवतौ । तथाच शाखान्तरे शयते — “er eferarfire तपसा चागच्छति" - ति ( ao do ९. ९, ६.२. ) । तस्मादिदं छन्दः dire सखकौयम्‌ । © ‘wena वरूण पाशम्‌ ( We से १. २४. १५. )"-एतादि च तष मन्लिद्गम्‌ | + .‘aqet ठशोतौति सतः'- इति निङ० १०. १. ३। ‡ “aredt बे क्रीतः सीम उपनद्धः गन्धादि, arewel परिचरति qatd ईव- क्या परिबरतैग्य लम्‌ ब्राह्मणम्‌ To Ho ९. १, ११; एतदौवमन््रास्तु १. २. ee । ¦ १४ १०६ ॥ रेतरेयब्राद्मण्म्‌ ॥ प्रथमपादे शिक्षमाणस्येति पदं व्याचष्ट — ““शिशमाखस्य eafa fret वा एव यो यखते?-षति। पुनःयुनरभ्यासः fret) यजनशौलख् सोऽस्ति । दितौयपाद मनृद्य व्याचष्ट - “aay cd वरुण सं शिशाधोति, ahi wrt वर्श सं fir Were cere? sf) fetta मनश व्याचष्ट -- “ययाति विश्वा दुरिता तरेम, सुतर्माण मधि मावं weatfa ; am वै सुतर्मा नौः; छष्णाजिनं वै सुतमा नौर्वाम्बै सुतमा नौः ; वाच भेव aera तया खगे लोक ममि सन्तरति'"?-इति। यन्न awe वा छष्छाजिनस्वं वा प्रस्तावः, त्र तत्परत्वेन TANT व्याख्येयः ; दह तु मन्बरूपा वाक्‌ विवक्षिता । ‘aq’ तेन मन््पाठेग वाग्‌- ear भेव नावम्‌ ‘aveg? (तयाः नावा खगम्‌ “अमि'"लश् सम्यक्‌ wat तरति" ॥ CNT: सवो ऋचः प्रथंसति- “ता ता अष्टावन्वाह रूप- संशयं ”- इति । विवल्िताथप्रतिपादकेन रूपेण cara ता भैवं समदि विशदयति- “एतद awe waw यद्‌ ङूप- way ; यलम क्रियमाण खगभिवदति"- दति । पूर्ववद्‌ ae यम्‌ ( ४१४ to ११ do ) । भाय्न्तयोः ऋचयोराठत्तिं विधम -- तासां तिः प्रथमा मनुः, जिरुत्तमाम्‌"- इति । भाहत्तिसदहि- तानां zat wert प्रथंखति-- “ता aren सम्पद्यन्ते ; दादश 8 मासा, संवव्सरः ; Maat: प्रजापतिः” इति 1 वेदनं प्र्ंसति- “श्रजापत्षायतमाभिरेवाभो watts य णवं वेद”-इति। भाषसि" - * aunty: सोमप्रवडख swe, waaay तु विडिता विशेषतः (४.४. १, ४, ६. ) तथा काल्वायनेनापि ९. <. १९--१४, ay सीमसोपीत्यानादि- मन्नाखु He सं०१.२.८अगु०। तद्राह्मशं च ६.१.१९ अगु०। ॥ प्रयमपञश्चिक्ता। ३।३॥ gee प्रथंसति-- “जिः प्रथमां निर्मा aay, owes तद्‌ wet नदति, wa वलायाविखंसायः?-ईति । ‘aq’ tania ‘wat र्वाः उभयोरन्तयोः खितौ मस्याकारौ walt तद- दवापि (नञ्नति' बघ्नाति । तच बन्धनं “सखे ` Sata भवति | तस्यैवानुयव्यतिरेकाभ्यां व्याख्यानं प्राबल्य मविसखरंसनं च ॥ दति खोमल्लायणार्यविरचिते माधवोये वेदार्धप्रका् रेतरेयब्राद्म णस्य प्रथमपञ्धिकायां ठतीयाध्या दितौयः खण्ड; ॥ २८१२) ॥ ॥ भथ दतौयः खण्डः ॥ WAAAY युक्तः Wier fqn’ ऽथ राजान सुपावष्रेयुयदुभयोरविसुक्षयोरुपावड्रेयुः, पिढदेवत्यं राजानं दुर्य द्युक्षयोरयोगक्चेमः प्रजा विन्देत्‌ ताः प्रजाः परिश्चषेरन्‌ यो ऽनद्धान्विसुक्त॑सत- च्छालासदां मजानं रपं यो युक्तस्तच्क्रियाणा ते ये ` qa ऽन्ये विमुक्ते ऽन्य उपावहरन्छुभाषेव ते Saran कल्पयन्ति देवासुरा वा एषु लोकेष समयतन्त' त एतस्ां प्राच्यां दिश्ययतन्त तांस्ततो ऽसुरा waa दश्विशस्यां दिश्ययतन्त तांखतो ऽसुरा waa प्रतीच्यां दिश्ययतन्त तांस्ततो ऽसुरा wa got ` ॥ रेक्रेयत्राश्मणम्‌ ॥ उदीच्यां दिश्ययतन्त तांस्ततो ऽसुरा अजयं श्त उदीच्यां प्राच्यां दिश्ययतन्त तै ततो + पराजयन्त ' सैषा दिगपराजिता! तस्मादेतां दिशि यतेत वा MAAS IAT शण WMA देवा अब्र वन्नराजतया नो जयन्ति राजानं करवामहा इति तथेति ते la राजान मकुब॑स्तं सोमेन रान्ना सर्वा fea लयत्नेष वे सोमराजा* यो यजते प्राचि fas- लादधति तेन प्राचीं दिशं जयति तं efaat परि- avfa तेन cfaat दिशं जयति तं nee मावर यन्ति तेन प्रतौचौं दिशं जयति त मुदौचस्तिष्ठत उपावशरन्ति' तेनोदीचीं दिशं जयति सोमेन राना सर्वा fem जयति य एवं वेद ॥ ३ ( १४) ॥ Marae चो विधाय सोमस्व शकटादवरोहणं विधन्त CAAT FM: स्यादन्धतरो विसुक्षोऽथ राजान सुपाव- इरेयुः”-्ति। main सोमं wae प्रक्षिप्य प्राचोनवंशसमोपे समानोय शकटवद्योरनडुहोमेष्य afserere विमुच्य इतर मविसुख राजानं शकटादधस्तादतिजः ‘suTawtg: । “aa शकटे weit “विसुक्षः' शकटादियोजितः। उमयोरनडष्ो- विमोचने दोष सुद्धावयति + -“यदुभयोविसुक्षयोरुपावहरेयुः 0.3) fasta’ राजानं कुयुः- इति | we: सोमस्य पिठभिः dhe ५ ‘dana + भमुपन्धस्तिः न, a ॥ प्रथमपश्िका। ३।३२॥ १०९ reared सोमो देवयोग्यो न भवेत्‌ । खभयोरनखोः शकरयोगी- पि दोष माह--““यद्‌ बुक्षयोरयोगचेमः प्रजा विन्देत्‌, ताः प्रजाः परिद्िवेरन्‌"- इति । अप्राप्तस्य धनादेः सम्प्रादन' योगः, प्राप्तस्य Cee चेमः ; योगसदहितः चेमो योगेमः, तदभावः ; . भ्रजाः' परचादिकाः ‘fey लमेत, प्राप्नुयात्‌ । “यो ऽमङान्‌ विसु सच्छालासदां प्रजानां रूपं, यो युल्लस्तशक्रियाशशां, ते Jaw sq विसुक्ते ऽन्व उपावषरन्तुमभावेव ते saan कथ्ययन्ति- द्ति। यः भनङ्ाम्‌ fage:’, "तत्‌ एतत्‌ 'शालासदां' werafe- तानां भ्रजानांः पुव्रादोनां रूपम्‌" ; “यः” wre, अधस्ताच्छकटे aa’, aay “चः "क्रियाणां लौकिकानां बेदिकानां च खरूपम्‌। यदा, चक्र मस्यास्तोति चक्रि शकटम्‌, तेन चक्रिणा यान्तोति, शकट मारुद् गच्छन्तः प्रजाः चक्रियाः, तासां Say णवं सति तै यजमानानां मध्ये ‘2 केचिद्‌ वुबिमन्तो यजमानाः “wer. ge’ एकस्मिन्ननडुडि शकट, ‘way ॒विसुक्त ` cacfaarefe शक- टाहियोजिते सति सोमम्‌ “उपावडशरन्ति'। “तै बुदिमन्तः ‘curate चेमं योगं च सम्पादयन्ति । त मिम मधं तेतन्तिरोयाचामनस्ति-- ‘oan विसुख्वातिष्यं zeta विच््छिन्दयाद्यदुभावविसु्य यथानामतायातिष्यं क्रियते arena तदिसुक्नोऽन्धोऽनङान्‌ भवत्व विसुक्षोऽन्योऽथातिष्व' warfa awa सन्तत्य "इति (do & २. १. १. )। नन्वेकत्र सोमावरोषशष्काल saa, इतरत्राति- arfeara इति न समानविषयत्वम्‌ १ इति चेत्‌, न ; उमयो- रेककायोनलात्‌ ॥ अथाखश्यायिकासुखेन सोमोपावषहरणशस्येशामौं दिशं विधन्ते-- "देवासुरा व्रा एषु May समयतन्त ; त creat प्राणां fer- tee #॥ एेतरेयब्राद् णम्‌ ॥ यतन्त, तांस्ततो sea भजयंस्त दल्िणस्यां दिण्ययतन्त, तांस्ततो ऽसुरा wade प्रतोच्यां दिश्ययतन्त, तांस्ततो ऽसुरा wader serait दिश्ययतन्त, तांस्ततो sq wre उदोष्थां प्राच्थां दिश्ययतन्त ; तै ततो न पराजयन्त; सेषा दिगपराजिता ; तस्मादेतस्यां दिशि aaa वा यातयेदेष्वरो wan कर्तः" इति । (समयतन्तः सङ्गम मङुवन्‌ । प्राश्यादिषु चतणषु fey देवामां पराजय भासौत्‌, रेणाग्धां दिशि नास्ति पराजयः; तस्मात्तस्या दिशि सोमोपावहरशाय "यतेत wat कुर्याद्‌ “ar, "यातयेत्‌ wad कारयेद्‌ ‘avi एव भेव वैकल्यराहित्य' कते प्भुभवति | भथवा सोमस्य रान्नो विजयि नोत्तर प्रशंसां कतं देवासुरा वा इत्यादिना लौकिकस्य रान्न शशान्धां दिशि खकोय- waned प्रतिपादितम्‌ ॥ इदानीं सोमस्य जयदेतुल' दशंयति-^ते देवा aqaa- राजतया वै नो जयन्ति, राजानं करवामहा इति ; तथेति ; a सोमं राजान AHI सोमेन com सवा दिशो जयन्रेष वे लोम- राजा, यो यजते, प्राचि तिष्ठत्वादधति; तेन प्राचीं fest जयति; तं दक्षिणा परिवस्ति, तेन दल्िणां दिशं जयति; तं प्रत्यञ्च मावतेयन्ति, aa watt fest जयति ; त सुदौचस्तिष्ठत उपा- वदरन्ति, तेनोदोचीं दिशं जयति ; सोमेन रान्ना-इति। (ते देवाः' परस्पर मेवम्‌ अहुवन्‌-- भस्माकं राजाभावात्‌ प्राश्यादि- दिद पराजय भासत्‌, असुराणां जय भासौत्‌, ; ततो “राजानं सम्पादयामः इति" विचायै सोमम्‌ एव "राजानं कलवा प्रा्चादि- feyq जयम्‌ प्राप्ताः । एवं सति ay यजमानः सोमयागं करोति, qa: एव । सोमो राजा यस्येति aealfe; | wa: सोमाख्यखामिनः ॥ Waaafqat 1 21 2 8 ११९१ प्रसादादयं यजमानः waa जयति । wens भिति चेत्‌, तदुच्यते -सोमवाइनार्थे शकटे भ्राचि तिष्ठति प्राङ्सुच्ेऽवखिते aq- व्िजस्तच सोमम्‌ “भादधतिः प्रचिपन्ति, तेन सोमसम्बस्धिशका- टस्य rear यजमानः प्रायां दिशि जयं प्राप्रोति । शकरटखितं सोम॑ 'द्िणा uftaefer शकटं दस्तिणशाभिसुखत्वेन प्याहत्य वशन्ति, तेन efewat दिशि जयः । ततः wae प्रत्यसुख्ठम्‌ wratafer, “तेन प्रयोश्यां दिशि wai “उदौचस्ति्ठतः' उदश्लुखेनावखितात्‌ शकटात्‌ तं सोमम्‌ 'उपावदरग्ति,, ‘an’ खदद्सुखत्वेन उदिष्यां दिशि wa) एवं सोमराजप्रसादाव्‌ यजमानः सर्वा दिशो जयति । अच्रार्थवाटेन विधेया saan: #; --प्राङ्मुखे शकटे सोम मादध्युः, ततो दिणाभिसुखत्वेन परि- वहेयुः, ततः प्रत्यङ्सुखत्येनावन्तं येयुः, तत उद र्मुखात्‌ शकटात्‌ सोम सुपावडरेयुरिति ॥ एतत्‌ सवं मभिप्रेत्मापस्तम्बः सच्ञग्राह-- “qera yaaa इति प्राखो ऽभिप्रयाय प्रदचिख मावतंन्त ”- इति o—o “aug प्राम्ब॑श्ं प्रागोष सुदगोषं बा शकट मव- खाप्य- दति ( १०.२९. १- ११. ) । Rea प्रथंसति- “सवी दिशो जयति य णवं वेद'-इति | अग्यश्ब्दादैकशुतस्यापि “सवां दिशो जयतिः-शतिवाक्धस्य हिराठत्तिः कर्तव्या ॥ ३ ॥ इति खौमव्ायशायविरचिते माधवोये बैदाथेप्रकाये tata प्रथमपञश्चिकायां ठतोयाध्याये aaa: खच्छः ॥२(१४)॥ ५ विच्ेयाखिड ware: ; ace rey aye इत्यादिना । ` ११२ ` ॥ रैतरैयत्राह्मसम्‌ ॥ . ॥ अथ चतुथः Se: ॥ इविरातिथ्य' निरुप्यते Wa राजन्यागते सोमो a राजा यजमानस्य रहानागच्छति' त्मा एत * इविरातिथ्यं निरुप्यते ' तदातिध्यस्यातिध्यत्व' नव- कपालो भवति नव बै माणाः Ararat गनै प्रासानां प्रतिमन्ञाल्यै वैष्णवो भवति विष्णुर ae: ' qaad तहेवतया स्वेन च्छन्दसा समर यति 'सर्वाखि वाव च्छन्दांसि च पष्टानि च सोमं राजानं क्रीत मन्वायन्ति' यावन्तः खलु व राजान मनुयन्ति ' तेभ्यः सवभ्य भातिथ्यं त्रियते ऽगनिं मन्यन्ति सोमे राज- न्यागते तद्ययैवादो मनुष्यराज भागते + ऽन्यस्मिन्‌. वात्धशाशं + वा वेहतं वा wear एव Rarer एतत्‌ wea acta मन्धन्छम्निहिं . देवानां पशुः॥ ४ (२५)॥ | सोमोपावदरणं विधायातिष्ये्टिरूपं ah विधन्त -“इविरा- तिष्य' faqaa सोमे राजन्धागते'?-इति । प्राचोनवंशसमोपे aa राजनि समागते सति, तस्यातिधिरूपत्वात्‌ ata माति- ष्याख्यकर्गसम्बन्धि ह विनिंव पेत्‌ । यद्यप्यस्य इविषो,तिथिदेवता न भवति, विष्शुदेवताया वच्यमाणत्वात्‌, तथापि सोमस्यातिथि- रूपस्य उपचाराय क्रियमाणशत्वादातिच्य मिति aire युक्षम्‌ । 7 en ee e ‘aaa wi † .मनुष्यरानन्बागते' a) ft ‘aregrer’ a, ख, ग। ॥ प्रकषमपस्िका ie ig a १११ एत भेवासिप्रायं विंखटयति- सोमो बे राजा यजमनय WwET- नागच्छति, तथ्या रतदविरातिष्व' निरप्यते ; तदातिष्वच्यातिष्व- स्वम्‌”-इति। तिचिषियेष arte भोजनाय wafer ey प्रति अकस्माच्च; समागतः, सोऽतिचिः। सोमोऽपि तथाविभत्वादतिभि- रिप्यु्यते । तस्छष्मन्धिलात्‌ (भातिष्यम्‌' इति शामधेयम्‌ # । ह विविशेषं विभ्रते-- “नवकपालो भवति, मव बे प्राजा, arerat लुक, प्रा्ानां प्रतिप्रन्नात्ये"- दति । way कपाैषु warn: वुरोडायो नवकपाखः'। वुरत्र गशिरोगतेषु सप दिद्रेष AU: सष प्राणाः, अधोभामावखिलयोवतमानौ et; एष AACS प्रायाः । तचा चाग्धज शूयते“ सेभे hh: प्राशा हाववाद्चौःः-इति। एवं सति कपालगता नवस्य श्रालानां क्षा खब््ापारसामभ्वाय भवति। ani च प्रा्छोऽय atten इति सवं प्राः प्रज्ञाता भवन्ति ॥ aw विधाय Qaat विध --“बेच्छवो भवति विष्णुं ow: wWaey तहेव्रतयां खेन MCAT समरैयतिः- इति । विष्छर्देरता we पुरोडाश सोऽथ वेष्णव्रः। बिष्योकापित्वात्‌ सवग्रश्रखष्डप- aa । तथा सब्बातिथेयेरपि यच्रलात्‌ ‘fig? खकोया tear अवति | तया देवतगैन' wae करोति! यच्यप्यव मन्लाविदितः ‘ ° ee ee “rq यद्यादातिष्य' नाम sfefeet एष wremefa यत्‌ सोम; aire एतद्‌, खथा TT वा ATMA वा महो वा VTS वा TAT, तदृ ATHY इषिदेवाना भेव मखा एतदातिष्ब' करोति। तदाहः । पूर्वोऽतौता ग्द्वौयादिति यत्र वा अहनत मातं सापवायनि रुष्यति बे स तत्र तथा इापचिती भवतिः cals त° ATo 4.8.2.8, 8 | ‘atte सोमं was सेखाप्य प्राचोगदंभं प्रति अराबौयमानेऽभिद्ु्े या निटि" निर्व॑पति, शेव. मातिष्वा-इति मौर अधिन्टौ० ४.२.१४ ¦. .. .: १४ ६१४ ` ॥ Qatanrerea ¢ लात्‌ तच्छन्दो म ray, तथापि awe विहितलाश्याश्यामुः वाक्षयोरवश्यभ्भावेन छन्टोऽयं सि्म्‌। पेन खकौधेन ‘Gear थं wae करोति ! से च याज्चाजुवाक्यं भा्वलायभेन दर्भिते- “ad विष्णुर्विचक्रमे, तदस्य firs मभिपाथो भश्याम्‌”- इति (ओर ४. ५, ३. ).1 wate गायत्रो freq चेति छन्दोदयम्‌ 1 aa छन्दोदयेनास्यः awa cafe: । भव गाखान्तरोक्षान्‌ ““शअरमे- fae मसि frat लाः-्त्यादिकांख निर्वापमन्तान्‌ o wit निधाय तव्मशंसारूय मथकादं दभेधति-““सर्बाणि वाव च्छन्दांसि च :प्ष्टानि च सोम॑ राजानं ata मन्वायग्वि ; यावन्तः खलु बर राजान मनुयन्ति, तेभ्यः सर्वेभ्य afer क्रियते" इति गायत्री विष्टवित्वादौनि स्वेच्छन्दांसि, चष्द्रथन्तरवैरूपादिसामसाध्यानि ए्टस्तोवाखि, तदुभयाभिमानिनो देवा अनुचराः wait “राजानम्‌ aaah TATE प्रत्यागच्छन्ति । भतो राजना Weta: ata: ae ‘wifey कतेव्यम्‌ । तथा सति “अनेरातिथा असि'-षत्यादिभिः मन्तः ( @o de १,२.१०. १- ५. ) । oder मनुथराशां marta ठतिभेवतौत्व्थः। तथा च सैल्तिरीया आमनन्ति “'यावडधिवं राजागुचररागच्छति, सर्वेभ्यो वै ` तेभ्य तिथं क्रियते ; चन्दांसि खलु वे सोमस्य रान्रोऽजुचराण्यमनेः रातिधय मसि विष्णवे aare, गायतिया waa करोति ; सोमस्यातिथा मसि frat लवेत्याह, चिष्टुभ cite करोति इत्यादि ( Ho सं° ६.२. १, १.) ॥ ॥ ` * अप्रेरातिष्य मसौति पञ्च Frater: ते So प्रथमे काण्डे ( १. २. १०. १--५. } गताः; षष्ठं ( ६.२. १. ) च ते व्या्याताः ; भरापसम्बेन विहिता अग्रं रातिथा मसौ wa: प्रतिमन्नम्‌"-दति ( pe. १०. ८. ) I ; ॥ errata । ३।.४ ॥ ११५ ~ - अष्वातिधेिभष्येऽग्विम्रन्यन मापस्छम्बः साहइ--““चतुरहाजा- तिधा मासाद सभ्ारयजूषि ares । यजमानं वाचयलोत्येके । पष्वतिमेन्याः. साभिषेन्धश"-इति (We १०.३१.१० १२. ) । आश्वलावनोऽष्वाह--““.जयातिधेय कान्ता । तथ्या afar” -ष्ति ( ओौ०.४. ५. १, २. ) । तदिद अजिननग्बनं विधत्त - ““सम्ि" माधण्लि शोभे राजन्दासतेः TANTS HEAT भागते gata weed बा aw वा दन्त एव Fava एतत्‌ meet वदमि मन्वच्छवम्निचि देवानां पशः" -इति । शोके यथेव ? अिविषलकारण्म्‌, तथेव सोमस्यापि "तत्‌ सत्रं द्रष्ट क्कम्‌ 1 तावेतौ हलान्तदाशण्िकौो ATA इत्यादिना ष्पी क्रियते #। महति मनुष्यभूपतौ वा, “wafers चिद्‌ विदाहत्ताडि- सम्मतेन “अहेति god महति ब्राह्मे वा † गृहं प्रत्यागते सति अतिचिसत्काराथं शास्रकुशलाः शिष्टाः कश्चित्‌ ‘oar ami न्वा, Ged गर्भघातिनी set गां ar, “दन्त ' हिंसन्ति । भयं सत्कारः स्मृतिषु प्रसिद्ो युगान्तरधर्मो xe ¶ । “एव भवः warty ‘afin’ मन्वस्ति-इति ae अस्ति, ‘wag अस्म ` सोमाया- तिथिसत्काराथं “दन्त ` ; भेदं वपश्त्वाद्‌ ;--यथानङान्‌ व्य वहति, तच्चा अग्निरपि way aefa, तस्मादम्न : प्टसाम्यम्‌ ॥ # शतपथे च श्रुत मैव मैव ( ११६१ To “9 ) | - $+ ‘qeal भवन्ति। arent wha सतको राजा विषादयः प्रियीऽबिधिरितिः ति lo Wo ४.१०.२२, २३ ‡. Wao त्रा” ३.४. १.९} Mo Bo ४.१०. १ AS वा महाज a Tifa warrenty’ दति याञ्ञ० Yo १. १, २। ‹दाश्गोन्नी amare aft Wre द- ४, ७३ | ‘aritsfafa;’ fao कौ ० । अधोत्तरचरिते (४) च--“ग्रीकियाबाभ्यागताय saat मोष वा निर्वपन्ति स्टइमेषिनः'-इति | ५१९ „ + .एेतश्यत्राह्म्म्‌ # ` WT मोमांसा। पमध्याये ठतौयपादे (wo ge १७ अधि° ६. ) चिज्तितिम्‌-- “tua विकयाले बेश्शवा्वकपालतः winfaen: स्यान्नो वा विद्यतेऽजाग्निहोजवत्‌ ॥ . शत्या. बेष्यवशब्दोऽयं शेवताया . विघ्राय॑कः | सं गौषठस्तिं माचित्य धर््माजातिदिशत्थतः ॥ . . भातिथेग्टौ Sant नवकपालो विदितः । तज युतौ Sere. शब्दो राजख्थगते awa fra प्रयुज्यमानोऽम्बिष्टोतन्दकः. जवकपालधन्प्रानतिदिशतौति gaa: | विष्णुर्देवता यसेति frre -विदहिततदितप्रस्ययो % देवता मभिधन्त, म तु wing; तखा -ब्रातिदिशति-द्ति॥ ४॥ । इति अोमस्ायखार्यविरचिते माधवीये Ferhat रेतरेयत्राह्मशसव प्रधथमपञ्चिकायां ठतोयाध्याे चतुर्थः Sens ( १५)॥ ॥ अथ पञ्चमः SW: ॥ अग्नये मध्यमानायानुब्रूह्ौयाहाध्वयरमि ला दैव सवितरिति साविन्रौ ware तदाद्यं दग्नयै मध्यमानायानु वाचाय कस्माद्ाविवौ मन्वाहेति * ‘are टैवता'-इतिपां० ४.२. 28. | ॥ प्रथमपश्िका । २।५.॥ ११ॐ सविता वै प्रसवाना HR afeenam एवेनं तवन््- नयन्ति तद्यात्धाविषौ ware महौ at: पृथिवी च a दति द्यावापुथिवौया wary तदाद्यदम्नये मथ्यमानायानु वाचाहाथ Beas द्यावापृथिवौया wae श्यावापृथिवौभ्यां वा एतं जातं दैवाः परं शशं साभ्या मेवाद्यापि परिण्शैतस्द्माद्‌ द्यावा- पुथिवीया ware त्वा wa पुष्करादधौति' तृच Wad Way Wait मध्यमाने waa तहेवतयां खेन च्छन्दसा समं यल्यथर्वा निरमन्धतेति ङूपसमद् मेते ATA Taw az Qraay यत्कं क्रियमाख खगमिवदति स यदि न जायेत यदि चिरं जायेत TAA गायत्रो SAAT अग्नं हसि न्यजिश मिंल्येता र्षसा मपय रक्चांसि वा एनं agian यहि न जायत यिं चिरं जायते स यद्येकस्या मेवा- नृक्ञायां जायेत यदि इयोरयोत ब्रवन्तु जन्तव इति ' जाताय जातवती मभिरूपा मनुव्रूयाद्द्यक्तेऽमिरूपं सल्छमृच Wa wa न खादिन मिति ' इस्ताभ्वां Sa मन्यन्ति fay’ जात मिति शिशुरिव बा एष wera यदग्निनं विभति! fam मम्नि' खध्वर मिति यहे देवानां नेति तदेषा मोश्मिति म देवर gre ॥ रेतर्यत्राह्मणशम्‌ ॥ देवबीक्ये wen वसुवित्तम मिति nfeaarar चाभिष््पा' wr ऽभिरूपं aay! at श्वे योगौ निोदखिष्येष इ वा भस्य सा योतिर्थदम्निरण्नं रा चतं जातदेदसीति जाव इतरो जातवेदा इतरः ' पियं शि्ौतातिधि fas इ वा wer मियोऽथिति-' ्यटशिरम्नेः, सोन भा शपति मिति शाग्छया भेषेनं तदधात्यग्निनाम्निः समि्वते afte इष॑तिरयुवा FAVE FAIA इत्यभिरूपा यदयन्ञे ऽभिरूप्रं तन्‌ wav a ग्नं अग्निना! विपो fare awafa fan इतरो fan इतरः afaac: afaac: सखा VAN समिध्यस इत्येष हवा We |: Tal यद्‌ म्निरग्न स्तब्मन्रयन्त yaad पुरो वावान afar eq aay वाजिन मियेष ह वा मख्य सरः चसो यदम्विरग्नेर य्न यन्न मयजन्त देवा इत्यत्तमया परिदधाति asa वे तदेवा यन्न मयजन्त यद्म्नि- नाग्नि मयजन्त ते खगं लोक मायंस्तानि धर्माशि प्रथमान्यासन्‌ ते इ नाकं. महिमानः सचन्त wa पब साध्याः afta देवा इति च्छन्दांसि वे. साध्या देवास्त ऽयं ऽग्निनाग्नि मयजन्त ते खगे लोक माय- aifzaraa wraatecaa ते ऽगरेऽग्निनामिि मयजन्त ॥ प्रयभपश्िक्षा। १२।५॥ ete ने खगे लोक माय॑म्त्तेषा सख्र्ग्याषहतिय॑दस्बाद्ति- afe ear भव्यव्राह्मोक्षो यदि दुरुक्षोक्तो यजते ऽथ हेषाहुतिगं छल्येव देवान्‌ न पाप्रना des गच्छत्य खादुतिर्देवान्‌ ATAT HA: पाप्मना संख्ज्यते य एवं वेद्‌ 'ता एताख्रयोदशाण्वाड' शूपसमदा' एतद बभ्र सद्धं यद्‌ रपसखद Tena क्रियमाख गमि बदति' तासां जिः भयमा मन्वा निरमा ताः सप्- दश सम्पद्यन्ते ANT वै प्रजापति्ादशमासाः पञ्च त व स्तावान्त्ंवत्रः HAT: प्रजापतिः प्रजा- पल्यायतनाभिरेवाभो . tifa य ud ae fa: nant जिङ्तमा AATY ATSS तद्‌ Tal नमति, wae वलायाविख्वंसाय iy ( १६ ) ॥ ` भम्िमग्यनं विधाय aaen ऋचो विधातु" Rasen” fare --“भम्नये मथामानायानुब्रू्त्याहाष्वयुः-इति ! तवर प्रथमा चं विधत्त —“of त्वा शेव सवितरिति सावित्रो aare’- इति । सविता tam aan श्वः, सासावितौ। wee भित्वा देव सवितरिति सविता मन्धदेवल्वेन शूयते, तस्मादिय क्‌ ( सं० १.२४. ३. ) साचित्रौ । we प्रेषाजुवचममन््रयो- aufercaed da सुडावयति- “तदाइ्यदम्नये मथयमाना- यागु ararera कस्माव्राविभ्ौो मन्वारेतिः-¶्ति। ‘ay aw awe वादिनम्‌ wre? । "यद्‌" यस्माकारयादष्वयुः “WAT मधमः tre w शेतर्यत्राद्म्म्‌ ॥ मानाय'-इति अम्मय "नु कलया "वाचा, प्रैषमन्म्‌ are’, "तत्‌ तस्मात्‌ कारणात्‌ Waal होत्रागुवक्षष्या ; तां परित्यज्य, (अथः "अनन्तरं (कस्मात्‌ कारणाद्दोता “सावित्रम्‌ ऋचम्‌ “अनुब्रूते ! (इति'-ब्दखोद्यसमाष्यथेः | तस्य चोद्यस्यो्षर माह- “सविता वै प्रसवाना att, सविदप्रसूता wad anata; तस्मात्‌- साविक्ौ मन्बा"-ष्ति । योऽय॑ .सविता' देवः, स एव प्रसवानां कन्धस्रगुज्ातानाम्‌ श¶थे' art भवति। तथा सति ‘aq’ तैव मन्तपाठेन सविषागुन्नाताः “एव सन्तः ‘aay afer’ (मन्वन्ति' ; तस्मात्‌" कारणात्‌ “साविव्रोम्‌' ऋचम्‌ “नु UT ५ हितोया वं विधत्ष--“मषो यौः एथिवोषचन इति खावायथिवीया मन्वा" दति ( सं° १.२२. १३. )। waa एथिवो-च दैवते यस्या ऋचः, सेयं द्यावाषटथिवौया । अत्रापि षूरववद्योच्यपरिशारौ दथेयति-“तदाइयेदग्नये मधामानायामु ararera कस्माद्‌ ararefaatn मन्धाहेति १ ararefaahat वा एतं जातं देवाः पयेगृद्ण॑स्ताभ्या भेवाद्यापि परिगृष्टौतस्तस्माद्‌ श्यावाषएटचिवोया मन्वाद"-इति। पुरा कदाचिष्ेवा ome मनि meres परिगृटोतवन्तः, ‘serfs ताभ्या भेव परिः मृहोतः' eat ;- प्रावकोऽग्बिमूम्या परिगृौलः, wasp: सयेरूपोऽभ्निर्दिंवा परिगृोतः । .लस्माद्‌' मब्बिपरिग्रहाय दयावा- एथिषोदेवताकाया ऋचोऽगुवचनं युक्तम्‌ ॥ ठकतोवाद्ास्तिसर चो frre --““ला मम ॒प॒च्करादधोति (So ६.१९.१२- १५.) टच AHA माय मन्बाहाग्नो AAA येवैनं तद्‌ देवतया खेम च्छन्दसा समरैयति""- दति | we कचस्य भरननिदेवताकत्वेन दैव्यधिकरष्यचोद्पानुदयात्‌ Beara ॥ प्रथमपञ्िका।३।४॥ १२१ दिना nada क्रियते | गायकोच्छन्दोंऽमेः खकयम्‌ ; उभयोः प्रजापतिमुखजन्धत्वात्‌ ( १८ Yo ) । प्रथमाया खचि हितोयपाद मनु प्रथं सति-- “थव निरमन्वतेति रूयसमूृद भेतहे owe समं यटूपसमदं ; यत्‌ कर्म क्रियमाण मुगभिवदति“-इति। भथ- वाख्य ऋषिः निःपेषेख मन्यन छतवानित्युष्यते । agave मम्बिमन्वनस्वानुकूख्येन रूपेख सखम्‌ ॥ ` इल सुक्षाख णिमन्वनाखुद्ध wy, अनुकाम बष्टप्र्तोना ख्या मनुवचनात्‌ ya नैमित्तिकाः काशिदटचो विधत्षे- “स यदिन जायेत, यदि चिरं जायेत, create गायको ऽनुष्वाः”-इति । WEIN सचा मगुवचने सति तस्मिन्‌ काले यदि सः wha: न saga, तत उत्पसिलिङ्गः धुमादिरूपं यदि न दृश्येत ; दश्य- मानेऽपि वा लिङ्गः यदिः ससा नोत्पद्यते, . किन्तु विलम्बेन ; तदानों सहसा तदुत्प्मथं रच्ोडनमलिङ्गोपेता गायगोष्छन्दस्का ऋचोऽनुत्रूयात्‌। प्रतोकग्रहशेन ता ऋचो दथेयति- “भ्रमे इंसि न्धचिख मित्वेताः"-इति (सं: १०.११८. १- €.) । भग्ने ंसो- wifea am नवर्चो विद्यन्ते; एता रचोहननलिक्काः o । तासा मनुवचने प्रयोजन माह--^.रचसा मपडत्ये-इति । काः प्रषङ्ने caer मित्याशद्धयाह-- “रासि वा एनं तश्चालमभन्ते,- afe न जायते afe चिरं जायते”-ष्ति। यस्मिन्‌ काले मण्य मानस्य AS: सर्वधानुत्य्तिः, विलम्बो वा भवेत्‌, तदार्नौम्‌ "एनं" * तथाचानुक्रम्यते-- “अग्रं इस्युरुचय ामहौयव MTs Tew AAT तु-इति । आश्रलायनेनापि मूतितम्‌--"भनायमाभै लवं तश्िन्न वावस भैऽप्रं इसि न्धविख मिति on मावपेव'-दति ate २.१९. १, 81 | १९ १२२ ॥ रेतरेयतब्राह्मणम्‌ a afe ‘catfe’ एव ‘arene’ संस्पृशन्ति, प्रतिबध्नन्तौत्यैः 1 ततो THATS ता ऋचः पठनोयाः ॥ नैमित्तिका ऋचो विधाय प्रज्ञता भेव षष्टो ad विधन्ते- “स॒ यच्येकस्या भेवानृक्णायां जायेत, यदि इयोरथोत gag न्तव इति ; जाताय जातकवतो मभिरूपा मगुब्रूयाद्‌°-इति । रस्ोत्नोना खचां मध्ये 'यदययकस्या भेव ufsarat ‘a वद्धिः ‘aa’, ‘afe’ का ‘eat’ पठितयोरत्पद्येत । एवं ठतोयादौोमा सुपण्षणम्‌ । ‘we’ vert मुत्य्िश्वशे एव “खत बरुवन्तु" शरतयेताम्‌ ( सं° १. ४. ३. ) “अनुब्रूयात्‌ । सा च “जातायाभि- कूपाः जातस्यामेरगुकूला | ` तदेवागुङ्ष्य' .जातवतौम्‌"-इति- yea स्यष्टौक्रियते। mad जगस्मवाचि पटं तदस्या मस्तोति जातवतौ | तस्या war हितौयः पाद एवं पठयते, ““उदम्नि- चैजहाजनिः?- षति । afaq अजनोति जवाचकवौं पद afer । अस्या ऋचोऽभिरूपत्वं प्रशंसति--““यच्न्नेऽभिरूपं तम्सद्म्‌"- दति ॥ स्मौ wd विध्षे- “आ tea a खादिनम्‌"-इति। अगुन्रूयादिति शेषः । सा च संहितायां पठिता- भा य॑ wet 4 खादिनं शिष्ठ' जातं न विभ्रति। विशा मजि" खध्वरम्‌”- इति | { do ६. १९. ४०. ) 1 तस्वा भय मथेः--'वं-शब्द्‌ प्रसि्वाचौ, "न-गब्द्‌ उपमाथः | a मग्यनेन fae “पनिं “हस्ते मः शस्ते दवं -ऋलिजः “भा बिभ्रति, समन्ताद्ारयग्ति, cacfant स्ताभ्यां मन्यनं इस्तधारणसटशं "शिश" जातम्‌ न-द्त्यनेन टष्टान्तोऽभि- धोयते,-- जातं firs भिव; यथा सव्यः aqua शिशं हस्ताभ्यां धारयन्ति, तदत्‌ ated मस्निम्‌ १ “विशां eat शोभनाध्वरो ॥ प्रधप्रपञश्चिका। २।५॥ 222 यामो Ta; खोऽयं खष्वरः, विं प्रजानाम्‌ ऋ विग्‌-यजमान- ware मध्वरनिष्यादकम्‌ । पनरपि कोशम्‌ † खादिनं, इवि- रादटोणां wwe ffs: wen शचि waame wanes faafea ae दभंयति-“इस्ताभ्यां wa मन्वन्ति?- षति । ‘fe ware ‘ary afer’ ‘want aafe, तस्मादस्ते wee शुपपद्चते। दितोवपारे पूर्वभाग age amd दथेयति-- “fra जात मिति शिष्रिव वा श्व प्रथमजातो यदबिः”- इति । योऽभम्निमेन्वनेन प्रथम सुत्पचः, एव शिश्ना सश इत्मे- तज भागस्व aera । दितोयपादस्योभ्षरभागं दतोयपादं चामु eefa—“a बिभ्रति विशा aft खध्वरम्‌”-इति। अनर नेति पदं व्याचष्ट -““यद्वे देवाणां मेति तदेषा मोश्मिति?-इति, Saat सम्बज्धिमि मन्ये क्रचित्‌ कचित्‌ न इति पदं ‘ag एवास्ति, ‘az ‘wal देवप्रतिपादकानां मन्धाणां नेतिः पदम्‌; “चोरम्‌ -दत्येतस्मि नरे shee । NA प्रतिषिहवाचो नेति शब्दः; वेदेऽश्नोकारवाचौ + ; नः, “भोम्‌-इत्वस्य पदस्या TMA । तथा सति लोकवेपरौत्यस् दृष्टत्वात्‌ उपमार्घोऽपि वक्ष ward । लदेतदुभयं निरक्षकारेणोक्षम्‌-- “नेति प्रतिषेधार्धोयो भाषायाम्‌" -इति, “उपरिष्टाद्पाच्ार उपमार्थीयः"”-षति च (free १.२.१.)। अयं च Afters: ‘fing जातं न -इतुग्पभेयादुपरि्टाकरयुज्चते, तस्माद्पसार्थीयः | देवामाम्‌'-इ्त्व देवप्रतिपादकानां मन्त्रां ` खम्बन्धोति व्याख्यातम्‌ ; यदा, दकारवकारवोविपयासेन वेदानां सस्वन्धोति व्याख्येयम्‌ ॥ # यदे नेठयचि री भिति तत्‌" दति अ शत० ATo १.४.१.३। t बक्ति च परात्‌--ो मिति बै देवं तथेति mara sa ७, १.६। १२४ ॥ रेतरेयत्राद्म्थम्‌ ॥ weal at विधम्ते- “श्र देवं देववोतये भरता वसुवित्म- fafa प्रहियमाणशायाभिरूपा'-द्ति । अनुवक्घव्येति शेषः # 1 भहवनोये प्रिष्यमाणोऽयं मथितोऽभिः प्रियमाखः । तस्येयं argent: कथ मिति चेत्‌, agua ;--देववोतयेः देवानां कामायाभिलाषाय 'वसुविष्लमम्‌' अतिशयेन इविलंलषखधनामिन्नं @a मथित मम्निम्‌, डे ऋत्विजः ! श्र भरतः ्राहवनोये प्रहरत, प्रचिपत ; तस्मात्‌ प्र्ियमाखानुरूपत्वम्‌। भत्र *जातायानुब्रुरेहि -दत्वध्वयुखा प्रेषितो होता, पूर्वो क्षाम्‌ “उत सुवन्तु ers: KATA मनुब्रूयात्‌। तथा श्रह्कियमाणायानुन्रूहि"-दतेयवं प्रेषितः श्र देवम्‌- शूत्यादिका wd ब्रूयात्‌ । एव सुतरा भपि। तदेतश्छवं तेसिरोयाः सख्ग्टद्यामन न्ति-“भग्नये मघ्यमानायामुबरूहोत्याष, afew at wary, सविदप्रसूत waa मन्यति ; जातायाजुब्रूि, - ufsa- ACMA AY, काण्डे काण्ड एवैनं क्रियमाणे समैयति यायतौः wat भन्वाह"-दति (do ६. २.५.३.)।! प्र दैव fase wa: प्र्कियमाणयाभिरूपत्वे यन्नाद्गखमचिरूपं प्रयो- जनं दर्थय ति-“यद्यक्नेऽभिरूपं तत्‌ समृदम्‌”-इति | War ऋच स्तृतोयपाद मनुवदति- “भा खे योनौ निषौदत्विति”-इति । भयं मथितोऽनिरागत्य “खं योनीः खकोयखानें भहवनोयाख्ये नितरा qufanfafa wierd: | तस्मिन्‌ पादे योनिपदं are “एष © वा भस्य St योनियेदग्निरमेः"-दति। अहवनोयाख्यो यः “अग्निः मस्ति, ‘aq a’ ‘we’ मधितस ‘say Bas स्थानम्‌ ॥ o प्र 2a टैववौतव इति ( do ९.१८. ४१. ) © Eft We Alo २. १६.७। + शूद्िपरवय गरौषडवौषडावषाना मादैः"-दति ( ate ८.२. ९१. ) बुति: । ॥ प्रधमपञ्िका। २।५॥ १२५ नवमौ मुच॑॑विधत्ते- “सा जातं जातवेदसोति"*-इति । अनुब्रूयादिति ओेषः। सखा चैवं संहिताया माशाता-- “भा जतं जातवेदसि प्रियं शिग्ोतातिथिम्‌। स्योन भा उ्टहपतिम्‌ः-इति ( खं० ६. १६९. ४२. ) 1 Were मभेः- डे ऋत्विजः ! इदानीं corny एन मनभिम, पूवे भेव faa जातवेदसिः भाहवनोयेऽमनौ fasta’ शाययत, खापयत | ale? ‘fray माहवनोयस्व प्रोत हेतुम्‌, “अतिथिम्‌ cert मागतल्वादतिथिरूपम्‌, “स्योने सुखकरे आहवनोये “भा ब्टपतिम्‌' आगत्य ब्टहखामितेन - वर्तमानम्‌ । तस्या मृचि प्रथमपादे weet wrae—“ora इतरो जातवेदा इतरः'-इति । तरः" इदानीं मथितोऽभ्निः सव्यः समुत्यब्रत्वात्‌ “जातः"-द्तुगश्यते ; "इतरः" पूवेसिदचाङवनोयोः- sfafcertt जात मिम ममि anifa (जातवेदाः-इतुच्यते | हिलोयपाद मनूद्य व्याचष्ट “प्रियं भशि्रौतातियि मितेव इ वा अस्व प्रियोऽतिथिर्यदलिरमेः'इति । यः अणिः मथनो- we, ‘a: एव ‘we’ पूवेसिष्स्याहवनोयस्य ‘wat? “परियः च ‘ufafa’ qi दतोयपाद मन्य व्याचष्ट--“स्योन भा ग्डहपति मिति, wren aad तदधाति"-षति 1 “स्योने सुखरूप पूवागनौ wot यदस्ति, ay तेन स्थापनेन नूतन ` भेव मनि aren Ha स्ापयति ; पूर्वाम्न : सुखनिवासष्ेतुत्वाव्‌ शान्तिम्‌ ॥ दमो मुचं विधत्त--“अम्निनाभ्निः समिष्वते कविर्गुहपति- युवा, हव्यवाड्‌ Yura इत्यभिरूपा; यद्यज्ञ अभिरूपं ways’ इति । अनुशयति te. भस्याय मथेः-- मिना अधारः भूतेनाहवनोयेनारु्टोत इदानीं प्रहतः अग्निः" सम्यग्‌ दोप्वते । १२६ a Tataareray x कोटथोऽग्निः 2 "कविः विदान्‌, भाकूताभिन्नः ; अतणव ‘aw- पतिः' यजमानस्व ष्टहस्व पालकः, “BAT नूतनः, देवैभ्यो इवं वहतोति (हव्यवाट्‌, होमसाधनभूतः | जु्रेवास्य॑ ye यसासौ ‘are: । सेय मुक. ( सं° १. १२. ६. ) ufsaarafage कोन्तंनात्‌ तस्वामेरनुरूपा । वतदेतदानुरप्यं प्रशंसति- यद्‌ as ऽभिरूपं तत्‌ समुचखम्‌"-इति ॥ एकादशो मुषं विधन्त-“लवं wet भगिना विप्रो faire सम्क्षता"-इति । अनुब्रूयादिति शेषः । ₹ नूतन ! “भग्ने !' त्वै fata भराहवनोयेन “अग्निना, समिध्यसे-इति aalaneatas पेन योज्यम्‌ | उभयोरन्न्यो विद्यमानत्वात्‌ सम्यगनुष्टाननिर्वाश्- Hale वा सच्छब्दवाच्यत्वम्‌। अमन मा असि ब्राह्मख भारतः -इति-( ते" ate ३.५.२. ya: ब्राह्मशजात्यभिमानित्वाद्‌ विप्र त्वम्‌ । तदेतदुभयं विशदयति- “विप्र इतरो fan इतरः, afa- तरः सन्नितरः”-इति । ढतोयपाद war व्याचटे-- “सखा सख्या समिध्यस wane वा भस्य सखः सरा यदग्निरम्ने ;'". इति । यः wf: भाहवनोयाख्यः ‘a एव “भस्य अग्न ? मथितस्य सखकोयः साः ॥ erent at fari—“a asa सुक्रतुं पुरोयावान माजिषु, wy aay वाजिन fafa’’-«fa ( we ८, ८४. ट. ) । अनुब्रूयादिति te: । हे ऋृतिजः ! तं नूतन मिन THT Thad । ale? शोभनस्य क्रतोः निवांहकम्‌, राजिषु सङ्खामेष॒ Waray षरोगन्तारम्‌, “खेषु way’ खकोयेषु wey आहवनोयादिषु ‘afer waa गच्छन्त' वा ; यशब्द न * स एष ठतीयपादः-- “सखा सस्या समिधष्यसै'-दति Go ८. ४३. १४। ॥ प्रथमपञ्िका। ३।५॥ १२७ अत भ्राहवनोयाभ्निरूपग्टहविवन्तां दशं यति- “एष इ वा भस्य खः चयो यदजिरमेः' `इति ॥ जयोदशो मुचं विधन्त “यन्न न aw मयजन्त देवा इतुग्त- मया परिदधाति -द्ति।(सं० १. १९४. ५०; १०.८०. १६.) (उमया चानया परिदधाति भनुवचनं समापयेत्‌। यदाडाष्व- aa aN न यन्न मयजन्त दैवा इति परिदध्यात्‌ । सव॑व्रो- समाम्‌ परिधानोयेति विद्याद्‌"-इति (ओ० २. १६. र. )। SEEN मृषः पादं व्याचष्ट -- “यन्न न वे तेवा यज्र मयजन्त यद- जिनानि मयजन्त तै खगे खोक मायन्‌"-इति। “afaar छिय- माखेन नूतनेन, पूवेसिद ॒ माइवनोयम्‌ “अनिम्‌' “यजन्त पूजितवन्तः इति ay भस्ति, तैन कारणेन ‘ada वेदेवा ay म्रयजम्त-इतुय श्वत | Gat यज्रशब्टौो wae मम्निदय जुष- ल्षयतः। fame मदानीं देवत्वेन वन्तंमानाः पूर्व॑सिष्ा whew विवचिताः; "तेः च पूवं मनुष्ठितेन “खगे लोकं प्राप्ताः । अवशिष्ट यादय पठति--“तानि watfe प्रथमान्यासन्‌, ते ह नाकं महिमानः सचन्त, oe पूवे साध्याः सन्ति देवाः”-इ्ति । इदानीं देवत्वेन wana: पूवेसिष्ठं; ऋतििग्‌-यजमानेः यानि च्मोति- छोमादौनि कर्माख्छनुहिताति, तानि सवशि ‘arent ‘aalfe भरादिङूरटिकालोनानि सङक्तिसाधनानि ‘ore । ते इः ते चानुष्ठातारः महिमानः" महस्वोपेतारः "नाकं स्वन्तः कं ` सुखम्‌, भकं दुःखम्‌, तद्रहितो भोगो नाकः, सम्प्राप्तवन्तः। AT ` यस्मिन्‌ लोकै Ga? साध्याः पूवेटिगताः यच्रादिसाधकाः, दानीं | aatfefa: साध्यतल्ेन वर्तमानाः, ea ‘afer वतेन्तं ; a नाकं सचन्तेति पूर्वभान्यः। चतु्थपादख्व तात्पये etafa— १२८ ॥ रेतरेयब्राह्मणम्‌ a ‘ercifa वै साध्या देवास्ते ऽग्रं ऽभ्निनामिि मयजन्त, ते aa लोक मायम्‌"-इति । छन्दांसि वेः गायत्रयादिष्छन्दोऽभिमानिन रव ‘ara’ इदानीं जनैः पूज्याः (दवाः । तै wa yaaa a wisn मथितेनामिना भाङवनौोयम्‌ “अग्निम्‌ भयजन्त, पूजित- वन्तः! ते च तेन यागेन खगैः aan: न कैवलं छन्दो देवा एव aquate विवस्िताः, किन्तु भन्येऽपोत्बाश-.भादि- adaware ते ऽग्रं ऽजिनानि मयजन्त ते खग खोक सायन्‌"-दति | ददानो मादित्यश्ष्ट नाभिधेया ये देवाः, अङ्किरः- we नाभिधेया ये च ऋषयः, ते दिविधा wie शषैवाखन्‌' भूमा- वेव पूर्वखष्टौ मनुश्यरूपेशावखिताः । "तेऽग्रे-दत्यादि पूववत्‌ 1 तदेवं चतुथेपादतात्ययंहय gay यहा, छन्दांसोत्मादिक भेव चतुपादतात्पर्यम्‌, भादित्यादिक मितरपादतात्यें भिति इष्टव्यम्‌ # ॥ aa माहवनोयेऽमी मथितान्निप्रकेपलक्षणा आहतिः, at प्रश॑सति- “चेषा watyfaaeanefaaf ह वा wararn- wat यदि exatet यजते ऽथ हेषाइतिगच्छत्येव देवान्‌, म पाणना संखज्यते'-इति । अनिरूपद्रव्यादतिया विद्यते, ‘Sar’ खगाय हिता ti यदि ह इत्यादिना aia भेव स्यष्टौक्रियते | बराह्मणं विधायकं वाक्यम्‌, तेन प्रेरितो ब्राह्मशोक्लः,- तद्दिपरोतः; यण्डितस्मन्यः खवुदेयव यत्‌ किञ्चिद्‌ योऽनुष्ठति, सोऽयम्‌ “भव्रा्म- © एष मनवः सायखेन संहिताभाष्यं पञ्चधा Bena: ; यार न च खमते WSN मते चैति feat व्याख्यातः ( १२. ४. ९, 9. )। भदिल्यादौना मप्यर्था नेङक्तमते विभिद्रा एव ( २.४. १; ११.२.४.)। - + ख्यां । "तरख हितम्‌"-दइति ( We ५.१.५.)। ॥ प्रघमपञ्िका।३२।६॥ १२९. Wrest) पौर्षेयाथेविर्द' विधिवाक्ष' cama, तेन प्रेरितो Ziadie: i अधवा स्मृतिषु अत्राह्मशत्वेन प्रतिपादितो यो ऽस्ति सोऽय AANA: | तद्था,- “अब्राह्मशासु षट्‌ whet इति शातातपोऽब्रवोत्‌ | wag wera: wre दहितौयः कऋयविक्रयो ॥ BAM ALATA AAAS: । पञ्चमो ब्रामयाजौ च षष्ठो ब्रह्मवन्ुः खतः +इति # । aafa याजनाध्यापनप्रतिग्रा ब्राह्मणस्य जोवनद्ेतुत्वेन -faferaret भनिविद्ठाः, तथापि यावता जोवनं निष्यद्यते, तावदेव याजनं शास्ते शाङ्गोकछलतम्‌ ; यसु सत्यपि जोवने धनाधिक्षवाष्डया याजनशोशः, सोऽव बहयाजो विवचितः। यः gata शीतः कन्यश्यपिल्लतः, भनादरेख खयं ad नानुतिष्ठति, अन्धानपि नानुष्ठापयति, किन्तु स्मातंकपरः सब्रनुति्ठत्वनुष्ठापयति च, सोऽय wattage: । मामे मगरे च योग्या Walaa यावन्तः सन्ति, धमाभिलाषेख तावतां सर्वेषां याजको ग्रामनगरयाजो । यः पुमान्‌ प्रातः सूर्योदयाम्राक्‌ सन्धां नोपास्ते, सायं चाख्तमयाच्माक्‌ नोपास्ते, Fist ब्रह्मबन्धुः । एते aware श्मृतिषुज्ञाः । दुष्टाग्धपवादरूपाखि वचनानि दुरक्षानि, तैरभिशस्तो दुरक्लोक्षः। (अन्रान्मणशोक्लः' वा ‘eeate: वा यद्यपि यजतः, ‘ay भपि e WITTY षट्‌ Mat विष्वा तस्ववादिना। भाद्यो राजग्डतस्तेषां चितौयः कऋयविक्कयौ । टठतौयो sya: खाचतुर्थो ग्रामयाजकः । पशचमस््‌, उतत षां ग्रामख ननरख च । अनागतान्तु यः yal सादित्यां चेव पञ्चिमाम्‌। नोपासौत दिजः सन्धां ख वष्टीऽब्राह्मणः ख तः'-इति पाठ; We त° एतः | † बलां तु का मख Vife कश्माचि fra: बाजनाध्वापने चेद favery प्रतिग्रहः ॥ गति Ho We १०.७६ | १७ १२० a रेतरेयत्राह्य णम्‌ a ‘gar wiwatla इता मथिता wearyfa: देवान्‌ wala । ततो यजमानस्य पापसंसर्गा "न" भवति ॥ वेदनं प्रशंसति-“गच्छत्यस्याइतिर्देवान्‌ नास्याहतिः पाप्मना संरज्यते य एवं वेद" इति । उक्ञाथेवेदिता cafe यकिच्ित्‌ an विकल मगुतिष्ठति, तथापि aed सकलं भवति प्र न्युनाधिकसद्याभ्चमव्युदासाय विहिताना wat prt दशेयति --“ता एताखयोदशान्वाद रूपसणदाः”- इति। रात्तोप्नोनां नेमि- त्िकत्वात्‌ (१२१० ote) परित्यागेनेतराखख्योदशसङ्कयाकाः # | ताश्च HAMAS जायमानस्य प्रियमाखस्याहवनो येन संखज्य- मानस्य च प्रतिपादभेनारुकूलेनेव eta eae: । ता मेतां aqfe प्रशंसति- “एतद्वै awe aqu यदूपसमृष' went क्रियमाण मृगभिवदतिः "-इ्ति। werent: wat: भाठत्ि- चिधिम्‌, भ्राहत्तानां verter, dernier, भाठकत्तिप्रश॑सां श्र दशंयति-- “तासां विः प्रथमा ware, जिरङुत्तमां,ताः सप्तदश सम्मदयन्त, सप्तदशो बै प्रजापतिर्हादशमासाः पश्चतवस्तावाग्कछ- चत्सरः, संवत्सरः प्रजापतिः, प्रजापत्वायतनाभिरेवाभौ रा्रोति व एवं वेद, जिः प्रथमां fren मन्वा owes तद्‌ wet नन्ति ma बलायाविखंसाय"- इति । पूर्ववद्‌ व्याख्येयम्‌ (१०६ ए०)१५ sfa ओोमत्तायणार्यविरचिते माधवोये Ferdinand रेतर्यत्राह्मणस्य प्रथमपञ्िकायां ठतौयाध्याये पञ्चमः खण्डः ॥ ५ (ee) ॥ क-म + रताख्रयीदशच' स चिरीयसदिताया मगुक्रभेखेवेकचासराताः (१. ५. ११.) वस्तुती- ऽब मैमित्तिकसहिताः साकल्ये नेह दाविंशतिः वी विहिताः | | `. ॥ प्रवमपञ्चिका.। ३।१॥ १११ ॥ अध षषः खच्छः ॥ समिधामि दुवस्यताप्यायख समेतु त इला- ब्यभागयोः पुरोनुवाक्ये भवत भातिथ्यवल्यी रूप- Va UAE AMA समं यद्‌ रूपसमदं यत्कं क्रिबमाण मृगमिवदति सेषामेय्यतिथिमती न सौम्यातिथिमल्यस्ि यत्सीम्यातियिमती area waa लेवैषातिथिमती यदापीमवतौ यदा वा अतिथिं परिषेविषत्यापौन इव पै स तहिं भवति तयोर्जषाणेनेव यजतौदं विष्णाविं चक्रमे तदस्य प्रिय मभि पाथो अश्या मिति वैष्णव्यौ विपदा मनच्य चतु- wea यजति aA पदानि भवन्ति शिरो वा एतदय- sa यदातिथ्यं aa वे शोषन्‌ प्राणाः शोषन्नेव तव्माणान्‌ दधाति होतारं चिवरथ Wate प्र माय मभ्निभरतस्य रव दूति स्विष्टकतः संयाज्ये भवत भातिध्यवलयौ शूपसमद्व UAE ATA सखहं यद्‌ ET- ` aay यत्कर्म क्रियमाण खगभिवदति विष्टुभी भवतः सेन्द्रियल्वीयेच्छान्तम्‌ भवतीखान्तेन वा एतेन देवा अराप्तुवन्यदटातिथ्यं avatar मेव कत्तव्यम्‌ प्रयाकानेवाच्र यजन्ति नानुयाजान्‌ माणावं प्रया- जानुयाजास्ते य दमे Wey BATT प्रया १२२ ॥ एेतरेयब्राह्मणम्‌ ॥ जा येऽवाज्चस्तेऽनुयाजाः स योऽ्रान॒याजान्यजेदय॑ये- i शीर्षम ~ | ! मान्‌ प्राणानालुष्य त्से तादक्तदतिरिक्त' तत्‌ समुवादमेप्राणाविद्रयेचेमेथे चेमे तदादेवाच प्रयाजान्यजन्ति' नानुयाजासलच स काम SUTRT योऽनुयानेषु योऽनु याजेषु ॥ € ( go) ॥ ॥ इत्येतरेयत्राह्मणे प्रथमपञ्चिकायां ठतौयोध्यायः॥३॥ wfsafeaa aaa मग्निमन्धयन am तदि्टिशेषं विधन्त —“afrafer camara wag त इरत्याल्यभागयोः Vyas भवत भातिष्यवत्यौ रूपसख्द ; एतद्वै awe waw यदरूपसमृ यत्काम क्रियमाय मृगभिवदति"-दइति । ‹ समिधा- म्निम्‌-इ्ति (dc, ४४. १. ) waarmee पुरोनुवाक्धा । ‘Ware समे तु ते"-द्ति ( सं १.९१. १ ६. ) दितोयस्य । रयममन्वस्य दितौयपादे हतेर्वोधयतातिथिम्‌^इतियूयमाणतवात्‌ भ्रातिष्यवत्यौ । तदेतदाक्िपति-““सैषामेग्यतिथिमती, न सौम्यातिथिमत्यस्ति,यत्तौम्यातिथिमतौ स्वाच्छण्वव्सा स्यात्‌'?-इति। सौम्या तु भतिचिशन्दोपेता नास्ति; warren मुचि भतिथिशब्दस्या्चवशात्‌। यदि सौम्यातिधिशब्दोपेता “स्यात्‌, तदानीं “शग्बत्‌' warm’ ‘a’ सौम्या पुरोनुवाक्धा भवेत्‌, न ल्रसावतिथिमतौ ; तस्मादातिष्यवत्याविति दिवचन age भित्यथः। wad समाधत्त --“रतच्ेषैषातिथिमतौ यदापौ- नवतो-ष्ति। शतुः शब्दः भाचेपनिवारणार्धः । wits aft दिः, तद चकस्य “श्राप्यायस्व"-दतिश्ब्दस्य विद्यमानलादियं ॥ प्रथमपञ्िका। ei en १२४ सौम्यापौनवतो ; zetia मस्ति, दतत्‌ एव' एतेनापौनवस्वेन एव ‘aay सौम्या “अतिधिमतौ' सम्पश्यते ; भापौनलस्यातिष्यु- पलछ्चकत्वात्‌ # । तदेवोपल्चकषत्वं विश्दयति- यटा वा अतिधिं परिवेविषत्वापौन इव बे स तहिं भवति"इ्ति। तम्‌ 'भ्रनिरचिं zwar ae एव “परिवेविषतिः परिवेषेन पात्र भोज्चप्रतेपेख भोजयति, तदहि" तस्मिन्‌ भोजनोत्तरकषाजे सखः" अतिधिः भापोनः इव" उदरपू्या afe प्राप इव भवति एव; वस्मादुहिवाचक भराप्यायस्वं तिश ब्दोऽतिथिलक्षकः, wat दिवचनं धरोऽनुवाक्धात्व' च युक्षम्‌ ॥' | भज्यभागयोर्याच्थां विधन्ते-- “तयोजुंषाखेनेैव यजति" इति। प्रक्ततावाखाती “जुषाशोऽग्निराच्यस्य वेतु" इति, “जुषाखः सोम were हविषो वेतु”- इतिं च । तैनैव †' मन्तेख यजेत । सभ्निवुंवाणौत्यादिक्षे प्रतिगते ( ४४ ve ) gaara चोदक- प्राप्तं अपो, यथा समिधाग्नि मित्यादिके विहित (१२२ Te ) तश्ाञ्धान्तरप्रस्धि वारयित" विधिः ॥ प्रधानस्य हविषो याज्यानुवाक्ये विधन्ते-- “ददं विष्छुविच- ma, तदस्य प्रिय मभि पाथो wart मिति बैष्णव्यौ-दति। याज्यानुवाक्ये कुर्यादिति Ra: %। तयोर्विभागं विधन्त-- “Pret मनुय चतुष्यदया यजति” इति । “दं विष्णुः-इ्ति (Ho १,२२.१७. ) विपदा, at परोजुवाक्छाखूपणारुब्रूयात्‌ ; # wae चाग्रलायनः--श्वाय्यं, भतिधिममौ,-- समिधाभरि' दुवखखताप्यायखं खमेतु व इतिः-दति श्रौ० ४.५. ३। † जुषाखः'-एतिपदयुक्तमन्रदयेनेति भावः | तौ Aalto Alo ३, ५, ९. भाव्रातौ । . ‡ TMs Bho ४,५.१। ११४ इ० ४ १०। ११४ ॥ .ेतरेयब्राह्मणम्‌ ॥ “तदस प्रियम्‌"-ति ( सं १.१५४.५. ) चतुष्यदा, तया "यजेत याज्यारूपेख तां पठेत्‌ । ऋग्‌इयगतां weap प्रशंसति- “ea पदानि भवन्ति ; शिरो वा एतय्यश्गस्य यदातिथ्यं aa वै शोर्षन्‌ प्राशः wea aura दधाति-द्ति । wraare- बेश्नशिरोरूपत्वाच्छिरसि fecafeiat प्राणानां waenea पाद- aera awe शिरसि aa प्राणाः स्थापिता भवन्ति ॥ waren विधन्त-- “होतारं force aware, प्र प्राथ मम्निभरतस्य अण्व इति खिटल्रतः संयाज्ये भवत भातिष्य- वत्यौ रूपसख्ह ; एतद INS सखद", यटूपसमह', यत्क क्रिय- are खमभिवदति"-इति। “होतारम्‌"-द्ति ( do १०.१.५. ) उरोनुवाक्या, “भ्र प्रायम्‌? इति (do ७.र.४. ) याच्ा । प्रथ- माया ऋचः चतुयंपादे धिया arf मतिधिं जनानाम्‌ः-द्ति- शुयमाणत्वादातिष्ववस्वम्‌ ; दितोयेस्वा भपि चतुधपादे 'दुयतानो दैव्यो भतिथिः-दति। मन्हयगतं छन्दः प्रशंसति-““विषद्टुमौ भवतः सेद्द्रियत्वाय"-ष्ति। “shed वे विष्टुप्‌-इ्तियुत्यस्त- रात्‌ # fava इद्दरिय हेतुत्वम्‌ ॥ । wa इृडाभक्षणादृ हंम्भावि कतेव्य मपि चोदकेन प्रातम्‌, तदै तद्‌ वार्यति-“कान्त' भवतोकान्तेन वा एतेन देवा अराघ्‌.- वन्धदातिष्य' ; तस्मादिकान्त भेव कत्तव्यम्‌"-इति । पुरोडाश- सम्बन्धि यदैतदिाभागभमश्वणम्‌, तदन्त ॒ भेवातिथेव्टिरूपं कंश भवेत्‌ ; तावतैव सख्दिसिद : । fefaa मिडङाभक्षणम्‌,- भनु- याजयागात्‌ पूवं सुष्तरकालोनं च । तयोः पूठंकालोन मत्रान्तल्वेन दशेयितु मनुयाजान्‌ निषेधति-“प्रयाजानेवा्र यजन्ति, नानु- @ He Mo २.४. Ue. Vz de VER; ते ब्रा १,७..९.२. ४९१०). ॥ प्रथम्रपञ्िश्चा । २।६॥ १२५ aren’ -efa । भनुयाजानां यजने दोषं प्रकटयति--(प्राशा वै प्रयाजालुयाजास्ते य दमे May प्राणास्ते प्रयाजा ये sates STATS: ; स यो ऽजरानुयाजाग्धजेश्चयेमान्‌ प्राणानारुम्ब शोषम्‌ faa, तादक्‌ तत्‌"-इति । प्र-शब्दसाम्बात्‌ प्रयाजानां प्राखत्वम्‌, तदबुवत्तिंसाम्यादमुयाजाना मपि प्राखत्वम्‌ | तथासति ते व uA ओषम्‌ are’ शिरस्ववख्िताः श्वासादिकारिषः प्राणाः ये केचित्‌ सन्ति, "तै" प्रयाजरूपाः waaay! उ्तमाङ्रवर्तित्वेन प्राशानां WHC; प्रयाजानां च प्रथमागुष्ठानस्मेन TET | येः तु खवाच्चः' नाभेरधस्ताहइतेमाना अपानवायादयः, & भनु- याजरूपाः ; निल्लषटत्वसाम्यात्‌। भपानवायुदोनां मध्याङ्कवत्तित्मेन निह्लष्टत्वम्‌ ; wart च aerate निद्लष्टत्वम्‌ । एवं स्ति ‘ay gary “भत्र भातियेयष्टौ अ्ननुयाजान्‌ ase,’ — लोके कञ्चित्‌ ‘car इमान्‌ भर्वाम्देशवतिनोऽपानवायुदौन्‌ “भालुप्यः fer “शोरषन्‌ धित्सेत्‌' शिरसि सखापयथितु freq, aaa सः" gary ay कतु मिषत्‌ । अधोरेश्वस्तिप्राशखयानोयानुयाजानां यश्चथिरःखानोयातिथाकमष्यनुष्टान मयुक्षम्‌ | तथा पु्रादिप्रजा- सयानोयाना ममुयाजानां गिरःखानोयेऽरुष्टान aga मित्यपि दर्व्यम्‌ % ॥ _ दोषान्तर माह-“अतिरिक्ञ' aa सुवाश्मै net विद्र 4a ये येभेः-इति। ॐ ah शिरसि यीभ्वाः प्राणाः, Gouri नोषवदेशे खिताः प्राणाः, तै सव "समु fae” सन्भूयैकव्र शिरसि © श्राखा वं प्रयाजा अपाना अनुयाजा इति ब्राह्मद्यम्‌"-दइति निङ० ८. १. ७ | HTH नै प्रयाजाः . अपाना अनुयाजाषतखात्‌ प्रथाना: A इयन्तं तद्धि प्राखरूपम्‌ प्रव्खोऽगु- याजास्दपानर्पम्‌'-इति अत० ATo ११. २.९. VOI १२६ ॥ एेतरेयत्राह्मशम्‌ ॥ तिष्ठेरन्‌ । ‘aq च ufafte” योग्यस्थानोयादधिकं शिरोरूपं मातिच्यं कमं । चक्तुरादोना भेव प्राणानां योम्बस्यानम्‌ ; नं त्वधोरेशवर्तिनां अपानादोनां त्रावकाशोऽस्तोत्यर्थः ॥ नन्बनुयाजाना . मनुष्टानाभाके कर्ाङ्गसाकस्यलशणः फल- विशेषो न प्राप्येतेत्याशद्धयाङ- “तच्यदेवाव प्रयाजाग्धजन्ति नागुयाजांस्तन्र स काम उपा यो ऽगुयाजषु यो ऽमुयाजेषु- इति। ‘aq’ afararfierarttfe यदि ‘caren’ एव "यजन्ति, a तु “भ्रगुयाजान्‌', “भनुयाजेषु' a ‘ara’ फलविशेषः, ‘a’ सर्वोऽपि ‘aa’ कर्मश प्राप्तो भवति। यथा लोके क्चिदान्दो- लिकादिभारं वहत्सु ayy मध्ये कस्यविदशङ्धौ सत्या . wafaer एव वशन्ति, तददित्बर्थः | दिरभ्यासोऽध्यायसमाप्तयथंः 9 ॥ TT मोमांसा। दशमाध्यायस्य सप्तमपादे ( Sto Bo रट, ३९. भधि° १२. ) fafaraq— “प्रायणोयातिष्ययोः किं वित्कल्ये श॑यिकान्तते । भनियतेवि कल्पः स्याज्निषेधपरिसंख्ययोः ॥ शं यिरान्तत्ववाक्याञ्च नियतेविं धिमाच्रतः | नित्यानुवादो “नः वाक्य दोषबाइल्य मन्यथा ॥ * शिरो वै यज्चस्वातिष्वम्‌०--° नवकपालः पुरोडाशो मवति०--० fa मन्यति ०~* VWI मष्यमानायारुबृहौति०-° अग्रिमभिनलुषहोति०-° तदिन्छान्त' भवति ०-° नागुवा- लाम्‌ यजन्ति'-दति अत ० त्रा ° १. ४. १. १--२९। यदुभौ विञ्चच्यातिष्यं रद्नौवाद्‌०--° जरो वा एतद्यश्चख यदातिथय' नवकपालः परोडाभो wafto—o अभि मनग्बति०--° यथायगुरेवेतत्‌-इति To Ho ९. २, १. २; १,२, १० | “अधातिथयक्छान्ताः-इव्यादि Wve tes yl १--€ । (भातिषाम्‌'-दव्यादि, ‘sore भवति भौव व्रतप्रदाने ख्नाव्यापतय EMA Beato ८.-१. १-१८। (अधातिच्यायालन्व' प्रक्रमति-दयुपक्रम्ब ‘Sorat सन्तिष्ठते घारयति परीव भाज्य माग्यम्‌"-इति यावत्‌ आपण गरौ ° १०, Fo, VI ॥ प्रथमपच्धिका। eign २१ ज्योतिष्टोमे शूयते -“भ॑युन्ता प्रायशोया सन्तिष्ठते; न welt: daraaf-a,-afa, ( यतण ब्रा १.२.३.२३१. ), “इडान्तातिष्वा सन्तिष्ठते ; नान॒याजान्‌ यजन्ति-इति च ( गतण्व्रा०१. ४. १. २. ६. 0) । प्रह्लतौ वदा होता “तन्छंयोः"-इति ( तेण््रा०१.५. ११.१. ) अपति †, तदानौ मध्वयुः परिधौनम्नौ प्रधिपति ४ । तदाह कल्पस्ब्रकारः--“नुश्यमाने शंयुवाक आआषवनोये परि- wry प्ररति'"-दति ( १२.६.७. ) । ततो इविःयेषेषु भितेषु val: स॑याजयन्तोति wa: पोसंयाजाना सुपरि फलोकरण्ड- प्रायञिन्तशोम-कपालोद्ासमनेरिष्टिः समाप्यते । एवं खित faafa- रूपाया; प्रायशोयेष्ट : थंयुवाकान्तल्म्‌,--भातियेव्ेरिकाभ्णशा- are च विकाख्ितं स्यात्‌ । कतः ! निषेधवाक्याभ्यां प्रकारदय- प्रतीतैः 1 तथाहि, भंयुन्तलेषान्तलविधिनेवोपरितनप्नो संया, जानुयाजनिषेषे gafiauaet परिसंश्याय्म्‌। पन्नोसंया- चानुयाजव्यतिरिक्ष' नास्ति निषेधपरिसंख्या । तेन प्रकति- वद्यधाप्रापतं कपालोहासनान्तत ममयोरिष्टोः प्रतोयते ; fate वाक्येन शंयिष्कानत्वम्‌ । पैन प्रोहियववदिकल्पः 7 इति प्रात ga: ;--विधिमानखाच wert: भंयुन्तल fares च तयोः प्रति नियतम्‌, पवौसंयाजाद्यभावस्तुथसिदः ; ततो मज्‌पदयुक मुपरितनं प्रतिषैधवाक्य' नित्यागुवादः § ; अन्यधा बहवो दोषाः 9 आपण श्रौ १०.२१. १३, १४; ३१. १४, १५ । AM Mo ४.१.२२; ५.१) काता० Ato ©. ४. २९२९ ; ८. १. १८। | + शंवुवाकमन्बव्याख्या तु to Ho २.८. to. RET 1 । t “परिषौन्‌ परिदथाति०--° मन्धवं इति (ate Go २.१.) -इति कात्य ° ato १.८.१। $ .नितयप्रा्त मरुब्रदति। वथा नानरिे स दिवि अभ्िषेतम्ब इति ति अवरः । १८ ९२८ . ॥ एेतश्यत्राह्मणम्‌ ह ` प्रसज्येरन्‌ | विकल्पे तावदष्टौ दोषाः प्रसिदाः # , परिसंख्यायां च ज्रयो दोचाः + ; विधिपरिसंख्याभ्यां वाक्यभेदो ऽपरो दोषः ४ । ततः; शंयिडान्तत्व निद्रतम्‌"-इति & | . तभैवान्धचिन्तितम्‌ ( Sto Go ४०-- ४२. white ex, ` io. "लभ्रव शंय पूवं ऽपरे वा खेच्छयाथवा 1 प्ररे एवाथवा पूवं एवाग्यो दिविधः युते: 9 निपेषस्यायेवत्वाध परे एवानुवादगौः । ` पूर्वैकवाक्धतायाति पूवं एवाविरोघतः # प्रायशोयातिषयोः fréta wie, ga: सण्दिद्येते -— weet दिवि wfe— adttaraw:. grengafiers ; विहिते बाच चोदकग्रासं । त्र fefarqial चोदक्ेनातिदिष्ट खति विशेषनियामकाभावादिच्छया Gta ;- इत्येकः प; 1 सदि प्रायणोया पूर्वभ॑युन्सा, भातिथया च gigi स्यात्‌, तदानौ मग्तत्वविधिनेव ताभ्यां शंचिड़ाम्या atenamt पनौसंयाजानां भनुयग्जानां च वारितत्वाच्र निधो व्यधेः खात्‌ ; परयोः शचि Sata तु ताभ्यां शं यिडाभ्यां पूर्वप्राप्तानां तेषा मनिवारात्‌ * विकल्प दिविषः। व्यवस्थितः there) ay इच्छाभिकस्य set दोषाः 1 श्रमाः श्रताप्रमाकस्वपरिताामप्रकल्यना | WATS war मटदीषता-इति | श्रौहिभि यजेत, "“यबैर्यजेत-इति चैतदुदाहरणम्‌। कातायमपू् तद्व्याख्यायां तत्पश्तौ चेष विचारः क्षतः (ate १. ४. ११--१९.) । मौमांसाया हादशाध्यायौयढतौयपादं त॒ freer विचारा बहव उपदिष्टाः ; तव ‘arate, विकल्पेरन्‌, समुचये श्याहत्तिः खात्‌ प्रधानखः~ - हति wet गु्विक्ल्पखदणम्‌ ( १९. ३. १०. )। + शविधिरवन्त मप्राप्तौ नियमः पाचिक्ञे सति). aw चान्यत्र च प्रातौ परिसष्येवि गौयते"-दति, शश्र वाधख परिवयागादग ane कल्पनात्‌ । प्राप्तस्य बाध इतेयवं परिचद्या lagen “इति च, एतवीडदाइर्रादौनि च मौमांसार्थ सङ्गह xeente | + य एत्र हि ज्रुतस्पाधैश्याद्मगे दौषः, ख एवागरतकस्पनायाम्‌ —KATAT ST, शवर, | . é ॥ प्रथमपश्धिक्ा।१।६॥ १३९ afearcers सार्थको निषेधः । carat एव शंचिदे प्राश्न ;- ति दितोयः पञ्चः । भिषेधोऽयं नित्वागुवादं इत्युक्तम्‌ (१२७०), स च पूवेयोः शंयिषयोरन्त्वेऽपि एकवाक्षता मापद्यानुवादकले- नोपदिश्यते; असव्छातविरोधिन्धौ fe पूरवे ; तस्मात्‌ ते एव प्राच क्ति राचान्तः ॥ ६॥ इति ओमत्ायशा्य॑विरचिते माधवौये वेदाथप्रकाशे . शतरेयत्राद्मणस्व प्रथमपञ्चिकायां ठतोयाध्वाये वष्टः खण्डः wg ( १७) ॥ | Tarde प्रकाथेन तमो हार निवारयन्‌ Garant देयाद्‌ विच्ातो्थंमेष्वरः ॥ ` इति चौमद्राजाचिराजपरमेश्वरवेदिकमारगपरवर्तक- . ओौवोरवुक्षभरूपालसाम्नाज्यधुरन्धरमाधवाचार्यादेतो भगवश्चायशायार्यख विरचिते माधवोये वैदाथप्रकाशनामभाष्े रेतर्यब्राद्मणस्व प्रथमपञ्चिकायाः ढतीयोऽध्यायः 4 ` ॥ मथ चतुथाष्यायः ॥ ॥ ॐ ॥ यन्नो वै देवेभ्य उदक्रामन्‌ नवो मन्नं भविष्यामीति नेति देवा waaaa मेव नो भविष्यसौति तं देवा faafat स een वितो न प्रभव ते होचदेवा नवेन इत्य faa ऽन्नम्भवि- ष्यति vad ast सम्भरामेति तथेति तं weed सम्भूलयोर्चुरभ्विनाविमम्‌ भिषज्यत frafsatt वै शैवानां भिषजावश्िनावध्वयं तस्मादष्वयं घमं सम्ब Wea सम्भुलयाहतुब्र wy प्रवर्ग्येण प्रचरिष्यामो होतरभिष्टहोति ॥ १ (१८) tt सोमप्रवाहिका अगिमन्धनोया ऋचस्तथा | भ्रातिष्यास्तदिशेषाखच ठतोयाध्याय शरिताः ॥ श्रथ प्रवग्यादयो ANAT: | तदथं मादावाख्यायिका माह- “og वे देवेभ्य उदक्रामन् वो ऽह aa’ भविष्यामोति नेति ear अल्रुवब्रव भवनो भविष्षसोति, तं देवा विभेथिर, सदभ्यो fawn न प्रबभूव & होचुदेवा म बै न val विद्कतो saq भवि- ॥ प्रथमपञ्िका।४।१॥ १४१ व्यति, ward ow सन्भराभेति तबेति तं सश्मभ्बुः”-इति । aw weary प्रवर्म्यो faafac: | तदभिमानो ea: केनापि निमिन्त- मापरक्चो SMUT देवेभ्यः" STRAT] । | देवाः | TTR मम्‌ wt wafer’ इत्येव सुलकुमणकाले प्रोक्षवान्‌ । ततो Sar’ तदुल्क्रमखं नेतिः प्रतिषिध्व सवधा त्व waren मननं भवेति प्रार्भि- तवन्तः wearer कर्णि यदइविस्तहेवाना ad, तदभिमानौ श्व gaat दैवैः प्रा्ितं तदब्रत्व' नाङ्गोचकार । (तम्‌ अनङ्गै- ware wat पुरुषं “देवाः” “विमेथिरे' arene नादिभिरिसि- तवन्तः | सख च raat देवेविंशेषेश वाधितः "रम्यः" देवेभ्यो न प्रबभूव MYA नाभूत्‌, WAAAY’ न शक्त इत्यथ ; । ततो Sar’ परस्मर aq विचारितवन्तः । एवं “विद्धतः' विषेण वाधितः परवर्गं नः" warn we नैव भवि्चतोति सम्युणे मः a भव्रिद्ति। a fad प्रवर्म्याख्य' an ‘aaa’ उचितैः area: सम्यक्‌ पोषयाम इति । सम्पूतिंहेतुदथननिमिस्तजन्ध्ष- चोतनार्थो “इन्त'-शब्दः । तथेति परस्पर apie“ wait ‘ewes: साथनसम्पादमेन सम्यक्‌ पोषितवन्तः ॥ भथ हविरादोनां साधनानां सम्पादनं विधत्ते--^“तं सण्भृत्यो- शुरभ्विनाविमं भिषज्यत मित्यश्विनौ वे देवानां भिषजावण्डि- मावध्वयू, तस्मादध्वयूं we aren” इति । देवाः were. witage मषटावोरादि want सम्भृत्य खकोयावश्विनौ, waaay! हे अश्विनौ! ‘ > >. द > ~ BAA ” ॥ प्रधन्नपञ्िका । ४।२॥ १४१ चतुर्थो qe विधत्ते--““अभि त्य' देवं खवितार मोश्योरिति सावित्रो; प्राणो वे सविता प्राण भेवास्िंस्तहधाति-इति । afi तारमितिच्चुतल्वार्दिय मुक्‌ -साविभौ; पठनोयेति Aa: । प्राणस्य देदेश्दियप्ररकस्वात्‌ सविदत्वम्‌ । ‘ay तेन सन्तं ख (सखिन्‌ way ‘are भेव सम्पादयति ॥ 7 ; ता रताचतसनः शाखान्तरनता आश्वलायनेन पठिता TAT ( च०४.९.२.१- ४. ) I | weal at विधन्त -“संसोदस् मरा भसौतेयवेनं मसा gfe अनेन (do १. १६, ९.) मन्न ण “एनं प्रवगर्याख्ं Herat खरशब्द्(भिधेे सन्तापनदख मी समसादयम्‌' wryay- frame: # ॥ षष्टो प्रच विधन्त —“warfen यं प्रथय्रन्लो न विप्रा इत्धन्बः मानायाभिखूया ; यद्यन्न ४भिरूपं तश्छमृषम्‌"- इति । afar (wo ५, ४३. 9. ) अच्छम्तोतिप्रदद्य अतलादान्येन ‘wee समानाय AUNTS सुयमाचत्वात्‌ मेव क्क्‌ अमिषूपा' मवति te WHA Ares creas ताः wet पिषत्ते -“पतन्न मक्र APTS मायया, यो नः सनुत्यो अभिदासदमे, भवा नो War YR उपेतादिति इं दें WATER gary sfingd तश्छशश्रम्‌ःः- इति | पतङ्ग भिति संहिताया मत्लातयोषंयोः ¢ watt (wo ११. १०७. १, २.) | यो नः सुत्व fa चयोः § AMA (do ९. | 8, १.) ८ war at wea षति इयोः | (सं a. १८. १,१.)। ell pein « ‘fadiee महा असीति सैसाश्चमाने-दति कल्यः ( wae Ato 8g ३, )। . ¢ “अन्ति व प्रथयन्तो त्र fant इ्बन्यमाने-दनि ge: (8 €, ९, )। JF § ॥ (कमङ्कऽ--° खथेह्वाविति gar: pf कका; ( ४, ६. ३; ) १९ १४९ ॥ रेतर्यत्रान्नणम्‌ ॥ एतासां स्वासा मभिद्टुयमानाेप्रतिपादकलत्वादभिरूपत्वम्‌। Ae aarey बुिमता योजनौयम्‌ ॥ योदजौ ART सप्दभोपयेन्ताः weet विधस्त--“लणुष्व पाजः प्रसितिं न went मिति we राश्ो्मो रसा मप्तमे" - दति ( सं०४.४.१- ५. ) ॥ : Wert मारभ्यकविंश्यन्ताखतसख wer विधन्ते- “परि at गिवेशो गिरो,ऽधि इयोरदधा caret वचः, शुक्रौ ते अन्ध्यजतं ते wae, अपथ्यं गोपा मनिपद्यमान मिति चतस्र रखकपातिन्धः" aft: एकस्य Ware पातः प्रतोकम्‌, एकपातः, सोभ्य arg ऋषु, ता 'एकपातिग्धः । “परि ल्वा fires” दति ( सं०१.१०. १२. ) यत्‌ प्रतौकम्‌, तत्‌ संहितायां xterra चतसृ natn भित्वाशद्धयत ; "चतसरः"-इति ब्राद्मेऽभिधानात्‌ 1 एवम्‌ “अधि इयोः” ( सं०१,८९. १. ), शक्रं a” (do १. ५८. १.) “अपश्च गोपाम्‌ ( सं° १. १९४. २१; १०. १७०. ३. )-द्ति fg शङ्ोदियात्‌, एतद्याहचछथेम्‌ "एकपातिन्धः'-इत्यु्यते । एकेकख we: प्रतोकान्धेतानि मिलित्वा शवतस; इति तात्य- are ॥ संख्यान्तरग्नमबव्युदासायोक्षमन्लगतां संख्यां प्रशंसति- “ता एकविंशतिर्भवन्ति"-इति । तां संख्यां प्रणंसति-“.रकविंथोऽयं परुषो दश We अहलयो दथ पाद्या भामेकविंशस्त भिम मामान मेकविंश' संस्कुरते"-दति। “भयं पुरुषः” aye. ent जौवनोपेतः, एकविं्तिसंख्याना मवयवानां समूहरूप- त्वाद्‌ “रकविंः-शस्युष्चते । (दश इस्नाः'- इत्यादिना तदेव अषटोक्रियते | ower मध्यदेशो नोवाश्मा वा ॥ ब्रचमपश्िका) ४।३॥ १४ अभिधौयते नमन्तः “airy एव denen PACT UU | | इति ओौमस्ायशाचार्यविरचिते माधवीये वेदा्थप्रकापे रेतर्यब्ाद्मशस्य प्रथमपशिकायां चतुर्थाध्याये दितौयः खर; ।॥ 2 ( १९ ) ॥ ॥ अथ दतौोयः Sw: ॥ खक्तं॒द्रप्पस्र धमतः समसख्बर्रिति मव पाव- मान्यो नव वै मायाः wramteaf acu वेनञ्चोदयत्पृश्चिगर्भां इत्ययं वै बेनोऽख्माा । जर्ध्वा अन्ये प्राशा वेनन्ववाद्चो ऽन्ये तद्यहेनः'भाणो वा अयं सब्रामेरिति तश्ान्राभिस्तत्रामेर्नाभित्वम्‌ प्राय मेवाश्िं लदधाति पविभं ते विततं बह्मशस्यते।तपो- विं विततं दिवस्पदें ' वियत्पविचं धिषणा wa- न्वतेति पृतवन्तः माखास्त इमे ऽवाच्दो रेतस्य मवा पुरौष्य इल्येतानेवास्छिं्हधाति ॥ ३ ( २० )॥ भवेकासूक्षगताः का्िंहचो विधन्ते-“खक्ते zee waa -समसखरजिति नव पावमाश्चो नव वे प्राशाः प्राणामेवास्िंस्तदः आतिति मस्मिन्‌ खक द्रष्ये तिक्ते ( सं €. 92.) १४ ‡ ` ॥ रेतरयत्राद्यणम्‌ ॥ ` -पवमानदेवताका ऋचो नवसंख्याकाः ; अतः संख्यासाम्यात्‌ तत्पाठेन “aia प्रवग्गाभिमानिनि पुरुषे नषच्च्द्रव्रसतिनः प्राणान्‌" सखथापयति.॥ saat ad विधस्ते-“्रयं वैनख्ोदयत्‌ barat इति” दति । एतस्मन् गतस्य वेनशब्दस्य afin मभिप्रेत्य प्रशं सति- “भयं वै वेनोऽखादा जरा भन्ये प्राणा वेनन्यवाद्धो.न्ये ; AAA: प्राणो वा wa सन्नाभेरिति तस्मावाभिस्वव्राभेनांभित्वम्‌ प्राशमेवास्िंस्वहधाति”-इति। शरौरमध्येऽवखितं नाभिं we- नाभिनौय प्रदशंयन्‌ “भयं वै वेनः'--्त्युष्यते । तस्य aaa कथम्‌ १ इति चेत्‌, उच्यते ;- अस्मात्‌" नाभेः “agh “अन्धे प्राणाः चस्ुरादयः केचित्‌ प्राणविशेषाः “वनन्ति चरग्वि, तथा नाभेः “wary: अपानवायुादयः केचिद्‌ "वेनन्ति चरन्ति । तस्माद्‌" वेनन्त्यस्मादवधिभता चराभेरितिब्युत्पद्या वनशब्दवाश्यो नाभिः । नाभिशब्दवाच्चतवं कथम्‌ ? इति चेत्‌, तदुच्यते ;- “भरयं' नाभिः प्रायाधारत्वेन स्यं wren: “ay इतरानुह वत्ति- नोऽधोवत्तिंनख प्राणानुदिष्य प्रत्येकं (नाभेः नामषौरितैयवं aefaa मर्यादारूपल्वेनावखितः ।` लख्माद्‌" भयं Beane नाभिः भवति । भेव भोति कुर्वित्यभिपरेत्य मर्यादात्वेनावखान भेव “ata? नाभि्द्‌प्रठत्तिभिमिन्तम्‌ । तस्मादयंवनदति-मन्व- पाठेन प्राण aa “अस्मिन्‌ wae’ सापयति ॥ अथेकन्र TAHA खगदयम्‌, Wa समानता भेका खच विधाय we प्रशेसति-“प्रविव' तै बिततं ब्रह्मणस्पते, `तपो- ष्यविच्र' विततं दिवसे, faanfaw fare catia पूतः वन्तः ; प्राणास्त इमे ऽवाश्चो Levent AT, प॒रो इतेयतानेवाच्छि- uy waeafeat isis १४९ सतहधाति'?-इति (to <.८१. १,२.)। अज “वियत्पविद्रम्‌"-इल्येषौ श्राखान्तरगता arate परिता ( भाष्य Ate ४.६.३२. )। जिष्वमप्येतेषु मन्तेषु छदिवाचिनः पविषरशग्दस्य विद्यमानत्वादेते “पूतवन्तः' यच्चपुरुषस्य प्राणस्थानोयाः। पूवं मुदाताः (१४७ Ts नव ) wafater यज्ञपुरुषस्य नाभेर भाविप्राशस्ानोयाः | पवितं ते वितत भमित्याद्यास्रयो मन्ाये सन्ति, "ते इमे नाभेः arg, अधोदेशप्राणस्यानौयाः। तषु रेतसे हित एकः प्राणः #, मूत्राय feat ऽपरः प्राणः । तयोरुभयोर्गोलकहारस्वैकलत्वेऽपि wetefeater wre निर्देशः । हारान्तरसश्चारो gare हितस्वृतौयः प्राखः। ‘xf’ उक्तान्‌ “एतानेव Hy प्राणान्‌ मन्त्रयपारेन ‘afar wat स्थापयति ॥ २॥ दूति यौोमद्धायणायविरचिते माधवोये वेदार्थपरकाशे रेतर्यत्राह्मणयख्य प्रथमपञ्चिकायां चतुर्थाध्याये Bara: BW ॥ २ (२०) ॥ ॥ अथ चतुथः खण्डः ॥ गणानां वा गणपतिं हवामह इति ब्राह्मणस्पल्यं ब्रह्य वै बडस्पति त्र ह्यसैवेनं त्गिषज्यति मथश्च यस सप्रयश्च नामेति घर्मतन्वः सतनु मेवेनं aq , # (tae: ) "तं हितम्‌ -दति ato ५.१. ५। १५० ॥ एितरेयग्राह्मणम्‌ ॥ aed करोति Tae माजभारा वसिष्टः भरदालो वृषूदाचक्र भम्नेरिति बृहटद्रथन्तरवन्त मे वैनं तत्करो- wad त्वा मनसा चेकितान fafa प्रजावान्‌ भाजापल्यः' परजा मेवास्िंस्तदधाति काराधोवा- श्विना वा मिति'नव विच्छन्दसस्तदेत्न्नस्धान्तख्थं विशुद्र मिव वा अन्तस्य मखोय बूव Teale as तस्मादेता विच्छन्दसो भवश्येताभिर्शाभ्विनोः 'कच्चौ- वान्‌ मियं धामोपागच्छत्‌ स॒ परमं लोक मजय- दुपाश्िनोः पियं धाम गच्छति' जयति परमं लोकं य॒ एवं दा भाल्यग्निरुषसा मनौक मिति aa पौपिवांस मश्विना घम मच्छेलभिरूपं sare ऽभि- ai quay तदु Sed Fa faa, वीयं मेवा- सिं सतदधाति। यावाेव तदिदधं ate इति सूक्त wat va कर्णाविव नासेवेलयङ्कसमाख्या य मेवा- faiufefgarfe दधाति तदु ted वीयं वै बिष्टब. वयं मेवाश्विंसतहधातीरे दावापुथिवी पुर्वचित्य दूति am मग्निं aa सुरुचं यामन्निष्टय safe? ' यदन्ञे ऽभिरूपं carey as जागतं जागता वे पशवः | पशुनेवाख्िंसहधाति याभिरसु मावतं याभिरसमु मावत मित्येतावतो erafiaat 'कामान्‌ दहशसु- ॥ प्रथमपश्िका। gis a १५१ खाभेवास्धिंखलदहधाति तेरषेनं तत्‌ समदं यत्य ङ्रच- दुषसः पुश्चिरयिय sft उचितवतौ रुव मेवाश्धि- स्तहधाति' द्युभिरक्तुभिः परिपात मश्मानिद्यु तमया परिदधात्यरिष्ट भिरशिना सौभगेभिः तन्नो मिवो वसखो मा मन्ता afefa: faa: पृथिवौो va दौरित्बेतेरेषैनं तत्‌ कामैः समर्यतौति नुपू पटलम्‌ ॥ ४ (२१ ) ॥ अथ anfater विधातव्याः ; ततैकोगविंशत्युवं॑ सूक विधत्ते-- “गलानां त्वा गणपतिं waaay दति ब्राह्मणस्दत्यम्‌, ब्रह्म प हस्मति््रद्मशेवेनं तद्भिषच्यति" इति । तस्िन्‌ aw (Ho २, २३. ) प्रथमाया We: ठतोयपादे “ज्येष्ठराजं ब्रह्मणां ब्रह्मशस्मते--इतियरूयमाखत्वादिदटं ae ब्रह्मणस्तिदेवताकम्‌#। ‘ww वे'-दत्धादिकं पूववद्‌ व्याख्येयम्‌ ( १४४ To १२ te ) ॥ ठचानमक॑ं arent विधन्ते- “प्रथ यस्य सप्रथ नाभेति were: wag Aad तत्‌ wed करोति”-ष्ति । wha सूले ( सं १०.१८. ) पठिताः प्रथशेत्वादयस्तिसखर wat (१-- २) वध तम्बः' wa शरोरख्यानोयाः । "तत्‌" मग्बपाठेन “Tae wae” ‘aaa? शरोरोपेतं "करोति । सतु मिल्वस्यैव व्याख्यानं सरूपम्‌' . afai यडा, तस्िन्‌ शरोरे योभनरूपसदह्ितं wae’ करोति | अख्िन्‌ ae ॒प्रथमदितीययोः ऋवो्यौ चतुर्थौ पादौ, ताव- नानि मि , # Bq खक्‌--'जखानां ला मखपति*. warns कविं कवौना स्पमश्रवणमम्‌ | as राजं We HTT आ नेः खत्रतिभिः सौद सादनम्‌ ॥'-इति । १५२ + # रेतरेयब्राह्मणम्‌ ॥ wer प्रथंसति--““रथन्तर माजमारा वसिष्ठः, भरदाजो हडदाचक्रं अरमेरिति ; aware Aaa तत्करोति"- इति । सामहयवाः- चिनोः रथन्तरशब्दहच्छब्दयोर्र शुयमाणत्वात्तत्याठेन Wat सामदइयोपैतं करोति # ॥ | aqme gaat विधत्त-“अपश्य' ला मनसा चेकितान मिति प्रजावान्‌ प्राजापत्यः; प्रजा भेवासििंस्तहधाति"- इति । पतत्‌-सक्गगतानां तिसृथा wat (ao १०. १८३. १- २) एधम्विनियोग माण्बलायन भार “अपश्य waaay यजमान मोक्षते, हितोयया पीं, ठतोययाऽऽानम्‌"-इति (ate ४.१.२.) । भस्य च सूक्रस्य षिः प्रजावान्‌-इतातना- मकः। स च प्रजापतेः yal तदोयपाठेन प्रजां सम्प्रा दयति ॥ | सखज्ञान्तरे नवसह्या ऋचो विधत्त -“काराध्ोवाश्विना वा fafa नव विच्छम्दसस्तदेतच्यश्नस्यान्तस्यं विच्तुदर भिव वा wae मणोय इव च खवोय इव च तस्मादेता विच्छन्दसो भवन्ति"-षति। काराधदित्यस्मिन्‌ aa विद्यमाना ऋचो नव- wernt: ( सं ° १,१२०.)। ava विविधेन छन्दसा gat: । तच्च विविधत्व मनुक्रमणिकाया सुक्तम्‌--““भ्राद्या गायकौ, हितौया BHI, तृतौया-चतुष्यौ काविराणनषटरूप्यौ, पञ्चमो तनुशिरा 4, © तद्व सामयं सासगाना AIT २.१. २१; १. १. tel तथयोर्योन्विचौ ठु we WTO २.१.५४. १,२। तयोविंघायकवचनानि ब ता०ब्रा० ७, ६.६, ५। ` † भ्रमं छन्द्खिपदा मायबी'-दइति ( १.६. ), .मध्यमयेत्‌ ककुप्‌"-दइति ( १.९. ), ‘area जामत: काविराट्‌'-इति ( ४.५. ), “मव दैराजबयीदशरे बटरपौ इति ( ४.९. ), (एकादथिनीः परः षटूकशगुचिरा'- इति (३.३. ) च का Wo अ०। ॥ प्रधमपञ्िक( 1 ४।४॥ १५४ खच्यसरोरुश्िग्‌.#, विष्टारददनो, क्तिः, विराट्‌ t,. fret गायत्राः $ इति । यखखप्येतद्‌ wens aay, तथापि भवै- वर््चोऽजापैचिता इति wage | "तदेतत्‌ aay, प्रवया ख्यस्य ‘are “भन्तरूबम्‌' उदरगतावयवखरूपम्‌ । लोकेऽपि अन्तस्य शरोरमतमध्वखावयवजातं, ‘frees मिव वै विषिधत्वेन तारत- ग्येन स्वल्प भेव भवति । तव्या, किञ्िग्मांसनाध्यादिकम्‌ wavy अत्यन्तं an Aa भवति ; मन्धश्च मांसनाश्या- दिकं ‘wala इव चः अत्यन्त wa भेव भवति । यस््ादुदरगत मवयवजात मोदम्‌, “तस्मात्‌ तत्स्थानौया “एताः wet “विच्छन्द्सो wafer उसमलोकप्रासिष्ेतुत्ेन ता wa: अशंसति-““रताभिहाण्विनोः कश्ौवान्‌ पियं धामोपागच्छछत्‌, स परमं लोक मजयद्‌'-इति । "क्तौ वान्‌' इत्येतत्रामकः arfy- efi सख च काराधदिति- एतयताभिः wierd कत्वा (अण्विनोः यत्‌ ‘far धामः खानं aay ततस्ताभ्या मनु्टहोतः ततोऽप्युत्तमं लोकं जितवान्‌ । रएतद्‌-वेदनं प्रं सति-““उपाश्चिनोः प्रियं धाम गच्छति, जयति परमं लोकं य -एवं Aza a | पच्चर््चं dara विधम्े-- “रा भात्यम्निरुषसा attr मिति qay’-xfa (de ५. ७६. १४. ) । भभिष्टवाथें पठे- दिति aia द्रव्यम्‌ प्रथमाया खचखतुथ॑पाद' पटित्वा o at wa यदपि पादसष्ययोणिक्‌ न भवति, तधाप्यदरसष्ययोख्डिगिव्य्धः | † ‘afedtrat eat वि्ारहडतौ-द्ति ( ५. ५. ), “जागतावषटकश् क्तिः'-इति (.४. ३.) 'दशकाखरयो विराडङेकादशका वा-इति (४.७. ) च कार Go To | .. ‡ दश्म्वायासिली गायकाः ; परं नेह विनियीज्याः | Re १५४ 4 एितरेयव्राह्मणम्‌ ॥ . तग्धुखेन aa प्रणंसति--“पोपिवांस afar wh awarfir wa, ray sited तत्सग्चम्‌"-इति i हे भण्िनी ! ‘Af वांसम्‌' भभिप्रह् “rin we’ weir afiatrt मख्िन्‌ एयदेऽवगम्यते 1 एतत्‌ aw प्रवगास्यागुरूपम्‌ । ENT छन्दः ्रश्रेसति-- “ag aed ata वे free ata मेवास्मिंद्हधाति” इति । ae we सूकम्‌ ॥ wee सृक्तान्तरं विधत्त--“श्रावाशेव afend ate इति UM मत्तो wa वर्शादिव नासेवेत्यङ्कसमाख्याय मेवासिंस्तदि- न्द्रियाणि दधाति"-इति ( de २. २९. १- ८. ) । तस्व सक्तस्य पञ्चम्या खचि दितोयपाद एव माजातः-““अच्चौ इव चक्षषा यात मवाक्‌"-दति। षष्ठया खचु्र्राै मेव माब्रातम-- “नासव नस्तन्बो रचितारा कणाविव सुखुता भूत मस्म ”-द्ति । एवं च सति षङ्समाख्याय aa अधिकर्यनासादिरूपाण्ड- क्रानि पमः स॒मः कथयन्नेव 'भस्मिन्‌" चग" ‘sheaf खाय- यति) aad छन्दः प्रशं सति-“तदु fet वोधे 8 free ard मैवा्धिंस्तदधातिः- इति ॥ wating पक्षान्तरं विधत्त- “क ararefirat पूर्व चित्तय इति gery’ ( सं०१.११२.१- २५. ) efi प्रथमाया ऋचो दितौयपाद ger तहारा सक्ष प्रशंसति “अमि aw ged यामजिटय इत्यभिरूपं gow ऽभिरूपं waaay” इति । भनि भित्यादिक्े हितोयपादे ‘gee’ चर्म्‌-दति भोभन- दौतियुक्षः प्रवगः पठितः; तस्मादिदं am मनुरूपम्‌। तरसक्षगतं छन्दः प्रथंसति-- “तदु जागतं जागता बै पशवः पशूनेवास्िंस्तह- धाति?-दति। पुरा कदाचित्‌ सोम ae gets गता ॥ प्रचम्मपञ्िक्षा। ४।४॥ १४४ जगती ; AAT मक्षा सतौ पदम्‌ Stet च माहृतवतौ ; weary पश्वः" जागताः' । एतच कटूखेत्यगुवाक्े तेत्तिरोयेः समाच्ातम्‌-- “सा पशभिख Shear चागण्छत्‌ ; werent छन्दसां पशव्यतमा"- ति ( सं° ६. १, ६, २.) । भतस्तदोय- पाठेन पशयन्‌ सम्पादयति । सृक्षगताख्यृु wate freer मे सुपजोग्य सूल प्रथं खति -““याभिरसु मावतं याभिरजु मावत मितेतावतो हाजाश्जिनौ कामान्‌ दष्टशतुस्सानेवास्मिंस्तह- धाति; Stat तव्मश्यति-इति । भस्य gee प्रथमाया afe हितोयार भेव माष्मातम्‌--“याभिमेरे कार sire जिन्वथः सतामिरू घु जतिभिरण्िना गतम्‌"-्ति। तस्य मधैः-डे अग्िनौ ) gat 2 ड > अ |^ | = ॐ =. a \ 2" च 2 ~. eae 3 =-= - 234 ॥ प्रथमपञ्िक्षा । ४।९॥ १८६ अलेन प्रोक्षण माप्यायनम्‌। एवं सति ay’ क्र.र माचरितं, oy सवम्‌ "एतेन प्रोचशेन (भाप्यायज्िः शमयन्ति ; भपिच ‘ud’ सोमं ‘ata | मन्वस्वाय मधथेः- हे सोम ! देव !' cara ते लदोयः ‘ig, तदवयवः “भाप्यायताम्‌' वर्धताम्‌ | कोटशायेन्द्राय १ 'रकधनविष्ैः सोमरूपं यदेकं धनं तदेति विन्दते वेति एकघनवित्‌, aa एकघनविदे, (तुभ्य त्वदथेम्‌ ` "इन्द्रः" वर्धताम्‌, wer च त्वं" ate) wey अस्मान्‌” ‘aver eae, ‘Saar’ यज्नप्रतिपादकग्रन्यधारशशक्धा च "बाप्यायय' वधय । हे (सोम! देव! तेः aie’ Bigs wat क्रियायां sta: ‘gaa’ अभिषुयते सा gat ‘ey उत्तमा समातिविषया wa . यस्यां सुरायां खेयम्‌ ‘sea’ । तां सुत्याम्‌ seay ‘ata’ mya; विन्न मन्तरेण समातिपर्यस ae faaa fafa (ato do ५,७,१, ) 1 ओौतः इतिशब्दो ara, समाष्य र्यः & समन्वक' fase विधत्त--“दावाणथिव्योवा एष गर्भो aq सोमो राजा, तद्यदेष्टा राय Ter वामानि प्रेषे भगाय ऋत खत- वादिभ्यो मुमो fea नमः पृथिव्या इति प्रस्तरे निहवते ; यावा- एथिवोभ्या भेव तच्रमस्कुवेक्यथो एने वर्धयन्तेव व्धंयन््येव"-इति । यः Gat राजा एषः" 'यावाटचिव्योः एव "गभः" ; ‘ae’ यस्मा- देवं तत्‌" तस्मात्‌ Wace TAY एतन्नामक्षे. aiged निङ- वते" सम्प्रणयन्ति, नमस्कारोपचारं कु्युरित्यर्धः । तदेतत्‌ श्यावाः एथिवीभ्बा मित्यादिना खष्टोक्रियते। अपिच ‘ow’ द्यावाणयिष्यौ विभिन्राः--“अ० शर we", “प्यायय सखीन्‌", “पत्या मजौयः-दइति । “MT मेवेता मागां aft च तव्राद्मखम्‌ ( तै ०सं०९.२.२. )) Maes “gear wily Kas । १९२ ॥ एेतर्यत्रह्मणम्‌ ॥ qua saTeqa waaay निडवप्रकार wager दर्भितः- “रथ frgat—efaa वेदयन्ते wert निधाय दचि- शान्‌ पाणोगु्तानान्‌ AAT सव्यान्‌ नोच TET रायः प्रेषे भगा- येति"? -इति (ओौ*११.१.१२. ) । भस्मादसभुदय भिच्छतौतय्टा प्रस्तरः सोमो ai देशौति पद मध्याषह्त्यम्‌। शे ‘a! doo १, १. ५. ) । (जागताः - शत्या दिकं पूर्ववद्‌ वाख्येयम्‌ ( ५२ ए० )। चतुर्थपाद wae प्रशंसति-- “वनेषु faw faa’ fan विश दत्यभिरूपा ; care ऽभिरूपं तच्छख्दम्‌"- षति । भन्न तस्सदेश्यवाचिनो वोायुक्षस्व षिट्‌शब्दस्य शुयमाणत्वात्‌ fa" प्रत्यनुरूपत्वम्‌ ॥ tal जातिभेदेन प्रथमाया ऋचो व्यवस्था मभिधाय जातिज्रय- साधारणभूतां दितीया ad विधत्त-“अयमुष् प्र देवयुरित्व- ae fr (do १०. १०६. ९) वाच॑॑विखजते"-दति । ate MATHS यदाच उपांशुत्वं विहितम्‌ ( ces vo ), तस्यास्मिन्‌ . ॥ प्रथमपश्चिक्रा। ५।२॥ RoW काले fran fart§—oaqe भोति । “wag ष्य- शत्येतस्या सचि उपांशङूपां ‘ard’ fren । तदेतद्प्रशंसति--“'वाम्बा अगु ब्‌ वाचेयव aera विदजते”-इति। “wag Ware WATT च्छन्दस्कत्वात्‌ WW वागरुपत्वस्य wyfanfacaeygy ब्‌- रूपायां वाचि qa उपांशष्वनिरूपं ‘are? तश्मन्पाठेन ‘fare et एतम्मन््गतप्रथमपादस्य FAUT मनुष्य UTE — “TT | दति यदाहाय मु स्यागमं या पुरा warterare मित्येव aera wae cf aerate: “अय॑-शब्दोऽव् स्रौ लिङ्गत्वेन परिणेयः; तच्छब्दपर्यायस्य त्यच्छष्दस्य टाबन्तस्याकारान्तः स्यः'-ष्ति रूपं भवति । एवं सत्यय सु ष्य इति aan ‘Gere ay ‘ara’ देवतेयं ‘ad । कथ मिति तदुख्यतै-- पुरा गन्ध्ंषु' ase "वाक्‌ “ware” खितास्मि, ‘ar सेय भेवागमम्‌, ददानो मागतास्मौति | अतो वाम्देवताया एव सुच्यमानत्वात्‌ भत्राशैर्चो वाग्बिसर्गेऽभि- युक इत्यथः ॥ aan खच ferd’— “भय मम्मिर्रुष्यतौत्ययं वा भम्नि- ररुष्त्यतादिव जग्मन द्त्यमृतत्व भेवास्मिंस्तदधाति”-इति | “भगुब्रयात्‌"- दति, भरुक्षसखलेष्वगुवत्त॑ते । एतत्पदायप्रसिद्' वे” शब्देन दशंयति- रय भिति (सं०१०.१७६.४.) । “भयं प्रणोय- मामः 'अग्निः' यजमानम्‌ उरुष्यति कर्मनिष्यादनेन र्षतोत्येतत्‌ प्रसि्म्‌ । दितौयपाद मनु ॒तात्पयै दथयति--भमूतादिति । “भमुतात्‌' मरणरष्िताद्‌ देवतारूपात्‌ HAA, यथा TAT TATA ; # आश्रलायने तु अभिप्रणयनौयाना भासां water मेव पाठादनन्तरं वाग्विसर्गो विडितः। तथाहि तत्‌ सूवम्‌-*° परिधाय, तञ्ित्रेवासम safe, भूर्शुवःखरिति वाचं बिद्धजैत'-दति २, १७. to | २०६ ॥ एेतर्य ब्रा शम्‌ ॥ न fe मरणरादहित्यादधिका cn क्षचिदस्ति, तहदिय afi aga Tae: | "तत्‌ तेन मन््रपाठेन “ayaa Ha’ देवत्व भेव 'अस्मिन्‌' यजमाने सम्पादयति । दितोयारै मनुवदति--“स्ह- सञिस्षोयान्‌ देवो जोवातवे wa sfa; देवो qa एतच्नो- वातवे क्तो यदनमिः”-इति । ‘ea’ afer: “जोवातमे' अस्माकं जोवनौषधाय सह सित्‌ प्रबलादपि पुरुषात्‌ (सष्ोयान्‌' भति- waa प्रबलौक्लतो निष्पादित इतुर्राश्स्या्थः । त मिम मर्धः विख्यष्टयति- देवो tia इति । योऽग्निरस्ति, “एषः दैवः' एतै- नोत्तरादईैपाठेन जोवनीषधाय सम्पादितो भवति ॥ qaqa wa: gaa पठति--“शदकायासत्वा पदे वयं नाभा एथिव्या भधोतिः-इति (do ares) एथिव्याः नाभा भूमिखयानात्‌ प्रागुत्तरषेद्यां नाभिस्थानोये frat: ॐ भने! ait निधौमदोति वद्यमाणपादेन सम्बन्धः। नाभिरेव fafa व्यते--श्ायाः ae इति। carmel गोवाचो; saret waa गौर्वा अस्यै शरोरम्‌-इति yaa “se ऽनन्तः सरस्वति?-इति वाङ्नामसु चरतल्वात्‌# | तस्याः पदं pafaaite- नेन प्रशस्तम्‌ ; “सा यत्र यत्र ग्धक्रामत्‌, ततो टत मपोष्यतः-इति ( तै०सं०२.६.७.१.१ ) श्रुतैः । तत्पदरूपत्विशेषेणोष्तरवेदिनाभिः * Freeh एथिवी-बाक्‌-अघ्नगी नामस भावात FBT पदं ( १,१.१५; ११.३२; र १३; ११.७.)। fama (८.२.१०. ) (तिल्ली रव्य = भारतीडासरखत्यः। ‘sar AUS माता-इतख ( क ०स ०५.४१.१९. ) भाष्यं ^“ शक्ता" भूमिः, ‘que’ dere ‘aver’ निमाचौ । यदा शन्छा' गोङूपधरा मनोः पुचरीत्याहः। यदा que’ सरस frat ‘sar’ माध्यमिक वाक्‌"-द्व्याइ सायणः। मनोः पुचीतयतिडासिकविवरणन्तु बाजसनेयिमस्तेत्तिरौयावामनन्ति ( mete Ale १. ८.१.७-११ ; ae स०२.६.७.१. )। + “छतपदौव्याह यदेवाखं पदां wa aie, तस्मा्व माइ '-्ति ho He २, ॥ प्रचमपञ्िक्ा।५।२॥ ३०७ प्रशस्यते । यदा, Mare गोः पदपांश्रस्यां नाभौ प्रिप्यत ति तत्यदसशूपत्वम्‌। नाभेः पदरूपतवं विशदयति- “एतदा इका- यास्मदं यदु्तरबेदौनाभिः"दति । ढतौय॑ पाद मनु व्याचष्ट -- “जातवेदो निधौमषोति निधाख्वन्तो wa’ भवन्ति-इति | ‘aay अभि वेदिनाभौ ‘frauen’ खापयितु qeret भवन्ति ऋत्विजः ; तस्मात्‌ .निधौमहि"-'इति' रुपपन्नम्‌ । aqua मनुख व्याचष्ट --“भगमे हव्याय वोरव इति war हि wey भवतिः-इ्ति। डे भने! wate at frie qai- waa: । “व्य” "वच्यम्‌ ate Geta भवन्‌ अनिः ; तस्माद्‌ ‘area इतिः एतदुचितम्‌ ॥ पञ्चम्या ऋचः Tate पठति - “भने विश्वेभिः खनक दैष- रूीवन्तं प्रथमः सीट योगि मिति ( do ९६.१५.१५.) विश्वेरेवेनं aga: खशासादयतिः-ति i ‘eaten’ शोभनसेन्धोपित ! . डे way ‘fina भिः' wt: "देवैः" सह प्रथमः" qe: सम्‌ ‘orat- वन्तम्‌' satan was दि-नाभिखानं ‘ate’ प्राघ्रुहि । तत्पाठे- नोक्ना्ेसिचि' दर्णयति-- विष्वं waa तदिति । ठतोयचतुर्धपादौ maar ष्माचष्टे-- “कुलायिनं दतवन्तं सविर इति कुलाय मिव श्ल त्यश्च क्रियते, यत्वेतुदारवाः परिधयो गग्गुलूष्यासुकाः सुमन्धितेजनानौति aw गय यजमानाय साध्विति यच्च भेव nese प्रतिष्ठापयति?-इति कुलायो vty’ पश्चादिनिवास- शानसटगं तत्‌सखानौयम्‌, यन्नो तवाम्‌ तं waa’ ow सविते प्ररकायानुष्टातरे यजमानाय तदुपकारा्थ' “साधु नय सत्य' निष्या- त्र ts ee ¢.0,8 | ‘Aearay एतं We समतिष्ठत, तस्मादाह wWarelfa’—xfer were त्रा० १.८.१.२६। 'इ्वोषौक्छा श्वौ इतपदौ शुषन्'-इति च we सं° १०.७०.८ ; Wao Te ७.२७,१। — Rou ॥ एेतर्यब्राह्मणम्‌ ॥ दय । यत्‌ कुलायिल्लं ठतौयपादे ऽभिहितम्‌, तत्‌ कुलाय मिव इत्यादिना स्पम्टोक्रियते | पित॒दारः खदिर इतके, @aere- we इत्यन्ये ; तव्सम्बख्िनः पेतुदारवाः' परिधयः' अस्या सु्रवेयां स्थाप्यन्ते । TTY प्रसि धुपसाधनम्‌। जणासुकाः भविसम्बन्धि- रोमविेषाः। सुगन्धितेजनं ठणविशेषः ; यस्य मूलानि ae काले पानोयमध्ये स्थाप्यन््तं । एते sacaat स्थापिताः सम्भाराः #। यथा कुलायः काषढणादिभिरनिष्याद्यते तददजर यज्ञ परिधिकाष्ादिसङ्वावात्‌ कुलायिल्म्‌। aw नय०--°दइ्तिः चतुधेपादे यव्यदुक्षम्‌, तेन we भेव ‘ay’ (ऋजुधा ऋजुप्रकारेख ufafed करोति ॥ ष्या ऋचः प्रधमं पादं पटित्वा व्याषष्ट- “सोद wie: ख उ लोकै चिकित्वानित्यशिवं देवानां होता तस्यैष खो लोको यदु्तरषेदोनाभिः"-इति (do ३. २९. ८.)। S होतः" होमनिष्पादकामे ! “चिकित्वान्‌ विन्नानवान्‌ लं ख उ लोकै स्व कोये एव साने, उत्तर वेदिनाभिरूपै ‘Ale’ उपविश । भम्ने- देवद्ोढत्वात्‌ उत्तरषेदिनामेस्दोयसथानत्वाचच प्रथमपादः उपपन्नः । fetta मनुद्य तवतयस्य AINA यजमान- परत्वं दर्थयति- “सादया aw सुक्ततस्य योनाविति यजमानो वे यन्नो यजमानायैवेता माशिष माशास्ते'?-इति । ‘aw’ यष्टारं Gas योनौ पुण्यकश्धणां स्थाने सादय' ₹हे भग्ने ! स्थापय | wud दति व्युत्पा यज्नशब्टः सवे amar, इह तु यजतोति UTM ASC माचष्टं ; अतस्तदर्थं भेवाशोः प्राथिता भवति । उन्षराच्च मनूद्य तच्रत्यस्य॒वयः-गब्दस्य प्राणवाचितवं * दमा एवाप्रिसभ्भाराखं निरौयसडितायां च साख्यायिका; षमानाताः (६,२,८.) | ॥ प्रधमपश्िक्षा।५।२॥ Boe Hata — Vara sary SA यजास्यग्ने हश्दयजमामे वयो धा इति; wrath बै वयः, प्राश मेव त्यजमाने दधाति” -इति । देवान्‌ वैति कामयते इति ‘Vara,’ Safa: Saar!’ तवं रेवप्रियल्वात्‌ देवान्‌ इविषा core’ पूजयसि । यजमाने 'वयः' प्राणं awe’ अधिकं यथा भवति तथा धाः" धेहि खापय । अन "वयः -गन्देन प्राश suena ; वाख्यादिवयोविशेषडतोरायुषो निमि्तलात्‌ । “यावदस्िन्‌ wot प्राणो वसति, तावदायुः-इति शतैः @ । सस्माद्स्तरारैपाठेन प्राण भेव यजमाने स्थापयतोति a सपम्या ऋचः प्रथमपाद मनुद्य व्याचष्ट --““नि होता शोढ- wea विदान इति ( सं०२.९.१. ) ; Whaat देवानां होता, तस्यै तद्ोद्रषदन यद््तरषवैदोनाभिः”-इति ! (होताः होमनिष्यादकः ‘aft: > ताष्टशस्य खस्य होतुः सदने aware cucafe- भामिरूपे .विदानः' क्रियमाणं art विचारयन्‌, असदिति wer Meare: । “भमग्निवे"-दत्यादिव्याख्यामं विसखषटम्‌। fret’ पाद ममुद्यासददिति पदं व्याचष्ट “त्वेषो दौ दिवा असदत्‌ सद्व sera fe स afe भवति'इति । कौहशोऽग्निः १ ‘aay खयं दोष्यमानः, Shear अन्येषामपि दौपकः, सुदक्ष, सृष्ट, कुशलः! लादणोऽभ्निः भासकः" वेदिता भवति । “स afe तस्िन्‌ we: यनकाले सोऽग्निः, यस्माद्तरवेदिनाभेः Waa: तस्माद्‌ .ससदत्‌- दत्युचितम्‌ । ढतौयपाद मनूद्य वसिष्ठशब्दाथें दशेयति--अदब्ध- व्रतप्रमति्वसि इत्यन्निर्वे देवानां वसिष्ठः”-द्ति। अदब्ध fearchet at कणि प्रक्षष्टा मतियेस्यामेः सोऽयम्‌ “अदब्धव्रत- प्रमतिः", "वसिष्ठः अतिशयेन निवासष्ेतुः । शविरवंहनेम वानां * ‘ara हि भूताना arg: -sarife ao आर० ८. ३, । x0 | २१० ॥ रेतरेयत्राह्मणम्‌ ॥ स्वसखसाने निवासष्ेतुत्वाद्‌ भनेवंसिष्टत्वम्‌ । चतुथं पाद मनुद्य व्याचष्ट --“सषश्सखम्धरः शचिजिश्नो अम्निरित्येषा wa भस्य सहस्रम्भरता, Tea भेक सन्तं agar विरन्ति”-ष्ति । भयम्‌ ‘afa, बदुषु धिष्णोयपु विहितः सन्‌, भनेकसखरूपभरात्‌ ‘awer- WIT!) मन्पूवहविःस्लोकारेण “शएविजिद्धः' ; शुचिः wer जिद यस्यासौ शचिजिद्वः। खरूपेशेक भेव सन्त भगिनि afar वद्धा विद्रन्तौति यदस्ति, एषैवामं : सषसरम्भरताः | वेदनं प्रशंसति- प्रद वे awe पोष माप्नोति य एव वेदः"-इ्ति । we awe: सङ्कयोपेतं पोषं" गोसुवणौदिपु्टि' वेदिता प्राप्रोति ॥ अष्टमो ad farti—“a’ टूतस्व सु नः परस्या इतु्रत्तमया ufcecurfa”-sfa (सं*२.९.२.)। त दूत इत्यनयान्तिमया भम्निप्रणयनोया ऋचः समापयेत्‌ # । हे भगे ! ‘a gay असि “भ्रम्निदेवानां दूत भासौत्‌"-दतियुमैः । ‘ay एव ay ware "परस्याः अतिशयेन पालयितासि | भवशिष्ट' पादत्रयं पठति- “त्व वस्व भा षम प्रेता, भने तोकस्य नस्तन तनुना मप्रयुच्छन्‌ grag बोधि गोपा इति?-इ्ति । डे षभ wert) (त्वम्‌ “भाः समन्तात्‌ "वस्यः" fraraeg:, ‘ata’ aya aig प्रेरकः”, “नः ware तोकस्य" अपत्यस्य ‘aga शरोराणां च “तमे' विस्तारे (अप्रयुच्छन्‌ प्रमाद मङुवन्‌ ‘Stay प्रकाशयन्‌ गोपाः” र्षकः o Fa यदस्ति “परिदध्यात्‌!-दति, cadre arent समापथेदिति । "सवे्री्मां परिधानौयेति विद्यात्‌'-दति ( were २. १६. ८. ) कल्पशास््रात्‌ | । - † तेत्तिरौयन्राद्मशे ( 2.4.2 ) ‘Rate: sera याः सामिधेन्य We: भालाताः ; तत्र “अभि दूते श्लौमहे ( We से° १, १२. १. etree ; तसा एब TAG WMT aera तेत्तिरौयरसंडितायाम्‌ ( २.५.८.५. ) (अभ्मिदेवानां दूत भसौदुशना काव्यः. ऽषुराण्णाम्‌ः-षतपादि | | | ॥ प्रयमपशिका।५।२॥ , ११ सन्‌ बोधिः बुध्यस्व, सवंदा चिन्तेऽगुष्डशटाशेत्ययः। omral wd प्रणसति-““सम्नि्े देवानां गोपा, म्नि भेव तत्‌ सर्वतो गोप्तारं परिदन्त > आसनं च यजमानाय च aaa’ विद्दामेतया परिदधा- त्ययो संवत्सरोखा Raat afer कुङते"-इति । ‘aw यस्मिन्‌ wate ‘gay उल्नमन्वमदहिमान' ‘faery, (रतया अन्तिमया समापयति, ख होता भम्नेदेवर्चकत्व मभिप्रेत्य अमां यज- मानार्थं afer भेव “सर्वतो carat "परिदन्ते' खोकरोति। किच “संवत्सरोखशा भेव" भस्मिन्‌ संवत्सरे निर गन्बर भेव एता “afer” aa कुरुते | न्युनाधिकसङ्याभ्चमं ब्युदसितु माह-- “ता रता अष्टावन्बाडइ रूपससदा एतद IW Taw aguaay, ama क्रियमाश खमभिवदतिःइति । waar: प्रकागशकत्वादेताघां रुप- waft: o | भाद्न्तयोक्छचोराठस्तिं विधन्ते-““तासां जिः प्रथमा मन्वा जिर्तमां, ता wen aaa, दादश वे मासाः संवलव्सरः, संवत्सरः प्रजापतिः, प्रजापत्यायतनाभिरेवाभो राभ्ोति य ad ae; जिः प्रथमां विरु्तमा मन्वाह यश्नस्यैव तद्‌ वर्सौ नद्मति, wer बलायाविख साय- इति | पूवेवद्‌ व्याख्येयम्‌ ( १०९ Jo ) ५२॥ इति ओमत्छायणाचा्यविरचिते माधवोये वेदाथेप्रकाणे रेतर्यव्राद्मणस्य प्रधमपश्िकायां पञ्चमाध्याये दितोयः खण्ड; | २ ( २८) ॥ * VATS ALT Sat पाटप्रकारदयोऽपि उपदिष्टा भाश्रलायभेन २.१९.६३--१० | २१२ ॥ ` एेतर्यत्राह्मणम्‌ 4 ॥ अथ Sata: Sw: x 'इविर्हानाभ्यां प्रोद्यमाणाम्या मनुब्रहोलयाङध्वयु- युजे वां ब्रह्म ys नमोभिरितयन्वाह ब्रह्मण! वा एते देवा aga यदविद्धाने (्रह्मरवैने vaqeas न वै ब्रह्मरवद्विष्यति tat यन्नस्य शम्भुषेति ss दावा- पृथिवीय ware तदाहूर्यदविर्डानाभ्यां प्रोद्यमा- शाभ्या मनु Tae कच्चयान्तुचं यावापुथिवीय मन्वेति ' द्यावापृथिवौ वै देवानां विने भासतां ते उ एवाद्यापि इविर्चाने ते हद मन्तरेण सवै इवि- यदिदं faa ' तस्मात्तचं॑द्यावापुथिवौय मन्वा यमे इव यतमाने यदैत fafa यमे इव Ha यत- माने प्रबाहुगितः प्र वां भरग्म्ानुषा देवयन्त ofa देवयन्तो शने मानुषाः प्रभरन्लासौदतं ख मु लोकं विदाने area भवत fared न इति सोमो वै राजेन्दुः सोमायैवैने एतद्रान्न भासदे ऽचीक्पदधि दयोरदधा saat वच इति' eager” छदिरधि निधौयत saat वच इति यटाइ' afer बे कर्मोकथ्यं वचो यच्छ मेवैतेन Takata यतखुचा मिथुना या संपर्य॑तः असंयत्तो aa ते चेति पुष्य- .# (एतद्‌ gw sft ग-पाठ; ; सायण्सण्छतोऽपि खात्‌ ? ॥ प्रचमपञ्िक।। ४५।३॥ २१९ तीति यदेवादः ya यत्तवत्पद ATS तदेवैतलेन शान्ता शमयति! भद्रा शक्तिर्यजमानाय सुन्वत इत्धाशिष arate विष्वा रूपाशि प्रतिमुख्चते कविरिति विश्वरूपा ware स रराग्धा मौश्चमालो sqqare’ विश्व मिव fe रूपं 'रराग्धाः शुक्र मिव च कष्ण मिव च विष्वं श्प मवरन्ध' आत्मने च यजमानाय च॑ aa विद्वानेतां रराग्वा मौचमाणो ऽन्वाइ aft at गिर्बशो गिर इय तमया परिदधाति! स asa इवि शनि सम्यरिभ्रिते मन्येताय परिदध्यार्दनम्नम्भावक्रा € शोतुख यजमानस्य च भार्यां भवन्ति Fas विद्ठाने- तया शविष्चानयोः सम्परिश्रितयोः परिदधाति यजुषा वा एते सम्यरिियेते' यद्विद्धाने' यजुषै- वैने एतत्परिशयन्ति तौ यदैवाध्वयंञ्च प्रतिप्रस्थाता चोभयतो Aen निहन्याता मय परिदध्यादब fe & सभ्परिथिते भवतस्ता एता अष्टावम्वाह शूपसखद्ा UAE TNA Tay यद्‌ रुपसखङं zona क्रियमाण सगभिवदति' तासां fa: प्रथमा मन्वाह faeuat ता STEN Wega हादश वै मासाः WaT: संब्यरः प्रजापतिः मजापत्यायतनाभिरेवाभी राप्रोति ब एवं बद्‌ ' विः प्रथमां विर्त्तमा aeare २१४ ` ॥ शितर्यत्राद्मणम्‌ ॥ यज्ञस्यैव तद्‌ aul नद्यति @a वलायाविखं- साय ॥ ३ ( २९ ) ॥ पथ हविधानप्रवन्तंनोया ऋचो विधातु मादी td विधन्त —“efartrnat wheres मनगुब्ररोत्याषाध्वयुः?-दति । हविः सोमरूपं weit धारयत इति हविर्दाने, इ शकटे । तयोः खरूप मापस्तम्बो दर्थयति-“प्रयुकषपूवं शकटे नयु ufaea- शम्ये प्र्तास्य तयो; प्रथमग्रथितान्‌ ग्रन्योन्‌ विखस्य नवान्‌ प्रन्ना- तान्‌ mama प्राग्वंश मभितः we मव्यवनयन्‌ परिचिते सच्छदिषो अवस्थापयति"- दति (११. ६. ३. )। तयोष्वि- चानयोः प्राचौनवंशस्य पुरोभाग सुपक्रम्यो्रदे णएपयन्त' नयनं भ्रवत्तनम्‌ । तदपि स एवाश--““प्राचो प्रेत मध्वर भितु्द्ग्ट्नन्तः प्रवत्त॑यन्ति"-दति ( ११. ६. ११)। तग्मवत्तनकाले भ्व्य होतारं प्रति ““हविद्ानाभ्याम्‌”- इत्यादि प्रेषमन् way ॥ होत्रा वचनौयाना मुचां मध्यं प्रथमा qa विधन्ते-- “as वां ब्रह्म yal नमोभिरित्यन्बाह ( do १०. १३. १) ; ब्रह्मा वा एते देवा अयुख्धत यद्विाने, ब्रह्मणेवेने एतद्‌ TER, नवे ब्रह्मणद्वि्ति“-द्ति। हे (हविर्धाने ? ‘at युवां aay ब्रह्मणा युनक्नोत्येवं मन्तं यदुक्त मेतत्पाठेन ब्राह्मणमुखेनेव हवि- धाने युक्ते भवतः; ga देवैस्तथाक्लतत्वात्‌ । “एतद्‌ उक्त ब्रह्मणत्‌' ब्राद्मणोपेतं wh नेव विनश्यति ; तस्माद्‌ युक्षो ऽयं मन्तः ॥ | दितोयाद्यास्तिसर ऋचो विधन्त - प्रेतां owe शन्धुवेति (do २.४१.१९- २१. ) ठच॑॑दावाण्धिवोय मन्वाडः-इति | ॥ प्रथमपञ्िक्रा। ५।.९॥ २१५ मध्वमाया चि द्यावा नः एथिवो इमम्‌-इति अुयमाणत्वादयं ठचो चावाषटथिवोयः। wer ववस्य हविधानप्रतिपादकस्वाभावाद्‌ वैग्यधिकरख्य faethe समाधत्त — “.तदाइयंदविदनाभ्बां WWATIRAT AY वाचाषहाध कस्मात्तु श्यावाएथिवोय मन्वा- डति ? arargfeat वं देवानां ड विद्चाने भास्तां, ते ड एवाद्यापि विदाने, & ङोद मन्तरेण aa इ वियंदिदं किच्च ; तस्मात्‌ ad ararufaaia मन्बाह"-इति । यच्यप्यत इविधानयोरनुकूलया वाचा प्रेष माह, तथापि श्यावाण्टयिवौयससुचो न व्यधिकरणः; प॒रा चावाणथिव्योरेव डविर्धानल्वात्‌ ` “द्यापि चावाणचिव्यावेव “ङविर्घाने'। तत्कथ fafa चेत्‌, उच्यते-यस्माज्ञोकै यवििश्िच- विरस्ति, तदिदं wa ते watw दावाणथिव्योः मध्यं Tea (तस्मात्‌, द्यावाएयिव्योहं वि्धानत्वात्‌, तदौयस्य wear युकम्‌ It । 7 | पञ्चमो wi विधत्ते-“यमे va यतमाने यदैत मिति (de १०.१३.२. ) ; यमे इव Wa यतमनै प्रवाइगितः”-इति | यम- शब्द्‌ एकस्या मातुरुदरे THATS शरोरदयस्य वाचकम्‌ | “AR Cy यथा लोके तादृश्यौ हे कन्यके सह वर्तेते, तथेभे ware 'यत- माने जगद्पकाराथं प्रयत्न कुवंतौ ; यस्मात्‌ कारणात्‌ ‘Vay श्रागतवतौ । “इति' एतस्य cee: प्रसिद इति ` “feet . दोतयति | जुगपदुत्पन्रकन्यकादयवदेव ‘ad’ ‘wary परस्परः सादृश्येन सदेव वतमाने ‘Tay प्रचरतः ; तदेतज्ञोके प्रसि भेव ema दितौयपाद मनुद्य व्याचष्ट --“भ्र वां भरश्मारुषा देययन्त डति देवयन्तो Wa मागुषाः प्रभरग्ति-इति। यच्छब्दस्य पूवपादे- $भिहितत्वात्‌ तच्छब्दोऽस्िन्‌ पादेऽध्यातव्यः । यसमात्‌ ATT २१९. 1 रेतरेयत्राद्मणम्‌ a काराथ प्रयतमानं fea, तस्मातकारणात्‌ (देवयन्तः यष्टव्यतवेन देवानिच्छन्तः ‘argo: ऋलिग्‌-यजमानाः, डे what ! ‘ai’ युवां श्रभरन्‌' प्रकर्षेण सम्पादयन्ति । रएतत्यदा्थस्य याच्चिक- प्रसिचिद्योतनार्थो “हिन्द: । दितोयाचै मनु व्याचष्ट — “arated ख सु लोकं विदाने, area भवत fires न इति; सोमो वे राजेन्दुः, Mass एतद्रान्र भासदे ऽचौक्गृपत्‌- इति । @ हविर्धाने ! उभे युवां प्रवत्तमामे सति खसु लोकं खकोय मेव खानं "विदाने ज्नातवतो (भासोदतं' aa खिति प्राघ्रुतम्‌। "नः अखदौयाय ‘wea’ सोमाय “खासखं ' स॒ शोभने भासने खिति प्राप्त भवतम्‌ wee न (सोमो राजा उश्यते | अत एव तत्याठेन सोमराजार्थम्‌ TIS’ भासादनायावस्थानाय “THAT, क खिितवान्‌ भवति ॥ wet wt विधत्त -“भ्रधि दयोरदधा saat aa इति ( सं ० १.८३.३. ); इयोद्य तत्‌ gata छदिरधि निधोयत caer वच दति यदा afd वै कर्मोक्ष्थं वचो aw मेवेतेन समैः यति?-इति । हविधानाख्ययोः शकटयोरुपरि सोमस्वावखानाय aerate परितो वेष्टन समुपर्याच्छछादनं यत्‌ क्रियते, तदेतदा- च्छादनं (कदिः-शष्दवाश्यम्‌ | ment डे कदिषो इयोषविधानयोः waar, तयोग्दिषो रुपरि add efe: हविधानयोश्दा- इतयोरवस्याप्यते। तदेतव्‌ तेसिरोया ्रामनन्ति-- दषो षा अपरस्तुतोयस्य ह विधानस्य वषट्‌्कारेणाच्च मच्छिनच्यत्‌ att छटदिषविर्धानयोरुदाह्ियते तृतीयस्य इवि्धानस्यावरुष्यै”-दइति ( सं &. २. ९. ४.) । तदेतत्‌ तुतौयच्छदिरवस्थापन मेत- WATTS प्रस्तूयते यद्‌ हयोः छदिषोः “प्ध्यदधाः' उपि ॥ प्रयमपञश्चिका।५।३॥ १७ aaa छदिनिंधौयते ; तदिदम्‌ ‘cae’ वचः' उकब्यशस््रनामवां afea au, wera’ वचो मन्तपाठटः । तद्रूप भिदं कदिरिति कदिषः प्रभंसा। अस्मिन्‌ पादे पूवेभागख्वार्धो या्धिकप्रसिद्ध मिस्वमिपेत्य “हि-णग्दयुक्षन arn व्याचषे-दयोरिति। उ्षर- भागं व्याचष्ट -उक्ष्य' वच इति । ‘caer वचः-इति यत्‌ पद- इयं मन्तो ब्रते, तैन पद्येन शस््रपाटाख्यं यज्जसम्बज्धि कार्मोश्यते; तस्मादेषेन मन्तपाठेन यजन मेव waz करोति । हडितीयदढतौय- ` पादौ asfa—“aeeger मिथुना या सपर्यतः, भसंयत्तो o व्रते ते चेति युष्यतोति ; यदेवादः पूर्वं away + पद माह तदेवेतेन शान्त्वा शमयतिः-दति। यदा ढतौयं wfefadiaa, तदानीं a हविधाने स्तः, ‘a खमे, ‘ange’ नियतखुग्‌युक्षं wave इतसोभे, ‘far मिथुगवत्‌ परस्मरयुक्ष, “सपयंतः पूजित भवतः। अय मथः-दयोरुपरि aaa कदिषि व्यवखापिते सति, विवाह डहोमादृषह्' परस्मरसंयुक्तौ मिथुनरूपौ स्मोपुरुषौ यथा goad, तथा इ विधाने हविषा पूजिते भवत इति । सम्पूर्वो यति- धातुः सङ्घामे वत्तते, तेन MATT लच्छते । ` संयतः क्रूरः, भसं यतः शान्तः । Weert मध्याहतंग्यम्‌ । हे इन्द्र! गान्तोऽष्व्युः ते ay wala wife “केति निवसति, ‘guia’ तश्च we ys करोति । एतस्य कतौयपादस् तात्पयें दथंयति- यदेवाद इति । य्षवत्पदवाष्यः ठतोयः पादः । Wa व्रतपदात्‌ ‘qa “यदेवादः यदिदं ‘anand’ यलषशब्दोपैतं ‘aaw-sfa ,1† मेषु स्वेषवेव इसतलणिख्ित-मूलपु्केषु टौकापुरकेषु च (भसयत xara पाठः ; परं संहिता पुलकदशं नात्‌ भाषाचरार्थामु भवाच्च “TAIT, तेव पाठी युक्रतरौ ua). “यत्तवत्‌', “यतवत्‌"-एति पाठमेदश्च एतदनुगती free एव । ac Rec ` ॥ रेतश्यब्राह्मशम्‌ ॥ ` पदम्‌, तेन युवाचिना यत्‌ Mla योतितम्‌, तदेव mle “संयतः पुष्बति'-द्तिपददयेन प्रतोतया ‘area होता “शमयतिः। चतुधेपाद मनु व्याचष्ट --““भद्रा शक्तियेजमानाय सुगत शइत्या- faa माचास्तं"-इति। सुन्वते" सोमाभिषवं gaa यजमानाय war कल्याणरूपा ‘safe, भवतु इति शेषः । भगेन पारैन areata प्रार्थयते ॥ सप्तमो ad विधत्ते --“विश्वा शूपाणि प्रति qea कवि- रिति (सं ५.८१.२.) विश्वरूपा मन्बाहः-द्ति। (कविः aaa, मन्छप्रतिपा्ो देवः सविता, “विश्वा श्पाशिः wa- क्ञष्यादोनि वह्नि रूपाशि. भाभरणत्वेन श्रतिसुख्ते खशरौरे सखथापयति। अज्र रूपशब्दस्य विश्वशब्दस्य च विद्यमानत्वादिव खष्विश्वरूपशब्दाभिधेया । तस्या भनुवचने होतुः fafafefa- MUTA AES Treat मौचमाणो saqare ; विष्व भिव fe रूपं crea: wa भिवच क्ष्ण मिवच"-इ्ति। इविर्धान- मण्डपस्य चिकीर्षितस्य प्राच्यां दारि बन्धनोया दभमाला ‘carer; दितोयाथे' सप्तमौ ; तां दभमालां पन्‌ “अनुब्रूयात्‌ । भस्य wa रराय्यनुरूपत्वं दशंयति-- विश्च मिवेति । दर्भमालाया TARTAR YC ATT: शक्ता SAT, भशव्कारु AUT: | अतो ‘faa मिवः ब्विध भिव दभमालायाः खरूपम्‌ । तेम “fam रूपाणि"-इत्ययं मन््ोऽगुक्लः | होतुरेतदेदनं प्रशंसति- “fang Sq मवरून्ध, Wa च यजमानाय च aad विद्ानेतां went मोक्षमाणो ऽन्बाह"-इ्ति। विष्व रूपं प्रजापश्वादि- विविधवखुखरूपम्‌ ॥ | अष्टम्या भ्रगुवचनसमाति' विधन्ते-““परि त्वा गिर्वशो गिर ॥ प्रचमपश्िका।५।१२॥ Re इत्युल्तमया परिदधाति"- शति ( do e.gc.er, )। परिधानस्य ara fart —“a यदैव इविर्धाने सम्प्ररिथिते मग्धेताव aft दधष्यादनम्नभ्भावुका इ WIT यजमानस्य च भाया भवन्ति; aad विहानेतया इविर्धानयोः सम्प्ररिचितयोः परिदधाति"- इति । यस्मिन्नेव काले प्रवर्तिते च शकटे “सम्परिखिते' wera ऽवख्ाप्य सम्यगाच्छादिते इति ‘a: होता ‘aaa “तत्‌ तदानीं समापथेत्‌। शोतुरेतदेदनं प्रशं सति- अनमनमिति। .अन- SWI, ाच्छादनबादइुख्सम्परश्या ननत्वरहिताः । “इवि- घानयोः' परिश्रयणकालं war प्ररिदष्यादिल्युश्षम्‌ । स कालः कथं ज्ञायत इत्वाशद्याइ-““यशुषा- वा एते सम्परिथिशेते यच- विदाने, यच्ुवषेने एतत्परिखयन्ति ; तौ यदैवाध्वयुखच प्रति- प्रखाता चोभयतो Fer fawana मथ afters fe a सम्मरिथिते भवतः-इ्ति । यद्‌ efrate’ शकटे विद्येते, “एतेः ‘agar वैः यशु्धन्तेषेव (ao do १.२. १३. १. ) सम्परिचरिते भवतः। तदेव कथ मिति वदुश्वते-- अष्वयवः ‘aa’ हविर्धाने agia ufcaafe इत्येतद्मसिद् मिति शेषः; । तदेतदापस्वम्बो दशयति-“विष्णोः we मसोति (do do gre, ) तेषु मध्यमं दिरष्युहति वारबधिविस्तारं गवायरामम्‌“-इति ( ११. ८. १. ) । परिधानस्य कालं विधत -- तौ यदैषेति । “mag दचिणस्य efratre ‘Say शषाग्रभागावसखापनकाष्* स्थापयति । तदै- तच्छाख्वान्तरे yad—“feat वा विष्णवुत वा एथिव्या इत्याथौ- ` पंदयचौ (लं ° do १. २. ११. २.) दक्चिणस्य विधनस्य Heat निषन्वि"-दइति (त° de ६.२.९.१.) 1 उत्तरख तु ्रतिप्रस्थाता' करोति । तदेतदुभय मापस्तम्बो दं यति--““दिवो वा विष्ड- zRo ` ॥ Vataare4rayq ॥ वित्यध्वयुर्दचिशस्य ्विर्धानस्य दिशं wala मनु मेथीं ४ fafa; तस्या मोषां निनद्मति"-इति, “एव सुत्तरस्य प्रति- प्रयाता विष्णोनुं क भिय्॒तर' कर्णातदं मनु"-इति च ( ११. ©. २,४. )। प्रतिप्रखाता विष्णोनुं क मिलत्य॒क्ञा ( तै°सं०१.२.१३. 2.) भस्य विधानस्य ‘out कर्णातदेम्‌ः भपि तस्िन्‌ मेथौ- निषनकाले परिदध्यादिति । यद्यप्ययं कालः परिश्यणशकालात्‌ प्राचौनः, तथापि तत्षमोपवत्तितवाव्‌ पूवंविधिना ae नात्य विरोध इत्येतदशंयति- भजर fe ते इति । wr मेथोनिहनन- 22 तत्समोपवत्तिनि काले परिश्चयणं क्रियते ॥ ऋ क्सङ्यादिकं दथेयति-““ता एता WATS SATAY, UA यश्रस्य Taw, यदूपसमृहं, यतकन्ध क्रियमाण मृगभिवदति; तासां विः प्रथमा ware विरुत्तमां; ता हादश् सम्पद्यन्ते, दादश वै मासाः संव सरः, संवत्सरः प्रजापतिः, प्रजापत्यायतनाभिरेवाभो राप्नोति य एवं वेद; जिः प्रथमां जिरुत्तमा मनुष यजच्रस्वैव ag वसौ नश्यति, स्ये बलायाविखंसाय'?-इति । aay व्याख्येयम्‌ ( १०६ ए० )¶†५३२८(२)) इति खोमत्सायणशायविरचिते माधवोये Feria रेतर्यन्राद्मणस्य प्रथमपञ्िकायां पञ्चमाध्याये aaa: खण्डः wz (xe) ॥ » "कर्तः कौलम्‌। तदनु तत्समौपे। भेथौ मवष्टखमसमग्भम्‌'-इति ata: | + ‘fact वा इविद्धानम्‌ः-इव्थादि wae ब्रा० १.५, ३। तेकषिरौवकेऽपि तथेव बिदहिवम्‌ ( €. २. ९११. )। एतदौयमन््रा अपि ततैव यताः ( १.२.१६. )। हविः aia प्रव्षयन्तिः-श्तयादि भग्र Ate ४.९. १--९ । भचा बहटिः'-इतप्रादि आपण Ate ११. € ८। अभ्रिः प्रशौय सदोहविश्ीनाग्रौप्रहीठपिश्ययान्‌ ata sare 4 काताण Alo {. १०. १४।. ॥ प्रथभपञश्धिका I ५।४॥ RRL ॥ मथ चतुर्थः Sw: ॥ अम्नोषोमाभ्यां प्रणोयमानाभ्या मनुब्रहोल्याहा- ध्वर्यः सावीर्हि देव प्रथमाय पिव बरूति' सावि मन्वाड तदाद्यं दम्नौषोमाभ्यां प्रणौयमानाभ्या मनु वाचाडाथ कच्म्ात्छाविचरौ मन्वारेति सविता वै मरस- वाना Wa सविदढप्रसृता एवैनौ तव्मणयन्ति तस्मा - व्याविती ware पेतु ब्रह्मरस्पतिरिति' ब्राह्मणस्प- SAAS तदाद्यं दम्नौषोमाभ्ां ` प्रयौयमानाभ्या मनु वाचाय कस्माद्‌ ब्राह्मणस्पल्या मन्वारतिः aw वै qvafaa हैवाभ्या मेतत्पुरोगव' wad वै बृद्य्वद्विष्यति' भर देव्येतु सुनृतेति' ससुनुत aa तयन्न' करोति तस्माद्‌ बाद्यणस्पल्या मन्वा होता देवो wae बति sa मामयं Waa मन्वा सोमे राजनि पमरयोयमाने सोमं वै राजानं प्रसोय- मान wads सदो शविर्डानान्यसुरा रक्तांख- जिघां संसत मभिर्माययाल्यनयत्‌ पुरस्तादेति माय- येति मायया fe स त मल्मनयत्‌ तश्माइस्यामिनं पुर स्तादरन््युप ana fea fea उप प्रियं पनिभ्रव fafa तिखच्ैकां चान्वारश्व॑री इ वा एती संयन्ती यजमानं हिंसितोर्यश्चासौ पूर्वं seat भवति य ARV :॥ रएेतरेयत्राह्मखम्‌ ॥ ` मु चैन मपरं प्रशयन्ति' aafragat चानु सञ्चानानाेवैनौ तत्सक्गमयति प्रतिष्ठाया Raat तव्मतिष्टापयत्यात्मनश्च यजमानस्य चाहिंसाया भग्ने ara मरति wh तदच इल्याहुत्यां दूयमानाया मन्वाहाम्नय एव तच्छ्‌. टि ayia गमयति सोमो जिगाति गातुविदिति 'ठचं सौम्यं aay मग्बाह सोमे राजनि प्रणीयमाने qaad तहेवतया a- च्छन्दसा TARA सोमः ATA मासददिवा- सर्स्यन्‌ हि स तर्हिं भवति' तद तिक्रम्येवानुत्रूया- yen इवाग्नौघ्र' क्रत्वा त॒ AT राजा wea मभ्विभेति वैष्णवौ ware ad सचन्त मारुतख वैधसः दाधार दच्च qua aefad व्रजं च विष्णुः सखिका अपोंत sfx विष्णुरे देवानां qr: स॒ एवास्मा एतद्‌ हारं fasts भागा भदितिभंवासौति भरपायमाने ऽन्वाह' श्येनो न योनिं सदनं धिया aa मिल्यासन्ने हिरण्यय मासदं देव एषतीति ' हिरण्मय faa इ वां एष एत- हेवेम्यन्कदयति यत्कृष्णाजिनं' तश्छादेता मन्वा Wwe द्या मसुरो विष्वषेदा इति' वार्श्या परि- दधाति वरुणदेवल्यो वा'एष तावद्यावद्पनो याव- ॥ प्रधमपस्विक( । ४५।४॥ २२३ त्परिथितानि प्रपद्यते खयैवैनं agaaat सखेन- च्छन्दसा Akal तं यद्युप वा waged Team vee aad वन्त मिंत्येतया परि- दध्याद्यावह्मो sea मिच्छति यावो waa’ ध्यायति तावद्भ्यो wad भवति wed विद्ानेतया परिदधाति awed विद्दानेतयैव परिदध्यात्‌ ता एताः सप्रदटथान्वाह रूपसखद्वा Tae यज्ञस्य aay यद्‌ रूपसहं ' यत्कर्म क्रियमाण खगभिवदति| तासां fa: प्रथमा मन्वा' विरुमां ता एकविंशतिः aaa एकर्षिंश्यो वै प्रजापतिहादश मासाः पञ्चर्तवश्जय इमे लोका ' असावादिल्य एकविंश उत्तमा मतिष्ठा तद्‌ दैवं ad सा Neate a awe विष्टपं ' तव्मजापतैरायतनं aq खाराज्य Baa मेवेताभिरेकविं णत्येकविं शल्या ॥ ४८३० )॥ ` ॥ इलये तरेयत्राह्मशे प्रथमपच्चिकायां पञ्चमोष्यायः॥५॥ अधानोषोमप्रणयनोया wat विधातु मादौ प्रेषमन्त' विधत्त -“भम्नोषोमाभ्यां प्रशोयमानाभ्या मरुबरूटोत्वाहाष्वयुं :”- इति । योऽय मनिः प्राचोनवंथाख्यायाः शालाया सुखे want पूवे- सिद्ाहवनोयरूपेणावतिष्ठते, तस्माच्छालासुखोयादमेः सकाशात्‌ कियानप्यानोधं frat नेतव्यः। सोम पूवे णालारुखोयसमोपे २२४ ॥ रएेतरेयब्राद्मणम्‌ ॥ ऽवख्ितः; तेनाग्निना सहानोतः सन्‌ पुनरपि इविधोनमण्डपे नेतव्यः ; तदिद मनौषोमप्रण्यनम्‌ ; तदथै होतारं प्रत्यष्वयः परेष- मन्तः ब्रूयात्‌ । तदेतत्‌ सवं मापस्तम्बन भराङ--“शालामुखोये प्रण्यनोय fara मादौप्य सिकताभिरुपयम्याग्नोषोमाभ्यां प्रणीय- मानाभ्या मनुब्रूहोति सम्परष्यति"”-दति ( ११.१७.२. ), “म्नि प्रथमाः सोमप्रथमा वा ural ऽभिप्रत्रजन्तयाम्नोष्ठोये ऽभि प्रति- छाप्य-इति (३.४. ), स च “सोमो जिगाति गातुविदित्य- परया हारा # ह विधानं राजानं प्रपादयति”द्ति (र. ) च ॥ अरनोषोमप्रण्यनोयाखु्त॒ प्रथमा at विधत्ते “सावौरहिं देव प्रथमाय पित्र शति सावितो aarefa’_sfa । सेयं णाखा- न्तरगतत्वात्‌ सूत्रकारेण पठिता † ( भाष्वन्खौ०४.१०.१. ) । तस्यास्तुतोयपादे ‘wand सवितः'-इतिखुतल्वादिवं सावित्रौ । भत्र ॒वैव्यधिकरण्य armel समाधत्त -“तदाइर्यदग्नोप्रोमाभ्यां प्रणोयमानाभ्या मनु वाचाषटाथ कस्मासावित्रौ मनुहेति ? सविता वे प्रसवाना ata सविदढप्रचूता एवैनौ areata ; तस्मास्लाविक्रौ agree । पूर्ववद्‌ ( १२० Yo) व्याख्येयम्‌ ॥ दितोयां fart — “fq ब्रह्मणस्पतिरिति ब्राह्मणस्मत्या मनु - इति (सं° १.४०.३.) । भव्रापि वैग्यधिकरण् माद्य समाधत्त — “तदार्यदम्नौषोमाभ्यां प्रणोयमानाम्था मनु वाचा- हाथ कस्माद्‌ ब्राह्मणस्मत्या मनुहेति १ aw वै ठस्पति्रद्म - वाभ्या मेतत्युरोगव मकणं वै बुद्मणद्विष्यति'"- इति । . “पुरोगवः "उभयतां इविश्वानं wafa’—sfa wae ato ३. ५. ९. ७। t तश्चया--““सावौहिं टैव प्रथमाय पिके aula मस्मै वरिमाण मस्यै। sere सवितः सवंताता दिवे दिव आसुव भूरिपश्चः""-दति। ॥ प्रधमपञ्िका। ५।४॥ २२५ जा मेव पुरोगन्तारम्‌ “wa” करोति। ब्राद्मणोपेतस्व aire} विनाशाभावा्तद्‌ युक्षम्‌ । दितोयपाद सुपजोव्य ता aed प्रशंसति -- “प्र देव्येतु सतेति waza भेव caw करोति ; तस्माद्‌ ज्राद्म शस्मत्या मन्वाह"-इति । सुता" प्रियवचनरूपा वाग्‌ देवौ HY WW we परो गच्छतु, शति" दितौयपादे शूयते ; सत्पाठेन ‘an’ ‘a-qaua भेव प्रियवचनयुक्ष मैव करोतिः a दतोयाद्यास्तिसखर ऋचो विधन्त --““होता दैवो भमत्ब' इति ( do ३. २७. 9. ) तुच मानेयं गायत्र मनुष” -दइति । जुहो त्वस्मिन्म्नाविति Sav भम्निः। भती शोतृशब्टखवणादिदं waa) भागेयस्व सोमप्रयनागुकूख्य' दगंयति- “सोमे राजनि प्रथोयमानैे सोम॑ वे राजानं प्रशोयमान मन्तरेणेव सदो ष विर्धानान्धसुरा र्ांस्यजिघां संसत मनिमाययास्यनयत्‌"-इति | यदिदं सदोनामकं wed, waced च, तानि ‘wate aut wa. “असुराः च ‘cuife’ च नोयमानं सोमं" way मेच्छम्‌ | न्तं भोतं सोमम्‌ (अग्निः खकौयया (मायया' तानश्चरान्‌, तानि रथांसि च अतिक्रम्य नोतवाम्‌ । तस्मात्‌ सोमप्रणयनेऽप्यागेयस् area मस्ति। भरङुराणां र्सां चावान्तरजातिमेदो द्रष्टव्यः | wera † ऋचो दितोय पाद मनूद्य व्याचष्ट “पुरस्तादेति साययेति ; मायया fe स त मत्यनयत्‌ ; तस्माहस्यागिनिं परस्ता चरन्ति" इति । मायया स्हितोऽभ्निः पुरस्तादच्छलतोति दितौय- धादे शूयते । यस्मात्‌ ‘ay भम्निः मायया waar भोतिसख्थामम्‌ अतिखद्धा (तं सोमम्‌ “भनयत्‌', तस्माद्‌ ड" तस्मादेव कारात्‌ + age’ -“टतौयाद्यालिस ऋवः'-इति ( 9 to ) तव या प्रथमा, तखा इति भावः। ze २२६ ॥ पेतरेयब्राह्मशम्‌ ॥ ‘wa सोमस्य पुरस्तात्‌" walang ‘afer ऋलिलो (हरन्ति ॥ षष्टो area चतस्र ऋष्वो विघसस-- "डप are दिवे दिव, -उपप्रियं पनिग्रत मिति तिखेकां चान्वाह "-इति । “छप त्वामे"- इत्यादिकाः क्रमेखान्नातास्तिखरः ( सं° १, १. 9- ९. ), “छप प्रियम्‌”-श्त्येका ( Ho ८,९७.२९. ) | SH TITS, उ्यायाचै- कस्याः, भगुवचन सुपपादयति-“शश्बरो हवा एतौ संयन्तौ यज- मानं हिंसिती्यचासौ पूवं उलो भवति, य मु चेन मपरं प्रख- यात ; तथ्यत्तिखसेकां चान्वाह सच्लानानलावेवेनौ तश्छङ्कमयति ; -प्रतिष्ठाया Stn तग्रतिशपयत्यामनञ् यजमानस्य चाहिंलाये"- fri चासौ" wf: ga उतः gant सम्‌, उत्तर वेद्या मानोव खापितः, ‘aq य मपि ‘wae अभ्नि मिदानौ -माम्नोघ्रषिष्छा' प्रति प्रण्यम्बि; “एनोः ware संयन्तीः ममेवाडइतिरित्येवं सङ्गमं gaat "यजमानं हिंसितो; शश्रौः हिंसितु' समर्थौ । तथा सति, यदि (तिखदेकांः चागुब्रयात्‌, ATTA रनौ इाचप्यम्नो “सख्ानागौ Ta’ परण्यरेकमत्ययुक्षावैव कत्वा सङ्मयति' way संयोजयति । तिखस्वु चु नमो weer एमसि'- इति पूर्वोचतस्याेनमस्करारः यूयते ; एकस्वा शशि ‘wre ` बिभ्रतो नमः'-इति प्रोयमानस्मान्नेनमस्कारः श्चुतः | तेन Get परसरं दषं परित्वन्यतः; । “तत्‌ तधासष्यैतावुभावणो श्रतिष्टाया aa cuca ` मगनोधलसखखखो चितखाने एव प्रतिष्ठापयति; ve होतुः “weary ‘aware च fearafe हाराय भवति ॥ दशमो ad feri§—“o woe प्रति wa तदच द्रति ॥ प्रचमपञ्चिका।४५।४॥ ३७ (do १. १४४. 3. ) आआहइत्वां इयमानाया waned a aenfe माइतिं गमयतिः-इति । अइतिखशुय जुेदविहिता- “नयवत्युचाम्नौपरे शुष्टोति ¢, quia लोकस्याभिजिस्पै”-इति ( तैन्सं०६.६.१.१. )“-इ्ति। घा चापस्तम्वन eet “साम्नो प्रीयेऽनिं प्रतिष्ठाप्याष्ने मयेत्य माच्यगेषस्व जुहोति"- ufa ( ११.१अ.४. ) । तदाइतिकाले wr “अमे जुष -इत्येता waaay । ता मेतां प्रशंसति--भम्बय इति । शुषस्व इति मन्तं भभिधानाद्‌ .साइतिम्‌ wart: प्रियं सम्पादयति ॥ एकादशो area fre wet विधक्ष- “सोमो जिगाति मातुविदिति ( शं०२.९२.३- ४. )। ad dla गायत्र wary, Ste राजनि Walaa Vat तदहेवतया खे नच्छन्दखा सम्ै- afa’-sfa मन्व सोमदेवताया wa प्रतिपाख्चल्नात्‌ sara WRAVAAT ; WATT सोमस्य दुमलोकादाद्रतत्वात्‌ छन्दोऽपि ऋकोयम्‌। wa ठचस्यान्तिमं पाद मादाय व्याचष्ट -“सोमः सख मासददित्ासर्ख्यन्‌ हि स तदि भवति""-दइति। अयं सोमः" | ere इदिधानाभ्यां सदावखानप्रदेशं प्राप्य आआसदत्‌' आासन्नो- ऽभूत्‌ away सः सोमः ate’ तत्मादपाढकाले आसत्स्वन्‌ भवति' इविर्धानदेशस्वासन्रतां करिष्वन्धत्तंते, तस्मात्‌ सधख माखददिति रुक्षम्‌ । अख ठचस्यागुवचनदेशं विध —“aefa- maya ष्ठत, carat क्रत्वा"-दति। 9 gaterar ATER AAA ऋयमानायां होता ढच सुपक्रम्यारुन्ुवाणो ‘oy नय सुपथेति नमयवतौः-ष्ति AI BAW: | साच WH Wo सर १.८८. १; Mo Wo १.४. BR. १; Alo Mo Y. RE ; 9.४९; ४०. १६। 'दतौयखा Fardt दिनि सोम भासौत्‌, FAG VTSTY UAT ते° ATO १.२.१.१। Are ॥ रेतरेयब्राह्मशम्‌ ॥ गच्छन्‌ ‘ay भाम्नोघ्रसखखानम्‌ “अतिक्रम्येवः “wrath पृष्ठतः इव जला तं पादम्‌ “भनुब्रूयात्‌'। अतिन्रम्येत्यस्वैव wea: wea fr व्याख्यानम्‌ ॥ agent ad विधत्ते- “त मस्य राजा वरुखस्त मण्िनेति ( सं° १. १५६. ४. ) वैष्णवो मनु -इ्ति । व्रज च चिष्णुः- दति चतुर्थपादे wzaatq! अवशिष्ट पादव्रयं पठति *- ‘oa खथन्त मारुतस्य वेधसः, दाधार eH सुतम aefad, व्रजं च विष्णुः सखिवा भपोशंत इति”-इ्ति। wer ऋचोऽय अर्धः -“भस्य' सोमस्य उपनदस्व “राजाः anit "वर्णः", ay "क्रतु" ant सथत'- इत्यध्याहारः । “मश्विना उभावश्िनौ देवौ, ‘area’ वायुः, Saw’ ब्रह्मा च क्रतु” सचन्तः सम- वयन्ति। “मारुतस्य वेधसः”-द्ति प्रथमार्थे ast) = ‘fag: देवो ‘ed देवानां amt कुशलम्‌, waar ‘cua aie’ श्युत्यादिनाभिनश्र' सोम॑ (दाधार प्रणयनकाले छतवान्‌ । तथा ‘fag.’ “सखिवान्‌' सोमरूपेण सख्या युक्तया ae, ‘aa aaa विधानम्‌ “भपोणेतैः भपगताश्छादम' करोति । सोमस्य प्रवेशाय हारं विदठणोतीव्यर्यः । fry: दाधार mara’ चेति । समुचचयाभखकारः । उक्षमन्तात्प्थं विस्म्टयति- “frya देवानां हारपः ; स एवास्मा एतद्‌ हारं विहणशोति" दति x पञ्चदशो qa विधत्त - “अन्तश्च प्रागा अदितिभेवासौति ( Wo ८. ४८, २. ) प्रपाद्यमाने ऽनु “इति सोमे हविर्धानं प्राप्यमाणे सति एता खच मनुब्रूयात्‌ ॥ e wane संहितायां न श्रुतेति सम्ेबेह पठिता । एव॑ खच । MECC (er ५।४॥ २२९ wen ay fart— “san न योनिं gen’ धिया छत मित्बाखन्न इति (सं° ९.७१. १.) “आसः हविर्धान रति Me समोपवर्तिनि सति एता शच मनुब्रूयात्‌ । “नकार उपमाथः । यथा श्येनः पचो, तत्र तवर Tat हत्वा योनिं wart प्राप्रोति, तथा “भिया यजमानलिग्‌-बुया ‘ad’ सम्परा- दितं हविर्धानं प्रति सोमः “एषतिः-डति व्छमाणेन सम्बन्धः | हितों पाद मगुवदति-““डिरश्यय मासदं देव एषतोति"-्ति। “हिर ख्यं" qruged छच्थयाजिनम्‌ “भासदम्‌' ठपकेशनयोग्यम्‌, सोमो (देवः "एषति प्राप्रोति । ‘xa गतीः -इति चातुः # 1 fee यशब्द" व्याचष्ट --““हिरख्मय भिव इ वा एष एतद्‌ देवेभ्यभ्क- दयति यत्‌ कष्छाजिनम्‌"-द्ति । हविर्धानस्य शकटस्योपरि सोमखापनाभथं छष्णाजिन areas । तथाच प्ापस्तम्ब पाह -- "दिशस्व -इविर्धानस्य Te पूववत्‌ छष्णाजिनास्तरणं राज्रखासादनम्‌”-इति ( ११.१७.१०. ) । यदेतत्‌ लबष्णाजिनम्‌ः अस्ति, तत्‌ ‘fecera मिव इ वैः सृवशनिश्ितासन मिव Shay’ देवार्थम्‌ “एषः” werd: 'छदयति' भास््ुशाति 1 तस्मा- wae हिरख्यय भितुमरपपन्रम्‌ । एतस्मन्विधि सुपसंहरति- “तस्मादेता मनुष“-इति । यस्मादासब्रदेशस्यानुकूलेय खक्‌, तस्मात्‌ “एताम्‌ ऋचम्‌ भनुन्रुयात्‌ ॥ सप्तदश्या समापन" विध्त-““अस्तशादु खा aga faz वेदा इति ( सं ८.४२.१. ) वार्या परिदधाति'-द्ति 1 ae ure ‘aque व्रतानिः-इतिखवणादियं वारुणो । तस्याः सोम- ` सम्बन्ध दशंयति-“वरूशदटेवत्यो वा एष तावद्यावदुपनदो याकव- ॐ दिवादिः( at ) -शन्दसि विकरखब्यतप्रयः ( पा० १, १, SH) । २३१० ॥ एेतश्यत्राद्मखम्‌ ॥ त्यरिचितानि प्रपच्यते ; wate’ तद्‌ देवतया Sareea सम- ैयति" इति । पूवंवद्‌ ( १०५ Ve ) ग्धाख्येयम्‌ tt wart नेमित्तिक खमन्तरं विधत्ते--“तं aera वा धामेचु- रभयं awe वन्दस्व वर्णं awa भिततया परिदध्याद्‌"- इति । ‘df यजमान frat बन्धवो जौवनार्थिनो ‘afe eo ar Wag: WAS: ; अथवा वैरिभ्यो dha: (अभय॑' यजमानसमौपे यदि च्छर्‌" तदानौम्‌ “एवा वन्दस्'”-इति (do 82.2, ) एतया परिदध्वाद्‌ः। शोतुरेतदेदनप्रशंसापूर्वक भेतददिधि सुप- संहरति--“यावद्भयो हाभय मिच्छति, यावद्धयो ङाभयं ध्यायति ; aaa हाभयं भवति, ata विदानैतया परिदधाति ; तस्मादेवं विदवानेतयेव परिदध्यात्‌"-इति । यकर यागे यथोक्लाथं ‘faery wat “एतया परिदध्यात्‌, aa यजमानो ‘ari,’ वसुभ्यो छषद्रोगपरिडाररूपम्‌ ‘waa मिच्छति, मथवा वैरिभोतिपरिषार- रूपम्‌ “werd ध्यायति", तावद्धा: सर्वेभ्यः, ताशम्‌ अभयं wafer’ t ware’ “एवा वन्दसख"-इ्त्यमयैव "परिदध्यात्‌ ॥ मन्वसङ्यादि दशेयति- “ता एताः सप्दशान्वाह रूपसदचा; Tae AWS सखद", यटूपसणष'; wena क्रियमा खनभिवदति,; तासां fa: प्रथमा मन्वा, जिङन्तमां, ता एकविंशतिः सम्पद्यन्त एकविंशो वै प्रजापतिर्हादथ मासाः पश्चतंवलय इमे लोकां असावादित्य एकविंश्यः"-इति । उक्तसङ्याप्रशं साधं भेकविंशति- apg भादित्यं बन्‌ गुखाम्‌ दशं वति-“उक्षमा प्रतिष्ठा, वद्‌ देवं WY, सा यो, स्तद्टाचिपत्ध', तद्‌ ave विष्टपं, तग्मजा- पतेरायतनं तत्‌ array’ -sf । योय मादित्यः, wat ‘war प्रतिष्ठाः; तन्नोकानां ख ्येशावखामाव्‌ । ‘az’ आदि त्यख्रूप भेव ॥ प्रधमपश्िका। wis a २११ दैवं लव” रैवसम्ब ज्धिनौ चच्जातिः; “आदिष्मो बे देवं लवम्‌" -इ्त्वन्धव्राभिधानान्‌ (3. ४.२. )। सा ओः भादित्यप्रािरेव भोम्यवसुसम्पस्िः । "तद्‌" भादित्यख्छलम्‌ “आधिपत्य” खामिल- प्रापकम्‌ ; “मादित्य एषां भूताना मधिपतिः"`-इतिखवयथात्‌ | we मण्डलं are भादित्यस्य विष्टपं खानग्रूतम्‌ । ‘aq’ एव wee प्रजापतेः अपि “सायतन स्थानम्‌ ; भादित्यमण्ले प्रजापत्युपासमस्वाभिधानात्‌ | तत्‌" एव मण्डलं 'खाराज्यम्‌' पार- तन्ाभावाव्‌ ॥ उपसंङरति-- ““ऋश्नोतैत मेवेताभिरेकविं्तेयकविं त्या" इति । एकविंशतिखह्कयाभिः एताभिः" wa: ‘ae? यजमानं wae करोति “एवः # ॥ भभ्यासोऽध्यायसमाप्तपयथः ॥ ४ ॥ दूति खोमस्तायणाचार्यविरयिते माधवोये वेदाथप्रका्े ` रेतरेयव्राश्मणस्य प्रथमपञश्िकायां पश्चमाध्वाये चतुथः सखण्ड; ॥ ४ ( १०) ॥ * (^अग्रौषोमौ प्रशेषयत्‌"-दव्यादौ नौ HEMT ( भाज ०४.१०.११९. )। “भा ane: are “चश्नौवोमान्भां प्रकोयमानान्या मनन होति सदोषाति-द्ष्यादौनि STITT (११.१०.१--१०.)। तेचिरौयसतडियान्तुं तम्न-लानि (१.३.५ ; ९.१.३.) § क्वान त "अवे प्रडिवमावायाशुवाचयति। सोमाय कलौयमागाम वा-इति वेकस्य शक्तम्‌ (८, 9, ३, ७.) । रषं qa, खभयोर्विंकसख््ेन seer) याखान्तरे लप्रौषोमार्ग्बा प्रशौयमानामया भितेयवंविधः प्रेष उक्तोऽचि'-इति च तन टौका (या० 2०), तज व्च मगुभूवते अतपधे--“भयाडाप्रयै प्रडियमाणायानुबडिः खोमाब प्रदौकमानायेति aud प्रशिविमाकायानुबर ौवि लेव gary sha ( १, १, ६, ९, 2५ २१६ ॥ रेतर्यत्राह्मणम्‌ a वैदार्थस्य प्रकाशेन तमो wre निवारयन्‌ । ` स॒मथखतुरो ear विद्यातीधमरेग्वरः ॥ इति ओरोमद्राजाधिराजपरमेष्वरमैदिकमार्गप्रवर्लक- खओवोरवुक्षभूपालसास्बाज्यधुरन्धरमाधवाचार्यादेशतो भगव सायणाचार्येण विरचिते माधवोये वेदाय प्रकाश्नामभाण्ये रेतरेयत्राह्मणस्व प्रथमपञ्िकायाः पञ्चमोऽध्यायः ॥ अग्निद षट्‌) | सगे वे पञ्(२) | प्राच्यां वे षट्‌(*)। यन्नो वे AA) सोमो वै TATA”) eo “feta, प्रयाजवद्‌, गणानां त्वा, दश ॥१-॥ ॥ दूति प्रथमपल्न्िका समाप्रा॥ + 'अभ्रिवेः-दत्यादौनि warn मध्यायानां प्रतौकनश्नापनपूवंक-खख सष्याबोघकानि वाक्यानि । तदेतत्‌ खसखस डय wendy ert निेपप्रचेपनिबन्धनन्धनाधिक्षवारणाय gata: प्रीक्त मधौयते चाद्यापि खाध्यायवत्‌। धेकरेशाथेः wee: पुत्रपंसकलिज्ग इति ( अम०्को ०१.६१.१६. ) श्रथमः खच्छः", ‘fetta: खडः '-दतादिप्रयोगाः, 'वलवारि खण्डानि इतेयवमादयः प्रयीगाख, निरवद्या एवैति व्यक्तं मैव । † एतच्च खखदश्कसद्गहणं वाक्यम्‌ | “afer cere दशकप्रतौकानि, werat रचेपनिरसेपदीषती crag कीषाना gale कीषरूपाौति खम्‌ ॥ ॥ रेतरेयत्राद्यणम ॥ ॥ अथ दितीयपञ्दिका ॥ (am) ॥ प्रधनाष्याचदय प्रथमः खण्डः ॥ क hea Ce TE 9 ही 9 ॥ ॐ ॥ यनेन वै देवा उराः खँ लोक ade ऽविभयुरिमन्नो दृष्टा मनुष्याञ्च कषयश्ानु ्रन्नाखन्तीति तं वै युपैनैवायोपयंस्' यद्युपिनैवायो- पयंस्तद्युपसख्य ae त मवाचौनाय्र fafaargi Sedum बे मनुष्याश्च ऋषयश्च देवानां यन्नवा- स्वभ्यायन्‌ यन्नस्य किञ्चिदेषिष्यामः+* प्रक्नात्या इति ते वै युप मेवाविन्दन्नवाचीनाग्र' निमितं ते विदुर नेन वे देवा यन्न॒ मययुपच्चिति a qaqa मिन्व॑सतो वे ते म्र यन्न मजानन्‌ प्र खगे लोकं maga agt निमीयते! यज्ञस्य cart ata MAA GAS TT वा एष aga: aiserta #* ..किष्िरैजरिष्यामः' ङ, dto च। Re २३४ ॥ एेतरेयत्राद्मणम्‌ ॥ कर्तव्यो ऽ्टाभिर्व aster तं uecfa दिषते ate- व्याय वधं यो seo स्तृल्यस्तख्े सर्तवे वच्चो वै युपः'स एष दिषतो वध उदयातसिष्ठति ' तस्माद्वाप्ये तर्हि! यो tfe तस्याप्रियं भवल्यसुष्यायं युपो ऽमुष्यायं युप इति egr खादिरं ad कुर्वीत खर्गकामः खादिरेरैव वै ata देवाः खगे लोक मजयं स्तयैवै- तद्यजमानः खादिरेण यपेन खगे लोकं जयति! ae यपं कुर्वीतान्राद्यकामः पुष्टिकामः समां समां वै विषो णभोतस्तदन्राद्यख रूप मामलाच्छाखाभिरनु- चितस्तत्यष्टे: पुष्यति प्रजां च aes a एवं विदान्‌ te ad कुरते यदेव बैल्वा र + fae’ ज्योतिरिति वा भाचच्ते ज्योतिः खेषु भवति' As: खानां भवति य एवं बैद पालाशं ad कुर्वीत तेजस्कामो ब्रह्य बचंसकामस्तेजो वे ब्रह्मवचंसं वनस्पतीनां पलाशथ- wae ब्रह्मवचसो भवति य एवं विहान्‌ पालाशं ad कुरूते यदेव पालाशं 1३4 सर्वषां वा एष वनस्प- तीनां योनियत्पलाशसस्छात्यलाश्स्यैव पलाओेनाच- चते ;ऽमुष्य पलाश मसुष्य पलाश मिति सर्वेषां STH वनस्पतीनां काम उपाप्नो भवति य एवं वेद ॥ १ ॥ * ‘GN y’ क, घ। 1, ¡ ‘dete’, ‘qverate’ क | ॥ दितोयपञ्िका। १।१॥ RAY राजक्रयत्राद्मण Ya मादौ, aw: प्रणोतिप्रतिपादिका। ` तथा इविधानविवत्तनार्था, ware सोमख च या ऋवः खः # ।। अथ षष्ठाध्याये ऽमौषोमोयपश्वेक्षव्यः। तवादौ युं वक्ष माख्यायिका are—“ata वं दैवा जदाः खं लोक मायंस्तं ऽबिभयुरिमं नो हृष्टा aqere waaay प्रन्रास्यन्तोति ; aa युपैनैवायोपयंस्तं यव्युपैनैवायोपयंस्तदूयपस् युपल्वं; त मवाचौनाप fafaangt उदायंस्ततो वे agate waaw देवानां ay वाखूभ्यायम्‌, awe किञ्चिदेषिष्यामः प्र्रात्या इति ; #2 qa भेवाविन्द ब्रवाचोनाग्र' निमितं ; तै विदुरनेन वै देवा aw aa- qufafa ; त मुत्खायोषु' न्धमिग्वंस्ततो वे.ते प्रयश्च मजानन्‌ प्र खर्गं लोकम्‌"-इति। पुरा कदाचिद्‌ देवाः श्योतिष्टोमं यन्न मनुषाय तत्फलभूतं ‘aa’ प्राप्ताः । त्र चावस्थाय भोतिं प्रापाः | केनाभिप्रायेशेति ? स उच्यते- ये ‘agen’ वर्णाखमः- wien, ये च ‘aaa: तपसि प्रहत्ताः, तै सर्वेऽपि भ्रष्मदौयम्‌ ‘cd aw ‘cer खय मप्यमुष्टाय GA समागत्यास्मान्‌ प्रन्ना- खन्ति'-- ततोऽस म्मा भविन्त! ततस्तं देवा भोता मनु- श्वासा waa च व्यामोहाय ay एव Wald यज्नं युपस्तम्भेनेव waa मिभितवन्तः ; भरन्धथानुष्टानरूपं aa सुत्ादितवन्त भत्यः । यस्मात्कारणाद्‌ AAA "तं यच्नम्‌ (अयोपयन्‌' भन्धयाः BAIN, तखादोपनसाधनत्वादूापनामसम्पन्नम्‌ । केन MAT अथ पर्वाध्यायाथं संग्रह उच्यते राजक्रधेतिश्चोकेन । तथाच पञ्चमेऽध्याये ध चलारः wer चताः, त्र क्रभैख सोमक्रयार्था ख्यायिकाकधनपूवं कौ वांम्विसगं अप्रिप्रशयनौया we. इविद्ानपरीद्यमाफौया खवः, अप्नौषोमप्रणयनौया चययति चत्वारोऽ्ां विद्यं दति निष्पन्नम्‌ । ९३९ " ˆ “॥ एेतर्यब्राद्मणम्‌ ॥ ` व्यामो हितन्त इति १ उच्यते- तं qd’ पूवम्‌ erate’ सन्त मिदा- aly “धवाचौनाग्रम्‌' अधोमुख "निमित्य' निखाय जद्वाभिसुखखा उडताः | तदानौं “मनुष्या ऋषय, ‘Sarat 'यन्नवासतु' यश्रभूमि ama ‘ane सम्बन्धि fas’ यकिञ्िदवगमिष्वामः, तच्च देवानु्ठिवस्य awa’ सम्पद्यते ;-इत्यभिपेत्य यज्भूमिं waa: परोच्य यश्चिद मिद मिति ‘qa मेव “अविन्दन्‌ अलभन्त । कोटं युपम्‌ १ “भवाचौोनाग्र' निमितम्‌" भधोमुखलत्वेन निख्वातम्‌ । ततः तेः मनुश्वा ऋषयेवं ‘fre, । कथ मिति १ तदुच्यते-- “अनेन रवाधोमुखेन युपेन देवाः" wags wala ‘aw fafra- वन्त; शइति' । ततः ‘aq भधोमुखं निखातं युपम्‌ “उत्खाय एुन- ङ्ह भिसुखं ‘afta निखातवन्तः | ततो यथाशास्त्र मवखितेन युपिन ‘@ मनुष्या ऋषयश्च देवैरनुष्ठितं ‘aw? श्र च्राय खगे लोकं प्राजानन्‌ । तं यश्च मनुषाय सगे गता इत्यथः; । सोऽय मथः: शाखान्तरे सङ्गोतः-“यन्चेन वै देवाः सवग लोक मायन्‌; तै ऽमन्यन्त मनुष्या नोऽन्वाभविष्न्तोति ; तै युपेन योप- यित्वा gat लोक मायन्‌ ; त ख्षयो युपेनैवानुप्रजानन्‌; तद्‌ युपस्य युपत्वम्‌"-इति ( ते° te ६. ३. ४. 3. ) ॥ ` इदानीं युपनिखनन' frert-—“aargra जहो निमौयतै, WIA Wits, aie लोकस्यानुख्यात्यै”- इति । ‘fasta निखातव्य इत्यथ ¦ ॥ तस्य युपस्य तच्च्ेना्टाचित्व' विधोयते-- “वयो वा एष यद्‌ युपः ; सोऽष्टाचिः aden serra वस्तं तं प्रडरति;-- दिषते भ्नाढव्याय वधं यो ऽस्य स्तुत्यस्तखमे स्ततेवे”-इति । युप वचां त्वेन TIA! तच्च शाखान्तरे अुयते--““दनद्रो or ॥ दितोयपञ्िका। १।१॥ २३७ wer प्राहरत्‌ ; स वेधा व्यभवत्‌, स्फासतुतोयपः, रधस्त॒तोयं, युप- स्तोयम्‌" -इति % (ते ०सं ०५.२.६.२. ) । लोके वच्वस्ा्टको शत्नात्‌ ages re अष्टाचिलवं कुर्यात्‌ । ‘feast भ्नाढठव्याय वधं td gaa: wire’ “तं ae’ a’ युपं च, पुरषः ्रइरति' were WISH । अतो वच्ववग्मरणसामरष्यादूयपस्वाष्टा्ित्व' युक्षम्‌ । “यः शलुः We यजमानस्य “aay fee भवति, तख waa? तस्व witf¥erd मिद मष्टाच्चित्वम्‌ । भष्टाथिल सिये are यद्व सुकम्‌, तदेव शभोरप्रियदहेतुत्वेगोपपादयति- “वशो वे युषः, स एष feat वध उद्यतस्तिष्टति ; तस््ा्वाप्येतहि यो देष्टि तस्याप्रियं भवत्यसुष्यायं युपो ऽसुष्यायं युप इति cer afar | यो ‘qu: स्ति, ‘a? एव नोः ‘aw fafa सति, खयम्‌ 'ठद्यतस्तिष्ठति' उद्योगवानवतिष्ठते ; भतो वचत्वम्‌ । यस्मादेवं Acar, "तस्मात्‌" इदानौ मपि यः शतुयजमानं इटि, "तसखः शत्रोः विरोधियजमानानां goa दथेनेन महद्‌ ‘wf’ भवतिः--“भसुस्व' विरोधिनो aa’ इति निश्चये सत्यप्रियम्‌ ; न तु युपमावदथंनेन ॥ 3 भथ कामनाविथेषेण sere प्रतिभूता ठच्चविभेषा THAT: ; तत्रादौ खदिरक्तं॑विधत्ते--““खादिर' at क्वं सखगकामः ; wifetea वे gta देवाः खगे लोक मजयंस्तथेवेतद्यजमानः wifete ata wit लोक जयति"-दति । फल्या विख- * वाजसनेयिभिष्तु तचचतुर्धाकरख माब्रातम्‌। तथधाहि- “नदरी इ यव उवाय वज प्रजहार । स प्रहततुर्घाभवत्‌ o—e ततो दाभ्यां ब्राह्मणा aT चरन्ति, दाभ्या. राजन्बबन्धवः HATS ;--युपेन च स्फेएन च ब्राह्माः, रथेन च शरेण च TaN,” इति wee Me १,२. ४. २। २३८ ॥ रैतस्यत्राष्यणम्‌ ॥ ` ae विधत्त —“aet युपं galarraar: gfeata: समां समां वे fae ग्टभोतस्तदन्ाद्यस्य रूप मामुलाच्छाखाभिरनु- चितस्तत्‌ पुशः'-द्ति। समां समां तस्िंस्तस्मिम्‌ daat free wala: फलैः zeta: ; ‘aq च फलग्रख मदन- योग्यस्यान्रस्य “रूपम्‌ बिखछफलानि सुच्छानेभश्यन्ते । मूल मारम्य शाखाभिः अनुक्रमे णोपचितो fare: ; तजोपचयनं ‘Ge: we- पम्‌, तस्मात्‌ फलय युक्तम्‌ । भध्वर्योर्वेदनं प्रशं सति--““युष्वति प्रजां च पशुखच य एवं विदान्‌ ser ad कुरुते”-इति | लोकप्रसिष्धया विखस्य प्रशस्ततां टढ्यति- “यदेव teria विखव' ज्योतिरिति वा भाचक्षमे-ष्ति। wa fa पद मध्याष्कत्य योजनोयम्‌ । डे अध्वर्यो | fart “den” युपं क्ललवानसि ? तसम्यग्भवता कतम्‌ ; विखठन्तस्ररूप' fe aang “योदक्ष'नाम कत्वेन लच्छोखरूप- त्वात्‌ yaad “ल्योतिः' भवति । श्रुतिस्तु प्रशंसाख्ोतकध्वन्ध- भिनया्था # । ‘aed यस्मादेव कारणात्‌ ब्रह्मवादिन एवम्‌ (भाचक्षते, तस्माद्‌ eat युपोऽतिप्रशस्त इत्यथः । uated प्रशंसति-- “ज्योतिः खेषु भवति, a8: खानां भवति य एवं वेद"-द्ति। खेषु" ज्ञातिषु “व्योतिः' तेजसौ ; “श्रष्ठः' च्रुतहन्त- wat | पुनः फलदयाय दक्तान्तरं विधत्ते--““पालाथं qd gata, तेजस्कामो ब्रह्म वच॑सकामस्तेजो व ब्रह्मवचंसं वनस्पतीनां पलाशः"-दति । “aay शरौरकान्तिः, (ब्रह्मवर्चसं श्ुताध्ययन- सम्पत्तिः । gare मतिरिक्रत्वेन पलाशस्य तेजस्त्वम्‌, परव्रह्मत्व- WANE ब्र्मवचंसत्वम्‌। तथाच शाखान्तरे यूयते-- देवा वै ब्रह्मब्रवदन्त, तत्पणं उपाश्णोत्‌"-षति ( ते ° सं०३.५.७.२. ) | # “अनुदात्त प्रश्रान्ताभिपूजितयोः-इतिपा० ८, २. १००। ॥ हितोयपञ्िका । १।१॥ २१९ एवमादि #। waattated प्रथंससि-- “तेजसो await भवति य एवं विदान्‌ पालाशं ad कुरते”-डति । | ferences प्रथंसति-- “यदेव पालाां१ सर्वेषां वा एष वनस्यतौनां योनिय- त्पलाशस्तस्माव्मलाशस्मैव CATT, sya पलाश ATA पलाश मिति" -ष्ति। हे ष्वर्यो! fat cent ad छतवा- नसि १ तत्‌ सम्यक्‌ छत भिति प्रशंसा gfe: 1 fare पलाशः सवेवनखखतोनां कारणभूतः ; तस्माद्योनित्वात्पलाशाख्यस्वैव वरस्य सम्ब जिना पलाशशब्देन wararat पम्‌ “wre व्थवहरन्ति ;--असुश्य' न्धग्ोधस्य पलाशं पनम्‌, “wae चूत- sae "पलाशः पम्‌ । एवं सववह्लसङ्गहाथा set) पलाशः ब्दः पुंलिङ्गो वुक्लविशेषवाचो, नपुंसकलिङ्गः पन्नवाचो । "पलाये किंशटकः परः” -““पत्रं पलाशं दनं दलं पणं हदः घुमान्‌- इत्यभिधान कारकत्वात्‌ ( भम० २, ४. २९. १४. ) । यस्मात्‌ श्रुतिप्रयोगः, यस्माच्च सवेवृक्षयोनित्वम्‌, तस्मात्‌ पलाश- युपः प्रशस्त इत्यथः † । वेदनं प्रणंसखति- “सर्वेषां हास्य वन- watat काम Saray भवति य एवं वेद ॥ १॥ afa योमस्षायशाचार्यविरचिते माधवोये वेदाधेप्रकाशे रेतरेयव्राह्मणस्य दितोयपच्िकायां प्रथमाध्याये प्रथमः खण्डः ॥ १ ॥ * एतखिन्प्रन्ं तिम ay स्पशटतरम्‌--““ देवानां ब्रह्मवादं वदतां यत्‌ ' SANA: BAA ब जुतोऽसि। तती मामाविशतु ब्रह्मवचसम्‌। तत्‌ सम्भर सदवसन्पौय aren’ दति fe Mo १,२.१.६। एष aa ahora विनियुज्यते । तथाहि--“माय- विया छियमाश्ख "यत्ते परं मपतत्‌ o—o’, “देवानां ब्रह्मवादं °--°-इ्येतामयां परम्‌ - ( जाहरति )""-ग्ति arto ५.२. ४। † युष्या ठका; Tara ech Hera; KATE भाप० ०,१,१५१९। - २४० ॥ एेतरेयत्राश्मणम्‌ ॥ nwa दितोयः खण्डः ॥ अजञ्मो « युप AANA ल्वा ` समध्वरे देवयन्त इल्यन्वाषाध्वरे Wa देवयन्तोऽञ्चन्ति वनस्पते मधना दैव्येनेश्येतद्े मधु sar यदाज्यं agefast द्रविणेह धत्ताद्यहा wat मातुरस्या उपस इति ' यदि च तिष्ठासि यदि च शयासै द्रविण मेवाश्मासु धत्तादिलयेव तदाहोच्छयस् वन- स्पत इलयुच्ीयमाणायाभिङ्पा ' यदान्ञे shred तत्षमृ वम न्‌ पृथिव्या wittae व्रं पृथिव्यै यत्र यूप सुन्िन्वन्तिं सुमिती मीयमानो वर्चोधा यन्ञवा्स इत्याशिष माशास्तं समिहस्य WATT: पुरस्तादिति' समिदस्य देष एतत्युरस्ताच्छ यते AY वन्वानो अजरं सुवीर मिल्धाशिष मेवाशास्त भारे अस्मदमतिं बाधमान इल्यशनाया वै पाप्मान मति- स्ता मेव तदाराच्नु दते ATS THATS HITS . महते सौभगायेलाशिष aad ay ऊषुण waa fast देवो न सवितेति ' ae देवानां नेति तदेषा मोर fafa fas देव इव सवितेदल्येव तटा- Set वाजस्य सनितेति वाजसनि मेवैनं तद्धनसां * Qe क, ग। wea ऊः a दितोयवस्िश्ला। १।२॥ २४१ सनोति aefatratatafa ware इति छन्दांसि वा Weal वाघतस्भेरेतहेवान्यजमाना विद्यन्ते मम aq area मम यज्ञ मिति यदिवा पि बहव दव यजन्ते ऽध हास्य देवा ay मैव गच्छन्ति aed विद्ानेता aareret नः पाष्श्सो नि केतुना fad wafad दश्ति' caifa षे पाप्मा fam caifa पाप्मानं दश्ल्येव तदाद a न Seats जौवस इति यदाह कधौ न ऊर्बाश्चर- खाय जौवस इत्येव तदाह यदिषशवा अपिनौतदृूव यजमानो भवति' परि Saat तत्घंवत्धराय ददाति विदा देषैषु नो दुव इत्याशिष मेवाशास्तं ' जाती जायते सुदिनत्व wet मिति ' जातो शेष एत- ` व्वायते ' समयं भ्रा विदथे agara इति वर्हयन्दे- aa’ aq पुनन्ति धौरा अपसो anafa gaa ag दैवया fan sfeafa दाच मिति aha एवेनं तन्निवेदयति' युवा सुवासाः परिवीत semfeere- मया परिदधाति! प्रारो बै युवा सुवासाः सोऽयं शरीरैः परितः स उ सेयान्‌ भवति जायमान इतिः ययाअच्छेवान्‌ शेष एतद्‌ भवति जायमानः धौरासः aaa उन्नयन्ति खाध्यो मनसा देवयन इति RR २४२ ॥ रेतरेयत्राद्य शम्‌ ॥ यै वा अनृचानास्तं कवयस्त एवेन तदन्नयन्ति ता एताः सप्रान्वाइ Way Ue TW way यद्‌ रुपसखङं यत्क क्रियमाण खगभिवदति तासां विः प्रथमा मन्वाह विशुत्तमां ता एकादश सम्ययन्तः एकादशाचरा वै faeq चिष्टबिन्द्रस्य वच्च इन्द्रा यतनाभिरेवाभी milfs a एवं ae बिः प्रथमां faunal HATE यन्ञश्यैव तट्‌ Ta नद्यति wa बलायाविखंसाय ॥ 2 यूपं विधाय लस्ा्लनादिमन्ान्‌ विधातु मादौ प्रैषं विधन्त --“भस्‌ञ्मो युप मुबरूहौत्याहाष्वयुः-दइति । ‘aa wasa,’ युपस्य तेनाच्लनं कुम्भः | डे होतः! तदनुरूपा aa. Aelia’ एवम्‌ ‘oad: id gaat स च प्रेषो विकल्पेनापस्तम्बेन दशितः-- “युपायाज्चमानायानुब्रहोति CHS OAT ATLAS युप मनुबरद्ौति वा-इति ( चौ ०७.१०.१.) । एव मध्वयुणा प्रेषितो WA भ्रश्ञनकाले वच्यमाणा ऋचोऽनुन्रूयात्‌ | Was त्वापस्त- waa दथितम्‌- “अयेन मसंस्तेनाज्येन यजमानोऽग्रतः शकले- नानक्ति रन्द्र मसोति चषाल मन्ना, सुपिष्पलाभ्यस्त्बीषधोम्य इति प्रतिमुच्य, gaat सविता मधुानक्िति qia सन्नत मवि- च्छिन्दव्रनिष्ठा मि aafn’—afa (७, १०. २, २, ) ॥ एतस्मित्रष्नकालेऽमुवचनौोया wt विधत्त-“भरच््न्ति ला मध्वरे देवयन्त इत्यन्वााधुरे श्येनं देवयन्तोऽच्नम्ति""- इति (toe. ८.१. ) । aa! “लां “देवयन्तः दैवान्‌ पूजयितु भिच्छन्तः, ॥ दितोयपश्िका । १।२॥ २४ wefan: ‘infer असंस्तेन wears कुवन्ि | एतत्पादार्धस्व afwanfafe’ दथेयति-अधुरे हि एन मिति । हितीयपाद मनूद्य व्याचष्ट -““वनस्मते मधमा देव्येनेत्येतहं मधु दैव्यं यदाज्यम्‌”-इति । ड area? युप ! मधुरेण देवयोग्येनाच्येन, ला मज्ञन्तोति पूवेव्रान्बयः । feta मनुद्य व्याचष्ट - “यदह fast दरविणेह धस्षद्यद्ा सयो मातुरस्या उपस इति ; यदि च तिष्ठासि, यदि च ward, द्विश Farag धन्लादितयव तदाह-इति । ड युप ! लं agate: सन्‌ “तिष्ठाः' wae सितो ऽभवः । ae जगग्मातुः ‘war,’ एथिव्याः (उपस्थे उपरि (लयः' निवासः ते शयनः स्वत्‌। सर्वथापि ‘cw wate ‘afro’ घनानि अस्मदपेचितानि ‘ae सम्पादयतु । अय मु्तराचै- ख्यार्थो यदि चेत्यादिना ख्प्टोक्लतः ॥ featar zed विधत्ते -“उच्छयख वनस्मत इति (सं ०३.८.२३.) उच्छोयमाशायाभिखूपा ; यद्यज्ञ ऽभिरूपं तस्ख्दम्‌"-इ्ति | ड ange) त्वम्‌ “उच्छयखः शयनं परित्यच्योयितो भव । उ यसे तुगक्षत्वात्‌ "उच्छोयमाणायः युपायेय खक्‌ “अभिरूपा । तदेतदुच्छयण मापस्तम्ब न दर्िंतम्‌--““युपायोच्छछोयमाणणयानु- ब्रूषटौति सम्प्र ्यतुच्छोयमाशायानुबरूहौति वोदिवध स्तमानान्त- fed. एकेतुगष्डुयति'-दइति (७, १०. ६, 9. )। WaT ऋचो दितौयपाद मनुदय व्याचष्ट -“वर्छन्‌ fer भधौत्येतदं aw waa यत्र युप सुख्िन्वन्ति"इति । छधिव्याः' सम्बज्धिनि "वर्मन्‌" शरोरवग्रधानभूते भस्मन्‌ V2 “wh उपरि, उच्छयसेति yaaa: | . ऋत्विजो ‘aa’ बैदि-तत्पवदेणयोरन्त राले “यपम्‌ उश्मिन्न्ति' अह तया निखनन्ति, सोऽयं देशः “एथिव्या वस - १४४ ॥ पेतरेयत्राह्मखम्‌ ॥ इति । मन्वे add पाद मनुदख व्याच “समितौ मौयमानो वर्चोधा awated इत्याशिष माथास्ते'" इति । “सुमितो' समित्या शोभनेन प्रचेपेण स्थापनेन (मोयमानः' waar, “away aafratwara यजमानाय 'वर्चोधाः' वचसां दौप्तोनां धाता सम्मा- दयिता ; मैन युपो विशिष्ठ । वर्चोधाः-दरीयतदाभोः परायना ॥ aaa खच. विधत्त —“afawe यमाणः पुरस्तादिति. इति (de २. ८. २. ) । भन्वाहेत्यमुवत्तते । भयं युपः ‘af we प्रदोषस्याहवनोयस्य “पुरस्तात्‌ पूवस्यां दिशि aware,’ mira वत्तं मानः | एतत्पदार्थस्य याज्निकप्रसिदि' etafa— "समिद्दस्य wa एतत्पुरस्ताच्छयते"-इति । we मन्तवे दि, wi afwafe, युय खापनात्‌ भाहवनोयपूवदिमाययणम्‌ । हितोय- aye TEAM वन्वानो wat सुवौर भित्याभिष मेवा- शास्ते"-इति । "अजरम्‌" भविनां, ‘ga’ कस्याणयुतादिसख दि कारथेम्‌, er परिवृढ मिदं क वन्वानः' सम्भज्यमानो यूपः । परजरादिशष्दं; एतस्मिन्‌ पारे प्राथेन' शंसते। salute मनुख व्याचष्टे-- “भारं अस्मदमतिं बाधमान इत्यशनाया वे पाप्मा ऽम- faa भैव तदाराच्रदते aware यजमानाच्च"-ष्ति। "परमतिः" afta, any ‘way’ यजमानलििगृम्यः “भार gt यथा भवति तथा बाधमानः" युपः। णतत्पादगतेनामतिशब्देन सुधा वा पापं वाभिधीयते; तयोः बु्िभंश्ेतुत्वात्‌ । भअस्मदित्यनेन amt यजमान विवक्षितः । ताभ्यां gafe: दूरे निराक्रियते + चतुर्थपाद aq व्याचष्ट -“उच्छयसर awd सौभगायत्याशिषं भेवाशास्तं ”इति। Y वनस्मते ! यजमानस्याधिकसौभाग्- सिष्यधे सुचरित भव ! अस्मिन्‌ पादे भागोर्विस्पष्टा + ॥ दितौयपश्िका । १।२॥ ३४५ equal aa विधन्त “ज्ज षु श ऊतये तिष्ठादेवोन सवितेति"-दति (सं ४.६.१.) । ङे युप ! नः" भस्माकम्‌ “ऊतये रथष्याय ‘aw: खष्वाकार एव ‘gfas’ खिति wei aa हृष्टान्तः-- "सविता दैवो न सूर्या देव wa; — स यथाखदश्खशा- योष्व॑स्तिष्टति, तदत्‌ ल मपौत्य्ंः । एतत्युवाईैगतस्व "न '-गब्दस्व frounda’ परित्बज्धाङ्गोकारवाचित्वानते नात्र उपमार्थो विवजित इत्ेतहश यति-- “यदं देवानां नेति तरेषा मोर मिति; तिष्ठ देव wa सवितेत्येव acre’-xfa 1 देवानां देवप्रतिपादकमन्वाणां, व्ग्बत्येन वा वेदानां, सम्बन्धि नेति यत्‌' पद मस्ति, ‘aeai’ वेदानां सम्बन्धिनि प्रयोगे ॐ-इसयतस्मिब्र्थे वकत्षते। तथां सत्यङ्को कार्यस्यार्थस्य विव्ितत्वादव्रोपमाधेः विवच्िते सति ‘fas देव इव'-दत्धादिवाक्पार्था mati ढतौयपाद मनु arae -““अर्ध्या वाजस्म सनितेति ; वाजसनि Aaa’ तदनसां सनोति ति । wa युः अध्वः" सन्‌ "वाजस्व' wae सनिता' दाता, तत्‌ तेन पादपाठेन ‘oa? at “वाखसनि भिव सनोति, करोतोत्वथ : । एतस्योपलचणत्वात्‌ धनसां gratfe- दातारः च करोति। amine aq व्याचष्ट --“यदंजि- मिबाघङधिविश्नयामह इति; छन्दांसि वा weet वाघतस्तैरे- तदू देवाम्‌ बजमाना विद्यग्त , मम यन्न मागच्छत, मम AW fafa’-रणवाचकानां पदानां वनां faa त्वात्‌ Wea छोसुर्वाचिकं विश्रसनम्‌ । तथा सति पशोरवाद्धाभै ‘aq afer यच्च परः' परभागे उत्तमाङ्गं छन्तन्ति, afar: faafa छेदने ‘gery’ शास््नाथादतिरिक्त क्रियते", “यत्‌ च विथुरं" aga’ क्रियते, ‘ae? सवं मेतत्‌ पोः what निग्रभो- away स agfenfa तेन मन्तजपेन सम्यक्‌ कथयतौति वाचा होता' ‘awa Sada पापात्‌ “सुष्यते' "सर्वायुः" खतु्रहितख भवति, यजमानस्याप्यपरतु्रराहित्याय | water’ प्रशं सति- “aq सायुरेति य एवं वेद"-ष्ति # ॥ eo अभिगुशब्दनिर्वचनम्‌, ततमेवमन्बन्याख्यानादिकख निङ० इभा० ९०--६५। ॥ दितौयपञश्थिक।( । gon २९१ नवमाध्यायख्व चतुथपादे (जे ०स्‌०२२.अधि०४.) चिग्ितम्‌- “Cogt वपाववोरूको रशयोरविग्येषतः | Tat वपा सत्रिधानाद्‌ आान्तिच्छेदनिषेधतः ॥ अधिगुप्रेषवचन भिद माख्ञायते--“'वनिष्ट मख्य मा राविष्ट । wea मन्यमानाः इति (तेण ato २. ६.९. ३.)। वनिष्ट,; वपासमोपवर्तौं क्ित्पश्वष्विगेषः। त॑ मा राविष्ट तस्य लवनं मा कुरत । व्यत्ययेम लकारस्य रेफः ( पा० ३.४.९८. ) । fa qa; उरूकं मन्धमानाः' वनिष्टावुलुकवुि कुव्यैन्तः war । अचोरुकशब्देन काकविरोधो कञिदुलुकनामा पचि विगेषोऽभिधोयते # । कुतः १ रलयोरविशेषात्‌ ;- पवथ gee: रोमाशि लोमानोत्यादिदर्भनात्‌ । उरूकशब्दः BER ल्कः । पलषिसदटशं वनिष्ट्‌` विवेकेन मन्यमाना मा राविष्ट ति वाक्या : । तस्मादुरूकः Taf प्रापे, ब्रूमः ;--उरूकशब्द - ara वपा ea) कुतः १ वनिष्ट॒ सत्रिधानात्‌ । सति fe afa- धावरूकत्वज्ान्ति्वनिष्टौ wats; आान्तिप्राघश्च लवन मव निषिध्यते । ‘seat मन्धमाना वनिष्ट' मा राविष्ट - इतुग्रहञत्वात्‌ । वपालवनकारे are afew तस्य निषेधे सति cert शम्यते, श्रान्तिनिवारणस्य sey! cares तु वनिष्टोलेवन भेव नास्ति तचायुक्षम्‌ ; इदयाव्यङ्गवहनिष्ठोज्ञेवितव्यत्बात्‌ । “afag ana षडवत्तं सम्मादयति"-दत्याद्यलुष्टानविधानात्‌ ( भ्रापण् खौ, ७.२६. ६.) । ततो लवम निषेधस्य भसमवेताध - ल्ेनाहृशा्थौ मन््पाढः AIT । तस्माहपावचन मुरूकशब्दो "यद्यपि वपाया मप्रसिदः, तथाप्युस faite मूको मेदो यज; । 9 पेचक दति च प्रसिद्ध. | । २९४ ॥ रितश्यब्राद्य णम्‌ ti इूत्यवयवार्धदारा मेदख्िन्धां वपायां ym उरूकश्यब्दः। एवं सत्यनेकवपासु विकुतिषु एकवचनान्त TEATS owata:”? -tfanonr इति araamraararafactat माधवीये serait रेतरेयब्राह्मणस्य हितोयपञ्िकायां प्रथमाध्याये सप्तमः खण्ड; ou ॥ अध WA, खण्डः i पुरुषं वे देवाः पशु मालभन्त तश्मादालब्धान्परेध BEATA ऽवं प्राविशत्तस्मादश्वो मेध्यो ऽभवदयैन सुत्कान्तमेध मलत्यार्जन्त स किम्पुरुषो swat ss मालभन्तं सो ऽ्वादालब्धाद्दक्रामत् गां प्राविशत्‌ तस्माद्‌ MAM MIATA मुक्रान्तमेध मल्याजंन्त स TCA HAR गा मालभन्त स गोरालब्धादुदक्रा- मत्समो ऽवि म्ाविशत्तद्माद विर्ेध्यो ऽभवर्दधेन मुत्रा- may मल्यार्जन्त' स॒ गवयो ऽभव॑त्तेऽवि मालभन्तं सोऽवेरालब्धादुदक्रामत्सोऽजं प्राविशत्त्मादलो मेध्यो ऽभवर्दधैन सुव्ान्तमेध मल्यार्जन्त। स ष्टो ऽभवल्ोऽञे - saat भिवारमत aan तैषां पशनां ॥ दितौयपस्िका। २।८॥ REY प्रयुक्षतमो यदजस्त ऽज मालभन्त ' सो ऽजादालब्धा- दुद क्रामल्छं इमां प्राविशतच्मादियं मेध्याभवदयैन मुत्कान्तमेध मल्यार्जन्त स शरभो ऽभवत एत उत्कान्तमेधा Vea: परशवस्त कादेतेषां नाश्रीयात्‌ AAA मन्वगच्छन्त्सो ऽनुगतो त्रीहिरभवन्तयत्पभौ gaat मनु निर्वपन्ति समेधेन नः पशुनेष्ट मसत्‌ केवलेन नः पश नेष्ट मसदिति' Bada wre wae भवति केवलेन wa पशुनेष्ट' भवति य एवं वेद ॥ ८ ॥ | सअपनिगुप्रेषं समाप्य पुरोडाशं विधातुः बहुभिः पर्यायैरुपैता काचिदाख्यायिकोच्यते | तत्र प्रथमं पर्यायं दशंयति- पुरुषं वै. देवाः पश मालभन्त ; तस्मादालब्धाश्मेध उदक्रामत्‌, ts’. प्राविशत्‌ ; amet मेष्यो ऽभवदथेन मुत्क्रान्तभेध मत्वा- जन्त, स किम्पुरुषो ऽभवत्‌"-इति। ga कदाचिद्‌ "देवाः" खकये at ‘gaa’ मनुष्य "पश ara’ परुषं ay कलाः तेन पशना यष्‌ सुदुगक्ञाः। "तस्मादालबधाद्‌ यष्ट मुदुयक्तात्‌ मनु पथोः Say यज्रयोग्यो इ विर्भागः “उदक्रामत्‌ मनुष्यं परि- व्यज्धान्यव्रागच्छत्‌ | गत्वा च ‘ay भागः “we प्राविशत्‌ । यस्रादेवं “तस्मादश्वः यज्ञयोग्य “अभवत्‌ । “भरथः तदानोम्‌ (उतक्रान्तभेधं परित्यक्षष विभागम्‌ “एनं मनुष्य' देवाः “wat- जेन्त' अतिशयेन वजिंतवन्तः ; तस्मिन्‌ we मपि न भकुव्धन्‌ । REE ` ॥ एेतस्यन्नाश्मणम्‌ ॥ रेव; खोकत्य परित्यक्तः. ‘ay मनुष्यः (किम्पुरषः' किज्नरी वागरः जातोयः ॥ | दितीयं vata दशंयति- “तेऽ arent; सो ऽ्वादा- लब्धाद्दक्रामत्‌, स गां प्राविशत्‌ ; तस्माद्‌ गौमेष्योऽभवदधेन सुत्क्रान्तभेध HATH, स गौर्गोःभवत्‌”- इति । भालब्धा- Sara यज्नयोग्यभाग उतृक्तम्य गां प्राविशत्‌ ; स Wawa arate | तदानो मयोग्यत्वेन त्यक्तः सोऽश्वो गौरष्गो ऽभवत्‌ ; यस्व erate लोमथौ मवतः ॥ aaa wate दथंयति-“ते गा मालभन्त, ख गोराखन्धादुद- क्रामस्सोऽविं प्राविशत्‌ तस्मादविर्मेष्यो ऽभवदथैन सुतक्रान्तमेष AMIN, स गवयो sare ऽवि मालभन्त, सोऽवेरालब्धादुदक्रा- मन्धो st प्राविशक्षश्मादजो Hert भवदथेन सुत्‌क्राम्तमेध मत्या- जन्त, TSE ऽभवत्‌" इति । अजादयः प्रसिच्ाः । उद्रो दौर्ध॑- Wat wet पुनरपि प्रशंसति-“सोऽजै ज्योक्तमा मिवारमत ; तस्मादेष एतेषां पशूनां प्रयुक्षतमो यदजः"-ष्ति । सः" भेधाख्यो यजच्नयोग्यभागस्तस्मिन्‌ “रजे ‘eaten far अतिशयेन fac काल भेव “aca क्रोडितवान्‌ । तस्माचिरकाल भेव सद्जावात्‌ योऽव मजोऽस्ति, स एषः “एतेषां पूर्वोह्षानां ‘agai’ मध्ये श्रयुह्षतमः' शिषटेरतिशयेन प्रयुक्षः ॥ | चतुय पर्यायं दश यति-“ते ऽज मालभन्त, सोऽजादालब्धा- दुदक्रामत्‌, स इमां प्राविशत्स्मादियं मेध्याभवदथेन मुत्क्रान्त- मध मत्वाजन्त, स शरभोऽभवत्‌"- इति । शमां" wrt शरभः" weft: पादेरुपेतः सिंहघातौ खगवियेषः। भन प्रसङ्गात्‌ कश्चित्‌ wifatd दशेयति- “त एत उत्क्रान्तभेधा अभेध्याः ॥ ferraafeari १।८॥ Res anreraneaat aratary’-efa । मगुष्याष्वगोऽव्यजेभ्यो भेष- स्योतक्रमखक्रमेख निष्यः, (त एते" किम्पुङ्षादयो भेषराहि- त्वाद्‌ UMMA: पश्वो नासम्‌ # । पतः ‘Taal’ पशूनां सम्बन्धि मांसं "नाओ्रोयात्‌' ॥ wa पुरोडाश विध --““त मस्या मन्वगण्छग्क्ोऽनुगतो व्रोडिरभवत्तश्चव्यथौ पुरोराथ मनु निवपन्ति, स Ala नः पथुने्ट मसत्‌, केवलेन नः पथुनेष्ट मसदिति"-दइति। A sure हविर्भागम्‌ wat एथिव्यां प्रविष्ट ब्डहोतुः देवाः “अन्वगच्छन्‌, सः, च May 83: “अनुगतः उतुक्रान्तु मशकः सन्‌ ससा श्रोदहिरभवत्‌'। तथा खति यदि पौ पुरोडाश मनु निवे afer career भेव निर्वपेयुः, तदानीं "नः" सस्माकं यश्रयोम्बहविभागयुक्ष न "प्नेषटम्‌ way द्रव्य भवति । पुरो- छा्निर्वाोपकतु शां कोऽभिप्रायः !--दति, सोऽभिधौयते-'नः' waa केवलेन साधनानन्तरनिरपेशेख . भेधपूर्थेन पर्ने way “ata” एतदभिप्रायः ॥ Rea प्रथंसति-- “aay era cede’ भधति, केवलेन era agae मवति, य एवं वेद- ति । सभेधेनेत्बस्मैव see क lah a ee e एतेनानुमौवते भादिकालै मरणीषखासौत्‌ं प्राच॒व्थम्‌, ततस्तदनुकसखयोऽजमिषः प्रजखितः, एवं MAW MCAT भेष्य खलितः, ततो जौबह्िसमे ait मठुमूव तदगुकललः yas मेव (पिषट-पषठः' arc: ; यीऽल्टितः स्ति च प्रायः षडविंशताष्दतः भाक्‌ काशा मसौतौरे पे्वाबं्धरेकेति । अतपथेऽप्येवम्‌-- पुरषो डि प्रथमः पशनाम? नदत्वादि ६.२. १.१८। TAIT: EITC He Hox. go; BM च तधा--'दषि म त मापी धामा मयस्य पूगां पम्‌, -इति He सै २.१.२.८। “TMT वै germ: tir च ७, १. ९। दानुपदं वचाति च “स वा एष पश्रेवाखन्यते यत्‌ पुरो. we,’ ( ९ ख० ) | | | as Ree ; ॥ Daten ५ arent केवलेनेत्यादि । तदेतत्‌ सव श्रुत्यन्तरे apeaq— “ag मालम्य पुरोडाशं निवपति, समेध मेवेन मालभत"- इति (do to ६.३.१०.१. ) ॥ WT मोमांसा | इादशाध्यायस्य प्रथमपादे (ज ०सू० १-९. भधि० १. ) चिन्तितम्‌- | “sunt .संस््तिर्वा पुराडाशः पशूदितः | तदितोक्या इयोर्देवमेदादुपक्षतिमेता ॥ सन्टेशान्निखितेऽङ्नत्वे evisd: समृतिसंसतिः । देवाग्तरं वेदित ममोषोमनिवन्तंनम्‌।। श्योतिष्टोमाङ्गभूताम्नोषोमोये पशौ शुयते-“भमौषोमौ यस्य वपां प्रचयोग्नोषोमौीय मेकादशकपालं निर्वपति"?- दति (तै०सं° ६.२.१०. )। At ॒पशावुक्तः पुरोडाशः, स किं पशोरारादुप- कारकः, उत पशटेवतासंस्कारः १ शति सन्देहः# । तच “अग्नौ- Wate पश मालमभेत"- इति (ते ०सं०६.१.११.६.) पशविधौ तचि- तोक्ता भरगनोषोमदेवता यथा गुणत्वेन पौ विधौयते, तथा पश- षरोडाशेऽपि। तथा सति विधिभेदेन विषरेयदेवतामेदाव्‌ संस्कारो म युक्तः ; गुणत्वं च संस्कायविरोधौति gate । तस्मात्‌ पशोः ` * “fmarenfa च दिषिषानि। guanife, awmanife च! रत्न सच्रिपव्यीपकारकाथि, भारादुपकारकाणेति dat कर्माङ्ग्रव्यादुय देशेन विधीयमानं कमं सच्निपल्यीपकारकम्‌। यथा भवघातप्रीचणादि । तञ्च Gera मदु्टाथं SErsETa चैति। ge मवघातादि, अदृष्टायै" प्रीषणादि, geeer पण्पुरोडाशादि। तदि द्रव्यतपरागांथेनेवादृ्ट, Casa च टैवता्रयं ge करोति। द्रव्याद्यसु दिश्य केवलं विधौयमानं कमं ॑लारादुपकारम्‌। य्था प्रयाजादि। आरादुपकारक च परमापूर्वोष्प- तावेवोपयुन्यते ; सत्रिपतीपकारकं तु टरव्यरवताखंखकारदारा यागखर्पेऽपुपपयुज्यते"' षति ato alo Wyo a दितौयपच्िका 1.१1 ८॥ Ree आरादुपकारक इति प्रास , ब्रुमः ;— देवतामेदवादिनां तावदिदं वक्तव्यम्‌,- पश; परोडाशशत्युभो fai खतन््ौ यागौ, fai वाङ्गा- fret: तत्रापि किं मङ्ग" fat वाङ्गोति । तज aden: vere पुरोडाशस्य खतन्धाह्कित्वे तयोः पशप्रकरणपाठवीध्यत्वा- दभिमत मुपकारकलवं न सिध्येत्‌ । wrasft evearareer- कल्पन मन्याय्यम्‌ ; भवति चात्र टष्टम्‌,- पुरोडाशवाक्येन afe- तान्तपदेन पशवाक्रगताया देवताया अनुवादे सति वदौयस्मरण- पूवंकनिर्वापि पशुदेवतायाः संस्कियमाण्त्वात्‌ । wt च सति पशु- qa गुणत्वेन Walaa: पुंरोडाशंबाक्षे प्राधान्धावगमात्‌ संस्का- aa मविर्डम्‌ । तस्मात्पशुदेवतासंस्कारः पुरोडाश्ः। एवंच सत्यम्नोषोमोयपश्विक्षतौ -वायव्यपशवम्नोषोमदेवतायां निह- न्तायां तदोयपुरोडाशोऽपि सा निवत्तत इति वाधः फलि्यति"- दति ॥ यदा, दशमाध्यायस्य प्रथमप्रादे (जे०ख्‌०.१८--२२. भधि ०९.) चिन्तितम्‌-- ““पश्र्धानुठितेनासि प॒रोडाश उपक्रिया । ` असि वा विध्यभावे न शछ्स्यकार्यत्वतोऽध्ववत्‌ ॥ अम्नोषोमोये पशौ यानि चोदकप्राप्तानि प्रयाजादोन्धद्कान्य- afearfa, तैः पशटपुरोडाशे उपकारो नास्ति । कुतः १ तदुपकार- बोधकस्य विधेरभावात्‌। चोदकसु दर्पूणमासवत्‌ wae यः षत्येवंरूपत्वात्‌ पशाक्चेव उपकारं बोधयति । नगु पुरोडाशस्या- पौशटिविक्षतिलात्तन्रापि चोदकौऽस्तोति चेत्‌, वादम्‌ ! अतएव भिन्रचोदकवलात्‌ पुरोडाशोपकाराय प्रयाजाद्यक्कानि wrasse ~ arife wa, ga; ;-- यपि प्रथेः परोडाख््ोपकारः,-- Roe ` ॥ Qataarmag a ` caared are नास्ति, तथाप्यय भुपकारोऽ्थप्रा्ो म निवार- fad wat) यथा vetoes वैदिका निरिंतस्ा्थसिद्माम- प्रकाशकत्व मनिवायंम्‌, तथा पश्तग््मध्येऽगुष्टोयमानसख पुरो- डाक UMA CaN: केन वार्येत १। ware: STATE ॥ ८ ४ इति ओोमश्चायणशाचार्यविरचिते ana वेदा्थ॑प्रकाथे रितर्यत्राह्मणस्य दितोयपञिकायां प्रथमाध्वाये TEN: SH wc ॥ यथ नवमः खण्डः ॥ स वा एष पशुरेवालम्यते ATT SMT यानि किंशारूशि तानि रोमाणि ये तुषाः सा लभ्ये फलौकरशास्दरुग्यप्पिष्टंकिक्रसासग्प्रांसं' aq किञ्चित्क सारं तदसि सवेषां वा एष पशनां मेधेन यजते यः पुरोग्छाशेन यजते तस्मादाहुः पुरोग्डाशसनं लोक्य fafa ga मेतानिं दिवि रोचनान्यग्निश्च सोम daa wee ' युवं faa रभिश्स्तेरवद्यादम्नौ- घोमावमुश्चतं रभीतानिति' वपायै यजति सर्वाभिर्वा a दितीयपञ्िका। १।९॥ १०१ एष देवताभिरालब्धो भवति यो afer भवतिं तष्मादाद्टनं दौचितस्याश्नौयादिति स वदम्नौषो- मावमुश्चतं खभौतानिति' वपायै यजति! सर्वाभ्य एव Agana ' यजमानं Ngai warery- रथितन्यं वपायां तार्या यजमानो fe स तर्हिं भवतीत्यान्धं दिवो मातरिश्वा जभारेति Gare | यलत्यमथुदन्वं परि श्येनो द्रेरितौत दरव च QI इव च मेधः waren भवति' aca व्या स मिषो दिदीशौति waar: खिषटक्तो यजति. इविरेवाद्मा एतत्‌ खदयतीष मलं मात्मन्‌ धन्त FST सुप्यते पशवो AT Tal पशूनेव तदु- प्रयते पशन्यजमाने दधाति ॥ € ॥ विदितं पश्पुरोाश' प्रशंस्य पञ्चाहपादियाण्धाविवश्लुरादौ तं प्रथं सति- “ख वा'एष पशरेवालम्यते यत्पुरोखाश्ः' इति । oy: शरोरसादश्चादयं पुरोडाग्ोऽगुहितः पश्वालम्भ एव मवति । ae- waren विशथदयति- “तस्य यानि fainrefa तानि रोमाणि; ये तुषाःसा त्वग, ये फलोकरण्ास्तदङग, यत्पि्ट' किक्रसास्तग्भांसं afford सार तदखि"-इति । ‘ae’ ब्रोहिवोजस्व सम्बन्धोनि व्यानि किंशारूकि' बुसपलालादोनि arf पशरोमखानोयानिः; खे तुषाः तश्खवेषटनरूपाः प्रथमावधातैन परित्याज्याः, सा तुष- समष्टिः, पडलक्खानोयाः ; खे फलोकरणाः' तण्डलब्वेत्यार्येना- ३०२ ` ` ॥ रेतरयत्राह्मणम्‌ ॥ वघातेन हेया भ्रंणास्तस्सर्वम्‌ “wea पशरक्खानोयम, afr’ तर्डलपेषणेन निष्पत्र पिण्डयोग्यरूपम, ये च fama सूखा पिष्टावयवाः, तत्सवं पषमां सखखानोयम्‌ ; ‘afafea सारं ' ara कप्रत्ययः ; यकिञ्िदन्यद्‌ त्रोडहिसम्बन्धिकारिन्यरूपं सारं तद खि" तत्‌ पशोरख्िखानोयम्‌ । एवं पश्साम्यात्‌ परोडाशस्य पशत्वम्‌ ॥ | wa सति यत्‌ फलितं तदश यति- “सर्वेषां वा एष पशूनां Bat यजते, यः पुरााशेन यजते"-इति। पुरोडाशयाग एव सर्वे- पसम्बन्धि-यन्नयोम्यो wefan । सवेपशसम्बन्धखच ““युरुष' वै देवाः'"-दत्यादिना प्रपञ्चितः (२८४४० ) । लौकिकोल्या प्रास्य ृढ्यति-“तस्मादाद्ः पुरोकाशसतर' लोक्य मिति”-इति। यस्मात्‌ पुरो राश्यागः सवपशसारभरूतः, तस्मात्‌ पुरोडाशागुष्ठान' (लोक्य प्रक्षणोय मिति यान्निकाः ‘are’ । wa एव tua “ga डाशाभ्रलद्कुर'"-दत्येव ATATA ( शत० Alo ४,२.५.११. ) ॥ अथ वपादौोनां क्रमेण याज्याविवक्तुरादौ वपायाज्यां विधत्त — “युव Fafa दिवि रोचनान्यग्निश्च सोम सक्रतू धत्तम्‌; युवं सिन्धू - रभिशस्तेरवव्यादम्नोषोमावसुश्चतं गटभोतानिति (do १,९२.५. ) वपायै यजतिः -इति । इ “सोम! a च 'अग्निश्' “युवं catgut युवाम्‌ एतानि सर्वेः दृश्यमानानि “रोचनानि warren न्तज्रादोनि “दिवि दुमलोके “अधन्तम्‌'। ated युवाम्‌ “सक्रतू समानक्ाणौ | ई भरग्नोषोमौ युवां! खकोयत्वेन Stay “सिन्धून्‌ समुद्रवस्मौढृान्‌ राजामात्यादोन्‌ पुरुषान्‌, यजमानादौन्वा “अभिशस्तेः सङ्गामादिषु ब्राह्मणबधादिरूपादपवादाद्‌ “अव्यात्‌ तत्रिमित्तदुरिताच “असुखखतम्‌ सुक्नान्‌ भकु रतम्‌;-- एतत्प्श्ादि- ॥ दितोयपञ्धिका । १। < ॥ १०३ कश्चागु्टानैन जनापवादो दुरितं च avatar: | "वपायै यजतिः इति वपाहोमार्थं we याज्यात्व न पठेदित्यध : ॥ पूर्वोत्तरपखाभ्या मेतां याज्यां प्रथंसति-“स्वाभिर्वा एष देवताभिरालश्ो भवति, यो दौसितो भवति, तस्मादाहइनं दोलित- ्याओ्रोयादिति ; स यदम्नोषोमावसुश्चतं ब्टभोतानिति वपायै यजति, सर्वाभ्य एव तहेवताभ्यो यजमानं प्रसुश्चति; तस्मादा- afar’ वपायां हतायां यजमानो हि स तहिं भवतीति" ति । ‘ay gary यज्रार्थो 'दोचितो भवतिः, एषः" “सर्वाभिः? अपि देवताभिः watavfaetraq “भारः arent भवति' । ‘wary एतदोयस्य द्रव्यस्य देवताभिरवर्दत्वात्‌ 'दौचितस्य' we नाग्रौयात्‌'-'इतिः पूर्वपल्िशः “ore: । लवर होता “वदम्नोषोमावसुद्धतम्‌-'इति' एतं याज्यायाखतु्थपादः पठेत्‌ । तदा तेन पाठेन “सर्वाभ्यो देवताभ्यो यजमानं होता Areata । “तस्मात्‌ कारणादपाष्टोमे निष्यन् सति तद्द भोक्षव्यम्‌ ; (तरिः तस्िन्पाहोमोश्तरकाले ‘a दोचितो यज- मानो भवतिः। पूवे तु दौचितणव, न तु यजमानः; इदानीं यागस्य निष्यब्रत्वादयं यजमानः । तथा सति देवतावरोधात्‌ & सुक्षस्य ze wie शक्य मिति सिचान्तिनिः “arg: ॥ | अरय पुरोडाशस्य याज्यां विधत्त-“शश्रान्धं दिवो मातरिशखा जभारेति पुरोराशस्य यजति"-इति( सं ० १.८३.६. ) । डितोय- पाद WAT पाददयस्य wes तात्पर्य दभेयति--“भमथूदन्धं घरि way भद्रेरितोत श्वच He दत इव च मेधः समाहतो भवति”-दइति । मातरिश्वा" वायुः अन्धम्‌" अमोषो मयोरन्धतरं गि a ae oe ° ‘ganfraaqy ख, 7 १३०४ ॥ रे तश्यत्राद्मष्यम्‌ ॥ सोमाख्य' दैवम्‌ दिवः" द्युलोकाद्‌ “भाजभार' भाद्कतवान्‌ ; गायजोरूपं Wear वायुः सोम मानोतवान्‌ । इति प्रथमपाद wea) tay वलवत्प्चो, तादशोऽध्वयुः “wary उभयोर्देवयो- want मभ्निम्‌, ‘we: परवंतजन्धात्का्टादरणिरूपात्‌ "पयं- मथात्‌' परितो मथनं क्तवान्‌ । इति हितोयपादस्याथंः । “एष fa? यज्षयोमग्बः पुरोडाशोऽपि ‘ca va चत दव च' भस्मा- ष्मनुष्यादस्मादण्वाद्‌ गोः भवैः Ware भूम्याः समादृतः । wa सति दतस्ततः भानयनसाभ्याव्‌ पुरोडाशस्य मम्नौषोमप्रति- पादिका याज्या योगेयत्य्थः ॥ पुरोडाशसम्ब जि खिटक्ञतो ara विधन्ते--“खदख हव्या स मिषो दिदौष्टोति (do ३.५४.२२. ) ame: fara यजति“-दति। हे खिष्टकदमे! ‘war watfa खदख' खादूनि | we ; ‘say भन्रानि ‘ahectfe सम्यक्‌ प्रयच्छति तख पाद- स्यार्थः । ता मेतां याच्थां wiafa—“efataren एतत्‌ खद- तोष ae aay we’ af । एतन याण्यापाठेन “भस्मे कमसिद्ाये यजमानार्थं वा efata खादृकरोति । यः षम्‌ भोदनम्‌ “अजम्‌ च्ोरादिरसं च “भावन्‌ we’ होता खानि सम्पादयति ॥ पुरोडाशौयखिषटज्दागादूष्व पथुपुरोडाशसम्बन्धि इडो- पाच्रानं fawi—“sat मुपष्वयते; पश्वो वा tal, ata तदुपद्चयते,-पशन्धजमाने दधाति-दइति । “दकोपह्कता सष दिवा"-द्त्यादिना ( भाष्व° ओरौ ° १. © ॐ. ) सुगतेन, “sad रथन्तर' सदह पथिव्या?-दत्यादिना (तै ate ३. ५,८. १.) USAT AAT AAT वा STEM देवता सुप्यते । “गौव # दितोयपञ्धिक्षा । १।१०४ Rod wea शरोरम्‌"- इति जुत्बन्तरादिष्टदेवतायाः पशुरूपत्म्‌# । "तव्‌ तैनोपान्नानेन भूमेव भाद्रयति । वजमाने च पमून्‌' सम्मा- दयति fue इति ओमत्लायशार्यविरथिते माधवौ वेदाथंप्रभाये रेतरेयब्राद्मणस्य दितोयपश्िकायां प्रधमाध्यायै मवम: खच्छः ॥ < ॥ Para ED ॥ अथं दशमः खण्डः a मनोतायै हविषो ऽवदौयमानस्यानुबरहोल्याडा- wind Wa प्रथमो मनोतेति aw Aare तदा- र्य दन्यदेवत्य sa पशर्भवत्यथ कश्यादाम्नं यौरेवं ‘gata! शविषो ऽवदीथमानस्थान्वाश्ति विसो वे देवानां मनोतास्तासु हि तेषां मनांस्योतानि वाग देवानां मनोता तस्यां डि तेषां मनांस्योतानि गौव देवानां मनोता! तसां हि तेषां मनां तान्यग्नि ` देवानां मनोता afary fe तेषां मनांश्योतान्यम्नि # शतण०्ब्रा० १.८. १.२४ दररख्न्यम्‌। + ग्या्छात्ेतदिडाद्ाने तेचिरौयवसदिताभागे ( २,९९. )। गतपधेऽप्बेव मैव श्रुतं मिडाद्रानम्‌ (पद्यते । : षद्ल cre. सड ef’ seize ( १.८.१.१९. )। Re Ree ; . . ॥ रेतरेयत्राद्मणम्‌ ॥ सर्वा. मनोता भग्नौ मनोताः सङ्च्छन्ते तद्यादाम्ने यौरेव मनोतायै हविषो ` ऽवदौीयमानस्यान्वाहामनी षोमा विषः प्रस्थितस्येति' हविषो यंजति' हविष दूति quaaut प्रखितस्येति erase सर्वामि via wafefa: wat val देवानप्येति! य एवं वेद ' वनस्पतिं यजति! प्राणो वै वनस्पति्जीबं wet va देवानप्येति add विदान्‌ वनस्पतिं यजति faeaa यजति प्रतिष्टा वे ख्िष्टक्तत्‌ ufastat मेव तयन्न मन्तवः प्रतिष्ठापयतीग्छा FRAT पशवो वा Tol Wes तदुद्यते पन्‌ यजमाने दधाति- दधाति tt Ve tt | ॥ दत्य तरेयत्राह्मणे दितीयपञ्चिकायां मरथमोध्यायः॥१॥ अथ छद याद्यङ्करूपस्य प्रधानहविषो ऽवदानकाले किञ्चित्‌ am विधातु. प्रेषमन्' विध्व --““मनोतायै हविषो ऽवदौय- मानस्यागुब्रूहोत्याहायुंः”-इति । देवानां मनास्योतानि eg’ प्रवि- ्टानि यस्यां देवतायां सा मनोता । तदे इदयादकादभाङ्ग- रूपं इविरवदोयते ॥ तस्य इविषोऽनुकूला ऋवोऽगुबरूहोत्यष्वयुः fame’ पठन्‌ aes विधन्त -““ल wat प्रथमो मनोतेति ae मन्वा" इति ` # मनोतासूक्त मिदम्‌ । तदाडाश्लायनः--.मनोताये wafers we प्रथम दव्य न्वाहइ'-दव्यादि ई.६.१। ते०त्रा० १.९. १०. VAST TWH I a feataafeat i et eon Boo लं wren इत्यादिकं waters सूम्‌ (सं६.१.१- ca.) 1 aa ATA ब्रूयात्‌ # । . तदाह वौधायनः-- “यदा जानाति मनोतायै इविषोऽवदौयमानस्वागुब्रहोति,तदा मे्ावङणो मनोता मन्वा, —a wa प्रथमः'?-इति । wa बेग्यधिकरण्ड लशं sro मव- तारयति -“तदाइर्यदग्धदेवत्म उत पशभवत्वथ कस्मादाम्न यौरेव waa हविषो ऽवदौयमानस्वाग्बाङेति"- इति । अवरडवबि- रनोषोमदेवत्यम्‌, GTA We; केवलाम्ि देवताकाः। तजर Ay’ यस्मात्‌ कारणात्‌ Wy: “अन्धदेवत्यः उतः देवतान्तरबुश्चः खलु भवति, तस्मात्‌ कारण्षाहेय्यधिकरण्छ मिदम्‌ । तथायुक् भिति ब्रह्मवादिनयोखम्‌ ny? । तस्व समाधानं दर्थयति-““तिख्यो # देवानां मनोतास्तास् fe तैषां मनांख्येलाजि; वाग्‌ वं देवानां भनोता, wat fe तेवां मनांस्योतानि ; ava देवानां मनोता, wet fe तेषां मनांस्योतानि ; भनिवै देवानां मनोता, afar fe aut मनांस्मोतान्धम्बिः सर्वां मनोता, म्नौ मनोता; सङ्क WER, तस्मादामेयोरेव मनो तायै विषो ऽवदौयमानस्यान्वाड"- afar. वाम्नौरम्निरित्येताख्च देवताश्च . देवमनःसमाश्क्षलाव्‌ frets देवता मनोता इत्युश्चन्ते। ave fre: सवां मनोताः, अम्निःखङूपा एव ; भग्नौ तासां ayaa । सङ्गतिख तदौय- इविषोऽग्वाधारकत्वात्‌ | तस्मादगेसुख्यत्वादग्निदेवर्ताका ऋचो- SAAT # सथ Weary Era प्रधानडविषो area विधन्त -““अमो- * तेचिरौवालायै तु इविवंनस्पतिखिषटह्नतां मंबावङ्शेन awe: पुरोऽनुवाक्धा अवा नान्नखौयटदतौयकाद्डेऽगुक्रमेखव Bat: (९. ११. अगु); वत उत्चरस्मिद्रनुवाङे याज्या. AT I 4 4 ड्द ; + रेवध्यब्राह्मखन्‌ + ` चोमा हविषः प्रख्ितस्येति (do १.९१. 9. ) विषो यजति? इति । मग्नौषोभेत्यादिकां arent प्रठेदित्यंः । wer याज्याया इविरागुक्घख्व' दशयति- “इविष इति रूप्रसख्ष्ा, प्रखितस्मति -खूपसखा ”-इति । we इदयादिकं हविः, प्रखितं वेद्या मासा- दितम्‌ ; वाच्यां हविषः प्रसितस्येति veyed aay तस्मा fea अनुकूला । वेदनं प्रशंसति-““स्वाभिरहास्य समदहिभिः wat wa देवानप्येति य एवं ae-efa . विषो यथाशा मवदानपाकविथेषः, परख्मरं शदयादोना मसो णंत्वम्‌,-इस्धा- दयो याः सख्यो ऽपेच्चिताः, ताभिः सम्मुखे भूत्वा तद्रविर्देवान्‌ प्राप्रोति ॥ | अथ वनद्मतियागं fari—“arafa यजति, प्राशो 2 वनस्मतिः-दइति । . वनस्पतिः oe: । तथाविधशरोरयुक्लां देवतां यजेत्‌ 1 त्कार अापस्तम्बेन दशिंतः-““शुन्ना सुपस्तोयं सत्‌ प्रषदाश्यस्योपष्कत्य हिरभिघायं वमस्तयेऽ नुमि वनस्पतये reife संप्रैषौ वषटछते शु्ोति'?-दति (feo २५. १५. ) 1 we aaa: हच्चशरोरस्य जोवाविष्टत्वात्‌ प्राणशरूयत्वम्‌ # । we वेदनं प्रशंसति--“जौवं were war देवानप्येति aad विदाम्‌ वनस्पतिं यजति'*-इति । विदुषो यष्टु्ंविरेवं प्राष्योपतं चेतनं भूत्वा लदविदेवानाप्रोति a अथ खिष्टक्ल्यागं fari—‘facad यजति, प्रतिष्ठा वै facay; प्रतिष्ठाया भेव तद्यन्न मन्ततः प्रतिष्ठापयति” : ® भववती निङक्कारख याखखानिमतविद्द् fas ara । तेन इयक्तम्‌--'यज्रसयो- माद्राजा स्तुविं भेत, राजसं योमाद्‌ युद्धोपकरख्यानि । तेषां दथः प्रवमानामौ मवति'-दति “आत्मवां रधो भवत्यात्ान्र भात्मायुध मास्मेषवः'-दइत्यादि च (निङ०९.२.१;७.१.५.)। . दितोयपञ्िक्षा ॥ १। १०१ Roe efi | वैकखपरिषारेक खिरटलस्वापादनात्‌ fervac: प्रति- Bray | तद्यागा बुहानेनेमं "यन्न मन्ततः' समास्मवसरे प्रतिष्ठायां खापयति # ॥ | ° | valour + fawi—“car qawaa ; पशवो वा TST, पगुनैव तदुपद्वयते,-पथुन्‌ anata cutfa-curia’—sfa । पूवेवद्‌ (२०४ ए०) व्याख्येयम्‌ ; प॒रोडाथेडा yawestifem, दह तु पश्िडेति fata: | we सर्वजन यद्यश्ोदकतः प्रापम्‌, तस्व सवस विधि ager udder छतेति दरषटव्यम्‌ ॥ दधातोतिपदा- भ्यासो ऽध्वायसमाष्यथे; ॥ अभ्र Alaa | दशमाध्यायस्य दतौयपादे ( जे. Geo ४२. अधि २२. ) चिन्तितिम्‌- ` “मनोतामन्व जद्ोऽस्ति वायव्ये मास्ति avert । भ्रामेयेयवेति वचनं weal साधकं यतः ॥ अम्नोषोमावम्निमेव लल्तितौ वचनं विना । अनथंवां तज वाक्यं + विक्लतावृषवारणम्‌ कै “Cay Wa प्रथमो मनोताः-इ्ति (सं०९,.१.१.), wa मनोतामन्तो ऽनौषोमोयपश्यी पठितः { deo ब्रा०३.६.१०. ); वायव्यपशावधं चोदकप्राप्तः । तवर (ल॑ fe वायो प्रथमः" -द्त्येव मृषोऽस्वि । यत्तु वचनम्‌--'यद्यप्यन्यदेवत्वः पशरामेयेगव मनोता कार्या -इति, तब्मह्नतौ पठितम्‌; ata वचनं साथंकम्‌ ; दिदेवत्म- पथावेकवचनमन््रस्य प्रकरणपटितस्याप्ययोभ्यत्वशङ्या ष॒नविधा- | * ‘emay wi _ + ‘sarqere’ क, च; ` ‡ श्बनधेैकात्ततो arene’ g. dH. g. ते* त्रा मा २ भा०.४११ Tos २११ : - . ॥ रेतरेयन्राद्मशम्‌ ॥ नाधत्वात्‌ # । मैवम्‌ ; Slaw गच्छन्तोत्धवादिवन्मग्तगतस्याभ्नि- शब्दस्यानोषोमलककत्वेनायोग्यत्वशङ्काया अनुदयात्‌ | भतः प्रज- तावनथेकं तदाक विक्ततावुदनिवारणेन चरितार्थं मवति । तस्मा- eet नास्ति"-षति ॥ १०॥ इति खोमस्लायणशाचार्यविरचिते माधवौये वेदार्थप्रकाथे एेतरेयत्राद्मशस्य हितोयपश्धिकायां प्रथमाध्याय ~ दशमः खण्डः ॥ १० ॥ Render waite तमो wit निवारयन्‌ । षमथखतुरो देयाद्‌ विद्यातौधमहेश्वरः ॥ इति योमद्राजाधिराजपरमेश्बरवैदिकमागप्रवन्तंक- खयोवोरबुक्षभूपालसान््राज्यधुरन्धरमाधवाचायादेणतो भगवव्षायणाचार्येण विरचिते माधवौये वेदां प्रकाशनामभाष्ये रितरेयव्राह्मणस्य दितोयपश्चिकायाः प्रथमोऽध्यायः ॥ * अतएवाडाग्रलायनः-- “aw प्रैषे कतर एवाग्रौषीमावैव मितातरेयिखः । अन्ध बिदेवतान्भेवावरकदेवते च । तथा Feary) प्रहता awa: | चत्पन्रानां स्त भबाधैऽनर्यमेर -निग्यों विकारः५-षति Wo १. €. १-ऽ Fo! +. क 4 ॥ अध हि तोयाध्यायः ॥ (a) # Wa NIA, Ge: ॥ `` देवा वै aq मतन्वत तांसन्वानानसुरा अभ्या- य््यन्नवेशस मेषां करिष्याम इति' तानाभरीते ait पुर wa पर्य्न ्युप॑ ` प्रति पुरस्तादुषायं स्ते देवाः अतिबुध्याम्निमयौः पुरस्िुरं पर्याखखयन्त' ane चात्मनश्च wal ता एषा मिमा faa: पुरो दौप्यमाना भाजमाना Wasa असुरा अनपधष्यै वापाद्रवसे ऽभ्निनैव पुरस्तादसुररशांख पात्रता ग्निना पञ्चान्षयेबेतयजमाना यत्पयग्निकुवन्त्यम्नि मयौरेव वत्पुरख्षिधुरं wet are चात्मनश्च Tal तस्मात्प्यम्नि कुर्वन्ति ' तस््ात्पर्यम्नये ऽन्वा तंवा एतं पशु amid सन्तं पर्यम्निक्तत सुदज्चं . नयन्ति तस्योल्सुकं परस्तादरन्ति यजमानो AT एष . निदानेन यत्पश मेन श्योतिवा यजमानः प्रो- waft: Gi लोक मेष्यतीति तेन ज्योतिषा वज- २१९ ॥ रेतर्यब्राद्मणम्‌ ॥ मानः पुरोज्योतिः खगे लोक मेति तं यत्र निहनि- ष्यन्तो भवन्ति तद्ध्ययुरविरधसादुपाख्ति' यदे- वैन मद wild सन्तं पर्यम्निक्ततं afeafe नयन्ति वहिंषद aad तत्कुर्वन्ति तस्योवध्यगोडं खनन्लीषधं वा अवध्य मियं वा भोषधीनां प्रतिष्ठां तदेनरखा- या aa प्रतिष्ठाया मन्ततः प्रतिष्ठापयन्ति 'तदादूर्य- देष इदिरेव यत्पश्चरथाख्छ awafa लोमानि लग- खुककुष्ठिकाः wat विषाणे स्कन्दति पिशितं केनास्य तदापृर्यत इति यदैव्रैतत्मशौ पुरोन्छाश मनु निर्वपन्ति तेनैवास् तदाप्यते पशुभ्यो वै मेधा vader त्रौडिद्ैव यवनश्च भृतावजायेतां तयव्यशौ पुरोक्छाश्च मनुनिव॑पन्ति समेधैन नः पशु- ae मसत्‌' केवलेन नः agate मसदिति समेधेन ere ugae’ भवति ' केवसेन we पशुनेष्ट भवति य एवं वेद nee aise zara माप्रियञ्च परयग्युपत्रैष मथाभिशुञ् । पशौ पुरोडाशविधिर्मनोतावनस्मतिखिषटक्दिडासुतिख it सथ सप्रमाध्याये पश्प्रेषप्रातरनुवाकौ AMS | तत्र पयम्नि- करणसुत्यथा माख्यायिका aw— “देवा वं ay मतन्बतं; तीस्त- न्वानानसरा भ्रभ्यायन्धश्चवैशस भेषां करिष्याम दति ; तानप्रोते पौ gx इव adage प्रति परस्तादुपाडस्ते देवाः प्रतिुध्याभि- , a दितौयपञ्चिक्षा । २। १ । १११ मवोः पुरख्िपुरं प्याख्वन्तं, awe चालनं qa; ता एवां feat भग्निमिः पुरो दौप्यमाना भ्राजमाना अतिषंस्ता wer अनपधुष्येवापाद्रवंस्ते ऽनिनेव पुर्ण्लादसुररशांस्यवाच्नताम्निना यात्‌ इति । चुरा कदाचिद्‌ (देवा away (अतन्वत विष्ता- रितवन्तः । wef पूवभोमांसाशतेभिनेवमाश्वाये देवाना मधर रघाल्काचिकारो नासो लुश्रम्‌ #,. तथापि प्रंसा्यलन ard: तात्रयौमाचादृगै अविरोधः । यदा ; ®त्तरप्नोभ्रांसाकतंभिः गरौ प्रहणन विदखापिकारोषपादनाष्‌ ¢ xatet § रोरशादित्न छखिनादिवत्‌ः क्थकाले प्र्यसथरोरद नाष्तौति तदभिप्रायं कयम धिकारनिराकारणश्य ataraw eater प्रा्तलान्षययोजना- भावाभिप्रायम्‌ । जगदतुब्रहाभं तु विषां दोरा मस्तावाभिकार शृष्यभिचेत्य mn मतन्वतित्यतोते । "तान्‌" दैवान्‌ वश्रषिक्षार्ो sire ‘aga, भागच्छम्‌ । केनाभिप्रायेशेति, तद्ष्यते-- “पवां : * नेण्तू०९,१६- १०. Gio ४; ४३४४ To Wile th 5 CORR To GW’ + carey अवरद्धामौ-- “saqrareatarana, शतार्थेव प्रजाया मममाकृ व्यत्‌ । serene wart, दयं निष्यद्यते, व्यञ्च ठत्तानतन्नानं, यच्च afer: खित्ररोचना, देषो वा। तत्र ठतानतान्वाखानं न cana न निवत्तैकं च इति प्रयोज॒ना- आगात्‌ अन्धक मिति अविवचितं ; प्ररोचनवा तु प्रवर्धते, Torq निव्^ते इति तवो Fare । उन्रान्तायाखयामेऽप्नि fattan® भादिखता. दोषो fea wears! { He मूठ १.२.१० Ale ) I ति ‡ Fo qe १. ६. २६१३. Gio ‡। । § इतरेषाम्‌" नङज्ञानाम्‌। तथाहि--“अपि वा कर्मए्वक्काद्‌ यथा Crees wie aaa सतः-दति निङ० ७. २. १। तत्रेव at उत्तरम्‌-अधाकारबिंनतर्न 2am: Prey दतापक्तम्व ^ अपुद्व्रविधाः Beata ( 9. २. २,.१. ) SRM निग्र ज APS spats . | "2 1 — ३१४ ॥ एेतरेयब्राह्मणम्‌ ॥ देवानां" ‘anand यज्नविघातं करिष्नाम इतिः तदभिप्रायः। कदा, कुर, समागता इति तद्च्यते,-- ‘arama’ प्रयाजै- wifaa सति ‘ade: पुर इवः पर्यग्निकरणात्‌ पूर्वस्मिन्‌ काले aa प्रति" "पुरस्तात्‌ gaat, ‘ary Sarge carrey । ने देवाः तदागमनं fafau (सभ्निमियोः पुरः भम्निप्राकाराः ‘fag? वेटनव्रयं यथा भवति तथा ‘cater’ पशोः पुरतः प्रशिप्तवन्तः। तच्च प्रचेपखं ‘awe’ देवानां खरूपस्म च TH श्वाय भवति । ‘cal’ देवानां सम्बन्धिन्धः ताः ge’ पथोः परितो wren ऽन्धकारं निवत्यं त' देशं प्रकाशथयन्यः (अतिष्ठन्‌ | ला भनिमय्यः पुरः “भनपष्टश्यैवः तिरस्कार मललल्ैव “Sora wana: | ay देवास्तेन च प्राकारङ्ूपेख ‘afta’ पूर्वस्यां दिशि अख्रान्‌ cwaifa च waar: ;- पञ्चाद्‌ अपि 'अभम्निनाः पव इतवन्तः a | | भथ पयेम्निकर्ं fert— “तेवै तद्यजमाना यत्पर्यन्नि कुवेक्यम्निमयौरेव तसत्प॒रस्िपुरं पयेस्य क, Ae चामनख Te तस्मात्पर्यम्नि कुर्वन्ति, तस्मरात्पर्यम्नये ऽन्वा इति। यथा देषै- दजिप्राकाराः कताः, (तथेवेतदखजमानाः' wafer कुवन्तिः । अतो TACHA मन्िनिप्राकारषेष्टनं पथोः परितः प्रधिपन्ति । ‘wwe teary crea भवति । तस्मादवश्च' पयं मिकरख मपेचितम्‌। तदथं मनुवचनं चापैितम्‌। ae पयनिकरख मापस्तम्बो विस्मटयति-“आाहवनौयादुरमुक मादायामनौभ्रः परि वाजपतिः कविरिति fa: प्रदिशं cain करोति पश्म्‌"-ष्ति (Me ७,१५.२. ) । अनुवचनं पूवं भेवामििर्होता न इत्यादिना दर्भिंतम्‌ (ago ए०) | पयसिकरण्दूष्वे पथोः शामितरदेश' प्रत्या. ॥ दितोयपञ्चिक।( । २।१॥ Qty wan विधत्ते "तं वा एतं og माप्रौतं wet Tifa gee ` नयन्ति-ति। प्रयाजेस्तोषितं पर्यम्निकरशेन chery ag भुदङ्ूमुख्ं war नयेयुः । नोयमानख पोः परतो aaa fara -“तखोरुजुकं परस्तादरन्ति"- इति । तदेतदुभय माप- way स्रोतम्‌ -“ाइवनोयादुश्सुक मादायानोभ्रः Fa: प्रतिपद्यत । मिता पए नयति । उरोरन्तरिचेखन्तरा चाला- सोकारावुदख्च' पश नयन्ति" -इति ( 9,१५.८-१०. ) । पथोः पुरतो afsaat प्रथं सति- “यजमानो वा एष निदानेन यत्प- छरनेन enfant यजमानः पुरोन्योतिः खगे शोक भेष्यतोति तैन च्योतिषा यजमानः पुरोज्योतिः खगे लोक्र भेतिः-श्ति । यः “ag: सस्ति, ‘aa: “निदानेन qaefefrqata "यजमानः एव भवति ; पशना arr faster! पशोयंजमानतवं famrd च पूवं भेव [ मामनिष्यख Harvey wesalt (?) ] छत्बन्ररोदादरखेन दितम्‌ ( २५६, २५० Vo.) | WM: पुरतो नौयमामञ्योतिषायं यजमानः पुरोवत्तिदोपयुक्णो मूत्वा ai लोकं प्रयाख्मति। यथा राजामात्यादिः wizt ai पुरो- वक्िटोपयुक्षो गच्छति, तददित्मभिप्रत्योरमुकं greater ;-- 'तदभिप्रायप्लुसारेखेव यजमानोऽपि तथा खगे लोकं प्राप्रोति। :तदेतदम्नेः UN नयनं शाखान्तरेऽप्याश्नातम्‌- “यदहिं ay ama सुदश्च' uy नयन्ति, तर्हिं तस्य पष्श्चपणध्ं इर्त्‌ ; सैनेवैनं भागिनं करोति" इति ( Ho सं० ३. १.१.२.)। wifqaed tera पथोहंननखसे afewad विधन्ते- “Ga frefraat भवन्ति, तदध्वयुंबंहिरधस्तादुपास्यति"- इति। ‘Wag यस्िन्‌ देथे इनिष्बाम set मन्धन्ते, तस्मिन्‌ RRR , .॥ एेतरयत्राह्मणम्‌ ॥ ` QR mead’ weit "बहिः" प्रचिपेत्‌। तदेतत्‌ wernt सम- नरक मान्नातम्‌--“एथिव्याः सम्पृचः uefa बदिंरुपास्यत्य- स्कन्दायास्कक्रः fe aaefefa स्कम्दत्यथो afene भेषैनं करोति"-इति (ado do. ६.३. ८.२. # )। तदेतदापस्तम्ब न खष्टोक्लतम्‌-“अभिपयं गिनिह्लते 22 vaya निदधाति । सं श्यामिभ्रः। defer प्रत्यश्च' पशु मवस्थाप्य एथिव्याः सम्युचः पाडोति वस्याधस्ताद्‌. बहिंरुपाख्यत्युपाकरश्योरन्धतंरत्‌ | तस्मिन्‌ सजन्रपयन्ति ¢ प्रत्यक्शिरस सुदोचौनपादम्‌"-इ्ति ( 9.१६. R-¥, ) । पशोरधो वर्ि;प्रेपं प्रथं सति--“यदेवैन मद भाप्रौतं wat पयेम्निह्लतं बहिर्वेदि नयन्ति, वर्हिषद Aad तत्‌ कुव न्ति'- इति। प्रयाजजैस्तोषित॑, पयम्निकरखेन cad, og सौमिकवेदैः व्रहिर्भागे संन्रपनाय गयन्तोति wat यदस्ति, तदानौम्‌ ‘a ay’ "वददंषदं भेव, दर्भेऽवसित भेव qe । यदा ; “afead’ यश्नेऽवखितं वैद्या wafer कुवन्तिः। ange? नयमदोषं परि- WATT: ॥ : - पशोः पुरौषस्थापनाधं मवटखननं विधत्त-“तस्योवध्यगोश्ं खनति" इति । weet gas, तस्य गोहं गोपनस्थानं, ATT । अस्य खननस्य कालः भापस्तम्ब म दरिं त;-- “ऊवध्यगोहं पार्थिवं ख॒नतादित्यभिन्नायोवध्यगोहं खनति"-श्ति ( ate 0.28.2. ) | Sin लधिगुप्रैषमन्ते ¢ serrate मिति वाकं पठति, तदा * प्रथिव्याः सम्पुचः पाौति AAG, Te He १. १.८. २।. ` † श््रमितार इति शेषः। ware मारणं सन्नपनम्‌"-इति atta ` t स मनः वेचिरौयत्राद्मशे (१.६. ९ अनुवाक ) wena: इड TENT सपमब्डस्डयीः व्याख्यातम ( २९१- २९४ Vo ) | ॥ हितोयपश्विका।२।१॥ Rte wafer: । तदेतदूवध्यगोङखननं प्रश॑सति-- “ौषधं षा easy मिषं वा सोषधोनां प्रतिष्ठा, तदेनव्‌ खाया भेव प्रतिष्ठाया मन्ततः प्रतिष्ठापयन्ति" -दति। तदेतदथेवादवाक्षं पूर्वाध्वाय- मन्तप्रसङ्ग व्याख्यातम्‌ # ॥ अथ पशयुरोडाश्य + wifed wr सुलापयति-“तदटाषयदेष इविरेव यत्पशटरथास् बह्ृपेति,- लोमानि लगदङ्क्‌ कुहिकाः war faare ; स्कन्दति पिथितं ; @are तदापूर्यत इति" -द्ति । ay aw ult चोद्यवादिनः "आदः "यदुः यदा यः ‘ay,’ ufe, “एषः सर्वोऽपि ‘efata’ ; aera पशोंदपाह्तत्वात्‌ । fae’ तदामो कस्धाप्यवयवस्यापनयो HIM; दइ तु AE अव चवजातम्‌ “afte ; तच्यथा--“लोमानि' रोमाकि, ‘aa’ चम॑, ‘way रक्तम्‌, ‘fear’ उदरवर्तिनो भकषितास्तृशादयः; ‘wat: खुराः, “विषाणे शङ्क दयम्‌ । cred मर्धति ; wat छोमाभावात्‌ | किख “पिशितं मांसं afeafeq स्कन्दति भूमौ पतति, तदप्यपेति । ut सति ‘aa प्रकारेण ‘we पथो; सम्बन्धि ‘aq’ सवं मवयवलातं समन्तात्‌ “पूयते १ इति प्रश्नः | AMUN माह-- ““यदैवेतत्पशी yaa aq निवेपन्ति, Stara तदापूयते”- दति । waaay “भगु'खत्य ‘Girard fadufer शति यत्‌ इद मस्ति, "तेनेव ‘we पथोः सम्बस्धि ‘ay wt मवयवजातं पूरितं भवति | तदैतद्पपादयति-- “agri वै मेधा seman व्रौडिखेव यवश्च भूतावजायेतां ; AAT From मनु नि्वंप्धि", ata `" * २७४ ए० १९ te पशभकिताना भित्ादिना। t oye, प्रोडाः पश्परोडाभः'-इति भाप Ae ७.२२, १. et ११८ ॥ रेतर्यत्राह्मणम्‌ ॥ नः पश्नेष्ट मसत्केवलेन नः onde मसदिति""- ति । aq ष्याश्लादिभ्यः सकाशात्‌ भेधाः' वश्नयोग्बाः भागाः “डदक्रामम्‌' ; तदेतत्‌ पुरुषं वै देवा cafe we प्रपञ्चितम्‌ ( २८४-- ३०० ए*) । उलक्रान्तमेधा भूमौ प्रविश्य Alfedaw-afe यौ धान्धविथेषौ विच्येते, तावुभौ “भूमौ'# तटूपतां प्राप्तौ “onda? भूमेः सकाणादुत्यन्ञौ । तश्त्यश्ावित्यादिकं afar oe ध्याख्यातम्‌ ( २९७ Yo ५पं० ) | uated प्रथं सति- ““समेघेन हास्य wae भवति, केवलेमे era agae’ भवति, य णवं वेदः-ष्ति। waft ata ध्याख्यातम्‌ ( २९७ ve १९ te ) । पुनरप्यभोक्तियवप्रथं सार्था ; yas व्रौ हिमात्रं प्रशंसितम्‌, इ तु व्रौहियवा उभावपि प्रशस्ते षत्यविेषः ॥ wa “यदेष wfata यत्प; - इत्युक्तम्‌ ( २१७ Yo ५ te ), तत्र कञिदिशेषो मोमांसा-द्माध्यायस्य सप्षमपादे ( Ke सुर ९, २. अधि ० १. ) fafara: | | “og: acent विः fat वा प्रत्यङ्ग हविरन्धतः भदो वा SATA मवदानण्यक्चतः ५. 'सम्नोषोमोयं पए मालमेतः - इत्यत ( २५१, २५५ Te ) wae पशोरेकष विष्ट gay) wa? भअग्नोषोमदेवतां प्रति gaan पथोखोदितल्वात्‌। न हि इदयाव्यङ्ग सालात्‌ पशभवतौति प्रापे, ब्रूमः ;-““हदयस्वाग्र ऽवद्यति, भथ जिह्वाया अवद्यति, वक्षसोऽवदयति, दोष्णोरवव्यति, पाश्वयोरवद्यति-डत््ा- दिना wearer मवदानानि एधगामायन्ते ( ao do ६.३. e मद्ुटेपुसर्मूलपुल्फ़षु "भूती'-इति, सव॑टौका पकेषु “भूमौ'-इतेयव | ॥ दितौयपञिका । २।२॥ ३१९ १०.४.) । अवदानं च हविष्टप्रयोजक्षः संस्कारः ; प॒रोडाशं हतु मवदौयमानल्वदभनात्‌ । इविःयब्दसु eee होमयोग्ब' दव्य At) पश्ाह्लतिचोदना तु WEAKEST । तस्मात्‌ wey हविर्भेदः"”- ति ॥ १॥ दति खौमस्वायशाचार्यविरचिते माधवौये वेदाधेप्रकाथे रेतरेयब्राद्मशस्य दितोयपञ्विकायां दितोयाष्वामे प्रथमः खण्डः ॥ १८११) a सै ॥ अथ दितोयः खण्डः ध तद्य वपा सुत्खिद्याइरन्ति ता Waa: खुब गाभि- चारयत्राइ स्तोकभ्यो ऽनुब्रूहौति तद्यत्‌ स्तोकाः « तन्ति सर्वदेवल्या वे लोका नेग दमे ऽनभिभौता देवान्‌ गच्छीनिति' लुषख सप्रथस्तम fears वचो देवप्यरस्तमं CAT लुद्धान Watered रवैनांसदायये gerald नो यन्न मर्तेषु घेति! am मन्वार- मा tat जातवेदो जुषखेति' इव्यलुष्टि anna स्तोकाना we मेदसो तस्येति मेदसश्च हि ware © ge cing ‘ater: खोतन्ति-दति सविसगेपाठः क-पुशके | . 2 ३२५ ` ॥ रेतरयब्राह्यखम्‌ a च भवन्ति होतः प्राशान प्रथमो निषद्येलमग्निर्वै Sarat होताम्ने पमाश्ान प्रथमो निषद्योल्येव तदाद घ्रतवन्तः पावक तै wan श्चोतन्ति मेदस इति ` मेदसश्च wa हि घतस्य च भवन्ति qua देववोतये qe नो ufe वाय मिलाणिष्र ars Get स्तोका qaqa ऽग्ने विमाय स्येति yaaa fe भव- न्ल्युषिः Be: संमिध्यसे aaa प्रापिता भवेति यन्ञ- aafe माशास्तं तुभ्यं श्चोतन््भधिगो शचीव स्ोकासो अम्ने मेदसो yaaa मेदसश्च शेव fe घृतस्य च भवन्ति कविशस्तो FEAT भानुना गां FAT जुषख मेधिरेति vagfe मेवाशास्त hse ते मध्यतो मेद syd भ्र ते व्यं ददामहे श्चोतन्तिते वसो स्तोका अधि त्वचि मरति तान्‌ दैवो favre वैनांलदषट्‌ करोतिः यथा सोमस्याग्ने वीति तद्यत्‌ स्तोका च्तन्ति सर्वदेवत्या वै सोकासश्मा- दियं सोकभो हष्टिविंभक्तोपाचरति'॥ ९ (१२) ॥ . . अथ स्तोकागुवचनौयाः # विधातु मादौ प्रषम्रन्' विधन्ते-- “तस्य वपासुत्खिद्याहरन्ति; ता मध्वयुः सुबेष्ाभिघारयग्राह,-- * “भ्रिखंयोगाद्‌ यै मेदसो विन्वश्ोतनि, ते खोकाः'-दति wwe We se र ०. १। “दिश्लया शाखया धार्यमाणया वपाया उपरि चला मु ते दधिरे-षतिमनेख. आज्यं इते सति agar पतन्तो विन्दवः सीकाः'-गइति च साग्भा० (तश्र ०१.९.९.) | ॥ दिसौयपश्िक।(।२।२॥ ९२९१ स्सोकेभ्यो ऽनुनबरोति"-षति । तस्व' पशोः "वपाम्‌' डदरगतां ver wenhy ‘ofa eye Wary .साहरन्तिः । "तां च षपाम्‌ waa, “अभिघारयन्‌ dane ब्रूयात्‌ । तदेतदापस्तम्बो विश दयति-^्लामुते दधिरे wane भिति स्नुषे वपा मभि- शुषटोति । प्रादुभूतेष aay eaten ऽगुबुौति सम््ेयति"- दूति (fo ७.२०. २, १. )। तस्व Rane तात्पये दर्भं यति-““तच्यत्‌ स्तोका wafa, wean वे स्तोका, ta दमे ऽनभिप्रोता देवान्‌ wearfafa’-afa । ‘aq’ aat वपायां लदानो भेव क्िब्राया मद्रायां प्यमाणायां यदा स्तोकाः" नोरविन्दवः "खोतन्तिः निश्चला wa: cafe, तदानीं सव्वै- देवानां प्रियत्वात्‌ शभे' स्तोकाः खयम्‌ (अनभिप्रौताः' warg प्रोतिर हिताः ‘Gary ‘weary गमिष्यन्ति। तथा सति मह- हेतदस्माकं भयकारणम्‌ तस्माभूदित्यभिपरेतव स्तोकप्रोखना्थं भिदं प्रैषारुवचनम्‌ । ws मेत्‌'-दत्ययं शब्दः परिभयाथेः ॥ अथानुवचनं विधन्त --““जुषस्व सप्रथस्तम मित्यन्बाह”- दूति । तस्य अनुवचमस्व काल अाण्यलायमेन दर्चितः- “वपायां अष्यमाशायां प्रेषितः स्तोकेभ्यो saw जुषस सप्रथस्तम मिमं नो यन्न मितिः-इ्ति (ae २.४.१. # )। भभ्रागुवचनवक्षा मेच्रावरुशः | तदाह बौधायनः-- “यदा जानाति erat saqetfa, तदा मे्रावरुणः स्तोकोया ware yaa सप्रथ- स्तम मिति?-इ्ति॥ तस्या ऋचो हितोयढतोयपादा वनुवदति —an देवष्छरस्तमं wan जुद्भान भासनि"-इ्ति । aren = रुषस्वेलेका ( सं. १.०५. १.), eal aw मिति सूजात्मिकाः पच (ae ९. ९१. १--५.); त इमाः षडेवचैस्तेत्तिरौयेरेकषामाताः ( Aro ३.६. 9. ) | ४१ RAR ` ॥ रेतरेयत्राह्मणम्‌ ॥ ` ऋचो ऽय मघः ङे wa ! “शव्या इवीँ्यस्मदोयानि ‘safe’ आख्यं मुखे (जुह्वानः प्र्तिपन्‌ ‘aay भस्मदोयं ea’ ‘que’ wae । ated वचः ? “सप्रथस्तमम्‌ अतिशयेन प्रथसा fate सहितं, ‘aura देवाना मतिशयेन प्रौणयिढ । भत्रासमनोति- चदस्याभिप्रायं दर्थयति-““भरम्नेरेषैनांस्तदास्ये लुश्ोति"-श्ति। ‘ay तेन मन्पारठेन स्तोकानमग्नेरेव मुखे जुद्टोति ॥ अगुदवचनौोया भेका खच विधाय qaqa we am (do २,२१.१- ४, ) विधन्त --“इम' नो यच्च मर्तेषु Qvifam मन्वाष"-इति । जातवेदः ! इति सम्बोधनं cea ay अखदौयम्‌ शरमं" यश्नम्‌ ‘wate’ देवेषु “धेहि wo । हिलोयपाद मनु ष्यावष्ट-“!इमा wart जातवेदो YRS शव्यजुष्टि माश्ास्तेः"-इति । खुषसवेत्यभिधानादहविःसेवायाः प्रा्ध- नम्‌ । ढतौयपाद मनृख व्याचष्ट -“स्तोकाना मनं मेदसो छतस्येति मेदसश्च fe daa च भवन्ति'-द्ति। हे (अमे! मेदसः वपायाः, इयमानस्व च ‘Gare’ ये स्तोकाः" विन्दवः सन्ति, वैषां मध्ये खाटूनोत्वध्याङारः । श्राणानः-द्तिवच्य- माषैनाग्बयः । owe से स्तोकाः पतन्ति, यस्मात्‌ भदस wae च' सम्बन्धिनो भवन्ति, तस्ाय्युक्ोऽयं वादः । चतु पाद मनुय व्याचष्ट --““डोतः प्राशान प्रथमो जिष्रचयेत्यम्नवे देवामां rast प्राश्ान प्रथमो निषद्य त्येव तदाह?-इति। डे होतः" छोमनिष्यादकाम्ने ! a cea’ gen सन्‌ “निष उपविष्य “स्तोकान्‌ ‘ara’ waar यद्यपि होटढशब्टोऽक ` प्रयुक्तः, तथाप्यग्नेरेव देवष्ोढल्वात्‌ भग्नि भेव सम्बोध्य चतुधं- पादो ब्रूते ॥ | ह ॥ दितोयपञ्िक।( । २।२॥ QAI , Shaq aw हितोयस्ता ऋचः gk arg are -- ““हृतवन्तः पावक ते स्तोका af मेदस इति, मेदस wa fe इत च भवन्तिः-द्ति। हे पावक शोधकान्नं ! तते त्वदथे ‘Sea: वपाया; सम्बख्धिनः “तवन्तः . एतसदहिताः स्तोकाः faves: खोतन्ति' । . सव्र भेदःसम्बन्धं घुतसम्बन्ध aqua प्रसि्िं वक्षं acaw wa fe paw चेति ‘fy- शब्दहयम्‌ । sak ars ares — “aati देववोतये ae" मो घेहि बायं भित्बाशिष माभास्ते "इति । द्ेववौतभः देवानां weer ‘a; अस्माकं “awe” कुलो चितं यागादावलुषटानरूपः we "वेडि" सम्मादय । ated wi? “eq भतिप्रथस्तम्‌ ; अतएव "वाये स्वेवैरशोयम्‌ । भवर ` wa धेषोत्यनेनाशोौः प्रतीयते ` ` गि SATA ऋचः पूर्वां मनुच्य व्याचष्ट —“gel स्तोका चृत- तो sa विप्राय सन्ध्येति, घुतञ्‌तो fe भवन्विति । afm: दामं, at aeatfa सनऋयः। ड aa’ फलप्रदानङुश्लाने | Fanta’ मेधाविने तुभ्यं तदधं स्तोकाः विन्दवः, gaya’ चृतच्राविणणो वर्षन्ते ¦ अत्र एतखावितलवप्रसिदहिं “हि-शब्देन दशयति । उक्त रार मनृद्य व्याचष्ट — “ऋषिः =e: समिध्यसे | AUS, प्राविता भवेति, aweefe माथास्ते"-दति। हे भने ! ऋषिः' दष्टाः ‘Se? प्रथस्ततमञ्च # (समिष्यसे' अस्माभिः प्रच्वाख्यसे ; wit are’ wads श्राविता wate cf भव । अनर यश्नर्तणवचनेन यश्नसग्दि-प्रार्थनम्‌ ॥ चतुथा ऋचः पूवां wa व्याचष्ट -““तुभ्य' चोतन््यपनिगो . गिग - * “quer” घ। ३२४ ` ॥ रेतरेयब्राह्मणम्‌ ॥ शचौव स्तोकासो भगे मेदसो तस्येति, मेदस wa fe घुतख च भवन्ति-इति ie, afin waa ! ह आचोवः' यक्ि- मन्‌ ! way भेदसः' वपायाः सम्बन्धिनः. “हतस्य ‘erate’ बिन्दवः (तुभ्य . तदथं ‘arate’ सरन्ति । भज्रापि हि-शब्दहयं gaa sek मनुद्य व्याचष्ट “कविशस्तो ह हता. भानुना गा व्या जुषस्व भेधिरेति, eagfe मवाशास्त इति । षे अग्ने ! a (कविशस्त विहद्विक्छलिम्मिः ga: सन्‌ डता UTA महता तेजसा युक्तः “भागाः भागच्चछ | = मेधिर aware} अस्मदोयानि व्यानि “जुषखः । तदेतदविःखेवायाः प्राथनम्‌ ॥ पञ्चम्या ऋचखतुरोऽपि पादानजुवदति-“भोजिष्ठं ते मध्यतो मेद equa, प्रते वयं ददामहे, खोतत्ति ते वसो स्तोका भि त्वचि, प्रति तान्‌ देवशो विष्ोति"-ष्ति। ₹हे अलं ! त्वदर्थम्‌ “भोजिष्ट” बलवत्षमं ‘He: वपारूपं मध्यतः पथोमेध्यभागाव्‌ 'उदृग्धतं' उतृक्ष्य सम्मादितं "वयं यजमानाः ‘a’ तुभ्य श्रददा- ae प्रकर्षेण cmt हे वसोः स्वेषां free: (अषि त्वचि' वपाया मधिधिताः .स्तोकाः' fares: "तै" तदथं “शचोतन्ति चरन्ति | ‘Gan: तत्तहेवतुष्टयथं ‘ary स्तोकान्‌ प्रतिवि प्रत्येकं पिब । urna दशेयति-- “भभ्येवेनांस्तदषट्‌ करोति, यथा सोमस्याने वोषोतिः?- दति । ‘aq’ तेन मन्तपाठेन 'एनान्‌' स्तोकान्‌ “अभि वषट्‌कारमन्त्रं पठति। “यथा सोमस्य- इत्यादिमन्तरस्तदत्‌ ॥ | इदानीं स्तोकान्‌ प्रशंसति-- “त्यत्‌ स्तोका चोतन्ति, wa देवत्या वै स्तोकास्तस्मादियं स्तोकशो ठ्टिविभक्षोपाचरति" ॥ दितौयपञ्चिका । २।३॥ १२५ इति । ‘ae’ तस्यां वपायां यत्‌" यस्मात्‌ कारशात्‌ “स्तोकाः तन्ति, ते च स्तोकाः" सवासां देवतानां प्रिया एव, (तस्माद्‌ देवानुग्रहात्‌ श्यं af: लोके स्तोकशः' प्रतिबिन्दुभिः # "विभक्ता सतो भूषमौोप मागच्छति † ॥ २॥ इति योमल्षायणायैविरचिते माधवोये बेदा्ैप्रकाथे रेवर्यत्राद्मशस्य हितीयपञ्विकायां दितीयाध्याे . दितोयः खण्डः ॥ २ (१२) ॥ ¥ अथ ठतोयः खण्डः ॥ तदाः का खाक्लतीनां पुरोनुवाक्धाः कः मेषः का याजयेति या एवैता भन्वाहेताः पुरोनु- areata: He: स RAT या याज्या सा याज्या तदादः का देवता श्ाहाक्ततय इति विश्वेदेवा : # SURAT सवव व विन्दुश्नब्टो बकारादिः। + (वायो Hf; शीकाना frre, तस्माद्‌ विभक्ताः लोका wary -षति त° Ho. &. १.९ । बायी वौहि सीकाना मिति बह्िषोऽग्र मलाई वपाया उपाख्यतिः-इ्ति च Woo. २०. १। वायी वौहि मनवस्तु Go He १.३.९.२। ‘MMT Aes a ण qay We भवदन्यं KATE FT तेण ब्रा०३.८.६.२ 8! २२६ ॥ रेतरेयव्राद्मशम्‌ ॥ ` इति ब्रूयात्तद्मात्‌ खाहाक्ततं हविरदन्तु रेवा दति यजन्तीति दैवा वै aga शरमेण तपसाहतिभिः खगै लोक मजयंस्तेषां वपाया मेव इतायां खर्गो लोकः प्राख्यायत ते aut मेव हत्वा'ऽनादृल्येतराणि कर्मा- wal: स्दगे लोक मायंस्ततो वै मनुष्याश्च ऋषयश्च देवानां यन्नवास्त्वभ्यायन्‌ aye किञ्िदेषिष्यामः+ प्रन्नाल्या इति ते shan: प्ररिविरन्त+ Dat पशु मेव निरान्व' शयानं ते विद्रियान्वाव किल पशुर्यावतौ बपेति' स एतावानेव पशुर्यावतौ वपा ऽथ यदेनं ढतीयसवनै शपयित्वा quia भूयसीभिनं अष्ु- तिभिरिष्ट मसत्केवशेन नः agate मसदिति भृय- सौभिर्शस्याहतिभिरिष्ट भवति केवलेन हास पशु- नेष्ट भवति य एवं वेद ॥ ३ ( १३) ॥ भथ वपाप्र्ंसां इदि निधाय तदुपयोगिनं कच्चि मुलया- cafa—“aerg: का खाङाकछतौनां प॒रोरुवाक्धाः, कः प्रैषः, का याच्येति"-इति। खाषाङ्गतिशब्देनान्तिमप्रयाजदेवता उच्यन्ते ६। , तासां देवतानां पुरोगुवाक्छाप्रेषयाज्धास न्रानरहिता ब्रह्मवादिनः Tala) तस्य प्रञ्रस्योत्तर माइ ^्या एवैता भन्वाहेताः - © -देशिषामः' ग, र, Zo WI t, ¢ ‘afaacay’, ‘Ga’ a | $ २९३ ४० २० WER HATHA AMT: प्रदर्बिताः । ॥ दितोयपश्विका।२।२॥ ३२७ पुरोनुवाक्वा, यः प्रैषः a Bw, या याज्या सा याण्या?-इति। वपासम्बण्धिस्ोकार्थं प्रेषितो मेत्रावङ्णो जुषस्वेत्यादयो “या एवैता अन्वाह, एताः ठव # खाहाक्लतोनां पुरोगुवाक्धाः' भवन्ति, म wan: afer) अनेन वपाप्रशंसा सूचिता। wee “होता यखदग्नि' खाहाण्धस्य'-इति warfare ‘a: प्रैषः" rea: (ते ०ब्रा०२.९.२.१२.), ‘a एषः प्रैषः । भाप्रोखक् ‘ar’ इय सुल्तमयाण्यारूपेशाकाता ( ते०ब्रा०३२.९.४.१२.), सैव खाहालति- देवतानां याञ्चा । तदैतक्षर्व मन्नानप्रस्रस्यो्तरम्‌ ॥ yacfa तथाविषं प्रश्रान्तर जुल्यापयति-- “तदादः का Saat शखाहालछ्लतयं इति" दति । अनिवायुादिवत्‌ खाहाछत्याख्या अपि प्रसिदहाः काचित्‌ न सन्ति; aanea: ‘am: १ इति अच्राला WH: तस्वोत्तर' दथयति-“वि्वं देवा इति म्रूयात्‌”~ दति faut ये देवा; सन्ति, ते सवं खादहाकछ्लत्वाख्या इत्यभि- जरात eat . ब्रूयात्‌ । तदेतदुपपादयति-- “तस्मात्‌ rere इविरदन्तु देवा दति यजन्तोतिः-द्ति। भसख्वाम्तिमप्रयाज- याण्धायाबतुयेपाद एव मामातः-““खाहाक्षतं हविरदन्तु देवाः” ~इति (do १०. ११०. ११. ) | तस्य पादस्वाय म TET: कारेख संस्कतं wha: सवे देवा भस्षयण्लिति । पवं सति खाष्टा- हतिनामकाः सवे देवाः | ‘aay खाहाह्नत भित्यादिषादः सहितेन गन्तेणान्तिमं प्रयाजं 'यजन्तिः-इति' wa मनग्तलिङ्क" च्वाहान्नतिशब्देन सर्वदेवताभिधाने ware fae: 1 पथोः प्यभ्निकरण्ात्‌ पूव प्रयाजकाले दशेव प्रयाजा इष्टाः, भन्तिम- a © yafay oe विदिताः षट्‌ लोकागुवचनौया wad: | Ars ॥ Vataararay ॥ प्रयाजसू्ववख्धापितः #। तदुक्त Aree न -“दशेषेकादश- याख्या मवशिन्ि”-इ्ति (खौ ७. १४. ८. )। सोऽय मव- शि्टोऽन्विमप्रयाजः “ore सप्रधस्वमम्‌"-इत्यादिस्तोकागुववना- aq, aurea प्रागिच्यते । अतो व्यवहितल्वादन्विम- प्रयाजविषयः पुरोगुवाक्याप्रेषयाञ्याप्रञ्रो ya! वपासमोप- वत्तित्वादेव स्तोकागुवथनमन्तशा भेतदौयपुरोगुवाक्षाल' चोप- way! Wyse व्यवधानेऽपि Haar त्तदनुवाकोक्षो ( ae Mo ३. ६. २, ४ Wao ) एवैति waa ॥ अथ aurea प्रशंसितु माख्यायिका arw— “ear वे यश्चन अभे तपसाहइतिभिः aa लोक मजय॑स्तेषां वपाया भेव इतायां wit लोकः प्राख्यायत ; ते वपा मेव इत्वा ऽनादृत्येतराणि क्रा षण्ध्वाः खगे लोक मायं स्ततो वै मनुष्था् ऋषयश्च देवानां यज्ज- वास्त्वभ्यायन्‌, यज्ञस्य किश्िदेषिष्यामः waren इति ; ते ऽभितः परिचरन्त एत्‌ पश मेव fara’ शयानं ; ते विदुरियान्वाव किलं पषशटयावतौ वपैति'"-इति । पुरा कदाचिद्‌ देवाः ज्यातिष्टोमादि- यागेन, तो थेयाश्रादिखमेण, छच्छरचान्द्रायणशादितपसा, कुभाण्डगणश- शोमादिगताभिरादतिभिश्च aa’ लोक मजयन्‌' वभौक्ततवन्तः। "तेषां ' देवानां यजश्नमध्ये वपाया मेव इतायां' ‘eat’ प्रख्यातो- sy । ततः “A देवाः वपा मेव yar उ्रकालोनानि सर्वाश ‘warner seater: खगे लोक” प्राप्ताः । अनन्तरं -मनुष्याख ऋषयश्च" यज्नसम्बन्धि fates sua मङ्ग aaa निशेष्याम इति fread ana यजच्रानां war “देवानां यज्नभ्यूमि प्रति भगच्छन्‌। भागत्य च ‘a मनुष्वादयः तदन्बेष- * ते Marea २९२२९५३ प्रषु व्याख्याता REAM: | ॥ दितोयपञ्िका।२।३॥ ३२९ We तस्यां यश्नभूमौ परितः "चरन्तः" “farcry” farce (शयानैः भूमौ पतितं ‘ag ae ‘Oe प्राप्तवन्तः । वपाया Sterner इतत्वादयं wefan दष्टः | TTA: पुरोतदाचौ%, तथा- प्यत्र तेन वपोपल्छते। मनुष्ादयः खमनस्येवं "विदुः" निषित- वन्तः,--'वपा यावतौः विद्यते, एतावानेव “किल पशः" | ware wa देवाः वपा भेव इत्वा शिष्टान्धक्रान्धुपेचितवन्तः १। तथा पौ सारभूत ay वपेति भ्राख्यायिकासुखेन वपां प्रशंस्य शतिः खेय मपि aren प्रशंसति-““सख ठतावानेषे पश्यावतौ वपाः. इति । पशशरोरमध्य "वपा यावतौ" विद्यते, एतावानेव मुख्यः ‘aw: ; “हविरदन्तु देवाः? -द्तिमन्ं ( te १०.११०.११. ) वपायाः सवंदेवह विष्टाभिधानात्‌ ॥ ननु सुत्यादिने सवनोयपशोवंपां प्रातःसवने war, शिष्टानि wearagifa ठतौोयसवने पका यजमाना जुद्रति; वपामाजस्य चंशुखरूप वे ठतोयसवने पश्शेष' Barat कोऽभिप्राय इत्याशया —‘oy यदेनं ठतौयसवने खपयित्वा yufa, भूयसौभिर्न are- तिभिरिष्ट मसत्‌,- केवलेन नः unde मसदिति?-इति । “अधः वपायाः पशुसारत्वे सति “रनम्‌ भवशिष्टं ag ठतोयसवने खपं- faa जुद्रति"-द्ति यद्‌ स्ति, ay weer मय प्रभिप्रायः- यद्यपि वपायाग एव खगाय पर्या पिः, तथापि नः अस्माकं भूय- सोभिः' agai: “माइ तिभिरिषटिम्‌' wat, केवलेन ' दरव्याम्तर- निरपैचेण निरवशेषेण ay भस्मदौयेन "पश्यनेष्टम्‌' भसु ‘xfer | अश्राधिकं नेव दोषायेति लोकिकन्धायेन ढतौयक्तवने पण्वङ्ग- # पुरौततवाचौ' घ। + मूती भसंदिति टौ रूपम्‌ ; तस्थैवाथोऽयम्‌। BR २२० ॥ एेतरेयनब्राद् खम्‌ । होमः ; म तु वपाया Aaa: । वेदनं प्रं सति --“भूय- सौभिर्हास्याइतिभिरिषं भवति, केवलेन हास्य ate’ भवति य एवं वेद”-द्ति। ३॥ इति चौमस्मायशाचार्यविरचिते माधवोये वेदाधैप्रकाथे. रेतरेयतब्राह्मणस्य दितोयपञ्धिकायां दितोयाध्याये दतौयः GW ॥ ३ (१३) ॥ ॥ अय चतुथे; खण्डः ॥ सावा UAT saaryfata यदपराहुतिर्ता- इतिरण्न्यादहति-रताइतिराज्याहूति-रखताइतिः सोमाष्तिंरेता वा अशरीरा आतयो या वै काञ्चा- शरीरा अहतयो' ऽखतत्व मेव ताभियजमानो लयति सावा एषा रेत एव यदा मेव बै रेतो लीयते Ba वपा लीयते शुक्रं वै रेतः शक्रा वपा! swat वै रेतो swear वपां ae लोहितं यन्भ्ांसं तच्छरौर' तस्माद्‌ ब्रूयायावदलोहितं तावत्परिवा- aafa सा watant भवति यद्यपि aqzarit ॥ दितोयपञ्धिक्षा ।.२।४॥ ४९९१ यजमानः स्यादय पश्चावन्तेव वप्राज्यक्ोपस्त णाति हिरण्यशल्को वपा feces भाज्यस्योपरिष्टाद- भिघारयति aergé चिर श्यं न विद्योत' कथं स्यादिति दिराज्यस्योपस्तीर्यं वपा मवदाय'! हिरुपरिष्टादमि aaa वा भाज्य मतं हिरण्यं त्र स काम SUA AWW Aa स काम sa यो हिरण्ये ATs सम्पदान्तं . पाङ्क्षो ऽयं पुरुषः ways विहितो लोमानि त्वङ्मांस af went स यावा- भेव पुरुषस्तावन्तं यजमानं संस्कल्याग्नौ देवयोन्यां aviatead देवयोनिः सो ऽगेदंवयोन्या arg तिभ्यः सम्भूय ` हिरण्यशरौर ae: स्वगं लोका मेति ॥ 8 ( १४) ॥ arerrargatat प्राशस्त्यप्र सिद्धः तदहपाइतिरपि प्रशस्तेति विवश्चया ताभिः सदेता arefa प्रशंसति- “खा वा एषा ऽखता- तिरेव ` यदपाहतिरमताडइतिरग्याहइतिरख्ताहतिराञ्माहतिर- तातिः सोमाइतिर्ता वा भशरोरा माइतयो; या बै MAMI श्राहइतयो, ऽखतत्व मेव ताभियेजमानो जयति"- इति। या वपाहुतिरस्ि, सेषा खय aaaryfa: ; देवाना aaa यावतो प्रोतिस्तावक्मोतैवेपाइतौ विखमानलात्‌। भातिष्व- aug मथितस्यामेराहवनोयाम्नौ प्रेपरूपा येय मातिः, साप्य- -खताइतिः ; भख्तलाख्यस्य देवलस्य प्रािहेतुत्वात्‌ । याप्यग्या ३३२ ॥ रेतरेयब्राह्मण्षम्‌ ॥ काचिदाज्याइतिः, साप्यताइतिः ; “maga वा भाज्यम्‌”- इति- Jat याप्यन्धा सोमाष्ुतिः, सापि; “पाम सोम ममता अभूम`-इति (de ८. ४८. ३.) सोमस्यामुतत्वप्रा्भिसाधनल्खव- शात्‌ । या एताखतस््र भाष्तयः, ताः wat अश्रोराः ; गोघ्र- मरणयुक्षशरोरप्राभिसाधनत्वाभावात्‌। KATA या; AT FASTA भादुतयः सन्ति, ताभियजमानचिरजौ वनरूपम्‌ ‘waad’ देवत्व मेव प्राप्रोति ॥ पनः प्रकारान्तरेण वपां udafa— ‘ar at cat ta एव aeqt:—wa वे रेतो लोयते, Wa वपा alae; war वे रेतः, शक्ता वपा; ऽशरोरं वे रेतो, sacha वपा ; यदं लोहितं, aa, AT, तस्माद्‌ ब्रूयाद्यावदलो हितं तावत्‌ परिवासयेति"- दति । a2 वपास्ति, सेयं रेत एव; AMSAT | कथं सादृश्यम्‌ १ इति तदुश्यते-र्तो att निषिक्त सम्मरलोयते, एवं वपा- प्यम्नौ इता प्रलौयत एव । इद मेकं सादश्यम्‌। शक्तवणत्वं हितौ- यम्‌। भशरोरतवं ठतोयम्‌। तस्मात्‌ प्रजोत्पादकरेतोवदपा प्रणस्ता | न च वपायाः शरोरमध्येऽवखयानात्‌ शरोरत्व' शनो यम्‌ ;- यदेव ‘aifed रक्त मस्ति, यच मांसम्‌, waa सुग्धवालादिप्रसिद्ास्त्व ग- स्थावयवा उपल्यन्तं ; भतो वालादिप्रसिद्ध' रक्षमांसादिक भेष सुख्य' शरोरम्‌ ; न तु वपायां रेतसि वा वालप्रसिदहिरस्ति, तत- स्तयथोरशरोरत्वम्‌ । यस्माहपाशरोरयोविंभाग उक्तः, तस्माद्याज्धिकी वपोदर्शकस्षार Teas ब्रूयात्‌ | वपायाः सरूपं यावद्‌ “लोहितं रक्षर दितं श्वेतं भवति, तावत्‌ aa "परिवासय' छिन्धोति । तदैवं वपा प्रशस्ता # ॥ * ्रजापतिवां इद्‌ मैक भासीत्‌"-दत्यादिना वपादिधानम्‌ Mo Go २, १. १. ४। ॥ दितोयपश्िका।२।४॥ RRQ तस्या अवदामे विषं fers —“ar agra भवति ; यद्यपि चतुरवत्तो यजमानः स्यादथ warata aar’—xfa | दिविधा यजमानाः,--चतुरवसिनः, पञ्चावत्तिनशेति । चतुभि- रवदानेयुलखतुरवत्तो, पश्चभिर्युक्षाः पञ्चावत्तिनः । एवं सिते वपा पञ्चभिरवदानेयुक्षा aia | तत्र, पश्चावत्तिनो यजमानस्य खत एव पञ्चावदानानि प्राप्तानि; यदु चतुरवको, तश्यापि पश्चावदानानि वपायां कुर्यात्‌ । तान्येतानि पञ्चापि विभज्य दशे यति--“्ाश्चस्योपस्तुखाति ; fecenrent वपा, हिरण्यशर्कं भज्यले(परिटादभिघारयति”-दति । “भाल्यस्व' भाज्धेमेत्यथेः । लदेतदापम्बेन ME FMA ( खौ ०७.२०.९११. ) । “wt सुप- सतोय हिरखशकल मवधाय acat वपा. मवदाय हिरण्यशकल सपरिष्टाव्‌ कछल्वाभिघारयति। wi carvan भवति । चतुर वत्तिनोऽपि qerata सख्यात्‌ -इति॥ | हिरख्छरडितस्य प्रकारान्तरेण पश्चावदानानि प्रश्रोत्तराभ्यां zafa—‘“aergafeceat न विद्येत, कथं स्यादिति ; हिरा- च्यस्मौपस्तोय वपा मवदाय दहिरुपरिष्टादभिघारयति-इति । आज्यस्य हिरण्यप्रतिजिधित्व सुपपादयति- “भरतं वा भाग्य wad हिरण्यं ; तत्र स काम Sa य भाच्ये, तजर स काम उपाप्तो यो हिरण्ये ; aay सम्मद्यन्ते?-दति । wears खादु- "वपा मैक; परिशय भात्मेवात्मानं परिशये'-दति च ६. १.७. ५। "भयः वा एतत्‌ पशुनां यद्‌ वपा-इत्यपि away (<.५.)) “मेदसा शैवा वपया यजध्वम्‌'-इति ( ao ato २.८. ४, ४, ) वपाया याज्या । “वपा वपावतां लुषौति ; तच Years मवपाकानाम्‌'-इति Hho lo १६. ९. १. € । मेदोऽखीडरन्ति वपार्ये'-द्याद ( २०. ७. ७ ) काव्यायनोवं, quae” Be विशेषतो द्रश्व्यम्‌। १३४ ॥ पेतरेयत्राह्मणम्‌ ॥ ` त्वेन हिरण्यस्य च दशेनोयत्वेन भरियत्वाद्तत्वम्‌ । एवं -खति ay fetal प्रिप्यते, तज्राज्यप्रयुक्षो यः कामः स प्राप्तो भवति; ay asa प्रिप्यते, aa fecenget यः कामः स प्राप्तो भवति । तस्मादान्येन हिरण्येन पञ्चावदानानि सम्प्र्न्तं ॥ अवदानगतां पश्चसङ्ख्यां प्रशं सति-- “पाङ्ल्ो ऽयं पुरुषः, पञ्चधा विहितो लोमानि त्वङ्मांस afe aver; स यावानेव परुषस्तावन्तं यजमानं deanna देवयोन्यां werafad देव योगि: ;- सो ऽननरदेवयोन्धा भाइतिभ्यः aya हिरण्यशरोर ay: सगे लोक afa’- WAR वा इतः Sat लोकः, खगस्य लोकस्य Wael wera ara’ दूति । प्रबलोऽश्व charset यावन्ति योजनानि wafa, तावद्यो- जनपरिमितो देशो atts) स च सषटखरसङ्यया गुणितः सषहस्राण्वोनः । अ्वस्येकाहगमः'- इति-( ५.२.१९. )-पाणिनोय- सूत्रादाश्वोनशब्दजिष्यन्तिः # । “aa भूलोकादारभ्य सहस्रा- VY THVT wat लोको THA । भतः Waa BIS Gare ‘gray’ wea भवति; प्राप्तस्य ‘dare’ खापेलित- o- © ‘gare गम्यत xtrarera: आभौ नोऽध्वाः-इति fee कौ° 1 ‘Prearitt यदनेन दिभेनेकषेन THY al अम० Flo २.८. ४९। ३५२ ॥ एेतर्यब्राह्मणम्‌ i सञंभोग्यवस्दुसम्प्रादनाय भवति; सम्यशस् च ‘ara’ मता भिन्द्रादिदेवानां प्रो तिपूवंकसम्बन्धाय भवति ॥ सव्यैकामसिदयधं भियन्तापरि च्छेदराहित्यसष्यां विधन्ते- “भ्रपरिभित मनु ख मपरिमितो ब प्रजापतिः ; प्रजापतैव एत- दुकथं यग्मातरनुवाकस्त स्मिन्‌ सर्वे कामा भवश्ध्यन्तं ; स यदपरि- मित ware, सर्वेषां कामाना मवरुष्ये”-ष्ति। शतं स्स मित्यादि सष्यापरिमाशं परित्वल्य wees gana सूर्या दयात्‌ प्राचौनकासे यावतोरनुवक्ष्‌, शक्तिरस्ति तावतोरणुब्रूयात्‌ । अगत्कारणभ्नूतः प्रजापतिश्चापरिमितः;ः- न Wares खरूप भिति प्रजापतैः # परिमातुः शक्यते । यः प्रातरनुवाकोऽस्ति, तदेतत्‌ तादृशस्य प्रजापतैः ‘sae’ प्रियं way; भतः ‘ata प्रातरनुवाके स्वे कामा भन्तभवन्ति। एवं सति “a: wren यद्यपरिमित मनुब्रूयाव्‌, तदान तदनुवचनं सवंकामप्रा्वं भवति । वेदन प्रणंसति--““स्वाम्‌ कामानवरन्धे य एवं वेद"-इति। बडु- फल हेतुल्वादपरिमितपच्च मादरेश निगमयति-““तस्मादपरिमित Fara” xfer #॥ प्रातरनुवाकगतास्वु्तु छन्दो विशेषान्‌ विधत्त--“सप्ताम्नेयानि कन्दास्यन्वाह, खत व देवलोका; -द्ति। प्रातरनुवाके चयो भागाः । तत्र प्रथमो भाग भानेयः। fete गायत्रौ, भमु- ष्टुप्‌ fae, दतो, उश्छिक्‌, जगतो, पङृक्षिरिति सतभिग्डन्दो. fader ऋचोऽनुबरूयात्‌ । देवानां सम्बन्धिनो बड्लोकयुक्ा Salata सतत ; तसख्माच्छन्दसां CATS प्रशस्ता । वेदनं प्रथ॑- ©. प्रजापतिः क, शख, म। t तदुक्त माग्रलायनेन--.अतप्र खव्यपरिमितः'-इति ४. १४. १। ॥ हितोयपश्धिक्षा । २।७॥ , & ६, स ति--“सर्वेषु देवलोकेषु रा्नोतिय एवं deaf) भूलोकः दयः सप्तलोकान्ताः सप्त वे देवलोका दरव्याः ॥ प्रातरमुवाकस्व दितोयभागे छन्दांसि fers -“.सतोषखयानि न्द स्यन्वाह, सप्त वं चाम्बाः पशवः"? ष्ति। यथा प्रथमभाग- स्याजिर्देवता, तथा दितोयभागस्मोषा देवता । तस्मादुषःप्रति- ufzargy पूववद्‌ गायणयादोनि सप्त छन्दांसि द्रषटव्यामि । ग्रामे भवाः ग्राम्याः पथवः, ते च सप्त । Aare बौघायनः- “सतं रयाः पश्वो SHAT मौमेडिषो वराहो इर्य तरो चं'-इति 1 भापस्तम्बमतानुसारिणसख्वेवं वरययन्ति — “अजाविकं गवाण्व' च गर्दमोदनरास्छथा I wa वे ग्राम्यपश्यवो गोयन्ते कविसन्तमेः ॥”- इति | तस्माद Bag yeti ea wmiafa—“wa भ्राम्यान्‌ पशून्‌ tat य एवं वेद"-श्ति॥ दतोयभागे छन्दांसि विधक्ते-“सप्ाश्विनानि छन्दां स्यन्वाड; सपधा वै वागवदत्तावदे वागवदत्‌ WIS वाचः TIT WMA ufezeta’’—cfa | ठतौयभागस्याश्विनौ देवता । caren विनः सप च्छन्दोयुक्षा ऋवोऽनुब्रूयात्‌ । लोकै मानरूपा या वागस्ति, सा सधा भवदत्‌' षड्जकऋषभादिखरोपेता प्रहन्ता # । ताव- देव बैदिकवागप्यवदत्‌ ; ata क्रुटप्रथमहिलोयादौनां an- WUT मधोयमानत्वात्‌ † । भतोऽव्रत्बसमसया, लौकिकाः ¢ न्बड्जय षमदेव गान्धारी TART | पञ्चमो पेवतदसेव निषादः सप्तमः खरः ॥'-्व्यादि are fae १.२. KI † ‘sway fedtaq ठतौयश्च aqua: | . WE: कटौ अतिखोर एतान्‌ gates सामगाः ५॥'-इर्ति नाण्डि* १. १. १६। ४५ २५४ ` ॥ रेतर्यत्राद्मश्यम्‌ ॥ सर्वस्या वाचो वेदस्य च are: परिग्रहाय भवति । जिष्वप्ये- ष्वानेयोषस्याख्िनभागीषु छन्दां स्वस्ाभिः पूवे मेवोदाद्रत्य प्रदभिं- तानि ( २२९- २२७ To ) ॥ [र भाग्ये रेवतावरयं विधक्त--“तिखो देवता ware ; तरयो वा दमे निहतो लोका रषा भेव लोकाना मभिजित्यं दति | अग्निः, उषाः, अश्विनाविति दवताच्रयम्‌। यथा गुण्रयभेलन- रूपा रत्मुखिठत्‌, एवम्‌ “एते' एचिष्यन्तरिच्दुमलोकाः ace भिलितास्िहतः । यद्वा, एकंकस्िं्ञोके सत्वरजस्तमोगुणमेदेन भस्योस्षममध्यमाधमरूपलाप्रत्येकं विच्छम्‌। भतो देवतातिसना, लोकज्रयजयाय भवति ॥ ७ ॥ इति चौमस्रायणाचार्यविरचिते माधवोये वेदार्थप्रकाशे शेतरेयब्राह्मणस्य हितीयपञ्विकायां चितौयाध्याये समः; खण्डः ॥ ॐ (१७) ॥ ॥ ee es ॥ मय अमः Ge ॥ तदादः कथ AA: मातरनुवाक xfer यथा- च्छन्दस मनृच्यः प्रातरनुवाक: प्रजापतेर्वा एतान्य- हानि यच्छन्दांस्येष उ एव प्रजापतिर्य यजते तद्य- जमानाय हितं पच्छो saver प्रातरनुवाकश्चतु- ॥ दिलौयपश्धिका।२। ८॥ १५१५ ष्यादा वै UNA: पशना मवर्ध्या भरुषश एवानश्थो aaaa मेतदन्वाड प्रतिष्ठाया एव fenfasr वै पुरुष- चतुष्पादाः पशवो यजमान मेव तद्‌» शिप्रतिष् aque पशुषु भतिष्टापयति तस्मादद्चश एवा- नूव्यस्तदाहयंद्‌ व्यजः HATHA: कथ . Ase भवतौति यदेवाख बृहती मध्यात्नं तौति ब्रूयान्तेने- लादूतिभागा बा न्या देवता भन्यास्तोमभागा-, श्छन्दोभागास्ता या अग्नावाष्तयो यन्ते ताभि- राङ्तिभागाः प्रीणात्यथ यत्‌ स्तुवन्ति च शंसन्ति चं तेन सोमभागाग्कन्दोभागा SHAT हास्यैता देवताः प्रीता अभीष्टा + भवन्ति य एवं वेद चयच्तिं शद देवाः सोमपाश्यख्िंशदसोमपा ष्टौ वसव एकादश Tat हादशादित्याः पमरजापतिश्च aaa देवाः सोमपा रखकादश प्रयाजा एकादशानुयान्ा एका- द्शोपयाजा एते ऽसोमपाः पशुभाजनाः सोमेन सोमपान्‌ परीशाति' पशुना ऽसोमपानुभव्यो wear देवताः भौता अभीष्टा‡ भवन्ति व एवं ेदाभदुषा रशत्यशुरिल्युत्तमया परिदधाति aergaq तीन्‌ क्रतूनन्वाहाम्ने य सुषस्य Ahad कथ मस्यैकयर्चा # ‘ama Raz! ङ। 1, ‡ निशाः क । ३५९ ॥ रेतरेयत्राह्मखम्‌ ॥ परिदधतः' सर्वे वयः क्रतवः ' परिहिता भवन्तौल्य- भूदुषा सुशत्पशुरित्युषसो रपर माग्निरधाय्युलिय Tamas वां aa रधो cea aren मम yd इव feahatia मु हास्यैकयर्वा प्ररिदधतः सवं बयः क्रतवः परिहिता भवन्ि- भवन्ति ॥ ८ ( es) ॥ ॥ द्ये तरेयनत्राह्मणे दितीयपञ्चिकायां हितीयोध्यायः॥२॥ भथ तस्य प्रातरनवाकस्यानुवचनप्रकारविशेषं निर्णेतु प्रर मवतारयति- “तदाः, कथ मनुष्यः प्रातरनुवाक इतिः-इ्ति। कि भेककाख्िन्‌ भागी गायन्रादौनि छन्दांस्यगुक्रभेणेवागुवज्ञ- व्यानि, भाहोखिदग्धधा १? इत्येकः संशयः । अनुक्रमपर्ेऽपि fai पारे पादे वसान" लत्वानुववनोयम्‌, भाहोखित्‌ तदंऽव- सानं क्त्वा? इति हितोयः daa) तजर ware are— “यथाच्छन्दस्र मनुष्यः प्रातरनुवाकः ; प्रजापतेवां एतान्धङ्ानि, penta उ एव प्रजापतिर्यो यजते, तद्यजमानाय हितम्‌”- इति । अनक्रभेणावख्ितानि गायक्रादौनि छन्दांसि भनति- र येति यथाच््छन्दसम्‌', mata मन्‌वचनोयः | छन्दसां प्रजापतिषष्टत्वेन तदयवत्वात्‌, यजमानस्य च प्रजापतिपदयप्रा्धि- योग्बत्वेन प्रजापतिरूपत्वात्‌, तदङ्गरूपच्छन्दसां क्रमेशानुवचन' यजमानाय अवयवविपयोसराहित्येन fed भवति । तस्माष्छन्द्‌ः- क्रभेणेवानुवल्व्यः ॥ ॥ दित्तीयपञ्िक। । २।८॥. RYO दितौयविचारे gare माह “पच्छो sae: प्रातरनुवाक अतुष्याढा वै पशवः, पशूना मवरष्यै"?-इति | "पच्छः canary पादे अवसायेत्वथः | सिद्ान्त Arw— “wii एवानुच्यो aera भेतदन्बाद प्रतिष्ठाया va; fenfast वे दुरुषशतुष्पादाः पशवो यजमान भेव तद्‌ दिप्रतिष्ठ चतुष्यासु ogg प्रतिष्ठापयति ; तद्मादरै्वं् एवानु्छः'?-इति । (भरै्वंशः' एकीकस्मिन्‌ waist भवसायावसाय प्रातरलुवाकोऽनु्वः । “पव'कारः पूवे पचव्यात- wa: | यथेवेत्वादिना weds इत्येतदेव खष्टौकियते। एत मर्थ ‘waa सेनेव प्रकारेण "एतदनु" सध्ययनकालोन' गुरूचारण मनु, --यथाध्यनकाले wak मवसाय ‘aw पठति, तथेव प्रातरनु- वाकानुष्ठानकालजेऽपि। ग तव गन्त प्रशवप्रचेपादिवत्‌ किञ्चित्‌ नूतन कर्तब्य मस्ति । तदेतदईचेशोऽलुवचनम्‌ प्रतिष्ठाया णव" यजमानसख्व प्रतिष्ठां मेव भवति । तत्कथम्‌ १ इति, तदेवोच्यते --यथेकस्या ऋचो इं was, व पुरुषो ‘fenfas: । प्रति- तिष्ठति Wiwafem भवति भाभ्यां aera fafa, प्रतिष्ठ हौ पादौ; प्रति यस्वासौ दिप्रतिष्ठः। पशूनां चलारः पादाः ; तथा सति पादचतष्टयोपेतासु Wy इभ्या मवसानयुक्लाभ्या मनु- वचभे छते सति ददिप्रतिष्ठः feared यजमान aqui पशष प्रतिष्ठापयति । तस्मादशैषंश् एवानुवचम' युक्तम्‌ ॥ त प्रातरनुचाकक्रम ATP समाधत्त -“तदाइयद्‌ YR: प्रातरणुवाकः, कथ मब्यूङहो भवतोति ? यदेवास्य Beat मध्या- जेलोति ब्रूयात्तेनेति"-इति । छन्दसां यो ऽय मनुक्रमः, सोऽय मनु ऋमखिकाकारेख दर्थितः- “ष छन्दासि गायन्रुमश्णिगगुष्टव्‌- © "एत मर" घ। t ‘@ पादौ च। ३५८ , ॥ रेत्यत्राद्मणम्‌ ॥ हह तोपर्क्िविष्टबजगत्यतिजगतौशकयंतिशकच्यत्यष्टिटत्यति- छतय्तुर्विंशत्यल्लरादौोनि चत॒रुसराणि"दइति (काण्ड ०अ०१.१.) चतुर्विंशत्य्तरोपेतां गायनो मारग्यो्तरोल्तर' छन्दखतु्िखतुरभि- रसषरेरधिक मित्यर्थः । त मेतं छन्दसां क्रमं विपयय॑सख्य प्रातरनुवाके maT मूडहितम्‌,--गायतनुष्टप्‌जिष्ट ब्हडहतुश्णिगजगतौपख्‌- क्िरिति। सोऽयं क्रमोऽस्माभिराश्वलायनोक्षक्रमेण पूवं मेवो- area: ( ११६ ए० ) । तस्माग्मातरमुवाकोक्घक्रमस्य विपयंयेणो- wared Qe: Gare: । सोऽय मनुचितः । तसात्‌ कथ मब्युहो भवतोति प्रः, भाक्चेपा वा। यदेवेत्यादिक सुष्तरम्‌ । यस्मादेव कारणात्‌ SERA अनुष्टानक्रमे वास्य प्रातरनुवाक मध्वाद्‌ हलो ्छन्हो “Af नापगच्छतोत्युत्तर मभिन्नो ब्रूयात्‌ “Aa कारणेनाय AIG: TUT दत्यगन्तव्यम्‌ ॥ . अथ प्रातरनुवाक प्रशंसति--“बाइतिभागा वा wat टेवता अन्धा स्तोमभागान्डछन्दोभागास्ता या अम्नावाहइतयो इयन्त , ताभिराइतिभागाः प्रोणात्यथ यत्‌ gaia च शंसन्ति च aa स्तोमभागान्डन्दोभागाः"- इति । "अन्धाः" काचित्‌ देवताः, weit यमाना areta भजन्त इति ; “wen: atfaq देवताः साख आआठतस्तिप्रकारमेदेन निष्पव्र' विहत्पश्चदशादि स्तोमं # भजन्तं ; अपराः काचित्‌ देवताः ऋम्गतगाय्यादि छन्दो भजन्तं । Te. सति ‘av: विधिवाक्षेषु प्रसिद्ठाः भाइतयो याः afer, ताभिरा- इतिभागानां देवतानां प्रोतिः; उद्गातारः Sage: सामभिः सुवन्तौति यत्‌, तेन स्तोमभागानां प्रोतिः ; होतारः छन्दोयुक्षाभि- wf: शंसन्तोति यत्‌, तेन छन्दोभागानां प्रोतिः। वेदनं प्रथं * सामत्रान्मखष्म ‘fase डिदडरोतिः-दव्वाद्यष्यायदय ( तार ब्रा०२,१. ) द्रव्यम्‌ । a दितौयपच्चिका।२।८॥ ३५९ afa—“euan wraat देवताः प्रीता अभोष्टा भवन्ति य एवं बेदः>-षति। अदुतिभागा एको राजिः, ethane भागा हितोयो राशिः, रता डउभयविधा अपि देवताः वेदनेन प्रोताः aay बेदितुरभोरप्रदा भवन्ति ॥ .. शं सनेन छन्दोभागानां प्रोत्यमिधानात्‌ प्रातरगुवाकसख प्रशंसा सम्पज्ञा; विभिन प्रोतिमिमिके दृष्टान्तमभिपरेत्य सोमं पश प्रशंसति --“जयजिंशद्े देवाः सोमपाः, वरयस्तिंथदसोमपाः। अष्टौ वसवः #, एकादश शद्रा: f, इदादशादित्याः ¢, प्रजापतिख, वषट्कार §, rr CS णी 9 “wfag जातवेदा सषोजा अजिराः ay! aad waar cefacrers aaa: | feaaaredisdtar भतेऽरौ बसव. चिता इति" तेर ate १.९. १। ‘fear sfr— एतदंशख व्याख्यान are सायखः-- जिताः सुखेन निवासं प्राप्ताः ( waa: ) । “दति'-ब्द ठपधानप्रदजं नाध :' | अयन्ते तु "चितौ इति'-एवं cee युक्ततरः ; yar भिति चां खपरखः। आड fe are: -अधिः एषिषौस्यानः'-शति ( निड० ९६.२.१.) | + “ee वायोरेकारन् ।-प्रभालमाना म्यवदाता याश्च बासुकि-बे्यताः। रजताः wee: ret: कपिला अतिलोडिताः। eet sage faq दइत्येकादथः'-ति He जा०१.९.४। भ्रभाजमाना इताकादग् इद्राः-इति च तत्कख्यः । ‡ “कतम आदिता दति १ Went मासाः Graces of: ; रतै view, स्वं माददाना यन्ति ; ते यदिद सबं माददाना यन्ति, त्मादादितपा इति" -इति इ °खप० ३.९. ४। अपरथा च गम्यन्तं | तदथथा-“लष्टा, सविता, भगः, सूर्यः, पूषा, frw:, विश्वानरः, wae, Mt ( केशिनः), इषाकपिः, यमः, भनएकपात्‌-इति निच. yet ते fe बर्कोदयाद्यसाग्तसखाङ्ो हादकभामानां कर्तारः कालमाबह्मतपार्थं- wre: galt एव। तथाहि (लदा दुद्र "-दतादिः 'वचनानौमानि-द्तान्लश्च ( १९. ११-२०. ) निश्क्रयन्वीऽचालीच्यः। चाता, निः, अयमा, शक्रः भगः, fare: खान्‌, पूषा, सविता, Ter, विः, इति च WT मङाभारते १. २५२३ । § ‘qute—ofear इमी एव द्यावाप्थिव्यौ safe'ant, Tafa aw रवाः ; प्रजा Ufawafer शः'-इति शत me ४.५.९. २। ae वाग्धविष मपि- "बरौ ०--^दिष्वास एकतिं्त्‌, इन्द्रेव प्रजापतिषर wafer श्ावितिः-दति ११. ९. १. ५।. “अदितिर्न नया- ३६० ॥ एेतरेयब्राह्य शम्‌ ॥ --एते Sat: सोमपाः । THT प्रयाजाः, एकादशानुयाजाः, एकरादशोपयाजाः+- एते असोमपाः, प्ठभाजनाः । सोमेन सौम- प्रान्‌ प्रौणाति, पशना भसोमपान्‌'"-ष्ति। वखादौनां वषट्‌- कारान्तानां देवतानां सोमयागेन प्रोतिः। होता य्चदनि भित्यादिमेतरावरुणप्रेषमन््ेषु, “ससिशो श्रद्येत्यादियाज्यासु चाभि- हिताः सभिदाद्या एकादश प्रयाजदैवताः #। ‘ea बिः सुदेव भित्यादिप्रेषमन्त्ेषु, “देवं afyagar इत्यादियज्याङ चाभि- हिता बदह्िराद्या कादथानुयाजदेवताः + । “समुद्रं गच्छ are- त्यादिमन्वोक्ञाः ससुद्रादय एकादशोपयाजटेवताः £1 सवा अपि सोमपानवजिताः पश मेव भजन्तं ; तासां पशना ata: । वेदन प्रशंसति-- “ona हास्यैता देवताः प्रोता sitet भवन्ति य णवं वेद“-इति। wa सोमपाना मसोमपानां faatfa- निमि्षतया छन्दोभागानां देवताना मितसर्देवताविलक्षशं प्रोति- निमित्त' प्रातरनुवाक इत्वभिप्रायः ॥ तस्य प्रातरनुवाकस्य समाति at विधत्त-“भभूद्षा रश- मास बयचि' त्‌ भान्‌ सुराम्‌ । आादितयंस्व cae दरश वाश्रिनावपिः-इति च। दामा० ३. २०. WI # समिधः, तनूनपात्‌ rudd वा, बकः, बहिः, दुरः, उषासानक्ता, देव्याहोतारा, तिजो रैव्यः ( इडा, सरखतौ, भारतौ ), Aer, कनस्पतिः, Greer: ;-श्तायकादन प्रयाजषैवताः। To Ate ३.९.३, ९ FAM: | t बर्हिः, wre, उषासानन्ना, SE, ऊर्जाहतौ, caetara, विसो Sar, नराशंसः, वनस्पतिः, बहिः, Peay ;--इतेपकादश्रागुबाजरेबताः । तेश्वरा ०३.९.१३,१४ दरखवाः | ‡ समद्रः, अन्तरिचम्‌, सविता, avtad, भिवावस्णौ, सोमः, at:, छन्दांसि, द्यावाए्यथिवौ, दिका नमः, वैश्वानरः, भापः ;--इतेाकादभ्ोपयाजरवताः तेस ०१.४.११; ६.४, १ द्रवा: | उपयजीपयाजश्नष्द वैकार्य | ॥ दितोयपञ्चिक। २) ८॥ 2६१ wufefa (to ५.७५.९. ) उत्षमया परिदिधाति"-इति । ow कश्चिदाचेप qarcafa— “तदाइयेत्‌ aly क्रतुनन्वाहाग्नेय सुषस्य माश्विनं, कथ मस्मेकय्वा परिदधतः सवं wa: क्रतवः परिहिता भवन्तोति-श्ति। क्रतुशब्दः सोमयागसम्बन्धिनः प्रातरणुवाकंभागानुपलखयति । ते च भागाः चयः > — waa, उषस्यः, भाज्िनखेति । तच सर्वानसौ होता ब्रूते । तदानौ भेक- य्था परिधानं aa: “wer होतुख्यो भागाः सर्वेऽपि कथं समा- पिता भवन्ति १ carta ary: । तत्र समाधानं दैयति-- “yg . रुशत्पशटरित्युषसो “a माभ्निरधाग्युत्िय इत्यमन- रयोजि वां हषग्ठस्‌ रथो carat art मम चुतं wa मित्याश्विनोरेव सु हास्यैकयचा परिदधतः सर्वे रयः क्रतवः परि- हिता भवन्ति-भवन्ति"-इ्ति। येयम्‌ ‘oor’ सूर्योदयात्‌ पूवेभा- विनो, सेयं waa | “TT परस्यरं ध्वनिं कुवन्तः पशवो यस्वा सुषसि, सेयं ‘query: । राजो निद्रां कुर्वन्तः प्यव उषः- काले प्राप्ते ध्वनिं ङुवैन्तोति प्रसिद्ध भेतत्‌। उषोदेवताया भस्मिन पादे भभिहितलात्‌ भयं प्रथमः पादः, उषसो Say’ चनु- कूल इत्यथे; । ‘faa’ अरणिमथनरूपे ऋतुकाले भवस्ताटशो- sfia:, “wr समन्तात्‌ “अधायि भाधानेन सम्पादितः । भतामे- रभिधानाद्‌ हितौयः पादोऽमेः रूपम्‌ । | “aaa? वदै मामधनौ ‘way रे ्रभश्विनौ देवौ ! ‘ai’ युवयोः “saat रथः मनुष्णाणा मयोम्यः समोचोनो रथः (योजि अश्वाभ्यां योजितः। अतो ‘ara’ मधुरया वाचा “मम इवं मदोय ara “aa युवां yay । भस्ित्रुसरा्चे अश्विनोरभिधानाद्‌ भय wet shat रूपम्‌ । तस्माद्‌ “एकयर्चा टेवताव्रयप्रतिपादिकया ‘ayy’ एत ४८ २६२ ` ॥ Qatar ॥ भव प्रातरनुवाक परिदधतःः समापयतः ‘we’ Fra: “wa: ऋतवः प्रातरमुवाक्षभागाः सर्वे परिहिताः षमापिता wafer पटाभ्थासोशध्यायसमाक्षथः ॥ ट ॥ इति खौमत्तायशाचायंविर्चिते areata वेदाथप्रकासे | रेतरयव्राह्मणस्य दितोयपञ्चिकाथां हितोयाध्याये अष्टमः खरः ॥ ८ (१८) ॥ Saree प्रकाशेन तमो हा निवारयन्‌ । पुमधाखतुरो Save षिग्यातौर्थमरेष्वरः ॥ इति योमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवन्तक- शरीवोरवुक्श्रपालसाम्बाज्यधुरन्धरमाधवाचार्यादेशतो भगवस्लायथाचार्येण विरचिते माधवीये बेदार्थप्रकाथनामभाष्ये एेतरेयब्राद्मणस्य दितौयपद्चिकायाः दितौयोऽध्यायः ॥ ` ॥ भथ टतोयाध्यायः ॥ ( तच) ॥ सथ प्रथमः खण्डः ॥ ag “om 6 ese O 6 ——— io ऋषयो वै सरखत्थां स्र मासत तै कवष मैलुषं सोमादनयन्‌ Wat: पुव्रः कितवो ऽब्राह्मणः कथं नो मध्ये दीधिति तं बहिर््न्बोदवशन्नजैनं पिपासा eq सरखल्या उदकं मा पादिति' स बहिर्धन्वो- gar: ' पिपासया far ' एतदपोनप्चौय awa प्र देवत्रा awe गातुरेतिति तेनापां प्रियं धामोपा- Te मापो ऽनृदायं स्तं सरखती समन्तं पयंधावत्त- शाच्चाप्येतदिं मरिसारक मिल्याचच्चते यदेनं weet समन्त' परिससार । ते वा ऋषयो ऽन्र्‌ वन्विदुरवां मं देवां उपेमं श्रयामड़ दति तयेति a सुपाश्नयन्त' ` त सुपदयैतदपोनपतौय मबुर्बतत प्र देवता ब्रह्मणे गातुरेत्िति तेनापां मियं धामोपागच्छन्न्‌ प देवाना quat प्रियं धाम गच्छल्युपर देवानां जयति परमं लोकं य एवं वेद aga विदानेतदपोनपजीयं कुरुते = ‘af¥o’ टौण्ख, Ze 7 I ३६४ ॥ एेतरेयब्राह्मखम्‌ ॥ तत्छन्तत मनुत्रूयात्‌' AAA इ प्रजाभ्यः पर्जन्यो भवति aaa विद्ानेतत्सन्तत मन्वा" यदवग्राह मनु- AMMA इ प्रजाभ्यः पर्जन्यः स्यात्तस्मात्छन्तत मेवानच्यं ae निः प्रथमां सन्तत ware तेनैव तत्सवं सन्तत Arm भवति! ॥ १ ( १६ ) ॥ पयन्न्धादैर्विथेषांख स्तोकाः खाषहाक्लतौरपि । वपां चाधोयते प्रातरगुवाकविधिः परम्‌ ॥ भयापोनपौयादयो वक्तव्याः ; तदथ मादावाख्यायिका माइ “ऋषयो वे aera सत्र मात ; ते कवष Had सोमादन- aq; दास्याः ga: कितवो ऽब्राह्मणः, कथं नो मध्ये elfe- ति; तं बहि्धन्वोदवहत्नत्रैनं पिपासा न्तु, सरस्वत्या उदकं मा पादिति; स afedaitgae: पिपासया विन्त एतदपोनपतौय मपश्यत्‌,-- wean ब्रह्मणे गातुरेलिति ; तेनापां fra घामो- पागच्छत्‌ ; त मापोऽनुदाय॑स्त्ं TMA समन्तं पयधावत्‌"- इति । भम्बङ्किरःप्रखतयः ऋषयः" कदाचित्‌ (सरस्वत्याम्‌ एतव्रामक- नदोतोरे “सत्र मासतः । दवादशरा्रः+ मारभ्य उपरितनं चयोदश- राजरादिकं बदयाजमागकं कर्य स्र भितुगश्यते। तदुद्दिश्य ay सखितवन्तः ; wa मन्वतिषटत्रित्येथः। तदानीं तैषां मध्ये कथिदिलुषाख्यस्य पुरुषस्य पुत्रः कवषनाम कोऽवख्ितो ऽभूत्‌ | ‘aq ऋषयः, तं. wad सोमयागाव्‌ निःसारितवन्तः। वेषा 9 हादशाहः घ। ॥ दितोयपञश्िका । ३।१॥ Rey मभिप्राय उष्यते--दास्याः प॒जः"-इत्युक्षिराचेपाथैः #। "कितवः" Saat: ; तस्मादब्राह्मणोऽयम्‌ । Lem "नः" waa शिष्टानां wa खित्वा कथ erat छतवानिति वैषा मभिप्रायः¶। नं कवषं acetate “वहिः दूरे ‘ae जलरद्ितां भूमि प्रति उदवहन्‌" उश तवन्तः, वलादपसारितवन्तः | धन्वदेशे वला- वोरयितृा मय afiona:,— wr जलवजितदेभे “एन” कवष पिपासा मारयतु ;- सरस्मत्या न्याः पवित qea मयम्‌ पापिष्ठो मा frafafa i सः च कवषोऽ्र सरस्वत्याः ‘ate: दूरं ‘wer निजंल' देश प्रति “उदूढहः' उत्वर्षेशाप्रसारितः, पिपा- शया ‘fae लब्धः, भाक्रान्तः । तत्परिशारा्थम्‌ “एतत्‌ प्रदेव- रत्यादिक मपोनपढदेवताकं am (do १०.१०.) वेदमध्यः विचा्यापश्यत्‌। तेन" aaa जपितेन “रपां जलाभिमानिनोनां देवतानां प्रियं स्थान सुपागच्छत्‌ । ‘a? चागतम्‌ “भापः' देवताः “अनुदायन्‌' भनुग्रहेणोत्कर्षो यथा भवति तथा प्राप्तवत्यः । ततः सरसखतोः नदौ त॑ wad ‘cama परितः प्रवाहवेगेन WMA । vat मये लोकप्रसिद्धया हद़यति-“तस्मादाप्ये- até परिसारक faaraad, aga’ सरखतौ समन्त' परि- खसार'-दइति । ‘az’ यस्मिन्‌ खाने “सरख्वतोः “नदोः (एन कवषं समन्त” सर्वासु fea परिससार, तत्‌ खानम्‌ ‘Tate एतस्ित्रपि काले तोय विशेषाभिन्नाः पुराणकन्तारः परिसारक fears व्यवष्टरम्ति। भथ सजानुष्ायिनां तेषा खषोणां we दथयति- “ते वा ऋषयो ऽह्ुवन्‌,--विदुर्वा शम॑ देवा # इतुपक्तिरधिचैपायः © | + ‘om a) ‡ wfxe इति तख भिाव्यवडायैत्म्‌, दास्याः पुष इति निन्दा सक्तः न तु सत्बमिव्या्यः। Rag ॥ एेतश्यब्राद्मखम्‌ ॥ ` wan श्रयामदहा «fa, तथेति ; त मुपाद्यन्त ; त सुपहयेत- देपोनपृशोय मङवेत,-- प्र देवत्रा ame गातुरेत्विति ; तेनापां fra धामोपागच्छबरुप देवानाम्‌"-इति। नति अग्बादयः परस्मर मिद waaq— शम कवष "देवाः" सर्वेऽपि "विदुः" विजान- wal भ्रतोऽस्य कितवत्वादिदोषो whe तस्मादिम मस्रत्‌- समोपं प्रति भाद्यामः,-- (रतिः विचायं a मुपद्यन्ते। तेन षष्ट मपोनमुदेवताकम्‌ ब्रदेदजेत्यादि GRA “अकुर्वतः प्रयुक्तवन्तः । ‘ar qua जलदटेवताना मन्धदेवतानां च प्रियं ana सुपा- गच्छन्‌ | एतदेदनपूवंक was च प्रशंसति-“ङपापां fir धाम यच्छत्युप देवानां जयति परमं लोकं य॒ एवं वेद, यैवं विदामेतदपोनपजौयं कुरुते'?- इति । awred प्रशस्तं तस्रादपो- मयं कुयोदिति विधिङ्त्रेयः॥ तख्िन्रपोनषठीयखक् प्रातरनुवाक वत्सक AHS sca निवा- यितु" नैरन्तयं विधत्ते-“तस्सन्तत मनुत्रूयात्‌"-इति । ¥ta- Wea प्रशंखति--“सन्ततवर्षो इ प्रजाभ्यः पलंग्धो भवति, ata विहानेतच्छन्तत मन्वाह?-इति । ‘ase: a; "सन्ततबर्षौः नैरन्तये श ह्टिमान्‌,-- यावतो हष्टिरपेचिता, सा सब्मुणा भव- तौत्यथेः । विपचे वाधकपूर्वकं woe सुपसंहरति-- “यदवा wastage इ प्रजाभ्यः पजंम्यः Taran भेवा- गुच्यम्‌"- दति । अवग्राह" तस्मि च' पादे वा भव्छश्चावष्टद्च एनःपनरवसान' AAT यश्वगुन्रयाष्‌, तदा प्रजोपकारायं WaT: पर्जन्यो “जो स्रूतवर्षों ' श्यात्‌ । जोमूलः पवतः ; “that भेघ- पवेतौः”- इत्युक्तत्वात्‌ # । WAM पवते एव वंति, न तूपयुक्ञेषु ` ® Ho glo ९.१३. ५८। ॥ दिंतौथपसञ्िक।( 1 ३।२॥ ९६ सखेषित्वर्धः । यस्मादेवं तस्मादवग्रडो न कार्यः, किन्तु wert मेवानूर्धम्‌ ॥ | | afay ae प्रथमाया we wafeafed सान्तत्यं विधौ यते-- “तस्य fr प्रथमां सन्तत ware —aaa and सन्तत wan भवति" द्ति। we सृक्षस्य प्रथमायाः भिराहस्नि सान्तत्येन सवेस्यापि yee aera’ सिध्यति । प्रथमायाः » साग्तत्य माण्वलायनो दशंयति-“अध्यध्ैकारं प्रथमा खगाबान geen sf (ate १. १. १, )। निरादन्तायाः प्रथमायाः अरैषयेशाबसान' कत्वा पठेत्‌ ; CWC चा मवसान' Hat पाटः WaT इत्यर्थ; ॥ २० ॥ 7 इति Shranrararifactat माधवीये वेदार्थप्रकाे रितरेयम्राद्मणस्य दितौयपच्चिकायां ठतौयाध्याये प्रधमः खण्ड; ॥ १ (Re) ॥ ॥ wa हितीयः ewe: ॥ ता एता नवानन्तराय ware हिनोता नो अध्वरं देवयज्येति दशमी माववु ततौरध नु दिधारा © क्यमायां च। ३६८ ॥ एेतरयनब्राह्मणम्‌ ॥ ` इत्याठत्ताखेकधनासु ' प्रति यदापो भदथ मायतौ- रिति मतिदश्यमानाश्ला धेनवः पयसा तू र्यथा लबु Wane समन्या यन्तयुपयन्न्वा इति ' समायती- ष्वापो वा अस्पर्धन्त वयं पु at वच्छामो .वय मिति! aan पूर्वद्युवंसतौवर्यो यद्यन्ते ara मातरेकधनास्ता शगरपश्यदापो बै स्पर्धन्त इति, ता एतयर्चा समन्नपयत्ष मन्या यन्तुापयन्यन्या इतिं ताः समजानत' सञ्चानाना Tar ast वशन्ति य एवं वेदापो न देवीरपयर्ति होचियं fafa’ शोढचमसे समवनौयमानाखम्वाइ वसतौ- वरीष्वेकधनासु चाषैरपो ऽध्वर्यारेड इति होता- aa year बै यन्नो विदो ais इत्येव Tees मनन्नसुरिलध्वर्यः'प्रलाहोतेमाः पश्यत्येव तदाह! तावर्या इन्द्राय सोमं ' सोता मधुमन्तं afeafi dated बहुरमध्ं ' वमुमते सट्रवत आदित्यवत wana विभुमते वाजवते ' बृह स्पतिवते विश्वदेव्यावते ' ade: पीत्वा नाशि agra स जन्यानि तारिषोहमिति wafer rea वा रापः प्रति वै sate मायम्त ale न्ति तस्माव्मल्युत्ये या भनुपर्यावल्या' अनु वै Bais ॥ हितौयपशविक्ा। १२।२॥ २९९ पर्यावन्तन्ते तश्मादनुपर्यावल्या अनुग्वतेवानुप्रपन्त- व्यं मौपवरो इ यदाप्यन्यो यजेताथ होतारं यशो ऽर्तोस्त््ाद नब्रवतेवानुप्रपन्तव्य' मम्बयो यन्लयध्वभि- foster मनुग्रवद्ननुप्रपद्येत ' जामयो अध्वरौयतां पृश्चतीमधुना पय इति यो ऽमधव्यो यथोत बुभृषे- दमूर्या उप aa 'याभि्वां सूर्यः सहेति तेनस्कामो ब्रह्यवर्चसकामो sat देवौ सपश्नये यज गावः पिबन्ति न इति! पशुकामस्ता एताः सर्वां एवानुग्रवन्ननुभ- पदयोतेतेषां कामाना मवरुध्या एतान्‌ कामानवसन्ध य॒ एवं बेदेमा ग्मन्‌ रेवतीर्जीवधन्या इतिं AAA AAAS वसतीवरौष्वेकधनासु चाग्मन्राप ` उशतोर्बहिरेद मिति सन्नासु स एतया परि- दधाति॥ ₹ (२०) ॥ तमूक्कवचने प्रकारविशेषं विधत्ते --“ता एता नवानन्तराय मन्बाष्”-इति । प्र देववेत्यारभ्य नवसङ्कयाका ऋचो याः सन्ति, तासां इयोः ऋ्चोमंध्ये “अन्तरायः' विच्छेदो न भवति तधागु- ब्रूयात्‌ । wat विशेषं विधत्ते --““हिनोता नो meat देवयज्येति दशमोम्‌""- इति । भध्ययनक्रमेख “भाववृततौ-दति दशमो ( १०.१०.१०. ) ; तां परित्यज्य तदु्तरभाविनो “हिनोता नः” इति (१०.३०.११.) दमौ" क्ञलानुब्रूयात्‌ । परिवयक्ञायास्तस्वा * 'अष्वरौयतांश' ग । ४९२ BBe ` ॥ शेतर्यत्राह्मण्यम्‌ ॥ अनुवचन कालविथेषं विधत्ते-“भावव॑ततीरघ नु दिधारा ser न्ताखे कधनासु"- दति | | erred प्रयोगक्रमः ।-- “garfeary wafiaq fet भग्नौ- wad wy मनुष्टाय वसतौवरोसञच्धिताः सोमाभिषवकाले सवनोया; # अपः खानौोय वेद्या मवस्याप्य भर्ध॑रात्राद्‌ ae निद्रां परित्वश्य भाग्नोप्रधिष्णणादींस्तस्षस्मन्ेरभिगश्य सोमादोनां UMTS प्रातरनुवाकाय होतारं सम्प्ष्यप्रातरलुवाकान्ते ““कूणोत्वम्निः”-ष्ति ( ते ०सं ०१.२.१३.) MAW इला तत एक- घनाः † भयः Way गच्छव्रपोनपतौयसज्ञायं होतारं सम्प्र ष्यति, --रकधना भप भानयेति । सोऽयं प्रयोगक्रमः भाधुयेवसूज्ेषु द्रष्टव्यः । ay होतारं प्रति अपोनघौयविषये प्रेष मापस्तम्बो दभयति--“यज्राभिजानात्यभूदुषा रुशत्यशरिति, तग्मचरण्छा * ^'अग्रौषीमौयख बपामाजंनान्ते वसतीवरौग्रइव्य खन्दमानाना aaa’ इति काल्या यौ०८.९.७। ‘Staal St वसतौवरौ-शब्देनोच्यन्तं तादश तष्ट्तिः। “यत्च होतुः प्रातरनुवाक मनुहवत उपशश्ुयुलदपोऽष्वयरवडन्तीनां wari’ इति आपन गौर १२.५.५। ‘areal प्रातरनुवाकस्य शब्दः श्रुयते, तावतेपव बडन्तौना मपो ररद्वाति'-षति च तदत्ति: । ‘aug ga xe मिति तहसतौवरौणां वसती- वरौलम्‌-इति तन्रामनिर्वचनम्‌ ao Hog. ४.२. १। वसतौवरौग्रहणविष्यादिकं वु तैव तत SUC REM | तत्तन्मन्रास्वावातासन् प्रथमे कार्ड ( १.१२,१३. )। † ‘we खय शैव वाचे “[प्रतभेकधनानयुग्मान्‌] उदरणांखि- प्रता Geen: —sfa (qo) | उदकं शयित एभिरितु्रदषशरणाः कलशाः । चादि पश्चदश्रपयन्तम्‌ | अयुरमसङ्पान्‌ विषमसड्यान्‌ ( Wao ब्रा० ३. ९. ३. ३४. )। whe Wa चयः पच वा, अताप्रि्टोमैऽपि तावन्त एब, wast पञ्च aaa a, षोडशिनि SH A नवं वा, वाजपेये नव वेकादश वा, अतिरावं एकादशवा योदश वा, अमीर्याम agen वा eam बवेति'-द्तादिः arate Ato ९.२.२३ Fo | ‘THT MATT efrutrerneneee पथात्‌ः-इति च aaa ( ९.४. १.) । | ॥ दिलौयपश्िकषा। ३२।२॥ Roe wiifa rate: समिधा इवं म इति । oot चतुगृहौतं WA TR TAT इष्य CaN चमसाध्वर्यवादरषैक- धनिन सादरवत Av: cat सुदानयोगेतर्हीदयमसेन वसतोवरौ- भिख area प्रतलबाखेति"-दति (खौ ° १२.५.१,२.) | अस्मात्‌ प्रेषा- दृ होता aM HAM Ay । तदाडाण्डलायनः-“परिडित sa xe होतरितुगक्षो ऽनभिदिष्कत्यापोनपौया अन्वाइ-इति ( चरौ ° ५.१.१. )। तज पूर्वीक्षदशमोसहिता wer som एकधनिनः परुषाः प्रेषिताः सन्तः एकधनाख्या अपः weyetat यदा जलसमोपादावर््तन्तं , तदानीं ताखेकधनाखष्ु भाहठन्तास wy तदाहत्ति' समोक्षमाणो होता पूवे परित्यक्ाम्‌ ““भाववैततोः- इति (do १०. go, १०. ), एता ae तसम्‌ काले खनुब्रूया- दित्वधः ॥ . . ऋगन्तरकाल' विधन्ते-“प्रति यदापो wen मायतौरिति प्रतिदश्यमानास्"-इति। ता एकधनाख्या भापो ग्रहशस्या- नात्‌ प्रतिजिहष्ंः परुषेरानौयमाना यदा Wat दृश्यन्त तदानौँं “प्रति wera: —sfa ( do १०, २०. १३. ), एता TA WAAAY ॥ छनरप्युगन्तरकाल' विधत्त -- “सा धेनवः पयसा qeat षूतुपपायतोषु"-्ति। Wen दष्टाः ता रकधनाख्या भाषो यदां चात्वालसखमोपं प्रत्यागच्छन्ति, तदानोम्‌ ^उपायतोषुः खमौपं मागच्छन्तोषु तासु “at धेनवः"-द्ति (सं ०५,४३.१, ), एता ae श्रूयात्‌ ॥ पनरप्युगन्तरकालं विधत्ते- “स॒ want यन्दुपयन्यन्धा इतिं समरायतोषु"-इति। gaa “उश्नतर्हीटचमसेन . वसतोवरोभिशच 29% ` ॥ एेतरेयब्राह् खम्‌ « चालालं प्रत्याख्वेति"-दइत्यापस्तम्बसूजोक्षः(१२.५.२.) प्रैष Sarwar: तत उन्नेता होढसम्बन्धिनं चमसं वसतीवर्याख्याः पूर्वदिनानौता अपञ्ात्वालसमोपे समानयति) सजावरखस्य चमसाधूयंवाद्रवेति- मे षितल्वाकवरावरुशस्य परिचारकमसाध्वर्युरपि तदयं चमसं चालालसमौपे समानयति | तेन होढचमसेन वसतोवर्या द्यन्त , मेज्ावरष्चससेनेकधनाच WAT | ततो वसतीवरोसदहिते शोढ- चमसे मे्रावरुणचमसमतास॒ एकधनाखध्वयुणा wild नोता संयोजयितुः समागता “a मन्या यन्ति-दत्वादिका ङ्खम्‌ (Wo २.२५.३. ) WAAAY । त भेत मनुवचनकाल मापश्यम्बो विशदयति-““होढचमसेन वसलोवरोभ्यो निषिच्योपरि qrare होतृचमसं मेतावरणचमसं च ava वसतौ वरौर्व्यानयति । स मन्धा वन्तोत्यभिन्नाय होतुचमसाच्य्रावरुणचमस wate; मेावरुणवमसाचोतुचमसे ; एतदा विपरोतम्‌दति (Ae १२. ६. १, २. )। एतस्या We: wig माख्यायिका माह “भापो वा असधेन्त,--वयं पूवैः ow vent वय मिति; याशमाः पूर्व दुयवैसतोवर्यो Wwe, AT प्रातरेकधनलास्ता गुरपश्यदापो वै wien इति ; ता एतयर्चा समन्नपयक्ष मन्या यग्बुपयन्त्न्धा दति; ताः समजानतः-इति । पूर्वदुयः सम्पादिता वसतौवर्याख्या या WU: याख ater: सम्पादिता एकधनाख्याः, ता उभयविधा भपि यज्ननिवेहणे पूवंभाविताधं मन्योन्यं wet छतवत्यः। तदानीं गुनामक ऋषिः, भाप एव परस्यरं wie cama! भर्थ- ब्रादल्वादचेतनानां wert न चोदनोयम्‌। यहा, तत्तदभि- म्रानिन्य देवताः Bla इत्यवगन्तव्यम्‌ । ततो अगुः सदां SET ॥ दितो यपचिक्षा। 21 8 १९७४ “a wat यज्ि-इत्येलय्वा (ताः उभयौरपः (समन्नपयत्‌ः Saw परस्मर मै कमस्य प्रापयत्‌। ततो मन्तसामध्यात्‌ "ताः" उभयविधा भाषः समजामत' शेकमलत्य प्राप्ताः। वेदन" प्रशंसति- “gar हास्यापो aw बहन्तिय एवं वेद'"-द्ति। यां वसतोवर्यो या्चैकधनाः, ता हिविधा भपि .सश्ानानाः' परस्पर मेकमत्य प्राप्ताः ‘wer विदुषः aw’ निवेहन्ति ॥ ऋगन्तरकाल' विधत्त -- “सापो न देवोरुपयन्ति wifes fafa शोढचमसे समवनोयमानाखन्बाह वसतोवरोष्वेकधनासु ef । एतासु दिविधासखस्‌ होढ चमसे सि्यमानासु तस्मिन्‌ काले “मापो न देषोः-इति (do १,८३.२. ) एता खव Ag: ब्रूयात्‌ ५ अथ होतुः किञ्िदयशुरामकं aa’ विधन्त-““अवेरपो saatas दति, होताष्वयु एच्छति"-दइति। हे अध्वर्यो ! हिविधा सपः किम्‌ “way लब्भवानसि १ fern yf: wares त मैतं ad व्यावष्ट-““श्रापो @ am ऽविदो यशा इत्येव aere—sfa i एतदहिविधा wan: सोमाभिषवसाधनत्वेन यज्ननिवहकत्वात्‌ यश्रसखरूपा एव । तथा सति “any भन्रूपम्‌ ‘afaz; fat लब्धवानसि १ इत्यनेन प्रकारेण (तदाह, "तत्‌ः wera ब्रूते । यत्नारेभिति gir: † yaa ॥ | अध्वर्यो; प्रवयु्तरमन्तरं॑विधत्त-““ते मनन सुरित्यष्व्यः प्रत्ाह""- दति । “उतः-शब्दोऽपिशब्दार्थः । “¶म्‌-इति ¢ वाक्ध- 9; † Ue सू्‌* ८.२. १०७. Ao १। t “sr धै प्रहत्तेऽथ ऽभिताचरेषु way Tage आगच्छन्ति पदपूरथासं मितादरेष्वनथकाः कमौभिदिति ( कम्‌, रम्‌, इत्‌, उ. )'"-दति fae ३. १. ५। 2७9 3 ॥ एेतर्यब्राह्मणम्‌ ॥ पूरलाधेनिपातः, शमाःदइत्यस्मिन्र्ये वर्धते । श्रमाः हविषा ware: “wang: अतिशयेन उपनताः, wat: । इतिः एतम्‌ । अध्वर्यो; उत्तरमन्तं व्याचष्ट --““डतेमाः पश्यत्येव तदाह -इति। (इमाः हिविधा अरप्यापो हे होतः ! पश्य । “इतिः मनेन प्रकारे AAT ब्रूते । शाखान्तरेऽप्येतन्सवं चतम्‌-- अध्वर्यो वैरा ware sa मनन्नसुरतेमाः पश्येति वावेतदाइः- ति ( ao Woe, ४. ३. ४. ) ॥ | अथ fafafarceta मन्वे ण शोतुः प्रतुमलयान॑ं fard— Cra इन्द्राय सोमं सोता मधुमन्त afeafa’ तोव्रागम्त बड्ुरमध्य', वसुमते सद्रवत wifeaaa ऋभुमते विभुमते वाज- वते ष्टस्य तिवते विश्वदेव्यावते, ae: पौत्वा ठजाणि ay- aa स जन्धानि तारिंषोश्मिति प्रतुमसिष्ठतिः-द्ति। तासु इत्यादिः ॐइत्यन्त्ो निगदः । तेन aaa होता दिविधानां Raat प्रत्यानं कुयात्‌ । हे “भ्वर्योः !` दिविधाखष््‌, “सोमं war’ सोमस्याभिषवकन्ता भव । कौशं सोमम्‌ मधुमन्त” माधुयरसोपेतं, ‘afeata ae: सम्भजनकर्तारं, afene मित्वधेः। ‘tara’ तोत्र मवश्यभ्भावि फल मन्तं यस्य सोमस्य सोऽयं mare, wana सोमयागे समामे सति सर्वधा फलत्येवेत्यर्थः ; "बहुरमध्यं' aga मङ्गा दिक मनुष्ठानं मध्ये प्रारभसमाष्योरन्तराले यस्यासौ वदुरमध्यः ; ऋलिम्बरण मारभ्योदवसानोयेषटेः पूवम्‌, दौचखणोयाययङ्गकमभिः, उपांश्वन्तयामग्रहादिभिच प्रधानैः, wa- 'छानवाइस्यं प्रसि्ठम्‌ । कोटटशायेन्द्राय ? वसुरद्रादित्य;, भन्धे- - रप्युभुभिदवः, विभुभिः" cat; थत्य ;, “वाजेन' अन्नेन, ह समतिना' सुरगुरुशा, सवंदेवहितैर्भाग्ये च yaaa वखवादिमते t ॥ दितोयपञ्चिका। १।२॥ ROY wa मिन्द्रो aw dive वज्ञोरूपस्य रसं पत्वा ania’ यज- मानस्व गवुन्‌ पापानि च ‘opera’ विनाभितवान्‌ । ताथ सोम मिति पूवैवाग्बयः। अथवा, “we यजमानस्य सम्बन्धिनं सोमं पौलेति व्याख्येयम्‌ । ‘a यजमानः ‘arf अजने सष्भा- वितानि श्रतारिषत्‌ wate dreary भवति । “ॐ” -इत्वज्नो- काराथः,-- भयं युक्ना्थं एव भेवेत्यङ्गोकाराथः। एतम्भन््रसार््यं aaa सुपपादयति-““प्रतुत्येया वा भाषः, प्रति वै sate waa afasfa ; तस्माग्रतुमलेयाः""- इति । याख हिविधां आपः, ताः श्रतुप्रयेयाः एव, दर्थनानग्तर भेव प्रत्यानं कन्तं- व्यम्‌ । लोकेऽपि date मतिप्रशस्त माचायैपिन्रादिकम्‌ “waa? waquan समागच्छन्त' प्रति शिष्यपुव्रादयः उत्ति्ठग्ेव # । तस्मादतिप्रणस्ता ATT: प्रतुमयानयोम्धाः ॥ न Raa प्रतुमल्यानं किन्तु अगुवर्॑न मपि कतव्य मिति विधन्ते--““अगुप्यादच्याः"-इति । “भनु wea: "पयोदाः" परितः सश्चरशयोम्या दिविधा भाषः । तदेतदुपपादयति-- “अनु रै Rata पर्यावर्तन्ते; तस्मादगुपयाहश्या भगुञ्ुवतेवागुप्रपत्तव्यम्‌” -इति । Satay भाचार्यादिकम्‌ ‘aga गिष्यादयः परितः. सञ्चरन्ति। तस्मादज्रापि शिथसखानोयेन wen gate मपो- mutt निगदम्‌ “अरुत्रुवतेव' तासा मपां एटतोऽुगन्तव्यम्‌ । भनु यागकन्तुत्वाद्यजमानस्थैवानुव्रजनं युक्षम्‌, न तु CICA श्या - “श्वरो ह यखप्यन्यो यजेताथ Fat यथो ऽ्तौ- स्तस्मादमुन्ुवतेवानुप्रपत्षव्यम्‌""-दइति। यद्यपि होता यागकन्ा स भवति, भथाप्यनुव्रजनं होतारं यथः कौतिः “भर्तोरोष्वरो ८ # Ao Po रश्र° ११९; १२० Be | २७९ ` ॥ ` Qatar ॥ ` W We समर्थेव । तस्मातकोतिर्हेतुलादमुन्रवतेव शछोत्रा ताषा मपा मनुगममं कर्तव्यम्‌ ॥ नगु प्र देवत्रेत्यादोना wat (२६२ Uo ), ताखध्वयंवित्यादि- निगदस्य (२७४ Yo ) च, पूवं Hawa इतः पर मनुगमन- काले fa agama fare: अनुवक्लग्या मवशिष्टा ad frrd— “सम्बयो यन्त्यष्वभिरिति ( do १.२३. १६. ‘ Wat- मनुब्रवलनुप्रपद्येत”-दइति। भसा ऋचो हितोयदढतोयपादावनु- aefa— “जामयो अष्वरोयतां एष्चतोमेुना पय इति" ति । तस्वाय मर्थः--“भम्ब' -इत्यव्यय॑ मादवाचकः ; agua यान्तौ- त्यम्बयाः । छान्दसो ङसः | माढठसमाना एता दिविधा भाषः । (अष्वभिः' नानावि्ैरमार्गेः यन्ति" गच्छन्ति । ate: १ 'अधुरौ- यताम्‌' अधुरं यन्न मामन इच्छतां यजमानानां जामयः' सना- भयो ्राठसखयानौया इत्यथः | तथा wars ‘aay’ उदकं (मधुना मधरेण सोमरसेन ‘Tea? संयोजयन््यः । wan मुचि ay- wea दशेयति--“यो ऽमधव्यो aire बुभूषेद्”-इति । ’ पुमान्‌, पूर्वम्‌ ‘wave’ मधुररसं सोमं artfa, स यदि aire: सोमयागनिमित्ां athe wt समर्था भवितु freer, सः पुमान्‌ Gate ममब्रवन्‌ भनप्रपद्यतैत्यन्बयः ऋगन्तरं फलविशेषाय विधत्ते-- “अमूर्या उप स्ये याभिर्वा सूयः सेति तेजस्कामो ब्रह्मवचसकामः”- इति i शरोरकान्ति qaqa च कामयमानः पमान्‌ ““अमूर्याः"-इति (सं १.२३. १७. ), एता खच मनुज्ुयात्‌। फलान्तराथं मृगन्तर' विधत्त -- “सपो देवोरुपद्नये ay गावः पिवन्तिन इति पणकामः”-दइति । पश्प्राष्यर्धेम्‌ “wut देवोः-ति ( सं ° a दितोयपच्िक।। aie qos १.११.१८. ), एता ख्च मरुब्रूयात्‌ । “धम्बयो यन्ति-“धमू्यौः"- “अपो eat: _xaarat तिसुखां विधि सुपसंहरति-- “on एताः wal एवानुष्वन्ननुप्रपद्येतेतेषां कामाना Aaa "-इति। नित्वानुष्ठानाक्षाऽयं॑पुनविंधिः ; एतेषा भित्यादिस्तयथेसार्थः । वेदनं प्रथ॑सति-- “एताम्‌ कामानवङ्न्ध य णवं वेद'-इ्ति + ऋगन्तरस्म कालं विधन्त --““एमा अम्मतेवतौर्जीविधन्धा इति सा्यमानाखन्वाह वसतौवरोष्ेकथनास च-इति । | emt हिविषा भापो यदा वेद्यां साद्यन्त, तदानौम्‌ “दमा अभ्मन्‌"- दति (do १०, १०.१४. ) एता AAA | wate समासि विधन्त --“आम्मन्राप उशतौोविरेद मिति सवादु स एतया परिदधाति"-इति । हिविधाखष्‌, वश्यां खापिताद् ““माम्म॑जापः"-इ्ति ( १०.२०.१५. ), एता ख्व मनु- ब्रुयात्‌, सः ware होता “एतया एवचौ अनुवचन" घमा- पथेत्‌ ॥ २ ॥ इति यौमव्ायणशाचायैविरचिते माधवीये बेदार्धप्रकाथे ेतरेयव्राह्मणस्य हितोवपञ्िकायां दतोयाध्याभे feta: Gwinn (a) ४ Bo Zou ' w एेतश्यत्राहमणम्‌ ॥ ॥ भध तोयः खण्ड, ॥ शिरो बा एतयान्नस्य यव्मातरनुवाकः प्राणापाना उपांश्वन्तर्यामी AT एव वाङनाहतयो रुपांश्वन्तर्या- waiter वाचं विखजेत' यदतयोरुपां्वन्तर्या- ` मयोर्डोता वाचं विखजेत वाचा वञ्वेख यजमानख्य मआाणान्वीयाद्यं एनं तच व्रूयादाचा TSA यजमानसख माणान्‌ AMS एनं हास्यतीति शश्वस्षधा UCM TATEAA पांष्वन्तर्यामयोर्शोता वाचं विख- जेत प्राणं यच्छ ATT त्वा सुव सूर्यायेल्युपांश॒ मनु- मन्बथेत ' त मभिप्रारोव्मा प्राणं मे यच्छेलयप्रानं यच्छ AT त्वा सुव सृर्यायिल्यन्तर्याम मनुमन््येत' त मभ्यपानेदपानापानं मे यच्छेति व्यानाय वेल्युपां- aaa यावाश afi वाचं विसृजत भता वा उपांशुसवन ' भात्मन्येव agar माणान्‌ प्रतिधाय वाचं विसृजते' सर्वायुः सर्वायुत्वाय ' सर्व मायुरेति य एवं वेद ॥ ३ ( २१) ॥ qataq खणे दि विधाखस्‌ sat सादिताखपोनपृत्रौयानु- वचनस्य GATT YMA | AW सादनप्रकार भापस्तम्बेन दशितः --“श्रपरया हारा efauta aa: प्रपादयति ; पर्वया water: ॥ हितोयपश्चिक। । ३।३॥ Roe पूवंया awa: प्रयष्यते। दचख्िशस्व wfaxive प्रधुरे we - रशो सादयति । य॑ कामयेत पण्डकः श्यादिति, त॑ प्रदरण्योप- स्एशेत्‌। एतस्यैव इ विदानस्वाधस्तात्‌ परोऽ मत्रावरुणचमसम्‌, SUT aut पुरक" Fada, उरस्य wave WAY परोऽचख' वसतोवरोः, Taree भेकथधनाः। एतदा विपयो- तम्‌ । अदो # यजमानो ऽजुप्रपद्यते?-श्ति ( Bre 22, ६.९-- १३. ४. ) । रेवं सादिताखष्त्‌, अपोनप्तरीया we: समाप्य होता वतिते । ततऽष्वयंः दधिग्रहेण +, ठपांशग्रदेण, अदाभ्य- WHE, उपांशग्रहेश, पन्तयामग्रहेर क्रमाग्मचरति ४ । तावदयं होता वाच नियम्यैवास्ते ॥ ` दिदं विधसे-- “शिरो वा एतद्यन्नस्य यद्मातरनुवाकः, . प्राणापाना उपांश्डन्तर्यामौ, वच्च एव वाङ्‌ नाइतयोरपांश्जन्तर्या- - vata वाच॑ विषभेत"-इति। योऽयं प्रातरनुवाक; पू ae: . सोऽयं owe शिरःसखानोयः । ` उपांश्वन्तयामग्रहौ arene - पानखानोयौ ; “एष ते योनिः प्राणाय ला", “रष ते योनिरपा- नाय त्वाति तदौयमन्बयोः वणात्‌ (ao सं° १.४.२.,२.) 1 होतुर्या ara, सा वच्वसयानोया । भतएवान्ध्र श्रयते--^“यहं Waray. मिव्याद्गयते, wer भेव मभि प्रव्तयति"-द्ति। णवं सत्वघ्र्युग्रोपांश्बन्तर्यामदयोषंतयोः सतोः पञ्चा्ोता ara’ विद्ध- Sa; तावत्मयैव्त' वाच नियच्छेत्‌ ॥ विपसत्राधपूर्ववा are मुपसंहरति-“यदहतयोरुपांश्वन्वयो- + ‘GUY Yo Plo Fo Wo Alo. + 'दचियद्धो fre: काम्यश्च । काम्यावितरौ ( आग्धग्रहसौोमग्रहौ )' age १२.७.८। ‡ दड़काख् crs ( Bo He १.४.१४२ ; Ce. ) चेतद्‌ दय्‌ मेव द्रट्ग्यम्‌ । . रेड ० ` ॥ Raters ॥ . easter are’ farsa, वाचा वच्वेश यजमानस्य प्राणान्भीयाद्‌ ; य एन' AT HMC ATT यजमानस् प्राणान्‌ ATT एम हाखस्यतोति ; WANA ख्यान्तस्माव्राइतयोरपांखम्तयामयोडता वाच" विषटजेतः- दति । खप्राष्लन्तयामदोमात्युे ard freq GAT वाग्रेण ana wary Atay विगतान्‌ कुर्यात्‌ । कथं प्राणचिगमः १ दति, तदु्ते-- (तत्र afaq होतुर्वाम्बिसे - सति, यः कञ्िदागल्यायं होता arate यजमानस्य प्राणान्‌ Srey विगतानकरोत्‌, तस्मायाणः ‘ol यजमानं (हासतिः परित्यजति “इतिः एवं होतारं प्रति ब्रूयात्‌ ; तदानीं तैन पुश्प Wake शमं सति, तदौोयशापेन ‘seawater waa’ यल- मानप्राशविगमो होतुस्वदधप्रत्यवायदच way | तस्माब्राइईतयोरुपां- ्न्तर्यामयोर्डोता ara’ विसृजेत ॥ | उपांश्बमर्यामषोमादृै ` वाग्‌विसगंप्रकारं विधन्ते- “प्राशं यच्छ QUE ला Gea सूययेतुपांश ममुमन्रयेत, त मभिप्राये- are प्राणं मे यच्छेत्यपानं ASE खादा ला सुहव सूयायेत्यम्त- याम मनुमन्येत, त मभ्यपानैदपानापानं मे यच्छेति ; व्यानाय लेस्ुपां श्ठसवन' ग्रावाण मभिदश्च वाचं विष्जतैः-इति । शोभनो इतो Wat यस्येतुगपांशग्रस्य सोऽयं ‘gear’ ‘Sawa’ शूर्याय' लदभिमानिसूरदेवतापरोत्ययं लवाः ख्यां ग्रहरूपं ‘arer सुष्टु इतं करोमि । भतो यजमानसम्बम्धिनं प्राशं qe देहि । (इतिः नेन मन्य खपांशग्रडस्वागुमन्रशं कुर्यादिति । wale मन्रण मनुमन््रणम्‌। ततः त मभिप्राणेत्‌" | "तम्‌" उपांश- ग्रह मभिल्योच्छासं कुर्यात्‌ । तत्र प्राशेत्यादिको aa ड STURT, उर्पांषग्र हइ ! ‘A aw प्राणं "यच्छ" टेहि । डे ‘Gea ! a दितीयपञश्चिका। १३।४॥ ४८१ सन्र्यामग्रडे sara विथेषः, way पूर्ववत्‌- ‘wae निश्वासं कुर्यात्‌ | उपांशग्रहाथे सोमाभिषवङतुयः पाषाणः, त॑ व्यानायत्वेति मन्त्ेणभिख्येत्‌। हे पाषाणः उपांशसवनाख्य | at प्राणापानयोर्मध्यवत्तिं व्यानवायुसिद्र्थम्‌, अभिख्शामोति शेषः । अभिमशेनादृद्' मौनं परित्यज्य वाग्व्यवहार' कुर्यात्‌ ॥ . खपांणसवन मभिम गेन सुपपादवति-““्राका वा उपांश- संवन भाम्मन्धेव तद्धोता प्राणान्‌ प्रतिधाय ara’ विङजते सर्वायुः सर्बाबुत्वायः"-द्ति । योऽयम्‌ ‹खपांष्खवमः arn, सोऽयम्‌ Serer वै" शरोर.मेतत्‌ । तदौयाभिमश्रनेनायं Frat Wa एव प्राणान्‌ wary aq णतसंवक्षरपरिमितेन सर्वेणायुषा zat ara’ विसृजते । तञ्च यजमानस्य सम्मुणायुःप्रा्ये भवति | वेदन प्रथं सति--“खवे मायुरेति य एवं वेद"-द्ति ॥ २ ॥ afa खोमसत्ायणाचायविरचिते माधवीये servant रेतरेयव्राह्य णस्य दितोयपल्चिकायां ठतौोयाध्याये तोयः खण्ड; ॥ २.२१) ॥ ॥ अथ चतुर्थः खण्डः ॥ ` . तदादः iggy न सपर९त्‌ इति सर्पदिति sar WTECNAT वा एष देवमनुष्याणां भो यदहि- श्य्‌ ॥ रेतर्यब्राद्मखम्‌ ॥ ` ` व्वमानस्तश्मादेन मभिसङ्च्छन्त इति ASAT AAT - त्यं यत्सपरंहच मेव तत्साम्नो ऽनुवर्त्मानं gate एनं तव ब्रूयादनुवर्त्मान्वा अयं ` होता ` सामगस्या- भूटङ्गातरि यशो ऽधादच्योष्टायतनाच्चोष्यत भाय तनादिति शश्वत्तथा सखात्‌' तच्ात्षचैवासौनो sqaaaa यो देवाना fare सोमपीथो we बर्हिषि वेद्यां तस्यापि भच्चयामसील्येव मु ere सोम~ पौधादनन्तरितो भवत्यथो gaara मसि qd भूयास मिति सुखं वा एतद्यन्नस्य ' यदहिष्यवमानो' मुखं ay भवति te: खानां भवति य एवं षेदा- सुरौ बे दर्घजिन्नौः देवानां प्रातःसवन! मवालेट्‌ तद्‌ AAT देवाः प्राजिन्नासन्त ते मित्रावरुणाव जवन्‌ ' युव मिदं निष्कुरूत fafa तौ तथेल्यत्रूतां तौ वै वो वरं हशावहा इति वृणाथा fafa aaa मेव वर॒ मवुणातां प्रातःसवने पयस्यां ' सैनयोरेषा च्युता' awa Taga विमत्त faa तदस्यै wat विमत्त मिव fe at तया fac कुरताम्‌ ॥ 8 (2) अन्तयामग्रशहोमादृष्' महाभिप्रवं कलैन्द्रवायव मार्य पव- मत्मन्तग्रहाथे सत्तत्पा्ेषु सोमं रटदौत्वाऽऽसादितेषु बैप्रषान्‌ WAT ॥ हितौयपश्चिका। ९।४॥ ८३ gat बद्िष्यवमानाये # प्रसपयेयुः । प्रसपंलप्रकार मापस्वम्ब माह- “सप्तहोतारं मनसाशुदरु स्याइवनोये TTF LAITY: Wear बहिष्पवमानाय wefan: समन्ारब्धाः सरपंन्ति। wag प्रस्तोतान्वारभते, प्रस्तोतार' प्रतिहत, wfeute सुदातोदातार' ब्रह्मा, ब्रह्माणं यजमानः”-इ्ति ( We १२.१६.१०, १७.१. ) 1 भाग्वलायनोऽप्याह-- “अध्वर्यु सुखाः. समन्वारब्धाः सर्न्यातीर्थ- देथाष्‌ + स्तोव्रायोपविशग्दयुद्रातार मभिसुखास्तान्‌ डो तागुमग्नय- astaratay यो देवाना मिह"-इ्ति ( are र. १३.२३. )। ततो शतुः सर्पणं निवारयितुं पूवप सुपन्धस्यति-- “तदाः, --सर्पेश्त्‌, न सर्पेरेत्‌ १ इति ; सर्पेदिति शेक ाहुरुभयेषां वा एष टेवमनुष्याणां wet यददहिष्पवमानस्तस्मादेन मभिसङ्गन्च्छन्त इति वदन्तः "दति । ‘aq ay, ेन्द्रवायवादिग्रणादू्ंकाले अध्वयेप्रसुखाणां ae केचित्‌ ‘wry: विचारयन्ति । कि मयं होता तेः we सर्पेत्‌ नवेति। विचारा श्रुतिः ei भयं डोतापि सपदिति केचिष्यु वेपि wry: । तज्रोपपत्तिः च कथयन्ति-- उद्वाढभिर्गेयम्‌ “surat गायता ` नरः"”-द्ल्यादिकं * ““सामगाना gua sana सृक्तान्धालातानि। त्र ‘sare गायता नरः" “wit सूक्तम्‌, "दविदुयरतव्या wer —sfa हितौयम्‌, "पवमानस्य ते कवे"-इति दतौवम्‌। व्यातिष्टीमखय प्रातःसवनाबुष्ाने ay तरिषु सूक्तेषु गाय साम गातव्यम्‌। तदिदं aH ्रयगानसोध्यः सश्र बह्हिष्यवमान मिलयच्यते; तज्रावस्थिताना wat पवमानार्थत्वाददिः aera) न खखिदं शीतम्‌ इतरष्तीचवत्‌ सदीनामकख ASE मध्यं Sheers; सग्बशाखायाः सन्रिधौ प्रयुज्यते, fay सदसी बहिःपसपंदिः प्रयुजातेःः-दति सामसंहिता- AURA सायः | ~ † स्तेनान्रेय प्रतिपद्यन्त चावालं चीत्कर Fav’ Sarat तीर्घम्‌"-षडवि ole ३.१। | ‡ पा०८.२.१०७.वा०१। | acy '॥ रेतश्यमाह्म णम्‌ ॥ स्तं ( lo So भा० १.१.१-९. ) बरिष्यवमायशब्देनोषते tr यो बहिष्पवमानः, एष एव टेवानां agqaret चं उभभेषां aw aa fe सवं ठष्यन्ति। भरत एव सर्वच स्तोभभागानां dre प्रोतिः Jat ( २५५ ए० )। तस्मात्‌" कारणात्‌ ‘ae’ afe- wat देवमनुष्याः सर्वँ भभिसङ्क्छन्ते ‘af’ एता quate "वदन्तः" qiufem यदाडइः, ततिराकरोति--“तत्तग्राहत्वम्‌"- दति । तस्मिन्‌ que ‘aq पुर्वपथिमत॑ नादरणोयम्‌ | fart ara दथैयति --“यघर्पेटच भेव सासन ऽनुवर्मान' Rarer एनं तवर ब्रूयादनुवक्षान्वा भयं होता सामगस्याभूदुद्ातरि यशो ऽधादष्यो्टायतमाचोष्यत भ्रायतनादिति गखश्षथा खात्‌ इति । य्य होता तैः aw ada, तदानीं # aaa खथ मैवं साः “पमुवर्मानं' एृषटगामिनौं कयत्‌ । angry; we WUC, सान Waa) Wa एव छन्दोगा आमनन्ति --“तदेतस्या TSE साम ; तस्माच्यध्युकह' साम मोयते"- इति ( का०्डप० १.६.९१. )। ततः पुरोगामिन्धा ऋचः wet wife मयुक्षम्‌। ‘aa’ होतुः are ‘a: कथिदागत् "दम होतारं ब्रूयात्‌ । भयं होता सामगस्य' exra: “अनुवमोग्वे' ए्- MAIR | भतो होता, watat ‘aa’ athe सुद्भातरि rary श्थापितवान्‌ ; खयम्‌-“भायतनात्‌खकौयपदात्‌ “Tee? qa, इतः पर मपि “ea”? खक यस्प्रानात्‌ प्रचुयतो भवि- चति । ‘af’ एवं पुरुषान्तरेश wre होतुरवश्ड' तथा भवेत्‌ ॥ ` add निवार्यागुमन्वणं fart—‘aarntarern ऽनु- मन््येत-इति। warmed दोषाः सन्ति, तस्माद्यत्र पूर्वम्‌ ° ‘ag’ ष, न। ॥ दितौयपञ्िका । ३। ४॥ १८॥ wafea:, ततेवासोन इतरेषां सपश मन्वोख्यानु मन्येत ॥ afe- अनुमन्वशे मन्वं दथंयति-- “यो देवाना fae सोमपौधो aw afefa वेद्यां तस्ापि भक्चयामसौोति"- दति । इष" BR क्रिय- साष्डो . "यः सोमयागः, तस्मिन्‌ या वेदिः, यज awet बहिः, तत्र सवंदेवानां खम्बन्धौ 'सोसपौयः सोमयागक्षपो बहिष्ववभानाश्यो यो भचोऽस्ि, waren वयं wears: इतिः एषोऽनुमन्वण- we) a प्रशंसति-- “रव सु हास्वामा सोमपोधादनन्तरितो भवतिः-इति। एव मेवानुमन््रशे सति ‘wer होतुः “भामा जोवः सोमपानात्‌ कदावबिदषप्यन्तङ्सि न भवति x waret च विधन्ते--“भधो gare मसि सुख ware मितिः-इति | qataraareaat सुखमित्यादिकमपि मन्तं ब्रुयात्‌ । रहे बहिष्यवमान ! awe a ‘qe मसि aaa सुख्योऽसि, weary मपि ‘qe’ मुख्यो भूयासम्‌ | एत- wai प्रंसति-- “सुख वा एतच्यन्नस्य यददिष्यवमानःःः इति | ` स्तोत्रेषु सर्वेषु भाद्यत्वादडिष्यवमानस्य मुखत्वम्‌ # | वेदनं प्रशंसति —‘qe ay भवति a8: खानां भवति य रवं वेद"? दति । मुखत्वं लोकव्यव्ार प्रवत्तं कत्वम्‌ । Ase विद्यावित्तादिसम्पर्तिः ॥ भथ सवनौोयपुरोडाशेषु येयं मेवावस्ख्यो पयसखास्ति, तम्द्भाव : # emg बदिष्यवमानसुकगे्यस्िभ्ब जदं यानि चत्वारि सृक्ञाग्ालातानि, तानेयष मावःसवने arava मौयमानानि चलवारि TANYA | तत av यानि चौखि amt, तभाव माध्यन्दिनसवने मायत्रामहौयवरौरवयौधालयौ्मसाममिर्मीयमानानि we माध्यन्दिनपवमागस्तोभाशि । तत Meas चतुषु GRY रघधन्तर-वामरदैव्य-नौधस- -कारैय-सामभिः सम्पादयामि चत्वारि पृषटसीवाखि माध्यन्दिनसवनौबानेयव। ततस्छ तौयसवने भवानि गायव-संडित-सफ-पौष्कल-श्छावागान्धौमव-सामभिनिष्यादयानि चाभवपवमान- wife षडिति। | ४९ ८६ ॥ शेवरेयव्राह्मखम्‌ a आपस्तम्बेन दर्भितः- “orn प्रतिप्रखाता सवनोयान्‌. निर्व पतिं । स्वे यवा भवन्ति लाजार्थान्‌ परिहाप्य | इन्द्राय हरिवते धाना इन्द्राय पूरते ara सरस्वत्यै wea परिवाध भिन्द्राय धररोडाश' मित्रावरख्ाभ्यां पयस्वा भिति” -इ्ति (जौ ०१२.४.४-९.) ता Fat पयस्वां प्रश॑सितु माख्यायिक्रा ane— ““ख्ाजुरौ 4 erafawt देवानां प्रातःसवन मवासेर्‌, तवद्‌, व्यमादत्‌, ते शवाः प्राजिज्नासन्त ; ते मिज्रावरष्डाबहुवन्‌,- युव मिदं निष्कुल मितिः; तो तथेव्यत्रूतां ; तौ वै वो वरं career इति,ठणाधा मिति ; तवेत भेव वर महाता, प्रातःसवने पयस्यां ; सैगयोरेषा want ; वरठता न्ने नयोस्त्दस्वै fran मिव तदस्यै wae; विमत्त far fe A तवां निरकुरताम्‌"-इति । दोषं जिन्ना य्या: सा दौर्घजिद्नौः MICH ATTA त्वाद्‌. TTY । तथाच तखवकारा भामनन्ति-- “दौधजिद्रौ वा भ्रासुयास-दति%। साच देवानां सम्ब प्रातःसवनम्‌ “warez खकीौयया fea तस्याव Baraat | तत्‌ प्रातःसवनं विषजिद्वालैश्नेन व्यमाद्यत्‌ विविधं wer मभूत्‌ : सर्वस्यापि सवनप्रसोगस्च विपर्यासो ` जातः। ते देवास्तत्परि- हारोपायं शप्राजिन्नासम्तः made विचारितवन्तः । विचायं शं सत्वरिषारसमर्थौ भि्रावरणो अतुवन्‌,-- हे भिश्रावरुणो ! ‘ga’ BM खभौ दं प्रातःसवनं निष्कङतम्‌' निगतदोषं † कुसतम्‌ । तव्‌ तावदङ्गनक्ञत्य देवेभ्यो वरं याचिता प्रातःसवनगतां wer * 'दौघंजिहौ वा इद रचो यज्रहा'--इत्यादि ato त° ११.९। शवानं दौ जिद्यम्‌' —aftt ° Go ९.१०१.१९। Chifanwet च च्छन्दसि" इति (qe ४.१. ve. ) निपा तमादीकारः। महाभारते त्विय मादिपवलि दानबौति, वनपर्वखि g राचसौति। निग तविषाददोषं' च | हितौयपञ्िका igi ५॥ ३८३ भव खक्यौयवरत्वेन sare | पयसि भवा भामिच्वा ‘aaa । ‘ar एषा वरहतत्वादेनयोः कदाचिदष्वविच्युता । तच प्रातःसवने यदङ्घम्‌ “अखै अनया दौर्धजिद्ठया विमत्त मिव छत मासीत्‌, “तत्‌ सर्वम्‌ WS Wa, भनया पयस्या सद्द मासोत्‌ । यस्माद्‌ fara मिव खितं प्रातःसवनं "तौ" भिभ्ावरथौ ear वयस्यया शनिरङ्ङतांः भिवारितवन्तो, तस्मात्‌ waficiet ॥ 8 + . , इति ओ्रीमत्रायणाशायं विरचिते माधवोये Fervent ` शितरेयब्राह्मशस्य दितौवपञ्चिकायां ठतौयाध्याभे . चतुथः खण्डः ॥ ४ (8h) qa ॥ अध पथ्यम, Tw: |i | देवानां वै सवनानि afr त एतान्‌ पुरो. क्छाशानपश्यंस्तालनुसवनं निरव्रपरसवमानां | wat’ ‘am वै तानि तेषा मभ्रियन्त. तदयदनुसवनं -पुरोक्छाशा ` निसप्यन्ते ' सवनाना मेव wet तथां हि तानि तेषा ` मधियन्त पुरो at एतान्‌ देवा भक्रत बल्पुतेक्ाशथात्तत्युरोकाशानां पुरोक्ाशत्वं तदाद . रलुसव्रनं पुरोक्छाशान्‌ निर्बपेदष्टाकपालं प्रातः सवन एकादशकपालं माध्यन्दिनि सवने हादश्च- ` कपालं ढतोयसवने तथा डि सवनानां ed तथा acy ॥ Rartaarwreq ॥ .. छन्दसा मिति aagea aera एतै a निरुप्यन्ते यदनुसवनं पुरोक्ाशासस्मात्तानेकादथ- कपालानैव निवपेत्‌ तदादयतो gaara wae, Gaeta waa ZA aaa feasts 33 avfafa adated हविर्वा ठतदयदुत्पृतं सोमपौथो वा एष यदुत्मृतं AGM UT यत एव कुतश्च प्राश्नोयात्षबतो वा एता qa यजमान gratia यदेतानि eaters धानाः Tal: परिवापः पुरोराशः TARA aaa एवैनं खधा STATA य एवं वेद ॥ ५ (९३) ॥ अध सवनोयपुरोडाशान्‌ # विधातु मादौ कथा aTe— 'देवानां. वै सवनानि नाभ्रियन्त ; त एतान्‌ पुरोकापानपर््बस्ता- ` ननुसवनं निरवपन्त्सवनानां त्ये, ततो वै तानि तेषा मभ्रियन्त" -द्ति। यानि प्रातःसवन-माध्यन्दिनिसवन-ढतौयसवनानि सन्ति, लानि alfa देवाना मे 'नाभियन्त' नेव तानि, देवैरवरोह मशक्धानि भासन्‌। "ते" देवाः तदार णदेतून्‌ पञ्च पुरोडाशान्‌ दृष्टा तान्‌ प्रतिसवनं निरवपन्‌ । तैः पुरोडाः तुष्टानि सवनानि देवाना मं तान्यासन्‌ ॥ आख्यायिकया प्रणस्य पुरोडाशान्‌ विधत्ते — “तद्यदनुखवनं घुरोकाशथा निरुष्यन्तं › सवनाना मेव * (सवनेषु भव; सवनौयः । वपया प्रातःसवने चरन्ति, पुरोडाशेन माध्यन्दिमे, भङ्ग - तौयसवने vars य्व्यः'- इति Wego Ato ५.१. १. Tok ॥ दितीयपञ्िका । १। ५॥ ace sa ; तथा हि तानि तेषा मभियन्तः-इति । ‘aq aanea- निददत्वाष्यदि यजमानः प्रतिसवनं gion निर्प्येरन्‌ तदा स निर्वापः सवनानां धारणाय भवति । तथा aaa हि waite (ताभिः सवनानि वेषां" देवाना ad भरियन्त ; अतो aqarer मपि निवाप एव धारण्टोपायः ॥ इटा्गीं ` पुरोडाशश्ब्दः निवक्ि-~ “qa वा एतान्‌ दैवा अक्रत, ` यत्पुरोकाशास्तत्‌ Gamat रोकाश्त्वम्‌"-इति। ‘cera: सन्ति ; एताम्‌ देवाः पुरो वै" सोमाइतिभ्यः पुरस्ताद्‌ Var, “अक्रत waa: । तस्मात्‌ पुरोडागेति नाम TAZ । ‘at ara’ —afa धातुः, पुरतो दौयमानं हविरित्यर्धः। waar चानादिषु why चतुधं एव † पुरोडाशः, तथापि जिन्धायेन आागादोनां सर्वेषां पुरोडाशल्वोपवारः। यदा, पुरःशब्द. a व्याख्येयः, सवनानां धारण्णाथे देवा एतानि इवींषि दुर्गमानि युराश्यकुर्वतेति । यदि पुरस्ताद्‌ यदि वा gute सर्वथापि पुरो- डाशशब्टो निष्पद्यते ॥ । भध पुरोडाश्सखरूपविशेषं निर्धारयितु पूवंपक्च माह-“.तदाः qe घुरोक्ाणान्‌ निर्व॑पैदष्टाकपालं प्रातःसवन एकादश- कपाल माध्यन्दिने सवने दादशकपाल ढतीयसवने ; तथा fe सवनानां रूपं तथा छन्दसा मिति". इति । ‘ay तेषु पुरोडाशेषु पूवंपशिख wry: ;-- प्रतिसवनं निवेपशोयेषु पुरोडाओेष करमेख # “पुरो ead पुरोडाः- इति fao Who Fo ९अ० | To ३.२, ef! + “रतानि इवौ षि-- भाज्य › चानाः, करब, परिवापः, पुरोक्छाजः, पयस्येति"-- ति ( ३८८ ye ८ Go ) गुतेर्व्यपि Gera पञ्चमत्वं गम्यते, पर सुत्तरखब्छं “धानाः करम्भः परिवापः पुरोकाशः पयश्यतेयष वे ast हविषं ्तिः”--पयादि शतेषुधे मैव । ` Reo ` ` १ रेतर्यव्राद्मशम्‌.॥ . . कप्रालसद्चाटत्वादिरूपा द्रष्टव्या । सवनानां रूपस्य तथाविषः- त्वात्‌ | AT SCIEN द्रव्यम्‌. गायनौ, fea, जगतो चेति छन्दांसि सवननिष्यादकानि ; “mad प्रातःसवन °वेषटुभं माध्यन्दिनं. सवनं ° -° आगत . ठतौयसवनम्‌""-इति ` युत्थन्ल- रात्‌ *। तथा सति तत्तच्छन्दीगवताच्रसद्यागुसारेख . Rarer शद्धा युक्तेति # पूर्वपक्षः । . तं निराकत्य सिदान्त' . दयति - !'लत्तब्राहत्य Rat वा एते सवे निरुप्यन्ते, यदजुसवनं पुरोकाशा- स्त स्मा्षानैकादश्कपालानेव निवेपेत्‌"- इति । wey हविःषु धनादिषु Wa चतुथस प्रोडाशस्येन्द्रदेव्काकतवादैन्द्र्ांन्धते- कादश्कपाल wa प्रायश विधौयते इति तत्मयव्रावगमात्‌. $ अत्रापि तिष्वपि सवनेष्ैन्द्रान्‌ पुरोडाश्यानेकादश्कपालयनेव निरव Gq) शाखान्तरेऽपि विधिषिलोमदोषैण § | पर्वपशः निर्यं सिषान्तोऽभिदहितः--“रकादशकपासलानेव प्रातः सवने कुर्यात्‌,एका- दथकपालान्‌ माध्यन्दिने सवभ” इत्यादि (तै ०ब्र ०१.५.११.४.).। * आग्रा व मशटाकपालं निवपेत्‌ प्रातःसवनयखाकाशै सरखल्यान्यभागा खादारष्यत्यथर- यदष्टाकपालो भवाय्ाचरा गायभौ aed प्रातः सवनं प्रातःसवन तिव तेताग्रोति। ATU awa गीकादश्रकपालं निर्वपेन्मध्यिन्दिनख सवनसाकाशे सरखल्याग्यभामा ` Berea इ- यंदेकादथकपालो भवताकादश्राङरा.चिष्टुप Fee माध्यन्दिन सवनं माध्यन्दिनि मैव सवनं careers हाद्कपाल' निवेपेत्ुतौयसवनखाकाले सरख्याव्यभागा स्यादांस्यस् शर्यद्‌ दादशकपाली मवति दादशाचरा जगतौ लागतं ठतौयसवनं ठतौयसवनं 4 तेना परीति -दति ते° Ho ९.३. ९। भाष्य Aaa मनरकाख्ं (To We १,८.२२. ) द्रश्व्यम्‌। + तरव qa तंत्तिरौवै-- “तं वसबोऽ्टाकपाखेन प्रातःसवने भिषज्यम्‌, शद्रा एकादश कपालेन जाध्वन्दिने सवने, ब्रिज देवा हादश्कपासेन ठतौयसवने'--दति aro १,.४.११.३। ` ft "विधौयते + + महोमादूडं वाग्विसमं ततुप्रयबादबमाद' घ। $ तथाडि--'स यददाकपालीन्‌ प्रातःसवने कुर्यात्‌, एकादशकपालान्‌ माध्यन्दिे सवन, हादगकपाला० wired, विलोम cane क्रियेत" दति do we tu. teed | ॥ दितौयपञशिक्षा i ३। an REL चापस्वम्बसु MSs ATTA TIA मप्युटाहरति- “अष्टो रोडाथकपालान्धेकादथ arafed wren ठदतौयसवने | सर्वा- भैन्द्रानेकादशकपालानगुघवन RR समामनन्ति"-इति ( ae १९. ४. १,३.)॥ - . | argues afey पूवप सपन्धखति-- लदाइयेतो घृते नानकं स्यात्ततः पुरो राशख प्राश्रौयास्ोमपोयस्य शु wan fe water ow महजितिः- इति । तस्रोमपानखय caer भवति.) यख्मादिन्द्रो त मेव वच्च wat तेन ad हतवान्‌, TTY तस्यं aay तरितं सकलं भश्षमिति पूवं afere पाहः । तं निरालात्य सिदान्त' दर्थं यत्ति-“तच्काहस्ः;- इविवो caargrgd, Geni वा एष यदुतपूत, वच्छाचस्ड यत व छत प्रान्रीयात्‌; सवंलो वा एता खधा यजमान सुपधरण्ति; aeafa waters: धानाः acu: परिवापः gaara: पथस्येतिःः -इति । . चुलरडितभाम ua भचचखोय दति मतं नादरणौयम्‌ । खत्पवमसंस्काररहितस तस्य वच्वत्वेऽपि send wa तदविरेव | किञ्च aged तक्लोमपोधखदश भेव । ` तसात्‌ "तस्व ' पुरोडाशस्य यतः Fae एतयुक्षाद्‌ तरहिताहाः यस्मात्‌ कस्मादपि भागात्‌ पराश्रौयात्‌ | भाण धानादौनि यानि हवींषि सन्ति, ता एताः सबं तः War Wey, aga एव भूत्वा यजमानम्‌ “उपच्चरन्ति' maf ; तस्मात्‌ सवतः प्रा्रन मुयपन्रम्‌। वेदनं प्रथंसति-- “ada एवैन wut equi य एवं वेद" इति ॥ ५ ५ इति यखोमख्चायश्वाचायं विरचिते माधवौये वेदार्थप्रकादे ` ˆ -शेतरेयव्राह्मशस् हितौवपश्िकायां ढतौयाध्याये „~ -.. . - पञ्चमः खः Ug (RR) २९२ ॥ एेतरेयत्राह्म णम्‌ | ॥ अथ षष्ठः खरः; ॥ यो वै ast इविष्यंतिं षेद शविष्पंक्तिना waa राप्रोति धानाः करभ्भः परिवापः पुरोक्ाथः wre: ay वै यन्नो इविष्पंक्तिहं विष्पंक्तिना seta राप्ोति य एवं वेद्‌ यो वै aa wats बेटाच्चरपंक्तिना waa राप्ोति मुमत्पदग्द Tau वै यन्नो sac dfacacifaat यज्ञेन राप्ोतियण्वंवेदयो a ai नराशं सपंक्तिं वेट नराशंसपंक्तिना aga राप्नोति दिनाराशंसं प्रातःसवनं हि नाराथंसं माध्य fred wad canard ठतीयसवनं मेष वै यने नराशंसपंहिनराशंसपंक्तिना यत्नेन राप्नोति य एवं वेट 'यो पै ast सवनपंक्तिं येद ' सवनपंक्तिना यन्तन दाप्नोति पशुरुपवसये चरीशि सवनानि मशुरन बन्धय wan वे aw: सवनपंक्षिः सवनपंक्तिना ata राप्नोतिय एवे Re हरिवा इन्दो धाना अत्त पुषरान्‌ करम्भ' सरखतीवान्‌ भारतौवान्‌ परिवापं इन्दरस्यापूप इति हविष्पंक्ता यजलैकसामे वा इन्द्रस्य इरी पशवः पृषान्न' करम्भः सरख्तीवान्‌ भारतीवानिति वागेव सरखखतो प्राणो भरतः परि- वाप TRU इल्यन्न मैव परिवाप इन्द्रिय aa ॥ ेतरेयत्राह्मखम्‌ ॥ 228 एतासा मेव तहेवतानां यलमानं सायुज्यं wert सलोकतां गमयति गच्छति श्रेयसः सायुज्यं गच्छति तां य॒ एवं वेद इविरमे बौहौतल्वनुसवनं परो- काथः खिष्टक्ततो यजल्यवल्धारो वा एतेनाग्ने! प्रियं धामोपागच्छत्य परमं लोक मजयंदुपाम्ने; प्रियं धाम गच्छति जयति परमं लक्षं य एवं वेद यच्चैवं विष्ठानेतया इविष्यंक्षया यजते 'यजतौति च यजतीति च॥ ६ (२४) ॥ ॥दतयेतरेयब्राह्मर हि तोयपच्चिकायां ठतौयोऽष्यायः॥३॥ विहितान्‌ सवनोयपुरोडाशान्‌ घानादिरूपान्‌ -प्रश॑सति- धरो वे aw इविष्यंकषिं वेद इविष्य॑क्िना aia रान्नोति ; — धानाः, करम्भः, uftara:, पुरोराथः पयस्येत्येष वै awt इवि- wfwefaodfaat ata catia य एव॑ वेद"-इति। हविषां धानादिद्रव्यरूपाखां पंज्लिः समूहो यस्िन्‌ सोमयाग सोऽयं (हवि. vifa:’; arem aw यो वेद, स तथेव arena aaa सङशो भवति | Wet aaa “धानाः । तदाहापस्तम्बः-- ““कपा- लाना YAMAHA प्रथमकपालमन्ेख धानां लाजा कपालै अधिचित्य aware धानाः करोति । awrite लाजान्‌ करोति | परोडाश मधिञित्यामिश्ावत्पयख्वां करोति । डदा- सनकालै धाना vere विभाममन्वे् विभग्धाधौ साज्येन संयौति । wat: पिष्टाना मावृता aay करोति । मन्ब' संयुतं कर्म Tareas लाजान्‌ परिवाप cf, agate: is ३९४ ॥ रेतरेयब्राद्मण्डम्‌ ॥ gary संहरति" -द्ति (ho १२..४. <--१४.) । परोडाणः प्रसदः; wat धाना-करग्भ-परिवाप-पयस्या-शष्दा भपस्तम्बेन व्याख्याताः । Weeden यन्नो डविष्पंक्तिः । whet. नेत्यादि पुनर्वचन सुपसंदारार्थम्‌ । यदा पूर्वं वेदनपूर्वकालुान- प्रशंसा, इद तु वेदनमाभ्रप्रशंसा zea हविषां पश्चसंख्यानां VARS या पंक्तिः, सा शा्ठान्तरेऽप्याज्नाता--ब्रह्मवादिनो वदन्ति,- मर्चा न ayat पंक्किराप्यते ऽथ fai awe visa fafa १ धानाः, करम्भः, परिवापः, पुरोडाशः, पयस्या; तेन ufarcrad ; aawer पांक्षत्वम्‌"- इति (त° do ६. ५. १९. ४, ५. )। wares धानादोनां युरोडाशद्रव्याणां विधि SATA: ॥ नेमव न्धायेना्षराणां पञ्चानां विध्यु्रयनं दशयति-- “यो Saw मल्तरपंक्तिं वेदाक्षरपंक्षिना aia units; — सुमत्पदगदं इत्येष वे am sucdfacacifaa ana राप्नोति य एवं ae” -षति। प्चसंर्याकाना म्षराणां caw sacife: | “सु"-इत्येक way, “मत्‌'-इ्ति दितौय wa, "पद्‌"-इ्ति ata म्रम्‌, 'वक्‌-इति चतुथं-म्रम्‌, “द-दति पञ्चम म्रम्‌ ; तान्येतान्ध- चराणि होढजपादौ प्रयोक्षव्यानि #। तथाच सम््रदायविद भहः-- “एतद्ोढजपाख्यस्य त्वादितो ऽखरपश्चकम्‌। एकैक AAC चात्र परस्य ब्रह्मणो वपुः ॥ : शु पूजितं, ‘ae wee’, ‘aq सर्वव्यापि, तच्च ‘aa’— सर्वस्य AM, AWA, “दे' फलानां प्रदाढ तत्‌ ॥-इति। अन्यत्‌ FAIS व्याख्येयम्‌ ॥ # “"पराखन्डन्धर्यावाढठत्तं सुमत्प दग्‌ -द्यादि भाश्र° श्री ° ५.९.१। # शेतरेयब्राह्मणम्‌ ji १९५ ` तथा पश्चविधनाराशंसस्य विध्युज्रयन' दर्भयति-- “ait वै aw acacia वेद, लराशंखप॑क्िना ata राति ; fea: wad प्रातःसवनं, fiend माध्यन्दिनि" सवन, सक्लज्ाराथंस ata मेष वै am नराशंसपंल्ि्मराशंसपंक्िना ana राभ्रोति य णवं वदं"-दइ्ति। भचिताप्यायितानासादितार्ना चमसानां नराशंसशब्दः GIT | मत SM मायाय ण *-- “समाप्या. वितांमसान््ादयन्ति, ते नाराथंसां भवन्ति" इति| (aie ५ १. १०. ) ¦ भचिपेषु चमे पुनः पूरण माप्यायनम्‌ । तथा. विधास्मसाः प्रातःसवमे fe: प्रयुज्यन्त, तथा माध्वम्दिनिसवमे- $पि ; दतोयखवने तु सद्मदैव ; एवं पश्चसंख्योपेतत्वाव्‌ मराशंसानां पंक्षियेन्न frat yp तथेव wandfe eiafa— “यो षै an’ wandfit az, सवनप॑क्षिना asa milf; प्रुपवसये whe सवनानि परनवन्ध्य इत्येष fag: wanda: ; सवमरपक्िना aya रान्नोति य एवं वेदः-इ्ति। परशेदुयमयच्यमाणस्य यजमानस्य ame धूर्ेदुर्देवतास्तदोयं aw प्रतोच्यमाशा वस्तिः; तस्मात्‌ “उपः समौपे वस्यस्मिम्दिवस इति पूर्वदिवसः ; €पवसधाश्ये पूषेदिवसे यः पशरग्नौषोमोयः, सोऽप्यत्र सवमसमौपवत्तिंत्वा- व्वनत्वेन wea । प्रातःसवनादौनि तु athe प्रसिद्ान्धेवं सव- मानि । waa ay मरुेयोऽनुबन्ध्याख्यः पष्टरपि पूर्ववस्व- मत्वेन WER । भतः पञ्चानां सवनानां dear समूहेन gat यो य्न एष एव सवनपं॑क्षिः। एवं ₹विष्यंकषि-प्रसङ्केनास्र- # एतःसूतरकारेथ आश्रलायनेनेति यावत्‌ । तते “MT उपद्र थसः '-इत्थादौनि anf] द्रष्टव्यानि ४.६.२१०) Red ॥ Qataarerey ॥ frcsiadie: सवनपंक्षिखेत्येतावदभिदहितम्‌ | पतदेवाभिपेत्व तत्र am “पांक्षो यजच्रः-ष्ति श्रूयते @ ॥ ` अध MATa सवनोयपुरोडाशानां ate यान्धां विषत्त- “हरिव इन्द्रो घाना अत्तु, FRAT कारण्ध', सरखतौवान्‌ भारतौ- वान्‌ परिवाप, इन्द्रस्यापूष इति whaedwet वजति”-इति। इरिनामानौ erat wer स्त इति (इरिवान्‌ इन्द्रः । सोऽयं धानाः “we भक्षयतु | सेयं प्रथमहविषो याज्या । पोषकलात्‌ पशवः पूषब्डब्देगोष्यन्ते, ATTA देवः TST | ख तु WA, uferarqaua । सेयं दितोयशविषो याज्या । सरतो वाक्‌, सास्मास्तोति देवविशेषः aca । ख एव (भारतौवान्‌;- WATTS: प्राणः, तस्य सम्बन्धिनो Se ऽवखितिर्भारतौ, तदुक्तो दैवो भारतौवान्‌ । we विथेषखदयोपेतो देवः ‘aft वापः" परिवापाख्य' इविरत्‌, । शयं ठदतोयस्छ इविषो area । cre “अपूपः पुरोडाशः, प्रिय इति शेषः । तथा सतौन्द्रोऽपूप मस्वित्वर्थाटवगम्यते । सेयं चतुथंहविषो यन्धा । पश्चमहविः- खरूपायाः पयस्मायाः शाख्वान्तरादवोपंसंडतग्या ¶ | wt 'हवि- viet यजतिः हविषपंक्तिविषयां याज्यां पटठेदित्वधेः ॥ प्रथमयाज्धां व्याचटे-- “MAMA वा इन्द्रस्य इरो, पशवः Fars करभः सरस्वतीवान्‌ भारतौवानिति ; वारीव सरखतौ, प्राशो © खपरिशादिशव १.२.९। अत० ब्रा १.१.२.१९ । To सं° ७.१. १०. ४। + ताड तेचिरौयकम्‌--“तदब्रिनौ चानाभिरभिषिन्यताम्‌, पूषा ace, भारतौ ufearty, मिचावश्ष्ौ qawar—aft are १.५.११. २! श्वाना टयवाः, करणी अवपिष्ट नान्धसयुतम्‌,परिषापी लानाः, पयसा आनिशाः-दइति च तच सा० भा०। “'पयखा भवति पयो डि गा एतञ्ञाद्पक्रामति"-ति च TART: ते do २. १. १९. २। a एितरेयब्राद्माशम्‌ ॥ ३८७ भरतः, परिवाप warenga cae भेव परिवाप इन्दिय मपूषः- इति । waean सामदेवता चेत्युभयदेवतारूपाविदस्वाण्नौ ; अतो इरिवानितिमन्लोज्जिरित्वयंः । हदितौययान्यां ares -- una इति । पोषकलात्पशनां एूवत्वम्‌, खादु पोषकत्वात्‌ कर- अखयाब्तवम्‌ । अतः पश लामिनः कर्मो योग्ब La: | कतौय- Treat MITTS व्याचष्ट -- weedeat । भव सरखतो- वान्‌ भारतोवाजिति ब्बाख्वेय ape वागित्वादिना aes क्रियते । वागेव सरखतोः-दत्येत' लोकप्रसिदम्‌; न aw farfe- दम्ब AMAA: । UICC SET, प्राणो भरत- wears, तदौयहलतिर्भारतौ । तदुभयोपेतं aware इति REY | ठतौययाज्ाया SHUTS चतुधेयाण्धां चान्य व्याचष्ट — परिवाप दति । परिवापशब्दवाखानां शाजानां waar सुकारत्वादन्नलम्‌ | इश्दियहदिषेतु्वादपूपस्ये ग्दरियत्वम्‌ । अनर इरिपूषादिविशेवशरूपदेवतामेदाद्याज्याभेदेऽपि यजनोयविशेषसख् CHW एकल्वारेकयान्यात्व मभिपरेत्व इविष्यं्ा यजतौत्ेक- प्रधागविधिरिति द्व्य्‌ %॥ ोतुङकयाज्धवेन्‌नं प्रथंसति- “carat भेव तहेवतानां यज- मानं सायुख्धं सरूपतां सलोकतां गमयति,- गच्छति अयसः सायुधं, गच्छति येतां य एव वेदति | य एवं वेदिता होता यजमान. मिन्द्रादिदेदतानां ‘are’ सहवास, सशरूपतां' समान्‌- Whe, सलोकताम्‌ एकलोकावखान' च प्रापयति,- सयं च * अतएव भूयते- "भव कलादरेतेषा इविषा fom भेव meet एता शयनं दैवता इति ब्रूयात्‌" Fo me १.५.११. ९। aene: खर्वा रेवता एन मिद्ध मुप- जौवन्तौति ओषः, तजादिन््रसयव धानादिड्विःखानिलं बुक्षम्‌'- एति च तच साण्भा० | क Ree £ Tataareraq ॥ होता ‘aaa मतिप्रथस्तस्खे द्रादेः ‘erga’ award प्राप्रोति, भागाधिक्येन eat च प्राप्नोति ॥ सवनोयपुरोडाशसम्बन्धिनः खिष्टक्षतो यान्यां विषत्त- Cefaca वोष्ौत्यमुसवनं qata: खिटकृतो यजति"-दति | Suwa) इद मस्माभिट्त' wht: वोद". भक्षय । एता मेव जिष्वपि सवनेषु याज्यां पठेत्‌ ॥ एता भेव प्रथंसति- “खव. क्षारो वा एतेनानः प्रियं धामोपागच्छत्स परमं लोक मजयदु- ava: प्रियं धाम गच्छति जयति परमं लोकं य एवं वेद, aaa विद्ामेतया यजते ह विष्प॑क्धा यजतोति च यजतोति चः-इति। अवत्सारनामकः afaeta: शविरित्येतेन मन्ते णालिदेवतायाः परिखं स्थानं प्राप्य तत Ae ततोऽ्युक्ल्ट' लोकं जितवाम्‌ । अथ waa यञः रूपैव याज्या । सदेतखमन्ववेदनं तत्पूवेक ager च प्रशंसति - surat रिति । यस्यात्र वेदिनः फलतया facta खां मगुहितलो यजमानस्य, परां याज्यां पठतो Flaw फलः भवति । उभयविवक्षघाकनेपदपरखीपदप्रयोगः ॥ ६ ॥ इति ओरोमत्सायणशाचायं विरचिते माधवोये Ferrand’ रेतरेय-. ब्राह्मणस्य हदितोयपञ्िकायां ठढतोयाध्यामे षष्ठः खण्ड : ॥ ६ (२४)॥ वेदाथस्य प्रकाशेन तमो हा निवारयन्‌ | पमाधाचतुरो 2are faites: इति खौमद्राजाधिराजपरमेश्बरवैदिकमागीप्रवर्तंक- शोवोरवुक्षभूपालसास््ाज्यधुरन्धरमाधवाचार्यादेणतो , भगवव्ायणाचार्ये ण ` विरचिते माधवोये वेदाधप्रकाशनामभाण् रशेतरेयब्राद्मणस्य ठतोयप्र्चिकायाः ढतोयोऽध्यायः ॥ 4 GEE अन्डन्लमय्यस्के ॥ भथ चतुर्घाध्यायः ॥ (Cat) | ॥ अध प्रथमः खण. ॥ देवा वै. सोमस्य राज्ञो saat न समप्राद- यत्न प्रथमः faaa महं प्रथमः faaa मिल्येवाका- मयन्त' ते सम्पादयन्तो ऽब्रुवन्‌ इन्ताजि award स यो न उश्नेष्यति स प्रथमः सोमस्य पाख्यतीति' तथेति त भाजिमयुस्ेषा माजिं यता मभिरु्टानं aque प्रथमः mera ऽथ मिवावसुणा- वथाश्िनौ सो दिन्द्र वायु qe जयतीति त मनु परापरतत् ड ATTA aa स Aaa. इ मेवोञ्लेष्यामीति add मे ऽथोख्जयाषेति नेति डेवात्रवीदषमेबोउजेष्यामौति तुरीयं मे ऽयोष्जयाषेति तथेति तं gaa sataa तक्षुरौयभागिन्द्रौ ऽभवत्‌ तिभाग्वायु स्तौ सदैबेन्द्रवाय. उदजयतां' ae frat: वरुणौ सषहाश्िनौ a एषां मेते यथोख्ितं wai इन्द्रवायोः प्रथमो ऽथ मिच्रावरुणयोरथाश्रिनो, स एष इन्द्रतुरौयो ग्रहो श्यते यदेन्द्रवायवस्तदे तपि पश्यन्रभ्यनबाच नियुत्व इन्द्रसारथिरिति aaqrer- ४०० ॥ रेवरेयब्रादह्म षम्‌ | aafe भरताः सत्वनां विततिं wafer तुरीये हेव सङ्हौतारो वदन्ते ' ऽमुनैवानृकाभेन' यदद्‌ TH: सारथिरिव भृत्वोदजयत्‌ ॥ १ ( २५ ) ॥ अपोनपत्ौयतच्छेष उपांश्वादिग्रहा अपि । सवनोयाः पुरोडाशाः पवमानाय सपम्‌ ॥ ददानो सैन्द्रवायवादौन्‌ दिदेवत्यान्‌ रान्‌ विधातु माख्या- यिका माह-- “देवा वे सोमस्य TN भग्रपेये न समपादयव्- प्रथमः fora मडहम्रथमः पिबेय मिषयेवाकामयन्त ; a सम्प्राद- यन्तो ऽनुवन्‌,--इन्ताजि मयाम सयो न खञ्जेष्यति, स प्रथमः सोमस पास्यतोति ; तथेति ; त भाजि मयुस्तेषा माजिं यता मभिष्टानां वायुसेखम्प्रथमः nada ऽय भिवावङ्ला- वथाण्डिनौ-इ्ति। पुरा कदाचिद्‌ देवाः daw ‘quay प्रथमपाने निमित्तमूते सति "न समपादयन्‌' सम्पादनं सम्प्रति a wean, किन्तु we मेव प्रथमः पिबेय भिति सर्वेऽप्यकामयन्त; सर्वे समयबन्धपुरःसरम्‌ “भाजिं' धावनावधिं कञ्चिद्‌ ae पाषाख wearer किञ्चिद्‌ ‘cara’ प्राप्रुवाम । सयोयः afwefa ay अस्माकं मध्ये उच्जेष्यतिः तस्मिन्‌, धावने sete जयं प्राप्यति, Tum एव प्रथमो भूत्वा सोमस्य सोम पाश्ति। तेदटेवाः तयेत्यज्गौक्षत्य “भाजि धावनमर्यादाम्‌ ‘way प्राप्तवन्तः । भाजि यतां? प्राप्रुवतां भरभिङष्टाना afta: प्रव्तानौ तेषां मध्ये वायुः प्रथमो भूत्वा ‘Tey भवधेः wy प्रत्यपद्यत । वायोः WA: दन्द्रः, तस्य एतो बिवावर्खौ, तयोः शठतोऽण्डिनौ । ` एवं क्रमेख सर्वे धावनं प्रारब्धवन्तः । तस्मिन्‌ धावने वायोरिन्द्रस्य च ॥ रेतर्बरनाद्मणम्‌ ॥ Zoe wcart संवादं दंयति- “at safe वायु at जयतौति ; त wa परापतत्‌ ; सहः नावजोख्जयवेति ; घ नेत्वत्रवोदड मेषोभ्जेषाःमयैति ; तृतौयं भे. ऽबोग्छयावेति ; मेति शैवात्रषोदशं सेवोखेजामोति ; acta & ऽबोष्जमावेवि ; wafer; ते तरौबे- saree; त्तुरोयभामिन्द्रो sway चि मान्बायुः”- दति । ` at waqade अयत्मेबेति awe: “भषेत्‌ समनसि ween । त्वा च नतं वायुम्‌ ‘wy’ vem: परापतत्‌ aweararag | wire चेद सुक्षवान्‌- डे वायो ! नौः चाक्योशमयोः ay सोमः धान मलु,-- AA, ममाम्‌ । अव तसात्‌ कारात्‌ भावा सभौ सद्देवोल्ेख जयं प्राप्ुगामेति । सः' वायुः. भेति' free We मिवा TATRA | ततः स इन्द्र ठव सवा, ममाह माभूव्‌ किन्तु ‘gel! विषु भागेषु भाणो oy, तव कै नागौ | wad खति सद्ेवावा मस्वयाणेति । पुनरपि CHUA स बारह SASHA । : ततः सं इन्रः पुम ग्प्युवाच,-- तृतौयो माभूत्‌ किन्तु भे तुरोय we’: चहुर्थ जानी $, तव त्रयो मानाः । Wat सत्वावा सुभावश्वयाषेति । तती aap तम इन्द्र तुरोये दतुर्थभगे .अत्वाजंतः. अतिशयेन स्ापितवान्‌ । तस्मात्कारषादिन्द्रबतुधांबमागमूत्‌, वाङुरे्भय- मानवान्‌ ॥ अथ विजयक्रमेल aia दथयति-- “तौ अदवेह्त्राय चखदजयतां, ae मिकावर्खो, सह श्जिनौ ; त रषा भेले यथोश्जितं मक्ताः,--इ वायुः waar sw मिवाव्रहषबोरवा्विनोः”- इति । ema उभौ सदेव “उदजयतां' धावता मवषिदेश प्राप्तः । तयोः इष्टतो भिषावस सौ सह प्रद्रुतः । तयोः एत्रो sat wwe KR Bok ॥ रेतर्यत्राद्मखम्‌ it प्राप्तः । "एवां" देवानां यथोल्ितम्‌ aver anf त at wen: बओोलवस्मरूपाः अभवन्‌ । इन्द्रवायोः प्रथमः सोम- चानम्‌, तती निषावरयोः सोमपानम्‌, ततोऽग्विनोः सोमपानं मित्येवं दिदेवत्यग्राणां क्रमो safe: ॥ ` इटानो मैन््रवायवग्रषं fart — “स एष दन््रतुरौयो शो wre यदेन््रवायवः"-इति । aise मिन्दवायुदेवताको ग्रहः एष “इग्दरतुरोयः' इन्द्रस्य तुरोयभागो यस्मिन्‌ we सोऽय मिन्द तुरयः, तायं ग्रं WHATS ॥ | उक्ममामविेषं wedaren ceata— “aeaefe: asq- marae, नियुत्वौ इन्द्रसादथिरिति'"-इति । तदेतचतुचभागतवं foment way कचिकान्त्ामक ऋषिः 9; तेन were “Taq: are arate तदुक्षवान्‌ । नियुत्वानिल्यादिको war: ( do ४, ४६. २.) । नियुलच्छन्दो वायुसम्बज्धिनां मन्वाणां वाचकः ; “og arg’ नियुतः waa खाः” -इत्यादिमन्वेष्वभिधानात्‌ ( सं* ७, ९०. ३.) | नियुतो यस्य वायोः सन्ति, सोऽयं ‘fagqarey + | इन्रः समारथियेखव वायोः, सोऽयम्‌ इन्द्रसारथिः'। अनर साद- चित्वाभिधानादिन््रस्व चतुचैभागप्रासिदंभिंता॥ Cm HA लोकव्यवद्ारेख esufa— “aerate भरताः want fafa wafer; तुरोये fa ay¥tarat wea ऽसुनेवानुकाथेन,- यदद इन्द्रः क्रारधिरिव भूत्वोद- wey’ sft | यस्मात्‌ सारथिरूपस्येन्द्रसख चतुर्धभागः पूवे प्रातः, Way धा" तत एव कारणात्‌ “Tafa ददानो मपि भरताः" + “नियुती बायीः'“इति निच ° १, tu. tel ॥ रेतर्यत्राद्मणम्‌ ॥ Gok We सक्नामः तं तन्वन्ति विस्ारयन्तोति भरता atere: | ‘aaa? सारथौनां “विचिः वेतनां जोवितशूपाम्‌ प्रयन्ति wate सम्पादयन्ति । ते च “सङ्गोतारः सारथयः "तुरौ Ya जुद- AAT RUM चतुथ॑भाग एव वदन्ते' अस्माक भेतावदुचित मिति कथयन्ति । सदौचिले युक्ति माइ -- “ogra पूर्वोेनेव “अन्‌. कायेन द्टान्तेम । ख एव दान्तो यदद इत्यादिना सख्पष्टौ क्रियते । यस्मात्‌ कारब्यादिन्द्रो वायोः सारथिरिव wen "अदः चतुधा णप सोमामकवौं wt मुदजंयत्‌, तस्माज्ञोकेऽपि तथेव weer fered: 1१४ ` इति ओौममायखाषायविरचिते माधवौये वेदाथेप्रकाभे रेतरेयव्राद्मशस्य दितीयपञ्चिक्रायां चतुर्थाध्याये प्रथमः SSN १(२४)॥ ` भध दितीयः खच्छः ॥ ` ` at ua ara एव यद्‌ देव्या वाक्‌ च Wye मनश्च Aw , श्रोणं STA Aisa डेतस्तेन्दरवार्यवस्याध्येके ऽनुष्भौ qaqa. `कुरव॑न्ि mat याज्ये वाक वधा एष भाण ग्रहो यरैदवायवस्तदपि छन्दीोर्भवां यथायथं कल्प्येते ५ इति त्त्रादंलयं ae’ वा. ‘mIaa’ w, न, ङ; ato ख, Zte HI s<8 ॥ Qataareray ॥ une. क्रियते यव ॒ -पुरोनुषोक्छा wordt याज्यायै यच्च वै याज्या saad aad मथो aq समे यद्यो तत्क्ामाय तथा कुर्याव्माशस्य चं वाचञ्ाजैव तदुपप वायव्या पूर्वा पुरोनुवाकये- aan aera: सा या वायव्या war प्राणं कल्पयति" वायुरं प्रायो ऽथ यैन्दरवायवौ wa gery wé तेन वाच॑ कल्ययति' वाग्धैान्द्यपो त॑ काम माप्रोति a: are च बाचिच न ae विषमं करोति॥२८(९६)॥ सथेन्द्रवायवमेनावरणलाभ्विनाख्याम्‌ दिरेवत्यग्रडान्‌ प्रादङूप- aa प्रश॑सति- “तेवा एते प्राणा एव ae दिदटेवत्याः""-इ्ति। तेषां तरयाणां प्राखङूपत्वं विभज्य दशं यति-- “वाक च प्राखचेन्द्र- वायव्शुख मन saree; ated aan चाण्विनः'-इति। खच्छासादिठस्िभेदवर्तौ वायुः are: | वागादौनौद्दरियाखि : तेषां ्राणरूपत्वाभावेऽपि भराणाधौनहस्तिलाभतेन gaa प्राणा दति fata: छतः । इम we वाजसनेयिन भामनन्ि-- “त. एतस्यैव wa रूप मभवंस्तस्मारैत पषनाख्यायन्ते प्राशः" इति ( त जा -१४.४.१.१२. # ) । तव AAS सख्यः प्राचो वाक्‌ चेत्ये- तदुभय मैन्द्रवायवग्रहखरूपम्‌ | च्ुमंगखेतोन्दरियदयं मेजावरङक- ग्रहखरूपम्‌। att जोवाव्मा चेतु्रभय माभ्बिनग्रहखरूपम्‌ ॥ + Sane विडिती वा अय. गौषम्‌ प्राया मनो वाक्‌ प्रा्खथुः Atty व्यादि च अत ATO LRH ; १,५.२५ ; १.१.३.१८-२१; ४२.४.१० } LOG ; ११.१.०.२। 1 शेतर्यत्राक्नशम्‌ a Bow वमाकयाज्यानुवाग्यापयोगिष्वेन प्राररूपतया प्रथस्मैनद्र- arrays याण्वागुवाक्पे. विधातु" परवंषथ are— “लख्य डेत- खग वायवस्वाप्येके ऽगुष्टभौ पुरोडवाक्ये कुवन्ति, aaah याज्ये" षति | योऽय यैन्द्रवायवग्रहः पूर्वं ye, aes इ याल्चिकाः wazqerce wll पुरोगुवाख्ये wen गायजौच्छन्दस्क wit याज्ये दति aif “af weet वानर्थकः, यदापि कुर्व न्तोतयवं ` पूरवंप्ागुवादार्थौ वा । तेषां पूर्वयक्िशा मभिप्रायं दशं afa— “वाक्‌ च वा एषः प्राश wet यदेन््रवायवस्तदपि छन्दोभ्यां यथायथं raat इति"-दति। योऽय मैन्दरवायवगरहः, स एष ATTN: ; AAA वाचो. व्याकर णङूपायाः wat, “तां मिन्द्र मध्यतो वाच व्याकरोत्‌"-इतिखुत्बन्तरात्‌ ( Ho to ¢@ 8. 9, 8.# ) । तः TUT वागरुयत्वम्‌ ; “यः प्राः स बायुः- इतिश्वत्यन्तरात्‌ † प्राशरूयत्वम्‌ | तावुभावपि यथोक्लाभ्बा मनु्टब्‌- मायजोच्छन्दोग्बां "यथायथं" खस्वसम्बन्ध मनतिक्रम्य "काल्पख्येतेः कस्तो भविष्यतः | “वान्वा अगुषटप"-दतिन्रुत्यन्भरात्‌ (Te ३, 2, ४. ) अनुष्टुप्छन्दस वाग्रपतलम्‌, (प्राणो वा मोयनौ"- दतिः MURATA: AWS! अन मन्तविशेषाः. याख्ान्लरे दृष्टव्याः. । सोऽयं पूवंपल्धिशा ममिप्रायः ॥ ° परत्र॑प्चजिराकरण्पूर्वकं fawrat . दथंयति- “कन्तजाषल्यं ¦ wt वा एतद्य क्िवते,-- यत्र पुरोगुवाक्षा व्थायसौ area - = ("ता मिन्द्रो मध्वतोऽवक्रम्ब. ग्याद्रोत्‌"-इति संडितापादः। palo eyo ४ अनु भाष्यं WA Bert दर्व्यम्‌ । ` “aS Aes स वातः + + + अयं वे भावी वीऽ्ं पवते"-इति अतण त्रा ५.२.४.९॥। t “जा वाजो भष इचिपाः५- इव्यादयः He de १.का० 8 Ho ४ Ho | Bog ॥ एेतर्यत्राद्मशम्‌ | यन्न वै ae ज्यायसो सक्ष, मथो ay समे ; awl तत्‌ कामाय तथा कुयात्‌, प्राणस्य च asada तदुपास्तम्‌”-इति | ‘ay पर्वेपक्षमतं ्मादरणोयम्‌। aa हेतुर्ष्यते.-- यस्मिन्‌ क खि Waa: सकाशात्‌ FATT wa, तत्क वयद" सखचिरहितम्‌ ; पूवंपचिणशाव्रान्धुनां याज्यां पुरोगुवाङ्बा मधिकां कुवेन्ति ; तस्मादेत्त मयुकम्‌ | . aa वै' afeig aufe पुरोगुवाक्षायाः सकाशात्‌ भभ्यधिका याच्या भवति, ay कर्म wary अपिच ay adie याच्धानुवाक्ये समे भवतः, तदपि ae aaa | साम्यपचेऽन्योऽपि aisha, ae fafa agaa,— ‘OTe च वाचश्च प्राणवाचोरम॑ष्वे यस्व यस aga: "कामाय" भपेचचितफलसिदये ‘aq तथा कुर्यात्‌ केन मूरवोशप्रकारे णाष्टुब्‌ गायोजन्ध मनुष्टानं पू वंपिखः कुवन्ति, ame विफलम्‌। AAT याज्वानुवाकयोः साम्यानुश्ठान एव "उपः Win प्रां भवति। तस्मात्‌ साम्यप्च एवादरण्ोय ad | साम्ब- परे प्रपद्य भिप्रेतं प्रयोजनं कथं frafeeannenre— “वायव्या ya पुरोगुवाक्येन््रवायव्यु्तरवं याश्चयोः ; सा या वायव्या तया प्रायं कल्यप्रति, arghe प्राश, sw यरैग्र वायवो तस्यै यदैन्द्रं पद; तेन वाच॑ कल्ययति, वागषेवन्दुमपो तं काम माप्नाति a: are च वाचि षः; न aw विषमं करोति"-्ति। इयोः पुरोगुवाक्षयोर्मध्ये या पूवां Waza, सा वायव्या वायुदेवताका : “वायवा याहि ena’ carer खचि ( सं° १,२. १.) वयोः वणात्‌ । या तूच्तरा पुरोनुवाक्धा, सेयम्‌ ®ेन्द्रवायवो' ; “cara इभे सुताः" “weet खचि (de १.२. ४, ) Raat अवणात्‌। एवं याण्ययोरपि RETA | उभयोर्याज्ययोमंध्ये या पूर्वा, सा aaa ; १ शितर्यब्राश्मणम्‌ I ४० “et पिबा मधूनाम्‌" इत्वस्ला चि (do ४. ४९. १.) सतं वायो fefafeq-xft वायोः weer) योत्तरा areas, सेन्द्र- ` वायवौ ; “शतेना नो अभि्िभिः'- त्वस्या सचि (सं०४.४६१.१) ‘fagelt दन्दसारथिः-इतोग््ः शयते, “anit शतस्यः-इति arg रपि शरूयते ; तस्मादिय मेन्द्रवायवौ | एवं सति या वाय्वा पुरोलु- Ta याज्या च, तया wwf: खव्यापारसमर्था भवति ; “यः प्राशः स वायुः" इतिञुत्यन्तरेष्च वायुप्रायोरेकल्वस्व पुवं - पथिणाप्यङ्गो कन्तव्यत्वात्‌। अथ वेन्द्रवायवौ पुरोनुवाक्या, याज्या वा, ‘wa’ तखा मुभयविधायां यत्‌ tay’ इन्द्रसम्बन्धि पदं विद्यते, तेन पदेन वाचं कल्पयति समथा करोति । “डि यस्मात्कारणा- इागेगरौ,- इन्द्रश व्याकरणवातृतवात्‌ * तस्मादाचा सामरथ भवति । एव मनुतिषठन्‌ पुरुषो वाकप्राखयेोयंः कामोऽस्ति, तं प्राप्रोति,- यच्च च छन्दःसाम्य, विषम ager न करोति ॥२॥ | इति ओोमव्ायण्ाचार्य विरिति माधवीये बेदार्थैप्रकाथे रितरेयब्राह्मखख दितौयपञश्विकायां चतुथाध्वाये facta: खण्ड: we (२९) ॥ 9 पुरासौदेनद्र' व्याकर मिति प्रवादाभ्रित Gaga! वस्ततः “इनद्रष्रः'-ति वोपदेवौय- कमिकस्यदुमसखबन्धादौ लिखितलादिन्द्राचायस्व कखचिष्छाग्दिकत्वमाषं प्रतीयते, न तु ध्याकरथप्रचेदलम्‌ ( नि° भा० जौ.); तथात्वेऽपि Hatemail तसा Tara | get ॥ Vataarvieay ॥ 1 मध Satta खण्डः ॥ - माणा वै fetaar wearer wert तस्मा; साशा एक्षमामानों fara wae तस््ायाश ee येनेवाध्वयुर्यजुषा प्रयच्छति तेनं होताः भरतिरदणाल्येष वसुः पुरूवसुरिह वसुः पुरूवसुर्भयि वसुः पुरूवसुर्वाक्पा ard मे पाोलवन्द्रवायवं भच- UTA वाक्‌ सह AUNT भां वाक्‌ ay प्राणेन वता YEA ऋषयो ₹इव्यासन्तनृफा- वानस्तन्वस्तपोभा' उपर मा षयो Sarat हयन्ता तनृपावानस्तन्वस्तपोजा इति प्राणा वा षयो दैव्या- सस्तनपावानरुतन्वस्तपोजास्तानैव ATTHAT एषं वसूर्विंददसुरिड वसुरविं ददसुमंयि वसुर्विंददसुचु- ष्पाञ्चस्ुमं wef मेजावरुखं wagered aq सह मनसोप Al AAT: AE मनसा Waal Aqsa ऋषयो टेव्यासस्तनपावानसन्वस्पोजा उप मा BIN SATAY शरयन्तां तनपावानस्तन्वस्तपोजा दूति प्राणा बा ऋषयो दैव्यासंस्नपावानस्तन्वसत- पोजास्ानेव तदुपद्यत एष aq: संयदसुरिष aq: संयदहसुमयि ag: संयद्सुः atau: at a पाडौव्याभ्विनं भक्षयतु पहतं श्रोणं सशातनोप मां ॥ एेतरेयव्राह्मखम्‌ ॥ gee TY AAA इयतां मुप्ता षयो Saree: नपावानस्तन्वस्तपोजा उप मा खषयो saat यन्तां तनुपावानस्तन्वस्तपोजा इति प्राणा वा ऋषयो दे4्यासस्नूपावानस्तन्वस्तपोजास्तानैव तदुष- इयते Gata” मंन्द्रवाववं भश्चयति त्मा स्ताव्माशापानौ ' पुरस्तात्मल्यल्नं मैजावरुणं water AHCI waa: परिशार aad भक्षयति AAAS पशवश्च सर्वतो वाचं वदन्तीं शन्ति ॥ ३ (20) ॥ | wa हिदेवत्यामा मेग्धवायवमेतावर्शाश्विनग्रशाशां aarat ग्रहशद्ोमयोः पातवेषम्य' frre — “श्राणा वे feeaen एकपावा . VAR, तस्माग्राशा एकनामानो दिपाता weet; तस्माग्माणां न्दम्‌” -इ्ति। दहे cat युम्मरूपे येषां ब्रहाां ते feeaen: | vey वायुखेत्येकं युग्मम्‌, faws वरुणेति हितोयं युम्मम्‌ ; यावश्विनौ at ढतोयं युग्मम्‌ ; त एते दिदेवत्यग्राः । प्राणा वैः इद्धियङरूपा एव ; “anal Vaya Nays: योर माखिनः” -इतिच्त्यन्तरात्‌ (४१३ ए० ) | ते च ग्रा एकपावा Avia: + — इनद्रवायोरेकस्िन्‌ पातर ग्रहणम्‌, मिज्रावरुणयोरेकस्मिन्निति 1 यस्राग्माशरूपाणां ग्रहाणा भेकपाच्रतवंन्तस्मादाक्‌-चद्ुः-खोच्ररूपाः WIM: एकनामानः प्राणा waa मेतेषां नाम । तेच ग्रा Saws feared होतव्याः । तत्तद्रहणपात्रेणाध्वयु कोति, प्रतिप्रखाता पात्रान्तरेण जुष्टोतोति । यस्माहोमकाले are, र्‌ ४११ ॥ Qataareray ॥ वस्मा्चरादयः प्राणाः खखगोलक्षेषु “दन्द” दौ हौ भूत्वा वर्सन्ते। भय मर्थः AAT प्र्नोत्तराभ्या माज्रातः - “ब्रह्मवादिनो qefa,— कस्माग्धत्यादेकपाज्रा दिदेवत्या wwe, fromm इयन्त इति १ यदेकपाव्रा BWA, तस्मादेकोत्तरतः प्रायो ;-- दिपावा यन्ते, तस्माद्‌ He वदहिष्टात्‌ प्राणाः"? दति (ao go ९. ४. ९. २.) । होमकाले fears मापस्तम्बेन सषटोल्तम्‌-- “इविधानङ्कच्छन्त्सन्मेष्यति वायव इन्द्रवायुभ्या मरुवर्ौत्युपयाम- गष्ोतोऽखि वाश्चसदसोद्ादित्यपाकेण प्रतिप्रखाता great: दैन्द्रवायवख् प्रतिनिग्राद्यं Vela न सादयव्ैन््रवायव मादाया- aigtenenre परिङ्गवया राजान सुभौ निष्क्रम्य दितो ऽवसाय दिशं परिधिसन्धि मन्ववद्कत्याध्वरो यन्नोऽय मसु देवा दति परिश्निवया ऽऽचार माघारयति०- ° आओाव्यप्रत्याखाविते सम्प्रेष्यति वायव carga प्रेष्येति वषट्‌कते जुष्ाति | एव qT राभ्यां ग्रहाभ्यां प्रचरतः" - दति ( Aho १२.२०.१८-२४. # ) ॥ अथ शोतुधहयेषमन्षप्रतिग्रहमन्तं विधत्ते --“धेनेवाष्वयु्यजुषा प्रयच्छति, तेन खोता प्रतिग्टञ्नाति"-द्ति। भध्वर्याः प्रदान- wer, भापस्तम्बेन दभितः--“्रह मध्वयरादाय fang होतार समभिद्रुत्य मयि ag: प॒रूवसुरिति awe होते प्रयच्छति । एते नेव डोता प्रतिररन्न दिख जरावासाद्य हस्ताभ्यां निग्णद्यास्ते"- इति (खौ १२.२१.५.६.) + मथ होतुः समन्वकं were विधत्- “एष वशु; पुरूवसुरि we: पुरूवसुन्ध्र यि वसुः पुरूवसुवा कपा वाचं भे पाष्टोत्यन्द्रवायवं मभच्चयति"-दइति। “एषः' रेन्द्रवायवग्रो "वसुः" निवासदेतुः पुरूवसुः safes: | कस्िन्‌ लोके निवास- * “शहोति । पनवंषट्‌कुते शुहतः“--तेयव पाठो मौलिकः। a Qataarerez ॥ ११ रेतुरित्याकाङ्ानिहच्वर्धम्‌ ‘cy वसुः - इत्यादिक मुखत, — ofa चेव मदुष्जलशोके निवासं करोति, तचाप्रि प्रथूतनिवाघ्रं करोति । afar पुरषे awa fare शत्ाकाद्कगनिहस्यषेम्‌ (मनि -वस्ुः-इत्नादिक्र qwe मयि होतरि निवसति, वदापि प्रभूत. निवासं करोति । स तायो wey वाक्पाः' वाचं पारयति. डे यड) मे वाच' पालय ‘cy अनिन मन्तेषेन्द्रवायवथेषं भक्षयेत्‌ । am मन्तखावथिषरभागं पठति-- “खपदूता वाक्‌ सह प्रखेनोप मां वाक्‌ सह प्राशन इयता पदता ऋषयो डेव्यासस्तनपावानस्तन्वस्तपोजा उप मा वयो Sarat यन्तां तनपाबानस्वन्वस्तपोजा इति" -इति । area सड वाम्‌ देवता मया ‘STRAT GAMA, तस्मात्‌ प्रासदहिता सा वाम्द्‌ वता माम्‌ “उपद्वयताम्‌ अनुजानातु । तथा waa: 'श्पहताः" -मयानुश्राताः । कोडा ऋषयः ? ददेव्यासः' देवेषु भवाः । “ery. पावानः' ्रस्मच्छरोरयालकाः ; तन्वः" शरौरख्वाखदोवस् wr- fara इति aa: । "तपोजाः" पूवेजग्माबुहठितास्‌ तपसी ara: । ARAM ऋषयो मयारुज्राताः, तस्मात्‌ तेऽपि वचोज्ञविपिषसषाः . माम्‌ ‘sama भगुजानन्तु । (इति एव मन्वथेषः.। अश -ओेषस्य तात्प दरथयति-- “are वा ऋ्रवो देग्वासस्तनुपावा- नस्तन्वस्तरपोजास्तानेव तदुपन्नयते"- इति | यथोक्विश्ेषविधिषटा ऋषयः WAST एव, तस्मात्‌ तेन Bq तानेव प्राशाननुजानाति ॥ | AMALIE AYR AUT TNT च . दवति - “aa aygfiergice वशुविदडखमेयि sefiens. अचुष्फा्सुमे पाति मेत्रावङ्यं भचयतुगपातं we खड मज ४१२ ४ शैतर्यत्राद्मणम्‌ ॥ खोप मां Ty सड मनसा यता सुप्ता ऋषयो देव्यासस्तन्‌- पावानस्तन्वस्तपोजा उप मा षयो SATE यन्तां तनूपावान- स्त॑वस्तपोजा दति ; प्राणा वा ऋषयो देव्यासस्तनुपावानस्तन्- स्तपोजास्तानेव तदुपद्यते"--ष्ति । "एषः" Haraqaay:, ‘fax- दसः" ज्नानपूर्वकनिवासडेतुः । न्यत्‌ सवै पूर्ववत्‌ | आाण्विनग्रहशेषस्य समन्वकं भक्षण' मन्तशेषव्याश्यानं ख दशेयति-- “एष वसुः संयददसुरिड वसुः संयदसु्मयि वसुः संय- सुः यो्रपाः la मे avetenfian’ भक्यल्युपहतं wd स्ा- कनोपं मां योर सहामन। इयता मुपह्ृता ऋषयो देव्यासस्तन्‌- यावानस्तन्वस्पोजा उप मा खषयो देव्यासो यन्तां तनुपावानस्त- न्वस्तपोजा इति ; प्राणा वा ऋषयो देव्यासस्तनुपावानस्तन्वस्तपो- जास्तानैवं तदुपद्वयते"-दइति । "एषः भाषण्विनग्रः, dare’ नियतनिवासः । भथवा वसुशब्दः सवत्र धनपरतेन व्याख्येयः 1 WARTS एयक पाठो व्याख्येयलप्रदथनार्थः + ` भक्षणे कच्चिहिथेष' विध -- “पुरस्ताश्पत्यश्च dear werafe, तस्मात्‌ पुरस्तात्‌ प्राणापानौ; परस्तात्‌ Wary’ मैज्ावर्खं अच्चयति, तस्मात्‌ परस्ताचक्षुषो ; सव्यैतः परिहार माश्िनं भक्त- यति, तस्माश्मनुष्याञख्च यशवच्च सवेतो वाचं वदन्तीं खखन्ति"-इति। WETS होता खस्य पुरस्तास्न्त Beard भ्रत्यश्च तथैव खवक्कसमोपवस्तिनं क्त्वा भक्षयेत्‌ । अत एव पुरुषस्य प्राणा- पानवायु पुरोभाग सम्पतौ | मेत्रावरुशेऽपि समानन्धायः । माश्िनं हु ‘aaa: afew’ सर्वासु दिक्षु परितो हरणं क्त्वा, शिरः प्रद- लिणोल्त्येत्यथेः । यस्माच्छोज्रूपस्याश्छिनस्य परितो हरणं, तस्मा- ऋऋछोत्रेख “स्वेतः refer पुरतः एतः ae: "वाचं agai?’ 1 शेतच्यब्राद्शम्‌ a ७१३ ert मभिदधाना are ofr यथा Waten’ wee, तथाष्वर्योरपि भाखान्तरे यूतम्‌ — “aver रेन््रवायवञचमेषा- aaa: योत्र माश्िनः ; पुरस्तादेन्दवायवं ¦ भक्षयति, तस्मात्‌ YX स्तादाचा वदति ; पुरस्तान्‌ मै्रावरुणं, तस्मात्‌ परस्ताशष्षा पश्यति. स्वतः परिषार माश्विन॑, तस्मात्‌ सर्वतः Mae शणोति (Ao do ६, ४.९. ४. )"-इ्ति।॥ २) 3 इति चौमसायणाचार्य विरचिते माधवीये वेदार्प्रकाे रेतरेयब्राद्मणस्य हितौयपश्चिकायां चतुर्थाध्याये ठतोयः खण्डः ॥ २ (२७) ॥ ` WT चतुथः खण्डः; ॥ ` प्राणा वै हिदेवत्या' अनवानं हि देवल्यान्यत्‌। प्राथानां सन्त्य ' प्राणाना मव्यवच्छेदाय प्राणा वै हिदवल्या न दिदेवत्याना मनुवषट्‌ gate यद्‌ दिदे. वत्याना मनुवषट्‌. कुर्यादसंस्ितान्‌ भ्राणान्त्संस्था- Wade वा एषां यदनुवषटकारो य एनं aa ज्रूयादसंखितान्‌ पमराणान्त्छमतिष्ठिपत्‌ भाख एनं Tania mann खखात्तश्मान्न दिदेवल्याना मनु- वषट कुर्यात्‌ तदाइ्िरागृयं मेत्रावरुषो हिः मेष्यति! ४१४ ॥ रेतरेयत्राद्मशम्‌ ॥ सक्तदागृयं होता दि वंषट्करोति का होतुरागूरिति आशा बै बिदेवलया भागर्वच्छंसददटव शोतान्तरेशा- MAYA sara यजमानस्य प्राणान्‌ वोयाद्य एनं तव ब्रूयादागुरा AAW यजमानख प्राथान्‌ व्यगा- व्माण एनं डाखखतोति शश्वत्तथा खात्‌ TWAT होतान्तरेण AYA मनो वै TAN मेवावरुणो MATA होता मनसा वा इषिता बाम्बदति यां दन्यमना वाचं वदल्यसुर्वा वेसा वागदेवलुष्टा तद्यदेवाच मैनावस्णो दिरागुरते सैव शोतु- 1 रागु: ॥ ४ ( ₹८ ) ॥ भथ दिदेवत्यग्रेषु डोभा प्रयोक्तव्यानां मन्ाशां मध्ये sere विधत्त --“प्राशा वे दिदेवत्याः; अनवानं दिदेवत्यान्धजेत्‌, प्राणानां सन्तत्ये--प्राणाना मबव्यवच्छेदाय”-इति | दिदैवत्यग्रेषु arent पठन्‌ ्ोता “भनवानं यजेत्‌ मनग्वमध्ये उच्छास मल्ला यजेत्‌ । दिदैवत्यानां प्राणरूपत्वादयं Scars: area सन्ततावस्यापनाय भवति । ततस्तेषां व्यवच्छेदो न॒ भवति | सम्ततिरव्यवच्छेदशेव्ये क एवार्धोऽन्ययव्यतिरेकाभ्या सुष्यते | इतरेषु WEY याज्ान्ते वषट्‌ कारेण सक्दुत्वा सोमस्य “wat वो हि”-दत्यगु- वषट्कारेख (१५८०) पुनयंजति | भतः Wa मन॒वषट्कारमन्वं निषेधति-- “प्राणा वे हिदेवत्याः ; न feta मनवषरङ्यात्‌" -द्ति। विपे वाघपुरःसरं aad निगमयति-““यद्‌ दिदेवत्वाना मनुवषट्‌ कृयोदसंखितान्‌ प्रा शानत््ापयेत्‌; सस्या बा एषा ब्रदनु- ॥ पेतर्यत्राद्मखम्‌ | ४१५ ष॑षट्कारो,--व एन तत्र ब्रुयादसंखितान्‌ प्राणान्न्समतिषठिपत्‌, are एनं हाखतौति, WTA स्वात्‌ ; तस्माज feta मनु- वषट्‌ कुयौत्‌"-दति। यदि होता दिदैवत्वेष्वगवषट्‌कारमन्तरं पठेत्‌, तदानौ मसंखितानसमाप्ाननुपरतान्‌ प्राणान्‌ संखापयेव्‌' उप- रतान्‌ way) योऽय मगुवषट्कारः, एषैव “संख्याः ग्रहस्य wari: | अतो awearet wren मप्युपरतिः खात्‌ । तजः अनुवषट्‌ कारकाखे यः कोऽपि “एनं होतारं "जयात्‌" शपेत्‌ ` कथ निति तदुष्ते,-- भगुपरतान्‌ प्राखशानुपरतानकरोत्‌। तस्मात्‌ एने era प्राशः परित्रजतोति । ततोऽपराधिनो हातुरवश्यं तथा भवेत्‌ । तस्मादेतेष्वनवषट्‌कारमन्' न पठेत्‌ ॥ | अवैन्द्रवायवे. afefetd ae war मुयापयति-- “aery- fed मेभावरषा fe: प्रेष्यति ; aera wrt दिर्वषट्‌ करोति, का होतुरागूरिति--दति । भागुः'-ब्देन प्रतिन्ना अभिधौयते। मैवावरा ‘fear’ fe: प्रतिन्नाय ‘fe: परेयति' ; waa प्रेषमन्तौ- “होता waar मप्रेगाम्‌"-दइ्वयेकः, “होताः यचचदिन्द्रवायू अदेन्त-इति दितौयः # । तयोरभयोरप्यादौः अयं + “होता awry’ xfs fe: प्रतिजानाति। इयोर्मन्तयोरन्ते ware, Cri दति fe: wef खोता तु “aa पिबा मधूनाम्‌” --द्रत्यादिके (सं* ४.४९.१,२.) इ याज्चे पठितु मादी “ये यजामंदे”-दूति (ate सं ° १९.२४. ) सक्लदेव प्रतिजानते ; इयोर्याञ्वयोरन्तं वौषड्वौषडिति दिवेषट्करोति । ae न्धायेन हितोयमन्धादाबपि “2 यजामद?-शतयागू-करण मपेचितम्‌ ; “होता Teng ata, होता यचदिन्दवायू sesh प्रेषानवानम्‌”- ति भाग्रण Ate ५.४. ३। + AVES: | ४१६. ॥ रेतरेयव्राह्मणम्‌ ॥ तश्च न क्रियते | तस्मादोतुहितोययाच्यादावागूः का नाम स्वात्‌ १` इति प्रश्न; | दितोवयाज्यादौ मा भूदेवागूरित्येतद््तरम्‌ ॥ ` विपश्षवाधपूवकं सिदान्तं दशेयति--“प्राखा वै दिदेवत्या भागूर्व- लस्तव्यदव्र होतान्तरेशागुरेतागुरा TAY HAAS प्राशान्वौयाद्‌; य एनं AA बरूयादागुरा वथेख यजमानस्य प्राणान्‌ व्यगात्‌, प्राख एने शास्यतोति ; गष्वत्तथा स्यात्‌ ; तस्मात्र शोतान्तरेख नागुरेत'”- दूति । . हिदेवत्यग्रहाः प्राणपाः | येय मागूः “ये यजाम" दति afer, सा वजर्ूपा | तथा सति ‘aa’ wate ‘ate’ याल्ययोश्वध्ये यदि होता “भागुरेत' प्रतिजानौयात्‌। तदानौ मागूः-खरूपैख वेश यजमानस्य प्राखान्‌ “वयात्‌ विगतान्‌ कुर्यात्‌ । aw तस्या मागुरि क्रिवमाश्यां यः कीऽपि ‘a’ होतार थपैत्‌। कथ भिति तदु्यते,- भागुरा वेश होता यजमानस्य ery Srey’ विगतान्‌ भकरोत्‌। तस्मात्‌ Wie: "एनं यजमान होतार' वा परिव्यजतोति तेन कतः शापो saat तथैव स्यात्‌ । तस्मात्‌ ‘Aa’ तयोः याज्यो “wate मध्ये होता नागुरेत ॥ तवैव BRIA माङ - “अधो मनो वै away मेवावरुशो, वाग्यन्नख् होता, मनसा वा इषिता वाम्बदति; यां waar वाचं वदत्यस्य बै सा वामदेवलुष्टा, ` तद्यदैवा् मैत्रावसर्थशो दिरागुरतै, सेव शहोतुरागूः”--द्ति। aft च मैजावरुखो awe मनःखानोयः, होता तु वाक्ख्यानोयः ;- लोके हि मनसा प्रेरिता ‘ary amet ब्रूते । यस्वन्धमनस्को यां वाचं वदति, aw at वागसुरेभ्यस्तामसेभ्यो हिता ; tat मसम्बन्धप्रलापप्रियलात्‌ | न aN वाक. सालिकानां देवानां प्रिया । तस्मात्‌ मनःपूवि कौवं ॥ दितीयपञ्विका । ४१५॥। ४१९ SVAN i तचा सत्व मनोरूपो मेजावरश्छो “डिरागुरकीः धूति यदस्ति, सेव तप्रषितख् वामप “होतुरागूः' fetter भविष्यति | तस्माश्याज्ययोर्म॑ष्ये होता arate ॥ ४४ दति योमल्षायश्वाचायं विरचिते माधवोये बेदार्थप्रकाथे रेतरेयब्राह्मणस्व हितोयपश्थिकायां चतुर्घाध्याये Was: खण्डः ॥ 8 (२८ ) ॥ wa पञ्चमः खच्छः i भाषा वा तुयाजा स्दादतुयाजेश्चरन्ि भाथा. नेव तद्यलमाने दधति षढ्धतुनेति यजन्ति भाश मेव तद्यजमाने दधति' aa ऋतुभिरिति aera पान मेव तद्यजमाने दधति दिक्छतुनेल्ुपरिष्टाद्‌ व्यान मेव तद्यजमाने दधति स वा भयं प्राणस्लेधा विहितः भाणो ऽपानो व्यान दति' तद्यहतुन- ऋतुभिच्छ तुनेति यजन्त प्राणानां सन्त्ये पराणानां मब्यवच्छेदाय प्राणा वा तुयाजा नश्तुयाजाना मनुबषट्‌ कुर्याद॑संख्िता वा ऋतव एकैक एव यद्तु- याजाना मनुवषट्‌ क्रर्यादसंखितान्तृन्त्य॑खापये- WUT वा एषा यदनुवषटकारो य एनं तब ब्रूया! ४१ BAS "| एेतरेयनतराद्मश्म्‌ ॥ दसंखिताक्लून्मतिषहिपद्‌ god भषिष्यतोतिं शश्वत्तथा VIANA मनुवषट्‌ कुर्यात्‌ ॥ ५(२८)॥ waaay — “प्राणा वा ऋतुयाजास्तश्चहटतुयाजे- रन्ति, प्राणानेव aaa दध्रति"-इति । मधुमाधवादय ऋतुरेवा यतेज्यन्ते, त॒ एते ऋतुयाजाः' # । ते च प्राख्खङूपाः प्राणशब्देन प्राणापानव्यानास्रयोऽपि विवकिताः। तैः ऋतुयाजे- रन्‌तिषेयुः, तेन प्राणानेव यजमाने खापयन्ति ॥ WITTY दादशसहयाकाः ; त्रायेषु षटसु कञ्िदिशेषः fort —“aaaata यजन्ति, प्राण भेव तव्यजमाने दधति" --षति। ware प्रेषितो ares: rawr: क्रमे ख ङोव्रादौन्‌ प्रयति ; तेन प्रेषिता wares: “ऋतुना सोमम्‌” cad यजेयुः । एतेषां war खतुयाजानां प्राशख रूपत्वात्‌ Wares: षडपि यजमाने प्राणं स्थापयन्ति । सप्तम area दशमान्ते fata विधत्त — “चत्वार ऋतुभिरिति यजन्ति, अपान भेव त्यजमाने दषतिः?-इति। अष्वयुंशा प्रेषितो मेता- awe: प्रिषसूक्तगतैः सप्तसादिभिषतुर्भिः aa: होत्रादौन्‌ mae चतुरः प्रेति | ते (ऋतुभिः सोमम्‌"-इति बडुवचनान्तप्रयोगे ख चलवारोऽपि aig) तेषां aqel तुयाजाना . मपानवायु- ARTA सद्य गीनापान मेव यजमाने खापयन्ति ।. Tareq: * ("तुया खरन्ति-दत्वादीनि Wyo Who ५. ८. १-9। तण नार ४.३.१९. ९--२० | काव्या०्यी० ९. १३.११९) तेग्त०१.४.१४; ६.५. २। Wo १३. २६, G— RO | निड० ८, १. २। ॥ दितोयपञ्िका । 84 ५॥ yee हाद थयोविभेषं free — “fantgaareftere an. te तच्च mara दधतिःः-द्ति । . भष्ययुप्रेषितो मेवाबरशः Roe. -गताभ्या मेक्रादथ-इादथ्ाम्यां aaa प्रयति । तैन प्रेषितौ er वृष्वयुयजमानौ “ऋतुना सोमम्‌"-दतयेव भेकवचनाग्तप्रयोरीख यजताम्‌ | भन्थयोहंयोर्यागयोरग्यानखङूपत्वइत्‌ तद्यागिन व्यान भिवे ama waste wien: खापयन्ति । अनेमेव wire Boracay afr weat: fa भापस्तम्बेन fii: — “ऋतुना प्रेष्येति fantrrag: wtaadt प्रतिप्रख्याता ; पाव्रयोर्मुशे qatew- तुंभिः Rafe इयोरष्वथेरेवं afrern; ge: cateeder प्िषेत्रि ameuatd प्रतिप्रखाता“-इति ( ची ° १२.६६.१० १९. ) । तदेकवचनान्तबडवचनाग्तेकवचनान्तेः ऋतुशब्ैददादलः ia: तेत्तिरोयनब्राद्मे o सङ्कद्मालातः-- “wg प्रयेति षट्कल भह षडा ऋतव ऋतूनेव प्रौशातुप्तुंभिरिति चतुखतुष्यदं एव पुन्‌ प्रोणाति दिः gaa तना fag एव प्रौष्णाति-इति (तै*सं ०६. 4.2.2.) | तामैतादतुयाजाम्‌ प्रशंसति- “खवा अयं प्राणस््ेधा विहितः, प्राणो ऽपानो व्यान इति ; तथ्हटतुनच्छतुभि्छतुनेति यजन्ति, प्राणानां सन्त्ये, -- प्राणाना मव्यवच्छदाय-इति। शरोरमध्ये सितस्य प्राणवायोः प्राणापानब्यानाख्याभिैचिभि च्िविधत्वात्‌ ऋतुशब्दप्रयोगंण जिंविघन यजमानस्य प्राया सन्तता भवन्ति, न तु afer . ` ay ऋतुयाजेष्वनुवषटकारं निषेधति- “प्राणा वा ऋतु याजा AMA मशुवषटर कुर्यादसंखखिता वा waa एकक .. -# मन्रभागोौये इति faq; तेत्ितीयशाखधाया ब{द्मशप्रन्येऽपि सकरा भाबताः, तधा AMAT ऽपिं ATA He ४२० ` १ रेतर्यव्राह्मशम्‌ ॥ शव" इति | लोके वसन्लादय ऋतवः “भसंखिताः' असमापाः, अगुपरताः ; एकेकस्यानन्तर भेव दितोय waa भेकेकक्रभेष वसन्तग्रोवर्षाशरदेमन्तशिशिराख्याः WAH मासदयेन दादश्य- AMAA, ALIA # पुमःपुनरावत्तन्ते। अतो न कटा- चिदपि ऋतूना सुपरतिरस्ति ॥ विपच्चवाधपूवेक' aon मुपसंहरति- “यदतुयाजाना मनु- वषट्‌ कयदसंखितादतृन्षस्थापयेत्‌ संखा वा एवा यदनुवषट्‌- कारो य एनं तत्र ब्रूयादसंखिताठ्तृन्श्षमतिषिपद्‌ goad भविष्य- तौति ग्वत्तथा स्यात्‌, तस्मात्र्तेयाजाना agar कुयात्‌" इति । ‘goad रोगदारिद्धयादिरूपं विषमं किञ्िदखाखयम्‌ । अन्यत्‌ पूवेवद्‌ व्याख्येयम्‌ ॥ ५।॥ sfa ओोमत्रायणाचायं विरचिते माधवौये Ferma रेतरेयव्राह्मणस्छ दितोयपञ्चिकायां aqua पद्मः SW: wu(re)a ॥ भ्रय षः खच्छः; # प्राणा वै दिदेवल्या, पशव vat दिदेवल्यान्‌ wafidat quad पशवो वा इका waa तद्ुप्यते' पन्‌ यजमाने दधाति, तदाद्रवा- * "उद्घाटनं Alay सखिलोराड़नं TE: ~ इति Wee Glo २, १०, Yor ॥ दितीयपञ्चिका । 8 | ६॥ ४२१ न्तरेव्छां पा प्रात्रोया$त्‌' aad weteq दूति waratat मेव पवा भाश्रोधादथ शहेढ- चमसं wqaqaera दिदेवल्यान्‌ पर्वन्‌ भक्षयति तेनाश सोमपीथः wat भश्ितो भवति वशाद्‌ वान्तरे्छा मेव TAT प्राश्नौयादय होढचमसं भयेत्‌ तदुभयतो sate परिण्डशाति सोमपौयाभ्या मन्ना we परिण्हौलयै' पाथा वै दिदेवत्या' भाता शोठ- चमसो दिदेवत्यानां संखवान्‌' होढचमसे समवनय- ल्यात्मन्येव ata प्राणान्व्मवनयते सर्वायु सर्वायुलवाय aa मायुरेति य एवं वेद ॥ ६ (३०) ॥ सवनोयपशपरोडाशप्रथारादृहंः तदङ्क मिरोपद्नान मव- ख(प्य दिदेवत्यगरहप्रथारः छलतः | तत AE तद्गइयेषभश्चश मपि WIAA! तत्र शकोपद्वानग्रहशेषभ्चखयोः कि पूवे कि मपर fafa करमस्व wa मशक्वत्वात्‌ a क्रमं विधत्त - “प्राश वे दिदेवत्याः पशव इका, दिदेवत्यान्‌ भच्चयिलेका सुप्यते; पशवो वा का पशूनेव तदुपद्नयते,- पशून्‌ यजमाने दधाति -ष्ति। दिटेवत्वानां वागादिप्राणरूपत्व" ya भेवोक्षम्‌ ; शका Saat च “मौवा wa शरोरम्‌"-शतिथुतैः agent | aad fat प्रथमतो दिदेवत्वग्रहशेषान्‌ भक्षयित्वा पञ्चादि रोपद्वानं कुर्यात्‌ । तथा खतौकायाः पशरूपत्ेन पुनव उपष्टतवान्‌ भवति | तां पशून्‌ aaa: प्राणैः सुखिते यजमाने खापयति।. भय Aart. व्यतिरेकमुखेन gaat प्रतिष्टापितः- श्राणा वा एते यद्‌ SX “1 रेतर्यब्राद्मणम्‌ ॥ दिदेवत्याः पशव vet # ; यदिडां पूवां दिदेवतिभ्ब cued qufa: प्राणानन्सदेधोत, प्रमायुकः wre; हिदेवत्यान्‌ wafsarey सुपद्वयते, प्राणानेवामन्‌ धित्वा पथयूनुपह्नयते-दइति ( te to ¢, ४. ९. ३. ) । श्रयं दिदेवत्यभक्षणस्य पूवेभावित्व मिरोपन्नानख waratfaa च व्यवखापितम्‌। तदेतदिरूपाज्रमाग म्वदाय क्रियमाण query । | या तु होतुषस्त सम्पादितावान्तरेका +, aaa हीदं areas च पौवापय विचार्यं निधिनोति-- “तदार वान्तरेकाम्यूवें प्राग्नौयाश्त्‌ होढ चमसम्भचये शत्‌ इति ` अवान्त- tar मेव पूर्वी प्राग्रोयादथ होढघमघ््भच्येत्‌"-दति । विचा- we yfyf अवान्तरोकाप्राणनं पूवंभावि, चमसभक्षणं पंा्ावौति निण्यः | तदेतदुपपादयति-- “aera दिदेवत्यान्‌ धर्वान्‌ weafa, tare सोमपोधः gat aft भवति; तस्मादवान्तरेक्छा भेव पूवां प्रा्नोयादथ शोढचमसं waaq; agua sara परिग्छन्नाति, सोमपोधाभ्या ware परि- ऋहोत्यै"-दति । . दिदैवत्यानां wae पूवंभावोति यदस्ति, तेन सोमपानरूपस्य भक्षसेकाप्राशननात्‌ yaa सिध्यति | aa cat mea शोढचमसभश्णे सति ख्परिष्टादपि सोमभश्षश- सिद्ेरिरायाः 'डभयतः पाश्डदयेऽपि सोमपानाभ्बा wa होता ware परिग्ञ्नाति, तश यजमानस््ाब्राद्प्ररिग्र्चाय भवति ॥ jt इद भाष्यपुखकैवु कचित्‌ “इ्छा' इति, कचित्‌ ‘cer’ इति पाः; 88a खकप्राति- MAT उभयसखरमध्यग्तख डकारख Sata विदित इति ( १५ ए ) तदाष्यादावपि ad aq wre उचितः, ` ते्तिरौधीडं तपाठादो तु डएवेलजाकम्‌ | | _ ‡ .“विचा्माखानाम्‌"-ति पार go ८. २..९७। ॥ दितोग्पश्िका। ४.१ ७॥ ४२४ ` . दिरेवत्ग्रहयेषस्व विन्दोरदोदचमले wtd विधत -- “org वै feta भामा होढचमसो दिदेवत्बानां संखवान्‌ Flats समवनयत्यासन्येव atta प्राशान्समवनयते सवायुः सवायुल्वाय-ति । सं खवा fares: ; तदचचेपेण दहिदेवत्मरूपान्‌ प्रशान्‌ ‘way wat होढचमसरूपे ` होता प्र्षिपति | प्राशाना मवखापनात्‌ we (सवायुः' खपदल्युरहितो भवति | ATTA स्वायुत्वाय सम्पद्यते | वेदनं प्रशंसति-- “ad मायुरेति य एवं वेद्""-षति ॥ ६ ॥ इति ओमश्षायशचायेविरचिते माधवोये वेदाथेप्रकाथे शेतरेयब्राद्मणस्य हितोयपश्चिकायां चतुथोध्याये षष्टः खण्डः ॥ ६ ( २०.) ॥ ee eee ॥ सथ सप्तमः खण्डः ॥ ` देवा वे यदैव aR ऽकुठंखलदसुरा WHI समावदध्ौर्यां एवासन्न Alaa ततो वे देवा एतं तृष्शौंशंस मपण्यं स्त मेषा मसुरा नान्ववायंस्तष्णौं सारो वां एष. wav टेवा वै यं य मेवं ger ससुरेभ्य उदयच्छस्तं त मेषा * AAU: Na | ततो 2 Zar एतं तृष्णोंशंसं aor मपभ्यं श्त मेभ्य उद्‌- ॥ ¢ £ ` # ¢ og aa’ gd; मं | “ BRB ~ + रेवरेयब्राद्मशम्‌ ॥ . : AGA मेषा मसुरा न मताबध्यन्व त मेभ्यः प्राहरं -' स्तेनेनानप्रतिवुद्धनाघ्र॑ सतो वै देवा अभवन्‌ परासुरा भवत्यात्मना परास fray पाप्रा भाटेव्यो ` भवतिं य एवं षदं ते वै देवा विजितिनो मन्यमाना ae मतन्वत' त मेषा मसुरा अभ्यायन्‌' यज्ञवेशस मेषां करिष्याम इति' ताग्त्छमन्त मेवोदारान्‌ परियत्ता- नुदपण्यं स्तं ऽत्रवग्ह्सं्यापयामेमं ast यज्नं नो ऽसुरा" मा बधिषुरिति तथेति ad त्ष्णोंशंसे संखथापयन भूरगिर्ज्योतिज्योतिरग्निरिल्याज्चप्रगे संखापय- faa ज्योतिर्भवो ज्योतिरिन्द्र इति निष्केवल्य- aqama संख पयन््पुया श्योतिर्ज्योतिः ख सयं इति वैश्वदेवाग्निमारुते संख्ापरयंस्त मेवं त॒ष्णों wa dead मेवं तष्णोंशंसे संस्थाप्य तेना- रिशटनोदटच माश्रषत स तदा वाव यन्नः सन्ति Ba यदा होता तष्णींशंसं शंसतिस य एनं शस्त AMMA उप वा षटेदनु वा व्याष्रेन्तं ब्रूयादेष एवैता मान्ति मारिष्यति प्रातर्वाव बय मद्योमं Wet तष्डशंसे संखापयामस्त' यथा रडानितं क्मथा नुसमियादेव aaa मिद मनुसमिम.इति a वाव ता मान्ति गच्छति य एवं विदाग्त्धं शस्तं तुष्ोंशं स ॥ दितोयपश्िका। ४) on ॐ२४ पवा वदल्यनु.वा व्याहरति cad faeraty- स्तं AMITA नोपवदेत्रानुव्याहरेत्‌ ॥ ७ ( ३१ )॥ we तूष्णीं खविधानाथे मितिषाख माहइ-- “देवा वै यदेव यजने ऽकुवस्वदसुरा GHIA समावहोया एवासम् व्यावर्तन्त ; ततो वै देवा एलं quitde मपय्य॑स्त मेषा मसुरा नावाय॑स्ृष्थौसासे at एष ayaa: इति । देवाः पुरा walt az यदे- ae मन्व तिन्‌, घसुर। ware तदेवान्क्ति्टन्‌, वदा ते देवाबा- que wee gael’ तुख्यघाम्या पवाभवन्‌,-- एकस ate सामव्येधिश्च farce an मित्येवं anata’ at arm: ।. ततो देवाः सामय्याधिक्यलच खव्याढसिरेतु" वेदेग्वन्िच्छन्तः 1 र्वं वच्छमाणं qulstd. तदुपायल्वेन evant: । wate थले aye: wae, असिंसु we न wart इति qubies मृक्पाठराहित्येन TSH "वाः देवानां तूष्णौँशंस मसुराः नान्व- aay नानुगतवन्तः, एतदनुष्टान मविन्नाय न waa cara: + योऽयं Wikis एष; तूर्णीसारो 2 warfare वृष्णोग्भाव एवास्मिन्‌ we शस्तः; असुराणां तु निष्फल aa} मवखयान fafa निचयः अस्म तब्ंशंसस्यासुरविनाशदेतुत्वं दशयति- “ea aaa भेव wT मसुरेभ्य उदयच्छंस्त' त मेषा मसुरा; NAGA; तलो के देवा एतं aide वय मपश्य॑स्त aa उदयच्छस्त भेभा मसुरा न प्रत्यबुध्यन्त ; त भेभ्यः प्राहरंस्तनेनानप्रतिबुरेनात्न- Wn मे देवा अभवन्‌ पराञ्चराः"-इति। देवाः असुरदिना- शाथे मयुधङ्पं मन््रङूपम्‌ अभिचारदूपं वा यं य॑ वच प्रयुक्तवन्तः, ४४ ४२६ ॥ रेवश्यत्राह्मश्यम्‌ ॥. ; ‘eat’ देवानां तं तं वक मखराः प्रत्यबुध्यन्त तदा तदा प्रतिकार ( meen ममिशारणूपं वा # ) कुवन्ति । तती देवा रतं तर्य शंसनम्‌ वत्वेन दृष्टा तदश्रविनााथ प्रयुक्षवन्तः । WAY देवानां त॑ atta मन्नाला प्रतिकार न aaa: | तृतो 'निर्विं्रेन देवास्तं qeitia’ वच्च स्राथा सुपरि श्राहरम्‌' 'तदिनाशाये waa; 4 असुरेरविच्रातेन Marga इतवन्तः 1 लतो देवा विजयिनो ऽभवन्‌ | सुख्येष्वसुरेषु हतेष्ववणिष्टा असुराः परामृताः ॥ खतदेदनं प्र्ंसति-- “भवत्यामना परास fray चामा ज्रादव्यो भवति य एव॑ वेद "-इ्ति } ' ` अथोधाख्यानसशुखेनेव तृष्ण भ॑ सस्य खरूपं दशंयति- “aa देवा विजितिनो warren यच्च मतन्वत ; त मेषा AAT अम्बा यन्‌,--यश्नवेथसः Bat करिष्याम इति ; ताम्मन्त भेवोदाराम्‌ चरियन्लाबदपण्यंस्त ऽबुबम्संस्यापयामेमं ay aw नो ऽसुरा मा वधिषु रित्रि; तथेति ; trate dency ; भूरम्निरज्धाति- दम्निरित्याच्चप्रठगे ` संखापथन्निन्द्रो व्योतिमेवो च्थोतिषनद्रि इति franca संखापयन्तसूर्या eft: खः यी इति वेष्वदेवाम्बिमाङते सं खगपयंस्त at rade terre भेव तूऽ्थोशं से संस्थाप्य तेनारिश्नोदच माजरुवतः- इति | Fern मसुरा weeny ते देवाः -“विजितिनः विजयवन्तो कय मिति मन्धमाना aw विस्तारितवन्तः । 'एषां' देवानां aw मभिलश्यासु- राखत नतः । केनाभिप्रायेलेति, तदुच्यते- ‘cat देवानां ‘awind यन्नविषातं करिष्याम शति तंदभिप्रायः। लतो देवाः समन Ra’ पुरतः Tam: पाश्लयोच्च समागतान्‌, “दारान्‌ ` * भन्धनीचिङ्ान्ःपाठी ख~घ-पुरकयीर्नासि + Omptfermnesuesaifer o.oo # दितोयपच्िक्षा। ४। on $3.8 Seam, Tara * अत्वन्तसनिधौम्‌ ‘ocr eee खन्तो दृष्टवन्तः | दृषा च परख्मर मिद मघ्ुवम्‌.- इमं यश्च Wee: dara: गोचरं खमापयामः। तथा शति नः" अख्यदौोय' aq aga: (मा afeg:’ मा विनश्यन्तु; feet ति विनाशर्यि, कन्ति, तच्ामूदिति । तदचनम परसपर awe सकोयं तं यशर wits संखवापयन्‌' whe खमापितवन्तः । यदा त्थौथंसंसय वथरूपेख रज्कलाद्रथायै तिक्‌ खापितवन्तः । ats aw ita इति, ख उच्यते- “.मूरम्नर्व्यो तिर्योतिरमिः” “इति शव नवाच्राजको मन्व एकस्तुष्वीं यं सभाग: । भाश प्रन चेति SX प्रातःसवनकालोने WH; तदुभय age qetsians ख।पितवन्तः। “wet ज्योतिमुवो श्योतिरिन्द्रः?-इतिः रवं aurea सन्धी ` हितोयस्तुन्यीयंसमागः। fretwel मदः aaa चेतु माध्यण्दिनेसवनकालोने wae ; तदुभय first ज्योतिरितजिंसतु शवौ लभागे सापितवन्तः। “सुय व्योतिरण्बोतिः खः स्यः" - इति एव नबाचचराभको मन्वश्वुतोय ष्यं समागः१ tata मम्निमाङं तं चेद्युमे तृतौयसवनकालोगे we ; तदुभय सर्वान्ोतिरिष्वादिके वैष्यीशसभागेः स्यापितवन्तः ¶ । शै वनतेयमतैः we भिः गस्मैरपितं aay "एवम्‌" carats Tait शं से ख पितवन्त इत्येव सुक्ता्थ॑स्योपसंहारः | वनस्तभेव भिस्यादिः छक्षा्बीलुवादः। षड्िषिशससंखापनादृष्धम्‌ after’ हिंपारुषितेन » महरेषु ate, मूखपलङेषु “परियनान्‌'-इति तषा. टौकाएखश्षु ‘een , ति विभिन्रौ पाठौ । किख टौकाबनेषुद् तमूखय्ग्य पाठोऽपि “परियसाम्‌'-इ्ये व । † "मूर्वा तिया तिरप्ोम्‌, wh व्दोतिरुवी ष्यीतिरिनरोम्‌, सूरं व्यीरि्यौतिः खः qathete दिपरदस्तु शीधसः"--एति sige He ५.९.११ । रें ॥ रेतर्यत्राद्मणम्‌ ४ @y asa ‘weay उत्तमा मुचं ग्रच्रसमासिम्‌ (भागवत भाप्तवन्तः ॥ 7 | | द्य माख्यायिकासुखेम quitieaen मभिधाय तदलुष्ठानं | farti— “स तदा वाव यन्नः सन्तिष्ठते, wer होता quite शंसतिंः-इति । यस्मिन्‌ काले होता त भिम॑ मन्व शंसेत्‌, तदैव स यश्रो fafaw: समाप्यते ; ` तस्मात्‌ Sen तच्छं शंसनौयम्‌ | THM भाण्वलायनैन दथिंतः--“सुमत्यदगदे पिता मातरिश्वा दट्रापधादच्छद्रीक्था कवयः शंसन्‌ सोमो वि्डविन्नौथानिनेषद्‌ हरस्पतिरुक्धामदानि थंसिषद्‌ वागायुविग्वायुरविंश्व मायुः, क दं शंसिष्यति,स इदं शंसिष्यतोति जपित्वा safafegea शोंसावो निदलयुषैराहय तृष्णीं शंसं शंसेदुपांश सप्रणव मसन्तन्धन्रेष WETS: पातःसवनैे शस्रादिषु"' इति (ate ५.९.१२.) | भस्याय मयेः-- कऋतुपावरभक्थानन्तर' छोतुसुखतः भासोनोऽष्वदयु wee: ears, तदानीं होता सुमदित्यादि स इदं शं सिष्यतीत्यन्तं मन्दं जपिला, भभिहिष्कार मक्त्वा, शोंसावो मित्यनेन मन्धे्णाध्वयै भुचैराहय, भरूरशिरित्यादिकं प्रणवसहित quig पठेत्‌ | प्रणवेन we ward मविच्छेदनं कुयात्‌ ! शष start मिति मन्तो ऽध्वर्योराद्वानरूपत्वादाङाव इत्यच्यते । स च प्रातःसवने WaT दिषु प्रवत्तते इति # | om quia सनं प्रण'सति-- “aa एनं शस्ते cates उव वा वदेदनु वा व्याष्रेत्‌, तं ब्रूयादेष एवैता मात्तिं मरिष्यति प्रातर्वाब वय Hera शस्त तूरष्णींश'से संस्ापयामस्तं यथा ्डा- fad कर्मणानुसमियाटेव Baa मिद मनुसमिम fa ayaa ता मात्तिं खच्छति य एवं faerie तुष्णौण' से प वा वदत्यु ॥ दितोयपच्चिक्ा | gio ॥ ४२९; वा व्याहरति ; तस्मादेवं विदार्सरंगस्तं तुष्य श'से गोपवदेन्नामु- व्याइरेत्‌" इति । शोत्रा gaits शस्ते सति "एनं" होतारं सः “उपवदेहा अनुव्याहरेहा यः कोऽप्यन्धः पुरुषो freq पत्‌ वा;- उपवादो fier, अगुव्याषारः शापः; avert मय॑ होता fafie- तारं शप्तारं वा ब्रूयात्‌ | कथं ब्रूयादिति, वदुखते-- यो निन्दिता शप्ता वास्ति, एष एव निन्दारूपां थापरूपां वा wrt विनाशम्‌ (भारिष्यति प्राखाति, wav anf aa रेतुरुच्यते- ‘grata’ प्रातःसवने एव ‘ad होतारः ‘wa’ अस्मिन्दिविसे अस्माभिः शस्तं aad? त भिम॑ यज्नं “संश्यापयामः' समाप- यामः। यथा Me “्टहानिर्तं qatar wera प्राप्त मतिधिं ora भ्रातिष्यसत्काररूपैण (^ भनुसमियात्‌' wager सम्बक्‌ प्रा्रुयात्‌, उप्वरेदित्यधेः । "एवम्‌" एव मपि “ee? qe भंसाुषठानं wet ‘or ad ` .भनुखमिमः wages wat प्रामः, उपचरेम इत्यर्थः । एष `एवेत्यादिकोऽगुखमिम इत्यन्तः, निन्दाापपरिडारार्थो मन्त्रः; त होता ब्रूयात्‌ । तस्िवुकत खति यः पुमान्‌ wa विदानैव सन्‌ तृब्णींशंसस्य शंसमा निन्दति शपति वा, सएव ता मान्तिम्‌ आप्नोति। तस्मात्‌ कार्यात्‌ ‘Tay sara विदान्‌ पुरषः तच्छं सपाटादृं होतारं . नं निन्देत्‌ नापि शपेत्‌ ॥ ॐ ॥ : दति यौमत्ायग्याचायं विरचिते माधवौये वेदा्थप्रकाशे रितरेयव्राद्मशस्य दितोयपश्चिकायां चतुर्धाध्वाये संषमः खण्डः ॥ ७ ( ३१ ) ॥ CS ED ४३० |e पितर्यव्राह्मशम्‌ ॥ ` ॥ भय भमः खण्डः ॥ ` , चचंषि वा एतानि सवनानां यसुष्णौंंसो भूरग्निज्योतिर्ज्योतिरम्नि रिति मातःसवनख weet. TH waist च्चोतिरिन्द्रः इतिं माष्व- fer सवनख wat सूर्यां ज्योतिर्ग्योतिः खः सयं इति ढतौयंसवनस्य sail चचु हिः सवनं राप्रोति aqui: सवनः at लोक मेति य एवं वेद aqal vaya aerate एका सतौ व्याइतिदं धोच्यते तद्मादेकं सच्चघुर्देधा मूलं वा एतदन्नख्य यन्नष्णोँशं सो "यं कामयेतानावतकान्त्खा- दिति are ay तष्णोंशंसं Wace येवं तद्य पराभवन्त मनु पराभवति तदु षा Wry: शं सेदेवापि बे aefaa हितं at तर्ष्णौशंसं न शंसल्ष- त्विजि fe wat aq: प्रतिष्ठितो at यजमानः स्तसखमाच्छस्तन्यः असन्यः॥ ८ (३२)॥ - ;. - ॥ दत्वे तरे यनत्राह्मखे दि तौयपरञ्चिका्यां चतुर्थाध्यायः॥६॥ अथ प्रकारान्तरेण aiid प्रशंसति-- “raft वा एतानि सवनानां यन्तष्ींशंसो ; शूरम्निज्वा तिर्य तिरम्नि रिति प्रातःखवनध्च चचुषौ, eat anf व्योतिरि्द्र इति माध्यन्दिनस्य core gan, खयोः enfin: खः ॥ दितीवपश्विका । 81८॥ BRL शूं इसि दतौयखवनस् अद्धो" इति । aqefaetsfiz, enfr एव तदतानि पदानि qaret सवनानां चद्धःखानो- afte, कथ भेसदिति तदेव, खरौक्ियत--'भूरिर्यातिः'-~ इति प्रथम तण्थींगं सपाद पूर्वां we, घ. च भ्रातः- ware दचिकयचुःखानोयः ; ज्योतिरम्निः' दत्धय gat भागो ATTA: ; अूलोकावतौं योऽजिः, स एवैको arenes प्रकायक Cae: | न्द्रो श्योतिः'-दइति अयं हितौयस्मः पूवो भागी माध्वन्दिनिसवनस्य efed wy; “भुवो ज्योतिः cag जुत्तरो मागो वाजयुः ; अन्तरो्लो कवौ परमेष्वययुकषो वायुभालकदये भासक इत्यधेः । “खु च्यातिः'- देष attr ूर्वभागस्वृतौयखवनस्व दचिषं wy: ; यातिः. खः सुवेः"-इत्यय मुक्ता भगी array; खरशीकवन्तीं सूयः गालकादये भासक Tae # ॥ - वेदनं प्रण सति-- “agufe सवने cafe wouter: wat: खगं लोक भिति य एवं वेद'?-दति। राधिरिह ara waft fo = 3 ` त्यं सस्व चश्ुःसख रूपत्व qaareafa—“agat Terre यच स एका सती ष्याह्ृतिरदधाखते, तस्मादेकं wage” दति । wate भूरित्येकौव व्याहृतिः, तथापि तदेगगादग्नि्व्धति- ® “ga, बे बट्‌पदः, पूर्यातिः अब्दे वेऽवसं yah ज्र Ae ४.९.११ । “rag: धट्पटौ ard tere: | वचिपदपचे यथापटित भेव ( ४९० To ९ To, ४९०१० ^ ) वरट्‌ पदप Hite Mie वाक्यानि हिधा हत्वा aq ` तज दिषाकरणे ऽवसानद्यानं vata अब्दं रं ऽवं त्‌"- इति agate ` . + “UE; SIRT way’ — इति च. जत” Ale १४. ॐ. ` 83 | ४३२ ; . feta ॥. रिति . भप्रि पद्यं प्याह्ृतितेनोग्यसे । सेयं व्यातिरेकेव सतौ आरोह वराषाभ्प्रा arate) यस्मादेवं awmraygfefaa wae भेव सङ्गो लकये frat vad । तस्माशदुष्टः युक्षम्‌ ॥ पनरपि प्रकारान्तरे णं प्रण सति-- “qa’ वा एतव्यन्नस्य यत्‌ ष्णसा; य॑ कामयेतानायतमवाकूस्यादिति, मास्य aw awind शे सेदुग्स भेव तद्यन्न पराभवन्त. मजु पराभवति" sfa| @ . यजमान afea हाता toed कामयेत, — भनायतनवान्‌' खगसाधनङूपेणायतने नाखयेख feast यज- स्मान; स्यादिति, तदानौम्‌ ‘we’ tere यजमानस्य यन्न. Calas हाता न weq । तथा सति ठचचमूलवत्‌ any तेनावखितस्य ayy शंसलख पाठाभावादयं यन्ना qacfea: "परा- भवति' विनश्ति;- a मनु यजमानेऽपि विनश्ति। तदेव eae विनाश्द्ेतुत्वेन प्रशसा क्ता ॥ ` ` पनरप्य तिज शातुरुङ्ूलत्वेन प्रण' afa— “तदु वा arg,” — श सेदेवापि वेतद लिजै fet याता queda Wag: fafa fe सवा यन्नः प्रतिहिता, यन्न यजमानस्तस्माच्छ aa: श खतब्यः"- इति । तदु धै" ada वृष्यो" सविषे ब्रह्मवादिनः आहः । कि मिति, agat—aafq यजमाने प्रोतिरडिता हाता, तथापि wata— अपि वाः-ष्ति पूरीक्षापे्चया पक्षान्तरापन्धासार्धम्‌। शाता न श'सतोति यदस्ति, aaa. * “व्या तौमेनसानुदरवेत्‌ भूर बःखरिति"--गति weft mre ९. ¢ | ““सोऽताग्बत्‌। w भूरिति व्याहइरत्‌। + ++ । सभव इति व्याहरत्‌ । + ++ । स भुवरिति व्याह CEL + + + । एता वे व्याहृतय इमे लोकाः"--दति Fo ब्रा २.२.४.१। भरोडा- वरोद चाच क्रमव्यत्कुमाभ्वां पाठी = —'ata: ज्योतिः, ज्योतिः afa—xara fafa | । ॥ दितौीयपञ्धिका। ४ <4 ४३३ हतिविओ wa ऽप्यडितम्‌ ; ae यन्न दक्िखाया भलाभात्‌। यस्मात्‌ ऋलिजि स्वा aw: प्रतिहितः, तस्माद्यत्रयजमानओाः प्रतिश्टा- दारा हातुरिंतत्वेनाय' त्यौयं सः weir: । सम्यासेऽध्यायसमाप्रायैः ॥ ८ ॥ . इति ओौमत्लायशाचायं विरचिते माधवीये बेदार्धप्रकाओे एेतरेयत्राद्मणस्य हितोयपञ्िकषायां चतुर्थाध्वायै VER खण्डः ॥ ८ ( ३२) ॥ वेदार्थस्य प्रकाशेन तमो हा निवारयन्‌ I पमथौबत॒रो देयाद्‌ विद्यातोधंमेग्बरः ॥ ति चोमद्राजाधिराजपरभेष्वरवेदिकमागप्रव्तक- खोवोरवुक्षभूपालसास्बाज्धधुरन्धरमाधवाचा्यादेशतो ` भगवस्तायशाचार्येख विरचिते माधवोये बे दायंप्रका्रमामभाष्य रेतरेयत्राह्मणस्य दितोयपञ्चिकायाः चतुर्थोऽध्यायः. | ५४ ` ॥ भय पञ्चमाध्यायः ॥ ( सेच) ॥ अध प्रथमः खर्छ; ॥ बरह्म वा भारावः' चनं निविद्िट्‌ सृक्त मादयते ऽथ निविदं दधाति ब्रह्मण्येव तत्व मनुनियुनक्ति' निविदं शस्त्वा ast शंसति ad वे निविदिट्‌ सक्तं aa एव तद्‌ विश मनुनियुनक्षि यं कामयेत चने Gai व्यद्यानौति मध्य एतस्यै निविदः सकं शं सेत्चन्रं वे निविदिट्‌ सुक्तं चजेयेवेनं तद्‌ ay- यतिं 4 arate fata व्यर्यानौति मध्य एतख ama निविदं शंसैत्चन॑॑वे निविषदिट्‌ सूत॑ विशैपैनं तद्‌ व्यद्ंयति' य सु कामयेत ad मेवाख यथापूर्व wayad स्यादिल्याद्धेताथ निविदं दध्यादथ am waa wie afr प्रजापतिर्वा Te मेक एवाग्र Wea सो ऽकामयत प्रजायेय भया- न्त्ख्यामिति स तपो ऽतप्यत स बाच मयच्छत्घ GATT परस्ताद्‌ ATES दादशक्तत्वो दादथ- wat वा एषा निविदेतां वाव तां निविदं व्याह- ॥ दितोयपञ्चिका । ४। १॥ 8१४ रसां सर्वाचि भतान्यम्बख्ञ्यन्तं तदेतहषिः पश्यन्न. भ्यनृवाच स पर्वया निविदा कव्यतायोरिमाः प्रा अजनयन्प्रनूना भिति तदू यदेर्तां grange निविदं दधाति प्रजालवै प्रजायते प्रजया पशुभिर्य एव वेद्‌ ॥ १ ( ३२) । ऋतुयाजा दिदेवत्बाख्ददिशेषफला शुतिः। तुष्णौँशंसप्रथंसा च नवमाध्वायचोदना ॥ ` . Warerareat वक्षव्याः ; भाषटावं निविदं qa’ च fart— SO वा भावः, सतं निविद्‌, विट्‌ ae मादयते ; ऽथ निविदं दधाति, ब्रह्मेव aq wa मगुजियुनल्ि; निविदं स्वा os शंसति, चतरं वे निविद्‌, fac सूक्त, सव्र एव तदि मगुनिबु- aia? -इति। “afteraty cea मन्ते शंसनकाले होताष्व माह्यति,सोऽथम्‌ 'भाहावः'#; “अनिदेवेदः-दत्यादिमिहा दथभि- वंच्यमासैः पदैः † बुक्ता तस्समरहरूपा निवित्‌ ; “प्र वो देवा यागये”-शत्वादिक' wae ‘amy’ (सं ° ३.११.१--9.) । तश्तव्‌ यं क्रमेख बहणसभरियवेश्यरूपम्‌ । तक्र बाह्मणरूपतयेन प्रथमम्‌ “wea मन्तेणाष्वर्योरान्नानं ङुर्यात्‌। “wa wry चत्रियङूपत्वेन “निविदं दधातिः अजिनर्देवेच vente पदसमूशं @ सांख्या० Mo WB. 21 MMe ग्रौ०५.९.१। † wae fafeqnt—“afadae: | afusferg: | wha; इवभिन्‌। होता शेक. इतः । होता asa: | whan | रथौरध्यराखाम्‌ । wat होता । afetern | भा देवी Say aay यचदशरिदेवी 2am सी अध्वरा करति mater: sft ( १. १- १२. )। उत्तरखिन्‌ खं चेमानि पदानि ferret) ४३६ : ॥ रेतरेयत्राह्मणम्‌ ॥ ( निवि० १, १-१२ ) वद्‌ | तथा सति ‘aurea’ बराह्मण जातावेव न्तरं चज्रियजातिम्‌ (अनुनियुनक्षिः । प्रथमतो ब्राह्मणजातिः, पात्‌ चत्रियजातिरि येवं नियोगः क्तो भवेत्‌ । त्रां निविदं शस्त्वा ware “प्र वो देवाय इति सूक्तं शंसेत्‌ । तथा सति चत्ियजातिरूपायां निविदि वैश्यजातिरूपं सूक्तम्‌ “भनु- नियुनक्ति" भनुकस्येन पञ्चादवसखापयति । यः पूर्व great. शंखः, ये च निविकूक्ते, तदेतत्‌ य माज्यनामकशस्त्रस्य रूपम्‌ | age सम्प्रदायविद्िः-- (तृष्णौंशंसनिविकूक्तेराज्यशस विपूवे- कम्‌'-इति # | भथ कञ्चिदभिचारप्रयोगं विधत्ते -- “यं कामयेत way व्यदैेयानोति, मध्य एतस्य निविदः qa शंसेत्‌ ; शत्रं वे निविद्‌, विर्‌ qa, चतेष्वेनं तद्‌ व्यदयति"”-दति | येयं इादशपदासिका निविदस्ति, तस्या मध्ये सुक्षशंसने सति लजियजातिरूपायाः निविदः खण्डितत्वात्‌ ‘ca’ यजमानं लचियजात्या ‘are वियुकषं विरोधिनं करोति । wat यजमान मुद्दिश्य wat यत्कामितं तस्िष्वतौव्युक्षं भवति | अभिचारान्सरं fart— “यं कामयेत Patt searitfa, मध्य एतस्य are निविदं शंसेत्‌ ; शवं पै निविद्‌, fac खज, विशेषनं तद्‌ व्यदेयति"इति। प्रवो aaa” ae UNE auras मध्ये निविदः शंसने सति वैश्यजातैः खण्छितत्वात्‌ तदिरोधो यजमानसख भवति ॥ प्रतिकूल प्रयोगदयं विधायानुकुलं प्रयोगं विधत्त — “य सु कामयेत सर्व मेवास्य यथापूर्वं aya स्यादित्याह्ेताथ निविदं दध्यादथ सूल daa सर्व॑स्य क्तृतिः?-इति। “यमु यन्तु यजमानं eH घो दैवायैव्याज्य छपसमगुयात्‌"-एति Wrwo Ato ५.९. १५। ॥ दितोयपञशचिका । ५।.१॥ ४३७ प्रति | पूर्वोक्गस्य देष्वस्य यजमानस्य व्याठत्थथेः “उ'-शब्दः । अस्य" ्रजमानख्व “सवं भेव ब्राह्मण सज्ियवेश्यजातिरूपं 'यथापूर्वम्‌' खतम्रजातेः yaa मनतिक्रम्य sega सम्यक्‌ सम्मादितः मादिति कामनायां “ओोसावोम्‌'-इव्याषावः प्रथमः, ततः “अम्निदें वेदः" इति निवित्‌, ततः “प्रवो देवाय"-इ्ति aw शंसत्‌ । ‘SV सेव उक्ञानुहितिरेव सवस्य जातिभ्रयख ‘aft’ समोचौनकल्यना मवति ॥ ` अथ निविदः प्रथंसितु माख्यायिका are— “प्रजावतिर्वा दद भेक एवाग्र भास ; सो ऽकामयत प्रजायेयं भूयान्स्या मिति; स तपो SAMA, स वाच मयच्छत्‌, स संवत्सरस्य परस्ताद्‌ व्धाहरद्‌ दवादशक्षत्वो ; हादणपदा arum निविदेतां वाव तां निविदं व्याहरत्‌, तां सवखि warren” sf | इदम्‌" इदानीं हभ्यमानं जगत्‌ “भग्र ` Sad: पुरा प्रजापतिः श्वर एक एव आसवै। स च भकामयत,- अह भेव प्रजायेय" प्रजारूपैणो- mera) तथा सति पूर्वस्माददितोयरूपाद्‌ “भूयान्‌' अतिप्रभूतः खवा मिति। कामयित्वा ‘a: प्रजापतिः छटटिसाधनं तपः aa- वान्‌ | तस्मिंस्तपसि "वाचम्‌ भ्रयच्छत्‌' मोनव्रत' क्तवान्‌ । तथा aT संवश्छरादृहं' Crema वाच सुश्चारितवात्‌ । Fa सुचा- रिता वागेषा हदादशपदोपेता fafaq सम्पन्रा। ता भेता भेव निविदं प्रजापतिर्व्याह्ृतवान्‌। ‘ai निविदम्‌ “अनुः तस्नामध्यात्‌ सर्वाणि भूतानि weet ॥ sala दृट्यितु afawenr सुदाहरति- “adaefa: पश्य- अभ्यनूवाच,-स yaar निविदा कव्यतायोरिमाः प्रजा भज- नयग्नूना मिति'”- दति । तदेतत्‌' प्रजापतेः सजनं freer ४ श ॥ Vata Erez ॥ पश्यन्‌ कुलनामको AVS: मन्ेणाभ्यनूवाच | “ख पूर्वया”-इत्या. fasten: (सं०१.९.६.२.)। सः" प्रजापतिः पूर्वया" प्रथमं .प्रदुभूतया निविदा" दादशथपदङूपया "कव्यता कवित्व' ब्दखषश्त्म्‌ “भायोः' धागतवान्‌ प्रा्वानित्य्थः | तत जह ` मनूगा" वैवखतादौनां सम्बन्धिनोः ‘cat’ ब्राह्मणक्तियादिरूपाः ‘an’ “अज- aay | शइति' भयं मन्तः पूर्वाक्ष Aart ब्रूते ॥ निविदं प्रणस्य तदगुष्ठानं प्रशंसति - “तश्चदेतां परस्तात्‌ ame निविदं दधाति प्रजात्यै"? इति । यस्मात्‌ प्रजापतिनैव छतम्‌, carafe होता सक्षस्य पुरस्तात्‌ ‘aati’ निविद' दध्वात्‌, तदा सा निविद्यजमानस्य ‘ware प्रजोत्पादनाय सम्पद्यते ॥ वेदनं प्रथं सति - “प्रजायते प्रजया पशठभिर्य एवं वेद" इति ॥ इति खोमस्तायण्णाघायं विरचिते माधवोये बेदार्धप्रकाथे रेतरेयत्राद्मणस्य दितौयपश्चिकायां पश्चमाध्याथै प्रथमः खण्डः ॥१८( ३९२) ॥ [र ॥ अय दितौयः खण्डः ॥ अग्निवच इति शंसतयसी वा अमन्द! एतं fe देवा gaa एत मेव तदेतख्खिल्लोक se भाया- तयत्यग्निमंन्विद्ध इति शंसल्ययं वा अग्निमंन्विड बमं डि मनुष्या इधते ऽग्नि मेव aches "^ 'तदेतिन्ञोकः @; ‘agate ara’ ग, a, टौ ख, नच); "तरेम whew’ er दितौयपञश्िका । ५।९। ४३९ आयातयत्य ग्निः सुषमिदिति शंसति वायुर्वा भमि सुषभमिदायुरिं खय मात्मानं समिन्धे खय मिदं सवं यदिदं किष्च वायु मेव तदग्रिचखलोक भायातयति होता देवत इति भंसल्वसी वे होता देववत aH fe स्वतो देव्‌ व एत मेव तदेतखिक्ञोक ware यति होता मनुत इति शंसदययं वा भमिनर्छोता मनुहतो'ऽयं fe स्वतो मनुष्य तो ऽग्नि मेव तद्‌- सि लोक यातयति. प्रोयश्चाना मिति शंसति वायुर्वै प्रशौर्यस्ञानां यदा fe भाङिलय यन्नो ऽथानि- et वायु मेव तदम्तरिचलोक भायातयति' रवौ- रध्वराखा मिति शंसल्यसौ वै रथीरध्वराणा मेष fe थथैतश्चरतिं रथौरिषैत मेव तदेतस्डिन्लोक भायातय वत्तौ शतेति . wae वा अग्निरतर्तो wed ea कञ्चन faded acefia मेव तदस्डिक्षोक भायातयति - लश्िव्यवास्छिति शंसति aga afweaae aque सव सदस्तरति' यदि किच्च ॒वायुदबेम्यो vai वदति वायु मेव तदन्त- रिचिलोक भायातयल्या देवो देवान्वक्चदिति शंस Wat वै देवो देवानावहल्येत aa तदेतिंश्नोक- भायातयति ' यच्चदम्नवि्देवो देवाजिति .शंसलघ्र ४४० A रेतरेयत्राह्मशम्‌ ॥ ` at अमनो देवान्‌ यजलयंमिनि मेव तदख्िं्नोक- आयातयति! सो अध्वरा करति जातवेदा इति siafa वायुर्वै जातवेदा argyle’ सवे करोति ग्रदिदं faq aig मेव तदटन्तरित्षलोक भाया- तयति ॥ ₹ (३४ ) ॥ इ (दशपदोपेतायाः निविदः प्रथम ae’ विधत्ते- “uf Sau इति amar वा भमिदेबे्ः ; एतं हिःदेवा इन्धते,- एत भेव तदेतर्जिज्ञोक भायातयति”-इति । देवैरिदः प्रज्वालितोऽनि- fan निविदि प्रथमभागस्याध; । तं भागं शोता शंसेत्‌ । “भसौ ® आदित्यमश्डलेऽवख्ित एव प्रकाशो afresh: । यस्मात्‌ ‘aed दु्मलोकवर्तिनं प्रकाश देवाः इन्धते" xu दोपित way कुर्वन्ति, ‘aq तेन प्रथमभागपाठेन एतदेवादित्यरूपं प्रकायम्‌ एतस्मिन्‌ gee (भायातयति' प्रसारयति | दितौयं पदं विघत्त-- “अनिमेज्वि्च इति शं सत्ययं वा सम्निर्मन्विडः ; इमं fe मनुष्या इन्धते,-- ऽभ्नि मेव तदस्िक्ञोक भायातयति"-इति। अभङ्गाररूपोऽभ्निमूलोकवत्ति मनुष्यै; प्रस्वा- ख्यते । भन्यत्‌ पूवेवत्‌ ॥ wate पदं विधत्त — “ofa: सुषमिदिति शंसति, वायु ufa: सुषमिद्‌ ; cafe खय ara समिन्धे- सख्य मिदं सव यदिदं किञ्च, वायु aa तदन्तरिक्षलोक भायातयतिः-इति। शोभना समित्‌ प्रकाशनं सश्चरणरूप' यस्य वायोः, सोऽयं ‘gufaqy | तस्याम्नित्वं गतिष्ेतुलादयोगिकम्‌ । ‘aft गतौ- ॥ feataafeat | ५।२। ४७९१ चूत्यस्मादातोरत्यज्नोऽयं शब्दः «| प्रथमप्यायेऽप्या दित्वपरत्व Rd योजनोयम्‌ । agate arnt सवे sare (समिन्धे सम्यक्‌ प्रकाशयति, व्यापार्षमं करोतोत्बधंः ॥ चतुथे पदं विधत्ते — ““होता दैवहत इति शंसत्यसौ & होता देवतः ; एष हि स्वतो देववत, -एत भेव तदेत्िंलोक भाया- तयति""-इति | ‘war भादित्यः खोदयास्तमयाभ्बां सायं प्रातर्होम- निष्प(दकत्वेन “होताः । स वे द्युलोके वन्त मानत्वात्‌ ‘aaa: ॥ पञ्चमं पदं विधत्त -- “होता मनुत दति शंसत्वयं वा uferetat मगुहतो ; sa fe सवतो मगुष्येहैतो,--ऽभ्ति भेव तदर्खिंल्लोक भायातयतिः- इति । भूलोकेऽवख्ितोऽभ्निः होमा पधिकरणत्वात्‌ “होताः, यजमानतिवं मिखे्टितत्वात्‌ (मगुहतः' ॥ षष्ठं पदं विधत्त -- “प्रणोयेज्नाना fafa शंसति; वायुर्वै प्रणौयंन्ननां; यदाहि प्राखित्यथ am ऽथामििषोत्र॑; वायु भेव सदम्तरिक्षलोक भायातयतिःइति। amy प्रकर्षे नयति वायुस्सस्मादेष ‘aur wal: ; यस्मिन्‌ काले पुरुषः श्राति प्राश्वायुना चेष्टते, तदा aw भवति। तस्येव व्याख्यान मुदाहररूप मथानिषोज्र मिति; प्राणवायुचेष्टया अभम्निशो्रगताधिकरखादिव्यापारा निष्पद्यन्ते ॥ सप्तमं पद' विधत्त -- “on carn भिति शंसत्यसी वै रथोरष्वराणा भेष हि यथैतच्चरति रथीरिषैत भेव तदेति war भयातयति"-इति । “wel भादित्योऽष्वराण्शां प्रकाशनाय “रथीः भवति । रथवान्‌ भूत्वा सख्रति । अय Hark एषः होत्यादिनोश्ते। यथा लोकै "रथीरिव" कथचन रथवानैव "एतत्‌" ° ५९६ ४४२ ॥ रेतरेयत्राह्म थम्‌ ॥ गन्तव्यस्थानं प्रति चरति, तथैव भरादित्योऽपि cram एव चरति | शाखाम्तरे तु तदौयरथप्रदशेनपूर्वक भेव aan व्याख्यातः-““रयौ रष्वराणा faare एष fe देवरथः” इति ( कै० Ho २. ५.९. २.) ॥ wea पदं fran — “aqat होतेति dead वा afar wat wat wa wan frre acafa Ra तदसिं्ञोक भयातयति"-इति। भूलोकवतों afi: ‘sad’ केनाप्यतीखः ; ` मार्गमध्ये ‘fary मार्गस्यावरोधकतेनावखितं प्रौढः दावानिनं कथिदपि तरितुः न समर्थः ॥. | नवमं पद विधत्त — “afawerntafa शंसति ; वायुर्वै तू शिंव्यवाख्‌ ; aavte सवै wages यदिदं किञ्च, वायु- देवेभ्यो war aefa,—arg मेव तदन्तरिक्षलोक भायातयति"- इति | तरतौति ‘qfay ; वायोः स्वतरणश्षामध्यं प्रसिद्दम्‌ | wat वलोति हव्यवाट्‌” इ विवंहनद्य क्रियारूपस्य वायुभिष्याद्यत्वादसखो wa वति ॥ दशमं पदं fran -- “ar देवो @araafefa शंसत्यसौ वे टैवानावषत्येत भेव तरेतरस्िक्नोक . भायातयति"-इति। “ae आआदियो देवः, खोदयास्तमयाभ्यां errata टेवानाम्‌ ‘a awa’ अषडति ॥ waren ae विधन्त - “यक्दमिर्देवो देवानिति शंसत्ययं वा wfada tary यजत्यमि Fa cela भायातयति- sfai “भयम्‌ भूमो दृश्य मानो ऽमिः देवो देवान्‌ यजतोति प्रसिद्म्‌ |i दादण' ue’ विधत्त -- “ सो waa करति जातवेदा इति ॥ fectaafqar | yt ai BBR शंसति ; arya जातवेदा, वावुर्होदं सवं करोति यदिद' fry, — चायु मेव तदन्तरिशलोक भायातयवति'- इति । उ च्छासनिण्डास- प्रदानेन जातं प्राखिनं वेदयति जौोवनयुश्तेन च्रापयतोति arg: wader’ | स च ‘weer खवेयज्नान्‌ (करोतिः निष्या- दयति ; श्वापाररूपस्थागुष्ठानस्य बायुधोनत्वात्‌ ॥ एषु हादथसु पदेषु सृथािबायवखतुराहत्ताः ॥ २ + इति ओोमत्तायश्वाचायंविरचिते माधवौये बेदार्धप्रकाथे रितरयन्राद्मणस्य हितौयपञ्िकायां पञ्चमाध्याये दितौयः खण्डः ।॥ २ ( ३४ ) I ॥ अथ SAT: SW: | प्रवो देवायाम्नय इत्बलुष्टभः aaa पदे fax- रति wary we विहरति! समश्यल्ु्रे पदे लच्मात्युमामुष समस्ति तण्द्िधुनं मिथुन मेव तदुक्थमुखे करोति प्रजाल्यै ' परजायते प्रजया पश्चभियं एवं षेद भर वो देवायाग्नय इत्येवानुष्टभः naa पटे विहरति ae मेव वतत्परोवरीत्रांसं ऋरोति' समस्यल्येवोश्चो्तरे पदे ' भगरण्मणतो वे PTA TUM TORE मेव तत्म- ४४४ ॥ रेतरेयत्राह्मणम्‌ ॥ हरति feat maa ad ase qeae सर्तवे ॥ ३ (३५) ॥ निविदो यानि दादश पदानि भागरूपा खि, तान्धुक्ञानि ; wer तदनन्तरग्भावि am fart— “श्र वो देवायान्नय इत्यनुष्टुभः” afai प्रव द्त्यादि awe (do ३. १२. .) प्रतोकम्‌ । तस्मिन्‌ Ga याः सप्तसक्याका MITER ऋचः सन्ति, ताः थंसेदिति Ta: | प्रथमाया खचि यौ प्रथमदितोयपादौ, तयोः विष्रणं विधत्त — “प्रथमे पदे विरति, तस्मात्‌ are विरति" इति । विष्रणम्‌ एथक्करणम्‌ | दयोः पादयोमेध्ये विहारं विच्छेद Mal पठेत्‌ । यस्मादत्र पादयोः परस्परवियोगः, तस्मज्ञोकेऽपि स््रोसम्भोगकाले wate ae (विहरति वियोजयति । तस्या खचि ठतोयचतुधेपादयोर विच्छेद" विधत्ते - “समस्यत्यु्तरे पदे तस्मात्‌ FATS समस्यति ; तश्भिथुनं ;--मिधुन भेव तदुक्ध- मुखे कदतोति प्रजात्मै"-इति। यस्मात्‌ ठकतौयचतुथंपादयोर्त्त- रारगतयोः संयोजने, carats उपरिवर्तौ पमान्‌ भोगकाले खअकोये जरू "समस्यति" संयोजयति । तदुभयं मिलित्वा मिथुन भवति | तस्मात्‌ ‘sarge’ शस्त्रस्योपक्रमे मिथुन भेव करोति ; तश्च यजमानस्व प्रजननाय सम्पद्यते | वंदनं प्रशंसति-- “प्रजा- aa प्रजया पशभिये एवं वेद" इति | gaye भवानद्य प्रकारान्तरेण प्रशंसति-- “ध्र वो देवा- याम्बय इत्यनुष्टुभः प्रथमे ae विहरति ; वख भेव तत्परोवरौयांसं करोति, समस्वत्येवोत्तरपटे ; आरभ्भणतो वे वच्वस्याणिमा, ऽथो दण्डस्याधो परशोवेष्छ भेव anecfa,—feat waa वधं ॥ दितोयपद्धिक्षा। ५।४ ४४१. योऽ waa सर्तवे" इति । शशरत्येवानुषभः इति योऽय भेवकारः, TAINS ; नतु मुतनविधिरिति UAT: । 'परोवरौयांसं' परख्वत्तरभागे सतिशयेन gery, few वचं uy पठनेन सम्पादयति | प्रथमाया ऋष SUT पदे, तत्पादयोः समसनम्‌, तदपि वच्वसादृश्या्ेम्‌ | वच्वस्य ware: अणिमा" मूले dre fae) wren खङ्गादिरूप argu मभि- Waa, तस्व हि ‘qe सुशिवन्धमखले aa भवति, उपरि तु विस्तारः। cena गदा विवक्तिता। सापि इस्तप्रहणस्थाने मूले Gat, प्रहारस्थाने WI Wars परश्रपि तथाविधः | यथायं विविधो वचः, wa भिद मपि am प्रथमारैश्चपाद- विषरणेन Gy, उत्तरारेशंपादसमासेन स्थलम्‌ । अत इण सूकषदयं वज्‌ मेव, td कुवेतो भ्वात्यव्यस्व वध सुदिश्ड प्रहरति ;- | य: wate “स्तुत्यः weer, aH wid तस्थ हिंसायेव भवति ॥ २॥ दूति ओौमत्ायणाचार्यविरचिमे माधवौये वेदाथंप्रकाथे ` ` ितरेयत्राद्मणस्य दितौयपञ्चिकायां पञ्चमाध्याये aaa: खण्डः ॥ २ ( ३५) i ॥ रध चतुः खण्डः ॥ देवासुरा वा एषु लोकेषु समयतन्त ते वै देवाः सद एवायतन मकुर्व त तान्त्वदसो ऽजयं स अाग्नीप्ं ४४६ ॥ एेतर्यत्रा मशम्‌ | सम्प्रापदयन्त ते ततो न पराजयन्त Tate उपवसन्ति न सदस्याग्नौप्रे ल्चधारयन्त seria ऽधारयन्त agenda’ तेषां वै देवाना मसुराः सदस्यानम्नीत्निर्वापयाञ्चकर स्ते ठेवा भाग्नी- . Wea सदसयानम्नौन्विहरन्त' तैरसुररक्तांसखपाप्नत । तयैवैतद्यजमाना ' माभ्नोभ्राटेव सदस्यानम्नीन्वि- इरन्यसुररचचां स्येव तदपन्रते A वै भातराच्चेरेवा- जयन्त WAY यदाज्येरेवाजयन्त आयं स्तदाज्याना माज्यतवं तासां वै Sarat मायतीना माजयन्तीना' मच्छावाकौया Waa तस्या मिन्द्राग्नी ware fara वै देवाना मोजिष्ठी afast सदष्टी सत्तमौ पारयिष्छतमी avast मच्छावाकः' भरातःसवने wade fe तस्या मध्यासां THE पुरस्तादन्ये Waar सदः aif warstara: पश्चेव fe er ऽनुसन्िगमि- षति agra aN बज्रुचो वीर्यवान्सात्सो ऽस्याच्छावाकौयां कुर्यान्तेनैव सा setat भवति ॥ ॥ 8 ( ३६ ) ॥ अधाग्निप्ोयवासादिसिध्यथे माख्यायिका are— “देवासुरा वा णषु लोकेषु समयतन्त ; ते वै देवाः सद एवायतन AAA; ॥ दितोयपच्िका । ५।४॥ ४४ ताग्सटसो CHT Gratw सम्प्रापश्यन्त; ते ततो न पराजयन्त ; लस्मादानोघ्र खपवसण्ति, न सदस्यानोधं uray; यदानौभ्र $ऽधारयन्त, तदामौभ्रस्याम्नौप्रत्वम्‌"-इ्ति। परा कदाजिद्‌ देवा- चासुरा लोकविषये ‘aaa’ सक्घामं Maat | वय भेवैषु way निवसामो न तु यूय भिति एवं परस्परस । तदानौं देवाः सोमिकवेद्यां प्राम्ब॑शस्म पूर्वस्यां दिशि येयं सदोऽभिधाना शाला, ता भेव खस्य निवासश्यानं ware तत्रावखितान्‌ तान्‌ देवान्‌, असुराः सदसः way’ जित्वा सदसो निःसारित- वन्त इत्वर्थः । ततो देवा निगताः सन्तः भाग्नौप्ाभिषां erat प्राप्तवन्तः । तै देवाः प्राप्य तत arable "न पराजयन्त" तत्रासु- राशा भेव पराजयोनतु देवानाम्‌ । यस्मादेवं वस्मादाग्नौभ्र- शालाया सुपवसथे fea यजमानाः उपवसन्ति भम्नोसमोपे निवसेयुः ; न तु सदसि निवासः atta: | भाग्नोपध्रं fe दैवाः पलायनं परित्यज्य ara धारितवन्तः, तस्मात्‌ aa निवासो am | wareraty धारितवन्तः, awaremiiva नाम सम्प्र aq; भग्निसमोपे खाकधारशस्व प्रठत्तिनिमित्तात्‌ ॥ अथ सदस्यवख्धितेषु धिष्णेयष्वामोप्रादजिविहरणं fart— “तेषां वै देवाना मसुराः सदस्मानम्नोन्निर्वापयाश्चक्रस्ते देवा. पामीघ्रादेव सदस्यानम्मीन्विशरन्त ; तेरसुररकां स्व पान्त ;- तथेवे- तद्यजमाना भाग्नौध्रादेव TATA ATTRA तद- पन्ते इति । पुरा टेबानां सम्बन्धिनो येऽग्नयः सदस्यवखि- ag धिश्णेष्वासन्‌, तान्‌ स्वान्‌ ठदेवपलायनेन we:nfaet WaT: | “निर्वापयाश्चक्षुः जलप्रचचपेष्वाग्नीन्‌ शान्तान्‌ wy । तदानीं तै दैवा ate खित्वा तत्रत्यान्‌ सदस्यान्‌ vty “विष्रन्ः ४४८ ॥ रेतरेयत्राश्म णम्‌ ॥ सद्यस्यवख्यितेषु धिष्णेयषु एथक्‌ एधक्‌ warty 'विद्धलवन्तः' स्थापितवन्तः । वैः प्रवलेरम्निभिः भस रान्‌ caifa च सदसि इत- वन्तः | यथा देवैविंहरणं कतम्‌, तथैवेतस्मिन्ञपि काले यजमाना आम्नोघ्रादेव AK: सदस्यानम्नोज्िहरेयुः | तेन विडरखेन असुरान्‌ रक्षांसि च 'तदपघ्नते" तत्तदानीं नाशयन्ति । सोऽय मर्धः सर्वोऽपि शाखान्तरे सङ्ग द्यान्रातः-- “Sar वे यन्न पराजयन्त, त मानोध्रात्‌ चुनरपाजयनव्रेतदै यन्नस्यापराजितं यदामोघ्र' यदाम्नोप्रारिख्ि- यान्‌ विरति यदेव यज्ञस्यापराजितं तत वेनं प॒नस्तजुते”-इति (Go Ho ६. ३.१.१. ) ॥ ` व्यं शं सनस्यामगतेषु frag मलिविषरणं विधाय तन्र शंस- नौयानां शस्त्राणां यदैतदाज्यनामकत्व' तदेतच्छष्ट्निवंचमेन fracafa— “ते वै प्रातराज्धैरेवाजयन्त भायन्‌ ; तदाज्चैरेवा- जयन्त भायंस्तदाञ्चाना ` माज्यत्वम्‌"- इति | ` त एव देवाः प्रातः- सवने यान्धाज्यनामकानि wenfa, तेरेवासमन्तास्जयं प्राप्रवन्वः WHEY; यस्मादेवं तस्मादा समन्ताख्मयन्धयेभिरिति sare शस्त्राणा माज्धनाम GUAR । भनेनेव ग्धायेन सामवेदे ““पश्च- दश्ान्धाज्यानि-तिवाक्येन ( ता० alo २०. ३. १.) विहितानां पञ्चदशस्तोमयुक्तानां स्तोज्राणा AMARA द्रष्टव्यम्‌ # ॥ अधाच्छावाकस्य we fart -- “तासां वै Friar ar- तोना माजयन्लौना weraratat शौयत; ven fart अध्यस्ता मिन्द्रामो वै देवाना मोजि्ठो बलिष्ठौ सहिष्ठौ सत्तमौ « “प्रजापतिदवैभ्य भावमानं यन्न" Heal प्रायच्छत्‌ तेऽन्धोऽन्धस्य। अग्राय नातिष्ठन्त तान- ब्ररोदाजि मसित्रितेति त भ्रालि मायन्धदाजि माब सदान्धाना मान्यल म्‌”-द्यादयाखण्ड- समाधि द्रश्व्यम्‌ ( ताण्ब्रा० 9. &.) | ॥ दितीयपस्िक्रा। ४। ४॥ ४४९ चारयिश्ुतनौ ; Ae मच्छावाकः प्रातःसवने Bara fe तस्वा मध्यास्ताम्‌”-दति | प्रधास्ता, ब्राह्मणाच्छंसो, सच्छा ara दति एते थस्रिशो होत्रका यद्यपि पुरुषाः, तथापि वदौय- agfaraa तासाम्‌'-इत्यादिः खो लिङ्कनिरहेशः । यास्तनवः पूवे AT अपाक्नत, तासा भेव “Hare? होभकतनुनाम्‌ “भायतोनां सदः wae मागच्छन्तौनाम्‌, “ara सवतो wad प्रा्रुवन्तोनां मध्ये 'भच्छावाकौयाः अच्छावाकसम्बन्धिनो तरुः “awa Shr अभूत्‌ ; सदः समामन्तु' नाशक्षोदित्वथे; | तदगुग्राथं “तसां तन्वा ferret warn अधिष्ठाय निवासं हतवन्तो । युज्धते हि इन्द्राग्धोरबुग्टशोतत्वम्‌ ; ware देवानां मध्वे इन्द्राग्नो सोजि्टौः भोजसा वखदहेतुना wea- धातुन। Waar qua । अतएव (बलिष्टौ' सतिश्येन शरोर- ufagat । तत एव ‘ates अतिशयेन शवुनभिभवितारो । सवभक्नविषये तु ‘aaa wanda सन्तो, समागेवर्तिना मनुग्टहोतारावित्यर्थः। अतएव (पारयिष्ुतमौ' खभक्तेरनुढौय- मानं कन्यातिशयेन पारं नेतु" सदोषयुक्षौ । तस्मादय मच्छावाक दृन्द्रामनोदेवताकं शस्त्रं प्रातःसवने शंसेत्‌। “erat arr तम्‌? -श्त्यादिकं (to २. १२. ). aaa । यस्मादि- MATA ART AMMAN मध्यास्वाम्‌, तस्मादेन्द्राम्नशस्तं तस्व युक्षम्‌ ॥ ददानो मच्छावाकस्य wanda विशेषं विधन्ते- ““वस्मादुं धरस्तादग्धे होबकाः सदः प्रसपेन्ति, पथ्ाच्छावाकः; aaa fe डोनोऽनुसच्िगंमिषति?-इति | यस्मादच्छावाकव्यतिरिक्ञाः प्रशा- © “Sard मागतं सुतम्‌'--दति अाग्र° Ate ५.१०. २८। ५७ ४१५० ॥ रेतरेयत्राद्मखम्‌ ॥ AA SAR: सहसा गन्तु" शक्तुवन्ति, न लच्छावाकः ; तस्मा द्रशालरादयः FCAT: प्रसर्पेयुः, भव्छावाकसतु पञ्चाव्मसर्पंत्‌ लोक्षेऽपि fe ‘ett’ अक्षः ‘ata fe पश्चादेव जिगमिषमीति प्रसिद्म्‌। Wa पुरस्तात्‌-पश्चा-शब्दो देणतः कालतश्चेति वेदितव्यौ ॥ अच्छावाको यशसं प्रशंखति-- “तस्माद्यो ब्राह्मणो weet वौयवाग्द्यासो ऽस्याच्छावाकौयां कुर्या्तेनेव सा ऽशोना भवति" -्ति। यस्मादिन्द्राग्नो तस्यां तन्वा मधिष्ठाय निवसतः, तस्मा- Me य: कोऽपि ब्राह्मणो बहुः" ऋन्बेदाध्यायौ, ‘Ardara’ वेद- पाठसाम्ध्यातिशयोपेतः स्वात्‌, सः ‘Wa’ यजमानस्य “wear वाकौयां कुर्यात्‌" भच्छछावाकसग्बन्ध Aras पठेत्‌ । तेनेव पाठेन ‘ar क्दोयतनु; “Mala व्यवहृ समथा भवति ॥ ४॥ इति यौमत्सायणाचायं विरचिते माधवोये वेदार्थप्रकाथे शितरेयत्राद्मणस्य दितीयपञश्चिकायां पञ्चमाध्या चतुर्थः खण्ड; ॥ ४ (२६) a ॥ अदय पञ्चमः खण्डः il देवरथो वा एष यद्यन्नस्तस्मैतावन्तरौ «Ural यदाज्यप्रउगे तद्यदाज्येन पवमान मनु शंसति'प्रडगे- ast देवरथस्यैव तदन्तरौ रश्मौ विहरत्यलोभाय' ता मनु क्रति मनुष्यरथस्यैवान्तरौ रश्मौ विहरन्ल- लोभाय नाश्य देवरथो लभ्यति न मनुष्यरथो य ॥ दितौयपञ्िका। ५।५॥ ४४१ एषं Fe तदाद्र्थथा वाव स्तोत्र मेवं wel पाव- AMY सामगा स्तुवत wad होताज्ं शंसति कथ मस्य पावमान्यो ऽनुणसा भवन्तीतियोवा अग्निः स प्वमानसदप्येतहृषिथोक्ष' मग्निष्छषिः पवमान LAT सु हास्यामेयीभिरेवं परतिपद्यमानख पावमान्यो ऽन शस्ता भवन्ति ASTRA वाव Ala मेवं wel गायचीष सामगा स्तुवत अनुष्टुभं Hearse! शंसति कथ मस्य गायचो ऽनुशस्ता भवन्तीति सम्पदेति tary RTT भनुष्भस्ताख्िः प्रथमया जिसन्तमयेकादश भवन्ति विराड याज्या दादभौ न वा एकेनाक्षरेण wets वियन्ति नदहार्भ्यां ता Tse गायनो waa मु wearaeafuca प्रतिपद्यमानस्य WAIN SATA भवन्त्यम्न इन्द्रश दाशुषो द्रोण TARA * यजति न वा एता- विन्द्राम्नौी सन्तौ व्यजयेता' माग्नेन्द्रौ वा एतौ सन्तौ व्यजयेतां तद्यदागनैन्द्रया + यजति विजित्या एव सा विराट बयचिंशदक्चरा भवति जयस्तिंशदे ठेवा wet वसव एकादश agi इादशादिल्याः प्रजापतिश्च वषट्कारश्च तत्मथम उकथमुखे देवता भक्षरभाजः करोल्यच्चर wat मेव तद्‌ देवता अनुपरपिबग्ति' ४५२ ` ॥ एेतरेयत्राद्मणम्‌ ॥ देवपाजेशेव तद्‌ देवतास्ठप्य्ति aera वाव We मेवं यान्याग्भेयं Fars शं सत्यथ weer नेन्द्रा ‡ यजतीतिया वा भागनेन्द्ान्द्राम्नीवे सा' सेन्द्रागन मेतद्‌ कथं ग्रहेण च तृष्णीं सेन चेन्द्राम्नी भगतं सुतं गौभि नभो वरेण्यम्‌ भस्य पातं धिथे- षितेलयैन्दराग्न wade खहणाति भूरग्निर्ज्योति- वब्योतिरग्निरिन्द्रो च्योतिर्मृवो ज्योतिरिन्दरः सूर्यो व्योतिज्योतिः खः aa इति शेता qoute शंसति द्यैव शख मेवं याज्या ॥ ५ (३७) ॥ TAMIA FETA AMAIA, प्रडगशस्वस्याज्य- mara fart — “देवरयो वा एष यद्यन्नस्तस्यैतावन्तरी रश्मौ,--यदाज्धप्रडगे ; तद्यदाज्येन पवमान मनु शंसति, प्रठगे- ar, देवरथस्येव तदन्तरौ cal विहरत्यलोभाय”-्ति। यो यज्नोऽस्ति, एष देवानां रथ एव । (तस्य रथरूपस्य awe weet Tet च यच्छस््रहयं, तत्‌ “अन्तरो रग्मो' भश्ववन्धनरल्नु ; रथस्थो - पयवख्यितेन सारथिना प्रियमाशत्वात्‌ तयोरभ्थन्तरत्वम्‌ | यस्मादेवं वस्माद्यव्याज्यशस्त्रेण बहिष्यवमानम्‌ ‘way पञ्चात्‌ seq, प्रडग- शस्त्रेण "च भाज्धस्तोत्र मनु शंसेत्‌, तदानौँ देवरघ्यैव सम्बन्धिमा- वभ्यन्तरौ Tar wast “विरति विषेण सम्पादयति ; aa ‘wala व्यामोरादहित्याय सम्परदययते। aaa eer 9.1; { “otf” ख। ॥ दितीयपञ्चिका। ५।५। BUR warat यत्र क्षापि ee देधे craaa सति craved Mare; स्यात्‌, तश्याभूदिति weed क्रभेख प्रयोक्षष्यम्‌ ॥ लौकिकफलप्रदभनेन रणग्मिखानोय॑ waed प्रशं सति- “a मनु क्षतिं मगुष्रधस्येवान्तरौ रश्मौ विषरक्धणो भाय-इति। तां ‘afa देवरथे शस््रहयरूपरम्मिकरकम्‌ “अनुः पञाग्भनुष्य- रथस्वैवाग्सरौ सारथिना ग्रडशयोम्यौ ‘com प्रग्रहो "विरमन्ति सम्पादयन्ति ; तच मनुष्बरथस्यालोभाय सम्पद्यते ; Waal मनुष्- र्थो यजमानस्य सन्भवतौत्मर्थः। वेदनं wiafa—“are टेव- द्यो लुभ्यति न मगुष्बरथो य एवं वेद-ष्ति॥ इदानीं reread: aafraceed चोद्य मुद्धावयति- “'तदाइयंथा वाव स्तोतव At wet पावमानौषु सामगा सुवते ;-- wired Flared शंसति ; कथ मस्य पावमान्धो ऽगुशस्ता भव ्तोति१ योवा uf, स पवमानः; - तदष्येतटषिष्डोल्ल मम्निक्ेषिः पवमान इति" इति । (तत्‌ तस्मित्राण्यगस्ते ब्रद्म- वादिनः ‘ary: चोदयन्ति । यथेव स्तो. सामगेर्क्षं, तथैव aya: wet awa; “सुत मनु शंसति? - इतिविधानात्‌ # | अतर तु सामगाः “samt गायता मरः पवमानाय"- इत्यादिषु पावमानोषु' पवमानगदेवताकास्ठ्च (To Wo १.१,१-३.१-९.) वहिष्यवमानाख्येन स्तोत्रेण सुवते † ; बचल होता श्रवो = “Safer: शंसन्ति, यशुभियैजनमि, सामभिः स्तुबन्ति"-इति नि० 12.01 “Eat sy शंसति -दति शत mos. 2.8.8) “RY aT शख्त्‌"-इति च आश्र mito ४.१०. १। | t ३८३ ye “se” द्रव्यम्‌ । किञ्च ““बद्िष्पवमानं auf’ —sfa ( ९.७.९. +sea- मादिविधयः, “नवभिः स्तुवन्ति-दति ( ५.८. ), “ome गायता गर इति""-इति (९.९), “<2 वे लोका Tay Ws गेयम्‌?"-दति (७,१.) Sara पर्यालोच्ाः( ता" Are ) । ४५४ ॥ एेतरेयत्राह्मणम्‌ | देवायाग्नये ( सं ° ३.१३.१-9. )`- इत्यादिक माज्यशस्तं शंसति | तधा सति कथ मस होतुः पावमान्यः" ऋचोऽनुशस्ता भवेयुः ! म fe पवमानः waa दवता किन्लभ्निरिति चोद्यम्‌ ॥ तस्य परिषार माह-- यो वा भम्निः, स पवमानः'- ति | भम्निपवमान- देवतयोः परस्मरप्रोत्या भरमेदादानेय मपि सक्तं पावमान मिति aa शक्यते। तेन पावमान्यो SAMS: सम्पद्यन्ते। अमिप्वमानयो- रेकत्वे afer मुदाजदहार--'तदप्येतदिति ( do 2.24.20.) 1 ऋषिः" watfeager | योऽय afa:, स wa पवमानो ag: ; प्रोत्यतिशयेन एकत्वप्रतिभाखात्‌ | यषा, शोधकत्वादम्निरेव पव- मान इति wears: # ॥. परिहार quare निगमयति-- “aa स॒ हास्याम्नेयोभिरेव प्रतिपद्यमानस्य पावमान्यो save भवन्ति?-इति। भग्निदेवताकाभिः सक्रगताभिः ऋग्भिः we प्रारभमाणस्य शोतुरबदहिष्यवमानस्तो्रगताः पवमानदेवताकाः ऋचो AT भवन्ति ॥ देवताप्रयुक' वैव्यधिकरण्यं परिद्रत्य छन्दःप्रयुक्ं वेव्यधिकश्य- eu dre पूर्ववदुद्धावयति-- “aergaar वाव स्तोत्र मेवं we — TANG सामगा सुवते, wae होताज्यं waft; कथ मख्य TIAN ऽनुशस्ता भवन्तौति 9 —afa | बदिष्पवमानस्तोव्रगताः “Saat गायता"-इत्याया ऋचो WAM: ( Fo Alo १.१.१-३.१-९. ), “प्र वो aa”’_-wanfea माज्यशस्त्रम्‌ ( Ho ३. १३.१-.) भनुष्टपछन्दस्क मिति वेग्यधिकरण्यं चोखम्‌ | तस्य परिदार माह -- “सम्परदेति ब्रूयात्‌""-इ्ति। भनु- पसु गायतीत्वे सम्पादिते सति, तया सम्पदा वेग्यधिकरण्य- Ce Sua’ fi: पवमानः पानः पुरोहितः । त ममर मडागयम्‌ इति स०८.९९.९०। दितोयपञ्िक्षा। yt ५। ४५५ परिङारादगुकलसनं भवतौति afew ब्रूयात्‌ + सम्पादन- प्रकार द्शंयति-- “सपिता भगुष्टभस्तास्तिः प्रथमया fren- मये कादश wafer, frre इादशौ; नवा एक्षेनाच्चरेष च्छन्दांसि वियन्ति, न erat; ताः षोकश गायत्रो भवन्ति इति । बाच्यन्तयोऋ्ेयो स्िराहन्तौ सत्थां खभावतः सप्ताना मनु- भा मेकादशत्वं सम्पद्यते | “wey इन्द्रः - दति ( सं ०२.२५.४. ) याज्या # विरादरन्दस्का ; सा इादणश्य गुष्टुविति गणनया । यद्यपि वस्य विराजख्रयस्तिंशदक्लरत्वादेक wae मगुष्टपत्वादतिरि्यते, तथाप्यस्पेन वैकसख्येन छन्दखूव' नापैतोति न्धायः पूवं मप्युदादतः (५०.१२०) | एवं सति हादशस्च अनुष्ुपस दादश पादान्‌ अपनोय अवशिष्टं; पादेस्िपदा गायत्रो दादश सम्पादनोयाः ; अपनोतेख पदेश fret गायका इत्यनेन प्रकारे पषोडश्यसश्चयाका गायत्रा एव are | परिहारं निगमयति - “aa सु शाख्यानु- vafata प्रतिपद्यमानस्य गायत्रयो sare भवन्ति-इति ॥ wert ैन्द्राग्नग्रस्य याज्यां विघत्तं-- “aa इन्द्र दाषश्षो दुरो cera यजति"-द्ति। नन्वेन्द्राम्नग्रषे पूर्वभाविल्य मिन्द्रस्य प्रतीयते, wag पञचाञ्ञावित्वम्‌; याञ्वायां तु तदहिपर्ययः कस्मात्‌ क्रियते ? इत्याद्याह — “न वा एताविन्द्राग्नौ GaN BAIA मानेन्द्रौ वा एतौ सन्तो व्यजयेतां ; तद्यदानेन्द्रया यजति, विजित्या णव सा विराट्‌"- इति । असुरः ae देवानां विजय- qe सति fara मिन्द्रस्य पुरोगमन मम्भः cara faa न सम्मरञम्‌, कित्वम्िः gira: wag cara: | अतो विजय- (प िणणगीणिणगणिणरणरणपिषिषपषषाणणष + ST इद्र STEM. FS इति (He १.२५.४.) याज्या"-दइति Wyo Ato ५.९.२९ ? ४५९ ॥ शेतरेयत्राद्मशम्‌ ॥ कालोनक्रभेणेवाभ्निपूर्वकलप्रतिपादिकया यजने सति arate विजयाय सम्पद्यते # एवं याज्यागतान्यक्षराणि प्रशं सति-- “wafeinewa भवति ; aufeine @at;—wael वसव एकाद र्द्रा दादशादित्षाः प्रजापतिश्च ASH ; तग्रथम ठउक्धसुखे देवता WILITs: करोति,- wat मश्षर भेव तद्‌ देवता अनुप्रपिवन्ति; देव arta तद्‌ देवतास्त॒ष्यन्ति- इति । अक्षराणां देवतानां च सञ्ासाम्यम्‌ ‘sarge शस्त्राणां मध्ये मुख्य ‘nah भार्थशस्त् देवताः प्रत्येव मल्षरभाजः करोति, तास्तन्तद क्षर मेवागुखत्य ता देवताः सोम॑ nada पिबन्ति वथा सति खयोग्येनाश्चर रूपेण देवपा वेणेव देवतास्ुप्ता भवन्तौति ॥ ` श स्रयाज्ययोदेवताप्रयुक्ष' वेव्यधिकरणयरूपं arr सुदावयति- “Cqargam वाव शस मेवं याज्या ऽऽनेयं wrod शंसत्यथ कस्मादामेन्द्रा anata 2 ति, शस्नस्वाग्निरेक एव देवता, याज्यायास्वम्निरिन्द्रेति इयोभिंलितयोर्देवतात्व मिति aafa- करण्यम्‌ ॥ अस्य चोद्यस्य often मह-ध्या वा ware वे tara भेतदुक्थं ग्रेण च quiidaa च" -द्ति। येयम्‌ (सामेद्रौ" याञ्चा, सेयम्‌ ‘ray भपि भवति ; इयोः पौर्वापर्यं मविसंवादेऽपि तस्या wat हिदेवत्यलसद्ावाद्‌ देवतयोः क्रम- विपर्यासमाते setae सति याज्याया शन्द्रानल सुपचरितं यथा सम्परशते तथैवेतद्‌ ‘cay weave मपि प्रहदारा तृष्णीं थंस- दारा चेन्द्राग्नोदेवतासहितं सम्मते तथा सत्येन्दरानत्वस्योप- चरितस्य याज्या््लयोः सद्भावात्‌ नास्ति वैय्यधिकरख्छम्‌ ॥ ॥ हितौयपञ्चिका। nies ४५७ ` अन्यं शस्नस् ayer तुष्णींशंसदहारकं चै mae दर्थ- afa— “carat भ्रा मतं ge गोर्भिनेभो aterq, wer पातं धियेषितेतयन्द्रान weary waif ; भूरनि्ये तिज्ये(तिरम्नि- fiat च्योतिरवो ज्योतिरिन््रः सूर्यो ज्योति््ातिः खः ad दति होता वूरष्णोंसं शंसति ; तच्यथेव शख St याज्या” इति । हे इन्दराग्नो ! ‘gay भभिषतं सोमं प्रति “भरा गतम्‌' भागच्छतम्‌। mien सुतम्‌ १ "गोभिः" सुतिभिः, ge भिति शेषः । "नमः" भाकाशखरूपम्‌, भा काशवत्‌ मह दित्वथेः | ‘ata’ वरणोयम्‌ । waa च युवां “धिया इषिता खबुदया प्रेषितो सन्तो (स्यः सोमस्य सारं "पातं पिबतम्‌ (सं ३, १२. १.) । इतिः भने- नेन्राम्नदेवताकमन्तेण भध्वयुरेनद्राणं we गङ्नाति । quite “afer” -दत्यम्निराखातः, “इन्द्रो ज्योतिः"-दतौन्द्रोऽप्या्नातः ( ४२४ Yo ) | तत उभयसङ् वात्‌ Galway: | शशस्य WES, तूर्य शंसस्य च सम्बन्धादाञ्य शस मप्येन्द्रामं भवति | तस्रा- च्छस्त्रयाज्ययोरन्द्राग्नत्वसम्भादनात्‌ नास्ति बेग्यधिकरण्छम्‌ ॥ ५१ इति स्रोमल्सायणाचायं विरचिते माधवोये teria ` रेतरेयत्रान्नणस्य दितीयपश्चिकायां पञ्चमाध्याये पञ्चमः GW: ॥५( २७ ) a | अथ षडः Sw: ॥ Wasi जपति ' रेतसत्िज्चलय पांशु जपलुपां- frag वै रेतसः fafa: पुराहावाव्बपति यदे किश्चो- ys ४५८ . ॥ शेतरेयत्राह्मणम्‌ ॥ CALA SAAT ANUS चतुष्यदासौन AAT- waa तसात्‌ पराञ्चो Hat चतुष्पादो रेतः सिञ्चन्ति सम्यङ्‌ दिपाद्‌ भवति careers yen हिपादो रेतः सिश्चन्ति पिता arafoaare भाणो बे पिता भाणो मातरिश्वा प्राणो रेतो taafaequf ect प्रदाधा इति रेतो वा अच्छिद्र मतो द्ख्छिद्रः सम्भवद्धच्छिद्रोक्था कवयः शंसन्निति ये वा wa- चानास्ते कवय॑स इद. मच्छिद्र रेतः प्रजनयत्निलयेव are सोमो विश्वविन्नीथा निनेषद्‌ बृहस्पतिरुकघा- uefa शंसिषदिति ब्रह्म वे बहस्पतिः at सोमः स्तुतभ्रख्राणि anf चोकथामटानि च देवेन चेवेतद्‌ ब्रह्मणा प्रसृतो देवेन च चनेशोक्थानि शंसध्येती हवा भस्य aie. प्रसवस्येशाते यदिदं किञ्च तद्यदेताभ्या ममरसृतः करोलक्षतं aaa मकरिति वै निन्दन्ति aa मस्य छतं भवति नाख्या- क्रतं ad भवति य `एवं ae वागायुर्विभ्वायुरविंश्व मायुरित्याह प्राणो वा भायुः प्राणो रेतो बाग्योनि- योनिं तदुपसन्धाय रेतः सिञ्चति 'क इदं शंसिष्यति' स इदं शंसिष्यतील्याह प्रजापति कः' प्रजापतिः मजनयिष्यतीलयेव तदाह ॥ ६ ( ३८ ) ॥ 1 हितीमपञ्िका1 ४।६। ४१९ ` पूयत “पराख्तक्र्यो": इतवाद्याश्षलायनसृजोदाहरकेन होत्या अपो efam: ( ४२ष्षट० # ), त. fad अपं विधन्त - ““होकजपं जपति, श्वस्तस्िश्चति"- दति | Wry wean यो जपः, त मनु- सित्‌ । वेन प्रजोत्पादना्ं मादौ रेतः fan भवति ॥ । तभोशारणप्रकारविशे षं विधं — “surg जपत्युपांश्विव वै रेतसः सिक्ति;”- इति । Sewer भेव परदृश्यते, म तु शब्दः अयते, तादृश सुपां त्वम्‌ | शौकिके र तःसेचमेऽपि ators qm तथाविधल्वम्‌ ॥ ` .. ae som “stearate इत्येतस्मादाहावात्‌ पूर्वभावित्वं विधन्त — “qa sswrarerafa ; at कि शोच माष्टावाच्छस्तस्येवं तत्‌”-द्ति । श्रष्ववरान्नयतै येन start भितिमन्तेण, तस्मात्‌ भूर्वमावौ Claws: | तथा चाष्वलायनेगोदाहृतम्‌-- “जपित्वा safafewe शोंसावो भि्ुशैरा दूय" इति (ae ५. <. १.) । साहावादृष्ः यकि्धित्यत्छते, amt ` शस्तस्वेव सम्बन्धि भवेत्‌ ; अहावमन्वेख TATUM Bay | अतो HAT! शस्ना- म्तर्भावं निवारयितु पूरव कालौ नत्वम्‌ | | अथाहावे प्रकारविशेषं विधत -- “चराश्च चतुष्यद्यासेन अभ्याद्रयते ; तस्मात्यराश्चो भूत्वा चतुष्पादो ta: सिखन्ति"- ति । अस्मिन्‌ काले waa: "पराङ भवतिः शोतुरविशुखो भवति। तथा "चतुष्पदी" गौरिव हस्तौ भूमाकवखाप्य भरासीनो मवति ; aren wae सम्बोध्य भभिसुखो यथा भवति तथा Prat भोँसावो भितिमन्तेख श्रायते । . यस्ादाह्नानकाले इहो # ६९४ Yo “a” वत्ुषार्पाठी ZEA: | 8६० a एेतश्यत्राह्मणशम्‌ ॥ ऽष्वयुस्तस्याज्ञोकेऽपि 'वतुष्यादः' गवादयः “cere: सम्योगावखाययां परसख्यराभिसुखरदडहिता भूता ta: सिच्छन्ति ॥ | WTETATER मध्वथोखतुष्पास्व' परित्यज्य सम्यगुयानं विधन्तं -- ‘Gare हिपाद्‌ waft; तस्माच्रम्यश्चो भूत्वा हिपादो रेत॑ः सिञ्चन्ति" इति | ऊत्ेनोयानं wan; तथाविधो भूत्वा ta: सिश्चति । जयपितव्यो यो मन्स्तस्यादौ ““सु-मद्‌-पद्‌-वग- 2”-sf4 पश्चा्चराखि पठितव्यानि । तानि च पूवं मेवाच्चद- पद्धप्रशंसायां ( २८२ Yo ) विदितानि ॥ तेभ्य aE यो जपितव्यो मन्ः, तस्व प्रथमभाम AAT व्याचष्ट -- “faa मातरिभ्वेत्याह ;-- प्राणो वे पिता, प्राणो मातरिश्वा, प्राणो रलो, रेतस्तत्षिश्चति"-इति । तस्मिन्‌ मन्ते यजमानस्य ATH TH सम्पाद्यते, अतोऽव्र मातरिण्वा वायुः पिद्ल्वेन वद्धे | त मिमं पितैत्यादिकं मन्तं # wre ब्रूयात्‌ । प्राण रव लोके “पिताः; खुतात्पिठदेहात्‌ जग्मासम्भवात्‌ । वायुख प्राः; प्राणस्य वायुकायंल्ात्‌ । रेख प्राशः; प्राष- युक्नस्यैव रेतसो जननडहेतुत्वात्‌ | अतएवारख्छके समानायते ¢— “rer wa प्राशाद्रेतः शिखेत, yaa सम्भवेत्‌"- इति ४ । ‘aq तेन प्रथमभागपाठेन यजमानस्य पुनजंग्भायें रेतः सिक्तं भवति + दितौयमाग ar व्याचष्ट -- “च्छिद्र पदा sat दति;- रेतो वा ufeg मतो wfes: सम्भवति'-ष्ति। स वाबुरूपः * एष मन्तीऽन्यशाखौय इति भाश्रलायनेन प्रपद्य विहितः- “परिता arafenfear पदाषाद्च्छद्रोक्या कवयः शंसन्‌ । समी विश्रवित्रौधा निनेषद्‌ ayaa ङक्धामदानि शंसिषद्‌ aragfangfia मायुः क इदं थसिष्यति स दरदं शंसिष्यतौति"-इति do ४५. ९. १ । "पदाधाः'-'पदाघात्‌'--इति ब्राह्मखम्‌बयोः पाठौ | + ““समाब्ाखते' घ। ‡ To भा०३.३.२.५। ॥ दितीयपद्िक्ा। ५।६९॥ ४६१ पिता faexcfydt पदं mow रेतः (अधाः गर्भाशये arft- तवान्‌ । wile मच्छर" वसु श्त एव । अतो fe रेतसः पुमान्‌ अ च्छिद्र उत्पद्यते ॥ atin are व्याचष्ट -- ““अच्छिद्रोकथा कवयः शंस- fafa ;-- ये वा भनुचानास्ते ware इद मच््छिद्र रेतः प्रजन- afar तदाह"? ति । "कवयः पुरुषाः “afta शंसम्‌' fexciea सुक्थं mw शंसन्ति । wa कविब्देनानुचानाः षङ्गसदितवेदाध्यायिनः see ते वेद मच््छिद्र' ta: प्रजनयन्‌ खत्पादयन्तौति | waaa warty तदच््छिद्रोकयेति वाक्छम्‌ (आहः ब्रते ॥ AGMA मनुष्य व्वाचष्ट — “सोमो विश्बविन्रीथा firiag सतिरुक्थामदानि भंखिषदिति ;-- ब्रह्म वे वुस्पतिः, wa सोमः ; खुतशस्त्राणि नोधानि चोक्थामदानि च, ga diag AWE प्रसूतो देवेन च चत्रेयोक्थानि थंसति"-इति। थिश्ठवित्‌' waa: सोमो नौथानिः नेतव्यानि अनुषेयानि स्तोवथस्त्राखि ‘fatay नेतु fawn aaa, प्रयुक्वानित्यथंः । ` तथा दष्ट- सतिः उक्थामदानि" शस््ररूपाखि सन्तोषकार्ानि थं सिषत्‌' श्रंसितुः मिच्छति, शस्तवानित्यथः। ` भस्मन्‌ भागे हद्स्ति- सोमशनब्दाभ्यां ब्राह्मण्षत्रियजातिहयं दैवं विवक्षितम्‌, नौच- शब्देन उकूधामदशब्देन च स्तोतरशस्त्राखि विवक्ितानि । wa- एवेतद्ागपाठे सति दैवसम्बभ्धिना ब्राह्मणेन afaae च प्रेरितः wente शंसति । सोमहष्स्मत्योः स्वेकम॑प्रेरक तलप्रसिहिं o- afa— “रतोष वा असख सर्वस्य प्रसवस्येशाते यदिदं किच्च “fii asisafed. afafyefa, we सर्वस्य प्रसवो. यत्‌ BER ॥ एेतरेयब्राह्मशम्‌ ॥ प्रेरणं, तस्य सोमहश्य्यतो एव खामिनौ । व्यतिरेकसुखेनेतदरेव eeafa— “area मप्रसतः करोत्यज्लतं तदक्लत मकरिति वै निन्दन्ति”-द्ति। ‘aq’ तथा इयोः परेरकखमित्वे सति ‘ay अङ्गः Rava मप्रेरितः करोति, ‘aq अङ्क aad भेव भवति । लोकेऽपि खाम्यनुन्ना मन्तरेख यत्‌ त्रियते, तब (अहतम्‌ अकः wader कतवानिति जमा निन्दन्ति ॥ dead प्रथ॑सति- “aa मख्य ad भवति, नाख्यातं क्तं भवति, य एवं वेद” दति । ‘we’ वेदितुः ‘ad’ ada मेव ‘aed भवति, नतु way waned कतं भवति | | पञ्चमभाग मनूद्य व्याचष्ट -- वागायुविम्बायुविंश्व मायुरि- त्याह ः- प्राणो वा आयुः, प्राणो रेतो, वाग्योनिर्योनिन्तदुपसन्धाय ta: सिख्चति'"-इति। येयं ‘ara «foe, यदपि “arg” Mary, तदुभयम्‌, भस्त्विति te: | न areargcer fafa fag ‘frag: fra’ समस्तं शतसंवश्छरपरिमित मायुविव- चितम्‌ ; तस्मादिष्ब मायुः यजमानः प्राप्रोलित्यध्याहारः। त मिमं भागं aq wanes प्राण एव fared; “याव- दास्िव्करीर mel वसति तावदायुः" इ तिशुतेः | रेतसः reat qa भेवोदा्रतं ( ४९० vo ) वाक्शब्देन योनिर्पल्यते । तथा सति तङ्धागपाठैेन योनि सुपसन्धाय गभखान मभिखच्छ रेतः सिद्धति + as माग मनृद्य व्याचष्ट -- “क दरदं शंसिष्यति, सद्द -शंसिष्यतोत्याह ;-- प्रजापतिर्वै कः प्रजापतिः प्रजनयिष्यतौत्येबं -तदाष- इति । ‘a’ प्रजापतिः ‘<2 शस्तं “शं सिष्यतिः शंसित मिच्छति । भतः स एवेदं शंसिष्यति । त मिम. afer ॥ ferttaafeat | ५।७॥ SER भुयात्‌ | VA क-गण्देन प्रजापतेशक्षत्मात्‌ स॒ एव यजमान भुत्पादयिष्ति ‘af’ अनेनैव प्रकारेण तस्मन् वाक्यं ब्रूते ॥ & ॥ .. दति चौमश्षायच्चाचायं विरचिते माधवौये बेदायेप्रकाधे रेवरेयत्रा्मण स्य दितोयपश्चिकायां पञ्चमाध्याये षष्ठः खण्डः ue (as) ॥ ` ॥ अथ सप्तमः खण्डः ॥ . wea तष्णौंशंसं शंसति रेतस्तत्‌ सिक्त विकरोति fafaat wa sa faafaadty तष्णौशंसं शंस व्युपांश्िविव a रेतसः fafafat इव तष्णौशंसं शंसति तिर इव वै रेतांसि विक्रियन्ते षटषदं बुष्णौंथंसं - शंसति ufedt वे पुरषः षङ आत्मान मेव aq ufed axe’ विकरोति anit शंसं Weal पुरोंसचं शंसति रेतस्तदिक्लतं प्रजनयति विल्लतिर्वा भये ऽथ जातिश्चैः पुरोसचं शंसलयुचैरेवेनं | तत्‌ प्रजनयति हादशथपदां पुरोरुचं शंसति दादश वै मासाः संवत्घरः' संवत्सरः प्रजापतिः सो $ख Way प्रजनयिता स योऽस्य सर्व॑स्य प्रजनयिता स ud तद्मजया प्रशुभिः भरजनयति naa प्रजा- ४९४ ` ` ॥ शेतश्यब्राह्मशम्‌ ॥ ` यते प्रजया पशुभियं एवं वेद जातवेदस्यां पुरोरुचं शंसति जातेदोन्यङ्गां तदाह्यत्तुतौयसवन aa जातवेदस Wada मय कस्मात्‌ प्रातःसवने! जात- वेदस्यां vied शंसतीति प्राणो वै जातवेदाः स fe जातानां वेद यावतां वैस जातानां वेदं ते भवन्ति येषामु नवेद faa & स्युर्यो वा भाज्य भात्पंस्कतिं षेद तत्धुविदितम्‌ no ( ३< ) ॥ META पूर्वकालौनं जप सुश्मो्रकालौन' qatar विधत्ते -- “orga quitsid शं सति। रेतस्तस्सक्तं विकरोति ;- सिक्तिवां wa ऽथ faafe:’—-] | ) ॥ ‘ a ° ४ ४ १ ५ y fa q- a 4 4 A आरण भा०..` सारण गा० `'` आण Alo --- Bo Wo Ao मा० .-. ॥ अथ सङ्धेताचरसुचौ ॥ aa ys, । Td भारण्छर्विकम । , चशम्वि° ... ऋटम्विधानम्‌ सआ्धेयत्राह्मष्षम्‌। | Joo `` शुरादिः। . अहगानम्‌ । | प० `` परस्ेपदौ | उन्नगानम्‌ | | पार `` पारस्करस्व। शा० भा ... शावरं भाष्षम्‌ | ॥ ॥ wa परिचछरेदभूषौ ॥ [1 Qe ॥ पथ ठदतोयपसिका (ex) wa प्रथमाध्यायः ( निक्िदादिप्रकरजश्ेवः ) सथ प्रथमः खण्डः ( प्रगय्कनिरूपन्यम्‌ ) अथ ferta: खण्डः ( प्रखगथ्ख्प्रपं सनम्‌ ) अथ aaa: खण्डः ( ,, ) , . भय चतुर्थः खच्छः ( तत्रेवाच्चेपोन्लरे ) ` , भच ape: wae: ( चषट्रकादविधिः ) अथ वः HW: ( वषट क्राप्रंसा ) अथ WAN; GA: (AAMT: ) अथ Wen: Se: ( वषद्रकततु रवताध्षानम्‌ ) arcana || Ho ato -.- गेयगानम्‌ । | २ J भथ नवमः खण्डः ( प्रेषादौनां प्रसा) -- १९ भथ दशमः खण्डः ( निविदां खानानजि ) --- ३९ भथकादशः खण्डः ( निविद्मपदेशाः ) -“ ४२ ( १२) भथ दितौयाध्यायः ( तत्रैव माध्यन्दिनसवनोयानि ) xe भथ प्रथमः खण्डः ( माहावप्रतिगरौ ) भथ हितौयः खण्डः ( भनुुप्‌-प्रपंसा ) --- ५५ मथ HI: खण्डः ( + ) | a ४€ wa age: खण्डः ( मरत्वतोयगस्तविधिः ) ६४ अथ पञ्चमः खरः ( तच ane) ... ६७ भथ षष्ठः Gy; ( ata विचारादिकम्‌ ) .-. ७° अथ सप्तमः Bw: ( ततैव धायवाविधानादि ) ७ मथ भमः GW: (aaa प्रगाथाख्रर विध्यादि ) <2 भध नवमः SB; ( त च्छस्र याज्यो; प्रशंसा ) चट अथ दशमः खण्ड; ( निष्के वस्यशखरविधिः ) .-- ८३ भथेकादश्यः Ge: ( तस्यैव aia) ... eo भथ हादशः GW: ( aaa स्तोजियविष्यादि ) १०४ भथ aaNet: खच्छः ( , ) ... ११० (ta) भय ठतोयाध्यायः (aaa ठतौयसवनोयानि ) ११५ भथ प्रथमः खण्डः ( जगतोविष्टभोः कथा ) --. , अथ facta: खण्डः ( गायतोकथा ) ... ११८ भध ठतोयः खण्डः ( सवनतयकधा) .-- १२२ अथ चतुथः खण्डः ( छन्दोऽ्षरविचारः ) .-- १२५ अथ पञ्चमः खण्डः ( वेष्ठदेवानिमार्तयोः) १३० अघ षष्ट; खण्डः (und शस्तम्‌ ) .. १२५ f 2 | अथ सप्रमः खण्डः ( वेष्वदेवशस्म विध्यादि ) ... eve अथ अष्टमः खण्डः ( ततेव याञ्चादिकम्‌ ) - . १४६ अथ नवमः खण्डः ( सआम्निमारुतशस्मकथा ) १४८ £ भध दशमः खण्ड; ( तत्रैव देवङ्ष्टयादिकथा ) १५४ WHATS: (भआमििमारतशस्सनिरूपणम्‌) १५९ अथ इादशः खण्डः (तत्रेव जातवेदस्यादिविधिः) rez ¢ ५ भथ तयोदशः खण्डः ( ततैव ) --- १६६ ~ - भथ Seem: खण्डः (aaa यस्त्रयाज्चाप्र्॑सान्तम्‌) १७२ ( १४ ) wa चतुर्थाध्वायः ( चम्निष्टोमस्योपसंहारारम्भः ) १८१ .. नय प्रथमः खण्डः ( मम्िटटोमसख प्रशंसा) --- „+, r भय हितोयः खण्डः (दोलणोयेष्टपादिभिः सुतिः) १८५ : अध aay: खण्डः ( क्रत्वन्तरसाम्येम सुति; ) १८० : wa चतु्धः खण्डः ( स्तोमचतुषटयैः स्त॒तिः ) reo अथ पञ्चमः खण्डः ( नामनिर्च्चादिभिः सुतिः) 208 अथ षष्ठ; खण्ड; ( अआदित्यसाम्येन ware) २०७ १५ ) भ्रं पश्चमाध्यायः ( तस्य शेष उक्ष्यक्रतुख ) -. २१४ सघ प्रथमः खण्डः ( भम्बिष्टोमौयेटयः ) ... ,› अध दितोयः; खकः ( तजर. वज्येब्राद्म णविधिः ) are अथ ढतोयः खण्डः ( तव छ्टोहटविविंधानानि) २२४ भशं चतुथे; खण्डः ( इविरन्तराशि ) --- २१० | अथ पद्मः खण्डः ( उकच्यक्रतौ विशेषविधयः) २२६ र 1 अथ WS: खर; ( तदैव सूक्षविशैषविष्यादि ) २३९ ८. भे (श os aE EEE Cc ४ ] ॥ अश्र aquafqent i ( १६ ) अथ wean: ( षोडणिक्रतुरतिराज्रारग्धञ्च ) १४५ a अथ प्रथमः we: ( पोडशिशंसनादि ) «i, अथ दितोयः ww: ( पोडशिस्तोत्रादि ) ९५१ wa ठतोयः wey: ( विद्रणप्रकारः) ` २५४ < अथ चतुधः Sw: ( महानासो वणनम्‌ ) `` २५९ | अथ पञ्चमः खण्डः ( अतिरातक्रतो प्रधानानि) २६९ अथ षष्ठः; खकः ( रात्ििपयौयशस््ाणिं ) ``" २७० (co) wa दितीयाध्यायः ( अतिशन्रयेधोगवामयनारण्च; ) २५८ अथ प्रथमः que: ( भग्विनगस्सविर्धिः ) -- , अथ feat: खण्डः (साम्नेयकाण्डादिविभिः) २८४ : अथ ठतौयः खण्डः ( तटाभन्विभशस्प्र शसा ) २८६ सथ चतुथः खण्डः ( रेन्दप्रमाधादि विधयः ) २९१ अथ cea: we: ( तच्छ स्रवरिधानीयादि ) २८९ अथ ta; खण्डः ( गवा्यनदित्ीयाहः ) `. २०४ अथ सत्तमः खण्डः ( पठे हदद्रथन्तरयोरतागः ) १९१ अथ wea: खण्डः ( निष्ेवक्ष विभेव विधिः ) ११७ { १८ ) अथ ढतीयाध्यायः ( गवामयभसवध्रैषः ) ` ९२१ अध प्रधमः we: ( अभिषवे areerft) +; अध हितौयः + ( चश्चषडष्विधिः ) ˆ` २२४ अथ aaa: खण्डः ( गवामयमप्रणंसा, भादित्याना- , मयनाङ्किदिसामयनयो पाथक्यन्नापनादि ) ३२७ अथ चतुर्थः; खर; (way fagafrernfe ) १२ अथ पञ्चमः; खण्ड; ( खरसामाहानां विध्यादि ) २४० Cc a J भथ षष्ठः खण्डः ( Fees, इंसवत्या- स्ताश्छंसुक्तस्य च विधिव्याख्याने ) BBQ भथ सपतमः खण्डः ( दरोणं सने उपदेशाः ) eve भण wea: खण्डः ( विषुवतः प्रणंसाविचारौ ) ave ( १९ ) भथ चतुर्थाध्यायः ( अथ हादशाहयागदहयम्‌ ) «+: Rae सथ प्रथमः खण्डः ( भर्तद्वादगणाहइ्यागविष्यादि ) ,, wa facta: खण्डः ( व्युठद्ादशादहविध्यादि ) १९९ अथ ठतौयः ew: (यजनयाजनयोरधिकारो) १७२ , अथ चतुर्थः खण्डः ( दौच्ताकालपश्चादिविधिः ) १८१ भथ पञ्चमः खण्डः (व्यूठनामनिरवचनादि ) श्र WH षष्ठः खण्डः ( ware सुत्वच्यादि ) ५ (२० ) भथ पश्चमाध्यायः ( नवाहाना ara दितोयं च ) ४०० अय प्रथमः खण्डः ( प्रथम!डख देवतादि ) `. ,, अथ दितौयः खण्डः ( प्रथमाह मन्तलल्खगेषः ) ४०७ भथ gata: खण्डः ( दितोयाखय देवतादि ) ४११ ` भथ wae: खण्डः ( हितोयारमग्नलखखगेषः ) ४१९. WR: अंशः (ग्रहः) oe अग्मिरोमः अग्रिटोमसाम --- अग्रिटोमाहइः +: अगिद्ोचम्‌ + अद्धिरसामयनम्‌ अच्छावाकौया र." अयुतः अतिच्छन्दः °“ भतिराचः ( करतः ) अतिराचाहः + अत्यतिराचः °" अदाभ्यः (डः) अनवानम्‌ अनुखरः अगुबग्यः अनुमतिः qq aq : ००७ WITS कारः TIET अनुसरण TAT TH अन्तर्यामः (ग्रहः) aaa त्‌ eee | @ J ॥ मथ यान्निकशब्दसुची TST | शब्दः TBI ue २ | Sanqay: vee - ROR २०४२९३६ | THETA: vee ३४४ २४३ | अन्धोन्धायतनम्‌ १८९ ९०९ | अपिशषैरः # २६९ १८७,२१७ | भपिशवंराणि २६९ RR. | अभिचारः ` te ८४ | ५७ | भभिजित्‌ BUC VV, BIW, BVA १९ ४१७--४१९ WATT: . ११९,३२१,१२०,१३१,१९२ Res | अयातयामता ९८६६३९० tere | भर्वाकसहलम ` on २७९ ९०४,३१७,१११ | Tea .“ i १२० १९४ | अवरोहः ` ३१८,१५७ ase २ | अविष्ठतम्‌. ४४९ * १९० WERT: ०५९ vee १८७ ९७,७१,४.८,४२ १ अराचलारिथः (सीम) oe Rod ९२६ | भसामन्धः १०८ २२७ | Weal: २९७ १९२,१६२ | Tafa ९१९१ २२ | अहः ०० ABO, ३०५. १९८ | We Ufa: ree WAL RES १४०७ ose २१८ | WT ११९४०२-४०५ * | भाचान्ि * १०९ १२१ oo ४१५,४१७ | भआआभरिमाङवं ( wz) ९१,१९.११८४ अन्दः आप्रिमाङतम्‌ आप्रिमाइतौ + आग्रेयं ( काष्छम्‌ ) आआगभेयौ ( याज्या ) mae: ( TT: ) CRIA TANT MANAUS =“ 'आन्यावैचम्‌ -- आतिधे्टिः- ** आदित्यः ( ग्रः ) आदिल्यानामयनम्‌ भादिव्यारण्नम्‌ भदामल्िः =, भआषैवनोयः - आपूयमाखपचा, आपोदिष्टौयम्‌ आपोर्यामः (क्रतुः) आप्रियः vee आमिश्जविकः ++ आआमड़ौयवम्‌ , *“* Wate: .** आआरम्भखौयाहः आरोहः see आर्मवपदमानः मवं ( सूकरम्‌ ) WTAE wir: ( गडः ) एठा BLU, BUR rc १९९ १८४ १४७ 1-008 R,4 €°, १८४०४ ०३०४१९६ qo woe. ७ AVF ARR ११९ Rog RS, RUS ९ १३९१,४ १० ५०७» Bog 4 RR शब्द्‌ आशिनः ( zw: ) “fat ( काश्म्‌ ) भाजितं ( शखरम्‌ ) आहावः `,“ आहतः काद °" इन्द्रनिडवः ~° Say wer ख्कधानि + warm: ( क्रतुः ) Sq: (av: ) eae: ( ठचः ) CERIN, oe उच्चेलराम्‌ उत्तरपचः SA SCG eee SAMA > weqmiafe: खदति खद्रौधः SEIT ove खद्रीघनम. «ore उपद्रवः . ^" उपवसथम. . ^^" उपविमीकन. Ube २८४ ९८६ ४२.३४७ ९८७ {BR ११ २१०१३९१ ११२ . ६१९ १०७ 8 २१७१३९१ RV, AVE RW १९० क उपसदः , waa = - "ठा एः ( Te: ) STTWTH way ( काख्डम्‌ ) eta aay ॐ ०9 ऋक्‌ yy.) ऋतुः ( यहुः ) ऋतुयाजाः अभवः ane एकाकपाथम. **° एकविंशः ०० एकविं शाद; ०, fz: ( प्रः) fiz: (चः) Qe: ( ware: ) रिष््रवायवः ( गडः ) ‘Rega: (ww, ) fx ( ater) Gx" ( ana) Mga: ( गहः ) रैन्द्रावद्व्यम “*“ शेरावेग्णवम + [ ८ ] ` Wer ७९१ १७.३७१ २९९ ॥ ९ ॥ ६९१ REY, BAU, BLS, BRR aoe R € हे ०० १०९ | २४४ ००४ १३४ oe ARR LEB, ARV RVR oe g श्‌ | 8 ५०५ ४ ‘ ४ ९९१ one ४ ०. । ह REY ee 2४ R ' R २४१ ** १४१ qe! ` शा णिनिः ^ poe आहारः । gon shay, ` ०० १९७. 88 करिष्यत्‌ * Yor काम्या (ऋक) any १७० way ० BUY, BRE St: 9०9 । । RRO 7ST: ००९ १९९ WAT: ove | RRR गवामयनम्‌ ` °" ver ०४.३१९ णाथा ese ००९ RoW AAA ०० ९०१ OZ, Bor araat ०० BRE, ARV, PVE, TSR गीर्बम. 1 ११ ब्टङपतिवतौ aoe 200 ९८९ गौः ( we: ) ०० RUG RRR गौरिवौतं (साम) १४ गीरिवौतं ( ama) ove च TUT: eee eee R, Re हतयाज्या ` ° ०९१ Que wafa शः ११७ ae og चतुधिश्याहइः ` ३०९,६०८,९१९.९१८,१११ शा * aes ०० . शर १९२, AVL AEE ००७ | 9 > eee nee १९ २४६ ११९११२९ २२१ २९१९ ove ave CERN BRN ४१२१४२९ ५ क्ष्ण sig yor ५ १९.१५ “ie ९०४ eet १५२ . (3. $ Rog द्‌ १२४ ose १०३ . OB ae: श्रा विवः ove ४२ विशः ००९ ove ३७० किषठत्‌ १०५ " ०७, Reo, BBE चिष््र्‌ र ०० FTO, FRO बेद्भम. ` ४९०,११९,४१४ atte: * *९ LER बः १८० efaty: * द दवम + ASE दक्िनौ see १०९ arearae: ( अन्नः ) ०० GRR दिवाकौरपम ` १९१,३१९,२१९१९४४ डौखण्ौयेिः "° ००५ ॥ ५), ETSI ११ „ ००५ ११ १३८३ दौचितः soe NOL, QRS FUER ००५ ००० QUE Gaqeut ०७० ese शेशे रवय नम्‌ coe ९२१९१ श्विकाः ` ० : GRE रवी ००० | 000 RRR द्यावाश्यिवौयम्‌ VA, VAR eqrarzfeatar "= . ९९ ZIWAGa: , ०९७ „ ७०७ = दादशकपालम्‌ "° ` see शिरे दादश्चरावः °. ००“ ` ९४ इादश्चाहः "= UAH, ROR, २८०४ १९ दितौयाइः - '** ० . ४६४ न्दः - प्रष्टा | WR: + TST दिदेत्रल्या * see -- श | Fae += ; Ree - ` | water: ०५० wee २६९१२७३. धामच्छत्‌ . ` Lae : २७ | Taya + ०» :: , १४६. Wan. - !* „११० eyes | TATA aba १८१,२९४ धाराग्रहाः ` ~` , ०७ - र पविम्‌ eee -* ५, ह ‘War ( ग्रहः) an । = २ | पश्यः oe ९९ । UYU: +: vase ३८६. मध्यम्‌ ९९४ | TUNA: ^" a १८९ नैमस्कारवती `". qee | क th व re HAUT: eee oe १ TS , १०९ भानेदम्‌ ` व २५२ WIAA tee & - १४३. farting, . .“ \ .^ 3 पावौवतः ( wy: ) na z fount fi ee gee | TEMA eg पनरपि चित्यः ` ` ,,, त eee acy, पावीरवी aes vies -१९९ निविदः. ३८,४०,२४० पिडमतौ — os ~ ४९ निविच्ानम्‌ ` °, ४९,७९१,४०९ | पिका १०९ १, , . १७० निविद्धानौयम. ८४,११३,५०८ | पिबवत्‌ ase ०१ Ber, Boy निष्कैवख्धम ` ` १ १९,१८४.१९१९,४०९८.४१८ पीतवल्यः, ww ०० > HQ नौचेखराम. °“ + aes ११२ | पनराप्यायनम * vege — १४८ afgar: ` २४ | पुरुषच्छन्द्‌ः fee ४५ २९८ MUTT --* ˆ " ३९२ | पररोरुक्‌ -"* "^ ::. ` १७ पूपः . "^ “* ` १७ पकरि oes , . ९९८ | प्ृस्तोवाशि |... ae . 9g quad: ' ७४,२११.१४२ | पृष्ठानि ( qa) Cg, 80, RES परस्साम eens ६९८ | TBI: ` ६१९२२ ७.९११.९१२.२६१ प्पररिंदटधाति ` `.“ Boo | पीच्रीयाः -- ° = ^ २४१ पिरिश्रवाः ^ ` "^ ` च दे प्र--११९,४०२,४०१,४०४.,४९१,४१०,४११ परिषा ` “" `" -. ९९ , WOT VLU VOL LTV BRE ~ .अ्दः प्रक्षतिः ase Ware: eee प्रिजातिमतौ ` भजापतियज्चः ° प्रतिगरंखम्‌ `." ~ प्रतिगरा; ` ` °" ` अतिपत्‌ nfaay oe nfasramy `... प्रतिहिवतमा °." ` प्रसिहारः ` °. भरव्यवरोडखम +: प्रत्यवरोहम्‌ ee प्रथमपर्चः =“ Waar: ००9 भमंडिष्टौयम ..**. Way’: ~ ०१ प्रावः ९० चुत; ee प्राजापत्यः ( पशः ) प्राजापत्या . ""* प्रात्ररुवाकः प्रातस्सत्रनग्‌हाः प्रातस्खवनम as Oe प्रावश्यैयाहः ++ nrawtafe: eee LY प्र WT: | een ` Vr ००० १८६४,१८७ He ७1.७२ Ses (१५; me ९७५ १७५ a ५२ ˆ ६७०७१, १८१०४ १११५ १८.४२१ oe Gig १९३ ` “^ . ११३ * = . शण्द ee {cd vee ९१५ ~ ११९ ५ , ४० ०, , ३१८ i. - 1, १०८ २ oo त ave ९७१ ३४४ eee ९ ० , RRR ०० ३१०,१३२ १८८,२०५,९११ Jatt | RE .। माध्यन्दिनिपमानः oe शब्दः ` पृष्ठा बलि्ठतमा + aa २११ बखिषडरणम्‌ ive oe १८७ बलीयसी अ tae २१ | बडिष्यवमानः «- ० , ६०३६ बाईतम्‌ “` BULBS, axe ` बृहत्‌ soe १२.३४२, १९१९९६९ बृषद्िवम्‌ - aya ब्रह्मसामं : न ०० ` . ९४३ ब्राह्मशस्पत्यः + see ot eu ब्रान्मखस्पत्या ‹. wee , ९०० FLARE NTE: ००० १७०, RCO भासम्‌ woe । -००* : ९४३ महत्‌ “Se " , १२३२१२६५ मत्यः ove te २७२ मध्यमा gee द SANA मन्यौ ( गडः ) ०“ £1 | wai “eee ००७ । ९१० मरुत्वतौयः ( डः) ` ० श मरुत्वतौयः ( प्रगाधः) ˆ= , प्ड मरत्वतौयं (MAT) ९११६९, १८४१४०९.४१७ wea ( सूक्तम.) ` =. ४०२ मादिवाकौर्श्वम one १५३ AMAT: ` *" ०० , २९१ महाव्रताहः ˆ . ` ११४,३१८,१३॥ afeat ००५ ove ed १९१६२ RS: षडा माष्वन्दिनिसवनयडाः ^“ ४ माध्वन्दिनसवनम्‌ ५५, १२४ भारतम ^~ "~ १९१,४११ are: ( TW: ) ० Ree भैष्कारः eee eee Ray सेचावर्वः (a: ) "° २४. Warrew, (we: ) °“ ` % waraea: ( प्रगाथः) ` *' REY uumaq;, ` ०० १९४ यन्नगाधा vee २०४ दन्नायश्नौवम. ००१ coe RUSS arat ००१ wee १७० योनिः roe १०७११९२ TiC CUM see , ace OR, OR CEMA © ATR, QBR, QE TREE TATA, °" ००० Rev qq ००१ ° BR wat oo. ४२७ दाका ( क्‌) * १९८ दाचिपर्यायाः °" ०० १९१.२७१ Tala ee YoR Yoh Foe रिकः ** : xe STH, ,, ५०७ त ४०२ वतम । १ १४,९४२,१९७ wet 5 os oP दोरकम्‌. ,,* a, -eNeE RE: TSI Way ४ “ ` १४ aq: ve a ` ge ira ks °" us Rey वषटकारः . °“ - “= १२६ वषट्‌ कारगुमनलणम. . र र्दे. बसिहयन्नः =, tee १८९ वाजपेयः ( क्रतुः) . ०० GRR arent re ० ` ३२ वान्तम्‌. . ° ०० RR वामदेव्यम्‌. . = . = . ९९ वायव्यः °“ ००९ इष्य वायव्यः ( za: ) ००० २,४ वावाता ००9 acco श वादुहम. eve „ ०७७ १६४७४ faraway °^" ०“ ४४३ वितः as ० १८४,१८७ विवादः ‘es ००७ Ret विचित्‌ ^ ९१०,१११,६४२ विदुषत्‌ ^" WALA विष्वन्‌ १९९.११५.११९,१९१ हवखत्‌ =“ २९४. ४१४.४१८,४२१; ४२२,४२२,४२९,४२ ३ विहरखानि «.. २५५-२५८ विदडतम ५ +र woe २8 रट वेदौ - ,^ go ठधन्वत्‌ BWW, BU, BVO, BVO, Brg SUA BB, VBR, RCE ik a H हदा, : ~~ Servet ( पुक्रवः ) कदेव; { अदः 2: . - wewea: (ae) - aa8e (waa) Sue ( सूकरम्‌.) के्ानरौयं ( eq) |. want ( war) Pat ( area’) Fenre "4८. RISTIENTY: WA eee सन्ति dee AGT: AWAD : 9७9 शन्ञयान्धा aaife ( wren ) जह्लि. „^ शाक्षरम्‌( ese £ शर्धत ˆ we (a) > शूधैमवः Poe 8 Wrerentray: न्तमा * नतम्‌: "` Geaw : °" ` cP {~न ००9 ( र्ग ०० $. ककड; , F REG UREA haar’ RIE, R8N, WEE | ary re. { ९२, १८७,४ ११.४२० ८“ 4 7 ति = न ४६ क ° भ् ees, ॥ 1 ’ re 9 [ ११ 1 ¦ दः Wana ` Wet ~ Great { यहः) "` अहा 1 RR ae २ सव्षरदौ्षः ~.“ „० `: १४१ | सवित्सरसव्राखि ` oy. . १९० | त्सर Cave ) ee ; १७ GAR ‘eed ५ : ९४७ | खकः ^" ५4०: keg | शनिः ( TT) ९०१३८, ३८९ | रन्वि्तो्रम्‌ ` :." १८७ | Bren: ( प्रजापतिः ) कोका new कण्ु + Siem सम्वातम शमिति, ` १०८ ` सवनानि te | BRAT es साकमश्रम्‌ -ङ्ग्रिचित्यः ८... «~ are ९. £, स्मन्‌ SHAAMAL - ..* ८ -वामिषेन्धः- . es: जशारखतः ( श्वः) ` : at ROY, ACB | REQ QLB, 28x, Wo BqZQ ४ < <= eee ९ + ` ~ fog ० ecu | -सारखतः ( धः )` . ^. ४ eer! ‘wasitas- mie fig Roc'| श्ाविच; (हः } < ˆ [सकः ˆ: ^ £ सिमली. ces "fae - Be Mies | + 4 ८ = -- ig ow ८० “ . ` शद ^° 8 १४; 3 a me Lior ie ¢ odd ९. BRK Pe yf | Lae) ९९५२९९४ ooo acy, ~© 8 [ as ० vad so ०८१४९१० ० 2 ण्ड ०० ¢ श्र "१७४ | अन्दः RINT «+ सोमाभिषवः °.° खोपर्षंम्‌ सौर्यः sta ( कास्‌ ) Wants °." श्ाबन्ति : ^ „ ©0909 wife ( दाद) कोजियः +. भ्रोवियम्‌ nee कोनियाः (५९०) ¢ ई ` शहा ष्टः TERT ५० १९१ | खत्म: - ot = BUSES ००७ ३७१ | खरबतौ =-= (ˆ ; ५ ` `: NY se ११९ | श्लरसामानः RIO, RAG BRO, १४२. er १४४ | gitar ( भाः) ˆ “= ` : ge eee Que ५, 43 ६ १८३ | aud we “= Que "° २०४०२७६ | हइारियीजनः Cae) : == ` श es १८३ | fwedfa .** ९ Ree: * ०३१११ | feere: rer ow Bogert ose {ea Fr ase ane १९६ 7 १ oe 7 त । ह ॥ WAT STATS ॥ Yo We go de Yo qo qo de ११ श्‌ १२ १९ ४ १४. शि ` हर RO १२ छ ४९ ८ ee १६. ९ १४ ¢c ९८ ९ ` श्ट द्भ १९८ ८ १९९ ११ १४९ ५ १४९ ९ - १९९ ९५. १९९ १७ १९९ १9 १७४ Ae एदं Roz १५ ४०९ १९ ` २०७ FS २०८ श ate ¢ ९१९ ९२. ११४ देश ४२० १७ ४२९ ९ RRL १९ २९४ १७ 9४४. १९ ४८९ ४ 2९० RB २७१ ९२ OT ९१ ८ ८ - भेर्द ११ २९६. 48 REG Re भूयश. S| ३०४ 8 Rit AUK ˆ ` ३२५ ५ १४० १४ २४१. ए a'r १९ ९५९ १५ ९० १२ १०४ ३ ` $ te १५४५ ११ ३9४ ९४ ROL 1४ ace १४ 8८९ § axe १०९ te १६९ ११ ४३० १० । ferred ॥ : :,. Of BERT) act oak we _ ten as Cqarfertrardaty च्यीतिष्टोमेभ यो यजेत्‌ 1 स पूर्वं afar car देवभूमि बिनिशचयेत्‌ । ` `: दौक्तखीयां निर्वपेत्‌ सोऽपि पबौसंयाजसंखितिम्‌ ` छते प्रोचीमवंपिःथ संसारा वपनादेवः | ` इत्वा रौशोइतीः, कार्या दौला छष्याजिनाददिभिः। दोधतो faadgar भषेत्‌ नौश्व्रतादिभिः। wenie दौचितोऽत्र भित्वा द्रव्य. मानयेत्‌ | सोमं चमं खावख्याप्यं विवशेत्‌ सोर्मविक्रयौ | `. Waren Tanta स्वादु, ब्दज्नोययात्‌ं क्रग्रषो पदम्‌ | आत्वा सोमं रये सिप्रा west सम्मानयेत्‌ । ` आातिच्यां निर्व॑पेत्‌ ata ares मुपसादयेत्‌ । . भातिष्वैधिरिडान्ता स्यात्‌, तानूतसु सवद्मति .। . दौसा starancr भेति, प्रवर्म्मोपसदोः aff: । दिनत्रये तत्‌ छतं स्वात्‌, वेदिर्मध्य दिनैः wag: - वटतिं्त्यददीर्देषा प्रात्‌ पूर्वतः कता ॥ .. ` 1 [ ४& ] प्रातः प्रषस्यं सुदास्य,- ware wate 4 ` कटे इं eferira, ह विनं च मणूपम्‌ 1 । -ध्चाखदृस्तस्य मध्ये निखातौङ्ुम्बरौ मिता | . दलि शत्यानोऽध ताद THATCH खनेत्‌ | विधाय फषललकाभ्यां तान -कुर्याग्डष्ा खरम्‌ | निर्वपैदिष्णागानम्नौष्येम्पेयं-पए माचरेत्‌ | ्रयुज्याचितुपप्वाणि दभवत्‌ सवं माचरेत्‌ | अज्य भासादिते वेद्या मन्ते qd घम्‌ येत्‌ | युपस्योच्छयणादुड UAT dy’ ततः | audarts gach सो नं अाकादि TERT | इ विदाने errefarat vewlareenntach: 7 प्रयुष्लयावे सोमपाजाणि aera खादिषु t- > uray खापिति ma पिषः नितः gers. =$ | IT भ्रातरलवाकाणं म॒ पाक मादरात्‌ 9: -? ary ५५ वसतीव्यैपां art rete: स्याद्‌ SAL, ` Sate. wana Far च महार्िष्रवं माचरेत्‌ 7 sug अन्तर्यामं च yar fia त area. ; : ` अथैन््रवायवं प्रातरेगुहोला सादयेत्‌ att: , यो मिजाग्रणस्त" तु Ataf पर्या प्रदम्‌ +. wa: शतो feats, ऋतो wat तु Mahe ry weTarraw स्टद्नात्यतिग्राद्ञामिषान्‌ Fey STAT WAY ग्राद्यः TAATHT ETT: t ; पूग द्रौयकलप्ो ऽपरखाध्वनोदकः। Ty! ते भदिष्ठवमानाग्र पवर्त प्रद ते]. , ` 2 Yad ५५ ॥ “= । ay [ १ | ग्डङोलाण्विन मामेयं पथोः कुर्या दपालतिम्‌ | सवनोयप्रोडारेबरित्वा WATT | इत्वा WV, इयोर्मेषावरणाश्विनयो हेती । शक्रमन्बाा दिकान्‌ yar चमसानपि शुदति | संरच्छनग्रहेन्द्रानसोमप्रतिगरां स्ततः | ान्धस्तोवेभ्य eg fe प्रातस्सवनसंखितिः ॥ माध्यण्दिमे तु सवने पुरोडाशः पोभवेत्‌ । Uw मङ्त्वतोयः स्यात्‌ पवमानेन safer: | दधिचर्मे इते carq दल्िथास्तं यथायथम्‌ | मरुत्वतोयांस्ताम्‌ इत्वा ASST समाप्यते ॥ ARAMA आआदित्वग्रह ATA | unite सुवौताध पश्वङ्क; प्रचरत्ययम्‌ | साविवर्बैग्रवदेवादख्यो THY, सोम्यचरस्तथा | पानोवतग्रहादूडं' यज्रायज्नौवसंस्तवः। MAAN स्याद्‌ गडद्ोयादारियोजनम्‌ | समाप्ते WAR पश्चात्‌ Farrar ततः | कृयादुदयनैणि मनुबस्ध्यां यजेत गाम्‌ | देविका निर्वपेद्‌ देवसुवासापि यज्व । ware वेदि area मिद्दानिरटोमसं fata: wv” ^ न्क = न 6 ( 1 é 4 - — a > न्ना 4 ras 7 fn \ =" =. स~ naa = , rs -? = tte ied ra ~ प é ५ ॥ ४ त च oe. er. o bad = 7° vo = 2 = we oy = oo Soy हि ^) | १ र ad # 1 me} he REN TAM च ~ ne Mae ए र . é Gets 2 , + ^ अ - AS 4. + eg eh = ‘i ^ + ae [भि 1 कः 4 4 . * > ne) rn oT! ao s eer ष [ र we > ew == Pod ww ग = ~ ~ , [a * oN =, ॥ हि ` 2 ae = ae १ vo om ev ~ orem ae: ae > Baad “> i धि ॥ ५ 3 : ° i 1 ४ ८ = - ट = < ~= . ॥ 1 ५ - क 1 ॥ 1) 1 , ^ # wv ६ od 2 ~~ rs ~ ह ^ १. ५ a 4 € मीं = ~ + ~ - - 1 , = * | t ; ॥ 6 e . ४ ‘ = ।# 1 . (+ * a «7 ग भ क भ 4. ~ श 6 9 त= ~~ a - ~> र -. = छ 1 eae -- + ee [द 1 न = ea . नद म e by Per % J ४ ध ^ + 7 oe g क ~ ‘ye oa * a - क 1 ¢ + + ~ ~ ~ = ८ ~ "+ ४ ut +® ॥ : a a 5 ‘ ‘ Fy = & श ल # ~ ७. भ e oe = om ~ | a ry a7 fd = =~? + = . ४ a; 1 ५८५ ५ we च if 9 ¢ * < * ^ ५“ ~ ~ ० [२1 oP Coad Phy प me = न ~ ~ ब » ; ~ = र ~~ क ॥ 1 == oy न me 4, 2 ८ SU oe ॥ प ५ ॥.;अ ९ or a OEY Ce # ` न [कि) ~ ~ > e ~ fe = = = ~ -# श्य ~+ 3३ ^~ ११ ष = = ~ = # J a a ee Pn ae 9 » ह ५ a . . Z o ४ ॐ — e wer - —™ 1 a ae erg “soeapecig ee ~ = =e . = - Uwe sae i 2 हः out ५. ~ न= . [िि। पि 4 . 7 ~= , = = ४ eee = = we od र ५ ~ ~ * ~ न ^“ ह ,. .~ च “* ५ ^ˆ.*. o- 8 .-* . ~+ 1 =~ {61 om = aoe =. . aor fe ~ ५ क . प ५ «a + aan 7 9 ५० = ‘ew 6H Y . ~ * = * ^ [९ Foe i ¥ we. = ~ क + =+ ~ * ७ ह `न ae: ^ 3 . ५ “^ & 9 „~= ^^ ¢$ .~= भ et ae ee कैः ज ewe SO eee, च ५ — = # oe श - ~ ~ ~ ~ न= = ५ —~s भ च = = ee = 8 7 r [1 ५ eo" , + * Ay eso ieee ध * , = 9 = - >~ eb: e प 1 + । 9 १ | = = -_ प a ee ब * = a ee | ‘ + = ] 9. ५ monly ^ क्र, . ° कृ > be eee „~ a “on e mm + | ५ = = ~ --# ल = == == ० ~ 9, 8 sae é = न » “6° - he > 9 ५“ ज = “~ = ~ a ~ ~ > ~ ~+ “4 । ~ “नल “Hoe ~ ॥ ~ + ^ - $ ^ + > . oe ध क gic)? pee ^ ~ + >` ज # ५० oe a १, क ~ ५ *? “ns ““ @ ॐ [षे ~ ^ ०9 ४ “म ` 9 ४ * 9 ^ त ee ॥ = + न ६ - = 2 ४ ve १७. + ० a + ड = + बम ^ Oo roe a ? ^ 4 yet > tat °. ~t se. 7 = “- om. न= 1, 1 ५ . 4 9 च क न्नव ar = . e नि c ie @ hal र च्छ ५4 नन्‌ . La 11 e ~ - a ४ - oom a ea aw क # ° ५ eee é ’ é [ es . ° ~ न e@ + a ५. कः “ : 4 = ॥ भ + 5 ¶, न ५ + खन्या @ ५ oe, | & = if [+ ' bod : - ॐ“ fs ५ र ~ ~+ १ ४ श ४ श a“ > ति Fi ; ~ = ¬+ e . » - - » és न . t १, टः £ , + , +~ 7 = ‘ ५ श ¢ s ५ < ५, 9 ~ Goes BO m 4 | । [0 णण „~ . . 4 छ > | a, = त ॥ ४ A ’ ५ + | , * ४ ॥ क oe 3 ९ et अव सवक्रतुप्रधानमूतो न्योतिष्टोमः ससंख्य इति याच्रिक- प्रखिदिः। संखा विचेत्यनर्थान्तदम्‌ | ततैकस्पैव श्योतिष्टोमख्व सपर विधत्वात्‌ म्निष्टामः, भत्वम्नि्टोमः उकष्यः, wed, मति- राव्रः, वाजपेयः, watataafa aa नामानि सम््न्रानि। तव॒ यजच्रायश्नौयाखेनाम्निष्टोमसाखा यत्र समातिः, स wet ऽमिष्टोमः। स एवात्वनिष्टोमादीनां wat मादश्रूपो ऽतो याज्चिकैः प्रह्नतियाग aqua स खख्वतरेतरेयके भादितचतुः- ष्ठर्डाधिक च तु शाध्वाये विंद्ितः} ततः पश्चदथाध्वायान्तोपा- न्तयोः Beare fatter उक्ताः । ततः बषोडशाध्यायो- WII: Bey पोडशिसंखस्य तस्य विररेषविध्योऽभिहिताः | तत ख सप्तदथाध्वायौीय पञ्चमसखण्डान्त मतिरातविधय उप- दिष्टाः। णवं साहेनाष्वायषोडशशन चतुःसंखो श्योतिष्टोमः समालातः | [र एतश्चतुटय Faas गवामयनम्‌, सङ्कर सामयनम्‌, भादि- त्वा नामयनं चेति त्रौखि सत्राखि प्रवर्तन्त इति तानि तत oe सारदकाध्यायेनोक्षानि | तवापि गवामयनम्‌ प्रह्नतिः । ततः पश्चभिरध्यायं विधेयो दिविधोऽपि हादशाइस्तृनविंशा- ध्वायस्यादित Taree: | भस्म चाध्यायस्य चतुर्ध पञ्चिकान्छत्ेना- वैव दितीयो भागः समापितः ॥ [ ब | सथाम्नि्टोमौयानुषेया ना मिच्याश्यङ्कम दां कारिकोपनिबह' BETA: कमवर्णनं pre fea दुह्ह तदपोदाम्निटोामोय- कन्यां पौवापर्यपरिव्यक्षये सृचीत्वेन सङ्गहौत भिति शम्‌ । कलिकाता। "-सोमशभी चौसत्यत्रतशग्प्ी | सवत्‌ १९५२ | ( सम्पादकः ) oe * = a ce #- . ore क्क्ल नाः ~ =. क „न न= bd wr ~ $~ ^~ ~ र~ a on™, COUT ett . woe. i a -- a : 2 , ५ “ ea [हि + ~ +^ # ७* We == ry म r | «% te #* ०५ « ow é & a? a ~ a on ~ aaa a # र॑ = and) a क we eo- ~~ ~ द wo = --- -= = ~ ~~ + , | ^ £ + ४ ष = भ ¢ # = ४ = + = be oe. o Le i ^ + ८ = # “८ ५ 9 ® ~ » + च [के ती क नी ba cA - wwe ee - x So a ५ [^ ॥ eo cee Of न्न . ~ e कः ह र ; 4 प । = ^ न धि हत) har") § र“ १. ल = ^ [कि । ~ ह ¢ ^ + ५ ५४ भ्‌ ट ¢ = ८ भ ° aa a ४ 4 ५ Pa ial ar 7 ~ ^ ^ : peer Qo er a . ~ ar ¬ १ न ~ प ; न e € = + ॐ ति~ = ५ §* a? [] t (1 | # ५ spo $ * .^ Py yelos 8 ? a 4 [। ^ = # ९१ ४ @ + ६ oe = e ad 7 “aot e et 7 ad # ` * "न यनः oo 1? cr oe Ser we nae : : Sipe seed 1 vor ioe cise et AR ~ (eS ६००५१ = क्क ^ cS ^ = 3 ह we id ५, ~ 4 on - ~ किक । १२ हि a Pa न ~ ~ ® चण [ ° च खि = +, क ४ ॐ | ena = क ष ~ ~+ ह + - | . vd é 9 क्कि b v 9 yo क ॐ - * कीवी वि ध ति , gt ^ « or ~ न~ ° = -3 भ ~ ~ =+ ॥ भ 7 = me } = = ०~-~ ४ ~ ~ * 3 ° . } moe » थ च na , न“ १ toe = ० , be -xg = „क 7 eo - ~ Ty @46 oF ° > के, ” os . न न ~ १ „ ^~ a 2 8 1 ces धि = * ~ e ५ ॥ | a क ˆ ~ ~~~ न ~> = = v, a . s a ज t 4 त ra + , ॥॥ ई = कः ea Poet ta my, - - or ve on ~ च्छ » + ॥) e ¢ १ -- . ५ 1 ॥ + . se? bg ° ® ५ 6 e s ' a - ५ र e 4 . [श ॥ $ . नि ०० # ज ^ Cd ५ => & ~ १ = न # ° शः ° . ” “ (१ = - १ re ~~ = ~ eee + भ~ » ? ४ ~ ५ ‘ § ५ „ ^ ह ७ @ @ ५» = © ॐ ; ae श . ९ = a . = ~ = © > ध कज =» tore व tes र | । a 6 eee a - ~ . ॥ , ५ - = 6 # ५ = «7 ¢ § - 7 2 1 ८ क , ® छ 3 er oo 6 é १९ — < > ५ Py = e ~ ° भ ~ [ 1 1 r [क इ] ५ ee ~" न्थ ad शैः ' e _- 3 $ a gst ॥ ५ ® = = » + ॐ JF ae H ewe ® eee { eo*% 6 e ma ~ <= ९ ॥ [ ° -- (नन a —_— ~ eo + = श = श. को कनकः = = => ~ न * ‘) == ^ क , £ ’ ध (ध b > x | > ° 9, ४ = ४ 9 न 9 = ५ 1 = इ“ क = क # नि as = ~ 1 ~ ^ Pn dl ° oo चन्र ~क —_ चच * . ५ ॥ + ५ ~+ न~ - we 4 wf 11 = | ओ + †.~2 ई |, oud ¢ „ ॐ 9 ^ ५ = # ~ ^ ^ ^; 11 ve v ry क . ° § . ) 1 2 7 ~ on r [| + . न ०५ = = १ ~- ° . | १ 37 4 . > ° eo, ॐ ¢ ५ [शि ' 5 . = ~ ¢" = ९ == 4 6 ° 4 # ^ ~ om ” A i कः ~ + ® ~ es & . — * 9 ५ -* १ : e ~~ ~ | ४ + + ह # » 1 क + ’ र 7 + # (त ae ‘ , ' y ¢ - a da fi = id ॐ + [म # = = क ग्द # . 1) + = i # ¢ oF + १, ५ ऋ क $ ् ४ ५ ७ ! ५ ° ge rp 6 “6 ~ * * # = ~ x ^ ४ e ध Et ४ च , * 9 “~ o . ? ७ ४ # $ ॥ शनक ote # eh ५ २. vee [4 अथं ॥ रेतरेयव्राह्मणम्‌ ॥ ॥ अध देतौयपश्चिक a ( तच) ॥ प्रथमाध्यायस्य प्रथमः खण्डः ॥ [ ` .॥ ॐ ॥ योक वा एतयस्मउगं नव प्रातयंडा aya नवमिव हिष्यवमाने स्तुवते' स॒ते लोमे दशमं aeufa डङ्कार इतरासां दशमः सो सा सम्मा वायव्यं शंसति! तेन वायव्य उक्थवानैन्द्रवायवं शंसति तेनेन्द्रवायव उक्थवान्‌। मैवावर्यं शं सति' तेन मैजावस्ख उक्थवानाभ्विनं शंसति ' तेनाभ्िन उकयवानैन्द्रः शं सति तेन शुक्रामन्धिना उक्धवन्तौ ` वैश्वदेवं शंसति तेनाग्रयथ उक्थवान्त्षारखतं शंसति न सारतो ग्रहो ऽसि वाक्‌ तु ATE ये तके चवाचाग्रहा दन्ते ते ऽख सवे धस्तोक्या उकथिनो भवन्ति य एवं वेद॥ १॥ र ॥ रेतरेयब्राद्मणशम्‌ ॥ ॥ गणेशाय नमः ॥ aera निविदः सक्तं मच्छावाकस्य चोदनाम्‌ | यजमानपुनजैग्ख FAA साभिदेवतम्‌ ॥ दूय weaned निरूप्य प्रठगणस्तं॑निरूपयितु' प्रस्तोति - “ग्रहो कथं वा एतद्यत्‌ weed; नव प्रातग्रहा WHA, wafer बहिष्यवमाने सुवते, सुते स्तोमे दशमं warfa, feat इतरासां ena: सौ सा सम्प्रा" इति | प्रडगास्य ‘aq we मस्ति, तत्‌ qerat वै' रिनद्रवायवादिग्रहाणा Tae, तदौयदेवताप्रशंसारूप मिल्यर्थः, नवेत्यादिना ग्रहसम्बन्ध एव सखष्टौक्रियते । प्रातःसवने देन्द्रवायवमेवावरुणादयो # धाराग्रहा नवसञ्चाका † Wee ee ee 9 अगत्यामादय इति वक्तव्यम्‌ ; लान्यधा हि rey पूर्येत । अतणएव aT "तथ्या: सन्ततं खवन्या धारायाः येषा मन्र्यामादौनां रु वपर्य लानां यहम्‌ ( ९.९.१९.) - द्ादुम्म्‌, ततः “भन्त्यामादिः घर वपयैन्ान्‌ घारा्ान्‌'-दृष्यादि च ( २५. )। भापसलब्बी- sare —areran अनर्यामं wari, स्वीशातो गरहटानापु बात्‌*-इति (खौ ° १२.१३.५.)। quam ऊमिनौयन्यायमालायाम्‌ 'रेनद्रवायवादिग्रहेषुः-इति ( ४.४ १. ), तत्‌ खलु “वाम्‌ बा रेवाययययर्तेबावरुणः ग्रीव माज्रिगः"-इति ( To सं ६.४.९. ) दरवत हविष्या जुवादवाक्यानुगवम्‌ ; तथा भञ्धिनग्रस्य ढतौ्त्व मपि दिरेवत्ययष्येव बोध्यम्‌ | + apa सीमरस एभिरिति ग्रहाः, वेकङतादौनि पाचाखि; इड तुतानि समम दसपूरणान्येव विवदितानि। “गु इहदुनिधिगमशच"- ति ( पा० ३.१.५८.) करणे अप्‌ nag | ति च ग्रहा अग्रिरीमै चयस्िंशह्नयाकाः। तान्‌ परिगशयामः--उपांणरेकः ; अन्त्या मः, रेष्रषायवः, AMAT, भाविनः, क्रः, मन्यौ, wT, sae, धर बति मव घाराग्रहाः ; तच चैन्द्रवायवादयस्रथो Here: ; अय ऋतुग्रहा दादश; Taw, वचर दैवद्ेति यतुर्षिंशतिः प्रातःसखवनगृदाः ; यी aaa, माहैन्द्रबति ward माध्य न्दिनसवनमुषाः ; दिव्यः, साविष्रः, Sada, पावौवतः, ईारियीजगङति waa ठतौय- सेवया; ; TAMAR त॒ चत्वारोऽधिकाः- भरः, अदाभ्यः, दविगृहः, घो्शौ चैति सङ्लनया eating) एषु seater may घारागृहाः। SHAT भाषवनौषकलं ॥ दतोयपञ्चिका। १। १॥ ३ ` ayia बाध्यः #.। am बहिष्वमानाश्छ स्तोत्रे seat 'नवमिः' ara fit: we fia: 'सुवतेः.--““खपास्मे मायता-द्रसेक- aye: t; “efaaeren’—xfer हितौयः, “पवस्- दति waa: (Se We १. १. १- १.) । . एतेषु fag aly aque wa fran, ता wefacem aes wt शोभे बदिष्यवमानस्तोते eqrafa: “ea ofa wag: ‘ema परम्‌; आज्विनाख्य' ब्द ज्ञाति । यद्यप्याष्वयवयोः WaT CRT EAT: + साश्विनग्रहो धाराग्रेषु ठतीयत्वेनालातः, तथाप्वसो qa च्डहोतन्दः ; “भाग्विभो दशमो ग्डश्नते, ते कतोयं anfa’-xfa खुत्वन्तरवचनात्‌ § । तथा च ब्रहेषु दशमः सम्पन्नः | । wae इतरार्घाः वदिष्यवमानस्तोदगताना सथां fewer: enna ग्दुदखनः सोम मादाय बलमानडसलरििके होटचमसे नियामपाश्प्रसिख्ति। वतः वभमानः निगामयाः पविचं द्रीशकलशख्योपरि emafafaaa इते जसिति सेष्णवम्‌ । : ततः Sad खवन्या धारायाः सकाशात्‌ अन्तर्यामादौन्‌ प्र वग्‌इान्तान्‌ नब awry Vata एवते HUT SIA) Bo Whe ९.५.१७; ६.१; Wo Me १२. १२ 22—28, ५, Ref थै तंन धारागडहाः, ते ्द्रोशकलशात्‌ परिप्रवया weer ; wearer: aft छप” Ato १२. १८. ११। | “ae मध्ययं रदाय fm’ Fra मभिदुवय अथिवसुरिति यं हों nave ch आपण Ao १२. २१. MI . “चि ब्रेङतरपदादिलोपखच eefa’—xfs qo ९. १. ३४. वा° १। ‡ to Ho १.४.६१९ ; ६.४, १ । वाग Po 0,5 अट; शत त्रा ४.१.१.१.१८। § एष एव पाठी मौमांसाभावैयऽपि दृष्यते ( ae Go ४.४.१. ), खादेवचद्रा्वकारः लेव भाषणम्‌ > गुतिपाटसे वम्‌--““बदिष्यवमाभे सुत Wr गते" द्रति He He ९. 8,2). See Sat वयनं मनकाखं ( Fo से १.४. ९७) तवेकं जेनिनि- ग्बायमालौयाकिकर्य agred सायणेन ( ४. ४. ९ afte ) i | ' ॥ ख्पाष्प्रतिदठ प्रातः सवमङ्ररेषिति श्रवन्‌, न तु aay, उपांशीर्धारभ्रला भावादुशमलानुपपत्तरिति। ` 9 ॥ शितरेयत्राद्मशम्‌ | ग्नोयः # | तथा सति were स्लोजियाशां च agqraret अ्येति। तदिदं सो सा सम्भा'-ष्तिवाक्षेनोश्यते। उकारो निपातः wawara: सन्‌ सोलिङ्कगभ्यां aera सम्बध्यते | तथा सति साः च wee, सा च स्तोतियसङ्कव्छश्न' भवति | ‘war-vaw हितोयो मकारन्कान्दसः। तस्मिुपगते सति ‘oar तुच्येतयुक्षं भवति । wt सति यथा बदिष्यवमानस्व Qa ग्रहसम्बन्धः, तथा प्रउगशस्छस्यापि waa eva दत्यभिप्रायः ॥ अथ प्रडगशस्मे विद्यमानानां aaat मध्ये aaa’ az विधन्ते-- “वायव्य शंसति, तैन वायव्य उकधवाम्‌'"- षति | वाबु- देवता we wae सोऽयं वायव्ः' -- “वायवा याहि दत इत्यादिकः (सं ° १.२.१-३.) ; तं शंसेत्‌ | "तेन शं सनेन "वायव्यः" ग्रहः ड कषथवान्‌' शखवान्‌ भवति । waft aaa: एक्‌ ग्रो नास्ति, तथाप्येन्द्रवायवस् ग्रहस्य पूवंभागो वायव्य इत्युच्यते | सच प्रथमम्‌ “श्रा वायो भूष" इत्यनेन (Hoo er ev) केवलवायुदेवता- केन मन्तेख गद्यते, तेन वायव्यो भवति ; पात्‌ “इन्द्रवायू TH Bat.” षत्वननेन्द्रसदहितवायुदेवताकेन मन्दे ख (सं०१,२.४.) VU, सैमेन््रवायवोऽपि भवति । अत एव वायोर्हिंहशं मैत्निरौया # “Tea दति इडहृत्थ गति (१.३.१९. ) भाश्रलायनोक्षल्‌, Seer वह चानाम्‌? ङन्दोनानां तु “x9 इति इडिड्ारः"-दइति (©. ११. ९. ) areata याद्मः। सानां साप्तभक्ठिकत्वे पाश्भक्तिकलवं च स एवाद्या afm: ( शाग्डपर २.२.१८. १.)। इोपदिष्टो डिद्ारस, carat मित्रो मन््ाक्मक एव । स चानातन्डान्दीग्यं | तकह्ि-- “न्ते इ adie बडिष्यवमानेन Meare: सण can; Talay मासद्धपुले ह सप्तपविश्च हिखक्र.:-- ‘site मदाश्मों पिबामो देवो वड: प्रजापतिः -सनिताशऽत्र मिडारेहरदच्र" पते sw मिडा इराऽऽडइरोरम्‌-द्तिः- एवि १.१९२.४३५ ॥ ठतीययपसिक्षा | १।१॥ ¥ अधोयन्तं — “aafenra मध्यतो wwe feataa’—afa ( त° Wo 2.8.9.8, ) # । तव प्रथमभागरूपो Tae ग्रः, केवलेन वायच्धढचेन WHAT सम्पद्यते ॥ । feard aa fart— ““शैन्द्रवाववं शंसति, तेनेन््रवायव उंक्धवाम्‌”-इति | इन्द्रश्च age मिलिता + देवता यख ave सोऽयम्‌ रेन््रवायवः',--““इन्द्रवाय इमे सुताः” इत्यादिकः ( do १.२.४-१ ) ; त॑ शंसेत्‌ | तच्छंसनेनेन्द्रवायवप्रहस्मोत्तरभागः We वान्‌ भवति ॥ aad ae विधत्ते- ““मे्ावङशं शंसति, तेन मैवावर्ख उकथवाम्‌- इति । fant aqey मिलिता $ देवता यख्य aaa सोऽयं मेव्रावङ्खः',--““मितं इवे पूतदश्चम्‌"- इत्यादिकः ( do १, २, ७-€. ) । तं शंसतौत्वादिकं पूरवंवच्योज्धम्‌ | चतुये aa’ fart — “arfiat शंसति, तीनाण्जिन उक्ध- वाम्‌'-इति | what भिशिता § देवता यख aaa सोऽयम्‌ आश्विनः" ,- “मश्विना यख्वरौरिषः'- इत्यादिकः (सं ०१.२.१-२.)॥ wa aa विधन्त- “de शंसति, तेन शक्रामन्विना उक्यवन्तो- इति | इन्द्रो देवता यख चस्य सोऽयम्‌ “Tez,” — “oat याहि चिच्रभागो-इत्यादिक teas: ( do १. ३. ४-६. )। तेन शक्रग्रमयिग्रहयोरभयोः गख्रवस्वम्‌ ॥ ` षष्ठं ae fart— “ued शंसति, तेनाग्रयख खकधवाम्‌" -द्ति। “भोमासषंशोधुतः'” -शत्येषः ( सं° १. २. ॐ <, ) वेश्वदेवस्तुचः। तेनाग्रयशग्र हस्य यद्यपि cere’ मास्ति, तापि * “आ वावोः-"इनद्रवायु"-इतौमौ et एकशित्रगुबाके TUT ATA Tote ys ey - ty १९ §, ‘fafaan ai ई | रेतरेयब्राह्म णम्‌ ॥ विश्वेदेवदेवताक्रल्वात्‌ वेष्वदेवम्‌ः । एवं सव्र ॒ग्रङ्शस््रयोरेक टेवताकत्व' दव्यम्‌ ॥ सप्तमं aa fard— “arcad शंसति" इति । "चावकाः नः सरतो - इत्यादिकः ( सं ° १.२.१०-१३. ) सारखतस्तचः 6 नगु पूर्ववद त्रापि awe waa कुतो नोपन्धस्यते ? TaN: शद्ययाह-- “न सारखतो ग्र्ोऽस्ति"- इति । भाध्वयंवमन्वकाण्छे सारखतमन्वस्यापठिलताद्‌, ब्राह्मे विष्यभावाशच ब्रह्मभावः । तरि ग्रहोकयेऽस्िच्रस्य aca ठचस्य किमर्थं शंसन area मित्याशद्कयाह-- “वाक्‌ तु सरखतो, ये.तु Fa वाचा ग्रहा ग्मन्त, ते ऽस्य सवे शस्तोकथाः'- इति | सरखतो हि बाम्देवता. ग्रहाशशां च वाचा ग्श्ममाणत्वात्‌ सारख्रतत्वम्‌, तेन सर्वेऽपि गाः wena: पठितशस्त्रा भवन्ति ॥ | aca प्रशंसति । ““उद्थिनो wafer य एवं वेद-्ति। तस्य afeq: स्वं ae: werent भवन्ति, ग्रहदेवतास्ृष्च म्तोत्यथः-॥ १ ॥ इति ओोमतायणाचायं विरचिते माधवोये वेदाथेप्रकाशैे : शेतरेवव्राह्नणशस्य ठतौीयपस्िकायां प्रथमाध्याय we ~ 4 प्रथमः खण्डः ॥ en | re + Oe pal Oe ॥ व हितीयः खण्ड; ॥ भव्राद्यं वाएतेनावरुन्धे यद्ग मन्यान्या देवता प्रगे शस्यते ऽन्यदन्यदुक्‌थं usa क्रियते ऽन्यदन्य- ॥ ठलोयपश्िकषा। १।२॥ ॐ zuma avg भ्रियते य ua’ देतह वै यज- मानस्याध्याल्मतम मिवोकथं यत्‌ प्रउगं ' तश्छादेनेने- सद्पेच्यतम मिवेत्याहरेतेन दनं होता संस्करोतौति aaa’ शंसति weergaig: भाः प्रायो रेतो शतः पुरषस प्रथमं सम्भवतः सम्भवतीति यद्वायव्यं शंसति प्राण aaa तत्ंस्करोलन्द्रवायव' शंसति यत्र वाव प्राणस्तदपानो यदन्द्रवायव' शंसति भाणा- पानावेवाख; तत्संस्क रोति मेवावर्णं शं सति तख्मा- Seay: YET प्रथमं सम्भवतः सम्भवतीति यन्नैनावरुखं शं सति qatar aerate शंसति तस्मात्‌ कुमारं जातं संबदन्तं उप वै शुथ- | षते नि बे ष्यायतोति वदाश्विनं शंसति are मेवाख्य aed शंसति. तस्मात्‌ कुमारं ज्ञातं संवद्न्ते प्रतिधारयति वै dat अथो भिर sft यदैन्द्र' शंसति ad मेषाय तत्धंस्करोति! वैश्वदेवं शंसति तस्मात्‌ कुमारो जातः पश्येव प्रच- रति वैश्वदेवानि श्ङ्गानिं यदैश्वदेव' शंसलङ्गान्ये- ATS तत्संस्करोति MICAS शंसति! Tw कुमारं जातं जघन्या वामाविशति वाग्वि सरखती'यत्‌ सारण्वतं शंसति वाच tare ॒तत्संस्वरोल्येष a > ॥ रेतरेयत्राह्मखम्‌ | जातो जायते सर्वाभ्य एताभ्यो देवताभ्यः सर्वेभ्य उक्येभ्यः «Wares सर्वेभ्यः प्रउगेभ्यः Gam सवनेग्यो य एव" वेद यस्य ॒चैवंविदुष एत- $ \ च्छसन्ति॥ २॥ विहितं veane प्रशंसति-- “ware वा एतेनावङ्न्ध यत्‌ प्रग मन्धान्धा देवता प्रगे शस्ते ऽन्धदन्यदुक्धं प्रगे क्रियते-इ्ति। यदेतत्‌ meme’ wa मस्ति, तदेतदन्त योम्बस्वावरस्व साधनम्‌ । भवस्तेनात्रं॑प्राप्रोति। यस्मादस्मिन्‌ शस्ते YAR vata देवता शस्यते,-- प्रथमटढचे केवलो वायुः, दितोय्िचिन्द्रवायु, ठतोयस्िभ्िभ्रावरणावित्यादिदेवताभेदः ; यथैव देवता भिन्ते, तथेवास्मिम्‌ शस्त्रे “भन्धदन्धत्‌ उक्थं ,- “वायवायाहि - इन्द्र वायु "° इत्यादिकं परस्प्रविलशखं शसा क्रियते तख्मादोदनशाकसूपादि fee ey eT TTT a eT ATT दमनाय हेतुत्व amy ॥ वेदनं प्रशंसति-- “भन्धदन्धदस्यान्नाश्य wey भ्रियते य एवं वेद"-ष्ति | “्रन्धदन्धत्‌" परस्परविलक्षणं मधुराख््ादिरूपम्‌ | प्रकारान्तरेण wet प्रथंसति-- “एतद वै यजमानस्या- ध्यामतम भिवोकूथं यत्‌ प्रडगं ; तख्मारेनैनेतदुपेच्य तम भिवेत्ाह- रेतेन Ha होता संस्करोति इति | were aera मस्ति, एतदेव यजमानस्य “भध्यामतम मिव भमान शरोर मधिल्लत्य वर्तत॒ CITY, शरौरसम्बन्धौ त्यथः | YAMA यज- मानश्रोरनिष्पिडेतुत्वाभिधानात्‌ (१भा ०४७४०) ACTF, ॥ ठदंलौयपच्चिका । १।२॥ - & शट quae actos संस्कारत्यादतिशम्रेनेवाष्याभम्‌ ; यस्मादेष तस्मात्‌ 'दनेन' यजमानेन “एंतत्‌' wendy “डपेच्च तेम भिव अतिधयेनोप समौपे teehe म।दरलोय भित्यः। रतिः शवं afew wry: तेषां मय मनिपरा्ः,-- ‘ata’ renee ‘aw यजमान ares 9 Tat Sencha, varerecd युल्लम्‌ ॥ अथ प्रथमढवं विहित मन स्तोति- “ara भंसति:- ARYAN: प्राशः, प्राशो रेतो, रेतः Ferw प्रथमं. सम्भवतः खक्मवतौति ; यदायव् शंसति, प्राख Aare तत्‌ संस्करोति" इति । yatet षिधिर्वावन्वं भ॑सतौति( ४ ए. ) वाद्देनानृद्यते । धखादायम्बं ंसनोयं, तस्मादभिनज्रा एव माडः, -- wwe वामु- main वायुरेव प्राशः, रेतसः प्रा्ाधारकश्रोरनिष्ादकत्वा- BA: प्राः, ATW aged रेतः ‘aaa: खत्पद्यमानस् ‘gare eye away fasee प्रथमं खण्धवति। एव मभिश्ैरक्नलादायव्यस्युचैः समोचोनः । तच्छंसनेन होता यज- मानं are Ra eT हितों विधि area श्लौति- “Geared शंसति ;-- aa वाव प्राखड्दरधायो ; यदेन्दवायवं शंसति, त्राशापानकिवासख तत्‌ संख्रोतिं"- इति । उच्छासशूपः प्रावो wari, aa निश्वास- शपोऽपानीऽष्यस्ति ; Laas च प्राशापानखश्पौ; तस्मात्‌ तेन GUA प्राशापागयोः संस्कारः ॥ waita fafa waa सतौति-- “मेजावशव्य' शंसति; तस्मा- दाशः ` परव प्रथम" स्वतः शभ्षतोवि ; यग्डीतबिशयं ` # गदैव्वन्त चं ` + महवा ` १० ` ॥ एेतरेयब्राह्मखम्‌ ॥ शंसति, चन्तुरेवाख तत्‌ संस्करोति इति । ert “ag: मँजावरशः"- दति (Ho do aves.) । भिज्रावरुणसम्बदवस्व ग्रहस्य waging ठचोऽपि चश्चःखशूप एव । are अन्धस्मात्‌ यो व्रादौन्दरियात्‌ प्रथम मुत्पद्यते | भस्यार्धस्याममगम्ब- त्वादाइरभिन्ना vawq! एवंविध चक्ुःखरूपेण anaes ढचेन यजमानचच्ुषः संस्कारः ॥ चतुथे विधि मनुश्च स्तीति- “राश्विन शंसति ; तस्यात्‌ कुमारं जातं dager, उप वै wana नि वे ध्यायतोति ; यदा- fart शसति, ata Rave तत्‌ संस्करोति" इति । उत्पन्नं are मुख भेवे्माणा मादपिव्रादयः weet मेव माहइः,-- नानाविधं रपलालनेराहतो ACHAT मवलोकयति, THIET मख- erat ara’ ओोतु मिच्छति, नेरन्तर्येशावलोकनेन मा मेव ध्यायतौति | तदेतख्ितावरङ्णानुग्रषक्षतम्‌ । तस्मात्‌ ASIA RASA संस्कारः ॥ wed fafa war ` स्ताति- “ae थंसति ; तस्मात्‌ कुमार जातं संवदन्ते, प्रतिधारयति वे ara मथो fac fa ; यदैन्द्रं शंसति, da मेवास्य तत्‌ संस्करोति”-इति। टदोलायां शयानं वाण मवे परद्र मेव ary:,— भय भिदानों “ata: प्रतिधारयति' sara मादौ गल मुब्रमयति, ततः थिर उत्रमय- तौति। रतस्य व्यापारस्य वीर्यनिमिच्नल्वादिन्द्रस्य च वौयेप्रद- लवात्‌ तदोयदचेन शक्तेः संस्कारः ॥ we’ विधि मन्य स्तोति- “area शंसति ; तस्मात्‌ कुमारो जातः waa प्रचरति ; वैश्वदेवानि ङ्गानि ; seed शं सतयङ्गान्येवास्व तत्‌ संस्करोति-इति | eet वालः “Tae ॥ ठततौयपंञ्धिक्ा। १। २॥ ११. दर्थनखवखग्रौवोन्र मनादिक्रियाभ्यः THVT शमथः सन्‌ Tea पादाभ्यां चेतस्ततः प्रचरति ; इस्तादौग्धङ्गानि च॒ वडुदैवता- कानि ; तस्मात्‌ वैश्वदेवढचेनाङ्गसंस्कारः ॥ सप्तमं विधि ara स्तौति- “सारखखतं शंसति ; तस्मात्‌ कुमारं जातं जघन्धा वागाविशति ; वाग्धि सरखती, यत्‌ सार- खतं शंसति, वाच tare तत्‌ संस्करोति"-ष्ति। शस्तपाद- प्रचारावखाया AE व समारभते, अतो “जघन्धा वाक्‌ इल्‌- ते| वाचः सरखतौरूपल्वात्‌ तदौयदढचेन तस्वाः संस्कारः # ` बेदितार मगुष्टातारं च प्रशंखति- “aq वे जातो जायते सर्वाभ्ब एताभ्यो देवताभ्यः सर्वेभ्य ठकथेभ्यः सर्वेभ्यग्ड न्दोभ्यः सर्वेभ्यः प्रठगीभ्यः सर्वेभ्यः सवनेभ्यो य एवं वेद, aw चेवं विदुष एतच्च - सन्ति" इति। यः Pet यथोक्षप्रकारे वेद, एष एव पूर स्ममातुपितुभ्बा जातोऽपि पुनर्देवतादिभ्यो जातो भवति । यबो- ara विदुषो ‘aw यजमानस्व होता "एतत्‌" wen’ शंसति, सोऽपि यजमानो देवतादिभ्यः पनजोयते । देवता वायुाष्टयः | उक्थानि भान्यप्रडगादौनि। छन्दांसि गायक्रयादोनि । प्रदगानि -तदवयवास्जुाः । सवनानि athe प्रसिच्षानि | रतेभ्यः सर्वेभ्य Greate: ॥ २॥ दति सोमस्ायशाचावं विरचिते माधवौये बैदार्च॑प्रकाओे twice ठतौयपञ्धिकायां प्रथमाध्याये fetta खण्डः ॥ २ ॥ ११; .॥ शैतरेमब्राह्मकम्‌ ॥ ` PTT ST: खः; ॥ | प्राणानां वा urea थव्मडगं aa देवताः शंसति सप्र बे शौर्षन्‌ पराणाः Muze तद्माणान्‌ दधाति किं स यजमानस्य पापभद्र माद्वियेतेति ड GIy Ase होता ख्यादिलनेवेन' यथा कामयेत तथा Fale यं Wada पराशेनेनं alana’ वायव्य मख wai weed वा पटं षातीयाग्तेनेव तल्लुब्धं o mada तद्‌ व्ययति यं कामयेत प्रायापानाभ्या Aa तद्‌ व्य्॑यानीलैन्द्रवायव मख लुब्ध weed वा पदं वातयान्तेनैव तरलुग प्राणा- नाभ्या Ria ae again वं कामयेत wea व्यहवानौति मैणावर्श मद yas Tae वा पदं वातीयान्तेमेष तर्लुग्ध' aqeda तद्‌ agate’ a कामयेत ite व्य्ुयानौव्याभ्िन we Yat weer वा पद' वातीर्या्सेनेव aye श्रोचेेवेनं तद्‌ व्ययति यं कामयेत ' Aiea AMIE मस Yai शं सेवं वा पट्‌ वातौयात्‌ तेनेव तर्लुब्ध' dead aq व्ययति 'ं काम- येताङ्गरेनं Blais वैश्वदेव wa qed श॑से- * तं लुब्ध" क; एव मिह wie) amaufear) १) et tz Se at पदं वातीयात्तेनेव्र तर्लुग्ध मङ्गरेवेनं तद्‌ agafa यं कामथेत arta व्यद्यानौति सारखत मस्य लुग्धं qted वा पदं वातौयान्तेनेव तदलुश्ं वाचैवैनं तद्‌ agate य म॒ कामयेत सर्वैरेन AE: सर्वेबा्मना समद यानौत्वेतदेवास्य यथापवं खलु- ae शंसेर्यवेरबेनं तद्ग: Tara समरयति छव्ररङ्ग : सवेयाल्मना AAU य एवं Fey २॥ प्रकारान्तरे Tee प्रशं सति-- “प्राजानां वा शतदुक्धं येत्‌ wen, सप्र देवताः शंसति,-- खत त्रे wey are: tide aq mre दधाति" इति । भिरोगतसप्तचछिद्व्तिप्राशानां ूर्वोश्षसप्रतृचमतवायादिदेवतानां च MMS शस्य प्राय- कप्रल्म्‌, सेन यजघ्नानस् शिरचि प्राचार भवति ॥ अथ WHT wena सामथ्ये द्यति-- “जिं WHATS पाप्रभदर मादधियेतेति इ आह, योऽख होता खादित, Rat वथा कामयेत तथा Kaya) असः यजबानस्व "यः" होता श्यात्‌, च wer पाप्रभद्र' कि arfeae’ पाप मनि, फालं, we निरटफशं, aren wer fat सम्पादयितुं aad: १ इति परख; । जेव serie ‘Cait यजमानं प्रति चथा होता कामयेत, तत्रा कतु Ma TINT ॥ | तज ॒प्रथ्तुयप्रयुक्त मनिष्ठं दश्यति-- “a कामयेत qrean ऋदेयानोति, वायण्य wae ge weed at पदं Malay, Aha तस्लुर्धं प्रादेनेषेलं तद्‌ eaten’ इति । वं १४ “ ३ रेतरेयब्राद्मणम्‌ ॥ यजमान सुदिष्य रोता कामयेत | कथ मिति, वदुखते-“एनं यजमानं प्राणेन व्यर्दयानौ ति' तदियुक्षं करवाणोति। एवं कामय- मानो होता ‘wa’ यजमानस्य ` सम्बन्धिनं वायव्य" तुच “yar” ays’ यचा भवति तथा stay स्तम्भयेत्‌, न परेदित्यषेः । (लुभ विमोषने' इति धातुः (तु° २५) | व्यानोषप्रकार उच्यते-- एका ai वा तदौय Aa पदं वा तोयात्‌" स्तश्भयेत्‌, न asters: | तावता ‘aq तृचखरूपं qa” व्यामुढ भवति ; तथा सति प्राशशूपत्वेन पूर्वनिरूपितस्य वायोः क्रोधात्‌ “एनं. यजमानं प्राणेन वियोजयति ॥ दितौयतुचनिमित् afre’ दथंयति-- “a कामेत प्राणा- पानाभ्या At तद्‌ MAM ALATA मस्व Ya शंसेष्टच' वा पदं वातोयात्‌, तेनैव ager प्राण पानाभ्या aad तद्‌ व्बदेयति'- ति । पूर्ववत्‌ व्याख्येयम्‌ ॥ ततीयतवनिमित्न मनि दर्भयति- “at कामयेत चद्ुषेनं व्यदयानीति, मैत्रावरुण मस्य ya शं सेटच' वा पदं वातोयात्‌ सेनेव तर्लुग्ध' ayaa तद्‌ व्यैयतिः- इति । Gara व्याख्येयम्‌ ॥ चतुर्थतचप्रयुक्त॒ भनिष्ट' edafa— “य॑ कामयेत चोतेशेनं व्यद्यानोत्याश्डिन मस्य लुब्धं weed वा पदं . वातौयात्‌, तेनेव aga’ खो तेरेवैनं तद्‌ व्यरयति'-इति । पूर्ववत्‌ व्याख्येयम्‌ ॥ qqaaange मनिषट'. edafa— “य॑ कामयेत Tae व्यई्यानीलयन्द्र मस्य ya weed वा पद' वातोयात्‌, aan aeqar AAG तद्‌ व्यर्दय ति”- इति । पूववत्‌ व्याख्येयम्‌ a षष्तृचप्रयुक्त मनि दर्थयति-- “यं कामयेताङ्गेरनं व्ये यानीति, वैश्वदेव मस्य लुब्धं श॑सेटच' वा पदं वातोयात्‌, ॥ तृतोयपञ्चिका । १। १। १५ तेनेव weg मङ्करेवेनः तद्‌ ग्यदयति" इति । पूर्ववत्‌ व्याख्येयम्‌ || सप्त मत्चप्रयुह्ण॒मनिष्टः दशंयति- “वं कामयेत वाचनं meats, सारखत मस्य asd seed वा पदं वातौ- यात्‌, तेनेव तश्लुबधं' वाचेवेनं तद्‌ ब्यरेयतिः- इति । पूववत्‌ व्याख्येयम्‌ ॥ | भासय शस््रस्येटफलसामष्यं दशंयति- "य मु कामयेत सर्वेरेन ae: ater समयानौत्येतदैवास्व यथापूवं खञ- कतं शंसेत्‌,- सर्वेरेवैन तदङ्क; सर्वेणाममा समदेयति" इति | ूर्वोक्ञानि प्राणादोनि, सवाख्छक्ानि, सम्पूर्णो देहः, सवं भामा, तव्खदिकामो होता ‘wa यजमानस्य सम्बन्धि ‘aq’ एव wena "यथापूव गुरोः समोपे पारायशक्रमेख पठितं, तथेव ‘waa कस्वचिदवयवस्यान्धथात्वाभावादशतव, तथा at सम्पादितं war wea ततः काम्यमानखदधङिः सिध्यति ॥ वेदनं प्रशंसति - “aay: waren want य wi वेदति । eT ॥ २॥ दति योमन्वायशषाचार्यं विरचिते माधवोये वेदाथप्रकाथे रितरयव्राद्मणस्य ठतोयप्िकायां प्रथमाध्याये दतोयः SW ॥ २॥ १९ ॥ रेतर्य ब्राह्म शम्‌ ॥ # धै चतुर्धः खण्डः; ॥ AAG वाव IT मेव' शख ' माग्नेवीषु सामगा © स्तुवते वायग्यया होता प्रतिपद्यते ' कथ मस्यागनेय्यो squat भवन्तीत्यग्नेबां एताः. सर्वा- Va यदेता देवताः स यदम्निः प्रवानिव दहति! तदस वायव्यं रूपं तदद्य तेनानुशं स्यथ यद्‌ Fy faa क्त्वा evfa et वा इन्द्रवाय' तद खेन्द्रवायवं रूपं तदस्य तेनानुशंसल्यय awa इष्यति निच इष्यति aa daraqa ed तदस्य तेनानुशंसति स यर्दमिनर्धोरसंस्यथंसदस्य wet at तं वद्‌ चोरसंस्यथः we मिषक्ललयेवोपासते' ace भैचं पं तदस्य Amara aa दास्यां age’ दाभ्या मरणोभ्यां मन्यन्ति दौ वा अभ्िनौ। तदस्या शिनं qd age तेनानुशंसल्यय यदुचचर्घोष † सन- यन्‌ वबबा gatas दहति यश््माद्‌ भतानि faa तदयखेन्द्रः qt! age तेनानुशंसल्यथ यदेन मेकां सन्तं वहुधा विष्रन्ति तदख वैश्वदेवं ed ace तेनानुशं सत्यथ यर्स्फ़जंयन्‌ वाच मिव वदन्‌ दहति' तदस्य सारखतं et तदस्य तेनानुशंसल्येव सु * सामगाः" क। + "यदुचेर्धोषः' क। ॥ ठत्तोयपञ्िक्ा 1१।४॥ १ॐ शास्य वायव्ययेव प्रतिपदयमानसख्य aaa ठचेनैवेता- भिर्देवताभि% सखोतरियो squat भवति विश्वेभिः सोम्यं मध्वग्न इन्द्रश वायुना frat मिनस धाम- भिरिति. dsa2a सुक्थं शस्त्वा वैश्वदेव्या यजति ` यथाभागं तद देवताः भोशाति ॥ ४ ॥ भध स्तोत्रशसरयोः देवतावैलसख्यरूप aria सुलयापयति-- “तदादर्यथा वाव स्तोत्र Ft we माम्नेयीषु सामगा सुवते, वायव्यया छता प्रतिपद्यते, कथ मस्यामेव्योऽनु शस्ता भवन्तीतिः- इति | सामगानां यान्यान्यस्सोज्ाणि, ay ऋच Wee भामाताः > अग्न भा याहि" इत्यादिषु ( उरभरा १.१.४-०. ) सामगेराज्- स्तोत्रपाठात्‌ $ | डोता तु “वायवा याहि" इत्यनया (सं०१.२.१.) वायव्यया ASAT प्रारभते । भतो ऽनेन विलक्षशदेवताकेन THUG ऋचः कथ मनुशस्ता भवन्ति १ भनुकूलगंसनभावे “ga मनु शंसति"-इति (ate ब्रा०<. = १०. )§ शाखान्तर विरुध्येतेति भाक्तेपः ॥ wera दशंयति-- “saat एताः सर्वास्तन्वो यदेता देवताः”-इति। सपश तुचेषु ( १-१५०) या Tat वायादयो देवताः प्रतौयन्त, ताः सर्वा अमेरेव शरोरभताः ; भ्रतोऽग्नि- विषय भेव ata शलं सम्पद्यत दइति। Sanat wea: ऋचो ऽनुशस्ता wafer ॥ ` | | % ‹०वताभिः, क, ग, घ। † विश्वेभ्यः" ड। { Alo Alo %. B—g 5 ७.२); ११.२.३। $ १भा० ४५३ Yo ‘s’ दर्व्यम्‌ 2 ez ` ` ॥ शेतरियत्राद्मथम्‌ | we प्रथमतचप्रतिपादिताया वायुदेवतायाः खरूपं दथ - afa— “a यदग्निः परवानिव दहति, तदस्य वायव्यं ed, तदस्य तेनानुशंसति"-इति । ्रवानिवः प्रकरषवानिव सब्रधिकच्वालया (दहत्यम्निरिति यदस्वि, areata वायुसम्बन्धि रुपम्‌ ; वायुना ज्वालाधिक्योदयात्‌ । भतीऽस्य प्रउगशस््रस्य सम्बधिना तेन वायुरूपेणायं शाता तदमनिरूप मनुशं सति ॥ ` ` हितौयतुचप्रतिपादिताया इन्द्रवाबुदटेवतायाः सारूप्यं दश - afa— “भय ag tu मिव कल्ला दति, दौ वा इन्द्रवायू तदस्यै mart रूपं, तदस्य तेनानुशंसति?-षति। ख्वालाहय मिव कत्वा यदा दहति, तदा दिलसाम्यात्‌ तञ्ज्वालाइय faxarg- सम्बन्धि रूप' भवति | war पूर्ववत्‌ ॥ | तृतौयतुचे सारूप्यं eiafa— “wa aga ष्यति, नि च ष्यति, तदस्य भेजावरुणं ed, तदस्य तेनागुशं सति"- दति । उ्वलताऽग्नेरो चत्यम्‌ ‘ses’, wa नोचत्व'# “निष | तदुभयं भिज्रावरुशसम्बन्धि रूपम्‌ ;-- fad दृष्टवतो erate तत्वात्‌ तम्मिवरूपम्‌ ; वरुशसम्बन्धिनोना मपां नोचगामिलाव्‌ एतद्‌ वरुणस्य रूपम्‌ । तदोय ठढचेनाग्निरनुशस्तो भवति । ada युक्षन्तर माश -- “a यदज्निर्घोरसंखखमशंस्तदस्य aed रूपं, तं यद्‌ चोरं daa सन्त" मिवरक्षत्येवोपासते, तदस्य aa रूपं, तदस्य सैन लु्रंसति" दति । सोऽग्निः रबोरसंस्यथेः' उण्णसंस्पशंः इति यदस्ति, तदस्यानेवंरुणसम्बन्धि रूपम्‌ ; वरुशस्वोग्रत्वात्‌ । Dean सन्त' we मशक्य मपि त afer Marat: प्राणिनो ‘farne मित्रस्य कतिः कायं aware ऽवखान तेनेव ‘TAY * “उघालया अत्यन्तनीचल्' घ । ॥ दतोयपञ्चिका । १।४॥ १९ पासते" श्ोतपददधाराय welt vee एषं च व शिसमोपे ब्रता- पयन्तो afe saat ‘ay एतस्पेवनम्‌ ‘wey we: भिश्रसम्बभ्धि खूपम्‌ । ततीः खवाम्नं : सम्बख्धिना तेन मैजावदषद्पेषायं Far वटि मनुशंसति | aqaqa area दर्थ यति-- “अथ यदेनं wat बाडुभ्बां चाम्ना मरचोभ्यां मन्यन्ति, हो वा अश्विनौ, तदखाश्विनं रूपं तदस्य तैनानुथंसति"-इति । भण्डिनोर्दित्वादस्त येमारखिद्मेन च मन्वनम्‌ ‘wer’ अग्नं: आण्ठिनं रूपम्‌ | पश्चमतुचे सारूप्यं दशेयति- “अष agate स्लनयन्‌ waar उुबेजिव दति, यस्माद्‌ भूतानि विन्ते, तद्येन" शूप, तदस तेनाजुथंसति- इति । स्वरनयन्‌" ध्वनिं qeq । स एव्र ध्वनिः विभिबंकाररनुक्रियते। यत्‌ शह्यात्‌ ध्वनिसदहितादमे; पात्‌ . भूतानि प्राशिनी .“बिजन्तेः बिभ्यति, ay भयकारणं ष्वजिसद्छित eqs सङ्गासा्य॑मास्णोद्रनं कुतः गतुभय- fret इषम्‌ ॥ qaqa सारूप्यं दपं यति-- “wa ata मेकं wa वहुधा विषरन्ति, तदस्य वैश्वदेवं पं, तदस्य तेनानुअंसति"- इति | अनेरावनौम्रादिदखानेष भा्बोध्रादिधिच्छेयषु च बद्धा faye यदस्ति, तदिश्वेषां देवानां रूपम्‌ ; तेषा मपि ayer BRAT साकं दभ्रं ग्रति- “we यत्‌ aay बाच मिव वदन्‌ cyte, तदद्य सारखतं SU, तदश्छ तेनागुशंसति- इति | यथा जनो ara’ age, त॒थेवाभ्िः श्फूजेयति' ईषदिच्छिद्य विलच्चणोज्चारण मिव शब्द करोति | तदेतदागुच्चारणसटश' ष्वनिकरुषं सरसखत सम्बदङूपम्‌ ॥ 2१ ` ॥ शेतरेयब्राद्मखम्‌ ¶ ष्य मनेवायुादिदेवतानां च सारूप्यदारानुशंसन qoute संहरति-- “एव सु हास्य वायव्ययेव प्रतिपद्यमानस्य तुचेन तुचे- नैवेताभिर्देवतामि स्माजियो ऽनुश्स्तो भवति" श्ति। ‘wa मु हः अनेनेषोक्ञप्रकारेश “वायव। याहि” इत्येतया वायुदेवताकयेव्चा WH प्रारभमा णस्य होतुः तेनतेनोक्षतुचेनैव प्रतिपादिताभि्वायुा- दिभिः देवताभिरम्निसदथोभिः स्तोत्रियः स्तोज्सम्बन्धित॒ो “ora खा याहि" -इ्त्यादिकः (So Wo १,१.४-.) अाम्नेय्यो- ऽपि “अनुशस्तो भवतिः तस्यानुकल्ं यथा भवति तथा प्रठम- NG मनुषठितं मवति इत्यर्थः ॥ भथ wean विधत्ते- “विश्वेभिः सोम्यं मध्वग्न wee वायुना पिवा fewer धामभिरिति ( de १.१४.१०. ) वैश्वदेव सुक्थं शस्त्वा वैश्वदेव्या यजति, यथाभागं aga: प्रौणाति- afai wea: “विश्वेभिः सर्वेः देवैः सह, विशेषतः wee वायुना च स, तथा fawa "धामभिः" ead: सन्‌ “सोम्यं ay सोमसम्बश्धिनं मधुरं रसं पिव | विश्वभिरित्यादिका सेय खक्‌ aed, तया "यजति तां याज्यां पठेत्‌ # 1 कदा पठे. दिति, तदुच्यते--'वेष्वदेवं' वहदेवताकम्‌ “उक्थं we Wer नामकं शस्त्वा पथात्पठेत्‌ । तथा सति Maat मनतिक्रम्य स्वा देवतास्तपयति ॥ 8 a योमत्ायशाचायं विरचिते माधवोये वेदार्धप्रकाये शेतरेयब्राह्मणस्य ठतोयपश्चिकायां प्रथमाध्याये चतुर्थः खण्ड; ॥ ४॥ ` * MTG ग्रौ०६५.१०.१०। 'यान्यान्तानि अलखाखि'-इति च तचेव तदुशरम्‌ (५.१०.२१.)। ॥ ठकंतोयपञ्िका | १।५॥ २६ ॥ पध पञ्चमः खण्डः | Squid वा एतयद्‌ वषट्कारो वषट्‌ करोति! देवपाजेशेव तद्‌ देवतास्तर्पयल्धनुवषट्‌ करोति तद्य- धादो ऽ्वान्‌ वागावा पुनरभ्याकारं तप॑यन्त्येव मेबैतहेवताः पुनरभ्याकारं wafer यदलनुवषट्‌ करोतीमानेवाम्नौनुपासत इत्याइर्धिष्ण्यानय wei wife quia पूरवस्िन्‌ वषट्‌ दुरवन्तोति यदेव सोमस्याग्ने वीडोत्यनुवषट्‌ करोति तेन पिष््यान्‌ प्रीयात्यसंछिताम्त्सोमान्‌ भचयन्तौल्याषय॑षां नानु- वषट्‌ करोति कोनु सोमस्य खिष्टवङ्गाग इति यद्ाव सोमस्याग्ने वीौल्यलुवषट्‌ करोति तेनैव संखितान्त्ोमान्‌ भच्चयन्ति स उ एव सोमस खिष्टक्ङ्गागो वषट्‌ करोति ॥ ५॥ we wearer पठनोयं वषट्कारं विधन्ते-- “देवपावं वा एतद्यदइषट्‌ करोति, दैवपातेेव तद्‌ दैवतास्पेयति”-शति। “aaa” इति मन्धो वषट्कारः । स च देवपाव” देवानां पान साधनम्‌ ; तस्माद्‌ "वषट्‌ (करोति) कुर्यात्‌, वौषडित्येवं पठेत्‌# | तथा सति देवाना मुचितेनैव पानसाधनेन सर्वा दैवतास्तपयतौति। ततः BE पठनौय मनुवषट्कारं विधन्ते-- “भनुवषट्‌ करोति, WITS SMART गा वा ganar तपेयन्यव Raa e परणिन्‌ खख द्रव्यम्‌ ( २४ Joe Go )i QR ॥ रेतरेयत्राद्मशम्‌ ॥ ` देवताः पुनरभ्याकारं तपयन्ति यदगुवषट्‌ करोति"-इति | “सोमस्याने वोहि”-द्त्ययं मन्तोऽनुवषट्कारः%, तं पठेत्‌ | ‘ay तत्र लोके ‘wey किश्धिदिटं निदर्थन मस्ति; कथ मिति, ag श्यते-- यथा मनुष्याः खकोयामश्वान्वा खकौयान्‌ गाः वा धुम- ware’ पौनःपुन्येन ठणोदकादिभिरभिसुखोल्त्च ‘adafe’ कण्डयनेन प्रियशब्देन वा लालयिला यथेष्टघासं प्रयच्छन्ति एब भेवेतेन अगुवषटकषार ख ॒पुनःपुनर्देवता अभिमुखोल्लत्य यज- मानो हविषां तप्यति ॥ भरनुवषटकारप्रशं साथे चोद्य सुद्धावयति- “इमानेवाग्नी नुपासत carefree कस्मात्‌ yates quia पूर्वन वषट्‌ कुवैन्तोति १५-ति | सोममध्यवर्तिषु धिष्येयषु भाग्नीधा- दलयो ये विदिताः, तानम्नौन्‌ were: समौपे fewer ‘sured एव' सेवन्त एव केवलम्‌ :- न तु तेषु शुद्ति, नापि वषट्‌ कुवन्ति । 'पूवेस्मिगेव' उश्षरवेदिख्ितेऽग्नौ whem yea, तत्रैव वषट. gata) wad सति fran asta भरो तिनास्वि | कस्मादेवं वैषम्ये क्रियते १ इति चोश्यवादिन are: | atm दशेयति - “यदैव सोमस्थाग्न वोद्चोत्युवषद्‌ करोति तेन fray प्रो्ातिः-इति। डे अन्न ! इति aaa श्ाज्ि' सम्बोध्य “सोमस सोमरसं ‘aife’ पिब, इतिः अनेन wee डता अनुवषट्‌ करोति, इति यदस्ति, तेन ‘free wary होता तपयति । तस्मात्‌ न वैषम्यम्‌ ॥ | प्रकारान्तरेख wifag gawtaca सुद्धावयति- “wd-. खितान्सोमान्‌ भक्षयन्तोत्यार्ेवां नानुबषट. करोति, को नु * arena बौरौलयगुवषट्‌ कारः”-इति चाब्र°रौ १४.११.९ | १ना० ERTS Ze | ठतौयपञ्िका। १1 ६। RB daa fanaa इति"-इति। Sai दिदेवत्यग्रहाशा at ` Frat नागुवषट. करोति, ते feeaan: सोमाः ‘wef’ असमाप्ता; ; देवतार्धोमस्यासमासौ कथ afers: ‘ary दिदैव- त्यान्‌ भच्चयन्ति ! LAR चोद्य माहुः । दर्थपूमासादिषु सिष्ट- wary aa: पूर्वेषां हपिषां संस्कारो भवति, ततः सोमस्यापि संस्काराय को माम खिष्टछ्द्वागः? इति हितोयं चोद्यम्‌ । तत्रोच्तर माइ-- “aera Taare वौहोत्वगुपषट्‌ करोति, तेनेव संखिताग्ड्ोमान्‌ wafer, सख उ एव सोमस्य स्विटकद्धागो वषट. करोतिः-इति। मन्ते सोमस्येति आातिमाव gion अरनुवषट्‌ करोति इति यदैवास्ि, तैनेवागुषषद्काररडहिता दिदेवत्यादयः सवं सोमाः संखिताः' समाप्ताः; तस्मात्‌ संखितानेव डिदेवत्यान्‌ कलितो weafen) “त उ, स एव, यथोश्नोऽमुवषद्कार एव सोमस face: ; अतो ऽमुवषट करोति । owe सवस्य प्रयोजनमस्य सि्यथं मनुवषट. कु्यादित्थर्थः ॥ ५ ॥ दति ओोमन्लायणाचार्यविरचिते माधवोये वेदाधप्र काचे रितरेयत्राह्मणस्यं ठतोयपञश्िकायां प्रथमाध्याये पञ्चमः खच्छः ॥ ५ ॥ ॥ अथय षठः Ww: ॥ TS वा एष अदषट्कारो यं feared ध्यायेद्‌ बषटूकरिष्येस्तस्िग्नेव तं वश्च माश्यापयति षरिति as + रेतरेयत्राद्मणम्‌ ॥ ` वषट्‌ करोति! षड्‌ वा तव AAT तत्कल्पयलयतृन्‌ प्रतिष्टापयद्धयतृन्व प्रतितिष्ठत इदं सवं मनु प्रति- तिष्ठति यदिदं fay प्रतितिष्ठति य एवं वेद ' तद्‌ इ are हिरण्यदन्‌ बैद एतानि वा एतेन षट्‌ प्रति- छापयति' द्यौरन्तरिचच प्रतिष्ठितान्तरिक्चं पृथिव्यां! पथिव्यप्खापः wa सलं ब्रह्मणि ब्रह्म तपसौल्येता ua तद्मतिष्टाः भ्रतितिषटन्तीरिदं सवं मनु प्रति- तिष्ठति यदिदं fag प्रतितिष्ठति aud az दौषङछिति वषट्‌ करोत्यसौ वाव वाहतवः षत मेव तहतुष्वादधादयुतुषु प्रतिष्ठापयति यागिव वे देवेभ्यः करोति avefrare देवाः कुर्वन्ति ॥ ६ ॥ भथ वषट्कार माचित्यैव अभिचारप्रयोग उ्यते-- “वचा वा एष यदषट्कारो यं feng तं ध्यायेद्‌ वषट्‌करिष्यंस्तस्मिव्रेव वच्च माखापयति"-इति | वषट्‌ कारस्य वच्रूपत्वात्‌ तक्ताल- ध्यानेन हेष्ये AAG भवति x भथ “ate” Tae वषटकारस्य उत्तरभागं प्रयं सति-- षकछिति वषट. करोति, षड्‌ वा ऋतव ऋतूनेव तत्‌ AMAT प्रतिष्ठापयत्यृतृन्‌ वै प्रतितिष्ठत xe सवं मनु प्रतितिष्ठति यदिदं किञ्च-इति | षडित्यनेन मन्भागेन वखन्तादि-षडुतुसद्याया बुिख्धत्वात्‌ “ऋतुम्‌ aaa’ खसख्प्रयोजनसमथान्‌ करोति । तावता ऋतवो व्याकुलता मन्तरेण प्रतितिष्ठम्ति। तमरतिष्टाम्‌ “अनुः ॥ ङतोत्रपञ्िका । १ । ai ay खावरज्रङृमस्प' जगत्‌ सवेःखसखमागी प्रतिषि्त wai । बद्व प्रशंसति - “प्रतितिष्ठति ग्र णवं वेद”-इति ॥ a प्राम्राणिक्रपुदषवचनोदाद्रशेन हदृयति - “ae इ साह हिरण्छदन्‌ वेद एतानि वा पतीन बट प्रतिष्टापयति,- शरन्त- fra प्रतिठिता, safor vf, एथिनग्डप्डयाप्रः घथि, aa wufe, am तपसोत्ेता wa तत्‌ प्रतिष्ठाः प्रतितिष्ठन्तौरिदं सव ag प्रतितिष्ठति यदिदं कश्च; प्रतितिष्ठति य एवं षेद" इति । हिर्छमया दन्ता were “हिरण्यदम्‌', faze ae az ; ताहो af: "तदु ङः तदेष वचन माह a fat वच- aa? इति, तदुश्चते--एतानिः श्लोकादीनि ब्रन्माग्ानि षट. सथानानि % यानि सन्ति, तान्येव (एतेनः वषट्कार grat प्रतिष्टापवति । तत्र दलोकस्याधस्तादन्वर्िं, तस्मात्‌. अन्तरिते Sree आचितः । ` तथान्तरिण्तं एथिव्या माथितम्‌ । एथिवौ चाधोवर्तिनोष्वप्तु भावितः! श्रायः सत्य › ; जनेषु सत्यवादिषु aq यथाकालं हरटिसश्भवात्‌ । सत्य ¶्रह्मणि' वेदे प्रतिष्ठितम्‌ ; ten माचरणं सत्य मिति वेदेनैवावगमात्‌ | वेदः "तपसि वषट - कारमन्ागुष्टानरूपे प्रतिषितः ; वेदस्यागुष्ठानप्रतिपादना्थंत्वात्‌ | इतिः waa प्रकारेण (एताः' दुमलोकादय एव ‘aq’ तेन वषदट्‌कारेख यदा परस्परः प्रतिहिता भवन्ति, तदानीं प्रतिष्टा- “STEM: एथिव्याद्याः wtaa ufafeat: सतीः “भनुः पथाद्‌ “यदिष्टं किंञ्च अबदस्ति, तत्‌ सवे प्रतितिष्ठति । य एवं वेदिक, सच प्रतितिहति॥ # रध वषद्कारमन्रस्य पूर्वोक्तरभामावुभौ प्रशंसति-- “वौष- ` जवर बलूकिन्रा- प 3 Re ˆ ॥ रेवरेयत्राद्मणम्‌ ॥ ` किति वषट. करोत्यसौ वाव वाठ्ठतवः षुत भेव तदटतुष्वादधात्षु- तुष प्रतिष्ठापयति ; याहृगिव बै देवेभ्यः करोति, arefaara देवाः कुर्वन्तिः-इ्ति। मन्ते पूवभागो वीौ-शब्टो निपातलत्वाद्‌ “वौ गतिप्रजन °`"-इ्त्यादिषातुजल्वाहा ¶ गमनखभाव मादित्य मभिघनत्ते | तदेतदभिप्रेत्य “भसौ वाव a say वसन्तायाः ऋतवः सष्यावशाव्‌ “षट *- दत्यभिघोयते। तक्म्पाठेन एत मेव वौ-शब्टाभिधैय मादित्यं षट._-शब्दाभिेयेषु ऋतुष्वादधाति। न कैवल माधानमान्ं किन्तु तेषु ऋतुषु प्रतिष्ठापयति खैर्येखाव- सयापयति। एवं सत्यसौ होता Vaart aren Aa प्रयोजनं करोति aren भेव ufasred प्रयोजनम्‌ ‘way होते, तहरे यजमानाय देवाः कर्वन्ति ॥९॥ ति ग्रौमस्रायश्वाचायं विरचिते माधवोये बेदार्थप्रकाथे रितरेयत्राद्मणस्य ठतोयपश्चिकायां प्रथमाध्याये षष्ठः खण्डः ॥ ६ ॥ ॥ अथ सप्तमः खण्डः | रयो वै वषट॒कारा। वो धामश्छद्विक्षः स य मेवोचचैर्बलि वषट्‌ करोति स sera’ तं प्रहरति © ““वौश्षडिति बवट्‌कारः"-दति भार Wo १.५.१५। (ब्रडधप्रष्ययोषड वौषंडा- Wer मारः” दति ( पा० ८.२.९१. ) Hf † श्वौ गतिन्यापिप्रलनकान्त्रसनखादनेषु'-इति धा० पा० अदा० पर श्८। ॥ दतोयपश्िका । १।७॥ Ae feat waar ad यो ऽख. wee aie AREY AISA वषट्‌ क्ल्थो' ऽथ यः समः' सन्ततो ऽनिर्हाणश्चं ; स धामच्छत्‌ तं तं प्रजाञ्च पथव- खानृपति्ते तस्मात प्रजाकामेन पशुकामेन TA aa ऽथ येनैव षडछवराघ्रोति स रिक्तो from. त्रानं रिशक्ति यजमानं! पापौयान्वषट्क्तां भवतिं पापीयान्यश्चे वषट्‌ करोति carat Aarfat स॒ यजमानस्य wie माद्वियेतेति इस्माहयो sa We खादिल्यजेवेनं यथा कामयेत तथा कुर्याद्‌ यं कामयेत यथेवानौजानो ऽभृत्तयेबेजान स्यादिति यथैवास्य we ब्रयात्तथेवास्य वषट्‌ Fale eq aaa तत्करोति यं कामयेत पापोयान््खादि्य- GUC मख इच मुक्ता शनेस्तरां वषट्‌. कुर्याव्पापौ - ara aad तत्करोति ' यं कामयेत खेयान्व्छादिति' शनैस्तरा मख चच सुक्षोच्ै तरां वषट्‌ Falfwa एवैनं तच्छिया मादधाति सन्तत wat वषट्‌ क्लं सन्त्ये सन्धौयते प्रजया पशुभि्यं एवं बेद ॥ ७ ॥ अथ फलविेषाये वषट्कारस्यावान्तरमेदानाड-- “wat वै वषटकारा वचो धामच्छदिक्षः"“-इति । 'वखः'- षति प्रथमस्य TAA नामधेयम्‌, “MTs Tha दितीयख, “few - . ` शति ठतोयख | ४. ` `॥ पेतरेयब्राह्मणम्‌ ॥ ` तेषां मध्ये aye खरूप' द्यति-- “ay भेवोकेवेलि वषट. करोति, स वजः इति । “सः' होता य मेव मन्त Gee भवति तथा, बलि च यथा भवति तथा, वषट. करोति, “a मन्वरूपो वषट्कारो "वचः इत्यच्यते । WHET ध्वनेराधिक्य सुती, 'वलि-गब्दे ना्षरसारूप्यम्‌ ; तदुभययुक्षो वचः ४ तस्थ प्रयोमं विधन्ते-- ““तं-तं प्रहरति, frat arena वधं योऽस्य We: WA Was; Aa अ्रादढव्वता वषट छलत्यः"-इ्ति.। ‘ay oH यजमानसख “qa इन्तव्यो भवति, ‘aa स्ततवे' a way ‘fear’ चेषं gaa eee’ wwe ^ते-त' वधं प्रहरति" वधः शब्दो CATT वज्‌ ब्रूते । यदा-यदा सपेचितस्तदा-सदेति विवक्षया da मिति Sher यस्मात्‌ प्रहरणेतुवेज्‌ः, तस्मात्‌ “ay वजो “शराठव्यवताः यजमानेन वषट्कारर्पेश प्रयोक्षव्यः | Paria एव यजमानप्रयोगः .; दक्षिणया शतुः क्रीतत्वात्‌ ॥ wees: wed दर्थं यति-- “भथ यः समः सन्ततो sfarei- शचः, स घामच्छत्‌”- दति | य वषट्कारः ‘aay ूर्वोक्वलिः लादिदोषरहितो यथाधौतस्तबेवोचारितः, “सन्ततः याज्या सह ` विच्छेदरह्ितः, निःशेषेण ert परित्यागो यस्व wa, सा निहीणा ; तथाविधा काचिदटग्‌ याज्यारूपा यख वषट्‌कारस्य सोऽयं "निर्डाणशः, arene इत्यर्थः ; तदेलक्षण्यात्‌ अकिरा, सम्पृणंयाब्यापाठोपैत इत्यथैः । ated वषट्कारो wag ? दति, उच्यते--धाम adr, तत्र यथा ग्लांसिन प्रविशन्ति, तधा छादयति स Sarena’ । तस्व प्रयोगं विधन्तं-- “तंतं प्रजाखच पशवखानृपतिष्ठत, तस्मा प्रजाकाभेन पशकामेन वषट. कलत्यः”-दति । प्रजाभिः पभिश्च भन्वयाथं d-a fafa ॥ ठत्तीयपञ्चिक्ता । १. ७ ॥ २९ वोष्ठा ‘a वषट्कारं प्रजाश्च पवस सेवन्ते ; तस्मात्ताहक्षामेन घाम च्छ इवट्‌कारः प्रयोक्ञवब्यः ॥ .. । fire qed दथ यति-- “मथ aaa षरुवराप्नोति, ख रिक्ञःः- बति षटशब्दो वषट्‌ कार मभिघन्ते ; भोमसेनो भोम sfaataeaa व्यवहारात्‌ । भयेनेव ' उच्चारणेन "षकूवराभ्नोतिः वषट्‌कारावरोधं «Taw प्राप्रोति; areata fe वषट्‌ कार सङद्यभावः | “a: तथोच्चारितो वषट्‌ कारों ‘fom: weed; उश्ध्वनियोग्यस्न तदभावे शूज्यप्रायत्वात्‌ a मेतं for निन्दति- “रिणक्धामान' रिणक्ति यजमानं पापो. यान्‌ aware भवति, पापौयान्‌ यस्मै वषट. करोति ; तस्मात्‌ तखयाशात्रेय्रात्‌”-इति | रिक्ाख्यो वषट्‌ कारः प्रयुज्यमानः सन्‌ होतुरामानं ‘fivf’ रिक्लोकरोति, सख्चिष्ोनं दरिद्रं करोतोः we । तथा यजमान मपि ‘fra अतस्तेन वषटकर्ता होता ‘ada भवति" अत्यन्तनरकसाधनपापेन gent भवति । यसः यजमानाय . वषट. करोति, सोऽपि पापौयान्‌ भवति wag कारणात्‌ ‘ae’ frre वषट्कारख्व Tat नेयात्‌" न प्राप्नुयात्‌, इच्छा मपि न कुर्यात्‌, किमु तययोग मित्यधः | प्रो्तराभ्यां वषट्कारस्ये्टानिषटफलप्राभिसामथ्य ` दर्भयति-- “fa स यजमानस्व पापभद्र माद्धियेतेति इ स्माह aise होता wifeaaddt यथा कामयेत तथा ङर्यात्‌'?-इति | तदेतद्‌ ae “ararat वा रतदुक्थम्‌ः`- इत्यस्मिन्‌ खण्डं ( १२० ) प्रडग- विषयं am व्या स्यातम्‌, तथैवा . वषट्‌ कारविषयं ` व्या ख्यातव्य मिति। अनिटफलसाधनलवं दर्शयति -- “a कामयेत यथैवानोजानो Ro ॥ Vatqarwayq ॥ ऽभूत्‌, तथेवेजानः स्यादिति,- तैवास्य we ब्रूयात्‌ तथैवाख वषट्‌, कुयात्‌, wea Att aq करोति"-इति । “भनोजानः waa- यन्नः पुरुषः यथैव फलरहितो ऽभूत्‌, तथैवायम्‌ Sona’ कत- यन्नोऽपि फलरष्ितः स्यादिति ‘a’ यजमानं होता कामयेत, TH यजमानस्य येन खरेण याज्यां ब्रूयात्‌, तेनेव ata वषट्‌- कार मपि ब्रूयत्‌; तथा सति ‘ai’ aaa यज्चरदितेन ‘aed फलरहितं करोति ॥ भनिष्टफलाग्तरषाधनवं दश्यति-- “S कामयेत AAAI मस्य ऋच FAT WATT वषट्‌ कुर्यात्पापोयांस aad aeniifa’—sfa । "पापीयान्‌ दरिद्रो नरकयोग्यो वा यजमानः स्यादिति कामयमानो होता ऋच मतिशयेनो्ैरश्चाय वषट्कार मतिशयेन नौचैः ब्रूयात्‌ ; तथा सति एनं यजमानं पापोयांस भेव करोति ॥ अरथेष्टफलसाधनतवं दथंयति-- “a कामयेत अेयान््यादिति, WAT मस्य ऋच सुक्को्ैस्तरां वषट कुर्याश्छिय wii तच्छ्िया मादधाति"-इति। “यान्‌ दारिद्रारड्ितः पापर्ि- तञ्च यजमानः स्यादिति कामयमानो शोता ऋच॑" याज्धां शनै- रुचाय वषट्कार मतिशयेनो्ैरुचारयेत्‌ #; तश्च faa सम्पदं aa भवति | "तत्‌ केन प्रयोगेण ‘a यजमानं fray ifs कासुभिकसम्परदि खापयति | याज्यावषट्कारयोर्नेरन्तयै' विधत्ते-- “समन्तत wer वषट क्त्यं सन्तत्य “ इति । ऋचा याज्यया aw “सन्तत” निरन्तरं अथा भवति तथा "वषट. we” वषट्कार SAMS: । तच्च यजमानस्य श्रेयः सन्तत्य सम्पद्यते ॥ * “SHAT वा AISA TAT पा० १.२.३५१ ॥ ठकतोयपञ्िका । १। ८॥ ze वेदनं प्रशंसति-- “सन्धौयते प्रजया परमियं एवं वेदः"- दूति ! सन्धोयतै' संयुज्यते aon इति ओोमव्ायणशाचायं विरचिते माधवोये Fervent रितरेयब्राश्मखस्य ठतोयपस्िकायां प्रथमाध्याये सप्तमः खण्डः || ॐ | यः GEE ॥ अद्य अषमः खण्डः a यस्यै देवतायै विख शोतं स्यात्तां 'ध्यायेदषट्‌ करिष्यग्त्याच्चादेव तहेवतां मौणाति मल्क्चाद्‌ देवतां यजति atl वै वषट्कारः स एष प्रतो ऽथान्तो दौदाय तख हतस्य न सवं wa शान्ति वेदन प्रतिष्ठां cenqraate भयानिव खल्ुस्तंख iq 'शान्तिरेषः प्रतिष्ठा वागिल्धेव तच्छा षट्‌क्रत्य वषट्‌- क्त्य वागिल्यनुमन्तयेत स एनं शान्तो न हिनस्ति! वषट्कार मा मां Hae माहं लां Wad बृहता मन उप्रश्नये व्यानेन शरीरं प्रतिष्ठासि प्रतिष्ठां गच्छं परिष्ठां मा गमयेति, वषट्कार मनुमन्येत' तदु ¥ ` शमा Ste मेतत्‌ सदमम्ोजः सह भोल इत्येव वषट्‌- कार मनुमन्ये तौजश्च इ वै सख वषट्कारस भिय- ` ९२ ॥ रेतरेयत्राह्मणम्‌ 7 ` -तमे तन्वो faadad agra समर्दयति ` भिये धाम्ना समध्यते य एवं षेद वाक्‌ च षै प्राणाधानी च वषट्कार स्त' एते वषट्ते वषट्ते व्युतकरामन्ति ताननुमन्तयेत बागोजः सह ओजो मयि पराणा- पानाविल्यात्मन्येव तद्धोता वाचं च प्राणापानौ च प्रतिष्ठापयति ' सर्वायुः सर्वायुत्वाय aa मायुरति य एवं षेद ॥ ८॥ भथ श्ोतुर्वषर्‌ कारकाले देवताध्यानं विधत्ते-- “यस्त देवतायै हविग्टेहोतं स्यात्‌, तां ध्यायेदषट. करिन्‌ # ; साक्षादेव avant प्रौणाति, प्रत्यक्षाद्‌ देवतां यजजति-द्ति। war यां देवता सुदिश्य इविग्ह्वाति, ‘ai देवता मय॑ होता "वषट - करिष्यन्‌ वषट्‌ कारायोदुक्लः सन्‌ ध्यायेत्‌ मनसा देवतायाः -शास्तीयां देवतामूर्तिं मादौ क्त्वा सम्यगनुसन्धाय Tareas कुर्यादित्यर्थः । wd सति (साक्तादेव yadda देवतां तपयति । न aaa’ cea Fa देवतायाः arene, किंन्तु प्रत्यक्षात्‌ ` प्रल्ेशैव “तदेवतां यजतिः यागकालि प्रत्यक्तेख पश्यती त्यथः ॥ ननु देवता won न दृश्यते, कथ मस्याः प्रत्यश्षल्र मिति चेत्‌, नायं दोषः ; मानसप्रत्यश्षस्म faafaaarq यधा पुरो वर्तिनी देवता dam दृश्यते, तथेव चिन्यमानापि मनसा श्यत wat ॥ # इद मैव श्रुतिवचनं यधावदुद्खुतं fram ; ८. ३. 0. दर्व्यम्‌ । | + दुगाचार्य़्ता निरुक्ति हायेषणौया । To सी० Fe ३ He ४९९ Tel ॥ दतीयपशिका। १।८॥ 22 होतुर्वषट्‌कारादूह aqaay विधत्त -- “am वै वषट कारः, स एष प्रणतो surat दीदाय, तस्य हेतस्य न सव इव शाग्तिंकेद,न प्रतिं ; तस्मादाप्येतडिं भूयानिव खत्वुस्तस्य eda शान्तिरेषा प्रतिष्ठा वागिषिव ; तस्माइषटल्लत्य-वषट्‌क्षत्य वागि- त्यनुमन्येत ; स एनं शान्तो न हिनस्ति"- दति । वषट्‌कारख वच्वत्व॒मसक्लदुक्षम्‌ “स एषः" वषट्‌ कारामको वचः परस्योपरि Wea: सन्‌ “अशान्तः उग्रः "दीदाय दौप्यते। aw are 'शाम्िम्‌' उपशमप्रकारं सवं इव सर्वोऽपि पुरुषो न वेद । उप- द्रवथान्तेङू्' वषट कार स्यो ग्रत्परिडारेट क्चिदवखानं श्रतिष्ा, ता मपि wat न ae, तस्मात्‌ शान्तिप्रतिष्टाविषयन्नाना- मावाव्‌ एतद wie इदानो मपि लोके ye: भूयानिव' बह़- भूत wa wad) "वस्वः तादश्वषटकारवचस्यैवैवं वच्यमाश्वा ‘aif: शमनोपापः ; ater aware श्रतिष्ाः परोपद्रव- रहितावखितिः। वागिल्ेवेत्यनेन साभिधोयते । cafes WTS aaa o स्मरथ मिदम्‌ | वागोज इत्यादिको यो मनवः, स॒ एव शमनोपाय ; न ae: कञ्चिदस्ति | तस्माद्‌ वषट्‌ कल्- TCHS यदा यदा वषट्‌ करोति, तदा तदा वागिति मन्वेखामु- मन्धयेत । ‘a वचखस्तावता शान्त एव, न हिनस्ति। अय मेकः पशः | पक्षान्तर मभिप्रेल्ान्धेन मन्वेणानुमन्रणं विधन्ते-- ““वषट्‌- कारमामां aM, माह at mays, छहता मन उपह्वये, व्यानेन शरोर, प्रतिष्ठासि प्रतिष्ठां गच्छ, प्रतिष्ठां मा गमयेति वषट्कार aaa aha | हे वषट्कार वच्रूप ! “मां + अजिरे खे उपरिराद ( २५ ४० ०१.) व्याखयासमागस्ेति मावः । == ` x ९8 ॥ एेतरेयत्राह्मशम्‌ ॥ यजमानं भमा mare: प्रमृष्टं विनष्ट मा कार्षीः ; we मपि लां “मा प्रमृतं विनष्ट area | हताः प्रौढेन यत्नेन मनः" त्वदोयं ‘sara अनुजानामि । तथा anata’ व्यानादिवायुना ae लदौयं शरोर मनुजानामि | यतस्व सर्वस्य प्राखिसद्चस्य प्रतिष्ठाः waists, तदथं a मपि श्रतिष्ठांः wawrafef गच्छ | लतो मा मपि प्रतिष्ठां खर्येणावखितिं प्रापय । इति wiz मन्तेशानुमग्धयेत ॥ त fad दितोयं we निन्दिला werent दशंयति-- “az इ स्माह दोघ भेतत्सदप्रभोजः सह भोजः षति । “तदु Ww तत्रैव waaay बद्मवादो कञिदाह a) कि are? इति, तदुच्ते- “एतत्‌ पूर्वाक्ष, aera ‘etd ay अपि det शमयितुम्‌ ‘way न मम्‌ । कोऽसो समः १ इति, स Sad “भोजः ay: प्रोजः'- दति पदव्रधामको मन्तः #। wa तु श्रुतिरेव व्याख्यास्यति ॥ तैन मन्ते काजुमन्तथं विधत्ते-- “saa वषट कार मनुमन्त- Qa’ इति | एवकारः पूरव॑मन्वव्याहच्यर्थः ॥ मन्तपदयोरथें द्- यति-“भ्रोजख इ वै awe वषट्‌ कारस्य प्रियतमे तन्बो"-दति | श्यष्टोऽ्थः Wat wie दशेयति-- “fra aera समदयति?-इति । प्रियतमयोः शरोरयोनौभग्र्टखे सति वषट कारस्मोग्रलरूपः कोपो गच्छति, ततः "एनं वषट्‌ कारम्‌ “प्रियेण ura समचेयतिः सवेभूताना मनुपदवकारिणा free —— एष एव प्रियश्ररौरदयाभ्था समुपेत व्यवद्यते ; त दइच्ात्यनुपद मैव ( ३५ Yo ४ to ) तधा च कल्पः-- “'वागोजः सड भौजो मयि प्राणापामाविति वषट्‌ कार सुक्षोक्षाऽनुमन्त- यतै"-दति ्राश्र० Ato १. ४. १७। ॥ ठलोयपश्िक्षा । १।८॥ १५ were समुदं करोति। wa मन्गतो हितीय भोजः-शष्टः भादरा इत्यभिप्रायः | वेदनं प्रणंसति-- “fraw wren समृध्यते य एवं वेदं" इति ॥ पथ प्रियशरौरदयवाचकाम्यां पदाभ्बां सहित मादौ विहितं मन्त भेव सिहाम्तयति- “वाक. च वै प्राणापानौ च वषट्‌- कारस्त एतै वषटूकते-वषट क्षते ब्यत्कामन्ति ; ताननुमन्तयेत- वागोजः सह भोजो मयि प्राशापानावित्यासन्येव atta वाचं च प्राखापानौ च प्रतिष्ठापयति, सर्वायुः; सवौयुत्वाय”- इति | aa वागस्ति, at च प्राणापानौ स्वः, तैऽज्र व्रयो # वषट्‌कारस्वर्ू- पम्‌। यदायदा होता वषट्‌ करोति, तदा तदा वषट्‌कार- Sat शोतुवाकप्राखापानाः शरौ रदुल्कामन्ति | अतस्तम्मा भूदिति तांष्लौन्वागोजश्त्यादिना प्राणशापानावित्यन्तेन मग्वेषवानुमन््रयेत | मन्वस्याय ae "मोजः" -.सष्ट”- इत्याभ्यां प्रियश्यरोराभ्या ata) हे वषट्कार ! anaes “भोजः बल मसु, तथा वाकप्राखापानाः सुखेन तिष्ठन्तु | भनेन मन्ेण होता सखाम्मन्धेव ad च प्राणापानौ च प्रतिष्ठापयति । तावता खयं सर्वायुः" शतसंवव्छरपरिमितेमायुषा gat भवति। एतश्च यजमानस्य wager सम्प्रखते। पूर्वश ( दद ए० sue) वषर्कत्ब- वषट्‌कलत्य॒ वामित्वनुमन्येतः-ङति वब्रट्‌कारानुमन्श्षयोरेक- कत्तु कत्व मुम्‌, भन्र ्रान्धेव तद्ोता-दइतित्राह्मणे शोढ- कत्ेकल्वं प्रतोयते ; ततोऽनुमन्तणख यजमानकन्तुकत्व मन्धै- wi वाधित्वा venta भेव द्रव्यम्‌ ta # A षयो a) + “दति होतुः"-एवि शबर ate १.११. १९। RE ॥ Tataareey ॥ वेदनं प्रशंसति- “ad मायुरेति य एव॑ वेदः-द्ति ny sfa यौमत्ायणाचाय विरचिते arena वेदाथप्रकाथे णितरेयब्राह्मणस्य ठतोयपञश्चिकायां प्रथमाध्याये अष्टमः खण्ड; ॥ ८ ॥ [भीरि ॥ थध नवमः खण्डः | यन्नो वे देवेभ्य उदक्रामन्तं' Fe: मेष मैच्छन्‌ aaa: मेष awaq पेषाखां मेषत्वं तं पुरोदग्भिः प्रारोचयन्वत्पुरोरुग्भिः प्रारोचयंस्त्मरोरुचां पुरो- रुक्त तं षेयामन्वविन्दन्‌ यदद्या मन्वविन्द॑सतदेदे- वदित्वं तं विन्ते ataaeea यदत्तं हव्य खहणत तद्‌ ग्रहाणां ग्ररवं तं विष्वा निविद्विन्यवेदयन्‌ यद्‌ विना निविदहि्न्येदयंस्तन्निविदां निविन्वं महदव नषटष्यभ्यरप' वेच्छति यतरो वाव तयो्ज्याय इवा- ‘ref स एव तयोः anita इच्छति य उ णं परेषान्वषौयसो alan बेद स उ एव तान्त्धाधौयो वैद नष्टेष्यं द्ेतयरपरेषास्तच्यासहस्तिष्टन्‌ प्रेष्यति ve अथ प्रेषादीनां प्रथंसां विवच्चरादौ प्रषान्‌ प्रणंसति- “यन्नो वै देवेभ्य उदक्रामत्‌ ; तं परै; पिष सैशच्छन्‌ ; यत्‌ ht: प्रेष मच्छ ॥ ठतोयपश्धिका । १। ८ ॥ ॐ स्तत्‌ प्रेषाशां प्रेषत्यम्‌'-इति। ज्योतिष्टोमाख्मो ‘aw’ यदा केनचिन्निमित्तेन देवेभ्य उदक्रामत्‌, तदा तम्‌ उत्कान्त यज्ञ Sa “grat awefer समिधा" इत्येवमाद्यः ( ao ao ३, ९.२.१-१२. ) hana ane Ray भाद्ानम्‌ ‘Tay ; यस्मादेवं तस्मात्‌ ‘Quy wart ङुवंन्तेयभिरिति aware मन्ताशां प्रेषमाम aay # ॥ पथ पुरोङ्चः प्रशंसति- “a पुरोरुभ्भिः प्रारोचयम्‌ ; aq परोरुम्भिः प्ररोचयंस्तत्‌ परोरुचां पुरोरक्नाम्‌ः-इति । “वायुर- ग्रगाः" इत्याद्याः AA पुरोरुचः ( वा ° स ०१5.११-२७. ) ; प्रखग- कचानां सप्तानां प्ररोचनडेतुतवात्‌। वथाविधाभिः पुरोरुभभिः तं पूव arsed ad देवाः भ्रारोचयन्‌ः तस्व awa रुचि सुत्पादितवन्तः। भतः पुरोरोचनहेतुत्वात्‌ परोङ्गिति नाम सम्पव्रम्‌ fT a वेदेः प्रशंसा माह-- “A वेद्या मन्वविन्दन्‌ ; यदद्या मन्ब- विन्देस्तहेदरवेदित्वम्‌"-इति। A प्ररोचितं aw सौमिकधां वेद्याम्‌' “अन्द विन्दन्‌" अगुकूलत्वेनोपलब्धवन्धः | अतो वेदनस्य लाभस्य खानलाद्‌ वेदिरिति नाम सम्मतम्‌ 4॥ * “एकादश प्रयाजाः । तेषां प्रेषा: । o——o | अध्वयुपरेषिती मेनावडखः पष्यति ; ्षर्होतारम्‌ । होता यजलत्वाप्रौभिः प्रैषसलिङ्गामिः"-इति weg. श्रौ ° १.२.१-५। + “arin यश्चप्रौरिति सप्तानां पुरोख्चां तखासखा उपरिष्टात्‌ ad ae च॑सेत्‌। - वायवा याहि दं तेति सप्त तचाः”-इति भराग्र°ौ ०५.१०.४,५। SME Fo ४-¶प्रण्द० | t “विद्लु लाभेः-गव्यख तुदादैः ( १५२) “इपिषिरूडिढतिविदिष्छिदिकौरिम्यस'- दति ( Sete ४.११८. ) प भिति भावः । ““शपरेषणाहवनोयं वेदि' खनति"-द्यारभ्य ““वेदि- करण यधोक्तम्‌'-इति यावत्‌ Bao गरौ ° २.६. १-३० Kel ac ` ॥ रेतरेयब्राद्म शम्‌ 1 ग्रहप्रथंसा माषह-- “a fan’ गरदर्व्यग्टद्कत ; afen we- Gad, ARE ग्रहत्वम्‌" इति । “वित्त” wa A यन्न ag’ उपांश्वन्तर्यामादिभिः ‘onzqa’ विशेषेख ahaa: | तस्मात्‌ WETS स्यो कारस्य CA यनाम quay # ॥ निविदां प्रशंसा are— “a विश्वा निविदिन्धैवेदयन्‌ ; यदिवा निविद्िरन्यवेदयं स्तचिविदां निविष्छम्‌-इ्ति। शव॑ः यन्न ‘frar लब्धा ते देवाः परेभ्यो देवेभ्यो “निविद्धिः" yatereren- पदादिरूपाभिः + न्यवेदयन्‌ कथितवन्तः | तस्मात्‌ निवेदनसख् परबोधनायेकथनस्य हेतुत्वात्‌ निविब्राम aaa 4 ॥ अथ प्रैषकन्तुः प्रहतगुखविधानाये प्रस्तौति - “महाव नरष्यभ्यस्पं वेच्छति, यतरो वाव तयो्ज्थाय इवाभौच्छति, स एव तयोः साधौय इच्छति" ति नष्टं ag प्रयतेन ae तज्रान्बि- च्छतौति ‘Atay, तादृशः । पुरुषो दिविधः ;- तत्र कश्चिद्‌ “Aer नष्टाद्सतुनोऽधिक भेव अभोच्छति, नष्टादल्प वा war: कञ्िदिच्छति ; तयोमध्ये "यतरो aa’ य एव पुरुषो “ज्याय शवः मषदेवेच्छति, “ख एवः पुरुषः “तयोः मध्ये ‘ania’ अत्यन्तं ay ag इच्छति ; wo कामयमामसु न aaa: | भस्वेवं लौकिक न्यायः, कि wad: इत्याशद्या-- “य उ एव प्रषान्‌ व्षोंयसो-वर्षोयसो वेद, स उ एव तान्‌ साधौयो वेद ; Aes Ta- aq प्रषाः-इति । य उ एवः वसतु iene वर्षीयसः-व्षी यसः अतिप्रहदान्‌ वेद ; सर्वेषु प्रेष मन्तेषु प्रठद लाये वौप्वा प्रयुक्ता | # Yo R Yo Ze | ¶† मा० ४३८ To Zo | t श्भा० ४३५१० ^ द्ररटव्यम्‌। "पच्छो निविदः शखन्ते"-द्ति वेदवकादशखखं वति । 'पदेराप्रोति निविदः'-इति हि ate Go १९, २५। ॥ ठतौयपशधिका । १।१०॥ १९ WAM: कस्मात्‌ प्रहा; ९ इति चेत्‌, पुरोगुवाक्धानां afe- हितात्‌ ताभ्योऽधिक। ‘chat’ इत्यवगन्तव्यम्‌ | “सख उ एव' दौरघ- तल्वाभिन्न एव (ताम्‌ away “साधोयो वेद' भतिशयेन सम्यक्‌ वेद। मनु लोकिकन्यायोदाहरणे नष्टवस्सुनोऽन्वेषण मुदाद्तम्‌, LE तु प्रेषमनग्वाखा मभिहठदिरकेत्यतो लोकिकेमासद्गत मिति चेत्‌, aya भेवेतत्‌ ;--“हि' यस्माद्यं Rat: सन्ति, तै ‘aad ave यश्नस्यान्बेषशद्ेतवः ॥ पुरोगुवाक्धाभ्यो saa प्रषान्‌ प्रशस्य तदुशारशकाले ATT विधत्ते -- “aanq wafasq प्रे्मति?-इति। यस्मादति- शयेन वहाः प्रैषाः तस्मात्‌ तत्याठकाले मेव्रावङ्णः ‘ae.’ विन- येनैव किञचचिदवनतथिरास्तिढठव गुपविष्टो मन्ान्‌ पठेत्‌ । यथा लोकै पिदढगुव्यादोन्‌ eer प्रह्रस्तिढति, वहइत्‌,- यथा वा av- वस्वबिविच्छन्‌ wearer grata ॥ ९ i इति योमन्षायशाचार्यविरचिते माधवीये वेदाधप्रकाशे ितरेयव्राद्मणस्य ठतोयपल्चिकायां प्रथमाध्याये नवमः खण्डः, ॥ € | ॥ अध दशमः दण्डः | गर्भा वा एत उक्थानां यत्रिविदसलदात्पुरला- दुकथानां प्रातःसवने धीयन्ते agra” गभा ge ॥ Vataareraq ॥ Gea पराघ्चः सम्भवन्ति यन्प्रध्यलो मध्यन्दिने Stadt vara गर्भा wat यदन्ततस्टतौयसवने धीयन्ते aqreqat ऽर्वाञ्चो गर्भाः प्रजायन्ते Nara परजायते प्रजया प्रशुभि्यं एवं षेद पेथा वा एत उकधानां यच्निषिदस्दयत्पुरस्तादुकथानां प्रातः. aaa घीयन्तं यथैव प्रबयशतः ia: कुर्यात्तादक्- दीन्मध्यतो मध्यन्दिने धीयन्ते wa मध्यतः पेशः ुर्यात्ताहक्तदयन्ततरुढतीयसवमे धीयन्ते यथैवाव wea: Uy: कुर्यात्ताटक्षत्व॑तो ATA पेशसा ग्नोभतेय एवं AS ॥ १०॥ पथ निविदां सवनभेदेन खानभेदं विवशः प्रातःसवने खान विशेषं विधत्त -- “गर्भा वा एत उकानां यच्रिविदस्तद्‌ यत्‌ परस्ताद्‌ कथानां प्रातःसवने घौयन्ते, तस्मात्‌ पराश्चो गभा धीयन्ते, पराश्चः सम्भवन्ति"-इ्ति। “भग्निदेवेदः"- इत्यादयो निविदः सन्ति % | एते निविदिभेषा उक्धानां खराणां "गभा वै mi- स्थानीया एव । तथा सति प्रातःसवनप्रयोग wearat पुर- स्तात विदो ‘tad’? खाप्यन्ते, खापयेयुरित्यथंः। यस्मात्‌ गभख्ानोयानां पुरःस्थापनम्‌, तस्माज्ञोकेऽपि mat: पराद्धः' स््नौ- WAT पर सुत्क्ष्ट' पुरोभाग मश्वन्तो गच्छन्तो rae’, were प्रसव कालेऽपि ‘care: पुरोभागं गच्छन्त SUT | * १ भा० ४३५ Te ^>, BRS Yo १७ Wo Zo | ॥ ठतोयपञिका। १। १०॥ Be माध्यन्दिनसवने wrrafatd fords — “यश्मष्यतो मध्य. न्दिने धोयन्ते, तस्मा्मध्ये गर्भां एताः” -इति । यस्माच्छस्नाणां मध्ये निविदः प्रयुज्ञाः, तस्मात्‌ गभा उदरमध्ये धोयन्तं + ठतौयसवने खानविशषं विधत्त -- “यदन्ततस्सृतोयसवने घौयन्ते, तस्मादसुतोऽवाच्चो mat: प्रजायन्ते प्रजात्थं "-इति । ‘waa wae अन्तिमे देणे एका ae’ fret निविदः पटि- तव्याः । यस्मादेता अन्तिमदेथभागिन्धः, तख्ाज्ञोकैऽपि गरमा “प्रसुतः निवासखानाश्मातुरदरमध्यात्‌ “ware: अधोभागगताः प्रजायन्ते ; तच्च यजमानस्य प्रजनने भवति | वेदनं प्रशंसति-- “प्रजायते प्रजया पटमिर्यं एवं बेद"-इति ॥ सवनन्रये fafed निविदां खानवयं प्रशंसति-- “Om वा एत squat य्रिविदस्‌ ; तद्यत्‌ पुरस्तादुकथान प्रातःसवने wae, यथेव प्रवयणतः पेशः कुर्यात्‌ तादक्द्‌ ; TAM मध्यण्दिने waa, यथैव मध्यतः पेशः कुयात्‌ ates ; यदन्ततस्तृतोय- सवने धौयन्ते, यथैवाव प्रच्लनतः पेशः कुयात्‌ तादृक्तत्‌ इति | पेशाः अलङ्काराः । . वेस्‌ तन्तुसन्तामे"-द्ति ( म्बा० १००६) धातोः वयशब्दोत्यस्तिः# | कुविन्दानां anal वस्नवयनम्‌, तत॑ श्रवयणम्‌' | लोके यथैव वाससां $ श्रवयणशतः' वयनप्रार्भं पेशः” WHER कुयात्‌ ; वर्णान्तरोपेतेसतन्तुभिरलद्भारः ; तथैव प्रातः सवने ward पुरतो मिवित्पठनं waft) ars वस्र खानोौ- याना BRUT प्रथमभागे भलंहाराय aad | ;— we- मध्ये तत्पठनं, वस्त्रमध्ये वणोन्तरेणाल्ारसमम्‌ । एवं “Tera” * "बयश्चब्द्निष्यत्ि;' च। † (कुविन्दखः' ग } ‡ वाससः ग। § Gur | ^अलदङाशः a ay Br ॥ एेतरेथत्राह्म खम्‌ | SAAT ; AT यथा वंशान्तरेकालङ्भारः, तादगुकधाना मन्ते निवित्पठनम्‌ ॥ वेदनं प्रथंसति- “सवतो awe पेशसा शोभते य णवं बेदः-इ्ति॥ १०॥ इति योमस्रायणाचार्यविरचिते माधवोये बेदार्धप्रकाथे एितरेयब्राह्मणस्य ठतोयपश्िकायां प्रथमाध्याये दशमः खण्डः ॥ १० ॥ ॥ अध दकादशः खण्डः i सौर्यावा एता देवता यच्निविदसदयत्पुरलादु- कथानां प्रातःसवने धौयन्ते मध्यतो मष्यन्दिनि ऽन्त- तस्ढतीयसवन' भादिल्यस्यैव तद्‌ व्रत मनु wala पच्छो वे देवा ast समभरंसच्यात्पच्छो निविदः WAM यदे तद्‌ Vat यन्न समभरं ल स्मादश्वः सम - भवत्त्मादाद्ुरश्वं निविदां शंसते दद्यादिति तदु खलु वर मेव ददति न निविदः पद मतीयादयन्निषिदः पद मतीयाद्यन्नसख afer gate बै fae खवदाजमानो ऽनु पापीयान्‌ भवति तस्मान्न निविदः पद मतौयाब्र निविदः पदे विपरिश्रेदयत्निविदः पटे ॥ ठतोयपञ्चिक्षा | १। een Bz विपरिशरेन्मोष्येदयक्नं avn ara: स्या्तस्यमात्र निविदः पटे faufceta निविदः पदे समखेदय- त्निविदः पे समखेदय्ञसख तदायुः संशरेदममायुको यजमानः स्यान्त खन्न निविदः पटे समस्येत्‌ प्रदं aw पदं wa fred एव aay ब्रह्मच्चचयोः सं्रितयै तस्माद्‌ ब्रह्म च ad च संधिते न च॑ न चतुक्छच मति मन्येत fafaara Raat वे निविदः पद वं aa प्रति तस्मान्न ada ages मति मन्येत निविह्धानं निविदा a स्तो मतिश्स्त भवल्येकां परिशिष्य ततीयसवने निविदं दध्याद्यद्‌ चै परि- शिष्य Salata तद्पन्याहम स्तत्पजा व्यष्ये- तस्मादेका मेव परिशिष्य वतौयसवने निविदं ead aaa निविद्‌ मति पद्येत येन ana निविद्‌ मति पदोव न तत्ममर्पनिवर्तेत वास्तु मेव तदन्य- सदे वतं तच्छन्टसं सक्त माद्य तस्मिन्निविदं दष्या- ग्म! म्र गाम पथो वय मिति पुरस्तास्षुक्तस्य शं सति | पथो वा एष ffs at यन्ते मुद्यति मा यन्नादिन्द्र सोमिन इति' यज्ञादेव तन्न अच्यवते मा तच्ु्नो अरातय इल्रातीयत एव तदपडन्ति यो यन्नख' TATA AR aS ATA: त मातं नथौमति प्रजा 33 : ॥ रेतरेयब्रादह्मखम्‌ ॥ ` वे तन्तुः प्रजा मेवास्मा एतत्घन्तनोति मनोऽन्वाइवा- महे ' नाराशंसेन सोमेनेति मनसा बै यन्ञस्तायते। मनसा क्रियते सेव तव प्राय्चित्तिः प्रायञ्िसिः॥११। इल्येतरेयत्राह्मणे तृतीयपञ्चिकायां प्रथमोध्यायः॥१॥ wea निविदिषये ay ana fargerat सूयेसादश्येन निविदः प्रथंसति- “drat वा एता देवता यत्रिविदस्छव्यत्‌ रस्तादुक्धानां प्रातःसवने धौयन्ते, मध्यतो मध्यन्दिने ऽन्ततस्त्‌- तौयसवन भरादित्यस्यैव तद्‌ प्रत मनु पयव्त्ते"-द्ति। या निविदः सन्ति, ता ‘ua’ सूयंसम्बख्धिन्ध एव । यथा सूर्यः रस्तादुदैत्यथ मध्ये खित्वा पञ्ादन्तेऽस्त मेति, ua निविदोऽपि पुरस्ताखध्येऽन्तं च खाप्यन्ते; तस्मादादित्वस्यैव Fay ware मनु निविदः पयावन्तंन्तं ॥ | | तासां निविदां wrenuceurar भेककस्मिन्‌ पादेऽवसानं frat -- “पच्छो वै देवा aw समभरंस्सस्मात्‌ पच्छो निविदः wera ”- इति | देवाः ga यन्न “पच्छः पादशः सममरत्‌' एककभागक्रमेश Wafer इत्यर्थः । तस्मादेता निविदोऽपि पादशः शंसनौोयाः % ॥ निविदां शंसकाय होते ऽखदानं विधत्ते -- “ae तेवा यन्न समभरंस्तस्मादश्वः समभवत्‌ ; तस्मादश्व' निविदां da दद्यादिति,- तदु खलु वर मैव ददति-इ्ति | यदं" यस्त्व देशे ‘ad तदा देवा aw ` सम्पादितवन्तः, तस्माद्‌ देशात्‌ ® ^निविदौऽपि "पच्छः" एकेकिन्‌ पादे ऽवसाय शंसनोयाः' घ | ॥ aataafear । १।११॥ ४५ ष्यश्व उत्पन्नः | अत एवाभिन्रा ary: । किमाइरिति, तदुच्ते- निविदां शंसकायाश्व' दश्यादिति, ‘ae खलुः तेनेवाश्वदानेन “वर aq ae मैव वसतु ददतिः प्रयच्छन्ति | weny निवित्पदेषु कस्यापि पदस्यातिक्रमं निषेधति- “न निविदः पद मतौयात्‌"”-दति। एक मपि पदं न त्यजेदित्यथंः । विपश्चवाधपूवकं gard निगमयति-धय्निविदः पद मती- यादु, awe afeed कुर्याद्‌ ; awa वै च्छिद्र सवद्यजमानो नु पापोयान्‌ भवति ; तस्मात्र निविदः पद मतीयात्‌”-श्ति। पदस्य परित्यागे awe छिदरः waft: तच्च सखवति। ततो व्रजमानो निन्द्यो # भवति | तस्मातरिवित्यद' a परित्यजेत्‌ ॥ पदानां विपर्यासं + निषेधति- “a निविदः पदे विपरि- wig; afafae: पदे fauftviatedqaw, मुग्धो यजमानः स्यात्‌ ; तस्मात्र जिविदः पदे विपरिष्टरद्‌"”-इति ॥ [विपरिषारो विपयां सः] निविदः सम्बधि यत्‌ पद्यम्‌, तत्‌ "न विपरिहरेत्‌ विपरोततया न पठेत्‌। तथा सत्ययं होता as मोषयेत्‌ यज्ञ॒ आस्तं जनयेत्‌। ततो यजमानोऽपि मुग्धः श्रान्तः स्यात्‌ | तस्मादिपर्यासो न कर्तव्यः ॥ जिवित्पदसंञेषणं § निषेधति--“न निविदः पदै समस्येदु, यचिविदः पदे audawe तदायुः संहरेत्‌, ~ प्रमायुको यज- मानः स्यात्‌ ; तस्मान्न निविदः पदे समस्येत्‌"-इ्ति । पदयोः संक्ञेषणे gweng: ded भवेत्‌, aw विनश्येदित्वधैः। ततो यजमानोपि fata | carers न संश्चेषयेत्‌ ॥ # दरिद्रः a + 'व्युतक्रमन्धासं' च | { ष-पुखङ़े लेते परे ग fea: . $ "पदयोः प्रस्यरं aa घ। ४६ ॥ Tataarereq ॥ aaa निषेधेन सर्वेषां पदानां परस्मरविज्ञ genet मध्य- waa: पदयोः dead विधत्त-- “प्रेदं aw, ae शबर faat wa समस्येद्‌, ब्रह्मस्षत्रयोः संचित्य ; तस्माद्‌ ब्रह्म च wa च संचिते”- दति । निवित्पदानां मध्ये प्रेदं ब्रद्म-श्तयेकं पदम्‌, प्रेदं way’-caut पदम्‌ ; ते उभे एव संश्च षयेत्‌ | एवकार VACA TNT: | तदेतस्ेलम' ब्राद्मख्चविय- Maat: परस्मराखयश्ाय भवति । तस्मादेव लोके जातिद्यं परस्मराखितं तिष्ठति; - ब्राह्मणो wi प्रवत्चयति, चतियस्तस्य रस्ता करोति | निवित्पदानां प्ररेपस्याययमूते सूक्ते afafrad विधत्त -- “म ada aqua मति मन्येत निविद्ठान Aaa वं निविदः पद मुचं सज प्रति ; तस्मात्र ad न aqua मति मन्धेत, निविददानं निविदा tia स्तोत्र मतिंशस्तं भवतिः इति| fra ऋचो यसिन्‌ सूक तत्‌ ढचम्‌' # ; चतख ऋचो यस्मिन्‌ GA तथ्चतुक्ेचम्‌ | ताण quafad am मतिक्रम्य “जनिविहानं निविदां पदानां party] wed “न मन्येत न चिन्तयेत्‌। एतदुक्त भवति-विचतु- माव्र्ात्‌ सूक्ञादर्वाचौने aa निविदो न दध्यात्‌, किन्तु भूयस्वेव दध्यादिति । (निविदः सम्बन्धि aq ‘waaay एव पदं तदेव ned प प्रतिस॒क्त च समर्थे भवति | यस्मादौषथं सामष्ये तस्मा- दिल्युक्षर्थोपरं हारः । भधिक्षे aa निवित्पदेषु प्रचिसेषु निवि देव स्तोजातिथंसनं ai भवति, न तु सूक्तम्‌ ऋचं वापैचेत तदित्यथेंः ६॥ *# ३ Yo ^` दररव्यम्‌। + एतदधिकं FIGs | ‡ ‘nfaed’ a § ‘ae वापैशत sau: च । ॥ दतोयपञ्िका । १। ee a ge ढतोयसवने fatty’ विधन्तं — “एकां परिशिष्च ठतीय- waa निविदं दध्यात्‌" -्ति॥ सूक्ते येय aren, ता arta ततः पूवं मेव ढतौोयसवने निविदः प्रखिपेत्‌ ॥ विपश्चवाधयुरःसर' wae सुपसंहरति-- “az हे परिशिष्य दध्याग्रजननं तदुपरन्धादर्भेस्तत्‌ प्रजा ALA; तस्मादेका भेव परिथिष्य ठतोयसवने निविदं दध्यात्‌"-इति। यदि ‘e wet परिशिष्य ततः पुरा निविदं दध्यात्‌, तदानीं प्रजोत्यादनं र विनाशयेत्‌ ;-- पुत्रादयः रजाः मरः व्य्येत्‌' विगुनान्‌ कुर्यात्‌ ! प्रजनन सुपन्धादित्यनेन यजमानस्य प्रजोत्पादनराहित्य सुक्तम्‌, प्रजा व्यदेयेदित्मनेन पूवं सुत्रज्ानां पुत्रादौना मपत्यरादित्वम्‌ । तस्मादित्बुपसंहारः ॥ wa fafaurtiaa ana निविदतिक्रमं निषेधति-- “a aan निविद मति पद्येत-इति। यत्‌ aw fafaurare निविद. मतिक्रामति, तेन सुक्घेन न पेतः निविपप्रच्ेप' परि- त्बन् केवलं तत्‌ EM म पठेत्‌ त्यर्थः ॥ प्रमादाचिविग्मदेपविस्मृतौ सत्यां gree निविदं प्रचिष्य पाठो राम्या vam, तं निषेधति-- “Sa सूक्तेन निविदं मति पद्येत, न तत्‌ पुनङूपनिवक्तंत, वासु भेव तत्‌'“-इति । fafae मतिक्रम्य often निविद्मचेपयोग्येन येन सूक्तेन "पतः weet mya, ‘ay’ विस्मृतनिवित्कं a ‘qaatafaada’ aa निविदः' प्रलिप्य a पठेत्‌ । त्र हेतुरुष्यते-"तत्‌' विस्मृतः निविल्कं ge’ "वास्तु भेव' वासुशब्देन निवित्खान Fae ; तख खानस्य घातकं तत्‌ ANY, ततः पुनःपाटस्व न योग्यत्वम्‌ ॥ * (प्रजोत्पादनसाधनं' म्‌। श्ट ` ॥ रे्तर्यब्राद्मणम्‌ ॥ ` का तद्धि तदानीं निविदो गतिरित्याशद्याह -““भन्धस्सरैवतं weed सूक्त are तश्जितब्रिविदं दध्यात्‌”-ति । ge निविद्ठानोयस्य # vam टेवता यादृशो, ₹न्द्ख aed, तथा- विधाम्यां टेवताच्छन्दोभ्यं युक् मन्त्‌ [किञ्चित्‌] ae awa तस्मिम्‌ an निविदं प्रचिपेत्‌ ॥ aw किश्िदहिथेषं विधक्ते- “at प्र गाम पथो वय मिति यरस्वात्‌ awe शंसति” इति । यस्िन्राष्ते नूतने am निवित्‌ meant, तस Yer पुरस्तात्‌ तत्पाठात्‌ पूवं “म। प्र गाम दति ( सं०१०.५०.१. ) Gar शंसेत्‌ । "वयं" होतारः पथः" श॑सन- मागात्‌ ष्टाः सन्तो “ATA main’ मा प्राप्रवाम इति तस्य पादस्यार्थः | मागेज्ं दोषोऽस्माकं मा भूदित्यभिप्रायः ॥ दितीयपादस्य arma दर्थयति-- “पयो वा एष प्रैति, यो यज्ञ मुष्ति, मा यच्रादिन््र सोमिन इति ; यज्ञादेव aa प्र्वते"- षति । “मा यन्नादिन्द्र सोमिनः इति हितौयः पादः, तख्वाय मयः-- हे इन्द्र) सोमिनः dager मा प्र गाभेव्यनु- वत्तते,--प्रस्बंय' मा प्राप्रवामेति । शयः पुमान्‌ at “सुदति wife प्राग्रति, एष पुमान्‌ waa (पथः fae मार्गात्‌ WAIT | अतो “मा प्र गाम पथः”-इत्येतावता न Tate किन्तु मागभ्नंशपरिहारदारव्याथं मा amfeafa पठनौयम्‌ | तत्ादपाठेनायं यज्नाब प्रवते । अधवा "पथो वा एषः"-दइत्वथै- वादः पूवपादथेषतवेन व्याख्येयः | ठतौयपाद मनुय व्याचष्टे-- “at weal अरातय शत्य रातोयत एव तदपषन्ति"-दति। “ay अस्माकम्‌ “oy” मध्ये % (निविद्धानयोग्यस्य' घ। + MAUVE घ-पुखके। ॥ ठदतोयपशिक्षा । २। een Be श्रातयः' श्रवो मा खुः' मा तिष्ठन्तु । तत्वादपाठेन “भरा- aaa: तुल्व भिच्छतः एव पुरुषान्‌ भपषन्ति ॥ ` afaqe an हितीया खच मगुवदति-- “यो awe: war- घनस्तन्तुदेवेष्वाततः, A arya alayifa’-cfa | श्यः Yat ‘awe प्रसाधनः' कुलपारम्पर्येणख any wage साधकः, wa एव "तम्मु्देवेष्वाततः' दौघतन्तुरिव देवेषु विस्वारितः ; ‘av तथाविधं gay “माइतम्‌' areata सम्पादितदेवतं "नशो- महि" अव निषेधार्थः कथिन्रकारोऽध्याहत्तेव्यः, नेव नाशयाम इत्यर्थः । wart: प्रमादे छतेऽप्यस्मरपु्रस्व देवेषु waa प्रमादः समाधोयत इत्यधेः ॥ WT age aad exafa— “प्रजा वे तन्तुः प्रजा भेवास्मा एतत्‌ सन्तनोति"- इति । कुला- चाराद्य विच्छेदषेतुल्वात्‌ पुवादिरूपा ¶† प्रजा तन्तुशब्दे नोते $ । तथा सत्येतत्पाठेन प्रजा Ha पुव्रादिरूपा भेव “we यजमानाय सन्तनोति भविच्छिवरां करोति ॥ aire ऋचः vate मतुवदति-- “मनो न्ाइवामहे नाराशंसेन सोभेनेति"- इति । भाप्यायिताश्चमसा नाराशंसाः। तश्छम्ब fara सोभेन मु" fan भेव ‘aay भस्मदोयम्‌ “भाइवा- we आह्वयामि । ware aaa edafa— “मनसा वै awed मनसा क्रियते-इति। सर्वा यन्नो मनसेव ‘aaa’ विस्तार्यते ; मनःपूवंकल्वादिद्दियान्तरप्र हन्तेः | afeia प्रसारित यन्न योयः कश्ेव्यविधेषोऽस्ि§, स सर्वोऽपि मनसा क्रियते तस्माख्मनसख WNT युक्ताम्‌ ॥ * ‘uafaan’ ai + ‘gear’ म। ‡ ‘aqeen बिविचिता' ai § "तद्धि प्रसारिते यो -यश्नः करतैव्यविथेषऽल्ि' घ। 9° ye ` ॥ रेतरयत्राद्मणम्‌ ॥ TA YMA प्रथमतः पाठे प्रयोजनं दशं यति- “Sq तव प्रायशित्तिः प्राय्चित्तिः"-ष्ति । “at प्र गाम”-दइत्यादि- सूक्षस्योक्गिरेव निविदतिक्रमरूपस्य # प्रत्यवायस्य प्रायधिसिः। अभ्यासोऽध्यायसमाष्यधंः ॥ ११ ॥ इति सखरोमस्वायणाचायं विरचिते माधवोये zanna ेतरेयब्राद्मणस्य ठतोयपञ्िकरायां प्रथमाध्याये एकादशः खण्डः | etl वेदाधेस्य प्रकाशेन तमो wie निवारयन्‌ | पमथाखतुरो देयाद्‌ विद्य!तौधंमदेश्वरः | दूति ओ्रोमद्राजाधिराजपरमेश्वरषैदिकमागेप्रव्तक- खोवोरबुक्षभ्रूपालसाम््ाञ्यधुरन्धरमाधवाचायादेशतो भगवव्छायणाचा्ये ण विरचिते माधवोये बेदार्धप्रकाश्रनामभाग्ये एेतरेयव्राद्मणस्य ठतोयपञ्चिकायाः प्रथमोऽध्यायः ॥ « ‘fafafe<, go, 0-2.) Tea प्रतिपदरुष्टुप्‌, तां प्रथंसितु माह -- “न्द्रो वै हत इत्वा नास्तु- वोति मन्यमानः पराः परावतो ऽगश्छत्‌ ; स परमा भेव परावत ATTICA वे परमा परावद्‌ ; वाग्वा अनुष्टुप्‌ ; स वाचं प्रवि- श्याशयत्‌, तं aaife भूतानि विभश्धान्वेच्छंस्त' पूर्वेदुयः पितरो ऽविन्दबुत्तर मशर्हेवास्तस्मात्‌ पूर्वेदुयः पिद्धम्बः कियत, उत्तर मह - देवान्‌ यजन्ते"-्ति। इन्द्रः पुरा ह्रनामान AG # इत्या नास्तुषिः are हसितवान्‌ भख दति मन्धमानः तदौयजीवनः AUTEN तस्माद्वोतः “पराः परावतः भभ्बधिका दूरभूमो रम- wea! ‘a? wa तावताप्यसन्तुषटः परमा aa’ अभ्यधिका मेव परावतं दूरभमिं ` पुनरप्यगच्छत्‌ । भधिकामभ्बा दूरभुमिभ्यो sare मधिका दूरभूमिः केति चेत्‌, सेय सुष्यते- नुप वे परमा परावत्‌" भत्वधिका दूरभूमिः ; तस्या. age प्रविष्टस्य चषा द्रष्ट्‌, मशक्यतात्‌ । WET च AAAS)! ततः स wet वाचं प्रविश्य तवर शयनं क्तवान्‌ । ‘ay इन्द्र aaife भूतानि सर्वेषु देशेषु “विभज्धान्वेच्छन्‌' त मन्वे, भेक एकस्मिन्‌ देथे गतः, अन्यो देशान्तर भित्येतादो विभाग care: । . “aw अन्विष्यम।ख fire पितरो यागदोनाः † पूर्वदुयः अविन्दन्‌" we- war, देवास्तु “उत्तर महः" खस्षरस्मिन्‌ अहन्यविन्दन्‌ । -यस्मादेवं तच्माज्ञोकेऽपि पूर्वदुमः अमावास्यायां fia: खां क्रियत, * ‘Stara eal’ म | t ‘arnfen’ a) ६६ | ॥ एेतरेयत्राह्म शम्‌ ॥ sat ay: उत्तरस्मिन्रहनि प्रतिपदिने दर्थपूमासयागा- दिना देवान्‌ यजन्तं । इन्द्रस्य रच्षकत्वात्‌ merge विति तात्पर्यार्थः ॥ a wa मरलतोयशस््रस् प्रतिपसुच॑% दशंयति-- “a ऽहुवबभि- yeaa तथा वाव न भाथिढ मागमिष्यतीति, तयेति ; केऽभ्य- बुखंस्त भा त्वा रधं यथोतय इत्येवेन arrdafad वसो सृत मन्ध eed: सुतकोच्या म विरभवदिनद्र नेदोय रदिष्टोयेवेनं मध्यं प्रापादयन्त” इति | . इन्द्रलब्भवावखिताः वे' देवाः परसख्यर भिद महुवम्‌,--भमिषुखवामेव' वय॑ सवधा सोमस्वाभिषवं करः वामः, (तथा वाव' तेनेव waite 'आिष्ठम्‌' भाशतम aft यथा भवति तथा “नः अस्मान्‌ इन्द्र भागसिष्यतोीति | तहचन aya ते' सर्वे “अभ्यषुगन्‌' भरभिषवं कतवन्तः | ताथा नतेः देवाः “श्रा ला रथं यथोतये-इत्यनेनेव wate ( सं०८,६८.१. ) त मिन्द्र agen: सकाशादभिषवदेशं (्रत्यावन्तयन्‌' wa far feer- त्तिवाचकम्‌ “or वर्तयामसि"-दति ceed शयते, aaa: दिन्द्रस्यादत्तिरभ्रूत्‌ । “xe वसो इत मन्ध" इतिः अस्मिन्‌ warm? ( सं* ८.२.१. ) सतकौक्याम्‌ः भभिषववाचिना ga- wea देवेभ्य इन्द्रः भ्राविरभवत्‌' प्रकटोऽभूत्‌। “oe मेदोय एदिहि” दतिमन्गतेन ( सं ° ८.५३.५ ) समोपागमन- वाचिना Seta: इहि'-इतिपददयेन “एतम्‌ इन्द्रः यागदे्रमध्यं प्रापितवन्तः। भनेनायवारेन तक्ष्मन्छ विषिरत्रेयः । एतदेवाभि- परेत्वाश्यलायन चाह -- “मरत्वतोयं we शंसेदध्वर्यो शोँखावो fafa माध्यन्दिने स््रादिष्वाहाव भ्रातरा रथं यथोतय षदं * (मन्वान्‌ च| ` ॥ adtaufaari २।५॥ ts वसो सुत wa दति मरुत्वतोयस् प्रतिपदनुराविद्ध नेरौय पदिष्टोतीन्दनिहवः mara: eft ( ५.१४.२-५.) | येन eee wet प्रारभत, सोऽयं we: प्रतिपदु श्यते ; तदनन्तरभावी ठचोऽगु- qt | Wa “OM al रथम्‌"-“ददं वसो-शत्येताहचौ प्रतिपद- yaa दृषटव्यौ । तत उद मिन्द्रनिदवाख्यः “ce Rela: -cfy प्रगाथः, WATCH TTT CAT ॥ Ret प्रथंसंति- “भागतेन्द्रेख aga aad, Dew यजनेन दाप्नोति य ad बेदः-इ्ति। भागत wet यस्मिन्‌: यश्च. शोय aad: ; वेदिता तादृशेन यन्न ग यजते, तयेन्द्रसदहदितेग य्न समदो भवति ॥ ४॥ इति ओौमव्ायशाचायं विरचिते माधवोये बैदाथेप्रकाशै ` शतरेयन्राद्मणसय ठतौयपञ्चिकायां हितीयाध्याथे चतुधैः खण्डः ॥ ४ (१५)॥ ॥ अध पश्चमः खण्डः i इन्द्र aay जकत्िवांसत्रास्टतेति मन्यमानाः सवां देवता अजस्त मसत एव Qual नान्न मखा बै मरूतः खापयः माणा Baa तं; नाजस्त. MIN sae: खापिमान्‌ WaT: भसत आ खाये स्वापरिभिरिल्पि इ aay मेवात ae छन्दः शस्यते' és ॥ एेतर्यत्राद्य खम्‌ ॥ तद सवे मरुत्वतौयं भवल्येष Ieee: खापिमान्‌ प्रगायः WAT TT खाप खापिभिरिति॥ ५ (१६)॥ qate मिन्द्र मेदोय इत्यादिकं प्रगाथ शंसितु माख्यायिका माह-- “ce वै at जघ्निवांसं नास्तमेति मन्यमानाः सर्वा देवता अजस्त मरुत एव खापयो ATHY: ;- प्राणा वे मर्तः खापयः, प्राणा वनं तं नाजष्ुस्‌ ; तस्मादेष sea: खापिमान्‌ प्रगाथः शस्यत wea खापिभिरिति"श्ति। इन्द्रो यदा aa हतवान्‌#, तदा त मिन्द्रं सवां देवताः “जडः. परित्यक्षवन्यः । atemt देवताः १ ‘argefr न हिंसितवानिन्द्र इति मन्ध- मानाः । बच्रस्यातिप्रौदृशरोरत्वात्‌ प्रहारमाव्रेणासौ न मृत दूति रैवतानां चान्तिः। इतरदेवताभिः परित्यक्ष' ‘aq’ ve (मसत एव are: न परित्यक्शवम्तः । तदशेषं 'खापयः'- इति, सुषु्िकालेऽपि वक्त॑माना इत्यधेः । खापिशब्दार्थः युत्येव प्रदश्यते- श्राणा वैः देहमध्ये ada: प्राणा एव खापयो मरुतः" खापकालानुव्तिनो वायवः । प्राणानां तत्कालानुहतस्ति माथवैणिकाः प्र्चोत्तराभ्या मामनन्ति--“भगवनत्रेतस्मिन्‌ पुरुषे कानि खपन्ति १९ कान्यस्िन्‌ जाग्रति ?-दइति (प्रण उप ४.१. ) प्रख्रः। ध्राशाम्नय एवेतस्मिम्‌ पुरे जाग्रति" दति (Wo उप° ४.२. ) उत्तरम्‌ । एवंविधा यस्मात्‌ प्राणरूपा मरत uaa मिन्द्रं वानीं न परित्यक्षवन्तः "तस्मात्‌" कारखात्‌ एषः “ee नेदोयः'?-इत्यादिकः ( सं° ८,५२.५.) “खापिमान्‌ प्रगाथः ‘wea: मरत्वतौ यशस्ते सर्व थाप्यपरित्यक्षः शस्यते । स्वापि-गब्दौ ५ CoAT Beal भवन्ति-इति च frm २.५.२। ॥ डतोयपच्िक्षा | Rin १५ यस्िन्‌ प्रगाथेऽस्ति, सोऽयं खापिमान्‌;--““्ा खपे खापिभिः"- werd पादो ऽस्मिन्‌ प्रगाथे भारायते, तस्मादयं खापिमान्‌॥ «a मिन्द्रजिहवाख्यं wart प्रशस्य पुनरपि प्रकारान्तरे ख त मैव प्रथंसति-- “aft इ यदेन्दर भवात oy छन्दः शस्यते, तद सवे मरत्वतौयं भवत्येष खेदच्युतः खापिमान्‌ प्रगाथः शस्यत भ्रा are खापिभिरिति-ष्ति। “अपि हः aft च अतः" एतत्‌. प्रगाथशंसनादृड मस्िग्रत्वतोयशस्त् ‘were भव छन्दः" इन्द्र waar छन्द्‌:-शब्दोपलच्ितो aa: शस्यते, “तच्च सव' तदपि मन्त्रजातं मरुत्वतोयं we मवति । एष चेदित्यादिना aa afa- खच्यते-- “ar खापे खवापिभिः"”-इतिपादोपेतलेन “खापिमान्‌' एष प्रगाथः “भय्युतशेत्‌" भपरित्यक्ेत्‌, तदा मरुत्रतौयं भवति ; स्वापिश्ब्दवाश्यानां मरतां प्रतिपादकत्वादित्य्थः । सोऽयं ware: शाखान्तरे SEAT # ॥ ५ ॥ sfa ओखोमन्लायश्याचार्यविरचिते माधवीये वेदाथप्रकाशे रेतरेयत्राह्मणस्य ठलोयपञ्धिकायां दितोयाध्याये पद्मः खण्डः ॥ ५ ( १६) i * यद्यप्यथ मपि प्रगाथः कचित्‌ whey शाकलशाखखौयसंडितापुंखकऽपि बालखिल्पानै- TANT Sea, तथा Fiery MAGIA ; पर नेष शाकलशाखौयोऽपि त्वयं वाल शाखौयः। अतएव थाकलसंडिताव्याखाने वेदार्थप्रकाभ्रे म Brad तदालखिल्य ae भैतेन सायसाचार्येख ; TERT ‘ATES द्र रव्यः-इति । So ॥ Tataarereyq ॥ ` ॥ अथ WS, खण्डः | बराह्मणस्य लं wae शंसति ' बस्य तिपुरोहिता वै देवा अजयन्त्खगें लोकं afeian® ऽजयन्त तथेवे तयजमानो वुस्यतिपुरोह्ित एव जयति खगे लोकं afaare aaa at वा एतौ प्रगाधा- वस्तुतौ सन्तौ ' धुनरादायं waa’ aareda «feared agate we ते ऽथ wwaieat ्रगाथावस्तुतौ सन्ती ' पुनरादायं wea दति पवमानोकथं वा एतयम्मरत्वतोयं ' षटसु वा अव TAA सतुवते षटसु वृतौ faey तिष्टपसु' स वा एष चिच्छन्दाः पञ्चदशो माध्यन्दिनि: पवमान- Wee: कथं त एष fase: पञ्चदशो माध्यन्दिनः पवमानो ऽनुशस्तो भवतौति ये एव Waa Tat प्रतिपदो यो man ऽनुचरस्ताभिरेवास्य गायचो- ऽनुशस्ता भवन्ताताग्या मेवाख मरगायाभ्यां बल्यो ऽनुशस्ता भवन्ति तासु वा एतासु बृहतीं सामगा रोरवयीधाजयाभ्यां पुनरादायं स्तुवते ' तस्मादेतौ भगाथावस्तुतो सन्तौ ' पुनरादायं waa THA स्तो मन्वेति ये ua चिष्टुभौ wat यत्‌ Fed निविदानं ताभिरेवाख fae same भवन्तेयव ॥ ठतोयपञ्धिका ।२। ६॥ 5 मु डास्यैष freer पञ्चदशो माध्यन्दिनि; पवमानो sane भवति य एवं वेद ॥ € ( १७) ॥ अथासिग्मररत्वतौये wa “प्र ननं ब्रह्मणस्यतिः-इत्यादिकं प्रगाथ ( do १,४०.५. ) विच्च -- ब्राद्मणशस्पत्य ware stafa” -इति । catered: Gee: प्रगाथः । तथा चाश्बलायन WE “aa: प्रतिपदनुचरा इचा प्रगाथा” इति (५.२४.७.) | Wawa भेवागुष्टानकाले TARA प्रग्रथ्यते, तस्मादयं प्रगाय इत्युच्यते # ॥ विरहितं ब्राह्मणस्यत्य' प्रशंसति - “छदस्मतिपुरोदिता वे देवा wR लोकं व्यसिह्ञोके ऽजयन्त, तयेवे तद्यजमानो इश- खतिषुरोडित एव जयति खगे लोकं व्यसिंज्ञोके जयते'"- षति । योऽयं uma ब्रह्मशस्मतिराश्रातः, सोऽयं awafa:; तस्य ब्राह्म णजातिखामिलयात्‌ । स च॑ हस्तिः पुरोहितो येषां देवानां ते डस्पतिपुरो हिताः" | तथा च gaat समाग्रातम्‌-- “ae- स््रतिदेवानां पुरोहित भासोत्‌-इति। पौरोष्ित्यसिद्धयथ मेव चतुविशतिरा्रनामकं ay मन्वतिष्त्‌। तदपि gaat एवा- खातम्‌-- “छडस्पतिरकामयत wt देवा दधौरन्‌ wed रोधा fafa, स. एतं चतुर्विं ्तिराव्र मपश्यत्‌”- षति ( ao सं 9. ४,१. १.) ! तादृशा awafagafen देवा wat प्रगायेन wt atta feat भलोक्षेऽपि विजयं प्राप्ताः । तयैव तत्पाठेनेदानोग्तनोऽपि यजमानो ‘avafagafea wa’ वद" स्मत्यनुग्रहयुक्क एव सन्‌ लोकदइयं जयति | ` Blo Ho भाण Wo २१५१८ Yo Ze “wataate दैवा दहस्यतिपुरोडिताः'-गइति wae alo १२. ८. ३. २९। OR ॥ शेतरेयव्राद्य णम्‌ ॥ अत्र fafedtra सुद्धावयति-- “at वा रतौ प्रगाथावलुती सन्तौ पुमरादायं Tad ; तदाइयंव्र किच्चनासुतं सत्‌ यनरादां शस्यते ; ऽथ कस्मादेतौ प्रगाधावसुतौ सन्तौ पुनरादाय waa ? दति"- दति । समान्ते इं एव ऋचौ प्रग्रथनेन ठचरूपतया सम्प- देते । प्रग्रथनप्रकार उते- “प्र नुनं ब्रह्मणस्मति ;"-श्त्येषा हती- TERA ; CNTY तृतोयपादेनाटात्तरवान्धेवुक्ञतया षट्‌- विंदक्षरसम्पन्तेः | सेय खक्‌ सक्लत्‌ पठनौया, पुनरपि ara मष्टाक्तरं चतु्धपादं दिराजाय षोढषाक्षरोऽदंचः सम्मादनौयः | उत्तरस्या खचि प्रथमपादो इादशाश्रः, हितौयपादोऽछात्षरः ; एतत्‌ सवं मिलित्वा दितोया बहती सम्पद्यते | aaa मन्तिम मष्टाश्षरं पादं हिरभ्यस्य ware SUE दादशात्तरं प्रथमपाद Herat guard च पटित्वा तृतौया हतो सम्पादनौया | अय भेव प्रग्रथनप्रकारः “we dz एदिदि?-श्त्यज्रापि प्रगाथ ( ec Go ) योजनोयः । तावेतौ प्रगाथो (पुनरादायं' पुनः-पुनः पठित भेव पाद मादाय WA) Mate माध्यङ्दिनिपवमाने प्रगा- थावैतावसुती #। वैरसुतयोः een शसन युक्षम्‌ ; न न्य क्षचिदपि सामगेरसुतं मन्वजातं पुनः-पुनरादायं शस्यमानं दृष्टम्‌ । एवं सति कस्मात्कारण्ादसुतयोरत्र थं सन मिति चोद्य- वादिन «are: ॥ : | | एतञ्चोदय मवस्थाय afteit मनुक्गैव Tara सुद्धावयति- पवमानो कूधं वा एतच्यख्मरुत्वतोयं षटसु वा wa गायज्रोषु सतुवते, षटषु वहतोषु, faeg faeqy, स वा एष जिच्छन्दाः, पञ्चदशो anger: पवमानस्तदाष्ुः कथं त एष तिच्छन्दाः पच्चदणो # प्रगाधावेतौ न al’ a ~~ ॥ दतोयपश्चिका । २।९॥ ez arafer: पवमानो ऽगुशस्तो भवतोति"-इति | भश्वतीयशस्ं यदस्ति, तत्‌ ‘way “पवमानोक््ं' माध्यम्दिनिपवमानसम्बम्धिं खम्‌ । "अज" माध्वन्दिनिपवमानशथसर “डच्च ते जातम्‌""-श्त्या- fey ‘azy matty प्रथमं सुवते । ततः “पुनानः सोम-इत्या- fey "वट्‌ हहतोषु' gat † । aad दुयचामकः प्रगाधः, तवापि पूर्वोह्न्धायेन weer (ergo ude) तिखो awa: सबष्या- दनौयाः । arg च रौरवखाम mayer, तत waft दौधाजयं साम मातब्बम्‌ ; एवं सति fret awa: सामदवाये दिराव्॑ं ~ मानाः षट्‌ सम्बद्यन्ते । तवा श्रतु द्रव इत्ादिषु (oo भ्रा १.१,१०.१-१. ) ब्रिदधष faeqg शुवते ४ । ut सति स एषं © exten’ ‘our ते जातम्‌"-दति, "स न इन्रायः-दति, “एना विश्वा भिः-दति, wana समूह मकं av सूक area afa (खर we १. १.८. १-१.)। ठव “नायब क स्तुत्वा -दन्ादि ब्रद्मखभासनात्‌ (ats ate ७. १. ११. ) भभ्रि्ीमीयमाध्य- न्दिमिपवमाननिष्यत्तषे “गायनं नाम साम mee भवति। तत्खशूपन्तु गुरुमुखा- MARAT, WATS aT सामसंग्र। ततलभिव ठचातमकं am wife निधनवता शुवनि'-दत्वादिव्राद्मशश्रासनात्‌ (ato mio 9.१. १९.) wee मैव arated’ नाम साम च नातव्य' भवति । तरेव अहमान्रनबखादिमं साम । वदिल्वं बायचामहौयवसामदयार्थे हिरावच्यमानासतासिख एव we: षट्‌ सम्पद्ने | + अति छन्दोगारायै "पुनानः सीमः-दइति, "दुहान उधर्दिगव्यम्‌"-दति, ऋग्‌ दयात्मक मेकं any (So Me १.१.९८. १, २. )। त्र “डन ged मारभने'-द्यादि ब्राह्मण. समात्‌ ( ae ब्रा? 9. १. १४. ) अग्रि्टीमौयमाध्वन्दिनिपवमाननिष्य सधे ‘id’ नाम छाम भातब्ब' भवति। भूयते च तटूडनाने ( १. १. २. )। ततस्त मीव दुखं सूक्त माश्रित्य “त्रापि चिखिघनम्‌'-एत्यादिग्राह्मशब्रासनात्‌ (ato Ato ©. १. १७.) तदर्थं मेव 'यौधाजयं' नाम साम च गातब्ध' मवति । तदपि गूयते तत्रेव तत SATA (Fe गा० १.१. ६.)। ‡ “भौ श" नामेति भेषः। तच्च श्रुयते यौषाजयानमर मैव (ऊ० मा० १. १. ४.)। 'अनिधनवन्तो भवति'-इत्यादि च तदिषायकं arma (७. ३.२१ . ) | १० ७४. oon शेलरेयव्रा ह्मणम्‌ ॥ माध्वन्दिनपवम्रानः ‘freer भवति % ; गायवो-वड तौ -जिष्टः qorat चयाशां weal Garay! तथा स पवमानः परश्चदश- स्तोमोपेतः। तस्य च स्तोमस्य प्रकारः हम्दोगब्राद्मशे एव मानाः aa— “प्रश्चभ्यो fewcfa, स तिभिः स एकया स एकया, पञ्चभ्यो हिङ्करोति स एकया स तिभिः स एकया, पञ्चभ्यो fre: रोतिस.एक्या ख.एकया स frei: aft (ताण्व्रा०३.४.१.) F wary म्वैः--तुचामक मेकं aa जिरावस्संनोयम्‌। तत प्रघमा- am प्रथमाया wafer विधेयः, fetta मध्य- मायाः, atten चरम्रायाः । एव्र प्रतिखाम साठत्तामिः qqenfa: ऋभ्भिरुपेतलात्पश्चदृशस्तोम इति । एवं सत्यत्र चोच्यः वादिन शराः, - हे डतः ! ते "एषः" यथोक्षलक्षखः "पवमानः" कथं ALATA TAN भवति ? भनुथंसनः चान्याय्यम्‌ ; “यथां वाव स्तोतव मेवं यस्रम्‌”-दतिन्धायात्‌ । भतो ऽ स्तोत- शस्तरयोवेलकषख aye मिति चोश्यान्तरम्‌ ॥ ` am दितोयस्य चोद्यस्य arent दशं यति-“भये एव aaa उत्तरे प्रतिपदो यो गायत्रो ऽनुचरस्ताभिरेवाख्व गाययोऽनुशस्ता भवन्ताताभ्या Hares प्रगाथाभ्यां हश्त्योऽमुशस्ता भवन्ति" इति | “भ्राता Tay’ इत्यस्मि अरत्वतोयशस््नस्य ( ६५ ए* ) प्रतिपटूपि तुचे प्रथमा ऋगनुष्टवेव, ‘oat ufsagd दे ऋचौ गायव्रौ विद्यते ; यश्चान्यः “xe वसो सुत मन्धः-इति ( ६६ ए० ) भनु- चराख्यस्तृचो गायत्रः ; ताभिरेव पञ्चभिगोयत्रोभिः ‘we’ होतुः CR) गायभोजिष्ब्ब इतौमिन्डन्दोभिः, मायनामहौयवरौरबयौधाजयौनेख साम- भिरिव्वधैः। ॥ ठतोयप्र्चिक्षा ।.२।.६॥ PY -पव्रमानस्तोवगता गायतो sya मवत्ति। “इन्द्र Reta” = इति (६५ ए०) योऽय मिन्द्र जिवः प्रगाथः, यञ्च “प्र at बरह्म wifa:” af (७१ Gs) ब्राह्मणस्यत्यः प्रयाथः, (एवाभ्बाम्‌' उ्त- Una # पवमानस्तोबगताः “wee: waren wafer. ; प्रग्रथ- नेन ठहडङ्तोसस्प्रादनस्योभयत्र समानत्वात्‌ ॥ यत्‌ Fret मनुशंसनं वदुपरिष्टादभिधास्यते (१७ to ) I अथ प्रसङ्गात्‌ प्रथमवचोदश्यस्यापि (OTe edo) परिरं quay ुनःपुनरादानस्मानुशंसनं दशयति- “arg वा एतास awaty सामगा रौरववौधाजयाभ्यां पुनरादाय स्तुवते.; तस्मादेतौ WATAT- waa सन्तो पुनरादाय' wea, तच्छसेण aly afer’ इति । “पुनानः dta’-cafaq wna या ea: प्रग्रथनेन सम्पादिताः, ‘arg’ एतासु awatg रौरवाख्येन यौधाजयाख्येन च erat पुनः-पुनः पठितः भेव षाद मादायादाय सुवते ; तस्मात्‌ war इन्द्रनिहव-ब्राह्मशस्मस्प्रगाधौ सामगेरसुतावपि . सन्तो शाता पुनः-पुनः पठित भेव पाद मादायादाय Wad । तथा च सत्ययं होता खकोयेन wae स्तोत्र मनुगच्छति ॥ | | wernt fan मलुशंसन॑ दथंयति-- शये एव fae wal, यत्‌ aed fafaurt, atfutare जिदुभोऽनुशस्ता wafer” इति । an afaany ufeaarern + म॒चां धाय्येति सल्न्ना %, एव warfa । तथा सति “afeaae भग इव चितौ नाम्‌ इत्येका (सं ३.२०.४.) धाय्या, “तवं सोम क्रतुभिः" -दइत्य- परा (do १,९१.२. ), Qu freqece धाय्ये विदाते, यच्च विष्टपष्टन्देस्क “जनिष्ठा उग्रः"?-दत्यादिकं (do १०.७३.६. ) e भाग्यच ।, ` 1 ‘wager’ च। tt Alo २६१० Fe | Og ॥ Vataarerey ॥ ‘fafaer? सूक्षम्‌,- निवित्पदानि die निखिप्यन्ते afer ae तत्‌ निविहानम्‌ ; “ताभिरेव सक्नगताभिधोग्बासदहिताभि- सिट far ‘rer होतुः स्तोतगताः त्रिष्टुभः अनुशस्ता भवन्ति॥ खल्ला्थवेदनं प्रणंसति-- “एव मु wea विच्छम्दाः पच्च दभो माध्यन्दिनि पवमानो samen भवति a एवं वेद" दति ॥ ६॥ इति ओौमस्ायथाचारयं विरचिते माधवौये seria णितरेयत्राद्मखस्य ठतोयपञ्चिकायां हितीयाष्वाये WS: खण्डः ॥ ६ ( १७) ॥ ॥ भथ सत्तमः खण्डः | धाय्याः शंसति' धाय्याभिर्वै प्रलापतिरिर्मा- लोकानधयद्यं यं काम मकामयत' तथैपतयजमानो धाय्याभिरेषैमांज्ञोकान्‌ धयति य॑ यं कामं कामयते य एषं वेद यदेव arate! यज यज वै देवा यदस्य च्छिद्रं निरवानंस्तद्‌ धाय्याभिरमिदधुस्तद्‌ धाय्यानां धाय्यारव मच्छिटदरेख शाख यस्ञनेष्ट' भवति य ud बैद यदेव MATE: WHR तयान्नख यद्ाय्यासलद्यथा सुच्या वासः सन्दधदियादेव मेवैताभिवक्नख fez’ सन्दधदेति य एवं वैद यदेव wate: ay वा ॥ ठतौयपच्चिका | १।७॥ ॐ एतान्बुपसटा मेवोकथानि यद्‌ धाय्या अग्निन॑ते- STA मथमोपसत्तस्या एतदुकयं त्वं सोमकतुभि- रिति सौम्या हितीयोपसत्तस्या vaca पिन्वन्यप दूति वेष्णवौ ढतौयोपसत्तस्या एतदुकथं यावन्त" ड वै सौम्येनाध्वरेशेष्टा लोकं जयति'त मत एकेकयोप- सदा जयति य ud बैदं aad faery धाय्याः शंसति ate wear मह इति शंसेटेतां वाव वयं भरतेषु शस्यमाना मभिव्यजानीम इति वदन्त wus यदेतां शंसेरौश्वरः weet sats पिन्वन््यप sata wae festa पदं wen इति मात wet न मिरे वि नवन्तीति विनौतवद्यदिनौतव्षदहि- कान्तवदादहिकूान्तवन्तदेष्णवं वाजिन भिंतीग्द्रो वै वाजौ तस्यां वा एतदा चत्वारि पदानि। वृष्टिवनि मारतं awa मन्द्रं सा वा एषा ठतीयसवनभावना सतौ मष्यन्दिने WHA wees भरतानां पशवः सायङ्गो्ाः सन्तो मध्यन्दिने सङ्कविनौ arate सो अगतो जागता डि पशय त्मा यजमानख मध्य- न्दिनिलद्यजमाने पुन्‌ दधाति! ॥ ७ (१८) ॥ मरत्वतौयशस्ते Badia wer fead— “wren: शंसति" * ‘sae: क, ख| on . ॥ ेतरेयत्राह्मशम्‌ ॥ दति । ““अनिर्भेता?-श्त्येका (सं०२.२०,४.), "लवं सोम करतुभिः" दति दितौया (सं० १,८१.२.) पिन्बन््पः" इति बतोया (सं १,६४.६.) ; ताः शंसेत्‌ I oe avat प्रशंसा माह-- “धाय्थाभिवें प्रजापतिरिमां्ञोकान- wae यंयं काम मकामयत'-श्ति। पुरा प्रजापतिय यं लोकं ्षामितवान्‌, तानिमान्‌ लोकारुह्षाभिभाग्याभिः “अधयत्‌ wfa- ब्रत्‌। लोकशब्देन जलम्‌ | # ऋ ॥ । , . वेदन प्रंसति- “तधेवेतश्चजमानो धाय्याभिरेव aia श्यति aa are कामयते य एवं वैद यदेव धाय्याः” -इति। वा रवोक्षा धाय्याः सन्ति, ताभिवेदिता यजमानः. कामितं लोकं धयति ॥ wa धयत्याभिरिति “धाग्या-शब्दनिर्वचन मर्थाइभितम्‌ ॥ प्रकारान्तरेण प्रशंसा माङ -- “यत्र यत वै देवा यज्ञ्य च्छिद्र निरजानंस्तद्वाय्याभिरपिदषस्वदाय्यानां चाग्यात्वम्‌”-दइति। - यज्र- सम्बन्धिनि यस्िन्‌-यस्मियङ्क “छिद्रं tae देवा निरज्ातवन्तः, ‘an fex धाय्याभिः (भपिदशषुः भाच्छादितवन्तः ॥ Awe त्याभिरिति waren ward सम्पन्नम्‌ | वेदनं प्रथंसति-- “्रच्छटद्रिश हास्य asad भवति a aa वेद यदेव धाय्याः षति । ‘ata’ -द्त्यव्र योऽय मकारः, सोऽयं पूर्वेण फलेन समुच्चयार्थः ;-- न कैवलं पूवं फर्श किं विद मपौ त्यर्थः । भत्र पूषवत्‌ श्रतिः प्रशंसाद्योतनाथोा + | पनरपि प्रकारान्तरे प्रशं सति-- “aay तदन्नस्य awa स्तथा सखा वासः weufenea भेवैताभिर्यश्नस्य च्छद्र सन्दधदेति य एवं ae यदेव धाय्याईः”- दति ॥ एनरपि प्रकारान्तरेण प्रशं सति- “तान्य वा एताग्धुपसदा ॥ ठतौयपस्धिका | २।७॥ oe भेवोकथानि aren: wfatadarent प्रथमोपसत्‌, ae ugad; a सोमक्रतुभिरिति, सौम्या दितोयोपखत्‌, wear wage; -पिन्बन््यप दति, वैष्णवो उतोयोपसत्‌, aart एतदुकथम्‌- ति । ‘suger wane अभिरनोकं, सोमः wei, विष्णुस्तेजन भिति wee भ्र्यादिदेवताकास्तिसर उपसदः समाच्राताः# ; अतापि “अम्निर्नेता- इत्यादयस्तहेवताका एव धाय्याः BAT | THAT धाय्या एककस्य उपसदः शस्तम्‌ ॥ उष्लार्थबेदने, तत्‌पूर्वकं शंसनं च -प्रशंसति-- “यावन्तं ड. वै सौम्येनाध्वरेणेष्ा लोकं जयति,-त मत एककयोपसंदा जयति,- य प्रवं az, ate विहन्‌ घाखाः शंखति!-दइति । वेदिता शंसति त्र एकंकधाखारूपयो पसदा ew सोभयागफलं प्राप्रोति । उपः सक्षम्बख्िशखल्वेनाभिहितत्वादुप सत्वोपचारः ॥ : wa काचित्‌ yao सुपन्यस्वति - “ate orga महं षति शंरेदेतां वाव वयं भरतेषु wear मभिव्यजानौम इतिः gfe. aw तत्रैव ठतौ यधास्वाविषये केचिदेव मादुः, Carat मदो. मरतः” --श्त्येतां (do २. ३४. १९.) Saar शतीयां धाग्धां शं सेत्‌, नं तु “पिन्बन्यपः??-इव्येताम्‌ (ऽष ०) + तवापपक्ति चैव माहुः, बिभति फल मिति भरो am, तं भरः तन्व कोति “भरताः ऋल्ििजः ; तेषु पूवंकालोनैषु “तान्वो महः" tam aes शस्यमानां वय. मभिव्यजानोम इति are भितरेवा मपरे वर्दन्तस्त' Gare माडः ॥ त॑ निराचष्ट — “तत्षब्राहत्यम्‌”'-इति । तदिषयं wart नादरशोयम्‌ | fire वाघकं enaufa— “यदेतां शंसेदोष्डरः * १ भाग १८० Yo ४१० TERR. ` To. ॥ शेतरेयत्राह्मखम्‌ a पर्लन्धो ववर? इति । ‘ae यदि होता “तान्वो महः” "एताम्‌ः we शंसेत्‌, तदानीं "पजेन्धः' He: खसखकालेषु "अवरः+ haw afvufes aq समर्थो भवति,- afer भवेत्‌ ; बष्टय- गुंरूपाणां पदानां vet खच्यभावा दित्वर्थः ॥ fawn’ दथंयति-- “पिन्वन््वप vara शंसेदु"- इति । इयं मेव धाय्या, aq तान्वो महः इत्यादिक्रापि। wa fafearar खचि हच्यगुकलपदसंद्ावं दथंयति- “afeafa ad, aaa इति माङतम्‌, wea’ न fire वि मयन्तौति विनोतवद्‌,-- यदिनौतवत्‌, तदिक्राग्तवद्‌,--यदिक्रान्तवत्‌, तदेष्यवं, वाजिन fart वै वाजौ ; तस्यां वा एतस्यां चत्वारि पदानि,-हर्िवनि, ared, वैष्वम्‌, शनम्‌" इति । wat ‘fireman: इति पदं गूयते, तत्‌ aang ; “पिवि सेचने-षत्यस्मात्‌ (म्बा ०५८८) घातोर्त्यन्न- ary) (मङ्तःः- इति ared पदम्‌, तदपि दच्यनुकलम्‌ ; बुरोवातस्व gegen) “wal न fae वि गयन्ति वाजिनम्‌ -इतिदढतौयपादे विनोतवत्पद मस्ति; ‘fa नयम्तिः- इत्थ भयतिधातुजन्धत्वात्‌ | a च विनयेन हष्टिपातनं awe | किञ्च यदिनोतवत्पदम्‌, तदिक्रान्तवदित्वसु मये माचष्टे; धातुना मनैकार्थत्वात्‌। वथा सति यदिक्रान्तवत्पदम्‌, तद्‌ awa’ विष्छुसम्बन्धि ; “इदं विष्णुर्विचक्रमे" - इति ( do १. २२. १७. ) शुत्यन्तरात्‌ | तथा सति वेग्यव्यास्तृतोय स्वा उपसदः सम्बन्धन मपि wanted: 1) तस्मिगेव adtame ववाजिनम्‌ः-इति * उषैशोसुनि इपम्‌ ( oe १.४.९ ) । t “्पिन्बन्तापो wan: सुदानवः पडी तवद विदथेष्वाभुवः । we’ न मिरे वि wafer बाजिन सस दुहन्ति aren मचितम्‌ ॥५-ति (eo १,९४.६. ) एतखा चि। ॥ attaafgat | २।७॥ द्र ud विद्यते, तबरन््रो वाजिशब्दार्थः ; afeercranzaa. वाओरऽ्ं मष्वास्तौति frre wera) उक्तेन Waite (ताम्‌ः एवैः तसाम्‌ “farrega:” -इत्युचि चत्वारि पदानि दषटग्नुक्लानि —afeafs, ared, वैष्णवम्‌, te’ चेति ¢ । तस्मादन yata- दोषी मास्तौत््धः ॥ पनरप्येता we प्रकारान्तरे प्रणंसति- “ar at एवा ठतोयसखवनमभाजना सतौ wafer शस्ते ; wares भरतानां वशवः wager: सन्तो mat apfant मायश्ति; सो जगतौ ; जागता fe पशव, भावा यजमानस्य मध्यन्दिनिस्तद्यज- माने पशुम्‌ दधाति""-दइति । येयं “पिन्वन पः“ इत्यगस्ति, सेषेव (तुतौयसवनभाजनाः जगतोच्छन्द स्कत्वाव्जागतस्य FATS योग्धा। ताशी सतौ होवा मध्वर्दिने शस्यते | तस्मादेव कारणा- fee लोकै दृष्यते, — सायं काले गोष्ठे व्रजे ये पशवख्विहन्ति, ते ‘aragisr:, भरतानाम्‌ ऋत्विजां artenem: सन्तो मध्व- fet ‘avfat? सङ्गवकालयोम्यां शालाम्‌ “भायन्ति प्राप afer | अय we:— ये पशवः att दु्न्ति, ते सायं zy माग च्छन्ति; ये तु न दुहन्ति, ते सायं व्रजं एव निवसन्ति; उभयविधा भपि ते waren घर्मकालोनसन्तापनिवांर शाय निर्मितां. सङ्कवकालयोम्बां शाला मागच्छन्ति :--तदेत्मध्याङृ- पाठनिमित्त भिति fare ‘ay at पूर्वोक्षाप्युग्‌ जगतोच्छ- A, TTT जगतोच्छन्द सा सह प्रजायन्ते,-- मध्वदे थादुत्यञ्- © (२) ‘ofeafy इरिसम्भजनकारि पिन्वन्तौति ।- (२) 'मार्तं' war इति । (३). 'बेखवम्‌' विनयन्तौति । (४) ‘tare’ वाजिन भिति । | ११ ट „ 1 रेवरेयब्राह्यणम्‌ ॥ ars जागताः, मध्यम्दिनिकालच यलमानस्यामा । तथा खति तिन्‌ art जगतोपाठेन यजमानं पशून्‌ सम्पादयति ॥ ७ ॥ ~ इति ओमत्छायकाचायं विरचिते माधवोये serait , . शेतरेयव्राह्म णस्य ठतौयपद्िकायां हितौयाध्यायै सप्तमः खण्डः ॥ ७ ( १८ ) ॥ 0. अध मटन. Tw ॥ मसत्वतोयं प्रगाथं शंसति प्रशवो बवे मरुत पशवः WATT: पशुना Haag जनिष्ट उग्रः सहसे तैरायेति an शंसति तदा एतद्‌ यजमानजनन aq सक्तं यजमानं ड वा एतन यन्नाष्टेवयोन्ये परज- नयति तश्यञ्चयं भवति सं च जयति बिच जयत एतद्गौरिवौतं गोरिवीतिहं बे शाक्तो नेदिष्ठं qi] लोकस्यागच्छत्‌ स एतल्सुक्र Aq तेन खगं लोक मलजयत्तयेवेतदयजमान एतेन सक्षन QA लोकं जयति तस्याः wearet: परिशिष्य मध्ये निविदं दधाति ane हेष लोकख रोषो यत्रिवित्‌ खमख # १ भा २०४ To 22 dol Alo Alo १.१.१०। | † “अभ्रिर्गेता, तव' सोम क्रतुभिः, पिन्व क्यप एति धाय्याः"-दइति भाज गरौ ०४.१४.१७ | ॥ ठतौवपच्िका | २।८॥ ‘tk देतज्लोकस्याक्रमणं afafra at माक्रममाण दूष शंसेदुपैव यजमानं निर णौत योऽस्य प्रियः स्यादिति नु खर्गकामस्याधाभिचरतो यः कामयेत ata विशं wan मिति faafe निविदा सूक्तं faq aw पै निविद्‌ विट्‌ aa चजेखेव तदहिशं इन्ति यः कामयेत विशा. wi van मिति faafe सक्तेन निविदं विशं सेत्‌ शचं वै निविद्‌ विट्‌ am’ fata तत्‌ at इत्ति य. उ कामयेतोभयत एनं विशः पय- वच्छिनदानील्युभयतंस्तहि निविदं areata एवेनं तदि शः पयवश्छिनत्तोति न्वसिचरत इतरथा त्वेव ख गकामस्य बयः सुपर्णा उप्र सैदरिन्द्र मिदयत्त- मया - परिदधाति भिंयमेधा षयो नाधमानाः अप ध्वान्त ats येन तमसा पराहतो मन्येत तन्मनसा गच्छेदप डहेवास्मात्तरलुष्यते परि चक्षरिति TAG मरोखज्येताजरसं इ AGU भवति य एवं वेद्‌ पुसर््यश्या्रिधयेव . बहानिति पाशा वं निधा मुसुगध्यद्मान्‌ फा्ानिव बदहानिल्येव तदाह ॥५८(१९) भथ warrant विधत्ते-- “मर्त्व तोयं प्रगाधं शंसति पश्वो वे मर्तः, पश्वः प्रगाथः, पशूना Argan cha | यस्मिन्‌ WATS मरुतः चुयन्ते, सोऽयं मरल तोयः wT, । “A ब्‌ इन्द्राय my A Dare #॥ aed मरतो ब्रह्माचचैत-इलेतस्मिन्‌ प्राये ( Ho ८,८९.१. ) मङतः श्रुयन्ते, त मिमं शंसेत्‌ #। पशूनां प्रावर शराहितयेऽपि ` अरष्यसश्चारकाले वायवो न तान्‌ वाधन्ते, तत्लम्बन्धाश्मरुतां पत्वम्‌, TTA च पशप्रासिेतुत्नात्पष्टलम्‌ ; अतः स प्रगाथः पशप्रास्यं मवति ॥ ` | पथ निविचानौयं at fara—“afasy oa: aga तुरा- प्रेति am शंसति; तदा एतथजमानजनन . भेव aa, यजमानं ह वा एतेन awe देवयोन्धै प्रजनयति"-इति | शता “जनि उग्र” -ष्त्यादि ( सं ०१०.७२.१.) GH शंसत्‌ । “तदेतत्‌' सङ्गं यज- मानजनन मेव'। कथ मिति, तदु्ते-- ‘uae’ सक्तेन होता wary भनु्टौयमानात्‌ Sara seated यजमानं प्रजनयति | तस्माद्‌ यजमानजननमलत्वम्‌ ॥ | तैन रूपेण प्रणस्य पुनः प्रकारान्तरेण प्रशंसति- “तस्सच्छर्यं मवति - संच जयति, वि च जयते"-द्ति। यस्मादेतैन aa संयुज्धापि †* शवम्‌ यजमानो जयति, विगुज्चापि जयते ; तस्मात्‌ ae wary । समोचोनो जपो येन सृक्मेति समासः ॥ , पनरपि प्रकारान्तरेण प्रशंसति — “एतङ्गोरिवौतं ; aft वौ तिर ३ शाश्धो नेदिष्ठ खगस्य लोकस्यागच्छत्‌, स एतत्‌ सूक्त मपश्यत्‌ ; तेन खगं लोक मजयत्‌ ; तथैवैतयजमान एतेन सक्तेन ai लोकं जयति" दति। शत्तिनामकस्म aed: कुले जातः शाक्यः", मोरिवौतिः' नाम, महर्षिः। सतु खगंसमोपं गत्वा NAT ATM: सन्‌, तत्ाधनलेनेतत्‌ सक्तं दृष्टा, तेन खगे प्राविशत्‌ । * प्रव इन्द्राय हहत्‌ इति AAA: प्रगाधः''-भश्र० Alo ५.४.१८ + ‘away’ घ। ॥ aataafear i २। य ॥ zy तस्मादेतत्‌ सूक्तं महर्षिनाशरा गौरिवौत मिन्यु्ते (सं०११.७३. १-११.)। We महर्षिस्तवा . यजमानोऽप्येतेन aT Gi प्राप्रोति ॥ | afaq am fatto खानं विधत्त — “वस्वा wert: ufcfire मध्ये fafae दधाति'"-इ्ति । . ‘eer awe सम्बन्धि नोष्वुश् भागयं wan, इयोर्भागयोर्मध्ये “wet मरलान्‌"- इति ( निवि० २.१. ). cat लिविदं शंखेत्‌ । नन्बस्िनेकादश्रचं aa समभागो न स्भवतोति चेत्‌, तरं प्रथम्रभागे काश्िदधिकां WT तत जह प्रसषिपेत्‌; “एकभूयसोः we’ LAMA + ॥ ` .. निविदं wiafa—“anre Ya लोकस्य रोषो य्निवित्‌""-* इति । रोः भारोहशं, afresh: |. aa खरविथेषं विधन्त — “स्वगस्य हेतज्ञो कस्याक्रमणं afafaq, ता माक्रममाखं इव शंस; दुपेव ्रजमानं निरणङ्लोत aise भियः स्वादिति जु खगेक्षामस्य शति । येयं निविदस्ति, तदेतत्‌ ‘atten सोपानखानीयम्‌ | तस्माद्यथा लोके सोपानारोडशश्रमेख पुनःपुनः श्वासं करोति, तदमुकषारिशं खरं क्त्वा तधैव पठेत्‌ ¡ णवं. पाठे सति ‘we’ यजमानंख्य . यः" पुमान्‌ प्रियः ख्यात्‌, स पुमानेनं यजमानम्‌ “उपैव समोप एव ‘frown’ सौकर्यात्‌ । ‘xfs मुः एष एव प्रयोगः, WIAA ATA: | वच्यमाशप्रयोगीख शाङ्कर्य परिहाराय खर्म alata: ॥ वि | भभिचारप्रयोगे >. विधन्त — “serfraca:,— यः कामयेत © जनिष्ठा sy इति । एकभूयसौ; wer मरुलतौयां निविदं दध्या¶्‌ सवव "इति Wo गौ ५४.१४.१९, २० | "एकां भूयसौषु शस्ला' ग। | † भ्रयोमासरं' घ.। ` ८९ ` ॥ एितरेयव्राह्मणम्‌ ॥ ` चतेख विशं इन्धा मिति, विस्त निविदा सूक्तं विशंसेत्‌ ; we a निविद्‌ aa’, चतेखेव तदं इस्ति"-द्ति। चतियजात्छा वेश्यजातेवधं कामयमानो यजमानो निविदा qa जिविंसेत्‌' । एतदुकनं भवति -- सूकषस्यादौ मध्ये चान्ते च निविदं दध्यात्‌, तदिदं सृक्षविच्छेदपूवकं५ थं सन भिति । निविदः च त्रियजातिलवं, सूक्षख बेश्यजातित्वं पूवं भेवा्रातम्‌ † । पत उक्षशं सनेन सव्रियजात्वा वैश्यजातिं इसि | सोऽय भेकोऽभिचारप्रकारः-॥। अथैतदिपययेशाभिचारं विधत्त - “a: कामयेत विशा aa war मिति, frets सूक्तेन fated विशेत्‌ ; aw वे निवि- fez सक्तं, fra aq चवं हन्तिः द्रति । निवित्मदानाम्‌ (निवि०२.१-२०.) Wet मध्ये WR च UM पठेत्‌, तदेतत्‌ निवि दिच््छेदरूपं शंसनम्‌ ॥ प्रकारान्तरेणाभिचार विधत्त -- “य ड कामयेतोभवत wt faa: पर्यवच्छिनदानोत्युभयतस्वहिं निविदं व्याद्यौतोभयत waa तदिश्ः पयैवद्छिनत्ति-इ्ति। ‘as ag sim (दनं यजमानम्‌ (उभयतः पूर्वोल्षरभागयोः सम्बन्धिनोः "विशः" प्रजाः 'पर्यवच्छिनदानि' परितो fafeew. करवाखोति कामबेत,- wary पूरवभाविन्धः पिदढपिदढष्यमातुलाद॑द्रो याः प्रजाः, खसा - UAT: पुव्रजामान्रादयो याः प्रजाः, तासां सवासा Haw? करवाणोत्यर्थः। यदा (“उभयतः arace face च विच्य मानानां प्रजानाम्‌ “अवच्छद विरोधं करवाशचोत्येवं यः" होता यजमान' tf, सोता ‘fafae quan: निविद wert च ‘oman’ विविध माहावं gate :-भादावपि “siter- * सूक्विच्छंदट्कं'ग। t १ भा०४३४प्ृ०१०्यप्‌०।. ॥ ठतोयपच्िक्षा । ९ ।८॥ rs ary’ cara माहइावमन्त' पठेत्‌, waste तथा पठेदित्यवैः। तथा ति ‘ay यजमानं पूतोपरभागयोमादपलपिदपशयो प्रजाभि सषावच्छिनस्ति ॥ . _ ` ; उल्लविधोना wareaia निगमयति- “इति ग्धभिचरत इतरथा तेव खर्गक्रामस्यः"-दति | “इति a’ “यः कामेत, wae” -षत्यादुयक्त एव प्रकारः “अभिचरतः! gear: | (तरथा तु' waa- गमकारं तु, पूर्वाक्ष सक प्रध्ये निषिव्यचेषरूपं, ` सोपानारोषख- WENA ‘ray way ॥ | भ्रन्तिमया सृक्कगतयचां ( सं० १०.७३.११.) समासि विघन्त -- “वयः. सृपणा उपसेदुरिन्द्रं . मिव्युत्तमया परिदधाति"-दति? बैतेर्षालोगेत्यर्थस्य ‘aa: इति रूपम्‌ ; गमनङ्कशणा त्यथः । wa एव - सुपर्णाः" पल्िसटथाः किचिद्‌ “oe” स्वर्गवासिनम्‌ ‘sud,’ प्रासवन्तः | इति ae area: 1 इदितोयपादं बोः warfantay पठतिं- “प्रिय॑मेधा steal नाधमानाः"? इति । ग्रनवतद्थौवधार्शकषिरमेधा, सा प्रिया येषा षीणां & “प्रिय- मेधाः", “ऋषयः. भतोदिग्राषदर्टारः (नाधमानाः किञ्चित्‌ सख कायं याचमानाः, “we मुपसेदुः”- इति पूर्वेणान्वयः | ठतोय- पादस्व पूर्वभाग aT व्याच्े-- “भप ध्वान्त सूणुौति ; येन तमसा प्राहतो AA, ANTI गच्छेदप वास्मात्‌ aaa’ aft See) ध्वान्तं तमः (अपोशुद्िः भपसारय । एत- स्मिन्‌ भागे पठिते सति तमो जप्यते । होता येन तमसा ‘aaa’ आच्छादितोऽष fafa ata, तत्‌ तमो (मनसा गच्छेत्‌ ध्यायेत्‌ । ` तमो fe बड़ विधम्‌,--्टटिनिरोधक मेके, arred दितोयम्‌, aed तीयम्‌ । तेषां मध्ये येन ae वाधः, टट ` ॥ रेतरेयत्राह्मखम्‌ ॥ तत्‌ तमः एतद्भागपाठकाले fare भिति wraq) तधा तत्‌' तमः स्मात्‌ yeas विन श्छत्येव । तस्व पादख्ोक्रमायी fafecqurt विधत्ते - “git woftfa eet मरौदज्येत'"- sfa) Wwe: ‘oe gfe efe पूरय । एतं भागं. पठन्‌ खेन हस्तेन चक्षुषो “मरोमृज्येतः पुनः-पुनः योधयेत्‌ ॥ | वेदनं प्रथं सति -- “भाजरसं © wey भवति य एवं वेद""- इति | “मा जरसं जरासमा्िपयन्तम्‌ ॥ चतुर्थपाद मनद व्यावष्ट-- ““मुमुग्धास्माजिधयेव बहानिति पाणा वै निधा; मुञुग्धाखान्‌ पाशादिव वद्ाजित्येव तदादः sfai हे इन्द्र! ‘frat waite तमसा ‘ana’ भान्‌ Safw मो चय | अस्मिन्‌ पादे निधा-शब्देन पाशबन्धनरेतवो श्ववो faafaat: | अलो निधयेव बद्वानित्यक्ते 'पाशादिव वदान्‌ vom भवतिश्च us i | इति -ग्रौमत्ायणाचायं विरचिते anata बेदार्थप्रकाये शेतरेयब्राद्मशस्य ठतौोयपश्चिकायां दितीयाष्वाये. अष्टमः Ras (१९) a aes coe ee ॥ अध नवमः Ge | . TH वै हनं इनिष्यं्धर्वां दैवता भअव्रवीदनु मोपतिष्टध्व सुप areas मिति तथेति तं इनिष्यन © “faut पाश्या भवति'"-दव्यादि निड० ४.१.२1 ॥ ठतोयपल्िका।|२।९॥ Ge: आद्रवन्त्धोऽवेन्मां पे इनिष्ठन्त wea शन्तेमान्‌ भीषया इति तानभिपाश्वसौत्‌ तस्य वसथादीषमाशा विश्वं देवा अद्रवन्मरूतो Wa ates: प्रहर भगवो जहि वौरयस्नेव्येवेन मेतां वाचं वदन्त उपातिष्ठन्त agaeta: पभ्यन्नभ्यनवाच FAW त्वा श्वसथादौ षमाणा विश्वे ठेवा अनश्ये सखायः मसहिरिन्द्र सख्यं वे भसत्व थमा विश्वाः gaa जयासौति सो- ऽबेदिमेवे किल मे सचिवा ga मा ऽकामयन्तहन्ते- arate क्य भा भला इति तानेतस्धिन्नुकय भा. भदथ हेते Aya एव fra उक्थे भासतु- मंसत्वतौयं ae शाति मरत्वतोयं wars शंसति! मस्रवतौयं सृक्क शंसति मरुटवतौयां निविदं दधाति! मरतां सा भक्तिम॑सत्वतीय सक्थं weal मरत्व- faa यजति यथाभागं aaa: प्रीणाति ये त्वादित्ये मघवन्रवर्हन्ये शाम्बरे हरिवो ये गविक्षौ ata aa मनमदम्ति विप्राः fats aa सगणो मर्हिरिति aa-addfuainaa aa-aa a मकरोत्‌ तदेवेतव्मनुवेदयन्दरेणेनान्त्ष सोमपरौथान्‌ करोति ॥ < { २० ) ॥ |. अथ मरत्वलोयं we तदन्ते पठनोयां याज्यां च प्रशसितु wR fo ॥ रेतरेयत्राहमखम्‌ ॥ सुपाष्यान मार- “इन्द्रो वै ad हनिष्वंर्वा टेवता अनत्रवौदमु मोप fas सुप मा wae मिति; तथेति ; त॑ इनिष्यन्त भ्राद्र- वन्ह्सोऽबेग्मां वै ef आद्रवन्ति, waar भोषया «fa; तानभि प्राश्वसोत्‌; तस्य खसथादोषमाणा fad देवा ्रदरवव्मर्तो Sai नाज: ; wet भगवो जहि वौरयखेत्येवेन भेतां वाचं वदन्स खपातिष्ठन्त" इति । पुरा कदाचिदिन्द्रो हतं न्तु सुद्यतः सर्वा रपि देवताः aaa मन्रवोत्‌,-- “भनु मोपतिष्ठध्वम्‌' भानु- gaia मां सेवध्वम्‌, "ठप मा wae ठ्रवधाय प्रहत्तं माम्‌ 'उप- हयध्वम्‌' अनुजानोष्व fafa) ततोऽङ्गोक्षत्य सवं शवाः तं तर न्तु FIA भ्रागच्छन्‌ । तदा "सः" ठतो मां ₹न्तु सुदता ्ाद्रवन्तोति “भवेत्‌, समनसा ज्ञातवान्‌ । तत इदं विचारया- ATG, — न्त ! सम्यग्‌ जातम्‌; देवनिवारणशोपावस्य प्रतिभातलाव्‌ ; tary दैवान्‌ भोषये' we भोताम्‌ करवाणि। दति विचारं ‘ary देवान्‌ “भमि ख्य प्राखसोत्‌' ware मकरोत्‌। (तख हस्य “शखसथात्‌ प्रवासात्‌ ईषमाणाः” बिभ्यतः सर्वे देवाः पला ` यन मकुवेन्‌ । त्रो fe सखजस्मानन्तरं प्रतिदिनं स्वासु fog शर- cranes प्राप्य रचि गतवान्‌ । तथा aay चूयते-- “स द्षु- मात्र भिषुमातं विष्वड्वर्देत, स इमांज्ञो कानदणोर् दिमांक्ञोकान- sang swe ववत्वम्‌”- इति ( ते do २.४.१२.२. ) । aTE- शस्य प्रोढृशरोरस्य प्रश्वासः प्रलयकालोनवायुसमानः ; तस्त- दौयग्रश्वासेन देवाः परमाणव इव दूरे भपसारिताः। तदानीं 'मर्तःः एव “एनम्‌ we ‘aang: म परित्यक्षवन्तः | शे इद्र भगवन्‌ ! at वच्वेण प्रर तेन प्रहारेण (जहि ara, तलो ` वरयस्व aa वोरत्वं॑प्रकटय ; (इतिः अनेनैव ॥ ठतोयपश्चिक्षा । ie 22 ware ‘aay ve प्रति ‘cai ard वदन्तो मरतस्त far मसेवन्त ॥ ` | | | ew मये मन्वसंवादेन esafa— “neacfi: पश्च a. a4,—_8ae ला सधादौषमाखा fer देवा wea सखायः, मदहिरिन्द्र सख्यं ते अस्वथेमा fae: एतना जयासोति"- दति । कथिदुषिरदिंवश्रानेम तदेतद्‌" देवपशायन' पश्यन्‌, “aver ल्वा"-इ्त्यादिमन्बेष प्रकटोचकार | हे इन्द्र ! तव सखायो fam देवा ये सन्ति, ते स्वे ave षतसथात्‌ पलायमानार्ां afta: वन्तः | तस्मादिदा्मौं ^ते' तब aie: aw सख्य मखु ; “WT अरम्‌. म्तरमिमाः स्वा सम्बन्धिनोः सेना जैषसीति (सं .८.८६.७.)॥ wa मरुता मिग्डह्नत quant दशंयति-- “ar safea व किल मे सचिवा इमे मा ऽकामयन्त, इन्तेमानस्मिन्रक्ध भा भजा aft; तानैतस्िबुक्थ आ मजदघ्र हेत mya एव निष्कैवस्ये उक्थे ured: fa | सः" इकः समनसा “श्रवत्‌ विचारितवान्‌ कथ fafa, तदुष्यते-- मे वैः fae पुरतोऽवखिताः मरुत एव भे' मम (सचिवाः wera: | यस्ात्‌ ‘SH मरतो (मा अकामय्रन्त मा मपेथितवन्धः, न तु मां परिष्यज्व गताः ; तस्मादख्मत्षखितलवं wa) cant: aa faae ecaarfa ; ततः ‘sary’ aaa: 'भसिब्रकधरे' araferarmnara Soa? भागिमः कर- वालि; शतिः एवं मनसि विचायं तथेवाकरोत्‌ । “oe भन- wax ‘afe तदा प्रति ‘ate सरतो ऽवश्यं शस््रभागिनो ऽभूवज्रिति tu: ततः पूवे तु माध्यन्दिनस्नवमे frace- नामके शस्ते केवलेन्द्र देवताके उमे wag, नतु तत्र मरतां may Way | तस्नादिदानौं प्रवे KAA उपकारः ॥ <२ . ॥ रएेतरेवनत्राह्मणम्‌ ॥ इन्द्रश दत्तान्‌ मरतां भागान्‌ vewafa— “मर्त्वतौयं ग्रष्ं zal, मरुत्तोयं प्रगाधं शंसति, मरुत्वतोयं at शंसति, मरत्तोयां निविदं दधाति, मरतां सा मक्तिः-इति । मरुतौ. seq सन्तौति तैः सहितो acer तदौयं ग्र मध्वयेग्णद्नाति | होता “प्रव इन्द्राय हष्तै-शत्येतं ( do ८.८९.३. ) मरुत्वतोयं ward शंसति, “जनिहा उग्रः - इत्यादिकं (do १०.७३.९१. ) मरूत्वतोखं ae शं सति, “न्द्रो मर्त्वान्‌”-दत्वादिकं ( निवि” २.१. ) मरुत्वतोयां निविदं qu प्रलिपति । awawerfeaw- शंसनान्ता ‘ar सवा (मरुतां मरत्सम्बन्धा wie.’ भागः ॥ .. अथ शस्रयाज्यां frrt—“agaaiy सुक्थं शस्या सङत्व- तौयया यजति, यथाभागं तद्‌ दैवताः प्रौखातिः-दइ्ति।॥ तां arent दशैयति-- “ये afewa मघवजरवंम्‌, ये शाबर हरिवो ये गविष्टौ, ये ल्वा नुन मनुमदन्ति विप्राः, पिबेन्द्र सोमं समशो मर्डधिरिति-द्ति । डे मघवन्‌ न्द्र ! ‘afew’ ठत्रवधे थये मरतः लाम्‌ “अवर्धन्‌ वधितवन्तः। "खदि"-शब्दा ठ ववाचौ ; “ute माचश्तते हन्नम्‌" दतिवररुचिवथनात्‌#:। शम्बरः कथिदसुरः, तत्‌ सम्बन्धौ वधः ‘nae’, afar य मरुतस्वां “अवदन्‌ वहि त- वन्तः, - इत्यन्वयः | गवा भिष्टिरन्वेषणशं ‘afafe: 1 ‘aay नाम कञिदसुरो Gerat arate † ; “न्द्रो बलस्य बिल मपो- ्णोत्‌"-इतिशुत्यग्करात्‌ (ae खं०२. १.५४. १. )। तेन वसेन गावोऽपद्कताः, तासां गवा WRAY ये मरुतस्त्वा मवरन्‌, तथा ये' मरुतो wry अद्यापि far’ was: भूता लाम्‌, @ निघ० १.१०.२१। नि २.५.२१ ; १०.४.७। + ‘Fwrars’ a ॥ कतोयपञ्िका i २।१०॥ ९ 'अगुमदन्तिः स्तोस्यैरनुदिनं wiafer, रे इन्द्र ! Safe: afe- AH AAG भूत्वा सोमं पिवेति areata: (सं ०१.४७.४.) # ` एतां याज्यां प्रथं सति-- “यव्-यतरैवैभिष्येजयत, यत्रय ad मकरोत्‌, तदेवेतन्धमनुषेद्धन्द्रेणेनान्त्सोमपौथाम्‌ करोति" -इति | ‘aw-aaa यस्मिन्‌-यस्मिन्‌ हषवधादिक्षे स va: "एभिः मरद्वि्विजयं प्राप्तः, प्राप्य च 'यत्र-यत' यस्िन्‌-य्ि- जपि युचादौ ‘ata’ शौय मकरोत्‌, तदेवैतत्‌' अखिल fiers खमनुवेद्यः सम्यगनुक्रभेख विन्राप्येनदरे ड ay "एतान्‌" मरतः सोम पानसदहिताम्‌ करोति॥ < ॥ ति ओौमल्ठायसाचार्यविरचिते माधवीये वेदाथेप्रकाशे एितरेयव्राह्मखस्व ठतौयपद्िकायां दितीयाध्याये नवमः खण्डः ॥ € (२० ) ५ ॥ अध दशमः खण्डः | Tat वे at इत्वा सर्वां विजितीविजित्या- बरवोत्‌ प्रजापति मह मेतदसानि यत्‌ त्व महं म- नसानौति स प्रजापतिरत्रवीदथ कोऽह मिति यदेषै- तदबोच इलयत्रवौत्षतो वै को नाम प्रजाप्रतिरभवत्क्रो बे नाम प्रजापतिर्यन्मशानिन्द्रोऽभवत्‌ं तन्मेनद्रश महेन्द्रत्वं स महान्‌ भुरव देवता अत्रवीदुारं म ९४ ` ॥ रेतरेयत्राद्मणम्‌ | उदरतेति, यथाप्येतर्हौच्छति यो वै भवति यः Besar मश्नुते स महान्‌ भवति तं देवा Weare मेव ब्रूष्वं यत्ते भविष्यतीति स॒ एतं मन्द्रः यह aqa माध्यन्दिनं सवनानां निष्केवल्य मुक्थानां विष्टं छन्दसां पृष्टं Tal त Aa उदार मुद- woqewt set wa य एवं षेद तं देवा अत्रवन्त्पै वा अवोचथ॑ा अपि नोऽवास्तिति स quate वोऽपि स्थादिति त मश्ुन्नष्येव नोऽस्तु मघवन्निति तानौच्चतेव ॥ १० ( २१) ॥ श्रथ निग्केवल्याख्यं शस्तं विधातव्यम्‌; तस्य चायं सङ्गहस्ञीकः — “स्तः तियश्ानुरूपश्च धाय्या प्रागाधिकं तथा | निविद्ानोयसुक्गं च निष्केवस्ये प्रवौत्तितम्‌"-इति । तदर्थं माद वुपाख्यान माह-- “cat वै ad इत्वा सवा विजितौरविंजित्यात्रवीत्‌,-- प्रजापति मद मेतदसानि, यत्व महं महानखानोति ; स प्रजापतिरव्रवोदथ कोऽ मिति ; यदेवेतद- वोच दत्यव्रवीत्‌ ; ततो वै को नाम प्रजापतिरभवत्को & नाम प्रजापतिर्य्मद्टानिन्द्रौ ऽभवत्‌, तख्बन्द्रस्य मद्न््रतवम्‌"-इति | we: पुरा हरं इत्वा सवाः faferat’ जेतव्या भूमोविंजितय प्रजा- पति fue मन्रकीत्‌,-- = प्रजापते ! ल मिदानौं यदसि, एत- दद मतः परम्‌ 'असानि' भवानि । किं तदिति वोष्ठायां विभ षाकारेणोच्यते । श्रं मानसानि" सवेभ्यो भरतेम्योऽधिकः पूज्यो ॥ ठतोयप्चिका ।२।१०॥ ९४ भवानोंति । तवः ‘ay’ प्रजापतिरिद मत्रवोत्‌,- मदोये aw त्रया ated सति wrat ae को नाम भविष्यामौति । तत दनुर इद मब्रवीत्‌-- हे प्रजापते! amma afea निवेदनेन क इति यदैवेतदवोचः, तदेव त्वं भवति | तत We "कः -इत्ये- तचामवान्‌ प्रजापतिरमूत्‌। TATA सवत्र प्रसिचम्‌ ; अत एव. जुत्नन्तरे प्रतिग्रमन्वब्राद्यखे एव माजायते-- “a द्द कस्मा अदादित्थाह, प्रजापतिवें कः, प्रजापतये ददाति" ति ( ते०.ब्रा० २.२.५.५. ) । (क'- शब्दस्य सुखवाचित्वात्‌ तेन प्रजा- पतेव्धवष्ारे सति सुखो प्रजापतिरिव्युक्लं भवति । प्रजापतिमतं ae स्मील्तयेन्द्रो यस्मात्‌ महानभवत्‌, THATS नाम सम्प. अम्‌ । अुत्यन्तरेऽप्येतदाग््ातम्‌-- “इन्द्रो ay मदन्‌, a टेवा WI, — महान्वा भय AT ठव मवधौदिति ; AIRS मदन््रत्वम्‌”-ष्ति ( do Ho ६.५.५.२. ) i, अथेन्द्रस्य मह प्रयुक्षं सत्कारविथेषं qafa— “स महान्‌ भूत्वा देवता भव्रवोदुद्वारं म उहरेति ; यथाप्येतर्हौ च्छति, यो वै भवति, यः Asa waa, स मदान्‌ भवति, तं देवा अहुवन्‌,- सख्य भेव Aa यत्ते भविष्यतोति ; ख एतं माहेन्द्रं ग्र aqa माध्वन्दिनिः सवनानां, निष्डैवस्य agar, fre छन्दसां, एष्ट साना; त मसा उदार म॒दशरन्‌"-इति.। सः" इन्द्रः, उक्तप्रकारेख AT प्राप्य saa: ्रत्ेतदव्रवोत्‌,-- रे देवता; ! ‘war’ cent निमित्तौक्लत्व यः. पूजाविशेष.उददियते, सोऽयं स्कार उदारः, तं सत्कारभागं “भे' मदधेम्‌ ‘warm’ एथ. ्ङतेति । यथेत्वादिना लौकिकृ्टान्त उच्यते । “यो वे भवति, यः पुमान्‌ भवति, Gea प्राप्नोति, यञ्च Seal’ विख्याचारादि- ६९ ` ॥ एेतरेयत्राद्मणम्‌ ॥ mga वेशि मरुते, ‘a’ प्राश्यो विशिष्ट्च सर्वेषां मध्ये महान भवति | स तादृशः पुरुषः एतश्पि ददानो मपि यथा ` विभिषटपूजारूप' भाग मिच्छति, तवा अय मिन्रोऽपीत्यष्याहारः ‘ay उ्ारेच्छावन्त सिद्ध देवा इद मब्रवन्‌,- हे इन्द्र) यत्‌ ते प्रियं भविष्यति, तत्‌ खय भेव ब्रष्वेति । ततः ‘a’ इन्द्रो ग्रहाणां मध्ये "एत॑". ARTE मब्रूत, तथा सवनानां मध्ये माध्यन्दिनि सवनम्‌, शसा णां मध्ये निष्कैवल्यं शस्त्रम्‌, छन्दसां मध्ये व्रिष्टभम्‌, सानां मध्ये ए” पृष्टस्तो तनिष्पादकं हष्दरथम्तर- ैरूपादिकम्‌#।. ततो देवाः Wa’ इन्द्राय “A AW’ माहेन्द्रगरहा- दिकं यन्नादुदषहरन्‌ । तदेतच्छाखान्तरेऽप्याातम्‌- “स एतं माहेन्द्र AUNT मुदहरत aa warery देवताखधि यम्माषन््रो गद्यत उदार भेव तं यजमान उरते sag प्रजाखधि'- इति ( ते०सं०६.५.५.२,४.) ॥ ` ` ` .. वेदनं प्रशंसति--“उदस्मा उ्वारं हरन्ति य णवं वेद" इति ॥ . उष्ठारभागं दत्तवतां देवानां तस्िवु्ारे खापेच्ितभागप्राथनां दशेयति-- “a दैवा भहुवन्‌,-- सै वा भरवोचथा अपि नोऽव्रा- frafa ; स नेत्यत्रवीत्‌,- कथं वोऽपि स्यादिति ; त मन्रवन्नप्येव नोऽसु मघवतिति ; तानौ्तैव”-इति । serge “तम्‌ CRY, LAL. देवा xz महुवन्‌,- डे “मघवन्‌' wa! सवे भेव asa खसम्ब न्धित्वेनोक्षवानसि, भस्माक aaa सारो भागो- Sfeafa । ततः ‘ay इन्द्र एव मन्रवोत,- भयं सारः सर्वोऽपि © हहत्‌, रथन्तरम्‌, ARTA, वराजम्‌, NACH, रेवतखेति षद्‌। Alo To ७.६.७। Go Mo १.२.२. ३। “यत्‌ एषु Que Balle हि एष्टानौन्द्रस्य निष्कैवर्धानि" aff 4 alo ब्रा ७.८.५। ॥ ठतोयपच्िका । २। ११॥ ` £9 wandfan, युषाक Aaa भागः कथं aI? are gare ar: इति निराक्लतवम्त' त fae दैवाः प्राध॑यमाना इद महुवन्‌.-- ३ मघवन्‌ ! “ay ware wares, सर्वधा भागो stfea एवेति । ततः स इन्द्रः “ताम्‌ देवान्‌ ‘eda’ अगु्र- इच्यावलोकितवामेव ॥ १० ॥ इति ओ्रोमत्ायणशाचायं विरचिते माधवोये वेदाथप्रकाशे रितरेयतव्राद्मणस् ढतोयपञ्चिकायां हितौीयाध्याये दशमः खण्डः ॥ १० (२१) ॥ ॥ Wa एकादशः Sw i ते देवा wafad वा इन्द्रस्य प्रिया oat’ वावाता प्रासहा नामास्या मेषेच्छामडहा इति तथेति AA मैच्छन्त सेनानव्रवोत्‌ प्रातर्वः प्रति वक्षाश्मीति, तचरात्‌ fea: पल्वाविच्छन्तं तस्माद्‌ खानुराचं परह्याविच्छते तां भातसूपायन्त्तैतदेव प्रखपदात। यदावानं पुर्‌ तमं पुराषान्छा ठचशन्द्रो नामान्यप्राः अचेति प्रासहस्पतिस्तुविष्मानितीन्द्रो वै प्रासह- . स्पतिसुविष्मान्‌ यदौ स॒श्मसि aaa करदिति वदेवैतदवो चामाकरक्तदिल्वेवैनां स दवबोत्‌ तै देवा WARTS TI या. Asha न वै क मविद्‌ १३ ट्ट ॥ रेतरेयत्राद्मश्धम्‌ । दिति तयेति वस्था अप्यवाकुशस्तस्यादेषात्ापि waa यदावान yaad पुराषास्िति ana cee प्रिया जायां वावाता प्रासहा ara का नाम प्रजापतिः श्वशुर स्तद्यासख कामे सैना जयेत्‌ तस्या अर्हात्तिष्ठंखुण मुभयतः परिष््छिद्येतरां सेना मभ्यये- Gas कस्त्वा पश्यतीति तद्ययेवादः सुषा say- cesar निलौयमानेत्येव मेव सा सेना भञ्य- माना निलोयमानेति aad विदल सुभयतः परि- च्छिदयेतरां सेना मभ्यस्यति प्रासहे कस्त्वा पश्यतीतिः तानिन्द्र उवाचापि बोऽवास््विति' तै देवा अत्रवन्‌। विराड्‌ याज्यासतु निष्केवख्यस्य या नयस्लिंशदच्चरा wafeing देवा wel aaa एकादश «zt दादथादिल्याः प्रजापतिश्च वषट्कारं . देवता THU RAAT WAC मेव तहेवता भनु प्र पिबन्ति देवपाजैेव - तदेवतार्ढष्यन्ति' यं कामये- तानायतनवान्त्छादिल्यविराजास्ं यजेद्‌ ' गायचां वा faut वान्येन वा च्छन्दसा वषट्‌ कुर्यादनाय- वनवन्ते Aaa तत्करोति यं कामथेतायतनवाग्त्ा- दिति. विरालाश्य यजेत्‌ ' for सोम मिन्द्र मन्दतु ल्वेत्येसयायतनवन्त aa शत्करोति' ॥ ११ (९९) ॥ ॥ कतोयप्रजिक्ा।२।११॥ ee अथ निम्डेवस्य शस areut विधातु yatatenatd प्रस्तौति — रेवा wgqafaa वा wre प्रिया जाया वावाता प्रासहा नामास्या भैवेच्छामद्ा इति ; तथेति ; तस्या मेच्छन्त ; सेनान- जवीत्‌, - प्रातर्वः प्रति वक्षाख्मोति; तस्मात्‌ सयः प्रत्याविच्छन्ते; तस्मादु खानुराव' पल्याविच्छपे ; तां प्रातरप्रायग्तरेतदेव wa पद्यत'?-ष्ति। ten इन्द्रस्याभिप्रायं प्रजानन्तः परस्पर भिद मघरुवन्‌,-- शयं वै' पुरतो दश्यमानैव इन्द्रस्य fier oat; सा -वावाता' मध्यमजातोया + राशां हि विविधाः खियस्तल्ोत्म- जातैर्महिषौसि नाम, मध्वमजातर्वावाकैति, मधमलातेः परिक्ि- रिति # । ` सभतरएवाश्वमेघे ow प्रति राजस्लीणां कर्षष्यविेष एतेर्नामभिराखरातः- “भूरिति महिषौ, भुव इति वावाता, शुव- रिति परिक्तिः"-इ्ति( to ato ३.९.४.५. ) । तस्याञ्च वावा- तावाः प्रासष्ेति नाम ; राजप्रियत्वात्‌ | प्रसन्न बलात्कारेण Wa का करु weer: । तस्पादेतख्ा भेव निमिष्तभूतायां सला राजाभिप्रायं न्नातु मिच्छामहे इति विचायं, त मभिप्रायं सवं $ङ्गेक्लत्य, ‘war वाबातायां खाभोष्ट मे च्छन्त | ‘ay अपि वावाता “एनान्‌” देवानिद मत्रवोत्‌,-- रातौ राजाभिप्रायं विवारयितु शक्यत्वात्‌ Ber प्रातःकाले “ay Fara प्रत्युत्तर' ‘wari’ व्यामोति । यस्मादेवं तस्ाज्ञोकेऽपि firat: faa: सवे मवः weg raat प्रत्याववगन्तु भिष्छन्त । यस्मादहिविक्लावश्चर सवं wary ye ‘awe ages कारणात्‌ प्रिया * ^“चतल्लो जाया उपकृता भवन्तिः महिषौ, वावाता, परिषक्ता, पालागली ; wat निषिन्योऽलंकषता fagada सवत्वाय। ताभिः awit प्रपद्यते, पुबया चारा यजनानो दचिशया पव्रयः"- इति Mao ब्रा १३.४.१.८। १०० ॥ एेतरेयब्राह्मखम्‌ ॥. @t ‘aqua’ रातिसमये. विविक्षवेलायां . पत्यौ सव मवगन्तु मिच्छते । देवास प्रातःकाले वावाता सुपागच्छन्‌ } “सा वावाता ‘Tale वच्माणमन्सरूपं वाक्यं प्रतय॒त्तरत्वेन प्राप्तवतो ॥ तस्मिन्‌ मन्ते ( Go १०.७४.६.) rena पठति- “यद्वावान पुरुतमं पुराषाका ठवह्न्द्रो नामान्यप्राः, अचेति प्रासस्मतिसतु- विष्ानिति-इति | पुरातनानां पुरुषाणां मध्ये स विष्णुः ‘ga- षाट्‌ इन्द्रः। स च 'पुरुतमम्‌' भतिशयेन wad ‘ay’ उदहारितर्पं ay ara’ wel दौधेग्डान्दसः, “वानः सम्यग्‌ WH, लब्धवा- मित्यथेः। स च हेन्द्रः तस्मिवुहारे नामानि भा ao’ area- we माध्यदिन मित्यादौनि खाभोषटनामानि “भाः समन्तात्‌ पूरितवान्‌ । प्रक्रष्ट॑सष्टो वल' येषां ते प्रासाः, तेषां . पतिः 'प्रासदस्यतिः' we: “चेतिः भजानात्‌, देवाना ate त्रात- वान्‌, कटा्चेणानुग्ट्ोतवानित्यथः | स चेन्द्रः "तुविष्मान्‌ बह- धनवान्‌ ॥ अस्िन्‌ ठतौयपादे पदयोरप्रसिदत्वात्‌ तदथं व्याचष्ट --““शन्द्रो वे प्रासषस्यतिसुविष्मान्‌'-षति ॥ चतुर्थपाद मन्य व्याचष्ट —“aet सुख्मसि कन्तवे करत्त- दिति ; यदैवैतदवोचामाकरत्तदिवयेषेनां सदन्रवोत्‌-इति । पाद- व्रयोक्षं वावाताया वचनं चत्वा देवाः. परस्परं qad— यदोम्‌' यदिद मस्नाक AAT भागोऽस्तित्येतादृशं कायं "कर्तवे कुम्‌ emia वयं स्वे कामयामहे, ay सवं "करत्‌" इन्द्रः सम्पुशं मकरोत्‌ । अधवा चतुधपादोऽपि वावाताया एव वचनम्‌ । हे देवाः ! वयं सवं यदिदं कायें HA कामयामहे, (तत्‌ युष्मद्वाग- प्रदानरूपं कायम्‌ इन्द्रोऽकरोदिति% | इद मेव feta व्याख्यानं * way Sanaa संडिताभाष्यं द्रव्यम्‌ | ॥ ठतौयपर्चिका।२।११॥ १०१ यदरैवेतदित्यादि्राद्मशेन स्यष्टोक्ततम्‌ | ¥ देवाः | मया aw युष्मा- भिरालोचितं कायं fax: कतबानित्येतेनेव प्रकारेण तस्मिन्‌ HST सा वावाता WHAT ॥ उपाख्यानगेषं दशयति - “ते देवा wee इष्टा या मोऽस्मिन्न वे क मविददिति; तथेति.; वस्वा भप्यवाङुर्वन्‌”- द्ति। तै देवा वावाताया sat Yar परस्यर भिद मन्नवन्‌,-- ‘av वावाता ‘ay भस्माक मुपकारिण्णो, अस्मिम्‌ निष्केवस्थे शस्त ‘aay अपि सम्बन्ध "न वै भविदव्‌ नैव लब्धवतो | wer ofa वावाताया द निष्कैवस्ये wet सम्बग्धोऽखु, "दतिः एतदङ्गोकत्य तस्या अप्यत्र सम्बन्ध मङुर्वन्‌ ॥ ददान धाग्ां विधत्ते -- “तद्मादेषातरापि शस्वते,-- यडा- वान ` पुरुतमं पुरषाकछितिः-इ्ति। यस्माद्‌ वावातायाः सम्बन्धः कतः, . तस्मात्‌" कारखात्‌ “यद्वावान एषापि ऋक्‌ ‘wa’ निष्कं - THT Vaan ` शंसनोया se: Wer weal वक्रोयेन्द्रस्य wrarrentey (१) ॥ ` प्रथंसावुदहिख' कञ्चित्‌ ( लोकिकं ) प्रयोगं विधत्ते “सेना वा ष्ट्रस्य प्रिया जाया वावाता प्रासहा माम; को नाम प्रजा- पतिः शशरस्तद्यास्य कामे सेना जयेत्‌, तस्या भर्चात्‌ तिष्ंस्तृण सुभयतः परिच्छिदतरां सेना मभ्यस्येत्‌, प्रासहे कसना. पश्य- तोति; तद्ययैवादः खषा श्वश्टराज्ञव्बमाना निलीय मानैत्येव भेव सा सेना wear निलोयमानेति यवेवं विहांस्तृण समुभयनः परिच्छिदधतरां सेना मभ्यस्यति प्रासे कस्त्वा पश्यतो ति”- दति । # “aerarafa धाय्याः-इति wre ate ४. ty. RU. † नासवत्‌ पदं ग-पुख्तक। १०१ ॥ Tataareray ॥ -पूवं्ाखेन्द्रसखय प्रिया जाया वावाता प्रासा nafs यैव qa, सेयं. लोकव्यवहारे सेना वै" यु्ार्थोखतसेनाङ्पैश वर्तते # . इन्द्रजायायाः सेनाभिमानिल्वात्‌ | तच्च शाखान्वरे समालातम्‌- “द्न्द्रासो प Sarat देवता-इ्ति (Go Ho २.२.८१. ) fT | को नामः कर इत्यनेन नाना Za प्रजापतिः, तस्या इन्द्रजायायाः Wt; प्रजापतेरिन्द्रोत्पादकत्वात्‌ । तथा चान्यत्र aa — “प्रजापति fax awerargarat देवानाम्‌”- इति $ । ‘aq तथा सति se’ लौकिकस्य पुरुषस्य युशाथिनो ‘ay खकोया लेना जयतिति-कासो . भवति, पतस्मिन्‌ कामे सति स पुमान्‌ तस्याः खकोयायाः सेनायाः “्ासिष्न्‌' अममे मध्यः (पद्भयां §) भूमाववखितंः किञ्ित्‌ छण मादाय, मूलतोऽग्रतः ‘su- aa: परिच्छिद्य ‘sac’ परकोयां सेनाम्‌. “af” लख ‘a’ -वाणवत्‌ चिपैत्‌ । aan मन्ः-- “mae कस्त्वा पश्यति" aft) षे प्रासशाख्ये! ceed: ‘a’ - प्रजापतिः, ` खदौयः श्वरः, “त्वा त्वां चकुषा पश्यति | अनेन aaq ae far सति परसेनाया भङ्गः eet ्च्यतै-- ‘ae’ तस्मिन्‌ विवस्ितारय -धयथैवादः निदनं भवति, तथा कथयामः,-- भनुचानाना मोश्ानां वाः awe युवतिः खषा खकौयं श्रं eet तसात्‌ ae “नात्रा samara af free २९.२९ t “Carat Vat सुभगा सुपनौ । ser शेन पतिविद्यं जिमाय । त्रि eer जघनं सोजनानि। पस्थ इन्द्र“ सविर विमत्त ॥ सेना इ माम viet षनञ्जया । विन्या अदितिः सूयलक्‌ । इन्द्राणौ देवौ प्रासष्ाददाना। सानी देवौ सुवा अमं यच्छतु I” —tfa © ऋचौ ते Alo २.४.२.७। t Mo Mo ६.६.११.२; ७.२.१०. १; Ww VSB § mea पदं 77a | ॥ ठतौयपञ्िका । २। ११॥ १०४ 'लल्मान लां ayant निखोयमानाः वखावगुण्ठनष्स्ता- ` दाङ्गसष्कोैन तिरोहितवसमा wena मामच्छति ; एव भेवः ‘oy एरकोया सेना अभिमन्ितठ णरूपास्नप्र्तपेण Steuart’ सतौ तव्र-ततारख्छपरवतादिषु “निलोयमाना' तिरोहिता सतौ wat देश मेति) काय ` मितरसेनाभङ्कः १ verve waaay cafe पूर्वोक्त Tat: Bete: ॥ प्रासङ्किकं परिसमाप्य प्रकत मनुसरति- “mfire उवा-. चापि वोऽव्राख्विति; ते देवा aqaq— विड्‌ याण्यासु मिष्लैवस्यस्य या अयस्िंशदक्षरा'"-द्ति। वावाताया वचनै- नेन्दसमोपं प्रति देवेस्ागतेषु "तान्‌" tafe एव सुवाच,- quran aay निष्कैवस्य ऽपेचितो भागोऽस्तिति। ततो देवाः 'जयस्तिंशदकच्चरा' विराट्‌ छन्दस्कां “पिवा सोमम्‌" -दइत्येतां ( do ७,२२.१. ) याच्धां प्राथिवन्तः ॥ तां याज्यां प्रथंसति- “'तरयसख्िंशदे दैवा wel वसव एका- दश र्द्रा दादशादित्याः प्रजापतिख वषट्कार ; देवता अश्षर- भाजः HAMA WAC Ha तहेवता भनु प्र प्रिवम्ति, देवपावरेशैव तरेवताख्प्यन्ति" इति | .एतदाक्छ' पूर्व ्ेव व्याख्यातम्‌ । यख. MAT चाण्यायाखरयस्िंशद्षराशखि samy न दश्यन्ते, तथाफि संयोमाक्लरादिविभागेन we पूरणोया । . ततो ` द्ेवसाम्याठ्‌ प्रचर भेकंकरेवताढसिः सिध्यति ॥ अथाभिचारप्रयोगं विधत्ते-- “a कामयेतानायतनवान्स्वा- दित्वविराजास्य asarran वा free वान्धेन वा च्छन्दसा वषट्‌ कुर्यादनायतनवन्त Att ततरोति"-इ्ति। भायतन माज्रयो # UATo ४५९१० देपन् द्रव्यम्‌ 1. १०४ ॥ एेतरेयत्राह्म णम्‌ | ग्ट दिरस्यास्ताति 'भयतनवान्‌, तदहिपरोती यजमानोऽस्विति कामयमानो होता विराङडतिरिक्ञगयव्पादिष्छन्दोयुक्षां याभ्यां पटित्वा तदन्ते वषट्‌ कुयात्‌ | तथा सल्यायतनदोनो यजमानो भवति |i उक्राधव्यतिरेकं विधत्ते- “यं कामयेतायतनवाग्क्यादिति विराजास्य यजेत्‌,- पिबा सोम far मन्दतु लेलेतयाऽऽबतन- वन्त Had. तवकारोति"- इति # ॥ ११॥ दति योमस्षायणाचायविरचिते माधवीये वेदाथप्रकाओे रितरेयत्राह्मणस्य ठतोयपञ्चिकायां दितोयाध्याये एकादशः खण्डः ॥ ११ (२२) a ॥ अध हादशः TW: Il BATA इद्‌ मये साम चास्तां सैव नाम ऋगासौदमो नाम AA Al al eH सामोपाव- दन्मिथुनं सम्भवाव caret इति ' Amada ज्यायान्वा अतो मम महिमेति ते हे भृत्ोपावदतां तेन प्रति चन समवदत तास्िखो भृल्वोपावदंस्त- तिसृभिः समभवदयत्तिसुभिः समभवत्त्मात्तिसुभिः स्तुवन्ति तिभिङद्वायन्ति frgfate साम सम्मितं ' * “fom सोम fad मन्दु तेति यान्या"-ष्ति ory श्रौ ५.१५.२३। 1 aataafeati2z) eri १०१५ तश्यारेकस्य बहो जाया भवन्ति Ama वडव सह पतयो ALAC BAT समभवतां तत्सामा- भवत्तत्चाख्नः सामत्वं सामन्‌ भवति य ua Ae यो वै भवति यः Seat मश्नुते स सामन्‌ भवत्यसामन्य दति fe निन्दन्ति ते वै पञ्चान्यद्‌ भूत्वा पञ्चान्यद्‌ भूत्वा Ata माहावश्च हिङ्कार ञ्च प्रस्तावञ् प्रथमा च wage मध्यमा च' प्रतिहार्ोत्तमा च निधनं च वषट्कारश्च ते यत्पञ्चान्यद्‌ भृत्वा पञ्चान्यद्‌ भृत्वा | कल्पे तां ARSE: TE यज्ञः WET: पशवडूति यदु विराजं दशिनी ममि समपद्येतां त्मादाहविराजि यन्नो दशिन्यां प्रतिष्ठित इव्यात्मा a सोजिथः' प्रजानुरूपः Val MIT पर्वः प्रगाथो रुहाः सक्ष सवा ug लोकेऽमुश्धिंश्च प्रजया च पशुभिञ्च ण्डु वसति य एवं az ॥ १२ (23) ॥ स्तुत मनु शंसति "-इ्ति-( ato ब्रा०<.८.१०. )-विधिबलेन निष्केवस्बश्रस्तस्व स्तोत्रपूवंकत्वात्‌ बदिखस्य ( स्तो चयस्य कस्य ) ae भ्राखयत्वेन ad विधातु माल्यायिका are— “क्कच वा द्द मग्रे साम चास्तां; सेव नाम्‌ ऋगासोद्रमो नाम साम, सा वा ऋक्‌ सामोपत्रदम्मिथुनं ayaa प्रजात्या इति ; नेत्यत्रवो- कराम, ज्यायान्वा भरतो मम महिमेति ; ते इहे भूलोपाक्दतां ; # MATA ग पुस्त | १४ १०६ ॥ एेतरेयब्राह्म खम्‌ | तेन प्रति चन सम्रवदतः; तास्तिस्रो भूोपावर्ख्ठस्छिरूभिः समभवद्‌, यत्तिखभिः समभवत्तस्नात्िखकिः सुवन्ति ; तिखभि- रद्रायन्ति; तिमिं साम सम्मितं; तस्मादेकस्य बह्वयो जाया भवन्ति, AHS बहवः सह पतयो akaal चाम सम. भवतां, ATA AAT: सामत्वम्‌ '-इति। यत्‌ इदम्‌" इदानौ सगायितं साम उभयभेलनरूप मघौयते, तदिदम्‌ “भग्र मेलनात्‌ प॒रा ऋमगक्षरपदरूपा GAT, साम च गो तिरूपं एथग्भुतम्‌ ;-- इत्येव हे श्रपि षथगेवास्ताम्‌ | तयोः परस्मरमेलनयोग्यतां प्रदथ- यितु भमेकस्मितरेव साम्नि अन्तभावः प्रदश्यंते सामेति। सामो यदेतत्सेति पूर्व wat, तदेवैकं नाम, तन्नामवाच्या ऋगासीत्‌ ; अम इत्येकं नाम, AIT सामासौत्‌। भतो मेलनयोम्यतायां सत्यां संव wa, साम प्रति उपावदत्‌' wala मागल्योक्षवलो | भरावा सुभे मिथुनं यथा भवति तथा सम्भवाव । तञ्च सम्भवनं प्रजात्यये मिति । तदुक्तं साम निराकरोत्‌ afin चावदत्‌, — ‘wa’ wareuteat "ज्यायान्‌" अ्रम्यधिको ‘aa’ साको महिमा ; तस्मादिवादश्च विवाहश्च तुल्ययो{रतिन्यायविरोघ इति । ततः wal सड we तुखयत्सिदये तुते दे चौ सम्भूयोपत्य Waa | ateraceararan निपातोऽपिशब्दाथे;ः # । तः द्व wa प्रतिः रपि साम ‘a समवदत' संवाद मङ्गोकारं नाक- रोत्‌। षमः ताः wake भूव्वोपेम्म पूववदुक्ञवस्यः | तदानीं atfaferafa: समभक्त्‌' सम्भवनं संयोग मकरोत्‌ | यस्मासंयोगः सम्भूतः, तस्मासलामयुक्ताभिस्िभिः ऋषिः सामगाः wafer’ यज्ञे सोतं कुवन्ति awa ग्याख्यानं “तिखभिर्दायन्तिः-्ति। #Ulo Fe ८.१.५७ | अमण्को० १.५.३। सदि” Bayo ४४। ॥ ठतोयपच्िका | २।२२॥ १०७ Wert कमं वन्त त्यथः भत एव शाखान्तरे ययते -- ^ एक साम oe कियते स्तोक्तयिष्‌-दइति। क्यपि ङन्द्स्यामनाभक मन्ये wana खचि सामोवमन्म्‌, TGS यन्य Waray चेष QUANTA समम Waa मवति। aa प्रधनाया खचि योनिकूपाया PAIS न्दस्पपमग्रनय WAAR ४ Azada तब्ा- eam हितौयदलोवयोः ऋचोमौनं समृहनोयम्‌ + । एतदपि शाखःन्सरे विहितम-- “यद्योन्यां तदुक्लरयेगायति""- दति + | qa कम. विद्भिः ऋटभ्िनिष्यदयते। यच्मपदाख्य वोज्ञ- भयर लिशटभिः war: ‘ara afad एकस्य wa महिमा Ge: संतः, तस्माल्लोङेभ्यि ‘aT पुरुषश्च खाप्रखानोयस्य Wen जाया ऋक्स्पानोया भवन्ति; बतु विपययेण एकस्याः faa ‘wea, पतयः Weta ‘Gye वतमाना टश्यन्ते | यखष्टमखरपद।दिङूपा खेत्यनेन ब्द नानिषेया, अमशब्देन सामा- भिसेयं उत्यञ्ादृभयं Waa cara, तस्मादेक)मयतच्छक- वद्य: “खम माम Garay § ॥ | उज्ार्थमेदनं अशंखलि- “स मन्‌ भवसि व एवं बवेद'-इति | शचल्सरम योरे कत्ववेदिला थः, स सर्ैरभ्ब हितैः खटणो अवति ॥ लो किकडचा क््ोद्यष्टरश्नापि -सामलरूपं प्रथंसति-- “यो वे भवति, a: ऋता wes, स॒ aq भवत्यसप्मन्य इति fe * गेयारस्यगागयन्य वीरकं न।म कन्दस्सामेति वेदसामेति च राणायनश्ा खाध्ये ताम्‌ | 1 तथाविधगानानि ऊरोष्ययोद्रंटव्यानि ; तादृशगानसमू हान्मकावेष हि तौ arate । सयीः पौरुषेयत्व' चातणएव सिद्धान्तितं मौमांसायाम्‌ ( So Jo ९.२. .२. अधि° १,२ब०)। t ए. सो. स. १मा० RE ए ° दश नतः TASC बोडव्यम्‌ | § “area ofan वाश्यते वैया समं मैन इति नेदानाः दति free ७,१.६ | got ॥ एेतरेयत्राह्नणम्‌ | निन्दस्तिः-इति। ‘a’ पुमान्‌ भवति tae प्राप्रोति, यश्च वि्याहत्ताभ्यां see प्राप्नोति, स सर्वोऽपि सामन्‌ भवतिः सर्वेषु खक यत्ववुदया समदृष्टिभैवति । भन्यथा सर्वे जनास्तम्‌ “असा- wa, पक्षपातौति निन्द्न्ति। अतः सामन्धरूपस्य लोकै प्रश- स्तत्वाटन्राप्यत्षरपाटस्य गानस्य चैकत्वेन aad प्रशस्त मित्यथः ॥ नन्वस्त्वेवं सामल wad नि्कैवस्यशस्तं fa मायात मित्या- WEI सामसादृण्येन शस््रप्रणंसां दशयति- “A वै पश्चान्यद्‌ भूत्वा पच्चान्यद्‌ भूत्वा कल्पेता माषावश हिङ्कार प्रस्तावच प्रथभा च ऋगुद्गौ यञ्च मध्यमा च प्रतिषारश्चोच्चमा च निधनं च वषट्‌- कारश्चः-इति | सेवेते एवे वद्यमाशा आ्राषह्ावादयः शंस्ता वयवाः पञ्चसष्याका; “अन्यत्‌ vata शस्तरूपं War aH; तथा डद्कारादयः सामांणाः पश्चसष्याकाः “अन्यत्‌ vara साम- aed भूता TMA! F च शस्रसामनौ खावयवोपैते उभे “कल्पेतां खव्यापारसमर्थे भवतः । “arera:’ रशौँसावो fafa aa:| स्तोतिये at प्रथममध्यमोत्तमाः' तिस्र ऋचः | यान्यान्ते पठितव्यो वषट्‌ कारः 1 तदेतत्‌ पञ्चकं शस्वस्रूपम्‌ | Sarat पठितव्यः साज भदौ “fea इत्येवं शब्दो “हिष्कारःः | TAA गातव्यः सामावयवः Aaa?! SAT गातव्यः ‘seta: । प्रतिहजा गातव्यः ‘after’ 1 wa सर्वेर्गातव्यो ` भागो निधनम्‌" † । तदेतत्‌ waa स्तोत्खरूपम्‌ । भतः सामसादृश्येन निष्केवस्य शस्तं प्रशस्तम्‌ ॥ * eyo ,*, Zlural दर्व्या | 1 “प्रसावीद्गौधप्रतिहारोपद्रश्रनिधनानि भक्तयः। वत्पाद्वविष्यम्‌ "दति, “sires हिङ्माराभ्यां रापविष्यम्‌""-एति, “are पूवे प्रलावः'"-इत्यारभ्व (“निधनं परमं सामा ॥ ठतीयपञ्िका । २।१२॥ १०६ प्रकारान्तरेख प्रशंसति-- “ते यत्‌ पश्चान्यद्‌ भूत्वा THAT भृत्वा कख्पेतां, तस्मादाहुः ATT aw: पाङ्का; पशवः इति" षति । यस्मात्‌ सममशस्तयोरकप्रकरेश NH पञ्चावयवत्व' सम्यत्रम्‌, ‘amg पञ्चानां ae योगादयं यज्ञः पाङ्कू इत्येवं ब्रह्मवादिन WIE: | तथा गवादिपग्वोऽपि चतुभिः पादैमुखेन च योगात्‌ UE: | अतो यन्न पाङ्कूत्वप्रसिरिलम्परादनात्‌ wears शस्त प्रशस्तम्‌ ॥ ga: प्रकारान्तरे प्रशंसति-- “यदु विराजं दथिनौ मभि aagerat तस्मादाइविंराजि am दशथिन्यां ufafsa इति" दूति | “दशाक्षरा विराट्‌" दइतिश्वुत्न्तरात्‌ # दशाना मकराणां want (दशिनो या विराडस्ि, ता मभि लश्च पञ्चकदयात्मकै शस््रसामनो ‘Tawra सम्भवतः, विराट्‌ सहे जाते इत्यथः | यदुभयस्मादेव कारणात्‌ BAM विरारसादुश्यम्‌, तस्मादभिन्रा एव माहः,-- द शसक्योपेतायां शस््रस्षामख्पायां विराजि यन्नः "प्रतिष्ठितः wafea इति ॥ पुनरपि ग््डखयपुरुषसाटश्येन we प्रशंसति- “aren 4 स्तोवियः, प्रजानुरूपः, पन्नो ATA, पश्वः प्रगाथो, VHT: सूकम्‌- दति | येन aaa सामगाः gafa, सः स्तोतियः' ear निष्कं - वस्य गस्स्य UTC शंसनोयः। स्च भाता वै' ग्डखशरोर- स्थानोय णव । स्तोतियं wa मनु हितौयो age: शस्यते, सो ऽयम्‌ (अनुरूपः ; स च प्रजा पुज्रपौत्रादिखयानोयः। येयं शस्ते ara’ weary पञ्च विधपुषग्रनयो द्रष्टव्यः | शान्टौग्योपनिष्ाद्मणे च रप्र १--२१ VST: SATS: | # Alo Wlo €.5.8 5 ८,५.१३ ; अतण Alo १,.१.१..२; twits Tay | एबे'वहतेव | ११० ॥ ेतरेयब्राद्न खम्‌ ॥ प्रचेपणोया धाया, सा पद्रोखानोया। यः ware’, स पथ खानोयः । सं निविद्ानोयं ‘aa’ तद्‌ ब्हस्थनौयम्‌ # | रतदेदनं प्रशसति-- “a वा afaie लोके ऽमुष्मिंख प्रजया च ugfud weg वसति य एवं वेद" इति यश्मिश्च सहित दूति Ta ॥ १२॥ ति योमत्ायणाचायंविरचिते माधवोये serine? णितरेयब्राह्मणस्य ठतोयपञिकायां दितौयाध्याये इादणः खण्डः ॥ १२ (२३) | ॥ भथ च्रयोदशः खण्डः | स्तोरियं शंसल्यात्मा वै सोविथस्तं मध्यमया वाचा शंसल्यात्मान मेव तन्संस्कमतेऽनुङूपं शंसति! “WaT AT अनुरूपः स उचचैस्तरा मिवानुद्ूपः शं स्तव्यः परजा मेव awa मात्मनः Fad wat शंसति Val बे धाय्या सा aaa मिव धाय्या भरंस्तन्या प्रतिवादिनौ era रषु welt भवति यचेऽ विषान्‌ नोचेस्तरां धाय्ां शंसति प्रगाथं शंसति स at % १भा० ४३५ Te मार दर्व्यम्‌ | u ठतोयपश्िका। 2। १२॥ ११९ व्या वाचा HATA: पशवो बे खरः पशवः WaT! पशना AAR इन्द्रस्य नु वोर्याणि म्र वोच मिति सृ्तं शंसति तद्वा एतत्‌ भिय fare aa निष्क बल्धं हेरण्दस्तूप Aaa वै सूक्तेन हिरख्यस्तूप आङ्कि- रस इन्द्रस्य पियं घामोपागच्छत्छ परमं लोक मज- यदुपन्द्रसख fui धाम गच्छति जयति परमं लोकं य एवं ae हा वे प्रतिष्ठासक्घं' तव्मतिष्ठिततमया वाचा Waa तस्मादादययपि दूर इव पशल्लभते* खरुहानवेनानाजिगमिषति Vet fe पशनां प्रतिष्ठा प्रतिष्ठा ॥ १३ ( २४) ॥ ॥दल्येतरेयब्राद्मरे ढतोयपञ्चिकायां दितौयोष्यायः ॥२॥ अध निष्कोवल्यशस्तरभागाः खरविशेषाञख AWAIT: ; तव प्रधम- भागं विधत्ते-- “स्तोत्रियं शंसत्यासा वे RQo oe taney wafa— (इति नु दैविकानाम्‌" इति। भ्रनेन प्रकारे दैवि. काभिधानां देवतानां watgrarnfa wu: #॥ २ (४७) ह ` | | इति. यीमस्रायशाचायैविरचिते माधवौ वेदार्थप्रकाथे रेतरेयव्राह्मणस्य ठतोयपञ्िकायथां पञ्चमाध्याये ढतोयः खण्डः a १३ (४७) ॥ - अथ चतुधंः खण्डः | अथ देवौनां gata quam मेककपालं वः aa स धातास उ एव वषट्कारो दिषे चं यां at: सानुमतिः सो एव गायचुगधसर चरं योषां साराकासोणएव विष्ट्बगवे चर्या ata सिनौवालौ सो एव जगती पुथिव्यै ae या पुथिषौ सा HE: सो एवानुष्टुबेतानि वाव सर्वादि च्छन्टासि Tad चेष्टमं जागत मानुष्टभ मन्वन्यान्येतानि डि qe प्रतमा faa क्रियन्त wae वामस्य च्छन्टोभि- यजतः सर्वेन्छन्टोभिरिष्ट भवति a एवं षेद ae अदिद माषः सुधायां हवे areal सुहितो दधा- quem पदुरोडाय मल देमिका इवोमि निपेदुः ;--- भाता-ऽदुमतौ राका सिनोवालौ कदू-"-इति भश्च Ate ९,१४.१५ । “अनुमतिराकासिनौगालौकुमव Tat धां दादज्कपाखः अवंइतः"-इति कावा Bho १८, ६..२॥ | |, ¢ वतोयवसिभा Parse VL: तौति च्छन्दांसि मै तल्घुधायां इ वा एनं छन्दासि -दधल्यमनुध्यायिनं लोकं लयति य एवं केद' ata WIE: सय मेव सवासां पुरस्तात्पुरस्ताटाज्येन परि यजेचदासु सर्वासु मिथुनं दधातीति तदु वा are- नामि वा wads क्रियत यव समानौभ्या aqat समाने ऽइन्यजतोति यदिषशवा अपि aw दव जायाः पतिर्बाव तासां भिधनं तदादासां aa पुरसादजति तदासु aatg मिथन दधातिता था इमास्ता मर्या Waal Tar भन्यतराभिर्वाव तं काम माप्नोति य एतास्‌भयीषु ता उभयौगंत- चिवः प्रजातिकामस् सच्धिवपेन्भेतेषिष्यमाणसम वदेनाःएषिष्यमाणखख + सत्विर्वपेदौश्वरो wey fre: देवां ` अरन्तोर्थहा भय मारमने ऽल ममंस्तेति तार श॒चिषचो गौ पालायनो eq सखाभिपमरतारिणस्यो wae सच्रिश्वाप तदय इ. Taga गाहमानं हष्रोवाचेत्व AT. Ap. राजन्यस्य देविकाख Satay WAIN Wanted ` यदसत्यं Taal area. तिः चतुष्षष्टि कवचिनः श्वहास्यते एुजनत्मार भासुः॥ 8 (ष८)॥ -- > — # ; † “ofawarea” च । क ee गश ५॥ देत्व्ाश्चेशम्‌ £. . ईविरन्तराचि प्रतिजिानोते- “चथ देवीनाम्‌" - इति । “अथि अनन्तरं ‘Gain देवीनामिक्षानां देवतानाम्‌, हवींषि निवेपेदिति वैपेदिति oo । , ततर प्रथमं विवि घत्ते-- “ging परोकांथ मेककपाल्‌, — यः; GM: स धाता, TS एव वषट्‌ कारः "षति | ` ष्टक्षकपालं गिवे दिति Qa: 1 area पूर्वाक्ष धाठसररूपत्वम्‌, तारां वषट्‌- कारखङ्पलं चोपर्चथ तदौयच्रमापनयो .द्र्टब्यः ॥ ` -उद्ोनि ® चत्वारि द्धि विधत्त — “fea चर, - या a: wgafa:, सो एकं गायद्राषसे. चस, योषाः स राका, सोएव freq ; गवे षर,-यागौः सा सिनोवालो, सो एव अमलौ एथिव्ये चर, - या, एथिवोसा ay, सो cage शतिं प्रथमहविर्वद्‌ व्याख्येयम्‌ I । एतषां want प्रणंसायं पूर्वोक्त मेवार्धवादं ( २२७४० ) पुनरि पठेति---"पताजि वाव सर्वाखि श्छन्दांसि,- गावं aed area aren मन्वन्यौन्येतानि fe aw प्रतमा -मिव क्रियन्त; फते वा wea छन्दोभियजतः सवेग्डन्दोभिरिष्टं भवति य एवं az; ae यदिद माडः, सृधायां इ षै वाजो सुहितो दधातौतिः; च्छन्दांसि वै तसुधायां इवा एनं छन्दांसि दंधत्यननुध्वायिनं सोकं जयति य एवं वेद्‌; ater अदः yi भेव सवासा पेरस्तात्‌-परस्तादाश्बेन परि यजेत्‌, तदासु airy मिंधनं दधा त्रेति ; कदु षा, साडः जामि वा एतद्‌ यश्च क्रियते, समानौभ्या wpat समाने swa यजतीति ; afe ¥ at शपि बद्ध इव जायाः पतिवाव तासां मिधनं तद्‌ यदासां i @ "उपपि" न। a ॥ दतोयपञ्िका। ५।४॥ VR परस्ताद्‌ यजति, तदासु सर्वासु faye दधाति"-श्ति । धातार भित्वस्य wa ad भितेतावानेव fate: | भन्धत्‌ सवे पूववत्‌ ॥ देविकानान्ां Satara च हविषां qe सामथ्यं मभिपेत्व विकल्पं दभंयति-- “ता या waren waa मुस्ता इमा अन्धतराभि्वाव तं काम माप्नोति य एतासुभयोषु""- दति | ‘at’ देवोनाख्ा प्रसिडाः ‘cam’ इदानी सुक्षाः (२३२ ए० ४ oe ) “qata प॒रोडाशम्‌› -इत्यादयो याः afta, ताः अमूः" प्राक्तन ग्न्धेनोक्षाः (२२९ ए० १५ to ) “धात्रे युरोकाशम्‌' "इत्यादयो देविकाः । ut देवोददिष्ड देविकातादामः मुक्म्‌, अय देविका मुदिश् देवोतादासा मुखते--'भम्‌ः' पृव॑जोक्ा देविकाः सन्ति, लाः इमाः इदानो Hat दैव्यः | रव मन्धोन्यतादा सति यः काम एतासभयविधास्च लभ्यते, ‘A कामम्‌ 'अन्धतराभिर्वाव एक विधाभिरेव प्राप्रोति । तस्माद्‌ fanaa प्रयोग इत्यर्थः ॥ अथय नैमित्तिकं समुचय विधत्ते-““ता उभयीगतथियः प्रजातिकामघ्य सत्निवपेत्‌" इति। अनुचानादोनां मध्ये किद्‌ Geral, | तथा च शुत्यन्तरे yat—“aat बं गतच्रियः,-- श्रुतवान्‌, ग्रामशीः, राजन्धः?-इति ( ते०सं०२.५.४.४. % ) । तादयो गतश्रीः यदि ्रजातिं प्रजोत्यादनसामष्यः कामयते, वदामी तस ‘aw देविका देवी ‘oust: सतिर्वेपेत्‌' समित्य निर्वपेत्‌ ॥ # शशरुवान्‌-वैदतदवयोः गतवान्‌, बामग्ौः-वेश्यपरिवद्ः, रालन्यः-चतियः- दूति, “गता प्राप्ता haa स मतयः द्रव्यादि चाह Sect: (बाप Ate १.१४.<.३०)। ‘aat प्राप्ता श्रर्ेनारौ, गता ata मिति वाः-द्ति च याञ्रिकरवः ( sree ate ४. १२. ४.३०) ares Woe VI = x e २३४ ` शेतरेयब्राह्मणसम्‌ + wane age निषेधति-“मेत्वेषिष्जमा णस्य” इति | धन सपेच्माणस्य तु ‘a afadte उमयविधानां सञ्चित. faatat न avai: ॥ fave anf दशंयति-- “aem एषिष्यमा शस्य सननिर्बपेदयी- waa हास्य विन्ते देवा भरन्तोयंहा wa मात्मन sa ade’ — इति । विन्त भेषिष्यमाणस्य यदि "एनाः" saat: खसु चित्य निवपेत्‌; तदानोम्‌ Wer घनकामस्य fad Bat: सर्वेऽपि “acai: Hac, अ-रन्तु ्रक्रोडितु' समथा भवन्ति ; cacufad faa दिषन्तो- UU: | wa ₹तुङष्यते,- ‘ae’ यश्छण्देव कारणादयं धनार्थी “भामने' खां मेव खल ममंस्त' Tepe वित्त' मनसा ष्वालवान्‌, धनलोभेन यागादिषु प्रहस्तत्वात्‌ ; एतदपेचिते wa देवानां देषो युज्यते ॥ | ष wate समुच्चयं निषिध्व प्रजाकामस्य पूर्वव विहितं समुचय wines प्रशंसति-- “ar eats Morera aweraafanarcueaay सत्धिरुवाप ; तस्व © Tae गाहमानं दृष्रोवाचेय AW मस्य राजन्यस्य देविका दवीखोभयौ- aq सममादयं; यदस्येद्यें रथग्डत्सो गात इति चतुष्षष्टि कवचिनः mare ते पु्रनप्तार भासुःः-इति। “waa: शाः संमोचोगयपुष्यफलोपैता sat: यस्य महर्षेराखमे सन्ति, सोयं 4एचिहठत्त'-नामकः ; सम्यक्‌ ठणोदकप्रदानेन Wey करो- तोति गोपालायननामा कथिदषिः, तस्यापत्यं ‘tare: ; gatwaran: विहः । ‘aw प्रभृतं ‘Gre घनं यस Te: सोऽयं ‘awgray अभितः way प्रकर्षेख "तरति" निराकरोतौति ('अभिप्रतारीः कञिद्राजा, तस ga; 'आाभिप्रतारिशः' ; qatar ॥ कतौयपस्िकां । ५।५॥ ३५ उददुामखः | तख WM यन्न देविका देवौञ्चामयौः ‘cay अनेन शास््नोक्ञप्रकारेख ‘aun समुचित्य मादितवानवस्मि, समुखयारुष्टानेन तहेवता इभि तवानस्मि । तग्मसादादयं “रथ wa राजपुब्ः Ae जले. गाहते ष्ति। न कैवलं शएचि- eae दष्टो wae एवैकः, किन्तु चतुष्षटिसद्चाकाः “यग्त्‌- कवचिनः" सर्वदा Que सुख्ताः शूराः | “We aweraay UH: ‘a’ तथाविधा एव gat: चौजाख भासु: ॥ ४ (४८) ॥ इति यरौमस्रायशाचा्यविरचिते माधवोये बेदार्थप्रकागे रेतरेयब्राह्मण्स्य ठतोयपञ्िकायां पञ्चमाध्याये चतुथः खरः ॥ ४ ( ४८ ) ॥ 1 अथ पचमः खण्डः ॥ अग्निष्टोमं वै देवा भश्रयन्तोक्ान्वसुरास्त समावद्ठर्यां एक्ासन्‌ न व्यावर्तन्त कान्‌ भरहाज ऋषीणा मंपश्यदिमे वा असुरा उकधेष भितास्ता- नेषां न कञ्चन पश्यतौति asf मुदद्ववदेष् षु व्रवाणि तेऽग्न इत्येतरा गिर इल्यसुर्या ह वा इतरा गिरः सोऽभ्निरुपोत्तिष्ठन्नब्रवोत्‌ किंखिदेव मदक्षयो Sra: पलितो वच्यतौति' भरदालो इ वे कथो दौर्वः. पलित भास स्तो sate? वा WET उक्ेषु: Bit ॥ रैतरेयब्राह्म णम्‌ ॥ ितासतन्वा न कञ्चन पश्यतीति तानभ्निरश्वो भूतवाभ्यचद्रवदयदभ्निरभ्वो YATE TTT AT सामाभवत्तत्वाकमश्वस्य साकमश्वत्व' तदाः साक- मधवेनोक्यानि प्रणयेर्दप्रणौतानि वाव तान्दुक्धानि' यान्यन्वत्र साकमशुदिति भमंदिष्टौयेन भरशये- दिल्याहः प्रमंर्ष्टौयेन वै देवा अमुरानुकेभ्यः aust aorta प्रमंदिष्टौयेन नये साक- mag ny (se) a व्यो तिष्टोमस्तावत्‌ ‘ander: सम्रातिभेदात्‌ सप्रविधः ; “'अम्निष्टोमो ऽत्वभ्नि्टोम saa: desl वाजपेयो ऽतिराभो sararra इति सप स॑स्थाः-इ्ति ( ae 8. ११. २.) माण्वलाय- नैनाभिहिततात्‌। ववानिष्टोमसाखरा यश्ञायन्नौयाख्येन यत्र समाधिः, सोऽयं प्रथमरूपो ऽग्निष्टोमः । स सर्वोऽपि gaat: ॥ अधो कथसंखारूपो ज्योतिष्टोमो वक्तव्यः, तदर्थं माख्यायिका माह -- ““अनिष्टोमं॑वै देवा भत्रयन्तोक्धान्यसुरास्ते समा- वहौर्या एवासन्‌ न व्यावर्तन्त, तान्‌ भरदाज ऋषौषा मपश्यदिमे वा we उक्थेषु अितास्तानेषां न कश्चन पश्यतोति सोऽभ्नि ञुदद्यद्”-इ्ति। यदा रेवा भनिष्टोम मायितवन्तः, वदामो मसुरा पि उक्धनामकानि स्तो्राणि शस्त्राणि चाच्धित्वा- वख्िताः ¡ aaa ते' देवाखासुराख्च यन्न॒ qeratan एवासन्‌, न तु देवाः Mathura arafa’ प्राप्ताः । तदानौ aatrat मध्ये GH भरदाजः "तान्‌" THU रइस्युक्वपरानपश्डत्‌ ; ददा ॥ adiaafwari ५।५॥ २१७ wa सुवाच,-- ‘ah’ रस्यवख्िता wea: ‘say’ स्तो्श्यस्तेषु आविताः, ‘ary असुरान्‌ एषां ' देवाना सषौणां मध्येनकोःपि प्यतौति । ate: स भरदाजो ऽसुरनिराकरशाथं afew ating “खद इयत्‌ ठ चष्वनिनान्नानं क्तवान्‌ ॥ त मिमं मन्व दशयति - “ayy ब्रवाशि ते ऽन waa गिर इत्यस्या © वा इतरा गिरः-इ्ति। हे खमे ! एहि" भाग- च्छैव। ‘Waa ‘ganfe शोभनं काये कथयानि ‘cat’ देववाक्षाथव्यतिरिक्ञाः "गिरः भसुरवाचः “aay va मनेन प्रकारे, शत्यन्तरादिति to: 1 अस्िन्बन्तं (do ५.१६.६. ) इतराशब्दायं द्थयति-- सुरथा इ वा दतरा गिरः'-इ्ति। भसु रेभ्यो हिताः “सुरयाः, ava गिरः देववाक्यादितराः, देवविरोधिन्ध इत्यथः ॥ तथाभ्निवाक्धं दथेयति -“सो ऽलिरपोत्तिष्टज्ेव मब्रवोकििं खि- टेव मध्यं कथो ete: पलिलो वद्छतौतिःः-दइति | भरद्वाजेनाहतो योऽय मनिः ‘aisha: तच्छमोपं प्रत्यागन्तु मुचिष्ठत्रेव मन्रवोत्‌- ‘way wat स ऋषिः ‘fafaer किन्राम वच्छति, कथो ta: पलित इति। wfafatanfa तानि च खष्टौकरोति-- “भरद्वाजो इ @ amt eta: पलित अास-श्ति। स्म्टोऽथः। किंखित्पलितो वश्छतौत्यमिना पृष्टस भरदाजस्योलरं दशं afa— “a ऽब्रवौदिभमै वा सुरा उक्थेषु frre न क्न पश्तोति"-इति | ‘a’ भरहाओो ऽनिन प्रत्येव मनत्रवोत्‌,- श्रमे वा भसुरा vaag चितास्ताग्बो न कञ्चन पश्चतोति'। FATE व्धाङ्वेयम्‌ | २८ oh पितरेयनाह्यखम्‌ । -अधोकथस्तो वस्य साधनभूतं 'साकमण्व-नामकं सम्म यदस्ति, तदौयं नाम fasfa— “तानग्निरश्लो भूत्वाभ्यत्यद्रवद्‌, यनि - रण्डा भूत्वाभ्यत्यद्रव्सत्ताकमण्ड सामाभवत्‌, तत्ाकमणश्छख् साकमणश्वत्वम्‌”- षति । सोऽग्निर्भर्ाजस्योन्तरं Jar तत ee खय मण्वाकारो मृत्वा तान्‌" भसुरान्‌ “अभिः ae “अद्रवत्‌” भ तिशयेनागच्छत्‌ ; wearer मुपरि aaa मामरूप मण्डं ` प्रवर्ध्थासुरान्‌ मारितवाभितधेः। यस्मात्‌ खय aR भूत्वा ैरसुरेः ara at लत्वा जितवान्‌, तस्मादेतद्दक्ान्तसूच्नाय प्रहत्तायाम्‌ “Ugg प्रवाणि तै"-इत्यादिक्षावा सचि (खण्डा. 2.0.2.9, ) SUAS सालः गेन्गा०१.१.१४) साकमश्च fafa माम सम्पवम्‌ # ॥ ; तस्य ua कध स्तोज्रनिष्पादकत्वं विधत्ते- “तदाहुः सक मभ्वेनोक्थानि प्रष्येदप्रणौतानि वाव तान्युकयानि -चाग्ध- न्यत्र साकम्मश्छा दितिः-इति। aq aw साकमथ्वविषये प्रयोगाः भिन्ना एव ALY: ,— साचामणश्वनामकेन साखा AAT RRA: कानि Wea; राकमण्वारन्धत्र सामाम्तरेख यःज्युक्षानि rate प्रणयन्ते, तान्वप्र्ोताञेव भवन्ति| -तस्मादिद-भेव -सामोक्धस्तोत्रनिष्यादकम्‌ $ ॥ , wert frrt—“aifestia caafeery: ; प्रम॑- fealaa वे देवा भसुरानुक्‌मेम्थः प्राणुदन्त ”-इति । “प्र मंडिष्टाय ae sare अथि ( क०आा०२.१.२.१.) उत्पन्नं साम © मामविषिः Ste ब्रा ९ ar! t So भा० १,१.२१.१- १; Ho मा०.१.९.१५। ‡ “तचत्‌ साकमन्र नोक्धानि प्रशयनि'?-इत्यादि Faure ब्राह्मम्‌ (ता०८.८.) 1 a ठतौयषश्िका inset २३९. : श्रम॑दिष्ठोयम्‌. ( गे०ग।०३,१.२९. ) ; तेन साखोक्धस्तोताखि # निष्यादमेत्‌। ठक्येष्वाजितानसुरान्‌ देवा स्तेन साना उक्थेभ्यो निराक्ततवन्वः॥ एतयोः warfare adafa—“aurga प्रमं हि्टोयेन नयेत्‌ प्र साकमश्वेन"-१ति । 'अडः- त्ययं शब्दोऽन्यत निषेधार्थोऽप्यव विकला्थः ; निपाताना मनेका्थलात्‌ | तान्युकथ- स्तोताखि भ्रमि ठोेन' साका प्रशयेत्‌; “wea अधवा (साकमः- ग्वेन" साखा प्रश्येत्‌ ॥ ५ ( ४९.) ४ ` इति जीमन्लाग्रशाचार्यविरकिते माधवोये वेदा्यप्रकाये रवर्याश्मणस्, ठतौयपञ्चिकायां पञ्चमाध्याये = पञ्चमः खण्डः | ५(४८)॥ ॥ अथं ष्ठ; खण्डः ॥ ` ते वा असुरा मैजावरुणस्मोक्थ मखयन्त सो- ऽबवीदिन्द्रः wae Safad squateraer zat चेलयत्रवीदसणस्तश्ादेन्द्रावसणं मेतावस्ण- स्ततीयसवने. waaay fe तान्वरुशख्च. ततो नदतां ते वे तत्परे उपहता . मसुरा ब्राह्मणाच्छंसिन SRT WTA सो ऽबवौदिन्द्रः Baye चेमानि ® GoM २.२,१७.९१,२; He Mo २,२.५। मामविषिः-भा० Aro १.१९३। विधायकं WIA — Ate We २.६। ` 3 ee १४० ॥ रितश्यव्राद्मखम्‌ ॥ ऽसुरात्नोख्छावा इत्यहं चेत्यबवोद्‌ बहस्पतिस्स्मा- देन्द्राबारस्पत्यं बाह्मशाच्छंसौ दरतौयसवने शंसतौ- xu हि तान्‌ बहस्पतिश्च ततो नुदेतां तै वै ततो STRAT असुरा अच्छावाकखोक्य मश्रयन्त सो ऽव वौदिन्द्रः ware चेमानितो ऽसुरान्नोर्खावडा TAY चेत्य बवीदिष्णुलश्छादेन्द्रावैष्याव मच्छावाक- स्तृतीयसवने शंसतोन्द्रश्च fe तान्िष्णुश्च ततो नुदेतां इन्द मिन्दरेण देवताः शस्यन्ते इन्हं वे मिथुनं THE TCs भ्र जायते ware भ जायते प्रजया पशुभिर्य एवं बेटाय ta पोभोयाञ्च * aga + चत्वार तुयाजाः षक. वः at facre eft तदिराजि ad दथिन्यां प्रतिष्ठा wafer मतिष्ठापयन्ति ॥ ६ (५०) ॥ ॥दत्येतरेयब्राह्मणे तृतीयपञ्चिकायां पञ्चमोऽध्यायः॥ उर्कथस्तोतेषु सामविथेषं विधाय carrey सक्ष विशेषान्‌ विधातु मादो मैवावहणस्य शस्त्रे fafeq at विधत्ते- “A वा अमुरा मेतरावरशस्योक्थ मखयन्त ; सोऽत्रवीदिन्द्रः Wary चेमानितो ऽसुरानोद्छावषा cad चेत्यब्रवोद्‌ वरणस्तस्मादेन्द्रा- वरणं मेतरावरणस्तुतोयसवने भं सतोन्द्र fe areas ततो @ “afta” क, Ze ग, dt a) t “afgarg” टी च| ॥ दतोयपशिका।५।६॥ १४६१ मुदेताम्‌'*- दति, sare क्रतोरम्नि्ोमविक्षतिलवात्‌+ अतिदिष्ट मजिषटोमप्रयोग मनुषाय तत ae मुक्ष्यपशायास्रयोऽगुषेयाः | तथा Beer we “उकष्यथदग्निष्टोमचमसागुज्रय॑स्तिभ्य- अमसगणेभ्यो. राजान मति रेचयतिः-इति ( ओ १४.१.१६.) । aa प्रथमचमसगणे मेवावरुणस्य ase मस्ति, खक्थसतोचेषु aren निराढ्तास्त एव असुराः ‘ed’ मेतावङणथस्तर मखयन्त | ‘ay’ तदानीं तवावखितः स इन्द्र इतरदेवान्‌ प्रत्येव मत्रवौत्‌,- भरसुराशा मपनोदमे मम aera ऽपेचितः, ततो ड देवाः! युकं मध्ये कथां च “दमान्‌' असुरान्‌ इतः" Sava ETS Tay अपनोदनं करिष्याव इति। देवेष्ववखितो are: ‘wey इत्यत्रवोत्‌ ; 2am: लं ae चेत्यथंः। यस्मादेवं तस्मादुभयोमेलमनेन तेषा मसुराणा मपनोदना्थम्‌ ‘rca’ qa ठतोयसखवने (मे्ावरणः' एत तरामक लिक शंसत्‌ । “इन्द्रा ART GT मध्वराय गः”-- इवय तह चे सृक्षम्‌ ( सं 9. cz, ) रेन्द्रावर्णम्‌ ; तेन qe: इन्द्र वरुणञ्च "तान्‌" WRT ततः सात्‌ “अप गुदाः निराङ्खय्याताम्‌ ॥ दितोये weave fafeamed fran ,— “ते वै ततो STAT MIT ब्राह्मणाच्छंसिन उक्थ मयन्त ; सो ऽब्रवोदिन्रः WIE चेमानितो ऽसुरानोब्यावषा cay चेत्यत्रवोद्‌ swafa- स्तव्मादैन्द्रावाहस्यत्यं ब्राह्मणाच्छंसी ठतौयसवमे wearers fe तान्‌ awafaa ततो नुदेताम्‌"- इति । (ततः मैतावङ्श- स्ताचिराक्षता we ब्राह्मणाच्छंसिन: we माचितवन्तः । रैः तदुक्त मापलम्बेन--“उकष्यः षोडश्यतिर त्रौ ऽपीर्यामशाप्रि्ीमख्य गुखविकाराः | ०--° । तेषा afwetaay wer: - इति १४. १. १, ३। २१ २४२ ` ` ॥ ेतरेयत्राद्मणम्‌ ॥ “उदध्र॑तो न वयो रमाणा" -श््येतद्‌ षस्मतिदैवताकं दाद- शचं सुतं (Ho १०.६८.) “wae A LE मतयः alse: afar एकादशचचं मन्द्रं सुकम्‌ ( सं° १०.४२. ) ; तदुभयं मिलितं सदैन्द्रा- MEAG सम्पद्यते । तदेतद्‌ ब्राह्म णाच्छंसो ब्रूयात्‌ । ward पूर्ववद्‌ व्याख्येयम्‌ | ठतोयचमसगणे सुकं विधन्त -- “ते बै ततो saat भसुरा भच्छावाकस्यो waa ; सो ऽत्रवोदिन्द्रः ware चेमानितो SUA Lay चेत्यव्रवौ दिष्णुस्तस्मादैन्द्राषैष्णव मच्छ वाकस्तुतोयसवने भंखतोन्द्रश्च हि तान्‌ faye ततो नुदेताम्‌”- sf “dat कर्मणा स मिषा"-द्त्यशटञ्चै मैन्दरावैष्णवं qq (do €. ६९. ) । भन्धत्‌ Faas व्याख्येयम्‌ । सूक्ञानां fetanaad प्रशंसति-- “ea भिन्द्रेण टेवताः शस्यन्ते ; दन्द वे मिथुनं, तस्माद्‌ दन्दा्मिथुनं प्र जायते प्रजात्यै" -दइति । इन्दरेष सष ew युगम भूत्वा वरुण-वष्टस्यति-विष्णु- देवताः MAT शस्यन्ते | Te च लोके स्त्रोपुरुषरूपं (मिधुनम्‌' तादशास्मिधुनात्‌ भपव्यरूपं ‘fara’ प्र जायते | ततो waded यजमानस्य प्रजात्ये भवति । वेदनं प्रथं सति-- “a जायते प्रजया ugfaa एवं वेद" दति | शस्त षां याणां होत्रकाणां # सक्तानि विधाय, पोतुर्नटञ मन्तान्तराखि विधत्ते - “अथ हेते पोतोयाञ् Agia चत्वार ऋतुयाजाः षक. ऋचः" -इति | Rows पञ्चमे qa “era यक्तत्‌"-इत्य(दिको हितोयाष्टमौ मन्तौ पोतुददाहतुयाजौ, तथा त्रैव aaa ठतोयनवमौ मन्तो नेषटदाहतुयाजो ; एवं चत्वार #ै “quia ब्राह्मणच्छंखव्छावाक इति aaa रकाः" -इति भाग्णग्रो०५.१.१०, ~*~, ॥ ठत्तोयपञच्िका | ५। ६ ॥ ९.६३ wyatt: ; ते भि लिला पोढसम्बन्धाव्ेट सम्बन्धाश्च ‘data: seta’ wafer: तथा प्रखितयाश्याः पोतुस्तिसन wa नेष्ट स्तिसखर ऋचः ; इत्येवं ‘aye wa’ भवन्ति # | तदेतस्मश्वदशकं प्रशंसति-- “ar विराड्‌ दथिनौ, तदिराजि aa einai प्रतिढापयन्ति प्रतिष्ठापयन्ति'”-इति। ‘ar पूर्वोक्ता waaate: दिनो दशसछ्यायुक्षा सतो विराट्‌ छन्दः ` सम्प॑- दाते ; “eure विराट्‌'-द्तिश्रुलखन्तरात्‌। ‘aq’ तेन दश्च- waaay “दशिन्यां' . दशश्नक्मोपेतायां विराजि aa afeas: भरतिष्टापयन्ति † । अभ्यासो ऽध्यायपरिसमाष्यथेः ॥ ६ (५०) Hl इति ओखोमत्तायणाचायं विरचिते माधवोये बेदा्थप्रकाणे रेतरेयन्राद्मणशस्य दतोयपञ्िकायां पञ्चमाध्याये Ws: खण्डः ॥ & ( ५० ) ॥ वेदाधस्य प्रकाशेन तमो शाह निवारयन्‌ । पमथाख्चतुरो देयाद्‌ वि्यःतौधेमरेग्वरः। इति योमद्राजाधिराजपरभेणष्वरब्ैदिकमागेप्रवन्तक- श वोरवुक्षभूपालसाम्बाच्यधुरन्धरमाधवाचायादेशतो भगवत्ायणाचार्येण विरचिते माधवोये वेदाधेप्रकाशनामभाघये रेतरे्यतव्राह्मणस्य ठतोयपशचिकायाः पद्चमोऽध्यायः ॥ #* carefree wae विहितानि भायः सर्वाखतोवाङ्काव्धाख्य- ufafeaa, तदपवादमूता विशेषविधय cay पच्चमषष्टखणडयोः समानाताः । TUT खायनेनापि “oad तु हश्रकाणाम्‌ । o—e | शत्य उकष्यः"-दति (Ale ९.१.) THM श्रिता विशेषविधय Sata: | + 'अप्रि्ोमं वै -इ््याद्यारथ मुकष्यक्रतुप्रकरण भिदेव समापम्‌ ( २२३५ २४२१० ) “उक्धेयन पश्कामो यजेत" "इति तु भाषण Ato १४, १,२। २४४ ॥ रेतरेयत्राद्मम्‌ ॥ wera Haren) | देवविशस्लयोदश्() | सोमो वै रालासुष्मिंश्तुहं श? । देवा at wae: wa") । wet वे देवेभ्यः षट्‌“ ॥ ३ att aera, dat वे, इन्द्रौ वै, asaed शं सति, इति नु दश ॥३†॥ ॥ इति तृ तोवपञ्चिका समाप्ता ॥ Sr a ee eet cee natnpapienappctemaiguetapenesntsan # , † tee २१९ ए० Dapiiwd दर्व्यम्‌ | ॥ रोतरेधत्राह्मणम्‌ ॥ ॥ भथ चतुधेपञ्चिका ॥ (तच) ॥ प्रथमाध्यायस्य प्रथमः खण्डः | [. ^^ 5 we” ८८/१9 । ॐ ॥ देवा वे प्रथमेनाद्न्द्राय ast सम- ated दितीयेनाङ्ासिञ्चंस्तृतोयेनाद्ा प्रायच्छत चतु seq प्राहरत्‌ त स्माञ्चतुे seq पोकूशिनं शंसति वलजो वा एष यत्‌ षोकभशौ तदच्चतुरथेऽइन्‌ atti शंसति ver मेव तद्म इरति feat | जातव्याव ad योऽख स्तल्यस्तच्ये Ws वलो बे ant ' पशव उकधानि तं परस्तादुकथानां we शंसति तं यत्परस्तादुकयानां पर्यस्य शंसति वच्जे- aq तत्‌ षोकशिना पशुन्‌ परि गच्छति aar- त्मश्चवो वष्णेलेव Wawa परिगता मनुष्यानब्वे- Uae ASA वा पुरूषो वा गौर्वा इस्त वा परिगत एष खय AHA ऽत एव वाचाभिषिष् उपावर्तते बल्‌ मेव पोकशिनं TAs Tes भिना परिगतो ative बलो वाक्‌ Gat २४६ ॥ एेतरेयब्राह्मणम्‌ ॥ तदाः किं षघोकशिनः षोक्छभित्व मिति dome aati षोरुथ + wart षोरुशभिरचरे रादत्ते Wane: प्रणौति awit निविद्‌ दधाति तत्‌ wafer: पषोड्ूशित्व' हे वा waz अतिरिग्येते षोढ्शिनोऽनुष्टभ मभिसम्पन्रसखय वाचो वाव तौ सनौ सत्यानृते वाव ते Waa सलं नेन मनृतं feafia य एवं वेद ॥ १॥ ^ संखेषौनां वाग्यमखलिजां च यागा देवोदेविकानां विशेषाः । संखयोक्ध्यस्व Maras la: Tarenry: शस्तिखां etree | श्योतिष्टोमभेद va: समापितः, भथ teat ¢ owe ; तददिषयं iat विधत्त — “देवा वै प्रथमेना्न्द्राय at सम- viet दितोयेनाङ्ासिचंस्तृतोयेनाहा प्रायच्छस्तं चतुर्थेऽन्‌ प्राहरत्‌ ; तस्माश्चतु्यैऽहन्‌ षोरशिनं थंखति'ः-ष्ति। भभिनिषटो- मोक््यादिसंखाविगरेषः § सखतन्तक्रतुलाद्‌ | यथा एथगनुष्टत्‌ं योग्यस्तथा MSM AY खतन्तः क्रतुः. तथा च शाखान्तरे पठन्ति- “a वै पोडभौ नाम -यन्रोऽस्ति ; aera षोडश सोतं + च, † “Pee” ग, च, ङ, ज, क, ट। . ‡ “deat” क, च, ॐ, । एव मन्दथापि ay सवेष माथे | § “भग्रिरोमोकष्यादिसंखा संख्याविशेष” क, च, ङ । | ¶, “wan: क्रतुलात्‌"-दति पाठी मद टस पुसकेषु ; “aaa च पदं म CRT ATTN, तदध प्रतपाठः. सौरिः सस्या Fae: | , ॥ चतुर्थपद्धिका।-१।२॥ २४७ षडश्रं wet सेन षोडशो?-इति (ao Ho ६.६.११.१) । तथा सत्ययं संस्थाविथेषः yrrewaqusefa प्रयुज्यते, भतस्तनरेवे- तच्छ्टंसन विधानम्‌ | देवाः पुरा erage ्रथमेनाडहा' प्रथम- दिवसनिष्यादयन सोमप्रयोगेश wert वचं समभरन्‌" सम्ादित- वन्तः | भन सर्वत्राहःशब्टोऽड। निष्याद्य' सोमप्रयोम मभिधन्ते। aa सम्पादितं वच हितोयेनाहा ‘wfrey । सेचनं माम लोह. मयानां शङह्कुटारादोनां तोखत्वाय erate चाग्नौ प्रताप्य यथोचितं तरे खापनम्‌ ; तदिदं सेचनं ae छतवन्त; । RAT च ठतोयेनाङ्ा ‘a ae fren प्रायच्छन्‌" दन्वन्तः। स चेन्द्रस्तं ast चतुथे ऽहनि शज्रोरुपरि प्राहरत्‌ । तखात्यष्टाषड- स्य चतुर्धमहःप्रयोगे (१) षोडशिनं wet थंसेत्‌ | “असावि सोम am त° -इत्यादिकं ( Ho १,८४.१२०. ) षोड श्याख्यं Taz! तधा चाश्चलायन भाइ -- “wa षोश्यसावि सोम ce a Ufa स्तोतियानुरूपौ'- दति ( Ato 2.2.2.2.) ॥ षोड िशंसनं प्रथं सति- “वखो वा एष यत्‌ wae; तश्च- चतुर्थेऽहन्‌ tafe शंसति, वज भेव तद्महरति, दिषते wra- ara वधं, योऽस्य Waa स्तवे" इति । षोडशिनो वच्व- ख्वरूपत्वाद्‌ ‘a’ पुमान्‌ “we” यजमानस्य ‘we: हिंसनौयः oa ead तस्य fears arta वच्च भेव भ्राढव्याय प्रहरति ॥ तस्व शस््रस्म are’ विधश्चे- “वयो वे daw पशव उक्थानि ; तं परस्तादुक्था्नां caw शंसति"-द्ति। यधा यूवजामिष्टोमप्रयुक्षानां हादशणशस्त्राणा waft तोणि उक्य- गस््ाणि प्रयुक्तानि, aurea ्रयाणा मुकथशसखाशां "परस्तात्‌ उपरि पंख षोढ़शिन wade ॥ | १४८ ॥ रेवरेय ब्राह्मणम्‌ ॥ smart पश्ङ्पत्वात्‌ षोडधिनो वचरूपल्वाच्चायं कम्र उपपन्ः ; ता भेता सुपपत्ति प्रकटयति-- “a यव्यरस्तादुकथानां aia शंसति, वखं शेव तत्‌ षोठथिना पशून्‌ परि गच्छति ; तस्मात्‌ पशवो aT Se wlohe परिगता मतुष्वामभ्युपावरतन्त; ASA वा पुरूषो वा गौव शस्तो वा परिगत एव खय ara ऽत एव वाचाभिषिच्च उपावन्तेते, बल, भेव tafe पश्यन्‌ वलं शेव wafer परिगतो वाग्धि वजो वाक्‌ षोक्थो"-इति । तं षोडशिनं ae” यस्मातकारणादुक्थथस्त्राशां परस्तात्‌. TT शंसति, ‘ay’ तेन waar पोडथिरूपेण वजं शेवोक्षरूपान्‌ पश्यन्‌ “परि गच्छति" परिता नियमेन याति । तस्मा लोकेऽप्यरण्छे सच्चा. राये गताः पश्वः - षोकशिना वजन रेव॒ नियमितत्वात्‌, सायं काले ATI भरभिलच्य तस्षदुग्टदेषु उपावस्षन्ते ; भन्धथा AAT: STANTIAL मेव गच्छेयुः | A केवलं. ATU aw गतानां सायं काले पुनरागमनाय aqete नियमितलं, fa तदि ग्रभेष्वपि तसात्‌ tte षिवज॒नियमितत्वादश्वपुरुषगोहस्बा- दोना मन्धतमः ‘wa ae परपररष्डा मन्तरेणेव 'परिगतः' निय- मितः, भावना खयं बन्धनाय तत्ख्याने समागच्छति । किच्च “खत ur षोृशिवज्‌नियमितत्वादेव “वाचा' whe मागन्छे- त्यादिवाक्येन प्रभिषिश्ःः अभितो ae: पुरषो वत्तंते। यधा THT aa बलोवदे भानौोयमान भागव्छति, awerat ae: पुरषः | भत एवारण्यका ण्डे वच्यति-- “तस्य वाक्‌ तन्ति्नामानि दामानि तदस्येदं वाचा तन्या नामभिर्दामभिः सवं सितम्‌"-इति ( २.९. ६.) । वास्मात्रेणागमने कारण ॒मुच्यते,-- षोडशिनं वाग्बुङूप मेव पश्यन्‌, weft वववं खैव नियमितो भवति, तदा aa ॥ चतरर्धपंच्चिक) १।१॥ २४९. वजुतवम्‌ ; eM च वागरधैः सृक्षादिभि्निष्यबरतवात्‌ खय मपि वाग्रूपो भवति, वाचखच age लोकगे प्रसिचम्‌ ; राजादौनां wala वजप्रहारेखेव चित्ते व्थथोदयात्‌ | तदेव सबेनिय्मकलातत षोड- गिनः wierd fanz ॥ यदुक्तं परस्तादुकषानां पर्यस्य शंसति'-इति, awry Satara भेव "पयं स्'-श्तिश्यष्टेन विवक्षित मिति व्याख्यातम्‌ ; भथवोक्षरकालस्वै परस्तादितिशब्दे मेव सिदतात्‌ पयंस्येतिश्ब्देन wena खवा मध्ययनपाटादिपर्यासोऽनि- धोयते | दिविध षोड़शिशथखम्‌,-- विशत afagd च | aar- frwt नामाष्ययनक्रभेणेव शंसनम्‌, fewer ऋचां परस्यर- afar: । सं तु भाश्लायनेन |efia— “ag स्तोजियानु- wrnat तदेव we विष्रेत्‌, पादान्‌ व्यवधायादचेशः शंसेत्‌, पूर्वां gfe पदानि, mam: ufgfin, ogiat gt? ae शिष्येते ताभ्यां प्रणयात्‌"-षति ( ate ६.१.२९. )। तदे- तदुदाद्रत् प्रदश्यते--““दमा धाना चुतस्शुवो हरो इहोप वशतः I इन्द्रं सुखतमे रथे - द तेता गायतो (do १,१६.२. ); “ससं श्वा वयं मघवन्‌ वन्दिषोमहि । प्र नुनं पूणबन्धुरः gat याहि वधाद wa योजा fer ते इरोम्‌-इति (do १,८२.२. ) । योऽय मध्ययनपाढठः सोऽविद्तः। विद्तपादस्तुश्चते --' इमां घाना gaeqa: aden’ त्वा at हरौ cela वक्षतो मघवन्‌ वन्दिषोमहोन्द्रं सखतमे रथे प्र ननं पूशवन्धुरः । सुतो याहि वश्या भनु योजा fara ते इरोम्‌"-इति। waa प्रकारेण विप- यख शंसेत्‌ | अघ प्र्रोल्तराभ्यां wef निव॑क्ति- “aery: कि az Pail २५० ॥ रेतरेयब्राद्मखम्‌ ॥ घोकशिनः षोकशित्व मिति १ aw सोव्राशां Wan werel, षोरुशभिर्षरोरादत्ष पषोरुशभिः प्रशोति षोरुशपदां निविदं दधाति, तव्‌ षोकूशिनः षोकूशिलम्‌?-इति । षोषशिशब्दो ay- विशेषं स्तो तविशेषं शस््रविशेषं चाभिधत्ते ¢ । तेषा मेकं कखवङूय- वतां MeN aay? तच्छब्द्प्रहत्तौ निमित्तान्तरं तु म पश्याम दति ब्रह्मवादिना मभिप्रायः। षोहगसङ्कयायुश्चत्वात्‌ षोडशित्व fara तव कथ मिति, तदुष्यते-भम्नि्टोम- cel व्योतिष्टोम: हादथस्तोख्रोपैतः | तथा च शाखान्तरे यूयते --“दारशाभ्नि्टोमसख्य स्तोत्राणि" ति ( ato ate ६.२.३.)। axfaa उक्च्यसंख च्िभिः स्तोत्रैरतिरि्यतं ; तस्मात्‌ पञ्चदश स्तोताखि भवन्ति। anita: षोडशिसंसष एकेन स्सोवेशाति- रिश्ते; ततः स्तोव्राशां मध्ये एतत्स्तोचप्रयोगः षोष्शसङ्जापूरको भवति । तथा TE मध्येऽप्येतच्डस्त्रप्रयोगः षोडशसद्धयापूरकः | किश्चासिव्डसत्रे डोवा सम्प्ादिताया अगुष्टभः पूवोदगतानि घोडयाचराण्यु चाथ अवस्यति, उत्षरादेगतानि षोडशा्षराख्छु- चाय प्रणोति' wea सञ्चारयति | किञ्च “wa मदे जरितः इत्यादिका षोडढशपदोपता निवित्‌ ( निवि° ११.१- १६.) We: मध्ये प्रजिप्यते। भतो aya षोडशसद्यायोगाव्‌ wa प्रयोगः घोडशिनामोपेतः ॥ प्रकारान्तरेण षोडशिनं प्रथंसति-- “ह वा wat अति St षोडभिनोऽगुषटुभ मभिसम्पबरस्य वाचो वाव ती सनौ, सत्याठते वाव तै" इति| योऽयं षोडशो, सोऽयं दाक्षराधिका मनुष्टभं यदा सम्प्राप्तो भवति, तदानीं इ Tarat अधिके भवतः | % “एतत्‌ जयं खड feat यः रोच METAR तर जा०८१.९.४। ॥ equate ।.१ । २॥ RU? तथा हि सूत्रकारः --“विद्तख्व'”-इतयुपक्रस्य शाष्ठान्दरोया मिन्द्र जुषखेत्मादिका ऋचः पठितवान्‌ ( amo खो ६.३.१.) | तस्मा: पूर्वस्िब्रचे पोडशाच्षराणि, उत्तरे te अष्टादश ; ततो ऽचरदयाधिक्धम्‌ । “वाग्‌ वा अगुष्टुप" इतिखुत्यन्तरेष ( ९. ५.१०. ) तस्या वाचो ऽनुष्टववयवत्बात्तदामिकाया वाग्देवतायाः सखौरूपाया अधिकाकलररूपौ ‘aay aera ;- यदेतत्‌ लोके सत्यवदनम्‌, यचाढृतवदनम्‌, तदुभय मपि वाचः स्सनरूपम्‌ ; अतोऽधिकाच्चरायाः सत्याटृतरूपत्वम्‌ ॥ उक्लाथेवे दनं प्रथंसति- ““अवत्येनं सत्यं नेन aad हिनस्ति य एवं वेद'-इति । “एनं वेदितारं सत्यवाक्‌ पालयति, सृल्लतो- त्पादकल्वात्‌ ; Waray न हिनस्ति, दुरितस्यानुदयात्‌ ॥ १ ॥ इति ओोमस्षायशाचायेविरचिते माधवौये वेदाधप्रकाशे रेतरेवव्राञ्मखस्य चतुधपश्चिकायां प्रथमाध्याये ( षोडश्ाध्याये ) प्रथमः खण्डः ॥ १ ॥ nwa हितीयः खण्डः ॥ गौरिवीतं Wafer कुवीत तेजस्कामो ब्रह्मवर्चसकामसेजो वे बह्मवचमं गौरिवीतं तेजसी ब्रह्मवर्चसी भवति' य एवं विद्वान्‌ Miata षोढूशि- साम कुरते नानं बोक्रशिसाम away मिला २५२ , ॥ रेतरेयत्राद्मण्वम्‌ ॥ ` frat वै हताय वज्‌ BAN मश ATETH मभ्य- इनत्सोऽभिहतो व्यनदद्‌ Base नानदं सामा- भवत्तन्नानदख AACA Walaa वा एवद्‌ भाढद- व्या साम यन्रानद्‌ ' मभादग्यो भाढव्वहा भवति ब एवं विदान्नागदं षोकशिसाम aaa aafe नानं कुरयुरविद्तः Trae शं स्तव्यो ऽविद्तासु fe तासु स्तुवते यदि गोरिवौतं षितः षोकशो west Sfagatg हि तामु सतुवते ॥ 2 It चोडशिशस्न' विधाय षोड़थिस्तोतनिष्वादकं arafitd विधक्ते-- ““मौरिवौतं षोकशिसाम gata तेजस्कामो ब्रह्मवच॑स- कामस्तेजो वै ब्रह्मवर्चसं गोरिवौसं eat ब्रह्मधचंसो भवति य एवं वहान्‌ wad षौदछशिषाम कुङतेःः-इति। केन चिम्महविका गोरिवोतनाना दृ्टलासामापि गौरिवौतनामकम्‌। तत्तु “सभि प्र गोपतिं गिरा"-ष्त्वस्वा षि उत्पन्नम्‌# ; तदव घोकथिस्तोवे साम gata † | तेजः शरोरकान्िः | श्रह्मव्च॑सं खुताध्ययनसम्प्रसिः ॥ सामान्तर विधन्त — “ard षोरुशिसाम wae भिया feat वै वज्राय वज्‌ मुदय च्छत्‌, त मखे प्राहरत्‌,त मभ्यहनत्‌ ; aisfiteat व्यनदद्‌ ; यद्‌ व्यनदश्तन्नानदं सामाभवत्‌, AACS AACA ; WAS वा एतद्‌ MISA साम यन्रानदम्‌- ` क Rome गेग्गान ४१.२० 1 खर Mo RRL द; He Alo २.१.६३ ; Me HOLA १.९). ॥ चतुर्धवञ्धिक्षा । १।२॥ VAR इति । wrrere किचित्‌ साम ; तस्‌, “cera पिपीषते - इत्यस्या खचि उत्यव्रम्‌#, तदेतव्साम षोडशिस्तोे कर्तव्य मित्यन्धे केचिदाहःपः । तस्य नानदत्वं कथ मिति, तदुश्वते- वजुप्रहारेणा- भिहतो हतो ‘carey बिथिष्ट सुचेध्वनिं नादं छतवान्‌। स q ध्वनिर्नानदसामाकारेख aera: | ततो नादोत्यनब्रत्वान्नानद भिति नाम। तनाम बराढठव्यरट्हतम्‌ ;- तत्परिभौलमवन्तः सर्वेऽपि बैतौ मेव प्रतिपद्यन्त, नतु afeefa देषम्‌। fare- waa wae पूं विद्यमानस्य शव्ोर्घातकम्‌ | वेदनं प्रशंसति- “अथराटठष्यो waaay भवति य एवं विदाब्रानदं बोरुथिसाम कुरते" -षति। गौरिवोतं मानदंवा Wes पच्य सम्पज्म्‌ § | इयोः wen: शस्विशेषव्यवख्यां विधत्त — “तद्यदि mad कुयेरविद्कतः पोको शंस्तव्यो ऽविद्कताञ्च fe तासु yaa ; यदि गोरिवौतं fea: Want seat fawarg हि avg सुवते इति| भविद्कतरूपः acocafaagcfert यथाघौतपादः ; सोऽयं नान॑दपचचे कर्तव्यः । यतः सामगा अपि (भविदतासु' ग्यतिषङ्करङ्ितासु नानदसाचा रुवते, तस्माददिहतत्व Fara योग्यम्‌ ; “वथा वाव स्तोत्र थेव शख्लम्‌”-दइतिन्धायात्‌ । गोरि- teat शस्त मपि परस्मरव्यतिषङ्गण fred पठनौयम्‌ ; | * Ho We ७.२.२.९; Fo Ao ९.२.११३ । + Jo Po १,१.६८.१--९ 5G मा० २.२. १८। ““गौपाखपुव उपीदितिर्बान दषिदवाचः'-दति ato ब्रा १२. १३.११.ा० भा०। .§ Bande. समयो कखन्यपि अपिता ( ate. ऋ, १२.६९.६६.) डान Fes २५४ ` ॥ रेतरेयत्राद्मणम्‌ ॥ ama, ` “विषुतासुः ब्तिषङ्गाखद्ध गोरिषोतसाश्ा खूय- मानत्वात्‌ ॥ २॥ इति ओोमस्ायखाचायं विरचिते माधवोये वेदा्थप्रकाशे एेतरेयब्राद्मणस्य चतुथपञ्चिकायां प्रथमाध्याये ( षोषश्ाध्याये ) दितोयः खण्डः ॥ २॥ easy SD ees ॥ अच Salar: Bw: ॥ अथातभ्कन्दां सेव व्य तिषजत्धां त्वा वन्तु इरव' उपो षु शृणो गिर इति गायवौश्च ugly व्य तिष- जति गायवो वै पुरुषः पाङ्काः पशवः Ue मेव तत्पशुभिवपतिषजति uy प्रतिष्ठापयति यदु TAN च ufey ते दहे भनुष्टभौ तेनो वाचोरूपा दनुष्टभोरूपाद नृर्ूपाम्नेति' यदिन्द्र पुतनाख्ये saat अस्तु श्यत Vaya ate व्यतिषजलीख्डिशो बे पुरुषो बाहताः पशवः पुरूष मेव तत्पशमिव्यति षति ayy प्रतिष्ठापयति acta च बषतौ च ते दे भनष्टभौ तेनो वाचोरूपादनुष्टभोर्पाहजुङ््‌ पान्नेल्या VaR वद्न्वौर ayaa जुषाश इति feet च चिष्टुभं च व्यतिषजति feos पुरुषो fa जिष्टुषपुरूष मेव adie व्यतिषजति वौवि ॥ चतुर्धपञ्चिकां । १।३॥ RAY प्रतिष्ठापयति तश्मात्युरुषो ae प्रतिष्ठितः Wat पशनां वी्व॑वत्तमो यद्‌ हिपदा च विंशत्यश्चरा fared च तै हे भ्रनुष्टुभौ तेनो वाचोरूपादनुष्टुभो रूपादहजर्पाम्नैत्येष वृष्य भर ते महे विदधे शंसिषं vo दति दिषदाञ्च orig व्यतिषजति feat पुरुषो लागताः पशवः पुरुष मेव तत्पशुभिवएति षजति पशुषु प्रतिष्ठापयति aera: पशुषु प्रतिष्ठितो ऽति चैनानधि च तिष्ठति वथेचाख यदु हिपदा च dew जगती चते दे अनुष्टमी' तेनो वाचोष्पादनुष्टभोष्परादजरूपान्नैति जिकटू- केषु महिषो waht मो ष्व पुरो रय मित्वतिच्छ - न्दसः शंसति छन्दसां वै यो रसो ऽल्चरत्सोऽतिच्छ- न्स मभ्य लक्षरत्तदतिश्छ न्दसो ऽतिच्छन्दस्व सर्वेभ्यो वा एषच्छन्दोभ्यः सन्नि्ितो यत्‌ Nad तदय- दतिच्छन्दसः शंसति सर्ञेभ्य एवैनं awe: सन्निमिंमौते स्वेभ्यग्डन्दोग्य : सन्निर्मितेन षोक्छ- भिना राप्ोति य एवं बेद ॥ ३॥ | wa विषरण्डप्रकारं विधन्ते-- ““अधातन्डन्दां स्येव ग्यतिष- जति"; भा त्वा वदन्तु हरय, उपो षु WH! गिर इति गायत्रौखच पङ्को व्यतिषजति ; गायत्रो वै षदषः, पङ्कः प्यव; FHT भवं १५६ ॥ Sates # तत्यशभिव्यतिषजति, पशष प्रतिष्ठापयति ag गायो च पद्व, ते हे अनुष्टुभो, तेनो वाचोरूपादनुटुभोरूपादजरूपानैति"-इति । ‘we सामहय विधानानन्तरम्‌, “wa: गोरिवो तपन्ते विद्तस्यापे- चितलात्‌, तदुच्यत इति ेषः। खखंखानाहिभन्धान्यत नयनं “विष्टरणम्‌' | तच समानच्छन्दस्कयोरेव भवति, तदृव्याहच्यधं qui— ‘exiea व्यतिषजति'-इ्ति। परस्मरेविलकशानि eataa व्यतिषिक्षानि बु्युरिति। तवर कस्य छन्दसः केन न्दसा सह व्यतिषङ्ग इति, तदेतदुदाङरणपूवकं प्रदश्यते- “at at वहन्तु -इ्त्यादिकास्िख ऋचः ( सं* १. १६. १-२.) गायज्रौष्छन्दस्काः ; “oat g’—sfa (do १.८२.१. ), “ga vena’ —sfa द (सं०१.८२.२,४.); untae: पद्धिच्छन्दस्वाः ; ता उभयौः परस्मरं व्यतिषजन्भिखयेत्‌ । गायश्रयाः प्रथमपाद quar तेन सह पङ्कः प्रथमपाद सुचारथेत्‌। सोऽयं प्रकारो ऽस्माभिः पूवं भेवोदाद्तः (२४८ ए० ) 1 लोके पुरुषो maw उपनोतैन MIM अनुढेयलवाव्‌, "पथवश्च पङ्काः चतुर्भिः पादै. सुखेन च पञ्चसद्योपेतत्वात्‌ । तत्र गायज्रौवैङ्कयो मेलनेन पुरुषस पशूनां च मेलनं भवति | अतः पुरषं ogy प्रतिष्ठापयति । किं च॒ तटूपेष्येव कारणेन गायनौ च पद्भिञ्च भिलिते aad हं अगुष्टभौ सम्पद्येते ; गायक्राख्िपादत्वात्‌, TET पञ्चपादलत्ात्‌, fafaarerat पादानां विश्चमानल्वात्‌ । तेनो तेनेव Faia कारशेनायं Yea वाग्रुपादनुष्टुबरूपाहयरूपाश्च नेति' कदाचि- दपि वियुक्षो न भवति | शस्रस्याचचराम कत्वेन TTA, भष पादसम्मसावमुष्टब्‌दयरूपत्वम्‌, wef: पश्ादिनियामकलतवेन वन्रुरुपलम्‌ ; अतो नास्ति विविधवियोगम्‌ ॥ . ॥ चतुर्वपरिंका। १।२। २४७ कन्दोग्तरयोर्जिरणं frat— “यदिन came, ऽं तै wg इयत vafuws away व्थतिषजत्मीष्िषो बै पुरुषो वाताः पशवः , घुष मेव तत्‌ पणभिव्यतिषजति, wey प्रतिष्टा- पयति ; यदुश्छिक्‌ च हती च तै ई oye, मैनो arian. दनुष्टमोरूपादजुरूपामैति- ति । “यदि - दइलथादिक्षासिख उश्थिकङन्दस्का we: ( सं०८.१२.२५-२७.), “wd ते भसु" - इत्वादिकास्तिख्ो दहतो च्छन्दस्काः (do ३.४४.१-३. ) ; उप- नौतः पुरषो wreweceqeniat चेतुविशत्यशरां गायं व्यतिषजति, उशिक्‌ werfiwerna ; ततः geretfawad पशूनां बाहतत्वम्‌ । शाखान्तरे शतम्‌ - “"हन्दांसि चशष्वाजि BIN हहवधेदजयत्‌ ; तस्मादाशताः पशव श्यन्ते ः?-इति ( तै° सं ५.२.२.२. ) । हती च भटतिंणदश्चरा, तखा उखि- ww सति षश्चंचरसम्पत्तरनु्टव्हयम | ध छन्दोन्तरयोविंहरखं विधन्त -- “oe wk agree ब्रह्म afe sare इति ferret च विष्टमं चं व्यतिषजति ; fare रुषो ae frewes भेव तरौरये ण व्यतिषजति, वीये प्रतिष्ठाप- यति ; तस्मात्पुरुषोः FY प्रतिषितः सवेषां पशनां बीर्यव्तभो यदु हिपदा च fiw fae च, तै हे अगुष्टभी, तेनो वाचोरूपादत्ुमोरूपदयरूपानरेति"" इति । “मा पूवस "~ इत्येषा (Ho ७.२४.४. ) पाददयोपेता, “awa बौर -दत्येषा (do ७,२९.२. ) ति्टपकन्दस्का ; पुरुषस्य feared प्रसिचम, fae वोय्येेतुलाहौ त्वम्‌ ; तख्मादुभयमेलनेन yer चीखें प्रतिष्टाप्यति | तस्मात्‌ लोक्षेऽपि स्वेषां feet चतुव्यदाजां पशनां म्मे पुरुषस्य येक्याधिक्धात्‌ पुरषो बो. ्तिहितः। ११ Rus : ` ॥ शेतरेव ब्राह्मणम्‌ ॥ दिपदा चैयं विं थत्यच्चरा ; werat प्रथमे पारे संयुक्लाशरयोविंभा- गेन ceraca सति दथसष्चापूत्तः। रवं पञ्चाधरं सिष्टभ- तुखां पादानां सन्धानम्‌ । विष्टुप्‌ चलारिंशदश्षरा । भिखित्वा चतुऽ्षरटिसम्पश्यानुष्टव्‌हयं ; सम्भवति | कन्दो तरयो विहरणं विधत्ते -- “wa ब्रह्म, प्र ते मदे विदे शं सिषं हरो इति feaeta anata व्यतिषजति; दिपाहं पुरुषो जगताः पशवः, Fea भेव तत्यश्भिर्व्यं तिषजति, way प्रतिष्टाप- थति ; तस्मात्‌ पुरुषः age प्रति्ितो ऽत्ति चेनानधि च तिष्ठति at चास्य; यदु दिपदा च षोडशाच्चरा जगतो च, तै इं अनुष्टुभो, तेनो. वाचेारूपादरुष्टुभोरूपाइववरूपाब्रेति”-ष्ति , “एष ब्रह्म cafeanfaen दिपदाः, “श्र ते महे" गत्यादिकास्तिखो जगतः (do २०.९६.१-१. ) ; amt जागतल्वं शाखान्तरे सोमाइरब कथायां sad — “सा पठभिच्च दौचचया चामच्छत्‌ ; तस्मा गतोच्छन्दसां पशव्यतमाःः-इति ( do Go ६.१.६.२, ) ! यस्मात्‌ भेलनेन पुरुषं ayy प्रतिष्ठापयति, तस्मादयं पुरूषः पशष प्रति- ठितः, तसन्‌ चौरादिक मसि चु "एनान्‌ पशून्‌ “धितिहति' नियमयति च ; तस्मत्‌ “भस्य पुरुषस्य वशे सवं पशवो THA | ‘we यस्मादेव कारखशादियं दिपदा षोहश्या्षरा, जगतो चाष्ट चतवारि शदक्षरा, ततो मिलित्वा चतुन्षरित्वादगुष्टवृदयम्‌ a छन्दोन्तर संयुक्ताः ates विधत्त -- “विकट केषु महिषो यवाभिरं, प्रो wat पुरो रथ भित्वतिच्छन्दसः शंसति; छन्दसां प यो रघो ‹व्यश््रत्ोऽतिष्छन्दस मभ्वत्य्रल्षदतिच्छन्दसो ऽनि- HER, सर्देभ्यो वा एष छन्दोभ्यः सन्िमितो यत्‌ wal, तथदतिख्छन्दसः dala सर्वेभ्य एवेनं तच्छन्दोभ्यः सतिज्जिमोते" - ॥ चतुर्थपञ्िका । १। 8 ॥ Rte cfr ““त्रिकहुकेषु"-इतिदठचे arfere: ( do २.३२.१-३. ) ऋचस्ता, अतिच्छन्दोयुह्लाः, तथा “श्रो ष्वस्मं "इति ( Fo १०. १२२.१-१. ) ठचोऽपि; ता उभयोः शंसेत्‌। छन्दसां" aaa दनां यो ‘ta’ सारः "भत्यक्षरत्‌' अतिशयेनाख्रवत्‌, तदानीं स रसोऽतिच्छन्दस मभिलख्यातिशयेनाखवत्‌। ‘ay’ तस्माच्छ न्दोरस- स्वातिशयेन सरवणादतिच्छन्दस्व' माम सम्पत्रम्‌ । षोडशो चोष्यप्रकारेख सर्वेभ्यः न्दोभ्बः सम्यक्‌ fafa; तस्माद्‌ भतिच्छन्दसां शंसनेनायं होता (एनं यजमानं सर्वच्छन्दोम्धो निन्विमौते ॥ वेदनं प्रथसति-- “ख्ेभ्यन्डन्टोभ्यः सज्निश्धितेन षोशिना रा्नोति य एवं वेद'"-श्ति nt इति ओमत्तायशाचार्य विरचिते माधवीये teria एेतरेयत्राह्मणस्य चतुधेपञ्चिकायां प्रथमध्याये ( षोडश्याध्याये ) aa खण्डः ॥ ३ ॥ ॥ भथ चतुथेः खण्डः ॥ _ & aaa सुपसर्गानुपखुजत्ययं वे लोकाः प्रथमा महानान्रयन्रिक्षलोको दहितीयासौ लोक- qian wet वा एष लोकेभ्यः सन्निर्मितो बत्‌ Tat तद्यन्महानाल्ौना सप्सर्गानुप रुजति सर्वेभ्य vad. ama: सत्रि्िंमौते wet लोकेभ्यः afafiia प्येकथिना राघ्रोति य एवं ae Rye ` ॥ रेतरेयन्राद्मणम्‌ 4 भ मर sere fire मैत प्रा्च॑त यो तँ रफाण- यदिति प्रज्ञाता अनुष्टभः शंसति! तद्य चेष्ट चापयेन चरित्वा पन्थानं पर्यवेयात्ताक्द्यव्मज्नाता अनृष्टभः शंसति स यो व्याघ्रो गतश्रौरिव मन्येता- विष्तं षोक्थिनं शंसयेग्नेच्छन्दसां क्च्छादवपय्या इत्यथ यः WNW मपर जिवांसुः" खादितं घोक- शिनं Wate व्यतिषक्त दूब वे पुरुषः. पाण्मना व्यतिषक्त Rard तत्पाप्रान' मल मपन््यप पाप्रान' इते य एवं वैदोदाद्‌ ave विष्टप मिद्युत्त- मया परि दधाति खर्गों वै लोको awe विष्टपं स्वग॒मेव awa यललमान' गमयत्यपाः पूर्वेषां हरिवः सुताना fafa यजति ate वा एष सवनेभ्यः सच्चिमितो यत्‌ षोकशौ तद्य दपाः पूर्वेषां इरिवः सुताना मिति यजति Raat प्रातस्सवनम्‌' प्रातस्सवनादेवेन' तत्सम्मिमिं मौले sare सवनं केवलं त इति नाध्यन्दिन' वे सवन केवलं माभ्य- न्दिनादेवैन' तत्षवनाह्च न्नि्भिमौते ममडि सोमं मधुमन्त मिन्द्रेति मदे तुतौयस्वन" त॒तौयसव- -नादेवेन' तद्छग्निमिंमीते' सवा wget खा ठष्र- falar घोजथिनो Gd सर्वेभ्यो ब्रा एष सव्र- [गणिम ee emai — AR ee cay | +H Nw 2 # ॐ आ नभ = न ॥ चतुर्वपञ्िका । ei es २६९ “eq: समग्निमितो यत्‌ wad age: -पर्वरषा इरिवः सुताना मिति यजति सर्वेभ्य एवैनं तत्छव- au: सत्िमिमौते सथ्य: सवनेभ्यः afeafiaa सोकशिना राघ्रोति य एवं बैद 'मद़ानाम्नौनां पश्चा- चरानुपरसर्गानुप्रखजल्ये कादभाचरेषु पादेष॒ सर्वेभ्यो वा एष छन्दोभ्यः सन्निभितो यत्‌ wot तद्य्महानाम्नौनां VST ATTA कादशाचरेषु पाटेषु waz एवेन' तच्छन्टोभ्यः सभ्निर्मिमौते' wager: सम्निमितेन wafer राघ्ोति यणवेवेद्‌॥8॥ , अथ yale मतिच्छन्दसा मनुष्टुपसम्पादनाय मेलनं विधत्ते — “मष्ानामोना मुपसर्गानुपख्जतिः- दति । “विदा मघ- बन्‌” - इत्यस्मि गुवाके what Wal मशानान्रयः' ( भार० ४.१. १-९.) ; तासां सम्बन्धिन उपसर्गाः पञ्चविधाः । ते चाश्चलायनेन aft: — “प्र चेतन, प्र चेतवा, wate पिव मत्ख, FETE अं छत्‌, सुख चा धेहि नो वसविव्वल्षटुप्‌"-इति (जौ ° ९.२.९.)। शत्र श्र चेतनेव्ये कः प्रथम उपसमेः, शप्र चेतयेति हितीयः ; are भावपि . ferret werent माचातो । भा याहि पिब मत्खेति ada उपसगस्तुतौयस्मां महानागा Areata: । “wE- were ऋतं wefead श्रतुथं eae: ; स च षषटयां Agra arama: | सुज भा धेहि नो वसविति waa cagt:: ख Xz ॥ एेतश्यन्राह्मणम्‌ ॥ चाष्टम्यां महानाक्या माखातः | wy पञश्चसपसर्गेष॒ मिलिला दातिंशदक्षरसद्वावादिय मेकाजुष्टुबिति सूतरस्याधेः | श्यं चारु- ्टबविद्तषोडभिनि तथेव पठनोया, अन्ध्र तु विदकतषोडशिनि पश्चाप्युपसर्गान्विभज्यातिच्छन्दःसु पञ्चसु योजनोयाः । भतणएवो- पषज्यमानलतवादुपसगी इत्युच्यन्ते | तदेतत्संयोजन मजर ‘soe’ -दति शब्देन विधये । “विकदुकेषु"”-इति येयं प्रथमा अति. SU, तस्याखतुष्षश्टय्रतवात्‌ परानपेक्तेणेव wqequa- सम्प्रति; शक्येति हितोयस्या खचि acquara पूरयितं श्र चेतन्‌-इत्यत्तरचतुषटयं योजनोयम्‌, ढकतोयस्या खचि श्र चेतया- इति योजनोयम्‌ । “प्रो ष्वस्मं "- इत्यादिषु fags wafaeraa उपसर्गाः RAT योजनौयाः | सोऽयं प्रकार भाश्वलायनेनोक्नः-- “al aqua मतिच्छन्दःसखवधाय हितोयढतौययोः पादयोरव- सानत उपदध्यात्‌ ;-- प्र चेतनेति पूवेस्याम्‌, प्र चेतयेत्यु्तरस्याम्‌, उश्नराखितरान्‌ पादान्‌ Vey RAMEN शंसेत्‌ ” -दति ( Ao ९.३.११.१२.)॥ wa agar: प्रथंसति- “अयं वै लोकः प्रथमा महा- भासरयम्तरिक्षलोको हितौयासौ लोकस्तुतोया ; स्वेभ्यो वाण लोकेभ्यः सत्निर्मितो यत्‌ षोकूभौ तद्यदहानाजोना सुपसर्गातु- uusfa ; सर्वेभ्य vad तज्ञोकेभ्यः सत्रिर्िमीते-दति । प्रधम- लवादिसाम्येन Gaara’ wat द्रष्टव्यम्‌ ; षोडशिनो लोकव्रवे faftrrary | महानाखोना मपसरगैः संयोजने सति afer सिध्यति a वेदनं प्रथसति-- “सर्वेभ्यो लोकेभ्यः afafaaa षोडर्भिना शाश्नोति य एवं वेद”-इति। ॥ चतु्पश्धिक्षा । १। ४॥ २९३ भथ विडरशमेरपेच्येखाभ्यापकेः प्रन्नाताः नवारुष्टुभो विधत्ते —q प्र वस्िष्टुम मिष ada area, यो व्यतो“रफाष - यदिति प्रन्नाता भतुष्टुभः शंखति-द्ति।. “श्र प्र वः-इत्येक- QU प्रथमः ( do ८.६९.१-३.), “भञ्चत"-इति हितीयः ( do ८,६९.८-१०.), “at व्यतोन्‌ "ति ढतोयः (सं०८.९९.१२-१५)। यथा लोके कञ्चिन्ागागभिन्नः तक्र aa क्षेनविदपथेन after यश्चादन्यमुखेन विन्नाय समौचोनं पन्थानं परिगच्छेत्‌, एव ania पर्वोक्तरोत्वा कजिमा अ्रगुष्टुभः शस्वा पञ्चादेतासां खतः faa मनुष्टुभां VIF द्रव्यम्‌ ॥ । पूवर सामविशैष सुपजोष्य विद्ताविष्तयोः श्छ विशेषयो- व्यवखा दिता; इदानीं पुरुषवियेष मुपजोष्य तां व्यवखां दश - afa— “ea a ana गतखोरिव मन्धेताविद्धुत षोकशिनं शंस- येव्रे च्छन्दसां छच्छरादवपद्या इत्यथ यः पापान मप जिघांसुः स्यादिषटुं षोकूथिनं date ; व्यतिषङ्क व वे पुरूषः पाना व्यतिषक्न Fara तत्‌ पामानं शमस मप इन्ति?-इति ! ‘a’ लोकप्रसिदहः, यः gaa: पुत्रपोज्ादिभिः व्याप्तो गतयो रिव' प्राप्त ala स्दधन ware मिति मन्धेत, ख पुमान्‌ “ष विदतं ' fae- रणरडह्ितं षोडशिनं ‘sade’ भविद्ते we होतारं प्रेरयेत्‌ । लख कोऽभिप्राय इति, स उच्ते- छन्दसां ar पूर्वोज्ञानां गायज्रादोनां विहरणक्तयात्‌ “wage शववपत्तिं अपदं my- यात्‌ तस्मा भूदिति। विष्रणप्रयुक्षभोतिद्योतनार्थो नेत्‌-इति शब्दः। अथ यः Far पुत्रधनराहित्यरूपं “पाप्मानम्‌ “अरप जिघांसुः" भपशन्तु मिश्चन्‌ स्यात्‌, स पुमान्‌ विद्ते wet होतारं मर रयेत्‌ । भयं पुरतो दारिद्धयादिङ्पेश पामन शव्यतिष् xa वैः २६४ ॥ रेतरेयब्रीश्र्थम्‌ ॥ मिथित एव । तस्मात्‌ विद्रसप्रयोभेख पापरूपं ‘nee? मालिग्बः wq ‘afaua’ दारिद्राादिंसम्बन्धे मपडहन्ति॥ वेदनं प्रथ॑सति- “aa पामानं इते य एव वदः-इ्ति। अथ श््रसमापनोयां aifeed विधभे -- “wae ave विटय मिल्युत्तमया aft दधाति ; eat वै लोको awer feed, खगे भेव aura यजमानं गमयतिः-दइति । अस्या खचि “ave विष्टषम्‌”-इति (do ८. १८. 3. ) qaa,— भादित्वो शभ nears: ; “भसौ वा भ्रादित्यो ब्रन्नः"-इति aera ( तै सं° ५.२.२.५. ) ; तस्य विष्टपं' खानं खर्गलोकः ; wae Sa यजमानं wa प्रापयति ॥ wera विधत्ते- “भयाः पूर्वेषां fea: सुताना मितिं aafa’- Walt # ‘ag मर "-दत्यादिषु ( निवि० ११.११६), `: -.- , qs Ree ॥ रेतरेयब्राह्मणम्‌ ॥ वरा एष इन्दोभ्यः सत्रिर्ितो aq dadtt ; तश्यस्महानाखोनां परञ्चाचरालुपखगोनुपखजत्येकादशासषरेषु पादेष, सर्वेभ्य एवेन तच्छ- ven, सत्निमिमोते'?-इति। werent wat सम्बस्धिन- स्तटौयानुवाके समालराताः “रवा ` श्चेवा""-दत्ादयः warear उपसर्गाः ( भार० ४.१.१०-१५. ) तानेकादशाक्षरेष चतुष्वपि प्रादेषु संयोजयेत्‌ ; तथा सति चतुष्षटटयशरत्वादगुष्टबृदयं सभ्यद्यते । एवं सति यः षोडशी सर्वेभ्यः छन्टोभ्मो निर्मातब्यः, सोऽय भेतत्संयोजनेन तथेव निर्मितो भवति ॥ वेदनं प्रधंसति- peers सच्रिर्भितेन षोडशिना राधति य रवं वेद-इति #॥ ४॥ दति ओोमत्ायणाचायेविरचिते माधवौ वेदाथेप्रकाओै रेतरेयव्राह्म शस्य चतुधपश्चिकायां प्रथमाश्याये ( षोडश्ाध्याये ) चतुर्थः खण्डः ॥ se ॥ अथय aya: खण्डः a Wes Sat अश्रयन्त Wal मसुरास्ते समावदोर्याः एवासन्न व्यावतंन्त सोऽत्रबोदिन्द्रः sare चेमानितों # nefadwe भ्योति्टीमख विद्धेषविय cay प्रथमादि चतुःखच्छेषु विदिताः, रम्योऽयं ऽप्रिीमवत्‌ ; २४१ Yo *' दरर्व्यम्‌। भागलायनेनापि “ae ee Kae -""मंचजपः"-श्यन्तेन ग्रन्थेन (९२, ३, ) तथेवोक्तः । ` “षोडशिना वौर्व कामः"-दइवि चापसम्बीयविधिसृ्रम्‌ ( १४.१.२१. )।. ॥ चतुर्धपञ्धिका। १।५॥ २६७ ऽसुरान्‌ tat मन्ववेध्याव इति स देषेषु न प्रल- विन्दद्विभयराजेसमसो रतयो सश्मादाप्येतहि aa ‘arama मिबेवापराक्रम्य बिभेति % तम इव हि राविर्मुत्यरिव तं बं छन्द सखेवान्ववायं स्तः यच्छन्टा- सेवान्ववायं तश्मादिद्धश्येव छन्दांसि च cat वहन्ति म निविच्छस्यते न परोक्ङू न धाय्या नान्या देवते. aq टेव छन्दांसि च ust वहन्ति तान्वै wala: रेव पर्याय मनुदन्त यत्‌ पर्यायः पर्याय मनदन्त तत्पर्यायाणां पर्यायत्वं तान्वे प्रथमेनेव पर्यायेण पृवराजादन्‌दन्त मध्यमेन मध्यराजादुत्तमेनापर राजादपिशर्व्यां भनु खसोल्यत्रवन्नपि्रवराशि खलु वा एतानि छर्टासौति इ आहतानि fe राजेस- मसो खल्योविभ्यत मल्यपारयंस्तदपिश्वंराणा मपि- ` शवेरत्वम ॥ ५ ॥ षोडशो समाप्ः, अधातिरावो away; तवेन्द्रस्य छन्दसां च प्राधान्यं कथयितु fafaera are— “awa टवा wager Tat APTA समावदोर्या ces व्यावर्तन्त, सोऽव्रवीदिन््रः,- ware चेमाजितो असुरान्‌ राजौ मन्बवेष्याव दति ; स देवेषु मन परत्यविन्ददविभग्रुरातेस्तमसो खत्योसतस्माचाप्येतदिं नकं यावष्माव सिषेवापक्रम्य विभेति ; तम व fe रातिमेतुमरिव-इ्ति। ~~~ ~~ "किमेति" क । | , , ३.१ द मदद ` ॥ रेतश्यत्राह्मशम्‌ ॥ ` पुरा कदाचिदषोरातयोरमष्ये देवा अषरेवाचितवन्तः, way रात्रि माखितवन्वः ; ‘a? Save WERT समानवला एवाम्‌ ; वलाधिद्येन वगान्तराद्‌ aren भितरवरगख्धानं नाप्रवन्‌ wert द्रो देवान्‌ प्रल्त्रवोत्‌,-मम सहायोऽपेचितः, हे देवाः ! भवतां मध्ये wae च ‘Cary असुरान्‌ राजौ मगुगतान्‌ ‘ta’ दारणा “भवेष्यावः' भपसारयिष्वाकः १ इति ! ततो विवास इन्द्रो देवेषु मध्ये med at क सपि saber ‘arf a खब्धवान्‌ | रातेः सम्बन्धि qual खतुषट्टशम्‌, तखा समसो walfia af देवाः “धविभयुः' भौता अभवन्‌ । यद्याहेदानां मौतिस्तस्मादिदानीमपि ‘aaa मिवैव' यलिश्धिदपि वा दूरं रातौ were सवेपुरुषो (‘faafa’) बिमेति ; ‘aa va fe तमोशूपेव राविस्तस्मात्‌ aqifta मयहेतुः ॥ wa eee मिन्द्रसशकारिलवं दशयति-- “तं वै cate वान्ववायंस्वं यच्छन्दः सखेवान्बवार्यस्तादिन्दश्ैव छन्दांसि च गातं कन्ति ; न निदिच्छस्यते, न पुरोखखः, ग WET, नान्धा देवतेद्धव् च्व छन्दांसि च cat वशन्ति" इति| ‘ad वै' भरसुरनिराकर शाय vad त भवेन्द्र aa गायवत्यादिष्छन्दांस्वव “waa अनुगम्य निराकन्ते'गताः ; यस्मादेवं तखा दिन्द्रश्छन्दासेवाङ्कितया अनिरावप्रयौगे "रात्रीं वन्ति शतिप्रयोभेस्य भिर्वा मवस्ति। इन्द्रविषयच्छन्दास्येव तत्र शस्यन्ते, न तु father पुरोः wat aa वा शैवतन्धरं वा किद्धिष्छस्मते; aariee exifa Gaara एव निर्वाहकाः ॥ ४ : तेषा मिनग्दष्डन्टसा मसराज्निराकरणसाधमं दथयति-- नान Taser waa agen; यत्‌ waa; प्याय मठुदन्त, ॥ चतुर्थपञ्िका। १।.५॥ Ree तक्‌ पम्ायाखां पयीयस्वम्‌"-इति Ser’ राति arbeny असुरात्‌ ‘aad: बमसगशशवाना. कमामुडानैरेव पयायः, तचरं सते यतमाना aR acter “wae farce: । ` यत mar: ga wafean, तत्र तत्र प्रयनेनावेश निःसारित- वन्तः | दादशात्राख्चमसगख्रना AAS त्रयः प्रययाः ; एके- afar पर्याये चत्वारो ay अनुष्टौयन्ते | Tarai गत्वा गत्वा चमसपर्यायेनिराकतंवेन्तः, ` तस्मात्यरिगम्य facace- साधनत्वात्पयेयतवं TIA | क्रमेण निराकरखप्रकरारं edafa— “are प्रथमेनेव पर्या- येख ॒पूवरा्रादगुदन्त, wate मध्यराक्रादुत्तमेनापरराशाद्‌"- इति | दश दथ धरिका एकको भागः ; इत्येवं राचेस्रयो ANT: ; धत्वार्मसगच्ा एकः . पर्यायः, - इत्येव रादयाभाश्चमसगव्यानों जयः पर्यायाः ; तैः क्रमेण राविभागवयादस्यानपाशदन्त ॥. , ल्िजिराकरथे छन्दसां सोकर्याधिक्येन प्र्॑सां .दथंयतिः- “सपि wiat wa स्मसौत्यह्ुवच्रपिश्वराण्ि खलु वा एतानि छन्दांसोति, © areata होन रातरेस्तमसो सल्योर्बिंभ्यत मत्य- । पारर्यस्तद पिशर्वराणा मपिशवंरतम्‌"-षति। ` डे इन्द्रं! वथ मपि श्रव्या" acera wa: सकाशौदसुरानपसाश्यितु त्वा मनु गम्य Rafa’ fraia:, इयेवं शन्दास्यहुवम्‌ | लदेतदाक्य मैतरेयः चलौ तंटानौ भवेतानि छन्दांसि “भपिर्वराकि' एवेति नागः व्यवदुत- वाम्‌ # ) एतश्च बुक्षम्‌,--यख्मात्‌ watts TIT बिभ्यत मिन्द्रम ‘ania छन्दासि ‘wana, aa इतो . राजि @ “'अपिशदरे-गवंरौमुखे ऽप्रिविरथकाली"ति (We eo १.१.०७. ), “अपिः शद॑र-- watt रानि मपिगतः कालोऽपिशवंरः "गति, च (ऋ ° Ho ८.१.९८. ara | २७० -# एेतर्यत्राह्खम्‌ | मतीत्य नीतवन्ति, तस्माकारणाच्छवयाः सवश्ादपि पारनयनं - योतयितुम्‌ “भपिशवेराशि-षति नाम छन्दसां युक्षम्‌ ॥ ५॥ दूति ओ्रोमत्ायश्वाचायंविरचिते माधवोये वेदार्थप्रकाशओे रेतर्यत्राद्मणशस्य चतुथपञिकायां प्रथमाध्याये ` ( षीडथाध्याये ) पञ्चमः खण्डः ॥ ५ ॥ 4 ॥ WT qs, खण्डः ॥ प्रान्तमावो भगस दलन्खलयानष्टुभा रा प्रतिपद्यत अनुष्टभौ वै राजिरेतद्राजिरूप मन्खलयः Rasen मच त्यस्िष्टमो याज्या भवन्त्यमिरूपा TTF ऽभिर्पं aad प्रथमेन पर्यायेण स्तुवते 'प्रथमान्येव पदानि पुनराददते यदेवैषा मश्वा गाव भासंस- 2aut तेनाददते' मध्यमेन पर्यायेण स्तुवते मध्यमा- aaa पठानि पुनराददते यदेवैषा मनो रथा ard. 2aat तेनाददत' उत्तमेन पर्यायेण स्तुवत उलमान्येव पदानि पनराददते' यदेबेषां वासो हिरण्यं afe- रध्याम मासौ सटेवैषां तेनाददत आ दिषतो षसु दत्ते fata मेभ्यः सर्वेभ्यो लोकेग्यो नुदते य एव ऋ शड्‌ ष्ठं aay "आदत" -इतिग। ॥ चतुर्धपञ्िका । १।९॥ २७८ वेद्‌ ' पवमामवदहरिल्वाह्नं ` राजिः पवमानवतीं कथ सुभे पवमानवतौ भवतः कैन ते समावहलाजौ भवत इति यदेबेन्द्राय महने सुत भिदं वसो सुत मन्ध इदं छन्बोजसा aa मिति स्तुवन्ति च शंसन्ति चलेन राजिः पवमानवती तेनोभे पवमानवतौ भवतस्तेन तै समावहाजौ भवतः पञ्च दणस्ोज महरिव्याषनं राजिः परञ्चदशस्तीवा कथ सुमे पञ्च टथ- ra भवतः कैन शि समावहाजौ भवत इति हाद- शसलोवास्यपिशव॑राणि' तिखमिदँवताभिः सन्धिना Tate स्तुवते तेन राजिः पञ्च दशस्तोचा तेनोभे पञ्चदशस्तोतरे भवतस्तेन ते समाबहाजौ waa: परिमितं सतुवग्ह्मपरिमित मनु शंसति. परिमितं वै भृत मपरिमितं भव्य मपरिमितस्मावरुष्या tufa शंसति «ta मति वे प्रजात्मान मति पश्चब Gad स्तो मति शंसति azar ray ara AATARA ATA SARAT ॥ ६ ॥ ॥ इलयेतरेयन्राह्मशे aquafsqarat प्रयमोष्यायः॥१॥ Cee छन्दसा च प्राधान्य मभिहितम्‌ ; wa we विधा तथ्यम्‌ | षो्थिपरयन्तं पूर्ववदरुष्टाय Wehr ज्वं रत्रिपर्याया; २.७२. “ ६ एेतरेयक्राह्न्शमं ॥ ` शंसनोयाः । ATA: dala: | तत्कपर्यायखतु; ea: | RE रेकं way, Hrardt च cara aaa fafa ageaqs - ` अव्र प्रथसपय्याये होतुः wel fawa—“avaarar अन्धस इत्यन्धखत्यानुष्टभा wat प्रतिपद्यते -इति । “अन्धः-णब्दो चस्या खचखम्ति, सेव मन्धख्तो रा चाज्रानुष्टपङन्दस्का ; तया ‘aay’ राचिशसतरं श्रतिपद्यते' प्रारभेत ॥ . wen खचि छन्दः प्रथंसति-- ‘sagem 2 राविरेवद्राविषूपम्‌"-श्ति। araat विष्टब्‌ Waza We गावत्रादोनां जयां ` सवनच्रग्र्नंताना महनि प्रयुङ्कलादनुष्टभः प्रयोगाय राविरव area: परििष्ते, तस्मादाभेरवुष्टप सम्बन्धत्वादिय मनुष्टप्‌ Wa: खरूपम्‌ ॥ ` `अथ तिषु पर्यायेष शस्रयाज्यां विधन्ते-- “cara: पोत- qn महत्यख्िष्टभो यान्या भवन््भिरूपा ; aay ऽभिरूपं तस- मृदम्‌'- दति । “भन्धः'-शब्दो याखच्छस्ति, तः “भन्धःसवस्धः ताद्रश्यबतसः; ऋचः प्रधसपथाये Frye चतु wa- wee: waa: | ताश्च विषुष्न्दस्ा एव । an “अष्वधेवो | Wa सोमम्‌" इत्येता ( Po २,१४.१.) Fa Tea | स्रा चान्धस्वतो विष्टपष्न्दस्क्ा च । तस्या feataue “faa मद्य मन्धः-इति ` भन्धः-णब्दरः अयते । एव faatat तयाशां शस््रयाज्या उदाहरण्ोधाः । पिवतिधातुर्याखच्छस्तिं ` ताः “dra- वतयः; ATER मध्य मपय्याये याण्धाः awa: । ““भपाखस्या- Casey सदाय-द्ति ( do २.१९.१. ) होतुः. werarear । . aa भपायिः-दति पिबति-धातुः चरुयते। मदिधातुयाखुच्स्ति, ताः Saver, ताषटश्बस्तृतोयपयधाये याज्याः क्रततष्वाः | “तिषा इरो- KIT (Mo २,३५.१.) डतु; weal तछा श्वाने ॥ चतुर्थपदड्धिका। १।९॥ ROR: “efeat तै मदायं'-दति. afeurg: qats एवं सवं qer- हार्यम्‌ । रातावमोजसादन्धस्वतौना मानुरूष्यम्‌, earn: पोवतौनाम्‌ ; तत wat wate महइतोणाम्‌ । एव माशरूप्ये सति तसत्कसं wat भवति ॥ प्रथमपयाये प्रयो गविथेषं fart — “प्रथमेन पयारेश्व-लुवत, प्रवमाग्धेव पदानि पुनराददते, यदैबैषा wea भाव भसंद्तदेवैषां वेनददते'-इति। यदा सामगाः प्रथमेन पायेख सुवते, तदानीं स्तोजियाश्शां प्रथमपादान्‌ दिरम्यख्छन्ति #। एवं चस $पि “qeyd परुटुतम्‌”-त्वादिकाः प्रथमपादा दिरभ्यसनोयाः ; “वथा बावे स्तोत्र मेवं चसम्‌" cada wa सति ‘wary’ VENT war गव भास्षभजितिं यदस्ति, aaa मसराशां अनम्‌ ; ‘8a प्रथमपादाभ्यासेन dtgafia | दितौीयप्याे विशेषं विधन्नं-- ““सध्यमेन पर्यामेश सुवते, aaa पदानि पुनराददते; यदैवेषा मनो रथा भास॑स्वदेवैषां सैनाददतेः- इति । “अयन्त we सोमः-इत्यख्ा खचि ( de ८,१७.११.) “नि पूतो अचि afeta, नि पूतो सधि afefa’— इत्येवं मध्यमः पाटो हिरभ्बसनोयः। “एषम्‌ भसराणाम्‌ ‘aa’ -णकटं यदस्ति, येच. रजाः", aad "तेन अभ्वासेन , शोक्तं मवति a कतोयपयये faite विधन्ते-- “onta wafae gaz, ख्लमाग्धेव पदानि पुनराददति ; यदैवैषां वासी fecal afe- @ games रवावा इतिपान्तमा बो अन्धस इति च दाभ्यं gana राजरिपर्याया विदिताः ( ae ब्रा° ९.१२. )। तवेव “तान्‌ समश" पर्वायं प्राखदन, aq पर्यायं प्राखदन्त तत्‌ पर्यायाणां पयोषलम्‌"-ति पाशनिङन्निदका | १५ 298 | ४ ॥ Rattray हं ~ : THM TAT HVA तेनाददते"-इतिः¡ RS WPM OORT धतम्‌? ' -श्त्वस्या मुचि (do ३,४१.१०. ). “पिका am. frre; fear’ लस्य frag’ qa. wee. feos । ` ware: शरोर मधिक्ञत्य ada इति “भध्यामम्‌", Weerti-wae we खितं वासः, ‘fecal मणिरित्येवमादिकमे, वे ' eer wala ॥ वेदनं प्रथंसति-- “य feast ay दन्ते निर्न मेष्यः war लञोक्रेभ्बो शुदते य एवं वेद -ष्दि ¡ “हिषतः, wab- सकाशात्‌ aia ध्न मादते, 'एनं' अत्रं सर्वेभ्यो Maat “जिखदते' रिराः करोति॥ .. .,. . ` = wa afqus qarata— “पक्ला नचटेड्रित्वाइने गावि पैवमानवतो ; कथ कुम प्रवमानवैतो भवतः, ` केम ते cagA भवत इति"--इति । बहिप्रवमानः, माष्वण्दिनः पवमन, sia: naar महनि 'प्रवमानस्तोक्रज्रयं at #, 4 a cat तदस्ति; wa saa waaay क्यं जिध्यति,-~ wefan a केनोपायेनाहच्र राजिशेत्येते ` वमावड्धाजो wad: चां लभस्नसुक्रे भवतः ? इति waarfea भादः ॥ , . तत्रो्षर are— “यदेवेन्द्राय aga qa मिदं वस्मरेसुत सना #टे wasn सुत fafa -खुव्न्ि a: णंचख्धि च, an ofe: पवमानवतो, ala पवमानवतौ भवतस्तेन तै sarang भवतः" -इ्ति ^ यदेव .. “sata, Hee चतम्‌”, (दं कशो सुत म्रन्धः”, “ee ्न्वोजसा सतम्‌?-ति 4; ताभिर नार्भिनिकलि ~= = = oe * ता० Alo— बह्िष्यवमानः ( ९.७०.) 9: १, २; माध्यन्दिनिषर्वमौनय २-५; yrs 9? meagan ४,४५.१. OE र. t Go ८, €?, १९ 5 £. re १०. 5 `, UT, Re | + + 4 "~ „+ ~" 8 1: ४२ क yard ॥ अतुर्थपश्जिक्षा |. १। ९ ॥ Rou Swan: शेषज्ति, -- si: शंसन्ति । ` अद्मि ` यथां -जिष्वपि WAM FINITE, एत भन्रापि fray: EY PAM STSM: >. पतः, पङ्मप्नसाम्यद्राजिः TA, wat; . त्म. cane . उभयोः व्रक्माकवलः साभ्ये ` सति AT} गमं favata 1 ५ Fey gait warn सुलापथलिः- “awensia मरिद किः queen; वोच yet पचछटयस्लोत्रे भवतः, a7 Margery सवत इत्ति" aia) भ्रमिदटोमध्तोतार्यिं ery, CMe aie: दतीय्यैहनि agers; वस्म ष्दडः TIENATRIM ;: रची तु Aas faa, क्रं पददश स्तोत्रम तम्रोभागङम्यं ` सिध्चति? इति प्रन्नः । सनोर . माड.“ जकदुनृश्तोजा्लपिशिबगाणि. तिषटमिरदेद्‌- ताभिः सन्िना राथत्तरेक gaat; . तेन सजनः प्रद्शस्तो ज, ‘PRR: eee ara: ते TATA , भवलः'-इति । -कादथरं : arenas: aren, Bathe gary तानि fafiedafie: caraqparnt way “श्रिंरवेरः-सठन्रा पूते ere LYE To); तेनकन्दोभिनिष्माशव्वबु ` सो ताष्पि तनयः प्नकलनि.; -रकन्वध्तान्न fend wafereid 9, तन्न frei Raa अयन्ते Ho aie स्तोतच्वपमिष्दि्धभ्िदिवतानिः Ws जपि a! eae सिन": कारेन. तदमिः TETRA SAAT! तधा सति उभयोरष्टोरावयोः स्रोत्रसश्चासाम्याव्मान artnet: सिष्य `. .: :- ` ~. gg | a ~ द (ददन ST Waly” -ति तान ate ९.१.२८1 र Siar wala’ —afa ato. Alo ९.९.२८1 : - CParaafa faa: aia. ate त्रा et, REL ५ 8 ९ २७६ ` ॥ रेतरेयब्राह्मणशम्‌ ॥ ` weary wiafa— “परिमितं . सवग्धपरिमित भमत शंसति ; परिमितं वै भूत मपरिमितं भव्य मपरिमितख्याधरष्डा- दति"”-द्ति। extrac: परिमितं यथा भवति तथां सवस्ति, विहत्‌, पञ्चदशः, सपद, afin cad चतुर्भिंरेव Stace सवंस्तोतवनिष्यसत ;४। होता तु अपरिमितं यथा भवति तथा मनुः शंसति ; यंसनोया wa एतावत्ब एवेति सव॑व्रागुगतसख् सक्का- नियमसख कस्यचि दभावात्‌। पूवंभाविनः स्तोत्रं परिमितत्वं सु ्तरभाविनः शलस्यापरिभितलवं च लोकिकन्धायाशुखारि ; ae ‘ae पूवे सम्धादितं धनम्‌, "परिमितम्‌" श्यदेवेति नियतिरस्ि ; war इतः घरं सम्भादनौयं धनम्‌, (अपरिमितः carer निरवधिकत्वेनेतावरेव सम्पादयिष्यामिं, ने त्वधिकं मिति नियते रभावात्‌ । तस्मादुपरितनशं खनवाइश्य मपरिभितघनप्राष्ध मव- mafia होतुरपरिमित मनुंसमम्‌ । | प्रकारान्तरेखं gaara प्रशं संवि ~ “aufa शंसति ara मति वै प्रजाकाम मति पशंवस्तेद्यत्‌ स्तोतव मति शंसति यदेवाखा- त्यामाने तदेवाश्यैतेनावरन्धं “दति †। सोत्रगता सक्सञ्चा सतिला डोवा शंसतीति यदस्ति were भेव ;. लोके Braet afaayt प्रजाना चावखितल्वात्‌। खय भेक एव, युत्रादयख wwa:, गवाश्वादिपशव्च awa; तस्मादामस्यानोयं स्तोत्रम्‌, प्रजापशखानौोयशस्त्राधिक्येन aes’ प्रजापश्चादि चने, aw यज @ ता० ब्रा ९.२, 21 - | † अतिराचं चतवारः सवनौयाः, Away राभिपर्बावाजयः, ततः सन्धिशोदन्ग, avifea aaa, ततोऽनुयाजादि | तदि ख्ख सन्धिलीवान्तं विदितम्‌, fae wre वचाति। | ——— ना ५ भरा भाग ॥ चतुवेप्चिका । १। en २७७ मानस eras मतिक्तम्याधिक् मभोषटम्‌, स्वम्‌ ‘we’ यज- aren होता सम्पादयति | पदाम्यासो ऽध्यायखमाक्पवेः ॥ ६ ॥ दति चौमन्ायशाचां विरचिते माधवोये Ferhat टितरेयत्राश्मशस्वय चतुथपञश्िकायं प्रथमाध्याये ( षोषशाध्वाये ) षष्ठः खण्डः ॥ ९ ॥ ,- ` बैदार्थस् प्रकाथेन तमो हाहे निवारयन्‌। ` पमथाशतुरो देयाद्‌ frente: ॥ इति खोमद्राजाधिराजपरमेश्वरवेदिकमागेपरव्तक- | 7 चोवोरबुक्षभूपाससास््ाज्धधरन्धरमाधवावार्यादेशतो ` , भगवस्ायलाचार्ये ख विरचिते माधवौ वे दार्थप्रकाशनामभाथे ितरेयत्रा्मणख पञ्चमपञ्चिकायाः प्रथमोऽध्यायः ॥ ` ` 9 ^ ˆ 1 अयद्दितोयाध्यायः॥ ` ` `. | ०: ae 1, a mm सकः), 7 । ॐ ॥ प्रलाप्रतिब सोमाय we दुहितरं ्रायच्छल्भौ aifaat तस्ये सवं देवा वरा भगच्छ- ससा UAE वतु मन्वाकरोद्‌ यदे तदाश्विन मिल्याचन्नते ऽनाश्विनं हेव aazatqare तस्मा WATS वेव शंसेदभयो वा प्राश्य Ba Wagar = वा डृदट्‌.मनो AL. TAL ATM TAA एवं डेवाक्को.वतते शकुनिरिबोत्पतिष्यन्राद्रयोत तद्छिन्‌ देवा न सम- जानत ममेद्‌ AG मभेद afeafa ते सघ्नानाना अत्रवन्नाजि AAMAS स यो न उव्जेष्यति TAS भविष्यतीति ते ऽग्नेरेवाधि रुषपतैरादिलं काष्ठा मङुर्वत तद्मादाग्नेवी प्रतिपद्‌ भवलयाश्चिनसखाग्नि- होता रपति; स राजेति ` aga भाुरग्नि' मन्य पितर मग्नि मापि मिल्येतया प्रतिपद्येत दिवि शुक यजतं सयस्येति अथमयेव WAT काष्ठा माप्रोतौति तत्तन्रादृल्यं य एनं तव ब्रूयादम्नि मम्नि fafa वै प्रलपरतद्यम्नि मापद्छतौति are ८ ॥ चतर्बपेश्धिकोा ॥ २५ १ ॥ ROLE खत खोदम्निरहीता ovate: स canta aie: uga weafaadt पमजातिमंतो शान्ती सर्वायुः सर्वायुत्वाय सर्वायुरेति य एवं वेद्‌ ॥ १ (७) ॥ Ve .षोरश्स ङ्धि twa सर्वष्छनस्दो विङ्कियानुष्टबाख्ये | SAT AMSAT TA सन्ध: सद्खमा पाश्चदृत्यम्‌. h ‡ अयातिरात्ताङेव्‌ fags aay’: arfiget aR, ङाल्यायिकाञ्दिन विधते -- “प्राप्ति see ee FREER BAL, तच्छे सवे देवा. -पप्सखलस्का पूरः Rea वतु मन्धाकरोद्‌,- यदेतदाश्िन भित्याचच्चवू ;;;बाः fat डेव, त्यदबोकचस'; तच्या्मडस्त 8s. Hag ATR AT’ दति उरा. कडा्चिमजःपतिः arfeq gi¥at aaa sew. श्रायच्छत्‌' faarera दातु मुद्ह्मवान्‌ । ` कोटरं दुद्िकस्म्‌.? सूयम्‌" त्म तन्रामधेययुक्हा "सावित्री" .सविवा लब्धाम्‌। zara चित्तः gat, तथापि ज्ञे्धातिशयेन मलःपतेदुहिित्युश्यने | ae -बुड्डिते awe aa देवा त्रय भूवा.जापते; खक, सा मुसन्‌ aie: ae दुडिद्लाभा्म्‌, “nag. aa खतं awe "वतु न्वाकरोत्‌". 1, Tere. fares ere Fret wae yen awk vigegifenence- wR वतुः" ; ataenve afea wien fasy Wah, WRC मेव - वहतुरूपेणः अत्रि तवीन; सं cart Wa श्वे वरः आण्क्निशस्भन््ीनेकं wa पदति, तख : क्यप „मीति प्रतिच्नातवानित्य्ः 1. चडखरादवोचरौना. wat, प्रखन्‌ शस्ते, तत्‌ “प्रवाक्छदस्ल'' ated यदस्ति, तत्‌ "अनाण्िन. भेव + २८०; : ॥ शेतरेयत्राद्मणम्‌ ॥ यस्मादाश्िनषदसल्ल' प्रजापतिरङ्लोल्लतवाम्‌, तस्मा्ोता awe मेव शंसेत्‌, ततोऽप्यधिकं वा शंसेत्‌, न तु न्धनम्‌ #॥ ` शंसनस्ेतिकर्लव्यतां fawe - “ata तं wear वा Se मनो वारथो amt ada एवं Sarat वर्त॑ते-ष्ति। प्रथमतो तं प्राश्य पशाच्छंसेत्‌। यथा लोके fafufed निद- शनं aq, किं जिदग्रन मिति,- तदु्यते। ‘aa’ ae शकटं वा प्रौढो शर्धः" वा यदा प्रव॑ते, सदानौ AS चक्रस्य wat मघोमिगरेख sarge छते पञ्चात्‌ खस्य wae Tat वा UWE प्रवर्तते, एव मसौ होता द्तेनाह्लः we प्रव्तते ॥ इति कतव्यतान्तरं विधत्ते --“शकुनिरिवोत्पतिषखबाश्रयोत"' -्ति। यथा mae शकुनिः" कञ्चित्प्लौ agi afd es समवष्टभ्य त्यति्यम्‌' कध्वमुखोत्यतनं क्त्‌, मिच्छन्‌ Tet afters ध्वनिं करोति, एव मसौ होता तदाकारं चटनं कुवा, हावं पठेत्‌ | तदेतदाश्लायनावार्ययेः खटोलतम्‌-“प्राश्च प्रतिः प्रप्य पश्चात्‌ खस्य धिष्णस्योपवियेत्‌, समस्तजङ्ोरररब्निभ्यां जानुभ्यां dae क्त्वा यथा शकुनिर्त्पतिष्बजरपखक्लतस्वे ब श्विनं णंसेत्‌"-इ्ति( ato ६.५.४. ) भश्िनगखस्य प्रतिपद मादख्मायिकासखेन विधत -- “तस्मिन्‌ शैवा न समजानत,- मभेद मस्तु मभेद मस्त्विति; वते TaN: . नाना अह्लुवत्नाजि मस्यायामहे, स यो न उक्छेष्यति, तस्येदं भविष्य तमेति ; ते satafa शखहपतेरादित्य' काषहा aga, तस्ादानेयो # ^प्रतरगुवाकन्धायेन तस्येव समा वायस सकसावममश्तोः भं सेत्‌"-षति ` भग्र ९.५. ८। ` ॥ चतुचयश्िका । २।१॥ द uface nanftarentagter यहपतिः ख राजेति"-दति | ‘afery’ भाश्िनशस्ते देवाः परस्यरं म समानत veg प्रतिप्ति' wry: कोशो तदौया प्रतिपतिः? इति, सोश्वते-- ‘nadie afar afeafe ator मभिप्रायः | सवै. विषयत्वं diafaq fad dre) लते. विप्रतिपन्ना देवाः .सच्ा- मानाः' सम्प्रतिपत्ति कत्तु agra: परस्मर भिद मनुवन्‌- ‘oe’ प्राणिनशसख ania वयं सवं काञ्विदाजिम्‌ “भायाम अमधवन्धपुरःसरा धावनखूपा गतिः (भजि, तां प्राद्ुवामः । aferatfiraraat मः' अस्माकं wa च यः प्रवलः, यः कोऽपि प्रथम सलर्वेख जेष्यति, तस्य ‘sex sified भविष्बतोति समयबन्धः । “A क्तैसेमया देवाः "ब्डइपतेरमेरेवाधि' गाषेप॑त्य- स्योपरि द्यलोकवर्तिन मादिष्यं “काष्ठां घावनसमाति मनु- कुर्वते,-गापत्य मारभ्यादित्यपर्यन्तं धावेदिति तदौया मय्यादा। यख्माटग्निः भाखिनप्राधिडेतोधीवनस्योपक्रमखान, तखादानेयौ काचिदमाश्विगस्वं॑श्रतिपद भवति" mreweat कव्या । "अग्निर्होता" इति ( सं ६.१५.१३. ) तस्याः प्रतोकम्‌ ॥ wa कथित्‌ gion मुद्खावयति -- “ata argefe मन्ये पितर ममि मापि भितेतया (do १०.७.९१.) प्रतिपद्येत" दति । WHAT: ॥ तश्ोपयत्तिं पर्वषश्छभिप्रेतां दर्थयति -- “fefa शक्रं यजतं सर्यस्देति प्रथमैव ऋचा काष्ठा माप्नोतिः-दइति । तसख्वा्तुध- पारे ‘qua and’ यस्ादम्बिविधे षणं प्यते, तथा सति प्रधम वर्चा qareat काष्टा धावनाम्निरूपाप्रा भवतोति तेषा मभि प्रायः ॥ AER ॥ एेतर्यत्राह् खम्‌ ॥ त fad पन्तं दूषयति - तक्षन्ाहृत्य, य पनं तव त्रय ef afa fafa वे प्रत्यपाद्यगिनि मपद्छतोति, wera स्यात्‌” -इति । तस्िन्‌ शस्लोपज्रभे ‘aq’ मतम्‌, “मिनि मन्धे पितरम्‌ -ष्यादिकं नादरणोयम्‌। अनादरे इतुरुष्यते-- (तजर अन्नं मन्ये "-दइव्येतया उपक्नमपक्े, यः कोऽपि विरोधौ समागत्य ‘a होतारं श्रूयात्‌" पेत्‌। कथं शाप इति, तदुच्यते-- अनेन होत्रा ‘wha afia fafa’ एव प्रत्यपादि प्रारग्म्‌, wert खचि “अभ्निम्परितरमनिम्भातरम्‌"' cia मसज्ञदमग्िखङूम्‌ ; पित्रा खभिधानादमि मसौ होता प्राभ्नेतोति दग्धो भविष्मतोति यदि शपेत्‌, aerat “शत्‌ wa’ तथा स्यात्‌ ॥ परमतं दूषयिता wad निगमयति -- “तस्मादभिनर्डोता ग्टहपतिः ख राजेत्येतवैव प्रतिप्रद्धत, ग्टहपतिवतौ प्रजातिमतो शान्ता ; Waly: सवांयुलाय"-स्ति) wer मृचि ग्टहपतिशष्टः WHE दश्यते ( Ho ६.१५.१२. ) ; तस्मादियं Wweafaaar’; तथा दितीयपाटे “fart वेद अनिमाः-इति सवप्राणिवमनाभिन्नान- कथनादियं ्रजातिमतोः; बडहुक्त्वोऽम्निशब्ट्स्वाभावादियं शान्ताः ; तस्मादेता प्रतिपद्यमानो षोता स्वायुभवति, तश्च यजमानस्य सर्वायुत्वाय सम्पद्यते । वेदनं प्रशंसति - “qa ary रेति य णवं वेदः-द्ति। १। इति ओौमत्ायसशाचायं विरचिते माधवोये बेदार्थप्रकाओे रितरेयन्राद्मणस्य चतुधैपञ्चिकायां हितौयाध्याये ( सप्तदशाध्याये ) प्रथमः खण्डः | 2 (७) ॥ ॥ चतुधेपञ्चिका । २।२॥ २८४ ॥ we feata: Sw: ॥ तासां वे टेवताना मालिं धावन्तीना afae- टाना मभ्निमखं प्रधमः NEVA त मख्िनावन्वा- गच्छतां त aga मपोदिद्यावां वा इटं जेष्याव इति स तथेखव्रवीन्तस्य वे ममेषाप्यस््विति तथेति त्मा अप्यजाकुरुतां Away ahaa शस्यते ता उषस मन्वागच्छतां ता Aga मपोदिषश्ावां वा इटं जेष्याव इति' सा तथेल्यववीन्तसै वै ममेहाप्य- feafa तथेति तस्या भप्यजाकुस्तां तस्मादुषस्य aft शस्यते ताविन्द्र मग्वागच्छतां त मनव्रूता wat वा इदं मघवद्चेष्याव इति नहतं द्घुष्‌- तुरपोदिहोति वतं स तथेखववीत्तस्य वे ममेहाप्य- स्त्विति aafa तस्मा भष्यजाकुरतां amex माभिवने शस्यते" तदश्विना उदटजयता मश्विना वाश्रुवातां यदश्विना उदजयता मभ्विनावाश्नुवातां तस्मादेतदाभिन मिल चच्तते ऽष्नुते यद्या रकाम- यतेय एवं बैद तदाहर्यच्छस्यत भाग्नेयं waa उषस्यं waa Oe मथ कर्मादेतदाश्िन मिलया- waa vafian हि तद्‌ दजयता मभ्विनावाभ्र्‌- वातां यदश्विना उदजयता मश्विनावाश्नुवातां २८४ ; ॥#. देतरेग्रत्राह्मष्वम्‌ ॥ . तस्मादेतदाशिन मिखाचच्चते wad यदात्कामयते य एवं षेद ॥२(ट)।॥ अथानेयं are’ विधन्त -- “तासां वै देवताना माजि धाव- air afreern मम्निमुखं प्रथमः प्रत्यपद्यत, त मण्िनोवनवा- गच्छतां, त Aga मपोदिद्चावां वा इटं जेष्याव इति ; स तथेतय- ware वं ममेहाप्यस्विति ; तथेति ; तस्मा भष्वाङुरुतां ; व्मादामेय माश्छिने स्वतेः-इ्ति। देवताः सर्वा मापल्बानि- समोपात्‌ fren सुच्थपय्न्ता माजि मुहिश्च धावन्तो wire: भ्रभितः प्रहत्ताः,-रकटेवता एकस्यां दिशि धावति, न्धा परखां दिशौखेवं सवतो धावन्ति । "तासां" देवतानां मध्ये भम्निः मुखं यथा भवति am, wen भविष्वामोति भभिप्रायेख प्रथमतः प्रत्यपद्यत पुरोगामोौ चावनं क्तवान्‌ ‘ay भग्निम्‌ “भनुः पथादश्डिना" वमच्छताम्‌, Tats गत्वा “aay भग्नि मब्रूताम्‌,- डे अमे! लं शान्तो भविष्यसि, तस्माद्‌ "खपोदिद्ि' उतयार्षेणापेदि, दूरेऽपस्र | “भावाम्‌' उभावेव शरदम्‌" wifey afc जेव इति । खः भग्निरङ्गोकत्च ae’ अपगच्छतो ममापि ‘cw qe मागो- sfeafa भङ्गक्ततवान्‌। whamragiana aa’ waa firm era । यस्मादेवं wary “weet बहना wet समृहर्पं काण्डम्‌ (अश्िने' शसने शछोत्रा शख्वते। शंसमीधं aq are सवे Ga द्रव्यम्‌ # । © ““आचिने शंरेत्‌ । अप्रिहौता ग्रहपतिः स राजेति प्रतिपठेकपातिनौ ge: | एत- याप्यं गाय छपसन्तवुयात्‌। प्रातरलुबाकन्धायेन""-दन्वादि भाश्च० Ate ९, ५, Us| “प्रातरनुवाक मगुब्रूयान्मन्दरेय "इत्यादिः, 'शव्याग्नेयः क्रतुः Kay 8. ११.९-८ Rea. | “Die वरिष्रतान्दाञ्िनम्‌"-दति चु ६.९.१०। ॥ चतु्थपश्चिक्रा । २।२॥ RTY Se are’ विधत्त — “ता षस . मन्वागच्छतां, a agar मपोदिष्यावां वा इटं जेष्याव इति ; a तचैत्यव्रवौत्तद्यै वै मरभेहाप्यरित्वति ; तथेति ; तखा wage, vaca माश्विने शस्यते" - इति ‘av afert ‘ewer’ एतच्ामयुक्षां देवताम्‌ | | Way पूर्ववद्‌ व्याख्येयम्‌ ॥ कि te काणः frrt— “ताविन्द्र मन्वागच्छतां, त agar मावा वा इदं aurea इति ; . म इ तं दधुषतुरोदिहोति aw; स तथेत्वव्रवो्षस्य वै मभैहाप्यस्त्विति ; तथेति ; तन्ना WAAR ; तस्माटेन्द्र माश्िने शस्यते” -दति हे aw- वन्‌ ! चावां aa इत्येव भत्रूताम्‌ ; wae खामित्वात्‌ ‘aw इन्द्रम्‌ उदिश्छ रपोदिषोति aa न दधुषतुः' भाष्यं नाकुरताम्‌ | अन्यत्‌ पूर्ववत्‌ ॥ | | | अथाश्िनं कार्ड विधत्ते-“. तदश्विना उदजयता मश्विना- aaa ; यदश्विना उदजयता मश्डिनावाञ्रुवातां, तस्मादेतदा- fan मित्याचक्लते""-इति | ‘aq’ तस्या माजौ सहसा qaqa गल्ला तावश्विनौ उर्पेणाजयताम्‌ | ततस्तावेव शस्त्रम्‌ “अबनुवार्तां areca | ‘ae warefian अजयपूववं we’ व्याप्तवन्तौ, ध नस्मात्‌ एतत्‌" थ माश्डिन मिति afar भाचचते, भश्ठिनं are’ शरे दित्यमिप्रायः 5 | वेदनं प्रशंसति-- “anqa यद्‌ यत्कामयते य॒ णवं वेद”- दति ॥ | परखरोत्तराम्थां werentfiana सुपपादयति- aeryd wea wed शस्यत soe शस्वत te मथ कस्मादेतदाश्विन भित्य(- wea wefan हि तदुदजयता मग्किनावाग्ुवातां ; यदग्न २८६ ॥ एेतरेयब्राद्मणम्‌ ॥ उदजयना मधिनावाग्लुवातां, तस्मादेतदाथिन मित्याचक्तते”- sf) भ्राशिनकार्डवत्‌ भ्राग्नेयोषस्येन्द्रकाण्डाना मपि शस्वमान- त्वाच्छस्तस्यागयल्वादिनामपरिव्यागनाभिनत्वनाज्ि कः पक्षपातः 2 दूति wai भग्निरुषा sega परतोऽपरुषाः, नतु सुय व्यन्त मधावन्‌, भ्रथिनो तु धावन्तौ जयपू्वकं wer’ प्रासवन्ता- विति तदोयत्वप्रसिहिः were युक्ता ॥ वेदनं प्रशंसति-- “श्नुते यद्‌ यत्कामयते य एवं वेद्‌ -इति। पूवं माभिनसम्बन्धमाज्रवेदनम्‌, द त्व ग्या दिसम्बन्ध राहित्यवेदनं चेति fata: 1 २॥ | इति खौोमल्लायणाचायविरचिते माधवीये बेदार्थप्रकाथे एेतरेयब्राह्मणस्य चतुधैपश्चिकायां हितौयाध्याये ( सप्तदशाध्याये ) इितोयः खरः ॥ २ ( ८ ) ॥ EE eS co) ॥ अध ठतोयः खण्डः ॥ अशतरौरणेनाग्निराजि मधावत्तासां माल मानो योनि मकूलयन्तस्मात्ता न विजायन्ते गोभि Tater भजि मधावत्तस्मादुषस्यागताया मरूण fata प्रभातु्रषसो रपं मशु रयेनेन्द्र भाजि मधावत्त स्मात्छ varia उपब्दिमान्‌' चवस्य श्प aw हि स गदंभरयेनाभििना उदलयत। मथिनावाश्रवातां ॥ चतुर्थपञ्चिका | २।३॥ arg यदशिना उदलयता मभ्िनावाश्रुवाता aaa SAAN दुग्धदोहः सर्वेषा मेतरिं वाहनाना मना- शिष्ठो रेतससत्वस्य ste नाषरतां तस्मात्स fetar वाजो तदादः सप्त सौर्याणि छन्दांसि शं नेद्ययेवा- नेवं यथोषस्यं यथाश्विनं aq वै देवलोकाः Way देवलोकेषु राघ्रोतोति तत्तत्राहव्यं Thats शं चयो av za जिठतो लोका एषा मेव लोकाना मभि- faa aeeag ल्यं जातबेदस मिति सौर्याणि प्रतिपद्येतेति anaes ययैव गत्वा काष्ठा मप- राघ्ुया्षाक्त्‌ सूरयो नो दिवस्पालिल्येतेनेव मति- पटोत यैव गत्वा काष्ठा मभिपद्योत तादक्तदुद्‌ a जातबैदस मिति feta शंसति fast टेवाना मुदगादनोक मिति tea मसौ वाव fad देवाना समुदेति तस्माटेतच्छंसति नमो fare वर्णस्य aaa दति जागतं तदाभौःपद माशिष मेते. नाशास्त आत्मने च यजमानाय च ॥ ३ (<) ॥ अथाथिनशश् प्रथं साये देवाना माजिधावनकधा पूवं सुप- न्धस्ता, त मेव कथाशेष माथिनशखप्रं साय मेव पुनरप्यलुवत्तं- afa— “सशतरोरथेनाम्निराजि मधावत्‌ ; तासां प्राजमानो योनि मकूलयत्‌ ; aaa म विजायन्ते "इति | भण्डगदभसाङ्- येष जाताः सरोग्यह्मयोऽष्बतय्यः। aeta रथेनाय मनिराजि que ˆ 1 रेतरेयब्राद्खम्‌ । aftsa धावनं छतवान्‌। तदानौं (्राजमानः' प्रकर्षेाश्बतरोः प्रेरयन्‌ । “अज पश्परेरणि'"- दइ तिधातुजन्योऽयं ब्दः | ARTIRG तासां पूर्वपुष्छभाग aurea योनिम्‌ भकूलयद्‌ दग्धवान्‌ | (तस्माद्‌ दग्धयो निलवात्‌ "ताः" अश्वतर्यो “म विजायन्ते विजनन मपत्योत्पादनं न कुर्वन्ति | पमेराजिधावन awed धावनं दभेयति an firce’- ear भाजि मधावत्‌ ; तस््रादुषस्यागताया मक भिवेव प्रभालु- घसो रूपम्‌" -इति | “भरयीर्गोभिः शेथद्र ्मवर्बंलो वर्देयुकञेन रथेन THETA धावनम्‌, तस्माज्ञोकेऽपि रातेरवखाने; समागताया मषसि, तस्या उषसो रूपं प्राच्यां दिशि “ङ्ख fade’ cree भेव wart श्रभाति' प्रभायुक्तं भवति ॥ इन्दरस्याजिधावनं दभैयति -““अग्वरषेनेन्दर भाजि मधावत्‌; aaa उच्चर्घोष उपब्दिमान्‌ wre रूप मन्द्रो हि सः'- इति । यस्मादश्वयुक्तेन TAR ऽधावत्‌, तस्माज्ञोकेऽपि सोऽष्बयुक्षो रथः “उश्ेर्घोषः' वहलघ्व निदभ्यते, तथा wae रूपम्‌ “उपष्दिमान्‌ शष्दोपेतं दश्यते | यदा चज्रियो निर्गच्छति, तदोया area wt सेवकाः wager: शब्दं कुवन्त एव गच्छन्ति । स च शब्दः ररी fe भसुरयुेषु antes freq छतत्वादेन्द्त्म्‌ | ufiatulat दशयति -- “गर्दभरथेनाश्िना उदजयता मश्विना वाण्नुवातां ; यदश्िना उदजयता afar agar, तस्मात्‌ स PARA दुग्धदोहः सर्वेषा मेतं वाहभाना मनाचिष्ठौ tae वौयं नाहइरतां ; aera दिरेता वाजो"-दइति ' अण्डिन) गरदभयुकञेन रथेन athe गत्वा जयपुरवकं व्यासधन्तो । यत्‌ यस्म्ाडुमौ रथ मारुद्चातिवैगेन गत्वा AAA, तञ्मात्‌ धः Bich sae Ree गर्दभो आराति्त्रेन तोव्रधावनेन च लोके (हतवः. गतवेगः ष्दुग्धदोहः' मतच्ोररडचामवत्‌ । तश्ादिदानौ मपि गजाश्वादि, वाहनानां सर्वेषां wa गदभः "अनाज्जिषहः, अत्वन्तद्रेगरहितो इश्यते | तदोयख्छ taey ‘aha’ सामग्यम्‌ afer areca न fanfirraatt | कस्मान arate’ ओोरेख च ufeasia a’ गदंभो ‘fetar’ मदभाश्बतरजातिदडोत्पादक्रो ` ‘erat?’ MAAN THAT ॥ | एवं eae मवि qarenaae मभिधाय sats मकव्मूहानां agi fang पूववम्‌ waraafa— “aery: an खोयोखि exifa शंसेदाकेवागेयं अथोलस्य यवाण्छिगं ; सत वें रेवलोकाः, wig देवलोके दाभोतोतिः-इति ।. wait: षस्याश्िनक्षाच्छानि यवा saa मायश्रयादिभिः उषण्छन्दोनिः- Umit, एव मत सोऽपि ave अत wcifia प्र॑सनो- यारि।. तथा सति भोग्ा्रूपाणां देवलोकाका -मवान्तर मेदेन सप्तदिधत्वात्‌ aaafe: सिष्यतोति पूवंप्िख चाहुः + ; - तं पं fone छन्दस्नयपन्चे fart --“.तसग्रादत्व; area Naat बा इमे fase लोका एषा भेव लोकाना मभिजित्थेः "~ इति | एचिव्यन्तरोखदुयशोकास्लय एव "निहतः" शखरलस्तमी- शुषे स्िविधाः ; भतखयाशा ममिजयाय Thea छन्दांसि शयेत्‌ ॥ याणां छन्दसां wear निचेतु' पुवपसत are— “renga ` maaee भिति सौर्याशि प्रतिपदेतेति"-इति।. यानि सोयाशिः alfa 2eecife, तैषां mew “es त्वम्‌'`-इति ( खं° १,५०.१.) शंशेदिति gia “erm शरीर 2. ९, te, १4 वक्िकाद्ररनाः।. .. १७ "Ree ॥ शेतप्य ब्राह्मणम्‌ + त मेतं दूषयति ~ “तत्तच्राहत्व ; यथेव गला काष्टा मपरा- भरुपात्राटकषत्‌"-दति। लोके किद्धाषापूवक मप्रमादेन धावनं wat "काम्‌ः अवधिखानं प्राप्य “श्रपराश्रुयात्‌' ततावसाने सेवलनपतनादिरूप मपराधं कुर्यात्‌, तादृगेव तद्वति । भानेय- Se Awa geneween मस्खलन्होता want q- are wala; तस्माद्‌ “se a” न Way cert सिचान्त are—“aat नो feaenferaaaa ( do १०.१५८.१-५.) प्रतिपद्यत ; यथेव गत्वा काढा मभिपद्यत ateme”-sfa । यथा लोके afacafi प्राप्य स्व्छलमरडितः ्वाभोष्ट' प्राप्रयात्‌, meta तत्‌ द्व्य्‌ । “सूर्य्यो नः” -दत्ब- faq wat सूरय्यवायुग्नौनां लोकभयाद्रशणं # प्राधेयतो chee ल्वादेवापराधं a प्राप्नोति ; gaa एतत्‌ नास्तौति fasta: ॥ प्रथमं सक्तं विघ्राय vag † सृक्गान्तरं विधन्त -- “उदु त्ब आतवेदस मिति (do १,५०.१-९. ) हदितोयं शंसति"-इति । तदेतदुभयं ATTA ॥ अव aed सकं विधत्त - “fad देवाना समुदगादरनोक भिति ( do १,११५.१-६.) वेद मसौ वाव चितं देवाना सुदेति, तश्मादेतण्डेसति"-दति । स्मिन्‌ aa देवानां सम्बन्धि किञ्चित्‌ ‘fad? रूपम्‌ “उदगात्‌' उदयं प्रात्रातौति भूयते, wat वा भ्रादिव्ब एव सेकनां सम्बन्धि far ङ्प समुदेति; कालभेदेन वणेभेद- STAY AMAR प्रशस्तत्वादज् शंसनोयम्‌ ॥ # “gat नो दिवस्पातु वाती अनरिदात्‌। भअष्रिनः पाथम" इति । † खद्‌ व्य भिति aw तु ब्रयोदशषेम्‌; तादौ नव गायकाः, ता एवैह tear सभन्ति ; “उद्‌ श्य" जातवेदड मिति नव-दतिपूतकारोक्त : ( were रो ६.५.१८. )। ॥ चतुर्थपश्चिका । ६।२॥ २९१. amd छन्दो विधत्त -- “नमो मित्रस्य aqea चतस इति ( सं १०. ११. १-१२. ) जागत ; तदहाथोःपद माशिष -मेवेते- AMIS WHR च यजमानाय च" -ष्ति। तद्‌" तदस ममो भिन्रष्येत्यादिकम्‌ “साशोःपदम्‌' आशिषः प्रतिपादकम्‌ ; हितौय- चतुर्थपादथोः “सपर्यत-शंसत"-शत्याशौरर्थस्य dear चद्‌- इयस्य प्रवुक्षतल्वात्‌ । AWA होता खस्य यजमानस्य चाशिषं प्रार्थयते oH ३ | दूति ओओोमस्ायणशाशार्यविरचिते माधवीये बेदा्धप्रकाथे एितरेयत्राह्मणस्य चतुधेपञ्चिकायां हितौयाध्याये ( सपरदशाभ्याये ) ठतोयः खण्डः ॥ ३ (<€ ) ॥ ॥ भथ चतुधेः Sew: ॥ aes: सूर्यो नातिशस्रो बृहतौ नातिशसा | यत्घुय मति शंसेद्‌ ब्रह्मवचस मति पद्येत यद्‌ Feat मति शंसेव्याणानति पटोतेतौन्द्र क्रतुः न or ate ax aad शंसति first यो अख्छिन्‌ gaa या- सनि जौवा ज्योतिरगौमहोल्यसौ वाव ज्योतिस्तेन सये नाति शंसति यदु aed: प्रगायस्तेन -बृहतीं * ‘aif नो", ‘saa’, Tea”, "नमो fare’ शति चलारि सृक्ानि सीर्याखि। “छदिक रर्थाखि प्रतिपद्यते" एति were कौ» ९.५.१५। 1 = ८.१ ` ॥ रितर्यन्राह्मदम्‌ । नाति शंसल्यभि त्वा शुर नोनुम इति cant योनिं शंसति, cate वै सन्धिनाश्विनाय स्तुवे! तद्यद्रायन्तरौ योनि शं सति wares सयोनि- ल्वायेश्ान मख जगतः BEN मित्यसौ वाव खक्‌ लेन सूयं नाति शंसति बदु वाहत: भरगाथस्तेन qeat नाति शंसति ava: acawa इति मबा- aad अगाधं ward fast राजिवस्थययउभेवा एषो SHUT भारमते योऽतिरा सुपति aa- MUTE WATS शंसल्वशोराजयोरेषैनं तव्मतिष्डा- पयति सरचकच्षस इति तेन सयं नाति शंसति यदु बाहतः प्रगाधस्तेन seat नाति शंसति महौ a: पृथिवौचनस्‌ ते fe द्यावापुथिवौ विश्वं सुषेतिं द्यावापृथिवौये शंसति दावापृथिवौ वै मरतिष्टे। Ta Rae प्रतिष्ठासावश्ुज age द्यावापिदोभै wafa पमरतिष्ठडयोरेबेन तत्प तिष्ठापयति देवो 2a धमशा ad: शचिरिति तेन aa नाति शंसति ae Tat च जगती Tae geet तेन awit नाति शंसति विश्वस्य देवो चयस्य aya a या रोषाति न यभदितिं दिषदां शंसति fate मुकय fafa ew a एतदाकच्छते aaa far -. ॥ चतिर्थषचिका । २। ४॥ २९८३ fae अ Ufa यदैव शेता परिधादलयय पाशान्‌ प्रति मोच्यामौति ततोवा एतां बह स्पतिर्हिंपदा मपश्यन्न या रोषाति न यभदिति तया fate: पाथिन्या अधराचः पाथानपाखन्त दादेतां दिषटां शेता शंसति fate एव तत्पाभिन्या अधराचः पाशानपास्ति खख्येव होतोगुच्यतेः सर्वायुः सर्वायुत्वाय' सर्वं मायुरेति य एषं az’ TAG WHA इत्यसौ वाव मर्चयतौव तेन सयं नाति शंसति यदु दिपदा पुदषच्छन्दस सा सर्वाणि न्दांखम्ाप्ता तेन qvat नाति शंसति ॥ ४ (ee) | शिग्करादिप्रगायान्‌ विच्ातु प्रस्लौति- “तदादः qat arfa- wer, ठतो नातिश्ा ; wad मति शंसेद्‌, ब्रह्मवचस मति पठेत; थद्‌ wert मति wanrernfa पदतः-इति । ततत्‌ तसिनाश्जिनश्चस्े केचिदमिच्ा एव मादुः । देवानां सध्ये योऽयं खर्थाऽस्ि,; सः afore: सवं मति श्या wae न rae, तथा छन्दसां मध्वे हतो freer शंखन म कत्तच्यम्‌ ; सूथ- खोपारुकेवु Awe arcane fraps EATS MAT, त्याः प्राशङ्प्रत्व लद तिश्ने प्राशाज्विनाशयेदिति तेषा मभिप्रायः ॥ ` ` "ert मेकं ward विधतते- “इन्द्र क्रतु न we uta प्रगाय ( Go 9,१२.२६.) शंसति"-दइति। ₹ेश्न्द्र! नः Tare तुम्‌" भतिरात्राखम्‌ “आ भरः भागमेति ` we पादस्वाषेः ॥ ९४. u हैतरेयव्रान्नखम्‌ ॥ fetta aed पठति -- “fren wt असिम्‌ पुरहत यामनि, जोवा व्योतिरथोमहोति"-इ्ति। | ‘qey’ aya arity माहय- मान, हे we! ‘a अस्मान्‌ (अस्मिम्‌ पतिराव्रयागङ्पे ‘arafa’ नियम विशेषे ‘faw उपदेशेन nana) जौवाः' anaes जोवन्तो वयं ‘wife’ भादित्यमण्डलङरूपम्‌ "भशोमहि' प्रा याम । we ्योतिःयण्टखादित्यपरलात्‌ प्रगाबस्वेन््रलेःपि सुखं मतिक्रम्य शंखन" म भविष्तोत्येतहशयति- “wat वाव ज्योति स्तेन सये नाति शंखति"-इति । wa उत्तरस्या wal विष्टारपद्किखेऽपि प्रग्रथनेन हडतो- सम्पादनात्‌ हहतो मतिलङ्खा शंसन न भविष्यतोत्येतह्यति - “re area: warren weat नाति शं खतिः-दति । अञिन्‌ WITS पवस्वा we: षट॒तिंशदचरलात्पाद चतु्टयोपेतत्वाच् सा खभावत एव weet; पुनरपि तखयाअतुर्थपाद म्टाखरं frcrans Tate We: waaay finwate ay प्रग्रष्य acfan- eur featat हहतो सम्पादनोया ; तत्राप्यन्तिमं पाद aera दिरावत्ता इतरार्देन विंशत्यशरेषय ay प्रग्रष्य ania हहतो सम्पादनोवा; एवं सति swan अ तिक्रमी न भवति । ` प्रगाधान्तरं विधन्त -- “अनि त्वा शूर aaa इति ( de ७,३२.२० ) camel योनिं शंसति ; रथन्तरे वै सज्धिनाश्विः नाय सुवते, तच्यद्राथन्सरीं योनिं शंसति रथन्तरस्वैव सयोनि- त्वाय"-इति । want साम “afa a शूर ण-श्त्वत्ो- त्यज्नम्‌% ; AMMA! SE श्रतिरावं .रथ- न्तरसामसाध्येनान्िभेन सन्धिना eta wifes मार्थं ॥ चतुर्षपञ्चिका | २।४॥ २९१ भेव सुवते $, wat राधन्तरयो निंसते सति सोवगतख्य रथ- न्तर क्व are: खयोनित्व'" समानयोगित्वं gaara’ ॥ wa सूर्खखातिक्रमामावं edafa— “ona मख जगतः wen मिखसौ वाव agen ad माति शंसति" -द्ति। देवान मित्ादिकः प्रथमायासचः तोयः पादः । ‘we’ ate जनतः ‘Kurd? खामिनं “wen? खगलोके ष्वमानम्‌, “अभि नोनुमः" -इति्रथमपादगतेनाग्बयः | अर खदंकशब्देनासावादित्य Via, तेन सुबोतिक्नमो मासि a yay हडइत्यतिक्रमाभावं edafa— “ae area: प्रमाय- स्तेन swat नाति चंसतिः-इति । | प्रमायान्तरं frrt— “बहवः सृरचश्चस इति ( सं° ९, १९.१०. ) मेतावसखं प्रगायं daa fam ufadee खमे वा एवो sea चारभते योऽतिराव सुपेति ; तख्यन्ये वावङ्खं ware शं सत्यषोरात्रयोरेषेनं तद्मतिष्टापयति'-इति। wet “मिवः स्वासो, wae "वर्ष. तस्मा्चयोस्तटूपल्म्‌ | ‘a: यजमानः 'खतिरान'ः क्रतु मगुति्ठति, ‘cr’ garnered ‘ew अपि ele ay प्रारभते ; sual: कालयोरबुष्येयविगेषसद्गावात्‌ | अतो -मेचावर्खप्रगायशंसनेनाहोरावरयोरेव काश्योः ‘Tai’ यज- मानं प्रतिष्ठितं करोति †॥ | पूर्ववदनतिक्रमं दभंयति- “सुरचश्चस दति तेन aa नाति शंसति ; यदु area: प्रगाथस्तेन हहतो नाति शंसति" - इति । खर- ame: - इति चयमाखं सूरपदं qarafe ; waare मातिक्रमः॥ | ४ # We we €.3.Qe—- RE. zuante j । + "दद ऋतु" "अमि an’; eee ठ रवचसः'- इत चयः नायाः । Tees १.५.१८। ९६ MW ेतरेव ग्राह्यम्‌ ॥ पणरप्यन्ये दे ऋचौ fred — “महो at: एषिवो.ख गस्‌ मे हि rarefied विष्वगन्धवेति ावाषटथिवोधे थं ति ; द्यावा- थिवी वे प्रतिष्ठे; इय मेवे प्रतिष्टासावभु् ; तद्द्‌ दावाहथि- ala शंसति, प्रतिषहयोरेवैनं वद्मतिष्टापयति""-इति। “at च्यः" इत्येका (Ho १.२२.१३.), “ते fe’ -afa (to १,१६० 2.) दितोया; उमे wel द्यावाषधिषो-देववाक्े। ते च द्यावः एचिष्यौ सर्वेषां प्राखिना माधारमुते इडः मगुष्वजव्मनि ‘cay’ एधिवो प्राणिना माखयः ; ‘waa’ जन्ान्तरे असो" दुरलोक ura: || तथा सति दावाषयिवोययोः wat: शांन्ननेनोभयो- रपि प्रतिष्ारूपयोर्लोकयोः “एनं यजमानं प्रतिष्टापवति ॥ ` wa सर्यस्यानतिक्रमं दयति -- “देवो देवौ श्रमजा aa: शुचिरिति तेन सयं नाति शंसतिः-इति।. cuca afe (Qa, tay’ -xafaq पादे aaw शयसाश्त्वाचदतिन्रसो जास्ि। ; aya अनतिक्रमं दशयति - “ae matt saat ख @¥ swat; तेन eval नाति शंसति इति, प्रथमः area} wren चतुर्विं शत्डश्चरा, feria जगतोच्छ न्द्ाटावलयारिष- -देशरा ; मिलित्वा हासप्ततिरशराखि सम्पद्यन्ते ; aati देधी विभागे सति acfazut हे द्यो waa. तेन हषत्यी . अनतिक्रमः ॥ .. waren भेकाः . सं विधत्ते-- ““विभ्वखय 2a) awaw warn. a या शोषाति म श्रमदिनिशिपदां .शंसति?- दकि । ea- क्‌ पाददयोपेता$ भस्मन्‌ aT एवोक्ता । खचि धातुगे्ययः । एवोक्षा | खचि argent । .. ° सादजायिनागवनूतप-“विनक, — °पमकिति fing aie Cre ५." ; ॥ चतु्थंपद्धिक्षा | २। 8 1 २९७ स्स्वयति गच्छतौति गतिमान्‌ प्राणौ ५ । ‘fare सर्वस्य खच. aw गतिमतः ment aera, तस्व ‘aa: ‘ear खामिनौ काचिजिक्तिरूपा सल्देवता विद्यते ; ‘ar qatar wag ‘a teria न कुप्वति, ‘a ग्रभत्‌' नेव ब्डक्नातोति दिपदायां Wale: | ता Rat feast य॑सेत्‌॥ एता ae प्रप्सति--"“चितेध सुक fafa © wat एतदव चच्ते, यदैतदाश्विनं ; निति स्म पाथिन्धुपास्ते, यदैव होता प्ररिधास्वत्यब् पाशान्‌ प्रति मोशामोति; ततो वा एतां aware. feqet समपश्यत या रोषाति म ग्रभदिति; तया farsa: पाञिन्धा अधराचः पाथानपास्य्तद्यदेतां हिपदां होता waft निक्र्त्या एव वत्पाथिन्धा अधराचः पाथानपास्यति qe होतोरसुच्चते सर्वायुः सर्वायुलवाय"-इति। यदेतत्‌ wher we मस्ति, तदेतशितेध qae मिति रहस्यामिन्ना भाचच्ते । चिता एधाः काष्टसमूहा मनुष्यं दग्धं यस्मिन्‌ सशानसाने, तत्‌ खानं “चितेधम्‌; amen मिदम्‌ ‘ome शस्त्रम्‌, - यथा श्मशानं जोव- नार्थिनो विभ्यति, तददाश्िनं we’ भयेतुरित्यथैः | तत्‌ कथ मिति, तदेवोखते- “निक तिः" -मृलुदेवता, सा च पाशिनौः UTC सतो "पास्ते होतुः समोपे निवसति | केनाभिप्राये- सेति सोऽभिधौयते,- यदेवायं होता ‘afcurerfe’ शज्ञसमािं करिष्यति, तदेव बन्धनाय पाथान्‌ भख्िन्‌ होतरि प्रति ° ““उचिडिसाकर्मा ; ‘aq ate wear सुपेशसा'-दत्यादिषु (wa do ८.२.१७ ; अग Wo १.१५.१९ ; पार Wo २.१) तथा दटत्वात्‌"- दति, '““मर्वयात--मचैखति- डिखाकर्मा, ईिसयात्‌"-दति च ऋगमाग्यं सायखः ( ८.९०.९,२.२६.७. ) । "मयं च ( werd: ) '- षति चु° Go ११८। ‘AC यश्ये' सोभः ; SMe १.४१ । मचेयते्मकः We १.१.५८. बवा०२। | ८ 326 ॥ Raraarwey । मोष्छामि' waenfa इतिः ven अभिप्रायः | (ततो वै" aar- षं निच्छत्याः परिशरणोयतकारंशात्‌ तदपाकरणशाथे छस्यतिः ‘a’ feaet तत्परिहार ेतुत्रेनापश्यत्‌ । , कासौ दिपदेति विवक्लायां तदौयो fetta: पादो “नं या'-शत्यादिक्षः . cedar मुपादौयते | तया" हिपदया पाशदस्ताया farsa: सकाशात्‌ wed अधो लम्बमानान्‌ पाशान्‌ swafa: "अपास्यत्‌ हिपदायां पव्धमानायां तदस्तात्पाशाः पतिता इत्यथैः । तदषो- तापि दिपदायाः सनेन पाशान्‌ ‘aurefa’ निराकरोति) wear चेभेशेवायं Ser निक ranma सुष्यते | aa: daly वकि, यजमानष्वापि स्वायुत्वाय wet सम्पद्यते ॥ वदनं प्रपंसति - “ad मायुरेति य एव॑ वेद्‌"-इति । तत्र सृखख्यागतिक्रमं दर्थयति-- “care waa इत्यसौ ara मचैयतोव ; तेन सूयं नाति शंसति -दति। दहिपदार्यां जतिवाचौ 'मृचय'-णष्टोऽस्ति, “असौ ar’ भदिल्योऽपि मच- यतौव सर्वदा गच्छत्येव : ‘Aa’ सखाभिधानाबाख्वतिक्रमः॥ ewer अनतिक्रमं दग यति-- “यदु हिपदा, पुरुषच्छन्दस सा सर्वाणि छन्दांस्यभ्यापता ; तेन weal भाति रंसति"- इति । ‘ay यस्मादेव arcerfed हिपदा, वस्मादैव प॒रषकाटेश्यात्‌ सुरुवसम्बन्धिच्छन्दो भवति । पुरुष ada प्रयोक्ति पुरुषदारा ‘ar feast wate छन्दांसि अमितो व्याप्नोति ; तेभ wear भपि ana नास्त्यतिक्रमः ॥ ४५ इति ओखोमत्ायच्ाचायेविरचिते माधवोये बेदाथैप्रकारे ितरेयम्राह्मखस् चतुथंपञ्चिकायां हितौयाध्याये ( सप्तदश्चाध्याये ) चतुर्थः खण्डः | ४ (१०) ॥ | चतुर्थपद्धिक्रा | २ ॥ REE. ॥ अद्ध Tq, SY: i बराह्मशस्पल्यया परि दधाति ब्रह्म वै वड्स्यति ्कर्येवेनं तदन्ततः प्रतिष्डापयल्येवा faa fase. देवाय aay इत्येतया परि दध्याजाकामः पश- कामो Teed सुप्रजा वोरवन्त इति प्रजया 4 सुप्रजा वौरवान्वयं खाम प्रतयो waiter मिति प्रजावान्‌ पशुमान्‌ रयिमान्‌ वौरवान्‌ भवति ata विानेतया परि दधाति वस्पते अति यदर्यो अर्श- दिश्येतया परि दष्यन्ेजस्कामो ब्रह्मवर्चसकामो sia वान्यान्‌ बह्मवर्चस मरति द्युमदिति gates वे बह्मवर्च॑सं विभातीति! वीव बै ब्रह्मषर्बसं भातिः अहोद्यच्छवसं ऋतप्रजातेतिं दौदायेव बै ब्रह्मवर्चसं ' तदद्मासु द्रविखं afe चिव मिति faw faa a ब्रह्मवर्चसं ब्र्वच॑सौ Wawa भवतिं aaa विच्ानेतथा परि दधाति तस्मादेवं विदहाभेतयेव परि दध्याद्‌ ब्राह्मशस्यल्था तैन सुवं माति शंसति' ag fad fa: शंसति सा सर्वाणि छन्दासखभ्याप्ता' तेन qeat नाति शंसति गाया च fava च वषट्‌ gait aga aaa बोयं.जिष्टव्‌ ब्रह्मणैव तदोष, agatha. eye बह्मयथतसौ sary +, ३०० ॥ रे तरेयब्राद्मष्ठम्‌ ॥ भवति avd faery गायव्या च विष्टभा च वषट्‌ करोत्यश्रिना वायुना युवं qzann पिवत मशभ्ि- नेति गायना च facet च वषट्‌ gaiz’ ब्रह वै गायचनात्र' विरा ब्रह्मेव तदन्नाद्यं सन्द- धाति ब्रह्मवर्चसौ बद्मयश्यसौ भवति ब्रह्मादय मन्न afe wed विदान्‌ aren च विराजा च वषट्‌ करोति तस्मादेवं विद्वान्‌ गायत्रा चैव विराजा च वषट्‌ कुर्यात्‌ भ्र वा मनांसि मदान्यदख्ुसभा पिबत मश्विनेव्येताभ्याम्‌ ॥ ५ (११) ॥ भथाश्िनख्य समास्य मेका मुषं विधत्त-- “ब्राद्मणखत्यया परि दधाति ; ब्रह्म वे हस्मतिब्रह्मण्येवेनं तदन्ततः प्रतिष्ठापयति" -ष्ति | “awaa अति यदर्य: इति (do २,२१.१५. ), एषा arma; हहस्मतेदेवेषु ब्राह्मणजातिखरूपत्वात्‌ । तेन परिधानेनेतश्छस्तं॒(त्रह्मख्ेव' aided वहस्यतावेब प्रतिहतं भवति u . नित्यप्रयोगाथं परिधानोयां विधाय aranart fara — “an पिते विश्वदेवाय aq इत्येतया ( सं° ४.५०.६. ) परि दध्यात्‌ प्रजाकामः पणकामः?-इ्ति 2 तस्या ऋचस्ततोयपाद मनय व्याचष्टे-- “qyaqa सप्रजा aaa इति प्रजया वे सुप्रजा वौरवान्‌ः-षति | पुजादिशूपया ‘gaav पिता ‘gue: शोभनापत्वः 'वौरवान्‌' शुरथत्ययुक्षच | तेन ठतौयपादोक्ष' “प्रजा . वौरवन्तः”-“इतिः एतदुपपन्रम्‌ ॥. ॥ चतुर्थपद्िका। २।५॥ Rok aquate मगुवदति- “ad ara पतयो cara fafa’- ष्ति। डे awed! augers वयं ‘cate धनानां पतयः BAe WATS Wears व्याख्यान Fre ज्नानपूर्वकागुष्टानं प्रधंसति - ‹प्रजञावान्‌ पमान्‌ रयिमान्‌ वौरवान्‌ भवति, यतेवं विदहामेतया परि दधातिःः-श्ति। फलान्तरार्थम्‌ # wat ad विधत्ते - “ayaa अति यदर्यो अषदिल्येतया ( do २.२३.१५. ) परि दध्यातस्तेजस्कामो ब्रह्मवच- सकामो ऽतीव aay ब्रह्मवचेख avfa’-cfa i wa पादै योऽय मतिश्ब्दस्तव्मसादादनुष्ठाताग्धयुरषान्‌ ‘waite’ wham: वाधिकं ब्रह्मवशैसम्‌ “अति प्राप्रोतौत्यथैः । दहितोयपादे प्रथमपद मनृद्य व्याचष्ट -- “्युमदिति दुामदिव वै ब्रह्मवर्चसं विभातोति, ata वै awed भाति"- दति | “gra दिभाति ऋतुमव्ननेषु- दति हितौयः gre: । ब्रह्मवचंसविथेषय्ेन ङुरतिमत्पर्यायो ‘erafefa’ we: प्रडुज्धते । शुताध्ययनसम्पर्तिर्पं ्रद्मवशेसंः वि इन्सभायां ‘erafea बै' प्रकाशयुक्ञ भेव भूत्वा “विभाति सर्वेषा भेव भासते इति" तस्व पादस तात्पर्यम्‌ । -एत- त्पादचंसमेन spade ‘ala 2. विशेषेणेव भाति ॥ कतौयपाद aa व्याचष्ट -- “बहोदयच्छवसं ऋतप्रजातेति, fea वै ब्रह्मवश्चसम्‌" इति | afaafa पाटे ब्रह्मव्च॑सविथेः wean दीप्यमानत्ववाचकं दौदयदिति. पद मस्ति; बद्मवेसं ष्दोदायेष वै" ब्राह्मखेषु दोप्यत रवेति तस्य पदस्माध'; ॥ चतुर्थपाद aya व्याचष्ट -- “agary द्रविणं ify fas fafa, fra भिव दे ब्रह्मव्ंसम्‌"-इति। भस्िन्‌ पादे यचिव्र ॐ fanaa | आश्र Ato EN te, REBT] १०२ ॥ एेतर यत्राद्यष्ठम्‌ ॥ - fafa विचेत्रणम्‌, age मेव ; ब्रह्मवर्चसस्य वेदेन MeN} च विचिन्नत्वात्‌ 4 | भेदनपूवक मनुष्टानं प्रशंसति - “nwt ब्रह्मयथ्सी waft, येवं विहानेतया परि दघाति"-दति । श्रह्मव्सो' श्रत- wus: ज्रद्मयशसो' तत्निमित्तकीरतियुक्षः॥ em aa निगमः ufa— “तस्मादेवं विद्दानेतयैव परि दध्याद्‌”-इति । सूय्यस्यानतिक्रमं द्यति--“व्राह्मणस्प्रत्या ; पैन धये नाति- भखति"~षति। यस्मादिय खक्‌ awewfaterat, qe सम्योपासनादो ब्राह्मणानां खामो, तस्माकातिक्रमः ॥ हत्वा भनतिक्रमं दपंयति-- “ag जिष्टभं fa: चंसति; सा सवाणि atone; तेन awit नाति धं सति"-इ्ति | “fe: प्रथमां निरु्षमाम्‌"-इतिन्धायेन % परिधानोवायान्जिराहठसि- रस्ति ; शयं fren विराव्माना हाविंशदधिकताशरा सभ्व- ष्यते ; तच्यदखरेषु. सर्व च्छन्दसा मनतभावयितु' शकलत्वादियं waif छन्दां स्यभितो व्याप्नोति, भतो वत्या भपि agmaararefa- ऋऋमः। यदकं सूव्रकारेष्ठ श्राण्िनेन wee सपुरोडापिन चरन्ति" इति (wre Ho ६.५.२१. ), aia हे याज्ये fan - "गायत्रा च fren च waz gate’-vft 1 “उमा fare मभ्विना""-दइति (do १,४.६.१५.) गायत्री, “अण्डिना. agar’ इति ( सं ३,५८.७. ) fared; ताम्यां “वषट्‌ gal aera तदुभयं पठेदिवर्धः ॥ तदेतदुभयं प्रच सति-“श्रह्म वै गायती, वौयं सिषटव्‌ बर देव # एमा” २११० ४पं०, cote १६ do Kathy LETH | ॥ चतुपञ्िका । २।.५॥ ३०३ तोष्ये सन्दधाति- ति । . मायत्या ane च प्रजापति- मुखजत्वसाम्बादेकत्वम्‌ ४, fret वोगेरेतुल्वात्‌ वहूपत्वम्‌ ¢t ; aguas सति area सड ate सम्बादयति.# ` वेदनपूर्वक मगुष्ठानं॑प्रप्ंखति-- “ब्रह्मव्च॑सौ avant waar भवति, यत्रैवं faery गायव्या च fag च वषट्‌ करोतिः-इति ॥ तदुक्षयोगयत्रौविष्टभोः- प्रतौकदयं दश्रयति- “भश्डिना वायुना युवं geen पिबत मणख्डिनेति"-इति। afiatar- दिकं विष्टः प्रतौकम्‌, रभा पिबत मिव्यादिकं गायत्राः प्रतौ- कम्‌ 1 एते तिष्टुब्‌-गायक्रो याज्ये इत्येकः पः ॥ . पश्यन्तरं विधन्तं —“maan च विराजा च वषट्‌ कुर्याद्‌ ; aw वे गायां विराड्‌ ; ब्रह्मणेव acer’ सन्दधाति"?-इति। गायका ब्रह्मलं पूवं Bay, विराजोऽ्रसाधनत्वादब्रत्म्‌ ; भत- सतदुभयपाठे संति “wry भत्रं ब्राशमणजात्या संयोजयति ॥ वेदनपू्वैक agent प्रपंसति-- “श्रह्मवर्थसौ ब्रह्मयथसौ भवति, awa मन्न मति, ate विदान्‌ maar च विराजा ख. वद्‌ करोति"-दइति । ब्राह्मखेनात्तुः योग्बं पवित्रौभूतं SWISH ॥ लयोर्मायत्रौविराजोः प्रतीकप्रदर्भनघुरःसर भतं ae निग- मयति - “awed विदान्‌ aan चैव विराजा च वषट्‌ कुरव्यात्‌,-- प्र वा मन्धांसि मद्यान्धस्थुरभा पिबत afata. ताम्बाम्‌"'--इति। “प्र वा मन्धांसि"-द्ति ( do ०,६८.३.) विराट्‌, “oar पिवतम्‌""-इति ( सं०.१.४६.१५.) मायवौ । ३०४ ॥ रेतरेयब्राद्मणम्‌ 4 naan चैव विराजा च'-श्त्येवकारख gaan विष्ष्पचचस्य व्याहतिः ; तस्मादपि विराट्पक्ः प्रशस्त इत्यथः % ॥ ५ ॥ sfa ओओमत्ायशाचायं विरचिते माधवोये वैदायेप्रकाथे | रेतरेयतब्राद्मणस्य चतुर्धपञ्िकायां हितौयाध्याये ` (सप्तदशाध्याये ) पञ्चमः खण्डः ॥ ५ (११) ॥ i re ननो ॥ WT षष्ठः SW: ४ » चतुविंश मेतदहर्पयन््ारभ्भसौय मेतेन पै संबत्छर मारभन्त एतेन स्तोमां श्च छन्दांसि चैतेन सर्वां देवता अनारब्ध' वे तच्छन्दो ऽनारब्धा सा देवता यदेत्डिन्नहनि नारभन्तं तदारम्बणोयस्यपरम्मयोयत्वं चतुविशः स्तोमो भवति' aaqfare चतुविशलव' चतुनिशतिर्वा wqatat wate एव तत्धंवत्छर मारभन्त sae भवति पश्चवो वा उक्थानि पशूना Waa तस्य पञ्चदश स्तोवाशि भवन्ति पञ्चदश & ‘aya cared ( २६९१० ) एतदन्ता उक्षा अतिराबविधयः ; कल्पेऽप्येवनम्‌ “अ्रतिरावे'-दतवारग्ब कड्डिकादये ( ६.४,५. )। “अतिरात्र ख प्रजाकामः पषटकामो वा इत्यापसम्बौयविषधिसूवम्‌ (१४.१.२. )। atte मुपक्रमे चतुःसं ज्योतिरीमः प्रधमं विधौयते'-$्ति ( vate ८ए० ), ‘afadta:e—oauray sf च (रमा० eve ), त्सं Rarer च्रातव्यम्‌ | | ॥ चतुर्पञश्चिका । २। ९ ॥ १०५ weft स मासो मास एव तल्धंवत्सर मार भन्ते तख षष्टद्च Fife च शतानि ` सोजियाखा- वन्ति Aaa TAT एव तत्घंवत्सर मारभन्ते Sfeqeta एतदः सयादिल्याहरमग्निष्टोमो वे संव- व्छरो नवां एतदन्या ऽग्नि्टोमादश्र्दाघधार न विन्याचेति स ययग्निष्टोमः खादष्टाचत्वारि शास्यः पवमानाः स्युखतुविशानौतराण्ि स्तोजाशि तदु ufeqa alfa च शतानि स्तोनियासूवन्ति संव- CATA IST एव AMAL ATTA उक्थ्य एव स्यात्मशुसमुचो . ay: wear at सर्वाशि चत्‌- विंथानि सोनार प्र्चाङेतदश्खतुविंश' तद्या- SMA एव खात्‌ ॥ € (१२) ॥ | भरम्नि्ोम cag: षोहष्यतिराव्रश्ेत्येवं चतुःसंखो. ज्योति छोमः , सार्देनाध्यायषोडशङ्ेनाभिहितः ; . भथ एतश्वतुय सुप Sher wera "गवामयनं" नाम संवक्रसत्र मभिधातव्यम्‌ # | संप््सरगतेषु षच्यधिकशतश्रयदिवसेष्वेकेकास्मिन्‌ दिवसे पूर्वाज्ञानां चतसृखां संख्यानां मध्ये कयाचित्‌ संखया युक्षः सोमप्रयोगः सर्वो :ऽप्वनुषेयः। ` सोऽय भेकैकदिनसाध्यः सोमप्रयोगो वेदेष्वहः शब्देन व्यवद्कियते। संवत्सरसव्रस्याश्यं दिवसे क्थिदतिराव्रसुखखः सोम प्रयोगोऽगुषेयः। तदनन्तरभाविनि हितोयदिवसेनुष्ठेयं ` लोम- © SAMMY चतत्‌ चतुधपखमप्रपाठकयीराब्रातम्‌ । Re २०६ ` ॥ रेतरेयब्राह्मसम्‌ ॥ प्रयोगं विधत्ते — ““चतुविंथ भेतदहर्पयगधारग्धश्ोयम्‌"-दति 1 "चतुर्विंश'-नामकः कथित्‌ स्तोमविधेषः। सख च छन्दोगेरेव माब्ायते-- “अष्टाभ्यो हिङ्करोति, स तिष्टभिः स चतखभिः स एकया ; wena हितेति, स एकया स तिभिः ख चतङभिः; अष्टाभ्यो हिष्करोति, स चमद्मिः स एकया स तिरभिः-इति%। waa मर्धः- स्तोव्रस्याधारभूते ढचे faaarnfaa wa साठसिंविधषेख चतुर्विं शतिसञ्चाका ऋचः कार्चव्याः। साचा- हसिख्िभिः पर्याये; सम्पद्यते । तच प्रथमे cata प्रथमा ed जिरम्यस्य ‘a: ora ताभिस्तिङभिर्गायेत्‌, दितौया ad चतुरवार mae ताभिशतदमिर्गायेत्‌, atta we सह्लदेवपाठो न चादत्तिः। एवं प्रथमपथाये set we: सम्पद्यन्ते ; ताभिः “हिहरोति" उद्भायेत्‌। बितौयपय्बये प्रथमायाः सक्तव्याठः, हितौ- यायास््िराहस्तिः, ठतीयायाचतुराहत्तिः ; त्येव मभाप्यौ सम्प दन्तं | दतौयपाये प्रथमायाश्चतुराहत्तिः, दितोयायाः सङ्- त्राठः, ठतौयायास्िराठन्तिः; इत्येव मत्राप्यषौ सम्प्रद्यन्ते। तत्‌ सवै मिलित्वा चतुर्विंथतिसञ्चा चा भवन्वि। dst चतुर्वि स्तोमः। अनेन स्तोमेन Vitis यस्िग्रहनि निष्याश्यन्तं , तदः (चतुरविशम्‌ ; ताथ भेतदशः “डपयम्ति अनलुतिठेयुः | wa way सवं त्रोपयगब्ासत दति शब्दावनुहानपरो , wit विषान्‌ मेव सत्रलिङ्घम्‌ | “aa ये यजमानास्त ऋतिजः'"-इति wearer fat सर्वेषां यजमानतवेनोपयन्तौति बहव वनम्‌ | तखेतख्ाङः 'भारम्भणोयम्‌'-इति नामधेयम्‌ ॥ : | # ता we ३.८। एष्यषडङ्हख चिषदादयः षट्‌ लोमा, ततन्डन्दोमानो wy M- दयखरवः सोमा Mara: ; Fra waa: । ॥ चतु्ंपञ्चिका । २।९॥ Ree तस्यैतस्य arent निर्वचनं द्यति -- “एतेन वै dat मार- भन्त, एतेन सीमां छन्दांसि चैतेन wal देवता ; अनारब्ध' वै ABR HCA सा देवता, वङेतसखिन्ष्नि नारभन्ते ; तदारण्भ- शोयस्यारभ्यणोयलम्‌"- इति ।. एतेनैव चतुविशेनाह्ा afew: deed सकर मारभन्तं । तव सामगैः प्रयोश्व्ा ये स्तोमाः, TYR: प्रयोक्चव्यानि - याजि छन्दांसि, याशं त्त्भन्व-प्रतिपाद्याः सवां शेवताः, तत्‌ सर्वं ममेनेवा्ारभन्ते । यदि कथच्धिदेतस्मिग्रहनि न्दो वा देवतान्तरं वा area, तदानौ मन्यसिक्रहति आरब्ध मपि शछैन्दोदैधतादिक anced मेव भवति। शस्पादस्मित्ेवाडनि GAS शख्यः WIT: | वथा सत्यारभ्बते वे मस्मिब्रहनोति -व्यत्पश्यारग्धसलोयं , नाम सम्यज्रम्‌ । aa. तस्मादङः पूवेभाविनि प्रायद्ौयास्जेऽशनि सतं प्रारग्बम्‌, तथापि तया प्रायशोयस्यातिरात्रसंयुक्षस्य संवत्सरोपक्रमसाघारलात्‌ प्श्य are विशेषेण प्रारश्भोऽस्मित्रेव भवतीत्यभिपेत्येतस्यारम्शो अत्व नेवं {az ॥ । ५ uferrefa स्तोमविशेषं fraw - “चतुविंथस्तोमो भवति तथतुर्विशस्य dafanay’—ch । . यान्धव सोताखि सन्ति, ay ay यः ge . सुदाृतः # ` श्रतु विंश्रलसद्यासम्मादमरूप ier: ख एव क्तव्यः। श्टशग्तोप्रयोगारेवाशोऽपि वतुविश्चं नामे सभ्यम्‌ ॥ | | oe well gaan प्र्खति-- ““चतुर्बिंशतिवा stare, waren एव तत्संवत्सर मारभन्ं "-इति, हादथस area विद्यमाना अर्च॑भासाखतुर्बिंयतिसञ्चाकाः | तथा सत्यहमासशब्द एक मशे- २०८ ` ॥ एेतरेयत्राह्मशम्‌ | मास समाप्य पुनरप्यपरोऽर्षमास इत्येवं क्रमेण चतुरविश्तिसब्यत्तौ PIU ANITA भवति । . तस्माचतुविशस्तोमः प्रथस्तः | एतस्मिब्रहनि सोमयागस्य संखा विशेषं विधन्त — “oat भवति ; पशवो वा उक्थानि, पशूना मवरुद्धः--इति। safe. ोमादृष्वभावो योऽय मुक्ष्योऽस्ति ५, सोऽसिन्र नि प्रयोक्व्यः | am हादशस््रोतेभ्य खउश्रराख्ि भोख्युकथनामकानि स्ोताखि; तेषां पश्प्राधिहेतुलात्‌ away! भअत उक्ष्यागुष्ठानं पप्रा भवति ॥ | _ ' तस्मिन्नहनि creanmerareagt प्र्सति- “aw पञ्चदश स्तोताणि भवन्ति, पञ्चदश शस्त्राणि ; स मासो, मासश्च एव तत्छवत्लर मारभन्तं इति । मासगतानां दिवसानां विं्स्वात्‌ सोत्र्स्रसद्खयायाशच warns: । मासशः" एकक मासक्रभेशेत्यर्थः | ४, * lana sai wet प्रशं सति- “we ष्िख aie च शतानि सोजरियास्तावन्ति संवत्सरश्याहान्यष्हः श एव तच्छंवस्षर arene ”-दति। wane स्लोतसख्य चतुरविंगशतिखड्यायाहत्त- araaan: स्लोत्रयोम्या ऋधचखतुविं शतिः ware; तथा सति दशस way चल्ारिंशदधिकं शतदयम्‌, पञ्चसु Nag fina- धिक Hai शतम्‌,-- एतदुभयं मिधित्वा षच्चधिकशतत्रयसङ्लाकाः स्तोवियाः सम्पद्यन्ते | संवत्रसम्बन्धौन्धषान्धपि aagqranta ; तथा सति ‘wea: अषःक्रमेशेव संवक्षरसत मारभग्त । ` तदेव am: wey उपपादितः † ॥ —,_. * २३५- २४२१० ZEA | ~ † ''चतुविश्रं wafte—-o प्रतितिष्ठन्ति'"-इ्तिष ताण ate ४ .,४-१०। ॥ चतुधंपञश्चिका | २।६॥ २०९ , ., ME TaN विधत o—“afarera cacy: स्यादित्वादु- रभ्बि्टोमो वै संवत्सरो; ग a waa ऽजिष्टोमादङर्दाधाद, न दिश्वाचेति"-दति । यदिदं हितौय महः, सोऽनिष्टोमः कन्तव्यः ; अग्निष्टोमस्य संवत्सरसव्ररूपत्वात्‌। कथ मिति चेत्‌, .तदु- ते - भअम्निटोमादन्धः' उक्ष्वादिरूपः कञ्िदपि क्रतुः संवत्सर खव्रावयवभूतः, एतदः ‘aa दाधार नैव धारयतु शक्षः। भनु- पदिशटाग्ङ्ानि सवाोख्छम्नि्टामादतिदिश्न्ते ; वदेतदजिष्टोमस्व धारयिद्त्वम्‌ | तस्मादम्बिष्टोमव्यतिरिद्कः कतुरोतदहः "न विव्याच विवेष मगुष्ठापयितु न गह्मः। तिः एवं पक्षान्तदवादिमा प्नभिप्रायः ॥ 1 - hs भस्मन्‌ we खोमविपरेषं fawt—“a aafeagia: खाद- erenfinea पवमानाः स्वुखतुर्विं शानौ तराख् wine ; तदु ufeada Wife च शतानि स्तोतियास्तावन्ि संवस्षरस्याहा- WEN एव॒ Aaa मारभन्तं -इ्ति। ममिनिटोमपश्े अदिष्यवमान-माध्यन्दिनपब्गमानाभेवपवमानेषु निषु सोतेष्वष्टा- चत्वारि नामकः स्तोमः. कर्तव्यः 4. स च HAI मानातः- “Hema हिङ्करोति, स तिभिः ख erent: स एकया ; षोष्ठु- शम्बो fewctfa, सख एकया स तिद्धभिः स erent: ; षोडग्भ्यो दष्करोति, स इादश्जिः cena स तिङ्भिः?-इति + | प्रथमे waa प्रथमाया ऋचच्िराहत्तिः, दितोयाया दादग्रल्लत्व माहत्तिः, ढतोयाया; सन्नत्माठः ; दितोयपयाये प्रथमाया; सह्त्पाठः, @ रव मव gerard सामन्राखेऽपि (तार Alo ४.२.११,१२.)। † एषा्टाविंख श्रतिषिता' विष्टतिः( ate त्रा १.१२. ), STATA चापरा तत waa “नेदोयःसङ्माः-इति ( ३.११. )। a ११० ॥ ेतरेयत्राह्मखम्‌ ॥ हिंतोयायास्िराहन्तिः, acta arena orefe: ; ठतोय- पामे प्रथमायाः wena आहसिः, fetter: waens:, दतौयायास्िराहत्तिः ; मिखिलाशटाचलारिंशत्‌ erate: सम्- Te सोऽय मषटाचैलारिं थः स्तोमः। त मैतं पवमानेषु विषु wen पिषटेषु नवश स्तोतेषु चतुविंश स्तोमं कुस्धात्‌ । तथा सति पवमानस्तोेषु चतुखचल्यारिंशदधिकशतसद्याकाः स्तोत्रीयाः सम्ब- शन्ते ; इतरस्तोतेषु बोडशाधिकश्रतदयस्याकाः; ततो भित्वा षश्यधिकश्तव्रयसङ्खाका भवन्ति सैवस्सरगताना ast मपि -ताव्वादष्ः क्रभेखव TAT मारभन्त | एवं प्चहय सुपन्धस्य तयोः wafaanaa afin पनरपि पूर्वाह्न qa भुपन्धस्यति--“डकष्य एव स्यात्‌; पशसमद्ो aw पसम सत्रे, सर्वाणि चतुर्विशाभि स्तोत्राणि प्रत्यलषादयतदष्- wafast ; तस्मादुक्ष्व एव ary इति । उकष्यस्तोषाणां पश- साधनत्वात्‌ SAA AT: पशखमृषः, सत्रं च पशसमृषं क ष्यम्‌ | fag care स्वाखि स्तोताखि चतुर्विंशस्तोमकामि ; स ` त निष्टोमपचे पवमानव्यतिरिक्ान्धयेवं। तथा संति प्रत्रश्चात्‌ -अस्यहच्ेवेतदश्यतुर्धि्ं भवति ; सञ्चान्तरस्छ कुषाप्यप्रदिष्ट- त्वात्‌.।. Aare एव" काय्य: # । एवशब्दो firwernh ; “अम्बि्टोम इद महइस्कथ्यो वा"-इतिसूभकारवचनात्‌ † ॥ ९ ॥ इति अौमच्ायशाचायेविरचिते माधवोये वेदाधैप्रकाथे शितर्यत्राद्मशस्य aquafearat दितौयाध्याये ` ` ( खप्तदणाध्वाये ) षः खण्डः ॥ ६ (१२) ॥. ` * रवं सामब्राह्शेऽपि दर्व्यम्‌ ( Alo Alo ४.२.१६११४. ) | † आगर te ®. ४. १४, १५। ॥ चतुचैपचिका । २। on VL ॥ We GAA, GH a बृषद्रथन्तरे सामनो भवत ' एते वे age नावौ सम्पारिगस्ौ यद्‌ बृषद्रथन्तरे ताभ्या मेव तलं बत्धरं तरन्ति पादौ वै बृषद्रथन्तरे शिर एतदः ETAT मेव तच्छियं भिरोऽभ्वायन्ति पकौ वै वृषटद्रथन्तरे शिर. UAE: पञ्चाग्या मेव afeed शिरोऽभ्यायुवते ते उमे ज समवखञ्चे य उमे समवणटलेवु॑येव fear नौव amarante तीर मृच्छन्ती तेव मेव ते सजिशलौरं तौर weet: GT य उमे. समवसुजेयुसतवयदि रथन्तर मव खजेयुवैहतेवोभे was wa यदि वृषदवदजेय॒ रथन्तरेशेवोमे Wass यदे रथम्तरं MERE यद्‌ ` वृस राजं . यद्रधम्तरं तच्छक्तरं कट्‌ Wve. मेव: मेते उमे Vases भवतो ये वा एवं विद्ांस ` एतदहरुपयन्तयाप्तवा वे ते seq: da त्वर माघ्ाचंमासथ WAT मास MMT eats छन्दांसि चापरा सर्वां देवतास्तपर एव तप्यमानाः सोमपीथं weaet: संवह्छर ममिषुण्वन्त आसते ये वा भत ऊं Aaa मुपयन्ति गं वे तै भार मभि नि दधते स व गुरर्भारः Tawa य एनं परसतात्‌ ¢ श्र ॥ शेतरयत्राह्य शम्‌ ॥ कमभिरष्नावस्तादुपेति स वे afa संवल्छरख पार AAT NO ( १३)॥ ` णृषटस्तोतरे चोदकप्रातं farted 9 सामय मन्य प्रथंखति- “Swat सामनो भवत ; एते वै awe नावो Tafel यद्‌ ERIM; ताभ्या भेव तव्संव्रं तरम्ति"-दति । “an fate हवामह" -ष्त्यस्या सख्युत्पत्रं साम शछडहत्‌' t+, “wht a शूर नोनुमः"-इ्त्यस्वा waa रथन्तरम्‌ ४ । एते उमे भपि यत्ना ख्यस्य समुद्रस्य सम्यक्‌ परतोरप्राभिसाधनभ्रूते नावौ । daa सत्रस्य ससुद्ररूपत्व शाखान्तरे » “> > क, 2 2 ओ a ॥ मध saranara: tl (वष) ॥ Wa AAA: ण्याः ag —_———=—=" Ee [र ॥ ॐ ॥ च्याति्गीरायुरिति सोमेभि्यन्यं वे लोको ज्योतिरन्तरिश्ं गौरसौ लोक wg: स एवैष उरस्यो उ्योतिर्गोरायुरिति जौण्छहानि गौरायु- walfafcfa Read वै लोको ज्योतिरसौ लोको च्यातिसे एते अ्यातिषौ' उभयतः सं लोकेते + तेने- लेनोभयतोज्योतिषा wea यन्ति तद्यदेतेनो- भयतोञ्योतिषा Taser यन्यनयोरेव agraa-+ aaa: प्रति तिष्ठन्तो यन्स्धिंश्च लोके ऽमण्मिंद्ो- way: परि यदा ‡ एतहेव चक्रं यदभिश्चवः षडशस्तख यावभितो ऽन्निष्टोमौ' तौ प्रधी ये चत्वारो मध्य TAMA गच्छति वे वर्तमानेन यज कामयते Uefa संवत्सरस्य पार मश्नुते य एवं Fe TTA ACS यत्मथमः HSE: स वै खस्ति संवत्सरस्य पार मश्नुते anes यद्‌ feta aes यत्तृतीयो यस्ते यच्चतर्थो 'यस्तदेद यत्पञ्चमः ॥ १ ( १५) | o (सङ्ञोक्षते' aq) + (तज्गीकयो' ड, Aan’ ख, ट, ठ । ` परया ग, च। ४ ९ e AAR ॥ एेतरेयत्राद्मखम्‌ | wiftare विधिः प्रातरनुवाक उदीरितः सङ्खाप्रतिपदावन्धे सोय्यादोग्यधिकानि तु #॥ तत्र ¶ गवामयनस्य प्रायणोयोदयनौयावाद्यन्तावतिरावावुक्णौ ; अथ मासक्गुसिविधानायाभिञ्जवषषृषे पूवंभागरूपाखि the हानि विषक्ते - ““ज्योतिर्गौरायुरिति स्तोभेभिर्यग्धय 3 लोको ष्योतिरन्तरिकच गोरसौ शोको भ्रायुः”-इति। स्तोभमशब्टो ष्योतिरादिभिः waa भमि सम्बध्यते । तथा सति ष्योतिष्टोमः, गोष्टोमः, wala श्येतेरहोभिः ‘afer’ अनुतिष्ठेशुरित्यथैः । aeaewad विलसाम्यात्‌ RAG लोकवत्रयरूपम्‌। शाखान्तरेऽप्ये- तदहभिंतम्‌-- ““न्योतिष्टोमं प्रथम सुपयग्यस्िन्रेव तैन लोक प्रति- तिष्टन्ति ; गोष्टोमं facta सुपयन्यन्तरिच्च एव तेन प्रतितिष्ठन्ति ; रायुष्टोमं तोय सुपयश्यसुभिनरेव ma प्रतितिष्ठन्ति -द्ति ( Go do ७.४.११.१. ) ॥ षषे पूर्वभागं ay ge agra विधत्चे-- “a एवैष उश्षरख्य हः” इति । aaret qatar भेवाद्ां समहः प॒न- रत्टौयमान sweet भवति । तव षडहे ष्या aay क्रमं दश्यति- ““ज्योतिर्गौरायुरिति तौखय्ानि, मौरायुरख्याति- रिति जौशि"-इ्ति। च्योतिष्टोमादौना भेव ज्योतिरित्यादौनि नामानि ; तेर्नामभिधमां भतिदिष्चन्ते । ज्योतिरादिनामकाः भे AAA एकाहाः सन्ति, AAT व्रानुषटेया इत्यधेः ॥ ` योऽय मुभयोख्यषयोः RATE मिमं wiefa— ay वै लोको ज्योतिरसौ लोको ज्योतिस्तं ठते ज्योतिषो उभयतः सं [कक ऋ रिषि ममम * प्रथमादिषु पसे aaa बोध्यम्‌ ( २७८-१०४ To )। † "लतः "दयेव पठी FMA: खात्‌ | ॥ चतुषंपश्िका । १ । १। २४ शोकेते"-द्ति। प्रथमख त्राहस्वादौ ज्योतिर्मामक मर्यदस्ति, TTT STAM ATE; TATA ताहस्यावसाने व्वाति- MAR महः, तदु्तमलसाम्याद्‌ दुमलोकखशूपम्‌ | ते एते' ay- इस्याद्यन्तयोवत्त माने 'ज्यातिषौ' उभयतो ऽवस्थाय acat | MAY ayaa भविं शे वां स्तत्क्रमं चोका समरटिरूपं वषु विधत्त — “तेनेतेनोभयतीज्योतिषा wen afer , तच्यदेसेनो- भयतोज्योतिषा THEA यन्यनयोरेव तक्ञोकयोरभयतः प्रति- विहगो यन्छ्स्िंश्च लाके ऽसु खिंचोभयोः "इति | 'डभयतः' भाद्य- maa fate महयस्मिन्‌ wee तदेतत्‌ 'उभमयतोण्यातिः,, तेनेतेन षडहेनानुतिषठेयुः। तदनुष्टानेनोमयतो वन्तमानयोः प्रतिष्टां प्रापयन्तो awa । (लोकयोरुभयतः'- इत्यस्यैव विव- बशम्‌ afar लोके ऽसुष्मिस्ोभयोः- इति ; भधवोलरथे षत्वे- nifatqgarfea मन्बेतब्यम्‌ ॥ ufaafizarge संखा विशेषान्‌ विधन्तं -- “परि यदा एतहेवचक्र यदमिङ्नवः षरुहस्वस्छ यावभितो ऽभिि्टोमौ तौ प्रधो, ये चत्वारो मध्य उकष्यास्तन्नभ्यम्‌''-इति | योऽय मभिज्ञवः षड्ह- स्तटेतदख्िं्ासुष्मिंबाभयोर्लोकयोः "परि ae’ परिवत्तमान भेव "देवचक्रम्‌',--. यथा MAR. रथस्व चक्र पुनः पुनः परिवस्ंते, तदिदं देवचक्रम्‌ ; भ्रसलत्‌ बडदहपरिवतनस्य वच्छमाकतवात्‌ । रथचक्रस्य fe निष्यादकानि He फलकानि; aa मध्यमफलक्षे अर प्रवे्धितु we नाभिच्छिद्रः क्रियते, वस्य फलकस्योभयोः पार््बयोव॑तेलत्वाय weaned कोलितं भवति ; wa afaafa वहे च्येातिर्यागावाद्यन्तवत्तिनावम्ििटोमसेखौ ‘wey भवतः, प्रकर्वेशोभयतो . घोयेते प्येते इति प्रधौ, फलकदय खानोया- श२४ ॥ रेतरेयन्राद्मखम्‌ | वित्यथंः। एतस्िन्‌ ये' तु मध्यं ‘ware’ अहि शेषाः caer संखाः, तदेतत्‌ नम्य ; नाभियोग्यखानम्‌ sade: ada इत्यधेः ॥ वेदनं प्रच्ंसति-- “गच्छति वै वर्तमानेन ay काम- यते; तत्‌ afer dante पार मनुते य एवं वेद-इति। वेदिता ‘aa’ यस्मिन्‌ MA गन्तुः कामयते, तवतानैनेव परिवतं- मानेन देवचक्रोण गच्छति; ‘aq’ तेन टैवचक्रोख निर्विन्न भेव संवत्छरसव्रसमािं गच्छति | उक्ास्याभिश्रवपष्डइस्येकस्िश्ासि पश्च क्त्व wate विधते --““यो वै तहेद यग्रथमः षहः, स वे खस्ति Taare पार ama, यम्तहेद यद्‌ हितौयो sete यत्‌ ढतौयो wets यश्- तुर्थो wate arya: - ‹“चलारो ऽभिङ्वाः पच मासः "षति चं काल्याण Ato १९.२.२३ । aM “चतु दभिद्रवाम्‌ पश्यपश्चमान्‌ पश्च मासानुपयन्ति“ - दति च भाञ्ज° ग्रो ° ६१.०.२। १ ३२८ ॥ रितरेयग्राह्मणम्‌ ॥ शफाब्ड्वाणि सिषासत्स्तासां दशमे मासि शफाः ' शङ्गाखजायन्त' ता VAI TS कामायादौचा- agra त मुत्तिष्ठामेति ता या उदतिष्ठंला एताः frat sa याः समापयिष्यामः daa मित्यासत तासा मशदया शृङ्गाणि पावत्तन्त ता एतास्तूपरा जज त्वसुन्व॑स्तस्मादु ताः सर्वान्‌ प्राप्नोत्तर मुकत्तिष्ठन्त्युजं शसुन्वग्त्छवस्य वे गावः प्रेमाणं सवस्य चारुतां गताः सवख प्रेमाणं सवख चास्तां गच्छति य ud वदादिल्ाश्च इवा ह्धि- THY QT लोकै स्पघन्त वयं प्व एष्यामो वय- fafa a हारिल्याः ga खगं लोकं ava: पचे वाङ्गिरसः षणष्व्यां वा वघषु यथा वा प्रायखोयो ऽति- राजश्चतुविश् sae: स्वे ऽभिश्नवाः Gael भाच्य- serrata तदादिल्यानामयनं प्रायशौयो ऽति- राजश्चतुविंश उकध्यः सव पृष्ठाः षका भच्य- ‘Marais तद्किरसामयनं सा यधाखुतिरन्च- सायन्येव ` मभिश्चवः TSE: खगस्य THVT यथा महापथः पर्या एवं पृष्ठः ष्टः सर्गस्य लोकस तद्यदुभाभ्यां यन्त्युभाभ्यां वै aq रिष्यलुभयोः AARC ATTA WES यञ्च पुष्टये ॥२(१) ॥ चतु्ध॑प्िक्षा | १।२॥ 2२९ -संवन्तरसवस्वावयवास्यासानभिधाय at विधत्ते-- “मवा- warn afer, गावो वा भादित्बा, भादित्याना मेव वदयनेन यन्तिः-इति । संवश्ररसत्राणां प्रकुतिभूतस्यैतस्य awe “गवा- मयनम्‌' इति नामधेयम्‌, तेन ‘afer’ भनुतिष्टेयः | गमनसाम्याद्‌ मवा मादिल्यत्वम्‌ ; तथा सति wafearn मेवायमेनागुष्टानं छतं भवति + | तदेतद्ृवामयनं प्रशंसति-- “गावो वे सन्न area, शकफाष्डु- कृणि सिषासत्वस्तासां द्मे मासि शफाः THETA ; ता अब्रुवन्‌ यक्षे कामायादोकलामद्नापाम त सुत्तिष्ठामेति; ताया खड तिष्ठंस्ता एताः yfre: "fa | ` चुरा कदाचिद्‌ गवाभिमा- fran देवताः खक्षोयानां गोदेहानां पादगतान्‌ शशफान्‌', गिरो. मतानि “बुङ्काजि' च “सिषासत्वः' प्रापु face: सन्न मन्वति- छन्‌ । तासां दथमे मासि तदुभयं खम्व्रम्‌ | ततः ताः' गावः ute मिद महुवन्‌,-- यस्मे कामाय वयम्‌ “अदोश्लामङहि' सज्- ater मातवत्यः, ‘a कामम्‌ “भापाम' वयं प्राच वत्य: ; ततोऽसा खजादुत्तिष्ामेति विचायं sara गताः। ताः प्रसिं्ाः यां माव उदतिष्ठन्‌, ता इमाः aie दृश्यन्ते । अनेन eng Me Wass गवामयनं प्रगस्तम्‌ ॥ Weng मासेष्वनुष्ठेयं यदहवामयन मस्ति, तदिदानीं wi: सति-- “or याः समाफ्यिष्बामः संवस्र मित्यासत, aret मया TETHe प्रावर्तन्त ; ता एतास्तुपरा जजँ TETAS ताः wataqy antec स॒त्तिष्टग्बुजे werd वै गावः Rare सवे चाङतां गताः'- षति । सत्र महुतिषन्तोनां wat मध्ये यफगुङ्ार्थिनोनां दशभिमासेः सिद्िजाता; याणां तु गवां दे ape ॥ पेसरियनाद्मशम्‌ + . griter नासि, किन्तु oites ; arent या गाव अजे- सिद्ययथे दादथमाघासकं संवश्षरं समापयिष्वाम इति अभिपत्य, तथैषान्वतिषन्‌ । "ताला" मवां weg सश्रहया शुङ्काखि (प्रावर्तन्त नोत्यञागौत्ययः । (ता एताः' गावो लोके ‘aac’ अङ्करडिता eat angrier अपि सवागुष्टानेन ‘oe’ बलाधि- क्वम्‌ “भसुन्वन्‌' सम्पादितवत्यः। तस्मादु वलाधिक्छशस् खस्य फलस सद्भावादेव (ताः' गावः सर्वातन्‌' षटसद्याकानपि तखिन्‌ समराग॒ष्ठाने प्राप्य “उत्तरम्‌ eet सत्रादु्ति्टन्ति । ‘fe’ rary ary बलातिशयम्‌ “wea प्राप्तवत्यः, तस्माद्‌ दादथ- मासानुहानं युक्षम्‌ । (ताः शुक्ररडिता मावः प्रहारभयाभावास्‌ ete अमतः Sar’ fra गताः, wat बलाधिक्येन अरोर- gat ख ‘aiw भारवहनादिकार्स्य भैत्रदथंमस्य चात्यन्तं ‘area रमशौयतां गताः ॥. वेदन प्रथंसति-- “ate प्रेमाणं शवस्य चादतां यच्छति य एव॑ वेदति ॥ अधादित्यानामयन मङ्किशसामयनं च गधामयनविल्लतिरूप सभयं ae प्रस्तौति-- “orfeare ह षा भङ्किदेसच wt लोको पन्त वयं पूवं एष्यामो वय मिति; ते weifear पर्वे खमे लोकं जग्मुः, पञेवाङ्किरसः cert वा व्वेषु"-षति। wigerere ये देवाः, ये चाङ्किरिसनामका ऋषयः, तदुभये weet सर्मप्रापतौ eet warn मेव प्रथमं गमन मिलि चांटित्याः, भङ्किरिसो- पि तथैव aarfear: स्सा wad ai प्रापुः अक्गिदसस्तु ‘aaa’ विशभ्वेनेव ufvagragy वर्षेषु अतौतेषु aa प्राप्ताः | "वा?-शब्डेन पच्ान्सरं aad भह्िरसां मध्ये awermqace केचित्‌ घेः पूरवे वा गता इत्यधेः ॥ ॥ चतुभेपञ्धिक्ना। २।३॥ QR? .अषादित्नानामयनेऽडः लति विधत्ते — “या बा arereht इतिरावतुरविंश उक्ष्यः, ad ऽभिङ्ञवाः षढा, Sree: wife ; तदादित्लानामषनम्‌ः?-इति। भत्र ‘ay शब्दो न विक्- च्याः, किन्तु भवामयनप्रज्रारब्याद््यैः। गवामयती प्रावष्योधाख्यः प्रथम मः, अतिरावसंख' चतुविंश qa मदहिंतीयम्‌, तदुभयं wa "यकाः तवेवादित्नानाम्रयनेऽपि ; तत जहुः . विगेषोऽख्ि | wisttym: weer पूर्वोक्ताभ्याम्‌ प्रजमदहितोयाम्या agher न्रन्यानि सवाखहानि ‘arerfir’ aft करिष्यन्ति ; गवामयने तु रकीकस्िष्मासि var एवामिञ्जवषड्षाः, अत इदं toy! सदिदम्‌ अादिव्यानामयनम्‌ः 1 | अधाङ्किरिलामयनख aft दथक्रति-- “प्रायद्धौबो ऽविशाधं चतुय रउकष्यः,. ae UST. कडा, चबाखन्डन्धाग्यहानि सदङ्िरसामयनम्‌”-दइति। प्रथब्मदहितोय मनिक्ान्तानि wat सहानि पाष हव्यानि, इत्ेतावानत fate i wear शग्रान्तिः-गन्दोऽइविेषनानपेधम्‌ | तथाच बोधायन जाह -- “सभिजिदिषुवाज्िश्वजिहशम avdera सुदयनोयोऽतिरा्र दखेतान्धाश्छन्ति भवन्ति-इति । तदेतद्‌ बोधायनस्य† मतम्‌ । अन्धदपि यान्यन्धानि पृष्टयाभिञजवेभ्य इति शालिकाचार्यो मेने | यानि बचान्धानि ृष्टाभिश्नवैभ्यो दशमाश्च शत्योपमन्यव इति.। तथा सति madtarcadtanar मभिद्चवषडरेम्यखाग्धानि यान्ध- हामि सन्ति, तानि (भान्ति एतन्रामकानौत्वभयव व्याख्य - बम्‌ । सर्वथप्यस्वनयोकभयोरपि गवामयनादिथेषः । गवामयने wafers चत्वारोऽभिपुवाः TEC, पञ्चमः VST: षडहः \. (नौषार a | QR ॥ DaaAT ETT # तथा चाश्चलायन wie — “अथ मवामयनं सवैकामाः प्रायशौय- wafan eta चतुरभिषएवान्‌ yerrqary पश्च भासागुप- यन्तिः-इ्ति (ato ११.७.१. # )। भादित्वाना मयने yer weet नास्तोति †, अर्गिरसामयने अभिपुववषो भास्तौति $ वषम्यम्‌ ॥ भयनदयगत ममिपुवषषदं पठा ष्हं च. दप्यति- “ar यथा सुतिरण््रसायन्धेव afin: षहः खगस्य शोकस्याथ.यथां ACI: TATA: एवं TST: TSW: Sey लोकस्य ; तच्यदुभाभ्यं went वे यज format: कामयोरुपापै,- यञ्चाभिपुवे वरहे, यख षेा"-द्ति। यथा लोकस प्रसि्ठा ‘aia: राज- मागेरूपा ‘qwerty दुःखदहेतूनां कण्टकपाषाशादौना मभा- वाद्‌ WHAM सम्यगयनस्य गमनस्य साधनभूता, एव मय मभिपुवः WEE: खगेख लोकस्य weet प्रातिदेतुः § । भय weTae- WS CLIT उच्यते,-- यधा लोके महापथः Wear: मगरदव- मध्यवर्ती ‘ware, परितोऽयनस्य wae साधनभूतः, AAC: > जागरलायनो fe “अथ गवामयनम्‌" sero “aha गवामयनम्‌" शयनः q quite पनङवाच “aa वा geet अभिञ्जवाः सुयः“-दति ( ११.०.२१.) 1 at sat aufext गवामयनादिव्यानामयनयीनं veyed वेषम्ब मपि aut तच्च बेषम्ब तंच तदुत्तर भेव acted द्रव्यम्‌ | + “'मबामयभेनादित्यानामयनं ब्याश्यातम्‌। सवं तलमित्र बाखिहत्पखदनाः”- are te १२.१.१-०। तथाच सखवेंऽमिञवाः पर्यायतखिहत्पश्चदअलोमल्नत। एव तथ मवन्तौति प्रधानं बेवम्ब' दीतितम्‌ | | | ‡ ““आादित्यानामयनेनाद्धिरसामयनं ग्याख्यातम्‌। बिह तस्तभिहवाः सवं "-शव्वादि mee श्री १२.२.१-९। MUTT स्व एवाभिपुवाख्िहटेकसाध्या इति पधानं बेषम्बम्‌ ॥ § “खगे लीक. err, यदभ्बपवन्त THAT. एति त° ब्रा १२.९,९.१०॥ n wqaafwar । 2) ४ ॥ शद खमोपे अरसख्छपवताद्यभावाद्यस्ां दिशि मन्तु ater aa गन्तु WMS, एव मय॑ ष्ठाः षडहः खगस्व लोकस्य afte: ५ | तथा सत्यनयोङभयोः ‘saat wena यन्तोति यदस्ति, तेन ‘wana’ पादय खानोयाभ्या ‘ay गच्छन्‌ पुरुषो नन frafa’ न feenafa,— योऽभिपुवकामोऽस्ति, यञ्च एषटायघ्े ; तयोरभयोः कामयोः प्राप षडडहदयं सम्यच्यते † 1 2 ॥ इति ओमस्ायणाचायं विरचिते माधवीये seria ` रेतरेयत्राह्मणस्व चतु्ेपश्चिकायां दतौयाध्याये ( अष्टादथाध्याये ) ढतौयः खण्डः ॥ २ (१७) ॥ GE सयक OSD सथ AAG: Sw: .॥ एकविंश मेतदषटरुपयन्ति विषुवन्तं मध्ये संव- व्छरसयेतेन बै देवा एकविंशेनादिलयं खर्गाय लोका- aera एष इत ठकविंशस्तस्य ` दशावसता- दशानि दिवाकरस्य भवन्ति eq ward एकविंश उभयतो विराजि प्रतिष्ठित उभयतो हि वा एष विराजि प्रतिष्ठितसश्ादेषोऽन्तरेमां्लोका- 4 qa लोक मखजं खद (त्‌ TET.” That अत० त्रा .१२.२.२.११। † “जावो बं सभ मासत“-इयाख्यायिका ( १२० ४० ) सोमयजुषीरपिं प्राय एवं भेव (ताण्रा०४.१ वेऽ १४.५.१.) ` Ta हेयता; सवख KT ने०त्‌०१.१.१२ रामार | ११४ # ेतरेयव्राह्म खम्‌ ॥ न्यत्र व्यथने लस्य वे देवा . भादिश्स्य ' खर्गाल्लोका- दवपातादविभयुखं fafa: खर्गेलोकेरवस्तादमलु्षम्‌- नुबन्त्स्ोमा वै बयः खर्गा लोकास्त पराचो ऽतिपातादबिभयुस्तः fafa: खर्गेर्लीकेः परस्तात्‌ अल्स्तभनुवन्त्त्तोमा वै जयः qat लोकास्त्वया ऽवसूतात्सप्नदशा भवन्ति वयः परस्ताऋमघ्य एष एकविंश्च' उभयतः खरसामभि्धत' उभयतो हि वा एषः खरसाभमि्धतस्तश्मादेषोऽन्तरे मांक्लोकान्वनत्र व्यथते ae वै ठेवा भादिल्यस्यं खगाज्ञोकादव- पातादबिभयुम्तं परमैः खगे ्लीकेरवस्तात्पलयुसम्‌नु- TRA वै परम्नाः खर्गा लोकास्तख पराचोऽति पातादबिभयुस्तं परमैः VHA: परस्तात्‌ प्रलस्तम्‌- नुवम्त्सोमा वे परमाः खर्गा लोकास्तच्चयो ऽवस्ता- WATT भवन्ति बयः परस्तान्ते Ft दौ MITA ख तुच्लिंशा भवन्ति चतुस्तिंशो वै सोमाना सुत्त स्तेषु वा एष एतद्ध्याहितस्तपति ag fe वा एष एतदष्याहितस्तपति स वा एष SUT SWiq सव- wig भृताहृविष्यतः' सर्वं ate मतिरोचते' यदिदं किच्चो्तरो भवतिं यद्मादुश्षरो बुभूषति तखा- Sua भवति ब एवं Az ng (१८) ॥ a चंतुर्धपञ्चिष्छा । ३। ४॥ १३४ : ` षयं मबामयन मादित्यानामयन मङ्किदिसाभयनं शेते dra सव विग्ेषा eat: | तवर सवव पूर्वोत्तरयोमासषर्टकयोः मध्य- वस्तिं annum महरस्ति, तदेतद्‌ विधत्त — “cafin भेत- दहरययग्ति विषुवग्त मध्ये संवश्चरस्व "दति | छन्दो गव्राह्मखे- “oat feecfa’—carfear ( ato Alo २.१४-१७ Go ) fafeat योऽव Safaa: स्तामः, तेनेव Mara सव॑स्तोव- wetifte भदः ‘uafing इत्युच्यते । तजर विबुवजामकं, संव. were ये पू waren, ये चोत्तरे, तवोमोासषर्‌ कयोरुभवतो वर्चमानयोर्मध्यं तदेतदहरगुष्टेयम्‌। एतश्च नोभयोमासषय्‌ कयो- रन्तभवति, किन तिरिक्ष faq) तथा चाष्ललायन साह — “अथ विषुवानेकर्विंशो न gre प्सो नोत्तरस्य इति (Ro ११.०.७८.) ॥: तदेतद्टः प्रशं सति--“एसेन. बै देवा एक विंथेनादित्व' खगाय लोकायोदयच्छम्‌-इति | पुरा देवाः "एतेन Wet खगलोकाख्यम्‌ (भादित्वम्‌ ‘scary इत og प्रापितवन्तः । तथाच शाखान्तरे पत्छते- “कवि एष भवति, एतेन वै देवा रकरविंशेनादित्व मित Sway Yat लोका मारोडयन्‌”-इति (ToT १.२.४.१.४)# ` आदित्यस्य तेनाङा साम्यं cuafa—“a एष va एकर्विंणः- इति । योऽय मादिव्योऽस्ति, स एषः इतः" भृलोकादारम्ब wea एकविंशतिसङ्खापुरको भवति | तथा चाग्धज्ाखा- यते-- “इादश मासाः wewawa श्रमे लोका असावादित्य एकविं्ः"-इति ( Mo सं ° ५.१.१०.९. )। अधवातैव विषुवतः धरस्तात्‌ पथाश्च awe मडदंशकहय ate “विषुवान्‌ * “qq एवेकविंी ज एव एरेकिजो ग एष तपति"-पसि जतन १.३.५.११। = ` २१४ „ ॥ रेतर्यत्राद्मख्म्‌ ॥ ` “टक विंशः, द्यष्यते । अस्मिन्‌ पचे we ae मु्तरयेषलेन ्रोजनोयम्‌ ॥ इटामो न्रुभयतो द्कहयं विधन्त -- “तस्य दणावस्तादद्ानि दिवाकोश्यस्य भवन्ति, दश परस्तान्‌, मध्व एष एकविंशः उभयतो विराजि ufafsa, उभयतो fe वा एष विराजि प्रतिहितः. wasters व्यथते” इति । feds aban wand यसि निषुवत्यहनि तदहः "दिवाकौच्येम्‌' | wars: (अवस्तात्‌ अधोभाग दशाहानि भवन्ति, परस्तात्‌ अद्ृभागीऽपि द्रशाहानि भवन्ति; तयोदंशथकयोमध्ये “एष एकविंशः विषु- वान्‌ वन्त॑तै । ‘aw विषृवतः “wren gare षष्ठं मासे खरसामानः' अवि येषास्रयः, तेभ्यः पूवं मभिजिदाख्य मेका, ततः पूवं yar: षड दति दशाहानि" । विषुवत जः तु प्रल- वरोषक्रमेख aq: खरसामानः, ततो विष्छजिदाख् एकाः, तत AE पृष्टयः षडह इति ‘en’ अहानि । एव सुभयोः पाश्वं. ats दशसङ्योपेतल्वात्‌ विराट्त्वम्‌ । एतस्या सुभयतोऽवखि- तायां “विराजि wa मेकविंशः प्रतिशितः। यथोक्षगश्नया विराजि प्रतिष्ठा मेव डिः-शब्दोपेतेन वाक्येन खष्टोकरोति 9) ‘wary उभयतो विरार्‌्हयेन रचितत्वात्‌ “एषः भादित्यो विषुवदहःखानोयः, इमन्‌ लोकानन्तरा' एषां लोकानां स्वेच्छं मध्ये ‘aq मच्छन्रपि "न व्यथतैः aati न प्राप्रोति । विषु वानष्येक विंश भादित्योऽप्येकविं शः ; warguattaa सति. विषु- वतो यदिराङ्दयोपेतल्वम्‌, तदेवादित्यख्ोभयतोविराटूलं भवति 1 wifeaa व्यथाराडित्येम विषुबतो वैकश्यराहित्यं खिद्यति । eo “fart fe a एष waa: प्रतिहितः" दति ae ब्रा ° पाठः (१.९,४.१.) । ॥ चतुथपञ्िका। ३।४॥ RRS wan विषुवतो wat facigea मभयतो र्कम्‌, एव मादिः त्वख्ाप्यधस्तादुपरि्टाश्च वर्तमानं लोङदइयम्‌ । एतदेवाभिप्रेत्य शाखान्तरे श्रुयते-- “तस्मादन्तरेमो शोको यन्‌ सर्वेषु सुवर्गेषु शोकैष्वमि तपशेति"- दति (ao ate १,२.४.१. ) ॥ we विषुवत छम्रयतः समीपवत्तिंनः acararenvefa- षान्‌ प्रशंसति- “तच्छ वै दैवा चादित्बस्य खगाज्ञोकादवपाता- दबिभवुखं fafa: खर्गर्योकेरवस्तात्‌ प्रत्यु ल्जुवगस्तोमा वे तयः wal Mare पराचोऽतिवातादविभवुष्त' fafa: खग्लेकिः ULATAAAMARAAT बे WA: AA लोकाखचयो SARAH दशा मबन्ति, बयः UTI रष एकविंश, उभयतः WeaTra- भित, भयतो fe वा एव खरसामभिषतस्तस्यादेषोऽग्तरेमां- Weary यव व्यधते"-इति । योऽय मादिष्योऽस्वि, “aw भादि- स्वश्च खर्मलोकात्‌ “घबपातः' राघाराभावादधःपतनम्‌, तस्माद्‌ देवाः “अबिभयुः . भादितयोऽथः पतिष्तौति मौताः सन्तः "वम्‌? wifeay "अवस्तात्‌" Awana ‘far: aaa: we: भब्दोपखचितेः भूरादिभिः ‘cere? श्धःपातप्रतिवन्धाधे सुत्त्भन माधाररूप ARI । यथा ्टहगतवंशादौना मधःपात- निवारणाय स्तश्येनो्तब्यनं कुर्वन्ति, तदिति । वत्तेमानखा- fram यथा व्रयो लोका उत्तष्काः, तथेवादित्वखामोयचख fagaaisws: खर्गलोकसषटशाख्नयः स्तोमा एवोत्तष्छकाः | शवदशस्तोमयुक्षाः Ata iefata: स्तोमशब्दे नाव दिवद्िताः । पुनरपि Qarerenfeaw "पराच्ोऽतिपरातात्‌' ween -अद्टुवर्तिषु wag योऽयम्‌ "अतिपातः" tfemet देश quer यकर ज्ञपि दृरदेणममनम्‌, तस्मादति ठ्‌ 113 ॥ रेतरेयत्राद्मखम्‌ ॥ ` पाताद्धोताः सन्धः. परस्तात्‌' भादित्यमण्डलस्योपरि विभिः जन- तपःस यशब्दाभिधैयैः "विभिः waata:’ “तम्‌” भादित्य' श्रत्य- weary) यथा पूर्॑त्राघःपतननिह्यथे quart कतम्‌, एव मुपरि्टादतिपातनिह्यय ‘after’ प्रतिबन्धकस्तग्भ सकुवन्‌ । अदित्यखानोयस्य तु विषुवतोऽकः उल्तरपश्षगताः स्तोमशब्दो- पलस्तिताः खरसामाख्यसख्रयोऽह विशेषा एव प्रतिस्तश्मकाः। ^तत्‌' तथा सति ये विषुवतोऽकः “अवस्तात्‌ भधोवत्तिनस्त्रयोऽहविे- WS सप्तदशस्तोमयुक्ताः कार्य्यः । ये च "परस्तात्‌ उपरि afareaiseranarasta सप्तदशस्तोमयुक्षाः कार्याः । एवं च सति मग्येऽवखित एक विंशाख्योऽह विशेषः "उभयतः भधस्ता- दुपरिष्टाञ्च खरसामनामकैः भिभिस्तिभिरहोभिर्पृतः। अय Rare: शाखान्तरप्रसिदिद्योतक्तेन हि"-ब्दयुह्गेन वाक्येन पुनदेढोकतः | यस्मादिषुवदहखानोय भादित्बः, खरसामखानोयेङ्भयतोऽव- fadfafafafrataga:, ‘rary कारणादपि भादित्यः ‘wa मध्येऽवखित इमान्‌ लोकान्‌ सवान्‌ सवेदा शयन्‌" गच्छ- जपि न aad वधां न प्राप्नोति| भवार्धवाटेन परवेषुत्तरेष चं frawey सप्तदशस्तोमविधिरन्ेयः । तथाच शाखान्तरे चूयते- “squat wa BAN परःसामानः aTat:’ «fa (ae Wo 2222.) | Saar ast मेव परःसाभमेति नामानलरम्‌ ॥ थ विहितानेतान्‌ पूर्वोतच्तरान्‌ समदशस्तोमान्‌ प्रकाराग्धरेखं qa: प्रशं सति - “aw बे टैव! भादित्वख्य खगोज्ञोकादवपाता- दविभयुस्तम्‌ परमैः सखर्गेलकिरवस्तात्‌ प्रत्युसग्नवम्त्स्तोमा वै परमा; खगा -लोकास्त ख परावोऽतिपातादविभबुख्म्‌ परमः n चरतुधपश्चिका । 2184 ३३८. -खरगेर्लोकेः परस्तात्‌ प्रलस्तश्ुवगस्तोमा वै परमाः सर्गा लोका- Wa ॒योऽवस्ता्सप्तदटशा wafer wa: परस्तान्ते Bel . सम्पद्य च पञ्चतुसख्िंशा # wafer. चतुच्िंशो वै स्तोमाना मुत्तमस्तेष वा एष एतद ्याहितस्तपति, तेष fe वा एष पतदध्याहितस्तपति"- इति । तेषु हि लोकेषु वक्तं मानो य भादित्यस्तस्व खगलोका- दवपातः स्यादिति दैवा भोताः सन्तः, त मित्यादि पूववत्‌ । स्लोमाना wafers स्तश्भकलाय परमलम्‌ । तेनोभयतो वन्त मानाः ALITA: सपदशस्सोमकाः हौ हौ cata विसक्चा- काखतुल्िंथस्तोमा भवन्ति । भजिवृत्‌-पश्चदश-सपदगे-कविथ- विणव-वयस्िंशाख्याग्कन्दोगेराशराताः सन्ति +, वेषा मयं चतु fanaa उत्तमः ; ` gattwar सद्याधिक्धात्‌ । ‘ay’ स्तोम- खानोयेषु उभयतः fate wig “एषः भादित्यः sentra’ जगस्द्। खापितः सन्‌ “त्‌ wert यया भवति तथा ^तपतिः सन्तापं करोति । ‘ag हि-दतिवाक्येन तदेव ढौक्रियते ॥ विषुवत एव प्रशंसा मभिप्रेत्य तटूपल्ेनोपचरित मादित्य पनः भगंसति - “a वरा एष उत्तरोऽस्रातवव्मादुताडविष्यतः,-- wa भवेद मति रोचते यदिदं fawiwe भवति-इति । ata मादित्बो ऽभिदहितः, स एवैष भृताद्विष्य तञ्च ‘aaa भस्मा- mara: उत्तरः" उत्कुटः,-- यदिदं किञ्च जगदस्ति, इदम्‌ सवं भेव “अतिक्रम्य ‘Crea’ दौप्यते ; awed विषुवानप्यन्येभ्यः सर्वेभ्योऽ्टोम्ः ‘ou’ उत्को भवति | [सि 2 करी णरा ॐ 'सम्पद्यज्नय ०-इत्येव पाठी वपुश्केषु | तदव तकारस्य हिववनम्‌ (अनचि च- afa {पा० ८४.४७. ), प्रा्िशखस्ष्यतं वेति । aes पुरसादपि १९१ ए०, १४ Ge | , ot ताण. Ale 89-9 BBY क्रमात्‌ SEAT | ३४० ~ -॥ रेतरेयत्राद्शम्‌ ॥ वेदनं wiafa—“aengea बुभूषति, तस्मादु्तरो wafer य. एव ॒वेदः'-दति । एतहेदनादुल्कु्टो भूत्वा प्रति्टयाधिकं We, Targa भवति ॥ ४ ॥ दति ोमत्ायशाचायंविरचिते माधवौये वेदावैप्रकाथे शेलर्यत्राद्मशसव चतुर्थपञ्चिकायां ठतौयाध्याये : ( ष्टादभाध्याये ) चतुर्थः खण्डः ॥ ४८१८) ॥ ` " + भच पञ्चमः खरः ॥ aware उपयन्तीमे वै लोकाः खरसामान Tay वै लोकाग्टखरसामभिरस्पृरवंसतत्धुरसाक खखरसामतव तद्यत्‌ खरसान उपयन्दयेष्वेवनं तन्लो- केष्वा भलन्ति तेषां वं देवाः सप्रदश्ानां भष्लयाद्‌- fag: समा इव बे स्तोमा अविगृजूहा इवेमे इ म प्रण्लियेरत्निति aaa: स्तोमेरवष्तात्प यीर्षम्द्धर्वः पष्ठः परस्तात्‌ तद्यदभिजिच्यर्वस्तोमो STATS मवति" विश्वजित्छवपुष्ठः परस्तात्‌ तत्घप्तदथानुभयतः पयु - षन्ति त्या भप्रञ्लयाथ aw वै देवा wifeera ख्र्गाह्ञोकादवपातादबिभयुस्तं पञ्चभी रश्मिभिरद- वयन्‌ रश्मयो वें fearataifa avwnfzaata ५ ॥ चतुर्थपद्धिका । ३ । ५॥ ३४९ पष्टं भवति fant ब्रह्मसाम भास' मम्निष्टोम- साभोमे बश्ट्रथम्तरे परवमामयो्भवतस्वदादिद्यं wal रश्मिभिङ्दयन्ति gat भनवपातायोदितं Wifea प्रातरनुवाक मनुतरूयात्षवं 3 तदडदिंवा- कौल्य भवति' aa पशु मन्य ङ्वेतं' सबनीयस्योपा- Wall मालमेरन्त्ुर्यदेवलयं Wazrviatanta सामि- सेनौरनुब्रूयाल्यचचाह्तदशरेकविं श॒ मेकपञ्चाशतं दिपञ्चाशतं वा शस्त्वा मध्ये निविदं दधाति'तावती- e ~ न्द्रिय f ; सम्तराः शंसति' शतायु पुरुषः शतवौयंः शतेद्दिय भायुष्येवेनं mete shee दधाति ॥५( १९) ॥. BUTTS सपदशस्तोमाः a विहिताः ; revit araerfa विधन्ते-- ““खरसाखर खउपयन्तौभे 2 लोकाः खरसा- मान इमान्‌ वै लोक।गस्खरसामभिररूख॑स्तत्‌ खरसास्नां खरसा- ae ; तद्यत्‌ खरसाख उपयग्येष्वेवेनं तज्ञोकेष्वा भजन्ति"-इति | ` खरसामाख्थान्‌ षट्सद्माकान्‌ weirs 1 wife ` -अधस्ादुपरिछाञ दन्तमाना <8 एव शोकाः खरसामरूपाः। तद्छादगु्ठिैरेतैः खदसाममिरिमान्‌ लोकान्‌ “wee प्रो तान- कुर्वन्‌ । तखयादेतेषा asi खरोपेतसखामवत्‌ प्रौतिरेतुत्वात्‌ खर सामेति नाम सम्पत्रम्‌ । एतेषा मनुषठावारो लोकेष सर्वेष "भा मनन्ति" मोगभालो wafia ॥ नेव Wa; अ्वेभ्मोऽचस्ादुपरिशटांच हे went विधत्ते २४२ ॥ रेवरेयन्राद्मणम्‌ ॥ -- “तेषां वै देवाः सपदशानां प्रबुयादविभयुः, समा व वै सोमा wie Tae इ न प्रवयेरचधिति aad: सोमेरवस््ात्परयौ Gema: पुः परस्तात्‌; तद्यदभिजित्‌ सर्व॑स्तोमोऽवस्तादवति, विश्व- जित्‌ wage: परस्तात्‌, तत्‌ सपद्ानुभयतः प्यषन्ति, त्या भप्र- वुयाय-दइति | ये खरसामानः सप्दथस्तोमयुक्षाः तेषां ‘gare प्रकर्षेण विशरणयद्‌ देवा भविभयुः | वौ विशरणे'-ष्तिधातोरिदं ख्यम्‌ | farcurer कथ मिति, तदु्यते- षटखडस्व प्रयो- कव्या एते समदशस्तोमाः “समा इव वेः BEN एव ; तस्मात्‌ ‘afew इवः गृहनस्य गोपनस्याभावाच्डियधिला w,— एकवबन्धं त्वसति नृतनल्वचमत्काराभावादनादरेण विशोषणं भवन्ति। तस्मादिमे स्तोमाः ‘a after प्रकर्षेण fatal मा qafafa विधाय ‘arr सप्रदशस्तोमान्‌ “अवस्तात्‌, भधोभागे wa: स्तोमैः विहत्‌-पश्चदशथ-सपदरेकविंश्-तिखव-तयस्िंशाख्यैः = ‘catia परितो गताः, cru परितो aed aaa इत्यथः । तथा “परस्तात्‌ स्तदशस्तोमाना सुपरि भागे सर्वेः. पुष्ट" रघन्तर- बद्‌ -वेरूप-वेराज-शाक्षर-रेवत-सामाख्येः ए सोवरैः ‘Taree’ | तस्मात्‌ ara “भधस्तात्‌' पूर्वस्मिन्‌ दिवसे सर्वस्तोमबुक्म्‌ ‘aff area मडरगुष्ेयम्‌ । तथा तेषा मृपरिष्टात्‌ सव॑द्ठ- स्तोजयुक्षं 'विश्डजिद्‌"भाख्य मरगुषेयम्‌ । यदेतद्‌ हिविध मनु- ara तेन सप्तदथस्ोमान्‌ उभयतः “पयेषन्ति' परिरमति । तच zed ‘ya’ crate “अप्रवुयाय' भेचिख्याभावाय aera ॥ wa विषुवत्यहनि ay सामानि fart — “are वै देषा भा दित्यस्य खरगाज्ञोकादवपातादविभयुस्तं पञ्चभो cfafres- वयन्‌ ; रग्मयो वे दिवाकौर्छौनि, . महादिवाकौ्षं ge! भवति, ॥ चतुर्थपञ्िक्षा। ३।५१ 282 विकरे agar, ad मभ्नि्टोमखामोमे werent पवमानयो- भेवतस्वदादित्य' cet रण्मिभिरदयन्ति wart मनवपाताय"- fa) देवाः पुनरपि "तस्' भादित्वस खगलोकादधःपात माशद्य तस्माङ्धोताः। waft एथिव्यादिलोकतय yuan सुकम्‌, तथापि waft रख्जुभिरिव टढृवन्धनस्याभावात्‌ anwar सति पाष्चयोः पतन ATE | तश्भाभूदिति दैवाः त मादित्यं पञ्चभिः रश्मिभिः" sae: “डदवयन्‌' ay qeare वयनं maa, Es बरवन्त इयर्थः। ये बन्धनडहेतवो रश्मयः, तरखयानोयानि waz विषुवति ‘fearatutfa दिवैव पटनोयानि oy सासानि। ay मध्यं महदिवाको्त्यनामक Fal aa) तञ्च “fare ay- fang सोम्य ay’ arent दश्युत्पब्रम्‌ oe । तक्ामबुक्त' एष्ट- cary ada) तथा विक्ष्य मेकं साम । तञ्च “awe SUT WATS न्‌ AL इत्यस्या इचुयत्पत्रम्‌ f । तदेतद्‌ ब्रह्म साम कर्तव्यम्‌ । ब्राह्मणाच्छंसिन afters गौोयमानं साम श्रद्म- सामः। तथा भासाख्छ मपरं साम । तदपि “प्रश्न '-इत्यस्या भेवोत्पव्रम्‌ ¢ | तच्चाम्ि्टोमसाम away । देन साना भम्नि- 9 ष्ाद्० ०५. २ इचि आर० are ९.१.९१५. मङहादिवाकौत्यं ( योनिखाम ); So Wo ९.३.५.१-१ TI AWe Mo २.१.१२. मड दिव।कौत्यं ( लोवम्‌ ) | + “प्रचखः -श्यखाम्‌ ( भार ° We २.८) ऋचि fare मावगम्बते, अपि तु "विबाड जुत्‌ rae मैव ( आर We ५.२ ऋचि ) योनिगान TAA ( भार० मा० ६.१.७०. ) at । बद्र कतु" नदय ( उ ° We ९.६.६.१४२ ) प्रमाय भौतं ( Gwe २.१.१०. ) WY Hae विदित fafa च wat, ताख्यभाधद्ं नादितः ( ताण्रा०४,९.१५.सा०्मा०)। ‡.भर० Ge ३.८ ऋचि Wo Alo ९.१.५८. Go We नाकि, aenfer यीनि- सामेब Grrr) एतदैव दशणोम भिर्तुयच्यते । | २४१ ` ॥ एेतरयब्राद्धखम्‌ । CAAT समाप्यते, तत्‌ 'भनिष्टोमरामः। sweet प्रधि भवतः # ; माध्यन्दिनिपवमाना्मवपवमानयोः कचलच्यत्वात्‌ † | धच्चसामप्रयोगिणादित्यं पञ्चभिः सामरव्छमिरूहं' बश्रन्ति, var दित्यस्य धारणाय भवति; तैन घारणेनाघःपातो न भवति ॥. अथ प्रातरगुवाकस्व Mean are वाधितु कालान्तर विधन्त — “खदित भादिल्य प्रातरशुवाक मशुब्रूयात्‌ ; सवे श्नेवै- तदहर्दिवाकौत्वः भवति" -षति । प्रह्लतावादित्बोदयात्‌ mite ्रातरनुवाकः waa ‡, we तु स्वस्याह feaareafaert मुदयादृड मनुब्रूयात्‌ # सवनोयपौ क च्िदिशेषं विध ते--““सौमं पश मन्यङ्गश्वेतं सव- नोयस्योपालश्चा मालमेरण्सुखदेवल्य श्ंतदहः"- दति । Tat देवता यस पशोः सोऽयं ‘Gh’, ‘ae’ वर्णाम्तरेख सम्पादितं चिम्‌, तत्रास्ति यत्र सः “WAR, ASAT श्वेतञच सोऽयम्‌ ‘Wary. उवेतः, वर्णान्तरेशामिचितः, सवेश्वैत Lay: § 1 ताटशः प्रव सवनीोयस्थाने उपालम्भ | ; WAM AAA] | यस्मात्‌ एत- दषः सूयदेवत्यम्‌, तस्मादयुक्षः सयः पशः ॥ सामिधेनीषु विशेषं fard— “एकविंशतिं सामिधेनीरनु- ब्रूयादमत्यक्षादातदहरेकविंशम्‌”-इति । "एतद्‌ विषुवन्नामक मह- # ३९द्‌ Vet, ‡ ciated द्ररव्यम । + “ दौवाकरौक्त सामा भवति"-इन्यादि ( ato ato ४.९.१२-१९। ‡ “महति रावा aaa: प्राङ्‌ शङ्निवादात्‌”-दति १ भा ६९५ To I § “qrat@rart’—afa pate ४९११० ado । “Marae a] बद्ध" -दति, “एषं वे सोमस्य न्ने यदङ्कपुष्पाखि फार्वुनानि"-दति mae ate १,५८.१.२७ ; ४.५.१०.३। || “उपात्‌ प्रभसामाम्‌ -इति (पार ७.१.९६. ) गुनि श्पम्‌। n चतुयेपञशिका । १। ५॥ १४५ रेकाविंशस्तोमयुक्षल्ात्‌ ‘cafe arenes मुख्य भर्ेकाविंशम्‌ | तस्मास्ामिधेनोना भेकविंशतिसह्का gat) भ्र चोदकप्राप्ताः पञ्चदश, धाय्याः षट्‌ षञ्का इत्येक विं शतिः.। तथा चाष्लायम ate —‘fagay दिवाकौ्य , उदिते प्रातरनुवाकः, ve. aren waa इति षट धाय्याः सामिषेनौनां, सौः सवनोयस्ो- पालम्माः-दइति ( ato ८.६.१-४.) ॥ | निष्केवश्य शस्ते निविदं विधत्त -- “एकपश्चा शतं दिपश्चाशरतं वा शस्त्वा मध्ये निविदं दधाति; तावतोरुत्तषराः tafe; शतायु पुरुषः शतवोयः wifes चायुखेवेनं agra इद्दिये दधाति- दति। तस्मिन्‌ we स्ोतियातुरूपयोस्तृचयोः wee: ५, 'यहावानः-श्त्येका ( सं° १०,७४.६.) धाय्या, हद्रयन्तरयोर्योनो हे +, उसस्षमसामप्रगाथस्छ प्रग्रथनेन तिस्रः, Aw a त्वा aa- मम्‌'-श्ति ( सं०३.५१.४. ) निखः, यस्तिम्मग कृः'-द्तये कादशचंः (Fo ७,१८.१-११.), “सभि त्वम्‌'- इति पञ्चदशर्वः ( do १.५९. १-१५. ) ; kaa भेक चत्वारिंशत्‌ | aa प्रमया जिरम्बस्तया सह त्रिचत्वारिंशत्‌ | इन्द्रस्य नु वौ्याखि- इत्यस्मिन्‌ पश्च ema ( सं*१.३२.१-१५.) GH Wel नव वा शंखनोयाः ; तज्रा- ware एकपस्याशदवन्ति, vara दिपच्चाश्त्‌ । तच्छंसना- दृ्ंम्‌ इन्द्रस्य गु वोर्खखाखि-इत्यस्य are मध्ये Tat निविदं" दध्यात्‌ § । तत AE पुनरपि तावतीः ऋचः परंसेत्‌ | तथा सति † ब्द्रयन्तरयोर्योनौ-सं° ९.४९१.१५७.३२.२२ = १० We ३.१.१.२१५.१। ‡ इन्द्र मिद्‌ टैवतातये-उं° ८.३.५,९=-उ° भा ` ७.१.८.१,२-= ` -२। ` . 3 spre We ८.९.११-१३. सवायि द्रश्याणि। 88 २४६ ॥ रेतरेग्रत्राह्नणम्‌ ॥ गतबङ्खासाम्यात्‌ VUE पुडषाबुःसाम्य' भवति | शद्दियाशिं चच शतस्चासु नाष्ोषु सच्चारा श्वल मवन्ति ; तदोयब्यापाराख तथा WAG: | एवं चति यजमानं सम्युखं सुषि वोयं इद्दियेष अवखाप्यति ॥ ४॥ दूति यौमस्रायशाचार्य विरचिते माधवौये बेदार्थप्रकाशे रितरेयग्राद्मणस्य चतुर्धपञ्चिकायां ठतोयाध्याये ( मष्टादश्ाध्याये ) पञ्चमः खण्डः ॥ ५ (१९) I ॥ अथ षष्ठः खण्ड; ॥ दरों रोहति स्वर्गो वे लोको दूरोहणं खगं मेव तं लोकं रोहति य एवं ae यदेव cova भसौ वे caw यो ऽसौ तपति afan अच गच्छति a यहुरोहशं रोहत्येत मेव agree इस- er रोहति! हंसः शुचिषदिल्येष वै हंसः शुचिषद्‌ वसुरन्तरिचसदिल्वेष वै वसुरन्तरिशसद्ोता षेदिष- दिल्लेष वै होता वेदिषदतिचिदुंरोशसदिल्येष वा अतिधिदुरोशसन्‌ षदिल्येष वे षद्‌ वरसदित्वेष वै वरसरं का एतलत्घद्मनां यसख्धिन्नेष भासन्नस्तप- त्थतसदित्येष वै सल्यसद्‌' व्योमसदिल्येष बै व्योम- ॥ चतुर्वपञ्चिका। २।९॥ १४७ सद्‌ व्योम वा Una यद्धिन्नेष wage: MAT इत्येष वा Went हयो वा एष Taegan: सायं भरविश्रति गोजा इतेष वै गोजा तजा इतेष वै सल्ला ' अद्धिवा sara बा ufgen wa भितैष वै सता मेष एतानि सर्वाश्येष इवा भ SEQ प्रताचतमादिव et aaa w च दूरो- इणं रोहेङंसवतेपव deal खर्गकामख Te, areal इवा एतं पूर्वोऽध्वान aawel aa Bret भृत्वा सोम माहइरत्तदाथा Vay मध्वनः पुर 'एतारं कुर्वीत ` ताहक्द्यदेव aval ' ऽयं बे तार्थो योऽयं प्रवत एष Gia aware wa घ वाजिनं टेवलरत faara बे वाजी देवजतः सहावानं तरुतारं रथाना faare वै सहार्वास्तरतेष Wat- ओकाग्बद्यसतरत्वरिष्टनेमिं पृतना माश faara वा भरिष्टनैमिः पतनाजिदाशः qua इति खस्ता माशासते ताक मिषा gaafa शयतैवेन मेत- दिन्रसेव राति साजोडूवानाः aaa इतिं af मेषाशास्तं नाव मिवा हेमेतिं समेन. मेतदधि रोहति खगंख लोकस्य समश सम्पतता aran Sat न पृष्मौ बले गभीरे मा वा मेतौ मा परेती १४८ ` ` ॥ एितरेयव्राद्म खम्‌ ॥ रिषामेतौमे एषैतदलुमन्तयत भाच प्राच मेष्य waa: शवसा पञ्च Hel: Ta इव ज्योतिषा- पस्ततानैति awa सय मभिवद्ति सश्खसाः शतसा wa रंहिन द्मा वरन्ते युवतिं न शर्या मिल्याशिष मेवेतेनाशास्त भात्मने च यजमानै- भ्यश्च ॥ ६ (२०) wa वास्यायिद्टचः शंसनं विधत्ते-““दूरोहषं रोहति ; सर्गो वे लोको दूरोहम्‌"-इ्ति | ue रोहणं यस्मिन्रादित्यमण्डले तद्‌ “दरों, तवारोहशख साधनत्वाख्मव्रखरूप मपि दूरो- हणम्‌" -द्तयु यते ; तद्‌ "रोषति" Wawa शंशेदित्य्थैः। यदा AMS SME उच्ारणविथेषः “दूरोह णम्‌ ; स च fata: aa ऽवगन्तव्यः# तं "रोति विशिष्ट सुश्ारणं दुर्व्वा दित्यर्थः । योऽयं खर्गलोकः, तस्वारोहणं दुःशक मिति दूरोषषत्वम्‌ ; ated खगे- लोकं प्रापयतौत्यर्धः। वेदनं miafa— “सगं भेव तं लोकं रोहति य एवं वेद”-इति ॥ विहित मथ प्रशंसति--“यदेव दूरोहणारम्‌ भसौ व ZTE यो sat तपति ; कञ्िदा भत्र गच्छति, स यद्‌ qed रोहत्येत मेव तद्रोहति"-इति। दरो मिति agai तत्‌ किमिति शेषः | waar श्रुतिः । भसावित्वतवोतच्तर मुच्यते । यो ऽसौ भादित्व- स्तपति, असावेव 'दूरोः' दुःगङ्ारोडश्खानावखितत्वात्‌ | * भाय० Who ८.३.१६-१५। ॥ चतुर्थपञ्चिक्षा। २।९॥ age waa यः ‘afae यजमानः सम्यगतुहायादिव्यलोके गच्छति, सोऽपि ‘gare: दुःशङ्खानारोहकतवात्‌ । एवं सति ‘aq afe ` Qee मन्तं ‘refs सेत्‌, ‘aq तेन॒ data "एत भेव wife खोकं .रोडति प्राप्रोति ॥ मन्तविशेषं fort -““इंसवत्या रोहति-इति । इसशब्डो यस्या aufa, सेयं हंसवती" #, तया रोहेत्‌, ता सुधारथै- दित्वथेः ॥ तखा ऋचः प्रथमपादे पू्वमाग मनुश्च व्याच्ट-- “हंसः शुचिषदित्येव बे wa: शचिषत्‌- दति । इन्ति सव॑दा गच्छ- तौति ‘ea; शचौ we grea सोदति विष्ठतोति शचि- षत्‌" । अस्मिन्‌ भागी यः प्रतिपाद्यते, स एष वे' awa दृश्यमान एव ;- स च सवेदा गतिमादंसो भवति, दुयलोक्षेऽवखानाच्छ- चिषदपि भवति ॥ swat aq व्या वष्ट --“'वसुरन्तरिख- सदित्येष वै वसुरन्तरिचसत्‌-इति । वसति सवदेति ‘ag: arg, गडि वायोरनि राजौ वा कदाचिदस्तसमयोऽस्ति; arent azo सौदतोति “मन्तरि्षसत्‌ः। भादित्यसख्च परमाम- Bray सवोमकत्वादन्तरिचसदायुरप्येष waqred ॥ हितीय- पादस year मनय व्याचष्ट -““होता बैदिषदित्येष षै होता वैदिषत्‌"-इति । (होताः होमस्य क्ता ; ama सोदतीति वेदिषत्‌" । भादित्वस्य तटूपत्वं पूवं वत्‌ ॥ ew मनश ग्याचरे-- “अतिथिदरोकसदित्येष वा अतिथिदुंरोशसत्‌”-दइति । ज विद्यते तिथिविशेषनियमो यान्राये यस्व, सोऽयम्‌ 'अतिचिः' ; 9 “de: शुचिषद्‌ वसुरन्तरिचसद्धोता वेदिषदतिधिरदुरोखसत्‌ | कषदरसहतसद्‌ व्यीमसदस्जा गीजा तजा अद्िजा छतम्‌ ॥" -दति ४,४०.५ । To Ho LEW | शत° Ale VV । निद° ११.४.१। १४० ` ॥ ` फेतरेयव्राद्म एम्‌ | दुगोष्ेषु तत्सदुहेषु सोदति याचितुः प्रविश्तोति दुरोखसत्‌ | भादित्बस्य तदरूपत्व मपि द्रष्टव्यम्‌ ॥ वतोयपादं चतुधा fares प्रथमभाग wae व्याच -“7ृषदितेयष बे ठृषद्‌"-इति। र्षु सरुष्येषु दवष्टिक्पेण सोदतौति ‘aay ¦ तथा aceare वच्छतिः “अ दित्ययशुभूतवाचिषौ प्रावि्त्‌"-दति ( ४.२.४.) | तस्मादेष wigs एव टृषच्छब्दवाद्चः॥ दितीयसाग मनुष्य ग्याचष्टे — ““वरसदितेगष वे वरसद्‌ ; वरं a carat यञ्ि- aq भासव्रस्तपति-दति। वरे ae awe सोदतीति ‘az. सत्‌'। एतख्ादित्वस्म wee wae प्रसिद्म्‌ । यावि ‘auf निवासस्थानानि सन्ति, तेषां मध्ये ‘afay मण्डले ‘qq: आदित्वः ‘area: उप्रविष्टः सन्‌ तपति । ‘aaa’ wed वरः ae सद्म ॥ दढतोयमाम मनच्च व्याचष्ट -- “ऋतखदितधव वै सत्मसट्‌- इति । ऋतं सत्यवदनं वेदवाक्यं तत्र सोदति प्रति- पाद्यते इति ‘aay’ | भादित्स्य सतन वेदवाक्येन प्रतिपाश्यत्य मनेकमन्तेष प्रसिष्ठम्‌ \ चतुथभाग मनुश्च wrae — “ate सदिकष वै ग्योमसद्‌ ; व्योम वा एतस्न्नानां यस्मिजेव भासम्- स्तपतिः-दइति । व्योजि भाकाशमामे सोदतोति श्योमसत्‌ | दित्यस्य तथाषिधलत्वं प्रसिदम्‌। ‘afer व्योमखाने ‘oa’ wifes: प्रत्यासंक्स्तपति, तत “एतत्‌ wr ‘await’ निवास- खानानां मध्ये | "व्योमः ख्डाद्यावरणशशुन्धय माकाणम्‌ ॥ चलुधं पाटं पञ्चधा विभन्ध प्रथममाम मनृद्य व्याचष्ट — “WRT LAT वा WaT, Wait at एष प्रातरदैत्यपः सायं ufanfa’-> ~ ॥ रेतर्यत्राद्य णम्‌ । ‘ae रसं afar ‘seaafa’ यजमानसङ्ो een समापयति ॥ ४॥ ` इति ओौमत्ायणाचायं विरचिते माधवोये वेदा्ैप्रकारे - शितरेयव्राद्म शस्य चतुथेपश्चिकायं चतुर्धाध्याये ( एकोगविभाध्याये ) चतुथः BW: ॥ ४ (२९ )॥ - ॥ अद्ध पञ्चमः Sw a छन्दासि वा भन्योन्यस्यायतन WAAAY गायनौ विष्टभच्च जगल्ये चायतन मभ्वष्यायत्‌ चिष्टब्‌ गाये च जगल्ये च जगतौ maar च चिष््भच्च ततो वा एतं प्रजापतिर्थूच्छन्दसं हादशाह AIA माइ- TATA तेन स सर्वाम्कामंग्छन्दासखगमयत्सर्वान्‌ कामान्‌ गच्छति य एवं वेद्‌ छन्दासि व्युडखयातया- मताय छन्दाश्येव avi तदाथादो ऽध्वर्वानङुद्ग- वान्यिरन्येरान्ततरैरणान्ततरेरुपविमोकं यान्त्येव मेषैतच्छन्दोभिरन्येरन्वेरश्राग्वतरेरश्राग्ततरे सुपवि- Ta खगे लोकं यन्ति वच्छन्दांसि व्युहतौमौ वै लोकौ Meat तौ व्यैता नावरष॑त्र समतपन्ते प्च जना न समलानत। तौ देवाः समनयं स्तौ संयन्तावेतं ॥ चतुर्यपञश्धिका । ४।५॥ ate देवविष्राषहं व्यवेत रथन्तरेणेबेय मम्‌ जिन्वति बहतासाविमा नौघसेनेषेय aa जिन्वति waar- साविमा धमेनैबेय ममं जिन्वति aenatfaat देवयजन AAT AA मदधाव्पशनसावस्या AAT बय मसुष्या देवयजन मदघाद्यदेतच्न्द्रमसि Ray faq त्म(दापुयमाशपचेष्ु यजन्त एतदेवोप्रप्यन्त अषानसावख्या तहापि तुरः कावषेय उवा चोषः पोषो जनमेजयकेति' तख्माष्ापातरहिं aa’ मौमा- समानाः wafer सन्ति ततोषाडः दति aa fe पोषोऽसौ वै लोक इमं लोक मभिपर्यावन्तत तती वे द्यावापथिवो अभवतं न द्यावान्तरिचान्नान्त- रिजाहूमिः ॥ ५ ( २७ ) ॥ भथ व्यूढहाद शाह यदेतद्‌ Asay, तदेतत्‌ प्रथं सितु माख्या- fant are— “छन्दांसि वा अन्धोन्यस्यायतन मभ्यध्यायन्‌,- ायक्री विष्टुभञ्च जगे चायतन मभ्यष्यायत्‌, जिष्टुब्‌ गायते च अगत्ये च, जगतो गायत्रै च frewe ; ततो वा एतं प्रजापति श्युशच्छन्दसं दादशथाहइ मपश्डत्‌, त माहरत्‌, तेनायजत ; तेन सख सवान्‌ कामांग्खन्दां स्वगमयत्‌- इति । गायनौ विष्टुप्‌ जग- arama atfe छन्दांसि, भन्धोन्धस्यायतनम्‌ “अभिः way अध्यायन्‌' खसखमनस्मचिन्तयम्‌ | तेषा च तयाशं छन्दसो RAT ;्षवनत्रयं खानम्‌ | तव waa जिष्टुनगत्यो; खाने avai Reo ` ॥ एेतर्यब्राह्मणम्‌ ॥ सवनठतोयस्वने धष्यातवतो ; विष्टुप्‌ खंसानव्यतिरिक्नं खान्य ममभ्यध्यायत्‌ ; तथा जगत्यपि । ततः" प्रजापतिग्डन्द्‌ सा मभिलाषं दृष्टा, तस्छभ्मादनक्रमेण "एतं व्युरूइ च्छ न्दसं इादश्याहम्‌ अपश्यत्‌ | सषखसयानविपरोततवेनोढानि wernt प्रखिपानि छन्दांसि यस्मिन्‌ हादथाहे, सोऽयं ब्युरहच्छन्दाः' | aed हादशाष्ं दृष्टा, तस्साधनान्याद्ृत्य, तेनेष्टा, खः' प्रजापतिस्तेषा मपैखितान्‌ खान- विप्यासलल्ान्‌ "स्वान्‌ कामान्‌" गायजयादिष्डन्दासि प्रापित- वान्‌ ॥ वेदनं प्र्ंसति - ““खर्वान्‌ कामान्‌ गच्छति य एवं करेद"-ष्ति॥ | carat qua विधत्त — “छन्दसि awararaareara’’— इति । छन्दांसि" गायव्रयादौनि ‘ef’ त्तदायतनविपया- सेन भवखापयेत्‌ | तच्च AeA “अयातयामताये' भसारलतप्रयुक्ष- कालस्य परिष्ाराय भवति ॥ saaea aay प्रपंसति - “न्दा स्येव व्यति ; तद्धा दोऽ्वेवोन्‌हिर्वान्धैरन्धेरखरान्मतरेरश्रान्ततरोपविमोकं यान्त्येव सेषेतच्छन्दोभिरन्धेरन्धैरथाग्सतरेरखान्ततर श्पविमोकं समे -लोकं यजन्ति, यच्छन्दांसि ब्युहति"-ष्ति। छन्दांसि गायज्रयादोनि अस्मिन्‌ दाटशाह विशेषे aead न त्वत्र सन्देहः कायः । ae तस्मिन्‌ wet "यथाः लोकै ‘we: निदंम्‌ । किं निदश्नम्‌ ? षति, तदुश्यते-ये राजानो रच मार्य AAMT GCS गच्छन्ति, ते राजानो awa योजने ‘cafes’ Brera खपविसुष्योपविसुख, ‘wate’ पुनःपुगनूतनेदुरदेपं यान्ति । लत्रोपपत्तिः 'अथान्तरेः"- इति, अतिशयेन खमरदितेः। पोगः- war दोतयित" वाक्षाहत्तिष.। awe घटौयक्ने वा तदा तदा aaquafwarigi yn ३९ १ arrange वा विमुच्य -विसुष्य, नूतमेरगदुन्धः प्रवत्तंते । एव भेवावापि wedi खानकविपर्यासे सति खस्खयाने खाग्तानि कन्दा सि पुनःपुनर्पविसुष्व, तटा वदा aan: छन्दोभिः afre: खमे लोकं wafer: यदा छन्दांसि ब्यहति, तदानो मत्यन्तं तदिति इषटव्बम्‌ ॥ ` | सथ हद्द्रवम्तरसामनो उपाश्यानेन प्रशंसति-- “इमौ वै लोकौ Ayre; तौ व्यैतां, arava समतपत्‌ ; ते पञ्चजना म॑ समलानत ; तौ देवाः समनयंस्तौ संयन्तावेतं दैवविवादं व्यव- Vat; रषन्तरेखेवेवय मम्‌ जिन्वति, हडतासाविमाम्‌"-दइति । Say भूलोकखर्गलोकौो पूवंस्िग्काले सद्धं वास्ताम्‌' अत्यन्तं प्रौ तियुक्लाषेकतेवावखितौ । कदाचिश्तावुभौ केनापि निमित्तेन ay वियोगं प्राप्तवन्तौ, परस्मरविरोधेन award परित्यण्य दूररेथेऽवलितौ । तदानीं लोकात्‌ गिवेत्तः asta "नावर्षत्‌' हष्टि' न सम्पादितवान्‌ ; आदित्यश्च दुमलो कवरो “न समतपत्‌' सातपरूपं प्रकारं म क्तवान्‌ | तदानीं ते पञ्चजनाः" पूर्वकाः # रेवमगुष्यादयः पञ्चविधाः afer: न समजानतः अन्धकार- ग्रस्ताः सन्तः क मपि माम मन्नाला परस्परेकमत्यरहिता भभवम्‌ | तदानीं तादृशान्‌ प्राख्िनो cer ‘ay उभौ लोकौ 'समनयन्‌' परस्मरं सङ्गतिं प्रापितवन्तः। ‘AY उभौ लोकौ ‘dan परस्मरं awe प्राप्तवन्तौ । ‘Ud’ परोख्रोपकारर्ूपं @afrary’ देवाना सुचितं विवाहं “व्यवद्ेतां' विविधेन wc वन्तौ । लोक्ैऽपि विवाहो नाम परस्मरविपर्यासेन सम्बन्ध- प्रापणम्‌ । तथाहि - ace पिता aga कन्धापितु्जामाटत्वेन 9 १४२; ९४९ To, aT टौप्यनौचद्ररथ्या। BER ॥ एेतरेयब्राह्मखम्‌ ॥ सम्बनयति, कन्यापिता च खपु वरयितुः खषा जेन सम्बन्ध यति। तदिदं विपर्यासेन सखम्बन्धनयनं ‘fare’ . तयो विवाहे परश्पर ग्टहभोजनं वस्तप्रदानादुयपचारच्च कुर्वन्ति | एवः Rat लोकौ परस्पर waged: | तव "श्यं" भूमिः aren रथ. न्तरेख' एतत्रामकेनेव “aa दिवं जिन्वति" प्रो शयति ; ‘wat’ ata ‘sai’ भूमिं दता' aren जिन्वति | तत एव सर्वैतेयं व रथन्तर मसो हदति लोकदयरूपैख Bae सु यते | दादशाडे हहद्रधन्तरयोरपेलितलेन wat क्त्वा तग्मसङ्गा- कोकदयस्यान्यानपि परस्मरोपकारान्‌ दं यति--“नोधसेनैवेय ममू जिन्वति, श्यैपेनासाविमां ; धुभेनैवेय ममू जिन्वति, दष्टयासाविमां ; देवयजन Aaa AAU मदधात्‌, पशूनसावस्याम्‌""-इ्ति। (इम fax सुतं पिवा''- इत्यस्या wae साम नोधसम्‌' #, “at भिदां शनो नरः” -श्यस्या west सांम “Way + ; ताभ्या लोकयोः परस्मरं wife: | ब्रूमावभ्निजन्यो धूमा दिवि गच्छति, aerate सषठत्पन्रा दष्टिरुव्यो गच्छति ; सोऽयं धुमहष्टिभ्या परख्परोप- कारः। देवयजनः Gaara fafyenq ‘ad’ भूमि ‘aqer दिवि अदधात्‌, ‘wal च यीः पशून्‌ “wer wara- दधत्‌ ; अतो देवयजनपषशभ्थां परख्रोपकारः $ | 9 कण Woe १.५.४ ऋचि To गा ६. १, २७. नौधसं ( योनिसाम ) ; Bo भ० १.१. १३. १.२ ऋची; प्रगाधदरचै So ale १.९. ६. नौधसं ( MIA) † “alfaar’ wo भ० ४.१, १. १०. नात्र शयत Bema | “aft 7 aah कणभा०२. १.५. 8 US Ho ale ९.१.३२ गातं ( योनिसाम);उन्भआा०२.१.५. १३. २ WA: प्रगाथदवे Go गा०२. १.१. शातं (सोषं)। मानं fae ae Aro ९. ६ Alo ब्रा ११.९.५.सा० Are पि द्रश्व्यम्‌। ‡ सामन्राह्मणेऽपि एव मैव | ता० Ale Yo ९-४; ११.९४ । ॥ चतुबषपश्िका | ४।५॥ १८१ लव रेवयजनश्ष्देन faafea ad व्याचष्टे — “एतदा इव समसुष्य देवयजन मदधाच्यरेतश्न्दमसि ag मिव -इ्ति। खबर aga शसम (दिश्भ्देन लोक व्ववद्ियमाथं यदेतत्‌ ‘aw fara’ were भिव रूपं इश्यते, एतदेव “देवयजने देवयागयोम्ब' वस्तु, ‘cd’ भूमिः “असब्यां' दिवि खापितवती | wrafe लष्डरूपग्रसङ्कास्यागेषु म॒ स्यत्रेन शएक्तपथं विधत्ते — “"तस्मादापूयेमाणपक्ेषु यजन्त ॒एतदेवोपिष्छन्ेः-इति। यस्मा amare’ ae errata खितम्‌, ‘awry कारणात्‌ शक्तपचेषु यागं कुवंन्तो यजमानाः ‘Aer चन्द्रमणलम्‌ sary मिख्छन्ति । दिने fet व्मानया wan wa: Geared aaa भेषु अल पद्येषु, तेन ते wiqdarara: | afar cfeqnnie अन्द्रमग्डलप्रातिः सर्बासुपनिष्रस्स ufawt © 4 देवव बजनब्द' AAA WMT ATE — “assay awifa तुरः काबषेय उवाचोषः चोषो कनभेजयक्ेति ; तस्मा- eraafe wa मौमां्मानाः wesfia,-— चन्ति ततोषाहैः दूति ¦ wat fe पोषोऽज्ञौ वै खोकर दमं लोक ममि पग्योवज्ञते इति । (जसोः erate: ‘wel भूमौ (लवान्‌ weardtenay- we. रेजान्तरप्रिहि सुपनोव्य -पद्ठ्न्दष्योषगश्दो are: मम्‌ । “व कान्तौ"-इत्यस्ासातोखकनण्दो निष्यन्नः | (लषाः' कमनोवाः ; पशुनां चमरदोनां कमनोवलं ufaaqi जष- WAIT एव "तद्(पि-इ्ल्ादिना wes 1 वख्ाटूषः पश्च- रिति रेणविेषे पर्यायत्वेन प्रबिष्दो, ‘awit तस्मादेव कार चात्‌ तुरनामकः afaaefa: wave पुत्रः, जनभेजयनासानं ४० < ४ a रेतरेयत्राद्मणम्‌ ॥ राजानं सम्बोध्येव मुवाच,- डे . जनभमेजयक ! (ऊषः पोषः' पोषशष्टाभिभेयः, पुषिहेतुः पश्रिति । यस्मात्तु. Hae wey व्याजहार, ‘aafe तस्मादेव कारणादिदानो मपि. गव्यं मीमां समानाः केचिदेगविशषेषु गोरसं च्रोरादिकं विचारयन्त एवं एच्छन्ति,- "तवः ag देशेषु, कि भारः afer १-द्ति; -गो विषयः प्रश्सतेषा मभिप्रेतः । प्रश्रायो gfe: । यस्ादूषशब्द- वाच्यः पोषहेतुर्गवादिशूपः पशः, तस्मादुषशब्देन TALIS मुचितम्‌ | भसौ लोकः श्रमं आलोक मभिल् पर्व्यावर्चते Ra पशनोपक्षतवानित्ययं षये ठष्दथन्तरप्रसक्गन यावाएचिव्योः परस्पर सुपकारम्‌ aga प्रपञ्चयोपसंङरति- “ततो . वे दावाषथिवौ अभवतां, नं द्यावान्तरिच।वान्तरिजाङ्ुमिः'?-इति । (ततो बै तस्मादेव पर- स्रोपकारकत्व कारणाद्‌, च्ावाष्थिव्यी वियुक्ते भपि परस्मरेकम- समेन प्राख्डुपकारिण्छावभवताम्‌ । न च तव्राद्तरिलिखोकं कुव ada इति शङ्नोयम्‌; ‘aa erate नन्तरिच्लीकात्‌, अस्प इति ta: | भूमिश नान्तरिच्ादल्पा | उभयोद्योवाएधिव्यो- रन्त रित्तेय सम्व॑ध्येैवावख्यानात्‌ | तच्माईखिंतयोर्खवाधिव्योरेवा- न्तरि्स्याम्त्माव इत्वंमिप्रा प्रः #॥५॥ ` दूति ्रौमस्लायण्ाचायंविरचिते माधवीये वेदाथेप्रकाशे रेतरेयत्राद्मणस्य चतुर्थैपश्चिकायां चतुर्धाध्याये (एकोन विंश्याध्याये) पञ्चमः खण्डः ॥ ५ (२७ ) ॥ ` » नयत्यादिगग्धो शेखकप्रमादपरवादादेव wigatauet ट्टः प्डौहत एवाव अरकाकते, तथापि सूशाभिप्रायविङद् एव गम्बते 1 ` auquafeati ४।६॥ ३९५ - ॥ मथ षष्ठः खण्डः वृश्च वा इद्‌ मये रथन्तरं चास्तां वाक्‌ चवे ARAMA वाग्वै रथन्तरं मनो Teas Twat सखजानं रथन्तर मव्यमन्यत तद्रयन्तरं गभं AVG. लदेशूप मख्जत ते हे भुत्वा रथन्तरं च वेरूपं च TWEWAAAT तद्‌ TVR AVA AUT AAA ते हे भत्वा ag aust च रथन्तरं च aad चाल्यमन्येतां ASIA गभं AIT तच्छाक्तर मख्जत तानि बौशि wat रथन्तरं च दर्पं च शाक्तरं वश्च पैरालं चाल्यमन्वन्त तद्‌ वृङ्गभ मधत्त तदटैवत मरूजत तानि नोण्यन्यानि चोष्यन्यानि षट्‌ पठा न्यासंस्तानि ह तहिं The छन्दांसि षट्‌ पष्टानिं नोदाप्नुवन्त्छा गायनो गभ मधत सानुष्टभ मर्जत fret गभं ara सा ufg मसुजत जगतौ गभं aun सातिच्छन्दस मसृलत तानि -जौख्यग्यानिं Terai षट्‌ छन्दां ख्यासन्‌ षट्‌ पृष्ठानि तानि तथाकल्पन्त कल्यते Tar ऽपिं तस्यै जनतायै कल्पते! qaqa मेतां छन्दसां च पष्ठनां च किं विदान्‌ दोचतं ataa ॥ ६ (रेट ) ॥ ॥ इल्येतरेयव्राद्यणे च तुथंपच्चिकायां चतुर्थोध्यायः nen ace Tataarwey # अथास्मिन्‌ हादशाहमष्ये एष्टषडटे ` एढस्तो वोपवुक्षानि # सामानि fray माख्यायिका arw—“awe वा इद मपे रथन्तरं चास्तां; वाक्‌ चवै तश्मनवास्तां ; वाग्वै रथन्तरम्‌, सनो हत्‌, तद्‌ वषत्‌ पूवे GSH रथन्तर मत्यमन्धत ; तद्रथन्तरं मम मधत, तदेरूथ मणरजत”- इति । ये हशद्रथन्तरे पूर्वम्‌ “दमौ वै लोको" इत्यादिका संस्तुते ( १९, ge), ते उमे णव इदं" वेखूयादिसाम- जात मन्तव्य aged: पूर्वं मास्ताम्‌ ; ‘ad’ वैरूपादिसाम- आत Fara: “we पूवे नासत्‌ | तै च खामनी मनोवागूपे अभवताम्‌ । AW वागव रथन्तरं साम, मनो हहत्ाम | वदे त्मनोरूपं हस्ताम ‘Ta GE xt मुदुगक्ञम्‌। ‘Ag’ तस्मा यव छरटिसिष्ठये ‘qe प्रधमं वापर "रथन्तरं" साम (अत्वमन्धतः । वाग्रपत्वादैव सौरूपत्वम्‌, मनोरूपत्वात्‌ खस्य पुरषरूपत्वम्‌ ; तस्माद तिश्ययितं तत्खशूपम्‌ ; aa हडन्धाम we पुरुषलाभथि- मामनेन रथन्तरसान्नि Saar सङ्गम अकरोदिव्यथेः | तत- Slams तद्रथन्तर' साम खोदरमध्ये WAV ; शवा च TSS FAUT Paral मख्जत ॥ वै रूपस्यीत्पत्ति मभिधाय scars suf दशंयति- “ते हे yet wart च Ferg वषदत्यमन्धेतां ; तद्‌ awed मधत्त, atu मदङजनः"-इति। मादखानौयं रथन्तरं, aura Sed चेति, नते" सामनो हे भूत्वा यद्‌ हहत्सामेकाकिलेन वन्तं मान मस्ति, तदपत्य' मन्धेतां, तस्माद्‌ हहतोऽप्येकाकिनाऽतिश्षयेन waa, Brat aware age wen संयोग मङुरताम्‌ । तत BWR गभं WAT वैराजाख्यं सामान्तर ATA ॥ % ६१४ पृण q do द्रर्श्यानि। ॥ waaafeat | ४। ६ । १९.७ शाक्षरसाख उत्पत्तिं etafa— “8 दे भूत्वा इहच वैराजं ख, रथन्तरं ख वैरूपं manent तद्‌; रथन्तरं गभं ae; तच्छाक्षर AEA’ Tha । वेराजसाशः Tees acres evar: wara.and सति ‘a सामगो हे भूत्वा fafeen qeuafyra wate वायुपत्वेन ale afte etay “अत्वमग्ेतां' खाधिकार Aa संयोग मकुरूताम्‌ | ततो रथन्तरं शाम गभे WAT ACS सामान्तर मङ्जत॥ रेवतसा Safed दथंयति-- "तानि The भूत्वा रथन्तरं च ed च गाक्षरं ख, षव fst चात्यमग्धन्त तद्‌ ; Twa aay, तद्वत मङ्लजतः"-इति। माढखानोषं ‘aa’ पुतः खाने Ger 'शाक्षरं' चेति; एवं Whe भूत्वा, वैराजेन gee svar wage (तदत्यमन्धन्त' तस्म्ादतिश्यं ष॒रुषसखा - नोयं खपे मत्वा संयोग agda । ततो weed मधनत्त ; म्भ Wal रवताश्व' सामाग्तर ATAA ॥ Sarat wat सागरां एष्टस्तोजरसाधनत्वं enafa— “aria areraty नोख्छन्धानि षट्‌ एष्टान्धासन्‌"- इति । ‘arf’ पूर्व ज्ञानि रथन्तरवेरूपशाक्षराखि श्रौखिः सामानि, ‘cana’ इत- wa विल्णानि,. एष्टयाख्यं wee प्रथमदतोयपश्चभेष्वयुग्भे- Swag, एष्स्तो तनिष्यादकान्धासम्‌। तथा छडद्‌-वैराज-रेवत- रूपा ‘Alf’ सामानि, (अन्याभिः रथन्तरादिभ्यो विलच्णानि भूत्वा, दितीयचतुथंषषठषु धुम्मरपेष्वहस्य एएठस्तोवनिष्यादका- MTS # ॥ ‹"रथन्तरणहान्धयुजानि | बहत्एहानोतराकि | ठतौयादिषु vereray दितीवानि बैरुपवराज श्राक्तररवतानि"-इति vege We ७.५.३४ | ३९ ट 1 शेतरेयव्राह्मश्म्‌ ॥ ` ` अध वरडधट्ृहम्तोवसामाधारतवेन afeafa छन्दांसि द यति --'“तानिं इ afe wha छन्दांसि, षंट्‌ ष्टानि नोदाप्रु- ~ Wa गायतो ग्भ मधत, सानुष्टम मदजत ; चिष्टब्‌ गमं मधन, a पङ्क wand; जगतो यभ मघस, सातिच्छन्दस age ; तानि शोख्छन्यानि तोश्यन्यानि षट्‌ छन्दांस्यासन्‌ ;. षट veri तानि तथाकल्यन्त ; कल्यते यन्नोऽपि'-इति । नतिं" तसन्‌ षट्सामसम्म्तिकाले गायन्रौ-त्रिष्टुब-जगतीरूपाखि “छन्दांसिः wife भूत्वा, ‘cafe पूर्वाक्षानि षट्‌ ए्सामानि "नोदाद्वन्‌' डानां निष्पत्तिं कन्त" array । ततो गायव्रयादौनि abate गभं एत्वा, उनः अन्यानि भगुषटुष्यद्भय तिच्छन्दोरूपखि sie: जन्त aa: “तानि सिदानि गायत्यादोनि नोशि, “न्यानिः पूवैसिदलेनेव एथग्भावान्धासम्‌, तथैवानुष्टमादोनि ‘alte’, ‘of छन्दांसि तदानौो सुत्मन्रानि, «fa मिलित्वा षट्‌ छन्दांस्ासन्‌ | ततः षट सह्याकानि ए्टसामानि area (तानि षट्‌ छन्दांसि तथा ware तेनैव क्रभेश समर्धाग्धभवन्‌ । प्रथम - हितोयदठतौयेष्ब हस्म गायत्रो विष्टलगत्यः षृष्टस्तोच्निष्यादकाः ; प्रतुथेपचमषटेष्वहस्स अगु्टप्यद्भय तिच्छन्दांसि स्तोतनिष्याद- aft | एवं सति यक्नोऽपि एटाषडषाख्यः. # ‘aera’ खप्रयो- जनाय समर्थो भवति ॥ teagan मनुानं प्रशंसति -- “तस्ये जनताये कल्यते, यत्रैव मेता छन्दस च एृष्टाना च aft विदान्‌ Shea Sher’ दूति । ‘aa’ यस्यां जनतायाम्‌, ‘way’ उक्प्रकारेण मायत्यदोना छन्दसा रथन्तरादौनो श्रष्टानां' च एत॑ ्िं' कल्पनाथप्रकारं । क core स्‌. ३ ५अधपिन-। „ ॥ चतु्धपञ्चिका । ४।६९॥ gee जानोते, स ete प्राप्नोति। सख पुमान्‌ (तस्यै जनतायै तस्या यन्नसभाया ‘aaa समर्थो भवति । अभ्यासोःध्यायसमाश्ययेः WEN दति ओोमस्यखचायेविरचिति माधवोये केदाथप्रकाथे रेतरेयव्राह्मखस्य चतुधपञ्चिकायां चतुधाध्यये (रकोनविंशाध्याये) षष्ठः खण्डः | ६ (२८) I वेदार्थस्य प्रकाशेन तमो wre निवारयन्‌ । ` पुमाच्तुरो देयाद्‌ विद्यातो्धंमरेष्लरः ॥ इति ओओमंद्राजाधिराजपरमेश्यरवे दिकमागीप्रवत्तक- ATCA AS aT TATA AAT ATA SMTA भगवस्षायलाचार्ये ख विरचित माधवोये बेदार्थप्रकाशनामभाबे रेतरेयव्रान्मयस्य चतुषेपधिकायाः चतुर्थोऽध्यायः | es Cama, TATED ॥ भथ पञ्चमाध्यायः ॥ (तच) ॥ अध प्रथमः खरः ॥ ae दि aoe ॥ ॐ ॥ अग्निर्वै देवता प्रथम महर्वहति faq स्तोमो रथन्तरं साम WAM छन्दो यथादेवत मेनेन यथास्तोमं यथासाम।' awed Tafa य एवं वेदं यदा एति च मेति च॑ तव्मयमस्याह्को रुपं यद्य्॒- वद्यद्रधव्रद्यदाशुमदत्पिववदयत्मथमे पटे देवता निर- च्यते यदयं लोको ऽब्यदितो यद्राथग्तरं यद्वाजं यत्करिष्यटेतानि वै WIA रूपाख्यु पप्रयम्तो अध्वर fafa canes wed भवति मेति प्रथमे- ऽहनि प्रथमखाह्नो श्प वायवा याहि दशंतेति प्रग! मेति प्रथमेऽहनि प्रथमस्याह्ो ET मा त्वा रथं यथो- तय इदं वसो सुत मग्ध इति मसत्वतीयस्य म्रतिपद- qaqa wag पिववच्चं प्रथमेऽहनि प्रथमस्याह्को ET मिन्द्र नेदोय एदिशोतोन्द्रनिषवः प्रगाथः प्रथमे पट देवता निरुच्यते प्रथमेऽहनि प्रथमख्याषो रूपं वेतु ब्रह्मणस्पतिरिति argue: प्रेति प्रथमेऽहनि TIAA Ky Aegan तं सोम क्रतुभिः पिन्वं- ॥ चतुथंपञ्चिका । ५।१॥ Bok waa दति धाथ्याः प्रथमेषु पदेषु देवता निरच्यन्ते प्रथमेऽहनि WARIS पम्‌ WA इन्द्राय बृहत बूति मरुत्वतीयः प्रगाथः प्रेति प्रथमेऽहनि प्रथम- WTSI मा यारिवन्द्रो वस उप नदति सूक्ता मेवि प्रथमेऽशनि प्रयमखखाहो रूप मभिल्वा शुर नोनमो ऽभि at पूर्वपीतय इति रथन्तरं oe भवति राय- न्तरेऽशनि प्रथमेऽहनि भ्रधमस्याहो GI यदहावान पुरुतमं पुराषाचक्छिति धाय्या $ हन्द्रो नामान्यमा दूल्येति प्रथमेऽहनि प्रथमस्याहो रूपं frat सुतख' रसिन sfa सामप्रगाथः पिववान्‌ प्रथमेऽहनि प्रथम- स्धाोरूपंल्मूषु वाजिनं देवजूत मिति are पुरलाल्बुक्षसख ंसति ` खस्यनं वै are: afa- तावै awa मेव तत्‌ कुरूते ala संवत्छरख पार मश्रुते य एवं षेद'॥ १ ( Re) ॥ ज्योतिष्मत्या भावतो हादणषा, | दोक्षाकालो. याजनं पाश्कश्च | व्युढच्छन्दोदादेशाहप्रशंसा ` णरडदीना छन्दसा तत्र क्तूमिः। ददानो wena प्रायशौयोदयनौयावनिरात्री, यञ्च दशम संहः, afaad वजयिल्वा मध्यगतो यो नवरावः, तं विधातु सुपक्षम?--“भग्निवें देवता प्रथम महर्व॑हति, विहस्स्तोमो रथन्तरं ४१ ४०२ ॥ एेतरेयत्राद्मखम्‌ tt साम मायतौच्छन्दः"-द्ति। देवताना aan योऽय मभ्निरस्ति, Gist AA देवता भूत्वा मवरावस्य प्रथम aw: ‘avfa’ निष्याद- यति। तथा स्तोमानां सध्ये विहत्स्तोमः प्रथमस्याङ्ो निवाकः; सास्त्रं मध्ये रथन्तराख्य साम प्रथमस्याद्ुः एष्टठसामनिर्वाकम्‌ ; छन्दसां मध्ये गायत्रौ छन्दः veers निर्वाहकम्‌ ॥ wre वेदनं wef - “qatar मेनेन यथास्तोमं यथासाम यथा- weed राभ्राति यं एवं वेद-दति । a: मान्‌ “एवम्‌ wie जिहद्रधम्सरगायतरौष्छन्दसां प्रथमेऽहनि देवतात्वं alae एष्ठ- सामत्वं SS’ च क्रमेण वेद, स पुमान्‌ ‘VHA’ वेदनेन यथा aad’ तखा उचितां gaat मनतिक्रम्य, तथा स्तोमसाम- "छन्दास्यप्युचितानि भनतिक्रम्य सखो भवति ॥ प्रथमेऽहनि विनियोज्याग्न् विशेषानादौ तावक्ञलणमुखेन संद्धिप्य दर्थयति-'“वहारएति चप्रेति च, तस्मधमस्थाङो रूपं ; यद्‌ युक्षवद्रयवद्यद (शम्य त्पिषक्द्‌, amen पदे देवता निरते, यदयं लोकोऽभ्युदिलो, aera, यद ववं, यत्वारिष्वदेतानि वै प्रथमस्याद्को रूपाखिः-द्ति। ‘ae यस्मिन्नेव ae एति चः अकारसखरनिर्देशा्थं fafa च शब्द्‌ safe age: | उपसर्गेषु मध्ये योऽय माङ अस्ति, सोऽय मा चेति acre निदिंश्यते। तथा मर्युपसगेनिर्देणः । भ्मेत्यनयोरुपसर्मयोरन्धतर उपसर्गा यद्ि- waste, ‘ay मन्खरूपं प्रथमस्याङ्ो ‘ed are fire | तथा ‘ay मन्तखरूपं ‘qua’ यु जिधातूपैतं, “craq’ रथ- अग्दोपेतम्‌, “Wey weedy, “पिववत्‌' पिबतिधातू- VAN, तथा यस्व मनस्य प्रथमे पादे देवता “निर्च्यमे' निदिष्डते, तथा “य॑ लोकः भूलोकः “भअभ्युदितः' कथितौ भवति, तबा ॥ चतुर्घपञश्िका | ५।१॥ Bok यद्‌ ‘craert’ caacarreeafag, ‘area’ गावो च्छन्दस, सम्बन्धि, mat साम वा; ‘afeay करोतधातोभविष्व्मत्य- वान्तम्‌, शधं ‘ae’ यस्मिन्‌ । तानि वै शर्वा्छपि comers sufe निरूपकाखि, ल्शच्वानोत्यथः ॥ एवं aweqen मन्तवित्रेषाग्विधाय प्रतोकोराडरण्ेन विख विधत्ते- ““डपप्रयन्तो अध्वर मिति प्रयमस्वाङ wet भवति"इति । प्रह्लतौ “प्रवो देवायाग्नये" इत्यादि शम्‌, तहदाधिला sacra प्रथमेऽहइनि ““ख्पप्रयन्तः"-¶्रति (खं ० १.७४.) Gar wreaqet शंसनोयम्‌ ॥ तस्मिन्‌ qa qatmawey रवां aad धोजयिला दर्शं यति — “प्रेति प्रथमेऽहनि nawerst खुपम्‌”-ष्ति। ‘Were Siig मुषसमेः, सोऽयं चक्षमे श्रयन्तः -इतिपरे wae; पत प्रथमेऽहनि विनियोक्ष योग्यत्वात्‌ प्रथमस्या्ोऽनुकुखम्‌ | मन्तान्तरे लखश्वान्तेरं दशयति- “वावा यादि टभतेति प्रडन ओति ween अ्रधमखादहो रूवम्‌`-दइ्ति। यद्यपि “वाववा arfe”’—xatfene ( सं° १.२. ) “प्रख्वसनेस्य प्राल्ल- -सलाशोदकेनेव तच्रासिः, तथापि शंच दभयितु मय सुष- 'ऋछासः। रेत्याकार्पम्‌ वद मनाख्ति ; भा चाङीति्तलात्‌ 4 अतः प्रथमेऽहनि विनिचोह्ञं away प्रथमस्याहो कपम्‌ ॥ अव aed awed दशयति- “आ स्वा रथं क्योतय इदं awl सुव न्ध ईति रंत्वती षस्य प्रतियदनुखरौ, रथव यिज अश्च, प्रथकेऽ इनि Taare Say -दति +` “रा त्वा रयम्‌- इति (do ८,९८.१--३. ) ठचो मङत्वतीयशस््रख् प्रतिपत्‌ ; तच्च Taq GAY, “CS वसो चतम्‌" इति ( Go ८,२.१--३. ) तस्म , 8० ॥ रेतरेयत्राञ्मशम्‌ | भद््रस्वानुचरः ; त चच पिववत्‌ ; . frat सु पू मिति दितीयणादे सुतत्वात्‌ | प्रथमेऽशनौत्यादिकं पूववत्‌ | मन्दान्तरे wewacy दश्रयति-- “om Hela एदिषो- तोन्द्रनिहवः प्रगाथः; wat पटे देवता निरुच्यते ; प्रथमेऽहनि TAMAS रूपम्‌--इति । “ae. नेदौय-दइत्यय खग्दयरूपतवा- mae: (Ho TURE, )। इन्द्रो निवरा argat यस्मिन्‌ प्रमाथे सोऽयम्‌ इन्द्रजिषवः; ufeetaa मादान aa ययते प्रमाधस्व प्रथमे पादे इन्द्रेति च देवता निदिं श्वत ; तदेतग्रमस्याद्धी रूपं लक्षणम्‌ | Hart wart eafa— “ty ब्रह्मखस्मतिरिकि ब्राह्म शस्यमत्वः.; प्रेति प्रथमेऽहनि प्रथमस्यादो - रूपम्‌'"- xfer । ्राह्मणस्यत्यः' (Vo १,४०.२,४. ), प्रगाथ इत्यहुवत्तंते । भमन प्रशब्दो लतम्‌ ॥ ` । अथ मन्त्रये wed दशेवति - “अनिर्नेता, त्वं सोम क्रतुभिः 'पिन्बग्यप इति wen: ; प्रथमे -पटेषु देवता निर्याते ; प्रथमे $इनि प्रथमस्यादौ रूपम्‌"-इति.। शखरमध्ये प्रचपच्ोया ऋचो धाय्याः। “अभ्निर्गेता*-इति (de. २०, ४. ) प्रवमा धाया, “at सोमः-द्ति ( स०.१.९ १.२ ) दितीया, “"पिन्बन्वपः ' -इति (a १,६४.९. ) कतौया । एतासां fager मुचां Waray wey अनिसोममरुहेवता -निरिंश्चन्ते ; “पिन्न्त्यपो wee: सुदानवः” इति यवशात्‌ # । सोऽयं रेक्तानिर्देगो awe a मन्वन्तरे ‘wWreed wad ठदगंयति-- “प्र वं we * परथमहितीययोस्तु wet: मूलै प्रतीकग्रडशमोचत एव दैवताश्रवसं Be ; ठतौवखा श्रपि प्रथमे एव पार देबताश्रतिरिति प्रकटयतु" दर्शयते frag इत्यादि । ॥ चतुर्थपञ्िक्षा।५।१॥ GoW हहत इति ( सं" ८.८९.२,४.) wemata: प्रगाधः ; प्रेति प्रथमे- ऽष नि प्रथमस्याडो ख्पम?-इति a मन्तान्तरे UATE aay दश यति- “श्रा यालििन्द्रो वस उपनदष्ति (do ४.२१. ) aw मेति प्रथमेऽङनि प्रथमख्ाहौ ङूपम'-इति ॥ अथ निष्के वश्य गस््रग तस्य मनस्य रथन्तरसम्बन्धरूपं werd ziafa— “afr at ax नोनुमो, ऽभि at gadtaa इति waa ws भवति ; camisetas प्रथमेऽहनि प्रथमस्यादी रूपम्‌ ?-इति । “af at शुर-द्ति ( do ७,३२.२२,२३.) रथ न्तरसाशो योनिभूतः ; “aft at पूर्वपौतये"-दति ( do ८. २.,८. ) तस्यानुचरः | भतः भरमि ला Play रधन्तरसामसाध्यं पं भवति । इदं प्रगायदयं रथन्तदरसामसम्बन्धिन्धषनि योग्यम्‌ | अतो रथन्सरसम्बन्धस्य SUM लश णस्य सद्भावात्‌ प्रथमेऽहनि प्रयुज्यते ॥ मन्ाम्तरे लाकाररूपं eee enafa— “aera पुरुतमं पुराषाङ्छिति धाथ्या ; ss aweeat नामान्धप्रा saifa प्रथमेऽहनि प्रथमस्यादहो रूपम्‌"? -इति । यहावान""-इति (do १०.७४. ६. ) शसन मध्ये प्रेपशोया ; तस्या दितौयपादादौ भा ठबदेत्या- कारः खतः ॥ मन्व्ान्तरे पिबतिधातुरूपं aad दश यति--“पिवा सतस्य रसिन इति सामप्रगाथः ; पिववान्‌ प्रथमेऽहनि प्रथमस्याद्ी ख्यम्‌" इति | “frat सुतस्य” इत्ययं कस्यवित्तामविशेषस्य आधारभूतः WATS: ( Fo ८.३.१,२. # ) ॥ | @ Ho Wo ३,९.५.७ whe Fo ate ६.२, १९. एष्ट ( यीनिसाम )"; Bez ॥ पेतरेयव्राह्यखम्‌ ॥ wa निविद्ठानोयस्य ameter fafecqarat विधत्ते- “a gy वाजिनं देवज्‌त fafa ( do १०.१८८. ) are ge wana शंसति ; werd ते ave: खस्तितायैः-इति। तारो देवता भस्य ‘are, ‘aera सेमप्रामिरूपम्‌ ; भतो निविद्ानोयसक्षस्य पुरस्तात्‌ तार््खसूल्शं सनं ‘afer’ यज मानस्य Vay भवति ॥ वेदनं प्रशंसति- “खस्बयन मेव तत्‌ कुदे whe संवत्सरस्य पार aga य एवं वेद'-इति | वेदिता तेन वेदनेन ‘aqua aa wanifa मेव सम्पादयति । तथा इादथाशदारा Traces पार arya’ समासि प्राप्रोति tes efa शौमत्लायशाचायेविरचिते माधवोये बेदाधेप्रकाशे रेतरेयब्राह्मणस्य चतुर्थं पञ्चिकायां wean ( विंशाध्याये ) प्रथमः खण्डः pe (Re) ॥ nwa ददितौीयः खण्डः | STA TR दूरादा न भासादिति am afa प्रथमेऽहनि NTAVTIS SI सम्पात भवतो निष्को- बल्धयम रत्व तीययोनि विदाने वामदेवो वा TATA कानपश्च्ान्न्छस्पातेः CIE FAT: समः उ० आआ० ६. २.५.१,२ WI TTT He गा० १९.५.१६. ws (GIy) भभ- -ज्धान्धपि साभानि wie, ततश 'कषाशजित्साभ्रा माधारमूतः Aare, Kh दक्तम्य' खात्‌ | ॥ चतुचेपञ्िक्षा। ५।२॥ ४०ॐ VARGA सम्पातत्वं तद्यल्सम्पातौ प्रथमे- svfa शंसति खगस्य लोकस्य समधा TTS सङ्कल्य तत्छवितुक॑शीमहे' sat नो देव सवितरिति बेभ्व- देवस्य प्रतिपदनुखरौ राथन्तरेऽहनि प्रथमेऽ नि WAAR रपं ' युघ्नते मन उत युवते धिय इति साधिं युक्तवस्मथमेऽहनि परथमस्याह्नो पं प्र द्यावा यकैः पुथिवी ematfa द्यावापृयिवीयं मेति प्रथमेऽहनि परथमस्याष्नो ea मिरष वो मनसा बन्धुता नर दृल्यार्भवं ' दा एति च मेति च aa- ware ei agenfa स्वं मभविष्यत्‌ Her त्रेवाश्माल्लोकाद्यलमाना sia ages वो मनसा बन्धुता नर इल्याभंषं परथमेऽडनि शंसल्ययं वै लोक दहेषाद्मिन्नेवैनां सल्ञोके रमयति देवान्‌ हे वृह- waa: aaa दति वैश्वदेवं waa पदे देवता निरुच्यन्तं प्रथमेऽहनि came पं ' महान्त" बा एतेऽध्वान मेष्यन्तो भवन्ति 2 संवत्सरं वा इाद शाश वासते तद्य देवान्‌ इषे बृषच्छवसः स्वस्तय इति वैश्वदेवं प्रथमे ऽहनि शंसति afaaa खस्ल्य यन मेव तत्कुङते स्ति संवत्सरस्य पार aga य एवं वेद येषां चेवं विद्ानेतसोता देवान्‌ षै ख च - Bot ॥ Qataarerey ॥ वसः स्वस्तय इति asaed ‘naa sofa शंसति वैश्वानराय पृथु पाजके विप इलाभ्निमारुतस्य प्रति- पत्थे पदे रेवता निरुच्यते Naa sel WAAR ei प्र तवच्सः प्र तवसो विरप्‌शिन इति मारतं प्रेति प्रथमे sefa प्रथमस्याहो ed जातवेदसे सुनवाम सोम fafa जाततेदस्यां grange शंसति स्वस्य यनं वे जातवेदष्याः खस्तितायै ख स्य यन मेव तत्‌ कुरुते ' खस्ति संवत्सरस्य पार मश्चते य एवं ae प्र तव्यसौं नव्यसौं धोति aaa इति जातवैदस्यं मेति प्रथमे ऽहनि पृथमस्याष्ो qa समान माग्निमारतं भवति 'यचागिनिष्टोमे यदे यन्त समानं क्रियते aaa अनु समनन्ति canara मागिमारतं भवति'॥ २ (१०) ॥ यख सूकषस्य grandad विदितम्‌, तसिजिविदहान- am अक्राररूपं wad दभयति-- श्रा न sal दूरादान सादिति (सं ४.२०.) aa मेति प्रथमेऽहनि प्रथमसख्यादो खूपम्‌”-इति ॥ ser निव्केवस्यमरुत्वतौययोः शस्रयोनिविद्ाने सक्ते स्तोतु माइ-- ““खम्पाती भवतो निष्केवस्यमरत्वतोययोनि विदाने ; वाम- देवो वा इमांज्ञोकानपश्यत्‌, ताग्बम्प तेः समपतद्‌ ; TAA: समपतन्षस्तम्पातानां TAS ; AINA Wawel शंसति, ॥ चतु्थपशिका । ५।२॥ Bow wie tae caer caw ara’ af । सम्प्रति प्राष्वन्ति आभ्यां यजमानाः सर्वान्‌ लोकानिति ‘aera’ | निष्कैवस्यमस- लतौयनिविद्ानयोः सृक्षयोवछतयोः सम्भात इति शब्क्ञा । “भा atferat वसः" दति (do ४, २१. ) wWaaatawera निचि wrt aay; “a a इन्द्रः? -इति (सं ४.२०.) frwawe fafaurt यक्षम्‌; एतयोः सम्पात इति asa प्रतिपाष्यते** । पुरा कदाचित्‌ वामदेवः ‘sary भूरादोन्‌ लोकाम्‌ eet, amar fen’, सन्प्रातसूैस्ताम्‌ प्रातवान्‌ । अतः सम्प्रतति' सम्बक्‌ बराप्रोति लोक्ानेतैरिति सम्पातलं' गाम सम्पन्नम्‌ । तथा सत्य प्रथमेऽङमि निष्केवख्षमङ्त्वतोययोः सम्पातनामक्षे सकि यदि way, तदानीं तच्छं खनं सर्गलोकप्रामि-मोग्यवस्तसम्मत्ति-तङोय- CMU BATT | = aa WE दयोस्तु चयो रथन्तरदखम्बन्धकूपं eee euaiy—“‘aa- वितुरवखो महे, sat al 2a सवितरिति वैष्बदेवस्य प्रतिपदगु्रीौ > राधन्तरेऽनि प्रथमेऽहनि प्रथमस्याडो Say इति । “तत्सवितुः” षति ( सं०५. ८२. १-३.) ठो रथन्वरसाब्ा सह प्रयुश्यमानो -बेष्वरेवशसख्रस्व प्रतियत्‌ ; “wat मः" इति (do ५.८२.४-६.) STATI ; अत उमयोर्पि रघन्तरषम्बन्धोऽस्ति; - र्थः .न्तरसम्बडेऽहनि योम्यतास्ति॥ Sarat बुजिधातुरूपं aay देशेयति-- शुक्ते. मन खतं ‘wwe धिय इति पावितं; qranuaveta प्रथमस्याज्रो रूपम्‌” -दइति । प्रथमाया ऋ्टचोऽवसाने “देवस्य सवितुः परिटुतिः"-द्ति ea a eat दूरादा न आसादिति.सन्पालः'"-इसि Oo भार०५,९.३.३. 1. ४२ ४११ ॥ ेतरेयवब्राह्मणम्‌ | maaifed ( सं° ५.८१. ) सविषटदेवताकम्‌। द युजिधातुसत fame: सक्रान्तरे aed aay दगयति-- प्र द्यावा ag: एथिवी szataata ( सं° १. १५९. ) दयावराएथिवोयं ; प्रेति प्रथमेऽहनि भथमस्छाहो रूपम्‌" -इति | । अस्मिन्बेखटेवशस्त्रे ant विधन्ने-- “cee वो मनसा बन्धुता मर Sana, यददारए्ति च प्रति च तग्रधथमस्याहो रूपं --तद्यप्रेति स्वं मभविष्यत्पष्यवेवास्माज्ञोकाद्यजमाना दति; तद्यदि वो मनसा बन्धुता नर इत्याभवं प्रथमेऽहनि caw वै लोक इषेहास्ित्रेवेनास्तन्नोक्े रमयति'"-षति | “owe वः" xa ( सं° २.६०. ) ऋसुदेवताकम्‌ ; दितौयाया ऋचोऽन्त “aa टेवत्व भवः समानथः`-इतिखवणात्‌ | भाकार-प्र--शब्दा- fea लक्षणं मन्ते alae व्यद्दे-इत्यादिना aaa वाध उपन्यस्यते । aeaefa च प्रेति चेति, तदेतत्प्रथमस्वाङो “रूपं' aaa मिति पूर्वं मुक्षम्‌ (४०२ ge); ‘aq’ तथा सति यदि ्रे्यनेन लक्षणेन युक्त “सवं सृक्ञजातम्‌ भभ विष्यत्‌, तदानौँ यज- मान। भष्माक्लोकात्‌ Hey’ प्रेषयन्ति मरिष्यन्ति वेति वाधोप- न्धासः । 'तद्यदि'-दइ्व्यादिना समाधान सुपन्धस्यते। यस्मात्‌ प्रशब्द योगे बाधोऽस्ति, तस्मात्कारण्ादिषेहेति am यदि प्रथमःइनि wae, तदानो भिहेहशब्दनास्य भूलोकस्य faafaaate अस्मिन्नेव भूलोके एव ॒त्सक्घपष्ठेन "एनान्‌ यजमानान्‌ “रमयति' चिरं क्रोडथय ति ; ततः avenge मरणशवबाधोऽपि परितो भवति ॥ सृक्षान्तरस्य प्रथमपादे देवताभिधानं लक्षणं दशयति —“Sary इवे seas: aaa इति वैश्वदेवं प्रथमे qe देवता निरु्यन्ते ; ॥ चतुर्थपञ्धिका | ५।२॥ Bet प्रथमेऽहनि प्रथमस्याङ्को रूपम्‌” इति । देवाम्‌"-त्थादिके Ee ALITA A VITA खवणाहेवतावाहइस्येनेदं TM ( सं fo, ६९. ) वश्वदेवम्‌ | प्रथमपादे Garey विस्पष्टः ॥ aa खस्तिश्ष्टस्य तात्पव्यं द्यति - “महान्तं वा एतैऽ्वान्‌ deat भवन्ति, ये संवश्छरं वा ene वासते ; तद्यहेवाण््वे ewe. aaa इति वैष्वदेवं प्रथमेऽहनि dafa, afe- aa’’—efa 1 चेः यजमानाः संवत्षरसत्॑वा हदादणाषं वा We: तिष्ठन्ति, एते cla wari गन्तु quant भवन्ति ; प्रयोगवादख्ये- ane Vea waaay! . भतो देवाजित्यादिसूङञ “खस्तये” - इत्येतस्य पदस्य श खनं ‘afer’ sara भवति ॥ वेदनं प्रयंसति--“खस्तययम मेव तत्‌ कुरुते Ufa संवत्सरस्य पार aga य एवं वेद, येषां चेवं विहानेतहोता देवान्हुवे दद्च्छ्र- वसः aaa इति वैश्वदेवं प्रथमेऽहनि शंसति ति । carte afer तेन “ख प्यन aa’ दादशाइस्य चेमप्रासि भेव Fea, — तेमेष्वेव संवव्सरसत्रस्य aarti प्राप्रोति | fare “येरषां' यजमानाना सुक्गाथवेदौ होता wafa, केऽपि यजमाना हादशां sae ary वन्ति, खं वत्सरसतं च समापयज्ति | ॥ 9 `. सक्षान्तरस्य प्रथमे ae देवताभिधानं लख. द्यति “केष्ठानराय ` एयुपाजसे. विप इत्याभिमाङ्तस्य. प्रतिपत्‌ ; - प्रभे ue. देवता - निरुच्यते, प्रथमेऽहनि प्रवमख्ादो . कयम्‌"-द्तिः। भाग्निमारुतशसत्रस्य "वेष्वानराय'- दति (सं १.३.) - खक प्रतिपत्‌ कर्तव्यम्‌ । ख एव wey fas देवता मभिधत्ते ॥ gaat weed fax edafa— “cere: प्रतवसो विरप्शिन इति मारतं ; प्रेति प्रभमेःइति प्रध्रमस्याद्ो SUR” 8१२ , , रेतरयत्राह्मयणम्‌ त fa; “werwa:--xfa (te १.८७. ) युक्ते दितोयस्वा ऋचा दित्रौयपाष “वयं xa मङ्तः'- इतिवत्‌ इदं सं मदहेवताकं पंसेत्‌ । wa प्रशब्दो free: 1 +. SWAT जातवे दश्यसक्तस्व पुरस्तादेता चं विधत — “जातवेदसे सुनवाम सोम मिति जातवेदस्य पुरस्त TH शं सति ; Seat वै जात्रवेदस्याः ¢ ufearm’—cfay जात- वेदा देवता यस्वा ae: चेयं “जातवेदसा ( Ho १,९८.१. ) ; तरहेवताकत्वं प्रथमपादे देवताभिष्ानं fas च frereq । wer खचि ('अशातोयतो नि दहातिः-इति शत्ुदाहखवखात्‌, “नावेव सिन्खुम्‌"--इति Teen दुरितात्ययखवण्ात्‌ च ‘aera शमगमन ay frat. तस्मादियं सेम प्राप्तये भवति ॥ वेदनं प्रधं- ufa— “away मेव aq कुरुते, खस्ति dace पार aga य एवं ae”--afa tt सृक्षान्तरे प्रशब्दशिङ्ग' दथंयति-- “a तव्यसो नव्यसो धोति समय इति जातवेदस्वं ; प्रेति प्रथमेऽहनि ceed) रूपम्‌"- इति | यद्यप्यस्िन्‌ am जातवेदःशब्टो न जूतः, तथापि तद्व वाचौ शब्दः श्रुयते ; जात ger विश्वं तदेत्तोति जातवेदाः”, तत्प्यायो विष्छवेदः शब्दः । ख च “य मेरिरे भृगवो विश्ववेदसम्‌” -ष्ति wget खचि श्रुयते । तस्मादिदं सृकं ( सं° १. १४२१.) ‘ates निविद्ानोयं शंसत्‌ । भत “a तब्यसीम्‌'`--इति प्रश््टो frere: ॥ * ^'जातबैदस्वा"-डइति निर्िसर्गपाठी at भाग्यपुशक्षेषु, भं तञ गम्बते तथेव ; परः ब्रखपुखस कविड्द एव सः । “mates सुनबाम सीम भित्याप्रिमाङडते जातवैदस्ानाम्‌- १ति अचण श्री ७,१.१४ । 'जातवेदख्यनिवित्‌ सम्बज्धिसक्षसश्भवात्‌ जातवेदख्ाना भिति जड़ वचनं जाव्यमिपावम्‌'-इति च तच इत्तिर्नाराव tat) a चतुर्बपञ्विक्षा।५।९१॥ ४११ देष्यानरायेत्यादिकं यदाग्निमाङतं शख सुक्तम्‌, तदेतत्‌ प्रं सति- “समान atfaared भवति, यच्ाजििषटोमे, यहं यन्न, समानं क्रियते ; तत्‌ प्रजा अनु aaa ; cara मामि मारतं भवति -इति। अस्मिन्‌ प्रघमेऽहनि यदानि मारतं स्त्र aay, यश्चाम्निष्टोमे पूवं निरूपित मानिम।रुतं चम्‌, तदुभयं wary एका विधम्‌ ; ग्धुगाधिकमन््ाा मभावात्‌ । यन्न यदेवाङ्ग समानं क्रियते, "तत्‌ सङ्गम्‌ “अगुः wera प्रजाः" wana: gafeeury समनन्तिः सम्यक्‌ चेष्टन्ते, yea जोवन्तोत्र्थः। तस्मात्‌ “समानं ge amare we WUT ॥ भवर प्रथमस्य fare “माषमद्‌, "गायत्रं, "करिष्यत्‌, अयं लोकोऽभ्युदितः इति faraqea मच नोदाद्कतम्‌, तच्षा- TMI ANCA | २॥ इति यौमस्रायणाचायं विरचिते areata बेदार्थप्रकाये रेवरेयब्राद्मशस्व चतु्थपञ्चिकाय पञ्चमाध्याये ( faxreata ) दितौयः खण्डः ॥९( Re) ॥ अथ wala: Sw ॥ ` wR वै देवता दितीय मडवंइति पञ्चदश सोमो ‘gwara विष्टम्‌ न्दो ' यथादेवत मेनेन यथास्तोमं ४१४ ॥ रेतरेयब्राद्मणम्‌ ॥ ` यथासामं यथा च्छन्दसं राप्नोति य एवं वेद ae नैति न प्रेतिं afead तद्‌ दितौयस्याह्को ed’ azdaa- त्मतिवद्यदन्तर्व यद षण्वद्यदुधन्वदान्ब््यमे पदे Saat निरुच्यते ' यदन्तरिच मभ्युदितं यदाहं यत्‌ जेष्म, यत्कुवदेतानि वै fedtrerst कूपाण्यनिनं दूतं ठशोमह sf fedtaare wii भवति कुर्वद्‌ दितोये ऽहनि हितोयसखयाहो रूपं वायो ये ते सह- faz इति ust स्रुतः सोम waraafa हधन्वद्‌ दितीयेऽषशनि हि तीयस्याष्टो रपं विश्वानरस्य वस्पति मिन्द्र इत्सोमपा एक इति मस्त्वतोयसखय भरतिपद- नुचरो वधन्वचाग्ततवंच्च fediasefa हितौयस्याषो eu fax नेटोय एदिहौवयच्युतः प्रगाथ उत्तिष्ठ ब्रह्म- waa इति ब्राह्मणस्य ल अङ वान्‌ हितौयेऽहनि हितोयस्याहो रूप afi तवं सोम क्रतुभि पिन्वन्लयप इति धाय्या भच्य॒ता बृहदिन्द्राय गायतेति मसत्वतौयः प्रगाथो येन ज्योतिरजनयग्तावृध इति वधन्वान्‌ हितौयेऽइनि fadtaerst प मिन्द्र सोमं सोमपते पिकेम fafa सक्तं सजोषा सुद्रेरुढपदा वषख्ेति हषरवद्‌ दितीयेऽहनि दि तीय- स्यादा रूपं त्वां मिदि वामर रवं शयोडि Aca इतिं ए चतुधेपञ्चिका | ५।२॥ ४१५. aves भवति areasefa हितौयेऽहनि दितोय- स्याहो रूपं यद्वावानेति धाव्य ब्धुतोभयं शुणवच्च न इति सामप्रगाथो ade Aa at FT | Wat दिति aveasefa हि तीयेऽशनि हदितीयस्याहो ei aay वाजिनं gana भिति तर्यो sya: ३(३१)॥ हादश्ाहगतनवरात्रे प्रथम मडर्निरूप्य दितीय महनिरप- यति--“नद्रो वै देवता feta मश्वंहति, पञ्चदश्र स्तोमो ay- mia fazq छन्दः" -दति। देवतानां मध्ये इन्द्रो देवता, स्तोमानां मध्ये TANT: स्तोमः, साजां मध्ये हहत्ताम, छन्दसां मध्ये freq छन्दः ; शतेतच्चतुटयं दितौयस्माङ्को निर्वाहकम्‌ ॥ वेदनं प्रशंसति-- “quia मेनेन यथास्तोमं यासाम Aare tifa a एवं ae”--afa | afeat खकौयवेद- मेन यथोक्तदेवतास्तोमसरामच्छन्दां खनतिक्रम्य तपसादेन TET भवति ॥ | अथ दितीयस्वाहो गमकानि मन्वलिङ्गानि fafeufa-— “ag नेति न प्रेति, यत्‌ खितं, तद्‌ हितौयस्याङ्नो si; यदहं वद्यतप्रतिवद्यदन्तवंद्यदुषरख य दुधन्बद्‌, waa पदे रेवता निद- च्यते, यदन्तरि्च मभ्युदितं, aered, यत्‌ avd, यत्‌ ङुवंरेतानि वे दितीयस्याहो safe’-sfai प्रथमस्याहक एति प्रेति लिङ्गहयं ‘at’ यदेवोक्षम्‌, aca fertoarst far न भव- तोति नकारहयेनोभयं निषिष्यते। ‘aq खितं तिष्ठनिधातु- Ste wh Raa । SUE Ay खानेष्वप्रय॒तत्वेनावख्ितं च aq cat, तद्‌ हितोयस्म्ाहो "रूपं लिङ्गम्‌ । क्थेबोह्ब्दोपेतम्‌, प्रतिश्ष्ोपेतम्‌, WTA, ठषश्ब्दोपेतं, salad च यदाशातम्‌, तत्वं fedlaargt रूपम्‌ । यतर खाक्ाच्छन्दो न श्रुयते, तत्र तदर्थो Bea | मध्यमे पदे देवताभिधानम्‌, भन्तरिक्षलोकाभिघानेम्‌, छ सामसम्बयम्‌, निष्टपहन्दष्यम्बदम्‌, वर्तमानाथेप्रल्यययुक्ष- करोतिधातुरूप faanfa सर्वाखिं हितोयख्धाशनो. “ङूपार्शिः निकूपकाखि शिङ्गानि द्रष्टव्यानि ॥ अस्मिन्‌ दितौयेऽहन्धाग्धशस्त्रं विधत्ते —“afa दूतं ठो. ae uf (सं १. १२.) दितोयस्वाक wed भवति ; gg, दितौयेऽहनि दितौयस्याङ्ो -रूपम्‌?-इति। भ्र कुवैदिति शिङ्गोपन्धासः । यद्यप्यनिं ga मिष्वादौ साक्षात्‌ कुवष्डन्दो न yaa, तथापि atede सवंधातुगतसामान्धलवात्‌ बन्त- समानार्थवा चिप्रत्वयान्तं धातुभातं green विवस्ितम्‌। अवापि ‘ondttay’- ८.५२.५,६.) प्रथमेऽशन्धपि ` विहितः, उन्तर- : जापि विघाश्चतै ; तस्माद्र. विधोवभानोऽश्युलो मवति, weatt- wary. तदिद wead स्ितशब्टा्धत्वात्‌ fieaafera “efrg” sort प्रगाथः (do. १,४०.१, १ ) उ्ुलिङ्गवान्‌-; Wea har उ च्छब्दस्य खवणात्‌ | | um तिखषु wang saaa’ fay’ cuafa— “ufatar a सोम क्रतुभिः, foward इति wen भ्रद्युताः"-दइतिः। ' ““सभ्नरनेसाः-दति (Ho ३.२२, ४.) अधमा घाच्छ, “at सोम” षति (कं०.१,.९९. २. }) इहितौय, ` “पिन्वन््यधः' दृति - ( म्र १.६४.६.) ढतोया | प्रधमेऽडन्धपि एतासां विहि तत्रादश्युतलम्‌;॥ . प्रमाधान्वरे लिङ्क" द्रेयति -- “हदि द्धाय जातेति aqa- तीयः waren, येन च्योतिरजनयवुतावध इति cara, दितींये oft दितौयस्या हो. रूपम्‌? -इति । ` “ठषदि न्द्राय cart म- ५३ ४१८ . ॥ एेतरेयत्राह्मणम्‌ ॥ ‘gaan: (सं ८.८८.१,२.); “मरतो हच्रहन्मम्‌”-इ्ति दितीय ale खवशात्‌ | तस्व ध्येन च्योतिः'"- दति acta: पादः: aa “ऋता घः" -इतिच्रवखात्‌ अथं प्रगायो ठचिघातुरूपलिङ्कवान्‌ ॥ -लिङ्गद यनहारा qa विधत्त- “इन्द्र सोमं सोमपते पिवेम भिति aa; सजोषा ace हषसखेति हषगद्‌, हितौयेऽहनि दितोयख्यादो रूपम्‌" -द्ति । “इन्द्र सोमम्‌-दइत्यस्मिन्‌ सूक्त ( सं° ९, २२. ) “सजोषाः -त्यादिको दितोयस्या ऋचवञ्चतुधेः पादः; aa इषखेतिश्रवश्ात्‌ ठषखुल्िङ्ग afer i wa निष्को वस्व शस्वस्व स्तोतियानुङ्ूपयोः प्रगाथयोः ह. तामसम्बन्धङूपं fax दशयति --““त्वा fafe ware, त्वं द्ये चेरव इति हष्तष््ं भवति ; बाहतेऽहनि हितौयेऽहनि हितौ- यस्या रूपम्‌'`-इति । “ar मिहि-इ्ति ( de ६.४६.१,२. ) हद व्याक भाधारभूतः स्तोवियः प्रगाधः ; “लं न्नेहि"-दत्यनुचरः "प्रगाथः (Woo, ६१.७, ८. )। प्रथमे प्रगाये swage Waa भवति | भत्र प्रगाथहइयस्य हहत्सामसम्बन्धात्‌ "वातैः हतसामसम्बन्धिग्यषहनि तदुभयं योम्बम्‌ ; fedtre चाद ae- कामसम्बन्धिल्लात्‌ं तस्मिन्नि fafa) भयश्च हद्- कामसम्ब न्धो दितौयस्याह्ो लिङ्गम्‌ ॥ waa सृश्धश्यतत्व fay दश्यति-यद्दावानेति ( do १०.७४.९६. ) धाओ्याच्युता-इति । प्रथमेऽन्धप्यस्वा ऋचो विहि AMS GAA ॥ WE प्रगाधान्तरे बहस्तामसम्बन्धरूपं fay’ cuafa— “saad शुखवशच्च न इति सामप्रगाधो , ae aa ag aw भासोदिति aeiels दितोयेऽहनि इदितोयस्ाङो रूपम्‌"- ॥ चंतुर्धपर्चिका | ५।४॥ BYE ति । “उभयम -द्त्यादिको swaraaea gears: प्रमाथः (Hoc et. १, २. )। उभयशब्दस्य कोऽथः सोऽभिधोयते- ‘wa अस्मिन्‌ दिने ‘ay काय मासोत्‌, ‘sew’ का मेकम्‌ ; "यदु च' यदपि “श्नः yaa: काथ मासीत्‌, तदपीौत्मेवं काय- हयम्‌ । eae खत मासोत्‌ | इति मन््गतस्योभयं खूणव- दित्यस्वार्थः। वात इत्यादि qaay ॥ सृश्नान्तरे पू्ववदष्युतत्व' fay दशंयति- “त्यमू षु वाजिनं देवजूत भिति (do १०. १७८. ) तार्खोऽष्ुतः-दइति | arel- देवताकश्य सूक्षविेषस्व प्रथमेऽहनि विहितत्वादुं्षरोचरो- पयोखख लादच्युतत्वम्‌ ॥ २ । | | दति चोमल्लायखाचायेविरचिते माधवौ वेदायपरकाभे रेतरेयब्रा्मणस्य wafer पञ्चमाध्याये ` ( fame ) ठतीयः खडः ॥ २ ( ३१) । ` ee शि यि WUT चतुर्ष: SW: ॥ . यात अतिरवमा बा परमेति सृक्षं जहि हष्ण्यानि कशो पराच बति saws हि तीयेऽहनि face. ware रूपं विश्वो देवस नेतुस तत्घवितुर्वरेश्य ' ` मा विश्वदेवं सत्पति fafa’ बैष्वदेवख्छ प्रतिपद. लुचरौ वातेऽहनि दि तीयेऽहनि fedtrare ४२७ , :॥ फेतरेयब्राहमश्म्‌ ॥ ङ्प. सुदु ष्य देवः सविता हिरण्येति सावि मृदुं - वद्‌ हि तीयेऽ्टनि ` हितौयसखाहो qd ते हि दयावा पृथिवी विश्वशम्मुषेति' द्यावाप्थिवीयं' सुजन््मनो धिषणे अन्तरोयत इल्यन्तवद्‌' हि तीयेऽहनि हिती- यस्याष्ठो Gi तच्चनुथं सुवृतं विद्मनापस इल्या- aa! तचन्‌ इरौ इन्द्रवाहा qua इति' बृष- वद्‌ ` हितौयेऽइनि हदि तीयस्याहो रपं ane वो. रथ्यं. विश्पतिं - fam मितिं वैश्वदेवं वषा केतुयज्ञतो द्या मशायतेति वष्रद्‌ हि तोयेऽहनि दितीयस्याष्टो ed तद्‌ शार्यात मङ्किरसो वै स्वर्गाय waa स्र मास्त aww हितीयं दितोय मेवाषरागलय ayia तान्वा एतच्छार्यातो मानवो दिलौयेऽहनि am मशंसयत्‌ ततोवेतेमर TT मलानन्‌ प्र खगं लोकं तदय दे तल्धक्तं द्तौये- sefa शंसति cae Tae खगस्य लोकस्यानु- wre qq aa waned a ay दूत्यामिनि मारुतस्य प्रतिपद्‌ . वृषग्वद feetasefa दि्तोय- WATS! EI वृष्णो ywia सुमखाय ava इति मारुतं que दि्तीयेऽहनि fecttaearet रूपं जातषेदसे सुनवाम सोम fafa जातवैदखा- ॥ चतुर्पदिका। १५।४॥ ४२१ am ata वरत जातशदस मिति जातवेद्यं दघन्वद fealasefa. fedtacatet रूप - महो रूपम्‌ ॥ ४ ( २२) ॥ ॥ इत्ये तरेयन्रा ह्मे चतुर्थ॑पञ्चिकायां पञ्चमोध्यायः॥५॥ , सक्नान्तरे वषशब्दोपेतं far’ दशेयति-- “aa afaraar या प्रमेति. खङ्गं; : जहि हष्छर्गानिः कणो पराच इति ay. we, दितोयेऽङनि दितौयसखाङो रूपम्‌" -इति। “या त्र अतिः . #दत्रस्िन्‌ ae (dog २५. ) “अहि उष्छयानि"- दति ठतौ- च्छा WARY: पादः | तच say सिक्ग दश्यते ॥ ` भथ वैष्वदेवगस्रगतयोस्तृश्रयोबेहन्ामेसस्बन्धरूपं fay दर्शः यति-- “विश्वो देवस नेतुखश्छत्रितु वच्छ मा fasts . सत्ति fafa amtaa ufaceqaa ; बाष्तेऽ इनि हितौयेऽहनि fetiaaret रूपम्‌” - इतिः. “faut देव" -दतयेका ऋक्‌ (Hou yo १. ), “तव्सवितुः”--दइति हे went (do ३, ९२. १०५११.) ; सोऽय Hag बुहत्सामसम्बन्धभूतो वेशदेवशस्त्स्य प्रतिपडवति । “मा विश्वदेवम्‌?-इत्ेष aa: ( do ५.८२.७-८.) WAG: । अत उमयोबुह क्रामसम्बन्धः ॥ ae 3 Guret fx दययति--“खदु च्च दत्रः सविता feta येति. सात्रि् agax, -दितीे$इनि हितोयस््ाद्नो शूपम्‌' दरति. ofa aurea , सायिभस्े (do ६.०१.) खद - वाचिन sere वसात्‌ उदं वशषिङ्ग मस्ति ॥ | BRR ॥ एेतरेयत्राह्म शम्‌ । सूज्तान्तर fay दभंयति- “ते हि द्ावाषधिवी विश्चशम्ध वेति दावाषएटचिवौयं ; सजग्मनो frre भन्तरोयत इत्यन्तवंद्‌, हितोयेऽङनि दितोयस्वादहो ₹पम्‌'-दइति । अस्मिम्‌ orate. ala aa ( सं° १. १६९०. ) “सुजसनीः--इत्येषः प्रथमाया ऋच- WANA: पादः | तवान्तःपदस्व श्ूयमा कत्वात्‌ भन्तवेल्िङ्गम्‌ | सूज्ञान्सरे लिङ्ग दप्यति- “तश्चव्रथं yad विद्मनापस इत्याभवं ; त्त्‌ Wa wearer saws इति हषरद, हितोयै- sefa दितोयस्वादो रूपम्‌”-दइति । “तल्लव्रथम्‌”--इति am खभुदेवताकम्‌ (Hoe ११९१.) ; प्रथमाया ऋऋवष्छुतोयपादे ‘rag fart समवः”-इतिखवखात्‌। ata “तक्ष्हरी"-- श्यादिकस्तुतौयः पादः ; तसिन्बृषख्ठस्‌ ति aaataw हश्यते ॥ amet लिङ्क दं यति-- “awe वो रथ्यं विश्पतिं विभा fafa data ; हषा कैतुर्यजतो द्या मायेति sage, दितौये ‡इनि हितौयस्याहो रूपम्‌”-इति । “awe--cerfean ( do १०.९२. ) “इन्द्रो fam वर्णः इत्येवं बडुदेवतायखवखात्‌ इदं Satan) “aur केतुः" --दति एषः प्रथमायाचतुयः पादः | aa aaefag मस्ति ॥ azaq as प्रशंसति - “ag शार्यात affect वै खर्गाय लोकाय सश्र मासतः; tea fea fetta मेवाहइरागत्य gute; ताना waren मानवो हितोयेऽहइनि aw मंसयत्‌; ततो बै तै प्र यन्न मजानन्‌ प्र खगं शोकं; Te दितौयेऽहनि शंसति, awe wa, खर्गस्व लोकस्यागुख्यात्पे" sfx “awe वो रष्वम्‌'-इत्थादिकं सुक्कं ( सं° १०. ८२. ) ‘qaqa wats कस्यचिग्मरतं; सस्वन्धादित्यवमन्वव्यम्‌ | ॥ चतु्ैपञ्धिका । ५।४॥ ४२३ काथं सम्ब्म्‌ १ इति, तदु्ते- पुरा कदाचिदङकिरसो महषयः wate सतर AFCA सुद्यक्ञाः ; तदा ते Awan afaq यस्मि्‌ aw usraewe हितोय महरनुतिष्टन्ति, aa सवत्र हितीये featasefa शखवादुख्षात्‌ ga किं wei पठितव्य मिति wera qufe । तदानीं भार््ातनामकः afer: ऋलिग्भूला ‘ary भङ्किरिसो महर्षीन्‌ “awe वः” -दत्मादिकं सुक्ल हितीये- $इन्धधंसखयत्‌ | ‘any सू्प्रभावादेव ‘a महषेयो ‘aw प्रजा- मन्‌" ad wade waa: | aaa खगलोकं च प्रजा- मम्‌ । तस्माद्‌ दितोयेऽइन्धेतस्य qe शं सनेन aly मन्तरेख यजः Waa मवति, खगेखावगम्यते ॥ शसान्तरस्व प्रतिपदि fag’ दथंयति-“एखस्य zat अस्‌- षस्य नू सड इत्याम्निमाङतस् प्रतिपद्‌ ; area, दितोये,डनि feattraret ख्पम्‌""- इति । तश्र (सं०१.८.१-२.) “oa: —sfa- ` खव शाद्‌ STEHT I माङ्तसूले लिङ्ग दशं यति “ष्य aula सुमखाय वेधस शति मारुतं; हषणुद्‌, दितोयेऽहनि हितौयस्याहो रूपम्‌--इति । भव प्रथमाया ऋचो हितौयपादे “qa मरुङ्धयः”-दतिश्व- सादिदं am (do १, ९४. ) मारुतम्‌ । दषखजिङ्ग" wey ॥ जातवेदस्वाया wera’ लिङ्ग" दशं यति-- “जातवेदसे सुन- वाम सोम मिति (सं १.९८. १.) जातवेदख्याश्युता"-इति | प्रथमेऽङन्धस्या ऋचो विडहितलादच्युतत्वम्‌ ॥ सृक्ान्तरे लिङ्ग दभयति-- “aia वर्त जातवेदस मिति जातवेदस्यं ; area, हितोयेऽहनि दितोयस्वादो रूपम्‌”-इति। ` जातवेदादेवताकत्वं॑ठधन्व्ञिङ्क' ary (do ३, ३, ) freee । BRB a रितरेयब्राद्मखम्‌ + : अश्यासोऽष्वायपरिसमास्वयेः ॥ ४ ॥ | ` दति ्रीमसायलाचायं विरचिते माधवोये षेदार्थपरकाओे ` | रेतरेयब्रद्मशस्व चतु्धपञ्चिकायां aqua | (विंाध्याये ) चतुर्थः was (aR a ` वेदार्थस्य प्रकाशेन तमो. हाहे निवारयन्‌ ।. . ` पंमभैतुरो देयाद्‌.वि्यातौ्यमेश्बरः. 1 ~` दति खोमद्राज।चिराजपरनेष्वर बेदिकमागेप्रवक्षक- | 7 ANCA ATCA ETAT ~ भगवन्लायणशाचार्येख विरचिते arena बे दाप्रकाशनामभ्नाष्य पतीयब्राह्मणस्य चतुयेपञ्चिकायाः Teese: ५ , देवा वै षट्‌| प्रजापति सोमाय रान्न sete, ज्योति्गरायुर्टौ?। प्रजापतिः wa iat anf ॥.8५॥ SAT बे, ATH ACA, ऽय दरों दादश WB +N ॥ दूति ` चतथ पञ्बिका समाप्रा॥ MF Rey, ec, १२१, BAC, ४०० Yo ( ६-~८-८-€- B= ३२ शख ०) yee ` „ † ९४५, ९९९, २९ Te (Rompe —tRamaR Me) ¢ UWTe २३ ०.1 AERA!