BIBLI°THECA INDICA : A Collection Of Oriental Works PUBLISHED BY THE ASLATIC SOCIETY OF BENGAT.. Naw Series, Nos 1145, 1146 & 1147. THE AITAREYALOCHANUM. ¦. PREFACE OF THE AITAREYA BRAH MANA BY ACARYA SATYAVRATA SAMASRAMT, werate Member of the Asiatic Socrety of Bengal ; Editor Author , Commentator, Annotator, Compiler, Lranslator , & Publisher of different Vedic Works ८, &%. SECOND: EDITION [ Revisep & TENLARGED || CALCUTTA ह PRINTED By [व+ 416 CHATYOPADHYAYA . ५1 THE SATYA-PRuss , No, 27 , Ghose’s Lane . 1906. "} 6 we ; | { ons { ` { § 7 Oy y: fl See १. ~~ ‘ | „ 4 ८ 4, 3 4 ; ज Pia 4g र +e + ws ४ # s ॥ hy . = i . “ c - aes ॥ न + "५4 4 ee a Le Se i च 8 1 ष om ~ _ ne. ( x ( सरलः ) ® ॥ एतरयत्राद्यगस्योपोद्वातरूपम्‌ i -- ~ @ अकि“ ` वङ्कदट्‌गोयास्यायिलिकसमितंरनुमत्या aaa च, अचायश्ौसत्यव्रलशम्ड़ोसाम्िमियाा प्रणोनम्‌। ॥ दितेयसस्करगाम्‌ ॥ ( ofaafaa परिकवड्धितञ्च ) कऋलिकाता-सत्ययन्तं १८६२-सवत्समायां afeay ॥ | अधेतरेथालो चनविषयसचौ ॥ वियः ALN ay किभिदमतरेयन्नाम? त्राह्मग ग्रन्द निरतिः त्राहमण्रन्धानां वेदभाष्यचम्‌ ... टेवताविघधानरष्टान्तः मन्तविघ्नटष्टान्तः ब्राद्मणक्नत मन्तयास्यानम्‌ अओआख्यायिकातो taxa: सूक्तविधानट्ान्तः यथवाद्ठत्तान्तस्याकृतच्छम्‌ -- यअथ कोस्य VAT? . महिदामस्य दासौपुचलम्‌ १ असवग[विवाहद्यवस्था दासोपुत्रस्य मन्तदश चमपि आर्यानायपरिचवः जातिपरिवत्तनखोौकारः वेदाधिकारिनिरूपगम्‌ यूरीपौयानामार्यनायेलाभावः मनुस्याणमायःकालनिणेयः „^` रोतरयारगण्रकषिचारः प्रय RAM स. ? OLE aL ick OEE य {व € त | Balas irate ———D @ Glee cj st 2 +< Co A wg ww ye 9 wa © 2 > ow 2 => > > ~ = ~“ (> ¢ अ @ AH +~ © AK ~€ ~ २ ~€ AS AF = > © विषयः प्रधम आयांवासः fata आआ्यावासः aala अआ्यावास, प्राचोनार्यावत्त निरूपणम्‌ . तच प्रूवसप्रनदप्रटेषः -पथिमसप्ननदट्पदैशः + -<त्तरसप्रनटप्ररेएः ... हिन्दुस्तान णव्दाथेनिणयः परातच्चौनार्यावर्तीत्तरसीमा पराच्तौनार्यावत्तपश्िमसौमा यआर्यानयभूमिनिणेयः ... ३३ संहिताकालिकार्यावत्त ¦ यायेसान््ाज्यपरिचयः उत्तरमद्रोत्तरकुरुप्ररेप्राना मायेसन््राडमिचराज्यतम्‌ .. रेतरेयकालिकमध्यदे णर रेतरयकालिकार्य{वत्तः प्रतपथकालिकार्थावत्तः प्ाणिनिकालिकार्या वत्त ¦ धास्कालिकाय।पत्त ¦ पतञ्जलिकालिकार्यावत्त : मनु कालिकार्यावत्त: कलिङ्कराज्यस्य परिचयः, निन्दा, गोन्तेत्रमापिलश्र रण 3 २४ ९५ ९६ २७ शट २६ २० २९ २९ - २७ २.9 उट विषय. Yo अमरसिंहकालिकार्यावत्त : ... ४७ युरोपौयमतानुगतार्यावास- खोकार दोषच्तयाणामल्लेख; ... ४८ यूरोपौयतपोषकान्यप्रमा- णानि, तत॒खणनानि च ४६-५५ वालगङ्गाधरमतखणनम्‌ ५५--६£ arava tartan: sist ६६ रोतरोयवासस्थाननिरूपणम्‌ ».. ७१ HY कः; RATATAT १९ ` ७१ रे तरोयस्य प्राणिनिपूवेजलम्‌ ७२ आखलायनपूवजलम्‌ ७२ जनमेजयपूवेजत्म्‌ ७३ ------ प्राकलग्राखानां TAR: WATS पूवेजत्वम्‌ ७४ परट्‌महिताप्रवक्त' शाकल्यात्त. तस्येतरेयस्य परजल्म्‌ ७५ PIAL THU ARTA: ७६ जातिपरानिरूप्रणम्‌ ७६ ब्राह्म णादिसखभावाद्विणेनम्‌ द त्रादह्यणारोनां भच्छनिखय. -* ७६ त्राह्यणकत्तचिययोराथुधानि ७६. आर्यानाययोः साभ्यभाव, Zo वाग्पिघयकोपदेशाः aR विवादस्य कत्तयतोपरदेशः ... ८३ ततियाणामन्यजातिभावनिन्दा ८४ विधयः vat बह्विवाहे दोषाभावः स्टतपतिकाया एव पुनवि वाद दौषाभावस्‌ चनम्‌ qin मपि पाख्ित्यम्‌ RATA लज्नाश्नौलता पत्रोभनिन्योः पन्नाः प्राघान्यम्‌ अमिद्टोचस्यातिकत्त यता ... स्ातस्केव रेवकायेविधि, मुक्तस्यापि देवकाथविधि, पणप्ररौरदाद्ेविधानम्‌ देवपरटमनुष्यप्ूजाविधिः टे वनिसत्प्रणम्‌ पिटटनिरूपगम्‌ जवानां जन्मतरयवगानम्‌ मनुष्यनिरूपणम्‌ + अतिधिसत्कारं विशेषोपदेणः प्रगह्धिसा विहिता न वा, पिपासति पानौयदानादििधि, MARAT WTR अयाज्ययाजननिषैधः ALA BUACIAUAHDTSTAT, ... पुरो हितस्यावप्यकता टच्तिणदानस्यातिकत् यता ... वद्‌ान्यतायाः WHAT पर॑सोऽपि क्रयविक्रयातिसगाः पुतं पितुय चेच्छयवष्टार, | ग | विषयः ° पएतारं पिद्टदायभाकम्‌ ६.६ वाणिच्याद्यथससुद्रयाचा १०० वनदस्य॒नामप्यस्तिता १०० ग्रखिक्छेटकानासप्स्तिता १०० रस्यास्तिता तन्निन्दाच १०२ जरपचवदयवदह्ार: Yoo सावेभौमराजास्तिता १०० राजप्रियाये प्रजानामावैट्‌नम्‌ १०१ WAVES WT राजानुचरत्वम्‌ १०१ रोजधानौपरिरत्तणम्‌ १०१ रेकमव्याय गपरथवयवद्धारः - १०९१ युद्धाथेमवेतनिकानामपि प्रजानां सखतः vata: १०१ सामतोऽपि प्राच्तवश्रौकरणम्‌ १०१ सनानियीगप्रकारवणनम्‌ १०२ उपविमोकवयवद्धारः + Yor सगि क्यतेजनो वोवघदय वद्धार;, १०३ अनलसपरप्रसा , यअलसनिन्दा च १०२ कल्याटिचतुयुगलच्तणम्‌ १०४ aaa AAT AR: १०९ युगधम्मोाणां सर्वैधुगाश्चितत्वम्‌ १०६ यथेतरेयकालिकविन्ञानानि यया गतिद्ेतुः , द्यावा एधियो; aaa: , safe Pa: , STRAT मतिद्ासटद्वा- भावद्धेतुख्च Yee १५४५-१ ०७ विधयः waa रमणम्‌ , मूयस्य उट्यास्तमयाभावः, WEI रातरनिवत्तिहेतुख म्यविक्नानम्‌ चन्द्र विज्नानम्‌ वायुविज्ञानम्‌ अतिवि्ानम्‌ अव्‌विज्ञानम्‌ पाखाल्यानुकरगस्य कत्त यता पिष्णविज्ञानम्‌ गभ1{दिविज्ञानम्‌ पारो राटि विज्ञानम्‌ खार्या विज्ञानम्‌ मेषजविज्ञानम्‌ कालविन्नानम्‌ ... दिगविङ्ानम्‌ टे प्रपरछतिषिज्ञानम्‌ गरिल्यविज्ञानम्‌ gata विज्ञानम्‌ अथ कस्या, WAT za ? विष्णपुराणोयश्ाखाकथा भागवतोौयग्रखाकथा कूम्सपुराणौयश्खाकथा परौराणिकण्ाखामतखणडनम्‌ पराखापदाथ निरूपणम्‌ स्वासमिदयानन्दोयण्राखाकया 1 ^ १०७ १०६ विषयः प्र विषयः प्र प्रसरग्राखानामावगमः .. १२६ | असोमपदेवपरिचयः .. १५६ AUT दोक्तपसरग्राखा, ... १३० अमिनिष्प्रणम्‌ .. ... १६२ टेवीपुरागोयप्राखाचयम्‌ १३९ | इन्द्रनिस्प्रणम्‌ ... ... १६६ यअमिपुरागोक्घप्राखादयम्‌ ase | सूग्यनिद्पणम्‌ EE मदानााव स्यात शाङ्धायनी १३३ | देवतानां स्वद्पादि वने साद्ला-गशाङ्ञायन्यौ faust १३३ | पौराणिकमतनिरासः ... १७८ दृदरवतायागश्राकलोयत्रम्‌ १३४ | पौराणिककल्यनोद्‌ादरणम्‌ १७१ वाष्कलगराद्वायन्योमंटः ... १३५ | इन्दरग्रचीनिषख्परणम्‌ १७२ , १७४ यथ ग्रंशिरौयापरिचयः ... १३५ | यअसर्भिंद्स्य दोषौरादरगम्‌ १७५ वालखित्यसक्तानां परिचयः १३६ | आआस्याधिकानां गति; ~. १७८ अध वाष्कलापरिचयः ... १३७ | चत्वारो Sayan: ... १७६ सं ज्ञानमक्तीयच्च; पञ्चदश १३८ | अधियन्ञादियास्याच् विध्यम्‌ १८ साद्धाा (Heal) वास्या च १३९६ | सायण्यास्या भ्रमप्रदग्रनम्‌ १८६-१६७ अधाश्लायनीपरि चयः १४० | यज्ञानां परिचयः . ~ १०६ यखलान्या अश्तयोत्वम्‌ १४९ | अनिष्योमकारिकाः ... २०० प्राकलपरिच्छदसद्वादि .* १४२ WAM AYA - १४२ 7 ॥ nee +> ्रा्मणेषु मन्तविधानगली १४४ | AAAI Ree रेतरेयावलग्बितण्राखा .. १४५ खगलोकनिणयारम्भः .. २०५ पिटलोकादिनिरयः ... २०६ भूलोकस्य चिल way २१६ अथ कोऽस्य fae “* १४७ | सूखलोक रव मुख्य; खगे; २९२० परछृतिषिकछतियागनिगेवः ... १४८ | यमवमीनिर्सीवः ... RRR यागदेवतानिद्पणम्‌ - १४६ | नाकषनरकनिरुक्ति ... BRB सोमपदेवपरिचयः -- १५२ | चिषिध्रखगखीकारः “~ २१५ वसुरुद्रादिवप्रजापतिवषट्‌ कार खगस्य ट्रारोहन्म ... २२६ खरूपनिशधः igs १५३ -- १५६ IYAETT ae २२६ . ररर il AA | | रतम पालाचनम | गयेदहालोचवामः-- (१) fa fue ante नाम! कोस्य वक्ता, (२) WIA मः९,(४) केः कालो ऽस्य १, (५) कौरश्रान्याः सन्‌ तट्‌नीन्तनाचारदयवदह्ारविद्धायानि १,८६) दस्याः शाखाया दम्‌ ! ( ५, कोऽस्य विप्रय' ? , (द) किमु प्रयोजन मेलस्य ष्ट ॥ ( १) श्रय कि मिद wata नाम? व्राह्मण fafa qu: faq ब्रह्मण सिति। ware जमिनिः-- “दषे area,” -दूति (२. १. ३२. )। सन्वभागातिरिक्लो वेदभागो aaa fafa तदथः । यद्यपि विचारर्दं aad युक्ततम fafa ऋगभायभूसिकादा सावणारिभिरङ्ोक्तम्‌ , न तथाप्यथन्नानाय तादृश मिति मन्यामहे वयम्‌ ; एतन्नत्तणत एव तलमरूपा- प्रतोतेत्राद्मणग्रत्यानां «ae विप्रतिपत्तिद्प्नाच। waa ‘aude ब्राह्मणानि" -दइति ( २५ ae) आपस्तम्बलक्षण भेवेहासवामह। अस्ति च कमचोदनापरा मन्वा atta away सदोष मिति चेदत्र qa: — पदाथखरूपबोधानुपयुक्त- निदांषलक्तएतो at पदाधद्डरूपवोधायोपयुक्तं सदोषलक्षण मपोति। तत्ततो यथा aqazarat रजुम्सं हिताया यजुबेटलं २ एेतरेयानोचनम्‌ न दोषावष्म्‌ , तथैव कमचोदनावड्ले ca ततरेयादौ त्राह्मणएत मपौति। त्राह्मणगरन्यानां वेदत्वे विप्रतिपत्तयस्त सङ्घपतो निसक्ला- लौचने “को sat वेदः १५-इति प्रकारणे प्रकाशिता एव । ततो दयानन्दस्वामिना च ऋग्भाव्यभूमिकायां तदेव Me मेवावादि । aa fe वेदसजञ्ज्न्‌विचारोपसंदारे-- “agifa ब्राह्मणानां नामा- fei अत प्रमाणम्‌ । Ses ब्राह्मणः क्षतं राजन्यः ( We १३. १. ,'- इति , भसमाना्थावेलौ ब्रह्मन्‌-शब्टो ब्राह्मणशब्द्‌ घ'- दूति व्याकरणमहाभाघे (५.१. १. )। चतुवदविदिर््रह्मभि््राह्यरै- aefafa: प्रोक्तानि यानि वेदव्याख्यानानि तानि ब्रह्मणानि" रति। दतः पूरे मूलमातस्यास्येतरेवस्य सम्पादनभूमिकायां डा०-हग्‌- महोदयेनापि ब्राह्म णशब्द्निर्वचन मेव मेव सूचितम्‌। war. प्यस्ति किचिद्‌ वक्तव्यम्‌ । तव्यथा-- न fe 'ब्राद्मोऽजातौ'?- दनि (We ६.४. १७१. ) aa जाग्रति ब्रह्मन्‌-शब्दाद्‌ ग्रःयपरो न्राद्मणगब्द्ः सम्माव्यतं , अरतौ ब्राह्मणवाचित्रह्मन्‌-णब्दाम्नेदं निष्पन्नं wager, sty awed ब्राद्मणशनब्दाटेव marae स्यात्रिष्यन्न ब्राह्मण fafa , तदेवे ब्राह्मणेन प्रोक्त यागविध्यादिषोधकं वचनं ब्राह्मणम्‌ , ताह शएवचनानां समूहो ग्रन्योऽपि ara Fai वचनपरता- देवास्य ब्राह्मणशब्दस्य HA! saat श्रस््ेतद्‌ ब्राह्मण. पदं भाषयपरम्‌। वेदायवित्तमेन ब्राह्मणिन प्रोक्त यागविध्यनुस्य॒तं wea मेव ब्राह्मण मिति। ब्राह्मणस्य वेदत्व मुररीकुव- तापि सायणाचयण खकरठरवेरौवास्य मन्तव्याख्यानरूपत्व माभाषि। तथाहि तैस्तिरीयसंहिताभाषभूमिकायाम्‌-- “ar- WIA मन्तव्याष्यानरूपलात्‌ मन्वा एवादौ समामाताः”- इति | किमिदर्मतरेयत्राम ? र 'वसुतसत aa fe ब्राह्मणकालतोऽपि बष्टुपूव कालजत्वात्‌ं TMU तदथ प्रत्ययसं श्यः सम्भाव्य एवेति त्राह्मणकाराणां ब्राह्मणानां तदथंकाशनाय तत्तात्पयाद्याख्यानाय च uate: समुत्पन्ना , तत एषेमानि पेद्गयकोपौतकौतरेयादौनि arfeae- भाष्याणि सम्पत्रानीति वक्त युज्यत एव । तदिद मस्माभि्नि- सक्तालोचने ( उ-- डो ) “aga:’-senfear “वेदभाष्वरूपाणि व्रह्मणानौति'- इत्यन्तेन च ब्राद्मणग्रन्याना मादिवैदभाष्यरूपत्न मेव सिडान्तितम्‌ । यद्यप्येवं तथापि ब्राह्मणग्रन्येषु सवत्रैव प्रधानतां यागविधय एवोपलभ्यन्ते | तत्र यागेषु यागाङ्गद्रव्यदटेवतामन्तादिषु प्रहद्या- qaqa: gates: सल्यादिपरा भ्राख्याविकाश्च बह्मा ्राख्याताः शयन्ते । ता एव श्रथवादा AMA | ATTA मापस्तम्बेन-- ्व्राह्मणगेषोऽथवादः , निन्दा usar परक्ततिः पुराकल्पश्च'"-इति ( ३६, २७ स्‌ू० ) । तत्प्रसङ्गतो बहनां मन्ाणां aaimat वा प्रायोऽधियन्नपरव्याख्यानानि, कचिदन्धान्य- विधान्यपि समास्नातानीति सर्वेषा भेव साथवादत्रास्णग्रन्थानां यागविधानाथतेव पंफुल्यत इति “कम्मचोदना ब्राह्मणानिः?- बुत्या पस्तम्बक्षतं ब्रा षणलक्षणं सद्रच्छत एव सवतरेति निरवद्यम्‌ ॥ अधोक्त aaa मिहोदादरणैः किचिद्‌ वोधयित्‌' यतामहे | प्रथमं तावदत्र दौक्षणौयेष्टिविदहिता। सा शखल्वम्निष्टोमादि- mae टौक्षणाथां भवति । यागस्विविधः; दषटि-होत-सन्र- मदात्‌ । ada fafe: प्रथमविधो यागः । we टेवताविधानन्ेव araraq— “afar देवाना मवमो विष्णुः परमस्तदन्तरेण सवां अन्धा देवताः -ष्ूत्यादि (एण aro १,१. 2) । एतेनाख (1 ` ४ एतरैयालोचनम्‌ | यागस्य श्रग्निविष्णुश्च दे देवते ऽवगम्येते। ततो cafes a. मास्रातम्‌-- श्राग्नावेष्णवं gist निवपति दौत्षणीय मेकादटश्कपालम्‌'-दइत्यादि। इत sat मेतदोयावान्तरबहु विघविधानायनन्तरं मन्वदयं॑विहितम्‌-- “afad प्रथमो cada मग्न विष्णो तप उत्तमं मह इत्याग्नावैषशवस्य हविषी याज्यानुवाक्ये भवतः" - इत्यादि । अनयोमन्योः gat दीक्ता यागप्रघानद्रविषः पूरवोक्ञस्य तस्य पुरोऽनुवाक्या भवति, उत्तरो याज्येति विवेकः। तदरेनयोः स्पर्टाधतया , अविवलतितविशेष- तात्पयंतया वा विशेषतो व्दाख्यानतात्पयं ata ऽतैतरेयक्रे ; अपि यदेतदुपक्रमे “त्रन्निवे देवाना मवमो विष्णुः परमस्तदन्तरेण सवा अरन्या टेवताः इति देवडयस्ततिरास्नाता , तदग तन्मन्दयस्य सामान्यतस्तात्पर्यान्ताख्यानं सम्पत्तम्‌ । रमेः पाथिवस्थास्याव- wan, परथिवोखत्वात्‌ ; एषं ‘faut’ श्रादिव्यस्योत्तमलम्‌ , दस्यतात्‌ ; अन्यासां वायुादौनां सवासा Ha टेवताना Aaat- दावाण्रयिव्योरेव अरन्तःखलात्‌ णनयोग्रहशैमव ग्रहण aute मिव्याशयः । मन्वावेतौ छग्यलुसामायवश्ाखीयसंहिताखिदानौ- म्रचलितासु न दृश्येते ; क्ष्णवजुस्तशिरोयत्रादणे तु AAT (२. ४.२. २, ४.) , परं तद्वापि सन्ति पाठभेदाः। ब्राखलायन- गौ तसूतरेऽपि fe nue fafeartarfafa न लाखलायनशाखषीया- वप्यभिगरयेते ; अत Tat ततो(प्यन्यश्राखौयाविति ध्रवम्‌ a सोमप्रदहणौना aang विधान मनु व्याख्यानानि चाम्ना तानि। तद्यथा-- “uarefa aq: प्रेहोवयन्वाद, अय" वाव लोको भदररठसख्ादसावेव लोकः येयान्‌ , स्वगं Raa लोकं गमयति. हृष्श्यतिः पुर एता ते अस्विति , ava avafa किमिदमतरयन्राम ? ५ बरवाश्ा एतत्‌ पुरोगव मकर णव व्रहग्वह््यति। श्रथैमवस्य वर or प्रथिव्या इति , टैवयजनं ठ वरं एथिव्य , टेवयजन एवेनं तदवसाययति । आरे waa कुणुद्भि सवदीर इति , हिषन्त Ha तत्‌ पाप्मानं Waa मपवाघतेऽधरं पाटयति'-द्ति प्रथमर्चो विधिव्याख्यानै (To ato १.३.२.)। एषापि प्रच लिताया सक्शाखायां नासरातेव्यन्यश्राखोवैव ; तैत्तिरोयसंहिता- यान्तु Wat १,२.२. १८ ॥ व्राद्मणविषयाणां विद्रेषतोऽथ प्रतिपक्षे अन्यत्रान्यधा चोदाद wat wad हि CRiq@ee मध्यन्दिन्याः णएखाया प्रादिमेषा afwar— “प्र त्ोजं al वायव w eat वः सविता प्रापयतु श्रेष्ठतमाय कर्मणे'?-इति। शतपत्र ्चशेऽस्या मन्तचयालत्मिकात्वं aT, प्रथममन्वस्य पणशाखाच्छटने, दितीयस्य तयेव शाखया asia गवां वत्सानाञ्चेकत्ोकरणे, अन्तिमस्य ठतौयस्यतु त्वव aaa ताडनेन एकस्या Wawa: एथक्षरणे विनियोगो विहितं व्याख्याताश्चते तय एव मन्ता: | तद्यधा-- “ता माच्छिनित्ति-- ‘st ain तेति व्रश्च तदाह, यदादेषे त्वज वेति; यो दरष्टादूग्रसो wad तस्म तदाह | यय माठभिव्लान्कषमवारजन्ति, स वत्सं शखयोपरएति-- वायवस्छेति। aaa ayaa पवते; एष वा इदं सवं प्रप्वाययति afee किञ्च; quay वा एतासां प्रप्याययिता : तस्मादाह वायव what °--° अथ मातणा मेकां शख योपस्ृशति वत्सेन व्याक्लत्य-- ट्वो वः सविता प्रापयसखिति । सविता वे देवानां प्रसविता, सविल्प्रसूता aw सम्धरानितिः ह तस्मादाह @at वः सविता प्रापयलििति। श्यो्रनमाग wim ६ ` एेतरेयानोचनम्‌ | aft. यन्नोव Asad कम, aaa fe तस्मादाह श्रं sana कर्मण दइति'-इति माष्य° Wao खा० १.१५. ४. १-५। तदेव मस्या मन्वत्रयाल्िकायाः शक्ञयज्ुःप्रघमकरण्डिकायाः सविनियोग एषोऽथः सम्पत्रः-- (१) इषेत्वा, उजं ar se ai ; feagitfa शेषः । (२) वायवः स्थः पवमानाः, वष्रणेन प्रप्यायमानाः युयं स ; युष्मान्‌ समवदजन्‌ गाखयोपस्पणमोति शेषः । (२) ‘afaar टृवानां प्रसविता ‘ea: ‘a’ gure, aA WALA , पवमानान्‌ “श्रेष्ठतमाय HAW’ यन्नाय भ्रापयतुः ; सविठप्रसूता वय मिद याचामह इति शेषः| नृन मेषोऽधोऽधियन्नः , पर मेतेनव पटव्याख्यानेनाधिदवतो saista सम्पद्यत wai तद्यथा-- “aa वे वायुर्योऽयं पवते" । ‘gq: aa पवतेः ada पवमानो विद्यते , स एव श्रयं" तलगिद्दरिय naa: , wa एव विग्रहादिशृन्यों भोतिको "वायुः" । “aw वै इटं सवं प्रप्याययति यदिदं fag’ यत्‌ इट्‌ किञ्च स्थावर जङ्गमात्मकं जगत्‌ , तत्‌ ‘se सवंः एषः वै" वायुरेव प्रप्या- ययतिः प्रकर्षेण वर्दयति । “एष वै वपति” वायुरेव हष्टिधाराः सर्वाः भेघतश्चालयन्‌ visa संवाद्योपस्थाप्रयति। अजत एव “तासाम्‌”? पाथिवीना मपां “प्रप्याययिता atfant भवति । तत एवम्भूतं ‘ar लां वायु “aan” जानामि | “aera ऊक = रसः जायते" । “तस्मै ऊज- रसाय, तत एवात्र सुत्पदययत इति Sy अन्नाय च ‘av at जानामि। “देवानां सवेषा मन्न्या- दीनां प्रसविता सूयः ईश्वरो वा ‘a’ “aw सम्भरान्‌"' प्राणनहतून्‌ गुमान्‌ श्ये्ठतमाय कर्मणि “AMA” प्राणनकाये- किमिदमतरेयन्राम ; 9 faaiera प्रापयतु" सदव प्रापयव्येव, वय मपि “सविल-प्रसूनाः” एव, श्रस्मानिति रषः ॥ एतन वायो; NMEA, वषर तुलम्‌ , afeqiat चान्नरहेतुलम्‌ , तत त्राप्यायनहेतुतवम्‌ ; सय प्रसूतत्वम्‌ , प्राणनरूपग् कम कारितवच्ेत्याख्यातं वायुविक्ञानम्‌। प्रधानतो वायुविज्ञानार्थं एव चा्नातो aya: । अ्रतएवेतदुक्तम्‌-- “्ग्नि- वायुरविभ्यस्तु तय aa सनातनम्‌” इल्येवमादिक fafa ॥ ख.यते चात्र पणणाखर्येव वत्तापाकरणकमविधानार्था Bz तमका ख्यायिका । तद्यधा-- “aa वे गायत्री सोम मच्छापतत्‌, तदस्या ्राहरन््या अपावस्ताभ्यायल्य "पणं प्रचिच्छेद । maar वा सौमस्यवा रान्नस्तत्‌ पतित्वा पर्णऽभवत्‌। तस्मात्‌ पर्णं नाम। तद्यटेवात्र सोमस्य wa तदिहाप्यसदिति। तस्मात्‌ पणगशाखया वत्सानपाकरोति" दलि ( Wate Ato १.५. 8. )। ्रस्याघः-- qa’ यस्मिन्‌ काले fe 'गन्धवनगर' हिमालयस्य afafaq सुरम्यशिखरे "सोमं सोमवल्लौठक्म्‌ “oe आपत "गायत्री काचिद्‌ गायिका “aq गतवती ; ‘aq’ aga eve? सोम्रवतोहरणं Haw: Te? अपावस्ताभ्यायत्यः Ta = अ्रवस्तात्‌ + Ware “त्रपायत्यः वियुज्य feat. ‘ay’ पएणकार मैव पणवोजं “चिच्छेद, सा गायतीति Sta: "गायत" Maat: तम्याः “ay Waar सोमस्य' Wa? WHA मागतं ‘aa’ fed पणं ‘ofaar भूमिगता ‘amy पर्णणपरप्यायः पलाश वत्तः ्रभवत्‌' । यतः परत एवास्योत्यस्िः, अस्मात्‌ पर्ण नाम uy इत्येवैष क्तः प्रसि; । “aq तस्मात्‌ wa’ "सोमस्य सारभूते रसे यदेव a’ वौयम्‌ , ‘aa इहापि पलाशक्ेपि अमत्‌" अ्रस्तोति । च. एेतरेयालो चनम्‌ एतद्ास्ययिक(तः पञ्च पणविन्नानानि प्रतीतानि wafer | पुरा नासीदिद्धा्यनगरौषु पनागहक्ता हिमवतः पृष्ठादिद्रानीत दलि प्रथमम्‌ । AST पनाश्रर्येषु च प्राप्यते सोम इति दितो यम्‌ । caw फलानि न जायन्ते, अपि पट्लाकाराणयेव तदौजानि भवन्तौव्यपि uaa एवास्योत्पत्तिमंवतीति ठतीयम्‌ । अत एव पत्तप्यायणब्दाभिधैयः स पण इति वा पलाश इति वाख्यायत इति चतुघस्‌ । णतद्रसस्यापि सोमरसतुन्य-वलकारित्व fafa पच्च मम्‌ ॥ गन्धर्वाणां Tafa सीकामतं च संलच्य , तत्र गन्धव- नगरे सौमानयनाव गायिकायाः प्रेरणं चातव शतपथे saa च युतम्‌ (रका रप्र. रक.) तत्सवं aaa द्रटव्य fafa ग्रथ दश्यामः afeifaa aa विघातव्येऽप्यास्यायिका- म्रामेलि । तदयणा-- “ard खमकामस्य रोत्‌? इति (ए dio ४. २. ९. ) । लाच्यदेवताकं ठं wa area (ऋ Ho १०. १७८. १२), तस्मिन्‌ ‘ar’ सूतो; तंन सूक्तं सन्नति भावः। 'खगकामस्यः यजमानस्य , प्रसद्रागतं दूरोद्यगं' स्वगं "रोत्‌", रोहण मारोहणं तत्‌ सम्पादयत्‌ ; शंसन कत्ता ऋ{लमिति ओेषः। दम भव fafa ada मामरा्तषा खतल्पाख्यायिका-- “Aral वा एतं पूर्वीऽश्वान मेत्‌ , यत्रादौ गायती सुपर्णो wat aa मादरत्‌ ; तयथा Aan waa: पुर एतारं Hata, तादक्‌ तत्‌'"-दति | ‘area’ तन्नामा कश्चित्‌ वै एव ‘Ya. अ्रग्रगामौ सन्‌ एत wa’ पावत्यमागम्‌ ‘Tq’ आगमत्‌ , दशयन्निवेति यावद्‌ । कदा किमथ मित्याह-- ‘aa’ यत्काले ‘se’ aad सम्पव्रम्‌। किमिव्युयते-- गायतः देवगसप्रेरिता , मामन गन्धवान्‌ सोदहयित्वा सोमानयने प्रहता, tataeaataqala Es काचिन्‌ गाथिका art, “quay पत्ती, तहत्‌ ( qataara fae स यथा atmefegamat ख्िरलच्यश्च सन्‌ खलच्ये उत्परतिश्णुभ॑वति, तथा ‘war’, "सोमम्‌" “श्राहरत्‌ श्राह्ृतवतौ, (तत्‌ तदानों वथा" ‘waa: Fas” मागविथेषाभिन्न' तदेशवासिमं कचिच्जनं पुर wat’ पथप्रदशनायाग्रगामिनं (कुर्वोत', “ATER aq ताच्यश्ंसनं , genders भवतोति शेषः । कथास aa तादृशविजनप्ररेये पुरुषस्ताच्य इत्याद-- “श्रयं; तार््यौ पदम्‌ ) 9 योऽयं पवते" -्ति। ‘are’ खलु aa’ प्रत्यलषगम्यः। कः ? "योऽयं पवते ताचप्रत्यत्तो यः wea सवत्र प्रवश्ति। way वायोरेव नामान्तरं A इत्युक्तं सम्पन्नम्‌ । सएष वायुरेव aa गायत्राः went sata तत्पधप्रदश्रकल्रच्च वायो- गन्धवदतेनोपपदयत एव ; अस्या एव दिशः सोमगन्ध भ्रायातीति समनुभूय aNd गतवतौ सेति भावः! एतेनापि किञ्चिद्‌ वायुविज्ञान मावेदितम्‌ , विग्रोषतोऽभिन्नानाय yaa अुतम्‌- “एष खगस्य लोकस्याभिवोढा?” इति । "एषः तार््यापरपर्यायो वायुः खगस्य लोकस्य श्रभिवोटा' तानां सुक्ततीनां जन्तुना मातिवाहिकान्‌ tea खगं लोकम्‌ श्रभिददति । किञ्च खरित्या feauatamect निघण्टौ (१, ४.१.) पठितः, व्याख्यातश्च त्था faaasfa (2, ४.२.), स ava तद्रश्मिपरः; ततश्चादिव्यरभ्मोमा मिह प्रयिव्या मभिवाश्कतेन चास्य ताच्यस्य as खर्गलोक- geen तदेव मिह सूय रश्मोनां वाहक एषः, अरमुत्रातिवाहिक- सच्छमटेहवाहकथेष ua; तदिदं महाविज्नानदहयङ्चैतदाख्यायिक- योपदिष्ट मिति प्येयम्‌ ॥ एवमादिभ्य ्राख्यायिकराभ्यो ब्व उपदेशाश्च लभ्यन्ते :. लतः € ६५ | श्तरेयालो चनम्‌ । एता एवावलम्बा बह्वयः कथा श्रनतिप्राचोनपुराणेषु तधाविधैतिः हासादिषु च खल्पमतोनां स्तौगृद्रहिजवन्धूनां धर्मोपदेशणाय कल्पिता भगवता व्यासेन, तदनुगामिभिश्चानेकंः क्रमाददय- तनेरपि। अत wala महाभारतोपक्रमे-- “इतिदहासपुराणाभ्यां वेदं समुप हयेत्‌??-दति ( १. 2 २६७. ) । aM सवपुराणितिहासमूलौभूतो वेदिकाख्यायिकोक्तो दत्तान्तभागस्तु aq एवोपमानादिमरूलकः परिकल्ितोऽसत्य इत्येव सिद्वान्तितं मौमांसादशने। तथाहि “गुण्वादसं"-इतिसूत्रव्याख्यानावसरे ऽभाष्येवं We ओ्रोमदाचा्येण शवरसामिना-- “श्रसदत्तान्ता- न्वाख्यानम्‌ ; सुत्यथन प्रण्साया गम्यमानतात्‌। इहान्वाख्याने वत्त माने इयं निष्प धते, - यच हत्तान्तन्नानम्‌ , यच्च कस्मिंशित्‌ प्ररोचनां Sit at) तत्र वरत्ता्तान्ाख्यानं न vada न निव- त कष्येति प्रयोजमाभावादनधक मित्यविवक्तितम्‌.; प्ररोचनयापु yada देषात्रिवत्तत दति aatfaaar’—sfa (१.२. १० a) | प्रदशितानि चेतदृददहरणानि बहनि ada किञचिदृत्तरम्‌ ; aan मिदं “a: ( प्रजापतिः ) श्रात्नो वपा मुदक्विदत्‌ (त° Fo 2, १. १. )-दत्याद्याख्यायिक्ायाः प्रक्षताभिप्रायव्याख्यानपरम्‌-- ‘qaqa निरालम्बन मन्वाख्यायते ? दति | उच्यते । नित्यः कशिदथः प्रजापतिः स्यात्‌- वायुः, ्राकाशः, आआदिव्यो वा। ‘a maa वपा मुदक्विदत्‌"-द्ति- afte, वायु, रश्मिंवा। “at मग्नौ प्रारह्वात्‌'-दति-- aaa, आ्धिषि, लौकिके षा । ततोऽजः" -द्रति-- शत्रं, वौजं, atwer ! त मालभ्य ( त मुपजोव्य ) प्रजाः पशूनाप्रोतिः-इति गौणः शब्दाः” -sfa तदेकं छिन्नेषु मूलेष कुतो न पतेयुः पौराणिकतिषहासाद्तकथाः सर्वा वातेन कदली- HUSA प्रवक्ता ? १९ वनानि यथेति, को वा faafafa वालोपदेशाय विष्णुणमादिभि- निभिता काकोलृकसंवादादिकथा अ्रवालोऽपौति सुधौभिरेवाकलः ata faz मिति। पौराणिकस्यचन्दरभूखित्यादिविन्नानानितु सर्घाणयेव वैदविरुद्ान्येवेति वेयं बेदविद्धिः खत wa waza । तदेवं ब्राह्मणग्रन्येषु यागा विहिता; , तल्सिध्यथां द्रव्यदेवता- aaa विहिताः, aa सवंत प्रहच्यथांः किच्चिदिन्नानाद्य्‌ cena ata गोणम्रूलाः कल्यनासम्भूता आख्यायिका ART ATATAT: , तत्तश्मन््राणां तत्तदयागाय्य पयोगितवं वणयित्‌ स्षमासतस्तात्पव्यमन्वा- ag वा व्याख्यानानि च क्तानि । ततश्च विष्यधवादाख्यानपूबक मादिमं waar ब्राह्मण fads घयवस्यते ब्राद्मणएलक्षणम्‌ | अस्ति चात्र va तल्लक्षणं समन्तादितीद मपि ब्राह्मणम्‌ , arn पेतट्‌तरेयक भिति सिष्ठम्‌ ॥ (र) sara विचाय मस्ति कोऽस्य प्रवक्तेति ? महिदास इति faga: तथा दयारखकम्‌-- “एतच स्म वं तद्‌ fase मदिदास रएेत- दरेयः"?-इति (To Blo १,८.२.)। छन्दोगव्राह्मणेऽप्येव मेव (५, १६. ७. )। aa “afeeral नामतः, इतराया sue मेतरेयः?-इति शाङ्रं भाषम्‌ । भर्यस्य भाष्यभूमिकायाञ्चालेखि सायणिनेवम्‌-- “nara तु ब्राह्मणस्मैतरेयकत्वे सम्प्रदायविद एता माख्यायिका माचक्तते। “कस्य चित्‌ खलु महषः बह्म: wart विद्यन्ते a! तासां मध्ये कस्या्चिदितरंति नामधेयम्‌ । तस्या इतरया; पुत्रो महिदासाख्यः कुमारः । तदोपश्य तु faqurar- 22 एेतरेयालोयनम्‌ | म्तरपुश्रेष्वेव सेषह्ातिशयो नतु महिदासे। aa: aearfee यन्नसभायां स महिदास मवन्नायान्यान्‌ Yard BAH स्थापया- मास। तदटानौं खिन्रवदनं महिदास मवगव्येतराख्या तन्माता खकोयकुलदेवतां भूमि मभिसस्मार। साच भूमिदेवता दिव्य- मूत्तिधरा सतौ यक्नसभायां समागत्य मदहिदासाय दिव्यं सिंहासनं eal ततेन सुपवेश्य सवेष्वपयि Faris पार्डिव्याधिकय मवगम- यैत द्वाद्मणप्रतिभासनरूपं वरं ददौ । तदनुग्रहात्‌ तस्य महि दासस्य मनसः श्रनि देवाना aaa: ( To aro १.१. १. )' -द्त्यादिकं ‘Mya (To ato ८.५. ५. )" इत्यन्त चत्वारिंश दध्यायोपेतं ब्राह्मणं META) तत asa श्रध महाव्रतम्‌ (%o Mo १, १. १. )-इत्यादिकम्‌ श्राचार्याः (Bo ate x, ९, <€. )-इत्यन्त मारण्यकत्रतरूपं च ब्राह्मण ala” -इति" दति तथा चेतराशब्दात्‌ “शुश्वादिभ्यश्च (पा ४.१. १२२. )"-इत्यपव्याथ ठकि सम्पादय fad रूप data दइति॥ प्र कंिदमुमोयते, सोऽय Bata: स्याद्‌ दासोपुत्रः ? afta fe ब्राह्मणस्य ब्रह्मण-्षतविय-्श्येतितिविधायाणं तदितरस्य शूद्रस्यानार्यस्य च कन्धापरिणयेऽधिकारः; तथा afaaarfa छतिय-वेश्येतिदिविधयोराथयोः तदितरस्य शूद्रस्य चानार्यख कन्याग्रहृणेऽधिकारः ; एवं Feta खजालोयाया अयायास्तदि- तरस्या waaay कन्या-विवहनेऽधिकारः। aa सव॑षा मेवाय- वर्णानां प्रथम खजातीया-पाणिपीडन भेव विहितम्‌ । किञ्च आयकन्याना मेवोददने यथाविधि बेदिकमन्तादीनां व्यवहारः समुचितः, तत एव हि तेषां पन्नौ तलम्‌; अत एवोक्तं भगवता महा- मुनिना पाशिनिनापि “"पद्यर्ना यज्ञसंयागीः-ढति (४, १, ३२, ) ; HWA TART ? १२ तरस्यास्वमन्तकं ग्रदणमात्रम्‌ , अपि भरणीयत्वरैतुकं भार्यातव fafa fade: i एतच्च सवं भगुप्रोक्तमनुसंहितादौ gaa विष्ठितम्‌ 1 aatfe— "सवर्णाग्रे दिजातीनां प्रशस्ता दारकमणि। कामतस्तु प्रहत्ताना सिमाः स्युः क्रमशो वराः ॥ शूद्रेव भायां Yea a a ar च विशः war | aaa चेव रान्न ara al चाग्रजग्मनः??-दइति(२.)। तथेवान्यत-- “fare fag avy , दरपतेवणंयोइयोः , वेश्यस्य वणे चं कस्मिन्‌ , षडेतेऽपसदाः aar”—sfa ( १०. ) । “वण त्रयाणा मेते षट्‌ पुताः सवणणापुत्रका्यापेक्षया श्रपसदटाः' निक्तष्टाः? दति aa gaa: एषा मपसदल्वेऽपि fara न व्याहतम्‌ । तच्च ततैव-- ( १०, ४१. ) "'सजातिजानन्तरजाः षट्‌ सुता दिजध्िणः?-इति | षट्‌ पुत्राः दिजघमिणः उपनेयाः”-इति च तत gaa: | पनस्ततस्रतरैव-- “यस्मात्‌ वौजप्रभावैण तियगजा ऋषयोऽभवन्‌ | पूजिताश्च प्रणस्ताश्च तस्माद्‌ वोजं प्रशस्यते” - दति (१०. ७२.)। यदुक्तं “नन ब्राह्म णत्षतिययोः o—o शूद्रा भार्योपदिश्यते- दत्यादिषट्‌्ञोक्या , तन्न मपरिणौतसवणापरम्‌ ; सवर्णाग्रे दिजा- तौना सिति श्चोकेऽग्रपदखारस्यात्‌, कुक, AAA तत तयेव व्याख्या तत्वाच्च ; Aware पूवापर ग्र्विरोधः स्यात्‌ परिहार्थः। अरत एव धीवरो गभजस्य वेदव्यासस्य fama मुपपद्यते, एवं “नालि Fawr गामा सुपेयात्‌ः?- दति (Go Yo ५. २.८. ६.) निषेध्युतिश्च सङ्‌ च्छते । ते्िरोयार यकेऽपि “संवत्सरं न मांस aga, न रामा quad , न सरमयेन पिषेत्‌ , नास्य राम उच्छिष्टो पिमरेत्‌, तेज एव क. एतरयानाचनम्‌ | तत्‌ मंग्यति'" दूति (५.८. ४६.) युलम्‌ । एवमादौ शरामा-गब्द्‌; शृद्रापरः; नवव व्याव्यानलात्‌ । वि्रप्रतोऽत्र Tan दृष्टव्यम्‌ | लयादहि-- “गामा रमगायाप्रयत, न waa, कष्णजातौयाः-इति ( १२.२.२. )। ध्वामादति शृद्रायतः-दरन्यादिस्तदोवा aft afaay द्रष्टव्या । तदेवं मव्णायाः पाणिपौडनानन्तर मसवर्णानां ग्रदणे न काऽपि दाप sfa मिडान्तः। श्रत एव “इन्द्रस्य प्रिया लाया वावाता प्रमदा ATA” इत्यैतरयग्युतेव्याख्यानावसरे मायण याद-- “asi fe विविधाः fea. तव्रास्षमजातम्दिषोति नाम, मध्यमजातवावातति , श्रधमजातेः ufcafafcfa’—sfa (2.2. ११. ) । गुता रैतास्त सिरो व,प्यण्वमधप्रकरणि (ato ३ ९. ४.५. )। Way “चतस्र जाया sumat भवन्ति, ~ मपो, वावाता, पर्हिक्ता, पालागली". इति eg 4 १.८.) सीचातुविष्यः श्रुतम्‌ ॥ लदेव HARI BI Maa तरं यनामव्यत्यस्ित CA AT AHA. aafas: सायणाचार््ाकप्रषादप्रथितयन्नमभाप्रतिपसिरत्वनुमानतञ सिष्यव्येव दामौपुत्रतलम्‌ । नत एव afeera दति दासान् मभिधान मपि विग्रुतम्‌ ; तथा व्दानिव्यव fanaa , नतु ऋषिरित्याचाय इति afa नन्वेव मायाणा मायत्वप्रतिपादकाना मादिधमाणां यागादीनां विघायकस्यतस्य AMMA waa कथ मनाय aa दासौपुते सश्भवेत्रामेति चेत्‌, wa त्रूमः। यागादिविधायक- aware परोक्षत्वं तु किं तुच्छम्‌, aagea मपि gaa दामोपुचरस्वापोति। तद्धा श्रुतं तावक्षत्रैव कवषेलृषोपाख्या नम्‌-- `ऋषयो व॒ ALAA सत्र aaa) त RAT HAG ASW प्रवक्ता ° १५ सोमादनयन्‌ , दास्याः पुत्रः किनवोभब्राह्मणः कथं नो मध्ये दीति. टति। aafguaiearaad पिपासा दन्त सरखत्या उदकं मा पादिति। स afsuenes: पिपासया वित्त एतदपोनपत्रौय aaa” इत्यादि (२, २. १.) | तदपोनप्‌त्रोयं amy दाग्रतय्यां ana तिप दष्टव्यम्‌ ॥ नच्चतम्त्‌ पुग खल्वतरायावस्त' ये नगरवासिनः सभ्यास्तेषा मायत्वम्‌ , ये विह्ावौ तरागा अ्रप्यरप्वाथिता गिरिकन्द्रादिवासिनो mara मनायंत्र मिव्येव afar पाथदरेन वग्नौय मासी. ज्ज न्मस्यानव्यवद्वारादिमेदतः | तया द्याव गिका; किन तज्नानि. हय सवनम्बादव माम्रायन्ते। १८. १.८. १. -- “faa माक्णुदेवषु , fur wag al am प्रिय" मवस्य पथ्यत,--- उत qe sate” इति। ग्रहा ama तदानीन्तनः मावजनीनप्रो तिभावः' तटं तदटानां यरा ज्ञानानाचन FATA पगनव्यवद्धारदतुभिरार्यागां व्राह्मणाद्धिजानिमदाः प्रचलिताः , तव्रवाना्याणा मपि aria. गनताननुगतत्व्नदात्‌ द विष्यं सम्पन्नम्‌ । य त्वनार्या Boar sana मानस्विरे, aca aan. तदिपरोताम्त्‌ दस्यव इति व्यपद्िष्टाः। त vay दामाः Wat इति, दस्यवस्तु Aer इति चाख्याताः। sa मिद पञ्च जातग्रो निष्यत्राः। एताश पञ्च जातयो मनुष्याणा मवति मनुष्यश्रब्दप्यायत् माप्तं पद्चजन दति । aza मेषु पद्चजनष aatfeaes एव प्राह्णः, afaa:, ava efa aa प्रायाः ; दासा दस्यय्नि दावनायाविति स्थितम्‌ ॥ aq यद्यपि afaaafa पवायगब्टाविति जन्ानुसागि- wa जानिरिन्येव मवमग््रनम्‌ , मम्प्रति तटन्यध्राकग्णे जाल्- rg VATTTAT TAA | च्छेदटृप्रमद्रः म्याद्धिति ama ' तथापि कमतो जात्यन्तरतापि ara त्वम्‌ ' तदाद्ापम्तम्बः - “धमचयया जघन्यो वण; पूवं पूवे वण मापद्यते जातिपरिषठसौ" इति, “श्रधम्चयया gat aif जघन्यं जघन्यं वण मापद्यत जातिपरि्रसतौ''-दूति च (२. ५. १०, ११) । मनुग्प्यार- “शूद्री ब्राह्मणता मेति व्राह्मणशचैति शूद्रताम्‌ | प्रविग्राव्नात मेवन्तु विद्याद्‌ asada च -दूति १०.६१५ । (“जाता नाया मनायाया मायादार्य भवेद्‌ aT.” sfa ( १०. ६६. ¦ Guam मिह स्प्त्तव्यम्‌ ॥ न च व्यवष्ारादिभि्ं जालिपरिवत्तन मटृष्टचरं वक्तव्यम्‌ | AAA QA लनाभाऽभवदपोनप्‌ तौयसुक्तदशं नसामर्ध्यादिति लृ ददानो मेव प्रदगितम्‌ ; आयस्वाप्यनायत्वनाभोऽपि समामरात द्रैवेतरयक | तप्राहि--- ‘aay द विष्वामिच्रस्येकणतं पुत्रा श्रासुः, पच्चाणदेव AAA मधुच्छन्टमः, पञ्चात्‌ कनोयांसः, az a ल्धायांसो नत कुशनं मनिर , नासम्‌ BAVARIA वः प्रजा rate ति। त एतःन्धाः Geer: प्रवराः पुलिन्दा मरूुतिवा इत्युदन्त्या बहवो भवन्ति व श्वामिवा दस्यनां भूयिष्ठाः" -इति (७. २. ६. ` । विष्वामिव्रस्यास्य aaa: ्षतियत्वम्‌ , वसिष्टस्य धनुप्राथनम्‌ , तदनाभात्‌ तच्छतपुत्रनाभनम्‌ , ततस्तपःप्रभावाद्‌ TWIT sfa पौराणिको aaa स्यादव्रापयागित्ेनादरण्णैया , किम्तुमा AA मामूलकन्पि^ष;- -नम मरहषिः कदाप्यासौद्ब्राह्मणः, नापि कदापि तेन वसिष्ठस्यषघनुप्रायनं क्तम्‌ .नच तच्छतपुव्रनागस्तथा विधस्य महष; कथ मपियुज्यत, नेव सतपःप्रभावाद्राह्मणत्व मापेति मव Raz Raga Add वचः पौराणिकानाम्‌; वेदम्‌नकत्वाभावा- enat येदबिरुदत्याचेति ठेदानुशोनिनां सुविदित मेवेति fea ॥ क ऽस्य WAAT : 2 ॐ WAT FAQ प्रतोच्योदौचयापायभाग्तीयानां भारतसम्म्त्रार्‌ afaan नलव्यप्रवेशत्वःपि प्रायेषु षङ्टेभोगयानां योग्यषलादयभावत पव नास्ति प्रवेगाधिकारः, अम्तितुखांगरफिरिङगितिवद्धप्रसिदानां युरेगोयानाम्‌ ; तथ्ैवामियिताय्णाणिनाना मनार्याणा afe- मान्दयादिलोऽनुपयुक्तनवरैवास्मच्छाम्तेष वे दग्रहणायोपनयमविघे रभावोऽनुग्रह oa, विमिय।यभाणितानां तु उदव्याममहशामां षेद. गरहगायरोपनयनं कन वाग्लि मितिस्फटम्‌ | मनुरप्याह-- “ats १ मके प्रगमन्ति त्तत्र मन्य मनोषिगः' safe । १०, ७०.) । 4 नालो नया waa aaa भवद्‌ qu.” इति म १०, ६9) गुणपन्तपातम्तघ्रव । wee वदायिक्रार arena क्दवचन मपि प्रदशिनं स्बामिदयानन्दन । ate म०२५.२.)-- '"ग्रधमां वाचं कल्याणो मावदानि wae: | नद्मराजन्याभ्यां YT चायाय च स्वाय arama” इति। aza aefaa: पकत्पातदापभाक्रं aaa मपाति म्यष्टम्‌ - meq saat मनुप्ुक्रमलीनां मन्वादरिकक्तकं Verafy कारित्वविधान मनुग्रद्राय्रं Bafa | azifantfrarmafunftanagifesraqzta fafa2 ama मस्ति, नद्यथ्रा-- भारलवर्पाय्राणा WR TAG यावन्त विधिनिषेधा fafear. । ग्रानि च वणायमघमण्रामनानि ग्युतानि स्तानि च. नः ग्वत्खिम वयर भारसवर्पाया ण्व गरस्याः, म तन््- Anta. ; अन Vala मनुना-- “faa धरमाऽग्विननाक्ता गुण: दोषा च कमणाम्‌ | चनुणा afa वना माचारय्रव गाण्वतः'' दति ` १, १०५१. 1 एवच्चाम्मच्छाम्बकता त्राद्मणादििजानिमन्न्ञा AAA मष. भागनादग्यच AQAA वरणाः गदरम्त्च्छाश्र 3 THE KUPPUSW AMI SASTR? - a = ae श - गं _ ve CATIA चरमम्‌ । मैव सन्तीति तत्रत्यानां ब्रा्मणादिजातिमश्लेमायत्वं शूद्रश्नष्छतये नाना्यत्यवान किमपि सष्च्छत;स्मष्छास्तानुसारतः। तदेष भिङ्गलण्डादिदेणानां Mma , ANEMIA केच्छत्वद्च न कथ मपि मङ्रच्छमष्तिप्रपिघाननानोच्यम्‌ | भ्लेच्छदेणाः किलात्र भाने fag ण्व, ग्नच्छा श्रपि भारतीयेष्वेव aa, म्लेख्छा- MUU Sasa मर्याणा मनार्याणाच्च भारतीयामा मेव, न लन्यदेगोयानाम्‌ ¦ नसष्मगाम्त्रेष म्लेच्छाम्लेच्छ्विन्नानो पटेशाभावात्‌ । मन्ति wa fatty म्लेच्छाः , ग्नेच्छटशाः, UI Sl म्न्तच्छवाक्‌प्रगरवगाटिव्नेनछलारनिषेधाख्च। शतपय- ब्राह्मण त्वमक्षदेव WAT HSPN: । ३.२. १.२१, २४. ), पाणिमिषातुपारेस्ति म्न धातुः | lo To Re). TUT. प्यष्डादौ AWTS £7 १५०., क्याद्रनन्य व्याकरणाध्य यनप्रयोजमान्वाष्यानापमः गतपयत्राह्मणमूलफं Te IY वामा ya’ इति कथनम्‌, OTS: पम्यग्रायां नद्याख्यानम्‌, मोमांमा दर्भने ायम्लेच्छाधिकरणम्‌ (2, ३. 8.), मनौ ग्लेच्छटेगशसक्तणम्‌ | २.२१. ' ग्नेच्छभाषाटरन्नणय ` 9. १४८ ; to By १२. परे ,, महाभारत wifeqafe पाण्डवानां वारशावतगमनप्रक्रमे , १४५ Se ) युधिष्ठिरं प्रति विदूरम्य म्नेष्छभाषया मूठोपरेग zimaay सव तचिदगन fafa | मदि मरिदामम्य शृद्रागम्मकनव्ेःपि ब्राह्मणप्रश्यप्रवशन्‌- ग्र ल्िमस्वेन तप्राहमषत्व स्यात aa fa 44 faa मित्यत्र sar. मामषे वय fafa ॥ एष fe महिदाखोऽभूद्‌ estat, तच्छयते छान्दोग्यव्रा्मचे - Sew tied वगत aster” fay, १६. 9 | षोडशा His AAR ` १६. पिकषशमवषकालब्यापि जौवन मैव ममुष्वाशां पूण arg: | भतएव mae ततः प्रागिमान्धपि वचनान्याश्नातामि -- “शतुविश्यतिवर्षाणि प्रातस्छषमम्‌'' प्रथमं वयः , area मिति यावत्‌ । ततः ““चतुखलत्वा रिं्हषाकि तश्माध्यन्दिनं सवनम्‌'' मध्यः वयः, यवन मिति याषत्‌ । लल say “ग्रष्टाचत्वारिश्द्षाणि adler” रम्ये वय: , वाहक fafa यावत्‌ । एषं सद्कलनया “प्र इ TET वषशतं लोवति" १११ Ty: पृण सम्पद्यत yay) म शर्व Cgarqd परुषः" -षएति ( Tate २.२. 9. )-ग्युतिविश्ष्येत; हिशतायुर्जंविनः पुरुषस्य षे लोके Weary) भलएष शतपथे पूर्णायुमन्वष्याख्यानायैवं प्रोक्षम्‌ — (गनं हिमाः (यण वाण Ho 2. २७. )-xfa शतं वषाफणि stra मिव्येवेतदाष्) again तरवत्राद्ियेल १ सपि हि azifa mary वषभ्यः पुरषो staf’ wire ek eel एतनावगम्यतं गनाद्‌ a: किञ्चिदधिक मपि aaa गण्यत इति। पएव मपि “anqayarfa end cafe) रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति" षति awrnfaarentar (Te १.१.०१.) जणश्पकन्पतस्फलं स कदापि waaay ; वेदपिरोधादिति स्मम्‌ i भनेनेव महिदासेन भारण्यकग्रन्योऽप्यकः iwi म हि पञ्चधा विभक्रोऽधोयते सत्र सायणाचार्येण प्रथमदहिनोयदतोयां शामा मेव aaa स्वोक्षतम्‌ । तथा चेलरेयभाष्यभूमिकायाम्‌ “तस्य महिदासस्य मनसा "मग्निं देवाना ara: (णर Aloe १. १. )-श्त्यादिकं स्तृणुते ( ए are ८.५.५४. saat चला रिदष्यायोपेतं ब्राह्मणं प्रादुरभूत्‌ । लत उदम्‌ “प्रयमह्ात्रतम्‌ (प १ पाः १.१. १. ˆ-इत्यादिकम्‌ प्रानाः (Tam. ३.६.८ my एनरेग्रानाचमम ) --दुत्यन्म मारणयकत्रतरूपन्व व्रात्य माविरभू्‌ त्युक्तम्‌ । चतु्रारण्यकविपये qa तन-- "तदिदं नवसष्याकाना मृचा पृगोपपदानाच्च प्रतिपादकं ग्रयजानं यद्यपि कर्मकाण्ड पठित युतम्‌ ATT ca मि्यभिप्रल्य चलुदारण्यकत्वनाव्र पडठिनम्‌' , पर श्रा. ४,२.४५ , इनि। पश्चमस्यान्तिमस्य त्वाप्वनायनक्षतमूचत्व मवामाननितन। sy प्रघमारण्यकत्रयस्य मिदटामप्रागुत्वम्‌ , aay मंदितान्तरात्‌ apm पठिनतम्‌ | TT PUTT ay तन्परभवत्व च स्फ टम्‌ | एनरयापनिपदृग्रन्यस्त्व AZM AeA एव ; परं Aaah मनतान्तरता। दृदानौ मतर परलनिप्रदधिनि प्रमदः गाङ्गभाष्यादिममन्विता याऽयं ग्र्या: (ध्यत सवत्र, ननारऽधिकलरः aaa: | तन WATT “एष पन्थाः ` ए. ग्रा १. ९.१. "--एन्ादिः "आचार्याः-- (ए. २ श्र २८, ६, ८, `' इत्यन्तथ हिनीोयठनौगागणवात्मकः aug एव ua उपननिपददित्यवाडि ॥ HI मक एवतरेधा मर्दामा ब्राह्मणः, पारग्रवा वा विद्यया HMI HQ नत्वारिगदष्यायामकम्य AMMA ayn AUR HUW AAI च aad प्रवक्रलि सिडम्‌ i प्रथ कव्य. म: १?-- कं] जनपटम्तस्यनग्यस्य जग्धभुरमि adi वति (Wa qa) एष प्रायवत्तं एव तञ्जक्मभूरिति। niazpranthaaia a aelazin afeqiararagm वा सुन कुत्रत्य. स. : २९ ufa: अनतिप्राचोनग्रन्येषु wast महाभाष्ये, विगषतसतं भगुप्राक्तायां मनुमंहितायां ततो महाभारतादावपि क्त was पादिज्निणय इति aatanfafs: 1 नत्तस््वार्याणां वासनिवन्धम मेव तन्रामेति श्रायंनासैवायावत्तनामवोज् सुपगम्यते | matey ऋकमं{तादटौ बहतर बहधा शयत, प्रसो्रतं च aq सवत्रैव मदानौ मिह पृथिव्यां यष्जातिश्वायनामतः प्रसिहति । तद्यथा-- ““विजानीष्यायान्‌ यच दस्यवो षिते रन्यया शसद्त्रतान्‌' - इनि क? म० १. ५१. १ । CASA दास मायं त्वया AN सहस्छपन मद्रसा मष्स्वता' इति Wo Mo १०. 3, 221 'नवदगभिरस्तुवत शृद्राया वखज्यताम्‌ इति य“ alo सं 28 ao १क०। “AATF मवं पश्यामि यश्च ye sara: -इति a7. Ho ¥. 2°, ३ख०। “erat चमणि व्ययच्छत' दति Ato ATo Alo ५.५. १४। तेतिसोयमंडिनाया aaa अायशृद्रयायमनिसिसः कनद WaT: oy € 0.) । णिलयक्राप्यान्नात wees: — “श्रयुव wae राष्ट्रः भवलि" इति ८.५. २ । मदामुनिपाणिनिनाप्यकत्र श्राय गष्टान्नवः कनः--- “af व्राह्मणकृमागरयाः ६.२.५८. इति। मिसक्रकारः लु यास्का,प्येकव्रायशष्टं व्यवद्लवान्‌ जातिवचनम्‌ "विकार मस्यायषुः दति २2 १.४. । श्रायग्ब्टव्यास्यानच्ान्यत् छतं तनवम्‌ - “प्रायः = ईण्वरपुचः' इति ६.५. ३..। श्रस्ति aaa: इति पटं ufeufad निघग्टौी 2.22 , ईण्वनामसु, नत एवापत्यायप्र्यये मिदययव्यार्यग्ट sfa ama तत्िवचनम्‌ | Aza मवगम्यन,-- TAT ARMA ANAT नाम स्वधम्मप्रवत्तकं aaa ge AP , गप्रा वा AMAL. स्वधमप्रभारकं सीष्ट २२ नश्यानोचनम्‌ | amas मन्धन्ते, एव भेव पुरास्माक मपि पूवपुरषा रूप ada, बवलवस्वेन , विदत्तं न , सत्यवादिता दिबष्ुमह्‌ णवश्व न , पवित्राचारत्वेम बद्ुगौरववन्त भासन्तितयेवेण््रपुतरा इत्यभवन्‌ व्यप दि्टास्तटेवाम्ाक मायमामनिदाम मिति। त इमे भार्याम्तदानो मादमविज्ञानादित्रष्मविन्नानान्तविश्तमा श्रतिसभ्या प्रप्यतिप्राचोनाः atmuafaaasafa विविधाः, दम्यदामेतिरिविधामभ्यशृद्रताऽन्याः, ईष्वरपुत्रा इति व्यपदिष्टा पामन्‌ । रहो, त॒ प्ठेमेऽद्य कालचक्रपरिभ्मणनियमतो लुप्तकल्पषेदविन्नाना विलुपेष्यवला बदि्षा गिभ्या सर्वा रिज्यषौनाः सन्तो मुमूषदशापत्रा wT सन्तोव्येव sitfaar दति, अरोत एव “mat भत्रावक्षम्ते पुनः yaanaaitan. aan: शत्या च ममुटीकायां FMR (२, २२.), ‘and gayannaey fafa नदाणयः। waa तु aaa कारेऽपि पायाः" tartar इति व्यपदिष्टा ममुष्याः यत्र ‘ar प्राभिमुख्येन , प्रधानरूपेण ‘ana’ faam , fare. mifa स एव भूभाग warn: । सदेव मायाषासत एष भायावक्नं नामेति fear: । स चार्यावासः पूवं तावत्‌ हडिमवत्ष्ठस्य दस्षिणभागे ष्ुवारु प्रदेथे एवासोदिति गम्यते wat शु क्संहितायाम्‌-- (सुवास्त्वा अधि तुग्वनि" इति (८.२०. ३७.) । BMA Wig यास्केन -- 'सुवाणुनदौ, qa ata भवति, तुष मेतदायन्ति-ष्ति (४, २, ॐ. ) । वासु्वासभरमिः, मा खलु aerate सृष्ट एव, सा नदी सुवामुमाम । aaa जनपदञ्राभवत्‌ तन्रामतः सुवाखु- रेव । ''सुवास्यादिभ्यो(ण)' दति ४.२.७० मूत्रट््मादष HAT: भ: ; २/३ मम्यते विदितेघयं nan: पाणिनिरपौति। कनिगृाममशोदय- Hace खात्‌'-दति ‘gata’—sfa at afaar नद्येव सा सुवास्नुः। सुवासुवासकाले एव wile wa समानाता (५,५३.९. )- “ar at रसानितभा gar क्रमुमां a: सिन्धुनिरोरमत्‌। मावः परिष्ठात्‌ सरयुः पुरोषिण्यम्मे दत्‌ सुरं मसुषःः'- इति ॥ प्रस्यायः ।-- “we vara मियम्‌ ्रनितभा' भगतप्रभावा मवकूषु भतिप्रभावा ‘war नदी ‘ay gua मा निरौरमत्‌ प्रतिरमणस्य भरल्यानन्दतो विष्धरणस्य वाधां जल्लप्रावनादिजन्धां मा कुयात्‌ । कभा कृल्ितप्रभावा नौ च ‘ay ‘ar निरोरमत्‌'। क्रमुः भदौ च व: मा नियेगमत्‌'। "सिन्धुः" क्रुमुमङ्गतः faa नदोऽपि भावः निरौरमत्‌'| ततः क्रमुमद्नतसिन्धुतः ‘after’ परस्थिता पुरो पिष्णो' मदेव मजना सरयुः नदौ च "वः युभा- कम्‌ Ya सुवम्‌ ‘eq’ एव अन्तु" | एनस्मराटृष्मन्ात्‌ पूवलमा्यावामस्य तम्य चतुम्मोममिहगो ऽपि व्यज्यत इव । नघ्ाच तस्मद्‌ ल्निहानप्रटेगोधरसुवासुनदौ तो गस्थ- मुवासुजनपदात्‌ वह्कतरम्यातिप्रभावा रसा awa तदुभरमौमा ; द्दानीं काबन्‌ aztfa प्रसिद्धा हौनप्रभावा कुटव स्यात्‌ तत्पधिमसौमा ; तत्तिनाप्रदेगोया मग्युरेवासौत्‌ तत्प a सोमा ( न चातरोत्तरक्रागनप्ररृगोया मरयुसपपद्यत, कु्मेत्यादि साह्चय्यात्‌ , Wawra माषहचय्स्यापि नियामकत्वं मन्तव्य मेव; naa fe गमनच्छ्मावित्यत्र जामटब्यक्तव्णाग्रजयोरन्यतर स्वापि वोधः स्यात्‌ ) ; wa कुभाया नोच: क्रुमुमिन्धुसङ्गम एव agfauatafa च सम्पदयत सुतराम्‌ | यदा fe सुवामतः पथिमम्यां दिग्यवस्थिनो निपधपषनोऽप्य- पतग्य्रानाचनम्‌ । भदार्ावामम्तदराप्यव्ं सुवाम्तप्रटेण vata तदीयपृमीभव्यपि गम्यतपप्रगमन्तम्यः। त्राह म ?. १०४ सूत्रं द्रटव्यम्‌ AA nanan “यानिष्ट इन्द्र निषद्‌ अ्रकारि›-इति ग्युत्या निषद म्याप्याय्रा धिक्घतत्वं गम्यत । श्न एव फ्रतपधःपि WAR “AST afay.” इन्यादि 3 3,2 9,> ,। लनथतुथमन्व एषः. "याप माभिरुपरस्यायोः प्रपृवाभिस्तिरतं ग्ट शुरः। saat afant वौग्प्रत्रौ प्रा हिन्वाना उदभिभरन्त'"- ofa | Waa, - "उप्ररस्य उपनसख्य पवलम्य मम्बन्धीलि यावत्‌, नाभिः प्रधानावामा aha. तम्‌ yt. विक्रान्तः "रायाः tte. मनुष्यराजः कथनाय: wa गन्नलि। तरि नगर काले काले ‘gif: प्राग्वहमानाभिनदोभिः प्रतिगतः प्रवमाना भवति, नन णवापदः म राजा तन्नगरं ग्ततोव्यभिप्राद्रः। AVA AT: प्राक्‌ प्रयष्माना नद्य इत्याह - ` ग्रक्नमोन्यादि। श्रज्नमो' सुवाम्तृतः णणान्यां दक्षिणाभिमुस्वौ वहमाना, ‘afant सूवाम्तता वायव्यां टक्तिणाभिमुख्यंव वदमाना, 'वोगप्रत्ो' qaqa area afer faa वहमाना , एनाम्तिस्रा नद्यः "पदो हिन्वाना; मयः "उदभिः प्रव्रहादकंः 'भरन्तः प्रावर्रन्ति, नं नाभि fafa | ततः क्रमात्मुवाम्तृतः प्राग दचिणम्या मपि वददृरम्थां TAT परनममुद्रतां Ae मुन्याय्मतनवाह्िनीं weal यावदाय्रावामः मम्पत्रः। ग्रत णएवपा कगाम्नाला , ३.५८ ६, "पराण are: मख्य fra ai qatar glam जङ्काव्याम्‌' इति) agiat जाङयोव्यनय्ान्तर मित्यम्माकम्‌। प्रमिङदेषा मदी water: गावाव्रिगेषन्यत्तगाग्वण्डःद्यापि । जाङ्कवगप्रटेगस्य पराण) कस्त्वाम्त्राम faz मनं व्यक्तिगनंनत्‌ मावजनोन निनि कतव्य: मः १ २८५ ¬ वदटिन्यम्‌ । जद्भावौतोरस्था जाद्कवप्रदटेणः ल्वद्यतनयपांच कारायाः प्राक्‌ , सिन्धुतः प्र्यक्‌ , वुनार्‌ वण , प्रदरेग्त्रोदक्‌ स्थित इति विश्काषमम्पाद्का वसुदटासः। एवय सुवःम्तुमन्निह्िनि aq जभावो sfa staasfo at न afa: | Aq uy Walaa: मारस्वलप्ररेगेष विस्तीणः। तद्रा धास्कः -- “fasatfaa ऋपिः सुद्रासः पेञजवनम्य पुराद्धितो वभूव, म fam ग्रहौत्वा विपाट्‌कनद्रेयः aa माद्रयावनुखयुरितर'" © दति (२.9.२. ।। S89 उदव कद्मन्ाः मामगानमन्ताः घ्रा्रवरणमन्ाय् ममास्नाताः , यागव्विव्यातेव HAR AT. प्ररिपृष्टा या; अ्रयमाम््राज्य्चरेव wad विश्युलम्‌ । श्रतण्व मन दविकगन्येप्‌ मदम्बतोनामाव्यानादिकं aeaa WIA | AAACN "1 141११ ee eae ०, ८५. 2, 9,8 € ; ८६. १३; १2०. १७. < < SUPA: ममानायाः। ARAM मारस्वतप्रदेगम्य यागभूभिव्वन प्रणंमम मप्यनकत्र WIA | AMT! 2 22. ५. “fa at ey at at पृथिव्या दकायास्प्रट्‌ Alea गर्धम्‌ । ट्वा मानमुप ग्रापयायां मरस्वव्यां रवद fects” इनि। प्रस्याथः |--- “seas गस्यबहने , wave 'पृथिन्याः वरः SRT र "ग्रे Tay रवान्‌ पनवानद val त्वां भा ्रभिमुख्यन ‘faze स्धापय्रामि। कथमः Tea: एथिव्या वरः wan sare ‘zuma, “mai, सर स्वत्याम्‌' इलि; zgagatatta बआरारभ्य मरम्ततातार यावत्‌ विनदानोग्प्रदरेगः, मव va agian) मानु wags नाद्र वं feztfe Aaa, श्न एवात्र मनुना -- ` मरम्बनाटषदत्या- ८1 ~, TACIT AAA | ¢ दवनद्योयदृम्तगम्‌ | नतं aafafar ta agian प्रचक्षत. sfa > 20,1 किमथंलां निदधे sare — “oR सुदिन- a दलि। जौवत्कानानां सुप्रभातीकत्तमिव्यधः। तना य्दा णप भ्रा्रावत्तां वद्रविस्ततस्तदंव विसप्तनदौभिः परि an sfa वणिल मस्या मकमंद्भिताय्याम्‌। तथा चास्ति शाकन- dfeqai emanated aay मेकं aaa, तडि नदौीम्तुतिपर fafa aztefefa भाष्यते , ततम्तदानीन्तनार्यावत्तप्रधाननदी वर्णनञ्च लभ्यत । AWA पञ्चमौ कऋञः --¡ १०. ७५, , | “gH aay मुन atafa शुतुद्रि MIA सचता परुष्णा। प्रमिक्ताा मरुहध्र वितम्तदयजाकरप्रे are सुपामया''-इति। प्रत्र यूनागद्गा ५; नद्धौ amensata प्रमिहा। तसः afquen agar ८:। नः पर्िमस्था सरस्वती [> । ततः पदमस्या शनुट्रो is) यादय गतद्रृर्त्यिचयत। ततः पञ्िमस्था परुष्णी, सेउरावतीव्यक्ता यास्ककाले ( निर्य ८. २.५. , एतहि त्वेावतोति। तत प्थिमस्ा अरसिक्तौ , मव चन्द्रभागव्यच्यत । ततः ufaaen वितस्ता । एरावतो, चन्द्रभागा, वितस्तेति faa मामां ate: afaaaar याभदतिप्रसाग मानलवटेगोय-कश्यप परतः पथिमस्यं दक्तिणाभिमु्वो महानदी, aay मरुदुघि पञ्चमो iyi तत एव कश्यपपुरतः प्राकूप्रवाहिता या शतुद्रो (mag: पूय मिह षणिता . सस्या एव ग्रतद्रोरपरिष्टात्‌ परिम Unga: मङ्ना च प्राचीनतमा श्राजांकौोया (६). उर्स्निरेव्यः wer mata नाम. इयर मेव fanfeaar यास्ककातले (faqoe, a 4. , विपाक्रालामिक्रा चेय सिद्धानौम्‌ । ततोऽपि पथिमस्यः gua oo. aa ततृिनामामपदेणात्रिस्नगामिनौ कुत्रत्यः म. <9 सिन्धुमङ्गता | एता एव सप्त नद्यो यावद मागीपु प्रवहन्ति , तावानेव gam: सप्रनद इति सप्तसिन्धुरितिवा ead सिन्धुह नदौ पयायः । arg गङ्गायमुने faze याः पच्च नद्यो यावत भ्रभागषु प्रवहमानाः सन्ति, स एव पञ्चनद ala, सारस्यतप्रदेण दलि चेति ugg: | ऋकमंदिताया मन्त मेकं, २. २२. ४.) veg afer वितो ब्रह्मावन्तप्रटेणः, ततः परस्ताटेपणव प्रेयः प्ख भूरिति परिगण्यते तश्रा हि मनुमं [ितायम्‌--- ‘“HEAAA AAA पलानाः शरमेनकराः। एष त्रह्मपिटेमो पर ब्रह्मावत्तादनन्सरः'' इति! २. ee.) वणित एष सप्तनदप्रटेणः मन्धो; परवपारस्थः; एवं सिन्धोः एयिमपारय्थोऽपि विद्यतऽपरः anaenem: | a eterat मायां वताद्‌ बहिभूतोऽप्यासौत्‌ पुरा ्रादव्त्तान्तगेतः । wana मंद ताया मित उत्तरं ast afa तत्स्थाना मपि मानां नदीनां ama ययते । तग्राडि-- ष्टमा प्रघ्मं यातवे मज: सुमखा रमया Tas aT @ सिन्धो कुभया मामां क्रम मेदन्ना मर्थं माभिरीयमे a” —szafaq aa azar agar, gad: द्विनोया, var aatar, Maat चतुर्था, कुमा पञ्चमौ, गाम) पलयो, मेहन्नयुना क्रमुः मप्मो। दमाः स्वरा एव सप्त नद्या मध्यरिमाननात्यत्रस्य पूयं पथिमाभिमुखदगामिनः पथात्‌ दलिणप्रवाद्धिनः ममुट्रगस्य सिन्धु नदस्य पथिमरस्यां पृवद्तिणाभिमुखं waa मन्यन्यनामतः | लत्रेदानौ चिव्रलदेगतः प्राग्‌ वमाना पञ्चकोरप्ररगीया ATA नद्येव स्यात्‌ ‘Azar; सुमन्तः दति सुवास्तानामान्तरम्‌ , यदद्य aifzaaa ; ‘var विष्ापिप्वैवणिन्व २३ 9) १६ परंन. “ie ए्तरयान।चनम्‌ । कभा as कावुन # , क्रुमुः' वगा-प्रदेशवाहिनो करम्‌ ; "गोमतो मम्प्रति गामनिति प्रमिदा। एताः aera: नद्यः सप्तव मान्नात्‌ पर्म्मर्यावा fuagaygar wala i लदेवं framaana: प्राक्‌ , वलुचिस्थानादित HS च यावत्‌ परिप्नाप्षरस्मं ग्रभ्रामोत्‌ सुविम्तौणः पुरातन अ्रायावत्ता्रः मएष एव परिमरमरनदप्रटेणम इति an युज्यत। किञ्च यथा पूवसप्त नदान्तगनः Utena पञथिममप्तनदान्तमतः (्रफगान्‌ ` पञ्चकःरप्रदेणाःपोति। WAT Mata सुतगां सम्पन्नम्‌ । ननः सङ्गच्छते “'गन्धारौणा मिवाविका ( we a> १. १२६. 9. । ` इनि मह्धितावचनम्‌ , उपपद्यते च ^नगमनजिते many ए ato ५. ५.८. "` इति ब्राह्मणवचनम्‌ , तथा 9 १ '"माल्चेवगान्यारभ्याच्च . ४. १, १६८. '' इति पाणणिनिवच ay कुरुगाजष्टतराष्टप्रतलो दुर्गधनादिवह्पुत्रप्रसविनौ गान्धारी तु भारतप्रसिद्रव । नगरा ग्रद्यतनपागस्यराज्यप्राकप्रान्तवर्षां प्रवम्‌ an दनि मत पाण्टराजपरत्नोति प्रसिद्धा माद्री चामौत्‌ पुरा भारती-~व। एव सव पावमद्र्‌ इति पदमिदं '“मद्रभ्याञ्‌' fq ध. > eet, ulfnfafayray मङ्गच्छ्त, सङ्गच्छत चवं पार्म्यात्तगप्रान्तर्वरत्तिना(दयननसिदियानाममसमस्नाज्यस्योत्तर मदरत्वेनग्रदण fala ॥ एतयोः पूवापरमप्नट्पटरेगवामष्य मध्यहिमवतममुदवोऽवाक्‌ प्रवणः ममट्रन्तः प्राचोनाय्रावत्त दिधाक्लदतिप्रबनः सीमदर्ड द्वेष सिन्धुनाम्का नदाद्यापि राजत | तस्यास्य faa aye मसिदृरयधिमस्यादान्ामां मपतानां FAQ मसः र< नदीनां विद्यमानलापि गयत; तदस्यव नदीम्ततृक्तस्य सम्य CMa समानायं सप्रणिघानम्‌। ताखका ऊर्णावती, mea कनागनिमनस्थागाप्रदणोया ; हिरम | वाजिनीवती. सोनमावनतोव्येना afa fra: स्थरत्यत्तरम्था एव; एनीः aet q निमव्रलृचोभ्ताने प्रमिरेव ; तथा चित्रापि चित्नप्रदेगत aaa कुभायां fafaar . ऋजोतो च स्यात्‌ यः aantuafeatia | एनदृक्तविसप्तनद्यपेत्तया सिन्यानदृभ्य प्राधान्यं च व[गतं तनव aa प्र्रमम्‌। तद्यथा तत्सक्तोयरप्रघमन्नः परादै एपः-- "प्र सप्तसप्त au fe चक्रमुः प्र watt मति मिन्धुराजमा"' TI.) - ्रापः' नद्यः `सप्त ad भचा "त्रेधा तिधा faa: मत्यः 'प्रचक्रमुः' प्रावहन्‌ प्रष्हन्ति, ब्रम्मिना्ावत्त - सिन्य; gai an, पयिमस्यां an, satay anfa i तामां 'सृत्वगोणां एकविंगतिसङ्ाकानां नदौमाम्‌ ‘waar बलेन ‘ata’ afaniaa: एका नदः faa । लामां विमप्तनद्ीनां पुत्र इव waa च मिन्धुव्रणतम्तत्रव-- - "अमित्वा सिन्धो fy faa मातरा वागा ्रपन्ति gana Yaa: | गाव Jar नयमि त्व मित्‌ faa यदटासा मग्रं प्रवता सिनन्नमि'' इति iy) | Bary: ।-- हे ‘faa: ममान: fay न! दव, इमा aq: `ता ग्रभ्यपन्तिः तां aa: पाययितुं मिवाभिना गच्छति, पयसा am: ‘arat: aaa? मुगब्टकारिरा;चिरप्रस्रना गाव gai श्रपि `त्वं ‘par युद्रकारौ राजा ष्वः दमा gaqay नद्रौमप्का ‘faa सनालिवगाविव नग्रमि sa mea. २५ CATIA AAA | ‘qa यतः areal प्रवतां' प्रवदन्तोनां नदौनाम्‌ अग्रम्‌ दनक्तसि' san भवसि, अरत इति भावः| qaqa चात्र मद्ितायां faunactat यवण मस्ति। तद्यथा -- लिः मतन मसरा नद्यः -इति ऋण Ho १०.६४. ८। नच्चतस्त्ेतचिमप्ननदोपरिव्रतः सिन्धुमध्य एवामीत्‌ पूव काननिकः Waa | WA एव्रैतरेवक्न शुनम्‌ -- “यस्तेजो asiqaa मिनत्‌ -“ प्राङ्‌ asa, योऽनाद्य भिच्छत्‌०-° दत्तिणामद्व्रात्‌ , यः मामपीौग्र मिच्छ्त्‌० ° उदडः म इयात्‌. द्रति ( १,२.२.)। प्रागा्दददिक्‌गब्दाश् afacafy ara, HA, UMAR FAT: मवव्रापजायमानतात्‌ | ATA श्राया aatifaay मेव warafd मन्यामहे, aaa faara: प्रागि त्यादिम्बीकारणव aneafefastagd: 1 aa च fait: प्राग्दगषु ataaifedttafag यज्ञानुशानवादग््रश्युतिम्तजस्व ब्रह्मवचचस्त्व प्रानाभः समुपपद्यते ; nagfaaagaua दत्तिणस्यां हिमप्राचयाभावात्‌ तापप्राजन्यात्‌ waa प्रचरशस्योत्यर्सिः ; faya: पथिमम्या मरणप्राचवात्‌ तत्र पशुनाभः मम्भाव्य एव , तद्र सिन्धुसङ्मादुत्तरम्या मतिपत्यात्‌ गोतप्रभवस्य वन्लोसोमस्य नाभः णारोरसामस्य च्रदिभिवदटेउति। तदि मतिप्राक्तना्या- वत्तस्यायं सिन्धु्तरुदृण्ड दृवासोदिलि प्रतोयत। इत एव HAUS EHUD TTA ts BAT सिन्धृस्थान fafa वक्तव्ये हन्दुस्तानिव्युच्यत। किल्ला सिन्धसद्नतातिपिक्रान्ता यासीब्रदौ रसेति विरुता, दितीयनदोसप्तके ठनोयति च वणिना, सेवामोत्‌ तद्रानोन्तनायी वामयस्यात्तरमोमेलि गम्यते; नगरा gaan faz भौोनका faa नः ` > १ चायम -- किमिच्छन्ती पणिभिरसुरेनिगूटा गा अन्वर्‌ ani टृवष्रनो मन्दरेण प्रहिता मयुग्मिः पया मित्रोयन्तः ota: , स तान्‌ वुम्मन्त्वाभिरनिच्छ्न्तौ प्रत्याचष्ट इति। तस्यतरस्यद्‌ WITHA भाष्यम्‌-- ""दन्द्रपुरारितस्य agwaiia waaay. सुरस्य भटः पणिनामकरसुरग्प्रहय गृह्धावां fafearg aata तदस्थ[तिप्ररितनेन्टेण गवा aa सरमा नाम Zagat प्रपिता। माच महतां नदरा मुसोय बनपुरं प्राप्य गुप्तस्थाने नोताम्तागा ददप भ्र तम्मित्रन्तर प्रणय इदं aaa मव गच्छन्त एनां मिल्क संवाद ARAM तत्र प्रयमदलोयाद्या श्रयुजान्त्यावजिलाः प्रणोनां वाक्यानि, ८---०, हितौोयचतुष्यायरा युज एकादशो च पट्‌ मग्माया वाक्यानि" इति। वमृनोऽत्र प्रणयः वणिजः, साघ्रवादा इति यावत्‌ ; ^ पणिविग्िम्‌ भवतीति > 4 ३, ' BAIT) Wart: = वनवन्तः । fae ३.२. >. । नन मनत दृङ्‌ MAA एव ARIA 1 सरमा दवश्नी ट्व्यगुणापलाम्तचामिक्रा मुशित्तिता Rat ; वलपृरौग्धा गुहातुन॒न मायणामनादहधिःस्था; तघ्राचानावगप्रह्ता चराय गावः कुक्ररोमन्धानन YAMA इत्यवात्र मारम्‌ , मव मन्यत्‌ गाजनलिके काव्यम्‌ । नर्दिदरं सृकमंद्धिताया eH awe १०८ सूनो एकादणभिः कऋम्मिवणिनम्‌ | नम्याद्िमपा-- “fa मिच्छन्ती सरमा प्रद मानड्‌ at war जगुरिः प्राचः; कासे रतिः का परितक्मयामीत्‌ कथं Tap ग्रनरः परयांमिः' नदिन्यं Waa, या खलु ya सुवाम्नप्रटगस्यात्तरमीमवति वणिता , सैवेयं प्रचरोदका प्रभृतवेमा च नदी पृगसीदायानायः SAT ATH AST । १ « = ret ALTAR | Bar var -छकामदह्ितायं बहुवगिता | AMAT Be. P “farfra a रमा अत्य पिन्विर द्राण पुरभोजमः'-इति। % ५ aay ‘far? wa’ नदः 'प्रपिन्विर', शरस्य पुरुभोजसः aaify तत्रव afafat इति Aza: एतनावगम्यतं रमायाः aaifaz गिगिनि णव ममुद्धवः । किञ्चद्धापर मपि वेदम्‌ ;-- ग्रा गद्रलि नदानां ara नाम, aaa मरम्बतोत्यपि, तदमव रमलनिच। श्रत ण्व fata ग्या गद्धागब्दस्य NRT गम नात्‌" दति fawn: करता, ग्र्राच मरस्बतोग्व्म्य 'मरम्बतीः मद च्न्गदकनाम; मपम्त्दूतो इलि निरुक्तिः कता; awa रमागरव्टम्यापि र्मा नदौ, रमतः गव्टकमणः` इति aaa नदामाघारणत्राधिक्रा निस्क्तिः। णव मप्यवमादद्िष AINE Bl ava: wad विवत्तिनः। fasaaa: प्रदरमितरमानिस्ननोस्तम्या नद्याः Hea श्व्यकार्त्विज्ञावगम्यत)। प्रदणितऽत्र wae Tar इति वद्वननयुनम्तद्वद्न्व मपि गम्यत; तप्राचयश्रा हिमवतप्शषु बरह्मा wat: मन्ति. द्रा च सग्या ata दित्व faza पुगस्तादूरोक्ततम्‌ , aa रमाद्ित्व मपि नन मद्गोकायम्‌ - g2fiid ` ठटामया' १०. ०५. ६. 1 इति मन्वं तम्याः सिन्धु HANA , MUTA ममृद्रमङ्ननत्वम्य च म्फटावगमात्‌ | तद्यग्रा कज म, 2०, २२१ ५ "यस्मे हिमवन्त मडधिवा, यस्य AAs रमया महाडः TWAT प्रदिशा यस्यं जार. कस्म टवाय हविषा faua’ इलि, ननव्मन्तयुना रमा साघारणनद्‌परति सम्पराव्यते; वद्ध व्चनान्ततया श्रनिहणात्‌ ; भ्रपि नस्या रमाय्रा नदीषु प्राधान्यं च गम्यते; भारनप्रधाननाहिमवन्समुद्रयाः ममानत्वेनाख्यान Raed क. ` 33 प्रनतः | सवं समुद्रसद्गना रसा तवद्यतनार्यावत्ततो afest, खारा प्रान्‌-गाज्यान्तगता "श्रावेस्ता'-म्रन्थवणिता, "पहा इत्याह विश्व HHT: | तथा चेयं रमा तदानोन्तनायावासस्य पशथिमसोमेति च स्यात्‌ yaefua टेवशनौपणिभ्वाद एतर्रिषयरः एष वेति । IBAA TAT deans एवेत्यत fara Haat HYAAT ऋः Ho ८, ८६. १२.१४. १५ WAT ALAM | मषा यमुनामङ्गता , Euzata: प्राक स्थिता! ` अष्वन्वतो' च ऋ Bo 2०.५२. ८८। एषा किन्त घघरातः प्रत्यक्‌ | शतद्रमो ASU. उतपतरताःवाग्वहमाना, विनणनप्रदेणोय्रा | म्रद नद्ौपरपारगमनं खतम्‌ aaa Bafa: समा गनानां प्रूवलनाय्याणां वच इति श्मखाद्रिपाश्चाल्यसिदान्ता{नधकौ fauaa ¦ म्यानोयायाणां वच णवेत्यक्यैव नयापपत्त : किं RAT वं गम्तव्वाह्नद्र(नुकषणनति सुधोभिविभाव्यम्‌। Wo मं ९. १८४. ०.२. 3 Ry वणिता शिफानाम नदी तु निपधटणोशव मन्माव्यन। नप्रय्रमदयव निपदनामान्नखदशनात्‌ । ऋ. We ६.२१. ६ कग्‌दय्ुतः इगि्यिपोया' `यव्यावलोः च नद्यो श्राफगानम्धानोय एव सम्भाव्येत) तत्रच तत्रत्य HT WET मम्प्रति हरिसद्न्यु्माना नद्यव स्यात्‌ वैदिकद्ग्यिपोवति) “gta मप्र मपचन्त वीरा न्यपा ग्रता AA दोव त्रामन्‌। दा धनु" दनो arcana: पवित्रवन्ता चरत; yar ofA | ufad मन्ते (क्ट. मं. १० २७. १७.) TIA च यट ध्वन्यते अत्ता पलि, तदपि स्यात्‌ आ्रफमानुसरत्र प्रवहरमाना ‘gaa’ नदौ{नि च सुवचम्‌ | gaat aaa मग्र Heit sam परस्तात (go at HE KV®PUSW AMI SASTRI RESEARCH INSTITUTE MADRAS.-4. ry RATTAN AAS Goo, मा fy प्रवेतप्रवताव्रिगतत्येव तव्यास्तथा नाम सम्पन्नम्‌ : SAY NAGA — "प्राच्योऽन्या नशः स्यन्दन्ते We: पवक्िभ्यः प्र या(न्या. -इति १४. ५. ८. <। कऋक्मंह्ितायां नुम quart ‘waar त्याः दसि ee ७५.९६) श्वेनयावरे नद्रपिस्यात्‌ तच्छ तगिरिप्रभव्व । तदिदं qaa-— “sa स्या प्रनयावसेः इन्यादि ८.२६ ec श्रपिमंहितायं मरयुनदं विः युना - Bo ३०, १८ ; ५,५२३.८ ; 2०, €४. ८. ) तत्र मव धरेव गिन्धमद्रता तच्गिलानामनगगौतलवाहिन्येव गम्यते) ufo qT ~नमनयमंहितायाम्‌ - ` काम्पिल्यवामिनौ''-इति २३. १८. मधा काम्पिन्यनगरौी प्रदराध्वायवचनात्‌ दभा naar. प्रामिनि गम्यत, अद्यापि afar प्रमिद्रा दत्तिण पाञ्चाला, arsiganafa aagwasha) वदटरारणयोक्तः Bnei ३.२. १:७9. १. ६.५. १. ) तत्सन्निद्धित एव । पू(तिहासव{खतायर्ुवन्नु सोता mater श्रायपरित्राजकर्विन्ञाता aid नासाव्यवरेतना्याणां निक्रतनमुमयः। तत्ता al पुननद्यो हिमवःएढातरभागलः प्रवहमानाः प्राद्यप्रनोयोदोयभूखग्डगताः. लाः सा एवान्यदृगीया; इति ध्रवम्‌; श्रपि ang हिमवन्प्षठ दत्तिणभागतः प्रवहमाना; प्रागपागभृखशण्डगताम्ताः सवा WH हेगोधा ua. विन्दृस्तरोमानससरारावणद्धदादप्रोऽप्यायपरित्राजक परिचिता चपर amemar: fa wa चिन्तनीय मस्ति, गरठावस्सप्ततु नून मायावत्तांवम्‌ । तदादः शाव्यायनिनः-- 'यग्रणाक्ड प नाम ऊुर्चेरय्य जघनारे सरः प्यन्द्तः- षति च्छः सं 2 TH १३ सा० भा ZEA I यपि श्रुयते मत्त WI र्ट. Ho १० ३४५ ९. RAT सः १ २४ प्रावेपा मा दतो मादयन्ति प्रवातेजा एूरिणे ववेतानाः । सोमस्येव मौजवतस्य भक्तो विभीदको जाग्टविमद् wena” ete | प्रावेपा; सततकम्पनगौनपत्राः, प्रषातेजा ' यपथ्रवनं स्पव्यादिगून्ये वदहुवायुगरुते प्रान्तरे जनिष्णवः, ‘afi एरान्गण्य पारस्यटे्े ववलानाः' ्रयिकनवा वत्तमानाः, हहनः' विमोकः aan: ‘ar ai मादयन्ति। ‘safe’ भक्तषयितृद्धागरण ea: | 'विभोदकः' कोष्टयस्य मनस्य ala भदनकारो, श्रयं 'मौजवतः' मूजवत्रामपवतोत्पत्रस्य मामस्य भसः" Ais: इवः ‘AWA’ 'प्रन्कान्‌' Bafa, मोदयतीति तदय: | रिण मित्यस्य यास्केन हिविधा व्याख्या क्षता-.- शूरण amatarn भवति, म्रपरला भरस्मादोषधय्रष्तिवा'-इनि (<. १.८.)। Aaa एवात्र उपपद्यते; तदेभोयरानां दि भारतीग्ाना faa पुत्रपात्रादिष्वपि पितुक्छणं नसङ्गत एति दनात्‌! मूजवाम्‌ पवनमु कंनाग्रगिरेः परथिमम्ध)ऽद्यापि। तथेव सृकमेश्िनाकाले ईरान्‌ नाम-जनपदस्य चाग्धावर्धतं लथ्रा सूजवना(पोति arama मिति, श्र्रवमदह्िनायाः पद्चमयागडोय चतुदणमदावि प्रा निनगसूतःम्य BAAN परथनामजनपदस्य, AGA महाव्रघप्रगस्य, पवम- सप्रमयाः सूजवत्‌प्रटेगस्य व्धिकटेगष्यापि, wa पृनम्डष्टपमूज- वतोः, नवमे पुनव AMINE चतुद वन्तिमे ग्रद्रम्गध-प्रूत- वदू-गन्धारोगां च यवय मस्ति; पर मुक्ता ato 2२. 3.5. far. , नस्यापि कान HAD. मः ` २९ व्यवस्यंव aaa: श्मपिव) नत्याय्ाभिजनत्व तु न कमपि बाधं पण्यामः। WRU चासीत्‌ तदानो मनाय मेव. कुरुराजदुर्याधिनकानत एव तस्याभवदायावत्तान्तगतत्वम्‌ | मगधस्य तनायवामत्वन निन्दाग्रय्त । तय्रादधि ऋत मं ३.५३. १४. “fa क्रग्वन्ति कोौकटेष गावो नाशिरं दुद्धं न तपन्ति saa” इलि। निरुक्तकारण WATT मुक्तम्‌ - "कोकटा नाम देशा (नायनिवाम;'' दलि £. € £. : | करोकार एव मगधः afer हि म्प्लिवननम्‌ ` `कौोकटेषर गया पण्या, year नदो पनपुना। अवनम्याय्रम yw FE राजग aay” इनि, WMA मगधगान्यान्सगता दति प्रमि मवति ॥ तत्वना हिमवल्प्रदमध्यम्था मृजवान्राम नगराजम्नु स्यादाय वामाऽनाय्रवामा वा, प्रर मामोत्‌ geissatatitaratafa तु मन्तव्य मव । ग्रत ण्व वाजमनयिनः ममामनन्चि - (एतत्‌ त रुद्रावमम्‌ , तन प्रग म॒जवनाऽनोहिः इति मं५,३. ६४ jy एलम्थापि यजुषा Maa क्त Nay) ग्राहि ग्रवमन व्रा ग्र्वानं य॒न्ति. नटन aay मवान्ववाजति यत्र यत्रास्य चरणं, तटन्वत्र ह वा ग्रस्य प्रा मजवताऽनोरि' दति २.६. २.१० | नदेव मत्र मन्व रुद्रनामद्त्यदटृवतायरा मूजवनः परार गमनप्राघ्रनान अआआययावत्तन णव gi गमनं प्रायि गम्यन ॥ Azq मद्मतन पारस्यराज्यपयिमाससरम्धग्रियामादनरतः प्राक्‌ प्रत्यगनुगद्गप्रदणात्‌ | उदक्‌ मिन्धुमागरमन्रमात्‌ , अवाक्‌ च मजवनयाय Bay. afeararata sfa fauaa i २८ एलरयालाचनंम्‌ । प्रा्याधिकार स्वितोऽप्यन्यतावख्छित शत्यन्यट्‌तत्‌ । सद्या ( Ho He 9. १८ १८. j-- “gafes यमुना ठत्सवथ प्रात्र मदं सवताता मुपायत्‌ ) sata: शिग्रवो यत्तवद्य वनिं गौर्षाणि जन्चरण्वयानिः-इति) प्रम्या्रंः।-- यः “इन्द्रः aS “Ga राज्ये सवताता aang “Ae गाजप्रजयाविचारदिवैनन्तणखः प्रमुपायत्‌' प्रमु षति प्रज्छितरौीकरोति, एवं क्रत्व मवा; प्रजाः श्रावत्‌' श्रवति, नम्‌ “इन्द्रः सम्राजं “यमुनटः', ‘aaa’, “Nata, "गिग्रवः', ‘gaa, च' यामुनप्रृणादििासिनः मामन्तराजानः श्रयानिः प्र्वादिवाह्ितानि, naif गोपत: प्रवाद्धितानि च' वनिम्‌' उपटाकनं ‘aa. प्रददूरिति। wea afa गुलाः यामुनादयः मवं एव जनप्रदाः तदानौन्तना- यावासतोऽद्यतनादम्मादागावत्ततश्च वहिमूला एव स्य:ः। Wat भयत्रास्ति च किचिद्‌ विचायम्‌ । गङ्गायाः प्रत्यक्‌ पाप्रव स्थिता एवैष यमुना परस्या afa गुता, उतान्यति ? wet aa गप्र जनपद्‌ाऽपि स्या्वन्द्भागाप्रभवाष्वगतादन्य एवेति: रपि ar aad प्रावप्येनो तदानीं करदप्रटेगावेवेत्यपि fa faa मिति ॥ ्रयैतरेयकाले WT मायावत्त Waele याटगायतनः , तदपि किञ्िदवगम्यन एतदूग्रन्यत एव । तथाहि ्ूयतेऽचराभिधेकप्रकरणे "प्राचां दिशथियेकेचप्रायानां राजानः०--° elamai दिगि ये केच मत्वतां राजानःˆ--° Hata दिशिये कच नीचानां राजानो येऽपाच्यानां० ° उदोयां दिगियेकेच at हिमवन्तं जनपदा उक्षरकुरष उसरमद्राः° --° wary मध्यमायां प्रति HAR मः x छायां दशिय केच कुरुपञ्चालानां राजानः Badia राज्यायेव तेऽभिपियन्ते''- षति (८,३.२.)) श्रत, प्रयानां राजानः" इति सामान्येन ग्रवगादवगम्यत न लदान प्राच्यां दिगि ast: कथचिदासीत्ररपतिः, प्रत्यतासन्‌ ye राजानो बहव दति। रतन एव गरुत मतेवान्यतव “प्रायो ग्रामता बहुलनाविषटाः'' दति (२.४.५६. )। नदानां प्राग्टेभोय aaa जमयदा य अ्रामोदामंहिताकानत्‌ प्रसिदाऽ्द्यतन नवपानादि किरातनगगद्िकः तत णव मामवन्नोनां क्रया विद्धितश्राचतरेधक ‘grat a दिगि टाः मामं ° राजान मक्रौणन्‌'' इति १।३.?. .1 aaa पारण्न्यागमनताऽपि fe aor कान्यकुन्ना: fespaictar प्रायभमा विद्यमाननोपनभ्यत । १,१.७५. रेतरयकालतु तषा मासा waa मरति | टज्तिणस्यां तदान alles सदद्राज्य मव बनवसमम्‌ , तरे. वदानां कत्रपृरिव्याश्याग्रत दलिम्यात्‌ । azaq “wen यन्न कागौनांभरनः मत्वला faa’. दति i Wa alo १३. 8 ५, २१. गाद्रावचनयगरुतरतदतरयतःऽपपि वबद्धप्राचीनतरं भरताविक्षतस्नामो fefa गम्यत । म्याद्‌ दाष्पन्ति भगतन aq ग्थािन fafa नदं. प्मायिर मव भरना इन्यवायन, टृष्ञलदंतरचगापि भरताधिक्ेन मेवेति । अलण्वरदान्यत्र श्रुतम्‌ -- ""तम्म्ाद्वाप्यनदि भग्ताः मत्वनां विति wafer”. इति" २, ४.१. , । अन्यच लम्मादेद भरतानां qa: मादङ्गाढाः मन्ता मध्यन्दिन मद्रविनौ मायन्ति इलति ( २.२. ६. ` । अनयोः Bfaaaamt: श्रायन्तिः प्रयन्ति - cfs वत्तमानकानिकप्रयोगदप्रनात्‌ , ‘xen’ vara निहृा- तावगम्यतिनिनेनरेद्ेण Qala दए स्यानद्राज्यं भरनवगोयः ५ , ae WW aTAAH | ्रामनायित fala, तस्यच दौष्पन्तभगनस्य रान्न: कीत्तिकथा quaint इव्येवैनग्याद्विषु गायेति व्यपदिष्टा। तदयग्रैतरेये ` ८, ४,८., ) ^नदप्यत arnt अभिगोताः-- दहिग्ण्येन परोतरतान्‌ क्रण्‌ाच्छक्तदताी मृगान्‌ | aM भरनाःऽदटदानच्छतं वदानि aa at भरनस्वप atari, माचोगुणे faa: | afanaze ara aem ar विभर्जिर | ग्रष्ासप्ततिं भरता eafaaqar मन्‌ | THT FAW AWA पञ्चपद्धागत इयान्‌ | वरग्रम्तिंगन्छतं WANA वध्वाय मध्यात्‌ | दाप्प्रन्तिरल्यगाद्राडा मायां मायिवत्तरः। मद्ाकम भग्नस्य न 7a नापर जनाः । दिवं मद्य इव BM नादापुः पञ्चमानवाः` इनि; रतप्यःप्यव मव यत प्रायः ` ` तदतद्‌ गाग्रयाभिगौनम्‌ ` पत्या ५ ५३.१५. १५ .४. द्रष्टव्यम्‌ | gata fafa 4 नक मप्यामात्‌ quad राज्यम्‌ , भ्रप्यामः स्तत्तरभागी पवंतपादस्यममिपाः ate: कचनाप्रमिदगाजानस्तय्रा दे[िगमभागरप्यवायाः कचन, TART त्रखभूमय waa fay नौचयान। मपायाना fafa; दृहवान्यत्र रयत cwafy दीर्घा रण्यानि wate gfe ३,४.३. . `प्रतीयप्प्यापो वद्य: स्यन्दन्ते इलि २.२.५. 4 seta तु हिमवत्प्रणदगडस्याद्यर wit arate als विद्यमानावपि अायमिव्रजनपदाविमा suvag. satRaata श्यत । णवं fe गम्यत यत्रैव feagat टत्निण्भमागोप् gaa a? oe HOSA Ben Retna मामोसदानों दिघा विभक्तः, aay feHan उत्तरभृभागय समद्रटेगकर्टेशाम्या मामोत्‌ पुरा feta विभक्त दति। आययावत्तोयमद्रटेणादृत्तर sfa उलरमदर द्व्युच्त मः, ब्राग्यावत्तंधकुरुदेगादुसर इति उसरयुस्‌ति। UAH IMMA: परस्तात्‌ FS AAMT ar मन्ति, न aq मन्वाद्युक्ताश्यानाय्यनामादिसम्भव इत्युक्तो पुम्तात्‌ (097 १६ Go .। त्रा च तद्टशवासिना माय्येल Aaa वामैव रिचय्य मस्ति: परमुतरकुरुदेणम्य नमगिकर्मान्दन्यस्वास्थ्यकर्त्वा ट्निः aenafaara गा्तिप्रियतम्नपःपगयण्त्ाद्िटवम्यभाव दप्रनात्‌, पुण्यमयत्वं दरेवत्तत्रत्व मजय्रत्वच। ates णेतरेवरकम्‌ देवच वै aq वत्रा जेतु महति" इति (८४.८९. )। तपां प्रान्तिप्रि्रत्वादिम्बभाव एवाजयत् हतुः प्रजनः । ATA पहाभारनीय मभ।पवणि चाजनदिग्विजये- aig मान्त्वन निजित्य ard मर उत्तमम्‌ । ऋ{पिकन्प। WAI मवान्‌ 220 कुसनन्टनः॥ > >> ॥ तत ण्वं AH Hey महाकावा महाजनाः । दारपानाः ममामाद्य ष्ट्रा वचन मन्रुवन्‌ ॥ पार ' नेदं QAR पुरं जनुः कश्चन) प्रा वत्तस्व Ham ua faz म्यत॥ ~ <~ ॥ नचापि किञ्चिज्जेनव्य मजनात्र wea) उत्तराः कुरवो WA नात्र गुदं WMT x > > ॥ Was yaaa: = falas चिकौषमि। तत्‌ aqfe afearar वचनात्‌ सव्र भाग्त ॥ ततस्तानव्रवोद्राजवजुनः प्रहमद्रिव। पार्थिवत्वं faatarfa धन््मराजम्य waa: no नप्रवे्यामिवा दपं विसहंर्याद मन्यसे । गुधिष्ठिराय यत्‌ किञ्चित्‌ acum प्रदौवनाम्‌ ॥ तता दिव्यानि > पतरयानाश्वनम्‌ । वन्ताणि दिव्यान्याभरणानिच। न्तौमाजिनानि दिव्यानि ae a प्रददुः कम्‌ दति ac Wo ४-१६ Mle । तदिदं मश्ानगर मम्परति atafeaaa , म्यीन्ययदिति तद्रः; एतदेभौया fe प्रायण; स्थननासिकोदग्जङ्गा भवन्ति, श्रम्ति चान्यः कुरवः ; म ननं मेसमव्रिहितः, 'शान्तपिदठवग. प्रभति ‘Bate’ देशान्त, योऽ मशतन-मेटपिटरसवर्गादिमाई afm: | नम्य म्बगत्वेन व्गनञ्च॒ महाभारतगामायणादौ दव । तद्या महाभारतीयानुशामनपवणि-- one सद गरोरण granfa परमां गर्तम्‌ । उत्तरान्‌ वा कुरून्‌ YA ताप्यमगवतोम्‌'' दति ५४. १६. । पुनम्तत्रव-- नैवेशिकं सव qaqa ददाति aay नरा fang सखवाध्यायचारिता गुणान्विताग्र तस्यापि नकाः कृरुपृत्तरषु' इति { ५५.२३. ) 3 aq यदिद मध्यमायां दिशि दति. तना गम्यतं कुरुपा नाद्ग्रशत्वार एत प्रटेगा Welat मामन्‌ मध्यटेणाः, Way we मध्यभूभागा ति यावत्‌। तत्र च यच्छतो वणां टेणः. मण्वम्यात्‌ महाभारनादिप्रसिडः शिविः। किञ्चय णत wart प्रतिष्ठायाम्‌ एतिद पटे तद्‌विशेषशच श्रवत, तता Maa waa मध्यायावत्त तदानोन्तनसम्राजा मासौट्रज धानोति । vay कुस पञ्चान fafa सोवौरप्ररेणामकमध्यटेशत vara Ararat दिगा.भोष्टाष्रव्यपि नानवगलम्‌ ॥ तदव मतरेयकालं हिमवषटक्षिणप।्वनिन्रख' किरातजानि- निकेलनं किराननगर मवामोत्‌ आयावत्तस्यास्य पूव प्रत्यन्तः, टत्ति गस्यां भरतवंगोयाधिजतं RAI मप्यासौदार्यावरसामलमतम्‌ , पथिमरस्यां गिरि्गिरि्निटोयामसोगानां प्रचर्यवगंनात गान्धार कुत्रत्य. a. ° $3 देणादिभ्यः परस्तादप्यासीदाववाम्‌ इति गम्यत, उस्षरस्यान्तुत्तर कुरूणा मजयत्वेन वणनात्‌ ततोऽवारीवासी दयावा लरसोमेति च प्रतौयत एवेति | एकत्र चात्र श्रुतम्‌ OA Wasa: पण्डा; aT: पुलिन्दा मूतिका इत्यदन्त्या बहव] भवन्तीति (७.२, ६ )। नत्र "एतः इति इद्‌ गब्द्व्यवष्टारादंतरयकालेऽप्यासन्निमा जातय द्रति, 'उदन््याः'. द्युते प्रत्यन्तवामोनाऽनाया इति च गम्यते। तथ्राचेषां देगाना मनायभूत्वाभिधानाटेषा मन्तःस्थिसाः प्रटेगा एवासन्‌ तदान मायभरमय इति सुवचम्‌ । अन््रजातयाःधुना दात्तिणालयेषु प्रसहा, पुण्ड इति विद्धानां 'दौनाजपुर' इति प्रत awiqafaaal वट्न्ति, एवं शवरपुलिन्द्मूतिवाः वि्यगिरि वासिनां म्लेच्छजातिवि्रषास्वद्यापि प्राद्र: प्रसिद्वा oq) . तदं न तदाप्येष त्रार्यावत्तः प्राच्या मतिविम्तत इत्येवास््ाकम्‌ ॥ wa aad wae विदृघरमाप्रवाख्यामं WANA १ Fle 3 Yo 2 HTo १८.१८ Ho “fazal द माग्रवाऽम्नि aarat मुखे वभार o—o मड़मा; मवा aatifa ददा मदानौरव्युसराद गिरे निद्ावति ary हव नातिददाह, ता. BAT पुग ब्राह्यणा न तरन्त्यनतिदग्धासिना वण्ठ।नरणलि। aa cafe प्राचीनं aeat त्राय षास्तद्वान्नेव्रतर सवाम स्राविनर मिवास्वद्िन मग्निना azar. नरेणति । तद्‌ tafe च्रलर मिव “- ° स्प्राप्यतङ्धि कागन विदेद्धानां मयादा, a fe amar + -°मम सुखवात्रिगपादीनि' इति) एतम्मादाख्यानात्‌ व्यक्त alana, fazenaataa जनपदस्यानतिप्रचौना्यभूत्वम्‌ । प्रर ननदापि द्तिणमगधस्याया वत्त्वं AMA मन्यामह वयम्‌ ; गरननिप्राचोनपानन्ननमद्ाभाष नकिनायरावत्तनक्तणनापि दस्तिणमगसात प्रद्यीतायावत्तलप्रतोतः ४४ एतरयानाचनम्‌ ¦ ग्रपोह गतप ( १२.९८. ३.३. 'वद्धिकः प्रातिपौयः शुगर" -दनि वणात्‌ ufgaei तावदप्यामीद्‌ बाद्धौकस्याया aia मिति चस्बौकायम्‌। प्रागिन्धागभमेऽपि आयुघजौविवाचि- प्व दिगण प्रिन। AMIR: ¡पा सू० ५. ३२. ११५. )। RMT जाप्रक्‌'' इति ( Ute We ४. १. १७५. कम्बाजग्रदणच्च दृश्यत | तव (सजखा({दगगपि पठितः कम्बाजः (पाण Ao ४. ३.८३. ;। amauta पाणिनिनव क्तत इति सिडान्तितं भगवता wag निना ( १. १. २४. ) । मदाभारनःऽपि वणिती काम्बोजवाद्भोक Ble पः १६०, १५५ Wes | Aq भगवता वास्कनापि “RMIT: कम्बलनभोजाः कमनीय भाजा.-वा; कम्बनः Haat भवतिः इति कम्बाजणब्द्‌ा faqs: (२,१.१४. )। "प्रक्षय U4 AG wiged विक्लतय एवर्कषुः' SMITH तदू दाहग्णाय्र Wa चतत्‌ -- `. शवतिगतिकमा कम्ब। aad Had o—o विकार मस्यायषु भाषन्त na sfa . दाति लयनारा प्रादु, दात्र मुदोयैष'"-इति 6 2.2 a8. | WAM महाभाष्यं परस्पाया Awa Ha | afudd wade त्रायावत्तस्यास्य aqatafaegn भवं छतम्‌ 1 UH पुनराय्रावत्त: ? प्रागादर्णात्‌ , प्रत्यक्‌ कालक वनात्‌ alana हिमवन्तम्‌ , उत्तरण पारिपात्रम्‌''-इति(२.४ go, )। WATE तद्ोकाकारः HAZ: — "आ्आदपादयः पवत विषाः इन्व | ''जनपदतदवध्याश्च OTe Fo ४.२. १२५... दतिसत्रस्याद्राहर्णभूतं यदिद मादप्क दति ae लभ्यत, एता जायत श्रस्त्यादप्नामा afaq atauda दरति। सोऽय man: स्याद्रस्धनपवतः: तत्पदेनिस्क्िलस्तध्ेवावगनः। म चेदानीं HA, सः ‹ ४५ सुनैमानित्ययते। a fe गनपघ्ब्राह्मण्ुतप्वतगिरेेव दत्त min: | एवञ्च पतञ्जलिकालेऽपि स एव प्वेतगिरिरेवासीदाया वर्तस्य प्चिमसौमेत्यनुमान मपिनस्यादसद्गतम्‌। aerate नार्यावत्तस्य पूवसीमभूतं कालकवनं तु स्यात्‌ धमारणयतः प्राग्‌ विद्यमानं दज्ञिगमगघस्य waa स्थितं वकासुर (बक्सर). neta ताडइकवनम्‌ । पुरामोत्‌ तदि कालयवनार्चितम्‌ ; तप्रल्यव तस्य कालवनं कालकवनं वेति च नाम सम्मन्म्‌। हरिवशरोल्लिखितस्य विष्णुपुराणानेस्य च (५.२२ ५.) तस्य कालयवनस्य मगध राजजरामिन्धुमितत्वन वणनात्‌ कानलबनमगधया; सामौप्यानुमानं स्याच्च मङ्गलम्‌ | अल एव प्रायमगघस्य अ्रनायवामलनाङ्ञेखोऽपि तस्यतस्य aaa: सद्रच्छत । तथाहि -- “sata: सुराष्रष, (aia: प्रच्मगघ्रष ; गमि aa ल्वाद्याः प्रयुन्नतेः इति मः भाः पस्यगा० | तटे तदापि सीराषट्टजनपदस्य, तथ दानां uzaatfenfagiat प्रायमगौयकुसुमपृरादीनाये भाया avataar वहिःम्थिलिगमीदिलयत्र नास्ति मगयलैगाऽपीनि | ग्या भगवान्‌ मनुस्त्वह्-- "ग्रा BAZIN व प्रवादा Hagia पथिमत्‌। तयारवान्तरं गिर्यागायावत्त' विदृबधा;'' दति २.२२. 1 लवा; faat? पूर्वापात्तयाः feaafeeaar: | तदियं पूवापरसमुद्रव्याप्यपटेजा मनाः BAA: | Aa पवः स्यात्‌ WMATA, , ग्रपरम्त्‌ सिन्धुमागग्मङ्गमः। स एय आयावत्त : aware ब्रह्मपिदेणा मध्यटेमा afaa enufa चतु विधत्वन वाणितस्तन तम्रान्तभूमौनां AMARA) न्यया - `सरस्वतौटपदन्याद्‌ वनद्यायदन्तरम्‌ । नं दूवनिभिनं दमं ब्रह्मावलः प्रचक्तत । we पतरथानाचनम्‌ | HAAAY ARIA पञ्चाना: शूरसेनकाः) एष ब्रह्मपिदेणा वै व्राह्मावरत्तादनन्तर; ॥ दिमवद्िश््ययामष्यं यत्‌ am विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेश; प्रकौत्तितः ॥ HUA चरति सगा यत्र स्वभावतः) म न्नया यन्निया em स््रच्छदेगस्वतः पर`-इति (He रत्र १७, १८, 2%, र्रेक्ना° | | ga fe awa -ब्रह्मपि -मध्यदेगाम्त्‌ यज्ञियाः यन्नकार्याद भूमय एव , तत्र कास्ति ट्चिारणा; fafee एभ्यो बहिरपि अयावत्तान्तगताः सिन्धुमावोरकाग्यादया टेणा रपि यन्नानुष्टानाद- भूमयद्ति"यज्ियदगाः' उच्यन्ते । एतम्माच्ायावत्ताद्‌ बहिःस्िताः "जिगना यस्यान्तं , पिमे यवनाः स्मताः। ar दत्तिणतो वोर , तुरस्कास्त्रपि चातर sfa ate पुञ १३.४०, एव मादिका; खारागान-तुरस्क परूववद्गास्षरवद्गान्ध्रधरदेगादयोस्याया त्तस्य प्रान्तभूमयः सर्वाः एव कूच्छ्टेणाः . किञ्चायावससान्तगता दक्तिगवद्गाद्गप्रायमगघादयाऽपि कष्णसारमगदोनत्वेनायन्नियत्वात्‌ स्तर CHET एव | तत्वतस्‌ ``तयारवान्तरं ग्धाः" इति aaa: qa Gi Wawa faaafat: प्र्तिस्तावानव यज्ञिय आयावत्तः खौकायः, तता dfeuatadafa न afa यज्जियत्व मिति wana मेव । ग्रत uaigagalagg सोरादरमगध्रप्‌ च गमननिपेधः सङ्गच्छत; सचितन्त्रेतरत मनुनव ` एतान्‌ दिजातया देवान्‌ मंययरन्‌ maa: इति ` २,२४. । "एनान्‌ ब्रद्मावत्तादौनित्यथः | aba ZA पुरा नामन्‌ ag इनि प्रकद्ारप्यपपदरान , | aed कुतत्यः मः ५५ afa प्रायमगधष पटनाप्रभृतिषु, अङ्गप्रदेशेष भागन्तपुरादिष चान्यत भ्रागताः WHATS TAIT: | तथा वद्गष्वत्र कान्यकुजा टागता पव ब्राह्मणा रादि वारेन्द्रमदिका इति स्याता वसन्ति, कल्नङ्गमाराषट्योरप्येवम्‌ | कनिङ्प्रटे्रागम्यत्व तु पाणिनि तदवात्तिक-तन्महा- भाष्येभ्य्ावगम्यतं नध्ाडि - अस्ति पाणिनरक सूत्रं “quay” faz” इति । 2.2, ११४ , अत्र चास्ति कात्यायनवात्निक मिदम्‌ -- ` अत्यन्तापद्गवच'' इति, निर्‌ वक्तव्य दति गेषः, उदा eingig दितं पतब्नलिना "नौ कनिद्धान्‌ aaa” इति faad च तत्‌ कंयटेन - `न RIA ACT भाजनादटृरपद्कवो यावत्‌ तद्र्रगमनाटेरपि' gate, ण्य च कलिद्रप्ररेप्रोऽदयप्याया व्तादहधिरेव मंस्थिता मदिनीपुगादागभ्य तनङ्गटेणान्तं यावद्‌ विम्ततः । पुरा mater मुत्कनिङ्ग मध्यकनिङ्ग कनि््रं ति faut विभक्त इति त्रिकलिङ्गनामा। afagara तृ तन ण्व ममुद्गतम्‌ . ग्रप्यत्कनिङ्गनामत एव्रात्ननामप्रसिडिगरिव्याद्र तिहा faat 1 ब्रतण्व यत्नत वगविचागमावम्तदापनित्रतय चोक्त ta ममये कनचिदूत्कनम्वगटप्रणयनच्चति BAA | ग्रघ्ामरमिदोऽपि प्रायोदियमध्यस्त्रेच्छ्ति चतृविभक्त avi वस देणमेस्थान ATARI | नदश्रा-- “Moaa: पुण्यभमि मध्यं विव्यहिमानयोः' इति (> 2 co. aa “शग aay aad.) देशः qian: gray seta: पथिमोत्तगः | प्रत्यन्तो HAT: स्यान्मध्यटेगम्तु मध्वमः इति (2.204, 9) 1 miaafeat efant tm: प्रागद्निणः', एवं पथिमसहित उ्नग्टेणः 'पथिमात्तगः), nat ofa गनः ‘cam मौमान्तः ait पलरेयानाचनम्‌ । gin sfa aza:) नदिय ममरमिहकाने श्रगवतो' नाम नद्योवामीत्‌ प्रायादीययाः ममेति awa ग्रत एवोक्त कागिकाचत्ता (पाण Ae १, १. ७५. ,-- “yey विभजनं हमः नोरोदकरे AAT | fazui णब्दमिद्वय्रंमानः पातु शरवतो". इति, Waa AUT: केचन Aza | Aa fe WA सहिनाय्राम्‌ -- “aq प्रलस्याकमां wa” इति (2. 30.8. : ननावगम्यत मारम्बनप्रटेगोश्याणा मादिपुरुपाणां वाम आसीत्‌ पुरा कलिटन्यत्रैवलि। aaa मादिनिक्ननन मस्यवामिया wsy मध्यभागस्थितया्रनुत्तागमुणनाग्‌पवतयाः परिमपाण्ड गतापिव्यका भ्रमिः. aa एव भारतीयाः पारसिकाः ग््मखयादयय वकीण भारतादिष्विति। वर मत्र ब्रूमः ;-भारनोयपारसिकग्र्मण्यादोना मागरमूनत्व नकजातिप्रभवतन्तु स्यात्‌ waa , किन्तिद्धाप्निवगिका वय मिति aq मन्तव्य मम्माकम्‌ ¦ स्वटेस्वतवदह-^। नस्नाघत्रयप्रसद्गात्‌, agi तम्मतपोपकप्रमाणरेत्‌ना मतिदीबन्याः 7 as तं तरयो दोषाः ग्दल्वत--नप रिणा मप्किं पठटकपत्‌ यथा भवद्यवनाना मधिक्तताद्य चनर्डीग्रानाम्‌ , तघेव पुगस्मत्पूद- पुरुपैरत्रत्याननायान्‌ विजित्य वनाद्‌ asta दइति। एमिनाम्मिन्‌ टगेऽस्माकं मूलम्बत्वं कदापि नास्ति, प्रत्यत यथा ya यवनानां जयनलग्ध' स्वत्वं सम्पत्र मय चनरग्डोयानाम्‌, तथव्रकदास्माक मपि वभूबेत्येवेति प्रमो दापः। तदनु सम्यत एवास्माकं AAA सिधोपनित्रेगवासित्व fafa feat दाषः स्वाग्रनु रोधन tdef. म. ? xe स्वःवामकरटकभ्ूताना मेतदेणोयमूलस्वष्ववता मनायागण सुष्छ्टन अतिनौयः। यदि fe तेषां तमत मस्माक मत भित्यभिमनं म्यात्‌ , तद्यत त्रयोऽपि tal गलेकुटारन्यायेन मन्तव्या एव स्यः। नचतग्रा। waa दृश्यते दहिन कथित्‌ स्वावासभूमेषनरङ्गन- yfaaa मि वक्तं quad, तदय farted वचि माङ निवमन्तोःपि तदिङ्द्प्रवनप्रमाण मन्तरा कथङ्कारं नाम पटवः स्वत्व मृत्जन्तीऽत्र दोषभावं क्षमामहे ? Aly गजगासनत);त्नाभा वाद्धिनां विपुनार्थाज्जनस्महामन्नाडनादिता वा ये कचनाया MATT AIIM वहिमूता ग्रोपन्विगिकत्व मापन्ना श्रपयन्त वाद्यापि, अम्तु तां तथात्व Rata; श्रतथाविधाना warm विषय तषां तथ्राविधजन्पनं कश्च ननां हृदयं स्यथ्येत्‌ ? एवं दूबनाना माद्यानाययाणां प्राणाद्िमम्पोडनेनैवाम्मत्पूवपुरुषा दृद वाम्तुग्धान मानेभिर sada मपि aaa, age तत्कनङ्ूप्रवादः करं न uaz दापाय्रलि च ezaafz: सुधोभिरेवाकननोय्रम्‌ i मन्ति Ala तपरं तम्मनप्रापका वष्टावनुमानटहनवा नि{म्विनाः, qaaiifa न विचारमह इत्यस्प्राकम्‌ | | aaa । १ 'एगि्राखग्डनः प्रापिता gale: कालन मवत्रयुराप खरहरा बभुवुः HAMMAM.” दत्व AWA: प्रवाद्‌, Wasa गम्यते नुन मासौदाययाणा मादिवासः प्रथम मेगिय्ारवग्डमध्यः yaa दति तषां तथ्ाविधानुमानस्याद्यङतुवण नम्‌ । अत्र त्रमः-- WTA मप्रवादम्तेन किम्‌, तथा स्वीकारेऽपि न भवदश्माकं YAN: | ब्रायावत्तस्यास्य चैगिग्रावर्डोयभूभागवात्‌ ,-- निरवमिताश्चस्माद्‌ विश्वामित्रषिपुत्रादयः। तथाहि-- “A एनेऽन््रा gest, प्रवगः पनिन्टा मुतिषा इन्यदटन्त्या aval भवन्ति वैश्रा- ¢ ५८ एतभेयानाचनम मित्रा दम्यनां भूयिष्ठाः" इति Te ato 9. ३.६ ¦ अत एव ववग दाषदूष्टा भतुपरित्यक्ता afagat विदूष्यपानैव म्रोकटेणौया श्रना दृवनति मभ्भाव्यते। तदत्र ऋः Ao ८, ८१ सूक्रव्याख्यान परं ग्रान््ाग्नव्राह्मगं द्रष्टव्यम्‌ | २, भारतोग्रपारमिकनलर्डीयाटौनां विभिन्रजातितेऽयि waa दरौदृश्यत , fanaa: मवास्वेय भाषासु maT नामेकविध मव प्राद्र: , नम्माज्ावगस्यत सवपा मेवषा Raa प्रभवत्वं गलप्रघानत्रामित्वञ्चति तषां तादगान्‌मानप्रहस्ती दितोय- BARNA । AA Aa wea, मकवंशरप्रभवत्वम्‌ , त्रपि ata y स्यात्‌ पुरामोटेषां मवपा मव हिमप्रधान्कटेगवामि ay, da किम्‌ ? गोतप्रधान तस्मिन्‌ सुवासुप्रटेश fe तपा मुक्त मवजालिमूनागाणां वामस्वीकारापि fa मतत्रापपद्यते १ उप पदान Sfa aq करलं कन्पनाकल्पिलसुदृरजन्मनन्पनयलि। aia Ute सिकावम्ताग्रन्यस्य ‘afer प्रकरणोग्राद्याध्वाये ‘yasfa नामकस्यकस्याभ्यदयणालिना नगरस्य यद्‌ वगनं टृप्यत , AAA मतस्य मारस्वतप्रट्णस्थव; 'मरस्वती'-श्ब्टस्यैव fe पारमिक भाषायां 'हग्खदूति' व्यवहारः सवमगतः, सिदान्तितिश्च aa ata महादयेनापि( १८२ ख. मु. व्या, ५६९. Ye Do .। २ तत्रेव ‘Naw ग्रन्थस्य 'वेन्दिदाद्‌'प्रकरणे टेगवगनप्रसङ्ग ‘Qaaaaiar नामा कञ्िज्जनपदीःपि वणिनो ema | fear. प्रधानत a fa चौक्तः aq) सएष जनप्रदः पारमिकान मादिास्तष्यः स्यात्‌, स्वोक्रियत च तधा ते; पारसिकंः। भाष्लौयपारसिकय)वद्नम ण्डनमारुप्यात्‌ भापामादश्यात्‌ , अग्नि परजकन्वमाम्याञ्चकप्रभप्खं व्यज्यत cafe सषमूनार्याषा मेवा Haq: a? ५१ वासभूमि: स्यात्‌ स !टेयनम्‌वेजो' जनपद इति aa aata हेतुवणनम्‌ | aa त्रूमः-- ay पारसिकाना मायवंगसमुत्न्न लेनास्मदाटत्वम्‌ , स्याच स्वी कायं तपा मारदिपुरुपाणा aay वेजोवासित्म्‌ , न तथाप्यस्माकं तदेशमूलत्वं भप्दुररोकायम्‌ - राजाज्ञादिभिरम्मदेगतो विताड़तानां तदादिपुसषमात्राणां arte सम्भवात्‌ । एकवंगप्रभवाना मपिदहिपूपुरुषाणां नानारतुतो नानादृगवासित्वं सम्भवव्येव , सम्भवति च तत्र कषात्‌ we वासित मपीति सुवच मेव | afa at राजतरङ्गिणोवणितः श्राया: गक -टेग एव रेयनम्‌वेजा दति" पारसिकनामभागामोत्‌, स च स्यात्‌ केपा्चिटार्याणां वामभूमिः, पारसिकानःचपां तेभ्य एवोत्यन्तिः सखौकाय ति सव मवदातम्‌। AA ST: HIATT eau ददिमप्रधानाऽप्यायावत्तान्तमन एव । aafe— "'तुपारवषवह्रनम्तमकाण्डनिपातिभिः। y श्राययाणकाभिध देग विपत्रं afagfat” इति ४, 2200 वम्तृतम्तृ पेवनम्‌वजानाम नगरं नाद्य afazia कनाप्यप लभ्यत, पुरा Mata लस्य विद्यमानतव्यपि नाद्य यावत्‌ glam, तम्‌ ; तदनं कपुष्यपरत्रानाचनयति | (४, afer चैव मपि प्रवादः — ग्रोक्‌रामकजानि Gaga. पर्वासर्टेगतः प्रापिता sararer न्यवासुरिति। wou wai. wea मदङ्च्छछत यरद्रिनामामियाख्डस्थ मध्यभ्चुमिग्वनपरा माद्या aint निकननं मन्येतननि नत्र चनुघ्रदतुवणनम्‌ । दरव द्रुः. पूउवर्णितः सुवास््वाद्िप्रटेणोपीनान्यादिभ्यः किलयु 4+गन एवन्यनम्तद्मवादापपर्सिरभयव ममानेवनि। ५ fara पवितनपन्वन नाकनौतमद्िभि ५१२ एनरग्रालोचनम्‌ | न्विनत्वन स्वरूपत्वेन चेदानीननाना Ararat खोकारात्‌ ताटग- स्थानस्यैतदादिपुरुषाणां aaa मम्भाव्यत इति तत्र पश्चमरहेतुवण - नम्‌ । aa qai— हिमवदल्तिणभागस्ा ब्राया; वपम्स्ाघनादिकं fantaafat aa हिमवद्त्तरभागं गत्वा कतक्षत्या भवन्ति, एत एव॒ तस्य प्रवित्रनमलम वगनम्‌ ; न वादिपिटवामनिवन्न fafa नाकानोनमहिमालिनलन्तु उस्राणां कुरूणा मज्ञवत्वादिग्रवणत va. -दिमवन्पृषस्य स्वगरूपत्वं त्‌ पाराणिकम्‌ , उन्तगणब्दमातं लद्ौजम्‌ । तदिदं wz प्रतिपादपिष्यामाष्टम , इह चोसरत्र fafafeta i (£) aa fe कौपौतकब्राह्मयत् ` "उदौयां दिगि asa तरा वागुद्मत, seq उ एव यन्ति वाचं fafad, यावा तत ्रागन्कति, तस्यवा श्रग्रुपत्ति इनिहम्प्रारपाद्धिवाचौ दिक्‌ प्रज्ञाता इनि [१.०. ६. }। ata कोापोनकप्राह्यणमग्रन्य winapi feaafanemmala तदादिपृरुप्रागां हिम टत्तेररपण्यवामित्वनपात्तरदिकम्वलिः ayaa इति aa पष्ठ ema Wa Aa - Tata च व्रादगे समास्नाततदथिका aii. एमरय्रकालं कृसपच्चानगिविभौवीराणां aware ga ACV 82> Jo} 1 मध्यटरगापक्तयाद्याननगरस्यात्तरत्वं म wryly AT) एप एवाद्यानदेणा राजनरङ्किण्या AST नक सन्यक्त ; मम्यास्य विद्यानिवासत्वन म्तृतिरन्यत्रापि। aug क भोरमन्िद्ित उद्याननामजनपदाःतेष्टा विद्यानिनय इति कयं (म हिमवनाप्यत्तर मिति। > mad fe— ` ताक yea तनय na हिमाः. इति Me Role ty, omitted नदत Ga वरनोग्रम्‌ क्तव्यः सः: ` ५२ हिमन्त तोऽब्दपरिगणनं तु ततैवोपपद्येत aa प्रदेशे हिमप्रपात स्यातिग्य्यं विद्यते सदव; नाच agua: afq त्वासिया- मध्यभ्रूभागस्ं। बेलुसागमुएताग्‌पवतयोरन्तरालप्रदेम्त्‌ ननं AT! दरति तेषां तत्र प्रवलोऽ्यं देतु; सप्तमः । Wa qa:— “यदि हि हिमत्तवाचिहिमगशन्देनाब्दपरिगणनग्रवणात्‌ हिमग्रब्दस्याब्दवाचिः त्वन व्यवदहारादा स्यादम्मत्प वपुरुपाणां हिमत्त प्रधानदेशवासित्वानु मानम्‌, ale भरटतुवा चिशरच्छब्दे नाब्दपरिगणनयवणात्‌ शर च्छब्दस्याल्द्‌वाचित्वेन Bastiat किंन स्यात्‌ तषां गरहतुप्रघान ट्गवासित्वानुमानम्‌ > ala तथ्रापिन्यवगं चदूतव । तद्यघा--- तस्र वदमे गरद्स्त्वा faz” sla yee Ho १. १२. 92 4 J “na faa गरदा afer car” इति wo We 2. cB go | णतं नागाम्व रदो osm fa” ऋ. He 2 २.२५। “aay प्रतं शर्ट ataa at’ इति we We 2 २.२५ । afantafanee: naa’ दति चक“ Ho १८. ८६. २८ । again न कदापि हिमत्तमात्रभमागाकस्् मामत्‌, न च कदापि गर्हनुमाव्रभागाकम्त्वम्‌ ; रपि नाम on च्छला ग्रस्या माप्रधया भवन्ति, atm आप इति वा' इति यास्क; 8, 8.8, शृणाति eater प्राणिनः इनि गरच्छद्ट AGM गरटनारस्वाम्ध्यकारित्व मामोदाधाचाय्रमम्मन मिनि तस्यर्नारब्दान््यत् ममानि afcfa प्रतौयत | मति चवं तम्ाब्दा न्तावथ्वत्व, इिमतांरब्टाद्यवय्रवतवं सुनरां मम्पत्रम्‌ | ग्रत Tale गगानाप्रमङ्ग गग्न्न्टहिमगब्टयारन्धतरम्य TAA Aya ग्रत 47, मङ्गच्छ्नच नयाः TRAE व्र्याव्टवाचित्व मपाति। ८ रथि ययन pat गिरि afa दद्रा इनि गन्‌ ५ एतरथधानाचनन्‌ | व्रा० 2c 2,1 ‘Sat गिरि" fearaay अलिः अतिक्रम्य say] ‘es’ ganaa aaafafa च तस्य तत्सम्मतोऽय; | तदम्मादपि वचनात्‌ fearay qagr इङ्ागमनं सुव्यक्त मिति तषां ताद्णानुमानष्टमो इतुः । WA Za. — तस्याः युतराद्यन्तपर्या- नाचनया अतिण्ब्दराघ्ानाचनया चतदहिपरोन vay: प्रतौयत, ants -- “aura sfaa नाव alte | Aw मद्य उपन्यापुश्चव) तस्य गरद्रं Agu प्रति मुमाच। aaa qut गरिमति दूद्राव। award. ग्रपोपरंव वत्वा । aa नावं प्रतिवघ्नोष्व | ततुल्वामा गिरा मन्त मुदकं areata | यावद्यावदुदकं ममवायात्‌ तावत्ताव्रदन्वमपसोति। म दह तावत्तावदन्ववसमप लदप्यनदवातरस्य गिरसनारन्ववमपणम्‌' दरति पणं तच्छतपय वचनम्‌ | ACAI गम्यत ` HATHA ABTA जनप्रावनाम्बाद्वाय्रावत्तवरममृद्रादृ ल्यिनस्य जनीघस्य fear गरहा विरादणभ्‌ , sume च तदृप्द्रयं ततः क्रमादभिमपगद्लय वलति मन्यमतानुकूलवपा gf अतएव ‘afaggia’ इति पदस्य `ग्रिजगामः saa. कछतस्तद्वाष्यकना हरिस्वामिना। ट [५ [न गर ग्राव यास्कप्मणोत्‌ नि q नो त्व भिपजितःघ्निगष्दा निणानः - "अनति सु इव्यभिप्रजितः इति ie १. ५ .। अतिधनः' इति ‘garam: इति च तदुदाहरणडयम्‌ | अरति णयोप्यव्रोःप्यस्त्यतथास्कौय; । अत एव `` त्रनिमत्य मतिः इत्याद yates उ“ 4. (५. , Maa एव प्रलीयत, नाल्नङ्कनाधः | अतिरतिक्रमणे oq’ इनि पाणिनिसूकस्य (१, ४. ५,,। ABA द्याईउ ज्नानन्द्रमरस्वतो-. ``ग्रतिक्रमण मुचिनादधिक astray एति । WRAY श्रतरुहहुनाश्रलवस्ोकाररणि fem face स. ˆ ५५ लग्रात्तरवामिनां तषां zara हिमालयस्य उत्तरगिरित्वं कश्च सम्भवेत्रामेति च तरेव विचारण्णेयं wa मिति दिक्‌ ॥ एव मम्मत्यवपुरुषाः खल्वामन्‌ पुरा सुभेरुप्ररेगवासिन vata व१नसिडान्तोऽपि वानलसिद्ान्तः। तथ्राडि-- उत्तरमेरुप्रदेग एवाम्मन्पूवपुरपाणा मादार्ाणा arate वास्तव्यभ्रुरिति प्रमाणयित तेन निष्प्रमाणौपपि वागाडम्बरो az वन्यम्तः : तत्तत्‌ प्रमाणपरतन्ताणां मान मेव थय: नता यानि तु युतिवचनादौनि प्रमाणत्वनापन्यम्तानि, wad प्रमं मन्याम वय्म्‌- . “ग्रमो asa निदहिताम उना, an दद्य कुविद दिव्गरुः। ग्रदव्पानि वरुणस्य व्रनानि. विचाकग्रचन्दरमा नक्र wlan दति कर ?२४. १८; म्याटम्यपोऽयम्ततग्मनः-- गमाः `य ऋत्ताः' ANU: (उना ai: शिरःप्रटग `निहधिनामः स्प्ाप्िन(ः, afcau fa na: | त ‘an Tal 22a) eva, ‘fear ‘gefaa’ ‘sys गक्छयुः, न टप्यन्त इति ग्रावत्‌ । aa ato नक्रेम्‌' एव 'विनाकण्रत्‌ प्र दीप्यमानः ‘ofa’ दृश्यत इतिभावः। azaaretia वरुणस्य गन्नः 'ग्रदव्यानि' क्र मप्यविनाप्रयानि व्रतानि aati , ज्नग्रानीनि। एव्र गिरःप्रदी मप्तपिमग्डनावम्थानं गम्यत, लज सुमराववाप पद्यते | श्रत UATE WAZA माद्माय्र्प्णा मामोत्‌ BAT तत्रवा वास इति तदभिप्रायः । वयन्तु qu. ग्रास्कमत war afa पट्‌नह मवप्रा मैव नत्तत्राणां ग्रहृण सिषम्‌ नि० ३.२०); WAG HI AU रात्रावेव AAATAA HARA ण्वचाव f एतरय्रानाचनम्‌ यास्कस्य vara) अपि सुमेसप्रदेगतो न्तराणि उर्चद्‌श्य- मानानि, इतोपि sata दृश्यमानानि, कुभेरताऽपि तानि उच रव दुग्यमानानौति तषा मुचैठत्वं waa प्रत्यतच्तम्‌ , fa सुमेरुत एव । न द्म जःपदेन मम्तकपरि वत्नमानं भ्वाम्यमानं वा गम्यतं । यदय चयेत गतपथव्राह्मते (२, १.२. ४. , TAN मप्तपिवाचक।; fa युन डति; aaa ata afta: “sata , उदततगम्‌' दत्याद्िनसक्रवचनात्‌ (2 3.2) उन्ञष्टनिवन्धन मेवोत्तरनाम- aan इन्यवगमात्‌ उच्च रिन्यस्येद मप्तयिपन्ने उत्तरस्या मियेवाधः प्वस्यति; YA तथा ada ए़तपथ् तदनुप्रदम्‌-- “sat हि मप्तधेय safe’ इति । वम्तृत एप मन्वा वसणविन्नानपरम्तनो वर्गकमपरिचाग्रकं एव्र प्रधानतः; azar वरूणपदा्रवाधाच्च विलीयन णवत वानविजम्भिलं ममन्तात्‌। aatfe— “रावरिवरणः' इतिग्रुनः । ए“ त्रा ४.२. ४. ) वरूणस्य रालिदेवत्वम्‌ , निघ्रग्टा aren दित्यनामाप्रक्रमे वसुणणग्रब्दपाटात्‌ समूय्रविशेषतवञ्च, “यना पावकं qaato—oumq जनानि सूय" दतिसख।दाहनग्रतिव्यास्यानन भगवता याम्कनापि fe प्रतिपादितच्च तट्व : १३.३.९८.) > एवं fe राव्रिकालिकोऽधःस्थः सूय एव वसग दलि प्रतिपद्यत । णवं वरुणाथम्बोकारेग्वापपद्यत वसणराजकत्तकः मप्तपिप्रभनीनां चन्द्रमस AHN | परंन dat वचः arpa Fagen वासिनाम्‌, aa सूभरविरिषस्य वसणस्य तदधःस्थत्वन चन्द्रमः. प्रभतोनां प्रकाशकत्वामम्भवात्‌ ; प्रत्यत अआआरयावन्तवासिना मेव मद्गच्छते। तदिश्य मषोऽपि मन्तो,स्मन्मतप्रोपक एव न वंति सुधोभिरेवाकननौयम | HAT म > ९ नष्दितौयप्रमाण मप्येव मेव। तघादहि--- अस्येक ALIS सूगम्तुताम सूक्तम्‌ Wo Ho १०. ८८.) | तस्य दितौयस्या कचः WARY एषः-- “स सूयः पयर्‌ वरांस्येन्द्रा वहत्याद्रष्येव चक्रा. ददि । द्म मेव aN मवनम्बा सुमेरोराद्यार्वयावासभतवं प्रमाणयित्‌ चेष्टितं तंन । तदुक्तम्‌ मम्तकोपरि रथचक्र कारेण AAA भ्रमणं agora मैव मम्भवतीति। वस्तुत स्तन्न्तम्य व्याख्यानानोचनतो न ताटङ्मतचछायाप्रि गम्ये. प्रत त्मतविपरौतं यत्‌ aa aza श्रमाण्णितं भवनि। तद्या -- न्द्रः" utdsaatfequam: ‘a ‘ag ‘ae’ उरी विस्सौणौन्तरित्ते वगांमि' पएथिव्यादिग्रहोपग्रहमर्डनानि “ग्राव sara’ wea mandate | तत्र दृष्टाम्तः-- ग्या चक्रा इव यथा Wa: मध्यस्थः मन्‌ TMA fa चक्राणि शामयति, इत म्तत।वित्तिप्रपतननम्तानि taafa a, तददिति | एतन मध्यस्थितन मव्याकषगगक्तितः मवयां werauern मितसम्तनाविसिप्तपतन fea wanafa fasta मपद्रषटरः भवति। वानमतंत्‌ु तषां मम्तकोपरि सूयस्याविन्यमानत्वादस्रुपत्वेन wig मध्यस्थितितवं कथं मङ्गच्छतति cena: सुधिग्र एव fanaa) aM मपि qa amet सूर्यस्य ग्धितिवगनं तदुन्रत्र-- “ar aang चक्रिया शचोभिर्‌ विश्वक्‌ azar एूथिवौ मुत द्याम्‌'-ति। प्रस्याथंः i— यः सूयः गचोभिः' श्राकघगक्रियाभिः एरथिवौम्‌' स्वनो चे faa भूमिम्‌ , ग्रहमरनलनिन्राहभागगता सिति भावः; ‘sa’ म्रप्रि ara’ स्वोचःम्थितां सुतरां दम्थाम्‌ , ग्रहमगहनोड re TATA da भागगन। fafa भावः; 'विष्वक्‌' सवतः 'तस्तम्भ' स्तम्धन्‌ वत्तते | नम्तम्प्रति “छृन्दमि नडःलृडः निट" षति मावकालिको faz । नट ्रम्तमनेन ग्रहाण मिनस्ततः पतनजन्यं कक्नायवनं वारितं भवति । wa Zui “Mag चक्रिया" इति। चक्रियाः चक्रिया. चक्रगनी निन््रादैप्रान्पी aa ‘aa wal दश्यत ala. तरद्िति॥ aaa aay स्बमिद्वान्ताघानमेवन मदत, faa: सय मिद्वान्ताघ्रातम्‌ । तथ्राहि-- यदिदं aad सप्तविधमोमयागेषु अग्नष्रामादिषु प्रातरनुवाकरवघावे तरेक. - “प्रानं मनं zat waaay” gatfe २.२.१५ )। val गत्या प्रातरनुवाक पाट्म्य प्रातश्च कानी AMAA: | नतम्नद्त्तरच प्रातरनुवाकञ्चा agifa शयते aR मनचं स्वगकामस्य' त्यादि पक्तान्तम्सेन। म UG: मदस्रना ZU प्रातःकाने HA मिहायावत्त ayaa + RAAT a सद्गच्छत : तत्रापमो माम हग्रव्यापितात्‌ । afea qufa मरस्रच्ानां पाटविधानं naga. वाद्या्राणां दौघापसे BRIM तदानी मामीोद्‌ वाम डति, na qa: ag. प्रातरनुवाकविधिः afaeadfearat गुनः ग्रपि aa ae त्वेलगेयकादो, तत्‌ कि सिद मनरयादिक मपि तसैव पाक्तम्‌ ? तथास्वोकारेयदिद्‌ युग्रततैलरेयः श्रवाय मध्य मायां प्रतिद्ायां fefn aa च कुरपञ्चानानां राजान." इत्यादि ` रेप्प्र2 280. 1, तत्‌ HT सङ्च्छन ° किञ्च यदि प्रातरनुवाक aise काना हिमःमामक। मन्येत, afe प्रातस्वनमाष्यन्दिनि नटनोयसवनानां काना: कोटगा AMM: > संवत्सरसतरकालश aizn ^ दव्य च तन निरूपण मेव। अ्धापरम, यदि HAY. म. ue atuind सुभेराउव प्रातरनुवाकपाठसम्भव इति मन्येत, तरि युधि्िरादिभिर्बाजिरावान्तैरायावत्तवासिभिरनुहितेष्वखमेधा fey प्रातरनुवाकानां पाटो न बभूवेति किं मन्तव्यम्‌ > अन्यच्च. a सहस्रवाषिंकसतरस्यामम्प्रवता aaa ata. सायां मधिकरण मेक मारचितम्‌ , तधवेहोषसि महस्रसङह्य।काना सखचांपाटदोऽमम्व इतिकि नात्र faarfra मित्यपि विचाय aaa वम्तुतस्तु “महति wan waa: पुरा ्कुनिवादात्‌' इत्यव fafa: | "गात्राः" पूवस्य पवसध्याव्यस्य दिनम्य अ्रम्नष्टोमोयपण्व नुष्टानयुक्रस्य या रातिः तस्या tw: मम्बन्धिनि ne ‘asta’ gafasaia मति प्रातरनुवाक्राख्याना Bal पाठ आर्ब्पव्यः, प्रकुनिवादात्‌' ग्रकुनयः पर्तिणः, त यस्मिन्नपःकालं vq वदन्ति ध्वनिं कुवन्ति, तनः पुरा' ga मेव amis: ममाप्य दृत्यश्रः। Hare ara: ~ ^"एलदूक्त भवति, afaa ma प्रार्यः प्रातरनुवाक: लममोप्रघ्रानात्‌ Ya ममापयिनं say: स्यात्‌ , नद्धा wa दलि ।३.२.५,)। अनरण्यप्राका प्रासरनु्ाकस्य मद्या व्वक्रविग्रलिरव «To ate > २.५.) - AACE तु TAR मदस्रान्ता। AZATATTT TAH Wal प्राटम्त्‌ प्रातरव ननं aaa इति प्रानरनुवाक्रमःग्र कण AUT । HAM ANTAL गनादटोना Bal Vise al UTA ca 4A aa नदृत्तरम्‌ -- ``अरप्ररिमिन मनयमः 3८ २.२. ५. 1 Uma महस्त सिन्द मह्धयाप्रगिमागं प्रशि्व्यिज्य Waals मुपक्रम्य Bate प्राचौनकानं यावन रनुवक्त प्र क्रिरम्त नावन ग TAA af aaa माद्रणमावष्यम्‌ | qyamaley न प्रानरनुवराक्रम्य मवद्धिवाप्राकरत्वगरनि i's VAC aA aay । sfan प्रादित प्रातरनुवाक मनुत्रूयात्‌ ; सवं श्ेव्रैतददिंवाकौ त्यं भवति'" इति ' १० ब्रा ४,३.४.)। काम्ये बदहुसङ्कयाकच्चा प्रठपत्र waza स्याच्छरणम्‌ ; नित्यपाल्यानां प्रातरनुवाकच्चा मव्यल्यमद्या तेन प्रातःपाठस्य अवश्यम्भा वित्वात्‌ प्रातरनुवाक इति नामध्रेयस्यान्वधतापि नानुपपन्नेति सर्व मवदातम्‌ ॥ उपादीखन्वयवणपरं तदीयचतु्प्रमाग मप्यकिचचित्करम्‌ | त्रारि — “Maa: परिपस्वज'" षति ( ऋः सं० ८,४१.२. | मन्ते a4 “तस्य वेनौरन्‌ an मुषस्तिसो ग्रवदयत्रभन्ताम्‌”' -इति। तदि उपस स्तितश्रवगात्‌ stad गम्यत, तच्च मुमेरावेव सङ्गच्छत इति तदोयम्‌ । तत्वतस््विह वस्णविज्ञानापटेगके मन्ते नोौषस- faa मभिटितिम्‌ , प्रत्युत ae’ aaa ‘aaa कम AA’ ख्त्य "उपः कानः ‘faa: वनां; त्रिविधाः जरायुजाजरायुजा- faa: `वनोः' प्रजाः ्रवदयत्‌' वर्यति इत्यतापदिष्टम्‌ । प्रन्यतान्यच च "प्रजा ह fae sara मयुः उत्यादा ( ० Hc १०१. १४. | प्रजानां fafawa Wa मेवेति द्रष्टव्यम्‌ ¦ अवरयत्‌ । नभन्ताम्‌ -दतिपददयसज्धिजन्यम्‌ ग्रवदयव्रभन्ता मिति रूपम्‌ ; ्रपिवा व्यव्ययक्लतं बहुवचनम्‌ । उषसो दीघत्वप्रमाणाय aa यदिय मगुरादता-- "कियात्या यत्‌ समया भवति"इति (Wo १,१६१२. १७.), संषा उषोविन्नान. सूक्राम्तगता उषसोऽनन्तत्वं वेदयति, न तु प्राटेशिकदी घत्वम्‌ | तथोषसः पञ्चविभागत्वाख्यानेन दोघतं aafaq तस्य यत्‌ त्िरौयानुवाकस्याइरणाम्‌ (Ho ७,२.२०. तदपि निरघकम्‌ - ताहगशविभागय्यात्रायावत्त ऽप्यस्य ogi इति | faze मपि विवेखम्‌,-- qaqnemiiga दीघन्वं Gaaq सः ? ८९ ९ कि मायावत्तवासिना मस्माकं ट्वा प्रतिपाद्यते, उत तत्रत्याना fafa, इदहत्याना fafa a, तेन कथं सिध्येत्‌ तत्राद्यार्वाणां वासः ? अथ तत्रत्यानां ताद्‌ शमन्वक्षच्चं प्रमेय मिलति चेत्‌ , तदपि नापपद्यतें ; दोघत्वं ह्यापज्तिकं भवतौति न तत्‌ उषोऽन्तरदशंन- विरहादपि सङ्गच्छत, तत्‌ कि मतन उषादीौघत्वप्रकाणएकमन्ता न्वेषणेनति धौषणावता ada स्वयं विवेच fala ॥ यदिदं श्यत “aratesifa वहनान्यासन्‌ या प्राचीन मुदिता सूर्यस्य" दति ( wo dow. ०६.२३. `, तदितः खल्‌ षस: कतिदिनञ्यापित्वं ama wz fafa तपा माद्या्याणां सुमरुव। सत्व पञ्चम प्रमाण सिल्याद | Gara तु नाच War faa- काद्वावित मशंलिन्तकं प्रतौयत, wala तु अ्रद्धा मानन्त्यम्‌ ; तदिदहागशपगसुषो मन्ता भूमिदेवा एव प्रमाणम्‌ ॥ उपःशब्दस्यानकत्र वदहूवचनान्तप्रयागाऽप्यवास्धकं प्रमाणम्‌ , afee षष्ठं स्यात्‌ । तद्या ते्िरोयन्राद्यण मन्तः - “SAT एव नता उषमा याः प्ररमा व्यौच्छन्‌ | ना देव्यः कुवत पञ्चरूपा | गण्वतोनावपरज्यन्ति। न गमन्त्यन्तम्‌'' इति २.५. € १२. । तत्वनम्तत््रदण्तिो Ma मन्तः पुनजन्मविपया न तूपमा eu मावदयति ; तत्‌ पश्यत्नन्पृवमन्ावनीा -- “ga zat ्रपरेणानुपश्यज्ञनभिः। जन्ान्यवरः पराणि । वदानि zal अय मम्मोति माम्‌, aay fear रोर जरम: परम्तात्‌'' इत्यकः, gaat, — प्राणापाना aay योत्रम्‌ । वाचं Hala सम्मताम्‌ । feat nits जग्म: पग्म्तात्‌। स्रा भतिं भृतिं वयर मग्रववहः' THE KUPPUSW 4M 5 RESEARCH INSTH Aa rare 2 oe cia ९२ पलरदानाचनम्‌ | दत्यनम्ततौय णवपयः पूवं प्रदस्तिः। तथा च पूर्वजन्मनि ष्टा प्रवमा उपम इन्व तत्फनिताश्रः aaa) एवच्च न FA मप्यप मन्व: सुमेरप्रटेणौयापमा वद्ुदिनव्यापितवे प्रमागा भवितु avatfa waza faa नव्रत्योपमो बदहुदिनव्यापित्व तत्रत्यानां कशं भवदधिगन्तव्य मित्यपि विचाय मेव ॥ यदप्यक्तं AI उपमश्च qaaat zfameqenarza “qa atfa efamrat: ( Wo Ae ३.५८. १, ' इति efamygaa- agentutfa 1 awaq and प्रमाण मपि मज्नमानम्य वह मानदणाव्रनस्बन faafafqata | उत्तरः =-ऊदस्थः AT: efam sym vfaat. इन्व मवत्र ज्ञेयम्‌ । सुमेर वरामिनां q चय दिगम्माकं प्रथिमा, aa म्याद्‌ efam ; यस्यां fefn मूर््ादय्म्तस्या णव प्राक्तनिय्रमात्‌ । पृः. पुरम्तात्‌, प्राक्‌. पवत्यभिन्रायाः - मृवरटगराम्तनिवन्धन एवात्र भवत्यम्माकं fem व्यवहारः प्राङ्प्रन्यगुद्गवागितीति, युतिसिहं 0 ate 2. २.३. युक्तिगम्यञ्रलत्‌ fa तन स्बमतप्रतिपादनव्यग्रनवा fam fafa विचाग्ग्रन्तु घौमन्त णव ॥ ae) चित्र मिदम्‌ ' `सप्रपिहम्तावचिताकत्रापानघाविवम्बान्‌' दनि कृमारमस्वश्माकारःपि तन म्वमनप्रमागत्वनापन्यस्तः, Aa कि म्दायुमौय्स्य `"ग्रस््यन्तरम्यां टिग्ि टेवतामा fear नाम नगाधिराजः दनिवाद्िनः कननिदटामम्यापि सुभेसम्धत्वं मन्तव्यम्‌ * तदिद्‌ तटीय मष्ट प्रमाण मस्मानतोव fanart त्यत्र मौोना्रनम्बन मव ययः ॥ '"दौत्रनमा मामतयः' इन्यतटगुका दीघ्रनमाः इति asa: Ne मपि म्वमनप्रमाण uaa नन नद्‌ नदोयं नवम नु तत्य; र. , bX प्रमाणम्‌ | तत्वतो बैदार्थमीमांमेकप्रयोजनस्य aAlaiaewvay मते टीचतमा इति fe प्रावाहणिरितिवत्‌ कल्ितं नाम ;-- यः aq ममताप्रसूतः , स ननं टौघतमाम्तत्र कः aes | द्षटव्य- aq सिदान्ता Ato द्‌० १. %. 35-32 सूत्रभाष्ये ॥ यदपि निणांतम्‌ ,-- वैदिकमन्तेषु "नवग्वा" sfaqeaitana नवमासालको वषः, टशग्बा' इतिपदम्वारस्णाद्‌ दणमात्को वष गम्यत ; ताहगवषां नाम्मद्मटेशष्िति ननं सुभरुप्रटगोय waa aut वणित इति ata मिययमपि मिध्यति तस्या्यादिवासभत्व fafa; तदिदं ena प्रमाण मपि fgata मव । अत्रहि वह्नयः पच्छा; Hata | तद्मथा-- सुभसप्रदेगे fa मन्यापि नवः मामात्मका,ब्दः प्रचलितो विद्यत > उत दणमासालमकः ? ATTA enna का गतिः * दितोययदाद्यस्य कागतिः ? उमयविध एवाब्दम्तव्राद्यापि भवतोति चेत्‌, BA तयारकत्र ममार्वणः » यग्राम्मटगष्वत्र भूस्चमणजन्य मब्दपरिगगनं भवति am aa तत्‌ कित्रि्रन्धनम्‌ ? we ण्व तपा मकद्िनम्‌ , arenafa. दिनातमकः क] मामः तादर्कलिमामावमकथाष्ट; 2 Az कत्यब्दग्थायि च तषां जोवनम्‌ “ गुतिमिदं गतायुष तषां कय दार मुपपदययत इनि, इपर मपि विवय मम्ति.--यय्रा नवग्वा प्रदं नवमामात्मक वपवाचकम्‌ , BNW पदं दगमामात्मकवपवाचकं चति म मन्यत, तव॒ प्रतग्विपद्‌ fa गतमामात्मकव्पव्राचकं मन्तव्यम ` qaqa तु गतग्बिप्रद मपि। नद्य्रा- ‘“nafazet ग्रद्रिवाऽण्वावन्तः णतग्विनः | 9 विवच्तणा श्रनदसः'' दति ऋ. He ट. ४५.22) oY TAIT TAA ` “ara grat णतण्िनम्‌?'-दतिच ० Ho ९. ६७. ६ | वम्तृतस््वेवमादिषु स्वमतपोषकतद््नं तस्य नुनं पाण्डु रोगिणां aaa Tlaera faaafa मन्यामहे वयम्‌ ॥ aa सिद्वान्तितं तेन -वेदिकमन्वादिषु देवया नशब्दतः सूयस्य सुभेरयान मुत्तरायण मवगस्यते, पिटयानगन्द्‌तश्च सूयस्य Fae गमनं दत्तिणायनम्‌ ; तथा च सुमेरुप्रदेशेषु टेवयानेऽहः सम्पद्यते, पिटयाने च राचिरतो टरेवयानपिटय्ानगब्टान्वितिमन्ताणां ततेव रचना सम्पत्रेति तत्रायादिवासस्येद मेकादगरं प्रमाण fafa एतच मवं स्यात्‌ प्रे्नावतां परौक्त्रसद्‌ मेव । तच्ैवम्‌ ,-- मध्यभुभागत एव fe उत्तरायण्दक्तिणायने परिदणनोये , उस्रदक्तिणकन्द्रभूः वासिनान्तु नते सम्रधिगम्ये; तत्‌ किमु टेवयानपियानशब्दा्थतो दिवानिगरैल्यादिमसुद्धावनादिविचारणेति। aqua इदत्या एव षयो टेवथानपिढटयानगब्द्‌ न्वितमन्तद्रष्टारो बभूवुरिति खौका- asfa Zama सुभमेसगमनमागः, सुभेरोश्च टेवस्थानत्वकथ्न मायपूवपुरुषावासनिवन्धनगीरवसूचक fafa, एतदप्यसङ्गतम्‌ ; शतपथ्व्राह्मणादो (१४.८९. १.) टेवयानपिलयानश्ब्द्योरपगः विधाधप्रतौतेः, सुमेरोदवस्थानत्व स्वीकरतेऽपि तत्रास्मदादिपुरुषाणां वासस्य हतूपलाभाभावाच्चेति खच्छधिया ध्यातव्यम्‌ | aqay ‘ear’ ger: afar ध्यान्ति गच्छन्ति, येन मागण , स एव भूमग्डनल।दिस््रमणमार्गो टेवयानाख्यः ; तथा far? द॒साः रश्मयः पएथिव्यादो गच्छन्ति, यैमागेंस्तेषाश्च सुतरां देवयानसञ्ज्ञा ; तैरेव amt: पएृथिव्यादिशनैश्चरान्तनिवा मिनो विनिमृक्तस्युलदेहा star रश्मिभिराकष्यमाणा द्युलोकं गच्छन्ति । तथेव पिठमस्थानानां चन्द्रमण्टनादौनां wana Fag: सः 7 ६१५ व॒ पिलयानम्‌ , अपि safer यमनामवायुविशेषाधिक्रतं चन्द्रलोक मपरं वा तत्सविदहितं frets व्यक्ञस्युलदेहा als ufeasiat गच्छन्ति येन, स एष मागः पिलयानाख्यः ¦ तिलको राहतमन्ताभ्याञैव मेव Fela | aa प्रथम एषः- '्रतारिमर तमसस्यार मस्य ufa at स्तोमो अखिनावधायि। एह ata पथिभिद्‌ वाने विद्यामेषं and जीरदानुम्‌” इति Fo Ho १, १८३२. € । ्स्याथंः-- ह ्रखिनीः प्रातरुयमानप्रथमयुग्मटेवौ! "टेव यानः पधिभिः' ae: खमार्गे: ‘oe एथिव्याम्‌ Saray उद्‌ यताम्‌ । तथा चेह युवयोस्दयात्‌ “Bey तमसः रातिजन्यान्ध- कारस्य धपारम्‌' पयंन्तम्‌ अतारि sett: स्मः! ‘at प्रतिः ८ Wa’ क्षतन्नतास्‌ूचकं aaa चअरस्माभिः fa इषम्‌ qaq , Gad मनोवनम्‌ , Site जगरान्तव्यापिनं सुटौघं जोवनच्च विद्याम" aia, वय समिति। एव्ञाखिनोरुदयकाले जाग्रतः स्तोत्रगानं कुवतोऽत्राटौनि अ्रवग्यम्भ्रावोनोति समरघजने- स्तथा कत्तव्य मित्य पदेशः फलितः | WAT: Wo Ho १.२. १८ पूर्वारईचः-- “at ख्यो aq परेहि पन्यां यस्ते ख इतरो टेवय्ानात्‌'”-इति । ्रस्याघः-- = Bary F देवयानात्‌ sat: यः स्वः" पन्थाः , ‘a ‘aay पन्यानम्‌ शभ्रनु'-खत्य ‘utfe’ इति। अतर खल्युमाध्यमिको वायुविशेषः, आन्तरिच्यो माग एव पिटयानास्य- स्तस्य aata: | यथा awa मनिः राजा, य॒स्थानां सूर्यः, तथव मध्यस्थानां पितृणां gaara वा रज्ञेति। यायजुकानां स्वगगामिनां fara मखिगदिमादाय्येन पिढयान मेव शरणम्‌ | ६५६ एेनर्यानलोचनम्‌ | मंद्धिताया AMA MA चैवं YAM | तयथा Fo १०.२. o-- “gar aq प्र विदान्‌ fuaard ane समिधानो विभाहि हे अग्ने !' (प्ि्ग्राणं faery’ त्वं समिधानःः सन्‌ ‘aaa’ व्रा स्यात्‌ aan प्रविभारहि' इति aagara: | एतेनाग्निशगिखानां fuamamfaan , तदनु अनुषितयामानां त्यक्तपाथिवदेहा- arafa ध्वनितम्‌ ॥ श्रुतं fe तल्िरौयत्राह्यणे -- “एकवा एतद्‌ देवाना az: यत्‌ वत्सरः". इति (३.८. २२.२. )। अ्रप्येतन्मनकं स्याद तश््मनुवचनम्‌ ( १. ६७. )- -“ “eq रात्रपहनी वपं प्रविभागम्तयोः पुनः, ्ररस्ततोदगयनं रातिः Re दच्तिगायनम्‌''. दति | azqaifeaqaifa तृपपदययन्छे सुभेरावेवेत्यतः म ण्व टवनोकं। मन्तव्यः । Ya णव मष्टाभारतीयवनपवगि-- '“उनोचीं दौपयतरेष fed तिष्ठति वीयवान्‌ | सषहामेरमहाभागः faa ब्रह्मविदां गतिः" दूत्यादिकथा च वणिता ( १६२अ० श्र्श्नो० )। तानीमान्येव वचनान्यवलम्बः प्रमं स्मेरोदवनिनयत्वं सवमश््रत fafa unmfaa चेष्टितं aa, ततस्तत्रायपिद्पुरुषाणां वास आसीदित्चत एव टेवनिनलयत्वेन सम मैरुवणित दरति सिडान्तितं निरावाध fasta | अरहो aq! aan fasrasfa दरिद्राणां मनोरथ zaq प्रतिभाव्यस्माकम्‌ । न fe same देवाना मित्यस्य सुभेरुवासिना सित्य्यावगतौ fafaar मस्ति; श्रस्ति च aaa मनुमंडिताग्रान्त्‌ श्रम््त्संवस्सरकानमितं भवति टेवाना HAT: सः; ! १. avftafafen मिति तु ama, परं म तत्र सुभेरोगन्धो, प्यस्तोत्यपि नास्यम्‌ । एवं महाभारतादौ सुमेरवासिनां टेषलतवं वणित मिति च सत्यम, पर मिदापि न तेषां देवानां मास्व यनवत्छरमानान्यभिदितानोव्यपि नास्यम्‌ । क्ातव्यानितु सुमेस प्रदेणौयदरेवगब्दवाच्यानां तानि च Mala कयम्भृतानि? ग्रायुःपरिमाणच्च तेषां तटन्द मानती भवति aten faafa जेय मेव । waa “naga पुरुषः"-द्रत्यादिग्रुतिसिद्भं गतायुष तत्प्रटेण्वासिनां तदश्यौयाब्टमाननव भवति चेत्‌ कथं a aa श्युतिविरोधः सम्पद्यतं } वरेषु fe धच्छयनं मानवानां yy: एतवषारतैति aaa मस्महेणोयाद्राराचमानत एवि मद्‌ मवतयिन््य Hai किच्च यथा सुमेरप्रटेणेपु “ea caret व्रम्‌ -दइति मनुवचन मुपपद्यते, तथैवं कुमरावपि कि न।पपद्यते zafa विचायम्‌। विचारितषु aay सुमरोराशार्रावासल(मिगवाय तन uefud प्रमाण्पारायणं कुतो न जनमध्यगतलवणन्तौदवद्‌ विलोयतव्यपि ध्येयम्‌ | मदाभारतादी यदू वणितं सुमरोद्‌वनलाकत्वम्‌ , त्वाप त्तिक fafa 32 वग्विष्याम vara aqal waz मारजमति yaaa catia नौकविभागास्तथवास्म च्छर)रष्वपि . Ha एव गारोरविद्धिरस्मरगोर्यैः। एव मगिनिवायुनूय ज्यातिषां प्रधानतो भूरादौनि स्थानानोति सखोकारकारिणोाऽपि वय मिरईकत्र yaa fa तषां विद्यमानतां न स्बोकूमहे ? भुवि तया मस्तित्वम्य कथा तु दुरे आ्रास्ताम्‌ , भोमपदा्य॑ष्वस्मच्छरोरादिषु च AIA तषां त्रवाणा मेव देवानां सत्ता algae ए । नटेवं यथास्य सोरजगत ayia स्वगसम्थितिः स्वीक्रियत, तधवास्यां ven मपि ger एतरयालाचनम्‌। वद्गादिेश्रत उर्सः काश्मीराटयो वङ्गादिटेणेय(नां खमाः, तत AYU: कंलास-गन्धमादन-रावणद्द्‌-मानमसरोवरादटयः काश्मो- गोयादौना मपि खगाः, ततोऽपि seer: सुबौयादिप्ररेणः शान्त- पिवर्गादवद्च रावणद्कदादिवासिना मपि ain: , तैभ्योप्युङतनः सुमेरुप्रटेणस्तु सवभ्युवासिनां स्वग wawa कः संश्यः। रपि हि पएरथिव्या उत्तरकन्द्रस्योपरिभाग yaw संम्यानटणनात्‌ ततकेन्द्र भागस्या्धत्वम्‌, तत एव॒ तस्यात्तग इति queue fag: सवव दिकसम््तः। अत एव महाभारतं उदीचां टेवनिनधो वणित: , अपाय यमनिलयथ् , एव मन्यत्रान्यत्र च । तदिद सुमेरप्रटेणस्य तस्य खोकषतेऽप्यापेज्तिकटरेवनिकेतनत्वे न सिध्यति तव्राद्यायावाम इति भ्रुवम्‌ ॥ यदपि सखमतप्रोपिकेत्यद्ता मत्कता मामटोष्यन्यका तना युष्मता, तदपि agai पण्यतु तावत्‌ ,-अस्ति मामोत्तरा न्तः "समानो अध्वा स्वस्रोः" -इति ( सा० Ao ८.३. १४. २.), तत्रात ‘qan इति पदम्‌; विवरणक्लन्माघधवाचायण तद्व्याख्या यां ‘Haat दसिणायने waa दविः, उत्तरायणे तङ्कः इत्य सेखि, मवैषव पङ्कस्तत्र सखकोयट)प्यन्यां प्रकाशिता | सुमेरु. प्रदेप्यआासिना मेव दत्तिणायने प्रसरति रातिः, उत्तराय च तधा fea fafa तदर्णनपरव्रेषा ainate a यौोमान्‌ वानमङ्भाधरः। AMARAAT AAA यवारेवादोरातरमा नयोवद नकानप्रकाशने एव तस्याः पक्कस्तात्प्रथम्‌ ; दच्तिणायने fe वदत एवेह गतिमानम्‌, तधोत्तरायणे च fear मिति। किञ्चातव मन्ते यच्छर.यत समानो अध्वा खसो; इति, भगिनोरूपयोः tara: wat मज uh एव, वेनाकरागमागंणापरा निगन्करुति aaa रातिर्पौतनि Had. a 7 ८, Ate तदथः। तदेव मिदं खप्रटृष्टाखुतपूवेरल्लोदरणाय वेदावेस्तादि- जलधिप्रवमानस्यायरयोनद्य तस्य कुशकाग्रावलम्बनः सर्वधा निरथ्रक Fafa किमु तत्रास्ति शोच fafa दिक्‌ ॥ ग्रैवम्‌ “aq प्रञस्योकसो द्धे ( १. २०. ९. )”- इन्यादि स्ुलिगम्य मायागां प्रज्नीकसत्व' कतमस्य प्रटेशस्य स्यान्मन्तव्य fafa चेत्‌, अतरोप्तरन्तु “स चायावासः पूवं तावत्‌ हिमवत्यष्टस्य दक्तिण- भागी सुवासतुप्रटेश एवासौत्‌'' -दत्यादिनोक्त मिवव द्रष्टव्यम्‌ (रप्र code )। श्रपि “aq प्रल्स्याकसो दवे". इत्युकयवणमात्रेण किं Haat Haat मादिवामाऽन्यत्र कचिदासौदिव्नुमानं स्यात्‌ मङ्गलम्‌, किमु स्यात्‌ तन्मन्तद्रष्टरवेति च विवेच्यम्‌ । अस्मा भिस्त पुरस्तात्‌ जङ्गवप्रदेशम्य पुराणाकस्त्वास्नान मिदं व्यक्िगतं नतु सावरजनीन मिति च वेदितव्य मिति (२५ पृण २रेषं०)। तधा चास्य AAR द्रष्टः WaT yaaa आसौद्‌ जाङ्कव्या मूले जद्ध,नाञ्राधिपव्य (To alo ७.२. ६.) WE ATA कान्तार > तत एव हरि थन्द्रपुत्री tifea: तंक्रौला सारस्रतप्ररेण मानौतवान्‌ । तचाव्यान मनतरेयक्रे ७. ३. १--६ शुलम्‌। जङ्काम्तदायमारणं तद्यापि जाङ्वप्रदेण इति agua fea uae प्रसिहम्‌ । तत एव॒ जाद्भवप्रदेगात्‌ गङ्गायाः WaT. नाद्‌ गङ्गायाश्चापरं नाम argatfa,; तदित्थम्‌ “aq प्र्स्याकमा इ३' दति afa: fasrauasfa gaged एव । अपिवा हिमवन्पृष्ठस्थाकोनामनदौतोगरभूमय एव प्रलाकसः ; तत्र चामौत्‌ कपाञ्चिटार्याणां पुगा aa दरत्यपि सुवच fala दरदानीं रषार्वावत्तमभूमिः पयिमत उत्तरतथ क्रमात्‌ aE चिता tf zrameray, पववदव, प्रवम्यान्तु बद्वरदत्नतन्युन्कन-राट्‌ ms एतरयालाचनम्‌ । गीड-वङ्गनरकःप्रदेगा ग्रप्यद्यायावर््तान्तगताः पुखभ्रूमय णय गण्यन्ते ; ्रताःत्रत्यवाङ्गादयाश्चादय युरोपादीनां स्तेच्छदेगत्वं म्वा तत्र गन्तुः न हदयेनात्सहन्त › कालौ हि बनलव्तर दति ॥ ad प्रसङ्गत इद aaa वक्तव्य afa,— वेदिककाल- विदितार्यावत्तायायानायमात्राणां शिन्नणाद्याभ्युदविकाय Raw तयौ विद्या प्रादुभूता, न लन्यदेभीयानाम्‌ ; ब्रततदेभौ यनगनमर- नदीग्रामसौममात्राणं वणनय्ुतेः । यदि हि सवदटृगीयमानवानां दितायैवेषोपदिष्टा स्यात्‌ , तहि नून मिह सवटेणौयभूधरादौना aaa दृग्येतति । faw ate पाथिवमवदेणायै वेति स्यान्मन्त व्या, तहि मङ्गलादिसवग्रद्ापग्रहस्ितजौोवाद्यघताप्यस्याः किंन मन्तव्या ? अपि नाम, यथास्य सीौरजगता दितायताऽस्यास्ववीः विद्यायाः, fwa amt sutar मपि अनन्तसारजगता fafa च॒ भवेद्‌ Gay) ग्रत इदं yaaa:— वैदिककालिका यावत्तप्रभववंप्भेय। आर्या आपन्रायभावाय येऽस्मिन्नायावत्त वा दा {्लिणात् वान्यतान्यत वा यत्र qafaciad , तषा मव सवषा मह्िकासुष्िकाभ्यदटयायवतेषा त्यी विद्या, नान्याघधति। सूचित safer ( 29 Jo १७प० ) पुरम्तादपौति agq: ॥ ग्रथ wad मनुमरामः। एतस्मिन्नेवायावत्तऽस्मतरयस्य(सोदु वास इति स्यीकतऽपि, तदानीन्तनायावत्तखरूपिऽभिन्नातेःपि, कतमः स्मिन्‌ nea स उवामति निणखयोऽसम्धव इव प्रतिभाव्यस्माकम्‌ ; वच्य मागुप्रकार्‌ णास्य पाणिनियास्कादिभ्योऽतिप्राचौनत्वनिणयात्‌ | एव मपि aa क्दरशेतयनेऽवगम्यते wietiadtazafafed कचित्‌ प्रदेशे इति । युतं द्यव्ैकत्र रेरावतीपारदृष्टान्तः- . `यथा सैरावतीं {८ \ नवं पारकामा, समारादरयुः ` -दरति 4. ४, ५.) । इह सा दति HHA 59 दितीवै कवचनस्य ai रूपम्‌ , ता मिवः aaa gq मैरावतौ faa पदं नाव मित्यस्य विशेषणं क्तम्‌, wag मिलध्वाहतञ । तत्र रोचनेऽम्मभ्यम्‌ ; अरक्ततेऽध्याहारेऽपि सम्पन्ने ऽ्ऽध्याहारस्या- नौचित्यात्‌ , ससुद्रस्यैवं सवदैव नावा तरणं सवदेणौोणानां सर्वेषा मनुपलम्भाद्‌ दृष्टान्तयोग्यत्वाभावाच्वेति। सैषा नदौ संहिताकाने , पमष्णोति प्रसमिद्ामोत्‌ , aca निरुक्रकारेण “ca Fag’ sta wae व्याख्यानावसरे “stadt पर्ष्णोव्याहुः'' इति (९, 3. ५, \। तदेव मववायाकवत्त' इरावत्या नद्याः afad कस्मियि mage म विरराज महिदाम tata ofa मिदम्‌ ॥ रथ कः कान्न$ध्यतरेयस्येति विचायम्‌ । ग्यते हिकक्स॑हि तःयां चतुद्‌गच्वं सरक्त faea— “qa वदन्तु प्र ad aera: इति (२०.९४. १--१४. ) । तदिदं मवचस्नामजनपदे अवद्नामपिणा दृष्टम्‌ | तदाहेतरेयः-- देवा ह पै मवचरी aa’ fate: | az card नाप्रजच्चिरे। तान्‌ Marae: काद्रवेयः wast. uaa” इति (€. १.१. ) । तस्मिन्‌ सर्वचरी ब्र्बदाटासपंगते, नामका प्रपदामोत्‌ । प्रपद्‌ =जनप्रपाता निभरा वा। Tata कालेऽपिसा प्रपदासीत्‌ प्रसिद्ा। aga तदुक्रम्‌-- “लद्राप्येत ह्दोदामपंणौी नाम प्रपदम्ति” इति । सैषा प्रपत्‌ यासककानात्‌ पुरं वाभवद्‌ विलुप्रेति गम्यत, waar तदानीन्तन aata निर्येतव तेन, यथ्रा विपाशः । तथ्रादि-- “aritata seg सुषोमया" ५२ एैतरेयानोचनम्‌ ¦ दति (ao Ho १०. ७५. ९.) ऋगंगव्याख्यावसरे निरुक्तं तेन - “natatat विपाडत्याहुः ०--° पूव मासौदुरुल्ञिरा”- इति ( निस्‌° <€. २.५. )। तदेवम्‌ , यास्कसमये या नदौ विपाडति प्रसिद्धा , Harta तन्मन्वतकाले ्राजोकोया, ततः पररा उस्‌. faifa च व्यक्तम्‌ । एव मेकस्या एव नद्याः कालभेदात्‌ तिधा ufafsefaat , नात्र तथा ्रवटोदामपणास्तात्वालिकं नामा | fen किमप्यक्रम्‌ ; इताऽवगम्यतें ततः gta सा विलुप्रा, विभिन्न नामहेतुतोऽपरित्तेया वाभूदिति। तथ्राचाय aatagt निस्क्त- AAAs यास्कात्‌ Gata | उपनभ्यतं चेत एेतरेयतोऽपि वहनि वचनान्यइतानि यास्केनेति। तन्रधा-- “स्ये रेवता हृविगद्ोलं स्यात्‌ तं मनमा ध्यायेत्‌ वषट्‌ करिष्यत्रिति ह fast ya -इति fawo ८,२३.७; Wawra तरय. 2.751 भगवता परणिनिमुनिना यथाय मितराणब्द्‌ः शश्ःदिगणे पठितः (8. १. ११३.), यत: सम्पद्यते इतगाया Waa पुमामैतरेध fa. गणकारश्च पागिनिरेवेति ध्वनितं पूवापरावरेतिसूत्रभाष्ये ; श्रतोऽवगम्यते श्रय Hata: पाणिनिलोऽपि पूवलन इति) अपि नडादिगणे (पाण Ao २.१. cc | आ्आ्वनायनशब्द्‌ - AAA WAIN पाठाच्चावगम्यते Aca, ब्राश्वलायनाचचायं पूवतनदलिसिद्ान्तात्‌। सूतरितद्यंतत्‌ “छन्दोगौकथिकयाज्ञिक- बद्चनटाञ्‌ BT” इति (ute ४. 2, १३९.)। अनेनव सूत्रेण छन्दोगानां wa त्रास्नायो daa सिध्यति छान्दोग्य fafa पदम्‌ ; तथा च ere परभवववं पाणिनिनू नं मन्तव्यम्‌ , aad च तत्र छान्दोग्ये ^तदिदानाह महोदास शेतरेयः"' इति ( ५, १६. ७, ) । इन)\प्यसन्दिग्ध ae पाणिनिपूवजलतम्‌ | ५. क!ना\स्य ? Je Aah दाष्वनायनोऽपि aa HAM sata परतनः : aa aga Uataaraad: | तद्यथा “अन्तरेण हविषौ faq मुपांप्रवुतरविणः''- दति आण्व+ lo Go १.२. १२. UA 2. ९.२, 20 १, १३ दूत्यादोनि च| पञ्चगाकनलणाखाप्रवततभ्यः शिशिराद्ाश्वललायनान्तेभ्यः TIT. arg HATA: पूबतनः; दद्ौदतमन्ताणां तताद्ण्नात्‌ । तदिद मन्‌पदं प्रतिपादयिष्यामः गशाखाविचारप्रमङ् | एतन यत्‌ मिडान्तितं केनचित्‌ प्रा्ाव्येन विद्पा -'इदहतरये पारिसितस्य जनमजयस्य'-दति-( ४, ५. १, ) वणात्‌ स्याद्य मतरया HABANA गाज्नः परभवः'' दृति, AAA मपास्त्म्‌ | वम्तुत एनन्रामयुतिन एव अ्रजनपराचश्य परितिन्राम वभूव, वभू न तथा तत्पु्रनाम जनमेजय sea स्यात्‌ मवमाममच््रस्य fafa | WA ACA AAT ( 2 BY) - -agafaaaaar waa यदस्य ya qt dea वद्यापर्‌ तदस्य yaa | aefta wot शाकनस्यन विजानन्ति aata प्ररम्ताद्िलि" दरति। तटेतनास्य NAAT UAT स्पष्टम्‌ । ए५ च णाकनः गशकनतम्यानन्तरापत्यं ननम्‌ ; गाते तु “मर्गा द्भ्य वच्‌ (Ul 8 १. १०५, इव्येतनव भाव्यम्‌, AIA Hyg? TRAD Tiara पुमन्‌ शाकल्य इति। मुद्रित एतरयारखकभष्य § 3 2 १.) यद्‌ दृश्यत गशकनस्य FA: णाकन्यः' इति, तव्छात्‌ गातरविवक्षय॑व ; अनन्तरापन्यविवन्नथ AAI: । अपिवा मृद्रागाधक्रप्रमादत wa तत्र तधा पाटः मम्पत्रः; “NRA प्रातः - डति, ्राकनस्य पुत्रः" -इति, - "गा ५४ एतरयानोचनम्‌ नस्य ata: इतिवा स्यात्‌ तव्रत्यपाठो fame: 1) चतु गाकन्ध fro: शिशिरादयः, तें चासन्‌ THAT एवोयमानाः ; छातेऽरि विवलित “ara anfa’-sfa ( ato ४. १.८८. ) गोचरप्रत्ययस्य यजां लुगविधानादू। परं नात्र यकज्नमाघायां तेषा मन्यतमस्य नामप्रदणं सम्भाव्यत ; wai fe स्यादैतरेयतोऽतिप्राचौनगावायाम्‌ एतरयात्तरभवम्य शाकेनस्य aaa fafa तेषा भंतरेयपर भवत्वं तिठवापररष्टादुप्रपादयिष्यामः। ‘aga पोतप्रयृति गात्रम्‌" इति (४, १. १६२.) पाकि ACMA WHATS गात्राप्रतयत्वं तु शकनलपीौ व्रस्य, णकनप्रपो त्रस्य, ग्रकनाच्छततमाधिकपुरुषस्य च स्वकाय मेव; तदेवं शकनलगोतर sfa विवन्धिताः wa एव पुरुषा; गाकन्य इत्याख्याता भवन्ति| अत ण्व anata 'भाकल्यस्य'-दइव्येतन्मात्राक्रितः प्रमि चस्य पटकारस्यव गाकन्यस्य बाधः स्यादिति कचित्‌ स्थविरस्य गाकन्वम्य' दत्युक्तम्‌ Ve रप० ego |, क्रचित्‌ ( १.४. १., पराकन्पितुः इत्यक्तम्‌ , क्रचिद्रिविशेषणञ्च ्याड्गाकन्य गाग्याः' इति (३.१. ३.;) तद्र व्याड़शाकन्यगाग्या इत्य तातिप्रसिदस्य पदकारस्य णकन्यस्य ग्रहणं भवलि, गाकल्यपित त्यक्तया wea gen सिष्यतं, स्थविरविग्ेषणविग्िटस्तु ततोऽपि mata: किट्‌ वुदयतं। एवं यत्‌ श्रयते शतपश्रव्राह्मणे--^“्रय ea विटग्घः mae: पप्रच्छ कति cat यान्नवस्केपलति"”-दल्यादि ( १४. ९. ८. १. ), सोऽयं याज्ञवल्छाममसामयिकः शाकल्योऽन्य एव । अ्रद्यप्रचनितायाः शाकनान्यतमावा AAA TAIT: शाखायाः प्रवक्त राश्वसायनस्याचायद्याभवदपरः शाकल्यः । त मे सवं एव TAT: HEPAT ATR परतनाः प्रतीयन्ते । की; HANSA ७ qd wlan णाकन्यात्‌ , विशगेषगणशृन्पात्‌ waar नुन मयं परभवः; WAST तदृभयोरेव नामयवणात्‌ । तघाहि-- “ag शाकल्यस्य sails रे्रा° अर रेखः , ततः “ प्राणौ am दति खविरः शाकल्यः रे्रा० र््र (ao दति। fa great. waa (२. १.२. ) aaa --“"प्रयिव्यायतनं निमुजम्‌ , दिव्या यतनं yaaa , अन्तरिक्तषायतन qua मन्तरेण इति, ततस्तत्र भजादिखरूपवोधनाय च ya मिदम्‌--^वद्धि सन्धिं विवत्तयति, तत्रिमजस्य रूपम्‌ ; अय यच्छदे अक्र म्रभिव्याहरति, तत्‌ प्रद TA, WT एवोभवय मन्तरेणाभयं and भवति". इति। निभज ne: संहितावाचौ, प्रटसखशब््ः पदवाचौ, उभयमन्तरणत्यनेन क्रमा विवच्यतं -दइति चाष्ट तद्भाष्ये सायणः | qed पदपादप्राद्‌- भावात्‌ क्रमपाटगप्रादुभावाच्च परतनोऽय मत्र काऽस्ति da: | पटकारस्त्वकः WHA एव । त्राहि "वन न वाया" दति निगम व्याख्यानावस्षरं नि्णोत मिदं भगवता याम्कन्‌ “वेनि aa दति च चकार शाकल्यः" इयाद्‌ । ६. ५.५. ,। क्रमप्रवक्ता त्रभवद्‌ ‘aaa: | तथाहि वच्वकप्रातिगास्यस्‌ --'दति प्र qaqa उवाच च क्रमम्‌" इति ( Be Ye व" 2BTo ) I तदिग्य मष महिदाम एेतरयाऽद्यप्रचलितग्एखाप्रव्तः ma लाश्वनायनस्याचायात्‌ शकल्यात्‌ प्राक्तनाऽपि पदसंदधिताप्रवकः TRB परतनः; We (७, २, ११. ) यदिद waa ~ “पूवा पाणमासो मुपवसेदिति Gey qua fafa कायीतकम्‌" इति, Aza पद्घयक्राघौतकाभ्या मपि परभवद़ति च मिदम्‌ | ६ TACT AAA ` । ५। ager विचाय मस्ति, कौटगान्यामन्‌ तदानीन्तनाचार- व्यवद्ारविन्ञानानोति। तत्र Waa तावत्‌ तत्रा माचारानानताच- यिनं WAM वयं ABA माचारपाग्रक्यानां मूलं जालिपाथक्य मुपल wae, अतम्तज्जातिपाथ्स्च मेव प्रस ममासता वणयामः-- गृश्रा मालोष्टवमन्‌ष्तादया जातयो निमगजः इति ्राक्लति ग्रहणा भवन्ति, न तथा ब्राह्मणलादय्यः; ब्राद्यणत्वाटयस्तं मामा जिकानाम्‌ शेहिकाभ्यदविककायव्यवहारमाकरव्याध्यात्मादयन्नति fast: ga गुणकमानुमारलः पूवमामाजिकीः कल्पिता; । तदे तदिद्धापि यनम्‌ — “eafam: कन्ययित्या इत्यादम्ताः कन्य साना aq मनुष्यविगः Hare इति" इत्यादि १.२. 2 । तथा चाध्यव्रन AQUA यजनं एमन स्तवन मुद्रान ब्रह्मस्य मन्तणादान्‌ मुप्देशदानादिकञ्चेति genta मुग्वकमाणि च येषां ममाजपु uaa, तषा मेव ब्राह्मणजातिः afar, क्षत्रियादीना aaa वनादिप्रकागकबाह्वादिभिरापम्यं तसल्लालिकन्पनावीजम्‌ | तदेव युत सृकम॑दहितायाम्‌ १०९८०. १२-- "ब्राह्मणोस्य मुख wate ae राजन्यः HA I BE तदस्य यद्‌ वश्यः agi wet wHraa” इति) एव्र प्राचोनतमजातिविभागाः A णिविभागा एव गम्यन्त | श्रत एव॒ टेवतियङःड ह चछन्द्‌;स्ताममन्ताणा मपि सवषां अःति- विभागाः समान्नाताः। तद्यथा दवानाम्‌- “ब्रह्म वे टेवानां चदहस्परलतिः'' दति ao सं०२.२. ९, ?। एवमाद्िष ब्रह्मणब्दायो ब्राह्मणः; तथ्ाहि-- । "ब्रह्म हि ब्राह्मणः दति a qo ato ५, 2 7 921 लद्धानोन्तनाचारव्यपहारविज्ञानांन 29 tq were गरसि ब्राह्मण ! भारत!" -इति co ato ३,५.३। ग्रन्यतान्यत् च-- व्रह्म द्यमनिः`-दति श“ ato १.१५. 2. 221 “aa ठ चदस्पतिः'' इति To Ato BL १, ११। “Asp यारूप मत्यरूजत नत्र, यान्येतानि टेवत्रा aarfa ; इन्द्रा दरण: सामा रुद्रः पजन्या यमो wating tito ° म fan मखजन, TAA देवजातानि aN आ्रास्यायन्ते ; वमवां azi अदित्या विश्टेवा मस्त इति" --न्म me वण मषजत पूप्रगम्‌ इति Wo ATe १४. ४.२.२२, २४, WWI लिरश्टां जातिविभागा aar— Cay ara” “त्त्रः वा aaa”) Cay yeaa trae.” Satie Me ATo € ४. ४. १२--१५। sizer जातिविभागा aat-— “aR a warm” इति To Ato 2.2.2 81 तत्रः वा एतद्रापधीौनां az दुवा ; Wa THAT? Teo 2 ४। स्ताम्रमन्चाणां जातिविमामा यथ्रा-- “ag व म्तामानां चित्रत्‌ , Ad’ Wa! oo fam: सप्तद्णः Wet वण ugfan:” इलि Tt - १ 8) तिव्रत्पञ्चदगमप्तदट्भकविगाः मामवदटोग्रम्ताममन्ताः | छन्दसां जालतिविभागा aqi— गायचन्कन्द्भा । व्राह्मणः), (विषटटभनग्छन्द्मा (afar |” Tales SZ: Uo ७ ४.५. £ | नस्तिगौयमंदहितायान््वेकत्रव स्तामदरेवताच्छन्द्म्मामम्रनुष्य पशूनां यकौ विभाग स्नान द्रष्टव्यः ( ५, १. ६-€. }। Aaa Faaeain alata गाग्रतरो च्छन्द रथरन्तरमामब्राद्मणसनुष्य HIT (+~ Tata aay | पशनां मुष्यत्वनकग्र Way, पञ्चदगस्तोमइन्द्ररेव विष्टपकन्द्‌ा तरहव्षाम-गाजन्यमनुष्य मेषपशूनां वनवचेनकयं "गतम्‌ , सप्तदश स्तोम विण्वटरेवदेव-जगलौ च्छन्दा वैरूपमाम-वैष्यमनुष्य-गो पशनां वह त्वनात्रमाधकलत्वेन चंकय गौतम्‌, एकविंभम्तोम अनुष्टपछृन्दा वेगाजमाम शृद्रमनुष्य-वाजिपगनां पादापजौवित्न॑कसखं गणेलञ्ेति सुव्यक्तम्‌ । णपु च म्तोमच्छन्द्न्पास्नां पादौीपजौवित्वं तन्तरसद्खा- नुगतत्वाद्‌ ana fafa | ded यद्यपि गुणकमानुलारतो ब्राह्मणाद्या जातयः afar इति wea, तयापि पशृद्धिज्जमनुष्यप सम्प्रति ता aay afta va मन्यमाना भवन्ति यथा fagraataa मिष्ट aint मव फननं प्रायो नेमगिकम्‌ , aaa ब्राद्यणवौगधादि जातानां ब्रद्यणादित्व मवप्यम्भावोत्येव तत्र दतु: । एद मपि या तव्रादिदाषता वम्तगुणान्यथ्ाभावाऽपि दृश्यत. ata ब्राह्मणादी रसजाता श्रप्यव्राह्मणादया भवन्तौत्यपि नाह्टटए्चरम्‌। अरत एव "जातो नाया मनाय्रायाम्‌" इत्याद्यपि स्मतं मनादिभिः, इद चाहतं तत्‌ पुरस्तात्‌ ( १७ प्र, < पं०)। aa तषां ब्राद्यणादिचतुवर्णानां स्वभावादयर इदहेनर॑द यथ्रा वणि तास्ते चेह क्रमात्‌ प्रदश्यन्ते। ततर सखभावाः- - ब्राह्म णानाम्‌-- आदायितम्‌ , आपायित्वम्‌ , अवसापरित्वम्‌ , यध्राकामप्रय्राप्यत्ञ्चेति चत्वारो wat fakaat afaar: ‘grew aed ग्रहणम्‌. प्रतिग्रहादिना जौविकाटौना मादान कारी 'ज्रापायौ' अ्रपायसत्यागः, दानादिना घनादीनां ara: कारी । ‘gaat अवसायः सिद्ान्तः , विद्याबलेन सवतच्लानां नि्यकामे |. `'यथाकामप्रयाप्यः' प्राणं गुदायप्रम्यानम्‌ . नत्र नटानौन्तनाचाग्ग्यवहाग्विन्नानानि : < गजादिभिः सेनानायकत्वादिना प्रयः प्राप्यः, काम मनतिक्रभ्ये यघाकामम्‌ , सकामनानुरूप fafa यावत्‌ ; तदेवं राज्यरन्षणा- यथं युदाय प्रयाण faseaa रान्ना प्रेषणौयो 'ययाकामप्रयाप्यः' | तटेतदिद o 4 2 द्रष्टव्यम्‌ । Afaarmeq— azanfasr, आयित रत्तगम्‌ , सर्वोप्रकारिच्वम्‌, तेजख्िन्लम्‌ , anfawarte वसपनोयम्‌ | वण्यानां खलु - अन्यस्य वलिकृत्वम्‌, ग्रन्यस्य ग्राद्यत्वम्‌ , यथ्राकामजव्ल्चेति atfu लिङ्गानि। wernt दवि-- अन्यस्य प्रष्वत्म्‌ , कामायाप्त्म्‌ , यथ्राकासवध्यत्वञ्चति च वणितं ततव ( 9 ५.५, ६. )। * अघर भच्याः - त्राहमणानां TART wa: मामो नितः, त्चियाणां न्यग्राधाद्म्बराग्वव्यप्रकफनानि चलरेतुभकच्याणि निणोनानि, तथा aya टदध्येवकं वनलकरं ua सूचितम्‌, Wei लाप ण्व भक्तिताः सम्यग्‌ aaa भवन्छोति च तत्र 9.५. ३-६) रपर afq—“ual a प्रजा इहतादा यद्‌ ब्राह्मणा WaAAT ग्रह तादा यद्राजन्यो वश्यः we इति" इति 9.४. १। ्रघ्रायुधानि एतानित ब्राह्मणस्यावुधानि यद्यन्नायुधानि; ब्र्धतानि तत्रस्यायुधानि-- ग्रदण्वां wy: कवच इपु um’ इति च तत्व) तानि च यज्ञायुधान्यन्यत्र परिगिगितानि--'स्फाथ कपालानि च, अगनिह्ात्रहवग्णौ च yg च, कछप्ाजिनं च, गम्या च, BAe च मुगनं च, हपच्चापना चैतानि दग वज्ञायुधानि' इति त° Wo १. ६.८.२,२३। तद्धानौ मामसौदपि त्ल्रियतोऽपि aaa ब्राह्मणानाम्‌ । aaa aaa व ब्राह्मणः ्त्रियाद्‌ ति. द्रति 9.3 2 | ISIN बराह्मणः ुःःवुपतेगनमप्यामीट्राप्रावदम | तश्रा 0 एत्र ATT YAS | "ष्टास्याः ya: कितवो sara: कथं नो मध्येऽदोनिष्टनिः -garfe (२.३. १.) ममालयम्‌ । वज्कायषु गोदटोहना- fenfa तेपां निपिद्ोऽधिकारः, तथा च afattaaa— “ne एवन दुह्यात्‌ , ग्रसता वा एष मम्भूतो यच्छटरः। ग्रहविर्व तदित्याहवच्छदर दाग्धाति'ः दति (ato १,२.२३.) । अरत ण्व ता मयञ्जियत्वम्‌ । यज्ञ॒ टौक्तितम्य equa मापन्रस्य यजः मानस्य तथायद्भियः मह वाक्यालापोऽपि निपिहः गशतपव्रादा-- मव न aay संवदेत; टवान्‌ वा एप उपावत्ततेयो etaa म दवताना मका भवति“ नवे टवा; सवग्व संवदन्ते, - व्राह्मणन वव, राजन्यनवा, aaa at ( dae i. त fF यज्ञियाः" इलादिना (३, १. १, १०. ।। मृगानां मामोप्यमप्वा मोत्तदानां क्तगावल्यान्नालम्‌ -- “awl a देवा अ्रववाबोभसन्तं मनुयगन्घात्‌ -sfa ३.२. ६.। wa टवा दति aaarfear. fearneqarat विदृषा मा््ाणां ग्रहण मिष्टम्‌ , मनुष्यशब्ट्‌न चाग्रतभापणादिमनुष्यधमवतां मूषखाणां शूद्राणा मिल्येव। afee शूद्राणा wafsaay , मूर्खाणां मामोप्याव्राग्यवन्चातिमूखत्क तरत्वकदाचारत्वकद्‌कारत्वाद्िनिबन्धन मद; नान्यथा तान्‌ प्रति छत दुव्यवहारस्य wafamnad fafed waa) तच्च यथा Yo वा० समः २०. १७. १ - THE यट वदट्‌नथक्लमा वयं यदेकस्याधिधमगि तस्यावयजन मसि" -इति | शूद्राणा Faas यथायोग्य ङ्ानोपटेगर्विधिश्च विहितः संहितः धाम्‌ , प्रदशितञ्चह पुरस्तात्‌ | १७ Yo )-- “agar वाचं कल्याणो मावदानि aaa: | नदानौन्तनाचारव्यवदहारदिन्नानानि ? ८ ्रद्यराजन्याभ्यार शूद्राय चायाय च सखाय चारणायः-इति। चतुणा मेव वर्णानां हितप्राघने साम्यञ्च युतं aga) तद्यथा AAT यजुस्प्दहतायाम्‌ १८ es. १-- “eq नो घेद्धि त्राद्यणेषु, रुचं राजसु नस्कुपि। ad विष्यषु शूरेषु, मयि dfs स्चारुचम्‌'' दति | र्व णिका श्रप्यामनन्त्येद मेद १८. 9. ८ -- “प्रियं alam cay, प्रियं राजसु मा क्षण | प्रियं सवस्य पश्यत, उत Ws Sara” -इनि। चतुणा वर्णाना माद्ानप्र्ागपाध्रृक्च माप युत मन्यत्र-- "तानि वा रतानि चत्वारि वाचः,.-- एहोति ब्राह्यणस्य, प्रागद्याद्रषेति वंश्यस्य राडन्यवन्धाय, आधातलि शूद्रस्य" इति Ho ब्रा० १. १.४. १२। अन्योन्यकग््रहणेनान्योन्यङुग्लजिज्ञामारूपः सब्मशननामशिष्टाः चारयासीत्‌ तदापौति च aaa aarfe (2.4 8. १६, १७) '“अरथाघ्वयग्र यजमान सम्द्ोत। पृव्ववोादक्तिणि sar भवत्यपरयारुतरे यजमानः, IT: पृच्छति यजमान कि मतेति ug मिलाह, तन्नो सरेत्यपाणुण्बष्वय्‌;। ग्रथ्ापरयोद्चिण ऽध्वयुर्भवति पृव्वयोसुसरं यजमानः, म यजमानः पृच्छत्यध्वर्यो fa Hata ug मिल्याह, vm इलति वजमानम्तद्यदेव wana प्राणाने३ेतत्‌ सयुजः FATA za प्राणाः प्रर" संविद्रःय यद्यष्टो भद्रमिति प्रत्याह कल्याण भेपेनन्मानुष्यंव्वाचौ व्वदति तस्मात्‌ षष्टो ug मिति प्रत्याह". इति | अ्दययतनङ्गनलर्ीयादीना मस्येवं सम्म शनम्‌ , परं तंषान्तेककरग्रहगप्रैव EA, TAA कारदरग्रहण मिचेव fata: | म्रतएववं निरुक्तम्‌-- “aay पाणे देवान्‌ पूज- 2? £2 एेतरेयानो चनम्‌ | गन्ति" इति (२.७. ४. ) । “fagtal म टवा” -दति वसक्षदिद वक्तयः > दिकमिदान्तः ; तेषां दप्नमाव्रतः स्वपाणिदियेन तन्पाणि हयस्य ग्रहण मेव प्रथमं पूजनम्‌ , AANA नाम सत्कार इति ATT! प्र्ुयानण्ष्टचारथासत्‌ तदानौम्‌ । तथाहि-- “प्रतिं aaa माय्रन्त मुत्तिष्टन्तिः'-इति (२,३.२.)। “aaia मतिप्रणस्त माचायपिव्रादिक मायन्तं स्वमम्मुग्बत्ेन ममागच्छन्तं प्रति गिष्यपुव्रादय उत्ति्ठन्तयेव'-इति aa मावगः। मनुमंहि- ताया मेत देव स्प्रतम्‌-- श्रव्ामनस्यदरवनं प्रत्युखायाभिवादयेत्‌" Zante (२.११९.१२०. \। न केवलं प्रत्यानं किन्तु श्रनुवत्तन मपि विदितम्‌ । तयाहि-- “aq a ययाम पव्यावत्तन्ते' इति (२.३.२.)। spaia माचायादिक मनुगम्य ग्िष्यादयः पर्ति: मञ्चरन्ति'. afa तद्र Aram: | Ca ^ ता ध वाग्च्यवद्धारविषयेऽप्यासन्निह ATI उपदेणाः | AAT तु सरस्वतो'' (3. 2.2,), “वाग्धि ataat” (2. 2.2. ), "'वाग्ब सरस्वत (3. 3. १२.), "वाचो वाव al Wal, मन्याच्ते वावत (४ ११), "कोऽहंति मनुष्यः सवं स्यं वदितुम्‌, मत्यमदहिता 4 ear दनरृतसंह्िता मनुष्याः (ee ६. ), “fagul सत्य मेव वदितव्यम्‌'' ( ५.२. €. )., “एतद व मनुष्येष aq निहितं यचन्नुः, तस्म(दाचक्षाण मादरद्रागिति, स aren मिव्याहाध्ास्य दधाति; यद्य a स्वयं पश्यति न बहना नान्येषां यद्घाति ” ( १. १, ६, ), “saad सव्यं नेन aad हिनस्ति" (8 १, १.), “faaanaat वाचं वदेत्‌ ( १, १. ६. ), “अस्या हवा इतरा गिरः" (३,१५.५ ), (मनसावा इपिता वाम तदानौँन्तनाचारव्यवदह्ारविन्नानानि 9 ८६ बदति, यां ह्यन्यमना वाचं वदति BEAT a सा वागरेवलुष्टा (र. १,५४.५.) (ats eat बदति, या सुक्र्तः, सावे रानसौ वाक्‌” (२. १, ७, )। अ्रवच्छद्‌कावच्छिन्नग्यवच्छिन्नासम्बह- सम्बन्धृसम्ब दान्यायभाषापौ दानौन्तनन्यायभाषे तिविदेहवङ्गप्रसिदा ननु का भाषा, वानरो वा रान्तसो वा, यावनिकोवा ? इत्यप्यत्र स्याचिन्तनौयम्‌ ; अपारुपेयवदिकग्रन्येषु, अरतिप्राचीनसत्स्पति - न्धायमौमांसावेदन्तादिष्‌, अ्रनतिग्राचौनंतिद्ासपुराण्तन्बवदययक- ज्यो तिषमङ्गौतकाव्याद्षि वा कवचिदपि तथ्राविधवागजानाच्छ्मौ. च्छत्र तुनिदेणप्रवेशाप्रतोतेः "वाक्‌ च मनथ awa: वाचा च हि मनमसाच यन्ना वत्तने; इवं व कामदा मनः" (५,५.८८. ), “mat gat, सव्यं यजमानः, यदा सं तदिवयुत्तमं मिघुनम्‌ ; mam aaa सियुनन स्वगलूाकान्‌ जयति" (०,२.९८. ), “पापस्य वा द्मे कमणः कत्तार आसते पप्रूताय वाचो वद्धितारं! यच्छापणा इमापृयापतमे मरन्तवदि मामिपतति' (५.१. १), "'सात्रवौत्‌ तदहं तुभ्य मैव ददामिय एव मत्य मवाटौरिति; तस्मादवं fagurua मव वदितव्यम्‌" इति (५.२.९६. ) च। विवाहवन्धन afy aur मासोडितकरतेनाभिप्रतम्‌ । अत vad Baa “नापुवस्य नाकाऽम्ति'" इति, "ऋग afar यत्यमरतत्वच्च गच्छति । पिता, पुत्रस्य जातस्य पश्य्ख्ीवतो मुदम्‌” इति च ०.३, १। पितलाणव पज्ञोगभं faa ya SOT पुन; प्रका मापद्यत इतिच तत्रव। तथाहि --^पति जायां प्रव्िगिति wit भूत्वा स मातरम्‌ । तस्यां gaat भूत्वा दशमे मामि जायते" इति। तदेव मुत्पादिते ga anger ग्रशनल मेव खस्यापादितं भवतौति तषा मभिप्राय; | ८४ एतरयानाचनम्‌ ; aa त्षतियाणां वश्यशृद्रस्यभावपुचनिन्दायाम्त्‌ का कथा, त्राद्णस्मावपुत्रौऽप्यामोदनेश्ितः । नघ्राद्ि-“व्रादणकल्यस्त प्रजाया मा अनिष्यतःः इन्यादि (७.३ ) दरट्यम्‌। वश्य शृटरस्वभावपुचानोपापि नत्रवास्राता | तद्‌{नौ मेकम्यां तटधिकायांवा जाद्राश्ां जौविताया मपि जायान्तरपरिग्रणं arate द्‌ापावहम्‌ , ततय जौवत्पज्नीकस्यापि पसः क्रमाद्‌ युगपद्वा बह विवाह्ा नेवासौदमामाजिकः। ATA मिद-- “ate = ai श्रपि wer इव जायाः ufaata तामां मिथ aaq’-sfa (३२१५२. ))। eas व्यक्त माम्नतम्‌ “एकस्य १ बह्मा जाया भवन्ति” दलि (३, २. १२. }। अपि arta तदानौ मपि जौवत्मतिकावाः faa. पव्यन्तरग्रहणाचारः | तदप्यक्तं तत्र उत्तमम्‌" नंकाम्य बहव; मह पतयः" इति। अत्र wen २तेमतपतिकःवाःलयक्तपतिकावा वा पव्यन्तरग्रहणं न तदा- नोन्तनाचार विरुद सित्यपि गम्यत ण्व। faa तयादिधविधवा- वेटनन्त्वासोत्रोचजातिष्ेव प्रचलित fafa च प्ुराणेतिदासा दयाख्यानलते({वगम्यते, तखिदानौ मपि qua एवेत्यस्माकम्‌। सखयस्वरसभायां समागतेषु कन्यापाणिग्रहणाथिष पणजयकारिणे कन्यादानप्रथाप्यासोत्तदापि। तदाह-- प्रजापतिं सोमाय राज्ञ दुहितरं प्रायत्‌ art सावित्रीम्‌ ; aw सव टेवा वगा ्रागच्छ स्तस्या एतत्‌ सहस्रं वदतु Baas, तटेतदाखिन मित्या चन्तं इति (४.२. १.) तदानौन्तनस्तौणा मप्यासौदसाधारण- पाण्डित्यम्‌ । तदग्निहोचकालनिणायिकाख्याचिकायाम्‌ -'रुमारी गन्धवग्टहोता वक्ता सरः" -दव्यादि (५.१५. 8. } । तदानी मपि aor wate स्मैवार्याणाम्‌ | नश्राहि-- तटानौन्तनाचःरव्यवहारविन्नानानि : ` ८१ [ भि “aur खशुराल्‌ालञ्जमाना निनीयमानति" इति ( २.२, ११. । पपि तदाप्यार्याणां सोदय्याणा मपि भगिनीनां भराठटजायानुगतत्व मवासीत्‌ । तचास्न(त मिह यथा --समानःट्र्या स्वसा saga जायाया ग्रनुजौविनौी sitafa’ इति (३.३. १२.)। तदेवं मोदव्याधा अपिस्रसुरनाकमोयत्व मन्यक्कुलत। लश्ाया ata जायाया qaqa पारम्प्ागत मेवेति स्यात्‌ स्मीकःयम्‌ । ग्रत्राग्निहात्रस्य त्तिकत्तयतवा ग्रयद्लीकस्यापि तत्कर्तव्यता प्रतिपादिता। तश्राच-- `'तदाहुवाचवाप्रलौका sfastaaq’. इत्यादि (७.२.८९. )। तम्य wtasiaa ge azey फलं तरधथिगतम्‌; aa एव afaaifmerfafa: afs: मर्व aa aay अग्निर्तणं कत्तव्य fafa सिहान्तितम्‌ । तदिदं aaa — “aaa equim” इति (क्ट Ho १०, १११. १.) MMA यास्केन API मनुच्यस्य (८२. २.) fa. हिमानौवामिनां तषां प्राचोनायाण्पं दिमपातक्तगनिवा रणाय स्वस्वग्दधष्वगनिरिच्तणं नन Aig सुखाम्‌ ; गरुतं WaT -“अ्रमिदिमस्य tana’ इति ate मं“ २३. १०.) । तत्र चाग्नी विवधसुगन्धादिद्रव्यदानदिघधानच युन मस्ति! aaa“ faa gaz यज्ञे क्रियते यत्‌ पतुद्ारवाः परिधयो qatar: सुगन्धिततजनानौति"-इति (१ ५, २.) | तल्िगौये aa ग्राख्याविकाख्यान ata doe २. CREM a: सुगय्यादिभिः ग्हजातवायुदापाऽपपिप्रणसिता भवतोति चं दृष्टम्‌ | TAT याज्या शिग्पयःपयस्यामात्राव्यचरुएुराडागमःमाद्यादूतयः प्रटौयन्त ततस्त दाष्पप्रसूता हष्टिधारास्त सद्‌ गुणयुक्ता भवन्त्यकेति तज्नातोपध्यादौनां भक्तणतः खल्वान्यादिमागहार एव सम्प्रश्चतःस्प्माक TAA a ez ८९ एेतरंयालाचनम्‌ | मेव । ग्रः तु खगा।द्‌, खुतिमानगम्यम्‌ । तदेवं दृष्टाटृ्टफन सि. रथ मेवासीत्‌ तेपां निल्ामिनिहात्रानुष्टान मिति प्रतीयते स्फुटम्‌ । ग्रम्निहात्रानुष्टानाय Waa कत्तव्यता चात्र सूचिता, तथ्राहि--य भ्राहिताग्नियदि प्रातरस्राताःमिोतरं जुह्यात्‌ , का तत्र wafafafia’—sarfe 02 51 aaa aaa नानिषट्रा नवान्नप्रागन, पाकपात् नष्टे, पविव्रनातरे, दिर्यऽनुरटष् qugd च staafolafa foeata a wa दति युते, जायायाः ख-गोवा यमसन्तानजननःऽपि wafaad विदधितम्‌। तथा aaa सूतकान्नप्राशनकारषा मपि प्रायतत विदहितम्‌। यथा विदधितहामादिरूपप्रायथित्तत एषु तथ्राविधपापानां भवति aya इति च तत्र तत्र सुव्यक्तम्‌ । ग्रग्निरोत्राद्यनुषछानाय ततः प्राक्‌ ATA नु विदितम्‌, न पुनः किञ्चिद्‌ भाजनं तु निषिदम्‌ ; प्रत्यत fata yaa कर्माणि कुवा तत्सवेदान्यत्र ध्वनितम्‌ । तथ्राहि--“'टतं प्राष्य सेद्‌ BIT Ease मनोवा wat वाक्त ada एवं Saal aaa’ इति ४.२. १। खतस्य शरौरानामे प्रणशरीरदादहाऽप्यामोत्तटानी मपि अव स्ितः। तदाह--"यदि शरीराणि न विद्येरन्‌ , age: पष्टिस्तलोणि च गशतान्ाद्वव्य तषां पुरुषरूपक मिव कछला afar माहठतं FI । अ्रघनाच्छरोर्‌ राहत: संख्योदासययुः ; अध्यद- शतं काये, सक्‌ध्िनोर्भदपञ्चानने च विंशे, चारू दिपञ्चाशे, शेषन्तु शिरस्यपरि दध्यात्‌ दति ७.२, १। तदानोन्तनायाणां इवप्िहमानुषाञ्चनपरताप्यासौत्‌, तटभाे '्रनदहापुरुषः'-दइतिनिन्दाभाजनत्र तषा मवश्यम्बाव्येवेति | तदाह “काःनरापुरुषः ? इति, न देवान्‌, पितन्‌ +न्‌ मनुष्यान्‌ ` दति तदानीन्तनाचारव्यवदारविङ्धानानि ? ८ 22.5.) । अ्रताचतौीति पदन्त्‌ ओेषयितञ्यम्‌ । me मेतच्छत पये -एप्रह वा ब्रनदापुरुषो योन देवानच्ति, न पितन्‌, न मनुष्यान्‌" दति (६.२. १. १४. )। “ser इति सत्यनाम ( निघ ३, १०. ४. ), WABI --असत्यः, तप्राचानडापुरुप्रोऽसत्य- पुरुषः । एवं हि यः पुरुप्रौ देवान्‌ पितन्‌ मनष्यांय नाञेति, ग्रा waaay तस्य जन्म farang’ इति भावः । ata देवाद्य्चन त्रिहोनस्य निन्दावादः qua) तदत्र ममामतो टेवादोनव ga निरूपयःमः | टेवाः। निघण्टा द्यस्थानभाजनेप्र ‘eat’ इति प्रड्विं्र पदम्‌ । तता मम्यतद्यनोक एव प्रघानतस्तपां स्थानम्‌ \ देवाः way उच्यन्त इति तद्भाष्ये fata: मदहासनियास्कंरापि निस्ते देवा इत्यस्येप एवाध sfafaa:— ““रप्रमवाऽतत ट्वा उच्यन्त" इति (१३ १ १२. )। यास्कपदशित समुदाहर मेव च देवराजेन प्रदमिंलम्‌ -- "देवानां भद्रा सुमतिक्जुयताम्‌ (ऋ ` ११ a ५ 4 1 दलि, fad ५. ६. २६ । fame १२. ४.५; १२. १.१२ द्रष्टव्यम्‌ । पाथिवस्यालमाध्यमिकस्य च विद्यलाऽपि (MAMA, SAN: WA A ग्मिजनकत्रन जन्यजनकया रभेदात्‌ रग्माभिन्नत्वम्‌ | fHareaal प्रघममध्वमालमानां चद्रःणा मेवागनौनां रभ्रमिवत्छम ; “त्रयः कमनः" इत्यस्य arena QUA Faas वासकन -- कणा रप्मयः, तस्तदान्‌ भवति०-- ° ग्रादिव्य माह, waa zat ज्यालिपी केशिनी उच्यत, धूमनाग्नो रजमाच waa.” इति ( निर्० १२.३.१६, 9,5 11 एषा aq तयाणां भक्तिमाहचयादितो वहवो देवा wate तदपि व्यक्त मुक्तं Mea. “लिख ua saat इति नस्क्राः८--° 3 पतरग्रालाचनम्‌ ; तामः महाभाग्यारेकंकस्या श्रपि वह्नि नामपेयानि भवन्ति -दत्ादि ७.२, १,३.१० “ar देवः सा देवला इतिच fame ७, 3.21 विवरगिष्यासवतदिदेवापान्यप्रकरणे | पितरः। निघरटा अ्रन्तरिन्नस्यानभाजनष्रु पितरः" इनि दाटपं पदम्‌ । नना गम्यत अन्तर्त्निनोक एव प्रघानतस्तेषां ग्थानम्‌। “पिता, प्राता वां पालयिता वा इत्यादिना ( निरु° ४, ३.५.) व्याघ्यानः ; wa” इति तद्गाख दरेवगजः। मड्भामुनि- धासन fe “पितरो व्याष्याताम्तेपा मेषा भवति" -उललीव, “उदीरतामवर उत्‌ OTA उन्मध्यमाः पितरः सोम्यासः, AW य इगुरत्रका ऊतच्ाम्‌ तनाऽवन्तु पितरा हव्षु"'-इति (१०. १५. १.} | एपा WAT SAAT | व्याख्याता च सा एवम्‌-- “उदौरला मवर उदीगतां पर उदीरतां मध्यमाः पितरः साम्याः सोमसम्पा दिनस्तसु यप्राण मन्वीयुरदका ्रनमित्राः HUA वा AWA वा तं न प्रागच्छन्तु पितरो way” sha (निर्‌० ११. २. ६.) । दानेषु )) तथाच तम्या ऋच एषाऽघ्ः मम्पद्यत-- “wag ५८ यस्पमदाद्वानष मत्स “a? "पितरः पिदगणाः “नः” अस्मान्‌ ‘gaa? आगच्छन्तु । त alent ? इत्याह-- “gq” “ye” प्राणम्‌" “sy.” qty, प्राप्नवन्तः, ga प्राणाज्िता श्रासत्रिति यावत्‌ । तत्र जोवितकाले `'अहकाः' "ग्रनमिताः' सवेत सव दव साषुञ्यवदहारतः असिव्रशून्याः, “mary” .सल्यज्ना वा यन्नन्ना वा' कत्ततया काग्थिढतयावा यन्ञातुष्ानविदः, “सोम्यासः'' "सामग्या; = मोममम्प्रादनः' च आसन्ति तच कतिविधाः ? नदानौन्तनाचारत्थवद्धार विह्ानानि ? ८९ दरत्याह-- “mat”, “aura” ‘ae’, “agar.” चेति विविधाः । aa, uv’ य॒ खान्तरिक्तचारिणः, “ये Vaca यदा तप Ta aa’ —searfzat कन्दोग्धे (५. १०, १,२. ) वणित टेवयान- मागण aaa गताः ; मध्यमाः दावाष्विव्योरन्तरेण wifaa:, ध्व इमे ग्राम इष्टापूत्त cu मिल्युपामत"-इत्यादिना छान्द्‌)ग्ये (५. १०. २.६. ) वणिताः पिटयानमागण चन्द्रलोक गताः ; ‘wat’ भूणृष्टस्थान्तरिकल्षचारिणः , “sia: wala कतः रेण च -द्रत्यादिना छान्दोग्य (५,१०.८. ) वणित; एुधिन्या मेव निरन्तरावत्तिनः। ager विविधानां [पनां wer यऽवगाम्तेपा मप्राप्नमार्गाणा मसक्तदटावत्तित्वन क्रचिदपि दीघ्कालखस्िति सश्भावनाभावात्‌ न पिटलाकसत्म्‌ ; ये पगस्तेपा मप्यनावत्तिव qaqa मेव; येतु मध्यमा्नन्द्रनलाकं fasata वा गता- स्तेषा मेव खश्थानस्थलत्रेन प्राधान्य मिष्टम्‌ । अतएव अन्तरि क्ञस्थाने- ष्वव पठितं पितर इतिपदम्‌ । यास्केनाप्यक्तम्‌ - “माध्यमिको यम इव्यादस्तस्मा्मध्यमिकरान्‌ पितृन्‌ मन्यन्ते'' इति ( ११. २. ५.६.) स fe तेषां राजति'-दति च तत्र दर्म वर्ति; । “at विवासं प्रवतो महोरन'' इत्यःदिसूकदये lo सं १०. १४, १५) यमस्य पिटराट्‌त्वं पितृणां सखरूपञ्च सुव्यक्तम्‌ | तत्वतम्तु अन्नररसमाहाग्येन सखजनकटेहे प्रविष्टो जीवा tA AE: WIAA: सम्पद्यत ; यदेव तद्रेतः याना faa भवान तदेव तस्य प्रमं जम्म। ततम्तदरतो wrearat दितोयगभ। कारेण परिणतं भवति ; भूमिषटे fe तस्मिन्‌ ममं पुरुषस्य (द्नीय जन्मेति मन्तव्यम्‌ ¦ ततौ सतेच यत्‌ पिक्ायन्यतमं भरर ana, Ata नस्य atta गमर्पम - ततः तित्रादन्यतमलोक १२ THE KUPPUSW AM SASTRI fo एेतरेयालो चनम्‌ । aifata anata जन्ति मन्यते। तदार तरे यिणः-- “su- क्रामन्तु गर्मिखः। पुरुषे हवा श्रय मादितो गर्भो भवति, यट. द्‌ TAM AMIS HIRATA: सम्भृत मामन्येवात्ानं विभक्ति, ager faa सिञ्चव्ययंनं जनयति ; तदस्य प्रधमं ज्र । तत्‌ स्विया आत्मभूयं गच्छति, यथा Baya तस्मादेनां न हिनस्ति, सास्य त मात्मन aa गतं भावयति, सा भावयित भावयितव्या भवति, तं स्तो गभे विभति, मोऽग्र एवं कुमारं जन्मनोग्रेःधिभावयति, स यत्कमारं जग््मनोऽगेऽधिमावयव्यात्मान्‌ मैव तद्धावयति एषां सोकानां सन्तत्या एवं मन्तता होमे नलोका; ; तदस्य दितीयंजमम्। सो (स्याय मात्मा Gwe: कमभ्यः प्रतिधौयते ; waren मितर आत्मा wana वयोगतः प्रति, asa: प्रयन्नेव पुनजायते ; तदस्य ठतौयं जन्मः. इति (2 Ato ५, १, )) शतपथे तु मरल्ुप्रकारो wag aw पित्तपादिटेहलाभयास्नातः। तथादि-- “स यत्रायं शारौर आत्मावल्यं ata wate faa न्धेत्यधेन मेते प्राणः ्रभिसमायन्ति, स एतास्तेजोमात्राः समभ्या ददानो दय भेवान्ववक्रामति। स यतेष चाक्षः पुरुषः UNS पथ्यावततेऽघारूपन्ञो भवत्ये कोभवति न पण्यतोत्या इरेक- भवति न जिघ्रनीत्यादहरेकोभवति न रसयतौत्याहरेकीभवति न वदतोष्यादहरेकोभवति न शणोतौत्यादुरेकोभवति न aaa दत्याहरेकोभवति न सृशतोत्याररेकौोभवति न विजाना- तीव्यादहः। तस्य saa हटयस्याग्रं प्रयोतते, तन प्रदययोतनैष sar निष्क्रामति चन्ु्टोवः मूर्धा वान्येभ्यो वा शरौरदेहभ्य- स्तमुतक्रामन्तं प्राणोऽनुत्क्रामति, प्राण मनुत्क्रामन्तघः सवं प्राणा MAHA | सञ्जान मेवान्ववक्रामति, a UW T: सविन्नानो तदानौन्तनाचारव्यवहारविन्नानानि ? ८.१ भवति ; तं विद्याकमणो समन्वारमेते पवप्रज्ना च। तद्यथा ठणजलायुका STATA गलातान मुपसधहरखव मेवाय॒पुरुष दरद omit निहव्यावियां गमयिलात्ान मुपसंहरति । तद्या Gut पेशसो माता सुपादायान्यन्नवतरं क्यागतरधः रुपं तनुत एव मेवायं इद शरोर favarfaai गमयिताऽन्यन्न- वतर रूपं तनुते, पित्र वा गान्धवं वा, ब्राह्यं वा प्राजापद्यं वा, टवं वा मानुषं वान्येभ्यो वा भूतेभ्यः "इति ys ७.२ १-५,। aa पितत गान्यवच्च मिथो गुणकर्मादितः सिचिद्धेदयुक्त मन्तरिक्त लोकगं रूपम्‌ ; ब्राह्म प्राजापत्यं चन्तरा मिध; सामान्यमेदयुक्तं युलोकगं रूपम्‌ ; एवं टवं मानुपञ्च विदचखाविदक्छभेदभिन्र fava रुपम्‌ । दख मपि ्न्दाग्याद्यकं पितृणां मतितेविष्यम्‌ , उदौरतामितिमन्वास्नातपिटतरैविध्य ्नापपन्नं wala । तदेवं ave व्याख्यतस्योदौरतामितिमन्तसखस्य रसं य गुः" दव्यंग्य पित्रा यन्यतमटेद्गतं प्राणं ये अ्रन्वौगुरिल्येवाश्ः सुद्रतर्‌ इ्स्माकम्‌ | पिण्ड पिटयन्नप्रकरणादौो च (य° alo २.२०--२४,; Ho ब्रा २. ४.४, १--२४. ; To Alo १.३. १०,२. 4, 2.) fuga खरूपं पयालोयम्‌। यमपिढनोके पुननि गाम इदेव) स्यप्रकरी । मनुष्याः। tata विहतच्छन्ट्‌निवदन मवं प्रोक्तम्‌ “मदं प्रजापते रेतो दूषदिति०--°तम््दुषं सन्मानुष सित्याचक्नतं पराक्षण'' इति (३, ३. €. )। “मनुष्याः कस्मात्‌ १ मचा aaa सौव्यन्ति, मनस्यमानेन wer, मनस्यति; पुनमनख- भावे ; मनोरपव्यम्‌ , मनुषो वा-इति are यासः ( fate र. २. १.) । “मनोर्जातावञयतौ षक्‌ asf च पाण 8, 2, १६१ सूत्रम्‌ । (समुदायार्थ जातिः; aay, मन॒ः -द्रति ५२ एतरेयाकलाचनम्‌ | तत्र दौस्ितिः । ततरास्मत्सु “षडघ्या भवन्ति,-ग्राचाय wis. स्नातका राजा विवाह्यः, प्रियोऽतिविरिति'"-दइति ate wo सू० ४. १०। माटपित्राचःययाणं पूजनोयतं तु तैसिरोयः (le 9, ११. )-मन्वाद्रि(२. २२५. )-प्रसिदम्‌ ॥ NAGA an त्वपां देवयिदठमनुष्याणा मेकतव' विशेषपरिचय प्राद्धात उप्रासनाप्रकारथ। तथादि-- “ततो देवाः; यद्नोपवौलिनी भूवा ead जान्वाच्यापासोटन्‌ । तानव्रवौत्‌-- यन्नो aay , प्रसृततरं वः, GI वः, ait at ज्योतिरिति। waa पितरः, प्रचौनाव्रीतिनः सव्यं जान्दाच्यःपासोदन्‌ | तानव्रवोत्‌ -मासि मासि वीशन, स्वधावः, मनोजवो वः, चन्द्रमावो ज्यातिः fifa अधनं मनुषाः; प्राता उपस्यं कतवोपासौदन्‌ । तान- व्रवोत्‌--सायम्प्रातर्वोऽशनम्‌ , प्रजा वो, Baal , s faaat ज्योति रिति-इति (२. ४.२. १,२,२. ) । एषा मैव टेवप्रिटमनुण्य।णा aad कन्त व्यतेनैर तरेये समा- स्रातम्‌-- “एष हवा श्रनदापुरुष इत्यादिना । तत्र fe afa होतादिभिः सरोतः वैग्वदेवादिभिच् waza wad सम्पद्यते - पिर्डपिलयद्वादिभिः खातः स्वसखसूतोक्तप्रकारः खदयानजलादि- प्रदानासकखादादिभिश् पितृणा aad सम्पद्यते; निष्कवटविनीत- भावद्रदथनाज्नापानन-ससमाटपक्षापक्षात्राद्याहारादि-प्रदामर्मनु TU मर्घनं सन्यदार | ्रतियिस्षकारविषये मा्राप्येकाम्नाता ~ “ae यददो गाधा भवति -- अनेनमस मनसा सी ऽभिश्स्ताटरेनखतो वापहरारेनः। unifafa मप सायं रणाद विसानि स्तेनो जहारेति” -इति ५५. A ४५। गाेषा नेतटू्राह्मणप्रवक्तुः afar, प्रत्यत बहुप्राचौना, तदटानौन्तनाचागरव्यवद्ारविन्नानानि ? € a © ad श्रनेनात् Vaasa । तदाद तद्भाष्ये सायणः-- पुरा कदाचित्‌ सप्त Ulu; संवाद्प्रसङ्गे कश्चित्‌ पुरुषो बिसस्तेन्यलक्तण मपवादं प्राप्य तत्परिहारार्थं मृषौणा मग्रे शपथं चकार, तदौयगशपथोक्तिरूपेयं गाधाः-दति। तच्छपधरस्रूपच्च तत्र तेनेवैवं व्धाख्यातम्‌ — बिसानि पद्चसरूनानि, तेषा मपहत्ता ( एवं ) प्र्यवायपरम्परां प्राप्रोतु ;-- uratfad पुरुषे विमस्तेन्य मपवादं क्षतवतो यः प्ररवायः, पापिनः gare सम्बनि पापं खौकुवता वः प्रय धायः , सायङ्काले we समागच्छत एकातिधेवंटेगिकष्यारोधने यः प्रत्यवायः, सेयं प्रत्यवायपरम्मरा विसम्तन्ये सति भम ware. त्येवं शपयः'-द्ति। अस्माकं तस्या गाघ्ाया Waa ATT: प्रतिभाति। तद्यथा--यः कथित्‌ “नंनसम्‌' Waray ्रारोप्य- मनपापशूखं जनम्‌, एनसा आसोप्यमानेन पापेन 'अभिशस्तात्‌ निन्देत्‌, सेः निन्दकः 'एनस्वतः' स्वभावजानपापिनः तस्य निन्दितस्य aq कि मपि सखभावजम्‌ ‘ua’ पापम्‌ अ्रस्ि, ada (रपद्ररात्‌' अ्रपदर्णं gad सन्ति fe सवषा मेव मानवानां सखभावजानि पापानि) तदप्ाद्ात्रव--“व्यतिपक्र इव वं पुरुषः पापना?-इति( 8. १, ४. | इत्यं गायापूर्वाहइन हथापवाटकौत्तनं निषिद्धम्‌, बअरथापरादइनातिधिविसुखौकरणं निषिध्यते-- य: कथिद्‌ ar’ काले समागतम्‌ “एकातिधिं' सवातियिलक्तणसम्यनत्र मत एव प्रधानातिथिम्‌ , एकसद्धयामात afafa वा श्रपरुणदि' स्वागतासनान्नपानादिक मद्वा विमुखोकरोति, सः' स्तेनः" चारः सन्‌ 'बिमानि'सृणानानि, तद्गतानौव शृच्छतन्तुषूपाणि तद तिथिश्रौरस्यानि स््रायुनामजीवनहेलद्गवन्नानि अरपजहारः तज्जोवनापङगणपातकमभाग्‌ भवनीति भावः । ९४ एेतरयानाचनम्‌ | ग्रहोऽतिधिसतारायासोत्‌ तटा्रयाघातश्च प्रचलितः। तत एव सामे राजन्यागते या त्रातिष्येटिषिहिता, तत्र पश्ुघाता- नुकल्य्च विह्धितः-- “तद्ययंवाद्‌ मनुष्यराज आगते, ऽन्यस्मिन्‌ वाहति Sart at aed at azar एव॒ मेवास्मा एतत्‌ तदन्ते, यदमिनं मन्यन्ति; afafe देवानां ag: इति (१, ३. ४. )। Baume पोषाथतानिण्याय areata मेवम्‌-- ‘cafe गव्यं मोमांसमानाः पृच्छन्ति, सन्ति तत्रोषारेः दति दति (४. ४.५.) सायगक्लत मेवतद्राख्यानं द्रष्टव्यम्‌ | मांसमक्नणविधिसत्वामात serrata । तथाहधि--नाग्नोषो- मयस्य पगोरश्रौयात्‌०--° तत्तत्राहव्यम्‌०--° तस्याशगितव्यञचैव लो खितव्यञ्च'"- इति (२,१.३२. ) । अभेध्यमांसभच्णे दोषौ मेष्यमांसमन्तणेऽदोषध्राम्रातः । तथाहि-- “एत उत्क्रान्तमेध। VAM: पशवम्तस्मादेतेपां ata’ दति २, १, ८. । “Ua पुरुषकिम्पुरुषगोरगवयाष्ररभा इति षट्‌ अमेध्या, अ्रश्वगोऽव्य- जण्रथिवौभवाः पञ्च मेध्याः । पथिवौभववतेनेह त्रोद्यादौनां ग्रहण मिष्टम्‌ । waua AaR— सवा एष परशुरेवानभ्यते यत्‌ पुरो डाशः" इत्यादि २.१.८९ तत्राप्यजमांसष्यासोद्‌ बदुप्रचलन मिति च प्रतोयते; ada “oo एतेषां unat प्रयुक्ततमो यदजः' इतिखुतेः । “erat वा मन्तव्णत्‌'"-इति ara at- qo ६. ट. २१ सूत्रम्‌ । हथापश्घातनिन्दाप्यस्ि — “aq येऽतो- ऽन्यथा USA वा पापक्लतोवा uy’ विमधूनोरंस्ताटक्तत्‌-इति ७. १. १. । सषा पशुहिंसा यद्यप्यस्मभ्यं न रोचते, तधाप्य॒दाहृत- व्यवहाराणां यावन्राकैदिकतं प्रतिपद्येत, तावदटेवमादिषु ‘areata वचनादद्दिसा प्रतौयेत (१.५. २.) - दति निर्‌क्रवचन मेव शरणम्‌ : नद्ानोन्तनाचारव्यवदहारविज्ञानानि? ८ ९ ग्रतिथिसतकार षवदहान्येऽप्युपटरेगाः ममामाताः। तद्यथा-- “atagad पिपाषते far प्रयच्छेत्‌" द्रति (६२.१५ )। एतेन स्थान विगेप्रै द्रव्यविशेषस्य टानत्तिप्रता विद्धिता। “श्रप्रसूतः ataad तदत मकरिति वे निन्दन्ति"दति (२,१५.६. )। एतेन aaa विचार्यकमसु गर्वादययनुन्ना खाम्यनुन्ना वा ग्रह णौ येल्युपरिष्टम्‌ । ग्रासौच तदान माखिज्यप्रागद्छम्‌ , अयाज्ययाजननिषरैघश् | तदाह -- यजसावा एपोऽभ्यलि, य ्रआलिज्येन। aa: प्रति az, यगः मप्रतिरुन्धेद्‌ ; तस्मौन्र प्रत्यरोत्सौदिति। afe त्वस्मादपोज्िग।सेद्‌ , यज्ञनःस्माद्पोदियात्‌। यदि लयाज्यः स्वय मपोदितं तस्मात्‌ दति €. ४.८। तदेव माखिन्याय tea awa दोपाव भवलि, व्यागायोपदणा बाधनं वापि दोषायैव यदि तु स्वयं यष्टु मिच्छः स्यादन्यत्र ant वा भवेत्‌ , तहि पराल्विज्य त्यागो न दोषाय | एव मयाज्ययाजनं च न कत्तव्यम्‌ । पापपुरुष- याजनस्य निप्रेधस्त्विहान्यत्राप्या्नातः-- “a पापः पुरुषो याज्यः” -दति (४,.४.२.)। गपि यथा पापप्ुरुषाण मवाज्यतं विदितम्‌ , तथवा्लिज्याय पापपुरूपाणां वरण मपि निपिद्म्‌-- पापस्य वा इमे कमणः कर्तार Mat sqara वाचा afeart यच्छछापगा इमानुग्ापतमेन्तवदि मासिपरततिः' इति अ. ५.१। अपरत्र चेह नोभा्याहनवित्तानां तञजःशृन्यानाम्‌ , मातव्यादिः पूणानां च तमःप्रकतौनाम्‌ , पापानुद्रात्णां दुमतौना्ाखि ज्याय atm निपिदम्‌ | amfe— तौणिह a यन्न क्रियन्ते, जग्धं गौण वान्तं =--°म एतषां त्रयाणा मागां नेयात्‌" -इति ३,५.२। य: खलु धननोभाटाच्चज्यं कामयमानः कथ मपि यजमानं ८ ९ एनरवानाचनम्‌ | ~~ तत्कमकारवितार ant a चाटत्रखादिभिस्तोपयन्रा्ि ज्यंलभते, arena aq ad तत्‌ कम जग्धं" fad, मुखमध्ये प्रविष्ट मिव टरपितंभवति। at fe ममाजाधिघत्यन ग्रामप्रभुत्वन वापरेण Hath वा द्रतुना यजमानाटेभानि मुत्पादयन्नाखिज्यं नभते, तादृशेन तेन छलं तत्‌ कम्र ate’ गिलितं, गन्ाध;क्तत faa दूषितं भवति। ag विद्वानपि पापकमा भवति, तत्कृतं यत्‌ किञ्चन कम तत्‌ सवं वान्तं" sale, छरति भिव खं भवति देवानाम्‌ । तदैवं - विधानां त्रिविधाना रखिजां वरणाय यजमानो मनसि आगा मयि न कुर्यादिति। सूखंस्यार्खिन्यदूषणन्तु्ग सिदहान्यचापि-- “a ऋ तिजो यजमानं aa मन्वस्य वित्त मादाय द्रवन्ति, य मनेवं विदो याजयन्ति" दति र्.२. 91 AY व्यवद्ारः।-- WH पुरोहितस्यावण्यकता aa वद्धा प्र्यायिता। तदप्रा-'नदहवा श्रपुरोह्ितस्य राज्ञा zat ग्रत मदन्ति. तस्माद्राजा TART awa पुरो euta, टेदा मेऽत्र aefafa’ दति ८.१५. १। इलं त्राह्मणजातरेव पौरोहिव्य fafa च ज्ञापितम्‌ | एतदचनोपक्रमे व्यक्रञ्जाम्नातम्‌ -- “व्राह्मणः gates” इनि। राजन्यवेष्ययोः पुरोहितापंयेण दौ त्तावैदनञ्च fafean— “'पुराह्ितस्याषयेण etar मावेदयेयुः , एरोडितस्या- Gan प्रवरं प्रतणोगन्‌'" दति (9 8.9.) इतो बैश्याना मपि पुरोहितापेन्ना सूचिता। वुदिमत्तमाना मार्याणां पुरोः feafad: aT TEC Aaa, जडानामपि प्रथिव्यादीनां पुरोहिताः aatfa च afara— “ofaaia पुरोहितः एथिदी पुरोघाता, वायुवाव पुरोहितो safes: एुरोधाता, anfeat वाव पुरोदिनो दौः पुगेधाता : एष परै पुरोहितो य एवं वेद्‌, अथस नद्धानोन्तनाचारव्यवदारपिन्नानानि) ८९) [लिरादहिनाय एवं न ae" दति ८५. 8 । तदेवं यथा प्रपि व्यादिष्वस्यादौनां प्राधान्यम्‌ , तव यजमानेषु पुरोहितः. aig ध्वनितम्‌ , विद्ितञ्च पुरह्िताना मतहिज्ञानवच्वम्‌ ; ब्राह्मणाना समपि वेषां पृथिव्यादिनिषएठागन्यादिपुर){हितलदिन्नान्‌ सविदितम्‌ , ate मविदुषां पोरोद्धिलयं सुतरां निषिडम्‌ \ तस्य [ ब्रह्मणः yifea-sfai एतेनच वचनेन वेददिदा मेव नस्य तदुपसंहारवचनम्‌-- श्यो हवे ala पुरोहितान्‌ वेद, म त्राद्यणणनां पौरोहित्यं व्यवस्थापितम्‌ । “aga ame we भवति, मैनं पुरायुषः प्राणो जहाति, आजरसं जीवति, aa ara. रेति, न पुनस्ियते, awa विदान्‌ ब्राह्मणो राषट्गोपः पुरोहितः (coy. ३.) इत्यादिना पुर।हितानां यजमानमङ्गनकारितं वहूधव प्रपञ्चितम्‌ । ““तदप्येतटट षिणीक्तम्‌' - इत्य पक्रम्य मांडितिक मन्तत्रयप्रमाणिनाप्येतदेव (Wo Ho By. ५०,७, ८, € | टटोक्षतम्‌ (८.५ रे. )। तत्रैव -- 'छटम्परलिद्ध वं देवानां पुराहिनः, न मन्वन्ये मनुष्यराज्ञां पुराहिताः। asi यः gui विभरत्तीति यदाद, पुराहितं यं qua faaataa तदादर इत्यादि द्रश्व्यम्‌ । asufaneara सूयां निरुकादि- ufas: | मवघ्रा वायुदिद्वानां परराद्धितः qt fae: | प्राधान्य; भागुपकार)ो aq मनप्यपुपि TAG few भवयुः : तदत्र सह्ितवचन ala प्रमाण fasre—‘arafi a: सुखतः विभ वीति । ए. ५०.०,,। “afaat एष श्वानरः agate” | इत्यादिना ic ५, १. पुराडितानां कापनत्वं daw, यजमानानां तदुपगम्मन Way कत्तव्यता ara विहिता । तदेतससव मालोच्य प्रतोयते, - तदानौन्तनराजपुगादिताना बमाघाग्गमम््रातभःक्‌ल £& एेतरवानाचनम्‌ | राजसु राजग्छहेषु च wae fangnfanafiaaiatfefe | afy ag मगतनपुरोदधिताना faa कमेकारयिटत्वं तस्षकर्मममन्त पाटवित्वे च न Hole गम्यते, नवा afafer ब्राह्मणस्य पुराहितापेत्ता रयत दति च सुधौभिगनोचय मैव ॥ aaa दज्तिगदानस्यातिकत्तव्यता चासीत्‌ तदानी मपि। तदाद-- “दातव्यैव ay efam भवव्यल्यिकापिः'- दति eye. केनापि हेतुना सा परित्यक्ता चेन्न पुनग्रहणणैया, केनापि प्रकारेणागतापि सा आपत्रश्रव्रभावाय कस्यचन प्रदे येति चेहैव। तघ्राहि--“न faaaefani प्रतिग्ह्लौयात्‌,' इति, यदि त्वेनां ufawetara , अप्रियार्यैनां wie ददात्‌ "इति च ६.५.९८९ यणालिष्षाप्यामोत्तदातिप्रयला। तदाद-- “यम्‌ ब्राह्मण मनृचानं यणो नच्छदिति ह न्मारारण्ं परत्य दभस्तम्बानदूग्रच्य दक्षिणतो ब्रह्माण quae aqeiag व्याचत्तौतः' इति ५, ४.४। afafse दानादिकमगि स्व: ्रष्टताभिमानस्य पापहेतुवज्ञाभिमतं तेषाम्‌ । तत एवेव मागमना- aq—‘at वं भवति, यः sear aad स किल्विषं भवति" इति १,३.२। खष्ठतां प्रयोगपाटवाभिमानम्‌'-दइति सायणः | आम्नातस्चेह बहुत्र हस्त्यखगवादिघधनदानप्रणमागाधाभिगानम्‌ | तथाहि दौषन्तिभिरतस्य (८. ४. €. )-- “हिरण्येन परोठतान्‌ कष्णाब्छक्तदतो मगान्‌ | मष्सारे भरतोऽटदाच्छतं बदानि सप्त च'"-इन्धादि। इह शरुतस्य सृगगब्दस्य हसम्तिपरव्याख्यानं सायणौयम्‌ ; श्रम्ु तत्‌ तधैव मन्तव्यम्‌ , परं Aaa FeAl हन्दमद्यापग्त्वं तु Aa रोचते : arene श्यधिक faaaaa fata लदानोन्तमाचारव्यवहार विक्ानानि ? ९८ आतेयाङ्गराजदानगाधाश्चोकेषु दासौदानं च श्रुतम्‌ - दासी. avaifu ददामि तदति (८, ४.८.) एतिन तदानी मामौदायावत्त;त्र च मनुष्याणा मपि रस्तयण्वादौना सिव क्रय विक्रैदानप्रथेति wea) wa एव शोनःशेपाख्यानेऽपि Aaa "तस्य इह शत द्वा मत मादाय सोऽरण्याद्‌ ग्राम मेयाय'' इति ( 9. ३, २. ) । "तस्य तस्मै शनःगओेपपिते मायवसयेऽजौ गाय a: हरिथन्द्र पुत्रो रोहितः ‘ua’ बद्‌, शतसह्याकं वा सुद्रात्मकं धनं ‘ew ‘aq’ शनःगेपम्‌ ्राटायेव्याद्यध; । निरुक्ते तु “att दानविक्रयालिसगा विद्यन्ते, न पसः : पंसोऽपोल्येके ; गौनःशपे दसनात्‌'- इत्यक्तम्‌ ( २, १. 8.) । णवं yay पितुः सखेच्छाजनितोऽन्यान्यविधोऽन्याचारोऽप्यासोत्‌ लदानीं सुद्वारः । AAT ( 9, २. ५. )- “aq विश्वामित्रः पुतानामन्तयामास, मधुच्छन्दा; GUAT WIA रेणरष्टकः येके भ्रातरः ख ara ज्येष्टाय कल्पध्व सिति इति, एव मन्यतान्यदपि --"एेतणो इ वै मुनिरमेरायुट्दप्र ;°- » सोऽत्रवोत्‌ पुत्रान्‌, प्रुत्रका अनेगायुरदणं तदभिनपिष्यामि, aq किञ्च वदामि aa ar परिगातंति०--०। तम्याभ्यमेरंतभायन एव्याकाले sas मुव aawerecua: पितेति; तं दावा चापेद्यनलमोऽभूर्यो मे वाच मवधौः० -८ पापिष्ठां तं प्रजां कगमि यो मह्य aaa इति""- दति ६. ५, । पुत्राणां पिदायभाक्त wate सूचितम्‌। तद्यघ्रा-- “नाभा afed वै मानवं ब्रह्मचयं वसन्तं भ्रातरो निरभजन्हसो,त्रवो देव्य कि मह्य मभाक्तेति''.उत्याद्याख्यानं । ५.२. ९. ) द्रष्टव्यम्‌ । ९०० एेतरेयानाचनम्‌ व] fq sara समुद्रयानारोहहणपूवकं महमससदर परप्रवनं said तदान सुप्रचलितम्‌ । अतएव तदृष्टान्ततयामात एवम्‌ -- "भयथा समुद्र प्रप्रतेरन्रेवं ईवत प्रप्नवन्त, प मंवत्सरंवा दादगाहं वा ऽसे". इति ६.४, ५। वनदस्युना मप्युपद्रय अ्रासौत्तदानौ fafa चाच afaaq । तद्या --निषादावा Wear at पाप क्तो वा fanaa पुरुष atw usta कत्त मन्यस्य faa ater द्रवन्ति इति ष८्,२. ७) एवं नागरिकग्रन्यिच्छेदकाना मपि दृष्टान्तविधया समुक्तेखोऽत्र Fa त whan यजमान कत्व मन्वस वित्त मादाय द्रवन्ति" इति ८.२. ७। ग्रामोत्दानों चाय मपि तन्निन्दा च । agar मायगणमत,--- पुरा कटात्‌ angina संवाद्प्रसङ्गं कथित्‌ पुरुषो बिमस्तैन्यलन्नग aad ma aus aula मग्रे wad चकार, cela. किरूप्रयं ara -- “adaa मेनसा सोऽभिश्स्ताटेनखतो age eq: । एकातिि मप सायं ants, विसानिस्तनो अपस) जहार -इलति (५.५. ५. )। सवणमते गाध्यतवा ृषापवाटकारिगां साथ मतिधिप्रचाख्यातणां स्तनकारिणाच्च पापविइलवं ज्ञापितम्‌ | एकराट्‌ मावभाभोऽप्यासौतदानीं सविज्ञातः। ततस्तत्य- रिचयोत्रैवम्‌ -- “aa समन्तपर्यायी स्यात्‌ सावभौम; सार्वायुषः ्न्तादापगादोत्‌ एथिव्ये समद्रपयन्ताया एकराडिति" इति c.g १। तथाविधसावभोमनरपतेः wae मित्रराजेभ्य उप टौकनप्रहणचेदहास्नातम्‌. - "सर्वं Fa महाराजा आसुरादित्य za za धियां प्रतिष्ठितास्तपन्ति, सवाभ्यो दिग्भ्यो बलि मावदन्ते '” -दतिञ,५ 01 ‘aa’ चने इमे-- कावषेयः तुरः, सादृदटेययः मोमकः, साख्य: सहदेवः; Carat aw: Feat भौम. नदानौन्तनाचारव्यवदार विज्ञानानि ? 202 गान्धारो नमनजित्‌ , अरिन्दम दूति faga: जानकिः क्रतुवित्‌ , पजवनः सुदा्रेल्यष्टावैतरेयपूदपूवजाः सावभामा वभूवु रितिच तदु पक्रमग्रन्तः प्रतोयते) महाराजध्य प्रियतमभव्यावयाः सन्निधो प्रजाना मावदनप्रघा- प्यामीत्‌ तदानौम्‌ ; श्रत एव इन्द्रस्य प्िघाये aaa दवानां स्वाभिप्रायङ्गापनम्‌ , तस्याश्च इन्द्रं ज्ञापयामोति प्रतिश्युत्यादिकथ्रा a7 चात्र - “a देवा अन्रुवन्नियं वा इन्द्रस्य प्रिया जाया वावाता प्रासहा नाम, Bear मेवच्छामद्ा इति। aafa तस्या मच्छन्त | स्नानव्रवौत्‌ -— प्रातवैः प्रतिवक्रास्मीतिः' इति ३. २. ११ । TAT राजमहसरणव्धवहारश्चासेत्‌ । तत ण्व म।स्नातभ्‌-- “Baa व सोमस्य राज्ञा THAT यथा मनु Ma, तरेवनं त्सहागमवतिः'- इति १. ३.२ । राजघानोपरिगत्तणाय तदभितः प्राकारनिग्ागप्रघ्ाप्यासीत्त- दानोम्‌ । तदाद — “SAAT aT एषु ATHY समयतन्त, तंवा AQ इमानेव लाकान्‌ पुराःकुवतः'-इन्यादि १.४. ६ प्पुरो कुवत, प्राकारवेष्टितानि नगराणि क्रतवन्तः'- इति तत्र सायणः | एतदास्यायिकाया aa: सदहापस्थिते aga असुर्भ्यखिपुररन्तणाथ मयोरजतसुवणमयप्राकारा निमिता देवैरिति सूचितम्‌ । अरसुरोप- द्रवतो यज्ञरक्ताथ मभितोऽग्निप्राकारनिन्ागच दवैः aa fafa a qa मतस्या माख्याविकायाम्‌ - ‘Zara aw मतन्वत०--°अनि- मयोः युरस्तिपुरं cate” दति. २. १। प्रबलतरः: nafa- राक्रान्ते राज्ये तद्रक्षणाय तदानीन्तनप्रजाना मपि परम्परं मन्वणा करणम्‌ , सवत एव योधप्रहत्तिः, away aaa प्रतिज्ञा कठत्वम्‌ , राजरतनरिरनितखद्ादौी पत्रकनत्रादोन्‌ म॑स्थाप्य. युद्धाय १०२ एतरयानोचनम्‌ | प्रयाणञ्जति aa मिह १.४. ऽ द्रव्यम्‌ । प्रियवस्तुदानादिरूपसाम- कौशनलतो रक्तपात मन्तरंण खकार्योहिारचष्टाप्याटतासीौत्‌ तदानीम्‌ ( १,५. १.) । परस्यरंकमत्यस्यितये आज्यस्णपूविका प्रतिन्ना पदतिथ तदानौन्तनौ प्रणंसनौया । तथाविधं प्रतिज्ञानं हि तानू नप fafa सववेदेषु विग्रुलम्‌ । तदिदम्‌ Bo ato 2. 8.9, Mo Alo २.४.२, Wo सं० १,२.११, ६.२.२६ चति वाक्येषु विहितं द्रष्टव्यम्‌ “a सतानुनपिणे द्रोग्धव्यम्‌"' इति चेह { १, ४. 9, ) तदुपमहारः । 'सतानृनसिणे' सहण्पथ्कारिणं न dima मिति acy) शतपथे चेवम्‌-- ३.४. ge मेनापत्यनिणयः, तस्य च मेनापतेभागणगः शत्रसेनाक्रमणो पायय वितः - “म तिग्रेफिभृतला artsy युड मुप. प्रापद्‌ विजयायः' -इल्यादि (३.४. १. ) । युदकाले राजसादहा्य कारिणां प्रजानां सामन्तानाञ्च प्रसादलाभकथाप्यस्यतर-- सा cafe a किलमे सचिवा इमे माऽक(मयन्त ₹न्तेमानसिन्रुक्‌्यः aa इति, तानेतस्मिन्न्‌क्थ waa’ इति २,२. १० AE जयानन्तरं राज्ञो मथादादियेह सूचिता ; तदत्र “न्दो वे aa हत्वा ` -.इत्यादयाख्यायिका द्रष्टव्या (२.२. १०. )। पराजञिताना मन्तरम्तीनानि घनानि समुद्रतीरे प्रोयितानि भवन्ति स्मे्पोह श्रुतम्‌ (५.२. ६.) हस्तमुष्टिमध्ये एव गोपनौयं यद्‌ बहुमूल्य रल्लादिकं धनम्‌ , तटेवान्तदस्तौनम्‌ | एवच्च तदाप्यासौदेव बद मूल्यहोरकादौनां व्यवहार इति चास्मात्‌ प्रतोयते स्फुटम्‌ ॥ प्रायः सवसभ्यटेशेषु विद्यमान एष उपविमोकबव्यवहारा- प्यासोत्‌ तदानौम्‌ । तथा चा्नायते-- “्र्वैवानडद्धिवान्ये गन्यरग्रान्ततररयान्तनरंस्पविमाकं fear’ इति ४. ष. भ) नद्रानोन्तनाचारञ्यवहरविन्नानानि ` १८९ तदिदं शुत मुपविमोकस्वरूप मद्यतन मिवेव। द्ूराध्वगमनं एदेटशोपविमोकस्यावश्यकता चामाता -- “lars उपविमौकं यायात्‌”-दइति ( ६, ४.७, ) | स्कन्धतो भारवहनाग्र वोवधघस्य व्यवहार श्रासौनदानौी fafa च प्रतीयते — “aways सवोवधतायै'' दववमादिश्बुतः (८. १, १. )। (उभयतः श क्यदयन जलकुग्बहयं ate यः काष्टविगषः पुरुषाणा an ध्रियते, मवौोवध saad इलि aq सायणः। 'विवधवोवधशब्दा उभयतां वद्गिको aaa काष्टे ada’ इति fao alo (पास्‌ ४.४. १७.।। वौवधदटण्डस्तु प्रायेण वं शस्यैव भवति, ततः म इह तंजनीति Qan— "तेजन्या उभ यतोऽ त्तयोरप्रसरंमाय वमी नह्यति” इति (2, 24.) | सव्या Baral मभ्यजनाचिताद्गरक्तादौनाञ्चासौत्तदापि व्यव हारः: | Bat ह्यनत्‌-- “सया वासः सन्दध्यात्‌ '-दति 2 2.91 एवं तदानौ मपि कम्रटत्वं श्रमकारित्वि मुद्योगिलयैवासीत्‌ प्रगमनम्‌ , अनस्य यरमकातगसौदयोगहोनस्य तासौननिन्दनोध- तेव । तत एवेव मिह (9. 3a. a.) श्राकपच्चक मामनातम्‌ - -नानाग्रान्ताय atthe, इति रोहित wa पापा FART जनः, इन्द्र इच्चरतः मग्वा॥ १॥ पुथिण्या चरतो जङ्‌, AMT Waals: | ALY सव GWA, WAT ATA हताः ॥२॥ ate भग आमनस्य, ऊसम्तिठति तितः । wi निपद्यमानस्य , चराति चरता भगः॥२॥ कलिः जयानौ भवति, afar zat: thereat भत्ति. कनं सम्पद्यते चरन्‌ ॥४॥ Wg एनरयानाचनम्‌ | चरन्‌ प मधु विन्दति, चरन्‌ स्वाद्‌ सुदृम्बरम्‌ | सूयस्य uy यमाणं, यान तन्द्रयतं चरन्‌ ॥५॥'- इति, AAG गाधारूपाः चका WAAL णेह प्रसङ्गत sear इति नँतरयकान्िकास्तघाप्यैतरयकालेःप्येवं विघापरेणाना मासौटेवाद्र दूत्यपिप्रलोयत va) Baral मेषा मय्राम्तु सुगमाः, तश्रापि प्रघ्रमः aqan: किञिद्‌ qa: i— aa घोटकादयो मनुष्याणां aya कुवन्तौति aqualel उच्यन्ते, IMMA aifed एवानमिं णारीरतापं वहतौत्यग्निकार्त्वेन व्यपदिष्टो a2 ( fade 2 १५. २); न्ताहितण्व वाहिता वदिकः। aa सूयचन्द्रौ. aqaa इति वाहोरातजन्य इतिवा दारिचन्द्रौयो हरिखन्दरोय द्तीहाख्यातः ; रमहरणात्‌ हरिः -- सूयं इति हि सववैदप्रसिदः। तथाचाग्निवादहनरू om fourier: मवानव पुरुषान्‌ सम्बद्धा कपि wea quen fafa afaaa नानोति। ह रोहित '' sia’ वयं 'शश्रमः'.-- श्रनाग्रान्तायः व्रभिमुख्येन खान्त ्रायान्तः, तद्िपशेनोऽनाखान्ताऽनमस्तस्यर ओ; नास्ति । ब्रथवा नानाविध कायषु ग्रान्तो sara गौरम्तोति। ‘aw au: aw. faarfefa: यष्टोऽपि ‘aay ‘aad नरि ateq | व्यक्तिविग्रेष स्यातः मन्‌ ‘org? भवति। “ata? aamarfiem: gare गिरिगिरिनदौप्रममोमादिसद्भटेष च सवर्तैव “इन्द्रः aqua. ण्वयवान्‌ ईष्वरः (दत्‌ एव ‘aw’ fagt, a: faa नगरे MIs च र्कः. स एव अरग्यान्यादावपौति अर्थाद्यजनाय भ्रमणगौनस्य काऽस्ति चिन्ताविषय इति भावः) कनिरिति। मवविधकत्तव्यकमसु ara: गव्यागतः, waa इति यावत्‌ | oe a ॐ, $ ~~ Oe & णनट्त कन्निलन्तणम्‌ | तटे+ कन्ियुरी धमाध्कामभोत्ताययजनः नटानोन्तनाचारव्यवद्ार विज्ञानानि ? १८५. HUG अ्लस्वादलयः भवतीति निष्पन्नम्‌ , निष्वन्नञच्च afaa कस्मिन्‌ वा युगे यदेवालस्यपरतया कत्तव्यानुष्टानावहेलनं क्रतं भेत्‌, नदेवेदानों कल्याखितः कल्या्रयो वाह fafa ज्ञेय fafa ‘afaeray’ wai, ग्रयनभावं वा aa’ प्रहत्तर्टरवोपविष्टः | ‘sfasq wai शयनमावं वा परित्यज्यान्यत, शव्याया aa ai WAR | चरन्‌' अनलस: aT Hafafa | मनुमंहिताया मप्येवमेव युगलक्तणं WAH <अ” QorAlo ~ ""कलन्तिः प्रसुप्त भवलि, स जाग्रद्‌ हापरं युगम्‌ | कमस्वभ्युद्यतम्तेलः, frat छतं*युगम्‌' ` इति । तघ्रतदपि प्रतोयतं,-- कल्तिरवाद्यं युगम्‌ , दापरं दितीधम्‌ , चता टतीयम्‌ , aqaay aa मिति। दापरतेततिनामान्तगत्‌ fefanmada मेव लभ्यत) तथाच क्लतारेकपादावनतः कल्‌ saa तेतति, तती इिपादावनता दापरम्‌ , ततखस्िपादाठ्नत एव कन्नियुग मिति । पुनरेकपादाद्यत्रत्या हापराद्ीनि युगानि भदन्त wa aq मद्‌ वावत्तन्ते युगानि। व्यक्रद्धेदं qaa— “faawa हनौ चक्रियेव" इति awe सं १, १८५. १। प्रज्लतिनिवमाः ऽप्यतानुकूनः; नहि कथित्‌ कुमारः खल्वकदवे तार्यं धीवनं aqagi aad, नापि fe कञ्चित्‌ शयानोऽस्िद्ानोऽनुततिष्ठश्च स्यात्‌ wage दइति। एवंहि कलियुगानन्तरं क्तयुगागमन - natant भवेत्निमगापारानुकूनवटाथानभिज्ञाना मेव । aA, क[लियुगानन्तरं दपरागमनम्‌ , तत। तेतागमनम्‌ , ततः कता- गमनम्‌ ; चक्रवदु वभ्श्रम्यमानेऽस्मिन्‌ जगति पुनः तेतागमनम्‌ , तता दइापरागमनम्‌ , ततश्च पुनः कलैः प्रादुभाव इत्येव वैदिकम्‌ , क्रमोत्रतिक्रमावननिविन्नानमश्मतञ्च। क्रमोत्रतिपक्तस्तु प्रटशित- १४ १० एतरेयालाचनम्‌ | य॒गञ्च।कश्युतितः सुव्यक्तं एव, क्रमावनतिश्च aaa कित्र मन्तव्या स्यादित्यत एतददिपरीतं मतं वेदविर्द मित्यश्रहेय भमेवााणाम्‌ । प्रपर मपि,-- यथा वधर्तो सवत्तंसद्वावः “aut वै सवं कतवः” ` दूत्युपक्रम्य वणित: गतपय्े-- “यदेव पुरस्ताद्‌ वाति, तद्‌ वसन्तस्य रूपम्‌ ; यत्‌ स्तनयति, az ग्रीमस्य; यद्‌ वषति, az वषाणाम्‌ ; यद्‌ faqiat, तच्छग्दः ; यद्‌ हष्टोदुग्न्नाति, तदमन्तश्य''-दति (२,३. १.७. )। aaa fe सवयुगधम््ाणां प्रतियुगाञखितल्- स्बोकारोाऽपि नासमन्नस इति ॥ श्रध तदानौन्तनविन्ञानानि । तत्र, एथिव्या गतिरेतुविन्नानम्‌ , दावाप्रथिवोसम्बन्धविन्नानम्‌ . ~ षष्टि हेतुविज्ञानम्‌ , sear मतिद्धासत्रद्यमभावदहेतुविन्नानम्‌ , दयावाएधिव्योरुभधौरेव प्रतिशतलविज्नञानच्च यथा-- “aa वे लोक इमं लोक मभिप्यावत्तते aat a दयावाएथिवी अभवतं न दावान्तरिक्नान्रान्तरिक्ताद्‌ भूमिः" इति ४.४. ५। रमी aaa: सूप्रलोक इति वावत्‌, ‘sd’ भूनोकम्‌ अभिपया % } aaa सदव अभिनः परितख “sand wraafar ‘aa’ तस्माद्‌ ‘a’ एव दाव!एथिवो' द्यावापरथिव्यौ परस्परसम्बदे 'श्रभवताम्‌' । -अन्तरिक्तात्‌' व्यवधानाद्‌ ‘ara’ द्यलोकः ‘a’ भूमितो विच्छिन्नः, तथा भूमिः अपि तस्मात्‌ ्रन्तरिक्तात्‌' व्यव- धानाद्‌ ‘a विच्छनिः। ब्रतीऽतरानुपद मुक्तम्‌ “sala लोको सद्ास्ताम्‌ , तो वताम्‌" इव्यपयन्रम्‌ | इमौ Ata’ सहास्तां वै परस्परसम्बहवेव विद्येते, ‘ay लोकौ व््येताम्‌' विवाहसम्बन्ध- युक्तौ स्तौ एुरुषाविष i एनयोः सम्बश्वन्नापक हेतु्ैवं निर्दिष्ट इ हेव-- “नावषन्‌ न समतपत्‌ ते पञ्चजना न समजानत'इति। एतेन तदानोन्तनाचारव्मवश्ार विज्ञानानि ९ १०७ विश्न (यते द्य प्यायः at णवात्रहष्टिहेतुम्तापरेतुश्चेति । पञ्चजनाः' ्राद्मणक्तियवैश्या इति त्रिविधा रायोः, दस्यदासाविति दिविधा- वनाय।विति च पञ्चविधः मनुष्याः। ताटृगविवादस्य पुरोहिताः ‘Sar’ रश्मय एवेमे sare “Al देवाः समनयं स्तो संयन्तावेतं देव- विवाहं व्यहृेताम्‌'-इति 1 काव्योऽश् एषः । aad विवाहितयो waar: स्तीपुरुषयोमिथः Was, faraafa—‘“aaaag ममू जिन्वति, serrarfanra’—sfa ४, 8 ५। ‘aaa रमहेतुवाष्य- रूपेधित्यथः | संहिताया waa माम्ातम्‌ ( १. १६१. ५१. )- समान Ragen मुचचेत्यव चाहभिः | भूमि usar जिन्वन्ति दिवं जिन्वन्त्यग्नयः" इति । 'प्रहभिः «fafa: mace ‘waa उदकम्‌' “उटेतिः ऊद मागच्छति, wa चः नौचरपि ब्रागच्छतोल्येव। अत एव ‘usa’ मेघा; भूमिं “जिन्वन्ति प्रौणवन्ति, ्रग्नयः' अगिजन्धानि धूमोद्धुतवाष्राकि ‘fed जिन्वन्तिः। भ्रस्मादेव हेलोरुदटकस्य दास्रहिरादहित्यं चिरं qa मिलया समा aq’ -sfa | अन्यथ्ोदक योद्वगमनाभावे क्रमादतिदिरेव स्यात्‌, तथा alam मन्तरा क्रमात्‌ समुद्राऽपि शष्येदिति छष्टिनिदानविन्नान मुदकसमलत्वविन्नानच्च | एतयोः प्रतिष्टरूपत्व मामनातं यथा- “aragfaat a प्रतिषे; sa मेवेह प्रतिष्टा असावमुतः"- इति २,२.५। इदः wath, (इयम्‌ परथिवौ प्रतिष्ठाः प्रतिष्ठानम्‌ , असुतर लोक यसौ सूयः, प्रति Bala तदथः । श्यं द्यलोकभूलो कयेरुभयोरेवास्मग्रतिष्टा ह तुल्व च विज्ञापितम्‌ । अथ पथिवौख्मणविन्नानम्‌, सूर्योदय्रास्तमग्रविन्नानम्‌ THE KUPPUSW AMI 54518} {~^ ~ ॥ 131 ॥ ee ~ १०८ Tatar aay | अ्ोगाचरविन्नानच्च aat— “a ar एष a कटाचनास्त मेति नोदेति। तं यदस मेतौति मन्यन्ते, WE Ua तदन्त मिक्ता थात्मानं विपयस्यते ; रात्री भेवावस्तात्‌ कुरतेऽदहः परस्तात्‌, श्रध यदेनं प्रातस्टेतीनि मन्यन्ते Tata तटन्त मि्वाघधातानं विपयं स्यते ; अहरेवावस्तात्‌ कुरुते रात्रो परस्तात्‌ । सवाणएष a कदाचन निस््रोचति, aea कदाचन निम््ोचति'-दति २. ४. ६ । तदेतस्मादाम्नायात्‌ aad we एथिव्या श्रामणादिकं fame मवगम्यते | एव मेवान्यतापि waa) aaa णकानां गो पधे -- “एतत्‌ सुशस्ततर fad भवलि,--सवाणएषन कदाच नास्त मयति, नोदयति; aatd uate मयतीति मन्यन्ते श्रद्ध ua den गच्वाधात्मानं विपयस्यते ; अ्रहरेवावस्तात्‌ aaa tal परस्तात्‌ । सव! एषन कटाचनास्तमयति, नोदयति, तद्यदेनं पुरस्तादृदयतौति मन्यन्ते, Tata तदन्तं गत्वाधात्मानं विपपंस्यते ; रा्ि मेवाधस्तात्‌ AWE, अहः परस्तात्‌ । सवा एष न कदाचनास्त मयति, नोदयति ; नदवे कटाचन faarafa” -इति (२.४. १०. )। छान्दोग्येऽपि ब्राह्मणे एव मेव avant दयास्तमयाभाव आम्नातः, विग्रेषतोऽसदायस्य तस्थ मध्यस्यतव गतिरदहित्य afar तथाददि-- (नवोदेता नास्त मेता, एकन एव मध्ये स्थाता तदटृष ala: — 'न वे तत्र faarafa नोदियाय कदाचन | टेवास्तेनादं aaa मा विराधिषि agar-afa | aq eat अस्मा उदेत, निम्नोचति"-दति (५. ३१. १-३.)। aq स्थातति पदं गतिनिद्रच्यघस्य स्थाघधालोरिति सूयमण्डललस्य गन्यभावख बोधितः, । त्रध्यातपन्नेऽप्येषा ग्ुतिर्व्याख्येयः | तदरानीन्तनाचारव्यवद्ार विज्ञानानि ? १०८ प्रघ टेवताविन्नानं यधा -- "परोक्षप्रिया इव fe टेवाः"- इति २,२.९८। “नवै देवा अन्योऽन्यष्य णह वसन्ति, नन्तृ ऋतोगंहे वसतोत्याहुः''-इति ५.२. ४। (सव्यसंहितावे टदवाः" दति च १.१ él व्याख्यास्यामष्ेमाः Bat: सप्तमे प्रकरणे | aq सूय विज्ञानं यथा - “ag fe वा एष एतदध्यादहित स्तपति" दति ४. ३. ४। तेष" पूर्वोकेष लोकेषु ‘af’ मध्ये त्राहितः परमेश्वरेण स्यापितः 'एषः' सूयः 'एतत्‌' सवं जगत्‌ (तपति इत्यथः । aza मेषां पथिव्यादिगनश्चरान्तानां सवषा मेव लोकानां मध्यस्थित एष सूयः, सवषा मेषां तापकथेनि विज्ञा यतं, सवषाञ्च लोकानां शिरसा मुप्रय्यव दृश्यते सूय इत्यतस्तस्य सवत उत्तरत्र मपि fanaa. तद्या ` सवा एष उत्तरो ऽस्मात्‌ सर्वस्माद्‌ भरनाद्‌ भविष्यतः, सव ade मतिरोचते यदिदं किञ्च''- द्रति ४.२. ४। “oat: =-उद्वततरा भवति--इति यास्कः । निरु० र. ३.२. )। “विश्बत्मादिन्द्र उत्तरः - इति wana WHIM | उट. He १०. Se, १२२.) TRAY तत्र सवतेव Ws: | AAA a पृश्न्या धारणं तु वेदेषु “aia पृथिवी मभिता aaa: (ऋ सं ७,९९.२; वा०्सं० ५. १६. )” -इन्यादिभिमन्वैरा्रात मेव “aafa: (faa ge) इतिपद निर्वचनप्रसङ्गे ६.२.२३.) area शेष निगमः प्रदगितः-- “afy @ tay सवितार माणो; कविक्रतु aatfa सत्यसव! tau मभि प्रियं मतिम्‌ । ऊद यस्यामतिभा अदिद्युतत्‌ aatafa दिरखयपागिरमिमोत सुक्रतुः कपा खः 0” -- इनि Alo Ho Bo Blo ५.२ २.८ .-- य alo He Y, ११० एनगर्यालाचनम्‌ | २५. १,२;- Ge Ho १,२.६.२;- अथ Ho 28.8, Vi ‘gafametianainad aferey विन्नान quad; a fe प्रकाणसतत्च एव नान्यव्रकाशान्तर मपेत्तत इत्युपपसिः-इति तत्र दुर्गाचायंः। सूयस्य तापहेतुलेन जौवनहतुलच्चान्यत श्रुतम्‌ - प्राणं तटादिवेन समिन्धे, तस्मादय FU प्राणः ;°--° सवं तदात्मान मादिल्येन समिन्धे, तस्मादयं सवे एवात्ोष्णः । तदेतदेव जौ विष्यतश्च मरिष्यतश्च विज्ञानम्‌-- उष्ण एव जौविष्य- च्छोनो मरिष्यन्निति" इति शण ato ८. ७.२. ११ “eat ay, ‘se त्यं, ‘fad’ -इव्येवमादोनि सौरसक्गान्यपौदालोयानि | अथ चन्द्रविन्नानं यथा--- “wae रेवसोमं यचन्द्रमाः'- दूति ७.२. १०। देवेन सूरण, देवै; qacfafual ta: सोमो देवसोम: | याऽयं चन्द्रमा अस्ति, एतदेव ‘ala’ Zara मपेसितं सोमद्रव्यसटगं वस्त'-दइत्यधः AAA Banas) “एकया प्रतिधा पिवत्‌ साकं सरांसि तिशतम्‌। इन्द्रः सोमस्य कारुका (wo Hot, 99 ४. )"'-दतिमन्तस्य व्याख्यानाय प्रोक्त Raz यास्कमुनिना-- “ana प्रतिधानेन पिबन्ति तान्यत्र सरस्य चखन्ते चिंशदपरपक्षस्याहो रात्रास्तिंशत्‌ परव पक्तस्येति नैरुक्ताः, तद्या एताः खान्द्रमस्य आरागामिन्य त्रापो भवन्ति, रश्मयस्ता अ्रपरपक्ते पिवन्ति" -षति (५.२. ६. )। “aafafa afaca: पिबन्ति'"- इत्यपि aaa निगमः। तं पूवपक्ते ्राप्याययन्तौति च प्रमाणितं aa "यधा देवा अश मप्यययन्तिः-इतिनिगमप्रद्नेन। निगमा वेती तै्िरौयसंहितायाम्‌ (२.५, १४.२. ), अथवमंहितायां ( ७9, ७, ३. ११. ) च पाठमेदतः समामातौ ; त्चतस्त्विमाहग्बे- दौयावेव विलुपशाखी प्रा वित्यस्माकम | अन्यत्र चोक्तम्‌ -- ““सोऽस्यानन नदानोन्तनाचारव्यवद्ारविन्न(नानि? १ १९ तन न जिते, य afafa मलितयः पिवन्ति इति ( fate ३. भाग रेष्ट्पृ० )। ‘aR’ अरत्तिति' सोमम्‌ ब्रत्ितयः' रश्मयः पिवन्ति, सः सोमः सयस्य “way भच्यम्‌ , ‘aa’ अन्नेन न न्यते नोपक्तीयते, सूय इति तदधैः। शत. पथेऽपि - (सोमा राजा देवाना मत्रं यचन्द्रमाः'--इति (२.३. ४.७.) तेत्तिरोयत्राह्मणि q— “सामो वै चन्द्रमा एषह वै ward सामं भक्ष्यन्ति" दति (३. ४. १० )। "म्रधाप्यस्यको रग्मसियन्द्रममं प्रति दीप्यत, तदेतेनोपेन्तितव्यम्‌ , ्रादिव्यतोऽस्य दरौमिभवतीति' इलि च निरु° 22.21 “RATS गोरमन्वत नाम लट्ग्पौचयम्‌ । इव्या चन्द्रममो गह" दति ( Wo Ho १. ८४, १५, ) Aaa मानम्‌ । अरत एव गां सुषम्णनामसूयरग्मि धारयतौति गन्धवश्नन्द्रमा उच्यतं। तत एवोक्त मिदं यासेन “guru, सूयरम्मियन्द्रमा maya: (ato Ho १८. ko.) इत्यपि निगमो भवति , सोऽपि गारुच्यत'- इति 2.2.21 4a चन्द्रमसि THAR दश्यते, स खलु टेवयजनस्यास्य कम्मभूभमंच्यनोकस्य च्ायापातसम्भृत इति areata म॑तरेदेण -- “एतद्वा इय ममुष्यां देवयजन Hews यट्‌नचन्द्रममि aw मिव" -दति४.४.५। अध वायुविन्नानं यथ्ा-- “वायुः प्राण. इति ३, १.२, ‘afaangal Ha एतत्‌ पवत" ~त १.२. १, “Alaa यन्ता, वायुना siz यत vated न मम्च्छतिःः- रति च ३.५. <) वायोः प्रप्यायकत्ववषहेतुत पुरस्ताद्‌ व्याख्यात (५ प° )। Aa “sa ताज ता -इत्यादिनिगमा अपि पयानलोचयाः | अथाग्निविन्नानं यथधा-- “afd देवाना aaa.” -इति १. ११। “afaa परिन्निदम्निर्रीमाः प्रजाः प्रित्तेति, अनिनं होमः ११२ एेतरयानीचनम्‌ | ४ प्रजाः ufefaafer इति ६.५. ६ । अतैव 'पारित्रितीः शसति इति तिषणा wat शंसनं विहितम्‌ ; ताः सवां एवर्चोऽग्नि विन्नानपरा; । “Saal एतास्तन्वो यदेता देवताः (२. १. 8.)” -इत्यादिग्रनयश्चामिविज्ञानपर एव । “afm शम्माणि श्रन्राद्यानि यच्छि, अग्नि मेव तत्‌ कन्यव्रति, अलिनि मप्येति'' इति २.५. <) “srl BMT: (१.२.२१. "` -इत्येवमादिग्ुतययहालोचाः | ग्रघाव्‌ विज्नानं यश्रा-- “afatfulaufer , tat at रापः, मरेलम Aaa तत्‌ war दौतयन्ति' इति , १. ४. ६. ), “mea वा एतदस्मिह्लाके यदापः" इर्ति { ८, ४. ६. ), “MINT वर्णस्य पल्ल Way, ता स्रि मभ्यध्यायन्‌ , ताः समभवन्‌ , तस्य रतः पगापरतत्‌ , तदिरण् मभवत्‌ safe चान्यत्र ( तेण Ato १.१. २.८. । SAT चषा क्टक्‌, करक्छंद्तायाम्‌ (१. २३.२५. "ग्रसु मामो अरत्रवौटन्तविण्वानि भेषजा, afm@y faanaa amy विण्वभेषजौः'' fa | इता ज्ञायत सोमाग्निभागमग्िननेन जातं जन मिति । तथा तस्तिगौयारख्यकेऽपि-- “ara ज्योतिरसोऽसतम्‌" इति (१५. १७. । । दतथ्रादगम्यत,--- रप्‌ ज्योलिभागो रसमागथेव्यभो fags, अ्रमतत्वच्चाम्तौति। sata, पश्चात्यविज्ञानत एवैवं mad, तदेतदिह् तद्‌ eea कल्पत इति wa ब्रूमः,-- इवय मेव भवति सवत्र सवं विधान्तहिं तवस्तुना Boa, ; -- कालप्रभावत aaa दम्यवरमकरिकरपच््नरमुद्राटौनां लाभोऽप्येव भेवानुमन्धानतो भवति; न fe तथा लब्धान्‌ पटाथान्‌ सृषाकत्त क।ऽपि शक्तोति; aaa आदिविन्नानानि यानि तमः. क।नप्रभवाद्रितः mae नुपनसिङ्गतानि, तेषां सवभा Ana दानोन्तनाचाग्ज्यवदहारपिन्नानानि ? ११३ ता कथयचित्‌ कथ मपि सन्धान माप्य यदि कथित्तदाविष्कर) मनो निवेशयेत्‌ , म श्ुतकल्यनाक्दिलि कथ मग्राद्यपचनो भे दिति। aaa, भ्ाम्यमानेऽस्मित्रननत्यवनतिकरे कालचक्रे war या पाश्चात्यविनज्ञानप्रभावजा विद्यत्‌क्रिया दृश्यतं, आ्रायाभ्यति हि तमःकाल्ै मैषा भविष्यदेवान्तद्धिता; पुनः प्रकाशकानि समु पितं wa कय मप्येतदनुसन्ान समुपगत्यास्याविष्क।र कत्तमेषिष्यति चेत्‌ , सकि कन्यनाक्लदिति वायो भविष्यतीति ते पाश्चाल्यविज्ञानविद एव्र विचारयन्तु । “are ज्योतिः प्रति हितम्‌" -दति च स्मष्टम्‌ ao Wo ६, ८.) । "रपां रमस्य य) रः” ( Go Ho 2 १२.२. ) दत्यादयश्र युलयोऽव्रालोचनौधाः । ग्रपान्नपादिति ज्योतिनाम लनिरुक्चादिकञ्च पय्यालोयम्‌ ( निघ ५.४. ११; निर १०.२. ५.६. ) । पुरातनाद्धा ज्यालिःप्रकाण) {ग्य कमहितायां yal. तद्यया — “त्रादित्‌ प्रस्य रेतसो ज्यानिः पग्यन्ति वासरम्‌ । पर यदिष्यत fefa’—sfa ८. ६. 20 1 विष्णुविन्नानं यथा--“द्ष्णुः परमः” इति 2. १.१ विष्णा स्तिवक्रमण्णदिकं च स्पष्ट माम्नात गतपथे-- १.८. २. ७--१२। दद्‌ विश्णुविचक्रमे---°व्यस्कभ्नद्रोदसी व्ष्णुरतं दाधाग ufaat मभितो aaa: -इति चते० He १.२. ea. RI म एष विष्णुः सूय एव । विष्णुविवरणन्तिह पुनः मप्तमे प्रकरणं विशे प्रतो वण्विनव्य मस्तौतोहालं पल्लवितेन । अथ गभादिविज्नानं यथा-- “पराञ्चो गर्भा धौयन्त, पराञ्चः सम्भवति ;°--° मध्ये गभा एताः०--°अमुतोऽवाच्चो AT: प्रजा- यन्ते दरति (३. १.१०.) “रेतस्तत्‌ सिक्तं विकरोति; सिक्तिवा aaa विक्षतिः०--2 Wawa faad प्रजनयति , faa. १५ 428 पेतरेयालो चनम्‌ | 4 १, faat अव्र जातिः" इति (२,५.७. )। “Raa रेतः सिक्त मध्यं faa प्राप्य खवष्ठं भवति"”-इति ( ६, २. १. ) । “aa गर्भो यान्या मन्तरेवं सम्भरवश्छेते, न वै सक्नदेवाग्रे सवः सम्भवति, एकंकंवा गङ्ग सम्भवतः समश्भवति''-दति (६, ५. ५.) afsd वे पुरुपः पडद्ग aaa मेव तत्‌ षड्घं use विकरोतिः -द्ति (२, ५, 9. ) । “aa पुरुषष्य प्रमं सम्मवतः सम्भवति" -दति (3. १,२.)। 'ज्यायान्सन्‌ गभः कनीयांसं सन्तं वोनिं न feafee”-sfa (५.२. १० )। “मुक्ता गभा जारायो जायन्ते०--° सहवाल्वेन कुमारो जायते"-दइति (१, १.३. ) । “सुटो तै क्त्वा गभो अन्तः शेते, मुष्टो क्त्वा कुमारो जायते --दइति (१. १.२. )। "कुमारं जातं संवदन्ते प्रतिधारयति a ग्रोवा way शिर इति" इति (३. १,२.)1 “कुमारं जातं संव- दन्त उपव gant faa ध्यायतौति-इति (2, 2,2.) 1 कुमारो जातः पथेव प्रचरति इति (ae 2. )i कुमारं जातं जघन्या वाग।विशति''-दति (३, १.२, )। ware वारण्यके -- “ged = ara मादितो गभो भवति, यदेतद्र तस्त देलकवभ्योङ्गभ्यस्तेजः aya मालन्येवासानं बिभक्ति; तदु यदा स्िधां सिञ्चत्यधनजनयति"- इति (२.५, १. ) । Waar खतानां जन्तुना मातिवाहिकटरेहधारणं पुनजन्मविन्नानन्चा्नातम्‌ ` “saraia faat ग्रामा क्तक्षव्यो वयोगतः प्रतिस इतः प्रयन्नेव पुनजायते'"--दइति । आतिवाहिकदेहधारणन्छन्यतापि सुव्यक्तम्‌-- “AI ठण्जलायुका ठणस्यान्तं Tarra मुपसंहरति" - SUfE We ATo १४.७.२२. £ द्रष्टव्यम्‌ | अध शारोरादिविज्ञानं यधा-- “Wa: पुरुषस्य प्रथमं स azrataararaaercfawratfa ¢ ११५ यतः सभ््रवति"'--इति“ ३.१.२. )। “उद्धा पुरुषस्य भूयांसः प्राणाः” -दइति (६. २. ५. ) ।'“प्राणास्त दमेऽवाञ्चो रेतस्यो gar: पुरोष्य इति'--इति, “art वा श्रयं सन्‌ नाभैरिति, तम्मान्नाभिस्तन्नामे नाभित्वम्‌ , प्राण मेवास्मि'स्तदधाति??-दइति ( १.४.३. ) । “qu नाभ्या afa शसो वपा सुत्खिद्यात्‌"ः दत्यादौनि वचनानि च (२ १. ६. ) शरोरतत्वबोधकानि | “सुखतो वै प्रजा wa मदन्ति०-° मध्यतो वे प्रजा wa धिनोति `'-इति (५, १.३. )। एकं ae दधा" इति (२.४. ८. ) । श््रनन्तर aa: कष्णम्‌०--०्यव कनोनिका येन पश्यति""-दइति, “sat कणस्य येनैव णोति? -दति, “sat नासिकयोः येनैव गन्धान्‌ विजानाति'"-डति, “sat मुखस्य जिद्वा-तालु-दन्ताः०--०° येनैव वाचं व्याकरोति, येनखाद्‌ arate च विजानाति इति च (५. ४. २. । “Urea पुरुषः पञ्चधा fafeat लोमानि त्वहः माम मसि मजा'-इति (२.२. ४. ) । “afgat वं पुरुषः"? - इत्यादि च (२.५. ७.) । aq खादय विन्नानं यधा-- “aaa वा एतदस्मिल्लोके यदापः" -दति (aig ६.), “tat वा आपः-दति (१. 2, 2. ), “sa वे देवानां सुरभि, एतं मनुष्याणाम्‌ , आयुतं पित्णां, नव ate गभाणाम्‌' इति (१. १.३.) , “seed वा एनस aim यद्‌ दधि'-इति (८.४.६.), तेजा वा एतद्‌ waa” दति (८.४. ६. ), “ae va तत्‌ स्ति | विधाः | पवा य तण्डन(म्तं पुसः”-इति (१. १. १. ) 1 “ea at एष ब्रापधि- वनस्प्रतिष यन्बयुः"-दति (co xy ६.), “Waray umtare- भ्यते यत्‌ पुरोडाशः” safe च (२. १.९. )। faarar मपि aaa तदासोत्‌ प्रगस्तम्‌ । तदिदं ५.५. ५ द्रष्टव्यम्‌ । ९१६१ एतरेयालोचनम्‌ | (विसानि = पद्यमूनानि'- दति तद्भाष्ये सायणः | ग्रस्मन्मतेतु BT न्ानौति विभेषः। अन्यच्च पयाविकाराणां दणानां साद्याना मपि न(मान्या्नातानि-- “मीत प्रतिध्ुक्‌ , तस्यं तं, तस्य शरः, तस्यं दधि, तस्य मम्तु, तस्या Wag, तस्ये नवनौतं, तष्य छतं, तस्या आसिन, तस्यं वाजिनम्‌'' इति ण" ato २.३. २। aq मैषजविद्ञानं यथा-- “ast at एतदच्योयदाच्नम्‌''- इति १. १. ३ । ““ज्यातिवं शुक्रं हिर खं, ° --° wad तमन्कायरा, aaa तन्ञोतिषा ay नमन्कायां तरति" इति ७.२. ११। ओष aa तद््मयागविधिरप्यन्यव्राखातः-- “feta ga निष्पिवति, aga va waaay हिरण्यम्‌ , अ्रसृतादरेवायुनिष्यिवति शतमानं भवलि"? द्रति तण Ho २.३. १।.८। अत्राह AMARC — ‘fet पात्रं चतुःस्रक्ति प्रयुनक्ति arava प्रवत्तं शतमानस्य छतम्‌" -इति, “wai खादिरं सादयित्वा तस्मिन्‌ प्रवन्त मवदधाति'' इति च तत्रैव । ‘wan: want कुण्डलम्‌. दति, आतमानं पञ्चपलपरिमिलम्‌'-इति, समानशब्दा गुज्ञावीनं qa —sfa च aaa सा० UIs | वपाया रतारूप्रलाष्यानेन रतोद्विकरत्वं Waa, Vas द्वग पत्रमण्डितां Harada त्या व्यवद्टार रेह ष्वनित; | सावारएषारेत एव यदपा; wad रेतो लौयते, प्रव वपा लयते; WR वे रतः, शक्ता वपा ; seit वै रेतो ऽशरौरा aut: ae लोहितं यन्मांसं TBO तस्माद्‌ त्रूयाद्यावदलोदहितं तावत्मरिवासयेलि०-° वपाज्यस्योपस्तुणाति हिरण्यशल्क ॒ब्राज्यस्योपरिष्टाटभिघारयति,' -द्रति (२.२, ४.) पयस्यायाः कुककरविष्रनाशकत्वञ्ेह सचि लम्‌-- “argtt a ctafadl देवानां प्रात्चवन waraz”- इत्यादिना (22,804 तदानौन्तनाचारव्यवद्धागरविज्ञानानि ? ११७ व्राह्मणस्य भिषगव्यवसमायनिषेधोऽप्यन्यव-- “arta भैषजं न कायम्‌ ; AAT Hata यो भिषक्‌'"-इति Go Ho ६.२. C21 भैषजकरणकाले ब्राह्मणस्य तत्रोपत्रेगनन्तु fafeaa -- “sana सुपनिघाय, ब्राह्मणं दक्तिणत। निषाद्य, मैषजं कुशात्‌". इतिच aaa (४. )। woe त्रिघात् मपि विहितं ततेव-- “अग्ना aati, ्रष्षतौयम्‌ , ब्राह्मणे ठतौयम्‌ ` -इति । aata = aataing ; रोगनिदहरणसामयथ्य fafa यावत्‌ । मामान्यरोगनाशाय धीराणां प्रक्रतेगनुकूल्याय कान्प्रतोत्तण मेव भेषज fafa च सिद्ान्तिति मिह दृश्यते । amis -- “atsaar वे देवानां भिषजी"-दति (१, ४. १.) । afaat weal ( १२. १, १.) इत्यपि निसुकसिदान्तः, “fasiat a Zar.” इतिच शण Alo ३.७. २. १०। अथ कानलविन्ञानम्‌-- “उषस्यागताया मरूण मिवेव प्रभाव्य- पमो रूपम्‌" इति ४.२.३। “aa इव हि गातिम्युरिव'- इति ४.१.५। 'ददद्गमासाः संवक्षरः'' इति. १, १। "तयोदश मासा नानुविद्यतं""- इन्यादि ३. १. १। "प्च्चन्तवो हमन्तशिगिरयाः समासेन, तावान्त्संवत्सरः' इति १, १. १। "पञ्च वा ऋतवः संवत्सरस्य, यदा षडेवत्त a.” इति तु शतपथ ४. ५. ५, १२ Saal at तवः संवत्सरस्य दति च ततव १४. १.१.२८ “atfa चव शतानि ufeq मंवत्सरस्याहानि"' दति २.२. ७, सप्त qa गतानि fanfaa संवव्षरस्था- हाराताः''-दतिच २.२. ७। a4 दिग्ज्ञानं यथा-- “Hig । आआदिव्येनव) प्राचीं fer ११८ एेतरयालोचनम्‌ | प्रजानाधाग्निना eau aaa प्रतीचीं सवित्रोदीची मिति) o—o पुर उदेति प्रास्त मेति० -०, द्तिण्तोऽग्र ओषधयः पयमाना ्रायन््यागनेय्यो BIT: ०--०, प्रतीयो दापो बह्वयः स्यन्दन्ते, सोम्या ह्यापः ०--०, उत्तरतः पश्चादयं भूयिष्ठं पवमानः पवते, सविदप्रसूलो द्यं ष एतत्‌ पवते इति १.२. १। aq देशप्रक्षतिविन्नानं यथा-- “उत्तरतः uated भूयिष्ठं पवमानः पवते '-इति, दत्िणतोऽग्र ओषधयः पचमाना त्रायन्ति --इति, “प्रतौ योऽद्यापो बह्म: स्यन्दन्ते इति च १.२. १। nafs दौघारण्यानि भवन्ति-इति २.४. ६ । प्रायो ग्रामता वद्लाविष्टाः” इति ३.४. ६) प्रायां 4 दिशि gar: सोमं राजान मक्रोणन्‌""-इति च १,२. १। aq शिल्पविन्नानं वथा- “टेवशिनल्ान्येतेषां वै गशिल्याना aqamn ह शिल्प मधिगम्यते, - हस्तौ कंसो हिरण मण्वतरौ रथः शिल्य मिति'-इति १, २.५,२. १.२ ्रयान्यत्रापि- “az प्रतिरूपं तच्छिन्यम्‌ “इति (mao ate २.२. 2,4), “qafea मेष वणः द्रव्यादि च तत्रैव (१.१.४.३.)। मैसिरौयनव्राह्मणान्नरातमन्वयोस्त्वन्यविध मपि (२.७. १५.२, ३. ३. २. १, ) “fea: शिल्प मवततम्‌” इत्यादि, “वभिः शिलैः पप्रथाना मटृचहत्‌''- इत्यादि चेति | aq ्रब्टाधविन्नानं यथा-- “at टेवानां नेति तरेषा मो म्‌”- इति €, ५. १। शतपथेऽप्येवम्‌-- “ag नेत्य॒चि st मिति तत्‌” -इति १, १. 8 Rel एतदृदाहरण Hae गम्यते-- ‘Kaa कत्वं वैश्वानरं वेय? इति, ufaat aa राजन्निति हावाच श्रम्‌ दति होवाच"-द्रति १०. ६. १.४। पुनस्ततैव कस्याः WIAA इदम्‌ ? ११९. तत॒ उत्तरं देवसद्यानिणयप्रसद्गं -- ११. ६.२.४। “Sta faa: प्रतिगर एवं तथेति mara: , wm fafa a दैवं तथेति मानुषम्‌'--इति चेतरेधे (9, २. ६. ) । “'तभ्य)ऽभितपेभ्यस्यो वणा ्रजायन्ताकार उकारा मकार द्रति, तानेकधा समभरत्‌ , तदेतदो मिति दति, ‘an fafa a aat लोकः, at मित्यसौ, योऽसो तपरति""--इति, “ग्रो मिति प्रणीतिः इति aaa (५.५. ७,.)। “येवा अनूचानास्ते कवयः" दूति. १.२ य्येवेतंन ऋषयः पूर्वं GMs कवयस्तानंव तदभ्यतिवदति?"-दइति च ६, ४.४। “विश्वस्य ह वें fae विश्वामित्र अआ्आस''-इति ६. ४. ४। “हिरणखकश्िपावासोन are, हिरण्कशिपावासीनः प्रतिखह्वाति ; amt a द्दिरणम्‌'"--इतिच ७. ३. ६ । शतपथ तत्तिरोययोस्वितोऽ{धिकतरं गब्दाधविज्ञानं द्रष्टव्यम्‌ | दहोदाहृतेभ्योऽन्यान्यपि बहृन्याचारव्यवहार विन्नानवचनानौ- हो परलभ्यन्ते, तानि चानलीचनयौग्यानौत्यकथित मपि सिम्‌ a agaz विचायं मस्ति, कस्याः शाखाया इद भतरयकं ब्राह्म मिति तत्रादौ शाखापदार्थां निकपण्णैयः, ततः कति शाखा ऋग्वेदस्य ?, किन्नामिका ara प्रचलितेय मिति निखं तव्यम्‌ , vata लुप्तालु विचारणा चेति | रस्ति वहुषु पुराणेषु शाखाकथा वणिता, तत च fain: वतयो विषेण । तदयथा ऋक्रगाग्वानिर्णयप्रमङ्खं - एेतरवानाचनम्‌ | “faz प्रथमं विप्र पेल ऋग्‌उंदपादपम्‌ | इन्द्रप्रमतये प्रादात्‌ वाष्कनाय च ASA I चतुद स विमदाय वाष्कल्िरिंजसंहिताम्‌ | वोध्याद्भ्यो cer तास्त शिष्येभ्यः स मद्ासुनिः॥ बोष्याशस्निमाटरौ तदद्‌ यान्ञदल्छापराग्ररो | प्रतिगाखाम्तु शाखायास्तस्यास्ते जग्यहराने ॥ दन्द्रप्रमतिरकां तु संहितां Maa aa | Hiway महात्मानं मेत्रयाध्वापयत्‌ तदा ॥ तस्य शिष्यप्रगिष्येभ्यः पुत्ररिष्यान्‌ क्रमाद्‌ यया | बदमिचम्त्‌ maa: संहितां at मघौतवान्‌ ॥ चकार संहिता; पच्च श्ष्यिभ्यः geet च at: । तस्य शिष्यास्तु ये ay तषां नामानि खण ॥ मुद्रा गालवथैव वाद्यः णालीय wa च | शिशिरः पञ्चमयासोत्‌ Gaa सुमदासुनिः 1 afeatfaad am शाकपूणिरयंतरम्‌ | निरुक्त मकरोत्‌ तदत्‌ वलाकशथ महामतिः i निसक्तकचतुघोऽभ्नुद्‌ वेदवेदाङ्गपारगः, दूत्येलाः प्रतिश्णाखाभ्योऽप्यनुशागवा रिजोत्तम ॥ बाष्क लिखापरस्तिस्रः संहताः क्तवान्‌ दिजः । गिष्यः कालायनिगाग्यस्ततोयश्च कथाजवः | इत्येते awa: प्रोक्ताः मंहितार्यै; प्रकौ्तिताः wv” —afa fac go २.४. १६--६५। अध भागवते १ Gio ४ Ho २२ Alo— “a एत ऋषयो वेदं खं स्वं व्यस्यन्ननेकधा | कस्याः WMA इदम्‌ ? {२१ शिष्यः प्रशिष्येस्तच्छष्यव टास्तेशाखिनोऽभवन्‌ ॥'" इति, पुनस्तत्रेवान्यत्र ऋक शाखावणनप्रसङ्ग १२ सकः € We— “Qa: adfeat मूचे इन्द्रप्रमितये मुनिः, वाष्कनाय च सोऽप्याह शिष्येभ्यः संहितां सखकाम्‌ । चतुदा व्यस्य TMA यान्नवल्क पाय भार्गव | पराशरायासिमाटरायेन्द्रप्रमतिरात्वान्‌ ॥ श्रघ्यापयत्‌ संहितां खां माण्डकेय षि कविम्‌ । तच्छिष्यो टमि साभा्यादिभ्य सचिवान्‌ ॥ शा कल्यस्तत्सुतः खां तु weal व्यस्य संहिताम्‌ | वाद्यभुद्रनगानीयमेोखल्य शिगिरेष्वधात्‌ 1 जातूकणथ्र तच्छिष्यः सनिरकां खम॑दिताम्‌ | वालकपेङद्गयवेतानविरजभ्यो ददौ मुनिः ॥ व्क लिः प्रतिश।ख।भ्यो वाल खिल्याख्यसंडिताम्‌ । चक्रे वालायनिभज्यु; काणौगयव तां दधौ । Tea: संहिता दयता एतव्रह्मणिभिधंताः | Jai छन्दमां व्यासं सवंपापैः प्रमुच्यते ॥- इति | TI 4 गम्यत वेदांश इति, शाखा इति चासिन्रार्धं पट्‌ ¦ एवं हि यथा भागवतोऽयं srenfa: स्कन्ध विभक्तः, पुनम्तत्स्वान्धाय बद्‌ भिरध्यायं विभक्ताः, ada एको वेदः प्रथम aqel विभक्तः. एनस्ते चत्वारो भागाय बहुधा विभक्ताः; स एवैकंका भाग भागः Wala व्यपदिश्यत इति तथाच यरा भागवतीयप्रत्य- ध्यायस्य पाटो भिन्नो विषयश्च विभिन्न एव एवं प्रतिगशाखं मन्ता- सनाद्रोऽपि भित्र उपदेशा fafa ua: किञ्च aa भागवतस्य TARA MAM AA न तवेकप्यापि ्कन्धव्याध्ययनं सम्भद्यतै fy £ ( = {२२ एितरेयाल्लोचनम्‌ | तयैव कस्या मप्यकष्यां शाखाया asta HaHa Fears भवेत्‌ सम्पाद्य मिति। आह चतत्‌ समासतः कू्मपुराक — “एक विं्रलिभटरेन ऋग्वेदं क्तवान्‌ पुरा| MMA शतेनाय AAAS मय्राकरात्‌ । मामवेदं agen गाखानाब विभेदतः : ग्रघवाण मघो वेदं fadz aaHa q | भरेर्टादग्रैव्यासः पुराणं क्तवान्‌ प्रभुः" इति 2 ye | एवच्च यथा पुगणानि एकर्व्यक्िक्षतानि अष्टादगसद्याकानि, aaa वेदशाखाः सवा श्रप्येकव्यत्निनेव वटानां खर्डखण्डो कर्षन्‌ सम्पादिता faa: wader मापन्ना दरल्येवाभिमतं तेषाम्‌ । अत Uda वाङ्ग-तऊवाचर्म्यातना Bad वाचसखव्ये-- “शाखा वेदक देश". इति, “चरणो स्दैकटेगे गाखापरपर्याये ; मोत च चरमाः ae महाभाष्य का०''इलिच। वाद्ग विण्वकोष्रकारा द्योऽप्येतचग्णानुचारा एव | तथाच वेदपरिच्छृदविगशेषा वेदां णाखापरदाश्रं निष्पद्यते, बहना मनधिमतवदानां तत्वतो ब्रह्मवन्धृना मेव मेव विश्वासश्च । तदेवं पुराणवणितं शाखाविभागमते प्रक्तावतां वेदविदुषां स्या द्पेक्तणोयम्‌ ; आप्नवचनानुमानप्रत्यक्तस्तथा प्रतो ते; | तघ्ाहि-- आम्नात मिदं कौषोतक्यारण्यके dna “oy वंशो नमो ब्रह्मणे नम आचायभ्यो>--° AUTRE _T- दनारम्माभिरधोतं, awe: wea: कडहोलात्‌'"-इत्यादि ( १४ अ० । एतष्यव कहोलशिष्य-गाह्ायनपरष्ययनमेदादितः- मञ्नाता शङ्ाव्रनौ णखा; सेय सृक्णाखातोव प्रसिदा। रहो! अन्यः va न स्मतं विष्णुभ।गवतपुरागयोरिति कस्याः WGA इदम्‌ 2 १२३ wz मिहाप्तवचनानैक्यम्‌ | योक कौम वैयासिक्य एव स्वाः शाखा इति, तदप्य तत्तदाप्तवचनविरुदम्‌ | अपरथाप्याप्वचनविरोध उपलभ्यते यधा-- afer भौनकौया अननुवाकानुक्रमणो, AA शाकनलवाष्कलशाखयोः प्रघममण्डनलगत्‌- क्रमपायश्यपरट्‌गनायोकम्‌ - “MAMA: कुलः WABI: परः| Fare दौघतमा wag तु बाष्कलकः क्रमः" इति ( २१. ॥ “ay वाष्कनकंऽस्य विशेष माद्यमण्डले आङ,-- उपप्रयन्तो नास्याभ्य(म्‌ अमि होतारम्‌ इमं स्तोम॑ वेदिषद इति वाष्कनकः क्रमः ; उपप्रयन्त इमं a नासत्याभ्याम्‌ अगन होतारं afeqe दूति शाकलकः क्रम इत्यध. | ब्रधैव सुक्तोरप्तरमरण्डलनवके न क्रम विपयासः' इति तहौका षड्गुसं गिष्यक्तला । एवं हि शकलवाष्क नध): क्रचित्‌ कचिन्मन्वपटक्रमान्यच्वेऽपि wad qa | fa बहूना, महामुनिवदव्यामप्रणणैत इतियः प्रसिदश्यरण- EA: aul ग्रत्यः, तत्राप्यक्तम्‌-- “AN मध्यायाश्चतुष्षष्टिः''- दूत्या{दिशखापरिच्छेदादौना मकविध्यम्‌ ; ‘dar माखनायनादि Neal सम।नाष्ययनं सूचयति?-इति fe तद्धयाख्यानम्‌। तद्व मद्य विष्णादिपुराणानां शाखाभैदप्रकरण माप्तवचनानक्यविरोधा feat जनमध्यस्ममित्तौदवत्‌ विनौयत इति सुतरा मभ्युपेयम्‌ । सन्ति चप्रदरितिपौगाणिकमतविरोधप्रमापकानि स्पृतिवच- नानि। तथ्यश्रा-- “ce: क्षत्स्रोऽधिगन्तव्यः- इत्यस्ति ( २.१६५) मनुशामनम्‌ ; dated क्तः्लाध्ययनं तत्र सहस्रगाखसामवेदिना मकस्मिन्नयुषि wag भवेत्‌ सम्प्रायम्‌ ? विदहितञ्च तद wid दादृगण्वेगाब्देषुं तत्रव - "षटव्िंगदाल्दिकं चयं गुरोस्त १२४ एेतरयालाचनम्‌ } वैदिकं ्रतम्‌''- इति (३. १.) विश्णुगोतमयाज्नवल्क {संहिता स्वपि प्रतिवेदं दादणाब्टं ब्रह्मचये विदितम्‌ । “वेदानघोत्य वेदौ वा वेदं वापि यघाक्रमम्‌ | अविप्रतब्रह्मचर्या ग्ण्दस्थायम सावसेत्‌' -दूत्यवमःदटोनि वचनानि च (म०.२.) दरश्व्यानि। तस्मात्‌ पीरा णिकः शाखामेदा मन्वादिमतविरुद इत्यनुमानख नासङ्गतम्‌ । गतापि बगयधेत्‌ , कस्याप्येकस्य वेदस्य कतमयोगर्पि दयोः शाखधरोरादन्तपाठदशनादैव सर विलयः, विलीयेत च तदा “Aen: nat: इति पौराणिकं मतं सूर्योदये यथश्रान्कारः; waa दृश्ये ह्येतत्‌ । | वम्तृतोऽतिप्राचौ नकाले लिपेरभावात्‌ लिखितपाठकस्य निन्दा Ramer वेदानां निखितपाल्यत्वाभावादासोदानुखविकत्वम्‌ ; ततः कालभेददेगशग दव्यक्तिपेदादिभिरध्ययनक्रमोचारणादिमेदात्‌ HAY! पाटमेदाश्च सम्पन्नाः, तत एवंककस्य वेदस्य बहनामतो बह्वयः संदिताः प्रसिदङ्गताः, तासु मन्तपाटन्युनातिरिक्तता च किञ्चित्‌ sata; आचायांणां प्रक्षतिर्वैषम्यात्‌ तत्तदेण कालाद्यनुरोघधाच्च अनुष्टेयमेदाः प्रयोगभेदाग्ाभवन्रनिवायाः - तत एव ब्राह्मणएवादल्य कन्द्रवादहुल्यञ्च सुतरां सम्मत्रम्‌। sz मेव गाखामेदनिदानम्‌ ) तदि मैककस्य वेदस्य बदऽ्णतत्वेऽपि एकं कस्याः शाखाया अध्ययनत एव भवेदधौत एवैकंकौ वेदः ; सर्वास्वेव शाखासु मूनसंहितेकयदरनात्‌ ; किञ्चित्याठन्युनाति- रिकिन, किञ्चित्‌ पाठक्रमोच्चारणमेट्‌ेन, किञ्चिदनुखानपदतिभेदा- feat aa Sa प्रवत्‌ वास्तविकः संहिताभेटः। अतोऽत्र @a भेवावधायम्‌ - एष किल वेदशाखाभेदो न द्येककत्तकः, न च ब्रह्मवि्णुपुगणादिग्रन्यमेदवत्‌ , नापि प्रश्रमादय ART, NAAT इद्म्‌ > १२५ ध्यायभदतुल्यः ; waa भित्रकालटेशव्यक्तिनिखिताना मेकम्र्यो- यानां वहूलरादश पुस्तकाना मवश्यम्भाविन एव प्राठभदादिभावाः, तथाभ्रूतपाठमेदादिद्टतुक एवेति । एव मपि यजुषः कतिपयशाखा- भिः कतिपयशाखानां महानस्ति प्रभेदः, ग्रत एव॒ तयोहिविधयोः णखाममूहथो; शुक्तकछष्णत्वेऽमंमत प्राचौना;। तथाच माध्य न्दिन्या!टौनां यनुःशाखानां शुक्तयनुरिति समाख्या, तत्तिरोधाः ata क्रणशयजुरिति। ईटशसटगमेदकारग्न्तु सह्भक्तिवेदय मित्यल सिह प्रपङ्गकपे त्तनाडम्बरेणेति | तत्वतो नहि amar वक्षशाखेव; नापि aetna; प्रयुलाध्येटमेदात्‌ सम्प्रदायभेद्जन्याध्वयनविश्रपरूषव ; ग्रत एव fragt वेचन मद्यापोद भागते प्रसिद्म्‌ | चरण णद्चाऽपौहनतु पादाधलमूतका भागाः, अपि ताचरणाश्चः - सन्ति fe गाखास्वनुशनाचरणमद इति गाखावचनः। ath “गोत्रञ्च चरणः सह इत्यस्य ( पा" We ६. १. ६२. ) व्याख्यान कंयटेन-- 'चरणशब्द्‌)ऽध्ययनवचनः इह तूप्रचागादधष्येटष्‌ वत्तते' -इति। शाखाध्येदवाचौ च जातिकरायं नभतें। कटौ, बह्वचो -इति च ततूत्रौयसिद्वान्तकीमुदौ। `चरणः गाखाष्येता०-- ‹ कठेन प्रोक्त मधोधाना वा कढीः-दइव्येव ae तत्ववाधिनौ | “SATS चरणानाम्‌ ( Wo Ao २.४. २. )- FHA व्याख्यायां नागेगोऽप्याह — "चर णणशब्टोऽत्र Tae, sha । “HTT ध्येटवाचिना faaa—sfaa तत्ततवोधिनौ । “चग ब्रह्म चारिणि" gag (ute सु° ६.२.८६.) व्याख्यान व्यक्त माह zifaa:— “चरणः -= शाखाः" इति (तस्य समानत्वं वेदस्य व्रतस्य वा ममानत्वात्‌ , तस्य तत्तच्च ग्रध्येटमेद्रात्‌ वेदेदं नत pot एतरेयानाचनम्‌। azy परिकल्या ब।ष्यन्ते इतिच तत्र शखरः। “चेरणादम्भा- ATA - FAY (पाण Bo ४ २, १२०. alo ११. ) व्याख्यायां “कठानां ध WA a काटकरम्‌ , पप्यलादक मिति'-इत्याद पत्नि: । “waa: सम्प्रदायः दति च तत्न ATT: एवं हि चरणं वदकदट्श'- दति वाचस्य्युतं ad अ्रमविजः faq, तदुत्तरत्र तल्लिखितं “Way चरण. सह, महाभाष्य-का०' -yfa तप्ममाणस्‌चनञ् तथव; तत्र भाष्ये गात्रञ्च चरणानि चः sama एवीोज्ञेबद ग नात्‌ । पातच्ञनमूनिकंव सा aaa fa रिति ware वाद्गविश्वक।षव्रणैत्रादपरोऽप्यत्राभवन्‌ विमुग्धाः ॥ तदत्र पुनरपि ब्रूमोऽध्वयनादिभेद एव शखामेदनिदटानं नतु wae इति | अत एव एकंकवेदस्यानकशाखतरेऽपि ताखिकमभेदा. भावात्‌ योमन्षाय्रणाचा्यस्पमैककभाखःव्याख्यानेनैव सर्व॑वेदभाष्य कत्तं प्रसिदम्‌ ; faa मपि क्रणयनुः शक्ञयजुः शएखासमूहवो तिग्रषधाग्रेकाश्यास्तिताटेव क्रशग्रजुम्तस्िरीयशाखां areata a स कछ्षत्सग्रजुव्याख्याने कतक्षत्यस्मन्य दति शुक्तयजुः काग्वशाख। मपि व्याख्यातवान्‌ | तथा एकगाख।ध्ययनेनवंकवेद्‌ाध्ययनं सम्पद्यत saq “ae: करासर;धिगतव्यः'' इत्सादोनि मन्वाद्िवचनानि च सङ्गच्छन्ते | वेदशब्दस्य शखापरत्वव्या द्यानन्तप्रमाखणिकम्‌ | एवञ्च यदुक्तं विश्णुपुराणमागवतयोः ‘fate प्रथम, बोध्यादिभ्यो ददौ तास", 'चतुद्घा we बोध्याय'-- इत्येवमादि, awa ननं ण्राखापदाघंन्नानविरीनत्ववेदक Aa, विशेषतः कूमपुराणोक्ता णाखाना मष्टादशपुराण्तुल्यता तु ववि सर्वोधरोति। ग्रहौ वत! वैदरैदिकमतप्रचारार्घोत्स्गांङतजौवनेनाद्यतन- सवाव्यवर्धणाम्म्च्छरदाभाजननाचाव्यदवानन्दखामिनापि णखानां कस्याः WAAL इदम्‌ ; १२४ बर दव्याख्यानरूपल्ेन वेदभित्रतवं पराणणाद्यक्तरूपमिधोभेदव्च्च मच्वेवालेखि खकतवेदभाष्यभूमिकायाम्‌-- “एकाद्श्शतानि सप्त विशति वेदशाखा वेदव्याख्याना अपि वेदानुकूनतयेव प्रमाण मरन्ति" इति (२९१प०) | waa तेतल्िपिसन्रिधौ ननं पौरा. णक शाखामेदक्ाप्यपस्तति मन्यामह वयम्‌ । यदू WIAA camara - “एकविं शतिधा बाद्वच्यम्‌ , एकग्रत मध्वयगाखाः. सहस्रवत्मा सामवेदः , नवधाघवणो वेदः'' इति । तदेतत्सङ्गलनः Tata स्यादिदं परिगणन सेकादटणगतानौव्यादि, परं तत्रापि कि्चित्पाथक्यग््रलोयतं। अम्तु तत्तव, पर महा ! काश्यानन्दोद्यान विचारे, aa वय मास्म मष्यस्थाः, विशेषतो वार्टिप्रितिवाद्विचसा मनु- लेखनेऽह भेक एवोभयपत्तता नियुक्तः, aa तनैव स्वामिनी कम्‌ - “सहस्रवत्मा सामवेद इत्यस्य av| aaa इति भावः -द्रति। aga: मामवेदस्य गौ तिकौगलवबहत्वाटेव बदहगाखावच्वम्‌, Wag तु तयोदर्चत्यस्माक मपि aaa Hai इन्त! का नाम संहिता शखेतिव्यपदेगणन्या तन महाक्नोररौकल्ता, वस्या गूलवेदतं मला शखेतिप्रसिद्ाना aaa ama मन्तव्यम्भवेदिति aaa WAI Ral तदत सम्भाव्यत, विमियरमन्तव्राह्मणयोस्तत ए वान्त इति प्रधितय्ास्तसिगेग- ए्खोयसहिताब्राद्मणग्रन्ययाः विगेषतस्तद्‌र र्ट कग्रन्य) निखिन- खिनकाण्डटशनाटेव तम्यागरेषरे मुषौ सम्पन्नस्यापि सखामिन va भ्रमः मात इति afaa madara फनवचित्तश्छि- aw तत्वं स्याद्‌ विनिवेशित fafa ॥ QA ऋगवेषट्माखासङ््यानिणयाय यतमानाय RIA तयोरेव 4 विव्णुभामवलतोः grat: प्राविशाम, प्ररं नत्तौभयव्र farsa ye ततर्यानाचनम्‌ | चरगव्यु्। दिशागवावणं नक्तटग्रन्य विरोधञ्च HAA WIAA Ha - का्याम्ततः पर्छत्य बान्यपठितं पातञ्जनलवचन मेवेहावलम्बामह। तत्तेदम्‌ -- “एकविं शतिधा बाद्धच्यम्‌ `-इति । षड्गुरुशिष्येण च वेदाश्रटोपिकाया भूमिकाया मेतदिषधाणि कतिचित्‌ पद्यान्य॒दलानि, तत्र दृश्यत चतत्‌ - “unfanaaga wade सृषया विदुः" इतति। आह AAA तद्ाख्यायाम्‌-- अध्वा, गतिः, शाखा इलि पर्यायाः' इति । कौ्सऽप्यं वम्‌ । इनः सुनिर्ण त सृगव्दस्य wear एकविगतिरिति। तटेकविंगतिप्राखानां सवामा मेवा{भिघानानि तद्यानि - यानौव ; यावतौनां war ग्रघ्ावगस्यन्ते, तावनौना मेव तलधा-लघा व्यक्रीकत्त तामरे | — अस्ति प्राचोन)ऽशटविक्गतिविह्नतिनामा लक्तणग्रन्यो महामुनि व्याड्क्रितः। तस्य प्र्रमवनणेगतचतुघ्रेश्चोक एषः-- "श शिरीये anata afsda महपिणा। azar विक्लतौर्टा aaa नातिविस्तरम्‌'-इति। अस्य व्याख्यानावासर तटीकाक्लता कलि- चिदितिहासङ्ःका उपन्यस्ता; , तमितिदहास quae व्याख्यायि च व्याश्यातव्यश्नाोकगन एवकारः | तथाद्भि-- “एवकारस्य किम्प्- यजनम्‌ ! Taras इतिद्ामः-- शाकल्यस्य शते शिष्य! न षएिकन्रह्मचारिगणः। पञ्च तेषां Ween घरडिष्टा्च कुट म्बिनः | शिशिरो बाष्कल; साह्य वाक्यदरवाणखलायनः प्यते mina: शिष्याः शाखःभेटप्रवत्तकाः ।- इत्याहि ततश्च IT MA AAI QA व्छाश्वलायनप्रव्तिं तासु शकन गाग्वासु गानकाचायाणां मते जटाद्यर्विकतिलक्तणस्य anfe- कष्या; सखाया दर्दम्‌ ? १२९. प्रणीतस्येष्टत्वात्‌ न माण्ड्$यपरोकस्य जट।लक्तणस्थेलयेवाभिप्राया एवकारः”- दूति । अस्ति aa पाणिनौयम्‌ — “गोते लुगचि (४ १,८८ )-afa, तेन fe छातेऽणि faafaasa गोतरप्र्ययस्याणो लुग्‌ ad भवति; तथाच सम्पद्यन्ते णकस्य frat: शिशिरादयः पमे WHAT | तषां शाकलाना माम्नायाः ~ सम्प्रदायाः = णाखा वा पञ्चैव शाकलादा (४.२. १२८. )-इतिपाणि नोयशासनात्‌ शकल; शकलकाञ्चोयन्ते। ata सखगृवेदस्य भैशिरोया, areal, मद्या, वाक्या, आ्आण्वतायनोति पञ्च णाख।नामानि विज्ञायन्ते, ज्ञायते चासां सवासा मेव णाकलशाखेति aaa मपि। अपि aga मनुवाकानुक्रमण्यपक्रभे-- “gaa? पशिरौयायां संहितायां यथाक्रमम्‌ | प्रमाण मनुवाकानां BH: BTA शाकलाः'"-इति। WA WHAT इति सम्बाधनर्वगाचावगम्यते, तासां पञ्च TRANGIA मेकतमां ufatta मेवावलम्बा क्रियमाणाप्येः पानुक्रमणौ पञ्चाना aa शणाकलानां हिताय सम्पाद्येति। afe चात्र मतान्तरता ;--णशकलस्य शिषः अ्रतपएव शाकल gua प्रसि miata कथन एक आचावः, तेनाध्यापिता ये पच्च शिष्या; शिशिरादथः, तेषां पञ्चानां पञ्च freee एव शसि रोयादयः पञ्च णाखा; सम्पन्नाः, a: पञ्चभिरघौतानां ear पात्रभेदतोऽव्वथनपे लौक्रमोचारणमेदात्‌ किञ्चत्प,टन्यु नाधिक्य।च पञ्चाल मापत्रानां पञ्चानां संहितानां शकलधोक्ततैनेव शाकल शाखाल्म्‌ | aa च प्रदशितविक्लतिवज्ञौटौ काक्रद्‌ पन्यस्त : श्राक- लयस्य गतं शिष्याः" इति पाठः स्यात्‌ प्रामादिकः, तत्न शकलस्य गतं fuer’ -sfa निव कारपाठेनैव भवितव्य मिति । अतएवोक्तं 29 १२० एेतरेयानोचनम्‌ | महासुनिच्ाडिना खविक्रतिवल्लाारस्ं -- “नतादौ भौनकाचायं गुरु वेदमहानिधिम्‌ । ०--० । नमामि शकलाचायं शाकल्यं स्थविर तथाः-दति ) wa शौनकस्य गुरुम्‌, णकल्यस्य तु परम. गुरुत्वं व्याख्यातं तदो कायाम्‌ t तदिख' शाकल्य नाध्यापिता शाकलेनाध्यापितावा एकव एषा ऋक्च दिता टेणकालपाच्रमेदतः शिशिरादिपञ्चाचायक्षताध्यापन- पलीपाठक्रमोचारणानुठानभेदात्‌ किच्चित्पाठन्युनाधिक्याचच पञ्च- fang गता, एेशिरोयादिपञ्चनामभिः शकलेकनासना च प्रसिद्दा- दापीति सवं निरवद्यम्‌ । , शाखानिगायकङे amare तूक्तम्‌-- “aise # # शाखाः पञ्च भवन्ति ; WAAAY, MSTA, शाकला, बाष्कला माण्ड, केया चेति'”-इति । ददोक्ता अण्वलायनो तु पूर्वोपात्तातोऽभित्रैव ; meat स्यात्‌ पूर्वलिखित aren men वेति चरणब्युह- टौकाकन्महिदासमतन्तु नृनं प्रासादिकम्‌ ; प्रमापयिष्यामो ह्यतु- पदं णाङ्धायन्धा अ्रशाकलत्म्‌ | तच्छतः शाष्ायनौ नाम शखा पूव gefaanfuttarfes: पञ्चभ्यो विभिन्ना षष्ठेयव । शाकलेति भशि रौयाया ग्रहणं मन्तव्यम्‌ : तस्याः णएकलाद्यतेन तथाव्यवहारो- पपत्तेः । agar साम्वेटरोयाङिकग्रन्यथोरुभयोरपि छन्दोमयत्- साम्येऽपि qawa ee इति व्यवहारः, SATE तूत्तरेति। अन्यथा- बर वाव्कलायाः ्रा्ठलायन्याश्च शाक्रलेल्येव ग्रहणएसिदे पुन्रहणस्या- पाता कथं ata बाष्कलापि पूवपरिचितैव। माण्डुकेया त्विहाधिका पर्वोधात्ताभिः पशिरोयादिभिः पञ्चभिः अरतोपात्तया शाङ्कायन्या च परिगणनया सप्तमो सम्पद्यते। इथ स्गवेदस्य मप्षशाखानामान्यवगम्यन्ते, गम्यते च BUMPERS शणाकलानं कस्याः शखाया ददम्‌ ? ९१२९१. पञ्चानां साद्या वाद्या चेति दे णाखे विलु, णहनयनौ माण्ड केया चैति इ अ्रणकलते तदाप्यविलुपे इति । एवञ्च तदानी मिरहो- पत्ता आश्वलायन्यादयः aya शाखाः सम््रचलिता रासन्‌ | अन्यास्तु षोडश विलोपं गता इति स्यान्नन्तव्यम्‌ | देवोपुराणे तु तिेणोनां faaui वा शखाना सुक्नेखो faa तथाहि तत्र सप्तमेऽध्याये — “शाखासु तिविधा भूप ! णाकला यास्कमर्डकाः”-दइति। तत्र शकलासत स्य; पवप्रदर्मितनामान एव पैगिरीयाद्याः पञ्च, मण्ड का अ्रपि स्युमाण्ड.केयाद्या! कतिविदक्षाभिरन्नातसव- नामिका: यास्णाखा तु स्यात्रवौना निर्क्षकछव्यास्काद परभवां अथवा यास्कगोतौयेन केनचित्‌ प्रोक्ता निरुक्कषयास्छपवतनैव, स्या सा अध्येढवाडइल्याद्‌ बहसद्धयाकापीति सम्प्रति सम्पूणतमसाच्छने- वेत्यत्र नास्माकं वाक्‌ प्रसरति | “Marae काः? दति पादे तिविधेत्यस्य यदि तिख इति भावाधः स्यात्‌, aa (एकविंश- तिधा बाह्वच्यम्‌'-द्रति (ute Ho Ato gate), तदि शणकलेति सम्प्रति प्रचलिताया ग्रहणं न दोषावदम्‌, मण्ड्‌ कति AW AAMT एव ग्रहणं भवेत्‌ खोकायम्‌ , अननन्यविदिता यस्कशाखेवालाधि केति। एवं fe पूवको तसप्तना मभिरेतदनन्यविदितयास्कनास्नः सङ्लनया अ्रषटशाखानामानि परिज्ञातानि vated | अस्ति चाश्बलायनीौयग्यद्यं तपणप्रकरणे-- (जानन्ति-वाहवि- TA AMAA MAT ATTA AS Far: -इति माण्ड, HITT A: | "कोलं कोषोतकें पेङ्गय महापेङ्गय Gas णङ्ा- यनम्‌”-दइति च शाह्ायनगणोलु खः | “Bate मदं तरेयं शकलं सुजातवक्त मौदवादहिं महौद्वाहिं anh शोनक माशखलायनम्‌' १२२ एेतरेयालोचनम्‌ । -ष्रति चाश्वलायनगणोलुं खः । तदुक्तं चरणब्युटौकायां ate. दामेन-- जनान्तिवाहवौव्यारभ्य माण्डकेया दल्न्तो AEA गणः, XX >‹ शाङ्भायन इत्यन्तः शाह्गयनगणः, Tata इत्यारभ्य ्रा्ठलायनान्त Baas sa | Ty सृग्वेदस्य प्रधानत- स्ति एव mar: पव वसिताः, तामा Aa स्युरनुशाखा इतराः । ता एव मूनगाखाः sara द्ेवोपुराुणे “श्राखास्तु त्रिविधा भूप! शाकनघास्वमण्ड.वाोः'' इत्युक्तम्‌ ( १२१० )। तत्रापि यास्कस्थानं mefa पठितव्यम्‌ , ay णाङ्गायनस्यवैकट्‌ ग्रहणां मन्तव्यम्‌ , यास्कपाटम्तु स्याञ्निपिकरप्राण्डिल्यमूनकः। az देवोपुराणे तदानौमरचनिताप्रचलितानां सर्वासा भेव ऋऋक्‌णाखानां नामग्रहणं aq मित्यपि वक्ते mara | अस्मन्मते तु णाकला AS Ha चेत्यत एव दे प्राचौनतमः शाखे; एतरेयारण्यक्रे एतयोरेव दयोराचायनामनो रास्नानदग नात्‌ , प्रपि शाङ्गायनी स्यान्मार्ड,केयानुशखा मारड.कैयभेद वेति । त एत एव दहे अध्यंटमभदात्‌ पाठटादिभैदत एकविं शतित्व मापन्ना i aa चेदानों HRS Fara गाङ्ायन्येवेका लुप्तावशिष्टा, शकलाना माग्वलायनोति। अरत एवाम्निपुराणे एतयोरेव इयोः शाखी नामनिदशो विद्यते (२७१ Bo 2 Alo )-— Gz. शाह्नायनयैक अ्रखनायनो दितौयः'-दइति। yaad एव दइं शाखे विद्येते । तत्र चाद्या शाहगयनो, तस्या ब्राह्मणारणयकपुस्तकानि Tau, संहितायास्त्वेक मपि aay पुस्तकं सुदुलभम्‌ ! अथवास्मभिरव्यापि न दृष्ट मित्येव सुवचम्‌ । यथात्र श्रास्यायितिकसमित्यधिक्षतगवणमेर्टपुस्तका- लये दृश्यतेऽनिर्दिष्टं खण्डितं पुस्तक भमेकम्‌ , तस्याष्टमाष्टकन्तु (ह कस्या; WAIT इद्म्‌ ? 233 qa मनाश्वनायनौयम्‌ ; तदन्ते हृदेवताग्रन्यवखितानां सञ्ज्ञा नादिमहानान्रान्तस्क्रानां विद्यमानलात्‌ ; बहदेवताया हयशाकली- यत्वनिणयात्‌ | ददितौयाष्टकोऽपि स्यादनाखतलायन्याः ; तदन्ता ध्याये दादशवर्गदटनन्तर मेको वग श्र्वलायनौतोऽधिक weara दूत्येव॒तस्यानाग्बलायनौलप्रतौतेः। wea चैतदीगैका ऋक्‌ निसके (९. १.५.) fanaaafa नास्ति च तदगस्य खैलि- कत्व मतः शखान्तरौयत्व मेवोररौकत्तव्यम्‌ । पग्न्त्वेतत्युस्त- कस्य तयोरेव दितौयाष्टमाटकयोाः षोडणाना मेवाध्यायानां gfa- कासु महानास्नौशाखायाम्‌' इत्यादि लिखित मस्ति, परं नासी alfa a काचिन्महानास्नौणखा; wa: किलेयमेव महानासनप्रन्ता महानाजीति च व्यपदिष्टा णखा, स्याच्छाहगयनौति सुम्भ्राव्यते | acfanfafaaat पञ्चानां णाकलाना मन्यतमा यैका साद्धाति ज्ञायते, सेव साह्ध्रायनौ शाद्यायनौ वेति मन्यते चरणव्यूद- व्याख्यानक्षन्मह्िदासः, तया च सम्प्रयते शाड्मयन्या अपि णाकलत्वम्‌ । तदिदं नादरणौयम्‌ ; सुतिविरोधात्‌। ययते fe कौषौतक्वारणयके ( १४ He )-- “MHA: कहोलात्‌ कौषो- aa:”, विदयाजन्माप्तवानिति तच्छेषः) acd अखुतिसिदस्य कौषोतकिवश्यस्य Wada श(कल्यशिष्यतं कथन्रामोपपदये तेति न च साद्यायनौ नाम काचिच्छाखा मन्तव्या ; ततैवारण्यक्रेऽसक्त- न्छाहगायनो नामतः नापि महानास्रयन्तायाः शल्लायन्याः रीशिरोयादिणकलशाखापाठसाम्य समुपपद्यते; ऋग्वेटान्त्यो दादगकोऽनुवाकः""-इत्याद्यनुवाकानुक्रगखकेः । एव॒ खष्यनुक्रम- ्यादिभ्यश्चास्या ama प्रतौयत val अरत एव सखपि णाकलौयदेवतानुक्रमश्यारि Tht घु Tags मेव ददृष्ैवतानाम HE 112715४ ५भाऽ + 228, 11 @ (--€ ८ > अ ८ 2 228 एेतर॑यालाचनम्‌ । ग्रन्योऽप्यमायीत्यस्माक मभिमतम्‌। sa एव अणाकलोयानां सञ्ज्ञानसूक्तोयानां पञ्चाना wat मपि टेवतानिरूपण मेवं aad बददेवतायाम्‌ (च्च <इश्लो° \— उशना वरुणथेन्द्रश्ाग्निश्च सविता सुताः | सञ्ज्नानप्रथमस्यान्तु दितोयस्या मधाशिनौ | ठतौया चोत्तमे च दइं आ्रारिषोऽभिवदन्ति ar” -इति । तदेतत्‌ पञ्चच सञ्ज्ञानसूक्र' शाकनलासु रगिरीयादिषुं नामा तम्‌, श्रत एव सायणाचायणापि न व्याख्यातम्‌ , अध्यापक- म्यात्तमुलरेणेकस्मिन्रादशं 2c मपि खलिक faatfaag ( ऋ० वे° ६भा० पाठ० ररपरु) वस्तुतो न चतत्‌ wang ; तेत्तिरौयाधवण्योकक्तनास्नानात्‌ (to Ho २. 8. ४६; २. ६, १०. 2; do त्रा ३, ५. ११. १; Go आर १,९. ©; Wo HoT ४२. १; २.८. ६. ), निरुक्तऽप्य तत्प्चम्या ऋचो निगमलत्वेन get । तथाहि-- “श्रयापि शंयु्वारहस्पत्य उच्यते, तच्छयोराठणौ महे x > > -इत्यपि निगमो मवति" इति (४.२. ५.) । सैषा ऋक्‌ सजञ्ज्ञानसूकस्य पञ्चमो gad । तदेतत्‌ सञ्ज्ान नाम शद्धायन्या उपान्त्य BAA, एतदटनन्तर मेव aat- नातं महानास्नौ सूकरम्‌ | अत एव शाद्वायनसूत्रऽस्य सूकरस्य प्रतीक ग्रहणिनेव विधानं क्षतम्‌ । तथाहि -- “सञ्ज्ञान मुणनावददिति aa जपैरन्तिति (२, ६. ३.) । इत xe मपि सम्भाव्यते-- मूलर- दृष्टं तदादश पुस्तक पुस्तकांशो वा स्यात्‌ शाद्ायनसंहिताया इति | बाष्कलृशखाया मप्यस्ि wera, ut तत्‌ न पञ्च- खम्‌ , प्रत्युत पञ्चदशम्‌ ; aft नोपान््यम्‌ , प्रतय त(न््यमित्यवगन्त- व्यम्‌ । BHAT तु शकलाना मेवान्यतमा, शकलशखासंदहितास HT. NAT TEA ? १३५ महानास्नसूक्तं aaa मित्यत एैतरेयारण्यके तत्‌ समाम्नातम्‌ ; प्ाहगायनसंदहितायासत्‌ महानामौसूक्तास्नाननैव समाधिरिति तत्पु - qa सजञ्ज्ञानसूक्तस्य संहितोपान्त्यत्र Rata वाष्कलश्राह्ा- यनस॑हितयोः सञ्ज्ञानसूक्तसद्खयादस्ानयोः पाथक्य मिति | प्रधाजिपुराणोक्ता दितोया आ्रखलायनौ तु शकलाना मन्य- तमेन्युक्ं पुरस्तात्‌ , परिचाययिध्यामश्च ता सुपरिष्टादिति॥ अध maar माद्या शेशिरौया दश्मर्डलास्मिकेत्यतो ‘emmaat—sfa व्यपदिश्यते | तदुक्त मनुवाकानुक्रमणखाम्‌- “पञ्चागीतिर्यश्तयेनुवाका दृष्टाः पुश्ारं ऋषिभिर्महालभिः | यस्तान्रुग्विद्‌ वेद चैवाप्यधोते स नाकणृष्टं भजते ह णष्रवत्‌"- दति "दाशतये दशमर्डनलयो गिनि a2 । (सह्याया अवयवे तयप्‌ (पा० ५,२. ४२.), ततः स्रा अरण" - द्रति तद्व्याख्यानं षडगुस्‌- शिष्यः । तदत्र मर्डलविभारी प्रतिमण्डनल मनुवाकविभागो विद्यते, प्रत्यनुवाकञ्च सूक्रविभागः। तत्तटनुवाकसक्रसद्या तत्र ३२-२३६.- aiag निरूपिता । तथा चवं सम्प्रयते- Ho १,२, २, BY ६, ७, F €, १०। ag" hee a ee ee Ho १८१-४३-६२ ४८-८०-०५. १०४-०२ ११४-१९१ = १०१७ ज्ञायते waa वालखिल्यानां सङ्गानां शशिरोये समास्नानं नाङ्गौकत fafa तानि च सूक्ञानि एकादश सन्ति, तेषा ante परिगणने १०२८ स्यरिति सखम्टम्‌ | यद्यपि सा शेशिरौया सम्प्रति नोपलभ्यते। पर मुपलभ्यते तु सवां एव गशौनकोयानुक्रमखः भै गिरीया मवलम्बैपव क्ता इति। AMMA उपक्रमे ~ “ऋग्वेदे भ शिरौवायाम्‌- १३६ एेतरेयालोचनम्‌ | दरति, उपसंहारे च -- “arg पारणे शकले पेशिरौये""- दव्य क्म्‌ । सायग्णेय ग्भाष्यच्च ता Hadas क्तं स्यात्‌; तत्रारेणि Tart वालखिल्यसक्राना मव्याख्यातलात्‌ | अत एव Tatas तेषां वालखिल्यानां कचित्‌ खिलत्वेन, क्रचित्‌ ग्रन्यान्तरोयत्वेन, क्र चिच्छाखान्तरोयत्वेन वणन समुपपद्यते सायणस्येति । तथाहि- “खिलेषु समान्नातम्‌”- दलि ६.४८. “वालखिल्याख्ये qa समा- म्नाताः'- द्रति ६. ५.२, “तानि वालखिल्यनामके ग्रन्धे समासना- यन्ते'-दूरति ६. ४. ८, “Aa प्रगाधः शाखान्तरे द्रष्टव्य." -इति २.२. ५। तदिदं वालखिल्यानां fara नन मसङ्गतम्‌ ;तेषां पद पाठटखवणात्‌ ; afe खिलानां पदपाठः क्तः शाकल्येन :-- अधोयतेऽध्याप्यतं सुद्रितो सुद्राते च वालखिल्यत्चाना मपि पदपाठः Waal तदाह चरणब्यहक्षन्महिदासोऽपि-- aa aay पदाभावस्तस्य खे लिकतवं सिडम्‌-इति । ग्रन्यान्तरत्र मपि न सङ्गच्छते; UAT मेववेदानां संहिता क कदेति कः सम्भवेसता sat ya इति | शाखान्तरौयत्वकधनन चाभिगम्यतऽदयप्रथलितय माश्वलायनौ शाखा नेव दृष्टा सायणेन, अपि तदेशौया मन्या भेव We मवनलस्बय भाष्य मारितम्‌ , तस्यांनु शाखायां वालखिन्यं aad fafa तदश्चास्य णाखान्तरौयतल मभ्य गन्तव्य मेवेति । वालखिल्य कादशसूतरोषु दशदगादिक्रमादगोवयुचोऽधौयन्ते यथा-- १११० १०-१०-१०. १० ८-०-५.५-४-३-७८०ङचः। तदाह सवानुक्रमरखाम्‌-- “afy प्र दश प्रस्कगठः प्रागा तत्‌, प्र सुश्युतं पष्टिगुः, यथा aargfey:, यथा मनावायुः, उपमं त्वाष्टो मेध्यः, एतत्ते मातरिशखा नो विश्व इति वैग्वदेवः प्रगाथः, भूरौत्‌ पञ्च aM प्रस्करवस्य दानस्तुतिर्गायतं ठतीयापन्चम्यावन्‌- कस्याः WIAA इदम्‌ ? १३७ \ cut, afa ते एषप्रोऽन्यागिसोरो पङ्कः, युवं gar चतुष्कं मेध्य ahaa तेष्टभम्‌ ee, saifa वां सप्त सुपण णएन्द्रावसुणं जाग तम्‌-दइति ४४. ४०-५€ | सवानुक्रमणो कार कात्यायनेनैव मुक्त amg वालखिल्यकाण्डम्य खं लिकत्व दिष्वस्तम्‌ ; न हि कस्य चिदपि खिलस्य ऋष्थादययनुक्रमणं wa तेन, faa पञ्चमाषटकोय- चतुर्थाध्यायीयतवेनैव तत्र ग्रहणादस्याश्लायनशखोयत्वं व्यक्तम्‌ ., yay तदनुक्रमणणिकाया ्रप्याप्रबलायनशाखोयत्व fafa 1 TATAA MT GI मेका दशसक्तानां प्रघमतोऽष्टाना मेव वाल- खिव्यनान््रा-विधान मामातम्‌ , wear तु aan मिति (६. ४8, ८, ९.) । ca मपि ज्ञायते, तासां afer wana fara नून मवास्तवम्‌ ; नापि ग्रन्यान्तरतादरणणैया, नहि ग्रनयान्तरोयचा प्रतोकेन नाममात्रेण वा ग्रहणं युज्यतेऽतरेतरयके; शाखान्तरौयत्वं च वहं ara शक्यते, सति हि तस्मिन्‌ प्रपव्यैव विधानं क्रियेते रेयशेति । तथाप्यस्य णखान्तरोयत्ेनो पन्यासाटमभाष्यस्यवास्य शाखान्तरोयत्वं प्रतिपन्नम्‌ ; न द्याखनलायन्यां वालखिल्याध्ययनं पश्यतोऽपि तद्भाष्यकारस्योक्तरूपप्रलापवचनानि सम्भाव्यन्ते | एव मपि सायणाचायणावलम्बिता wihtta | अन्या वा क{चिच्छटाकलणाखा स्यादाखलायन्यनुरूपव प्रायः स्वत इत्यत च न भवति ana: ; नान्यथा सायणोयभाष्ये सर्वानुक्रमणोवचनानि यथ्रायथ सङ्नच्छयुरिति। aq दितौया, बाष्कला । एतस्या अपि परिचयः भौनकया- नुक्रम णादिभ्योऽवगम्यते चैवम्‌-- “उप प्र यन्तो (१. ७४, )'”- “areata (१, ११६. )*- (अग्निं हातारम्‌ (१, १२७. )?- “sa स्तोमम्‌ (१, ८४, )?-“विदिषदे (१, १४०. )›- इत्येष १८ | १२८ एतरेयालोचनम्‌ | क्रमो बाष्कलस्य प्रधममर्डले निद्रितः । एव मपरर्डलेष्वपि बोध्यम्‌ । तद्यधा-- “arettufa ( ८, ४२. )-इतिसूक्गानन्त- रम्‌ “अभिप्र वः सुराधसम्‌ (८. ४९. )"-प्रसुगुतम्‌ (८, ५०. ) -इति qaea areata “am ar याद्यगनिभिः (८, ६०.) -इत्या- रातम्‌ । एवं (गोद्धेयति' -इत्यनुवाको दशसूक्ञामकः गरैशरिरीया- याम्‌ , पञ्चदशसूक्तामको बाप्कलायाम्‌ | तथाच “मौद््यति"-ईइति- सूक्रादनन्तर “यथा मनो सांवरणो (८, ५०, )” यथा मनौ विवखति ( ८, ५२. /, “उपमन्ता ( ८, ५२. )”, “एतत्त इन्द्र ( ८. ५३. ९. )”, “भूरोटिन्द्रसख् (८, ५४. )-इति wae न्याम्नाय “at at गिरो रथौरिव (८.९५. १, )”-इत्यास्रातम्‌ | एव मन्ते च मण्डले -- “dafaq ( १०. १८१. )”-इतिसूक्ञा- दनन्तरम्‌ (सञ्ज्नान सुशनावदत्‌' इत्यादि, “नतच्छयोराहणौ मरह"? इत्यन्तं चतुवगा कं पञ्चदश भेकसूङ्ञ॒ मधिकं वाष्कलायाम्‌ । तदेवं “समानो a: (१. १९१, ४. )’—afa रैशिरीधाया अन्तिमा ऋक्‌ , “तच्छयो- इति तु वाष्कलाया दति मेदः । तास्वेताः सजञ्ज्ञानख्कौयाः पच्चदशर्चः- ` सञ्ज्रान सुशना वदत्‌ सञ्ज्ञानं वरुणो वदत्‌ । सञ्ज्ञान मिन्दरश्चाग्निश्च सञ्ज्नानं सविता वदत्‌ ॥ १॥ सञ्ज्ञानं नः सेभ्यः सन्न्नान मरणेभ्यः। asa मजिन युव मिहास्मासु नियच्छतम्‌ ॥ २ ॥ यत्‌ watery संवननः gat अङ्गिरसां भषेत्‌ | तेन नोऽ विश्वे देवाः सम्परियांस मजीजनन्‌ ॥ २ ॥ सं वो मनांसि जानतां समाकूतिमनागसि । असो यो विमना जनस्तं समावत्तंयामसि ॥ ४ ॥ १ वग; ॥ कस्याः शखाया TA ! १३८ - aefa ेनादरणं परिवलन q यहविः | तेनामिताणं area हविषा शोधयामसि ॥ ५॥ परिव्मान्येषा fare: पूषा च संगतः | तेषां वो अग्निदग्धानामग्निमूण्टानामिन्द्रोऽदन्तु वरं वरम्‌ ॥ ६॥ एष. नव्यहषाजिनं हरिणस्य धियं यथा । | पर ममित्र ay लवांचौ गौरुपेजत्‌ ॥ ७ ॥ २ वगः ॥ प्राध्वराणाम्परते वसो होतवंरेख क्रतो | तुभ्यं गायत्र ख्यते गोकामो ्रत्रकामः प्रजाकाम उत HAT: ८ ॥ भूतं भविष्यत्‌ प्रस्तौति मह ABA मक्तश्म्‌ वह ब्रह्मे क मत्तरम्‌ ॥ < ॥ यदक्षरं भूतक्रमतो विष्व eat उपासते | महिं मस्य गोप्तारं जमदग्नि मङुवंत ॥ १०॥ जमदग्निराप्यायते छन्दोभिश्चतुरुत्तर ॥ ११ i Ut: सोमस्य भक्ते ब्रह्मणा वोयावता | शिवा नः ufemt दिशः सत्या नः प्रदिशो दिशः ॥ १२॥२ वगः) Tat यत्तेजो द्ये शक्रं ज्योतिः परी गुहा | तट्टषिः कश्यपः स्तो ति सद्यं ब्रह्म चराचरं प्रवं ब्रह्म चराचरम्‌ ॥ १२॥ ANGT जमदमेः कश्यपस्य त्परायुष ATTA तपायुष्रम्‌ | यदवानां AAT तन्मे AY तयायुषम्‌ ॥ १४॥ तच्छयोराह्णेमहे MA यन्नाय गातु यज्ञपतये । eat: खस्तिरसत्‌ नः खस्तिमनुषभ्यः ॥ १५॥ ४ वरं: ॥-इति | AT टयोया साद्या, चतुधों वाद्या । त एते सम्प्रति न क्राप्यु- पनभ्येते, अतणएवेतयोः कोऽपि संवादटोऽस्माभिन ज्ञायत इत्येव सत्यम्‌ | Wal विण्णुभागवतपुराण्योर्योक्रा मोहलौति, सेव स्यात्‌ aaa, तयोः पुराणयोः साद्या" इत्यस्य स्थाने “मोदलो'-इत्यस्य १४० एतरेयालोचनम्‌ । पादप्रतीतेः सन्धाव्यते METI मुदल इति गोतरनाभेति i अध्यापकम्याक्तमूलरण च ऋग्वेदस्य ठतोयभागभूमिकायाम्‌ (१२) Ws ्रलेखि एतत्‌ - “fare एड्वाड्‌ हल्‌ महोदयः काशोतो ऽलिखदिदम्‌ ( १५ 2-44, )-- (सायणाचायक्तमाष्यस्य मूल मादण्पुस्तकं यदटासमैद्‌ लण्डनस्थे श्डियापुस्त कालय सुद्र लभाष्यं नाम, तत्र प्रघमायास्तवाःऽएटकाश्चतुथाष्टकस्यान्त्याध्यायाश्च तयः सन्ति, सन्ति चान्यानि कतिचित्‌ पत्राणि प्रथमसपमाषटटकयोः। तदौय- प्रघमाषटकस्य यावानंशः पाठथोग्यः, तावन्त aa यथाल्लिपि भवन्तं दशयामि। लिखि चेतत्‌ पुस्तकं १४७ x संवत्समायाम्‌' -दति'-इति। तदेतत्‌ पुस्तकं मोदल्याः शाखाया एव सायण- भाष्य मिति सुव्यक्तम्‌ ; परं नास्ति सायणस्य मुद्रितभाषादन्यद्‌ भाष्य fafa णकलानां ogra मोदलो मेवावलम्बा तेना- atte भाष्य मिति सम्पद्यते सुतराम्‌ । तधा चैषा मोद्रली दश anata खौकायम्‌ ; सायणीयभाष्ये वालखिल्यमन्ताणां व्याख्या- नादश्नात्‌ , अष्टतय्यां fe वालखिल्याना मवश्यन्मावित्वं स्यादि AAA) सेयं UA शाखा सायणाचायंसमये सायणाचार्य देशे आसौत्‌ सुप्रचलितेत्येना भेवावलम्बय तेनैतत्‌ भाष्यं क्रत fafa चोपपद्यते। अद्य च स्यात्‌ तदेशे Alea एव शाखाया विद्यमानतेति च नासम्भवम्‌ । श्रपि नाम शाकलानां पञ्चाना भेव प्रायो ग्रनयपरिच्छदसाम्यात्‌ , क्रम-पाठटादौ चाव्यल्यतारतम्यात्‌, सवपुस्तकपुष्पिकासु नामोल्लेखादपनाचैवं नामविश्रमोऽनिवायं एषेति मौदल्या आ्वलायनोत्वेन Wada wala ग्रहणं सुसम्भाव्य मेवेति | अथ एकलानां पञ्चमी, ्राखवलायनी नाम । दइयभेवाश्ललायनी कास्थाः शाखाया इदम्‌ ? १४६ Agr शाकलानां पञ्चानां लुप्तावरिष्टा, safe सवत्राध्ययना- aaa: सुप्रचलिता विद्यते । प्रवाद एवात्र प्रधमं प्रमाणम्‌ ; सवं aa fe दा्तिणात्यादिष्वेषा ब्राश्वलायनीव्येव प्रोद्यते। प्रदशिता- लिपुराणएवचने शकलाना मस्या ए०कस्या ग्रहण मत्र दितौयं मानम्‌; न fe तदानौ मप्यासोत्‌ काचिदन्या णकलेति। गाड राज-लच्मणएसेन प्रदत्तेष्वनधिककालिकेष तास््रफलकंष च “आख लायनशाखाध्याधिने"-इव्य कीणं दृश्यत Tale ठतोयं प्रमाणम्‌ | स्कन्दपुराणणन्तगतगरौ मानखरण्डनामग्रन्यस्य सप्रतितमेऽध्याये ऋग्‌ वेदस्येय मेवैकाण्वलायनौ णखा" TEA सुपन्यस्ता दृश्यते | तद्यघ्ा-- “qa आप्वलायनौ णखा ऋग्वेदस्य, युक॑दस्य माध्य feat, सामकेदस्य कौधमी, अथवेवेदस्य खान्तरायणोति ; कग्‌- वेदस्याप्वलायनस्‌चम्‌ , AYIA कात्सायनम्‌ , सामवेदस्य लाय्या- यनम्‌ , अ्रथववेट्स्यावटकञ्चेति?? दति । तदियं गुजरौयशथौमाल- प्रदेशे बहुदिनल एव कग्‌३दस्यैषाण्वलायनौ शखैत्रैकास्ति प्रच- लितत्यपि मानं भवेदिह aqua तस्मादेतहिं सवं त्राधीयमाना, feat चेयं शाखा नून माप्रवलायनोत्येव मन्तव्यम्‌ । सेय माश्लायनौ तच्वतोऽ्टतव्येव ; स्वष्वेव तत्प MAT श्रष्ट- काध्यायवगनामत्रिविधपरिच्छेदानां प्राघान्यदएनात्‌ । एतदोयदेव- तसिच्छन्दोनिणयाय कात्यायनेन या “^सर्वानुक्रमणी प्रणीता, तत्रापि अषटटकाध्यायवगविभागानुषता विभागा ए दृश्यन्ते । अरत एवेह षशष्टकोय-चतु्घाध्यायस्य चतुदशायष्टादशवगा मकं वाल- खिल्य श्रयते; नहि दाशतय्यां वालखिल्या मस्तितुभ्यु पगम्यते सायणाचायणेति तु प्रतिपादितं पुरस्ताटेव (१२६ Fo )1 एव मपि शकनलाद्यशाखायाः ैशिरीयाय्रा दश्तयोलप्रतीतेः , एत- ८४२ एेतरयालोचनम्‌ त्युवेतनायाः शाकल्यसंहितायाश्च एेतरेयेण यास्कादिना च दाशतयी त्वेन ग्रहणात्‌, शोनकोक्तानुवाकानुक्रमणयादौ च दशतयीतस्या- दरातिश्यदभनात्‌ , सववेटभाष्यकारेण सायणाचार्येण च दाशतयी भेव साहग्रापरपयायां मोदलो मन्यां वा काचिद्‌ manana aqea रकमहिताया भाष्यं aa भिति दशतव्यष्टतय्योः सग्बिलनाच दणतयोल्ानुक्ूनला मणर्डलानुवा कूरे तितिविधपरि- च्छदा अपीह लेखकादिभिः सूचिता यथायथं adaafa ॥ रध uyaa शाकलशाखासु गध्यायादिपरिगणनन्त्वेकविध मेव मन्यते प्रायः । अत एवैव गाह अनुवाकानुक्रमणोकारः- “agra चतुष्षषठिमरण्डलानि eid तु | वगाणान्तु AEA F ABTS च षडत्तरे । ava मेतत्सक्तानां निचितं खेलिकैविंना | दश WA च पच्यन्ते ( स्यातं वै पदक्रमम्‌ ) ।*-इति । तदेतत्‌ सवं वालखिल्यवजनेनात्र गणनातोऽप्य॒ पपद्यते । ऋक्‌ सहायास्तु शाखा पाधक्यात्‌ पाक्यं whats मेव, पर मस्या मेकस्या माष्ठलायन्या मपि मतवैभित्र मुपलभ्यते यथा-- अनुवाकानुक्रमणाम्‌ १०५८० ऋचां खो कारः, तदुक्तम्‌ — ऋचां दश्सदहस्राणि चां पञ्चशतानि च | ऋचा मशौतिः पादश्च पारणं सम्प्रकीत्तिंतम्‌'- इति | छन्दस्सहयायान्तु १०४०२ ऋचां खकारः, तदुक्रम्‌-- “एवं दशसहस्राणि शतानान्तु चतुष्टयम्‌ | ऋचां दधिकं माख्यात खषिभिस्तत्वदगिभिः"-इति | सुद्वितसर्वानुक्रमणा भूमिकायां १०४४२ ऋचां Slat: | अनुक्रमणी विवरणक्तज्जगनत्राधेन AMS १०४५२ BHAT | कस्याः शाखाया ददम्‌ ? RBA खामिदयानन्दसरखत्याचार्य्येण तु “exaveatfu पञ्चशतानि एकोननवतिश्च (१०५८९) ऋचोऽताम्नाताः-इति निद्या रितम्‌ । श्रस्मत्यरिगणनयात्वाखलायनसंहितायाम्‌ १०५२२ ऋचो दृश्यन्ते | एव BAHASA मतपाधक्ये निदानानि तेव मवगम्यन्तेऽस्माभिः-- भ्रनुवाकानुक्रमणौ ननं गेशिरोय-शाखायाः ! नास्ति च तत्र बाल- खिल्याना सचा aay, ततस्तत्र .वालखिल्यभिन्राः सपादाः १०५८० ऋचः परिगणिताः | अस्मत्पररिगणनया aa वाल- खिल्यसहिताः १०५५२ ऋचः सन्ति, वालखिलाना wal सह्या तु ८०; तथा चात्र ्राखलायनमंहितायां वालखिल्यातिरिक्राना Bal सङ्गा १०४४२ सम्पन्ना । तदिदं wfattarar faa आशखलायनोतोऽधिकाः १२२ ऋचोऽघोतां sua fagtad | छन्दस्य द्यो लि खितोक्तसवं सद्धलनसङ्या तु खोक्तप्रतिच्छन्दस्यङ्गा- तोऽपि विर्व प्रतोयते तद्यथा तत्र चोक्तं श्चोकः-- गायच्रयः २४५१, उष्णिहः २४१, ATH: ८५५, THT १८१, TFA: २१२, fae: ४२५२, जगत्यः १३४८, ्रतिजगत्यः १७, शक्यः <€, श्रतिशकरखः <, AVA: ६, WATT: ८४, vat», अरतिष्टतिः १, दिपदाः १७, एकपदा; ६, बाहतप्रगाघाः १८४, ककुपप्रगाधा; ५५, ARABIAN: १। तदेवं तदुक्तप्रतिच्छन्दस्यह्यानां सङ्कलनया १०१४२ ऋचः स्युः, प्रूवप्रदशितितच्छरोकतस्तु गम्यन्ते १०४०२ । तदत्र प्रायः सवत्रैव सद्धलनाश्वमोऽस्माभिग्रन्यदृ्य) प्रमाणित एव । मुद्रितसवानुक्रमणीभूमिकायां यत्‌ १०४४२ इति निश्चितम्‌ , तदस्या वालखिल्यव्यतिरिक्रायाः ्रश्ठलायन्धा इति तु सुव्यक्तम्‌ । जगन्राधथपण्डितोक्ता ऋक्वा तु नितल्यदिप्रदादईच्वादिमेदक्लता। चरणव्यहटोकाछन्महिदादसम्मता च fal तथाचोक्तं तेन- mn , १४४ पतरेयालोचनम्‌ । “वालखिल्यसहिता सर्वानक्रम णीमन्वरूपक्यहया sad— दिप- द्ागण्दधिकपञ्चपतदणशणसदसखा णोति (१०५५२) । एतत्सह्कया नित्य दिपदाने मि्िकददिपदासदहितोक्ता । हवनाध्ययनाभ्यां समाना सा faafeuet,o—>o, हवनाध्ययने विपरीता सा नेसित्िकदिपरदा"- safe । नित्यद्िपटादिनिखयम्त्‌ उपलेखग्रन्यालोचनतः सम्पाद्यः, उपलेखापि नवाश्वलायन्या; सश्राव्यते ; aa निैकपदाः पञ्चे त्या दयाशखलायनी विसदपरिगगनादशनात्‌ ; गरयन्ते छ्य ता खनायन्या मेकपदाः षडिति | एव मदच्चादिष्वपि द्षटव्यम्‌ | स्नाम्युक्तपरिगणमंऽपि सङकलनभ्चरम एव प्रतौयत । तच्च त स्त्िहाप्बलायन्यां शाखाया माप्वलावनसंहितायां वा अष्ट (द श्वगषु अगो तिवान खिल्यः सन्ति, तद्बालखिल्यसदहिताः १०५२२ ऋचः Aad इति त्स्माभिः सुनिश्चित मिति a अथासां शाखानां कतमा Haas मतरेयकं uta मिति विचारस्यतद्धि प्रकतोऽतसरः समुदस्यितः। दृश्यते fe ब्राद्यण- ग्रस्ेष्वेषा ग्रली,-- यां शाखा Aaa यद्‌ ब्राह्मणम्‌ , तत्षहितायां ये मन्ता आसराताः, तेषां प्रतौकग्रहण्माचेण नाम ग्रहणमातेण वा विधानम्‌ ; ये मन्ता विधातव्या अप्यन्यणखोया दति तत्संडहितायां न दृश्यन्ते, तेषान्तु प्रपद्य विधान मिति। aa प्रतोकमातेणए यधा-- “@q ममे सप्रथा असि, सोम यास्ते मयो- सुव इत्याज्यभागयोः पुरोऽनवाक्ये"-दति To ato 2 2. 81 ATA WAT मन्वावाप्रबलायन्या मस्याम्‌ ५. १३. ४. पुनः १, ९१.९। , नामग्रहणमावेण यथा-- “qatfa एंसति'- दरति, पनस्तदृत्तरत, हषाकपिं एंसतिः- इति ato glo ६.५. ३। सुकौत्तिनाम aad सकम्‌ , दषाकपिनाम aged सूक्त मिहा- कस्याः शाखाया TH 2 १४ प्वलायंन्याम्‌ १०. १३१); १०. ८६ । अनाम्नातायाः प्रपद्य विधानं यथा-- “यस्माद्‌ भौषा निषौदसि ततो नो गभयं कधि) पशून्‌ नः सर्वान्‌ गोपाय नमो aga मौढटुष इति ता सुधापयेत्‌""-इति To ATO YY. Vl A WT ऋगिहाष्वलायन्या Araya | तदेव मिद मैतरेयक मेतदाश्वलायन्या ब्राह्मण fafa an युज्येत, यदि नामैतद्व्यतिक्रमोऽप्यत्र न प्रतौयत ! प्रतीयते a@ae- व्यतिक्रमोऽपि । तदयधेदानास्नाताना मपि मन्ता प्रतोकग्रदण- मातेण faaraq— “अग्निमखं प्रथमो टेवतानाम्‌, असि विष्णो तप उत्तमं मह इत्याग्नावैषणवस्य हविषो याज्यानुवाक्ये भवतः"? - दति To ato १. १. ४, तधा “matfe टेव प्रथमाय faa इति साविती मन्वा" इति १.५. ४। नैते मन्वा TET: लायन्या माम्नाताः; तद्यदृतस्या आग्रबलायन्या एतद्‌ FBT स्यात्‌ , तद्यषां मन्वाणां ननं प्रप्य विधानं दृश्येत । एव मिषा नास्राताना मपि मन्ताणां नामग्रहणमातरेण विधान मसि वधा- “fra: सामौरैनोरनू य तिस्रो देवता यजन्ति" इति to ato a. ५.१। ता एतास्तिस्रः afd चोऽव्राप्चलायन्यां न दृश्यन्ते | तघ्ाचाप्बलायन्या माश्नाताना मपि प्रप्य विधानं कत मंतरेयेण । तद्यया-- “saat आगतं सुतं, गौमिनभो वरेखम्‌ , अस्य पातं धियेषितल्येन्द्रागन wage wzaita’—afa ए° Alo © 2, 9 । आम्नातेवैषा ब्राप्रबलायन्याम्‌ २, १२. १ । रस्ति च ऋक्परिशिष्टो नामको ग्रन्थः | तदीवङ मन्ता अ्रपि केचनेह TAY नामग्रहणमातेग विहिताः Aged ।. तद्यधा-- ^ प्रवह्धिकाः शसति", “आ्रजिन्नासेन्याः siafa”, “अतिवाद शंसति दति च े° ato ६. ५.७ । परिग्रिष्टग्रयोयशरुतमन्तेभ्यो १९ १४६ एतरेयालोचमम्‌ । प्यधिकमन्धाणां विधानच्ेह ययते यथा ~ “ाहनस्याः शंसति o—o ता दश शंसति”-दूति ६. ५. १० | क्परिशष्टे खल्वा- हनस्यानामर्चोटावैव श्रुयन्ते, एद तु दशानां विधान मानातम्‌ | तस्मादेतद्‌ ब्राह्मणं नाखलायन्याः सम्भाव्यते, सम्भाव्यते तु यस्यां शाखायां प्रतोकतो नामतो वा एतद्भाद्मणएविहितानां सवासा aaat afe विद्यमानता, नासि चेह परितानाम्‌, श्रपि चे विदिता ऋक्‌ परिगिष्टग्र्योयाशच्च यथावत्‌ समाम्नाताः , तखाः शाखाया एवेदं स्यादिति । तधाविधा कतमेति प्रग्रघ्योत्नरं तु विलुप्त- पूवशाखाकालिकना मद्यतनोना AAI नैव सुकरम्‌, तथाप्यत्र maa प्रयतितै गम्यते, -- शाकल्यशिष्ेण शकलाचार्येण या संहिताधौताध्यापिता च, at मधौल्येव शिशिरादयः शाखाकछतो- ऽभवन्‌ , शिशिरवाष्कलसाहइपवाक्छयाश्लायनाधोता , श्रप्यद्य प्रच- लितशाकलाप्वलायनशाखातः प्रूवतना, सैव शाखा सयादस्यैतरय- ब्राह्मणस्यावलम्बन मिति wa एवेतरेयारणयकभा्ये “ag aa न एतत्‌ प्रोक्तम्‌ aA व्याख्यान मेव सूक्तं सायणाचार्थेण — “न sarq ( महिदासारिकान्‌ ) शिष्यान्‌ प्रति शाकल्येन प्राण wae मित्यादि त्रय मेव प्रोक्तम्‌ , नतु मांस मित्यादिकं चतु धम्‌-इति ( १,२.२. ) । इख मस्य ब्राह्मणस्य भै शिरौयादिभ्यः पञ्चभ्यः प्राक्लनतेऽपि सवेशाकलशाखोपयोगित्र मप्यव्यादतम्‌ ; सवासा मेव तासां मिधः fafacterasfa तत्वतोऽभिनसंडहिता- कलात्‌ । तस्मात्‌ रशिरोयाश्याप्वलायन्यन्तानां पञ्चाना भेव gan मिद मेकं ब्राह्मण data नामेति च सिद्धम्‌ । कोऽस्य विष्यः ¢ १४७९५ ( ७ ) ager विचार्य मस्ति कोऽस्य विषय इति। यन्न एवास्य विषय इति व्रूमः ; प्रायः सवषा मेव ब्राह्मणग्रन्ानां ततेव प्रहतं: | यन्नसखरूपन्त्वेवं निरूपितं भगवता कात्यायनेन -- “यन्न व्याख्या- स्यामः । द्रव्यं रेवता arama ( Ato Fo १.२. १,२. ) | यन्नखरूपं कथघयिष्याम इति प्रथमसूत्राधैः। द्रव्यं" पुरोडाश-चस्‌ सान्याव्य-पश्-सोमादिकम्‌ , देवता" श्रमिविष्णुसोभेन्द्रादिकाः, देव- ता सुदिश्य पुरोडाशादिद्रव्यस्य यः त्यागः” उत्सगः, स यन्न; । aa ““तददितेन चतुर्थ्या वा मन्ववर्णेन चेष्यते । देवतासङ्गतिस्तत्र दुबेलन्तु परम्परम्‌""-इत्यादूर्थान्निका; | तदितेन देवतासद्गतिययेह-- “शर्ट - कपाल श्रानेयः, fanaa वैष्णवः” -इति १. १. १। चतु्या देवतासद्गतियेद-- “श्रमे प्रणोयमानायः?-दत्यादि १. ५.२, “सोमाय क्रोताय wear’ cafe च १,२३.२ । AMAA देवता सङ्तिय थेह प्रयाजयागेषु ( १. ३. €. )। तदत्र द्रव्याणि प्रसिद्वानि, मन्तलक्षणानि निरक्रालोचने प्रदशितानि, टेवताखरू- पाणि विहेवानुपदं यथामति वोधयिषधामः ॥ aq यागलक्तणएमेदादरौनप्यव्र किचित्‌ सूचयामः। सएव am: प्रततेपाधिको होम उच्यते, “Sant ugfaag ast प्रत्तेपो via.” ata fe awad साम््रदायिकम्‌ । we चात काल्यायनः-- “aufagetatar को विशेषः 9 fasetat aaz- कारप्रदाना याज्यापुरोऽनुवाक्यावन्तो यजतयः, उपविष्टहोमाः खादहा- कारप्रदाना जुहोतयः-इति (2 x ५, ६, ७. ) । तदेवं यागस्य fray fafa मपि चैतद्‌ aad प्रधानाद्गभेदात्‌ gate. १४८ Vat aM चनम्‌ | विधम्‌ । तद्यधा-- येच aM यदानेयोऽष्टाकपाल इत्यादिवाक्यैः दपूणमासमयोगीनोत्यत्राः, ते दर्भपूणमासशब्दवाच्याः । तेषा भेव Cenquaranal खगकामो यजेत'"- दति फलस।धनतवेन विधा- नात्‌ प्रधानत्वम्‌ , तप््रकरणपटित भितरत्‌ सवे मन््यन्वाधानादि ब्राह्मणएतपगान्तं तदङ्गजातम्‌ ; फलग्युतिशून्याः प्रयाजादियागाः पूवाघारादिद्ोमा् तब्मकरणपठितास्तदूपकारका दति तदङ्ग- भाजना एव । तदुक्त मापस्तम्बधिणा यन्नपरिभाषायाम्‌-- “sana {ष्टाकपालोऽग्नोषोमौय एकादशकपाल उपांश्यागश्च पौणमास्यां प्रधानानि, तदङ्ग मितरे होमाः" -इति (७७, ७८ Go) । ˆ सहाद प्रधानम्‌” -इति (ce Ge ) च तत्रेव प्रधानलक्तणम्‌ | ते यागा; पुनस्िविधाः; इशटिहीतसोममेदात्‌। दण्पूख- मासादय दषटयः, अनग््येधालिदहोत्रादयो होत्राः, ्रग्निष्टोमा- त्यलिष्टोमादयः aati ते पुनस्िसप्तकाः; हविः-पाक-सोम- संस्थाभेदात्‌। aa अम्याेयः, अनिहोत्रम्‌ , दः, पौणमासः, ्राग्रयणम्‌ , चातुमास्यम्‌ , पशवन्धश्चेति सप्त हविःसंखाः । सायं Sai, Wael, खालोपाकः, नवयन्नः, वैश्वदेवः, पिटयन्नः, ्र्टफेति wa पाकसंस्थाः। त्रम्निष्टोमः, अत्यमगिशोमः, उक्ध्यः, Ment, वाजपेयः, श्रतिरात्रः, आोयाम दति सप्त सोमसंस्थाः | तएव सोमयागाः पुनरेकादाहोनसत्रमेदात्‌ विविधा भवन्ति। एतदिक्षता waa aga: सन्ति काम्ययागाः। तदययेष्टयः-- ग्रायुष्कामेष्टिः, gafe:, पविते्टिः, वषकाभे्टिः, प्राजापले्टिः, वेष्वानरेष्टिः, नवशस्येष्टिः , wafe: गोष्मतौषटिः एवमादयः | गोभेधाश्वभेधादयसत्‌ पश्यागा उच्यन्ते, ते तु सोमान्तग॑ता;। सोत्रामणोयागोऽपि सोमविकार एव , कोऽस्य विषयः ? १४९ ९ af चैषां यागानां प्रज्लतिविक्लतिमेदः। यस्मिन्‌ यागैऽपर- विधिनिरपेक्लाग्णं सवेषा मेव कमणा सुपदेणः खतः, सएव श्रक्षतियागः ; wafara faafa: कत्तव्या भवति। श्रत्रा- हापस्तस्वः -- ““दशपूणंमासाविष्टीनां wafa:, अग्नीषोमीयस्य च पशोः, स सवनौयस्य, सवनौय एेकादशिनानाम्‌ , एेकादशिनः पशगणानाम्‌ , वैश्वदेवं वसणप्रघास-साकमेध-शनासौरौयाणाम्‌ , वै प्वदटेधिकं एककपाल एककपालानाम्‌ , वप्वटरेव्यामित्तामित्ता- णाम्‌ ,°--°, श्रग्निष्टोम एकादानां प्रतिः, दादशद्ो ऽहगणा- नाम्‌ , गवामयनं सांवस्षरिकाणाम्‌ , °निकायिनान्तु प्रधमः" -इति (qo Wo Bo ११६--१४४ सूत्राणि )। एषु सवप्वेव सूत्रेषु प्रक्ततिरित्यनुवत्तत इति ध्येयम्‌ ॥ देवता । स्वेष्वेतेष यागीष्वद्गयागेषु च यत्र कुतचित्‌ यस्य कस्यचित्‌ द्रव्यादेः प्राधनौयफलदानसामव्य मारोपयन्‌ ai ai a स्तुतिं करोति, तस्म्तु तिमन्वस्य सैव देवतः, तादृण्सुतिमन्प्रधानः स च यागस्तद्‌वतो मन्यते । तदाह निरुक्कारो भगवान्‌ यास्कः-- “यत्काम ऋषियस्यां टेवताया माथपत्य मिच्छन्‌ स्तुतिं wae, az- वतः स मन्तो wafa’-sfa (fame ७. १. १.), “at दवः सा देवता?इति च (७,४.२.)। “eat दानादा, दौप- नादा, दोतनादा, द्युखानो भवतौति वा-इति देवशब्द्‌- निवंचनञ्च ततैव । दय शब्दश्वात भमण्डलमालस्योपलन्षकः ; एवं हि अन्तरिक्षसथानां चन्द्रादीनां, सौरजगददहिमूतानां श्रुवादौ नाज ग्रहण मिह सिध्यति । aga सिन्द्रवायादौना मचेतनानां हध्यादिदान- हेतुकम्‌ , याजावरराजादोनां चेतनानां चार्थादिदानडेतुकं देव- त्वम्‌ ; अ्रश्ठादिजीवाना मजीवानाच् प्रावादीनां दीषिहेतुकं देव THE KUPPUSWAMI SAS RESEARCH INSTITUTE MA DRAS-A. , १५० पतरं AAT TAR त्म्‌ ; ्रमिचन्द्रपजन्यादोनां ब्रह्मवचखिनां विद्षाच्च योतनडतुक देवत्वम्‌ ; सूर्यस्य करादौनां तदुपरिस्थानां तारकादौनाच्च Ta: निबन्धनं देवलम्‌ ; aa लौश्वरे सवं एवैते गुणा उपपद्यन्ते, तस्य देवलस्य तु कैव कथा । तदेव मातब्रह्मस्तम्बपर्यन्तानां स्ेषा भेव पटाथानां देवत्व मुपगम्यतं । awa सति दानादिगुणएवत््व मिद मेक मेव देवलकच्तणं stars मिति मतेतु सू्ेन्द्राग्यनिः लेन्दुप्रशतोनां मूलतो Wawa मेव पदाथानां सुख्यं देव. त्वम्‌ , तस्षश्यानभक्तिसादचयेतस्त्वन्येषां भूरादिलोकानां तत्रत्याना मश्वसोमोषध्यारौना ated विशेषः । ्रन्यच्ोक्तं यास्ेन-- “faa एव टेवता इति नैरुक्ताः । अग्निः ण्धिवीखानो वायुबन्द्रो वान्तरिचस्थानः सूयी दय॒स्थानः?-इति (७, २. १. ), “तासां ( तिधणां देवतानां ) भक्तिसायचयं व्याख्या स्यामः । अ्रधेतान्यग्निभक्ती नि -- अथं लोकः o—o ये च देवगणाः समास्नाताः प्रथमे स्थाने इत्यादि (७,२. १.) च। तानिचं प्रथमे साने Baraat देवानां नामानि निघर्ट वामनातानि-- “oa: शकुनिः मण्ड काः” '-इत्यादौनि ( ५.२, १-२६. ) षटि शत्‌ द्रष्टव्यानि , व्याख्याताश्च ता देवता निरुक्ते समन्तो दाहरणम्‌-- “aa यानि एथिव्यायतनानि स्तुतिं लभन्ते, तान्यतोऽनुक्रमिष्यामः। तेषा मखः प्रथमागामो भवति"-दइत्यादिना (<. १४२.) । एवम्‌ श्रधैतानीन््रभक्तोनि श्रन्तरिक्तलोकः०-० ये च देवगणाः समा- स्राता मध्यमे स्थाने'-इव्यादि चोक्त तत्र तदुत्तरम्‌ (9. २. २.) । मध्यमे खाने aaa Fara नामानि च aaa निघण्टौ- “aa, सोमः चन्द्रमाः -दत्यादोनि षट्‌तिंशत्‌ (५१५. १- ३६.) व्याख्याताश्च ता भ्रपि देवता faqa समन्तोदाहरफम्‌- कोऽस्य विषयः ? १५१ “श्येनो व्याल्यातस्तस्येषा भवति" -द्त्यादिना ( ११. १- ५०. ) | एवम्‌ “श्रधैतान्यादिल्यभकोनि weal लोकः ०--° ये च टेव- शणाः समाम्नाता GAA सथान'-इव्यादि wa तत उत्तरम्‌ (७. ३.४. )। उत्तमे सथाने समामरातानां देवानां नामा- न्यपि ada निघर्टौ-- “्रखिनी उषाः सूया? ष्त्याटौनि एकच्िशदास्नातानि (५. ६. १-२३१.)। व्याख्याताश्च ता अपि daa faaa समन्तोदादहरण मेव -- (अथातो aaa टेवतास्तामा मखिनौो प्रधमागामिनौ भवतः” -दइ्त्यादिना ( १२. १-४६. )। तदेवं प्रधानतोग्दवतात्रिचवेऽपि स्थानभक्वा- दितो तददत्वं च न विद्धम्‌ । तत Uae मुक्तं तत्र तेनैव -- “तासां (faeui देवतानां ) माहाभाग्यारेकंकस्या aft agfa नाम प्रेयानिति (७, २.१.) भागो विभागो भक्तिय्चैकाथाः | महाभागस्य भावो माहाभाग्यम्‌ । AZ माहाभाग्यम्‌ एकस्थान- भक्तेन, एकस्मिन्‌ मन्ते साहचयतयामातत्वेन, एक्रकमभाक्तेन, एक- वाच्भाक्तेन च भवति । तस्माममादहाभाग्यादेव टेववहतं खी कार्यं fafa तदयः। तदि माब्रह्मस्तस्बपर्यन्तानां सर्वेषा भेव पटा- धानां पारिभाषिकं देवत्व मथ्य गल्यैव “यत्काम afar देवताया माथपत्य मिच्छन्‌ स्तुतिं ogg तदेवतः म मन्ो भवति" -इव्युक्तं (fate 9. १, १. ) सिति फलितम्‌ । तस्मात्‌ वैदिकमन्तेष स्तुता एव पदाथाः aman: स्तुतिकाले एव च टैवत्वेन सुत्या भवन्ति - नान्ये नाप्यन्यतेत्येव याञ्जिकसिदान्तः) wa एवते मन्मथो टेवतेत्येव सखी कुवन्तीति च ware: | तत्रापि प्रधानतस््रयस्विंशदेव देवताः सर्वसंहितासु परिगण्य दभिताः। तयथा-- धये सि शति यम्परो देवासो afetraza | १५२ एतरेयालोचनम्‌ | विदन्नह दितासनन्‌ दति We Ho ८.२८. १। | “aafe शताम्तुवत भूतान्यशाम्यन्‌ प्रजापतिः परमेधिपतिरासीत्‌""- इति वा० Ho १४. 221 “वस्य aafenea निधिं wafer सवेदा । fafa a wa at ae a cat भ्रभिरक्तथ"-इति श्रध Go १०. २२.४.२२), AMM Waa: सर्वेषषेठेव Hq | तथा चास्मिंश्च ब्राह्मणे टेवानां त्रयख्िंशत्सङ्याकत्व मसक्ल दास्रातम्‌ । त्था -- “तलयस्विंशदे Zar श्रष्टौ वस्व एकादश रद्‌ हादशादित्याः प्रजापति वषट्‌कारथ्'?-दति (३.२. ११. )। एव मप्येतदतिरिक्रा अ्रपि देवताः समास्नालाः | तद्यघेहैव प्रायणो- 9१ ८९ येश्यारम ( १.२. १.) -- “पथ्यां यजति”, “ate यजति", “सोमं यजति", “सवितारं यजति", “saa मदिति यजति- इति । तद्ानिभित्राः म्वा एव तास्व वस्विंगह्धयोऽतिरिक्राः gan; a7 सवितुरादित्यविशेषत्रेन तयस्विंशन्तःपातिलखौ कारेऽप्यन्यासां ति. en तदतिरिक्तत्व मपरिदययम्‌ | अत एव feat cad काण्डे वम्वादिभिन्ना afa agit देवता आम्नाताः । ¦ nefanaafane- गणनन्तु सोमप्र-पर मिव्येव | तदाद हेवैतरये-- “aafeing gar: सोमपास्वयस्विंगदटमोमपाः । अष्टौ वसवः, एकाद सटाः, हाद शादिन्याः, प्रजापतय वषट्कारश्च; एते Sar: सोमपाः। एका- दश प्रयाजाः, एकादशानुय्ाजाः, एकादशोपयाजाः; एतेऽसोमपाः पशभाजनाः। सोमेन सोमपान्‌ प्रौणाति, पशनाऽसोमपान्‌'"- इति २.२, ८। एवं ग्तपध्रादिष्वपि दृष्टव्यम्‌ | तदत्र पूवं सोमपानां aafeinagri देवानं परिचयाय किचिद्‌ यतामहे ।-- वसवः" -इति पदं निघण्टौ रग्मिनामसु पितम्‌ ( १,५.१०. ), पुनः द खानदेवनामसु च (५, ६.२९.) | कोऽस्य विषयः » १५२३५ [निसककारो भगवान्‌ TMS वसुणब्दस्य निवचनादिक भेव watiq— “aaa: | यद्‌ विवसते सवम्‌ । प्रग्निर्षसुभिर्वासव इति Aare, तस्मात्‌ एथिवोस्थानाः'"- इत्यादि , “st वसुभिर्वाः सव इति समाख्या ; तस्मान्मध्यमसखानाः`-दल्यादि , “वसवः = ्रदिव्यर्मयः , विवासनात्‌ ; तस्माद्‌ gern: इत्यादि च । १२. ४,७, ८, ९. )। ata निरुकमते पाथिवाग्निशिखाः, वद्य॒ताग्निप्रभाः , उत्तमागिनिरश्मयसेति तमोविवासनरेलवस्वि- ग्थानास्विविधा वसवो निता; ; तत्रतत्र त्तत्निगममन्तामनानः प्रदप्रनादिभ्यः। तदेतत्‌ सव तत्तेन्विरुक्तगरन्थत एवावगन्त्यम्‌ । ग्रतपधस्ुतितोऽपि वस्नूनां विसखानलादिक भेवावगम्यतै, परं नत्व न्य विधम्‌ । नयाहि-- “कतमे वसव दति । अग्निश्च परथिवी च, Wawa, आदित्य य्व, wears anata चैतं वसवः; एतेषु wld सवं वस॒हधित मेते StS सं वासयन्ते ; aafed मॐ वासयन्ते तस्माद्‌ वसव इति" -इति (१४.५. ७. 8. )। एवंहि तष! तच्चतनिस्ानत्वेऽपि “a गायत्रो मेवासनये वसुभ्य; प्रातस्सवमेः ऽभजत्‌ ` दूव्यादिग्ुतिष्‌ (° ate 2 2 2.) वसूनां गायती. च्छन्द भागित्वकल्यनात्‌ , अ्रगिना सदहाम्नानात्‌ , प्रातस्वनटेवः तेनापन्यासाच्च wilwr मेव प्रधानम्‌ | तैत्तिरीयारण्यके तु वसूनां पाथिवागिनिस्बरूपत्वं ez AAA ( १,९८.१. )- - “ahaa जातवेदा asiat ग्रजिराः प्रभुः । वश्वानर agora पंक्तिराधाश्च सप्तमः । विसप्यवा्टमोऽग्नौना मेष्टौ वसवः किती" -इति । एवमपि “aaa उत्तरे (मध्यमोत्तमे) ज्योतिषी wat saa” दरति (७. ४. ३.) निरक्तमिद्ान्तात्‌ अ्रलिविगिपाणां वसुटेवानां १५४ एेतरेयालोचनम्‌ | तिस्थानत्र म्प्यव्यादनम्‌। तथाचष्टौ वसवो sefaut अभयं दूत्येव सारम्‌ | रुद्राः" -दति पदं निघण्टो माध्यमिकदेवनामसु पठितम्‌ (५. ५९.)। तथा चषा aaftamaa वायुभक्गिल wana | तनिवंचनादिकन्ल्ेव मवादि यास्केन - “ast रोतौति सतो रोरूयमाणो द्रवतीति वा रोदयतेवां । यदरूरुदत्‌ तद्द्र Waa मिति काठकम्‌ । यदरोदौत्‌ age aga मिति हारिद्रविकम्‌" --दूत्यादि ( १०. १.५. )। एतेन च रुद्राणां वायुविशेषत्व भेव प्रतीयते । ततस्तेनैव agama “अग्निरपि सद्र उच्यते" इत्यादिना (१०. १. ७) रुद्रस्याग्निविशेषत्वे faatasfa माध्यमिकल्वाद्‌ वायुभक्तिलं न विर्दम्‌ ; विदय दग्नेहिं ्रान्तरिच्या- न्माध्यमिकत्वम्‌ , तस्माद्‌ वायुसभागत्वं च सुव्यक्तम्‌। तरय {प्यत्र (सः ) fava मन्द्राय ww मध्यन्दिनं ( व्यभजत्‌)" -afa Jat (२.२. २.) रुद्राणां विष्टपह्न्दोभागिलकल्यनात्‌ , इन्द्रेण सहासानात्‌, माध्यन्दिनिसवनटेवत्वेनोपन्यासाबान्तरिक्त- स्थानत मेव वुष्वते। शतपथेऽपि र्द्रा वायुविशेषा एव॒ fayan:, ut त्वन्यधेव। तश्रा -- “कतमे रुद्रा दति, exe gat प्राणा आ्आलेकादगस्ते यदास्मानद्याच्छरोरादुत्क्रामन्यथ रोदयन्ति; तयद्रोद्यन्ति तस्माद्‌ wat इति (१४. ५प्र. ७.५.) Bala ते्िरौयारखकम्‌ ( १, ९.४. )-- “ग्रथ वायोरेकादश | o—o | प्रभ्राजमाना व्यवदाता याश वासुकि-बेद्यताः। रजताः परुषाः श्यामाः कपिला अ्रतिलोदिताः। Wel WAAAY वेद्यत इवेकादश- दति | तदिधं faaafact: स्फ़जथ॒निदानङूपा श्रान्तरिच्या वायु कोऽस्य विषयः ? १५५ ` विशेषाः तथाविधवायुसंन्जि्टा विद्यदणयो वा र्द्रा, स्पुजयुरेव तेषां रोदन fafa निशितम्‌ | “्रादित्याः'- दूति पदं fart युस्ानदेवतासु पठितम्‌ (५, ६. २४.) । तथा चैषां य॒ खत्वेन सूयभक्तितल मवगम्यते । af वचनादिकन्त्वेव मवादि तेमैव-- “श्रादित्यः कस्मात्‌ ? area रसान्‌ , श्रादत्ते भासं ज्योतिषाम्‌, आदीप्तो भासा इति वा, अदितेः पुत्र इति वा!” इति (२. ४. १.), “Waal द्युस्थाना देवगणास्तेषा मादित्याः प्रथमागामिनो भवन्ति? इत्यादि च ( १२. ४. १. )। तदेतेन तेषा मादिल्यानां सय विशध्वं द्य स्थानत्वं चावगम्यते | (आआदिलेभ्यस्त तौ यसवने"" -इत्यादिश्च (३,२.२. ) Fa तरय युतिः ; तदेतन्न तौयस्तवनभाक्तेन चादित्यानां दुख्ानत्व भेव बुध्यते । यखुयतेऽप्येवं शतप्रथे-- “कलम श्रादिव्या इति, दाद मासाः संवत्सरस्यैत ब्रादिल्याः ; एते ete सवं माददाना यन्ति | तद्यदिदं सवे माददाना यन्ति, तस्मादादित्या इति” दति ( १४. प्र 9. ६. ) । तदि मादिध्यापरपर्वायसय क्षतमासरूपकालाना मप्यादित्यतलम्‌ , सोरत्वेन च तेषां द्य॒स्ानत मपि सुवचम्‌ । गुरुचरण स्त्िद-- ‘fagn व्याख्याताः सवित्रादयो दादश सूय विगेषा एवादिवयाः'-द्युपदिष्टम्‌ | तथाच १२. २, ३ख०-- “सविता, o—o तस्य कालो यदा दयौरपहततमस्काकौ ण- रश्मिभवति'`--दत्यादुक्तः प्रथम आदित्यः। भगः , तस्य कालः Marae’ areal दितोयः। “सूयः, सर्तवा सुवतेर्वा सीर्यतेर्वा”-दइत्याद्य agate: । म पुनरमरं भगकानात्‌ तः सूर्योभतति'-इति aa erat afar: ' १५६ एतरेयालोचनम्‌ 3 “sq agiaata पुष्यति, तत्‌ पूपा भवति''-दइवयाद्यकः यतुं: । च्रापूणस्तजसा'--इति agate: | “aq यद्‌ विषितो भवति, तद्‌ विष्णुभवति” -इल्यादक्तः पञ्चमः । “विश्वानरः (wera: सवाणि भूतानि 9. ६. १. '-इत्याद क्तः पष्ठः “वरुणः [amtatfa मतः १०. १, २.|-दव्यादयक्तः सप्तमः, “केशो, केशा रग्मयस्तदान्‌ ' -इत्याद्युक्तौऽटमः । “ay यद्रग्मिभिरभिकम्पयत्नेति"”- इत्याद्य क्तो हषाकपिनवमः | पिता चावश्यायानां कम्मनथ भूतानाम्‌ -इति तदति: । “aa. |यच्छतोति सतः १०. २. ६. | satel दशमः । “प्रजएकपाद्‌, अजनः एकः पादः ; एकेन पाटेन पातोति aaa पादेन पिवतौति वैकोऽस्य पाद इति वा'"-इत्याद्यक्त एकादगः। "समुद्रः |सम््मादन्तेऽस्मिन्‌ भूतानि २.३.९१. | '-दइत्याद॒क्तौ हादणः। तदिष्यं दादणमासकाला दादगविषसूधां at sien आआदिल्या गम्यन्ते । अभिधानभेदात्‌ कम॑मेदाच देवतामेदो नैरक्तादिसम्मत एव । अतएव एकस्येव तेजसोऽनिविलुतूयति तिलम्‌ , भ्रप्येकस्य वागे: अग्निः, जातवेदाः, द्रविणोदाः, वैश्वानरः इति warafa. धानानि एृथकटेवताल्रेना्नातानि ( निघ ५. १.२. ) 1 Hae निर्के स्फटम्‌-- “कमष्रघक्तात्‌०--° sala स्तुतयो भवन्ति तथाभिधानानिः-इत्यादि ७.२. १ दर्व्यम्‌ । अदिते; gat इति चादित्याः गुतिपरिचिताः सन्दष्ट, तथाहि We Wo २,२७.१, Ae Ato Ho २४.५४ - “eat गिर आ्आदिवयेभ्यो waa म: सनाद्‌ राजभ्यो Fat जुहोमि | att faat अयमा भमो नस्तुविजातो वर्णे eat अशः" इति | ग्रत तुविजात; इत्यस्य नदहजातश्च धाता" इत्यणः क्रतो aisey विष्यः ? १५७. यासेन ( १२. ४२.)। ada मव्या खचि सप्तादिव्यनामानि रुतानि अ्टमसू्नादिव्यो मात्तर्डनामा । मस चान्यत्र WA I ‘ADA Wo Ho १०. ७२. ८-- “सप्तभिः पुतरैरदितिरुप Taq पूव्यं युगम्‌ । प्रजाये BAI तत्‌ पुनमोत्ताण्ड wat’ इति । उपपदयतं चवम्‌ “Aer पुत्रासो ब्रदितेः' दति ( ऋ० संर. १०, 92, ८.) ्युतिश्च। “अदितिरन्तरिन्षम्‌"'-इत्यतरेयकम्‌ (२.२. ७.) ्रदितिरदौना देवमाता इत्यादि च aaa (४. ४.२, ३. )। त Udseratfeat आन्तरिच्याः; अत एषा मिह नोपयोग इलि च wag ॥ ग्रथ प्रदशिततरेयग्रुतिसमासानक्रमतः प्रजापतिं निरूप यामः — प्रजापतिः" --इति पदं निघण्टावन्त रिन्नस्थानेष्वाखातम्‌ (५,४.२८. )। प्रजापतिः, प्रजानां पाता वा पालयिता ar” --इत्याह यास्कः { fam १०. ४. ५. )। प्रजापतिर्वा इद्‌ मेक एवाग्र त्रास, सोऽकामयत प्रजायेय waren मिति" इत्यादि च To Flo 2.4 24 तदिद्यं atest एव प्रजापतिरभिगम्यते ¦ कालवाच्यपि प्रजापनिशब्द्ः श्यते “संवत्सरः प्रजापतिः; सोऽस्य सवस्य प्रजनयिता" इति च aaa (२. ५. 9, ) । “WaT प्रतिचरति गमं अन्तः" दूति (ao ate सं° ३१. १९.) युतैः जौवोऽपि प्रजापतिर्गम्यते। “यः ( प्रजापतिः ) देषेभ्य आतपति" इत्यादि च ततैव ( ३१. zo) “प्रजापतिं सोमाय रान्न दुहि तरं प्रायच्छत्‌ सधौ मावितरीम्‌"- इत्याद्य तरेयकम्‌ (8, २, १, ), प्रजापतिर्वे खां दुहितर मभ्यध्यायत्‌ , afer मित्यन्य आदुः SHH मिव्यन्ये" gaife नतत्रैव (३,२.९६ )\। एवमादासरायेभ्यः (र्‌ ०२५६८ एेतरयासोचनम्‌! सूर्योऽपि प्रजापरतिरवगम्यते। “एष वै प्रजापतियदग्निः''- एति तु afattana (ate १, १,५.१५.) प्रजापतिह्ि वाक्‌" -इति च तत्र तदुसरम्‌ (१.२. ४.५. )। “eu वं प्रजापतिः" -दइति, “नाम @ प्रजापतिः"-इति च.ततैव (२,२,७. १.) “यन्नो वै प्रजापतिः" इति चते ब्रा १,३.१०. १०। शत- पथब्राह्मणे “कतमः प्रजापतिः-इत्याशङ्घया “aa: प्रजापतिः" -दइति समाहितम्‌ (१२. प्र, ७.) तैस्िरौयसंददितायान्तु “मन sate प्रजापतिः" इति (६.६. 20.2.) मनसोऽपि प्रजापतित्व मासात्‌ । प्रजापतिः स्यात्‌ वायुराकाश आदित्यो वा-इति चाह मोमांसासूचभाष्ये शवरः ( १.२. १०. ) । तदियं प्रजापतिशब्दो बद्वधः। अत एवास्नात मिद -- “अपरिमितो वै प्रजा- पतिः" दति (६, १.२.) । शतपथे ऽप्येवं qaq— “स्वे वा इदं प्रजापतियदिभे लोका यदिदं किञ्च"-दति (५,१.२३. ११.) | एव मपि “feat wat भुवनस्य प्रजापतिः (ऋः सं° ४. ५२.२. ) -द्रत्यायामानप्राबल्यात्‌ रादित्य एव मुख्यः प्रजापलिरित्यस्माकम्‌।॥ अधेहैतरेये सोमप देवानां चयस्विंशत्सह्यापूरको वषट्‌ कारः खुतः। “वौषडिति वषर्‌कारः"-दत्यांहाण्वलायनः ( Bt Go ) १.५. १२। “उच्चैस्तरां वा वषट्‌कारः”-इति च पाण सरू १. २. २२। “यस्ये देवतायै विगीतं स्यात्‌, तां मनसा ध्यायेद्‌ वषट्‌ करिष्यत्रिति ह विन्ञायते”-द्रत्यादह यास्कः ( निर्‌ ट, २.७. )। खखुतच्चेतद्‌ वचन fatatai तथाहि -- यस्ये देवतायै दविगृहोतं स्यात्‌ , तां मनसा ध्यायेद्‌ वषट्‌ करिष्यन्‌ साक्षादेव तदेवतां प्रोणाति, प्र्यक्ताद्‌ टेवतां यजति""-इति र.१.८। तदि ante उतरेष्वनिरेव arcana टेव इति aim विषयः ? १५८. सुवचम्‌ | AMAA गशतपधे-- “प्राणो वै वषर्‌कारः''-दइति ( 8. २, १, २९, ) तत्र स्यादौपचारिकम्‌ ; उचचैष्वनिः प्राणण्तां बलवता मेव भवतोति ॥ णएतपश्रब्राह्मणे दि वस्वादिष तथस्विंशव्सश्याकेषु टेषेषु वषर्‌ att a aad, wad लिन्द्रपपदम्‌ । तघ्राहि-- “श्ष्टौ वसव एकाटग रद्रा दादशादियास्त vafang, इन्द्रश्च प्रजापतिश्च त्रय- स्तिंगो"" इति ११. ६.३. 41 तदैवोत्तरत्र ( १४. ume 9. )\— कलम Fe: ?,- इत्याशङ्य “स्तनयिल्रेवेन्द्रः"'- इति सिद्वा न्तितम्‌ । wa स्तनयिलदेतुमेघचालको वायुरेवार्थो बोध्यः । तथा ada तत उत्तरं शुतम्‌-- “aaa: wafaa: ?-इति ्शरपूवकम्‌ “्रशनिरिति" -इति। अतराप्यशनिहेतुः स्तनयिल्‌- रित्येवाधः प्रतोयते । यास्काचा्यंग fant बहधा निरुक्तो TREAT (9.२. १.); तताऽपि मेघचालको वायुरेविन्द्र दति प्रघानतोऽवगम्यतं, परमेष्बरात्मादित्यकालाद्यर्थाश्च गम्यन्ते यधाप्रकरणम्‌ | तदेतत्व मस्तक तायां नैरुक्तं वतसयां सूचितम्‌ , तत्निवचनादिकन्त्रहाप्यनुपदं zufauia: ॥ ग्रपि maga ब्राह्यणि (४.२. ७.२. ) मोमपदेदष द्यावा एथिव्यौदाचिं शत्व त्रयस्ति wa रभ्युपगम्य, तेषा मुत्प्रादकस्य प्रजा- पतचतुच्ति गत्वद्चास्नालम्‌ । ताहि ष्टौ वसव एकादभ्‌ रुद्रा दादशादिव्या दमे एव॒ aaa तरयस्विश्यौ ; aaa शद gar, प्रजाप्रतिश्तुस्तिंगः" इति ॥ ग्रथासोमपानाम्‌। -- तत्र प्रयाजटेवानां परिचयाय तरे ata “समिधो वजति""-दव्यादिक Aiea (२. १, ४, } । afa- गोयेऽप्येवम्‌ - afar, तन॒नपात्‌ andar वा, दडः, बिः rm „4179 ६३ एेनरेयानाचनम्‌ ; ट्र, उषासानक्ता, दैव्यादोतारा, तिखो देव्यः, ष्टा, वनखति;, स्वादाक्लतयः, ~ इव्यव कादशविधाः ( ato ३. ६. २, ) । प्रधानस्य यागस्य प्रमुखे या एकादण त्रादहनयो BUA, AT एव प्रयाजादुतयः प्रयाजयागा वा Baa) तन्मन्ताणां टेवाप्रौणनहतुलात्‌ वेदैष आप्रीति agen: 1 ते त्वाप्रौमन्वा यद्यपि सवत्रास्नाता; दादश, समिदादग्रः प्रयाजटेवता अपि हाद्व युताः, amfa aa रदितीयढतौययोर्वकल्यिकत्वन विधानादटेकत्वसिदेरेकादशेव पयं वसन्रा भवन्ति । तदेतत्‌ सवं सवत्राह्मणिष faqaa, भगवता यास्केन च स्पष्टोक्रतम्‌ 5 ३.9 )। ममिदादिव्याख्यानञ् निरुक्तादौ सुव्यक्तम्‌ , यथा ; (समिधः) म्मिन्यनान्‌ ०-- यज्ञेष् इति aaa”, “तननपात्‌ ara भवति, “नगशंसो यक्नः", ^इडः० --° ईडितव्यः ( यज्जियाग्निः )”, “बहिः परि वहणात्‌ ( कुशः)", “art: ( दुरः )०--° ख्हदारः', “उषाः मानक्ता-= उषा Aaa: उषा व्याख्याता (रातेः अपरः कालः), aafa रात्रिनाम', “देव्याहयोतारा= देव्यो होतारौ; अय्चाग्निरसौ च मध्यमः, “faat gar ( इडा", भारतो ava)”, “त्वष्टा ~ माध्यमिकः ( रुपरक्षत्‌ )’, “aaafa युः, “"स्बाहाक्लतयः, स्वादेव्येतत्‌ 8+ asta वा, स्वा वागा éfa वा, स्वं प्राहेति वा, स्वाहृतं हविजहोतीति वा-इति (ए २, १. ८.३. ५.)। “area = नेष्टापोतारोः'- इति तै Glo ३.६. १३. ६); 'देव्यहाटणब्द्वायौ षष्ठानुयाजटेवस्य दौ टेहो - इत्यादि तत्र ale भा०। तथाच तत्तन्नामकी टार्रल्िजी। ada मिष्मादयः खाहाक्षत्यन्ताः सव एवेमे पदार्था यन्नसम्बन्ि लात्‌ देवलेन मयता saa त्राह्मणक्षता माशयः फलितः ॥ कोऽस्य विषयः % १६९ एषं प्रधानयागस्य पश्चाद्‌ या एकादग श्राहुतयो saa , ता VAM ASAT ऽनुयाजयागा वा उच्यन्ते। तासा मेकाद्शाना , माइतीनां देवा इदैतरेये न खतास्तेसिरौयके तूपलभ्यन्ते। तद्यघ्रा-- "बहिः, दारः, उषासानक्ता, जोष, सजनी, दव्या- state, तिस्रो ta: , नराप्रंसः, वनस्मतिः, बहिः, स्वि्टलत्‌-- इति त० ato 2 ६. १२. १४६ । अरत बर्हिषो दिरुपादानं fafge. विशेष्राभिप्रा्म्‌ , तत्‌ ada द्रष्टव्यम्‌ ॥ उपयाजटेवाना मपि परिचयमस्तेत्िरोयत एवावगम्यते। तदयध्रा-- "समुद्रः, अन्तरिक्षम्‌ , सथिता, अहोरात्र, भित्तावरुणणे, सामः, यन्नः, छन्दांसि, द्यावापरयिद्यी, दिव्यं नभः, वेप्वानरः. इति । त° Ho १.२. १.;, ६.४. १.६ --१६. )॥ एवच्च सामपासोमप्देवानां समुदितानां स्या चतुष्षष्टि पञ्चषष्टिवा गम्यतं। .इतोऽतिरिक्ता अपि सन्तिये पारिभाषिका देवास्तेषां परिगणन मस्व मेव । aza देवाना मसद्ययलेऽपि anda प्रधानतया अग्निकयि्द्रसूर्ाणां स्तुलादिटश्रनात्‌ त एव चत्वारा Sa Hal गण्यन्ते ; dates प्राया वायुविश्ेपलना- पगमात्‌ देवताति रसेव मम्पद्यते। तदाद वास्कः-- ‘fae देवता इति sear: ; -- अग्निः पृथिवोस्यानौ वायुवन्द्रा वान्त रित्तसथानः सूर्या द॒खानः-इति (७.२. १.)। तदेव मव Tiga afata मुख्या देवः, जनादयस्तदेकस्थःनास्त्वप्रधानाः, ग्रषादयद्येतना इष्य!द्योऽचेतनाश्च पारिभाषिका;ः। ब्रन्तरिक्त वायुवन्द्रौ वा मुख्या देवः, पजंन्यादयस्तदेकस्थानासतवप्रघानाः, श्य नादयोऽन्तरिक्तचराञेतना वागादयाऽचेतना्च पारिभोषिकाः | दयुनाक्रेऽप्येवं wait मुख्यः, अखिप्रशनयस्तदेकस्था नास्त प्रधाना ;. २१ ६६२ एतरेयालोचनम्‌ | पारिभाषिकटेवासत aa नैव सन्तौति गम्यते ; त्राद्यणएग्रग्येषु aa- त्यानां त्राविधाना मनुक्ञेखादिति ॥ तदत्र पारिभापिकटेवतव मापन्नाना मशखशक्ुन्यादरीनाचेः तनानाम्‌, अ्रपौश्यवागादौना मचेतनानाच्च टेवश्रौरवक्च' कलवाः पव्यादिमच्च' रागहेषा दियुक्तत्वञ्च नास्तीतितु लाङ्गलस्कन्ध-पांश्ल- पाद्‌ कंर्हालिकं रप्यभिगन्तु शक्यते, सुख्यदेवाना मनग््यादौनां तु तत्तदस्ि नास्ति वेनि संशयः स्यादवेदपिदुषां वालनाम्‌ ; पोरा णिका ए हौटशसं शयस्योयापकाः। वस्तुतो यथा पारिभा- षिकदेवानां प्रत्यत्तदटश्यानां सर्वत्र सरवव्यबहार्याण faaretai देवशो राद्यभाववच्वेऽपि देवत्वं भवल्येवोररीवायम्‌ , मुष्याना मन्नयादौना मपि देवानां नूनं तथैव; यास्कोक्ततत्तन्नाभ्ननिवचन- स्थाननि्‌गक म्रनिरूपणोत्पलिवणनेभ्यस्तधैव प्रतीतैः, are विदहिताग्निप्रण्यनादीना मवरेवोपपत्तेः , तन्नन्मन्वेष्वपि तादृशाय प्रलिपादकवणनयुतैः, सोदादरणदेवलन्नषणान्यतमखुतिताऽपि तथैवा वगतः, Zew way उपपन्ने च देवकायफले अदृष्ट विग्रहादि- कनल्पन!नौचियाचैति | तदत van मन्न्यादिदेवानां नामनिवंचनादिकं दशयामः — “sig: कस्मात्‌ ? शअ्रग्रणोभवति, wi agg प्रणोयते'”. दरत्छाद्मसिनिवचनानि ( निरु ७. ४, १. ) । एष भौतिकोऽग्निरेव aay प्रणोधमानो दृश्यते, न लप्र्यच्तः कश्चिदंसारुटश्रतुवदनौ THAT: पुरुषः ; प्रत्यन्नगम्यं दो तत्‌ | “ofa, एथिवौसानः' इति ( निस्‌ o 2, १. ) तत्यखान- fate: । एष भौतिकोऽसिरेवा् पार्थिवेष्‌, ठणायस्मच्छरौरेष सवतरैव विद्यते ; विन्नानगम्यं द्येतत्‌। afe चेह aafag यथा-- कोऽस्य विषयः ! १६१९ “q ममे यन्नानां होता विश्वेषां feat देवेभिमानुषे जने'`-इति Ao Ho ६. १६. १। 2 ‘saa “विष्वेषां यज्ञानां" (होताः त्वम्‌" Safar’ 24: सूंरश्मिभिः (मानु ay मच लोकेऽत्र हितः सवं पदार्धेष्वन्तनि- हित इति cea: | तदेतम्मान्मन्तवण्णटेष एव asia: प्रतीयते ; न ह्यग्निलोकसखस्य कस्यचित्‌ मनुष्यादिवददिग्रहादिमतः परोन्न wie: रभ्मिभिः gaat ख्यापनं युज्यते। इयं परथिव्येवाग्निलोक fa चैत्‌, इष्ट मेवेदं वचोऽस्माकं सपि; at तथ्य पाथिवस्य पौरा- रिकरूपादिमचछेऽप्र्यत्तता कथं सम्धैवेत्राम ? नहि कथित्‌ पाथिवः पदाधः पायिवैरिन्द्रियैभ॑वेटनुलभ्यः। तदस्मात्‌ स्थाननिरूपणाच्च प्रती यतेऽस्मैव पाथिवस्य भौतिकस्यागेदेवत्व मिष्टम्‌ , न तपरः कापि कथिदप्यस्त्यग्नितुमखो दंसारूढो देव इति । “are कम,-- aay हविषा मावाहनच्च देवानां ; यच किचिद्‌ दार्िविषयक मगिकर्मेव तत्‌" -इति निरु° ७ ३. १। तदिद ममेह विवहन मग्निसातक हविषां धुमवाष्याकाररन्तरि्ता- दिचारिच्ेन सम्पद्यते । तदेतच्छयते -- “aad घुमो जायते, धुमादभ्चरम्‌ , अश्वाद्‌ बश्टिः" इत्यादि शएत० ate ५, Ql तथात Tatas २.५.९८ । स्मयते a— “श्रमो प्रास्ताहतिः सम्य गादित्य सुपतिष्ठतं । आदिलयाञ्जायते हष्टि्टेरत्नं ततः प्रजाः" -दूति (म He ३.७६. )। तदेवं यज्ञेष॒॒पः्थिंवेऽस्मिन्नेवाग्नौ आयमानं बलकर माज्यचससोमाशिरादि हव्यं सव भेव भस्मौ- भूय पर्वं वाष्याकारेयोपरि गच्छति, तदेव हषं पुनरिहागत्य ग्रोषध्यालना परिणल्यास्मच्छरीरादीनां विप्रेषतो बलं सम्पादयति | तद्धि aay, तत्तदाहारजन्यबलतोऽपि प्रबलम्‌ ; यधा होमिग्रो ~ १६४ एेतरेयानो चनम्‌ | प्याधिकोषधानां दशतमिकेभ्यः शततमिकानाम्‌ , तत्रापि fas. तक्रमादिभ्योऽपि शतादिक्रमाणम्‌ । हन्तेदानीं तादश्ज्योतिष्टो मादियन्नाभावात्‌ , कानलप्रभावेण टेशदोषिण च सान्नात्‌ तादृशाः हारविरहाच्वास्माकां पूवपूवपुरुपेभ्यः क्रमात्‌ प्रकतिदौवल्य' प्रत्यत aq श्रत एवोक्त मिहैवेतरेये -- “यज्ञोऽपि तस्यै जनता कल्यते aaa विदान्‌ होता भवति"इति (१,२.२३. )। "जनानां मस्दरहो जनता, तत्सुखाये व am भवति, यस्मिन्‌ यज्ञ ऽमुना प्रका- रेण fasta संस्छतद्रव्याणं होमं करोति-दति तदथः | तदे aufaded कर्म, अस्यैव पाथिषस्यानेः aaa मिति। छतं तेनेव भगवता तदुत्मत्तिवणनं चैवम्‌-- “विण्वानरावेतं उत्तरे ज्योति ( famaed ), वैश्वानरोऽयं यत्‌ ताभ्या जायते | कथं तव मेताभ्यां जायत दति। यत्र aaa: शर्ण afusfa, यावदनुपात्तो भवति, मध्यमघरम्मेव तावद्‌ भवत्यु chat: शगोरोपणमनः ; उपादटौयमान एवायं aaa उदको पगसनः गरौरदौपिः। अरधादिल्यादुटौचि प्रयमसमात्ते त्रादिल्ये कंसं वा मणिं वा परिखन्य प्रतिखरे यत्र शुष्कमोमय मसंस्परणयन्‌ धारयति, तत्‌ प्ररौप्यते, सोऽय भेव सम्पद्यते" दति ( निर्‌° ७. ६. ६, <. )} ! एवं विधाग्निजन््मवणन मस्मिन्नेव भौतिके ज्वलना- त्सक्षेऽस्ना तु पपद्यते, नान्यतेव्यपि Wea | safes ब्राह्यणिऽग्निप्रणयनीयाना wai विधान'मेव माम््रातम्‌-- “aaa प्रणौयमानायानुब्रुौ arenas.” इत्यादि (२, ५.४. } | परत्र एष एव प्रन्नः पाथिवोऽनिः प्रणीयते, न कथनापरो विग्रहा- दिमानप्र्यत् इत्यपि प्रत्यक्तगम्यम्‌। किचचैषा मनिप्रण्यनोयमन्ताणा मथग्रहतक्तैव मेव प्रतौयते। aaa aaa fafea wal मन्वः AT po कोऽस्य विषयः ? १६ “g aq gar धिया भरता जातवेदसम्‌ | हव्या नो वक्नदानुषरक्‌"" -दइति ( Wo Ho १०. १७६. २. } । हे ऋत्विजः) ‘ea दोतमानं प्रज्चन्तिति मिति यावत्‌, जातवेदसम्‌ afd ‘ear दोतमानया ‘fear’ प्रन्नया ‘vata’ प्रकषण हरत, प्रणौयत ; प्रज्चलितस्याजः सावधानतया प्रणयनं कुरुतेलथः । तस्मित्रमिप्रणयनकाले scare ल्यादोनां दाहो यथा न स्यात्‌, नापि तस्यासेरधःपतनं निवाणादिकं वा uafed- तदथं मेवेह ‘ear धिधा'-इति तद्मणयनकन्तः सावधानताया उपटेशः। सोऽग्निरत्र किमथ afectta care— स fe आनुषक्‌ बह्वङ्गाररूप्रत उपय परि fea: सन्‌ ‘a: sa अस्म- हतानि हव्यानि ‘aaq’ वहतु, यच्यमाणानिन्द्रादिटेवान्‌ प्रतौति | 'घोः'-इति प्रज्ञानामसु पठितम्‌ (fade २.९. 9.) । ‘ara’ इति ""हग्रहोभन्छन्दसि ea’ इति (ato ८.२. ३२स्‌० vate) हस्य ua रूपम्‌ । “च्रानुपगिति नामानुपूवस्यानुषत्तं भवति'इति निरु० £, 2,41 ‘aqua सुपयुपरिलमग्न मिव्र्थः-इति च निधण्टभा्ये देवराजः { ४. २. ५६. ) । उपय परिलगनता अस्मिन्नेव प्रत्यत्तटृश्ये प्रज्च लिताङ्गाररूपेऽनावुपपद्यते, नान्यतेति च व्यक्तमेव | cata VA TAT aaa OT “a fear अन्योऽन्यस्य दे वसन्ति; नत्तकती' इति Toate ५.२. gi नदि ate: waar, नापि ata ate काले aaatfa azing: | तद्य aqea: कालविगरेष एव yaaa उभलभ्यो aaa विग्रहादिमान्‌ कश्चनेन्यत्रास्ति fa विचायम्‌ । कमफलदानाथच्च नास्ति देवानां विग्रहादिमच्छस्यापेक्ता ; wares fe खयं फलटायकानि भवन्तीति यान्ञिकसिद्ा- १६६ एेतरेयालोचनम्‌, न्तात्‌ | Wiad मंसते देवतविग्रदायभाववति देषप्रोतिकामः क्रोधादिशृन्येऽपि छ्यस्मित्रनो हस्तदानस्य फलं तदनं कथं वायते, केन वा न खोक्रियते? Haar दृष्टः पूजिता माता wat, श्रचितोऽतिधि cara: पितावा खय मर्दकाभीष्टं साधयतीति। तत्र सव्तैवेश्वरो aa fafa मतेऽपि तुल्य सुत्रम्‌ । awa: प्रत्यक्षगम्या दमे भोतिका एवाग्न्यादयो बैदिककार्येषु aaa टेवता- त्वेन wea इति सत्यम्‌ ; प्रत्यक्षत एवोपपन्न कायफले BTA. देतुकल्पनानौ चिल्यात्‌ | द्रं हि नामनिवचनते; , खाननिहशएतः , कर्मनिरूपणतः, उत्प्तिवणनतः , ब्राह्मणविनियोगतः , तदिहितमन्ताघतः , देवः लक्षणो दादरणयुतितः , प्रत्यक्तटृष्टभौ तिकादेवास्मादमेरारएसितः फलोपपरं श्च नित मेतत्‌ ,— त्रय मेव पार्थिवो भोतिकोऽमिनिः wid any रेव इति ग्यते; नान्यः कश्चन कुतरचिज्जागत्ति quad खातः शशङ्गधनुदधरः खपुष्यक्तशेखरो बथ्यासुतः पोराणिकमानसोदयानविह्ारो व्यक्तिविशेष इति ॥ एव मिन्द्रोऽपि भौतिकः पदाथविशेष एव, नान्य: aaa विग्र- हादिमान्‌ चेतनः। तथाहि ~ “इन्द्रः इरां दृणातोति वा, इरां ददातीति वा-इत्यादौनि तन्निवचनानि ( निर० १०. १. ८. ) | 'दरेत्यन्र पयायः ; निघण्टावत्रनामसु तत्पाठात्‌ (२.७. ११. )। ‘quater मह्रं वीजं भिनसि, त मिन््रकारितम्‌ ; सोऽय मिरादारः सन्‌ दन्द्रः"-इति, यो वषद्ारेणासौ इरा मन्नं ददाति, सोऽय fate इरादाता इन्द्रः" -दति च तत्र व्याख्यातं देवराजेन । तथाच वषरेतुः कथित्‌ पदाय इन्द्र इति mati “वायुर्न्द्रो वान्तरिक्षस्यानः'"--इति निर्कोकतेस्तस्यान्तरिकन्न Fa स्थान वायु aie विषयः ? १६७ खरूपलत्व्चेती न्द्रश््दस्य वायुप्यायल मपि प्रतोयते । वायूनां हृष्टि कारितेनात्रजलहेतुलन्तु बहुव्ैव ययते, तदत्र “इषे Gist ar” -दूतिमन्तस्य शतपधासनातं वायवदतिपदव्याख्यान मिह ga प्रदर्शित मेव (€ ए०)। तै्तिरौयाम्नाये च तद्‌ व्यक्ततरं द्रष्ट व्यम्‌ ~ “arqa तर्य प्रदापयिताः'-इति (ato १.७. १. १.) । “.वायुवन्द्रो वा-इति fawa (9, 2, १. ) TEM वायुपया- aa प्रतीतेऽपि तयोभियो विभिन्नटेवत्वञ्च न विरष्वते; याज्िक- मते वाचयामेटेऽप्यभिधानपायक्यादेवतान्यत्स्वौ कारात्‌ । ते fe यावन्त्यभिधानानि वैदिकमन्तेष्वाद्पत्बत्वेनाभीषटानि, तानि सर्वा wa देवतपायक्यनिदानानीति सीकुर््बन्ति 1 अतएवाग्निप्ययासा सग्निजातवेदोवेखानरादोनां एथग्देवत्वम्‌ , वायुपयायारणं वायु वातमसदादीनाच् विभिन्रदेवलम्‌ , सू्पर्यायाणां सूयसविटठभग- विष्णुप्रश्तीनाञ्च wae भवत्यु पगन्तव्यम्‌ । कर्मष्रधक्ताच्च देव- पाधक्य सुरगेोक्रुवन्त्येव di तदप्यःदह ada यास्कः-- “afa वा कर्मण्रयक्ताद्‌ ; यवा -- होता्वय त्र्यो द्गातेव्यप्येकस्य सतोऽपि" -gaife (9 2 १, )। तच्छतं यथा प्राणाप्ानयामदस्तघेवेन्द्र- वागोरपि। अरत wad गरुयत-- ‘gemaaa शंमति, प्राणा पानावेवास्य तत्‌ संस्छरोतिः"-इति ( Ge ato २. १. र); wa वायुविशेषस्येन्द्रस्य aed निरूपितानि -- अथास्य कम - रसानुप्रदानं, हतव्धः, याच काच बलक्षति- रिन्द्रकमव तत्‌''- दूति ( निरु० o 3. 2.)1 वत्रवधोपाख्यान- सेतद्‌पमासरूलकं कविकल्पित fafa च प्रोक्तं खयं तेन यास्केन “तत्‌ का aa? मेघद्ति । ०-०। ware ज्योतिषश्व सिखौभावकम्रणो aa जायते, तत्रोपमा््रन ARAM भर्वन्ति १६८ एतरेयालीचनम्‌ | -दति fawo २,५.२। तदिदं पश्यन्तु तावच्छब्दाथतः faz: aa मेव पीराणिकं sadn वातेन कदलीवन faa इतं नवेति) अस्येन्द्रस्य सम्यक्‌ प्रत्यायनाय प्रथमः तावदेष निगमोःऽप्यदसि तेनव भगवता वास्वन ( १०. १.९. )-- “seeqanaal विखानि त्व मणवान्‌ वहधानाः. WET | महान्त मिन्द्र पवतं वि aca: ea fa धारा अरव दानवं हन्‌ ॥' - दति Wo Hoy २२. १। तदरेतस्या ऋचस्तत्रिरुक्रानुसारत एव व्याख्यानन्तेवं मन्त व्यम्‌- दे न्द्र ‘an महान्तम्‌" ग्रतिप्रत्रदम्‌ , | उव्यन्दनम्‌ , `पवतम्‌' पर्वविशिष्ट मत एव॒ पवताकारम्‌, उत्सम्‌ मेघम्‌ , प्रथमः ‘faa’ want: , faanisfa, विहतं करोषि; ततः wee’ अ्रहणाः , टारयमि । अस्य मेघस्य 'खानि' tanta व्यजः विख्ष्टानि करोषि। ‘agua’ पुनःपुनरेतिशयेन वा वध्यमानान्‌ , Way’ अणसतः, माध्यसिकान्‌ मस्यायान्‌ went: Hal ste ‘fawn’ । ‘ad यतः, एवम्प्रकारगा दानवं दातार मुद्कानाम्‌ मेघम्‌ '्रवाहन्‌' अवदहंसि, तत एव ‘ann वश्यास्िकाः ‘ars: विद जसि, एथिव्यां पातयसौति | एवच्च छष्टिदेतुमघटारकों वायुविशेष एव इन्द्रो टेवः; सच WU: waar ; फलनःवा्चिस्तु कमाघोौना, न टेवताधोमेति याद्धिकरादा- न्तोऽपि सदव सवत्र जागद्यवेत्यल गैरावतसकन्धसमारूटस्य वज्- स्तपुरन्ट्रस्य कव्यचिच्ेतनावतो;प्रत्यन्नस्य कल्पनयेति। श्रत एव एिरावतस्कन्धसमारुूट द्रसमागमादट्‌ यद्गकुर्डभङ्गापत्तिरिति मीमां मकानां प्रहासप्रवादीऽपि aye | कोस्य विषयः ? १६९ एवं प्रतिदिन सुदौयमानो qe: सूर्याऽप्यचेतनो ज्योति;पुन्ञ- “avai aufe— “श्रादित्यः कस्मात्‌ ? wed रसान्‌, wea भासं ज्योतिषाम्‌ , आदटौष्तो भासेति वा'?-इत्यादिव्नाम- निवचनम्‌। सू्थादित्यौ पर्यायणब्दौ। “ait युस्ः'-इति तःस्यामनिरुपणम्‌ ( fee ७. २, १. ) । “sare (्रादित्यस्य ) काम,-- रसादानम्‌ , रग्मिभिश्च रसधारणम्‌, यच्च किञ्चित्‌ प्रव faa मादित्यकर्मेव तत्‌” - इति तत्कमनिण्यः (निर्‌ ७9. २. 8. )। उदुत्यं जातवेदसं देवं वहन्ति केतवः | en विश्वाय सूयम्‌" - इति wo Ho १, ५०. १। एष निगमस्ततरोदादतोऽमुष्य सूयं ( निर्‌° १२.२.8४.) saad यास्कसम््मतः-- श्ितवः रश्मयः ‘fasara’ विश्वस्य ‘en टक्‌शक्तिप्रसरणाय (जातवेदसं जातवेदःप्रधानं भूलोक भिमम्‌, व्यं सयं देवं प्रति ‘sa ashe ऊद प्रापयन्तौति । ““रथ्मयः = केतवः दति निरू० १२.२. ४। fasarafa usta चतुर्थ (ute 2 3.22 सर्‌ १बा०)। ("जातवेदाः wear” -इत्यादि-{ fee © ५. १--२. )-दभनात्‌ समनेरव नामान्तर जातवेदा afa eq | समनेरघधोनतन्लरस्य भूलोकस्य “अग्निः परथिवीस्थानः'-इ्यादिना (0.2, १. ) faaa मेव । प्रापणयस्य वहधातोडहिकम कल्वन्तु लोकप्रसिदम्‌ । श्रत वैतद्‌ व्याख्यान qaiga ya निरुके- “क ae arfear- देवे मवच्यत्‌ —sfa ( १२. २. ४.) । तदेव मादिं प्रति वदनं विन्नातं भवति । तच वदनं कस्येत्याकाङ्काया मिह मन्वे यतस्य TAI TAI सुवचम्‌ ; जातवेदःशब्देन Ye जातवेदश्रधानो भूलोकः ; तथैव मन्वतात्पर्योपपत्तेः। wa मन्यत्रापि चुतं २ १७० एेतरेयालोचनम्‌ | agai तद्यथा -- “ब्रादिलं प्राञ्चं यन्त सुत्रयामि-इति सामा रण्यकम्‌ । सवे ग्रहाः पूर्वाभिमुखगामिनस्तत एव सूयः पथिमाभि मुखगो aad इति हि सवसस्मतं विज्ञानम्‌ । तथाच ‘are यन्तम्‌' एतं भूलोकम्‌ , ace खात्मान मिति यावत्‌ आदिम्‌ ‘sq ag `नयामिः प्रापयामोति तदथः । !तथास्य लोकस्य at मभि waaay aga भ्रामण मिदापि ब्राह्मणि प्रदरितम्‌ (eos go )। ्दाधयं एथिवो मभितो aad: (ऋण सं° 9. ९९. ४. )-दत्यादिग्ुतयोःऽप्यत्रालोचयाः । एवञ्च यथा पएरथिव्यां प्रधानदेवता भ्रमिः प्रत्तः, यथा चान्तरिक्ते वायुवन्द्रो वा, तथैव य्‌ सखोऽसौ सूर्योऽपौति ध्रुवम्‌ ॥ पव मपि पुराणादावन्न्यादीनां सवषा मेव रेवानां खग way, तत्रापि पृघक्‌-प्रथक्‌-नोकमंस्तवं यद्‌ afway , तदवास्त- fang ; ग्रधि तेषां चतुवदनविग्रहादिमच्वम्‌ , पुत्रकलत्रगोत्रादि- म्म्‌ ; यानाणनरागडे षसन्तोषादिमच्च तत्‌ सवं रूपकादिजं कल्पनाप्रसूतं कविकर्भेव। एवं fe यथा faufaanafaa- लाभसुहद्वेटादकथासु काककपोतोलुककेशयादौनां मानुषभाषा- शितवास्शदिवणनं वालानां नौतिधञ्मादिवरित्रगटनार्यैव, तथा पोराणिकदेवताकारादिकल्यनापि नुनं वेद विज्ञान ग्रहणासमथमती- नां स्वोशूद्ररिजवन्धुरूपाणं वालधिवां धर्मोपदेणादिसादाखायैव। कि यधा वाताः ताः काकोलुकादिकथाः पठन्तस्तदानौ मन्नान- ama भेव वास्तविकं मन्यन्ते, तलो वयोहद्धिप्रभावादापन्नानाः सन्तः सदेव शिशून्‌ पाटवन्तोऽपि तदतालिकं खत एवानुभवन्ति, न तदा वःग्मिशतैरपि तत्र तेषां पूर्वविश्वासरक्तणं भवेत्‌ सुणक्यम्‌ ; तथैव विद्यापरपयायवे दाध्वयनहोना वालाः कल्ितदेवखरूपादौ कोऽस्य विषयः १ १७९ ` विश्वसन्त्येव, परं न तथा देवखरूपप्रलक्षदशिंनो विहांसो वेदिकाः। तदाम्नातम्‌-- “एतद वै aqua सव्यं निदितं यचचक्ुस्तस्माटाच- षाण मादरद्रागिति, स यद्दश भित्याहाथास्य aeufa ; यद्य वे खयं पश्यति न बहूनाञ्च नान्येषां ख्रहधानि-इति ( सरण )। तदत्र तकल्यनाप्रकार मपि fafafaeram:— उपरिष्टि- दयाख्यास्यमानंषु स्रलाकेषु अ्रन्तरिक्तलो कोऽप्येकतमः। aT aT वायु प्रर पयाथस्य वणितपूवस्य इन्द्रस्य प्राधान्यात्‌ स एव ख.रा{डति व्यपदिष्टः। मेघो तत्रः, sory ज्योतिषश्च मिद्ीभावकमणो aca जायते तत्रोपमार्धन युद्व्णा भवन्तोल्युक्तम्‌ ( निरु° २. ५.२, ) । वघ कालेऽशनिपतनं यत्‌ तदेन्द्रस्य व्रपातःः। इरेव्य॒दकनाभेव्य- प्यम्‌ (१९६ प°), तदिशिष्टलाग्मेषस्येव रावत इति नाम, तच्छन्द्‌- स्योचैः ग्रूयमाण्लाचोचैःखवा इति च। स एक एव मेघो न(ममेदादु दितेन इ्द्रवादहाविति वसितः । तव्सभायां mara: (गायसः ) te: (इडाभवः), पुरूरवाः (वहुरावः) नाम सदव विद्यते । सोऽपि पृथिव्याः धारकः, इडापरपर्यायात्रसम्भवः , स्फजयनामबहुणजन- कारो मेघ एव | पुरूरवा agar रोरूयते" - दरति हि fae १०. ४.९ 1 रोरूयति = स्तनयति'-इति age दुर्गाचार्यः | इडा = अन्नम्‌ ( निघ० २.७. १२. )। गां एथिवीं धारयतीति गन्धवः श्रत एव र. यते-- “aft गन्धव Aste THY रजस्खा | Tel ब्रह्मभ्य इद्‌ ad”—afa wo सं० ८, ६६.१५। इन्द्रः मेवचालको वायुः ब्रह्मभ्यः" ब्रह्मणा मन्रात्नां “FH ay नाय इद्‌" एव, अवुधरेषु रजस" गन्धव" मेघम्‌ “wand किन- सोति। उवभोनामासरास्तसमायां gadtafes पोराखणिकी- १७२ एेतरयालेचनम्‌ | कथा । तवाख्यातं निरुक्ते -- “उवश्यप्तराः'- इत्यादि (५. २.२.) 1 अप्राः = अषारिणो-श््यादि च तत्रव। तथा चोदटकजाता विद्यु देवोवश्यष्सराः । तस्या विद्युतः सञ्चितजलजतवं च afer: विज्नानसग्त मिति पूवं प्रतिपादितम्‌ “श्रादिग्रन्नस्य रेतसो ज्योतिः पश्यन्ति वासरम्‌ । परो यदिध्यते दिवि'-दइति (११२ do) प्रपां हष्टिजलानां सारयितौति च waagarfeat । “ae इतिः रूपनाम ०--° रूपवतो'-इति च तत्रैव । तस्या Wawa: जायते ्रायुनामा तनयः। स fe विद्य॒ घसंयोगज ब्रायुद्तुच्यं दक रूपः प्रसदः, युतश्च - “विदय त्‌०--° samt तिरते cla मायुः" इति Fo Ho १०.८५. १०. । तनयोत्यच्यनन्तर Aq तयोरुवगोपुरूरवसोदम्मल्योसिथो विच्छेद स्वेदं श्यत एव । तदे तत्‌ सवं मैतस्नादेकस्म्ाटरव शुतिवचनात्‌ सुव्यक्तम्‌ - ““पजन्यो गन्धवस्तस्य विदय तोऽपरसः-इति (do सं ३. 9. £. )। Tat तु अधरारण्युत्तरारणश्योरुवशो पुरूरवस्त्व' परि कल्पा aaa मिदं कद्ितम्‌। श्रधाधरारणि निदधाति -दत्याट् (३. ४. १.२२.), (उवौ eam पुरूरवस ag चकमे इति च (११. ५.१. १.) waddfad कविकल्यन भेव पाणिकाना मुपन्वासरवणप्रियेषु स्तो शूद्रदिजबन्धुषु wa नोत्या दिप्रचारायाभवदवलम्बन भिति wey) तत एव महा- भारतेहासख्य च ATA सुररोक्ञतं खयं ततकता ततैव तदुपक्रमे (Ho Oats )-- त्या च काव्य faaa तस्माद्‌ काव्यं भविष्यतिति । तिहासपुराणभ्यां वेदं समुपह'हयेत्‌' इति (२६७ mle) चोक्तं ततेव। afeq भेव क्षतं aaa sauder मिति ॥ arise विषयः ? १७ सूयस्याप्यन्यतमं नाम इन्द्र इति। तत एतन्निरुक्तम्‌ “इन्दवे दरवतीवि वा, इन्दौ रमते इति वा, इन्धे भूलानौति वा'-दति (१०. १.८.) ‘qed ae सोमः पातु द्रवति, ‘sey सोमे रमते दति, भूतानि स्थावरजङ्गमानि ‘ea’ दौपयति चैति “न्द्रः सर्य दूति तदर्थः | अधियज्नपक्ते इन्द शब्दस्य सोमवन्नोरसोऽर्थो ग्यते | ्रधिदेवतपन्ने तु इन्दुश्वन्द्रमा ग्राह्यः श्रत एव युतम्‌-- “इन्द्रः सोमस्य काणुकाः'-इति ( ११० Fo), “Wal इह गीरमन्वत नाम वष्टरपोच्म्‌ , इला चन्द्रमसो ग््हे"-इनि च ( we Ho १, cB १५. ), “सुषुम्णः सुयरस्मिश्न्द्रमा गन्धव: इति च alo Ho १८. gol निरुक्तकारेण चैतत्‌ स्पष्टोकतम्‌--“्रधा- waa रभ्मिखन््रममं प्रति दीप्यते तदेतेनोपैक्तितव्य arfeaat- ऽस्य दौ्चिभवतति'" दति (२.२.२.)। श्रसावेवेन्द्रः सहस्र रग्मिरिति सहस््रात्तोऽप्युयते । स चायं यख इन्द्र उत्तमः कथ्यते, अन्तरिक्षस्य Tey मध्यमः | तटेतयोरुत्ममध्यमयोरिन्द्रइत्येकनामानुरोधाटमेद उपचरि तोऽपि टृश्यतेनेकत्र ! तत एवामरसिं हेनाप्यभयेन्द्रनामान्येक- पयायते नापवदानि-- “इन्द्रौ मरुत्वान्‌ मघवा fasta: पाकशासनः । ०-° | Wt aaa wyar: —sfa (१. १. ४४-४०.)। एषु was परञ्चतिंशटिन्द्रनामानि ज्ञापितानि। तत्र दिवस्पतिः , वास्तोष्पतिः , सुरपतिः, हरि चयः, UZ, आखण्डलः , सहखात्तः , इत्या दौन्यु मेन्द्र नामानि, मरुलदादौन्यपराणि तु मध्यमेन्द्रस्येति बोध्यम्‌ । aa प्रसि मिन्द्रपत्न्या नाम शचौति (tae को० 2, १.४८), mag Sad गचौ पतिरिति ; तदपि कल्पितम्‌ । ब्रस्ति निघरटौ ९७४ एेतरेयालोचनम्‌ | वाङ्मसु पठितं शचोति (१, ११.४९. ) ; शश्राकाशष्योत्तरः (शब्द्‌ ;)'* इत्यादितो (ate सू २, १, ६४.) वाचोऽप्यन्तरि्तस्त्वेन इन्द्रसदचारित्र मपि भवल्येव स्लीकायम्‌ ; यटा चेन्द्रकतात्‌ मेघ चालनान्नेघविदारणाच्च हष्टिजायते, तदा तदाखपि तत्सहैव गयत इत्येव सा माध्यमिक वाक्‌ मध्यमस्येन्द्रस्य सहधमिंणौत्युपचयते | तथाच Wo सं०-- “a कि रस्य शचोनां नियन्ता सढरतानाम्‌”- दति ८.३२ १५। ae’ वागधिपकतेमध्यमेन्द्रस्य सुनृतानां' प्रिय- सल्यासिकानां “शचोनांः वाचां नियन्ता नियोगकारौ न किः" न कोऽप्यन्यः, रपि ता इन्द्रवाचः खत एव प्रत्ता आधिप्यं कुव्व- न्तीति तदथः । एवञ्च वायोघातप्रतिघातेनैवाकाणा च्छन्टोत्य्ति- सलौ कारात्‌ , वायोरन्तरिकखत्ेन मेघदारकत्वेन च माध्यभिक्षेन्द्रव मिति खोकाराच्च स वायुरूप इन्द्रः शचौ पतिर्च्यते | gut मप्यस्ति aa निघण्टौ कमनामसु पठितं शचौति पदम्‌ (२. १.२२. )। सवेषां च कर्मणा मधिपतिः qu एव ; (“सविता वै प्रसवानामोगओे"-इति (° १,३२.५.) युतः । तत्तापा- भावाटेव जौवशरोरं सतं भवतोति च ze लोकवेदयोः ( ११० प° )। अतः सोऽप्याख्यायते शचौपतिरिति। तथाच afana:— “य॒मा असि क्रतुमा इन्द्र घौरः frat शचीव- स्तव न; श्चोभिः??-दति wo Ho १. ६२. १२ अन्यच्चास्ति निघण्टौ प्रन्नानामखपि पठितं श्चीति पदम्‌ (२,९, ८. )। ततः प्रज्ञावन्तो यजमानादयोऽपि शचोपतय एव । अत एवामवनामके मानुषरुपदेवस्तावके AIAG aA दितोयस्या खचि ga मेवम्‌-- "वयामि; एचौभिश्चमसा श्रपिंषत-इति ऋण He २, ६१,२ । कोऽस्य विषयः ? १७५ AAs शची पतिवदतवेऽपीन्द्रा खा अ्रबहलं वेदेषु । तदययया-- ^ न्द्राणौ queda वरुणानीं खस्तये | अग्नायीं सामपीतये'"-दइति wo सं० १, २२. १२। अतेन्द्राणयैव्युत्तमायाः, वरुणानौति मध्यमाया; , ब्रमनायौति प्रथमाया एव रेवशमीग्रंहण fara । श्रत एवान्यतेव AAA ऋण Po १०.८६. ११ ^इन्द्राणे मासु नारिषु सुभगा मह.मखवम्‌ | नह्यस्या अपरञ्चन जरसा मरते पतिच्श्वस्मादटिन्द्र उत्तरः” -इति। aza सूयस्य चिर मेकरूपत्वेन ° विद्यमानात्‌ await waifat मेव सुभगातम्‌ । इद मेवन्द्राखा श्रवेधव्यप्रवादमूलम्‌ | aaah स्य मेघचालकवायोहि वषं ay प्रति रूपभेदात्‌ awa: सुभगाव्वःयोगात्रास्तोन्द्राणणेति समाख्या; विश्वस्मादिन्द्र var सूय एव, न माध्यमिक दति च ध्येयम्‌ । एव मपि यदमरसिंडहेन शचौ पयायल्वेन श्चोकित मिन्द्राणोति, तदिन्द्र णब्दार्येक्वभ्चमादेव। एवं “fama: क््णः-इत्या- दिषु (१. १. १८-२२. ) विष्णुपय्यायष्वपि विष्णुरिति सूर्य नाम, नारायण इति वायुनाम, क्ष्ण दति मनुष्यनामेव्येवमादयः पाराणिकिकालजभ्वमा बोध्या इति दिक्‌ ॥ नन्वेव मिन्द्रदिदंवतमन्ेष बहुतैव यत्‌ तेवां पुरुषाकार विग्रद- aad , हिताहितविवेकनक्षणचेतनावच्छम्‌ , चेतनावत्पु सुषव्यवदहाय - द्व्यान्वितत्वम्‌ , तादृणशकम्भ्रकत्तत्ञ्च गम्यते; तत्‌ कथ समुपपद्यते ? इति daa निसक्रकारो यास्क एवा edtat: (७.२.३२. ) 3 तथादहधि-- “अपुरुषविधाः स्युरिव्यपर मपितु az दभ्यते ऽपुरुष- विधम्‌ । तद्यथा ~ afaatgufea: ufaat चन्द्रमा इति". THE KUPPUSWAMI SASTRP १७६ एेतरेयालाचनम्‌ | दति। तथा चषा मनच्यादोनां पुरुषाकारविग्रहवच्च' प्र्त्तविरा- धान्नेव्येव सिद्वान्तितम्‌ । तदेवं aaa यदेषां पुरुष विधत मुपलभ्यते, तत्‌ काल्पनिक मेवेति । ae चेतनावच्चवणनं च तेषां तवै वेव्याद-- ““अचेतनान्यप्येवं Wad यथात्तप्रथृतौन्योपधिपयन्तानि” इति | अथायुधादिद्रुव्यान्वितिलियवय मपि तषां तथवेव्याद-- “एतदपि ताश्च मेव; सुखं ta gas सिन्धुरखिनम्‌'- इति नदौसुतिः (यथा) इति । amt ककत्तत्व मपि तेषां तथवेत्याह -""एत- दपि ताग मेव ; 'हातुधित्‌ ga हविरद्य ama’ इति ग्रावम्तु तिः ( यथा fa । वेदटाधमौमांस क निमित्ते मौमांसादशनेऽप्येव मेव तद्यघा - “भअ्रसिस्त °--° द्रव्यं वा स्यात्‌ चोदनायास्तदर्थत्ात्‌""-दइति Ho २.३.२१, 228 ) । द्रव्यं वा अ्रनिग्ब्द्‌नायतं। कस्माद्‌ द्रव्यम्‌ ? यदेतत्‌ ज्वलनः; wa we: प्रसिबः'- इत्यादि तद्धा प्यम्‌ । ततस्तत्रैव देवताधिकरण fafa: सूतेदवानां पौरुषः विग्रहवत्व' क्रियाफलनदाटत्वचास्बौ क्त्य कश्मजन्यसंस्काररूपस्यापूव waiaa ara फलददटवं प्रतिपादितम्‌ । तथाहि-- ‘“caar वा प्रयोजयेद्‌ , afataaginae तदद्त्वात्‌"" दति पूवरपक्तसूत्रम्‌ | “"आ्पत्याच'-इलि aifsqaq, “afa वा शब्द्‌पूवत्वात्‌ TAHA प्रधानं स्याद्‌ , Waa टेवतायुतिः''-दइति aa: सिद्वान्त सूत्रम्‌ (<. १.७, ८, ९. )। Jamar तत उत्तरम्‌ , इन्द्रस्य हरिनामकाशखवच्वादियवणस्योपचारिकत्वं fafa: aa: सिडान्ति- तम्‌ - “असंयोगात्‌ तदर्यषु afefae’ प्रतोयेत, कमाभावादेव fafa aa, न; पराथत्वात्‌"-इति (<^. १, ४२, ४२, ४४, ) । यश्च॒ गुतावनन्यादौनां ब्राह्मणएत्वादिजातिविभागः, स चेषा मव कोऽस्य विषयः 9 १७७ ° Vaan चलन।(दिक्ष्ा मङ्गारादिरूपाणां भौतिकाना मेवेति च खोक्रियते मीमांस: । “जातिः (१. ४. २४.)-दइत्यादिसतरेषु aq स्पष्टम्‌ । त्रत एव तैदेवाना मेषा मसम्धवारेव यन्नादिकमान- धिकारित्वं वणित fafa दिक्‌ a अथ येऽगन्यादय इमे प्रत्यत्ताः, Aa ud दवाः; अपि वेषा मभिमानिनः सन्ति तत्त दृद्रव्यादिनामतः ater: केचन; aa एवैव मसूत्रयदु व्यासः acuamea— “श्रभिमानिष्यपरेणसतुः- इत्यादि । तटेतदु व्यासवचन माषं मपि कथं नस्यान्मन्तव्य मिव्यव YR: | अस््येतद्‌ व्यासवचनं सत्यम्‌, पर मेतस्य यदिधोऽधः wa: स्वसखसम्प्रदायमतपु्चथं पीराणिककालजैः शङ्करादिभिः, स aaa रएवेव्यस्माकम्‌ । न fe कस्याप्यदययतनस्य खमतस्थापन- व्याकून्ीभूतचिस्स्य लेखनौ समं सब माख्यातं aa भवितु महति, नापि fe तादृणगानां तेषां सर्वेषा मेव waaarfea मिथो मतपाथेक्य सुपपद्ये तेति विज्ञात मेव तद्‌ । वस्तुतसत्बत्र यदुक्तं व्यासेन अभिमानिव्यपदेशस्तु विग्रेषानुगतिभ्याम्‌'-दति (२. १. ५.), तदर्ध स्वेवम्‌-- Aare हि मृटव्रवौत्‌', श्रापोऽन्ुवन्‌", "फनोऽन्रुवत्‌' इत्येवमादयः (We ६. १.३.) । आसु खुतिषु श्रुतानां खदादटौनां कधं चेतनाविशिष्टत्र सुररोकायं मित्याह — ्रभिमानोल्यादि। यद्यपि विशिटिचेलनावाःखेव ad ब्रवोमोव्येवङ्गारो ऽभिनानः सम्भवति, नान्यत्र दादौ; तथ्येवमादौ तस्याभिमानिनः 'व्यपरेशः' । व्यपदेशो व्यवहारः, Magara मोपचारिक fafa यावत्‌ । कृतः ? (विेषानुगतिभ्याम्‌ । चेतनाचेतनयोविशेषस्तु सवन्ना यते लोकिकणशब्द्ाथगशक्तिग्रहादिशित्तादितः; तस्मात्‌ werfey यदटभिमानित्वं तद्यावहारिक मौपचारिकं fafa सम्प्रदयत एव। र 29% एेतरेयालोचनम्‌ t aqufaa “aed मित्रो रातिवंरुणः ( ० ४. २, ४. )”, “रसौ वा श्रादित्यो देवः सविता ( श० ६, २, १. १९. )7, “एष एवेन्द्रो य एष तपति ( श० १, ६.४. १८. )', “श्रयं वे वायुर्योऽचं पवते ` ( श० १.५. ६. २. ।"*-दव्येवमादिग्रुतिभ्य्ैव मेवेति । इतोऽप्य- थविगेषोऽत्रावगन्तव्येदेतद्योधायनोयभाष्यं दरव्यम ॥ नन्वेवं “देवा ह वै सवचरौ सत्रं fated ह पामानं नाप जच्धिरे'” -इत्येवमाद्याख्यायिकानां का गतिरिति चेत्‌ , “जुतयो wat: सत्रस्य"”-इत्यादि (to Moe १, ३२.) द्रष्टव्यम्‌ । अधवा “fagiat वे टवा” दति (We २,७.३२. १०. ) युतैः, यात देवा देवा Wea ear Ta ब्राह्मणः शुश्ुवांसोऽन्‌- चानास्ते मनुष्यदेवः, तेषां हिधा विभक्त एव, यन्न श्राहतय एव देवानां, दक्तिणा मनुष्यदेवानाम्‌०--० ; त एत Aaa देवाः प्रीताः खगं लोक ममिवहन्ति"- इति (mo ato ४. प्र, १, ४ २. रेप्र, ५. १४.) Ade वेदविदुषां मौणदेवत्वेऽभ्यपगते सुसङ्ग- चकत एयवेप्रादिक माख्यानम्‌ । अतएव देवत्व away यन्न- Hfary यजमानस्य मनुषयेवाक्यालापनिषेधऽपि (८१ go ) विदद्धिवाञ्यःनापस्य कथा दूरे area Aaa वासथ विदहितः। तया - “तदस्य विश्च देर्वैजष्टः भवति, -ये चेमे ब्राह्मणाः शुखुवासोरनुचानाः'' -दत्यादि W> Alo २.१. १. १९१, १२। तचै- तत्‌ समाम्नानम्‌ “uc मगन्म देवयजनम्‌" इतिमन्वव्याख्यानपर मिति 3दविदुषां tad मन््लिङ्ग मप्यस्तौति च सूचितम्‌ । स यैष मन्वो यजत॑दौयम्तस्य पाटस्वेवम्‌ ( ४. १. १. )-- "एद मन्म casa Baan यत्र देवासो waa विश्वे | क्स माभ्यां सन्तरन्तो यजुभां रायस्मोप्रेण समिषा मदेम५-इति । कोऽस्य विषयः ? १७९.“ युता्रेरैतरेये चत्वारो saga: । तथादहि- ( १ ) “सल्यसंहिता वै देवाः ( १, १. ६. )-ष्व्यक्तः प्रथमः, ` “परोक्नप्रिया इव fe देवाः ( २. २. <. )-दत्यक्तो ददितौयः, “a वे देवा ्रन्योऽन्यस्य we वसन्ति ( ५. २, ४. )'"-दइव्ुक्तस्त तोयः, “aug सतोऽमर्यान्‌ क्षता''-दइति Bat (६, ३. ४. ) देवाना ममरभावश्च ध्वनितः , स एषश्चतुघः । तत्र देवानां सत्यसं हितात्न्तियम्‌ ;-- सूय; प्रतिदिन सुद ad याति च यथाकालम्‌ , हरति च रसाननुक्षण faanfe | वायुः सदैवान्तरित्ते सितो वाति, मेघान्‌ सञ्चालयन्‌ दारयति च यथाकान मिन्यादि। अलिरप्यसति प्रतिबन्धके न कदापि पवन दहनादिक खकायजात मुत्जति। नटेवं सव ए देवाः wea सखस्वकममु व्याप्रियमाणा उपनलभ्यन्त इति तेषां सत्यस॑दितालम्‌ | मनुष्यास्‌ खभावत एव अरनरतचिन्तका waaafert ऽग्रतकारिण- येत्यवरतसंदहिताः। तदिहान्नातम्‌-- “aaadfear मनुषाः sfa (१. १. €. )। शित्तादिभिरढतभावं वहाय ऋतभाव मुपगम्य च भवितु मन्ति तेऽप्यकरतसंहिता इ्यास्राताः-- "विदुरा सत्य मेव वदितव्यम्‌"-इल्येवमादयः (५.२,.९.) उपदे: | तदत्र विदुषां देवत्रख्लौकारेऽय मेव प्रधानो हेतुयत्तेषा मुपजायत एव waar इति | (२ ) एवं परोक्तप्रियत्व मप्यस्ि देवानाम्‌ । तदयथा ~ भ्रन- लानिलादिप्रभवाः सव एवैते जग्ममृल्युसुखदुःखादयो भावाः , सदेव सव त्रानुपलभ्यमानहेतुव्यापारका भवन्ति, कुवन्ति च सुरे नद्रादयो रसहरण मेघसञ्चालनाटौनि कर्माणि सदैव ada, परं न किमपि कायं कथं केन कदा aa मिति कस्यापि प्रत्रच्तत १८० एेतरेयालोचनम्‌ | उपलभ्य मस्तोति परोत्तप्रियत् मेवावगम्यते तेषाम्‌ । विदुषा मपि रेवत्वन्ताभात्‌ भवति परोत्नप्रियत्र fase - “a tat अहु वन्‌ भेदं प्रजापते रेतो दुषदिति, तन्मादुष मभवत्‌ । aga WIAA मादुषं हइ वै ना्मतदु यन्मानुषम्‌। AAT सन्म्ानुष मित्याचक्तते gat i परोच्तप्रिया दव fe देवाः" इति (३.२.०८ )। area इति प्र्क्तवचनेऽभिहितेऽश्लौल मपि किञित्‌ स्मतं स्यात्‌ , तदर्जनाये बेह विदांसो पारोच्छेण नाम चक्र मानुप सिति । एवमादिकं परोतच्तप्रियलश्च तेषां देवत्वे वौजम्‌ | (a) तयान्योऽन्यण्टदहवासाभावोदाहर्ण aaa युत मेवम्‌-- ‘aaa वसतीत्याहुः"-इति (५,२.४.)। न ह्येकः AUT ऋतोः काले उपलभ्यत दति तदाशयः अधा परम्‌ । अस्ति सूयस्य वासो द्य लोके, चन्द्रस्य वासोऽन्तरित्े, एत टन्यधाभावः कदाचित्‌ केनचित्‌ कथिदपि सम्ाव्यतेऽपि किम्‌, ! प्रत्यत स एव ग्रहोपग्रहषएयिवीनक्त्रादयो टेवा स्बस्कच्चायां चिरं श्रमन्तीत्येव ध्रवम्‌ । तदन्तंगताना मम्निवायुारौना मथ्य मेवानन्य महवा सत्वं सृ्छविन्नानदृच्योपलमभ्यत एव । ये केचन विदांसो मनुया टेवत्र मिच्छेयुः , तेषां मप्येतदनुकरणेनानन्य- गण्डवसिलं स्यादभ्यसनौयम्‌ , यथा च खाकौयजनसकन्धारोहिः त्वेन परपिर्डादतवं दु ःखायेव्यु पलभ्यतेति | (४ ) श्रप्यमरणधश्मलञ्च तेषा मन्न्यादोनां wad सेव; न हि कदापि कचिदपि केनाप्यग्यादेरभावो विज्ञायत इति । विदां सोऽपि विद्यादिप्रभाकैणामरत्व मप्यु पगच्छन्येव ; तद्यथा -- वसिष्ठ- विश्वाभि वमान्धाटवेनक्घष्णाजनव्यासबाल््ो कादयः | इय ममरण धमसाम्याच तैप्रां टेव मव्याषत fafa । कोऽस्य विषयः ? १८१ afan मपि विदत्तयेव सत्यभाषित्वादिना fag देवत्वम्‌ ; नद्यवेदविद्षा मालिन्यं विहित मस्तौति। तघाद्याम्नातम्‌ - ऋत्विजौ हैव देवयजनं य ब्राह्माः शएचुवासोऽनृ चाना विहांसो याजयन्ति" -इति शत० २. १, १. ul श्रनपद्‌ fae प्रटशितम्‌ "एद मगन ( १७८ To "इत्यादि मन्तलिङ्ध मृत्विजां टेवत्वव्यापनायैवाम्नातं व्याख्यातच्च तधोपपाद मध्वयुव्राद्भै “gag यजुराह"-द्व्यादिना (२.१. 2 ११.१२ ) । दौत्िताना मपि यजमानानां यज्नदौन्ना मारभ्य यन्नसमापिं यावद्‌ भवत्येव टेवत्वम्‌ । तच्चाम्नातं TRA | तद्यथा-- “यो etaa स टृवलाना मेको भवति'"-दलि wo ब्रा०रे. 2 2.5, tot 'श्रमानुष इव वा uaz भवति, यत्‌ aa quia. a fe तदटवकल्यते°-- ० | तद्‌ खलु पनमानुषो भवति ; तस्मादिद महं य एवास्मि सोऽस्मोत्येव व्रतं fascia” दति च ada (१. १. ६.) । तत्राप्यनरतपरिहारादिक मेव वौजम्‌। अत एव दीत्तितस्य war वदनं सर्वेष्वेव ब्राह्मणेषु पदिष्टम्‌ । लद्यथा-- ““दौकितेन सत्य मेव वदितव्यम्‌" इति (To ato १, १. ६. ) | एवं fe वेदेषु चतुविधा Zar यन्त aia फलितम्‌ । तत, अलिवायुपूर्या अग्नौन्द्रसूयी वैते त्रयो मुख्या zat: , wets FQN MBA बद्व एव तन्म ख्यटेवसहचराटय इत्यसुख्या देवाः, इष्यरान्तग्रावादयः पारिभाषिक देवाः, कत्विग्यजमानविदांसमत गोणा देवा इति fasta: ॥ प्रधापोग्वरस्य “सत्यं ज्ञान मनन्तं ब्रह्म"दत्यादिग्ुतिसिहं सत्यसंदितातवं naa मेवास्ति, “ca भेवाहितोयम्‌"-दत्येवमादि- श्रुतिभ्योऽपरे्वरस्याभावात्‌ sayfa तस्यासम्भव मेव, १८२ एेतरेयालो चनम्‌ | परोत्नप्रियत मपि aaerat मेषां जोवाना मतीतानागतन्नान- yaaa WA, भ्रमरत्वस्य तुका कथा? सवश्रुतिसिद्लो fe तस्सामरभावः सवंधौमव्रतोत्चेति। सत्यप्येवं मन्ताणा afy यन्ञव्या ख्याने प्रयक्तटषटप्रज्चलिनाद्गारादिरूपाग्याटीना भेव ग्रहणत दषटसिदेरपराभिध्रेयस्यानाकाङ्ितत्वात्‌ दथितविनियोगग्युत्यु पलन्ध- क्रियासाघनोपयोगित्वाच्च टेवशब्देन टेवताभिधानाग्न्यादिशब्देख न तस्य टेवटेवस्य ग्रहणं याञ्निक्रसम्मतम्‌ । अधिदट्‌वतव्याख्याने चाग्न्यादिद्रव्यादिविन्नान मेवाभीष्ट मिल्यन्न्यादिपदाना मौश्वर- वाचित्रस्लीकारो व्यथ एव । "अध्यात्व्या ख्यानन्तु विविधं भवति - Wad परापरामनोः शरोरस्य च बोधात्‌ । aa woe परव्याख्याने जोवपरव्याख्याने वचेष्ठराथस्य नैव प्रयोजनौयता ; परमातलपरव्याख्यानन्तु येषां AAMT समुपयुज्यते, तेष्वेव स्यात्तदा- दरणौय मिति सब॑रभ्य॒पेय मेवेति ॥ अथ यद्यपि परमातमपरं जौोवपरं शरोरपरं चेति त्िविधमपि व्याख्यानं स्यादधिदैवतव्याख्यानान्तगेतम्‌ , तथापि ब्राह्मणएवसिष्ठ- न्यायेनैवेह प्राधान्याभ्यपगमात्‌ निरुक्तादौ पाधक्येनोचयतेऽयाध्याम fafa | तदयथा Wo Ho १. १६४. १५- “'साकच््ानां सप्रथ asian षड़दयमा ऋषयो cast इति | तेषामिष्टानि विहितानि धामशः ara रेजन्ते विक्तानि रूपशः । (सहजातानां षणा सषोणा मादित्य: सप्तमः o—o इत्यभि रैवतम्‌ ; अथाध्यात्मम्‌ -- सहजातानां षरा मिन्द्रियाण माता सप्तमः” - इत्यादि तत्नैरुक्तव्याख्यानम्‌ (१२.२. १९.) | अतामपदेन जो वस्य ग्रहणम्‌ । TAMIA परमालनो यथा Wo स॑ <. ९६. ५-- कोऽस्य विषयः ? १८२. ‘Gea पवते जनिता मतोनां जनिता दिवो जनिता gaa: | जनितानेजनिता सूयं स्य जनितेन्द्रस्य जनितोत विष्णोः इति | "सोमः सूयं; °--° इत्यधिदैवतम्‌ ; अ्रधाध्यातम्‌ aA ्राताः?-इत्यादि चात्र निरुक्रम्‌ (१३. १, १२. ) ॥ श्रधापि तान्यध्यातमादौनि नामतख्िविधानि aga: पञ्च- विधानि व्याख्यानानि नहि सर्वेषा मेव मन्वाणा सुपपदयन्ते ; प्रत्युत केषाञ्धिरैकविधम्‌ , केषा्िद्‌ दिविधम्‌ , केषाचिद्वहुविध मपि। तत्राघिदेवतमन्वा एवात्र प्रायस्तिभागाधिकाः गुता, केवलाधियन्नार्थाः केवलाध्यालाथांश्च सन्ति केचन खल्या; । एव मपि यदधिदेवतमन्ताणां azar मेवा धियनज्ञं व्याख्यानं कतं AHI कारयन्नसिदयथम्‌ , अध्यामव्याख्यान मप्याटत माकवादिभि- सुपनिषदादिषु ; तस्मात्‌ सववेटेष्वधिदैवतमन्ताणां प्राचुर्येऽपि aaa मन्वेषणोयतवं गतम्‌ तदिद्ोदाहरामः- यन्न ज्यो तिटोमादिक मधिक्लत्य यद्‌ व्याख्यानम्‌, नदधि यज्ञम्‌ । ताह केवनाधियन्नव्याख्यानयोग्यमन्तो यथा-- “Sq प्रयखार्‌ ते यज्ञपतिः प्रथताम्‌'?-इति ato सं“ १.२२. ६। कप्रालेषु पुरोडाग्प्रधनं विहितः । aa विधानं मन्वव्याख्यानः सहितं qa mana. तथाहि -- “a प्रयति, cana उरु प्र सखेति प्रथयव्येवन Raga ते यन्नपतिः प्रता मिति; यजमाना यज्ञपतिस्तद्जमानायंवेतटागिप arma” इति (१. १. ६.८.) । रपरो दाशतय्या मपि यथा १०.७१. ११- “sare: पोप्र मास्ते पुपुष्वान्‌ गायत्रं at गायति ग्रकरोषु\ ब्रह्मा तो वदति जातविद्यां ave मातां विमिमौत उ लवः "दूत्युत्िक्‌कम गां विनियोग माच" इन्छाद्यत नेरुक्तम्‌ (१,२.२.) १८४ एेतरेयालोचनम्‌ । कंवलाध्यातव्यास्यानयोग्धमन्तो यथा १. १६९४. २०-- “हा सुपणा सयुजा सखाया समानं ad परिषखजाते | तयोरन्यः faut खादसि श्रनश्नब्रन्यो अ्रभिचाकशणीतिः"- इति । “at at ufafsar’-sarfe, “saraafa माच दूत्यन्तद्ैतवरैरकं ( १३. ४.२.) व्याख्यानं दृष्टव्यम्‌ t टेवतां देवते Zant: वा ्रधिक्त्य दृष्टो मन्चोऽधिदेवतः।' देवतास्त पूर्वोकलच् णाः सव विधा एवेह विन्नायन्ते ; परापरशरौरा- aaa aay टेवत्रसखोकारेण त्दिङ्गञानमन्वागा मध्या- केतिप्रसिद्धाना मप्येनदन्तगतत्वम्‌। एवञ्चाधिदैवतमन्तेभ्यस्त्वा - व्रह्मस्तस्पयन्तानां पाथिवाना मपाथिवानाच्च गुणसखरूपोप योगितारीनां विज्ञातं भवतीौत्यधिदैवत मेव व्याख्यानं सर्वपदाय- विन्नानमूलं प्रधानम्‌ wat faamafs: प्रायः सवषा मेव निम- माना मधिटवतव्याख्यान मेवायितम्‌। तद्यधा-- “a a मन्ये ताय मैवाग्निरिति, ward उत्तरे ज्योतिषो awl उच्येते, ततो नु मध्यमः -- अभि प्रवन्त समनेव योषाः कल्याण्याः स्मयमानासी श्रसिम्‌। तस्य धाराः समिधो नसन्त ता aa इयति जात- Ser ( ्रभिप्रवन्त ) अभिनमन्त ( 'समनव') समनस दव योषाः" कल्याणः ' 'स्मयमानामः' च्रसिम्‌' इति ओपसिकम्‌ । ‘TAM धाराः" उदकस्य धाराः 'समिधः' ‘aaa’ । नसतिराप्रातिः HAT वा, नमिकर्मा ari ‘ar जुषाणा हयति जातवेदाः" हयंलिः प्रेसाकमा इति निरु 9.४.४। wa माध्यमिकस्य विद्य देः सूय रश््याह्ृतोदकान्येव समिन्धनानीव्यक्षं विन्नानम्‌ । अत एवान्यत्रोक्त Haat: पाथक्यम्‌-- “यावदनुपात्तो भवति मध्वमधम्मव तावद्‌ भदवति-- उद्कैन्धनः शएरीरोपशमनः ; उपा कोऽस्य विषय; ? १८५ रौयमान एवायं ( ufaafa:) सम्पदययते-- उटकोपश्मनः शरोरदौभिः'-इति ( fame ७. ६. ६. )। वेदय दमेरुदकजा तत्व 'मन्यस्मित्रपि मन्ते सुव्यक्तम्‌ । तद्यधा-- “गादित्‌ naw रतसो ज्योतिः पश्यन्ति वासरम्‌ | परो afead दिवि'-दति ८. ६. act अनेकत्र तु निरुककारो यन्नानुरोधाटेकस्य मन्दस्याधिवन्न- व्याख्यान समुक्तापि ga: खचित्तोषायाधिदेवतन्चाह। तद्यथा-- “सोमं मन्यते पपिवान्‌ यत्‌ सम्पिवन्योषधिम्‌ | सोमः यं ब्राह्मणो विद्न aeraifa कथन" द्रति | ग्रस्य AAA (ऋ ० Ho १०.८५१ ३.) एतन्नै रतत व्याख्यानम्‌ - "तधा सुत मसोम माह०-° ‘aaa अयज्वा; द्रत्यधियज्ञम. । ्रथाधिदटेवतम °--° यजु्त मसोम माह, सोमं य॑ ब्रह्माणो faz- यन्द्रमसम न तस्या्राति “aaa अदेव इतिः" -दति ११. १. 8 1 एवम. “षै ala al -इत्यस्याधिद्‌वतमन्तस्यव यन्नानु- tue छिनद्योत्यादिपदाष्यादारेणाधियन्न व्याख्यानं कुवन्नपि परत पथ प्रवक्ता वायुविनज्ञानं न जहाविति पूवभेवोदाद्तम. (षर) । एव Hawa मन्तस्य पूव मधिद वतव्याख्यानं we ततोऽध्यातम मपि व्याख्यानं प्रदशितम.। agate Hoe ce ४-- “ata: पवते जनिता मतौनां जनिता feat जनिता परथिवयाः । जनितामनेजनिता ae जनितेन्द्र्य जनितात विष्णाः-इति। अस्य CAA: QT: प्रसवनात्‌०--° इत्यधिद्‌वतम्‌ ; ग्रधाध्यातम्‌ -- सोम श्रासाप्येतस्मादेव" इत्यादि Fea दरव्यम (१३२. २. १२.) 1 एकस्य मन्तस्य fafad चतुविधं वा व्याख्यान Aaa | aaa शच्रग्नि ats पुरोहितम sae (azo Ho १.१. १)। एतस्य हि अ्रधिवज्नपन्न्‌ ‘qty सम्मुखे वेदां ‘fed’ निहित मिम २४ १८६ एेतरयालोचनम्‌ | मेम ‘ofan? पाथिवं प्रज्वलन्त मङ्गारम्‌, अ्रधिदैवतप्च 'अमनिम्‌ पुरः" पूवस्यां दिगि हितम? उदितं स यम्‌ , WATT 'ुरो- हितम्‌ alan’ सवषा aa पुरः खितं परमात्मानम्‌. , जीवं वेति चत्ारोऽप्यथाः ayaa एषेति | ्र्राधि्दवता्थतो बहव saent अपि afaar भर्वन्ति। तद्यथा Wo Ho १. १५५. ६- “तावां वाम्तुन्युग्मसि गम्ये, Ta गावो भूरिगरद्गा Bare: अत्राह तदुरुगायस्य IW: , परम पद मवभाति भूरि-दइति, “aa sft रण्मग्रो गाव उचन्ते-दूति ब्रुवता वास्कमुनिना तन्नि- गमरूपलेन प्रदग्रित्यास्यार्यसङ्घेपस्त्ेव ममापि-- “( ‘av ) तानि "वास्तुनि" ( "उग्मनमि) कामयामहे "वा" ( वयम्‌ ), ( गमध्यै) गमनाय; ‘sa’ (येषु वाम्तुषु ) "गावः" (cma: ) ( "भूरिणङ्गाः ) AGT Ho —o TAY Haat: ; ( “wa ) aa ( तेष वास्तृष॒ ) "उरुगायस्य महागते;ः (‘am’) विष्णोः ‘aq wide परमं पदत्‌' «areata ) अवभाति" भूरिः ae-sfa निरु० 2,2 21 aaa वासुविन्नान सुपनभ्यते। aatfe — येष वाम्तष wa ay ्राकणं स्यात्‌ , afd ara वायुप्ररितं गमनागमन wat भवेत्‌ , तादृशानि बहुवागराका- ग्ातपाले,कममखितान्येव वास्तुनि विद्रद्धिवासायाञ्रयणौवानौ- quem: एलितः | एवं ग्टददारनिग््ाण्च्च कौटक्‌ कत्तव्य मित्य॒पदेशश्चा धिदै वि- HAA एव लभ्यत वथा Wo Ho १०. ११०. y— -“उ्यचखतीौरुविया विग्रयन्तां प्रतिभ्यो न.जनयः शम्ममानाः | fatal छदहतोविश्ष fara देवेभ्यो भवत सुप्रायणाः” द्रति, aise विषयः 2 १८७ , अस्मिन्‌ मन्ते ख्हाणां हारः कोटृश्यो निमातव्या इत्येवोप- दिष्टम्‌। ‘aay यज्नग्यहाणां विदद्ग्णहाणां वा देवीः टेव्यः, दीभि- aa: [ दाराभिमानिन्यो हं देव्यः -sfa ate ate | व्यच- aay. व्यञ्चनवत्यः, बहुवायुप्रवेणयोग्याः , 'उवि या उरुतेन, na. aa विश्रयन्ताम्‌ सुयोग्थाधिकप्रस्कपारथुक्ता भवन्तित्यघंः। 'पतिभ्यां Aaa: न Walaa’ कुलवध्वो zat a aq पतिं ताष- fad सुन्दरवसनभूषरणेः शोभन्ते, तथव गोभिताद् wafers: | अतएवोक्तं मेतरेयके ‘fam मिव दहि रूपं «wir: wa faa च कष्ण मिव asta ( १.५. ३.०) । विश्व॒ गिन्वाः' “विश्व माभिरेतिः'- दति afaama (८, २. 9.) [ “सवस्य प्रीणवित्ताः" -दूति ato ato |, एवं ‘agaty’ azul darn ‘aw,’ safe. ग्यजमानभ्याऽन्येभ्यश्च विद्द्धयः “ara” ead: भवतः दरति तदथः । तदेतेन विदद्धिः सुद्‌ घप्रस्ययुक्ताः वाररवेगप्रवदहनयोम्था; सुचित्रिता दीिमववां हारः कत्तव्या इति दागविन्नान मुपदिषटम्‌ | FYI मषा द्रष्टव्या Fo Ho २, १८२ "(तपो ष्वमे ग्रन्तरा Baas तपा पम मररुषः परस्य | तपो वसो चिकितानां अ्रचित्तान्‌ वितं तिष्ठन्ता मजस अयासः" Ua ऋच इदं सायगौयं भाष्यम्‌-- “ह रमे श्न्तरान्‌' अभिभावकान्‌ “afar? शतृन्‌ सु' सुष्टु वधा भवति तथा “Ay तपेव ama किञ्च ‘area’ तुभ्यं हविरप्रयच्छतः, श्रत एव ‘Ute’ गशत्रभूतस्य खं ‘way’ श्रभिला्षं (तपाः aga) वसोः सवस्य वासयितः हं अमे! शविकितानः' कमाभिन्गस््वम्‌ “ate तान्‌" खकमखनासक्तमनस्कान्‌ पुरुषान्‌ तपा' सन्तप । यस्मा- देवं तम्मात्‌ (तः तव रश्मय; रजरा; जरारहिताः AAT १८८ एेतरयालोचनम्‌ ! ‘gaia, सवव गमनस्वभावाः सन्तो ‘fa तिष्ठन्ताम्‌ः विश्रपैग fase’ इति i अत्र तुभ्यं इविरप्रयच्छतः'-इति भाष्यवचनादव- गम्यत मन्तेशेतेनाग्निपूजाहौनाना मत एवाग्निशवुणां मनुष्याणां विनाशः प्राधित इति, तदिद aaga मथान्दञ्चेति। ANNA त्नेलन्मन्वस्यैवं व्याख्यानं कायम्‌-- प्रथमपादस्य, रे अने! ्रन्तरान्‌ अमितान्‌" गहमध्यस्थान्‌ गत्तभूनान्‌ चादर भावान्‌ "तप उ' णशापयवेति । दितौयपादस्य, अररुषः परस्यः ्रसुप्रौराराचनात्‌'- इति fe निरुक्तम्‌ (१२. १.७. ), ae रुषः == अ्रनरुषः , तथाच शतरभरूतस्याप्रकाणस्य “Nay नाम अस्ति मिति यावत्‌ , (तपाः टद, नाशयेति । ठतोयपादस्य, हं ‘aal (दिकितानः प्रज्वलन्‌ त्वं ग्रचित्तान्‌' चित्तशृन्यान्‌ देणमगकादीन्‌ (तप उ' auafa चतुथपादस्य , ‘a’ तव सखि- qa: अजरः; “sara पवमानाः (वितिष्ठन्ताम्‌' अत्र we इति शेषः । श्रम) ज्वलित वायारएगमनं प्रत्यक्तम्‌ , अरत एवागनेर्वायु- सखेति च नाम प्रसिद मिति। तदेव माद्र ग््हऽम्निप्रज्वालमेन तदाद्र[भावा नश्यति, aa प्रकाशोऽपि भवति, aera azar दंश्मशकादिजौवा अपि विदूरिता भवन्ति, aa सदागतेगमनञ्च सिध्यतीति फलिताः सम्पन्नः। तदेतेन मन्तरेण wee प्रकाश शून्यत्वम्‌ , तच्रिवन्धन माद्रत्रम्‌ , तत एव ॒वायुप्रवाहदहीनत्म , तदायितं दंश्मणकोदि जौवाश्रयत्ञ्चेति चत्वारि दूषणानि विन्ना पितानि; तेषां चतुर मेव दूषणानां निवारणाय तादृशे a? अरेः प्रज्वालनच्चोपदिष्टम. । ead पटाथविज्ञानश्ित्तोपयोगौनि बहपदेशपूर्णनि चैता- टगन्युत्कशटतमान्यधिरेवतव्याख्यानान्यपहाय , परमात्मज्ञानपिपा- कोऽस्य वियः 9 १८८ सूनां तप्णानि त्रध्यातव्याख्यानानि च विलोप्य, अ्रधियङ्व्यास्या- नान्येवाभाषत सववेदभाषयकारः सायणाचायस्तयान्यान्योऽपि | उक्तञ्च तन aaa waders अ्रस्यवामोयसूक्व्यास्याना- Tai-— ‘vq मुत्तरव्राप्यधिदटेवतपरतयाध्यात्मपरतया च योजयतु शक्यम्‌ , तथापि स्वरसल्राभावात्‌ ग्रन्यविस्तरभयाच न लिख्यते ; तत हा सुपण्यादौ Bz माध्यासिको wa: प्रतीयते, तत्र त भेव प्रतिपाद्व्रामः' इति ( १. १६४. १.) । ग्रहो BTA! | वस्तुतो ध्वान्ताच्छन्रविज्नानकानिकाना anarqgtaar मपि aat मायणमहोधरादीना मधिदैवताधतोऽपि मन्ताभिप्रेतं प्रक्षत- विज्ञानं नव स्फ़रितं सम्यगिति तच्छा मेवाभवत्‌ । दप्यामथेद् तव्ाविघ मपि किचिद्‌ । सन्ति यज्ुम्संहितायां कनिचिद्‌ ब्रह्मोय सञ्ज्ञका BAA: , तें सवं नुनं विविधविन्नानपूणा ्रपि सायणा- दिभिन तथा व्याख्याताः । तद्यथा तत्रल्यैकस्या कऋचोऽईबं एषः- “पन्छमित्वा पर मन्तं प्रथिव्याः , पृच्छामि यत्र भुवनस्य नाभिः? -इति (ato He २२. ६१.) । एतस्ए्च्छवारु्तरे aia तदुदितीयस्या भेवति युत ‘sq वेदिः att अन्तः gia” , “aq यन्नो भुवनस्य atta: —sfa (ato Ho २२. ६२. )। तावेतौ दाव्रवादचों wad हिताया मप्यासातौ ( 2. VER. 2B, २५. ) । तेसिरौयसंहिताया्चैमावाम्नाती (७. ४, १८. 4, ६. ), नदू ब्राह्मणे चोपन्यस्ता (३. ९. १.) । तरेतयोव्यास्याना नि-- हे यजनान ! °--° यत्र सवा yfaal समाप्यते, तत्‌ pea तथाता मन्यत्‌ पृष्छामि। fa तदिति, उच्यत — त्र भुवनस्य नाभिः सत्नादहो बन्धनम्‌, yaaa wag wafa a १८० एेतरेयालोचनम्‌ | मिल्यथः'-इति। ततः ‘faa: ध्रधनवलव्याः भूम्या; परो ब्रन्तः पर मन्तं पववसरान मियंवेदिः। a fe aafafar भूमिरसि; “एतावतो वै परधिवो यावतौ वेदिः -इति ( ate २. <€. १२. 2.) गुते: । तथायं यज्ञो भुवनस्य मूतजातस्य नाभिः सत्रहनम्‌ ; हच्यादिसव फलोत्पत्तेः सवप्राणिनां बन्धकत्वात्‌"-इति च। एते तयोरद्वचदोः मायणक्तते ऋम्भाष्यीवाधिद्‌ वतव्याख्यानं | ‘Sawa! वां एथिव्या; पर मन्तं एच्छामि। aa: पर BRIG नास्ति, सोऽयं परोऽन्तः। तथा चक्रस्य नाभिरिव सवस्य भुवनस्य नाभिस्ानोयं “वन्तु पृच्छामि -दति। ततः “येयं यागव॑दिः, ता मेव प्रयिव्याः पर मन्तं यान्निका arg: नहिवेद्या ग्रधिकः कयिद्‌ waza इत्याद wi एतं तयोरहच्वोः सायगक्रतं तत्तिरीयभाष्योयाधिदवतव्याख्यान | 'यागसम्बन्धिनौ या वेदिः, सा waar सुलृष्टप्रटेशः ; न fe ततोऽन्य उन्कष्टदेणः कथिद्‌ विद्यतेः-इति, "वथा शरोरस्य नाभिः AGI, , तग्रा यन्नः सवस्य लोकस्य Awaz: ; AAT धौनत्वात्‌ स्वजगद्‌व्यवहारस्य'-दति चैते तयोरदईयोः सायणक्घति त॑त्िरोयव्राद्यग्णे या धिद्‌ वतव्या ख्याने | हे auat! परथिवयाः पर मन्त मवधिभूतं waa al महं पच्छामि। यस्मिन्‌ स्याने भुवनस्य भूतजातस्य नाभिः कारणं तदपिलां णक्छामि'-इति, ‘sa ate: उत्तरषैटिः एथिव्याः परः अन्त; अवधि; वेदेः सवप्र्वीरूपत्वादिलथः । भुवनस्य नाभिः कारणम्‌ WT यन्ना; खमेघः Yara प्राणिजातस्य नाभिः कार णम्‌ ; “AME वे प्रजा; प्रजायन्ते''-इति खतेः-दइति चैते तयो- रदच्चयोमरहोधरकते यजुभाष्ीयाधिद्‌ तन्या ख्याने | कोऽस्य विषयः १ १८ १. तत्वतस्त्विह प्रथम-पएच्छामितेतिप्रभ्रोस्तराभ्यां एथिव्या वत्त लाकारलं प्रतिपादितम्‌ ; वत्तलस्यैव हि पदाधस्यायन्तसौमोरंक- दर्शनाद्‌ ; यत; gaa चालिता रज्नस्ततैवावसौयते इति aa भेव स्थान मादिशब्दभागन्तशब्दभाक्‌ च भवेदित्यभिप्रे्यवोत्तरित मियं वेदिः परो अरन्त इति | एतेन एथिव्याक्लतिविक्नान मुपदिष्टम्‌ | एव॒ मपर एच्छामिवेतिप्रयरोत्तराम्यां vfs माध्याकषण- शक्तिमच्च' प्रतिपादितम्‌ ; नाभिपदाथस्य fe aawaa qaqa. रूपत्वेन चान्यत्रान्यत्र सिदान्तितत्वात्‌ i तग्रा छ्य तरेयकम्‌ -- “aa वे वेनोऽम्मादा ऊह अनये प्राणा saat तस्माद्‌ वेनः प्राणो वा त्रयं सन्‌ नाभेरिति तस्मात्राभिस्तन्नामेनाभितलम्‌ प्राण मेवाम्मिंस्तदघातिः"- इति (१.४.३२. )। “नामिः सत्रहनात्‌ i नाभ्या AAS गभा जायन्त द्याः" इति च नसक्ताम्‌ (४.२.५.)। ‘ng बन्धने" इति दिवादिघातोः नहो भय' इतौ जप्रत्यये भान्ता ea चाद्यदातो नाभिगब्दोऽयं निष्पद्यते। aed मध्वस्थत्वे मति भितः fara सत्निहितानां बन्धनरूपत्वं नाभि fafa सम्प ad नाभिनक्षणम्‌ । अतएव शारीराणां स्नायूनां वायुनाच्च मध्यस्थस्य बन्धूनरूपस्याङ्गस्य नाभिरिति ware, ग्छचक्रवनय- गताना मराणां मध्यस्थो बन्धकोऽपि नाभिर्च्यत, मारजगन्मग्डलस्य मध्यस्थः खरम्मिभिराक्तषय aaa ग्रहोपग्रदाणां वम्धकथ्ामी सूवा- ऽप्याख्यायतं नाभिरिति। तदयथा ऋ Ae १०, १.१५. २-- "विश्वस्य नाभिं चरतो wae कवेधित्‌ तन्तु मनमा वियन्तः' दति, वैश्वानर नाभिरसि ्तितीनाम्‌'- दरति च १०० ११.२. १। एवच्च मध्यस्य आकषगदेतुनाभिरिव्येवाभिप्रेचेदह WAAL दृष्टान्त- fan अ्रतिसत्निहितष्य खाधारभूमेयन्नस्य नाभि मुपन्यस्तम्‌ । १८२ एतरयानो चनम्‌ । mad चवं HAIN UT ऋच्चदितायां ( ०,८९.३.) , यजः सयंहितायाञ्च (५,१६.)- ‘area पृथिवो मभितो wae.” दरति । तस्यास्येद्‌ सावमौध भाम्‌ -- "दहे ‘fat -1*०--०, ‘afaa? प्रथिता मिमां भूमिम्‌ भितः" सवत्र खित; aay पवत; ‘ea’ धारितवानसि, यथान चलति तथा ectaa- वानित्यथ इति । तदत्र मयु खण्ब्दस्य WAYS: पर्वताधस्तच प्रस ताघ्समन्वयासमयतयव तेनाित इति प्रक्नतायंसमन्वयासम्थता च तस्य विदुषौ ऽभवननूनं तच्वालमाहत्म्यत एवेति च स्फुटम्‌ । श्रधाखंदं महौीधरक्लतं' भाषम्‌-- "दहे विष्णो !' o—o, एथिवां' ‘waa? खतेजोरूपं; नानाजौवे; वराहाद्यनेकावतारैवा (भितः ‘eraa’ दध , सवतो धारितिवानसि"-दति। अरत नानाजोवानां वगाद्यदयनेकावताराणां वा तेजोरूपत्वकल्पनम्‌ , तथाविधसाधनेः waa विष्णुकत्तकं धारणञ्चेति सवं Roa तत्कालदय गाठतमसाच्छननविक्नानल मेवाबेदयति। तच्च तस्ति रग्भिः साधनः विष्णुनामस्ूयकत्तकं एरथिव्याः सवतं! धारण fafa विज्ञान भवापदिष्टम्‌। एतेनाकधणशक्ति- विज्ञानं पुरा नासोदिव्यद्यतनविज्नानविदा मास्फालितसिदान्तो ऽपि ad गिय्‌द्नौर्णग्निप्रध्वम्तः । एव मन्यत्रापि यथा ~ "सलिलंवा दद मन्तरासोत्‌, यदः. तरन्‌ तत्‌ तारकाणां तारकत्वम्‌ -इलि त° ATo १,५.२.५। 'दयावप्रथिव्योरत्तमध्ये यदिदं स्थावरजद्गमाकं जगद्‌ दृश्यते, तत्‌ सवे पुरा प्रलयकाले सलिन मेवासीत्‌ , तदानीं छत्तिकायाः सलिलं तीवा लोकान्तरेषु गता; ; तस्मात्‌ तरन्तीति व्युत्यच्या ata aga” इति तत्र Alo भाः! कोऽस्य विषयः ? १९३ तदिदं व्याख्यानं नोपपद्यते कथ मपि; स्थावरजङ्गमात्मक- जगत्वन्तु पाथिवाना मेव, पौराणिकिमते प्रलयकाले सलिलाश्रत- तञ्च तेषा मेव विवक्षितम्‌ , 9a थिव्यं कदाप्येकदा कस्िकादि- तारकाणां संखितिवणन मपि afanigasta , तदितस्तौची तासा मूदैपलायनन्तु ged मिति सुधीमिरेवाकलनीयम्‌ | ada ऽस्ति fe सलिल मित्यन्तरित्षवचनम्‌; शापः - इत्यस्य समुद्रः" इत्यस्य चान्तरिक्षनामसु पाठात्‌ ( निघ १.२. ८, १५. ), निरुक्ते माध्यमिकत्रेन व्याख्यानात्‌ (१९१. ४.६. ), waa दद मन्तरासौदिति ुतेस्तथैवार्पपत्तेय | तरणं च प्रवन मेवेचृष्टम्‌ ; तारकासु तस्येव सम्भवात्‌ । अ्रघवा aq सलिन fuacaata, परं तदिह माध्यमिक aaa ; maa इटमन्तरासीदितियुतेस्तयैवार्थोपपत्तेयेति । “areta’— TAQ AMA: , AAT द्रव्यस्य तरन्तौत्येवाधथ पाणिनि- Hat: (पा०सू० २.४. ६.)। तथा च “wat ्ावाष्टयिव्यो- मध्ये ‘aq’ इदं (सलिनम्‌' अन्तरितच्तम्‌ , दावाए्थिव्याः अन्तः ग्रन्तरिन्न धयत्‌ ददं सलिनम्‌' उदकं वा, आसोत्‌ aeaiie, एतदेव ग्रन्तर्न्तिं सनिनंवा तारकाः ्रतरन्‌' ada तरन्ति; (तत्‌ तारकाणां तारकत्वम्‌' Teas: सम्पद्यते सङ्गच्छते चेति । प्रपि aaa fafagai aa मिदम्‌- ध्यानिवा इमानि पृधिव्याथिव्राणि, तानि aaa, तस्मादश्नोन्ननामनि faa नावस्येत्र यजतः" इति तेण ato १,५.२. ६ । MAS Tata भाष्यम्‌-- एथिव्याः मम्बन्धोनि चित्राणि विविधानि ग्रामनगरा- दौनि स्थानानि सन्ति, नानि नत्तत्रसहशानि, यथा "दु नप्र aa. चाणि विविधानि उपकारकाणि च हृष्यन्ते तदद्‌ ग्रामादौन्यपि | २५ १८४ एेतरेयालोयनम्‌ | तस्मात्‌ कुसम्बन्धिचिश्ररूपनिषिदं तत्‌ खान मश्षौलनाम प्रतिकूल नक्तत्रसटश्रं निन्दितं स्थानं न्ते च्छजनभूयिष्ठम्‌ , तस्मित्रश्नोलनान्ि ग्रामे निवासं यागाद्यनुष्ानञ्च न कुयात्‌'-इति | ग्रत सुधौीभिविचायं मिदम्‌ — प्रदर्ितं सायणोयं भाष्य मेव मन्तव्यं चेत्‌ , afe fa ग्रामनगरादिभिन्रे दरिणे, समद्र गमं, अ्न्तरित्ते वा निवसेद्‌ यजेत चेति , aale नच्ततप्रकरणे कि मेतेना प्रसद्गसङ्ो त्त नेनेति चेति । awaafeazd विज्ञान सुपदि- va, यदद्यापि पाय्ाल्यविन्नानविद्धिरपि नाधिगतम ; किञ्चेत एवोपटेणाद्‌ विक्नायते-- तदटानौ मपि नत्ततादौनां खरूपादि- प्र्यन्नन्नानायासीत्‌ किंविध मपि महद्‌ यनव मितोति । एव॒ मभ्निगुप्रैषमन्वो यस्ते ्तिरोयत्राद्मणे (2, ६, ६.) waa: , तत्संह्ितायाम्‌ (२. ६. ६. ) , इह चै तरेयकरे विहितो व्याख्यात “ear शमितार आरभष्व मुत मनुष्या इत्याह द्त्यादयक्चा (२.१. ६.)। स दि यद्यपि anual व्याख्यातः, परं चिकित्साविक्नानानुगतशरौरपदा्थन्नानादयथं एवेत्यवधेयम्‌ ; न fe पश्पातघाताद्यन्तरा णारौरसन्मातिसच्सस्रायादिभावानां ज्ञानं मग्धतेन्राम, नापि तदन्तरेण चिकित्साविज्ञानं gaat aatfa सं विद्यानिधानम्य वेदस्य तत्राप्यपदेगो विधेय दति । तश्रा यजु्वदौयाः “awit ब्राह्मणम्‌, क्षत्राय राजन्यम्‌ , BAIN वैश्यम्‌ , तपसे श्रम्‌ , नमसे तस्करम्‌ , नारकाय बौरद- गम्‌" दत्यवमादिका मन्ता (वा० Ho २०. ५--२२. ) यदपि नूनं तेषां ब्राह्मणादीनां कम-कमफलादिविन्नानपराः; तथापि aaa laa: य्मयपश्विधानपरत्वेन व्याख्याताः | एवं सम्मीगविन्नानोपटेणययथंका; “neq श्रम्बा लिक्यम्बिके” इत्य कोऽस्य विषयः ? १८५ ०.११ पक्रम्य, "गणानां ला गणपति हवामहे (ato Ho २३. १९२१. ), तैत्निरोयत्राह्मणदौ (२, ९, ६, 9. ) अन्यथा व्याख्याता ate अ्रण्वोपचारौयत्वेन aga: क्षता अ्रधियन्नाश्नौलाग्राव्यव्यख्याटभिरिति दिक्‌ ॥ अथाप्येवं बहनां मन्वाणा मधिरैवत मघं Alaa, यास्कोक्त मधिदेवताथ मुहत्य च यस्य नास्ति खयं प्रन्ना शस्तं तस्य करोति fay इत्य दाहरणभूतेनेव तेन cae gd तिहासिकपरतया -द्त्यादयो मन्ता व्याख्यान मभापि च यथा- “se विष्णुविचक्रमे aur face पटम्‌ | WAS मस्य We’ दति Fo Wo 2, २२. १७। एपाष्टात्तरपादा तिपदा इति गायत्री । यद्यप्यस्या feata: पादः सप्रात्तरः, तथापि गायलौत् मव्याहतम्‌। तथा द्धैतरे- यकम्‌ — “नवा एकेनाक्तरेण छन्दांसि विवन्ति, न दाभ्याम्‌”- दूति (१. १. ६. )। पिद्गलाचार्यण तु एकान्नररहीनाया निचत्‌ -दइति, catia धविराद्‌" दति विग्रेषनामोक्तम्‌ ! तथाचेयं faamaatia सम्पन्नम्‌ । waaat विष्णुदवो afaa gaat वै ष्णवो' । विष्णुशब्दो द्यखानदेवनासु ufsa (fra ५. ६. ११. ) इति विष्णुः य॒ विभागोयो देवः । गम्यते sara weet naga मिति स एष faqufes: ; “यच्च किञ्चित्‌ प्रवह्नित मादिल्यकमव aq” -द्त्युकैः (निरु° ७. २. ४.) । सवितरादिदादशसूय नामव्याख्यान- प्रकरणे प्ूषनामव्याख्यानानन्तरं व्याख्यातं विष्णुनामेति सोऽसौ पञ्चमः सू Ua | तत्रैरक्तसूयदादगनामप्रकरणं समासतः प्रद्‌- गितं पुरस्ताद्‌ (१५५ ए०)। “aa az विशितो भवति, az १८६ एेनरेयालोचनम्‌ t विष्णुभवति। fayfantat व्यश्चोतेर्वा"-दति च afadaaq ( निर्‌० १२. २. ७. ) । “aa ae’ यदा ( wens ) "विशितः' व्याप्तोऽय मेव eat रश्मिभिः भवतिः, ‘ae’ तदा विष्णुभवति,, ` ‘fanaa’ यदा (wars ) आविष्टः प्रविष्टः सवतो रश्िभिभवति, व्यग्रोतेवाः विपूतचस्या्रोतिः ; यदा (wears ) रग्मिभिरति- येनायं व्याप्तो भवति, व्याप्रोतिवा रग्मिभिरयं सवम्‌, तदा विष्णुरादित्यो भवति -दति तद्ग afer: शिपिविष्टदति चास्यैव विष्णोनामान्तरम. । तदाह “किमित्ते” - इत्यस्य ( Ho Ho 9, goo ६. ) मन्तस्य व्याख्यानाय यास्कः -- “शिपिविष्टो विष्णुरिति विष्णोद नामनौ भवतः"- दति fagoy 2 21 ““शिपयोऽत्र रमर उच्यन्ते , तेराविष्टो भवति" - दूति तत्रिवचनच्च aa Ae: रभ (३.)) तस्मात्‌ विष्णुरिति सूयस्यैव नामान्तरं waa da णटःयं Teal महामुनियास्केनेवं व्याख्यातः-- “aq ¶द्‌' fay , aa ( विचक्रमे" ) विक्रमते "विष्णुः" । ( लेधाः ) faut ( faz? ) निधे पदम्‌'। पधिव्या afer featfa शक- पणिः, समारोहे विष्णुपदे गयाशिरमोल्यौ णेवाभः ( 'ससूरण्म्‌' ) waza शरस्य ( विशोः), ( ae? ) aad , अ्रन्तरिच्ते पटं न टप्यते'”-इति ( निस्० १२.२.८.)। सोऽय मेक एव विष्णुः, पृथिव्यां पाचक-दाहक-विद्रावक-जाठर-दाव-वाडव-गाहंपत्याहव- नौय-ट ्िणित्या दि बहविधाग्निरूपेणावतिष्टते, अन्तरिते विद्यदरूपेण वाष्याकारवायुरूपेण वा, दिवि सू्यरूपेशेति। तत्रास्य पार्थिवं रूपं स्वाक्षिगोचरम्‌ , ae सोर मपि ed सवेविदितम्‌, माध्य मिक विद्यद्रूपं a fe स्थिरं दृश्य मस्ति। wa एवोक्तम्‌ “aua aranafaa श्योतिरनित्यदपनम्‌"”- इति निर्‌० ye. as कोऽस्य विषयः ! १८७ ' प्रत्र च aaa “प्र मातुः प्रतरं गुद्यम्‌'"-इनि (ऋ० Ao १०. ७९. २, ) विद्य दिन्नानमन्वः प्रमाणम्‌ । वायुरुपरच्चाटश्यम्‌ | तचचाद ` ^ तरयः केशिनः" दूति (ato Ho १. १६४. ४४. ) ज्योनिविन्नान- मन्तव्या ख्यायां यास्कः -- “afa: परथिवी ददति सवं मेकः, ग्रभि- विपश्यति कसभिरादित्यः, गतिरेकस्य दश्यते न रूपं मध्यमस्य -द्रति ( निर्‌० १२. ३. ८. ) । वश्वानरव्याख्याया मेव मसिवियय - दादिव्यानां क्रमाद्‌ एथिव्यन्तरिन्तदयस्थानत्व मप्येकालकलत्र मुपपाः दिते द्रव्यम्‌ ( निर्‌० ७. ६. ७. )। तदिलय मसावैव waa: सूय; , तिलोकव्यापौ ज्योतिःखरूपो विष्णुः , न चास्य माध्यमिकस्य रुपस्य ena मस्तीति णकपूणि- मते waa विष्णुविज्ञानम्‌ । श्राणवाभमते ग्रब्दभदेप्यधामेद एव । तदयथा asa णाक घूणिना दिवीति, तदेवोक्त मर्ण वाप्नन समारोहण दति! तदत “एवां्नाकानां Us" सवनानां राह BMA रदहात्‌ प्रत्य वराहशिकी पितः" दति (७. ६.४.) dam Zea) एवं विष्णुपदशब्दा “विवद्‌ विष्णुपद मिव्यमरकोपादितोऽन्तरिक्तवाचौ प्रसिद् wafa fa aa प्रमाणशान्वेप्रणप्रयासेनेनति। गरविष गयशिरसोति पदम्‌ | Aaa: पदाग्रयोसभयोरप्याचायंयोरैक- म्ये aaa अन्तिमपदटाथ्ं कथं स्यान््रतद्ध मिल्विचारिति मपि सखोकाययम्‌ - पथिव्यासिति गयगिरमौति चाभिन्ना्ं ue | uaa हि निघर्टा wearag गयः" इति पदम्‌ (३, ४, १, ) । एवच्च समारोहणं सोपानम्‌ , तच्चात्र सूयस्योदयरस्ान मम्तमय- waaay manag ; विष्णुपद मन्तर्ततिम्‌ , Adee ग्राह्यम्‌ ; गग्रशिरसि wernt मूद्प्ररेशे तथाच सूर्यां awe ` १९८ एेतरेयालोचनम्‌ । गयगिरस मागच्छन्‌ , क्रमात्‌ सायं समारोहण मधिरोहन्‌ , राता faque तिष्ठन्‌ , पुनरुदयात्‌ प्राक्‌ समारोदण मारोहतोति प्रतोयते MS मौगवाभाश्यः । तदत्र मन्ते सूयस्यैव गुणा वणिता' sate विष्णुविन्नानं नाम सूयविन्नान मेव | तेसिरौीयसंदिताया मप्येष aa एव भेव स्ूयवाचिविष्णु विन्नानपरतेन व्याख्यातः । तद्य्रा- “a विष्णुस्तेधाऽऽत्मानं विन्य धत्त,- uaa ठतौयम्‌ , अन्तरिक्ते ढतयम्‌ , दिवि ठतोयम्‌” -दृत्यादि (२.४. १२. £.) । बा०-रामायणेऽपि १.२१. १८ ~ “aaa हि पदा acat एथिवों सो ( विष्णुः ) ऽध्यति्त | दितौथेनाव्ययं व्योम, at ठतोयेन, राघव !?-इति | ग्रहो पौराणिककालमाहात्म्यम. ! WH वक्नपरव्याख्यामाता- ध्ययनाध्यापनमादात्म्यम. ! ग्रहो वालानां कल्पिताख्यानप्रिय- तानुगत्यम ! यदत्र सवव्राह्मण-निरक्तादिक मालोचयतापि सर्व तेदभष्यकारेणए सायणाचायण व्याख्यातोऽयं मन्तः विष्णु स्िविक्रमावतारधारो-इत्यादिनेति । अथवा श्रूयत एवैतत्‌ — “Bal Wat परमे व्योमन्‌ यस्मिन्‌ देवा अधि विश्वे faite: | यस्तन्न वेद कि खचा करिष्यति य इत्‌ तद्‌ विदुस्त इमे समासते" -इति ऋ० Ho १, १६४. २८ | fay ये वै सवशक्तिमतोऽपोशखरस्य “परिताणाय साधुनां विनाणाय च दुष्क्साम. | धमसंखापनार्घीय सम्भवामि युगे युगे" इति (wo गो 8. ८. ) युगे-वुगेऽवतर णं भवलयेवेत्यवतारकधायां विश्वसन्ति, विण्ठमेयुश्च बाईवैल्‌कयितातिश्ान्तेखरविश्रामवार- कोऽस्य विषयः १ १८९९. , कथाया मपि, ment fe देवप्रियाण Aoretsa कासि चित्रतेत्यलं प्रासङ्किकानल्यभाषणेनेति ॥ तरेवं विधाना मधिदेवतायंयुक्तानां azar माध्याल्िकार्था- नाच्च बहनां प्रायो याज्यानुवाक्याश्स्वस्तोत्रादौ व्यवहारो भवति, कैवलाधियन्ना थवुक्तानान्तु प्रायशः प्रैषादिकग््व्यापारेष्विति विशेषः । dora मन्ताणां ज्योतिष्टो मादामुमिकादृ्टफलेषु न कथ मप्यपयोगः , तादृशानां केषा्िद्‌ शेडिकटृषटफलकारीर्यादि- यागादौ विनि्योगा भवन्ति । इतोऽन्येऽपि सन्ति ये मन्ताः, ते ब्रह्म यन्नपाठादौ विनियुज्यन्ते। एषा Ra कैचिन्मन्ा भरीपनिषदा afa भवन्तीति विवेकः ॥ अप्येषां मन्ताणां यथा गद्यपद्यगोतिरचनाप्रकारमेटादस्ि कग्यजुम्यामति fanaa, तधैवास्तिच मन्चाधिगतक्रियापदः निवन्धनापि विधालम्‌ । तदाह याखः-- “तास्विविधा ऋचः , -- परोत्तक्रताः , प्रत्यत्तक्तताः, भ्राध्यवास्मिकय्'-इत्यादि ( निरु० ७. १, १, )। aad याखृततु प्रघमपुरुपक्रियाः युयन्ते, ताः परोत्तक्रताः ; यासु मध्यमपुरुपक्रियाः, ताः प्र्यत्तक्लताः ; यासू्तमपुरुषक्रियाः , ता BTA: | इह श्रुत मृक्पदं मन्त- परम्‌ ; यजुरादिष्वपि तथा दशनात्‌ । ग्यजुस्यामलत्तरं सिविधरेव मन्वैयङ्ः मम्पादययो भवति ; aga मापस्तम्बेन-- “स ( यन्नः) चिभिवंदविधौयतं, ऋग्वेद यजुव दसामबेदेः"- इति (ao ३, एस्‌० } । aa “ऋग्वेदयलुव- टाभ्यां टश्पूरमासौी, यजुवदेनाग्निदोत्रम्‌ , सवरनिष्टोमः”- दूति च (doy, ६, 3. ) तल्बिदान्तः | अप्यग्निष्टोमादौी “aT aq होता करोति, सामबेदेनोद्राता, यलुवेदेनाध्वयुः सर्वैः , २०५० TAT AAA aa aw इति ata aa तनैव ( 26, 29, २१, २२. ) 1 तटेवातरा- मछदाम्नातम्‌ -- “ऋचैव sla मकुवन्‌ , यजुषाध्वर्यवम्‌ साम्नो faq (च्रीदात्रम्‌), aeaaq aw विद्यार्यं शुक्रं तेन ब्रह्मत मकु वन्‌”- दति (५. ५. ७, ट.) । होत्रादययैतै चलारश्चलारो व्रियन्ते । तदादहाश्वलायनः-- “aufaa: , चत्वारस्िपुरुषाः, तस्य तस्यो- सरे त्यः | Hat मैतावसंणो ऽच्छावाको ग्रावसतुद्‌ , waa: प्रति- प्राता नेष्टोतरेला, ABT ब्राद्मणाच्छंस्यागनोघ्रः पोता, उद्गाता प्रस्तोता प्रतिदहत्ती सुब्रह्मण्य इति” -इति (Alo सू०४.१.२-८.)। ततोऽत्र ऋगवेदौयत्रा AT प्रधानतो दचोताच्छावाकमैत्ावरुण- manasa चतुणा sant कमणि प्रंसनादोन्यभिदहितानि, WARIS ब्रह्मत्ादौन्यपि ) इतोऽवगश्ि्टान्येतदारणयकतोऽवगम्यानि । ततोऽप्यवण्ण्टिनि व्वाप्वलायनसूत्रादितोऽवगन्तव्यानि भवन्ति। नापि सर्वा aafesadiarm मकाटहिकालीनसताणां विधय दूहैवकतर WRT समाम्नाताः; afa कषा्धिटेवेति ॥ अध यज्ञाङ्ग क्रपादिवोधाय क्रतुमङ्गरीक्ता अ्रनिष्टोमकारिकाशेहोह्यिन्ते-- ““म्र्रानिष्टामसंसख न ज्योतिष्टोमेन यो यजत्‌ | स पूव रत्विजो gar टेवभूमिं विनि्चयेत्‌। Aantal निवपेत्‌ सोऽपि पन्नौसंयाजसंस्ितिम्‌ | क्रते प्राचौोनदगेऽथ संस्कारा वपनादयः | हत्वा दीक्ताहतीः, कार्या टीत्ता कष्णाजिनादिभिः। रीचितो faadaat भषेत्‌ च्तीरत्रतादिभिः। seme दौकतितोऽय fafaar द्रव्य मानयेत्‌ | ` सोमं चमं वस्थाप्य विवसेत्‌ सोमविक्रेयो । परयन्ता प्रायणीया स्याद्‌ , Weta क्रयण पदम्‌ | AWS विषयः ° क्रत्वा सोमं रय Feat arama समानर्त्‌ | aifaai निवपेत्‌ सोम ala सुपसदयेत्‌ । ्रातिष्येष्टिरिडान्ता स्यात्‌, तानृतस्‌ सवद्यति । दौक्ता मवान्तरा मेति, प्रवर्म्यपसदाः कलिः 1 feaaad तत्‌ ad स्यात्‌, वेदिमष्यदिनं भवेत्‌ । षट्‌ विंगत्पदटौघंषा प्राग्‌वेशणात्‌ gaa: सिता ॥ प्रातः प्रवग्यं सुदास्य, पश्ादृत्तरवेदितः। mae ¢ विद्वान, sfasia च मर्डपम्‌ । पय्ात्सदस्तस्य मध्ये निखातोडस्बरौो मिता, ट्तिणस्यानसोऽघमस्ता दु गत्तान॒परवान्‌ खनेत्‌ । विधाय फनकाभ्यां ताने कुयान्मद्ा स्वरम्‌ | निवपेदिष्णागानमनोपामोयं ay माचरेत्‌ । प्रयज्याचितपात्रागि द्वत्‌ समव माचरेत्‌ | आज्य आसादितं वेद्या मन्ते युपं ममुच्रयेत्‌ | यु परस्याच्छयग्णदून्र समापय्य पशु aa: वैमजनानि wath सोमं ग्रावादि चानयेत्‌ | sfagia स्थापयित्वा ग्यह्नौयादसतौोवरौः। Walla सौोमपात्ाणि मद्ारातरे खरादिष। ग्रावसु स्थापितं सोमे afami घ्वनितः पुरा । स्यात्‌ प्रातरनुवाकाथ मुपाकरस सादरात्‌ ॥ वसतीोवयपां प्राप्तौ प्रचारः wre टधिग्ररे i. उपांश्वदाभ्या इत्वा च मद्धाभिषव माचरेत्‌ । SUID मन्तयामं च var fra a सादयेत्‌ ॥ RE २५२ ण्तरयानलोचनम्‌ | श्रद्न्ट्र्वाय्रवं पात्रगृहणीत्वा सादयेत्‌ खरे । या मचावर्गस्तं तु wtf पयमा ग्रम्‌ । wa: खना हिरण्येन, खता मन्यो तु सक्तभिः। ग्गहोत्वाग्रयगं ग्टष्टात्यतिग्राद्याभिघान्‌ ग्रहान्‌ | ग्रक्ोत्वाकथ्यः घरवा AISI: पवमानय्रद्राम्बयः। Gays द्राणकन्तगा ऽपरश्चाधवनीयकः | त बद्धिष्पवसमानाय प्रचरन्त्यत्र पञ्च at. ग्धोत्वाण्विन aaa पणाः कुयादुपाक्षतिम्‌ | सवनोयपुराडाप् श्रिस्व द्धान्द्रवायवम्‌ । Wal ग्रद्धं, दवा्मचावस्ुणाश्विनयारहतौ । शक्रमन्याादिकान्‌ दत्वा waatafa जुह्वति | Ha are gear सामप्रितिगगंस्ततः। श्राज्यम्ताोलभ्य aa fe प्रातस्वनसग्थितिः ॥ माध्यन्दिनि तु aaa पुराडाणः पणामवत्‌ | Hel मरुत्वतो: स्यात्‌ पवमानन संम्तृतिः | धिम दूत दद्यात्‌ दल्तिणास्त यद्यायश्रम्‌ । मसुत्वनोधास्तान्‌ दत्वा माद्न्द्रय ममाप्यत ॥ दतोयसवनारम्भ चादिव्यग्रह माचरत्‌ | आसव स्तुयोताथ पण्वह्ग; प्रचरत्यवम्‌ | Hifaaayaz वाण्या ABT, माम्यचर्स्तथा। पाल्लोवतग्रदादृूड' यज्ञाय्न्नोवमंस्तवः | ग्राग्निमासुतगम्तं स्याद्‌ ग्ह्धोयाडारियोजनम्‌ | aa सन पष्ठात्‌ कुयादवश्धं aa: | कुयादुटथनष्ट भनुवन्व्यां aha गाम्‌ | Hiseq विषयः 9 २०३. देविका faate देवसुवामापि TAA | उपोय वेदि मामेय fagifaviadfafa: uv इति। एव मेव टेवस्वाम्यादिक्षताग्निष्टामपदव्यादा arama य्ननन्वसुधानिध्यादा च पच्यानोचम्‌ ; म्रच्छावाकोयप्रयागादिषु च पष्वानोचय मस्ति; मत्सम्पाद्ितं मदट्रोकितं चतरयद्नाद्भणपरगरपे वानगविल्यव्रयागस्य दपनेन हाटठप्र्ोगरोलिय् विन्नातव्या ; ava यनसूव्रादिभ्यया्वय वादिप्रयोगन्ञानं च सुमम्बाद्य fafa ॥ uate BUSY CUA aaa awa — sz vara मेक aay alae नामेलि।* aa amtan waa aa द्गपूगमासेष्टिरारय्ा ; aatsfatiatea wattay किदं विधाय man व॑स्घरष्टिः, स्वस्त्ययन , पयसः , दना यष्टिः, दकाटधेष्टिः , मावसनीष्टिः, मानकेष्टिः, afasfe:, wiafe:, Fare: , तुरादणष्टिः , ग्रायद्रणष्टिः, वमन्तः , atfeaafe: , चातुमाअष्टवय्नस्र , प्पितरपरष्टिख्िति zngm मामाभ्यां सङ्कननया एकवि्रतियागा ग्रास्नःलाः। तनः पुनरपि किचिदानुपद्गिकं प्राय दौत्तषोयरि विघाय्राग्निषटामकाग्डस्य प्रव चनारम(: HAL नतः; `'माममष्रा मात्ामणया ana” इन्यादि विधाय पाडग्यादिज्यातिष्टाममस्छादोनां मपि विधान मान््रानम्‌| तदस्मिन्‌ ब्राह्मणि एेतरय्ानास्नाताना मप्यनकयामानां गस्चयाज्या विध्यादिकं दृश्यते, ert चलरे्राक्राना सप्यनकप्रव्ागानां ममा- मत sama) तटेनव)रद्गाङ्किभाव एवापमन्तुः परुज्यत ॥ ग्रथात्रतरयके प्राचोनव्राद्मणकराग्ाणां क्रनित्‌ क्रचित्रामी दतिः, कचित्‌ कविदचनाइतिः, Haq पचन्‌ मनामवचनोदतिश्य zag) Aaa “gar प्राव्मभ्भासं मुपसटिति प्रम, , २८४ एेतरयानाचनम्‌ | san fafa कीौपरौतकम्‌'^-द्ति o 2 १०। युवत चनत्‌ कौपीलक्याम्ततो ऽध्याये । तत्र हि स्वपूवलनस्य wesley मत विमदनाय तथा स्बनामान्वितं कनं तद्विधानं कपी तक्तेन, तदेव मतः दयं aqay मिहाद्‌न fawa प्रतिभाव्यम्माकम्‌ | एवच्च प्रथमन्ता- वत्‌ पङ्यादिमाद्मणप्रन्यध्रव ज्ातिष्टासमंस्थाम्निष्टामादव्रौ यागा fafaar: | afsfamareaa: कृषोतकाद्भिः प्राक्ताः , तच्छ. विधव्राप्यतस्यतरेयम्य विप्रा इति मिदम्‌ ॥ शय gugin fuzrat fae सपि वचाय सस्ति. किम्‌ naa मनस्यति। सम्प्रति ath मात्तस्यकस्य पगमपुरुपा्तन स्वोकरारात्‌ , तदरवा्िरेवास्य wat मन्यत, टदधिनाम वट्‌ तस्य atafa: waa a fa स॑ह्भितासु कापि ताहगणब्दापपि शरुते ; AQAA aaa AMG गम्यत सव्यम्‌ , ae a aq पाराणिक- waar fafa च नामव्यम्‌ । अस्ति पुराणपु क्रचित्‌ चनुविधम्् कवित्‌ पञ्चविधस्य च मात्तस्योल्लसवः। तद्यदा भागवतं 'साटिमारूप्यमानाकामामोप्यकत्व मप्यत। दोग्रमानं न ele विना मत्मैवनं जनाः इति । afaq wa aretfa arsmranfag निर्वाणम्‌ । तत्त नित्यस्यात्मनो aa wa मस्ति. नच सुखाभिनलापिणा aaa प्रा्नायाग्यम्‌ , नापि aeqifua मिद्यग्रहेयम्‌। एकत्व मपि aia मव्यापिनास्य परग्भेश्वर्स्य सवनाके सवममौपे च fay प्रजन मतस्य ? | २०५. मद) विद्यमानत्वात्‌ arta सामीप्ये व्वप्राथिते ग्रपिस्त णव सवत्र सवषा aera मिति कि तयोः प्राथनयः। सारूप्यवादस्त्‌ नत्तप्रनापः; FAT रूपाभावात्‌ , अमङ्भयय्त्वप्रसद्गाच्ेति। एवं निरुक्रपरिशिष्टमेपे च aga “सारिष्टिम्‌'-इव्यादि, aga हाभाष्यतारऽप्यगाचौन fafa fastfaa मेव निसक्तानाचनस्य पष । तत्वलस्त्वेतस्य व्राह्मणस्य स्वगसाघनयागपिष्य पटेणा oa. fadar द्यतः स्वग एव प्र्ाजन fala qa: रस्माकं स्वगफनमाधनः- धवतट्‌ त्राद्धागं aan fafa ग्रावत्‌ । तद्धार जमिनिः--- “aan: स्यात्‌ मवान्‌ प्र्यविशिष्टवात्‌ , प्रत्ययाच" इनि ४.३.१५, १६ । मामा स्वगं. aq नांकान्तरः। तप्राद्धि-- “पराव त्मा सिकात्‌ want arn.” दति ¦ ६.४.. ), ग्रादरिल्ात्रयदा सच्रद्विरमत asasfmaatia मयजन्त, ae नोक aT” sfa (१,३.१५ ), “a म्बयन्तीपत्रुवन्‌ एतत्‌ तें ब्राह्मण! uve fafa’ sfa cy a ce. च । a fe नोकान्तराम्मा MM ZTAT | लयराचास्रातम्‌ -- CMT आद्धतिभ्यः aya दिरण्यगरोर Hy: म्बगन्नाक RUA” इति (2.2.2 | पुन; २.२. ४. )। aa पापौ aay न प्रकत । ननाह "साऽपहतप्राप्माः स्वगं लाक मेति इति (9.2 ११.) gq vie मप्याम्नातम्‌ (४.३. 4. )-- “amt वं नाका giana” -दति। परनाकम्बोकाराभाव निन्दायवणश्न गम्यते | तद्यग्रा-- “fa त॒ कगदत्ति कीकटेषु गावः". दति (कः मं“ २. ५२. १४.) Hay व्याख्यःन प्रमगन्द' प्रदस्य 'प्रमदकावा asa मेवाम्ति न पग इति प्रम" इन्वा यास्कः ( ६, ६. ४.) । २०६ एेतर्यालाचनम्‌ | aaa fanaa विवे मिदम्‌--भूमवम्सखरिति य sh aay लाका: wadeufast: | तेभ्यः wae एवैभ्यः परोऽतिरिक्तः कथिदस्ति ant नाकः, आरहासित्‌ एषा मन्यतम एकः, उत मव एवेमे want इति ! तत्रादो भूृराद्य asa aaratd निरुप्यन्त। aad दि णतप -- “aitfa a प्रजाप्रति रिमा मजनयत, भुवस्त्यन्त रितम्‌ , स्वरिति दिवम्‌; एतावदा इदं मवं यावदिमे लाका सवगावाधोयते" इति (२, १.४. ११.) एवमादिगुतिभ्यो ऽवगम्यते दथ पव्येव BAH. | WAT AIA एव खनकः, एनयोनाकयारन्तरा AT यदाकाणम्‌ , तटन्तरिच्त भिति) तत्रास्मिन्‌ पृथिवौनाके पायिवम्यामेः प्राघान्यम्‌ , salwar यन्त) सूयस्य ; यन्तन त्वस्य वायोरिति । अत एव प्रद्पितं पुरस्तत्‌ “faa एव ट्वताः.' इत्यादि ; १५०प्‌०} । द्यावापृथिवोव्यु" दान ।क मारभ्यतन्नाकान्तं सव Rig मार्‌ जगद्‌ VAT, अत एवा aia मैतरेये-- “afad देवाना मवमो विष्णुः (स्यः) परम स्तट॒न्तरेण सवा Ha देवताः '-दइत्यादि (१, १.१.) । wei दयावाप्रथिवोभ्यां वद्दिरपि ग्रनन्ताकाग मस्ति, ततेतत्मोरजगन्मर्डल मग्डनरूपाकागरे सारजगदन्तरागामी प्रवद्धा नामैष वायुन प्रव हति | एव माभ्यां द्यावापरथिवौभ्य afefa च दनलोकस्य विदययमानता; ततैतत्सारजगन्मण्डनमण्डनस्यास्य सूयस्याधिकारा न wa विद्यते. प्रवदवायुहीनाकाशं ata साररश्मिजालस्यतस्य ततर गमनानुपपत्तः । afa fe aaa वहूनि सारजगन््मरटनानि, स्य॒वान्यविधान्यपि बहनि। aaa ध्रवाङ्न्धृतौसप्तपिमर्डना- दौनि ज्योनोंपि नत्तत्राख्ययन्ते। ज्चिःतोरूपाणा awa किम्‌ प्रयोजन मेतस्य ? 20Q पा दिव्यतोऽप्यतिदू रस्यत्वेनवाहनि सूयरश्मयभिभ्रूतत्वात्‌ न दशर्न afar aga निर्ते-- “sed भासं ज्योतिषाम्‌" -६ति (२. ४. १.) । एवञ्ान्तरितन्षगब्दस्याकाग्र पयायते सखयीक्ततेऽपि भुव रित्यन्तरिन्तम्‌ (शत न्रा २, १.४. ११.) दरव्येवमादौं, ""वायुवन्द्रो वान्तरिक्तस्थानः (fame अ २.१.) "-द्त्यादी च एतज्न गत्सम्बन्ध्ये वान्त रत्तं बोध्यम्‌ । एवं “स्वरिति fea: ( nao Ato २.१. ४. १९१. )'- इत्यव मादी, “सूयां दय॒स्थानः'-इव्यादी निरु ७. २.१.) च एनज्जगत्सय्वन््येव द्यर्वाष्यति। तदेतन al ATA fam a4 famte vafcta | a(tfa पदं स्वगाभिधानं प्रसिदम्‌ ; सूद्पर्यायय स एव aime: 1 अत एव निघग्टा स्वग्ति पदं सधद्यनाकयीः माघारगनामसु पितम्‌ ( निघ १.४. १. ,, निस्क्तार्वापि न्यव व्याख्यातम्‌ -— स्वरादिन्या मवति; सु रणाः, मु ईरणः, स्वना भासं ज्यालिपां , स्वना aaia av’ sfa (२, ४.२. )। प्रतापश्च ग्वत -- “ata नोक awa विष्टपं, स्वग मेव amin यजमानं गमयति इति (४. १.४.) az awe विष्रप मपिस्ू्नाक ण्व । त्रा Wea एषः ८, ६९. 9 “sqz qua fazd गदर सिन्द्रय nafs | wa: पौत्वा मर्चेवद्धि fa: an am: ae” इति दय॒नाक्र एव टदृवनाकः; देवानां रण्रमोनां प्रधानतम्तत्र निकर. तनात्‌ । ग्रत एव निघर्टा द्म्धानदेवनासु ‘Zar.’ दति ag पटिः लम्‌ -- (५. ६-२६.), व्याख्यात afu aa तत्निगमप्रदमनादिभि यास्केन । तदेवं दयनाको टेवनाका स्वर्नाक उमान्यभिव्रा्रानि uzifa ) afez मप्याश्नत qualaafa प्रजुःममाम्न।य ~ THE KUPPUSWAMI SAQT?} RESEARCH INSTITUT ^ एलरय्रानाचनम्‌ | @ 44 “gia अह qeafta मार्ह मन्तरित्नाद्‌ दिव मारम्‌ । feat नाकस्य पृष्ठात्‌ खर्ज्योलिरगा महम्‌ ॥ म्वयन्ता नापेन्नन्त ar द्यां रोहन्ति गादसौ । aa ये विश्वता धार सुविदाधमां वितनिर"' -इतिवा० Ho १५. ६०, ६८ ; तन से०४. ६, ५.२, BI fafayaaal मन्ता गतपश्रत्राह्यणकारेण (€, 2 2, RE, 29), व्याद्याता च तसिगे्माहितिकब्राह्मणेऽपि (y ४.७. )। मासा दाना एत प्रकत: परनाकः। ग्रतएवैव Alaa गत प्र -“AQ वा एतस्य पुरुपम्र द एव स्यानं Wad zy UTAH: म्यानञ्च, सस्य ठनोयं स्वप्नस्थानम्‌, तस्मिन्‌ wag खान तिष्ठत्रमे स्थाने प्यतौदन्न UHM’ दति १४. ऽ १,८। परमनाक)(प्यमावेव। agte— “a परमः नाक मज qzutfsaat: प्रियं धाम गच्छति" दति ( To at १.४. ४.) । ग्रभ्विनाः प्रियं धाम नृनंद्युनाक एव; तयादयसखप्‌ परिगणनात्‌ ( निघ० ५.६.१.), “aad aera टृवतास्तामा मग्विनी प्र्रमागामिनी भवतः" इत्यादिनरक्ताच्च (१२. १ १.) ग्रमृतलेकाऽप्यमावेव | तया द्याप्रवणिकाः समामनन्ति- “FUT स्य भाग असनम्य नाके दति ष, १. eg | व्रह्मनाक।प्यसावेव । अत एवां faanufefae जोवाना मृ्वैगतिव्याख्यान — “catia आदिम्‌ , ्रादित्याद्‌ वद्य तम्‌ , वेदयता्मानमम्‌ , मानसः पुरुषा भूता ब्रह्मनाक मभि सम्भवति - इति \ fame १४. ८. )। शतपथेऽपि aaa एतत्‌ प्राय एव मेव , १४. ९. १. १८. ` । अव्र aan ज्योतिः परः। तथाच देवलोक aM सूयमग्डलं वा अभिगम्य आदि fay प्रयाजन मतस्य ? २०९. त्यम्‌ agate, त मभिगम्य च तदोयज्योतिरुपलभ्य मनोमात्र: महाया; FAA मेव ब्र्नोक मनभवन्तोति तद्य; । श्रत एव gan माम्नात सिहापि-- “ग्रो मिति खर्म लोक faa योऽसौ तपति ( ५. ५. 9. ) `-इति। afea मिदं निष्पन्नम्‌ - सगां लोकः खलु al नोक वयेभ्याऽतिरिक्तः , अपि amie भूल।कात्‌ पर इत्येव । अत एव गयत -- “तया वाव लकाः ,-- मनुष्यलोकः, fuera देवलाक दति'-दरत्याद्‌ Wao ब्रा १४. 8.२. 221 श्रव तया वाव नाका इति Mad दयंवा्रधारणम्‌ । एव मन्यच्चात - ‘gfaataia मेव पुरा{नवाक्यय्रा जयति , अन्तरित्तनोकं याज्यया, द्यौर्नोकं शस्यया. दूति mo त्रा० ६. १, € | अन्यत्र च -- “दत्तिणत उपूजनि , पिनाक मव तन जयति; प्राचीं मावत्तयति, टेवनाक मेव aa जयति: उदीची मान्य दाग्ि मनय्यनाक मव नन जवति इलि do aT २.१.६८. १। ग्राम युतिपुपात्तः ad पिनाकः, म तन्तरित्तनाकस्यो पनक्तकः ; अन्तरिक्तम्य ua fe पिनाकः ; पिलनाकमात Waa aaa न मव्र मेवान्तरित्ति मिलि। azarae यर्गिकाः स्व॑मह्नितायाम्‌ ( १९. ४. ७२. )-- “afunfes waar माप दास्याः पितणां नाकं प्ररमा या त्रत” इति। ग्रपरचान्यत्रास्रातम्‌--- “ay va fe पिढनाकः'- दनि (n> ato १४. ६. १. १०, । द.नाकस्याधम्त।त्‌ पिटाक Tad तद्धा a) पुणनाकगब्दनाप्यन्तरिन्तस्यस्य प्ठटिनाकस्य ग्रहण गम्यत। तद्यथा “aay: Gaara इयान्‌ इतिः' इति गण्न्ना० र, ६. २,१५। ताण्डयमदाब्राह्मणपरि (१२, ११; १२. द्रष्टव्य मिदम्‌। p> 220 एेतरयानो चनम्‌ t कमा पिठनाकः'' दति (To Ato १४. ४. ३.२४.) शुतस्ततेष fe पुण्यानां गमनं भवतौति पि्लेाक एव स्यात्‌ पुखलकः | aad fe छान्दोग्यव्राह्मणे - “त्यो waar: — TATA दान मिति qaa:, तप एव हितीयः, ब्रह्मचार्याचार्यकुलवासः GAT: | ०--° | मव एते पुखनेाका भवन्ति; AME saaa मेति" दति (४.२३. १.) तदेतचिविधपुण्यानुष्ठातणां पुख- लाकापरपयाये पिटलेके स्थानं भवति,येतु ब्रह्मन्नास्ते त्रग्रतत्व- नाभाव पूवनिदष्ट म्तलाकं यान्तीति तदभिप्रायः । मोऽन्तरिसस्थः पिदलेक्ा नुनं मोमनोकः, स एव चन्द्र नाकः; । aafe— "म मसोमनोक, मोमनाके विभूति aqua पुनरावत्तते'" sfa we Fo 4 Bi यः सामः, सएव चन्द्रमाः तथाद्धि We Ho ११.९६. O— “ala al zal Faq य मादयन्द्रमा sfa”’-sfa | श्रपि ्रतपध- ^पिढनोकाव्नोवनोक मभ्यायन्ति , अ्रथोऽग्निः uyisfaaiat , म एतानतिवदहलि''-दनि (१३.८.४.६.)। तद्रेवं पिदनाक।(तसोमनाकाचोभयतः पुनरावत्तनयुतिमाम्यात्‌ उभयोरभित्रत्वं सुव्यक्तम्‌ । wa चन्द्रनोकात्‌ किञ्िदुचः स्थितः faaata: ; तत एव ada पितर; प्राचौनायोतिनः aay जाना चयोापामोदंस्तानव्रवोत्‌ ,-- मासिमासि aaa quar at मना जवो aaa at ज्यातिर्ति'' दूति (२,४.२.२,) शत पथश्रुति; । श्रत एव चन्द्रमसः छप्णशुक्तपक्तावेव पितृणा महो रात्राविति सिदान्तितिम्‌+ तथाद्यान्नातं शतपये-- यदू वैषः (ae) न पुरस्ताब्र पवाद cena ( fase: ) ददाति; सवा श्राह दटाति। प्याह बे देवानां aafeat मनु किम्‌ प्रयीजन मेतस्य ! २१९१. arm wate: पितृणाम्‌ , तस्मादपरं ददाति'^-ष्त्यादि (Wo Ato 2,8 2 9 )1 मनुमंहितायाञ्च (१. ६.२. )- “पितरे रात्यहनो ara: प्रविभागस्त aaa: | कमचेष्टास्वदः AW: शक्तः स्वप्राय waa” इति । `माननाननयो मासः पत्तदयसमन्ितः | पितणां तटहोरात मिति कानविदी fag: ॥ कष्ण पत्नस्वरस्तेषां शक्त पत्तस wast | कषणपन्ने वहःगादं पितृणां ana ट्प)" sfaa go de cy sift maaan मेव मव । "तथाच fao गि०-- “faa gata पितरा वसन्तः ara: सुधानिधि मामनन्ति। प्रयन्ति asa निजमम्तकोदुं TH AAs ददनं तदैषाम्‌ : भाद्वान्तरत्वाव्र fava aarfanta: खलु पीणमास्याम्‌। aw रविः पत्तदनेऽभ्युदेति ee Hava एव सिडम्‌'' इति॥ चन्द्रनाक एव पिनाक इति ca aa विधव्रैमागे दूति faqgyxy वाष्यम्‌ ; यथा वय नूद्रैभाग-~- BIZ वसामः, नतु रवनिजदहिगणाद्धिवद्‌ anu इव्वभिप्रायः। नन्वेव मनतिप्राचोनपुराणनिहामन्यानिपादोन्यनापणाम्बारपि किम्प्रमाणानि १ वदटाविसद्वानि तान्यपि म्बतापकराणि चेत्‌ स्यः प्रमाणानोव्यवात्र ब्रूमः । WA एवोक्तं भनुना (२. १२.) — “स्वस्य च प्रिय मानः - इलि, मोमांसाधिकर्णमानायाच्ध “तन द्यन्त रिति aut ware विप्रकृतः इन्यवाततम्‌ । एव मपि यत्‌ yaa sya (पिठनाकाचन्द्रम्‌''- दति ¦ Te ate १४..८. १, १०.), पिढनोकचन्द्रनाकयोरे कल्पने तदेनत्‌ कथं मद्रच्छत ? दृति, wa qa. — `पिटनाक्रात्‌' प्रदतीक मन्तत्तं wea वा २१२ एेतरयानोचनम्‌ अ्रभिगम्य ‘aay त्राप्रवन्तोति तदथः; अन्यया २१० प्रर प्रद गिताग्रवणिकप्रग्रयुतिविसोधः स्यादनिवायं एषेति । नम्माटेत म्माच्चोपपद्यतऽम्य चन्द्रनीकोचष्रसयपिटनोकस्यान्तरिक्षस्यत्वेनान्त- fraafaarutta | श्रम्ति चाम्यान्तरिन्निवाचिलेऽपरमपि प्रमाणम्‌ । तदेतत्‌- “पिता efaqua माधात्‌ (ऋ" मं १, १९४. २३. )"- दति ` मन्वांगव्यास्यानकाले यास्काचार्य आह-- “पिता |fequa दधाति, पजन्य: एयिव्याः'"-इति ( fawo ४. २.५. ,। पजन्य गन्दनिसक्ति धवं क्ता -- “पजन्यस्तपराद्यन्त विपरीतस्य, तपयिता जन्य; ; परा जेता वा; जनयिना वा, प्राजयिता वा रमाना fafa” दति (१०. १. १०), वश्या दति तच्छ्पः। तद्रमाजनन्तु भवति रथ्मिभिः । तथाचास्रात तष्टिविन्नानसूक्त ऋ A> १,१६४.४७. “aut नियानं हरयः सुपणा श्रपा वमाना दिवमुत्पतन्ति | त श्रा वेघ्रत्रन्त्सदनाहतस्य afer तन थिवी व्यद्यतः' इति। ९१ ‘aay ( निदान) निग्यण, रात्रिः। श्रादित्यसख "हरयः सुपणा; त्रादित्यरप्मयः। ‘a’ यदा ( श्रा yaaa’) अरमुतोऽवाश्चः पर्यावत्तन्त ( 'मटनात्‌' ) मदस्थानात्‌ ¦ ऋतस्य ) उदकस्य “्रादित्‌' श्रनन्तर मेव ‘Baa उदकन "पएूथिवीौ aaa’ “ga सिल्दकनाम ; जिघत्तः सिञ्चतिकमणः ` -इति (७. © १.) चास्य MAA व्याख्यानम्‌ | ब्राह्मणःप्य मव। तयघ्ा- “nfaat दूतौ afe समोरयति धामच्छद्‌ दिवि भूत्वा वपति, aaa. avi afe नयन्ति यदापावारदित्योऽमिं रश्मिभि; पया aw ` वषति'-दूलि ( निस्‌ ७.७. १.)। मन्वे "दिवम्‌" as. पति "उत्पर्तन्सि उद्डोना भवन्ति, तावदरगमनात्‌ ya मेव किम्‌ प्रयोजन मतस्य ? २१२ ऋतस्य सटनात्‌' मेघनिग्यागायाहलजलसञ्चयप्रदेशात्‌ waft aq, a लोकं प्रा्यैपेति यावत्‌ । ब्राह्मणे far ane sgt पलक्षकरः। तथाच “दिवि भरूला वषति' ऊ ्राहष्टो भूता वघ- तोति aza: | waar इडापि qaagiie a: "दिवि भरूव्ा' य॒लो- कम्प्रत्याक्लष्टः afafa यावत्‌। ata प्िवाचकप्रजन्यस्यान्त रिन्नस्थत्वःत्‌ मवस्यवान्तरिन्नस्य पिलनौकत्वम्‌ | सोऽयमन्त रिन्ननाका DART AAA AIA HS स्थम्तला मध्वनाक णव, णतच्चामायते-- “अन्तरित्तनाक उ ग्र्माल्ञाोकादनन्तहितः"" इति, श Alo ७9 2, २.२३. )। स्मि नकं प्रतिहितः पिद्नाकः, माऽन्तरि्त्िनांक एवन्द्र न्द्र्‌ ८ ( नाकः; तत्तव मेघ्रदारकवायारिन्दरम्य dad: | तच्छरतम्‌ नाका ea. -इति (श ato ८.५.३२. ८.)। वायुनाकाऽपि मणएव; वावारन्तरिसचारित्वि q aay प्रमि दम्‌ , “"वागुरन्तगिरस्यः'' इत्याद्निसक्तादिभ्ययावगम्यते , ययते da माद्भयायनव्राह्मःपि (२०. १ )। एतटृवान्तरिन्तं सन्य fafa «guia fafa च युतम्‌ -- तस्य वा ण्लम्य पुरप्रस्यद एव स्थान भवनत द्द च UTAH स्थानद , मन्यं arta स्वप्रस्यानम्‌ , तस्मिन्‌ aaa स्थान तिष्ट aq ma पण्यनोदृश्च परनाकम्धानच्च'' इति me ate १४. 9. १.८ । एव जोवनाकाटम्मात्‌ प्रतानां परनाकजिगमिपुषा मिद्रान्तरिन्ननाके किचित्काने स्वप्रावम्धानं सूचितम्‌; यमत्‌ पिद नाकं त्राप्तव्यः, तपा मिह agrawia न भवलोति चर ॥ ग्रथास्य भूनोकस्य faa मप्यवगम्यत मन्ववगणत्‌ | त्या He म 9, 2२०४. 22— २१४ एतरयालोचनम्‌ । "परः मो aq तन्वारेतना च faa: एथिवोरधा aq विश्वा; ; प्रति शुष्यतु यगो अ्रस्यदेवायोनो दिवा दिष्ससि यश्च नक्तम्‌" -इनि। ‘av a’ aang ‘fear fea ‘feufa’ करोति, धयः ‘aaa दिति ; ‘ar qitda:, ‘aa’ खग्गोरेण, ‘qT’ am: ay अ्रम्ति, चः श्रपि ‘aa’ स्वप्रभाविम्तत्या “qu. स्थिताः तिखः ofaat.’, ता एव (विश्वाः सवा भूनोकाः श्राक्तष्य ‘sa ्रस्ति। “ay टेवस्य ‘an. atfa ‘ean’ तद्रृग्ूमय एव ‘ofa gua’ प्रतित्तणं गोपयन्ति, तद्रम्मिभिरेवेदं सदं amaa दृति aan एव इदरन्तोति भावः । सूग्राधःस्थिताम्तायेमा परयिव्यो ननं क्रमादधोधःस्िताः तुध शुक्रगदहवः | aaa पृथिव्येव रादरुयते। अरत एतदास्नत मकः संहितायाम्‌ ५.४०.,८-यं a ai स्वभानुम्तममाविष्यदासुरः। अ्रत्रयस्त मन्वविन्दत्र wea ब्रणक्रवन्‌''-दति। तेसिरोया अपि मसमामनन्ति- ‹“सुवभानुरामुरस्तममा विष्यत्‌'- दति (२१.२.४.)। “gautafefa amare कस्य चिन्रामघेयम्‌ ( ware मिदम्‌ )। स्वगनलोकगतां प्रभां नुटः atfa सुवभानुः। मच पृथिव्या रूपं त्वा ¦ ्टवेव्येवान्नान- मूनजम्‌ ) RMIT: | एथिव्याश्र AWE लोके वहनं हश्यते - छन्दोगा “यत्‌ क्षां तदब्रस्य'`-द्त्यब्रकारणभुतायाः ghar: क्षष्णरूपत्व मामनन्ति (€,४.२.)। अ्रतस्तमःपुञ्ञरूपः स ्रासुरः (HE: प्राणः; म विद्यतेऽस्येति असुरः प्राणे ; अ्रसुरस्याय मिति भ्रासुर,. प्राणाख्यो ata: ) खकोयेन तमसा (नमोरूप च्छायया) सूय ATID जगदान्ध्यं क्तवान्‌''- दति तत्र सायणीयं भाष्यम्‌ । ग्रत एवोक्तं सूगसिदान्ते'२ग्र° शशाः) - किमु प्रयोजन मेतस्य ? २१५. “ofamTartal ऽप्येवं पातो Ws: सरसा | विक्तिपवयेष fad चन्द्रादौना मपक्रमात्‌'"-दइति | “"पातस्थानाधिष्टात्रौ देवता रादजोंवविशेपः''-दल्यादि aes ख्यात सिह trad, तत्त्‌ नृनं वेदविदुषां हास्यकर मेव । ृश्यतेऽपि मनुष्यमुण्डसटृश्येव राद््प्रतिमा faatad पौराणिकं- राघुनिकन्योतिपिकश्; इतोऽप्येतस्य मानुषनिनयत्वं सूयते । तदियं QUAM! बुध एव प्रथमो भूलोकः, तदघस्थः शुक्रः खलु featat भूनोकः, तदधस्थिता इयं एथिष्येव cata भरष्वरूपा ; दमा एव fae: एथिव्य स्वयो भूनोकाः । त एव यु रापौयन्योति- पिकंरपोमे Terrestrial planets -- पायिवग्रद्ा उच्यन्ते । एतंपां नाकानां वन्तानप्रटेगशास्तेपां समुदिताना मेकरूपाणा मैक नामान्तरित्त fafa तदस्यान्तरिक्षस्याप्यम्ति तित्वग्रवगम्‌ , प्रस्तिष्यत एव दिविस्वितगुतिय। aaa द्धकस्मित्रव मन्ते नोक तरयाणां प्र्यकस्य faa माम्नायत ( We Wo ४, ५२. ५.)- “fatafta मविता मह्धितवना, at रजांमि परिभम्बौणणि राचना। तिखा fea: पृरथवोस्तिसर इन्वति, त्रिभिव्रतेरभिना रन्नति war’ इनि। aza युतं मवत्रिलं fat व्रितनिबन्धन मवति प्रतीयते HEA WIA aaa निगदमिद एवेति | uz@ मपि maa faa: | AAT We He १०.०.२५ “MAT दाधार द्यावाप्रथिवी उम द्मे Mair दाघारौवन्तरित्तम्‌ t aa erat प्रदिशः पडर्वाः mir इट्‌ विष्वं भुवन माविवग्ः'- दति) २१६ एेतरेवानांचनम्‌ | ag azaiy सूस्याघःखिताम्तिसखम्तिखरस्तु परिष्टाः । ग्रत एव पूवप्रदरितमन्ते जरुतम्‌ “fae. परथिवोरधो aq विष्ठाः" '-इति। AAd च तवान्यत्र १०, १४. १६-- “fangata: पतति षडर्वारक मिदं हदत्‌ | fara गायो छन्द्‌ःमि aat at यम आहिताः'-इति । fazfafa गायतीति चेह लुपापमानं पददवम्‌। `ज्ष्टप्‌' यथा. विभिसम्विश्रवलत्तणेः पदेयुक्तीकेति व्यपदिष्टापि वस्तुनस्तिखः , aa च विपदा गायत्रो"; उभे चतं मिनिताम्तत्तः पर्‌ ‘wife’ - ता दव दमा ्रपि ‘az’ ‘ca.’ पृथिव्य 'तिकद्रफभिः' विगर sfa यावत्‌ (सू्रस्यापथघध) पतति" aaqaarg fafuar श्रमति | किम्मूमनौव्याह-- हरत्‌" मद्राकारम्‌ ‘se agate: ममानं दृश्यमानम्‌ 'एकम्‌' एव AIA श्रत WE मन्तटक्‌ "स्या; at’ asa: "यमैः मसवनिदमनकनच्चलएव यमनामक ऽस्मिन्‌ वाया, तदुपनत्तितऽन्तरिनने, सवनियन्तरि रग्मिभिराक्तष्य धारक ब्रमुम्मिन्‌ सूयं वा आदिता; स्थापिताः , मन्तीति गेषः। श्रनएवव मिहतरव-- “तस्य वं टवा arfeae स्वगान्नाकःदवपातादविभयुम्तं त्रिभिः anata cra प्रत्य: सम्नवन्‌ tool तस्य पराचोऽतिपातादटविभयुम्तं परमः MAH परस्ताद्‌ WAIT | o-— 0 । तेष वा एप एतदध्या- हितम्त्पात। मवा एष sata सय्स्मात्‌ ware भवि wa) सव Rae मतिराचते यदिदं किञ्च" दति (3. 2. 3.) 1 एवञ्च यथा LATA SH. क्रमात्‌ बुधश्क्ररादइकत्ताणां fafa: प्रतिपादिता, तथैव तस्यापयपरि च क्रमादस्ति मदगन.खहस्यति गनेखरकक्षाणं मंस्थितिः। षड्‌ एवैत BAIA, ततोऽत्र Way {किमु प्रयोजन AAT ? २१७ प्राणिनः मन्तीति च गम्यत । एभ्यः षड्भ्य एव भुलोकेभ्यः TY मादिव्यस्तपति । एकस्यास्यैव aie रस्मिभिः षडेवेमे maar: , च्चमणश्गोनाः , प्रकाणमानाः, खष्टिखितिप्रलयदह तुकायु विद्य gear- feamaafu । चन्द्रः एयिव्या उपग्रह इति ए िवोग्रहषेनेव ag. हणं सिध्यति; स्वस्वापग्रहस्द्भिताना मेव गनेथगादिरादन्तानां नग्रहाणा faz प्रयिवीत्ेन परिगणन far fadarer: परथिव्या उप ग्रहस्येतस्य चन्द्रमसो a Kd warm ग्रहण fafa सुप्रत्यसव्य मेव । एयां zara शनिगुरुकुजसूयवुधणरक्रगाह्णां BATA खग aa सतृतिरपि गयत ब्राह्मणेषु । aga. “"बादति स्न aati, ata एवे az’ दति (Go ato ५.२. ५.), “HA a zaqiat.” इति च (Uo ato ४,२.३.)। मव Ragan पद्यत 'देगानां' thal सत्त्व faaaraarfefa | यद्मप्यय्‌ way सूस्त्वेकः fear इति श्रुतित va प्रतिपादितं पुरम्तात्‌ (१८प्ए५), Ta मवग्रह्ापग्रहममन्विनस्य मारजम USAT घ्रगाद्यक्रपणवलन मगणः WANT | माम वट Qatar ममावाद्ित्य gaa’ दत्यादिग्रवणात्‌ ( aT गा० ६.२.२१. )। मदौदवयोरोकायां तद्व्याख्याने दर्व्यम्‌ । aya. मारजगन्ग्डन[स्थिताना मम्मदादौना। दा ae गति राद्ितये;पि मोग्जगन्मरनस्य न तद्राल्व fafa aafagrei: | श्रत: ma ais fara fara al भवत्यस्य कत्ता ( MATT: ), तती GA गनद्यरम्य, AAT Par जीवस्य, तला न्यूना मद्गलम्य, तनौ नयना रादा: | Gas: ), तलो न्युना शुक्रस्य, वुधस्यतु ततापि adit) अत इदं य्रत-- “परा attaar ar sa नाका ग्रवागक्नोवांमः'" इति । Uo त्रा 2 8. ८. ॥ 2G २१८ एेतरेयानलोचनम्‌ | चन्द्कन्नातु न सूयप्रक्रमणपरा afy तेतस्प्रथिवौप्रक्रमण- परेति नाच तस्याः ग्रहण मिष्टम्‌ । किन्तु चन्द्रस्य प्टनोक- तेन स्बोकागात्‌ , frame स्वर्भोगाय aa गमनयरवणाच्च तस्यापि, ang मन्यते ब्राह्मणकारे; | तथाहि-- “az येह वै तदिष्टापूत्त aa मिल्यपासतं। daca मेव लाक मभि जयन्ते" इति प्रण Bo @ ai गतपथे ऽप्येवम्‌ ( १४. ८. १. १९. ), छान्दोग्य त्राय ेऽप्येव मेव (५. १०.) वेदान्तसूतरेष्वपौदं ag विचा- रितम्‌ (२. १. २२--२०. )। तदोयन्यायमानाव्ा मपो कतिः चिदधिकरणान्यारचितानि।* तलक मिदम्‌ २.१. २- “ag यातिनवा पापौ १ (त मर्व-दतिवाक्यतः। पञ्चमादलिनाभायं भागाभावेऽपि वात्यसौ ॥ भागा मेव गमन मादतिव्यभिचारिणो | मवयि; सुक्तिनां ; याम्य पापिगतिः रता" इति, afq सुक्ततिनां सूच्छमभागपरटसिनाभवाग्यचितवाञखन्द्रनाकें विद्यु हष्टिजनाव्रौपपितसुनतागुल्प्रादीनां aaa प्रयोजन fafa तषा मभाव एव । तस्मात्‌ श्रयत एतत्‌ (Ho He 0.228, 8%.) - “afd usar जिन्वन्ति दिवं जिन्वन्त्यग्नयः" -इति | तथाच यथास्मच्छरररक्षणाय TANIA awa हष्वा- दौनां प्रयोजन मस्ति, न तधा तत्रत्यानाम्‌ ; किञ्च तव्रा- प्यस्ि ग्स्मिरूपामोनां प्रयोजन fafa, तषां प्रभावो विद्यत एव | “gare गोरमन्वत" इति (१११९० निरु०२,२,२;४. ४.६.) खतो तत्‌ खष्टम्‌ । नन ay {द्व जिन्वन्त्यग्नयः - sama, नदि चन्द्रमा aaa वति तत्‌ कथ far ar श्रुतिर्पपदोत नामेति । श्रत किसु प्रयोजन मेतस्य ? २१९ नूमः-- एताहृगश्रुतिषु qa द्यणब्दो नून मन्तरित्तलोकस्योपल चकः | एतावतवान्तरि त्तस्य पजन्यरेलग्निधुमस्यापि द॒ लोका- aay नानुपपन्रम्‌-- “तेन त्रावदयत्रन AEA TAM केतु- रभवत्‌ दिवि थितः" दति (ऋः doy, ११. २.) । “दिवि सोमो ्रधियितः'"-इवयत्राप्येव मेवावगन्तव्य मस्ति (Wo Wo १०.८५. "१. । । daa Carat sear aunt धायते दिवि". दति (वा० Ho 23. ९०.) दूयेवमादिरूतिभ्यः सुपणस्य' aay यस्थ त्तम्‌ , तदधः aw अन्तग्न्ति चन्द्रमसः स्थान सिव्येव ध्रवम्‌ | ग्रयाप्यस्य PHANG मुररोकायम्‌ | अरत एव “avquala वा दतः स्वर्गो लाक; षति (२.२.७.) एतरेवगुतं मङ्गवच्छतं। अतोनं नाद्‌ मागस्य परिमाणम्‌ ; एक स्मिन्रहनि यावन्त war मतिक्रामव्यण्वः; तावानेवाघ्वा qa saat am ह्यमृतयद्राचा्रः पाणिनिः. - “ar. स्यकादगमः' दति ५.१, १९.) । यश्रा द्याद्भिकं arsfeataa गमनं सुकर AANA , ata पड्य्ाजनगमन मश्वाना निति ल (कप्रसिदम्‌; UTRT भूनाकात्‌ पट्‌महस््रयाजनान्तर Bafa hata वाम्य युतिकषन दति स्फटम्‌ ; स्वौकुवन्ति ara ज्जातिधिका waa मिना gq ayaa इति चन्द्र मण्डन Gara म्वमव्वनाभिप्रेन fafa च नास्यम्‌ ॥ Wags यत्‌ यनम्‌ aT aT नाका: इति (ब. रे. २.), तद्रेतत्‌ गाररनवप्राणाभिप्रास्याव । एवं यदपि yaa “वरय sa BU THAN लोकाः, एकविंगव्रवमा्नाकान्‌ गाहति, स्वग एव नाक चनुष्प्टितमन ufafazfa”’.. दनि (एेर्व्रा 2 2, ui, azag म्यात्‌ विभित्राभिद्रायमनकम्‌ । एवमादिगुति ` २२० एेतरयानौ चनम्‌ | वचनानां तात्यवादिकं वेदाघचिन्तनपरैविदद्गिः खष्वविङ्ञानमा- हाय्यादिभिः वय मेवोदहनोयम्‌ । (बदहभक्तिवादौनि हिव्राह्यणानि भवन्ति" द्रति (9.७. २.) नस्क वा स्यात्‌ ani TTF | aA: सृयनाक एषेका मुव्यः स्वर्गा नाकः ARAL HUA । MATS एत्र मन्व: मववदेप-- ‘se aq तममस्प्ररि ज्यातिः uma उत्तरम्‌, ed टेवत्रा सूय मगन्मज्यातिरत्तमम्‌-दतिक०स० १५० 20 | “se वयं तममस्यरि म्बः uaa उत्तरम्‌| eq टेवत्रा सूय ana ज्यातिसममम्‌''-दतिवा० Ho २०.२९१ | उद्‌ वयं तममस्परि ager च्यातिरुतमम्‌ । e4 टेवत्रा सू ane उ्यातिरुसमम्‌' sha Te Hoy, १. ०.१०) Sea) तममम्पागोर । ज्यानिः पर्यन्त satin | स्वः पण्यन्तरसगान्म्‌। टृवन्दवदार्‌स्‌>र४गोन्‌ | अगन्म ज्यातिसनमारम्‌'' इति माः Ho मारग्डप्नाम) “se वयं तममस्यरि Mea नाक मुत्तरम्‌ । Sq देवत्रा सूय waa ज्यातिसत्तनम्‌'' दति दघ Hoo ५२. ५। mga! 24g aaa वणित; arene नाम, तत्रिदरपन yaad ard चतुवटीवपञच्चगार्वावचन fils चेह मनन्यम्‌ | द्मथ्रवम्राद्धियुलिप sama स्वगवाचकम्बराद्िगन्दवितप त्वेन गुततात्‌ AA FIM BIA भागः स्वगडति व्यप faz. । तज श्रते ` "उत्तरा वा WAAR” इनि Me ato ©, & २. १४। श्रमी स्वग, “ae Wat: एरधिव्याः “Sat वे द्रात तदय: | WAT इति पठाव Aqal 'पा०२.३.६२ सर्‌ १ वा०)। We च "स उत्तरस््ाटघर ARTA (ऋः He १०.८८ ५, } किमु प्रयोजन Raw ? १२९१. -इति-मन्वभागस्य व्याख्यायां याखकः-- “उत्तरः = उदततर भवति , अधरः; = रधो रः, a न धावतीति, उद्गतः प्रतिषिद्धा" दरति (२,३२.१. )। तस्मात्‌ पृथिव्याश्‌ ऊहा भागः am तद्धिपरीलोऽधःप्रदेो नरक इति चाभवत्‌ सिदान्तः। afxar: स्थोव्रदेगः सुरसः, सर्वाघःप्रटेणः Hae रिति च मव ञ्य (निपनास्वप्रसिहः। तत एव॒ सुमेरोः yarafaaran , तया Hatt: पापात्मानयत्वं च वणित Bawa swfesasta मपोद मेव। परविव्येषा aga सूराभिमुखः त्यस्या: पुरतः QT: मट्‌व राजते. AA TT fea पुर इत्यच्यते, प्रचलन । anfaqa aaa Bon ghar पर्राङ्धाग एप, प्रतोचो(निच। Wear: aa seat दिगि गिरौव्यपदग- भाक्‌ सुमेसप्रटेगा विद्यत, मा ऊद्ैतमति उतरा, उदटौचौति च। यन्यान्तु Ulery दति पातालव्यप्रटेगभाक्‌ RAAT मवाप्य), Barat, दत्तिणति च । तवाधामु नरपे कुमेस्‌ Wen मनुद्रोदकप्रचयादीप्वगाधीनप्ररतिनिव्रमादू बदन्व बाडवा- नन्नाः प्रज्वननतोनि तद्वन्त fea श्राखग्रीतलचयत । त एव वाड aay: Gal CHAT GEARS Sled | WA: म एवादत्यः पापनःकः। Aa aid: प्राघान्य fafa a 0a azo वमनाकः ॥ माऽ नाक एव प्रवमा यमनाकः , णप प्रणिवोदटवा ऽन्ति 9 ग्वाल यमा aia तदिदं युय्रत--- श्य्रलिवाव यमः, प्रय यमो" दति io Ho 8,3 5 ३२; गल Alo ९,२.२१, १०। दयं" mara पृधिवी गम्यते । एतावेव वमो यमाववनम्बय यमयमोमवादरुपं यत्‌ Bat माम्नात सानृम्यास्नरावे ( 10, 0 , तस्य सप्घम्यपा-- RR एेतरयालोचनम्‌ t "वमस्य Al AA १ HA AIT. न््समाने योना सह शेव्याय। जायेव ua तन्वं रिरिचां वि faz aga रथ्येव चक्रा"-द्लि। अन्तरित्तनोकम्तु दितीयो यमनोकः, अन्तरित्तट्‌वी वायु रेवात्र यमो AA) तथा येष sane आ्रास्नातो निघण्टौ मध्यस्थानटेवतासु (५, ४, १२. )। व्याख्यातच्चतद्‌ वमपदम्‌ “यमो यच्छयोति मतः" -दूति यास्केन (१०.२.७.)। उदी रता fafa पिसूक्तगतमन्वस्य व्याख्यानकाल्ते व्यक्र मुक्रययैतत्तन- माध्यमिको यम दवयादुः' इति (११.२. ६.) aaa aH जनानां सद्गमनो वायुरेव | AAs Wo Ho १०. १४. १- “atfaaid प्रवतो महौरन्‌ु AR: पन्या मनुपस्पग्रानम्‌ | ववम्बतं सङ्गमनं जनानां यमं राजानं हविषा दुवस्य” sia | “at ममार प्रमो मद्यानां यः प्रयाय प्रथमो नोक मेतम्‌। वैवस्वतं aqua जनानां यमं राजानं हदिषा aqua” -SfA A श्रय He १८.२३, १३। विवखछान्‌ सविता ब्रादिव्यः; त्प्रसूत एव वायुबालीति वाय व वस्वतत्वम्‌ । तच्चाड़हेव -- “afaanaat da एतत्‌ पवतः" - दूति (२,२. १, )। यथेहत्याना मस्माकं राजा afmata वमः, लधवान्तरिच्याणां वायुनामेति ; स एव यमो पि्टराडियचयत्‌ | | किमु प्रयोजन मेतस्य ? २२२ AAA MSA [TAM माम््रातम्‌ , awarfedar— “sett मवर उत्परास उन्मध्यमाः पितरः सोम्यासः | AQ य इयुरत्रका कऋतन्ना- स्तं नोऽवन्तु पितरो हवेषु" इति, ais यम sat) wa एव दयस्थानदेवताम्बपि पठनं यम इति पटम्‌ (५.६. १०. )। स्धपरौो निगमय यमणब्द्स्य प्रदमितोऽयं यास्कन ( Wo Ho १०, १३२५. १.)-- "यस्मिन्‌ aa quant za: सँम्पिवत qa: | sat at farafa: पिता que aq aafa” sfa “ag mi यमा रग्मिभिराद्िचःः' इलि a fame 22, 3. १०। aq एवाघवमंद्ितायां वग्रादाधिनां यमराज्य aq मवकामावासि फलन WAAR, नतत्‌ सू्नोकरुपप्रधानस्व्गाहत।न्यतमे स्वगं HAUT | AAT BSA ११.६.३५ - "सर्वान्‌ कामान्‌ यमराज्ये वणा wee ee” इति ॥ AA तद्प्ररादव वगाप्रा्नाराधकारिणां नरकगमनच्ास्रानम्‌-- “्रध्ादहुनारकं नाकं निसन्धानस्य atfaaa’ sfa यमनाकात्‌ पापनाकय WAAAY युतम्‌ WA» Ho १२.१५. ६४ 'धयथ्रायादु यममादनात्‌ पापनाकान्‌ परातनः sia | लु प्रगाखोयमन्वयकः प्रदणियाऽत्र ग्रास्कन (१,२३.६. )-- 'हविमिरेक «afta, waz सुन्वन्त UR सवनेषु Alara | णचौमदन्त sa दक्षिणाभिः नज्जिद्याग्रन्यो नरकं aaa’ -ढति। २२४ एेतरयानाचनम्‌ । 5 १ sifaa: द्हविभिः त्नौ हविःप्रनेपादिभिनिदय- कर्मानुष्टानमा्रः “SAY AAAI खः खगं aA ( ब्रह्म ‘TH नाकं ) Aare गच्छन्ति; ‘Uw asqra: ज्या[तिष्टामादो (सव-, ay’ प्रातमाध्यन्दिनि्ट तीवनामकप (सामान्‌ सुन्वन्तः", (रतः खः ( चन्द्रनाकं ) मचन्त' saa; (उत यपि 'दत्निणभिः' efaq: nat” कामि मदन्तः" Fat: ‘say गत्वा , पुनरिम मेव, ‘ql wai aq waded | ‘ad ad चत्‌ faa जिद्ययन्तः , पाप्रानुष्टानं कुवन्ता नरकम्‌ uaa इति wat, fifa) तदेव मत्र चतुष्‌ Hansa चतुविघाना मम्माकं चदा गतिनिरुपि्तति सुव्यक्तम्‌ | "नरकं ata नौचेभमनम्‌ , afaa गमणं स्थाम मन्य agetia ar’ दृति, "पाप; पाता पैधानान्‌ , प्रापन्यमाना ता, Wawa पततीनि वा पापल्यतेवा स्यात्‌" इति च नि 2. 3. ९५. १.२. । "नाक व्रात्या wala; नता भाम ज्यातिषां प्रणयः o—o के fafa सुखनाम, aufafasy , प्रतिषि प्रतिपद्यत । “a alway जम्मुप किञ्च नाकम्‌ ( alo Alo १०.१.१८.) न वा ग्रमु गतवत ( "किञ्चन any) [कद्धनासुग्वम्‌ ; Gaal wia तत्र गच्छन्ति" दति (२.४.२.))। “ateda गताय कास्मचनाकं wafa’-afa q Wao Alo ८.७. १२४। Aza यथा सुक्लतिनां पुणयफलयपुरस्कारभागाय भर्वति सेगमनम्‌ , aaa एाप्रिनां पापफनापभामाय Hawa नरकगमन fafa सुवचम्‌ ॥ प्र यथा सुमेराः aia वणितम्‌, कुभरानिरयत्च्च ( २२०, २२१०), तथवाद्यतनाावत्तस्यास्य पिनात्तर- भूभागस्य HURTS: रमणत्वं, ततोऽप्यसरस्य हिमवत्पष्टस् कमु प्रयोजन मेतस्य ? २२५ \ मानससरोयरप्रदेणदेः, ततोऽप्य॒त्षरस्योस्रकुसप्रटेशस्य च रूग तञ्चाहः पौराणिकाः : ब्रप्यायावत्तपादतलरूपसय ग्रामेव्यां दिशि स्थितत्य, अत एव पातालस्य प्राग्‌ज्योतिषाधःप्रटेशस्य नरकत्वम्‌ , तद्मदेशाधिपतेनरकराजत्वञ्चेति | तदत्र रमणनामत एव त्रटेणष्य ग्मणौयत्रेन सखगेतुल्यत्वं ज्ञापितम्‌ (महा० भो० To १०९. ६६), 'मानससरोवरादिप्रणसाकया विह ga मेव वर्गिता (४१, ६9, ६स्ण०) , तथा “qagq नरकञ्चव शास्ति यो यवनाधिपः भगदत्त नरकराट्‌'"- इत्यादिवचनात्‌ ( ABlo Ho पञ १४. १५.) प्राग: भ्यातिषप्रटेगस्य नरकत्वञ्च सुव्यक्तम्‌" अपि चाच्ार्यावत्त गङ्गादिनिस्नगाप्रवाददणशनाञचावगम्यत ast प्रमतादिदेणाना मुचष्टम्‌ , ब्रह्मपुत्रसङ्गमादिस्थानाना मलिन।च ea. ग्रायुराक्रतिप्रक्तिबलव्यवदहारादिदण्ननतोऽपि प्रतौयत Ha पाञ्चालादोनां देवत्वं वाङ्गोत्तरवाङ्गाटीना मतथधात्र fafa | तत्वलस्तु यघ्रास्यां war मप्यन्तरिच्दयनलाकया; स्थितिरुप नभ्यते, Tat चाम्मच्छरौरष्वपि विनलोकाधिप-विदेवाना ममिवाया दित्याना मस्ति विद्यमानतेति व्िलोकोत्व मप्येषां वक्र युज्यत, एवः भूमुवःस्वरिनि त्रयाणा मेव Alara प्रोतिदेतुात्‌ व्राणा मेवास्ति ana मपि; परं तत्राप्यधममध्यमोत्षमभेदो नृनं मन्तव्यः; तश्रा च सूयमण्डनान्तत्रेद्यलोक णवासमः स्वग: | एतदप्या्नातम्‌ - ''अ्टवक्रा AIT Sarat पूरयोध्या | तस्यां हिरण्ययः कोशः eat ज्योतिष।ततः ॥ afaa fatwa fin ari तिप्रतिष्ठितं : afaq यद्‌ यत्त॒ मात्मन्वत्‌ az वै ब्रह्मविदा faz.” -Sfq प्रथ० Ho १०, २,२१, २२॥ २९ २२६९ एेतर्यालोचनम्‌ । स एषः ant द्रारोहः । aarara भिहापि-- “ant carat दरणम्‌ -दति (४.३. ६. )। यागादिसाधन मन्तरान कोऽपि तत्रै मन्तुं शक्रोतीति यत इति भावः । श्राज्नायतं चैतत्‌-- “खगं एव तन्नाकं यजमानं गमयति -दूति ( ४. १. ४. ) । एवच्च खनि गसिपुणां सारलाकाद्यन्यतमे खगं प्रवेशसामर््योपपादन मेवानि ्टामादिफलम्‌ , तदुपदग एवतस्य प्रयोजनं सिद fafa शम्‌ ॥ श्रधेतदतरयालाचन मुपसंदरन्तोऽपि fafazera: i— Tata मानोचयितु' प्रठत्तरस्माभिः प्रसङ्गतोऽपरेऽपि agat वदिकविषयाः समालोचिताः, किञ्च “aa इयन्तरिते तेषां प्रामाखं विप्रक्षच्छतः'-दति मोमांसान्यायवचनतो बेदाधाविर्ङ्ानां छच्छर- प्रमाणानां पुराणादिवचनाना मपह बहुत्र खमतपोषणाद्यायो- लेखः सतः , सत्यानुरोधतोऽदयतनसमाजविस्डा aaa लिखिताः स्युः केचन, मानुषप्रकतिश्चमविजुम्मिता अवश्यस्नाविनौऽपि भावाः ama: स्यस्तच कंचन । तदवमादिषु fa करणौय मासोदस्माट- शाना मव्यल्यमतोना मप्यनश्पचिन्तालोडितगिषणाना fafa 'विदांसो वै टेवा;`-'सत्यसंहिता व देवाः"-द्त्यादिसुत्यधानुगता देवा एव विचारयन्तु, यतस्त एवात्र नः शरण मिति । ्रयेहालो चितभ्याऽन्येऽपि सन्ति बहवः सत्यसि्ठान्ताः , asad तरयो नून मधिगन्तष्या वेदसल्याथजिच्रासुभिस्ततैष प्रथमः-- ag यथा लेट॒लकारख्य प्रयोगोन तु व्यव्ययविशेषः , तधैव श्रतीतानागतवत्तमानकालबोधका लङःलुङलिटः प्रत्ययाः भवन्ति छान्दसाः; नच ते व्यत्ययत्ेन खौकाय्याः। तथाच यत्र ay ae qe लिटा AAAS प्रयोग; गुतः, तत्र सवतरेव किमु प्रयोजन Aa ! २२७ प्रायः सावंक।लिकोऽर्थे एव बोध्य; । श्रत एव “व्यत्ययो बहुलम्‌” इत्यादि (२. १. ८५.) सूत्रजातं विदधतापि भगवता पाणिनिना सूवितम्‌-- “छन्दसि ae qe लिटः" -द्रति (2, ४, €.) । एवश्च "यथापूव मकल्पयत्‌ ( १०. १८०. १--२, )""-ष्व्येवमादो "यथा पूवम्‌ पूववदेव 'भ्रकल्ययत्‌' सदंव कल्पयतीव्यादयर्थो मन्तव्यः । एवं fe यथाद्य; सूय उदैत्‌, याचाय उदेति, तथव श्वश्च उद्यतो तिवत्‌ सदेवेकरूपया षटिक्रियया भवितव्य fafa तन्मन्ताशयः। एवभेदैवमादिषुं सवत्व aS qe faci साव- कालिकाऽयां वेदितव्य इति । aq fedta: i— अ्रध्यात्माधिदरैवताधाना मेव वेदिकमन््रागां प्राधान्यम्‌ , अरधियन्नानान्तु न तथधालम्‌ ; यश्चयज्नाङ्गकमादिविधा- यकब्राद्मणादिवचनाना मादिवेदभाष्यत्ेन वहुपरतनत्वसिषान्तात्‌। एवष्ासोत्‌ कतयुगेऽप्याममन्ताधप्रियता, त्रेतायां तथाधिरैवताथ परता च, eat एवाभवग्मन्ाणा मधियन्नाधप्रवणता चेति fe केषाञ्चित्‌ वेदतच्वाधचिन्तापरायणानाम्‌ । अतएवोक्तं मनुमदितायाम्‌ (१.८६. )- “au: पर Haga तरेतायां Wa Awe | दापरे यन्न मेवाद्दान मेकं Hart qa”-sfa | अनम्तिमिसत्वेषः i— यावत्यः खष्टिकथा ब्राह्मणग्रन्येष्वेव संश्युताः, सवा एव ताः कल्पनामूलिकाः, fafafemaarfaa: , तत्षपर- करणगतापदेशसाधिकाथ ; यथा पातने महाभाष्ये सन्ति THT एव एकटेश्य क्रयस्तथेति । ब्रते एवोक्तं निसक्रकारं* “वुदभक्तिः वाटोनि हि ब्राह्मणानि भवन्तिः षति (७, ०,२.)। aaz माच्राभ्यान्राये fame मान्नातम्‌ (१. १६४. 8 j— २२८ एतरेयालोचनम्‌ | “को ददश प्रधमं जायमान awa यदनस्था faufa | ए ्रमुरखगाक्राक्रखित्‌ at विहांस मुपगात्‌ we मेतत्‌" -दूि प्रन्यच्चेतत्‌ ( We Ho १, १८५. १,)- “कतरा पूवा कतरापरायोः , कथा जातं कवयः at fade ? विष्वं कना विभेतो यद नाम, विवत्त ते श्रहनौ चक्रियेव ॥ - इत्येव सत्य मिति सत्यः i “ग्य @ ape + @ प्रालाचन fat aay मेतरेयस्य aaa: | मम्पत्रं सववेटाना HAT Bagaa: | वसुकेभनमे शाक्रे aaaagefaag | WAG प्रवक्तव्यं वेदविन्नानवेत्तमिः ॥ aaa विनिमातुग्राश्यां zea गा faa: gaat नौतिटलनं TMMETTY ‘aq’ ॥