BIBLIOTHECA INDICA: ` `

COLLECTION OF ORIENTAL WORKS | PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL.

New Seniss, Nos. 44, 85, 95, 101, 115, 142, 154, 174, & 202.

Che Aphorisms of the Mimamsa

BY JAIMINI, WITH

THE COMMENTARY OF SAVARA-SVAMIN. EDITED BY PANDITA MAHESACHANDRA NYAYARATNA,

PROFESSOR OF HINDU LAW AND RHETORIC, SANSKRIT COLLEGE, CALCUTTA.

VOL. I.

ADHYAYASI-VJ,

CALUUTTA : PRINTED AT THE GANES A PREss.

1873.

Aaa!

जैमिनि-णीतम्‌

श्रीशवर स्वामिरुतेन भाष्येन सहितम्‌ |

THe शीयासियाटीकसमाजानुमतिसा दाय्याभ्याम्‌ Tao

कल्िकाता-संस्कतविद्या्या शद्कगारशाल्नाध्यापकेम ओमद्ेश्चन्द्र-न्यायरशब्ेन

परिशाधितम्‌ |

Oe Ne ^

मथमात्‌ षष्ठाध्ाय-पस्येकनम्‌

(Wee: षट्‌ कः) |

~ ~ ~ ^^ ^-^ ^ ~~

कणिकाता- विरुष-काल्ेज्‌-यन्त्रे मब्रितम्‌ | |

सुवत्धरः १९२५४ |

CARPENTIER

PREFACE.

The present edition of the Mimajisé Darsana was undertaken 80 long ago as the year 1863. The extraordinary delay in bringing it out, and that in part only, has resulted from various causes, which it is needless here to detail. There has been an ir- regularity also in publishing nearly three Adhydyas of .the second part (Uttara Shatka) before the completion of the first part (Purva Shatka). This has been owing to the troublesome character of the work of preparing an Index to the first Part, and a desire not to stop the publication until it was ready, the bulk of Indian readers being perfectly indifferent about indexes.

The MSS. collated in the preparation of this edition are the following :—

1. MS. in the Library of the Asiatic Society of Bengal

2. si Sanskrit College of Calcutta.

9) ss Sanskrit College of Benares.

4. ,, procured by the editor from a Tailangi Pandit at Benares.

The last has been referred to in the notes as ure Je and also as काण कर.

From the Calcutta and Benares College Libraries the editor also obtained MSS. of some of the Adhydyas ; but they were not of any value. The MSS. from the Colleges are recent and inaccurate. The other two MSS. mentioned above are old and very correct.

The Miméfisé Bhashya is written in an archaic form of the Sanskrit language. It is not easy of comprehension, besides, owing to the manner in which its arguments and their solutions are introduced. It is difficult to find out where an objection to an argument begins, and where the argument is which is intended to meet the objection. There are other difficulties also of a similar character, To overcome them to some extent the editor has taken

e 818६645

li

particular care about the punctuation, and has marked the objections raised by means of inverted commas, For facilitating comprehen- sion, he has, also separated, in several cases, words originally united together by Sandhi: Thus fregarrywea has been broken up into भिन्दत Wary wea. In this part of the editor’s work there must doubtless be several faults—of omission at any rate. The difficulty of the task can, however, be appreciated by only those who would take the trouble of comparing the printed copy with a MS.

There are grave discrepancies between the readings of the several MSS. in regard to passages quoted from the Vedas. The editor has not been able to compare all such passages with the original texts, and he fears, therefore, there must be several errors in them.

1४ struck the editor only after the first Pdda of the first Adhydya had gone through the press that there would be an ad- vantage in putting the different Adhtkaranas under different head - ings. From the second P&da onward, this plan has been पणा formly followed The Adhikaranamélé of Madhav&charya has been of great help to him in this part of his undertaking.

The Mimajisé-Darsana, though styled a Darsana, has in fact very little of a Darsana or philosophical system in it. It may very properly be styled a commentary on the Vedas, for it almost wholly occupies itself with expounding and commenting on texts quoted from the Vedas. But, though dealing so largely with the sacred scriptures of the Hindus and thus commanding a large share of their respect, oddly enough, it prepounds a godless system of reli- gion. The main drift of its arguments is to show that if bliss be the fruit of good works, the interposition of a Deity is simply superfluous.

A brief summary of the doctrines of the Mimajisé Darsana will be annexed to the concluding fasciculus of the second part.

THE EDITOR.

aye: Wo

We Uo Wo चम्पा alyo

चार

चखार निर Qiao WTTo We ato

Te पार

ART चनम्‌ |

Sy eof ete

e qT: अधिकरबम। Sats पाद्‌ अधिकारम्‌ | 99 93 99 QINTT वा wrafe: | QUAYTA: Tawar निराखः cic. ` |

STWYT

कसियाटिक्‌ सोसादटी , . 2 उपसंहारः

wut क्षिः! ` Riera Garey | कामां कोतम काशौ संख तकशेज्‌ डितीयम।

दितीयः yates: | facracer

Ute: §

WRT

THR Us: |

feo fao To

fa&e Ge fao

fo Jo. fo Yo Go

~

¥

[el

Tea: |

Qa uy च्याशङ्मनिरासः। ya पश्चनिरासः | "Ue ग्वं पः

yay uy युक्तिः |

प्रथमम.

Ta Tey पश्च; | wratarerng | भाव्यम |

चास्या |

fret |

faera STegt | सिन्ते ाशङ्ानिरासः। सिदःन्त afta: | fea OT

सुभम्‌

इतः |

मीमां सादशनस्य पूष्वषट कस्थाधिकरख-सु चीपचम्‌

--- श्वर -- अधिकरसशम्‌ |

wana सादगादिषग्धबन्छस्य

अग्मिययमस्य संखारतायाः

प्रिचिद्षेराटित्रतानां ऋलनतेऽमुष्टागस् आअशिवि्रण्(दिप्रकाद्कमन्त्रारां wae fara QTE aT RET खकारूमा TATE: wafayerarfauserat यामनामवयतायाः -. च्यद्मिद्धाजादीनां खकाारश्चा आहतः . , खप्रोप्रापस्लामे प्रारूतानां मन््ाशां विनियामस्म .. SMT TTT प्रयाजानुयाजयोः TTT. qa: प्रह्ृतिविकतिसष्व थेलायाः

चङ्ग कमस्य सच्छक्रसामृसारिलाथाः

wraag काम्यस्य निष्फलब्स्य .. ङ्वामामन्यदाराऽमु्ामस्य °"

अद्धपुव्वेभदस्

WHT मष्छक्रमापशया Tema TITY

चिकित्स्माङ्केकस्यस्य यामानधिक। रस्म . - अञ्चगादः परिग्यारान्नान्‌ समयस्य

अद्‌ाम्यारौनां ग्रडनामतायाः अनारिताग्िषूपनगवरनहामखय . - 2 अनार्िताग्रेरेव SAC TSCA STE .. अनाडितेऽप्राववकोशिपञ्मष्ठानस्य

अना हितेऽयरो arate:

अनियमे ऽन्धुदयष्टााः . -

अमिरभ्रेऽभ्युदये वेशतीग्ये निष्यौपसय

अनयाजादोनामाग्रिमारताद्धं कालतायाः a

og: | श९ श्‌ UR R

AUNT |

अधिकररम्‌ | LS ०. अनुयाजा दुःत्कबप्रयाजाग्तापकषयाः

a - a -

अन्टतवद ननि वेषस्य THAT: अनेन्द्रानाममनग्क-मचशख्य अन्दे ITT ATT: ता अपच्छदयेगपसेऽपि प्राबखित्तस्थ अपररा व्रतख्यानियमसख्य

अपरिमितशब्दन स्खाधिकख् Tyee

अपखादिषब्दानां मवादिष्रणटसाथेतायाः - अप्वयप्रा्तधन्पाा विष्छतावसम्बन्धस - अपुम्ेस्याख्छा बपदयप्रतिपाखलस् अपुम्बस्यास्ितायाः

अभिक्रमसादीनां भयागमाजाङ्ताथाः अभिघारणे CTC जयारननुष्टानख अभिन्नसेव वाखयितवतायाः Sera TATA TATE: भ्युब्रीतसाममचरे CHANIA चलस्य . 'पथेवाद प्रामाश्छस्य (senate खाद्‌ शष्धगपय्य मतम्‌) अवगेारकशादीनां पुमथेलायाः अवचातादिसंख्कारविधानस्य भियमाथेतायाः Saree पुनरवद्‌ान थेम्‌ प्रतिभिध्याद्‌ानस्य अवद्‌ानस्य प्रदम न्तानुसमयस्य्र . - 5 खअवग्टथममनस्य प्रतिपत्तिकमेतायाः

IE: MAMTA: -. Ms

च्धवे्टर ब्रा्यफललकलवस्य a =a ezawasty विखजिति सष्येखद्‌ानस्य PCAC GSS सर्व्यषामावनेनस्य

्धरतिशक्रः .. खाग्रेयद्ररक्तेलत्यथेतायाः

१५

खूचोपच्रम।

WATE | WAH BEI: - श्यागरणादिष्न्दानां angwife सलत्यथेषायाः Wear Se ATA eT: WII SHIGA SIA नमा चस्य ङातबत।याः QTATCTS TATA HAUT: .. आधाराखपृष्येतावाः स्माघाराखायेवादीनामङ्कास्मिवस्य ae WT सोमाद्‌मुत्कषेद् ्याधानस्य TARTAN TATA: .. आधानस्य विधेवनख्य .. आधानस्य सम्या थेतायाः आधाने मानस्यापांश्यतायाः 7 wiwasufcfaa देयमित्यनेन wguencfaurry च्याप्यय्येवादिष्‌ quart कटं तानियमद्य

WYATT उज्रापच्छेदनिमिशप्रायखित्ानषहामस्य ..

श्यामनद्धामानां सारूप्रडायष्यङ्तायाः

जयद्‌ दिमन््ाकां याजमानतायाः च्धारग्थकाग्यकष्यराऽपि समाभिनियथमस्य आआारग्धसाकिककक्छोशः समाप्नेरभियमख्य व्यादष्डादिगकानामणङ्कोशेतायाः wqrafawraceraarar: = wre मप्रकाशकमन्तारू(माकामे Fafa

श्ति खत्यादिपरङतिपुराकस्पामामथेवाद्तायाः ..

इग्द्रपीतद्येत्यादिमन्लाखां way भचरेसु खरम विनियोगस्य

STAT कमना मादे पत्ये fafa array दष्टिरस्छता ग्र व्रि जाख्मुष्टानस्य ०, इष्िसाभयाः परर्वे।पय्या नियमस्य ..

उकथ्यानु रोधेन GMAT .- ~ .-

JST | LER ९०२

eR RRC

५९० १९४१ १९४० ४९दे 89० १७५ ROL RGo ९०५९ ४०६ ORR ५१९ ४९८ ९४० ९४३ ९१५ ४४9 ९४८

O48 २९९ Rag ४५७६

Yaa

४४४

पद्भिः |

LATTA |

अधिकरणम्‌ | vet) wigs

weenie बेदषण्मेतायाः wk tk उद्वसाशीयान्क्े ऽपि प्रतिरामानम्टानस् Me vee १८ खद्धातु दभर पच्छदेऽपि स्वेखदशिशादामस्य = .. ७२४ उदारां सड सुत्रा्यण्णेन भद a se vee १५० १८ खद्धिदादिशब्दानां यागनामताथाः .„ SUAS Ta - es es .. ४.९ खपन्टति दिषलतुररेडोताचरक्स्य . .~ .. .. भरद

खथविवस्य प्राकरखिकाङतायाः .. sds a .. ९६४ ११ खां श्ययामेऽपि देवतापनयस्य, . . oe .. DOW खपांश्टयालापृग्बेतायाः ०* ,. a .. १४४ SUMTHIN .. -- .. .. 4 SUT GAMA: ve she ny sist -„ १२८ Sguvg -- i oe = és - ., १९८ १० ऋरजयापाकररसपर त्राद्यरूशजियवेग्छानां भित्यतायाः .. .. ९४९ अलि मितिमान्नोाऽसष्वेमामितायाः -9४ 2 9

कलिजां afar .. ~ * + = -“ ४०४ ९४ waaay दे वभर =+ +, 7 +5 रकपाजाकाममुज्ञापनस्य (६ = .. ६५४९ ९९ एकवाक्धत्नल्द्चश्सय .. * * = * * ° - ° -- १९२९ १७ THe te: खधानाधिकारसय . .. ve on -. ९१४ १२ रकडविरानवपि पञश्रावनिब्बोपस्य .. .. ..- .. (८२९ १९ CHSC TUT. 1s == ROE ९९ रेग्द्रवायवग्रह दिःद्रषभकरस्य .. ..- +. .. .. दे४ट

रन्द्राग्रभचस्यामन््रकतायाः 4 - ann .. ९७४

~ खओपन्टम-जेहवयोः ऋमेरोभयानुभयाथेतायाः .. ˆ ., ५९९ १४

CITI |

्धिकरकम्‌ | कपालानां तुषोापवापाप्रयुक्कतायाः करकूमन्त्रेष कन्प्राथेफलस्य त्वि घन्धतायाः Stew खामिफलस्ञााखितिवतायाः कढेदेल काल .वधोनां गियमाथेलाथाः क्यशां HOTA ATTA SOSA TATE

STAG TA बाक्धाकाष्डानां काम्यमाबङ्ृतायाः

Saat यथेक्रकाम्बफलकनवद्य काग्बानाभेहिक मु शिकफलवय्वस्

काम्येषु उ्पांश्पव्धग्धसख प्रधानाथेतायाः कःम्येष्टोनामनियमेनान्‌ छानस्य किञ्चिन्निदपरेऽभयु दयथेऽवज्िषटस्य तुब्शीभिव्यापस्य कायाद प्रतिपदेाखत्कषेस

खन्तेकदेशमेदे प्रायखिलानुष्टानस्य

& &

ऋत्वथेप दषाथलचरूस्य .

नियमस्य

ऋमस्य क्चित्पाठानसारितायाः .

ऋमस्य कचित्‌ प्रथमप्र्त्वमुखारितायाः

ऋमस्य कचित्‌ स्थयानानुखारितामाः

waa कखिदनियमस्य . . ०.

Wa कविदाथिकत्वस्य

woe विभियाजकत।याः

WAG खामिकन्धेतावाः

Ua स्वेदा प्रायखित्ामुष्टानखय

TATA पट्कम्पाप्रथक्कलायाः ~ z जवामवने माघपोरेमास्याः पुरस्तारीकायाः

ee

मायचन्छन्दसः- Cae मन्ता शामनेकच्छम्दण्ड विनिया मस्य --

जवेन मसनादोनां प्रतिनिमिसमारनेः HARA ETAT A TATA ACA SH TAT:

RR

९४

खचोपचम्‌।

अधिकरणम्‌ | गारन.दोनां प्रहृतिगाभित।यःः ग्रडाय्मायाः धाविष्टामाङ्तायाः ..

ग्र््कादीनां ऋलग्िश्षतायाः . =

प्रावस्लनाऽपि सोमभकलशस्य

चतुधाकरशश्याग्नेयमाजाङ्ताथाः ०. TAGE Wert: कनायाः

GAGS PHATE

चमसाध्वथशां CMTE rT

चमसाष्वयशां श्यक्कद्य .. ..

चमसाध्वया बङूल्वनियमख्य

चमखिनाम्‌ MOTHS, चातुवंशातिरिक्लस्य रथकारस्याधामे अधिकारस्य ..

चिबादिशब्दानां याननामधेयताषाः a ०.

चिजिष्णरादोोनां मध्यमवितादुपधानस्य .. विनिश्छादषटकानामग्रयज्नायाः ..

Waa: .. = .. .. ,, RCA शाख TTA:

जञ्जभ्यमानधन्ड्ाश्ां प्रकर निवेशस्य जषादौनां वेदिककको TATE: जाचन्या Wala धा st जुकदोनां सा घारख्छखय ee च्धातिरामविकाराशां अगि्टामपून्बेकतायाः

[प्‌ tire be च्यातिदामख्य arerafemara: .. -- ..

ख्ातिरामाङ्-याञ्जा ऋयवानित्यवायाः ..

च्यातिष्धोमादिषु पथेत्रतादौोनःमपि नित्यतायाः ्धातिषटोामे दीख्शोयादीनामङ्तायाः व्यातिष्टोमेोन्कषे प्रतिडामामनष्टानस्य

Wet) whe) RLe दे ९९८ ४०२ ९२ RAR ९९ ९४० १४ ४०७८ ») RRO ३९९ १४ ९८८ ९४ Ree © २४ १२ €द० द्‌

८७ १४

४९४ ९९ Reo O08 Ro ४०द दे RRL रद्‌ QRS २८९ > ORE RR ४८२ १२४ ९९८९ १५ ७९९ O9k ५४४ रट ७९७

चीपषम्‌।

श्धिकरकशम्‌ | तजेवागन्नृमां erat मध्ये farsa तपसा वाणमानतायाः ae पथि दध्यानयनस्य मिचाप्रय तायाः Safeatewe निषाद Creed sfwarce TETAS THC TACT . -

<fawrfuaernarrats;

CICS ATT:

efaqwa fran: .. दभ्यादिग्रसणखलर। .. : दध्यारेनित्यनेमितिकाभया्थेतायाः

देषु कंमासवोः जेयस्ेवाधिकारस् दकेषूकंमासादीनां frag एयमनुष्टागर् दशेपुरमारादौनां Sareea: quia: waefrare

दधार सेदाद्यारटश्या VATE: .. SHRUG नेमित्तिकदेवत।पनयस्य दाखायरादनां ASAT:

दातुबाङ्करोषटेः . . दिमनिमानस्यानुबादतायाः

Spee rar fa- wT eal STAT HA eT: Srerefewsr प्रधानाथेतायाः . दौशादकिणावाकयोक्ञानामेब ग्रह्मादोनां THAW दीश्चापरिम.रूस्य इादशाडलनियसस्य दौखाया <feteqara:

दीचात्कमं तत्रियमानामप्युत्कषेस्य द्मृलकखतयप्रमाष्धस्य ,

es ¢

देवतामेदछतकम्मेमदस्य देवतामन्तक्रियारु।मपचार प्रतिनिध्यभावद्य देवकर णमद्गयनादिकालतायाः

RR

XR

> QUT |

श्धिकरशम्‌। Tat) Wig |

देवताख्वदानेष TATU समयस Ode .. ,.. ५६९ १९ द्र्यगुखनिधानसख्य नियमा्थेतायाः ४५ 46 .. स्स्‌ ९० दरयद वलायुक्ञानां यामाकरतायाः oe = .. १८९ दबभदेऽपि कन्धाभेदस्य . . oe. ke - ९५७ १० करविरेषामुक्तिशत कम्र कषस si 7 oo १९४८ sede रकम्मरां ऋत्वथेतयाः . . 4 . ४८७

FASS CHIT GATT: . . ६, Se .. ४९७ १२ दर्ापथारे बेकश्पिकद्रयान्तरानुपादानस्य . .. .. १5 १९ CME .. .. te -.- -. ४२० १९ SUVS खष्दोनाङ्लायाः . Ls rae Cc ae | इय रातस्याभवप्रयाग्यताथाः . . - - .. ४१९ धममोजिश्ासाप्रतिश्नायाः (प्रथमस् चे श) WR प्रत्यशस्याप्रमाशतायाः (IRAN). . धनं TAT TONE: (कतोयद्ध नेश) धनं wawe (इितोयस्ह बश) 2 २५ WH गेदस्य TAGE (THREAT) © भरवाज्यादिभिः खिषटकृदादिषबाननुष्ठानस्य oe ~ द्र aa ्रतीलेदित्यादिना सोमकालवबाधस्य . es .. ५९२ MATHS उलूखलादीनां MATT .. .- -- -- ५९२ RR नारि्टहामस्यापदामपृब्बेतायाः - .. ५९४ RR निनद मां were && १९ ९५ मित्यकम्प्रशाऽनित्यप्रारमग्धकमोशसख द्रव्यापचारे प्रतिनिधिन। gaa: ९४९ नित्ये यथाशश्घङ्रानृष्टानस्य i os .-. UR

निनयनस्य प्रतिपत्तिकमःतायाः . . == ,„ ४७७७ निग्ेन्धाषन्यस्य चैगिकलस्य =. .. _.- -- ~ निकेषनादौोनामथोनु सारो गवस्थितविषयतायाः .- -~ -- ९१९९ निवोतस्यःथेवादरतायाः . . a ~ as .~ ३९२

नैमिधिकानां वर॑द्गिरारोनामभित्याथं त्वस्य .. |. ४०९

wfiwaced | Pe ERR OIL LICIG पच्चद्ररावनिग्बापस्य कश्मोकरतायाः 7"

पञ्चश्रागयामसख्ं ने भिलतिकदद्रेयानाङ्तायाः पन्ना यावदुक्राशोत्रद्यवय्योदावेवाधिकारख पदाथप्राबश्थस्य == ०० पयेव्रतादोबां ऋतुधकोतायाः .. परिक्रतानाकत्विजां सङ्खया विश षनिवमस््म wate दितदौन।ममुवादतायाः + Ze पवमनेष्टोनामसंखछतेऽ्रो कैयतायाः .. WHS TATA ATT oe पञेकत्बादे्विवचायाः .. .. .. पाठक्रमापेखया रतिक्रमस्य TATA: . पालोवतभसकं CHAT TAT CS . - Uitte चिंशतामनुपलच्रसय . . पानोवतद्ेषभचे त्वटुरन्‌ परवकोयतायाः + पिष्डपिद्टयश्चख्यानङ्तायाः is पिचकस्मेशाऽपरपच्चकाखतायाः ...

पनराधानं प्रति vaya निभिसतयाः .

पुरोडाश्विभागस भसाथंतायाः . . पुरोडाशस्य खिषटरूदप्रयक्कतायाः . पुरोङाश्ाभिवासभान्तस्य देऽनपकषेसख . - afr सोामप्रतिनिधित्बस्य .. ०० सोग्पेषशस चरावेब निवेस्य . Uageeg fanart विमियेाग्स .. सोग्डपे षरटौकरे बल्ये निवेशस्य = भ्रकरकस्य विनिवोजकतयाः प्रजापतिव्रतानां पुखषाथेतायाः . - परतिश्चायाः .. a

२०८ ९।

४९२४ २।

प्रतिनिधिना sical wate चतद्र्ाभेऽपि प्रति निधिनेव सम।पमस्

b

wet og | ९९० १४ ९९९ ९० ९९० ho

(= te ४९४ १९७ 2१९ १४ YOR १९ We श्‌ ४७९ ४८१ ९९९ ९७९ ९९ Re wa ४२४ SOR श्‌ ९८९ १९ ९२९ ९० ४४४ ४४२ R १९८ ९० २०९ OR १०६ ९० २०९ ९४ ९८९ RS BRE ४४७८ Qo ९५९

९० QUT |

wiqacwa | षा | sfafafwata wearer . २८१ प्रतिनिध्यपचारो उपाशब्र्यसदृशस्य पनः प्रतिनिधित्बस्य ९९९ प्रतिषिदकम्धेशामनष्ठानेऽनिष्टापातस्य .. ९४४ प्रति षिद्ध्रबस्य प्रतिमिधिलाभावस्य ९९२ प्रतिमे सायमग्रिडाचप्रन्टत्यारण्मस्य =. ९१८ प्रथमांदीनां तिर्शामृपसदां खस्थानार्े ४९९ TARTAN .. = ais .. १९१४ TUT eRe HMA हापय्याप्नस्यापि ASNT - ९७९ प्रयाजादौनाम्‌ एकाद शादि सङ्खपायाः THT =... ४९८ पयागवचनात्‌ चाद कस्य बखलवच्छस्य as is = .. ५४७ प्रयाजनायोग्यस्य मण्डस्य waste प्रति मिष्यादामस्य . ९७९ भ्रवग्धेनिषेधस्य प्रथमप्रयागविषयतायाः *- Boy reve मालादीनां सोमिकपुष्वेभावितप्याः ४५५० पराृलपुरोाड।श्ादौनां निधानस्य. .- ie ४२९ प्राण्टदादि शब्दानां सुत्यथेतायाः.. =. १०५ प्राथमिकश्ेषात्‌ खिषटकद खन्‌ ष्टानस्य् BRE प्रासनस्य प्रतिपत्तिकम्मतायाः .. ४७९ प्राष्यादिपदानां रैगिकतायाः .. ° ९५ म्ेषपरेषाथेयोाः श्थक्षतायाः .. ०. BRR ग्रषदरेषाथेयाः यथा क्रममाष्वय्यैव,प्रोभतायाः ४२४ फलवमससय इव्याविकारतायाः .. es १९२ बाङल्न छषटि्यपदेशस्य $ १०४ ज्र्लनिव्वेवमस्य 6. ,= १९७ ब्राह्मश्पाठात्‌ मन्त्रपाठस्य WTA ४४९ ज्राह्मशस्यापोष्टिसाम्यः दष्वापय्योानि यमस्य : ४८० त्राह्मशानामेव राजन्यचमसामुप्ररुपंश्स्य -. °" ३९४ भशेऽमुवषरट कारदेवताया अनुपलचशस्य . ROR

९९ ९९

a

खचीपचम्‌।

अधिकरणम्‌ | weaaret यथालिङ्ग ग्रडशदटो fafa .. भचस्यामु ्रापुष्येकलस् . . ee es ;

मिन्नकर्पयारपि cay: wiifeag लाययन्ञेऽधिक। रस्य

मकः... on | ee oe = rN

मेदमादिनिमिभकद्ामस्य दशेपुशंमासाङ्गतायाः

मन््रनि्व्वचनख् ° ~“ oe मन््रलिङ्स्य .. .. es 7 सन्त्रामिभृतिरित्यादः Weary रकशसतायाः सन्ाविधायकल्स्् .. ss मखबद्वासःसंवादनिषेधद् पुरषधब्मेतायाः BMC साममजधश्तायाः .. माखाग्रि्ाजारौीमां कतल्वन्तरतायाः

सुष्छक्रमेश ग्रेयस् पुब्बेमवद नादखमुष्ठामसय .. =. “- ASTIN AEH WMATA .. .- ..

मुिकप,'लादोनां समुदायामुसमयस्य . .

सुषटौकरादोनां रुत्छप्राकरकिकिाङ्गतायाः.. = --

व्छच्छपरसिद्धाथैप्रामाण्छस्य्य . . ae

TRACY प्रख्रादिखुत्यथेतायाः . ०० THSGTY . - 9 on UMTS SAT: . .

यज्नाय॒धानामनुवादतायाः on. es यामखरूपनिरूपणर्स्य . . ०* ig

aafcanet खगेादिफलसाघनतायाः .. ०० यागादिषु ayer .. .. .. यागादिषु जौपुंसोदभयारधिकारस् i

rai wera aT Cay ee 3 te यामे दम्पत्योः weitere ., ०* *

याने निषेनस्याणथिकारस्य ,, ae oe

१२९८ MER ४४९ ४८ ४९८८ ९०४

९०७ {RG TUR {RO

१९ RR

९२ ENT |

अधिकरशम्‌। ष्ष्ठा। Wig | याने द्रस्यागधिकारस्य ~ ~= == = .. ९२९ | याजमाबसंस्ञाराां काप्रतिमेकात्‌ पुव्वेभावितायाः .. -- ४९९ १९ याधस्लीविकाग्रिरोचस्य + ज. -- .* == .. १९४ शूपादिशब्डानां यजमानलुत्यथेतायाः ` - = - ° -- ण्ह यै गपय्येऽदाचिष्छसव्यं खदा चिष्यविकस्पस्य् .. .. lk. .. ORR

cunfererdiat warmer: . . ss == शर्ट |

रमायाः SUH . = -* =-= “~ ~ -~ ४९७ राजस येच्यानां विदेवमाश्यङ्गकत्वस्य = we ARE

राजिसचस्पराथेवादिकफलकतस्म .. |. rr ५०९ खवरशप्रकाभ्कमन्नाशां Fel fafa - = == -. ९४९ |

fare farfwaaq ° eT es : -. ४४९

सोकम्युशातः पूं चिचिष्णासुपघानद् „= -* = ~ ५०५ ९० SHAH: WT .. = =. -* .. ^ श्ट १० सोडिताग्डीषतादोनां सब्ैनिग्धग्नेतायाः .. .. -- = ४९९

ATS संस्छारतायाः .. ae at oo १८४ ९१ वपनादिषंस्काराणणं याजमानताथाः «ss 9 ae ws अह विंरादिश्ब्दानां जातिवाचितायाः 9 = €४ afecretat रबपौशंमास-तदङ्गाभयाङ्गतायाः .. 2 ०, ९८७ ates: आतिष्यादि साधारण्यस्य .. te ra .,

बद्दिषेत्यादिगुतेः व्रसकाशविधानायेतायाः ** .. .„ ९४ १९ व्दिषेत्याययुक्ककारद्ध सञ्चयदसत्रयदुभयसाधारक्तायाः ws ६€्द २० वषडकररूस्य भच्निमित्तायाः ˆ“ sie १६ .. 2४४ १९ वषटकनादीनां चमसे सामभ्य = ** == .-. २५९ ९० बडिष्यवमाने आगन्तूनां पयय सो्रकाङनायाः oe ,.. ५७९ ९२ गद्ष्यवमामे खामन्ूमां सान्नां मध्ये निवे .. -- .. ४७९२ श्ट वाक्वभेदस्य .. af ee ed Se Sa .. १६६ Yo

aay सम्द्ग्धिथेनिरूपशस्् 5 ss .„ ९०५ ९९

योपशम |

शअधिकरणशम्‌ | बाजपेयपश्नां सर्गवंषामेकदोपाकरणादिषम्मामुष्टास्य वाजपेयादिशब्दानां मामभेयतायाः sis a वारक्वेकङ्कतादिपानाशां WTS ~ वारवकोयादोनां ATCT: .

वाचेन्नाा्मवाकयानामाच्यमागाङ्गतायाः जि्ठतसमप्रद्रसामधेमोषु वशं चयाधिकारस्् विद्धतानामन्राग्रादीनां सब्यस्कारतायाः .. 2.

fae कचित्‌ प्रशतिधव्मागतिदेशख

विदेवनस्य छ्छराजस्याङ्गतायाः . . 1. विदेवमादौनामभिषेकपुव्वेतायाः . - ae, th fafwafyacey 36 7 ‘3 विष्टतिपविकयेः परिमाजनीयवद्दिषा avieare . 2g faufarfa खञ्चादीमामदयताया he oe feafafa द्खिराकास्ते विद्यमानानामेव सखब्बेखानां देथताया विञ्चखिति दचिरादामात्तराङनामनुषटानस्य .- ‘ie frafata REALTY ATS A PRTC ee feufafa चद्माथेरेवकश्ग्रस्यादेयतायाः ..

faafafa पिबादीनामदेयत्वस्य . si feufafa थिग्या खदेयत्वस्य .. lt; ०* विखलिति विद्यमानानामेव सब्यैखानां दानस्य विश्रजिदादीनां wary

विञ्चजिदादीनां खमेफलतायाः .. Ss 4 बिशख्चजिदादौमामेकफखतायाः . . ie

CSSA STAN TATA:

Gey खपोादवयतायाः.. ke

बेदस्य खअथेप्रत्यायकतायाः a -& > a वैशतरूपकन्धेमाजापकषेखय = ~ ~ . ~. वेदिकपानग्बापदि सेमेन्द्रवविधानदख्य .. .. वैदिकवचमेमामुजन्नपनसखय चैः डः 3 बेदिकवाक्मेन प्रतिव्चनसम „+ == -=

wa १६९

९४ QUITE |

अधिकरसम्‌ | वैदिकाञप्रतिग्रहे <feqieren: ae Gaae: पोशमास्याखङ्तायाः .. a a ALS = वंञ्जदवादिश्ब्दानां मामचधयतायाः ss Be aarrce मैमित्तिकत्वस्य ee केश्ामरेऽटल्ाद्यथेवादतायाः iw wks

SWACE: पुजगतफरकलस्म .. ˆ .. बेश्चामररेओतकम्मा्रकाक्तायाः es 0

व्यवेताननुषञ्गस्य be = Se = Pe PAR ICE LY

यस्य . . de oe

शरृक्ञाडितयेोः TATA TTT. . 3

शतसख्सं वत्सर शब्दस्य सष्डखदिनपरतायाः a

शब्दस्य faqara: .. ui re ४६ ५8

शमितुरश्यक्घस्य is ss ee os ite

शाखाप्रहरख्स्य प्रतिपन्िकम्मतायाः शाखाया खाहाय्येतायाः , , =

शाखाइरशादीगामुभयदे दधममतायाः . . शाखप्रसिदधपदाथेप्रामाख्स्य . - x be owe RIS CHS WAM IAIVR .. + ne NIWAYVY .. 4 3 = ne शेनवाजपेययारनेककटढ कतायाः . . डः , 45 श्येनाङ्गानां नवमीताच्यतायाः .. ss as

मादि शब्दानां यामनामधेयतायाः $ i खतद्रव्यापचारो ततदशयेव भ्रति निधिल्स्य

arate प्रतिनिषेरपचारे saree पुमःप्रतिनिधिलसय तिप्राबल्यस्य oe 7 as गुतेबं GAG es ८. ~ + शतेष्वपि प्रतिनिषधिषु मुख्यधम्मानुष्ठामस् . .* ee चत्यादौनां rey SAMUI . oe ee

Lr oa २९ ६० You १९

€९ १० ४२९ ९० €० १९ ४१९१९ OG ४९९ १९९ ०९० १९ ४४९ 9 ७४४५ १८ ९४ ४०० .। ४७४ Ro FOR x R99 x So R ९०८ a e- -~ ४९० ४९१९ R ९९ ९९९ 9 ९९९ ९० १९ ५२० ८२९ ९९ ९८४ ९४

GANTT |

wiwacwa | awifea 3 fatrarray Se de षाडभशिमस्थे भ्रःतरब्निा चध्र्टत्यनुष्टानस्व . .

सं प्यारूतकम्धोभेदस्य . . a GwWeaaaqucy ..

सत्यपि संस्कारयेमग्येऽमष्ले THAI TTT wary Tenaragy ferafara: सचायामुय्यापर्तस्य विश्चजिदाबश्यकतायाः wa श्याड्िताग्रेरेवाधिकारस्य .. wa कस्यवितसखाभिनोाऽपचारे प्रतिनिध्यारानस्य ते प्रतिनिहितस्य यजमानधम्भग्रादित्रस् . सजे प्रतिनिहितस्याखामिव्बस्य्म

wa प्रत्येकस्य wae wae. सते त्र्शमानस्यधिकारदस्म .. ee wa विशामिचतत्समानकलर्पामामेबाश्िकारस् wa खमामकर्पानां Swuifwarcey खनादंनस्य संस्थानिवेशषस्य सश्रयद सन्नयदुभयस्येवाभ्युदये TATA .- खप्तदरशारब्रितायाः TLE: खमाष्यायातकटेलस्य्यापि कचिद्धाधस्य

ware विनियेजकतायाः .. ws SAT IATA TH TESA: रूमिदाखपु्बभेदस्य ~ a ast ©

खमुशितयारमु वचनप्र षयामजावदणकट कलवस सम्प्रा्जंनादौनामप्रधानतायाः .. सेशे डे खिष्टिषटदिङ़ादीनां सुहदनुष्टामस् ख््वंशाखाप्रत्ययेककम्मतायाः .. 7

esr सव्यंशषः श्ण्टिरूदनुष्ठानस्य सर्व्वां ग्रडादीनां waar: .. ५६

सर्म्वंषामेकाने क्तोमकानाम्रि्ामपूर्वेकतायाः

९४ ९४

९.९ श्षचीपच्म्‌।

अधिकरणम्‌ | , श्ा। प्ड्भिः।

सर्मवषामेव waren नवनोताच्यतायाः .. | 15 BRR waaay मांसमयतायाः se = ¢ oe =“ ४९९ = सद waaay कारविध nwa: -. -* ..- .. ¶९७ ९९ खष्टखरंवत्यर शब्दस्य सष्हखूटिमपरतायाः . . ore 2 5 ४६ श्ट VCS ATTA एकेकसतन रका TURIN .. == ५४८ WATS मेषकम्पागनुष्ठामस्य “~ oe. ee ., ४६ area Slat SAAT HATA: .. = |,=. .. २5५७ ९९ STITT TM: “ie * 9 a a ०* = साकपनोयाया अभ्रिाजामुत्कषेकतायाः . .„ ४४२ १९५ सामण्योमुसारोर अब्यवस्थितानां eT: om. - ek oo १०९ १९२ सामरूचसशस्यम .. वि os .. १९९ १९

सामन्यशतिकसर्यनायाः . Sa es rn, wero सामिधेनीनां सप्रटरश संष्याया faafaafaara: .. me 5 ३९९ सामि्धनोष खागन्तूनामने frag = .. WEE श्ट साविकब्ामादौनां दौणयपुत्बेभरयागस्य a - és .„ ५९१९ सुवशंथाररूदगेनां पुदषधम्मनस्य ~ -" ~ “" ९९१ खक्कव कस्य प्रसरप्रहरराङ्तायाः . . a .. ९४५९२ खङ्कवाकानामथोमुरारोरू fafa *. ०० =. .. २४४ ५६ सोमविकाराशां दभेपुरेमाखात्‌ gave “~ -- -- ५९९ १८ सामविक्रतुः a . . नि se .. ४०९ १२

सोमात्सान्नाय्यविकारादीमामत्करषस््य -. .- , -* ५९९ सोमादीनां दथपुरुमासे्तरकारुतादेः ~ -* - - ५९० १९

सामे RATS CS ee ees a we we ४८ सैजामण्णां RUA knee ९४६ ११ सोजामण्प्ादोनाञ्चयनाद्यङ्तायाः . . 7 te een ५०९ RR Sree wareeiearn: .. we ५९४ सेभरनिधनमयेाः STAT keke ene १८५ १९१ सोमिकवेश्यादौमामङ्प्रधामाभणङतायाः .. .. .. .. RE

सेमेन्द्रवरोायंजमामपामग्धापदडिषयतायाः ... vi 1. ९४ २१ सेम्यादौोमामुपसत्कालकल्स .. .+ == ` =. ५९८

मोमांसाख्चाणाम्‌

पुवोदंख

wade

चोपत्रम्‌ |

->०*०८००--- awa Ws: gaa | 1.4 Was क्रत॒संयक्ं संयोमाश्रित्यामुवादःद९८ | चोदका सुखाराः ,., ,., १५१ WHT चोंमाधामात्तत्‌ समवायो ०१९ | अचोदना गांन .. .. १५९ waufe चाप्रत्यवायात्‌ ... -. quo | अचोदितं कमभेदात्‌ vee =, RRR अकम्पं लात, नेव खान्‌ -- .., ९९० | SARE. ६९९ कायगता ततः पुनविद्धेषः .. ०४४ अतट शनात्‌ नेव स्यात्‌ .. -, OBE WAV SAGA. १०९ | खतददिकारञ्च kw. ५७२ असुरे FRAN AWTS प्रतीयेत १४ % tHe „न ORO wing लिङ्दग्ननान्‌ mame: .. १८८ | अतुखलात्‌ मेवं खात्‌ ,.. ROL Wo: water ... -. ४०८ | अनुख्खलाकञ वाक्षयो म॑रे AG... reo अग्रा ञमप्रकरण तदत्‌ ,., .-. ६८० | खतुल्यादसमानविषामाः सयुः... ४९४ अश्वम्‌ आतनामानुपुवंः .. .. ५८० | wade हानं खात्‌ ... .. ९२९ wefafuar निमितसंयोमात्‌ .., ९१९८२ | अथातः ऋलथेपुरुषार्थयोजिंन्नासा ४११ WFUITG तदना .. ... ९९८ | अथातः शेषरुचयम्‌ .. ,. २०८ अङ्गानां सुद्धकारत्ायथोक् .. ५५० | थातो wife |. ,., अङ्गनागूपघातसंयोगो निभिकार्थः ५१९ | अथान्येनेति संख्यानां सत्चिधानात्‌... ५८२ अद्र मुखलात्‌ ,.. .. -. MOR | RMT केव कमेषः खात्‌ tcc SRT शतिः परा्थेनात्‌.. ... ५०२ | Wee षः खात्‌ .. ,., २२१ अचेतमेऽथं बन्धनात्‌,,, ,-, ,,, ४७ | WRT „,, ,, |,

Cc

९, pb

ww:

शददिवेचनं या अतिरंयोगाविश्ेषात्‌ ९०२

अधिकं या प्रतिप्रख्वात्‌ ... अधिकं वा स्याद्द थेलादितरोषा... अधिकारो मन्तविधिरतद्‌ा्ेषु अध्वयुावा तद्यो हि न्याथपूर्वव. . ख्ध्वयेवा तत्रोयलात्‌ .. अध्व दगेनात्‌ .. .. GTC व्रतं AE, WAT eatuna अमथेकच्चःतदचनम्‌ wean नित्यं सयात्‌ ,,, अमर्थकख कम TT . अनथक THAN खात्‌ अनथ R IA स्याद सम्बन्धात्‌ अगाल्नातेष्वमन्तल माम्नातेष अनित्यलात्‌ तु मेव ष्यात्‌ ,., अनित्यलाक्‌, aa arate . . ete Ci) ,., ,, ... नित्यसंयोगात्‌ ,.. अनितसंयोनागान्ाम्ेकण fauna. - a4 नियमो srerrcaresqay wfraatsfawerq.. ... wfaanswafed sree... अनुप्रराच जोरगख ,., ` . अतुप्रहाच्च पादवत्‌ ., ,., ,,, wernt तु कालः स्यात्‌ ..

©y @ OUR २५८ ४२१ ४०९ ४९४ ५०९ RX ARR O08 ९९१ eGo ९२११ १२८ ९९८६ {RO Re ४९ ४८ Use O0¢ OUR 209 ४१३ ७४५०

Wee

स्‌ चोपतम्‌।

मूवम्‌

अतप्रसपिंष सामान्यात्‌ ... ,.*

ww

२९४

अलुमानयवस्यामात्रसंयक्क.. ,., OR

WONT वाक्यसमा्निः सर्वेष ...

शमो तु वादरायश्स्तषां प्रधान. . = ane

wT तश्षर्योदष्यात्‌ ...

WH WASH...

अम स्य्‌रव्यवायात्‌.. .-. -*

अन््यमरकार्च... ,,. .. .. अन्ययोययो्म्‌ ... WENA. ,. -. we WATTS प्रतीयते ,,. म्यस्य ख्यादिति चेत्‌ war अपोति चेत्‌ .. ,.. -. न्यागथेक्षात्‌ = ०, = we WITT ARTA न्याया घा पुनः-अतिः न्या्यनाभिसम्बन्धः. . waa वेतच्छासाहि कारशप्रा्भिः अन्य नापोति चेत्‌ ,,, -. .. म्यो वा खात्‌ परिक्रयाखाना... quant वा अथस विद्यमानलयातं wquayeq कदस्य विद्धमान .. अपनयादा पुव अतुपरचश्म्‌ अपनयो TAY VARTA अपनयो वा Tera यथेतरेषां ... खप्रमयो वा Peay

XR ४९५. WOR ४५७२ ५७४ ९४४. ४९

pada

च्धपराधात GHG पुजद्नम्‌ ... wuuafaga wer. अपरिमिते fare agusfare अपरत तु चोदना तल्सामान्बात्‌ चपि etrafadetat यथा खात्‌ षि गा कत्‌ सामाम्बात्प्रमाकमह पि वा कामसंयोने सम्बन्धात्‌ ... च्वपि वा कारकाणररे.तद यमथ

आपि या क्रारशाप्रदके प्रयुक्तानि. .

अपि गा कामान खाददभेना व्ययि वा रृत््संयो मादविधातः अपि पा Bree मादे करव . . व्धपि at ऋलभावादनाडिताप्र . . थि बा ऋम्कारसंयक्ाः इष्वः. afa a कमसंद्योग्यद्दिधिश्यकत्व ष्वपि वा MATECNIEIT... न्वपि बाङमनिन्धाः war

वपि वाङ्गानि काबिचित्‌ येष्वङ्ग. . अपि वा सदजिकाराम्‌मठप्यधब्धः पि at दिरुहतवात्‌ ved ..

wit का नामधेय ख्यात्‌ ..-

wfa वान्धाति पानानि ... पमि बान्यार्चदर्मनात खथाच्‌वि wfa व,प्येकदेषे खात प्रधाने .. ष्वपि व] प्रयोगखामब्यत्‌ ... भ्रिवान्रानसामव्याचोदना्थेन . . अपि वाऽयेख प्रक्यलात्‌ ,. ,

सचौपत्रम्‌ |

we: ४८

९६४२

अपिवा लोकिकेऽन्नो + 0 अपि वा वेदलुख्यत्वादुपायेम पि वा वेदनिर्देभादपश्द्रानां,., अपि गाऽयतिरोकाद्र wer . अपि धा वकष खात्‌ ऋतोः . . अपि ar wears Gry...

26

| अतिभेदात्‌ oo...

चपि वाज तिरुयोमात्‌ प्रकरश,.,

ufg ar ufeata ादहेवता ,,,.

wf वा सर्वध्ोः ख्यात्‌ .. °. ष्यपि वा सवंसहरलवादिकारः .* अपि वोत्‌ परतिसरुयोगादर्थसम्बननो अपूवंलादिधानं श्यात्‌ -. *" GUSTS लु तदग्बं SAT. . . WITATS .., ~ अप्रयोगकलादेकसात्‌ Freeh... प्रारृतेन fe संयोमः तत्‌ स्थानोय wutar चातुपपर्िः mata हि ..

eee eee

खभागिप्रविण्षाश्च ,,, ०, - खभावदण्ेनाद्च we .* ° अभावाच तरख BIT ose अभिघारणे विप्रकर्षादनुयाजवत्‌ अभिधानन्न कगमवत ... ,- ्मिधानेऽ्थंदवाद्‌ः ..+ ,, .. अभ्या सोऽकम् CTA YAN IY कालाप्रराघ्ादिच्या

QUANTA पवमानरविषा. .

नम्‌ अयनेषु चोदनाकर सश्चोपबन्धात्‌ अथक वा कश संयोगात्‌ लम्बत्‌ wae वाभिधानसंथोगात्‌ .. थते वानुमानं स्थाम्‌ क्रलेकले अर्थ द्रयविरोषेऽथी दरयाभावे ,. अथो पादकं खात्‌ अर्थवदिति चेत्‌ ,.. .. wine तदथवत्‌ WANG तद्त्‌ .. .. we

अर्थवादो पपतेख

3

अर्थवादो at... अथवादों या नुप्रपातात्‌ अथवादो वा खथस्याविद्यमागलात्‌ अर्थवादो वा प्रकरशात्‌ ... अर्थवादा वा fafa: अथेविप्रतिषेधात्‌ ,,. i अर्थसमवायात्‌ wafer... ... wae, विधिरेषल।त्‌ तथा खोके अथस्य खपवगि लदेकस्य्रापि

WUE करुपनेकदेशतलात्‌ ,.. अथानाश्च विभङ्कलात्‌ = ,,, अथापरिमाणाश्च ,,, ... ,,. अथाभावात्‌ नेवं खात्‌ ,., ,.. अथाभिधानकनं भविष्यता ..,

सूचौ पत्रम्‌

पष्ठः

१७९

goa

५४१ ESR RR ९०० RRS ७४३ ho ४९४ ९० ९९० ५७७ ९१५ ७५४ yo ९७९ ५४ ९६५५ १९२० ४२९ ९०९ ‘ORR ६९५ ORL ४५.२९

डतम्‌

अथामिधानसामय्याशन््े q अथासनत्रिषेख ... ,,, अर्थेन समवेतत्वात्‌ wun तपषृष्येत देवतानाम wuafa ~ waafa चेत्‌ ... ्र्येऽपोति चेत्‌

अथे समवे षम्यतो इका शाम्‌... खय कल रेकं TH’ साकाङ्चं...

अथकले ब्रम खयोरेकं ,,, वकोरिं पद्यञ्च ... WITH GUA... .., WATTS ATT TH ... अवट्‌ानाभिधारयासादने... Lk. ,,+ ,., ,,, wfawart ,,, शविद्यमानवचमात्‌ ,.. ., अविभागा wwe... .. अविभागाक्त्‌ कर्मशा,.. अविभामाददिधामार्थं way अविदद्ध परम्‌ sae अविशिटक, कारणं प्रधामेषु wfsfaee, वाक्षार्थः

अविशेषात्‌ शास्रस्य यथात्र ति

wana जति-येथेति चेत्‌ श्थवे यत्वादभावः wary स्यात्‌ वेषो owe योगात्‌ ऋतु

व्यवायाशच

pig २४३ RoR ६११ ११९ ROY Borg ४४८ १६१ २१५ Cee gee R88 yao 6 hy ५७ १४०७ १९९ eG go ४७१ ya 88o १०६ ९२९ १७२ ५५४

सजम्‌ श्रक्ो ते प्रतोयेरम्‌ .. wuz tft चेत श्यादराक्ष ग्ब्दमिति चेत्‌ WATT नूपसम्पाश्भिः i .. Gas तु AAU... GHIA ALM: सात्‌ कमयो... AKITA मेवं खात्‌ सवादानात्‌ wes प्रकरथादितिकतं बतार्थिं HATA, ATA AHCI wdatan, मेवं खात्‌ fre: ... SATA, aad ace प्रतिशष्येत WIA मो त्‌कषेत्‌ . . GUTH तादरय्यान्‌ .. ATA wag wafawifa ... ... WWAG तदवा खन्‌ .. .. wea यस्ित्रपच्छदलदा .. wufa वामिसरूद्यानात्‌ ,.. वरोनवत्‌ पुरुषस्तदयत्वात्‌ . - GAT BT प्रकरशाद्‌ watfearst .. wafag क्रिया्थलात्‌ ... Wer चेव तदयेलात्‌ ... WENT प्रदचनात्‌ .. ,. wren fe दे्संयोमात्‌ . अममता .. |

ve

TB: ४१० ४४९ ९९७ AER ६४४ ‘O39 939 ९४३ ९८९ ९९० ९४९ MAR ५५8 ९०९

सूचोपत्रम्‌ | y

सूजस्‌ ष्ठः WT यवत्‌ पुमवचमम्‌ ९०१ WT TAME तुखादभ्यासेन प्रतोयेत ९९२ ष्यावाराग्रिशोवमरूपत्वात्‌... .. १४९ अआचाराडृद्यमामेष तथा खात्‌ .. ९५० आग्धमपोति चेत्‌ ४५९४ वाजा सथ्वसंयोमात्‌ ... .-. ६४२ आलय देनात्‌ खिद येवादस्य ९४९ GATTI TWAT... .., ७०२

अदाम करोतिशब्दः ... .-. ४९९ च्ादित्यगसौमपद्यम्‌,.„ ९९७

TMT EAT AH. = = ORR Wrerre मय्य संयक्कं .. .. ७९९ श्ाधानेऽपि तयेति चेत्‌ .. .-* ४३१ GUTH सब्ब शेषत्वात्‌ ... ° १७५ अनकयंगमचोदमा.. .. VRE आआननायेगात्‌ FTAA ,.. ०६९ WIHT संयोगात्‌ .,, -.“ ९३१ च्यान्थक्धात्तदङ्गव ,. vee RRR

श्ानथेकयादकारखं ,,, ,,. ९९

TAMIYA ... wee .. MER weraraey क्रियाथत्वादानथेकषम Re

आराच्छिषटमखंयक्तनितरेः,.. ,.. ९७९ ओआरादपौतिचेत्‌ ... -. ..* देन्य र्भेयवदिति चेत्‌ ... .- ..+ ७७५

wafuafante माशोऽयः प्रतोयेत ४४७ carat तदुखलादिभर४श fay ७४९ द्ज्याविकारो,,, .. ३९२

ah

इरोष पिजानि we ae cfeam quae... .. > tfea a 7 सुकते डोः खाद... इष्टिपूषेलादकतुगेषो होमः ,,, दषिरयच्यमा वख तादथं सोम ,.* cern 1 तद्व Grane ... CATMAYTNG परकरकात्‌,, -.. ow सृमाभ्नायेदमय्ये तमात्‌ सवं SMT THU...

SHY WRTATT.. 44, 5

CET THAAM , , ove उक्थादिषु बाणे विद्यमानलात्‌ उत्‌कषात्‌ ATTA सोमः खात्‌ SABA वा ATVI «+ Sawa वा . दौचितमाद्बिषिषं उत्थाने चामुप्रोडात्‌ .., + खस॒पत्ावमिमम्यन्धखाद-गेप... उत्पकतिकाशनिश्ये कारः उत्पत्तिरिति चेत्‌ ... ... ` खत्परत चातलप्रधामलात्‌ . - उत्प WET. -- उत्पन्नौ fam... उत्पत्तौ येनसंयक्त.. .. -. उत्पन्नो वाऽवचमाः स्युरथेखा ... SATIS ATA भरशोतानामाज्य

सुचोपत्रम्‌ |

vs: O08 ६.९२

७९४ ७६२९ wad

३७०

सृज Ns खतपन्नाधिकारात्‌ खति सर्वं वचनम्‌ उत्से तु प्रानलात्‌ धेषकारो

Ty: ६४५ Ree

SEATATAT AT FAC देवानि ene

SEMANA THM: म्‌ तिसंयोनात्‌ खुद खवप वलात्‌ ,. -* ०, STENT बा ara हि ,, उपनयत्रादधीष VAT योजनात्‌. « उपवेष TY ख्यात्‌... oe उपदग्येऽप्रतिप्रसवः .., ८, ,.* STINTS ऽवज्रनात्‌ चथाप्रक्ति SUG वा तदथेलात॒ ,.. खभयायभिति चेत्‌ ,* ०. ue खमोः पित्यज्नवत्‌ °= “` उभाभ्यां वा fe नयोष भाल उग्धिकककुभोरने दमात्‌ ,, ऋत्विकफलं करदेम्बथेवक्नात्‌ -.. एके चोदनेकत्वात्‌ .. ee एकं सष्डखभावाद्नन KS स्वात्‌ CH वा संथोमरूपचीदना ., ., एकं WRT TA. -.* रएकलिति arerqe fe रकत्वयह्नमेकस अतिसंयोनात्‌ ,.* एकत्वेऽपि परम्‌ -.. एकत्वेऽपि Taf] निन्दाद्णक्धि ... एकदेश इतिचेत ,,, ,.* ^

Re

स्‌

शकदेत्वाश विभङ्गिबत्यये खात्‌

रकदेजरयदोत्‌पलो बिखासाग... रकनिष पतेः .., ‘i रकपापे ऋमादध्वयंः wat मचयेत्‌ way तिला. -. .. UHRA वा ऋतुसंयोमात्‌

CHT यथाकाम्यविक्ेषात्‌ ... wufuaedatara.. .. ... wafer गा देवताक दाङिभागवत्‌ wafaa wive नारेन््राप्रवषु

रकल कनेमेदादिति चेत्‌... ... शकख तु लिस्मेदात्‌ प्रथोजमाथं रकस Grae संयोगण्यक्लम्‌ .. weed पुमः तिरविगेषा ,,,

Cee] पराथेवात्‌ eee coe ,

Ces तु गचनाम्‌ प्रतिक... wary तु शिङ्गमावात्‌ स्यात्‌ ... चोतपतिकण्‌, ware. चो दुम्ब वः परायेलात्‌ कपालवत्‌ irae waft चेत ,. खौषधरयोमादोभयोः ... atin —_.. ४5 कुवा तिसंयोगात्‌... ... कर्तेव शर्‌तिसंयोगादिषिः ,.. HS घमनियमातकारुष्ाखः . . कत मरे त॒ कमंपसमवायात्‌ ...

waaay |

Zw:

९०४ ९९७ RRR

gre, कल लों बा fare तचिमित्तलात्‌ कलु -रेभ-कारानामणोदम षि wa ect वा मृतलात्‌ कमेकाय्यात्‌ sb ns कभेकाय्यास्‌ Ge at ऋलिक्ल... we तयेति चेत्‌ ., °, कथमा वा प्रवखवत .. ,,. क्ये दगात्‌ ,.. .. wearer जमिनिः पला्ंलात्‌, . कयां मेदक, जमिनिः ssi wird, फरन वां लामिनं .. wae तव दर्गनात्‌ .. .. कल्पाकर वा ति कामो वा तत॒संयोमेन.चोद्यते ... काम्यत्बाश्चं .,, 4 काम्ये wa fe नित्यः खना यथा... etary चैवमथिलात्‌ ,,, .. कारकं खात इति aq... करवा ,.. je कारशादभ्याषत्तिः == °. CCITT: श्यात्‌ WITS .-. ,. STATIS arefafwanrat area सत्रयत्‌ ,., ares ay काल इति चेत्‌ MST खादचोदनात्‌ „^

सनम्‌ कालां लादोभयोः १, कालोतुक्षैद्ति .. कालोवा .. ,,* BAR चाभिधानं

SAAT कमं शः. सरत खात. ..-

कतदेशात्त, पवे षां सदेः AAA

छते वा विनियोगः खात्‌ . .

शत सलोपे शादुभयव्र TACIT AAA बाथेवादाठुपपकेः खात्‌

जतौ Weare वादमङ्गवत्‌

ऋतग्मिशेषो वा चोदित्वाद्‌ ...

जल नरवदितिचेत्‌ MAM वा THAT ATT MAR यीऽथेरब्दाभ्या MAY VITA May वा नियम्येत WT Wa मालं frarerartrarara MUTA, Waa खाभित Wi तु वेदा META वा खाता गीतिषु साम्या गणना वेदने गुश्मष्ययतिक्रमे गुणवादस्‌,

मु खचिश्ेषादेकख ACG ALR: ख्यात्‌

eee

सत्तोपक्रम्‌ |

९९७

सवम्‌ wa, ~

ACTIN 1 N AWE क्रतुख्योमात्‌ गुणस, च्‌, तिखंयोमात्‌ मरस्य विधानलवात्‌ 3

विधानां IWS तु गुशात्संन्नोपबन्धः गुरादप्रतिषेघः मुखानाच्च पराथलयात्‌ HATA ATA AAT RTT मुखाभावात्‌ गुखाभिधानात्‌ मुशाभिधानात्‌ सब्याथम्‌ AUST वा पुनःश्रतिः मुाथिलाच्च तिचेत्‌

nan तिचेत

were तिचत्‌ TAB पदेश Wey AAS TAT quyra ara गौरो वा कमंसामान्यात्‌ प्रणा दरापनयः स्यात्‌ ग्रा दापनीतं Wag at way

चमसवदिति Sa

चमसाखमसाव्वयेवः समाष्यानात्‌

चमसाष्वयवख तेर्य पदेशात्‌ चमसिनं वा सत्रिधामात्‌,...

चमसं चान्यदशनात्‌ ...

र्जम्‌

GAIT सम्छानात्‌ संयो गस्य...

THEY FURST ... चरावपौतिचेत्‌

चरो वा Warm... चालुवष्यम विशेषात्‌ चिकीपेया संदोगात्‌... चोदना प्रति ware... चोदना पुबरारम्भः SCAT Ward: .., चोद नायान्वमारम्मो ... Werden ,..

चोदटनालचघशोऽयेा चमः. .

चोदना वा meat.

खषोपतरम्‌

४९१

चोदना वा द्रयदेवताविधिरवाच्ये fe ९९१

चोदना वाऽपूचैनात्‌

चोदना वाऽप्रहतत्वात्‌ ... VISA वा WVU ,.. चोदितलात्‌ यथात्रुति ...

चोदितन्तु प्रतीयेतायिरोधात्‌ ... चोदिते तु vowargqe:r... ..

चो न्ते areas इन्द्‌ःप्रतिषेधल्‌ Uy द्‌वदावत्‌ कामे aT TST दामो वा मन््तवशात्‌ ... थी वानग्मितंयोमात्‌ ... घनी VATA

D

qaa जातिः

जातिमत्‌, बादरायथोऽविशषात्‌ ...

जातिविग्नेषात्‌ परं .. जातेवा ततूप्रय ...

जात्यकराच्च शङ्कते ,,, ,., अद््‌ादोनामप्रयुङ्लात्‌ सन्देशे च्ातेच वाचनं ,.. ,.,

ग्योतिष्टोमे तुश्यान्यविभिः

ANAT मन्तराद्या.* ,,, AWA AT .. .. ...,

TSA NIT तत्काले वा faraway तत्‌प्रकरणे तत्‌प्ररतेबापत्ति ततप्रह्छत्यथे' यथान्ये तत्‌प्ष्यचचन्यगराद्मस्‌ तत्‌प्रधामेवा तु्यवत्‌ तव जोडवमठयाज

सज तत्वमभियोगवि रषात्‌ तव प्रतिहोमो विते तव विप्रतिषधाद्धिकलपः तच waa ऽविशेषात्‌ तवाथोत्‌ कु परिमाणं तजाथोत्‌ प्रतिवचनम्‌ तनेकलमयन्नाङगम्‌ ,., तजोत्‌ पत्तिर विभक्ता

ततसंयोगात्‌ कां यो यवसा

१०

सूत्रम

rn ~ ततसंयोमात्‌ MART ,.. तत्‌भस्तबाशं aq सम्ब areas

Ue सव्ाथेमनाद्‌्राल्‌

तत्‌ सव्य्मविद्धेषात्‌

wafefe:

तणा कामोऽयेरुयोगात्‌ वथा कालाभावात्‌ ,.* नेथाोच fox

wer शो कभूतेष तथा चान्व्राथदश्यनम्‌

तथा द्रव्येषु गणश ति

तथा faa HAA: ऋतुप्ररक्रानि sie तथापुवस्‌

लथा फलाभावात्‌ `

तथा मश्प्रेषाच्छछादन नयामिधानेन = ing भया GIGI Tat: = * wer यपस्य वेदिः

तथा सोमविकारादरभ ben

तथा खामिनः फलसमवायात ,.,

सूचौीपतम्‌।

Us: १९०

~

1 तय) fe श्लिङ्ृदभमं तथाङानमपोति wate यानविसब्ं ने azay शिच द्रोषस्ख्मात्‌ तदर्थत्वात्‌ TATA

तदथेवचनाङ ... dis ACSIA ..* = aqufaagerara si

तदस्य अवर्णात्‌

तदाण््यो वा प्रकरग्णो पपन्निभ्याम्‌ तदा दिवाजिसम्बन्धात्‌ wefmare दोषभरति ee तदुक्तं अवणाच्होति

ACTS ककं रि पुदषाथाय... तद्प्कत VIRGINA तदेकदण्णं वा तदकपा वाणां समवायात्‌

acura विधौयरन्‌ .. तद्हणाद्ा GUT ,., -. लद्वविःश्दात्रं fase तद्धतानां क्रियायेन

तद्धेदात्‌ कश्मणोऽभ्यारो aaa तु प्रतिषेधात्‌ ... त्युक्तं तु फलश्रूति; =-= =.

द्रु पत्वा Wea

तदवनाददिरुतो यथाप्रधानं ,,.

तदच लिङ्गदश्नं ..,

2१ 3 oe one eee

सदश गेषवचनम्‌ oe

३४७

aaa सदत्‌ प्रयोजनेकलयात्‌ भदत सबनाम्तरे ,,, weary वचमप्राप्त तददिकारेऽप्यप वत्वात्‌ ...

तदयपदेष्ं Bee ke afar afearar fe .. are wefafeara

ware विप्रयोगे स्यात्‌ तञ्िख फलदशनात्‌ .. afar, शष्यमानानि तिचरसवचथोत्‌ 4 तस्य निमिक्नपरौष्टिः ,.- तख रूपोपदेशाग्याम्‌ तस्या यावदुक्तमाणश्ोः TATA ्रसमष्डयाने AY Te VA WANT म्‌ Wa मणायता ... aha ea aura, afra तुल्यस ष्यानात्‌ ,.. ताखामग्रिः प्रकतितः .. gu साम्पृदायिकं os त्यः wa षा पश्एविषिः ,., quara क्रिययोनं ..

ae gaa कश्‌ धमाल 2 तष्यवच् प्रसष्डयानातं ,.. qeafaarat ... ..

सुखा कारणश्र तिः

सं चोपअम्‌ |

शषः

¦ देवतायां तदसलात्‌

aN Hee कालविधिः ... ,. षामथेन सम्बन्धः तषाखग्यवाथेवश्टेन तेषामोत्‌पत्तिकलात्‌ sie. ae तेष्वद्शंमात्‌ विरोधस्य ..

स्वं थाः प्रयुक्गल्ात्‌ वरयां Fay:

बयो fren ... Fine परार्थत्वात्‌ .. FUCHS चयेत्‌ दक्िणाकाले यत्‌ तत्‌ ..

७४६

दधिप्रशो नेमित्तिकः ग्‌तिरुयोगाम्‌ ६२०

दनात्‌ काललिङ्गगनां दभ॑नादिति चेत्‌ दणनादिनियोमः wa. दश्नदैकदेणे यात्‌ ,., .. दर्भपृमासयोरिच्याः a es qua लिङ्दशेनान्‌ ... .. दिमविभागश्च तदत्‌ दौचाकाललद्य शष्ितात्‌ .. ..

दोचादञ्धिणम्त, वचनात्‌ ... ..*

दौख परां चातुप्हात्‌ ...

que ९९७ ९४ ९८१९ Uke २९९ Rte OE ९९१ Os

दौच्ापरिमाशे यथाकाम्धविरेषात्‌ ७१२

दीच्ासुतु विनिद्दश्ात्‌ ... ...

2 cae ag, ae

awa... ...

७४८

१२

सजल a, दे्माव' वा प्रत्य देणमाज बाऽशिष्येण ,. देवतेव ककम्यात्‌ ..

~ दिके दोषात्त्‌ बदिकेस्यात्‌ ... दोषाच्िणटिलाकिके स्यात्‌ areal: कालभेदात्‌ .. aa चोत्पत्तिसंयोगात्‌ ... <a वा स्या्ोदनायाः

दवयगु संस्कारेषु sak SATAN qatar... eq .. ,.* टयरुयोगाश्ोदना.. + द्चरुयोगो a feaq द्यसस्कारः THU ITT

द्यसस्छारकम्ममु a द्‌ व्यसंस्डारविरो षे

caret कमांसयोगे .. TATE, क्रियाथानां ,.. carte त्वः: यशेषे द्ग चाचोदितत्वा aaa wae, cata yaa ray: खात्‌ .. द्योपदेशद्तिचेत्‌ .. wate रेतुसामथेय

दादश शतंवा प्रष्ठतिवत ee

दादण्ाष्स्त fara खात्‌ द्ित्लवङत्वयुक्ं वा ws

eee

सत्तोपचम्‌

we: ३९४ AER ४६९ RRs RRS Boo RR ९८९ Roe ९१९० २२७ १४० १४० BRO ८७ ९०१ ९९८ ४९५. BEY २०४. BO ९९० ११९ ६६ ७४७ ORR २९७.

el

दोयरकाल्येतु .. .. दयाधानं द्वियन्नवत .. इयान्नातेषूभो .. wa मावे तु कयां खात्‌ .. घमा विप्रतिषे घाश्छ as धम्म स्य श्ब्दमूललात्‌ ...

aoe Wa पदेशा असच्चिधमात्‌ =. .. WABI UTA काम्यलात्‌ कारचिधिश्लोदितलात्‌ ... alee उपदिश्यन्ते क्रिया खादिति चेत्‌ चेक प्रति श्यते नचखैकसयोगात .-. चोदमाविरोषात्‌ ..

99

99

चोदनमाविरोधादविःप्रकरूपनाश्च

चोदनेकाथ्यत्‌ ... .. वतूप्रघानत्बात्‌

तव शयचोदितलात्‌ तत॒सम्बन्धात्‌ .. तदथलात्‌ BRT. तदोपसा fe

तद्वाक्य fe तदथलात्‌,.. ..

eee

तन्न णत्वा दुपपातः तस्य्ादु्टतवात्‌

Tw: ४९१५. ८१४ ४९८ १११५ ३०८ ९७९ OX Var ९२४ ९४९ cu ^: ROR ORR goo 0938 १३४४ ६९७ ७२८ ७०५ Use ११९ ६७० Bou EGR Qov

Baa nN A e तस्यामधिकारा zy तस्येति षेत्‌ .-. -." Gaara + ant वेगात्‌ se ant

aTaay नटदेवताग्रिष्ष्दय .-. .. ननामादखारघोदना ..* नित्यत्वात्‌ परटक्तिमामलवात्‌ ..* Ge Tae oe ae प्रटतेरष्टास्ननिष्यत्त प्र्टतेरेकखंयो मात्‌ प्रतिनिधौ खमल्नात्‌ . भक्तिल्लादषादह्ि $ भूमिःस्यात्‌ सव्वान्‌ .. भित्रद्‌वत्वात्‌

जवा कलतृपविरोधात्‌ नवा तासां AUT. वानारभ्य-वाद्लात्‌ वा परिरुष्यानात्‌ .. वा पावल्वात्‌ मवा प्रकरणात्‌ a वा न्दृतलयात्‌ न्याय मवा संयोगपुथक्गात्‌

वा सम्बन्धात्‌ id भव्देकल्वात

नश्‌ .स्त्रप्ररिमाणवात्‌

सूचोपतम्‌ |

TB:

soe शेषसत्रिधानात्‌ see चर,तिविप्रतिषेधात्‌ .. तिसमवायिलात्‌ .. समवाथात्‌ सव्य खिन्निवेशाठ .., सव्वं षामनधिकारः ... खाटेणाकारष्विति चेत्‌... खाभिलं fe विधौयते... नारृतल्वात्‌ मातत्‌संखछरत्वात्‌ .. नाददड्धिपरा मादानख्य नित्यतात्‌... नानङ्गत्वात

नानथकलात्‌ नानावोजेव्वेकमलुखल ASM ऽन्याथद भनम्‌ नाप्रकरणतवादङ्ष्य नामधेये TH तेः 4

नामरूपधम्म विशेष

नयेपथक्तात 9 ^

ANS तत्‌प्रमाशूल्वात्‌

नासमवायात्‌ ae

म।समवायात्‌ प्रयोजनेन नासामथ्यात्‌ a निगदो वा चतुथे खात्‌

नित्यलाचानिदयैः a नित्यख जे7षहशब्दात्‌ ..

१२

च्छः ४४५ ROW UEC ९४० ९२८० ४०७ ९४ ORY ५४३ Ove रट ९४८ ९९७ ९७१ २५६ ४२१ ४९९ ee १९७ ४९०. ४४४ ४४४ You Oug ९९९ ७39

ARO

१४

सतम्‌

eit नित्यस, खादनस्य ... नित्या वा SAAT... निमित्तार्थेन ;वाद्रिः .. नियतं वार्थव्छलात॒ .. मियमस्तु <fourfa: 2 fa निथमाथेः afefafa: ... नियमाथा aw fa: नियमाथावाश्रतिः ..

नियमो वा तच्चिमिन्तत्वात्‌. ° ..,

नियमो वरैकाय्य ` ्थमेदात्‌ निरवदानात्त. We! खात्‌ निरुप ख्यान्नतसंयो गात्‌ निर्ह सुला्थतवस्‌ =. . fre re षभचोऽन्धै निद्या, पचे स्यात्‌ .. निदं भाक्त, विकल्पे ..* fae are, विकतावपृष्वस्य fore मास, स्यादन्यदथादिति fare ण्णद्ाऽतद स्यात्‌ . . fae urat वयाणां fae णादान्यद्‌ागमयेत्‌ निट शादवतिष्रेत ,., fae ण्य बाऽनाह्िताग्नेः .. निवीतसिति मनुष्यधम्मः ... निटलिद शं are

निष्क यवाद tov fasquacray ll,

सूचोपतम्‌ |

vs:

eh मेकला चानधिकरात्‌ नेकदेश्रलात्‌ .. .. नेमित्तिकं तु प्रटतो.. .. नेमित्तिकं वा we संयोगात्‌ नेमितिकमतुख्नात॒ ,.. atta heres विकारत्वात्‌ नो त्परिखंयो मात्‌ मोत्पणी fe .. .. न्यायविप्रतिषेधाष् ,.. न्धायोक्तं लिद्दशनं न्याय्या बा कम्मरुंयोगात्‌ .. पकेणायटतसयेति चेत्‌ waefaGa ~. we वोवुपत्रम्योगात्‌ पञ्चशरावस्त FA... पदकम्पो प्रयोजकम्‌ Se पयोदोषात्‌ पञ्चशरावे परष्टतिपुराकलपं ., परन्त्‌ ब्र.तिसामान्यमावं . . पराथ॑लात्‌ गुणानाम्‌ .,* परिखष््या ... .-* ,,.

oo ४.९

परषिःदित-पणघृत-विदन्‌ च्च .. ९९७

परेणावदनादीखितः ,,, पय्यंसद्ति atten ,. पष्ावनालक्मात्‌ -. -- GMAT तस्य तस्यापवजयेत्‌ पश्चोदनायाम नयमः .,

You

ata TAF CHAT खात्‌ © Wad बाधका लात्‌ पाणेः प्रत्यङ्गमावातु धान्मोवतं tc wate तु पब्बलात्‌

e wala तु पुष्यवत्‌ a

पानगापष्व. THT

free: खकारत्वीत्‌ पितृयज्ञ तु दशनात्‌ पितुयश्च संयुक्तस्य पुनरभ्युत्रोतेष TATA... पनराधेयमेदनवत्‌ ... पदषकललपेन वा वितो ... पुरूषख aqme .. पुरषयेकसिद्धित्वात॒ ,. षुरोडाण्स्वनिे .. पुसोदवाक्याधिकारोवा .. एव्व ` लिङद्गात्‌ yer वन्तोऽविधानायथाः yaa faa शात्‌ पृथक्त.दग्वतिष्ठ on Ta, त्वभिधानयोः .. पौखमासीवदुपां्पयाजः .. Ty ara वा तिसंयोगात्‌ पौरुमास्याममियमः teary सोमात्‌ पौबणोर्ये पूव att ai Ww पेषणं fret ..

खचोपत्रम्‌ |

Ww:

aaa © aya प्रकरकम्त्‌ WATE प्रकररूविध्षात, विरूतौ see

THCWTTNOM .. .. प्रकरख्विशेवादा तदाक्गख .. प्रकरश्दब्दसामन्याशोदनान्‌ां ... प्रकरकास्‌ कालः ATT प्रकरखादितिचेत्‌ ss प्रकरकाद्वोत्प्ताषंयोमात्‌ =, प्रकरणाणार प्रयोजमान्यबम्‌ ... प्रकरशाविभामादुभं be प्रकरशाविभागाद्वा

प्रकरटाविभागे विप्रतिषिद्धम्‌ . . प्रकरणे वा NAVY लात्‌ प्रकरणे संभवम्‌ अपकर्षः .. प्रहृतिविशशत्याख

प्रकतेः पुवेाङ्कलादपूष्वं म्‌ प्ररतो TAR BTA = प्ररतो वाऽददिसक्रलात्‌ sete प्रक्रमात्‌ भियम्येत ~" wearer मियोमेन प्रद्याभावाच YAS

प्रतिनिधिश्च तदत्‌ sig प्रतिपक्भिरिति चेत्‌ प्रतिप्निव्व तच्चायल्रात्‌ .. प्रतिपक्निवा wey

प्रतियुपं दशनात्‌ oe ufafag aifanie fx

१६

द्धनम्‌ प्रतिषिद्धे दशनात्‌ प्रतिधा gar लिङ्कानां प्रतिषेधाचोडमवमयादेषट प्रतिषेषेष्वकमेत्वात्‌ प्रतिदोमश्च सायम्‌ प्रतौयते इति चेत्‌ प्रत्य चोपद्‌ भाश अ्रत्ययश्चापि दशयति प्रत्यया yay चरुतिभाव इति प्रत्य थश्चाभिसंयोगात्‌ प्राननाभिख्योगात्‌ प्रधाने च, freee TAA AAT AT भ्यो गष्णस््रमिति चेत्‌ TAA परम्‌ प्रयोगन्तरे वोभयानु प्रः mata पुदषच्र तेः प्रयो गो त्‌पत्भास्रलात्‌ WENA VATA परहत्ेऽपोति चत्‌ WEA वा प्रापणात्‌ 6“ & TERM छतकालानाम्‌ HEWT तुखकालानाम्‌ WAT WAT वा विद्रशाभाव।त

पः & URE Rae ७१८ ९४४ ७१८

४४४

` ६५९

२०७ ४०० ९२९ ९०२९

सू चोपन्रम्‌ |

वम्‌ THC शाखात्रयणवत्‌ WISATS पुरल्ताद्यत्‌ प्रागपरोधात्‌ ्ाह्लोकम्पृशायारखाः प्रातरनुवाके परातस्त षोडशिनि प्रापशाञ्च निमित्त wafer fafana yrafqnafaare सर्वच प्रायञ्धित्तमापदि स्मरात्‌ प्रायिन्तविधानाश् ५9 प्राये Taare प्रासञ्भिकं Mara प्रासनवन्पेवावरशाय area Tae पराधिकारात्‌ प्रोखणोष्वथेसंयोगात फलं पुरुषाथेलात्‌ फलं चाकमेसच्रिधो फलकामो निभित्तम्‌

फलचमसो नेमित्तिकः

फलनित्निख

BEM तपरधानायाम्‌ फलन्त, सरच्टया gana यो fre शात्‌ फलवकां दशयति

फरवदोक्ररेतुतात्‌ ५8 फलच्र ते, कस स्यात्‌ फल स्योगस्त्वचोदित फलसयोगान्‌, खा भियुक्त GI aa निष्यतन्तल्ल षां फलायथल्वात्‌ STU: WH ... फराथिलात््‌ खामित्व फलव ferrets fara: फलोतसाहाविशेषान्न ... फलोपदेष्णो वा ses TRA HEH: बह्भ्रालरात्‌ ब्राह्मणस्य सोमविद्या ... ब्राह्मणानां बेतरयोः WET वा तुय श्नन्दत्वात्‌ मङ्गिरसंनिधावनाय्यति चत्‌ angi निष्कुयवार्‌ः खात्‌ . ... मायो व। i समलात्‌ ... भच्ता्रवलाव्‌ भावाथोा SY शब्दा re मृमा aa SATs fa मेदाब्येमिति चत्‌ मध्यमायाग्त, वचन्‌ ATA यस्य तन्‌ मध्य waa विरोधे ara Was चाथवच्लात

स्‌ चोपत्रम्‌ |

पष्ठः

aaa an ~ मन्त्राख्चाकमकरणथाः atom सवमोयनां ~ ATS कंकाष्टकात्र तः मिथखानथेसम्बन्दः मिथश्चानथेसम्बन्धात्‌ मन्दयक्रसेरू Feat सएयश न्दा भिसंस्तवाख मष्छादा TATA Be मम ARATE: मष्धानकय्येमावे यः म॒ष््याथो वा wwe मशिकपाला वदाना रतनेत्यःग्र्टोमः यजतिचोदना द्य यजतिल्‌, द्‌ यफलभोक, यजमान समाष्यानात्‌ aa fa at ay Tara ~ Ly ga fa वाऽथवच्छात्‌ यथादेवतः वा यथाप्रदानवा

eee

यथाथेः वा शषभूतसखछारात्‌

यथान तोति चत्‌ यदिच &q यद्ङ्गाता जघन्यः दयात्‌ यष्ट वा कारणागमात्‌ यिन्‌ गुरूपदेशः afaa प्रोतिः पुदषस्य

qs: ४१९८ ४२३ Ors &ॐ २८ ६४४ Byo २२९ ९७० ४९५ ४२० ५४८ ४५५८ BGR UTR ४० १३० १९९ ९२६९ ४८७ २५४ ६८२९ ४५४ ORB ३६१ aa)

४२४

१८

सनम्‌ ©

यद्य वा प्रभुः खात्‌

याच्‌जाक्रयलम वियमाने

याजमाना ततुप्रधानल्ात्‌ ..

याजमाने GAT STATA MANTA TTA यावज्रोविकोऽभ्यासः NIGH वा करमशः SUF वा AAT STC, aut तूतप्तायथे खे येषामुत पन्तो

Qn a चिकीर्षते | येल car चिकोषेते योगसिदिवाऽथयय carat लिङ्दणनात SATA HATA कपान्यनान्न खूपालिङगच शेचणमार्मितरत्‌ wauren waa fa few कमसमाष्यानान्‌ शिङ्गद श्ना

WR Wo १९४ २०८ ३९५

ROG ३८८ BRE ४४२

९१४ ERR ७३९ OBE लिङ्गमवशिष्ट' सव गरेषतवात. ..

लिङृविरषनिदे रात.

लिङ्गविरेषनिद मात्‌ समानविधाने

सूचोपत्रम्‌

२६९

we लिङ्गसमवायात लि्गसमाष्डयानाभ्याम्‌ लिङ्गा ROE ४८२ लिङ्च व्याविशषवत. fawn fae लिङ्गोपदेणख शोकवदितिचेत शोके warfy qeaq लोके सच्चियमात. वचमं पर वचनाञ्च वचनाचान्याय्यम्‌

वचना, दारणा

वचनान्त, दिसंयोगः दनान, परि्याशान्त वचनात्‌, TAGE: वचनास्लयथाथम्‌ ` वनात सवपेषणं प्रति वचनाद्‌ नुक्नातभक्तखम्‌ वचनादितरषां यात. वचनादितिषेत. बचनादि्टिपुवेतवम्‌ TSAR विशेषः वखनाद्रथकारस्याधाने

wearer शिरोवतख्ात.

AAA ERAT QA

श्भम्‌ वचनानि तु खपुवेत्नात्‌ वचने fe रेलसामये 7 वत्समयोभे va waa, चर तिरुयोगात्‌ ... वशकारमविकारः = बहदिराच्थयोरसंस्छकार कश्ायामथसमवायान. THIET AA खात्‌ वषट्कारा ANT, VASAT TST = चाक्यनियमात्‌ TANT ` TANTS तदत. i WATE समाप्नलात्‌ वाक्षाथख्च सखायेवत ... वासिष्ठानां वा विकारः सत्रमयतः fear areata विकारे तनुयाजामां विकारो मोतुपत्तिकलात विकारो वाप्रकरखात विष्टतिः प्रतिम त्वात. वितः safrareata वितो सवाः Wy: विक्रयी त्न्यः कमखः विखानिदं wre fade विद्यापराषे दनात्‌

सूचोपत्रम्‌ |

as: २४९

4 विद्याप्रशंखा विद्यायां धमणास्र विावचनमसंयो गात्‌ विधिकोपश्चोप्दशे विधिना चेकवाक्षतान्‌ fafaara कवाक्यत्ात्‌ विधिप्रत्ययादा किधिमन्त्रयोरेकार्थम्‌ विधिरप्यकदणे विधिवा संयोगानरात्‌ विधिवो खादपू वंतवात्‌ विधिशब्द विधिखानथेकः क्रचित्‌ विधिसवषुव्वतवात्‌ faa: कम््रापवभिलवात्‌ विषौ वाक्षभेद्‌ः खात्‌ frit a वेदसंथो गात्‌ विध्यपराधे दशनात्‌ विनिश्प्तन मुष्टीनां विप्रतिपत्तौ वा विप्रतिषधाजाभिः |. विप्रतिषेघाश्‌ मृण्छन्यन्तरः विप्रतिषेधे करणः ... विप्रयोगे tang fama, प्रायखिक विरोधश्चापि प्बेवत्‌ विशेंधिना aaatara

२०.

~

facta a च्रतिविश्रेषात्‌ विरोधे aad yg ख्यात्‌ faefe: कभेद्‌ात्‌ faefear frawraqe

सवम्‌ ०९.

fang प्रायदनात्‌ विरेषदशंमाश्च .. fasaferasen भावः. . विश्वाभिवदख्य शो वमिथमत्‌ विडारस्य प्रभवात्‌ विदितप्रतिषेषात्‌ विहितस्तु sean: स्यात्‌ वीते कारणं नियमात्‌

वौते भियमसदथंः दिख कणे नाऽस्य वेद्संयोगात्‌ वेदसयोगाच्र प्रकरणेन... वेदांखके सच्चिकषंम्‌ .. ~ ~ 0

वेद्‌ प्रदेश त्पुष्यवत्‌ वेदो वा प्रायदशेनात्‌ -- ~ (९ वगुष्छात्रेति चत्‌

A aa

वश्चद्‌वं विकर्षः वेश्वानरख नित्यः व्यतिक्रमे यथाश्रुतीति .. व्यपद्‌ णभेदा

व्यपदेश GAIT ग्पदेभाञ् ss

१२ ४९०

९९७

स॒त्ोपचरम्‌ |

8२९ ९९ ४९८ ४९९ १८४ ९४१ ९९३ ७९ Oxo Roy २९२. Wok ०४

४. ग्यपदेश्दपल्ष्यत अपदेश्ादितरोषां स्यात्‌ अपदेणाख्च तदत्‌ व्यपवगे दशयति. . व्यथे सलतिरन्याय्येति...

¢ * व्यवस्था वा खथ संयोगात्‌ -

AI वा WaT .., व्यवायान्राजुषञ्येत ,., व्यादेशादानसंसततिः. . WITHA गतौ ... THT WRT SSA

way सव्वपरि रकल्नतेख - न्दपथक्तवाश शएन्दवतूपलभ्यते . ्मब्दविप्रतिषधाश्च

NAAT कमभेद...

we प्रयन्ननिष्पकः ... मिता शब्दभेदात्‌ शाखायां तत्प्रधानत्वात्‌

श्राखायां ततुप्रधानलादुपवषेश...

शास्वदष्टवि रोधाञ्च Wags भ्रयोक्ररि

wae वा त्रिभित्तललात्‌

Wise तथं वच्वेन . . श्ष्टिकोपेऽविर्द् WRG धम्रशा्तवात्‌ ..

-

pagel हेष ट्तिचेत्‌ .. शेषः पराद्तवात्‌ प्रेषट णेना ARTA Rey समाण्यानात्‌ ... RUT म॒शसं यक्नः शेषाः प्रकर्ःविष्रेषात्‌ देवात्‌ TIAIAATH दषे ब्राह्मण्यः शेषे यज-शब्टः खादवदिरि चेत्‌ 4 तिप्रमाकजाच्छिष्टाभावं त्र तिलच्तशमानुपूमे तिलिङ्गवाक्वप्रकरण अ.तेजेनाधिकारः .. त्यपायाश्च fe Wey केषां तच प्राक्‌ षट्चितिः Tat ara Sisal चोकथ्यसंयोगात्‌ रुष्डामावात्‌ Cam रतोः ..

am चोत्परततिरुंयोगात्‌ amar .. aaa कम्प

9 faut सयवनाथानां वा पतिपतिः

SER वा तदूर्लात्‌ सयङ्गस्वथश्न्दन .

सचोपकम्‌ |

षः

४९४

~ ue संयुक्तं त॒ प्रक्रमात्‌ ,.. रुवत्खरो विचालिलान्‌ संखगरसनिष्पशषः सस्छारकत्वात॒ GSAT .. dara भिद्यत संस्ारख्य तदयेत्वात्‌ संस्काराद्वा गुणानाम GSTS, पुरुषसामथ्ं संस्छार तत्‌प्रधानल्नात्‌ ow तत्वा oe FST कर्मा संस्कवाराणाम्‌ TRIG कत्त यत्‌ vara समानविधानाः uaa aq ... FSR: स्यात्‌... ufea afghan सतः WHEL A ... सतः परमविन्नानं ,.. तद्स्मा खात्‌ ... सति सक्चनं सवाणि सव्वं वणानां सत्वाम्तरे सत्संप्रयोगे पुरुषस्ये द्‌वताथेस्तत्‌संयेः गात्‌ emda प्ररतो मेन्दिगधे तु यवायात्‌

४८३

RR

भूव्‌ ममित्तिकः out .. सम्द्गिषेष वाक्धण्टेवात्‌ afaara विशेषात्‌ ... सत्रिधौ afar... स्॒रिपातख्त्‌ tt

सत्रिपातात्त, निमित्तविघातः

सच्िपातेप्राधानानां सच्रिपातेऽवेगुष्णात्‌ ... सन्रिवापं दशयति प्रत्यामनेत्‌ स्थानात्‌ प्रायात्‌ कदम ... समन्त, तव दशनम्‌... समवायं चोदना ,,, समाद्धानं तदत्‌... समानयमन्त, TY... Gan फलं बाक्यं warts: ar Tare समा्भिरविशिष्टा .. समार्चिवच् TIT ... समिध्यमानवतीं .. समेषु ककर युक्त ... Vay वाक्पभद्‌ः सम्बन्धात्‌ सवनोत्‌केः सम्मन्धाद्श्यनात्‌ ...

waa प्रयोगात्‌...

g waa atrrare सन्डे माधिकारिकं ...

सू चो पत्रम्‌ |

पष्ठः

सृतम्‌ सव्यं प्रदानं हविषः ,.. सब्ब भिति Ga... LN सब्ब भक्तो wera: ... aay ख्य उक्रकामलात्‌ डे @ TAS ककम यात्‌

wai tte ल्वेककायं TATA

Cay वा WT wae TATE सव्व थमप्रकरथात्‌ , . VATS वा समलत्बात नि, ~ ° ` wa तु वेद्रंयोमात्‌

= ba स्वेभ्यो aT कारणशाविशेषात्‌

नः @ ° सव्वं वा सुवं संयोगात्‌ सवेषां q विधिववात्‌ स्वेषां भावोऽथेः ,.. नहि . ~ स्वेषां वा अविगषात्‌ “fe. सवषां बा चोदना . “Ls सवषां वा प्रतिप्रसवात्‌ स्वेषां वा लचखतवात्‌ सवषां वा Way सवेषां वेकजातोयं ` ~€ सवषां वकमन्तराम्‌ ..

be az & VATS ककमा यात्‌

aa षाश्चो पदिः टात्‌ सवंषामविष्टेषात्‌ ... सवंषाभिति Ga, स्वेषु वाऽभावात्‌

स्वम्‌ waar समवायात्‌ ,.. खनेः स्यात्‌ सषखस.वतसर ., wane खिषटछत्‌ साकाद्यन्त्‌ कवाक्ध wget वे्टिपुव लात्‌ साघारण्याच्चप्र वाया... खाकपनोया तुत्‌ कषेत्‌ सात्राय्यसंयोगात्‌ सात्रयायाम्निषोमोय साब्रयाय्येऽपि तथेति सा प्रतिः खात्‌ सामान्य तजिकीषंा fe सामिषं नोसूदन्बाङः gral: ककटशैपकदे श्येन साभ्यत्‌ थाने विञ्जजित्‌ सारखते दष्यनात्‌ urea विप्रतिषेधात्‌ सारूणात्‌ सावं काम्यमस्कामैः छाव रूपाञ्च सा fara जे Sata कालविधिः सोमपानात्‌ प्रापण सोमेकेषां सोमे वचनाद्धचः सोवामण्छाश्च Tey

रदच।पन्म्‌ |

पृष्ठः

सृजम्‌ सौधन्बमास्‌ नलात्‌ सौमरे पुरषश्रतेः सोभिकेच छताथतवात्‌ सत्‌ AWAITS संस्कारः

a fara, शब्दपु वलात्‌

स्लोवकारिषशां वा ततसंयोगात्‌ ...

स्लोमविष्टदधौ वदहिष्यवमानें

स्थपतिर्जिंषादः स्यात्‌ watts: प्रयाजवत्‌ खपतीश्िवन्लोकिके ख्याना पुंसय खानाचोत्पज्निसंयोगात्‌ साना पूर्वस्य

स्यात्‌ जृङप्रतिषषात्‌ AMY FATA

wig प्ररृतिलिङ्गत्वात्‌ `

स्यात्‌ अतिशलकचख द्यादनित्यलात्‌ AYIA खाद्योमाश्या हि स्यादा अन्धथेदनात स्यादा कारणाभावात्‌ स्याद्रा व्रयद्दिकोषायां , स्यादा प्राप्ननिमित्तल्रात्‌

स्याद्वा प्राप्तमिमिन्नलादतद्मेः

स्याद्वा यन्नाथेललात्‌ ख्या द्वा विधिस्तद थेन

२५

pel खाद्ास्यस्योगात्‌ सधाद्व द्याथेलवात्‌ ware खात्‌ wala सवेम खरूशाप्येकदे्त्वात्‌ खरूस्त्वने कनिष्यत्तिः वत्त वचनात्‌ स्ववन्तामपि शेयति खस््रानातु विद्ध्य रन खाध्यायवद वचनात्‌ खामिकमं परिक्रयः खामित्वाद्वितरषाम्‌ सामिघनोस्तद्ग्बाङः

qifaat वा तदथलवात्‌...

२९५

सूचोपव्रम्‌ |

२९० ५८९ ४९२ ७४२ ARG ४39

९९२ ९१२ ५९९ ४८

४९२ ७३४ REA ४२५४

खामिसप्रदणशाः सखाथेन प्रय॒क्कत्वात्‌ खेन त्वेन सम्बन्धः ररर्तु जोति रारियोजने at रेतुतवाश्च सद Van नाच तु माचमषन्तत

हेतुवप ara

हाता वा मन्त्रवणात्‌ “STAT दोमाभिषवभच्चशं रोमामिषवग्याच्च Tare व्यवति्टेरम्‌

पष्ठः

yoy ७३८ ४४१ ४७8४ RAR ४५८.

qG

Ro

XR १५७ ९९९

९८८

. _ २५५

२९८

मीमांसा-दशनम्‌ 7

खनाष्यन e Te 0 ONT AIRTIME WE WS

~ ~ प्रथमेऽध्याये UTS:

RECON ARO, ween oe oe RON OR

< AM Al धमजिन्नासा ॥१॥

भा. लोके येष्वधषु प्रसिद्धानि पदानि, तानि (afr सम्भवे) तरथोान्येव खजेष्िित्यवगन्तव्यम्‌ ; नाधाहारादिभिरेषां पर करुपनीयोग्धेः परिभाषितव्यो वा। रवं वेदवाष्वान्येव एमि- gram; इतरथा वेदवाक्ानि areas, खपदाथाख खाख्येयाः, *+प्रयलमौरवं wat! तच लोकेन्यमथज्जब्दो हत्ताद्नन्तरस्य भरक्रियाथा कृष्टः, नये किञ्चिद मुपलभ्यते ; भवितच्यम्तु तेन, यस्मिन्‌ सति श्रनन्तरं धमजिच्चासाग्वकरप्यते ; तथाहि प्रसिद्धपदाथंकः कर्पितो भवति, तत्त॒ वेदाध्ययनं, afera हि सति साग्वकरप्यते। “नैतदेवं, श्रम्यस्यापि क्मेणो- ant धम जिश्चासा युक्ता भ।गपि वेद्‌ाध्यनात्‌'। डचयते,- aTgary धमेजिच्चासां चधिहत्याथजम्दं प्रयुक्घवानाचाय्यः, या वेदाथयनमन्तरेण सम्भवति कथं ?। वेदवाक्यानाम- नेकविधो विचार ce वर्लिष्यते। अपिच नेव वयमिद्

*खजडतोति पाटो भवितु युक्तः प्रबल xa @agq xfa Wo GI

B

र्‌ मोर्मासा-दश्नने

भा. वेदाध्ययनात्‌ va धमजिच्ासायाः प्रतिषेधं fear, TRAST. AMAA, नद्येतदेकं वाक्यं पुरस्ता वेदाध्ययनात्‌ ध्मजिन्चासां प्रतिषेधिष्यति», परस्ताच्चानन्तय्य' प्रकरिष्यति, भिद्येत fe तथा वाक्वम्‌, अन्या fe वचनव्यक्तिरस्य पुरस्तात्‌ वेदाधययनाद्धम- जिच्चासां प्रतिषेधत, अरन्या परस्तादानन्तय्येमुपदिश्त, "वेदानधोत्यः-- दति एकस्यां विधीयते श्रनृद्य॒च्रानन्स्ये" विपरीतमन्यस्याम्‌ ; Te कलत्वाञ्च एकवाक्यतां वध्यति। किच्चा- धीते वेदे दयमापतति, गुरुकुला समावक्नित्धं, वेदवाक्यानि विचारयितव्यानि ; तच ` गृशकुलान्मा समावत्तिष्ट, कथं a वेदवाक्यानि विचारयेत्‌ ? इत्येवमयाग्यमुपरे्ः। “यद्येवं, तदि वेदाध्ययनं ya गम्यते, णवं fe समामनन्ति “वेदमधीत्य सायात्‌ इति, इह वेदमधीत्य खास्यन्‌ धमे" जिन्ञासमानः इममाम्नायमतिक्रामेत्‌! चाम्नायो नाम अतिक्रमितच्यः। तद्चयते,-अरतिक्रमिष्याम इममाम्नाम्‌ च्नतिक्रामन्तो वेद्‌ मर्थवन्तं, सन्मन्थकमवकल्पयेम; दृष्टो fe तस्याः कमाव- बोधनं नाम। नच तस्याध्ययनमाजात्‌ तच्रभवन्तो याज्जिकाः फलं समामनन्ति, यदपि समामनन्तोव, तापि ‹दश्य- संखकारकर्म पराथेत्वात्‌ फलशतिरथेवादः स्यात्‌- द्रत्य्ं- areat वश्यति। “श्रधोतवेद्स्य खानानन्तग्येभेतत्‌ विधोयते'। नश्चचानन्तय्यस्य वक्ता कञ्चिच्छब्दोऽस्ति पूवे- कालतायां त्का GRAN, श्रानन्तय्य टाथेता वाग्ध्यनस्य, ्रानन्तय्यं Bead! लक्षणया त्वेषोग्धः स्यात्‌, वेदं wrangery विधीयते ; किन्तु equa श्रा नादिनियमस्य पर्यवसानं वेदाथयनसमकालमाड्ः; “वेदमधीत्य लायात्‌" . "गुरुकुलात्‌ मा समावत्तिष्ट- दति अट्ृ्टाथेतापरि हारायेव।

# प्रतिषेधयिष्यतीति का० क्री०॥

अध्याये पादः।

भा. तस्पात्‌ वदाश्चय नमेव पूबमभिनिवत्या नमरं धमा जिश्चासितय्यः

ख.

भा.

दति अ्रथजजम्दस्य सामथ्येम्‌। नच ब्रूमोःन्यस्य कर्मणोगनन्तरं ध्मजिन्नासा anata ; किंतु वेदमधीत्य त्वरितेन rae, sat war जिज्ञासितव्य - इति अथञन्दस्याथः

WAM ठत्तस्यापरे शको LAT, यथा, सेम मिशोग्यम्‌, अतोम्डमस्िन्‌ ea भलिवसामोति, णवं, wil Bet धम- जिच्रासायां हेतुतः, अनन्तरः धमा जिन्न सितच्य इति अरतः- अम्द्स्य सामथ्येम्‌। धमाय fe वेदवाक्धानि विचारयितुमनधी- ATS MHA, अतः (एतस्मात्‌ कारणात्‌) अननरं धमं जिश्चासितुभिच्छैदित्यतःशब्दस्याथः

wara जिनच्चासा धमेजिश्नासा, सा fe तस्य wafer कथं जिच्ञासितच्यः?। को धमः, कथंल क्षणः, कान्यस्य साध- नानि, कानि साधनाभासानि, किंपरञचेति। aw को धमः, कथं- ख्णः- इति एकेनेव Glu Bend - ' चोदनालच्षणोम्या धमः- ति। कानि अरस्य साधनानि, कानि साधनाभासानि, किंपरश्ेति qarqeay व्याख्यातं, पुरुषपरत्वं, वा पुरुषो गुणभूतः -- इत्येतासां प्रतिश्चार्नां पिण्डस्येतत्‌ खूजम्‌ “अथातो धमे जिक्नासाः-दूति। “धमः प्रसिद्धो वा स्यात्‌, अप्रसिद्धोषा?स चेत्म सिद्धः, frarfare: ; अथाप्रसिद्धः, नतरां ; तटे तदनथकं धर्मजिन्वासम प्रकरणं, अथवाग्धवत्‌ ?। धर्म प्रति fe विप्रतिपन्ना बड विदःः-केचिदन्यं धममाङः, केचिदन्यं; सोग्यमविचाग्य प्रवर्तमानः कञ्चिदेवोपाददानो विद्न्येत, waa wea, venga frarfers इति; दि निःगेयसेन पुरषं संय॒न- कीति प्रतिजानीमद्े। तदभिधीयते

चोदनालकछषणोऽ्थों धमः २॥

' चोदनाः इति क्रियायाः प्रवक्तकं वचनमाडङ्ः, श्राचार्य-

8 मीमांसा-दशने

भा. चोदितः करोमोति हि Fea) स्यते येन ae धूमो खलश्णमभ्रेरिति fe wefan तया यो ख्यते, Wey पशं निःखेयसेन संयुनक्तीति प्रतिजानीमद्े. चोदना fe भूतं, भवन्तं, भविष्यन्तं, शमं, च्यव दितं, विप्रललष्टमित्येवंजातीयकमथ अक्रोत्यवगम यितुं. नान्यम्‌ किञ्चन यम्‌; नच तथाभूतमप्यथ awe, यथा यत्किञ्चन लौकिकं वचनं,- नद्यास्तीरे फलानि सम्ति- इति; तत्‌ तश्यमपि भवति, वितथमपि भव- तीति। उचयते, विप्रतिसिद्धमिदमुचयते,-- “ब्रवीति ` वितथश्चः दति, ब्रवोति-इति उचयतेःवबोधयति (जुभ्यमानस्य निमित्तं भवति) इति, afery निमित्तभूते सति श्रवनुभ्यते सोग्बबोध- यति; यदि चोदनायां सत्यामञ्चिष्टो्रात्‌ खगा भवतीति गम्यते कथम्‌ चपते,- तथा भवतोति ; श्रथ तथा भवतीति, कथमवभुष्यते ? असन्तमथेमवनुध्यते- डति विग्रतिसिद्धम्‌ नच ‘quart यजेतः- इत्यतो वचनात्‌ सन्दिग्धमवगम्यते,- भवतिवाखगा वा भवति-दूति। नच निखितमवगम्य- मानमिदं मिथ्या स्यात्‌, यो fe जनित्वा प्रध्व॑सते- नेते व- ` मिति, मिष्याम्रत्ययः; नचेष कालाग्तरे, TET, अव- ware, देशान्तरे वा विषय्यति। तस््ादवितथः। zy लौकिकं वचनं, त्वत्‌ प्रत्ययितात्‌ weed, इद्ियविषयं वा, श्रव्रितथमेव aq; चथाभ्रत्ययितात्‌, अनिद्धियविषयं वा, तावत्‌ पुरुषनुद्धिप्रभवमप्रमाणम्‌, qa fe तत्‌ पुरुषेण श्चातुग्टते वचनात्‌ | “अपरख्मात्पौरुषेयादचनात्‌ तदवगतम्‌- इति Bq I तदपि तेनेव तुर्यम्‌, नेवंजातीयकेष्व्थेष पुरुष वचनं पभ्रामाण्य- मुपेति, जात्यन्धानामिव वचनं स्ूपविशेषेषु ˆ नच विद्षामुपदे नावकरूम्यते, उपदि टवन्तश्च॒मम्बादयस्तस््मात्‌ पुरुषात्‌ सन्तो विदितवम श्च, यथा चक्षुषा खूपमुपलभ्यते इति दर्शनारेवाव- गतम्‌ उचयते swear fe ्यामोद्ादपि vain, असति

HAT AT | `

भा. यामोद्े वेदादपि भवन्ति, afte पौरुषेयादच्चनात्‌ "एवं रयं wal वेदः इति भवति प्रत्ययः, “एवं अयमथः —tfa; विञ्चवते fe खरुवपि क्त्‌ पुङ्षल्लतात्‌ वचनात्‌ प्रत्ययः, नतु बेदवचनस्य मिधात्बे किञ्चन पभ्रमाशमस्ति। "ननु समान्यतोटृष्टं Tread वचनं वितघमुपलभ्य वचनयाम्यादि- दमि बितथमवगम्बतेः। चन्यत्वात्‌, न्यस्य वितथभावे- मन्यस्य वैतथ्यं भवितुमति, अन्यत्वारैव, fe देवदत्तस्य ग्यामत्वे यश्च दत्तस्यापि ग्यामत्यं भवितुमडेति।. अपि “पुरुष- वचनसाधम्यात्‌ वेदवचनं वितथम्‌-इति अनुमानं पदज्ञा TAMAR, WITH वेदब्बनेन प्रत्ययः, नचानुमानं प्रत्य, विरोधि भ्रामाणं भवति। तस्माश्ोहनालसणोप्थेः डेय श्रः | ‘ud तद्धि अयसो जिच्रा सितच्थः, किं धमंजिश्चा सया !। उचयते, -य एव RASC, एव VHA TA | कथमवगम्यतां १। यो fe यागमनतिष्ठति, तं ˆधामिकःः- डति समाच्ते, यख यस्य क्ता, मेन च्पदिग्यते, यथा पावकः, लावक इतिः तलेन यः पुरुषं fa tae संयुनक्ति, धमशब्दे नोच्यते। केवखं लोके, वेदेऽपि ‘wea यश्नमयजम्त देवाः, तानि धमाणि प्रथमान्यासन्‌"- इति यजतिञ्जन्दवाचयभेव धम" समामनन्ति उमयमिद चोदनया awa, अथाम्नथेख् इति; are? यो निःेवसाय, ज्योतिष्टोमादिः। Rare? यः प्रत्यवायाय, श्येनो, वः, इषुरित्येवमादिः। तत्र अनथा धमे उक्षो मा भूत्‌ इति अर्थग्रहणम्‌। कथं पुनरसावनथेः१। fear fe साः; डिंशा,च भरतिसिद्धेति। कथं प्नरनथंः कल्यतयोपदिग्यते ?। ङचयते। नेव श्येनादयः कलतया विज्ञायन्ते, “यो हि हिंसितु- freq, तस्यायमग्युपाय्यः- इति fe तेषामुपदे्रः, श्येने- नामिचरन्‌ यजेत- इति हि .समामनग्ति, .-अभिचरितच्यम्‌ः -डइति। ननु wan os SY, इमावधावभिवदितुः-चोदना-

मीमांसा-दशेने

भा. लख्षणो धर्मः, इद्ियादिलश्चणः ; qay धर्मः, अन्धं tfa; एकं Wee वाक्यं, तदेवंसति मिद्येतः। उचयते,- वाक्यादथागवगम्यते, TIAA, TY वैदिकेषु, TTIW, अन्यतो. म्बगतेम्य Et एवमर्थमिदम्‌ः- इत्यवगम्यते ; तेन “एकः au: खजयते- इति av; av भिन्नयोरेव वाक्छयोरिमावेक- रेशा वित्यवगन्तव्यम्‌। TAT WIA सतस्योदनालक्लस्य धम- ` त्वमु चते इति एकाथेमेषेति |

ख. ` ag निभित्तपरोष्टिः ३॥

भा. swear: चोदनानिमित्तं धमस्य waa इति; तत्‌ प्रतिश्नामातरेणोक्कम्‌, इदान तस्य निमित्तं परीलिष्यामद्े,- fa चोदनेवेति, अन्यदपीति; तस्मान्न तावन्निञ्चोयते “चोदना- लच्चणोग्या धमेः--दति। agua

ख. सत्संप्रयोगे परूषस्येद्द्रियाणां बुद्धिजन्म तत्‌ प्रत्यक्षम्‌ अनिमित्त विद्यमानोपलम्भनत्वात्‌ ४॥

भा. दं परीच्यत,- प्रत्यत तावद्निमित्तं। किंकारणं? शवं लश्छणकं fe तत्‌, सत्संभ्रयोगे पुरुषस्येद्धियाणां बुद्धिजन्म, तत्‌ weary (सति द्ियाथेसम्बन्धे या पुरुषस्य बुद्धिजायते, तत्‌ WIE), भविष्यन्‌ एषोम्था श्रानकालेगस्तीति, ars तदु पलम्भनं, नासतः चरतः भ्रत्यच्तमनिमित्तं। बुद्धिवा, जन्म वा, सन्निकषा वेति नैषां कस्यचिदवधारणा्थमेतत्‌ wt; सति ciara, नासति इत्थेतावदवधाग्येते, अनेकस्िन्न- वधाग्येमाणे भिद्येत वाक्ं। त्य षपूवेकत्वाचानुमानोपमा- नाथापत्तीनामप्यकार त्वमिति

अभावोम्पि नास्ति यतः

MITT पादः॥

स. ओत्यत्तिकस्तु शब्दस्याथेन सम्बन्धस्तस्य न्नानमुप- दे शोऽव्यतिरेकञ्चाथेऽनुपलब्धे तत्‌ प्रमाणं वाद्‌रायणस्यानपेक्षत्वात्‌ |

भा. शश्रौत्पत्तिकः- इति नित्यं ब्रूमः, उत्पत्तिं भाव waa लच्षणया*। शअवियुक्घः अब्टा्थंयोभावः सम्बन्धः, नोत्पञ्नयोः पञ्चात्‌ सम्बन्धः, Hearn: अब्दस्यार्थेन सम्बन्धः, तस्य (श्रत्रि- दोचादिल क्षणस्य धममस्य) निमित्तं प्रत्यश्चादिभिरनवगतस्य | कथं !। उपदेशो fe भवति, ‘sree इति विशिष्टस्य अब्दस्य उश्चारणं। व्यतिरेक wre, न, fe तदुत्पन्नं wre विपय्यति ! ae नाम wre विषस्यंति, तत्‌ अक्यते "न रतदेवम्‌ः- इति ; यथा fanaa, तथा भवति, यथै. तन्न विक्रयते, तथेतदिति, wager दये, ्रन्यबाचि स्यात्‌, एवंवदतो विसद्धमिदं गम्यते,-श्रस्ति नास्ति वेति। wena तत्‌ भरमाणमनपे सत्वात्‌ | Safa प्रत्ययान्तरमपेखितय्यं पुरुषान्तरं वापि, we परत्ययोद्यसौ वादरायणय्रहणं वाद्‌- रायणस्येदं मतं कीत्तयते वादरायणं पूजयितुं, नात्मीयं मतं पय्युद सितुम्‌ हत्तिकारस्तु wate अन्धं वणेयांचकार ‘ae falar रीष्टिः-इत्येवमादिः--न परीक्ितच्धं निमित्त, मत्यक्तादीनि fe प्रसिद्धानि भमाणानि, तदेन्तगेतं शाखं, अतस्तदपि परोल्ितच्धम्‌। च्र्ोचयते,-खभिचारात्‌ परील्तित््यं- खुक्किका fe रजतवत्‌ प्रकाशते यतः, तेन प्रत्यश्षं यमिचरति, तन्मूलत्वाश्ानुमानादीन्यपि। ATT WAN ATA UTA विद्धन्येत, waa wrgare कदाचित्‌" | नैतदेवं, यत्‌ werd,

ee

* रच्तशया अवियक्तः, इति at पाठः॥

स्ट मीमांसा-दश्ने

भा. तत्‌ areca, यत्‌ अभिचरति, तत्‌ werd विं ate प्रत्यक्षं ?। तत्संप्रयोगे wea द्धियानां बुद्धिजन्म सत्प्रत्यन्लं यद्िषयं wrt, तेनेव संभरयोगे chara, पुरुषस्य बुद्धिजन्म सत्प्रत्यच्चं; यदन्यविषयश्लानमन्यसंप्रयोगे भवति, तत्‌ प्रत्यक्षं! कथं पुनरिदमवगम्यते ? इदं तत्संप्रयोगे, इदमन्य- संप्रयोगे इति। यत्‌ श्नन्यसंप्रयोभे, तत्‌ तत्संप्रयोगे, एतदिष- रोतमन्यसंभरयोग इति। कथं Re? यत्तुक्गिकायामपि रजतं मन्यामो Candia मे चक्षुरिति मन्यते'। बाधकं हि यज नमुत्पद्यते,- नेतदेवं, मिथ्याज्ञानमिति, तत्‌ श्न्यसंभ्रयोगे, विषरोतं तत्संप्रयोगे इति, श्राष्नाधकनश्चा मोत्पन्तेः कथमवगम्यते ? यदा तत्काले सम्यग्क्ञानस्य भिथ्याश्चानस्य वा AER’ | यदा fe चच््रादिगिरुपदतं मनो भवति, इदयं वा तिमिरा दिभिः, सौश्मादिभिवेाद्यो वा विधयः, ततो मिथ्याच्नानं, अनु- wens fe सम्यकन्नानं ; द्ियमनोग्थेसंनिकषा दि सभ्यक्‌- ज्ञानस्य हेतुः, walt तस्मिग्मिश्याज्नानं, तदुभयगतो दोषो मिथ्याच्नानस्य हेतुः; दुष्टेषु हि ज्ञानं मिष्या भवति कथमव गम्यते दोषा पगमे संप्रतिषज्िदभेनात्‌। कथं दुष्टादुष्टावममः 7 दूति चेत्‌। प्रयन्नेनाज्विच्छम्नो चेहोषमवमच्छेमदि, बरमाणा- भावाददुष्टमिति acetate) तसात्‌ यस्यच दुष्टं करणं, यच्च मिथ्येति प्रत्ययः, एवासमोचीनः प्रत्ययो नान्य इति | ननु ‘aa एब निरालम्बनः खभ्रवत्मत्यवः, प्रत्ययस्य fe निरालम्बनता-खभाव svafaa: wa, marta ° स्तम्भः इति वा 'कुद्यः- इति वा प्रत्यय एव भवति; तद्यात्सोम्पि निरालम्बनः" | ward,— रतम्भःः- इति जा- wat बुद्धिः चपरिनिञ्चिता कथं विपयेसिष्यतीति?। “खगन म्प्येवमेव सुपरिनिखिताग्म्बीत्‌, प्राकुप्रबोधनात्‌ aN कथििदेष uf) न, खभ्रे विपषययदशनात्‌ ; अविषय

Q GATS पारः

भमा. याच इतरुद्धिन्‌। ` तत्सानाम्यादितरापि भविष्यति इति चेत्‌। अटि प्रत्ययत्वात्ख्रप्रष्ययस्य मिष्वाभावः, जाचत्प्रत्यब- स्यावि तथा भवितुजदेति। अथ+ बतीतिस्तथाभावस्व हेतुः अक्यते ' प्रत्ययत्वात्‌† अयमन्यः- दति WN! अम्यतस्तु खम प्रत्ययस्य मिध्याभावो विषयेयादबगतः[। कुतः !- इति चेत्‌। सनिद्ूस्य मनसो दौबेख्याञ्जिदरा मिध्याभावस्य हेतुः खप्रादौ खम्रति wl सुप्तस्याभाब एव ; अचेतयन्नेव डि चवर इत्यु चयते | तस्माञ्जा्तः प्रत्ययो मिष्येति॥ ननु aaa fs करशटोषः carey | यटि स्यात्‌, अवगम्येत |!) 'खम्ररक्ननकायेगपि नावगम्यतेः-इति चेत्‌ तच प्रबुद्धो अवगच्छति निटाक्रान्तं मे मनः खासीत्‌-इति।

MT! कथं शरध्रानयोराकारभेरं ATT WATT नो बुद्धिः, अतस्तद्धिक्नमर्थ्ूपं मान fafa पश्यामः | स्यारेतरे व, यद्यधाकारा बुद्धिः स्वात्‌; निराकारा तु नो बुद्धिः, शाकारषान्‌ बाद्योभ्यः; fe बदिरजसंबद्धः पत्यशमुपभ्यते। अथेविषया डि भत्बशबुद्धिः, बुद्धन्तर- विषया ; शिका fe सा, बुद्धाग्रकाशमवस्थास्यते Tf! “उल्पद्चमानेवाखौ श्रायते, श्रपयति अधाग्लर, प्रदीपवत्‌ इतिः--यत्‌ उचेयत तज्ञ मद्मश्चातेम्य कञ्चिद्‌ मुद्धिमुषल्यभते | तेतु अनुमानादवगच्छति, तच बौगपद्यमनुषपन्नं। ननु ST पच्नायामेव बुद्धौ च्ातोम्येः-इत्युचपते, नानुत्पक्नायां, अतः We बुद्धिरुत्पद्यते, पात्‌ श्रातोम्धेः। सर्य, पूव बुद्धिरत्पद्यते,

* खज "प्रत्येतीति" इति अधिकं ayo सं०।

{ ‘werara’ इति atte wo पाठ" 4

विप्येबवद्रादामतः' इति प्रा Te

6 amet ware बिपभ्ययदद्ननात्‌ खथुत्ताभाव Ta’ दति Wie Cog Cc

Yo मीमांसा-दश्ंने

भा. तु पू" ज्यते भवति fe कदाचिरेतत्‌, यत्‌, aries: सम्‌ MAA -इत्युचपते। नचाथष्यपहे MALT बुद्धेः खूपोप- err! aera sre बुद्धिः, अच्धपरे श्यं aera !*। तस्मादम्रत्य्षा बद्धिः। अपिच काममेकङ्ूपत्वे बुद्धेरेवाभावः, नाथस्य WII सतः। नच Bae, अनाकारमेव fe बुद्धिमनुभिमीमद्े, साकारं qe’ प्रत्यश्लमेवावगच्छामः। तस्मरादथाखम्बनः भरत्ययः॥ अपिच नियतनिमित्तः ata डप्रादीयमानेषु पटमप्रत्ययः। इतरथा तर्वादानेम्पि कदाचित्‌ धरबुद्धिरविकलेख्ियस्य स्यात्‌; नचेवमस्ति, wat निरा लम्बनः प्रत्ययः। अतो च्धमिचरति प्रत्य अनुमानं जचातसम्बन्धस्येकदे ATMATS He Mid CANE, बुद्धिः। तत्तु दिविध म्रत्य्चतोटृष्टसंबन्धं, सामान्यतोटृष्- संबन्धं च। रव्य सतोटृटयंबन्धं यथा, धूमाङतिदञेनादग्रषाटति- वि्चानं। सामान्यतोट़ृष्टसंबन्धं यथा, देवदत्तस्य गतिपूविका देशाकरभ्रािमुपलभ्यादित्यगतिस्मरलं जालं अग्द विक्लानात्‌ असन्निरषटभ्यं frat उपमानमपि (args) wafeaey बुद्धिमुल्णादयति। यथा, गवयदरश्नं गोसरणस्य अथापन्ति- रपि "दृष्टः, अतो वाग्थाग्न्यथा नोपपद्यतेः- इत्यथेकरुषना | यथा, जीवति देवदते गृहाभावदशेनेन बद्धिभावस्याटृ्टस्य करपना was प्रमाणाभावो ˆनास्ति- इत्यस्याथस्या- afaneer तस्मान्‌ प्रसिद्धत्वात्‌ परीशितव्धं निमिन्तं। ननु {भत्यच्चादीन्यन्यानि भवन्तु नाम प्रमाणानि, अब्दर्तु प्रमाण॑। कुतः? “श्रनिमित्तं विद्यमानोपखम्भनत्वात्‌' (६।९९)। अनिमित्तं (TATE) Wee! यो छुपलम्भनविषयः

* खज प्रलच्मिति पाठो भवितु ae + ‘Maat देवदत्तस्य इति ato Fo | { रुतत्‌पव्वेपश्चलमापनं तु ९९. ९७ TSR

Gays Ue १९

भा. नोपलभ्यते, नास्ति, यथा wae विषाणं उपखम्मकानि चेख्ियाणि wearer, नच, पञ्चकामेषटपनन्तरं Waa: उप- खभ्यन्ते ! अतो Ate: weer! कर्मकाले फलेन भवित, यत्कालं fe महं म॑, तत्कालं मेहनसुखं। “कालानरे फलन्दास्यतिः इति चेत्‌। न। ‘a कालान्तरे फणमिष्टेः-इत्यवगष्छामः* कुतः ?। यदा तावदसौ विद्यमाना रासीत्‌, तदा फलं TAMA ; यदा फलमुत्पद्यते, तदाग्सौ नास्ति; श्रसती कथं दास्यति ?। WAY फलकारणमन्यत्‌ उपलमामद्े। नच FS कारणे सति, चट टं करुपयितुं अक्यते, ममाणाभावात्‌। एवं दृढापचारस्य केदस्य खगाद्यपि फलं भवतीति मन्यामहे दृष्टविशद्वमपि भवति किञ्चिदचनं,--पाजचयनं विधाय श्राद-“सरण्ष यन्ना युधी TATA HAT खग" लोकं याति"- दति परत्यं अरीरकं व्यपरिश्रति, नच तत्‌ खग" लोकं यातीति, wert fe तत्‌ दते, नचष याति” इति विधिगब्दः। रवंजातीयकं भरमाण- विशुद्धं वचनमभमाणं ; ्रम्बुनि मउजति wergia, सावाणः वन्ते इति यथा। तत्सामान्यादग्रिद्ोजादिचोदरनाखप्यना- उवासः। तस्मान्न चोदनालक्णोम्धा धमः” | | श्रौत्पत्तिकस्तु अबदस्याथन संबन्धस्तस्य HTH (७।९) तु wag: Te धावत्तयति। पौरुषेयः अब्द स्याथन संबन्धः। तस्य (अभरिद्ोजादिलश्चणस्याथस्य) Wet परत्यश्तादिभिरनवगम्य- मानस्य। तथा चोदनालश्षणः सम्यकुसंप्रत्ययः इति। पौरुषेये fe अब्दे यः प्रत्ययः, तस्य मिथ्याभाव श्राश्द्येत ; परम्रत्ययो

* काल न्तरे we मिथ्येत्यव गच्छामः" इति ato सं° |

+ ° अपिच तत्काल रव पलं ख्यते, यागः करशभिति वाक्छादवगम्यते, कारणं eH, कराय्यय भवितथ्य' इति अधिक परार प०॥ |

{ “वौदवेभे fe सति सम्बन्धे यदास्य vera, तदा' दति ate To |

AR

मीमांसा-देने

fener cary! wa अब्दे ब्रुवति कथं मिथ्येति? नदि तदानीं न्यतः पुङषादवगतिमिच्छामः। ब्रवीतीत्युचते- बोधयति (बद्यमानस्य निमित्तं भवति) इति wee निमित्ते खयं बुध्यते; कथं विप्रखम्धं ब्रुयात्‌ !--“ नेतरेवं- इति नचास्य चोदना

“स्यादा वाःइति-- सांशयिकं भरत्वयमुत्पादयति। नच ˆ fered

नाः

AT CT कालान्तरे SUPA AN पुषानतरे वा पनर- व्यपे श्यपरतव्ययो भवति ?। योग्यस्य प्रत्ययविपम्योासं ser wife विपयपसिष्यति-दल्यानुमानिकः भत्ययः खत्पद्यति,* सोऽप्यमेन प्रत्यच्ेण wea विष्ष्यमानो बाध्यते, तस्मा- Weare GT एव चमः

“स्याद तेवं, नैव अम्दसया्येन सम्बन्धः, ape पौरुषेयता अपौखषेयता वेति। कथं !। स्याजेरर्थम सम्बन्धः, शृरमोदक- WU मुखस्य पाटनपूरणे स्यातां !। यरि संशेषलक्तरणं कम्बन्धमभिभरेत्योचते। कारयंकारश-मिमिन्ननैभितिकाम्म्य- याख्यिभाव--संभागाद्यस्तु! सम्बन्धाः अन्दस्यानुषपन्ना wafer

उचयते यो ज्र UII सम्बन्धः, तमेकं परिशति

भवाम्‌, NATTA, ्रत्यायकस्य यः सङ्गासङ्गिलश्णशः] cf

MIN, यदि प्रत्यायकः अब्दः, We: किं मत्याययति ?। Swat! सवच नो ead wed, ‘nase: —ch fe अत्ययं कृष्दाम्बगच्छामः ˆ अरथमश्मतः- इति eT भत्पय- WEG, यावत्त्वःग्यतेन इयं संज्ञा, अयं संश्नो-दत्यबधारितं भवति, तावल्हत्वःञ्चतादघोावगम इति। यथा ww: द्द्‌, area Karas विना मरकाश्जयतीति wee भवति॥ यदि

* उत्पाद्यते" इति प्रा" gon { “बौैगादमसत' इति का० got { ‘awa a बति ate ato

GWT Ue 9 U2

भा. erg परतयाबवति, शतकस्तद्धिं we संबन्धः | कुतः !। स्वन्ावतो स्संबन्धावेतौ were, मुखे fe अन्दमुप- STAY, भूमावथ, Mgrs त्वयः, webs weg! इति wefentn खूपमेरोःपि भवति 'गौः- इतीमं wee- मारयन्ति, were इति Tapas यः सम्बन्धः, शतको FS; यथा रज्जुवरयोरिति अव मोः इत्यब कः अब्दः !। मकारौकारमिसजनीया डति भगवानु पबषः; ओचग्रद्े हि अथं लोके अब्दञ्नम्दः प्रसिद्धः, ते ओषदडशाः। “aad, अथेप्रत्ययो नोपपद्यते! कथं !। एकेका चर विश्रानेभ्या awed; नचाश्वरव्धतिरिक्लोगन्यः कचथिदस्ति समुदायो नाम; यतोमभ्येपमरतिपत्तिः स्यात्‌। यदा गकारः, तदा चौकारविस्जनीयौ, बदौकारबिसजनीयौ, तडा गकारः अतो+* गकारादिष्यतिरिश्ोगन्यो गोज्ब्टोगस्ति,) यतोग्थंप्रतिपत्तिः स्यात्‌। अन्तदधिते अब्टे GUTS Aiea: चेत्‌, न, Bach शशिकत्वाद शरैस्तुष्यता”। Yau नितरसंख्छारद्धितोमन्सयो at: मत्यायकः- इत्यदोषः नन्वेष ‘wearey परतिपद्यानद्े-- इति लौकिकं वचनमनुपपन्नं स्यात्‌'। ` ema यहि नोपपद्यते, अनुपपन्नं नाम। a fe "लोकिकं वयनमनुपपन्नं इत्येतावता अत्यश्चादिभिरनवगम्यमानोम्थेः अक्रोत्युषगन्तुः। लौकिकानि वचनान्युपपन्नाथानि, अनुपपन्ना- यानि WEA! यथा, ' रेवदत्त! गामभ्याजः- दत्येवमादीनि, ‘eu दाडिमानि षद्‌ च्रपूपाः. इत्येवमादीनि च॥ ननु आास्वकारा अप्येवमाडः, पूदा परीतं भावमा खाति.

* em गकारो ऽचि अधिकः ate ato परक | “मक्ारादिश्चतिरिक्षः afacter समृदायः' इति ato qo | + “भूजमाजिनं' इति अधिक oto got

९8 मीमांसा-दश्रने

भा. नाचष्टे जति, प्तिः - इत्युपक्रममग्डति अपवगेषययेन्तमिति Tar) न, आखकारव्वनमपि अलं इममथमप्रमाशकमुष- पादयितु॥ अपिच नेव रएतत्‌ अनुपपन्नाथं ; mete: संसाराः, संरकारादथमरतिपल्तिः- दति संभवति अ्ेमरतिपत्तौ अशराथि निमिर्स। “गौणः एवाथेप्रतिपत्तौ अब्दः“ इति चेत्‌। गौणो- म्चरेषु निमित्तभावः, TRA भावात्‌, तदभावे चाम्भावात्‌॥ safe "गौणः स्यात्‌। न, "गौणः Weel माभूत्‌- दति भत्य- शादिभिरनवगम्यमानोग्थः अकयः परिकरुपयितुं। हि “afi माणवकः" इत्युक्ते ree, “गौणो मा भूत्‌-- इति ˆ उलन एव माणवकः,--इत्यष्यवसोयते। नच प्रत्य 'गकारादिभ्यो- पन्यो गोञ्जन्दः' इति, भेददशनाभावात्‌, श्रभेददभेनाच। गका- रादीनि डि भरत्य्षाणि। rarer .गौः- दति गकारादिबिस्ज- नोयान्तं पदं HTT | तो तेभ्यो यतिरिज्गं अन्यत्‌ पदं नामेति ननु “संस्कारकरपनायामप्यदृ्टकरुपनाः। उचयते अब्द्करुपनायां सा च, अब्दकरपना च। तख््मादच्चराण्येव पटं रय .गौः- इत्यस्य अब्दस्य कोम्थः ararfefafere4r- afer: डति ब्रुमः ननु "अहतिः साध्याम्सितिवा वादूतिं ?। ner सती साध्यां भवितुमद्धति; “ख्चकः, खरितिको, बदमानकः- इति fe प्रत्यकं दृग्यते “च्ामोहः-इति चेत्‌! न। असति प्रत्ययविपयासे व्यामोष्ः- दूति wat al “अरसत्यप्यथेग्तरे एवंजातीयको भवति प्रत्ययः ; “पंक्ति, युधं, aa —afa यथा, इतिः चेत्‌। न, श्रसंबङ्मिदं बचनमु- wget; fa सति वने वनपम्रत्ययो भवति इति ?। were- भेवाल्िप्यते,-“ठक्षाश्चपिन सन्ति इति। यद्येवं, भत्युक्तः

* ‘Ma wa: शब्दः" इति का० Go |

खध्यामे पादः ९५

मा. माहाजानिकः* wey) we ˆकिमाशतिसङ्भावबादौी उपाश- भ्यते, fagrernt ते दुष्यति इति amie सति! वनम्रत्यय भाभ्नोति-दतिः। एवमपि, महतं दूषयितुम्क्गवतस्तत्‌ faqrarncgae निय दस्थानमापद्यते, असाधकत्वात्‌। f¥< वच्यति- दुष्यतु, यदि दुष्यति; fe तेन दुष्टेन, अदृष्टेन वा wat त्वया साधितं भवति, मदीयो बा went दूषितो भवति fal नच !^टशवधतिरिक्त वनं यस्मात्‌ उपलभ्यते, थतो “वनं नास्ति" दत्यवगम्यते'। यदि वने अन्येन हेतुना सद्धाबविपरीतः प्रत्यय उत्पद्यते, मिष्येव बनप्रत्ययः- इति; ततो “वनं नास्ति इत्यवगच्छामः। नच गवादिषु प्रत्ययो विपर्येति ! रतो वैषम्यं | अथ वनादिषु नेव विपयति, (तेन सन्ति- दति। तस्मात्‌ संबध्यः पंक्तिवनोपन्यासः। अत उपपन्नं जमिनिवषनं “श्रा हतिः अब्दाथः” इति। यथाच श्राति अर्दार्थंः, तथोपरिष्टात्‌ (र. श्र०। दे Ute) निपुणतरमुपपादयिष्याम इति श्रथ संबन्धः कः ? इति। यत्‌, wee fama fara, सतु “छ्तकः- दति पूरेः (९२।९) उपपादितं। तस्मात्‌ ` मन्यामहे “केनापि परुषेण अब्ानामर्थैः सद संबन्धं लत्वा deren वेदा sitar इतिः तदिदानीं उचयते-श्रपौ- रभेयत्वात्‌ सम्बन्धस्य सिद्धं इति। कथं पुनरिदमवगम्यते अपौरुषेयः एषः सम्बन्धः दूति ?। पुरुषस्य सम्बन्धुरभावात्‌। कथं संबंधा नास्ति?। प्रत्यन्स्य प्रमाणस्याभावात्‌, तत्पूरवे- कत्वाच्चैतरेषां | ननु “चिरटत्तत्वात्‌ प्रत्यत्तस्याविषयो भवेत्‌ ददानीन्तनानांः। डि face सन्‌ स्म्य्यत। fea. दादिषु कूपारामादिवत्‌ श्रस्मरणं भवितुमद्ति !। पुशषवियेभोा

^ ˆ मष्ायाजिकः" इति weg दश्यते | t सतौव्यज ‘a fe’ इति ate go,

९६ मीर्मांसा-दश्रने

भा. fe ty भवति, Sales कुलोत्सरेन वा। च, जब्दाथं- धवदारवियेामो पुरुषाशामस्ति !॥ स्यादेतत्‌ “सम्बन्धमा चव्यव-

इारिखो निःप्रबोजनं करुद्धरणमनाद्ियमाना विश्मरेयुः' इति, wal यदि हि पुरुषः छत्वा सम्बन्धं STEIN, ्वहारकाले अवश्यं erie) भवति, संमरतिपत्तौ fe करतयवदन्नारयः सिध्यति, a विप्रतिपत्तौ afe टद्विभ्रस्टेन अ्रपाणिनेग्थव- रतः Gee मतीयेरन्‌,* पाथिनिह्लतिमननुमन्यमानस्य बा। तथा मकारेण अपिङ्गलस्य स्वंगुषर्षिकः प्रतीयेत, पिङ्गलकछ्लतिमनल॒मन्यमानस्य वा। तेन कतु्वडत्तारौ संप्रति- wai तेन वेदे वद्र द्धिरवश्यं Wats: संबन्धस्य कना स्यात्‌, यवद्दारस्य च। हि ^ विते SUSY (पाणि० Zo) इत्यस्य सू चस्य He ' हद्धियेस्याचामादिः' (पा० we! पा०। RR सुर) इति किञ्चित्‌ प्रतीयेत तस्मात्कारणादवगच्छामः- न, छत्वा संबन्धं च्यवद्धारार्थ केनचिदेदाः प्रणोताः-इति। यद्यपि विद्धरणमुपपद्येल, बथापि प्रमाणएमन्तरेण संबन्धारं प्रतिपद्येमहि, यथा, वबिद्यमानस्याप्यनुपलम्भनं भवतीति, नैतावता विना water अश्विषाणं प्रतिषद्यामरे॥ तख्याद पौशवेयः अब्दस्याथन संबन्धः इति॥ ननु “श्रथापर्या संबन्धारं प्रतिषव्येमद्धि, ात- संबन्धाच्छब्दादयेः प्रतिपद्यमानान्‌ sree!) प्रतिपव्यर- खेत्‌, भरथमश्रवणेग्पि मतिपच्येरन्‌ ; तदनुपलम्भनादवजव भवितद्ं daar इति चेत्‌। न, सिद्भवदुपरेश्ात्‌। यदि संबन्धुरभावात्‌ नियोगतो नाथाः stacy, ततोग्थोपर्या

# ‹प्रतिपादयेरम्‌* इति काण्की° Yo + SM fare’ डति frgwaw *मखिगशूः" xfs दलायुधड्ता TITS |

खभ्यामे Wg | ve

भा. संबन्धारनवगच्छामः। चस्ति तु अन्यः भकारः; 'हद्वानां खार्थम.

संद्वदरमाशार्नां* sae wer: werway अतिपद्य- माना FH! Ale ET ser बाला Yaa, वदाग्न्धेभ्यो CHa; तेमप्बन्येभ्यः- दूति नास्त्यादिः- इत्येवं वा भवेत्‌, रथ वा; ‘a कश्िदेकोः्पि अब्दस्याथन संबन्धः शासत्‌, अव केनचित्‌ संबन्धाः परवत्तिताःः- डति; अन द्धष्यवदारे सति नाथादाषद्येत संबन्धस्य कणे अपि धवद्।रवादिनः प्रत्यश्चमुपदिश्न्ि, करपयम्ि इतरे सबन्धार; नच, wae मत्यथिनि कल्पना साध्वी ! तस्मात्‌ संबन्धुरभावः |

‘wefatay (912) यथा afea 2a, साखखादिमति गोब्दः, एवं सवषु दुगेमेष्वपि; बहवः संबन्धारः कथं संग॑स्य॑ते एको अक्तुयात्‌, WAY नास्ति संबन्धस्य कजा (अपरः ‘saftey au, संबन्धद्तिरि कः कथित्काणोगस्ति! aq कञ्चिद्पि अब्दः केनचिदथन संबद्ध असीत्‌ | कथं !। संबन्ध- frre fe नोपपद्यते, -अवच्यमने संबन्धं gam केनचिष्छम्डेन SUE; येन क्रियेत, तस्व केन छतः ? अथान्येन केन चित्छतः ; तस्य केनेति, तस्य केनेति ? नेवावतिष्ठते। तच्यादवश्यमनेन संबन्धं कुता अह्लतसंबन्धाः केचन अब्दाः टद्धथवदच्ारसिद्धाः भ्युपगन्तब्धाः | असिति चेत्‌ व्यवद्धारसिद्धिः, नियोगतः संबन््ा भवितव्यमिति अ्रथापत्निरपि नास्ति) |

स्यादेतत्‌ ; ्रप्रसिद्धसंबन्धाः बालाः कथं wee: भ्रति- पद्यन्ते? इति। मास्ति ृण्नुपपन्नं नामः; ger: fe wien: Caer: अतिषद्यमानाः; प्रतिपन्नसंबन्धाः सबन्धस्य करतुः | THATS | |

“अर्थम्नुषलमग्धे' (७।२) ATE रे वरता टा वर्येःमधकं

= (व्वचदटबां इति प्राण gos

7

5 मौमांसा-द्ेने. `

भा. संक्ञाकरशं, अशकं च। वि्ेषान्‌ मरतिपतु fe dar: क्रियन्ते चिद्ेषां खोदिष्य ; तदिगेषेष्वश्नायमानेषु उभयमप्यनवक्घपं weredyeta: अबदस्या्थेन daar) अतख ‘aq ware’ (912) “अनपेश्चरूवात्‌' (918) च, एवं सति पुख्षान्तरं प्रत्ययान्तरश्च Tea!) तख्याशोदनाश्शणः एव धमा नान्यलसणः। बाद्रायलयद्णामुक्तं (७ ९.५)*॥ श्रय, SEH (९०। २४) “शनिमित्तं अन्दः कर्मकाले फलादभे- नात्‌ कालान्तरे कभाभावात्ममालं नास्ति- इति। तद्चयते- स्यात्परमाणशं, वदि wea प्रमाणान्यभविष्यन्‌ ; येन येनद्धि प्रमोयते तत्तत्‌ भरमाणं, अब्देनापि प्रमोयते; ततः wera प्रमाणं, यथेव AT! नच, ‹प्रमाेनावगतं प्रमाणान्रेणा- नवगरततंः- इत्येतावता अनवगत भवति !। चेवं at छते कम्मं णि तावतैव फलं भवति ; किन्तु ˆ क्मेणः फलं TTA इति, यश्च (२९।८) ' कालाम्सरे फलस्यान्यत्परत्यश्चं कारणमस्ति इति नेष दोषः, ate fe तच कारण, अम्द खखेति यत्तु मत्य शविशद्धं वचनमुपन्यस्तं (९९.।९९) “स एष THT युधी यजमानोगन्नसा स्वग लोकं यातिः-डइति were अरीरकं चपदि्ति-डइति। aqua, अरीरसंबंधात्‌, यस्य तच्छरीरः, सोपि tage: “यन्नायुधीः- दत्युस्यते। “शा इ-- कोःसावन्यो ? नैनमुपलभामद्े'। भाणादिभिरेनमुपलभामद्े, योग्खौ प्राणिति, अपानिति, खच्छसिति, निमिषति, इत्यादि चेष्ितवान्‌ ; MPT शरीरे ` यच्नायुधी-इति। ननु “अरीरमेब भणिति षानितिच'। न, मालादयः अरीरगृणबिधमाणोग्या- बष्डरोरभा वित्वात्‌, यावच्छरीरः, तावदस्य गणाः रूपादयः भराणादयस्तु सत्यपि अरोरे wai) सुखादय खयमुष-

ar Ee SS

ee =-=

* afaunicad समाप्त -

Gays पाद्ः॥ Ce

भा. NAM, रूपादयः इव wae: परेणाषीति। तस्मा- च्छरोरगुशवेधम्यादन्यः अरोरात्‌ यज्चायुधोति। आहः“ कुतः एषः संप्रत्ययः {- बुखादिभ्योगन्यस्तहान्‌ श्रस्तोति, हि चखा दिभत्याख्यानेन तस्य स्वरूपमुषलभाभरहे | तसात्‌ अ्विषारवत्‌ चसौ नास्ति! epee, “तेन बिना कस्य warea:? इति। ‘a कस्यचिद्षि"--इति vena) नदि यो यः* scent, तस्य तस्य संबन्धिना भवितव्यं यस्थ संबन्धो. प्प्युपलभ्यते, सर्बधो ' तस्यायं संबन्धो'- इति गम्यते। हि, चन्दमसं, थादित्यं वा उपलभ्य संबन्धान्बेषणा भवति- "कस्यायं - इति! "न कस्यचिदपि इत्यवधायेते। Tere तुखादिभगगन्यः तडान्‌ चरस्तीति। अथ ˆ उपलंग्स्याबनग्यं कल्ययित्यः संबन्धी wala’ | ततः चात्माममम्यनेन प्रकारेणोपल्भ्य, ` कस्यायं" - इति संनन्ध्यन्तरमन्विष्वेम] ‘ante कपयित्वा, अन्यमपि कर्प यितवा, अन्यं- इत्वव्यवस्येव स्यात्‌। श्रय {दत्‌ कषटप- यित्वा संबन्ध्यन्तरमपि करपयिष्यसि, तावत्येव विरस्यसि, तावता परितोष्यसि ; ततो fawra एव परितुष्य तावत्येव विरतुमदसि"। wera | यदि विच्लानादन्यो नास्ति, करतद्धि जानाति -ड्व्यु चते ?। dre कल्तरभिधानं अनेन अब्दे नोपपद्यते | "तदेषः अब्दोग्धवाम्‌ कषयः इति ्रामादयतिरिकमात्मानं कर्पयिष्यामः fa | Se. ‘Fert एनं अब्दमथेवन्तं करुपयिष्यन्ति, यदि करुप- यित््धं परमस्यन्ते। awe: खर्व जनाः अस्ति श्रात्मा, अस्ति ात्मा-डति--्रात्नसक्नावादिनः एव अष्दस्य प्रत्य सषवक्तारो * खज सोऽय, इति काण tito Sata’ इति ato Go | ‘afta’ इति me to) tS eat’ इति are Ge |

Re मोमांसा-दद्मे

भा.भवन्ति; तथापि नात्मसर्तां करपयितं चटन्ते। किमङ्ग पुनः 'जानाति-इति-परोसञअ्ददशेनात्‌ ! तस्यात्‌ असरेतत्‌ Sud! इच्छया श्रात्मानमुपखलभानडहे। कथमिति ?। उपलग्धपूषं fe अभिगते भवतीच्छा, यथा, Heute यान्य- साञ्जातीयेरनुषलगपूवानि स्वादूनि दशफलानि, तानि भ्रति अस्माकं इच्छा मवति। नो, खल्वन्येन Wau ie विषयेःन्यस्य उपलम्भुरिच्छा मवति! मवति अन्येद्युरुपलमे अन्येदयुरिच्छा। तेन (उपलंभनेन समानकनुका सा- इत्यव- गच्छामः यदि विन्नानमाचमेवेदमुषसंभकम्‌ भविष्यत्‌, भत्वस्ते तख्िन्‌ कस्यापरेदुरिष्छा अभविष्यत्‌ ?। श्रय नु विश्चा- नादम्यो विकलता नित्यः, ततः रकद्धिन्नश्नि रव overt परेद्यरपि एवेषिष्यतीति; इतरथा Wer ATTA स्यात्‌। अचोचवते-““ शरनुपपन्नमिति नः संमत्ययः ? यन्न प्रमाणे नावगतं ; विश्चानान्तावदन्यं नोपणभामद्े, waren, तत्‌ अभ्विषाणवदे नास्ति-डइत्यवगन्छामः। तद्धिन्नसति विश्वानसद्वावोम्नुषषन्नः, प्रत्य्ावगतत्वारेव। सशिकत्वं अस्य प्रत्य शपुवकमेव। च, Hae विच्वानादन्यख्िन्‌ असति, rat चानित्ये अपरेद्युरिक्ा अनुपपन्ना! प्रत्यश्चावगतत्वादेव। नो aera कृष्टं एवान्येद्युरुपलमा स॒ एवान्येदयुरेषिताः -इ्ति। इदंतु दृष्टं, “यत्‌, कचित्‌! अन्येन gener: इच्छति, चिन्न समानायां संततावन्य vaefa, संतत्यम्रेणेतीति | तसात्‌ चखादिष्यतिरिक्ाग्न्योगस्तीति"। wired, a fx, ‘THT इकनि- इत्युपपद्यते ! वा, wey afer. भेवति। तस्मात्‌ चणिक--विच्रानस्कन्धमाचे स्मतिरनुपपन्नेति॥

+ ‹वाऽनिवये" इति ute go) ‹अत्‌ किञ्ित्‌' इति का० सं०। t aw ‘xfa’ इति अधिक ute do | § ‘afaa समानायां" इति का क्री०।

च्यध्यामे UTS RL

भा. were “सातिरपि carey geurraga विच्चानं, पूरे faurafaadt वा खछतिः- दत्युखपते ; तश्च इरि विनषशेम्पि अपरे दुखत्पद्यमानं नानुपपन्न, भत्यस्षावगतत्वादेव। अम्य सिन्‌ खन्धघनेगम्येन Barats यत्‌ च्रानं, तत्वंततिजेनान्ये- नोपलभ्यते, नातत्संततिजेनान्बेन तस्मादन्या खन्धचनाः इति श्रधाद्िन्नयं (fo yo अ।५ Re) Arye भवति, "विज्ञानघन एवतेभ्यो भूतेभ्यः खमुत्धाय तान्येवानुबिनग्यति परेत्य संन्चास्ति cia |

उचयते Hats; अन्येदयुटृषटेम्परेद्यः अषमिदमदभ- इति मवति अ्रत्पयः; प्रत्यगात्मनि Sagas, पर, BTC Wey अन्येदयुटढवान्‌।। तस्मात्‌ तदयतिरिकाम्न्योःस्ति, यचायं Tw -म्दः

AE TOUTES भ्या FIA ; यथा TART Tw, quar cage: अद्धमेव were इति। wired, बयं cay —ratt we पयुज्धमानमन्य िन्नथ Weta थपदि- ज्ञामः; किं तद्धि weererfated त्ययं पतीमो वय॑, corey’ नयमेवान्ये युखपलभामदडे, वयमेवास्य रामः इति तस््माइय- मिमम्थंमवगब्डामः,--* वयमेव दः, वयमेबाद्य इति ये दःम अरद्य्वनते विनष्टाः। शरथाप्यस्िञ्नय ara भवति,- (ह उण्श्य।\ ब्रा) “सवा अयमात्मा इति wares च्रामनंति cagat a fe शीयते" इति, तथा (eo TT are ५} “afar बा अरे अयमात्मा अनुच्छित्तिधमा" cf विनडवरः fama तस्म्ादिनश्वरादन्यः ॒इत्य-

[णी

-- ~~~ - ST ES

« ‘uafaa’ डति का० Zo |

+ परोद्धसमै, योऽन्येदयु टवान्‌" इति ate Jo | तु °ये चामी छः" इति ato ato |

6 श्च्छण्दस्य बग्येबकारोऽपि कस्यचित्‌ समत, |

RR

भा.

मोमांसा-दगरेने .

वगच्छामः। अक्धमेवमवगनु--यथोपलभ्यने अथाः, तथा भवतीति, यथा तुं खलु नोपलभ्यन्ते तथा भवनग्तीति। तथा fe सति अशो नास्ति, wares विषाणए्मस्तोव्यवगम्मेत !। नख wena "व्यामोद्ः- दति wat बरु बाधक- प्रत्वबाभावात्‌। तस्मात्‌ safes: तिरिक्षोःस्ति। wry, णव "यन्नायुधो-डति अपदिग्यते।

श्राह- "यदि fawrareeaefea fantra, विश्वानमषास्य तन्निदश्यतां,- cz तत्‌, tga च- डति, नच तत्‌ निदश्यति। तस्मान्न ततोमन्यदस्ति इति। wheat, स्वसंवेद्यः भवति, नासावन्येन अक्षते द्रष्ट, कथमसौ निदन्यत? इति; यथाव, कश्चित्‌ चशुष्मान्‌ स्वयं रूपं प्यति, अक्रोत्यन्यस्मे जात्य- न्धाय तत्‌ निदञजयितुं। च, ‘aq a wend frente -द्त्येताबता नास्ति-दत्यवगम्यते !। एवमसौ पुरुषः स्वयमत्मानमुषलभते, चान्यस्य शक्नोति दशेयितु", अन्यस्य oat पुरषं भ्रति CAAMMAATATA ; सोग्प्यन्यः पुरुषः स्वयमात्मानमुषखभते, परात्मानं। तेन wa स्वेन स्वेनात्मना चओ्ात्मानम्‌पलभनमानाः were, (यद्यपि परपरुषं नोपलभन्ते) इति। अधास्िन्नथ arent (ह we ¢€ 42 gq) भवति,- “तायां वाचि fe? sitfatart परुषः श्रात्म- - ज्योतिः denrfefa ware” इति “परख नोपलभ्यते" KANT ब्राह्मणं (ह° Soy Mie ब्रा) भवति,“ are नहि wea” इति। “परेण गृद्धते- इत्येतदमिभ्राय- मेतत्‌। कुतः !। ख्ंज्योतिष्ववचनात्‌। अथापि ब्राद्धणां (eo Se qi Flo 8) भवति, “werd परुषः खयंज्योतिर्भवति" इति। ‘AT पनरुपायेनायमन्यदे Heard’ इति ?। तचाप्युपाये

# मु्रिसपरक Sean gaia Weegee

अध्याये पादः। २३

भा. are (fo Se 8 wT) भवति, “सएव 'न-इति, "नः —tfa आ्रात्मेति होवाच" इति। "असौ एवंरूपः दति अक्छते faeafaq | यञ्च परः षन्यति, तत्मतिषधस्तस्य उपदेश्ोषायः; wat परः पश्यति, तेनात्मा उपदिग्यते, --जरौीरः नात्मा, रस्ति शरीरादरन्यः शति, सष चात्मा- ङ्‌ति-अरोरप्रतिषेधेनोपदिश्वते। तथा भराणादयो नात्मा- नः, तत्प्रतिषेधेन तेग्योम्म्यः उपदिग्यते | तथा परस्थाः सुखा- इयः परेल सिंभेशपलभ्यते, “तेपि नात्मानः- ति- तत्‌प्रति- धभेनान्यः डपदिग्यते। “यः खयं wala, ततोग्न्यः पुरुषः" इत्येतदपि पुरुषम्रहत्याग्नुमीयते,--यदाम्सौ पुरुषः परययुः खामिरलतानामथानां अतिसमाधाने शेषानुष्टाने यतते, अतः प्रत्याम्वगम्यते--“ नूनमसावनित्यान्‌ नित्यमवगच्छति' इति॥ उपमानाशओोपदिग्यते, यादृशं भवान्‌ स्वयमात्मानं पज्यति, अनेनोपमामनेनावमच्छ--“अशमपि तादु शमेव Parla —eia | यथा कलिदात्मीयां वेदनां TCH शराचश्षीत,- TUATHA भे भवति, यात्यमानस्थेव मे भवति, शद्धमानस्येव मे भवतीति। अतः स्वयमवगंम्यमानत्वादरिति तदयमतिरिक्तः पुरुषः इति यदुखयते--““ विच्चानमपास्य तत्‌ निदग्यतां” (२२ ९द) इति। खद्युषायमेव निषेधसि, अक्मुपायमन्तरेणोपेय- Hee; अयमेवाभ्युपायो न्रात्यानानयेानां- “यो यथा चायते तथाः डति तत्‌ यथा, कः Wet नाम?। यभ खुक्घत्व- मस्ति। fa Faced नाम!। यज सुक्तशब्द्प्रहस्िः। क्ष तस्य neta?) wea? उच्चरिते vated) तस्मान्न faq अत्याश्याय aefegt faetfaq wet! च, नियोगतः प्रत्यये wala प्रत्ययार्थः प्रतीतो भवति) प्रतीतेप्पि fe अत्यये सति अथः प्रतीयते wal fe, feared werd! faa- ` योग्यैः were: इतिं wary Weare (९ ।९४)। तदवग्बकत्त-

ze

नौ्मांसा-दश्रने

भा. Suse कामं विक्ञानमपल्टुयेत। नाथाः इत्येतदुक्षमेव (९०।

q.

४) marefer सुखादिभ्योगन्यो नित्यः पुरुषः इति

श्रथ “यदुक्त, (२९।९९) ^“ विच्चानघन एषेतेभ्यो भूतेभ्यः समृतृथाय तन्येवानुबिनज्यति near संन्नाम्स्ति-इतिः। अभो चपते। OMe भा भगवान्‌ मोहान्तमपीपदत्‌"* इति- परिचोदनो्षरकाले Weare मोहाभिप्रायमस्व वद्ितिवान्‌- “न वाश्वरे मोदं ब्रवोमि, ्रविनाञ्ची वा अरेग्यमात्माम्नुच्छि- ्िधमा, माजासंसगेस्त्वस्य भवति" (ठ० So g TI UAT) Tf | तस्मान्न विन्नानमाकरं ; THe षम्य यदुक्तं (५९।९.४) नचैष याति" इति विधिशब्दः, इति। मा भूदिधिञ्रब्दः, खगेकामो यजेत” इति वचनातरेणावगतमंनु बदिष्यते। तस्माद विरोधः॥

mM a HAH तच दशनात्‌ & (Te १)

भा. उकं (७।४.) नित्यः अ्म्दाथेयोः संबंधः इति। तदनुषपर्न,

q.

अभ्दस्यानित्यत्वात्‌, fare: अब्दः, पुनरस्य क्रियमाणस्यार्थेन warn: संबंधो नोपपद्यते ; डि मथमयुताङब्ात्‌ किदं प्रयेति! ‘met पुनरनित्यः अब्दः ?। प्रयनाद्शरकालं न्यते यतः। WH: भरयज्ञानन्तयात्‌ “तेन क्रियते-इति गम्यते। ननु 'अनिर्य॑ज्धात्‌ एनं नेति ब्रूमः। नहि अस्य प्राक्‌ अरनिर्धंज- नात्‌ सद्भावे किंचन भरमारमसिति सन्‌ अमिद्यज्धते, नासन (Jo)

अस्थानात्‌ (Te &%)

भा. att खर्वप्यु्रितं मु त्त मप्युपलभामद्े। wit “विनष्टः-

हि,

CUTS | नच, सन्‌ उपलभ्यते ! श्रनुपलंभकार्थानां

चापी पिपत्‌' इति ate Whe - ° गचेनमच्वरितं' इति का० afte!

\ खध्यामे १, पाद, Ry

MT. वधानादौनाममानेमम्यनुषलंभनात्‌; च, असौ विषयम- पराप्तः! अआकाशविषयत्वात्‌; कणेच्छट्रेःप्यनुपलंभमात्‌ (पूर २)

ष. करोतिशब्दात्‌ (Yo ३)

भा. पिच “अब्द कुल, मा अन्दं काषोःः-दइ्ति-वदन्नारः मरयु्जते, ते नुनमवगच्छंति-“ख wart अब्दः डति (Jo 2)

ख. सत्वान्तरे यौगपद्यात्‌ < (प° ४)

भा. नानादे षु युगपच्छन्द मुषलभामद्े, तत्‌ एकस्य नित्यस्या- नुषपन्नमिति। श्रसति awe नित्यस्य asad; कायाणानु बहनां नानादञ्ञषु क्रियमाणानामुपपद्यतेःनेकदे ्संब॑धः, तद््मादप्यनित्यः (पू०४)॥

ख. प्रङुतिविकत्योञ् १० (qe ५)

भा. च्रपिच'दध्यश्- इत्य “दकारः प्रछतिः, यकारो विह्ठतिः- इत्युपदिशति; यदिक्रियते, तदनित्यं; इकारसादृश्यं च॒ यकारस्योपलभ्यते, तेनापि तयोः प्रछतिविकारभावो awa

(qe ५) ख. ठदिश्च कत्तेभम्नाऽस्य ११ (Go €) भा. अपि बहभिरुश्चारयद्विमष्ान्‌ शब्दः यते; यदि चभि- अज्यते, बङमिरत्पोचायेमाणस्तावानेबोपलभ्येत ! शतो

मन्याम, नूनमस्य एकेकेन किद्‌ वय वः क्रियते, यत्मचयादयं मदान्‌ उपलभ्यते (Yo €)

२९

q.

ना.

ष.

ना

नीमा सार ्ने

QAM त्र दशेनम्‌ १२॥ (उ० १)

तुशम्दाल्प श्लो विपरिवत्तते यदुक्तं (पु° ९) भरयजादृ्तर- काले waa शतकोभ्यं-इति। यदि fata Brat ब्दस्य नित्यत्वं॑वक्तु wena; ततो नित्यप्रत्ययसामध्यात्‌ " पमद्गेनानिज्धते-- इति भविष्यति; यदि प्रागु्ारणा- दनमिख्छक्तः प्रबमेनाचिश्यण्धते। तस्मादुभयोः पयोः सम- मेतत्‌ (उ०

सतः परम्‌ अदशनं विषयानागमात्‌ १३॥ (Se २)

यदपरं BTCA (पुर २) "उञ्जरितमप्रष्वस्वः-दति। शरचापि यदि अ्रक्धामो नित्यतामस्य faerd ay’, ततो नित्य- अ्रत्ययखामण्यात्‌ कटाचिदुपलंभं, कदाचिदनुपरलंभं ger किञ्च दुपलम्भस्य निमित्तं करूपयिष्यामः; ay संयोगविभागसद्भावे सति भवतीति ‹संयोगविभागावेवाभिच्यञ्नकौः- इति वश्यामः। 'डपरतयोः संयोगविभागयोः शरूयते aft चेत्‌। नेतदेवं। नुनमुषरमंति संयोमविभागाः, यतः उपलभ्यते अब्दः- इति, a feat were: इति॥

Cafe we संदोमविभागाः एवामिग्धञ्जन्ि, कुषेन्ति; शराकाश्विषयत्वाच्छब्दस्य, चाकाञ्स्येकत्वात्‌, यः एवायम ओज्ाकाभः, एव दे ्ामरेष्वपीति अध्नस्थैः संयोगविभागेर- ` भि्यक्तः पाटलिपुकेःप्युषलभ्येत !। यस्य पुनः कुवन्ति, तस्य water: संयोगविभागः wearers करिष्यंति। यथा, तन्तव : तगुष्वेव पटं, तस्य पाटथिपुरष्वनुपलंभो युकः, Boreas यस्याप्यनिच्धज्ञन्ति, तस्याप्येष दोषः, दूरे सत्याः adage: अनुपकारकाः संयोगविभामाः, तेन दूरे TR, तेन Areva इति। नेतरे; अपापताखेत्‌

VTS पाद्‌, ५३

भा. संयोगविनानाः ओजस्योपकुयैः ; सज्जिशृ्टविप्रकषटरे अर्थौ युग पच्छम्दमुपलभेयातौा! वुंगपदुपखभेते। तद्यान्नाप्रासाः उपकुवेन्ति; चेदुपकुषेन्ति, तथ्यारनिभित्तं अब्दो पलंभने संयोगविभागौ इति| मेतरेवं, अमिचघातिन fe feat: बायवस्तिमितामि बारव- wrcife परतिबाधमानाः सबतोदिक्षान्‌ संयोगविमागाम्‌ उत्‌- पारयति, यावदेगमभिप्रतिष्ठंते ते बायोरप्रत्यसत्वात्‌ (संयोगविभागाः) नोपलभ्यन्ते, अनुपरतेष्वेव तेषु wee: उप- लभ्यते, नोषरतेषु अतो होषः। अत एव चानुवातं इूराद्‌- WHA Aig! (Go २)

ष. प्रयोगस्य परम्‌ १४॥ (Zo 8)

मा. यदपरं कारणमुक्तं (पू ) ‘wee कुर, मा काषौ- इति व्यवहारः AAA! weet नित्यः शब्दः, अम्दभयो कुर्विति मंकिष्यति; यथा गोमयात्‌ कुविति PAIR (we ह्‌)

ख. श्रादित्यवद्यौगपद्यम्‌ १५ (Ze ४)

भा. यत्तु (पू०४।) ‘ener सतो मानारेञेषु युगपहभेन- मनुपपन्न-इति। दित्यं wa देवानांप्रिय। एकः सम्‌ manera इव wat) कथं पुनरवगम्यते "एकः आदित्यः इति? उचयते, माङ्मुखो रेवदसतः | YR संप्रति षुरस्तादादित्वं wafa ; तस्म ठचिणतोग्वस्थितो नदौ पञ्यति, ser संप्रति faced देवद्सस्यालैवे |

© ° संवादे" शति ate क्री + “देवानां प्रियो xf anc संर { ‘arava सं प्रतिख्छिते facate’ इति ato de) यानसं संप्रति गततिस्खीनग' इति वु कार ate |

-

ac मौमांसा-दश्ैने

भा. तस्मारेक श्रादित्य इति। इूरत्वादस्य रे डो नावधायेते ; अतो वचामोहः। एवं शब्दमपि ामोहादनवधारलं eae! यदि MY संयोगविभागरे ्रमागत्य wee Atay, तथापि ताव दनेकदे अता कदा चिदवगम्येत, च, तत्‌ संयोगे शमा गच्छति! प्रव्यक्ता fe HUA agar गद्यते; वावबोयाः पुन संयोगविभागाः WHAT वायोः, कण्ष्कुलीप्रदेभ प्रादु वन्तो नोपलभ्यन्ते- दूति नानु TITS | श्रत एव वधामोद्धः,- यत्‌, नानादेशेषु अब्दः इति। श्राकाज्देज्ञ्च Weg! इति, एकं quran, saris नानादेशेषु) अपिच vara सति देजभेरेन कामं Sar एव निन्नाः; नतु अब्दः तच्ादयमप्य दोषः (So ४,

ख. व्णन्तरमविकारः १६ (Se ५)

भा. नच, ` दध्यज- दत्य प्रकतिविकारभावः (Jo ५)। शग्टाम्तर कारात्‌ यकारः। डि, यकार भयुन्ञाना इका- रमपाददते ! यथा, करं चिकीषेन्तो बवोरणानि। नच, TET माचं Er मरतिः, विक्लतिवा उचयते! नदि, e(ufwa ger कुन्द+पिटकं च, परहृतिविकारभावोगबगम्यते !। तस्माद्य मप्यदोषः (To ५)

ख. नाददड्िपरा १७ (Be €)

भा. aaa बह्मिर्भेरीमा्ानङ्गिः अग्द मुशारयद्भिम्म हान्‌ अगदः उपलभ्यते, तेन प्रतिपरुषं अन्दावयवम चय इति गम्यते (Fog)! Sa: निरवयवो fe अब्दः, अवयवभेदानवगमात्‌, निरब- यवत्वाश् महस्वानुपपत्तिःः तोन वदधते WE! | WEtaay,

RD 0

* ‘qa’ इति का० Go i

खध्थावे Tey २९

भा. बमिखोायमाणे ताग्येवास्षराशि (कशे्रष्कुरीमण्डलस्य

q.

ना.

a

~

wat नेमिं ्ाभुवद्धिः संयोग विमागेर्गैरयण yaad पणात्‌) महान्‌ इव, यवयववान्‌ इवोपलभ्यते ; संयोगविभागाः नेरण्त- ae क्रियमाणाः waht area: | तेन नादस्येषा इद्धः, अब्दस्येति (ङ०। €)

नित्यस्तु स्यादशेनस्य पराथेत्वात्‌॥ १८ (सि)

नित्यः अब्दो भवितुमङ्धति। कुतः ? ‹दश्चनस्य परा्ेत्वात्‌' दञ्जनमुञ्ञारणं, तत्‌ पराये, (परः Ay प्रत्याययित्‌,) उ्रित- wie fe विनष्टे अब्दे चामन्योमन्यान्‌ रथे" प्रत्याययितुं SHIT; रतः Wawa!) विनष्टः, ततो ABN: उपखलमत्वादथावगमः- इति युक्घं। -श्रथेवत्‌साट्ज्या- इथावगमः इति चेत्‌ कथिदर्ध॑वान्‌, सवषां नवत्वात्‌ "कस्य चित्पूवस्य afr: संबन्धो भविष्यति इति चेत्‌ तद्कषं ‘aga: इति चावगते व्यामो्ात्मत्ययो wana; माखा- अब्दात्‌ मालाप्रत्ययः Lal "यथा गाबीज्गब्दात्‌ साखादिमति परत्ययस्यानिष्टज्निः, तदद्भविप्यति' ua चेत डि, Mae तजोशारयितुमिच्छा; नेदान्यञअब्टोचिच्वारयिषा। चेके- नोश्वारणायनेन संवार श्चा संबन्ध खच शक्ते करतु" तद्या इनस्य पराथंत्वात्‌ नित्यः शब्दः

UII यौगपद्यात्‌ १€

गोशब्दे SHCA BATA युगपत्‌ प्रत्ययो भवति। अतः चाषटतिवचनोम्यं चाहत्या अब्दस्य संबंधः अवते करतः, fafa fe श्राति कत्ता data; whe oe. AAT सद्धाबाषृब्दमम्तरेण गोश्ब्दबाचयां faaMaeanta केन भ्रकारेणोषदेश्यति!। नित्ये a सति mae wwe:

Qo मोमा सारथे

wr. sate: sage गोष्यक्तिवु अम्बबग्यतिरोकाभ्याना- छतिंवचनममवगमयिष्यति ; verreta नित्यः

ख. सख्याभावात्‌ २०॥

भा. “Mead ares रउशरितः' इति वदन्ति, नादौ areas: ula “किमतः? यद्येवं waa बचनेनावगम्यते,-प्रत्थनि- जानन्तीति; वयं नावत्प्रत्यभिजानोमो नः करणदौबेश्यां ; शवमन्येम्पि भत्यमिजानन्ि-स रवायमिति। भव्यमि जानाना, वयमिबान्येम्पि ‘area: इति aerate ne ‘ad, अन्यत्वे सति साढृभ्येन चामूढाः ˆ सः- ति व्यन्तिः" | aw, afer "सदृञ्जःः- इति पतियन्ति, विं तदि "ख एषार्यः --श्ति। विदिते स्पटेःन्यत्वे, ्ामोहः- इति weet च्च, अयमन्यः' इति प्रत्यकं, अन्यदा प्रमादमस्ति | स्यादेतत्‌ *मुद्धिकम्मेलो अपि ते मत्यभिश्ायेते, ते चपि नित्ये arya li नेषहोषः। नद्धिति मत्ये, wa were नित्ये wal स्तनस्य ween frarara श्रन्योन्द्यतनः'- इति देत्‌। नेष विनष्टः, यतः नं पुनश्पलभामदे; चि, पत्य्टृष्टं मुकत्मङ्द्वा पुमरूपलम्यमानं warfare विनष्टं परिकल्पयन्ति !; परिकल्पयन्तो दितोयसंदद्ने मातरि, जायार्या, पितरि वा नाञ्वस्युः!। डि चनुपलम्भमातरेश “नास्ति -इति अवगम्य, नष्टः-डइत्येक-करुपयन्ति !। अपभमा- warat विदितायां 'नास्ति-दतयवगक्छामः। fe, प्रमाथे प्रत्ये सति, अप्रकाशता स्यात्‌! अस्तीति पुनः अयानो नाक्मम्यमाने कचिदप्यमावः, चासिद्धेग्मामे aire, बिद्धोम्भावः!। तस्मादलति ara, नामावः। तरे-

* ° प्रत्यभिजानन्ति चत्‌” इति afuat wo सं +

अध्याये पाद, | RL

मा. हानुपुब्या शिद्धं। तस्मात्पुरस्तादनु्रितं अनुषलभमाना अपि विनष्टः इत्यवगन्तुमदेन्ति। यथा, गृड्धाज्नगेताः सर्वगृजनमपडयंतः पुनः विग्य पलभमाना aft (भाक्‌ waara) विनष्टः-इत्यवगच्छन्ति; तदत्‌ एनमपि ' अन्यः'- हति aerate) येव्पि सां भावानां मरतिशणं fare.

~ जभ्यु्यन्डन्ति, तमपि wei exer बरितु, रन्ते हि WANA ते मन्यन, MeV, चयो शच्चयते !। सः--टति भव्यः प्रत्ययः, सटृज्रः-दत्यानुमानिकः ae, Wea अनुमानमुरेति, खकाय्ये' वा साधयति | तस्मान्नित्यः

q. DAT AGT 2

ना. येषाममवगतोत्पन्नोनां Farat भाव एव awa, तेषामपि केषाशचिदनित्यता गम्यते, (at विनाञ्कारणमुपलभ्यते) | war, श्रभिनवं परं दृष्टा; चेनं क्रियमाणशमुपलभवान्‌ !। अय वा अनित्वत्यमवगच्छति रूपमेव FUT. erage as तन्त यतिष ङ्गविना जात्‌ तन्तुविनाज्जादा विनज्यति-दरत्यव- गच्छलि। नेवं अब्दस्य कि खत्कारणभवगम्यते ! यदिनाज्ादिनं- CUAL

ख. प्रख्याभावाच् योगस्य २२॥

भा. इटं परेभ्यः केभ्यञिदुत्तरं चं "ननु TMCS: स्यादिति, UATE: बंयोगविभागेः wet भवतीति, तथा जिच्छाकाराः ङः “वायरापद्यते ment cf! नेतदेवं, waaay wet भवेत्‌, ary: afwaufaka: स्यात्‌! च, वायबोयान्‌ अवयवान्‌ शब्दे सतः प्रत्यभिजानोमः। यथा, पटस्य तन्तमयान्‌। wet भवति !। स्यादेवं, स्पभने-

QR मोमांसा-दश्रमे

मा. नोपलभेमद्ि ! च, बायवीयानवयवान्‌ अब्डगतान्‌ EVA: | तस्मान्न वायुकारणकः। शतो नित्यः

ख. लिङ्गदशनाच्च २३

भा. fay चेवं भवति, ' वाचा विरूपनित्यया इति, अम्यपरः Wie वाक्यं वाचो निल्यतामनुवदति। तस्माित्यः अण्डः

च. उत्पत्तौ वाऽवचनाः' स्युर्स्थातन्निमित्तत्वात्‌ २४ (Go)

भा. यद्यप्यौतपत्तिकः (नित्यः) अण्टोग्धंसंबन्धद्, तथापि चोद नालच्वणो धम्मः, चोदना fe वाक्यं, इहि, “alae जुह्यात्‌ खगकामः- इत्यतो वाक्यादन्यतमस्मात्पदात्‌ ‘az Way खगा भवति--इति गम्यते! गम्यते तु ww sata) चा चतुः श्टोःस्ति श्रन्यत्‌ अतः! (पदभय- समुदायात्‌) चार्यं समुदायोम्स्ति लोके! यमोग्स्य च्यवद्ारा- दथा्वगम्यते। पदानि अमूनि प्रयुक्तानि, तैषां नित्योग्येः, TMAH Y समुदायः; तस्मात्‌ समुदायस्याथेः छजिमो AA al नच, पदाधोा एव वाक्यार्थः, सामान्ये fe we प्रवक्षते, fait वाक्यं; अन्यश्च सामान्यं, अन्यो विशेषः च, पदाथादाक्याथावगतिः, weary! असति चेत्‌ संबन्धे, कस्मिं्ित्पदायम्बगतेग्धाग्तरमवगम्थेत, एकरिमन्नवगते सर्ब- मवगतं स्यात्‌ !। चैतदेवं भवति। तस्मादन्यो वाकाः

स्यारेतत्‌, श्रप्रयुक्तादपि वाक्ादसति संबन्धे स्वभावादथा- वगमः--दति। यदि करुप्येत-' weal धमंमात्मोयं श्युत्कामेत्‌ ! नचेषः WEVA: यत्‌, अप्रयुक्तादपि अब्दादथेः मतयते; हि,

* ( वाऽवचनानि' हति कंचित्‌ पाठः y

GUTS U पादः॥ BR

भा. मथमश्तात्‌ कुतिच्छब्दात्‌ केचिद्यं" प्रतियन्ति! तदभि धीयते -- पदधमाम्यं वाक्यधर्मः; वाक्धाद्धि प्रथमावगताद्पि प्रतियग्तोग्यं' दृश्यन्ते" aed, यदि प्रथमञ्ताद गच्छेयुः, चपि afe सवग्वगन्छेयुः! (पदाथ विदोम्न्ये च) त्वषदार्थविदोम्व. गच्छन्ति। तद्माञ्ेतेवं ननु पदाधविद्धिरप्यवगब्डद्धिरहत एव वाकडाथेसंबन्धो भविष्यति, पट्‌ाथवेदनेन fe ee: अवगमिष्यन्ति, यथा तमेव wera’ दितोयादिश्रवणेनः इति। नेति ब्रूमः; यदि arent we: पू्क्णजनितसंख््ारसदितः पदाथभ्योग्धानरं भरत्याययति, उपकारस्तु तदानीं षदाथ- च्ान।दवकरष्यते तस्मात्‌ Awa वाक्धाथपरत्ययो TAT EY का, पदार्धदारेण संभवति वाक्षार्थ्॑चानमिति॥ ननु ` एवं भविष्यति- सामान्यवाचिनः पदस्य 'गौः- इति बा "अश्वः डति बा, विेषकं “सुल्लः- डति वा शष्णः' इति वा पदं अन्तिकादुपनिपतति यदा, तदा वाक्यार्थ ग्बगम्यते'। तन्न; डि, कथमिव, wife वा अश्वः- दति वा सामान्यवाचिनः पदान्‌ सबगवीषु wavs नुद्धिरुप- wien अुतिजनिता, बाक्यानुरोधेन कुतशिदिेषाद पवत | | ख, गुल्लः-इत्यारेविंशेषवचनस्य ल्ष्णादिनिटल्तिभवति अब्दाः! च, अनथेको मा भूदित्यथेपरिकर्पना WaT! रतो षदाथेजनितो aaa: | तस्मात्‌ Aiwa | पद- संघाताः Tela, संघाताञ्च पुरुषता श्यन्ते, यथा, नोलोत्‌- पलवनेष्वद्य YORUBA: | नोख*कौडेयसंवोताः भशश्य- मीव! argent | अतो बेदिका श्रपि पुरुषता इति (ye) It * Scrat’ इति ute qe Saat’ इति काण tite | + ^ प्रङ्ण्यन्तोव' इति का० सं { wag स्वज पाठः|

६९ मोमांसा-दशरेने

ख. agaiat क्िया्थन समान्नायोऽथस्य afafan- त्वात्‌ RY (Se)

भा. तेष्वेव (पदाय) भूताना" वत्तेमानानां (पदाना) क्रियायन समु्चारणं। न, अनपे्य पदाथान्‌, Wears वाक्धमथा- करप्रसिद्धं। कतः १। प्रमाणाभावात्‌, किंचन प्रमाणमस्ति, येन प्रमिमोमदे; a fe, अनपेलितपदाथेस्य वाक्याग्तपवणस्य पूववणैजनितसंखकारस तस्य शक्तिरस्ति पटाथभ्योम्थातरे afad! इति ननु "अ्रथापत्तिरस्ति, यत्‌, पदाथंव्यतिरिक्रमथमवगच्छानः, अ्रङ्नमंतरेण तदवकरुपपतेः इति। aw) ‘wae तन्निमित्तत्वात्‌, भवेदथ प्तिः, यद्यसत्यामपि wet नानन्या्न- भित्तमवकरुप्येत ; वगम्यते तु निमित्तं। किं१। पदाथाः; पदानि fe स्वं स्वं पदाथममिधाय नित्तवापाराणि; श्रथेदानीं पदाधी श्रवगताः सन्तो वाक्याथ गमयन्ति। कथं! wa हि "सुकलः इति बा 'शछष्णःः- इति वा qu: प्रतीतो भवति, भवति खरवसावलं गुणवति मरत्ययमाधातुं ; तेन गुणवति प्रत्ययमिच्छन्तः केवलं गुणवचनमुच्चारयन्ति,* सपत्स्यते wat यथासंकर्पितोग्भिमायः, भविष्यति fafirere- संप्रत्ययः, वि्चिष्टा्थैसंप्रत्ययस् वाक्याथेःः--एवं चेत्‌, अवगम्यते अन्यत एव वाक्यार्थः; को जातुचित्‌ “AE पदसमुदायस्य अक्तः, अथात्‌ अवगम्यते- डति वदिष्यति! चपि चश्रन्बय- तिरेक।भ्यामेतदवगम्यते, भवति fe कद्‌ाचिदि वमवस्था,-- मानसादभ्याघातात्‌ यत्‌, उच्चरितेभ्यः पदेभ्यो पदाथा अवधास्यन्ते, तदानों नियोगतो वाक्याथ" नावगच्छेयुः। यद्यस्य

* ‹उच्चारयिष्यन्ति' इति ae Go |

भा.

भा.

ध्याये we | RY

शपार्धंग्यममविष्यत्‌,* नियोगतस्त॒ नावगच्छन्ति। पि अन्तरेणापि पटोञ्चारणं, यः जोक्यमवगच्छति, श्वगच्छत्येवासौ STU तस्म्मात्पदाथेप्रत्यये एव वाक्धाथः। नास्य पद- समुदायेन संबन्धः। यत्तु (इद्‌ ९७) “ओतः पदाथा वाक्यानुरोधेन कुतश्धिदिशेषाद्‌ पव्तितुमद्ंति' इति, सत्यं, एवमेतत्‌ ; AT “केवलः पदाथः प्रयुज्यमानः प्रयोजनाभावा- cade: संयते इत्यवगतं भवति, aw वाक्या्थाम्पि तावज्नवत्विति विर्जिष्टाधताग्बगम्यते; स्वेज। एवं सति, * गुणाग्तरम्रतिषेधो शब्दाथः- (इद्‌ ९८)- शृव्येतदपि परितं भवति रपि प्रातिपदिकात्‌ secant हितीयादि- विभक्गिः प्रातिपदिका्था विशेषकः- इत्याह ; सा fare. शतिः सामान्यश्चुतिं बाधेत। यञ्च (दर।२९) ‘Ut पदसंघाताः पुरुषता दृग्यन्ते-इति। परिदतं तत्‌ श्रष््मरणादिभिः (९५। २द)। श्रपि एवंजातीयकेम्य वाक्यानि संतं किञ्चन पुरुषाणां बोजमर्ति (उ०)

ara सन्नियमात्मयोगसन्निकषः स्यात्‌ 1 २६ (fae)

लौकिकेषु पुनरथषु weary ‘afar, सन्नि- बन्धनं शक्तं तश्र we, एवन्नातीयकानि वाक्धानि ˆ नोलोत्‌- पलवनेष्वद्य (३२।२९.) ति। तस्मात्‌ “ATE Ysa खगेकामः- इत्येतेभ्य एव पदेभ्यो ये war अवगताः, तेभ्यः एदेतद वगम्यते, श्रग्रि डोज्रात्खगा भवतीति। पदेभ्य wa पटाथेभत्ययः, पटायभ्यो areas इति (सिर) i

* ^यद्यस्य पाराश्चमभविष्यत्‌' इसि का" सं° | “उच्चारिता इति me Go 1

Rd

q.

भा.

ख.

मोमांसा-दष्मे

RNR सब्विकषें वेदां खक सन्िकषं पर्षास्थाः २७ (ge ९)

SH (२।९०।)- चोदनालशणोम्था ua इति, यतो पुरषल्लतः अग्दस्यार्थेन dwar’) तभ Weer श्राक्तेपः परितः इटानीमन्यधागचेद्याभः-पौष्षेयाखोना इति वदामः, सनिश्णषटकालाः waar बेदा इदानीन्तनाः, ते चोदनानां समूहाः, तज पौश्षेया येदेदाः, असंशयं पौश्षेयाः चोद्नाः। ˆकथं? पुनः "हतका वेदाः इति केचिन्मन्यन्ते" | यतः " पुरूषास्भाः, पुरुषे हि TIA वेदाः; काठकं कालापकं, पेष्पलादकं मौजलमिति; fe संबन्धादृते समास्म्मानं, Yr अब्देन रस्ति संबन्धः, श्रन्यतः कला पुरुषः, काय्येः अन्दः इूति। ननु ' प्रवयनलशणा* aaa स्यात्‌"। नेति ब्रूमः; साधारं डि fated भवति, एक एव fe कत्ता बद्वोभ्पि भ्ब्ुयुः ; श्रतोशस्मये- माणोःपि चोदनायाः SUT स्यात्‌। तरखान प्रमाणं सोदना- Swat wa? इति (Jo ९)

अनित्यद्‌शेनाच्च २८ (Te र)

भा. अजननमरणवन्भञ्च Berd: शयन्ते बबरः प्रावाइशिर-

काममतः “कुकुरविन्दः{ श्रौहालकिरकामयत-- इत्येवमादयः | खषटाखकस्यापत्यं गम्यते श्रौहालकिः, यद्येवं, भाक्‌ शओ्रोहालकि- खन्मनः, नायं Wea भूतपूवेः; एबमम्यनित्यता (Jo २)॥

* ‹युरषवचना' इति ato Hite | ‘aac: इति,का० ait { ‹कसरविग्दु" इति ate do | (क्यपि! शति का० क्रो०।॥

ध्याये पादः | ve

ख. उक्रन्तु शब्दं पृव्वत्वम्‌ २९ (fae)

भा. SH (९०। ९४) अस्माभिः अण्ड पूवेत्वमध्येतृ्ां केवलं ासेपपरिषारो बकवधः, सोग्भिधोयते (fee)

a. आस्या प्रवचनात्‌ Fo tt (To १)

भा. यदुक्तं (र Yo) RATHI समास्या काटकाद्येति। तदचते, नेयमबापत्तिः, अक्भिरपि श्चेनामाचक्षीरन्‌, wae वचनं (अनन्यसाधारण) कठटादिभिरनुषितं स्यान्‌, तधापि समा- WATS wafer | स्मर्यते च,- वेश्रम्यायनः सबज्राखाध्यायी, कटः पुनरिमां केवलां आस्वामध्यापयाबभूबेति। बङ्न्राखा- wifaat सज्निधाषेकन्नाखाथायी sat जाखामनधीयानः, तस्यां प्रहृष्टत्वादसाधारणमुपपद्यते विशेषणं (se ९)

ख. परन्तु खुतिसामान्यमाचरम्‌ ३१ (० २)

भा. यञ्च (र Yo) मवाहशिरिति। तन्न, मवाइणस्व परुषस्या- सिद्धत्वात्‌ प्रवादणस्यापत्यं प्रावादहणिः। wwe: WEG सिद्धः, बति प्रापणे, (नत्वस्य समुलायः कञित्सिद्धः+) यथेवापत्ये करियायाम?ि © इकारस्तु यथेवापत्ये सिद्धः, तथा क्तरि; तस्यात्‌ यः भवाचयति, प्राबाणिः। बबरः इति !अन्दानु्लतिः। तेन यो faethe, तमेवेतौ well वदिष्यतः अत or परन्तु शृतिसामान्यमां' दूति (Se २)॥

ब. कतं वा विनियोगः स्यात्‌ कमेणः सम्बन्धात्‌ ३२॥ ना. श्रथ कथमवगम्यते-- नायमुन्मतन्षनासवाक्धसदृज् इति ? तथा

* Safed सिद्धः" इति ato doy .ब्य॒दौरितश्ब्दामहछ्लतिः' इति ote go 4

ac मौमांसा-दश्चेने

भा. fe Para, वनस्पतयः सज्रमासत, सपाः समासतः इति,

यथा, “जरद्गवो गायति मत्तकानि", कथं नाम जरद्गवो गायेत्‌ ?। कथं वा वनस्पतयः सपा वा सत्रमासीरन्नितिः। उचते, विनियुक्ं fe gaa, परस्परेण संबन्धार्थ'। कथं ?। “ज्धोति- ोमः'- दत्यभिधाय "कत्तव्यः--दत्युचते। केन ?-इत्या- atfadt “सोमेन cf किमथ" इति, खगाय इति। कथमिति ?। इत्थं, (अनया इतिकत्तद्यतया) इति रएवमव- गच्छन्तः, पदाथे रेभिः संस्कतं पंडितं area’ कथमुन्म्षबाल- काक्यसदृशं- डति वद्यामः!॥

ननु “श्रनुपपन्नमिदं टृग्यते,--"वनरस्पतयः सत्रमासत इृत्येव- मादि'। नानुपपन्न ;- न, अनेन aft Tears खगकामः” LSA TTI: स्युः। श्रपि ˆ वनस्पतयः स्रमा- सत- इत्येवमाद योपि नानुपपन्नाः,- स्तु तयो Yar: सचस्य, वनस्पतयो नामाभ्चेतना इदं सजमुपासितवन्तः, विं पुनविदांसो ब्राह्यणाः तद्यथा लोके,-सन्धपायां war sft चरन्ति, किं पुनविदासो ब्राक्षणा इति। अपि श्रविगीतः egy देः, सुप्रतिष्ठितः कथमिवाश्ष्ेत-उन्मत्तनालवाक्धसढ़्ञ्जः- इति तस्मा्चोदनालक्षणोग्था धमं इति fag ti

इति ओमच्छवरखामिनः छतौ मीमांसाभाष्ये प्रथमस्य ध्यायस्य प्रथमः पादः तक॑पादोग्यं ee

* Soe उपदेशः इति ute To §

ष.

ना.

अध्याये Te | Re दितीयः ae: 11

ara क्रियार्थत्वादानथंक्यमतदर्थानां तस्माद- नित्यमुच्यते १॥ (Ge ९)

‘MUON, यदरोदीत्‌, तत्‌ श्दूस्य रडत्वं' (९) “प्रजापतिः areal वपामुदखिदत्‌,* (२) "देषा बे देवयजनमध्यवसाय दिशो प्रज(नन्‌-- (द) - इत्येवमादौ नि समाम्नातारः समाम- नन्ति वाद्यानि तानि fa कश्चित्‌ धम" भरमिमते।उतन? इति भवति विचारणा। तदभिधीयते क्रिया कथमनुेया{ ? इति ai वदितुं समाम्नातारो वाक्यानि समामनन्ति। तत्‌, यानि वाक्छानि क्रियां नावगमयन्ति, क्रियासंबद्धं बा किश्चत्‌; ण्वमेव भूतमथेमन्वाचच्षते-- रुदितवान्‌ रुद्रः, (९) वपामुचिखेद भरजा- पतिः, (र) देवा वे दिशो WHA (६)- इत्येवंजातीयकानि, तानि कं धर्मः प्रमिमीरन्‌ ?। अरथोचेवत,- ` खध्याश्ारेण वा विपरिणामेन वा वद्धितकरुपनया वा अयवधारण- कर्पनया वा गुणकष्पनया वा कञ्चिदथेः करुपयिष्यते' -इति। RET: मानः कः करु्येत| ! श्रः किल सरोद्‌, ्रतोग्न्येनापि रोदि- तं, (९) उञ्िखेद श्रात्मवरपां प्रजापतिः, चतोगन्योप्युत्खिदै- दात्मनो वर्षां, (२) देवा वे देवयजनकाले दिशो waa, अतोम्न्योम्पि रिशो भजानोयात्‌ (र)-इति, तशाभक्धं- इटवियोगेनाभिचघातेन वा यत्‌ वाष्पनिमाचनं, तत्‌ रोदन- भित्युचपते, च, तत्‌ इच्छातो भवति! (९)। नच, afy-

# Sa areal वपामदश्छिदत्‌' इति मुरित तैत्ति @o R का० Wo

९० खज उदखखिद्‌त्‌ इति पाठःसाधुः॥ ["प्रमिमीरम्‌' इति ate Gol

“ममुष्टीयेत' इति ate don ( “प्रजानन्‌ xfa ate ato 4 | weapara खव णवं कः कर्णोत" इति का० eo

8० मीमांसा-दशेमे

भा. दात्मनो वपामुत्खिद्य तामग्नौ पड्ल्व तत उत्बितेन ate पशुना TE अङ्गुयात्‌! (२) च, देबयजनाध्यवसानकाखे केचित्‌ दिशो मुेयुः ! (३) अतः एषामान्थक्ध। तारे जातीयकानि वाक्यानि “चनित्यानि-- इत्युच्यन्ते (यद्यपि नित्यानि, तथापि नित्यमथे' कुवन्ति) इति। एष बाक्धेकरेअस्या सेषः, AGT वाक्यस्य ननु URN AT TAT साका पदसमूद्धो पर्यासः ww प्रयोजनाय, अतः श्राशिप्त ua इति। नेवं, भवति fe कञ्चित्‌ पदसमूहः, योम्धैवादेभ्यो विनाम्पि विदधाति कंचिदर्थं, यानि पुनः तेः सद संयुज्य AAPA THN, AAR जा शेपेलाशिप्यन्ते

(Je ९) tl ख. शास्ब्रहष्ट-विरोधाच्च 1 २॥ (Yo 2)

भा. (eet wa? (१) “अनृतवादिनी वाक्‌ (२)- इत्येवंजाती- यकानां wa प्रति ्रप्रामार्यं, भूतानुबाडात्‌ | विपरिणामादि- भिरपि करप्यमाने स्तेयं रषोद्यश्च कत्त मित्यापतति, तजा- अवं सतेयानु तवादम्रतिषेधमनाधनानेनानुष्टातुं। विकर्षः, वेषम्यात्‌, एकः कर्प्यो विधिः, एकः प्रत्यच्चः। we ृटविरोधः,{- "तस्मात्‌ धूम एवाप्रेिवा ees ATT: | तद्मार्चिरे वापने नेक्तं TEX भूनःः- इति “अश््राशोका दुत्क- म्याश्रिरादित्यं मतः, राजौ श्रादित्यस्तंः इत्येतदुपपादयतु- fad, उभयमपि ¶ढृष्टविशद्धमुचपते ` तद््मात्नैषाग्बधारणा सिध्यति इति (९)। परो दृष्टविरोधः, मचेतदिद्नो बयं

a (शकु तेनेति माधव, Sam’ इति ate ae t "प्र्यरबिरोषख' इति ato don § ^ राजौ" इति का० ee नास्ति ‘aera’ इति अधिक aie सो०॥ |

अथ्थाये & we 5 ७९

WT. ITA वा षः, अब्राह्धला वाः इति चरक्रियार्थत्वादनर्धेकं। अथायम्थेः-नेवेतत्‌ श्रायते किंवा ब्राह्यणा वयं उताब्राद्धथा एवेति, परत्य सविशद्धमप्रमाणं (2)! अपरः aregea विरोधः fe ate, यत्‌ अमुष्मिन्लोकेमस्ति वा, ar इति, यटि ward, अक्रियाथेत्वादनधकः अथानवद्षभिः, aregea विरोधः। अतः प्रत्यश्चविषद्धमपमाशं (६) (geo २)

ख. तथाफलाभावात्‌ (प° ३)

भा. गगे चिर चब्राद्मणं ware ्ोभतेगस्य मुखं एवं वेदः - इति यदि भूतानुवादः, अनधंकः। अथाभ्ययनष्लानुवादः, ततोम्सदनुवादः। काणलान्भरे फलं भविष्यतीति' चेत्‌। डि अच प्रमाधमस्ति। “विधिः स्यादिति चेत्‌। नेष विधिपरः; ङष्यसंस्कारकमच' (३ Wo पा) इति विनयिष्यति एतदु- परिष्टात्‌- किं फलविधिर्ता्थवादः !- दइति। इहतु किं भूतानुवादः, क्रियाया वा {- इतिः ert भरजायां वाजी जायते एवं Ae इति Vereen (प° ३)॥

अन्यानयेक्यात्‌ (Te 8)

मा. “पृणाङूत्या सवान्‌ कामानवाभओति (९), परुबन्धयाजी सवान्‌ सोकानभिजयति' (२), ˆ तरति wee, तरति ब्रद्चदत्यां योगश्वमेधेन wat, Yaad Be (2) इति, यटि भूतानुवादमाचमनर्थकं। we फलविधिः, इतरेषां sae, -न fe, weet पूणाङूतिं, अप्रिोषादयः क्रियन्ते!।

* ‘aa वलविधित्वात्‌ निराङ्नतस्य इर अनर्यकोऽय॑वादविचारः" डति अधिक ato qo 4 { ‘are’ इति कचित्‌

82 MNaia-curt

भा. च, अनिद्धा ्ग्मोषोमीबेन, सोमेन यजन्ते !। च, अनधीत्य, अश्वमेधेन यजन्ते! तदथा, पथिजाते अकं मधु उत्शज्ध, तेनैव war मधर्धिनः wat गच्छेयुः, area हि तत्‌। अपि चाः “खक चेन्मधु विन्देत, fare पवतं व्रजेत्‌ ?। Tea संसिद्धौ को विदान्‌ यल्ञमाचरेत्‌” इति (Yo ४)

ख. चभागि-प्रातषेधाच्च ५॥ (Jey)

भा. “न पृथिद्यामन्निश्चेतय्ो arafcy दिवि-दइत्यप्रतिषेध- भागिनमर्धः प्रति्ेधन्ति। faqrat णवेतत्‌,-अन्रिक्ते, दिवि चाभ्रिने चीयते-दति। पथिगीचयनप्रतिषेधाथं «were, भवेत्‌ चयनप्रतिभेधाधेमेव aq! श्रधाप्रमाणं, नेष विरोधो waft! कथं तत्‌ प्रमाणं १, यत्‌ विधन्मरमाकुषभेत्‌, खयं चाकुलं स्यात्‌,न चेत्यं, हिरण्यं निधाय चेतच्यमिति॥ (Jo ५)

ख. अ्रनित्यसंयोगात्‌ (To €)

भा. श्रनित्यसंयोगञ्च (वेदप्रमाण्ये सति) ^“ परन्तु खति-सामान्य- ATW” (र We पा० रर Se) इति परितः इदानीं बेरेकशेश्ानामाशिप्तानां पनर्पोदलक ofreta— बबरः प्रवाइणिरकामयतः--इति॥ (Jeo €)

खः विधिना त्वेकवाकत्वात्सतुत्यथन विधीनां स्यः (fae) भा. इद समाम्नायते,“ वायद्धं श्वेतमालभेत भूतिकामः, TAT Vfrer रेवता, वायुमेव स्वेन भागधेयेनोपधावति, एवैनं

भूतिं गमयतिः- दति। वायु क्ेपिष्टा देवता'- इत्यतो यद्यपि क्रिया नाम्बगम्यते, क्रियासंबद्भुं वा किञ्चित्‌; तथापि विधये

MITA पादः॥ ७२

भा. नेकवाङ्धत्वात्‌ ममाशं ; "भूतिकामः इत्येवमन्तो विधुरे बः, तेनेकवाक्छभूतो ‘aga सेपिष्टा रेवता-इत्येवमादिः। ˆ कथ- मेकवाक्यभावः?'। पदानां साकाङ्खत्वादिधेः स्तुते खेकषाक्यत्वं भवति,- भूतिकाम आलभेत, (कस्मात्‌ ?) यतो बायुः Vref नायमभिसंबन्धो विवश्ितः,--“भूतिकामे नालबग्धस्यमिति। कथं तद्धि area?) यतः, ततो भूतिः- दूति, भिन्नाविमाबथौ, उभयाभिधाने बाक्छम्भिद्येत ! किमथा स्तुतिरिति' चेत्‌। कथं रोचेत ?, मोग्नुष्टीयेत+ !- डति! “ननु प्राक्‌ स्तुतिवचनात्‌, अनुष्ठानं भूतिकामागन्ताल्सिद्ध, स्तुतिवचनमन्थेकं !”। डि ; यदा स्तुतिषदाग्सन्निधानं, तदा युवशेव विधिः; यदा स्तुतिपदसंबन्धः, तदा भूतिकाम स्यालम्भो विधीयते, यथा, पटो भवति--इति, पट उत्पद्यते इत्यथः, निराकाशं षददर्य यदा तद्धिन्नेव ८रक्घः- इत्यपरः Waa, तदा रागसंबन्धो भवतीत्यथेः, भवति रङग WIAA! णवं यदा स्तुतिषदानि, विधिशब्देनेव तदा प्ररोचना, यद्‌ स्तुतिवचनं, तदा स्तवनेन ननु ‘ud सति, किं स्तुतिवचनेन ? aft सति अब्रिधायकं, भा भूत्‌ तत्‌, तदभावेपि पूवेविधिनेव प्ररोचयिष्यते-इति। सत्यं, धिना- म्मि तेन, सिथ्थेत्‌ प्ररोचनं; रस्ति तु तत्‌, afer विद्यमाने are ae, सोग्वगम्यते स्तुतिप्रयोजनं, तयोः afer अविद्यमाने विधिना प्ररोचनमिति॥ aq सतखपि स्तुतिपरेषु yar विधिखरूपत्वाद्िधिरभि- Ra: स्यात्‌ ! fares स्तुतिपदसंबन्धः! चाह स्तुति- पदानि अन्थकान्यभविष्यन्‌ साकाङ्कगणिः। भवन्त्वनथेकानि"- डति चेत्‌। न, गम्यमानेग्य ्विवल्षिताथेानि भवितुमहन्ति |

atte teed

# ^ ततोऽबुष्टीयेत ? इति ato Go { "परो गलः" इति का० संर

88 मोमांसा-दभमे

भा. योम्सौ fests, अक्रोति निरपेशोग्धे' विधातुं, भङ्कगोति सतुतिषटानां arene मवितुं, प्रत्य्चख वाक्छडेषभावः। अतोगख्यादिधेः स्तुतिमवगब्छामः ननु निरुपे्ादपि बिधिमवगमिष्यामः'। भवतु एवं, नेवं सति किदिरोधः; किन्तु waa: स्तुतिपद संबन्धे सति विधया विवसितुं; वाकं fe संबन्धस्य विधायकं, हौ सेत्संबन्धौ विद- आत्‌, भूतिकाम श्राखमेत, (९) Weta एष गुणो भविष्यति (२) इति; भिद्येत wed सति वाकं! अय यदुक्तं (३९ ९) ˆ क्रिया गम्यते, aedag वा किञ्चित्‌- इवि। < स्तुत्यथन विधोनां स्युः, स्तुतिञ्नब्दाः स्तुवन्तः क्रियां अरोचयमाणाः शअनुष्टातृष्णामुपकरिष्यन्ति क्रियायाः। णव- मिमानि सवाण्येव पदानि afeey स्तुवन्ति विदधति, अतः प्रमाणं एवंजातीयकानि ` बायुवे शेपिष्ठा रेवताः- इति (fae)

ख. तुल्यं साम्प्रदाथिकं (se १)

भा. अथोचेयत,-" पाक्‌ स्तुतिपेभ्यः, निराकाङ्खगणि विधाव- कानि, विधिश्छख्ूपत्वात्‌, स्तुतिपदानि तु भरमादपाटठः' इति। तत्‌ एवं, अथावगमात्‌, ` तुख्वश्च साम्मदटायिकं, संप्रदायः (भयोजनं) येषां warai,* सवं ते विधिषदानां अर्थवादपदानां तुर्या: ;-अभ्यायानथध्यायते।, गुशमुखात्पतिपत्निः, जिष्योपा- waar सवद्धिभेवंजातीयके अविष्नाथे तुस्यमाद्वियन्त, स्मरणं दृद अतो प्रमादषाठः इति (उ० ९)

* Surarai’ डति ato Fos + ˆ अध्यायानध्यायताः इति ate सं°। खध्यायामध्ययने' इति Blo ayo

ख.

भना

q.

aT.

श्वध्याये Wet ४४

अप्राप्ता चानुपपत्तिः प्रयोगे हि विरोधः स्याच्छ- ब्दाथस्वप्रयोगभतस्तस्मादु ATTA # (To २) अपिच, या एषा अनुपपत्तिख्क्ना (४०।९९) “ज्ाखदृष्ट-

विरोधात्‌"-इत्येवमाद्या, सा सोग्रोदीत्‌- इत्येवमादिषु

भाभ्रोति। कुतः १। भयोगे fe स्तेयादोनामुष्यमाने विरोधः स्यात्‌, अब्दाथस्तु प्रयो गभूतः, तस्मा दुपपद्येत ` स्तेनं मनः, अनृतवादिनो बाक्‌- इति (Se २)॥

गुखवादस्तु १० (उ० B)

° यदुक्त (४३ `) विधेयस्य प्ररोचनाथा स्तुतिः इति; तदि कथमवकरुप्येत ?, यज्रान्यद्िधेयं, weary स्तूयते, यथा, °वेतसञ्चाखयाम्वकाभिञाभिं विकषेति- डति वेतसावके विधो- येते, श्राप स्तूयन्ते, “शापो वे we afr) aga, --“ गुलवादस्तु गौण रष. वादो भवति, यत्‌ संबन्धिनि स्तोतव्ये संबन्धपन्तरं स्तुयते। अभिजनो शेष वेतसावकयोः, ततस्ते जाते! श्रभिजनसंस्तवेन चामिजातः स्तुतो भवति। यथा, Saran रेवदतोगश्याकेषु स्तूयमानेषु स्तूत- मात्मानं मन्यते, TARA FS! (९ Ae) |

‘ma apc —uta कस्य विधेः ओषः ?। तश््मादर्चिषि रजतं देयं-डइत्यस्य। कुतः ?। साकाङ्कत्वात्पदारनां, ‘MOP, यदरोदीत्‌, तत्‌, WHT शद्रत्वमितयज सः- इति भरह्लतापेश्षः, तत्मतययात्‌। ˆ नस्य यद अश्नीरयेतः- इति "तस्य' दति yarante एव उपपर्निख्योपरितनस्य, यो alee रजतं दद्यात्‌, पुःस्य संवत्सरात्‌, TH रोदनं भवतीत्यस्य हेनुत्वेनायं प्रतिनिरदिन्यते,-“ तद्यादद्दिषि रजतं देयं दति; णवं ware साकाङ्काणि॥ “कथं विधरुपकुवन्पीति ?।

४६ मोमःसा-दशेने

भा. गुणवादेन, रोदनपरभवं रजतं बद्धिषि ददतो रोदनमापद्यते। तत्‌ प्रतिषेधस्य गुणः; यत्‌ श्ररोदनमिति॥ “कथं पुनरणशुदति “श्ररोदीत्‌- डति भवति १८९) कथं वा WaT रजते- भसुप्रभवमिति वचनं ? (२)। पुराग्स्य संवत्सरादसति रोदने, कथं रोदनं भवतीति ! (द)'। तदुचयते, गुणवादस्तु, गौणा एते अब्दाः, रशट्रः- इति रोदननिमित्तस्य अब्दस्य Tea यदरोदोत्‌' इत्युचपते (९)। were निन्दन्‌ wry प्रभवमप्यश्युप्रभवमित्याद (२)। fata धनत्यागे दुःख- दशेनात्पुराग्स्य संवत्सरात्‌ TR रोदनं भवतीत्या (8) (2 Ste) It तथा, ˆ यः प्रजाकामः पथुकामो वा स्यात्‌, रतं प्राजापत्यं Tarra इति, श्राकाङ्चितत्वादस्य विधेः शेषो्म्य, श्रात्मनो वपामुदकिखदत्‌- इति। (कथं गुणवादः ! इत्थं नाम भ्रासन्‌ पञ्जवः, यत्‌, श्रात्मनो वपामुदकिखददितिः। एतज HAG: सामथ्ये, यत्‌, AUT WAAL वपायामजस्तुपुर SIMA, इत्थं TAA: THAT भवन्तीति†। “कथं पुनरनुत्वि- arat वपायां प्रजापतिरात्मनो वपामुदकिखदत्‌- इत्या ?। उचयते,-असदृत्तानताग्वास्धानं, स्तुत्यर्थेन अशंसाया गम्यमान- त्वात्‌। इहदान्वास्ाने वत्तमाने, इयं निष्यद्यते,{-- यज ठत्ताम- wid, (९) aa कद्िंसित्मरोचना, देषो वा (२) तक wares wane, fran इति प्रयोअना- भावात्‌ अनथेकं- इति अविवञ्ितं ; मरोचनया तु wand, tum निवर्ते इति तयोविव्ा। टस्तान्ताग्धास्मानेम्पि विधीयनाने श्रादिमत्ता दोषो ager भसच्धेत!। `कथं

# que: षदङ्कुरद्ित इतिमाधवः॥ भूता डति" इति ato Go t ^ खापतति' इति का० सं०। ¢ ‘ara’ xfa का ao |

अध्याये Wey

भा. पनरिदं निराखम्बनमनग्बास्ायते ? इति'। उचपते,-- नित्यः कञ्िदधैः प्रजापतिः स्यात्‌, वायुः, (२) ्राकाञ्नः, (२) अआादित्यो वाद) “ख reat वपामुदकिखर्त्‌- इति ate (९) वायुं (२) रिं वा (द्‌); ATM प्रागृकात्‌, वेदयुते (a) “arate (२) लौकिके बा (द्‌) ततोम्जडूत्यम्न, (९) वीं, (२) विशत्‌ (दे) वा» तमालभ्य (तम्‌पयुच्य) प्रजाः पश्चून्प्राप्रोतीति मोषा; MET: (द थार)

“चादित्यः प्रापशोयसखर्रादिव्य उदपनीोयश्लः- इत्यस्य विधः षो ‘Far वे रेवयजनमध्यवसाय few waa इति, श्राकाङ्धितत्वात्‌। सवेष्यामोडानामादित्यखरना ्- यिता, अपि दिङ्मोश्धस्येति स्तुतिः। (कथमसति feet? दिकमोडशब्दः इति। Swat, Te TH: कमसमूद्- स्योपस्थितत्वात्‌ AVS मोदश्नब्टोम्वधारणावकाशदानादिनमि- श्ापयतीति गौणता (४ He) (we दे)

ख. ङूपात्मायात्‌ ११॥ (Be ४,

भा. “हिरण्यं wet भवति, अथ गृकाति- इति, साकाङ्कत्वादस्य

विधेः सेषः स्तेनं मनोग्नुतवादिनी वाक्‌-इति। निन्दा- वचनं हदिरण्यस्तुत्यथन, यथा, किं ऋषिणा, teen एव Wafers | “कथं पुनरस्तेनं मनः निन्दितुमपि स्तेनशब्े- नोचपते, वाचं चाननुतवादिनीं रपि “शनृतवादिनी- डति ब्रूयात्‌ ?। गुणवादस्तु “रूपात्‌, यथा, WAT: WARE, एवं मनः इति गौणः megs) “मायात्‌' च, श्रनृतवादिनी वागिति॥ (Se 8)

9

* ‘faafefa गौमाः weer’ इति तु ato ato |

8c मीमांसा-दरेमे

दू रभयस््वात्‌ १२॥ (Be ५)

भा. इविरोधे उदार, (४०।९.७) ˆ तद्याद्रुम Taig TER, नाचिः, तद्ादचिरोवाभ्रेनक्तं ददृशे, धूमः- इति अग्रिज्धातिज्धातिरभ्चिः खाहा-इति सायं जुदोति, खया ज्धोतिज्धातिः खयः खाहा- डति प्रातःः- इति मिखरशिङ्ख मवयोविधानस्याकाङ्जितत्वाच्छेषः। उभयोद वतयोः aera दोमः- दति स्तुतेशपपस्निः। दूरभूयस्त्वात्‌, धूमस्याभेखा- SHA गौणः अब्दः (Be ५) |

सः अपराधात्‌ AAA पच्चदशनं १३ (उ° €)

भा. दृषटविरोधे एव उदार णं (gol an) ‘a चेतदिष्धः- इति, तत्‌, Wad प्रत्रियमाणे Var: पितरदूति ब्रूयात्‌ इत्याकाङ्कि- तत्वादस्य विधेः Te! श्रब्राद्चणोम्पि sree: भरवरानुमवशेन स्यादिति स्तुतिः। दुक्ञानत्वादच्नानवचनं गौणं, स्ट्यपराधेन aay पुचदञ्जनेन, “अप्रमत्ता Cad तनतमेनं- इत्यादिना THT (Ge €)

ख. चराकालिकंष्या १४ (So ७)

भा. आखदृष्टविरोधे उदाहरणं (४९ द) ‘at fe तदेदः- इति, ‘few काजान्‌ करोतिः- इति साकाङ्कस्वादस्य विधेः Ter प्रत्यश्षफसत्वेन aft! अनवद्ञतिषचनं fannenrewe- FATHTT (Go ॐ)

ख. विद्याप्रशंसा १५ (Boe)

भा. (तथाणलानावत्‌' (२ Uo 2B qo) Ty sered— ‘sre मुखं- इति गगजिरा्रविधेराकाङ्गितत्वाच्छेवः।

र. ध्याये पादः Be

भा. वेदानुमवशस्व ITT प्रजायां बाजी STAN’ इति Te: | Fat वाजिमश्वं गुणवचचनत्वाङ्गौणः अब्दः, Wat इव जिष्यश्दीच्यमाणं ; कुले सन्ततायनखवणान्मेधावी जायते- इति afrerest प्रा्रोतीति॥ (wo &) 11

ख. स्व्यैत्वमाधिकारिकं॥ १६॥ (उ० €)

भा- खन्यानर्थक्छवाक्धे उङा इर,“ TUT wea सवान्‌ कामान वाभ्नोति-दइति, “पृणाङतिं जुषोति--इत्याकाङ्कितत्वारस्व विधेः ta ‘as चेनमेवं वेद इति, "तरति बत्य CASA RT | फलवचनं स्तुतिः, सर्वकामफलस्य निमित्ते सवकामाबािव्चनं गोष werg सवेवचनं अधि BATT (ख० €)

ख. फलस्य कमेनिष्यन्तस्तेषां लोकवत्मरिमाशतः फल- विशेषः स्यात्‌ १७ (Se १०)

भा. अग्वार वचनमिदं (४९ €) यद्यपि विधिः, तथापि अर्ध FAT परिमाणतः सारतो वा फलविदेषात्‌॥ (we ९०)

ख. अन्त्ययो यथोक्तं १८ (To ११)

भा. “अभागिप्रतिषेधात्‌-इत्यादाबुदाडतं- “न पथि्धामभ्नि Srey नान्तरिशते दिवि डति, “हिरण्यं निधाय चेत्य -इस्यार्काचितत्वाल्‌ श्रस्य fae: षः, पथिव्धादौनां निन्दा हिरस्यस्तुत्यथा। waft way प्रतिषेधो नित्यानुवादः। यश्च (९ पु) अनित्यदञ्जनं ˆ बबरः भ्रावादणिरकामयत- दति तत्‌ परितं, अथवादाकेयेण पनरुत्थितं, veritas भानाष्ये तेनैव परिद्धारेण परि इरिष्यते--इूति (we ९९) (इति अ्थवाराधिकरशं, पा०। अधि)

Yo

qd.

ना

aT.

ङ्ध.

मीर्मासा-दश्रमे ay विधिवर्चिगदाधिकरयम्‌ विधिव स्यादपुव्वैत्वादादमाजं CATA १९ (To)

दृह ये विधिवत्‌ निगदा अरथेवादाः, ते उदाइरणं,- we बरो युपो Waa उदुंबर उकपञ्चव Ge वाच्या अजेः WIAs अजजाग्वशथै- इति। किमस्य विधिः कार्य" उता- स्यापि स्तुतिरिति? किं तावत्माप्तं -“ विधिव स्यादपुव-

त्वादाद्माजं इनथंकं'। विधिवभ्िगदेष्वेवंजातोयकेष फलविधिः

स्यात्‌, एलं वगम्यते, तथा fe aye se विधास्यति, इतरथा स्तुतिवादमाच्रं अनथ स्यात्‌, स्तुतश्च अस्तुतञ्च तावानेव are) श्रपि 'अजा^वरुध्यै- इति प्रयोजनं शूयते; च, "प्र्स्तोगयमथेःः- इति कञ्िच्छब्दोरस्ति ! लक्षणया तु स्तुतिगम्यते, श्रुतिश्च equ: ज्धायसोति॥ (Je)

लोकवदिति चेत्‌ २०॥ (GAT GT ET #)

इति चेत्‌ पश्यसि, स्तुतिरनधिंका, अब्दे नावगम्यते -डति। लौकिकानि वाक्यानि भवन्तो विदाकुवन्तु। तत्‌ यथा, ‘ya गोः Rarer रेवदन्तीया, एषा fe agence Verran अनषटपरजा इति। केतव्या-- इत्यप्युक्ते गृणाभि- धानात्‌ भरवर्तन्तेतरां क्रेतारः; AWA गुणाभिधानमव- गम्यते ; तदत्‌ वेरेम्पि भविष्यति (पूर Ae)

पृवत्वात्‌ २१ (ज्ञाशङ्का-निरासः ॥)

भा. नैतदेवं, लोके विदितपूवा war cape बङकशीरादयः,

* ऊक सामथं इति माधवः |

GI UT ५९.

भा.तेषां विष्चानमेव भयोजनं, अतः waar गम्यते। अबि- दितवारे अहधोरन्‌ ! पूववथनाहिव विदितत्वादेव मरोचयन्ते ; वैदिकेषु पनयेदि विधि्जब्देन प्ररोचयन्ते, न- तरामथवारेन! जाताश्को fe विधिश्जब्डे तदानीं। wa fafinnga भरोचितः, किं अथेवादश्ब्रेन। अपि चेरे यङ्कमसंवादः,-' अजाम्बष्टधो इति anfes वचनं, ऊग्वा उदुम्बरः इति हेतुत्वं चाभसिद्ध-- यस्मात्‌ जगुदुम्बरः, TST तन्मयो यूषः केश्य इति; “खरौदुम्बरः- दति--श्रनुतवचनात्‌ 'अन्यदस्वानृतं- इति परिकरुप्येत !॥ (० fate)

ख. BMA वाक्यशेषत्वं २२ (fae)

Sw (४२।९ ८) अस्माभिवाक्छदेषत्वं,-- विधिना Aaa mary aia! ‘am (५०।९०) फलवचनं TE गम्यते, स्तुतिः" इति। यत्‌ इह फलवचनं, तत्‌ श्रौ दुं बरस्य यूपस्य, च, अविदित श्रौदुंबरो युपोगस्ति! तच फलवचनमे वा नथेकं | 'स्तुतिवचमः wey नास्ति इति चेत्‌। इड फलवचने फल- war प्रतीयते, फलां प्रस्त इति, तजर फरवतायामानथेक्व- मिति यो दितीयोम्धः, प्रशंसा नाम गम्यते। लक्षणेति चेत्‌। न, ख्षथायामपि warn भवत्येव लस्णाम्पि fe खौकिकी। ‘aga (५९।९) चरसंवाटोषेदे, Wig cfr! गुणवादेन ्ररोचना्थेतां ब्रूम गौणत्वात्संवादः। fat) arg ware wa: साधनं, एवमिदमपि भ्रीतिसाधनञ्जक्षियुक्त भा. wife प्रशंखावाचिना “mea उचयते, wart डि तत्‌ पकष- फथसंबन्धादू गिति वं (fae)

ep EE

aT.

ra

* खन प्रोतिसाधनः-- दति खधिकं ate सो° |

५२ मौमंसा-दशेने

स. विधिख्चानयथेकः क्रचित्‌, तस्मात्‌ स्तुतिः प्रतीयेत, तत्‌- सामान्धादितरेष्‌ तथात्वं २३॥ (fae युक्तिः १॥)

भा. “अ्रष्ठयोभिवे श्वो Qua वेतसः'- डति, ण्यो निरञवः कक्तेव्यः- ति--विधेर्क्छत्वादानथेक्यं, तचरा वन्यं स्तुतिः करप यितव्या,-जअमयिभश्रीनिरद्विरश्वस्य वकानां संबन्धो यअ- मानस्य कष्टं अमयतीति। ˆ तत्सामान्यादितरेष तथात्वं," तथेति यावत्‌, ताषत्‌ तथात्वमिति fa aq सामान्यं १। fade स्तुविसंभवश्य (सि go ९)

ख. प्रकरणे संभवन्‌ अपकर्षो कल्णेत विष्थानथेकं fe a प्रति॥ २४॥ (सिण्य०र)

भा. way wera: स्तुतिरिति। कुतः?। इटं समामनन्ति, a विदग्धः, Fw; योण्श्टतः, रौद्रः; यः शतः, रैवतः; तस्मादविदहता अपयितथ्यः, टै वतत्वाबः- इति

यदि स्तुति दशेपुणेमाखयेरेव wa: रताविष्यते। तथा QUIT अपकषा BNA, (THe ल्यपकषः)। विधि Te तु at नेच्छतः, तत्र विदग्धता नीयेत! तथा सति अकरणं बाधितं भवेत्‌। द्पुणेभा सकमं प्रति नेषटेताभावात्‌ विदग्धविधानं अनधकं स्यात्‌, तस्यात्‌ स्तुतिरेव (fo यु० २)

ख. विधो वाक्यभेदः स्यात २५॥ (fae ao 8)

भा. “शओौदुम्बरो यूपो भवतिः-इति-“ विधावतस्िन्नाओ्रीयमाशे

भा. ‘waaay इत्येतख्धिंख वाक्यं भिधेत !। इत्यं ओरौ दुम्बरो qu: wwe, चोजाम्बष्दधो-टूति। तस्मात्‌ विधिवन्निगदा- नामपि स्तुतिरेव काय्यमथेवादेर्ना-डइति॥ (fae ge 8) I (इति विचधिवन्निगडाधिकरणं ९. अ०।२ पा०।२अ०)॥

छ.

ना.

W

भा

ख.

ना.

९. GUTS पाद्‌, Xz qu हेतुवत्रिमदाधिकषरयं | Vaal स्यादर्थवक्वोपपत्तिभ्यां २६ (प्‌०)

अथ ये देतुवन्निगदाः--खपण ait, तेन fe अन्नं faa’ इत्येवमादयः; तेषु सन्रेदःः- किं स्तुतिस्तेषां काये, उत शतुः! द्रति। किंभरप्तं!-डदेतुः स्वादन्नकरणं होमस्य नु NAR कायेकारणभावे देतु परे ज्ञः" सत्यभवं शोके गिधायिष्यते तु vets वेरे,-खपण शोभे avg ्रन्नकरणं हेतुरिव्युपरिग्यते। किं भयोजनं !। अन्यरपि इविपीटठरादि sqact अत्‌, तेनापि मान कथं होमः क्रियेत? इति, कुतः !। तस्याम्यश्षज्रियायामथंवत्ता, WIA तेनाप्यन्नं कत्त एतद्धि करियते (५२। ४)--इत्युचयते। हि, वक्षमानकाखः कश्चिदस्ति! werd परतिनिरजः। हेतौ तिः अब्दः, स्तुतौ awat! यदिच, 'दर्मिपोठरादि सा्ादभ्नं करोतीति नाभकरशं- इत्यु चयते'। व्यर्थ तस्िन्‌ शपेस्तुतिरनथिका स्यात्‌ ! quafe fe arenes करोतीति तेन विनाग्थन सूपस्य स्तु तिना पपद्यते (पूर) स्ततिस्त, शब्दपव्वत्वात्‌, अचोदना तस्य २७॥

सि०)

नतु एतदस्ति, अम्दपूवेकोग्यमधः,-- अन्नकरणं हेतुः- दति wey “अन्नकरणं FI हेतुः इत्याद, दविषीठर चोमे ; तेन QT सूप, ट्विषिढरारे area (सि०)॥

व्ययं स्ततिरन्याग्येति चेत्‌* र८ (सि° श्रा)

दति पुनयैदुक, (५२।२४) सत्‌ THON (fA Te)

e ~ Ne [| e aR * का० Ho TSR भद सूज सूजतमा Tae, किन VTEIAT |

us मोमांसा-दभेने

षू. अर्थस्तु, विधि शेषत्वात्‌ यथा लोके २९॥ (Ge fate)

मा. श्रह्मत्पक्षेण्थाप्रिति, वाक्धशेषो fe विधस्तदा waft संवादख्च स्तुतिवचनत्वेन,--यथा वयं सुपण we feared जानोमः, तथा सूपणान्नं क्रियते- इत्येव गम्यते; तदा अवत्षमानं स्तौतु वत्तमानमितयुषदि्रति। racers एष दोषः, यस्य ते हेतुविधिः; विधौ हिन परः अब्दाथः प्रतीयते; च, वसमानं उप दिन्‌ वेदः अकमय" विदध्यात्‌ !। अस्मत्पसे तु रष परशब्दः पर वर्षते; यथा शोके, weary रेवदत्ो TANI प्रसते डति प्रछष्टबसेःपि बखबच्छब्डो वश्- मानो सिं आादूखं वा whew aged; ये ठेबदन्नासु निह्छदबलाः, तान्‌ weed waft! णवं, ‘aa fe ad क्रियते इति प्ृष्टाश्नकरणेन dea: सूपस्य, fawerfa अन्यानि अन्ञकरणानि अपचय भविष्यति (्रा० fate)

ख. यदि हेतुः, ्रवतिष्टेत fae शात्‌, सामान्यादिति चत्‌, MITT विधौनां स्यात्‌ ३०॥ (fae Ze)

भा. यद्यपि भवेद्करणं हेतुः द्विपिटरप्रकारा्ां, तथापि ` सुपं एवावतिष्ठेत, अब्दात्‌ ‘awacd हेतुः इति विज्नायते, अब्दख Weare, दविपिठरादीनां ; तद्धि निरहिग्बते,- Tey सूपेणान्नं क्रियते, तस्मात्‌ Gra बुद्ोति-इति। यथा, यस्मात्‌ बलबदुपध्मातोम्त्रिः, तेन मे ae दग्धमिति, न, आअनभ्रिरपि बलवदुपभ्मातो दइति-- डति गम्यते। अरव (मतं, -येन येन we क्रियते ware, सुपादन्येनापि तेन तेनापि होमः क्रियते' इति। ‘werreer विधीनां स्यात्‌, Rafer प्रणाद्यान्नं कियते, ay यावदुक्तं स्यात्‌, जुद्ोति-दइति ताके बाज्नकरथेन जुदोति- इति शद्यतपश्े पुनः सुपः

ना

ना

ध्याये पादः | ५५

स्तयते ; "तेन we क्रियते- इति दत्तान्ताग्वास्ामं इसान्त्चापनाय, किं तद्धि प्ररोचनायेव। तच्याद्धेतुवन्निगदः स्यापि स्तुतिरेव काय्य" दति (feo ge) (दति Veale: मडाचिकररणं अ०।२पा०। B We)

ay aafaygifuncadg तदथंशास््रात्‌ ३१॥ (To १)

अथ cera, fa विवख्ितवचना मखाः, sarfaafaa- बच्नाः? (९) किमथमरकाञ्जनेन यागस्य खपकु्ेन्ति, उत उश्चारशमाजरे् ! (२) इति ;- यद्युश्ारणमाजेण, तदा नियो- गतो “वद्िंदवसदनन्दामि'- इत्ये वद्धिरंवने विनियच्धेत | अभिधानेन चेत्‌, मकरणेन विश्ाताङ्गभावो नान्यजोपकरं अङ्गोति- इत्वन्तरोशापि wea, वद्धिलेवन एव विनियुख्येत ! -दइति॥ तदेवमवगन्छामः,-ङज्ारणमातरेशेवोपकुबैन्मीति | कुतः !। “तदथेश्राखात्‌, यदभिधानसमथा मयः, AT ATS - निबश्राति,-“डरप्रथा उरु प्रथख- इति Toes प्रथयति —tfa, वचनमिदं अनथकं, यदि अथाभिधानेनोषक्ुबैन्ति ; अथोश्चारणमाशरेण, ततो ween विनियोगः, sways तो नाथाभिधानेन; यथा, साः पुरुषः परेण चेन्नीयते, नून- मच्िभ्यां प्यति--डइति गम्यते |

‘aera भविष्यतीति चेत्‌। ate, येन विधीयते, तस्य बाक्धरेषोम्थेवारः- इत्युक्तं च, निरेके विदिते seared किचिदपि प्रयोजनं क्रियते !। शतो नाथेवादार्थ वचनं (९)।

तथाम्म्यादानसमथे माः Serece) fags श्रादाने भराप्ता वचनेन विधीयन्ते,-“तां चतुमिरादत्तेः-इति। चतुः संख्छाधेमिति' चेत्‌ न, समुशयज्नब्टाभावात्‌ (र) |

५९ मीमां सा-दश्चने

भा. तथा ' इमाममृग्शन्‌ रसनाखलस्य-दत्यश्वाभिधानोमार्ते -श्म्युदाहरणं,-रसनादाने प्राप्तस्य रसनाशाने एव are विनियोजकं, तत्‌ विवश्िता्थत्वे चरेत !- इति। ननु ' गहेभरसर्नां परिसंख्ास्यति'। जह्मोति परिसंस्ातं, परिसद्चक्षाणो fe ere TW, परांश्च seta, प्राप्तं area! (द) तस्मात्‌ विवकितव्वना माः, तो प्रमाणं, .वद्धिद्‌व- सदनं दामिः- इत्यस्य रूपं वद्दिलेबने विनियोगस्य (पू)

खः वाक्यनियमात्‌ #॥ ३२ (Ge २)

भा. नियतपदक्रमा fe मखा भवन्ति,--"अभ्रिमृद्धा दिवः- इति, बिप्ययेण। यद्थेमत्वायनाथाः, विपययेणाप्य्ः परतीबते,- दति नियमोग्मर्थकः स्यात्‌। अथ उश्चारशबिञेषाथाः, विषयये अन्यदुश्वार्ण- दति नियम च्राग्रीयते। तेन यतरद्धिन्‌ Te भियमो wears, नुनं we afer) ननु" अरथवत्खपि नियमो Fra, aN, ‘wart —ale | युक्तं त्र तत्‌, विषयेयेभ्थं- मत्ययाभावात्‌ (Ge २)॥

ख. बृडश सात्‌ ३२ (पुर दे)

भा. बुद्धे weet पाठादथं तदभिधानसमथा भयो भवति, “Cte mig feta’ इति। बुद्धे किं बोभयेत्‌ ?। अथ नु were. गिञेषाथाः, बुदैःप्युखारणविेषोगबकरष्येतेति। ननु “पुन- बेचनात्‌ संखारविदेषो भविष्यिः'। wd, अस्मत्यशमेवाञि- arte, वचनमुञ्वारणं, तद्धि wat ay नार्थभत्यावनं, तत्‌ wate way; यथा, सोपानत्के पारे दितोयामुपानडमभ्रक्य- त्वान्नोपादत्ते॥ (FoR)

qd.

aT.

aT.

ना.

ध्याये 2 पादः। ye

अविद्यमानवचनात्‌ ३४॥ (Teo ४)

यजे साधनभूतः परकाञ्जवितष्यः, च, ताठृश्रोग्धागस्ति' arguafacufa®, यथा "चत्वारि श्टङ्गा- शति a fx, चतुःजटङ्गं भिपादं fefacet सप्ष्स्तं किञ्चित्‌ यक्नसाधन- मस्ति !। तदकाभिधानार्थः किमभिदथात्‌ ?१, उश्चारणार्ये त्ववकरुप्यते। तथा (मा मा ददिंसीः- इत्यसत्यामपि हिंसायां किमभिदध्यात्‌ ?॥ (Je ४)

अचेतनेऽ बन्धनात्‌ W ३५ (पु° ५)

weary wey निबभ्रन्ति,-“ sed ायस्वेनं इति, अभिधामेनोपकुवेख एवंजातीयका श्रोषधिं were भति- पादयेयुः, च, ्रसावचेतना waar प्रतिपादयितुं! उच्ा- राथ तु नैष दोषो भवति। ASIA उज्ञारणाधोाः। ata arava: इति उदाहरणं (Je ५)॥

अथेविप्रतिषेधात्‌ ३६ (पु° €) अथे विप्रतिरेधोम्पि भवति,--*अरितिीरदितिरन्तरिक- इति, सेव दौः, तदेवान्तरिशं- इति को जातुचिदवधारथेत्‌ ?। शरनवधारयं किमभिधानेनोपकुयोात्‌ ?। उच्चारलमाजे तु नैष विरोधो भवति। तस्मात्‌ उध्ारणाथा मवाः। (एको शद्रः, हितीयोग्वतस्थे, असंख्याताः ewerfa 3 रदा अधिभूग्याः इति चोदाषरणं (Je &)॥

* ^ खभिवषन्ति केचित्‌ aa: इति ate सं° चभिवदन्येते मबा

इति" इति कचित्‌ पाठः

I

yc मीमांसा-दशने

ख. स्वाध्यायवद्‌ वचनात्‌ BO “To 9)

भा. खाध्यायकाले पूणिकाम्बहन्तिं करोति, माणवकोम्बदन्तिमव- aaa, नासौ तेन wae तदमिधानमभ्यस्यति, Tec Ta: वधारणे एव यतते, येन ara प्रयोजनं, तदभ्यसित्यं; शरत उच्वारणाभ्यासात्‌ उच्चारणेन प्रयोजनं इत्यवगच्छामः (Jos) it

ख. अरविक्तेयात्‌ ३८ (Go ८)

भा. शपि केषाश्चिन्मवाशां श्र्क्य waver वेदितं, यथा, way सात इद्र ऋष्टिरस्मे दति, ˆ खण्येव जभरी तुफरीतु' इति, “इदः सोमस्य काणएका' इति ; एते किं भ्त्याययेयुः १।

खश्चारणाथं तु दोषः। तस्मात्‌ उश्वारणाथा मवा इति॥ (Jo ८)

ख. श्ननित्यसंयोगान्मन््रानथेक्यं २९ (पू० ५)

भा. श्रनित्यसंयोगः खर्व पि भवेत्‌ मवेष्वभिधाना्थषु ; यथा, “किं ते छष्वन्ति कीकटेषु गावः- इति, कीकटा नाम जनपदाः (९) | "नैचाशाखं नाम नगरः प्रमङ्गटो राजा'- इति, यद्यभिधा- नाथाः, ATR प्रमङ्गदात्‌ नाभ्यं मवोम्नुभूतपूव ईति (२) गम्यते | तदेतेस्तदथश्राखादिभिः कारणेमेवाणां श्रविवच्चितवचनता (ew)

ख. च्रविशिष्टस्त॒ वाक्याथः॥ ४० (fae)

ना अविनषस्तु लोके प्रयुज्यमानानां वेदे पदानामथेः; यथेव लोके विवस्ितः, तथेव वेदे्पि भवितुमदति॥ “नेवं, लोके तेर्थेरवनृद्धः सं्वद्धारः, इड देवताभिरमत्यश्ाभि-

९. खध्यामे पादः। we

भा. यच्नाङ्गेखाचेतनेः संलापे कथित्‌ यश्चर्योपकारः। zag परिकरुप्येत, उश्चारणादेव तद्धवितुमदति। यद्धि कर्शं, तत्‌ AAT, उश्वारणं कथञ्चित्‌ क्ष्ये, यद्यपूवाय | agqara, यद्यथा अरत्यास्यते, fafeq चनथेकं, यदि प्रयुज्यते, समाम्नानानथेकधं तस्मात्‌ उश्चारणादपूवे", तथा तदथेआखादि (पू) SH! तद्ष्वपते,-्रथेप्रत्यायनाथेमेव यन्न मोश्चारणं। यदुक्त“ दे वताभियेज्ना ङ्गे संलापे प्रयो- जनमस्ति- डति, TY यज्ाङ्गप्रकाञ्जनमेव प्रयोजनं। कथं ?। fe, अप्रकारञ्चिते TR यन्नाङ्गे यागः शक्धोःभिनिवेत्त fad!) वद्मात्तन्निर व्यथेमथेमकाञननं मह्ानुषकारः कमणः, तश्च करोतीव्यवगम्यते। तस्मादस्त्यस्य प्रयोजनं। तच्च दृष्टं अक्छमपवदितु,--*न श्रथाभिधानं भ्रयोनं"-इति। ननु ° अथाभिधानेनोषकुैत्कु ‘At चतुभिरादत्ते- इत्येवमादि ्रन- wa भवति'। काममनर्थकं भवतु, जातुचित्‌ अपजानोमद्े दृष्टं अथाभिधानस्योपकारकस्वं (fae) श्रथ fa cere श्नथकमेव१। नदि,

ख. गुणार्थेन पुनः श्रुतिः ४१॥ (Se १)

ना

यदुक्तं (५९६।४) ‘at चतुभिरादतसते- इति समु्चयश्दा- भावात्‌ समुञ्जयाथ" इति। "चतुःसंस्थाविश्िष्टमादानं anes इति वाक्या वगम्यते, तदेकेन मवेण गृकन्‌ यथा- ya गृीयादिति॥ (उ०९)॥

ख. परिसंख्या ४२ (Be र)

मा. "परिसश्चश्चाणेच 'इमामगृग्णज्जित्यश्वाभिधानोमादत्ते इति अयो दोषाः (५६।४) प्रादुःष्युःः-डति। नेवं संबन्धः,- ङूतयादत्ते- दति कथं तद्धि ts) 'इत्यश्वाभिधार्नो- इति।

go भा. लिङ्गादरशनामाजे, weary fare अश्वागिधान्वां इति; सति चवक्छे लिङ्ग विनियोजकं, तथास्य प्रकरणाम्नानानुमितं वाक्य

भाः

भा.

|

मीमांसा-दश्ने

नास्ति। कतरत्तत्‌ ?। एतेन मजेणाटानं Herel, (ahaa सति रञअनामाजे लिङ्गात्‌ प्राभ्रोति)। अश्वामिधान्याकु भव्यमेव वचनं, अरख्िन्‌ सति तत्‌ श्रानुमानिकं नारित तेम गरहेभरञ्जनायां प्रा्धिरेषेति (Be र)

अरथवादो वा ४३॥ (Bo ३)

खश्प्रथा खर प्रथस्वेति wert प्रथयति-इति श्रथ- वादान पुनः गतिः, यञ्जपतिमेव तत्‌ प्रथयति- इति नन्‌ नायं मस्य TACT, प्राप्तस्य स्तुत्या प्रयोजनं | सत्यं, नायं मस्य विधिः, संस्तवः, प्रथनमेव we स्तूयते | AT पुनः रूपादेव प्राप्त इहामु द्यते मथनं स्तोतु, इत्थं प्रथनं wae, यत्‌ feared एवंख्ूपेण aga कियते। कस्तदा भवति we?) यजश्जपतिमेव तत्‌ प्रजया पशुभिः प्रथयति। किमेतदे वास्य फलं भवति !। नेति ब्रूमः, स्तुतिः कथं भविष्यति ? डति wage) कथमसति प्रथने भथयतीति अब्दः ?। मवाभिधानात्‌, मेण Fest अध्वयुः प्रथस्वेति ब्रूते, aga भ्रथस्वेति ब्रूते, प्रथयति, यथा, यः कूबिति ब्रूते, कारयति॥ (Se रे)

अविङ्ङ पर 8४ (So 8)

TT, (२ पू)--“पद नियमस्याथेवतत्वादविवकिताथे मवा दूतिः। काममन्थंको नियमः, दृष्टमप्रामार्णं। "नियतोश्ारण- agera—tfa चेत्‌, अविश्द्वाम्दृटकरपना शअद्मत्पसेप्पि, रवं भत्यास्यमानमभ्युदयकारि मवति-डइति॥ (Se ४)

qd.

भा,

द.

ना.

q.

अध्याये yey १९

संप्रपे कमगर्हानुपाल्भः संस्कारत्वात्‌ ४५ (wo ५)

अथ यदुक्क (द Yo)— भोखणोरासादयेति- बुद्धबोधनम- अवधं, श्रत उच्चारणशाददृष्टः-हइति। तन्न, ककशद्यं- इत्यपि किदिति श्मनु्ामकाले श्त्या प्रयोजनं, उपायान्तरेशापि सा प्राभ्रोति,--अतोम्नेनोपायेन कर्ष्येति-नियमाथंमाम्नानं, संख्ारत्वात्‌ (Soy)

श्रमिधानेऽथंवादः ४६ €)

"चत्वारि war (४ yo) इत्यसदभिधाने गौणः अब्दः, मौलोकर्पनाप्रमाणवश्वात्‌ ; उच्चारणाददृमप्रमाणं। चतो होराः श्टङ्ालोवाम्स्य। चयोभ्स्य पाडाः- इति सवनानि- प्रायं। “दे शोषः- दरति पलीयजमानौ। “ae इस्तास' इति छन्दांसि अभिमेत्य। ˆ जिधा बद्धः इति जिभिवरेबेद्धः। ‘ea: कामान्‌ वचतोति रोरवीति अब्दकमा TUT देवो म्यान्‌ आआवि- aa दति मनुष्याधिकाराभिप्रार्यं। तत्‌ यथा, चक्रवाकसतनी इंखदन्तावलो का्वखा Raya नदी- इति नद्याः स्तुतिः।

यच्चसद्द्धये साधनानां चेतनसाटृग्यं उपपादयितुकाम श्रामवणअन्देन लश्चयति,- “चौषधे ! चायस्वैन- दति (५ Ze) ‘wate यावाणः' इति, अतः परं प्रातरनुवाकानुवचनं भवि- ष्यति, यत्राचेतनाः सन्तो मावाणोम्पि श्टणुयुः, किं पुनविहासो- प्रपि ब्राञ्मणाः- डति, we चेतना अपि माबा थाम- ATA (Se ६)

गुणादविप्रतिषेधः स्यात्‌ 8७ (Se 9)

भा. “शदितिद्यौ इति (ई Yo) गौण रषः अब्दः, चरतो

42 मीमांसा-दध्मे

भा. विप्रतिषेधः यथा त्वमेव माता, त्वमेव पितेति; adereg- Sat एको शद्रः, अतरुद्रदेवत्ये अतं र्द्रा इति विरोधः॥ (Se -9) Il

ख. विद्यावचनमसंयोगात्‌ i. Bey (ण्ट)

भा. यतु (Yo 9)--“अकमेकाले*"वद्म्तिमवेश भावको पूिकाम्बडन्तिं प्रकाश यितुमिच्छतिः- इति। श्रयश्चसंयोगात्‌, यश्नोपकारायेतत्‌ प्रकाशयितुमिच्छति। ननु प्रका नानभ्यासोगच्राभ्यासख् परिचोदितः'। उचयते, सौकयेात्‌

` प्रकाञ्जनानभ्यासः, दमं इत्वा्ाक्षराभ्यासः॥ (Se ट)

q. सतः परमविन्नानं ve od)

भा. ` विद्यमानोग्प्य्थः प्रमादालस्यादिभिनापलभ्यते, निगमनिक- क््याकरणवशेन धातुतोम्धः करुपयितच्यः; यथा, “eae अभर तुफंरोतु- दत्येवमादीनि (८ Yo) अभ्विनोरभिधानानि दिवचनान्तानि खल्यन्ते। sata अदिनः काममप्रा-- terfsat खूक्तमवगम्यते। रेवताजिधानानि wea, जर्मरीत्येवमादोनि ; अवयवप्रसिद्या लौकिकेनाथन fax- ष्यन्ते, एवं सवच (Se €)

ख. उक्तश्चानित्यसंयोगः ५० (Fo १०)

भा. STR ्ुतिसामान्यमां (र Ho) पा०। BY Fo) इत्य Ta tl (Se ९०)

* camara इति कचित्‌ 7 @ { (जर्भरी भक्तारौ इत्यथः, तुफंरोतु हारौ xem’ इति ऋम्बेदटीकायां माधवः |

९. ध्याये २. पादः (६

ख. लिङ्गोपदेशञच तदथेवत्‌ ५९१॥ ‘fae go १)

भा. श्राग्रेववाम्प्रोघ्रमुपतिष्ठते-ड्ति विधानात्‌, विवक्षिता- धानामेव Heit भवति लिङ्गेणोपरेः, यदि तेम्रिपरयोजनाः, ततस्ते श्राभ्रेययाः, नाग्रिश्गब्द सन्निधानात्‌ (सि° Yo ९)

ख. HE: ५२॥ (fA Fo र)

भा. owen विवशषिताथानाभेव भवति किमू इद शनं ? “न पिता aga, माताः- इति; wea TER इति गम्यते, Wey कौमारयौवनस्थाधिरेः* FER AMT, Wel बद्वते- इति बूते | का पनः अब्ट्स्य द्धिः ?। यदिवचन- बडवचनसंयोगः (feo qo २)

ख. विधि-शन्दाश्च ५३॥ (fae यु° 8)

मा. विधिद्णब्दाञ्च विबश्िताथानेव मवाननुबदन्ति,- ae fear: अतं वषाणि जोद्यासमिव्येतरे वा-इति (सिर Jog) इति मवसिङ्गाधिकरणं। अ०।२पा०।४अ०॥ इति ओीमदाचाय्य-ओश्वरखामिरतौ मोमांसाभाष्ये Te.

मस्य दितीयः पादः श्रथवाद्पादोग्यं * * ॥--

* यौतैवनावस्थाभिरेव' इति ato सो०| ate ate Jou

९४ मोमासा-दभेने

तृतीयः षादः अथय खतिप्रामाख्छाधिक्रबं ख. धममस्य शब्दमृलत्वात्‌ अ्रश्ब्दम नपे स्यात्‌ (qe) भा. एवन्तावल्छत्क्स्य वेदस्य प्रामास्यमुक्तं, अथ इदानीं ay वैदिकं अब्दः उषलभेमदि, अथ खमरम्ति,-एवमयमथा- पनुष्टात्थः, US प्रयोजनाय- इति; किं असौ तथैव स्यात्‌, वा! इति। यथा शर्टकाः Ne AEC TET’ "तडागं खनित्धंः ‘nar भवत्यितब्धाः ˆ जिखाकमं are इत्येवमाद्यः ATTA, धमस्व अग्दमुखत्वारज्जभ्टमन wet स्यात्‌- इति। were) धमः- इत्युक्तं “चोदना लश्णोग्था धमः- दरति, चरतो निमलत्वान्नापेस्तितब्यमिति | aa “ये विद््‌ः,- इत्थं असौ पटाथेः कत्तव्य इति, कथमिव ते बदिष्यन्ति-अरकसद्य एवायं--इति ?। ख्यरणामुषपस्या, fe थननुभूतोभुतो we: qt; च, शअरस्यावेदिकस्या- लौकिकस्य स्मरणमुपपद्यते ! पूर्वविश्चानकारणाभावादिति, यादडिरबध्याश्रेत,- इदं मे दौहिश्रकतमिति, नमे दुदिता- 7रस्ति-इति भत्वा, जातुचिदसौ पतीयात्‌,-सम्यगेतत्‌ Ara —tfa ‘carafe यथेव पारम्पयणाविच्छेदात्‌ “श्रयं वेदः- इति पभरमाणमेषां wf, एवं इयमपि ward भवित्यति- tft) नेतदेवं, भत्यश्षेणो पलब्भत्यात्यन्स्य, नानुपपन्नं पूवे- विद्चानं, अषटकादिषु त्वहृष्टाथषु पूबविक्नानकारणाभावात्‌ चधामोहस्क्तिरेब गम्यते ; तत्‌ यथा, कथित्‌ आत्यन्धो वरेत्‌, STE Wea खूपविञेषस्य- इति, कुतस्ते पुेविन्नानं ? दति प्य॑नयुक्ठो जात्यन्धमेवाम्परः विनिरदिेत्‌; तस्य

aT

aT.

© PUTA 8 पादः। ९५

कृतः 2 जाल्यन्धाम्तरात्‌,- रवं जाव्यन्धपरूम्परायामपि स्त्या नेव जात्‌ चित्संप्रतोयविहांसः सम्यग्डञ्जनमेवत्-इति। तो आद्त्तव्यनेवंजातीयकमनपेच्यं स्यादिति॥ (Yo) 1

` अपिवा कठ सामान्याव्ममाणमनमानं स्यात्‌ २\

(fae)

अपि वा-इति पत्तो arava) ward wafa:, faare हि तत्‌, किमिति श्रन्यथा भविष्यति?। “पूवैविन्नानमस्य नास्ति, कारणाभावात्‌ दति चेत्‌। श्रस्या एव WAS era: कारणं TARTAR ; AY Wawa, नुपपत्या, दहि, मनुष्या इव जन्मनि एवंजातीयकमथेमनुभवितुं saat! अन्माकरानुभूतं स्मयते; गन्धस्तु Talla, ay सामान्यात्‌ (सतिवेदिकपदार्थयोः)। तेन उपपन्नो वेदसंयोग- चखेवणिकानां |

नन्‌ “नोपलभन्ते एवंजातीयकं यन्धंः। अनपलभमाना अप्यनुमिमोरन्‌, विख््मरणमप्यु पपद्यते- इति, तदुषपन्नत्वात्‌ पूवेविश्चानस्य चवणिकानां खरता, विद्र णस्य उपपन्नत्वात्‌ अन्धानुमानमुषषद्यते- दति प्रमाणं स्तिः |

अटकालिङ्गाख मवा वेदे टृग्यके--' यां जनाः प्रतिनन्दन्ति --इम्येवमादयः॥ तथा प्रत्युपस्थितनियमानामाचाराणां ङृष्टाथत्वाटेव प्रामाण्यं गुरोरनुगमात्‌ प्रीतो गरः अध्यापय- ष्यति, यन्ध*यन्धिभेदिनञ्च न्यायान्‌ परितुष्टो वच्यति- इति; तथा द्यति,-“तद््मात्‌ Bard YX यन्तं पापोयान्‌ पञ्चादन्वेतिः-इति। भपास्तडागानि परोपकाराय, धमाय,- इत्ये वावगम्यते। तथा दशनं,“ धन्वन्निव प्रपा

* Say’ इति का०्सं युराननयुरूकं |

J

६९ मीमांसा-द्ेने

भा.असि- डति, तथा स्थलयोरकं परिगकन्ति- इति च। गोच- fas जिखाकमे, ATE ae बाणाः सम्पतम्ति+- इति। तेन ये gers, ते तत एव प्रमाणं, ये त्वढृष्टाधाः, तेषु वेदिकञ्जब्दानुमानमिति॥ (इति स्तिभ्रामाण्याधिकरणं | ३।९।)॥

अथ अतिप्रावल्याधिकरणम्‌ 1 ख. विरोधं त्वनपेच्छं स्यात्‌, असति छयनुमानं ३॥

भा. अथ यत्र अुतिविरोधः, त्र कथं? यथा, whee: waded “ओरौदुंबरी स्द्दोद्रायेत्‌-- इति श्त्या faeg (a)! शष्ट चत्वारिंञअरदषेाणि Bearers “mage: छष्णकेओ- प््रीनादधोतः-इत्येभेन fees (२)। कषीतराजको भोज्धान्नः इति (तस्मात्‌ ्रग्नोषोमीये संस्थिते यजमानस्य गृद्ेऽजित्थं --दत्यनेन विद्धं (द)। तत्‌ WATE, कतैसामान्यात्‌, इत्येवं रपि ब्रूमः, चञकधत्वादयामोहः,- इत्यवगम्यते कथम- wager?) र्पशेविधानात्‌ खषा waar वे्ठयितु, खद्गायता weg! तामुद्गार्बता सखटव्यामवगच्छन्तः केनेमं संप्रत्ययं बाभेम दि सवे टनस््मरणेन !- इति ब्रूमः ननुं “निनूलत्बादयामोरदः तत्‌ wees वैदिकं वचनं qe भ॑विष्यति- इति भवेद दिकं वचनं qe, अदि ead STATE! ; TATA S AMMA अनुपपन्नं यथा, अनुभवनं अनपप इति कर्ष्यते, तथा वेदिकमपि wad) कथं afe watered?) aie) कथं चामोहकरुपना ?। अतविश्चानविरोधात्‌। अथ ‘fare नेमौ विधी ` विकर्ष्ये

* अज्र (कमरा विश्िखाड्व' डसि अधिक ate He Jo You

Was BUTE: | ९७

मा.ते ब्रीह्ियववत्‌ टड्दधन्तरवदा !। नाशति व्यामोदविच्नाने किकरुषो भवति,- यदि सववेषटमविश्चानं प्रमाणं, wid Sra: यदि erat ware, शपरतिच्यामोः। विकर्पन्त॒ वदन्‌ स्पञ्चनस्य VR तावत्परमाण्यमनु मन्यते, तस्य मूलं यतिः, सा चेत्ममाणमनुमता, पाकिकी। पाच्िकं स्ेवेषटनद्मरणं Te तावन्न अक्रोति तिं परिकर्पयितु. स्पश विच्चानेन बाधित- त्बात्‌। ततश्च THATS तद्धन अववा यतिः कर्पयितुं। वाग्सावब्यामोदः TS, TH BAe भविष्यति- इति, यदेव fe तस्येकस्खिन्‌ Te मूलं, तदेवेतरस्न्नपि, एकस्िंेत्पसे QTE, शतिप्ामाष्यतुख्यत्वादिलरणाभप्यव्ामोद्ः; च, सावेकस्िन्‌ we afafragracr fe at प्रमादपाठः —tfa waar गदितुं! तेन, एवत्परे fart यामोष्ात्‌ कचषान्तरं संक्रानतं-इत्यवमम्यते AY दुःखतखभ्रारिच्च्नान- मूलत्वं तु सवेवेष्टनस्य-इूति विरोधात्‌ करुप्यते ; हि, तस्य खति विरोधे प्रामाण्यनग्युपगन्तद्ं दति किञ्चिदस्ति प्रमाणं ! wary अथेवेकद्िन्‌ wR war Bla: करपयितुं, एवं अपर स्िग्प शे, THATCH | af चेतरेतराश्रयेगन्यतःपरिष्छेदात्‌। केयमितरेतरा- अयता ?। ब्रनाणायां स्तौ स्पञ्जनं Braye: WHR ATT सूछति्यामोहः, तदेतदितरेतराश्रयं waft) ay ena Gi मुखं, weed स्खछतेः, सोःसावन्यतःपरिच्छेदः, करप्यमूलत्वात्‌ स्तिपामाण्यमनवद्घक्तं; तदप्रामाण्यात्‌ स्पञ्जनं व्यामोहः, AGUA स्मात्तश्रुतिकर्पनायनुयन्ना प्रमाणाभावात्‌ | ननु ‘ud सति व्रोह्धिसाधनत्वविक्लानस्यापि अद्यामोषश्ात्‌ यव- तिना षपद्येत !। सत्वं नोषपद्चते, TENANT स्यात्‌, अत्य शा स्वेषा, दहि, प्रत्य्मनुपपन्नं नामास्ति! दयोस्तु शत्यो भावात्‌, दे Wa we, aaa केबखयवसाधनतां मम्यते

¢< मौमांसा-दश्मे

भा. एकेन केवलबीदिसाधनता। च, वाक्येनावगतोम्धोाग्पड्ूवते | aa बीडियवयोरुपपन्नो fener, दद्थन्सरयोख। तस्मात्‌ उक्तं अतिविश्द्धा स्ढतिरप्रमाणं- इति ary सवेवेनादि नादरुणोयं (इति अुतिपाबल्याधिकररणं We! रे पा०। He)

अथय STATA ~ डतु-दशनाच्च 8॥

भा. where श्रादित्समाना श्रौदुंबरौं cet वे्टितवन्तः केचित्‌, तत्‌ waatst (९) बुभुकच्तमाणाः केचित्‌ क्रीतराजकस्य भोजनमाचरितवन्तः (२) wed भ्रच्छादयन्तओ्चाटाचत्वा- रिशदषोा णि वेदब्रह्मचय' चरितवन्तः (द) तत एषा स्तिः --इत्यवगम्यते | श्रधिकरणान्तरं वा, ` वेसजनद्ोमीयं वासोग्धयुगृकाति- दूति, ° युषडस्तिनो दानमाचरणम्ति- दति, तत्‌ क्ृसामान्यात्‌ प्रमाणं इति भरासेम्प्रमाणं रुटतिः, श्रजान्यन्मूरूं,-लोभादा- चरितवन्तः केचित्‌, तत एषा wala: | उपपन्नतर देतत्‌ वेदिक- बचनकर्पनात्‌॥ (इति दृष्टमलकस्षत्यप्रामाण्याधिकरणं BIS iil

खथ पदार्थप्राबल्याधिकरयम्‌ ख. शिष्टाकोपेऽविर्डमिति चेत्‌॥५॥ (Tas पूर)

भा. “च्राचान्तेन कर्तव्यं" ' यश्लोपवीतिना aay 'दलिणाचारेण कर्त द्रत्येवंल्षणानि उद्‌ाषरणानि। किमेतानि अतिः fregrf कलैवयानि, उताविदद्धानि काबाणि !- इति |

UTS पादः

मा. oft चेत्‌ षन्सि,-तैरप्यनुष्टोयमानैर्यीदेकं किञ्चिन्न कुप्यति;

च्छ.

भा.

मा.

तस्मान्‌ अविकश्द्धानि-दति॥ (Jo | पूर)

न, शास्त्रपरिमाणत्वात्‌ & To)

नेतरेवं, अआखपरिच्छिन्ं हि कमं बाधेरन्‌! कथं! “वेदं छत्वा वेदिं कुर्वोतः- तीनां अुतिमुपरुन्धयात्‌! src वेदं* वेदिं च, श्रनुष्टोयमानमाचमनादि। दिणेन चेकहस्तैना- नुष्टोयमानेष पदाथषु कदाचित्‌ प्रधानं ware अतिक्रामेत्‌, उभाभ्यां स्ताभ्यां श्रनुतिष्ठन्‌ प्रधानकालं संभावयिष्यति (Jo)

अपिवा कारशाग्रणे प्रयुक्तानि प्रतीयेरन्‌

(fae)

aft वा-इति पश्चब्धाहत्तिः। ्रगद्धमाणकारणा एवं जातीयकाः प्रमाणं ननु ‘mare विर्द्धन्ति। freq, नेष दोषः,--श्राचमनं पदाथः, पदाथानां गुणः कमः, च, गुणानुरोधेन पदाथा wey भवति!। रपि प्राप्तानां पदाथानां उत्तरकालं क्रम श्रापतति, यदा पदाथः ATTA, तदा क्रम एव नास्ति, केन ae विरोधो भविष्यति?-इति। तथा यदि दचिणेन नाचयेते, कालो मा विरोधीत्‌- डति, ay कालानुरोपेन पदाचा नागन्यथात्वमभ्युषगच्छेत्‌। प्रयोगाङ्ख डि कालः पदाथानामुषकारकः, चरतो कालानुरोधेन alae: were! श्रपिषच wre ठचिणाचारता यज्ञोपवीतित्वं च- एवंजातोयका अथाः वधातारो भवन्ति, सवेषदा्थानां

em

* (वेदो माम दभैमयः संमाजनसाघनं, afecreaitaneua-

मध्यवत्तिनी चतुरङ्गुलख्ाता भूमिरिति माधवः

90 | मोमःसा-दश्रेमे

भा. डेवभूतत्वात्‌। तस्मात्‌ अचमनादीनां भामाष्यं (इति पदाधेपभाबसर्याधिकसणं ९।३।४।)

शास्र प्रसिदधपदायेप्रामाण्याधिकरणम्‌

ख. तेष्वट्‌शनादि रोधस्य समा विप्रतिपत्तिः स्यात्‌ (qo) | भा. 'यवमयश्चरः' ˆ वाराद्ो उपानद्ौ' “वेतसे कटे प्राजापत्यान्‌ संचिनोतिः- डति यवबराशवेतसश्नब्टाम्‌ समाममन्ति। तच array wae ्रयंजन्ते, केचित्‌ प्रियङ्गुषु ; Trew कचित्‌ wat, केचित्‌ wage; treed केचित्‌ THE, केचित्‌ जम्ग्वां ; तच्रोभयथा पदाथावगमादिकरषः (Fe)

खः श्ास्त्रस्था वा तन्निमित्तत्वात्‌ (सि°)

भा. वाशब्दः we ावच्चेयति। want यदि दीधश्रकेषु, साट्ग्धात्‌ प्रियङ्गुषु भविष्यति, यदि प्रिबङ्कुषु, सा दृश्यात्‌ यवेषु fa सादृश्यं !। yea We भवन्ति दीचश्काः प्रियङ्गवख, एतत्‌ तयोः सादृश्यं कः पुमरचर निश्चयः !। यः ज्ाखस्थार्ना, जब्दाथेः। के जाखस्थाः?। fxer:, तेषामविच्छिन्ना स्तिः अब्देषु वेदेषु ; तेन far निसित्तं अतिर्त्यवधारणे। ते वं समाममन्ति,-यवमथेषु करम्भपातरेष बिद्ितेषु वाक्छशेषं, यान्या ओोषधेयो BPA, TAA मोदमाना इवोक्तिष्टन्तिः —tfa, reward यवान्‌ दशेयति षेदः। वेदे दनात्‌ अविच्छिन्तपारन्पया दीधंशकेषु यवज्जम्दः- इति गम्बते | werd भियङ्गषु गौणः, तस्मात्‌ दोंश्चकानां पुरोडाः RUT | AGES गावोग्नुधावन्ति- दरति शूकरे वरा- अब्दं दशयति, “श्रण्डजो वेतसःः- इति wee Area

अध्याये दपादः| ७९

भा. wat डि गावोग्नुधावन्ति, TES जायते, जम्बु च्चः स्थे गिरिनदीषु वा॥ दति आखप्रसिद्धपदाथम्रामाण्याधिकरणं। ९।३।५)॥

qu ग्लच्छप्रसिद्धायपामारयाचिकरय

ख. चोदितन्तु प्रतोयेलाविरोधात्‌ प्रमाणेन | १०॥

भा. चथ यान्‌ अब्दान्‌ श्राया कद्िश्चिदयं श्राचरन्त, सलेच्छास्तु afafaq wage, यथा पिक-नेम-सत-तामरसादिशन्दा तेषु सन्देहः, किं निगमनिशक्घव्याकर वशेन धातुतोग्थेः करप यितव्यः, wa यत्र Seer अचरम्मि, शब्दाथः?-डइति॥ जिष्टाचारस्य प्रामाण्यं od, नार्जिष्टस्षतेः; तस््मान्निगमादि- वशेनार्थकरुपना, निगमादोनां चेवं saan भविष्यति। अन- भियोगञ्च अम्दाथष्वजजिष्टानां, अ्रभियोगश्चेतरेषां। तस्माद्वातु- ary: करुपयितव्धः- इत्येवं wea ब्रमः चोदितमशिटैरपि जिटानवगतं प्रतीयेत, यत्‌ प्रमाणेनाविरद्भं, तत्‌ वगम्यमानं न्याय्यं coal यत्तु जिष्टाचारः प्रमाणं इति, तत्‌ भरत्या aay | यनु ATE: अन्दाथषु अिष्टाः- इति, तचोचयते -अभियुक्घतराः परिणा पोषणे बन्धने ye) यत्त निममनिसक्घव्धाकरणानामथैवत्ते ति, तजषामथेवन्ता भविष्यति यर ब्लेच्छैरम्यवगतः wee | शपि निगमादिभिरथं करप्यमानेग्वर्धितः अम्दाथा waa, AW Wawa: स्यात्‌। त्यात्‌ पिक--इति कोकिलो पाद्यः, Aare’, तामरसं पर, aa—tfa टार्मयं urd, परिमण्डलं wafeg i (डति श्लेच्छ- प्रसिदधाथेमामाण्याधिकरणं द।६।॥)॥

ETS

७२

a.

भा

a.

भा.

ad.

भा.

मीमांसा-दश्मे अथय कल्पसुजाखतःप्रामाणाधिकरर | प्रयोगशास्वमिति चेत्‌ ११॥ (पूर)

CU करपसुजाण्युदारणं,-“ माकं, हास्तिकं, कौरिडिन्यकं —tfa, णवंलच्षणकानि fa प्रमाणमप्रमाणं वा?-डति संदि- ग्धानि। fa प्राप्तं - प्रयोगस्य शाखं प्रमाणमेवंजातीयकं-इति qa) सत्यवाचामेतानि वचनानि। कथमवगम्यते !। वेदिकै- tat संवादो भवति, wa fe वेदे यशाः, a Tay, या एव वेदे cea, ता एवेह AEA सत्यवाच Warn, ˆ ाचायवचः प्रमाणं- दति ala | Were: भामाण्य- मनवगतं-डूति यद्युचेयत, प्रमाणान्तरेण वचनेनावगतं- दति दोषः। वेदवाक्य श्चेषां तुर्य च्रादरः; तस्मात्‌ प्रमाणं (पू)

न, असन्नियमात्‌ १२॥ fae)

नेतदेवं, असन्नियमात्‌ एतत्सम्यन्निनन्धनं, खराभावात्‌॥ (fae)

अवाक्यशेषाच्च १२ ‘fae ye)

चहत्विजो ema, छता यजन्ति, देवयजनमध्यवस्यम्ति- cf, ara विधिगैम्यते वर्तमानकालप्रत्ययनिदभात्‌, चाच वाक्यशेषः स्तावकोम्स्ति ; AQ BNA! यख श्रादर उक्तः, नाकारोयकत्वात्‌, बेदवाक्यमिखसमाम्नानात्‌। यन्तु खतिः- दरति, नैतत्‌, श्रथवादत्वात्‌। कथमथंवादः !। विध- गरः fe अस्ति, -श्राग्रेयोम्डाकपालःः- इति, अाचाया वेदोग्मिभेतः, श्राचिनोत्यस्य बुद्धिं-इति। यदा श्राचायेवचनं

# ^ ङ्यः इति का०स० Yo इयं |

Mas पादः «ह Ware तदपेक्षम्‌ कतशर्कत्‌ ?। यत्‌ प्रमाणशगम्यम्‌ (सि°

qe) यशोक्गं,--सत्यवाचामेतानि बचनानि-इति; तन्न,

ख. सव्वच प्रयोगात्‌ सन्िधान-शस्ताञ्च १४॥ (उर)

भा. श्राचायवचनं fe भवति gare ‘ware तिथिष्वमावास्याः - इति, dfaferg wet,— पौणमास्यां पौणमास्या यजेत, अमावास्यायाममावास्यया यजेतः- इति, तेन अतिविरश्दध- वचनान्न सत्यवाचः, TST अप्रमाणं (Se) इति कर्प- खूबाखतःप्रामास्याधिकरणम्‌ हे ।॥)

पथ ₹होलाकाध्क्षरकम्‌ | (सामान्यश्चुतिकरपनाधिकर म्‌) ख. शरनृमानव्यवस्थानान्तत्सयुक्तं VATA स्यात्‌ १५ (qo)

भा. श्रनुमानात्‌ तेराचाराणां प्रामाण्यमिष्यते, येनेव तुना ते ware, तेनेव अवस्थिताः प्रामाण्यमदन्ति। त्यात्‌ WHS: माचेयरेव HHT, ाङीनेनुकादयो टासिणा- त्येरेव, खद्षभयन्नादयो उदीचैपरेष ; यथा जिखाकरूपो ष्यव- तिते,- केचित्‌ fafwar:, केचित्‌ पञ्चशिखाः- इति॥ (पूर)

© ख. श्रपि वा सव्वधमः स्यात्‌, तच्र्यायत्वादधिधानस्य १६॥ (fae) मा. रपि वा-इति wewenefe:, ण्वंजातोयकः सर्वधर्मः स्यात्‌ eat) तन्न्यायत्वात्‌ विधानस्य, (विधीयतेम्नेन- इति) four अब्दः, सोम्नुमीयते ween; तस्याम्म्हञतिव्नता न्वस्या, ष्यक्तिषचनता, सवेषामनु्टातृणां wa

७9 मोमांसा-दभने

सामान्यं, तस्य वाचकः कित्‌ अग्दोऽस्ति, योग्नुमीयेत। त्यात्‌

सवेधमेता विधेन्याय्या। कुतः?। vere कर्च्थाः- इति

परमारमस्ति, खवस्थायान्तु किश्चत्‌ प्रमाणमस्ति (सि) अथ यदुक्त -- यथा अखाकरपो वतिष्ठते- इति,

ख. दशनादिनियोगः स्यात्‌ १७ “Bo १) ना. गो्च्यवस्थया अरिखाकरपव्यवस्थायां ema स्पष्टं (sod)

ख. लिङ्गाभावाच्च नित्यस्य १८ ‘fae qo)

भा. इटं पदेभ्यः केभ्यञचिदुत्तर qt: कानि तानि veri? ‘aq किमथ लिङक्गाद्यवस्था यथा, युको होता- इति। नास्ति तत्‌ नित्यमेषां fay, यत्‌ यथादर््नमनुवर्सते। wis ग्यामा दन्तो लोद्िताक्ाः, तेम्पि सवं ्राकीनेबुकादीन्‌ कुवते wadfegr रपि चानुतिषटन्ति। were व्यवस्था ; शुको दोता- इति तु were aha: (fae यु)

ख. आख्या हि देशसं योगात्‌ १८ Fao se fae)

भा. अव "कस्मान्न समाख्यया नियमः ?- ये ` दाल्िणाव्याः- इति समाख्धाताः, ते राकोनेबुकादीन्‌ करिष्यन्ति; ये “उदौ- चाः- इति समास्माताः, ते उदुषभयश्चादीन्‌ ; ये “Ara” —tfa, ते होलाकादौन्‌; यथा, “राजा राजसुयेनः-इति। नेतरेवं, देश्संयोगात्‌ Wren भवति, दक्िणदेान्निगेतः भाक वा उट्शु वाग्बस्थितः AHMAR HAT! उदीच्या देशान्तरे SEAHAM, प्राया होलाकादीन्‌, Brae ay देशान्तरगतो नियोगतः worgrara करोति, तस्मान्न चवस्था। “राजा राजद्बेनः- इति तु नियता ait: i (सिर To fae) it

९. ध्याये पादः ७१

ख. स्याहेशन्तरेष्विति चेत्‌ eon (fae sare)

भा. इति चेत्‌ पञ्यसि,-यदि रेशसंयोगात्‌ आख्या भवेत्‌, देाम्तरस्थस्य भवेत्‌! भवति दे ्ारस्थस्य ˆ मायुरः- इत्यसंबद्स्यापि मधुरया ; तस्मान्न रेअसंयोगात्‌ शराख्ा (सिर श्रा)

स्याद्योगाख्या fe माथुरवत्‌ २१॥ श्रा निर)

मा. देशसंयोगनिमिक्षायामप्याख्यायां रेान्निगेतस्य vere विष्वा, यत रषा योगासख्ा (योगमाचापे चा), भूतवत्तेमान --भविष्यत्संबन्धापे क्षा, यतो इन्यत, - मधुरामभिप्रस्थितो ˆ मा- धुरः इति, मथुरायां वसन्‌, माथुराया निगेतञ्च यस्य तु अतोगन्यतमः संबन्धो नास्ति, ATAU, तस्मान्न समास्या चधवस्था (Te fate)

ख. कर्मधर्मो वा Wawa २२ (BT)

भा. अथ कस्मान्न KATY रेः?-यः छष्णण्डत्तिकापभायः, अआङोनेबुकादोनां, यथा ATMA वेग्यरेवेन यजेत-- दति॥ (ate) 1

ख. तुल्यन्तु BATA २२ (आ० fae)

भा. यथा कर्तरि अव्यबस्थितं fag ग्यामादि पदार्थः संवाद atta, तदत्‌ दे अलिङ्गं अथवरि्थितं ; हष्णन्टजिकामरायेगप्बन्ये eater, तथा अन्यलिङ्गेम्पि कवेन्ति; तस्मान्न Saal wae

प्राचीनप्रवशन्त year नियतं वेऽवदटे बस्य (इति डोलाकाधि- HCH Hols UTo | & Bo) Il

७६ मीमांसा-दशेने

सथ साधुपद परयद्रयधिकरशम्‌

ख. प्रयोगोत्पच्यशस्वत्वाच्छब्देघ व्यवस्था स्यात्‌ २४॥ (पूर)

भा. गौः गावी मोली गोपोतलिका इत्येवमादयः weet उटाषशरणं। weet यथा साखादिमति ward, fa तथा arargarfa, उत नदति सन्दे, किमेकः अण्टो- म्विच्छिन्नपारम्पयाग्धामिधायी, इतरे qwaw:, उत सव- म्नादयः१। ख्व इति ब्रूमः। कुतः ?। नत्ययात्‌, प्रतीयते डि गाव्यादिभ्यः साखादिमान्‌ अरथः; TENT इतो वषेश्रतेमप्य- स्याथेस्य संबन्ध श्रासोरेव, ततः परेल, ary परतरेखेति अनादिता, कत्ता UN सम्बन्धस्य नास्ति- इति अवस्थित- Ral Awa Wa साधवः, Warfare, सवं fe साधयन्तं, यथा, हस्तः करः पाणिः - इति | अथाय छेते Swen, weer, हि, एषामुशारणे आखमस्ति!। aware ष्यवतिष्ठेत,-कथिदेक एव साधुः, इतरेसाधवः- इति (पु०)

ख. net प्रयन्ननिष्य त्ते रपराधस्य भागित्वम्‌ ॥२५॥ (fae)

भा. मता Maat wee उश्चरन्ति,- वायुनेभेशत्थितः, उरसि विद्तीणैः, कष्ठे विवर्तितः, मूद्धनमाइत्य, पराहतः, वके विचरन्‌ विविधान्‌ अब्टानभिच्यनङ्धि। तजापराथ्येमाम्पि sar- रचिता, यथा FR पतिष्यामि-दइति कदमे पतति, सत्‌ उपस्मच्यामि-दइति fe उपस्पृञ्जति। ततोःपराधात्‌ प्रदत्ता गाग्धाद्यो भवेयुः, नियोगलतोग्बिच्छिन्पारम्पयेा एव-इति॥ (सि)

ध्याये & UTE | ee

ख. अन्गायञ्चानेक शब्दत्वम्‌ 2g 0 ‘fae युर)

भा. चेष न्यायः, यत्‌, ‘IFAT: अब्दाः एकमथ अभिनिविन्न- मानाः, सवग्विच्छिन्नपारम्पया एवः- डति, परत्ययमाबदञजना- द्ग्युषगम्यते, ATH TY साधुञ्जब्दे *भप्यवगते प्रत्ययोगवकरष्यते। तस्मात्‌ अमीषामेकोम्नादिः, Wega: | हस्तः करः पाशि; इत्येवमादिषु तु अभियुक्षोपरेश्ात्‌ अनादिरमोषामर्थेन संबन्धः इति (सि° Je) i

ख. ay तश्वमभमियोगविशषात्‌ स्यात्‌ २७ (site fate)

भा. कथं पुनः तज aed शक्यं विच्चात !। शक इत्या, अर्थिनो fe श्रमियुक्का भवन्ति, ग्यते चाभियुक्कानां गृण्यतामविद््मरणं उपपन्नं | प्रत्यशश्चेतत्‌ गुष्यमानं ्वग्यते- डति तस्मात्‌ यमभियुक्ता उपदिशन्ति-एष एव साधुः- दरति, साधुः- इत्यवगन्तव्यः॥ (T° fe)

ख. तद्शक्तिश्चानुरूपत्वात्‌ र्ट (Se १)

भा. आथ यदुक्त, (७६। ट) ‹शअथागवगम्यते गाद्यादिभ्यः, रतः एषामप्यनादिर्थन संबन्धः- इति, acafetat गम्यते, गोञरब्दमु्ारयितुकामेन केनचित्‌ TART गावी-इत्युारितं, अपरेण चात, साखादिमान्‌ sea विवच्ितः, aca गौः- इत्युञ्चारयितुकामो गावी-डइति उच्चारयति, ततः अिखित्वा अपरेम्पि auafeata विवशिते गावीो-डइति cercafe ;

* असाध्राब्दे' इति Wo to To To |

et मीमांसा-दणशने

ख.

aT.

भा.

तेन ग्यादिभ्यः साखादिमान्‌ अवगम्यते ; श्नुख्ूपो fe गाथारिगाञग्दस्य | (Sed)

रकट्‌ शत्वाञ्च विभक्तिव्यत्यय स्यात्‌ RE (Se Feo)

श्रत एव fe विभक्िग्धत्ययेःपि भत्ययो भवति,- अश्मकेरा- गच्छामि-- इति अश्मकञग्दे करे STAN अश्मकेभ्यः- इत्येव अब्दः समयते, ततः अश्मकेभ्यः--दृत्येषोम्यं खपलग्यते- इति, एवं गाद्ादिशशनात्‌ Weegee, ततः साख्छादिमान्‌ अव- गम्यते (उ०। यु०)। (इति साधुपदम्रयुक्त्धिकरणं Wo! षपा०।९€ We) il

अथ लोकवेदयोः शब्देकयाधिकरशम | अलतिग्रत्यधिकरण-परारम्भय

प्रयोगचोदनाभावादथेकत्वमविभागात्‌ ॥३०॥ (Joe)

ay गौः- इत्येवमादयः weer: किमाहतेः ware, उत wa: - इति सन्देहः उचयते; इदं तावत परीश्यतां,- किय णव लौकिकाः अब्दाः, णव वेदिका, उतान्ये?- इतिः; यदा णव, तदाम्पि किंत एवैषामथेाः, ये लोके, उतान्थे ?- दरति daa) तत्रान्ये लौकिकाः अब्दाः, अन्ये बेदिकाः, न्धे चेषामथाः- दति FA कुतः ?। च्थपदे भेदात्‌, रूपभेदा; इमे सलौकिकाः, इमे वेदिकाः- डति पदेञ्रभेदः। ‘ahr षाणि जञ्चनत्‌'-इत्यन्यत्‌ इदं रूपं शौ किकात्‌ अथिश्रम्दात्‌ ; अग्दान्यत्वा्च Waa: | रपि समामनन्ति" उजाना a tara वन्ति डइति,ये देवानां गावः, Sere वन्ति -- त्युक्ते गम्यते णव,- ये Saray वदन्ति, ते Mya Tq

खध्याये ure: | ee

--डइति। wera अन्यो वेदिकगोभब्दस्या्थेः। सथा “देवेभ्यो बनरपते इवींषि दिरण्यपणं प्रदिवस्ते र्थे इति, fecer- पथा देवो वनस्पति ; णत्‌ वै Sat ay, यत्‌ ya’ —xfer बेरे घते मधु्रब्दः TESA: इति मामे,

ब्रुमः,--य एव खौकिका अब्दाः, एव वैदिकाः, Veer -इति। कुवः ?। “प्रयोगचोदनाभाषात्‌, एवं, प्रयोगचोदना संभवति, यदि एव अब्डाः; णवाथाः, इतरथा अब्टान्य- wat प्रतीयेत ! तस््रादेकञब्दत्वमिति। उचयते भयोजन- भिदं, डेतुब्यपदिग्यतां {-दति, ततो देतुः उचते,“ अवि- भागात्‌ः- इति, तेर्षां एषाञ्च विभागं ङपशभामद्े, अत एव waged, तां ता श्चाथान्‌ चवगच्छामः; चतो नान्यत्वश्च वदामः। TAM (5८ २२) ये उसाना वदन्ति, ते टेवगवाः, यत्‌ ad, aay, यो हिरण्यपणेः, बनस्पतिः- दति; afer वचनं, यत्‌ उत्तानानां वदतां गोत्वं ब्रूयात्‌, ये गावः, ते surat वद्न्ति-इल्येवं aq; . यदि अनेन वचनेन गोत्वं विधीयते, ‘surat वदन्ति- इत्यनुवादः स्यात्‌ ; 4, Surat awn: प्रसिद्धाः केचित्‌! ते नियोगतो विधातव्याः, ay विधीयमानेषु wed गोत्वं विधातुं, भिद्यते fe तथा बाक्वं। यदि चान्ये वेदिकाः, तत उक्ानादीनामया गम्येत, तच नतरां अक्येताम्बिच्नातलच्षणं गोत्वं feud! चोन्नान- बहनवचनमप्यन्धकं, स्तुतयर्थनाथवत्‌ भविष्यति-इति। णवं घतस्य मधुत्वं, हिरण्य पणता वनस्पतेः। तस्मात्‌ एव अब्दा रथाश्च (दति लोकवेदयोः श्देक्याधिकरणं। Wo} पा०। ९० ol wad )

यदि, लौकिकास्त warm, तदा सन्देहः, किमाछतिः अग्दाथाम्य क्तिः १-इति। (का पुनराछतिः, का व्यक्तिः! इति, दष्यगुशकमेश्षां सामान्यमा बमाष्टतिः, चसाधारणविश्ेषा

<0 मोमांसा-दश्मे

afm: |) कुतः सञ्जयः १। गौः- इत्युक्ते सामान्यपत्वयात्‌, ह्ली क्रियासंबन्धात्‌ |

तद्चयते,- व्यक्तिः अ्दा्ंः-दति। कुतः १। wat चोटनाभावात्‌, शरालमभ्मनप्रोशणविञ्जसनादीनां प्रयोगचोदना श्राछत्य्थे संभवेयुः !। ˆ यजोच्ारणानयेकयं, aw यतयथैः, अतोप्न्यजाज्लतिवचनःः- दूति चेत्‌। उक्तं (०७ ९) “न्या खानेकाथत्वं- इति कथं सामान्यावगतिः?- इति चेत्‌। व्यक्तेपदाथेकस्यातिधिकभूता भविष्यति, एवमारछतिकः, aq गौरिति, यथा यस्य दण्डोम्स्ति, दण्डो- इति, नच दण्डवनच्ननो दक्डिञ्ब्दः, एवं हापि (Fo) I

3 अद्र व्यशब्द्‌ त्वात्‌ SQW (Ye २,

भा. दव्याथयस्य शब्दो FTL: AY इष्याश्रयवचनः weet भवेत्‌, यद्याछलतिः शब्दाथा भवेत्‌," षड्देया crew हेया चतुविञ्रतिदया- डति; fe, arate: षडादिभिः संच्छाभि- युज्यते ! तस्मान्ना छतिवचनः॥ (Fo २)

ख. WUTHATS ३२ (प° इ)

भा. “यदि पमुरुपाश्लतः पलायेत, अन्यं तदण' तदयसमाखभेत'-- डति; यद्यालतिवचनः अब्दो भषेत्‌, अनयस्यालभ्भो नोपपद्येत ! अन्यस्यापि wy Saale: ; wary श्यङ्िवचन इति (Jeo ३)

खः आकृतिस्त्‌ क्रियात्वात्‌ ३३ (fae)

भा. तुशब्दः पक्षं व्यावर्तयति। श्राहतिः अब्दा्थेः। कुतः ए। क्रियाथेत्वात्‌, ग्येनचितं चिश्धीतः- इतिवचनमाशतौ संभवति, यद्याशत्यथेः wae: ; aww तु चयनेन श्येनब्थ्धि-

भ्याम पादः : खश्‌

मा. Warefad wd ति अशव्धाथंवचनात्‌ चनथकः। TET

अह्यतिवचनः।

ननु “इयेनद्यक्षिमि ञ्चयनमनुष्टास्यते'। साधकतमः भ्येन- अम्दायेः, ईष्विततमो wet wanes fafewa ; अतखय- नेन श्येनो निवत्तयितब्ः, शराटतिष्चनत्वेमवकरप्यते |

ननु sway fara सम्भव एव व्यपरिग्यते,-नाहतिः were, कुतः! क्रिया सम्भवेदाशतौ अन्दाये ‘ATE. प्रो्लति-दइति। तथान क्कः अब्दाथेः, fade सम्भवेत्‌ व्यक्तेः अब्दायत्मे श्येनचितं बिन्वीतः- इति। यदष्युचेयत,- श्रो होन्मो्ति- इति afrerwure ्ाशतिः- इति ; अक्ध- मन्यजापि “श्येनचितं चिग्बीतः- इति बदितुम्‌ श्रारतिलक्त- erat क्तिः-डति। किं पुनर ज्यायः?।

arate: were: इति; यरि aie: शब्दाया भवेत्‌, QI RFRA! अथ अक्तयनतरे प्रयुज्यते, ate ale: अब्दायेः, सवेखामान्य विञ्चेषविनिमुक्का he alae) “उचयते, -नेष दोषः,- Tee संसा माज्य विञ्जेषविनिर्मक्ते एव मरब- frat’) यदि ्श्षन्तरे स्वंसामान्य विशेष वियुक्ते मव्तिष्यते,+ सामान्यमेव तद्धि aq) न-दइत्युचयते,- यो fe we: साना ग्यस्य विद्ेषाणाश्चाखयः, सा क्तिः, खधङ्गिवचनख अब्दो Gare’, faxed वत्ते ; तेषां त्वाश्रयभमेवाभिदधाति, तेन व्धक्चन्सरे न्िरदोषः, डि तत्‌ सामान्यम्‌ |

यदि वश्चयन्तरेष्बपि भवति, सवेसामान्यविशेषवियुक्षायां sere गोज्ब्दः किमिति aaa?) “राष्‌ येष्वेव प्रयोगो दृष्टः, तेषु वर्जिष्यते, सवे; च, QT AMT HAT FEI! तस्मात्र ब्तिष्यते'। यदि यज

» (अदि स्ेसामान्य विशेष वियुक्कम्‌,' इति का सं Yo इयम्‌

L

स्‌ मोमांसा-दभ्नने

भा. Waray दृष्टः, तच oie: ; अद्यजातायां गवि प्रथमप्रयोगो प्राप्रोति! तज्राटृष्टत्वात्‌ सामान्यप्रत्यबश्चन पाप्रोति,-श्य- मपि गौः- इति इयमपि गौः-इति। ce a गौः- इति, va वा गौः- इति स्यात्‌; भवति तु सामाग्यम्रत्ययः श्चकृष्ट- पुवायामपि ATM, तस्मान्न '्रयोगापेश्लो गोशब्दो ahr: दति wat श्राश्यितुम्‌। “णवं तद्धि अक्तैः खभाव रषः, --यत्‌, कस्याश्चित्‌ अक्तौ वत्तते, कस्याश्धिन्न ; यथा, अ्रिरूष्ाः, उदकं Wing, एवमेतत्‌ भविष्यतिः- इति। नेवं सिद्धानि, fe, एतत्‌ गम्यते कस्याञ्िदग्नौ TAA, कस्याञ्चित्‌ न-इति।

° सत्यमेतत्‌, गोत्वं rat भविष्यतीति, यज गोत्वं तस्या द्यक्कावितिः। wt afe fafwer afm प्रतीयेत! यदि fafwer, yard fated अवगम्येत ! fe, मतीत विशेषणे वि्जिष्टं केचन मत्येतुमहन्ति!- इति “श्चस्त॒ विेषणत्वेना- afi वच्यति, विजेष्यत्येन व्यक्ति, fe, -श्रा्टतिपदार्थकस्य alma पदाथः, व्यक्तिपदा्थकस्य वा reife: ! उभयमुभयस्य पदाथः, कस्यचित्‌ किञ्चित्माधान्येन विवलितं भवति, तेन अचर छतिगुणभ वेन, वक्तिः प्रधानभावेन विवद्यतेः- दूति |

नेतदेवम्‌, उभयोख्चयमानयोगणप्रधानभावः स्यात्‌, यदि area: प्रतोयते wea, तदा व्यक्तिरपि पदार्थं" डइति अक्छते वदितुम्‌। कुतः ?। श्राति त्तथा नित्यसंबद्धा, संबन्धिन्या तस्यामवगतार्यां संबन्धयग्रमवगम्यते ; तदेतत्‌ शरात्मप्रत्य्'-- यत्‌, अब्दे Safed वङ्कः प्रतीयते- इतिः किं अब्दात्‌ उत weed: ?- डति विभागो wears: ; सोग्ग्बय- तिरेकाग्यामवगम्यते,- अन्तरेणापि wee, श्ाक्नतिमव- जु खेत, wagered व्यक्तिं; यस्तु उश्जरितेमपि we मानसा दपचारात्‌ कर्‌ा चिदाछतिं नोपलभेत, जातुचिदसौ इमां व्य क्तमवगच्छेत। ‘at व्यङ्गबि्चिष्टायां wedtt wa’

aT.

a.

भा.

अध्याये 8 पादः। चश

च्य ्धिविजिढायाद्धेत्‌ वत्तते, चयकङ्भन्तरविश््टा प्रतीयेत!

तद्त्‌ Wee TNA निमित्तं, श्राक्नतिपरत्ययो ala- प्रत्ययस्य-इति।

“ननु गुणभूता प्रतीयते इत्युक्तं (स्र।९७)'। गृण भावोग्ख्मत्पक्षस्य बाधकः, सर्वधा तावत्‌ प्रतीयते, चथात्‌ गुणभावः प्रधानभावो बा, खथ चेत्‌ उश्ायेते, परधानभृता. खार्थ, पराधमेव; ततो गुणभूता, AW अब्द चधापारोग्सिि।

"ननु चदण्डो-दतिन तावत्‌ दण्डिञ्ब्टेन ever finiraa, अथ दर्ड विञ्जिष्टोम्वगम्यते, एवमिदापि तावदाह्लतिरभि- Waa, wa चातिविषा व्यक्तिगम्येत- इति नेतत्‌ साधु Sara’! सत्यं दण्डिञ्रब्देन दण्डे नाभिधीयते, नत्वप्रतति दण्डे दण्डिभ्रत्ययोगस्ति, स्ति तु दण्डिअब्देकरे अभूतो दल्ड- अब्दः, येन दल्डः प्रत्यायितः; THT साधु एतत्‌, यत्‌,-परतीति विशेषणे विञजजिष्टः प्रतीयते- इति।

“ननु गोञजन्टावयवः कञिदाछ्तेः प्रत्यायकः, रन्यो aR: ; यत SIA, तत श्राकछलतिरवगता; Wwe श्रालतिव्नः'- aft! नच, यथा दण्डिञ्नब्दो दण्डे प्रयुक्तः, णवं गोशब्दो Weal; तदथेमेव निदितं, (८०। ९२)- केवलालछ्लत्यमि- धानः श्येनश्रब्दः- डति, तदे वमन्वयद्यतिरे काभ्यां असति श्येन- च्य ङ्धिसंबन्धे श्येनअन्दोच्चारणात्‌ ्राछतिवचन इति गम्यते; तु ब्रोद्धाह्तिसंबन्धमन्तरेण ब्रीह्िग्यक्तौ शब्दस्य प्रयोगो दृष्टः त्यात्‌ ्राक्नतिवचनः-अनब्द्‌ः- इत्ये तञ्ज्धायः॥ (सि०)

a faa स्यादिति चदर्थान्तरे विधानं द्रव्यमिति चेत्‌ २४ (Se १) अध यदङ्ग क्रिया सम्भवेत्‌,--ब्रीडीन्‌ पोक्षति- इति

<3 Aratar-car

मा. (९ पूर); इष्यञ्न्द्‌ः स्यात्‌," वण शेवाः- दति (२ Yo) ; अन्यरञेनवचनश्च eased तदरूपं cit (₹ Ze)! wa परि श्यम्‌ (ड० ९)

ख. तदत्वात्‌ प्रयोगस्याविभागः ३५ (se 2)

ना. ATAU अब्दस्य, यस्याः GRUNT संबन्धः, तच प्रयोगः, पोषणं fe Keer कल्तद्तया श्रूयते, कतमस्य ! यत्‌ यञतिखाधनम्‌। श्रपृर्ेप्रयुक्घत्वात्तस्य, श्रारतेः, TAT | तच Mies श्रा्टतिषचनः प्रयुज्यते प्रो णाञखयविशेषशाय ; fe arate मव्यायविष्यति, refs: प्रतीता सती भोच्चणा- श्रयं विद्धेदयति- डति, trafarat a विर्ध्यते- इति। एवं ‘aee@ar गावो दश्विणाः-इति efaorse संख्याया प्रयोक्ष्ये गाव इत्यार््खतिववनो विद्धेषकः। तथा “अन्यः- इति विनष्टस्य प्रतिनिधेरन्यत्वसंबन्धः, ay पथुश्ब्द शराणछटतिबकनः, ara विदेच्यति-इति। तस्माद्र श्वः-- इत्येवमादयः अब्दाः शओराल्तेरभगिधायका इति सिद्धम्‌ (so २) (इति अ्तिश्नक्वधिकरणम्‌। अ०। पा०।९० Wo) Ii

इति ओ्रीश्रवरखामि-छतौ मीमांसाभाष्ये प्रथमस्याध्यायस्य तृतीयः पादः॥ द्यतिषादोम्यम्‌ * *॥---

अध्याये 9 पादः ce

चतुः UTE! I au sfgafenarat samanfaacad |

qe उक्तं समाम्नायेदमथ्यं तस्मात्‌ सवे तदयं स्यात्‌ WLW (पूर,

भा. “खद्धिशा aaa ‘wefeer asta’ “अभिजिता यजेत विश्वजिता यजेत इति समामनम्ति; तच सन्देःः- जिं खद्विदादयो गुणविधयः, aretha कमनामधेयानि {- इवि कुतः संञ्जयः १। उभयथाम्पि प्रतिभातो वाकयात्‌,-उनद्धिदा- इत्येष अब्दो यजेत- इदृष्वनेन संबध्यते, किं वैयधिकरण्येन संबन्धमुपेति,-श्ह्धिदा इष्येल यागमभिनिवेयेदिति, उत सामानाथिकरष्येन,-खद्विटा यागेम यजेत- इति Pury एतस्िन्‌ प्रतिभावति are, समभवति dw: | fe तावत्‌ aaa !{- उक्तमख्याभिः,- समाम्ना वस्येदमश्य,- कञिदस्य भागो विधिः, योग्बिदितमथे' वेदयति, यथा “सोमेन यजेत- इनि; कखिद्थवादः, यः भरोचयन्‌ विधिं स्तौति, यथा ‘area चेषिष्ठा देवता- दति; कञ्िन्मवः, यो विदित- ay अयोगकाले प्रकाञ्जयति, यथा “वद्धिदवसदनन्दामि- इत्येवमादि ; तद्यादुद्धिदादयोग्मी्ां . भ्रयोजनानामन्यद्म प्रयोजनाय भवेयुः; AW तावन्ना्थंवादः, aaa fe - भवति विधातब्यस्य; मः, शवंजातीयकस्य warafz- तद्यस्य अभावात्‌, पारिङेष्यात्‌ गुणविधिः,- उद्विहुशता यागस्य बिधोयते। कुतः !। परसिद्धेरनुदात्‌, गृण बिधेरथं वत्वात्‌, ्रहस्तिविदधेषकरत्वाश्च। च, एषां यागाधेता शोकेगबगम्यते ! च, tea परिभाष्यते ! रतो गुशविधयः। “यदि गुणविधिः, तदि कमे विधीयते, अविद्धिते safe ay quan:

मौमांसा-दशेने

भा.मनर्थकं'। न- इति ब्रमः, प्रक्लतौ ज्योतिष्टोमे गुणविधान- मथेवद्धविष्यति, यदि नामधेयं स्यात्‌,-यावरेव यजेत- डति, तावदेव Sizer यजेत-इति, प्रहटत्तौ कचित्‌ गुणविशेषः स्यात्‌। गुणविधौ गृणसंयोगात्‌ श्रभ्यधिकमथ” विदधत उद्धिदादयः अब्दा Saal भविष्यन्ति; wen गुणविधय दत्येबपमाप्तम्‌ (पूर)

एवं प्रत ब्रूमः, ख. रपि वा नामधेयं स्यात्‌ यदृत्पत्तावपृव्वमविधायक- त्वात्‌ fae)

भा. ्पिवा-डूति पशो विपरिवत्तते। नामधेयं स्यात्‌ इत Wiese, एवम विहितम विधास्यति ज्योविषटामात्‌ यागान्तरं, sage यागमभिधास्यति; इतरथा खतिषशद्धिदा- दोन्‌ वच्यन्तो उद्धिदादिमतो लच्षयेत्‌ ! उद्धता यागेन क्ुय्या- दिति। यागेन कु््यात्‌- डति ‘ata इत्यस्याथः, करणं डि यागः, उद्धिदाद्यपि तृतीयानिहञ्रात्‌ करणं, तज उद्भिदा यागेन- इति कर्मनामधेयत्वेन सामानाधिकरण्यसामज्जस्यं, इश्व चनत्वे मत्वथेलच्षण्या सामानाधिकरण्यं स्यात्‌ अति- लच्चणा विभ्ये सू तिज्यायसो। TH कर्मनामधेयम्‌। “नन्‌ प्रसिद्धं द्रष्यवचनत्वमपङ्भूयेत, अप्रसिद्धं कमवष्वनत्वं Wasa उचते, त॒तीयानिङह्रात्‌ कमवचनता। कुतः १। ACH. बाचिनो fe प्रातिपदिकात्‌ तृतीया भवन्ति, करणं यागः, तेन यागवचनमिममनुमास्यामद्े।

“नेतद्यक्ञ,- यदि तृतीयानिदे सति faeries: WHA यागे बुद्धिरुत्पद्येत, स्यादेतदेवं; a fe a बुद्धि कत्पद्यते, तस्मात्‌ Waa! ` त॒तीया वचनं अन्यथा नोपपद्यते --इतिचेत। कामं नोपपादि, ज।तुचित्‌ अ्रनवगम्यमाने-

र. अध्यामे 8 पादः 9

भा. म्पि यागवचनो भविष्यति, wena गुणविधयः। खशषणेति चेत्‌, वरं सक्षणा करिपिता, यागाभिधानं, सौक्षिकी fe eae, खटोग्मसिद्धकर्पनेति। अपि यदि नामधेयं विधीयते, यागः; चरथ यागः, नामधेयम्‌ ; ठभयवबिधाने वाक्धभेदः"- इति। उचयते, नामधेयं विधायिष्यते, wane fe उद्धिदादयः। कतः wife {- दति चेत्‌। ततोम्मिधीयने,- Swag भिच्छब्दसामण्याच slew: (MTT, --उद्धेदनं परकाञ्जनं पश्रूनामनेन क्रियते-शृत्युद्धित्‌ यागः, एवमाभिमुख्थेन जयात्‌ अभिजित्‌, विषश्बजयात्‌ विश्वजित्‌, एवं सवच शतः कमनामधेयम्‌ यत्त्वप्रटस्तिविशेषकरोग्नध॑कः- दति, नामधेयमपि गृशफलो पबन्धेनाथे वत्‌ ; तस्मात्‌ कर्मनाम- धयान्थेवंजातोयकानि- इति सिद्धम्‌ (fac) (इति उद्धिरा- दिशब्दानां यागनामधेयताधिकरणम्‌ ९।४।९ Bol)

अथ चिजादिश्ब्टानां यागनामधेयताधिकरणम्‌ ` ख. यस्मिन्‌ गुणोपद्‌ शः प्राधानतोऽभिसंबन्धः ३॥

भा. ‹“चिश्रया यजेत पसुकामः' "जिटददिष्पवमानं ˆपश्चद्‌जा- न्याज्धानि' "सप्तदश पष्ठानि- इत्युदा'वर्णं। कि चित्रा ञजब्दः, WHATS, NIM, पष्टशरब्द्च गुणविधयः, उत कर्म- नामधेयानि !- इति संश्रयः। प्रसिद्धेः, श्रथेवर्वात्‌, wefafax- षकरस्वाख्च गुणविधयः; चेते कमि प्रसिद्धाः, चामी योगिकाः। जातिशब्दा Ba, चिषा- इति गुणशब्दः; चि्रया यजेत- इति यागानुबादः, विक्लातत्वात्‌ याग- fafa: | गु फलकरुपनायां यजतेन fare, तथा श्राज्यानि मवन्ति, पृष्ठानि भवक- इति च। गुणविधिकरुपनायामपि खञ्चला ; तस्मात्‌ गुणविधयः--दत्येवं भाप्तम्‌ |

cc मोमांसा-रशेने

भा. एवं प्रति afer गुशविधिनामधेयम्‌- इति संदिग्धे गुष्योपरः खपदिग्यते, WIAA कर्मला तस्य संबन्धः, कम- नामधेयम्‌ - इत्यः, गृण विधौ fe सति बाक्छम्‌ भिद्येत | Yost भामे Hey, wae फलं, fer) गुणः- इति जकामेकेन वाकेन विधातुम्‌ feet गणो विधोवमानः feat बिधोयेत, नासावग्रनोषोमोये पणुकामे विधीयेत, सोप्पि नाग्नोषोमीचे। war weet अज्यानि भवन्तीति ATHY पञ्चदज्रता; शाविदड्ितानि स्तोकचेष्वाज्धानि wafer, चान्यदिधाय्वं ara, तचेतदाज्यानि विदभ्यात्‌, विद्धितेषु पञ्चद्रतां ! गम्यते पञ्चदअताया saat संबन्धः; स्तोत्रसंबन्धयाज्या- नान विक्ञातः पश्चदश्रता संबन्ध, दायेता वथावेकवा ATT बिधातुम्‌। नु कमनामधेयं, नेष विरोधो भवति, केवलं संख्ासंबन्धस्तदानीं विधीयते, अपि चाज्यानि wine त्यनेन अब्देन लसषणयेव गुणो विधोयेत ! wa: कर्मणां नाम- Warf (वाकयान्तरेः “आआज्येः स्तुवते, YE स्तुवते'- इत्येव मादिभिविद्धितानाम्‌)। यत्तु “प्रसिद्धं कर्मणां नामधेयम्‌ —tfa, अवयवप्रसिद्धा श्रजिगमनादाज्धानि। कथमाजि- गमनम्‌ {-इति। अथंवादवचनात्‌,- यदाजिमीयुसतदाञ्धा- नामाज्धत्वम्‌- इति | स्पवचनात्पष्टानि। पवमाना मवकल्वादङ्धिःसंबन्धाश्च वद्धिःपवमानम्‌। ‘ety मधु षयो घतं धानास्तण्डुला उट्कम्‌+"- डति नानाविधङ्ग्धत्वाजिचा | तद्यादे वंजातीयकानि कमनामधेयानि-इति। “अथ Tere wezsdarfafaeta राज्यानि स्तो्रकमचच विधोयन्ते ९। विञ्जिष्टानां वाचकस्य अब्ट्स्य।भावात | | ‘aq पट्दयमिदं वाचकं भविष्यति,-पञ्चदशान्याज्यानि-

* अज ^ ततसस्पुः waa’ इति अधिकं काण To Ato To

TMT 8 पादः।॥ ce

ar. इति fafaerat, तदेतेषु arty विधास्यति, रएतत्पद- इयमपि विधायकम्‌,--एकमन्र विधायक, Tye कम्‌, उभय- स्थिन्बिधायके परस्परेण संबन्धो स्वात्‌ ; अविधायके ely. संबन्धो विधौयते, च, waa we विदेषणं भरति उरे अवं, स्तो प्रति विधायकं भवितुमहेति ! वचनद्यक्तिभेदादतोग्यम- खमाधिः॥ (RIB le Be) it

eu अभिहोजादिश्रब्दानां यागनामधेयताधिक्षरकम्‌ | (तव्रखखयन्याबः)

तत्मस्यश्चान्यशास््रम्‌ 8

भा. “श्रभरिदोजं जुद्ोति खगकामःः- इति “अआघारमाधारयतिः --इति सम[मनम्ति; तत्र संभअयः,--किं afirerres: TTC गुणविधी, उत कमेनामधेये १-दइति। गुणविधी दति ga) gat) गम्यते fe set डदोषमस्िन्‌- इति, तथा चरणसमथे' द्यं घृतादि शच्राघारमाघारयति-- दति, --परसिद्धिरेवमनुयङीष्यते। गुणविधिख दवि्ोमे, श्राघा- CMAs, Taare प्रटन्तिविशेषकरत्वश्च ख॒ “गुणविधिपत्ते लक्षणा भवति, यथोदधिदा यजेतः-डइति। अभ्रिष्टोत्रे समासेन श्रवगतं गुणविधानं; च्राघारेप्पि “श्राघार निवैत्तेयतिः-इति- अुत्येव गुणो विधीयते। तस्मात्‌ गुणविधी --इत्येवं भाते ब्रमः, तत्मस्धच्चान्यश्राखं', यौ गुणावेताभ्यां विधीयेते-- इूत्यांक्यते, तावन्यत wa श्रवगनौ, यदश्मये प्रजापतये सायं जुदोति- इति देवताविधानं ; aye वा एतदभूत्त- स्याघारमाघाया-डइति arent दूव्धविधिः; अविदितः weary विधिः- दत्युचयते, विदितं चाज्ान्यतो गुणविधानं; तद्यन्न गुखविधो, कमनामधेवे तु सम्भवतः, बद्धिन्न्रये डोज

& मीमांसा -द्शमे

भा. डोमो भवति, ARE ; दीधधारा woofer प्रसिद्ध एवा- WU, तस्मात्‌ कमनामधेये ; रसिद्यादयसो क्ोत्नराः (९।४। © श्र०२ ye)! "भजापतिनिद्प्येमभ्चिविधानं भविष्यति इति चेत्‌। नेतदेवम्‌, afi fx एष fey अकरोति, भजापतिं प्रतिषेद्धुं; मतिषिध्यमानस्य परजापते विधानमनर्थकं स्यात; प्रजापतिदवता- इति गम्यते, गम्यमानं अक मिथ्येति कषपयितुम्‌ ; श्रतोग्यमसमाधिः। *उचपते,-.शराधार- माघारयति-डइति Fave चोदना, येस्त द्धं चिकीष्येते-- इति, ge छनया क्रियया wraa, वारितं यागं साधयति; तत्कस्य प्रधानस्व कमणो नामधेयम्‌ !- इति उचयते, एत- देवाघारणं प्रधानकम। “नन्वस्य gazed ari) Aha - दति ब्रूमः; ˆ तस्याघारमाघायाः- इति ओञ्च xe, माव- वणिको देवता, (दद्ध उद्भाद्वर-दत्याघारमाघारयति- दति wat fe अ्रभिदधत्‌ कम, तत्साधनं वा कमणि समेति; एष मद इद्धमभिधातुं अक्रोति, यदि इन्रः तत्साधनं भवेत्‌, एवं चनेन मवेणाघारः Wad कर्तुम्‌ ; तस्मात्‌ इनो am, इव्यरेवतासयुक्तं Bact; तस्मात्‌ यजतिः, तस्य यजतेनेमेयम्‌- इति (९।४।२अ०)॥

Re

~ ~ “N च्षय श्यनादिष्ब्दानाम्‌ यागनामधेयताधिकरणम्‌ | (तद्धपदशन्य(बः)

ख. तद्यपदेशं ५॥

भा. ‘waa अभिचरन्यजेतः “we सन्दशेन अभिचरन्य- aa ‘aye मवाम्मिचरन्यजेतः- इति समाम्नायन्ते ; ay गुणविधिः, कमेनामभेयम्‌- दति सन्देहः प्रसिद्यादिभिः पूरव. पत्तः, उद्धिदादीनामिवः; ते तुद्धिदादयः क्रियानिमित्ता wate यागं वदितुम्‌; इमे पुनज तिनिमित्ना अहुबन्ति,

Gwe ® पादः | ९९

भा. तेन गुशविधयः- इत्येवं प्राप्तम्‌। णवं प्रापे बूमः," तदयष- देग्च्च,' तेन ग्येनादिना (प्रसिद्धेन) यस्य BI2U, AW कम- नामधेयं, fare नामधेयत्वे, रशणा गुणविधौ यसु " जाति्नन्दा इमे यागममिवदन्ति-- इति, सादृग्यव्यपटेन्ना- दभिवदिष्यभ्ति, एवं fe परेशो मवति,- यथा वे श्येनो निष- व्यादत्ते, wand दिषनतं arqe निपत्यादत्ते, यमजिच्रन्ति waa—th, निपत्यादक्ते-डत्यनेन सादृश्येन श्येनशब्दो यागे; यथा सिंदो देवदसः- इति, तस्मात्‌ कमेनामधेयम्‌ GQ UIA यथा दुरादानमादस्ते- डति, गवि यथा मावो गोषपायन्ति- इति, तस्मात्‌ बन्ट्जबन्टोप्पि कर्मनामधेयं, गोजब्टोप्पि॥ (९।४1४अ०)॥

अथ व।जपेयादिशब्टानां नामधेवताधिक्षरणम्‌ ख. नामधये गुणश्चतेः सखाददिधानम्‌- दति चेत्‌॥ (Te) भ्रा. ` वाजपेयेन चखाराज्धकामो यजेतः- दति अयते ; aw किं गु्विधिः, कमेनामधेयम्‌- दति tee) एवं चेत्‌ सन्दे,

ज्यते waaay, सन्दे इः, अयते fe गुणः, सोग्बगम्यमानो अको नास्ति- इति वदितु, तस्मात्‌ गृणविधिः॥ (पूर)

खः तुल्यत्वात्‌ fara (fae)

भा. aaed, qet fe इमे क्रिये स्यातां,--या वाअपेयक्रिया, या ददपूेमासक्रिया, उभयत्र दाजेपौणेमासिको विधमः स्यात्‌, तथा दीश्ाणामुषसदाश्च eu नावकरुप्येत ! ' सप्त- CASTS वाजपेयःः- इति, “सप्तदओोप्रसत्को वाजपेयः-इति। अथ वा “तुख्यत्वान्‌ क्िबयोने- इति यदि गृणबिधिः, ततस्सुख्येषा बाअपेबक्रिया ज्यो तिषटोमक्रिवया ; तच दीक्ाशा-

aR मौमांसा-दश्रेने

भा. मुपसदाश्च दशेनमुपपस्ं; तस्मात्‌ कमनामधेवमिति, fey त्वेतत्मा्धिः पुनर्त्तरसुजेण (fee)

ख. THN पराथवत (सि० यर)

भा. यदि गुणविधिः स्यात्‌, खाथवत्‌ पराधथवश्चाभिधानं विप्रति विषयेव यजेतेत्यस्य अब्दस्य यदि ‘quar यजेत- दति खाराज्धकामस्य यागं विधातं खाथेमुचयते, afe वाजपेयेन गुणेन CAR पराथमनुद्येत ! यागेन वाजपेयगुकेन —xfa, भिद्येत हि तथा वाक्वं। “नन्‌ दे एवेते वाक्ये पत्य मुपलभामद्े,--“ खाराज्धकामो यजेत-इत्येतदेकं पत्यं पददयं, यजेत WHAT दत्येतदपि प्रत्य षमेवः। नेतटेवम्‌, एवं सति चत्वारि पदान्युपलभेमद्ि, Rie सेतान्युपलभ्यन्ते। “उचते,--यजेत-ृत्येतद्‌भाभ्यां संभ॑त्स्वते। ˆ कथं सलदुच्ा- रितं संबन्धमुभाग्यामेष्यति ?-इति। रूपाभेदात्‌, ईशम वास्य रूपं खाराज्यकामेन संबध्यमानस्य, ईढ़ज्मेव वाजपेयेन, शतः तदेणोभाग्यां संभत्स्यते"- इति नेतदस्ति,- रटने खूपेण- इति यद्यज्ञातः, ततो विधिः, यदि wre, ततोम्नु- वादः, AAPA युगपत्‌ सम्भवति-इति। ‘re, --"यदिदमुक्घ,-गृुणविधिपर्ेष्नुवादो यजेत-डति। यद्य यमनुवादः, केन-इदानों गुणो विधीयते !। बाजपेयश्ब्टेन इति art, ्यास्ातमम्तरेण त्यं वा नाम शब्दार्थस्य व्यापारो विधोयते! यश्चाच्रास्ातश्नब्दो यजेत- दति, सोग्नुबादः-डइत्युक्ष ; केन इदानीं तस्य end विधीयते १। शतः खाराच्धकामं गुणं प्रति यजेत--इति विधिः; तस्मादुभाभ्यां संबध्वते-इति। wares विधिः बाजपेयो खाराज्धकामस्य यागेन संबध्येत !। दे चरेते तदा वाक्ये, खाराख्धकामस्य यागेन सड गुखविधेरेकवाक्धता |

ध्याये # पादः ee

भा. 'प्रकरथात्‌ संबन्धः खाराज्यकामस्य यागेन इति चेत्‌, न, वाक्येन यागमात्रे विधानात्‌। “wey यागमाेण संबन्धः'- इति चेत्‌, न, खाराज्धकामस्य यागेन TE एकवाक्यताया गम्यमानत्वात्‌, तदेवं प्रकरणस्य वाक्यस्य बाधो युज्यते, यदि कमेनामधेयं, गुणविधिपलते fe सव इमे वाक्धभेदादयो दोषाः प्राद्ग्षेयुः ; तस्मात्‌ कम नामधेयं वाजपेयश्म्दः- इति सिद्धम्‌ (fae qo) (९।४।५ ०)

अथयाप्रेयादीनामनामताधिकरवम्‌ I

ख- तद्गुणास्तु विधीयेरक्रविभागाद्दिधानाथ चेदन्येन शिष्टाः

भा. “यदाभ्नेयोः्टाकषालोग्मावास्यायां पौणमास्यां weil waf इत्येवमादयः श्रुयन्ते ; AT खन्देः,- किं शा्रेयो- Tapa Lae गुणविधयः, कमेनामधेयानि - दति। किं तावत्‌ प्राप्तं - गुणविधौ सत्यभेको गुणो विधीयेत, अश्चिपुरोदाग्रा्टाकपालाः- इति, wera गुणविधयः-दरत्येवं प्रापे ब्रमः, तञ्च कम, गुणाञ्चास्य विधयेरन्‌, afeaw fe ते कर्मणो विधानाय तद्धितान्त wee; तजर डि अ्रटाकपालस्या्नै- यता विधीयते, एष णवमाग्रेयो भवति, यद्यग्रये Wang दीयते, तेनायं अनेन प्रकारेण यागो विदितो भवति, एवंविधौयमानो warfare चाविधाय विधातुम्‌, संबन्धो fe विधोयमानो शक्यते संर्बन्धिनावविधाय विहित —tfa वक्कुम्‌। तस्मात्‌ गृणविधयः, अष्टसु कपालेषु खंरिक्रिय- माणो aera यवमयो वा पुरोडाञ्ज एव भवति, सोग्नुवादः, सिद्ध ख्या जाष्टाकपाल उचयते, ˆ कपालेषु अययतिः- इति वष

मौमांसा-दशने | wea arta अपिं गृकन्ति, तेनास्धिन्प्ले वाक्भेरो भवति, ‘a चेदन्येन जिष्टाः'; यच पुनरन्येन वचनेन जि wer भवन्ति, भवति तच नामधेयं, यथा “अनच्िदों जदोति- Thr (९1४६ He) I

afecfemrat जातिवाचिताधिकरबम्‌

वदिराज्ययोर संस्कारे शब्दलाभाद तच्छब्दः १०

बद्िराज्ययोः पुरोढाओे सन्दे इः, किमेते Cerca, wa जातिश्ब्दाः?-इति। dearcuseti—afa ब्रमः, संस्छतेषु तृणेषु वदिःअब्दमुपचरग्ति सवच, नासंस्छतेषु, संस्छते धते seamed, तथा संस्छते पिष्टे wre! ननु ' संस्छतिन्पि कस्थिंखिरे रे उपचयते, यथा वद्धिराटाय गावो गताः- इति भवन्ति MIT; तथा चाज्यं क्रग्यम्‌--इति, FUERA मे माता Wea ददाति- इति साढृग्यात्तेषु WANT, यथोपञ्जये* युपञ्जब्दः। कुतः एतत्‌ ?। यत एकदे दि जअब्दप्रयोगः, तस्मत्‌ संखार्ब्टाः- इत्येवं ATA |

एवं प्रते ब्रमः,ः--वद्धिरादिष्वसंस्छतेष्वपि अब्दलाभात्‌ संस्कारशब्दाः ननु UH STZ ATHY शे भविष्यन्ति) तन्न, असिद्धे चि dered “साटृग्यात्‌- दति wert बकम्‌, तज्चाप्रसिद्धं। wt?) बद्िरादिश्ब्देरहिन्य संसारा बिधो- यन्ते, तेन सत्मु wey संस्कारेभ वित्य. सति संस्कारे अब्दलाभः--हइति इतरेतराश्रयं भवति च, श्रबिद्धिताः संसारा भवन्ति! ` यानालोचय लोकः wey! तस्मान्न लोकाः deity वर्दिरादीन्‌ युञ्जते, तत एकदे ेःपि आति-

* तच्चशादयसश्छतो aaa म्मविणेष उपशबः |

अध्याये 8 Ue: | ९४

भा. निमित्ता ger: सवे जातिनिमित्षा भवितुं refer च, अलोकिकानां सतां वेदादेव पुवान्नरपद संबन्धमनपेश्य अक्यते- म्धाम्थवसातुम्‌! पुवाश्षरपदे अनर्थके माभूुताम्‌- इत्येवं परिकरुप्येल, अञ्जकस्त्वनवगम्यमानः परिकर्पयितुम्‌, अथेवती चते पदे पूवात्तरे लौकिकेनासंखछतप्रयोगेन भविष्यतः TWA आतिञब्दा एवंजातीयकाः मयोजनं,- ' बदधिषा यूपावटम- बस्तृखातिः- इति deat स्तरितच्यं, यदि va: wey, far. रीतं FARR (९।४। Fe) I

पोक्षण्यादिपदानां ौौगिकताधिकरडम्‌ ख. प्रोच्तणीष्वथंसंयोगात्‌ ११

, भा. “मरोक्षणीरासादयः-इति शूयते; तच are भरति सन्देशः,-- किं संखारनिमिन्तः, खत arfafafan, उत यौगिकः ?-इति। तज संर््ारेषु सत्तु दनात्‌ संस्कार अब्दतायामवगम्यमाना्यां wit अन्दलाभाञ्जातिञ्ब्दः, असंस्छलतास्वेवाप्य 'मोच्णीनभिरूदेजिताः खः- इति कस्मि faea भवन्ति वक्ञारः, तेन जातिशब्दः- दति भरति

यौगिकः-डन्युचाते। कुतः?। अर्थसंयोगात्‌। भोशण्यः -शत्युपसगेधातुप्रत्ययसमुदायस्य जातिनिमिन्नता मरयोगाद्‌- नुमोयते, सेचनसंयोगा्ुपसगेधातुकर णप्रत्ययसद्धितोःप्च॒ भ्रव- सेते- इति भसिद्धविरनुगदीता भविष्यति। यदागन्यदपि सेचनं प्रोक्षलश्ब्देन उचयते, तदा तन्संयोगादेवाण्डु भविष्यति-इति समुटायाथंः करूपयित्‌ं अक्यते। तस्मात्‌ यौ गिकः। प्रयोजनं, -घतं भोक्षं भवतीति; यदि decay, “प्रोक्चणोरा- सादयः-डूति मेषः; यदि जातिशब्दः, चुलमासादय- इति ; यदि यौगिकः, प्रोशशनिति॥ {९।४।८अ०)॥

éd मौमांसा-देमे निमगच्शब्दस्य यौ गिकलवाधिकर म्‌ | ख. तथा निमन्धा १२॥

भा. *निमेन्ध्येनेषटकाः पचन्ति-दइति Cea दशनात्‌ CAT: wag) निमेन्ध्यः-दइति। रसंस्रेप्पि दृग्यते,--निमेन््य- मानय, Wied पच्यामः- डति, निमेन्धनयोगात्‌ पूववत्‌ यौगिकः- डति संस्थितं। प्रयोजनं,-संश्कारनिमित्ते संस्छतेन इष्टकाः पक्षाः, जातिश्नब्दे यथोपपन्नेन, यौगिके अचिर. निर्मितेन, यथा नावनीतेन भेक्ि-दइत्यचिरनिहंग्धेन- इति गम्यते (९।४।९ Bo)

AUN + दप थय वेश्वदेवादिश्ब्दानां नामधंयताधिकरबम्‌ ख. वेष्वरेवे विकल्प इति चेत्‌ १३ (Teg)

भा. चातुर्मास्येषु प्रथमे पवैणि वेश्वदेवे सन्देहः, “वे्रवदेवेन यजेत'- दति किं वेश्वरे वशब्दो गुणविधिः, उत कमनामधेयम्‌ ? -इति। इति यदि सन्देहो सन्देष्टः, “वेश्वदेवे विकरुपः,' गृणविधिर्वेश्वदे वश्नब्दः, गम्यते fe गुणविधानं, विश्वेदेवा विधीयन्ते श्रग्नेयादिषु यागेषु, तशाभ्रपादीनां विश्वद वै विकरूषः, एवं मसिद्धिरथेवती भविषयति (पू० ९)॥

खन व), प्रकरणात्‌ प्रत्यक्षविधानाञ्च a fe प्रकरणं द्रव्यस्य १४ (fae,

भा. नेतदेवम्‌, प्रत्यक्चश्रुतिविद्िता wanes: तेषां यागार्ना, विश्वेरेवा वाक्येन, ACURA नान्येन- इति गम्यते; इयं विषमञ्जिष्टो बिकरपो भवितुमहति, fe अकरणं शरुतस्य KIT बाधने समथम्‌। तस्मात्‌ कमेनामधेयम्‌ (सि०)

WITS 8 पादः | &

ख. मिथशानधसंबन्धः १५॥ (site fate)

भा. अथोचेयत,- "वैश्वदेवः इत्यनेन wea प्रत्य अग्रयारि- गुविजिष्टो यागगणो waa, Gwen fe तामि क्षा सम- afr यदि वेश्वदेवश्नग्टेन यागगणो ल्यते, तद्धि विश्वेदेवा विधीयन्ते, कथं सङृदु्चरितो tages यागगणं eufrafa, विश्वां देवाग्विधास्यति?- इति नायं येश्व- same विश्वेद वैमिथःसंबन्धो घटते, wend कमेनाम- सेयमेव, गुखविधिः-डइति (ate fate) it

ख. परायत्वात्‌ गणानाम्‌ १६ (fae qo)

भा. पराधाञ्च गुणाः, ते aaa भधानमावन्तेयितुम्‌, तेन SAGA: HAS, गुणानुरोधेनाब्तितुमदति। संप्रतिपन्न- देवतत्वाश्च विरोधः, तत्रेकस्यासख्धानाङतौ बिंज्रदाङतयो यन्ते- इति भिं्त्संस्थासंपत्निराशवनोयाङूतीनां शव- करपते। were कमनामधेयमिति सिद्धम्‌ (fae यु) (९।४।९० अ)

A Nn ऽडत्वाद्र्थवादताधिकरगम वंश्ानरऽङ्त्वाद्ययेवादताधिकरयम्‌

ख. पूव्येवन्तोऽविधानार्थास्तत्सामथ्य' समास्नाये | १७ (Te)

भा. ववेश्वानरं हाद्अकपालं निवेपेत्पु्ै जते इति yaa, ay “यदष्टाकषालो भवति गायजेपवेनं ब्रह्मवशसेन पुनाति- इत्येवमादयः कषाखविकरपाः श्रूयन्ते ; तेष सन्दे इः किमष्ट- त्वादयो गुशविधयः, उताथवादाः{-इति। ay गृणविधयः त्येव ब्रूमः। कथं ?। ये fe पूवेवन्तो (विदितपूवमथं

N

ex Mata-eut

भा. मभिवद न्ति) ते श्रविधा नाधः, तेतत्‌ अरस्य वाक्यस्य समाम्नाथे साम्य", यद विङ्ितपूवकामिधानम्‌। fe तत्‌ ?। विधान- array; एवमविद्धितमर्थ' विधास्यति, इतरथा ्रथेवादाः सन्तोगनथेकाः Yl च, दादञअकपालस्य जेषभावमुषगन्तु- मदति ! ्रत्यत्ता छष्टानां कपाखानां स्तुतिः, परोशा दादजा- नाम्‌, प्रल्यत्ताभवे परोच्चा स्यात्‌ तस्मात्‌ गुणविधयः

(Jeo) an प्रयोगे © ख. गुणस्य तु विधानाथतहुणाः प्रयोगं स्यरनथका fe तं प्रत्यथवन्ाऽस्ि 0 १८ (fae)

भा. नेतदस्ति गुणविधयः- इति, गुणस्य विधानाथा एते सनतः yore कपालेषु cert बिदध्युः, sagan यागप्रयोगस्य विधातुम्‌, दाद्‌्कपालता fe यागस्य वाक्येन, अ्रहटाकपाला- दयः प्रकरणेन, तेन ते यागे भविष्यन्ति। रपि अष्ट त्वादयः पुरोदधाञेनैकवाव्धभूताः भकरणं बाधित्वा यागस्य भविषयन्ि ; यागासंबन्धे अनथकाः, पुरोाश्रसंबन्धे फला- भावात्‌; च्रथंवादत्वेन तु बेश्वानरयागस्य स्तुतिरुपपद्यते | wer अरथवादाः- ति॥ (fae)

ख. तच्छेषो नोपपद्यते १९ (Se Baya!)

भा. इति age, तत्परित्त्यम्‌- इत्याभाषान्तं खषम्‌॥ (ख भासः) I) |

ख- श्रविभागाद्िधाना्थे स्तत्यर्थनो पपदयेरन्‌॥ २०॥ (Se)

भा. यदातु चष्टाकपालादिप्ररोचनाथोा अन्थकाः- इत्यवगतं, तदा SHUT इादश्कपालस्य स्तुतिर्वेश्वानरयागपरोचनाथा भविष्बति; सन्ति fe दादअ्संस्मायामहत्वादवः denfatar .

अध्याये 8 पादः।

मा. अकिभक्नाः, अतो इादजअ्रकपालस्य स्तुल्यथत्वे नावयवस्तुतिरषः Wet; यथा शोभनमस्य चक्रस्य नेमितुम्बार, चोभनमस्या- सेनायाः इस्त्यश्वरथपादातमिति। wary उपपन्ना स्तुतिः- Sf (०)

ख. कारणं स्यात्‌? इति चेत्‌ २१॥ -आ०)

भा. इति चेत्‌ भवान्‌ प्यति, श्रषषादाः- इति, कारणमष्ट- त्वादौोनां ब्रह्मवबेसादि कस्मान्न भवति !- बद्यवश्चसकाम- स्याष्टाकपालः, एवमुत्तरेषु *यथाकामम्‌ 1 किमेवं भविष्ति 21 पुरोदाञ्रस्य गुणविधानेःप्यानथक्यं भविष्यति, लक्षणया दादश्रकपालस्य स्तुतिः करिपिता मवष्यति। नस्यात्‌ कामेभ्यो विधयो भविष्यन्ति॥ (ate) 1

ख. ्रनथक्यादकारणं कतुं कारणानि गृणार्थो हि विधोयते 22 (ate fae, भ. यदि कामाय विधबः, भिन्नानि वाक्धानि भवेयुः; णक चेदं वाक्धं “वेडवानरं दादञ्चकपालं निवपेत्‌ षे जाते- शत्येवमप-

क्रान्तं, “aq दादञ्जकपालो भवति, जगत्येवाख्िन्पश्न्दधाति, यद्खिन्जाते एतां इष्टं निवेपति, पूत एव तेजख्यच्नाद्‌ Chara पुमान्‌ भवति- इत्येवमन्तं ; तस्य मभ्ेमटतवादयः श्रूयमाणाः यदि संबध्येरन्‌ ततो Tania भवेयुः;

* °यदष््कंपालो भवतिः--डइत्यादिश्चतेरत्तरवाक्ेन *यन्नवकषपाल- श्चिरतेवास्िंसेजोदधाति, wena विराजैवसिन्नत्राद्यं दधति अद कादष्रकपालस्त्रिरटभेवास्िचिन्दिय cafe, यदहूादश्राकपालो भवति जबव्येवास्िन पश्यम्‌ दधाति, यिन जात रखतामिष्िं fasdufa चत amaqreaeaan पशुमान्‌ भवतिः दत्य {दिग7 विद्ितेष |

९०० मीमांसा-दशमे

भा. wate कारणानि पूतत्वादीनि भवेयुः। एष PETIT विधी-

भा.

यते वेश्वानरयागे ‘ya एव'- इत्येवमादिः; तेन चेतेग्टत्वा- दयः सा शाद्ेतुत्वेन संबन्धयन्ते,-- यस्मात्‌ AAAs TYTTTA पुनाति, तेन पूत एव सः; यस्माचिटतेवागस्िंस्तेजो दधाति, तेन तेजली ; wenq विराजेवारस्मिन्नत्राद्यं दधाति, तेना- Wei; यस्मािष्टुभेवाख्न्‌ cet दधाति, तेन इद्धियावी; यस्पाञ्जगव्येवागख्िन्पश्चन्दधाति, तेन TAT ala | ततः कामाय विधयोग्सम्भवन्ो यद्यथंवादा अपि भवेयुः, चआान- थकयमेवेषां स्यात्‌! तस्मात्‌ HAC अद्ावज्चसत्वादयोग्त्वा- ` दीनाम्‌, तस््मादषटत्वादयोग्थवादाः- इति (९।४।९९ We)

खथय.यजमानशब्दस्य प्रस्तरादिरूत्ययताधिकरणम्‌ |

तत्सिङ्धिः २३॥

“यजमानः प्रस्तरः" ˆ यजमान एककपालः- इत्यादि समा- म्नायते; त्र सन्देःः- किं. यजमानः प्रस्तरः इत्येष गुणविधिः, किमथेवादः {इति ; तथा "यजमान एककपालः --इति। fa तावत्‌ ard -गुणविधिः-इति। किमेवं भवि- स्यति ?। णवं अरपूवम्थ' विधास्यति ; इतरथाग्येवादोग्नथेकः स्यात ; अथवत्वश्च न्याय्यं, तस्मात्‌ विधिः।

नैतदेवं, यदि विधिः स्यात्‌, ततः भस्तरकायं यजमानो नियम्येत, यजजमानकायं वा WAT; स्तरे जुष्मासादयति, सवा वा खुवः- दति यमाने जुष्करासाद्येत ! सवा वा खवः -डइति; तथासति याजमानं शक्यते कर्तुम्‌, (दक्षिणतो ब्रह्मयजमानावासाते कमेणः क्ियमानस्यः- इति; प्रस्तरो याजमानं अक्रोति aa! तथा, यदि यजमान एक- कपालकाय विनियुज्येत, स्वेतः क्रियेत ! तच स्वेतच्चपरिलोपः

९. ध्याये 8 UTE: | ९०९.

मा. स्यात्‌। च, एककपालो याजमानं अक्रोति कतुम्‌ ! तस्मान्न विधिः। fort चास्ति, *प्रस्तरमुलरः वद्िषः सादयति, एककपालं सवतं करोतिः- इति; wenefe fafa: fe तङ्ि?। अथेवादः,- यजमानो च्रायत एव WANT, एकक- पालः- इति च।

"कथं पुनरनयोः सामानाधिकरण्यं ज्ञायते? fe प्र्लर एककपालो वा यजमानः, यजमानः Wate कपाखे संस्छतः पुरोाश्नः, प्रथमो बा कुञजमुषिलनः; कथं was: परक ata? किमर्थ" वा ज्ञायमानस्य संकीर्षनम्‌ ८- इति।

उचयते,- ज्ञायमानः संकीत्यते स्तोतुम्‌,- प्रस्तर | उत्तरो afea: सादयितव्यो यजमानत्वात्‌; तथा यजमान एक- कपालः सर्वतः AUNT, खगे श्रादवनोयस्तच प्रतिष्ठापितो मवति-इईति।

कथं पर वत्तेते परञ््दः {-इति। गुणवादस्तु, गुणारेष We! कथमगुणवचनो गुणं ब्रूयात्‌ ?। खाथेभिधानेन- इति जुमः,-- सवे एवेते गौणाः शब्दाः ae हित्वा qty qin ; प्रसिद्धद्ानिद्दिं तथा स्यात्‌, श्रपरसिद्धकरपना च; सवे गुणसमुदायवचनाः, गणद्धोने्पि तथाद्र्थनात्‌ ; WATY- काययपि डि कद्‌ाचिद्रोगेणोपद्तः fear: पचः सिं एव; समुदायवाची नावयवे परवर्तितुमद्ेति, स्वसिंव्यक्गिषु यत्‌ सामान्यं तदचनः अब्दः इति स्थितो न्यायः भत्युभ्रियेत ; च, sala fee परिकरूपनया प्रवत्तत! कर्पनाया अरश्क्ध- त्वात्‌। कथं नु खाथाभिधानेन प्रत्ययव्यवस्था ?- दूति चेत्‌ रथं संबन्धात्‌, सिंहः- इति निक्नाते भरसद्यका{रता तज प्रायेण —tfa प्रसद्धकारी- इति गम्यते, श्र्थप्रत्ययसामथ्यात्‌; यो fe मन्यते,- प्रसद्यकारिणं प्रत्याययेयम्‌- इति, यदि सिंद- अब्दमुारयति, सिद्यत्यस्याभिभेतं,-- सिं हाथेः प्रतोतः प्रसद्ध-

९० मोरमांसा-द्नने

भा. कारी-इतिसंबन्धादितरमथ' प्रत्याययति; एवं खाथाभि- धानेन तटूशसंबन्धः WATT | इह. तु यजमानः प्रस्तरः, यजमान रककपाखः-इति- कीदृशो युणसंबन्धः मतीयते !। तस्बिद्धिकरः-इति, सवा त्मनः कायेसिद्धिं करोति, अन्योम्पि यः तस्व कायेसिद्धि करोति, सं afer saftt इद यमा गच्छति, वथा राजा पत्तिगणकः- इति, पत्तिगणको uw कायः साधयति, cme? उ्च[रते प्रतीयते, एवमिदापि यजमानकायः WAKA, साधयतः, तौ यजमाने प्रतीते भरतीयेते, तस्मात्तौ THATS पत्याय्येते। कथं ?। स्तुतौ स्यातां afen उपरिसादने wawia च-इति तश्यादे वंजातीयका अथवादा विधयः- इति॥ (९।४।९२ Fe) II

अथाप्रयादिष्रब्दानां त्राद्यणादिल्तत्यथताधिकरबम्‌ | ख. जातिः २४॥

भा. MRA वे ब्राह्मणः, Tay राजन्यः, Fay बेश्वदेवः- दू त्येवभादयः अयन्ते ; तत्र किं गुणविधयः, अर्थवादाः इति सन्देहः गुशविधयः- डति ब्रुमः, एवम पूवेमर्थ' विधास्यन्ति, इतरथा अरथेवादाः सन्तोगनथंकाः स्युः। विधिः, विध्यन्तरस्य भावात्‌, we संवादः, तस्य संकोत्तनं विधिस्तुत्यथेम्‌ | अनाग्नेयादिषु श्राभ्रेयादि्ब्दाः केन प्रकारेण !। गुणवादेन। को गुणवादः?) श्रग्रिसंबन्धः। कथं {। एकजातीयकत्वात्‌ | ` किमेकजातीयकत्वं ?। “मजापतिरकामयत,- प्रजाः खजेयम्‌-- इति, qaafeed निरमिमीत, तमस्महवता ्रनग्बडज्यत, Treat च्छन्दः, रथन्तरं TA, TAU मनुष्याणाम्‌, WT: पशनां; Aah Fen, मुखतो fe श्रष्टञ्धन्त। उरसो

Wee 8 पादः 0g

w.armat weed निरमिमीत, तं cet रेवतागन्बख्ज्यत, जिष्टुपच्छन्दः, TUT साम, राजन्यो मनुष्वालाम्‌, अविः TAT | तस्मात्ते Harem, Tay wee) wat मध्यतः सप्तदशं निरमिमीत, a बिञवेरेवा देवता अग्वद्व्धन्त, जगती See, Sed साम, वेश्यो मनुष्याशाम्‌, गावः पञशचनाम्‌--एवमुक्ते सति एकस्मिननेवंजातीयके विज्ञाते warts तञ्जातीयको इदयमा- गच्छति तस्म्मादथंबारडब्टाः॥ (९।४।२२ अर)

खथ यपादिश्रब्दानां यजमानस्त॒त्यथेताधिकरबम्‌ | ख. सारूप्यात्‌ RY

भा. (वअनानो युषः, “श्रादित्मो यूपः दव्यादि अयते; तच गुखविधिः, श्र्थबादः इति सन्दे इः। श्रथंवर्वात्‌ गुणविधिः। अशक्यत्वात्‌ युपकायेसाधने यजमानस्य, यजजमानकायेखाधने वा gre, विष्यनतरभावा विधिः, विधिस्तुल्य संवादः ; गुणवादात्‌ सामानाधिकरण्यम्‌। को गुणः ?। सारप्यम्‌। किं सारूप्यम्‌ !। wea, तेजखिता च। तस््माशेवंजातीयका अथैवादाः॥ (९२।४।९४ अ)

अथापश्चादिश्ब्दानां गवादिपशंसाथंताधिकषरयम्‌ | ख. प्रशसा २६

भा. -अपञ्चवो वा अन्ये गोश्वेभ्यः, पञ्चवो गोश्रश्वाः,' ‘qayy वा एष योम्बामा, “wat वा एतत्‌ यदच्छन्दोमम्‌'- इति aa ay विध्यथेवादसन्दे हे अथेवरवाहिधियः- इति प्रापे, श्रमिधौयते,--यदि विधयो भवेयुः ; गोच्रश्वा एव पञ्जवः स्युः, सामवानेव वद्धः, छन्टोमवरे सचम्‌ ; अन्येषां पशूनां, यज्ञानां,

९०४ मोमांसा-दथमे

भा. सजार्णां चोत्पज्निरनर्थिंका स्यात्‌! वि्यन्तरश्च areata!

भा.

रतः weary संवादः, wha भरशरंसितुमन्थेषां पनां निन्दा, सामवतः प्रश्ंसितुमसाम्नां निन्दा, छन्दोमवन्ति भञ्ज ` सितुमच्छन्दोमकानि freer; यथा, यत्‌ अधुतं, अभोजनं तत्‌ ; यन्मलिनं, अवासस्तत्‌- इति (९।४।९५अ०)॥

we बाल्येन खटिवयपदेशाधिकरमम्‌ (भुमाधिकरयम्‌ ) HAT TU 29 ll

'खटीरुपदधाति*- इति qua ; aw गुणविधिः, were: ? दति wee अपूवत्वात्‌ विधिः इति me उचयते, यदि विधिः, खरटिमवका उपदधातीषटकाः- इत्यर्थः, ay इष्टकानां faxe: कथिदाओरोयते,- एवंरूपाः खटिमचकाः, नेवरूपाः- इति; त्र सवासां टटिलिङ्गा मवाः ary! अन्येषामसंयुक्षानां मवालामानथेक्धं स्यात्‌ ! तस्मात्‌ अनुवादः, --मवसमाम्नानात्‌ भाप्तानामुपधाने म्रा ; Wetat संकी- कनं. सजनाथंवादाथम्‌। अपि विधित्वे eee, एकया ad इत्य या चरषषटयस्ता लयेत्‌। ननु “अनुवारेम्पि SQA | नानुवाद्पश्ते लच्णायां दोषः कथन्नु अखष्िषु खष्टिषु खटिअम्दः- इति। भूम्ना, बहवस्तज खष्टिखिङ्गा माः, अरूपो विलिङ्गाः-इति॥ (९।४।९६ We) II

* ₹द्टिशब्टोपेतामवा यासामिद्धक्षानां उपधाने विद्यन्ते ता reer

waa sua इति माधव, |

qT.

भा.

भा.

BUS 8 पादः ९०९

अथय प्राबश्धदादिशनब्दानां सत्ययं ताधिकरबम्‌ |

लिङ्कसमवायात्‌ रट

‘area उपदधाति, 'शाज्धानीरपदधाति- इति, विधित्वे अ(णमभन्मवक(खूपघीयमानाचु विलिङ्कानां मवाणामानथक्छम्‌ ; तस्मात्‌ TAS: | लिङ्गसमवायात्‌ wwe: पर बनते यथा, afoot गच्छन्ति- इति, एकेन कजिणा सयं लचयन्ते; श्रयं Were: खटञब्दय॒ Tey मयगणं लशयेत्‌, यद्रणे Genre समवेतौ, तावपि परि गच्छते ; यथा, afmed खाथलच्षणाथन सम्पि षी गद्धते- इति (९।

| ९.० Fo)

यणि

au वाक्यग्रेषेख सन्दिद्धायेमिरूपलाधिकर खम्‌

सन्दिग्धेष वाक्यश षात्‌ २८

“शक्ताः अकरा उपदधाति, तेजो वे घुतम्‌- इति शूयते तत्र सन्देहः, किं घुततेलवसानामन्यतमेन दब्धेणान्ननीया WH, उत धुतेनेव?-इति। कथं सन्दे्ः?। we सामान्येन बाक्छस्योपक्रमः, घुतेन fate fanart, यथो- पकमं निगमयितव्यम्‌ एकस्िन्‌ वाक्ये; AW यदा सामान्यमादौ विङेषोपल चणाथं' विवश्यते, यद्वा निगमने fate: सामान्य- Sway: ! तदारम्भनिगमनयोः किं arg - इति daa: |

एवं--सन्दिग्धिषु उपक्रमे सामान्यवचने विरोधाभावात्‌

fata: परिकरूप्यः, निगमने त्‌ उपजातः सामान्यप्रत्ययः डति विरोधात्‌ weary तवचनं; यथा खष्टिष्वश्टद्ष खटि्रब्दः, एवं घुतमधुत॑ं चुरत--दत्यु चते |

९०६ मीमांसला-दंने

भा. सन्दिग्धेषु णवं प्रति ब्रूमः,- सामान्यवचनेन विञ्ञेषापेलिणा उपक्रमो वाक्यस्य, विषे निगमनवशेन। कुतः?। fx, सामान्यं fafed! येन विरोधो निगमनस्य कथमबितं ?। सन्दिग्धेषु विधानशन्दाभावात्‌, हि, विधानञ्जन्दोःस्ति! "अक्षाः अकरा उपदधातिः- इति वत्तमानकालनिहअात्‌; नापि सामान्यस्य Taran, wawy घृतस्य स्तवनं; शत्या चतस्य स्तुतिः, लच्तणया सामान्यस्य, जति लचणाया ज्यायसो। तस्मात्‌ घुतविधानम्‌। एवं "वासः परिधत्त, wae सवदे वत्यं वासः, यत्‌ क्षौमम्‌- cla) तथा “इमां स्पदोद्रा- येत्‌, इमां हि श्रौदुंबरीं विश्वाभूतान्युप्रजोवनम्नि- इति (९ BIS अग) |

अथ सामच्ानसारेण खब्यवख्ितानां व्थवस्थाधिकरयम्‌ | ख. BUTS! कल्पनेकदे शत्वात्‌ | ३०

खुयेणाम्वद्यति, खधितिनाग्बद्यति, हस्तेनामग्वद्यतिः- इति श्रूयते; AT सन्देहः, uray सवस्य (xara संहतस्य मांसस्य च) तथा खधितिना+, स्तेन च, उत सवषामथतो अवस्था (द्रवाणां खुवेण, मांसानां खधितिना, संहतानां शस्तेन) ?- इति अविेषामिधानादव्यवस्था- द्ति।. | |

एवं भरति FT करुषना, MATA करूपना-- इति, खुवेणाबद्येत्‌, यथा AAAI ; तथा यस्य शक्रयात्‌ तस्य च-इति; श्रास्ममातञ्न्दानामथ gaat शक्तेः सद्कारिणो,

मिन i ant

भा

==

* सखधितिर्ञविशेषः

खध्याये पादः ९०७

भा. एवं चेत्‌ यथ।अक्ति वस्था भवितुमदेति। तथा “अन्नलिना agra जुहोति डति, दिहस्तसंयोगोगज्ञलिः, श्याको- Geary au, तथा fe wat होमो निवेन्नयितुम्‌, तत्‌ यथा, कटे भक्ते BAIT गंकषे- इत्यथेत्‌ करप्यते,- कटे समासीनः कास्यपा्मामोदनं निधाय गूके-डइति॥ (९।४। ९< We)

दति ओीश्वरखामि- शत मीमांसाभाव्ये प्रथमाध्यायस्य चतुः पादः॥ समापोग्यं भथमाभायः॥

fetta खध्याये Wz: 8 Gem अथायैस्यास्धातपदप्रतिपाद्यत्वाधिकरखम्‌

ख. भावाथीः कर्मशब्दा स्तेम्धः किया प्रतीये तेष wat विधीयते १॥ (fae)

भा. WENA weed ठत्तम्‌, ay विध्यथेवादमवस्रतय- स्तत््वतो निर्णोताः, गुण विधिनामधेयश्च परोक्षितं, सन्दिग्धा- नामानं वाक्यद्ेषादधाष्यवसानमुक्तम्‌ ; तन्न MUTT | gant प्रधानाप्रधानानि परोचिष्यन्ते, भिन्नान्यनिन्नानि - इति, एष ण्वाग्या वर्णनीयो नान्यः, एष wa चाध्याय- संबन्धः। तदिह षङ्धिः कमभेदो वश्यते,-अग्दाग्तरं, श्रभ्यासः, संस्था, गुणः, भक्रिया, नामधेयम्‌- इति वच्यमान- मनुसंकीत्यैते ; मदरशितमुचपमानं चखं यादविष्यते- इति तुश्च बुद्धिः समाधीयते, तदे तन्नानाकमल्षणम्‌- दत्यभ्याय- माचश्चते, एतत्तात्पर्यण अतोगन्यदुपोद्‌ घातभसक्तानुपरसङ्घं -इति। ay प्रथमं तावदिदञ्िन्तमते, प्रथमेगध्याये इदमुक्तम्‌,- चोदनाल्षणोग्या धर्मः- इति, चोदना क्रियाया ्रमि- धायकं वाक्यम्‌, वाक्ये पटानामथाः, aw किं पदेन पटेन धमं उचयते, उत सवे रेक एव {-दति। किं तावत्प्राप्तम्‌ १- प्रति पदं धमः-इति। एवं WA उचरते,- यदा णएकद्माद पूव, तदागन्यत्‌ तदथ

अध्याये पादः। ९०६

भा. भविष्यति, एवमर्ूपीवयी अङृछानुमानमप्रसङ्खकश्पना भविष्यति; तद्धारेकमपूबम्‌ | TT एकं, तदा सन्देदः- किं, MANS, खत इव्यगुण- अब्देभ्यः?-इति। (कः षनभावः? के ते पुनभावज्जब्दाः? —tfai यजतिदद।तिजु्ोति- इत्ये वमादयः (ननु याग- STATA: एते, भावब्टाः'। नेतरेबं,--यागादि- AY रते Wey, यज्धाञ्चचं श्यातोगवगम्यते, भावयेत्‌ -इति (तथा यतेत, यथा किञ्चित्‌ भवति--इति) ; aaa भावशब्दाः, इव्यमुणञ्जग्रेभ्यो इव्यगृणप्रल्ययो भावनायाः। अतस्ते भावक्नब्टाः- दति) किं तावत्माप्षम्‌ -अविेषेल -इति | तत उच्मते,- मावाथाः Hew, तेभ्यः क्रिया प्रतीयेत, यजेत-इत्येवमादिभ्यः। कुतः?। भावार्चत्वादटेव; चाः किमपि भावयेत्‌- इति, ते खगेकामपद संबन्धात्‌ खगे भावयेत्‌ —tfa ब्र.युः; were त्रिया प्रतीयेत, फलस्य क्रिया करणं निष्पक्मिरिति; ते यागदानद्ोमसंबद्धाः खगंस्योतपन्िं वदन्ति | कुतः१। .एष wat विधीयते, यथा, यागादिना खर्गकामः केन भावयेत्‌ खर्म -यागादिना- इति; यस्य अब्दस्यार्थेन शलं साध्यते, ते नापू" Ben, नान्यथा- इति, AALS गम्यते, अतो यः तस्य वाचकः Wee, ततोःपूवे' भती- यते--दति; तेन भावशब्दा WIT चोदकाः- डति ब्रमः, नतु कश्चिच्छब्दः TTS TET बाचकोऽस्ति ; भावाथ ; किमपि भावयितथ्धं, ख्गकामस्य केनापि भाव्यता- इति, तयोश- छाश्वदग्धरथवत्‌ संप्रयोगः, यजेत- इत्येवमादयः साकाङ्खगः, --“यजेतः fe केन कथं {- डति ; “खगेकामः- इत्यनेन प्रयो जनेन निराकाङ्कगः; नवं दरद्यगुणजग्दाः। तस्मात्‌ भावाधाः Bre श्पूवे' चोदयन्ति- इति, श्रथ ‘Ty उभयं

९९० मोमांसा-दश्रेने

भा. ङचितम्‌,-भावथाः कर्मअन्दा.-दूति। उचयते,- भवन्ति

qT.

भा.

<

aT.

केचित्‌ कमेअरब्दाः भावाधाः,- यथा, श्येनेकचिकादयः; केचित्‌ भावाथाः क्मञ्रब्टाः,-यथा, भवनं भावो भूतिरिति! fa पुनरिष्ोदाहरणम्‌ !। “श्येनेनाभिचरन्‌ यजेत, चि्रया यजेत पशुकामः'- इति; fa श्येनेनाभिचरन्‌, उत यजेताभि- चवरन्‌--इति? त॑था चिषया पण्युकामः, उत पथुकामो यजेत ? —tfa स्थिते एतस्मिन्नधिकरणे गुणविधिः, नामधेयम्‌- डति विचारो भविष्यति। तथा दशेषुणेमासाभ्यां खगकामो यजतः दति, दशः कालः, पुणमासः- इति च, किं ताभ्यां खगकामः उत खगेकामो यजेत - इति, दपुणटमासाभ्यामिति श्येने- नेति चिषया- इति नैते भाववचनाः; रणषामथिना कश्चित्संबन्धोस्ति, विविभ ङ्िकस्वात्‌। wae दूष्यगुणजग्दा श्रपुवस्य विधायकाः इति॥ (fae)

सर्व्वां भावोऽथं इति चेत्‌ २॥ (श्रा)

एवं चेत्‌ भवान्‌ प्यति,-अ-भावञ्नब्दत्वात्‌ दव्यगुणज्नब्दा पूवस्य विधायकाः- डति, सवषां भावोम्थेः, खगेकामो दज पणेमासाभ्याम्‌-दल्येतयोः संबन्धं यजेत- इति वच्यति, श्येनेन अभिचरन्‌-इत्येतयो ख, तथा fara पणुकामः- दति; तद्मादेतेम्पि साकाङ्खत्वात्‌ भाववचनाः; सवषु भाव- वचनेषु नार्ति विनिगमनायां इहेतुः,-कमञग्दा एवापूवेस्व विधायकाः, दव्यगणञ्जब्टाः-इति॥ (आरा)

येषामत्पत्तौ @ प्रयोगे रूपोपलब्धिस्तानि नामानि,

तस्यान्तेभ्यः पराकाङ्का भूतत्वात्‌ S प्रयोगे॥ ₹॥ (आ० १,

येषां WTA ATCA TCT AT स्मे अथं WASTATATAT av-

aT.

aT.

अध्याये We CLR

मुपलभ्यते, यत्‌ wagers कालान्तरन्तिष्ठति, क्रिये वोल्पन्न- art विनग्यति- इत्यथः, तानि नामानि, ते दद्गुणज्ब्दाः, tem दव्यगुणश्म्दानामधेः। ("ते द्धगुणश्म्दाः- इति वक्षे “तानि नामानि" ति ख्त्रितम्‌, चरतो नामानि-इतिरषां पयायश्ग्दः। कथं गम्यते १। यत एषां विभक्रयो aria Sy! कतमास्ताः ?। ठः टतौ दक्षाः, युकः सुषौ गुक्ाः-इत्येवमादयः; तस्मात्‌ सम्यक्‌ खूजितम्‌)। यत wat ऋ्णिकोम्धेः, लतः "तेभ्यः TOT मधानाक्ाङ्का विद्यते- इति Sat उत्पत्तिः wae, “भूतत्वात्‌ स्वे प्रयोगे खप्रयोगकासे विद्यमानत्वात्‌- इत्यथः ॥। ("ate नि०९)॥

` येषां त॒त्यन्नावं खे प्रयोगो विद्यते, तान्यास्या-

तानि; तस्मात्तेभ्यः प्रतीये ता्रितत्वात्‌ प्रयोगस्य 8 il (sto नि०२.,॥

येषां तु अब्दानामुारणोल्पकौ स्वे अयं पयोगो विद्यते (योगकाले येषामथा नो पलम्यते- इत्यर्थः), “तान्याख्धा- तानिः- इति भाव्ब्दान्‌ पयायञ्जन्देनोपदिश्ति। कथं पयायञ्ब्दता AAMT?) यत एषां विभक्षय चास्या तिक्ः-द्रत्युचयन्े। कतमास्ताः !१। पचति wee: पचम्ि- इत्येवमादयः तद्मात्तेभ्योपपूवे' प्रतीयेत ; भव्याथास्ते भूतार्थे समुञ्चरिताः; भूतस्य भव्याथंतायां ृषटाथंता,- भव्यस्य भरयो- जनवत उत्पत्निरथवती, सा भूतेन क्रियते- इति दृषटोग्ः; भयस्य पुनभता्थतार्यां किञ्चित्‌ ज्यते, करप्यते चादृ म्‌ | AGT यागो FATA |

किञ्च श्राथितर्वात्‌ भरयोगस्य' एतेषां प्रयोगः पुरुषेणाथितो भवति, eadagr भावना उचयते, पुरुषं fe वदति,- भावयेत्‌ -इति, तेन -खगेकामो यजेत- हति years प्रतीयते,

ARR मीमांसा-दश्रने

भा. यागोगपि* dean; खगेकामो इष्येश- इति दूष्ये wits पशष, तु संबन्धः ननु * एतदुक्तम्‌भवति, अर्थिन xara संबन्धं यजेतः- इति व्यति, दरथये् भावयेत- इतिः; अतो KNOT अर्थस्य भावना गम्येत, WATT च-इति। सत्यं गम्यते,- देण भावयेत्‌- दूति तु वाक्येन, यागेन भाव- येत्‌-इतितु Wear; यदातु, यागेन भावायेत्‌-इति याग- संबन्धा विधौयते, तदा, दषे भावयेत्‌- इति इव्य्सबन्धः ; दूश्यसंबन्धे विधीयमाने यजेत-- इत्यनेन संबन्धः ; अनुद्य भाने तु सम्भवति, च, यौगपद्येन विध्यनुवादौ सम्भवतः! ` तस्मात्‌ श्रुतिवाक्ययोविरोधः, विरोधे wire, तेना- foal gedaan; तच इग्यमसति खगेकामसंवन्धे wire भविष्यति-इत्यनुपपन्नम्‌, एष विनिगमनायां हेतुः, येन भावञ्नम्दा एवापूवेस्य चोदकाः, द्यगुणञजन्दाः- इति, यदा, यागेन करुवयेत्‌- डति, तदा, यागवचनमेव भवति; TAYH- साभ्याम्‌- इति खच्शया, TAY THATS यागो विदितः -इति॥ (ate नि०र)। (२।९।२९ We) il

अथ खपु वस्यास्तिताधिकरनम्‌ | कथं पुनरिदमवगम्यते ? अस्ति तदपुवम्‌-इति। उचयते खः चोदना पुनरारम्भः WY

भा. चोदनेत्यपूव' ब्रूमः,-श्पूवे"' पुनरस्ति, यत श्रारम्भः भिष्य- ते,-खगेकामो यजेत- इति, इतरथा fe विधानं अनेकं स्यात्‌, भङ्गित्वात्‌ यागस्य, यदि अन्यद नुल्पाद्य यागो विनग्येत्‌,

* दुदबघोऽपि प्रयोगोऽपि दति का do Yo |

अध्याये पादः। १९३

भा. we असति निमित्ते स्यात्‌! तस्मात्‌ उत्पादयति-इति।

च.

ना.

‘ale पुनः फलवचनसामध्यासषरेव विनग्यति- इति कर्ष्यते"! नेवं अक्धम्‌,- fe कर्मणोग्न्यत्‌ स्ूपमुपलभामद्े, यत्‌ खयं Saree प्रापयति, तत्‌ कमेत्युचयते, तत्‌ श्रात्मनि समवेतं, सर्वगतत्वादात्मनः, WAT काय्यापलम्भः TIT भावे लिङ्गम्‌, नतु तदेव दे म्तरादागमनस्य, डि असति श्रागमन किञ्चिदिश्द्ं भ्यते ; aw समवेतमासीत्‌, तदिनष्टं xe, तस्य विनाज्रात्दपि विनष्टम्‌ - इत्यवगम्यते, श्राश्रयोग्प्यविनष्टः -इति Yai न, भद्मोपलम्भनात्‌। सत्यपि wafer इति चेत्‌। विद्यमानोपलम्भनेःपि श्रदञेनात्‌। फलक्रिया लिङ्गम्‌- डति qi एवं सत्यदञ्जने समाधिवक््यः। सौश्मा- दौनामन्यतमत्‌ भविष्यति- इति यदि farad, कर्पितमेवं सति किञ्चित्‌ मवति-डइति। "तापू वा कर्ष्येत, तदा - इति। अविज्ेषकरुपनायामस्ति हेतुः, विञ्जिषटकरुपनायाम्‌। अनाथितं कमे भविष्यति- इति चेत्‌। तदपि argana| च्वभावान्तरकरुपनेन Sart प्रापयिष्यति-इति। तादृश मेव तरात्‌ भङ्गी यजिः, तस्य भङ्गित्वात्‌ अपूवेमस्ति-डति॥ fe चिन्तायाः प्रयोजनम्‌? यदि टच्यगुणश्ब्टाः erry चोदयन्ति, दइश्यगु्णापचारे प्रतिनिधिरूपादातच्यः, यथा aly पूवः पञ्चः; यथा ate सिद्धान्मः, xq गुणं वा अतिनिधाय प्रयोगोगनु्टातच्यः- दरति (२।९।२ Be)

अथ कमणां गुखप्रधानभावविभाग।धिकरगम्‌ |

तानि Sa गृणप्रधानभूतानि

अवगतमेतत्‌,- भावशब्दाः कमेणो वाचकाः- इति, TE- प्रकाराख भावद्नब्दाःः-वजति, जुद्धोति, ददाति- डति, एव P

ULB मोमांसा-देनै

भा. स्रकाराःः- दोग्धि, frafe, विलापयति--इृत्येवमादयख ; तेषु सन्दे इः विं सवं प्रधानकर्मणो विधायकाः, उत केचित्‌ संसकारकर्मणः?- इति भावार्धत्वाविशेषात्‌ सव प्रधानकर्मणो वाचकाः- दति प्राप्तं; ततो रूमःः- तानि Se भवितुमद्न्तीति दिप्रकाराणि,- कानिचित्‌ प्रधानकमणो वाचकानि, कानिचित्‌ संखारक्मणः ; एवमपि सर्दाण्य्थंवम्ति, अधं वत्तवे सति सर्वेभ्यः अक्यमपुवै कल्पयितुम्‌ श्रतो सवाशि पम्रधानकमंणो वाचकानि॥

अथ प्रधामकम्मलच्छणम्‌ |

सः agai a चिकौष्यते, तानि प्रधानभूतानि, द्रव्यस्य गुणभूतत्वात्‌

भा. “णवं सति SETA ्रटृष्टकस्पना न्याय्या, तु विनि गमनायां इदेनुरवगच्छामः- बुतेगपूवेम्‌, कुतो नइति तदुचते,-येभावकम मिन द्धं संखतुमिष्यते, उत्पादयितुम्‌ वा, तानि प्रधानभूतानि (अधानकमणो वाचकानि), दग्धस्य गुणभूतत्वात्‌ ; Te डि गुणभूतं, कमनिटंत्तेरीष्सिततमत्वात्‌

g सय गशकम्भलच्तयम्‌ |

खः यस्तु द्रव्यं चिकीष्यते गुणस्तच प्रतीयेत, तस्य द्रव्य- प्रधानत्वात्‌

भा. यस्तु ge चिकोष्यते, qe: तच प्रतीयेत कमे। कुतः १। तस्य दच्यपमरधानत्वात्‌। Were ` यजेतः- इत्येवमादिभिद्ष्धं feared, तस्मात्तानि प्रधानकर्मणो वाचकानि, दर्स्य गुश- भूतत्वात्‌ ; पिनि-दत्येवमादिभिट्े्यं संस्क्रियते, warms

R ध्याये पादः | १९१

भा. गुखकमेवचनानि ; एष एव विनिगमनायां हेतुः प्रयोजनम पूवस्मिन्‌ TR मयङ्गवेप्पि चरौ area उत्पाद्या wrarare- त्वेन; सिद्धान्ते नोत्पाद्याः॥ (२।९।२शअ०)॥

अथ संमाजेनाटीनामप्रधानतधिकरणम्‌ ख.धमेमाचे तु कम MSTA: प्रयाजवत्‌॥ To)

भा. ‘aa darfe, afer darts, परिधि dare, Wren पयेप्रिकरोति- इति श्रूयते ; ay सन्देहः, किं पयेग्निकरण, संमाजेनं प्रधानकम उत गुणकमे!-इति। किं तावत्‌ HAH?) तत उचयते,--कममाचं एवंजातीयकं wrod यत्‌ प्रयोजनस्य दृष्टस्य, तद्धमेमाजम्‌-इूति ब्रूमः, तच प्रधानकमेत्वं स्यात्‌ कस्मात्‌ !। श्रनि्ेत्तेशपकारस्य, fe एवंजातीयकं दष्यस्योपकारकं, xa त्वेवंजातीयकं श्रभिनिवत्तयहुणभूतं ; तस्य गृणभूतत्व (दिदं प्रधानभूतम्‌ (Jo ९)॥

ख. तुल्यतित्वाद्वा इतरेः ays: स्यात्‌ १०॥ (fae)

भा. वाञ्जब्ः पलं ावत्तयति। इतरे्गुणकमेभिः Tus: स्याटेवं- जातोयकः, यथा ब्रीडोनवदन्ति, तथा कुतः? तुस्यश्तित्वात्‌, तुल्या fe दितीया श्रुतिरेषां दद्येषुः- यथा "बीदौनवदन्ति - डति, एवम्‌ ‘aft संमाष्टि, Teri पयभ्रिकरोति- इति। “किं गुणकमेणि ‘xe दितीया दृष्टा इति ? यतो दितीया- दञ्जनादिद्ापि सामान्यतो दृष्टेन गुणकमंता। नेति ब्रमः,- दितोया विभक्तिः कन्तैरोप्सिततमे qed, सा चेद्ध दितीया farfe:, तत एव तदीप्सिततममिति गम्यते, तज्चेदीप्सितितमं, कमे गुणभूतम्‌ यद्यपि प्रत्यच्तादिभिगुणभावो गम्यते,

९९९ मौमांसा-दशमे

भा. ममाणाग्तरेण WT गम्यते, तद्ाष्ुषभूतमेवंजातीयकम्‌- fat (fae)

ख. द्रव्योपद्‌श दूति चेत्‌ ११॥ (Se)

भा. इति चेत्‌ पञ्यसि,-द्ितीयादञ्जनात्‌ प्रधानभूतमच इव्य- मितिः; नैतदेवं, गुणमूतिपि fetter भवति, wah. कग्यते,-- ‘amy qeifa, मारुतं जुद्धोति, एककपालं जुददोति- इति (श्रा०)

ख. न, ATTA लोकवत्तस्य शेषभृतत्वात्‌ १२ (mite नि०)॥

भा. गुणभूतेम्पि feta, एवं fe अभियुक्ता उपदिशन्ति, "कमणि दितीया (2.18121 पार), कत्तरोष्सिततमं कमेः (९. ।४। ४९ पा०)-इति, लोके Fort कचित्‌ दितीयां waa: यदपि तण्डुलानोदनं परचेति, ओदनाय तण्डुलान्‌ संसछुल- इति ईप्सिता णव ॒तष्डुलाः; नरवजान्‌ भिखण्डकान्‌ कुविति, बरुजा णव तेनाकारेण संबद्धा ईप्सिताः- इति तज्राभिभ्रायः; लौकिकस्य प्रयोगः अग्दाथेपरिच्छेदे Vaya वेदिकः। यत्तु लौकिके जुद्धोतीति- wait हितोया, अक्यते तजर वक्लुमोभ्विततमे एव प्रयोगः-- दति, तण्डुलानद्य जुहुधि, तण्डुलानद्य Wea संबन्धय- दति लोके भवति fe बहुप्रकारा विवशा; अन्यायश्चानेकाथेत्वं, तेन भरधानभावेन सिद्धा सती fetta गुणभावेन कर्प्येत | वेदे तु कथं दितीयानिरिष्टे गुणभावः-दतिः। fetta निदज्ात्‌ प्राधान्यमेवाकव्गच्छामः, एवमवगते भाधान्थे बलीय- सा हेतुना नास्ति प्राधान्यम्‌--दत्यवगम्यते। कुतः १। दोमस्य केनचित प्रकारेण सत्कथेताःबकरुप्यते कुतः १। TET

्यध्याये We | १९

aT. निष््रयोजनत्वात, सक्ूनामन्यत्मयोजनं Fat शूयते वा, यदि वा चोमस्वदथा डोमोःपि निष्मयोजनः, अथारादुपकारको होमः, ततः प्रयोजनवान्‌, ज्धयोतिष्टोमप्रकरणे पाठात्‌ गम्यते प्रयोजनवत्ता, नाप्रयोजनः- दरति अक्ले वक्तुम्‌, प्रयोगवचनेन डिसश्राकाङ्भयते। “ननु सक्षूनामपि प्रकरणपाटात्पमयोजनवचत्वं भविष्यतिः। कोवा ब्रूते न-डूति, प्रयोजनवचैव, भरयोजन- ae होममभि निवेक्तेयताम्‌, नान्येन पकारेण “ननु तेम्पि प्रयोगवचनेनाकाङ्जयन्ते। तदचते, दरव्यं तेनाकाङ्खयते, इनि- कत्तेव्यतां fea श्चाकाङ्खति, wre इतिकत्तच्यता, gay! ननु होमे हते THATS निष्पत्स्यते'। नास्त्य प्रमाणम्‌ "ननु दितीया faerie: ware fe दितीया विभक्ति दास्य सत्कर्थताम्‌ श्रापयति। “न Gwe: प्रयोजनवनः-- दति भवेत्‌ We सत्कथेः, होमसंबद्धाः सक्तवः स्युरिति, भवन्ति होमे छते सक्तवो होमसंबद्धाः Whar सत्कर्ता निष्भयोजनेषु Why चरते, सत्कथेतावचनग्तु पुरुषस्योप- कारकं क्रतोः, तदनधैकमेव स्यात्‌! यतो तदचनाच्छकध- मन्यतरन्‌ करुपयितुम्‌। एष दितीयानः सक्तनां होमस्य संबन्धं करोति, संबन्धे सति Fart कमेसंयोगे गणत्वेनाभि संबन्धः- दति भूतत्वात्‌, quart तृतीया, तेनोच्यते, तृ तीयायाः स्थाने दितीया- इति तेन ' तदथेत्वात्‌' शोमाथ- तवात्‌ WHat भाधान्यं दितीयासंयोगेम्पि। एवं सत्यथंवद- चनम्‌, चाथेवत्वे सति श्रानथेक्यम्‌- इत्यु | “तस्य चः परोडाशादेयागादिषु ेषभावः, तेन प्रयोजनवन्तः, तच CATT} नानथेकः। दृष्टोपकाराय-इ्ति चेत्‌। wWeerar भविष्यति, श्रद्ृष्टोम्पि संसकतारोग्स्ति- डति अवगम्यते लोके, यथा म्रामान्तराद्‌ागतानां पुरुषाणां पयग्निकरणेनादृष्ट STAT: क्रियते इत्यु चयते ; लोके नानुपपत्निः।

९.९८ मीमांस(-दशने

भा. प्रयोजनं वशशप्रणासेषु शूयते, “wile: शुचो भवन्ति हिरण्मय्यो वा-इति, प्रतौ नानादशणशुक्सम्मागेसा्म- qaqa, नामाद खखुच उत्पादयितच्याः daria

४५ Ly war yare:; यथा तदहि सिद्धान्तः, ‘wit एव fe हिरल्मग्यो वा संमाट्याः। तथा aw बाणवन्तः परिधय- स्तजापि पाणाज्ञा उत्पादयितथ्याः ere; सिद्धान्ते नाणवन्त एव dare | we पूर्वपर्ते उत्पाद्यितव्योम्भ्निः सम्मागाय, सिद्धान्ते चापः संमाजेनीयाः। तथा ‘wah संवत्सरेतरसमयाः प्रोडाः सवनोयाः-डइति अयते; तापि पिष्टमयः परोढा उत्पादयितच्यः पये्रिकरणाथेत्वेन qare aati © 0

, fare मांसमया एव पयभ्रिकन्षब्याः- इति (ate fae) (२।९।४ We)

स्तो जादिप्राधान्धाधिक्षरयम्‌ |

स्ततशस््रयोस्तु संस्कारो याज्यावहूवताभिधान- त्वात्‌ १२ (पुर)

भा. ‘wet असति, निम्केवस्यं अंसति,* अाज्ेस्तृवते, परेस्तुवते' - इति गुणवचनं स्तवनं dary, यथा ‘rx तु वीयाणि प्रवोचम्‌- इति, यदेतद्रुणएवचनं श्रूयते, किमेतङटभूतं देवतां प्रति, उत प्रधानम्‌ इतिः तज्ोचाते,-स्तृतञ्जखे dec कमंणी--दहति। कुतः ?। दे वताभिधानत्वात्‌, गुणवचने निवत्ता- माने गुणिनौ Saar संकीत्तयते, नाम्यथा तह णवष्वनं भवति, तन्न Rae दे वताजिधानं मम्यते, देवताप्रकाञ्जनेन WATT

* vena शस्त्रविररेषमामनो, अपग तमसाया wfa: शस्त्र, प्रगोतमख्साध्या afar स्तो जमिति area: |

SPITS © Ue! | १९९.

भा. उपकारो थागसिद्धिः। तस्मात्‌ संखकारकमेशो याज्यावत्‌, यथा ` याज्यामण्वाद, पुोम॒वाक्यामन्वाद्- इति स्तुतिवचनं दे वताभरकाञ्जनेनाथेवत्‌, तददेतदपि- डति (Go)

ख. अर्थेन AVA दे वतानामचोदनाथेस्य गुणभूत- त्वात्‌ १४॥ (fae,

भा. यदि संस्कारकर्मलो एव were, श्रथ नापक्ष्येत देवता- नाम्नञ्चोदना्ंस्य 'गुणभूतत्वात्‌, रे वताथेस्थ गुणभूतो मव --डूति तत्प्रधानभावे यज्र प्रधानं नोयेत, तजर क्रमसन्निधो उपश्थेयातां ; Taree दुष्टः पथः- दति पयुदसिततश्थः कतमः पुनरसौ मवः १। अ्रभित्वा MLCT! प्रगाथो माद्ेन्रस्य TEAR: सन्निधावाम्नातो यज इष्रस्तजापललष्येत (Fe)

ख. वशावद्धा UTS स्यात्‌ १५.॥ (Be)

भा. पथुदसिष्यामः इमं Te, संरकारकम्भेशी एव aT, देबताभिधानत्वारेव, यत्क अरगाथस्योत्कषेः- इति, तन्न, camer मदेन््रोगमिधायिष्यते, एवेन्रो महत्वेन गुणेन HVE इत्युचयते, were डि MIs दे वताव्चनमुपलभामहे, मडक्वव्वनं Ae, यथा राजा मदाराजः, ब्राह्मणो मद्ान्रा्चणः- इति, वश्ावत्‌,-यथा "सा वा एषा सवरेवत्या AHA, वायब्धामालभेत-इत्यजावज्ञाशब्देन चोदिते कमणि छागञजग्देन निगमा भवन्ति, तदत्सगुणे चोदिते निगृणे- नाभिधानं भविष्यति; तेन भविष्यत्युत्कषेः-दति'॥ (Site) II

ख. न, ग्रुतिसमवायित्वात्‌॥ १६॥ (fete) भा. नैतदेवं, caer owes देवतेति तद्धितसंयोगेन fama,

९२० नीमांसा-दथेने

भा. चास्य HEAT तद्धितसंयोग उपपद्यते, तद्धित-

a.

aT.

ad.

aT.

संयोगापेखस्य वा मदत्वसंबन्धात्समासकस्यना! © afgara wae म्क्वसंबन्धः, समासाथं TAT तद्धितसंबन्धः! urate प्रयोगे समासार्थे ₹त्तिरिष्यते, unferaa तद्विताथं ! चायमिनदरशग्दोःविदितवत्खा्थ तद्धि- ता्येन संबध्येत, विदितवश्च worst महत्वेन dagaqaa ! विस्पष्ट खायमन्योग्या zeal भवति,- wert भवतीति HVE, Wage दविषो रेवता भवतीति सषद्षारणे चख नोभयं शक्येत ! wane देवता aeralafaee:, मदेन अग्दात्तु तद्धित उत्पन्नः, तश्ात्तत्मातिपदिकमथेवदिति गम्यते, त्ववयवसंबन्धेन ; ATE वताग्सरमिग्दान्मदेन्दः, AAT प्रगाथस्योत्कषैः प्राभरोति, wa पवुदसितद्यः एष Te यदप्युचते,- ग्रस्य चबधोसरकालं wea दशयति, "मदान्‌ वाम्यमभूत्‌ यो टत्रमबधीत्‌- इति, तथा वेदस्यादि- AUST: प्रसज्येत WALT इन्द्रो TRIG | (नि)

BUS शभेदाच्च* १७ (Ge १) पदे अभेर स्च भवति, बङदुग्धोश्धाय देवेभ्यो इविः- इति, ‘asgiy मद्ेन्दाय देवेभ्यो इविः- दति, warts देवताः MATA, UMS वतात्वे मखविकरुपः स्यात्‌ (Fo ९) गुणश्चानथकः स्यात्‌ १८॥ Fe २)

यदा विधिशब्टादवगतमेतह्कवति,- cel टे वतेति, तदाग्स्य गृणाग्बास्माने किं प्रयोजनं, Tas नाम इनस्य गुणो भवति —tfa रेवताभिधानं। कथं तस्थे टे वताये दोयते?-डइति।

* चित्‌ चपदेश्राेति ava |

अध्याये Ue | र्र्‌

भा. mente fe विद्धिते सति तस्ये एव Sarre Sar, अविद्धिते. म्पि ; तस्याङ्गु्विधानमन्थेकम्‌ अथोचेयत,-“ योग द्धिन्‌ यदे CE महन्‌ टति। नेवं,--पहसम्बन्धस्यापमरसिद्धत्वात्‌ विशेषणं नार werd, गुणसम्बन्धस्य चा प्रसिद्धत्वात्‌ गुणेन विञ्चेषलमनवद्धप्तम्‌ ; तस्यादपि दे मतान्तरम्‌ (Ye २)

ख. तथा यज्यापुरोर्चोः १९ (Te B)

भा. रवं सति बाञ्यापुरोनुबाष्धयोभेदेन द्नमुपपद्यते, "एग सानसिं रयिम्‌-इत्ये्याग्धापुरोनुवाक्धाइयं, ‘AUT इनो ओओोजसाः- इति Rea माहेन्द्रं cata, तरेकत्वे विकरप्येत |! तच, पशे बाधः स्यात्‌ (Jo रे)

ख. बशायामथंसमवायात्‌ ₹२०॥ (Se)

भा. TETAS st चोदिते कमणि eres निगमा भवन्ति-इति, तत्‌ gay, वशायामथेसमवायित्वं बयं भत्यष- मवगच्छामः, “छागस्य वपाया मेदयोग्नुबरूद्धि- इति येव TAT सेव wafer) तस्यात्‌ भगाथस्योत्कर्षः Wearcee, अतः भधामकमेशो-डूति॥ (ST)

खः यच्ति वाऽथवच्वात्‌ स्थात्‌ २१॥ (Se)

भा. Wwe: Te Brana, संख्ारकर्मणी एव र्तोचञ्जसे, अेतत्‌,- मगाथस्योत्कषैः- इति, erent at Taree भमाथः, लिङ्गेन डि क्रमसन्निधीं बाधितश्यौ एव (ate)

q. त्वाम्नातेषु २२॥ (BTe fae)

भा. अपरेषां मवाशामुल्लष्टानामन्वबायेवत्ता नास्ति, तेषा-

ATAU स्यात्‌, यथा, यान्याः stein, अिपिविष्टवतीं पित- Q

URR मौमांसा-दगश्ने

Saat ्रा्रिमाश्ते+, कुपुम्भक््क्त, Wan, Afenray- भित्येवमादौनाम्‌ (ate fate) I

a. दश्यते 23 (आ)

भा. तदुचाते,--सवंषाम्ंवसाग स्ति, मण्डूकखकस्याश्नौ, शच- THT राज्ये, मूषिकाखक्स्येकादअजिन्यां, सर्वेषां वाचस्तोमे, ‘eat ऋचः सवाणि ust fe सणि सामानि वाचस्तोमे, पारिञ्जवं अश्वमेधे अंसति- इति, तथा , यस्याश्विने अस्यमाने खया नोदियादपि सता दाञ्तयीरनुबरूयात्‌- इति, तच्ाद- SAYIN SRSA; अतः संखारकर्मणो . सतो we— इति॥ (Te) tI

ख. अपि वा तिसंयोगात््रकरणे स्लोतिशंसती कियोत्‌- पत्तिं विद्ध्याताम्‌ २४ (Te fate)

भा. श्रषिवाप्रधानकमंणी स्तोचशले स्यातां। कुतः!। afar संयोगात्‌, सप्तमीञ्तिसंयोगो fe भवति, ‘waite स्तुवते, शिपिविष्टवतीषु स्तुवते- डति, यदि स्तुतिः, ततः कवत्यशरेष॒ शराहता; यदि warned, ततो देवतायां, ay करणद्कवत्य- स्तृतीयया Wael, सप्तम्या | रपि च, श्रुतिसंयोगो भवति, nea अंसति, निष्केवस्यं शंसति इति; wa: स्तुतिरभिनिवेत्तयितथ्या तेन wae, गुणवचमः अब्दः स्तुतिनिवत्तेनायोण्टृ मथ करिष्यति; तस्मात्‌ प्रधानकर्मणी |

* ‘nam शसति, श्रिपिविदवतीः शंसति, पिढदेवत्याः शंसति, ufamead’ इत्यपि कचित्‌ पाटः 4

ध्याये पादः। CRB

भा. श्रपि च, अतिसंयोगो भवति (षष्ठीविभकङ्किसंयोगः), यथा "इ ग्रस्य तु वीयि प्रवोचम्‌ इति ; तेन देवताशब्दः स्त॒ति- संबन्धायं इत्युच्ते, देवताभिधानायं प्रातिपरिकाथेत्वात्मथमा स्यात्‌। “आथ यत्प्रथमान्त, ARTS भवषितुमदति, यथा, इन्दो यातो वसितस्य राजेति। नेत्युच्यते, तदपि वाक्छसंयो- गात्‌ स्तुत्यथेमेव। “ननु वाक्धा्चिङ्कं बलीयः" सत्यम्‌, एतदपि fay, यत्‌ स्तुतिवाक्यस्य साकाङ्खस्य निराकाङ्खीकरणसा म्यं | 'तथाप्युभयथा लिङ्गेगनुगद्धमाणे कुलो fata?) arw- Rares देवताभिधानार्धः- इति; देवतामिधानाथें इत्ये- afer TR स्तुत्यर्थं साकाङ्कवचनमनथकमेव स्यात्‌। तस्मात्‌ TETANY स्ततिवचनस्य प्रधानकमणी TANTS | afry, स्तौतिशंसतीति सा्ताद्रणवचनो wawar अमि धाना स्यातां, तस्मात्‌ क्रियोत्पत्निं (श्रषूवात्पत्तिं) विदध्या तामिति (sate fete) it

शब्द एथक्त्वाच्च २५ (यु०९)

मा. अब्देन पथक्त्वभेव गम्यते,“ दादञस्तोषश्लोः्रिोमः, इतरथा fe ereued स्यात्‌ ! स्तोज्ाणां श्खाणां एकमेव waa स्तवनं च, अथ भेद श्राश्रोयते, ततो दाद्रत्वेग्व- तिषटते (यु०९)॥

ख. अनथेकं तद्वचनम्‌ २६ (Je र)

भा. श्रद्निष्टुति श्रूयते, sitar wer भवन्ति-इति, तजर पुन wad, श्राग्रेयोषु स्तुवन्ति, wary भंसन्ति- दति, तन्न बिधातच्यमेव यदि संख्ारकम ; caret अधानकमणी- afin (qe a) tt

९.२७ मोमांसा-दश्ने

ख. अन्यञ्चायः प्रतीयते २७ “Ae ₹)

मा. ‘dag spe वा-इति, यद्यन्यत्स्तोषमन्यच्छशं, तत- सतयोः संबन्धः ; यदि वा ्रपूवव्ने adhere, इतरथा ASA VATS तदे We स्यात्‌! (यु° द)

ख. अभिधानं कम्मवत्‌ (Ze ४)

भा. प्रधानकमण इव चाभिधानं मवति दितीयासंयोभेन,- प्रडगं अंसतीति निष्केवख्यं इंसतोति (यु०४)॥

ख. फलनिेत्तिश्च २९ (qo ५)

भा. फलनि सिर्न भवति, स्तुतस्य स्तुतमसीत्येवमादि, ‘Re मनेमद्ि wetate प्रजामिषं सा मे सत्याशय yer भूयात्‌--इति स्तो्रफलमनूद्यते, टे तायाः ; तद्मात्मधान- कर्मणो CAS अन्य Wea पयोजनं, was ग्रहाणां देवतान्यत्वे Wawel: भधानकमेत्वादधिकारः SATAN (२।९.।५अ०)॥

qu मखाविधायकत्वाधिकरबम्‌ | ख. विधिमन्योरोकाथ्यैमेकशब्दयात्‌ ३० (T°)

भा. इदं समाम्नायते,-'न ता नञ्जन्ति, दभाति, ect नासाम्‌ श्रा मिचोष्यथिरश्रा दधषेति। रेवां बाभिययेअते, ददातिषखच्योग्‌ cari: aa गोपतिः Te हइति; aaa ददातीव्युदा हरणम्‌, fH ERT HS भावशब्दो विधाबकस्तदत्‌ aacfy, उत मवेगमिधायकः - fa) किं ताषतधाप्तम्‌ः-- विधौ AY चाम्नायमानस्य भावशब्दस्य एक एवाथः स्यात्‌, एेक-

TTT पादः ९२४

अन्द्यात्‌, एवायमेकः अब्दो Bryan विधास्यति, waaay अक्रोनि बिधातुमित्यनुषपञ्नं, तस्यात्‌ विधायकः॥ (पूर)

ख. शपि वा प्रयोगसामश्यीत्‌ मन्त्रोऽभिधानवची स्यात्‌ ३१॥ (fae)

भा. अपि वा-इति षो च्यावत्तयमे, रवंजातीयको मयो अभि- धानवचनः स्यात्‌, प्रयोगसामथ्यात्‌, प्रयोगे क्रियमाणे ger साम्य विद्यते, गोदानं गोयागञ्च प्रत्याययितुम्‌, विधातुम्‌ | कुत १। विदितत्वात्‌ गोडानस्य efeurfena, गोवा गस्य त्वनुबन्धवार्यां | कमान्तरं भविष्यति- इति चेत्‌। न, असहा- दप्युचपमाने तत्प्त्ययादेव स्तुल्यथैकरपनायानप्यामथेक, परिसमापेन सार्थवादकेन वाक्येन विहितत्वात्‌ यागस्य तस्मान्न HATA Wane एवंजातीयको विधायकः-इति॥ (२।९.। Be)

Se ee

qu aafarunfancea ख. तश्ोदकेषु ATS ३२॥

भा. wernt arawel विधायको a—efa wofed) ape aa माम! दहति owt) Ta aa तद्गतो भावशब्दः कर्थं गिचारितः१- इति, इदमथेतोमथिकरणम्‌ yt gest |) aera मवः?- इति, aay Haren, अभिधानस्य चोदकेष्वेव॑ंजातीयकेष्वभियुक्षा उपदिश्न्ति,-मवानधोमद्े, नवानथापयानः, मदा बत्तन्ते-डइति। पभरायिकमिदं eee, अनभिधायका रपि केचित्‌ मया इत्युखयन्त, यथा “वसन्ताय कपि्लानाखम्ते- दति, अकयं पष्ठाकोटेन तत्र तजोप- रे हुमिति लच्शमुह्म्‌, [““ ऋषयोम्पि षडाध्ानां नानतं यान्ति

९२६ मौमांसा-दश्ने

Woes) wate त्‌ सिद्धानाभन्तं यान्ति विषञितः"]। उदा- हरणम्‌, मेधोःसि-इत्येवमादयोगस्यन्ताः, (इषे war इूत्येवमाद यस्त्वान्ताः, “TART चरसि--इत्याशीः, “afar --इति स्तुतिः, सद्धा ‘ual मम-दइति, प्रखपितं wet & इद्र पिङ्गले दशेरिव'- इति, परिवेदनं ‘ee श्रम्बिके- दूति, मेषः “ग्नीदद्मीन्‌- दति, अन्वेषणं "कोसि कतमो सि- इति पठं ‘werfa त्वा-डति, averd ‘xd वेदिः इति अनुषङ्गः afegu पथिजेण- दरति, प्रयोगः “Sed चातु- aig, सामथश्यमभिधानम्‌, तचैतदृशिकारेणोदाइरणोपदेभे arena! एतदपि भायिकमेव, सिमधा पि मवा भवन्ति,--.इईद्यश्ासि बन्धश्च वाजिन्‌-दइति, त्वामथधाख carat यामिः- इति ाशीब्राद्णमपि, ' सोगकामयत wa: खजेयः- इति, स्तुतिरपि "वायुर्वै Sfret देबताः- इति, प्रलापो ‘vaaafen यदि ब्राह्मणा वा Sarwar wt ar -- इति, परिरेवनम्‌ “ये मामधु्षन्त ते मां प्रत्यमुद्चन्त- cfa, wa: ‘saa: सीममाडर- इति, अन्वेषणम्‌ (दद वा स॒ इद वा-इति, we ‘ae कणवतों खमिम्‌-इति प्रतिवचनम्‌ “विद्मो वा-इति, श्रनुषङ्गः “इद यस्याभेग्वद्यत्यथ जिद्काया wa वच्चसि- इति, प्रयोगः ेखयच्चात॒खयञ्च- दति, साम्य सुषेण श्रवद्यति दवेषु- इति Ii लश्ुणाकमे छि प्रयोजनं प्रसिद्धत्वात्‌ ame, लघीयसी प्रतिपक्निलेक्षणेन, '्रातेपेत्वपवादेषु प्राप्ताम्‌ लश्चणकमंणि। प्रयोजनं वक्षं यञ्च MAT प्रवर्तेते, श्राशेपेष्‌, पूवाधिकरणस्य प्रयोजनं, श्रपवादेषु उत्सगेस्य, प्राप्तयामुत्तरविवच्चा, कृत्वाचिन्तायां पूवाधिकरणस्य प्रयोजनं afer बेरे were यस्यायमधेः परोक्तः, “श्रद्ेनुध्नियम्ंमे गोपाय यण्टषयसखयोषिदा विदुः, we सामानि यजषि- इति (२1 ९। Be) il

R अध्याये UIT | ९२७ खथ ाह्मडनिवचनाधिकरयम्‌ |

ख. शेषे ब्राह्मण शब्दः 23

मा. श्रथ विंलक्षणम्‌ ब्रा्णएम्‌?। मवा ब्राह्मणश्च वेदः, AGT उक्ते परिगेषसिद्धत्वात्‌ भश्च णलसचशमवचनीयं, मवलखणवचनेनेव सिद्धम्‌,--यस्येतषछटर्थं भवति, तद्भा्मणम्‌ - इति परिङेषसिद्धं ब्रा्चषणम्‌। दत्तिकारस्तु अिष्यद्धितार्थ प्रपञ्चितवान्‌-डतिकरणबडङूलं, इत्या होपनिबद्ं, शाख्यायि- काखख्ूपं, हेतुः (CUTE जुद्धोति तेन We क्रियते- इति), निवचनं, (aq owt दधित्वं), निन्दा (‘swat बा एत- स्या्रयः), प्रशसा (aga पिष्टा दैवता- इति), संजयः (“ होत्धं reveal दोतब्यम्‌ः- इति), विधिः (यजमान- सम्मिता sera भवतिः), पर्तिः (माषानेव wy पचति इति), पुराकरपः (उस्मुकैडेख YT समाजग्मुः हति), धवधारशकरुपना (areas प्रतिगकोयात्‌-इति); [“ हेतुनिवचनं freer meter संजयो विधिः। परक्िया पुरा- करयो वधारणकरुपना। उपमानं ददेत तु विधयो ब्राद्चणस्य तु। uae weedy नियतं विधिल शणम्‌”]। एतदपि मायिकम्‌, -इतिकरणबङस्लो warts afaa—‘ tf वा इति मे aa’, इृत्याङोपनिबद्वश्, भगं wire, srenfaar- weryg “उग्रो गुज्यमः- इति, हेतुः "इदं बो वामुञ्रनति fe, निवचनं तस्धादापोनुस्थना' इति, निन्दा “मोघम विन्दते श्रपरचेताः- इति, प्रशंसा "चभ्निमुद्वाः- इति, संयः-- अधःखिदासीदुपरिखिदासीत्‌' इति, विधिः-"पृणोयादिन्नाध- मानाय-दइति, पर्टतिः-सद्खमयुताददत्‌, पुराकर्पः- ° यक्नेन Wea देवाः इति॥ (९।२।८शअ०)॥

ES, ED

ART मीमांसा-दशने ऊहाद्यमकताधिकारशम्‌

ख. अनाम्नातष्वमन्त्वमान्नातेषु fe विभागः ३४

भा. अद्धप्रवरनामधेथेषु संअ्रयः,- मयाः उत !- इति; चभि- धायकल्वान्मकाः- इति ATA ब्रूमः,- अनाम्नातेषु aed स्यादमिधायकेष्वपि, नामिधामकल्वं मवत्वे दतः, किं तदि अभियुक्षमयोगः, ये अभियुक्तैमयाः-इति area, ते AIT, नचेवमादायो मवसमाम्नाये सम्ति, तस्मात्‌ अमनाः प्रयोजनं,--मचे दुष्टे यत्‌ प्रायित्तममवेषु aq (२।९। < Fe) I

कम्तद्यलाधिकरजम्‌

ख. तेषाखग्यश्राथेवशेन पादव्यवस्था ३५

भा. ऋच इत्यस्ति वेदे, aegis मदं मे गोपाय बङ्धषय- खयीविदा विदुः we astfe सामानिः-दति। कर्थलश्लशिका we: ?। ‘Faraway पादव्यवस्था, ay पारा व्थवस्या मव Waray, यथा 'अभ्रिमोखे- इति, रवंजाती- यकेषु aay अभियुक्ता उपदिञ्जन्ति, wets, कचोग्धा- पयामः, ऋचो TART! यद्यधंवञेन- इत्यु चयते, यच wuana तजर प्राप्रोति, ‘afz: पूवमिष्शैविभिः- दहति, यतो -अ्थवदधेन- इति curfeawererr, किं afe अनुवाद एष प्रदशेना्थः; अवश्यशेतरेवं fred, wuife- facta सति वाक्यं भिद्येत! तस्मात्‌ यच Wee Gee, सा ऋमिति॥ (21% 1 Geo Wo) it

अध्याये पादः। ure सामलच्चदाधिकारयम्‌

ख. गीतिषु सामाख्या ३६

भा. श्रथ साम्नः किं eee? वि्चिष्टा काचिद्गीतिः सामेत्य- चयते, watt हि मववाक्वे सामजब्डमजियुक्ता खपदिजन्ति,- सामान्यधोमद्ि, कमान्वध्याप्यामः, सामानि बन्नन्ने- दति, अभियुक्णोपदेश्रख नः परमाणं; were दधि, मधुरो गुढ्‌ः- इति, गीतिविद्धि्टे तावन्मे गोतिञ्ब्दः, गोतिसंबन्धान्मवे संप्रत्ययः--दव्ववगन्तच्यम्‌ (RIL ILA Ao) ti

अजलंचगाधिकरणम्‌ ख- श्षे यजः प्रब्दः ३७ भा. श्रथ यज्जुषः किं लश्चणम्‌ !-दइति। यञ्जुषो लक्षणं वघ, अगल च्रसामल शणाभ्यामेव थजुविज्ञास्यते वैपरीत्येन, या

Waa पादबद्रं, तत्‌ प्रचिष्टपठितं यजुः -इति।॥ (RI & ९.२ Fe)

निगदानां यजस्वाधिकरगम्‌ | अथ निगदो नाम किं यजुषि उत यजुघोग्न्यः ?- इति, ख. निगदो वा चतु स्याङ्मविश्ेषात्‌ इट (प॒) भा. निगदाः* ade कुतः १। धमेविशेषात्‌, oe चा

क्रियते, उचैः साम्ना, उर्षासु यजुषा, उचेनिगरेन'--इत्येष धमे विशेषः, उचैनिंगरेम- इृत्यनुदयते, यङि यजुषो निगदत्वं

* परसम्बोधनाया मका निमदाः॥

R

९९० मीमांसा-दश्ेने

भा. स्वात्‌, TAGE धम दृन्येत ! ग्यते तु : तचख्छाचतु मकजातं निगदो नाम (Fe) I

ख. व्यपदेशश्च ३८ (यु)

भा. धपे ञजोऽपि भवति,- यजंषि वन्ते, निगदाः ; निगदा THA, अजंधि- इति; तस्मादपि मदानारम्‌ (यु०)

ख. यजुषि वा तद्रूपत्वात्‌ ४० (सिर).

भा. ययुंष्येव वा निगदाः। कुतः !। ` तद्रुषत्वात्‌, तदेवैषां ei, यत्‌ यजुषा परञिष्टपाठः, चकसामलशणविखशछणता (सि०)

ङ. वचनाड्म विशेषः ४१॥ (डप)

भा. “वचनात्‌ परत्यायनसामथ्यात्‌, रिति डि पुरषाकरप्रत्याय- नसामथ्यं केषाञ्धित्‌ यजुषाम्‌ (डप०)

ख. wats ४२॥ (ye १)

भा. रिति तेः पुरुषान्तरः प्रत्यायितः प्रयोजनं, नोर्षाश्चशार्थ- माणाः पुरुषान्तरं मत्याययेयुः; तद्त्‌ wate ; यानि यञ॑ंवि उचेर्धायेन्ते ते निगदाः। कुतः !। fru; WRG वक्षा, यथा मकवेण TH नितरांरक्षम्‌- इत्यु यते ; गदतिगेद नाथः पाठवचनः; एष एव fe waar agers. च्छिन्नत्वं। (ननु वाचनिको गुणो यजुषामुपांमुत्वं। नेति ब्रुमः, गृणो नाम भवति, यः खकाये कु्वतामुपकारे वतेते, परसंबोधनाथानां यञ्जुषामु्पांसुत्वं awed वत्तते, तद्वि खकमेक्रियाविधातं करोति, तेन पुरुषाग्रसम्मोधना्धे- मुषेर्त्वं गुशः। Lacey set भविष्यति, इतराशि यानि

ध्याये UIT! | ९९९

भा. यजुषि बरसम्बोधमाथानि, तेषु उर्षांसुत्वं निवे शयते (वु० ९)

ख. गुणार्था व्यपद्‌ शः ४३ (उप)

भा. age यपदेजः- दति, Geis गुशतो भवति, यथा इतो ब्राह्यणा भोज्यन्ताम्‌, इतः परित्राजकाः- इति;

एवम्‌ बेस्त्वेन गुणेण तान्येव यजुंणि व्थपदिग्यन्त,--निगदाः- इति॥ (उष)

ख. सव्वषामिति चेत्‌ ४४ (आ०)

भा. यदि उेगेद्यते निगदः, गपि निगदः पाभ्रोति॥ (T°) 1

ख. न, ग्‌ व्यपदे शात्‌ ४५ (fre)

मा. ऋचो निगदाः quiet, ‹अयाच्धा वे निगदा wae wafer इति पथत्बनिमिसा fe व्यपदेशा भवन्पि। “उचयते, परेशो fay, मािरचपताम्‌- इति अषपादबद्व गदति- वतते, अपादबद्धो डि गद्यः- इत्युच्यते (fate) (२।९। ९३ We) I

खक वाक्छत्वलद्चशाधिकरणम्‌ |

= __ नर ख. अथकत्वाद्‌ कं वाक्यं AA चदिभाग स्यात्‌ ४६१ भा. श्रथ पभर्खिषटपटितेषु ayy कथमवगम्येत इयरेकं यजु fefa? यावता पदसमुदेनेचज्धते, तावान्‌ पदसमूहः एकं

wa: किवता चेज्यते !। यावता क्रियाया पकारः प्रकाग्यते, तावत्‌ WHET वाक्धम्‌-इत्युचयते ; तेनाभिधोयते,-

RRR ararter-<ae

wT. अर्थेकत्वारेक बाक्यम्‌ः- इति, णतस्म्ाचेत्‌ कारलारे कवाक्यता भवति ; तद््मादेकाथेः Wee वाक्ये, यदि ferent साकारः पदं भवति। किंउदाहरणम्‌ ?। “देवस्य त्वा सवितुः wea ofa! ‘aa पदं षदमतैकाथेम्‌"। सतयं, नतु तदिभागे ATH | aT तद्धर्थेकत्वमु पपद्यते! बङत्वात्पदाथानाम्‌, पदसमुदायस्य च॒ पथगथा नास्ति-इत्युक्षम्‌ (९.।९.। २४ एवं Ry)! भेदः संसगों वा वाक्धाथेः- इति wee तथाप्थेकार्थता स्यात्‌, AIS भेदानां संखगेाणां ay- त्वात्‌ एकमयोजनत्वादुपपन्नम्‌, यथा तावत्‌ “देवस्य ल्वा —tfa निवापप्रकाञ्जनं, तस्य fafweer वाचक रशतावान्‌ पदसमूहः, तत्‌ बाक्यम्‌। Say “देवस्य त्वा सवितुः Waa निवेपामिः- इत्येकं वाक्व, “अश्विनो बाङम्यां निवेषामि rare, एवं बहनि वाक्छानिः। यदि निवपामि- इत्यनुषङ्गः, ततो बहनि वाक्यानि, त्वेवमनुषङ्गो भवति, यदि गुणभूतो निवषामीति, तदा प्रतिप्रधानं भिश्ेत! fata) हवस्य त्वेव्येवमादीनामयंनोचयते, साधनप्राधान्ये fe ्रदृष्टाथेता वचमस्य स्यात्‌! निवापे पुनः प्रधाने दृष्ट का भिवापप्रकाञ्जनं, तत्‌ सर्वेविंञेषणेविजिष्टमु चयते ; तस्मात्‌ श्रविरोधः। यथा पदं पटेन faded तथोक्त (९।९। २५ Ge) तद्ूतानामिति ; TAT वाक्यम्‌ | अथ किमथमुभयं ्जितम्‌,-अर्थेकत्वात्‌- इति विभागे साकाङ्खत्वात्‌- इति च, उचयते,- भवति किश्चिरेका्थै, तु विभागे साकाङ्क, यथा "भगो वां विभजतु, रयेमा* at विनजतु- दति waren: से विभागममिदधति। “ननु भग- विर्जिष्टादिभागादयेमविर्जिष्टोगन्यो विभागः'। aca,

* war xfa wifey पाठः॥

खध्यामे पादः ९९३

गा. -बिभागवामाम्यिनास्य प्रयोजनं, विद्धेषेण, सामान्ये fe sere भवति, faa, विभागे तु साकाङ्खम्‌ ; तस्मा faufad वाकं विभागे विकरुप्यते। तथा स्योनं ते सदनं waif चतस्य धारया wad कलस्ययामि; तसन्‌ सीदारते प्रतितिष्ठ ararat मेधः चमनस्यमानःः- दति विभागे साकाद्खं, तु प्रयोजने क्रियेतेः-सदनकरणं पुरोदाञअ्रप्रतिष्टापनश्च। wera भिन्ते वाक्ये, TS सङनकरणे विनियुज्यते, उक्र परोदधाअ्प्रति्ापने ; तस््मातसम्यक्‌ खचितं, इखजोपाखम्भो भवति (२।९।९४ We) il

वाक्छभेदाधिकरणम्‌ | ख. समेषु वाक्यभेदः स्यात्‌ I ४७॥

भा. “ईषे त्वा, जज त्वा--इूति, तथा aga कष्पतां प्राणो wy करपताम्‌ः-इति; WY सन्देदः,--किमेवमादिष भिन्नं बाक्वमुतेकमिति!। रकमिति ब्रूमःः- ईषे त्वेत्येवमुक्ते किञ्चित्‌ ge nate, तथा ˆ ऊजं त्वेत्यपि च, वचनसाम Bee, तदुभाभ्यामेकं करुपयितुं न्यारयम्‌, एवमस्यीयदी अदृषटामुमानकख्पना भविष्यति; TASH वाक्यम्‌ | एवं मराति AA, समेषु WARS: स्यात्‌” समेषु परस्परा- नाकाङ्घेषु वाक्यं भिद्यते,-ईे त्वेत्यनेन aby: क्रियते, उजं त्वेव्यनेनापरः। “ननु इदानोमेवोक्तं नाज दृष्टोग्थेः-डइति। यद्यपि प्रत्य्चाडिना प्रमाणेन नोपलभ्यते, Wear तु गम्यते “ईषे त्वा--डति दिनन्ति, अञ्ज त्वा-इूत्यनुमाषिः--दति। तथा ‹श्रायुयद्खेन कल्पतां, पराणो AIA करुपताम्‌-इत्यायु कपेरन्या प्राणक्त्तिः। ‘aq सामान्यमा्रमिष्टं तत्‌ fax waneTa मेदमडतीति, यथा ` श्रभ्रये जुष्टं निवेषामि'- इति

VRS मीमांसा-दश्मे

भा. निवाप एकस्तस्य fatter: ` सवितुः प्रसवेःशिविनोबाडभ्य पर्णो इर्ताभ्याम्‌- इति, तेषां teria भेद इष्यते, एवमिद्धापि कञिनामेकोम्ेः, नासावायुरादिभिर्बिङेषेभिन्नो भविष्यतोति'। उचयते, इद कछप्ीवाचयतिः- डति बः क्षयः FIN, ताञ्च TWAT, तजैकामायुःक्ििम्‌ UTTER करुपताम्‌-- इत्येष मः शक्रोति sled, भाणो यश्चन करूपता- मित्ययमपि प्राणङ्कतिमपराम्‌, एवन्तु सवं कुिविञ्चैषवचनाः, तच्च दृष्टं प्रयोजनं ; तस््नादनेकाथत्वा्षज्रापि बाक्धभेदः- इति। (ननु सामान्यवचनारे कत्वं यथा विभागे'। नेतदेवं, विभागे gers सामान्यमिष्ध a) श्रपिच कुप्ीगाखयतीति विदितम्‌, श्रायुयेद्चेन करपतामिति चायुःकप्त्यमिधानम्‌ अभि. निवस्येते प्रत्यक्षं, प्राणो THA करपताम्‌- इति ATTSR: ; तद्छ्मादा क्यभेदः॥ (२।९।९५ अर)

अगुघङ्काधिक्षरखम्‌ ख. अनुषङ्गो वाक्यसमाप्तिः सवषु तुल्ययो गित्वात्‌ ४८

भा. “याते AMAA तनुबधिष्ठा गहरे्ठा, उग्रं TH अपाब- UNG वचो अपाबधीत्खादा, याते Bl रजाशया, याते भरे इराभ्या- दरति अच सन्देहः, तनुवेविषठेति किं सवे- ष्वनृषक्ष्धम, रा ्ोखित्‌ लौ किको वाक्धञेषः क्त्यः ?- इति किं माप ?--याते we रजा अरयेत्येतस्य तनूबेविष्ठेति वाक्यः षः, इयमस्यात्‌ परः भयुञ्धते 11 एवं ATA ब्रमः,--श्रनुषङ्गो nares: स्या्तनुवेषिष्ेति, यथेव इयं याते श्रभ्रेभ्या अये- व्येतस्यानम्रः, एवं याते AT रजाशया, याते अभ्रे इराश्येत्ये- तयोरपि खराश्रयेत्मेतस्य wafer —cf चेत्‌। तन्न, समुदायस्याश्चवधानात्‌, श्रद्यवद्धितो रजाश्येति समुदायः

खध्याये पादः॥ ९६५

भा समुदयेन बाक्धशेषस्य सम्बन्धाभावात्समुदायिभ्यां सम्बन्धः, समदायिखम्बन्धे गम्यते विशेषः; तख्मात्सवज्ानुषङ्गः | रपि साकाङ्कस्य सन्निधौ परस्ताल्पुरस्तादा परिप्रण- aaa: TAT TAN भवति। कियांस्तु कालः स्निधि- रिति ?। उचयते,--यावति अक्रोत्युभावप्यपेशितं। कञ्चासौ १। arama सम्बन्धिपदश्यवायो वा, तावति fe अक्रोत्युभावमष्य- पचित, dafarczerna हि संबन्धादेव पूवसंस्कारो नापेति; ANAM ayy वायस्तभाष्पस्ति संबन्धः, योरपि fe कायं वक्तब्मिति, पररः पूवमपेशते, श्रनपेखमाणेग्न्यतरः MATEUS: स्यात्‌, MMA VASA TY, तस्मात्‌ यथेवायमेकस्य सन्निधायेवमपरस्य, हइयोरम्यसम्बद्धैः पदे रब्थवद्ितत्वात्‌, दयो- रष्याकाङ्खतोरेतावच वा कञ्ेषसंबन्धे कारणं, नानम्तय, अश्यव- धाने विच्छेटेप्पि भवति संबन्धः; तद्म्मादनुषङ्गः।

अथेह कथं भवितव्यं ? ay निराकाङ्गाणां सन्निधौ परि पूरसमथेः yaa, यथा ' चित्पतिस्त्वा पुनातु, वाक्पतिस्त्वा पुनातु, देवस्य त्वा सविता पुनात्वचिद्रेण पविजरेण वसोः सूयैस्य रञड्मिभिः- इति, we fe पुनात्वन्तानि परिपूणानि fafazreraia ‘aq चदिटिणेत्येतदाकाञ्चिष्यतिः। सत्य ATH, च्राकाज्जुदप्येतदेकमाकाङ्खेत्‌, एकेनैव एतत्‌ निरा. are संपद्यते- शति, एकेन fe निराकाङ्खीषटतो नेतरावा- का ङ्धिष्यति, अनथेकत्वादाकाङ्कति, एकेन संबद्धो नान्थ॑को

भवति; तद्यान्नेतरावाकङ्कति- दति, इतरावपि परिपुण- त्वात्‌ तमाकाङ्कतः। “ननु एतस्य वाक्यभे षस्य एकमप्या-

Sagat गम्यते fate, केन निराकाङ्कीक्रियते, केन वा !- डति, तेनानवगम्यमाने fara wa: we संभमस्यते' | श्राह, नेतटेवं, येनास्य प्रत्य ्षमानन्येमुपलभामदे तेन TH संभमुस्यते- ति गम्यते विशेषः, तद््माेनानन्तरेण सद संभ-

९९६ मीमांसा दशने

भा. नस्यते- इति नास्ति सबबानुषङ्गः- इति" श्राड,-नेतरेवं, -पुनातुञण्डे नास्य बरत्य्चमाननयमुषलभामद्े, पनातुजग्द- स्यापि चित्पतिर्त्वेल्येबमाङिभिः, एकञ्चासौ TAME: पनः- युनर्रितः, तेनावगङटामः,- यच पुनातुज्ब्दः NaH, तच तेनेकवाक्यत्वादङिद्ेणेत्ययमपि भ्रयोक्षव्यः, तथा वति चित्‌- पतिस्त्वा-दइत्ये वमादयो विना पुनातु्जष्टेन, साकाङ्क, ते व॒ पुनातुञ्रब्दमाकाश्न्ति, पुनातु्रब्टोगङिेशेत्यनेन fafae:, तेन पुनातुशब्देन सानुषदङ्गेण नियोगतः सवं निरा RINT | तस्मात्सवषु तुख्यप्रयोगाः- इति बाक्धपरि- समािरनुषज्छते (२।९।९६अ०)॥

व्यवेताननुषङ्गाधिकरणम्‌ |

व्यवयान्नान॒षज्येत ४९

भा. “संते वायुबातेन गच्छतां, सं जयकैरङ्गानि, सं यश्चपति- राञ्िषा- दति; areata गच्छताभित्थेष सं यजत्ररङ्गानि —tf बडवचनान्सन वदधितत्वाव्‌ सं यञ्जपतिराञ्धिषेत्यच् नानुषज्धत, एकेन साकाङ्कण वेतो गच्छतामितिरेषः, ततो बडवचनान्तेन सं यजेरङ्गानीत्थेतेन सम्बन्धमनुपेत्म धषेत- ` FATAL सम्बध्यते, गम्यते डि तदा विद्ैवः,-एफेन Baa: --ङ्ति, गम्यमाने fant aw भावो बाक्यङेषस्योपपद्यते; तस्यादबडवचनान्तस्य परस्य तदपपेतस्य लौकिको STANT: wre —efe il (२।९।९.७ We) Il दूति यीशवरखामि-छतौ मीमांसाभाष्ये दितीयस्याथायस्व प्रथमः पादः उपोदघातपादोप्यम्‌ * * ॥--

अध्याये BAe | LR

fara: पादः 1! SR पुत्वभेदाधिकरयम्‌ ख. शब्दान्तरे WNT: छतानु बन्धत्वात्‌

भा. स्ति उ्धोतिष्टोमस्त् अरूयते,- सोमेन यजेत, दाश्चिानि जुद्धोति, हिरण्यमाजेयाय ददाति+- इति; यजति-ददाति -बुद्धोतयस्ते किं संत्य काम्ये कुबेन्ति, ठत वियुत्य {इति सञ्जयः, साधकाः संहत्यापि areal gan, वियुत्यापि ; संत्य तावत्‌, यो प्रवाण रकामुखां धारयन्तो ज्ये, नाग- दन्तकास्तु विवुल्वापि, wafer fe अक्धते जिक्छमवलम्ब- यितुम्‌ ; अतो यजति-ददाति-जुहोतयः संत्य साधये युवियुत्य वा १--दति जायते संशयः | fe तावता, संहत्य-इ्ति। कूतः?। अङृषटाथानामुष- कारकर्षनाःर्पीयसी न्याय्या -इति। कर्थं !। श्रृष्टो ALAA वाधः, नास्तीत्यवगम्यते | तस्िन्नसति sea yay वा विध्यते fanart wees: स्यारजायति तेन सोग्धेबान्‌ | विरेषशेश्न Waa, ततो नेकोःपि करप्यते ` मम्यते विञेषः,-बज्ञ्य एकमपूवेम्‌- इति ; तस्मात्‌ समु- दायशिकीर्षितः, तलो Wee करप्यमाने, अवयवानां समुदायं भति श्रथैवर्वारटेकमपृषै समुदायात्‌ कर्षितम्‌ भविष्यति च, WME समुदायः, अरवयवश््देरेव समुदायस्योक्ञत्वात्‌ | तद्त्‌ MARTA Ae: | अथ वा, यजतेल्येतस्य पूवा भागो

[कवक यपिरकि

© वयज, शिरर्यमाजेमाब ददाति, दादिङानि ज्ोति--इति क्रमेब षाठो mt

s

९६८ मोमांसा-दशरेने

भा. were Tafa, उत्तरो भावयेत्‌- इति, तथा ददाति- इति पूवा भागो इदास्यथेम्‌, उत्तरस्तमेव (भावयेत्‌- इति) अनु- वदति, णवं जुद्ोति- दति पूवा भागो जुषोत्यधेम्‌, उलरस्न- मेवानुवदति ; तेनैकस्यां भावनायां जयो यजत्यादय Saray विधोयनते year Taser wae eer TET भावना अतोयते, थत उच्यते, सं इत्येकमपुर साधयन्ति-दति। यदा यजतिञ्जब्देन विदितम्‌ दानं दानदोमज्नम्डेनानृद्यते गृण सम्बन्धम्‌, तद्यारेकमपूवेमिति भानम्‌ | एवं प्रपि ब्रूमः मतिञजण्दं अपूषभेदः- दति, ‘met कर्मभेदः शटतानुबन्धत्वात्‌, यजजेतेत्यभेन केवलस्य या गस्य HM तोचयते, तु अद्ोतिशब्दाभिडितस्य दटातिञ्जष्दानिड्धितस्य वा, अब्दान्तरत्वात्‌ ; मवोगषाक्यडेषभावेन fe समृङायस्य सत्तासम्बन्धो गम्यते, शत्या श्रबयवस्य, यलेत- इति सन्निद्धित- योरपि eA दानद्ोभयोः, खुल्या या गस्वैव सत्तासम्बन्धो गम्यते, दाकहोमयोः; Bey वाक्वाद्भलोयसी तस्मान्न समुदायः भाण्ड, करप्यमानो fe भयोगवचनेन रकवाक्यताम्‌ MA करप्येत, WINCY वजतेदशातिः; तच चद्यपि परो भागो भागनावचनः सेषु समानः, तथाम्येकेकस्य पूरवीग्वयवो- मन्यः, TAQ तेन CAAT अ्टाग्तरम्‌ THIGH समुदायात्‌, तज्राथान्तरं way, दद्यात्‌- इति (दानेन साधयेत्‌- इति) केवलमेव दानं करणं भावनायाः aaa, यामशोमौ सहायौ WIAA! तथा जुद्ोति-इति हदोमसाधरनां भावना माह, दागयागावपेशते। तेता वच्छष्टे नावगतं,- शानेन केवलेन सिष्यति- दति qwideate होमेन केवलेन सिध्य तीति, तु दानेन केवलेन सिध्यतीति विश्वान निवन्तेते दटातिदि स्वेन कारकप्रामेख रछतानुबन्धो यागं डो वा अनुबन्धमपे लते, तस्माद्धिन्नानि areas, पमतिश्डमपु्भेशः

GUIs | Ue 4 URE

भा -दइति। शानस्य यजतिकद्दोतिवाभ्नुवादो याग-

च.

भा.

होमयोरविवच्ाप्रसङ्गात्‌। हानमितरयोरनुवादः, परख- त्वार्थत्वात्‌ ददातेः, इतरयोख त्यागाथेत्वात्‌। प्रयोजनं Fare समुदायादपषे, सिद्धान्ते तु यागस्य फलबस्वादिरयो- मृणभागः॥ (२।२।९ We)

समिदयदयपू्वेभेदाधिकरम्‌ | रकस्येवं पनःखतिरविशेषादनथेकं हि स्यात्‌ ॥२॥

(खमिधो यजति, तनूनपातं यजति'*- इत्येवमादिः पञ्च छतवोःभ्यस्तो यजतिशब्दः किमेकमपूवश्चोदयति, किं पल्यभ्या- खमपुबभेदः!- इति। शब्दान्तरे कर्मभेद TW, इष्ट एद अब्दः पुनःपुनरुबास्येते ; तख्छारेकमेव श्रनापूवम्‌। ननु शपू न्तरम विरधदनथेको भवति'। सत्यमेबाप्रयोजनो भवति, बङलत्वोम्पि चो्ायमाणो नान्याया भवति, यत्मरथमे SETA गम्यते, अततमेणपि तरेव गम्यते AGIA पश्चशत्वोगभ्यस्तो यजतिभब्ड एकम पृथे चोदयति। चाभ्यासोगनथेको भविष्यति, तनुमपादादीरेवता विधास्यति, तस्मारे कमपुवम्‌ |

एवं परि ब्रुमः," एकस्येवं yagi: स्यात्‌, कमभेद कुम्यादित्यथेः, तावत्येव विधोयमानेग्सति किंचिद) पुनःशरुतिरनथिका भवेत्‌! ‘aah अक्रोत्वथोन्तरम्‌ विधातुम्‌ -दति। उचयते, समिधो यज्रति- इत्यपि परथमोमग्नुबाद एव, द्ेषूणेमासाभ्यां यजेत- इति यागः भाक्त एव; aT aaa अका विधातुन्‌, अुतिप्राप्ता fe तज Saar, इयं बाक्यात्य करणाद, ARAM] न्याय्यः, एष रेवतायागसम्बन्धो

~ ~ "~न

* xu यजसि, वदियेन्नति, arene यजतीति was

९8० मर्मासा-दभ्रने

भा. विधीयमानः अक्तियमाे यागे wag: welfare: स्वात्‌ ! क्रियमाणे तु wat) तस्न्मादभ्य सिता यागः, भ्रत्यभ्यासश्चा- बृभेदः- इति, यत्‌ समिल्सम्बन्धेन क्रियते, तत्‌ तनू- नपात्सम्बन्धेन, भिन्नत्वात्‌ तयोः, अतो विकर्पः। प्रयोजनं wary सलात्मयोगः- इति, सिद्धान्ते पुनःपुनःभयोगः इति (२।२९।२अ०)॥

ष्याघाराद्याप्नेयादौीनामङ्काङ्क्िभावाधिकरम्‌ |

शष. प्रकर णन्तु पौशमास्यां रूपावचनात्‌ (fae)

मा. wt fe संमामनन्ति,-'यदाग्नेयोग्टाकपालोग्मावास्यार्या पौणेमास्याञ्चाचुयतो भवति, तावनब्रतामद्नीषोमा वाच्यस्यैव तौ उपांखु पौणमास्यां यजन्निति, ताभ्यामेतमद्मोषोमोयमेकादन्- कपालं पौणेमासे भायच्छत्‌, Va दथमावास्यायाम्‌ Vax षयो- म्मावास्यायाम्‌-दरति। तथा “श्राघारमाघारयति, आज्छभागौ यजति, feead समवद्यति, पव्रीसंयाजान्‌ यजति; समिष्ट- यजुजुद्ोति'। तथा “य एषं विदान्‌ पौणेमासीं यजते, णवं विदानमावास्यां यजमे'-इति। तच सन्देहः, सवाण्येतानि समप्रधानानि, उत श्राभ्रेयादीनि पयोग्तानि प्रधानानि, श्रघारादोनि श्रारादुपकारकाण्यङ्गानि!। तथा, एवं विदानित्थेवंसंयुक्गौ प्रहतानां कमेणामनुबरदितारौ, wa ar ‘a एवं विषान्‌ पौणेमासीं यजते, एवं विदा नमावास्यां यजते- CITE: कर्मणोविधातारौ, तज इतर गुणविधयः !- दूति, किं प्राप्तम्‌, अब्दान्रत्वादभ्यासाश्च समप्रधानामि- डति WIR ब्रूमः,“ भरकरणन्त पौणमास्यां, प्रह्लतानामाश्भेवादीनामनु- बदितारौ पौणेमास्यमावास्यासंयुक्ञौ कुतः ?। “रूपावचनात्‌. एवं विदान्‌ पौणेमासीसंद्जकं यागं यजते- इति सवं यागा

RQ अध्याये पादः | १४९

भा. उयन्ये, यः पौलमाीर्स्लकः विधौयते, नचैतदेवमवगच्छामः,

मा.

q.

--कीटृश्मेवंसंश्चकस्य यागस्य ख्ूपम्‌- द्रति, ते a किञ्चित्‌ प्रतिपद्येमहि; wat ब्रूमः, यद्यपूवस्य विधातारौ श्रनथकौ -इ्ति; नु waararaqafearcy, ततः सन्निहिताः पौलेमास्यमावास्यासंयुक्षा यागाः- इति गम्यते रूपम्‌, तचा- धवल वचनस्य "कथं पुनरेकवचनान्तो बहूनां वाचको भविष्यति? दति यदि उचयते समुदायश्ब्दतयाग्वकर्षि- ष्यते, Eva fe yanaat यागाः, तेषां प्रचयः समुङायोगप्यस्ति तदपे शोग्यमरूपञ्जग्दः, तस्मारेकवचनान्तता दोषः, भवति डि बहूनामेकवचनान्तः Weg: समुदट्‌ायापेक्तः, यथा, युधं वनं कुलं परिषत्‌-इति। यदा श्रभ्रेयादौनां समुदायवचनावेतौ, तदा दपौणेमासञ्जब्देन एते एव श्रमि- धीयनो ; तत एषां फलसम्बन्धः, फलवत्सन्निधेस्तु श्राघारादीनि श्रारादुषकारकाणि-इति॥

- विशेषदशनाञ्च सवषां* समेषु यप्रहत्तिः स्यात्‌

HB (Ag)

यरि सवशि समप्रधानानि अभविष्यन्‌, विलतौ प्रयाजा year! ृष्यन्ते F— MATH प्रयाजे शष्णलं जद्धोति- इति, श्रसतयाग्रेवगृणत्वे प्रयाजस्य तन्नोपपद्यते | रतो सवाणि समप्रधभानानि॥

गृणस्त ख॒तिसंयोगात्‌ (पूर)

भा. नेतदस्ति,-पौषेमास्यमावास्यासंयुक्लौ समुदायशग्टौ-

दति, किन gaat: कमणोविधातारौ, तथा Tey

+ * ves atfafa Mo To x

१४२ मौमांसा-दश्मे

भा. भविष्यति। ननु ed नास्ति, वाक्यान्तरेण रूपमवगनिष्यामः; पौणटमास्यामाभ्रेयोग्टाकषालो भवति--इति येतत्‌ पौणमासी- नाम कर्म, तस्य एतद्रुपम्‌,--अभ्निद वता, Stal दग्धमिति | अत श्रभ्रेयादिभिगृणा विधीयते-षएति 1

ख. चोदना वा गुणानां युगपच्छास्राञ्चोदिते हि तदथं त्वात्तस्य तस्योपदिश्येत & (Ze) भा. कमेचोद्ना वा श्रा्रेयादयः स्युः। कूतः?। गुणानां युंगष- SAA, THAT वाद्धेनाज्रनेको गणो विधातुमिष्यते भवता, न्व, शब्दान्तरेण चोदिते कमं णि FAR गुणः (पररपर सम्बन्धे रसति) शक्यते भिधातुम्‌ !। कथं {1 यदि तावत्‌ पौणेनास्याम्‌ अष्टाकपालो भवति--इति सम्बन्धा विवलितः, तदाग्यनथा- गष्टाकपालः स्या श्रमिसम्न्ते- डति, eee चरहाकपाखः पौणेमास्याग्मिसम्नध्यते- दूति ? aw तदा भवतिवेलते, तदा- नीमाभ्नेयः-शृत्ययमस्यान्तिकाद्‌प्युपनिपतितो भवतिसम्बन्धा- भावात्‌ नानेन सम्बन्धमदति,- श्रश्टाकषाल श्राभेयो भवति -श्ति। ‘wate: पौणमास्यां भवति--इति विवश्यते' | सदाश्रेयपुरोडाश्चयोरसम्बन्ध एव स्यात्‌! “अथ प्यैणेमास्या- मष्टाकपाखस्याश्ने यता विधोयते" वबक्त्धं,- केन wenvwer- कपालो fatea: {इति “श्रध तस्यामाग्रेयस्या्टाकपाखलताः। तथापि रष दोषः! wy पौणमासीति उभाभ्यां सम्बध्भेतः। परस्परेण दरव्धदेवतयेारसम्बन्ध ण्व स्यात्‌। अथ “दरू्यदेवते परस्परेण fafa सत्यौ पौणेमास्या सम्बध्येयाताम्‌-इत्यु- वयते, श्राभ्नेयोग््टाकपालो यः, पौणमास्यां भवति--इति तस्य श्रप्रसिदत्वादेतदम्ययुक्तम्‌ | “श्रथ केनजिदग्रये सहरितः पौणमास्यां विधोयते'। तथापि देवताया श्रविधानाद्रुषाभाव wal “अथाग्रिदवता भविष्यति, इति कञ्चित्‌ ब्रयात्‌'।

2 कध्याय 2 पादः LOB

भा. Tae, मिथ शा नथसम्बन्धः- ति, te MIATA बादो fafry भवति--इति 'कर्पयिष्यामो देवलाम्‌- इति चेत्‌'। न, असति विधाने देवताया भावान्‌ सम्बन्धिञ्जन्दो भ्यं देवता- इति एवाच्निरष्टाकपालस्य रेवता, नाज्यस्य तद्यादवश्यम प्रेयाछाकपालसम्बन्धो विधातव्यः, एष यागो भवति- रति, तेन पौणेमासीयागस्यापरो यागः सम्बन्धौ विधीयते, इष्यं देवता वा; यागस्य यागान्तरं <a भवति; wert रूपावचनात्‌ पौरुमास्यमावास्यासयुक्गौ ना- rey: कमणोविधातारो। ay उक्तम्‌,“ पौ्णमास्यमा वास्या- अष्टो GWA प्रतान यागाननवदितं शक्रतो गाञ्ञस्येनः -्रति। नेष दोषः, यदा wea अब्दा नावकशूपति तहा लश्षशयाःपि करप्यमानः ayaa, यथा, wat तिष्टति अवटे तिष्ठति, (अग्निसमीपे चवटसमीपे तिष्ठति- इति) भवति CUI: ; लत्तणापि डि लौकिक्येव- इति

व्यपदेशश्च तइत्‌ ‘Bo १)

भा. (उग्राणि हवा रण्तानि wate अमावास्यायां सम्ब्नियन्ते, Wie Roy wnt इति समुञ्चयं द्यति, चाग्रयाङोनां मृशते विकरुपः स्यात्‌ ! aed प्रथमम, Ve उरेदे- इति WIA Arata, विकल्पे सम्भारपौवापयानपपन्तिः afr (यु०९)॥

ख. लिङ्गदशनाचच (qe र)

भा. लिङ्गं टृश्यते,- चतु पौणंमास्यामाङ्तयो यन्ते चयोदश्ामावास्यायाम्‌- दति (२।२। To)

९४४ मीमांसा-दश्मे

उपांशखयाजापूव्वताधिकरबम्‌ |

स. पोशंमासीवदुपांशुयाजः स्यात्‌ प)

भा. ‘orf बा एतद्यन्नस्य* करियते यदन्वश्चौ पुरोडाशौ उर्पासु- याजमम्तरा यजति-डति, विष्णरर्पागु यष्टबयोग्जामित्वाय, प्रजापतिर्पांयु यदटयोग्जामित्वाय, चद्मोषोमावुपांयु यष्टव्याव- जामित्वाय- इति; त्र सन्देशः, डर्पाश्युयाजमन्तरा यजति —fa fe विष्ए्वादिगुणकार्ना प्रहतानां यागानां समुदायस्य वाचकः, अथ वा WIA यागस्य {डति तत उचषते,-- पौणमासोवदुपां गुयाजो भवितुमडहति। कुतः 2) नामसम्बन्धात्‌, नामसम्बद्धो fe विशिष्टो यागः अूयते,-उपांशुयाजसंज्ञकः, दददेवते रूपं, प्रलतायोर्पासुगुणका यागा विद्यन्ते; तस्यात्‌ समुदायज्ब्दः- इति)

"ननु खर्पांखुगृणकं array उपांसुत्वेन सूपेण रूपवत्‌ विधीयतेः। एवंजातीयकः we उर्पाशुविजिष्टं यागं अक्रोति way, उर्पांसुयागः- इति fe तस्य वक्षा, “चजोः कु चिण्ष्यतोः,” (७। ३।५२ Yo पा०)- इति कुत्वेन मवितच्यम्‌, MYTH पुनर्पाखुयाजञ्ब्दः ; तस्मान्न KITA यागान्तरम्‌ | अथापि नामसंयुक्तं यजतिसामान्यमेव, तथाम्यनुपदिष्टेवता- इव्यरूपं arpa ्रतिपद्येमद्ि। ˆ नन्वेवं सति भ्रता- नामप्यवाचकः HTT | AT gaa: यजतिञ्जब्ो भविष्यति, तथा सति डर्पासुयाजञ्नब्देमप्यनुवादत्वादनाज्ञस्ये म्पि eye:

I a TC 7 कणिरणी

+ यक इति Wie Rte

MATS WNT: | १४५

ख. चोदना वाऽप्रकतत्वात्‌ १०॥ (सि)

भा. WAHL वाचकः स्यात्‌, "उर्पासुयाजं...यजतिः- डति, RU प्रशतानां यागानामभावात्‌, Verma विद्यन्त, कस्य समृदायं वच्यति?। “ननु इदानोमेवोक्घं विष्ए्वादिगृणकाः waar यागा विद्यन्ते-इति। विद्यन्ते, fe, ते विधयो विष्णश्पागु यष्टयः इत्येवमादयः! wearer fe ते, कथम्‌ ?। afar वाक्ये विध्न्सरस्य भावात्‌, डां सुयाजमग्रा यजजति- इति एतरेतद्िन्‌ वाक्ये विधीयते; यदि इमेण्पि विधीयेरन्‌. भिद्येत तदं ara! श्रपि च, यागस्य विष््वादी- नाच्च सम्बन्धो गम्यते वाक्ये, यागस्य विधानम्‌। ' ननु च, उषांसुयाजमन्तरा यजतीत्यज्रापि श्रन्तरालसम्बन्धा- म्वगम्यते'। वा, तु विधीयते उपांशुत्वादिसम्बन्धः; एकं fe इदं वाक्यं अनेकं विधातुमष्ति। aad?) “जामि वा एतत्‌ agen क्रियते-गत्येवमुपक्रममेतदा क्यम्‌ चजामि- त्बाय'- इत्येवमन्तम्‌, तस्य मध्ये समाम्नातं विध्ए्वाद्वाक्यं तेन सम्बध्यमानं वाक्छानरं भवितुमदति ; तस्मात्‌ विष्णु- wary यष्टव्यः- इत्येवमादयो विधयः, किं तद्धि श्रथ॑वादाः। कः पुनरथेवादः १। श्रा्नेयाश्नीषोमीययोनिरन्तरं (क्रियमाणयो- जमितादोष om, तं भिषजितुं, उपांसुयाजमम्तरा यजति —tfa विद्धितम्‌। कथं तेन निषजिषप्यते?। afea क्रियमाणे ज्ञायत एव, यथा विष्णयेष्टब्यः प्रजापतिरभ्नीषोमौ चेति, aay अवधानादजामिताग्बगम्यत एव, तेनाजामितार्थ- वादं वशच्यामि- इति विष्ए्वादिसम्बन्धोपनुद्यते, त्वम्तराल- सम्बन्धस्यान्यत््रयोजनमस्ति रतो विधानात्‌। कथं विष्ण्वादयो यष्टयाः- इत्येतद्‌ वगम्यते ?। TENT अयष्टब्यान्‌ वा विष्ए्वा- दोनुषाशुयाजाभिषटवाय सङ्धीक्तयति--इति गम्यते |

T

९.९९ मौर्मासा-रदथमै

भा. तज केचित्तावदाहुः भाप्ताणव-डइति। कुतः?। ्ाखान्नरे विधानात्‌-इति। यद्यप्यप्रार्निः, तथाप्युर्षासुत्वसामान्यात्‌ प्रजापतिदवता विष्णेत्यनुवादावेव, रपांसुधमाणौ हि विष्ण- प्रजापतौ, तस्मात्‌ यत्किञ्चित्‌ प्राजापत्यं यज्ञै क्रियते, तत्‌ sutra क्ियते- इत्थेवमादिसङ्धोकलेनात्‌ मख समाम्नानाश fre श्रमराप्तमपिं प्राप्तमिव वदेत्‌ श्रद्मिषोमयोस्तु विधायक- मदाह्ियते,-- एताबहूयातामग्रीषोमौ बाज्यस्येव तावुपांखु पौणमास्यां यजन्‌- इति, AAT यागान्तरम्‌

ख. गृणोपबन्धात्‌ ११॥ “Ato निर,

भा. यत्‌ डचते,-न Waa, कतमोग्सौ शर्षासुवाजसंश्नको यागः! डति, यस्यायं गुण खषबद्धः, डपांगु पौणमास्यां यजन्‌---इति; Ta नं टोषः

ख. प्राये वचनाच्च # १२॥ “यु०)

भां. भधानकर्मभामे THA, प्रधानकमतामुपोद्धलयति, यथा, WAT- प्राये शिखितं ger भवेदयमययः- इति मतिः। तस्पात्‌ समुदायञन्द्‌ः-हइति॥ (२।२।४अ०)॥

चाघारादपव्वताधिक्षरयम्‌

ख. आघारासिहोचमरूपत्वात्‌ १२ (Te)

भा. श्राघारमाधाश्वतिः- इति शरूयते, तथा इमान्यपराि, 'अद्धमाघारयति, सन्ततमाघारयति, शजुमाघारयति- इत्ये - वमनादि; cee “अग्निष्ोतरं जुहोति, तथा, ‘ew Feria पयसा FUL ALATA! तच सन्देदः,- किम्‌ ऊद्मा-

भा.

जा

om

q.-

2 Qs 2 प्राद, १४७ .

चारयति, दघरा जुद्धोति-दव्येवमारिमिराघाराः wary विदिताः, तेषाम्‌ ‘“wrarcararcafe, 'श्रप्चि्दो्ं जुद्ाति -द्त्येतौ समुदायानुवादौ, उतेतभेवापुवेयोराघारोमयो- विधातारौ १-डति। किं तावत्‌ प्राप्तम्‌ !--न अपुवेयोविधी दति। कुतः ?। ` चरक्पत्वात्‌^-- डि, णयोः पूभ्यो इोमा- चारेभ्यो विजि quai! यतः कमान्तरम्‌ अध्यवसेयम्‌ ; अतः NAAT प्रतानुवादौ

संक्नोपबन्धात्‌ १४॥ (Te Joe)

संञ्चोपबन्ध भवति, अग्निदो नाम होमं जुदोति- इति, अघारसंश्जकं कमं करोति- इति, संश्चाविद्धिष्टावाघारद्ोमौ fanaa; वि्लायते, कोग्सयावाघारो नाम कमविदेषः, श्चा्रिोत्रसं्चकः {--इति। ‘aq विन्नायते,-श्राघारण- माघारः, हवनं होमः'। यद्याघारणसामान्यम्‌ दोमसामान्यच्च विधीयेते, fear तद्चाघारद्ामौ, तेनानुबादौ अथा- व्युत्पन्ना उभयोरपि संज्ञा, तथापि ्राघाराश्िधोचसामान्यम्‌ sara, विडेषाश्रयत्वात्‌ संश्नायाः;ः a Hw, fatal गम्यते! -इत्यषुचावाघारोमविधी श्रवकरप्येते। अपि कथं करिया साधनञ्गन्देन Sara? प्विततर्मं fe यत्‌ साधनं, तत्‌ ईितीयान्तेन चयते, क्रिया तिङन्तेन अनुवादपशे क्रियार्था समुदायोग्थागरम्‌, तत्‌ ईम्विततमं साधनं भविष्यति

अप्ररुतत्वाच्च ४१५ (Wo यु 2)

भा. च, प्रज्ञतमपि इष्यरेवतमाघारे विद्यते! येन खूपवान्‌

wa | तद्छादेतावपि सम्दायशरब्दो- इति tt

९७८ मौमांसा-दशने

ख. चोदना वा श्ब्दाथेष्य प्रयो भूतत्वात्‌, तत्सन्िधे- गुणार्थेन पनःुतिः १६ (fae)

भा. नचेतदस्ति,समृदायशब्टौ- इति, कमाकरचोदने स्या- ताम्‌। कुतः !। शब्दार्थस्य भयोगमूतत्वात्‌, श्राघारयति, जुद्ोति- दति, Waray प्रयोक्ष्ाविति अन्दाथः, तेन कर्मान्तरे fanaa - इत्यवगच्छामः चाघाराग्रिदोजशन्दौ इहवनाघारणसामान्यवाचिनौ WATT, WAT नाविक्ञाता्थे; तेन avant सन्तौ विधीयेते | | यदुक्तम्‌, अद्ध माघारयति, दघ्ना जुष्टोति-इत्येवमादिभि- ईिदितत्वादनुवादौ--ड्ति। नेतदेवम्‌.- छेते डोमाघारौ विधातुं शक्लवन्ति; अद्खमाधारयति, cut जुश्ोति-इतिचन एतदुक्तं भवति, आघारः क्तव्यः, होमः कर्तव्यः इति, विं तदि, ऊद्धताघारसम्बन्धः कर्तव्यः, दधिद्टोमसम्बन्धः कत्तथ्ः-- इति; तस्मात्‌ ्रप्राप्तत्वान्नानुवादौ। “ननु सम्बन्धे विद्ते अधीङ्खोमाघारौ भविष्यतः'। नेतरे वम्‌,-श्रस्िन्‌ fe सति विधानेन सम्बन्धः; तख्मान्नाथादापद्येते होमाघारौ, अतोम्पुवी विधौयेते- दति ब्रूमः। ननु ararcafa, जुहोति- इति होमाघारगतो चापरः शयते, दश्यईतादिसम्बन्धः'। सत्यं श्रूयते ; तत्सन्निधे- गणार्थन' व्यापारश्वणमवकर्पिष्यते। “ननु पदाथोन्तरगतं व्यापारं श्रुतिनं शक्रोति वदितुम्‌" | सत्यमेवमेतत्‌, खपदा्थं गतं वच्यति, AY WITH TUM विशे चयति, एव fates: अर्येष्यते, - इति भेदे तत्‌,--वि्चिष्यात्‌ खपदाथं FoR’, त्वेष गुणगतो व्यापारः प्रतीयेत तत्र किं भविष्यति \। श्रदयाभ्ियमाणेपि गुणे were भविष्यति। गुणवचन सन्नियिः-श्दानों किमर्थः! श्रनधेकस्तु। कथं पुनरनथेको

अध्याये पादः॥ ९४९.

भा.नाम वेदे भवितुमदेति ?। सति रथं नानर्थकः, wala त्वे किमन्यत्‌ stra “एवं ate बाक्याङ्जविष्यति, त्यथ सति वाक्यायाग्बकरुष्यते'। सत्यमेवमेतत्‌, अर विवस्ितें त्ववकल्पि- ष्यते। कर्थं TTT? | गुशवचनस्याप्रमादपाठात्‌, खपदाथेस्य शब्दान्तरेण वि दितत्वात्‌। तस्मात्‌ fey, ‘teres दभ्रा जुदोति-इृत्येवमादीनां “पुनःश्रुतिः जुषोतेरुशारणं अनुवादो गुणसम्बन्धार्थेः। "यदि जुद्ोति- इत्यनुवादः, केनेदानीं गुणो विधीयते £। दधि्चब्देनेति मा वोचत! ननु इदानीमेव Aa TWH गम्यते--दत्युक्तम्‌' | सत्यमेवमेतत्‌, श्रविधीयमानस्तु कुतो गम्यते ?- इति, प्रमाण- मस्य नावगम्येत ! असति भमाणे erate: स्यात्‌! एवं तदि विधायकौ जुहोत्याघारयतिशब्दौ कस्य तद्येन वादः १। धात्वथेस्य- दति ब्रूमः | यदि विधायकौ, पूर्वमेव fated are, किमथ पनरुशायते ?। वाक्या यस्तं विधातुमित्यदोषः; तस्मात्‌ क्मागरचोदने। यदुक्त नास्त्याघारे प्रकतं दर्देवतमिति। किमेवं सति दूष्य दैवतेन, यदा परसिद्धाथाभिधानाजनिश्नातमेवास्य रूपम्‌ शपि च, चतुग होतं वा एतदभूत्तस्या घारमाघायति आज्यमस्य दशयं मावविंको 2aarfaty:.— ce जउद्धाग्रो दिवि TAY मतो TH WWIA इन््रवान्‌ खाडेत्याघारमाघारयति+- दूति, एवमसाविद्धवान्‌ यद्यस्य ग्रो देवता, तत्‌ यदि देवता- भिधानमेतदाघारस्य, ततोभ्नेनाघारः छतो wafa awry HATH, समुदायअब्दौ- इति सिद्धम्‌ (२।२।५ We)

# मा वोशच्चतेति, वाजपेयाधिकरणवत्‌ ग्रन्थच्छायाऽज योजनीयः, प्रत्ययो विधिरेव धात्वथश्वानवाद इति विवेक इति वात्तिकम्‌

+ रुष मदः प्रतिपुश्लकं विभिन्राकारतया पटितः, मूलग्रन्थे WET इति wa waren aay aren निखयः |

९५० मीमांसा-दभेने पशस; मापव्वत्ाधिकारखम्‌ | ख. द्र यसंयोगाच्चोदना पशुसोमयोः, प्रकरण VATA द्रव्यसंयोगो हि तस्य गुणार्थेन १७॥ fae)

भा. ज्योतिष्टोमे श्रूयते “यो दौोशिलो यदग्रीषोमीयं पसु- मालभते'- इति, तकेदमामनन्ति,-- टब्रस्याेगवद्यत्यथ जि- Sra, अथ च्चसःः- इतिः तथा ‘data यजेत-इति तजापि, "रे्वायवं veri, भेचावर्णं zetia, asa गद्खाति,-इत्येवमाडि। तच सं्वः,-किमवद्यतिगद्खाति- चोदितानां कमणामेवालभतियजती समुदायस्यानुवदिताणै अथ ATA: कमणोविधातारौ !{-दति किं तावत्‌ प्राप्तम्‌ {-समुदायस्य-डइ्ति। Ft! ये ta श्रालभतियजतिभ्यां कमेणी विधोथेयातामिति चिन्तयते, yaaa ते अबद्यति-गद्ातिभ्यामवगमिते ; नचावगमितोम्धा विधोयते इद यास्तु पमुश्नब्दे नानुबदति, सोमशब्देन रसम्‌ तचरात्‌ ‘Ata यजेत-इृत्यनुवादो यजतिः ` यजेत ख्गकामः'- इति फलसम्बन्धाथेः ; ' पञ्पुमाखभेतः- इति चाल- भति; अग्रीषोमसम्बन्धाथेः। अपि च, earn: भातःसवने यहान्‌ गृद्खाति- इति ayaa Pua! तथा “शओाश्विनो दशमो Twa’, “*तुतीयो ऋयते- इति क्रमः। यदि अपव यागौ विधोयेते, aw एे्धवायबादिभिदबता विधीयेरन्‌, ता waren: सम्यो विकर्पेरन्‌! यथा, "खादिरे auf Wert awit रोडितके वघ्नाति-डति। aw क्रमसमुशखय- दशने नोपप्येयाताम्‌, श्रथ पुनरस्मिन्‌ समुदायवच्ने, aaa} सम्यगेतद्व्प्तं भवति ; तस्पात्‌ समुदायानुवादौ।

* तं तीयं जोति इति ahaa पाठः §

Qs we: | LAL

ना. र्वं मतिब्रूमः--अषूर्वयोः कमणोविधानचोदमे waaay: कुतः १। Maree: चीरिण्यां शतायां मसिद्धो रसे, se तिषचनो fe draw नं व्क्किव्वनः। तथा, शटङ्किणि पच्छवति wae चतुष्पदि दवष्यविशेषे पथुञजम्दमारोतिवचन- मुपचरक्ति, च, एवमाटतिकङ्ब्धाः प्रहता यागा विद्यन्ते! थेषामिमौ समुदायस्यानुबदितारौ भवेयाताम्‌। “ननु पमु- विकारो इदयादिः पसुञ्दे नाग्नोषोमसम्बन्धाथंमन्‌ द्यते" नेत- देवम-पथुरग्रोषोमीयो भवति- इत्येतावत्‌ उयते, नायं अतो दयादिः पसुरिति। त्र यदि, लौकिकस्य पञ्नो- गणं ततो मुखः पणुब्दः, यदि इदयादेः, ततो जघन्यो विकारसम्बन्धेन ; तथा, Tamers विकारसम्बन्धेनानुवाद्‌ः स्यात्‌ ! aa अपूव कमली विधोयेयाताम्‌ अनुवादौ | श्रथ "दृन्रवायवादिषुं भठतेषु arate लता विधोयेत-दति। उचयते,- न, सा WAT वाक्येन BT च्रातुम्‌, अत्या हि रस णे्धवायवः। wana दरष्धसंयोगवचनः प्रहतेषु यागे- ष्वपि ag विधातुमनुबदितुम्‌ वा aera: स्यात्‌ aera ayaa विधीयेयातां, प्रतानामनुवादौ- fa i

ख. श्रचोद्काञ्च GATT: ew (Ge fare)

भा. एवं तावत्‌, wade सत्खपि नानुवादौ- दत्युक्षम्‌, अथ इदानी, प्रता wa यागा सन्ति-दत्युचयते। कुतः १। TUNA संस्काराः, च, रणेदवायवादिमियागा विधीयन्ते, तेन, यद़्णमुपकरपनमाचम्‌ दृ टाथम्‌, उपकरप्यमाने तु दे बता-

* खचर का० do पुस्तके sandler विद्यते, weg fry इति नोद्धुतः पाठः

१४२ मौमांसा-दशेने

भा. सष्त्तेनमटृाय; श्रतः, “Carat गद्काति- इति wx वायुभ्यां सद्करपयति-दृत्येतावदुक्तं भवति, aT यागमन्तरेण सङ्करुपयतीत्ये तन्न युज्धते- इति यागः AAA, स॒ रएवाम्नातो यागः, afar सति सद्र्पोग्बकरुप्ये। aga, रेद्रवायवं गद्धातिः-दरत्येवमारिभियागा विधीयेरन्‌, प्रकृतानां यागा नामभावान्न समुदायश्नब्टो यजतिः, तथा लभतिज्जब्दः- डति

ख. तद्धदात्कमं णोऽम्यासो द्रव्य्थक्तादनथकंहिस्याङ्दो द्रव्यगुखीभावात्‌* १९ (उप०)

भा. पश्च त्ता कथा द्रम पनशद्भविष्यति, सोम इदानीं बत्तते। (कथं करमसमुखयौ !- ति'। इ्वाय्वाद्या देवता नेवं यन्ते, -दृन्दवायुभ्यां यागो निवत्तयितद्यः, भिजावरूणाभ्यां यागो निवेत्तंयितच्यः- इति, यद्येवमश्रोष्यन्त, यागं प्रति रेवता खक र्पिष्यन्त, फेवलया fe Sarat तदा यागो निवेत्तपते- tfa विद्धितमभविष्यत्‌। wa पुनरिमा: रदु टाथ गङ्ञाति- संस्कारं प्रति देतता विधीयन्ते, at इन्रवायुखद्करपादन्यो मिबावख्णसङ्रुपः, तेन POA तत्छताददृ्टादटृ्टान्तरमुत्पा- दयति, एवमपरेष्वपि यदणेषु, ASNT TAWA! THU नियतपरिम।रेषूङ्गपाेषु weanty नियतपरिमाणेषूदक- कलेषु Tor दञअमुष्िपरिमितस्य awe सोमस्य नाव- कर्पते; यद्यपि श्रवकरूपेत, तथापि नित्यवदिड्ितानां देवतानां विकरपपच्चे तावत्मयोगवचनो मा नाधि- डति श्रव-

~ 9 ~ मणो ~ * 1संयक्घ * age देवतासंयोगभेदात्‌, दलकमणोऽभ्यासः, देवतासंयक्त- यषयसंस्वाग्यदव्यए कत्वात्‌ wars fe संयोगान्तर वम्‌, च्यननष्टीय- : © ® ~ (| e मामं अनर्थकं स्यात्‌, तेन यस्य भेदः, संस्कायद्रवयं प्रति गुणौभावादिति ar ferent + पशोरेकहविध्मिल्यज

खध्यामे 2 UT | TUR

भा. यवयडष्मेव न्याग्यम्‌, wowee fe तरेव इगवायुभ्वां

ना.

ना.

agferd, तदेव मिजावश्णाभ्याम्‌- इति areata! तस्मात्‌ करपनभेदात्‌ पथगवस्थितः सोमो नानारेवतत्वाटेव नेक्धेन अकः TUT! चासति देवतायागे देवताभ्यः अक्त TEET- यितुम्‌ ; तद््मादवश्यम्‌ यथासद्धर्पिता Saat यष्टव्याः, MT चेज्यमानाख “ज्योतिष्टोमेन यजेत इति अतो यागो मिरे एव भवति, दे वतान्तरमाकाङ्खुति, शत्स्नेन द्अ्रनु्िना सोमेन यागः युतः, सोगसति अभ्यासे नावकर्पते- दति अथात्‌ गुणो भविष्यति-इति अ्रभ्यसितच्यो यागः, fe अनम्यस्तः सवाभिदवतामिः सवश सोमेन सम्पन्नो भविष्यति। तिः खाभ्यस्यमाने कमसमु्यौ FRAT भवतः, तद्ायोहं नं युज्यते एव- इति

Weta भिद्येत, पराथत्वात्‌ द्रव्यस्य गखभत- त्वात्‌* २०५ (श्ा० fae)

AT चयते, (९५०।२९.)- यथा “खादिरे wari, पाल बघ्नातिः- दति खादिरादयः संस्कारे विकर्पन्ते, तदे वता विक- रुपयिष्यन्ते-इति, तच नैवं युक, तज संस्कारमभिनिवे्यितुम्‌ खादिरादयः शूयन्ते; यदि इक्धवाय्वाद्या अपि Tega यागमभिनिवत्षयितुम्‌ Zara, aris विकर्षः स्यात्‌, त्वेता यामे WaT; तस्मात्‌ समुश्चीयेरन्‌ (२।२। Ge) I

सद्ुवालबकम्ममेदाधिकर गम्‌ षथक्चनिव शात्‌ AGIA BART: स्यात्‌ २१॥ अस्ति वाजपेयः," वाजपेयेन खाराज्धकामो यजेत- इति,

* om xe सूज TiN नोदतम्‌ U

९९४ मोमांसा-द्ेने

भा. तच प्राजापत्याः WAT, ` सप्तद प्राजापत्यान्‌ पञनालभते

सप्तदशो वे परजापतिः, भरजापतेरापेय श्यामास्तूपरा एकरूपा भवम्ति, एवमेव fe प्रजापतिः wag) तन सन्द्द्िते,-- किं SATAN a कमणि, चथ TMH कमे ?- दइ ति। fe तावत्‌ प्राप्तम्‌ -एकं कमे-इति। कुतः !। प्रजापतये Cae AE: सद्धरप्यन्ते किमेकं यागमभिनिवल्षयितुम्‌ उत awa ?-इतिसंञ्ये एकमिति म्याय्यम्‌,-यो fe बहन्‌ यागान्‌ कर्षयति, wearers, ततरैकल्न्नेव परितो सप्तदज्ानामेव पशनां परिकर्पनमुपपन्नं भवति, केन दितीयादीन्‌ यागान्‌ अवकरुपयेम एवं सति श्रष्पीयसी अट्टा नुमानम्रसङ्गकर्पना भवति ; AHTVA यागः समस- दज्भिः पथु भिनिवेस्येते |

एवं WIT YH, —A_TaT BARS भवेत्‌, we wyrat सति सप्तदश्रसद्कुया निविञ्जेत, तच्च पञचर्नां yee wey यागे- ष्ववकरुपते, नेक स्मिन्‌। कथम्‌ ?। रकादश्भिरवदानेरसौ यागो निवक्तेवितष्यः- इत्येवं चोदकः भरतिदिश्ति, तानि चेकस्त्मारेव पञ्ोरवाप्यन्ते, ay दितीयादटेराणम्भो न।वदानसषश्पारनाय भबितुनदति, एकमालभ्यमानमग्वालभ्येरन्नटृष्टाधथायापरे, तबासत्यतदथेत्वान्न ते प्राजापत्या भवेयुः, तच प्राजापत्यान्‌ इति अवणमुषर्ष्येत। तेनेकसख्िन्‌ wll vad निवेशिनी CATACH AIHA, बङवु यामेषु बङभिरेवावहानगरे प्रयोजर्न, तेन सप्तदञभ्यो यागेभ्यः TATA पशरूनुपाददीरंस्तज् खङ्खुपासामज्ञस्यं भविष्यति, तस्मात्‌ CASA यागाः |

° नन्वेकस्िश्नपि यागे सप्तदश्रमिरवदानगणेय श्यते बचनात्‌' | एतदे वं, पमुषु िंसासङ्कया श्रूयते, नाषदानगणेषु ; अव दानानि eatin यागसाधनानि, पश्वाशछठतिः, a fe अवदा नप्रछटतिद्ष्यं विश्िषन्ती wadt प्रधानस्योपललतवतीति

GPs Ue y ११४

भा. विहाताबप्यवडानप्रज्लतिटष्यं वि्जिषनी परधानस्योपकरिष्यनि, तच पोः सप्तदश्रसङ्ुया विकारिका, नावदानगण्स्य, तच््मादेकस्मै अवदानगणाय एकः पशुरालग्धष्यः प्राप्नोति, तच सप्तद्ञ्जसङ्कपा नोपपद्यते, एवमेवावकर्षिष्यते। यदि श्टङ्गामि- प्रायाः बणाभिप्राया रूपाभिप्राया बा अभविष्यन्‌ CATIA: श्वेतः geet रोदितः--दृल्येवमाद्यः, तेषामन्यतमो TYR डति, अथवा qe: श्टङ्िख एकश्ङ्गाः- इत्येवमादयः, तेषा- मन्यतमः- दति, ते हि ग्यामास्तूपरा एकरूपाः FUR, तरेषु बव गेषु डपपद्यते, नेकद्िन्‌; तद्यत्‌ TATA यागाः- Ufa प्रयोजनमेकद्िन्नषटे दष्टे ww Tye STAT, एकमालभ्यमानमन्बालभेरन्‌, FITS WEA; सिद्धान्ते एक एव yaa, fe कमेभेरे पशुः पश्वन्तरमाकाञ्गति- इति (२।२।.० Be) il

खं लालतकम्मेभेददधिकारयम्‌ | ख. सन्ना चोत्यत्तिसंयोगात्‌ + २२।

भा. ‘waa ज्योतिरेव विश्वग्योतिरथेष सवेज्योतिः- ति। ay सन्दे हः,--किमेभिनामभेयेः प्रतं ज्योतिष्टोमं Vers तच सद्धखदख्िशादिगुणो भिधीयते, wa वा वच्यमाशविद्धेषाछि कमग्तराण्युप दिग्यन्ते ?-इति। किं पराप्तम्‌,- प्रकरणानुषद्धात्‌ wearer गुणविधानमिति “ननु वाक्छसामश्यात्‌ ज्धोति- रादीनामेते गला विधायिष्यन्ते। नेष दोषः, ज्योतिष्टो मस्येवेतानि वाचकानि, ज्धोतिः- इति ज्योतिष्टोमस्य पभ्रतीक- मुषादोयते, विश्वज्योतिः- इति freer ज्योतींषि वाकारेषसद्धीत्तितानि, तानि सवाण्यस्य, तेनासौ विश्वज्योतिः सवण्धोतिख ज्योतिष्टोमः- इति एवं प्राप्तम्‌ |

Vid मोमांसा-द्ने

भा

एवं मति ब्रूमः,-संज्चा fe तिखो भेदिकाः, Aat ण्योति- राद्याः, डल्प्तिवाकये War: अयन्ते, तासामिमाः पुनः तयः; तख्रादथेष ज्धोतिः--दति श्रपूर्वस्य कर्मणो विधायकं वाक्छम्‌, अनुवादे fe सति अरप्रट्निविज्गेषकरमनथकं स्यात्‌। weer गृणविधाने विकरूपो भवेत्‌, तच, Te बाधः, ज्योति- रादयो ज्योतिष्टोमस्य वदितारः समुदायान्तराणि तानि, चावयवेन समानेन समुङायाग्तरः तदथेमेव भवति, यथा अालाज्रब्टो गृदवयचनः, AY जरालाञअब्द्सामान्यान्माला- अब्दादयोम्पि गृदवचना भवन्ति। यत्तु "ज्योतिष्टोमस्य ज्योतिरिति प्रतीकमुपादौीयते'- इति। परकरणसामथ्याद्धि तज च्धोतिष्टोमभब्देन परोसेशेकवाक्षता भवेत्‌, सा पत्यक उ्धो तिःअब्देन Ceara बाधेत, नचैतन्नपाय्यं, वाक्यं fe अकरणाद्भलोयः। श्रथ ˆ पुनरयं द्योतनाथत्वादा ज्योतिष्मत्वादा HTM वत्स्यति, we बिटडादीनि ज्धोतींषि तेषां साकल्य वचनो विश्वज्योतिः सबेज्योतिः- इति चेत्‌। न-इति ब्रूमः, -न fe जिददादिषु ज्धोतिःअब्दः भसिद्धः, एवं ब्रवन्‌ भसिद्धिं बाधेत यत्तु ` वाक्छञेषात्‌ ज्योतिः अब्दः चिटदादिवचनः- दति, तस्धिन्नेव वाक्ये तच प्रयुक्कः- इति गम्यते प्रमाणान्तरेश, अब्देन, यत्रतु तत्प्रमाणान्तरं नास्ति, तज वत्तितुमदति, यथा सिंहो टेवदश्षः- इति सिंहश्रब्टो दे वद लवनः भरमाणा- रेण, तु सिंहमालभेत- दति बच, ay तु तत्प्रमाणान्तरं नास्ति। ware विश्वश्योतिः सवेज्योतिः- इति ज्योति होमस्य वदितारौ, चेञ्ज्योतिष्टोम उचयते, सवाशि कमान्त- राथि॥ (२।२।८अ०)॥

* ‘cee ग्विधाने विधात्ये' इति ato प्रा" पुर |

PITA पादः | LU

देवतामेदक्लतकम्मेभेदा धिकरशम्‌

© $ गुणश्चापुवसंयोगे वाक्ययोः समत्वात्‌ २३॥

भा. चातुमस्येषु वैश्वदेवे समामनन्ति,“ ते पयसि दानयति सा वेश्वरे यामि वाजिभ्यो वाजिनम्‌'-इति। तज सन्दिद्यते, -किमामिश्लागुणके कमेणि वाजिनं गुशविषिः, खत aan वाजिनगुणकं कमान्तरम्‌ १। कि ard {-गुणविधिः-इति। कुतः १1 वाजेनान्नेनामिच्षया वाजिनो विश्वेटे वास्ताननुद्य वाजिनं विधीयते, तेनोभयं बेऽवरेवम्‌.--आमिश्ा वाजिनं च। तख्िन्नेव कर्मणि बाजिनगुणविधिः। यथा afrent जुति -र्युक्ते दघ्ना Fula, पयसा जुहदोाति-डइति। एवं ATS FH, TT QA दे वताभिधानेन सम्बध्ममानः कमाम्तरः विदध्यात्‌, समे fe तदेते वाक्ये भवतः, उभे अपि श्रपूवैयोयागयोः feat: “कथं पुनरपूवंशेवताभिधानम्‌ ? यदा इदानीमेव उक्तं, विश्वेषां देवानामनृवादो वाजिनम्‌- इति। तद्चयते,- इह विश्वेषां देवानां देवतात्वं कचित्‌ शत्या, कचित्‌ वाक्येन ;- तद्धितनिदंशे अत्या, चतुर्थी निदे बाक्येन ; यज्र अत्या देवतात्वं, तजामिक्या सद्धेकवाक्धत्वम्‌ ; यज चतुर्थो, त्र वाजिनेन ; तजैषामेकक् अत्या देवतात्वं, वाक्येन दरू्यविरेषसम्बन्धः; एकचजोभयमपि वाक्येन ; तदिद देवतात्वं प्रति अतिवाक्ययोविरोधः, विरोधे अति्बेलेयसी -दत्यामिस्ता वाक्ये Seared विश्वेषां रेवानां, वाजिन- वाक्ये इत्यध्यवसीयते, तेना वगम्यते,--अप्रलतेन रे वतापरे नास्य सम्बन्धः- दूति ; तस्मात्‌ कमान्रमिति। (२।२।९ अ) श्रथ यदुपवथिंतम्‌,- "यथा च्रम्नि्ोषरं जुद्धोति-दइत्युक्ते दभ्रा खुदोति- इत्येवमादयो गुखविधयः- इति तचोचयते,-

९५८८ मीमांसा-दश्चने (पव्वोधिकरशाश्ङ्कानिरासो गखविेषानक्किलतवा्मगश्धाधिकरं वा) अगृणेतु कमेशब्दे गणस्तच प्रतीयेत २४ भा. युक्तं यत्‌ तच गुणविधानं, awa केनचिद्शेन सम्बन्धः, प्रहत त्वस्ति यागेन ; तद््मादनुपवणममेतत्‌। रथ वा अधिकरलाकरः “दघरा जुद्ोति-दइत्येवमादोनि कमान्तराणि, बिकर्पपरिजकिदोषेयागवकरुप्यन्ते। तदेव तु कर्म जद्ोति-डतिशरब्टादवगम्यते, कमाग्तरम्‌ ; तस््मात्तकैव गृण विधिः, वचनादहिकर्पञ्च- डति सिद्धम्‌ (२।२।९० अर)

दध्यादिगग्यसपलत्वाधिक्षरखम्‌

ख. HAVA कम स्यात, फलस्य कमयोगित्वात्‌ २५। (पू) भा. अग्निदो weer समामनन्ति, gaia जुङयात्‌' -दव्येवमादि। तथ संश्रयः, किमग्रिदोषद्ोमाद्भोमाग्तरं earfeera, खत दथ्यारेगेशात्‌ फलम्‌ ?- इति। fe ard? --डोमान्तरम्‌-इति। aad) ˆफलश्चतेः', फलमिद्ध शरूयते तच्च कमशो न्याय्यम्‌ | ‘fa* gt fe कर्मणः फलम्‌ ? छष्यादितो ब्रोद्याडिः। दति ब्रूमः, Gara दृष्टेनानेन सिध्यति, यदि zit शतुः

* तच्च कम्मेयो न्याय्यमिति पूव्वेपत्तवादिनाभिदिते सिदान्तवादी दधिपदायथान्क्छभयेम भावाथाधिकरयन्धायासम्भवात्‌ श्ब्दस्यासामधें मन्यमानः wafa,—fa ce fe waa: we ठष्यादित इति, अनेन सामान्यतोटद्टेन (खनुमानेन) होमात्‌ फलं मन्यसे" इति वातिकम्‌

परव्मैपक्वादी सामान्यतोदद्ानमाने दोषं cua होमात्‌ फल- मिति शब्दादेव प्रतीते इति प्रतिपादयति मेतीति। खथयष्ाभासः बाच्िक्षागसारसै

ध्याये YT! | VLE

भा. WITH, शष्यादौ Veta weed, aA wer wet कृषटमन्यज्ापि भवति'। इष्यादपि पभ्रसज्यते। “रथ छषिसदृशात्‌ मवति-डत्युचयते, शषिसढ्शा whe: fares, द्य, saga fe तत्‌-दइति। हदोमोःप्यसट़ज्ः, मदरेवतादि- साधनत्वाद्भोमस्य, लाङ्गलादिसाधनतवाच Be: ; त्यागात्मक- व्वाङ्खोमस्य, पारनात्मकतवाख St) अथ किथित्‌ ares wea! टव्यस्यापि खदनित्यमित्येवमादि किञ्चित्‌ सादृग्य- afer) “अथ दूव्यादन्यत्‌ सढ़ृज्रतरमस्ति-टूति्त्वा दयं सढृश्नम्‌- दृत्युचपते'। दोमादप्यन्यत्‌ we: सढृअ्तरमस्ति द्र ाथम्‌-दतिह्त्वा डोमोगष्यसद़ जः स्यात्‌ ! नचैतत्सिद्ध- यत्‌ कचित्‌ gua, तदन्यस्िन्‌ Waal weenie भवितु मदति-इति, यद्भि यस्य कारणभूतं ge सिद्धे, तेत्सायभ्पि कारणभूतमित्यवगम्यते, भवति तष्य साधकं, यन्न Waa कारलभूतम्‌--दरति, तत्‌ सढृज्जममि साधकं; तस्मात्‌ सढ़ज्- मपि साधकमसाधकं वेति परोशितव्धम्‌- इति। “अथ यत्कर्म तत्‌ फलवत्‌ ge, Warts कमे, तेनापि फलवता भवितच्धम्‌ः- vf उपरते कमणि genet तत्ंयोगानाश्च gern फलं इृष्टम्‌- इति दूव्यमपि फलवत्‌ स्यात्‌। पि हषे- नोाटृष्टमिति तत्साटृग्याद्धोमादपि नादृष्टं भवेत्‌, शविसा- SUE Reta भवेत्‌, इद्धियम्‌; तस्यात वंातीयकेष्वे- तत्‌ भवति geregutale:—afa कथं afe etree फलम्‌ ?"-दति। उचयते, अम्टे नावमम्यते तत्सकलं, बतः फलम्‌ षति wee ATE, ततो न्याय्यं, होमाश्च फलमिति शत्या ब्रेन गम्यते, दपः फलम्‌--इति वाक्येन, airy वाक्याद- बलीयसी | TAIT हदोमात्फलम्‌- इति aed, ew: कलमिति चान्याय्यम्‌ | अङि दधि उमबमसमं,-कनुम्‌ फलं, खाधयितुम्‌ दोमच्च।

९६० मीर्मांसा-द्रेने भा. ननु “कम्बलनिणजमवत्‌ रतङ्कविष्यति, मि्णेजनं fe उभयं

मा

=

करोति,-कम्बलमुद्धिं पादयोख्च निमलताम्‌'। ब्रूमः, एकस्यो

भयं प्रयोजनमभिनिष्पादयितुं सामथ्यं नास्ति- दति, किं तदि फले गुणभूतं दधि होमे च- इत्येकं वाक्यं वदितुमसमथेमिति; यदि we owt कुयादिति ब्रूयात्‌, दभ्रा शोमम्‌- इति, रथ द्रा होमं साधयेत्‌-इति ब्रूयात्‌, फलमिति; उभयवचने भिव्येत वाक्यम्‌, ्रभिन्रश्वेदमुपलभ्यते ; तच््मात्‌ गुणात्फख- fafa ्रश्रिद्धोचद्ोमाहधिद्धोमः कमेाग्रम्‌- डति

. अतुल्यत्वात्‌ वाक्योगुण तस्य प्रतीयेत २६

(fae)

तु्रब्दात्प शो विपरिवन्तते, wart, किन्त गुणात्फलम्‌ -द्ति। कथं! श्रतुष्ये Wa वाक्ये, "श्रग्रिहोचं जुहुयात्‌ खगेकामः- इत्य कमेसमभिव्या दतं we खगकाभो होमेन कुयात्‌- ति, “दशरेन्धियकामस्य जुहयात्‌- इति गुणसमभि- व्यातं; afew we tine कत्तव्यः- दति प्रतीयते, faate ow Wa इङ्ियकामस्य- दूति, three दधिसम्बन्ध fara, शोमस्योत्पत्तिः,--य इद्धियकामः स्यात्‌, दभ्रा ‘eh कुयात्‌- इति | ‘RAAT शब्द्‌ पुरुषप्रयनस्य वक्ता £ -इति। जुहयात्‌- इति ब्रूमः.

“ननु अत्या डोमसम्बद्धमेष पुरुषप्रयनं वदति, वाक्येन दधिसभ्बन्धम्‌, च, वाक्यं जयुतिमपबाधितुमहति। च, युगपदुभयसम्बन्धो fara, वाक्यं fe तथा भिद्येत-

` इति। श्रजोचाते,-ये भवदीयं पच्चमाख्येरन्‌, ते खतिमपबाधे-

रन्तराम्‌, श्रस्मटोये तु पुनः Te जुङयादि तिधात्वथः केवलो- 7पबाधितो भवति, युष्मदीय तु छत्ख एव 'दन्ना- इति अन्दः; तं चाप्रमाद्यन्तः समामनम्ति- इति गम्यते ; नचेतत्परमन्चमीतम,

अध्याये पादः। १६९.

भा. -इत्युक्घ,-तुख्यं fe साख्डायिकम्‌-इति। aww कम wafraryd फलं, गुणसमनिष्धाइते तु कथित्‌ भमाद- पाठः, waa fe, जुखयात्‌- इति द्ेख्ियकामयोः सम्बन्ध- विधाना awe भवति। "ननु उचयामानेम्पि केवलः करोत्य्थाग्बगम्यते, RIA वच्वः्रयोजनं, waaay, तस्मात्‌ असमन्नसम्‌- दइति। न-इति ब्रमः, डदोमसम्बद्धो- म्म्यसौ करोत्यथ एव, केवलं तु अस्य होमसम्बन्धे विशेषः, तु करोत्यथेतां बाधते, इण्ियकामस्य होमसम्बदधं wad दधि- सम्बद्धं कयाल्‌-डूति। “नन्वेवं सति एव दोषः, डोम wafreryd फलम्‌ इति उचयते, - जुङयादितिभग्दस्यै- तत्सामथ्ये,- यत्‌ elafafad भरयबमाद़्, लु WT Whe: साधनत्वेन विधीयते, साध्यत्वेन विञ्जिस्तु wail वाकेन इध्थाचितोम्बगम्यते, अत एव ठटलिकारेणोक्,- wa- मातो गुणः फलं साधयिष्यति- इति, यथा राजपुरुषो राजानमाितो राजकमं करोतिः-डति। AWA ew फलं, इद्धियकामः, द्रा कुयात्‌ इख्ियमिति। कथम्‌! इति। अनयागभ्रिोजेतिकन्तयतया-डइति। कुत एतत्‌ ? WIAA TH: CANTATA, अस्याखेतिकनच्य- तायाः सन्निधानात्‌, चोद नालिङ्गस्य Pwr दनात्‌ ; यद्धादेव चायं जुद्ोत्यथाग्नुवादः, तस्मात्‌ श्रविधायकः। च, न्यद्धोमस्य विधायकं नास्ति- दति, तस्मान्न wart, तस्मात्‌ ew: wafafa श्रय वा दधिशब्दस्य विवक्िताथेत्वात्‌ दचिश्ोमसम्बन्धोम्यं वाक्येन विधोयते, तेन et waa सम्बध्मानात्‌ फलं भविष्यति- इति (₹।२।९९ We)

VER मोमांसा-दशने

7 बारवन्तोयादरीनां कम्मान्तरताधिकरणम्‌ , 3 समेषु HATA स्यात्‌ WW ki

भा. “जिदश्रिष्टुदग्निष्टोमस्तस्य वाय्याख्च एकर्विं्रमभ्निष्टोमसाम छत्वा ATTA asta इति, ˆ एतस्येव रेवतीषु वार- वन्तीोयम्चिष्टोमसाम Beal पशुकामो Waa यजेत*- इति | अ्रायमथेः wafer, किं तस्येवाभ्नि्ुतोगग्निष्टोमस्य गुणात्‌ वारवनम्तीयात्‌ Ha: फलं, ˆ एतेन यजेतः- इति अनुवादः, श्रथ किम्‌ ‘Uta यजेत'- दति कमान्तरम्‌ - इति विं प्राप्तम्‌ ?-- कमान्तरं गृणात्फलम्‌- ति। Aa?) एतेन यजेत- इति विदितस्येतदचनं, नाविदितस्य, रतो विध्यन्तरं, पशुकाम एवं यजेत- इत्यु चयते, यजेत- इति, कथं शत्वा ?-वारवकीयं शत्वेति। अपि च, एतस्थेव- इति fered श्रकमाग्तरवचनम्‌। तद्माद्नुणात्फलम्‌- दूति एवं प्राप्तम्‌ एवं प्राभि ब्रुमः समेप्वेवंजातीयकेषु भिन्नवाकयेषु कर्मयुक्तं we भवेत्‌, एतस्यैव रेवतीषु वारवन्तीयं छृत्वेति, aw tara: सन्ति, यादु Wer वारवन्तीयं भवेत्‌, तजर रेवत्यो

* भिदो मस्य विरूतिरूपः कश्िदेकाङोऽधिशुच्नामकः, ए- ers जिडतस्तो मय॒क्ततमा जिददिव्यु्यते, भिष्टामोक्वादीनां सप्तागां सोमसंस्थानां मप्येऽभिष्टोमसंस्थासमाभिः, deca खभिरोम इत्युच्यते| त्च प्रतौ ढतीयसवने श्वाभेवपवमानस्योपरि seer साम मीयते, तेन साचा खभ्मिटोममागस्य समाप्यमानत्वात्‌ खभिषोम- सामेत्यच्ते, तच्च साम प्तौ ‘ae वा खअप्रय""--इत्यादयामेयेष . ay ited, afew ्भिदुति त्र वेश्वसकामेन aaa wa तत्‌ साम गातच्यम्‌, तत्‌ प्रहसाविवकविंश्र्तोमयह्वं | TATE तु, रेवतीं इल्यादिषु रेवतीषु शु वारवन्तीयं साम गायेदिति माधवः

ध्याये WT: | VER

भा. भवन्ति, ताच वारवन्तीयं विधीयेत- इति वाक्छम्निष्येत | " अथोचेयत,--अस्य पूवा रेवतीश्पादाय तास वारवन्तीयं हत्वा, एतेन यजेत- इति अनुवदति-डति'। तथा अश्रिषटोम- सामेति नाबकरप्येत अथाश्रिष्धोमसामकाये भवति-दत्यु- wa’) एतस्येषेत्येतदविवशितं tara! उभयस्खिन्‌ बिवश्यमाशे भिद्येत वाक्छम्‌, ABTA कमान्तरम्‌ | “अथ SAAT कथमवाकऋभेदः रेवतीषु wey वारवन्तीयं साम कत्वा पसुकामो यजेत- दति TPIT यागः सर्वेविेषणे- विजजिष्टो विधीयते, तेनेकाथेत्वं, विभागे साकाङ्भत्वमिति एकवाक्यत्वमुपपद्यते | “ननु चथभेदो यागदधैवं Wye: क्त्यः, रेवतीषु वारवन्तीयं अरपूवेमितिः। न- दति ब्रुमः, निदत्त वारवनीयरेवतीगुणको यागो विधीयते, बारवन्तीयनिटत्तिः, रथात्‌ रेवतोषु बारवन्तीयमभिनिबेत्स्येति, अष्धते तत्‌ निव्षयितुम्‌। उचयते,- रेवतीनां वारवनीयस्य सम्बन्धो विदितः स्यात्‌, तज रेवतीष्वन्यान्यपि सामानि भवेयुः ¦ वारवन्तीयं चान्याखपि we) नेष दोषः,--लत्वेत्यभिनि्ं तः सम्बन्धो यागायोचयते, तेन सम्बन्धो गम्यते, दावष्येताषयै छत्वेत्येष अन्दः अक्तोति वदितुम्‌,--अभिनिटत्ति पबकालताश्च, यथा ओणमानय- इति रक्गुणसम्बद्भोम्श्वः wee नेवानयतो विधीयते--डति, वाक्छभेदो भवति, एवमजापि gee नन्वेवमपि बदहवोम्थाः,- रेवत्यः, वारवकीयं, तत्सम्बन्धः, यागः, पसुकामञ्च- इतिः नेष दोषः, बहवः शयन्ते, THCY विधोयते,-यागो वि्जि्टः। ‘aq tafe fare, चारवन्तीयमपि, यदि a विधोयेरन्‌, नेव afefael यागः मतयेत, विधाय विशेषणं, wat विर्चिटो विधातुम्‌, aang बङूषु विधोयमानेषु नैकाथ्यम्‌'। अन्रोचते,--अथः- दरति प्रयोजममनिधोयते, यावमि पदानि रकं प्रयोजनमभि-

९१९ मौमासा-दश्रमे

भा. निवद्यणन्ति, तावश्ति एकं वाक्यं, च, अक ania प्रयो जननि, डि, रज्रानेकस्याभिपमेतस्यानेकं we विधायकमस्ति रेवतोष्विति नेतत्कैवलं रेवतीनां विधायकम्‌, रेवतीष वार- बमीयमिति। waft weed arcaatraneel हितीयान्तः, ATSTA खम्बन्धोग्मिभेतो गम्यते, प्रातिपरिका्थस्याथथतिरेकात्‌, छत्वेत्यपि करो तिने सम्बन्धमा पयेवसितः परप्रयोजनसम्बन्ध- are; एवं विञ्जिटस्तु यजतिने परार्थः, तरेकमेषां षदाथोानां पयोजनं, तस्मारेकवाक्छत्वं ; गुणे पुनः फले प्रकरप्यमाने अरभ्चि- डोमसाम्नः काय वारवन्तीयं, एतस्य यदभ्रिटोमसाम- इति वाक्यभेदः स्यात्‌

‘sara, रेवतयादिसवेविशेषेणविञ्जिष्टो याग एतस्याचि- em विधोयेतः। तथापि पसुकामसम्बन्धात्‌ भिद्येत are ' अथेवमुचेधत, रेवतीषु aaa वारयन्तीयेन पमुकामो यजेत- tf नेवं शक्यम्‌, गनरमगाणादिदेषद्दानादैगुण्यं स्यात्‌, ननु इटानोमेवोक्त,-अक्धते हि रेवतीषु वारवन्तीयं कत्तम्‌- दूति सति वचने अकम्‌, असति वचने वार वन्ीयद्दणेन vet! ‘wed तद्धि भविष्यति, पसुकामो रेवतीषु बार- बन्तीयमभिनिवत्तंयेत्‌, ततो यजेत- इति यजतिरनुबादः'। यदि बचनं रेवतीषु ` बारवकीयसभ्बन्धस्य, fag कममर, नाश्रिष्टुतो गुणविधिः “ननु ततो यजेत-डइति यामानुवा- दात्‌ यागेनास्याङ्गपयोजनसम्बन्धो भविष्यतिः। नेवं अक्यम्‌,- यागं प्रत्यङ्गभावे विधीयमाने ward प्रत्यसम्बन्धः, उभय- सम्बन्धे वाक्छम्भिदयेत “अथ यागसम्बन्धोग्न्‌वादः, प्रकरणेन चाङ्गता'। नेदमुपपन्नं, भरकरणाद्धि वाक्छं बलवत्तर, तस्मात्‌ RATA, यागगुशकं वा रेवतीषु वारवमीयं, AKUA वा यागः, तजर यागपयुकामयोः सम्बन्धस्य fait यजतेरुपरितनीं frafarrentae fey, तु रेवतीवारवन्तीयसम्बन्धस्य

SITs 2 पादः। ९६५

भा. विधायकं arenfate उपलभ्यते तस्मात्‌ सवेविशेषण- fafxel यागः, पशुकामस्य विधीयते-इति सिद्धम्‌

“अथ पनविर्जिषटे यागे विधीयमाने, तत्‌ रेवतीषु वारवन्तीयं कथं अश्रिष्टोमसाम भवति - इति उचयते,--वचनात्‌ अचि डोमसाम्नः कार्ये भविष्यति- डति, किमिव fe aed कुयात्‌, नास्ति वचमस्यातिभारः। we यदुक्गमेतस्येव- दति, armed ब्वनमिति तकाम्यविरोधादेतद्धमंकस्य- इति लश्चणाञअष्दो भविष्यति। तद्यत्‌ गुणात्फलं, कमान्तर- मेवन्धमेकमिति,-- सिद्धम्‌ समेष्वेवंजातीयकेषु saga फलम्‌- fai (र२।२।९२ We) il

सौभरनिधनयोः कामेकाधिकरणम्‌ | ख. सोभरे पुरुषश्रुतेनिधनं कामसंयोगः २८ (To)

भा. "यो clear योम्न्नाद्यकामो यः खगेकामः, सौभरेण स्तुवीत सव वे कामाः सौभरे इति समाम्नाय ततः समा- मनन्ति,--‹ ङीषिति हषिकामाय निधनं कुयात्‌, अभमित्यन्नाद्य- कामाय, अ-इति खगेकामाय'*^- इति। aw विचार्यते, किं सौभरम्‌, --ट्टेनिमित्त, इदीषित्येतदपरः टटेनिमिन्नम, अथ सौभरमेव दष्टेमिमित्तं यदा तत्‌ दष्टेनिमित्त, तदा ईौषिति सौभरस्य निधनं कत्च्यम्‌- इति (एवं ऊ{गत्यन्ना द्यकामस्य, अदत खगेकामस्य तुख्यो विचारः) कथं निधनादपरं फलं! कथं वा निधनब्वस्थाथं खवणम्‌ डति, यद्येवमभि-

* सौभरं नाम सामविग्रेषः, frat नाम पञ्चभिः सप्तभिवै भगे wise साकोऽन्तिमो भागः, afaa निधने होषादयो विरेषाः इति माघवः।

९९६ मौर्मासा-दरेने

भा. सम्बन्धः क्रियते,-ङोलिति ठदिकामाय कयात्‌- डति, ततो निधनादपरं फलं, अरथेवममिसम्बन्धः,- ङोषिति निधनं कयात्‌ इति, तदा निधनद्यवस्था्थे अवशम्‌, तदा टदिकामाय- tf सौभरविदेषशं क्रियते, rat सम्बग्धः। किं तावत्माप्तम्‌?-सौभरे निधमे अपरः कामो विधीयते- इति। कुतः ?। प्रुषश्तेः, परषपरयजस्याच sau भवति,- कुयोत्‌- इति, तत्‌ ठषिकामस्य Wry सम्बन्धे कत्ते वक्षं भवति, तु सौमरनिधनसम्बन्धे, तज fe साङ्ग सौभरं कुयात्‌ दति प्रयोगवचनसामथ्यारेव सिद्धम्‌। तस्मात्‌ कुयात्‌- इति --परघप्रयन्नवचनादवगच्छामः,-यतरद्खिन्पस्े परूषप्रयल्नव- चनमथवत्‌ aad परः- इति, aw aferra अथवत निधनादपरं फलमिति; तस्मात्‌ सौभरे एकः कामः, भेदेन निधनादपि दितीयः कामः-डूति। अथ वा efearara—efa पुरुषश्तिः, ष्टं यः कामयते, पुरुषो हष्िकामञजग्डेन उचयते, तदस्मिन्‌ पक्षे afafs- fara इतरस्मिन्‌ Te पुनः ठषिकामशरग्देन पुरुषवचनेन , सता सौभरं TWAT, तथा Tyee: स्यात्‌ ! श्रुतिलच्तणा- विषये अ्जतिन्योाय्या, लच्षणा; तस्मात्‌ Tara} निधने हितीयः कामः--दति। एवं फलभूयस्त्वं भविष्यति, तस्मात्‌ निधने अपरः कामः॥

ख. स्वस्य उक्रकामत्वात्‌ तस्मिन्‌ कामखतिः स्यात्‌, निधनाथौ पुनःश्रुतिः २९ (fae)

भा. arm: we चावत्तंयति। acter, यदुक्षम्‌,- निधने

रपरः कामः-डइति, नेवं सम्बन्धः क्ियते,--टष्टिकामाय

ोषिति कुर्यादिति। कथं तद्धि डषिति निधनं सौभरस्य --इति। कथं१। wren इष्िकामसम्बन्धे क्रियमाे, निधनं

ध्याये पाद्‌ ९६७

भा. कुयोत्‌-डूति सम्बन्धा छतः स्यात्‌, तज हीषिति निधनम्‌ —tfa नावकर्प्येत, तजोभयसम्बन्धे वाक्यभेदः, aq निधन- अग्दः प्रमादसमाम्नातः- इति गम्येत, नचैवं तीयकः परमाद्‌- समाभ्नातः- इत्युक्तं, ASA MI टष्टिकाभेन सम्बन्धः, तेन निधनादपरं फलम्‌ "अथ इषो निधनसम्बन्धे कथम्‌ ware: !- इतिः , खययते,--ठषिकामाय सौभरम्‌ weeds, सौरभस्य निधनं (सौभरिः) अस्त्येव, तज ईोधिति कुयात्‌-इत्थेष एवाथा बिधोयते। cer अवाक्छभेदः- इति, अतो निधनच्धवस्येति waa! एवमेव गिति, अ- इति वरडितच्यम्‌, सवस्य सौभरस्य अग्हे षिखगेकामत्वात्‌ waa कामवचनेः सौभरं ल्चयितुम्‌। किमथे ewe इति निधनाथा पुनःञतिः (निधनव्यवस्थां करिष्यति- इत्यथः) (२।२।९९ Be) I

इति ओभदृश्रवरखामिनः छत मीमांसाभाष्ये हितीयस्या- wraea fears: पादः * * ॥-

९९६८ मीमां खा-दशरेने

द.

ay.

दितीयाध्यायस्य wate: पादः

--9 9 अथय awa: व्योतिषटोमाङ्कताथिकरवम्‌ | Wwe कतुसंयोगात्‌ RAAT प्रयोजयेत्संयोग- स्याशेषभृत्वात्‌ १॥ (पूर)

अस्ति ज्योतिष्टोमः, --' ज्योतिष्टोमेन खगेकामो यजेतः-- दति, तं प्रहत्य शूयते, “यदि रथन्तरसामा सोमः स्यात्‌, URACIL यहान्‌ THAT, यदि हशत्सामा मुक्रायान्‌, यदि गजत्सामा, ्रययणायानः-डइति। तच afewa,— fa यदहायताविदेषो ज्योतिष्टोमस्य विधीयते, उत कमोाग्तरस्य रथन्तरसाम्नो इत्साम्नख ?- इतिः यदि रथन्तरसामग्ररेन इत्सामग्रइणेन ज्धोतिष्टोमोम्मिधोयते, ततस्तस्य यद्ा- परताविदधेषः, We नाभिधोयते, ततः कमोाम्तरस्य-डूति।

किं तावत्माप्तम्‌?- प्रकरणात्‌, ज्योतिष्टोमस्य इति प्रापे उचयते, गुणस्तु क्रतुसंयोगात्‌- इति, तुन्दः we व्यावनत- यति, नेतदस्ति,-ज्धोतिष्टोमस्य-डइति। कुतः?। कतुसंयो- गात्‌। कथं तद्दि ?। कमान्तरस्थेति। ननु ज्योतिष्टोमक्रतो- रेष एवंजातीयको वादः, रथन्तरसामा इखत्सामा-- इतिः नेति ब्रुमः यदि शत्छक्रातु संयोगो भवेत्‌, ज्योतिष्टोमस्य वादः, छत्खक्रतुसंयोगस्तु ww) कथं छत्कक्रतुसंयोगो भवति? कथं वा छत्खक्रतुखंयोगः!-इति। “यदि दरथन्तरसत्ता वा, इडत्सत्ता वा निमित्तं यद्ायताविदेषस्य, ततो शत्शक्रतुसंयोगः,- रथन्तरं डा यदि सामास्ति, ततः रेद्वायवायता खुक्रायता च-डति, ततो ज्योतिष्टोमस्य गुशविधिः'। अथ रथन्धरसामसनला हत्सामखत्ता वा

QWs 8 पादः। ९६९

मा. निमित्तं, ततः शत्शक्रतुसंयोगः। “यदि रथन्तरसामा इति Sry: 2) श्रयमथः,-- यदि रथन्तरसाम wer विदेषर्णं क्रतोः -द्ति। कुत. एतत्‌ समासपदसामथ्यात्‌, समथानां fe पटानां समासो भवति, सामथ्येश्च भवति विद्चेषशविदेष्यभावै, असाधारणं भवति विशेषणं, तचायम्था,- यदि रथन्नरभेव साम, इष्रेव वा नान्यत्‌-इति; ज्योतिष्टोमस्य wala सामानि गायक्रादौनि; तस्यात्‌ ज्योतिष्टोमस्य बाचकावेतौ अन्दाविति। तेन यद्यपि प्रकरणात्‌ ज्योतिष्टोमस्व गुणविधिः —fa गम्यते, तथापि तत्‌ बाधित्वा वाक्षेन रथन्तरसाम्नो दत्साम्नञ्च भवितुमदति

‘aq यथा च्योतिष्टोमा रथन्तरसामा, एवमन्योभ्पि रथन्परसामा AAs |. उखते,-कमाग्तरः दरथग्नर सामकं करप यिष्यति रतदाक्यं “यदि रथन्तरसामा सोमः स्यात्‌- tla “ननु नास्त्यत्र विधायकः अब्दः ख्चपते,- afer एषः .स्यात्‌- इति। are नेष विधातुम्‌ शक्रोति, यदि- अगद सम्बन्धात्‌ विद्यमानस्य निमिभायनेवंजातीयकः wet भवति, विधानाथन- इतिः अच ब्रूमः, यदेतत्‌ सयदिकं वाक्यं" यदि रथन्तरसामा सोमः स्यात्‌- इति, अचावाग्तर- वाक्यम्‌ अस्ति,- रथन्तरसामा सोमः स्यात्‌-हइति, यदवाम्सर- वाक्यम्‌ तस्यान्योग्थेः, ्रन्यञ्च सयदिकस्य, सयदिको शक्रोति विधातुम्‌, यत च्रवाकरवाक्यम्‌, तद्िधास्यति। नच, रथन्तर साम्नो इत्साम्नो वा भावो निमित्तत्वेन शूयमाणोःप्यथेवान्‌ भक्ति! तस्मात्‌ ्रविव[्तो यदिसम्बन्धः, तद्धि ख्चामिव शिते पददयमिदं (रथन्तरसामा सोमः स्यादिति) अक्रोति रथन्तर सामानं wea विधातुम्‌, यदीत्यनथंकम्‌ |

श्रथ वा यदि रोचेतेत्यध्यादहारः। श्रथ वा यथेतद्भवति,- पयसा षाष्टिकं भुञ्मीत, यदि शालिं wera, त्र दध्युपसि्येत्‌

१७० मीमांसा-दश्रमे

भा.- डति, एबञ्नातीयकेन वाक्येन जाशिभोजनं fated भवति,

एवमज्रापि विदितं इषटव्यम्‌,- यदि रथन्तरसामा सोमः स्यात्‌ VRAIN THT TEI Cla! “कथं पुनः शआलि- भोजनम्‌ तेन वाक्येन fated भवति ?-डूविः। उच्चयते,- व्यल्यासेन सम्बन्धः करष्येत,-- यदि दध्युपसेचनमिष्छेत्‌, लि wata—xfa |

‘aq खर्विच्छतेः परां लिद्धःयिभङ्किमुपलभामद्े, सिञ्च- ate तार्ण्शां समामनन्ति-दति'। feed: खलु सा परा VATE aay गमयति, waves fe at मन्यामहे दति, wafrerfe यद्येन्रवायवायान्‌ बद्धान्‌ गृद्खोयादिति यदोतुभिच्छेत्‌ इत्यथैः, ततो रथन्नरखामानं कतुं कुग्येात्‌- tf ‘wet सति carart भवेत्‌, यष्ाद्ताविकज्ञेष- बिधानम्‌'। उच्वयते,-यथा sia लौकिके ah, यदि दध्युपसेचममिच्छेत्‌, wile मुञ्जीत- दति दध्थपसेचनसंकीत्तनात्‌ दध्युपसिक्तं wie मुञ्जीत-इति तेनेकषा कत्वात्‌ गम्यते, एव- मजापि यद्ायताविङेषवष्ोत्तनात्‌ तेनैकवा कयत्वात TAT विर्जिष्टो concer गम्यते। अथ वा TT Bq eae, रथन्तरसामा सोम रे्वायवाथाणां यष्ाणां Faq: कनव्यः- दति। तस्मत्‌ छत्लक्रतुसंयोगात्‌ गणः amar प्रयोजयेत्‌, णवं छत्शक्रतु संयोगोग्थेवान्‌ भविष्यति

aft चच पवेण निमित्तेन भवितच्धं, परेश नेमित्तिकेन, we?) सति fe निमित्ते नेमित्तिकं भवितुमङेति, असति, aq भविष्यत्‌ aq सत्‌, भविष्यच्च रथन्मरसाम, तत्‌ ae पूवकालस्य यष्ायताविञजेषस्य निमित्तं भविष्यति इति श्रपिच मिःसन्दिग्धं जगत्सामा कमार, तत्साम।न्यादितरदपि कमान्तरम्‌- इति गम्यते। तस्मात्‌ ज्योतिष्टोमस्य गण- विधानम्‌ -इति॥

अध्याये रे पादः 1 १७९

waa तु लिङ्गमेदात्प्रयोजनाथमच्येतेकत्वं गुण- वाक्यत्वात्‌ २॥ (सि)

भा. AMT पचोःन्यथा भवति, नेतदस्ति,- यदुक्तं ऋत्वन्तरम्‌ -इ्ति। कथं तद्दि?) ज्धोतिष्टोमस्येव यषहाग्रताविशेषः- इति। कतः? | प्रकरणसामथ्यात्‌। ननु एतदुक्घ,--वाक्धसाम- श्यात्‌ AOTC रथन्तरसाम्नो शत्साम्नचेति'। परि्त- मेतत्‌- ज्योतिष्टोम एव रथन्तरसामा त्सामा च--डइति। “पुनद षितमनेकसामत्वात्‌ ज्योतिष्टोमस्य, fated रथन्तरेण इता वा KCNA - Tf | तद्च्यते,- प्रकरुपते विञ्ेषणं, CUI योरेक हिपकत्वात्‌, भवति nara, ay can नास्ति; भवति प्रयोगः, विद्यमानरथनम्तरसामकः, तदेतत्‌ रथन्तरः सत्तयेवा साधारणत्वात्‌ विशेवकम्‌। तख्यात्‌ उ्योतिष्टोम खव रथन्तरसामा इद्त्सामाच-इति।

“अथ यदुक्त पूवण निमित्तेन भवितख्धम्‌, उन्नरेण नेमित्ति- केनेतिः। नेतत्‌,- नियोगतो भवति fe भविष्यदपि निमिन्त, यथा बषिष्यति- दति छ्ृषिगृ दकमानुष्टा नम्‌, शपि तत्‌ दृष्टम्‌, इदञ्च वाचनिकं निमित्तं, तत्‌ यथावचनं भवितुमदेति। ‘ea’ इति चेयं foe जिष्वपि कालेषु भवति। तस्मात्‌ भविष्यदपि निभित्तम्‌। यत्तु-जगत्सामेति कमाश्नरम्‌, तत्सामान्यात्‌ रथन्भरसामापि कमान्तरम्‌- इति, जगत्साम सम्भवात्‌ कमेान्तरम्‌ सम्भवति, रथन्तरसाम्नो त्‌साम्नख ज्योतिष्टोम स्यामिधानं, तस्मात्‌ कमान्छरमिति (२।६।९ Bo)

VOR मोमांसा-दशेने

चख.

भा.

अथ wae: कलन्तरताधिकारताधिकर लम्‌ | अवेष्टो यन्नसंयोगात्‌ क्षतु प्रधानमच्यते ३॥

अस्ति TILA, राजा राजद्येन खा राज्यकामो यजेत -इति। तं प्रछ्त्यामनन्ति wale नामेटिम्‌,--'शाम्नेयोः्डा- कपालो हिरण्यं दधिणा- इत्येवमादि at xara विधोयते, --.यदि ब्राश्मणो यजेत वाहेसपत्यं ae निधायाङ्तिमाङतिं त्वाम्मिघारयेत्‌, यदि राजन्य te, यदि वेभ्यो वेऽवदेवम्‌' -इति। तजर सन्दिद्यते,--किं ब्राह्मणादीनां भाप्तानां निमि- नाथन अवणम्‌, उत ब्राह्मणादीनामयं यागो विधोयते इति। “कथं निमित्ताथता waa? कथं वा यागविधानम्‌ ¢ --इति। यदि राजञ्नब्दो ब्राह्मणादिष्वपि केनचित्‌ प्रकारेण, तलो निमित्ताथता; wa जिय एव, ततः प्रापकाणि एवं जालोयकानि अवशानि | |

किं तावत्प्राप्तम्‌ {-निमित्ताथंता-- इति, ततः एवं तावद्ष- वण्येते,- यौगिको राअश्नब्दः- इति, st यस्य क्म, राजा। किं पनाराजकमं १। जनपदपुरपरिर षणे, ततखो- qa राज्धञ्नन्दमायेवत्तेनिवासिनः weet; राज्ञः कमे राज्यम्‌- दति चाभियुक्ता उपदिशन्ति; तेन मन्याम यस्यतत्‌ कमे राजा- दति, यथा ये उदमेधं नाम कञ्चित्‌ परुषं नावेदिषुः, तस्य तु waza धिः- इत्येवं विदुः, अक्रयुस्ते यः तस्य पिता, उदमेधः- इति करूपयितुम्‌, उदमे घपुषस्यैवं- सममिद्यादहारो भवति- -इति। we राज्ययोगात्‌ राजशब्दः डति विक्लायते। |

"ननु जनपद्पुरपरिरक्षणटत्तिमनुपजीवत्यपि ait राज- RATA: AIHA AAMT! ब्रूमः,-- प्रयुञ्जते- इति, fe तद्धि कर्मविदधेषनिमित्नत्वात्‌ come, तद्योगादपि

ध्याये 8 पादः LOR

भा. Cree, भवति- इत्येतदुपपादयाभः; प्रयुञ्जते तदुक्ते राजश्नम्दम्‌ Saas, तदस्िन्‌ उपपन्ने भरकरणवश्रात्‌, यदि- अब्दसममिव्धाहाराश्च THEA गुणविधानं भविष्यति, ब्राह्मणस्य वेश्यस्य क्माग्तरः विधायिष्यति-इति। श्रथ वा श्रसावेलौकिकस्य प्रयोगस्य सावललौकिकेन प्रयोगेण विङष्यमानस्य प्रामाण्यं स्यात्‌, श्रभ्युपगच्छन्ति हि ते जन- पदिनः, anit प्रयोगम्‌ श्वपिष्वाविम्रगीता लौकिका अधा विम्रमीतेभ्यः भरल्ययिततरा भवन्ति, तथा श्राया वत्तनिवाश्चिनां अग्दायापायेष्वभियुक्षानामभिश्याइरतां कमाणि चान्‌ति्ताम्‌ अपरजनपदवासिभ्यो SW: WTP AAT BIT भवति waa यौगिको cere, निमित्ताथानि अवणानि, राज- समयस्य गुणविधिन्नं कमेगरम्‌- इति | एवं प्राति ब्रूमः-श्रवेष्टौ तु खलु कतुप्रधानं ब्राह्यमणादिञ्रवण, जाद्यणादीनामवे्ियागं विधातुम्‌, निमित्ताम्‌ कुतः प्राप्तत्वात्‌ ब्राह्मणवेश्ययोः। कथमप्रा्िः ?। स्चियस्य राज- खूयविधानात्‌,--राजा राजसूयेन यजेत-दति। “ननूक्तम्‌, --यौगिको राजज्णब्दः- af’) रएतदप्ययुक्षम्‌, यतः जाति- वचनः- इति ˆननूभयाभिधाने यदिशब्द सम्नन्धात, प्रकर- राश कमेान्तरविधानं न्याय्यम्‌"-- इत्युक्तम्‌। WT उच्चते, -- नोभयाभिधानमवकर्पते। कतः १। यदि तावत्‌ जातिञ्जब्दो राजा- इति, ततः तत्कमत्बात्‌ अनपदपरिपालने राज्यशब्दो भविष्यति, तेनायोवत्तंनिबासिनां प्रयोगो विरोरस््यते। अथ यदि राज्यश्रन्दः परिपाखने नित्यसम्बद्धौ भविष्यति, ततः तस्य कत्तेति राजशब्दः स्षज्रियजातौ तन्निमित्तो भविष्यति, तज TATU प्रयोगो विरोत्स्यते। तस्मात्‌ परयोगदश्ननादुमा- वपि राजराज्यश्रन्दौ जआतिपरिपालनाभ्यां नित्यसम्बद्वावित्य- भ्युषगन्तथ्म्‌। को नु खलु निणेयः ?। राजजातोयस्य कम-

98 मोर्मासा-दशने

भा. ब्र

त्यतः परिपालनं राज्धञ्नब्टेन उचयते,-- एवं शयरन्तोःमि- qa: तस्य कम--दति ^ष्यज्‌परत्ययं विदधति, तु तस्य ata प्रत्ययलोपं वा, प्रतिपदिकमरत्यापन्तिं वा समामर्नाम्त। तस्यात UG: कमं Uses, राज्यस्य कना राजा।

"ननु यो यो जनपदपुरपरिर क्षणं करोति, तन्तु लोको राज- शब्दे श्रमिवदति'। उचयते, योगात्‌ लोकः प्रयुङ्क्त परि- पालने राज्चश्रब्द्ः परसिद्धः- इति, सतु परिपालने राज्यशब्दो राजयोगात्‌-दइत्यस्मा मिश्क्ं, तमात्‌ राजशब्दः vague तद्योगात्‌ राज्यशब्दः, तदयोगादपि ब्राह्मणएवैश्ययोः राजशब्द प्रयुज्यते ; त्वेवं स्मरन्ति, राञ्धयोगात्‌ राजा-इति।

° यत्तक्तम्‌,--श्रनुमानात्‌ राज्यस्य HAT यः राजा, यथा श्रौ दमेघेः पिता उदमेघः- ति'। उच्चयते,--अनुमा नात्मयोगो बलवान्‌, राज्यस्य कतारं राजा-दृत्यनुमिमीमद्े, wa तु WIS प्रयुञ्ञानान्‌ SINT | तथा योगमप्यनुमिमीमदध, -राज्धस्य कत्ता राजा- इति; Tw कम राज्यमिति तु स्मरन्ति; अनुमिमानाखच स्मृतिम्‌ अ्रनुमिमते स्म, WTR मत्य ्मुपलमन्ते, तेन तज खयतिबलीयसी- दरति। ` श्रा, यो यो राञ्यं करोति, तज CMS प्रयुञ्जते, यत्‌ रान्न: कमं तद्राज्धमिति, तेन मन्यामहे राज्ययोगो Tawney निमित्तं, तु राजयोगो राज्य्रब्दप्रटत्तो-दति'। ब्रूमः, -- प्रयोगात्‌ बयं राजयोगं राज्धञ्रब्दप्रहटक्नौ निभिन्तमवगब्छामः —tfa, कथं तदि १-- स्मरणात्‌, प्रयोगाश्च सतिबेलीयसी, warts स्मतिरनुमीयेत |

* सिान्तकौमदौङ्तरू, पल्यन्तपरो हि तादिभ्यो यक्‌ (4 ।२।९२८

to) इति atte साजाऽसे" इति वाक्षिकमनुसत्य राञ्चः कम्म राज्य Xo faas यकप्रत्यमं विदधाति। saasatunfafa प्रतखङ्कुतिः।

खथध्याये पादः। YO

भा. अपि creaatrea fafram च्थमिचरति,-अजनपद- परिपाखनमकुवेत्यपि राजेव्यान््ा वद्‌ न्ति-दइत्युक्नम्‌। ननु राजयोगात्‌ राज्धम्‌-इत्येतदपि वभिचरति,-न fe aw: स्यन्दितं निमिषितश्च सवं राज्धम्‌- इत्युचयते'। यदि वय॑ प्रयोगान्निमित्तमावं ब्रूयाम, तत॒ एवमुपालभ्येमहि; Wear तु बयं निमित्तभावं ब्रूमः, तेन यत्‌ यत्‌ राजजातीयस्य कर्म ज।त्या विद्धेष्यते, तत्‌ राज्यमित्यभ्युपगच्छामः। यत्तूहम्‌,- Sarat अपि राच्ययोगात्‌ राजानमभ्युपगच्छन्ति- इति, परि तमेतत्‌, प्रयोगो Fae: स्तेः- इति यदुक्तम्‌,--्राय- व्षेनिवासिनः, प्रमाणमितरेभ्य श्राचारेभ्यः-इति। qe: WHAT च्राचारेषु -डत्युक्तम्‌। तस्मात्‌ जातिनिभिन्नो राज- अब्दः, TaN ‘ada (चलब्ियस्य राजङ्येन), याग- विधिरवेष्टि-इति॥ (२।द३।२)॥ `

प्रधानस्य विधेययाधिकरशम | ख. आधाने सवशेषत्वात्‌

भा. इदं समामनन्ति "वसने ब्राह्यणो श्वद्रीनादधीत, met राज्यन्यः, अरदि वेश्यः इति; तत्र सन्दि्ाते,-किं ब्रा शादिखरवणं निमित्ताथं- ब्राह्मणादय च्ादधाना वसन्तादि- ष्वादधीरन्‌- डति, उत ब्राह्मणादीनामाधानं विधीयते ?- इति। कथं निमित्ताथता स्यात्‌? we चाधानविधानम्‌ - fai यदि ब्राद्मणो वसन्ते--तिपददयं परस्परः सम्बद्धं, ततो निमिन्नाथं खवणम्‌। श्रथ ब्रामण श्रादधीत- इति, श्ाधान वधानं ब्राहाणस्य। एवं राजन्यादिष्वपि। किं ताबत्माप्तम्‌ ?{- निमित्तार्थं अवणम्‌-इति। कृतः १। fafaneect एते wet! किं निमिनसार्ूष्यम्‌ ए। ब्राद्धणा-

९७६ मोमांसा-दश्ेने

भा. दीनां वसन्ादिभिः समुचारणम्‌, तश्चाविदितं वेद्यते- दहति, ‘aq ब्राहमणादौोनां ्रादधतिनाप्यरिति समुच्चारणम्‌! वाद्‌ मस्ति समुच्चारणम्‌, नत्वमोषाम्‌ श्राधानसम्बन्धो विदितः केन प्राप्तो विदितः?-डति। कामश्मतिभिः। काः काम- खतयः!। we जुश्यात्‌ खगेकामः,' ˆ दशपूणमा साभ्यां खगकामो यजेत- इत्येवमादयः कथमाभिः श्तिभिराधानं प्राप्तम्‌ !-इति। उचयते,-सामथ्यात्‌,-यथा ्रग्मि्ोषमभि- निवस्येते, तथा कुयात्‌; यथा TAWA वभिनिवेच्यते, तथा कुयात्‌ ; च, WRIT डवनीयान्वा हायेषचना दिभ्यो विना, एतानि कर्माणि सिद्धयन्ति, समामनन्ति डि,- यत्‌ श्रादवनीथे जुहोति, तेन arene: wear भवति- इत्येवमादि : तेन सामथ्यादे तदक भवति,- श्राङवनोयादि कल्त्यम्‌- डति, तज्चाधानेन विना a सिद्धति-डत्याधानमपि ater दत्यवगम्यते। तत्‌ केन कर्तम्‌ ?। यस्य कामगतयः। ATT विशेषेण ब्राद्यणादौनाम्‌। तस्मात्‌ शअरमीषामाधानसम्बन्धो विदितः-श्ति। श्रपि च, उभाभ्यां ब्राह्मणादीनां सम्बन्धे विधोयमाने बाक्यम्निदयेत! fe, तदानीमेकोग्थेः विधीयते! अतो निमित्ताथाः श्रुतयः -इत्येवं मराप्तम्‌ एवं भरत FA! STA सवेशेषत्वात्‌' मापकार्याधा नस्यै- तानि अवणणानि। aa?) सवेकमणां ओषभूतम्‌ श्राधानम्‌-- tin शतिलिङ्गादीनामन्यतमेनोचते, किं तद्धि, watt सव ञ्षत्वात्‌, तच्छेवत्वाश्च श्राधानस्य किमतः १। यद्येवम्‌, अग्नयः कामश्रतिभिः भास्वन्ति, श्राधानम्‌-इति। ननु श्र्रोनामभ्युपाय आधानम्‌ इतिः उचपते,-नेतेषामञ्जने श्राधानमेवेकोभभ्युपायः, किं तद्धि यथान्येषां RMT उ.पादने

* Comal भवति--इति कार ato You

अध्याये पादः। ९७७

भा. क्रयणादय चाभ्युपायः, एषमप्रीनामपि-शति नियोगतः

उन्प(रनमभेव, तेनप्चेश्राधानं प्राप्रोति, Ta a; sacha TE with, ततरः wey उत्पत्ति प्रयोज-यष्यति ब्रह्मणादो- AAA, ब्रह्मण च्रात्मायमादधीोत-ब्ू;त यदा एतदवनं, सटा अ(त्माधमेवादता श्रादवनीयादयो भवन्ति, नाग्यथा। श्प aa, away याचितेन वा कमाण्यःग्रदोच्ादी- न्यतुउतञ्य.नोति गम्यते; तेन WaT णव HATTA Gt साधकः- इत निञ्चोयते। arg श्रात्माथेता श्राधानस्य गम्यते ?-ब्ति। wean fe क्रियःफले श्रादधीत- इव्येतदातम नेषद्‌ सम्भवति। waaay वचने AA ATT UE नाधानस्यात्माथेता भवेत्‌ | |

रपि सतोषु एताखाधानभुतिषु कामश्रुतयः waar अपराम्‌ areas करपयितुम्‌, यथा माप्तस्य श्राधानस्य पुनःश्तयः एता भवेयुः, श्रसतीषु UMD ्राधानश्चतिम्‌ ्रपरि Tam कामथ्युतयोभ्जक्यान्‌ saws वदम्ति- ड्रति परिगृह्णोयुराधानश्चतिं; सतीष्वेताच्च येषामाधानम्‌ उक्तम्‌, लान्‌ श्रधिक्त्योन्षरकालाः काबभ्रुतयो भवन्नि- दूति गम्यते |

“ae श्राह, श्रस्ति केवलस्य श्रा धानस्य विधायिका अतिः, Ud सपनन waa स्ते, एवं विदा नभ्रमाधत्ते-- इति, तया unter निमित्ताथानि ब्राद्मणादोनां अवणानि भविष्यन्ति। खडचपते,--सम्भ।रविधानाथा पुनः Blazer न- इति ब्रमः, भिन्नं fe इद वाक्यम्‌ सम्भारविधानवाक्यात्‌, अन्यो fe श्रथ श्राधन्ते- इति, अन्यः “श्प उपश्जतिः- डति, एकाथंविधाने fe एकं वाक्यम्‌ भवति, भिन्नौ चेमा वथा, तस्मात्‌ ऋज्र वाक्यभेदः- इति" |

उचयते,--वसन्ते ब्राद्यणोमप्म्रीनादधीतेत्यस्यां श्तौ सत्यां yay: केवलस्याधानस्य विधायिका, अरपामुपसञ्जननु

xX

९७८ मौमांसा-दश्ने

भा. विधीयते, तदेकल्िन्नथं विधीयमाने artery भवति। "नन्‌ श्राधानस्यतदिधानं, गुणाथा सा wala? | न-डूति ब्रूमः, -सा ब्रा ्णादिसम्बद्भा प्रथमा अतिः, इयं केवला पुनःञ्तिः qa?) सा हि ब्देन विदधाति, ay लिङमुञ्चरकीं पश्यामः, इयं प्रञ्जस्तमाधानम्‌- इत्या; ततः प्र्जस्तता- AMAA AAMT | रवं च, वसन्ते AULA इत्येषा विधायिका शुतिः- इति ब्रमहे, नेतरत्परशंसा- वचनमखयत्पच्तं बाधते, शक्यते fe न्येन वितं sea प्रशस्तम्‌-इति वदितुम्‌ यदि त्वेतत्‌ विधायकम्‌- इत्युचेयत, ततोग्स्यत्पशषं fees! कथम्‌ १। Weider ज्ञापनं विधानमे- तत्‌, यदि प्रा्रंसावचनेन ays विक्नाप्येत, तदा feet नापू ज्ञापितं भवेत्‌, तत्रा पूवे न्ना पनवचनः अन्दः उपरुध्येत ! तु लिङ विद्ते प्रजंसावचनमुपरुष्यते, faerie वाक्या करेण प्रशंसावचनमवकर्पते। अपि यत्‌ डा विधानं, तत्‌ शरुत्या, वाक्येन तु AMAT गम्यते, Flay वाक्वाद्भरूोयसी | “ननु इटमपि वाक्छम्‌.-ब्राह्मणोग्भ्रोनादधीत--डतिः। उचयते,-खपदाथम्‌ श्र श्रतिः विदधात्याधानं, ब्राद्णादि- सम्बन्धेन परपदाथं प्रशंसति,--य एवं सपलं भ्रातु यम्‌ walt सश्ते- ति ‘aq भ्रनेकगुणविधानं त्वया वाक्वनाध्यवसतं भवति'। नेष दोषः,-श्रगुणविधिपरे fe वाक्ये भवत्यनेक- गृणविधानम्‌,- इत्युक्त“ तद्गुणास्तु विधीयेरन्‌ अविभागात्‌ विधाय चेदन्येन अिष्टाः” (< ₹)- ति। तस्मात्‌ arate: संयुक्ता विधायिका सतिः, इयमपि केवलस्याधानस्य Taga: सम्भारविधानमुपक्रमितम्‌-इति सिद्धम्‌ | | यत्‌ उक्तम्‌ (९७६ ९७), -अनेकगुणए विधाने वाक्यम्भिद्येत -—tfa, यदोमौ गुणविधानविशष्टौ विधीौयेयातां, भवेत्‌ वाक्द- भेदः, हाभ्यान्तु विद्धेषणार्भ्यां विञ्जिटमेकमाधानं विधायिष्यते,

च्यध्याये पादः १७९

भा. तेन भविष्यति वाक्यभेदः। Aw ब्राह्मणाटीनामाधानस्य प्र(पकानियवणानि- इति सिद्धम्‌ ll (81818 Be tl)

दात्तायनादैनाम्‌ गणताधिकर्वम्‌ |

ख. AIA चोदनान्तर संज्ञोपबन्धात्‌ ५॥ (Te ge Wt)

भा. दशेपुणमासौ प्रज्त्यामनन्ति,-- दा ्षायणयन्नेन यजेत प्रजा- कामः, साकंप्रस्थाप्येन* यजेत war, dary यजे- ताज्ञाद्यकामःः-इति। तत्र सन्देहः, किं दशपुणंमासयोरेव गुणात्फलम्‌, उत HHA एवज्ञालीयकमिति ?। किं प्रां? -- कमाग्तरम्‌ Cit) कुतः !। संज्ञोपबन्धात्‌, यद्यपि प्रकरणात्‌ यजतिञ्जभ्टाश्चस एव पूवप्रहतो यागः-दति गम्यते, तथापि नासावेवंसंश्कः- इति यागान्तरं विधेयं गम्यते।॥

छ. WT कमचोदना॥ (पू०र॥)

भा. च, TT गुण उपरध्यते कशित्‌, यदिधानाथोा चोदना भवेत्‌, यदि चन यागान्तरम्‌, SAGA! fT च, यदि गुण उपबध्येत, ततो या गगुणसम्बन्धो गम्यते- दूति तदनृष्टानं विधीयेत - इति ्रननुनध्यमाने aaa गम्यते- इति तदन्‌- छानं fated गम्यते

ख. समाप्तं फले वाक्यम्‌ (पू 8 ॥)

मा. इतश्च RAAT! कथं ?। फले समाप्तं बाक्यं-भाजाकामो यजत-इ ति, प्रजाकामस्य याग उपायो विधौयते; विधीयते चेत्‌, कमेाम्सरम्‌

=

* साकप्रखखायौमेन इति ato Mo पाठः|

Ure मौमांसा-दश्रनै

ख. विकारोवा प्रकरणात्‌ \ (सि०।॥)

भा. दशेपूणमासयोरेवाधिकार रएवज्ञातोयकः स्यात्‌ दाच्षायण- यच्लादिः; एवम्प्रकरणमनुगृद्ोतं भवति

ख. लिङ्गदशनाच्च (सि° Fo ॥)

भा. लिङ्गमपि एतमर्थं दशयति, fat वषाणि दभेपूणं- मासाभ्यां यजेत, यदि दाश्चायणयाजो स्यात्‌, श्रथ रपि पश्चदञेव wale यजेत, wt fe wa सा सम्पद्यते, हे fe Warren यजेत दे wae, श्र fe एव खलु सा सम्पत्‌ भवति-इति। यदि दाश्षायणयन्ो दशपुणमासावेव, एवं तदि निंञ्नत्सम्पदा wailed, ततः तस्य fiat युज्यते, तस्मात्‌ रपि कमान्तरम्‌॥

ख. गुणात्संन्नोपवबन्धः॥१०॥ (ज्रा° नि०॥)

भा. यदुक्तं संज्ञोपबन्धात्‌ कमाम्तरम्‌- इति, यदि दाशायण्शब्दो केनचिदपि प्रकारेण दशेपूेमासवचनः शक्यते करुप{यतुम्‌, ततः Sara कमेाकतरम्‌- इति; अक्रोति तु श्राटस्तिगुणसम्बन्धा- ददित. शयनम्‌-इत्याहत्तिः उचते, दकस्य इमे दाक्षाः, तेषामयनं दाक्लायणं। कः पुनदंन्षः?। TAT! तथा साकंपरस्थाप्येपि,- सष्टप्रस्थानं गुण सम्बन्धः, एवं सवज शक्यते चेत्‌ दशंपूणम।सयोगुणसम्बन्धो वदितुम्‌, किमिति सएव यागः प्रतीयमानोग्न्यः- इत्यु चयते ! [कामित वा भ्रकरणं नाश्यते ?॥

ख. र्मात्तिरविश्््िा॥११॥ (atte नि०र॥)

भा. यदुक्षम्‌-फले वाक्यं समाप्तम्‌, प्रजाकामादेयागानुष्टानं विधोयते--दति; नेवम्‌, अव्चिष्टा फले समाप्तिः, यानि

MITT पादः | UTR

भा. च्रन्यानि मुक्तसंञ्रयानि गुणे फलस्य विधायकानि वाक्यानि गृणस्य फलवचन।नि पयेव सितानि (यथा दश्ना इ्रयकामस्य अहयात्‌,- इत्येवमादीनि), तरेतदविःशष्टम्‌, श्राप fe गृणात्फलम्‌ उचयते (कथं नेतदेवं सम्बध्यते, प्रजाकामरय यन्नमनुतिष्ठेत्‌- इति ?। कथं तद्धि परजाक;मस्य श्रा {तयश्च भनुतिषठेत्‌- इति, श्रा ्ियन्नः- इति यन्नाट.तसम्बन्धोग्नु्टा- त्यो निरिंश्यते, यज्ञः? wend प्रहतयोदं शेपुणमा सयो- गणात्कलम्‌ उचते, यागान्तरं विधीयते-इति। णवं सकंप्रस्याप्ये संक्रमयश्े दरषटव्यम्‌-इति।॥ (२।३२।४अ०॥)

अथय द्रद्यदेवतायक्कानाम्‌ यागान्तरताधिकरणम्‌ I

ख. संस्कारश्चाप्रकरणऽकम शब्दत्वात्‌ १२॥ (प्रः Te tt)

भा. श्रनारभ्याधोयते fafya— aay श्वेतमालभेत yfa- कामः, सौं we निवपेत्‌ ब्रहावर्चसकामः'; दशपुणएमा सयो- रप्यामन im, --^षामालमेत, चतुरो मुष्टोश्िवष।तः- इति | तजर रयम: सा्जयिकः,- किं TAWA TS श्रालम्भे श्रालम्भो गुणविधिदंपुणेमासिके निवापे निवापो गुणविधिष्त .. प्रतिमपेच्चते इतर चेतवरश्चेति!? यदा a प्रखतिमपेश्षते, तदा;प किं Tage. उत यजिमती एते कमणी- Tia? किं तावत्‌ भासं? प्रकतयोरालम्भनिवोापयोगणविधो- Cir) कुतः?। कमं श्नब्दत्वात्‌, श्र कमणो विधायकः

* खअजाप्यन्यत्‌ wag फलमिति पाठः wo Hite To | { भरमिकाम इति क(° ate Urs: | ईजा श्कटमतो नाङ्कलवदाषंः कारविग्ेवः। तस्या wear स्पे इति माधवः।

LER | मोमांसा-दणश्रने

भा.

भा.

अब्टोग्स्ति। “ननु आलभेत निवेषेत्‌-डइति चः। नैतौ विधातारौ श्रविदितस्याधैस्य वक्ता विधायको भवति, चेतयोरविदितोम्धंः,- श्रालम्भः कर्तव्यः, निवापः ककन्ः- aft aera चनुवदितारौ किमयम्‌ ्रनुबदतः !। श्रालम्भने wa विधातं, निवापे चरम्‌। तस्मात्‌ Teena निवापान्तरं च; प्रह्तयोरेव गुणविधो- इति

$ MAH वा, कमणः खुतिमृलत्वात्‌ १३॥ (feo Ten)

चैतदस्ति, प्राष्टतयोगणविधो- इति, fe afe ane- म्भाग्तरं विधोयते- इति निवापान्तरश्च, यदि श्रालम्भनवापौ विधोयेते, तनो प्रातो तौ विदितौ यदि विधोयेते, ततः Waray लश्येते, यावालम्भनिवापौ कत्ते्यौ- इति, ततः तौ लक्षयित्वा शवेतो furan भवति, wes, तौ भूति- कामस्य ब्रह्मव चैसकामस्य च-इति दावप्यथा विधेय स्यातां, aa वाक्यम्निद्येत) श्रथ वा apd विधायकः शब्दः, लयितब्योपयुक्तः- दति विधायकाभावारेकोःप्यथा अक्छते विधातुम्‌ “श्रथ एव लक्षयिष्यति, तेनेव विधायिष्यते गुणः ef | न, मिथो विधानलक्षणसम्बन्धोःवकरूपते। “श्रथ धात्वधोम्नुवादः, प्रत्ययो विधातुमिष्यते- इत्टु चवते,- श्रा- शम्भः स॒ एततुणः HAY -इूति'। तथापि प्रातो लश्येत, सौ किकोःपि fe श्ालम्भोःस्ति, परत्ययायमन्‌ दयमाने भाहतो- प्नुद्येत- शति, हि क्तदो faq लौकिकः, sat भरङतानुवादो wea—cla यावदङ्गं (श्रालम्भमात्रं निवाप- भातरं च) NYT कत्तं यं, कमणः तिमुलत्वात्‌,-श्रतिमूलं fe कम - इत्युक्,-चोदनालकणोग्धा धर्मः-(३)- दति ; तसात्‌ HATH

खध्याये पादः। १८४

ख. यजतिस्त॒ द्रफलभोक्तसं योगादेतषां कमसम्ब- न्धात्‌ १४॥ (fae ॥)

भा. यदुक्छं,- प्राक्नतयोगृणविधी- इति, एतत्‌ wet! यत्त saa, श्रालम्भमात्रं विधीयते, निवापमान्रं-डूति, एतदष- जानोमद्ेः यजिमती एते कमणी-इति। aati gar फलमोक्सयोगात्‌ (द्र्रेवतासंयोगात्‌), द्देवतारसंयोगो- अज्र विधोयते,-भू;तकःमस्य ब्रह्मवच्चसकामस्य कर्थं! नद्ध, रभव डवपते,-शेतम्‌ श्रालभेन- बति, यदि wraca उचत, - ततः शवेतालस्भसम्नन्धः अवगमयते, tw fe vid बायव्यमालभेतेत्यु चयते, तेन श्वेतवायच्सम्बन्धो विधीयते, यथा पटं वयेति परटवयनसम्बन्धो विधयोग्वगम्यते, परं दी वयेति पटस्य Saat विधीयते, दीघश्ब्दप्रयोगात्‌, एव[म- खापि सौयवायव्यशब्दप्रयोगात्‌ दव्यदे वताभिसम्बन्धो विधेयः -- बति गम्यते, इतरथा देवताअब्दः प्रमादसमाम्नातः- डति गम्येत | ननु warfe sad वायं कुग्यात्‌, तं चालभेत-इत्यथैदय- विधानात्‌ भिदयेतेव वाक्यम्‌" | न,--दति ब्रूमः, छालभेते- त्यस्यायमतिभारो, यत्‌ दर्द वता सम्बन्धेन VATA TATA, तं चालभेतेत्यथविशिष्टं ; weds fe पुरुषम्रयनो विशिष्टो गम्यते, वाक्येन दष्यदेवताश्रयः-इति WT दाभ्यां वाक्याभ्यां Wasa, यथा रक्मश्वं योजयेति यदा गुणविधिपरः भवति वाक्यम्‌, तदा दाभ्यं वाक्याभ्यां प्रयोजनं, गणदय वधाने; श्रथ ्ओणमानयेत्युचेयत, ay गृणविधिपरे्पि are पयेवसिते एव गुणद्य विधान, आत्येव विशिष्टगुणद्रद्यस्य प्रतोतत्वात्‌, भवन्येकस्य वाक्यस्य अतिभारः, एवमिद्ापीति। weary weft: परेविशिष्ट एक एवोचयते-इृत्थेकाथेत्वं, विभज्ध-

Urs मौीमांसा-दश्ने

भाः

षू.

भा

मानानि श्र्र परानि साकाङ्खमणि-डत्युपपन्नमेकवाक्यत्वं, च, यागमन्तरेण देवताय दय सद्धः.र्पतव्यम्‌,- TAA सम्बन्धोगवकर्पते। AMA य.जमनी एते कमणी-ङू.त

लिङ्गदश्नाच्च १५॥ ‘fac Sen)

fay खर्वप्येतमय दथयति, सोमारौद्रं चर निवेपेदिति भ्रञत्य, परिथ्िते WAIL परथरयणःव.चधः, एतस्य

= < > ~ + घ।क्ये AAMT सद्धोत्तनमदकर्पते, AZT aisact एते

भा

क्णो ; श्रथ प्रतौ गृण विधानं य।वदु ङं वा, यजतन्टेनान्‌- बादो ्रवकंरपत! AMA अवगच्छामो य{जमती-ड्‌।त॥ (२।२।५अ०॥)

अथय वत्सालम्भादीनां स्कारताधिकरणम्‌

विश्षये प्रायदश्नात्‌ i १६॥

किम्‌ इह उदाहरणं तावत्‌ Gaus परिगृद्ोतं, यथा, ‘HAS ALTA क्रतुप्रधानम्‌ उचयते" (2 1B 1B इ०)-- Gal नापि arg wfawrd, यथा, ‘wate चोद्नान्तरम्‌' (२।३।५ख्‌०)- दूति) केवलं विशये (संशये) प्रायद्श्नं देतुः- दति निहिग्यते, कस्यायं हेतुः - दति विजानीमः, wad यजिमटेतत्कम- दति, तदपि सम्बध्यमान{मव पश्यामः, तदेतद्‌गमकं QING ता वद नथ॑कम्‌। श्रथ का Ty Waar? ay सन्देह?-टूति वक्तयम्‌ ठटत्तिकारवचनात्‌, Waa संजयश्च ्रवगच्छामः। श्रच्र भगवानाचाय्य इदमुदा- ea वत्समालभेत, वत्सनिकाम्ता इइ पञचवः- इति, इमं | संश्यमुषन्यस्यतिखय,--" किं यजिमद.भधान रष श्रालभतिः, डतालम्भमाचवचनः- दूति ?। उपपद्यते चेतत्‌ उद्‌ारणम,

अध्याये Ue: | ९५

भा. संभ्रयञ्च। तजर TATE अतिजानीतिश,--' यजिमदभिधानः'

-इति। इदंतु भरत्युदाहरणद्षं पूवस्य अधिकरणस्य, त्र पूर्वपक्षेण wile प्रयोजनं, तथापि परुषाणामुावचमुद्धि-

विङडिषानालोचप भवति मन्दानां सामान्यतोढृेनाप्याश्रद्धा,

q.

aT.

सापि निवत्तनीया, a fe, मन्दविषेण efyaafe cet feta जातुचित्‌ कदापि, ay चिकित्सा नादरेश awe भषेत्‌! अरतस्तां निवत्तयितुम्‌ पूवेषश्षमु पन्यस्यतिस््म,- श्राल- ufacarfa: प्राणिसंयुक्णो यजिमदभिधानो दष्टः, श्रयमपि श्रालभतिः भाणिसंयुक्कः एव, तेनायमपि यजिमदचन एव-- दूति भवति कस्यचित्‌ ्राञ्जङा। थवा यजिमदभिधानोदृष्टः श्रालभतिः प्राणिमंयुक्घः, तस्य श्यमनृवादो बत्सविधानाथेः, तथा फलम्‌ कठपयितब्धं विष्यति-इति।

एवं प्राति ब्रूमःः--श्रद्मिन्‌ dat श्रालम्भमाग्रं* dent! कुतः; !। भ्रायदभनात्‌, यच अन्यान्यपि संखछारकमाशि म्राय- भूतानि-दत्यु चपन्ते, तत्रेतदपि शूयते | प्रायादपि चाथनिश्यो भवति, यथा, ward शिखितोम्ययः- इति गम्यते “ननु fag प्रायदशेनं, कथम्‌ waa सिद्धिः?- इतिः उचपते,- यथ। प्रायद्‌अनेन feats, तथा वणेयितच्धम्‌। "कथं प्राय- दनं हेतुः ?। न्यायतः Wray सत्याम्‌। कः पुनन्यायः!। देवता सम्बन्धाभावात्‌ यागवचनोष्द्रष्टाथत्वा्च,-- वत्स श्चा- लभ्यमानो गां भर्तावयिष्यति-इति। तश्यादे ब॑न्यायप्रापे Waka द्योतकं भवति। तस्मात्‌ आालम्ममाजरं संखारः

अथवादोपपत्तेश्च | १७

अरथेवादख भवति," वत्सनिकान्ता पञ्चवः- दूति,

* अलम्भख स्र्रूपः |

oS मौमासा-दशंने

भा. यस्मात्‌ वत्सपिया' WIS, तस्मात्‌ वत्व श्रालग्धव्यः- इति, यदि

गां प्रस्तावयतुम्‌ श्राखभ्यते, AT एतहचनम्‌ श्रवकरपते, श्रय संङ्नपयितुम्‌, at एवज्नातीयकं वचनं नोपपद्यत ! तस्मादपि श्याखम्भम(चरं संख्छ।रः- इति सिद्धम्‌ (२।२।९६अ०॥)

भेवारचसरराघानाथताधिक्षरथम्‌ | e ¢ ua = ख. संगृक्तषए्वय शब्देन तदथेः ुतिसं योगात्‌ १८

भा. अस्ति wit, तच नवार शङ्भवति,-दृत्युत्क्षा, यदे नश्चश- मुपदधाति- इति समामनन्ति! तच सन्द दते, किं weer. गाया (यागं Brat अवशिष्ट उपधातश्धः), उत उपधानार्थं एव !-इति। यागाथेः- दूति ब्रूमःः-चरो्धि प्रसिद्धं काय्यं यागो नोपधानम्‌। ˆउचयते,- यद्यपि यागा्थता चरोः WAT, तथापि देवतावचनसम्बन्धाभावात्‌ यजतिग्रष्दासम्प्न्धाश्च यागाथेता-डूति WIAs | ATA, AAA VARA WIA, ठहस्पतेवा एतदन्नं यन्नीवाराः- Tia, तेन देवत।वचनेन सन्नि(हतेनकवाक्यता भविष्यति- इति इशस्पतिदेवताक उप- धातवयः-ड्ति। तस्मात्‌ यागार्थख्रुः- इत्येवं WIAA Ui प्रपि BA: संथुक्तस्त्वथञब्रेन' (H WAIT छुप. दृधातोःत) "तदथः एव स्यात्‌ (उपधानाथः)। उण्दधाति- ना चास्य मरत्य्तमेकवाब्यत्वम्‌, Te दे वतावचनेनानुमेयम्‌, चरुमुपदधाति- इति fe प्रत्यक्ष बाक्यम्‌। वाद्स्पत्यमुप- इधाति-इत्यानुमानिकम्‌। तस्मात्‌ शत्खश्चरदपधातच्यः, तत श्चत्‌ किश्चत्‌ इज्धायां विनियुज्येत, तदग्यच् श्रतम्‌ WaT छतं भवेत्‌। यत्तु Areva नोवाराः- इति, Ware: सः- ti यतक प्रसिद्धा चरोयागाधेता- डति, प्रसिद्धिवाक्येन aaa | TENA उपधानाथेः--इति FARA (२।९। We tl)

खध्यामे BUTT १८७ RUA वतस्य प्धञ्चिकरणगडकत्वाधिकरणम्‌ |

ख. पात्नीवते तु पवेत्वादवच्छदः १९

भा. rare पाोवतं विधायेदम॒ष्ते,-- यन्‌ * पयग्रि्टतं णामोवतम्‌ SQA ea तत्र सन्देहः, कित्वस्य TATRA उत्सगा विधीयते, उत ware यागान्तरम्‌ ?- इति! यदि पयं प्रकछ्तम्‌ उत्छजन्ति- इति werd परस्परेण qr, ततः त्वाद्स्योत्सगः, श्रथ Wala, उत्शजतिना सम्बध्येत, ततो यागाम्सरम्‌। कि तावत्‌ प्राप्तम्‌ ?--यागान्तरम्‌--दइति। कुतः ?। पुवः rag: पामोवत स, उभयविङ्ेषणविशिष्टः कथं पाबीवतशब्टेन waa अपि चत्वाद्रस्योत्सग विधीयमाने watery - इति faxed शअरवकल्येल! रतो तब्रूमः,--परयेभरि्टतस्य यान्नोवतता विधोयते, सणवयागः- cia 1 एवं WN ब्रमः,--न BAA, Yaa एव उशःतशग्देन wrest विधोयते किमेवं भविष्यति? यजिमत्ता तावत्‌ करुपयितञ्चा भविष्यति, उत्खजतिञब्दश् अत्या उत्सं विदधत्‌ वाक्येन बाधितो भविष्यति, कमाग्तरपद्े वाक्येन पालोवततायां विधोयमानायामथेोत्‌ प्राप्त उत्सगा धातना MAGA! शपि wea TATE पानोवतता पूरवेस्य (sigs, ar विधातुम्‌ अक्यते ; तस्मात्‌ पूवस्य AULA: | यत, --तवाद्स्य sean विधीयमाने पये ग्र्टतम्‌- डति विद्चेषशं तावत्‌ नावकस्पेत- दत, नेष दोषः,-अ्रतवरमेवाब पालीवत- Bez} नासौ विद्चष्यते, Wa एव ‘Fay: पानोवत उभय विदेषण- faqe: केवलन Waa लकछषणयान्नूदयेत- इति Vel तस्मात्‌ अवच्छेदः-इति सिम्‌ (२।९।८अ०॥)

ce मोमांसा-दभेने खदाभ्यादीनां य्हनामताधिकरयम्‌ ख. अद्रव्यत्वात्‌ कवले RANT: स्यात्‌ २०॥

भा. कस्यचिदपि प्रकरणे yaa, "एष वै इविषा इवि्येजते योम्दाभ्यं wera सोमाय यजतेति, तथा “परा वा एतस्यायुः प्राण एति apt गद्काति-डति। तज सन्देडः, —fa यागान्रमेतदयष्टणकम्‌, उत ज्योतिष्टोमयागे यद fafa: डति) किं प्तम्‌ १{--यागान्तरम्‌- इति। कुतः १। श्रपूवनामधेय- संयोगात्‌, प्रछतावेतन्नामधेयको यागोग्स्ति, AES कञ्चित्‌ योमभ्यस्येत ! तस्मात्‌ यागा्तरम्‌। ननु दर्यदेवतं श्रूयते माभूत्‌ द्रद्यरेवतं, areas . यजतिशब्दो विद्यते तस्यात्‌ कमान्तरम्‌ TERACARA, TIAA यागं करोति- इत्येवं प्राप्तम्‌ | एवं प्राते ब्रूमः,-्द्रद्यदेवताके केवले नामधेये श्रूयमाणे बूमः, ज्योतिष्टोमे णव यद्ाभ्यासविशेषविधानम्‌- इति कुतः? एतत्‌ तावत्‌ यदस्य नामधेयं यागस्य, Teta साक्षात्‌ सम्बन्धात्‌, धवदह्ितत्वात्‌ यागस्य श्रुः इति मुक्कसं्जय- मेव ्हनामधेर्य, ग्रहभेदे यागभेदो भवति, नच, asad yaa! यतो गश्षातियेजिमदचनोः भवेत्‌, wear, aera रच यजतिशब्दो विधायकः इति, ad wal कमारः विधातुम्‌, विद्ितया गवचनो हि सः, विद्चेषाभावात्‌, तस्मात्‌ यजतिना ज्योतिष्टोम एव उचयते, WT WALT: मपि परौ यदहाभ्यासौ विधोयेते- दति सिद्वम्‌ (212 | Wo)

# यजतिव्चन इति ato Fo Go |

ख.

भा

अध्याये 8 पादः। ९८९ च्भिचयनस्य संशारताधिकरणम्‌ |

असख्िस्तु लिङ्गदशंनात्‌ कतशब्दः प्रतीयेत २१ I ( qo

meafa:, ‘a एवं विडान्िञ्चिनुते- बति, एवं विधाय शूयते,“ शरथातोगभ्िमण्रिष्टोमेनेवानुयजति, aa, तमति- way, तं षोढज्जिना-इृत्येवमादि। at सन्देहः, किम- यमभ्रि्नन्दो यागवचनो ज्धोतिष्टोमादिभ्यः कमेान्तरं चिनुते -इत्यास्यातेन विधीबते, उत इव्वचनो ज्योतिष्टोमादिषु गृणविधानम्‌?- डति |

कि प्राप्तम्‌ {-यागवचनः-दति। कुतः?। “लिङ्गदशेनात्‌' fay हि दृश्यते, अभेः eae: शखम्‌- इति ˆ तथा, षडुप- zr? चित्यस्य भवन्ति-इति, यस्य स्तोत्रं अखमुपसदस् तस्याभ्रिश्नष्दो वाचकः- इति गम्यते, यागस्य एतत्‌ सवे, rere यागवचनः-इति। “ननु लिङ्गमसाधकं, प्रा्िरुचय- ताम्‌-इति। wa उचयते, अ्रथातोगभ्रिमभ्रिष्टोमेनेवानुयजति इति यागमभिनिवत्तयति- इत्यु चपते, तम्‌ श्रभ्रिमिति विञ्ज- नष्टि। तस्यात्‌ अभ्रिसंज्ञकः-- दूति गम्यते अनुग्दोभप्युपसगा यजते विशेषक एवमुपपद्यते, यद्यप्रियोागः; तसमात्‌ क्रतुशब्दः प्रतीयेत

द्रव्यं वा स्यात्‌ चोदनायास्तदथेत्वात्‌॥ २२॥ (सि०॥)

भा.

दर्यं वा अभ्रिश्नब्देन sara कतमत्‌ TVA?! यदेतत्‌ उवलनः, श्च fe एष परसिद्ध. चिनुते-इत्येषा fe चोदना चयनाथा यजत्वथं शक्रोति वदितुम्‌, चयनेनेनं संखुरुते चितौ स्थापयति- दइति। अनुभब्द्श्च पञ्चादथा भविष्यति, चयने निदेत्ते पञादग्रिष्टोमेन यागेन anata |

९९० मो्मांसा-दशने

ष. तत्संयोगात्‌ RIAA स्यात्तेन धम॑विधानानि २२

भा. यत्त लिङ्गर्चनम्‌ उक्घम्‌,- यगव्रचनोःभ्निभरम्दः- इति, तत्‌

तेष्वेव लिङ्गसयुक्ेषु वनेष, aay, तेषु चित्याग्मसंयःगात्‌,

Ue लश्षणञऽ्टः, तेन क्रतुववना.न *तद्कम।वधानानोत्य

ST (२।३।९० Fol) |

मासाभिहोज्रादीगां कत्वम्तरताधिकरशम्‌ |

ख. प्रकरणान्तरे प्रयोजनान्यत्वम्‌ २४

कुण्डपायिनामयने श्रुयते,-- "मासम्‌ च्रग्निद्धोरं Fella, मासं TAT Mast यजते-डृत्येवमादि। तच सम्दिद्धते,- किं नियते sae नियतयोश्च दशपणेमासयोमासो विधौयते कालः, चथ fe नियताग्निदोजात्‌ नियताभ्य।च् दशपुरुमा- Treat कभ।कर वधानम्‌ -डइति।

fa तावत प्राप्तं {नियतेषु कालविधिः-इति। कुतः?। कल [व (धसद्प एष अब्दो म,सम्‌- दति) कथम्‌ कःलावधि- सदूपता !। यत्‌ saws जुदोति- डत विदितं, मासमित्य- विदितम्‌। णवं wT CNMI अथान्तरटन्तौ भविष्यतः, तस्मात्‌ कालविधिः। “ननु कुष्ड- पायिनामयनप्रकरणं नाध्येतेवम्‌'। कामं बाध्यतां, वाक्यं अलवत्तरम्‌ |

णवं प्राप्ते ब्र.मः,- प्रकरणान्तरे यमाणं वाकं यस्य प्रकरणे, तस्य वाचकं भवितुमदःत "नन्‌ ETE GWT दथ्पुणे-

भा

omy

* afa a ब्रब्यवचनानीत्यदोष इति का० Go To I

च्यध्याये 8 पादः १९९

भा. मासयोञ्च गुणविधिः न, इत्युचयते। कयम्‌ sway ख.रत्वेति शका इटम.भधीौयते, च, उपसदोगभ्रिष्टोचस्य दश्पुरमासयोख् सन्त! तस्मात्‌ शक्यः तत्र AAT: | "चथ उप्रयतः-उमसटोभपि विधोयन्त-डूति। तथा गृण- विधानाथगस्मिन्‌ वाक्ये अ्रनेकगुणः वधानात्‌ वाक्यम्‌ fala! श्रद्मिन्परे पनरतवम्‌ VGH कम दिशेच्यःत, तेन वाक्छभेरो भविष्यति। AE RATA Tia सिद्धम्‌ (२।३।९९ Foil)

खाम्रयादिकाग्येटट पधिकरणम्‌।

ख. फलं चाकमंसन्निधो २५॥

भा. अनारभ्य किञ्च च्यते “श्रप्नेयमष्टःकपारं निवपेत्‌ रक्षः मः,* स्नोषोमोयमेका दशकपालं निवपद्भद्वश्चसकामः, एर ग्रमेका- दशकपालं निवपेत्प्रजकामः-डइःत। सन्दद्यते-किं प्रातेष्वाग्रेयादिषु फलं विधोयते, उत WEA: कमरा ष्येतानि 21 किं प्राप्तं {-प्रारतेषु फल वि धः-इति। कुतः विदिता WANA: प्रत्य,भन्न्‌'यन्ते, तस्मात्‌ तेषामनुवादः फलसम्न- TI TA | एवं पराति ब्रमः, फलं भेदकं श्रकमसन्निधौ Naa कथम्‌ !। अनुवादे सतेन UAT wa विधातुम्‌, विधायकस्य अभावात्‌, नद्ध, अविधोयमानो उपायो रुचो भव{(त- इति गमपते!। अपि श्क्षामे ay विधीयमाने कामस्य

eae

* दद्मः तजस्काम इति arya: |

१९२ मोमांसा-दश्मे

भा. अनित्यत्वात्‌, श्राभ्रेयादीनां नित्यत्वात्सम्बन्धो अवकरूपेत |

ख.

aT.

भा.

एवं Waa) तसात्‌ कमाश्राणि (२। हे UR We tl)

ऋवेषेरत्राय्यपलकत्वाधिकरणम्‌

सन्निधो त्वविभागात्‌ फलाथन पुनःश्रुतिः २६॥

श्रसत्यवेष्टिःः- “अभरियोम्ाकपालः yer भवति- इत्येवमादिः, तां प्रहञत्योचयते'-“ एलयागन्नाद्यकामं याजयेत्‌-- इति। त्र सदेदः,-किंकमोान्तरमवेष्टेः, उतावेष्ठिरेषेति?। किं are, aT इति, उक्तेन न्यायेन एवं प्रापि बूमः,- सन्निधौ wera पुनःतिः अ्वेष्टेरेव, कमान्तरम्‌- इति, कुतः? ्रविभागात्‌, एतयेत्येष शब्दो भक्रोति वेश्या fay यागमन्यं aye, सन्निद्ितस्य प्रतिनिदं अक एष श्ब्दः। तस्मात्‌ अवेष्टरेवान्नाद्यकामस्य विधीयते-इति किं प्रयोजनम्‌?। यदि श्रेष्ठिः, श्राग्नेयादौनि हवींषि; चथ कमाग्तरम्‌; च्रन्य- इविष्को यागः-डूति॥ (२।३।९द२ We Ml)

ban खाभ्रयदिरक्तरुत्ययताधिकरणम्‌ |

्राप्रयमक्तहेतुत्वादम्थासेन प्रतीयेत २७ (Te)

TATA: ` श्रभ्रेयोगटाकपालोम्मावास्यायां पौणमास्यां चाचु्रतो भवति--इति विधाय पुनरुचयते,-* wearer. कपालोग्मावास्यायां भवति-इति। ay सन्देःः किम्‌ शरमावास्वार्या दिराग्रेयेन quay, उत सत्‌ !--ति। किं Waa ?--. आरागरेयखक्तद्ेतुत्वादभ्यासेन प्रतीयत, एकस्येव wage: श्रविद्धेषात्‌ अनधकं हि स्यात्‌- दति

भा.

ख.

भा.

अध्याये हे पादः॥ ९९

अविभागात्तु कमणा feqaa विधीयते र८ (fae १॥)

नेतदस्ति,-पुनरभ्यसितद्यः ्राग्रेयः- इति) कुतः?। न, अभ्यासस्य वाचकः अब्दोग्स्ति-डइति। ‘aa श्राग्नेयः पन- wefta: wt कमे विधास्यति'। न- इति ब्रूमः, wg: पुन- सरितो ‘Gace: कत्त्यः- इति जक्रोति वदितुम्‌, योगस्य भथमम्‌ उञ्चरितस्याथः, अतश्शत्वोप्युश्षरितस्य स॒ एवाथा भविष्यति, area! ‘aq विदितमेव wacfafad विदधत्‌ mare भवतिः! भवतु कामम्‌ श्रनर्धकत्वं, त्वन्यं शङ्गोति वदितुम्‌, भवेत्‌ उपपन्नम्‌ wayne, त्व्धान्तरवच्नता | तसमात्‌ दिरभ्यस्येत--डइति

अन्याथौ वा पुनःखुतिः २९ (सि० २॥)

रथ वा, अनथका पनःअतिः, अरथेवादाथा भविष्यति- दत्युचयते। ˆ किमथवारेन प्रयोजनं ? यदा पूवणैव वाक्येन साधवादकेन विदितः चाग्ेयः, कमन्यमथं विधातुम्‌ खति भयुज्येत ? wit यत्‌ कस्यचिदिधाना्े, तत्‌ अनर्थकम्‌, इत्युक्तम्‌, “श्राम्नायस्य क्रियाथेत्वादानथेक्छम्‌ शतदधानाम्‌' (३< प०)- दति, अ्तञ्चाञ्चुतञ्च तावानेव eee, यथा खता श्रश्यता देवता श्वङ्गभावं साधयति, एवभमेतत्‌-इतिः तदुचयते-“ waren बा पुनःश्तिः, aad विधातम्‌, रेद्धाग्रविधानाथा, चाभ्रेयोग्टाकपालोग्मावास्यायां भवत्येव, केबलेनाभ्रिना साधुभवति- डति इन्रसद्ितोःभ्रिः समी- NAAT, तस्मात्‌ CRIT: कत्तव्यः- दति (२।द।२४ Bell)

दति ्राचाय्ये-अवरसखामिनः शती मीमांसाभाष्ये fete TART तृतीयः पादः 1 * * ॥---

Z

LEB

ख.

aT.

मौमांसा-दश्रेने

हिवीवाध्यायस्य aay: पाद, -<>16 |€ च्य यावस्लौविकाबरिदोजाधिकरणम्‌ |

यावच्जीविकोऽभ्यासः API: प्रकरणात्‌ १॥ (To) tl बक्कुचब्रा णे yaa TAHA Ms Pata —cla,

यावञ्जीवं दशपूणेमा साभ्यां यजेतः- इति | अज सन्देदःः- किं

ख.

भा.

कर्मधमाभभ्यासो यावञ्जीविकता, उत Haya नियमः चोद्यते यावञ्जोविकता ?-इति। कथं क्मधमाम्भ्यासः, कथं वा कतेधमा नियमः?--इति। यदि जुद्ोतिः अनुवादः, यावउ्जीवम्‌ इति विधिः; ततः क्मधमाग्भ्यासः, यदि विपरीतं, ततः a0 oon कतुधमा नियमः- इति | किंतावत्‌ ATA, AAAS: | कुतः?। प्रकरणात्‌,- यदि इयं वचनद्यक्तिःः- जुद्ोतियजति- We अनुवादौ, याबञ्जीवम्‌--दति विधिः, ततः प्रकरण- मनुगृद्धते, तस्मात्‌ WANT! एवं त्वा सजसंस्तवो yw भविष्यति, ‘acre बा एतत्‌ सत्रं यदभ्रि्धोचरं, दभअपूरंभासौ च-इति दौघंकाशसामान्यात्‌। वश्यात्‌ अभ्यासः I

कत्वां ्रतिसंयोगात्‌ २॥ (सि,

अभ ब्रुमो,--यावउजीविकोभभ्यासो स्यात्‌, कतु बमा नियम- Sea इति। कुतः? अृतिसंयोगात्‌। णवं ूतिपरिच्छिन्नोग्या भविष्यति, इतरथा -लशणा स्यात्‌। कथं ?। यावञ्जीवनं, तावता कालेन कुयात्‌-द्‌ ति, तदे वत्मरदोषपरिसमाप्तमग्मिशोच- मनभस्य, WHA यावञ्जोवनकालेन कतम्‌. Tea मावास्यापरिसमाप्तौ दशपूणमासौ | यदि खचेगत--' जीवन- कालस्येकेशेपपि छतं ते कासेन छतं भवतिः- इति AAS वम्‌,

2 खध्याये 8 ue: | ९९१

मा. wand fe तत्‌ विधातच्यम्‌ अब्देन, ओवनपरिमितः कालो यः, तेन परिसमापयितव्धम्‌- डति चथादभ्बासः, fe aweaat श्रुयते, चासौ जुद्धोतियजतिभ्यामुचयते, लस्लया तु गम्यते यावज्जीवं जयात्‌, यावञ्जोवमभ्यस्येत्‌- इति, अति प्रकरणद्धलीयसी। यदि इयं वचनश्यक्गिरस्य वाक्धस्य, यावउजीवम्‌-दतव्यनुवारो जुदोतियजति- इति विधानम्‌,-दइत्येवं यजतिजुदोतिजष्टौ erate भविष्यतः, यावञ्जोवश्ब्दोःपि जीवनव्वन एव, AVM way भविष्यति इति saat fafa कमे विधोयते, TA wre —tfa, जोवनं निमित्तं, काखः, नियतनिमित्तत्वात्‌ नियतं कमं तेन उचयते,- कतमा नियम चोद्यते- इति

ख. लिङ्गदशनाच्च, aaa fe प्रक्रमेण नियम्येत,

तचानथकमन्यत्‌ स्यात्‌ (₹० १)।

भा. fay मवति “श्रपिष्वा एष खगेल्ोकाच्छिद्यतेयो दज. पलेमासयाजो पौशेमासोममावास्यां वा अतिपातसेत्‌' इति कथं fas?! क्मधमं fe प्रक्रान्तं qt यावज्जीवनकालेन परिसमाप्येत, तत्र कालातिपातः स्यात्‌। तजन चानथंकमन्यत्‌ स्यान्‌ प्रायञित्तादि बिधीयमानम्‌॥

ख्- व्यपवग दशयति, कालश्चत्म्ममभदः स्यात्‌ Ii B (Wo Q)

भा. YUAN (समापनसय) THA Was, दभपुणेमासाभ्याम्‌ Cer सोमेन यजेत'- इति; यदि दथपुणेमासाभ्याम्‌ इद्धा सोमस्य कालोम्स्ति, व्यङ्गं यावञ्जीवनकालेन at परि समाभ्येते। चथ जीवनं निमित्तम्‌, उपपद्यते करम्मभेदः, TAGU- मासौ परिसमाप्य सोम" कम्मान्तरं कुयात्‌- डति)

Veg मोमांसा-दश्रने

भा. af -शराहिताभ्रिवा एष यः अग्रि जुष्दोति दशपूण

q.

aT.

ख.

aT.

मासौ यजेत, या श्रातिभाजो रे वतास्ता अनुधयायिनीः करोति —tfa अनुध्धायिनीवचनं भवति, नियतः ओाङतिमागः, ate चअदीयमाने चन्‌ध्यायिनीवचनं भवति। यस्त्वनियत ्राङतिभागः तमनुध्यायन्ति, इदं नो भविष्यति--डइति, निय- तख भागो नियमपक्ते भवति, काम्यपदे, कर्मधमं काम्य- मभ्रिष्ोचं दशपुणमासौ च, तस्मात्‌ नियमपक्लः। afr aa लरामथं वा एतन्‌ स्रं यदभ्रि्ोचं cigar च, जरया बा एताभ्यां निमुच्यते -ख्त्युना च-इति जरा- मरणनिम 1चनावधारणवष्चनं नियमपक्षे उपपद्यते काम्य- we fe श्रभयोगादपि Fara !।

अनित्यत्वात्‌ तु नेवं स्यात्‌ ५॥ (ह° ३)

तुशग्दोगग्वाचये, LAY Tne, agar नियमायते- इति। यदि पूैस्य होमस्य गुणविधिभेषेत्‌ एवैकः पुवैा7- freeware: स्यात्‌, कामसंयोगेन अतो area: कित्‌ नित्यः, wa लिङ्गः विश्ध्येत,- "जरामय्य' वा waa सं यदग्नि- SN दभेपूणमासौ, जरया वा एताभ्यां निमुचते we —tfal कथं विरुध्यते ?। अरामरणनिमाचनावधारणवचनं नियमपश्चे उपपद्यते, काम्यपक्षे श्चप्रयोगादपि sara !

विरोधश्चापि पूववत्‌ & (द° ४)

इत्च PITA पूवाभ्यासो गुणञ्योद्यते-डइति। कुतः ?। विरोधात्‌, विरोधो भवति, दशेपण्मासविकाराः सौयादयो पपि यावडजोवमभ्यसितव्या भवेयुः ! सोम्नारभ्याथः मतिन्नात स्यात्‌! अतोम्पि पश्यामो नियमः--टति ससं स्तबश्चु सन्तत- भावमुपपत्स्यते

q.

भा.

aT.

ध्याये 9 पादः LES

RAS ध्मनियमात्ाल शास्त्रं निमित्तं स्यात्‌ ७॥ (यु०,) यदि aquar नियमञ्ोदयेत, तो जोवनं निमित्तं, जीवने fafaR कम्म विधीयते aw भयोगे परिसमाप्तं कम्म, तथा व्यपवगैस्य eae भवति, तसात्‌ कलधम 1 नियमखोद्यते --ङति fag भवति (२।४।९ अ०॥)

ष्य स््वग्राखाप्रत्ये ककषर्मताधिकरसम्‌ |

नाम-रूप-धम्मेविशेष-पनर्क्ि-निन्दा-ऽशक्ति -समाप्िवचन- प्रायश्चित्तान्याथंदशनात्‌ शखान्त- रेषु HBAS: स्थात्‌ i (Te)

इह शाखान्राण्युदाषशरण, काठकं कालापकं पेष्पलादकम्‌- इत्येवमादीनि तजर सन्दे हः, किमेकस्यां शाखायां यत्‌ कम अश्रि्ोजादि श्रूयते, तच्छाखान्तरे पुनः अूयमाणम्भिद्येत तस्यात्‌, उत भिद्येत भिद्येत- इति waa: | कुतः १। नामभेदात्‌, एकं काठकं नाम, अन्यत्कालापकं नाम, एवं-नामभेरादेदः। ‘aq भरन्धनामेतत्‌'। सत्यं, कम्मेणामपि-दति ब्रमः,-- कम्मं मिरम्थेवमादीनां सामानाधिकरण्यम्‌ एकविभक्कित्वं च- afa |

QINITH, एकस्यां ATSTATH श्रग्रीषोमोयमेकादशकपालम्‌ Wasa, एकस्यां दादज्जकपालं, एवं-- fwd ei, कथमिव कर्म।ग्तरं भविष्यति |

धम्म विदेषाच, कारीरीवाक्धान्यधीयानास्तैन्निरीया भूमौ मोजनमाचरन्ति, अपरे आखिनो नाचरम्ति, तथा अभ्रिमधी-

९९८ ` मोमांसा-दशंने

भा. यात्राः केचिद्षाध्यायस्योदकुम्भानादरन्ति, HIV न, अश्वमेध मधौयानाः केचित्‌ अश्वस्य घासम्‌ ATC, परे म, परेग्न्यं ध्ममाचरम्ति, अरश्वघासादेरेकेषामुपकारम्‌ HIMBA श्रभ्व- मेधादिः, एकेषां श्राकाङ्खति, वेकः कथं TATRA कथं वा अन्यत्‌ श्राकाङ्धितुमदति, Wal गम्यते च्रन्यत्‌- दति), पनरक्तेप्रसङ्गाच, यदि सवञ्राखाप्रत्ययमेकं कम, एकस्यां आखाया विद्धितस्य कर्मणः शाखान्तरे वचनं पुनशक्तम्‌ श्रनथेकं स्यात्‌! तु ATTA एष Saved, तस्मात्‌ अपि HART: | निन्दावचना, ^ प्रातःमातरन्‌तन्ते वदन्ति परोदया जुकति ये शरग्रिद्ोचं दिवाकीश्यम्‌ अदिवा area या ज्योतिन तदा ज्योतिरेषाम्‌- इति केचित्‌ भाखिनोग्नुदितद्दोमं निन्दन्ति, WHR पुनरखदतदोमं निन्दन्ति, ' यथाम्तिथये wz- तायान्नमाश्रेयस्ताटूक्‌ तत्‌ यदि उदिते जुकति- डति, सवं ्राखाप्रत्यये विरुद, त॒ HANS, तस्मात्‌ श्रपि मेदः- इति QUAY, WHY Beall सवज्ाखाप्रत्ययमुपस इन्तम्‌, तश्रानारभ्योग्धा विधीयते-इति afraid भवेत्‌, wal तु कम्मं मेरे, अतः कम्म भेदः -इति | समास्िवचनाच, असमासे पपि समाप बेचनं भवति, केचिदा ङः, श्रजास््माकमभ्निः परिसमाप्यते- दति, श्रपरेग्न्यपरिसमारि व्यपदिशन्ति, तदे ककमं त्वे नोपपद्यते, छि तज परिसमाप्येत, श्न्य्र ; RS तु युक्तं, ASA भेदः- डति | प्रायशित्तविधानाच्च, केचित्‌ अनुदितद्दोमव्यतिक्रमे माय- सुत्तमामनग्ति, केचित्‌ उदित्टोमब्धतिक्रमे द्धे भरायित्त, कर्मेकत्वे उभयथा वद्धिः सम्भवति, AAAS तु यदनुदिते. Wasa, तदुदिते Tee, तरदप्युदिते, Tay WHT भेदः अन्याथेदश नाश, इदं Baa, "यदि पुरा fegrarat: सुः यदि वैषां मदपतिः गद्धपतेवानुसजिशः- द्रत, त॒ नमेव

खध्याये 8 पादः। १९

भा. दइत्सामानं क्रतुमुपेयुरुेतं देषां रथन्तरं, wa यदि श्रदिदी

शाणाः- इति इषटवतामनिष्टपूवाणां ewe दश्चनमुष- पद्यते यहि कमभेदः, एककमेत्वे AIHA! कथं ताण्डके ्रूयतं,-‹ रष वाव प्रथमो यश्चो यन्नानां, यञ्ज्योतिष्टोमो, a एतेनानिद्धाम्धान्येन यजत गन्षपत्यमेव asada waren’ इति, तत्‌ सवज्र स्यात्‌, तच्रादिदोक्चाणां cee दनं नोपपद्यते, तस्मात्‌ अपि कमेभेदः।

अथापरं लिङ्गदशेनं, ˆ यत्पच्तसम्मितां पिनुयात्‌ कनीर्यांसं यन्नक्रतुमुपेयात्‌ कनोयसीं प्रज्ञां कनोयसः wy Rata are} पापीयान्‌ स्यात्‌, श्रथ यदि वेदिसम्मित्यामिनोति- इति wa. सम्माने प्रतिषिद्धे वेदिखम्मानस्य दशनं भवति, तत्त कर्मभेदे उपपद्यते, पाल्तिकस्य वेदि सम्मानस्य दशनं एककमेत्वे नोप- पद्यते aya?) wa fe समामनन्ति, `रथाद्माभ्राणि यूषान्रालानि भवन्ति-इति, तत्‌ सवत्र स्यात्‌, त्रच नो पच्चसम्मानं नो वेदिसम्मानं स्यात्‌, वेदिसम्मानदर्थनं नोप- पद्यते, तस्मात्‌ अपि कमभेद;

acy लिङ्गदअनं, केषाचित्‌ ज्योतिष्टोमे भूयते, दे संस्तु तानां बविराजमतिरिचेपते इति, परेषां fae: संस्तुतानां बिराजमतिरिचगगन्ते- इति wane विरोधः, नानाकर्मत्वे afefaq ज्योतिष्टोमे द, कस्िंखित्‌ तिखः, तस्मात्‌ कमभेदः- दइति।

अपिच सारखते श्रूयते, "ये yeaa उपविद्कन्ति ये साज्ञायिनस्ते बत्सान्‌ वारयन्तिः। सान्नायिन इष्टप्रथमयज्ञाः, पुरोदाभरिनो विपरीताः, उभयेषां सार खतेदश्चनम्‌ अवकरुपते SAN, एककमत्वे सवषां ज्योनिष्टोमपूरेत्वं स्यात्‌, तज दनं नोपपद्यते

श्रपिच yaad, sree निशक्षः, अरप्रिष्टोमो यन्नः रथन्तर

२०० मीमांसः-दशने

भा. सामा, अश्वः श्यावो SHUT, परेषां शरूयते, उप्वयोग्निरुक्ः उक्थो AU ठडत्‌सामा, अश्वः शवेतो रक्मललाटो दस्िणाः- इति, कमेकेत्वे रथन्तरवचनं दचनं चानवं, आखादय- भत्ययत्वात्‌ दडत्सामा रथक्ररसामा वा स्यात्‌, चायं ब्रह तित एवंल चणकः प्रातः, नानाकमत्वे तु श्रन्यो ठदत्सामाग्न्यो रथन्तरसामा इति युक्तं भवति, तस्यात्‌ आखाग्तरे कम्मभेदो भवितुमद्ति

ख. शकं वा सयोगरूपचोदनाख्याविशेषात्‌ < (fae,

भा. नचैतदस्ति, ah आआाखाम्तरेषु कमेभेदः- इति, सवे्ाखा- प्रत्ययं सर्वब्राद्धणप्रत्ययश्चैकं कमे, श्रधसंयो गस्याविद्धेषात्‌, तदेव प्रयोजनमुहिश्य तदेव विधीयमानं प्रत्यभिजानीमः। ख्ूपमप्यस्य तदेव दूये वतं, पुरूषमयलञ्च ATZA एव चोदयते, नामधेयं चावि्चिष्ट, तेन तदेव कम्म सव्चाखादिषु- इति प्रत्ययः |

ख. नाम्ना स्यादचोदनाभिधानत्वात्‌ १०॥ (qo frog) I

भा. TEM (९९७ 1 ९४ प) नामभेदः- Th, परितं (९९७ ९६ प०) तत्‌ चन्धनामतः-इति। श्रथ यदुक्तं, (VL 1 WO To) कर्मणोम्पि नामसामानाधिकरण्यदशनात्‌- दति नेष दोषः, -पन्धसंयोगात्‌ कमं काठकादि, कमेसंयोगात्‌ अन्धः RSH: | कथं गम्यते ?। यत्‌ कमं काठकादिसंयुक्ं, तत्‌ काठ- कादिअन्दे नोचयते। किमतोभ्पि ?। यत्‌ यन्धसंयोगात्‌ काठकं कालापकं Bara, एकत्वेपि काठटकयन्धसंयो गात्‌ area, कालापकग्न्थसंयो गात्‌ तु कालापक भविष्यति॥

ध्याये 8 oz Ror

स. सर्व्वषाश्बेकक्मोऽ स्यात्‌ ११॥ (Tod) +

भा. यदि अब्दभेदद्धेदो भवेत्‌, wean afe कमेवेयं भवेत्‌ ! तच काठकञ्ग्दामिधानारैकं भवेत्‌ TCT CATER TST: wa तिष्टोमस्य च, तच्छब्दत्वात्‌, TEAST! तश्यादपि अभेदः |

ख. BAR चाभिधानम्‌ १२॥ (य० २) `

भा. डदानोन्तनञ्ेतरमिधानं भवेत्‌, शरस्य पूर्वमासीत्‌, यतः waft कटस्य wee वचनं, ततः mala प्रसत, पूष नासीडेदः, इदानीं मेदः- इति विरश्द्धम्‌

खः रुकत्वेऽपि परम्‌ १३॥ (प° नि)

aT. एककमेत्वेणपि STs} (VES To) भवति वचनात्‌, च, वाचनिके HM, श्रसत्यामपि भेदबुद्धौ कर्मेलो भेदो- गश्वसीयेत |

खः विद्यायां धम्मशास््रम्‌ १४ (प° नि०)॥

भा. अथ यो धमेविश्चेष SH (१८७ २९ प°), विद्याग्रणार्धः सः, कमेण उपकारकः। कथं गम्यते !। शत्यादौनाममभावात्‌, विद्यासंयोगाच कममयुक्ञः--दइति

आप्रेयवत्युनवचनम्‌ १५ (आश ०)

भा. श्रथ यदुक्घ,-यथा अमावास्यायामभ्रेयस्य पनरक्दोषात्‌ मध्यमः Te निरस्तः, एवमयमपि Tass दोषात्‌ TAs. ware निरसितच्यः,- इति, caraway! (इत्याभाषान्तं ` खम्‌ )

2 ^

२०२ मोमांसा-दर्भने

ख. अद्दिवेचनं वा श्रतिमंयोगाविशेषात्‌ १६ (ayo feo) i

भा. नेव खर्वेतत्‌द्िवे चन॑, एवायमर्थः पुनः आवितोग्चिद्दोजादि- THAT बङभिस्तु पुरषेः, नचेकोभ्था बडभिरचयमानः TAT भवति ! यदि भवेत, waferaa वेदे बङमिर्चमाने भवेत्‌, ASIA नड्कमसमवायोग्यम्‌, एकमेवेदं कमं - इतिः

ख. ` अथौ सन्निधेश्च १७॥ (यु° १,॥

भा. अधासज्निधेख जाखाशब्द उपपन्नो भविष्यति, wren इव हेमा: शाखाः, तत्‌ यथा Tae शाखाः, एवमिहापि टश श्थानोयस्य वेदस्य खाः किं जाखासार्प्यं?। यथा नानावस्थानं, नचेकेकस्यां ae पुष्यं फलं सन्निद्धितम्‌, एव- मिद्धापि, नेकेकस्यां छल्ख गुणकाण्डं सन्निहितम्‌,--इत्यथा- aay: आाखाशग्टोपपर्चिः तस््मादप्येकं कमे- इति।

ख. चेकं प्रति शिष्यते १८ “यु° 2

भा. च, यत्‌ काठकेम््रिष्धोचं, तत्‌ काठकमेवेकं wed प्रति विधोयते ! तैत्निरीयस्यापि afefeata, पुरुषविैषवचना- भावात्‌, य्चाग्निोस्य किञ्चित्‌ अङ्ग" विधीयते, सवा वस्थस्य तत्‌ ्रव्रिदोषस्य, यञ्च काठकस्याग्रिशो्, ay तेत्निरीयकस्य-

इति, विेषवचनानावात्‌, तस्मात्‌ सवेश्राखाभिरेकं समाप्त कभाचयते-इति॥

* Carma वाक््रारमवायादिति भाष्यकारम्य सूज MTT! TAS Tad. A ~ 9 hy व्याख्यायते, नेकस्िन्‌ wea शाखान्तरवाक्छै aaafa” इति बात्तिक- BWA |

q.

ध्याये 8 पादः Rog

ayas AHAT १९ “Ao ३;

भा. श्र Weraq aia: परिसमाप्यते- इति उतृप्रेशितारो

x

aT.

सू.

भा

भवन्ति, श्रन्वारोद्ेषु भे्ायणोयानाम्‌ safe: परिसमाप्यते, अस्माकं तेषु परिसमाम्यते- इति, यदि श्रन्यदेव मेषायणी- यार्न, न्यञ्च तेषां, कथं ते ब्रृयुरेष्वश्याकं परिसनाप्यते- इति, एकल्वमुपपन्नं, तेषाभपि हिते afar i

रकत्वेऽपि पराणि निन्दाश्ल्िसमाप्िवचनानि (पू fae)

हि निन्दा (९९८। प) fay निन्दितुम्‌ प्रप॒ज्यते | किंतहि निन्दितादितरत्पंसितुम्‌, ay निन्दितस्य प्रतिधेधो गम्यते fay इतरस्य विधिः, तच एकस्मिन्‌ श्रभरिद्धो्े दौ कालौ बिद्िततौ विकर्प्येते, रतो कखिदिरोधः।

तथा असमधानौ (VEE UY Wo) एकस्मिन्नपि वेदे विद्धित- छत्खम ङ्गजातम्‌ उपसं तम्‌ अक्ति, समधानान स्वे शाखाभ्यो- ग्प्यागमितमचिकं विधिमुपसं eae शक्तिः अर्ति-इति तिनेक- कमेत्वे्पि विरश्द्धम्‌-इति।

तथा एकस्िन्नपि कमणि किञ्चित्‌ वस्तु (९९८ ९८ प) समाप्तम्‌,--डति-छ्त्वा Var fre: प्रयुज्यते, यथा, थराध्वय समपि ज्योतिष्टोमस्य, समाप्तो ज्योतिष्टोमः- इति भवति

प्रायश्चित्तं निमित्तेन २१ (श्रा) यदुर, (९९८ RR प०)-उदितद्ोमस्यापि wafer

नाद्ता* गम्यते, अनुदितद्ोमस्यापि, तदेकत्वे fang,

* नाविख्डता' इति काण ate qo |

Roe मो मांसा-दशेने

अविष्टं नानात्वे इति, तत्‌ परिदजम्यम्‌। (Tat षम्‌)

ख. प्रकमाद्ा नियोगेन 22 0 (ate नि०)।

भा. वाञ्जब्दः we धावत्तयति। नेष दोषः, उदिते होष्यामीति. प्रकान्ते अन्यथा क्रियमाणे भवति दोषः, aw भराययि्तस्य विषयो भविष्यतीति कम्मकत्वेम्पि Ste:

ख. समाप्तिः ware यथान्नाते प्रतीयेत २३ (प fae) भा. पूर्ववति warfare भवति, यत्पारग्धं तत्‌ परिसमाप्यते, warera परिसमाप्तोम्भ्रिरिति drenfiryrad, प्रारम्धख परिसमाप्यते इत्यभिपायः॥

ख. लिङ्गमविशिष्टं सवशे षत्वान्नहि तज कम्मचोदना तस्मात्‌ दादशहस्याहारव्यपदे शः स्थात्‌ २४ (qe fae) ||

भा. यदुक्तं, (९<८।२९प०)- यदि परा दिदीच्षाणा इति, दादा इष्टप्रथमयन्नानामनिषटप्रथमयन्नानां दशनं TANS उपपद्यते, सवेश्चाखामरत्ययेककम्मेणि- इति। नेष दोषः, यदि दिदीसाणा ereurea, ्रदिदीच्ताणा दादओाद्ेनेत्येवं तत्‌, डि सामवेदे ज्यातिष्टोमस्य विधानम्‌। किमतोभ्पि?। यज विदितस्तचानूद्यते, तेन कम्मभेरे्पि स्वेख्योतिष्टोमानामेष ` Wa! Wet AA! अतो नानाकम्मपेःप्यवनग्यं Weare: CATES A: करपनोयस्तस्ममाददोषः॥

अध्याये 8 पादः। २०५

ख. द्रव्ये चाचोदितत्वात्‌ विधीनामव्यवश्था स्यात्‌ fae शाह्ावतिष्ठेत तस्मात्‌ तित्यान्‌वादः स्यात्‌॥२५॥ (Yo नि०) ||

भा. दम्ये (AM) चोदितत्वात्‌ एकादञ्धिन्याः* सम्मानपरि-

माषं भरति नैषा स्यबर्था स्यात्‌, AMMAN चोद्यते,

कुतः पशसम्मानं (९<< प°) वेदिसम्मानं वा स्यात्‌?

इयमप्येतत्‌ पराथ कीस्येते, पञ्बेकादशिनोविधाना्थं, यदि

प्षसम्मिता स्यादयं टोषः स्यात्‌, वेदिसम्माने दोषो भवेत्‌,

एतत्सद्कटमध्वसानम दति CHAT युपे THEA TAT

` नियोक्तथाः- इति, वाचस्तोमादिषु तु युपेकाद्ञजिन्यामस्य

नित्यानुबादत्वात्‌ रथा ्षमाज्राख्येव यूपान्नरालानि भविष्यन्ति,

नित्यानुवादत्वा्चासत्यपि पश्चसम्माने बेदिसम्माने वा एका- दञ्चिनोविधानाथं वचनमुपपद्यते एवेति दोषः

ख. विदहितप्रतिषेधात्पक्षेऽतिरेकः स्यात्‌ २६॥ ( qe नि०) il भा. अतिरात्र गह्णाति षोडशिनमिति विदितः षोडशी, नाति- राजे गृद्खाति घोडञ्जिनमिति म्रतिषिद्धः, तेन wat दयोः स्तोज्रीययोरतिरेकः, Te तिष्धणाम्‌, तस्माददोषः (५९९ ९७ प) कथं पुनरयं इयोस्तिष्टणां वा च्रतिरेकः १। freq बदहिष्पवमानं, तत्‌ तावत्‌ नवकं; पञ्चदज्रान्याज्धानि, तानि

# (रखुकयपे रकाद पश्व इत्यस्य विधेः thre परक्तसम्मानादि- रिति।

+ वेकल्पिके घोडशिभि अक्रियमाओे दयो रतिरेकः, क्रियमामे तेकवि- तिप्रचयात्‌ तिखो भवन्ति तस्मादविरोधः" इति वा्तिकमभानसन्धेयम्‌ #

Rog मौमांसा-दशने

भा. तावत्‌ चत्वारि, तेन सा षष्ठिः; पञ्चदशो माथन्दिविः पवमानः, तया TEMES स्ट, पूवेया नवसंस््या चतुरशोतिः।

<<:

ना.

च्छ्‌.

aT.

auger पष्ठानि चत्वारि, सप्तदश श्राभवः पवमानः, Tears तानि- दति Tenia) पुवेया चतुर त्या सद्धैकोनसप्ततिश्तं। एकविंशं awrafad, aaa विंशत्या सड तस्य नवतिश्रतं स्तोजियाः- इति argqware: | अग्निषटाममाच्मभिमेत्य उचयते, “खा विराट्‌ सम्पुला विराय्‌- इति cane, चय एकविं्रका उक्थपयायाः, सा जिषष्टिः; रकर्विं्रः wet, तया एकविंशत्या सह चलतुरज्ीतिः; पश्चदअका राचिपयायाखयः, तचैकषैकपयेायः चतुःस्तोषः, तत्‌ श्रशञोतिश्रतं सम्पूण विराट्‌ बिदद्रथन्तरं पश्चसाम, तश्नककं, सतञ्तुर्नोतेरेकं नवकमागच्छति, तथा fre संस्त॒तानां विराजमतिरिचयन्ते, यदा षोडश्नी गृह्यते, तदा एकविंशत्या विना दे संस्तुतानां विराजमतिरिचधे ते, एवमेककरम्म॑त्वेम्पि लिङ्गमुपपद्यते ated विप्रतिषेधात्‌ यदेति स्यात्‌ २७॥ (qe fae)

यदुक्षं, (९९९ २२ Wo)—ytrerfaett सान्नायिनौा

सारखते दनं भवति- इति, ज्योतिषटा मपुवकत्वात्‌ wearer,

विप्रतिषिद्भमेतदिति, तेन यदा सान्नायिनः प्रोडाभिनः- इति कर्ष्यते

उपडव्येऽप्रतिप्रसवः (आश०)

अथ TEM, (२००। ९. प०)-उपड्व्धे द्र यन्तरविधानं Wa- तिप्राप्तमेव, एककमत्वे तिप्रसवतयापि असम्भवादिधीयमान- मनथकं स्यात्‌--इ ति, ALTO AT! (राभा वान्तम्‌ सखम्‌)

अध्याये 8 UTS: | २०

गुणाथौ वा पुनःश्तिः॥ २९॥ Carte fate)

भा. यदा रथन्तरसामा, तदा Ava: श्वेतो दश्िणा, यदा ठदत्सामा तदा श्क्मललार इति |!

स. प्रत्ययं चापि दशयति ३० (यु०,

भा. यदा सवभ्राखाप्रत्ययमेकं कर्मेति, कथमेकस्या आखायां समाम्नायतेगन्यस्यां गुणा विधीयते ? यथा मैश्रायलीयानां समिदादयः प्रयाजा समाम्नायन्ते, रथच गुणाः खुयन्ते,- "ऋतवो बे प्रयाजाः समानीय दातव्याः इति। तथा येषां अआखिनां कुटरुरसीति* ्रश्माटानमव्ो नाम्नातः, तेषामपि fe ृश्यते,-कुक्कुटोग्सौतयश्मा नमुपादक्ते, कुटररसीति बेति। तस्मादेकं कमे- इति प्रतीमः

ख. अपिवा क्रमसंयोगादिधिणएथक्षम कस्यां व्यवतिष्ठेत २९ (T°) भा. यो छन्यञज्जाखावस्थितान्‌ विधीनुपसंरति, खन्नाखावि- हितं क्रममुपश्णद्धीति, तेन आखान्तरेषु कम्मभेड इति

ख. विरोधिना त्वसंयोगारेककस्मऽ तत्सयोगादिधीनां सवकश्मप्रत्ययः स्यात्‌ ३२॥ (Be fete)

भा. उचयते, नैष अ।खान्तरविहितानामेककम्य बति विरोधिना संयोगः। fe क्रमो वाक्येन विरुध्यते, gaat fe क्रमः, बल- METH, वाक्येन भाखान्तरीयाणामुपसं हारः WHT सव- ्राखाप्रत्ययं सवेन्रा दणमत्ययश्चेकं कमे चोद्यत इति fas भवति॥ tfa भदृशबरखामिनः शतौ मीमांसाभाष्ये हितोयाध्वायस्य चतुथः पादः समाप्तोग्यं दितोयाथायः। * कटसरसीति का० संर |

२०८ मोमांसा-दशंमे

तीये १०० तिय ध्याये प्रयमः Us tf

—>Ptde— परतिक्नाधिकरणम्‌

ख. अथातः शेषलक्षणम्‌ १॥

भा. ATTA हन्तं, नन्तरं Reed वलयिष्याम,- कः षः ? केन हेतुना we? कथं विनियुज्यते {डति marae विनियोगे कारणानि- इति award, तेषां बलवदबलवत्ता, एतत्ताल्पयणान्यदप्युपेाद्धातादिना (३।९। We) I

EE. CoE

अथ एषत्वकारगसटितशेवलच्लाधिकरमम्‌ | ख. TT: पराथेत्वात्‌ २॥

भा. इद खत षस्य लश्चणं, येन हेतुना सओेषः- इत्युच्यते, तदुभयमास्ायते। यः परस्योपकारे वत्तेते, ओषः--इत्यु- चयते, तत्‌ यथा, ये पराथाः, ते wart भवन्ति, शेषभूता वयमिद्-इति। ‘aq arte array, सोपि कदाचित्‌ परां वर्तते, यथा उपाध्यायः प्रधानभूतः श्ष्याणां विद्या- विनयाधाने vad) सत्यं वर्तते, यस्तु अत्यन्तं" पराः, तं बयं ञेषः- इति ब्रूमः, यथा, गभेदासः कमेथे एव खामिनो- maytag क्रीयते, बध्वति- इत्येव “ननु गभंदासस्यापि खामी संविदधानो गुणभावमायात्‌'। न-- इति ब्रूमःः--चात्मन ` एवासौ संविदधानो गुणभावं गच्छति, मान्तरीयकल्वात्‌ गभे-

# कचित्‌ sauce इति पाठः रवं Gow

2 अध्याये पादः॥ Roe

भा. ासस्योपदरोति, अमदुद्धो वा; यस्स्वत्वन्तं wos, तं दवं

aT.

षः इति-च्रूमः।

अय तच किं ठत्तं !। “वस्तु Kal विकोष्येते गुणः तज प्रतेः, ~ (९९४ Yo ख०)- इति, तच अपुवो्ेता थावर्जिता, इृ्ट- मयोजनानानाख्धातानाम्‌। तु सर्वेषामेव षाणां खशषण- मुच्यते (द।९।२ अर)

हेवलच्याथिकरयम्‌ दरव्यगृणसंस्कारेषु वादरिः

वादरिराचायः अच दव्यगुसंस्कारेष्वेव ओषञब्द्‌ः- दति मने, यागफलपश्धेषु दष्यं क्रियार्थे, afe भयोजनवती क्रिया, wa खा द्ये निवेलभितथ्या, wen निद जनिद्रष्याठृते भवति- दरति तजिंशये दष्यमेषित्थं भवति, तस्मात्‌ क्रियां xa! गुणः wate तिजं Ket चोदितं लखयितुम्‌, रश्ितेन तेन भरयोजनं, fafacer क्ियासाभनत्ात्‌, तस्मात्‌ apie दष्यद्यारेश क्रियाया उपकरोति- इति क्रियार्थं एव संसारो नाम भवति, यस्मिन्‌ जाते vera भवति योग्यः कस्यचित्‌ श्रथेस्य, तेनापि क्रियायां aweret भ्रयो- जनम्‌- दति सोपि Tee: | तस्मात्‌ दरष्यगुणसंख्काराः Ter त्वात्‌ शेषभूताः |

तु यागणलपुशषाः। यागः ATA HT Tere, fe, तस्मिन्‌ निवेत्तिते किचित्‌ अप्ररमस्ति कन्थं! हि यरुषाथः, यदन्यत्‌ TTS, तत्‌ तद तस्य वभूतं, सतु किञ्विद्‌मिनिवेत्तेयितुम्‌ frat! शलममि तेन क्रियते, तस्मिन्‌ तु छते खयमेव तत्‌ भवति तस्मिन्‌ हते फलमस्य ¦ भवति-दइत्येतावत्‌ मम्यते, नास्ति wet यागेन कियते

2

२९० मीमांसा-दग्रेमे

भा. फलमिति तस्मात्‌ यागो Rey: कस्वचित्‌ श्यस्य + फलमपि पुरषं प्रत्युपदिश्यते, यः wit कामयते, यागं

- £

aT.

qd.

AT.

कुयादित्येताबत्‌ Wee, नात्मनः परस्व वा-इति, स्वभ प्रतीच्छामातेण स्वगकामः- इति भवति, तस्मात्‌ पुरषं अति गुणभावेन श्रुयते स्वगेः, तस्मात्‌ सोम्पि शेषभूतः | चेत्‌ फलयागौ गुणभावेन चोद्धेते, कस्य परुषः भधानभूतो भवति ? भत्यश्चखास्य KSAT कमे मति गुणभावः तस्मात्‌ इष्यगुणसंस्कारेष्वेव Read वाद रिमंने-दति |

कमागदपि जमिनिः, फलाथंत्वात्‌ ४१

जेमिनिरतु खर्वाचायेः कमाण्यपि शेषभूतानि मन्यतेस्म, बादरिरिवावधारणामनुमेने, डि ददथ्‌,-न यागः WH तया Wea, फलकामस्य तु तत्साधनोपायत्वेन-इति। णवं apy: परिगद्धोतो भविष्यति, अरथेवां ख्योपरेशः; एनमेवं षेम्भथे CIs साधयिष्यति, CE तु तस्सिद्धैनेव फलाथत्वेन ॐषभावं यागस्यापादट्य तिस्म। तस्मात्‌ अनबधारणा दग्धगुण- संस्काराः ANT, यागोभ्पि शेषभूतः फलस्मरति- इति

फलं पुरुषाथत्वात्‌

कथमपि पुरुषं मत्युपरिश्यते, यः, खगा मे भवेत्‌-दत्येवं कामयते, तस्व यागः; यः खगेः, श्रात्मानं लभेत- डति | क्तः ए। अात्मनेषद्प्रयोगात्‌, कन्न भिमाये एतत्‌ भवति, भिया- फलमनुभवेत्‌ कथं vee: इति यागः प्रयुज्यते तस्मात्‌ फलं पुषषा्थे यागात्‌ Wad, नात्मनि त्यथम्‌। तस्मात शेषभुतम्‌- दूति

3

aT.

भा.

Q ध्याय पादः। २९९.

पुरुषश्च कर्ममाथेत्वात्‌ |

युरुषोगप्यौदम्बरोसम्मानारिष॒ गुणभूतः शूवते। तस्मात्‌ अनवधारणा TAT, Kaede, Weed वादरिमने- fa |

wa इदानीम्‌ अजभवान्‌ इसिकारः परिनिखिकाय,- दइव्यगृणसंखकारेष्वेव नियतो यजिस्मति ओेषभावः, आपेशिक इतरेषाम्‌; यागस्य Faas प्रधानभावः, फलस्मति गुणभावः, फलस्य यागस्मति Need, पुरषस्मति गुता, पुरुषस्य फल- अति प्रधानता, श्रौदुम्बरीसम्मानाडि भति गुणत्वम्‌। ANT सम्मता श्रवधारणा,-दर्धगुणसंस्कारा यागस्मति नियोगतो गुणभूता एव-इति॥ (द३।९। Bo) il

निषादी नामयैनसारेड अबखितविषयताःधिकरयम्‌ तेषामर्थेन सम्बन्धः (fae)

स्तो दणेगूणमालौ,- दशपूणेमासाग्याम्‌ खगेकषामो यजेत --इति। तच शूयन्ते धमाः,-- निर्वपणम्‌, मो शणम्‌, अवहननम्‌ -- इत्येवमादयः श्रौषधधमाः; तथा, उत्पवन-विलापन- यद्लासादनादय श्राज्यधमाः; तथा, भाखाङरणं, गवां भस्था- पनं, wat प्रस्तावनम्‌-दइतल्येवमादयोग्पि emer! तेष सन्देहः, किं सव, श्रौषधे चाज्ये सान्नाय्ये कर्थ्याः, उत ये यज क्रियमाणा sean, ते तत्र क्ताः ति।

"ननु dye एव awe, यथा, बीदीनवदन्ति, तण्डुलान्‌ पिनष्टि-दति'। बां संयुक्ताः अवधातादयस्तु पदाथा विधोयन्ते खल्या, वाक्येनैषां ब्रोद्चादि संयोगः, अतोगस्ति संयः।

RR मौभांसा-दण्ने

भा. क्षिं तावत्‌-भाप्षम्‌ ?-- तेषाम्‌ अथं सम्बन्धः, अर्थेन प्रयोजनेन, ये यच क्रियमाणाः प्रयोजनवन्तः, ते त्र कव्याः! भरधनादय STRATA: अनुपकारकाः- इति तत्र करणीयाः | एवम्‌ उत्पवनादय श्नौषधसान्ञारवयोः, WIAs श्रा- ज्यौषधयोः। “ननु शूयन्ते सव THT | एतदेव जानीमः, -श्रयन्ते शयन्ते ति, तदिचारयितश्यम्‌। अद्यपि श्रूयरन्‌ लथाष्यनुषकारकत्वात्‌ नेव HUTT भवेयुः

ख. fare सवेधम्मेः स्वात्संयोगलोऽविशेषात्‌ प्रकरणा- विशेषाच्च (पूर) I

भा. उचयते, योग्बेत्‌ भाषः स्यात्‌, य्न प्रयोजनं तैव क्रियेत; wea तु waa vera विदिताः, तेन न, यज केवलं भरयोजनं werd दृश्यते, ata awe) ate?! यथ यच विदिताः, Part cae विदिताः गम्यन्ते। कुतः ?। ° संयोगतो विशेषात्‌ भकरणाविगेषाख", सवषां तावदाज्धौषध- साज्नाग्यानामपुर्वेण साथ्साधनसंयोगोग्विजजिषटः, यथ क्रिय माणा अपूरेस्य छता भवन्ति-इति भिज्चायते। तथा भकरणश- wfafad,—aferq विदिताः सवेषां चिद्िता भवन्ति-इति गम्यते, अतः सव सवेष कन्याः, AY अमो सवेचोषपकुवेन्ति इति, गिधानसामश्यात्‌ सबबोषकारकाः- इति गञ्यते | सचायमटह पकारो भविष्ति

ख. अथेलोपादकमं स्यात्‌ (fae) a

भा. मेतत्‌, शवं eee करणीयाः इति, बे यर नोपकवेनति, | ते तच क्रियामडन्मि-इत्युक्घमेवं ˆ ननु विधानसामथ्यात्‌ सब सवजरोषकरिष्यन्ति'। a ईति बनः

च.

aT.

ख.

aT.

अध्याये OTe: 5 Rte

RAY ACTCAT शब्दाथाऽभावादिप्रयोगे स्थात्‌ १० (य॒०,) \

arfen विभानं, येन सब सवभोपकुवेनि चख भरत्या दिभिः उपकारमवनच्छामः। अधौ पत्निरपि नियोगतः तैव भवेत्‌, wee wea चोदना भवति, नान्यथा यङि अथनादीनामाज्यसान्नारवयोः अनुषकुवताम्‌ अपि तत्‌प्रकरणे समाम्नायोभ्जुषषन्नो भवेत्‌, ततोम्धादङ्ष्ट उपकारः करुप्येत, ते त्ववश्यं समाम्नानीया वधां, फलं fe सदयेटयाग्वद्न- मादिकषया अवगम्यते तुषविनमोषनादि, भथोजनं तेन, verge पुरोडाः सिति, सति afew प्रकरणे समाम्नायः, अथवति afea च्रदृषटकरुपनार्या भरमालमस्ति-इत्यतो अव्यम्‌ करषनितुम्‌। यदि तजर तण्डुलाङिनिष्पादनं दृष्टं a अमविष्यत्‌, ततो बिभयोगे तण्डुखादौीनामभवात्‌ डपकारस्य शग्दाथैमाजम्‌ ङृष्टोषकारा- are कत्त्यम्‌-इत्याज्यसान्नाग्ययोः अपि कियमालानाम- मम विष्वत्‌ | तस्यात्‌ प्रथनादयः CIT! एषम्‌ उत्‌- पवनादयः आखाहरणादयख। तस्मात्‌ न, स्वे wae HUE, WAAL नाज्यसान्नाय्ययोः, Beg एव ति, खत्पवनाद्य चाज्यस्य, शौषधसान्नाग्ययोः, भाखाइरणा- दय wera, नाञ्यौषधयोः-- डति सिद्धम्‌ (३।९। Bo)

स्फवादीनां संयोगानसारेख वयवस्धितत्वाधिकरम्‌ | द्रवं चोत्यत्तिसंयोगात्तदर्थमेव Vea ११॥ स्तो द्पुशेमासौ, तच समामनन्ति, ‘cay कपालानि

२९४ मीमांसा-दश्रमे

भा. च्रभ्रिष्टोजहवणो शूप छष्णाजिनं ज्म्या उलुखलश्च मुसलश्च gage एतानि वे ea यज्ञायुधानि इति, तज सन्दिद्धते,- किं योय दृ शक्ते एभिः कर्तुम्‌, ae ae षदा्थायैतानि समाम्नातानि, उत यत्‌ येन संयुक्तम्‌, तस्मै एव? इति। किं तावत्‌ area? यत्‌ येन wa Cf! कुतः १। रवं विधयो भविष्यन्ति तथार्थवन्तः, इतरथा ते अनृवादा निष्पमयोजनाः, प्रकरणा विषश्च सवैपदाथोन्मति, 'यज्ञायुधानि- इति wander अविञ्चिष्टः। तस्मात्‌ wa सवच इत्येवं ATA एवं AT ब्रुमः,“ दृश्यं उत्पर्निसंयोगात्‌ तदथेमेव Were’, यो येन पटाथन स्ोत्पल्तिवाक्येन Wye: were: तेनेव कल्यः, यथा 'स्प्येनोद्धन्ति-इत्युद्धनाधेता Tye वाक्येन, तत्‌ squad सप्यादन्येन ane) यदा चैवं, तदा पराप्त एव wey, तस्यायमनुवादो भवितुमति,-“ रुतानि बै दज यच्चायुधानिः--इति। णवमेकेकस्य अनुवादः, तेन तेनं वचनेन प्राप्तस्य यथा,-- कपालेषु पयति, अभ्निोजहवण्या इर्वीषि निवपति, शरेण विविनक्ति, छष्ाजिनम्‌ अधस्तात्‌ उलूखलणस्या- वस्तृणाति, अरम्या^ ृषद्युषदधाति, उलुखलमु सलाभ्याम्‌ अव- न्ति, दृषदुपलाभ्यां पिनष्टि-इति। अकरणात्‌ सवानि सवख प्राभरयुः, वचनान्त यथावच, यच्चायुधशम्ोम्पि सामा- न्येन प्रयोजनं विदधत्‌ तत्‌ वाध्यतैव, woe fe सामान्यवष्वनेन जिरेषविधानं भवति, nerd तु विद्धेषवचनेन विद्ेषविधानम्‌ | तस्मात्‌ यत्‌ येन seam संयुक्तम्‌, तत्‌ ate विनियुज्यते- इति सिद्धम्‌॥ (३।९।५ अर)

# शम्यायां टवदसपदधातीति काण प्रा° Fo |

भा.

GET पादः। २९५

च्ारुखरादिगुयानामसङ्खने ंताधिक्षरयम्‌ | (खार णिन्यावः)

रू. HARA द्रव्यगुणयोरैककर्म्यान्नियमः स्यात्‌ १२॥

ज्योतिष्टोमे wet प्रत्य जूयते,--* अरुणया पिङ्गाख्येक ङा - यन्या* सोमं क्रीणाति इति। तजर सन्दे ः,- किम्‌ ररिमा छत्थपमरकरणे fafata, उत क्रय रवेकद्धायन्याम्‌?- दूति | “कथं पुनः “अरूणया क्रीणाति--दृल्येवं विस्पष्टे क्रय सरूबन्धे गम्यमाने dae !-दइति'। उचयते,- इड fe गणम्‌ अशणि- मानममुत्तम्‌ स्तं क्रियायाः करणम्‌--इति wee उपदिशति, यत्‌ करणानिधायिन्या ततीयाविभक्या संयन्य निरकति,- ‘Wea इति, च, CE: fara साधनं भवितु मदति! अतोगसम्बन्धं क्रीणातिना अरुखगणस्यावगव्छामः, चव, Weil भमाशभूतः अब्दोम्मिधास्यति-इल्येवं प्रकर्पना कदाचित्‌ ङपपद्येवापि ! केनचित्‌ प्रकारेण सम्बन्धः - दति वचनप्रामाण्यप्रकारान्वेषणे बुद्धिभंवति, तत्‌ यरि पर, विचारयन्मः क्रियासम्बन्धसामथ्यंमवगमिष्यामः, एकवा कतया व्य एव अर्शिमानं निवेशविष्यामः, अथ त्वममाद्यद्भिरन्वि- WAT कथश्चन सम्बन्धं उपपत्स्यते, ततो वाक्छभेदमभ्युष- WT प्रकरणधममे नमध्यबसास्यामः; ABTA Wary विचारण यमेतत्‌-इति।

fa तावत्‌ प्राप्तम्‌? Bead भरकरणे निवेश्रः। कस्मात्‌ ? | संयोगतोगविश्चेषात्‌, wacUTfatare | “ननु प्रकरणात्‌ वाक्यं नलोयो भवति- इत्येकवाक्यत्वात्‌ अरुणिमा क्रथेण सम्भ॑त्स्यते' ` -इति। नैतदेवम्‌ अवगम्यते, डि वचनश्तेनाप्यनार-

* कचित्‌ रकरायिन्धा इति पाठः खं प्ररजापि |

९९६ मीमासा-दश्ने

भा. भ्योग्येः क्यो विधातुम्‌, यो fe ब्रूयात्‌,- उदकेन दग्धच्यम्‌, अभ्रिना केदयितव्यम्‌-इति, fa व्नप्रयोजनमसामम्नस्यम- saa? चामूक्ताम्थेः क्रियायाः साधनम्‌ उपपद्यते तद्त्‌ अर्णया क्रीणाति- इति सम्बन्धाभावारेकवाक्छता भवति -इति। ननु Tard गुणवचनः, किं afte इष्यवचनः। कुतः !। खो लिङ्गसम्बन्धात्‌ ; दष्यविद्ेषा देते खी पुमान्‌ नसकम्‌- इति, खोर्यां यत्‌ प्रातिपदिकं वते, वच्यात्‌ Presa भवति —cfa, Winer अरुणया Levees! तस्मात्‌ caren, अशणज््दः'- इति। तरेतदपेश्रणं, aga fe ` दग्यमर्णिम्ना परिच्छिद्यमानम्‌ अशलद्ब्टामिधानीयरतां खमते, तदे बान्यगुणकं ATTA: अक्रोत्यभिवदितुम्‌, अश्छिमानमेष अष्टो ्यभिच्र्ति, भिचरति पुनद्श्यम्‌, अष्यभिथारि कारश कारणवताम्‌ CEA! शअतोगस्य गुणः खाधंः- इति गम्यते, तदस्य प्रत्य चतो गणवचनता गम्यते, GTI TATA तु नूनम्‌ wear प्रातिपदिकं Kawa इत्यनुमानं, were अनुमानाद्भलीयः, तस्मात्‌ Fre | कथं तद्धि खोपत्यय- सम्बन्धः ?। भवति fe गुणवचनस्य चपि खोशिङ्गता, यथाच ara बुद्धिः, एवम्‌ अरुला-इति। गुणवयनसेत्‌ क्ीशातिना सम्बध्यते. तस्यात्‌ वाक्यभेद छत्वा प्रकरणे waferng सन्निवेभ्जः-डति। [र ‘aq यहि प्रीणातिना सम्बध्यते, तश्िन्‌ एव वाक्ये WRU MV संम्भ॑त्स्यते, भविष्यति बाक्धभेट्‌ः-डतिः। तत्‌ न, केवरं fe गुणम्‌ -अशणकम्टोगमिरधाति, दइष्यगुणौ ; केवलं Fetes, गुणसदड्धितम्‌- दति तयोः सम्बन्धस्य वाचिकां ष्टोमम्तरेश कथं सम्बन्धो गम्यते 21 “चाह, --श्रम्सरेशापि wey, एकविभक्तिनिरे जात्‌ सामानाधिकरण्यम्‌

R खध्यायेर पादः॥ २९७

खा. अवगमिष्यामः, यथा नोणमुत्पलम्‌-दइति'। तदनुपपन्नं, ूपात्‌

MUM गुणवचनता, कर्पनीयन्तु एकविभङ्गिसंयोगात्‌ एकदा यनोजजम्दसन्निधानाच तदे कवाक्धतामन्युपमम्य WHET यनीब्दसामानाथिखरण्यं; ख, festa aad बलीयः। त्यात्‌ श्रशडेतत्‌। |

"तज SAMA, यदा केवलगुणवचनताबां weg: Waar नान्येन सम्बन्धं लभते, तदामनुपरेअकत्वात्‌ श्रानथेक्यं माभूत्‌ —tfa द्रष्यपरतामापद्यते, तस्यामवस्थायाभेकविभक्गियुक्तेनैक- इायनीञजग्देन स्निदितेनेकवाक्छतामापद्यमानः समानाभि- करणो भवति, तथा छत्वा, नीलमुत्पलम्‌-- इत्युप पद्यते, चायम्‌ अरुणाञ्ष्दः तस्यामवस्थायां qua, fe रस्य खार्थमभिद्धत इतो विच्छिन्नस्य acta) कुतः ?। येनेव हेतुना सम्बध्यते क्रीणातिना न, नामुत्ताम्धैः क्रियायाः साधनं भवति- डति; च, क्रिवासाधनैढद्यैः, fe, केवलगुणवचनः walfa इव्धमभिधातुम्‌- इति ण्व Ba: भरकरणसम्बन्धाभवेम्पि, त्रापि सम्बध्यमानः क्ियाभिवा सम्बध्येत, तत्साधनेवे FA, तश्चोभयममप्यनु फपञ्चम्‌। अतः अन- शैकत्वपरिजिद्ोषेया सन्निद्धितेनेकष्धायनीञ्नम्डे नारुणाञ्जम्दः सम्बध्यते, नास्ति वाक्यभेदः" | |

नैतदेवं, इयमरुणाञ्म्द एकड्ायनीविश्े षणं भवितुमद्ेति। fe कारणं १। करणविभह्या तुतोयया समुखचरितोम्यं, तेनैतेन तृतीवायुलिखामण्यात्‌ क्रियाविद्चेषणेन भवित्यम्‌, कारकाणां fe क्रियया सम्बन्धी दष्येण-दरति। सं एष अतिसाम- श्यात्‌ क्रियाविशेषणम्‌, एकवा क्यत्वात्‌ एकड्धायनी विच षणं ; रति वाक्याद्धलोययी, तद्ान्नास्थेकद्धायनीसम्बन्धः-- aia |

ननु गणस्य कियासम्बन्धाभाबात्‌ अरविंवच्िता कारक- Ze

२९८ मौमांसा-रथ्नै

भा. अङ्किः*- डति एकड्धायनीसम्बन्धोग्यमथ्थवसितः'। एवमि नोपषद्यते,- यदि कारकामिधानम्‌ अविवशितम्‌- इति गुश- अम्देनेतेन इग्धम्‌ अभिधातुमिष्यते, तदा भ्रातिपदिका्स्या- ष्थतिरेकः-दति प्रथभाविनङ्किः भाभोति। fe तुतीयाग्त- स्तम भिसम्बन्धं अक्रोति ayy, चान्यथानुषपक्िः-दत्यन्यो- मस्यानुपपद्यमानोग्थेः wad करुपयितुम्‌, यथा, aT तिति माणवकः- इत्युक्ते उवस्लनेगनुपपद्यमानो श्वे गवि वा करप्यते, अरभिसमीपवचन रवा्थवसोयते ; तददि हाप्यप्रथ- मान्तः अष्टो कथञ्चिदम्यव्तिरिक्ते प्रातिषदिकाथं भवितु- wtfa—efa तस्मात्‌ काममनर्धकोम्बगम्यतां नास्थैक्ा- यनोसम्बन्धोम्भवसातच्धः।

"चह, ब्रूमो,-न कारकम्‌ अङ्शाञ्जब्दे नामिधीयते- इति, व्यक्तम्‌ ्रश्णगृण विजजिष्टमेतेन कारकमभिधीयते। कदा- चित्‌ तु किञ्चित्‌ विधित्सितं भवति, कदाचित्‌ उपसजनोभूतोग्या विधित्सितः, ्रधानोभूतोम्नुवादः; तत्‌ यथा, दण्डीो-इति खपसजंनोभूतदल्डकपुरुषमधानकः अब्दः श्रवगम्यते, कदाचित्‌ q fret पुरुषे दण्डगुण विधानाम्‌ उचार्यते,--दण्डी भेषा- ware—tfa; तथा, ˆलोहितोष्णीषा ऋत्विजः weet -दरति। एवमिद्ापि यद्यनुषसजंनभूतोगशणो गुणः, मधा नभूतं कारकं ; तथाप्यनूदिते कारकेमरणगुणविधानाथं वचनं युज्यते | ASA एक्ायनीसम्बन्ध उपपद्यते, नास्ति वाक्वभेदः'- ति।

नैतत्सारः, अरर fe एकडायनीक्रीणात्योरनवनुद्धं सम्बन्धं बोधयितुमयमेकड्धायनीोज्रम्द उञ्चरितः,† एष कथमिव अङूणा- अब्देन सम्बध्यते, तदेतदभिदह्ितमपि पुनःपुनः पयनुयुज्धते। `

* कारकविभक्षिरिति प्रा qo | swefs इति कचित्‌ ,

ध्याम OTE! I RE

भा. "कयं पुमरेकष्टायनीग्दस्य क्रीणातिना, चश्थगुशेन TATA wafterert क्रीशातिना खम्बन्धोभभ्युपगमनोयः, पुनः areara?—cfa i अब्दप्रामाष्यास्‌,- भवति हि ferar- सम्बन्धस्य धाचिका विभक्गिरोकद्धायनोश्ब्दमनु निविष्टा, नतु गशसम्बन्धस्य वाचिका) “का पनः क्रियासम्बन्धस्य वाचिका, का वा गुणसम्बन्धस्य इूति'। कारकलस्षणा क्रियाखम्बन्धे fared भवति दितीयादिः, अविवश्िते पुनः कारके, सम्बन्ध- ाचबिवश्चायां oat) अचर षष्ठीं पश्यामः, पश्यामस्तु wy तृतीयाम्‌, अतः क्रीणातिना सम्बन्धमभ्युषगच्छाम एक इायनीअब्दस्य, नारुणाश्रब्दे A— TA | ‘cag ate भवति अच सम्बन्धो, नीलमुत्पलम्‌- दति खचयते,-भवति, तु श्ुतिल्णः, किं तु THAT खत्पलज्जम्द सन्निधाने ACTH नीलश्रग्दस्ते नंकवावधतामभ्युष- गच्छन्‌ अजदत्खार्थटत्तिः खत्पल विदैषाभिधानपर उचथाय are: सम्बन्धमभ्युपति | ‘attra Taegu: area अरुणिम्ना समं सम्बन्ध एकड्ायन्या युच्छते'। न-इति बमः तिद TTA. यसी, fara: क्रियासम्बन्धमाइ, गुणसम्बन्धम्‌। “यदि wa अरतिसामण्यात्‌, क्रियासम्बनग्धोपग्युषगम्येत, एकवाक्यत्वात्‌ अपि गुणसम्बन्धः'। नवं अके, यो अन्येन सडह सम्बन्धुमु्ायते तत्समीपगतोप्प्यन्यः तेन सद सम्बन्धमद्ति, यथा, भाया राशः, परुषो रेवद चस्येति warfare ewan दजअन्दो परुषेण सम्बध्यते, तदि क्रयाविशचैषणाथम्‌ उश्चार्यमाण एक दडहायनीशब्टो नारुणाञअ्जब्टे सम्बन्धमद्ेति | ITE, सत्यमेवमेतत्‌, असत्यामाकाङ्कायामानन्तर्यमकारणं, सवच तु बाधिते WETS वाक्धाथे उपपद्यते, नान्यथा, सामान्य- जि fe पठं, विदेषहजि we, . सामाम्येनामिप्रटलानां

२९० मोर्मांसा-दश्रने

भा. पटाथानां यदिशेषम्वस्थामं, वाकाः, तदेतत्‌ eH, (१ ९। २५ ख०)--“ agar क्रियाथन समाम्नायोम्थेस्व तज्लिमित्त- त्वात्‌ः- इति, तच प्रल्यश्ादिभिः पदाथा, वाक्धाथः पनरान्‌- मानिकः, तदेतत्‌ चवगम्यर्ता,केवसलख्ा्टत्ति परममुपदेज- कम्‌-इूति पदान्तरेण सस्निद्धितेनेकवाक्यत्वमञ्युपेति, नान्यथा —tfa, afex यद्यप्येकद्ायनीञब्दः क्रीणातिना सम्नध्य- मानः छताथा पद्ानपरेश सम्बन्धमाकाङ्खति, TOT ATE: तु पदान्तरे सम्बन्धम्‌ अलभमानः अरनथकः- दत्येकद्धायनी- अब्दे नेकया कता मभ्युपेतिः। ननु उक्त क्रियासम्बन्धाया, ना- इणा सम्नन्धाथः- इति |

‘ATE, TOT IST चानथेक्धपरि हारायोभयसम्बन्धा्थः इति वदामः, अन्याथमपि शतमन्याथमपि शक्रोति कन्नम्‌, तत्‌ यथा, AIIM कुर्याः प्रोक्ते, ताभ्यख पानीयं पीयते उपस्पुज्यते एवमिद्धापि क्रयसम्बन्धाथमेकष्दायनीश्ब्द उच्चायेमाणोग्सणाञब्दे TE सम्भत्स्यते, किञ्चित्‌ दुष्यति | तस्मात्‌ वाक्छभेदः- डइति। नेतदस्ति, यद्यप्यय्मशणा अन्दः अनथंको माभूत्‌,- दत्येकहायन्या सम्बध्येत, तथापि सवस्िन्‌ करणे fateruta, wet सोमं क्रीणाति-इल्येष अब्दः क्रोति विशेषम्‌, fe अयं विदेषणत्वेन उचार्यते, ढि तद्धि

ayaa विधोमते |

“ननु अरपुवाम्पि विधीयमान एकड्ायनीक्ब््वत्‌ इतरेण qnizend | कथं ?। प्रयोजनाय डि weraare: weg बेनाथेः, तच्छ लाषत्भयोजनाय श्रवकरुप्यते, सज्जिह्ितदख बुद्धौ भवति, तेन बुद्धौ सन्निङ्धितेन wart साकाङ्खः अब्दः सन्बन्धयितुम्‌- chr | नेतदेवं, यो fe weenqata: अन्धको भवति, -सम्ब थ्यते, नान्यः। कुतः एतत्‌ ?। सम्बध्वमाने डि सामान्यं fracas, लज वाकेन शतिः पीडिता स्यात्‌। चायम्‌

Q ्यध्यामे पादः I RAY

भा. ऋसम्बध्रमानः क्रीणातिना अनथेको भवति, प्रकरणगतामिः एकद्धायनीभिः* अभिसम्मत्स्यते | ‘AT एतत्‌ CH प्रकर णेपष्यस्य सम्बन्धोग्नुपपन्नः- इतिः। नानुपपन्नः, एकल्थिन्‌ बाक्छेभ्न्योम्धः विधीयमानो नान्येन सन्ब- wa, वचनव्यकङ्धिभेदात्‌, अन्या fe वचनव्यक्िविधीयमानस्य, श्रन्या गुणेन सम्बभ्यमानस्य Ware araa बिधौय- मानोग्था, श्नातवत्‌ अनूद्यते Teas, सषटद्चार्य- माणो Aiea waaay भवितुमषति, रक्ायनोजब्दः ma बिधीयमानोम्क्रातवत्‌ स्यात्‌, WUT सम्बभ्यमानखु Waa! वाक्यभेदे Ya रोषो भवति, मरकरणे तु वाक्धाकरैः feargerncife भराप्तानि, a: इदः वाक्धाग्तरविद्ितं सम्बध्यते, तजर शन्यस्छिन्‌ विधीयते, च्रन्यस्िन्‌ वाक्येम्नूद्यते इत्युपपन्नं भवति। तस्मात संबोगतोग्बिशेषात्‌ प्रकरणा- faaure wafers प्रकरणे द्रष्येषु निये्ः-दइति | एवं प्रि ब्रुमः, अथेकत्वे इग्धगुणयोः रेककम्याज्नियमः स्यात्‌--इति, यच Wee शूयते दरश्यगुणयोः, तच टष्यगुणा- wafers were नियम्येमातां। कुतः !। रेककम्बात्‌ एककाये- त्वात्‌, एक॑ हि कायं Kaye: श्रूयते क्रयसम्बन्धः। कथमे- तत्‌ अवगम्यते !। एकवा क्यत्वात्‌। कथमेकवा क्यत्वं !। अरुणया पिङ्गाच्या एकड्धायन्या- इति ्रषयेवसितोग्धेः साकाङ्खत्वा- दमिधातप्रतिप्ोः, सोमं क्रीणातीति तु पयवस्यति, तयोरेवं नेरत्वक्धास्‌ | यद्येकका्यता किमिति विकरुपो भवति !। नैत- देवम्‌ "एकाथोस्तु विकर्पेरन्‌- इति विकरूपधमाणौ arya: -इत्ययुज््ेः्ं पयेनुयोगः। कथं पर्यनुयोगो नाम भवति, यः खपश्षं साधयति, विपक्षस्य प्रतोपमाचरति, नख

* सृकषाबनोनभिरिति ato Sto wert नास्ति

शरश मोमांसा-दश्रैने

भा. विकरपोम्खयत्प्षस्य पमरतीपमाचरति, कयेणारुशिमासम्बन्धेः- इत्येष नः ce: विकर्षो नानाकायत्वात्‌ |

"मनु certs उक्तम्‌- एकं कायम्‌- इति, तच्चापि विशद्धम्‌,-- णवं fe पूवमभि हितं,-श्रमूत्तत्वात्‌ गुणो क्रियया सम्बभ्यते- इति, इदानीं विपरीतमनिधोयते,- उभावपि दव्य गणौ एकार्थे क्रयममि निवैत्तयतः- शति'। उचयते, नैतदिश्दधम्‌, विकरपः, एकं काय्यं, सामण्यभेदस्तु, Ware Fy frat भ्त्युपकरोति, गुणस्तु fafwerat साधनम्‌। "यद्येवं, ate गुणः क्रियामभिनिवेत्तेयति, साधनस्य रसौ faten:— इतिः नेतदेवं, गणस्य क्रियामनिनिवेत्तयत एतद साम्यं, यत्‌ साधनं विद्ष्यात्‌। श्राकाङ्खति चक्रिया areata चिदभूतो fe गणः साधनं सच्चयति, असति चङे TWA, _ कतमत्साधनं क्रियायाः डति, ततः क्रियां नाध्यवस्येम कन्तेम्‌- दति भवति क्रियासाधनं गुणः। नचेवं सति fanaa} जवति, यथा श्रधिकरणस्य कच्चादीनां च, ्धिकर्णं fe क्तादीनि धारयति, तान्यधायमाणानि अल्ुवन्ति क्रिया- मभिनिवर्तयितुम्‌, तथा कत्ता करणादीनि TATA, तान्य- समाद्धितानि again स्वं खमथेमभिनिवेत्तयितुम्‌। यद्िंस्तु साधनोपकारे काये afer उपकारेग्न्यत्साधनं बिधीयते, ara विकरपो, यथा ' त्रीडिभियजेत, यवेयजेतः- इति, rE fs तष्डलनिहत्यथाः।

"एवं afe तदेवेदं ward भवति, एकड्धायनीोविधानं तदिञजेषणं शररुणो गशः, तच एव दोषो वाकभेदः प्रसज्येत -इतिः। जरूमः,--अरुणाअग्द एकद्ायनीोञ्जण्टे सम्बध्यते इति, fe तङि क्रोणातिनेव सम्बध्यते, णवं fe श्रूयते, CATA क्रयमभिनिव्येत्‌- इति, यथा तेन fare तथा बतितश्थम्‌ मवति, चाविर्जिंषन्‌ साधनं, गुणः क्रिमा-

8 अधयाये पाद} RAB

भा. ममिनिबेरत्तवतीत्यथेत्‌ areafatewnt प्रतिपद्यते, यथा erent पचेत्‌- इति क्रियासाधनत्वेन निरिरेम्धात्‌ सम्भवने धारणे स्याली चापारयति तददिद्ापि इव्म्‌ AGT नास्ति वाक्छभेदप्रसङ्गः-इति।

“नन्वेवम्‌ अपि वाक्यम्मिद्धेत। att! भत्येकं बाक्यपरि- watfrger—eia, यथा रेवदत्त-यश्चद्त-विष्लुमित्रा भोज्धन्ताम्‌-इति प्रत्येकं भुजिः समाप्यते, यथा यस्य पिता पितामहः सोमं पिवेत्-इति। एवमिदहाप्यङ्णया क्रीणाति, एकदायम्या क्रीणाति-डइतिः। नेतदस्यत्पस्षस्य बाधकं, एवमपि ma एव अरुणिमा निवेशयति, watery भरकरशे- डति सत्यभेष टोषो भवति, किं तु श्रनश्णयापि एकडायन्या क्रयः NTN, अरुणया चानेकडायन्या, ay यदुक्तं द्गुणयोनियमः- इति, सा प्रतिज्ञा Hae) तद्धि ब्रूमः, वाक्छभेदः-डइति। कथं १। क्यस्य fe दरष्या- रणिमानौ उपदिश्येते, क्रयः तयोः। च, प्रधानं प्रतिगुणं भिद्यते, भरतिप्रधानं fe गुणो भिद्यते-दति, afer चायं दृष्टामः,- समुदाये वाक्यपरि समास्िः- इति, यथा गगाः wet दण्डयन्ताम्‌-इति, तथा अरमिषुत्य इत्वा भश्षयन्ति-डइति। तस्यात्‌ डभयविञ्चेषणश विञ्जिष्टः क्रयो विधीयते |

‘ag पुनः afey racy gun सति एकान्तेन अवधायेते,- समुदाय एव वाकयपरिसमास्षिनं प्रत्यवयवम्‌- इति'। श्रजब्रूमःः-इड द्र्यारणिमानावुभावपि क्रियासम्ब- द्ावुपलभ्येते परस्परेण सम्बद्धौ, marie दश्ार्णिमाभ्यां विर्चिष्ट उपलभ्यते नान्यतरेण, तज यदि gary अङणिमपर भवति वचनम्‌ इदः, ततः भ्रत्यवयवम्‌ Hast क्रयसम्बन्धः; अथ कऋयविधित्सयाम्भिधीयते, ततो यथेवायम्‌ रकड्धायनीवि-

RRe मौमांसा-दश्ेने

भा. जिष्टः, एवम्‌ अरणि विञ्जिष्टः-- इति नियमतः* खभयसम्बन्धो-.

ख.

भा.

ATTA | च, चच दव्यारुणिमामौ Kraay, ईैष्वितस्तु त्रयः, tafe safaris सोमः परिप्राम्यते,।- genefa- मानौ क्रयाय सन्ावोण्सितौ स्यातां, नान्यथा। तस्यात्‌ कयो विधोयते, नाम्यतरविर्जिष्टः प्रतीयते- डति समुदाथे वाक्परिसनारसिः इइ निद्ोयते। यदा चेवं, तदा न, एक- यनम्‌ मुत्क्षा way Ta करयसाधनमस्ति, चारुलात्‌ अन्यः साधनस्य विशेषको गुणः- डति, नियमः सिद्धो भवति।

WT वदामः,- यदि क्रयस्य साधने गुलोगभिसम्बन्धमुषेति, तदा वाक्ये frets ऋरयसाधनत्वात्‌ अरश्णिमा अदिन्‌ दूष्ये निवेश्यते, किमथम्‌ एकवाक्धता Wawa साध्यते? इतिः। तदेतत्‌ अभिधीयते,-- भिन्ने fe वाक्ये एकद्धायनीलाचनकः क्रयोःःवनुद्धो भवति, अरूणासाधनमपि क्रयानर, aR कड्धायनीसाधने क्रये श्वरुणिमा विदितो भवति, aa यत्‌ may अरणगुण विभिष, तज्राधोत्‌ प्राप्तम्‌ अन्यदपि साधनं भवति, तदपि विर्थंषन्‌ seul गुणः तेन सम्बध्येव ! रएक- वाक्यत्वे तु तत्‌ परितं भवति aang साधु ्रभिधीयते,- TaN द्गुणयोः रेककम्यात्‌ नियमः स्यात्‌--इति (RI ९।६ We)

सर्व्ववां यहादीनां सम्मागाद्यधिकरणम्‌ | (यदैकलतवन्धायः) | रकत्वयुक्तम कस्य खुतिसं योगात्‌ १३॥ (Fo) अस्ति ज्योतिष्टोमः" ud fasta सोमेन यजते-इति।

* नियोगत इति प्रा wo | + परिसमाप्यते इति ute पर |

अध्याये Ue | श्र

भा.तत्र अयते," द््ञापविकेश+ यदं सम्मारिः- इति, तथा अभि रोषे शूयते. अगरेस्तलान्वपकिनोतिः- इति, त्था द्- पुटब्रासयोः शुयते,--“ पुरोडाशं पयेधिकरोतिः- दति तजर URE: -किमेकस्य यस्य, कस्य गनः, एकस्य Wher सम्मजनादि कश्यम्‌, उत सवषां aeut सवधाम्‌ शन्नीनां सवषां पुरोाशानाम्‌!-इ्ति। किं प्राप्तम्‌! एको बः, waft: एकः पुरोडाः इह awe) कतः ?। शति संयोगात्‌, एकत्वशरुतिसंयुक्ना एते पाथाः, एकं fe दष्यमेषु yaa, wera fe कमणि यत्‌ अष्ट wy, तत्‌ अस्माकं प्रमाणं, यथा वमुमाखभेत- इत्यु एक एव Ty पुमा यासभ्यते, रवम्‌ अचाष्येको qe: सम्भाजनीयः, wae अयस्तु सान्यपचेवानि, रकः पुरोडाः पयेधरिकत्तव्यः- दति

ख. सर्वेषां वा लघ्चणत्वादविशिष्टं हि wee १४ (सि०)॥

भा. नेतदस्ति,- यद्धादिष्वेकत्वयुङेष्वमी पदाथाः कर्लद्याः- इति, सव हाः सम्माडब्याः, सवग्योभद्रिभ्यस्तु णान्यपचेयानि, पुरो्धाज्माचश्च पयधिकत्तच्यम्‌-इति। कुतः !। यडज्यास्या za खश्चयित्वा सम्भागादि विधीयते, अविष्टं aed wagay, तथ गम्यते विशेषः, को यदः सम्मार्टष्यः, को -ङ्ूति, सामान्यावगमादिशेषानबममाओ स्वेप्रत्ययः। तथा अिपुरोद्धाशानामपि। ‘aq wares शूयते, तत्‌ विदधेच्यतिः। ania, एकत्वं fe श्रूयमाणं यद्ादिष्वेकत्वं ब्रूयात्‌, दितोयादोन प्रतिषेधेत्‌, एकत्वस्यासौ वाचको दितोयारेः

* ट्‌ श्ापविनं area इति area: | 2 pd

२२६ मौमांसा-दर्जने

भा. प्रतिषेधक तेन अप्रतिविद्धे दितीबादौ सानान्यवकमेन परान्नम्‌

सम्माजनादि किमिति क्रियेत |

‘aT एतत्‌ स्यात्‌, एकवचनम्‌ CE Weare पापे एव wafa xe, दितीयादिषु च, किमम्यत्‌ कुम्बात्‌ अन्यतः परिसद्खुयायाः, Yared परिसद्चश्षीत दितीयादीन्‌, अनथेकमेव स्यात्‌, wali हितोयादीन्‌ निवर्तितुम्‌, यथा, “शश्वाभिधानोमादके- इति गदभाभिधानं परिसश्चषटे, एवम्‌ quite दषटव्यम्‌-डतिः।

नेतरे, तज मवस्याभिधान्याञख यः सम्बन्धः, तदमिधान- परम्‌ वचनम्‌,--' इमामगग्णन्‌- इत्यद्वाभिधानीोम्‌- इति, Waa मेण, खदत्तेः- तिलिङ्धेनैवादामे ATA मवस्व परिसङ्कया gar! इष पुनयदेकव्नं Fe Bed, तत्‌ शरूयमाणमप्यविधोयमानत्बेन ferries भवितुमति, यथा, कश्चित्‌ ओदनं निर्दिश्य ब्यात्‌,-यव एनं wey कथित्‌ शवा माजारो वा, निवारयितष्यः- इति, तच यदि भशशं निमित्तत्वेन विधीयते, न, शवमाजारसम्बन्धः, ततः काकोरप्या- गच्छन्‌ निवायेते, शरूयमाेम्पि शुनि arnt वा शवमाजार- सम्बन्धस्य निमित्तत्वेनाविधीयमा नत्वात्‌ एवम्‌ दाप्येक- त्वसम्बन्धस्य अविधीयमानत्वात्‌ इूयमाशेःप्येकत्वे पद्मां संग्ञ्धेत-इति |

च, अच टष्येकत्वसम्बन्धविधायकः HS eT | “ननु सम्माठि-दइति'। wee दष्येकत्वसम्बम्धस्य विधायकम्‌ कस्य तद्धि !। टदरष्यसम्मागेसम्बन्धस्य विधायकम्‌, एवं अत्या खपदाथा विदितो भवति, इतरथा ara परपडाथा विधो- येत! त्य सम्भवे वाकं कमते, सम्भवन्तपां wil! अ्लोगविधीयमानं विदेषणत्वेम, एकत्वं हितीबादहीम्‌ परति- gaat: एषं सति म, दितीय.दौ canine किवमाणम्‌

खध्याये पादः। २२.७

मा.अचीरितं मवति, aires वा, यथेव हि तत्‌ एकस्य अतम

अवगम्यते, तथा हितीयारेरपि |

अयं चापरो दोषः,- तदेकत्वं Yee सम्मागादौ विषये नियम्येत, fe, सम्मागेदिः, यस्िन्‌ दृष्ये एकत्वं निखम्येत, तस्य विेषणशत्वेन भवति, विधीयते fe wa सम्मामादिः, भ्राप्रो खथ्ठत्वेन इव्यस्याम्नायते, fe, यौगपदयेन विधातुम्‌ अक्षते, Swords cerca; प्रसिद्धसम्बन्धो fe ज्क्रोति खथयितुम्‌, चाविद्धित णव्नातीयकः भब्दाव- गम्यः प्रसिद्धसम्बन्धो भवति, विधोयते सम्मागेादिः, तस्यात्‌ बिद्धेषकः, चेत्‌ विद्धेषकः, द्रष्ये एकत्वं नियम्यते- दनि wey STH

‘Tq एकत्वं सम्माग war! तज्ापि दयी गतिः स्यात्‌, एकत्वं प्रधानं, सम्मा वा, AS उभयमप्यनुपपन्नम्‌, तावत्‌ एकल्धस्य सम्मा गेः शक्यते क्तम्‌; च, KE क्रियमाणः एक- त्वस्योपकरोति केनचित्‌ प्रकारेण; च, एकत्वस्योपहलतेन किञ्चित्‌ प्रयोजनम्‌ अर्ति, fe, तत्‌ गुणभूतम्‌ श्ुतम्‌। “शब wart सम्मा प्रति गृणभूतम्‌-इतिः। तदपि न। कथं ?। अमुत्षत्वात्‌, fe तत्‌ सम्मा निष्पादयति यद्यप्यन्यत्‌ san क्रियां निष्णादयति साधनं विर्िंषत्‌, तथाप्येतत्‌ भवितुमदेति, दि, अचर यदः Garin, सम्मागाम्ब गहाय चोद्यते, fe प्रयोजनवान्‌, करुप्यप्रयोजनः सम्मागः। यदि यहः सम्माभेस्योपक्यात्‌, तदुषकारिश उपकरोति- इति सम्मार्गस्य खउपकरारकामेकत्वं भवेन्‌, त्वेतटेवम्‌। तस्मात्‌ एकत्वसम्मागयोः असम्बन्धः |

"ममु प्रधानभूतमपि were सम्मा निष्पादयस्येव, wa: तत्साधनं तच्च वििंषत्‌ तदुपकरिष्यति, यथा gears दधनि पयसि चर प्रणीता धमाः पाके SIRI! परिधानां

ART मौमांसा-दश्रने

भा. परिधौ great बन्धने तस्यात्‌ चवम्‌ असमाधिः- हति |

अच उचयते, ब्रमः,-श्रवदथ साधके भअक्तुवन्तुपपकन्तुम्‌ - डति, fa afei—aer प्रधानभूतं यादि शखशत्वेन उचयते, तदा एकत्वस्य यंद्ादिना संम्बन्धः, सम्मागा- दिना-इति। कथं !। वावत्‌ लस्षशत्वेन किथित्‌ ख्यते, संवादः wa भवति, तु तद्विधीयते विश्चानाय। (किमथे तद्धि उचायते 21 wane किञ्चित्‌ विधायिष्यते- डति, तदेतत्‌ ग्रहादि शयित्वा तस्य सम्मागादि fat तत्‌ यथेकत्व- सम्बन्धोग्परो TeRs सम्मागादो वा vers fanaa, cay: सम्बन्धयोविधानात्‌ fear वाक्वम्‌। अथोचेयत,- यादि लसयित्वा तस्य एकत्वसम्बन्धो विधीयत, सम्माभादि- सम्बन्धः- इति, तथा सम्मागादीनाम्‌ अश्चवनं WATS! इत्यभ्युपगतं स्यात्‌, नचेतरेवम्‌। तस्मात्‌ खभाभ्याभेकवचन- स्या सम्बन्धः-इति। एवमेतदेकत्वं द्धस्य किञ्चित्‌ खपकार' करोति, सम्मागस्य, एवमेव सदनृदयते। तस्यात्‌ नैतत्‌ किञ्चित्‌ पि कतुम्‌ विवच्यते- दति सवेषां प्रहादीनां सम्मा- गाङि कर्तव्यम्‌ इति। कुतः ?। संयोगतोमविश्चेषात्‌ प्रकरशा- विशेषाश्च | |

"यदि अविवलितभेकत्वं, कथं त्धकवष्वनम शाते ? ननु asy विव्ितेषु वजवचनेन भवितथ्धम्‌'। उचयते, wat तदिचारयामः,ः-एकवचनमुशार्यितच्यम्‌, उच्चारयितश्यम्‌ - इति, उञ्चायमाणे सति किं प्रतिपसषश्यम्‌ ?-एकश्न्‌ एव सम्मागादि, उत सेषु? दति, त्च स्त्विति रधापितम्‌। अपि च, विमक्तेवेचनमेव ut waited, किं तद्धि कारकसम्बन्धोपि, विव; शते wart कारकसम्बन्धायेमस्य डशारणम्‌ भविष्यति। तस्मात्‌ नानर्थकम्‌

रपि च, यहः मातिषदिकाथेः एकत्वं विभकतेधथेः। किमतः ?

WATS We: | RRE

भा. eee! Day अतो मवति, प्रातिषदिकाथगतं fe fata: way yeas वदति। ‘wad सति fa न, सम्मागश सम्भत्स्यते --इतिः। aa fe सम्बध्यमानं वाक्येन सम्बध्येत, च, श्त्या, Wan सम्बध्यमानं wey अन्येन सम्बन्धमद्ेति। असम्बभ्यमानस्तु एकत्वेन सम्मागा, यदि Rarcefafae: कियते, fate fared भवति, नचैकत्ववि- fae: सम्मागादिः, पद्ादिनाबस्य विधीयते-इति किमिति दितोयस्य ततीयस्य न्‌ क्रिदेत- इति

ख. चोदिते ठु परायत्वा्यथा- सुति प्रतीयेत १५ (sito fete, |

भा. श्रथ GEM, (RWI Ue We)— ae, पण्युलाखभेत- इति एक way पंपयुखाखम्यते, एवमिदमपि- डति, अस्त्य वैपरीत्यम्‌ CW TUT SEAT, तच पुनयागा्थेः पशुः। किमेवं ala मवति? यागार्थं परिच्छिनत्ति, यागस्योपक- सोति, witheta wall यागः कतुम्‌- इति, नतु Tee केनचिदिजजिषटेनं सम्मागेः ewer, यत्‌ यद्धं fasted सम्मागे स्योपकुमात्‌, TAY एतरे कत्वं यागं परव्युपदिश्यते। “ननूक्त (२२४.। प०)- प्रातिपदिका्घंगतं wore faerie: शुत्येवामि बदति- इति, याभे एतत्‌ बकेन विभास्यति, तष वाक्धात्‌ खुतिवेशोयसी- इत्युक्तम्‌ | सत्यं, अज्र ओौतोग्मिसम्बन्धो विव- wat, अविवश्यमाणे वाक्यावगतः सन्‌ IgE तथ्यो भवति, Ted रकः पसु ्ाशभ्यते- इति, teat सम्मागेस्योष करोति- इति यदं जक्रोति बिशेदुम्‌। तस्मात्‌ अनिवश्ितम्‌ दति (REL १७ Bo) tt

प्ण पणिः यरी रिं

* ‘ufcfenfu’ इति पाठ, ale Ato Wo | रणवका० Mle To |

RRo मौमांसा-दशने चमसादौौ सम्भागेायपयों गाधिकरगम्‌ | ख. संस्काराद्वा गुखानामब्यवस्था स्यात्‌ १६ (पू०)॥

भा. चस्ति ज्योतिष्टोमः, तच खूयते,-- दथापविजेण यदं सम्मारिः --दति। wa एषोग्याम्धिगतः,- सवे wer: सम्मा्जितष्याः-- इति। इदमिदानीं सन्दिद्धते,-- कि? चमसा अपि सम्मार्ष्याः खत ?-इति।

किं ताषत्पराप्तम्‌ ?2-मसाद्यपि स्वं सम्माज्यम्‌-इति। कुतः ?। संयोगतोगवि्ेषात्‌ मकरणाविदधेषा्च- इति, यथेव fe यद्धाणामपुवेसम्बन्धः, एवं चमसानामपि, यथेव गराः “faq प्रकरणे, एवं चमसा अपि तस्मात्‌ सवच ae |

ननु TET शूयन्ते, ते चमसानां निवक्ेका भविष्यन्ति, SUA, NMA Tee भविष्यति, यादि Dasa, यस्धिन्‌ agar: सोमो व्यबसिचेपत,ः- इत्येवम्‌ wag तत्सव सम्माजितव्यम्‌ ; यथां भोजनकालो वन्ते, स्थालानि सम्द्च्यन्ताम्‌,-इृत्यङ्गे, यानि यानि भोजने उपयोगमद्न्ति, तानि तामि wale सम्ज्यन्ते, स्थालब्रदणं शखायम्‌- cf गम्यते; र्वमिदापि दषटव्यम्‌-इति।

"चयते, लोक्ेमयल णः dere, येन Vary: सम्डष्टेन, CULAR वा GAT! इहतु WW अग्दलशणः, WEY बस्य सम्मागेमाह, तच किमथ श्रुतौ सम्भवन्त्या TUM] लखणया करप्यते'। sara, सम्माद्ि- इति Tana weaned विधात्भेष weg: waft sates, यद्सम्बन्धे तु बाक्छन, अुतिख बाद्ाद्धलीवसो | aay खच्चणया TE अब्दो वण्यते, न, यथाओ्ुतः- दति, तेन, यो यः सम्माजन- संस्काराः सम्माजितब्यः, TARA वतिेत एबन्ना- तीयको गृणः- इति

a.

ना.

GW पारः। २९९

व्यवस्था वा अर्थस्य श्रुतिसंयोगात्‌, तस्य शब्दप्रमाख- त्वात्‌ VOU (FR )

वतिषेत Thay सम्मागा, न, चमसेष्वपि Wee Cf aa?) were ओतिष॑योमात्‌ यमाणो fe यदो खल्खंटव्यः, seqayar afta बाध्यते यद्म्‌- इति, प्रमत्तगीतं तचभवतामित्यवगम्यते, Taw! AST. Temea यद्धं wwe तस्व सम्मागैसम्बन्धो विधीयते | चाबिद्धत्‌ सम्मा, भक्ति तत्यम्बन्धं विधातुम्‌, अतो विरधात्थेव एष अब्दः सम्मागं। ुतिाधिष्वते। कुतः ?। सम्मारि- दति सम्जिगतं yearned अत्या aif विधा- तुम्‌, तज BRAT, खल्पाद्यमाने वा सम्बल, परेश वा सम्बध्यमनि- इतिः; तेन रसम्बन्धेःपि अुतिबाधिता भवति, अतो येष्वेव सम्मागा अवस्थातुमदति- दति

‘aq पूवेसंयोगाविश्चेषात्‌ प्रकरणाविञैषाश्च चमसेष्वपि भषञ्धते, Tear विधानम्‌-दइतयुक्कम्‌'। अचर ख्यते, प्रकरणवद्धिः एकवाक्वतां wear अक्रोति तच विधातुम्‌, न, अहत्वा WHat; सा प्रकरथात्‌ अनुमीयते, इयं पुन- TEMA CE मत्या, ASN प्रकरणे विधानं, Te कत्वसम्बन्धे पुनरत्डचज्ध खाये, wales विधातुम्‌। तद्यत्‌

बेषम्यमस्य, यदेकत्वविधामेम यदुक्षम्‌,--यथा स्वालानि

सम्मज्धन्ताम्‌--इ्ति eye, तदटिषहापि-हइति, परितम तत्‌ लीके कमै लशं, weed पुनवरे- दति (RI! Bu Wo)

RRR मीमांसा-दण्ये

SHEN gate पशरुषम्भताधिकर बम्‌ | आनथकवधा तद्‌ ज्गषु १८

वाजपेये गूयते,“ सपतदजारजिवाजपेवस्य Fa भवति इति। aw सन्देदः,- किं सप्तदश्ारनिता वाजपेयस्य ag- are निविशते, उत ware? निविशते -इति। fa ताषत्‌ मासम्‌ OST इति कुतः ?। वाजपेयस्य यूषाभावात्‌, यत्‌ वाजपेयस्य अस्ति पां guage, तथ भवितुमरेति, अस्ति घोजिपा्ं, तच खारिरत्वात्‌ अदत्वा यूपसङ्शं,

aw निवेशे सति वाजपेयशब्द wyaa भवति, इतरथा

बाजपेयाङ्गे पथुयागे Gea वाजपेयजब्दो इस्तः इति मन्बेत। “ननु त्वत्पक्षेऽपि Grae श्शयोद्धषाजे'। Swe, सेधा वयं SHON AAT FATAL ; ATS तु वाजपियभ्रकर- शम्‌ अनुगद्जते, तस्मात्‌ BEIT निवेअः- इति |

एवं मापे ब्रुमः,“ शानथक्धात्‌ तदङ्ग वु वाजपेयजब्दः तावत्‌ सोमयागविदेषवचनः, लस्य AW युपे प्रयोगम्‌, अस्ति

लु स्वाङ्गं पशुयागः, तस्य तु पशुम्बम्पुम्‌ युपेन कारवे ETT

वापे वयुषस्व यदि संप्तरज्ारनिता विधीयते, तस्वाभावात्‌ अनयेकभेव wed आति, तत्‌ अनथकं माभूत्‌- इति योगस्य

, . ष्ुयागे यूपः, तच tere: at Greet

शच्या स्वात्‌। ' मन्विरतस्थिल्षपि वे वाजपेयश्नब्टो सय णया-इति। ˆन-इति ब्ुनः, वजये खव बाजपेयब््दो भविष्यति, अश्यति पशुयूयं fated, सोम्स्याङ्गस्योप- कारकः, TY यस्योपकारिख उपकरोति, भवति तस्य सम्बद्वो मुख्येनैव सम्बन्धेन, च, एकाकरितः- तिद्लत्वामसम्बद्ो भवति, यथा दे वद्त्तस्य नप्ता- इति, FRG असावनरितः, अथच रे वदसे Heat सम्बन्धेन सम्बध्यः। तस्मात्‌ एष एव

हे अध्याये WNT RRR

प्च श्राश्रयलोयः, fe waferrea कलिरपि eeeray भवति-इति॥ (३।९।९ अ)

चभिक्रमलादीनां प्रयाजमाजाङ्गुताधिकरथम्‌ |

ख. FIT तु कमासमवायात्‌ वाक्यभेदः स्वात्‌ १९ (Te) tl

भा. दशेपुमासयोः WaT अयते,“ अभिक्रामं जुदोत्य- मिजितव्या-इति। aw सब्देः,--किमभिक्रमणं प्रयाजेष्वेव निविञ्जते उत eat मकरणे - इति किं तावत्प्राप्तं कतु- गु्ेःभिक्रमणे ब्रुमः, -वाकभेदः स्वात्‌- इति, कर्मेशा कमेणो- मरसमवायात्‌। अभिक्रमणं कमं अमुर, तत्कमे इवनं साधयित जक्रोति, वस्त्रात्‌ तिनेकवाक्वतां याति। अतः सवद्धिन्‌ प्रकरणे fafaad, संयोगतोग्विशेषात्‌ प्रकर णाविदेषाच्- इति।

‘aq नेन एव wae अन्यद्सिन्नपि निवेश्यते" उचयते, अन्यच पुरुषैः सम्भ॑त्स्यते ° ननु भयाजेस्वपि पुरषः सम्बधेतः। aed, जुद्धोति- इति इवने एष weg: पुरषभयनं विड्धातुम्‌ अक्रोति, पृशषामिक्रमण सम्बन्धम्‌। "ननु अन्य- जापि पुरधाभिक्रमलसम्बन्धस्याविधामम्‌'। नैष दोषः, अन्यभ ्रकरणाम्नानादङ्गभामे faa भयोगवचनोःस्व awe वचयति। तस्मात्‌ सबद्िन्‌ भकरणेःमिक्रमणस्य निषेज्ः- fa

ख. साकाङ्खन्त्वेकवाक्यं स्यादसमाप्तं हि wea २० (fae) a

भा. नैतदस्ति,--यदुक्कमभिक्रमशं प्रकरणे निविज्रते- दति ; भरया- 2 E

९६४ मैमांसा-दभने

भा.जेष्वेव भवितुमदति। कुतः?। तैः सदास्यैकवाकधता यतः,

भा.

ad

साकाञ्जुमेतत्‌ YAU पदे नासमासम्‌ वाक्धम्‌, “अभिक्रामं जुति इत्यत्र पयेवस्यति, भकरणाश्च वाक्यम्बलवत्‌- इति प्रया- जेष्वे वामिक्रमणं निविज्जते। "ननु अमिक्रमणममुर्त्वात्‌ दोम- निटेसावसमयेम्‌-द्त्युक्तम्‌"। चयते, AIT असमम्‌, कना सम्बध्यमानं शच्यति निवत्त यितुम्‌ ait) अभिक्रमणेन समासीदति श्रावनीयं क्ता, इयमभ्युपायभुतं होमस्य, दूरादाग्भिपसाय इस्तं, जयात्‌, समासीत्‌ अन्धाभिक्रमशेन | तद्त्‌ श्भिक्रमणमुपकरोति होमस्य,-दइत्यवगम्यते अतः प्रयाजेष्वेव निवेन्ः-दूति।॥ (8 1&1 Qo Bo)

उपवीतस्य प्राकरयिकाङ्कताधिक्षस्णम्‌ |

सन्दिग्धं तु व्यवायादाक्यमदः स्यात्‌ २१५

दशेपूणेमासयोः सप्तमाषटमयोन्नोकणानुवाकयोः सामिधेन्य उक्ताः, नवमे निविदः, aa काम्याः सामिधेनीकर्पाःः- "इटं कामस्यैतावतीरनुग्रयात्‌, इदं कामस्थेतावतीःः- इति, एकाद यश्नोपवोतमाम्नातं,-“डपव्ययते दे वल चममेव तत्‌ कुरूते'- Cf) ay सन्देहः, किं सामिधेनीरेवानुन्रुवाण उपच्ययेत, डत अकरणे सवेनेव पदाथाननुतिष्ठता उप्धातश्यम्‌ {-इति। कुतः संशयः ?। उपवीतं सामिधेनीनां प्रकरणे समाम्नातम्‌, अथ fren at तासां भरकरणे {इति grad |

ननु दशपुणेमासयोरेव प्रकरणम्‌ इदं, परप्रकरणे खाभि- धेन्यः Wee) सत्यं परप्रकरणे शयन्ते, तथापि तासामवा- _ रप्रकरणम्‌ पर, भवति fe, सामिधेनोरनुब्रुयात्‌- इति faimarg वचनं, येन तत्सन्निधावभिधीयमानं तस्य-इति waa "कथं yafaed तासां परकरणम्‌--ड त्या अद्यते £

2 Tas पादः रदे.

खा. निबित्पदानि तासां भकरशं वदधति-इति। "यवं, कथम्‌, अनुवर्तते भ्रकरणम्‌--इत्याञअजह्ा ?। परर्तान्निविदां सामिधेनीगणा एव काम्या विधीयमानाः अयन्ते, यदनम्भरं यच्नोपवीतमाम्नातं, तेनानिदत्तं सामिधेनोनां प्रकरणम्‌-- इति भवति मतिः। wa: परप्रकरणे निविदः समुषनिषतिता अवदधति। यथा दादशोपस्तामशोनधमा ज्योतिष्टोम प्रकरणे- a! तेन भवति TRE | afaa wee किं तावत्माप्तम्‌-सामिधेनीपरकर णम्‌ अनि- हस्तं, तज उपवीतं समाम्नातम्‌-इति। कुतः? काम्यानां सामिधेनोकरषानामानन्तस्यवचनात्‌, इदयमनुविपरिवत्तमा- नाच सामिधेनीषु उपबीतमामनन्ति, Ry वासोविन्या समाजं गुणो भवति उपवीतं नाम, किं कुबेता तत्‌ कन्तव्यम्‌ !- इति भवति तजर पदार्थाकाङ्रा, तत्र बुद्धौ सन्निद्धितेनाविप्रशृ्टेन खामिधेनीवाक्येन एकवाक्छतामुषगम्य सामिधेनोषु-" उपवीतं उपद्धयतेः इत्येष शब्दो विदधाति- डति गम्यते। एवं मरि ब्रूमः, न, ्रस्मिन्‌ TRE यरत्वयीक्घः, निशेयः; अस्मिन्‌ सन्देहे वाक्वभेदः- दति निणेयः-दइति। कुतः? ‘saa, इह समाप्तस्य सानुबन्धस्य सामिधेनीवाक्यस्य, अस्य 'उपव्ययते-इति वनस्य, निविदां विधायकेन सामिधेनीभिः saga मन्येन gaurd भवति, यस्य पयेवसितेप्पि वचने तत्सम्बद्धमेवाथान्तरः प्रक्रमन्ते, At अननृटत्तं प्रकरणम्‌, च्रागच्छति हि तत्सम्बद्धाभिधाने हदयम्‌ यन्न त्र पयवसिते वचने तदसम्बद्धमेवाथाग्तर प्रक्रमन्ते, तज बुद्धो पूवः पदाथः मन्निधीयते। च, बुद्धावसन्निद्ितेनेक वाक्वता भवति! दाभ्यां fe बुद्धाभ्यां षदाथो्भ्यां वाक्याथंः सञ्जन्यते, नान्यतरेण, सन्निधौ समाम्नानस्येतदेव प्रयोजनं, कथम्‌ उभाभ्यां पराथाभ्यां falwet बुद्धिमुत्पादयेयुः -इति।

२९९ मौमांसा-दश्रमे

भा. TAMA सड MW: Wat कतम्‌, TIAL Ce नानन्राववुद्धो waft) aera wafeda we नेकवाकछता भवति-इति।

'अयान्येन Rate ध्यानादिमा पूवेषदा्थ॑म्‌ अवगम्य, area सक्ञनयेत्‌ः। अवैदिकः पुरषबुद्धपूवेको वाक्धाथा भवेत्‌, यथा, अन्यद््माद नुवाकादास्मातपदं गृत्वा, अन्यस्मा नामपदं यो ATTA: सम्नन्यते, ATE तत्‌ भवेत्‌, यच अन्येन ध्यानादिना पूवेषदा्थ॑म्‌ TAT, वाक्धाथं सज्ञनयेत्‌। तस्मात्‌ नासम्बद्वाधेष्यवधाना एकवाक्छता भवति--इति निसीयते; तस्मात्‌ सामिधेनोभिः एकवाक्धलोपवीतस्य -इति ° ननु साभिधेनोकष्पानाम्‌ अनन्तरबद्धानां सन्निधावुषबीतमाम्नायते, तेन साभिधेनीभिः सम्भत्स्यते-इति। न- इति ब्रमः अरतिटस्षमेव fe सामिधेनीनां प्रकरणं निवित्पदेच्येवधानात्‌। वाद्येन डि सामिधेनोकषपाः काम्याः सम्बन्धमुपगच्छन्ि, अकरणम्‌ अनुवर्ते, च, पुनःकरपवचनेन सामिधेन्यः प्रहता भवन्ति! fe, तज तासां वनं, करेष्धाः- इति, किं तरि, संख्याभिः सम्बन्धयितद्याः- इति, तदपि वाक्येन, भरकर शेन तच WHATS सामिधेनीषु यस्य एकवाक्छता गुणस्य सामिधेनीभिनोस्ति, तस्य ताभिः सम्बन्धः। wea भकरणे यदनुष्ठेयं तत्‌ यच्नोपवीतिना- डति सिद्धम्‌ (३।९। ९९. Fe)

वारक्वेषङ्गतादिपाभावां हत्यागग॒खताधिकरयम्‌ | (मिचोऽसम्बन्ध- न्धायः)

ख. गुणानाश् पराथत्वादसम्बन्धः समत्वाव्छात्‌ २२ भा. शग्रमाधेये वारण- वैकद्धतपाजाणि अद्ोमाधानि होमार्थानि

Q अध्याये पादः। RES

a

भा. शूयन्ते, TEN वारो पे वश्चावचरः" स्यात्‌, त्वेतेम FSI, THEA यच्चावचरः स्यात्‌ जुखयारेतेनः- इति वारणवेकङ्कतानां पाचाणामद्मपाधेेन सम्बन्धः। कुतः १। यच्चावचरवचनात्‌, aye एतानि Wa, aa प्रकरणं arfucar भवन्ति। तज एष सन्दे ः,--किं पवमानेष्ठिषु निवि- भरन्ते, उत दञेपुणमासादिषु सवेयागेषु १- दइति। किं तावत्‌ भाषम्‌ ? पवमानहविष्विति। कुतः !। उक्तमेतत्‌ (पु अ) प्रधानेगसम्भवन्पदा्थेः तद्ुशे करुप्यते- इति, अग्रप्ाभेयभकरणे समाम्नानात्पवमानडविर्षां वहुणता। तस्मात्‌ पवमान- हविःषु- इत्येवं AAT | एवं प्रापने ब्रूमः, गुणानां समत्वात्‌, पवमानडविषाम्‌, शग्मपाधेयस्य परस्परेण सम्बन्धः ; यथा अाधानमग्नेगृणः dere, एवं पवमानदींष्यपि wate गुणभूतानि ; कस्तच Tete सम्बन्धः ?-इति। यदुक्,-श्राधानस्य अकरणे समाम्नायन्ते इति, यद्यपि समाम्नायन्ते, तथापि भकरणं बाधित्वा वाक्येन अभ्नेभवन्ति। किम्‌ इड वाक्धम्‌ ?। “यदा- wana Fala तेन सोभ्स्वाभीष्टः प्रीतो भवति- डति | ननु श्रावनीयोम् यागस्याधिकरणत्वेन गुणभूतः भूयते | स॒त्यम्‌, अधिकरणमाइवनीोयः, तथापि त्वावनोयाधं एव यागः, प्रयोजनवत्वात्‌ श्रावनीयस्य, निष्मरयोजनत्वात्‌ पव- मानद्धविषाम्‌। कथम्‌ एषां निष्मयोजनता ?। फलाश्रवणात्‌ | ‘qe फलम्‌- इति चेत्‌") सत्यं करुप्यम्‌, अरभ्रिसंख्ारस्तु तत्फलं, खगैः, खगं करुप्यमाने feces कर्प्येत,- होमा

#* यच्चावचरः यक्लप्चारदेतुः" इति माधवः “शन्न्ाधानस्य यजतिच्चोद नारहितत्वादयक्लत्वम्‌' इति अधिकः पाठः का० संन Tol रव पाठः अन भवितुं Te A

aac Ararat -दभ्ेने

भा. खगा मवति, तस्व चआडवनीयेन अपरोम्डषटः संखारः- इति। तस्मात्‌ ware पवमानदवि्षां, नैषामाधानेन सम्बन्धः। तस्मात्‌ नाधाने Faas, पवमानद्विषां wfaq- weft! किं afe सवेयागेषु दभेपुणमासम्र्डतिष्वाधानस्य भधानयूतेषु निवेशः ?-इति (३।९.।९२ We)

[५] quate वाञ्रंघ्नपाद्यनवाकानामाब्यभामाङ्कताधिकरणम्‌ (Aaya) |

ख. मिथश्चान थंसम्बन्धात्‌ २३

भा. दशेषुणमासयोः शूयते, ares पौणमास्याम्‌ अनुचेति, ठथधन्वती अमावस्यायाम्‌+- इति तत्र सन्देहः,--किमनुवा- क्याटित्वस्य भधाने निवेशः, उताज्यभागयोः?-शति। किं तावत्माप्रम्‌ {-अधाने-इति। कुतः १1 पौणेमासोसमभिदख्ा- हारात्‌, श्रमावस्यासमभिद्ाहाराश्च। प्रधानं पौणमासी अमावस्या नाज्यभागौ। AST साल्तादाक्यात्‌ प्रधानस्य - डति प्राप्तम्‌ | तत्र ब्रूमः मिथः TE दाभ्यामनुवाक्याभ्यां प्रधानस्य कायमसिति, यत्र तु दे श्रनुवाक्ये, त्र तयोवेच्रेघृता दधन्वत्ता विधीयते, प्रधाने एका श्नुवाक्या, तत्र feed वाच्धुतां धनवत्तां विदधत्‌ वाक्यम्मिद्येत ! च्राज्यनागयोस्तु दे ATA san सौमो च, त्र agai ewent केवलां अश्यति fanaa “ननु प्रधानगामित्वेम्पि इयोः भरधानयोः दे अनु- वाक्ये, श्राग्नेयस्य श्रग्मोधोमीयस्य च-इति उचयते,-ण्का

* ^ वाज्जन्नीयुगलं इधन्नतीयुगणन्तु Wang आव्यभागयोः क्रमे ° भिरा ayaa’ इत्यनुवाकेनालातम्‌'” इति माधवः |

2 अध्याये & Ue: | २९९

भा. वा्चैधी अभियो, एका सौमी, तथा ewer, ay या aan, सा विधोयमाना सम्बध्येत सौमी; अमावस्यायां तावत्‌ नास्त्येव, पौणमास्यामप्यद्रीषोमीये एव क्रियमाणे करिये, तजाप्येकदेवत्या wT दे वतादित्वे काथं wT ˆ अथ उभे अभ्रीषोमोये मरभे-इतिः। न, एकस्य यागस्य दाभ्यामनुवाक्ाभ्यां WHAT) उपादेयत्वेन डि चअनुवाक्धा चोद्यते, तज एकत्वं frafed, तेन anf ati तस्मात्‌ शराञ्धभागयोनिभेश्ः-दति॥ (३।९।९द Te)

मरीकरखादीनां हत्छप्राकरणिकाङ्ताधिकरणम्‌ |

ख. सआनन्तय्यमचोदमा २४॥ (fae)

भा. च्धोतिष्टामे शरूयते,--मुद्टोकरोति वाचं यच्छति दीशितमा- वेदयति इति, तथा “इस्तौ अवनेनिक्ते “savers -डइति। तच सन्देहः किं मुष्टोकरणं वाग्यमख अराषेदनार्थम्‌, उत छत्ल्प्रकरणे निवे्जः?-दइति' तथा, इस्तावनेजनं किम उलपराजिंस्तरितुम्‌, उत प्रकरणे सबपदाथान्‌ कतुम्‌ ?- इति | fa तावत्प्राप्तम्‌ ?-इस्तावनेजनं werd चकाराथ, वाग्यमः पुरुषसंस्काराथेः, waa एकाग्रो भवति, पटाथानन्‌- तिष्ठति, तेन केषां केषां पदाथानाम्‌ ca dend इत्या- काङ्का रस्ति, सत्यामाकाङ्जनयामानन्तयश निशाकाङ्कीकरणं | तस्मात्‌ आनन्तयात्‌ आरवेदनाथा वाग्यमो TEAC च, हस्तावनेजनं चोखपराजिंस्तरितुम्‌ | एवं प्रापि ब्रूमःः-सवेः भरकरणाधीतेः सम्बन्धः-द्रति

* ‹वेद्यामास्तरितुं सम्पादितसतथसलम्ब उलपराजि,' डति माधवः |

२४० मीमांसा-रमे

भा. कुतः ?। वाक्धभेदात्‌। कथं वाक्धभेदः !। अ्ेदयस्याभिधानात्‌, fe, दीशितम्‌ अवेदथितुम्‌- इत्यस्मिन्‌ अथ अविरयति दति, स्तरितुम्‌-इत्यद्धिन्‌ अधं स्तृखाति-इतिः स्मरणमपि विधीयते श्रवनेजनं च; मुष्टीकरणं weary विधोयते, अवेदनं च। च, एषां weet कचित्‌ सम्बन्धो- मस्ति, च, पटाथाकाङ्जनयाम्‌ सत्यानानन्तयेमेकवाकधत्ये कारणं भवति, TST भकरणधमे एवज्नातीयकाः

ख. ARTA समाप्तत्वात्‌ RYU (यु°,)॥

भा. स्वेनस्वेन पदसमूहेन परिपरणमेकं Tay, तथा अपरं, तथा सवि यान्युदाइतानि। wan बिस्पटमथंदयं, विभागे निराकाङ्कता, तेन वाक्वभेदः। रतः संयोगतेम्बिदेषात्‌ प्रकरणाविङ्धेषाज्र छत्स्ने प्रकरणे निवे्ः- इति (द।९। ९४ Ho) Il

चतुधौकरगस्याभेयमाजाङुताधिकरशम्‌ 1

ख. शेषस्त॒ गुणसंयुक्तः साधारणः प्रतौयेत मिथस्तेषाम- सम्बन्धात्‌ २६ (To) i

भा. दभपू्ेमासयोः समाम्नायते,-' चरेयं चतुद्धा करोति-- uf) तज सन्देहः, किमाप्रेयेम््ीषोमोये wey सवच चतुद्धाकरथं ? किं वा mae रव दति कि प्रापम्‌? शेष खतुद्धाकरणम्‌, खभ्रेयम्‌- दति दे वतागुणसंयक्घः साधारणः तीयते, ऋग्रीषोमोयेम्पि स्यात्‌, teres कुतः१। at पि waa, यस्याभ्िदवता, अन्या भवति, अघावाभेयः; तत्‌ यथा, या डित्थस्य उविल्धस्य माता, सा डवित्थस्य

अध्याये tae २४९

भा. भवति, रवमिशापि यदि अभ्यस्य अद्मोषोमीयस्य

ना.

पुरोडाशस्य मिथः सम्बन्धो भवेत्‌, तत आग्नेय खव चतुद्धा- करणं ्यवतिेत, भवति तु सम्बन्धः, तस्मात्‌ अव्यवस्था, यथा ` wave मस्तकं विभज्य भाञ्जिषम्‌ अवद्यति इति सवेभ्यः माभिच्रावदानम्‌, एवं चतुद्धाकरणमपि

व्यवस्था वा अ्थंसंयोगात्‌ लिङ्गस्यार्थन सम्बन्धात्‌ BAI गुणखुतिः २७॥ (fae) a

बा्ब्दः we erawafa, आवतिरेत बा चतुद्धाकरणम्‌ aes एव, साधारणं भवितुमदति। कुतः? अथसंयोगात्‌, ग्निना देवतया श्रथनेकरैवत्यस्य संयोगः, दिदेवत्यस्य अग्री- घोमीयस्य णेन््राप्मस्य च-इति कुतः !1 यस्य हि श्रग्रीषोमौ देवता, उभय विद्चेषणविरञ्जिटः सङ्करः क्रियते, तस्याश्निः सोम- arya देवता, निरपेच्चः, यस्य Aig: सोममपेश्माणो देवता, तस्मात्‌ तद्धित उत्पद्यते, समथानां fe डयते, सापेश्ं श्रसम्थेम्‌। तस्मात्‌ तद्धितान्तेन निर्पे्ाभ्रि- दवत्येन दिरैवत्यस्य श्मिधानम्‌। रतो aw निरपेन्लोगभि- दवता, AY एव षतुद्धाकरणम्‌- इति, रेषतालिङ्खस्य fe सामध्यन संयोगो भवति तद्धितार्थस्य, नासति सामथ्यं |

अथ age, यथा पाञ्जिचावदानं स्वेभ्यः क्रियते, एवं चतुद्धा- करणमपि- इति, युक्तं प्राञ्िज्रावदानेन तज ण्व सम्बन्धः करियते,-श्राग्नेयस्य पाञ्जिवमवद्यति- इति ˆकथं तदि श्र्र- यस्य मस्तकं विभज्य £ दति र्कं aera प्राञज्जिमवद्यति इति, दितोयमाग्रेयस्य मस्तकं विभज्येति, तन Maa मस्तकात्‌ ्वद्यति- डति गम्यते, अन्यस्य मस्तकात्‌, चन्यस्मा- ति श्चनियमः। यदि तु तब केवलाभ्रिरैबत्यो अभविष्यत्‌,

तडा अआानथेकधपरिद्धाराय हिदेवत्योःभ्यपद्धिष्यत | 2

RBR मीमांसा-दशने

भा.

ay, डिन्धस्य माता--डति, युक्तं ताव्यासन्गि मात॒त्वं, ततो आतो डिल्यः, एतावता सम्बन्धेन, माता इत्युच्यते, अच किञ्चित्‌ wow: तार्वास्तच्र सम्बन्धोःस्ति--इति डित्थस्य माता-डति युक्तं वचनम्‌॥ (३।९।९५ We)

इति ओभट्ृञ्जबरखामिनः शती मीमांसाभाष्ये तृतीयस्या- WIAA प्रथमः पादः

Q अध्याये पाद, | RR

afta खध्याये fedte: पादः

—>Ptee—

अथ लवगप्रकाशकमवामां मुख्ये वि नियोगाधिकरयम्‌ | (वदिन्धाय,)

ष. अथोभिधानसामण्यौन्मन्तेष श्रा षभावः स्यात्तस्मादु- त्पत्तिसम्बन्धोऽयंन नित्यसंयोगात्‌

भा. इष Aa Berwcu— afezaged दामि- इत्येवमा- दयः। किं मुखप एवानिधेये माणां विनियोगः, गौणेण्पि ! - इति) कः rare: को वा गौणः !-दइति। उचयते,- यः अम्दादे वावगम्यते, प्रथमोग्था मुखः, मुखभिब भवति हति Fe इत्यच्यते, यस्तु खलु प्रतीतादथोत्‌ केनचित्‌ सम्बन्धेन गम्यते, पञ्यात्भावाञउ्जघनमिवं भवति--इति जघन्यः, गुणसम्बन्धाख गौणः- दति | | “qed सवे एव ae, स्वे हि शब्दात्‌ गम्यते, यथेव (x अभ्रिञ्वेलति इत्युक्ते उवलने सम्म्त्ययः, एवमे वाध्रिमाणएवकः- इति अब्द एव उश्चारिते माणवके सष्मत्ययः। “अथ उचत afer निरुपपटात्‌ अब्दात्‌ सस्मत्ययः aw, afar सोपपदात्‌ गौणः- इति नेत्‌ युक्षम्‌, यस्य डि अब्दस्य wi कस्यचित्‌ अथस्य निमित, सोपपदस्यापि तदेव रूपं, निरुपषदस्यापि; शक्यं निमित्ते सति नैमित्तिकेन भवितुम्‌ ‘fara?! यद्येवम्‌, इदं अक्षते बदितुम्‌,- उपपदाढृते सोम्या भवति, उपपदे तु स्नाते Are: सञ्ञनिष्यते- इति, चासौ समुदायाः अक्यते विच्नातुम्‌, अन्वयद्यतिरेकाभ्यां fe विभागोग्बगम्यते। ‘ya, वःकाथा- भ्यम्‌,--दत्युचेगतः। नैवं अकं, हि अन नितः पाये भवति

Reg मौमांसा-दभने

भा. वाक्या्थेः। तदेवं दृश्यताम्‌,--अभ्िशब्द एव अयं उवलनवचनः श्रचचिञ्जग्द एव माणवकस्यानिधाता- डति; ava गौणो मुख्ः- इति कञथिदिशेषः। ‘wera, यः oe भसिद्धः मखः, यो मनागिव, गौणः- इति इदमपि नोपपद्यते, भसिद्धिनाम wears, Ee कञ्िदिेषोगस्ति। " खथो- चेयत, यस्य AS Wafer मखः, रूपञ्च: भरयुज्धमानो गौणः-इति। नैतदेवम्‌, werapie भ्रयुज्यमानो नासति सामध्यं भत्याययेत्‌, अतः सोम्पि अब्दात्परतीयते-इति मुख एव अच उ्वपते,-- अस्ति अचर विदेषः, माणवको अभ्रि्रब्दात्‌ प्रतीयते | कथमवगम्यते 2। SW (९। द। दद Yo) “अन्या यखानेकाथत्वम्‌--इति। कथं facia: ?। उच्ाते,-खना- gras माणवकमत्ययं उवलनम्‌ अभ्रि्नब्दात्‌ प्रतियग्तो दृश्यन्त, त्वनाढृत्य वसनं, माणवकम्‌ अरभ्रि्रम्दात्‌ प्रतियन्ति कुतः एतत्‌ ?। यो योग्भ्रिसदट़श्ो fared, तच तजाभ्रि्ब्दो नियतः -इति। शरत एव विगतसादृश्यारपयन्त॒ ठृश्यते। अतोम्भि- साढ़श्यमस्य nent निमितं crea GAMA तत्सादृश्यं प्रतीयते | तस्मात्‌ उवलनस्य श्रग्रिब्टो निमिं माणवकस्य तस्मात्‌ wat AM माणवकङे। एवमेव तशप्रत्ययस्य वद्धिःअण्दो निमित्तं तणसटृअ्रमत्ययस्य तदेवं 2a सति HITT अष्दस्य, उत गौणपरतापि !- इति yw विषारः। किं तावत्प्राप्तम्‌ !- मुख्य गौणे विनियोगः। कतः ?। उभयस्य WT भयमपि वद्धिःअब्टेन wat भत्याय- यितुम्‌, तृणं quays च, तृणं aw, तृणसदृशं तृणएप्र- | व्ययेन यश्च नाम द्पुणेमाखयोः साधनभूतेन बददिःज्म्देन wwe , प्रत्याययितुम्‌, सत्‌ से मत्याययित्थं विनिगमनायां डेत्वभावात्‌। |

अध्याये We: | २९१

भा. aft एवं चाओ्रीवमाणे पूषाद्यनुमबणादीनि दशेपुण-

मासाभ्यां नोत्डष्यन्ते, तच णव गौणेन श्रभिधानेन प्रहतां रेवतामभिवदिष्यति।

णवं परति ब्रूमः मुखे णव विनियोक्ष््यो we गौे- इति। कुतः !। उभयाश्चक्यत्वात्‌, प्रकरणे fe समाम्नानात्‌ पधानेन एकवाक्छतामुपेति, तजैतदापतति यत्‌ WHAT अनेन मत्रेण साधयितुम्‌, तथा साधयेत्‌-इति। चासावधाभि- धानसंयोगात्‌ अक्रोन्युपकु्तुम्‌, गौणमथं अक्रोत्यभिधातुम्‌ः तस्मात्‌ गौणे विनियोगः |

“ननु मुख्धमरत्ययात्‌, Wage गौणः प्रत्याययितुम्‌'। सत्यमेतत्‌ मुख्डप्रत्यायनेन एवास्य warrant निरेा- इति गौणं प्रति विनियोगे किञ्चित्‌ प्रमाणमस्ति। मुख्य विनियोभेन त्वानथेक्यं परिश्ियते, परिषते श्रानथेद्य गौणाभिधानमा- पतति, हि, अनमिधाय मुखंप, गौणमभिवदति weg) तः प्रमाणाभावात्‌ गौणे विनियुच्छेत्‌ |

safe गौणस्य प्रत्यायने सामथ्यात्‌ बहवबोभ्भ्युपायाः पादु वन्ति, सामथ्यं अन्टेकदेभ्ः- इत्युक्तम्‌ (९।४। Re) “अथादा करुपनैकदे अत्वात'- इति ay मवे नियोगतो गौणं भरति विनियुज्धमाने उपायान्तरं, विना wart बाध्यत ˆमवरा- म्नानं प्रमाणम्‌- दति चेत्‌। तस्य उपायान्तरनिटत्तौ सामथ्येमस्ति। “ननु मुखण्पि बिनियुज्यमानस्य एष एव दोषःः। इत्युचःते,- यरि मुखेय्पि विनियुज्येत, Fa अधानस्योपकुयात्‌ त्र चास्योत्पत्निः ्रनर्थिंका श्व स्यात्‌। wera श्रस्ति गणे मुखे fate) रपि यो गौणे aq विनियुक्क्ते, वक्तव्यः, किमर्थं मुखंय ्रत्याययसि -

* ‘mane इति क्षचित्‌ पाठ, |

२४६ मीमांसा-दशने

भा. दति, चेत्‌ ब्रुयात्‌,-- नान्यथा गौणमत्ययोःस्ति-दइति, भति- बुयादे नम्‌,--अन्येम्पि गौणमत्ययस्याभ्यूषायाः सन्ति-इूति। अथस एवम्‌ Sharam: मतित्रूयात्‌,-मुख्धमरत्ययोःपि षाल्िको- ग््युषायः- इति, ब्रुयारेन॑.-न ate नियोगतो गौणे षिनि- योजनीयः, यदा MUMIA मुख्धमुषादक्ते, तरेतदापतितं भवति,-मुख्थ wa विनियोगः-इति। र्थन प्रतीतेन भयोजनं, प्रत्यायकेन मेण, श्रतोगन्ये नाम्बुषायेन गौणः भत्याययितय्यः, ण्व मब wens! wats मखेण भरत्यायकेन प्रयोजनं स्यात्‌, तथापि मुख्धम्रत्यायनेनेब fast भयोजनम्‌-इति नतरां गौणे विनियुज्येत तस्मात्‌ मुख गौणयोमेखेय कायेसस्भत्ययः- डति सिद्धम्‌

ख. संस्कार कत्वादचोदितेन स्यात्‌ ॥२॥ (se नि०)।

भा. अथ यदुक्ष,-“पुषाद्यनुमवणादोनाम्‌ उत्कषा भविष्यति इति, gm तेषाम्‌ उत्कषः, संस्कारको दि ae, drat संस्कायग्नर्थकः- IT अरथेवान्‌ त्र नाययिष्यते, कचित्‌ दोषो भविष्यति (३।२।९ He) I

इण्द्रप्रकाश्कमवानां argue विमियोगाधिकरणम्‌। (गाह पत्यन्यायः) |

ख. वचनात्चयथार्थमेन्द्री स्यात्‌ ३॥

भा. wl सूयते,“ fae सङ्गमनो TTA Kea गारेपतयमुपतिष्ठते*+इति। तज wee! fa स्यो प- स्थानं कर्तव्यम्‌, उत गाड पत्यस्य !- इति “कुतः पृनगाड- पत्यमुपतिष्ठते - इत्येवं विस्पष्टे वचने संश्रयः !--इति। उचयते,

* केषाञ्चित्तु कदाचनस्तरीरसी्येषा waa’ इति attend |

Q अध्याये 2 पादः॥ २४७

भा. - यद्धि वाक्येनोपस्थान तत्‌ स्तुतित्रचनेन संसरणं qty

मा.

|

रथानमाजरं, च, TRU AGU अग्नेः भिधानं शक्छते कलम्‌ अतो गादपत्यम्‌ उपतिष्ठते- डति गाङहेपत्याथेमुपस्थान- मेतत्‌-इति जायेत शङ्का, गाङषत्ये उपस्थाना्था भवेत्‌- इति, argayq शब्दो नास्ति, तुतीयाग्तः सप्तम्यन्तो वा। वश्यात्‌ विचारः, कथम्‌ उपपन्नं मवति !-इति।

fa तावत्पराप्रम्‌?--सामण्यात्‌ इग्दोपर्थानं, अशक्यत्वाशच गा इपत्योपस्थानस्य। "कथं fetter विभक्तिः {-इति' चेत्‌। श्रविवसितेष्विताथा वा सम्बन्धमाक्रपरधाना। यहा उपस्थान- विजेषणं सम्बन्धात्‌ गा हेपत्यञ्जब्दः। तस्मात्‌ गापत्य वि्जिष्ट- मुषस्थानम्‌ Care करच्यम्‌-दइति। गादपल्यख्च देशेन विर्चिंष्यात्‌ मुखमेव काथं मवणाम्‌।

एवं WIR ब्रूमः वचनाश्वयथाथम्‌ Bat स्यात्‌, नेतदस्ति CRE उपस्थानम्‌--इति, अयथाथम्‌ शेध स्यात्‌। कुतः वखचनसामध्यात्‌, बचनमिदं भवति,-रेन्द्रा गाद्पत्यम्‌ उप- तिष्ठते- डति, aréw fetter विभक्तिः प्राधान्यम्‌ are, किमिव वचनं कुयात्‌, नास्ति वचनस्यातिभारः। तस्मात्‌ गाङेपत्याथेम्‌ उपस्था नम्‌ |

गुणाव्राप्यभिधानं स्यात्‌ सम्बन्धस्याशास्रेतु- त्वात्‌ ४॥ (आ नि०)।

CMe नन्वेतदुक्षं- Bau मेण गाद्पत्योपस्थानं विष्यतिः-डति। उचपते,-- वचनात्‌ भविष्यति “me, वचनशतेनापि waa, CaMV Ufa परत्याययेत्‌- इति gaa विष्न्येत, यथा afer सिश्चयेत्‌- इति, उदकेन eae, fe areeqa: शब्दाथंयोः सम्बन्धो भवति, नित्योम्सौ लोकलोगवगस्यते - त्युक्त (९।९।५ ख°)-श्रौत्प-

ape मौमांसा-दश्रमे

भा. त्तिकस्तु अब्दस्या्ेन सम्बन्धः" इति। “ननु अब्दलशणो- म्पि भवति अनब्दाथेयोः सम्बन्धः fea, यथा रे वदन्तो ayer:

-डइतिः। waft कित्‌, यच सम्बन्धस्य विधायकं aay भवति,

Maral Weed: सम्बन्धस्य विधायकं, argue

Camel नामेति, कथं तद्दि प्रसिद्धसम्बन्धेन came गाहपत्यम्‌ उपतिष्ठते- इति, अक्ति Tomes परो वदितुम्‌, fears वनं करिष्यति?"

अच उचयते,-“ गृणाहाप्यमिधानं स्यात्‌ सम्बन्धस्याज्ञाख-

दतुत्वात्‌ः- इति, यद्यपि इदं बां अग्दाथेसम्बन्धस्य विधाने

ष.

हेतुभूतं, तथाप्यनेन eA अदं कतुम्‌, गाहेपत्याभि- धानम्‌। कुतः ?। गणसंयोगात्‌ गौणमिदम्‌ अभिधानं भवि ष्यति, भवति fe गृणादप्यनिधानं यथा feet टेवदत्तः अभ्रिमाणवकः-इति। एवमिद्धाप्यनिद्े गादपत्ये caret भविष्यति, चस्ति चास्य CRATE, यथेव इदो यश्नसाधनम्‌, एवं गारपत्योप्पि- टइति। अथवा ते; रे्वयेकमण इन्दो

भवति, भवति गाेपत्यस्यापि खस्छिम्‌ काय traced |

AST CAMA यः भ्रत्यास्यतेम्धः wilt: साटृश्यात्‌ गाद्धेपत्यं प्रत्याययिष्यति, terry वा भत्याययिष्यति- Ufa STa (B12 1R Be) Il

Sierras aera विनियोगाधिकरयम्‌ |

तथाद्भानमपीति चेत्‌॥ ५॥ (Jo) t

भा. स्तो दभेषूणमासौ, तच इदं समाम्नायते, दविष्ठदे डि*-

* मा चवि, सम्पादयति सा दबिष्डत्‌ तामेनां सम्नोध्याध्वखधैरहौति

av’ इति माघवः y

ध्याये Ro OTE Rae.

मा. इति frcaqa आयति इति। तच सन्देहः, किमेव

ष.

@T.

मबरोग्व्न्तिं मल्युपदिश्यते, खत Ul श्रस्य कालं लक्षयति? -श्ति। कथं हनि प्र्युपदिषटयते ? कथं वा कालं लश्तयेत्‌ ?। यदेवं सम्बन्धः क्रियेत,- विष्डरे होत्यवष्नस्तिति, ततो न्ति अस्युपदिश्यते, saree अङ्कयति- डति, ततोन्स्यं कालं श्वति-इति। किं तावत्पाप्तम्‌ 2- वथा हानमपि,

थथा tat गाहपरत्यं प्रत्युषदिश्यते, wate aa} दन्तं

अस्युषदिष्यते। रवं खुतिः अनुगृ होता भवति, इतरया wear श्यात्‌, इन्तिकालस्य मखस्य सम्बन्धो भेत्‌, WATT एवं सत्याङयति-इत्ययमनुवादः, ्राह्ानं करोति, यो fe ufe—afa gat श्राङयति, तजर केनचित्‌ गुणेन मवो नतिं प्रत्याययिष्यति, तस्मात्‌ avers विनियोक्छ्यः i

कालशविधिश्चोदितत्वात्‌ (fae) wr

नेतदस्ति,- न्ति प्रत्युपदिश्यते-इति। किं ate 1 काललच्तणा स्यात्‌। aa?) जिराङयति- इति fears बिधीयते, wafers वाक्ये मो विधीयेत, अनेकगुणविधानात्‌ वाक्यम्मिदयेत ! तस्मात्‌ नैवमभि सम्बन्ध एवमवष्नन्‌- दति, कथं तद्धि, sayy श्रहृयति- इति! “ननु श्रद्धिन्नपि पत्त way विधौयते कालस, तश्र एव रोषो भवेत्‌ न-इति ब्रुमः, च्रवद्ननकाल एवाथेन WATE, AMAA. सम्बन्धोमनुद्यते, केवला तु चिराटन्तिविधोयते। यत्तु ae. लक्षणार्थः अब्दः- इति! नेष टोषः, लौकिकी fe लक्षणा, मच्रोभपि ESET प्राप्तः, सोभप्यनूद्यते एष, चोदितञ्च. वाक्छान्तरेखावधातः शक्रोति कालं लश्वयितुम्‌। eT

खाङ्ाने विनियोक्गब्धः- इति i | 26

Rye ayata-ewe

q.

aT.

q.

भा.

भा.

गुखाभावात्‌ (ato fae)

(इटं पटोत्तरं षम्‌) “चथ क्यात्‌ गुणाव qa? खविष्करोति fe अवन्तिः, तस्यात्‌ efron fated मविष्यति?। रूपारेवावदनग्तौ मवे प्रापे केवलं बिराषहत्िमेष व्यति भविष्यति वाक्छभेदः-इति। अज्र खयते,-गृणा- भावात्‌ गौणमभिधानमवदनपी सम्भवति-इति, न्सौ साङतोगस्ि- इत्यवगच्छति, तच TTA AST स्यात्‌ यजमानस्य पत्न्यां इविष्छति दृष्टार्थम्‌ श्राङानम्‌। तस्मात्‌ इन्तिमच्ः- डति

लिङ्गाच्च (ae १)

सिङ्ग भवति, ‘area इविष्छदाचमेव एतत्‌ श्राङ्यति- दति, वाचोम्बदन्तिना सादृश्यमस्ति, रस्ति तु यजमानस्य पत्न्या, a fe at, वागिति शीलिङ्गः शब्दः, अवहन्तिस्तु शो पुमान्‌ नपुंसकम्‌-दइति। “ननु अव्न्तेरपि Wifey: अब्दोगस्ति,-क्रिया--इति'। अच ब्रुमः, नियो TATE: Say: शब्दः, पुंलिङ्गोःपि तस्या स्ति,- रषधातः - इति, नपुंसकलिङ्गोग्पि,-कम- इति श्वपि च, पत्न्याः WHIT साट्श्यम्‌, TTA: पररूपेण अब्देन ATTA पत्न्यां खविष्छति लिङ्गमनुष्ूपतरं भवति |

विधिकोपश्चोपदे स्यात्‌ < (यु° २)

शअवदहन्तिमचे सति स्न्‌ मवे farcry: स्यात्‌ ‘aT. इतं रस Keay अपदा यातुधाना इत्वकव्दन्तिः- इति। तच परे अभावात्‌ नित्यवत्‌ अतिः उपरूथेत, तद्ात्‌ WIA

Q ध्याये UTE! | २४९.

भा.- डति कालल्णा्थेः। मवोःप्यानार्थः- इति i (३।२। BW) I

च्पभ्रिषिदरणादि प्रकाश्कमखानां तनैव विनियोगाधिकरवम्‌ | तथोद्यानविसजने १०॥

भा. श्पोतिष्टोमे शूयते, - "उत्तिष्ठन्‌ ware, ग्रोदग्नीन्वि्र- षति, तथा, ‘at शद्यतेति ard विद्जति"*-टरति। aw सन्देहः, किमुल्धानं afer प्रतिमवयोरुपदे श्नः, उत कालाथः संयोगः ?--इति। अभ पूवाधिकरणन्यायोःतिदिश्यते, यः तच Te Tw, इद पूवः पश्चः; यः तज सिद्धान्तः इद सिद्धान्तः श्भ्नीदग्रीन्‌--दत्येवमुत्नि्ठन्‌ अन्वाडह-इति, वरतं छणत--दल्येवं वाचं विजति- इति पुषेः पशः। ल्णा- भावात्‌, उत्तिष्ठन्‌ अन्वाह ति सिद्धान्ते सम्बन्धः। बतं शत -दत्युचयमाने वाचं विष्जति-दति। वाक्येन पूवः पलः, लिङ्गेन सिद्धान्ः। यद्यपि अरक्ते, उत्थानक्रियाम्प्रीदग्रीन्‌ fret wey, खल्धानेन ्रभ्रिरि्यते, वहि विष्ियते-दइति। वतं छत —tfa बागमिधानं। तथाप्यदृष्टाथं वचनं भवति--इति मयोः उत्थानविसजेनाथता Aaa! करुप्यमानायां warnt विदितं बाध्येत,- "याः पश्नाब्टषभा वाचः-इति। अपि उत्यानवाग्विसगा प्रतिमखौ विधीोयमानावटृ्टाैा स्याता, HAD तु कृष्टायै तत्‌ खच्षणेव चच न्याय्या (३ २।४अ०)॥

* wa चरतति वाचो विषशजतीति प्राठः ete Ste We |

REZ मौमांसा-दभ्मे सृक्तवाकस्य पस्तरपदरणाङ्ताधिकरणम्‌ (प्रसर प्रडरन्याय') ७, © श. सूक्तवाके कालविधिः पराथत्वात्‌॥ ११॥ (ge) #

भा. दर्भपुणमासयोः श्यते, खक्तवाकेन wert प्रडरति*-- ति। wa सन्देहः, किं सूक्तवाकः परस्तरप्रहरणम्‌ भत्युप- दिश्यते, उत, इयं काललश्णा?-इति। तदुच्यते, काख- खक्षणा- इति। कुतः १। खक्षवाकस्य देवता स्धीत्तनाथेस्वात्‌, अर्करम हरणं AAR, TACT HUTCH

ख. उपदे शो वा याज्चाशब्दो हि नाकस्मात्‌॥ १२॥ (सि०)॥

भा. परेशो वा प्रस्तरप्रहरकम्‌ प्रति मस्य स्यात्‌, एवं अति. विद्धितोग्या भवति, सक्षवाकेन- इति करणविभक्तलंयोगात्‌, CACY TIC स्वात्‌, खूकवाकेन SIU Wel प्रइरेत्‌ --दइति। एवं Hear Treas: खपपश्चो भक्ति, Twas खव याज्या, प्रस्तरः जाङतिः-ट्ति॥

खच देवता्थस्तत्संयोगात्‌ १३॥ (पु° fate)

आ. यद्क्षम्‌,- देवता सश्रीर्तने CMAN समथा, WCET -- डति उ्वयते,--न, देवतावच्चनं प्रहरणेन सम्बध्यते, प्रहरणं fe यजिः, माचर्वणिको देवतविधिः,--ककममि- wear! ‘sfufed हविरजुषतावीष्टधत- इत्येकं Sear अनुक्रम्य, ‘“maretd यथमानः- इत्युक्ता; ‘uses शाद्चास्मे- डति यदमेन Elsa WATS तदस्य स्माक्-

* ‘xd द्यावाटयिवी uaa’ इत्यादिमवः सूक्तवाकः | द्भमद्धिः TSC, तस्य प्रहर अम्‌ खमन wea: इति माधव, | { सदश्छात्‌ इति Ate संर Te}

अध्याये पारः। श्४

जा. इति wert चविनिरदिंजति, चशयादींख रेवताविरेषान्‌, तेन

अरतियैजतिः। णवं ङक्वाकेन प्रस्तरः THT अक्त, यदि ब्र्रतियेजतिः, शश्रयादिदेवताकख्। तस्मात्‌ शक्षवाकस्य इरतिसंयोगेप्पि डेवतार्थता चरते wa यङि "आअग्रिरिदं हविरजुषतावीटधतः- इत्ये वमाद्येव Baa, न, ‘areata यजमानः त्ये वमादीनि श्रपराणि, ततोप््रादय ण्वेष्टा- नाकरिताः इल्येव पयंवसितं वाक्यं भवेत्‌। यतस्तु खलु श्राश्नास्तेयं यजमानः इत्येवमादीन्यपराणि शूयन्ते, तेन इद फयवसानम्‌, श्रमकरारयः पुरोडाज्रादिभिः इष्टाः, परं तु यजमान STATS तदनेन प्रस्तरेण NTA cla |

‘Ay सल्खप्येतेषु देवतासंकीत्तने एब waa, पुरोदा- जादिभिः इष्टा श्रश्यादयः, तत एब यजमान श्रायुरादीन्यपिं WAT NTT th | उच्छते,- उभयथा सम्बन्पे afa wu<e fafaaiws:, fay बाधितं भविष्यति, वाक्यं चानुददीष्यमे- इति

अथ वा ‘afafeg इविरजुषतः- इति प्रस्तरः एव इवि- निंशिश्यते ; एवम्‌ /दृदम्‌ः-दइति सन्निद्धितवचनमुपपन्नं भवि- ष्यवि-दडूति॥

« प्रतिपत्तिरिति चेत्‌, खिष्टशददुभवयसस्कारः स्यात्‌॥ १४ (ate नि०)॥

भा. “अथ. शुग्धरणे विनियुक्षस्य स्तरस्य मरणं प्रतिपत्तिः"

--इत्युचयते ay प्रतिषचनं, -खिषटकदरेतत्‌ स्यात्‌- इति,

यथा, CHAT पुरोडाशात्‌, बचनभामाण्यात्‌ खित्‌ इज्यते, way भवति,* भरतिपाद्यते पुरोडाः, एवं

* aurea सम्भवति-इति ate deo Te!

२४७ मीमांसा-दश्नै

भा. प्रतिपाचेत wa fe प्रस्तरः, यागश्च नि्वेव्यते- इति दोषः।

प्रतिपाद्यमानोःपि fe त्यज्धते, भतव्यश्ततः भरतिपाद्यते, व्दना-

fesut साधयति-इत्येवं गम्यते। तस्मात्‌ खक्रवाकः मरतिः मचः--इति॥ (३।२।५अ०)॥

सूहवाकानामथानसारेव विनियोगाधिकर्यम्‌ | (सूहवाकन्धायः) ख. छत्छोपदेशादुभयच सव्वेवचनम्‌ १५ (To)

भा. दशपुशेमाखयोः, - “ख क्षवाकेन प्रस्तरं Tech इति शूयते तज सन्देहः, किं पौणमास्यां see: amare: wales, REPAY, उत Ware निष्छष्य यथायं wat !- डति तदुच्यते," उभयश्र स्वेवष्वनम्‌- दति कुतः ?। weal हि मचः खक्तवाकः- इत्यु चयते, पदेनापि विना, THN स्यात्‌, त्र सक्षवाकन प्रतं भवेत्‌।

| AAT SHAT Hes: Awa shears:

ख. यथाथ वा शेषभृतसंस्का रात्‌ १६ (सि°)

भा. ये पौणमासीदे वतावाचिनः अब्दाः, ते पौणमास्यां भयोक्गब्याः, अरमावास्यार्यां, ये श्रमावास्याटेवतावाचिनः, ते wWarar- erat, पौणेमास्याम्‌। शेषभूतमथं Cee} मवा खप- कुर्वन्ति, नान्यथा इत्युक्तम्‌ (६।२।२ ख०)। तस्मात्‌ ये यजोष- कुवेन्ति, ते तत्र मयोक्ताः इति Ree: These, छत्कखामावास्यायामिति॥

ख. वचनादितिचेत्‌ १७॥ (अआ०) भा. अथ age, -वच्नमिदं* भविष्यति, ङ्क्वाकेन परति-

® वचनादिद भविष्यति डति का० संर Tol

अध्याये पादः। २४५५

भा. इति, तज पदेनापि अनेन खक्वाकेन HE भवेत्‌, राः खर fe खकवाकस्योपदेजः- इति तदुचयते,-

ख. प्रकरणाविभागादुभे प्रति wera: १८॥ (आ नि०)

भा. चमे पौंमास्यमावास्थे प्रति एष शत्वश्ब्दः खमथाः AUCH उभयोरसौ APG उचयते, अवयवेःवयवे- इति |

‘ued, डि सापेश्लाणाम्‌ इतिकर्तयतया सम्बन्धः, Fe, इतिकनद्यता एतदिञ्जिष्टा गूयते, तिकर्त्त वि्जिष्टास्त्वेते गम्यन्ते कुतः {। हि, इतिककेतां प्रति कमाि विधीयन्ते, फलम्‌ प्रति तेषां विधिः, इतिकन्तयता तु कर्मणां विधीयते, as सन्निधानाविदेषात्‌, कस्य किं विधोयते, कस्य - टूति गम्यते विशेषः, साधनत्वेन सवषां few तिकर्ष्ध- तायाः सन्निधाना, वचनाच्चास्य,* प्रकरणलिङ्गस्या विषात्‌, एकेकस्य छत्रनं करणं facta, सद्ायमपे माणस्य तस्मात्‌ wan भरति aire: खक्षवाक उपदिश्यते, विभाभेभपि प्रधानानां, छत्क एव प्रयोक्घब्यः- इति यानि यन्न अन्धकानि पदानि, तान्यपि तश्र प्रयोक्तदानि agers भविष्यन्ति, WH. वाकेन प्ररति- इति वचनात्‌, नास्ति वचनस्यातिभारः, गुणेन वा केनचित्‌ अ्रभिधानं तासां देवतानां निवन्तेयिष्यन्ि --इति।

WY उचयते, नेतरेवं, उक्ष मुख्भेव कार्थं माणा, गौणम्‌-दति, संरछाराधेत्वात्‌ वा उत्कघा न्याय्यः, गौणमभिधानम्‌-इति। कस्तद शत्खसंयोगस्य समाधिः उचते ?--दति। रष समाधिः, Gaga वाक्यम्‌, यः

# सवचनाचास्य ति alo सो we |

२४६ मौमांसा-दथमे

भा. Mee: सह्मवाकः, बङून्येतानि वाक्यानि, येषां weraewar- भिधायीनि पदानि मध्ये, साधारणानि त्वपदानि पुरस्तात्‌ उश्वायन्ते, तथा परस्तात्‌; यथा श्रभ्रिरिदं इविरजुषतायी- हधत मदोज्धायोकृताग्रोषोमाविदं इविरजुषेतामवोदटधेताम्‌ -श्त्येवमादोनि ; तेषां पुरस्तात्तव यथा इदन्या वापथिषीः —fa, परस्तादपि यथा,* ‘serrata इति, बान्येतानि सवाणि ख्क्तवचमेन GMINA GAN! च, तेषां TATA: afaea बदति ! तस्पात्‌ समुदायः खक्तबाकः, च, SYA UA, सकषवाकसामान्यस्य THAT, खक्वाको THA इत्येकवचन भवति, खक्षवाकरेन wet प्रहरति इति तु येन- केनचित्‌ खूक्षवाकेन प्रह्धियमाणे बधाश्चतं. शतं भवति, wed समुदायः शक्षवाकः। यत्तु, मावास्यादेवतावाचीनि पदानि, TWAT मयुख्धन्ते, तच्च खक्वाकशब्दो बाध्यते, प्रकरणं ay लिद्धेन बाधितं भवति, ay न्याय्यमेव | तस्मात्‌ पौणेमास्याममावास्या्यां विभज्य सक्तवाकः प्रयोक्व्यः- इति॥ (2।२।६अ०))॥

व्यानः शिक

काम्ययान्यानवाक्ाक्षाणछानां AAT ATS ANCA

ख. लिङ्गक्रमसमास्यानाकताम्ययुक्तं समामानम्‌ १८

भा. CW कान्ययाज्धानुवाक्याकाण्डम्‌ उद्‌ादइरणम्‌, RTM रोचनादिवः, अ्रवघणिभ्यः, इन्दाग्रीनवतिं पुरः, way LAM ऋचः। ्रपराश्रपि काम्या Cea,— THT मेकादशकपालं निवेपेत्‌. यस्य सजाता वियायुः, रेच्ाग्रमेका- दभकपालं निवपेत्‌ नातुव्यवान्‌, TTS वेश्बानराय दादभकपालं

x ययेस्यामिति ate ate Te |

2 खध्याये पाद,। Rye

भा. निवपेत्‌ ware, aut वेश्वानराव हादभकपाशं निवपेत्‌ CIMA -दइत्येवमाद्याः। तदेता यान्धानुवाकाः परति सन्देहः, किं यावत्‌ किचित्‌ Dard कमे, तच सर्व्ानेन VARVARA याज्यानुवाक्धायुगणेन भवितव्यम्‌, उतेतस्यामेव TROT डौ काम्यायाम्‌?-इति। णवं वैश्वानरीययो- याच्धानुवाक्छयोः, एवं सेच

किं तावताप्तम्‌ !--याबत्‌किञ्चित्‌ tard बैेश्वानरीय- मग्रोषोमीयं sated स्वैता याज्धानुवाषधा भवेयुः | कुतः? शिङ्गात्‌। “नन्‌ कमसमाख्ाने fasted भविष्यतः wel, तथापि क्रमं caret अकरोति fey बाधितुम्‌-इति।

एवं भि ब्रूमःः-शिङ्गक्रमसमाश्मानात्‌ तास्वेव काम्याच्च एता याज्धानुबाक्वाः- इति गम्यते, एव fe लिङ्गक्रमः एषां कमणां, एवासां याज्धानुवाक्धानां, तेन तासामेव ताः शेषभूताः- डति,

‘aq, fay बलवत्तरम्‌-दृत्युक्घम्‌'। सत्यमेतत्‌, तु समासा बलीयसी, Bar: समाश्यानाढृते Tat काम्यानां कमा प्राञुवन्ति, भिन्नरे्ानां कर्मणाम्‌। कुतः ?। समास्ा- मन्तरेण Gat ऋचां याज्यानुवाक्धात्वमेव विक्नायते, कुतः भिन्नदेशानां कमेणां याज्धानुवाक्धा भविष्यन्ति १- इति, या एषां समास्धा, सा काम्यानामेव याज्यानुवाक्धात्वमाचष्टेम waar! यदि समास्या नादयते, याज्धानुवाश्चात्बमेव एषां भवति, यदि ्राद्वियते, तदा काम्यानामेव, एवं चि तत्‌ समास्यायत,-काम्ययाज्धानुवाक्धाकाण्डम्‌-इति |

‘ay किमर्थम्‌ उभयमुपदिश्यते,-लिङ्गक्रमात्‌- इति, समा- स्थानात्‌- दति wi रस्ति ay पाथिष्टतीयं ब्रातपतीयं कमे, सामिधेनीकायेमप्यस्ति, याज्धानुवाक्छाकायमपि। ate लिङ्गकमात्‌-इत्येतावदे वोशेदत, सामिभेनीकायम्पि लिङ्गेन

2

aye मोमांसा-दश्रने

भा. तासां विनियोगः स्यात्‌। “श्रथ fara लिङ्गक्मौ पदि येते सवा याज्यानुवाक्याकाय एव वबिनियुज्येरन्‌, सामिधेनीषु विनियोगो स्यात्‌! श्रथ पुनः समास्मानात्‌ लिङ्गकमाच fret याज्यानुवाद्याकाय, सामिधेनीषु बिनि- योगः सिद्धो भवति, यथा ्रग्निबारशुण्या इष्टेः क्रमे्तीते सौमारौदरौणामनागते, मनोकछचस्ताः सामिधेनीषु धारया इत्युचयन्ते, तथा,--“ पृथ्ुयाजास्तं सम्बाधे- इति दे धाय्ये करप्येते। तस्मात्‌ उभयं यपदे व्धम्‌- इति (द३।२। We)

चमो भो पस्थाने weet मब्ञाणां विनियोगाधिकरयम्‌

ख. अधिकारे मन््विधिरतदास्येषु शिष्ट त्वात्‌ २० (Te)

भा. ज्योतिष्टोमे अयतेः--.श्राग्नेय्या श्ग्रोप्रमुपतिष्ठते,* रेखा सदः, वेष्णव्या विधानम्‌-इति। तत्र सन्देहः,- किं प्रकता- भिरेवंलिङ्गवतीभिरुपस्थातव्यम्‌, उत दाश्तयीग्यः एव्रंलिङ्गा श्रागमयितवयाः {-दति। fa तावत्प्राप्तम्‌ ?- प्रकरणे मवो लिङ्गेन विधीयमानो erases एवागमयितच्यः, श्राभेयो-त्थेवमा Shale शक्या दाशतय्योगभिवदित्‌म्‌। यश्चायं प्रलतः, कायान्तरे विनियुक्त डदाप्युपदेशमद्ति ; उपदिषटोपदेशो fe न्याय्य एवज्ञातीयकस्य कथज्ञातीयकस्य ?। यः कस्िंश्चिषिशेषेणो पदिष्टः, नासौ सामान्येन लिङ्गेन Batre मदति कथं १। . यदि aq fay तस्य खछत्तणत्वेन, ततः विश्बिष्टो लश्येत

———— ee ee ee

* उपस्यशेत्‌ इत Blo सो° पु°।

Q अध्याये २पादः। २५९६

भा.येनानेन wdfaga एतत्‌ करोति-इईति, ततो नोपदिष्टो भवति; उपदिश्यते,--एवंलिङ्धेन करोति- इति, ततो wed, aa उपदिष्टस्य रबन्नञातीयकस्य णएवञ्चातीयकः पुनरुपरेशो न्याय्यः, तस्मात्‌ दाञ्जतया लिङ्गवन्तो मवा AWAIT: | “ननु प्रकरणसामथ्येतः प्रहता यद्ीतुम्‌ ATA | न-- cera, fag fe प्रकरणद्धलोयः। ‘are, विरोधे सति लिङ्गेन प्रकरणं araa, एतयीविरोधः, वयं परकरणएमनु- freee: wed लि ङ्गवन्तम्‌ उपाददाना लिङ्गम्‌ उपमाधेमदहि। यदि तु प्रहतं विलिङ्गम्‌ उपददे मद्धि, ततो बाधेमहि लिङ्गम्‌ ; उभयं सम्पादयिष्यानः प्रकरणं faye) नेतरे वं,- लिङ्गेन परल्ययो भवति, दाश्तयेनापि कत्तशम्‌- इति, दाश्नतव्योप्पि fe श्राभ्रेयीश्ब्देन warn वदितुम्‌, अत्ययो लिङ्गजनितो यत्‌ मिथ्येति कुप्यते, तत्‌ प्रकरणानुरोधात्‌; चेत्‌ प्रकरणम्‌ अनुरुध्यते, मिथ्या- दरति करप्यते, अथ नानुर्यने सम्यक्‌- दरति, तस्मात्‌ विरोधः ; विरोधे प्रकर णदौर्बरयम्‌ | ‘saa, तत्‌ लिङ्गवत्ताम्नेन उपर्थानेन wares, SHAM मवव्यक्तिः, सा waa मवे उपादीयमने निरव- शेषा उपात्ता भवति, दाश्तय्यां TAT उपादीयमानायां प्रकरणात्‌ या wee: भराति, सा बाधिता मवति, wate विरोधे। नच, इह लिङ्गमकरणयो विरोधः, भकरणात्‌ ale: भतीयते, लिङ्गात्‌ सामान्यं, चन्या व्यङ्गः, अन्यत्‌ सामा- न्यम्‌। तस्यात्‌ प्रष्टतो शिङ्धवान्‌ उषादेयः- इति sara, सत्यमेवमेतत्‌ प्रते उपादीयमाने प्रकरणं बाधितं भवति, | खिङ्गमम्यनुगङ्धीतम्‌, लिङ्गजनितस्तु प्रत्ययः कथित्‌ मिथ्या- इति करिपतो waft) "ननु खअङ्धिरपदाथेः, कथं व्यक्षावनु- पादीयमानायां प्रत्ययो area?) उचयते, एतदेव

२९० मीमांसा-दध्रने

भा. विजानीमः लिङ्गवत्ता wiry वेति, कितु तद्धितनिर्दभोभ्यं, “ay रेवताया मखो wad, मयब्यङ्ञिद्ि साधम, सामान्यं नाम fafgeat, aaa चत्र सामान्यम्‌, ययायाधनं wale. तच्यम्‌। गम्यते विेषः,- यमसौ मखो नायनसौ -- tf, रनवगम्यमाने विदेषे aa तशिङ्गा पदोतव्याः इति हाञ्रतय्यामपि weet भवति प्रत्ययः, भकरणानुरोधेन बाध्येत ! इत्यन्यास्यम्‌। एवं सति दाञ्तय्व एव उपा- दातव्याः भवन्ति, MATA TUTTE | “नन्बेतदुक्त, कायान्रे WHAT SIR] नासावथान्तरे खषरे स्यते" cla | Tyra, नियोगतः रव WaT वतेते, Weary सामान्येन लिङ्गेन, नैवं सति किञ्चित्‌ दुष्यति। नन्वेतत्‌ दुष्यति,- उमभयमनुगृ दतं भवति लिङ्गं भकरणं सत्यं, अनुमृद्दोतं भवति, किन्तु अननुद्ाद्यमेव प्रकरणं लिङ्गमत्यय विष्द्वत्वात्‌। अपिच fay मकरणं वा श्रनुदद्धीतव्धम्‌-इति, तत्परि च्छिन्ने प्रहस्तिभेवति, यदवगम्यते,- एतत्‌ पफलबत्‌ः- इति, तज Wawa | “किमतो wet?) एतदतो भवति, faye अनुग इतं कचित्‌. -इत्यपरद्धिंस्तत्परि च्छिन्ने प्रहस्तिभवितु- wet तस्मात्‌ दाञ्तम्यो ब्रदोतच्याः- दहति गम्यते

ख. तदाखो वा प्रकरणोपपत्तिभ्याम्‌ २१॥ (fete) ।॥

भा. ARTS (ज्योतिष्टोनसमाश्ातः) एव TTT | कुतः १। प्रकरष्योपपत्तिभ्याम्‌, भरतो डि असो, Meee न्यास्यः। कथं ?। ज्योतिष्टोमं भति मखस्य ापारविधानम्‌ उपपद्यते, ATHENS, च्यापारविदेषविधानं तु उपपद्यते, श्रप्राप्त्वात्‌ ` व्ापारविशेषस्य, अनपेश्य प्रकरणं दाशतये विधीयमाने वाक्धम्निेत |— उपर्धानं कुयात्‌, तथेव लिङ्गेन- इति

ङ.

भा.

q.

aT.

Q खध्याये Ue I २६९

MAMTA: स्याद सम्बन्धात्फलवता, नद्युप- | स्थानं फलवत्‌ २२ (य° १)।॥

' ननु प्रकरणात्‌ ज्योतिष्टोमस्य डपकारकं स्यात्‌'। यदि उपस्थानज्धोतिष्टोमसम्बन्धो विवश्येत, तदा उपश्यानं ज्चोति- Sa उपदिश्येत, प्रकरणात्‌ तेनैकवाक्ताम्‌ इयात्‌। यदा तु खलुषस्थानस्व मखसम्बन्धो विवश्यते सवापरधानेषु, तदा मदः प्राप्रोति, प्रकरं बाधित्वा, प्रकरणं विदेषकं भवितु- मदति, SHAT Wes: | TENTH पुमरयं रोषः, थेन चाद्नेथेन रेन्डेण वा ज्योतिष्टोमे ara: क्रियते, तेम खपरथानव्यापारविदेषः तदा च्योतिष्टोमिको* विधीयते अन्यत्‌ स्वेमनूदधते- इति दोषो भवति। अथवा श्रद्रीपधर-इविधान- सदःसम्बग्धमाभं विधीयते, डपविष्ते- इत्ययमनुबादः, अनेन wae अग्रीधमुपतिठते- डति समासीङति- इत्ययेः। तस्मात्‌ प्रहता AQT एबन्नातीयका उवादातवब्याः- इति॥

aaut चोपदि्टत्वात्‌ २३ (य° २)

यरष्युक्तमुपदिष्टा fe ते प्रहता कायोान्तरे-इति। तदुच्यते, --डक्ञोत्तरमेतत्‌। रपि केनचित्‌ नोपरिष्टाः, सवे वाच- स्तोमे श्रारिविने were Wage, तेन बते कसिदि- ओषः। AT NAT एव प्रथम्‌ (२।२। He)

* aitfrdtfan xfa ate a Te |

RER Paria-Taat

q.

भा.

भक्तमवाणां यचयालिङ्कं यहणादौ विगियोगाधिकरणम्‌ |

लिङ्गसमाख्यानाभ्यां भक्षाथेताऽन॒वाकस्य २४॥ (qe)

भशमयः Baa, wes fe ar faa दोधोयुत्वाय weg त्वाय रायस्पोषाय AWA सुप्रजास्त्वाय ule वसो wat भियो मे दटोगस्यड़िविनोस्त्वा बाह्कभ्यां सध्यासं नचशसन्त्वा देव सोम ara अवंस्येषम्‌ feast गाजा खरिवोगणान्मे मावितीतषः, far मे सपर्षीन्‌ उपतिषटख मा मेम्बाङ्नाभि मतिगाः मद्द्राभिभूतिः केतुयज्चानां वाग्जुषाणा Var तुष्यतु वसुमद्गणस्य शदमद्रणस्य ादित्यमद्गलस्य सोमर वते मतिविद प्रातःसवनस्य माध्यन्दिनस्य सवनस्य तृतीयसवनस्य गायच- च्छन्द्सखिषुपकन्दसो अगच्छन्दसोगभ्रिङतद शषीतस्य नराशस- पीतस्य पितृपीतस्य मधुमत उपष्तस्योपद्ुतो मच्यामि-- इत्येवमादिः। aw सन्देः,- किं Bee रषोग्नवाको मे विनियोजनीयः, उत कथिदस्य अवयवोग्न्यचापि?- इति |

किं भाप्तम्‌?-लिङ्गसमास्बयानाभ्यां भशाथेता अनुवाकस्य, सवागनुवाको wee विनियोजनीयः। कुतः ?। भसषयाभमि-- इत्येष अण्टो aa wae विनियोजनीयः, भश्चणमेष wala वदितुम्‌, नान्यत्‌ किञ्चित्‌। न्यानि चास्य पदानि भक्षण विेषणवचदमान्येव, यं यच भक्षयाभि- इति, at aq प्रयुज्यन्ते | |

"ननु Uf वसो इत्येवमादि सयासम्‌- इत्येवमन्तं oy. णार्थे, स्वेन पदसमुेन परस्पराकाञ्चिःणा wari, विभिन्न भचखणवाक्धात्‌। नृचश्सम्‌--दत्येवमादि शवस्मेषम्‌-दृत्येव- मग्तमवे शणवयनं | feqat गाकारिवः- इत्येवमादि चख

खध्याये RU | २६द्‌

भा. मा मेग्वाङ्नाभिमतिगाः- इत्येवमन्तं सम्बगजरणाथम्‌। तत्‌ asareurat, wafa वाक्धानि, कथमेतत्‌ wel वदितुम्‌ wafazaa वाक्धं wae विनियुज्यते- दति |

डचपतेः-सवाण्येतानि भश्षणविदेषणानि- इत्युक्तम्‌ रा एवमपि भिद्येत वाक्यं विद्धेष्विेष्यालशां युगपदशनासम्भ- वात्‌'। उचयते, विद्धेष्णानि विबश्यामो, विद्ेषणेगं इणा- बे्णादिमिर्विभिषट waver विवश्यते ` नेवं सम्यक्‌ भवति, बिद्धेषशवचनाना मविवच्ितखाथे वचनता, भक्वणविधैवशपरता च-इति, Tawa तु गम्यते; अतिलच्चेणाविषये शरत न्याय्या, CYT, ABN एकं वाक्धम्‌- इतिः,

MVNA, APM TTA बवोम्धा मम्यन्ते, तु सवं दष्सिताः- इति, भक्षणमेव एकं अत्याययितथ्धम्‌, alg खतं, विजेषणान्यश्रुतानि, तैः प्रतीतिः watered, भयोजनं यावतः पद समूहस्य एकः तावदेकं वाक्छम्‌। AeA बिचि भश्षथाथेमेतत्‌ एकं वाक्यम्‌, इति wee विनियोकष्यम्‌ समाख्यानं भवति,-भश्वानुवाकः- दति, Sey अनुवाको नावयवः |

ननु समास्मा लौकिकः wee: कथं Seay नियंस्यति -इति। यद्यपि लौकिकः, तथाप्यनादिः तस्यानुषाकेन सम्बन्धः। किमतो यद्येवम्‌ १। एतदतो भवति, भखशसमनमि- ष्थाइतमनुवाकं ब्रूते, समभि्ाद्वार ञ्च सति सम्बन्धे भवति, यथा पाचको लावकः- इति समभिय्याद्धारात्‌ सम्बन्धमनु- मास्यामद्े। श्राह नानुमानगम्य एवज्ञा तीयकेष्वङ्गभावो, विधानादेवावगम्यते, नाम्यथा, eae faut | रज उचयते, समासा सम्बन्धिनौ बुद्धौ सन्निधिमुपनेष्यति, पभरयोगवचनो विधास्यति-इति। तस्मात्‌ छल्ल्ोप्नुवाको WUT बिनियोकव्यः- इति

२९४ मीमां सा-दण्मे

ख. तस्य रूपोपटे शाम्थामपकर्षोऽ्थस्य चोदित त्वात्‌ २५ (सि०)॥

भा. नेतदेवं,-शत्छोगनुवाको wee विनियुज्यते- दति, रूपात्‌ TET मणे विनियुज्येत रडदि- इत्येवमादि सथ्यासम्‌- इत्येवमन्तम्‌। नुचश्षसम्‌--इत्येषमादि अबद्ेयषम्‌-दत्येव- मन्तं THA! कुतः !। मुख्धाथ्मेवं तत्‌ mal भवति, इतरथा लच्णा्थेता स्यात्‌, मुख्ायेता न्याय्या लश्जा्य॑ता | ‘sera, विद्धेषणानामभिधामे, किञ्चित्‌ अस्ति पयोजनम्‌ --इत्युक्षम्‌'। आअभोचयते,- नेव लानि विेवणामि, पृथगेव एतानि यहणादीनि स्वेस्ववा क्यरुचगन्ते- इति। कुतः !। अस्ति fe तैः mitt भयोजनं, चोदितानि हि तानि, कानिचि पथग्वाकधे, कामिचिरथपराप्ानि, तान्यवश्यं मरका्जयितच्यानि, तानि भ्रकाञ्चयिष्यन्ति एतानि वाक्यानि; रूपं एषां तत्‌- भकाञ्चनसामध्यम्‌, TAY नाना्थेत्वात्‌ एकं बाक्छम्‌ उचयते "ननु भश्चणवाक्छडेषीगवितुमण्येषां रूपम्‌--दइतिः। उचयते, बाढमस्ति EY, तु तद्िैषणान्येतानि Tee) कस्य हेतोरदृष्टाथानि तथा भवन्ति ? उङ्ैरनुक्तेवा विशेषयस्तावानेव सोग्धैः, इतरथा ्रइणादोनि भकाज्यिष्यन्ति, तथा दृष्टानि भविष्यन्ति। तस्मात्‌ रूपोपरेजाभ्याम्‌ अपकषा भवेत्‌ RITE अज्-इति॥ (३।२।९ We) ii

अथ मन्राभिभतिरित्यादेः भक्चयामीव्यन्तस्य रकश्रख ताधिकर बम्‌ |

ख. गुणाभिधानान्मन्रादिरेकमन्तः स्यात्‌ तयोरोकाथे- संयो गात्‌ RE भा. भसानुवके गूयते,“ मग्धाभिभूतिः Aqagrat nay

8 ध्याये We | RCH

भा. षाणा सोमस्य तुष्यतु व्मद्गणस्य सोमे बते मतिविदः भातः- सवनस्य TATU EA कपोतस्य मधुमत STARA स्योपड्छतो भशयामि'-इति। तच सन्देहः; किम्‌ मद्धादिः त॒प्यतु- दल्येवमन्त एको AT, वच्तमद्भणादिरपरः, उत मन्रा- दिभख्याम्यन्त एक एव मवः?- इति किं तावत्पाप्तम?- दौ मयौ, टौ चचेतावया, अन्या तुत्भिरन्यत्‌ wey, ततोग्धेभेदात्‌ TANS | तदुक्त“ तस्य सूपोपदे राभ्याम्‌ weeny चोदितत्वात्‌-इति।

एवं प्रापे ब्रमःः-गृणाभिधानात्‌ मग्ादिरेकमवः स्यात्‌- डति, तुसिभक्शविश्चेषणत्वेन अरभिधोयते- दति, भकयामि वाक्‌ तच्येति- इति

“ननु qaqa अब्दः, अन्यद्च तष्येति- इति, wat भविष्यकी क्रियायाम्‌ उपपदभूतायां भवति- डति, सच इयोः क्रिययोर सिति सम्बन्धो भ्यामि वाक्‌ तद्यैतति- इति, दह पुनभश्वयामि तुप्यतु-दइति नास्ति कचित्‌ सम्बन्धः" | उचयते, इयं विधौ तुप्यतु- इति विन्नायते। ate?) प्राथना्यां वा प्राप्रकाले वा,--यदि मक्षयानि वाक्‌ TEA दति एवमभिसम्बन्धः कियते, यदि वा भ्यामि वाचस्तषु भातः कालः- डति, Aa विदेषणविेष्यभावात्‌ एकाथेतायाम्‌ एकवाक्यत्वे मवेक्छमु पपद्यते “ननु निराकाड्कः एते aa भद्ल्का रूपं UAT क्रियेते" अन उचयते, यद्यप्येते वाक्ये भिन्नार्थे निराकाङ्खे दावधावभिवदेयातां, तथापि भक्षणस्य प्रकाञ्जनं दृष्टं पयोजनं तपेणस्य, इति wea एेकाश्यमेव भवेत्‌, किमङ्ग पुनगुणभावे गम्यमाने एवाच। तस्मात्‌ गृणाभि- धानात्‌ मग्धादिरेकमवः स्यात्‌-इति॥ (३।२।९० श्र) I

२९६ मौ मांसा-द श्रमे

+ _ ~ = इन्र पीतस्येत्यादि मव्रानां सव्वषु भक्तयेव Gea विनियोगाधिकरयम्‌

a:

भा.

भा.

लिङ्गविश्षनिर्‌शत्‌ समान विधानेष्वनेन्द्राशाम- FATT २७ (Ge) I

एष एव मव उटाहरलम्‌,- इद प्रदानानि रेद्धाणि अनैग्धाणि विद्यने, तेषां चणान्यपि सन्ति। तच ay, --किम्‌ रक्ष अनेन्द्रेषु मः, उत VIG मचः, चनेन्दा- णाम्‌ अमचकं लम्‌ ?- इति विं तावत्प्राप्तम्‌ ! अनैन्दालाम Raq अत्तणम्‌--इति। कतः?। समानविधानान्धेतानि प्रदानानि, तेषु इनदपोतस्यः- इति मच्ोमनिन्धपोतं क्रति बदितुम्‌, समानप्रकरणे अदः सम्भवति, रसति वचने अन्याथोानभिधानात्‌। AST WHT भक्षणम्‌ एवन्नाती- यकेषु-डति॥

यथादेवतं वा तत्मरतित्वं हि दशयति २८ (सि०)॥

wa वा यथारेवतम्‌ wea लच्तयितच्यम्‌। कस्मात्‌ १। भुवचमसा fe प्रलतिमूताः। के पनभरुवचमसाः?। ये सुक्रा- मन्धिभरचारे सवनमुखीयाः, Tar ते भवन्ति, तेषां प्रतितं प्रदान, विकतिभूतान्यन्यानि। कथम्‌ श्रबगम्यते !। तत्परशतित्वं fe दशयति। ad?) श्रनुषुप्ढन्दसः- इति षोड्शिनि afr weaq नमति-डति। किस ead?! नमति --डूति विपरिणामं दशयति |

“ननु बचनमेतत्‌ स्यात्‌ः। ATTA, aa नमति- दूति शरूयते, कथं aed नमति- इति, अनुष्टुप्ढन्दसः- इति

VU S

wana aafa—cfa, स॒ एष Be) विकारेष॒ उपपद्यते,

R Wyse पादः। ९६७

भा. तस्मात्‌ एते विकाराः अतोगनैन्दरेष्वपि Veen मख अद्ि- we भवति। 'उचयते,--विकारा एते- इति लिङ्गमपदिषटम, ` न्वाचोग्मिधीयताम्‌- इतिः। उचपते,-रेदः सोमो ग्यते Waa च, तेन Use सोमोगनेन्दरेव सोम एव नारसिति- इति सव सोमधमा Tag, THAT इतरे साकाङ्खाः। कथं पुन यते,- रेकः सोमो मद्यते मीयते च-इति ?। मकवणात्‌, TRY त्वा वद्मतः-इत्येवमादिमव te सोमं afequ अक्रोति-इति नान्यम्‌। तस्मात्‌ te सोमः, तेन tee सोमधमोाः, च्रन्यानि तु भामानि साकाङ्काणि, अतो wir दीप्यन्ति इति म्यावः। तस्मात्‌ यथादेवतमूद्धितव्धो भवः -इति। एवं स्थितं तावदपयषसितं, तत रतं सति fame वत्तिष्यते (२।२।१९ °)

PMA ANA इन्र स्याप्यपलच्तशाधिकर णम |

स. पुनरभ्युन्नोतष सवषामपलक्षगं दि्षत्वात्‌ २८ | (qo १)॥

सन्ति पुनरमभ्युन्नीताः dan, सुक्रामन्थिप्रचारे एव सवन भुखीमाः, तेषां डोतुवे षर्कारेग्नुवषय्कारे चतभिर्मध्यत कारिणां चमसङत्वा होत्रकाणां wre: waa aaa वषटकारे एव त्वा पनः सओेषेष्वेव TAG सोमोग्ग्यन्नोतः, एवं fe तच way: सम्मेष्यति, “मध्यतःकारिणां चमसाध्वयवो वषर्छते- qa जहत “Hat चमसाध्वर्यवः waa* इत्वा सुक्रस्याग्युन्नीयोपावतल्श्वमः- दति तच QA नानादेवता wae, मेावरुणो fanaa “मितं वयं हवामहे दति,

भा.

on

* Seema’ इति का० Ho प०॥

२९८ मोमांसा-दश्मे

भा. reer इन्द्रं (इद्ध त्वा wad वयम्‌-इति, पोता

ख.

wea: ‘aan यस्य fe खये इति, नेष्टा स्व्टारं wire, ‘wa पनीः इहावह इति, अाग्रोधोगभरिम्‌ ‘out नायव्जां नाय-इति। तच तैखमसेः pate वषर्कारे इक्र ce: पनरभ्युन्नोय मिज्रावश्णाद्या Saat इष्टाः, Te तच wR भिजावस्लादौीनां च। तच सन्देहःः- किं परस्थितरेवतायाख इनस्य मिजावरूणादीनां चोपलचषणम्‌, खत wet नोपलश्चयि- तच्यः?-इति।

किं तावत्ास्म्‌ {--पुनरभ्युज्ञोतेषु सवषाम्‌ sree mea?) दिशेषत्वात्‌, चमसे चमसे तज इयोः षः, प्रतौ यस्ये ङतं, wee: तत्पीतः- इत्युक्तं, इद्ापि ares बदि- ATT! तस्मात्‌ चमसे चमसे Tava

अपनयादा YAS अरनुपलश्चशम्‌ ३० (Yo २)

भा. श्रपनीतं प्रस्थितदे वतायाः शेषं मन्यामद्े। कतः ?। fare

ख.

aT.

वरणादिभ्यः AIM अभ्याशाच्यते। कथमेतत्‌ १। उच्यते, --मिभ्ावश्णादयो fe इज्यन्ते, तत्‌ यथा श्राचायेशेषं Sarit भृञ्ञानो यदि Ri years प्रयच्छन्ति, quat रेवरमुष- लप्तयति, रेवदन्षशेषं भृन्ने- इति नाचायद्धेषम्‌। तस्मात्‌ प्रस्थितदे बता इद्ध उपखश्षयितष्यः-इति॥

ग्रह णाद्वापनयः स्यात्‌ ३१ (सि०)।

नचेतदस्ति, TR नोपलश्चणोयः- इति, तस्यापि wet ओषः प्रत्यच्चमवगम्यते। “ननु ्रपनीतः--दतिः। उचयते,- नासावपनोयते। सहद्रुतान्‌ चमसा नभिदरोणकलब्रात्‌ गृद्खाति, GHIA, शणमन्यस्योन्नीयमानस्य, ततखमसस्थो WA sare: प्रेषितो वा। यत्तु यश्यमाणा रेवता प्रति श्राश्रा-

Sears पःदः। २६९

भा. बितःः-इति। sert,—araraa तच रेबताभ्यो नलत्विरं वा तरेति, तेन wey गीतं तत्‌ च्राओ्ाकितम्‌- इति गम्यते च, आआश्रावषयेला्यां टे वताभिसम्बन्धः, यत्‌ यत्‌ देवताभि- Gag, तत्‌ ATE, तस्मात्‌ असिति LRT: awa च। अतः सर्वेषामुपलथणम्‌- इति रत्वाचिन्तेषा, आच पयोजनं awe, पूवेधिकरशस्य एव एतत्भयोजनमवधायेते (RIR IRR Ao)

UMAMATGT उन्रादीनामनुपलच्याधिकरलम्‌ | ख. पाल्लीवते तु पवेवत्‌ ३२॥ Toy a त्‌ ॥२ 5 ^

भा. अस्ति पालोवतो यदधः, यदुरणाशुषपातरेणाग्रयणात्‌ पानीवतं गृद्धाति- दति, दिदेवत्यानां ओषा श्राययशस्थाल्यामुषनीताः, ततः पाढ्ीवतो गद्यते | . अथ छते Malad, तच्छेषे भच्यमाणे भवति सन्देहः, किम्‌ इद्रवारवादय लपलकषयितव्ा नबा - दइति। किं तावत्माप्तम्‌{-डपलशयितच्याः। तेषामपि wet Ray यथा परस्थितरेवतायाः-डति॥

ख. ग्रहशणादापनीतं स्यात्‌ ३३ (fae,

भा. श्रपनोयते fe ओष इष, यथापूवेवत्‌, ay fe पा्रलच्षणत्वेन सङ्कीर्यते सोमो AWA, इह त्वाययणात्‌ Tetfa—xfa, write: सोमो निदिश्यते waa, यच्य- माखडेवतां wit “ननु स्थाख्यामाय्रयणो नाय्यणस्, ay ` यस्तद््यात्‌ श्रापयणात्‌ AWA, पानोवतः, यस्तु सम्पातान्नासौ पानोवतः-डइति। उचपते,-श्राग्रयणोग्पादानं, तस्मात्‌ योः- पेति श्राययणो नाययणो वा, सवः पानीवतः, NATTY एष सवाम्पेतः।

RGo मीमां सा-दशमे

भा

भा

ननु श्रनाययणादंप्यपेतः। नेष टोषः, श्राय णात्तावश्पेतः तेनासौ पूवदडेवलाभिः पोतः- इति wat awa; यो fe Creer सोमस्यावयवः ओषः इक्पोतः- इति प्रतौ saa, इद्ापि तददेव पुवटेवता्थस्याबयबो afer: | “ननु ape पूवरेवताथंः, तस्थैगायमवयवः'। न- डति ब्रूमः --न fe जतस्वावयवो कृष्यते | ˆ नमु प्रह्तावपि डतस्यावयवो दश्यते" उचपते,-ङताङतस्य समदहायस्य at अवयव उपलच्यते तहे वलस्य ‘aq इहापि समदाय एवासीत तहे वत्यः, तस्येवायमवयवः'। न- इत्युचयते, श्रासोदयं सम्‌- दायः तहे बत्यः, इदानीं तस्य श्रवयवोःन्यदे वत्यो जातः, तेन समुदायः तहे बत्यत्वादपेतः

ATE पूरवेदेवतापीतस्यासाववयब AMAR भूतपूर्वगत्या भविष्यति उयते, प्रतौ भूतपूवगत्याभिधानं केतम्‌, cute तद्देव कत्तव्यमिति। अपि इग्धेवत्यरस्तच इगहपीतः--इव्युक्तंः अनषनीता तस्य इददे वल्यता, अरस्य पुनः पूरेदे वलासम्बन्धोग्पगतः। TST अन पूरवदेवता उपलस्षणीयाः-डइति॥ (B12 1 VR We) i

पाली वतग्रेषभच्चे त्व्टुरनुपलच्चखोयताधिकरयम्‌ |

त्वष्टारन्तृपलक्यत्यानात्‌ ३४॥ (yo) kt

शरिति वानीोवतः सोमः, तच मचः, “aquare wataa* uy. दषेन त्वष्टा सोमं पिव-इति। तत्र सन्शेदः,- किं त्वष्टा उपलश्षयितब्धो वा?-डइति। किं घाप्नम्‌?-उपलशयि- तद्ः। कुतः १। पानात्‌, पानं श्रूयते,“ सजुरवैन ल्वा

# पलीवत्‌ इति पाठः काण क्रो To | Tata: इति wo Go qo |

ध्याये पादः। २७९.

भा. सोमं पिव-डबि। तेनायम्‌ wad wie ae त्वषा

ख.

दीयते- इति waa च्छे येन सड दयते, उभाभ्यां तीयते, एवं aracert भवति, यथा देषदल्ाय यश्जदक्तेन लद अतं दोयताम्‌- इत्युक्ते, तचोभाग्यानपि aaa; तस्मात ग्वाद्रोग्प्यसौ सोमः- इति व्वा चप्रखश्चयितद्यः। असावपि इन्द्र va पिवति-इईति॥

अतुल्यत्वात्त॒ नेवं STAN ३५ (fae)

भा. नैतदेवं, अ्दप्रमाणका वर्यं, यत्‌ अब्द श्रा, acy

ख.

aT.

ममां, WMT WA पानमाडइ ere: सद्धभावमाज्रं, a fe अननष्टोयमाने सद्भावः सिध्यति-इति त्वष्टरि पानमनुमोयते “ननु cee पानं* चोदितिम्‌ः। सत्यं, चोदितं मववणशन, घोदनया। चोदना fe ‘waited Terfa— दरति, लोकेतु are gE चोदितम्‌ श्रलष्टौयत एव, Mary एतत्‌ परिच्छिन्न, मेवक्षातोयकेन वाद्येन, त्वष्टः सोमः छतो भक्ति-इति॥ (₹३।२।९४ Wo) I

भातीवतश्ेषभच्वे जिंशतामद्पलच्चशाधिकरणम्‌ चिंशच्च पराथेत्वात्‌ ३६

afar एव पानोवते we: “रेभिः we सरथं यद्यवाक्‌ नामारथं वा भवो wear: | पलोबतलिं्तं ay रेवाननु- ववशमावद्धं माद्यखः- इति। तच सन्देष्ः,- विं wefeuay

* टाममिति पाठः ato Wo प०॥

चोदितमचोदितमपि इति पाठः ate wo प०। { माधवीये खनुखधमिति पाठः| तजन अनखधमनपरदानमिलयर्धः 5

R52 मो मांसा-दश्ेने

भा. देवानामुषसश्चणं awe, उत !-इति। किं माप्तम्‌ अयलिं्रतं दे वान॒षल्षयेत्‌। कथं eat fe सोमः चय- fauna रवेभ्यः; ut fe, “अरत्रिमश्नोदधीच्छति, went sata, wafaaar देवैः ee समानं रथमधिष्ठाय ararcaar विभवन्ति fe ते अश्वाः। तदिदमन्‌ष्वधमावद्ध wafend waren: देवान्‌ श्रागमय तपय च-इति। श्रव fe अग्रिमभ्रीदधोच्छति जयलिं्रतो देवानां तुप्तये- इति गम्यते, यत्परधानख् AW ASE, तत्परः सोमः, तस्यात्‌ चयते, —wafeaq देवा उपलच्चयितब्धाः- इति।

ननु चोदनायां wha केवलोगभ्निदे बतात्वेन Zar सत्यं, चोदनायां watery दे वतात्वेन श्रूयते, तु देवतान्तरं निषिध्यते | किमतो यद्येवम्‌ १। एतदतो भवति, मादवणिकाः अयलिं्रत्‌ रेवा अविष्दधाखोदनायां प्रतीयन्ते-इईति।

एवं प्रति ब्रूमः,- TIE AA देवा उपलश्षयितव्याः- ईति ae Bia: स्राहाता परिवेष्टा वा तपयिता वा अध्येष्यते; we चयखिंशत्‌रेवेष्विेषु प्रयोजनं निवेश्यते कः . तचिं यष्टयः ?। पलीवान्‌। कुतः waa?! fe चोद्यते,- पावत गद्खाति-इईति। ‘aq माद्वणिकानां चयखिं्तो टे वानाम aera | उचयते,--पराथत्वेन ताः TET! कथं १। fe प्रत्तम्‌ गमेः, तत्‌ भवति, परकीयस्य दानम्‌ अवकल्पते AGIA, त्वममुभ्यः भय लि शत्दे वताभ्यो रे दत्य समञ्नसं वचनं, अग्नये त्वनेन दानम्‌ उक्तं भवति कर्थः, tart fe बिखम्भयति+ ड्य, तदिह विलम्भनं aetna ल्वमस्य ईज्ानः- इति प्रत्यापयति।

# विलिम्भयति nay तदिह fafearafafa पाडः काण Ho पुर

रवं पर

ना.

ख.

ना.

As पाद, I ROR

‘ay नारबख- इत्युचयते, विखम्भय- इतिः | sea, —a fe माद्यन्ति देवताः, तस्मात्‌ मरकरथसङ्कीतेनम्‌ अषृ्टाय स्यात्‌, FEA तु त्यागसद्धीषनं wqua, ewer fe ङृषटकरपनाया ज्यायसो, प्रमाणात्‌ fe सा waft "ननु ल्यागेःपि लख्यमाेमभिः कका अधीष्यतेः। तदुच्यते, - घनः अप्यओषणाम्दृष्टायैव, तस्मात्‌ परेः रे्वयंकरणमेतत्‌ वाक ख्षयति-इति न्याय्यम्‌ पि पानीवते सोमथोद्यते,- पानीवतं गृद्खाति- इति,

ननु oa, मादवणिकं प्रतिषेधति चोदमा-डइति। उच्मते,- तदपि माववणिकं नारित--दल्युक्षम्‌। aft सामध्यात्‌ प्रतिषेधति- इति गम्यते, fe सापे्ः wit weeg:, तद्धितार्थेन संल च्यते, तस्मात्‌ केवलः waiters देवता --इति। एतकोदनावङेन wey वशनीयः। तस्मात्‌ वथेवा- wifrafant मदः, तथैव भवितुमरेति- इति पलीवांख अभ्रिः we पलोवन्‌- दति सामानाधिकरण्येन निरिश्यते। तस्मात्‌ अधिः wverafare जयत्‌ हे वताः-- ईति (R18 | ९५ We) |

भच्चमेऽमुवषट्‌ कारदेवताया खमुपलक्तषखाधिकरलम्‌ वषट कारञ्च RAAT ३७

अस्ति च्रनुबवर्काररेवता, “सोमस्याग्ने वीदधोत्यनुवषय्‌

करोतिः-ईति। तच सन्देहः किमनुबषर्काररेवता उष-

स्थित्या, बा?-हईति। किंपाप्तम्‌!{-डषलसयितय्या-

इति, तच पाराभ्यं किञ्चित्‌ पूववत्‌ पलश्यते। तस्यात्‌

खषलश्चमितव्धा-दइति। एवं पा ब्रमः, श्रनुवषर्कारदे वता

MTC MATT, RPT, यथा का नोषलश्यते,- होतु पीत- 23

2.56 | मौमांसा-दशंने

भा. स्याथस्यपोतस्य- इति, एवमेवानवषरकारदे वतापि, TS AW प्रह्लतौ उपसल्तिता, यञ्च नाम प्रकतौ छतं, afee करणीयम्‌ तस्मात्‌ नोपलश्षयितव्या- डति (३।२।९६ Ae)

खनेन्द्रागाममखकभद्चणाधिकरमम्‌ (छत्व चिन्तारूपम्‌) | ख. छन्दःप्रतिषेधस्त सव्वगामित्वात्‌ ३८

भा. स्थितादुत्तरम्‌ उचयते, नैतदस्ति, यदुक्मूद्ेन मदवत्‌ wat कत्त्थम्‌-- दूति, Tara Wa AAT! कस्मात्‌ ‹। उचयते,-समानविधानत्वात्‌, नास्ति अचर परछतिबिछछतिभावः कथं ?। प्रकरणस्य . तुखयत्वात्‌, यष्िङ्गमुक्त, छ्दःप्रतिषेधः इल्युचते, तृतीयसवनत्वात्‌ जगतीच्छन्दसः- इति मपे Ty ष्टुपडन्दसः- इति षोदञ्चिनि wang नमति- ड्रति समानः विधानेएष्यवकर्पते। HWA, (२६७।४ प०)-शन्द्रः सोमो गदते मीयते च-इति न्द्रा खनन्द्राख भिन्ना यागाः एकस्यैव एतेःग्यासविद्ेषाः, चाभ्यासविशेषाणां धमाः गुण- त्वात्‌, सवं एते यागधमोः। तेन MST यागस्य चोद्यन्ते सोमधमाः, सोमश्चेति। ze, इन्द्रो Twa मीयते च-इति, इन्द्रस्य मच्राम्नानात्‌ AAU ग्रहणं भरकाञ्यितच्धम्‌, Tacrat देवतानाम्‌ धानादिना- ea | THT अनैन्द्राणाम्‌ WATS भश्वणम्‌--इति॥ (2।२।९७ अ०)॥

* उक्ताभ्यः ven छत्वाचिम्ताभ्यः पृम्वैस्िच्रे वाधिकरणे योऽयम- निन्द्रेव्बमवं woafadden परथमः प्तः तमेव मनसि निधाबषरत्वा- चिन्तानां जयमभिधीयते इति माधवः

Q सथ्यामे पादः। २७५

| रेन्रापमरभक्स्यामवकताधिकरनम्‌ | ख. रेनद्राप्रे तु लिङ्गभावात्‌ स्वात्‌ ३९ (पू)

भा. एवं स्विते चिन्तयते, अस्ति तच Dexia: सोमःः-रेन्द्राप्र “Teter , तच ate: aaa भच्चणम्‌, अमदकं वा?-इति।. किरातम्‌ {-रेन्द्राभरे तु मवः स्यात्‌, यस्य हि दन्द्रान्गी san सस्य इन्द्रः, waa fe स. इन्द्रपोतः- डति व्यपदेष्टुम्‌, यस्य FE अ्रवयवान्तरम्‌ इन्द्रेण पीतं, इन्द्रपीतः, तस्य ghia fragt पोतमवयवान्सरम्‌ इन्द्रेण तस्यात्‌ wea भञ्चणम्‌--इतिः॥

ख. रकस्िन्‌ वा देवतान्तराचिभागवत्‌ ४० (सि०)।

भा. अस्य श्रवयवाग्तरम्‌ इन्द्रेण पीयते, श्रवयवाग्भरेण cates तत्पीतं भवति, तेन पीतः-ट्ति लच्चणाञ्नग्टोग्यम्‌ इनम्‌ sitar यः सङ्कर्िपतः इन्दो यरय रेवता- इति, यथैव साकाञ्जस्य तद्धिताथन असम्बन्धः, एवं समासोःपि पोतस्य - दति साकाङ्जस्य नावकद्पते, AEH, ' वस्या बाग्धसंयोगात्‌ (३।९। २० ख०)-इति।

“श्रा, ननु तेनेवाधिकरणेनैतद्गतं किमथे yaaa इति। swe—aq तच विचारितं सिद्धमेव तत्‌। ‘a qafeqraa? नेव साकाञ्जस्य देवता सम्बन्धः- इतिः, नैव इह देवतासम्बन्धः--इति पूवः पचः, पानमाभसम्बन्धोप्न- दति, पानमा्रसम्बन्धेन ay mat पोयते, तजैकेन रेवता- सम्बन्धः--दृत्युत्तरः TY, तस्मात्‌ पुंनख्क्म्‌- इति (३। RIE We)

Rog मौमांसा-द्ने

गायजच्छन्दसः--इत्यादिमखाजामनेकच्छन्द च्छो विनियो माधिकर यम्‌ ख. ATH देवतावत्‌ Ve (Te) भा. अस्मिन्‌ भवे गायजच्छन्दसः-- इत्यु चयते, तच सन्दे दः,-- किमेकष्डन्दसि सोमे मयः, खत नानाच्छन्दस्वपि?-इति। CUI, VEY रेवतावत्‌, यथा अन्यखद्ितेन्द्रे AG, एव-

AATEC सोमे स्यात्‌ मवः-इति। wate fe गायभच्छन्दसः- दति सविद्नेषणस्य समासो नाककर्पते॥ ==

ख. स्वेषु वाऽभावादे कच्छन्दसः ४२ # (सि०)

भा. सर्वेष वा मयः स्यात्‌। कुतः?। आअभावारेकण्डन्दसः, नेव कित्‌ एकच्छन्दाः सोमोमस्ति, तेन यथाभूतोम्य॑, तथायूतस्य छन्दो विदेषणं, तस्मात्‌ अनेकच्छन्दख्े सोमे मवः स्यात्‌- Tf (३।२।९९ Fo)

रकाद गशाधिकरयोक्स्य प्रसारः |

(+) + ख. taut वेकमन््ममेतिश्ायनस्य भक्तिपानत्वात्‌ सवनाधिकारो हि ४३

भा. यदुक्तम्‌ः--अनैश्राणाम्‌ WH भक्चणम्‌- इति, तत्‌ न, सर्वेषां समदकं भकषणम्‌- इति, यथासमाम्नातख मखः स्वात्‌ इृक्रपोतः- इति सोम उचयते, किं तद्धि? सवनं, प्रातः - सवनशग्टेन सामानाधिकरण्यात्‌ "मनु सोभेभ्पि wr! सत्यम्‌ अस्ति wet, aT तु तेन सामानाधिकरष्यम्‌। नासा fagu सोमः पोतः, नापि cera दत्तः, अन्य wa वीतो दन्तो वा, गत एव; चातीतः समुदायो पदिश्यते,

Q Gas & पादः। २.७७

भा. परत्य श्वचनो fe अयं अब्दः; सवने तु दोषः, wait भवति सवन॑, यज इन्द्रेण पीतम्‌। वच्यात्‌ aR ai. सवनेऽनर्भवति- इति wea मयेण वदितुम्‌। wa चेत्‌ समानविधाने कथमिव wat मविष्यति। ae Witt: पोतः-दत्यु चयते एवमेव णेति्ञायन चाया मम्यतेश् TANGA मतम्‌। WTAE, तस्मात्‌ अागतम्‌- इति तस्व सङ्कोच्ये्ेम्‌

इति ओभवरखामिनः शती मीमांसाभाष्ये ततोयस्याथथाः वस्व FETT: पादः

Rex Mrate-caat

ख.

aaa अध्याये छतीयः पादः

शो 6 0

च्योचेष्लादीनां वेदधन्मेताधिकषरयम्‌ |

गुते जौताधि्ारः स्यात्‌ १॥ (पू०)

भा. ज्योतिष्टोमे श्यते, उचेच्छैवा करियते खैः साम्ना SUT -

ख. ना.

यजुषा इति। तच सन्देहः,- किम्‌ ऋग दिजातिमधिरुत्य एते अब्दाः प्रह्षाः, wa वेद्मधिल्लत्व -इति। किं तावत्‌ भाप्तम्‌ {-जाताधिकारः स्यात्‌। कुतः १। श्यतेः, एषां अब्दानां wanes जातिं प्रतिपद्यामहे, तेन ङपांअुत्वं आत्याम्धि- तया सम्बध्यते, वेटानामधिकारकः अब्दो नास्ति-इति। aft ऋग्येदव्यतिक्रागानाखवां wre se मयोगो भविष्यति, इतरथा तस्या एव We उभ war वैकटिपकौ स्याताम्‌, तच TY नाधः स्यात्‌; प्रकरणश्च एवमनुगद्धीतम्‌ भवति, इतरथा बेदसंयोगे aafer अपि ऋतौ उपांशुत्वं स्यात्‌ तद्यत्‌ जाताधिकारा रते अब्दटाः-इति॥

वेदो वा प्रायदशंनात्‌ २॥ (सि०) \

बेदं वा अथिषटत्येदमुचयते। कुतः?। भायद्रनात्‌। किमिदं प्रायङ्भनात्‌--ई ति !। बेदम्राये वाक्ये वेदोपक्रमे निगम्यमाना दमे अब्दाः अयन्ते, ˆ परजापतिवेा इदमेक चासीत्‌ तपो- म्तप्यत, तस्मात्‌ तपस्ते पानात्‌ जयो रेवा WV अरध्रिवेयु- दादित्यः, ते तपोग्तप्यग्त तेभ्यस्ते पानेभ्यः चयो वेदा Qasr शन ग्ेदो वायोयेजुवदः आदित्यात्‌ स। मवेदः-इत्येवमुष- म्य निगमने इदं गूयते, “ewan कियते उचैः साम्ना

खथ्याये & पादः। २७९

मा. उर्पांसु यजुषा दरति ; एतद्यत्‌ कारणारेभिः प्रहमैर्पांश्वादि BUG, जात्वा ऋगादिभिः-इत्युचयते कुतः एतद्व- गम्यते ?। वाक्योपसंहारे तत्वात्‌, यश््मादितवरतेषेदा जाताः, तस्मात्‌ रतेकर्पाश्वादि क्व्यम्‌- इनि, खगादिभिरपि वेद- वचनेरोवोपसं हारेण भवितव्यम्‌ ; इतरथा वा्धमे नावलपेत, AMARA एव भवेयुः, तस्मात्‌ वेदाधिकाराः- इति

ख. ˆ लिङ्गञ्च ३॥ (Zo १)

भा. लिङ्गमम्यस्िन्‌ रथं भवति, यथा गादयः weet: अ्लुवन्ति वेदमभिबदितुम्‌- इति, ‘wha: भ्रातदिवि रैव tua! ween तिष्ठति we awl सामवेदेनास्तमये awa, बदेरश्न्येखिभिरेति, खयेः,- इति, हौ वेदौ aer, चक्‌ weg fey पादेषु, चतुथे पादे उपसं दरति, बङवचनेन, बेदेरन्येखिभिरेति खयेः- इति ऋक्अण्द वेदवचनं द्यति | तस्मान्‌ अपि पश्यामः; वेदाधिकारा एते अब्दाः- इति

ख. धम्मो पदेशञ्च हि द्रेण सम्बन्धः ४॥ (य २,॥

भा. धमापरेअञ्च भवति साम्नः, उकः साम्ना- इति, बेदा- धिकारपश्षे geet) आताधिकारे तु we उचैसवेन साम्न seed सिद्धम्‌, नास्य Wa सद सम्बन्धो Beaz:, wera चपि वेदाधिकाराः-डति॥

चयीविद्यास्या तद्िदि॥५॥ (यु° ३)।

भा. रयो यस्य विद्यास चवीविद्यः, यः चीन्‌ बेानधीते, णवं : भरखायते। wif चेष अब्द ऋक्सामयजुःषु भरसिद्धः, यदि

* array इति का० Ho पु०।

८० मीमांा-दच्ने

भा. ऋक्सामयवुंषि-इति जयो वेदा Se, एवं तिहि जयी- विद्याख्ा युज्यते, भवति तद्त्‌ बेराधिकारा एते i

ख. व्यतिकमे यथाखुतीति चेत्‌ (se)

भा. अथ यदुक्तम्‌. ऋम्बेदमतिक्राग्तानाग्टचां wets भविष्यति- इति, त्र are sara: wat भविष्यतीति यदुक्घ, तत्परि ्क्तद्यमिति। (अभा षाग्तं TAA)

ख. सव्वेसिन्निवेशात्‌ (आ० नि०)॥

भा. नेव दोषः, wife ऋग्वेदे vied स्रिय यजुवद wig, तत्र यरि कन्वे््यतिक्रान्ताया ऋचो wae उरपांसुत्वं भवति- इति नेतदृष्यति; Wout: शन्‌ wa; - दति, बेदस्य धमेदयेन सम्बन्धः

ख. वेद्संयोगान्न प्रकरणेन बाध्येत (आ० नि०,।

भा. TER, परकरणमेवमनु गृ तं भवति--इति, वेदसंयोगात्‌ वाद्येन प्रकरणे AQAA दोषो भविष्यति॥ (ee He) I

MUTT WANs hawcAA स. गुणमुस्यव्यतिकमे तदयत्वाम्मुस्येन वेदसंयोगः we

भा. अस्ति श्राधानं,- "ख रवं विदानप्रिमाधत्ते-डइति। तत्‌ यायुदिकं, तश्र सामगाममामनगन्ति,- a एवं विदान्‌ वार- ana गायति, ud विदाम्‌ यश्चायश्चीयं गायति, एवं विदान्‌ वामदेव्यम्‌ गायति-इति। ay सन्देडः,-किमाधामे सामगानमुकेः, उत STP ?- इति,

Q खध्याये दे पादः। REL

भा. उकैः- दति WIN! कुतः १। सामवेरेनेतत्‌ क्रियते यत्‌ बारवग्तीयादिभिः, तलात्‌ उबेरेतानि सामानि गेयानि- ufa | एवं प्रि ब्रमः,- गुणानुरोधेन वा Aa श्यतिक्रमेत्‌, Fary- रोधेन वा गृणम्‌- इति गृणो खतिक्रमितच्यो न्याय्यः मुसख्यञ्चा- Pea) कुतः !। मुस्धाथेत्वात्‌ गुणस्य, गुणस्या- नुष्टानेन Fe सगुणः कथं स्यात्‌ {- इति गुणि प्रवत्तते, TUNE चेत्‌ मुख्यस्य गुणद्धानिभेवति, गुणपरटत्तौ फलमेव नावां भवति। श्रथ प्रधानं सगुणं करिष्यामि- इति गुणे अह्तमानो गुणस्य गुणं {वनिषातयति,* नास्य खाया इयते, नासौ गुणं सगुणं कतुम्‌ प्रवस्ते, Ty सामगान, प्रधान माधानं, ATTA याजु्दिकत्वात्‌, उषां सुता गुणः, गुण- ध्ममेरत्वं सामवेदिकं बाधते। तस्मात्‌ Sy सामानि गेयानि-डइनि॥ (द३।द३।२अ०)॥

ष्योतिष्टो मस्य याजवदिकताधिक्षरणम्‌ | खः भूयक्वन उभयखुति १०॥ भा. यजुरवदे ज्योतिष्टोमं समामनन्ति,“ ज्योतिष्टोमेन खर्गकामो यजेत-इति, तथा सामभेटेप्प्यस्य एवमेव समाम्नानं; Tay छतायां वुद्धौ दिवीयं गुणा श्रवणं भवति। तजर सन्देःः विं याञुरवेदिकमाम्नानं क्रियां ; सामवैदिकं गुणाथे उत विषरी- तम्‌ १--इति। यतरथाम्नानं क्रियां agar भविष्यन्ति। किं

तावत्‌ प्राप्तम्‌१-सामधैदिकं क्रियां याजुवैदिकं बेत्यनिश्चयो विद्चेषानवगमात्‌- डति |

# विनियोजयति इति का० क्री° प० | 2K

ना.

=

Boer मीमांसा-दगरेने

णवं परापे ब्रमः,- भूयस्त्वेन गुणानां परिच्छिदेत, यच भूर्यास्ये गुणाः समाम्नाताः, तच क्रियाथा चोदना- इति गम्यते, यज fe कत्तद्यतया चोदना, तजर इतिकसेष्यता WTA, यच चाकाङ्धिता Kiara, तच इनिकन्तव्यता वचनं न्याय्यम्‌ | ये भूयांसो गुणाः, सा इतिकर्भव्यता, तरितिकलब्यतालिङ्गंन कन्तव्यताचोदनामनुमिमीमदे, यथा TI राजप्रतिमेष॒ उप. विषेषु यस्य श्वेतं at नालब्यजनं च, ॒राजेत्यवगम्यते, qarerrfe राजलिङ्गेन। एवं कल्द्यतालिङ्गेन गुणानां भूयस्त्वेन ज्धोतिषटोमस्य याजुवदिकस्य चोदना WANA | तस्मात्‌ ज्योतिष्टोमस्योषांसुप्रयोगः, area हि ज्योतिष्टोम क्रियते, यत्तेन चोद्यते, श्रचोदितं wat कत॒म्‌-इति॥ (३।३। शअ०)॥

PY यि

प्रकरणस्य विनियोजकताधिकरयम्‌ असंयुक्तं प्रकरणादितिकर्तव्यताथित्वात्‌ ११॥।

उक्ञानि विनियोगकारणाणि अतिशिङ्ग वाक्वम्‌- इति) शतिः wan गाद्पत्यम्‌- दति दितीया विभक्तिः, लिङ्गं way वचनसामथ्यै वद्धिदेवसदनं दामि- डति, वाकम्‌ अशणया क्रीणाति-डति। wa किमेतावन्तेयव विनियोगकारणानि 2 न-- इत्यु चयते, किमपरं कारणम्‌ !- तिपरशरैनेबोपक्रमः, भवति अरन्रेनेवोपक्रमो, यथा का नामेयं नदी? को नामायं waa: ? किमिदं फलम्‌ १-इति।

तदुचयते,--श्रसंयुक्षं प्रकरणात्‌, तिकच्यताथित्वात्‌, यत्‌ असंयुक्तं yea लिङ्गेन वाक्येन वा, तत्‌ प्रकरणात्‌, तिककेवय- ताथित्वात्‌; यदितिकत्त्ताकाङ्किणः सन्निधौ पूरणसमथैमुप- निपतति यत्‌ वचनं, तत्‌ तेन प्रहतेन सरैकवाक्यतां याति

2 अध्याय & UTE: | र्ट

भा. तस्मात्‌ wad विनियुज्यते, किमिहोदाइरणं 2 किं प्रयोज नम्‌?-इति। दभेपुणमासौ WAT श्यते, समिधो यजति, तनूनपातं यजति, इदो यजति, वदियेजति, खादहाकारं sale’ —tfa, तानि ata मकरणसामध्यात्‌* विनियुज्यन्ते, अग्निदाने ज्योतिष्टोमे वा॥ (81813 Be) I

क्रमस्य विनियोजकताधिक्षरशम्‌ |

ख. कमख देशसामान्यात्‌ १२॥

भा. अथ किमेताबन्तेयव विनियोगकारणानि !। न,-इत्युखपते किं च?। कमञ्च देजसामान्यात्‌, क्रमवतामानुपूर्वेणोष- दिश्यमानानां यस्य पये यं धमंमामनन्ति, तस्य तं भरति ATH अनुमोयते, सत्यामाकाङ्खगयामेकवाक्वभावः, तस्मात्‌ ततो विनियोगः- इति किमिष्ोदाष्रणम्‌ ! किं प्रयो जनम्‌ ?। ATMA यागानामनुमवरेष्वाम्नातेषु उर्पाु- याजस्य क्रमे दणग्धिनामासीति] समाम्नातः, तस्य खकाङ्ख- मुत्पाद्य तेन एकवाक्वतां यात्वा ay एव विनियोगमदति- इति, तथा tard कमं वियातसजातस्य रस्ति ष्नातु्यवतः, तस्य याज्धानुवाक्धायुगणलमम्याम्नायते ATH, ‘CRT रोच- नादिवः प्रवषेणिभ्यः- इत्येकम्‌, परः ‘CRT नवतिं पुरः

# किं प्रयाजादेः फलं किं वा दश्ेपुयेमासयोरपकषरणमित्याकार्चायां aed वाव्येकवाक्छतारूपं प्रकरखमिति माघवः |

+ समागदेशत्वं क्रम इति क्रमस्य eed) ae दिविधं पाटत- मथयल्लतच्च, AT पाटक्लतमपि दिविधं ययासष्ुग सत्निधिखेतीति area > सज SIUC तत रखवावगन्तव्यम्‌ |

{ दब्यिघातकमाय भमिति area:

. २८९ मो मांसा-दघ्ने

भा.

खु.

भा

भाः

इलथदत्तम्‌- इति त्र लिङ्गाटिनियोगे fag विश्ैषविनि-

योगे भवति, 9a युगलं पूवस्य tara, उत्तरमुत्तरस्य-- इति, एतत्‌ उदाष्रणम्‌ भरयोजनश्च-इति॥ (३।२।५अग०)॥

समाख्यायाः विनियोजकताधिकरगम्‌

आख्या चेवं तद थेत्वात्‌ १३

अथ किमेता वन्तेपव विनियोगकारणानि !-दति।न इत्यु- wa! विं ?। समास्या चेवं स्यात्‌। कथं विनियोगकारणम्‌ ? fai समाख्या सति सम्बन्धे भवति, यथा पाचकः शावकः इति, तश्र पाचकञ्जग्दमुपलभ्य पचतिना अस्व सम्बन्धः- इति गम्यते, एवं वेदेग्पीति। अहतकाथेसम्बन्धं समाचश्चाणं अब्दम्‌ उपलभ्य भवति सम्बन्धे afar सम्मत्ययः। किमिद्धोदाइरणम्‌ भयोजनश् १। श्राध्वर्यवम्‌- इतिसमास्मातानि कमणि ye युणा aera, छौचम्‌- इति MTT; एतत्‌ उदाहरणम्‌ प्रयोजनश्चेति (२।३। We) I

श्रुत्यादीनां प्यं पव्वबलीयस्लाधिकरगम्‌

` शुति-लिङ्ग-वाक्य-प्रकरण-स्थान-समास्यानां समवाये

पारदौषेल्यमथविप्रकधात्‌ १४

उक्ञानि विनियोगकारणानि, अतिलिङ्ग वाकम प्रकरं सथानं समास्धानम्‌- इति, तेषां समवाये fa बलेयः - इति चिन्तयते,- एकाद ्नित्वादाचो युगपत्‌ सम्बन्धात्‌ दयोदयोः सस््धारणा। ay श्रुतिलिङ्गयोः किं श्रतिबलोयदी श्राद्ो- खिलिङ्गम्‌{-इति। किं? ga: अचोदादरणम्‌। ‘tae

MINT & पादः॥ २८५

भा. गा्ैपत्यमुपतिष्ठते- इति, अत्र चिन्तयते, किम्‌! इग््रस्व गाद पत्यस्य वा उपस्थानं कत्त यम्‌--इत्यनियमः, उत गा- पत्यस्येब - इति। यदि तुर्यबले एते कारणे ततो विकर्षः, अथ गतिबेलोयसो, AIT एवो पस्येयः | का पुनः aw शतिः? किं लिङ्गम्‌? शुतिगाद्पत्यञ्जम्द- अवण, लिङ्गं पुनः, "कदा नस्तरीरसि AEE Tye" —tfa came विञ्जिष्टदेवताभिधानसामण्येम्‌। श्रथ किं वाकं नाम? संहत्य अरथेमभिद्धति पदानि वाक्वम्‌। यद्ेवमिदमपि वाक्वम्‌.- रेखया गाद्धेपत्यमुपतिष्ते- इति, इदमपि,- कटा नस्तरीरयीति, swale संहत्य र्थं मभमिदथति पानि, तेन वाकस्य वाक्धस्य देषा संमधारणा, खूतिखिङ्गयोः, यदि वा श्युतिलिङ्गवाक्यानि विवेकह्यानि, इदं श्तिवाक्धयोः अन्तरम्‌, इदं लिङ्गवाद्छयोः- दति वदभिधोयते,-- यत्‌ तावच्छब्दस्याथमभिधातम्‌ सानथ्यम्‌, afay, यदधस्याभिधानं अब्दस्य वकमा चादे वावगम्यते, yaaa, wad Bla | Waray अनेकं WE वाक्यम - इःत्युक्कमेव तदेतत्‌ wae वाक्येषु समवेतं fafang कृश्यते, इह तावत्‌ कदाच नस्तरोरसि- इत्यनेन मेण CH sree: - इति, नेतत्‌ कस्यचित्‌ शब्दस्य अवणारे बाव- गम्यते, नापि were समीपे उशारितस्य सामथ्यम्‌ अस्ति, येनेतत्‌ अवगम्येत एतस्यां खलु ऋचि weet बिद्यते, यो fafaet रेवतामवगमयितुम्‌ अक्रोति, तया वगमितया प्रयोजनमस्ति- इति, तेन CRITE इग अब्दः पयुख्यते, तदे कवाक्वत्वाशाब्चिष्टानि पदानि, तु

#* भो इन्द्र कदाचिदपि चातको भवसि, किक्वाङति दत्तवते यजमानाय Vase इत्यय इति Area:

२८६ मोमांसा-दश्रने

भा. wert कस्यचिच्छब्दस्य साम्यात्‌ Weide उपः

स्थानं भवति; अवण्ादेब तु MRI, वयमग्निं भतीमो लिङ्गात्‌। fe a शिङ्गम्‌ बलीयः, इक्र उपस्थातच्यः, यदि WTSI, ततो ATT! |

एवं तद्धि लिङ्गवाक्ये विश्थमाने सस्मधार्ये श्ति- लिङ्गे, wae पिञ्जर वताभिधानसामथ्यात्‌ rele स्थानं, यदि लिङ्गम्‌ बलीयः; नु aay, मारेषत्य SWAT: ; बाक्छं Ya Tan गाईपत्यमुपतिषठते- इतिः नेतदेवं, यद्य्येतत्‌ वाक्यं अतिरम्यज्रास्ति, या त्वच अतिः, सा लिङ्गेन विरुध्यते, यत्‌ वाक्यम्‌ कथं ?। बलोयसिश्चपिदि fay, रेन््रोपतिषते- इत्येतत्‌ WEIS सद्ेकवाक्यता- मुपैत्यैव, यदि fe नोपेयात्‌, ततो लिङ्गेन विशुथेत, यस्तु गाङपत्यश्रवणारेवा्थः प्रतीयते, लिङ्गे बलीयसि परित्यक्ो भवति, नासावुषस्थानेन सम्बध्यते, तदा fe इन्द्रं गाद्ेषत्य- अब्दोगभिवदेत अग्रिसमोपंवा। अथ अतिः ware भवति, ततो लिङ्गन श्रवगतम्‌ इन्दोपस्थानं बाध्येत तस्पात्‌ ति लिङ्गयोरेवेष विरोधो लिङ्गवाक्ययोः-डइति। श्रथ वा माचेकवाक्धत्वात इग्रभाधान्यं गादेपत्यप्राधान्यंः वा उप- स्थानस्य | कतस्तद्धि ?। CMa मस्य, इमदमा- ured, दितीयाविभक्गिखवणात्‌ गाषषत्यपराधान्यं, तद्य्यात अतिलिङ्गयोविरोधः |

किं aveentaa !-तुख्यबले एते कारणे- इति कथं ?। इदमपि कारणम, इदमपि, (तिपि लिङ्गमपि) a fe विच्नानस्य विच्ानस्य कथिहिशेष उपलभ्यते श्पं प्रति, अस्य AAC इव QTY, चरस्य दृढस्य इव हति। “ननु लिङ्गस्य भङ्गरस्य इव श्प, सविचिकित्सो fe भवति लिङ्गात्‌ मत्ययः, नि विचिकित्सः war) नैतत्‌ yw, यतो लिङ्गात्‌

Q ध्याये पादः॥ ace

आ. विचिकित्सः प्रत्ययः, तस्य शतेख मेवे सख्मधारणारित | यतस्तु खलु लिङ्गात्‌ निवििकित्सः wera: शस्या विकप- तुबदेति। ` ननु. नैव कदाचिलिङ्गात्‌ निबिचिकित्सः प्रत्ययो- रस्ति नेतदेवम्‌--एषं हि सति नेव शिङ्गम्‌ नाम किचित्‌ माणम्‌ अभविष्वत्‌। कामं माभूत्‌ ware, नवति तु dwt सिङ्गपरिश्चतेषु way! यदि वा विरुषष्टमेवाप्रामाण्यं qa कथं !। समथेमेतत्‌ इममथेमभिनिवेत्तयितुम्‌-दति लिङ्गादेताबत्‌ अरवगम्यते। चख, यत्‌ यस्य निबेत्तंनायालं, तदसत्येव वचने तञ्जिवे्षयित्मद्धति, तस्मात्‌ लिङ्गम्‌ बिनि- योजकम्‌--इ ति!

अन्राभिधोयते,-प्रकरशवतोग्थस्य सन्निधाने यमथमामनन्ति, तस्य साधनभूतः- इत्येव गम्यते, कथं खलु उपकरिष्यति ? इति सन्दिद्माने भवति साम्यात्‌ परिनिखयः,-यभायं समथः, ay wal विनियोक्षुम्‌-दइति, तद्त्‌ भवति लिङ्गम्‌ परमाशम्‌-इति। च, लिङ्धप्रामस्ये* विनिगमनायां Sq: अस्ति। तस्मात्‌ तुल्यबले एते कारणे, कडा नस्तरीरसि- इतिलिङ्गात्‌ इग Sree, खतेगा दषत्यः-दलति। अवि. रोधात्‌ खर्वपोमभेवा्थे पतिषद्यामदे। बलीयानपि हेतुबिरभ्य- मानम्‌ अबलोयांसम्बाधितुमङेति नाविष्द्धम्‌, कयन विरोधो, यत्‌ wag डपतिष्ठेतानेन मवे, गा इपत्यमपि

° नन्वयमेव विरोधः, सत्‌ wer चोदितं, श्रसष्टत्‌ श्रमिनिवस्येतेः--दति। ` डपस्थे यभेदात्‌ प्रतिमधानमावत्तन्ते गुष्णाः--इतिन्याय wae विरोधः। “चयं तदि विरोधः,- aera उपस्थीयमाने अश्रिवचन Cee गुं क्रियायोगं

बाम्पे्माणो भवितुमदति, इन्द्रे तूषस्थातच्े निरपे इग

[ Sunaina amen र्ण)

* नखराज प्रामार््रे रति कचित्‌ पटः |

acc मीमांसा-दश्ने

भा. वचन णव, ' गौणमुख्बयो खच मुखे सस्मत्ययः--दति'। न-- दरति ब्रुमः, विरोधे मुख्यान गौणः. बाध्येत, कथित्‌ विरोधः, युगपद मिधाने fe विषध्येवाताम्‌, ce ्नन्यस्छिन्‌ प्रयोगे अ्रभ्रिवचनोःन्यस्िन्‌' इग्दवचनः। अतः Aes एते कारणे-इति।

एवं प्रापे ब्रूमःः- श्रुतिलिङ्गयोः अतिबलोयसो कुंतः?। ° अथविप्रकषात्‌'। किमिद मथ विप्रकषात्‌- इति !। rae विप्रकर्षाग्धेबिप्रकषेः। कः पुनरथंः yen १। गादेपत्यमुष- तिष्टते- इति. सन्निष्ठष्टः त्यथः, इन्र उपस्थेयः- इति विभ. He) कथं१। कदा नस्तरीरसि-इस्यनेन मचेण cx उपर्थात्यः- इति yaa सत्यपि इन्दाभिधानसामथ्य वचनाभावात्‌ अनुपस्थानीय इद्ः- इत्येव TI |

"ननु इदम्‌ उक प्रकरणाम्नानादङ्गम-दरत्यवगम्यते सामथ्यात विनियोगः डति। नेतदस्ति, उक्घमेव एतत, (९.।२।५ Se) धममस्य अब्द्मुखत्वात्‌ WHAT स्यात्‌ —tfa, यदेतत्मकरणं लिङ्गम्‌ उभमयमप्येतदश्रब्दम्‌। खातिक्रान्तमत्यक्षविषये एवंल णके श्ये शब्दमन्तरेण परि च्छेटोःवकर्पते। अतो मन्यामहे, विग्रषटषटं ख॒त्यथात्‌ लिङ्गम्‌ -इति। ‘aad afew विरोधिनो विद्यते, तज्ापि लिङ्गादथंपरिष्छेदः, तचैतरेव नारित लिङ्गम्‌ प्रमाणम- इति। कुतः waa शअुतिर्बिरोत्स्यते- डति, ay अति लिङ्गयोबलोयस्त्वं प्रति समस्मधारणेव नोपपद्यत- इति ब्रमः

अच डचयते,- इतिकच्चब्यताथिनः प्रकर णवतोम्थस्य सन्निधा- बुपनिपतितो म्र श्राम्नानसानण्यात्‌ इतिकत्तश्ताकाद्ुस्य वाक्बडेषतामभ्युपेत्य एतेन way यजेत-इति। किमुक्तं भवति?। यागेन wetted साध्यमानेगनेन मबेणोषकुयोात्‌- इति, चान्तरेण इग्दागिधानम्‌ श्रयं मव उपकन्तम्‌ शक्रोति,

Q ध्याय UIE I RTE

भा. तेनैतदु भवति, अनेन दग्रोगमिधातव्यः- दति शतः शति मुख एवायमथेः। “यरि श्ुतिमुलो, श्रुत्यन्तरेण बाधितुम्‌ way! तरेतत्‌ fey यदि वा नैव प्रमाणं, यदिवा श्त्या विकरिषितुमद्ति-इति। नाप्यम्रमाणं भविष्यति, नापि विक दिपिष्यते- इति ब्रुमः! कथं ?। श्ुतिख्चणोग्यमथ इत्युपपादितं ea श्रममाणम्‌। यतस्तु खस्वानुमानिकीमेकवाक्तां लिङ्गसामथ्यै श्वपेच्य शओरौतोम्यमथः, यत्‌,--डइन्रस्य उप- श्थानमनेन मवरेण- दत्य वगम्यते, Wea तु Bley डपतिष्ठते- डति, एषोग्धेविप्रकषः। पथमं तावत्‌ fey- rat, ततः सामथ्यात्‌ Mata श्रयमथागभिद्ितो भक्ति, तरेतत्‌ शरविविरोधे अवकरूपते, विस्पष्टं fe अवगतमेतत्‌,- अनेन मच्ेण meas उपस्थेयः - इति, ay विश्(तमेतदे वमयमु- करोति मबः- इत्येतद्िख fart शपततसामथ्ययोवाक्यप्रक- रशयोनतरेवं करपयितुम्‌ शक्यम्‌, नदोपस्थानं अब्देनामि- हितम्‌--इति। wera अर्धविप्रकषात्‌ शरुत्या लिङ्गं बाध्यते —tfa | विकरुपस्य चान्याय्यत्वात्‌, श्रन्याव्यस्य विकरुपः, तच fe शभावः wa नित्यवच्च, Dear गादंपत्यम्‌ उपतिषटते- हति यमाणे यदभावः we परिकरूप्यते, aad भवति, अतं WIR, यावां अतस्याथेस्योत्सगं दोषः, तावान्‌ श्रश्चत- परिकरुपनायाम, उभयत्र fe प्रसिद्धिबाध्यते तस्मात्‌ श्नन्याय्यत्वात विकद्पस्य अतिलिङ्गयोः अतिबषगीयसो इत्यव- गच्छामः अथ यदुकष--सति विरीधे न्याय्यो बाधः, अभास्ति विरोधः- इति, अयमस्ति विरोधः, यदछ्तसामथ्ययोवाक्य- प्रकरणयोः ग्धोपस्थानवाचिनी अ्तिभेवति, शतसामथ्ययोस्तु ATRIA, वाक्छमकरणाभ्यां युगपत्‌ हतसामथ्याभ्याम्‌

4

२९ मीमांसा-दण्रने

भा. अछतसामण्याभ्यां अव्ये भवितुम्‌, तस्मात्‌ विरोधः, विरोधे

श्रतिलिङ्गाद्भलीयसो--इति

लिङ्गवाक्ययोविरोधे किमुदाहरणम्‌ १। स्योनन्ते सदनं छणोमि धृतस्य धारया wed करपयामि। afar सीङाखते ufafas ब्रीद्धौणां मेध समनस्यमानःः-इति। चव सन्दे, --कि Aral मव उपस्तरणे पुरोडाशासादने WAT, उत करुपयाम्यन्त उपस्तरणे, afer सीदेत्येवमादिः पुरोलाना- सादने ?-डूति। यदि वाक्य asta, ततः शख sae! ad?) qed कर्पयामि-इत्येतदपेच्य, afer रीदेत्थेव- मादिः yau रएकवाक्यतामुपेति,-- यत्‌ करपयामि, afer सोद-डइति। श्रथ लिङ्गं बलीयः, ततः करुपयाम्यन्तः सदन- करणे। कथं ?। स्योनन्ते सदनं छणोमि-डइति, सद्नकरथ- मभिवदितुमयमलम्‌- दइति। af सीरेत्ययमपि पुरोडाशं arefaqa—efa, सादने विनियुज्यते |

किं तावत्मराप्तम्‌ !-तुख्यबले एते कारणे- इति, यथा fey अरति अुतेबेलीयस्त्वमुक्ष, तथा वाकं भति लिङ्गस्य उचयते ! चथ वा वाक्यमेव शिङ्गाद्भलीयः। कुतः?। तद्धि शुत्यापि aaa, बलीयः कारणं शक्यते बाधितुम्‌ तेन स्व भङ्गुरतामभ्यवस्यामः, यस्त्वेकेन बाध्यते, अक्योगसाबन्थेनापि जाधितुम्‌-इति।

एवं प्रते ब्रूमः, लिङ्गवाक्ययोलिङ्गं बलीयः-दइति। कुतः ?। शरथेविप्रकषात्‌'। कोगाथेविप्रकषेः १। प्रकरणवतः सन्निधा- वाम्नानात्‌ दशेपुणमासाङ्गमयं मवः- इत्यवगम्यते, aha सीरेति पुरोडा्रासादनाभिधानसामथ्यात्‌ सादने विनियुज्य माने शतसामथ्यं मचाम्नानम्‌ - इनि, नास्ति ware येनोष- स्तरणेःपि विनियुज्येत तथा स्योने सदनं रणेभि- TAT प्रकरण म्नानसामण्यादे दशेपूणमासाङ्गतामापन्नः

8 अध्याये पादः। REL

भा. सामध्यारे वोषस्तरणे विनियोगात्‌ छृतप्रयोजनो पुरोडाशा wea fare, fe sie वियुज्यमानस्य किञ्चित्‌ श्रपि प्रयोजनमस्ति। णवमुपस्तरणे afer सीदे. व्यस्य नास्ति wae! पुरोडाशासादनेम्पि स्योनन्ते इत्यस्य YAU एकवाक्यतामुपेत्योपस्तरणे सामथ्ये, पूवस्य परेण URNA सादने, तु खरूपेण भयोः, तदे षोन्धे- विभरकषेः। यत्त॒ स्योनमे इत्यस्य प्रत्य सदनकमणोऽमिधानसामर्थय, TAMA) तसन्‌ सीरेस्यस्य पुनः Yau सद एकवाक्यता- मुषगतस्य भवति qed) तदच ye मस्य अभिधान- सामथ्यात्‌ डपस्तरणे विनियोग om भवति- इति, सन्नि्टो लिङ्गस्य गुत्यथः, उत्तरस्य तु उपजनितेमभिधानसामश्यं ततः त्यथः दरति लिङ्गाखसरितो विप्रो भवति। एवम्‌ उत्तरस्य सादने सन्निृष्टः पूर्वस्य लिङ्गान्तरितः। तस्मात्‌ अरथ- विपरकषात्‌ लिङ्गवाक्ययोलिङ्गः बलवत्तरम्‌, ततः स्योनम्‌- इत्येष wet यद्यपि satu अाकङ्धितः-इ्ति सादनेमपि भयोग- aufa, तथापि भित्वा वाक्छम्‌ उपस्तरणे एव विनियोक्च्यः, तख्िन्‌ सोरेत्येष सादने | ° ननु स्योनन्ते इत्यस्य अग्दस्य यथेव उषर्तरणाभिधान- साम्यम्‌, एवम्‌ उत्तरेण एकवाक्धतामुपगमुम्‌ साम्यम्‌, सामथ्यं लिङ्गम्‌-इत्युचपते। तस्मात्‌ भिद्यमाने वाक्ये लिङ्गमेव बाधितं भवति-इति*। सत्यमेवम्‌, एतदपि fey, लिङ्गमपि खर्वेतदे वल चणकं वि्रषष्टाथभेव भवति, लिङ्गात्‌ waa, तस्मात्‌ अभिधानसामथ्यं, ततः अुत्यथेः- इति विष्रहृष्टाथेता, विमरशटाथेता बाधने हेतुभूता तस्मात्‌

es

* भाधितं भवतीति जघन्धम्‌'। रतदपीति पाठः ate Go Yo |

२९ मीमांसा-दणने

भा. उत्तरेेकवाक्छतां यास्यति- इति रवं तस्िन्‌ सोरैत्युत्तरं पुवेशापि

aft उत्तरेरेकवाक्यतामुपगतस्य किञ्चित्‌ चपि दृष्ठ मस्ति काय, उपस्तरणम्रत्यायननतु FET! कुतः ?। Waray STACY सादनस्य रवम्‌ SUC azarae, तु पूवशेकवाक्वतायां, च, णतौ पुवात्तराभ्याम्‌ एक- वाक्छतामग्रेण पथक्‌ यथायथं कायं WA! तस्मात्‌ पूवः पूवष विनियोजनोयः, उत्तरः SACI दति

‘aq यदुक्ं,- श्रत्यापि तद्भाधितम्‌-इति वाकेन पि तद्धाधितच्यम्‌- इतिः नेतदेवं, fe बाधितस्यान्येन श्रपि बाधनमेव न्याय्यं, बाधितं fe अनुगृीतच्यमथेवत्वाय, सतिं परति विप्रज्ष्टाथेम्‌, वाकं भरति सन्निृषटायम्‌, तस्मात्‌ fay बलोयः-इ ति |

अथ वाक्छप्रकरणयोविरोधे कथम्‌ ?- डइति। किं पनः मक- रणं नाम १। करेष्यस्य तिकन्श्यताकाङ्गस्य वचनं भकरणम्‌ | प्रारम्भो fe तस्या वचनक्रियायाः, एष विध्यादिः theater) वाक्यनगक्षमेव। तयोविंरोधे किमुट्‌ा इरणम्‌?। सखक्षवाकनिगदः। तर fe पौणंमासीरेवता अमावास्या देवताञ्चाम्नाताः, ताः परस्परेण एकवाक्यतां नाग्युपयन्ति, त्र लिङ्गसामथ्यात्‌ पौणेमासीप्रयोगात्‌ cafe उत्कष्ट- चधोग्मावास्यायां Wawa | अथ इदानीं afew, apa Re अरवीढधेतां मद्ोज्धायो क्राताम्‌- इति, किं यावत्‌- ea: सूक्तवाके समाम्नातः, तावनत्त्वः उभयोः पैणेमास्य- मावास्ययोः प्रयोज्यः, प्रकरणं बलवभरम्‌- इति, उत यज इनद्राग्रिश्रग्द उल्छष्य नीतः, AW एव Kae, वाक्व बल- व्षरम्‌-इति। णवं सवेषु संश्रयः |

किं तावत्माप्तम्‌ !--बुख्यबरे एते कारणे--डति। कुतः १।

R अध्याये पादः २९९

भा. LACT May, इतरचापि, तुख्वायाम्‌ wargrat

नास्ति विनिगमनायां हेतुः, Ta, तुस्यबले--डनि ¦ अथ वा वाक्च दूबेलं, बाधितं fe तशिङ्खेन |

इत्येवं MT ब्रूमः,- भकरणात्‌ वाक्धं बशोयः। कथं ?। अर्थ- विप्रकषात्‌। कोमजाये विभ्रकषैः !। वाक्ये एकैकं पटं विभख्मानं साकाङ्क भवति, aed afer भवति, तच प्रत्यत शकवाक- भावः, WHC त्वपत्य च्तः। कथम्‌ ?। इतिकत्त्यताकाङ्कस्य समीपे उपनिपतितं पुणेमिति* तस्य प्रतस्य साकाङ्जुत्वमव- गम्यते, नेकवाक्छभूतम्‌ इत्यनुमीयते एकवाक्यतया चाभि- धानसामश्यमवकरुप्य शभिहितोम्यमेवं मवति- इति परि- STAT! रवोम्बार्थविश्रकर्वः,- यत्‌ वाक्धस्य समासन्ना शतिः, धरकरणस्व विप्रलष्टा। तस्यात्‌ ‘Awa प्रस्तरं Race’ cf पौणेमासीरेवतावाचिनाममावास्यादे बतावाचिनां franca प्रयोगे तच्डैवाणामपिं fare प्रयोगः, तेन यद्यषि भ्रकरशसामथ्यान्‌ ष्ैणेमासीरेवतापदशेषाणां चमावास्या- हेवतावाचिभिः सद Ue श्रनुमोयते, प्रत्या तु श्रमावास्वादे वतापहेः IH, प्रत्यक्षविरोधे अनुमानं सम्भवति अथवति प्रकरे अज्ञाते मिराकाञ्जाणाम्‌ श्ाकाङ्गग अक्धोपपादथितुम्‌।

अथ यदुक्ण॑शिङ्धेनापि fe area, अतः प्रकरशेमापि जाधितच्यम्‌- इति, न, यदन्येनापि बाध्यते, तत्‌ भङ्गुरमन्य- जापि इत्यवमन्तद्यम्‌। अथ भङ्गुर, प्रमाणमेव नाभविष्यत्‌ ; किञ्चित्‌ तु भति कस्यचित्‌ प्रभावः, वाक्छस्य wacd भ्रति arene तु लिङ्गं प्रति, fers प्रति विग्ररृष्टाथमेतत्‌ प्रकरणं भति afeererd, तेन वाक्येन प्रकरणं नाथते-डति।

* परिपृकमधीति ate सो० पुण रवंका० क्री We |

२९8 मोमांसा-द्रने

भा. अथ प्रकरणस्य क्रमस्व विरोधे किमुदाहरणम्‌ !। राज-

खूयप्रकरणेममिषे चनीयक्रमे ौनःॐेषास्ानादि ्राम्नातं, यदि भकरणं बलवत्‌, सवेषां तदङ्गम्‌, यदि क्रमः, अभिषेचनीयस्येव | fa ताबत्माप्तम्‌ ?-तुश्यबले एते कारणे-हइति कुतः ?। तावत्‌ विदेषमुपलभामद्े, येनावगच्छाम इदं बलीयः- इति। तद्त्‌ तुख्यबले एते कारणे-इति। अपि प्रकरणं वाक्येन बाधितं, तस्यात्‌ बाध्येत क्रमेणापि-हति।

णवं प्राप्ति ब्मः,- भकरणं क्रमात्‌ बलीयः। कुतः १। श्रये विभकषात्‌। कोग्बारथेविप्रकषैः !। मकरणवतः साकाङ्खत्वात्‌ तत्सन्निधानाम्नातेन परिपूणंनाप्यवकरूपेत एकवा क्त्वम्‌, तु क्रमवतः क्रमे श्राम्नातेन, श्रनेकस्याम्नायमानस्य सन्निधि- विदेषाम्नानमाजं fe क्रमः, ay सन्निधिविशेषाम्नानसाम- श्यात्‌ क्रमवतः सन्निधावाम्नातस्यानुपलभ्यमा नमेव ्राकाङ्ख- वक्वमस्ति-इत्यवमन्तव्यम्‌। प्रकरणे तु प्रकरणवतः भ्रत्य ्षम्‌, प्रकरणवता क्रमवता यौगपद्येन एकवाक्यता सम्भव- व्याम्नातस्य--इति विरोधः। त्र प्रकरणे प्रत्यकं साकाङ्क, कमः श्रानुमानिकं बाधितुमदति, साकाञ्जत्वात्‌ एकवाक्यत्वम्‌, ` एकवाक्धत्वादमिधानसाम्ये, सामथ्यात्‌ अत्य्थः- इति सन्नि- छट; प्रकरणस्य waa, विप्रशः क्रमस्य तस्मात क्रम- भकरणयोः प्रकरणं बलवत्तरम्‌- दरति |

-अथ यदुक्तं वाक्वेनापि fe तत्‌ बाधितम्‌, अ्रतोग्न्येनापि तत्‌ बाधितच्चम्‌- दति, नेतत्‌, बाधितस्यानुमरद्ो न्याभ्यो, बाधितं बाधितच्यम्‌- इति।

अथ क्रमसनास्यो विरोधे किमुदा रणं ? किं बलवत्तरम्‌ !-- इ्ति। पौरोडाञ्निकम-इतिसमास्ाते कार्डे arama ‘any Sara कमंणे--दूति Waar AG: समाम्नातः, तच सन्दिहते, किं समास्मानस्य बलीयस्त्वात्‌ पुरोढाज्न-

अध्याये sy २६९५

भा. पाचाणां spat विनियोह्ृधः, उत क्रमस्य बलीयस्त्वात्‌ साज्नञाययपा्ाणाम्‌?-डइति। fa तावत्पराप्रम्‌ ?-तुख्यबले एते करणे स्याताम्‌। कुतः ?। अविशेषात्‌, यदि वा समाखैपव बलीयसी, बाधितो हि क्रमः मकरणेनापि दइ ति।

एवं भाप ब्रमः, क्रमो बलीयान्‌ कुतः ?। अथंविपरकषात्‌ कः पुनरकराथेविप्रकवः ?। frat प्रकरणेन केनापि सद्ेक- बाक्धत्वे यत्‌ सन्निधावाम्नायते, तज wat परिकरप्यते, नैकवाक्यतेस्यवगम्यते, खौ किकञ्च Wee: CATT, च, लोक एवंविधेषु Way प्रमाणम्‌। तस्मात्‌ क्रमो बलीयान्‌- डति

“यद्येवं भवल्येवंलच्चणकेषु क्रमेण विनियोगः, तु चरं विप्रकधीत्‌ क्रमो बलीयान्‌। कथं १। दयो भरमाणया बलीयस्त्वं परति स्मधाररशं, नचैवं सति समासा ममां, लो किकत्वात्‌ अब्दस्य, पुरुषस्य प्रमाणता भवति-इतिः। नैष दोषः, अनराङ्गभावः पुरुषप्रामाण्यात्‌ गम्यते, पौरोडारिकश्चब्दः एतस्य काण्डस्य, इत्येतदच पुरुषममाणकं, भवति श्वसन्‌ [र्थे युरुषः प्रमाणं, यथा सान्नाव्यक्रमे च्राम्नानं पुरुषमरमाणकम्‌, यथाप्रकरणमेकवा क्त्वं, बेदशब्दखायम्‌-इति। नदहिणते- प्निद्धियविषया wat उपपद्यन्ते, रएष्वभियुक्घानां भामाण्यं, ये व्वनिद्धियविषयास्तेष्वभियुक्घा WATT! तस्मात्‌ समास्या कारणं, क[रणत्वे सति बलीयस्त्वं परोच्यम्‌-डइति।

"उचयते श्रधविभरकषैः तङि awe: समाख्यायाः'। अयमर्थ- विप्रकषेः। उपदिश्यते fe क्रमे समाम्नानात्‌ साश्नाग्यसम्बन्धो, नोपदिश्यते समाख्या, शब्दमु्ायमाणम्‌ उपलभ्य TTT AT नूनमस्ति- द्रति Heal) तस्मात्‌ पूवेवरे वा्थविभकषात्‌ क्रमेण WATT बाध्यते-बति।

^ अथ यत्त तजोचयते,- इदमनेन बाध्यते, इदमनेन- इति त्र यत्‌ बाध्यते, तत्‌ किं बाधकविषयं aay उत ATA ~

Red Waiaecaar

भा. cfr fa चातः?। यद्यमाप्म्‌, किं बाध्यते !। अथ प्रपत, कं अक्येत बाधितुम्‌ ?। प्रां बाधकविषयं पूवविश्चानम्‌- दति qa) कथं !। सामान्यस्य कारणस्य विद्यमानत्वात्‌। अथ कथं निवत्ते मिध्वाश्चानम्‌+--डइति erated भवति। किन्तु खलवमिष्याञ्ञानस्य WET!) अस्य॒ बाधकः मत्ययो विद्डप्यमाशस्व पि नोपपद्यते, तत्‌ मिथ्या लरेतेर्षां खुति-लिङ्ग-वाक्छ-भकरण-स्थान-समास्भानां पूवे Fe यत्कारणं wert परं प्रति बलीयो भवति, एतस्य उत्पन्नस्य विच्छष्यं- माणस्य बाधकं विन्ञानाकरमस्ति। wera तेषां समवाये

(विरोधे) परदौबर्यमथंविप्रकषात्‌ - इति (WIR We)

` हादशोचसत्ताया खदरी नाङ्कताधिकरयम्‌

इ. अहीनोवा प्रकर्णाङ्गीणः॥ १५१ (पूर)

भा. ज्योतिष्टोमं wea समामनन्ति,“ fre एव साकस्योपसदो दादज्नाद्ीनस्य!--इति। त्र TE किं इादद्ोपसन्ता ज्योतिष्टोमे उत wera ?- इति। fat तावत्प्राप्तम्‌ ज्योति- छोमे--डति। कुतः ?। प्रकरणात्‌, एवं प्रकरणमनुगृद्धीतं भवति। “ननु वाक्येन बाध्यते'। बाध्यते, अद्ोनश्नब्देन ज्योतिष्टोमं aera) कुतः १। होते इत्यद्धोनः, fewer कतु- कररोषा फलेन वा शीयते, तेन जच्योतिष्टोमोम्हयीनः। वा- अष्टन संशयो निवस्यते

# नेव निवर्तते मिश्याविक्ञानमिति प्रत्ययाग्तरं भवति। किन्त खल्वपि मिथाक्ञागस्य खरूपमिति पाठः का० सं° To |

+ waa अप निष्पाद्यतात्‌ at व्योतिष्टोमः, दीश्चादिवसादृ सोमाभिषवदिवसात्‌ wet wwe होमा उपसद इति माघवः |

खध्याये 8 Uz | RL

ख. असंयोगात्त AMA तस्मादपरष्येत १६ (Fare)

भा.

भा.

न्क

ACHAT CATIA | कुतः !। असंयोगात्‌ ज्योतिष्टो मेन। कथम श्रसंयोगः १। अदीनेन एकवाक्बत्वस्य प्रत्य त्वात्‌ | "ननु ज्योतिष्टोमः एव teppei) न,-दरल्युष्वयते, fe मुख्सम्भये thereat) ननु नजूसमासो भविष्यति'। न--दति ब्रुमः तथा सति श्रादुपडात्तोगदधौनषब्टोमभविष्यत्‌, मध्योदात्तरत्वयम्‌। तद्त्‌ प्रकरणं बाधित्वा अङोनस्य धर्मः

अपि quem भववति,-तिख एव साङस्योपसदो डादशाशोनस्य-इूति, यद्यन्यः साकोग्न्यश्याश्ौनः, तत एवं चधपदेश्चोःवकरपते, विद्यते पटे वचनं, तस्मात Weare -इति॥ (३।३२।८८अ०)॥

कुश यादौ प्रतिपदोरतकवेधिकरमम्‌ |

` दित्वबहूत्वयुक्तं वा चोदनात्तस्य १७ (fae)

ज्योतिष्टोमे शरूयते,--' युबं fe स्थः खःपती- इति दयोः यंअमानयोः प्रतिषदं* कुयात। एते weufaat—tfa बडभ्यो यजमनेभ्यः- इति। at सन्देः,- ज्योतिष्टोमे एव निविद्धेते प्रतिपदौ, उत fran कश्चित्कुलायादिं बडयश्नच्च दिरा्ादिमुत्कष्ये?-इति। किं प्राप्तम्‌ !--दित्वबज्त्वयुक् (ज्योतिष्टोमेन श्रसंयोगात) उन्हष्येयातां प्रतिपदौ, हि

* err उपक्रमे usted प्रतिपच्छष्दोऽभिधत्त डति माधवः।

अखम्बमिन्दरः इति पाठः Bo Ate To} तथा काण Ato To |

रवं sucatfa 4

2M

rec मोमांसा-दश्मे भा. ज्योतिष्टोमस्य दौ यजमानौ BAA, यथा कुखायस्य, ° रतेन

ख.

aT.

भा.

शाजपरोदितौ सायुज्यकामौ यजेयाताम्‌-दइति पक्षेणा्थ कृतस्येति चेत्‌ १८ (पु०)॥ दरति चेत्‌ पश्यसि, मतिपदाबुल्करषव्ये- इति, नेतरेषं, भक-

रणं fe area “बाध्यताम्‌ श्रसंयोगात्‌ दवाभ्यां यजमानाभ्यां asfry यजमाने: ज्योतिषटोमस्यः--दति चेत्‌। असत्यपि

बचनेम्थात्‌ दौ यजमानौ भविष्यतः, रको अश्यति,

ससद्ायः उपक्रस्यते, अवश्ययषट्ये सति यथा waa, तथा यषटव्यम्‌- इति बाधित्वापि काञ्चित्‌ arf यजमानः सदाय- मुषादास्यते, एवं प्रकरणे प्रतिपदौ भविष्यतः, wary नोत्‌- क्रटष्ये- डति॥

प्रकुतरेकसंयोगात्‌ १९ (To नि°)

wafafe ज्योतिष्टोमः, WIT: AY धना चाम्नाताः, कुत्िश्लोदकेन भाप्यन्ते। किमतः?। wed, wera अक्या बाधितुम्‌। विशटतौ तु चोदकप्राप्ताः सन्त चानुमानिका बाध्यरन्‌- इति, विवलितं fe ज्योतिष्टोमे कर्ैरेकल्वं मत्य ्- ad सामथ्यन बाधेत। यज्रापि fe अवश्यकन्तव्यता शूयते, AMAR एव॒ यजमानः भूयते“ वसन्ते वसन्ते ज्योतिषा यजेत-इति। तस्यात्‌ ज्योतिष्टोमात्‌ खत्क्रषट्े एते प्रतिषदौ -इति।

"अथ कस्मात्‌ पलयमिप्रायमेतत्‌ भवति? एकस्यां पलां यजमाने च, युवं fe स्थः- दति, दयोबडषु वा wits एते अशट्रमिन्दवः- इति, यथा “क्षौमे वसानावभ्िमादधीयाताम्‌' -इति श्लौमवसानपरःं वचनम्‌, एवमिद्ापि प्रतिषदिधान- परम्‌'। उचयते, श्रसम्भवात्‌ AT A, ल्णाअ्दः एसो

खध्याये हे Te: | REE

भा. वाचकः सियाम्‌, इद्ध तु दियद्धे बयश्चै सम्भवति

aT.

(न |

ware) भवित्‌महति, बङभ्यो यजमानेभ्यः- दति यद्येतत्‌ दिवचनं इयोयेजमानयोः- इति, wate यः, एक- शेषः पुमान्‌ feafa श्रसावपि लश्चणाञ्जब्द एव aft च, SUG गायता नर इति प्रतिपदोनिं रवकाशत्वमेव स्यात्‌, तस्यात्‌ sense एते प्रतिषदौ- इति सिद्धम्‌ (R18! < Yo)

जाघन्या अनत्वषेधिकरणम्‌

जाघनी चेकटे शत्वात्‌ २० (पू)

दशपूणमासयोः Yaa, —‘ जाघन्या wat: संयाजयन्ति *- tft! ay संञ्जयः,ः-किमेतद्ििधानं दशेषूलेमासयोः, उत wat -इति। कथं द्॑पुणमासयोः? कथं पशौ !-दति। afe जाचर्न्यां पबोसंयाजा विधीयन्ते ततः उत्कषः, श्रथ पन्नीसंयाजेष जाघनी विधोयते ततो दशपुणेमासयोरेव। किं . प्राप्तम्‌ --उत्कषेः। कुतः एतत्‌ उल्शष्यते !। जाघन्यां षनी- संयाजा विधोयनग्मे-दति। कथं?। wera पदीम॑याजानां विधानम्‌, वाक्येन जाघन्याः, WTA बलवान्‌-न वाक्यम्‌ |

‘aq पनमीसंयाजा विदिता ua) सत्यं विदिताः, जाः न्याम्‌ Carat Wafer, सा तत्सम्बद्धा ANAT TTA | एवं सति दश्पुणमासयोः पनीसंयाजा विनापि जाचन्या विगुणाः, जाघनी तु aw मरतिषाद्यते। तस्मात्‌ TT जाघनी प्रयोजनवती तज तस्याः प्रतिपत्तिः, पशौ सा, eq:

* जाघनी पोः पुच्छं। पलोश्न्दोऽकव अङतिचतुदटयामकस्य

A कन्नो नामभेयेकदेश् इति ATT |

Boo मोमांसा-दश्ने भा. मासयोः। एकदे ख॒ जाघनी प्रतिषाद्वमाना पुं प्रयोश्यते,

ख.

भा.

ख.

भा.

wera श्वस्य विधानस्य उत्कषः-इति

चोदना वाऽप॒वेत्वात्‌ २१ (fee) |

जाघनी वा पबीसंयाजानां गुणत्वेन विधोयते। कुतः १। अपूवत्वात्‌, अप्राप्ता जाघनी पलीसंयाजानां बुशत्वेन तच. खञ्नब्देन पनोसंयाजा विदिता जाघनोसम्बन्धः तेषाम्‌ अवि- हितः, ayy सम्बन्धो विधौयते, त्र अन्यतरस्य अन्य विधानं, सम्बन्धो नान्तरीयकः। यदा सम्बन्धस्य विधानं नान्तरीयकौ सम्बन्धिनौ, Cit Tweets, तजर awed सम्बन्धो विधौयते, ay त्वन्यतरो खच्णत्वेन, तच एकं खश यित्वा अन्यतरो विधोयते, लक्षणत्वेन श्रच्र पनोसंयाजाः। कथम्‌ अवगम्यते ?। पनीसम्बन्धात्‌ सवा यागः, कञ्िरेव तु लच्यते यस्य War: साधनत्तेन |

"अथ कस्मात्‌ जाघनों लशच्चयित्वा पनीसंमाजा विधो- यन्ते' ?। शस्य श्वपूवेस्य यागस्य var: wert विधातुम्‌, जाघन्यां तु लश्यमाणायां यागे quia विधीयमाने aray- म्मिद्येव अस्ति cre विद्धितः सपन्ीको यागो यः पद्लीभि- awa | तस्यात्‌ यागं लश्षयित्वा जाघनी विधीयते यतु, वाक्येन जाघनीविधानं अत्या यागस्य- डति, तरि याग विधानं सम्भवति- इत्युक्तम्‌, वाक्वभेद्‌ प्रसङ्गात्‌, त्यात्‌ जाघनीविधानम्‌। waa दशषुणंमासयोविना जाघन्या fare: पब्लोसंयाजयागः स्वात्‌, तद्ममात्‌ अनुत्कषेः-दति

एकदेश इति चेत्‌ २२॥ (AT) tt

अथ यदुक्,--एकरेशो जाघनो परुं Wawa, AGIA उत्कषेः--इति, तत्‌ TCI

My पादः। १०९

ख. प्रतेर शास्वनिष्यन्तंः २३ (ate नि ०)

भा. प्रतौ दरपुणमासयोजाचनी आखण उचयते णवं पञोनिष्पञ्नया जाघन्या पोसंयाजा यण्टव्याः--द्ति। श्रवि- जिष्टा जाघनो विधोयते, सा सम्भवति दञपमासयोः क्रीत्या- प्यानीयमाना, तस्मात्‌ अनुत्कषः- इति (RR Lo Wo)

सन्तदं नस्य संस्थागिवेश्राधिकश्णम्‌ |

ख. सन्तदंनं UHRA कथणवदनर्थलोपात्‌ स्यात्‌ | २४ (To To) i

भा. ज्योतिष्टोमे अमिषवणफलके weer श्रयते, , दोर्धसोभे सम्मद्यात्‌ घत्या +इति तच सन्देहःः- किं ares ज्योति aa एव, ाडोखिहोघकालेष सोमेष ?†- ति। उचयते,- नेतत Gara प्रतौ, तसमात्‌ नोत्छष्येत- इति शाह नग्वसन्तदं नमपि FIA TOT भवत- इति'। उचयते, क्रयणवत्‌ विकरिषष्यते, यथा ‘feceta क्रीणाति गवा क्रीणाति-डइत्येवमादौीनां विकर्षः, एवमच्रापि विकर्षो भवि ष्यति,-सन्तद नम्‌ waned वा मविष्यति- दति

ख. उत्कर्षो वा, ग्रहणादिश षस्य २५ (Te fae) भा. ved वा aed, Tut fe fan— Teas

~

* सोमयागवि्रेषो Aenea | अन्योन्यवियोगेन शेथिल्यं मा भूदिति टएसंखेषः सन्तर नमिति माधवः

+ रते चात्र प्ताः सम्भवन्ति, किं द्ध खव व्योतिद्धोमे fram, दीघंयजमामक्ष वा, खथ वा उक्थादिसंस्थाखेव, ays सचाहीमयोरेव, उत व्योतिष्टोमान्यमाभे? इति वात्तिकम्‌

8३०२ मौ मांसा-दश्ने

मा. aga इति; ज्योतिष्टोममपेश्य सराणि कालतो earls wafer

ख. Mam वा विशेषस्य तन्निमित्तत्वात्‌ २६॥ (आ०)॥

भा. नोल्छष्येत वा समदनं ज्योतिष्टोमात्‌। णवं प्रकरणम्‌ WATE भवति, Parag खच कर्तृतो भविष्यति,- दीषंस्य यजमानस्य सोमो टोधेसोमः- डति

MAA वार्थवादानुपपत्तेः स्यात्‌॥ VOW (आ० नि०)+

भा. नचेतदरस्ति,- ज्योतिष्टोमे सन्निवे्नः- दति, Sree az fade, क्रतुत एव दोषत्वं कतुंतः। कुतः ?। अथेवादानुष- पत्तेः, धत्या-दरत्यथवादो भवति, धारणायेत्यथः, rears सोमे पुनःपुनयावभिरभिदन्यमाने सोमाभिषवणफलकयोदं- COMES धेत्या-दृत्यथेवाद उपपद्यते, तस्मात्‌ उत्कधः- afar i

ख. संस्थाश्च कठेवडारणाथाविशेषात्‌॥ २८ (To)

भा. इदं पदोत्तरं awa कानि पटानि!। श्रथ किमथम संस्थासु frre? तथा सति प्रकरणम्‌ अनुगतम्‌ भवि- ष्यति, दोघसोमश्रब्दख ; दोधेकालो fe wie. wifey संस्था सोमः दइति। उचयते,-न Weare दीषे- कालत्वेःपि सोमेत्यधंवाद उपपद्यते, तावानेव fe तच सोमो ' द्रमुषटीमिंमीति-दइति' वचनात्‌। AW धारणे fade: कञ्चित्‌, तस्मात्‌ उत्कष एव

~ ------- ~ ----- ~~ -~ ~ --~-~- con

* gare इति as: केवलं कां सं° पु

खध्याये पादः। Boz

ख. उक्थ्यादिष्‌ वाथंस्य विद्यमानत्वात्‌ २९ (सि०)।

भा. नैतद स्ति,--उत्कषैः- दति, भकरणानुयद्ादनुत्कषेः, दी्धं- Gey दोधेकालत्वात्‌ उपपद्यते, तजाप्यधिकोःग्रिटोमात्‌ सोमः, प्रदानानि fe fare, तान्यविदद्धे प्रदेये wanfa fragfaqa, पुणे यद्धे TEE भवति, तेन अक्वानि न्यूनानि पाज्राणि TEA! तस्मात्‌ दारणाञ्रह्वायां घारण- माङ्गंसितद्यं भवति, त्र धृत्या--दत्युपषद्यते- इति

ख. अविशेषात्‌ स्ततिव्य्थे ति चेत्‌ २०॥ (आ)

भा. इति चेत्‌ पश्यसि,-संस्थाखपि श्रथेवारोग्बकरुपते प्रदेय- facan—afa, नैतदेवं, waa fe स्तुतिभेत्‌। sar? Shrfatard, यावानेव afaera सोभः, तावानेवोक्थ्यादिषु अपि dare, उकथादिष्वपि दशअ्रमुष्ठिरेव सोमो were | ‘amas प्रदेयं विवत्स्यति- इति। दथ्मुटिः कथं waa विवद्खयितम्‌ ? जिपवति पवसद्खुयानियमात्‌ wat पवा THA, तद्यत्‌ धारणाविशेषाद्थवादानुपपन्निः संस्थात्च स्यात्‌, तस्मात्‌ उत्कषः॥

श. स्याद नित्यत्वात्‌ ३१॥ fate)

भा. नैतदस्ति, उत्कषः- द्रति, dere स्यात्‌, प्रकरणानु- TEA! WATT प्रहेयविषद्या दारणभङ्धायाम्‌ श्रथवादः उपपद्यते, केन प्रकारेण nee विवद्विष्यते- इति, विप्रश्टष्टपवा सोमो aera! श्रपि तृतीये सवनेमशुरकोगभिषूयते, तस्य प्रमाणं नाम्नातं, तमनेकपवाणं स्थूलपवाणं यद्दोष्यति,

३०९ मोमांसा-दशैने

भा. तेन प्रदेय विह ्धिभविष्यति, अतोग्धंवादोप्बकरिपिष्यते, तस्यात्‌ संस्थासु, निवेशः- द्रति सिद्धम (र।३।९९ Be)

प्रवग्येनिषेधस्य प्रथमप्रयोगविषयताधिकरणम्‌ |

ख. सह्ु्रायुक्तं कतोः प्रकरणात्‌ स्यात्‌ ३२॥ (Te) I

भा. ज्योतिष्टोमे way प्रत्य समाम्नायते, a weary negra हितीये ada वा प्रहञ्मगातः-इति। ay सन्दे, —fa ज्योतिष्टोमे waa nate भ्रवजितव्यम, उत प्रथमे प्रयोगे प्रतिषेधः 2-इति। किं ताबत प्राप्तम 2-ज्योतिष्टोमे प्रतिषेधः। कतः १। यज्नसंयोगात्‌, मथमश्नब्टेन यश्चोगमिधीयते ज्योतिष्टोमः, तस्य fe प्रथमसंयोगः, एवं समाम्नायते,- "एष वाव प्रथमो Tara यत्‌ ज्योतिष्टोमो एतेनानिद्धा श्रथान्येन यजेतः-इति। यक्लानां प्रथमः-दइति कत्वा प्रथमशब्देन ज्धो विष्टोमोग्मिधोयते, एवं प्रकरणमन्‌ गद्यते, यदि क्रतोरेष ae: | wera संस्यायुक्कः पभरतिषेधो ज्योतिष्टोमस्य ware प्रतिषेधेत-डइति॥

ख. नेमित्तिकं वा कटठ्संयो गाल्लिङ्गस्य तन्निमित्तत्वात्‌ २२ (fae)

भा. चेतदस्ति,--यन्नस्य एष वादः- दति, चतुष्वपि वेदेषु न, Wea Lease कथित्‌ save, भवति तु प्रथमो

* अतः व्यविशरेषात्‌ dere दिराज्ादिषे yah) संस्थाखेवेति मितव्यम्‌ अविशेषादेव इति शस्त्रदीपिकषा | नत्वज संस्थाखेवेल्यवधारथिब्रव्यमित्यादि तच्च दीषेसोमत्वाविशेवात्‌ सजराहीने- afy तुल्यमिति सब्वेधम्भेतेत्यन्तं वाभतिकच्चात्रानसत्तवयम्‌ |

अध्याये We: १०१५

मा. AMET प्रयोगः, कतंस॑योमात्‌, पूवस्य दितोयादीनपेश्य परथम-

WT.

अब्दो भवति, प्रयोगस्य उपपद्यते, क्रतोः। प्रयोगः अवणात्‌ गम्यते, क्रतुः भयोमसम्बद्धत्वात्‌, whereas बलोयसी SAI! तस्यात्‌ प्रमे प्रयोगे प्रवजित्धम्‌-डइति।

अथ यदुक्ं-- ज्योतिष्टोमेन सामानाधिकरण्यात्‌ तदचनः- इति, wawar सामानाधिकरण्यम्‌- दूति तत्‌ परितम अत मथमयश्चः- दति WMT सामानाधिकरल्वम, तदपि TANT यागवचनत्वात्‌ GST I FATT (३ ।२। UR Fe) ti

पौष्डपेवबस्य faaay विनियोगाधिकषरयम्‌ |

पौष्णम्येषखं विक्रतौ प्रतोयेताचोदनात्मरतौ ३४॥

द्ेपूणेमाबोः समामनन्ति," तात्‌ पूषा मकिदटमागोः- इन्तको fe सः- इतिः तच सन्देशः,- किं दीर्णम्पेषशं महतौ खत विहतो ?-इति। fa area ?- प्रहनती- हइति। कतः ?। अकरणात्‌ “नन्‌ wet पूषणं कस्यचित्‌ शविषो Saat समामनन्ति- इतिः उचयते, प्राशशतीं काञ्चित्‌ शेवतां पुष-

अब्दो क्डयति।

णवं WTR ब्रुमः, ay पौष्णं हविरस्ति, aw तस्यं पेषणं विधातुम्‌ wae, प्रतौ बुषास्ति, wera उत्क्रष्टं पेषणम्‌- द्रति, यदुक्षम्‌ः- काञ्चित्‌ देवता पूषशब्दो वच्यति - इति, ब्रूयात्‌, यद्चन्यक्ापि मुखः पूषा स्यात्‌ नब्बन्यच क्रियमाणे प्रकरणम्‌ उपरध्येत'। उपरध्यता, aay fe weit परोधकम्‌। अथ वा नेव अज्र सन्देहः, एवमेव भाप्तम उचयते कण्णं पेषणं feel अहछलताविति, नास्ति पण्लः wat)

१०६ मोमांसा-दण्ने

भा.चोदना-इति। “किमथे प्राप्तम्‌ उचयते ?। उक्र कथा वर्भिष्यते (३।३।९द Wo) i

पौष्णपेषस्य चराधेव निवेशाधिकषरगम |

ख. तत्सवाथमविशषात्‌ ३५ (To)

भा. पौष्णं पेषणं wel श्रूयमाणं fart Lee) तच सन्दे हः,-- किं चरो TM पुरोढाओे च, उत चरावेव?-इति। किंतावत्‌ भाम्‌ !--तत्‌ सवे स्या्रौ पौ पुरोडाओे कुंतः?। शरविशेषात्‌, कञ्िदिशेष श्राश्रीयते, तस्मात्‌ सव्- इति

खः चरौ वा, अर्थोक्तं पुरोड्ाशेऽथविप्रतिषेधात्पशौ स्यात्‌ 38 (सि०)।

भा. चरौ पौष्णं पेषणं विनियुज्येत, ved तावत्‌ पेषणम्‌ WATSA प्राति, नेवान्यथा पुरोद्ाञ्चो भवति, तदथं तावत वचनं। पशौ स्यात्‌, इदयादरिषु पिष्यमाणेष तेषाम्‌ श्राकारविनाभः स्यात्‌। तच को दोषः ?। ˆइदयस्याभेग्बद्यतिः - इति इदयादवदायिष्यते, तथान्यदप्यवदानं न. यथा- श्रतादवदटास्यते।

‘aq wae पिष्ेभ्योग्पि इदयादिभ्योम्बदातुम्‌'। न-इति ब्रमः, कारा इदयादयो, मांसानि, उक्घमेतत्‌ * चलति अग्दाथेः (९,।६। ३९ ख०)- इति। यद्यपि पुनः. तदाल्लतिकः क्रियते, तथाभ्यस्योत्सादनपभदे्ं मति Fey, तस्यात्‌ चरौ पौष्णं पेषं भविष्यति इत्येवमर्थ वचनम्‌ . |

ख. चरावपोति चेत्‌ ३७ (Te) | भा. इति चेत्‌ पश्यति भवान्‌.-थविभरतिषेधात्‌ पश्वधेम्‌-

ध्याये पादः।॥ ` 2०७

भा. डति; ननु चरावष्यथविप्रतिषेधो, विशद सिद्धे ates THA sweatin, पिष्यमाणो fe fret यवागूवा स्यात्‌ खलिवा॥

ष. पक्तिनामत्वात्‌ ₹े८ (Ste नि०)॥

आ. श्रभोचयते,-- सत्यं विश्जदसिद्धे श्रोदने चकश्अग्दः प्रयुज्यते, विश्चदसिद्धः* चरर्दीयते- इति, त्वस्य विशद सिद्धिनिमिन्तम्‌। यङि विश्रदसिद्धिनिमित्तं स्यात्‌, frefeg प्रयुज्छेत ! तथापि fe मयुज्यते,- पिष्टकचरुः साध्यते- दति, ्रतोम्न्यदेतयोः सा- मान्यं, तन्निमित्तम्‌, तदेतत्‌ उचपते,- पक्तिनामत्वात्‌- इति, चरौ विप्रतिषेधः। कथम्‌ १। पक्तिनामत्वात्‌, पक्िनामेतत्‌,- चशः- इति श्रनवखावितान्सरुष्मपाकेन श्रमिनिवेच्यैस्य भवति चङ््र्टो वाचकः, तेन पिष्टे रोदने विश्रदौदने प्रयोक्ञारो भवन्ति, चरः-- दति ` TEARS प्रयोजनम्‌, LETH पञ्चा- वपि पेषणं, सिद्धान्ते वराबेव (8181 8 We)

दीष्शपेवशरयेकदे व्ये मिवे शराधिकरणम्‌ | ख. रकस्मिन्नेक संयोगात्‌ ३९ (सि०)॥

भा. पौष्णं पेषणं विष्तौ भवति चरावेव- erga! रथ इदानीं सन्दिद्ते,- किमेकटे वत्ये पौष्णे waa भवति, उत दिदे वल्ये- म्पि-डति। किं द्िदेवत्य उदाइरणम्‌ ?। TGs उत्तरे जिसंयक्ते सौमापौष्थे एकादश्रकपाले रेन्धापौष्णखरः श्यावो दख्िणा- इति, ay रेद्धापौण्ण उदाहरणम fa Riva? --णकदे वत्यस्य एव पेषणम-इति। कतः ?। केवलसंयोगात्‌, यथा चतद्धाकरणे

# चरः सिद्धः, चर्टयते इति पाठ. alo सो०।

१०८ मीमांसा-दभ्रने

<

धम्मविप्रतिषेधाच्च ४० (Se)

भा. दिरेवत्ये विभ्रतिषिधयेत धमः, पूष्णः पेषणं, इतरस्य, त्र

ख.

यदि youl भागः पिष्येत, aire इतरस्य स्यात्‌, aw विषमः षाको भवेत्‌, पाकनिमित्तञ्यु woe: विभप्रतिषिथेत। “यष अविरोधं मन्यमाना अषरस्यापि भागं पिंस्युः'। भागसंमोडः स्यात्‌। तत्र को रोषः ?। ee भामोगम्यद्मै अवदोयेत ! तथाम्बथाओुतं क्रियेत, तस्मात्‌ अप्येके कस्ये पेषणम्‌- इति

अपि वा सदितीये स्याहवतानिमिन्तत्वात्‌ ४१॥ (qo)

भा. रेवतानिमित्तमेतत्‌ tee अयते, पुषा पिषटभागः क्यः

ख.

भा

-श्ति, सच दिरेवत्येःपि भागे freee प्रपिष्टभागः छतो भवति, यथा चतुद्धाकरणे, त्र fe तद्धितो faxtwe भवति, सहितीयस्य, ण्द्रपीतः- डति समासोम्पि निर- twa, सद्िितीयस्य, te तु afte भागञब्देन QUAI ASAE: समासः, Vara समर्थेयोरेव, vag दिदे वत्ये किदे वभ्नातीयको टोषः। तस्मात्‌ एकदे वत्थे दिरेवत्येम्पि वा चरावस्य भागः Bes एव

लिङ्दश्नाञ्च ४२ (डे०)॥

शिङ्गमम्येवं भवति,“ तस्मात्‌ पुषा प्रपिष्टभागोग्दन्तको हिः डति, देवतानिभित्तं पेषणम्‌- इति स्तुतिरदश्रयति। तथा ° सौमापौष्णं wea निवपेन्नेमपिष्टं पसुकामः- दति नेमपिष्टतां दशेयति। तथा शरद पिटमद्धंमपिष्टं भवति दरे वत्यत्वाय- दूति देवतानिमिन्षमेव पेषणं दशयति

अध्याये 8 Ue | Rod

ख. वचनात्सवपेषशं तं प्रति शास्तरवच्वादथाभावात्‌ दिचरावपेषणं भवति ४२॥ (पूर ate नि०)॥

भा. xe पदोत्तरं भम्‌, नेमपिष्टं मवति-डूति कस्मात्‌ रतत कच्चमम्‌?- दति, उचयते, यदि वचनमेतत्‌ भवेत्‌ सौैमा- पौण्णमाजमनुद्य सवज पेषणं विदध्याशरो wet TORT च, तच सोमापौष्णस्य waaay नेमपिष्टसम्बन्धे उभयस्िन्‌ विधीयमाने बाक्यम्निद्येत ! wer यो यः सौमापौष्ः ay aa नेमपिषटता, ‘a प्रति (सौमापोष्णमाचं भ्रति) ज्ाख वक्तं शद्धे वशस्य, पुरोडाङेग्यात्‌ स्वपेषणे भामे चथानावाच Tat चरौ वा पेषणे MTA वचनम्‌ TS HAT! तज TUM विषदितखा्ः स्यात्‌, भदञ्चना्थंः करुष्येत, पेषणानुवादपश्च पन्न विरोधो भवति, तस्यात्‌ भवत्येव शिङ्गम्‌। “ननु अङ्ग नाश्रभयात्‌ षपशोरपेषणम्‌'। न- इति ब्रूम +--शद्भुपेषणे ङ्गनाः अपिष्टादवदास्यते, पेषणं शट ढाथम्‌

ख. रकस्मिन्‌ वाथधमत्वादेन्द्राखवदुभयोन स्यादचोदि तत्वात्‌ ४४ a (To नि०)॥

भा. wage वा पौष्णं पेषणं भवितुमदति, रेग्धापौष्णे

2) नैव देवताधमा विधीयते, yout भागः fre उप

योक्रव्यः- ति। कस्य तदि ?। अथस्य धचमः। कः TATE ?। यागः। कथमवमम्यते? टेवलाधमः-इति। उचयते

fe तस्य भागोस्ति |

ननु यत्‌ रैवताय दीयते, तत्‌ तस्या भागो भवति'। उपरत,

एतत्‌ fe देवताम्‌ उरिश्य त्यज्यते, त्यागमात्रंण देवता-

खत्वं भवति, परिग्रदणेन fe खखामिसम्बन्ध WIE,

परिगतं दे वतयेति किञ्चन ममाणमस्ति। यख यं भजते,

३९८ मौमांसा-दशने

भा. तस्य भागः, इविदंवता भजते, तस्मात्‌ नास्ति Zea भागः। a थापि कथञ्चित्‌ भवेत्‌ भागः, तथापि रैवताया wa: पेषणं भवितुमहति, निःपरयोजनो fe तथा स्यात्‌ अरयागधमं- त्वात्‌। “कथं तदं प्रकरणानरे समाम्नातो यागधमा भवि. ष्यति ?-दति'। उचयते, वाक्धसंयोगात्‌। ‘aq टेवतयाः एष संयोगः yaa यागेन इति उचयते, भागाभावात्‌ अनथेकत्वाश्च दे वतासंयोगः- इत्युक्तम्‌ | "तथापि तु यथा यागसम्बन्धो भवति, तथा वक्षयम्‌ | aqua, FIAT पूष्णो भागः यः पुषणमुरहिश्च त्यज्यते, यस्य FI त्यागे पूषा देवता, नचैग्ा पौष्णे भवति पूषा देवता, चरुः पुष्णः-खत्वेन सम्बध्यते, तस्मात्‌ रेख्धापौष्णे कश्चिदस्ति पूष्णश्चरुणा सम्बन्धः, केवले तु पूषणि दे वताभूते तस्मे सद्धर्पितो भागो भवति। कथं यमुरिष्य eyed} भवति तस्य भागः- डति भसिद्धिरेषा, तेन यद्यपि पूषा स्वेनोज्चारणेन इन्दापुष्णोः उपकारकमुश्चारणं कुवन्‌ उपकारको भवेत्‌, तथापि तस्य freuen भागः-इृत्युचयते, श्रसद्ध- र्पनात्‌। केवले पूषणि देवतायां चरोः पेषणं क्रियते, areas दिदेवत्येषु- दति

खः हतुमाचमदन्तत्वम्‌॥ ४५ (Ale fate) 1

भा. यदुक्तम्‌, अदन्तको दि- दति देबताधम दश्चयति-दरतिः; अथवा एष इतरस्मिन्‌ ्रपि TY उपपद्यते

= वचन परम्‌ BE (आ० नि०)॥

भा. श्रध wat यत्कारणम्‌ उक्तं,-नेमपिष्टम्‌-डइति दिरेषत्ये पेषणं दशयति, शद्ध पि्टंभवत्यद्वंमपिष्टं॒दिरे बत्यत्वायेति

2 अध्याये पाटः॥ Br

भा. रेवताधमं दजयति- इति ; wired, एवं सति व्वनमिदम- aia भवतीति। ˆनन्बनेकाथेविधानमेकं वाकं प्राभ्रोतिः। sua, सति Taree अनेकाथेविधिः प्चान्तराश्यणेन परिष्धियते, waft पुनः पाकर उच्चारणानथेक्छप्रसङ्ग परिजिदीषेयाम्नेकाथे वाक्धमभ्युपगन्तस्यं भवति। तस्मात्‌ दिदे वत्ये पेषणम्‌- इति सिद्धम्‌॥ (8181 dy श्र) Il

इति ओरज्रवरखामिनः हतौ मीमांसाभाष्ये तुतीयस्याध्या- यस्य IMAGE: समाप्तः

LR मीमांसा-दश्रने

तीम खध्यामे चतुः पादः |

अथ निवीतस्याथेवादताधिकर बम्‌

~भव

ष. निवीतमिति मनुष्यधग्छः अब्दस्य तत्प्रधानत्वात्‌ qn (ae)

भा. दशेपुेमासयोराम्नातं,-“ frat aqearat प्राचीनावोतं

पितृणामुषवीतं टे वनामुषग्यबते दे वल दममेव तत्‌ कुकते-दइति। निवीतं मनुष्याणाम्‌ इत्य सन्टे हः, किमयं विधिश्ताथंवादः? -डति। यदा विधिः, तदा किमयं पुरुषधमेः उत कर्मधमेः ?। अथ यत्मकरणे मनुष्याणां, तच विधिः, उत मनुष्यप्रधाने कमेणि निविश्नते {--डति।

fa माप्तम्‌ {--विधिमेनुष्यधमेख- हति, यदि विधिरेवम- yaaa विदधदथेवान्‌ भवति, इतरथा अरथंवादमाजम्‌ अन- येकम्‌ विधिश्ित्‌ पुरुषधमेा निवीतं मनुष्याणाम्‌- इति पुरषप्रधानो निदश्ः। कथमवगम्यते ?। अश्र मनुष्या बिधोयन्ते, मनुष्याणाम्‌ निवीतं विधौयते, चाविद्ितम्‌ ayy भवति, यदि मनुष्या रपि विधोयेरन्‌ वाक्यम्मिद्धेत | तस्मात्‌ निवीतं मनष्याणाम्‌ उपकारकम्‌ |

"ननु प्रकरणात्‌ TAWA: उपकारकम्‌ प्रकरणात्‌ fe sal बलवबन्तरम्‌। शपि गुणभूतेषु मनुष्येषु कारक- सम्बन्धस्य विवक्षितत्वात्‌ तृतीया भवेत्‌, षष्टो त्वेषा सम्बन्ध- SWE, तजर गुणभूतेषु मनुष्येषु मनुष्य्रहणं नैव कर्तव्यम्‌ स्यात्‌, मनुष्यैरेव तत्‌ क्रियमाणं क्रियेत, मनुष्यप्रधानपक्चे तु क्त्यम्‌

खध्याये ¢ पादः ३९३

ख. अपदेशो वा, अथस्य विद्यमानत्वात्‌ २॥ (Te)

भा. श्रपदेञ्जः-दइति च्रायमानस्य वचनम्‌। ण्व विधिः श्रनुवाद्‌ एषः। कतः १। eee विद्यमानत्वात्‌ प्राप्त एवाथा, —aaq निवीतं मनष्याणाम्‌, निवीतं fe मनष्याः Taw: खां Haft, TATA WATS: |

ख. fafuaquscarea स्यात्‌*॥ ३॥ (आ० नि०)

भा. विधिरेव भवेत्‌. तथा प्रयोजनवान्‌, इतरथा वादमाजम्‌ अनर्थकम्‌, WHATS अनुवादो भवति, श्रयं त्वपूवा,--यत्‌ निय- मेन निव्यातच्म्‌-डइति॥ |

ख. प्रायाक्रम्मधम्प्ः स्यात्‌ ॥४॥ (रय प०)॥

भा. यदुक्तः विधिः इति, एतत्‌ गद्यते, यत्त॒ मनुष्यधमः- इति, तत्‌ नानुमतम्‌ ; कऋरतुधमाम्यं भरकरणात्‌, weer एव हि कमप्रायेषु धमषु उचपमानेष्वे तदमिधोयते, तस्मात्‌ कमधमंः

ख. वाक्यशेषत्वात्‌ YW (रय प° |)

भा. निवतं भनुष्याणाम्‌ इत्यस्य वाक्यशेषः WATS, Aaa वम्‌--दति, यदि दशपणेमासयोः ओषः, ततोम्ध्वयुणा क्त्यम्‌, तच समास्ययाग्नुग होष्यते |

ख. तत्प्रकरणे, यत्तत्संयुक्तमवि प्रतिषेधात्‌ (रेय पु०)।

भा. “उचयते, प्रकरणात्‌ समास्ानाश्च कमेधमा विच्चायते,

ति er ete

* विधित पवं वत्वात्‌ स्यादिति पाठः ate Go प०॥ 20

१९४ मौमांसा-दश्रने

भा. वाक्छात्‌ मनुष्यधमः, तस्मात्‌ उत्कषेमहेति'। न- डति ब्रमः, -- प्रकरणे एवामिनिविश्मानस्य मनुष्यप्रधानताम्बकर्पिष्यते | £ © सयोमन faauaaz कथं?। यत्‌ दञअपुशमासयोमेनुष्यप्रधादं, तच न्बा- ऋायेकमेणि, प्रकरणं एवमनुद्धोप्यते, वायश्च

च. तत्मरधाने वा तुल्यवत्म सह्ू्ानादितरस्य तदथंत्वात्‌ (BAT)

भा. एतदस्ति, प्रकरणे निवेः- दूति, मनुष्यमधाने कर्मलि निवोतं स्वात्‌ श्रातिथ्ये। कुतः १। तुखयवत्मसङ्ुधानात्‌, तुल्यानि एतानि भसङ्कुयायन्ते वत्तावत्‌, उपवीतं दे वतानामु पश्यते —tfa, तत्परटतयोदं अपुणेमासयोः उपवीतं विदधाति। यत्‌ भाचीनावीतं पितृणाम्‌- इति, तत्‌ पितुपरधाने कमेणि भ्राची- नावीतं विदधाति यद्प्येतत्‌, निवोतं मनुष्याणाम्‌- इति, तदप्यातिध्ये निरपे्तं विदधाति। (कथं गम्यते !-मनुष्य- प्रधाने विदधाति-इतिः। मनुष्याष्णाम्‌- शति ceria सम्बन्धात्‌ “मनुष्याणामेव भा्रोति, मनुष्यप्रधानेः। उचयते, मनुष्याणाम्‌ करुष्यमाने फलं करपनीयं, मनुष्यप्रधाने पनः ष्टी भविष्यति, सम्बन्धस्य एवमवकरिपधष्यते, फलं एवं करपनीवम्‌, TEM, (२।९। ४२ ख०)-समेषु वाक्यभेदः स्यात्‌- डति | “ननु मनुष्यप्रधानेन TERT माम्‌, पुनः ्रहताभ्यां दशपूणमासाभ्यामेकवाक्यतां यास्यति'। द्धि दौ सम्बन्धौ एकस्मिन्‌ वाक्ये विधोयेते, भिद्येत fe तथा वाक्यम्‌। इतरस्य aque निवीतसम्बन्धायेत्वात्‌, तेनेव सदेकषाक्यता भविष्यति प्रत्यत्तेण अब्देन, तदेकवाक्यतया श्रथेवत्वे सति Wada एकवाक्यता श्रवकर्प्यते | तस्मात्‌ प्रकरणं बाधित्वा आतिथ्ये निवेच्यते- दूति

ख. भ.

नकी

2 ध्याये 9 पाद ३९.

अथेवाटो वा प्रकरणात्‌ (सि)

नैतदस्ति,-विधिः मनुष्यप्रधाने कर्मणि- दति, मनुष्याणाम्‌ डति मनुष्यसम्बन्धोःच Yaa, मनुष्यप्रधानेन HAUT सम्बन्धः, मनुष्यप्राधान्ये सति फलं कर्पनीयम्‌ ; श्रातिश्यकमेला त्वनिदिष्टेन श्रप्रटतेन श्रनुमेयेन सम्बधेत | तत्र को दोषः १। प्रकर्षात्‌ Sea सम्भवन्‌ तजर “कथं सम्भवः ?- डति चेत्‌। Weare एषः प्रतं स्तुवन्‌ प्रकरणे सम्भविष्यति, विधिः सन्‌ उत्छष्येत। aaa विधिमनुष्य- प्रधाने कमणि--इति॥

विधिना चेकवाक्यत्वात्‌ (यु०)॥

इतश `न विधिः gat) विधिना रकवाक्छत्वात्‌,- ‘srqaa टे वखद्ममेव तत्कुशते--इत्येष विधिः, अनेनास्य सद्देकवाक्षता भवति, यदि cathte विधिः स्यात्‌, ae म्मिद्येत, fe विघेख विषेयेकवाकछता भवति, वचनब्थल्ति- भेदात्‌। त्र एकवाक्छतारूपं बाध्येत किमेकवाक्छतारूपम्‌ ?। निवीतं मनुष्याणाम्‌- इति माप्तानुवादः। भराप्तस्य किमथन युनवेचनम्‌ ?। उपवोतस्तुत्यथन | RAZ TATE fet: ?। farar- तम्‌ श्रयोग्यं Sana fa TATWATTITA, मनुष्याणां हि तत; लथा प्राचीनावीतं पितृणाम्‌, देषकमणि ; उपवीतं तु त्र योग्यं, तस्मात्‌ उपयात्म्‌- इति यथा, यादरश्ोम्स्य वेशः, AEA नरानां, याटृशो देवदत्तस्य areal ब्राद्यणानाम्‌- इति, देवदत्तवेश्प्र्चसाथम्‌ इतरवेभ्रसष्ात्तनम्‌. एवम, इदा

` प्युपव्यानस्तुत्यथन निवोतसद्त्तनम्‌ ; नास्त्य विधायकः

अब्टो,- निवीतं मनुष्याणां कत्तेवयम्‌-बूति। “श्राकतिध्य मयोगवचनं, तस्यं कर्मता विधायकम्‌- इति चेत्‌ नेतरे,

ard मौमांसा-दशरेने

भा. स्तुत्य नाथ ववे सति अक्तं करुपयितुम, were fe तत्‌ saute; करप्येत, wig ae TE yaa किञ्चित्‌ कखपनीयम्‌, Aaa अथेवादः ; एवं वाद्येन अविशद्धं प्रकरणम्‌ अरथेवत्‌ भवति ॥* (द।४।९ चर)

टिग्विभिामस्यानवादताधिक्षरणम॥

ख. दिग्विभागश्च तदत्सम्बन्धस्याथदहतुत्वात्‌ १०

भा. ज्योतिष्टोमं waren शूयते,“ माची ठेवा शरभजन्त दक्षिणा पितरः भरतोर्चो मनुष्या उदोचोमद्राः†-इति। (श्रपरेषाम्‌, ‘Sarat शद्राः-दइति।) तच सन्टेदः,- किं विधिरताथेवादः? *¢eq परं षट्‌ सुजायि भाष्यकारेल लिखितानि। ay स्थातारो ` विवदन्ते, केचिदाहः विक्षितानीति। लिखितो az: प्रलीन cave | पष्वात्वादुपेक्तितानीत्यन्ये। खअनाषत्वादित्यपरः, तथा दिग्विभामश्च तददिति निवीताधिक्षरशातिद शस्तदामन्तय्यादुपपत्छयतं डति। रश्यन्तरकारसत सव्वव्याख्याताजि। सन्ति अमिमेरव प्रकाराखप्यनत्यन्तसारभूतान्यपि ante; यवद्दितातिदेभ्राख पानव्या- qe तददित्यादिष aifsat: | aera सजायमाकरं द्ाख्धेयम्‌। ay araa जीणखधिकरणानि कलिता, अपर खत्वारि'* इत्यादि afan- waaay यामि anfa सन्ति, तानि watfa,— उपवीतं लिङ्कदर्रनात्‌ सव्वेधम्भः स्यात्‌ ९। वा प्रकरणात्तस्य TWAT | २। विधिव स्यादपव्वेत्वात्‌ | Rl उदक्कच्चापव्वेत्वात्‌ 8 सतो वा fag दशमम्‌ iy विधिस्तु धारगेऽदरूव्वत्वात्‌ | इति। रतां Sarat aren वात्तिकादवधाथ्या॥ | उदीचीं wa’ इति। खपरेषामुदीचौम्‌ मनुष्या उति-- दति पाठः Mle Hilo To |

2 अध्याय 8 Ue: | ६९७

भा. विधिः सन्‌ किं मनुष्यधमेः, उत HE? अथ वा प्रकरणे

ख.

ना.

मनुष्यप्रधाने कमणि निवेश्रः? किंवा श्रातिथ्ये१-इति।

किं तावत्‌ ्राप्तम्‌!--दिग्विभागञ्च तहत्सम्बन्धस्य अर्थेत्‌ त्वात, एष दि ग्विभागः, निवोतबत्‌ विचाय्यः, यो निवीते FETT, इह FATA, यो मध्यमः, मध्यमः; यः सिद्धान्तः, सिद्धाग्तः। श्रधवत्वात्‌ बिधिमनुष्यसम्बन्धात्‌ मनुष्यधमः डति yar: | भअत्यकरमुखा उदङ्मुखा वा पृष्ठत श्रादित्यं भांसु पदाथान्‌ श्रनुतिष्टन्ति मनुष्याः-दत्यनुवादः। विधिरेव TACT ATES ज्धयोतिष्टोमधमः, वाकपकरणानुग्रहाय ज्योति. Bat मनुष्यप्रधाने दच्िणाश्चापारे निवेश्रः- दूति are: wey! भिन्नत्वात्‌ वाक्छानाम्‌ श्रातिथ्ये निवेञ्जः- डति zee मतम्‌। WATS मरकरणानुयद्दाय, ‹भचीनर्व्ं करोति —ceaaa विधिना एकवाक्यत्वस्य प्रत्यच्षसिद्धत्वात्‌-इति सिद्धान्तः॥ (81812 Fe) i

परुषि दितादौनामन वाद ताधिकरखम्‌ | पर्षि दित-पृशं-घत-विदग्धश्ड तदत्‌ ११॥

दशपुणंमाखयोराम्नातं,- “यत्‌ wale दितं* तत्‌ देवानाम्‌; यदन्तरा, Ad मनुष्याणां ; यत्‌ समूलं, तत्‌ पितुणाम्‌-दइति। तथा, यो विदग्धः, नेच्छतः; Gwe, रौद्रः; यः war, q सदेवत्यः; तस्मात्‌ अविदहता अपयितद्धं सदेवत्वाय ta ज्योतिष्टोमे शरूयते,-“यत्‌ Te, तत्‌ मनुष्याणाम्‌ उपरि, wet देवानामधः पितृणाम्‌-इति। तथा,- “चुतं

- ~= ~~ ~~ Ce eee

* uefa पव्येणि दितं खण्डितमिति माधवः॥

RL मोमांसा-दश्रेने

भा. देवानां मस्तु* पितुखां निःपक्ं मनुष्वााम्‌- दति ay मनुष्यसम्बद्धेषु, UF CVU:,— किं मनुष्याणां धमे विधयः, उत कमधमा अनुवादाः १। श्रथ यत्‌ भकरलं मनुष्यप्रधानं, Uy त्र निविद्धेरन्‌, उत Sifted, उत अथेवादः?- इति | किं तावत्‌ भातम्‌ !--णतान्बपि तदत्‌, यो निवीते पूवः we: एतेषां पुवः पशः, यो मध्यमः मधमः, यः सिद्धान्तः णव सिद्धागन्तः। अथेवत्वात्‌ मनुष्यसम्बन्धा् विधयो मनुष्यधमोाञ - इति पूरेः we, उपरि qe श्रनियमात्‌ लाघवम्‌, अश्टतं रोगदत्वात्‌ रौद, परेभमि खदशत्वात्‌ लाघवम्‌, एवं, चतं शिरसि fated मनुष्याणां चखकरमेव, अथेप्राप्तत्वात्‌ अनुवादः -डत्बत्तरः Te) विधिः, कनेध्मभावात्‌ समास्मानाच्च कमे ध्मः- इति we! Wares दलिणासु च-इति वाक्डप्रक- रणानुडात्पच्चः। श्रातिथ्ये-इति वाकभेदप्रसङ्गात्‌। We- वादः- इति, प्रकरणात्‌ विधिना एकवाक्यत्वात्‌- इति, ‘7a प्रतिलुनाति उपरि विलात्‌ wet नवनोते नाभ्यङ्क्ते विद्‌ इता अपयितव्धम्‌-द्रत्येभिः स्ेषामेकवाक्वभावः। तस्मात्‌ एते विधवोम्धवादाः- डति॥ (81818 We)

खन्टतवदननिषेधस्य क्रतुधमताधिकरमम्‌ | स. अकम क्रतुसंयुक्तं संयोगान्नित्यानुवादः स्यात्‌॥ १२॥ (qo)

ना. दभथेपुणम सयोराम्नायते,-“ नानृतं वदेत्‌-इति। तच सम्देः,-- किमयं प्रतिषेधो टाअपौर्मासिकस्य wwe

* ag दधिभवं मण्डम्‌ नि,पङ्क शिरसि प्रक्तपतमीषदिलीनं watt तक्र वा इति TTT |

ध्याये 8 पादः॥ QE

भा. प्रकरणे एव fate, अथ प्रायेण प्राप्तस्य कमः पुरषं अति प्रतिषेधः परुषधमाम्यम्‌ १-इति। किं माप्तं eras: स्यात्‌, परुषस्यायम्‌ उपदिश्यते दशपुणमासयोः। कतः १। परुषप्रयलस्य अवात्‌, वदेत्‌- इति वदनमनतिषेत- डति शल्या गम्यते, तस्य पुरषसम्बन्धः शुत्येव, कमसम्बन्धः प्रक- रणात्‌; तिश्च प्रकरणात्‌ बलीयसो, इतरथा वदनं मवति- दृत्येतावत्ययं वदनम्‌ चनुतिष्ठेत्‌- ल्यविवक्षितखाथेः पराथा विध्यथा भवेत्‌, पुरुषस्योपदेशे पनविवचितखाथं एव शब्दः, ` तस्मात्‌ पुरुषस्य उपदे अः, यस्य उपदे अः, तस्यायं भ्रतिषेधः। चायमथ उपनयनकाल एव पुरुषस्य प्रतिषिद्धः, तेन संयोगेन अयं नित्यान्‌वाद्‌ः | नन्वेषा Bia: तस्या स्तेमृलम्‌'। नेषा तस्या मुखं भवितु wafa, यदि इयं तत्मूलिका भवेत्‌, दञचपुणमासयोः- इति WIA, उपनयनकाले एव रस्य उपदेष्टारो wat! शपि पुरषधमः इत्युपदिअन्ति, तस्मात्‌ नषा स्ृतिरतः अुतेरिति॥

ख. विधवा संयोगान्तरात्‌ १३॥ (सि०)॥

भा. विधिवायं दशेपुष्मासयोनानतं वदेत्‌-इति, अनुवादः | कुतः १। संयोगान्तरात्‌, नियमानुष्टानेन पुरुषस्य सम्बन्धः स्मयते, पटाथेप्रतिषेधेन इह संयोगः पुरुषस्य, कथम्‌ न्यत्‌ खयमाणम्‌ अन्यस्यान्‌वादो भविष्यति, vara विधिः भ्रति षेधस्य WIT! ATE गदाम एतत्‌,-विधिः- डति; परुष- धमः-दति तु गृद्धामः पुरुषप्रयनस्य सओुतत्वात्‌"। अज्र ब्रूमः, -सबषु sendy क्रियानुष्टानं Yad कारकं किश्ित्‌। कथमेतत्‌ गम्यते !। प्रत्ययात्‌, यतः क्रियामनुष्ेयां प्रतीमः ‘aq कललारमपि भरतियन्ति। सत्यं मतियन्ति, अ्दात्‌। कुतः ate? अधात्‌, यदा क्रिया server विधीयते

३२० मो मांसा-द शने

भा. तदा WIT कारकव्यापारो गम्यते, यखाथात्‌ गम्यते, श्रौतः, TY aA SAT aA वाक्यात्‌ गम्यते, कथमसौ भ्रकरणं - बाधिष्यते | ME, भरृतिप्रत्ययौ प्रत्ययार्थे सह TA! इत्याचाया- पदेशात्‌ AUT WTS: कम चेत्यवगम्यते, ˆ करि wy, कर्मणि यक्‌- डति प्रत्यायाथे कत्तारं कम समामनन्ति थाचावाः, तस्मात्‌ WETS: कला कमं च- इतिः SAMA —A श्राचायेषचनात्‌ खचकारवचनात्‌ वा अनब्दाथा भवति, प्रतल्ययादसौ गम्यते, श्रनुष्टेया क्रिया प्रतीता सती कारकाणि प्रत्याययति-दत्यवगतमेतत्‌। श्रपि च, नैव कना परत्ययाथः कमं वेति श्राचायेा ATE! `ननु aie कमेणि लकारः गूयते" नासौ क्तरि कमेणि वा यते fH तु ‘wate, एकवचनं, इयोदि वचनं wey बङवचनम्‌-इति aa wat वचनं, ay एवमभिसम्बन्धः क्रियते,- एकस्मिन्‌ waft दयोः क्नाबङ्षु कतृषु- दति एवं कमेण्येकत्वादि- सम्बन्धः! तज नेवं भवति, क्तरि भवति wafery— इति, कथं तदि !- कर्तरि एकस्मिन्‌ एकवचनं, कन्तः एकत्वे- Tray: | णवं दित्वे ape, कमणि च। एवं वण्यमाने लौकिकन्यायानुगतः CTA वणितो भवति, ख्त्राश्चराणि न्यायानुगतानि भवन्ति, श्रागमोम्पि चायमेव यदा एकत्वा- दयो विक्थाः, तदा कमादयो विशेषणत्वेन- इति | “ननु एतदप्यस्ति यदा कमादयो विभक्त्यथाः, तदा एकत्वा- दयो विशेषणत्वेन- इतिः उचयते,-श्र्धप्राप्ता fe कमा- दयस्ते भवन्ति ब्दस्य श्रभिधेयभूताः, तु एकत्वादयोग्थात्‌ अङ्जुवन्ति, तेन ते wera, तस्मात्‌ यद्यपि विञ्जेषणम्‌ एकत्वादयः, तथापि विद्धेषणमेव भिधोयते, यथा ` हिरण्य. atfea ऋत्विजः प्रचरन्ति इति हिरस्यमा लित्वं विशेषण-

खअध्याये 8 OTe: | RAV

vam, तथापि तरेव विधीयते, were करः एकत्वं अब्दया कत्ता

"ननु कर्तुः एकत्वात्‌ एकवचनं, after fers, करतु. aera बवचनं. तेन नूनं कत्ता अब्दाथेः- इति गम्बते'। Sea, नेतदनुमानात्‌ WH, कत्ता श्रनुेयक्रियाबगमारेव ` अवगम्यते-इति प्रत्यकं; aur केनचित्‌ बाधते; एकवचन निरे क्ेकल्वं गम्यते, feawafaea atifeed, बङवचननिदंे ayawed, तदपि werd, कतरदचानुमानं जाधितुमदेति- इति, यथा आाहतिवचने wee ferwa ze . भेदोग वगम्यते, एकवचने Kear, एवम्‌ इडापि दव्यम्‌ तस्मात्‌ ओौतः, नचेत्‌ A, प्रकरणं बाधिष्यते

यत्तु ° युशषप्रयलोःनथको भवति क्मधमेपश्चे प्रयोगवचनेन कत्त्यतावचनात्‌ः इति। तदुचयते,- अङ्गं सत्‌ प्रकरणेन AA, चाविद्धितम्‌ अङ्ग भवति, तस्मात्‌ श्ङ्गत्वाय विधातव्यम्‌, अस्मिन्‌ wie Te; श्रतो मन्वामदे,- प्राकरणिकस्य श्रयं निषेधः-डइति। wera अङ्गं, यदनृतं तत्‌ वाचाम्‌- इति, तेन यत्‌ सद्करिपतं, acy, तदेव aie, ahead सद्भुरप्य यवमयः प्रदेयः |

“श्राह. यदा उभयोः श्रपि पच्योनानृतं afeas, तदा को विचारेशाथैः !--दइति। उचयते, पूवेख्िन्पन्े पुरुषधर्मः, तज म्नेषे मासे wages, सिद्धान्ते दशपुणमासधरमेः, तच we याजुवेदिकं प्रायसिक्षम्‌॥ (३।४।8 Be)

जश्नम्यमानधम्मानां प्रकरये गिवेश्रा धकरणम्‌ | अदीन वत्पुरुषस्तदथत्वात्‌ १४ (पू)

ज्योतिष्टोमे श्रूयते,-- आङ्गिरसो बा इत sna दुव 2 Pp

BRR मोमांसा-शण्रने

भा. लोकमायन्तेप्प्बु Saran प्राथेशर्यस्तीर्ये खाति तीर्थमेव हि सजातानां भवति*-इति। दशेपुणमासयोराम्नायते,- ^ तस्मात्‌ जञ्नभ्यमानोग्नुन्रुयात्‌। मयि gwaq—scfa, प्राणा पानावेवात्मन्धक्ने-इति। तच सन्देहः,- किमयं घमः पभरकरणे निविशते, उत पुरुषस्य डपदिश्यते {- ति। किं तावत्प्राप्तम्‌ ? ara पुरुषः, तदथेत्वात्‌, एष विधिः प्रकरणात्‌ उत्छष्येत। कुतः ?। पुरुषश्चतेः-ज्रूयात्‌- दति yrange विवच्िलत्वात्‌ | ‘aq प्रकरणं बाध्यते" उचयते, बाध्यतां प्रकरणं, वाक्यं त्वस्य बाधक, जज्ञभ्यमानसंयोगात्‌, भरकरणात्‌ दशपूणमासयोः उपदिश्यते- इति गम्यते, वाक्यात्‌ जञ्जभ्यमानस्य, वाक्यञ्च प्रकरणात्‌ बलोयः। तस्मात्‌ उत्छष्येत--दूति। फलमम्या- मनन्ति,- प्राणापानावेवात्मन्धत्ते- डति, सच संयोगो बाध्यते AAA पर्षधमः, प्रकरणात्‌ उत्छष्येत WAIT, यथा WW नसंयोगात्‌ दारशोपसत्ता प्रकरणात उत्छष्यते, एवं जन्नभ्य- मानसंयोगात्‌ मयि द्‌ षक्रतू- दतिवचनम्‌॥

ख. प्रकरणविशेषाद्वा तयुक्तस्य संस्कारो द्रव्यवत्‌ १५ (सि ०,

भा. नवा उत्कषट्यम्‌। कुतः १। पभ्रकरणविशेषात्‌, मकरणयुक्ः ` एव जञ्जभ्यमानो वचनेन संस्क्रियते, थथा यवादिद्र्यं मो्षणा-

* ‘aaa ana इत्यतः Say etal यशसा प्रावेश्रयन्‌ ay खाति सलच्तादेव ctatavat अवर्षे तौय खाति dtu fe a at प्रावश्यन्‌ ate खाति atwaa सजातानां wafa’ इति पाठः ate mite qo

गाज्रविनामेन विदारितम्‌ख्षः vor जश्जभ्यमाम इति माधवः

Q अध्याये 8 WIT 5 ३२६

भा.दिना। (नन्‌ शक्रोति प्रकरणं जज्ञभ्यमानञ्जब्दम्‌ एकदेभे- ग्वस्धापयितुम्‌, वाक्यं fe प्रकरणात्‌ नलवत्तरमितिः। waa, ब्रमःः--जज्भ्यमानशब्दः प्रकरणेन श्रप्राकरणिकात्‌ Ware निवस्वते- इति; किंतु फलं तजर करुपनोयम्‌ “ननु weary शयते फलं,-पराणापानाविवात्मन्धत्ते- इति" न-इति ब्रमः, —a ay विधायकं शब्दम्‌ उपलभामष्े, रषः-प्राणापा- नावेवात्मन्धत्ते- इति, वस्षमानापदे् wa, विधायकः; स्तावकस्तु भवति मदवचनस्य, तस्मात्‌ दशपुणमासाभ्याम्‌ अन्य एतत्‌ फलवत्‌। लः पुरुषस्य caged) कुवेतः संसछारकम- डति गम्यते | “श्राह पुरषसंसकारकम- इति . Twa, दअपुणेमासावेव कुबैतः- इत्येतत्‌ कथं?। apie fe अन्य दशपू मासाभ्यां, जञ्नभ्यते, सोग्पि जज्जभ्यमानश्नब्देन उचयते एव च, भकरणेन व्थावस्यते,- इत्येतत्‌ उक्तम्‌, तस्मात्‌ उत्छष्यते'। WIT उचयते, नेव च्थावरूयेते, संस्छतेन तु तेन नास्ति ्रयोखनम्‌। ननु पभरकरणटे पुरुषसंस्करारेणापि नास्ति प्रयोजनम्‌'। उचयते, संस्छतपरुषो दथ पुणमासावनुष्टास्यति। ATE उत्कम्पि सति संस्छतोएन्यत्‌ अनुष्टास्यति'। उचपते,- नान्यस्य संखारो गणो भवति, ्रप्रशतत्वात्‌। CATE प्रतस्यापि गुणः, वाक्येन पुरुषधमेः त्यवगमात्‌'। उचयते, श्रानथेक्यात्‌ पुरुष- थभाग्बगम्यते। तस्मात्‌ WA प्रशताभ्यां दर्जपुणमासाभ्याम्‌ एकवाक्वता, अन्येन फलवतापि कमणा, भरकरणाभावात्‌, तस्मात्‌ नोत्कषेः | यत्तु, प्रकरणे निवेश्रः-एतस्मिन्पश्चे ब्रुयात्‌-दृत्यनुष्टान- बचनम्‌ अविवक्ितखाथम्‌- इति, एवं सति श्रव्यनुवादो भवि- ` ष्यति, पुरुषसम्बन्ध विधानस्य प्रयोजनम्‌ अस्ति- इति

३२९४ मीमांसा-दश्ने

ख. व्यपदेशादपरूष्येत १६ “ste नि०)॥

भा. श्रथ यद्षवणितं,--दादश्ोपसत्षा यथा उल्छष्यते, तथेदमपि खत्क्रषटव्यम-इति। उचयते, तद्धि वाक्येन दीनानां षः दिश्यते, Wray THAT, च, तच ज्योतिष्टोमेमदौीन्ब्दः, गौणत्वात्‌, यपदे जाव,“ fre एव साकस्योपसदो दादज् aviaer—tfa | ततो युकं, दादशोपसन्ना यत्‌, प्रकरणात्‌ weer, तु इह पुरुषसम्बन्धो निः्रयोजत्वात्‌, खन्यस्य प्रमोजनवतः ARCATA (द३।४।५अ०)॥ `

खवगोरशादीनां पमथेताधिकषरम्‌ शंयो * सव्व॑परिदानात्‌ १७ भा. देपुणेमासयोः ूयते,- “देवा Fo way वाेस्पत्यमन्रुवन्‌ we मो वद्ध दति भ्रत्य, वचनमिदं wala— fe मे प्रजायाः {--दति Mae यो ब्राक्मणायावगुरेत्‌ तं waa यातयात यो निदनत्‌ तं qwew यातयात्‌ यो सलोहितं करयत्‌ यावतः पखन्द्य पशून्‌ GTQ तावतः सम्बत्सरान्‌ पितृखोर्क प्रजानीयात्‌-इति। तस्मात्‌ ब्राह्यणावाव- FLA इन्यात्‌ लोहितं कुयात्‌- इति | तश्च सन्देहः, किं दध्षपुणेमासयोरवगोरणप्रतिधेधः, उत परुषस्य खपदिश्यते?-इति। किं भाप्तम्‌ !-मकरणात्‌ दभ पूणेमासयोरवगोरणादिमतिषेधः,- दशेपुणेमासयोज्राक्चणस्य wafer बधो वा काया लोहितं वा renee अन्य CUT wee च्रानतये, तेनाग्ाडायणाननन्ति-

ee का

* संयाविति त्राञ्बावगोरणादिप्रतिषेघवाक्छापलसयमिति ahaa

खध्यामे पादः। १९१५

भा. इति प्रकरणात्‌ प्राभ्रोति। णवं प्रापि ब्रुमः यौ प्रकरणात्‌

ना.

|

उत्कषैः। कश्यात्‌?। सवेपरिदानात्‌, सवावस्थस्य ब्रा ्णस्यायं प्रतिषेध om, द्ैपुणैमासगते नब नावगोरणादि aT cfr) “ननु प्रकरणात्‌ दं पूणमासधमाम्यम्‌ः। सत्यं wa रणात्‌, एवं वाद्येन श्रवगुरमाणस्य धमः, वाक्धं म्करणात्‌ बलीयः |

‘aq ज्नभ्यमानस्य इव भकरणे fatal भवेत्‌। न-- इत्यु चयते, त्र फलं करपनीर्य, इइ gay, अस्ति डि विधायकविभक्गिः,--अतेन यातयात्‌, Tee तयात्‌, खगः लोकं परजानोयात्‌- दरति, ATA उत्कषः एवज्ञातीयकस्य- इति॥ (द३।४।६ Be)

मलवदासःसंवादनिषेधस्य पुव धम्मंताधिक्षर णम्‌ |

प्रागपरोधात्‌* ATTA: १८ (सि)

पुमा सयोः शरूयते,“ मलवदाससा संवदेत्‌, नास्या अन्नमद्यात्‌-इति। at सन्देहः, किं मलवहाससा we द्पुणमासाङ्गस्य संवादस्य परतिषेधः, उत पुशषस्य way तिषेधः इति। किं प्राप्तम्‌ !-भकरणात्‌ दथपुशमाशयोः प्रतिषेधविधिः |

णवं WR ब्रुमः,--मखवदाससा TE संवाद उत्छष्येत भ्रक- रणात्‌ कस्मात्‌ १। भरागपरोधात्‌, एवं अयते,“ यस्य वत्ये- म्नि पल्ली श्रनालम्भुका स्यात्‌ तामपरुष्य यजेत-डइति | पत्न्या संवारोग्यादंशपुणंमासयोः अस्ति,“ पनि पनि एष ते शोकः इति, प्रसज्यमानः प्रतिषिध्येत, aera

* सवरोधादिति क्रचित्‌ पाठः र्वं भाव्येऽपि।

१२९ मीमांसा-द्रने

भा. एव प्रागपरोधात्‌ श्रपनोयतां यागमनुतिष्ठताम्‌, कथं संवादः प्रसज्येत ? यतः प्रतिषेधमद्त्‌। तच्छयात्‌ wea मलवदाससा GE संवादः

ख. अन्नप्रतिषेधाच्च १८ (ee)

भा. श्रन्नप्रतिषेधस्च भवति,- नास्या अ्रन्नमद्यादभ्यज्ननं वे fear waa - इत्युपगमनपरतिषेधः एष विधोयते, प्रकरणे WER: Ela, प्रकरणाम्‌ Se: पुरुषधम एष नि शोयते i (रे ४। ७)

सुवदेधारबादीनां परषधम्भेताधिकरबम्‌ |

ख. अप्रकरण तु तडमेस्ततो विश्रषात्‌ २० (सि)

भा. श्रनारभ्य गूयते, -“ aang was हिरण्यं भाव्ये दुबेणामग्स्य aren भवतिः--दति। “खवाससा where ूपमेव बिभर्ति fi wa fe प्रकरणधर्मः उत प्रषधमेः !- इति daa: | अभर उचयते,--श्रप्रकरणे तु द्धमः, ततो विञ्जेषात्‌, पुरुषधमः एवभ्नातीयकः स्यात्‌ कुतः १। “ततः (प्रकरणाधीतात्‌) विेषोग्स्य, नायं प्रकरणाधीतः, यदि अप्रकरणे समाम्नातः, सरवप्रकरणधमः स्यात्‌, अमकरणे समाम्नानं कञ्चित्‌ fart कुयात्‌। तस्मात्‌ एवज्ञातीयकः पुरुषधमः- डति

ख. अद्रव्यत्वात्त्‌ शेषः स्यात्‌ २१ (पू०)।॥

भा. तुशब्दः पल्षब्याटन्नौ। पुरषधमा भवेत्‌, शरग्निदो्ादीनां शेषः स्यात्‌। कस्मात्‌ १। ARMA, ATT इच्यरे वतं शूयते, rer we यषट्यम्‌- इति परिकरूप्येत। शसति तु इरे वतासम्बन्धे fried धारणावचनः संख्ारवाशो,

खथ्याये 8 पादः। १२७

भा. संसार श्च Rie श्ववकरुपते नान्यथा, तस्मात्‌ कमेणाम्‌ अभिदोजादीनाम्‌ डषः। णवं, सुवाससा भवितव्यम्‌- दूति

ख. वदसंयोगात्‌ RV (To यु° १)॥

भा. श्राध्वयवम्‌-डूति बेदसंयोगः Rayer युज्यते, Taye fe अभ्वयुणा क्रियते, पुरषधमः,* दशेपुेमासादीर्नां डि AUT साङ्गानामङ्गानामध्वय्यः AT | TAT श्रपि कमेधमा एवज्ञातीयकाः -इति॥

ख. द्रव्यसंयोगाच्चु रर॥ (पृण्यु०र)॥

4

भा. इव्यषपरओथ wy भवति निद्ज्जः,- सुवणम्‌ भायम्‌- दूत

दितीयाथेसंयोगात्‌। दष्यसंख्ारश्च कमेशेषपस्चे प्रयोजनवान्‌, अनथेकः JETTA

ख. maa संयोगवत्‌ फलेन सम्बन्धस्तस्मात्‌ Fafa शायनः॥ २४॥ (Te नि०,॥

भा. स्यात्‌ वा फलेन एबन्नातीयकानाम्‌ सम्बन्धः पुरषधमः-- इत्यथः, चवणस्य बाससो वा धमा भवन्‌ निःभयोजनः स्यात्‌ ननु संस्छतेन सुवणन वाससा कर्मं सेत्स्यतिः। Fase, सुवणेस्य TF कमण उपकुयात्‌ ; युत्यादीनामभावात्‌ कमीङ्गम्‌। तस्मात्‌, दुवेणाग्स्य भ्नातृश्यो भवति-इत्येवमादिना रवभ्नातीवकानाम्‌ फलेन सम्बन्धः | aq व्तेमानापदे ्ोभ्यम्‌'। सत्यमे वमेतत्‌, श्रा नधकछपरि- राय फलचोदनया सम्बन्ध were भवति न्यस्मा एषितब्धादे कवाक्वगतस्य विपरिणामो खधीयान्‌। कुतः ?।

=e eee

* पुरवप्रधान इति Blo Go to 4

९२८ मगीमांसा-दश्मे

भा. प्रत्या तेनेकवाक्छता, TET न्येन," विषरिणामद वत्त मानकालस्य fara, सम्बन्धस्य तात्पव्याभ्ववसानम्‌ | तस्यात्‌ णवज्ञातीयकः मधानकमापदे A: स्यात्‌, यथा प्रजापति- बरतानां फलेन सम्बन्धः,--“ एतावता ईनसाग्बियुक्षो भवति- बूति। एवम्‌ waist zea | TST एवन्नातीयकः पर्ष धमः-दूति॥ (द।४।८)॥

जयादीनां वेदिककम्ताङताधिकरयम्‌ ख. रपो प्रकरणऽविशषात्‌ सव्वैकम्मणाम्‌ २५॥ (Te)

भा. इह कमंसंयुक्ता होमा जयादय SETAC! “येन कमणा te at जयान्‌ Ysa,” राद्रब्तो बुददोति-दइति, aaa Feria cla तरेते किं सवेकमेणाम्‌ हृष्या- दोनाम्‌ शेषभूताः, उत वेदिकानाम्‌ श्रप्नि्ोषादीनाम्‌ !-- Cla शेषत्वं तु निश्चातकमेसम्बन्धात्‌, were) विं तावत्‌ प्राप्तम्‌ !{--सवेकमणाम्‌ ओेषाः, विद्धेषानभिधानात्‌- afar i

ष. होमास्त्‌ व्यवतिष्टरन्नावनीयसंयो गात्‌ २६ (सि)

भा. चेतदर्ति,-खवेकमणाम्‌ कषेणारीनामप्यङ्गभूताः-- इति, WaT एते, wat शवतिष्टेरन्‌, श्रादवनीयसंय्योगो भवति दमेषु" यदाहरवनीये जुहोति तेन सोन्स्याभीषटः भीतो भवति--इति, तेन बस्याहबनीयः, तस्य एते अङ्गम्‌। fara fafefawa fawe aret इत्येवमादयो wat | भतावादिद्यादयो crews) खम्ण्डितानामिलत्यादमोऽभ्याताना इति माघवः | | |

8 Vyas 8 We: | ३२९

भा. च, छष्याटीनि आहवनीये वरन्ते, च, एषां गा ंपत्योःस्ति, यतः WEA श्राइवनीयः स्यात्‌। तस्मात्‌ कषणादोनाम्‌ जयादयः॥

WIA समाख्यानात्‌ २७ (हे०)॥

भा. इतश्च पश्यामो बेदिकानाम्‌ षभूताः-इति। कृतः ?। समास्थानात्‌, श्राध्वयवम्‌- इति fe समास्माति वेदे जयादयः समाम्नाताः ware करिष्यन्ते, कषेणादिषु wera: अभावात्‌ श्रनध्वयणापि क्रियमाणाः समासं बाधेरन्‌, ABTA बेदिकानाम्‌ ेषभूताः- इति (३।४।९ Fe) i

बेदिकाञप्रतियदहे टिकत्तव्यताधिकरबम्‌

ख. दोषाक्िष्िलाकिकं स्याच्छास्तराडहि वेदिक नदोषः स्यात्‌ रट (To) i

भा. श्रस्त्यश्वप्रतिग्रेष्िः- "वरुणो वा एतं गङ्खाति, are प्रतिगद्खाति+, यावतोम्श्वान्‌ प्रतिगद्धीयात, तावतो बारुणान्‌ चतुम्कपालान्‌ निवेपेत्‌-इति। as सन्देहः किं रौकिके wanfaae इष्टिः, अथ वेदिके?- इति कः पनलाकिको मडवप्रतियद्धः? को वा वेदिकः ?- डति लोके भिक्षमाणो वा afrqaray वा यजच्राश्वं aaa, तज लौकिकाश्वमप्रतिग्रद्ः। बदिकोःपि, पण्ड रीकेगधवसदहलं efau ज्योतिष्टोमे गौखा-

इवद्-इति। तज उचते, बेदिकल्वसानान्यात्‌ वेदिके- डति प्रात,

———

= oe eee

* ay प्रतियदश्रब्दो दानपर इति arya: | 2

३९० मोमा सा-दर्भेन

भा. डउचयते,--“ दोषास्विष्टिलाक्के स्यात्‌, AN . दि अूयति,- वणो वा एतं गह्णाति dew प्रतिगद्काति-इति, चायम्‌ अनुवादो यञ्ज दोषः, तज्र-इूति, लोकिकेट्वप्रतिभरदे AIA च्रन्यस्मात्‌ वा पापकर्मणः छतो भवति-दृत्युपपद्यते, दोषसंयोगात्‌ लौकिके- डति गम्यते। “श्राह दोष सङ्त्तनं प्रायित्तविषयवि्ेषणं, faq माय्ित्तस्तुत्यर्थेनः। चयते,- दोष नघैताथं सत्येवं स्यात. वरुशपमोचनम्‌ इदं कम, तत्‌ लोकिके भवितुमदति, लोके वरुणथ्रशणस्य विद्यमान- स्वात्‌, वैदिके त्वश्वपरतियद्धे तत्‌ स्यात्‌, wert (वचनेन) तस्य कत्तद्यता श्रवगम्यते। यदि ततः पापं स्यात्‌, तस्य HUTA अवगम्येत, THAT हि पापफलम्‌। ननु बेदिकेम्पि slave अप्रतिग्राद्यात्‌ परतिगद्खतः पाप afer) उचयते, भवेदेवं, यदि प्रतियदस्य कतरि भवेत्‌, सातु खलु यथा द्ेतुकतः, तथोत्तराधिकरणे बश्यामः। TATA वेदचोदितेपश्वप्र तगरे इष्टः, इत्येतावत्‌ ce श्रधिकरणे सिद्धम्‌

ख. HANTS वा अनुपपातात्‌+ तस्मान्न प्रतीयेत (सि०,॥

भा. नः एतदस्ति, यदुक्तम्‌,- "यः अदरादन्यस्मात्‌ बा पापः छतो Maw प्रतिगृह्णीयात्‌ एतामिष्टिं निवपेत्‌; fe बरुणग्‌ होतः LUA, जलोदरेण यो AWA, यस्य उदर जलदा शयति ; अलोदरम्‌- इत्येव लोके तत्‌ प्रसिद्धम्‌, च, तस्य श्रश्वप्रतिब्रहो लौकिको निदानम्‌- डति प्रति-

साना जोहान > ee te ee ee ee —— ee ——

* अनपघातादिति पाठः Ale Ho do} रण्व भाष्येऽपि परच |

ध्याये 8 Wie: | ९३९

ना. चायते, च, अनेन विधीयते; aera शअश्वप्रतिद्द्ात्‌

द.

aT.

WAST TATA: |

"अथ पापं वरुणशब्देन उचयते, टएीते-इृत्येषोगमिप्रायः-- दतिः। तदा प्रसिद्धौ व्यक्घार्यां award, ewan aquest उचते, त्र याश्चेण्पि प्रतियद्धे वशण्गङीतः स्यात, रश्तण- पोषण वि चिकित्सादिना केशेन नेष ww धवतिशेत,- लौ किके- गइवपरतियद्े- दति, परसिद्धिख् area | तस्मात्‌ श्रथवाद्‌ एषः, --यावत वरणगृद्धोतस्य वरूणोन्मोचने यः, तावत्‌ रतेन दति उपमानेन एषा स्तुतिः, योगस्य पभ्रति्चहः, तत्‌ वख्ण- qeufaa, या इष्टिः, सा तदुन्मोचनीव, यथा वरण्गृद्ोतेन उन्मोचनम्‌ श्रवश्यकर्तद्यम्‌, ता दूगेवेतल्‌- दति, EIA TH प्रतीयेत लौकिके fe फलं कर्पनीयम्‌, sea यस्मिन शरञवप्रति्षः, तस्याङ्गभूता भविष्यति, तच प्रयोगवचनेन TE एकवाक्यता सम्बन्धात्‌ अवकरप्यमाना, परोश्तायाः फलवचनेन TE एकवाक्वताया लधीयसी- दूति युक्तम्‌ इष्टः es दाने -इति॥ (३।४।२० °)

दातुवारडो टटधिकरयम्‌ | अचोदितं कमभेदात्‌ ३० (Te, A

“यावतोग्डवान्‌ प्रतिगृष्खीयात्‌, तावतो वारुणान्‌ चतुष्कपा- लान्‌ निवपेतः-दति। aa एतत्‌ समधिगतं,- बेदिके खश्व- प्रतिद्षे इष्िः- इति wa इदानों सन्दिद्यते,-किं प्रति TERA कत्ता, Ta दीयते ; उत Waa, यो ददाति?- fa! fa प्राप्तम्‌ ?- “अचोदितं कमभेदातः, टानस्य कः इटि खोद्यते, प्रतिद्दकनः तमवगच्छामः,-यावतोमश्वाम

BRR | मोमांसा-रश्ने

भा. प्रतिगद्खोयात्‌ MAAS ATER निर्बेपेत्‌- दति, तस्मात्‌ Niro ऋत्विजा कनब्या- दूति

सा लिङ्गादातिजे स्यात्‌ ३१ (सि०,॥

नेषा प्रतियदकसतः, किं तद्धि हेतुकर्तुः स्यात्‌। कुतः १। लिङ्गात्‌ किं लिङ्गम्‌ !। पूवैषदानाम्‌ one परंधा्थम्‌ अरभिसम्बन्धः, इदं अयते," अजापतिवेश्णायाश्वमनयत्‌-- दूति, परजापतिः श्रश्वस्य दाता कोत्तितः, वरुणः म्रतियदोता, "स खां देवतामाच्छत्‌- इति, ˆसः- इति सापे Gere वाक्वद्ेषमपेक्तते, सः- दति प्रजापतिं प्रतिनिरिंभ्रति- इति तेन सद एकवाक्वतां याति। सामानाधिकरण्याच्च प्रजापते. रेव प्रतिनिह थोग बकरपते, तु वरुणस्य, वेयधिकरण्यात्‌। “स wager दत्येयोग्पि प्रजापतिमेव मतिनिरिं्ति पूवेषां, तेन एकवाक्तां याति। एवेतं वारुणं चतुष्कपा- लमपश्यत्‌- इति प्रजापतिरोब-डूति, निरवपत्‌ प्रजापतिरेव -इति, ततो वे वरणपाआात्‌ श्रमुचयत मरजापतिः। वशश एतं ग्खाति- डति हेत्वपदे शोग्यम्‌,-- यस्मात्‌ एव प्रजापति- ंशणाय श्वं दत्वा परिदीणेः, तस्मात्‌ apa प्रतिगद्काति (यच्छति) तं वरुणो गृह्णाति, परिदी्यते-दति। यतस्तु वारुणेन प्रतिमुक्तः, तस्मात्‌ श्रन्येनापि wat प्रयच्छता वाङ्णो निवप्तश्यः,- इत्यश्वस्य दातुवारूली ष्टिः प्रशस्यते, क्या अनेनाख्यातेन तस्मात्‌ श्वं दत्वा वारुणीम्‌ इष्टं निवपेत्‌ —tfa | |

ATE, ननु यः wed प्रतिगृद्ाति निवपेत्‌-दस्बुचयते एवं सत्य न्यथोपक्रान्ते वाक्ये ्रन्यधो पसं इते उपक्रमोगप्यनथकः स्यात्‌, उपसंदारोःपि। तस्मात्‌ उपक्रमे वा अब्दा उप- GUIANA RETA, उषसंष्ारे वा sans) तच

अध्याये 8 पादः।॥ Beg

भा. अजाषतिवक्णायाडवमनयत्‌- इति, ATA इवम्‌ प्रत्य- गद्ात्‌- इति पसं हारानुरोधेन Ada, यहा उपक्रमवशेन उषसं इर, ' योऽश्वं प्रतिगङ्खा,तः- इति, aed प्र तिया हयति इवि? "मखं वा पुषे चोदनात्‌ लोकवत्‌"- दूति प्रथममनुग्‌ इत्यं निरोधाभावात्‌; पञ्चात्तनं तु विरोधात लसणया कर्पनोयम्‌।

रपि च,--'प्रजापतिषशणाय श्रश्वमनयतः- डति aus

अश्वं भत्यगद्कात्‌-दति बङ्समन्नसं कल्पयितव्यम्‌! ‹मरतिग ाति-दत्येष अब्दः, प्रतिग्राहयति- इत्येतम्‌ थम शक्ति यया-कयाचित्‌ अत्या वक्तम्‌, यो fe तत्‌ श्राचरति, थेन क्रिया प्रणाद्यापि fafa, तस्याः क्रियायाः कत्ता- इति waa वदितम्‌, यथा aehree: कतीति संविधानं aga विलेखनमकवेन्नष्य चयते, तत्समथम श्राचरति- डति एवम्‌ इ्धापि प्रतियदसमथम्‌ श्राचरति यो ददाति); तस्मात्‌ ददत्‌ प्रतिगृणाति दति weed वदितुम्‌ तस्मात्‌ अवधार्य इदमवद्छपतम्‌, ददत्‌ प्रतिगृह्णाति-दृत्वुखयते, तस्य वारुणी दृष्िः-इ्ति॥ (द।४।९९ WW)

बेदिकपानब्यापदि समैमेखधचरुविधानाधिकरमम्‌ |

पानव्यापच्च तद्त्‌ ३२॥ (To, a

भा.

[कक

दरं समामनन्ति, Cae चङ निवपेत्‌ भ्यामाकं सोम- बामिनः--इति। तच सन्देहः, लौकिकस्य सोमपानस्य वमने Taye, उत वेदकस्य ?- इति। fe लौकिकं सोमपानम्‌? विं वेदिकम्‌?। उचयते,--कैदिकं सोमपानं ज्योतिष्टोमे afeafrs च, लौकिकं सोमपानं यत्‌ सप्तरात्रेष

B88 मौमांसा-दच्मे

भा. TACIT धातुसाम्बाथेमासेष्यमाने सोमे। किं तावत्‌ प्राप्तम्‌? --“पानव्यापञ्च तदत्‌ लौकिके वमने इृषटिभवितुमदति, वेदिके, तदत्‌- इति ve: we: प्रतिनिरिष्टः,--यथा ततर दोषसंयोगेन weer, लौकिकेगडवमतिग्रदे- इत्युक्तम्‌, एवम्‌ curfa दोषसंयोगेन अवशं भवति,--.इङ्िखेण वा एष Hae erat यः सोमं पिवति- इति लोके धातुसाम्याथेमासेविते वमनेन विनष्टे धातुखाम्यब्यापदा इख्ियेशण टगद्विरुपपद्यते, ्ाखाद्धि वैदिके दोषः स्यात्‌, तच, शेषः पातव्यः- दति अब्दाशोदिते fara नास्ति दोषः। यद्यपि aaa, तथापि पानक्रिया aa निवेनिता, शतो वचनाथः- इति दोषः स्यात्‌। तस्मात्‌ लौकिकस्य सोमपानस्य चापदि wht: स्यात्‌

ख. guy वेदिके स्यादधाद्धि लौकिके दोषः स्यात्‌ ३३ ‘fae,

भा. वैदिकस्य पानस्य व्यापदि भवितुमद्धति, सौकिकस्य wae?) दोषात्‌. दोषसम्बन्धोग्ब शरूयते,--'इद्धियेण वा we Haw टगध्यते- दति, लौकिके पुनधातुसाम्याद्यधै क्रियमाणे किञ्चित्‌ दुष्यति, वमनाय एव fe तं पिवन्ति wa अथापि अयम्थवादः, तथापि फलकरुपनापरीशाराय वैदिके wa—efe कल्पना न्याय्या (द।४।९२ |) I

सोमेन्द्रचरोयेजमानपानव्यापद्दिषबताधिकरणम्‌ | शै ~ ख. तत्सव्वचाविशषात्‌ ३४ (Teo)

भा. तेतत्‌ सोमषानग्थापरि HAR कमे, TET वमने स्यात्‌, त्विओ याजमाने wi aa?! शअ्विद्धेषात्‌, fate:

8 खध्यायें 8 we: | ९३५

भा. कञ्चित्‌ श्राज्रीयते,--श्रस्य वमने स्यात्‌, चरस्य-इूति, तस्मात्‌ सवज्र भवेत्‌

ख. सामिनो वा तदथेत्वात्‌॥ २५ (सि०,॥

भा. खामिनो वा वमने स्यात्‌। कुतः? तदथत्वात्‌, तदथ कर्म (यजमाना), यच सोमो वम्यते, यत्‌ त्वच Has कमं; तदपि तदथमेव ; इदं हि सोमवामिन उपकाराय श्रूयते, तत्‌ सोमवामिनः, यत्‌ यजमानस्य swan अकरोति नात्विजः, a fe तत्‌ ऋत्विगथं कमे, aw सोमो वम्यते अथ Taz, --“सोमवामिनोगभयाद्धातुबा wetter ऋत्विजः, तदीयेषु afar निवत्तयिष्यन्ति-इति। तथा सति यदिवा यद्र सोमस्य कमेणो शद्ग, सोमवानिनोःभ्वया तुवै, तत्र शत्यन्तगुणभूता श्रभ्वरयादयः स्वेकंत्विम्मिः कारयग्तो फलं arya, तदथं करियमाणं यजमानस्य उपकारे वेते tfa wast वमने क्रियेत

ख. लिङ्गदशेनाच्च i ३६ (So;

भा. fax भवति, यजमानस्य सोमवामिनः-हइति। कथं ?। सोमपीथेन वा एष ena यः सोमं वमति-डूति। यजमानः, Dadar विनष्टे विगृणमस्य कमे-दूति aria, कथञ्चित्‌ ऋत्विजो द्धिः ऋत्वियो यस्य सोमं वमन्ति —tfa वमनेन सम्बन्धः स्यात्‌, यः सोमं बमति- इति, Tere पि पश्यामो यजमानस्य वमने सौमेन्धम्‌- इति (RIB IRR)

क~~ ~ = ~ ~ ~~ ~ ee

# पौप्न इति ete mito we |

are मौमांसा-दश्रने ्ापेयाङाकपाल चरो 1वदानमाजस्य होत्ताधिकरलम्‌ | खः सव्वप्रदानं इविषस्तद्ेत्वात्‌ ३७ (Te)

भा. स्तो दञपुणमासौ, तच समाम्नायते,- "यत्‌ श्राप्रेयोम्डा- कपालोगमावास्यायां पौषेमास्यां चाचुयतो भवति--इति तच सन्देहः, किं aed इविः, Wat भद्‌ातच्धम्‌, खत भेषयितय्यं किञ्चित्‌, किञ्चित्‌ दातम्‌ -डइति। कि प्राप्तम्‌? छत्स्नं “fe: प्रदोयेत। कुतः ?। तदर्थत्वात्‌, “Thera waz: कश्यः" दति वचनम्‌। तस्पात्‌ सै प्रहातद्यम्‌- दूति

निरवदानान्तु शेषः स्यात्‌ (fae)

भा. निष्डष्याबदानं निरवदानं। तद्धि अूयते,- दिदविषो प्वद्यतिः- इति श्रपरमपि वचनं,--' दयवदानं yeifr— Ufa, तेन दयवङानमा्ं* होतव्यम्‌, अन्यत्परशेषणोयम्‌

ख. उपायो वा तदथत्वात्‌ EL BT)

भा. चेतदरिति,--दयवदडानमाजं दोतद्म्‌- इति, यत्‌ जोति, तत्‌ दिरवखण्डनेन संख्छ्तेव्यम्‌- इति, Wie दिरवखण्डन- मां विधोयते, श्रदिरवखल्डितस्य wa: प्रतिषिध्यते, शत्स्नं होतद्थमिति वरे वं न्याय्यं, नान्यथा

खः छतत्वात्त कममणः ARV द्रव्यस्य गुणमुत- त्वात्‌ ४० (Be नि०)॥

भा. उचपते,- यदा दिरबखल्डन विचष्ट होमे श्तं, तटा सष्टद-

a

* ‹खवरेयख्च अङ्ट्पव्वमाजम्‌, तथा AMAIA: श्याम्नेयस्य परोडाश्रस्य मध्यादश्ुष्पन्वमाजमवदानं तिरख्लौनमबद्यतीति' इति माधवः

™,

aT.

ख.

भा.

अध्याये 9 पादः॥ BRe

वदाननं (यावत्‌ ya) area छतं, तदा Wt दष्वमस्ति - डति पुनयागो arafire: | कथं १। तद्धि द्यं याग निहत्य, ee यागेन सम्बन्धयितच्धम्‌-इति, यदि हि यागेन इविः सम्बन्धयितय्यं स्यात्‌, तती यागेन इयवदाने सम्बन्धिते श्रपरमपि सम्बन्धनीयमस्ति- इति, तत्सम्बन्धा्ं युनवागः श्रावत्तत! नतु जागो Keeway, किं तद्धि, Fey यागे गुणभूतं, यागः कथं नि ्निमुपेयात्‌ !- इति xa- सुषादीयते। तेन निरत्ते यागे सिद्धे पुश्षाथे नियोगेन गुणानुरोधेन प्रधानाटस्तियेक्ञा- इति |

“कथं दशं परधानं, येन refed भवेत्‌ बतो यागात्‌ फलम्‌, भूतभव्यसमुच्चारणे भूतं भ्धायोपदिश्यते- इति! च, यागेन Fee उपकारो निवे्येते त्यः कञ्चित्‌, तस्मात्‌ wart sear ओेषयितश्धम्‌-इति। यत्तु उक्तं-श्राभनेयं इविः--दतिवचनात्‌, सवै Waa डति गम्यते- डति, तच श्रानुमानिको होमसम्बन्धः, Ce तु Here दिरवदाने। रपि श्रज्त्क्षसम्बन्धेभपि तद्धितस्य उपपत्तिः ततो गी तच्यम्‌--दति। सानान्यं खल्‌ श्राग्रेयः- इति, छयवटानं जद्धोति —tfa fata: | तस्मात्‌ षयितच्धं fataq—efa i

ओेषदशेनाच्च ४१ (we) ‘Rar इडामवद्यति aug fered यजति-दत्यनु-

वादात्‌ अस्ति शेषः- दति पश्यामः॥ (३।४।९४ FW) |

————— NR em a a TL te ee

* सव्वेप्रदानमिति पाठः ae संर Yo 4

१९८ मोमांसा-रशंने

द.

भा.

ख.

भा.

q.

भा

a.

aT.

a सव्बशेषेः खिद मङानाधिकरणम्‌ |

अप्रयोजकत्वादे कस्यात्‌ क्रियेरन्‌ शेषस्य गुणभृत त्वात्‌ ४२ (ae)

स्तो दशपुणमासौ, ay अषकायाणि रेड्पाञ्गिचसौविष्ट- छदादीनि। तत्र सन्देहः किं इविषो इविषः area, SARS ufaa: ’—afa) fa प्राप्तम्‌ १--श्रप्रयोजकत्वात्‌ एकस्मात्‌ क्रियेरन्‌, अभयोजकानि शेषकायाणि दविषाम्‌, यदि ओषकारयैः प्रयुक्ञानि, भवेयुः सवाणि प्रयुक्तानि- दति सवभ्यः क्रियेरन्‌ श्रन्याधानि त्वेतानि, अवश्यं शेषकायष fafaarwerfa, सन्निधानान्त यतः-कुतखिदनुृष्टातच्यानि, aa fe साधनममोषाम्‌--इति॥

संस्छतत्वाञ्च ४२॥ (Se) सच्च रवक्ञातीयकेन शेषकार्येण संस्कतं प्रधानम्‌-डइति- छत्वा श्रपरस््मादपि कत्तव्यम्‌- इति स्वेभ्यो वा कारशाविरेषात्‌, संस्कारस्य तदथं त्वात्‌ ४४ (स्ि०)

सभ्यो वा इविभ्यः ओेषकायारि avait) कृतः ?। कारणाविशेषात्‌, यत्‌ एकस्य विषः ॐषकायेक्रिया्यां कारलं, तत्‌ सवेषां, fe शेषः प्रतिप।दयित्यः, यस्य ण्व ्रतिषाद्यते, तस्य तेन संस्कारेण वजेनं स्यात्‌, तस्मात्‌ सवभ्यः कन्तयानि-ङ्ति। |

लिङ्गदशनाच्च ४५ (Be) a fay दृश्यते, देवा वे खि्टरतमन्रुवन्‌ wal नो वद्ध

GUT 8 पादः। , {>

भा.- इति, drat वरं ed भागो मेगरस्त्विति, दणोष्वेति

Mya, UA] TACHA AY Tad सकछद वद्यात्‌-

इति fram) तस्मात्‌ सवेभ्यः ओेषकायेणि-" इति (र२।४।९५ We) I

प्रायमिकशेषात्‌ खिख्लदादयनष्टानाधिकरलम्‌ ख. एकस्मा च्ेत्‌ यथाकाम्थविशेषात्‌ ४६ (Te) ना. श्रथ छत्वाचिन्सा। यदा Uae भवेयुः, किं तदा यतः- कुतञित्‌, उत प्रथमात्‌ - इति किं प्राप्तम्‌ {-यतःकुतसित्‌ -इति। an?) कञ्चिद्िशेष श्राओ्रोयते- दति, तस्मात्‌ अनियमः-इति॥

ख. मस्याद्वा पवकालत्वात्‌ ४७ (सि०)॥

भा. मुचख्ादा कक्तव्यानि। कुतः १। पूवेकालत्वात्‌, ततः कर्तथेषु नास्ति निमित्तविघातः, wafa निमित्तविघाते नेमित्तिकम्‌ कत्तेश्यम्‌- इति, ततः aay दितीयादीनां निमिन्विघातः- cafe! तस्मात्‌ मुखादेव क्रियेरन्‌- दति i (Rig! ९६ We)

परोडाश्विभागस्य भक्तायेताधिकरखम्‌ ख. भक्षाख्रवणाद्‌ानशब्ट्‌ः परिक्रये ४८ (पृ०)। भा. दशपूणमाख्योः श्रूयते, “इदं TAU, इदं होतुः, इद मध्वयाः, इदम्‌ श्ग्मीधः+ दूति। त्र सन्देहः,--किमयम्‌

* ^ आअप्नीभरस्यः इति पाठः ate tito we |

२३४० मीमांसा-द्मे

भा. ऋत्विजां विभागः परिक्रयाय, उत भरणाय -इ्ति। दिं

ख.

aT.

ख.

भ्राप्तम्‌ १-परिक्रया्थौ विभागः। कुतः १। weer, खूयते,-भ्यितस्यम्‌- दति, एव अुतस्योत्सगे दोषः, एव श्रश्तपरिकरपणायाम्‌। कमेकरेभ्यख दीयते, तस्यात्‌ परिक्रये एषः

तत्संस्तवाच्च Vet (So)

‘war वे दश्पुणंमासयोदंशिणाः- इति दखिणासंस्तवाअ परिक्रयार्थे मन्याम

भक्षां वा द्रव्ये समत्वात्‌ ५०॥ (fae)

भा. भाथे एष विभागः। कृतः १। दानस्य अ्रभावात्‌। कथम्‌

mara?) प्रभवता दि शक्यं दातुम्‌. श्रम्रभवता। कर्थं प्रभुत्वम्‌ १। सद्धरिपतं हि यजमानेन, | देवतायै एतत्‌-- इति, नच, रेवताये सद्कर्षतेन जिष्टाः स्वेन wa व्थवदर न्ति तस्मात्‌ जिष्टाचारम्‌ श्रनुवत्तमानेन We प्रभवितुम्‌, तस्मात्‌ परिक्रयः। | “अथ यत्‌ उक्त“ wad, wofacea—efa, wate श्रतस्य उत्सगं दोषः, तावान्‌ अुतपरिकर्पनायाम्‌- इति उचते, “इद ब्रह्मणः- इत्थेवमादिभिब्रद्यादोनां, भागैरभि- सम्बन्धः, AT भागा THAT उपकुयुब्रद्यादयो वा भा गानां; ज््यादिभिभागानाम्‌ उपकुवद्धिनं किञ्चित्‌ दृष्टमस्ति, भागैस्तु गरह्यादीनाम्‌ उपकारकैः अक्यते केनचित्‌ warty दृष्ट प्रकारः AHA, भश्यमाणेः। तस्मात्‌ भक्षणाय विभागः- दति। “कः पुनः उपकारः! इतिचेत्‌" Tarai कमेष- षरिसमापने सामथ्य भवति--इति |!

ध्याये ९पादः॥ Ree

खः व्यादे णहानसंस्ततिः ५१

ला. यत्‌ दक्िणासंस्तवः- इति, चादे्रसामान्यात्‌ वत्‌, अपरिक्रयाथण्पि भविष्यति- इति (९।४।९.ॐ Wo) Il

इति ओञ्जवरखामिनः wal मीमांसाभाष्ये ततीयस्वाध्या- यस्य चतुथः पादः

६९२ मीमांसा-दश्ने

द.

Te ~ ठतौये अध्याये पञ्चमः UTS —>rtde—

अथ भ्रवाज्यादिभिः faraefeterrrerntancea

BINS सव्वसंयोगात्‌ १॥ (ye)

मा स्तो TAWA, त्र शूयते,--“उ्राद्धात्‌ खिदति

a.

aT.

a.

aT.

समवद्यति ति, तथा ‘cerqueata—afa, तथा च्रन्यानि शेषकयाणि। तथ सन्देशः, किं श्राज्ात्‌ उपांसुयाजद्रग्यात्‌ खिष्टलदिडमवदातव्धम्‌, उत न! दति। किं आ्ाप्नम्‌ !-श्रव- दातव्यम्‌-इति। कुतः? सवेसंयोगात्‌, साधारणप्रकरण- समाम्नानात्‌ सवषां शेषकायेणि। whe स्वसंयोगो भवति, तद्यत्‌ सवभ्यो विभ्यः समवद्यतिः--दरति। TATA, श्राज्या- दपि ेषकायाणि क्रियन्ते |

कारशाच्च॥२॥ (Fo १)

कारणं अयते,- “देवा वे खिष्टल्लतमनब्रवन्‌ we नो व-- दूति, सोमब्रवीदरं et भागो मेएस्त्विति, दणोष्वेत्यनब्रुवन्‌ सोमग्ब्रवीत उन्तराद्धात्‌ एव AY Wad सछद बद्यात्‌- इति तल्यं कारणम अन्येषाम राज्यस्य चाथवादे THETA | THT- दप्याज्यात्‌ अवदातद्यम्‌-इति

रकस्मित्समवत्तशब्द्‌त्‌ WS (ह° २)॥

श्रादित्ये चरौ प्रायणीये यते,“ ग्रे feeat सम- बद्यति- डति, अाज्यादेकस्याख विषोम्बद्यति- डति, मिश्रस्य अन्येन हविषा समवद्यति- इति, यदि अाज्धादपि fae- छतेःबदोयेत, ततखोदकेन प्रा पणीये were क्रियमाणे

ध्याये पादः॥ Bee

भा. समवद्यति-इत्युषषद्यते ; इतरथा चरोरेकच्मात्‌ श्रवद्यति-- इत्यभविष्यत्‌ |

ख. अज्ये दशनालत्छिष्टकृदथंवादस्य (So ३)॥

भा. wea श्राज्ये खिष्टकदथवादो भवति,-“श्रवदाय ्रवदाय wat प्रत्यभिघारयति, खिष्टरतेगवदाय yat प्रत्यभिघारयति, नहि ततः परामाडतिं यच्यन्‌ भवति--इति, भरत्यभिधारणस्य एतत्‌ प्रयोजनं दश्यति,-“ ततः पररामाडतिं होष्यति- इति, faa ea ततः पराङतिनेास्ति- डति मरत्यमिघायत! feeaey भुवायां भवति प्रत्यभिघारणम्‌--इति दशयति

ख. अशेषत्वात्त नेवं स्यात्सव्वादानात्‌ अशेषता ५॥ (fae)

भा. नैवं,-प्रौवाज्धात्‌ खिषटृदिदम्‌ श्रवदातव्धम्‌- दूति कस्मात्‌ १। अशेषत्वात्‌ कुतो अस्य शेषः १। सवादानात्‌॥

ख. साधारण्यान्न ध्रुवायां स्यात्‌॥ (आ fae १)॥

भा. “ननु उपांसुयाजाथं गृद्धोते यत्‌ ध्रुवायां fae, तत्‌ ओेष- भूतम्‌। नेतत्‌, साधारणं fe तत्‌, उर्पांसुयाजाय, Hedy योजनेभ्यः; यावत्‌ श्राज्येन YER, तत्‌ तत्‌ श्राज्यं भरयो- जयति ; यस्य यस्याज्धं, तस्य तस्येवं TWae संखत्त्यश्च-- दति, तस्मात्‌ साधारणं Wea श्राज्यम्‌। दशयति च,- ‘CAG वा एतत्‌ यज्ञाय Wa यत्‌ भरुवायाम्‌ श्राज्यम्‌"- दूति) “किमतो यद्येवम्‌ ?-इति। यत्‌ साधारणम्‌ उपांसुयाजाय wad भुवायामाज्धं, तेन श्रन्यानि प्रयोजनानि कायाणि,

* सव्वेदानादिति पाठः ato Ate We | रवं we Ho To |

६९8 मौमांसा-दभ्रने

भा. तु तत्‌ afer, यद्धि कतमरयोजनम्‌ श्ाकीणकरम्‌ अवतिष्ठते, तत्‌ मरतिपादयितब्धम्‌-डति। कचि, यत्परतिपादयितच्यम्‌, तत्‌, णवं-प्रतिपादयितच्यम्‌- इति, यत्तु भरयोजनवत्‌ उपात्तं तत्‌ प्रतिषाद्यितच्यम्‌। तस्मात्‌ yarat उषांसुयाजस्य सौविषटछतख कथित्‌ डेषः प्रतिपादनोयः, यथा यत्र एकस्या- मुखायां बक्कनामोदनः wet भवति, aw wafer भुक्तवति, a, तस्य fad wena: प्रतिषादनीवमखायामस्ति-डति मम्यते, प्रयोजनवद्धि तत्‌। Tay उर्पांगुयाजाज्धेम्पि rH -द्ति॥ OTe Gat तदि शाज्धस्य षो भविष्यति, चमसवत्‌, यथा चमसेषु THY सोमस्य चोटनया-इतिः। त्र प्रत्या,

ङ. श्रवत्तत्वाञ्च जु द्धा, तस्य होमसंयोगात्‌ (Site fete 2) भा. ध्रवायां तावत्‌ नास्ति षः उपांसुयाजस्य साधारणत्वात्‌ इत्यक्तम्‌! अथ HT न, Yat यच्छिष्टं, तेन Trae ? यथा छोमाथ चमसे ओेषः-दति। उचयते, यत्‌ जुक्ामवत्त, तत्‌ सवं होमेन सम्बद्धं, तस्मात्‌ FST AT I!

ख. चमसवदिति चेत्‌ ॥८॥ (आभा०)।

भा. इति पनयद, तत्परि ्न्तेवयम्‌

चोदनाविरोधाइविःप्रकल्यनत्वाच्च < (ate नि° 3)

भा. - नेतदेवम्‌। कुतः !। चोद नाविरोधात्‌, “सोमस्य श्गरबोदी- व्यनुवषट्करो तिः- दति am चोदना श्रपि च, त्र ‘Oa वायवं ग्खाति-डइत्येवमादीनि पषटक्षानि सोमसंयुक्तानि,

दे MIs पादः acy

भा. इविःअकरषनान्येव, पुन हामसंयोगः,--वतुगृधीतं जुदोति' -इति॥

ख. उत्यन्नाधिकारात्सति सव्वेवचनम्‌ १० (Bro नि०,

भा. श्रथ यदुक्घम्‌.- “तत्‌ यत्सवभ्यो wine: समवद्यतिः- दति, उचपते,-- उत्पन्नं wrayer एतत्‌ saa, अविशेषर्णः तस्मात्‌ ये इह RTA: सवञ्यः-दइति, यथा स्वैः श्रोदनो WE, सवं ब्राह्यणा भुक्वन्तः- डति MATT: स्ेअब्दः, एवम्‌ अचापि-डइति॥

जातिविश्रेषात्‌ परम्‌ ११॥ “ate Fro ४)

श्रथ यदुक्तम्‌,“ मापये केवले चरौ समघ्षशब्टो श्रव- कर्पते, यदि ay चोदकेन श्राज्यादपि खिषटृदवदानम्‌ --इति। उचयते,-श्रसत्यपि श्राञ्धात्‌ Rear समवत्तशब्टो जाति विशेषापेच्त उपपद्यते, श्रोदनजातिमाज्यजातिं खपेच्य; ्रनुवादो fe सः, यथासम्भवं WATS: ALAA

ख. अन्त्यमरेकाथं॥ १२॥ (आ नि० yy a

भा. wa यदुक्तम्‌ खिषटकदथे धुबायामभिघारणं दशयति" इति, aq खिषटशदथं, षाभावात्‌- इत्युक्षम्‌। तस्मात्‌ श्रयं तस्याथेः, fe तत्र आ्राङतिं यश्यन्‌ भवति--इति र्यते, भरुवातो यदि रातिः रपरा Ware भवेत्‌, म्रत्यभिघायत! ware: किल fcr, teed, अषरस्या ssa: अभावात्‌, fa भत्यनिघारणेन--दति॥ (a1 y! ९. ०)

१४६ मीमांसा-दग्रेने ARIAT रेवकम्भागनषानाधिकरशम्‌ | साकप्रस्थाय्ये स्विष्टकृदिरच्च तद्त्‌ १३॥

भा. दश्रपुणमासयोः Baa, साकंप्रस्थायीयेन यजेत- इति, तज सन्देष्ःः- किं खिष्टलदिडम्‌ अस्ति, नास्ति ?-डति। श्रस्ति- दरति ब्रूमः। कुतः१। दभेपुणेमासविकारो fe साक॑- भस्थायीयम्‌- इति एवं प्रापे ब्रुमः+-नास्ति- इति कुतः १। अञओेषत्वात्‌, सवादानाज अशेषता। कथम्‌?। एवं AT शूयते, --श्राज्यभागाभ्यां प्रचय्ये आग्नेयेन Westy wa qt प्रदाय सह कुम्भोभिरभिक्रामन्‌ श्राह-इति। तस्मात्‌ ततः डेषकायेम्‌-डति॥ (३।५।२ We)

सौत्रामण्यां गेषकम्भागनऱानाधिकरणम्‌

ख. सोचामग्याच् THT १४ ¦

भा. श्रस्ति dha, तच अदाः शयन्ते, अआाश्विनसारखतेद्राः, aa चोदकेन खिष्टछदिडं भ्राप्तम्‌। श्रय इदान सन्दे्ः, fa निवत्ते, उत ?-डति। किं भाप्षम्‌ १- चोदकानुयद्धाय कत्तयम्‌-दति। णवं पभ्रापे ब्रूमःः-सोजामण्यां Tey anata चशब्देन श्रतिदिश्यते | कुलः 2। श्वशेषत्वात्‌, सवैदानात्‌ अ्रशेषता। तत्रापि fe weed शोतम्‌ मतिषन्ते, यत्‌ पयोदा Tray गद्न्ते- दति, weet खरुवपि तत्‌ दृश्यम्‌ Nasa waaay देवतां प्रति। यथा,-“ग्ोतान्‌ अदानत्विज श्राददते* श्राञ्िन- मध्यैः, Weed ब्रह्मा, Tex भतिमस्थाताः- दति, डोमार्थम्‌

भि मा I a > मक ~ = eR Sy भा ce ~ + 9 9 = ~ +

# उपाददते इति पाठ, mite ate Te |

8 खध्याये oe a Uh

भा. अरशेषादानं भवति, होमसंयोम समेषां yaa, savy पयो- ग्रहान्‌ Gala रजिणेन्प्रौ sare जुकति- इति

ख. Ray शेषवचनम्‌ १५॥ (य°,

भा. एतमेव न्यायं, शषवचनमृपोद्धलयति। "उच्छ्िनिरि, सवे जुष्टोति- इति, सवेद्धोमे प्रे, म्रतिषेधोग्वकरूपते वाच- fancary खिटल्दिडं भवति, तस्य अन्यज्ोपयोगवष्वनात्‌, --. ब्राह्मणं परिक्रीणोयादुच्छैषणस्य पातारम्‌- इति, अपर स्यापि शेषस्य वाचःनको बिनियोगः,-.अरतात्रुणायां विषाः रयन्ति*+-डति॥ (RIM IR He) I

waveey fafeatcettat aacasrnfarcaa

ख. game कम्मभेदात्प्रतिकम्य facta १६॥ (qo)

भा. रस्ति सवेपषेष्टि, CTA CATS, CRIT AT HATE, CRs वरूपाय, इन्द्राय वैराजाय, इद्राय आक्षरायः- इति। त्र Tea बह्हनां कमणां साधारणः। TT सन्देदः, किं भरति-कमं, feeafet कत्त द्य, सदेव वा? डति, किं भराप्रम्‌ --चोदनानुमद्ात्‌ अति-कन, क्तम्‌, wafer अपि द्ये बकत्वात्‌ कमलम्‌

ख. अविभागाच्च शेषस्य, सवोन्‌ प्रति अविशिष्ट त्वात्‌ १७ (सि०,॥

भा. सदेव कत्तव्यम्‌- दति ब्रूमः, अविभागात्‌ ओषस्य,-

# aaqaafefa पाठः माधवीमे। श्रताया शतदा कम्भीति माधबः। 1

१४८ मोमांसा-दश्नने

भा, अज्र विमागः सवेषां aret पुरोाञ्स्य, उशराद्धात्‌ खिठ- शदवदातदयम्‌, एकखासौ खन्नराद्धः, ततोगबदोयमाने गम्यते विषः, कस्य अवत्तम्‌, कस्य न-डइति, एवम्‌ इडायामपि। WET सत्‌ ATTA इति (RIB He)

रेन्वायवयरे दिष्ेषभदयाधिकरणम्‌ | ख. रेद््धवायवे तु वचनात्मतिकम्म मक्षः स्यात्‌ १८ I

मा. अस्ति ज्योतिष्टोमः ज्योतिष्टोमेन खगकामो यजेत-- इति। तच रेग्रवायवे Te सन्दे, विं सत्‌ wou, उत दिः इति सोमसंस्काराथत्वात्‌ सल्लत्‌-दति mF Tt, tera’ दिभशयितव्धम्‌- दति कुतः ?। वचनात्‌, वचन- मिदं wafa,— दिरोग्धवायवस्य waft, frre वषयरक- रोतिः-इति, नास्ति वचनस्यातिभारः (३।५।५ च)

सोमे शेषभक्तणाधिकरयम्‌ ! ख. सोमेऽवचनाद्ष्ो विद्यते १६ -(प्‌०) +

भा. ज्योतिष्टोमे, समामनन्ति सोमान्‌। तेषु सन्देहः, किं तेषां षो wefare:, उत न?-इति। किंप्राप्तम्‌ !-सोमेभक्तो विद्यते wera?! श्रवचनात्‌, अयम्‌ असति वचने MITT AIT! तस्मात्‌ Vata भचयितव्ः- ofa i

© ख. स्यादा अन्धाथदशनात्‌ २०॥ (सिरः

भा. भवेत्‌ वा भः, wae fe वचनं we दशयति, ‘aaa: परिदहारमाञ्ििनं wees, मल्िताप्यायितांखमसान्‌

अध्याये पादः। Ree.

ना. रखिशस्यानसोम्बलम्बे सादयन्ति इति असति.भखणे

एवन्नातीयका मश विशेषा सम्भवन्ति

ख. वचनानि तु अपृवत्वात्तस्मात्‌ यथोपदेशं स्युः २१

भा.

ना.

|

(ate नि०,॥

‘aq दञ्नमिदं, भापिवेक््या। उचते,--वचनानि ale भविष्यन्ति, aaa: परि्ारमाडिविनं भचयति। | wer सवा दिजः इणोति- इति विरिष्टं भक्षणं विधोयते waa ` त्वात्‌ भश्ानुवादो waa wit च, एवम्‌ WEA अथे विदधतः अथेवत्ता भविष्यति तस्मात्‌ यज एव fafad wae श्रूयते, ay एव भवति, श्रतिप्रसज्धते (द।५। Wo)

चमसिनाम्‌ शेषभक्ताधिकरणम्‌

- चमसेषु समाख्यानात्संयोगस्य तज्िमित्तत्वात्‌ २२॥

ज्योतिष्टोमे एव saa, Rey VATS: ब्रह्मणः परोद्गा- तृण म्र यजमानस्व Hay सदस्यानाम्‌ - दति तजर सन्देहः, —fa चमसिनाम्‌ श्रस्ति भक्तः, न{-इति। किं भाप्तम्‌ - a—tfa बूमः, नातिभसज्धते--डति उक्तम्‌ |

एवं प्राप्ते ब्रूमः,-- चमसेषु रस्ति भक्तः-इ्ति। कुतः?। समाख्यानात्‌, होतु ञख्चमसो TURE: उद्धातुञ्चमसः- शति समास्या fafesaa, Stat as चमति चमिष्यति अचमीदा WWW | यद्य होता चमेत्‌ डोतुश्चमसो भवेत्‌, तख्यात्‌ चमति-डति।

“शाह, का चस्य लिङ्गस्य sift: ?-इूतिः। सामथ्यम्‌- दरति ब्रूमः, दोतुः चमसेन भेतव्यम्‌, यदि श्र द्धोता

३५० मोमांसा-दशेने

aT.

भा

चमेत्‌, शक्यं भवेत्‌ होतु श्चमसेन मेतुम्‌। च, wea होता श्रोदनादि चमिष्यति, सोमष्वमसः- इति fe तं खमा waa! श्रि च, Age यजमानस्य तत्‌ द्रम्‌, WT: तच चमनं कत्तद्म्‌। सोमे भच्यमाणे तेन होमोग्वकरूपते, पविचं fe सोमो, तस्मिन्‌ भक्षिते पात्रं वापद्यते, तच चमसेन शक्यते Wa! वचनप्रामाष्यात्‌ उच्छिष्टेन होष्यति - दूति ta नेतदेवम्‌. असति श्रवकाओ बचनं बाधकं भवति, रस्ति अवकाशः Cred, तस्मात्‌ चममिभिभेच्यितद्धः सोमः-इति।

अथ तश्षणादोनि आश्रीयेरन्‌। तथा सम्बन्धापकवात्‌ रलञ्चमसतेव स्यात्‌, KATH स्यात्‌। तस्मात्‌ अब्राद्मणस्य सोमं प्रतिषेधति,- “स यदि राअन्यं वेश्यं वा याअयेत्‌, यदि सोमं बिभक्षयिषेत्‌ न्य्मोधस्तिभीरात्य ताः संपिष्य दधनि उग्डज+ AHS WY भयच्छेत्‌, सोमम्‌- इति भक्ता- निदत्त दशयति। साणषा भचारा णवं सत्युपपद्यते, यदि चमसिनोप्स्ति भक्तः, तस्मात्‌ अरस्ति- दरति मन्यामद्दे॥ (३। ५।७)॥

उदराणां सह MGA भक्ताध्चिकरगम्‌ |

. उङ्गाठ चमसमेकः अ्रुतिसंयो गात्‌ ॥२३॥ (VA पृ०,॥

afta ज्योतिष्टोमः,“ ज्योतिष्टोमेन खगकामो यजेत-- afi तत्र चस्ति,--भ्रेतु Wage: ब्रह्मणः मोद्गावृशाम्‌' —tfa श्रस्ति समास्बानात्‌ WT तजर सन्दे इः, fate: एव एनं चमसम्‌ उद्भाता Wada, wa सव

* TY इति काण क्री प०॥

8 BITS Ue A ३५९

भा. भक्षयेयुः ? अथ wees: छन्रोगा भक्षयेयुः, अघ

चह.

ना.

a.

भाः

=

बा संद सुब्रह्मण्येन?-दति। किं तावत्‌ area {रको waa चद्वातैव कुतः !। अुतिसंयोगात्‌, eRe: श्त्या संयुञ्यते, चमसेन प्रो द्रातृणाम्‌- इति,

‘aq बहवचनं गयते,- तेन बहवो भ्येयुः। उचयते, श्रयते बहवचनं, तत्‌ उद्भातुभ्रातिपदिकगतं, तत्‌ विवश्ितं सत्‌ उद्गातुबङत्वं ब्रूयात्‌, THAHTAT, तच syed सयमाणम्‌ रपि शक्रुयात्‌ TRANS AYA! तस्मात्‌ wheeled नडवचनम्‌, अनुमानं बि एतत्‌, बह्कनां चमसः- इति कथं ?। यत्‌ ay प्रातिपदिकं वत्तते, ततो बहवचनं भवति, बङ्‌ वच्वनं तु ततो दृश्यते, मोद्गातुणाम्‌- दति तस्मात्‌ नूनं, बढनां चमसः- इति ward, Weare | एक SRA, दितीवः, तुतीयः। च्नुमानाच भ्त्यक्षं कारणं बलवत्‌ भवेत्‌। AGT एकस्य चमसः, सचोद्रातुः-इति॥

सव्वं वा सव्वसंयोगात्‌ २४ (RAY)

aa वा WHA, wafer उद्गातरि भचयति aware प्रमादाभधीतम्‌- इति गम्यते, fe तत्‌ wad, विधीयते -इति। ‘aq सवष्वपि भश्चयत्षु THIT Tee: भमादो गम्यते'। चयते,--ल शणाथा्पि तावत्‌ सम्भविष्यति, SHTA- प्र्टतयः-डूति॥

स्तोचकारिणां वा, aaa EE AA: २५ (34 To)

AN ति ~ 'उंचपते,--नेतदस्ति,- बहना चमसः-इति। कुतः ?।

नव

# स्तोजकारिणों at इति पाठः कार So पु०।

९५२ Matas

aT.

भा.

SHAM चमसेन सम्बन्धः WTR WA, बङवचनस्य पुनः उद्रातुशचम्देन सुत्या सम्बन्धः, Teta रत्विजा तु ay- वचनस्य नेव कश्चित्‌ रस्ति सम्बन्धः। तस्मात्‌ बज्नां चमसः इत्यनुपपन्नम्‌ दइति। TT उचाते,--अक्रोत्ययमुद्गातुब्डो used वदितुम्‌, क्रियायोगेन, चद्भायन्ति इत्य॒द्भातारः। के ते ?। प्रस्तोता उद्गाता प्रतिहत्ा- इति, तदेतेन बडवखन- निर्न श्रानुमानिकक्रियायोगनिमित्त उद्भातुञब्दो विवशित दत्यवगमिष्यामः। बडवचनं हि एवमवक्षप्तं भविष्यति, ¶द्गात्‌- WEA! तस्मात्‌ स्तोका रिणां चमसः- इति

. संव तु वेदसंयो गात्‌ कारणाद कटेशे स्यात्‌ २६

(fae,

सव छन्दोगाः HTT ्षयेयुः। किमिति ?। गान- संयोगात्‌- इति नायं we: उपपद्यते, कथं !। एकस्तत्र उद्गानेन सम्बन्धः, इतरो गानेन, अन्यद्धि गानम्‌, अन्यदुद्भानं, मोतिमात्रं गानं लौकिकं वेदिकश्च ; दितीयं साम्नः wa, उत्‌- wary गायतेः च्रभिधेयं प्रसिद्धम्‌ ; ay एक Tales करोति -इति एक रवोद्धाता, बदवः। AeA उद्गानसंयोगात्‌ बहवो भविष्यन्ति- इत्येतदपि नोपपद्यते। कथं {- तच्चि, eda, wat नाम प्रवचनं, तथा, Werle कमाणि, श्रौद्राजस्य कलना वा अध्येता वा खद्धातेत्युचयते। कथं ?। उद्गातुः कम, श्रौ न्ना ्रम्‌-डति प्रसिद्धम्‌, UTS क्तम्‌ रौद्रा चरस्य कना, उद्गातेति गम्यते। यस्य उद्गाता प्रसिद्धः, तदिष्टं कमे ननास्धातमपि च्रौद्धाजम्‌- डति वदति। META, यस्य Tet wag, तस्य कलारमुद्राता--डइति वदति, श्रनास्य्यातम[प, यथा यस्योदमेघः मसिद्धः, तस्य अनाखात- मम्यपत्यमौदमेविः- इति ब्रूते, यस्व श्चौदमेचिः, तस्व

ay.

“~

ख.

भा.

सथ्याये Ae: | २५.४९

पितिरमनास्थातमण्युदमे षं मतिषद्यते | रवम्‌ चौ द्गाचसम्बन्धात्‌ ` उपपद्यते खद्गातृब्दः, प्रस्तोतापि उद्भातापि प्रतिदन्नापि, wagers) एवं बहुवचनम्‌ उद्भातअ्रब्दश्च उभयम्‌ TAT पन्नं भविष्यति, ea: कित्‌ दोषः।

तस्मात्‌ WHT सम्बद्ा चत्वार खद्गात्‌ चमसं भच्येयुः- afai aa कारणमस्ति, तश्रापसुब्रह्मण्या उद्भातारः, यथा, उद्र(त्‌शग्दः, " विनिषद्योद्गातारः साम्ना wad’ —cfa स्तो कारिषु, तथा इदमपि वचनम्‌,--उद्गातारो नापच्याषरे- युश््मायामेषोत्तमा'--इति श्रपसुब्रह्मण्यानामेव (३।५। Fo) tl

oa qo? a

्रावस्ततोऽपि सोमभ्शाधिकरयम्‌ |

ग्रावस्तुतो भक्तो विद्यतेऽनान्नानात्‌ २७ (qe) ज्धो तिष्टोमे मवस्तुन्नामहोतृपुरुषः* तजर सन्देहः, किंस सोमं भक्षयेत्‌, {-इति। उचयते, भ्रावस्तुत्‌ भक्षयेत्‌ कृतः १। यतोग्स्य we नामनन्ि। (दारियोजने चमसि-

नामभिकारः-इति मन्यमान एवं Y साड,-नास्याग्नायत भदः)- इति।

हारियोजने वा सव्वेसंयोगात्‌ २८ (सि०,॥

हारियोजनस्य वा प्रावस्तुतं भच्चयितारं मन्यामहे, एवं fe ्रामनन्ि,--" यथा चमसमन्यां खमसांखमसिनो aaa |

at |

* aqat wlewt मध्ये चतुर्थँ मावदत्‌ 2

६४७ मोमांसा-दश्रमे

भा. wane हारियोजनस्य सव एव लिम्षने- इति। यदा ारियोजनस्य खव लिप्यन्ते, ता यावस्तुङपि- इति

ख. चमसिनां वा सन्निधानात्‌ २८ (आआ०,।

भा. arg: पशं ्यावत्तेयति। नेतदरित भाषस्तुतो इारियोजने भश्षः- इति, चमसिनां as श्रधिकारो सवषाम्‌। कथम्‌! | चमसिनाम्‌ एष विभागः, चमसिनः ्रन्यांञ्चमसान्‌, यथा, ‘ard भच्चयन्ि- इत्यनूद्य, wifea एव वदति, ‘ware ऋरियोजनस्य सवं एव लिण्सन्ते-- इति रकं WS बाक्यम्‌, ' अयैतसय'- दइ त्यथशब्दमयो गात्‌, अनम्र त्तमपे च्छते, ‘qq एव'- इत्ये वशब्दः, सामथ्यात्‌ सवान्‌ पूवप्रतानपे शते शतो मन्यामहे,“ यथा चमसमन्यां्चमसांञ्चमसिनो w- यन्ति दूम्यनेन पूवण, “श्रथेतस्य हारियोजनस्य" इत्येतस्य एकवाक्यता wafa—tfa तेन चमसिनां स्नि्धतानाम्‌ एष विभागो, यथा waaay, हारियोजने तु सव एव- Tle i

ख. सव्वेषां तु विधित्वात्तदथा wafasfa: २० (ate fae) I

भा. तुशब्दः we व्यावत्तयति। नैतदस्ति, चमसिन ua इारि- योजने लिप्सन्ते-इति, सव तु विधोयन्ते हारियोजने, सबं भच्चयन्ति- डति, पनः, चमसिनः--टूति सम्बन्धः शक्यते विधातुम्‌, दौ डि सम्बन्धौ एखन्‌ वाक्ये श्रपूवा wet विधातुम्‌। AMT श्रन्या वचनद्यङ्किः।

~ ~ rr rs eee =

* हरिरसि हारियोजनम इन्यनेन मेख awa Te wifcataa xfa arya: |

भा.

भा.

ख.

8 Swe पादः १५१५

का पुनरसौ १। * यथा चमसमर्न्यां खमसांञ्चमसिनो we- यन्ति--शृत्यनुवादः, चमसिनञ्चमसा च्चयन्तेपव, ते भक्षयन्तो यथा चमसमेव, अथैतस्य हारियोजनस्य केवलं ष्वमसिनः, सव एव-इूति। किमेवं भविष्यति ?। wameey सवान वदन्‌ एकदेशे करिपतो भविष्यति नच, हौ सम्बन्धौ श्रपूर्वौ wafer वाक्ये भविष्यतः तस्मात्‌ एष Te ज्यायान्‌- इति "तदथा fe एषा “चमसिश्तिः, (इडरियोजनस्य प्र्थसाथा). wafer: Ree इारियोजनम्‌ परशंसितुम्‌। कथम्‌ ?। मह्ा- भागो fe हारियोजनः, यस्मात्‌ तकर सवे लिम्सन्ते, ्रन्यान्‌ चमसान्‌ एकैकः, ते मडहाभ।गाः, न्यूना हारियोजनात्‌-- इति॥ (३।४५।९< Be) i

वषट्‌करणप्य भच्तनिर्मित्तताधिकरशम्‌ | वषटकाराच्च HAAG ३१॥ श्रथ किं समास्येवेका भक्तकारणम्‌ ?। न- दूति ब्रुमः,-- “वषर काराञ्च WANT, वषट्कारश्च wae fafa! कथम्‌ ?। वचनात्‌, एवं fe श्रूयते,--वषरकर्तेः+ मरथमभक्ः- इति, भक्षणस्य FATA, प्राथम्यविधानाथे एष अण्डः, भाथम्य- fafad भशणशमेव विदधाति-इति।॥ (३।५।९०अ०)॥

Warfare भक्तनिमित्तताधिकर्णम्‌ | हो माभिषवाभ्याश्च ६२॥

भा. अपरमपि कारणं होमाभिषवौ कथम्‌ ?। इविधाने--

> ~+ तनि

* वषटकत्ता होता इति माधवः।

६५६ मौमांसा-द््ेने

ना. ˆ पावभिरभिषुत्याहवनीये त्वा weary: परेत्य सदसि ware भशयन्ति- इति, ताबत्‌, एष क्रमो विधीयते, होमे निरते ततो भक्षणस्य श्रप्राप्तत्वात्‌। चयोख क्रमयोविधानात्‌, चमि- yer त्वेति वाक्यम्भिदयेत। रथन AACA शरस्य क्रमस्य Wea प्रयोजने कथित्‌ प्रतिषादनमदति! च, we- शा ङ्गभावेन होमाभिषवौ चोद्येते! शरभिषवस्य हदोमायेत्वात्‌, दोमस्य फलाधत्वात्‌। तस्मात्‌ Wari: कतरा भक्षणं विधोयते, येग्भिषुण्वन्ति gefa च, ते भकयन्ति- इति॥ (३।५।९९ Fe) It

वषट्कच्चादौनां चमसे सोमभक्ताधि करणम्‌ | ख. प्रत्यक्लोपदेशाशमसानामय्यक्तः शेषे ३२॥ (Te)

भा. इदं Aq Wyre भ्र ब्रह्मणः पोद्गातृणाम्‌- Cf) AL सन्दे दः, चमसेषु दोमाभिषवयो Het) वष्‌- wary किं मच्येयुः, उत न?-दति। किं प्राप्तम्‌ भच्येयुः, रत्य च्लोपदे्ा्मसानां चमसिनः प्रति; “वेतु डोत्‌ ्मसः'- इत्ये वमादिमि विेषवचनेः, शोमाभिषवकारिणौा सामान्यवाक्येन, यः सोमो awa dewey, चमसेषु सेमसिमिः- डति, श्रथ इदानोमन्यत्‌ निमित्तं भविष्यतिः?। ‘sam: सामन्यनिमित्तः क?। te मविष्यति,-यच्र चमसिनः |

अनिद शखमसान © ख. स्यात्‌ वा कारशभावात्‌ म्‌ कन्तु स्तद चनत्वात्‌ ३४ (fae)

भा. स्यात्‌ बा चमसेष॒ वषट्कच्चादोनां भसः, प्राप्यते fe तेषां we कारणम्‌, प्रतिषिध्यते। "ननु चमसिनाम्‌ परत्यशो-

श्यध्याये ५. पादः। ३५

भा. पदे रान्निवत्तरन्‌'। उचते, --“अनिदअ मसानाम्‌ BART. चनत्वात्‌, “रतु डदोतुञ्चमसः"- इत्येवमादयः अब्दाः waa ववय्कन्रोदोन्‌ भरतिषेद्धुम्‌, उपदेष्टारो fe ते, मतिषेद्भारः, त्यात्‌ बषर्कच्नादथेःपि चमसेषु भशयेयुः॥

ख. चमसे चान्यदशनात्‌* 1 ३५ (यु०)

भा. wae चाम्यां्चमसिनो दशयति,-“ चमसां यमसाशय्येवे प्रयच्छति। तान्‌ वषट्कन्न इरतिः--हति। एको हि ayaa wane हियते, तेन बङहरणदर्नं yaaa, यदि बषर्कन्नादयो चमसेषु भच्ययेयुः। तस्मात्‌ भश्षयन्ति -इति॥ (8112 Fe) il Coy center पाज बहवो भरयन्ति, कः तत्र क्रमः! बूति। उचयते,

होतुः प्रथमभक्ताधिकरबम्‌ ख. एकपाचे मादध्वयुः wal AMAT ३६ (Te) भा. तस्य fe क्रमो भक्षयितुम्‌, यस्य इस्ते सोमः ख. होता वा मन््वणौत्‌ ३७ (fae) भा. SAT बा पूवा भक्षयेत्‌, ˆ मववणात्‌, मववणा fe तथा, ‘Oqfaq पूरवे इविरद्य माशत- इति, तथा होतेव नः waa: पाडि-इति॥ ख. वचनाच्च ३८ (Seog)

मा. वचनमिदं भवति,- बघट्‌कत्त प्रथमभखःः- इति वथन-

+> ~

[णीः के

# इद्म्‌ ava सूजसंयरदे नाघारि।

auc मौमांसा-दश्नने

भा. मेव इदम्‌, मन्तद्धम्‌,-्नेकगुणविधानात्‌ अविवकितं पाथ- म्यम्‌- दति ; प्राप्तत्वात्‌ प्राथम्यस्य, नायम्‌ ्रनुवादः, विधि- रेव; समासेन विदधतो नानेकगुणविधानं दुष्करम्‌

ख. कारणानपृव्यी च्च ३९ (SR)

भा. wot fe वषर्करणं निमित्तं होतुः, ततो होमः अधवय्या- निमित्तं, निमित्ानुपृष्याश्च नेमित्तिकानुपूच्य ऋरमानुरोधः॥ (३। ५।९३ We) I

भसतस्यानुक्ञापुव्वक्षत्वाधिकरणम्‌ q. AAA EAA AAA ९६०

भा. श्रथ एकपात्रे सोमोग्नेकेन भ्यते, fa aw, अनुश्चाप्य waar वा wafer, उत saga एव - इति खाघवाद्नियमे परापे उचयतेः- अनुज्ञाप्य भश्षयितच्धम्‌- ft) कस्मात्‌ ?। “वचनात्‌, इदं वचनं भवति,-"तश्यात्‌ सोमो नानुपङ्कतेन पेयः- इति, उपान श्रनुञ्चापनम्‌। (भास्िद्धज्रमेतत्‌) (३।५।९४ Be) I

af वेदिकवचनेनानक्ापमाधिकरजम्‌ |

अथानुच्चतिन भक्लयितव्यम्‌- दरति स्थिते, fe लौकिकेन वचनेन अनृच्नापयितच्म, उत बेदिकेन - इति अनियमात्‌ लौकिकेन-इ ति. ara उचयते |

ख. तदुपङ्कत उपद्भयस्वत्यनेन ATA AHA ४१॥ भा. श्नु्चापनलिङ्गोगयम्‌ मवः, लिङ्गात्‌ अनुच्रापने समाम्नातः,

सथ्थाये Ue: t Bue

भा. सामथ्यात्‌ fafaqead, तच wre लौकिको निबक्तेते (३।

q.

aT.

aT.

५।९५ अ०)॥

वेदिकवाक्न प्रतिवचनाधिकरणम्‌ |

तचाथैत्मतिवचनम ४२

एतदवगतम्‌,-“ ACTA उपड यस्वेत्यनेन WIA tfa wa प्रतिवचने सन्देहः, किं लौकिकं प्रतिवचनम्‌ उत, एतदेव -इति। किं area, एतत्‌ वेदिकं, we विनियुक्तम्‌; खौकिकम्‌ sag प्रतिवचनं भवितुमद्ति। एवं प्रापि ब्रूमः,- ‘aw एतद प्रतिवचनम्‌- इति |

"ननु म्र्रलिङ्गमेतत्‌ उपद्छयखः- दइ ति। उचयते, यदस्य पू्ैम्‌,--डपड्तः- दूति मतिवचनस्य समथेम्‌, तत्‌ अरतिवचन- काय भविष्यति। “are विपरीतमेतत्‌ समाम्नानं, पुव fe मेन भवितद्यम्‌, ततः मतिवचनेन'। Tea, रथात्‌” पू, प्रतिवचनकायं भविष्यति, अरथा fe क्माद्धलीयान्‌-डूति (९।५।९६शअ०)॥

रुकपाज्राणामनुन्ञापनाधिकरणम्‌ |

तदेकपाचाणां समवायात्‌ ४३।

इदं सन्दिदते,- किं यः-कञित्‌ श्रनु्चापयितब्धः, उत समानपाकः- इति श्रविश्रेषाभिधानात्‌ यः-कथित्‌.- इति प्रापने उचते,- तत्‌ खल्वनुश्चापनमेकपाज्राणां स्यात्‌। कुतः ?। श्रनुक्ञापनम्‌ इदाङ्गम्‌, TAMIA एतद्रूपम्‌, UT न्येन ane ्न्यञ्चिकीषेत्‌, सोग्नुमम्यसख- इति ब्रते, सद्मोज-

६९१० मौमांसा-दश्ने

भा. नादि* वा श्राचरितुकामञ्ित्तम्‌ चन्यस्यानुकृलयति तदेतत्‌ नानापात्रेषु नेव सम्भवति, तच अन्येन कर्तव्यम्‌, अन्यो

वा चिकीषति- डति, सष्मोजनादौ वापदाथं सम्मानवति। एकपात्रे तु सोमे साधारणे dane न्यायेन समो विभागो wraifa, तच अविभज्य पीयमाने कदाचित्‌ अन्येन WaT श्रन्यः पिवेत्‌, तत्र अनुन्नापनं सम्भवति,- त्वया GE Was, मया श्चद्धं; कदाचित्‌ श्रमभ्यधिकं न्यूनं बा पिवेयं, तदनु- ज्नातुमद्धसि- डति, एकपात वा पानं त्वया सद्ाचरन्‌ TE तव चित्तप्रसादनं ाहन्याम्‌- डति सम्नवत्यनुन्ापना। AST

एकपाजरेष्वेव एतत्‌ स्यात्‌- इति (BIW ILS Fe)

खयय श्ुभक्तास्तिताधिकरशम्‌ |

ख. याज्यापनयेनापनीतो भक्षः प्रवरवत्‌ ४४ पृ) y

भा. Shea ज्योतिष्टोमः, तत्र तुयागेषु अरयते,--" यजमानस्य याज्या सोगभिभरेष्यति शोतरेतत्‌ यजेति खयं वा निषद्य यजति --इति। यदा खयं यजति, तदा सन्देषः,-- किमस्य भच्ोग्स्ति, नास्ति इति. तदुच्यते, याज्यायाम्‌ श्वपनीयमानायां नापनोयेत भक्षणम्‌, होतुरेव तु भक्षणं स्यात्‌, यजमानस्य -इ्ति। ant) अन्या fe याज्या श्रन्यत्‌ भक्षणं, नच, safe अ्रपनीयमानेमन्यत्‌ sealed! यथा तस्यामेव याज्यायाम्‌ श्रपनोयमानार्यां प्रवरो नापनीयते, तददेतदपि —-ofa | ‘aq “याज्याया श्रधि वषर्करोति- इति, ay याज्या, AIT वषटकारः, AT वषट्कारः, ay भक्षणमपि-इति।

———

* सम्भोजमादि इति पाठः ato Fo Jo रवं UCT |

Sys पादः।॥ Ber

भा. इत्यु चपते,- FT तावत्‌ याज्धायाम्‌ ्रवयवभूतो बषट्कारः, येन याज्याम्दणेनासौ AGT! यत्तु, तस्या अधि वषट्करोति इति, अन्येनापि प्रयुज्धमानाया उपरि होता वषट्करि- ष्यति, याज्ापनयो fe वचनात्‌, वषट्कारापनयः, यावद चनम्‌, वाचनिकं भवत्येव, वचनं fe तदििषयमेव

ख. यष्टवां कारणागमात्‌ ४५ (fae)

भा. यष्टुवा भकः स्यात्‌। कुतः १। कारणागमात्‌, भस्य कारणं वषट्कारः, याज्यायाम्‌ ्रागच्छन्तपाम्‌ ्रागच्छति, एवं डि श्रूयते, “याज्धाया श्रधि वषर्कारोति-इति।

नन्वेतदुक्त-- यजमानेनापि प्रयुज्यमानायां होता अधि वषट्करोति इति। नैष समाधिः, अ्रनवानता Te, वषट्कारेण यागः क्रियते, याज्यामाज्रेण। तचत्‌ AT वषर्‌- कारात्‌ श्रवानितच्धं यजमानेन, Wea वषट्‌ कुयात्‌, श्रवान्यात्‌ याजमानः! यजेत Bey चासौ चोद्यते, याज्धामाज्रवचने, ‘wd निषद्य यञतिः- इति साङ्गस्य निषद्ययागे विधानात्‌*

ख. WSU प्रवरस्यानपायः ४६ (Arle fae)

भा. श्रथ यदुक्घ,-यथा प्रवरो नापनोयते, एवं भ्षोपपि- इति) SUI AMAA प्रवरो अपनयते, अतिक्रान्तो हिस कथम्‌ WIAA हतुः? We चावसरे, च्रनदीयमानो यज- भानस्य विगुणः स्यात्‌। . च, विगुणः कथञ्चित्‌ श्रथं साधयेत्‌ ! चच चोदकेन Avia) “खथोचेपत,- यत्‌ अकयं तश्चोदकेन प्रापितं, यत्‌ शकं, तत्‌ मापितम्‌-डति। प्रष्टतिरियम्‌,

* avg यामे विधानात्‌ इति पाठः ato mite पु०। : 20

१६२ मीमांसा-दश्मे

भा. चपुवस्य wa विधानं, agua ow, तादृशं यदि भक्ते,

ख.

aT.

भना.

0 8

क्तम्‌, यदि Maga, यच एव अक्छते, तच एव कायम्‌ ; aay विगृणम्‌--इति। wera परवरस्यानपायो Fal भर्स्य-इति।॥ (₹३।५।९८ Be)

पलचमसस्य इव्याविकारताधिकरणम्‌

फलचमसो नेमित्तिको भक्षविकारः खतिसंयोगात्‌ 8७ (पू०,॥

ज्योतिष्टोमे अरूयते,-“ यदि राजन्यं वा वेश्यं वा याजयेत्‌, यदि सोमं निभक्षयिषेत्‌ न्य्ोधस्तिभोः* sarge ताः सम्पिष्य दधनि way तमस्मे भक्षं भयच्छेन्न सोमम्‌ इति तच सन्देदः,- किं फलचमसो भश्छविकारः, उत इज्याविकारः? --इ्ति, (किं फलचमसं भ्चयेत्‌-इत्यथेः, उत फलचमसेन यजेत - इति) किं प्राप्तम्‌ {-- फलचमसो नैमित्तिको विकारः, भक्षणेन fe wea एकवाक्यता भवति- दति,- ‘ama we प्रयच्छेत्‌- दूति, न, "तेन यजेतः-इतिञ्जब्दो- परस्ति, तस्मात्‌ भक्षविकारः

इज्याविकारा वा संस्कारस्य तदथंत्वात्‌ ४८ (fae)

इज्याविकारो वा फलचमसः (फलचमसेन यजेतेत्यथेः) | कथम्‌ १। यदेतत्‌ भक्तं, एतत्‌ CATHY, फलचमस्यापि यदि भक्षणं फलचमससंरका रां, फलचमसस्यान्य्र च्रनुप- योगादनथकम्‌। “श्रथ भक्षणं प्रधानं। तथा (न सोमम्‌

* ‘fafa इति माघवोये पाठः | ल्िभीनी मुकलमिति तजायेः

खथ्याये पादः Rez

भा. इत्यनुवादो नावकरुपते। यदि त्विज्याविकारो wea, ततः फलचमससंसका रोःवकरूपते। तस्मात्‌ इज्याविकारः |

श्राह,- कथं यजिसम्बन्धेःसति इज्याविकारो भविष्यति? -इति। उचाते,--श्रस्ति यजिसम्बन्धः। कथम्‌ ?--डइति। "यदि राजन्यं वा वेश्यं वा याजयेत्‌ न्ययोधस्तिभीः..- सम्पिष्य

..-तम्‌ रद्य भक्तं मरयच्छेत्‌, याजयितुम-दूति गम्यते भन्न सम्बन्धे fe पूवम्‌ उत्तरेण सम्बध्यते, यदि सोमं wats संख रभिच्छेत्‌ wert: संस्कयात्‌- दूति) तस्मात्‌ भत्षणसम्बन्धः, यागो fe waar, तेन we dread, दोषो भविष्यति।

“ननु तमद्य WY प्रयच्छेत्‌ इतिवचनात्‌ भक्तसाधनम्‌- ड्ति गम्यते, न, यागसाधनम्‌- दति, भक्षभब्दानकयोात्‌' | उचयते,--श्रुयमाणे सम्बन्धे शरनथकम्‌- इति Hear प्रजन तसग्बन्धः erga ; कथं तु भच्तसम्बन्धः !-इति। यद्धि यागद्रशच भक्तयितच्ं, तत्‌ चोदकेन भवति, aad भ्तसम्बन्धं लभते, भक्तसम्बन्धेन यागसम्बन्ध एव लयते, यदि तेनेज्यते, ततः wat भवति, तस्यात्‌ Waa ततरां तेन इज्यते-- डूति गम्यते, Gar वअवधारणकल्पना, तमस्मै भक्तं प्रयच्छेत्‌", तमस्मै भकं कुयात्‌-इत्य्थैः, यथा भक्तो भवति, तथा कुयात्‌- शति, यदि तेन इज्यते, ततोम्ं भक्तो भवति, तस्यात्‌ तेन यषटयम्‌- ति॥

@. STATA ४९ (ह° १)॥

भा. शोमविगरेषवचनं भवति," यदान्यां खमसान्‌ जुकृति श्रये तस्य दभेतरुणकेनोष्त्य जुद्ोति- इति। इज्याविकारे सति दभतरणकेन-द ति जातौ गृणवचनम्‌ अरवकर्पते। तस्मादपि इूज्धाविकारः॥

२९७ मीमांसा-दशने

ख. चमसश्च तुल्यकालत्वात्‌॥ You (Se २)॥

भा. “यदान्यांञ्चमसान्‌ उन्नयति, wat चमसं उन्नयन्ति-- afi इज्याविकारे सति उन्नयनदभ्रेनं युज्यते, भक्च- विकारे तस्मात्‌ पि इन्धाविकारः॥

ख. लिङ्गदश्नाच्च ५१॥ (eo २)

भा. yay पश्यामःः-डइन्धाविकारः-इति। कुतः! लिङ्ग दञ्जनात्‌। किं लिङ्गं भवति?! सोमगप्रतिषेधानुबाद ane we प्रयच्छेत्‌, सोमम्‌- शति, coarfaaret सति सोमो भच्यते। तस्मात्‌ पश्यामः,- इज्याविकारः- इति (३।५। ९९ Fo) il

Ee

जराद्यलानामेव राजन्यचमसान्‌प्रसपाधिकरथम्‌ © ख. अनुप्रसपिषु सामान्यात्‌ ५२॥ (पू०,)॥

भा. ‘fer राजसूये दशपेयः, ay अयते,- “जतं ब्राह्यणा सोमान्‌ भक्षयन्ति, अदशेकैकचमसमनुप्रसपेन्ति- इति। AW राजन्यचमसे सन्देहः,- कि, तं राजन्या खनुप्रसपयुः, उत ब्राह्मणाः -दति। किं पराप्तम?-राजन्याः-डति। कथम्‌ {। UMAR चमसम्‌ अनुप्रसपयुः- इति श्रनुप्रसपतां T_T विधीयते। एकस्यां राजन्यजातौ दश्सह्कुया विधीयते, राजन्य- जातिः सेव, तेन तं दअ राजन्या अनुमसपयुः एवं अतं ब्राह्मणा दराजन्याख, तेष अ्रतश्नब्टोग्नृवादः। श्रनूवादसरूपञख, अतं भस्यन्ति-इति। AAT राजन्या राजन्यचमसम्‌ अनुप्रसपयुः --डइति। केचिटाङः,--“ ्राद्यणराजन्यानामेकद्िंखमसे was

2 BT पादः। ३६५

भा. विरुध्यते- इति। नसदोषः, a fe dita उच्छिष्टा मवन्ति —tfa श्रूयते

ख. ब्राह्यणा वा तुल्यश्ब्दत्वात्‌ ५३२ (सि०)॥

भा. ब्राह्मणा वा राजन्यचमसम्‌ waned: | कथम्‌ !। “अतं ब्राह्मणाः सोमं भश्षयन्तिः-इतिविधिः श्रुत्या ब्राद्यणगतामेव सह्वपामाद्‌। तस्मात्‌ शतं ब्राह्यणाः, तेषां भल्षणाथम्‌ अन्‌- असपताभेकेकस्िं मसे दअदशोपदिग्यन्ते। तश्यात्‌ ब्रा्मण- अतस्य दश ब्राह्मणा राजन्यचमसम्‌ अनुप्रसपयुः- इति

द्रति wacarter मोमा साभाष्ये तृतीवस्याध्यायस्य पचमः पादः समाप्तः

add मोमांसा-दर्॑मे

ख.

ना.

पये = तीये अध्याये बः पादः | ~ qu खवादिषु खादिरतादिविधेः प्रतिगाभिताधिकरणम्‌ |

सव्वाथमप्रकरणात्‌ १॥ (प०)।

श्रनारभ्य किञ्चित्‌ उचपते,-“ यस्य खादिरः खुवो भवति छन्दसामेव रसेनावद्यति सरसा श्रस्य श्राङतयो wafer’ |

` "यस्य॒ wan yaw स॒ पापं लोकं श्टणोति-

aT.

|

ख.

ना.

इत्येवमादि। त्र सन्दे, किं, खादिरता सुवे, पालाश्नता qe, भरतौ निविशते, उत प्रहतौ वृतौ ?-इति। किं प्राप्तम्‌ !-- सवयम्‌ श्रप्रकरणणत्‌" प्रहातिविहत्यथैम्‌ TARTAN यकम्‌। ATT श्रप्रकरणात्‌, कस्यचित्‌ प्रकरणे अयन्त, तानि वाक्येन सवे भवेयुः- इति

प्रकरतो वाऽददिरुक्तत्वात्‌ २॥ (fae)

प्रतौ बा निविशेरन्‌ च्रनारभ्याधीतानि पाज्राणि। कुतः? | अदिश्क्रत्वात्‌,-एवम्‌ श्रदिरक्तं भविष्यति-इति। दिरक्तार्यां को दोषः?। श्रसम्भवः- डति ब्रुमःः-- यदि प्रतौ कितौ भवति, अस्ति तत्‌ प्रतौ, प्रतौ Velen, चोदकेन एव विशछछतिं wisi, ततो श्ननारग्य--विधिमाकङ्कति। तसात्‌ चना- काङ्धितत्वात्‌ च्रनारभ्य--बिधिने aw विदधाति, तेन बूमः, -प्रज्त्यथे एव--डइति |

ASAT वचनप्रापते (पनः पूर) श्रप्रकरणात्‌ NAAT एव-दृत्युचयते। AY, चोद-

Q खध्याये दई पादः। ३९६७

भा.केन प्राभ्नोति-दति श्रनारग्य--बिधिना art चोदकम्‌ श्राकाङ्कति। तस्मात्‌ अनारभ्य--विधिवजं चोदकः प्रापयि- ष्यति, अनारभ्य--विधिवाक्छेन भ्रत्यशेण ee खादिरता, wena श्रानुमानिकेन विरतौ, चन॒मानिकाच प्रत्यक्षं बलबत्‌। तस्मात्‌ प्रकतिवित्यथाग्नारभ्य--बिधिः॥

ख. दशनादिति चेत 8 (आ०)॥

भा. यदि ्रनारभ्य--विधिख्योदकात्‌ बलीयान्‌, अनारभ्य- विधिना प्रापे चोदकम्‌ चाकाङ्कति, farcry saa कमणि चोदको एव प्राप्रोति, TI प्रयाजादीनां. दनं नैवोपपद्येत, दृश्यन्ते प्रयाजाद यः कचित्‌, “्रयाजे प्रयाजे Hoare जु्ोति' —tfa wa weal बलीयान्‌ ततः एतहश्चनम्‌ उपपद्यते तस्मात्‌ प्ररृत्यथाम्नारभ्यविधिः |

ख. नचोदनेकार्थ्यात्‌॥५॥ (ate नि)

भा. प्रहृत्यथेः, सवाथः- दति बूमः, GACT समाम्नानात्‌ | यदुक्तम्‌, श्रनारभ्य- विधिना निराकाद्सय चोदकः- दूति, तत्‌ नोपपद्यते, fe ननारम्य--विधिद्योदर्नां निराकाङ्खो- करोति, परापे fe चोदके Yt खादिरता अनारभ्यविधिना want विधातुम्‌। श्रसति चोद्केग्नारभ्य-- विधिरपि नारित, ्ननारग्य-विधिः खुवं प्रापयति, तस्य खादिरताम्‌। कुतः !। ‹“चोदनेकाथ्यात्‌, णएकाथा fe चोदना,- “यस्य खादिरः qa भवति-दति। च, We खुवः खार्रिता चोभयं विधीयते, खुवस्य सतः खादिरताम्‌ एष अब्द राड, सच चोट्केन प्राप्तः, तस्मात्‌ रस्ति चोदकः, fe TIT विधिवाक्यस्य प्रत्यश्षत्वात्‌ तं बजयत्वा wet प्रापयति! तस्यात्‌ मछलतिविष्ृत्यथंः अ्नारभ्य--विधिः॥

ace Aain-zwa

Ac

भा.

ख.

भाः

=

उत्पत्तिरिति चेत्‌ & (पनः Be)

sft चेत्‌ पश्यसि,--उत्पत्तिरेषां प्रतिविधिभिस्तख्या, ्रशतावङ्खानि सङ्खेपेण विस्तारेण चोचाके,- "पञ्च प्रयाजान्‌ यजति- शति सद्गपेणः; “समिधो यजतिः- इत्येवमादिना विस्तरेण cafe यस्य खादिरः खुवो भवतिः-दत्येवमादि- विस्तारः, यस्थेव॑शूपः लुवः- इति TET) TET प्रतौ fafuge:, अयमप्येवंरूपः, तस्मात्‌ प्राकछतः- इति सामान्यतो --दृष्टानुमानम्‌। तस्मात्‌ प्रत्यथाग्नारभ्यविधिः- इनि

न, तुल्यत्वात्‌ (ate नि)

aaed, fe, एवज्ञातीयकं सामान्यतो- दृष्टं साधकं भवति, केवलम्‌ षर प्राछ्नतविधिसारप्यं, तु प्रकछतावेतत्‌ भवति--इति प्रमाणमरस्ति। रपि विल्लतावपि Rafa राभ्याम्‌ अङ्गानि विधीयन्ते, -“ fre आाङतीजुंदोति'- दति ङ्खेपः, ‹ओआमनमस्यामनस्य देवाः-इति विस्तारः। wt वैहतेरम्यनारभ्य-विधयस्त्स्याः, तस्यात्‌ अयमद्ेतुः wafa- निवेशस्य

चोद नाथे काल्छपात्त्‌ म॒स्यविप्रतिषेधात्‌ was: ८॥ (Ge नि०)॥

च्ावर्सयति ene भा. awa पक्त ावत्तयति। सवाथाग्नारभ्यविधिः, पर

त्यथः WE बुमः। कुतः!। चोदनाथकात्स्थात्‌, aire चोदकः प्रापयति, अनारभ्यविधिना वतम्‌ श्रपुधै निरा- ary, पात्राणां fe तत्‌ वक्येन, यागानां; यागाञ्चोदना- लिङ्संयोगात्‌ ्रक्ष{तमपे न्ते, तया स्ेकवाक्छतां यान्ति प्राज्ञताख्च तान्‌ अक्रषन्ति निराकाङ्खीकनुम्‌, अनारभ्य-

खथ्याये ae: | Bde

भा. विधयः। तस्मात्‌ श्रवश्यं चोदक उत्पादयितच्यः, चेत्‌ उपा- द्यते, नाथाम्नारभ्य-- विधिना चासौ परकरणादौीनाम- भावात्‌ भरवर्तमानोगपि बेकतेन यागेन सम्बध्येत, तस्मात्‌ वैतेन कमणा अमारभ्यविधिः weed, लस्य Tae Te, अरनारमभ्यविधिवाक्यशेषः, wed वा- इूतिग्रतिषेधे चोदक- सामध्येत्‌. Wat वाक्छदेषे ura श्रनारभ्य--विधिन भवि- ष्यति तस्मात्‌ श्रनारभ्य-- विधिः परटत्यथेः- दति) (21 €1% Wo)

सामिधेनीनां सप्नदश्स्गाया विक्नतिगामिताध्िकरकम्‌ |

ख. प्रकरणविशेषात्त विकूतौ विरोधि स्यात्‌

भा. श्रनारभ्व, किञ्चित्‌ सामिधेनोनां परिमाणमाम्नातं,- "सप्तद साभिधेनीरनुन्रुयात्‌*- इति तच सन्देडःः--किमे- सत्‌ प्रतौ, डत विहृतौ ?-हइति। किं भाप्तम्‌ पूवण न्यायेन प्रतौ- डति प्राप्तम्‌, प्रतौ पाश्चदष्यमाम्नातं, सेन विकरुपः-इति। एवं प्रासे ब्रुमः,--विरृतौ शएवन्नातीयको विधिः स्यात्‌ कस्मात्‌? | प्रकते: षाञ्चदश्येन नि राकाङ्कत्वात्‌। ˆ ननु विकरूपो भविष्यति- इत्युक्त | प्रकरणविन्नेषात्‌ wed विकरूपः, विषमश्चासनात्‌, विरतौ तु श्रानुमानिकं पाञ्चदश्यं बाधित्वा, अनारग्य--विधिवाक्येन पत्यश्चेण साप्तदश्यं निवेश्यते | अदि-

ककन कक ~> a ~ ~--------~-- ne ee

*o ववे वाजा खमि यव इत्याद्या अभिसमिन्धमाया ऋचः साभिधेन्यः डति araa: |

+ रवञ्मएतीयक्ष विरोधि स्यादिति ars: ate सण To |

B00 मोमांसा-दश्रन

भा. Wa एतत्‌ प्रयोगवचन उपसं हरिम्यति। तस्मात्‌ णवभ्नातीः

a.

भा.

यकं वि्लत्यथम्‌ (३।६।२ °)

गोदोहनादीनां प्रह्लतिगामिताधिकरशम्‌ 1

नेमित्तिकं प्रकतौ, तददिकारः सयोग विशषात्‌ १०

दशपुणेमाखयोराम्नातं,--“ गोदोहनेन पशुकामस्य प्रणयेत्‌ दति, तथा, wae पशौ शयते यूपं ्रछछत्य,-“ वसवो ब्रहावचसकामेन any इति। एवज्ञातीयकेषु सन्देः, -किं प्रह्लतौ fate, विकृतौ इति। किं भाप्तम्‌?-- विशतौ- इति, प्रतिरन्येन पाजेण यूपेन निराकाङ्खा। एवं प्रापे ब्रमः,- प्रतौ नेमित्तिकं निविशते, निभित्तसंयोगेन

विधानात्‌, खादिरपालाभ्ररौ दहितका श्रविशेषेण उक्ताः चमस,

a.

aT.

गोदोहनं teary fatafafen, विङ्ेषविधिना श्रविशेष- विधिबाध्यते। प्रकरणं सामान्यं, निमित्तसंयोगो विशेषः, सामान्येन यत्‌ भारति, तत्‌ परोक्त लक्षणया; zy विशेषेण, तत्‌ प्रत्यक्षं रत्या, Bay aura बलीयसो, weary Wow! तस्मात्‌ प्रतौ एव स्यात्‌॥ (३।६। °) I

खाधानस्य पवमामेश्छनङ्कताधिकरकम्‌ इध्य॒थमय्पराधेयं प्रकरणात्‌ ११॥ (Te) |

af पवमानेटयः,- अग्नये पवमानायाषश्टाकपालं निवपेत्‌ Wa पावकायाग्रये खुचये'-इति। तासां भरकरणे, समाम्नातं, “ब्राह्यणो वसन्ते श्रग्रिमादधोतः- इति तब सन्देहः, किम्‌ श्रग्ममाधेयं पवमानेष्थम्‌, उत a?—tfa! fa भाप्तम्‌ ?

2 ध्यायेद्‌ पादः॥ ROY

WT. Kee Tf) कुतः? भकरणात्‌, तासां प्रकरणे शरूयते, --श्रतः ATTA |

नवा तासां तदथत्वात्‌॥ १२॥ (fos

भा. पवमनेष्टयो fe श्वग्रथाः, यदि wie इष्यर्थः स्यात्‌, ततः तदथेम्‌ HTN इष्टीनाम्‌ उपकुयात्‌। निष्फलास्तु इष्टयः, तदथेम्‌ श्रग्मगाधेयमपि निष्फलं स्यात्‌। कथं पूनः श्रग्रयथेता पवमानेष्टोनाम्‌ ?। निष्मयोजनत्वादेव, प्रयोजनवत्वात्‌ च. sutra | भावयितब्धा aft इष्टयः भूतानाम्‌ श्रभ्रोनाम्‌ श्रथन क्रियेरन्‌। तस्मात्‌ TATE पवमानेष्यरथम्‌

x. लिङ्गदशनाञ्च १३॥ (यु०)॥

भा. लिङ्गः दशयति, यथा wareT पवमनेषटयः-इति। किं लिङ्गम्‌ ?। “जयेति बा एष afer पशुयदभ्रिः तदे तान्येव sures wate संवत्सरे निवेपेत्‌, तेन वा एष जयेति, तेनेनं पुननेवं करोति तन्न CTA दति (२।६।४ अ) |

अधानस्य सव्वोथताधिकरणम्‌ | ख. तत्रत्यं यथान्येऽनारभ्य- वादाः १४ (Te)

भा. तदेतत्‌ श्राधानं किं ्र्टत्यर्थम्‌, उत सवेकमाथम्‌ ?- इति सन्देहः किं प्राप्तम्‌ उचयते, तत्‌ WTA! कथम्‌ ?। यथा अन्ये अ्रनारग्य-- वादाः प्रहत्यथेः, तेनेव हेतुना

ख. Vala वा आधानस्य सखकालत्वात्‌ १५॥ (fae)

6 6 e भा. सवकमाथं वा च्राधानम्‌। कोम्बः !। सवकमा यत्‌ why xe, तदथेमाधानं ्रहनत्यथें प्रहतः ME aA;

BeR मोमांसा-दश्ने

भा. च, अुत्यादयोगस्य सन्ति, ये श्रङ्गभावम्‌ डपपादयन्ति। qty

भा.

a.

aT.

अनारभ्य--वादेषु अन्यतो faMNryns ततो विचारः, fa wad: श्रङ्गभुतानि वहतेः - दति, तस्मात्‌ तेषु awa इहतु ye कारणमस्ति, gang ्रग्मिपयुक्षमाधानं, कम्य, सवेकमाथाः चग्रयः-डति सवार्थ॑म्‌"- रत्यु चते |

अपि अस्य खतः-कालो faired, विधातब्यः,- यदा ज्योतिष्टोमस्य wale, तदा इटं WNT; तदा Ta | एवं यदा CAYUGA: भरयोगः, तदा Ww; ART TWAT श्रमाबास्या बा। SRT MENTE क्रियेत, तच कालवचनं युष्ठं। तस्मात्‌ प्रलतत्बथेम्‌ (द ६।५अ०)॥

घवमानेषटौनामसं षडतेऽभनौ MUTT ACA

तासामसिः wafaa: प्रयाजवत्‌ स्यात्‌+ १६ ( पू०)॥

सन्ति पवमानेष्टयः, अग्नये पवमानाय- इत्येवमाद्याः | तजर सन्दे हः,- किं पवमानेष्टिसंस्छतेःदरौ पवमाने टयः कव्याः, उत न-डति। किं म्राप्तम्‌ "तासां we पवमानेष्टोनां पवमानेष्टिसंस्छतोग्म्मि प्रछ्छतितः स्यात्‌। कुतः?। चोदकसाम- श्यात्‌, भयालवत्‌, यथा WTS wars मवन्ति चोदकेन, we पवमानेषिसंस्छता अग्रयोम्पि भवेयुः

वा तासां तदथत्वात्‌ ॥१७॥ (सि०)॥ ` नवा इष्टिसंसकारः, wat पवमानेषु स्यात्‌ कस्मात्‌ ?।

* चिव स्वादिति नासि

8 खथ्याये पादः। १७१

भा. तासां AHA, ताः THAT ASAT TS AT CTT: इत्युकषम्‌, यश्च नाम अङ्गभूतं तचोद्केन गदते ; sfurqay पवमानेष्टि- संस्कारो दअपुणमासप्युक्तः, तेन चोदकेन waa’ | श्रपि पवमानेष्टयः इट्टिसंस्कारवजितां प्रलतिमपे न्ते, अवि हितत्वात्‌ तस्यामवस्थायां पबमानेष्टोनाम्‌॥ (३।१। Fo) II

उपाकस्यादीनामभ्नीसोमौयधमताधिकरमम्‌

च. तुल्यः सव्वषां पशुविधिः प्रकरणाविशेषात्‌ १८ (१मपू०)॥

भा. safer, पशुः अग्रिषीमीयो--'यो दीक्षितो यदश्मीषो- मोयं पुमालमते-दति, तथा सबनोयोग्नबन्धयसख सन्ति VIVA, TUAW उपानयनम्‌ THAT बन्धो यूपे नियोजनं संज्ञपनं विशसनम्‌- इत्येवमाटयः, ते, किं सर्वेषाम अग्रोषोमोयसवनोयानबन्धपानाम, उत BATA सवनी यस्य वा, खत श्ग्रीषोमीयस्येव?- डति) किं भाप्तम ?— अविदेषात्‌, wera! कथम्‌ अविशेषः ?। ज्योतिष्टोम भकरणे सब THA समाम्नाताः, तत्मकरणाषन्नत्वात्‌ सव पसु धमाः सम्बद्धन्ते, चेषां तज BST: | एवं WR ब्रूमः, सवनीयस्य एते war: भवेयुः, तुर्यः सर्वेषां पमुविधिः स्यात्‌, यदि प्रकरणे विशेषो भवेत्‌; भवति त्‌ प्रकरणे fate:, सवनीयानां प्रकरणे पथुधमाः समाम्नाताः, ‘aman पमुरग्रिष्टोमे wee, maa fe alae: tar पमुरक्ध्ये wey, teria fe उक्ण्यानि। tx efeu: wrefata च्ालभ्यः, रेग्दो वै efew: Tz: SSM | सारखती मेषी श्रतिरातरे श्रालभ्या, at सरखतीः

३७8 मीमांसा-दशमे

भा. डति प्रहत्य पशुधमा ाम्नाताः, तस्मात्‌ सवनीयस्य, प्रक- रणात्‌ भवितुमद्ेति

खः स्थानाच्च THT १९ (RTT) A

मा. यदुक्तम्‌ प्रकरणात्‌ सवनोयाथाः- इति, एतत्‌ गृद्खीमः, क्रमाच्च श्रग्रोषोमोयस्य, तस्य fe क्रमे श्रौपवसथ्ये अहनि समाम्नातम्‌, तस्मात्‌ दयोरपि- दति

ख. पवस्व केषां प्राक्‌ खुतिगणायग २० (fae)

भा. wat Whaat इवः सवनोयानामाम्नानम्‌, aggre द्यमेषां quran gaye: | ^कः पनगेणः ? ager तिः डचयते,- TATA THA, ˆ यथा मर्स्योम्विदितो जनमवधुनुते, णवं वा णते च्रम्रन्चायमाना अनमवधुन्बते"- इति एषामविन्चाने दोषमभिधाय, "एभिः, कथं सवनानि wate - इतिप्रश्- स्ूपकेण वपाप्रचारो गृणो विधोयते, तदर्धेषा शरुतिः, बपा- प्रचारेण एकवाक्ात्वात्‌। किमतः !। यद्येवम्‌, न, सवनीयानां प्रकरणेन पथुधमाः, कमात्‌ श्रग्रोषोमोयाथाः एव-इति। किं पुनः तत्‌ शव श्राम्नानम्‌ ?। “arise ब्रं गृद्ोत्वा जिता यूपं परिवोयाग्नेयं सवनोवपसुमुपाकरोति- इति

ख. तेनोत्कष्टस्य कालविधिरिति चेत्‌ २१॥ (आ०,॥

भा. नैतदस्ति,- क्रमादश्मोषोमीयाथ एव- इति, प्रकरणात्‌ सव- नोयाथाः, पूवदयुरेवाम्नानं विधाना्थेम्‌, आ्रा्िविनवाक्छं काल- मुणविधानार्थम्‌। कथम्‌ ?। तेन वपाप्रचारेण CHET कालः एष विधोयते, भ्रातःसवने acre चोदिते सति पञ्वा- लम्भोम्पि एव प्राप्रोति, तच कालानियमे प्राप्ते ‘Tifa TE गृीत्वा-दइति कालमाञरं विधौयते, ‘fren युपं

ध्याये पादः।॥ Roy

भा. परिवीयोपाकरोतिः- इत्यनुवादः | इतरथा fe परिद्याणस्य कालो विधीयेत, उपाकरणस्य ; ay रनेकगृणविधानात्‌ वाक्वभ्भिदयेत ! तस्मात्‌ सवनोयाथोाः पशुधमाः- दूति

ख. नेकदे शत्वात्‌ २२॥ (Be नि०)॥

भा. नेतदेवम्‌. अग्रोषोमीयाथा wea क्रमात्‌; श्राश्िनकालं fe ्राम्नानं विधानाथेम्‌। गृणा wafer बाक्यम्भिद्येत, बिधानाथ, fe, वपाप्रचारेणोत्छष्टस्य कालविधिः सम्भवति |! एकदेशो fe sarge तेन सन्निपातिनो वपासंचकारात्‌, उत्‌- कषन्नो पाकरणम्‌॥

ख. अर्थनेति चत्‌ २३ ¦ (Bee) |

मा. श्चा. श्र्थेन तदं उत्छृष्टस्य कालो विधोयते “मुष्टिना पिधाय बपोद्धरणमासीत अरा-वपाद्दोमात्‌-दति waa, पूव- दयुवपोद्धरणं मुष्टिना पिधाय ward एतावन्तं कालमासीनेन श्रवस्थातुम्‌, श्रवश्यमादारविद्धारादयस्तेन कत्तब्याः- दति

्रुतिविप्रतिषधात्‌ २४॥ (site fate) 1

भा. नेतदेवं, ्तिविप्रतिषेधो weed, च, Sfafanfatu:, तृणमुष्टिना wafeat वा पिधायिष्यते। “ननु श्रास्ते- इत्यु पथे श्नने भवति'। Way उपवेशने एव, श्रौदासीन्ये- म्पि दृश्यते, तत्‌ यथा,-गृद्याणि परिगृद्य sea, शेषाणि परिगृ्च श्रास्ते- दरति च्ननुपवेश्चनेःपि भवति, यापारनिटत्तौ cute तृणमुष्टिना पणेमुष्टिना वा पिधाय श्रा-वपाड्ोमात्‌ उदासिष्यते, तस्मात्‌ श्राञ्िनकालमाम्नानं विधानार्थे, सवनोयानां प्रकरणे पसुधमेः, तस्मात्‌ सबनोयाथोाः

९०६ मौ मांसा-द भे

ख. स्थानान्त FHS संस्कारस्य तदथंत्वात्‌ २५ (उप०,) t

भा. नास्ति सवनीयानां प्रकरणम्‌,- इत्येवं सति पूर्ेशेव हेतुना स्थानेन पूवस्य wtih भवितुमदेति। dearth TAIT, ज्योतिष्टोममयुक्लः, ज्योतिष्टोमप्रयुकघत्वे विशेषः पञ्नां स्यात्‌, wear अपि fe धमान्‌ TATA TIAA समथा, प्रकरणवन्तख्च तस्मात्‌ क्रमात्‌ श्भ्नोषो- मीयधमाः- इति .

ख. लिङ्गदशनाच्च i २६ (Fe)

भा. इतश्च पश्यामोग््रीषोमोयायथाः षमुधनाः-इति। कुतः ?। “लिङ्गदभनात्‌'। लिङ्गम्‌ afer रथे भवति,--“बपया भातः- सवने चरन्ति, Teta माध्यन्दिनि सवने-डूति पथु पुरोडाशं eas! इतरथा समानविधानेषु सवेषु पुष श्ग्रीषोमयोद वतयोः संक्ताराधः खन्‌ FTA साम्यात्‌ saan भवेत्‌ सषनीयस्य, तयोदंवतयोरभावात्‌, दयति च। तस्मात्‌ श्रग्रोषोमीयाथाः- डति

+ 8 अचोदना गुणाथन VO

भा. (ददं पटोत्तरं षम्‌) are, नन्‌ fexrfrarae: Tae! | न- इति ब्रूमः, “TAT गुलाथन, तस्व हिदरापिधानायन चोदना, अर्थवादः सः- त्युक्तम्‌। तस्मात्‌ देवतासंस्काराथंः, तस्मात्‌ श्रग्नोषोमीयाधेत्वे, was पुरोः CIMT दशनम्‌ उपपद्यते, साधारण्ये, तस्मात्‌ अग्रोषो- मीयाथाः पमुधमाः- इति (३।६। Be)

. ERE Get

9 Wwe UIT | 2७ प्राखादरमादौनामभवदो दध कताधिकरशम्‌ |

ख. ATA: कालभे दादसंयुक्तं खतं स्यात्‌॥ Ei (To)

भा. च्रर्ति artere:, तथा afta प्रातदाहः। खनति दोहधमाः ATATECY, गवां प्रस्थापनं, Weare, गोदोडनम्‌ इत्येवमादयः, ते fe सार्यंदोददाथाः, खत उभयाथोाः ?- इति। किं तावत्‌ प्राप्रम्‌!-ङोयोः तयोरसंयुक्त wet: wa waq we?!) सायंडो्स्य fe क्रमे श्रौपवसथ्येम्नि ्ाखाडहरणादीन्‌ समामनन्ति, afera रवानि सायंदोहः | तस्मात्‌, कमात्‌ सावंदोदाथाः टोधमाः- इति

ख. प्रकरणाविभागादा AGTH कालशास्वम्‌ २८ (fae)

भा. प्रकरणं fe साधारणम्‌, यथेव दशनः एवं पयसः, क्रमा प्रकरणं बलवत्तरम्‌, तस्मात्‌ उभयाथा दोडधमः। रपि च, सायंदोडस्य पूवद्युराम्नानं। AE THLE! कथम्‌ !। एवमामनन्ति- रेदं दध्यमावास्यायाम्‌, WH पयोम्मावास्या- याम्‌- डति, श्रमावास्या्यां fe उभयं साङ्गं चोद्यते, एष सायंदोद्ोम्धात्‌ पुव्यरनुष्टोयते, खभाव एष दभ्ो,- यत्‌ पूमदुरपक्रामम्‌ अपरेदुरभिनिवेनते। तसात्‌ wager क्रमे श्राम्नाताः- इत्येतदेव तावत्‌ नास्ति। श्रत उभयाथा दोदहधमाः-इति॥ (३।६। Bo)

सादमादौमां सवमच्रयधम्भताधिकंरणम्‌ |

ख. तइत्सवनान्तरे ग्रहाश्नानम्‌ ३० मा. श्स्ति ज्योतिष्टोमः, ज्योतिष्टोमेन खगेकामो यजेत'- 2w

gec मौमांसा-दशमे

भा. tf | तच णेद्रवायवाद्या हाः प्रातःसवने दभ्र ्ाम्नाताः,

a.

भा.

त्र धमाः अयन्ते, THVT THT: साद्यन्ते, रनु पोते WaT! | zuvfaau ae समाष्ट- इति सन्ति श्रपरे माध्यन्दिनि सवने, परे ततोयसवने यदा, तेष माध्यन्दिनीयेष anlar सवनेष सन्देषः,- किं सवष TEVA! RAW, उत प्रातः सवने ये यद्ास्तेषु{-इति। किं भाप्तम्‌?--प्रातःसबनय्ष्धेषु भवेयुः, तेषां कमे समाम्नानात्‌ नेतरेषाम्‌

एवं We ब्रूमः,-“सवनांन्तरेः प्रातःसवनात्‌, माध्यन्दिने तृतीयसवने अद्टाम्नानं तददेव भवितुमद्देति। सवषां हि तुख्यं प्रकरणं, यत्रेते धमाः समाम्नाताः, वाक्येन THATIA विधोवन्ते, WATS वाक्प्रकरणे बलीयसी। तस्मात्‌ सवाथा ्डधमाः-इति॥ (३।६।< We)

रश नाजिटत्त्वादगेनां सर्व्वपसुघम्मताधिकरणम्‌ | ¢ रश्राना लिङ्ग्‌ शनात्‌ ३१ tt

अस्ति ज्योतिष्टेने wy: श्रग्रीषोमीयः,-- "यो दोल्तितो यद- ग्रीषोमोयं पमु मालभते दति। aT र्ना Waa, रजना- धमाञ्च,-- faegq भवति, दभमयो भवति, प्रथिष्टानां कव्या च-दति। तजर सन्देहः,- किमेते धमा श्रभ्रीषोमीयरञ्जनायाः सवनोयरशनायाख साधारणाः, उतश्रम्रोषोमोयरशनाया एव ? -इति। किं प्राप्तम्‌ {प्रकरणात्‌ श्रग्रोषोमोयरशनायाः- दूति। | एवं प्रापे ब्रमःः-उभयोः साधारणाः-दति। कुतः ?। लिङ्कदशनात्‌, fag भवति,- एवमाह," अश्विनं Te गृत्वा हता वृषं परिवीयाग्नेयं पमुमुपाकरोति- इति

अध्याये Ue: | ३७९

भा. वसनोयपरिव्याणे caat दशयति, सा यदि साधारणो, तत एतहृशनमवकरूपते यदि श्रग्रोषोमीयाथाः, ततो भाह्लतात्‌ सवनोयपरिदाणान्‌ निवत्तत ! wana परिव्याणान्तर- wired, यत्र faerd दृश्यते कथम्‌ १। “स वै श्राश्िनं TE होत्वोपनिच्छम्य यूपं परिद्यति- इति; aw यदि साधारणो रशना, वाससा Ware माप्नोति, रशनां तु CAAT | तस्मात्‌ साधारणी रशना, तत्साधारण्याञ्च ASAT अपि साधारणाः तदेतल्लिङ्गात्‌ र्नासाधारण्यम्‌। कोम्च खलु न्यायः! डूति। उचयते, प्रकरणात्‌ अभ्रोषोमोयस्य, वाक्यात्‌ यूषमाज्रस्य-डति॥ (२।६।९० Wo) i

अंखद भ्ययोरपि सादनादि घम्भवत््वाधिकषरणम्‌ |

ख. आराच्छि्टमसंयुक्तमितरः सन्निधानात्‌ ३२॥ (पू )॥

भा. दूरात्‌ यत्‌ शिष्यते ज्योतिष्टोमस्य, यथा, श्रौपसदानुवाक्या- काण्डे Waal | तच सन्टेहः,- किं ज्योतिष्टोमसमाम्नाता ग्रहधमाः क्ताः, उत ?- इति | किं प्राप्तम्‌?- कर्ताः, अ्रसन्निधानात्‌, यथा, “पयसा मेचावरुणं ओणातिः- इति वचनात्‌, मचावरूणस्येव अपणं, सवषाम्‌, एवम्‌ इदमपि धमजातं प्रकरणस्थानामेव, सवषाम-ङ्ति॥

ख. संयुक्त वा तदथंत्वाच्छेषस्य तन्निमित्तात्वात्‌ २३॥ (fae)

भा. संयुक्तं वा धर्मैः, Taga स्यात्‌, अपरकरणर्थमपि कुतः {। यतः प्रकरणात्‌ वाकं बलीयः। (ननु eae क्रिय-

Bto मोमासा-दश्रने

भा. माणा ज्योतिष्टोमस्व नोपकुयः'। ङउचपते,-डपकरिष्यन्ति, श्ेश्वटाभ्ययोः .तदथत्वात्‌, (ज्योतिष्टोमाथत्वात्‌) tira प्रधमः, यषनिमिन्नो ज्योतिष्टोमस्योपकारकः, यावान्‌ Tet ज्योतिष्टोमस्य ङपकरोति, तस्य ween भवितुमङेति। तस्मात्‌ श्ंश्वदाग्ययेारपि यद्धमाः FAST THM I

, 6 निद शाद्यवतिेत tt sen (ate fae) i

भा. | TEwA,— aa मेचावर्णं पयसा ओीणाति- इति, तत्‌ युक्त, Wat वचनात्‌, THCY बाधित्वा away, इइ तु विपरोतं, त्र सर्वषु Tey भकर्णं, विज्जिषटेषु वाक्धम्‌; इइ त्‌ सर्वेषु TET वाक्छे, fafaty प्रकरणम्‌ तस्मात्‌ अप्रकरणस्वस्यापि धमाः -इति॥ (३।६।९९ We) I

चिजिखादीरुकानाममरयङ्गताधिकरयम्‌

ख. अग्माङ्गमप्रकरण तदत्‌ ३५

ना.

|

शरनारम्याच्चिमुखयते,-“चििणीरुपदधाति, वचिशीङ्प- दधाति, भूतेष्टका उपदधाति-इति। सन्ति तु प्रकरणे इटकाधमाः,-* अखष्डामङृष्णलाम्‌ इष्टकां कुयात्‌ इति, तथा ‘wera Kea: संयुज्यात्‌-इति। AT सन्देदः- किम्‌ श्रप्रकरणे समाम्नातानाम्‌ इमे धमाः NET, उत ! -इति। कि प्राप्तम्‌ ?-न ae: | कुतः १। असन्निधानात्‌। इति पराप्ते उचपते,-श्रप्रयङ्गमेवक्नातीयकं तददेब स्यात्‌, यदत्‌ Ten, प्रकरणाद्धि वाकं बलवत्‌। अमूषां चेष्टकानामभ्रगथै- त्वात्‌ (RIE! VR Wo) il

खध्याये पादः। ३८९ मानोपावषरलादीनां सोममानघन्मताधिकरणम्‌ |

ख. नेमित्तिकमतुल्यत्वादसमानविधानं स्यात्‌ ३६

भा. ज्योतिष्टोमे श्रयते,-“ यदि राजन्यं वा वेश्यं वा याजयेत्‌, सयदि सोमं बिभच्चयिषेत्‌, न्य्ोधस्तिभीराइत्य ताः सम्पिष्य दधनि Saag तमस्मै भक्षं NTS लोमम्‌-इति। ज्धोति- Sle वन्ति सोमधमे,-मानमुषावडरणं कऋरयोःभिषवः- yeaa. मादयः। तच सन्टेः,- किं समानविधाना CA wat: सोमस्य फलचमसस्य च, ठत सोमधभमाः, फलचमसस्य तु तदिकारत्वात्‌ दति, (गुणकषामानां मटत्निरप्रष्ट्तिवा प्रयोजनमधिकरण- चिन््ायाः)। किं प्रापम्‌ {-समानविधानाः प्रकरणाविभागात्‌--दति We, उचयते,-नेमिक्निकम्‌ writen श्रसमानविधानं स्यात्‌ कुतः १। अतुख्यत्वात्‌, अतुख्यः सोमेन फल्वमसः,- सोमो नितल्यवदाम्नातः, फलचमसो नेमित्तिकः। किम्‌ चरतः ?। यद्येवं, wat श्रपि नित्यवदाम्नाताः अव्या अनित्यवत्‌ aq! यदि साधारणाः, त्र श्रनारभ्योभ्या विधीयेत रपि नैमित्तिकः फलचमसः सोमथमान्‌ गद्खाति, तच धमाः साधारणाः खन्तः दिश्ङ्षाः- दत्युचेयरन्‌!। ETA असमानविधानाः॥ (३।६।९द Bo) tl

प्रतिनिधिष्वपि मख्यधम्भान ागाधिकरम्‌ ख. प्रतिनिधिश्च तदत्‌ ३७ (पु०)॥

भा. सिति प्रतिनिधिः, अते दृच्येःपवरति, यथा ब्रोह्िष्वपचरत्सु नीवाराः। तत्र सन्देः,-किं नीवाराः समानविधानाः, उत न{?-दरति। कि प्राप्तम्‌ -"अतिनिधिख तडत्‌,--यथा नैजि- `

oF

३८२ मीमांसा-दशने

भा. faa नित्येन असमानविधानं, एवं प्रतिनिधिः श्रतुरुयत्वात्‌ | का अ्रतुख्यता atfeat विदिताः, नीवाराणाम्‌,- इयम्‌ श्रतुखयता, atfeut विद्धिताः, नवाराणाम्‌ श्रथापत््या भवन्ति

ख. तदत्मयोजनेकत्वात्‌ दे (fae)

भा. नैतदस्ति, श्रसमानविधानः प्रतिनिधिः डति, तदत्‌ स्यात्‌, aq Sa, प्रकतिविकारभावः। कुतः! atferd fe ब्रीषिधिमाणां afer निमित्तं, च, व्रीहित्वस्य स्थाने नीवारत्वं भवति- दूति श्रयते, तस्मात्‌ भ्ररतिविकारभावः। कथम्‌ तद्धि नोवारेषु धमा भवन्ति -इतिः। उच्यते, या ब्रोहित्वेन परि्धिन्ना ब्रीह्िदयक्कयः, नीवारेषु ताः सन्ति, तासाम्थेन ते धमाः क्रियन्ते, तासां श्यक्तीनामन्यासां aferarat aca एष विधिः का तुरखयता ?। उभयेण्पि ब्रीदहित्वलस्िताः-दति। award समानविधानाः--इति

ख. अशास्त्रलक्षणत्वाच्च ३८ (यु°)॥

भा. इतश्च प्रतिनिधेः यतेन प्रहतिविकारभावः। कुतः १। श्रथेलच्चणत्वात्‌, TUE प्रतिनिधिः क्रियते, च, अथनैतद्‌ व- wea शक्यते, त्रो हित्वस्य स्थाने नौवारत्वं भवति--इति, ward प्रतिनिधेः श्रतेन प्रह्णतिविकारभावो भवति- इति॥ (₹३।६।९४अर)॥

तेष्वपि परतिगिधिष मुस्खधम्मानण्टानाधिकरयम्‌ | 8 नियमाथां गुणश्रुतिः ge

भा. चरथ यः अतः प्रतिनिधिः, ae fai सामानकष्यिम्‌ उत !--

भा.

ख.

भा.

a.

भा.

& अध्याये पादः। ९८३

इति। यथा, “यदि सोमं विन्देत पूतीकानमिषणयात्‌- इ्ति। श्रसामानविध्यम्‌- दूति ब्रूमः, श्रश्यतात्‌ दछयेतदिषरोतम्‌ | णवं We, उचपते,-“नियमाथा गुणश्रुतिः, war एव प्रतिनिधिः, सोमे रषिद्यमाने सोमसट्शं Za} प्राप्तम्‌, तच Gage द्रष्ये प्रापे Caraga नियम्यते। अन्यस्मिन्‌ प्रतिनिधातव्धे श्रन्यत्‌ प्रतिनिधीयते, अतस्य स्थाने; याग TAIT (RIE I RY We)

कै

दीत्तगोवादिधम्भाणाममिखटोमाङुताधिकरगम्‌ |

dare समानविधानाः प्रकरणाविशेषात्‌ ४१ (qo) i

afer satfreta:, तच संर्याः समाम्नाताः श्रभ्निष्टोमः, उक्थ्यः, बोडी, च्रतिराः- इति। तत्र दीच्णोयादयो Wat! तेष सन्देहः किं स्वसंस्थं ज्योतिष्टोमं प्रहत्य TAMA eal धमा उक्ताः, उत श्रग्निष्टोमसंस्श्यमभिभेत्य 2-- इति। fa प्राप्तम्‌ ?--सवेसंस्थासु समानं विधानम्‌। कुतः १। “प्रकरणाविशेषात्‌, नास्ति मरकरणे विशेषः, येन ज्ञायेत श्रनि. छोमसंस्थं प्रलत्य- दति तस्मात्‌ समानविधानाः संस्थाः-- ofa ii

व्यपदेशश्च तुल्यवत्‌॥ ४२॥ (Ae,

तुर्य इव प्रकरणे अपदेशो भवति,--.यदि अभ्रिष्टोमो जद्टोति, यदि उक्थ्यः परिधिमनक्ति, यदि afc: एतदेव यजुजपन्‌ विधानं प्रतिषदयेत'- ति सवा वस्थस्य विशषवच- नात्‌ ्रवगम्यते। यदपि सामान्यं, तदपि सवावस्थस्यैव- इति, यदि fe समानं विधानम्‌, अरभ्चिष्टोमसंस्थस्य एब

३८४ मौमांसा-दशमे

ना.

aT.

स्यात्‌! इह अग्निष्टोमं aera wetter धरमसम्बन्धो भवति- इति, सवावस्थस्य कीत्तनात्‌ सवावर्थ- प्रकरणम्‌- इत्यवगच्छामः |

रपि च, अखयते,-“श्राग्नेयमजमग्रिष्टोमे area, tad दितीयम्‌ waa, tx ष्णं तृतीयं षोञ्चिनि- इति दिती- यस्य त॒ तोयस्य दशनं समानविे wet wat fe? निमित्ते स्तः, अ्निष्टोमस्तो्रं उक््यस्तोचश्च- दरति, तच दौ नैमित्तिकौ शभ्रियः पुः, रेड्धाग्रञ्चेति तेन दितोयदशनं at qua! एवं षोडञ्धिनि wfc wi म्रहृतिविकारभावे तु reared: रेन््राग्रादिमिरतिदेडेन पराप्त चराभ्रेयो बाध्यत! aa दितोयादिदशेनं नोपपश्ेत! भवति च। तस्मात्‌ सवा- वस्थस्य ज्योतिष्टोमस्य दीक्षणीयादयो धमोः- इति

विकारास्त्‌ कामसंयोग नित्यस्य समत्वात्‌ ४३ ( सि०)

नेतदस्ति-समानविधानाः- इति fe afe उक्ध्यादयः संस्थाविकारभूताः स्युः, अश्रिष्टोमसंस्श्यमुरोक्लत्य दो क्षणीया- दयो धमाः समाम्नाताः। कृतः १। उक्श्यादौीनां कामसंयोगेन अवात्‌,“ पमुकाम उक्ण्यं THAT, षोडशिना वीयेकामः स्तुवीत, च्रतिरारेण प्रजाकामं याजयेत्‌ इति काम्यो गुणः यमाणो नित्यमथं fears निविशते! कथं १। गुणात्‌ एव- ज्ञातीयके काम्ये फलनिटेत्तिः, पसुकाम उकूष्यं गृह्णीयात्‌, ज्धोतिष्टोमकाम उक्थय्रणकामो वा, यथा THAT भवन्ति, तथा गृ्धोयात्‌-इत्यथः। कथम्‌ ?- इति। ay श्रवश्यम्‌ इति- aaa श्रपेच्ित्था, सन्निधानात्‌ नित्यस्य इतिकत्तव्यतयेति गम्यते |

“कथम्‌ पृनययम्‌ इतिकनैयता, सा नित्यस्य इत्यवधायेत,

aT.

भा.

अध्याये & Ue A | acy

पुनरस्य एव काम्यस्य, साधारणी वा £- ef उचते, --यच्र यत्र गुणे कामो मवति, तत्र तत्र च्रियायां साध्यमानायां, नाम्यथा। सा तज इतिकत्तेद्यता, या अन्तिकम्‌ उपनिपतति, सा साधनस्य वा area वा?-डति सन्द्दिमाना साध्यस्य भवितुमद्धति, नासौ साभ्यस्याभवन्ती साधनेन सम्बध्यते, एवं fe इतिकत्त्यताविशैषोद्यते, चरनेन साधने साधकमुष कुयात्‌- इति, afta प्रकारः, येन ्रसाध्यमानायां क्रियार्यां तेन साधकः छतो भवेत्‌। wera साधकस्यापि दरतिकत्तदता विञेषमभ्युपगच्छता, साध्स्यापि- इत्येतदभ्युषप- गमनोयम्‌, साध्य ज्योतिष्टोमः, साधिकाः संस्थाः, तस्मात्‌ ज्योतिष्टोमस्य तावत्‌ सा इतिकन्द्ता-इति सिद्धम्‌ |

"श्रथ कस्मात्‌ साधारणो !। नित्यवद्‌ाम्नानात्‌, यदेव ज्योतिष्टोमः, तदेव दीक्षा; यदातु ज्योतिष्टोमे पशुकामः, तदा उक्थ्यसंस्थाः, सवदा ज्योतिष्टोमे धमाः क्ताः, एकदा उक्ष्य संस्थाः, त्र सवेदा ज्योतिष्टोमस्य war: कन्तब्याः, ते उकथ्यारि संस्थस्य श्रथन-इति पवबमन्षरेण विशुध्यते, यदि सवदा. उक्थ्यादोनामथन; अथ उकृश्यादीनामथन सवदा, उभयं विप्रतिषिद्धम्‌। तसात्‌ साधारणी नित्य- वद्‌ाम्नानं यदि अनित्यस्य स्यात्‌, नित्यवदाम्नानं तत्‌ अनित्यं क्रियेत, aa नित्यवदाम्नानं बाध्येत! तस्मात्‌ नित्य- संस्थस्य ज्योतिष्टोमस्य, काम्यस्य उकृष्यादि संरथस्य- डति

अपिवा frame प्रकृते विष्यन्तीति ४४ (qo) i ‘aq श्रव्रिष्टोमसंस्थापि काम्या शरूयते'। हदे fe त्र areata, एकं नित्यवत्‌, एकं काम्यम्‌, तत्र दयोवाक्ययोः

सामथ्यात्‌ नित्य va सकामो भविष्यति, नित्यताविघातो 2x

are मीमांसा-दशने

भा. नास्ति- दति afore ज्योतिष्टोमस्व दो शशीयादवो धमाः भविष्यन्ि-दूति॥

ख. वचनान्त समुच्चयः ४५॥ (are नि)

भा. अथ यदुक्तम्‌,--दितीयत॒तीयदअनं समानविधित्वेभ्वक्पते, नान्यधा- डति, वचनं तत्‌ भविष्यति, देनं, रेग्राप्मः उक्थ्ये दितीयो विधोयते, तथेन्रः बोड्ञ्जिनि तुतीयः॥

ख. प्रतिषेधाच्च पूवलिङ्गानाम्‌ ४६॥ (ae) I

भा. इतश्च पश्यामः प्रतिविकारभाषः- इति कृतः ?। प्रति- षेधात्‌ पूवशिङ्गानाम्‌,-- यरि श्रच्रिष्टोमो अुष्टोति, यदि saua: परिधिमनक्ति जुद्धोति- दति Warn स्यात्‌ | प्राप्ते निमित्ते वचनप्रामाष्यात्‌ साभानविभे॥

ख. गुणखविशेषाद्‌ कस्य व्यपदेशः ४७ (ज्ञा नि०)॥

भा. श्रथ यदुक्घ--थपरे्ः- इति रएकस्येवाधितस्य यथोक्तेन न्यायेन अरयमनधिङूतेन गुणेन व्यपे अः, अगरिष्टोमग्रणश्चानु- वादः-डइति॥ (३।९।९६ We) Il

दति ओ्रोवरखामिक्नतौ मीर्मासाभाष्ये तृतीयस्वाध्यायस्य Ge: WS I

खध्याये UIT: | ६८७

तीये ~ Salt खथध्याय सत्तमः Uz: ff

== © oe बिरादीगां दश्रपौैयेमासतदङ्लोभयाङ्गताधिकसगम्‌ ख, प्रकरणविशेषादसंयुक्रं प्रधानस्य ॥१॥ (पू०)॥

भा. स्तो दशेषूणमासौ, तत्र बद्धिबेद्धिधमाञ्च, तथा बेदिवदि- धमाश्च। तत्र सन्देहः, किं बह्िरादयो बद्दिरादिधमाख प्रधानस्य उत ्रङ्गप्रधानानाम्‌ ?-इति। किंतावत्‌ प्राप्तम्‌? --“प्रकरणविभ्ेषात्‌ श्रसंयुक्तं प्रधानस्य, प्रधानस्य TAHIR Wat! कस्मात्‌ ?। प्रकरण वेषात्‌, प्रधानानां fe प्रकरणं नाङ्गानाम्‌, मकरणेन एषां सम्बन्धः, तस्मात्‌ प्रधानस्य

= + = ख. सवषां वा शषत्वस्यातत्मयुक्कत्वात्‌ (रसि°)॥

भा. सवषां वा श्ङ्गप्रधानानाम्‌ इमे धमाः, श्र Raed प्रकरणात्‌ भवति, उपकारलक्षणं fy तत्‌, यत्‌ यस्य उपकरोति, वस्य शेषभूतं, सवर्षां श्रङ्गमधानानाम्‌ इमे धर्मा उप. कुवेन्ति। कथम्‌ श्रवगम्यते ?। वाक्यात्‌, "वेद्यां watle श्रासा- दयति- इति ulead वाक्यात्‌ गम्यते, प्रधामदवीं,ष प्रक- रणात्‌, वाक्यं प्रकरणात्‌ बलीयः, TEA alata watla शसाद्यति-डति।

“ary यदि प्रकरणं बाक्येन बाध्यते, Mais ayaa इमे धमा उक्ता भवन्ति। SAT को दोषः !। सवत्र धमाः RAM: Rye’ | उचयते,- प्रकरणात्‌ दभेपुणेमा सयोः उपकारका एव--दूति गम्यते aa लौकिकेषु कलवाः |

‘ad चेत्‌, श्रङ्गाग्यपि दशेपुणभासग्ब्दकानि, AEN तेष्वपि प्राञ्जुवन्ति। उचयते, यद्यप्यङ्गानि दञपुणेम)स-

gcc | मोमांसा-द्रने

भा. अब्दकानि, दशपुणमासयोः उपकारकाणि, एषु क्रियमाणा धमाः दशपृणैमासयोः उपकरिष्यन्ति। तस्मात्‌ चङ्गप्रधानेषु कत्तेद्याः- इति

ख. आरादपीति चेत्‌+ ३॥ (आ)

भा. पिष्डपितयच्चेम्पि afe: धर्मयज्येत, सोग्पि दाते afefa वत्तते, तस्य चापि afearted भरयोजनं, तदम्या राच्छष्टधमवत्‌ स्यात्‌

ख. तत्‌ वाक्यं fe तदथत्वात्‌ ४॥ (ate fare)

भा. तस्य बरदिरतैरधर्मेधरमवत्‌, वाक्यं fe कं दशेपूणंमासाभ्यां TE धमाणां, तेन दशंपृणमासयोः उपकारका धमाः यत्‌ पृणमासाथं, तजर Again, नान्य तस्मात्‌ पिष्डपितुयन्न- afeat भविष्यन्ति॥

ख. लिङ्गदशनाञ्च (Se)

भा. fag भवति,-णवमाद,- “स वे भ्ुवामेवभरेममिधारयति, ततो हि प्रथमावाज्यभागौ यच्यन्‌ भवति--इति श्रभिधारणस्य श्राज्यभागाथेतां दशयति (३।७।९ We) |

खामिसंस्छाराणां प्रधानायताधिकरणम्‌ | ख. फलसंयोगात्तु खामियुक्त प्रधानस्य

भा. ज्योतिष्टोमे केशश्मश्रणोवपनं पयोव्रतानि तपञ्याम्नातानि, तेष सन्दे्ःः-किम्‌ अङ्गप्रधानाथानि उत werararfa 21 fa. तावत्‌ माप्तम्‌ {-अङ्गपधानाथानि-डूति Yau न्यायेन प्राप्तम्‌ |

अध्याये पादः Bre

भा. णवं WR ब्रूमः, खामियुक्तमेतत्‌, तस्मात्‌ मधानस्य। WHT?! फलसंयोगात्‌, पुरुषस्य यागेन रयं सम्बन्धः, यागोमपुवेस्य दाता, पुरुषः मरतियद्धोता "ननु अपरोग्प्यस्ति waar, यागो निवेत्यः, पुरुषोग्मिनिवत्तकः- दूति। फलेन तु सम्बन्धो भविष्यति- द्रत्येवमथेः पुरुषः श्रूयते, हि यागं साधयति, यागः सत्तया dia -इूति। किमिति तदि निवत्तयतः फलं भवति !-इति। संसारा desta इत्युचन्ते, यत्‌ तस्य dea पयोजनं, तत्र सामथ्यं जनयन्ति- इति, फलं यद्टोतुम्‌ परुषस्य प्रयोजनं, याग मभिनिवेत्तेयितुम्‌। तस्मात्‌ ये पुरुषसंसकारास्ते परुषं फल. भतिच्द्णसमथं कुवन्ति, यागनिटेत्तिसमथेम्‌। “श्रा, यदि यागनिदृत्तौ सामश्थं जनयन्ति, कथं तद्धि यागधमीस्त भवन्ति उचते,-यागस्य खां साधयतः सा दारे sha | कञ्च तस्य QT? | यदस्य कत्ता फलेन सम्बध्यते | तस्मात्‌ खामिरसंस्काराः मधानाथाः-दति॥ (द।७।२ Bo) 1

सौमिकवेद्यादीनामङ्कप्रधानोभयाङ्कताधिकरयम्‌ ख. चिकौषया संयोगात्‌ ( qe) |

भा. ज्योतिष्टोमे sad, षर विं्त्पक्रमा पाची चतुविं्तिरथेण faq जघनेन इयति शच्यामदे-इूति। aq सन्टे दः, - किमेषा वेदिरङ्गमधानाथा उत प्रधाना ? इति, किं तावत्‌ aay {--चिकीषेया संयोगात्‌ मधानार्था- इति का चिकीषा?। इयति शद्यामद्े श्ति। यत्‌ चिकीषितं, तस्य श्रथनेषा शूयते,“ wes श्रस्यां कत्तम्‌- इति भधानं तस्य चिकीषितं अङ्गानि, परधानं fe फलवत्‌ TATE |

Eo मीमांसा-दणशंमे

भा. “खहयदि अङ्ग निन विकोर्धितानि, किमथ कियन्ते ?-

इति। उचयते,-अचिकोषितान्यष्यङ्गानि क्रियन्ते, यद्यपि तानि चिकीष्यन्ते, तथापि तैरचिकी्धितैरन्यशिकीर्ष्यते। त्यात्‌ तानि क्रियन्ते डति, यत्‌ चिकीषिंतं, तस्य बेदिः। aera प्रधानार्थेति (स्थितं तावद पय॑वसितम्‌+) (Rio! Ae) Il

wfaraia स्यङ्कप्रघ गोभवाङ्कताधिकरणम्‌ (ह ख. तथाभिधानेन (पू०)॥

aT.

and

स्तो TAQWATSL, TT Baa, TAT पौणमासीमभि- खरेत्‌, THAT श्रमावास्याम्‌+- इति। तच सन्दे दः, किम्‌ अङ्गप्रधानाथेम्‌ waaay, खत प्रधानाम्‌ -इति। fa तावत्‌ प्राप्तम्‌ ?- प्रधानाथेम्‌- डति, प्रधाननामधेयश्च एतत्‌ --पौणेमासो श्रमावास्या- इति च। तमात्‌ प्रधानस्याभि- मश्नम्‌-डइति॥

ख. awa तु फलश्रुतिस्तस्मात्सव्यचिकीषा स्यात्‌ (पुव्वाधिकरणस्य fae) भा. (स्थितादुत्तरम्‌)। यदुक्त प्रधानं चिकीर्षितं ङ्गानि,

तद्यत्‌ प्रधानस्य वेदिः -इति, तन्न, ' तदुक्ते फलश्रतिः, साङ्गात्‌ फालं यते, तस्मात्‌ साङ्गं चिकोषितं यद्यप्यङ्गानि चिकी-

* स्य सिडान्तः पराध्धिकरगपव्वेपदप्दश्र नान्तरं €्म सभ a दशितः |

+ एयक शोतेत्यादिकौो ag: aqdfat) खमिहोतित्यादिको मग्रः पश्चहोता इति माधवः॥

8 WITT © Te ३९९

भा. चितानि, तथापि वेद्यां कत्तच्यानि; न्यथा साङ्ग वेद्यां छतं wafa ii

ख. गणाभिघानात्सव्वाथंमभिधानम्‌ १०॥ (fae) 1

भा. यदुक्त प्रधाननामत्वात्‌ पौणेमासीश्ब्दस्य श्रमावास्या- शब्दस्य च, प्रधानदविषाम्‌ अभिमशनम्‌-दरति। नेतदेवम्‌, अङ्गहविषामम्यभिमशनं स्यात्‌। कुतः ?। गृणानिधानात्‌, गणो ग्मिमञ्जनम- इत्यभिधानं भवति कतमत्‌ तदभिधानम्‌ ?। यत्‌ गृणोम्मिमशनम्‌- इति ब्रते। पौणमासीममावास्याम्‌- tfa दितीयान्तम पौणमास्ययम अ्रभिमशअनं area, अमा- बास्याथमभिमञ्नं कन्तव्यम्‌-इति, श्रतो यत्र यत्र क्रियमाणं पौणेमास्याममावास्यार्या वोषकरोति, तच तत्र HUM; यत्‌ यत्‌ पौणमास्याममावास्यायां बामिसम्बध्यते, Tears, प्रणाद्या वा, तत्र ay क्रियमाणं तयोः उपकरोति। तस्मात्‌ प्रधान- इविषाम्‌ अङ्गहविषां कत्त्म्‌- इति (द।.७।४ अ°)

दीक्तादक्तिणयोः प्रधानाथंताधिकरयम्‌ |

दीक्षाद्िणन्तु वचनात्‌ प्रधानस्य ११॥

भा. ज्योतिष्टोमे Svar: श्रयन्ते,-“ तिखो दील्लाः- शति, तथा दच्िणाः शूयन्ते,“ तस्य tread दक्िणाः-इति। aa सन्देहः, किं दौ्ादश्िणम्‌ श्रङ्गपधानार्थम्‌, उत प्रधाना- नाम्‌-डइति। किं भामम्‌ !- पुरुषाणाम्‌ श्रङ्गमधाना्थत्वात्‌ दी्ादच्िणस्य श्रङ्गमधानाथेता- इति एवं मासे ब्रूमः, दीकादच्िं प्रधानस्य कृतः ?। वचनात्‌, वचनं fe मवति, दोक्षा: सोमस्य, eau: सोमस्यः- इति, fe वचनस्य

BER मीमांसा-दश्ेने

भा.श्रतिभारो नाम कचित्‌ तस्मात्‌ दौीक्तादश्िशं वचनात्‌ सोमस्य--डूति॥

ख. निटत्तिदशनाच्च १२॥ (यु०)॥

भा. faceted दीक्लाणां दभेयति। कथम्‌ १। ‘Maa यत्‌ पशुना श्रयाक्तोरथ कास्य टोक्ला?-दति यत्‌ षटरूढोतारं ज॒द्ोति सास्य दौक्वा- दति श्रसत्यामपि दौत्तायां वचनं भवति। वश्यात्‌ ङ्गानां दोल्चादश्षिणम्‌--इति॥ (RIS! Wo) I

aa ea पानङ्कताधिकरणम्‌ | ख. तथा युपस्य वेदिः १३ (प०)।

रस्ति ज्योतिष्टोमे wy: श्ग्रीषोमोयःः- "यो दीक्ितो यदग्रीषोमोयं पमुमालभते'--दति। त्र यूपं प्रत्य श्रयते

"वचो वे यूपो यदग्तवदि मिनयात्तन्निद देत्‌, यत्‌ बहदिवद्य नवसद्धः स्यात्‌ ्रद्धमन्तवदि मिनोति we बहिवदि श्रवर्दधो भवति, निद्‌हतिः-बति।

त्र सन्देशः, किम्‌ अन्तवेदि- इति यूपाङ्गभावन वेदिः उपदिश्यते, उत श्रद्वमन्तवेदि aE ब्िवदि- डति 2a लक्षणाथेम्‌ उचयते ?-दति। कथम्‌ यूपाङ्गभावेन कथं वा देशलक्षणा -डति। यदि यूपाद्धंस्य tence सम्बन्धो विवक्षितः, एवं बेदिसम्बद्वो युषः HUE, ततो यूपाङ्गभावेन; श्रथ यस्मिन्‌ 2a मीयमानस्य aE वेद्यभ्यन्तरेण्ड्ं बिः, दे उपदिश्यते, ततो देशलच्तणा |

किं प्राप्तम्‌ ?-- (तथा यूपस्य वेदिः यथा दौक्षादक्किणं प्रधा- नस्य, तथा FIT वेदिः, तथा यूपो मातव्यः, तथा मीयमानस्य

भा

ra

NYT © पादः। ३९३

भ. TE वेद्यभ्यन्तरे भवति एवं वेदिश्चतिरप्यनुपदीष्यते, इतरथा

aT.

aay

बेदिञग्दो खश्चयेत्‌ दें, तिलश्षणाविश्चये अुतिन्याय्या SHI! तस्मात्‌ यूपाङ्गभावेन बेदिनिदिश्यते

द्‌ शमाचं वाऽशिष्येणंकवाक्यत्वात्‌ १४ (fae)

VAAN TT वेदि्नग्ेन Twa वेदियृषाङ्गम्‌। कुतः १। "अञ्जिष्येल एकवा कत्वात्‌, द्धं मन्तवेदि मिनोत्यद्ै afeate -इत्येतेनेकबाक्छता या, सा ्ासितव्येन, यदि Para, अथ यूषा ङ्गभाभेन वेद्या निद्रः, ततो आसितब्धो बद्धििदनिदंओो waft; वेद्यां यूपस्य ayaa उपदिश्यमानायाम्‌, we बद्दिवदि- इत्ये तदु्ञायेमाणं afefaq उपकारे ata |

‘ay बद्धिवदिदेश्मपि युषाङ्गभावेन उपदिशेत्‌" aay fata तस्मात्‌ यूपाङ्गभावेन वेद्या निदे बद्धिवेदिअब्दः सवधा श्रासितव्यः। यदि तु दे्लच्णा, ततो fafae रेभे लश्यमाणेगवश्यवक्षव्यो बद्िवदिअग्दो भवति, अनुचपमाने

बेदयम्यन्तरे aed कस्मिंख neat युपः- डति wad) अथ युनबदहिवदिशब्दे ्रूयमाणे, यतरद्खिन्देशे मीयमानस्य अद्म wae डं बद्िवदि, dem लत्षयितरमिष्टो भवति, अद्िवदिश्रब्देन विना wet लच्यितुम्‌-इति, wast ासितव्यो waft! तस्मात्‌ देज्रलघ्षणा-बति।॥ (191 7) It

विदधानस्य सामिधेन्यनङ्गताधिक्षरलम्‌ |

ख. स्वामिधेनोस्रदन्बाहूरिति हविरद्धानयीवंचनात्‌

जा.

सामिधेनीनाम्‌ १५ (प०)॥ ज्योतिष्टोमे शूयते,“ उत aera ier सामिधेनीर्तदन्वाडः' 2

ace मौमांसा-दभेने

भा.-इति, इविद्धानयोयस्मिन्‌ इविद्धाने wee, तत्‌ सामि- धेनीभिः सम्बन्धयेत्‌*- इत्यथे: तजर सन्टेहः,ः- किं सामि- धेनीनाम्‌ GFA विद्धानं चोद्यते, इविद्धानवि्जिष्टाः सामिधेन्योगनुवक्षद्याः, उत इविद्धानेन श्रमूषामनुच्यमानानां देशो लश्यते !-दरति। किं तावत्‌ भाप्षम्‌ {- सामिधेनीनाम्‌ अङ्गत्वेन इविद्धानं चोदते,- यस्मिन्‌ इविद्धाने wale, तत्‌ सामिधेनीभिः सम्बन्धयेत्‌-- इति, तेन इविद्धा नसम्बद्वाः सामि- धेन्योग्नुषक्ष्ाः - इति वचनात्‌ सामिधेन्यङ्गभावे सति इवि- grata: अनृ्ीष्यते, इतरथा देशं ल्षयेत्‌- दूति तद्यत्‌ साभिधेन्यज्गं विद्धानम्‌

च. दे शमां वा प्रत्यततं Waa सोमस्य १६ (fa)

भा. देशलक्षणा वा एतत्‌ उचयते,-यस्िन्‌ सुन्वन्ति, afer 2a सामिधेन्योमनुबक््ाः- दति, wees हि चथकमं सोमस्य तेन क्ियते,-दशिथे विद्खाने सोनमासादयति- इति, सोमासादना्थं तावदेतत्‌ उपादेयम्‌, सामिधेन्योप्पि श्वभ्रि- समिन्धनाथेम्‌ उपारेयाः- इति ; इइ त्वेतावत्‌ अूयते,--यस्य विदधानस्य समोपे aan तत्सम्बद्धाः सामिधेन्योग्पि afy- समिन्धनाथम्‌ उपादेयाः- दरति, तत्र ज्ञायते, किम्‌ सामि- Wea: सम्बद्धाः इविधानस्य उपकुवेन्ति ? किम्‌ इविधानं सामि- चेनोनाम्‌?- इति; तद्चयते,- सामिधेन्यस्तावद्धविद्वानस्य उपकुवेन्ति, fe तावत्‌ विधीयन्ते,--साभिचेन्योग्नुबक्ञ्ाः-- tf किम्‌ तदि - दविधा नविेषसम्बन्धः तासां विधौयते, # इविङानमण्पगतयोदंद्ियो सरभागये रवख्धितयोशविदडाननाम- कयः शकटयोमेध्ये दश्िखं wacaw यत्तच्छब्द!भ्याममिधीयते। तस्य समीपे सोमस्याभिषवः। उतेत्ययं शब्दोऽथ शब्दां वर्त॑ते इति माधवः |

8 अध्याये © पादः॥ ३९५

भा.न श्रविद्धितम्‌ अङ्गं भवति, नाप्येवं विधीयते, इविधानमा- सामनुचमानानां उषादातय्यं सम्बन्धयितुम्‌-इति। कथम्‌ तद्दि ?--ह विधान विशेषसम्बन्धो सामिधेनीनां शूयते, «fa धानसम्बन्धो विधोयते, सामिधेनोसम्बन्धो इविधानस्य प्राप्तः, यो विद्ेषाथेमनूेत | केन तद्धि हविधानस्य सम्बन्धः १। were fe waar सोमस्य, aq सामिधेनीकमं werd विधानस्य भवति तु देअस्य सामिधेनीसम्बन्धः, “अपरेण बेदिम्‌-ड्ति दोतुदभो afed:, उत्तरस्य दस्िणस्य वा विधानस्य समासन्नः, तत्र यन्‌ सुन्वन्ति, तदन्वाङः- दति उपपद्यते वचनम्‌। तस्मात्‌ दे शलच्षणाथे विधा नग्र्धणम्‌ | “शयैवमभिसम्बन्धः कस्मात्‌ भवति १--यस्िन्‌ विधाने खग्बन्ति, तस्य विधानस्य सामिधेनोसम्बन्धः--इति'। नेवं अक्यम्‌, णवं दावर्थौ विधातव्यौ भवतः, इविधानसम्बन्धो विधान विशेषसम्बन्धश्च, तज वाक्यम्मिव्येत। तस्मात्‌ नेवम्‌ अभिसम्बन्वः-दति॥

ख. समाख्यानं तदत्‌ १७ (Ae) a

भा. समाख्यानं तददेव भवति, यथा श्रद््मामिन्याय डपदिष्टः, --सोमाथेम्‌ इविधानम्‌- इति (३ अ०)॥

अङ्गा मामन्यद {सन छानाधिकरणम्‌ |

ख. शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात्‌ anda प्रयोगे स्यात्‌ १८॥ (Te) CE कमणि उदाहरणम्‌“ BTA Feary Gaara’, “द पुणेमा साभ्यां खगकानो AIT, Telstar खगेकामो यजेतः- इति तच सन्दे हः, किम्‌ एतानि कमाणि खयम्‌

भा

axa

ged मोमांसा-दश्ेने

भा. TAS, उत च्रचोत्सगेमा बं खयं कुयान्‌, Rosey: wet बा, उत ओषमन्यः एव ?- इति fae प्राप्तम्‌ {खयं walt स्यात्‌ कुतः !। यतः खयं--प्रयुञ्गानस्य फलं भवति कथम्‌ श्रवगम्यते ?। तहश्णत्वात्‌, WPA Tye, qa— भरयुञ्ञानस्य फलं भवति- इति कतमः अब्दः ?। खगकामो यजेत- इति, यः खरं कामयते, एवोचयते,- यागे कत्ता भवन्‌ शलं साधयेत्‌- इति, सादे का भवन्‌ we ATV, तस्मात्‌ SARA स्यात्‌

ख. उत्सग त॒ प्रधानत्वात्‌ शेषकारी प्रधानस्य, तस्मात अन्यः स्वय वा स्यात्‌ १८ (To) tt

भा. Sea आाधान्यमस्ति। कथम्‌ ?। उत्से करोति तेन सवै छतं भवति कथम्‌ !। परिक्रय उत्सगेः, तेन ्रानताः सरव कुवेम्ति। तरात्‌ यः went करोति तेन खयभेव सवे शतं भवति। तस्मात्‌ उत्सगमाजं खयं कुयात्‌, ॐवमन्यः खयं वा

ख. अन्यो वा स्यात्‌ परिक्रया्नानादिप्रतिषेधात्प्रत्यगा- त्मनिं २० (fae) a

भा. ओषस्यान्ब एव श्यात्‌ कला कुतः ?। परिक्रयस्याम्नान- त्वात्‌. पुरुषानतिप्रकारेषु बङषु प्राभेषु परिक्रयो नियतः। तस्मात्‌ परिक्रयेशानतेः सव पदाथाः कननव्थाः- इति, विप्रति- धिद्धञ्चात्मनि परिक्रयः। यदि खयं कुयात्‌, अपरिक्रीतेन शतं स्यात्‌, तच परिक्रयाम्नानानथेकधम्‌, अङ्ृष्टाथा वा प्रतिज्चायेत ! तसात्‌ wer परिक्रीतैः षाः पदाथाः कर्त्ाः- इति | उत्स तु खयं Raat सै खयं छतं भवति (द। श्र)

हे खथ्याये पादः॥ .. ace

परिक्रीतागाण्तिविजां सद्ुपाविशेवनियमाधिकरबम्‌ |

ख. तचाथातकतेपरिमाशं स्यादनियमोऽविशेषात्‌ २१॥ (पू०,)॥

भा. तच तैः परिक्रीतः avee श्नियमेन कर्तपरिमाणं स्यात कुतः १। श्रविद्धेषात्‌, कतृं परिमाणे fate: कञिदाम्नायते थन तत्परिमाणं, यावद्धिरसौ इतिकसषथयता निव्षते, तावतो oura

ख- अपि वा अुतिमेदात्‌ प्रतिनामधेय स्थः २२॥ (fae) i

भा. यावन्ति कतुनामधेयानि कमणि शूयन्ते, तावन्तो वरीतव्याः भिद्यन्ते, तानि नामधेयश्रवणानि,--“तान्‌ ype विभजति, प्रतिप्रस्थाता मन्थिनं जुद्धोति, नेष्टा पलोमभ्युदायति, उन्नेता चमसान्‌ उन्नयतिः- इति, तथा, ‘weiter प्रस्तौति, उद्गाता उद्गायति, ufawnr ufaecta, सुब्रह्मण्यः सुब्रद्ाण्यामाच, Wat प्रातरनुवाकमनुबरुते, मेषावरुणः प्रेष्यति, चानुचाह, अच्छावाको यजति, TAMA थावस्तोषीयामन्वाश- एतावद्धि; कमणि प्रयोजनं, तेन तेमबश्यमेतानि वथाशतानि कत्तम वरो त्याः, एतहयतिरिक्म्न्यः पदाथा विद्यते, योग्पि वाद्येन नोपदिष्टः, समास्या गम्यते | तस्मात्‌ एतावतो हणीत-- इति॥

खः रकस्य कम्धमेदादिति चेत्‌ २३॥ (आ०)।

मा. रवं चेत्‌ भरतिश्चायते,--एतावतो दशीतेति, aw, यो यः weet करिष्यति- दति weed, तकच्छष्डाभिभेगो

३९८ , मोमांसा-दशने

भा.

a.

भा

भा.

भवति, एकोपि बहन्‌ पदाथान्‌ कतुम्‌ बङमिनामधेयैः उचेयत, त्यात्‌ अनियमः

नोत्पत्तौ हि २४ (आ० नि०)॥

नैतदेवम्‌, उत्पत्तौ पुरुषाणाम्‌, उत्पाद्यमानेषु TERS नाभ- धेयानि भिद्यन्ते, ब्राह्मणं हृणीते, होतारम्‌ हणोते, उद्वा- तारम्‌ णोति, see ठणीते--शत्येवमादि ; तस्मात्‌ wife तैरेवंनामकेः भयोजनम्‌. WR बरीतद्याः। TENA षां बरणे aera विधिः। भ्रयोजनस्य श्रमावात्‌ TATE! | वेदे तावन्तो वरीतच्याः- दति ब्रुयात्‌. श्रनथेकमेव स्यात्‌ अक्रोति चेदं मरत्याययतुम्‌ सद्खुयावि्ेधम्‌ ; तस्मात्‌ यः सङ्खया fade) एषां प्रतीयते तदथेमे तदचनम्‌। तस्मात्‌ षोडश कारो वरीतव्याः, सोमः तावत्कत्‌कञ्च स्यात्‌, एवं दशेपूणमासयोरपि॥ (RIO Wo) il

चमसाच्वयुंणां एयक्काधिकरशम्‌ चमसाध्वयवश्च AVIS शात्‌ २५

सन्ति ज्योतिष्टोमे चमसाध्वयेवः,--* चमसाध्ययेन्‌ eit cfr) तेषु सन्देः,--किम्‌ एषामन्यतमाः, उतेतेभ्योग्न्ये -- दति किं तावत्‌ प्राप्तम्‌ {--रुतावतां सद़्ीत्तनात्‌ एषाभेवान्य- तमाः; इति प्रति ब्रुमः, चमसाध्वयेवञ्चापरे भवेयुः apes —afa कुतः १। ^ तेब्धेपरेआत्‌" तैः परिगणितैरेषां पदे भवति," मध्यतःकारिणां चमसाभ्वयेवो, दोकालां चमसा भवयवः-दूति।

“ननु ये एव wear चमखाध्वयेवो भवेयुः" न- दति रूम: कुतः १। ' तेष्येपदे जात्‌, ˆ मथ्चतःकारिणां चमसाभवयेवो

अध्याये © पादः BEE

भा. डोज्काणां चमसाथयवः- इति, wR सम्बन्धे सति भवति ; ऋत्वि म्मिस्ते धपदि श्यन्ते, ऋत्विजः तेषां खामिनो यज- मानः, यजमानपृरुषेभ्यसख एतेग्न्ये- डति नः प्रतिश्चातम्‌, यजमानेन चमसाभ्वयेवं कन्नम्‌ वरोतव्धाः, ऋत्विग्भिस्ते वरी- तद्याः-इ्ति। श्रपि च, एषाम्‌ उत्प्तिवाक्ये एव भेदः,- 'चमसाध्वयृन्टणोत'- इति (र ९० अ)

चमसाध्वयखां नङ्त्नियमाधिकरखम्‌ |

ख. उत्यत्तौ तु बहुतः २६॥ भा. तेष्वेव सन्दे्ः,-- किन्‌ अनियमः,--एको हौ बहवो वा, उत ` बद्व ण्व?-दूति। अनियमः-डति भाषे डचयते,-बशवः- इति। gat) उत्पत्तौ awa, चमसाभ्वयवः- इत्येषाम्‌

उल्पत्तौ बड्ञ्तिभवति, तस्मात्‌ बदवः-डइति॥ (३।७ ९. Fo) il

चमसाध्वयणां दश्रसद्ानियमाधिकरणम्‌ ख. दशत्वं लि ज्गदशनात्‌॥ २७

भा. ज्योतिष्टोमे चमसाध्वयेवः, ते बहवः-इृत्युक्घम्‌। कियन्तो बष्टवः- दति WY चयः, बङवचनसामथ्यात्‌-टूति प्रापि qn, दत्वं लिङ्गदश्चनात्‌" ते द्र भवेयुः, तथा हि लिङ्ग ज्योतिष्टोमविकारे दशपेये श्रयते,-“ ea चमसाध्वय॑वो दशदश एकेकं चमसमनुसपन्ति- इति, एतस्मात्‌ कारणात्‌ दशपेयो भवति- दति ब्रवन्‌ दश्च चमसाध्वयन्‌ दञ्चयति, यदि चयो भवेयुः, एतहशेनं नोपपद्येत तस्मात चीन्‌ अतीत्य एषा ayn, यदि दअ भवेयुनापषद्येतं एतषशनं ! तस्मात्‌

8०० मोमांसा-दश्रमे

भा. भवन्ति दअ, दन्न चेषां खामिनः। तस्मात्‌ भ्रयोखनमावात्‌ दञअ्रसङ्खयोपादोयते,* तस्यां उपादीबमानायां श्रपरापि aR नुग ते, तेनापि भवेयुः (द।७।९२ अर)

शमितुरण्क्राधिकरणम्‌ | ख. शमिता शब्द्भदात्‌ २८ (पूर)

भा. अस्ति अमिता, "अमितारः उपनयोतः-इति। किं सङहो्नितानामन्यतमः, उत अन्यस्तेभ्यः !- इति। किं प्राप्तम्‌? - तेषां वरणे सह्धीभनात्‌, तेषाम्‌ अन्यतमः,- इति प्राप्ते उचते, —‘afrat अब्दभेदात्‌"- अब्दो भिद्यते,- एवं सं्लकेन इदं कमे HUTA इति, तस्मात्‌ एवंसं श्चक उत्पादयितव्यः! शस्य .. सष्ोत्तनात्‌ सङ्खया विह द्धिगेम्यते, त्यात्‌ न्यः मिता स्यात्‌। अपि च, ‘Gta We sent अमितुः तत्‌ ब्राश्चलाय दद्यात्‌ यद्यब्राद्यणः स्यात्‌-इति नब्राह्णाञ्जङह्धा भवति, सा ऋत्विजि नोपपद्यते

खः प्रकरणादोक्रपच्यसंयोगात्‌ २९ (fae)

भा. सत्यं सङ्कुया विष्ट द्विगेम्यते, तु उत्पद्यमानेषु, या त्वनुत्पत्ति- स्तेषु गम्यते, तच एकस्य कमभेदात्‌--इत्येवमभ्यबकरूषते। TY SHY, —AAWUCET भवति--इति, यजमानानिप्राया सा, —afe श्रब्राक्षणो यजमानः स्यात्‌-इति। ‘aa, यदि ब्राहणः स्यात्‌- इति प्रतः अमिता सम्बध्यते" उचपते,- मयति- इति अमिता, यौगिक एष wee: प्रहतेष्वप्यवक- ea | आामि्रमप्याभ्वयेवे समाम्नानात्‌ अधय्युणा कन्नम्‌ |

* प्रयोजनाभावात्‌ CMTE उपचीयते इति wre eo wo पाठः॥

रे खध्याये यादः | ४०९

भा. TUT अमनात्‌ अभ्ययुः अमिता, एवं सति श्रप्रछतो यजमानः सम्बध्यते (३।७।९३ Wo)

उपगस्याएटयक्काधिकरलम्‌ | घ. उपगाश्च लिङ्गद शनात्‌ ३०॥

भा. ज्योतिष्टोमे Gyre नाम, ते शब्दभेदात्‌ सह्कुपाविदङधं भत्याययन्ति-दत्यष्वव्वादिभ्योग्न्ये- इति भाते ब्रूमः, तेषा मेव केचित्स्युः- इति कस्मात्‌ ?। उत्पत्तौ परिगणनात्‌, यौगि कत्वाच्च अब्दस्य लिङ्गमिदं भवति,- “न श्रध्वर्य॑रुपगाथेतः- इति, weap भवेयुनाधव्युम्‌ मतिषेधेत्‌! अभाप्तत्वात | यतस्तु प्रतिषेधति,--श्तोम्बगच्छामः,- उत्पन्नौ सङ्घर्तिताना मवान्यतमः--डइति॥ (३।७।९४ Wo) I

सो मविक्रतुः एथक्त्वाधिकरम्‌ |

षः विक्रयो त्वन्यः कमणोऽचोदितत्वात्‌ ३१

भा. रस्ति सोमविक्रयो तच सन्देहः, किम्‌ अध्वर्वाटोनाम श्रन्यतनः, उतेग्योभन्यः {इति किं भाप्तम्‌ !- तेषां wer. नात्‌, तेषाम्‌ अन्यतमः- डति प्रपि ब्रूमः, “विक्रयो त्वन्यः स्यात्‌- दूति, विक्रयो चोद्यते क्रयश्च द्यते, तच अधादिकरयः, ज्योतिष्टोमस्य पाथान्‌ कत्तम्‌ श्रष्वस्वादय उत्पाद्यन्ते, विक्रयो ज्योतिष्टोमस्य शरूयते तस्मात्‌ श्रध्वर्वाटौीनामन्य- ` तमः- इति (३।७।९५ Te) II

४०२ मोमांसा-दशने

ऋत्विगितिनानोऽसव्बेगामिताधिकरशम्‌

ख. कम्मकाय्यीत्‌ सव्वेषां छऋत्विक्कमविशेषात्‌ ३२॥ (प्‌०)।

भा. ये रते पुरुषा ज्योतिष्टोमस्य शूयन्ते, ते किं सर्वे एते ऋत्विजः, उत केचित्‌ एषाम्‌ ?-इति। किं भाप्तम्‌,-सवं। कुतः ?। ‘HARTA, सव यागस्य साधनं क्वन्ति, aera सव Wat यजन्ति, ये ऋतौ, यजन्ति ते ऋत्विजः, किुदिशेष श्रा्रीयते,- इमे एव ऋतौ यजम्ति- इति त्विजः, इमे -इति। तस्मात्‌ सवषाम्‌ wheres | ‘aq wig श्रूयते,-“ सौम्यस्य श्रध्वरस्य यश्चक्रतोः सप्तद ऋत्विजः डति उचपते,-परिसद्खुयायां बहवो दोषाः सन्तीति, श्रवयुत्यवादो्यं भविष्यति

ख. वा परिसङ्कुयानात्‌ ३३ (fae)

भा. नवा ae! कमात्‌ ?। परिसङ्ुगानात्‌,- वं fe शरूयते, ' सौम्यस्य अध्वरस्य wad Ten त्विजः'- इति, एष विधिः, बहतराणां प्राप्तत्वात्‌, श्रनुवादः, प्रयोजना- भावात्‌, चेत्‌ परिखङ्कयापि, अ्रानथेक्यमेब स्यात्‌

“ननु परिसह्ुयायां errant पराधेकरुपना प्राप्तबाधश्च उचते, खा्थ्टानम्‌ अदोषः प्राप्तत्वात्‌। पराथकरुपना रत्ययात्‌। कथं १। TATA ऋत्विक्धे Wr पनः सप्तदअ- त्विजः दत्यु चयते, सप्तद शमि ऋत्विक्‌शब्दस्य सम्बन्धः पुनः प्रकाश्यते, अधिके प्रकाश्यते। तच विच्चायते एतत्‌, ऋत्विक्शब्दस्य पुरुषैः सम्बन्धे पुनः भकाश्यमाने सप्तदभभ्यो- म्भ्यचिका वजिंताः- इति गम्यते; तत्र किं सप्तदशभिः सम्बन्धो

अध्याये © पादः। ९०३

भा. विवल्तितः, किम्‌ वा श्धिकानाम्‌ वजेनम्‌ इति, सप्तदभ- सम्बन्धस्य श्रप्रयोजकत्वात्‌ श्रधिकानाम्‌ वजनम्‌ विवच्ितम्‌- इति गम्यते | अष, ननु प्रतिषिथ्यमानेष्वप्यधिकेषु प्रतिषेधो प्रा ओति, a fe, ते eat यजन्ति, नवा ऋतौ यजन्तो चटत्विजः स्युः !"। उचयते,-- सत्यं, न, प्रतिषेधात्‌ ऋत्विक्‌शब्देन सम्बध्यते, किन्त प्रतिषेधसामथ्यात्‌ fe ऋत्विक्षायं भवन्ति किं पुनः ऋत्विक्षायेम्‌ ?। ऋत्विज उपवसन्ति- इति, त्विजो णीते, ऋत्विग्भ्यो दत्िणां ददाति-इति। “श्राह, यत्‌ ऋत्विजां काये, कथं तत्‌ केषाञ्चित्‌ ऋत्विक्‌- अब्दकानां स्यात्‌?" उचपते,--णएवं तदि दिविधोग्यं ऋत्विक्‌- अब्दः, ऋतुयजन निमित्तः, वरणमरणनिमित्तञ्, ay याग- निमित्तस्य qeua Yaga, तस्मात वरणभरणनिरिन्नो wea —tfa | अदः नण्ितरेतराश्रयमेवं भवति,- ये ऋत्विजस्ते वरी- त्याः, ये त्रियन्ते ते ऋत्विजः- इति तदितरेतरा श्रयम्‌" उचयते, —a fe ऋत्विजो णीते-इत्ययमथंः,- ऋत्विजः सन्तो वरी- तद्याः- डति, कथं तदि !- वरणेन चरत्विजः क्रियन्ते शति, एवं दितीयानिहेशो युक्तो भविष्यति, ठणीते- दत्येवं- QIU | दृ्टाथेता वरणस्य भविष्यति | कथम्‌ श्रात्मेच्छया अ्ध्वय॒भवति- डति चेत्‌ कश्चित्‌ ब्रूयात्‌, भवति--इति TAT! कयम्‌ ?। एवंशब्द्केनायं पदाथः क्त्यः इति, नास्त्येवंशब्दकः, यश्य नास्ति, यदि शक्यति कर्म कत्तद्या भवति; यधा,- “जका जुद्ोति- इति अविद्यमाना ye: क्रियते, रवमेतदपि दरटवयम्‌। aa अथादनियमेन चहत्विज्‌अब्दसम्बन्धे कव्ये, वरणविशेषेण कर्तव्यः- इूति निय- म्यते। तस्मात्‌ इतरेतराश्रयम्‌ | तसमात्‌ सप्तदशैव ऋत्विजः

8 ०8 मीमांसा-दशने

भा. SUIT परिसद्कधा,- सप्तद ऋत्विजः संस्कारै; कतत- aT: इति

ख. cata चत्‌ ३४ (Te)

भा. रवं चेत्‌ मन्यसे,--यथोक्तपच्देणेतदे वम्‌ उचेयत, अवयुत्यबाद- TRU सपदअ्रत्विजः- इति, aah CETTE

ख. सवंषामनधिकारः॥ ३५ (ste fate)

भा. नैतदेवं, Ww सवषां पुरुषाणां वचनं, यान्‌ श्रधि्लत्य श्रवयुत्यवादटो भविष्यति; ay परा सद्धा कीत्येते, ay अवयुत्यवादो भवति, यथा, दादश्कपाले यदष्टाकपालो भवति —tfa, च, इष परा सङ्खया कोत्यंते। तस्मात्‌ चव युव्यवादः-इति॥ (३।७।९६ We)

दीक्तादल्िगावाक्योक्तानामेव ब्रह्मादीनां सप्तदश्रत्त्िक्ाधिकरणम्‌ | ख. नियमस्तु दक्िणाभिः खतिसंयोगात्‌ ३६॥

भा. wae ऋत्विजः--दति समधिगतम्‌। कतमे ते सप्तद -- इति इदं चिन्तरते। किं प्राप्तम्‌?-श्रक्लानम्‌। एवं प्रापे ब्रूमः, --* नियमस्तु दख्विणाभिः अतिसंयोगात्‌, दकिणासम्बन्धेन नियम्येरन्‌, एवं ्याम्नायते,- ऋत्विग्भ्यो दक्षिणां ददानि —tfa, एवम्‌ श्रमिधाय दल्िणादा नक्रमपरे वाद्ये ब्र्षादयः aR, THT ददातिः- इति, ततो TA, TALS शमुष्मे च- दति केचिदेव विशिष्टाः शयन्ते,--एवं ये अयने, ते तावत्‌ ऋत्विजः, ततोगभ्यधिका नान्ये भवितुमडन्ति, दशि- णाभिनियमः- दति

qd.

भा

q.

भा.

आध्याय © पादः | 8०४

उक्ता यजमानत्वं तेषां दौ्ञाविधानात्‌ ३७ (यु०)॥

ये ऋत्विजः ते बञजजमानाः-दत्येवम्‌ ्रभिधाय ब्रह्मादीनां दीशाक्रमपरे वाक्ये दीशां दशेयति। कथम्‌ ?। ` चधभ्वयु- गृद्धपतिं दोशयित्वा ब्रह्माणं दीयति, तत उद्भातारं, ततो WaT! ततः तं प्रतिप्रस्थाता दीश्षयित्वा अद्धो Staley, ब्राह्मणाच्छंसिन ब्रह्मणः, भर्तोतारम्‌ उद्भातुः, मज्ावरुणं WHA: ततस्तं नेष्टा टोच्यित्वा तृतीयिनो errata, aT ब्रह्मणः, ्रतिषत्तारम उद्गातुः, WTR होतुः ततस्तमुन्नेता दीक्त- यित्वा पादिनो दीज्लयति, पोतारं ब्रह्मणः, च॒ब्रह्मण्यम्‌ उद्गातुः, ग्रावस्तुतं “iq: | ततस्तमन्यो ब्राह्मणी दीश्यति, ब्रह्मचारी वाचाय्येपरेषितः-इति। ere यजमानसंसकारः। तस्मात्‌ ब्रह्मादय ऋत्विजः सप्रदश-इति॥ (R191 US Wo)!

ऋत्विजां खामिसप्तद ए्रत्वाधिकरणम्‌ | स्वाभिसप्तदशाः कमंसामान्यात्‌ ST

एतद्क्षै-सप्तदज्न ऋत्विजः- इति, ते ब्रह्मादयः। तजर सन्देहः, किम्‌ एषां सदस्यः सप्तदभः, उत गद्टपतिः?। किं तावत्‌ प्राप्तम्‌ -सदस्यः- इति सहि कमेकरः, इतरः खामी; यख्य sane, परिक्रेतब्यः, wary परिक्रीयन्ते, तस्मात्‌ सदस्यः सप्तद त्विक्‌ इति। ्रपि च, तस्य चमसमामनन्ति वरणं ; ऋत्विक्‌ TOA TA, तस्मात्‌ सदस्यः THEA |

दूति प्रापे उचयते,- खामिसप्तदशाः कमसामान्यात्‌, खामी एषां सप्तदञ्जः स्यात्‌। कतः ?। क्म सामान्यात्‌, TR AIT ऋत्विजो भवन्ति, यश्चै कत्ता गृद्पतिः, तस्मात्‌ ऋत्विक्‌,

Bod | मीमांसा-दणशने

भा. यज्जकमेसामान्यात्‌। यदुक्त तं समामनन्ि तस्य चमसमा- मनन्ति वरणं च, THT सदस्यः सप्तदभः- ति। उचयते, ब्रह्माणमेव ते समामनन्ति, वरणम्‌ पि चमस ब्रह्मण एव, fe सदसिभवः, तस्मात्‌ खामिसप्तदशाः (द ` ९८ ०)

Se ee

च्याध्वग्यवादिषु आआध्वदवादीमां कट्टेतानियमाधिकरणम्‌ | qa: प्रलतिविल्तिसव्वाथताधिक्षरशच् ख. ते सव्वार्थाः प्रयुक्तत्वाद मयश्च स्वकालत्वात्‌ २९ (पू०)॥

भा. खामिसप्तदशाः ज्योतिष्टोमस्य ऋत्विजः समधिगताः। श्वच इदानीमयं सन्देष्ः,- किं सवे पुरुषकायं तैः कायम्‌, अभ्रिभिख्च गाद्पत्यादिभिः ्रभ्निकायेम्‌, उत काचिदयवस्था {-इति। किं तावत्‌ प्राप्तम्‌?- ते सवाथोः, प्रयुक्षत्वात्‌ WATY खकाल- त्वात्‌", ते SAT: Tae पुरुषकायाय स्युः, श्रप्रय श्चाप्रिकायाय | कुतः१। तेः कार्यैः श्राकाङ्ितित्वात्‌, प्रति- स्वं gente अनुवादः, खकालत्वात्‌ WAY सवाथाः-- दूति, समधिगत- मेतत्‌* (३।७।९९ We) I

1

०५ ४५ * Oo पुनराहवनौयादयः, तेषां सव्वाथेमप्ररततमेव प्रसङ्कादु- ते, खकालत्वस्य हेतोरप्यसमथत्वात्‌ | तस्य sue afar तोवीौा A पक्तस्य हेतोवा परामर्णऽस्ति', इत्यारभ्य सिडधान्तव नमे वेतत्‌, निरा- कर oN A गोनां ® . e करशोहयभावात्‌ TWIT AWG, नतद aUIAt सव्वाथत्व पृव्वपद्षी- ad, किं afe अधिकरणान्तरसुचोक्तन्धाये नाघानवदेव पूर्व्व त्तरपक्ती रचयितब्यौ,--किमाहवनीयादयः प्रकत्यथोाः आषोखित्‌ प्रकतिविहछत्य- ~ ९9 ^ - चेच्नया | तव्मकत्यथै यथान्येऽनारभ्यवादाः | प्रतौ वा दिरक्तत्वादितयेवं प्रात्तेऽभिधीयतेः--चप्रयः Gare भवेयुः। कतः? खकालत्वात्‌ ^ © afara €“ खतव्ोत्पस्तिकत्वादित्ययः | तदतत्‌ वसित qa वाधानस्य खकःल- e © त्वादित्यभ, इत्येवं वात्तिकमजानुसन्तव्यम्‌ |

wa Te I ४०७

~ @ ९५ [| च्ाध्वय्यवादिम्येवाध्वव्वादरीनां कटतानियमाधिकर्णस्य सिडान्तः

ख. तत्संयोगात्करमेणो व्यवस्था स्यात्‌, संयोगस्याथेव- त्वात्‌* 8० (सि०)॥

भा. ` तत्संयोगात्‌' विञ्जिष्टपरूषसंयोगात्‌, अवतिष्ठत, ये येन परुषेण TAMIA, ते तेन कत्तव्याः, एवं तेषां पुरुषसंयोगो ग्यैवान भविष्यति, अ्राध्व्यवमध्व्यणा, HTT WT, ARTA उद्गाजा-इति।॥ (B19 1 २० Foe)

समाख्यायातकटत्वस्यापि कचित्‌ बाघधाधिकरगम्‌ ख. . तस्योपदेशसमाख्यानेन निह शः ४१

भा. किम्‌ रष णवोत्सगैः ?- सं समाख्यातं समास्या तपरुषेः कत्त- वधम्‌- इति न- इति ब्रुमः+- तस्य उपदेशारिभेषसमास्या- नाच निदश्ः। यथोपदे रः,“ तस्मात्‌ Hara: प्रेष्यति चानु- ae—tfa! समास्था,--' पोच्रीया नेदष्रौया-डइति। एष समाख्धायाख अषवादः-इति॥

=. तदच्च लिङ्गदशनम्‌

भा. यब्र WI प्रातरनवाकमन्‌न्रवत उपश्टणयात्‌-इति BA प्रातरन्‌ वाके समाख्यया ATH UAL दशयति, तथा इदमपरं fag भवति,-“उद्रौथ उद्गातृणाग्टचः प्रणव उक्थं {सरना

Seemann ad

* तदिदं समास्याविनियोगस्ेवातिप्रसद्कनिवारणेन thas सूच नाधिकसर्णान्तरमिति शस््रदौीपिका।

४०८ मीमांसा-दश्रने

WA WRU इति, Teed भेदं रेवति, तथा इदमपि लिङ्ग भवति,-*यो वाध्वयाः स्वं वेद खवानेव भवति, एतत्‌ बाधया स्वं यदाश्रावयतिः- इति समासात नियमं द्यति (a! २९ We) Il

समुचितधोरनवचगपरेवयो्भेजावरुगकरक वाधि करम्‌ प्र पानुव चनं मैचावरुणस्योपदे भात्‌ ४३ (प्‌०)।

भा. श्रस्ति ज्योतिष्टोमे wey श्ग्रोषोमोयः,--'यो दीक्षितो यदग्रोषोमोयं पसुनालभते- इति। aves समामनन्ति, ` तस्मात्‌ HATTA: म्रष्यति चान्‌ चाष-डूति। तच संञ्जयः, --किं सवानुवचनेषु watty fara: स्यात्‌, उत यच श्नु बचने प्रषः {-दरति। fH ताबत्‌ WTNH ?-सबानुवचनेषु, अविशेषात्‌, fe कञिदिशेष श्राश्रोयते,- श्रद्धिन श्नवचने मच्रावरुणोग्ख्िन्‌ न-द्रति। ae सवोानुवचनेषु सवभरषेष मेावश्णः स्यात |!

ख. पुरोऽन्‌वाक्याधिकारो वा प्रेषसन्निधानात ४४ ( fae ) 1

भा. पुरोग्नुवार्क्धां वा मवावरुणोगनब्रयात aa?) ay Way

श्रनुवाक्या CHA, तज मेचावरुणः, यच केवलानवाक्छा

तक्र मेज्ावरुणः, यज वा केवलः प्रैषः, तापि न; यत्रोभे

समुर्चीयेते, तत्र भवेत्‌, तथा fe, समुितयोः तं समामनन्ति, .

ˆ तस्मात्‌ मज्ावरुणः प्रेष्यति श्रन्‌ चाष- इति, Wea wafaaat—a«fa गम्बते॥

8 अध्याये पादः॥ God

ख. प्रातरनवाके ₹होठृदशेनात्‌ ४५. (Ze)

भा. LAY पश्यामो सवानुवचनेषु मेजावसणः- इति कुतः ?। यतः भरातरनुवाके Wart दश्चयति। कथम्‌ ?। यच We मतरनुवाकम्‌ WTA उपश्टणयात्‌, तदाध्युगृह्णीयात्‌- इ्ति। तमात्‌ सवानुवचनेषु मेजावरूणः- इति (२ 9 २२ Wo) il

चमसहोमेऽध्वर्य्वौः कठ ताधिक्षरणम 1 ~

ख. चमसां श्चमसाध्वयवः समाख्यानात्‌ ४६ (To) 4

भा. सन्ति चमसाध्वयेवस्तेषु सन्दे हः, -किं चमसाध्वयेवः चमसान्‌ &

ysq उत अध्ययः? इति चमसाध्वयवः- डति qa |

कस्मात्‌ ?। चमसेषु ्राभ्ययवं ते कुवेन्ति-दति चमसाध्वयेवः, `

तस्मात्‌ ते जुञ्युः-इति॥

स. अध्वयर्वा तन्रयायत्वात्‌ vio (fae)

भा. Mya जुडयात्‌, एष fe न्यायः,--यदाध्वयेवपदाथम्‌

चअध्वयुः कुयात्‌, waaay Wi, AMT श्रध्वयेजुंङयात्‌ | © ¢

‘aq चमसाध्वयेवः- इति विशेषसमास्धानाश्चमसाच्वयवो होः ष्यन्िः--दति। -इृत्युचयते,-- चमसेष्वेतेःध्वयुवत्‌ wat दति चमसाध्वयवः, यदि वैरध्वयुजुद्ोति, ततस्तैञ्चमसाध्वयुभि- रपि होतव्यम्‌ यदि चमसाभ्वयवो जुति, अध्वयुः; तदा ति तदत्‌ स्यु ्चमसाध्वयेवः। तस्मात्‌ जुज्गयुः- डति

ख. चमस चान्यद्‌शनात्‌ ४८ (य°) भा. चमसे अन्यं चमसाध्वयादेशयति। कथम्‌ ?। ˆ चमसांखु-

SA

९९० ममांसा-दश्रने

भा. मसाध्व्यव भरयच्छति, तान्‌ वषरक्चं इरति", अन्यो त्वा चमसाधरयषे प्रयच्छति- इति गम्यते कथम्‌ ?। aaa इरति, भक्षयितुम्‌-दति गम्यते। तस्मात्‌ Bae चमसा- waa प्रदानं, यो gets, प्रयच्छति। तस्मात्‌ wel जुद्ोति-दति। afta, "यो वायाः स्वं षेद खवानेव भवति, सुग्वा अध्या; स्वं. वायव्यमस्य स्वं चमसोगस्य wa tfa, तावदस्य चमसः स्वं, यजमानस्य हि सः। “GHEE खम्‌" - ति ब्रुवन्‌, अध्वयाञ्चमसेन होमं दशयति

ख. अश्रक्तोते प्रतीयेरन्‌ ge (ome नि०)॥

; भा. श्रथ कथम्‌, चमसाध्वयवः- डति समास्मानम्‌?। उचपते,- “अशक्तो ते मतोयेरन्‌, यदा चाप॒तत्वात्‌, wafer अध्वयु- दातुम्‌, तदा समास््ासामण्यात्ते डोष्यन्ति॥ (द।७।२२ श्र०)

प्ये नवाजपेययोरनेककत्तैकताधिकरणम्‌

ख. वेदोपदे शत्परुव्ववदेदान्यत्व यथोपद शं स्यः ५० ( पू०)॥

भा. स्ति श्रीद्नाजे समास्य्मातः श्येनः, Aras वाजपेयः। तजर सन्देदः,-किं श्येने उद्भातुभिरेव पदाथाः AWE, वाजपेये अभ्वयुभिः, उत sway नानत्विग्मिः !- दति किं प्राप्तम्‌ ? --'बेदोपदेश्रात्‌' (समास््ानात्‌- इत्यथः), ` पूववत्‌, यथा, अध्वयेवम्‌--दतिसमास्यानात्‌ पदाथान्‌ WME: करोति, एव- मेव वेदान्यत्वे यथोपदें स्युः" यो येन समास्ाते वेदे उष- दिष्टः, तस्य पदाथाः तेनेव HAM: ; AY: त्र उपदिश्यते | तस्मात्‌, श्येने SHIA भिवाजपेये श्रष्वरभिः पदाथाः कलथ्याः --इूति॥

8 अध्याये We: | BV

ख. तङ्गहशाद्ा स्वधम्मः स्यादधिकारसामर्थ्यात्‌ सहाङ्क TUR: WE ५१ (सि०,॥

भा. “तदय्रद्णात्‌' (भाक्लतधमग्रह्णात्‌) वा “Ma: (चोदक-

प्राप्तः संयुक्तः) स्यात्‌, चोदकसामध्यात्‌ CATH: कुयौत्‌- इति श्रूयते, तानि रङ्गानि ज्योतिष्टोमे सन्ति श्रपेश्यन्ते, तच ज्योतिष्टोमे नानत्विजस्तेरस्य सद्देकवाक्यता |

‘aa भरत्यत्ता समास्या, चोदक श्रानुमानिकः'। oye, -- सत्यं, WIA समास्ा, लौकिकी तु सा, AY अनुमाय वैदिकं weg तेन एकवाक्यता स्यात्‌, चोदकेन पुनर्विमृष्टाधी- तया MTA इतिकन्नव्यतया खद्ेकवाक्वता। तस्मात्‌ चोदको बलव्षरः।

यतक -समाख्यानात्‌- इति | AT उचयते, TH: RA’ WATS भविष्यति. यः पदाथा चोदकेन प्रा्ोति, तच समाख्यया नियमो भविष्यति यथा, wR “कंष्टकैवितुदन्ति --इति उद्कातारो वितोत्स्यन्ति, वाजपेये चोषपरेरपयन्ति- इति श्रध्वयैवोग्पयिष्यन्ति॥ (₹। २४ We)

इति ओज्जवरखामिनः हतौ मोमांसाभाण्ये तृतीयस्याश्चायस्य सप्तमः पादः समाप्तः

8९२ मौमांसा-दश्ने

~ ~ | वीयं अध्याये अद्मः पादः | —>ph<éee-

खथ क्रयस्य खामिकम्नताधिकरणशम्‌ |

ख. स्वामिकमे परिकयः कमेणस्तद थेत्वात्‌ १॥

भा. स्ति परिक्रयः, ज्योतिष्टोमे इादभ्रअतं, दशपुणमासयोः WET! तच सन्दे दः,-- किम्‌ चध्वयुणा wire ऋत्विजः, उत खामिना {-इति। किं प्राप्तम्‌ {-समास्श्मानात्‌ श्ध्ययुणा,- इति ATR बूमः, खामिकमं परिक्रयः'। कस्मात्‌ १। “कमणः तदथेत्वात्‌, फलकामो डि यजमानः, TY फलकामः, तेन खयं कत्तथयम्‌, यदि परिक्रीणीते, ततः खयं सवे करोति दूति गम्यते; अथ परिक्रीणीते, सवे क्यात्‌ तस्मात्‌ खामी परिक्रीणीतेति॥

ख. वचनादितरषां स्यात्‌ ॥* २॥।

भा. किम्‌ एष एवोत्समः !। न--दत्युचयते,-“ वचनात्‌ इतरेर्षा स्यात्‌'। यज्र वचनं भवति, तज वचनप्रामाण्यात्‌ भवति परि क्रयः,-“ एतामिष्टकाम्‌ उपदध्यात्‌ चन्‌ वरान्‌ दद्यात्‌- दरवि॥ (₹३।८।९ Wo) tt

| onan ~~ -- --

[0

* इदमधिकरान्तरमिति माधवीयन्धायमाशासम्मतम्‌ खतवा- धिकरुशमिति श्ाखरदौपिकासम्मतम्‌ |

& अध्याये पादः। BR वपनादिसंस्छाराणां याजमानताधिकरणम्‌ |

ख. CaN पुरुषसामथ्यं यथावेदं कमेवद्यवतिष्ठ- रन्‌ ॥३॥ (पूः)

भा. ज्योतिष्टोमे शरूयते,“ केशश्मश्रू वपते, दतो धावते, नखानि frend, खाति- इति तक्र सन्रेदः,- किम्‌ णवभ्नातीयका TINT कथाः, उत यजमानेन ?- इति। किं पराप्तम 2-- RAITT कत्त्याः, CAT यथावेदं यवतिष्ठेरन्‌ समाख्यानात्‌ पुरुषेण कमवत्‌,-यथा, अन्ये पदाथाः afar वेदे श्राम्नाताः, तत्समास्ममातेन पुरुषेण क्रियन्ते, एवम्‌ एतेप्पि- इति

ख- याजमानास्तु तत्प्रधानत्वात्कमवत्‌॥ (सि०)।

भा. यजमानेन वा AMT | कतः १। परषम्रधानत्वात्‌। कथं पुरुषम्राधान्यम्‌ १। aah क्रियाफलं गम्यते, तस्यात्‌ पर- षस्य कमकरणसामश्येम्‌ उपजनयन्ति। च, कित्‌, (येन षिकमकरणेन सामथ्यम्‌ उपलजन्यते) तदथं प्रषान्‌ क्रीणाति- दरति, इष्सितेभ्यः पदाथभ्यः क्रीणाति, येन यस्य grace भवति, तत्‌ तेनेव AMA, कमवत्‌, यथा, प्रधानकमाणि पर्षा- थानि यजमानस्य भवन्ति, एवमेतदपि- इति i

ख. व्यपदेशाच्च ५॥ (eye

भा. परद्धेपदव्पदेशख भवति,- तमभ्यनक्ति, शरेषीकयानकङ्कि --इति च। श्रन्यो यजमानस्य श्रज्ञनमभ्यञ्ञनं करोति- इति गम्यते

श. गुणत्वे तस्य free: &ई (are नि०)।

भा. Aaa यथावेदम्‌- दति, नैते वम्‌, “गुत्व

४९४ मोमांसा-दश्नने

भा. तस्य face’, ay बयं समास्यां नियामिकामिष्कामो,- यज

ख.

भा.

ख,

aT.

HAT: भाधान्यम्‌, यदथ RAM: WHAT: प्राप्ताः, AW समास्या नियमः, करुप्यो fe सम्बन्धो वपनादिभिः, प्रुषाणाम्‌, az STAT, ST श्रारादुपकारकेः, च, GT उपपद्यमाने Herz अकयः करुपयितुम्‌ त्यात्‌ प्रुषप्राधान्ये समासा निया- मिका स्यात्‌

चोटनां प्रति भावाच्च on (Se)

चोदना-इृत्यपूवे ब्रूमः, अपू मति संसारा विधोयनो, ते सम्भवात्‌ Fay करप्यन्ते, सन्निृषटद्रद्ाभाषे fangs

. भवेयुः, यदा तु afeae द्रव्ये सम्भवन्ति, तदा विप्रछृष्टेष

WAHT, छताथत्वात्‌। तस्मात्‌ याजमानाः- इति

अतुल्यत्वारसमानविधानाः स्युः (Ste fo, a

(इदं पदोत्तरं aw!) “Wa कस्मात्‌ समानविधाना भवन्ति? अविद्ेषविधानाद्धि पुखषमाजस्य प्राङ्मुवन्ति'। agar, areata सवपुलघाणां विधानम्‌। कुतः ?। अतुर्यत्वात्‌, अ्रतुख्या एते रतदिधानं प्रति। का श्तुरूयता १। यत्‌, यज- मानस्य विदिता ऋत्विजाम्‌ कथम्‌ यजमानस्य विदिताः - इत्यवगम्यते ?। श्रथा खयंप्रयोगे स्यात्‌- डति |

‘aq wfaterq ऋत्विजामपि विषिताः" भरयोजना- भावात्‌ अ्रविहिताः- इति पञश्यामः। कथम्‌ भ्रयोजनाभावः?। Wafer: क्रियमाणा यजमानेन छता कारिताः, अत- दथेत्वात्‌ परिक्रयस्य ; खयंशताख नाथिन उपकुबम्सि। तस्यात्‌ ्रपरयोजनाः, अत ऋत्विजाम्‌ अरविडिताःः--एतत्‌ चतुख्यत्वम्‌। त्यात्‌ समानविधानाः- इति (३।८।२ We)

ख.

भा

भा.

ख.

भा.

श्खध्यायेट्पादः॥ ae ४९१५

तपसौ याजमःमताधिकषरयम्‌ |

तपश्च फलसिद्धित्वाल्लोकवत्‌ <

तपः अयते“ दद्ध, ara, we नाश्राति-दति। ay सन्देः,-- किम्‌ श्रात्विजं तपः, याजमानम्‌ ?-इति। किं प्तम्‌ !- समाख्यानात्‌ श्रात्विजम्‌ तपः- दूति भाप्तम्‌। णवं भ्रात बूमः, याजमानं तषः- इति बतः १। फलसिद्धित्वात्‌, फलसिद्धाथं तपः, तपःसिद्धस्य यागफलं सिभ्यति। कथमेतदब- गम्यते ?। दुःखं हि तपः, दुःखं अधमेफलम्‌, अधमो याग फलस्य प्रतिबन्धको भवति, ware हि सः, तसन्‌ सतिन Bay भवितुमद्धेति, तस्मात्‌ सोग्पनेत्धः, फलभोगेन विरुध्यते धमाधम तस्मात्‌ दुःखफलभोगाय we शूयते यत्तेन दुःखम्‌ उल्पादयित्यम्‌, इद्‌ तत्‌-इति। णवं gery भवति, श्रदृष्टं करुपयितच्धम्‌, तेन फलोपभोगेन शोणेःधमग्भतिबद्धो यागः फलं टास्यति- दूति, फलसिद्धिश्च यजमानस्य कत्ता ऋत्विजाम्‌ तस्मात्‌ याजमानं तपः- डति

वाक्यशेषश्च तदत्‌ १० (qo) I

एतमेवाथं वाक्यशोषोऽपि द्योतयति,--"यदा बै प्र्षे किश्चनान्तभवति, यदास्य aed waa नश्यति, श्रथ मध्यतमः -इति, यदा खननं, तदा मेधादः- इति, Ary av, TAY त्यागः, त्यागं BATE: तपसा क्रियते- इति वाक्यशेषो भवति, त्यागो यजमानः। कषात्‌ याजमानं तपः- दति

वचनादितरेषां स्यात्‌ १९१९॥ “विश्रेषः)

किमेष एवोत्सगः {- सवै तपो याजमानम्‌-इति। न,

४९६ मौमांसा-दण्रने

भा. ' वचनात्‌ इतरेषाम्‌, ay वचनं, aw ऋत्विजाम्‌, यथा, सव ऋत्विज उपवसन्ति- इति (३।८। अ)

्ाकाङानिरासः, लोदितोष्णीषतादीनां सर्व्वत ग्धम्भताधिकस् गख | खः गुणत्वाच्च वेदन व्यवस्था स्यात्‌ ez 1

भा. श्रथ यदुक्ग-समास्ानात्‌ श्रात्विजं तपः- दति, गुणत्वात्‌ समास्या Twa, यत्र पुरुषस्य गुणभावः, त्र समाशा नियामिका |

णवं वा, श्येने श्रूयते, “लोहितोष्णीषा sere was: प्रचरन्ति इति, तथा वाजपेये यते,- ` शिरष्य- माखिन त्विजः प्रचरन्ति- इति। at सन्देहः, किं श्येने उद्गातुभिलादितोष्णीषता awa, वाजपेये wwe. रण्यमालित्वम्‌ ; उत उभयमपि सर्वत्विजाम?- इति। किं तावत्‌ प्राप्तम्‌ {-समास्भानात्‌ श्येने उद्गातमिवाजपेये चरध्वयेमि -इति। एवं प्राप्ते ब्रूमः,“ गृणत्वाश्च वेदेन वस्था स्याल --गुणो लोदितोष्णीषता हिरण्यमालित्वं च, we: प्रधानं

wal लोद्ितमुष्णोषं हिरण्यमाला परुषविशेषणत्वेन ययते AAT, AMT पुरूषप्ाधान्यम्‌'। किमतः ?। यद्येवं,

` Ferre प्रधानभावे समासा नियामिका--द्त्येतदुक्षम्‌ | श्वपि च, quer सवपर्षाणामेतदिधानम- डति गम्यते, प्रधानसन्निधौ fe गृणः शिष्यमाणः अरति प्रधानम उपदिष्टो भवति, तत्र Tea प्राप्तम्‌ कथम्‌ समास्या विद्य- ` मानयापि नियन्त॒म्‌ शक्येत ? तस्मात्‌ उभयचर सर्वति्विम्मिः

रवञ्ञातीयको धमः क्ियिेतेति- इति (द ।८। qe)

जो eee

ख.

भा.

ख.

भाः

रे अश्ाय & UTZ |! BUS

हष्टिकामनायाः याजमानताधिकरणम्‌ तथा कामोऽथसंयोगात्‌ १३॥

ज्योतिष्टोमे समामनन्ति" यरि कामयेत वर्घत्प्जन्यः- दति Te: सदो मिनुयात्‌- इति तजर wee: किम्‌ श्रात्विजः कामः, श्रथ याजमानः? इति। किमेवं? यदि कामयेत अध्वयुः--दूति, उत यजमानः १- दतिः एवं संशयः, किं माप्तम्‌ !- चरास्विजः कामः, समास्मानात्‌, wat प्र्टतो- म्ध्वयुः, वाद्येन सम्बध्यते,-मिनुयात्‌- डति, तात्‌ भ्रा- त्विजः कामः-इति। एवं प्राप्ते ब्रूमः,-“तथा कामः स्यात्‌, यथा तपः, (याजमानः कामः-इृत्य्थः)। कुतः ?। “श्रथं- संयोगात्‌, WAT यागस्य साङ्गस्य, यजमानः फलेन सम्बध्यते --इति गम्यते। उपद्यद विशेषात्‌ “ज्छोतिष्टोमेन खगेकामो war carey मिनुयात्‌- इत्यध्वय्‌ः परार्थेम्‌- tft mat श्रथ यदुङ्--प्रहते नाथिना सदेकवाकात्वात्‌- इति, डयते, एवमपि प्रते न. वाक्येन CERT, यजमाने कामयमाने मिनुयात्‌-डति॥

व्यपदे शादितरेषां स्यात्‌ १४ (विशेषः) aw भवति परेः, ay श्रात्विजः कामो भवति, यथा,

“द्राता श्रात्मने वा यजजमानायवा यं कामं कामयते, तमा.

गायतिः- इति, यद्यात्मने- इति यजमानायेति परिकरप्येत, यजमानयद्णं वाजब्दख समर्थितौ स्याताम्‌। तस्मात्‌ यजमानख्परेशाटात्मानमेव se प्रतिनिरि्रति-दइति गम्यते (द३।८।५ We) I

nee

४९८ मीमांसा-दशने

ष.

भा.

भा

ायृदादिमन्राणां याजमानताधिकरणम्‌ मन्ताञ्चाकमकरणास्तदत्‌ १५

इच एवक्नातोयका AGT उदादइरणम्‌, “श्रायुदा 4B अयम देद्धि- ति, 'वचादा wa रसि वचा मे देद्धि- इति। wy सन्देदःः- कम्‌ श्रात्विजा उत याजमानाः! tf) सम।स्बानात्‌ अात्विजाः-डूति प्राप्तम्‌ |

एवं भति ब्रुमः,-मवाख एते तदत्‌ भवेयुः, यथा कामः, एवमात्मामिधायिपदं aa waft! Sea वचा मे- इति, श्रायुवचेः- इत्येवमादिभिः कमेफलमभिधीयते, WA त्वं कमे- फलं मे साधयेति, afew कमफलम्‌ उत्साहां aera, away तेन उत्सष्टते, नान्यः, यत्‌ whan कममफलं, तदागः, fag fe तत्‌; aq यजमानस्य तदथाग्भ्नः, तश्चासिद्धं सत्‌ ्राभासितस्यं, यत्‌ उत्सादं जनयति वेगुण्याय | अत्विगपि fag यत्‌ उत्सद्ते, तत्‌ यजमानस्य एव कभफलाय उतन्सष्ते, तत्र च्ात्माभिधायिपदं अवकर्पते, यजमाने श्रात्माभिधायिपदं कर्प्यमानम्‌ गौणं भवति, awa याजमानाः

विप्रयागे दशनात्‌ १६ (यर,

विप्रयोगे श्र्नोरनां प्रवासे उपस्थानमस्ति,-!डद एव सन्‌ तजर सन्तं त्वाग्ने-दति। च, मोषितोपभ्निभ्य ऋत्विक्‌ भवति, कमे कुवेत एष वाचकः Wess) भवति तु यजमानोम्त्रिभ्यः प्रोधितोप्पि यजमानः, संविधाय श्रच्चिष्टोज्राय प्रवसति, uaa विदेभस्थेनापि त्यागः कतुम्‌, एव प्रोषितस्य उपस्यानविशेषं ब्रुवन्‌ यजमानस्य उपस्थानं दयति, तेनैव एवज्ञातीयक। यजमानस्य भवेयुः- डति (RIE! We) il

q.

भा.

भा.

[

[क

* ‘orgie करुपतामित्यादयो मवा कंप्तयः' इति माधवः |

अध्याये GUTS ४९९ दमाम्नातस्योनयम्रयोज्धताधिकरणम्‌ द्याखातषमौ द्यमाम्नानस्याथेवन्त्वात्‌ १७

स्तो दशेपूणमासौ, AT याम्नाता मवा श्रोध्वयेवे काण्डे याजमाने च, Bret BWA पञ्चानां त्वा वातानां aaa

wae गृद्धामिः- इत्येवमादयः, तथा खुग्बयुदनमखाः,

qa द्यति वाजस्य मा भरसवेन--दति। तच सन्देहः, किं ते उभाभ्याम्‌ रपि awe उत ages !- इति। किं प्राप्तम्‌! -समास्यानात्‌ arara—efa दति प्रापे उचयते,- उभावपि तान्‌ प्रयुञ्जीयाताम्‌-बति। कुतः?। दयाम्नानस्य WITT, दमाभ्यां समास््यानात्‌ दावपि Harel गम्येते, तमात्‌ दौ ब्रूयाताम्‌। WaT एतेन भरकाञ्रितमनुष्टास्यामि- दति, यजमानो प्रमदिष्यामि--डइति॥ (३।८।७ Be) 1

श्रभिन्लस्येव वाचयितद्यताधिकर णम्‌ | त्राते वाचनंन ह्यविद्वान्विहितोऽस्ति॥ १८

वाजपेये अयते,-' कप्तीयजमानं वाचयति उञज्जिसतोयज मानं वाचयति*- डति wa सन्देहः, किंन्नख् TAY सवा arafaag sa न्न एव?--इति। fa भाप्तम्‌?{-अविशेषात्‌ Ty श्रक्ञय-ड़ति।

दरति wa ब्रमः,-ज्ञण्व-डति। कतः? a fe श्रविदान्‌ विददितोम्स्ति, यो fe च्रविदान्‌ आ्रसावधिक्लतः साभथ्या- भावात्‌। ननु प्रयोगकाले fafarar प्रयोश्यते, सामध्यात्‌

~~~

अजयन्तोयजमानं वाचयतीति Rte Wo Yo UTS: |

४२० मोर्माला-दश्ने

अधिकत्रियेत-डतिः। न-डइति ब्रमः, वेदाध्ययनात्‌ उर काले प्रयोगः शूयते, MATT Ca वेदाथयनम्‌। कुतः? | चनारभ्य-क्मणि वेदे अयते, तस्मात्‌ ‘weap Rare’ इति, सत्येतख्िन्‌ वचने, “श्रिोभं जुडयात्‌- इत्येवमादिभिः “वेदोगखतव्यः-- इत्येतदुक्तं भवति--इति अक्छते करुपयितुम्‌। तच हदोममाजे चोदिते वेदाध्यायी भक्तः- इत्यधिक्ियते, ्रविदान्‌। (कियता पृनविदितेन विदान्‌ अधिक्रियते ४- दति यावता विदितेन wat भवति, aaa क्रतुमभि निवतं यितुम्‌ तस्मात्‌ तावत्‌ यो वेद तेन क्रतुना श्रधिक्रियते।

° ननु “बेदमधीयीत-- इति वचनात्‌ Beet बेदोम्थेतच्यः-- दरति भवति, वबेदावयवेनाधिक्ियते-इति। उश्वयते,- क्रतुनां चरानां वेदाभ्वयनं कारये, तजर अन्यस्मिन्‌ करतौ RAHA दृष्टाय भवति, ASN MTC

धिकारेनादत्यम्‌, कत्वन्तर ज्ञानाय क्रत्वन्तरयन्धः, सवं क्रतव कथं च्नायेरन्‌ ?- पथक्‌ षथगिति शत्खस्य बेदस्याभ्ययनं यते तस्मात्‌ खपदाथश्चोग्धिक्रियेत-इति। तेनाखपदाथश्नस्य कर्मैव नास्ति, कथम्‌ असौ वाचेपत तमात्‌ साध्वभिधीयते, —q खव वाचयितब्यः-इति॥ (₹।८।८अ०)॥

STS MEET नामाध्वगयेवत्वाधिकरणम्‌

ख. याजमाने समास्यानात्कम्माणि याजमानं स्यः १९॥ (पू०)॥ भा. स्तो दञ्ेपुणमासौ, तजर कनाण्याम्नातानि crew, aed

चोपावख्जति उखाञ्चाभिखयति। रव इन्ति। geet समादन्ति। अधि वपते। कपालानि चोषदधाति।

MTS WW: | ४२९.

भा. पुरोडाशं श्रधिश्रयति, wisi च। स्तम्नयजुश्च इरति | अभि गृद्खाति। वेदिं परिगृद्णाति। पलों सन्नद्चति। प्रोद्यणोखासादयति, wt wi तानि दादश इदन्ानि दथेपूणमासयोः+- दरति। अर सन्देहः,--किमेतान्यध्व्यः कमाणि, उत यजमानस्य !- इति किंप्राप्षम्‌ ?-- "याजमाने waar कमाणि याजमानं स्युः, विद्ेषसमास्ानात्‌ याजमानानि--दूति गम्यते, यथा Tae नेष्रीयम्‌-डूति॥

ख- अध्वय्युवा तदर्थो हि न्यायपव्वे समाख्यानम्‌ २०॥ (सि०)॥

भा. शखधभ्वयुव कुयात्‌ एतानि, तदथा fe were: परिक्रीतः- इति समास्थानात्‌ श्रवगम्यते,--ाभव्येवे एव सव इमे पदाथाः समाम्नाताः, याजमाने Wat इन्दतो चयते, TAT सम- भ्याश्क्रिया। तज Ay: पद्ाधान्‌ करिष्यति, यञ्जमानेनापि समभ्याज्ञोकरणम्‌-इत्येतदञअ्क्यम्‌। तजर श्रङ्गगृणविरोधे च, तादध्यात्‌- इति इन्दतागुणो बाधितच्धः। तस्मात्‌ ्राध्वयवा एते षदाथाः- डति | | यदुक्ष, समास्यमानात्‌- दति, तत्‌ परि त्तम्‌, उचपते,- “न्यायपुवं TATU’, CATT यजमानेन दन्दता सम्पा- दयितव्या,- ददं चेदं सम्पादय-इति यजमानो ब्रूयात्‌ | केषुचिश Te Terese यजमानस्यानुमदणं, तन्निमित्ता समास्या भविष्यति, श्रपूतं त्वपर्छष्येत। यदुक्त यथा पोज्रीयम्‌ नेष्रीयम्‌ —tfa, एवम्‌ श्रचापि- डतिः तदुचयते,-युक्ठंः तच विशेषः * पलाशशाखया वत्सापाकरणमेकं कमे, दोहनेन सम्पादितं सोर धारयितुम्‌ पिठरस्थापनमपरं कमे, तदे तदुभयमेकं दन्दम्‌ इति माधवः

BRR wratar-eHa

भा. समाख्यानात्‌, CK तु दन्दता याजमानीया, पदाथास्तु चा ध्वयैवा एव तमात्‌ अदोषः (२।८। < अर)

ोतुराध्वयैवकरणणानुष्टात्‌ त्वाधिकरणम्‌

ख. विप्रतिषेधे करणः, समवायविशषादितरमन्यस्तषां यतो विशेषः स्यात्‌ २१

भा. अस्ति ज्योतिष्टोमे पशुः अ्रिषोमोयः, तस्य यूपस्य परिव्याणे मदौ,-- एकः, --* aan: परिवोरसि'- इति करणः, रपरो, 'ोतयैवा सुषासाःः-इूति क्रियमाणान्‌वादी। तयोश्च द्कपरम्परया कुण्डपायिनामयनम्‌ AAA Hala सन्टे्ः,- पनरसौ - तज्र waaay श्राम्नातःः-्यो WaT सो waa? Tia, fa करणम्‌ श्राध्वयवं शता क्यात्‌ ? किं डोरं क्रियमाणानुवादिनम्‌ !- इति कि प्राप्तम्‌ ?-च्रनियमः- बूति। दूति प्रासे उचयते,-- विप्रतिषेधे करणः स्यात्‌,--श्राध्वयेवः परिवीरसि- इति, क्रियमाणान्‌वादी Waar सुवासाः _ इूति। wa?) समवायविशेषात्‌,- दौ तत्र समवायौ SAMA WAG, Waals श्राध्वयवेषु,--" यो होता गोमध्वयुः-दति। णवं प्रत्यत्ञम्‌ MAT: काय चोद्यते, परत्यं चानमानादलीयः। तसमात्‌ Arad करणं परिवीरसि- इति wat कयात्‌, श्रथ ws fey कः कुयात्‌ £। इतरम्‌ श्चन्यः, तेषां यतो FART स्यात्‌, अन्यो HITTER एव स्यात्‌, यस्य व्या परतता मराधान्यवििषो वा॥ (RIEL Le He) I

श्वध्याये VTS I ४२ भषपेषाथेयोः पथक्तेता धिकणम्‌ AA x प्रषेषु पराधिकारात्‌ रर ।॥

भ. स्तो द्शपुणेमासौ, त्र प्रेषः समाम्नातः, भश्चणीरासादय इध्मा नद्धिरपसादटय qe: सम्खडढि पमो सन्नद्य श्राज्येनो- देहि- डति, ae सन्देष्ःः- किय णव मरषे, ava मेषा, उत Beary मेषे, अन्यश्च मेषाथ!?-इूति। किं प्राप्तम्‌?-एक एव म्रषमरेषाथेयोः- इूति। कुतः १। समास्ानात्‌, श्रन्यः-- दति चाश्तत्वात्‌ |

ननु arena: मेषो विप्रतिषिध्वते'। sara, मेषो भवि- ष्यति, प्राप्तकाले MS वद्यामः। "ओद, प्राप्तकालेण्पि सति युष्मदा दिष्वेवोपपदेध्‌ मध्यमादयो अवस्थिताः, पुरुषसद्रो भवति'। उचयते, सत्यां विवक्षायां युष्मदादिषु मध्यमाद्यः, यदा तव प्राप्तः कालः- डति ferent, तदा wage मध्यमो श्रस्मदि Ht वा। यदा खल क्रियायाः प्राप्तः कालः-- इत्येतावत्‌ विवच्यते, तव, मम वेति, तदा युष्मदादी- नामनुरोधेन मध्यमादयो भवितुमद्ेन्ति। च, इदं युगपत्‌ faafaqa अक्छते, पदाथेस्य पराप्तः कालः, तव च- डति, fuga fe तथा are! तेन, यदिवा मिश्चाते पदाथेकाले लव कालः- दति शक्यते वतुम्‌. यदि वा तवेति fawa पदार्थस्य लः--इति। त्र पदाधस्य कालो वदितच्यो, तु युष्मदथेस्य, तेन fe waa भयोजनम्‌, हि क्त्यः डति अवगतः, तु युष्मदथः तथा, तस्मात्‌ समाख्यानात्‌ अध्वयथारेव प्रेषमेषार्यै--डति।

दरति प्राति ब्रूमः+-प्ररष्वन्योर्न्पः तद्यषु-दति। कुतः१। "पराधिकारात्‌, परस्मिन्‌ fe Re उपपद्यते, चात्मनि-- Cla) SATE, ननु उक्तं प्राप्तकाले भविष्यति-डति। उचयते,

BB मीमांसा-दशने

भा. a, सम्भवति प्रेषे, प्राप्तकालता न्याय्या, तस्या हि युष्मदा गम्यमानो विवक्षितः -- इत्यु चयते, सम्भवति FATE: | तस्मात्‌ मेषः, Raq, wer प्रेषाथेः- इति सिद्भम्‌॥ (ai. BI Wo)

म्रेषभेषाथेयोः यथाक्रममाध्वये वाद्गीधताधिकरणम्‌ I ख. अध्वयुस्तु दशनात्‌ 1 २३॥ (To)

भा. sad गते, इति सन्दिदते,--किम्‌ sere: ate प्रेष्येत्‌, उताग्रीदध्वयुम्‌ --दइति। शनियमोग्विेषात्‌-इति भासे FAS: उक्तमेषाथेकारी स्यात्‌। कुतः १। “दशनात्‌, दशनं भवति,-“ ति्यश्चं स्फन्धारयेत्‌ यदग्बश्चन्धारयेत्‌ बो वे स्फो वख Rae स्िर्बोतः- इति, व्रः भेष्यति तस्य स्ते wm, Wa अध्वम्‌ fonda अन्यम्‌ अध्वयुम्‌, मेषकात्‌ दयति, तस्मात्‌ श्रप्रोदध्वय॒म्‌ मेष्येत्‌ - इति

द. गौणो वा कम॑सामान्यात्‌ २४1 (fae) I

भा. नैतदस्ति, -श्रभ्रीधः tire: मेषाथेः- इति, किं खल अध्वयुरे वा्चोधं Raq, एवम्‌ शभ्वयुणा मेषः मेषाथेख्योभावपि aay भविष्यतः, तजर श्राभ्वयेवम्‌--डइति समासा अनुग ोष्यते तस्मात्‌ TG एव qe स्यात्‌ किम्‌ अस्य मुखत्वम्‌? यदनेन सयं कर्यं समास््ानात्‌- इति श्रथ यदुक्तम्‌,- mag: भचरिता दृश्यते- इति तदुचपते,- सत्यं दश्यते, त्वस्य भ्रैषवाथेकरणे wafer चिग्तपमानम्‌। तस्मात्‌ एत- न्मिश्यादज्ञनम्‌, यस्य fe दञ्जनस्य प्रमाणं नास्ति, arte सः; यथा सुङ्किकायां रजतविच्चानम्‌। रस्ति तु sate: परेषाथेकरणे भ्रमाणम्‌। AGT WANG परचरिता प्रचरितरि

दे WATS UTE: | ४२५

भा. चा्ववु्टो FIA! तद्त्‌ गौणः, चाध्वयेवे वटे समा- म्नातान्‌ पदाथान्‌ करोति- इति छत्वा अध्वयुरित्युचयते, Sw: इति तस्मात्‌ ज्राध्वयवः मेषः, whe: मेषाथः- Cit (₹।८।९२ Wo) i

करणमवेषु खामिफलस्वा्चा सितव्यताधिकरणम्‌॥ (वच्चान्यायः॥) ख. टत्विकफलं कर शेष्वथेवन्त्वात्‌ २५॥ (प)

भा. दशेपूणैमासयोरामनन्ति,--“ ममाग्ने वचा विद्धवेष्यस्तु*-- इति पुवेमभ्रं गह्णाति ef) त्र सन्देहः, किम्‌ ऋत्विक्‌- फलमाश्ासितव्धम्‌,-्भ्रे वचा विष्वेष्वस्त॒- इति, उत यज- मानस्य १- डति) .किम्‌ प्रापम्‌ {-अध्यारेब-इति। कुतः ?। wa शृतिरादूता भविष्यति, इतरथा AUT स्यात्‌, WAT यजमानं Saya) Ta त्विक्ष्षलमान्नासितच्यम्‌- इति | are?) ara समिधा धायेमाणरुम््रौ यागः सम्भविष्यति, तच fete स्पद्धास्थानेषु wet aed भविष्यामि- दति श्रभ्वयावेचनम्‌, णवमुत्सद्धो भविष्यति- इति

ख. स्वामिनो वा तदथत्वात्‌ २६ (सि०)।॥

भा. यजमानस्य वा वचनं ALUN कमशः,- यजमानार्थं {द इदं कमे साङ्गम्‌, sweaty, साङ्गस्यास्य प्रयोजनं यजमानस्य फलनिष्प्तिनिध्वयाः चभ्रवरितुरपि am: | किम्‌ Wai !। यद्येवम्‌, फलसष्त्तनात्‌ फलकन्तेता गम्यते, तदेतत्‌

i ease a, Lee es Se eo ee rn rar enna ~~

* बिर्जिष्टं वनं येषां मबाणां ते विष्शस्तेषु बश्वस्तेजसोपल-

सितं यत्‌ फलं तत्‌ ममा सित्वत्यथः इति माधवः © 2

४२९ मोमांसा-दर्जने

भा. MUTA यजमानस्य THT fray qaa age फर सम्बन्धात्‌ waa रतं भवति, अध्वययज्जःकोर्षनेन AG यजमानणलमाश्रासितथ्धम्‌- इति | श्रथ कस्मात्‌ याजमान एष मदो भवति ?-दति। उचयते,- अग्मयन्वाधानं समास्या wad, wed गणो मखो करोत्याध्वर्यवः, उचयतेःनेन मेण!--डइति, तसात्‌ Baa Ae! मम बचचाःरित्वत्यपि यजमानस्य वचा ममेति यपदिञ[त WaT, यथा, राजनि अयं वमानं सेनिका अश्याकम्‌- दूति पदि- af, एवम्‌ |

ख. लिङ्गदशनाच्च VOU (Fe) I

भा. fayraqay qaafa, एवं fe राह, ‘ai वै काश्चन चह त्विज Tiara, यजमानस्य र्व सा-इत्याञ्िषो यजमानार्थकतां दशयति तस्पात्‌ Ble ब्रूमःः--यजमान- फलमा शासितव्यम्‌- इति। पश्लोक्षमेव प्रयोजनम्‌- इति (३।८।९द A)

करणमयेषु कमाथफलस्य ऋत्विग्‌धमेताधिकरणम्‌ | कमाथन्तु फलन्तेषां स्वामिनं प्रत्यथेवन््वात्‌ २८८

भा. इदं समधिगतं,--करणेषु मयेषु खामिनः फलमाज्ना सितव्यम्‌ —tfa किमेष vara?) न,- इत्या ड, कचित्‌ त्वि- आमपि फलमाज्चासितश्यम्‌- इति, यज कमयं फलं, यथा,--

* फालं, ETI इति Ate सं° पु०॥ AW एत गुणो मदः करोतीत्याध्येषः, उचयतेम्नेन मदेणेति Go to Le ji |

YTS & UTS II yr

भा. “अद्माविष्णु मावकमिषं विजिहाथां मा मा सन्ताप्तम्‌*-

दरति, श्रसन्तसोगध्वयः कमं शक्रोति कन्तुम्‌, कर्मसिद्र्यजमानस्य उषपकारिका- डति त्विक्फलमा श्चा सत्यम्‌ अज्र दूति

ख. व्यपद्‌ शच्च २९

भा. यत्र व्यपदेशो भवति, तज्रात्विजम्‌,- ewe “lagna. स्याधस्ताश्चत्वार उपरवाः HANTS: प्रादेजाम्तरालाः, तज्र ved ्वेश्याध्ययेयेजमानमाड, किम्‌ अचर !- इति, सथाद, -भद्रम्‌- इति, (तन्नौ स्ध- द्रत्यध्वेय॒ः मत्यारेति पदेशो भवति, अध्वयायेजमानस्य च। “तन्नौ सदेत्युभयोवेचनम्‌ अभ्वयुयजमानयोः। तस्मात्‌ श्रभ्वयेलमाअासितव्यमच- इति। (BIBI Wo) i

णर

रवसंखारस्याङ्गप्रधानाथताधिकरशम्‌॥ ख. द्रव्यसंस्कारः प्रकरणाविशेषात्‌ सवेकमंणाम्‌ ३०॥

भा.

axl

दपु गेमाखयोब्दिधमा वेदिषमाख, तेषु wew,— किम्‌ शङ्गपधानाथाः, उत मधानाथाः १- इति प्रकरणात्‌ षधा- नाथाः-इति। इति ma उचयते, नेवं, दष्यसंस्कारोग्ङ्- पधानाथा, यथा व्ाख्ातमेवोत्तरयिव.शया प्राक्भिरेषा क्रियते -दति॥ (IE Cy we)

* qaqrent शग्मा विष्णु युवां नाभिदेशे धारयन्‌ अष्टं eT: मावक्रमिषं युवयोरतिकमं हतवान्‌ युवाञ्च मत्तो वियुतौ भवतम्‌ | ततो at देधारिणं मा waa मम Quand उवरादिर्पं मा कुख्तमिति माधवः

gra मी्मांसा-दञ्जने

ख.

भाः

ATTRACT वि्लतावसम्बन्धाधिकरणम्‌ कै निह शतत विकतावपुव्वस्यानधिकारः ३१

ज्योतिष्टोमे पयुरग्रोषोमीयो,-' यो Shaan seater पसुमालभते'- इति। तश्र अयते,“ after यूपावटमवस्त्‌- शाति राज्येन यूपमनक्ि-इ्ति। ay संजयः, किं तयो- राज्यबर्दिषोराज्यब।दरधर्माः पराहताः WAM, उत न?- cf! किम्‌ प्राप्तम्‌ ?-कन्तच्याः- इति कुतः ?। वाकं fe बदिमाषस्याच्धमाचस्य धमाणां विधायकम्‌, तत्‌ इहापि वाक्यं चोदकेन NTH, चेतत्‌ बर्दिंराज्चं निष्मयोजनम्‌ तस्मात्‌ चज घमः क्रियेरन-डइति |

एवं प्रापे ब्रमः,- निहश्ात्‌ विहृता वपुवस्य अनधिकारः" —fafeer रुते wat: प्रतौ, ay प्रधानस्य sugar आआललतका्ययोराज्बद्धिषोः; ये प्रधानस्य उपकारिणी धमाः, ते इषहातिदिश्यन्ते, प्रधानं fe चोदकोभ्पे्ते, धमान्‌, प्रधानस्य हि चोदकेन सामान्यं धमाणाम्‌ !

श्रपिचख, न, अन्याथः- इति waa सन्निडितेनाभ्येकवा- क्ता भवति अन्यसम्बन्धोपपत्तौ सत्याम्‌, यथा भावा TW; पशषो रैवदस्षस्य- इति, किमङ्ग पुनविभरटष्टेन, frat खर्व. ङ्गत्वं प्रधानापेच्ायां भवति, केवलमिदातिरे थः क्रियते, पदा- धापेच्लायाम्‌ श्वङ्गत्वमपि साधयितच्धं स्यात्‌। धमाखपेश्य- माणाः साधारणा भवेयुः, तथा अद्धो नावकस्पेत | शिङ्खविभैष- quae श्थवतिषठेरन्‌ धमाः, तजर दशनं नोपपद्येत, “वषया प्रातःसवने चरन्ति, yeaa माथन्दिनि सवने- इति, तथा ca पिता waa, माता, नाभिः, भाणो fe सः-- इ्ति। तस्मात्‌ VEC प्रह्लतौ कताः, vert एव feet,

नान्यदाराः। च, यूषा qc प्रह्लतावस्ति यूषाञ्ननं

BATA & पाट्‌ः॥ ४२९

भा.वा। AGT तच्र पराता धमा भवेयुरपुबत्वात्‌ (8

q.

भा.

भा.

८।९९ Fe)

विथतिपविक्रयोः परिभोजनीयमद्दिषा करल्यताधिकरणम्‌ i विरोधे अतिविश्षादव्यक्तः शेषं ३२

दशपुशेमासयोरामनन्ति,-' समावपच्छिजायौ दभो भारेभ- माचौ पवित्रे करोति, तथा -आअरनिमाके विधती करोति- fa तच संजयः, किं वेदिस्तरणाथात्‌ बद्दिषो विधृती पवित्रे, डत अन्यतः !-इति। किं तावत्‌ प्राप्तम्‌ -वेदिस्तरलाथान्‌ बह्दिषः art किंकारणम्‌?। तद्धि प्रहतं, धमाख्ाविश्चेषात्‌ सवेबद्दिवामथेन, तस्मात्‌ ततः। इति wy ब्रुमः,--न्यतः क्रियेत। ga?) विरोधात्‌। कथं विरोधः ?। सूयते हि,- ‘for g पञ्चधातु वा बेदीस्तृणातिः- दरति, तत्‌ येनास्तीयति, कथं तत्‌ विधृतिपविचं क्रियेत, छि, सम्भवति- णक स्तरणाय विधेतिपविश्राय qi तदेतत्‌ उषदिष्टवचनमनेकगुणत्वं चोभे अरप्यसम्भविनी Arad स्याताम्‌। ae ततः क्रियेत- tfai ‘afe a ततः, कुतः, तद्धि ?। अव्यक् एवन्नातीयकः जेषे, अस्ति तथ परिभोअनोयं नाम बहिः, ततः कलद्यम्‌ (द ९.० Wo)

प्राङ्ञतपुरोडाज्रादीनां निधानाधिकंरणशम अपनयस्वेकदे शस्य विद्यमानसंयोगात्‌ 33 i

ज्योतिष्टोमे शरूयते,--“ पुरोडाअ्कलमेन्रवायवस्य पाज निदधाति, धाना afer, पयस्यां मजावर्शपाजे'- ufa तज संश्रयः, किमन्यत एवं क्रियेत, उत wate: ?-

४० मी्माा-दश्ेने

भा. fat) किं प्राप्तम्‌ १--पवेण ग्यायेमान्यतः- इति तच उचयते, --तत एकदे ्स्यापनयः। कुतः ?। विद्यमानसंयोगात्‌, विद्यते fe तच परोडाओओ धानाः पयस्या च, तत्संयोग रव न्याय्यो नान्यसंयोगः- इति, FSA AT एव TN a इद्ध बायवादीनाम्‌। कुतः१। प्रोडाश्चादिष्‌ fetta रल्यश्षद्ेकटेज्ापनयेन उपकारो, इन््वायवादिसम्बन्धेन, एवं प्रहतानुयद्धो भविष्यति, तस्मात्‌ प्रेतस्य परेन तत्‌ क्रियेत, च, अन उपदिष्टादेष्र चाञद्योग्नेकगुणभावखान्येन अकेन होमोःन्वस्च प्रतिषाद्यते- इति (९।८।९८ ख)

काम्येिषु उपांशुत्वधरमस्य प्रधानाथेताधिकरणम्‌ ख. विकृतौ sate: शेषः प्रक्रतिवत्‌ ३४ (प°)

भा. इदमामनन्ति," agreed वे काम्या इष्टयः, ता sary क्तवथाः-दति। अच संजयः,--किम्‌ अङ्गप्धानाथम्‌ उपा सु- त्वम्‌, उत प्रधानार्थम्‌ {इति किं प्राप्तम्‌ विृतौ सवाः षः" स्यात्‌, अविशेषात्‌ अङ्गानाम्‌ प्रधानानां प्रलतिवत्‌, यथा प्रतौ बेदिधमा च्राज्यधनोाख् अङ्गप्रधानाथाः, एवम्‌ warts |i

ख. मुख्यार्थो वा अङ्गस्याचोदितत्वात्‌ २५ (Fae) t

भा. प्रधानाथा वा एष विठतिषु स्यात्‌। एवमिदं सवीर्थम्‌ उचेयत, प्रकरणं बाधित्वा वाक्येन अङ्गपरधानाथम्‌- इति, तरेव इदानीं ara विशेषितं, काम्या इषटयः-इति, काम्याख प्रधानयामाः, अङ्गयागाः प्रधानाथाः, AST अङ्गमचोदितम्‌।

~ उपांशुत्वेतिकलव्यतया यत्‌ कामेन फलशवश्योद्यते, तत्‌ एबामया उपांसुत्वेतिकलच्यतया

अध्याये UTZ: I ४३९

४५ 9 मा. अनुबध्यते AGT प्रधानाथम्‌ उर्पांमुत्वम्‌ (३।८।

द.

मा -किम्‌ नवनीतं प्रधानस्य, उताङ्गानाम्‌१- इति किं मराप्तम्‌ ?

q.

ना.

खु.

Ge Fe)

श्येनाङ्गानां नवनोताज्धताधिकरणम्‌ सन्निधानविशेषादसम्भवे तदङ्गानाम्‌ ३६ श्येने शूयते, * कृतनवनीतम। ज्यम्‌- इति AY सन्दे इः,

- प्रधानस्य, तस्य fe भरकरणम्‌-इति वचनमामाण्याश्नव- नीतेन भधानं निवेतेयितच्यम्‌-इति। णवं प्रासे बमः,- ‘ware wafer ˆ तदङ्गानां (श्येनाङ्गानां) स्यात्‌। कथम्‌ असम्भवः ?। सोमदूव्यकत्वात्‌ मधानस्य ` ननु वचनान्नवनीतं भविष्यतिः। श्येने नवनोतं भवति- इत्येष वाक्याथः। कः तद्धि !। श्येने नवनीतमाज्दं भवति--इति नवनीताज्यसम्बन्धो विधीयते, श्ये नाण्यसम्बन्धोम्नृद्यते। च, Weng श्येनस्य ्राज्यसम्बन्धोगस्ति, श्येनाङ्गानां तु विद्यते। यस्यास्ति, तस्या- नद्य नवनीतं विधीयते, ˆ सन्निधानविदेषात्‌

श्राधानेऽपि तथेति चत्‌ Sou Bre)

एवं चेत्‌ दृश्यते, श्ये नाङ्गानाम्‌ नवनीतम्‌-इति, श्राधा- नेमपि पवमानेष्टिषु स्यात्‌। ता रपि fe श्येनस्य उपकुंबन्ति, तत्संसछतिभ््रौ श्येनो निव्ेते- दति

नाप्रकरणत्वादङ्कस्य तन्निमित्तत्वात्‌ ३८ (Sto नि०)॥

भा. न, श्येनस्य प्रकरणे पवमानेषटयोम्परमाधानं वा Waa |

किमतः !। यद्येवम्‌, श्राधानस्य श्येनस्य किदरिति

BRR wATaT-eaa

भा. सम्बन्धः, श्रग्मीनामाधानम्‌. WAI RA, ABTA पवमानद्विःष नवनीतम्‌ | नेतत्‌, श्येना ङ्गत्वे निमित्त, यत्‌ शाधानम्‌ श्रग्मीनाम्‌ उपकरोति, यदि प्रकरणादीनामन्य- तमदस्ति, तत्‌ निमित्तं भवेत्‌। aed श्येनाश्रयाधानयोः सम्बन्धोग्सिति-इति॥ (र।८।२० Bo) I

सवेषामेव श्येनाङ्गानां नवनीताज्यताधिकरणम्‌ it खः तत्काले वा लिङ्ःदशनात्‌ ३९ (पू०)॥

भा. इदमिदानों सन्दिदतेः- किं चत्याकालानाम्‌ अङ्गानाम्‌ नवनोतम्‌ उत सवषाम्‌ !- इति सत्याकालानाम्‌ स्यात्‌, "लिङ्गदअनात्‌, इदं शूयते," सध पशूनालभते हति। तज पनवचनम्‌,--“श्रग्नोषोमोयस्य wT: पुशोडाभ्नः, शरनुबन्धायाः स्थाने मेत्रा वरुणीयस्य- इति, स्थाने Wa Aaa, तेन श्रवगम्यते श्येनस्य वचनं चुत्याकालानाम्‌ अक्गा- नाम्‌ faxu विदधाति-इति॥

ख. सव्वषां वा अविशेषात्‌ ४० (fa)

भा. सवषामेव श्रङ्गानाम्‌ नवनीतं स्यात्‌। कुतः ?। whew: षात्‌, श्रसति fans सवषाम्‌ अपि शरङ्गानाम्‌-इति॥

arava लिङ्गदशनम्‌ ४१॥ (are fate) i

भा. यदुक्तं लिङ्ग, तत्परिहरणीयम्‌ नास्ति तावत्‌ प्रमाणं, यत्‌ श्येनस्य वचनं सुत्याकालानामङ्गानाम्‌-डइति। किन्‌ दनं, तदप्रमाणमुलत्वात्‌ feared सगत्ण्णावत्‌। कथं तु मध्ये पञश्चूनामालम्भः?-इूति। न्यायात्‌ | को न्यायः 7, MATATE: | एवं बचनवजितः WaT नुगदीतो भवति--श्ति।

भा

q.

भा

भा

दे अध्याये & Uz: Il Bee

“Ce aay सवषाम्‌ श्रङ्गानाम्‌ नबनोतम्‌-इति।॥ (द।८। RL We)

सवनोयानां मांसमयताधिकरणम्‌ | मांसन्त्‌ सवनोयानाम्‌ चोद नाविशेषात्‌ ४२

आक्यानामयनम्‌ षट्‌जिंशत्सम्बत्सरम्‌। तच दद्‌ समामनन्ति, ˆ संस्थिते संस्थितेः इनि गृष्धपतिष्टगर्यां याति, तत्र यान्टगान्‌ हन्ति, तेषान्रसाः पुरोडाओआः सवनोया भवन्ति-इति तच सन्दे हः, किं सवनोयानाम्‌ श्रन्येषाश्च सम्भवतां पुरोडाशानां स्थाने तरसा उत सवनोयानामेव !- इति किं पाप्तम्‌2- ATS AT मांसमयता स्यात्‌, WHA पुरोडाशानां मांसमयता विधातुम्‌, सवनीयशग्देन पुरोदाशान्‌ विशचै- षयितुम्‌, भिद्येत fe तथा वाक्यम्‌। तस्मात्‌ सवपुरोडाभ्ानां सांसमयता-इति॥

दति प्राप्रे उचपते,- "मांसं तु सवनोयानां' स्यात्‌, तरसाः सवनीया भवन्ति-इति तरससवनोय सम्बन्धो विधीयते, तरसाः TOCA भवन्ति-इत्ययं त्वन दयते कुतः एतत्‌ १। सवेपुरो- डाशेष सवनीयशब्टोग्नुवादो घटते, पुरोडाश्श्ब्दस्तु सवनी- येष्ववकरुपते | तस्मात्‌ प्रोडाशअशब्दोग्नुवादः- इति तस्मात्‌ सवनीयानाम्‌ धानादीनाम्‌ स्थाने मांसं ˆ चद्‌ नाविशेषात्‌- afar

भक्तिरसंनिधावन्याय्ये ति चेत्‌ ४३॥ (आ०)।

दति चेत्‌ पश्यसि, "सवनीयेषु पुरोडाथशब्टोग्नुवादो भविष्यति- इति, धानादिषु FOSS THA, भङ्ग

अन्यास्या मुखेय सम्भवति | 3D

४२४ मोमांसा-दश्चने

ख. स्यात्‌ प्रकृतिलिङ्गत्वात्‌ वैराजवत्‌॥ ४४॥ (आ० fre)

भा. प्रकृतौ ज्योतिष्टोमे धानादिषु श्रयं पुरोडाशनब्दो भाक, सन्निञ्धिते प्रयुक्तः, इद्ापि are एव प्रयोद्यते, waft सवनीयशब्देन ते सन्निद्िताः। प्रतौ सिङ्गसमवायाच्ऋछष्द- प्रढस्तिवि्लतावपि तथैव, यथा, कजिणो गच्छन्ति, ध्वजिनो गच्छन्ति - इति यथा ङकश्यो वेरूपसामा एकविं: Tew वेराजसामा-इतिमृतिलिङ्गेन aes वैरूपपष्ो वैरा- जपष्ठः- इति गम्यते, एवम्‌ इहापि सबनीयानाम्‌ मांसमयता —Tfa (81 EL २२ Wo) ii

इति waraacerfataciaa मीमांसाभाष्ये तृतीयस्याध्याय- स्याष्टमञ्रणः TATA तृतोयोभ््ायः

BMATS & पादः॥ ४२५

चतुय TATA प्रथमः पादः I ५५० अथ प्रतिञ्चाधिकरणम्‌ | ख. अथातः क्रत्वथेपर्षाथेयोजिन्नासा

भा. qa शरतिलिङ्गबाक्यपरकरणस्थानसमास्यानेः डेषविनि- योगलस्षणमुक्तम्‌* इह ददानो कत्वथेपुरुषार्थौ जि्चाष्येते, कः क्रत्वः? कः पुरुषार्थेः- दति, यापि प्रयोजकाप्रयोजक-

क्रत्वर्धपशषार्थरि a फल विध्यथवादाङ्गप्धानचिन्ता, सापि क्रत्वथेपुरूषाधथजिन्ञासंब | कथम्‌ ?। शङ्खं क्रत्वथः, प्रधानं पुरुषाथः; फलविधिः पुरुषाथेः © © ~L

अथवादः wear; प्रयोजकः कथित्‌ पुरुषाथागप्रयोजकः क्रत्वथैः। तस्मात्‌ करत्वथपुरुषाथयोजिक्ञासा- दूति तितम्‌ | तच अथातःशब्दौ प्रथमे एवाध्याये प्रथमद्धतरे वणितौ श्रथेति wad ेषविनियोगलकछ्षणमपेश्तते श्रतः- डति ऋत्वथेपर्‌- षाथेजिन्नासाविशेषं weet! क्रतवे यः क्रत्वथः, Wars यः weary: | जिच्चासाङ्गब्टोः्पि तच एव समधिगतः,- भ्नातुमिच्छा जिन्नासा-इति। तदेतत्‌ मतिश्चाखषम्‌,- क्रत्वथे- युरषाधयोजिंश्चासा- इति (४।९।९ we) I

श्रथ क्रत्वथेपुरषाथेल्षणाधिकरणम्‌ TRC TTI ETA ख. यस्मिन्‌ प्रीतिः पुरुषस्य तस्य लिष्ठाऽथलच्षणा- ऽविभक्कत्वात्‌

भा. चरथ किंलक्षणः क्रत्वः, fergqu: परुषाः इति aay

ae > a es a ON a

* तन्न प्रदत्तम्‌ इत्यधिकः पाठः कं° Wo To

४२९

मी्मांसा-दशने

भा. वाचय, तथा fe लघीयसी प्रतिपत्तिः, पृष्टाकोरेन+ उपदे

गरोयसो ; तदुचयते,-- afar wha: पुरुषस्य, (यस्मिन्‌ छते पदाथ परषस्य भरोतिभवति) परषार्धः पदाथः। ae? ° तस्य लिष्साः रथन भवति, आखण, क्रत्वथाद्िभ्राखात्‌ wand, erat; afore fe weary: प्रीत्या, यो यः भ्रोतिसाधनः पुरुषाथेः। weary afaa तदिपरीतः क्रत्वथः- इति meager लक्षणं सिद्धम्‌। (९ वकम्‌)

एवं वा GY वण्यते, दशेपुणेमासयोराम्मायते,--“ अननति- दृश्य स्तृणाति च्रनतिद्रश्यमेवैनं प्रजया पसुभिः करोति इति, तथा, श्राङायेपुरोषां पशुकामस्य वेदिं कुयात्‌, वल्सजानुम्‌ पणुकामस्य वेदं कुयात्‌, गोदोहनेन पसुकामस्य प्रण्येत्‌- दृत्येवमादीनि। तत्र सं्जयः,- किम्‌ एवज्ञातोयकाः कत्वथाः उत परुषाथाः?- टति। किं प्राप्तम्‌ करत्वथाः-इति। कतः ?। प्रत्यत उपकारस्तेभ्यो दृश्यते क्रतोः, परीषष्टरणं वेदिस्तरणं च, तदुक्तं, (२।९। ख०)--'दद्यगृणसंखकारेषु बाद्रिःः-इति। तस्मात्‌ क्रत्वथाः-- इत्येवं ATA |

एवं प्रापे Fa, afar it: Wea’ पुरुषाथ Ta— इति, प्रीतिस्नेभ्यो निवतते, तस्मात्‌ एते प्षाथाः-डति। ' नन्‌ प्रत्यश्चः उपकारः क्रतो दर श्यते-दत्युक्षम्‌'। उचयते,- सत्यं दृश्यते, तु क्रतोरुपकाराय एभ्यः aera, फलेभ्य एते श्रयन्ते, च, उपकरोति शेषः ; यस्तु यदथः Waa तस्य शेषः- इत्युक्तं (३।९।२ Ae), शषः पराथत्वात्‌ -इति। (रय वणेकम्‌)

एवं वा, FASTA उदाहरणम्‌, TE Ta तेस्मैनिंयभे

~ ----~ ~ = ~~~ - ~~ ~~

~ ~~~ ee ~ ~~~

` # पत्याकोरोन इति पाठः Ho Ao To Il ˆशतदुक्तं भवति, खयंप्रायितसाध्याधोनानुष्ानः पृशषा्थेस्तदुप

काराथः क्रत्वः" इति ATCA THAT |

अथ्यायै पादः॥ yao

भा. अयते, ब्राह्मणस्य प्रतिग्रहादिना, राजन्यस्य जयादिना, वेश्यस्य छष्यादिना तन सन्देः,-- किं क्रत्वथा दरदयषरियष् उत पुरुषाथः?-इति। किं प्राप्रम्‌?-क्रत्वथा नियमात्‌, aaa पुरुषाथेः स्यात्‌, नियमोग्नथको भवेत्‌, weg एतत्‌ अवगम्यते,--नियमादनियमाच्वाजितं 28 परुषं प्रीणयति-- दूति, तस्मात्‌ क्रत्वधेः, कामश्तिभिखास्य सदैकवाक्यता दृष्टा, इतरथा, अन्‌मेयेन फलवाक्येन सद्दकवाक्यतां यायात लिङ्ग चापि wafa,—‘ aad स्षामवते परोड़ाभ्रमष्टाकपालं निवपेत्‌ यस्यादिताच्नेः सतोभ्भ्रिगान्‌ ददेत्‌, यस्य हिरण्यं नश्येदाग्ने- यादीनि निवेपेत्‌- इत्येवमादि, तद्धि द्रदोपघाते चोद्यते, यदि दपरिग्रहः कमथः, तत ण्तदपि सति सम्बन्धे HATTA -इत्युचपते, इतरथा Wale सम्बन्धे कमाथम्‌- इत्यनुमोयते, फलं अस्य करप्येत। तस्मात्‌ यजति तगदीतं Fas ` येन विना यागो निवत्तते, यागस्व श्त्या परिगद्धोतः- tfa गम्यते। तसमात्‌ क्रत्वथः- इति | एवं प्रति ब्रूमःः-पुरुषाथेः-दरति। wafer छते पदां रीतिः पुरुषस्य भवति, vag चरस्य लिप्सा शरथलत्तषणा शरोर UICUTYT, यस्य शरोर भियते. Ba तस्यास्ति द्रष्य, शरीरिणख यागः आयते, aera विद्यमानद्रखस्य विनियोग sara) zara अलिगद्ीतं, विनापि fe दव्याजनवचनत्वेन अब्दस्य, यागो निवत्तत एव, तसमात्‌ परुषाथा दरद्यपरिग्रः। अपि च, यदि शाखात्‌ कमाथं दरव्याजनं, तन्नान्यज्न विनि- युज्येत तथाजिंतम्‌, तत्र सवेतदषरिलोषः स्यात्‌। whe च, उपक्रान्तानि सबवकमाणि द्याजेनेन भवेयुः, TT एतन्नोपपद्यते, aft बा एष +सुवगेलोकाच्छिद्यते, यो दशपूणमासयाजी

* खगादिति ate ate Yo ATS: II

gee मोमांसा-दजने

भा. सन्नमावास्यां वा पौणमासीं वा श्रतिपातयत्‌-डइतिः; wy सति, प्रयोगकालादृद्िरेवदङ्गं सदनुपकारकं स्यात्‌। नच, अधानवत्‌ भवितुमदहति, तच fe वचनं, वसन्तेभभ्रिमादधीतः - इति, चेतत्‌ श्रङ्गम्‌ | श्रथ यदुक्घ,--नियमवचनम्‌ अनेकं, पुरुषाय Tas सति-इति। Sera, नैतावता पुरुषार्थता MAHA, भरत्या fe a, त्वया were afta यपदिश्यते, नच, परोक्षं प्रत्यश्चस्य बाधकं भवति, Tere नियमवचनात्‌ काममपरम- दृष्टं ANAT, तु FERAL! तस्मात्‌ यत्‌ परुषस्य प्रयोजनं Wht, तदथै धनस्य अजनम्‌,- इत्येवं सति, बरीदिणा यागः कश्यः, प्रोव्यधेमजितिन वा क्रत्वर्धमजिंतेन वा, श्र कश्चित्‌ विषः; Meee उपाजितोप्पि athe, Aare, कमाथेम्‌ उपाजिलोम्पि बरीद्धिः, MEV! तस्मात्‌ भ्रयोग- चोद नागतं द्ष्याजेनम्‌। अथ यदुक्तम्‌.--अनुमेयेनाप्रतेन वा अब्दे युष्मत्पन्े निय- मस्य एकवाक्यता, VaTY तु दृष्टेन प्रयोगवचनेन- इति | नेष दोषः, श्रद्त्पशचेप्पि दृष्टेन भुजिना, फलवचनेन “कथं तद्धि {नियमाददृष्टं भवति--इति गम्यते'। यथेव भवदीये TH! “श्राह RAT फलवत णएकवाक्छभावात्‌ फलवत उपकरोति- इति waa’! उचयते, wari फलवत एवेकवाक्यभावः, एतावांस्तु विशेषः, तव yd फलं, मम तु दृटम्‌-इति | श्रथ यत्‌ लिङ्गम्‌ उक्त गृददाष्ादिषु कमे श्रूयते डइति। तच Sara, यद्यपि क्रत्वथं Tega, तथापि ere निमित्ते फलाय वा कमाङ्गभावाय वा जामवत्यादौोनां विधानम्‌ उष- पद्यत एव ABTA पुरुषां gare, Hear fe तद विभक्घम्‌ -इति। (देय TURF) (४।९।२शअअ०)॥

अध्याये ATS: yee [पतित्रतानां प्रज परुषाथताधिकरणम

ख. तदुत्सगं कमाणि पुरुषायाय, शास््रस्यानतिशङ्कय त्वाज्नच द्रव्यं विकोष्यते तेनाथनाभिसम्बन्धात्‌ क्रियायां परुषञुतिः

भा. इश प्रजापतिव्रतानि उदाडरणम्‌,-' नोद्यन्तमादित्यमीषेत

नास्तंयन्तम्‌ः-दत्यादोनि। तच सन्देहः, किं कऋत्वथानि प्रजापतिव्रतानि उत पुरुषाथानि !- दूति | किं area ?-- क्रत्वथानि- डति, atti र्वं fy, फलं a करुपयितच्यं भविष्यति-दइति। ननु श्रूयते wadat फलम्‌,- “एतावता देनसाग्युक्तो भवतिः दरति उचयते, नैतत्‌ फलपरः वचनं, बमानापरे्र Was अब्दः- इति, तेन wafers ईशितः प्राप्तः, ward प्रतिषेधः उद्यतोग्स्तंयतस नियमो वा स्यात्‌ कञ्चित्‌ RAT HA

एवं प्रति ब्रूमः,-तदुत्सगे (परोत्युत्सग्पि) कमाणि पुरुषाथाय भवेयुः, णवज्ञातीयकानि ; कत्तूरोतानि उपदिश्यन्ते, कमणः TITRA कच्चा सम्बन्धो यः, विधित्सितः, कमसम्बन्धो स्विद्यमान wai wre अनतिञ्द्यं पितमात्‌ वचनादपि प्रमाणतरं, खयं हि तेन प्रत्येति, इद्धियस्थानीयं fe तत, अवमादिभिद्रस्य कित्‌ दृष्ट उपकारः साभ्यते। तस्मात तेन पुरुषान श्रमिसंयोगात्‌ क्रियायाम्‌ एवज्ञातीयकायां wwe यते

रपि च, पुरुषप्रयः पदाथेविचिमाचं लत्तयितुम्‌ eed, खयम्‌ अविर्वाच्चतः स्यात्‌ |

श्रथ यदुक्त, --यचादित्यस्ये चणं प्राप्तं, तोद्यतोगस्तंयतखच परति- येधः-दति, सत्यं प्रतिषेधो waren, तथा शतिः अनृगद्धेत,

४४० मीर्मासा-दशेने

भा. इतरथा नियमो लश्येत-दति, किन्त ce नियमः शब्देन शरूयते,- तस्य ब्रतम्‌- इति, तेन नियम एष, नोद्यन्‌ श्रादित्य ई्ित्यः- इति। अपिच, “एतावता Saar अयुक्घो भवति इति पुरुषसम्बद्धो दोषः कीत्यते, कमं सम्बद्धः। Te पख्षाथानि प्रजापतिव्रतानि-इति। गोलच्तशान्यप्येवभेव ° कर्तरोकण्यः कत्तव्याः'- इत्येवमादीनि

ख. अविशषात्त wag वथाश्तिफलानि स्यः 8॥ (आ०)॥

भा. उचयते, यद्योवम,- दमान्यपि परषाथानि स्यः,--' समिधो

यजति, तनूनपातं यजति, नानतं वदरेत्‌- इत्येवमादौनि।

जापि परुषप्रयनसद्धत्त नम, WIT दरव्यं चिकीष्यते- fa i

ख. अपिवा कारणाग्रहणे तद्थमथस्यानभि- सम्बन्धात्‌ (नि)

भा. श्रपिवा नेतदर्ति,--“ समिदादीन्यपि पुरुषाथानि पराभवन्ति ~ ¢

-इति, arcurren पुरषाथानि प्रजापतिव्रतानि भवेयुः, तत्र शुत्यादिकं किञ्चित्‌ कारणं awa, येन कमणाम्‌ शङ्ग- भूतानि- इति गम्यते, तस्मात्‌ तानि पुरुषाथानि शरस्य (कर्मणः) अभिसम्बन्धः प्रजापतिन्तेः, LE तु समिदादीनां प्रकरणं नाम कारणं wea, येन कमाधानि-इति विच्लायन्ते। तस्मात विषम उपन्यासः, परुषप्रयनयैवं सति Wag:

ख. तथा लोकभूतेषु (Go)

भा. लोकेऽपि, निष्पन्नकायेा दिषु प्रयोजनवल्छ यत्‌ STH फलेन सूयते, तत्‌ तदङ्ग विज्ञायते--इति मन्यमाना उपवासं जपं वा

अध्याये पादः॥ ४४१९.

भा.खपदिश्िय एव छतिनो मन्यन्ते, ब्रुवते, इदमस्य प्रयोजन-

न्‌

भा.

=

बतोम्ङ्कम्‌- दति, तथा श्रपरे्पि मन्यमाना a qui मन्यन्ते | तस्मात्‌ समिदादौनि कमाङ्गानि, प्रजापतिव्रतानि इति faq (४।९।३अ०)॥

यज्चायुधानामनुवादताधिकरणम्‌

दर्थाणि fare णानथंक्यात्‌ प्रदीयेरन्‌ (qo) |

स्तो दश्पूणमासौ, तत्राम्नायते, ay कपालानि area श्रूपं छष्णाजिनं शम्या चोलूखलं मुसलं दृषश्चोपला चेतानि वै दश यन्नायुधानिः-इति। स्र संज्रयः- किम्‌ एतानि द्द्यानि प्रदातद्यानि उत स्वेन स्वेनाथन सम्बन्धनीयानि ?। तदेतत्‌ सिद्धथम्‌ ce चिन्त- नोयम्‌,- किम्‌ एष विधिः उत श्रनुवादः -इति। विधौ सति प्रदानमनुवादे सति यथाथसम्बन्धः। किं प्रातम्‌ १-- विधिः- डति, तथा fe went fate, इतरथा वादमाच्रम्‌ शनथकम्‌। प्रदाने एषां यन्नायुधशब्टोग्नुगद्ीतः,- यशस्य आयुधानि, यन्नस्य साधनानि- इति, इतरथा उद्भननादी- नामायुधानि भवेयुः आअवणेन, लऋ्णया aye, Car एवम्‌ अवकरपते,-यागेनेकेन सम्बन्धात्‌, इतरथा नानाथ- सम्बन्धात्‌ Saat श्रवकरपते। ASIA प्रदोयेरन्‌,

अविशेषेण विदितं प्रकरणेन प्रधानस्य भवितुमदति

ख. स्वेन त्वयन सम्बन्धो द्रव्याणां एयगथत्वात्‌, तस्मात्‌

यथाश्चति स्युः (सिर) चैतदस्ति विधिः,-प्रदेयानि- डति, श्रनुवादः, भ्रात

< £

४४९ मीमांसा-दशने

भा. त्वात्‌,-“स्प्येनोद्धन्ति कपालेष अपयत्यभ्रिद्ोचडवन्यां निषेषपति पण fafeafs, छष्णाजिनमुषूडलस्य अधस्ताद्वस्तृखाति, warat कृषदमुपदधाति, भोखित्राभ्यामुलुखलमु सलाभ्याम वदन्ति, प्रोखिताभ्यां दृषदुपलाभ्यां पिनि इत्येवं स्वेन स्वेन वाक्छेनोद्धननादिष भ्राभरुवन्ति, भाप्तानां वचनम्‌ च्नु- वादः। प्रकरणमपि बाग्धेन बाध्यते, यश्चायुधञअग्द्‌ ख॒ अनुवाद- Te न्यायः, विधिपक्षे, गौणो fe च्रायुधशग्दः स्प्यादिषु, संख्यापि पाठामिप्राया भविष्यति, विस्पष्टं एतत्‌ उद्धना- दिभिः स्पधादीनि प्रयुक्कानि- इति, भवति fe तत्र विधिः 'स्पयेनोद्धन्ति- इत्येवमादिः, तु यज्ञायुधानि areata | तस्मात्‌ उद्भननादिषुं वाक्येन पराप्ानामनुवादः- इति॥

ख. चो्न्ते चा्थकमसु < (Jog) a

शा. अधेकनेच्च चोदने Tears, arate विकरूपेरन्‌, तत्र पक्षे बाधो समु्चयः Thera factarat यजिसम्बन्धात्‌, स्प्यादोनां च। एवं वा, “Wie चार्थकर्मसु, चोद्यन्ते, परिधानोये कर्मणि,--श्राद्धिताग्रिमग्निमिरंइन्ति amg —rf, यदि wad, त्र भवेयुः, TENA अपि प्रहातब्यानि-इति॥

ख. लिङ्गदशन। चच १० (यु° ₹)॥

भा. शिङ्गदशथनेन च,--' चतुरश पौणमास्यामाङ्तयो कयन्ते, जयोदज्रामावास्यायाम्‌'-इति। तद्मादप्यनुवादः- इति (४।९ We) il

ना.

ख.

भाः

BMA Wz Il BBR

पश्वेकत्वादे विष्षाधिकरणम्‌ (पश्चेकल्वन्यायः)

ख. तचेकत्वमयन्नाङ्गमथस्य गणम्‌ तत्वात्‌ ११॥ (Te)

रस्ति ज्योतिष्टोमे way: श्रग्रोषोमीयो,-“ यो Shen, यत्‌ श्र्रनोषोमीयं पयुमालमते--दइति, तथा, “अनका Fale’ इति, तथा, अञ्वमेधे, " वसन्ताय कपिज्नलानालभते-इति। तक्र सन्देहः, किं विवच्ितम्‌, waned दत्वं ased च, उत ्रविवक्ितम्‌ !-- इति) तच रकत्वमयज्नाङ्गभूतं विवक्षितम्‌, A, THT गुणभूतत्वात्‌” श्रालम्भस्व मुखभूता wer निवोजनस्य वा। कस्य तद्धि !। पोः अनडद्ोः कपिञ्जलानां च, विभक्तिद्धि शत्या भातिपदिका्थेगतं dere बूते, वाक्येन सा यज्चाङ्गं ब्रूयात्‌, वाक्याच अुतिबेलीयसी। qa wary विवल्ितम्‌--इति।

‘AE, मा भूत्‌ WAY, पञ्वादीनामङ्गम्‌ विवशितं तथा Wit | उचयते, म, पञ्वादौनामङ्गन उक्तेन अनुक्तेन वा किञ्चित्‌ प्रयोजनमस्ति, carga fe अबिपन्नेन म्रयोजनम्‌, विपन्नेप्पि fe पश्वाश्ङ्गेम्विगुण एव क्रतुभवति, यज्ञाश्च फलं पश्वादेः। तस्मात्‌ पश्वादे गृणेन GMa Waa aT किञ्चित्‌ प्रयोजनमस्ति- इति, तत्‌ विवश्चितम्‌, यत्‌ fe प्रयोजनवत्‌ तत्‌ विवश्ितम्‌- इत्यु चयते

रुकयतित्वाञच्च १२॥ (यु०)॥

भवति किञ्चित्‌ वचनं, येन विश्चायते,--न तत्‌ विवस्ितम्‌ - इति, यदि सोममपषरेयरेकां गां efaut दद्यात्‌- इति, यदि fe विवश्षितं भवेत्‌, एकामिति ब्रुयात्‌, गामित्येक- were बिवक्ितत्बात्‌, तथा, “श्वी दहे धेनू दे-दत्यभापि दे-इति वचनं greed, श्रविवि्ितम्‌ चवी- दति दित्वम्‌-

४४४ मोमांसा-दभन

भा. इति “चन्‌ ललामान्‌--इत्यज्ापि चोनितिषचनं लिङ्गम्‌, खललामानितिबह्वचनम्‌ श्रविवच्तितम्‌- दति

ख. प्रतीयत इति चेत्‌ १३॥ (Ale) a

भा. एवं चेत्‌ पश्यसि, श्विवश्िता संस््ा- इति, तत्‌ नः. प्रतीयते fe संख्या श्रास्धातवचनस्य अङ्गभूता, यथा ‘Ty- मानय- इत्युक्ते, एक एवानीयते, पञ दति, दौ; TK - इति बद्व श्रानोयन्ते, TY प्रतीयते अन्दाधः, तस्मात्‌ यज्नस्याङ्गभूता संस्धा-इति ब्दात्‌ गम्यते, WTA मम्यमानम्‌ चते कारणात्‌, अरविवश्ितं भवति

ख. नाशब्दं तत्ममाणत्वात्‌ THAT १४॥ (se fate)

भा. नैतदेवं, सत्यं भतोयते, रयं अब्दाथः STATES aT प्रतीतिः कतः एतत्‌ ?। वाक्छाद्वि यज्चाङ्गम्‌- इत्यवगम्यते वादं यत्या बाध्यते ; ASA अशब्दाथाम्यं THA एकत्वा- दोति। श्रशनब्टाथाम्पि fe प्रतीयते, यथा, पूवा धावति- दूति, पूव regard, यस्य ्रपरोएस्ति, तेम "पूवः" इत्युक्ते रपरो गम्यते, त्‌, रपरो, (धावति-डति अवणात्‌ भ्रती- यते, एवम्‌ इहापि पणुम्‌- इत्येकत्वं गम्यते, तु TH, यथेव fe पूवेम्‌--दत्युक्तेःपरो गम्यते एव केवलं, तु विधीयते afeifaca; ण्वम्‌ ददायि संस्था प्रतीयते केवलं, तु कन्ते्यतया ae विधोयते Tat | ag wal विधीयते !-इति ta! विधायकस्याभावात्‌ | ‘gramme विधायको भविष्यति- इत्येतदपि are, . --द्श्यदे वतासम्बन्धस्य विधायकः सन्‌ श्राखभते- डति संस्मासंखेगयसम्बन्धं विधातुमदति--दति, भिच्येत fe तथा वाक्यम्‌। तस्मात्‌ अविवच्िता संस्या-डइति॥

#

भा.

अध्याये ATS: I ४४५

श्रब्दवन्तपलभ्यते तदागमे हि तत्‌ श्यते तस्य AA यथान्येषाम्‌ १५॥ (fae)

que: Te चावक्षयतिः, नतत्‌ रस्ति यद्धे Wer wea अूयते- दति, श्रास््ातवाचेय fe अथ उपलभ्यते, लोके पञ्पुमानय-इत्येकवच्ने सति एकत्वपस्पु विञ्जि्टमानयनं भतोयते, पश्च आनयेति ferafafad गम्यते, तज fe एकत्व- मपेति, दित्वमुपञायते ; यस्य चागमे यत्‌ उपजायते, तस्य अरथः- दूति गम्यते, ˆ तस्य ara, यथान्येर्षा' अब्दानाम्‌, - अश्वमानयेति उक्ते शरश्वानयनं प्रतीयते, गामानय- इति गवानयनं, त्र अश्योप्पेति गौ खोपजायते, तेन श्रायते, MAMTA अडवोग्या AMET गौः- दति

यदुक्त, FAM वाक्याथा बाधते इति, उचयते, शुति- बरेते,--वाक्याया नास्ति- दति, केवलं तु भरातिपदिकाथगर्ता संस्ममामाद, TEM संख्या वाक्येन aH विधोयते, भातिपदि- काथा fe आस्यातवाचेयन सम्बध्यते, विभक्तययीग्पि, तथाहि

, तदिशेषणविज्िषट ्रालम्भो गम्यते, तक्र एकाथेंत्वात्‌ रकवाक्यम

a.

भा.

अवकरुपते। पशौ fe dered विधीयमानायामेक srena- अब्दो MHA, श्राख्याता्थं विधातुम्‌, संस्था संखेपयसम्बन्धं च। तस्मात्‌ यज्ञे विवच्िता den—ecfa 1

तद्वच्च लिङ्गदशनम्‌ १९६ (य° १)।

किम्‌?-डति। “कणे याम्या ्रवलिक्ता रौद्रा, नभोरूपाः पाजेन्याः, तेषाम Dara दशमः'- दति, यदि fart बिवल्तितं तदा रेद्ाप्नो दशमो भवति। तथा ` कष्णा भौमाः, भूम्ना अकरिाः, cen दिद्ाः, weer वद्यताः, सिद्धास्तारका इति प्रहत्य श्राह, "शद्मासानां वा एतत्‌ रूपं यत्‌ पञ्च

४४६ नीमांसा-ट्जेने

भा. दञ्चिनः-दइति। तस्मात्‌ अपि पश्यामो, विवश्थिता संखा -दरति। यत्तु उक्म्‌.- “एकां गाम्‌-इत्यबिवकां दशयति -इति। श्च उचयते, गोसंस्ासम्बन्धं विधातुम्‌, एतत्‌ उचयते, इतरथा fe, गोदख्िलासम्बन्धो वितो गम्येत | तस्मात्‌ विवस्तितेःपि वाचयमेतत्‌। watt धेनू दे चीन्लला- मान्‌-डति श्रनुवादाः॥ (४।९।५अ)॥

पूवाधिकरर्णाजः fas विवश्िलत्वाचिकरणश्च ख. तथा लिङ्गम्‌ १७ (qe र)

भा. रवं हत्वा समानश्चतिकं लिङ्खमपि विवचितं भविष्यति,

AI US ञ्जनम्‌ उपपद्यते,“ वसनो प्रातराग्नेयं छष्णभ्रोवामा- लभते, ira माध्यन्दिनि few अरटि पराके Vat बाडस्पत्याम्‌- इति। तत्र अयते," गभिंलयो भवन्ति-- इति, गभः Wat गुणः, तेन feet दशयति- दूति भविष्यति तथा “अश्व weit टष्णिवेस्तः पुरुषः- दति ते माजापत्याः -इति। तच अयते, “मुष्करा भवन्ति सेद्धियत्वायः- इति, मुष्करत्वं पुंसां गुखः, तेन पंपां दश्ेयति- डति |

अधिकरशान्तर वा, तथा लिङ्गम्‌- इति, संस्याधिकरणं लिङ्गाधिकरणेमतिदृश्यते। लिङ्गम्‌ अविवश्ितं, खल्या वाक्वस्य बाधितत्वात्‌, च, विवक्षितमिव श्रूयते- बति, भवति fey, "खी गोः सोमक्रयणी इति, खीवचनात्‌ सोमक्रयणी- इत्य- विवक्तितमेब fey प्रतीयते, ‘aq कथं इगीमामय--दूवि टगः श्रानोयते नेवम्‌, अ्रशब्दनतु तत्‌, पूवा धावति- इति यथा।

fey विवलितं वा वाक्धाथस्व शत्याग्प्रतिसिद्धत्वात्‌, तथा लिङ्ग" ^गभिणयो भवन्तिः इति, तथा “मुष्करा भवन्तिः

अध्याये VTE I ४४ॐ

wt. sft! यदुक्त खी गौः सोमक्रयली- इति, aw लीत्य- विवस्षितं, तचा ` प्रजापतये पुरुषान्‌ इस्तिन ्रालभते- इति परषद्यषणम्‌ श्चविवक्छितं, विस्पष्टो fe न्याय उक्तो लिङ्गविव- ल्ायां तस्मात्‌ विवश्ितं लिङ्गम्‌-डइति॥ (४।२।६अ०)॥

श्आययिणामद्ृाथेताचिकरशम्‌

क. अश्रयिष्वविशेषेण aise: प्रतीयेत ९८ (नि०)॥

भा. श्रज्राख्रयिणः* पदाथ उद्‌ाषरणम्‌ (SHR! प्रयाजः wy. पुरोडाशः सिषटशत्‌- इत्येते यागा उदाद्रणम्‌)। we सन्देहः, किं यजिमात्रं संखारो टेवतायाः, उत यजिना श्रदृषटं देवतायां क्रियते? डइति। किं प्राप्नम्‌ श्रा्यिषु अविशेषेण भावोम्धेः प्रतीयते इत्याञ्रयिषु णवज्ञातीयकेषु अपुवस्य भावोग्थेः प्रत्येत्योग विशेषात्‌ अन्धेरास््मातश्रब्दैः,-- यजति ददाति उद्ोति- इति, उक्षमेतत्‌ ‘yd भव्यायोपदि- इयते' (R118 Mo भा०)- इति॥

ख. चोदनायान्त्नारम्मो विभक्तत्वान्नद्यन्येन विधी- यते १८ श्रा०,॥

भा. शस्या चोदनायाम्‌ अनारम्भोगपुवस्य, विभक्घोगयमास्यात- अब्दो,--यो टर टाथेः, ततो ATS, यः GLAZE, TAP Ty इति, दष्टाथेख्चायम्‌, सिन्‌ fe यागे frame रेवता

* एकदे जेन अन्यदीय द्धं रेवताममभयं वा wai संक्छबन्ति ये पद्‌ाथास्ते श्राश्रयिण इति तव रनम्‌॥

gue | मोमांसा-दशने

भा. खमयेते, feeacafe दूष्यं प्रतिपाद्यते, न्येन अब्देन अचर श्रपुवे विधोयते। ward यजमा संस्कारः इति

स्यादा द्रव्यचिकीर्षायां भावों गणभूतताऽश्रयाद्वि गुणौभावः २० (सि०)॥

भा. स्यात्‌ वा ्रपूवमतः, सत्यामपि देवताचिकीषाययां, afer देबतासंस्काराये गुणमूतता यागस्य, दष्यप्रतिषादेन च, HAW wa देवता समयते, afer मेण दृष्टेम्यं क्रियमाणे त्यागो- Luc sere: श्यते, तस्य किञ्चित्‌ दृष्टमस्ति, दे वताञ्रयातु दे बतागतं तत्‌ श्रपूवेम्‌-इति गम्यते (४।९। He)

प्रतिक्ञाधिकरणम्‌ 9 वेषम्यतो ख. अथ सम द्रव्यकम्मणम्‌।॥ २१॥

भा. afar: तृतीय विषयः, रतः प्रष्डति दृष्याणां कमणां ‘ay (योजने) समवेषम्यं वच्यते, कचित्‌ साम्यं, कचित्‌ चै- षम्यम्‌, श्रामिच्लावाजिनयोर्वेषम्यं, KITE Gad, दण्डस्य मेच्रावरणधारणे यजमानधारणे साम्यम्‌, एवं aT ay Zee, साम्यं वेषम्यं च-इति (४।९।८शअ०)॥

~ ------ - -- ~~ + ---- ~~ ----~~ i

~ ~~ - ~~~ ~=

* 'खिष्टछ्लदपि' इति ao स०्पुर्पाठः ‘feeaen इति काण्क्री० Yo UTS I |

TAHA दण्डदध्या नयनादोनामथं प्रयोजने साम्यम्‌ उभय- nafe:, वेषम्यमेकेन प्रयुक्धिरितरेण नेति चतः परः बश्यते इत्यदः इति तदरनम्‌

q.

AWTS पादः॥ ४४९

aa पयसि दध्यानयनस्यामिन्ताप्रयुक्तताधिकरणम्‌ (बाजिनन्यायः)

रकनिष्त्तेः सवं समं स्यात्‌ २२॥ (Te) A

भा. चातुमोस्येषु वेशवरेषे शरूयते," तपे पयसि दध्यानयति, सा

भा.

IVI Tied वाजिनम दति। त्र सन्देहः, fa तप्ते पयसि दभ्यानयनम्‌ afar प्रयोजयति, बाजिनम्‌, उत उभयम्‌ ?—tfa fa maa {--उभयम-डूति। कुतः 21 afar छते, यत्‌ निष्पद्यते प्रयोजनवत्‌, तत्‌ तस्य प्रयोजकम्‌ --इूति गम्यते, दध्यानयने छते उभयं निष्पद्यते; श्रामि- wife, तत एव वाजिनम्‌ अपि, aa खन्यतराथं क्रियेत, यदि विनिगमनायां Fata, अगम्यमाने विशेषे उभयाथेमानयनम्‌ --दति गम्यते। तस्मात्‌ एका असौ उभाभ्यामपि प्रयोजिता निष्पल्तिः- इति॥

संसगरसनिष्यत्तेरामिच्वा वा प्रधानं स्यात्‌ २३॥ (सि०)॥

नेद स्ति,--उभयं प्रयोजकम्‌- इति, श्रामिच्ता पयोक्वी | कुतः १। र्न यहधिपयोभ्यां निवत्यते, तद्धविः, यदि तद्विः स्यात्‌, उभयं ताभ्यामेव निष्पद्यते- डति waa fata किं afe इमिः?-इति। पयो दधिसंख्षटं। कुतः एतत्‌ ?। सा tae - इत्यु चयते, ततो यत्‌ निष्पद्यते - इति

‘aq शीशिङ्गनिद भरात्‌, wfrat विः, सा ततो निष्पद्यते, वाजिनश्च हविः, तदपि निष्पद्यते- इत। a— इत्युचपतेः- तदे fe पयः तप्तं दधिसंयुक्नम्‌, aria भवति। तस्यात्‌ Ways अदोषः “श्राह,-यदि पयो efaded

विः, किं तडि उचते, arf भयो जिका £--इति। उच्यते,

2

४५० मोमांसा-दभैने

भा.-श्रामिच्लायां दधिपयसी विद्येते, वाजिने। कथम्‌ अव-

q.

भा.

गम्यते ?। संसगरसनिष्पसेः, त्र fe दधिपयसोः संख्षटयो रस उपलभ्यते, तेन ay दधिषयसी-दृत्यनुमानं भवति, वाजिने तिक्घकटुको रसः।

“श्राह, an पयसि दधनि ्रानीयमाने उभयं भवति, दन्ना पयः संश्ज्यते वाजिनाञ्च विविच्यते, av संसगखिकोषितो विवेकः- डति, कुतः एतत्‌ ?। उच्यते, शाब्दः संसगा दन्ना, चशाब्देा वाजिनेन विवेकः पयसः- इति, संवमाम Tata wea एकवाक्यता याति, xacferva पयसि दध्यानयनं वाजिनविवेकलश्षणाथं स्यात्‌, अतिलश्षणाविश्चये ञतिन्याग्या। wer अजि दध्यानयनम्‌, च्रामिक्ला- WEY अत्र अनवादः, ्रामित्तैव सा भवति, wT तपने पयसि दध्यानोयते। तस्मात्‌ श्रामिक्ता प्रयोक्ती, वाजिनम्‌ अप्रयो- जकम्‌-इति॥

मुख्य शब्दाभिसं स्तवाञ्च २४ (So)

च, उभयं भ्रयोजकं न्याय्यं, वचनमस्ति,.-इदं मरयोजकम्‌ इदं न-इति, असति प्रयोजकेगनथकं भवति--इति TANTS करुप्यते तत्र Valea अपि प्रयोजके सिद्धैभ्थवति उपदे श्रन्यदपि प्रयोजकं भवितुमद्ति, च, गम्यते fate: | कथं गम्यते ?। मुसख्ख्ब्दामिमंस्तवात्‌, मुख्धश्द्‌ः संस्तोतुम्‌ न्धाय्यः- दूति, भाथम्यान्न्‌ तस्य तावत्‌ भ्रयोजकत्व- ज्ञानं, afaa सति प्रयोजके, परि ्षतत्वात्‌ श्रानथेक्यस्य, दितोयमपि wits, seat ्रामित्ता, feared वाजिनम्‌, ` तस्मात्‌ ्रामिश्ला प्रयोक्ती।

अपि मुख्धशन्देन च, श्ामित्ता स्तूयते,- "मिथुनं वे दधि श्रतं श्रथ यत्‌ ded मर्डमिव मरित्वव परि ददृशे

टे WATS VTS! I ४५९.

भा. गने एव खः ?- इति, गभेस्तुता च्रामिक्ला, मिथुनस्य गभ; प्रयोजको, गभादकम्‌। तद््मादपि थामिक्षा प्रयोजिका- इति मन्यामहे! किं भवति प्रयोजनम्‌ १। यदि उभयं प्रयो- wa, वाजिने नहे, पुनस्तप्ते vafa दभि श्रानेतव्यम्‌, चथ वाजिनम्‌ snare, नष्टे वाजिने लोपो दध्यानयत्रस्य (8 | ९। Fo) il

गबानयनस्य पटकमोग्रयुक्ताधिकरणम्‌ ख. पद्‌ कर्ख्माप्रयोजकं नयनस्य पराथत्वात्‌ २५॥

भा. ज्धोतिष्टोमे - शूयते,“ अरुणया पिङ्गाश्येकष्धायन्या सोमं क्रोणाति-शति। at इदमपरं श्रूयते,“ षट्‌पदान्यनुनि- व्रामति,*- डति, वथा, ‘aaa पद्‌ गृह्णाति- दति | इद्म- पर,“ ate इविद्धाने प्राची भवत्तयेयुः तडि तेनाक्षमश्ञयात्‌ -दति। तजर सन्देदःः- किं सोमक्रयण्यानयनं पदपां खम्‌, उत क्रयप्रयुक्तम्‌ दरति | किं भराप्तम्‌ {नयनात्‌ उभयं निष्ष- द्ते,- क्रयः पदं च, AEA उभयं प्रयोजकम्‌ डि गम्यते विश्चेषः- इति, तत्‌ saa, “एकनिष्पत्तेः सवं सम॑ स्यात्‌" (४।९.।२२ इ०)-इति। एवं प्रापने ब्रुमः,- ˆ पदकमे श्रम्रयोजकम्‌'-दूति। कुतः ?। यस्मात्‌ नयनं क्रयार्थं, दि, नयनमन्भरेण विशिष्टे दे क्रय उपपद्यते ; तस्यात्‌ क्रयेण तावत्‌ नयनं प्रयुक्कम्‌-डति गम्यते, कऋयमयुक्त चेत्‌, पदगप्रयुक्तम्‌ अपि भवितुमद्ति। रपि च, ‘wR: पदपांसवो यद्ीतय्ाः-इति नास्ति Wig) ननु प्रहतेकहायनी पदपांसुयष्टणवाक्येन

= ~ += ~ - ~~ - ----~ -- Pn em ee ee eee = ~~

* निक्रामृयतीति भ्रा ao पुण UTS: I

४५२ मोमांसा-द्शैने

भा. सम्भत्स्यते'। नइति ब्रूमः-“णकड्ायन्या क्रीणाति इति विशिष्टेन वाक्येन क्रये उपदिष्टा एकद्ायनी श्रष्टठतेत्वात्‌ पदपांसुवाक्येन सम्नध्यते, प्रकरणशाश्च Ta बशीयः। अथ ददानीम, एकष्दायनो वरयणाथं सदह्ोत्तिता सती alatea- त्वात्‌ पभ्रसङ्कम्‌ उपओवता पद पांवाक्येन सम्बणेत,--याग्सौ पराथा, Ua पदं प्ाद्यम्‌-डइति। तश्मात्‌ wen नयनम्‌, AAAS पदम्‌-इति। किं पुनः, चिन्तायाः भयोजनं १। यहि उभयम्‌ एकायनी नयनस्य प्रयोजकं, यदा एक्ायन्याः सप्तमं we यावि निधोयते, तदा पुनः एकद्धायनो नीयेत सप्तमाय पदाय, यापदं भ्रयोजकं, तदा रकष्ायनी पुनः वयषडान्यन्‌- निक्रामयितव्या-इति॥ (४।९।९ Be) i

कपालानां तुषोपवापाभयुक्षताधिकरुणम्‌

ख. अर्थाभिधानकम्प भविष्यता संयोगस्य तन्निमित्त- त्वात्तदथा fe विधीयते २६

भा. दपृणेमावयोः शूयते,“ कपालेषु wre श्रषयति-

इति, तथा, “परोडाअवापालेन तुषानुपवपति- दरति। ay

सन्देष्ः+--किम्‌ उभयं कपालानि मयोजयति,- प्रोडाशअश्रपणं

तुषोपवापश्चु, उत श्रपणं प्रयोजकं, तुषोपवापः -इति। fa प्राप्तम्‌ ?-- विनिगमनायां हेतोः श्रभावात्‌ उभयम्‌।

इति भागे उचयते,-चधाभिधानं प्रयोजनसम्बद्धमभिधानं

यस्य, यथा प्रोडाश्कपालम्‌- दति, पुरोढाश्राथं कपालं

` पुरोडाशकपालम्‌ कथम्‌ एतदवगम्यते १। पुरोडाशः तावत्‌

afea काले नास्ति, येन वत्तमानः सम्बन्धः कपालेन स्यात्‌.

तेनेव हेतुना भूतः, एष कपालस्व TSA भविष्यता

TMT पादः॥ SYR

भा. सम्बन्धः, भविष्यता weary तन्निमित्तस्य मवति तस्मात्‌ प्रोडाशओेन WAR यत्‌ कपालं, तेन तुषा उपवक्तयाः-दति। एवं सति चरौ पुरोडाशाभावे यदा तुषानुषवघुम्‌ कपालम्‌ उपादौयते, तत्‌ पुरोडाशकपालं स्यात्‌, चेत्‌, तेन तुषा उषवप्तथथा wale | तस्मात्‌ तुषोपबाचः कचालानाम्‌ प्रयोजकः, AVATAR तु खपणम्‌- डइति॥ (४।९।९० We) i

weather: पञशचावम्रयोक्घृत्वाधिकर णम्‌ I ख. पशावनालम्भाल्लोहितशरतोरकमात्वम्‌ | २७

भा. wher ज्योतिष्टोमे पसु; श्र्रीषोमीयः, तश्र गूयते, -* इद्‌- यस्य श्ग्नेग्वद्यत्यथ जिद्ायाःः- इत्येवमादि, तथा, wfed निरस्यति, अशत्संप्र विध्यति, स्थक्मितो वह्िर॑लङ्षापास्यति- इति। ay सन्दे, किं इदयादिभिरवदानेः इज्या पशोः Waal, उत Weare लोद्धितनिरसनं तदपि प्रयो- जकम्‌ १-- इति किं भाप्तम्‌ {--* एकनिष्पत्तेः सवं समं स्यात्‌, (BIR IRR Qo) उभयं भयोजकम्‌- दूति | एवं WA ब्रूमःः--पञ्चौ शटालोडितयोः श्रभयोजकत्वं, fe, तदथः पशोरालम्भः, शलात्संप्रविभ्यति लोह्धितमपास्थति- tfa उचते, पशोः sere वा-इति, पसुरप्मीषोमोथयो वाक्छेन,-*यो efaal यदग्नषोमोयं पथ्युमालभते- डति, weaefea पथोः भकरणेन भवेतां, प्रकरणं वाक्येन बाध्यते। ‘aq एते waatfead प्रतिपाद्येते, तेन यागाथेस्य wih अन्यस्य- दूति निशयः'। एवं चेत्‌, अप्रयोखके शष्टलो दिते —tfai fa भवति म्रयोजनं?। साम्ये सति शकछ्ललोहिता- Arve; पणुरालम्भनोयः, शछृललोदितयोरप्रयोजकत्वे लोपः॥ (४।९।९९ Bo)

४५४ मीर्मासा-श्ेने Wem रिक्छशदपयु क्ृताधिकरणम्‌ |

ख. रकदेशद्रव्यश्चोत्पत्तौ विद्यमानसंयोगात्‌ Ve (सि०)॥

भा. दभ पूणमासयोः रूयते,-“उत्तराद्खात्‌ feawa समवद्यति-- fa लज सन्देहः, fa TST च्राग्रेययागः मरयोजकः, खिष्टटत्‌ श्रप्रयीजकः+* उत उभयम्‌ ?--दूति। किं माप्तम्‌ !-- एकनिष्पनेः सवं समं स्यात्‌"इति णवं रामे ब्रूमः, एक- देशद्र्यश्च रणवक्षातीयकोग््रयोजको भवेत्‌। कुतः ?। “विद्य मानसंयोगात्‌, न, एकदे कमे Balad WER, विद्यमानस्य श्रवयविनः UREA उपादातय्धः- इति, तच अर्था भवति, श्रवयविनम्‌ उपाददीत- इति, WEA GH प्रयच्छ, मोदकशकणम्‌ TH प्रयच्छेति, CEA उपाददीत- दति गम्यते, सत CA खण्डम्‌ उपाददोत, सतो मोदकाच्छकलम्‌ उपाददोत- Ta | तस्यात्‌ Weare; Fe तस्य उत्तराद्वात्‌ अवटे यम्‌, श्रस्ति चार्थः FEI! तसात्‌ सिष्टत्‌ अभ- योजकः- इति

ख. निह शान्तस्यान्यदधदिति चेत्‌ २९ (आ०)॥

भा. इति चेत्‌ पश्यसि, श्रभरयोजकः प्रोडाअस्य खिषटशत्‌- इति, नैतदेवम्‌, श्वभ्रं प्रति निदभात्‌ “तस्यः (पुरोड्‌ा रस्य) खिषटछदयेम्‌ अन्यः पुरोडाश उत्पादयितद्यः, यस्य SHURA खिष्टलदिज्धते, तस्य que सङ्कर्पितस्य नेष्टे यजमानः, कथम्‌ असौ तदन्यस्थै देवतायै दद्यात्‌। कथम्‌ ग्नं परतिनिद्ः? -दति। दृद ूयते,-श्रङ्गिरसो वा इत SHAT: सुवे लोक-

A Ae ee cc Sh te mr et SS

* खिषटलदिज्धा अप्रयोजिका इति क० de Fo पाटः

ककशव

MTA VTS: I ४५१५

भा. माय॑स्ते यञ्चवार्त्वभ्यायस्ते VST कमं भूत्वा सपं तमपभ्यं-

ना.

भा.

=

स्तमत्रुवन्‌ tua frre हस्पतये fare श्रादित्याय+ fare नाधियत तममव्रुवन्‌ sae भियस्वेति सोम्भरियत यदा- ्रेयोग्टाकपालोग्मावास्यायां पौणमास्यां चाचुमरतो भवति- cf! तस्मात्‌ तेन खिष्टलतो सम्बन्धः, एवं चेत्‌ तस्मात्‌ अन्यत्‌ दृश्यम्‌ श्रथात्‌ उत्पाद faa, fe अनुत्पन्नस्य TAT SHUTETt भवति--इति॥

शेषसन्निधानात्‌ ३० (ste fate)

नेतदेवं सन्नि्धितो fe शेषः, afer श्रनुत्पाद्यमानेम्था सिध्यति, सोम्थादुल्पाद्यते। afafea जेषे सति सिति

उ्राड1त्‌ रणम्‌ तस्मात्‌ श्र्ात्‌ द्रव्यम्‌ उत्पाद्‌यितच्चं,

यदेव श्रन्याथ दृश्यं सन्निहितं, तस्य एव उत्तराङ्ग EAM, उन्नराडमाकं हि खिषक्लते शूयते श्रमुष्य दखस्य- इति, एतावता VARTA भवति, war fe कस्यचित्‌ राद्धं, एष सन्निद्धितमपे षते, afafed परां तस्मात्‌ पराथोात्‌ दात्‌ खिषट्टदिज्धा श्रतञ्चाभयोजिका-इति | ag, MANU WAT श्क्यं दातुम्‌ दति, तदचते, बाचनिक एष षप्रतिषाद नाथे उत्सगेः, wa कलुम्‌, दानं fe उत्सग- पूवेकः परस्य खत्वसम्बन्धः, AVANT FAA

RAAT २१॥ (यु° १)

कमंनिमिन्तञ्च खिष्टृतो भागः- इति शरूयते कथं ?। “देवा वै खिष्टल्लतम्‌ saa व्यं नो वदेति सोग्ब्रबीदरं दृशे

* शअडिवभ्यामिति do पुर WT: II

उञ्षराद्रमिति wT! सो० Yo UTZ: It

४५९ मीमांसा-दञ्जने

भा. भागोमेएसत्विति दणोस्व- इति अन्ुवन्‌ सोग्ब्रगत्‌ उन्तराद्भादेब मद सल्लत्स्शरवद्यात्‌- शति, कम Real भागोग्यम उत्तरा द्वादिति स्तृतिनेवति, यद्याड़यस्योत्तरादादित्युचपते, ततोस्ति कमाथन भागेन सादरश्यमिदः तदाग्नेयं we यत्‌ किल ae- सोति, त्र सति साढृश्ये स्तुतिरुषपद्यते, प्रयोजकत्वे चासति साटृष्ये स्तुतिसामज्ञस्यं स्यात्‌। तस्मात्‌ ्रप्रयोजकः पुरो डाज्नस्य खिषटलद्यागः- इति

ङ. लिङ्गदशनाश्च ३२॥ (ae र)

भा. लिङ्गमपि भवति,--“ तत्‌ यत्‌ सवभ्यो विभ्यः समवद्यति, तस्मात्‌ Least विश्वक्छपमन्नं समवधोयते- इति, यदि परा- थात्‌ Fare सन्निद्ितादिज्धते, तदा तत्सन्निधानाविदेषात्‌ सवभ्योःवदीयते- इति उपपद्यते, प्रयोजकत्वे स्वेकस्प्माटे वाव- दीयेत तस्मात्‌ पि श्रप्रयोजकः।

तथेदमपरं fas,—‘ Rea इडामवद्यति, षात्‌ खिष्टलतं

wafa—sfai “ननु wa विधिः «rai a—efa qa —a श्र विधिविभश्िवित्तमानापदटे्ो fx अयम्‌-इति॥ (४।९।९२ श्र)

MATE ATA CAAT AA CAT STAT ACTA I

ख. अभिघारण विप्रकषांदनुयाजवत्पाचभेदः स्वात्‌ २३२ (पू, I भा. Sf वाजपेयो,-' वाप्रयेन खाराज्यकामो यजेत- दूति तच शरूयते,“ GACH प्राजापत्यान्‌ पश्चनालभते, THEW वै प्रजापतिः पम्रजापतेराप्नप-- रति, पाजापव्यानाम्‌ HATTA VHGA वच्यते,- “प्राजापत्येषु चाम्नानात्‌- इति श्रस्ति

अथाये VT: Il ४५७

भा.तु wet, `प्रयाजञ्चेषेण हवोंष्यभिघारयति- दति त्र

qd.

भा.

सन्दे, किं प्राजापल्यानाम्‌ वपा श्रमिघारयितुम्‌ भ्रयाज- षस्य धारणां पाम्‌ अपरम्‌ उत्पाद यितच्यं, ततः तेन भ्राजा- पत्यानां वपा अमिघारयितय्याः, उत शेषो धारयितव्यः, नेव ततः भराजापत्यानां वपा श्रभिघारणीयाः- दइति। किं भातम्‌ १-श्रमिधारणे प्रयाजञेषधारणा्थं पातम्‌ उत्पादयेत, भातःसवने प्रयाजशेषो विप्रह्णष्टकाले argiea सवने, TH- सामकाले प्राजापत्यानामालम्भः Waa, “तान्‌ पयन्निष्टतान STM, TAU दति, याणला जुष्कभेवति | qa WAAC उत्पाद नीयम्‌- इति, यथा ` अनुयाजेषु पृषदाज्यधारणाथं पाम्‌ उत्पाद्यते, पषदाच्येनानुयाजान्‌ यजतिः- इति वचनात्‌, णवमज्रापि- ड्‌ति।

वाऽपाचत्वादपाचत्वन्त्वकद्‌ शत्वात्‌ SB (fae)

नवा प्राजापत्यानां वपा श्रमिघायाः। कुतः?। शषा- भावात्‌। “कथं षाभावः !-इति चेत्‌'। श्रपात्त्वात्‌ | कथम्‌ श्रपा्ता !। एकदेशत्वात्‌, मयाजाथेस्य fe गीतस्य राज्यस्य एकदे: शेवः। किम्‌ चरतः ?। यदेवं, एकरेश- यापारः श्रूयमाणो नावयविनमुषादे यत्वेन चोदयति,

“आष, उत्पत्तिं चीदयेत्‌. धारणम्‌ उत्पन्नस्य श्र्थात्‌ भविष्यति-इति। उचयते, एकदे शत्वात्‌ अभिधारणं दू व्यमेव प्रयुङ्के दृत्युचयते, छताथस्य eT अयम्‌ एकदे शः प्रतिपाद्यते, अभिधारणं gee "नन्‌ हविषां, दितीया- निदञ्ात्‌ प्राधान्यं स्यात्‌ न-इति saa, weet fe विषयम्‌ उपकारः करष्येत, ्राज्यप्राधान्ये पनज रि क्गत्वं

FE TATA, श्राञ्यभागाथन श्राज्येन श्रसंसगा, TET 9५

४५८ मोमांसा-दअने भा. रिक्कया प्रयोजनं, नाभिधुतेन इविषा weg भ्राजापत्या-

नाम्‌ श्भिघारितामिवपाभिः प्रयोजनमेव नास्ति, किमर्थं ओेषो धायेते- डति

ख. SAAT सहप्रयोगस्य Syn (Ko १)

भा. इतुत्वाच्च अरभिघारणस्य, सद्धालभते- इति स्तुतिभवति,

ale A ~ on

बे प्रातःसवनं, यत्‌ भातःसवने पञ्चव श्राखभ्यन्ते, तीथ

एवेतानालभते, सयोनित्वायाथो वपानाम्‌. अमिच्त॒तत्वाय'

—tfa अथान्तरेण वपाभिघारणम्‌ श्रनुगृद्धन्‌ डास्ति-- इति quate i

ख. अभावदशेनाच्च ३६ (Teo BU

भा. ward खरवप्यभिघारणस्य दशयति,- "सन्धा वा एतद्धि वपा यद्धि चनभिघता, ब्रह्य वे ब्रह्मसाम, यत्‌ ब्रहासाम्न्यालभते तेन श्रसच्याः, तेन अनिघुता- इति, Teel HY भाष्यते, सव्या वपा- दति च्रनभिघृततां दशयति

ख. सति सव्यवचनम्‌ BO (प्‌०)॥ `

भा. श्राह नेतहरेनं, सति एव fe श्रमिधारणे भवव्येतत्‌ सब्ध- वचनम्‌, wha हि वपाया अन्यद्भिधारणम्‌,-“उपस्तृणा- त्याज्यं हिरण्यञ्जकलं, वपा हिरण्यशकलं ततोग्मिघारयति- दति; तस्मिन्‌ सति कथं सद्या भवेयुः ? ब्रूते च, तस्मात्‌ नैतत्‌ अक्यम्‌ श्रवगन्तृम्‌ SAAT वपा दृश्यन्ते दूति, तेन नुनम्‌ अभिधारणं प्रयाजश्चेषेणास्ति- दति, weafea श्रभिधारणे | प्रत्यन्ते, सूत्तास्ताः- दति दशेनं वामोष्टः-डति॥

ख.

भा.

ख.

भा.

श्रध्याये VW! Il Bud

तस्येति चेत्‌ इट (ड०)॥

एवं चेत्‌ दृश्यते,--“ सत्यभिधारणे सब्धाः- इति वचनम्‌ अलिङ्गम्‌- इति, a sfayg, तस्य एतदचनं, यत्‌ सने नं करोति कतमत्‌ तत्‌ ?। यत्‌ प्रथमं, प्रथमं fe स्नेहनं करोति, a fed; favre तत्‌ भवति, खिग्धस्य we क्रियते, यथा भवति लोके वादो,- यत्‌ अस्माभिः कान्तारान्नि- गेतेदे वदन्तस्य Te fart शुक्त, तेन वयमरूक्षाः छताः- इति, सतखण्यन्ये षु शिग्धेषु एव भोजनेषु, एवं तस्य अ्हश्चकरणस्य अभिधारणस्य श्रभावात्‌ र्क्ताः- डति वचनम्‌ उपपद्यते, अद्धिंस्तु सति नोपपद्यते तस्मात्‌ श्रपि प्रयाजशेषेणाभिधारणं प्राजापत्यानां नारस्ति-इति। |

MAS मुख्यत्वात्‌ ३< (आ० fae)

(इदं पदोत्तरं Ga)! यदि प्रथमस्य अभावात्‌ सव्याः-ड़ति वचनं भवत्यनुपपन्न, afe अन्यस्य प्रथमस्य विद्यमानत्वात्‌ | कतमत्‌ aq!) यच्छम्यमाणाया श्रपरमुडासितायाः। खचर उचते,“ स्यात्‌ तस्य मुख्यत्वात्‌, यत्‌ प्रयाञशेषेणभिधारणं, तस्य एव च्रभावात्‌ एतदु पपद्यते, सत्यपि wera श्रभि- धारणे उद्ासितायाश्च, यत्‌ तावत्‌ अष्यमाणायाः, तत्‌ श्रे caffe दशन्ति, यत्‌ उदासितायाः, तत्‌ waaay उष्मा ATTY नाशयन्ति, सा एषा KI, Tey प्रयाजशेषेण ओतायाः क्रियते, तत्‌ स्नेयति, तेन किग्धायाः प्रटानकालम- भिधारणं यत्‌, तत्‌ स्नेहयति, तत्‌ इदं aware भिचा रणस्य अभावात्‌ सव्यतावचनम्‌ उपपद्यत- दति उक्तं, तस्मात्‌ प्रयाजशेषो धार्येते- दति (४।९५।९३ AW) i

* शनुपयाजडेषेणेतिश्रान्सोण्पुन्पाठः॥

४९० मीनासा-दजने समानयनस्याज्यधममयोजकता धिकरणम्‌ ` च. समानयनन्त्‌ TS स्यात्‌ लि ङ्गद शनात्‌ ve

भा. दशपुणेमासयोः waa, —‘ अरतिजयेडो बदिः प्रति समान afa*—efa aa सन्देहः, किं समानयनमाज्यस्य धमाणां प्रयोजकम्‌, उत श्रप्रयोजकम्‌ -इति। किं प्राप्तम्‌? अभयोजकम्‌-इति। कुतः ?। प्रयाजानयाजाथेस्य राज्यस्य अयम्‌ कदे शः समानोयते- इति, Tau न्यायेन प्रयोजकता WaT, तद्चयते,--“ मुखं समानयनं शिङ्गदभ्रनात्‌ः। किं लिङ्गं ?। “चतुगृदोतान्याञ्यानि भवन्ति, डि we श्ननुयाजान्‌ aera भवति- बति श्रातिश्यायां अयते, यदि भ्रयाजा्ं समानयनं, ततः AIH WAI समानीयते, एकम्‌ Wag- याजानां भवति, ततश्च च्रातिष्येडां ता सन्तिष्ठते-इति चन्‌ याजाभावे उपण्टति समानयनाथम्‌ रकं WAN ग्राह, नतु अनुयाजा्थेम्‌। तच बना aera दशनम्‌ उपपद्यते, इतरथा fe ्रनुयाजाभाषवे रुवोपण्डति चतुगेद्धेत, तज तुगृद्ोतानि- बति assayed नोपपद्यते, तस्मात्‌ प्रयोखकं समानयनम-इति। | ‘aa लिङ्गम उपदिश्यते, का atta: ? 1) उचपते,- दुष्टं as भरयोजनं HATH दौ aes, तत्र FESTA श्राज्येन प्रयोजनं areata रिक्ायाम्‌, saat रेचनम्‌ श्रदृष्टाथे, Tet निधानं दृष्टमेव, तेन WAH SAI ्राज्यसमानयनमौपग्डतमाज्धं * पञ्चानां प्रयाजानां मध्ये ततीयः प्रयाजः Tower aw- वचनान्तेन अभिधीयते, तं ततीयप्रयाजमतिक्रम्य awa चतथ भयाजं दातुम्‌ उपग्छत्संश्ञकायां सुवि रिथतं ad जुकामानेतव्यमिति माधवः

~~ ~ ~ ~ eee ~~ 9 कक -जानकानकनः

a A 1

ध्याय © UTS! Il ४६९.

भा. मरयोजयति, तत्‌ च्रपि fe प्रयाजार्थम्‌ अनुयाजाथश्च- दूति

खु.

भा.

aT.

x

व्यते

वचने हि हेत्वसामथ्ये ४१ (ate fae) i

अथ RBI वचनमेतत्‌, चतुगेीतान्याज्यानि- द्रति। उचते, वचने fe हदेतुरसमथितः स्यात्‌, हि अचानयाजान्‌ यद्यन्‌ भवति--इति, यदा समानयनं WAT- जा्थेम्‌- इति गम्यते, * तदा वचनं, यदा वचनं, तदा चअनु- याजाभावो Sq, wala Eat, हि श्र श्रनुयाजान्‌ wea भवति--इति देतुवन्निगदो नोपपद्येत। तश््मात्‌ Wasa समानयनं प्रयोजकम्‌ see were! किं भवति भयोजनं ?। प्रयाजाय समानयने यावत्‌ प्रयाजार्थे, तावत्‌ सवै समानेयम्‌, WEA श्रौषग्डतस्य, श्रप्रयोजकत्वे नियोगतोग्द्वै वावत्‌ तावत्‌ वा॥ (४।९।९४ Fe) I

AMAT वयोः क्रमेणोभयानुभयाथताधिकर एम्‌ तचोत्पत्तिर विभक्ता स्यात्‌ ४२ (पर,

दशपूणमासयोः शूयते," चतु्जश्ां ग्णात्यटावृषण्टति गह्ञाति-दति। सन्देद्ः,- किं जौषवमौपग्छतं उभयमु- मयार्थ, प्रयाजेभ्य ख्चानुयाजेभ्यख्च, उत जौ इवं प्रयाजेभ्यः, श्रौप- ग्टतम्‌ ्नुयाजेभ्यः? Wy वा श्रौ पण्डतं प्रयाजेभ्योग्नुयाजेभ्यञ्च -इति। किं माप्नम्‌ {--उभयमुभयाधम्‌। कुतः १। यदयदा- ज्येन कियते, तस्मे तस्मे भवितु मरत्यविशेषात्‌

तच जोहवमनुयाजप्रतिपेधा्थम्‌ ४३ (fae; a

भा. नेवम्‌,-उभयमुभयाथेम्‌- दूति, जौहवं प्रयाजार्थम्‌. Pe

४६२ मीर्मासा-दज्जने

ना.

भा

भा,

भतम्‌ SHIT | कथं १। यत्‌ yet wera, wpe तत्‌ गद्खाति, तवो वे प्रयाजाः-इति जौहववचनम्‌ अनुयाज- प्रतिधा warara सङ्कोत्तयति।

श्रा, ननु नास्त्यजानुयाजप्रतिषेधाथं वचनं, यदेतत्‌ " भया- जेभ्यः तत्‌ गद्णाति-- दति, प्रयाजेषु उपदे ्कमेतत्‌, नास्ति शरस्य अनुयाजप्रतिषेधे सामथ्यम्‌'- इति उचयते,--न ब्रूम प्रतिषेधकमेतत्‌-इति। fa a उत्पत्तिवाक्ये राज्यानां नैव भरयोजनाभिसम्बन्धः, अनेन वचनेन प्रयाजप्रयोजनता क्रियते जो हवस्य, श्रनुयाजप्रयोजनताग्स्य वचनामावादेव गम्यते - दति, श्रनुयाजप्रतिषेधाथं वचनम्‌- इति उचयते

रौ पशतं तथेति चेत्‌ ६४॥ (se)

इति चेत्‌ दश्यते, जौहवम्‌ अनयाजेभ्यः प्रतिषिष्धते array उभयाथेम्‌-गूति, भवतु जौवं प्रयाजा, तु

ओओपण्डतम्‌ उभया, -तदपि तथा स्यात्‌, यथा ted!

कथम्‌ {। एतद पि अ्रनुयाजाथमेव श्रयते, “यत्‌ उपण्डति wera अरनुयाजेभ्यः तत्‌ गृद्काति छन्दांसि fe च्रन॒याजाः- इति अन्‌याजाथतान्स्य-डति॥

स्यात्‌ जद् प्रतिषधान्नित्यानवादः ४५ (Sito Tao) a

नेतदे वम्‌,--उभयां fe श्रौपण्डतम्‌, एवं fe यते,“ यत्‌ अष्टावुषण्डति Vetta भ्रयाजानुवाजेभ्यः तत्‌ wert —fa | ‘aq उक्तम्‌, अनुयाजेभ्यः तत्‌ गद्काति- इत्यन्‌याजार्थ॑ताग्स्यः --इति। उचयते, " जुप्रतिषेधात्‌ नित्यानुवादः! उभयस्खिन्‌ (श्रौषण्ते जौ दवे च) उभयाथ प्रापे जौहवम्‌ Waris” भ्रतिषिद्धं नौ पग्डतं, तत्‌ श्रो पञ्डतस्य उभयाथतायां सत्यामन्‌-

अध्याये VTE I ४६२

भा. वाजा्थेतावचनं नित्यानुषादो भवितुमहति, अक्रोति मया-

भा.

aT.

9 जाथेतां भरतिषेद्धुम्‌, परत्यच्चशूता fe सा, तस्मात्‌ श्रौपण्डतम्‌ भयां | समानयनं ततो जां शरूयते, तस्मात्‌ safe अयाजाथता शक्या बाधितुम्‌ (४।९।९५ Re)!

उपग्ति दिचतुगे डीताचरणाधिकरणम्‌॥ तदष्टसख्यं वणात्‌ ve i (Yo)

अष्टावुपग्छति गद्णाति- इति Fad तत्र सन्दे, किं तत्‌ Mra राज्यम्‌ श्रष्टसंखेयन queda संस्क्रियते, उत चतुःसंस्धा गुणभूता दयोयं णयोः !- दति किं तावत्‌ ATH? -श्रष्टसंस्या गुणभूता, चतुःसंखेय दे-इति। कुतः ?। अव- णात्‌ weden शरूयते, चतुःसंख्या च््टसंस््मया ead, अति- ल्षणाविश्जये शुतिन्याय्या, were श्र्टसंखंप यमेतत्‌

-इति॥

अनुग्रहाश्च जौहवस्य 8७ (यु° १)

अनुयषवाद स्च भवति,-- चतुगद्धोतं वा एतदभत्तस्य ्रा- चारमाघाय्ये जिरितः. प्राचीनं प्रयाजान्‌ यजति समानयते चतुगेद्दोतत्वायः- दति चतगरष्धोतानुभ्रहः कथं स्यात्‌ 2-टूति। “किं TEN भवति समानयनेन?। नइति ब्रुमः, चतु- Td प्रथममेव तत्‌, अाधारेप्याधारिते, यत्‌ Wales चतुः- dear तस्य चद्णमासीत्‌। “किं afe चतुगेदीतत्वाय ? cf चतुग्ोतस्य अनुग्रहम्‌, wed fe चतुग ोतं Sarasa, तत्पयासं कथं स्यात्‌ !- इति। एवं चतुगेद्धीत- शब्देन श्ररुपम्‌--इति लश्यते, अरपत्तं बङ्त्वं कस्यचित्‌ श्रपेय भवति, यदि fe wry अष्टसंस्भेवं चतुगद्दोतम

४६४ मोमांसा-द्‌ शने

भा. श्ररुपं भवति, त्र WAM Vera Wad शयितुम्‌ तस्मात्‌ अ्रफि पश्यामः, ओ्रौपग्छते Feder गुणभूता- इति |

ख. इयोस्त हेतु सामथ्यं वणं समानयने 8८ ( सि०,॥ |

~

भा. तुन्द; we ावतेयति. दे एते awa, एवं Hq: समर्थितो भवति श्रातिथ्यार्या.-“ चतुगेद्धोतानि चाज्यानि भवन्ति, हि श्र अननुयाजान्‌ यच्यन्‌ भवति--इति, श्रसत्‌- खम्यनुयाजेषु एतत्‌ श्रषटगृद्धोतमेव शओ्रौपग्तं भवेत्‌, यदा MECH गुणभूता, तदा इयोः चतुगैोतयोः सतोः चतु- गेद्ोतान्‌ ्राज्धानि- इति way wety उपपद्यते त्यात्‌ VATA दे- दरति

Cary, लिङ्गमेतत्‌ परा्िरुचपताम्‌ः- इति तत्‌ अभिधीयते, अनारभ्य उचयते,“ चतुगृद्ोतं जुहोति- इति wawias, तेन भरयाजानुयाजेष्रपि तदषगृद्धोतेन शक्ते बाधितुम्‌, नानाविषयत्वात्‌; श्रटगृ दों fe यद्रे, wae We, श्रस्ति fe सम्भवो, यत्‌. च्र्टगृ हतं Wea, चतुगृ्दीतं येत, तदेतत्‌ werd रणे भवति, कथं दे ्वतुग्ोते दमे सम्पादयेत्‌ ! तस्मात्‌ हे एते चतुग दते, wea गृह्यमाणे गद्यते ; WAY दे श्रगृडोत्वा श्रषटगृद्धोतं कचित्‌ सम्पा- दथेत। तस्मात्‌ एते चतुगेष्ोते- इति

अथ यदुक्तम्‌. अष्टगृहीतं yaa, Way सकूणाया गरी यसो- दति, Fara, उक्तम्‌ Barf: अ्रटसंस्थायाः प्रयोजनं, कथं हे चतुगेोते स्याताम्‌ ?-शूति। श्रपि च, ergy | षति गृह्णातिः- शति swale समानीत दें चतुगेदधोते कथं स्याताम्‌ !- इति, LACM AAEM नानापाजयोगेद्धेयातां, तस्मात्‌ श्रटञब्द्खवणम्‌ श्रदोषः, साध्येतत्‌,- दे चतगेङीते

अध्याये २. पादः॥ ४६५

भा. उप्ण्डति- इति | मयोजनं, दयोः चतुगृद्धोतयोः सतोः समरः

wang समानेतद्ं भवति, अषटगद्धीते सति farang ;

तथा, TA अनुयाजा TEU, तज्राप्यटगृद्धोतं, `यथा पूवः

we; यथा सिद्धान्तः, तथा चातुमास्येष चतुगद्ोतम्‌ उषण्डति भवति-डति॥ (४।९।९६अ०)॥

इति ओ्रश्ववरखामिनः छतौ मोमांसाभाण्ये चतुथस्याध्यायस्य अथमः पादः समाप्तः प्रयोजकपषादोग्यम्‌॥

gtd

मोमांसा-दशने

~. . चतुथं अध्याये दितीयः पादः

pee

स्वरोग्ेद ना द्यप्रयोजकताधिकर णम्‌

ख. स्वरुए्वनेकनिष्यत्तिः खकम्म शब्दत्वात्‌ १॥ (पू०) |

भाः

afer ज्योतिष्टोमे षयुः अग्रोषोमोयो-" यो दशितो Aeat- घोमोयं पुमालभते- इति, ay इदमाम्नातम्‌ः-" खादिरे autfa, wera turfs, रोहिते ब्नातिः- डति, तत्सन्निधा- विदमपरमाम्नायते,-“ खडा पसुमनङ्धि युपस्य खरम्‌ करोतिः -डति।

अथ इदानीम्‌ इदं सन्दिहते, किं भेदेन यूपात्‌ खडः उत्पादयितब्यः, उत यूपं क्रियमाणमनुनिष्पश्नः कलो गृद्ी- तव्यः डूति। तजर ददं तावन्नः wire, किं देदनाद्ुल्पकतेः योजकः खरः, उत प्रयोजकः ?। प्रयोजकः चेत्‌, भेदेन यूपात्‌ निष्पाद्येत, चेत्‌ प्रयोजको, at निष्पद्यमानमनुनिष्पन्नः शकलो यद्दीष्यते-डति। “स कथं प्रयोजकः स्यात्‌? कथं वा प्रयोजकः -इति। यदि एषा वचनव्यक्किःः--खरशब्द वाचय भाते ai?! जोषणादिना इतिकत्तद्ताविशेषेण- डति, ततः,- ‘eeu पयुमनक्ति- इति, खररित्यवगतो ग्रद्ो- ध्यते, ततः प्रयोजकः ad faqraa,— खरणा पणुमनङ्षिः --इति अनवगतः खरः, एतावदस्य विक्ञायतेगञ्ननं तेन कियते ` दति, इदमपि,-- यूपस्य खरम्‌ करोति- इति यूधैकदेशं ¦ खरुकायग््जने विनियुङक्रै-इति ततोभ्भ्रयोजकः।

fa तावत्‌ भाप्तम्‌ -* खरः त्वनेकनिष्पत्तिः खकमशग्दत्वात खरन यूपेनेकनिष्पत्ति स्यात्‌, FIA TACHA खरोजा-

PITS 2 VTS! Ii ४६-७

भा. षणादिना उत्पत्तिः। कुतः १। खकर्मञ्ग्दत्वात्‌,- स्वो fe शस्य कमशब्दः Gears विधाः धको भवति, ˆ खकम्‌ करोति- इति, एवं युपकाष्टावयवस्यः खरत्वं क्रियते-इति, “यूपस्य खसम्‌ करोति--दति लच्षणया qrag:, खदिराद्यवयवस्य- इल्यथेः,। कुतः !। खरत्दभावना fe अत्या गम्यते,-* खरम्‌ करोतिः- इति खरम्‌ उत्पादयति- डति, यु्पावयवोपादानं वाक्येन, वाक्याच अतिगलोयसो-इति। awed सति नियोगतो वुूषकाष्टादेव खरः उत्पादयित्ः, निरपे्तात्‌ अन्यस्यात्‌ अपि CMa AU भेदरेन-इति॥

ख. जात्यन्तराच्च शङ्कते (यु०)॥

भा. इतश निरपे्तस्य खरोरत्पस्तिः--इति गम्यते। कुतः ?। जात्यन्तरात्‌ श्रपि श्रद्धा भवति, (ठच्तान्तरात्‌)। कथं १। “न ्रन्यस्य खलम्‌ कुयेत्‌, यदि श्नन्यस्य THAT खरम्‌ कुयात्‌, चन्येगस्य लीकमन्वारोद्धयुः, यूपस्य खरम्‌ करोतिः इति fe यूपमनुनिष्पन्नस्य qed जात्यन्तराशक्काग्बकरपते, यूष शकलो दि खरुकाय तदानीं विनियुज्येत तस्मात्‌ wie भेदेन यूपात्‌, खरः उत्पाद्यितव्यः- इति |

ख. तदेकदेशो वा Stay तन्निमित्तत्वात्‌॥ 3 (सि०)॥

भा. वाञ्रब्दः Te ावत्तेयति। quae wa fe युषमनुनिष्पन्नः अकलो सद्धीत्थः- इति wer?! waarearad,— “यदि श्रन्यस्य सस्य खरम्‌ कुयात्‌, Were लोकमन्बा रोदेयुः, युषस्य खरम्‌ करोतिः- इति, च, चच चरयमथा विधीयते,- खरम्‌ उत्पाटयति- दति किं तदि !। खर्काथं कलम्‌ यम्‌ sured, तं यूषात्‌-दइति कुतः ?। खर्त्वस्य तन्निमित्त त्वात्‌” AUTH अरर श्रुयते खरोः, “यूपस्य खरम्‌ करोति-

| ger मीमांसा-दभ्ने

भा. इति करय श्रात्मीयं ?--युपस्य इति, wana” समुायस्य

ख.

एकरेशो भवति, तद्यत्‌ इदम्‌ उचपते,-अभ्राणिनः षष्टी पश्चम्यथं भवति, यथा, शाकस्य देद्धि, आाकात्‌ रेदि- डति, तथा कचित्‌ तृतीयाथ, घतस्य यजति, घृतेन यजति पञ्चम्यै,

तात्‌ यजति, घतस्य यजति-इति। दितीयाथे वा, सोमस्व पिबति, tit पिबति, सोमात्‌ पिबति-डति।

° ननु उक्घं,--युपावयवोगच वाक्येन विधीवते, अत्या खरोः उत्पत्तिः, खतिश्च वाक्चात्‌ बलीयसोः- ति। उचपते,-- सत्यम्‌; एवं, “यूपस्य - इति तु अब्दोःमिवक्िताथा भवति, तच शतिः श्रपि बाते, areata; तु श्रस्मत्पच्चे किंचित्‌ श्चविवच्ि- ताथ, ‘een करोति- इति ere एवानुवादो भविष्यति- दति, युपञ्जकलो विधायिष्यते, खदश्रम्दञ्ाक्ञनाथन अकले उपचरितः- दूति गम्यते, अवयवप्रसिद्धिदधैतमथें गमयिष्यति, भवति fe ब्राह्मणं,“ श्रथ HET Bearer? एतस्मात्‌ वेषो प्बच्छिद्यते, तदस्थेतत्‌ . खमिवारुमवति, तश्मात्‌ खर्नाम-- afar i |

शकलश्ुतेश्च ४॥ (Foe)

भा. CAH यूषमनुनिष्पन्नस्य Tey) कुतः ?। “कलशे;

शकलश्तिभवति खरोः,--“ यः प्रथमः शकलः परापतेत्‌, खलः कायः- दूति, LHI एकर अः, एकरटेजख अप्रयोजकः, सम्ब- न्धिञ्ब्दत्वात्‌, तावता VARIA समुदायापेखिः, तज प्रकरणात्‌ श्रन्या्न खदिरादिना जोषणादिक्र्मवििशेन यागाथेन WHAT अस्य एकवाक्वता,--युषाय खदिरादि जोष. ` यते, किनि, तस्ति च, ay यः sae: प्रथमः परापतितस्तं खर्मन्ननाथं करोति- इति, खरुअम्डं तथ अनुवदन्निव उपचरति। तस्पात्‌ नेतदस्ति,--पथूनिस्पत्निः खरूः--इति,

अध्याये पाटः॥ ४६९

भा. येन अन्यस्मात्‌ अपि दसात्‌-इति अद्यते | AWA जात्व-

a

भा.

a.

नराअङ्कावचनं नित्यान॒वादो यु षञ्जकलस्तुत्यथः e ¢ प्रति-युपं दशनात्‌ (ae र) I

cag पृथङ्निष्पर्निः qe) कुतः ?। warefaeai, “भति-युपं दभेनात्‌, यथा, “WATT eel: पश्रून्‌ समज्य मध्यमे CATT स्वे स्वे स्वं स्वं Graney उपगूहति इति खरत्वं दशयति, यदि खरः पथङ्निष्यत्तिः स्यात्‌, एक एवेकादञिन्यां ततरेख कायै साधयेत्‌ यूपमनुनिष्पन्नस्य तु मणे प्रतौ खयुूपञ्जकलेन THA शतम्‌- इति एकादशिन्या- मपि चोदकः खयुपञ्जकलमेव भापयति- ति बङत्वम्‌ उपपन्नं भवति, खयूपञ्जकलग्रहणं प्रास्य यद्णात्‌ अभ्यवसीयते, यादृजोग्सौ प्रातः, तादृशोग्सौ Tetra विञ्जिष्टः-दति | AST खरशङ्त्पनेने प्रयोजकः- इति

आदाने करोतिशब्दः (आ० fate)

भा. श्रथ यदुक्तम्‌,-उत्प्तिरस्य अब्देन उ्वाते,--' खसम्‌ करोति

इति, एवं करोतिशब्दोग्बवकरिपष्यते-- इति! उचयते,- Meta करोतिशब्दो भविष्यति, ˆ खरम्‌ करोति",--खर्मादक्ते --इति, यथा काष्टानि करोति, गोमयानि करोति-इति श्रादाने करोतिश्गम्ो भवति, एवमिहापि इद्म्‌

7

४७० मीमांसा-दञैने पूवाधिकरणस्य CRIT: I

ख. स्वरुख्वनेकनिष्यत्तिः खकम्पशब्दत्वात्‌+॥ (To)

भा. fea ज्धोतिष्टोमे wy: ग्नीषोमोयः, तच शरूयते, खरा पञ्पुमनङक्धि-इति। अथ एष सन्देःः-- किं खसः उत्पत्तिं भयोजयति, उत यूषमनुनिष्पन्नस्य यणम्‌ इति। किं भाप्तम्‌ ?--“ खशस्त्वनेकनिष्पत्निः' स्यात्‌, . मयोजयत्युत्प्निम्‌- aft कुतः १। Me arg भवति, खरम्‌ करोति-- इति खरमुत्पादयतीत्यथेः। एवं चेत्‌, उत्पत्तिरस्य अब्दवती | तस्मात्‌ एकया निष्पक्या gry wey निष्पाद्यते- दति

ख. जात्यन्तराच्च शङ्कते २॥ (यु)

भा. यदि यूपमनुनिष्पन्नस्य wed भवेत्‌, {ware एव खकः स्यात्‌, श्रन्यटस्षाअ्ङ्ा ATI, भवति च, “यदि अन्यस्य षस्य स्वरम्‌ कुयात्‌, अन्येःस्य लोकमग्बा रोद्ेयुये पस्य स्वम्‌ करोति- डति, तस्मादपि पश्यामः,-प्रयोजकः`सवसः- इति

ड. तदेकदेशे वा Aqaa तन्निमित्तत्वात्‌ i | (fae) i

भा. युपमनुनिष्यन्नो वा TWA स्वरः, तरेकदेओ हि एषः, षष्टो निदंशात्‌,-यूपस्य स्वरम्‌ करोति- इति, यदि डि शेदनम्‌ उभयाथं स्यात्‌, स्वश्युषयोः Kya सम्बन्धो भवेत्‌, तच षष्टो नोपपद्येत, श्रस्ति तु षष्टो तस्मात्‌ युपरैकदेअः स्वरः, * qrerarnt तु विस्तरोक्षस्य सङ्खेपमाजाध्यं छतं भाष्य- कारेणेति TATA” इति ATCA AT TTA AA

DANS पादः॥ ४७९

भा. अवयवो यूपस्य, स्वश्नामेकदेअः HUT, यथा पुरोखा अकरम्‌ -डइति॥ |

ख. WHEAT (यु° १)

भा. waaay भवति, (यः प्रथमः कलः परापतेत्‌, स्वकः कायेः- इति, एकटे शाख अभ्रयोजका भवन्ति, एकदे शे सूय- माणे ्रवयवी कत्तेयः- इति. अब्दो मवति, विद्यमानस्य अव- यविन एकदे Pua, तस्मात्‌ ्रपि प्रयोजकः

ख. प्रति-युपं दशेनात्‌॥५॥ (Jo RI

भा. भरति-यूपं ag अपि स्वरवो टृश्यन्ते, एकाद ञजन्या, वथा, --* नुपू स्वरुभिः पश्चन्‌ समज्य मध्यमे रञ्जनागुणे स्वे स्वे w सवं यूपञ्जकलम्‌ उपगूहति--दरति, यदि, स्वश्मान्‌ युषः कायेः- इत्यधेः स्वरम्‌ करोति- डति, ततो TAT स्वस्णां दशनम्‌ उपपद्यते | प्रयोजकत्वे स्वरोः,--णक एव Weary स्वरः उत्पाद्यते तस्मात्‌ श्र्रयोजकः-- डति

आदाने करोतिशब्दः (रा fae) |

भा. अथ यदुक्घम्‌,- उत्पत्तिः अस्य अब्दे नाभिधीयते ~ ‘wae करोति-डूति, करोतिश्ब्टखावकरिपष्यते- इति। उचते, आदाने करोतिशब्दः भविष्यति,- "स्वरं करोतिः- दूति स्वसमादत्ते- इति, यथा काष्टानि करोति, गोमयानि करोति —tfa श्रादाने करोतिशब्दः भवत्‌, एवम्‌ Curls दूषट्यम्‌ (७।२।२९ Moe) ii |

Bor मीमांसा-दश्चने

खाया श्राष्ायेताधिकरणशम्‌ ख. शाखायां तत्प्रधानत्वात्‌

भा. दशपूणएमासयोः शयते, आखामधिहटत्व,--^प्राचीमाइरत्यु- दौचोमाषहरति मागुदौीचोमादरति-दति। त्र सन्देहः, किमयं दिग्वादः, उत ाखावादः?-डति। दिग्वादः-दति प्रापम्‌, तथा अतिशब्दः, Wares ल्शा- elt! तस्मात्‌ दिग्बादः-डइति। एवं भाप ब्रूमःः- अाखावादः-इति। कुतः ?। यदि ताषत्‌ श्रयमथः,-- माची दिगाषत्तदा- इति, ततः, HUA, अथ प्राचोम्दिं प्रत्याषरणीयेति, ततः का ATE- सेव्या - डति, वाक्ये भाखाञ्रग्दस्व रभावात्‌ TTT APA सम्बन्धः। अथ AAT शाखा-इति, ततः प्राचीशब्देन तस्या एवामिसम्बन्धो न्यार्यः। कुतः ?। were fe प्राचोश्ब्देन रतेः एकवाक्छता, प्रकरणात्‌ अखाभ्ब्दे भवेत्‌, उभयधा अच ATCT TWAT प्रहतां वा Ural रचयेत्‌, दिशो वा च्रनीण्सितत्वात्‌, frerce अरमोप्सिततमयुक्घम्‌* रपि च, प्राची-इति सम्बन्धिज्जब्टोभ्यं, सम्बन्धिश्रष्टाख्च सव aren, विना पदाग्रेण, परिपूरम्‌ अरथेममिवदन्ति, सा- मान्यपदाथेसम्बन्धे स॑ंचथवद्ारानुपप्तिः, सवस्य एव रे शस्य कुतखित्‌ प्राग्भावात्‌। तथा Warmers सम्बन्धिश्नब्दः ‘THN LAA GTA, यदा शस्य- इत्येतत्‌ FIA, तदा SMS AAT प्राची उदीचो MATT वा-इति भवति सम्बन्धः, तथा सं्यवहारोग्वकरपते। यन्तु शाखावादे * “दश्चो वाम्नौप्सितत्वादित्ययं va, यस्माहिगनोष्सिता meg निष्टारदेशं बा शयेत्‌ शाखां वा” इति वातिकम्‌

Wars VS I BOR

भा. लचणा--हति, उचयत,-भवति STATS अब्टाथेः। TAT आाखावाद्‌ः--इति॥ (४।२।२शअ०)॥

SAT ्राखाप्रयुक्कताधिकरणम्‌

शाखायां तत्प्रपानत्वादुपवेषेख विभागः स्यादेषम्य तत्‌*॥ cn (fae)

भा. दपुणेमासयोः समाम्नायते,-"मृखलतः आखा परिवास्योष- वेषं करोतिः- इति, ay अयमथः सां्जयिकः, किं भाखा- Sra उभयं प्रयोजकं, खा उपवेष उत AIG मयो जिका पषेषोग्नुनिष्पादी?-दति। किं. प्रापम्‌ {उभयं छेदनात्‌ निष्पद्यते, शाखा Wrage च, sad प्रयोजनवत्‌, रयेण बत्सापाकरणादि करिष्यते, मुखत उपवेषः, तेन विशेषा- भावात्‌ उभयं ATTA |

दति प्रापि उच्तेः-*आखायां' जरूमः, (तत्मधानत्वात्‌' (शाखाम्रधानत्वात्‌) “डपवेषेणं विभागो भवेत्‌, शाखामन्‌- निष्पन्नः Tea! कथं तत्माधान्यं ?। ‘Sarat परिषास्य- um दितीयानिदश्चात्‌। ‘aq (डपवेषं करोति-डइृत्यपि दितीया'। उचयते,-न असी परिवासयतः कम। कस्य

तदि ?। करोतेः

‘SY, कस्मात्‌ एवम अभिसम्बन्धो भवति,- शाखां परि वास्य मुखत उपवेषं करोति- इति, ाखा्म्दञ्च यथेव श्रये तथा Aes, त्र अयमथः,-षेदनेन wae विभखेत्‌।

भन + ne eee

* 'जेषम्यं तत्‌ दूति का do प° नास्ति) येयं पलाशशाखां रित्वा खच्ाटाशता, तां पनःहित्वा मख-

भागः are परिमितः उपवेषः काय्य" इति माचवः.॥

४.७४ मोमांसा-द्ेने

भा. fa Tapert?) विभज्य मुखम, उपवेषं करिष्यामि- इति उचयते, नेवं, wafensevar fe एवं भवेत्‌, अब्यवधानेन आखा परिवासनं, TA afer उपवेषकरणम्‌।

‘AT प्रह्ठतत्वात्‌ मुखम्‌ SWAIN Tega’ | उचते, उभयसम्बन्धे विरोधः, विरोधे प्रकरणात्‌ वाक्यं बलीोयः। श्रथ सन्निहितेन सम्बध्यते, तथापि ज्राखाप्रयुक्ेन- इत्यापतति, सिद्धमेव,--उवबेषो प्रयोजयति केदनम्‌-डइति, एतत्‌ रज वैषम्यम्‌

खः श्ुत्यपायाच्च (यु०)॥

भा. ‘MIST वत्सानपाकरोति, आखया गाः भाषयति, जाखयां Taal इत्येवमादिषु शखाय्रदणेषु STAT ET BTA: ततः जाखाञ्नग्दोःपेति, fe तत्मुखं खेत्याचशते। किमतः 2 aad यज जाखाअग्दः, तदथं छेदनं, दितीयानिर्दथात्‌। अथापि मूले आखाअग्दो भवेत्‌, एवमपि शाखाअजब्दोपदिष्टेषु मूलम्‌, श्रमूलपरिवासितत्वात्‌, यचेवं संख्छतया खया क्रियते, तदधे aed, उपधानं मुखलपरिषाशितया क्रियते। weg तदथ eed किंभवति भयोजनं पौणेमास्यामपि war उत्पाद्या, यथा पूवः Ta; यथा सिद्धान्तः, तथा उत्पादयि- तव्या-इति।॥ (BL RIB Wo) ii

आखाप्रदरणस्य प्रतिप्तिकमेताधिकरणम्‌॥

ख. हरणे तु होति्योगसामान्यात्‌ द्रश्याणां चाथेशेष- त्वात्‌ १०॥ (पर) |

भा. दशषुणंमासयोः श्रामनन्ि,-“ आखया प्रस्तर प्रहरति" --इति। तच सन्देहः, किं शाखाप्रहरणं प्रतिपत्तिकम, खत

अभ्यायेरे षादः॥ ४७१

भा. waa ?-इति। किं प्रप्त --'इरणे तु जुद्ोतिः' स्यात्‌, अर्धकमे-शृत्यथेः। कृतः ?। “योगसामान्यात्‌ Whips: समानः प्रस्तरेण, ‘qe आखया प्रस्तरं प्ररति- इति, qed यत्र तृतीया, तस्य गुणभावो, ay दितीया तस्य प्राधान्यं wert विस्पष्टो यजिः, ्राखापि तस्मिन्‌ एव यजौ प्रस्तरस्य fated, समानयोगित्वात्‌ | श्रा, (ननु तच तच गुणभूता wre, तस्याः प्रतिपत्ति न्याय्याः, TACT AMT: प्रसन्येत--इति। उचयते,-- ‘gaat श्रथशेषत्वात्‌' उत्पस्या चिकीषिंतस्य ेषभूतान्येव zara उपदिश्यन्ते, “भूतं नव्यायोपदिश्यते' (२।९।४ भा०)- डति | तस्मात्‌ खनेकगुणतेव TETat न्यादया- दति

ख- प्रतिपत्तिं शब्दस्य तत्प्रधानत्वात्‌ ११॥ (fae)

भा. `प्रतिपत्तिवा' शाखाप्रहरणं, ˆ अब्दस्य तत्प्रधानत्वात्‌, अर्दः अच ्राखाप्रधानः। कथं १। दितोया्चवणात्‌। “ननु अन्यत्र एव सा इदितीयाः- प्रस्तरे, जाखायाम्‌। उचयते, प्रस्तरे दितीयाथेः ्राखायामपि। कथं १। तुल्ययोगात्‌ सड भ्राखया, णवं meat: weal भवति, यदि अरखापि अद्ियते; तेन तुल्ययोगे gener, यदि प्रस्तरः प्रहरणे भधानं, भआाखापि स्तर वि्नेषणं, तदं तुर्ययोगः, तद्ात्‌ यः परस्तरे दितोया्ः, q भ्ाखायाम्‌ अपि, wa: भ्ाखा मधानम्‌। रपि च+ तज तच आखा गुणभूता, तस्यामन्यच उपदिश्यमानायाम्‌ श्रनेक- गृणभावः। aT को दोषः?) ge काये हित्वा aged HCA | शछंतप्रयोजनायाः शाखाया श्रपनयनेन बेदिविदेच- नात्‌+ सुखप्रचरे FE काथ, तु प्रहरणे किञ्चित्‌ दममपि दृष्टमस्ति, wang भरतिपत्निन्याय्या |

* विरेचनादिति ae do Yo WTS Ii

४.०६ मोमांसा-र्ने

मा. श्रा.“ ननु AAT TOT परायन आखोषारशेन भवितुं

qa.

भा.

न्याय्यम्‌"। Sw, भवेत्‌ एतत्‌ न्वाय्यं, यदि निद्धातकाला शाखा स्यात्‌, ततः भस्तरस्य कालपरिच्छेदाय कीश्यमाना पराया उच्येत, पनः एतदिपरोतम्‌,-निश्चातकालः भस्तरोगनिन्नातकाला शाखा तद्यत्‌ सत्यपि तुतीयाञव्शे प्रस्तर णव शाखायाः ` कालं अरिष्छेत्स्यति, यथा द्ितीया- fafee:, तथा शाखा इष्वा, यथा तृतोयानिरिं्ा, तथा भस्तरः ; सामथ्यं fe बणवत्तरम्‌- इति

अर्थऽपीति चेत्‌ १२॥ (आ०)

श्राह, ननु गुणभावेम्पि हितीया भवति, यथा CH माङ तेककपालेषु

ख. न, तस्यानधिकारादर्थस्य कृतत्वात्‌ १३॥

भा.

(आ० fate)

नेतत्‌ सक्कादिभिः aed, तस्य' wae: अन्यच “wate: कारात्‌", इह ज्ञाखया अन्यस्य “अथस्य छतत्वात्‌' वत्सापा- करणादेः! शाद," ननु पुनरक्षमेतत्‌ सक्कादौनां weal समाधिश्चः-इति। उचयते,-न पुनशक्तता महान्‌ दोषः, बह्गलत्वोःपि पथ्यं वेदितच्धं भवति, यन्धभयेन पुनरक्ं नेच्छन्ति,

चर्धायदणात्तु fea: पुनःपुनः अभिधोयमानं as मन्यन्ते

` एव fe चिन्तायाः water ?। यरि Gena, पौणमास्यामपि

आाखोत्पाद्या, अय मतिपत्तिनात्पायितथया- दति (४।२। 8 We) I

अथ्धाये VTE: I! Bos

निनयनस्य प्रतिषक्तिकमेताधिकरणम्‌

ख. उत्परत्यसंयोगात्मणीतानामाञ्यवदिभागः ध्यात्‌ १४ (पूर)

भा. दञजपशेमासयोराम्नायते,-“अपः प्रशयल्यापो वे द्वा अद्धा मेवालभ्य यजतेः-इति, उभयश प्रणीतानां याषारः+- “प्रलोतामिेवोंवि संयौति- इति, तथा, ‘wera प्रणीताः निनयति- इति wa सन्दे इः, किम्‌ उभयम्‌ श्रासां भरयो- जक संयवनं निनयन च, उत संयवनाधानां निनयनं प्रति- पत्तिः?-डइति। fa माप्तम्‌ ?{-उत्पत्तिसंयोगो नासां केनचित्‌ प्रयोजनेन, उभाभ्याम्‌ STATA संयोगः, ASA गम्यते विदधेषः, अगम्यमाने विदेषे उभमयाथेानां विभागोग्यं, कित्‌ यागः संयवने कचित्‌ निनयने- डति, “चाज्धवत्‌,. यथा स्वस्मै वा एतत्‌ यज्चाय TWA यत्‌ WTA Weary afer

ख. संयवनार्थीनां वा प्रतिपत्तिरितरासां तत्मधान- त्वात्‌ १५ (Tae) भा. aware: भणोताः। कुतः ?। तृतीयानिदेजात्‌, संयवनेग्पां गुणभावो, दितीयानिदेजा्च निनयने माधान्यं। चिन्तायाः भरयोजनं,--प्रोदाञ्चामावे मणोतानामभावो यथा पयस्या- याम्‌॥ (४।२।५ Te)

gor मीनांसा-टश्ने

ख.

भा

ख.

aT.

दण्डदानस्याथंकमेताधिकरणम्‌

प्रासनवन्मेबावर्णाय दण्डप्रदानं कृतार्थ त्वात्‌ RE WT)

ज्योतिष्टोमे अबते,--“ वाग्बे देवेभ्योग्पाक्रामत्‌ यज्ञायातिष्ठ- माना सा बनस्पतीन्‌ भ्राविद्चत्सषा बाक्‌ वनस्पतिषु वदति या दुन्दुभौ या तुणवे याच वीणार्या, यत्‌ Afsana दण्डं प्रयच्छति ` वाचमेवावशन्धे, क्रीते सोमे मंचावश्षणाय दण्डं प्रयच्छति, मेच्ा वश्णाय दण्डं परयच्छति डत्येतत्‌ खद्‌ाइरणं। तच संजयः, किं दीक्षितधारणे Taya दण्डस्य मेचावश्ण- धारणं प्रतिपत्तिः, अथवा wee ?—cfa किं भाप्रम्‌?- ‘Heraeus दण्डदानं अरतिषन्निः। कुतः ?। दीक्षितधारणे “तार्थत्वात्‌, "दण्डेन दीयन्ति इति ओषभूतस्य अन्य

खापारः प्रतिपत्तिन्याय्या, यथा, ' चात्वाले छष्णविघाणां प्रा-

स्यतिः- इति कल्डूयने ओषभूतायाः मासनं अतिपत्तिः, ण्वम्‌ कापि geez! दितीया दण्डे विभक्तिः तस्मात्‌ प्राधान्यम्‌ —rfa i

WARY वा RIAA खग्बत्‌ xo u (fae)

Cornet बाः स्यात कतः ?। ˆ कतसंयोगात्‌, कतसंयोगो भवति, मेजावरुणाय दण्डम्‌ः- इति कतदण्डसंयोगो भवति, तसिं दण्डो गुणनूतः, पुरुषः प्रधानभूतः, पुरषं हि प्रचरित समथ करोति। कथं !। यथा पूवं तमोम्बगाशतेप्पः* सपति गां waa y वारयति Basen भवति, रतः परुषप्राधान्यात्‌ प्रतिपत्तिः; ‘qvay इष्टं, यथा ` खजमुद्धाे ददाति-

~~ ~~ ~~~

* तमो विगाशतेमपः Re Wo Fo UTS I

ध्याये AW! Il ४७€

भा. इति अ्रसत्यप्युपकारे पुरुषस्य प्रयोजनवरवात्‌, निष््रयोजन- त्वाञ्च खजः, भवति पुषपाधान्यम्‌, एवम्‌ इहापि Fee! wen मरतिपर्तिः-इति। अथ यदुक्तं, -दितीयाश्चवणात्‌ दण्डप्राधान्यम्‌--डइति। उच्यते,“ तथा युक्तं चानीभ्षितम्‌” (९.।४।५ षा० Eo) दति दितोया gee) aa?) Reread चतुर्थो निदे शात्‌, सस्मदाने fe चतुर्थो भवति, caer कमणा free, तत्र दण्डाद्मिमेततरो मेजावरुणः-- दति गम्यते

ख. RETR द्शेनात्‌ १८ (qo)

भा. “दण्डो भरषानन्वाड्' इृत्यनूद्यते, तेन भचरतो दण्डं भदभ- यति। तत्‌ ्रथेकमणि सति उपपद्यते, प्रतिपत्तौ तु दण्डो AMAT THMAL ITS, छतं कत्तव्यम्‌- इति तेन भयोजनम्‌- दति waa, त्र एतहञ्नं नोपपद्यते, तथा “अद्िर्ूत्वां दअति- इति मेज्ावरुणं ब्रूयात्‌ श्रद्धिरिव Ge इति, तथा, “मु्ल्यन्वाद- दति, मुशलज््दख्च दण्डे भरसिद्धः, यथा, नु we मुशलिनो माणवका गङ्गामवतरोयुः- इति, तद्त्‌ अपि श्रथकमं (४।२। अर)

पुवाधिकरणे श्राशद्धानिरासः॥ तथा प्रासनस्य प्रतिपक्निकमेताधिकरणम्‌ ख. उत्यत्त। येन संयुक्तं तदथं तत्‌. ख्ुतिहेतुत्वात्तस्या- थौन्तरगमन शेषत्वात्‌ प्रतिषत्तिः स्यात्‌ १८

भा. यद्क्गः--यथा छष्णविषाणाप्रासनम्‌-डइति। त्र उच्यत, --युक्तं त्र उत्पद्यमानं यत्‌, येन प्रयोजने सम्बद्धम्‌ उत्पद्यते,

४८० . aratar-eaa

भा. तत्‌, तदथेमेव FATE, तस्य ery गमने प्रतिपलिः- त्वेतत्‌ उपपद्यते, यङि ee पयोजनं भवति ; इहतु FE योजनं मेषावश्णस्य धारणे, त्यात्‌ बिषमभेतत्‌ | अथ वा ्रधिकरणान्तर, विषाद्ायाः कण्डूयनं भासनं उभयमपि प्रयोजकम्‌-इति पुवः पलः, “एकनिष्पत्तेः सै Wat स्यात्‌" (४।९.।२२ ख०)- ति। SHG: पशःः- कण्डूयने सृतीयानिदेशात्‌ विषाणाया गुणभावः, मासने दितीया- निदेशात्‌, अन्य शतायेत्वात्‌ परधान्यम्‌- इति (४।२। © Jo)

अवग्डथगमनस्य प्रतिपत्तिकमेषाधिकरणम्‌ ख. सोमिके areata २०॥ (fare)

भा. रस्ति ज्योतिष्टोमेग्ब्डथो,- वाश्णेनेककपाशेन yay मभ्यवपन्ति-दूति। तच श्रम्नायते,--“ बरुणगृद्धीतं वा एतत्‌ amen यट्जीषं* यदग्रावाणः यदौन्दुवरी यदमिषवणफलक्षे, तस्मात्‌ यत्किञ्चित्‌ सोमलिप्तं द्धं तेन wad यनि दति। तज संञ्यः,- किं सोमलिप्तानीं Fares श्रवग्डथगमनं भतिपत्तिः, अथ वा wena ?-दूति। किं तावत्‌ प्राप्तम्‌ 1— अतिपत्तिः इति कुतः !। ` छतार्थत्वात्‌, शताथान्येतानि द्रव्याणि तव तत्र, तेषाम्‌ qaqa प्रतिपत्निन्यास्या

सः wea वाभिधानसंयोगात्‌ 1 २१॥ (Te) I

भा. अथंकम वा, अभिधानेन संयोगात्‌, “तेन rz यन्ि-- दूति, तेन श्रवन्टथसंश्चकं निष्पादयन्ति- इति, ततीया °तेन-

re > मा = 9 , 99

[रि

* निष्पोडतस्य सोमस्य ACS भाग ऋजीषम्‌ इति माधवः॥

TATA UTS I Bar

भा. इति, दितीया ‹अरवन्डयम्‌-इति। wer सोमलिप्तं गृण-

ख.

भना.

aT.

भूतम्‌, अवग्डथः ्रधानभूतः- इति

प्रतिपत्ति तच्यायत्वाह्‌श्थावग्डथश्रुतिः २२ (Be)

° अ्रतिपत्तिवा'। कुतः ?। ˆ तन्नपायत्वात्‌' एव, एष हि न्यायः यत्‌ WAI छताथेमन्यज प्रतिपाद्यते, तत्‌ ce यदि सोमलिपं aH Way करणं विधोयते, ततोग्थेकमे, अथ defers यानं विधोयते, ततः प्रतिपत्तिः, डि रर सोमलिप्ं विधोयते श्रवग्टथे, तथा सति अवग्टथसोमलिप्तसम्बन्धः चभ्यवयन्ति- इत्यनेन श्राख््तेन विधोयेत, तच वाक्येन विधानं स्यात्‌, नतु सत्या, यानेम्मुना विधीयमाने अत्या विधान, तत्परिगृहीतं भवति, श्रुतिञ्च वाक्याद्भलोयसो, तस्मात्‌ प्रतिपत्तिः श्रथ यत्‌ Sa. wae श्रमिधानेन संयोगात्‌- डति। तज ब्रूमः, --णवं सति tara श्रवग्थथुतिः,-“अषब्डधं यन्ि-दति, अवग्थेन eu लयति, afar देशेप्वग्डथः, तं देशं यन्ति- इति। तस्मात्‌ प्रतिपत्तिः-डति॥ (४।२।८अ०)॥

कतंदे शकालबिधीनां नियमाथताधिकरणम्‌

ककठेटेशकालानामचोदनं प्रयोगे नित्यसमवायात्‌ २२ (प°) i दरदं शूयते," पसुबन्धस्य awe wefan, दशेपुण-

e

मासयोर्यन्नक्रतो ख॒त्वार ऋत्विजः, चातुमास्यानां क्रतूनां पञ्च

ऋत्विजः, Sires aaa: एक ऋत्विक्‌, सौम्यस्याध्वरस्य

यन्नक्रतोः सप्तदञ्र ऋत्विजः, तथा, “समे दशपुणेमासाभ्यां

~ पौणमा यजेत, भ्राचोनपरवणे बेश्वदेवेन यजेत ; पौणमास्यां स्या 2 J

BGR मीमांसा-दशने

aT.

भा.

ख.

aT.

यजेत, अमावास्यायाममावास्यया-दति। AW TE: किं कतेदे काला विधीयन्ते, उत अरनृदन्ते ?- दति किं तावत्‌ म्राप्षम्‌ ?-"कतदे शकालानाम्‌ श्रचोदनम्‌' (अनुवादः) | कुतः ?। “प्रयोगे नित्यसमवायात्‌" प्रयोगे नित्यसमवेता एते- दूति, न, ऋते कटे शकालेभ्यः, प्रयोगः सिथ्यति, तेन भयोगचोद नायेव प्राप्तानामनुवादः। (ननु विषमादिप्रतिषेधाथमेतदचनं भवि- ष्यतिः। नेति ब्रूमः, उपदे शकमे वन्ञातीयकं वचनम्‌, Ufa पधकं, तस्मात्‌ ्ननुवादः- इति

नियमार्था वा खुतिः॥ २४ (fae) a

उचाते,--न चेतदस्त्यनुवादः- दति, अ्नुवादमाचम्‌ WA- ua, यदि विधिः, एवम्‌ श्रपूवम्‌ श्रथ प्रकरिष्यति, तस्मात्‌ विधिः --इति। “ननु मयोगाङ्गत्वात्‌ प्राप्त एव इति उचयते, ‹नियमाथाः “afar भविष्यति ape नियमः ?। अनियतस्य नियतता, प्रयोगाङ्गतया सव देशाः प्राप्ुवन्ति, तु समुच्चयेन, यदा समः, तदा विषमः, यद्‌ विषमः, तदा समः, T Wa समः WAY च्रप्राप्तञ्च, यदा माप्त, wat विधिं प्रयो- जयति, अतो विषमचिकोषायाम्‌ श्रपि समो विधीयते | तस्मात्‌ विषमस्य sits: विधौ सति भवति- इति समो विधौयते। एवम्‌ इतरेष्वपि, तस्मात्‌ विधिः- डति (४।२।९ Fe)

दरष्धगृणविधानस्य नियमाथताधिकरणम्‌ तथा द्रव्येषु गुणश्रुतिरत्यत्तिसंयोगत्‌ २५

(अधिकरणप्रे शोग्यम्‌*)। ददमामनगम्नि,- वायव्यं श्वेत

* ' पूवाधिकरलोक्षयुहयेवास्य सिद्वैस्तस्येवां शपः इति टीका

MATS UTS! Il gue

भा. मालभेत भूतिकामः, तथा, "सोमारौद्रं yt we निवपेत्‌ wera ब्रीद TITER, तथा नैतं चरुम्‌ निर्वपेत्‌ कृष्णानां ब्रोद्धोणाम्‌- इति तत्र सन्देहः, किं भेतादिवर्णा बिधीयते, उत श्रनृद्यते ?-इति। किं भाप्तम्‌ ?-अनृद्यते, द्यश्युतिगृद्दोतत्वात्‌। विधिवा,- पन्ते प्राप्तस्य नियमा्थंः-- इति। walt भरयोजनम्‌ भयोरप्यधिकरणयोः (४।२। Qo Wo) Il

ooo

श्रवधातादिसंस्कारविधानस्य नियमाथताधिकरणम्‌॥ ख. संस्कारो तत्प्रधानत्वात्‌ २६

भा. (अयमप्यधिकरणमदे थः) | दशपुणेमा सयोः भूयते, “ब्रीद्चोन अवदन्ति, तण्डुलान्‌ पिनष्टि दति, तत्‌ किम्‌, इमौ विधी, उत श्रनुवादौ ?--दरति संशयेग्धेमरापतत्वात्‌, श्रन॒वादौ- दति प्राप्ने नियमाथेत्वात्‌ विधो डति (४।२।९९ We)

यागखर्ूपनिद््पणाधिकरणम्‌

ख. यजतिचोदना द्रव्यदेवताक्रियं समदाये कृताथ त्वात्‌ २७

भा. डेषविनियोगः उक्तः, किं तत्‌ प्रधानं? यस्य एते शओेषाः- tf! उचयते,-यजति ददाति जुद्दोति- त्ये वंल क्षणम्‌ अथ किंलक्षणको यजतिजुद्ोतिद दातिञ्च ?- इति। “यजति- चोदना, तावत्‌ Fae वताक्रियं,- Fay देवता च, तस्य ZT क्रिवा, (यया तयोः सम्बन्धो भवति) ; * समुदाये' (समुदितेष्वेष) यजतिशब्दो भवति, लोके इष्टोम्नेन -पणुपतिः- डति, तेन मन्यामद्े,- द्र्-देवता-क्रियस्यार्थंस्य यजतिशब्देन Waa

aay WATAT-TAR

भा. क्रियते--दरति। ल्षणकमेणि प्रयोजनं वक्तव्यम्‌, च्चा नभेव अच प्रयोजनम्‌*- इति (४।२।९२ Fe) I

शोमखर्ूपनिरूपणाधिकरणम्‌ ख. तदुक्ते श्रवणाज्जुहोतिरासचनाधिकंः स्यात्‌ २८

भा. श्रथ किंलक्षणको जुष्टोतिः ?- इति ‘aw (यजत्वु्ेभ्े) quite: श्रूयते, श्रासेचनाधिके, ख्यात्‌ यजतिरेव अरसेचना- धिको जुद्ोतिः, ङतमनेन- दति एवज्नातीयके search भवन्ति लोके ; वेदेभ्पि यजतिचोदितं जुष्ोतिना ्नुवदति,- षद्या- भिणं AQUI याजयेत्‌, चतुग दीतमाज्धं हत्वा! चतुद्धातारं व्याचक्षीत, पूवश TRUE जुडयादुत्तरे णाद्धम्‌- इति अथ ददाति; fearon: ?- दू ति। श्रात्मनः स्वत्वव्याहत्तिः परस्य स्वत्वेन सम्बन्धः। यजति-ददाति-जुद्ोतिषु सवेषु उत्‌- we समानः, तच यजतिदंवताम्‌ उदिश्योत्सगेमाजं, जद्ोतिः श्रासेचनाधिकः, ददाति उत्समपूवकः पर स्वत्वेन सम्बन्धःः-- - दल्येष एषां विशेषः- इति (२।४।९द अर) Il

* ^ समुदाये रताथत्वादित्ययुक्ञोम्यं मन्थः, हि यागनब्दो दव्धदेबताक्रियं चितयमपि ब्रवीति, किं तहि यजिधातुवाचयम्‌....” इत्यदि ““डचयते,- पदा्धल्षणमिद, विं तद्धि यजेत खगेकाम इति साधनत्वेन यागस्य चोद्यमानस्य प्रयोगः कथ्यते, यत्‌ टेवतो- waa xy त्यजति तेन यागोग्नुष्ठितो भवति, त्यागमाजरे यागः ..- छतो भवतोति, AHA प्रयोगकथनभेवेतत्‌ CIRC यजतिचोद- नेत्या, चोदनेति fe वाक्यमुचपते” इत्यन्तम्‌ बात्तिकमनुखन्धेयम्‌ 1 स्थाचित्वा दति काण site पुर UTS: II

BATA WT ४८५ afte: ्रातिथ्यादिसाधारण्याधिकरणम्‌ |

ख. विधेः कर्ममापवगित्वादथौन्तरे विधिप्रदे शः स्यात्‌ RE (Jo) tt

भा. ज्योतिष्टोमे शूयते,“ aq ्रातिष्यायां वद्धिः, तत्‌ उपसद,

तत्‌ च्रग्रोषोमीयस्य'*-इति। at सन्देद्ः,-- किं wae

उपदे श्रः (९), उत निरिष्टिकस्य (२), wa वा धमविधिम्रदेशः (द), Wa वा दूव्धसाधारण्यम्‌?-इति। fa प्राप्तम्‌ ?- (९) ‘UCM SUSU कुतः ?। WMT उपदेश्सद़शः शब्दः,

-- “यत्‌ श्रातिथ्यायां, aq उपसदाम्‌- इति, यथा, यो टेव-

दत्तस्य गौः, विष्णमिज्रस्य कनते्यः-इति दे बदत्तात्‌ श्राच्छद्य विष्शमिच्राय दोयते- डति, अतः पर द्रव्यस्य उपदेशः- इति

एतदस्ति, तथा सति भ्रातिध्यायां तस्य विधानं यत्‌ YG,

तत्‌ अनथकं सयात्‌ |

(2) ‘ud तदि निरिष्टिकस्य उपदे शः, तेन श्रातिध्यायां यत्‌

| विदितम्‌, अातिथ्यायां यत्‌ उपात्तम- दति, तथा सत्यथेवत्‌ आतिथ्याया तत्‌ वचनं, निरिष्टिकिन तु उपसदः कत्ता भवन्ति,

च, एष अिष्टानामाचारः, नच, सवं चोदकमात्ता चमी

भवेयुः, Wal ब्रूमः,-- (द) ‘faa: कमेपवभगित्वात्‌ wart

विधिप्ररे्ः स्यात्‌, तत्‌ वद्धिः परिसमाप्रायाम्‌ श्रातिष्यायाम WISH, पृव तत्‌ श्रातिथ्यायाः, उपसत्काये श्रातिथ्यासम्बन्धेः

तस्य नास्ति, भूतपूबख श्रातिश्यया कमणा wea, लस्षणा-

* क्रीतं सोमं शक्टेग्वस्थाप्य प्राचीनवंशम्रत्यानयनेप्मिमखो यामि निवपति, सेयम्‌ श्रातिश्या, तत wg बिष दिनेष अनी

यमाना उपसदः, श्रौपवसध्ये दिनेम्नुष्टोयमानोम्श्रोषोनीय इति माधवः

४८६ मीमांसा-दशेने

WMATA न्याय्यः तस्मात्‌ श्रातिथ्यावद्धिष श्राञ्ञस्याभावात्‌ यद्धमेकमातिश्यावदिः, AGAR उपसदाम्‌ श्भ्नीषोमीयस्य -इति न्यादयम्‌॥

ख. ofa वोत्यत्तिसंयो गादथसम्बन्धोऽविशिष्टानां प्रयो- गेकत्वहेतुः स्यात्‌ ३० (fae) a

भा. पि वा-इति पक्षो यावन्नते। उत्पत्निसंयोग एव रष श्वस्य वद्दिषः, यदि fe उत्पन्नम्‌ श्रातिश्यायां afe: विशिष्टं स्यात्‌, तस्य धमे श्रौपसदे वद्धिषि अतिदिश्येरन्‌, तु तदस्ति केनचित्‌ वाक्येन णवं wera, वद्धिषो विशेषो वध्यते,-- “आश्ववालः मस्तरः, विधती चेक्तव्यौः- इति, तेन, पर विदितं वद्धिः उचते, निरिष्टिकं, कृतश्चिद्धमाः भरति- दिश्यन्ते, fa तद्धि -साधारणममीषां वद्धिः उचयते,- यत्‌ श्रातिश्यायां विधोयते, तत्‌ Calves, श्रभ्रीषोमीयस्य विधोयते- इति sfafxerat afeor संयोग एकेन सवेषां, यत्‌ आदौ वद्िलूयते, तत्‌ लवनं सवषाम्‌ अथन, साधारणो वद्धिषः प्रयोगः। एवं शतिः शब्दस्य, परिगृद्दीता भविष्यति, इतरथा धमेलश्लणा भवेत्‌, तिल कऋ्षणाविश्ये गतिन्याय्या ATT! तस्मात्‌ याणां साधारणं वहिः टति, Ta भ्रयोजनम्‌॥ (४।२।९४ Be)

इति ओशवरखामिनः कतौ मीमांसाभाष्ये चतुथस्याध्यायस्य हितीयः पादः

aT.

BRO

“Cc en चतुथ MITT TATA: ATT I OG PG oe

द्यसंस्कार कमेणां क्रत्वथेताधिकरणम्‌ |

दरव्यसंस्कारकम्मसु पराथत्वात्फल्तिरथवादः स्यात्‌ १॥ (Fee)

यस्य खादिरः खुवो भवति, च्छन्दसामेव रसेनावद्यति, सरसा शरस्य आतयो भवन्ति। यस्य पणमयी जुह्वति, नस पापं लोकं श्टणोतिः- दति; यस्याश्वत्थो उपग्डत्‌ भवति, ब्रह्मणेवास्यान्नमवरन्धे५, यस्य FHA war भवति, प्रत्येवास्य श्राङतयस्तिषठन्ति, अरयो भेव जायते, यस्य णवं्टपाः सुवा भवन्ति, सवेाण्येवेनं रूपाणि पशूनाम्‌ उपतिष्ठन्ते, नास्य अप- रूपम्‌ श्रात्मन्‌ जायते--दइति। तथा ज्योतिष्टोमसंखकारे फल. तिः, “ATER चद्युरेव ATT TER, तथा, " केशञ्मभरू वपते, दतो धावते, नखानि faaenfa खाति, wat ar wat त्वगमेध्यं वारस्येतद्‌ात्मनि शमलं तदे बोपद्ते मेध्य एव मेधम्‌" एवमुपेति। कमेणि फलं Jaa, omy वा रतौ यज्ञस्य यदाधारौ, Wet वा एतौ awe यदाज्यभागौ, यत्‌ भ्रयाजानुयाजा tsa, वमं वा एतत्‌ awe क्रियते, वम यजमानस्य भ्वातृ्यस्य श्रभिभूत्ये- दूति |

र्न सन्देहः, किम्‌ इमे फलविधयः, उत शअरथेवादाः ?- tft विं मास्तम्‌ ?--फलविधयः, प्रहत्तिविशेषकरत्वात्‌ फल-

* ब्रद्यणेवान्नमवरुन्ते इति He Bile Yo TT मेध एव इति Bre Ao Fo Ws Il

yuu मोमांसा-दर्जने भा. विधेः, यथा, खादिरं वीयंकामस्य qd कुयात्‌, पालां ब्रह्य

a.

aT.

वश्चसकामस्य, वैरवमन्नाद्यकामस्यः-इति, wat फलविधयः, एवम्‌ Tere दष्ट्यम्‌। णवं परापे ब्रूमःः-फलाथेवादाः- cf) कुतः ?। “पराथस्वात्‌,--करल्वथान्वेतानि, eR: FETA गुणभूता, उपेद्‌ पधारणे, TAT ्राञ्यधारणे, WHAITATS यजमाने, ्ाधारावाज्यभागौ भयाजानुयाजा.ख राये यादिष्‌। यदि फणेःपि गुणभावः स्यात्‌, अन्यच्ोपदिष्टानाम्‌ as पुन- गेणभाव उपदिष्टः- इति मतिन्चायेत, चेतत्‌ न्याय्यं, पराथेता डि गुणभावः, RAAT चेषां अब्देन,“ FET Tally’ (THT दोममभिनिवत्तेयति)- इति, एवं wet) तस्मात्‌ UA प्रुषाथाः It

उत्यत्तेश्चा तव्मधानत्वात्‌ २॥ (Ae) i

"चरथ उचेयत,- पुरुषमपि प्रति गुणभाव उपदिष्टः,- "यस्य षणेमयो जु्कभवति पापं चोकं श्टणोति- दत्येवमा- दिभिववक्छेः- इति। तच्च न। wang?) “उत्पत्तेरतत्प्रधान- त्वात्‌, तजर, “पालाश्या जका श्र-पापञ्चोकश्रवणं क्रियते इति कञ्चित्‌ शब्दः श्राद््‌, एतावत्‌ भ्रूयते,--“ यस्य रसौ भवति, पापं चोकं शटणोति- इति, एतावत्‌ अचर अब्देन गम्यते," यस्य एवंलल्षणा जुद्कः, तस्य च्र-पापस्ोकश्चवणम्‌ —xfai तच, जुा तत्‌ कियते, yea तदथा ?- दति, नेतत्‌ अब्दः राइ |

"ननु अनुमानादेतत्‌ गम्यते भ्रुवं पालाश्या FET तत्‌ क्रियते, यतस्तस्यां सत्यां तत्‌ भवति- इति wa उचयते, —a, एवज्ञातीयकं कायकारणूत्वेगनुमानं भवति, कायकारश- सम्बन्धो नाम भवति, afaa सति यत्‌ भवति, afery रसति यन्न भवति, त्र एव कायकारणसम्नन्धः, CE तु तद्भावे

DATS Vee I ४८९

भा. भावो WAT, श्भावेप्भावःः- "यस्यं पालाशो भवति तस्य अ-पापञ्ोकशवणं नास्ति- इति, न, एवञ्नातीय्कः weer fea, तेन न, नियोगतोम्बगम्यते,-तेन इदं कियते- डति, rau- मेतत्‌ परुषस्य गम्यते, तस्मात्‌ नुमानम्‌ | अपि च, यस्यापि जुः wert भवति, तस्यापि पाप- खछोकश्चवणं भवति। कथम्‌ श्रवगम्यते ?। wera | “ननु ua सति श्रभ्निद्ोेणापि फलं area डतमातरेण फलं दश्यते - इति मेष दोषः, fe तच उचयते,- तावतैव फलं भवति- इति, इद्ध तु बक्तमानायां जुष्कसत्तायां वसेमानस्य यापञ्चोकश्रवणस्य प्रतिषेधः, AAT तजर अनुमानम्‌,- इदं कायं, इदं कारणम्‌-इति। अग्रि्ोषारिषु तु शब्देनेव काये- कारणसम्बन्ध उचयते,- तस्मात्‌ तच तत्कालेग्ढृश्यमानेगपि फले, कालान्तरे फलं भविष्यति- दरति गम्यते, तु णवंज्ञातीयकेषु, तस्यात्‌ एवभ्नातीयकेभ्यः फलमस्ति- डति | ननु “यस्य पालाञ्ची yaaa, पापं स्चोकं श्टणोतिः -दत्येवम्‌ oh तत रव तत्फलं भवति- इति मम्यते, तस्मात्‌ इह शपि arent फलं भविष्यति- इति | उचयते,-- सत्यं गम्यते, ward as किम्‌ ?- डति विचारयामः, तावत्‌ Were, श्रनुमानं, इतरत्‌ दृषटविषयम्‌ उपमानादि, नो खर्वपि अग्दः- दरत्येतत्‌ उक्घम्‌, Taare पदाथा पजनितो भवति, WAIT, तदुक्त (९1 ९। २५ ख०)-- तद्भूतानां क्रियायन समाम्नायः-डइति। तस्मात्‌ अर-प्रमाणमुलत्वात्‌ भिथ्याविच्ञानभेतत्‌। लौकिकेषु वाक्येषु wed गम्यते, तानि डि विक्ञातेम्य प्रयुज्धमानानि अध्याद्ायेपदानि गौणानि विषरिणत--व्वद्धिताथानि प्रयुज्यन्ते, तस्मात्‌ तल्सादृश्यात्‌ वचनागम्येषु रपि अयेषु भवति AEN मिथ्याम्रत्ययः, यथा

ग्टगत्‌ष्णादिष्‌ | 3K

४९० ` मीर्मांसा-दभ्ने

भा.

aT.

afe च, व्षमानापदे्ोम्यं, च, अयमा वर्भमानः, तस्मात्‌ न; खारिरखृवादिसद्भाषे तत्‌ फलं भवेत्‌, तदे वमापतति, -खादिरादौ सति भवति तत्‌ फलं भापि मवति, ्रसल्यपि भवति वान वा-इति, नेवं विन्नायत--कुतः तत्‌ फलम- इति। तस्मात्‌ णवञ्जातीयकेषु खथचरिगेषु कचित्‌ परटत्तिन्न कुतखित्‌ fret: -दइत्यानथेक्धमक्ियाथत्वास्‌। wears तु सति भवति भ्रयोजनं खदिराः, ख्बारिषु aay भयो- ware | यदि एषां क्रतुम्‌ प्रति प्रयोजनवत्ता स्यात्‌, तत एतदेव फलं कयाचिष्छब्डटत्या, WR वा वा ?- दति विशाय, सति तु षाराथ्ये नेव काविच्छब्दपरट्तराखयितुम्‌ waa, केमथ्ये fe सा करप्येत। AeA रषञ्ञातीयका श्रथवादाः, THATS अवत्तमाने TUAW: WITT उपपत्स्यते

HAT तत्मधानायाम्‌ (ste fae)

रथ यदुक्त यथा, “खादिरं बीयेकामस्य यूपं कुयात्‌, बेरूमन्नाद्यकामस्य पालां ब्रह्मवश्ेसकामस्य'- दूति, aM तेषु, विधिविभक्किः कुयात्‌-दरति बवीयखादिर सम्बन्धस्य विधाची, वसमानाप्देञ्िनी। तस्मात्‌ तच श्रविरोधः- इति, एवं fe पदवाक्याथेन्यायविदः कलोकमामनन्ति,-

कुयात्‌, क्रियेत, wee, भवेत्‌, स्यात्‌ इति पञ्चमम्‌ |

एतत्‌ स्यात्‌ सवेवेरेषु नियतं विधिलक्षणम्‌ -इति। विधिविभङ्किं fe विधायिकां लिङ्गम्‌ मन्यमानाः Safad समामनन्ति। रस्ति चार विधिविभक्तिः TENG श्रनुपवणेनमेतत्‌- इति (४।२।९ He) I

ध्याये पादः। ४९९.

नेमित्तिकानां बा द्विरादीनामनित्याथैत्वाधिकरणम्‌ ख. नेमित्तिकं विकारत्वात्‌ RATATAT स्यात्‌ ४॥

भा. अस्ति ज्योतिष्टोमे नेमित्तिकं,“ arelst ब्राह्यणस्य ब्रह्म साम कुस्वार्‌ UTC CHa, रायोवाजोयं वेश्यस्य इत्ति, तथा amt नेमित्तिकं, “सादं प्रथमं चिन्वानः चिन्वीत, farce दिलोयं, जिसाडखं तोयम्‌- दति, तथा दशेपुणमाखयोः WAAR गोदोहनेन TYR प्रणयेत्‌", कांस्येन ब्रह्ावच्चसकामस्य, मात्तिकेन परतिष्ठाकामस्यः-इत्थे- तानि नैमिन्निकानि। तेषु सन्दे ः,--किम्‌ एतान्येव नेमित्ति- करानि. नित्यार्थे, उत अन्यत्‌ तच तज नित्याय ?- डति | fa प्राप्रमेतान्येव ?- इति कुतः ?। we ब्रह्मसामादिभिर- वश्यं भवितच्यं, चोदितानि fe तानि, सन्निहितानि साधनानि श्राकाङ्गुन्ति, च, एषां सन्ति विदितानि साधनानि, समोप- तञ्च नैमित्तिकानि उयनिपरतन्ति, तैः wee सन्निद्ितैरेतानि निराकाङ्खोक्रियन्ते- इत्येतत्‌ न्याय्यम्‌। कथम्‌ ?। नेमित्तिकं fe सन्निष्धितं, वाधात्‌ agra, नान्यत्‌ शरूयते,- या वांस शतस्य SAT दोषः, तावानेव ्रख॒तकरुपनायाम्‌। care, ननु निमित्ताथानि तानि sear उचयते,- नेष रोषः,-अन्याथमपि wea Geta सम्बध्यते, यथा, weary कुर्याः प्रणीयन्ते, ताभ्य पानीयं Tad, उपस्प॒ञ्यते च, एवम्‌ इहापि दरषट्यम्‌। रथ वा, TAIT TATA Cae, यथा, ‘Weleda प्रणये त्‌--डति, तत्‌ श्रकामसम्बद्धं गोदो इनेन प्रणयनं प्रापयति च, अकयं रतमुत्खष्टुम्‌ योप्प्ययं,

ne a -----~ > ~^

* पाथुरस्यमिति Sto करीर Yo WTS: Il

BER मीमांसा-दभेने

भा. ˆपमुकामस्यः- इति अब्दः, पसुकामसम्बन्धं अ्तुयात्‌ कत्तम्‌, ` अवान्तरवाक्वस्य wy निवारयितुम्‌,. च, गम्यमानं, बिना कारणेन, अ्रविषकितम्‌--दति wey वदितुम्‌। भवन्ति दिछानि+ वाक्छानि, यथा खेलो धाबतिःलम्बुसानां वाता —tfa त्यात्‌ नेमित्तिकान्येव नित्यां भवितमदकि- डति एवं मापते बूमः,“ नैमित्तिके BATA कत्वम्‌ “अन्यत्‌ स्यात्‌-इति। कुतः ?। “विकारत्वात्‌ (fate खतत्वात्‌-- - इत्यथः), विशेषे fe तच नेमित्तिषं यते, तत्‌, रसति तसन्‌ विशेषे भवितुमङेति। यदुक्तम्‌, ` चरवश्यकनेव्यानि- दति, नैष टोषः,-~-श्रवश्यद्धत्तश्यत्वात्‌ करिष्यन्ते यत्तु, नान्यदेवां विदितं साधनम्‌--दति, सामान्यविदितं भविष्यति- इति दोषः। किन्त तत्‌ ?। श्रगीवत्ता ब्रह्मसाम, अष्टादश्मदगतोम्भिः, वारणं प्रणयनपाचम्‌। श्रथ यदुक्त सन्नि हितैः प्राते मित्तिकै ब्रद्मसामादीनि सम्भ॑त्स्यन्ते-डूति। a—zfa ब्रूमः नहि वाइद्भिरादीनां रकरणम्‌। श्रथोचेयत,- प्रतेः स्तोचादिभि सम्बध्यन्ते दूति, रतद्पि नोपपद्यते, यद्यपि waarfa fa- त्यानि स्तोज्रादोनि, तथापि श्वाक्येन निमित्तसंयोगे शयन्ते वाहद्गिरादीनि, वाक्यं प्रकरणाद्भलीयः। यदुक्तं सन्नि- धानादाक्यादवगतोग्यमथंः- शति, न, एवक्ञातीयको वाक्याथः सामान्यं पदां बाधितुमरति ; निमित्तसंयोगे हि वाद्धङ्गिरा- दीनामथवत्ता। तस्मात्‌ तच तचान्यत्‌ नेमित्तिकात्‌- इति | अथ यदुक्गम्‌,-श्रवान्तरवाक्येन गोदोषनमपि प्रापितं अक्यम्‌ उत्खष्ुम्‌, चते कारणात्‌, (अविवश्छितं करपयितुम्‌।),

ee ee

* fefaarfa xfa we Glo पुर पाठः॥ इदश्च ‘sree इत्यस्य विवरणम्‌

अध्याये IW I ४९३

भा. fee fe तत्‌ भवति- दति। उचते, कारणात्‌ ्रविवक्तितम्‌।

भा.

किं कारर्ं?। fe, इदं युगपत्‌ भवति,-परिप्णन अथाभिधानम्‌ अवान्तर वाद्येन च--दूति। कथम्‌ ?। प्रण्यति- दूति प्रपूव मयतौ विधिविभकङ्किः खपदगतमथं अत्या विदधाति, प्रण्यनादिसम्द़द्वमपि गोदोहनादि श्रुत्या, वाक्येन यस्त फलस्य MENSA सम्बन्धः, हित्वा अत्य, केवरेन aaa) “श्रथ, प्रणयनस्य गोदोहनादिसम्बन्धं, गोदोना- देख फलेन सम्बन्धं वदतिः- इति उयते न, इयथाभिधानात्‌ भिद्येत नितरां वाक्यं, एतन्नपाय्यम्‌ |

यत्तः श्वेतो धावति- इत्येवमादि, भवेत्‌ as विशेषानव- गमात्‌ उभयाथावगतिः। इख तु गम्यते fata: कमिपदो- चारणं, इह Wary! मन्येत ; यदि were: क्रिया सम्बन्धो बिबश्यते, कमिपदं प्रमादो भवेत्‌, श्रयं प्रमादः नेवावान्तरवाक्यार्थं feared कमिप सम्बन्धोप्वकरुपते। तस्मात्‌ दिष्टं are, गोदोहनादि-कमिसम्बन्धः एव भजर fra, नित्यकाय भवितुमहेति- डति, एवं wae (४।३। We)

[णि

दभ्यादे नित्यनेमित्तिकोभयाथेताधिकरणम्‌॥

(संयोग-पथक्घन्यायः)

` रुकस्य तूभयत्वे संयोगण्टयक्तम्‌ (सि०)

sfrert yad,—‘ ew जुष्टोति- इति, gry euteza- कामस्य Fea —cfa, तथा श्रन्रीषोमीये पञ्चावाम्नायते, “खादिरे बक्नातिः- दति, wry खादिरः वोयकामस्य युपं कुयात्‌--दति। तच सन्टे हः किम्‌ अाप्यन्यत्‌ निल्याथेम्‌,

४९४ मीमांसा-दभने

भा. उत नेनिन्तिकमेव ?- इति किं प्राप्तम्‌ ?- पूवण. न्यायेनान्यत्‌

-डति। .णवं भराति ब्रूमः,“ एकस्य, उनद्यत्वे-- (नित्यत्वे

नैमित्तिकत्वे च) संयोगपथक्गम्‌' कारणं, तत्‌ ce . संयोग-

पथक्चाम्‌ श्रस्ति,- एकः संयोगः- "दघ्ना जुशोति- दनि, शकः,

दन्नेदधियकाभमस्यः- दति, तथा रएकः,--' खादिरे -बघ्नातिः

—tf, रपरः, खादिरं वोयकामस्यः-इति। तमात्‌ नित्याय कामाय दधि-खादिरादि-डति॥

ख. TE: इति चेत्‌ Fu (आ०)।

भा. इतिचेत्‌ पश्यसि, कस्मात्‌ पूवस्य अयमपि ओेषो भवति ? यदेतदुक्तं, “द्रा जुहोति, ‹खादिरे बभ्नाति- डति, तस्य एव ew फलम्‌ इद्धियं, तथा खादिरस्य Ha, ae rd एकं वाक्छम्‌-डइति।

ख. नाथ एथक्कात्‌+* ७॥ (are fate)

भा. नेतरेवं,--पथगेताव्यौ यञ्च दधिद्धोमसंयोगः, यख दधी दियसंयोगः, तथा खादिरस्य बन्नातिना संयोगः बोयश च, दावेताव्थौ, दाव्रपि विधित्सितौ श्रथक्रत्वाश्वेवं वाक्यं समधि- गतम्‌, हाथदयेन भिद्येत वाक्यम्‌। कथं ?। जुष्ोत्तिसमभि-

* ^ प्रणयनं fe विधीयमानं पाज्ाकाङ्खमेव विधोयते, तच यत्‌ भणयति, केनापि पारेण, तञ्चमसेनेति तस्याकाद्रा निवन्यति। श्रत प्रणयनस्य युक्तेकवाक्यता मरयोजनेकत्वात्‌, इह तु THT जुो- तीति शोमप्रयोजनेनेव चिराकाद्खत्वात्‌ नान्यत्‌ प्रमोजनमपे चते, इूतरदपि इद्धियेण साध्येन निराका्भीरतम्‌, तस्मात्‌ दयोरपि साभ्ययोः परस्परसम्बन्धो नास्त्यधेभेदातं” इति वास्तिकमजानु- न्धेयम

अध्याये पादः॥ ` ४९५

भा. याहता विधिविभक्केः, werd ओतस्य होमविधानस्य, गुं

wafrared बिधातुमद्ति, तद सम्भवे गुणफलसम्बन्धम्‌ तच

` हिं शत्थन्ताय रतिः उल्टा वाक्यानुरोधेन स्यात्‌, च,

युमप॑त्‌ सम्भवासम्भवौ सम्भवतः तस्मात्‌ यदेव मैमित्तिकं तदेव निस्याथेम्‌--दइति (B18 18 Wo) I

f

पयोव्रतादौनां कतुधमेताधिकरणम्‌

gaurd क्रियार्थानां संस्कारः mara: स्यात्‌ (Fae)

भा. ज्योतिष्टोमे समामनन्ति,--" पयोव्रतं ब्राह्मणस्य, यवागू राजन्यस्य, श्रामिच्चा वेश्यस्य इति तथ eRe: किम्‌ श्रयं प्रुषधमेः, उत क्रतोः ?- इति मकरणं बाधित्वा वाक्येन विनियुक्तः पुरुषस्य- इति णवं मापे ब्रूमः,- पुरुषाणां क्रिया- थानां श्रीरधारणाथा बलकरणाथेखायं. VNC ad नान, क्रतुधमा भवितुमदेति, मरकर णानुरद्धाय। "ननु वाक्यात पुरुषधमः-इति। न- इति ब्रुमः, तथा सति फलं कर्यं wa इतरतर, प्रयोगवचनेनोपसंद्तं fe तत्‌ प्रधानस्य तमात्‌ ATTA:

ख. ` एथक्ताद्ावतिष्ठेत < (य्‌०)॥

भा. “श्रथ पुरुषसंयोगः किमः ?'। खवस्थापनाथेः- इति ब्रुमः, --पयोबतं ज्योतिष्टोमस्य भवति, तत्तु ब्राक्चणकतकस्य एव, श्रन्यकतेकस्य--इति। एवं ATT (४।३।४ श्र)

[न

४९९ मोमांसा-दशने

ख.

ना.

विश्वजिदादोनां सफलत्वाधिकरणम्‌

(इतः प्रन्डति श्रधिकरणत्रयम्‌ विश्वजिन्न्यायः)

चोदनायां फलाश्रुतेः Haars विधीयेत नद्य शब्दं प्रतीयते १०

इदमामनन्ति, -* तस्यात्‌ पितृभ्यः eer: करोति- इति, तथा, सर्वेभ्यो वा एष देवेभ्यः TNA: छन्दोभ्यः सर्वभ्यः WHT: ्रात्मानमागुरते, यः सवायागुरते, विश्वजिता afew सवपषटेन सवस्तोमेन सवेषेद सद ्षिणेन यजेत - इत्येवंल णके Wa, भवति सन्देहः, किं निष्फलभेतत्‌ कमेमाचम्‌, उत स- फलम्‌ ?-इति। किं प्रापतं ?--निष्फलम्‌-इति। Fai?! "फला श्रतेः, शब्द्प्रमाणके कमणि एवज्ञातीयके, ˆ हि qa प्रतीयते'।

“ननु वेदिकानि कमणि फलवम्ति भवन्ति- इत्येवम्‌ उक्तम्‌ उचपते,-फणदशनाक्ानि फलवन्ति- दति उक्तं, वेदिक त्वात्‌। “णवे afe कत्तेदयतावगमात्‌ फलवन्ति- दति श्रध्य- वस्यामः, सुखफलं fe are भवति--इति | उचयते,- प्रत्य त्ञ- विशङ्धम्‌ एवज्जातीयकस्य ane, arene तत दुःखफलमव- गच्छामः, श्वज्ञातीयकं प्रत्य त्षविरद्ं वचनं प्रमाणं भवति, यथा श्रम्बूनि मउजन्तपलानूनि, लाः अवन्ते, पावकः श्रीतः-- इति। रपि च्ननुमानात्‌ TA सुखफलता,- यद्यत्‌ क्त्यम्‌ अतः सुखफलम्‌--द ति, Wray श्रनमानाद्भलीयः। तस्मात्‌ निःफलम्‌ एवञ्चातीयकम्‌- इति |

° एवं fe अचर फलं Hela, यद्येतत्‌ फलवत्‌, एवम्‌ उपदे शो- म्थवान्‌ भव तिः- दूति) उच्चयते,--कामं वाक्छम्‌ अनथकम्‌-- इति न्याय्यं वचनं भवेत्‌, भवन्ति fe श्रनथेंकान्यपि वचनानि,

अध्याये Ws Il ४९-ॐ

भा.-दश्र दाडिमानि, बडपूयाः-इत्येबक्ञातीयकानि। ‘aq विश्वजिदयापारः , सुखफलः ति। उत्तर सुखफलं fe भवति श्रपुवे, यापारः, च, श्रयम्‌ TTT HATA श्राह, फलकत्त्यतायां fe सत्यां तत्‌ अवगम्यते, Waray फलस्य कत्तदताम्‌ अह न्‌ पदाथः, च, अचं फलसम्बड़ुं वाक्यमस्ति। तस्मात्‌ न, श्रयम्‌ पूबस्य विधायकः अब्दः, . श्यारपारमाज्रमेव,+ - विदधति, व्यापारो तदात्वे Ta mer, अपि आयत्वा, भङ्गित्व्रात्‌, सज. aye करपयित्वा ` \ पलमेवगम्येत, फालं कपयित्वा WIN, एवम्‌ इतरेतराश्रयं ` ^ भवति; इतरेतराश्रयाणि प्रकषपण्ते। तद्यत्‌ निष्फलम्‌ एवञ्नालतीयकम्‌--इ ति | “श्राः--अध्यारिष्यामद्े फलवचनम्‌ उचयते,- way ' प॑रिपूण वाक्ये arena, परिप We वाख्ं.- विश्वित्‌ यागः कत्त्ः- इति, न, किञ्चित्‌ पदमस्ति साका, येन अधाशत्य we सम्बध्येत, यथा अस्तेमेमणि पथि, भवति विप्रलम्भकर उपरे अः,--सेमोम्यं, यथा गच्छत्‌ भवान अभेन- इति, परिषुणमेष इदं बाः ध्याहारमहति विप्रलम्भक- * वत्वं, एवम्‌ इदमपि परिपणे वाद्यं अध्याषारमश्टति। aft 4, अध्यरियिमाणेन wa इटं वाक्यं सम्बध्येत, बिश्वजित्‌ यागः क्त्यः, इष्ट फलं भवति- इति, दाविमौ wat, एकाथ शव वाकं समधिगतम्‌ तस्यात्‌ थनथेकम्‌ Ways कम-इति॥

----~---~

~~~ “~~ -* --~ an eee = me ee

* यागमाचमेष इति Ato ate We UTZ: t . फलमिति Go Ue युण्पाठः { Bara षन्धा इति are Ate Yo Ws |

memo

2,

acu मीमांसा-दभने

ख. अपि वाऽम्नानसामर्ययाच्लोदनाऽ्थन गम्येताथीनां ह्यथेवन्वेन वचनानि प्रतीयन्तेऽथतो Waaat- नामानन्तरेऽप्यसम्बन्धः तस्माश्त्येकदेशः सः ११॥ (fae) i

भा. “शपि वा-इति wwenefe: | चेतदस्ति,- श्रफलम्‌

-इति, फल- चोदना श्रथन waa | कतमेन श्रथन? | RATATAT चाड, ननु व्यापारस्य परत्यशषविश्द्धा HUTA | ापारस्य उचयते | कस्य तद्धि? व्यापारेण अन्यस्य कस्यचित्‌- इति, भवति तेन इदानों वाक्यं साका, तच अ्ध्याष्टारोम्बकरुपते, भवति अध्याहारेण अपि कल्पना, यथा, दारं दारम्‌- दूति उक्ते, संत्रियताम्‌ च्रपात्रियताम्‌- दूति ˆ कथं पुमः श्रवगम्यते, इह अध्याहारेण करपयितच्यम्‌ ? -दइति। “आआाम्नानसामश्यात्‌, एवम्‌ इदम्‌ श्राम्नानम्‌ श्रध- वत्‌ भविष्यति, waft अरथेमवगमयितुम्‌। तस्मात्‌ TAHA |

"ननु यत्‌ पदम्‌ अभ्याह्ियते, तत्‌ पौरुषेयं, तेन श्रवगतं "च WATT | उचयतेः-न श्रपूवेम्‌ अध्यादरिष्यामः, वैदिकेन एव अरस्य, CE AWA समाम्नातेन, एकवाक्यताम्‌ अध्यव- सामः। “ग्रान एवं अक्यम्‌, अन्तिकादुपनिपतितं हि षदः वाक्छाथेम्‌ उपजनयितुमलं भवति, दूरादवतिष्टमानम्‌'। अच उचपते,--खवदधितमपि fe, पराणद्य व्यवधायकम्‌, WIT मनसि विपरिवर्षेमानम्‌ अलमेव भवति विशेषम्‌ उपजनयितुम्‌ ; यथा,

‘ca पश्यसि धावन्तं दूरे जातं वनस्पतिम्‌।

त्वां ब्रवोमि विज्ाखाचि! या पिनि जरद्गवम्‌

TTA BUTT I Bed

भा.- इति ‘xa: पश्यसि- शब्दो बुद्धौ भवति, सः, दूरे जातं वनस्पतिम्‌,-- एतेः पदैव्यैवह्ितेन “जरद्गवम्‌ इत्यनेन अब्देन धवधायकानि श्रपोद्य Wagar: सम्बध्यते, “रथानां fe waaay हेतुना यवद्धितान्यपि वचनानि सम्बध्यन्ते, यानि पनर्‌ “Saat fe ्रसमधानि, तानि “अनन्तयेग्पिः सति परस्परेण waaay, यथा, °या पिनक्ति जरद्भवम्‌-- इत्येवमादोनि। तस्मात्‌ पौरुषेयता भविष्यति “are, —aq जापि ater पौरुषेयो उचयते,-न wren वेदे, वेदाथभरतिपत्तावभ्युषाय एष भवति, TNC TATA असम्भन्त्याम्‌ `श्राम्नानसामथ्यात्‌' KATIA ठत्तिराओओ- aa) “तस्मात्‌ अत्येकरे्ः सः", (फलकामपदं FCT सत्‌ तस्य वाक्यस्य CHS अभूतम्‌ इत्यथः)

ख. वाक्यार्थश्च गुणाथेवत्‌ १२॥ (Ye)

ना. ‘RTA US अकरः दति यथा बाक्यान्तरस्थेन विधि- wea गुणविधानं भवति, एवं फलविधानमपि भवितुमदति- दति, यथा, ` वरुणो वा एतम प्रत्यगृह्णात्‌ दति चवधारण- करुपना एमम्‌ इदमपि दरम्‌ (४।२।५ Wo)

भके

विश्वजिदादोनामेकफलताधिकरणम्‌॥ ख. तत्सर््वाथंमनादे शात्‌ १३॥ (Te)

भा. ‘mente fara: पूवदुः करोति- इति, विश्वजिता यजेत इति फलवत्‌ एव॑ विधं कमे-दत्येतत्‌ समधिगतम्‌। इदं तु सन्दिहते किं सवेफलमेतत्‌ कमे, उत एकफलम्‌ ?- दूति | किं माप ?-" तत्‌ सवाथेम्‌-इति। कुतः ?। “श्रनाटेशात्‌,--

५०० aT.

मोमांसा-दशने किञ्चित्‌ इष ्रतिदिश्यते,- ददं नाम फलम्‌- दति afer

चेत्‌, fama) were ware श्रविशेषात्‌॥

ZG.

aT.

aT.

a.

ना.

रकं वा चोदनेकत्वात्‌ १४ (fae)

‘Cay फलं स्यात्‌, “वा' सवोर्धम्‌। कुतः ?। चोदनेकत्वात्‌” AAA एतत्‌ Wawa सम्बध्यते- इत्युक्तं, यच्चानेके- नापि सम्बदरुम्‌ अकरोति, तत्‌ एकेन सम्बध्यते, एकेन सम्बद्ध सत्‌ निराकाङ्कं भवति, तत्‌ श्रपरेणापि सम्बन्धमद्चेति। TEA URI RUA ASAT न्याय्या, AVIA, एकफलता- डति | (४।२। Fe) Il

विश्वजिदादीनां खगेफलताधिकरणम्‌ |

खगैः स्यात्‌, सर्व्वान्‌ प्रत्यविशि्टत्वात्‌ १५॥ (fae)

एवन्ञातीयकेष्वेबोदादारणेष्वेतत्‌ समचिगतम्‌,--एकं फलम्‌ -श्ति। इदम्‌ carat सब्दिद्यते,--किं यत्किञ्चित्‌, उत खगेः ?- दरति ` यत्‌किञ्चित्‌-दति area, विशेषानभिधा- नात्‌, तत Sw, a खगेः स्यात्‌ सवान्‌ प्रत्यविश्रिष्टत्वात्‌", —wa हि awe: खगैकामाः। कुतः एतत्‌ ?। भ्रीतिद्धिं खगैः, सवख भतिं saat) “किम्‌ श्वतः'। यद्येवम्‌, अरविश्चेषवश्चनः अब्दो विद्धेषे यवस्थापितो भविष्यति, “यजेत' ˆ कुयात्‌-- Cr! तद्मात्‌ खगेफलम्‌ एवन्नातीयकम्‌-- दूति

प्रत्ययाच्च १६ (Te)

भवति च,-श्रनादिषटफले कमणि खगः फलम्‌ - तिप्रत्ययो लोके, एवम्‌ उचपते,--श्रारामहत्‌ देवदत्तः, नियतोग्स्य खगेः ;

अध्याये पादः॥ ५०९.

भा. ASTI टे वदन्तः, नियतोम्स्य खगः- दति। किम्‌ अतो यदेवम्‌ }। इत्थमनेन न्यायेन खगं array भवति, यस्मात्‌ © © = eX खगफलेषु कमस any फलवचनं नेव उच्चारयन्ति, गम्यते एव--इति। तस्मादपि अवगच्छामः, णवक्नातीयकेषु खगेः पफालम्‌--दइति॥ (81819 श्र)

[बीरि

राजरिसस्याथेवादिकफलकत्वाधिकरणम्‌

(राजिसचन्यायः)॥ ख. क्रतौ फलाथवादम ङ्गवत्काष्णाजिनिः॥ १७॥ (Te) A

भा. रात्रीः प्रहत्य ूयते,- “प्रतितिष्ठन्ति इवा UA, एता उपयन्ति; ब्रहमवचैखिनोःन्नादा भवन्ति, एता उपयन्ति cf तश्र सन्देहः, किं ते फला्थवादाः, उत फलविधयः? —<fai किम्‌ ard ?-फलाथैवादाः- इति “काष्णाजिनिः' मेने कुतः? फला्थेवादसरूपा एते अब्दाः- दति किं सा- era?) विधिविभक्तेरभावः, “श्वङ्गवत्‌, यथा, “यस्य खादिरः सुवो भवति, च्छन्दसामेव रसेनावद्यति- इत्येवमादिषु

ख. फलमाचेयो निद शदश्रतौ GAA स्यात्‌ १८ (Tae)

भा. `“च्राकरेयः पुनराचायेः एवञ्ञातीयकेभ्यः, “wey ्रस्ति-- दूति मेने, न, फलाथेवादः- इति कृतः ?। अश्रतफलत्वे?प्य- मीषां, फलचोद नया वाक्येषभूतया भवित THT अरन्या व्वद्िता सेती श्रव्यवद्धिता करषनीया, इयं त्वद्यवद्धिता कतव, रतिष्टया ब्रहवश्चससत्तया सममिद्याद्ार Brat प्रत्यन्तः, विधिविभक्गिमा्रमन्यतोग्पेश्यम्‌ |

yor मोमांसा-दशेने ना. श्राहइ-कथं केवलं विधिविभङ्किमाभम्‌ अन्यतो भविष्यति? यत्‌, waa प्रतिष्टादिना धात्वथन सम्भ॑त्स्यते- दूति। उचयते, —ay धात्वथ्न, भविष्यति, केवलं ; तस्मात्‌ श्रदोषः। श्रथ वा रा्रीशणांया विधायिका faerie, सा इममपि प्रतिष्ठादि- विशेषं विधास्यति प्रयोगवचनेन, स्तृतिवा we प्रतिष्टादिभि- fran भविष्यति- डति

ख. अङ्गेषु स्तुतिः पराथत्वात्‌ १९ (आ fate)

भा. श्रथ यदुक्ण-यथा “यस्य खादिरः खुवो भवति-द्रत्येव- मादिषु फलश्तिः श्रथेवादो भवति, एवम्‌ इहापि स्यात्‌- दरति, an तच्च फलाथंवादः, फलविभ्यसम्भवात्‌, फलाथवाद्‌- सम्भवाञ्च। तदु द्र्संस्कारकमे पराथेत्वात्‌ फलश्युतिः थेवादः स्यात्‌ (४।द२।९ ख०)- इति॥ (Biel G He) i

काम्यानां TAT M— काम्यफलकल्वाधिकरणम्‌॥

ख. काम्ये कमणि नित्यः स्वर्गो यथा यन्नाङ्ग क्रत्वर्थः २० (पू,

भा. काम्यानि कमाणि उदाहरणम्‌,- सौं चरं निवपेत्‌ ब्रम बचेसकामः'- इत्येवमादौ नि--डति। त्र सन्देहः, किम्‌ एषां खगेः फलं array, उत काम एव?-द्ति। किं ard ?- ° काम्ये कमेणि नित्यः खगे; स्यात्‌। कथं ?। सवेपरुषाथाभि- धायी सामान्यवचनः wee: विशेषे अवस्थापितो भवति, ज्रक्यते fe श्रस्य दूरस्थेनापि खगेकामञ्जग्देन सम्बन्धः “चाड, नन्‌ विशेषकः शब्दः यते, ब्रद्मवच्चसकामः--इूति। नेष विशेषकः, उपाधिकर एषः, यथा काष्टान्यातम्‌ प्रस्थित चपते,- भवता जाकम्‌ अपि श्रारत्तव्यम्‌- दरति, काष्ठाहरणे

8 WTS 8 US Il yoR

भा. wrarecea उपाधिः क्रियते--डति | किम्‌ इदम्‌ उपाधिः

क्रियते ?- इति काष्टाष्रणाधिकारसमोपे fete कमा प-

धीयते, सति काष्ठाइरणे, इदम्‌ रपरः कत्तथम्‌- दूति | एवम्‌,

इहापि खगेफले फलमपरम्‌ उपधामते,-ब्रद्दावश्चसकामो

यागेन खगेमभिनिवत्तेयेत्‌- ति। हि, तच ब्रह्मवश्च॑ सफल-

' वचनं खगेफलस्य प्रतिषेधक, * यथा, यक्षाङ्गे क्रत्वथः,- गोदो.

इनेन पशुकामस्य प्रण्येत्‌- डति, यः पमुकामः गोदोहनेन प्रणयनम्‌ अ्रभिनिवत्तयेत्‌- इति

ख. वीते कारणे नियमात्‌ २१॥ (यु०)।

भा. वीते कारणे, वीतायां Wasa wae वा फले समािनियमो दश्यते, टिकाभेश्यां,-' यदि वधत्‌ तावत्येव ` जुह्यात्‌, यदि वषत्‌ श्वोभूते जुञज्यात्‌- इति, यदि खगेः, किमथंः समाप्षिनियमो भवेत्‌। तस्मात्‌ नित्यः खैः - afd i

कामो वा तत्संयोगेन चोदते २२॥ (fae) a मा. “कामो वा फलं भवेत्‌, खगैः, तत्संयोगेन" रस्य चोदनां भवति, खगकामसंयोगेन, आानुमानिकोःस्य सर्गकामेन एक-

वाक्यभावः, WTA कामवचनेन, WTS च्रनुमानाद्भलीयः। aad काम एव फलम्‌- डति

ख. . अङ्गः गुणत्वात्‌ २३॥ (श्रा fare १)॥

भा. श्रथ यदङ्ग यथा यच्चाङ्गे- डति, FM, “TR, गुणत्वात्‌ | त्यच्च: तच क्रतुना संयोगः, कामेन च,--" यः पसुकामः स्यात्‌, गोदोद्नेन प्रणयनम्‌ श्रभिनिवेत्तयेत्‌-इति; तु च्रज् मत्यः श्होःसित,- यो ब्रहव्चसकामः स्यात्‌, यागेन

yoy मीर्मासा-दज्जने

भा. खर्गममिनिर्वत्तयेत्‌- दरति कथं तङि? यो ब्रहाव्ैसकामः स्यात्‌, तत्‌ यागेन नि्बेत्तयेत्‌-इति। तस्मात्‌ श्रङ्गबत्‌ भवितुमहति- डति

ख. वीते निवमस्तदथम्‌ २४ (आ० fate २)॥

भा. श्रथ AH, FAT फलेच्छायाम्‌, ATA वा फले समार्ि- नियमो दृश्यते+ इति | तच ब्रूमः,“ a नियमः तदर्थ, वीते नियमो भवति, तस्त प्रयोजनाय wel?! शिष्टाविगद्णाय,- उपक्रम्य श्रपरिसमापयतः,- तद्‌ नकारभेवेनं शिष्टा विगद्धेयेयुः, --प्राक्रमिकोम्यं कापुरुषः- इति वदन्तः; ये fe देवेभ्यः aera विः, यागमभि निर्वत्तं यन्ति, तान्‌ अष्टा विग्न्त, तस्मान्‌ अवश्यं समापयितव्ं, त्र Taga oa भविष्यति,- "यदि वषत्‌ ताबत्येव जुहयात्‌-दूति। तस्मात्‌ काम्यानां कान एव फलम्‌- डति (४।२।९ Be) I

दशेपुणेमासादोनाम्‌ स्वकामार्थताधिकरणम्‌

(दरतः भर्ति श्रधिकरण्दयं टशपूषमासन्यायः) | ष. साव्वकाम्यमङ्गकामेः प्रकरणात्‌ २५॥ (Te)

भा. इदमाम्नायते,“ CHS वा ` TTT इष्टयः कामाय चाङ्ि- यन्ते, सवभ्यो द्पूणएमासौ', एकस्मै वान्ये क्रतवः कामाय श्रायन्त, सवभ्यो ज्योतिष्टोमःः--दति। तच सन्देहः,--किम्‌ शङ्गकामेः चङ्गाङ्गकामेख सद्र, श्रस्य अनुवादः, अथवा विधिः? —afa | किं माप्तम्‌ ?--अनुवादः--दति, यदेतत्‌ ˆ सावकाम्यं, तदनूद्यते, WAY श्रङ्गाङ्गकामेख Te, सन्ति fe श्रङ्ग- WAY श्ङ्गाङ्गकामाञ्च, यथा “अाहास्येपुरीर्षां पशुकामस्य

अध्याये फाटः॥ ४०५

भा.वेदिं कुयात्‌, खननपुरीषां प्रतिष्ठाकामस्य'--दत्येवमादयः, तथा,- “यदि कामयेत, वर्षेत्‌ पञन्यः- इति We सदो मिनयात्‌--इति, तत्‌ विदितमेव इदमभिधीयते,-इम्यन्‌वादं न्याय्यम्‌ मन्याम

ख. WHMIS वा प्रधानशब्द्संप्रयोगात्‌ २६ (सि०)॥

भा. फलविधिवा। कुतः?। प्रधानशरब्देन फलसंयोगो भवति, --* सवभ्यो दशेपुणमासौः, “May ज्योतिष्टोमः इति च, प्रधानाभिधानेन प्रधानस्य सवफलवत्ता विदिता तस्मात्‌ अनुवादः। अथ श्रङ्गकामान्‌ श्रङ्गाङ्गकामां ख्चापे्षते, तथा wae: स्यात्‌, श्रुतिश्च लक्षणाया गरीयसी। wa प्रयोगवचनेन विधिः-इति॥ (४।२।९० Bo) tt

[मी

दञपुणेमासादोनां प्रति-फलं पथगनष्टानाचिकरणम्‌ (योगसिद्धिन्यायः) खः त्र सव्वेऽविशेषात्‌ २७ (पूर)

भा. रवक्नातीयकेषु एव उदाहरणेषु एतत्‌ उक्श- प्रधाने सवे. कामानां विधिः- दति इदम्‌ इदानीं सन्दिद्ते,- किं सत्‌. ्रयोगे सव कामाः, उत पयायेण }- इति किं प्राप्तम्‌?- सष्टत्परयोगे “सव कामाः-इति। कथं ?। सवषां कामानां दशपुणमासो निमित्तं, ज्योतिष्टोमञ्च--डति, निभित्तं चेत्‌ सववां कामानां, AVI खल कामो भविष्यति?-डति। तस्मात्‌ यौगपद्येन सव कामाः-डइति॥

४०९ मोमांसा-दञैने

ख. योगसिडिव्वाथस्योत्पच्यसंयोगित्वात्‌॥ २८ (सि०)॥

भा. चैतदस्ति, सवे युगपत्‌ कामाः- दति, पयायो “योग सिद्धिः, पयायेण भवेयुः कामाः-इति। कुतः ?। “Tee उत्पत्यसंयोगित्वात्‌' श्रा इमे कामा नाम, सव एव AAT उत्पद्यन्ते, ्रसम्भवो युगपदुत्पत्तेः सवषां, विरोधात्‌। श्रथ वा, 'उत्पत्यसंयो गित्वात्‌- इति न, कामानामेतत्‌ उत्पन्तिवचनम्‌, उत्पन्नानां लक्षणत्वेन वचनं, ये सवे कामास्तेभ्यो दशपूणमासौ ज्योतिशोमख- इति, सव कामाः TAT: अयन्ते, ये सव. कामास्तेभ्यो fe कमं विधोयते त्यात्‌ कामानां साहित्यं गम्यते- इति (४।२३।९९ अर) il

णवं वा,-

काम्यानामैडिकामुष्मिकफलवत्वाधिकरणम्‌॥ (वणेकाग्तरम्‌) ख. तच सर्व्वऽविशेषात्‌ २७ (पृ)

भा. काम्यानि कर्माणि उदादरणम्‌,- de चरं निवपेत्‌ ब्रह वश्च॑सकामः, रेनदाग्रमेकादशकपालं निवपेत्‌ प्रजाकामः, चित्रया यजेत पसुकामः, वेशवदेवों साङ्पद्धायणो* निवपेत्‌ यामकामः - दूति, तेषु सन्देहः किम्‌ इद लोके कामाः, उत श्रमुष्मिन्‌ लोके ?- इति fa प्राप्तम्‌ ?--" तत्र (श्रमुष्मिन्‌ लोके) कामाः विशेषात्‌ः यथा खगः, एवम्‌ इमेणपि, हि, च्रननन्तर निहते कर्मणि फलम्‌ उपलभ्यते पश्वादि, यश्च रनन्तरम्‌ उपलभ्यते तत ततः- इति विन्नायते, यथा यत्कालं महू नं, तत्कालं ARA-

-~- > ee ~~~ "~~~ बकन ee ee © =, `

* साम्रह्धिणम्‌ इति श्रा Ae Fo पाठः,

अध्याये AT: I yoo

भा. सुखं ; AT कालान्तरे उपलभ्यते, तस्याप्यन्यदेव कारणं प्रत्य, अरोरग्रहणस्य तु ्रदृष्टादते किञ्चित्‌ कारणमस्ति तस्मात्‌ विशि्ेद्धियञ्जरीरादि फलं पशु सम्बन्धसमथं पणुफलात्‌ कमणो भवति- इत्येवं agua तद्धि दभेयति,- केकयो ae विवित्सन्‌ TMAH उवाच Barat मा राष्रमतिपाद्नोयया दृश्या याजयेति, drat वे सौम्य राद्रप्रतिपाद्नोयां वेल्थ, Wasa कामाय यन्ना BIRT Cla जन्मान्तरफलतां दशयति | तस्मात्‌ जन्मास्तरफलानि काम्यानि- इति i

ख. योगसिडिर्व्वाथेस्योत्यल्यसं योगित्वात्‌ २८ (सि०)॥

भा. इह एतेषां सिद्धिः योगस्य, sere योगो सम्भवति, यः पशुभ्यः कामयते, एतेन यागेन कुप्रात्‌-हइति, श्रेत्‌ गम्यते, इह जन्मनि सम्भवति-डइति। यश्व, --श्रनन्तरं नोपलभ्यते- शति, तत्न, प्रत्यत्तानुमानाग्यां गम्यते, अब्देन त्वस्ति गतिः। यत्त कालान्तरेगन्यत्‌ कारणम्‌ -इति, एष दोषः, अन्यदपि भविष्यति एतद्पि। यञ्च, --“ऋमुष्मे कामाय यज्ञा श्राङ्धियन्ते- इति, We उचयते, एवम्‌ स्य ऋषेमेतम्‌,- इह यस्य फलं तेन त्वां याजयामि, ` यस्य WaT फलं तेन याजयिष्यामि- इति। तस्मात्‌ एतत्‌ परिद््तम्‌-इति॥ (४।३।९२ We) I

सौषामण्यादीनां चयनादयङ्गताधिकरणम्‌ ख. समवाये चोदनासंयोगस्याथवन्वात्‌ २८ (सि०)॥

भा. ‘aft चित्वा सौजामण्या यजेत, वाजपेयेन Ker ठषस्पति-

you मीमांसा-दजेने

भा. सवेन यजेतः- डति तच सन्दे हः,- किम्‌ श्रङ्गप्रयोजनसम्बन्धः एषः, उत कालाः संयोगः ?- इति अङ्गप्रयोजनसम्बन्धः- aft ब्रूमःः--णवं fe अुतिविनियुक्ञोम्धेः, इतरथा कालो लच्येत, ्रतिलश्लणा विश्य शुतिन्याय्या लक्षणा तस्मात्‌ WIE draw, वाजपेयाङ्ं ठस्पतिसवः- इति |

ख. कालतो काल इति चेत्‌ ३० (आ)

भा. एवं चेत्‌ पश्यसि,- अङ्गप्रयोजनसम्बन्धः- दूति, अथ काल- विधानं कस्मात्‌ भवति ? कालविधिरूपो fe wee: ˆ चित्वा (चयनेःमिनिदत्ते)- इति

ख. नास्मवायात्मयोजनेन स्यात्‌ ३१॥ (आ० fete)

भा. “नः एतदेवम्‌, श्रसमवायात्‌' अब्द--ग्रयोजनेनः (शब्दान -दत्यथः),- wage wad, तेन समवायः स्यात्‌ सौज्रामण्या, वाजपेयेन डस्पतिसवस्य ; प्रकरणं बाध्येत, श्रभ्चिप्रकरणे AAU: शवपे धना गम्यते यागः, बाजपेयप्ररकणे वाजपेयस्य, इतरथा, तयोः प्रकरणेगन्यस्य धमः कालो गम्येत तस्मात्‌ द्प्रयोजनसम्बन्धः- इति (४।३२।९३ We)

गरी

वैग्टधादेः पौणेमास्याद्यङ्गताधिकरणम्‌ ख. उभयाथेमिति चेत्‌ ३२॥ (पू)

भा. दशेपूंमासयोरामनन्ि,-- संस्थाप्य पौणेमासीं वेद्धमनु- निवेषतिः-इति। तजर सन्दे हः, किम्‌ उभयाङ्गं Faw: का- लाधेः पौणमासोसंयोगः; उत श्रङ्गप्रयोजनसम्बन्धः ?--डति। किं भक्तम्‌ १-णएवं चेत्‌ उभयाय Fae कुतः?। मकरे

DATS BATS! I ५०९

भा. भयोः च्राम्नानसामथ्यात्‌, कालविधिसारूप्या्च ‘degre -इति॥

ख. शब्दे कत्वात्‌ ३२॥ (सि०)॥

भा. एकः शब्दः, --श्ननुनिवेषति- दति, wafer एव वाद्ये दौ सम्बन्धौ शक्रोति विधातुम्‌, वे्टधस्य दशपूणेमासाभ्या, पुणटमासीकालेन एकाथंत्वात्‌ fe एकं वाद्य समधिगतम्‌ |

ख. प्रकरणादिति चेत्‌ ३४ (आ०)॥ भा. भरकरणात्‌- इति age तत्परि हत्तयम्‌

ख. नोत्पत्तिसंयो गात्‌ २५॥ (सि°)

भा. नैतदेवम्‌, -णतदे Faw उत्पत्तिवाक्छ, तत्‌ दर्थपूणे- मासाभ्यां वा प्रकरणात्‌ रकवाक्यभावमियात्‌, were वा पौणेमास्वा, TIT TACT: भकरणात्‌ बलवान, त्यश्च पौणेमास्या संयोगः, परोक्षः कालेन, तस्मात्‌ Vara wy वेकटधः- दति (४।३२।९४ श्च)

रनुयाजादीनामाभ्रिमाहतोद्ंकालताधिकर णम्‌ I

खः अनुत्पत्तौ तु कालः स्यात््रयोजनेन सम्बन्धात्‌ |

२६ भा. ज्योतिष्टोमे शरूयते, श्राश्निमारुतात्‌ अद्धम्‌ MATH, ‘were परिधीन्‌ जुद्ाति हारियोजनम्‌- दइ ति। aa सन्देद्दः, किम्‌ रङ्गम्‌ विधोयते, उत कालः ?- दति श्रङ्गबिधाने शतिः, कालबिधाने लक्षणा, werd श्रङ्गविधानम्‌- इति भः;

५९० मोमांसा-दभ्ने

भा. ब्रमःः--चनुल्पत्तिवाक्ये “कालः स्यात्‌, Shared सोमाङ्गम्‌. अ्ननृयाजाः TAF, तच तयोः परस्परेण सम्बन्धः। तथा, परिधयः way, हारियोजनम्‌ अन्यदेव प्रधानम्‌। ्रनुयाजः श्राप्रिमारुतं प्राप्तम्‌, श्रानकयेमेव तयोनं HTH, तत्‌ विधीयते ; तथा, शारियोजनस्य परिधिप्ररणस्य च। एवं सति, हारियोजनस्य परिधिप्रहरणेन कित्‌ उपकारः क्रियते, हारिणोजनेन वा परिधिप्रइरणस्य “ननु परिधिप्रडरणस्य sufcergraa तस्य उपक्रियेत-इति। उचते, fe उपरिभावा्थं परिषधिप्र्रणम्‌ श्रनुष्ेयम्‌, विद्यते एव एतत्‌ पश्व, afer सति तस्य उपरिभावो विद्यते एव डति तस्यात्‌ कालाथेः सम्बन्धः- दूति (४।२।९५ We)

सोमादीनां दशेपूणमासोत्तरकालता द्यधिकर णम्‌

ख. उत्यत्तिकालविशय कालः स्यादाक्यथ aaa. त्वात्‌ ३७

भा. इदम्‌ च्राग्नायते,“दशपूणमासौ इद्धा सोमेन यजेत-- cf तच सन्देष्ः,-- किम्‌ एतत्‌ aye विधानम्‌, उत कालस्य ?-इति। किं माप्तम्‌?- तेः रङ्गस्य इति प्रापि ,

चपते,--श्स्िन्‌ काला ङ्गविधानसं अये (कालः स्यात्‌, वाक्छस्य तत्मधानत्वात्‌” कालप्रधानं शि एतत्‌ are, यागविधान- परम्‌, श्रतत्परताग्स्य, रूपावचनात्‌। कथं रूपावचनम्‌ ?। देवताभावात। कथम्‌ भावः ?। श्रश्रतत्वात, या fe यस्य श्रयते, सा तस्य देवता भवति, त्या हि देवता गम्यते, wage: | तस्मात्‌ Ara यागस्य विधानं, कार्थ अनुवादे श्रयं दोषः, विदधितदे वताको डि श्रनूद्यते ACTA

अध्याये BATS I ५९२९

जा. अन कालाथः सम्बन्धः- इति तच्च दशेयति- “एष वे देवरथो

यत्‌ दशपणमासौ, यहशपुणेमासा विद्धा सोमेन यजते, रथस्पष्ट

एव वसाने वरे देवानामवस्यति*- इति, प्रदिते मागं

रथेन यातुम्‌ wa भवति, एवं दशेपुणमासाविद्ा सोमेन

यष्टुम्‌ सुखं भवति, दशपुणेमासम्रशतीनि तस्य दौश्षणीयादीनि

खभ्यस्तानि भवन्ति, एवम्‌ श्रथेवादोम्थवान्‌ भवति (BI Rt ९६ Fe)

वैश्वानरः पु्रगतफलकलत्वाधिकरणम्‌ (इतः mafa श्रधिकरणदयं जातेटिन्यायः) ख. फलसंयोगस्वचोदिते स्यादशेषभ्‌ तत्वात्‌ ३८

भा. "वेश्वानैरं दादश्कपालं निवपेत्‌ Ya जाते-इति। तच सन्दे इः,--किम्‌ शअ्रात्मनिःखेयसाय, उत प॒च्रनिःखेयसाय?- tf) श्रात्मनिःश्रेयसायं- डति ब्रूमः इमानि फलदानि परस्य भवन्ति कमाणि। कुतः? श्राधाने श्रात्मनेपदनिद- MTA, यथा, “यदि एकं कपालं नश्येदेको मासः संवत्सरस्य श्रपेतः स्यात्‌, अध यजमानः प्रमीयेत द्यावापथिवीयम्‌ एक- कपालं निर्वपेत्‌। यदि दे नश्येवातां, दो मासौ संवत्सरस्य Red स्यातां, श्रथ यजमानः waa श्राड्िवनं दिकपालं निवपेत्‌, सद्भुधायोदासयति यजमानस्य गोपोधाय- दूति, कपालनाओे निमित्ते श्रात्मनिःश्ेयसफलं कम दशयति; एवम्‌ इहापि इष्टव्यम्‌, तस्मात्‌ श्रात्मनिः्रयसम्‌- दति |

*यो दशेपुणमावाविति"माधवीयन्यायमालायां पाठः। अवसाने fafae, वरे मागे शति माधवः |

५९२ मोमांसा-दशने

भा. --णवं भाप ब्रूमः,--^फलमंयोगो' स्यात्‌ पितुः, फलवचनं देषभूतं युचस्य, पितुः। कथम्‌ ?। एवं श्यते, “वेशवानरं दादभ्रकपालं निर्वपेत्‌ TH आते, यत्‌ अष्टाकपालो भवति, TATA TACIT पुनाति, यत्‌ नवकपालो भवति, जिटतै- afer दधाति, यत्‌ दशकपालो विराजैवाख्िन्‌ ware दधाति, यत्‌ एकादशकालः विष्टभेवाख्िन्‌ tied दधाति, यत्‌ दादशकपासलो जगत्येवास्मिन्‌ पश्चन्‌ इधाति। alas जाते एताम्‌ इष्टिं निर्वपति, पूत णव तेजसी we इद्धियावो yaa. भवति--इति, यो जातः, aT फलं आयते, नास्ति वचनस्य अतिभारः तस्मात्‌ THT Wa ufa | 7

Ugh, परस्य फलदान्येतानि कमाणि- दति, तदचते,

यत्‌ पृच्चस्य फलम्‌, श्रात्मनः सा भतिः, तस्मात्‌ आरात्मनेषदं

विरुध्यते, एतामेव श्रात्मनः भ्रीतिमभिमेत्य भवति वचनम्‌,

area बै पुचःः- दूति, ‘MATSHITA सम्भवसि wears farsa | श्रात्मा वे पुच्ननामासि जीव UCT! शतम्‌--

इति॥

खः अङ्गानान्तृपघातसंयोगो निमित्ताथः ३९ (ate नि०)॥

भा. अथ यदुक्ग “यदि ws कपालं नश्येत्‌ इत्येवमादि तज उचयते, “श्रङ्गानाम्‌ उपघातसंयोगो निमित्ता" उपपद्यते, नान्यथा; हि, कपाले नष्टे तदन्वेषणाथा इष्ियुक्घा, दहि, काकिन्यां नष्टायां तदन्वेषणं काषोापणशेन क्रियते (४।३। ९७ Wo) | |

a.

भा

` श्रभ्याये VTE: I Yr ` वैश्वानरेटेजातकमात्तरकालताधिकरणम्‌

अङ्गगानान्तुपधातसंयोगो fafa: ३९ 0

. व्वैश्वानरर हादशकषःलं निवपेत्‌ wt जते- इति) तष

सन्दे हः, किं जातमात्रे, उत BIA ज्ञातकमेणि ?- ईति। जात- माे- इति ब्रूमः,- aon fe fates नैमित्तिकेन भवितव्यम्‌ एवं प्राने ब्रूमः,--छते जातकमेणि- इति। कृतः ?। सामभ्यात्‌,

हाते fe जातकमेणि mrad तस्य विधोयते, यदि प्राक्‌ जात

कमेणः, <fe: क्रियते, प्राशनकालो विमह्लष्येत, तज az भअरोरधारणं स्यात्‌! wa यदुक्तम्‌.--सम्भापे निमित्ते fe नेभित्िकेन भवितव्यमिति। उचयते,--ङ्गानामुपघातसंयोगो निमित्ताथेः--" उपघातः" पुचजन्म, तत्‌ भूतं निमित्तम्‌, तत्कालोगङ्गम्‌, तञ्च निमित्तम्‌, weft जातकमणि नापेति इतरस्मिन्‌ पश्चे कालोग्पेयात्‌, weer चास्मिन्‌ पके स्यात्‌ | तस्यात्‌ छते जातकमणि- इति

‘aq किमन्तहं शादे यस्विन्‌-कस्सिम्‌ वा हनि, उत ख- काले ?- दइति। किम्‌ ara r—ater afar वा चरहनोति, --एवम्‌ अनियमः प्राप्तः। शअ्वोचयते,-पौणमास्याममावा- स्यायांवा। कुतः?। श्रतेः, एवं डि ूयते,-“य इद्धा पुना सोमेन वा यजेत, पौणेमास्याम्‌ शरमावास्यायां षा यजेत इति नातिभारो वनस्य, इतरस्मिन्‌ Te कालोम्प्यात्‌ | SITE पक्षे स्यात्‌! अन्यस्यां तिथावन्तहंशादे वा

a ee -~---- ~कम

सु्बानि £ कुवन्‌ सवानि अङ्गानि उप्ं्तुम्‌ MATA! कालं शौचञ्च

* एतञ्च अधिकरणाम्तरमिति माधवाभिमायः॥ 2N

४५९४ मीर्मासा-दशेने

भा. नोपसङ्गद्धोयात्‌ ! ASIA Wt TAS पणेमास्याममा- वास्यायां वा कुयात्‌-दति (४।द।९८ श्च)

सौचामण्याद्यङ्गानां खकालकर्तच्यतायिकरणम्‌

प्रधानेनाभिसंयोगादङ्गानां मुख्यकालत्वम्‌+ Bou (qe)

भा. ‘aii चित्वा सौज्रामष्या यजेत, “वाजपेयेन rer हस्पतिसवेन यजेत'-- इति, अङ्गभयोअनसम्बन्धः- इत्युक्तम्‌, एतत्‌ इदानीं सन्दिद्यते,- किं चितमाते, wey एव कन्तव्यम्‌, उत WHA RTT ?- दति, तथा वाजपेये किं शरपतिसवे, ` उत खकाले }- इति। ' मुस्कालत्वम्‌' अनयोः स्यात्‌। कुतः? | भरधानकालत्वात्‌ “अङ्गानाम्‌, शको fe कालः प्रधानानाम्‌ अङ्गानां च-इति वच्यते,--श्वङ्गानि तु विधानत्वात्‌ प्रधानेन ` उपदिश्येरन्‌--दति, श्रभ्रिचयनं छत्वा तावति एव स्थातव्यं सौज्ामणोसंञ्जकोग्परो यागः कत्तेयः- इति। तथा, वाजपेयम्‌ अरभिनिवेत्य एतावता छती स्यात्‌, स्पतिसवसंश्नकं यागम्‌ अमिनिवत्तथेत्‌- डति

ख. BUTT तु चोदना तत्सामान्यात्‌ SATS स्यात्‌ ४१ (सि०)॥

भा. ‘MVS यागे चोद्यते यागान्रम्‌ इदम्‌, अपटत्तिख् सवषु यागाङ्गेषु BHAT भवति, न, यथा भवान्‌ मन्यते,- `

* इद्‌ श्च श्रधिकरणम्‌ वात्तिक-तवरन-ाखदोपिकाषु रच नोलि- खितम्‌॥ + शतेषु भवति इति कार Alo To WTS!

ay.

8 ध्याये रे पादः॥ ५९५

यागमात्रे निदेत्ते-दति | कुतः ?। करणएविभह्या संयोगात्‌, ' वाजपेयेन CYT (वाजपेयेन फलस्य यापारं कत्वा), साङ्गेन वापारो गम्यते farsa, भवेत्‌ aqay प्रयोगः, यदि वाजपेयम्‌ श्रभिनिवर्य-इतोष्सितभावो वाजपेयस्य स्यात्‌, ततः waaay वाजपेयसंन्नकम्‌ श्रमिनिवत्य- इति गम्येत, नतु एवमरस्ति। तस्मात्‌ यथोक्तानि सवाण्यङ्गानि छत्वेत्यथः। एवं चेत्‌, निषत्त प्रयोगे, अतिक्रान्ते वाजपेयकाले यागः प्रयुज्यते, तस्य चोदनासामान्यात्‌, ज्योतिष्टौमिके विध्यन्ते प्राप्ते स्वेन चोदकप्रापेन कालेन भवितद्म्‌, सौन्रामण्याः चोद नासामा- न्यात्‌, दश्पुणमासकालेन- डति |

“श्राह, " वाजपेये तावत्‌ ‹इष्टा-- इतिवचनात्‌ यागम्‌ अभिनिवेत्य-इूति गम्यते, श्रग्रौ तु नोपपद्यते, तच ‹चित्वा-- इतिवचनात्‌ चयनम्‌ श्रभिनिवेत्य- इत्यथः eq | उदयते, -नेतदे वम्‌,--“ afi चित्वा इति fe yaa, (रग्नि चयनेन संस्छत्य-दत्यथः), “अधिः इति वलनोगमिधीयते, तस्य स्यलस्थापनमातरम्‌ उपकारः, यदि स्थखस्थिते यागो भवति, तत ञ्यनेन श्रतेः उपकारोःर्ति, ˆ तमभमिनिवेत्य- इति स्थल- fad यागमभिनिर्रत्येति गम्यते, यावत्‌ स्थलस्थितेभ्रौ यागो भवति, तावद्भ्चिः चयनेनोपक्रियते येन wiz यजमानस्य उपकरोति, सोग्भ्ेरुपकारो स्थलस्थापनमाचम्‌। तस्मात्‌ तत्रापि यागम्‌ अभिनिवत्यं-डूति गम्यते (४।३। Xe Wo) |

दति ओ्ओ$वरखामिनः छतौ मीमांसाभाष्ये चतुथंस्याभ्यायस्य TATA: पादः समाप्तः

५९९६

ae @ MTT MITT ATT VTE! aE Pax शराजषयेज्यानां विदेवनाद्यङ्गकत्वाधिकरणम

छ. प्रकरणशशब्दसामान्याच्चोदनानामनङ्गत्वम १॥ ( पू०,)॥

भा. सकि श्रनुमत्यादोनि रे्िकानि कमाकि,- मल्डहादयः पश्वः, wire: सोमाः, वारूमीकवपायां शहोमः- शत्येष- माषोनि दािद्दोमिकानिः तधा,“ were दीच्यति, राजन्यं जिनाति, trainers चभिषिचयते*- इति, एतेषां सन्निधी चते,“ राजद्ययेन खाराज्धकामो यजेतः- इति, एष erat यागार्मां सन्निधौ ea: शब्दः यमाणः सम्‌- टायवाचकः समधिगतः तजर सन्देष्टः,- किं सवषाम्‌ waaay दीनां समुदावष्य CTA वाचकः, उत Rares केषाश्वित्‌ न?-्रति। किं भातम्‌ ?--सवषां वाष्वकः- इति | कुतः ?। शकरणवग्दसानाग्वात्‌",-मकरणश्रग्टः सवषां समानो राजषयेन- हति, राजा तश्र सयते, तस्मात्‌ राजषयः, राशो वा यद्रो राजषयः, तत्‌ भ्रकरशसृन्रिधाने सति, विशेषाभावे सवेता वाचको भवितुनद्धति, यञ्च राज्नष्यश्नम्दितः ततः we भवति। meng सवाणि प्रधानाभि- द्रति

[रि

‘weer मणिगचटस्तनयुष्का। यावता वयसा पृष्टे भारं ae अङ्धिर्भवति aren sere दति माधवः। ‘ae इत्यत्र ‘HOVE’ इति श्रा Po Yo माठः। एवं TCH!

अश्याये पादः॥ YTS

ख. रपि वाङ्गमनिज्याः स्यस्ततो विशिष्टत्वात्‌ २॥ (fae)

भा. ‘af वा-इति प्तव्याष्टत्तिः। या ‹शअनिच्याः' ता ‘ay’, यथा विदेवनादयः, राजष्डयसंश्षकेन यागेन Gress कुयात्‌ --दत्युचयमाने यागेनैव खाराज्धं साध्यते, श्रयागेन, अया- ary विदेवनादयः। तस्मात्‌ WH भवेयुः, इज्यानां फलवतोनां रुयमाणाः- दति (४ ।४।९ Be) it

विदे वनस्य छत्लराजखयाङ्गताधिकरणम्‌ खः मध्यस्थं यस्य तन्मध्ये (Te) t

भा. राजदयेम्मिषेचनोयमभ्ये ‘are टोद्यति- इति विरेव- नादयः समाभ्नाताः, ते किम्‌ श्रमिषेचनीयस्य श्रङ्गम्‌, उत छत्रस्य THI ?- इति UAT! उचते,-मध्याम्नानात्‌ श्रभिषेचनीयस्य-इति, तधा आानन्तयेम्‌ अनु्रदोष्यते-डति॥

ख. agra वा समत्वाच्चोदनातः Slats तस्य प्रकरणं द्‌ शथमुच्यते मध्य £ (सि०,॥

“सवासां चानुमत्यादीनां चोद नानामङ्कं विदेवनादि स्यात्‌। कुतः?। MATA! समत्वात्‌, समाना एता श्रनुमत्याद्या खोद नाः, ताः सवाः फलवत्यस्च प्रधानभूताः ; सवासाम्‌ श्रासां ‘wa, a fe श्रभिषेचनोयस्य केवलस्य कमात्‌ अभिषेच- नोयस्य ATMA, प्रकरणात्‌ सवासां, प्रकरणं क्रमाद्भलीयः। aad श्रभगिषेचनोयस्य केबलस्य- दूति, श्रमिषेचनोयस्य त॒ मधे स्थानं विदेवनादीर्नां, त्र क्रियमाणाः सवासाम्‌ उप. कुवन्ति- दूति (४।४।२ अर)

भा.

=

५९ मीमांसा-दञने सौम्यादीनामुप्रसत्कालकल्वाधिकरणम्‌

ख. प्रकरणाविभागे विप्रतिषिद्धं ह्युभयम्‌ ५॥ (qo)

भा. राजद्ये उपसदः प्रत्य AA, "पुरस्तात्‌ उपसदां सौम्येन प्रचरन्ति, श्रनरा त्वाद्रेण, उपरिष्टात्‌ वेष्णवेनः-इति। तच सन्देहः, किम्‌ उपसद ङ्ख सौम्यादयः, उत उपसत्कालाः ?-- tft! उपसदङ्गम्‌- इति Gal कुतः?। उपसत्संयो गस्य तत्वात्‌, कालविधौ सति लक्षणा स्यात्‌, तस्मात्‌ उपसदङ्गम्‌ —tfa | | ‘aa कालवत्‌ ङ्गम्‌ भविष्यति, तथा सति उभयम्‌ अनु- गृद्धेत, --उपसत्संयोगञ्च, “पुरस्तात्‌- इति कालाभिधानम्‌, उपसच्छब्दसंयोगात्‌ उपसद कता भविष्यति, पुरस्ताच्छब्दसाम- ware पूवादिषु पयोगः दरति। उचपते, विभतिषिद्भं fe Cue, अक्तोति "उपरसदाम्‌- इत्येष अब्दः, सौम्यादींख fatten, एकस्मिन्‌ वाक्ये, पूवादींञ्च, भिद्येत fe तथा वाक्छम्‌ तस्मात्‌ कालवत्‌ WHA

खः अपिवा कालमाचंस्याददशनाद्दिशषस्य (fae)

भा. "अपि वा-इति reenefa: | "कालमाकं स्यात्‌, अद्गमयोजनसम्बन्धः। कुतः ?। ‹शअदशेनादिशेषस्व,-- Hee: कालानिधानेः श्रस्य कित्‌ विशेषो लयते, “श्राभ्रिमारुतात्‌ BEX अनुयाजेखरन्ति- इत्येवमादिभिः, wate हि सौम्या- दयो विद्धिता उपसदोम्पि, इदम्‌ रानुपूवेम्‌ ्रविद्ितम्‌, तत्‌ विधीयते। wand कालमाज्रम्‌-डति॥ (४।४। We)

अध्याये पादः॥ ५९९

श्रामनद्ोमानां साङ्ग्ायण्यङ्गता धिकंरणम्‌

ख. फलव दो क्रहेतुत्वादितरस्य प्रधानं स्यात्‌ ७॥

भा. “वेश्वदेवों साङ्यष्ायणं निर्वपेत्‌ यामकामः- डूति। तथ अआमनहोमाः अूयन्ते--श्रामनस्य'*--इूति fre श्राङती- जद्धोतिः-इ्ति। wt सन्देदःः किम्‌ समप्रधानभूता ्रामन- चोमा साङ्थदायणीभ्धा, उत श्रङ्गम्‌ तस्याः?- इति किं प्राप्तम्‌ ?-समप्रधानमूताः-हति। कुतः?। qereqeara इतरस्य, qed fe यजिमस्वं। ˆ ननु अफला होमाः उचते, --"सामकामःः- डति wt अनुषज्यते तस्मात्‌ समम्रधान- गूताः-डति। एवं HTS बरूमः,--“ फलवत्‌ वा उक्षद्ेतुत्वात्‌ इतरस्य प्रधानं स्यात्‌” चेतद रिति,-सममधानभूताः होमाः .इश्ा- इति, फलवत्‌ fe अफलस्य प्रधानम्‌, फलवती चेष्टिः, श्रफला होमाः | ननु उक्तम्‌,-श्रनुषङ्गो भविष्यति- दति उचते,- अनुषद्कः ATA | कुतः ?। यवायात्‌, तदुक्घ (२।९। ve Ze) --“ चवायात्‌ अनुषञ्ेतः-इति। केन श्यवायः?। षरि- धिमवेः,--* उयोरस्युगरस्त्वं रेवेष्वशमोःं सजातेषु भूयासं भियः सजातानाम्‌ उग्रश्चेत्ता वद्वित्‌'- इत्येवमादिभिः, रतान्‌ ्रनु- क्रम्य, `श्रामनस्यः- इति fre श्राङ्तीजुद्ोति- दत्याम- aia) तस्मात्‌ ASTRA रङ्गम्‌ भामनद्ोमाः-इति॥ (81318 Me)

* qrarerearaaed Sat इति क° Fo Yo पाठः। श्रामनमस्या- ATHY SAT Chat Alo Milo To WTS? Il

५२० भोमां सादने

efareea नित्यताधिकरणम्‌॥ ख. दधिग्रहो नेमित्तिकः खुतिसंयोगात्‌॥ (१म To) a

भा. ज्योतिष्टोमे अ्ूयते,-“ यां वे काञ्चित्‌ अध्वर्यु यजमान देवतामन्तरितः, तस्या Wega, यत्‌ पराजापत्यं eure wera, अमयत्येवेनाम्‌- इति त्र सन्दे हः, किं नित्यो fane:, उत नेमित्निकः?- इति। किंप्राप्तम्‌?-“दपिचद्ो नैमित्तिकः" स्वात्‌ “ओतिसंयोगात्‌, देवतान्तराये निमित्ते ख्यते, नित्यः चन्तरायः। तस्मात्‌ नेमित्तिकः--इति॥

ख. नित्यश्च ज्येष्ठ शब्दात्‌ (रय १०)

भा. यदुक्षम्‌.-नेमित्तिकः- दति, तत्‌ गद्यते, क्रिनतु “नित्यः कुतः ?। MBM, ज्येष्टशब्टो भवति, ज्येष्टो वा एष हाणां यस्य॒ एष TWA, ज्येष्यमेव गच्छति द्रति, ज्येष्ठः WY प्राधान्ये प्राथम्ये बा स्यात्‌, एष प्रथमः, प्रधानम्‌ यदि नित्यः, णवं प्रशस्यत्वात्‌ उपपद्यते, जातु चलाचलं हि मञंसन्ति। तस्मात्‌ नित्यञ्च नेमित्तिकश्च- द्रति, विनापि निमिनेन THAT, निमित्तेनापि पुनर्‌- इति॥

x साव्वरूप्याच्च १०॥ (Be)

भा. सवेरूपता यते,“ सवषां वा एतहेवानां रूपं यदेष TH यस्य एष AYA सवेस्येवेनं Eafe पशनाम उपतिषन्ते-- दरति, नहि देवतारूपम्‌ wera किञ्चिटन्यत्‌ प्रत्य त्तम्‌; अन्यत्‌ wal नित्यत्वात्‌। तस्मात्‌ अपि नित्यञ्च नेमित्िकञ्च-इति॥

ध्याये UTS: I ५२९

ष. नित्यो वा स्यादथवादस्तयोः कम्मग्यसन्बन्धाङ्खङ्गि- त्वाज्चान्तरायस्य ११॥ (fae) y

भा. यदुक्तम्‌, नित्यो नेमित्तिकञ्य- इति, तच, ‘fren’ एव “स्यात्‌, ज्येष्ठशब्दात्‌ सवरूप्या्च। यदुक्गं,- देवतानराये निमित्ते अ्यते- इति, टे वतान्तरायो निमित्तत्वेन गम्यति | ‘aa (अध्वययजमानयोः) “कमणि श्रमरायेण “श्रसम्बन्धातः, -न fe wad यते,-अध्वयणा देवता अम्तरितच्या यज मानेन वा-द़ति, श्रनित्यो fe च्रन्तरायः। च, णवं अब्टोग्स्ति,- अन्तराये सति cure! योतव्यः- दूति, fada संयोगेन, दधियहस्य ग््णम्‌, श्रन्तरायसमाधानं त्वस्य भ्र योजनम्‌--इति, तदेतत्‌ नित्यवत्‌ ग्रहणम्‌, अनित्यं भयोजनम्‌। नित्यं गृह्णीयात्‌, श्रनित्यम्‌ श्रन्तरायं समाधातुम्‌- दूति च्वकरपते, तत्र प्रयोजने अनित्यत्वात्‌ अदणे नित्यवत्थति- बाध्येत, अथवादत्वे तु बाध्यते, हि तत्‌ wae समा- धातुम्‌ TU, अन्यदेव भ्रयोजनम्‌ श्रस्यास्ति-दति प्रशंसितम्‌ शमिधोयते। दधि्दह्हस्य सोमाङ्गतेव प्रयोजनम-इति। भङ्गित्वाज्च अरन्तरायस्य'- भङ्गो ्रन्तरायोग्नित्यो नित्य प्रशंसां WHAT | तस्यात्‌ रष टोषः, नित्य एव दयियद्दः --इति॥ (४।४।५शअ०)॥

वेश्वानरस्य नैमित्तिकत्वाधिकरणम्‌॥

ख. gaara नित्यः स्यान्नित्येः समान सह्ु्त्वात्‌ १२॥ (Ye) | भा. श्रस्ति अग्निः a ud faerafafeat—cf तच

waa, यो वे संवत्सरमुस्ममग्डत्वाप्रिचिनते, यथा arfaa ur 0

५२२ मीर्मासा-द्शने

भा. विपद्यते, argita तदात्तिंमाच्छत्‌, वैश्वानर दाद कपालं पर- स्तात्‌ निवपेत्‌, संवत्सरो वाधिर्वैश्वानरो, यथा संवत्सरमाप्त्वा कले श्रागते विजायते, एवमेव संवत्सरमाप्त्वा काले श्रागते- भभ्रिच्चिनुते नासिटच्छेत्‌-दइति, wat ae: भिया aay वेशवानरः, भ्रियाभेवास्य तनूमवर्न्धे--द्रति। तच सन्देशः, किं नित्यो बे्वानरः, अथ faire: 7- इति। किं भ्राप्तम्‌ ? --शअरापि “नित्यः एव अथेवादः,-उस्छस्य सं बत्सराभरणेन छतो रोषः, बेऽवानरेण विद्धन्यते- इति, नित्यैः चास्य समानसङ्ुयत्वं भवति,--.ओीष्येतानि watfa wafer, चय इमे लोका Tat लोकानामारोद्ाय-इति, लोकानां विषां arated नास्ति; यदि यथा लोका नित्याः यः, एवम्‌ इमानि हवीषि नित्यानि श्रीलि,--णवं लोकेः संस्तवो घटते तस्यात्‌ नित्यो वैश्वानरः ति॥

ख. पत्ते वोत्यन्नसंयोगात्‌ १३ (सि०)॥

भा. उत्पन्नस्य निमित्ते उस्याभरणे निघातेन संयोगः, श्र- संयुक्घस्य उत्पन्नस्य दोषनिधातभ्रयोजनता, तस्मात्‌ इह दधिय्रवत्‌ विरोधोपस्ति, तेन अरथेवादः, नेमिल्तिकः- इति। श्रथ यदुक्ग,--लोकेः समानसञ्ुयत्वं नित्यत्वात्‌ उपपद्यते, श्रन्यथा-दति। तच ब्ुमः,--वित्वाछलोकानां हविषां सामा- न्यात्‌ अथवादो भविष्यति- इति (४।४।९ अ)

घ्या खितेः नेमिन्निकल्वाधिकरणम्‌ खः षट्चितिः पूव्वेवक््वात्‌ १४ \ (qe) भा. afer श्रभ्निःः'य एवं विहान्‌ त्रि्िनुते-इति। ae

अध्याये पादः॥ YRB

भा. श्रुयते,“ dara वा एनं afrera नुदति योभ्भ्निञ्चित्वा

a.

aT.

प्रतितिष्ठति we yarfgaat भवन्ति, श्रथ षष्टोश्चितिं चिनुते'* -इति। त्र सन्देहः, किं ara नित्य श्वाभ्रिः एवायं षरचितिकः उच्यते, उत एकचितिको नैमित्तिकः ?- इति। किं पराप्तं ?-तस्िन्‌ एव नित्ये sat षष्ठी वितिरेषा विधोयते, , नित्यायाभेव षष्यामेषोग्धंवादः,- योप्पि प्रतिष्ठाः, सो म्प्यनया wear चित्या प्रतिष्ठातुमहेति-डति चितिप्रशंसा किमथमेवं वण्यते ?। षष्ठोशग्द रवण्णत्‌,- षण्णां fe पूरणी an, कस्यां fe चितौ ब्ोशब्दः सामञ्जस्येन स्यात्‌ तस्मात्‌, षर्‌ चितिकः अभ्निनित्यः- दति

ताभिश्च तुल्यसहू्रानात्‌ ११५ (Ae १.॥

° ताभिश्च" पूबाभिरस्याः तुखयवत्‌ ` प्रसङ्खुयानं' भवति कथम्‌?। दूयं वाव प्रथमा चितिः, stews पुरीषम्‌; श्रनरीच्चं वाव दितीया चितिः, वयांसि पुरीषम्‌; set वाव तृतीया चितिः, नक्षत्राणि पुरोषम्‌ ; यश्चो वाव चतुथा चितिः. दचिणा पुरीषं; यजमानो वाव पञ्चमो चितिः, प्रजाः पुरीषं; संवत्सरो वाव षष्टो चितिः, ऋतवः पुरोषम्‌†- इति, तुखयानां तस्यवत्‌ श्रनुक्रमणं भबति, यथा,- “देगा षयो गन्धवेाः तेम्न्यत Aa! WITT रक्षांसि पिश्चाचाः तेभम्यत wee इति, तुरुयवच्च Heat चितोनाम्‌ अनुक्रमम्‌ AAT SEAT Aer रतया, तच्ुखयया भवितच्धे, यदि afer णव क्रतौ

a -- ~~

* लाङ्गलेन छृष्णे raat भूप्रदेओे नानाविधाभिरिष्टकाभिः

पच्याकारेण स्थानं निष्पाद्यते, सेयं चितिरिति माधवः

श्र, सवच ara स्थले ‘are इति पाठः Bre Po ol णवं

का० सुर Wo |

?

५२४ मीर्मांसा-दञेने

भा. ताः, afer णवेषा, ततः णताभिः तुल्या तस्मात्‌ चपि एव fararfa: षट्चितिकः- इति

ख. अथवादोपपत्तेश्च १६ (Ae २)

भा. श्रथेवादख्च भवति,-“षर्चितयो भवन्ति, षट्‌ पुरीषाणि, तानि दाद सम्पद्यते, दादश मासाः संवत्सरः, संवत्सर wa प्रतितिष्ठतिः- दति, तत्‌, एकचितिके wal सामन्नस्येन वचनं भवति werd नित्य एव षर्‌चितिकः॥

ख. रकचितिव्वी acum हि चोद्यते निमित्तेन ।॥ १७ (fae)

‘wafafray (नेमित्तिकः) 'स्यात्‌'। कुतः?। TTR fe यागे "चोद्यते, श्रप्रतिछया नि्भित्तेन,- यो प्रति. fasta, तस्य एषा चितिः उच्यते नैमित्तिकी, सा नित्या

भवितुमदति | रपि Tew याभे Set सा, वत्तेमाने भवितु- wefal ‘aa, “चित्वा इति चयने निदे, यागे'। उचयते, --नेतत्‌ पदार्थे निटत्े चित्वा- शति, किं afe ?- वाक्यां, --“च्रग्रिं चित्वा- इति aa: चयनेनाधेम्‌ श्रभिनिवेत्य- इति, aa यागे चयनेन Ga: war निवे्तितो भवति, चन्यथा | WAH, पञ्च पुवाशितय उक्ताः, ता शरपेश्यावकर्पष्यते, तस्मात्‌ fret यागे- त्यु चपते। तस्मात्‌ वचनात्‌ एकचितिः fa: i

भा.

|

ख. विप्रतिषेधात्ताभिः समानसद्ुयत्वम्‌ १८ (आ० ft?) |

भा. (इयोः Gia: इदम्‌ उत्तरम्‌,“ तानिख तुर्यसङ्खपानात्‌

° अध्याये WTS | ५२५

भा. “अथेवादोपपक्तेखचः- इति) ° ताभिः (नित्याभिः) ` खमान- agit भविष्यति, अरथवाद सच उपपत्स्यते,- पश्च पुवाञ्चितयो भवन्ति, याभिरसौ चितिभिः प्रतितिष्ठते, थें षष्टो प्रति- छाथंम्‌- इति; ताञ्च सपुरोषा अपेश्य दादञ्रत्वेन संस्तवो भविष्यति ; ` विप्रतिषेधात्‌" एकस्य, षरसङ्खुयाया दाद सङ्खयायाख्-इति। श्रतुख्यानामपि तुर्यबत्‌ अनुक्रमणं भवति, यथा,-‹ देवा मनुष्याः पितरः era श्रासन्‌-इति॥ (४। ¢ 9 चर)

fae faq यज्ञस्यानङ्गताधिकरणम्‌ ख. पित्र यन्नः खकालत्वादनङ् स्यात्‌ १९ (सि°)॥

भा. रस्ति श्रामावास्थे कमणि पितृयज्जः,-“अ्रमावास्यायाम avrg पिण्डपितृयन्चेन चरन्ति डति, aa संशयः,- किम्‌ श्रामावास्यस्य कममणः पिण्डपित्‌यच्चोगङ्गम्‌, उत चनङ्गम्‌?-- tft किम्‌ भाप्तम्‌ ?- अङ्ग, फलवत्सन्निधानात्‌ निक्कय- वचनाश्च।

‘WY, ननु फलवत्सन्निधावफलं acy भवति, फलवच्च इदं RCIA Ban दूति उचपते,- सत्यम्‌, ्रमावास्ययैकवा- कत्वात्‌ शक्यः खगः करूपयितुम्‌-इति। *श्राह,-काल- वचनत्वात्‌ कमणा एकवाक्यत्वं सम्भवति-इति उचयते, --लच्षणयापि ताबत्‌ HARTA सम्भवति | खग Hed ल्चणा, afar णवं श्रामनन्ति,-“ यत्‌ पितृभ्यः gag: करोति, पितृभ्य तत्‌ यज्ञं निच्रीय यजमानो देवेभ्यः प्रतनुते' इति, श्रमावार्स्या प्रति निक्रेतुम्‌ शरूयते, तस्मात्‌ तदङ्ग भूतम्‌--दति |

णवं ae ब्रुमः,“ पितुयन्ः खकालत्वात्‌ Wry स्यात्‌",

५२९ मीर्मासा-दञेन *

भा. श्रनङ्गभूतः पिण्डपित्यन्नः। KET?! ˆखकालत्वात्‌,- ख-

ख.

भा.

` शब्दाभिद्ितेन काणेन अस्य सम्बन्धः, कमणा लस्ितेन-

इति, यथा, (दभपूणेमासाभ्याम्‌ Ler सोमेन यजेत दति, यथा, ˆ तदेतत्‌ पुरस्तात्‌ उपसदां सौम्येन चरम्ति- इति च, काले एवायं मुख्यः Weel कमि, कमणि GET, अतिख॒ लक्षणाया बलीयसो AW उक्तं ल्षलया कर्मेकवाक्यता मविष्यति- इति, ata! Erg?! अ्ननुषादे fe लच्तणा न्याय्या, विधौ, fated, तसात्‌ श्रमावास्याकमेणा सम्बन्धः, Cafe काले दे क्मणी पररपरेणा सम्बद्धे दति

तल्यवच्च प्रसहूु्रानात्‌ २० (यु° १)॥

तुर्यवचान्यैः प्रधाने प्रसङ्खुधा यते,- “चत्वारो वै मष्टायन्नाः

afer, दश्चपणमासौ, ज्योतिष्टोमः, पिष्डपित्‌यन्नःः--

ख.

भा,

दति महायशः तुर्यवत्‌ भ्रसङ्खुयायते, कामस्य महायन्नता स्यात्‌, AAA: फलवत्तायाः ? तस्मादनङ्गम्‌

प्रतिषिड़ दशनात्‌ २१॥ (य०र)॥

इतस श्रनङ्गम्‌,--* प्रतिषि श्रामावास्ये पिण्डपितयन्ं दशयति,--, पौणमासोमेव यजेत Baars, अमावास्यां त्वा भ्नातुद्यम्‌ अमावास्यया यजेत, पिष्डपित्‌ यश्चेनेव चमा वास्यायां प्रोणति- डति, ्रसत्याममावास्यायां पिष्डपित्‌- यज्ज दशयति, तदनङ्गत्वे उपपद्यते, तस्मात्‌ रपि ay पिष्डपितृयश्ञः-डइति।

fa प्रयोजनं चिम्नायाः?। यदि पैणमास्यामाघानं, ततः अनम्तरायाममावास्यायां क्रियते, यथा WTS; यथा-- तद्धि सिद्धान्तः, तथा wee | इदम्‌ अपर प्रयोजनं,--कुण्ड- पायिनामयने ˆ नासमग्निद्धोत्रं Fura, मासं दञपणेमासाभ्यां

अध्याये yas ` ५२9

भा. यजेत द्रति, यथा Ya! पत्तः, तथा कन्तः पिण्डपितुयज्ः; यथा fagin:, तथा केव्यः-दति। सोकर्मपि उदा- रन्ति, “धानं पौणमास्यां TR TH करिष्यते | अनङ्गं पितुयन्न्ेत्‌ ततैव करिष्यते-- इति॥ (४।४। Be)

CHATS: यूषाङ्गताधिकरशम्‌ ख. पश्वङ्गं रशना स्यात्तदागमे विधानात्‌॥ २२॥ (To)

भा. ज्योतिष्टोमे शरूयते,“ श्राश्िनं मं गृदोत्वा feat यूपं परिवीय wad सवनीयं पुम्‌ उपाकरोति इति ay संश्रयः, किं पश्वङ्गं रञ्जना, उत युपाङ्गम्‌ ?-इति। किं भाम्‌ ?--“ पश्वङ्गम्‌ कुतः ?। ˆ तदागमे विधानात्‌, पश्वागमे fe विधीयते, पशुना we सम्बन्धः उत्पत्तिवाक्ये शूयते, परिव्याणं छत्वा उपाकरोति पसं नान्यथा दति ; एवं ति भेवति, कालवचने TAT स्यात्‌,- परिव्याणेन कालो लश्येत -दइति॥

ख. युपाङ्ग वा तत्सस्करारात्‌ २३॥ ( सिर)

भा. ज्योतिष्टोमे vera fe यूपस्य संस्कारः, twat fe at araat ददिम्नो मात्रां यूपस्य सञ्मनयति, दरदिम्ना ward FTA! Aa यूपस्य एव द्रदिम्ने CAAT स्यात्‌ | ferret विभक्तिः तत्माधान्ये एव भवति, रञ्जनार्या तृतीया, तृतीया गुणत्वे तस्याः, तस्मात्‌ युषाङ्गम्‌। यत्तु,- तदागमे विधानात्‌ - दरत्युकघ, तत्परि हन्तव्यम्‌, चयते,-- तदागमे विधानं

५२८ मोमांसा-दश्चने

भा. वाक्धम्‌, दितीया विभक्तिः सुतिः परत्यं च, वाक्यं बाधेयाताम्‌ -ड्ति। यत्तु ल्णा- दति, श्रुत्य सम्भवे लच्तणापि न्याय्येव

BATS तदथवत्‌ २४॥ (यु०)

भा. णवं मवा्थैवादोम्थेवान्‌ भविष्यति,-“युवा सुवासाः परि-

वोत श्रागात्‌ Vara भवति जायमानः, तं धीरासः कवय saat खाध्यो मनसा देवयन्ते-दति। तस्मात्‌ युषाङ्गम रशना-इूति।

किं प्रयोजनं Ferran? | eat शरूयते,“ wage wares पशवो नियोज्याः" इति, प्रति-पसु रशना काय्या, यदि Te: पचः; सिद्धान्ते देरशन्यमेव। सोकमपि उदाइरन्ति-

° पश्वङ्गं रशना चेत्‌, यद्येकस्िन्‌ बहून्‌ नियुञ्चोत |

प्रति-पसु रशना कायो ; युपे चेत्‌, Scare स्यात्‌- aft (४।४।९शअर०)॥

चरोः पश्व ङ्ताधिकरणम्‌ | ख. सखरश्चप्ये कदे TATA २५ (पू)

भा. श्वसिति ज्योतिष्टोमे पशुः tee: सोमाङ्गमूतः,- “यो Qfawn यत्‌ श्रग्रोषोमीयं पञ्ुमालमते'--दति। AT भूयते, —eur खधितिना पमुमनक्कि-डइति। aa सन्दे, —fa यूपाङ्गं खसः, उत पश्वङ्गम्‌ ?-इति। किं प्राप्तम्‌ ?-- युपाद्गम्‌- इति FA! कुतः ?। ˆ एकदे त्वात्‌, एकदे अः खः

| यूषस्य-इति शूयते,-“ यूपस्य खरं करोति- इति (खमन qu कुयात्‌- इत्यथः) ; र्वं यूपो भवति- दति, यथा बालम्‌

WTS पादः ५२९

छ. निष्करयश्च तदङ्गवत्‌ २६ (ae)

भा. यूषाङ्कमिब खदम्‌ निच्रयवादो दशयति, शरपश्यन्‌ दद वै पुरा ऋषयो ये यूपं प्रापयन्ि, सम्भज्य सुवन्ते मन्यन्ते, TT वैशसाय वा इदं कम- इति ते wat खुवनिश्रयम्‌ अपश्यन्‌, यूपस्य खरम्‌ श्रयश्चवेश्सायः- इति निच्कयश्रवणात्‌ तदङ्गता बिज्गायते। तश््ात्‌ यूपाङ्गम्‌-इति॥

ख. UAH वाथकम्मत्वात्‌ २७ (fae)

भा. “पश्वङ्गं वा, तस्य fe श्रञ्जनाथंन eee प्रयोजनं, तथा हि yaa—‘ ean पसुमनकङ्गि- इति, तत्‌ wet पथोः, खरोरत्पज्तिं प्रयोजयति, यदि तदथः एषः खरः, ततो दृष्टं अयोजनम्‌, अथ यूपाथः, TES भयोजनं ततः करष्यम्‌। तस्मात्‌ पश्वङ्गम्‌ इति॥

ख. भक्तया निःष्क्रयवादः स्यात्‌ २८ (ste नि०)॥

भा. कया भक्तया ?। एवमा ह,“ यूपः किलाग्रौ eas, यत्‌

we प्रक्िप्यते, तेन यूपः प्र्िप्यते- डति एष निष्कय इव भवतिः--श्ननया भह्या स्तुनिः- दति

fa भवति प्रयोजनम्‌ ?। THAI एकाद पञ्वो यदा नियुज्यन्ते, तदा एकस्येव TH: CHG, Ta पशे; सवेरा, सिद्राम्ते। खोक भवति,-

खरयपाङ्गमिति चेत्‌ एकस्येव समञ्ननम्‌

बङ्कनामेकयूपत्वे, सवषां तु समञ्ननम्‌+- tft (४।४।९०श०)॥

* सरमवेषानत्‌ वि पय्येये दूति काण we ge पाठः॥ 3 P

५६०

दख.

aT.

ख.

ना.

मीर्मासा-दशने

WATTS TT HATTA ee I!

दशपुणेमासयोरिज्याः प्रधानान्यविशेषात्‌ tt २८ (Te) 0

स्तो दशेपुणमासौ, AY शूयन्ते, ्र्रेयाश्नीषोमीयोर्पासु- याजेन्दाग्रसान्यायययागाः, तथा आघारावाज्यभागौ, प्रयाजा- नुयाजाः पनीसंयाजाः, समिष्टयजुः खिष्टहृत्‌- इति ay सन्दे, किं सव यागाः प्रधानभूता उत केचित्‌ गुण्मूताः ?- afar किंमाप्तम्‌?--दशेपुणमासयोयावत्य इज्धाः ताः सवाः भधानभूताः- इति, "यजेत खगेकामः'- इत्यविद्धेषेण यागेभ्यः फालं श्रुयते, फलवच्च मधान, सवे चामी याभाः। तस्मात्‌ सव प्रधानभूताः-डइति॥

अपि वाङ्गानि कानिचित्‌ येष्वङ्गत्वेन संस्तुतिः सामान्योद्यभिसंस्तवः* sou (सि ०)

ate वाः “कानिचित्‌ “अङ्गानि भवेयुः। कानि पनः तानि?। येषु ayaa संस्तुतिः, यथा ‘site वा एतौ IMT यत्‌ ATSC, WHat वा एतौ यज्ञस्य यत्‌ चाज्य- भागौ, यत्‌ भ्रयाजानुयाजा ञ्च इज्यन्ते वम्मे वा एतत्‌ यज्ञस्य क्रियते, वम्मं वा यजमानस्य श्चातृद्यस्याभिभूत्यै'- इति श्रमोषु रथस्य ङ्ग, चक्षुषो चच्ुष्मतः, चम्मं WHT, सामान्ये fe श्वभिसंस्तवोः qa, यदि श्वङ्गानि तानि. संस्तुतानि, ततः संस्तवोग्धेवान्‌ भवेति। तस्मात्‌ अङ्गसंस्तुतान्यङ्गानि-- af it |

* सामनन्येष्वभिमंसूवः cia ate mle Jo पाठः॥

TTT VTE: Il ५३९

खः तथा चान्याथेदशेनम्‌ ३९ (a) I

भा. णवं छत्वा अन्याधेदशेनम्‌ उपपन्नं भवति,-"अजाजे परयाजे weet जुद्ोति-इति। च, प्रयाजान्‌ यजति, अनुयाजान्‌ यजति- इति ख॥

ख. अविशिष्टन्तु कारणं प्रधानेषु गुखस्य विद्यमानत्वात्‌ RUN (आ०)॥

भा. विर्जिष्टमेतत्‌ कारणं संस्तवो नाम, श्राप्रेयादीनामप्यङ्गत्येन संस्तुतिरस्ति,-* शरो वा एतत्‌ यत्नस्य यदाग्नेयः, दयम्‌ उषपांयुयागः, पादाबद्मीषोमीयः-इति, fac: faceary, Wed इदयवतः, पादौ Wea इति सवस्येव aya संस्तुतिः- शति सर्वमेव ae भाति, aq" प्रधानं स्यात्‌, असति प्रधाने कस्याङ्गम्‌ ? तस्मात्‌ एतद ङ्गम्‌- इति

ख. नानुक्तेऽन्याथेदशनं पराथत्वात्‌ ३२ (Zo)

भा. अथ यदुक्घम्‌,-*अन्याथेदश्ननं परार्थत्वात्‌, ' तत्साधकं भवति, wort fe तत्‌ वाकं, दृश्यमानस्य प्रयाजादेः प्रापणाथेम्‌, तस्यात्‌ WAT प्रमाणमन्वेटशधं Wot न्यायो

© [| बा, तस्खिन्‌ wala, गतृष्णादश्चनमिव तत्‌ भवति, संस्तुति- रप्यसति न्याये, असाधिकेव

+ तज दूति का. क्रौरपु* पाठः॥

५३२ मो्मांसा-दने

“weg त्वमिधानयोनिवेशः, खतितो व्यपदेशश्च,

तत्पनमुख्यलक्षसं यत्फलवश्वं, तत्सन्निधावसंयुक्तं तदङ्ग स्यात्‌, भागित्वात्‌ कारणस्याखुतश्चान्य- सम्बन्धः ३४ (Be नि०)॥

भा. तुशब्दः पक्षं शावत्तयति। यदुं सवाणि समभरधानानि- इति, नैतदेवं, देपूणेमासग्नम्दवाचयानि प्रधानानि कमाणि। कुतः ?। फलसंयोगात्‌,-दश्पुणेमासञजब्दकेभ्यः फलं श्रूयते, ^ दशेपणेमासाभ्यां खगकामो यजेत इति। कानि पुनदे- पूणटमासशब्दकानि ?। येषां वचने पौणेमासीशन्दोग्मावास्या- शब्दो वा, श्रभ्ेयादीनि तानि। "नन्‌ श्रमावास्याशब्दकानां नेव फलं Waa) उचयते, पथक्षे' समुदाययोः ‘fae’ एतयोः अभिधानयोः,-- पौणेमासीः- इति “श्रमावास्याः इति च, जिष्वभ्रेयादिषु यः समुदायः, aa पौणेमासीशन्द्‌ः LACT अमावास्याश्दः। कथं Caray ' अरमावास्या-इति दिशब्दः श्रूयते 7! दयथेवत्‌ यपदे शाञ्च "कथं तदयपदे्ः ?'। दिवचननिद शात्‌, -*दशपूणेमासाभ्याम्‌'- इति, रएकर्थौ दशामावास्या- शब्दौ | कथं ?। EAT वा VAG! पूवैः, पृणमाख उन्रस्तयोरथ यत्‌ पुणंमासं पूवेमारभते तत्‌ चयथा पूव प्रक्रियते, दशपणः मासमारभमा णः सर सत्थ चरं निवेपेत्‌, सर खते दादशकपालम WATT वै CCAM, पणंमासः सरखान्‌, उभावेतौ यथापूव करपयित्वारभते wy wala मिथुनत्वायः- इति! ay TAMIA NAAT अमावास्याशम्दे FIAT दशयति, अक्यते चन््स्यादश्नेन श्रमावास्या दजेः- दति लच्तयितुम्‌ः यथा vedo सति (चचुष्मान्‌- दरति TPA लच्यते।

श्रध्याये पादः॥ ५२९

भा. रतस्यात्‌ परेश्च wary (लोके अवणात्‌) एकाथताम्‌

ख.

aT.

एवाभ्यवस्यामः। तत्‌ पनमुस्यल णं, यत्‌ फलवत्त्वं, यदन्यत्‌ तत्सन्निधौ शूयते, तत्‌ तदङ्गम्‌। कथम्‌ ?। तिकन्ते्यताकाङ्गुःस्य सन्निधौ यमाणम्‌, तिकत्तव्यता विशेषणत्वेन परिपुरणसमरथं तदङ्गम्‌ भवितुमद्धति ; श्रकरप्यमाने वाक्ये फलं करुपयि- तव्यम्‌ स्यात्‌-इति :

“शह, ननु दशपणमासफलमेवा चानुषज्यते" TAA, अकयमनुषक्घुम्‌, किन्तु दशपूणमासवाक्यं॑साकाङ्खमेव स्यात्‌! अन्या अस्य Cara श्रश्रता करुप्येत ! एषामपि प्र; याजादोनामन्या ! कर्प्येत* ! एतदितिकन्ते्यता अवगम्यमाना SIU, तेन अङ्गत्वं, कारणं भागोति, एषाम अन्येन फलेन सम्बन्धोगश्युतः। तस्मात्‌ सवाणि सनम्रधानानि, arate दीनि गुणकमाणि- इति

गुणाश्च नामसंयुक्ता विधीयन्ते नाङ्गेषुपपद्यन्ते २५ (य॒०)॥

नामविङ्चेषसंय ary गणविशेषा विधीयन्ते, यथा," चतद्ान्रा पूणमासोममिग्टषेत्‌ पञ्च दोरा श्रमावास्याम्‌- इनि, सैष

` भधानेष्‌, afar समदाये sau, sfea पश्चद्ाचा-

दतिविभागाविन्चानशेदं नोपपद्येत! भवति चेवंलस्तृणवं गुण- विधानम्‌, te अद्मत्पच्च ए्व-दति। अपि अङ्गत्वेन श्राचारादीनां संस्तुतिश्पपन्ना भविष्यति॥

* waartafa का” कैः Yo OTe? I

५२४ मीमां सा-द्ञने

ख. तुल्या कारणगुतिर्येरङ्गङ्रिसम्बन्धः* २६ (आ०., I

भा. अथ यद्क्षम्‌,--्राग्रेयादीनामम्यङ्गत्बेन संस्तुतिरङ्गत्वम्‌ ब्धापयेत्‌- इति, तत्परि इत्त्यम्‌

ख. उत्यत्तावभिसम्बन्धस्तस्माद ज्गोपद्‌ शः स्यात्‌ ३७ (शा fate)

भा. नैष दोषः, प्रधानानामण्येषां सतामुत्पस्यपेक्चा अिरश्रादि- स्तुतिभेविष्यति- इति, जायमानस्य हि पुरुषस्य श्रये शिरो जायते, AY wa, THATS, वमप्रेयोग्यतः, उर्पांसुयाजो ने, MALTA: पञ्यादिति,- एतस्मात्‌ सामान्वारे षा स्तुतिः —Ffa Ile

ख. तथा चान्याथेद शनम्‌ Bo (Aya

भा. `चतु्द् पुणेमास्यामा्ञतयो यन्ते, चयोर श्रमावास्या-

याम्‌- इति, इतरथा चतुदंअ पौणेमास्यामाङतयो भवेयुः,

वा अमावास्यायां चयोट््-दूति। तस्मात्‌ श्राप्रेयादीनि

प्रधानानि, श्रावारादीन्यङ्गानि- दति सिद्धम्‌॥ (yi et QQ अ०)

न्यातिरेमे दौचषशोयादोनामङ्गताधिकरकम्‌ |

a ज्योतिष्टोमे तुल्यान्यविशिष्टं fe कारणम्‌ i ३९ (पू०,

भा. श्रस्ति ज्योतिष्टोमो, ज्योतिष्टोमेन खगेकामो TIT इति

* रङ्गाभिसम्बन्येः इति OTe Ste ge पाठः॥

8 VTS पारः ५२५

भा. तक्र दौक्षणोयादयख यागा विद्यन्ते, सौत्ये चाहनि सोमयागः, तश्र सन्दे डः,- किम्‌ TT यागमाशरं प्रधानम्‌, उत सोमयागः? --इति। किं भाप्तम्‌?- ज्योतिष्टोमे तर्यानि सवाणि भवेयुः | कतः ?। fates fe कार्ण, यागात्‌ फलं ङवते, सवं चामी यागाः, फलवच्च प्रधानम्‌। तस्मात्‌ ज्योतिष्टोमे सब यागा प्रधानम-इति॥

ख. णानान्तत्प्तिवाक्येन सम्बन्धात्कारणखति स्तस्या MAA: प्रधानं स्यात्‌ ४० (fae)

भा. गृणाना तु उल्पत्तिवाक्येनः सम्बन्धो भवति। केषां गणानाम?। ज्योतिषां स्तोमानाम्‌। कतमेन उत्प्निवाक्येन सम्बन्धो भवति?। “ज्योतिष्टोमेन खगेकामो यजेत इति ज्धोतिष्टोमात्‌ यागात्‌ खगः Wad, यागमाजात्‌ ; AW ज्योतींषि स्तोमाः, ज्योतिष्टोमः। कस्य ज्योतींषि स्तोमाः ?। सोमयागस्य- दति ब्रूमः, णवं fe च्राम्नायते,-^कतमानि बा रुतानि ज्योतीषि, ये एते तस्य स्तोमाः,- चित्पश्चदज्न- सप्तदशेकविंभाः एतानि वा ज्योतींषि, तान्येतस्य स्तोमाः-- दति, सोमयागस्य स्तोमा शङ्खं, समभिव्याष्ारात्‌ः- "गरं वा were चमसं वा उन्नीय स्तोज्रम्‌ उपाकरोति इति ते रतोमाखिददादयः। कथम ?। जित्‌ वद्धिःपवमानं पश्चदश्नान्याज्यानिः- इत्येवमादिभिः अवणेः तस्यात्‌ जिददादिस्तोमकः सोमयागः, ज्धोतिष्टोमः- इति। ay ज्योतिष्टोमः ततः फलं, यतु फलं तदे प्रधानम्‌ -इति। "कथं पनखिटदादयो ज्योती षि+* ?। उचयते, भवन्त्‌ वा ज्योतींषि, मा वा भुवन्‌, ज्योतिःअब्देन तावत्‌ oats |

* च्योतौषि sem?) दति पाठः काण tile Tell

५६६ भोमांसा-द्ने

भा. वचनमाचेशापि wegy भवति, विदेषतो aurea पिच द्योतना दीभिकमेणो श्योततेवा च्योतिःशम्दं लभन्ते, द्योत्यते fe तैः अब्दैः, द्योतयन्ति- डति वा स्तुत्याम्‌। weg सोम- यागो ज्योतिष्टोमः, प्रधानं, गुणभूता दीशषणीयादयः-- इति॥

ख. तथा चान्याथदशनम्‌ ४१

भा. ‘factat एतत्‌ यन्नस्य यत्‌ टोक्णीया- इत्येवमादि fay gua, तथा Tory ज्योतिष्टोमविकारे दी च्णीयादयो दृश्यन्ते, चतुविश्रतिमानं हिरण्यं दौक्षणलोयायां दद्यात्‌, प्रापणीयार्यां दे चतुवितिमाने- इति, तुख्यत्वे प्रवत्तंय- ष्यन्ते STEMS: | तस्मात्‌ EW सोमयागः प्रधानम्‌-- इति (४।४।९२ Fo)

दूति ओरीश्चवरखामिनः छतौ मीमांसाभाष्ये चतुथेस्याध्यायस्य चतुथः पादः समाप्तञ्चायमध्ायः॥

WER अध्याये प्रथमः पाद्‌ः॥ नव्व््िक्ः अथ कमभियमाधिकरशम्‌ (वशंकजयसडितम्‌)

(खरतिषवलीयस्बन्यायः) © ख. गुतिलकषणमानुपव्य तत्मरमाणत्वात्‌ १॥

भा. चतुथम्थाये मयोजकाप्रयोजकल शणं टं, तन्न मर्त्यम्‌, इदानीं क्रमनियमलक्षणम्‌ उचयते, तत्‌ शुत्यथेपाठमहत्ि- काण्डमुखेयवदयते, शुत्यादीनाम्‌ बलानलम्‌। श्रादितस्तु शुतिक्रमशिन्तयते, -किं यथाञ्रति पदाथोनाम्‌ करम शास्थेयः, उत अनियमेन ?- इति किं माम्‌ ?--एकत्वात्‌ कर्तुः, WARTS पटाथानाम्‌, अवश्यम्भाविनि क्रमे लाघवात्‌ मयोग- भासुभावाज्च अनियमः- इत्येवं भि ब्रूमः | “अुतिल चणम्‌ श्रानुपृद्यं तत्ममाणत्वात्‌- डति, खुतिभ्रंइणम्‌ wate, तत्निनित्तं यस्य क्रमस्य, साधुः कमः, शुति- भमाणका fe वेदिका अधेः, नैषामन्यत्‌ भमाणमस्ति (९।९। रे ख०)- इत्युक्तम्‌। “किम्‌ इष उदाहरणम्‌ ?'। सजे टी्ा- क्रमः, “ये ऋत्विजस्ते यजमानाः- इति" चक्का, तेषां Spe. क्रमं विधत्ते चध्वयुगे पतिं दी चयित्वा ब्रह्माणं दीयति, तत उद्गातारः ततो होतारं, ततस्तं प्रतिमरस्थाता Srefacar safe reas, ब्राह्मणाच्छंसिन ब्रह्मणः, भ्रस्तोतारम्‌ SHIT, AWA होतुः, ततस्तं नेष्टा दी शयित्वा तृतीयिनो रोच्तयति, चाधमं बरह्मणः, WET उद्गातुः, ्च्छावाकं Wig: ; ततस्तमुन्नेता दीक्षयित्वा wet wats, पोतारं

* WANA दति पाठः खण Ste Te 11 3५

yar ater-eway

भा. ब्रह्मणः, सुब्रह्मण्यम्‌ उद्रातुः, पावस्तुतं wigs; ततस्तमन्यो ब्राह्मणो दीक्षयति, ब्रह्मचारी वा श्राचायेपेषितः-इति। शननियमेन क्रमः BHM, यथा पूवः पचः; यथा तदि fagrn:, एष एव क्रमः कतष्यः- इति | तजर are, ‘seared अतिबचनम्‌-इति। उचयते, किमयं साधुः? न, (न साधुः-दति ga! न्याय्यं तद्धि। (ननुमः- साधुः क्रमः- इति, किं तदं ?--उक्ञस्य ुनबे्वनमन्यारयम्‌ः- इति। saa, aire बङभो- प्यु्यमानं न्याय्यमेव, साधोस्तु TATA! “ATE, सछदचनेन qe yaw प्रयोजनमर्ति- इति छचयते,- भवति श्वप्रस्मरशम्‌ रपि प्रयोजनम्‌ cA | ‘ofaartu aq कार्यम्‌- इति चेत्‌। सख्रकारस्याप्यविशेषो हत्तिकारेण ९म वणेकम्‌ अथ वा श्रथान्तरमेष इदम्‌, तथ fe अन्य एव संश्रयो विचारो निण्य, अ्ुतिप्रमाणको धमः, अन्यप्रमाणकः ?-- इति waa) प्रत्य्षादौनाम्‌ ्रधिगम्य--निमिन्नत्वात्‌ anaes, अतीदियत्वाओोदनालश्चणः- इति विचारः | चोट्नालश्षणः एव- दरति fea: | दतु fas तत्मरामाण्यै श्वहारक्रमस्य साथधुत्वावधारणम्‌। रय AWA अथ वा श्तिषिवारोग्यं- किं पदाथाः क्त्याः?- शति विधानम्‌, किं वा क्रमो बिधीयते ?-इति। अनेकाथंविधाना- नुपपत्तेः कमे* अनुवादः पटाथार्नां विधिः; श्रवदानवाक्धेष्विव, षदाथेविधानं श्त्या, क्रमविधानं वाद्येन, तस्मात्‌ क्रमो बिधोयते- दति ys wer) “ननु अरवदानबाक्येषु क्रमो बिधीयते'। सत्यं बिधीयते, पाठेन, शल्या, “ये ऋत्विजस्ते

* we: tf Go से“ qo we

खध्याये पाडः ५६३९

भा. यजमानाः- दरति तु, दीश्ायाः भाक्तत्वात्‌, क्रमविधानाथा

खतिः- डति faqra | तात्‌ अपुनरुक्तम्‌- इति देय वणकम्‌। (५।९।९ Bo) ii

ऋमस्य कचिदाथिकल्ाधिकरणम्‌ | ख. Wary २॥

भा. किम्‌ एव एव उत्सः ?। सवे Blades भवितुमञ्ेति- दूति, om हि,“ चोदनाल्तणोग्या धनः (९।९।२ ख०)-- ofa | एवं मापते बूमः,“ TET (साम्या) क्रमो विधीयते- डति, गुणभूतो fe पदाथानां क्रमो भवति, यञ्च यस्य निवेत्यै- मानस्य खपकरोति, तस्य गुणभूतः, AAA AAT पदाथः एव सम्पद्यते, गुणभूतः, विनापि तेन, वेगुण्यम्‌। एवं MTG क्रमस्य गुणभावो TI, AT श्रथन णवाश्रयितययः, यथा ‘ard at ददाति, जातमञ्जलिना गङ्काति, जातमभि- ्राणिति- दति, रथात्‌ पृवमभिभ्राकितच्यम्‌, तततः ्रभ्मलिना WHAT, ततो वरो देयः- दति, तथा विनोकः पवेमाम्नातः, पञ्चात्तद्योगः, अथात्‌ विषरीतः कायः। याज्धानुवाद्ये तु विषययेख श्चाम्नाते, विषययेण कन्तथये; श्र पाठक्रमो मीयते, यतो दे वतोपल शणाथाम्नुबाक्धा, प्रदानाथा याज्या | alin जुद्ोति- इति पूवमाम्नातम्‌, “ed पचतिः दरति पञ्चात्‌; असम्भवात्‌ पूबमोदनः Wwe) Rare तु विषययेश श्ाम्नातौ, तौ बिपययेल ewe (५।९। Fe) il

Seen idee a cermin ae

* खगुमोयते इति पाठः का° We पुर

५४०

खु.

भा.

भा.

नीमणा-दण्रेने

Wa कथिदनियमाधिकरकम्‌

पनियमोऽन्यच i ३॥

safe विषये क्रमस्य नियमो नास्ति, यथा दभपूं- मासयोयोाजमानानां प्रयाजानुमबणादीनाम्‌ नानाशाखाग्तर- समाम्नातानां ˆबसन्तश्तूनाम्‌ प्रीणामि-इत्येवमादोनाम्‌, ‘Wal ममः--इत्येवमादोनाञ्च (५।९।२अ०)॥

WH कचित्‌ पाठामुसारिताषिकररूम्‌ (पाठटक्रमन्धायः)

RaW वा नियम्येत कत्वेकत्वे ATA 8 I (fae)

दशेपमासयोराम्नात,-* समिधो यजति तनूनपातं यजति इडो यजति बद्दियजति खाद्ाकारः यजतिः- इति as संयः,--किम्‌ अनियतेनेव क्रमेण एषाम्‌ अनुष्ठानम्‌, उत, यः पाठक्रमः a एव नियम्येत ?- इति कि भाप्तम्‌?-नियम- कारिणः ्ाखस्याभावात्‌ अ्नियमः-ड़ूति।

एवं प्राप ब्रुमः,- क्रमेण एव ˆ नियम्येत' wafer कतौ-- fa) कृतः ?। तद्गुणत्वात्‌, तदरुणत्वं fe गम्बते पदाथानाम्‌, यथा, खायात्‌, अनुलिम्पेत्‌, भुज्ञीत--डइति क्रमेण चअनु्ानम्‌ अवगम्यते, वाक्यात्‌ षदायानाम्‌; यथा चाटृष्टायेषु उपदिश्य- मानेषु, कञ्चित्‌ ब्रुयात्‌,“ Sava धूपो देयः, पुष्पाण्यवकरि- TAs चन्दनेनानुलेप्त्थः STILLS उपहननष्यः, एवं ते देवस्त॒ष्यतिः- इति ; तमन्यः परतिब्रूते, नेतदेवं, प्रथमं धूपो दातद्यः.प्रथमं पुष्पानि शरवकरितब्यानि- इति; एवं मन्यते, धूपदानस्य ` भाथम्यम्‌ wat उक्म्‌-दति। तस्मात्‌ वाचनिक एषाम्‌ एष क्रमः- इति

ध्याये WWE: 1 ५४९

ख. अशाब्ट्‌ इति चेत्‌, स्याब्राक्यशब्दत्वात्‌॥५॥ (STO)

भा. ‘sf चेत्‌ पश्यसि, wad गम्यमाने yar? एव क्रमः। कथं ?। पदा पूर्वको ATR, पदेभ्यख पदाथा एव श्रवगम्यन्ते क्रमः। स्यात्‌ एतदेवं, यदि पदाथानाम्‌* समृद्धस्य वणं प्रत्यायकम्‌ TU स्यात्‌, नत समदायः प्रत्यायकः, दूत्यश्च तद्भूतानां क्रियाथन समाम्नायः' (९।९।२५ अ०)- इत्यब | तस्मात्‌ क्रमस्य वाचकश्चब्दाभावात्‌ यामो एष क्रमोगवगभ्यते। णवं चापूवासत्तिरनुयष्दीष्यते, इतरथा सापि विपरहृष्येत ¦ wag इव। दशथेयिष्यति च,“ दद यस्याभेम्वद्यति, wa जिङहायाः, वशशसः- इति, यदि नियामकः पाठक्रमः, ततो a विधातब्यमेतत्‌, नियामके fe पाठक्रमे पाठक्रमात्‌ एव पराञ्मयात्‌

, ख. अथकूते वानमानं स्यात्‌, क्रत्वेकत्वे WAIT स्वेन GUA सम्बन्धः, तस्मात्स शब्दम च्ये li

(are नि०,॥ भा. एकस्मिन्‌ कतावेकल्वात्‌ कतः, अनेकस्मिन्‌ पदार्थग्यतत्वात्‌ क्रमस्य, तच एष एव क्रमो नियम्येतानुमानेन कृतः? ° परार्थत्वात्‌" वेदस्य,-पराथा fe वेदो यद्‌-यत्‌ waa शक्यते कत्म, ASH-AH प्रयोजनाय रष समाम्नायते, waa नेन पदाथा विधात्‌म्‌, शक्यते क्रियाकाले प्रतिपत्तम्‌ | तस्मात्‌ वेदः पदाथांञ्च विधातुम्‌ उपादेयः, क्रियाकाले प्रतिपत्तुम्‌, शक्यते विशेषः,--विधातुमयं समाम्नायते, रतिपत्त॒म्‌- डति, श्रगम्यमाने faxes उभयाथेम्‌ उपादीयते--

* पद्ामामिति Ge Sto To Wer II

५४२ जी्नांसा-दष्ने

भा. इति गम्यते प्रतिपत्तुम्‌ ्रनेन क्रमे अक्षते, नान्येन, अत एव छत्वा पाटक्रमापचारे, विनष्टः- इत्यु चयते, इतरथा fe, यत्‌ यस्य प्रयोजनं, afar निव्ैमाने एव किं नष्टं स्यात्‌ “ge aera, तञ्च न्याय्यं ge सति तस्यात्‌ Pate: क्रमः,-य एव पदाथानां वाचकः अब्दः, एब क्रमस्यापि

« तथा चान्याथदशेनम्‌ (Ae)

भा. शवं Weare रञयति,-- अत्यस्तग्डतब्था उषदधाति | ष्यत्वर्तं wrefaedt शंसति श्राञ्विनो दशमो गद्यते, तं तृतीयं जुष्टोतिः- इति, यदि श्रनिवमेन उपधानं sted ख, खत्यस्त- ब्चनम्‌ अनथकं स्यात्‌ ! हि, कथञ्चित्‌ अच्यत्यासः- इति, ता श्राश्विनस्य तुलीयस्य होमानुवादो Gad, यदि पाटक्रमेण नियमः- डति तथा,- “अभिचरता प्रतिलोमं डोतव्यम्‌, प्राणानेव we wits: प्रतियौति दति कचिव्‌ प्रतिलोमं विदधदनुलोमं दञ्जयति, तदुपपद्यते, यदि पाठक्रमेण अयोगः, इतरथा, सर्वमनुलोमं स्यात्‌, प्रतिलोमदशेनं नोष- waa! तथा .“चतुधात्तमयोः भरतिसमानयतिः- इति oe सति, अतिषायेडो बहिः परतिसमानयतिः- इति उचयते, तेन बद्दिषः चतुथेतां दशयति, सा पाठक्रमे नियामकेमवकरूपते (५।९। Be)

waa कचित्‌ प्रथमप्रुत्वभुखारिताभिकरकम्‌ (प्रावततिकक्रमन्वायः)

ख. VSS तुल्यकालानां गुणानां तदुपक्रमात्‌

| (fae)

भा. वाजपेये सप्तदश प्राजापत्यान्‌ पशून्‌ च्रालभते- इति, yaa तेषु पयुषु चोदकप्राप्ताः पोशथ्यादयो धनाः, तच

भा.

भा.

a.

भा

अध्याये पादः | ५४३

प्रथमः पदाथा यतः-कुतञ्विदारम्धश्यः, दितीयादिषु भवति संशयः, किं तत॒ wa द्ितोयोप्पि very wre, उत दितोयादिषु अनियमः? डति किं ताबत्‌ प्राप्तम्‌ ?--नियम- कारिणः ्ाखस्याभावात्‌ ्रनियमः-इति।

एवं WTA, ब्रमः,-यतः पूवं श्रारग्धः, तत एव दितीयादयोग्पि पदाथा अारन्धव्याः+- इति | कुतः एतत्‌ ?। ˆ तदुपक्रमात्‌, सव हि पदाथाः भरधानकालात्‌ विपरक्रट्चाः, भधानं fe चिकीषितं, छातं षा तेषां निमित्तं, सषवचनं fe मवति,- " पदार्थैः TE प्रधानं कत्त्यम्‌- इति, बङूपडाथसमाम्नानान्त अवश्यम्भावी विप्रकषेः, तथापि तु यावद्धिनाश्चवह्कितः शक्यः पदाथेः कतुम्‌, तावद्धिबयेवधानम्‌ अवश्यं कर्तम्‌, ततो- मभ्यधिकेन। श्वधातच्धम्‌- इति, यदि feat पदाथमन्यत Waa, ततोग्धिकैरपि agra, तया प्रयोगवचनं बाधेत | ‘aq तथा सति कथिदस्पैच्यैवष्धितो भविष्यति घचते,- अनुमतानां चवधायकानां त्यागेन कथित्‌ अभ्यधिको गुणो भवति--इति AGIA यतः पूवेषदाथ श्रारब्धः, तत एव उत्तर श्रारम्भणेयः- इति

सव्वमिति Gave (आरा०)॥ दति चेत्‌ पश्यसि, प्रधानाविध्रकषण प्रयोगवचनानयद्ः- tfa, ‘a? तद्धि गृणकाण्डम्‌ wafer अपवनयितय्धं, यथा सौयादिष॥ नाकूतत्वात्‌ १० BT नि०)॥ aaed, wean एव fe श्रनृ्ठितः स्यात्‌ |

* इितोयोाऽपि पदाथः श्धारन्धव्यः इति कार Hite To Wee II + खभ्यधिकेः इति पाडः काण le Yo पाडः II

५४४ मौर्मासा-दशने

ख. क्रत्वन्तरवदिति चेत्‌ ११।॥ (BAT) a

भा. श्रथ यदुक्घः-यथा mente सौयोादिषु- दरति, तत्‌ wit- CHT |

ख. नासमवायात्‌ १२॥ (आआ० नि०)॥

भा. तेषामधात्‌ क्रमः प्राप्रोति, यो नियम्येत, श्रङ्गाखयो fe नियमो भवितुमद्ति, अन ङ्गसमाशरयस्य खयमङ्गता कुप्येत |

(४५।९।५शअ०)॥

कमस्य कचित्‌ स्थामामुसारिताधिकरकम्‌ श. स्थानाज्ोत्पलिसंयोगात्‌ १३

भा. ‘waht श्रतिराजरेण प्रजाकामं याजयेत्‌, जिनवेनौजस्ामं, wafeaa प्रतिष्ठाकामम्‌-दृत्येवमादि शूयते तज श्राबमेन सह्खुपापुरणम्‌- इति वच्यते त्र श्रागमे क्रियमाणे, किम्‌ शरनियमजक्रमाः* सवा We श्रागमयितद्ाः, उत काण्ड- क्रमेभ्यः?-दति। fa प्राप्तम्‌ ?--श्रनियमेन- डति कृतः ?। अतिराजे चिनवादिशम्दाथनेताः भराञ्ुबन्ति, AY एतासां ATy- बतीनाम्‌ पाठक्रमो नास्ति-दइति। रवं मापे उचयते,- यदासां समाम्नाये स्थानं, तेनैता अर नियम्यन्ते, AT: YF समाम्नाताः, ताः पूवमेव KARI, श्रानुपूवस्य fe दृ ्टमेतत्‌ प्रयोजनं, aque तदपि चिकीषितमेव-इति। चिनवादिशब्देः तिरा यौगपद्येन wai mR पाठक्रमस्य अविषयः-

~~ = eee ~~~ ~. —— ~क

* अनियतक्रमाः इति ate afte To OTe: II यदुलरस्य खरश्म्‌ दति ate Alo Yo TIS: Il

खध्वाषे पादः॥ ४५४१५

भा. इति अधिकरणान्तरम्‌- इति भवति मतिः। समाम्नायपारः

-

भा.

ना.

क्रमादेव अज्र नियमः- इति पनशक्तता गम्यते- इति खम्यया वण्यते,-

स्थानाच्चोत्पत्तिसंयो गात्‌ १३॥

साद्यस्करे* शूयते,- "सद पश्चूनालभते- दति ay एषो- भ्यः समधिगतः, सवनीयकाले चयाणाम्‌ ्रालम्भः- इति अथ श्र पाठक्रमात्‌, किम्‌ fain: पूवम्‌ ्ासन्धयः, उत स्थानक्रमात्‌ Vs सवनीयः? इति। किं पराप्तम पूवम्‌?- अभ्रिषोमीयः-इति। कतः?। पाटक्रमात। wd ATR ब्रुमः, - सवनीयः पूरये, “स्थानात्‌” यद पूवम्‌ श्रद्मीषोमोयः स्यात्‌, सवनोयस्थानं चादन्येत ¦ “श्राड्विनं गृद्दोत्वा freat ad परिवीयः-इति। ‘aa इराजापि पाटक्रमो बाध्येतः। बाधतां, तस्य fe प्रतिषेधाथेः ewe: समाम्नातः, अप्रतिषिद्धं श्या श्विनयद्स्थानम्‌, तन्न बाधितच्यम्‌ (५।९।९ Re) I

WERK मुष््यक्रमानुसारिताधिकरणम्‌ || मुख्यकमेण वाङ्गानां तदथेत्वात्‌ १४॥

“सारखतौ। भवतः, एतत्‌ वे Say मिथुनम्‌ इति शूयते तच्र सन्देः,- किं सीदे वत्यस्य प्रथमं धमाः, उत प॑टेवत्यस्य ? -इति। नियमकारिणः शाखस्य श्रमावात्‌ अनियमः; इति मापे ब्रूमः-मुख्प्रमेण a नियमः स्यात- इति खोटे वत्यस्य हि पूवं याज्धानुवाक्ययोः समाम्नानं,- “प्राणो

देवी सरखती-इति। wa खोदे वत्यस्य पू प्रदानेन

* साद्यस्क्रः सामयामविष्ेषः | खरखतो खरखांख, तै देवते थयेायागयोखौ सारखमी 1 3 8

use नीर्मांसा -दद्ंने

भा. भवितथ्म्‌, तस्मात्‌ खीदेवत्यस्य पूवे धमाः कायाः, तथा fe ्रधानकालता भवति अङ्गानाम्‌, इतरथा, येः षदार्यैषयेषधानं सामथ्यात्‌ अनुच्वातं, तेभ्योग्धिकेरपि च्वधानं स्यात्‌ (५ Fo)

WET HEMATITE पाठस्य बव्लाधिकर कम्‌

ष. प्रकृतौ तु खशब्दत्वात्‌ यथाक्रमं प्रतीयेत १५॥

भा. . दशपूणेमासयोः प्व मौषधधमेः समाम्नाताः, तसः TTS तच सन्देहः, किम्‌ श्रग्रोषोमोयधमाणाम्‌, मुखकमेण Ts अज्यस्य धमाः HAG, उत यथापारम्‌ ?- इति | मुख्ध- क्रमानुग्रद्ेण श्राज्धस्य पूवम्‌; दति प्रापि ब्रूमः, प्रशतौ यथापाटं प्रतीयेत, Masel fe तेषां पाठक्रमः, सः न्यथा त्रिवमाणे बाधितः स्यात्‌, स्त्वस्य पुनस्पसद््ा हकः भ्रयोग- वचनः, CHAU पदाथ सन्निलष्यकाणे बाधितो भविष्यति | अपिच पाठक्रमे खथब्दःः * खाध्यायोग्थेत्यः- इति, मुख- क्रमेण भ्रयोगवचनेकवाक्यता खूच्मा* (५।९।८ Bo)

ब्राद्मश्पाठात्‌ TANSEY बलललीयस्त्वाधिकरसम्‌ |! ख. मन्त्रतस्तु विरोधे स्यात्‌ प्रयोगरूपसामर्थ्यात्‌ तस्मात्‌ उत्यत्तिदेशः सः १६ I भा. इशपुणेमासयोः, WRIT पूवे मपाठः, उत्तरो ब्राञ्चणस्य

तच सन्दे हः, कतमः! पाटो बलीयान्‌- इति रउचयते,- अनियमः, नियमकारिणः शाखस्य अभावात्‌-इति।

* war: क्रमः कल्पा इत्यथः इति वातिकम्‌ क्स्य इति कार alle ge Ta

भा

ख.

भा.

भा.

खभ्याये पादः ५४७

एवं प्रापे ब्रूमः, -मवपाटो बलोयान्‌। कुतः ?। ‹प्रयोगरूप- सामथ्यात्‌,- प्रयोगाय AGW खूपसामथ्य, तदस्य सामथ्ये येन wa: प्रयुज्यते, तस्य प्रयुज्यमानस्य क्रमो दृष्टाय wafer | ‘aq ब्राह्यणपाठस्य श्रपि तदेव प्रयोजनम्‌" उचयते,- ' उल्पत्तिटेशः सः" श्रपरमपि तस्य प्रयोजनं कमात्पच्यधं भविष्यति॥ (५।९।९ We) tl

Sn)

भ्रयागवचमात्‌ Geng बवल धिकरणशम्‌ तद्चनादिकूत) यथाप्रधानं स्यात्‌ १७॥ (प०)॥

श्रस्ति श््वरकरपा नामेष्टिः, -“श्राग्रातैष्णवम्‌ एका दशकपालं निवपेत्‌, सरखतो श्राज्यभागा स्यात्‌ वाहेस्पत्यञ्युलः- दूति | तच सन्देहः किम्‌ श्राग्रेयविकारस्य बाङेरपत्यस्य पूवे धमाः काव्याः, चोदको बलवत्तरः, प्रयोगवचनात्‌; उत उपांसुयाअ- विकारस्य प्रयोगवचनो बलवत्तरः, चोदकात्‌?- इति किम्‌ प्राप्तम्‌ ?- faery अस्यां, ` यथाप्रधानं स्यात्‌, ˆ तदचनात्‌, - तेषां सात्तादचनक्रमो fran, तेन सन्निदितानाम्‌ उष- संदारकः प्रयोगवचनो FE प्रत्यक्षः, तद्धमाणां श्रानुमानिकः चोदकेन हि सप्राप्तः। तसमात्‌ Was: प्रयोगवचनो बलवत्तरः, तेन चोदक श्रानुमानिको बाध्यते

विप्रतिपत्तौ षा प्रकुत्यन्वयाद्यथाप्रकृति १८ (Tao) I

मुख्यया ङ्गकम-“ विप्रतिपत्तौ ar, यथा प्रतौ, तथेव विरतौ भवितुमदति- दूति कुतः ?। 'प्रहत्यन्वयात्‌, TFA: प्रकतौ धमा, ताटृश्चा wa feat भवितुमद्ध नि- इति, मुस्क्रमेण क्रियमाणा प्रज्णतिवत्‌ हताः स्युः चोदको fe भ्रयोग-

yee ल्क दमे

ना. ब्रचनात्‌ SINT: fe खत्यार्वति पाफ्वति ai प्रापितान्‌ अभमिसमोश्य प्रयोगवचन उपसंहरति, {ATR उत्पन्नः ातनिनिमित्तक उत्तरकालं पुवघ्राप्तं नाधिलुमदेति चोदकं, wears सम्‌ ; बहिरङ्गत्वात्‌, यथाप्राप्ताने बोपसंहदरिष्यति। तस्मात्‌ पू बा श्पत्यस्य धमाः, तत अज्धस्य- इति (५।

९।९० We)

विता कचित्‌ छकतित्रमोनतिरेाधिकरशम्‌ (साकमेधौयन्यायः)

ख. विरतिः प्रक्रतिधर्मत्वात्तत्काला स्या्यथाश््टम्‌ १९ (पु०)॥

भा. चातुमास्येषु साकमेधः तृतीयं पम, तस्व ्रवयवाः,-* अग्मये- प्नीकवते भातर्टाकपाणो, AE BAVA males चरः, HEAT THAT: सवासां दुग्धे सायमोदनम्‌- द्रति | तज सन्देहः, किम्‌ एता दश्डकाला इष्टयः, उत सद्यरालाः? _efai किं प्राप्तम्‌?“ विद्लतिः “तत्काला भवितुमरेति दति, "यजाजचिरट,--वथा प्ररूतिख्का, तथा विति; स्यात्‌ प्रतिधा fe सा, तद्यत्‌ या विहतिः, सा wearer भवितुमहेति*- इति

स. uf al कमकालसंयक्ता सद्यः क्रियेत तच विधेरनुः

मानाल्मरूतिधम्लोपः स्यात्‌ २० (fae,

भा. we: कालेषु ये पदाय sara, भ्रातम्यन्दिनि सायम्‌- दूति, क्रमेण ते एकद्धिन्‌ अष्टनि-- दति प्रतीयन्ते, यरा दे वदन्तः प्रातः पूपं weal मध्यन्दिने विविधमन्नमशाति, पराच

नन

श्यायाविद्धतिःषाषा दादकााद्ति जार दान पुन पाटः॥

अष्वाये पादः use.

भा. मोदकान्‌ भक्षयति- दति wafer अहनि- इति गम्यते तस्मात्‌ सद्यस्काला एवज्ञातीयका fara, Beare fe चोदकमराप्तम्‌ श्रानुमानिकं, HTT STAT सद्यस्कालतया बाध्येत

7 कालोत्कष इति चेत्‌ २१॥ (आ०,॥

भा. इति चेत्‌" पश्यसि,- प्रातः साङ्ग ्रूयते, तथा मध्यन्दिने सायं च-इति, उत्कषा भविष्यति, यथेतेषु कालेषु Ty, च, इयकालताया बाधः, एकस्याः भातरनीकवन्तम्‌ उपक्रस्यते, दितीयस्य मरातयेच्यते। एवं साश्तपनीया+ पूरवदयुर्मध्यन्दिने SHIA, रपरे द्युमध्यन्दिनि यश्यते, तथा WAM सायम्‌ खपक्रमणं पुबदयुः, सायं यागः श्रपरेद्युः--इति। “ननु वाक्यात्‌ एकम इगेम्यते'-दृत्युक्तम्‌। उचयते, - पदाथसामथ्यजनितो te वाक्यार्था भवति, च, WY पदायंसामथ्येम्‌ Gea, येनेकम्‌ अगम्यत

@. तत्सम्बन्धात्‌ २२॥ (आ° fae) 1

भा. HAVA! BHT?) " तत्सम्बन्धात्‌, एककालसम्बद्धानि धानानि TH: सद खूयने। कथम्‌ साङ्ग दि प्रधानं प्रातः- काले Yaa, तथा मध्यन्दिन सायं च; ङ्गानि मातः- कालादिषु। AY अन्यकालेषु शङ्खेष्वन्यकालेषु प्रधानेषु, न, साङ्गं तेषु कालेषु छतं स्यात्‌ तस्मात्‌ सद्यस्काला एवैता विहतयः-इ्ति। aft च,-णदयद्ं साकमेधैः इति शूयते, तत्‌ सद्यसकालाच्त उपपद्यते (५।९।९९ We) ii

ae

* grenade: इति पाठः We Ste प०। तज त्ियापि wary तदमगणशा असि + तन्धकव।म्‌ इति का Mle ge पाटः॥

ule water-qut

अनुयाजास्ुत्कषेप्रयाजान्तापकषेाषिकरशम्‌ (तदातितदग्तन्धायः) It

ख. अङ्गानां मुख्यकालत्वा्थोक्तमत्कषं स्यात्‌ २२ (Te,

भा. ` ज्योतिष्टोमे गूयते,--“श्राग्रिमारुताद्ूष्येम्‌ अनुयाजेशखरन्ति' इति उत्कषः, तथा ्रद्मोषोमोये wel, तिष्ठन्तं पुं परयजन्ति इृत्यपकर्षः। तत्र सम्दे हः, किम्‌ उत्कव अनु याजमाचम्‌ उत्‌- AIA, पकष प्रयाजमाज्म्‌, उत उत्कषम्नुयाजादि, THT प्रयाजाम्तम्‌ ?-इति। fH तावत्‌ प्राप्तम्‌ ?--यावदुक्घम्‌, खत्कषोापकषयोः स्यात्‌। कुतः ?। “अङ्गानाम्‌ AMAT, -णवम्‌ श्रन्येषां प्रधानकालता भविष्यति-डइति। तक्र aw: त्वस्य TTR: प्रयोगवचनः TTA

% तदादि वाभिस्म्बन्धात्तदन्तमपकषं स्यात्‌ २९४ (fae)

भा. तदादि उत्कष, तदन्तम्‌ अपकष गम्येत | कुतः? *श्नि- सम्बन्धात्‌", यत्‌* श्नुयाजानां परस्तात्‌ समाम्नायते, तत्‌ प्रधानादहन्तरं प्रयोगवचनेन प्राप्तं बाधित्वा पाठसामथ्यात्‌ श्रनुयाजेभ्यः परस्तात्‌ क्रियते, तथा यस्ततः परः, ततः परस्तात्‌ एवमेक उत्छष्यमाणः सवं गुणकाण्डम्‌ उत्कषति, तथाम्पषष्यमाणोःगपकषति- इति (५।९।९२ We) Il

Teen प्र्चशादौमां दै मिकपुव्वेमाविताधिकरकम्‌ ख. VST रत कालानाम्‌ २५॥

भा. ज्योतिष्टोमे yaa प्रातरनुवाककाले, ्रतिपरस्थातः सवनोयान * यदि इति काग Mle ge पाठः रवं परज " तथा' रत्यज तदा इत्यपि

TNs पाटः ५५९

भा. निवपस्वेति प्रेष्यति- इति सबनीयानाम्‌ निवापकालः, अस्ति वद्िष्यवमाने स्तुते ‘wilted frac बद्दिस्तणीद्ि पुरोडश्रानलद्ुर-इति। त्र सन्देः,- किंप्रातरनुवाककाले सवनीयान्‌ निरूप्य प्रचरणीद्धोमादयः सौमिकाः पदाथाः, उत पौरोडाशः भागलद्धरणात्‌?-इति। fa प्राप्तम्‌ ?- अनियमः, नियमकारिणः शाखस्य अभावात्‌ | --इल्येवं प्रापे ब्रूमः,-प्रहत्या शतकालानाम्‌,-श्चात- कालानाम्‌ पदाधानाम्‌ भर्त्या नियमः स्यात्‌, भयज्धमानमेव fe पूवेषदाथम्‌ श्रभिनियच्छति, तस्य परस्तात्‌ समाम्नातः, परस्तात्‌ कनः; सौमिकस्य तु पदाथेस्य प्रचरणोश्ोमस्य वचनात्‌ क्रमो बाधितः, श्रलष्करणं वह्ित्पवमानस्य परस्तात्‌ समाम्नातं, तस्मात्‌ तस्य पूवैः पदाय निवैषणादीनामन्तः, तत उत्तरे सौमिकाः पदाथाः awe: इति॥

ख. शब्दविप्रतिषेधाच्च ₹२६॥ (qe)

भा. wey विभतिषिध्यते,-श्रलङ्कुल- इत्युक्ञः मरोक्षणादीन्‌ Wawa, WHATY तु, “श्रलद्ुर- इत्युक्ते श्रलद्करणमेव प्रतिपत्स्यते, AT अ्रलङ्करणे प्राप्रकाले प्राप्तकालवचनो लोडन्तो- ग्नु्द्ोष्यते। तस्मात्‌ अचर प्राटत्तिकः क्रमः-डइति।॥ (५। ९।९२ We)

बेहतयूपकमेमाजापकषोधिकरकम्‌ | (यूपकमेन्यायः) e A e ~ ~ ख. असंयोगात्तु AAA ATA प्रतिृष्येत २७ 1 भा. fet दञ्पुणमासमरहतिके पशावप्नोषोमोये Gad यूपकर्म,

तत्‌ प्रतिकृष्यते, दौ चाच युपं च्छिनित्ति-इति। तत्‌ प्रति- छष्वमाणम्‌ अवेाचोनान्यपि श्रग्मोषोमोव-मरणयनादीनि म्रति-

५५२ | मी्मासा-दभंमे

भा. कषति, sa न?-इति संशये, मतिकषति, सम्बन्धात्‌- डति गम्यते | तथा ATA ब्रूमः,ः--विह्छलतावभ्यधिकं यत्‌, तत्‌ प्रतिष्यमाणं ततोग्वाचीनान्यपि शप्रोषोमीयप्रणयनारीनि मतिक्रषटु- weft) कथम्‌ ?। श्रस॑योगात्‌, पाञुकं युषकमे, ततः ATT , सौमिकं, तयोः परस्परेण सम्बन्धः, न, सौभिकः पदाथः, पायुकस्य उपकारकः wit, यदि fe तयोः उपकारकः स्यात्‌, ANAT SURAT: कमोऽप्यस्य सायं Fae गुणभूतः स्यात्‌, त्वेतदस्ति, तस्मात्‌ नेषां परस्परेण क्रमे नियमः, अतो geared प्रतिषृष्यते श्रपि यूपमाचं मतिरृष्य शतां waz सोमिकानाम्‌ खक्रमबाधो भविष्यति-इति। (५। ९.।९४ अ)

दथिकाग्रिक्ामानपकषाधिकरशम्‌ ख. प्रासङ्धिकं नोत्तषदसंयोगात्‌ २८

मा. ज्योतिष्टोमे यते,“ चाभ्रिमारताट्रध्वम्‌ अनुयाजेशरन्ति —tfa, रनुयाजा उत्कृष्यमाणा दाचिणाभ्रिकौ होमौ उत्‌- कषेन्ति, ?- इति संश्ययः। सम्बन्धात्‌ उत्कषन्ति

- इति भक्ते उचयते, नेतावुत्क्रषुमदेन्ति, ये तयोः स्वे ्नु- याजाः, VARA, भयुक्घाः परकीयैः, तेषाम्‌ war निर्वत्तितः -द्ति। पदाथानाम्‌ क्रमो भवति, पदायेप्रयोजनानाम्‌, यौगपद्येन fe पदाथा उपकुवन्ति- दति वच्यामः, पदाथानाम्‌ उत्पत्तिः कमवती, पथक्‌शब्दत्वात्‌ उत्पत्तेः, पटाथं- ्रयोजनस्व, युगपत्मयोगवचनेन श्रमिदहितत्वात्‌। श्रतोग्नु- याजोत्पत्तेः उत्कभिकाया रभावात्‌ दाच्िणण्िकौ शोमौ खन्हष्येयाताम्‌- इति शपि अनुयाजमाच्रम्‌ उत्हछष्य

Ways पादः wus

मा. SATS wes लाक्षिणाग्रिकयोरहामयोः खक्रमबाधो भविष्यति -डति॥ (५।९।९५ Be) I

` पुरोदधाभ्ाभिवाखनाकख दे ऽनपकषोाधिकरशम्‌ खः तथाऽपूृष्वेम्‌ REI

भा. दशेपूणेमासयोवदिः, हविरभिवासनोत्तरकाले समाम्नाता, सा अमावास्यायां पतिष्यते,“ पूवदयुरमा वास्यायां वेदिं करोतिः इति, सा त्वपषटष्यमाणा ततोम्वाचीनान्‌ पदाथानपकषति, न?-डति Xa: | उचते, सम्बन्धात्‌ प्रतिकषेति। इत्येवं भासि ब्रूमः“ तथाम्पूवम्‌", श्रपरहतिपूविकायाम्‌ अमावास्यायां बेदिकरणं पूरवद्युराम्नातम्‌, उभयोरपि श्वोभूते डविरभिवा सन, श्रभिवासनं छत्वा अमावास्यायां वेदिः कत्त्ः- दूति अुत्या- दीनाम्‌ रन्यतमत्‌ कारणमस्ति, तस्मात्‌ भिवासनान्ताः प्रतिक्रषटव्याः- इति, श्भिवासने quacqata watfe भद्ी-भवेयुः (५।९।९६ Be)

SATAN गरिाजामुत्कषं कताधिकरलम्‌

ख. सान्तपनौया तु कषेटसिषो चं सवनवदेगुगघात्‌ २० (पु०,॥

भा. चातुमास्येषु साकमेधावयवः साकपनीया नाम इष्टि, ‘weg: सान्तपनेभ्यो मध्यन्दिने चरं निवपतिः- इति, सा रेवत्‌ मानुषात्‌ वा भरतिबन्धात्‌, उल्छष्यमाणा STE उत्कषत्‌, वा ?--दति संश्रये, चपते,-' सान्तपनीया तु उत्कषत्‌ af

en eT - ---न्न्--~ -~ +-> -~ -~ -~ =~----~~ -~ ~~- ---~-~--~

* sfraerfaia Gre सा To ws Ii 38

५५४ मीर्मासा-दण्रने .

भा. दों सबनवत्‌ वैगष्यात्‌, यदि उत्कषंत्‌, श्राश्निष्ोरसवने मरभ्चिषोषकाले vga wurafaert विगुणं स्यात्‌! aang उतृक्रषट्यं, सवनवत्‌,- यथा Aaa SATA मानुषात्‌ वा प्रतिबन्धात्‌+ उत्क्रष्यमाणं माध्यन्दिनं सवनम्‌ उत्कघति- डति एवम्‌ WAT दृष्टम्‌

ख. अव्यवायाच्च ३१॥ (Fo) t

भा. wd सान्तपनीयम्‌ wfrertu sated भविष्वति- बति, a4 क्रमोगनुग्रद़्ीष्यते ; MARS दोषः शूयतेः--“श्रष वा एतत्‌ यश्चाच्छिटाते, यदन्यस्व ay विततेगन्यस्य ay प्रतोयते-इति॥

ख. असम्बन्धान्तु नोत्कषेत्‌ ३२ (Fee)

भा. ्रग्रिष्टो्रस्य सान्तपनीया We, सान्तपनोयाया वा श्रबरिद्ोजरं, तेन नासावभ्निद्दोभरस्य परस्तात्‌ HVAT, अतो ग्नि द्धोचम्‌ See |

ख. प्रापणाच्च निमित्तस्य ३३ (यु°.,॥

भा. राप्तं च्रभ्रिोचस्य निमित्त“ सायं जोति, प्रातजद्दोति उदिते जद्धोति, श्रननदिते जुद्दोति, प्रथमास्तमिते atta await quia, नन्त्राणि ger जुष्टोति- इति, aq a शच्रति- afane, तसमात्‌ अपि उत्कषः। यदुक्षः-वेगुण्यम्‌- दति, उत्कष्पि वेगुण्यं कालान्यत्वात्‌। “श्रङ्गपराेजघन्यः काल- विधिबाध्यताम्‌- इति चेत्‌। न, कालस्य निमित्तत्वात्‌,

* प्रतिबलादिति Qe Ge To Ws Il ane च्छते दत काण क्री” To UTS I

खध्याये WS I ५५५

भा. तदपाये शतमेव wa क्रियेत, निमित्तः च, अरमुपादे यत्वेन श्रवणात्‌, सप्तमो fe श्राधारादिष्वसम्भवात्‌ निमित्तसप्तमी FEM! श्रथ यदुक्त, सवनवत्‌ उत्कष्टव्यम्‌--इति, तदचते,

ख. सम्बन्धात्‌ सवनोत्कषः ३४॥ (Ate नि)

भा. सम्बद्धं fe सवनं सवनेन, एकक्रतुसम्बन्धात्‌, तत्‌ उल्छष्यते (५।९।९.७)॥

Wee ोङ्षणुत्कभाषिकरकम्‌ | ख. Wesel चोकश्यसंयोगात्‌ ३५

भा. ज्योतिष्टोमे श्यते, षोड श्नं wera, “तं पराश्चमुक्थेभ्यो विगृह्णाति दति, यदा देवान्‌ मानुषात्‌ वा प्रतिबन्धात्‌ उस्श्यानि उत्छष्यन्ते, किम्‌ तदा NSM THe, ?- इति भवति संशयः किं प्राप्तम्‌ ?-न उत्क्रषट्यः। HA? | एवं wit खस्िन्‌ काले षोडशिनः छतं भविष्यति-इति, समयाध्युषिते खये षोडञ्िनस्तोचम्‌ उपाकरोति- इति | तस्मात्‌ अनृत्कषेः- इति एवं ATA FH षोडशो च' sees! कस्मात्‌ ?। ' उक्श्यसंयोगात्‌, उत्कश्यसंयोगो डि षोड्ञ्जिनो भवति, a पराञ्चम्‌ saa विग्धाति-इति। तस्मात्‌ त्कः षोडशो यदुक्तं, षोडभनिनस्तोचकालेन ward भविष्यति - इति, उचयते, स्तोज्रक्रममनुरुध्यमानस्य प्रधानक्रमो विरुध्येत AOI स्तोजरक्रमोग्नुरोदधव्यः, उभयं अक्वम्‌ TAWA, TE वा Awa चमसं वोन्नीय Ay उपाकरोति- इति

* भ्रतिबलादिति खा सा० Yo पाठः

४५९६ मोर्माखा दशने मा. yaa) तस्मात्‌ उत्कषटव्यः ae इति (५।९। UG Yo)

इति seacarfara: att मीमांसाभाष्ये wepreararer भमः पाडः

४. ध्याये & पादः Uys

पश्चमे अध्याये दितीयः wre ONO Ute

WTI स््ंषामेकदापाकरशादि--षमेनष्टानाधिकरशम्‌ (पदाथोनुसमयन्यायः)

~ ~ A e - सन्निपात प्रधानानामककस्य गुणानां wang स्यात्‌ ॥१॥ (पू०)॥

भा. वाजपेये, सप्तद प्राजापत्यान्‌ पश्चनालभते- इति शरूयते, अ्रोघोमीये waxy पसुधमेाः समाम्नाताः चोदकेन भराप्ताः; तेषु संशयः, किम्‌ एकस्य श्रारेरारभ्य धमान्‌ सवान्‌ wear, डितीयस्य पुनरादित उपक्रमितथ्याः, अथ प्रथमः ताषत्‌ सवषां कर्लश्धः, ततो दितीयः?-इति। किं भातम्‌? --“ एकैकस्य सवं अष्वजयितव्याः- इति कुतः ?। प्रधाना- सत्तेरनुग्रष्टाय, इतरथा प्रधानासन्निविप्रहृष्येत! यथा ww अश्वेषु प्रतिगद्धोतेषु ये पुरोडाः, तेषु नकजातीयानुसमयः, एवम्‌ इापि-दइति॥

ख. सव्वघां वेकजातीयं छतान पव्वत्वात्‌ (fase)

भा. रकजातीयानुसमयः are) किम्‌ एवं भविष्यति ?। स्त्वं VATU, ATT शरूयते,“ वेश्वरे वीं wat Ty मिखुरम्ि- इति, wafer काले TAT ANTS | ‘aq एवं सति पुरस्य पटाथस्य उत्तरः पदाथः पञ्बन्तर- arate eae) नैष दोषः, एवमपि wate TTT, -योम्सौ पञ्वन्तरे व्यापारः एवासौ, TerTaraet Terence अवधानं भवति

५५८ गी्मांसा-दथ्ने

ख.

aT.

a.

भा.

ख.

भा.

कारणादभ्याटत्तिः ३॥ (आ० नि०)॥

रथ यदुक्त, बङष्‌ पुरोडाशेषु एकजातीयानुसमयः- fa, तत्‌ परिक्षयम्‌, अच उचयते, - युक्तं त, यत्‌ “कारणात्‌ श्रभ्याहस्तिःः-एकजातीयानु समये हि क्रियमाणे सखस्य अधिश्रवणे हते भथमः SAT, तस्य प्रथनं अक्येत कतम्‌ (५।२।२९ We) il

अथ वा चधिकरणान्तरम्‌,-

सल अप्रति प्रशस्य za सव्वधा सखाअचप्रतिप्रहशस्यररे एककस्य एकदा गुष्ठागाधिकरकशम्‌ | (काष्डानुखुमयन्धायः)

ATMA: ३॥

अनेकसहलाइवप्रतियद्े तवानुष्टानम्‌- इति पूवैः Te काण्डानुसमयोपभ्युपेत्यः*- इति सिद्धान्तः (५।२।२अ०)

मषिकपालादीनाम समदायानखमयाथिकररूम |

मषिकपालावदानाश्नाभ्यश्जनवपनपावनषु | चकन WSN (To) i

मुष्चादिषु संशयः, किं मुष्टिना श्रनुखमयः, उत चतुभि. मणिभिः? इति किं प्राप्रम?-मटिना-इति। कतः?। एकमष्टिनिम्बापो fe एकः पदाथः, चतमद्िनिवापः। कथम्‌ ?। एकस्िन्‌ मुष्टौ निरुप्ते यतीभावः पयवस्यति, अकं बदितुम्‌,- किञ्चित्‌ निरुप्तम्‌- इति, च, निरुप निवापो

छतः स्यात्‌, मष्टिमात्रेण निश्पतेन भरयोजनं,.न fe

* रकस्िम्‌ शत्सरधव्मोसमापनं काष्डामुसमयः इति + afeare fared दति ato करीर पुर पाठः॥

अध्याये GTS: ti ५५९

शा. wafers, fret चत्वारः सम्भवन्ति, मुिसमानाधिकरणो

षू.

fe चतुःअब्दः, तस्मात्‌ मुष्टिना ्नुखमयः कायः। एवं,-- "कषालान्‌ उषदधातिः- इति, तथा, ˆमध्यादवद्यति पुबादा- दवद्यति, तथा, ‘wearer वपति पावयतिः- दति

VAG त्वेककाग्थत्वादे षां AKU ( fee)

भा. सवाणि तु समाप्य अनुसमेयात्‌, नेकमुष्टिनिवाषः पदार्थः,

<

चतुःसद्धयत्वात्‌ निवापस्य कथं चतुःखङ्कुता ?। चतुःअम्दस्य निर्वपतिना सम्बन्धात्‌, णवं सद कमणा, अनेकगुणविधानं न्याय्यं, इतरजा, मुष्िसम्बन्धे सति वाक्यभेदः wastia! शनिवापाङ्कं स्यात्‌! तथोपधानादिष्वपि, श्रष्टाकपालम्‌ एकादशकपालं निवपति- दति निरहशात्‌। ` दिरवद्यति चिरभ्यङन्तो एक विं्त्या पावयति इति सङ्ुयादीनाम्‌ क्रियाः गुणत्वं भवति Awd समुदायेन ्नुसमयः- इति (५। 218 We) il

अवद्‌ानस्य प्रदामाभानुसमयाधिकरणम्‌

` संयुक्ते तु प्रकमात्तदङ्गं स्यादितरस्य तदथेत्वात्‌॥

दशपूणंमासयोः yaa,— दिद्विषोम्बद्यतिः- इति तजर संञ्नयः,- किं श्रवदानेन अनुसमयः, उतावदाप्नेन भरदानान्तेन ? -इति। किं भातम्‌ ?-श्रवदानेन-इति ब्रूमः। कुंतः?। पथक्पदाथत्वात्‌, पृथक्‌ पदाथा हि श्वदानं, यतीभावस्य

` पयैवसानात्‌, ्रवद्यतिवचनात्‌। णवं प्रापे ब्रुमः,“ संयुक्ते तु

्रक्रमात्‌ ACH स्यात्‌, इतरस्य Aaa’, श्रवदानं पथक्‌ पदाथः, प्रदानस्य उपक्रमः, इतरथा WIA: अटृटाथता

५९. Prater-eua

मा. स्यात्‌! सङ्कयाविदेषविधाना्थंम्‌ पनवेचनम्‌। तस्यात्‌ पटाधावयवोग्बदामं, चवयवसद्त्वं प्रयोगवचनेन उचयते, तस्यात्‌ परदानान्तेन अरनुसमयः- इति (५।२।४ अग)

ware: परिथाकानतानुसमयाधिकरशम्‌

वचनान्त परिव्याणान्तमश्ञनादि स्यात्‌ | (fae)

saree अग्रीषोमोयपौ यूपस्य यन्नमाद्याः षटाथाः शयन्ते, तेषु युपेकादञजिन्यां परेषु संश्रयः, किं TATA एकेकेन अनुसमयः, उत च्रञ्जनादिना परिब्याणान्तेन ?-इति, fa प्राप्तम्‌ ?-परिव्याणम्तम्‌ अक्मनादि स्यात्‌। कृतः? वचनात्‌, वचनमिदं मवति,-*चञ्मनादि यजमानो यूपं नाव- खजेत्‌ श्रा-परिव्याणात्‌- इति, अकयं, बङूष्वज्ञनादिना अनुसमयः कलम्‌. श्रनवखष्टुम्‌। त्यात्‌ परिव्याणान्तेन अनुसमयः

च. कारणादानवसगेः स्यात्‌ यथा पाच्दडधिः॥

(qo) i

भा. सत्वस्य प्रापकः प्रयोगवचनोग्नुदीष्यते- दति पार्थेन

अलसमयः। “शनवसगेःः प्रकतौ अथात्‌ छतः, साहाय्यं

यजमानेन श्रध्वयाः, एवं FIAT श्रनवसगेस्य, इतरथा

अहृष्टाथेता स्यात्‌! च, अथात्‌ छतं चोदकः भरापयति।

तस्मात्‌ यूषाकरेणोचऋयितय्येन कारणेन श्रवख्जेत्‌, यथा

" पषदाज्येन श्रनुयाजान्‌ यजति- इति श्रथात्‌ तस्य धारणां पाच्म्मिद्यते

` * उच्ितव्यन इति का कर पु, पाठः

खध्याये TE ४५६२

ख. नवा शब्दक़तत्वाब्यायमाचमितरदथात्पाच- विदड्धिः॥ < (Go नि०)॥

भा. वैतत्पदाथंन अनुसमयः इति, परिद्ाणान्तेन पदाथ- काण्डेन ्रनुसमयः स्यात्‌, weet fe प्रतौ अरनवसजनं, waif fe ऋतेऽपि यजमानात्‌, wee: युपमुच्छयितुम्‌ “सौकयम्‌- इति चेत्‌। विधिशब्दो ब्त! दृष्टार्थता एवं fe नियम्येत ! भोजने प्राङ्मुखता इव, अतोग्सम्भवात्‌, पदाथे- BSA TATA, प्रयोगवचनस्य न्यायमाजरत्वं, चोदकः ततो बलीयान्‌, पाचबिषटद्विस्त्वथेात्‌ ewer (५।२। We) Il

देवताखवदानेषु पदाथोनुरुमयाधिकरकम्‌

ख. पशुगणे तस्य तस्यापवजयेत्पश्वेकत्वात्‌ १० (पु०,॥

भा. वाजपेये भ्राजापत्वाः पशवः। तेषु सन्दे ः,--किम्‌ एकैकस्य पञोदवतामि अवदाय ततः सौविष्टज्नतानि, तत रेडानि ; श्रं देवतिदैवतानामनुसमयः, सौविषटहतेः सौ विष्ट्ञतानाम्‌, रै रेडानाम्‌ ?- इति किं तावत्‌ प्राप्तम्‌ ?- एकैकस्य छत्ख्लानि WATS ततो Waa, WAAL वचनात्‌, एतल्छतं प्राजापत्येष्वपि चोद्केनेव पाप्नोति

ख. Sadana ११ (fae)

भा. एतदटेवम, ‘Saar दैवतानां, सौ विष्टकतेः सौविष्कतानाम,

रेरेरडानाम्‌-गति। waa?! ‘awa, एवं award

भवति, यच्च वचनात्‌ प्रतौ शत्कावदानम्‌- ela, “देवतानि 3T

yg auter-euat

भा. अवदाय तावति एब Wise, सौविषटल्लतानि अवदेयानि; सौविषटछतानि wera तावत्येव wae, def अव- देयानिः-इ्ति wet श्रयते, तत्‌ इड देबतेदँबतानाम्‌ अनुसमयं ered प्रातं धभ बाधेत, देवतानि sara नैव जुद्ोति, सौविषटरतानि ्रवद्यति- इति; wa सौविषट्लतानि अवदाय नेव जुद्ाति, रेडानि श्रवद्यति-इति। wang पदाथ मारेण अनुसमयः--दति -

7. AAA WAIT १२॥ (Ae)

भा. एवं मनोतामबस्तदं भविष्यति, इतरथा पयायेणेव स्यात्‌, तस्मात्‌ रवतेर्देवतानां सौविष्टकृतैः सौविष्टङृतानां रेङैरेडानाम्‌ -इति॥ (IRIE MN

MATE उलूखलादीनाम्‌ सन्त्रताधिकर शम्‌ ख. नानावीजेष्वेकमुलुखलं विभवात्‌ १३॥ (सि)

भा. रस्ति राज्ये नानावोजेष्टिः,--“ aaa गहपतये सती- नामष्टाकपालं निबपेत्‌, सोमाय वनस्पतये श्यामाकं qe इत्येवमादि। श्रस्ति तु त्र भा्लतोग्वद्न्तिः। तज सन्दे हः,- किं त्रकम्‌ उलुखलं पयायेण, उत यौगपद्येन बद्छनि ?- दति कुतः संशयः ?। यदि छष्णाजिनाधस्तरणादयः पथक्‌ पदाथाः, ततो भेदः; we छष्णाजिनास्तरणादिः तण्ड्लनिरट त्यन्त एकः पदाथः, ततः Aaa इति किं तावत्‌ प्राप्तम्‌ ?--णकम्‌- इति कतः ?। पयायेण विभवात्‌,- एकस्य sures सिदध दितोयस्य उपादानम्‌ श्रनथकं स्यात्‌। तस्मात्‌ ATA डति॥

अध्याये we: Th

ख. faafgat नियमानपृब्वस्य तदर्थत्वात्‌ १४॥ (Ge) A

भा “विदद्धिः उलुखलानां स्यात्‌, नियतं fe च्रानुपूधे woe सहत्वे सति पपद्यते, पदाथानां ्रनुसमयः, पथक्पदाथेा ञ्च श्रधस्तरणादयो यतीभावस्य येवसानात्‌, श्रधस्तरणादिभिख पदेरमिधानात्‌। तस्मात्‌ विषद्धिः-डइति॥

ख. रकं वा तर्डलभावाद्खन्ते स्तदयेत्वात्‌॥ १५ (ड °)

भा. “एकं वा' उलुखलं पयायेण स्यात्‌, एको fe च्रधस्तरणादिः तण्डुलपर्यन्तः पदाथः, स्तरणा दि हन्तेरुपक्रमः फलीकरणानञ्च तस्यैव शेषः* यतो इन्तिस्तण्डुलनिष्पत्यथेः, एवं स्तरणादीनां way श्दृष्टाथेता भविष्यति। तस्मात्‌ तवम्‌-इति tt (५।२। Wo)

GRIT भ्रयाजानुयाजयोः पाजमेदाधिकरशम्‌ It ख. विकार SAA HATA पाचभेदोऽथभेदात्‌ ATTN VE tt

भा. श्वस्ति ज्योतिष्टोमे पसुरग्रोषोमीयः, at अुयते,- पष-

erat श्रनुयाजान्‌ यजति-डति। तजर सन्दे्ः,- किं

प्रयाजानुयाजानाम्‌ एकं पारम्‌ श्राञ्धस्य पषडाज्धस्य

धारणाथम्‌, उत भिद्यते ?। किं भप्त ?--एकम्‌- इति, कुतः ?। WaT, Tara हापि एकेन भवितव्यम्‌

एवं प्रापे ब्रूमः,“ ATA! MATEY | कुतः ?। AAT,

सुद्धस्य प्रयाजा श्रथः, पषतोपप्यनुयाजाः, पृषति गृद्धमाणे

* फरीकररदयस् तस्येव विष्वा. इति का° We yo पाठः॥ + दथिमित्रमाण्धम wrereqa |i

५६७४ मीमांसा-द्ने

भा. मयाजानां वेगुष्य॑, सुद्धेःनुयाजानाम्‌। च, एक्िन्‌ पाते

fafad wad कतुम्‌। मयादायामपि क्रियमाणायां प्रदीयमानं

संख्ज्येत ! aft श्राकारभेदादुपग्डतः swat विद्धन्येत ! भाणिमाजपुष्करा fe सा, एकपुष्करा

“श्रथ उचेयत,-पषदाज्छमप्याज्धमेव- डति मिश्रत्वं दोषाय-इतिः। नैतदेवं, weal डल्पवनावेशशायोः प्रयो- जनमेतत्‌, यत्‌ श्राज्यस्यापरेण ge day) णवं चेत्‌ श्रनुपपन्नं, यत्‌ प्रयाजा पषटदाज्येन इज्धेरन्‌-इति। aie ख, एवं सति अवश्यं हविषः कावित्‌ माजा ्रपनीयते। अव्ये, प्रयाजकायम्वसितेगनुयाजाथे TWIG, प्र्तावेककालं ग्रहणम्‌, इहापि एककालमेव HUE! ABTA पाबभेदः- Ca (५।२।८अ०)॥

मारिहदामस्योपद्धमपूष्वेताधिकरकम्‌ I

ख. प्रकृतेः पूर््वोक्तत्वादपृत्वमन्ते स्यान्न द्यचोदितस्य शेषाजानम्‌ १७ (सि)

भा. ग्नौ TaN Waa, sas छिकाम्बः परोडाभमणा-

कपालं निवपेत्‌, dre जु्टोति, wet खाद, afar:

खाहा-शत्येवमादिद्ोमाः समाम्नाताः। सन्ति तु were

` नारिषट्टोमाः*। तच सन्देः,- किं नारिटद्ोमाः पूवम्‌, उत

STMT ?- दति संशये उचयते, मातं FY, Gera स्यात्‌

-इति। कतः? चोदितस्य परिपुशेस्य ओष श्राम्मायते, यथा जातस्य FHT क्रीडनकम्‌

* द्‌ ते तनवे GHA इत्यादि TCT SAA गारिडरामाः इति माधवः I

अध्याये पादः | ५६५

ख. मुसख्यान॑न्तय्यमाचेयस्तेन तुल्यश्रुतित्वादशब्दत्वात्‌ प्राज्गतानाम्‌ व्यवायः स्यात्‌ १८ (पु०)॥

भा. “श्राकरेयो' मन्यते ख्य, ‘Tera? वतस्य, पञ्चात्‌ तु रातं भयुज्धेत। मधानानम्तरं विृतस्य पाठः प्रत्य, तस्मात्‌ पूवम्‌ STRAT: ततो नारिषटद्ोमाः-इति। “प्राृतानां अधवावः स्यात्‌, यतः ते TA

ख. अन्ते तु वादरायशस्तेषां प्रधानशब्द- त्वात्‌ १९ (Se)

भा. (वादरायणस्तुः area मन्यते शख, “अन्ते वेकतानां भ्रयोगः -इति। कुतः ?। भधानश्रग्द गृ HAC, भाङतानामङ्गानाम्‌ मधानञ्जन्दगृहीतत्वं, तत््रधानञ्जन्द्गृद्धोतानि हि भाहतानि अङ्गानि, तस्मात्‌ प्रधानशब्दात्‌ परमेतत्‌,- सोग्ब Twa waa खादा छत्तिकाभ्यः खाद्ा- इत्येवमादि, तखात्‌ भत्यच्चादेव क्रमान्नारिषट्ोमेभ्यः VY STAT: इति

6 ( ख. तथा चान्याथद्‌शनम्‌ ROW (यु०)।

भा. शन्थाथाग्पि Gant दञैयति,-श्रभ्वरस्य porter भरेतयेतत्‌ कर्मे, यद्भ्रिकर्मः- दति; षात्समाम्नातस्य TAT प्रयोगं दशयति (५।२।९ Be) I

विदेवनादोमामभिभेकपुष्वेताधिकरकम्‌

श. कतदेशात्तु पृव्वषां देशः स्यात्तेन प्रत्यक्षसंयोगात्‌ न्यायमाचमितरत्‌ २१।

भा. Cree Fad, westerly शौनःडेषमाख्ापयति, श्रभि-

५९९ Wratel-cay

ea

भा. षिच्यते डति। तच सन्देहः, किम्‌ रेवनादीनामन्ते प्रयोगः,

a

भा.

उत श्रभिषेकात्‌ पूवेम्‌?- दति, किम्‌ ara we तु बादरायणः- इत्यन्ते watt: कसथ्यः-दरति। एवं प्रासे WA, शते थात्‌' अभिषेकात्‌ FI तु प्रयोगः, हतदेओो fe अभिषेकः, 'माहेद्धस्य wit परत्यभिषिचयते'-- दति प्रत्य्तान्‌- पदायाभिषेकात्‌ VS WAI! न्यायमाचम्‌ LAT "शन्ते त्‌ वादरायणः-इूति॥ (५।।२।९० अर)

खाविचरहोमादौमां दौकशोयपूष्वेषयोगाथिकरशम्‌ tt WHATS पुर्स्नाद्यत्‌ Wee tl

रस्ति श्रभ्निःः “य ud faerafafeat—cai ay Vartan: FF साविचद्ोमाः उखासम्भरणम्‌, इष्टकाः

पु ञ्च-इत्येतदाम्नातम्‌। किं तदेव yi क्तम्‌, उत

दोक्णीया?-दइति। किं भातम्‌ ?- वैज्लतानामन्ते प्रयोगः,

“अन्तेतु बादरायणः दरति। णवं मापते ब्रुमः, पूवे सावित्र डोमाः, इष्टकाः, पमुरुषासम्भरणं कुतः ?। भत्यक्षपाठात्‌, पुनः तच दीक्षणीया श्राम्नाता, तस्या पुरस्तात्‌ सावि शोमा इष्टकाः पसुरुखासम्भरणं तस्पात्‌ तेषां YF प्रयोगः

-इति॥ (५।२।९९ ONT

द.

भा.

याजमानसंस्काराकां दकप्रतिमाकात्‌ पुवेभाविताधिकरकम्‌

सन्निपातश्चेत्‌ यथोक्रमन्ते स्यात्‌ २३ mat दीक्षणीयायाः परतो रुक्मप्रतिमोचनारि* श्राम्नातं,

‘wea तः खम्‌ उरसि waar See आभरणवि्येपा waned रति माथवः॥

Gare पादः॥ ५९६७

भा. तकिन्‌ एव क्रमे चोदकेन दीखितसंखाराः प्राप्ताः सन्दे्ः,- क्रिम्‌ अ्रनियमः, उत oF खक््प्रतिमोचनादि, उत दौक्ितसंखाराः?- दति किं प्राप्तम्‌ ?-श्नियमः। श्रथ वा, यथा प्रत्यश्चपाटक्रमात्‌ दीक्षणीयायाः पुरत उखासम्भ- रणादयः, णवं सक्सपरतिमोचनादौीनि-डति।॥

णवं प्रापे ब्रूमः,--दौशितसंस्काराः Ys कत्त्याः- इति कृतः?। दीच्चणोयां भरति यः पाठक्रमः, यथा चोदकः, तथो- भयेःपि परस्तात्‌ दीक्षणीयायाः कायाः। यः तेषां परस्परा- Te क्रमः, aT कञचिदुखासम्भरणस्येव प्रत्यश्चः पाठक्रमः Yara साधयति। afer तु संस्काराणां महतौ पुष पाठः, ‘frat रुक्मप्रतिमोचनस्य उत्तरः, तेन यथोक्त एव क्रमः स्यात्‌, अन्ते बेछतम्‌-दति। “अथ किमथे सन्निपात श्राश्द्भयते ?। ननु अयं सन्निपात एव अङ्कः सन्दिग्धे सन्दिग्धवचनमेतत्‌, यथा “ईजाना बहभियक्तैब्राद्चणा वेदपारगाः*। आखाणि चेत्‌ प्रमाणं स्युः, भ्राप्ताः ते परमां गतिम्‌- इति THT दोषः-इति (५।२।९२ Me) I

इति ओ्री्वरखामिनः छतौ मीमांसाभाष्ये पश्चमस्या्ायस्य हितीयः षादः

* ब्राह्यशाख बङचरताः इति कार Mite पु° पाठः

५९८ नोमांसा-दण्ने

पञ्चमे अराय तृतीयः पादः किक ` प्रयाजादीनाम्‌ रकाद शादि सद्खयायाः सष्वेखम्पाखताधिकरशम्‌

खः विदिः कम्मोभेदात्ष्षदाच्यवत्तस्य तस्योप- दिश्येत १॥ (पू)।

भा. अम्मिषोमीये पशौ yaa, एकाद प्रयाजान्‌ अजति एका- दज्ानुयाजान्‌ अजति-इति। चातुमास्थेषु नब भयाजान्‌ अजति नव ्रनुयाजान्‌ यजति--दति। अग्नौ yaa, ˆ बद्ुष- सदः- इति ay सन्देहः, किं मतिप्रयाजमेकाद्अ्सङ्घुपा अत्वनुयाजं च, तथा WAAAY नवसङ्खया, तथा अग्रौ UNITY षर्सङ्खया, उत स्वसम्पाद्या सद्या ?-डइति। किं प्राप्तम्‌ ?-पभतिप्रधानं Vga निद्यते-दति। कुतः?। भिन्नानि fe arfa कमणि, तानि प्रधानानि भरति, सङ्कया यूयते; प्रधानसन्निधौौ qu: अिष्यमाणः प्रतिप्रधानम्मिद्यते, यथा “पषदाज्धेनानुयाजान्‌ यजति- दूति प्रत्यनुयाजं TERT गुणो निद्यते, एवम्‌ cerfe—afa 1

ख. अपिवा सव्वसहू्त्वादिकारः प्रतीयेत २॥ (सि०)।

भा. सवेसम्पाद्या सह्या HAA | कुतः ?। पथकूत्वनिवेञ्जिनी हि ag श्रसति पथक्घःभ्यासेन करप्येत, यावत्यसम्भवो भेदस्य, तावत्येवाभ्यस्येत, यावति सम्भवति, तावति पथकत्वनिवेश्ग wa न्याय्यः, AAT सवेसम्पाद्यैव AHI! यत्त --“ पषदाज्यवत्‌- दूति, न, पत्ता एकस्य संभवति, असौ पथकत्वनिवेञ्जिनो च, एकस्य क्रियमाणा सवषां तच्रेणोपकरोति- इति,

अध्याये पादः॥ ४५६९

भा. we अवश्यं भेत्ता, तचेण तु उपकरोति ARM, इतरा- ter fe सा भवति। एवं सति Taree प्रापकः भरयोग- वचनोग्नुयद्टोष्यते--इति (QSL Bo) il

ware तिद्ुशामुपसदां खस्थानाषटत्यधिकर शम्‌ च. स्वस्थानात्‌ विदध्येरन्‌ कृतानुपृव्कत्वात्‌

भा. उपसत्तु सन्दे इः,- किम्‌ श्राहत्निहंण्डकलितवत्‌, उत ख- स्थानात्‌ विवद्धन्ते 2-इति। fa तावत्‌ भराप्तम्‌ ?-शावत्त- नीयानामथानाभेष धर्मः, यदत दण्डकलितवत्‌, यो fe चपते,-" जरिरनवाकः पद्यताम्‌- इति, श्रादित चारभ्य परिसमाप्य पनरादित श्रारभग्यते, तस्मात दष्डकलितवदा- aft: |

एवं प्रापे oH, खस्थानात्‌' विवद्धितुमदेति। कतः ?। ‘TUTTI, छतमानुपुष्धम्‌ STIG, प्रथमां कत्वा मधमा कर्तव्या, तत उक्मा-इति। aw यदि दण्डकलि- तवदीटन्तिः स्यात्‌, उत्तमां छत्वा पृनराद्याया श्रभ्यासे क्रिय- area सा विष्टद्धिः हता भवति खस्थानविदद्धौ नेष दोषः। तस्मात्‌ खस्थाने विदद्धिः-इति॥ (५।३।२अ०)॥

साजिधेनोष Urea निवेशाधिकरशम्‌ | :

ख- समिध्यमानवर्तो afagadt चान्तरेण wat: स्य- द्यौवाएथिव्योरन्तराले AACA (प्‌०)॥

भा. दभपुणमासयोः सामिधेन्यः ˆ सामिधेनीरग्बाष्‌'- दति |

* यथा दण्डन VIE BMA: WATE Wea He SE पनः पनः पातयति जतु द्‌ष्डस्म भ्रत्यवयवम्‌ एयम्टत्तिं करोति इति awa: 30

yoo मी्मांसा-दभने

मा. तत्र काम्याः सामिधेनीकरूपाः एक्विं्तिमनुञरुयात्‌ भरतिष्टा- कामस्य - इत्येवमार्यः, तच TARA सङ्खया परणं TWIT! तच सन्देहः, किम्‌ रागन्तुनामन्ते ftw, उत समिभ्वमानवतीं* afagaat श्रगरोण निवेशः? इति। किं तावत्‌ ATH ?- अन्ते निवेशः, “शन्ते तु वादरायणः' (५।२।९< खू०)- शूत्यनेन aA Tit | णवं प्राप्ते ब्रूमः, समिभ्यमानवती' समिद्ध- वतीं satu निवे्जः-दति। कुतः?। 'द्यावाप्थिदोरन्त- राले समङ्णात्‌' (संस्तवादित्यथैः), इयं तर समिश्यमानवतो, रसौ समिद्धवती, यदन्तरा, AKA इत्यन्तरि शसंस्तुतेगखिन्‌ अन्तराले विधोयन्ते। त्यात्‌ रन्ते स्युः- इति

ख. तच्रब्दो वा॥५॥ (सि०)॥

भा. WS AT या धाय्याशग्दिकाः, ताः तश्र भवितुमरेन्ति, तेन Wea तच संस्तवः, संस्तवाश्च विधानं, यथा, "पृथुपाजवत्यौ धाय्ये shaman धाय्ये-दइति। "काः पुनरेता घाय्याः- tfa नाम? रस्य शब्दस्य प्रसिद्धिम्‌ उपलभामदे'। उच्यते, सामिधेन्यो धाय्याः। aa?) वं fe भगवतः पाणिनेवं चनं पाय्य-सान्नाय्य-निकाय्य-धाय्या मान-इवि-निवास-सामिधे- ATR” (२।९.२९ ०) - इति, WHT वचनात्‌ यतिमनूमिमो- WE! . कतमा सामिधेनीषु ?-इति। उचयते, -- श्रविेषात्‌ ` सवा खिति गम्यते, इह तु समिध्यमानवतीं समिद्धवतीं @न्त- रेण धाय्याः स्युः-इूति, सवासु सामिधेनीषु सतीषु धास्याव- चनात्‌ विर्जिष्टानां सामिधेनीनां धाययाश्ब्दः- इति गम्यते “ननु पाणिनिवचनाद विशेषेण सवा धाग्याः'। A— TATE, विशिष्टाखपि वचनम्‌ उपपद्यते wal "यदि fafwer:, ततः

ee

~~ —-

~ समिद्धा ~ शि, ^ SPRATT THST चक्‌ समिभ्यमानवती। सुमिदा अग्र खादूतेत्यसो कक्‌ समिद्वती दूति माधवः

ध्याये VTE: I Yor

भा. काः eft) उचयते,- वात धाग्याञ्जग्दः शूयते, ताः तावत्‌ धाय्याः, ATS UTATS सतोषु वचनम्‌ श्रथेवत्‌ भवति अथे- वति सति वचने अन्या धाय्याः, प्रमाणाभावात्‌-श्ति॥

उष्णिक्ककुभोरन्ते दशनात्‌ “यु°॥

भा. ˆ उष्णिङ्ककुभोः' “अन्ते प्रयोगो दृश्यते,--“ यञ्जगत्या परिदध्यादन्तं यश्च गच्छेत्‌, अथ यचिष्टभा परिदधाति नान्तं गच्छति'- इति | ‘aa fret भानो दृष्यते, उष्णिक्रकुभौ दति, उचयते,--चिद्टुभमेवायम्‌ उष्णिक्कुभौ- दति ब्रते कथम्‌ ?। ‘feat वोययम्‌-इृत्ये वमन्ते संस्तुतेः ‘fret वा एतदीयं यत्‌ उष्णिक्षकुभौ- दति कारणे कायवत्‌ उपचारः क्तः ` (५।३। Bo) I

वदिष्यवमाने खागन्तमां पय्थो सोत्रकास्तताधिकरशम्‌

ख. स्तोमविदद्धो वह्हिष्यवमाने परस्तात्पर्य्यासादागन्तव स्यस्तथाह्ि दष्टं दादशाहे < (qo)

भा. सन्ति विद्द्धस्तोमकाः क्रतवः,--' एकर्विंङेन श्रतिराेण प्रजा- कामं याजयेयलिणवेन श्रोजसकामं चयेन प्रतिष्ठाकामम्‌' इति, तच ्रागमेन सह्कुया पूरणं व्यते श्रथ वद्धिष्पवमाने वेहतेषु ्रानोयमानेषु भवति संश्यः। किं वेहतानामन्ते निवेशः, उत प्राक्‌ पयासात्‌ ?-इति। किं ArT ?--“पुर- स्तात्‌पयासादागन्तवः स्युः, तथा fe दृष्टं दादशाद्े, ‹स्तोजि- यानरूपौ AVL भवतः, टषण्वन्रतचा भवन्ति, तच उत्तमः पयासः"*- इति इडापि भाक्षयासादागन्तभिभवितच्यम्‌ |!

+---~ -> नय

+ अयमथः seat वरहिष्यवमानगतानां जयाशा कचानां स्ताबोयःऽनरूपः Tare सखेति Wife नामानि, तच चादकागतयोाः अन रूपपय्थाखयालचयामष्यं CHITRA WaT कशया दति मःधवः

yor मीमांसा-दणनं

ख. Tate इति चान्ताख्या (ae, el

मा. Waa शअन्तवचनो सोके द्यते, यथा, सेषपयासः, नदोपयासः-इति। एवं पयासोग्न्ते छतो भविष्यति

खः अन्तेवा तदुक्तम्‌ 0 (fae) a

भा. अन्ते वा एवन्नातीयकं वेहतं स्यात्‌, खक्षम्‌,-- अन्ते तु वाद- रायणः (yl Qi re ख०)--इति॥

ख. वचनान्‌ दइादशाहे॥१०॥ (Sate नि०)॥

भा. अथ agea— तथाहि दृष्टं दादशाहे इति, तत्परि CHIT! उचयते, वचनात्‌ Creare भवति, स्तोचियानु- पौ तृचौ भवतः एषण्वन्तस्तृचा भवन्ति, तच उत्तमः पयासः' —tfai afe व्वनस्य afer fe |

ख. अतदिकारञ्च।॥११॥ (१ Ae) a भा. नच, श्रयं तदिकारः, यत्ततो धमोान्‌ गृद्धोयात्‌- इति खः तदिकारेऽप्यप॒व्वेत्वात्‌ १२॥ (र Ao) I

भा. apie तदिकारः, तज्राप्यन्ते एव fata | कुतः ?। ‘Tye त्वात्‌, हषण्वतां तुचानाम्‌, इषण्वन्त एव प्राक्पयासात्‌, यावत्‌- वचनं वाचनिकं, सदृञ्जम्‌ उपसदक्रामति॥ (५।२।४ Wo) I

लजेवागनूनां सानां मध्ये निवेश्ाधिकरकषम्‌ ~ TUTE a ख. अन्तं Tat त्‌ १३॥ (प०,॥ भा. इहापि विद्द्धस्तोमकाः क्रतव उदाइरलम्‌। त्र उल्षरयोः

Waa दे We 1 yor

भा. पवमानयोः साम्नामागमः- इति व्यते (vo Ho) 1 तक श्रागम्यमनेष॒ साम सन्देद्धः,- किं तेषामन्ते निवेशः, उत गायनो-टहत्यनुष्ुम् ?- इति | किं प्राप्तम्‌ ?--“ अन्ते उत्तरयो- इष्यात्‌" उक्तः अच्रन्यायः,- “अन्ते तु बादरायणः" दति तस्मात्‌ अन्ते निवे्ः- दति॥

ख. अपिवा गायच्रो-टहत्यन ष्टु वचनात्‌॥ een सि०,॥

भा. “मायन्री-टहत्यनुष्टुम्ह fae कस्मात्‌ ?। “वचनात्‌, ‘Te वै यश्चस्य उदराणि गायचो-टदत्यनुष्टुबिति। श्रव wa savin अत एवोदपग्ति*- इति वचवनेन अस्ति उपा- लम्भः। तस्मात्‌ एषाम्‌ wea निवेश्ः-दति॥ (wie We) il

weatiat क्रलग्मिशेषताधिकरशम्‌।

ख. ग्रष्टकमोपानुवाक्धं सवनचितिशेषः स्यात्‌ १५ “Te,

भा. GUTTA काण्डे THT LSAT समाम्नाताः “एष वै हविषा दवियजते, यो दाभ्यं गत्वा सोमाय यजते दूति, तथा, (परा वा एतस्यायुः प्राण एति aps} गङ्ञाति- इति, तथा ‹बषटका्िजरिशोरुपदधाति, वचिणोशु्पदधाति, Ya ear उपदधाति-इति। तच सन्देदः,- fa र्ेष्टकमौपानुवाकत सवनथेषञ्ितिशेषञख, wa किं क्रत॒ओेषोग्भिदेषख ?- इति।

* यमथेः, रोमस्य freed साग्ब्मावापः क्रियते, साय उद्वापः, तवुभौ Wea मायवादिव्वेव मान्यजेति। "उश्ाते जातमन्धसः" cae मान्ददिन- TIME: साधिष्ठयेत्येष आभंवपयमानस्य ' तालुनी गायचोच्छन्डस्रो, सयो - रावापः त॒ चिद्ुपञमतोच्छन्दखयारन्ययो खयोः सामावापनोयम्‌ शति माधवः |

५०४ मोमांसा दमने

भा. किं प्राप्तम्‌ ?-' सवनचितिशेवः। कुतः? we सवनानि श्रारभ्यन्ते, इष्टकामिखितयः, यश येन अारभ्यते तत्तदङ्गम्‌

ख. क्रत्वम्िशेषो वा चोदितत्वादचोट्‌नानुपृव्वस्य | १६ (सि०,॥

भा. “क्त्वद्चिद्ेषः' स्यात्‌। कुतः ?। ^ चोदितत्वात्‌", श्रभ्रिञ्चेतव्यः श्रुयते,“ एवं faerafd चिनुते- इति, विति्धेत्ा, इष्टकाचयनेन श्रग्रिखेतव्यः wad, “श्भम्‌ इति दितीया- निजात्‌, तथा "यो दाभ्यं ete सोमाय यजते-इति अदाभ्यस्य यजतिना सम्बन्धः, तथा WA | तस्मात्‌ सत्‌ यागसम्बन्धं AAT RATS: शब्दो भवति, अतं सम्बन्धम्‌ श्रभि- निवत्यं। तथा सछ्लद भ्रिसम्बन्धं त्वा छती मन्येत, “चोदनाः चितिसवनयोः, डि ते कर्त्तया चोद्येते, wo fe तयोः श्रवणं किं प्रयोजनं ?। सवनचितिशेषः, प्रति-सवनं qau, प्रति-चिति इष्टकोपधानं। क्रत्व्मिशेषत्वे सल्त्‌ यदणोपधाने (W181 Ee Bo) I

चिजिष्छादीनां मध्यमचितावुपधामाधिकरशम्‌ « अन्ते स्युरव्यवायात्‌ १७ (ge) 0

भा. शओ्रौपानुवाक्ये शरूयते, चितिणीरूपदधाति, व्चिशीरुप

, दधाति- डति तत्र सन्देहः, किम्‌ एताः पश्चम्यां चिता- वुपधेयाः, उत मध्यमायाम्‌ ?-इति। किं मराप्तम्‌ ?-पञ्चम्याम रेका शतक्रमाः, अन्या नेताभिश्चेवेष्यन्ते

खः लिङ्गदशनाञ्च १८ (Jo) I

भा. आवपनं वा उत्तमा चितिः न्याड्टकाडउपदधाति-इति।

द.

aT.

भा,

and

अध्याये रे पादः॥ yoy

मध्यमायान्त॒ वचनात्‌ ब्राद्धय णवत्यः १८ (fae)

नेवेता श्रन्तपायां चितौ। “कस्यां afer: मध्यमायां" कुतः ?। “ब्राद्मणवत्यः' एता इष्टकाः, तासां मध्यमा चिति- राम्नायते,- "यां वे काञ्चित्‌ argent इष्टकाम्‌ श्रमि- जानीयात्‌, तां ममायया चितावृषदध्यात्‌- इति। “ननु सवा Wasa ब्राह्मणएवल्यः'। न-दत्याष्‌, weer लिङ्गक्रमात्‌ समास््रानाञ्च। ASNT एता नान्ते स्युः-डति॥ (ye Wo)

रोकम्युातः ya चिचिष्डाद्ुपधामाधिकरकम्‌ |

प्राम्लोकम्युणायास्तस्याः सम्यूरणाथत्वात्‌॥ २०

MITTS काण्डे इष्टकाः समाम्नाताः,“ व्िशीशुप- दधाति, वचित्रिणोरूपदधाति, भूतेष्टका उषदधाति-इ्ति। तजर इदं समधिगतं,-- मध्यमायां चितावुपधेयाः-डूति। त्र सन्देहः, किं मार्‌ लोकम्पणायाः*, उत पञ्चात्‌ ?- इति किं आप्तम्‌ ?-अन्तेतु वादरायणः-इति। णवं भाते उचते, “भाक्‌ लोकन्पणायाः तस्याः सम्पुरणाथत्वात्‌, सम्पूरणाथेता तस्याः शूयते,“ यदे बास्योन॑, यच्छिर, तत्‌ ननया पूरयति, लोकं पण च्छिद्रं पण इति। शअपूवत्वात्‌ वाथेस्य, विधिरेबायं संस्तवेन-- इति गम्यते तसात्‌ प्राक्‌ खोकम्पणायाः स्यात्‌ (५।द।८अ०)॥

* सोकं एक fag रर cua उपधीयसान। इका GINGA

yrod मीमांसा -दभेगे + ररटिसंसता प्रावि चाखनु्टानाधिकरकम्‌

ख. संस्छृते WA संस्काराणान्तदथंत्वात्‌ २१॥ (प°)

भा. श्राधाने सन्ति पवमानेष्टयः। सन्ति नियतानि कमाशि, अरप्रिद्ोबादोनि। अनियतानि एेद्धाग्रादोनि। तच सन्देडः, —fe पवमाने्टीः छत्वा कमणि प्रतिपत्तद्यानि, उत wihea- माजेषु ग्िषु?- दति किं भक्तम्‌ ?-आादितमाजेवु-डइति। कतः?। श्राद्धितमाश्रेषु wet श्र्रिषु कमाणि कतुम्‌ समथा भवति, यथा, “्राड्िताभ्रिने छिन्नं eat दध्वात्‌ः-डइति। quafa w— aft वे खषटम्‌ अरभरिष्टोचेण अनुद्ूवन्तिः इति श्राहितमाकरेषु श्रग्रिधोत्रं दशयति aed पवमानेष्टयः प्रतील्तितच्याः-इति। णवं प्रापे ब्रूमः, पवमानेष्टिभिः. संस्छतेषु श्भ्रिषु कमाशि वत्तरन्‌। कुतः ?। संस्काराणां तदथेत्वात्‌, संसकारअब्दा एते श्राहवनोयाद्‌यः, संसारस्य कस्यचित्‌ .श्रमावेन, अइवनीया- दिषु प्रतिपत्तिः स्यात्‌। aera संस्छतेषु भ्रिषु कमाणशि- दति॥

ख. अनन्तरं व्रत तद्भुतत्वात्‌ २२॥ (आ० नि०)॥

भा. यक्तु--*्रादिताभ्रिने fed दावा दधथात्‌-दृत्येवमादि; a, यत्‌ अह्धितमाजेषु क्रियते, श्राहिताग्नैः तद्रतम्‌ उच्पते, च, श्रादितमातेषु चराडिताभ्भिः संहत्तः। तस्मात्‌ TAC वरतं" स्यात्‌, ˆ तद्ुतत्वात्‌

Ce | पव्व लिद्गदश्नात्‌॥ ररे॥ (MAT?) tl

भा. अथ यदुक्घम्‌,ः-श्राद्ितमातेषु अरग्निष्ो्ं दशयति, qaq इिभ्यः--इति, तस्य कः परिद्धारः?-दइृत्याभाषागतं षम्‌ |

Wary 2 UTE: II yoo

ख. अर्थवादो वा अथस्य विद्यमानत्वात्‌ ₹४ (Te)

भा. CMTE! एषः। कुतः ?। अथस्य विद्यमानत्वात्‌, विद्ध- मानो fe तत्र अरन्य एव श्रद्निद्ोक्होमः। कथं होतव्यम्‌ saad ह.तव्यम्‌ ?- इति मोमांखन्ते ब्र्वादिनः। “यत्‌ यजुषा* जुह्यात्‌ श्रयथापूवमाङती जुह्यात्‌ यदि TAA श्रत्रिः परापतेत्‌ तूष्णीमेव wag डति, तस्य तुष्णीं होमस्य प्र्साथाम्यनथवाद्‌ः॥

ख. न्यायविप्रतिषधाच्च २५ (Jo)

भा. न्यायविप्रतिषेधश्च भवेत्‌, यदि श्रनन्रम श्रग्रिद्दोजाद्य स्युः, यः पूवाक्तो ग्यायः, विप्रतिषिध्यैत,-'न वा तारा तदथत्वात्‌- डति। तस्मात्‌ deat कमाणि भवेयुः- इति (५।२।९ We) Il

धरिचिदषेरादिव्रतानां कऋलनतेऽमुष्ठानाणिकरशम्‌ |

a सञ्चिते त्वभिचिद्युक्तं प्रापणान्निमित्तस्य २६ ( पू०,)॥

भा. चअभ्चिचिदषेति, धावेन्न खियमुपेयात्‌, तस्मात्‌ श्रभ्िचिता पक्िणो अञ्ितद्याः- इत्येवमादयः पदाथाः ATA तेषु सन्दे च्चःः-किं सञथ्चितमातरे प्रतिपत्त्या; उत क्रत्वन्ते ?-डूति। किं प्राप्तम्‌ ?-सञ्चितमात्रे रव-इति। afd यशितवान्‌ सोश्रिचित्‌- डति तस्य श्रूयमाणाखितवतोग्नन्तरमेव भ्राम

बन्ति, मापे निमित्ते नेमित्तिकं कलब्यम्‌। cag अनन्तरमेव

0

* य्यञ्जसा इति का ऋीर् Go पाठः| a

You सोनांशा-दशमे

ख. कत्वन्ते वा प्रयोगवचनाभावात्‌ २७ (fae)

मा. प्रयोगवचनो fe sa तान्‌ पदाथान्‌ प्रापयति, येषां क्रत्वधेत्वं ; चेषां क्रत्व्थेत्वमरित, पुरुषाथा हेते कथं ? मतिषेधे wa: अयते," बषति धवैन्न खियमुपेयात्‌- इत्येवमादि, क्रत्वथा एते >सक्ाः, येन alata: ऋतोश्प- HATE |

ननु परुषा श्रपि चितवतः अवणाश्चयनानमतरं प्राप्ताः |

न- इति ब्रूमः,-

% अमेः कमोत्वनिह्‌ शात्‌ (ae)

भा. | War चयनं तत्‌, यदग्नेः स्वं काय्यं कुवतः साहाय्ये THA, तत्‌ Aa! By तस्य ary?! यागसिद्धिः, सिद्धे यागे चयनेन swad भवति aarq fag यागेःभ्रिचित्‌, तेन ऋत्वन्ते- इति।॥ (ye tte We) Il

शोकाय टदरटिखिदताधिकरशम्‌

ख. परेणावेदनाद कितः श्यात्स्व्द छ्ाभिसम्बन्धात्‌ २८ (पु०,॥

भा. ज्योतिष्टोमे अरूयते,--“श्राप्नावैष्णवमेकाद कपालं निवपेत्‌ दीक्िष्यमाणः'- इति, तथा “दण्डेन टदौच्चयति, मेखलया waa, छष्णजिनेन दौशयति- इत्येवमादि तच सन्दे हः, किं सर्र्दीखितो भवति, श्रथ वा इष्यन्ते दीक्षितः ?- दति। किं तावत्‌ प्राप्षम्‌ ?-“सर्वैः-इति। कुतः ?। ‹दीक्लानि- सम्बन्धात्‌, दीश्वासम्बन्धो भवति, “दण्डेन दीयति (दो क्षामस्य करोति- इत्यथंः), यदि इष्यन्ते Sfaa: स्यात्‌,

Y खश्वाय रे WE: || yo'e

भा. कथम्‌ अस्य दण्डेन Sai कुयात्‌, तेन ce faa: च, शरस्य इष्यन्ते Shara पश्यामः, श्रावेदने त्वस्य दोल्ितञ्गब्टः, तस्मात्‌ तावति Stan स्यात्‌ सम्भवति समुचये विकर्पो न्याय्यः, TH बाधः स्यात्‌, ay प्रयोगवचनो बाधेत aw भिन्नेष्वपि दी ्षासम्बन्धवाक्येषु भयोगवचनेन सहेकवाक्यता- डति श्रावेदनकाले दोचितः स्यात्‌

ख. इष्प्रन्ते वा तदर्था छ्यविशेषाथंसम्बन्धात्‌ ३० (सि०)॥

मा, “इष्यन्ते वा' Afaa स्यात्‌, "तदथा fe’ सा (tauren)! कथं?। दीक्तिष्यमानस्य अदील्ितस्य सा भवति, यदि तस्या उत्तरकाले दीखिंतः, णवं सा दीच्िष्यमाणस्य तस्मात्‌ वाक्धा- दवगम्यते,- भवति तदा दीकितः- इति, दीशषाकरणे पदां faen किमिति दीक्षितः स्यात्‌? वाक्यं fe निरपेक्षं दौखितः- इति श्चापयति। यत्तु दो स्षासम्बन्धो “दण्डेन दौक्षयति- दतिः; कथंस दटोक्षितत्वे स्यात्‌? इति दण्डेनेवं सम्पादटयति- इत्यव- गच्छामः, Twat दोखितश्ब्दो नारस्ति- इतिः; अब्दस्य THAT: रथाभावे हेतुः; सत्वमप्यथं तदवसराभाषाश्न भयुज्यते अब्दः श्वन्येन दीक्ितः- इत्यवमम्यते वाक्येन, “शप्नावेष्णवभेकादश्चकपालं निवपेत्‌ दालिष्यमाणः- इति | यश्च,-श्रवेदनकाखे दोखितश्ब्दः- इतिः; इष्यन्तेमपि दीचख्ि- तस्य श्रसावविरुद्धः, भयोगवचनखाविषश्द्धः, यतः wa <TUT- करणम्‌, श्वन्यर्ी शितं सम्पादटयति- इति गम्यते

&८* लोणांणा दनभ

ख. समाख्यानं तदत्‌ ३१॥ (Foy

भा. vag पश्यामः, cfesfwors, इष्यन्ते प्रठज्िः- aft: wag?! ` समाख्यानं तदत्‌-इति यदन्नयाय उपदिष्टः कथम्‌?। दौच्णीया- इति तादष्यकदरी समाख्या भवति, यथा खानीयम्‌ भोजनोयख्च- इति तस्माच पञयामः, इषिरो खणाथे इष्यन्ते प्रटस्तिः- इति॥ (५।३।९९ ge)

काम्ये टोनामनियनेनानुष्ानाधिकरकम्‌ खः अङ्गवत्‌ क्रतू नामानुपृब्येम्‌ ३२ (पू०)॥ `

भा. इद काम्बा Lea उदादरशम्‌,-'रेग्दाप्रमेकादश्रकपालं निबेपेत्‌- ई्त्थेवमाटयः, गवादयः सोमाः, सौम्यादबः TAs: | तज सन्देहः किं येन क्रमेण अधोताः, तेनेव मेण प्रयोहव्याः, wa अनियमः ?- इति किं तावत्‌ प्राप्रम्‌?-“क्रतुनामानु- yey यत्‌ पाठे, तदेव प्रयोगे भवितुभर्ति, णवं पाटक्रमो- rae भविष्यति, इतरथा पाठक्रमो बाधेत, तम्मा भूत्‌- इति क्रमेण शअनुष्टातब्यम्‌

ख. वासम्बन्धात्‌ ३२३ (सि °) भा. (न चाः, अर्यं क्रमो नियम्येत कतः ?। सम्बन्धात्‌"

पथक्‌ पथक्‌ एषां कमणाम्‌ प्रयोगवचनानि, तानि खपङाथानाम्‌ उपसंहारकाणि, यो यस्य छपकारकः, सस्य WAT, उत्क्रमेण ; यो थस्य crac कस्वचित्‌, तस्य उपकुवेतः Wa: साशा wa! च, wart कमाणि अन्योज्यस्य खपकुेन्ति, तस्मात्‌ एषां क्रमः साहाय्ये वत्तते। तख्यात्‌

अखम्बम्धः- ofa |

Ware & WE: | ४५८९

ख. BATS २४ Ae;

भा. काम्यानि carla कमाकि, कानाख क्रमेण खत्पद्यन्ते, तेन निमित्तस्य शक्रमत्वान्न क्रमवन्तः- ea I

© ~ ख. आनयथक्यान्नेति चेत्‌ ३५ (अआ०)॥

भा. इति यदुक्घम्‌ Yer, तदेव युमश्चयते परि तुम्‌, एवं क्रमे पाटोग्थेवान्‌ भविष्यति-हति। एतदाभाषान्तं चम्‌

ख. स्यादिद्या्थंत्वाद्यथा परेषु सव्वस्वारात्‌ ३६ (ate fae)

मा. “स्वात्‌' अथेवान्‌ क्रमषाटः, श्रसत्यपि प्रयोगे क्रमे, विद्या- यदणायेत्वात्‌,--कमेवबोधनाथायां विद्यायां कमनियमादृ्टं तदाश्रयभेव भविष्यति-इति, यथा, त्वत्प्े “परेषु सव- खारात्‌", यस्यापि क्रमोगङ्गम्‌- इति TEE, तस्यापि सवारात्‌ परेषां सवखारेण यः क्रमः तस्य च्टृष्टाधेता Wass करुप- नीया (५।२।९२ Bo) I

यञ्चानामश्रिधामपूव्वेकताधिकरशम्‌ ख. रतेनेत्यसिष्टोमः प्रकरणात्‌ ३७ (सि०)॥

भा. च्योतिष्टोमे श्रूयते, “एष वाव प्रथमो यज्नानां यत्‌ ज्योति- होमः, रतेनानिद्धा अ्रथान्येन यजेत गत्तपत्वमेव तव्जायते प्रवामोयते'*-इति। त्र सन्देषशःः-'यःण्तेनः- इति कस्य

* ey वाव प्रथमा ast यज्चःमां यत्‌ ष्यातिष्टोमोा रतेनानिङ़ा अथान्येन यजेत्‌ जकतेपतितमेव Fe तत्‌ जोय्येते प्रबामोयते'- इति माधवीये पाठः। तसजास्याथोऽप्यकारि यथा मन्तेपतितस्‌ च्छि पजावद्यादिकं पुनन WITT, Sage जोय्येते, तथा,

प्रथममनुष्ठितं GOK फलाय ATI, यजमान तेनापराधेन अपद्त्युभाम्‌ भवती- ५.1 स्वयः" इति

que मोर्मांसा-दशमे

भा. अयं वादः? इति waa एवोपक्रमः। खचयते,- ° यः एतनः - इति रथचिषटोमस्य are: | कुतः?। ‹प्रकरणात्‌” तस्य fe प्रकरणे भवति एतदचनं, प्रकलतवाचोनि स्वनामानि भवन्ति

ख. लिङ्गाच्च isc (०)

भा. लिङ्गमपि भवति,- त्र श्रूयते, ˆ यस्य नवतिशतं स्तोषोयाः' —tfa, श्रग्िष्टोमस्य fe भवन्ति नवतिशतं स्तोचीयाः। wa?! fea वड्धिष्पवमानं, प््चदभ्ानि चाज्यानि, तानि चत्वारि सा एकोनसप्ततिः पञ्चदशो माभ्यन्दिनिः पवमानः, तेन चतुरशोतिः। सप्तदशानि पष्टानि, तानि चत्वारि साषटषष्टिः, चतुरशोत्या सह दिपञ्चाशच्छतं। सप्तद Wa: पवमानः, तेन षच्यधिकं अतं नव च। एकविं यज्नायन्नीयम्‌ -इति तदेतन्नवतिश्रतम्‌ श्रग्रिष्टोमस्य, तश्मादप्यग्ि्टोमः॥

(५।९।९९ अ)

च्यातिषटासविकाराराम्‌ अद्रि्टोमपूव्वकताधिकरशम्‌ ख. अथान्येनेति संख्टानाम्‌ सन्निधानात्‌ २९ (Te) A

भमा. "अथ खन्येनः- डति किं संस्थानां वादः, चथ ज्योतिष्टोम- विकाराणाम्‌ रवेकाहादीनाम्‌?-इति। किं तावत्‌ भक्तम्‌? --" संस्थानाम्‌- इति कुतः?। "सन्निधानात्‌, सन्निद्धिताः ANA प्रकरणे संस्थाः, तासां वादः प्रकरणानप्डाय

ख. तत्प्रकृतेर्वा पत्तिविदारो हि तुल्येषपपदयेते ४० (सि०)

भा. “तत्पज्तेवाः गवादेवादः स्यात्‌, ‘“arefafawrer fe’

प्रतिविकारमाजेष (उपपेते", तुसबभजम्डेष एव ज्यो तिष्टोम-

अध्याये & OE: 11 yas

भा. अब्द्केषु | नेवम्‌ अमिसम्बन्धः क्रियते,--' अथान्येन ज्योति-

भा

ोमशब्दकेन-इति। कथं are aa Ca ETA इतरत्‌ ब्रवीति, न, ज्योतिष्टोमेन विशिष्यते, शब्दस्य अधः समोपगतेन छतप्रयोजनेन एकदेेग्वस्थापयितब्यो भवति, द्धि aay अ्'तबे।ध्थते। श्रथ, ज्योतिष्टोमादन्येन- इत्यनिसम्बभ्यते, ततो नतरां संस्थावादः। कथं एनरापत्नि- विहारौ ?। “प्रजापतिवा ्रग्टिमः, उत्तरान्‌ THE जत ते VET श्रब्रवन्‌, वे स्वेनात्मना प्रभवामः- डति, तेभ्य; QIAGT भराय चः.*, तथा ते प्राभवन्‌ AL! यथा वा “्दम्नेजातादथग्रयो विद्ियन्तेः। wd वा, ‘Unga aaa यज्ञक्रतवो विद्धियन्ते, यो वे चिदट्न्यं यज्ञक्र- माप्द्यते, सतं दीप्यति, यः wees, सतं, यः सप्तद, सतं, यः एकविंशं, तम्‌-इत्येवमाडरेको aa:—cfa | wa बे सवे ज्योतिष्टोमाः भवन्ि- इति। णवं बेशतानाम्‌ सद्धोत्तनात्‌, तेषामेव वादः- इति गम्यते कथम्‌ ?। “चथा- न्येन- दति, योग्सावन्यः, तत्र भारतान्‌ मान्‌ विद्धतान्‌ दशयति, अतो मन्यामद्े, यस्य यतो विद्ूतिः, तेन न्येन -डइति॥

प्रशसा वा विहरणाभावात्‌॥ 8१॥ (आ०)॥

यद्येवं तद्धि तद्िकाराणाम्‌ वादः, त्र fara area: प्रकरणादिभिः, ते धमा ज्योतिष्टोमस्य, यदि fe गवादयो विष्ियेरन्‌ प्रकरणणदोनि बाध्येरन्‌, तदापत्तिः प्रत्यन्तविश्द्वा, ‘maar त्वेषा, च्रापत्तिविद्धाराभावात्‌॥

* वयं खेन आत्मना प्रभवाम दूति तेभ्यः खां तनु ` प्रायच्छदिति माधवोये पाठः|

(1, लोनांला-दणेने

ख. विधिप्रत्ययाद्ा नद्यकस्मात्मशंसा खात्‌ ४२॥ (T° fate) I

भा. WI Twa, यद्धम्यापत्तिविद्ठारधै fanaa, ते तथापि च,दकेन विधीयेते, ये wet awe, ते चोट्कवचनात्‌ विङृतावमि क्तवा मम्बन्ते, तदापत्तिबिद्धाराविव aw भवतः, तेन अन््न-इति Vaal कस्मात्‌ प्रसा स्यात्‌, योग्सावन्यः, कथम्‌ नया प्रशंसया लश्येत ?- रत्येवमथा प्रशंसा (५।२।९१४ Ae) it

सर््वषामेकामेकसेमकानाम ग्िष्टामपूव्नकताधिकरशम्‌ ख. रकस्तोमे वा कतुसंयोगात्‌ ४३२ (पूर,

भा. "य रणतेनानिध्धा, अथान्येन यजेत इति Fadi तच एषोभ्थेः समधिगतः, तदिकाराणाम्‌ वादः-इति। wa carat सन्दिद्धते,-- किम्‌ एकस्तोमकस्य, नेकस्तोमकस्य ? -श्ति। किं wre ?--रकस्तोमकस्य वादः कुतः ?। ‹करतु- संयोगात्‌, एकस्तोमे कतुसंयोगो भवति,--“यो बे freee यन्नक्रतुमापद्यते तन्दोपयति, यः पञ्चदशं खतं, यः सदं सतं,यः एकविं सतं” बिष्दादय णकस्तोमकाः। तस्मात्‌ तेषां ae:—efa |!

खः सव्वषां वा चोद्नाविशेषात्‌ प्रशंसा स्तोमा- नाम्‌ ४8 (fae) a भा. “सवषां एष वादः, एकस्तोमकानाम्‌ अनकस्तोमकानाम्‌ च। कुतः?। श्रविशेषवचनात्‌ same! “ननु एक- TART: क्रतवः GEA | सत्यं aA, प्रशंसा,

Garg ore: | ५८५

भा. विद्धेषा्थेम कः पुनः पर्साथः?। (यो वे चि दन्यं aang मापद्यते स॒ तन्दोपयतिः, चोदकप्राप्ता धमा अभ्यस्ताः Wert विकृतौ we मरतिपद्यन्ते (५।२।९५ Ae)

डति ओञ्जवरखामिनः शतौ मीमांसाभाष्ये पश्चमस्याध्यायस्य ततीयः पादः

५८६ नीमाशा-द्शने

@.

पश्चमे MTS चतुथः पादः॥ ott! Ollie पाक्रमापे्या AIST STM ACTH ।।

क्रमको योऽथंशब्दाभ्यां खुतिविशेषादथे- परत्वाञ्च १॥

भा. LE पाठक्रमस्य शुत्यथेक्रमाभ्यां सद बाधां भरति विचारणम्‌,

-किं wean: ताभ्यां तुर्यः, उत बाध्यते? इति। किं भरापतम्‌ ?- तुख्यनलवेतौ, warts fe कारणं अत्यथावपि, प्रामाण्ये कथित्‌ विशेषोग्स्ति, तस्मात्‌ अनियमः- दति | एवं प्राप्ते ब्रूमः -पाटक्रमो fe बाध्यते शरुत्या श्रथन च, कुतः ?। शुतिविदेषात्‌, रथे परत्वाञ्'। श्रुतिविशेषः कः ?। यत्र श्रवणं AT HAG कारण, पाठक्रमस्तु श्रानुमानिकः, पाटक्रमेण aug, एवम्‌ श्रभिनिवत्तयितव्यम्‌- इत्यवगम्यते ; तस्याथै- AMARA उपपत्या तस्य एवानुष्टानं ; त्या पुनः श्नुष्टान- मेव, एवं भवति--इति प्रत्यक्षाद्‌ वगम्यते |

तथा WaT! कुतः?! श्र्थपरत्वात्‌, ware fe सै (प्रधानार्थ), प्रधानम्‌ अभिनिवत्तयति- इति सवे क्रियते। तस्यात्‌ पाठः ताभ्यां बाध्यते |

क्रिम्‌ उदाइरणं भरयोजनं ?। Beara “श्राश्िनो THT गद्यते, तं ततीयं yet’, WI पाठक्रमस्य बलीयस्त्वे ततीयस्य परणं, सिद्धान्ते तु दशमस्य। चय, अरग्रददोचद्दोमः पूवे श्राम्नायते, पञ्चाछछपणम्‌ ; एवं क्त्यम्‌, यदि पाठो बलवान्‌; fagra खपणं पूव, ततो दोमः॥ (५।४।९ श्र)

~

ख.

ना.

दू.

भा

Qe पादः ४८७

सुष्डकरमेश ग्रेयसय पृ वे मवदानाखमुष्टानाधिकरशम्‌

श्रवदानाभिषारणासादनेष्वानुपव्ये TET स्यात्‌ RU (ae)

स्तो दचपूणेमासौ, तच पू Sw धमः समाम्नाताः, पञ्चात्‌ WHA, परदानं श्राभ्रेयस्य पूवम्‌ | तत्र सन्देहः किं प्राटत्तिकेन क्रमेण पुवं Tu श्रवदानाभिधारणासादनानि, उत मुख्यक्रमेण पूवम्‌ श्रभ्रेयस्य?-दति। किं प्रासम्‌? शअनियमः-डूति। एवं प्राप्ते जमः श्रवदटानादिष meta केन पूवं दक्नः-डइति। कुतः?। रवम्‌ अनुन्नातेभ्यो अव धायकेभ्यो श्रभ्यधिकोम्न्यो वा व्यवधायकः कर्पतो भवि ष्यति, दशयति ew पूर्वभेव देयम्‌- दरति

यथाप्रदानं वा तदथत्वात (fae)

यथाप्रदानं वाः कत्तद्यानि, यस्य भदान पूवम, तस्य श्रवदानानि पूवम्‌, Ae WIT! कुतः?। प्रदान WATT CAT श्रवदानादौीनाम्‌, ्रदानोपक्रमा रते पथक्पदाथा एते-दत्यक्षम्‌। शभिधारणम श्ववदानं तस्य प्रदानचिकीषयेव क्रियते श्रासादनम्‌ रपि प्रदानाथंमव (श्रासन्नकरणम्‌) एवं Feraat भवति तद्यत्‌ THAT THAT प्रयोमः--इति।

यत्तु, द्रः पूवे प्रटत्तिः- इति; ` अथात्‌ पुरै weft, पाठात्‌ भाहत्तिकाश् Hewat नलीयान, waar गद माणे प्रथम. एकः पदाथा विप्रह्ण्टकालः स्यात, प्राहत्तिक पुनगृद्धमाणे सवषां विम्रकषः। तस्मात्‌ मुख्यक्रमो बलीयान्‌ -इति। अथ यशिङ्गम्‌ खह्ृम्‌,--दभ्रः पूर्वम्‌ अवदेयम्‌-

yan Rater दशने

भा. इति; Wa खचयते,-श्टतानिप्रायमेतत्‌ भविष्यति तद्यत्‌ अदोषः

ख. लिङ्गदशनाच nego (य॒०१)॥

भा. लिङ्गम्‌ श्रपि afar अथं भवति,- तरै धुवामेव Safir धारयति, ततो fe प्रथमावाज्यभागौ awa भवति--इति तख्यादपि मुखक्रमेख नियमः- इति (५।४।२ चर)॥

इडिखामयोः पौव पय्य मियमाधिकरशम्‌ ख. वचनादिष्टिपुव्वेत्वम्‌ (we)

भा. डिपूवेत्वं समाम्नातं तच सन्देहः किम्‌ िपूबेत्वं, सोमपुवत्वं वा विकरपः, अथ वा िपुवत्वभेव ?- इति किं प्तम्‌ ?-- देपूवेत्वम्‌' एव स्यात्‌। कुतः ?। ˆ वचनात्‌", वचनम्‌ ददं भवति,-“एष वै Sac यत्‌ TAWA, यो दभपूणमासौ इद्धा सोमेन यजते, CMTE एवावसाने वरे देवानामवस्यतिः- इति, नास्ति बच्चनस्य अतिभारः। तमात्‌ ्टिपूवत्वभेब--इ ति

ख. सोमखेकषामग्पाधेयस्यतनपस्बातिक्रमवचनात्‌ तदन्तेनानथकं हि स्यात्‌ (सिर)

भा. इश्टिपुवत्वम्‌- इत्येतत्‌ Tete, किन्तु ' सोमस्य एकेषां पुरो दशपृणमासयोः स्थात्‌। कुतः }। श्रग्रगाधेयस्य ऋतुन शाति क्रमवचनात्‌" सोमेन यश्यमाणोभ्रीनादधीत, नतृम्‌ प्रतीशेत्‌ मश्च्रम्‌--इ ति, यः सोमयागं कतमादथीत, maga Tet नाप्युतुं तावत्येषादधीत-दइति warns SUA, इतरथा, चतुगवांतिक्रमवचनम्‌ अनधकं स्वात्‌,

/

खध्याये पादः ४५८९

भा. श्रानन्तरयेग्नपेच्यमाणे यस्यैव ऋतुन षे उक्ते तस्यैव तयोरना- दरः कीर्तितः स्यात्‌, wearer सोमाधानयोरानन्तयमिति। अपिच विस्पष्टा श्रद्यतनी faaim,— aa यच्यमाणः' —tfa, सा इष्टिपूवत्वम्‌ श्रनुश्चाय विवदयते, तदा अद्यतनकालविव च्चा, at श्रयं अब्दो विप्रतिषिध्ेत। तस्मात्‌ आआनन्तयेविवश्येत्यवगम्यते

~ ख. तद्थवचनाच्च नाविशषात्तदथेत्वम्‌ (यु° १)

भा. इतश्च सोमाधानयोः अ्रानन्तयम्‌। कुतः ?। AUT TAT, ‘a सोमेन यजेत भ्िमादधीतः- डति ‘ew सर्वैरम्यसौ यश्यमाणोम्भ्रिमाधन्ते सोमेन ्रग्िद्धोजादिभिख, श्रसति सोमस्य विशेषे सोमाथेता स्यात्‌। अयम्‌ असौ विद्धेषः स्यात्‌, यदान्ये सोमाधानयोः-डति॥

ख. अ्रयश्यमाणस्य पवमानदविषां कालनिह्‌ शात्‌ | आनन्तग्यांदिशङ्का स्यात्‌ (यु०२)॥

भा. सोमेन “श्रयश्यमाणस्य पबमानडविषांः कालो निरिश्यते, -" यः सोमेन यच्यमाणोभ्भ्रिमादधीत, पुरा संवत्सरात्‌ ‘atte निर्वपेत्‌- इति, खल्‌ कञ्चित्‌ श्रयश्यमाणः, qa विद्धितत्वात्‌। तस्मात्‌ अनन्तरम्‌ श्रयश्यमाणः- इति गम्यते

ख. इष्टिरयच्छमाणस्य, wea सो मपूव्वेत्वम्‌ < (He) it

भा. इदं WaT वष्येते। शीणमधिकरणम्‌, किं way चिन्भायाः?। ‘xfs: श्रयच्यमाणशस्यः सोमेन निरभिसन्धिके श्राधाने ; weet तु ˆ सोमपुतत्वं,. सोमाथतायां त्वाधानस्व सोमपुबस्वं स्यात्‌ (५।४। RG)

५९० नीमांसा-दब्ेमे

weverhfeere: पोष्योपयोनिवमाधिकरडस HINT ब्राह्मणस्य सोमः स्यात्‌ १०॥ (पुर)

भा. रस्ति श्राधानं, तत्र एषोग्धंः समधिगतः,- ष्िपूवेत्वं सोम- yaed च-इति इदानों सन्देहः, किं षयाणाम्‌ वणानाम्‌ इष्टिपूर्वत्वं सोमपूवत्वं वा, उत ब्राह्यणस्य सोमपुवेल्वमेव, उत केवला पौणमासी उत्छष्यते, ब्राह्मणस्य उभौ करपौ ?- इति | चथ वा HATH इदं, यत्‌ Me सोमात्‌, अथ वा एकं इवि उत्छष्यते, ब्राह्यणस्य उभावेव करपौ इति किं प्रासम्‌ ? -ज्रयाणाम्‌ वणानाम्‌ इष्टिपूवत्वं सोमपूवत्वं वा। Far? शरविशेषात्‌,-न कञ्चित्‌ विशेषमवगच्छामः। णवं प्रापे ब्रुमः, ayer सोमपूवत्वं स्यान्‌। कस्मात्‌ ?। "“उत्कषात्‌, खत्कसा fe yaa, “waa वै ब्राह्यणो देवतया, सोमेन CUT श्रग्रोषोमीयो भवति, यदेवादः पौणेमासं हविः, त्र हि श्रनुनि्ेपेत्‌, तहि उभयदे वत्यो भवतिः डति किम्‌ इव ड्ध वचनं AT! तस्मात्‌ ब्राह्यणस्य सोमपूवत्वमेव-इति

ख. पोणमासी वा च्रतिसंयोगात्‌ ११॥ (सिर)

भा. यदुक्, THM सोमपुवेत्वम्‌ एव- डति, तन्न, तस्य श्रपि उभौ करूपौ कुतः ?। चरविदेषात्‌, हि करुपयोः ब्राह्यणस्य कञिदिशेषः च्राम्नायते। “नन्‌ इदानीमेव उक्त ब्राह्यणस्य उत्कषःः-इति। न- दूति ब्रूमःः--पौणेमासीमारस्य at उत्कषेः, खतिसंयोगः पौणेमास्याः तज्,--* यदे वादः पौणेमासं इविः- इति, यावदण्वनं वाचनिकं, at न्यायः क्रमते। AMA: एकदे TAS FACIL ARIA उत्छष्यते-दति

™,

अध्याये पादः ५९९

षध. सर्वस्य वेककम्यत्‌ १२॥ (ज्रा०)॥

भा. यदुचते,-केवसा पौणमासी उत्छष्यते- इति। तन्न, AGT दश पुणेमासकमेण खत्कषेः, एवं फलेन सम्बन्धः, इतरथा स्यात्‌ फलम्‌। एकदेशत्वात्‌ पोणमास्याः, केवलायाम्‌ उत्‌ छष्यमाणायां अवरञ्जिष्टस्य yas क्रियमाणस्य फलं स्यात्‌, एकदे त्वात्‌, श्रफलत्वा उक्तम्‌ श्रपि क्रियेत, समदाये उत्छष्यमाणे भवति फलम्‌। तस्मात्‌ श्रथात्‌ समदायस्य उत- कषः, एवं छत्छोपदे ्रोभ्यवान्‌ भविष्यति-इति। तस्मात्‌ सव्वस्य उत्कः, सो मपुवेत्वम्‌ एव ब्राद्मणस्य- इति |

खः स्याद्वा विधिस्तदर्थेन १३॥ (ge २)॥

भा. नेतदस्ति, यदेवं समुदायस्य रसति वचने wea: परि. HAA, AHI श्रन्येवेवंनामकं कमं उद्व सोमात्‌ स्यात्‌ एवम्‌ एकदे शस्य श्रतं फलं करुपयितच्ं भविष्यति, नाम- धेयन्त॒ खयोः कमेणोः एकम्‌, TIT! पादाः? माषाः- इति यथा ; पौणमासधमकं वा HATH चोद्यते- इति कमविधानं, ते

एतत्‌ भवति, तत्‌ वाकस्य नाधकम्‌। तस्यात्‌ कमान्तरम- fa I

ख. ` VATU कालः स्यात्‌ १४॥ (fae २)।

भा. कमान्तरस्य. एतदाचकम्‌- इति भामाणाभावः। म्रतस्य कमणो वाचकम्‌- इति werd, यश्च सप्रमाणकं, तत्‌ माशु ्रन्यायञ्चानेकाधेत्वं। धमेयषणे लज्तणा शब्दः अतिसम्भवे RY: स्यात्‌ अपि रस्य Ei गम्यते, खूपावचनात कमान्तरः। ABTA प्रसिद्धेन नाम्ना मृतस्य कमंणो qed काल विधानाय स्यात्‌, फल बत्वाखच छत्खस्य उत्कषः, ब्राह्यणस्य

५९२ नीलांसा-दन्ने

भा. तथैव यसु, Bienen बलोयसी- दति, wt उचते, यत्र फलं श्रूयते, वाक्याथाम्पि तावत्‌ त्र TWA; च, इद फलस्य अवणमस्ति। aed फलम्‌-इति यदि SUA, तत्‌, फलवचनम्‌ अन्तरे AY फलवचनः अब्दः CAA, तेन CERAM! कालवचनेन तु TH प्रत्यक्षेण एकवाकछता- ति। तस्मात्‌ कमार स्थितं तावङपयव- सितम्‌ अधिकरणम्‌ (५।४।४ अख)

aqa प्रतीखेदित्यादिमा सेोमकालबाधाथिकरणम्‌ | ख. ware स्याद विप्रतिषेधात्‌ १५ (qe)

भा. "यः सोमेन यश्यमाणोगभ्िमादधीत, नतुम्‌ परतोक्तेत्‌ नक्षम्‌ः-दति। श्र सन्देहः, किम्‌ श्राधानस्य श्रयं काख- विजेषबाधः, उत सोमस्य ?-इति। कि प्राप्तम्‌ ?--श्राधानस्य कालनाधः, ' खकाले स्यात्‌' बोमः। कुतः ?। “अरविप्रतिषेधात्‌, AKA, तस्य कालनाधो न्याय्यः, प्रधानस्य “शखङ्ग- गुणविरोधे तादभ्यात्‌- इति awa

ख. अपनयो वाधानस्य सव्वकालत्वात्‌ १६॥ (सि०१)॥

भा. “श्रपनयो वाः श्राधानात्‌ सोमकालस्य स्यात्‌| RA? Sarai ' श्राधानस्य सवकालत्वात्‌, नेवाधाने कथित्‌ कालनियमोस्ति, —agytad खद्धोपनभेत्‌। तदषरादधीोतः- इति, अप्राप्तमेव तत्‌ ज्राधानस्य, यत्‌ प्रतिषिध्यते तस्मात्‌ सोमस्य कालबाधः --दइति॥ |

NE ER = > ee a

* eam रति माधवोये पाठः। खकतिधे तुद शमाये वेते इलि तजाथेः यन्न उपममेत्‌ दति माधवीये पाडः

Gare $ पादः 1 | yes

ख. पोणेमस्युडे सोमात्‌ AHI वचनात्‌ १७ (fae २)॥

भा. स्थितादत्तरं। नवा एतदस्ति,-छत्खौ दशपुणेमासौ उत्‌- ` छष्येते, ag सोमात्‌, केवला पौणेमासी उत्छष्यते। कतः ?। वचनात्‌, षचनभिदः- " येवादः पौणेमासं हविः area: निकपेत्‌- इति, नास्ति वचनस्य श्रतिभारः। तस्मात्‌ पौणे- मासोमात्रम्‌ SAAT! यत्तु फलं नास्ति- इति, समुदायादेव फलं भविष्यति- इति, वचनःरे व॑ बिक्लानात्‌। WATE ATT: |

ख. Var भ्रब्दसामर््थात्‌ प्राकरुढ्छ विधानात्‌ १८ | (fae ३)

भा. “रकं aT इविः उनल्छष्येत, छत्खा पौणेमासी कुतः ?। “अब्द सामथ्यात्‌, एकं हविः उत्कटम्‌ शब्दः समथः, यरे वादः ard इविः- दति शूयते, याबदचनं वाचनिकं, तावदचनेन उत्क्रष्ुम्‌ शक्यते, AAT माक्सोमात्‌ Arey विधीयते, ततो यत्‌ वचनेन उत्छष्यते, AGE सोमात्‌, यत्‌ उत्छष्यते, तत्‌ प्राग्भवितुमदति। तस्मात्‌ एकं दविः उत्क्रष्टं, ब्रा द्यस्य उभौ करुपौ- इति (५।४।५ Fe) I

| ण्यस्य समाद नम्कषाधिकरशषम्‌ खः पुरोडाशस्वनिह्‌ शे त्युक्ते देवताभावात्‌ १९ (सि०)॥ भा. इटं गूयते, “श्रागनेयो वै ब्राक्षणो Sara, सोमेन cer

saat भवति, यरेवादः पौणेमासं हविः तत्तद्यैनुनिवेपेत्‌,

वद्यभयदे त्यो भवति--इति warq afaa काले स॒ 3x

५९४ डोडा दनक भा. अ्मीषोमीयो भवति, AMA काले, ATG शरदो विः

द.

भा.

अनु निवेपेत्‌--इति, श्र्रोषोमोयत्वं विधाय दिदेवताकत्वं देत्‌- त्वेन निरहिश्यते, तच्मात्‌ sitet «fa: हेतुमत्‌ स्यात्‌, अन्यदेवता्क, तदा असौ GUT यष्टमडति, प्राक्‌, aren देवता-इति भवति पुरुषस्यापि यष्ुटंबतामिसम्बन्धः। तद्यत्‌ JUTE श्रप्रोषोमोयो अन्यद्वविः- इति सिद्धम्‌

्राज्यमपीति चेत्‌ २०॥ (Bre) tt

इति चेत्‌ wafe श्ण्ोषोनोयत्वात्‌ पुरोडाञजः- डति, ाज्यमपि fe शग्नोषोमोयं। तस्मात्‌ तदष्युत्छष्येत

ख. मि्रदेवतत्वा देन्द्राख्वत्‌॥ २१॥ (are Fite)

aT.

मिशररेवतंः fe खाज्चं--श्रगरीषोमीयं, प्राजापत्यं, वेष्णवम्‌- दरति च, पुरोडाशः त्वद्रीषोमीग्र ण्व। नतु wt मिञ्रदेवतस्य बाटः, मिश्रदेबतस्य fe भरागपि भावोम्बकश्प्यते। यद्यपि

तदानीं यजमानो NTA: तहेबताः, तथापि श्रां

विः करिष्यत्येव, प्रजापतिं यच्यति, विष्णुं वा। तद्यत्‌ तस्य ऊद्धभावे एष हेतुः अद्मीषोमीयत्वं नाम यथा चतुङ्खाकरं निशरदेबतत्वात्‌ रेन्राम्नेन भवति, तदस ‘waa —tfia रे्राग्रो wat वदितुम्‌ ; तद्धितः Marga उत्पद्यते- दति। एवम्‌ इइ WaT Mes अव्यम्‌ TSE वदितुम्‌ शग्रीषोमोयो हि चसौ तसात्‌ Wa भाक्‌ यजमानेन कतम्‌ --दइति। तस्मात्‌ तस्य उत्कषगग्नोषोमीयता यजमानस्य दतुः- इति, मिश्रदेवतस्य दणसामान्यात्‌ “रेग्दाग्नवत्‌- इत्युक्तम्‌ (५।४।९ अ)

अध्याये पादः ५९१५

विदतानमैन्द्राप्रादीनां सद््काणशताचिकरणम्‌ |!

ख. विकृतेः प्रुतिकालत्वात्सद्यस्कालोन्तरा विकतिः तयोः प्रत्यक्षशि्टत्वात्‌ ₹२२॥ (fae) u

भा. वैज्लातानि कमाणि उदाषरणम्‌,--“शेन्राग्नम्‌ WATE. कपालं निवेपेत्‌-दत्येवमादीनि। सन्देहः, किम्‌ एता frat: सद्यसकालाः, उत दयकालाः ?- हति कि UTA? —frafa: wreara धमांखोदकेन गद्छाति, श्रतः ते धमा श्रानमानिकाः, पौणेमासो चान्यः कालः; शं यदि वा प्रत्या Tea, यदि वा विह्लत्या, असम्भवेढन्वतरस्याः कालस्त्यक्ृद्यः, तज श्रानुमानिको eer त्यज्यतां, प्रत्यस्षश्च॒तः प्रारछतस्य -इतिं न्याययम्‌। तद्भयात्‌ aera शता विहतयो भवेयु -दति॥

देयहकाल्ये तु यथान्यायम्‌ २३॥ (पृ) a

भा. “देयष्काश्ये' करिबमाणे "यथान्यायं हतं भवति, vena देयशकाष्यं स्यात्‌। चोदकः तथा Gael भवति, प्रतौ fe भूयते,“ पुबद्युः अग्निं गृद्खाति, उत्तरमद्ट्‌ वतां यजेत -इति। wera इयशकालम्‌ एकममिनिषत्थ, तदश्रेवोष marta: परिसमापयेत्‌

ख. वचनाद्वैककाल्यं स्थात्‌ २४ (Se) A

भा. नैतदेवं, -दगकाला fren भवेयुः--इति, सद्यस्कालाः श्युः। क्यात्‌ ?। बचनमिदं भवति यःः- "इच्छा पसुना सोमेन श्रा्रयणेन वा यश्यनाणः पौणेमास्याममाबास्यायां वा अजेतः- इति, साङ्गस्य एतदचनम्‌। त्यात्‌ साङ्गं पौण

५९९ मीर्नाशा-दनंन

ना. मास्वाममाबास्यायां वा कुर्वोत- इति गम्बते, तेन सद्यश्ाखा fama: i) (५।४) qe)

सोमास्‌ साच्राग्छविकारादोममत्कषाविकरशम्‌

सान्नाय्याखिषोमीयविकारा ae सोमात्‌ WHAT २५

भा. इड सान्नाम्यविकाराख्च श्रग्नीषोमोयविकाराख उद्‌ाइरशम्‌, सान्नाव्यविकाराः तावत्‌ यथा, शामिश्चा wy डति, “अन्नी- whiter एकादशकषाखं निवपेत्‌ इयामाकं, ब्राह्मणो वसन्ते ब्रह्मव्ेसकामः- इत्येवमादयः तच सम्देः, किम्‌ Ta मागं सोमात्‌, उत अद्धम्‌?-इति। किं भाप्तम्‌?- भाग च, विद्ेषानवगमात्‌। रवं परापे ब्रुमः, aE सोमात्‌ स्युः डति, wafate एषाम्‌ wy सोमात्‌, चोदकेन शभिरपि Sy सोमात्‌ भवितय्यम्‌। सान्नाय्यस्य ag सोमात्‌, वचनेन, --“अ्रसोमयाजो सन्नयेत्‌ इति। शरग्नोषोमीयस्यापि- 'चाग्नेयो ब्राह्मणो देवतया सोमेन Cer भवति, यदेवादः पौणेमासं हविः, तक्षदचेनुनिवेपेत्‌- इति, तद्धि उभयदे वत्यो भवति- इति, तदिकृतिः रपि सोमात्‌ ag भवितुमरति (५।४)। We) il

सोमभिकाराशां दधपरुमासात्‌ gala करेयताधिकरशम्‌ तथा सोमविकारा दशपृणंमासाभ्थाम्‌ २६॥

भा. सोमविकारा गवादय Waren! तेषु सन्देहः किं दभ. पूणंमासात्‌ WIR WNW, उत उद्धम ?-इति। किं भराप्रम्‌ ?-अनियमः, श्रविषेषात्‌। एवं भामे TA, तथा

अध्याये 9 पादः ५९७

भा. सोमविकाशरः, दश्पणेमासाभ्यामः BE स्यः, श्योतिष्टोमो दशपृणमासाभ्याम्‌ BS भवति,-“दशपुणमासाभ्याम्‌ इद्धा सोमेन यजेत- इति चोदकेन wa धमा गवादिष अप्येकाद्ेष पराभ्नोति। तस्मात्‌ तेम्पि दञ्पूणमासाभ्याम्‌ अद्ध AeA इति॥ (५।४।९ अर)

दति ओश्रवरखामिकलौ मोमांसाभाष्य पश्चमस्या्वायस्य चतुथः पादः सनासः समाप्तश्च THA WTS

षष्ठे अध्याये प्रथमः पादः @ 9 aa

यामादिकख्मंशाम्‌ खमेदिफरूसाथनताधिकररम्‌ (अधिकारन्यावः)

+ कमूसंयोगे + ~ ~ ख. द्रव्याणां कम्मसंयोगे गणत्वेनाभिसम्बन्धः १॥ ( पु०,)॥

भा. दशेषुशोमासाभ्यां खगेकामो यजेत", “ज्योतिष्टोमेन खगकामो

यजेतः- इत्येवमादि समाम्नायते। तच सन्देहः किं खगा गृणतः, कम मधानतः; उत कम गुणतः, खगेः प्रधानतः ?-- cf) कुतः twee) इह ˆ खगेकामो' ऽपि निहिश्यते, "यजेत -इत्यपि। अचर खगेकामयागयोः सम्बन्धो गम्यते; afer सम्बन्धे fa यागः साधनत्वेन सम्बभ्यते, उत साध्यत्वेन ?- इति भवति विचारणा |

त्र यदि खगेकामस्य परुषस्य यागः कत्तं्तया चोद्यते, ' खगकामेन यागः कन्े्यः- इति, खगच्छाविजि्टस्य सिभ्वति - इति गम्यते खगच्शा तच पुरुषस्य यागं भत्युपदिश्यते, तेन तस्य सिध्यति अन्यस्य-डूति,* यः खगेकामः, अक्रोति पुश्षो यागं साधयितुम्‌ |

AY खर्गकामस्य कामः कत्तव्यतया चोद्यते, ततो यागविञ्जिष्टा कन्न्यता- डति यागः साधकोमभ्युपगम्यते चायम्‌ उभयो- रम्यथः एतस्मात्‌ उच्रितादाक्यात्‌ गम्यते,- यागो वा TT: कामो वा-इति चेतत्‌ यौगपद्येन सम्भवति, यदा कामः, तदा यागः, यदा यागः, तदा कामः, वचनवब्धङ्धिभेटात्‌ st उपपन्नः TAA: |

* यस्य wa: काः, TH] सेत्घयति इत्यधिकः पाठः Yo Go 1 ° || ब्नगयक्तिमेदात्‌ ; तस्मात्‌ इति पाठः कार Wits Te I

Waa Wes I ५९९

भा. तथा इटम्‌ अपरम्‌ सन्दिग्धं, विं fa: खगः, उत दूष्यम्‌ ? शति, यदि xa खगेः, ततः प्रधानं कम, व्यं गुणभूतम्‌ अथ प्रीतिः खगः, ततो यागो गुणभूतः, खगः प्रधानम्‌ ?-- Cit) कुतः संजयः ?। नास्त्य कामस्य गुत्वेन प्राधान्येन बा afm, सम्बन्धमा तु शरस्य यागेन गम्यते, दस्य तु कमाता खभावतः, THOTT फला्थेता* , किं तावत्‌ भराप्तम्‌ ?-खगा गुणतः, कमे प्रधानतः-डइति। त्र ताब्रदशेयन्ति,- दरश्यं खगेः- इति! कथम्‌ श्रवगम्यते ?। सवषाम्‌ एव WTA FIM लौकिकः प्रयोगोगभ्युषायः, तस्थि शौकिके प्रयोगे RATS Gas] खश्यते,-- कौ कानि aware वासांसि खगेः, चन्दनानि खगः, wea: faa: खगः इति, यद्यत्‌ प्रीतिमत्‌ Fe, aa खगेशब्देन उचते तेन सामानाधिकरण्यात्‌ “प्रीतिमत्‌ xy खगेः- इति मन्यामद्टे, “उपमानात्‌ अन्दप्रहत्तिः- इतिचेत्‌ Lfe afeifaq श्रनुपमिते† लोके प्रसिद्धः, यस्य एतदुषमानं स्यात्‌, TATA नोपमानम्‌। श्रतो Fat खगेः- इति "न-दत्याह, प्रीतिः खगेः- इति, दम्‌, अभिचारात्‌, -तदेव fe zy कस्याश्चिदवस्थायां खगेश्ब्दोगमिदधातिः; Whi a कस्या्चिदवस्यायां न, श्रमिदधाति। तस्मात्‌ WITH ACHAT एतदवगम्यते, - भीतौ VMI TAA’ —«fa i

नेतदस्ति,-भोतेरभिधायकः खगेब्दः- इति। कतः? विशेषणत्वात्‌, यत्‌ विशेषणं, तच्छब्देन उचयते तत्‌ यथा, ‹दण्डो-इति दण्डनिमित्तः पुरुषवचनः, दण्डोगस्य

* द्र्यस्य कमो येता गम्यते SATE, पु रषप्रयनस्म प्रोत्यथेता इति का क्र" Yo पाठः॥

$ _ = कल्िखिदमपमाने Wane, म्‌ fe q XH we We To TTI

oo. Water-qata

भा. निमित्त, अभिधेयः। एवम्‌ एव प्रोतिषचनः भ्रीतिसाधन- बचनस्तु एव खगेशम्दः- इति |

“नन खगे्रब्टो लोके प्रसिद्धो विशिष्टे देओ, 'वस्िन्‌ ow, Wd, कुत्‌, तृष्णा, अरतिः, ग्लानिः, TRA एव मत्य तज गच्छन्ति, नान्ये'। WY उचपते,- यदि तच केचित्‌ रत्वा गच्छन्ति, तत गच्छन्ति जनित्वा, तरि प्रत्यस्तो देः एवबञ्चातीयकः, तु अनुमानात्‌ गम्यते*।

‘aa अन्ये सिद्धाः केचित्‌ दृष्टवन्तः, ते ्ासभातवन्तः —tft चेत्‌। तच प्रमाणमस्ति, सिद्धा णवक्नातीयकाः सन्ति, तेच ger ्राचक्षीरन्‌-डइति। तस्मात्‌ एवक्नातीयको दें एव नास्ति।

‘aq लोकात्‌ Were वेदाश्च चवगम्यते,-रेज एवनज्ञातीयकः खगः'- इति तन्न, परषाणाम्‌ एवंविधेन देन RAAT WHATS वचः। श्राखयानम्‌ अपि पुरुषम्रणोतत्वात्‌ नादरणोयम्‌। वैदिकम्‌ श्रपि eave विधिपरं नास्त्येव, भवति तु विध्यन्तरेण एकवाक्यभूतं स्तुतिपरं यद्यपि केवल- सुखश्वणाधापरच्या ATER देः स्यात्‌, तथापि चस्मत्प षस्य अविरोधः, परोतिसाधने waa: cfs तेन रेन Gaye भावात्‌, कतः तस्य अभिधायकः Ga भविष्यति ?--इति।

यद्‌ MAA KS खगः, तदा ब्रमःः-- TMU कमसंयोगे गुणत्वेन अभिसम्बन्धः- इति, यागः अच कत्तद्ः- इति गूयते खगकामस्य, तच श्रवश्यं GIT यागस्य सम्बन्धः, भूतं द्यम्‌, भव्यं कमं ; भूतस्य ANAT न्याय्या, FETT ; तु भयस्य भूताथेता, AW FE उपकारः त्यज्येत |

“कथं पुनः श्वगम्यते,- यागः कत्तद्यतया चोद्यते-दइति

* यदि तच कंचित्‌ Gwar गच्छन्ति, तत स्ागच्डनि जनित्वा, तङि प्रत्या देश्यः रवद्चातोयकः, ल्वामुमानात्‌ मम्बते इति ae Wile Te पाडः

Was WE I १०२

भा. यदा कामस्यापि MATT ET वाक्यात्‌ अवगम्यते'।

चू.

aT.

उचयते, कामस्य RATAT वाक्यात्‌, बज्धधेस्य कलष्यता अतेः, ति वाक्यात्‌ बलीयसी। तस्मात्‌ श्रयम्‌ अथः, खगेकामो यागं कयात्‌- इति खगेकामस्य यागः कन्तष्यः- इति ; कलस चखवान्‌, WRN दुःखवान्‌; करैष्यः- इति वैनं ब्रूते; war Taney यागो भविष्यति, तु यस्य इच्छा, तस्य सिध्यति अन्यस्य- इति गम्यते। तिन खगच्छा यागस्य गुणभूता, सवेस्यापि कमणो geet भवति गुणभूता, तया इद्मानेतुम्‌ यतते, दृष्टेनैव दारेण; तु खरगीसं द्थेच्छैव नियम्यते, यथेव सा गुणभूता प्राप्ता; तथैव सती नियम्यते, yeaa दारेण, श्वङ्ष्टेन उपकारेण ; तेन खर्गेच्छया गुण- भूतया wage प्रति यतिष्यते यागं साधयितुम्‌। अथाप्य- दृष्टेन, तथापि दोष.

असाधकं तु तादर्थ्यात्‌ २॥ (fae) y

तुशब्देन TH Gea | तत एताबत्‌ ताबत्‌ वशेयन्ति,- रीतिः खगेः-दति। कुतः ?। एवम्‌ खक्तम्‌ भवता, भीति- fafae दृश्ये ware] वत्तते- इति, Tae, Fs तद्धि मोती afaqaefa, तां चि व्यभिचरति, व्वभिचरति. पुनः दृष यस्य एव भरीतिखाधनस्य द्यस्य THT GIA, तदेव यदा प्रोतिसाधनं भवति, तदा खगेशब्दे श्रभिधोयते। तस्मात्‌ भ्रीतिवचनोग्यम्‌। यत्त॒ उक्कःदण्डिञ््द्वत्‌- इति, सोपि प्रतीते अब्टात्‌ eee, दण्डिनि भल्ययमारधाति, न्त

गतः तच दण्डशब्दः, दण्डस्य वाचकः; इइ पुनः खर्गअ्दः

एव Wa: अभिधाता। म्रोतिवचनश्चेत्‌, यागो गुणभूतः प्रीतिः पधानम्‌। कृतः ?।

" तादण्यात्‌' yrange, Mery fe weet यतते, तेन 3 Y

६०२ मीर्मासा-द्ने

भा. भरीतियागसाधनम्‌- इति feared | xi हि यागसाधनं,

ऋते FUT यागो मवति, aera इश्यदे वताक्तिये यजतिशब्दो

qua) असत्यामपि भ्रोत्यां भवति यागः। यदिच यागो

प्रोत्यथा भषेत्‌, TATA कर्म भवेत्‌, साधयितारं अधि- गच्छेत्‌, यो डि प्रीत्यथः, साध्यते नान्यः,

“ननु कत्तश्चतया यागः BAA | उचयते,- सत्यं कनष्यतया शयते, कामोमपि HATTA श्रवमम्यते। “चा, शरुत्या यागस्य, वाक्येन कामस्य। ख, ठभयोः, AMAT: प्रसङ्गात्‌ उचयते, यद्यपि यागः क्त्यः सूयते, तथापि क्तेः, Tag कत्तथ्यो भवति, दुःखदो यागः, तस्मात्‌ WAI yan, प्रत्यश्षेण दुःखदः। - ˆकत्तद्यतावचनात्‌ अनुमानेन Tae भवति-- इति। उच्यते, saat प्रत्य्चविरोधात्‌ भमाणएम्‌। तस्मात्‌ MAT यागः, यदि भीत्यथेः।

‘aq न्येन फलवचनेन सम्भत्स्यते- इति। उचयते, सम्बधमानोपप्यविधीयमानो समोपवचनमात्रेण फलवान्‌ विज्ञायते | wera अनेको मा भूत्‌- इति खगस्य कत्त्यता गम्यते, पुरुषप्रयनश्च यागबिज्जिष्टः- दूति यागः तस्य करणं स्यात्‌। AMT TE THAT गुणभूतः खगैः प्रधानभूतः -डइति॥ |

Co ° fi ख. gag चाभिसंयोगात्‌ aA Bia: AIT कर्म्म पटे शः स्यात्‌ ३॥ (यु°)॥

भा. केवलम्‌ श्रानथेक्यभयात्‌ यागस्य गुणभावं ब्रूमः, वि तद्दि, खगे संश्नकमथं अरति acuta यागो विधोयते “नन्‌ यागः कनंद्यतया शत्या विधीयते'। सत्यमेवम्‌, शरान तृ तथा भवति, प्रत्यविद्िते यागे, खगेकामः, afer निष्फले विधीयमानोःपि निष््रयोजनः स्सात्‌, त्र अस्य

खध्याये पादः ६०३

भा. Sus Maa, wary विधोयमानयोः पररुपरेण असम्बद्धयोः

वाक्यभेदः मसङ्गः। Wat खगेकामपरेन war विधीयते, faate, उरिश्यते। तत्र वाक्यात्‌ अवगतस्य कामस्य HUTT श्रवगम्यते, यागस्य करणता णवं यागकत्तव्यतायां प्रत्य विरोधो भविष्यति। तस्मात्‌ `“ कमापदे चः स्यात्‌, - कमं खगे प्रति उपदिश्यते, खः कमं भ्रति |

“किम्‌ श्रत: यदि खगा उपदिश्यते ?'। एतदतो भवति,- दहि, अनुषदिष्टोम्नथेमाप्तञ्च गुणो waft) तस्पात्‌ खगः रधानतः, कमं गुणतः--दति

अपिच, “यस्य खगेः इष्टः स्यात्‌, यागं निवंत्तयेत्‌- इति marae, श्रन्यदिच्छति, श्रन्यत्‌ करोति-इति। “चथ मतं, ततः खगा भवति- इति सम्बन्धात्‌ इदं गम्यते- इति, न, शब्दप्रमाणएकानाम्‌, अन्तरेण शब्दम्‌, अवगतिन्याय्या | वाक्यात्‌ एव AAT इमं सम्बन्धम्‌ अवगच्छामः, यथा, काष्ठानि अरादतेकानोग्रण्यं गच्छेत्‌-इति यदि ब्रुयात्‌, यात्‌. एतत्‌, द्रष्टं AT प्रमाशान्तरोणारण्यगमनस्य काष्टाहरणसामथ्येम्‌ —tfa | | |

° चथ मन्यते,-उपदे श्नानथेक्यं भा भूत्‌-दत्यथापत्तिः भवि- ष्यति-डूति। उचयते, उपदे आन्थंक्यस्य एतत्‌ साम्यं, यत्‌ शकारेण फलवचनं, यागस्य भीतिः फलम्‌ अवगम्येत कामम्‌ रस्य AACR भवतु, जातुचित्‌ सामथ्यम्‌ शरस्य जायते। fe, दग्धुकामस्य उदकोपादानम्‌ रसति दादेग्मथंकम्‌- दति दनअक्तिमस्य TAMA! श्रथ वा, खगकामस्य यागो विधीयते डति. पशच्चान्तरावलम्बेन wer अ्रथेवत्ता भविष्यति,

ननु cached aft पक्षे खगेकामस्य यागो विधीयते, यागात्‌ Gi | नेतरेवं, तद्धिन्‌ wy TH खगं माथेयमानस्य VISTA अनद्य यागः तस्य उपायत्वेन विधीयते-इति

€o8 Zeatw-que

भा. टोषः। “तत्‌ अनुष्ठानं खमे अरति- दति नास्ति वचनम्‌-- इति चेत्‌। इष्टम परति चनुष्टानं भवति, खगेकामस्य खगेः इटः, तदनुष्ानवदिद्धेषयदलार्थमेव खगेकामविशेषलयदलम्‌- इति निरबद्यम्‌। त्यात्‌ खमकामस्य यागकमापदेज्ः स्यात्‌. अतः खमे: मधानतः, कमे मुणतः- इति खगकामम्‌ faa, ° यजेतः-इ ति बचनम्‌। इत्वथिक्षारणश्चणम्‌ इदं सिद्धं भवति॥ (&।२।९ Weds

ae

यागादिषु नुष्यसमेवािकाराधिकरशम्‌

ख. फलाथंत्वात्‌ कममणः शास्त्रं सर्व्वाधिकार स्यात्‌ £ (qe)

भा. इदमाममन्ति,-" दशेषुषमासाभ्यां सगकानो यजेत, ज्योति- Gea Wart मजेतः- इत्येकमादि। तच सन्दे्ःः किं यावत्‌ किञ्चित्‌ at, तत्‌ सवम्‌ afer एतद्चपते, उत समर्थम्‌ अथिक्ञत्य ?-इति। किं भागम्‌ ?--सवाधिकारः, श्विशेषात्‌। "नन्‌ careal किञ्चित्‌ कामयन्ते, कथम्‌ तेषाम धिकारः स्यात्‌ ?'। TUS, मा भूत्‌ च्रदेतनानाम्‌ विरञस्त अधिक्ल्य ' यक्त इति ब्रूयात्‌। ˆ ननु तियश्चोग्षि किचित्‌ कामकन्ते। डति ब्रुमः, कामयन्ते सुखम्‌, एवं fe दृश्यते, घमा पत्तः छायाम्‌ उ्यखषन्ति, itera पोडिताः श्रातषम्‌। care, नन्‌ fray TSR फलं Sree, ATIC AS प्रार्थयन्ते, कालाग्परफणलानि द. वेङ्कानि कमाणिः। TaTa,— कालान्तरेऽपि फलं कामयमाना खश्यन्ते,--सुनः लुह ग्याम्‌ उपवसतः पश्यामः, MAY GSA, न. चेषां काभ्वाब्ङ्ा, नियतनिमित्तत्वात्‌, कानादाराणार्माफ किन्‌ काले TAT,

VATS & WE ९०५

भा. समानादहाराणामपि wafer काले अदशनात्‌। लिङ्गानि

भा.

श्व वेदे भवन्ति,“ देवा वै सज्रमासतः- इत्थेवमादोनि देवता- नाम्‌ ऋषीणां वनस्पतीनाम्‌ अधिकारं Salat

‘aq कात्सन्यन विधिम्‌ उपसंतुम्‌ श्तुवन्ति-इति अनधिहताः'। उचयते, यागं कतुम्‌ अक्तुवन्ति केचित्‌, तस्मात्‌ "यजेत- इत्येवमादीनि श्रधिकरिष्यन्ति aman, विष्णु- क्रमादिवचनानि तु award श्रधिकरिष्यन्ति। ay यो प्नुपदिष्टविष्णुक्रमादिकः केवलं यागं करिष्यति, कः तस्य दोषः?। दव्यपरिय्रदोम्पि टेवयामः, “fears, wore ्रामः- इति डपचारात्‌ अस्त्येव-इति। तस्मात्‌ शरमनुष्या- णामपि अक्तुवताम्‌ श्रधिकारः-इति॥

कतुर्वा अतिसेयोगादिधिः काल्छधमन गम्यते (fae)

वाञ्ग्दः पं ्ायत्तयति। चैतदस्ति, तियगादीनामपि धिकारः इति। कस्य afer! यः खमथेः त्स्नं कमं रभिनिरवर्तयितम्‌। चेते, Mwai तियागादयः wee कमामिनिवत्तवित्म, ASI एषां A सवस्माभ्यपायः कम-- इति; कथं यो शकते कतुम्‌, TeV: स्यात्‌ ?-इति। डवानां, देवताग्तराभावात्‌, fe आत्मानम्‌ उहिश्य त्यागः सम्भवति, व्याम वासौ स्यात्‌, ऋषोणाम्‌ AMAT, श्ग्वाद्यो ्छग्वादिभिः wile भवन्ति, चैषां सामथ्ये THA |

* “og ब्टश्वादया ग्टन्बादिमिः सगाजा इत्यतदथक्र भाष्यम्‌ WAS कालाऽस्माकं मोमांखकानाम, तेम warefa पव्वग्डम्बनारसष्य्मवात्‌, ततः पव्वेमस्यवमवति Wane जामा वत्मित्यस्त्येव ऋषीशामधिकारः, तस्मात्‌ सग द्‌ादणमनाद रणोयम्‌,। देवानां देवताकराभावादिति येषां we रव Caaf, तेभासबमष्ययुक्तो Te, KAA

९०६ मीर्माषा-दण्ने

भा. श्रपि fare कालाग्तरफलेन अर्थिनः, श्रासन्नं fe RAMA | "ननु उक्ल, कालामरफलाथिं नः तिर खः पश्यामः, सुनः Wage sara श्र्टम्यां उपवसतः'- इति। उच्यते, -न जन्माग्रफलाथिन उपवसन्ति। ‹कथम्‌ श्रवगम्यते ? | बेदाथयनाभावात्‌, ये वेदमधीयते ते रतदिदुः+- इदं कम wear, इटं फलममु् प्राभोति- इति, चेते वेदमधीयते, नापि स्डतिञ्ञाखाणि, नाप्यन्येभ्यः अवगच्छन्ति, ; wand विदन्ति धमम्‌। अविद्ांसः कथम्‌ ्रनुतिष्ठेबुः; aang धमाय उपवसम्ति--इूति।

° किमथं AWAY उपवासः? उचयते, रोगात्‌ अर्चि- रेषाम्‌ ?। “कथं पुननियते काले रोगो भवतिः। उचयते, नियतकाला रपि रोगा भवन्ति, यथा तृतीयकाञ्चातुधंकासचेति। aera मनुष्याणाम्‌ श्रधिकारः-डइति। ay facai दद्य परिग्रहः, fe एते get स्वेच्छया उपयुञ्जना दृश्यन्ते; ASI WMA धनस्य यत्तु, Sam इस्तिप्रामः- इति; उपचारमाश्रं तत्‌। aenq पिन facara अधि- कारः-इति।

यानि पनलिङ्गानि,-“ देवा वे सजमासतः-इत्थेवमादीनि अथेवादाः ते विधिप्ररोचनाथाः; विद्यते डि विधिरन्यः तेष सर्वेषु, विधेविंधिनेकवाक्यभावो भवति, वचन श्यक्तिभेदात्‌ स्तुतिस्तु सा, इत्यं नाम aria ्रासितव्यानि, यत्‌ रतशशत्या पि श्रासते रवाः, श्रासन्नचेतना चपि fare, शरचेतना श्रपि वनस्पतयः, किमङ्ग पनविदासो मनुष्याः-इति।

‘aa विष्णुक्रमादिषु अनधिष्टताः केवलं यागं करिष्यन्ति।

Ceres races इविस्त्यहुम्‌। सात्‌ Wake देवताभित्यभिप्रत्य CATS fafa” दति तन््ररल्नम्‌ * माप्पष्यापकभ्येऽवगच्छनति इति ate कीर Teo Il

ध्याये ars ६०७

भा. नेवं, गृणा यागं प्रत्युपदिश्यन्ते, कलार प्रति, तेन यागमाकर

भा.

क्रियमाणे वेगृण्यम्‌-डूति फलसम्बन्धः स्यात्‌। "कथं पुनयागं भत्युपदिश्यन्ते?- इति चेत्‌। इनिकन्तयताकाङ्खुस्य याग- वचनस्यान्तिकादुपनिषतिताः अल्ुवन्ति तं निराकाङ्खीकतुम्‌, इतरथा fe कतेन्‌ अ्रधिकुवेत्त गुणवचनेषु श्रनिषत्ताकाञ्ज फलवचनम्‌* श्रनथेकमेव सयात्‌। श्मुषङ्गख फलवचनम्‌ अभ- विष्यत्‌, तत्र साकाङ्खुर्वात्‌ वाक्यम्‌ उपरोत्स्यते। “अथ एतदेव वाक्यं समथानां सगुणं कमं विधास्यति, ्रसमथानां विगुणम्‌-- cfr | तन्न, सछ्लदु्चारणे उभयशक्तिविरोधात्‌ वाक्यम्मिद्येत, साकाञ्जुः fe तत्‌ इतिकत्ते्यतां भरति। तस्यात्‌ ayaa a: सः- इति निरङ्गयागोपदे भानावः। तस्मात्‌ मनुष्याणामेव शअधिकारः- दूति,

प्रयोजनं पक्तोक्तं, केचित्‌ चाङ्गः सदखसंवत्सरः नियोगतो दिवसेषु करूपयितव्ं, Tare तदायुषां दे वतादौनां सम्भवति - इति, सिद्धान्ते aa सम्भवदपि दिवसेष्वेव शवकरूपयितच्यम्‌ —tfa; ay उपरिष्टादयास्यास्यामः (&।९।२अ०)॥

यागादिषु ोपुसोदभययारधिकाराधिकरकशम्‌ विश वनिं लिङ्गविशं षनिद्‌ शत्‌ पयुक्तमंतिशायनः & (qo)

दशेपुणमासाभ्यां खगकामो यजेतः- दृूल्येवमादि समाम्ना यते। तच सन्देहः, किं खगेकामं पुमांसमधिद्लत्य “यजेत-- इत्येष शब्दः उचरितः, अथ वा अनियमः, लियं पमांसं च? -इति। fa प्राप्तम्‌?-पंलिङ्गम afuad मेने ‹रेतिञ्ञायनः'।

कुतः?। “लि ङ्गविशेषनिह शात्‌" (५लिङ्धेन विशेषेण feu

* Jacwaqaa Cia Go Blo Yo as? |

Got मीमांसा-दशने

भा. भवति खगकामो यजेत-इति)। तस्मात्‌ पुमान्‌ उक्तो बजेत —uifa, a STi

ख. तदुक्तित्वाञ्च दोषश्रुतिरविन्नाते von (यु०)॥

भा. ‹श्रविच्चाते' गभं इते भ्रणत्यान्‌वादो मवति, त्यात्‌ श्रविन्नातेन गभेण इतेन quer भवति-टति। Arar पापरछछत्तमः, यखु+ ठभयोलाकयोः उपकरोति, तस्य न्ता VTA, यज्जदन्ता AVE, ` यन्नसाधनबधकारो; तच्यात्‌ यज्ञं भ्वुरञ््देन श्रभिदधति, fe निभत्ति बा सवे, भूतिं वा श्रानयति। wat भ्नूणदा यञ्जनधकारी, पुंयुक्घत्वात्‌ अनुवादोःगवकरूपते, अविज्ञाते गभे हन्यमाने कदाचित्‌ पुमान्‌ waa, at यन्नाधिहतस्य इतत्वात्‌ TATE भ्वुलद्दत्या स्यात्‌। इतरथा, यदि उभयोः धिकारः, ततो विक्नाते अविच्चाते AMT स्यात्‌, तत्र अविन्लातच्रद्दषम्‌ अतवम्‌-- इति करप्येत। ward विवच्िता पश्लिङ्गस्य वाचिका faerie: —tfa | तथा STRAT इत्वा भूषद्धा भवति, श्राजेयीम्‌ श्रापन्नगभोाम्‌ STS: “ay (क्तौ) अस्या विद्यते- दति WTA) ae श्रपि पंसोग्धिकारो गम्यते; यथा, ˆपसुमालभेतः- इति पं पमुरे वालभ्यते, लिङ्कविशेषनिषहशात्‌। waa ceria gee fafa) रवं मापे ब्रूमः

ख. जातिं तु बादरायणोऽविशेषात्‌, तस्मात्‌ wrt प्रती येत जात्यथंस्याविशिष्टत्वात्‌ (fae)

भा. तुशब्दः पशष श्चावत्तेयति। नेतदस्ति, पुंसोग्धिकारः- दति, जातिन्ु बादरायणः" श्रधिश्ठतां मन्यते Wl श्रा, किमयं * Uwe cla We सा To पाढः।

खध्याये WE god,

भा. खर्गकामः- इति जातिशब्दः समसिगतः?'। Tearel

कथं afer) यौगिकः, खगच्छायोभेन wal “केन तरिं जम्टेन जातिः sar, या अधिष्लता- इति गम्यते? मेव बयं ब्रमः, आतिवचन इड weg: अधिकारकः--इति, किमति, खगेकामञ्जब्डेनोमावपि खोपंसावधिक्रियेते- इति, wit विव्ितं पंशिङ्गम-डइति। कुतः?। “अविशेषात्‌, fe अक्रोत्येषा farts: सवगकामं लिङ्गेन विशेषटम। कथम ?।

खच्चणत्वेन अवणात्‌,- स्वग कामो यस्व, तम रष लयति

aT.

We, तेन शस्षणेन fsa ` यजेतः-डति wea wera | awa खच्चणम्‌ विष्टं feat पुंसि च। wang wea उभावपि खोपंसावधिद्तौ--दूति गम्यते। तज केन अनधिकारः fear निवस्यते ?। |

‘farm इति Sq तन्न क्यात्‌ ?। पुंवचनत्वात्‌ ली- ` नित्तौ wate: | ‘dat fore पनवंचनम्‌ अनथेकम्‌- डति चेत्‌ः। न, श्रानथेक्छेम्पि खोनिरत्तेः अभावः, परिसङ्कुयायां स्वाथहानिः पराधेकरुपना प्राप्तबाधश्च ।. श्रानथक्यम्‌, निह ्ाधत्वात्‌। “त्यात्‌ wit भतीयेत' आत्यथेस्य च्र- विजिष्टत्वात्‌ |

चोदितत्वात्‌ यथाश्रुति ॥<॥ (site fate) a

श्रथ यदुक्त. पशुमालभेत डति Yrs पुंलिङ्ग वचनसामध्यात्‌, एवमिद्धापि पुंलिङ्गवचनसामण्यात्‌ पुमानधि- क्रियते यागवचनेनः- दूति, तत्परित्तथ्यम्‌। अच उचयते, अचर afer लक्षणत्वेन शूयते, यदि fe खल्लणत्वेन ayaa, ततः fear श्रपि यागः sat पुंवचनेन feared, इदं तु Tae यागस्य विद्ैषणत्वेन Fad, तच्च पमुत्वस्य यागस्य सम्बन्धो दव्ययागयोः, यथा पशुत्वं यागसम्बद्धम्‌,

3 2

६९० नर्षा eat

भा. एवं पुंस््वमेकत्वं च, सोः अमनेकधिशेप्रशविश्रिष्टो wrt: Wan, 'यथा्ति' श्व कश्यः, खवाटे यत्वेन ' चोदितत्वात्‌। यज्च,--रोवश्युतिरचिश्चाते गम हते श्वाजैर्ग्वां vans दति, aie) यभ उचते, अविन्नातेन गभेण दरत्यनुवादः शंसाः, Wat इनकब्या- इति, इत्थं गभा इन्तव्यः, यत्‌ WAAR अवति। पंखिङ्गिमलति खममाशा शक्रोति fed faanfaqa; किम्‌ wy पुन अविक्नातगमभव्रचनं लिङ्गम्‌। तथा मोशमर््राथमाजेग्या अबध- Qed, अआपश्नयत्वा BTV, wri fe एतत्‌, fx WALT तद्धित उत्पन्नः, समथानाम्‌ fe तद्धित उत्पद्यते ; श्रञ्रब्द्स्य सामस्यमस्ति

ख. द्रव्यवन्तात्त पसां स्थात्‌, द्रव्यसंयुक्तं, क्रयविक्रयाभ्याम्‌ अद्रव्यत्वं स्त्रीणां द्रव्यैः समानयोगित्वात्‌ १०॥ (Go)

भा. “पुंसां ‘a’ “स्यात्‌ अधिकारः, इृष्यवक्वात्‌" Zea डि

पुमांसो शियः, ‘gadaw रसत्‌ कमे, बरीहिभियेजेत, यवेयजेत'- इत्थेवमादि। कथम्‌ ?। “aad शोथा, * क्रय- विक्रयाभ्यां, कयविक्रयसंयुक्षा डि लियः, पित्रा विक्रीयन्ते, भता क्रीयन्ते, विक्रीतत्वाज्च पित्‌ धनानामनीञ्जिन्यः। क्रीतत्वाश्च भत्‌

धनानाम्‌। विक्रयो fe श्रूयते, शतमधिरथं दुहितमते दद्यात्‌; अष गोमिधुनम्‌-इति। च, तत्‌ FUE सति चानमने

ग्ृष्टाथं मवितुम्रति। णवं “Key समानयोगित्वं ˆ खीलाम्‌॥

| |

तथा जन्याधंद्शनम्‌ ११॥ (उदा०)॥

भा. "या पत्या क्रीता सती श्रयान्यैखरति- इति waa दशयति

WTS WH II | ६९९

ष. तादश्यौत्कम्मतादण्येम्‌ १२॥ (आ० नि०)॥ भा. “आह, यदमया wae वा ANAT वा धनम्‌ surfed, तेन ययते इति। उचपते,- तदप्यस्या d, यदा हि सा अन्धस्य खभूता, तडा यत्‌ तदीयं, तदपि तस्वैव | शपि च, खामिनसतया कम कन्थं, तत्परित्यज्य खकमा ति कतम्‌, यत्‌ तया WIA पकारेण उपाज्ेते, तत्‌ Wate स्वं भवितुमद्ति- इति एवं समरति,- ` “भाय दासश्च पुश्च निद्धंनाः सवै एव ति यत्ते समजिगध्छन्ति, यस्य ते तस्य तद्धनम्‌" इति

खः फलोत्साहाविश्ेषान्न्‌ १३॥ (Se)

भा. | Neg: पं व्ावत्तयति। नच एतदस्ति, निद्धंना लो- इति, द्यवतौ हि सा, "फलोत्सादाविद्ेषात्‌" खमतिपरामाण्यात्‌ खया तया भवितव्यं फलार्थिन्यापि, श्रुतिविशेषात्‌ फलाथिन्या ween, यदि स्रतिमनुरुष्यमाना परवशा निद्धंना स्यात्‌, THT त्यक्षे खति यजेत, तच ल्या शुतिबाधेत! शतत्‌ म्याय्यम्‌। तद्त्‌ फलाथिंमो स्तो स्छतिर्मपभरमाणीक्लत्य द्धं परिगृष्णीयात्‌ यजेत च-इति

ख. अर्थेन समवेतत्वात्‌ १४ (Yo) |

भा. "अर्थेन स्याः समवेतस्व॑ भवति, एवं दानकाले संवादः क्रियते, “धर्मे अथं कामे तिचरितव्या- इति, ay उचते," भावादयो मिद्धनाः- डति, दर्यमाशमपि निद्ंनत्वम्‌ अन्यारयभेव, खतिविरोधात्‌। तस्मात्‌ अखातवयम्‌ Watt प्रकारेण उच्यते, संवद्धारमरसिद्यथेम्‌॥

१९२ ` नीर्नाखा-द्भे -

ख. कयस्य PATI १५॥ (श्रा निर)

भा. यत्तु क्रयः शूयते,--धममाशरं तु तत्‌, नासौ क्रयः-इति, क्रयो fe उश्चनीचपष्यपणो भवति। नियतं त्विदं erat अतमधिरथं, ोभनाम्‌ अश्रोभनाश्च कन्यां प्रति। wre श्तिबिषशडधं विक्रयं नालमन्यन्ते। aera. श्रविक्रयोम्यम्‌- इति॥

ख. स्वन्नामपि दशयति* १६॥ (यु०) 1

भा. “पल्लो वे पारिणब्यस्य ईष्टे पत्येव गतमनुमतं† क्रियते तथा भसदा Tat संयाजयन्ति, भसदीया fe प्रयः weer वा एताः परगृद्धाणाम्‌ एेश्वयंमवरन्धते- इति (६।९। श्र)

यामे दम्पत्योः सदशाधिकाराधिकरशम्‌ Re | ख. स्ववतोस्तु वचनादे ककम्यं स्यात्‌ १७ (fae) a

भा. खवन्तावुभावपि दम्पती-इत्येवं तावत्‌ स्थितं। तच सन्दे हः,

किं पथक्‌ पल्ली यजेत, Tea यजमानः, उत सम्भूय यजे-

. याताम्‌ ata) किं प्राप्तम्‌ ?- पृथञ्चेन। कुतः?। एक-

वचनस्य विवश्ितत्वात्‌, उपारे यत्थेन ant .यजेत- इति

श्रूयते, तश्यात्‌ एकवचनं पिवचयते, यथा दौ पुरुषौ सम्भूय यजेयाताम्‌, तथा जापि FSW |

एवं WR बूमः, खवलोस्तु वचनादेककम्थं स्यात्‌, बखना-

wat: सहक्रिया। णवं fe श्यमरन्ति,-“धम चायं कामे

* द्द्‌ खजं कार की पुक Gara माधारि॥ + पत्येवमनुमतमिति ate करीर qo पाठः॥ {‡ जाघन्या at: खंधालबन्ि इति कार Ate Te पाठः॥

खध्याये पादः १९२

भा. नातिचरितथ्या- इति, तथा ˆ सदधमख्रितव्यः, Tera खल्पायित्यम्‌- दनि | “उचयते, - स्छतिवचनेन अतिवचनं युक्तं बाधितुम्‌"। न- दति ब्रुमःः फिशित्‌ कम ria ASAT, यथा दशेपुणमासौ ज्योतिष्टोमः- दति, ay पला- afeta यजमानावेसितेन wea होम उचयते, तच अन्यतराभावे वैगुण्यम्‌ | नन्‌ पुंसो यजमानस्य यजमानावे्ितमाज्धं, feat यज- मानायाः wartfad भविष्यति दइति। a—cfa चाद, श्रयम्‌ छित्‌ संरछारः, ईशितुः संस्कारो यदि, तदेवं स्यात्‌; श्राज्यसंस्कार ञ्च श्रयं, गुणभूतौ क्ितारौ, तच श्रन्यतरापाये नियतं बेगुण्यं, सबैङ्खोपसंारी प्रयोगवचनः। “तच एतत्‌ स्यात्‌,- खी यजमाना पुमांसं परिक्रेष्यति श्राज्यस्य Kf ware, पुमां श्च खियन्त्ववेक्िश्रीम्‌- इति। तच्च न, पललीति fe ayer खामिनी - इत्युच्यते, क्रीता; पनो-डति सम्बन्धि्ब्दोग्यं, यजमानः- इति खामी, क्रोतः। तस्मात्‌ खोपुसयोरेकम्‌ एवक्षातीयकं कमे- डति | तच श्तिसामथ्यात्‌ “यः- कथित्‌, यया-कयाचित्‌ सड सम्भूय यजेतः- इति भरते इदम्‌ उचते,“ यस्त्वया कञ्चित्‌ धमः कयाचित्‌ सडह ane, daa we—xca, तेन न. ुतिविरोधः सूतेः- इति गम्यते। wa यदुकतं,- केवलस्य पुंसोग्धिकारः . केवलायाख fear “यजेतः- इत्येकवचनस्य विवस्षितत्वात्‌- इति, तत्‌ . परिशत्तद्यम्‌। इदं तावदयं भषटव्यः*,- ' यजेतः--इृव्येकवचने विवच्िते, कथं षोडश्रमि- wreafta: we यागो भवति?- इति। एवम उचयते, भति-

^ we “Wa Gen रकक्नस्य विवच्ितत्वात केवलयारोव, sean रदत्यस्या्तर भाष्यकार शश्कम्‌'" इत्यादिना ““ तस्मात्‌ इदं तावदयं wee: vanfe "यथा Wey] सआष्ययवषु इत्यक WTS मातोव यक्तम्‌” CRP सन्द्भं AAT भाष्यं दुष्यमिव

facete ii

१९४ मीलांसा-दशेगे

ना. कारकं क्रियाभेदः, याजमानामेव वडाधान्‌ षरिक्रगादोन HAT 'यजते-- इत्य चयते यजमानः, अध्वयबानेब कवन Weyer. यजति-शृस्येवम्‌ waa, यथा सम्भरणमेव कवंती wren पङ्कं करोति-इत्युचयते, यस्य कारकस्य श्रात्मीयो QI, एकबचमे fered एकेन aren भवति- बति | एवं चेत्‌ यावान्‌ STAT) यजमानस्य तावान्‌, सम्भुय FUT: THAR याजमानोग्परेणापरः। दादे वा अते एकेन वरपञ्चाअत्‌, अपरेणापि षर्पश्चाशत्‌-इति। इड तु पती Qt: श्रन्य एव, AT Val Waal यजमानस्य एकत्वं विष्न्ति, अथा अभ्वयुरायेवेषु प्रवत्तमानः। आवश्यं सह पन्या wea, मध्यकं fe इदं gered, तच बागोग्बश्यं सद पत्या कनथः, इतरथा अन्यतरामिष्छार्यां vara एव dana, तथा हि दितीयया कल्या विना त्यागो नेवावकरुषते, यस्य दितीवा warts, aw क्रत्वथान्‌ एका करिष्यंति। कर्तसंस्कारायेषु नैव दोषः, सम्भवनि fe तानि सवे्र-दति॥

ख. लिङ्गदशनाच्च १८ (यु°) !

भा. fay खर्वपि दृश्यते, ‘ante wat सन्नद्यति मेखलया यजमानं मिधुमत्वाय-डइति। यदि खीपंसवेकज, ae मेखलाया विमानो वाक्धात्‌ गम्यते, मिथु नसंस्तव, तेतत्‌ शोषंससाधनके कमेष्युषपद्यते, अन्यथा

श. क्रोतत्वान्तु भक्तया ख्वामित्वमुच्यते १९ (Te)

भा. स्थितादुसरमु्पते। gare: परं शावततेयति। नेतदस्त, यदुक्तं खवती खो- इति, क्रीता fe सा, दृ टाथेत्वात्‌ श्रधिरथ- अतदटानस्य, चरतो यदस्याः खामित्वम्‌ उचयते, तत्‌ भक्ता;

GTS tare I १९५

मा. यथा प्ंकोम्ह्याकं बखोवहंानाम्‌ ईडे द्रति, एवं waft पारिशग्यस्व ईंडे- इति

ख. फलाथित्वात्त स्वामित्वनाभिसम्बन्धः २० (उ०)॥

मा. नेतदस्ति, कयो मुख्यः, मौ खामित्वम्‌- इति, फलाथिनो fe सा, स्डतिनदरिष्यते, स्डत्यनुरोधात्‌ Wer स्यात्‌, खवती श्रुत्यनुरोधात्‌

स. WIG दभेयति+ २१॥

भा. (सं पी पत्या cada गच्छतां यच्चस्य धुयायुक्षावभूतां सक्ञानानौ निजद्दोताम्‌ शच्ररातीदिवि च्धोतिरजरमारभेताम्‌ः दति दम्पत्योः we exalt तस्मात्‌ अरप्युभावधिहतौ दति सिद्धम्‌ (€1 X18 Fe) NI

CAAT VE आधामाधिकाराधिकरशम्‌ ख. दाधानं दियन्नवत्‌ र२॥ (qe) a

भा. अस्ति श्राधानं,-'य एवं विदानग्रिमाधक्ते-डति। तज इदमामनन्ति,“ सौमे वसानावन्निनादधीयाताम्‌- इति। तज wipe: सांशयिकः, किं दौ पुरुषावादधीयार्तां उतेकः पुरुषः ?-दरति। कथं संभ्रयः?। उचयते, इइ एतत्‌ सूयते, --“वसानावादधीयाताम्‌- इति। तभ wet पनः qua, तत्‌ fe पुंलिङ्गयम्बन्धाथे, उत darlin ?- इति खयो विद्यमानत्वात्‌ भवति dae, यदि लिङ्गसम्बन्धा्थम्‌,

उभौ परषौ श्राधास्थेते ; अथ -शसौमसम्बन्धायं तत एकः | किं पराप्तं ?--दयाधाननु दियन्नवत्‌' स्यात्‌, यथा "एतेन दौ

* CCU नं Are ° पुलकं Gare नाजारि

१९६ ` मौभांसा-रशने

भा. CTT eat सायुज्यकामौ यजेयाताम्‌ इति इयोः पुश्षयो- feast भवति, णवं इयाधानं इयोः geet: स्थात्‌, ततो प्विशेषात्‌, “वसानौ इति खवणात्‌ एव qed} गम्येते; पदान्तरगतेन Wat शरस्य सम्बन्धः, श्॒त्यवगतं fe अवात्‌ अवगतं, पद्‌ान्तरसम्बन्धं वाक्यात्‌ Wand, अतिखु वाक्यात्‌ बलोयसी; वसानश्रन्दगतओ अथे Aaa सम्बध्यते, SALA:

are, ' वसानौ- डति नायं केवलं पंलिङ्ग एव, लोपुसयो- रप्यमिधायको भवति, यथा कुकुटञ्च FRA कुकुटौ, शूकर ञ्च शूकरी भ्ूकरौ- दति; णवं वसान वसाना वसानौ स्याताम्‌- इति शर TWA ay श्रथः, प्रकरणं वा विशेषक, बिधायकञ्च अब्दः, नास्ति ्रनुवादः। तच हौ पुमांसौ गम्येते, यथा दावानय-द्त्युक्तः पुमांसावानयतिः; दे श्रानय —tfa लियौ, तेन feat वाचकमेकारान्तं दिवचनम्‌-डइति गम्यते, श्रौकारान्मपि दयोः एंसोवेाचकम्‌-दति। “यज ददानो Seas: पमय॒ज्यमानमौकारान्तं कृश्यते, तज विं पुमान्‌ सदितीयः तस्य निमित्तम्‌, उत खो सदितीयाः?- tf) उचयते, - पसि सदितीये ge, यथा ब्राह्मणावानय -इति, इहापि पमान्‌ सददितीयोम्धेः। तस्मात्‌ यनिमिन्नम्‌ —tfa गम्यते।

“शच ATE, प्रयोगो यदि दृष्टं रमाणं दयोः पसो ट्टः, कथम्‌ एकद्छिन्‌ स्यात्‌ ?'। Te उचयते,-पखि रत्वे दृष्टः इति waa वदितुम्‌, cat: द्धयोः- इति, yard दित्वं एष अब्दः व्यभिचरति, दषं पुनद्धमिष्वरति। अपि युगपद भिकरणवचनताया* TERA दिव्चनबडवचनोपपत्तेख,

* ““च्धिकरकं wey प्रतिपादं, तदनेकं यच. युगपत्‌ भ्रतिपदमु खत, TIT TE, नेम धवकदिरावित्यज यमपदेव धवखदिरा वक्ते, पब्थासेख पृष्व धवः पयात्‌

Gare पाडः evo

भा. nfarwariewel:—efa दशेनात्‌। इतरेतरयोगे श्रय समासविधानात्‌ इन्दा पवादत्वात्‌ एकशेषस्य, यथैव खदिर धवलौ भ- डति निदंशनं feat, एवम्‌ चापि zee तश्मात्‌ पंसि दित्वे वत्तते- हति गम्यते। च. खोदित्वे कृष्टः ` “श्च श्रा, wae eA, खोपंसयोवाचकः-- डति गम्यते। अब SIA, SHA एतत्‌ ““खन्यायख अनेकार्थत्वम्‌" -- डति vara सदितीयोम्स्याथा भविष्यति, शोपंसो च-इति शअनन्याय्यम्‌। “श्रथ इदानीं सदितोयस्य sat विधौ कोन्यः सद्धायः?-इति। लिया श्रनमिधेयत्वात्‌, अरवश्यम्भावित्वा्च हितीयस्य, परः ufedta: gaa, रवम्‌ इतरोग्पीतरेण खद्वितोयः, इतरोम्पोतरेण- डति इवेव पुमांसावृपादीयेते। त्यात्‌ KE दौ परमांसौ रधाने विधीयेते-दति उचयते, ननु खोप सयोवै चकम्‌ ware दवचनं wei) एषा सूषटतिरस्ति- इति ga) “श्रा, भगवतः पाणिने वेचनात्‌ स्छतिमनुमास्यामद्े, “पुमान fear’ (९।२। ६७ We छ)--इति। उचते,- न, पाणिनेवचनं “कुकटौ- दति चौकारः शोपुंसयोवाचकः-इति। कथन्तद्धि, यच Chie: सवच, तत्र सदहितोयो वा पुमान्‌--इति छत्वा श्रकाराकस्य कारः प्राप्रोति, सदितीया वा शो-इ्ति छत्वा ware: | Uwe: तच साधुः Ste: इति पाणिनेवचनं। “पुमान्‌ अिष्यते- दति ब्रूते, तेन इतरां गम्यते, परंसोबाचक श्रौकारः- ofa | aaa इयोः पुंसोः धिकारः ति। “ननु स्ौमविधानपरमेतत्‌ बाक्यं स्यात्‌, ्तौमसम्बन्धस्य

खदिर इत्यवम तनं धवशब्द्‌ाऽपोतरसुडितसखाथाभिधायी, werent) बथा सति यमपद्मिधाममनयाभ वति, rarer तु णब्दपव्वापय्थाद्‌ यपाव्वापय्थमव स्यात, तच सातिविङ्डम'” इति तन्त्ररल्ममजावधयम ||

4a

१९८ मोभांसा-दन्ने

भा. TTT, इतरथा GATT TAT स्थात्‌। ज्र उचयते, --“वसानावादधीयाताम्‌- इति afer सम्बन्धः, ` सौमे आआदधोयाताम्‌-इति। तस्मात्‌ aaah तत्सम्बद्धम्‌ श्राधानेन। "राड, TATA TE सम्बभ्यमानम्‌ अथेवत्‌ भविष्यतिः। वसानसन्निषष्े अपि wit विधोयते, विधा- यकस्य were भावात्‌, fe saree विधायकः, सौमञब्दः, नानयोः समुदायः। | RET S विधातुम्‌ शङ्गोति?। 'अदधोयानाम्‌--इत्य्र या शिष्‌ |

‘are, सा खलं विधास्यति?" sad, सा खञ्जब्टगत- माधानं अक्रोति बिधामुम्‌, aura, विदितत्वात्‌ ्राधानस्य, श्रानर्थक्ये, वसानौ- डति शक्रोति वाक्येन विधातुम्‌, भवति fe वसानयोः श्राधानसम्बन्धः, ay नात्यन्ताय ary: परि- ram भवति, लौमवखानसम्बन्धे तु विधातथ्े, ्रादधीयाताम्‌' -इल्याधानम्‌ wey विद्धानोग्व्यन्ताय afi awa श्रधानसन्निकष्टे fay क्िधातथ्ये sfafarad ` लौम- वसानसम्बन्धं विधातुम्‌ उत्सते श्रथेविप्रकषोत्‌। aft उरखज्धय गतिं, सौमवसानसम्बन्ते विधीयमाने क्षौमं वसानस्य अङ्गं स्यात्‌ arr) तज सौमाभाविम्पि श्राधानं बिगुणम्‌- इति wanes आधानं स्यात्‌।

“अद, वसानगुशतायां तदं कोग्धा विवश्यते ?। उचयते, -न कित्‌, श्रतः एव श्वस्य पस्य परित्यागः ATE, wiry इदानीं कथम्‌ ?-दइति। उचयते, wad उभयं विधातुम्‌ wt fey च, भिद्येत fe तथा WA ACTA GHA: PUVA: WNT वसने वसानौ Tate Kearse) ते प्रायेण विचेष्टमानस्य मलिने स्षौमसटृओे भवतः, विचेष्टमानस्य वा अन्द्‌ वती भवतः —tfa wer इयोः पुंसोरधिकारः- हइ ति॥

WITS पादः ६९९.

ख. गणस्य तु विधानत्वात्‌ van" दितीयशब्द्‌ स्यात्‌ २३ (fae)

भा. Ge: we rata नेतदस्ति, यदुक्तं “दौ पशष श्रादधोयाताम्‌- दति, एक एवादधीत ; वसन्ते ब्राद्यणोम्भ्रि- मादधीतः- इति एकवचनं fe विवलितं तच््यात्‌ एक एव ादधीत। ‘aq इदं वचनं “दौ पूर्मांसाबादधीयाताम्‌- Ufa) म-दृत्याद, ‘awe तु विधानत्वात्‌,, चलौमविधानम्‌ अस्मिन्‌ वाक्ये न्याय्यं, तथा fe अपूवाम्या विद्धितो भवति, गम्यते fe विञजेषनियमः। इतरथा ्लौमवचनमनुवादमाभरं स्यात्‌, वादमात्रं अनथकं, पक्षे WNT, एकः पश्चवचन एष अब्दः, गौणत्वे साधारणं सादृश्यं, तस्मात्‌ रमादाभ्ययनमवगम्येत विनैव हेतुना

ITE, ननु पुमांसौ विधेयौ; तदिधाने क्षौमविधारन, वाक्धभेदो fe तथा स्यात्‌, श्रुतिगम्यौ पुमांसौ, वाक्यगम्यं owe बाधेयाताम्‌- ctf) ae उचपते,-न पुमांसौ विधेयो, भाक्त णव अज सदितीयः WaT सोग्नृदयते। कथम्‌ ?। WALT पुमान्‌ श्रूयते, तस्य ‘went दितीयञ्जभ्दः स्यात्‌। च, यत्‌ प्राक्‌ वचनात्‌ गम्यते, तदिधेयं भवति। तस्मात्‌ च्ौम- विधानं, वाक्यभेदो भवति |

यदुचयते, ˆ wine विधायकोम्स्ति-इति। तदुप, “श्रादधीयाताम्‌- इति तद्दिधास्वति। ननु Swag श्राधानं yea विधातुम्‌ समथ, नान्यत्‌--इति। उचगते,-अम्दागरे विदितत्वात्‌ श्राधानस्य विधायकं, विद्धितत्वा्च पुंसः स-

* qa दति We सार पाठः| Wala इति तु कार कीर एवं Ho Yo भ्ष्टतिपस्तकजये qe: | किक सव्व ar TCH ‘WET दितीयनग्दः wa’ दति WAATA TH इस्येव पाठः VTE:

€R°

aT.

aT.

rater-eua

दितीयस्य, तस्यापि विधायकम्‌, रतः तदसम्भवात्‌ लौमस्य विधायिका foe भविष्यति, वाक्यसामथ्यात्‌। यत्त॒ ‘afar Te रत्याय खां जातिः इति श्रत्यन्ताय हास्यति, area वासः सौमं कुम्यात्‌- दति; wfea पथे dae: ia: ठत्तः- इति गम्यते, रस्ति fe तश्र तस्य निमित्तं पमान्‌ सदितीयः, एवमादि दृषा भगवता पाणिनिना खजं werd, पमान्‌ fear” (९।२। ६७ पाण ख०)- इति, तस्य विषयः पुंशब्दः भिष्यमाणः साधुभवति, खीअब्द्‌ः- डति तस्मात्‌ एकः पुमानादधीत नदौ- डति (ई।९।५ शर)

TH] याबदुक्ताशोत्रेद्य्योदावेवाधिकाराकिकरणम्‌ तस्या यावदूक्तमाशोब्र्यचग्यमतु ल्यत्वात्‌ २९

ˆ दर्थपुणेमासाभ्यां खगेकामो TAA, “ज्योतिष्टोमेन खगेकामो यजेत - इत्येवमादिषु एतदुक्तं खीपुंसयोः सष्ाधिकारः- दति। अथ Carat सन्दिदयते, किं सवे याजमानं पलया क्त्यम्‌, उत यावदुक्तमाशोः THA ?-इति। कि. परापरं ?- सवं याज- मानं पत्राः स्यात्‌, सापि हि यजमाना, तुख्यत्वात्‌। तस्मात्‌ सवं तस्याः- इति,

एवं ATT ब्रूमः,- “तस्या यावदुक्तं स्यात्‌, वचनप्रामाण्यात्‌, “शशीः* Tye स्यात्‌। कस्मात्‌ ?। “श्रतुरुयत्वात्‌ः aqen fe खोपंसाः, यजमानः पुमान्‌ fate, wit खौ अविद्या च। |

“किम्‌ शतः} यद्येवं डि एतत्‌ अतुर्यत्वम्‌'। एतदतो भवति,

* ening Scaggs: संस्कारा wes, ते उभयारपि सम्भवन्ति" दूति वाज्िंकम्‌

अध्याये पादः ६२९

भा. क्रत्वयेषु यानि याजमानानि अवणानि, तेष उपादेयत्वेन वणात्‌ faafad fay, तेन तेषु wit नस्यात्‌, यानि क्रत्वथानि समवकाणि तेषु श्रविद्यत्वात्‌ Tat स्यात्‌। “तत्‌ WaT Tea भरयोजकं स्यात्‌- इति यदि उचेयत'। तन्न, श्रसत्यपि प्रयोजकत्वे तस्य निह तिभ विष्यति। afer हि तस्य यमान्‌ निवेक्ेकः, यच्च क्रत्वथे, तत्‌ एकेन+ येन- केनचित्‌ निवेत्तयितय्यं। तस्मात्‌ प्रतिधिद्धस्य पला अ्रभ्ययनस्य पुनः wed, किञ्चित्‌ afta प्रमाणम्‌। wa तदपि wit a कुयात्‌, ATAU, TY TT, तत्‌ पुरुषं प्रति गुणभूतं, at ्नन्यतरेण छते सिध्यति, अनन्यतरस्य fe Tard Waa त्र उपादेयत्वेन यजमानस्य Bae | तस्मात्‌ लिङ्गमम्य- विवक्ितम्‌। श्त श्राोब्रक्यचथे उभयोरपि स्यात्‌, यञ्च श्रा हत्य SAA, यथा, ' षल्मा च्राज्यमवेक्षते-दइति। तस्मात्‌ श्रतुर्यत्वात्‌ श्रसमानविधाना पल्ली यजमानेन भवितुमङेति-- Tit (६।९।६अ०)॥

यागे एदरस््ामधिकाराधिकरशम्‌ £ ~ ख. चातुवण्यमविशेषात्‌ २५॥ (प०)॥

भा. भरिष्टोषादोनि कमाणि उदादरणं, तेष सन्देहः,- किम्‌ चतुणां वणानां तानि भवेयुः, उत श्रषशरद्राणां जयाणां बणा- नाम्‌ ?-दति। किं तावत्‌ प्राप्तं ?- चातुर्वण्यमधिष्णत्य, यजेत, “जुयात्‌- इत्येवमादि अब्दम्‌ sec वेदः†। कुतः?। “श्वविशेषात्‌, हि कञचिद्दिशेष उपादीयते तस्मात्‌ az निवत्तते॥

* शकेम दूति Wo Se पुखके मालि दस्थवमादीमुप्यने दति पाठः कार We qe Hi

€2zR मीमांखा-दलने

ख. निह्‌ शाद्वा* चयाणां स्यादग्प्राधेये ह्यसम्बन्धः क्रतुषु

ना.

ख.

ब्राह्म णश्रुतिरित्याचेयः॥ २६॥ (सिर) Tag: wey श्थावत्तयति, ˆ याम्‌" अधिकारः स्वात्‌ कुतः ?। “श्ग्रराधेये' निर चात्‌, अग्रयाधेये भयाणां निहो भवति, “वसन्ते ब्राह्मशोग्प्रिमादधीत, Teer राजन्यः, अरि

वेश्यः- दति, अदस्य श्राधाने अुतिनास्ति-इत्यनभनिः खटः

शअसमयाग्भनिद्ो्ादि निवेत्नयितुम्‌। तस्मात्‌ अश्रिोचं ज॒ड- यात्‌ खगेकामः'- इत्येधमादिषु श्रटदरस्य प्रापिका शतिनो स्ति ब्राह्मणादीन्‌ एवाधिह्टत्य सा wad, ते fe समथा श्वभ्नि- ATA, WEI अदस्य, अविधानात्‌, संखार- अब्दत्वाचच श्राहइवनीयादोनाम्‌। तस्मात्‌ चनधिशतोम्ब्चि- Vey WI इत्यायः" मन्यते GI

निमित्ताथन बादरिः तस्मात्‌ सर्व्वाधिकारं स्यात्‌ २७ (पुनः Ton

भा. agua, -श्रनधिकारः RAT, तन्न, सव डि रथिनम्‌

श्रधिषत्य ˆ यजेत इत्यु चते, सोग्सति भरतिषेधवचने were eqrana | यत्त ्रसमथागद्रयभावात्‌।- इति, स्यात्‌ एवास्याग्निः MUAH: कामश्रुतिपरिगृद्धीतत्वात्‌ |

“अच श्रा, ननु श्प्राधेयचोदना ब्राद्मणादिसंयुक्ञा ager इति। उचयते, 'निमित्ता्न' ताः erat भरापिकाः। कथं ?। निमित्तखभावा रते अब्दाः, ब्राह्मण ्रादधानो वसन्ते, राज्धन्यो योष्मे, वेश्यः अरद्ि- इति ब्राह्मणादीनां wear

दिभिः सम्बन्धो गम्यते, तेन वसम्तादिसम्बन्धाथे ब्राह्मणादयः

* निरदशमाजद्ा इति we Go Go रवं We Slo Yo WS I साम्याभावात्‌ इति We: का We Te II

अध्याये WS ERS

भा. - इत्येव गम्यते, तथा श्रादधातिनं बाद्येन WTA याव- सितो भविष्यति। “तस्मात्‌ “बादरिः “सवैधिकार' शासं मन्यते स्म- शति गम्यते

ख. अपि वान्याथेदशनात्‌ यथाश्रुति प्रतीयेत रेट (Te) i

भा. श्रपि वा-इति wet Sree) ware प्रतीयेत, ब्राह्मणादयो fe anna शूयन्ते, तेन ब्राद्मणादिकतैकम्‌ Hurd, वसन्तादिश्रवणाञ्च वसन्तादिकालकं। तथा च, इद्‌ अद्रवजितानामेव अनक्रमणं भवति, 'बाहद्धिरं ब्राह्मणस्य WU कयात्‌, Wats राजन्यस्य, रायोवाजोयं वेंडयस्य- दति, दस्य सामन श्रामनस्ति। वथा ' पयोत्रतं ब्राह्मणस्य, यवागूराजन्यस्य, श्रामिन्ता वेश्यस्यः- इति, तथा श्राधाने ‘TEE WHAT aurea, Tews राजन्यः, STEMS वेश्यःः- दति। एवम्‌ श्रब्रह्मसामकम्‌ TATA अ- was श्टरस्य प्रयुक्तम्‌ अपि कमं निष्फलं स्यात्‌। तस्मात्‌ टरो FSA यजेत वा

ख. निह शन्त पत्ते स्यात्‌ २९ (पुनः पृ)

भा. नैतदेवं, दस्य अद्ममभावात्‌ अनधिकारोऽ्रि्टो्ादिषु- tfai safe fe axe श्राधानं, ‘a एवं विद्ानभ्निमाधत्ते- इति शाखं सामान्येन। rea रपि निमित्ता भविष्यति, तस्मात्‌ सवाधिकारं wre भवितुमदेति- इति

वेगुणयान्नेति चेत्‌ ३० (BT)

भा. श्रथ ATH, AT ATA श्रवरतकम्‌ ्रपरक्रमकं TET कमे अयुक्कम अपि फलं साधयेत्‌ विगुणम्‌- इति, तत्‌ परि RTT

६२४ मो्मांसा-शणमे

ख. काम्यत्वात्‌ ३१ (आ० fete)

भा. एष परिष्टारः, काम्यत्वात्‌, कामयिष्यते अदरः अरभीवत्त नाम ब्रह्मसाम, तद्वि अनारभ्य किञ्चित्‌ श्राम्नातं अविशेषेण, चश्ुविमित अादभ्यात्‌ः- इति अनियतमक्रमेषु अदस्य निव- म्यते। त्रतेःपि "मस्तु Wee डू तिसम्बन्धदञनात्‌ श्रध्यव- सीयते, मस्तु णव अदस्य तस्मात्‌ चातुवण्यम्‌ शधिक्रियेत

ख. संस्कारे तत्प्रधानत्वात्‌ ३२॥ (Be) I

भा. ब्रते विशेषोम्बगम्यते तत्माधान्यं (परुषप्राधान्यं fe ब्रते) किम्‌ चरतः, यत्‌ परुषम्रधानता ?। एतदतो भवति, पुरुषंप्रधानः संखारो शक्रोति श्रनुषसंश्ियमाणः, तस्य अधिकारं ब्यावत्तयितुम्‌। तत्‌ कथम्‌! इति। यजेत- दति fe खगेकामेएभिधीयमाने तत्कामः gt अभिहितः —tfa कथं गम्यते? fa fe यागस्य परूषनिवत्ये निवेत्तयति ?। “ब्रतम्‌- इति चेत्‌'। न, सामध्यापजननाय fe तत्‌ यस्य ण्व उचेयत, तस्य एव तेन विना सामथ्ये, नान्यस्य | एष एव हि व्रतस्य श्रङ्गभावो यत्‌, कत्तारं Tay करोति, यस्य तु तेन प्रयोजनं, तदनपेच्यैव यागम अभिनिवेत्तेयति। तस्मात्‌ aft अश्रदरवजेनम्‌॥

ख. रपि वा वेदनिहंशादपशूद्राणां प्रतीयेत २२ (०)

भा. णवं प्रापकाणि अवणानि- इत्युक्तः wat तु aH भ्रापकाणि- डति, खूषरकारेण तत्‌ पदिष्टं, नेमित्तिकेष ्पितेषु सत्तु Way एव श्रद्रपयदासो वक्षुम्‌-दति, तदा oa, ₹ेत्वन्तरं चपदिष्टम्‌। wit वा-इति पब्धावत्तनम्‌।

Cre Ce I ६२५

ar. वमपि सति नेमित्तिकेःपि ब्राञ्मणादिश्रबणे सति 'चपश्चदरा- शाम्‌". एव श्रधिकारः। . कुतः?। “वेदनिदभात्‌, बेदे fe अयाणां निदो भवति,--" वसन्ते ब्रा्यणम्‌ उपनयीत, Hea राजन्यं, wae वेश्यम्‌- इति, बेदाभावात्‌ Way: WET wen | तस्मात्‌ अधिक्रियत

खः गुणाथित्वान्नेति चेत्‌ २४ (se) A

मा. गुणेन Teas अथः, WRATH: खयम्‌ उपेत्याभवे- tua, तथा चस्य सामथ्ये जनिष्यते- इति

ख. स्कारस्य तद यत्वात्‌ विद्यायां पुरुषश्चुतिः ३५ (sale fate)

भा. waa— विद्यायाम्‌" wer “पुरुषश्चतिः, उपनयनस्य

संस्कारस्य तदथत्वात्‌-विद्याथेम्‌ उपाध्यायस्य समीपमा-

` नोयते, चअटृष्टा्थे, Fel वा कत्तम्‌, सा एषा विद्यायक्किपरष-

aft: | कथम्‌ श्रवगम्यते ?। श्राचाय्यकरणमेतत्‌ अभिधीयते,

कुतः ?। श्रात्मनेषददशेनात्‌, नयतिः श्राचाग्येकरणे awa,

तदथेसम्बन्धात्‌ उपनयनम्‌ श्राचास्यकरणमरयुक्, धदाध्यापनेन

श्राचाय्या भवति। तस्मात्‌ AMAIA ब्राह्मणादयः शताः,

आदरस्य सतं बेदाभ्यनम्‌, अ्रतोम्बेदत्वात्‌ असमथः अदो अधिक्रियते-इति॥

ष. fanfagurafa चेत्‌ ३६ (आ०)।

भा. “इति चेत्‌' पश्यसि,-श्रवेदयत्वात्‌ श्रसामथ्यात्‌ salwar:

a la aes

* अथात्‌ इति काण Fito ue qs: te HUTA TST STAC मब्टतिविग णनग्ययेष fara” (२।८। ९) दति Uifefraae .चाय्यकरश अत्मनेपदं विहितम्‌॥ 4 1;

ERE

aater-ewe

भा. शदः -दइति। नैव दोषः,“ बिद्धानिटंजात्‌, frat भिरं खलति,

अनुक्तापि श्रथेष्यते- डति, wat fe अनुक्कमष्बध्येतुम्‌

तस्मात्‌ MATRA UATE:

ख. अवे्यत्वादभावः कमणि स्यात्‌॥ २७॥ (आआ० fete)

aT.

a.

AT.

एतदस्ति,--दोग्थेष्यते- दति, प्रतिषिद्धम्‌ शरस्य अध्ययनं, द्रेण खथ्येतव्यम्‌- इति, अधीयानस्यापि अभ्ययं सफलं भवति, दोषश्च जायते। अतोभ्वैद्यः TE, श्वस्य ‘muita: कमणि-इति सिद्धम्‌। .

अथापि वेद्यत्वेन सिध्येत्‌, तथाप्यनभ्भित्वात्‌ “अभावः कर्मणि स्यात्‌'। “श्रथ कथम्‌ श्रनब्रिता?-डइति। भापकानि fe ब्राह्यणादीनामाचधाने वाक्वानि। “ननु ‘a णवं faerafa- माधत्ते- दति श्राधानस्य विधायकं ; तच ब्राह्यणस्य, वसन्ते श्रग्रिमादधोतः- डति निमिन्नाथोानि वचनानि- इति गम्बतेः। qT उचयते, -ब्राद्यणोम्धिमादधीतः- इति war विधानं गम्यते। ‘a एवं विदान्‌ श्रत्निमाधत्ते-- डति स्तुत्या, तत्‌ श्रानुमानिकं प्रत्यक्षात्‌ Fast) तस्मात्‌ प्रापकाणि वच-

नानि, अतः शूद्रस्य Warfare:

तथा चान्यायद्‌श्नम्‌ ३८ (Ao)

“श्न्याथेदशनं' च' भवति, यथा दस्य अश्ययनम्‌-- afr किं fey भवति?। ‘ag वा एतत्‌ ward, यत्‌ शदः, तस्यात्‌ WTA अध्येयम्‌- डति ्रनध्यमनं शूद्रस्य दशेयति। तस्यात्‌ ्रषश्चद्राशाम्‌ अधिकारः। "ननु ares.

नीयादिनापि, यागो वचनप्रामाण्यात्‌ अदस्य विधोयतेः।

* waa रिष्यन्‌ रमि का० We पुर We:

WTS पादः | gro

भा. चयते, अच यागसद्भावो विधोयते खगेकामस्य, fe afe खगफलता वि्चिष्टस्य यागस्य। तस्मात्‌ असम्भवः अदस्य श्रप्रिद्धाचादिषु॥ (६।९। Be)

भामे निषेनस्प्राण्यिकारचिकरशम्‌

ख. wat gaan: कमणो द्रव्यसिदि- त्वात्‌ ३८ (Yo) a भा. शग्रिष्धोजादिषु एव सन्देदःः- किम्‌ टस्य श्रधिकारो न? -इति। उचयते, ‹ज्रयाणां इव्यसम्पन्नोः अधिक्रियेत, WU | कुतः ?। डि अक्रोत्यद्रयो aaa कमे अनुष्टातुम्‌। तवद्यात्‌ ALA अनधिकारः॥

ख. अनित्यत्वात्‌ नेव स्यादथाडि द्रव्यसंयोगः go (fae)

भा. “नैवं स्यात्‌, यदुक्घम्‌--चद्रद्यस्य अनविकारः- इति, कुतः ?। “श्रनित्यत्वात्‌,--श्रनित्यो दरथ्संयोगः, डि कञ्चित्‌ जात्या RY एव पुरुषः। Bet उपायो येन इद्यवान भवति। यः अरक्रोति यष्टुम्‌, तस्य “यजेत इति वाचको भवति, यो कथञ्चिदपि शक्रोति यागम्‌ अभमिनिर्वनैयितम तं श्रधिकरोति “यजेत शब्द्‌ः। यस्तु केनचित्‌ मकारेण waif, तं वजयित्वा भवतेते। ‘sire ‘gender भविष्यति, जीविष्यति विना धनेन- इत्येतत्‌ अनुपपन्नम्‌ TST अधात्‌ LATA: (ई।९। yo)

शरटः मो्मासा-दन्नन : यामे ऽङृहोनस्याप्यविकारार्विंकररूल

© ख. अङ्होनख AAT ४१

भा. श्ग्रिहोषादिष एवाङ्गशोनं प्रति सन्दे हः,-- किम्‌ शरसावधि- क्रियते, sa न?-दति। तज्राप्यधिरणातिदटेश्ः। श्रसमथः-- द्रति छत्वा पवः पचः, अक्ेविद्यमानत्वात्‌ उत्तरः। तदिदम्‌ श्रमिधोयते,--“ अङ्गशोनख aga | किन्धमा ?।. wer -इति॥ (६।९।< We) ni

च्यचिकित्पयाङगेकण्यस् यामाबधिक्षाराधिकर शम्‌ i ख. उत्पत्तौ नित्यसंयोगात्‌* Bea

भा. यस्य तु अप्रतिसमाधेवमङ्गवेकस्यं, तं भति विचारः, किं अधिक्रियते, ?- इति, पुदाधिकरशेन श्रधिक्रियते- इति We ब्रूमः, श्रधिक्रियते-दइति। ` कुतः ?। अवभावात्‌, रसौ केनचित्‌ पि प्रकारेण शक्रोति wea, aga तस्य धिकारो गम्यते।

"नन्‌ यत्‌ अक्रोति, तत्र चरधिक्रियते- इति, चक्षुविकलो विना श्राज्यावेच्षणेन, विना विष्एक्रमेः पङ्कः, विना Faris अवणेन वधिरः, एतान्‌ पद्‌ाथान्‌ भ्रति चश्षविकलादीनाम- नधिकारः-इति। न-दत्युचयते, श्राज्यावेच्चणादि पुरुषं परति निहिश्यते, afe fe तं भरति निरिश्येत, ततो विकलो प्यधिक्तियेत, क्रतुम्‌ प्रति एषाम्‌ उपदेशः, प्रकरणाविशेषात्‌, पसषस्य yada अनमिधानात्‌-डइति, उक्तमेतत्‌ ^ विधिवा संयोगान्तरात्‌ (३।४।९९ Me) TI) तख

* Comm नित्यसंयोमात्‌ लात्यन्ादौमामन धिकारो ऽप्रतिखमा षेयलात्‌ दतरोषा- मनगवस्छिततात्‌ पूर्वे न्यायः" इनि बाभिंकमजानुखन्भेवम्‌

GTS पादः। RE

a. fr विगुणं कमं मरयुक्घमपि a फलं साधयेत्‌ तस्मात्‌ तस्य अ्नधिकारः॥ (EL UI Le Be) tt

दभेपुरुमाखथोः जगर्ेयस्यैवाचिकाराधिकरश्म

BATA डानं स्यात्‌ Bs tt भा. दर्पुणेमासयोः शूयते,“ sree णोति, एकं ठणीते, दौ emia, जन्‌ दणोते, चतुरो णीते, पश्चातिदटणीते'*-- fa) at सन्दे्ः,- किम्‌ TMT AAT चधिकारः उत ?- cia) किं मापनम्‌ ?-श्रजपावयोगप्यधिक्रियते- डति कतः?। ‘area ठणोते--इ वि सामान्यवचनम्‌, तस्मात्‌ wa वरिष्यति ai a, तश्च दशयति, “एकं ema दयौ टणीते- इति तथा ` अ्रतिषेधति, “न चतुरो दणते--द्ति "न पञ्चातिदटणीते- cfr, हि अप्राप्तस्य प्रतिषेधोग्बकर्पते। तस्मात्‌ अ्माषेयो-

भ्प्यधिक्रियेत। |

एवं माप FAA अपाषयः, श्रधिक्रियेत। कुतः ?। “ओन्‌ ठणोते- इति विदेषवचनात्‌, विधिख अमराप्तत्वात्‌। ` “ननु (एकं EM इत्यपि विञचेषवचचनमस्ति। न-दरत्युचधते, विधायिकाया विभक्कैरभावात्‌। “ननु स्तुत्या विधास्ये, यथा ‘aq ठणोते- इति | उचयते, चयाणामेव स्ततिः, सा जित्वं विधास्यति। “एकं दणीते- इत्य वयत्यवादोग्यं याणामेव, तज्रापि fata yet विधातुम्‌। एवम्‌ एकवाक्येन विधानं भविष्यति-इति। (न चतुरो णीते, पञ्चातिदटणोते-

‘eatin: कश्पभरदाखादिखस्य सम्बन्ध wad शीते उचारयति कब्पमाजाऽइ भरद्वाजम जारमिति तद्ुशारणशम्‌ | रकमाषेयम शारथति नादाष्तम | इावाषयाबु्ारयति उपमन्युवशिि्ठमे चऽडमित्यादि, जीन्‌ आर्षेयागशारयति wferce- बाड स्पत्यभारद्राजमाजाऽडनित्यादय दति न्यादमाशानसन्धया ||

९३० जोर्बासा-दणने

भा. इति नित्वानुब्रादो भविष्यति। wera गयस्य ्रधिकारो नान्यस्य-इति॥ (LUI We) i

वातुबेशोातिरि्कख रथकारसख्ाथानेऽविकाराधिकरशम्‌ (रथकारन्वायः)

ख. वचनाद्रथकारस्याधानेऽस्य+ सव्वशेषत्वात्‌ ४४ (fae)

भा. शआराधाने Ua, वषाद रथकार ्रादधीतः- इति तक सन्देहः, किं चेवशिकानामन्यतमो रथकारः, श्राष्ोखित्‌ अत्रैवणिकः ?--दरति। किं प्राप्तम्‌ ?- रथकारस्य' शैवणिकस्य श्ाधानमेतत्‌। कुतः ?। ` वचनात्‌", fe वचनस्य किञ्चित्‌ queria, Taney अचैवणिकः धाने), ब्राद्मणराज्चन्य- fear, अधानं, परिओेषात्‌ अभजैवणिको रथकारः स्यात्‌

ष. न्यायो वा कम्मसंयोगात्‌ शूद्रस्य प्रतिषिद्ध- | त्वात्‌ ४५॥ (पु०)॥ भा. ‹न्याम्यो वा' श्यात्‌, चेवणिको रथकारः cere विशेषेण उच्यते, el fe wares मतिषिद्धः। तस्मात्‌ चैवथिको रथकारः स्यात्‌॥ ख. अक्मलात्त नैवं स्यात्‌ ४६ (उ०) भा. नास्ति चेवणिको रथकारः, प्रतिषिद्धं fe तस्य जिषपोप- Raed, शरदेवणिकस्त्वस्ति। तस्मात्‌ वचनत्रामास्यात्‌ सख आधास्यते | + arate दूति we we yo पाठः व्वाथने इति का" करीर Yo पाठः

+ अरम्धसलि इति Ste Sto go We: II आभागेन इति Wo Ste Go We II

WITS We | ९६९

¢ 6 ° आनथक्यं संयोगात्‌ ॥8५॥ (यु०)॥

भा. ब्राह्णादिष बसन्तादयो नियताः, तान्‌ प्रति वषा उच्यमाना अप्यसम्बन्धात्‌ AACA AFT: | TATA ATR) रथकार -इति॥

गुणानेति चेत्‌ ४८ (आ)

भा. एवं चेत्‌ पश्यसि,- नास्ति जेवणिको रथकारः, भतिषिद्ध- स्वात्‌ शिखपोपजीवित्वस्य- इति। "गुणान कञ्चित्‌ भविष्यति रथकारो बेतथ्येन, तस्य इदम्‌ च्राधानं विक्ायते॥

ख. उक्रमनिमित्तत्वम्‌॥४९ (ate नि०)॥

भा. क्षम्‌, एतत्‌ श्रस्माभिः,--न निमित्ताथान्येतानि श्रवणानि -दति। “किम्‌ श्रतो यदि निभिन्नाधानि?। रुतत्‌ अतो भवति, भ्रापकाणि- डति, भापितत्वात्‌ तेषाम्‌ श्राधानस्य, पनः प्रापकम्‌ अनथकं, तेन यस्व ward, तस्य भविष्यति- इति। ‘aq Sara, एतदेकं निमित्ताथं भविष्यति-टति। नैतदेवम्‌ अवकल्पते, TAT eye तत्‌ कथमिव वषाभिः MTA) ala 4, प्रापकपशे श्राधानं विधीयते wear, निमित्तपसते पनवैषा विधातद्याः वाक्येन, श्रुति वाक्ाद्भलोयसी-इति। तस्मात्‌ TUR Cea ्राघधानम-डइति॥

ख. सौधन्बनासत्‌ हीनत्वात्‌ मन््रवर्णात्मतीयेरन्‌ yo (2a सि०)॥

भा. नतु सवे णव Tafa रथकारः, .सौधम्बनाः'- इत्येष

+ गुकाथेतमेन दति We मे” Yo पाठः

दर Water द्मे

भा. जातिवचनः शब्दः, ahaa नाम जातिः अभिधीयते, red किञ्चित्‌ बेवणिकेभ्यः; जात्यकर, तु टाः, वेश्या, श्रियाः, तेषाम्‌ इदमाधानम्‌। “कथम्‌ WE गम्बते ?। भसिद्धेमववणाष, मकवणा दि भवति, {सौधन्वना waa भ्ररचच्तसः'- इति, (ऋभुणणन्तु- इति रथकारस्य ाधानमचः; तस्मात्‌ सौधम्बना ऋभवः- इति, wary रथकाराः। sft “नेमिं नयन्ति भवो यथाः-श्तिये नेमिं नयन्ति ते ऋभवः- eran, canary नेमिं नयन्ति। तस्मात्‌ ्रच्वणिकानाम्‌ ्रश्रद्राणम्‌ एतत्‌ श्राधानम्‌-दइति॥ (६ ।९.।९२ We) tt

जेवर कभिच्नस्य मिषादस्य रेद्रयागेऽधिकाराधिकरशम्‌ (निषादख्धपतिन्यायः) ख. स्थपतिनिषादः स्यात्‌ शब्दसामर्थ्यात्‌ Wye tt

भा. ` वास्तुमध्ये रौद्रं चरं निवपेत्‌, यत्र ug: प्रजाः WHAT इत्येताम्‌ इष्टिं ara उचयते, ‘waar निषादस्थपतिं याञज- येत्‌-डति। निषादस्थपतिं प्रति सन्देहः,- किम्‌ श्धिता- नाम्‌ श्रन्यतमः, उत न्य एव ?-डूति। अन्यतमः- इति बमः, दि समथः, विदत्वात्‌ श्रग्निमत्वा्, अन्योः विदत्वाट्‌- न्मित्वात्‌ असमथेः- इूति। | ‘aq निषादस्थपतिशब्दस्तच्र. नोपपद्यते'। उचयते, न, नोपपद्यते, निषादानां स्थपतिः- इति षष्ठीसमासो भविष्यति, श्रेष्टो निषादानाम्‌। तस्मात्‌ श्रधिरताधिकारम्‌ एतत्‌ आसम -इति। एवं प्राप्ते ब्रमःः--"स्थपतिनिषादः स्यात्‌ अब्दसाम- श्यात्‌, निषाद्‌ एव स्थपतिभवितुमषति। कस्मात्‌ ?। ^ अन्द्‌ सामथ्यात्‌', निषादं fe निषादशब्दः शक्रोति वदितुम्‌ ्रवणे- नेव, निषादानान्तु स्थपतिं खश्चणया ज्रूयात्‌। श्ृतिलच्णा-

खध्याये पाष्टः { {|

भा. विज्ये श्चतिन्याय्या EET) ` अथ उच्वाते,- नेष दोषः, निषादश्ब्टो निषादवचन एव, षष्टी सम्बन्धस्य वाचिका- दइति। तन्न, षष्ठयखवणात्‌, TAI षष्ठीं WH! “श्राह, खोपसाम्यात्‌ व्थाग्ब्मम्यते- दति। सत्यमवगम्यते, त॒ लोपेन। केन afer निषादशब्दलच्चणया, तस्या दौबस्यम-इत्युक्छम्‌। समानाधिकरणसमा सस्तु बलोयान्‌। तच fe ara शब्दौ owl भवतः*। दितीया विभक्तिः aqua उभाभ्यां सम्बध्यते, तेन दितीयानिर्दिष्टो निषादो गम्यते तच षच्यथे करुपयन्‌ Se AYIA! तस्मात्‌ निषाद णव स्थपतिः स्यात्‌ .

a. लिङ्गदटशंनाञ्च ५२॥

भा. fay दृश्यते, कूटं दश्िणाः- इति निषादस्य दं द्यति कूटं fe निषादानाम्‌ एवोपकारकं, शायाणाम्‌, एवं खमेव तच्निषादानाम्‌-दति॥ (ई।९।९द Ge)

इति ओञ्वरखामिनः wat मीमांसाभाष्ये बस्याथायस्य प्रथमः पादः

# “wera सापे नालि VA, ततो राजपद्ष इत्यापि राजा चासा दषसतोषटग्ा विग्रहः क्तव्यः, तचापि षष्ठीश्रवश्षमेव नास्ति, किन्त खखामिसम्बन्धात बष्टयथमाराण्य तदा समासा भवति। Uy wes दूति वाक्यम अथंघरनाथेम" दति वाभषिकमनाम्‌

सन्धयम ||

€९४

ख.

aT.

Tatel-wea #

षष्ठे अध्याये दितीयः पादः

सचे प्रत्येकस्य सजिरः फलसम्बन्धाचिकरशम |!

परुषां कसिदित्वात्‌ तस्य तस्याधिकारः स्यात्‌ ॥१॥ (fae)

‘ATER SA प्रजाकामं याजयेत्‌, “ऋद्धिकामा उपेयुः तथा, AT तजरैवंकामाः सत्रम्‌ उपेयुः, “सप्तदशावराः चतुविञ्रतिपरमाः सचमासीरन्‌-इति। तेषु सन्देहः किं तस्य तस्य छत्स्नेन फलेन यिनः सत्रे धिकारः, उत पर्षदो्थिन्या अधिकारः? -श्ति। “are, ननु रथिनो बङसंस्ावि्िष्टा fries, कथम्‌ एषाम्‌ एकशोगधिकारो भविष्यति ?-इति'।. उचयते, “ऋद्धिकामा इत्येवमादि विधोयमानम्‌ wigafady सम- स्तेषु स्तेषु प्राप्तं अकयं TET विजेषेग्वस्थापयितुम्‌, तेन तं तमधिकुयात्‌ wee वा?- दरति भवति Tee:

किं तावत्‌ drat ?--एकैको समथा swans wae रचयितुम्‌» waey कर्बोमथिनोमवगच्छामः। कतुः फलं भवति, एकः कत्ता उचयते, ABT समस्तानां फलम्‌ एकेकस्य फलावयवः, मध्यकं स्यात्‌ Arey फलम्‌-दति |

एवं ATH ब्रुमः, “तस्य तस्य' रथिनः छत्स्नं फलं WATE, निवत्तते। कुतः ?। परुषाथेस्य एकेकस्य सिद्धि्यंतो भवति, सक्रियमाणे qa: एकैकः पुरुषां साधयति ततरे, कतृणाम्‌ फलं मवति, Tey श्र कत्ता |

* सम्परार्यितुम्‌ इति ato करण To OTs: I

भा.

भा

भा

ध्याये २. पादः ९९२५

“शाद, ननु एतत्‌ उक्म्‌,--एकैको अक्रोति बकं कतृम्‌--दति। उचयते, शक्रोति एकैकस्य खातदयविवक्चायां, यदा एकेकः खातवेण प्रवत्तते, तदा अन्यान्‌ सद्खपानिरत्यथें सामादिभिः प्रयोश्यते शवम्‌ एकः पुरुषां साधयति, इतर

= इतरस्य, तेन सवं कन्नारः Water भविष्यन्ति। सव चेत्‌ कत्तारः, पथक्‌ FATT फलेन सम्भंत्स्यनते

. अपि चोत्प्तिसंयोगो यथा स्थात्‌ सत्वदशनं, तथा

भावो विभागे स्यात्‌ २॥ (qe) I

‘afe च' नेतत्‌ विरद्धं, wea कमे asia: क्रियते- दइ ति। “यदि stra, विशब्वम्‌, एकेन कमेणि छते दितीयः किं कुयात्‌ ? --इति। अश्र उचयते,--पयायेण क्रियायाम्‌ एवं दोषः, AGT तु क्रियायां भवति कचित्‌ सम्भवः, " यथा स्यात्‌ सत्वद्नं तथा भावो विभागे स्यात्‌,--यथा एकेकस्य सत्वस्य स्तिनोग$वस्य वा दशनम्‌ एकेकेन छत्छमभिनिवेर्यते ; एवमेव सन्ने ATTA भवेत्‌, सवेषां मध्यकं द्रष्य, मभ्यकस्य चा इवनीयस्योपरि श्रध्वयः

च्रपविध्यति, aa सवं ware: तच्ेण भवन्ति,

श्र्र उत्पन्नसंयोगः, sera तु T_T कम संयुज्यते, यदि fe उत्पन्नं संयुज्येत, ततोग्नेकसम्बन्धायम्‌--डति वचनं गम्येत, उत्प्निसंयोगे त्वेतन्नास्ति, तस्मात्‌ एकैकस्य छत्स्नेन फलेन श्रमिसम्बन्धः- दति (६।२।९ We)

दारै कजेकयमियमाधिकरशम्‌ प्रयोगे पुरुषश्रतेः यथाकामी प्रयोगं स्यात्‌ ३॥ (पू) ‘MUMIA खगेकामो यजेत, “ज्धोतिष्टोभेन खग-

CRE

जीर्नासा-दण्ेने

भा. कामो ata ch Fat) अज्र सन्दे दः, किम्‌ अनियमेन

एको दौ THA वा यजेरन्‌, अधवा एकं एव यजेत ?- इति | ननु तुतीये (ॐ पा०। रर |e) oa “जालं प्रयोक्ञरिः" --इङति। यदा भरयोक्घरि, तदा विवचखितम्‌ एकत्वं यथा, तया व्यामः, इह तु तदे वाप्यते, wry निणष्यते-इति।

fa प्राप्तम्‌ ?-“ यथाकामी प्रयोगे स्यात्‌'। कुतः ?। "पुरुष- श्तेः, पुरुषः शयते, पुरुषे यागं शरावयित्वा AT: अन्दः एकस्य दयो्बह्नां वा यागं वारयति। असौ परुषो यागे गूयते,--यागममि निवत्तयेत्‌, यागेन वा फलम्‌ अभिनिवत्तथेत्‌ दति, कथन्तद्धिं ?--यागेन कलं प्राप्नुया त्‌--इति, यागस्य

बा फलनिरटेेवा ary पुरुषः, यदि fe ङ्गम्‌ अभविष्यत्‌

q.

aT.

यागे फलनिरेत्तौ वा, तडा सङ्खया गुणभूता तदङ्गं yes परिच्छिन्द्यात्‌। अथ पुनः अनङ्गीभूतं पुरुषं प्रकाञ्जयत्‌ च्षण- त्वेनेव we frames, गुशवचनतया ; तच चं अविवक्षितं agreed, यावान्‌ अथा समञ्च तावन्तं सवेमधिष्टत्य एतत्‌ उचपमानं wed एकेन वचनेन विद्ेषयितुम्‌। “कथं परुषप्राधान्यम्‌ ?। फलोत्पश्या किञ्चित्‌ प्रयोजनमस्ति, यागोत्पश्या, आत्मा तु फलसम्बद्धः TIT इटः, तदथं कमं कन्यम्‌, इतरथा उचपमानमपि क्रियेत, त्र वचना नथेकं स्यात्‌, AST यथाकाम्यं स्यात्‌, एको दौ बहवो बा यजे- रन्‌- इति, तथा द्यति, “युवं fe स्थः ख्पती- डति दयोः यजमानयोः प्रतिपदं कुयात्‌- डति, ‘wat अखगमिन्दवः इति ages यजमानेभ्यः इति दयोः बहनां यागं ्रदशेयति॥ |

nara fara इति चेत्‌ ४॥ (आ०) "इति चेत्‌" इदं चेत्‌ पश्यसि, ‘nerd अुतिमावः' स्यात्‌,

q अध्याये पादः॥ ९१६९

भा. यागमभिनिवत्तयेत्‌ ततश्च फलं प्राभ्रयात्‌-ति। कुतः?। एतत्‌ उभयं हि एतस्मात्‌ वगम्यते, कतरदब THA: ?- दति श्रध्यवस्यामः। तस्मात्‌ उभयमपि प्रत्येतच्यम्‌। SAUTE, ननु अनेकाथेवचनता AAT Tt | उचयते, यत्‌ अव- गम्यते TMI, उभयं प्रतीयते, तस्मात्‌ उभयार्थवचनतैव न्याग्या। यागं भरति गुणभावात्‌ विवक्षितम्‌ ए्कवचनम्‌॥

ख. तादर्थ्ये गुणाथताऽनुक्तेऽथन्तरत्वात्‌ कतुः प्रधानभूतत्वात्‌ ॥५॥ (आ०नि०)॥

भा. नैतदेवं, “ताद्य पुरुषे प्रधानभूते* सति श्रङ्गमूतः पुरुषः प्रतीयते, wae हि न्याये मतीमः अथोन्तरं, यतः गृणएभावात्‌ मधानभावः, प्रधानभूतञ्च GT कत्ता, वचनस्य शरथेवत्वात्‌, GAT गुणभावः कतुः ्रवकरुपते, चोदनैकत्वात्‌, एका fe विधायिका चोदना, सा यदि फलोत्पत्तिं वा यागोत्पत्निं वा विधक्े, तदा कत्त खार्थेन, यडा पुनः खाथन, तदा यागः फलं वा तादण्यन, UAT यौगपद्येन भवति, खां एकः, तदथं इतरो वेषरोल्येन वा-इति, यथा उभाभ्यां बाहभ्याम्‌ इषून्‌ अस्यति टे वदत्तः- हति गम्यते, यौगपद्येन, यदा दकिणेन अस्यति, तदा स्येन UATE नमयति, तेन रपि श्रस्यति- डति गम्यते, at चाप्त त्वात्‌। एवं यदा पुरुषप्राधान्यं, तदा यागस्य फलस्य वा गृणभावो गम्यते, AT च्यापतत्वात्‌ तयोः पभराधान्यमपि गम्यते। AGA यागे फले वा परुषस्य गुणभावः, तो यथाकाम्बं स्थात्‌, एको दौ Twat वा यजेरन्‌-टति॥

* पुष्षध्राघन्ये दति का० Ait To पाठः॥

dau मोशांसा-दशने

ख.

भा

a.

अपिवा कामसंयोगे सम्बन्धात्प्रयोगायोपदिश्येत, प्रत्ययं हि विधिश्रुतिविषाखावत्‌ (fac) a

cafe वा-इति पशब्याटत्तिः, भयोगायोपदिश्येत क्ता, खार्थेन कथम्‌ ?। ˆ यजेत इत्यस्या्थेः यागं कुयात्‌, यागेन वा कुरवात्‌-दरति, सत्ताभिद्धक्तिमाजं गम्यते, फलस्य कलना धाता वा, खगेकामञन्दञ्च खगकाममाजरे वत्तते, विश्येषम्‌ अवलम्बते, ATTA: परस्य वा-इति, अब्द्प्रमाणकाख वयम्‌ tay say) " कथन्ति कामस्य श्रात्मसम्बन्धोग्बगम्यते ?। सम्बन्धात्‌", फलकामोम्नुक्तेम्पि शब्देन, werd: एव फलं कामयते, परस्य, यर तु उभावचौ वक्ष्धौ भवतः, “पत्ये तजर विधिः श्रूयते, यथा छृष्णविषाणया कण्डूयति, चात्वाले छष्णविषाणाम्‌ भ्रास्यति- दति। यज णवं दे शती विधाच्गौ भवतः, तत्र गुणभावः भाधान्यं गम्यते। त्वच एवं दवे विधायिके ती विद्येते ; गुणभूतस्तु पुरुषः Bw * भावयेत्‌-- दरति, तज ase: करणं ; कमं वा। सम्बन्धात्तु पुरुषप्राधान्यं कस्यचित्‌ सुखेन उत्पन्नेन भयोजनं, सुखसम्बन्धेन श्रात्मनस्तु AAT) तस्यात्‌ सम्बन्धात्‌ पुरुषभ्राधान्यं गम्यते, Bel: wat गुणभूतस्य पुरुषस्य सङ्खया विवक्िता-दइति॥

अन्यस्यां स्यादिति चत्‌ lo)

भा. दरति चेत्‌ भवान्‌ पश्यति, वं सति यदि खगेकामः रम्यस्य

वि कि

शपि खं कामयमानो भवति, चन्यस्य खग कामयमानोम्पि न्यो यजेत, तच पूवाक्ञो न्यायः प्र्युद्तो भवति, ्ाखफलं प्रयोक्ृरणि- इति

x खमप्रसोतिमाजे खमंकामब्दा वते शत्यविकः पाठः खा सार Te Il { अन्यः Uf ate Wlo To Wei Il

षू.

भा.

अध्याय पादः ६२९

अन्यार्थैनाभिसम्बन्धः (आ नि०)॥

परस्य खगैकामः- इत्येवं यजेत, न, अन्यस्य ख्गकाम- Wee वाचकः-डूति; कथन्तद्धि?- फलमसौ पराप्नोति- इति। कथं पनः फणस्य श्रमार्तिः?। उपद्मष्टविशेषश्रवणात्‌, "यजेतः-इ ति, यदा श्राधाने, "ब्राह्मणो वसन्तेःभ्रिमादधीतः- इति, तदा तु कामथ्तौ STEP TAs एव

छ. फलकामो निमित्तमिति चेत्‌॥ (आ०)॥

aT.

qd.

भा

एवं ‘Va भवान्‌ मन्यते, खगकामश्ब्दो वाचकः-- बति, weal यजते फलाभावात्‌, अस्य यागः- डति दूक्घवाकफलाथितया ate यजेत, “अआआशास्तेम्यं यजमानः श्राय राश्रास्तेः- दूति प्रयोजयितारं निह चयति दता, फलविधिख “खक्घवाकेन प्रस्तरं प्रहरति इति विधानात्‌, यदि फलविधिः श्रयं माववणिकः, तद्दि छक्रवाकेन wee: मतो भवति, इतरथा AEE करुप्येत। TAI श्रानुषदङ्गिकफला्थम्‌ श्न्यस्य खगकामोन्यो यजेत--डइति

नित्यत्वात्‌ १०॥ (ate fate) i

नतद स्ति, यस्य एव प्रधानकमफलं, तस्य एवश्रान्‌षङ्किकमपि

भवितमद्ति, एवं खाथन अआधानं छतं भवति, हि श्राधानस्य खाथतायाम्‌ रस्ति fate: प्रधानफलं वा श्रान॒षद्गिवं वा सवमेव श्राधातरि समवेत॒मद्धति, नित्यकाम्यता fanaa, यद्याय॒रादिकामो यजेत, तद्धि नित्यं, यदि नित्यं श्रायुरादिकामः। तस्मात्‌ श्ववस्थितो न्यायः प्रत्युभ्नियेत, पुरषः प्रधानभूतखोद्यते गणएभावात्त अस्य विवच्ितमेकत्वम्‌। THT एक एव यजेत

€B @ भीर्षासा-दणेने

ख. कम्मे तथेति चत्‌ ११ (wo)

भा. अथ यदुक्तं, दयोबेखनाश्च यागं दशयति, “युवं fe रुणः खःपतीो- इति दयोः यजमानयोः प्रतिषदं कुयात्‌, “एते WeT- मिन्दवः- इति wean यजमानेभ्यः प्रतिपदं कुयात्‌- इति दियजमानके बङयजमानके कर्मणि प्रतिपदिधानं ‘aa "तथाः युक्तं स्यात्‌- दति, तत्परि त्तम्‌

ख. समवायात्‌ १२॥ (BT fae) |

भा. «Raed, समवेतं हि कमे विद्यते दाभ्यां यजमानाभ्यां ay- fry यजमानः, वचनेन, यथा शद्धीनाः, तेषु प्रतिपदिधानम्‌ अथेवत्‌ भविष्यति। तस्यात्‌ एको यजेत-दइति॥ (६।२। We) it

श्वारन्धकाम्यकमरषाऽपि समाक्षिनियमाधिकरणम्‌

ख. vary नियम्येतारम्भस्य क्रियानिमित्तत्वात्‌ १३ (fae)

भा. “प्रजाकामो यजेत", ‹यामकामो यजेत- इत्येवमादि कर्म समाम्नायते तजर सन्देहःः-- किं wart नियोगतः समाप- नीयम्‌, उतेच्छया काय्यं हेयं वा?-इति। किं भाप्तं?- नियोगतः परिसमापयितद्यम्‌-इति। कुतः ?। णवं डि अयते, —<¢ कामो यजेत-इति, णवं तस्य Wee शर्धम्‌ उपदिशन्ति, ‘summa अपवगपयेन्तम्‌ खाः टइूति, उपक्रमादारभ्य यावत्‌ परिसमार्भिः- इत्येतावान्‌ व्यापार विशेषः तस्य अर्थः, यथा पाकः त्यागः-डइति। ay fe पाकसत्तामात्रं निहिंष्यते, श्रारभ्य परिसमापयितब्यम्‌-

१९ खध्ययेर्षादः॥ ९४९

ar. afl एवं arena खौकिका रपि प्रतिपद्यन्ते, त्र

श्रारम्भे पुरुषप्रयनः चोद्यते- इति गम्यते। यतञखोदितं नियोगत श्रारभन्ते, नियोगतः पनः परिसमापयम्ति, तेन नोभे श्रारम्भपरिसमापो अब्दाः, किन्ति ?--परिसमासिः अब्दाथेः, परिसमाप्तषामथप्राप्तत्वात्‌ शरारम्भस्य। तस्यात्‌ परिसमासिः अब्दाथेः- इति गम्यते। सा चेत्‌ wees, सा HATA चोद्यते, War नास्ति away; तेन नियोगत श्रारम्भः, नियोगतस्तु परिसमािः। तेन svat mate यदि वोयात्‌ फलेच्छा, Warsifa वा फलं, तस्यामप्य- वस्थायां, कत्तेव्यमेव उपक्रामस्य परिसमापनम्‌

‘aq श्रथिनो apy: dha कर्त्चतयोचयते'। नैतदेवं, वाक्याथा हिस भवति, यागस्य तु कनने्यता शरुत्या गम्यते; AGT यामकामेण याग श्रारग्धः पररिसमापनीयः; चामादि- कामनावचनं निमित्तत्वेन तदा भवति, निमित्ते उत्पन्ने यत्‌ कनतेचयम्‌--दृ त्युचपते, तदिनष्टेः्पि निमित्ते कत्त थमेव, उप- क्रान्तस्य समापनं कत्त्धम्‌- इति चोद्यते, तदिनष्टेभपि निमित्ते कत्तेद्यम्‌, fe तदिन्टम्‌ शअनुत्पन्नं भवति, उत्पत्तिश्च निमित्त भावः। तस्मात्‌ वीतायामपि फलेच्छायाम्‌ उपक्रान्तं परि- समापयितव्धम्‌। क्रियाया fe निमित्तम्‌ आरम्भः, सोम्पि परिसमापेः-डइति॥

शष. फलाथित्वादाऽनियमो यथानुपक्रान्ते १४ (Te) |

T.

वाशब्दः wet ावत्तेयति। “नियमो ‘ari weg?! warfare फलार्थिनः (फलं चिकीषमाणस्य) उपायोग्यं विधोयते, arena, सा fe विधीयमाना फलस्य वा यागस्य वा स्यात्‌, फलस्य तावत्‌ awe, a fe al यत्‌ कामयते

| AN AA © तस्य तत्‌ HAVA उपदेष्टा, वेदेवासौ मयेवेतत्‌ कत्तद्यम्‌ 4 1)

६४२

भा.

भा,

मीमांसा-दधमे

इति, word तु वेद, तमाकाङ्कते, इदम्‌ उपदिश्यते,-- याग उपायः-इति, यागेन क्रियते-इ्ति। नच यागस्य HUTA, प्रत्य्चविरोधात्‌, wey Bil यागः, यदि यागेन BAYT HATA, तदा विरोधः; यागकत्तव्यतायां फलं Hered, च, करुप्यमानस्य प्रमाणमस्ति ?। कत्तयो- पदेशश्च अक्यादिषु Way भवति, TENG यागः HAT | फलकामस्य यत्‌ इष्टं तत्‌ कत्तेयमनृद्य यथाप्राप्तम्‌ यागस्य साधनता विधीयते, तेन अवश्यं समापनीयं भवति, यथा अनुपक्रान्तं MTT ATT, एवम्‌ उपक्रान्तं वश्यं समापयितच्धम्‌। wy वाक्याथेः अत्या बाध्यते- दति, यच शत्यथा सम्भवति, तत्र॒ वाक्या्ा गृद्धते- इत्युक्तमेव | तस्मात्‌ अनियमः

नियमो वा तन्निमित्तत्वात्तुस्त्तारणं स्यात्‌ १५ (se)

श्रारभ्भो fe निमित्तं ware: | कथं ?। ^ तत्‌ “कतः कारणं स्यातः किं कारणम्‌ ?। सत्यसङ्करपता, यो हि श्रारन्धमेव ञ्ञातीयकं समापयति, तं शिष्टा विग्न्त, प्राक्रमिकोग्यम्‌ श्रसंव्यवद्ाय्यैः- दति, शिष्टविगणा टोषः। तस्यात्‌ श्रारभ्य समापयितच्यम्‌। “श्राद्ध, अिष्टाः पुनः किमथे विगद्ेन्ते- ta) उचयते,--विगद्धन्ते तावत्‌, किं नो विदितेन कारणेन? -इति*॥ (६ ।२।दश्र०)॥

ne रिणा Me

*

wa नष्वखातन्त्ेश मलात्‌ विना विग््न्ते शिष्टाः, अशिष्टा रवते स्यः यदि

विगद्य्यः faa WiSY, 4 सव्वषामाचाय्ाणणं चम्छप्रिश्ितष्वतसामश्िष्टत्वं wa wagqa, खतः शष्टच्वारात्‌ विगष्डशरूपा स्मतिः, सातः श्रतिः कल्पयते,-- प्रकामं शाखोयं कम्मं वश्यं रुमापनोयमिति। किञ्च तंत्िरौयारूामनन्यपरं वचनमस्ति, यत पक्रम्य अरुमापननिभिन्नं प्रायिकं विध 'देवतमभ्या वा रष eres. सा ‘ow

अध्याये WE cys

SICTe faa: ara रगियमाधिकरशम्‌

ख. लोके कम्मौणि बेदवत्ततोऽधिपरुषन्नानम्‌ १६ | | (पू०)॥

भा. केनचित्‌ ग्धम्‌ उपक्रान्तं भवति अकरं रथो वा, वीता ्रस्य फलेच्छा, WAT वा फलम्‌। तच सन्देहः किं तेन नियोगतः परिसमापयितद्यम्‌, उत इच्छया उत्खष्ट्यम्‌ पि?-इति। किं प्रासम्‌ ?- लोके कमाणि' णवज्ञातोयका नि उपक्रम्य परि- समापयितद्यानि, यथेव वेदिकानि तथेव तानि नियोगतः परि- समापनोयानि+। कुतः ?। ˆ ततोग्धिपुरुषन्नानं, ततः तत्परुष- ज्ञानं भवितुमदेति। कुतः ?। areata, श्राम्नायते fe तशं We, तत्रापि देवताद्यापारोग्क्गीक्रिय,- पूवेस्यां दिशि एला देवता caus एताः- इति, यदि भाखछते देवताव्यापारे उपक्रम्यापरिसमाप्यमाने भिष्टविगद्णम्‌, एवम्‌ दृ दापि भवितु- मदति

ख. अपराधेऽपि तैः शास्त्रम्‌ १७ (यु०)

भा. तेषां 'च' लौकिकानाम्‌ अपराधे ‘ay त्लभिः प्राय्िन्ल- आखमाम्नायते, “श्रारे AD इन्रनाडबद्धव्यः पायसं ब्राह्मणो भोजयितद्यःः- इति, aaa यद्यंदरष्टाथे, ्राखादूते; श्रथ प्रसङ्गपरिषहारा्थे, ततोम्प्यादृतमेव तत्‌- इति गम्यते॥

Waal यजते, अचातवोयेन waa, देवताभ्य wees इति दश्यते चावानेऽपि फले vate कारोय्याः, ‘afe वषत्‌ तावत्येव दातव्यम इति" इति तन्त्रनमजाम- Tage

* यथेव बेदिकामि fram परिसमपमोयानि तथेषेतत इति पाठः We to पर एवं BY To II

का” We पुलक ‘wfe'arcr नास्ति 11

६४४ मोमांखा -द्ने

ख. AUT तूपसम्प्राप्िः शस्तं Ara WHAT, तस्या- कर्वः ~ क, © दयन गम्यताप्राप्तं शास्वमथवत्‌ १८॥ (सि०)॥

भा. तुशब्दः पकं चावत्तयति। “शाखा तुः एषाम्‌ "उप सस्माक्षिः- इति qa: | स्छतेरस्याः आलं भवता श्नृमोयते, --न ्खमन्तरेण स्छतिः, wala TRV TWAT यन्थ उपपद्यते- इति; श्रत खचयते,- भवति wa रूटतिःः-- एवमिदं गृ्धादि कम रमणीयं भवति- इति, स्मात्‌ कर्मणोन्दृषटं किञ्चित्‌-इति। या श्रसौ रमणीयता सा श्रकरेणापि शाखं, शक्या WGA, न्नात्वा HAA) तस्मात्‌ श्रस्याः wad: अखं प्रकरुप्यम्‌, यद्यन्तरेण शाखं, प्राप्येत, ततः आखम्‌ अजाथवत्‌-इति प्रकरप्येत। THT इदं TTS, ATS सामिषटद्भे aera fer we, टे वताञ्रये “ननु ware देवताः परिगृ्दोताःः- श्रस्यान्दिभि इयं देवता यश्यतेगस्यामियम्‌-डति। उचयते, पुरुषमनु देवताः (HET: स्मरन्ति, TEAS, तसात्‌ TTT TA (६।२।४अ०)॥

प्रतिषिद्कम्मे शाममुष्ामेऽमिद्टापाताधिकरशम्‌ (WATT) I

ख. प्रतिषेधेष्वकग्मत्वात्किया स्यात्‌ प्रतिषिद्धानां विभक्त- त्वादकम्मणम्‌ १९ (पू०)॥

भा. इटं fe उपदिशन्ति “न कलञ्जं wafers, aya गज्ञनंच-डइति। तच सन्देद्ःः- किम्‌ एवञ्ञातीयकं फल- कामेन भ्षयितद्यम, निष्कामेण श्राद्यम्‌, अथ वा नियोगतो वजेयितव्यमेव ?-इति। fa भातम्‌ ?फलाथिना भक्चयि- aga, अनथिनोग्नियमः-डति। कतः?। नियमो यम्‌ उचपते,- इटं भच्तयितव्यम्‌--डति, एवम्‌ उक्ते इयमापतति

Bare & पादः॥ ९४५

भा.-यदि वा ware कत्तद्यम्‌- डति, यदि वा wat कत्तव्यम्‌- इति, यदि नञ्‌विशि्टं wed कत्त्यम्‌-दत्यभ्युष- गम्यते, ततोम्भक्षणं त्या तद्यो विदधाति, नञ्‌ भक्षयति विङ्ञेषणं, तदयापाराश्च HAMA नञ्‌ सम्बध्यते। श्रथ asa: क्त्यः, ततो वाक्येन विधानं, भच्तयतिञ्च नञूविदेषणं, रतिश्च वाक्याद्भलोयसो। तसात्‌ wa कत्त्म्‌-इूति गम्यते, Wat भक्षणाभावः, तस्य कत्तेदता श्रस्ति तस्यात्‌ यः AW मानसो वापारः, CE उपदिश्यते, येन उपायेन नञ्‌ विशिष्टं भक्षणं भवति; पूपैः नज्‌भश्लयत्योः सम्बन्धः, ततो विधानं। यथा, “नोद्यन्तमादित्वमोक्षेत--दृत्ये वमादिष प्रजापतिबतेषु कबतः फलं, WRIT फलं दोषः; एवम्‌ इहापि, “यिभक्घत्वात्‌ श्रकमेणाम्‌, श्रव कमं प्रतिषिध्यते, yaaa उपदिश्यते, श्रन्यद्धि कमं watt प्रतिषिध्यमानं, अन्यत्‌ AHA मानसः सद्धरपः- इति

ख. शास्त्राणां त्वथेवश्वेन पुरुषार्थो विधीयते तयोरसम- वायित्वात्तादथ्यें विष्यतिक्रमः॥ २०॥ (सि०)।

भा. उपवणेनापरिष्ारः तावत्‌ उचयते,-युक्ष, यत्‌ भ्रजापति- तेषु “आखाणाम्‌ अथे वत्वेन पुलषाथा विधोयते" ; तजर नियमः कर्त॑तयोपदिश्यते, यख क्त्यः, कल्याणोदयः, यो HUT पापोदयः। “कथं पुनः प्रजापतित्रतेषु नियमः कत्तव्यतया चोद्यते? इति। उचयते, तस्य नतम्‌- ति मर्त्य प्रजापतिव्रतानि समाम्नातानि, बरतम्‌-इति मानसं कमं उचयते, इदं करिष्यामि--दूति यः सङ्करुपः। कतमन्तत्‌ व्रतम्‌ ?। नोद्यन्तमादित्यमोल्तेत-डइति, यथा तदीश्षणं भवति, तथा मानसो श्ापारः HUT, तस्य WIAA! तजर तस्मात्‌ पुरुषाथाःस्ति- इत्यवगन्त्यम्‌। तश्र एतान्येव

dud मीमांमा-रब्रमे

WT. WHA उचते,--“ एतावता हेनसान्यक्षो भवति'- इति (एता-

वता Aaa युक्त एनसा भवति)-दति।

श्रथ इह ˆ तयोः असमवायित्वम्‌, क्रिया प्रतिषिध्यते, अक्रिया उपदिश्यते, fe, कलञ्जं भक्षयन्‌ प्रतिषेधविधिं श्रतिक्रामति, ce पुनरादित्यं पश्यन्‌ श्रतिक्रामति विधिं, a fe तस्य दशनं प्रतिषिद्धम्‌; नियमः तत्र उपदिष्टः, यस्तं नियमं करोति, फलेन सम्बध्यते, तु प्रतिषिध्यते कलज्ञादि। कथम्‌ श्रवगम्यते?। WT तस्य, बतम्‌- इति wey वचनमस्ति। च, भश्चयितच्यम्‌- त्यस्य मानसो अापारोग्थेः, भ्चयितव्यम्‌- इति wae क्त्यं wea उचयते, न- दूति तत्‌ प्रतिषेध्यते wea) णवं प्रसिद्धोग्या- ग्नगृद्धोतो भवति, इतरथा लक्षणा स्यात्‌, डतिलच्षणाविश्चये चव श्तिन्यायस्या ल्षणा। AHA इद प्रतिषेधः

“उचयते, seq प्रतिषिद्धं नाम, दोषः aa शरुयते*। तस्मात्‌ प्रतिषिद्भममप्यनुष्टातखम्‌-इति। “करुपयिष्यते- इति चेत्‌। भरमाणाभावात्‌। “श्रथापत्निः प्रमाणम्‌, उपदे अवैरयथं- प्रसङ्गात्‌-इ्ति यद्यचेपतः। ane, दथाग्पि ङि उपदे शा- ग्क्ानात्‌ सम्भवति, तस्मात्‌ करूप्यो दोषः-इति | उचयते सत्यं करूपनीयः, किन्त॒ कपत एव कथम्‌ ?। शच्रनन्तरमेवेनं शिष्टा वजयेयः, पतितः कमंफलेभ्यः- इति वदन्तः, मदां एष दोषः, यच्छिष्टा वजयन्ति। तस्मात्‌ नियोगतः aera भस्चयितद्धम्‌- इति, यथा, सपाय AEs दद्यात्‌, तथ दोषदशनात्‌ नियोगतो सपाय ङ्गलिर्दीयते, कण्टको वा पादेन श्रधिष्टीयते, एवम्‌ इद्‌मपि-इति॥ (६।२।

अर)

* wre प्रतिषिद्धं नाम, दोषाऽच ख्यत Clq WTS! काण Mito II + चोदनायां werafc = ने अच AeA मेय इति वा्तिकमजामसम्धेयम्‌।

WITS पादः॥ eyo

व्यनगमनारीना ~ गुब्वेनुगमनादीनामुपनयनोभ्ररकाललकन्तव्यताधिकरशम्‌

ख. तस्िंस्त॒ शिष्यमाणानि जननेन प्रवत्तरन्‌ २१ (aq)

भा. इह GTA पदाथा serecua, प्रत्युपस्वितनियमाख्च श्राचाराः,-- गरूरनगन्तयोःमिवादयितव्यसखः, Ara: भत्य- ल्थेयः सम्मन्त्यसु इति। aa सन्देः,-किंजातमाच्ाणाम इमे पदाथा उत उपनोतानाम्‌ ?-इति। fa प्राप्तम्‌?- श्रविशेषोपदेशात्‌ जातमाज्राणाम्‌। कुतः?। पुरुषे ते अष्यन्ते, जातमाच्रख् पुरुषो भवति। तस्मात्‌ जातमाश्राणाम्‌ इमे पदाथाः, द्रत्येवं ATH ब्रूमः,--

ख. अपि वा वेदतुल्यत्वादुपायेन प्रवत्तंरन्‌ २२॥ ( सि०)॥

भा. “श्रपि वा-दति पक्चय्ात्तिः। "उपायेन प्रवत्तरन्‌' (उप- नयनेन भरवत्तरन्‌), "वेद तुरूयत्वात्‌, वेदतु्या fe स्तिः, वेदिका णव पदाथाः स्मयन्ते-इत्युक्तं (९।२।९ He), वैदि- का पदाथा उषनयनोत्तरकाले समाम्नाताः, स्मात्ताख wa वेदिका Ua, AGI उपनयनोत्तरकाला एते-इति॥ (६। २।६ Fe) i

a ter Rr +-न =

एवं विधायकपदस्य नअपदन Way सति रागप्रप्नां wwesefnarg निषचस्य विधेयत्वात्‌ निषधा यथः, नरकथातनिवारकल्वात्‌ | रवश्च सति श्रतं किमपि करः]. लत्पच्चे अग्रतः संकल्पः कल्पः दति तदथ VATA Wael Waser | तस्मात्‌ खम कामिनो नाज्राधिकारः किन्त नरकात्‌ Way यधिकारः'” इति न्यायमाला च.नुसन्धेया II

टः मीमांसा-दणेने

ग्मिरजादियावयव्लीवकबमोशाम्‌ खकारमाजकनेयताधिकररम्‌ | (ग्रा जन्धःयः) 1

खः अभ्यासोऽकम्मरेषत्वात्‌ पुरुषार्थो विधीयते २३ (१मप्‌०,)॥

भा. इदमामनन्ति, ' यावञ्जोवम्‌ अभ्रिदहोभ्रं जुहोति, यावञ्जोवं दथपुणेमासाभ्यां यजेतः--दरति पुरुषाथाग्यं यागो विधीयते, श्रयमभ्यासः क्मओेषः-त्युक्तम्‌। CHCA सन्दिश्यते, किं सातत्येन होन, उत सातत्येन ?-इति। किंप्राप्षम्‌?- परुषं म्त्युपदिष्टत्वात्‌ सातत्येन, We पुरुषः- दति सातत्येन अनुष्टातखम्‌। “ननु “प्रदोषम्‌ TET Wee, ब्यु्टायां प्रातर्‌ः--दति श्रूयते, * पौणमास्यां पौण मासेन यजेत, च्रमा- वास्यायामामावास्येन यजेतः-इतिः। नेष सवाद्गोपसंद्ारेश प्रयोगः, WA कालमातरेण Etat दोषः

तस्सिन्रसम्मवन्रथांत्‌ २४ (रय Go) I

भा. नेतदस्ति, यत्‌, जपि जहृधि- इत्येव दोतच्यम्‌- इति, यथा शक्रोति, तथा WALA, सातत्येन शक्यते, श्रवश्यम्‌ अनेन श्रादारविद्धाराः कत्तद्याः। तस्यात्‌ श्रथा विरुद्धेषु कालेषु दोतय्म्‌- दति

कालेभ्य उपदिश्यन्ते २५ (fae)

भा. चेतदस्ति, यदुक्षम्‌, अ्रथाविश्ब्वेषु कालेषु सततं इत्यम्‌ -इति, काल रषः शरूयते,“ मदोषम्‌ श्रभ्निद्धोज्रं होत, खयुष्टायां प्रातर्‌ इति। तथा, “पौणमास्यां पौणेमासेन यजेत, श्रमावास्यायामामाबास्येन यजेतः-दति। तस्मात्‌

=-=

* पुरषथऽभिधीयते Tit Wie Go Yo श्वं Ho Fo To पाठः + काललमाब होमेऽपि दति काण Wo Yo Ws Il

Were पादः ९४९

भा. सातत्यम्‌--डइति। UTE, ननु बिगृणस्वापि प्रयोगात्‌ काख -आदरुणीयः--इति। चच चयते, कालो गणः, निमित्तं fe एतत्‌- इत्युक्तम्‌ तस्मात्‌ wee कालेषु अविदह्ितत्वात्‌ RATT स्यात्‌। ABT भराश्चितकालस्य यावञ्जीवं प्रयोगः- इति

ख. द्शनात्कवाललिङ्गानां कालविधानम्‌॥ २६॥ (Zo)

भा. fay भवति, "पवा एष खगात्‌ Sareea यो दशेपुणमासयाजो सन्‌ पुषमासीममावरस्यां वा अतिषातयेत्‌-- दति, यदि wafer काले इोमः, तदा कस्यातिपत्तिः स्यात्‌? AGT सततमभ्यासः॥ (६।२। |)

अभ्रिदजादीनां लकाराहस्या आदत्यधिकरकम्‌ 11 ` ष. तपषामो त्रत्तिकत्वादागमेन प्रवर्तेत २७॥ (सि०)॥ भा. Ret अग्निहो eh, gerat भातरः इति, तथा

"पौणमास्यां पौणेमासेन यजेतामावांस्यायामामावास्येन यजतः -इति। तच सन्देहः किं aq प्रदोषे wees, उत परदोषे प्रदोषे ?- इति, तथा सत्‌ ्युष्टायां मातः, उत श्यष्टायां दयुष्टायाम्‌ ?- डति, तथा किं सत्‌ पौणेमास्याममावास्यायां वा, उत चागते ्रागते कले ?-डइति। किंभान्तम ?-सलत्‌ हत्वा Mare अब्दः, नियमः पौनःपुन्ये |

इत्येवं मराति ब्रूमः,“ गमेन Waa’, WAR गति काले भयोगः क्त्यः दइति। कुतः }। “तेषाम्‌ श्चौत्पत्तिकत्वात्‌, उत्पद्यमानं कम कालसंयुक्षमेव उत्पद्यते, तदुक्त, निभिन्ना्ा

* Gat TERN Ty प्रदाषमग्मि्ाजम शातव्यभिसि पटित्वा, we Tere इति पठितं Way we |) 4

६५० बीग्राषा- दने

भा. कालजुतङः- हति, निमित्ते want नेमित्तिकोग्धः ane भवति। AGT अगते चागते काले अयोगः करेच्धः

खः तथा fe लिङ्गद्शनम्‌ र८ (यु०)

भा. पवा एष खगात्‌ लोकाच्छिद्यते यो द्नेपुोमासयाजो

सन्‌ पौणमासीममावास्यां वा अतिपातथेत- इति waa WMA काये प्रयोगं दशयति॥ (ई।२।८अ०)॥

द्रे नेदा्याटश्वा रोप्राष्टर्वधिकरकमभ्‌ ` ख. तथान्तःक्रतुप्रयुक्तानिं २९. \

भा. “भिन्ने quite SR बु्ोति--इ ति दअेपुशमासयोः शूयते | a सन्देहः, सत्‌ भिन्ने WA Seay ताथः, उत भिन्ने भिन्ने खन्न खनने !- दइ ति। तत्र अधिकरणातिदेजो यः पुव पूवः पशः पूतः, उत्तरः, TAC दति, स्त त्वा MATa दरति पू; पः, निसित्तनात्‌ ya: भयोगः-

- इति उक्र; ॥. (६।२) We) ti

मुम्वमुममणादीनां प्रतिभिमितमाषटस्वथिकरशम्‌ ख. आचाराद्गद्यमाखेषु तथा स्यात्‌ पुरुषाथत्वात्‌ Be

भा. "गुशरनु गन्तब्योपमिवादयितग्यस, ठद्वथाः पत्युल्ञेयः सम्म- UY TA | तच. सन्दे इः,-- किम्‌ MAN भ्रागते गुरौ दृद्धवयसि च, TEM, तत्‌ करेयम्‌, डत सहन्ते हताथेता ? --द्रति। "आचारात्‌ THAT तथा स्वात्‌ पषभा्थस्वातः -डति ्रधिकरशातिदेजः। तच यः पूवः wer, इद पूवः, यः उत्तरः उ्षरः, Teen शतादेः- इति पूः

अध्याये WE I Eur

भा. प्यः, बिनि षमः. भयोगः- इति . one (६।२। Yo

SU HUTTE mrquetagaracrt ‘franfvarcen T

ख. Weg दु सोमविद्याप्रजस्धणवाक्छेन संयोगात्‌ ३१।

भा. इदं शूयते, सोमेन ` aa,“ मभाषमेषु are उष-

ate, ‘ware छउत्पार्येत--इति। तज सन्टेहःः- किं

नित्यानि श्तानि उत अमित्यानि ?--इति। किं पराप्तम ?- arama a ara थनिन्यानि।

इति ara were, arqerétera सोमादीनि मित्यानि- इति। कुतः?। ` wunara fe संयोगो भवति, "जायमानो तरे ब्राद्मधसिभिकष्यवां* जायते ata Shar ब्रह्मचर्येण ऋषिभ्यः परजया पितृभ्यः- इति, वै तद्धनृणो यडा यञ्वा

eyed प्रजावानः--डति,.ऋशसंरवोगवश्यकलष्या मा भवति, aaa नित्यानि-डइवि।

‘aq लिङ्गमसाधकं, न्याय उचयताम्‌, यस्थैतत्‌ द्योतकम्‌ -इति। उचयते,-अकामसंयुक्घानिं एषां पृथक वाक्यानि भवन्ति, ‘qa Tae ज्योतिषा यजेत, "यावड्जीवम्‌ अ्चिशोषं Fee, " यावञ्जोवं दक्षपुणमासाभ्यां यजेत'। तथा विद्या- anata | तथा ‘Nal उत्पादयितश्चा-इति।-एवं नित्य- तावाः माप्तायाः इदं fax भवति--इति)

अथ वा अयम्‌ VAY, "ब्राह्यणस्य तु salar. वाक्येन संयोगात्‌, सोमादयो नियताः किं argues,

* आज cay Tee ऋणा इति पाठः fen प्रन्धाकारो were दूति UIST इश्छते I!

९५२ नीमांशा-द्मने

भा. राजन्यवेश्ययोः अनियताः, सर्वेषां नियताः ?- इति किं आप्तम्‌ ?- areas नियता इतरयोः-दति। कुतः ?। णवं अूयतेः-जायमानो वे ब्राहमणः दति, ब्राह्मणस्य नियमो इश्यते, इतरयोः, ब्राद्धणसङ्धोत्नात्‌। एवं ATA बमः, सवर्षां नियमः। कुतः?। अविशेषेण नियमविधानं यत्‌, aa अकामसं यक्ष वचनं नियामकं, तत्‌ afafad सवषां, तसात्‌ सवषां नियनः-इति।

“ननु, जायमानो वै ANTS Thr बराह्मणस्य THT उचयते, भवति अशिन्‌ वचने ATCA, तु रत्‌ नियनस्व विधायकम्‌, एतेरकामसंयक्वेव चनेविद्धितस्थ भिमस्य अनृवारोग्यमबदानस्तुत्ययेः, तद्त्‌ अच ज्राद्मषयङ्ोतंनेन राजन्यस्य वेशस्य वा अनियमो विज्नायते। श्रा्चख्यदटशं तु भदञजनाथे, जआयमानो aT राजन्यो वेश्यो वा-इति, तथा जायमानो लातख-ङति॥ (६।२। ९९. खर)

इति ओरोडवरखामिनः शतौ मीर्मांसाभान्मे वछस्याधयायस्व दितीयः पादः

a“

EUR

षष्ठे अध्याये TMA: VT I AGG Peeper

अथ fra यथाश्श्ष्गःनुागाधिकरणम्‌

ख. Taal प्रटत्तिः स्थात्‌ तथाभूतोपदे शात्‌ १॥ (To) t

भा. बद्कचन्राद्णे yaa, यावञ्जोवं ares जुति, याव- ward दशेपूशेमासार्भ्यां यजेतः- इति ; faraafrery, नित्यौ दशपूणमासो। AW वरेतत्‌ कामखवलात्‌ अन्यत्‌ ATA दितीयं*, as सन्देहः, किं यः area विधिम्‌ cadena अक्तोति, तस्येवाधिकारः, डत विगुणमपि aq प्रयोक्षयम्‌ ?-- इति। एकादशे कामसंयुक्ते waa खवणे चिन्तयिष्यते ay, नित्ये wae दितोये। - इति किं मास्तम्‌?--' सबंअह्धौ प्ररत्तिः स्यात्‌ तथाभूतोपरे रात्‌, यः area विधिमुपसं त्तम्‌ शक्रोति, एवानुतिेत्‌, * तथा- भूतोषरे्ात्‌, यथाभूतं fe तत्‌ कामसंयुक्ठं तं, तथाभूतमेव निस्यमम्युपदिग्यते। AQT सववाङ्गोपद्धारेण भरयोगः कत्य; CATIA ITE साङ्गस्वेव वाचकः। कथं ?। पौणेमास्या- ममावास्यायां ary विधीयते, यश्च पौथेमास्यां fated

* कामग्वशादकामसंयश्कं दितीयमिति ato wito To WTS: II

+ ‘wart तु, कथब्पावः gata wrfircerevifmd उतेदेकनापोति सवरवेति सिद्धाकाः। vere सवे ङ्प fart afatrd ज्दातीत्येवमत्पन्नस्य् दिपरिवशेमानस्छय fafan we विधानात senancfee नापि saan शन्तमं तलात्‌ काम्य fara, अतिहतस्वख्ि we:, तमव Gia भाष्यकारस्लाष दितौये दति" इति वार्तिकम्‌

९१५४ मौमांसा-दणमे

भा.सा पौणमासी; यदमाबास्यार्यां विद्धितं, सा अमावास्या —tfa, साङ्गममावास्यार्यां fafed, पौेमार्यां च, तस्यात्‌ QE दंपणेमाषश्नम्देन उचपते- इति अमिनिमन्यते Th

ख. अपि वाऽप्येकदशे स्यात्‌ प्रधाने दथनिष्ट्तिग्‌ ख- माबमितर्लदथत्वात्‌॥ ₹२॥ (सि०)॥

भा. श्षिवा- इति पञव्याहक्तिः rete ey गङ्कानाम्‌ स्यात्‌ एव प्रयोगः, यतः साङ्गस्यापि श्रनङ्गस्यापि प्रयुज्यमानस्य अधानात्‌ णव Wana निष्पद्यते, ‘Tear सवैीङ्गप्रयोगेण भवति। को गुणः?। साङ्गात्‌ खागामिनिटे्तिः, प्रभानमाादि- दमन्यत्‌ फलम्‌। त्यात्‌ GTA Wray करिष्यामि --डइति aren, यदि कानिचित्‌ रङ्गानि शक्तोति कन्नम्‌, तथापि THT एकदे जाङ्गगुशयुक्रात्‌ प्रधानात्‌ We भविष्यति। तस्मात्‌ प्रधानमा्स्य प्रयोगमाह, शङ्गानाम्‌, TATUATA- wee: firemen परधानपदायाम्न्यानि अङ्गानि तदथानीति

ख. तद्कम्मणि दोषस्तस्मात्‌ ततो विशेषः स्थात्‌

प्रधानेनामिसम्बन्धात्‌ ३॥ (१ यु०)॥

भा. भधानातिक्रमे “दोषः A, TT वा. एष खमेाख्ोका-

feat यो दश्पूणमासयालो सन्‌ पौणमासीममावास्यां वा-

म्तिषातयेत्‌- इति प्रधानातिक्रमे दों ब्रुवन्‌ तस्य नित्बतां दशेयति॥

ख. कममाभमेदः a जमिनिः प्रयोगवचनेकत्वात्‌ सव्बषा- मुपद्‌ शः स्यादिति ४॥ (ate) a

भा. यदुक्ष--नास्ति भेदः, इमानि श्गानि, इमानि मरध्षनानि

ना

<

aT.

अध्याये & ore: 1 ६५१५

- इति, “मयोगवचनेकत्वात्‌- इति ‘afat sare ख, ° सवषाम्‌" उपटे शकः, ' पौणमास्यां पौणेमास्या यजेत, चरमा वास्यायाममावास्यया यजेत-डति॥

अथस्य व्यपवगित्वादेकस्यापि प्रयोगे स्यान्‌ यथा कत्वन्तरषु ५॥ (आ नि०)॥

एकाङ्गपयीगेमपि स्यात्‌ विगृणादपि फलमित्य्ः | कुतः ?। अथस्य avatar, अपटक्तमङ्धेभ्यः प्रधानम, wires संज्नकात्‌ दशपुणमासर्सन्नकाच्च फलमिद् भवति। तद्धि कत्तव्य तया उपदिग्यते। यत्‌ पौणमास्याम्‌ उपदिष्टं, सा पौरीमासी, यदमावास्वायां सा अमावास्या, "य्ाश्रेयोग््टाकषालोम्मा- वास्यायां पौणमास्यां चाशुयतो भवति--इति AeA अग्नये परोडाजः WHat च, चाज्धं चाप्रीषोमादिभ्यः Pe

मास्यान्‌। श्राग्नेयसान्याय्यादौनाममावास्यायाम्‌।

यदुक्त --* पौणमास्यां पौणेमास्या यजेत, ्रमावास्यायाममा

बास्यया यजेतः- दति साङ्गस्य विधानात्‌ साङ्गं द्पूणमास-

a.

भा.

ब्ष्डे नाभिधोयते- इति, नेतरेवं, सिद्धे डि दद्राधं Terran साङ्गं we विधीोयते। aay साङ्म्रि्ठोषपदवाचंय इशपौणमासपद बाचयश्च। यञ्ज ww तत्‌ cw चोद्यते RAMAAT, यौ दशेपूणमासौ | तस्मात्‌ विगृफमपि कतत धमेव SUES दशपुणंमासौ च। “यथा क्रत्वन्तरेषु" मरलतिविहतिषु परस्य धम्मा परस्य भव्ति, एवं कामसंयुक्तस्य धम्मा नित्यस्य भवितुमइन्ति it

विध्यपराधे दशंनात समाप्तेः (२ य०)॥

विध्यपराधेषु waft दशयति, “तदेव यादृक्‌ ताढ़क होतच्यम्‌- इति fare warty शश्चयति

६५९ मीमांसा-दर्भने

ख. प्रायञ्ित्तविधानाञ्च॥७॥ (३ यु०,)॥

भा. विध्यपराये भायञित्तानि विधीयन्ते निभित्ते कम्माङ्ज- भूतानि, यथा, “भिन्ने जुदोतिः-द्रति। faye निष्फले खति mT AYA: प्रयोजनं स्यात्‌? तस्मात्‌ विगुणानामपि ware: wae oft (६।२।९ We)

अश्वक काम्यस्य निष्फललाधिकरशम्‌ `

ख. काम्येषु चेवमधित्वात्‌ ct (पृ०)\

भा. “रेद्धाग्रमेकादश्रकषालं निवपेत्‌ प्रजाकामः, ‘dea we नि्षैपेत्‌ ब्रह्मवचेसकामः, ‹बेशक्टे वीं साङ्पाहायणी! निवपेत्‌ ्ामकामः- इत्येवमादिषु wey,—fa विगुणमपि फलवत्‌, उत अविगृुणमेव फलवत्‌ ?- इति। किं मासम्‌ ?-- काम्येषु चैवं स्यात्‌, विगुणमपि फलबत्‌-इति। कुतः ?। अथित्वात्‌, यरि विगुणमपि फलवत्‌ एवं अधिमाज्रमधिक्छतं भविष्यति, श्नन्यथा सामान्यैज्ब्दोमन्तरेण fans", मिैषेमवस्थापितो भवि- ष्यति। ‹समधत्वान्नाधिक्रियते- इति चेत्‌। way समथः कम्‌, मधानमाचं तु शक्रोति, मधानमाचरै अधि- करिष्यति॥ = ¢

स. श्रसंयोगात्च नेवं स्यात्‌ विधेः अब्दप्रमाख- त्वात्‌ (fae) y

भा. लुञब्दात्‌ पश्चो विपरिब्तते, “नेवं स्यात, यदुक्तं विगुशमपि फलवत्‌- इति, ‹श्रसंयोगात्‌' मधानमात्रस्य फलेन, साङ्गात्‌

+ कारकमिति ate We Te पाठः)

Wy पादः I eyo

भा. Te फलं श्रूयते प्रधानात्‌, केवलात्‌, तन यद्यपि केवलम्‌ उचते, तथापि णवक्नातीयक्म्‌ तत्‌ ata, केवलस्य फलेन संयोगः- डति, . अब्द्परमाण्कख ware विधीयते WIT साङ्गात्‌ फलमाह डति awa: | tang fad कम कत्तख्म्‌.ए बक्ञातीबकम्‌- Tha I

सः अकम्मणि चाप्रत्यवायात्‌ १०॥ (य्‌०)।

भाः नच TY प्रधानमाजस्य कमणि प्रत्यवाय wea, यथा दपूणमासयोः; we रपि भिमुशमेवंखश्णकं कमे मयोक््यभ्‌- इति . (₹। ९।२ चर) It | |

॥. क,

अयभष्टेऽपि कममाभेदाधिकरशम |

. क्रियाणामाश्रितत्वात्‌ द्रव्यान्तरे विभाग | स्यात्‌ ११॥ (प्‌०)॥

भा. दशपू्मासयागः FORA उकः, -स पुरोढाभो aera: कत्तच्यः- इति शूयते . तज एतत्‌ चिन्त्यते,- यदि नौवारमवेन पुशोखाडेन यागः क्रियेत, किंस we याग स्यात्‌, उत्‌ अन्यः?-इति। किंप्रा्रम्‌?-इद्याम्तरे विभागः स्यात्‌, (श्रन्यो यागः) | कुतः ?। आ्राञितत्वात्‌, शाश्रयभेराद्धि गम्यते विशेषः, श्रयमन्यो नीवाराख्यो ब्रीद्ा्यात्‌- इति,

श्राश्रयभेदस्तावत्‌ विस्पष्ट एव, तद्वेदात्‌ Grats भिन्नं गम्यते |

तस्मात्‌ न्यो यागो दव्यारः-इ्‌ति॥

ख. श्रपि वाऽव्यतिरकाद्रपशंब्दायिभागाच्चं गोत्ववदेक- क्ये खान्नामथेयं सत्ववत्‌ १२॥ (fae) | भा. aft बा-डइति पश्ब्याहस्तिः। ‘teed स्यात्‌ दग्धा. 4F

६५८ मीनांखा-दभेने

भा. ग्तरेवि, कटा feat भवति चयनं वतमं वा, तदारि तावान्‌ दव सोभ्य, कञ्धित्‌ at Sitio fan Hr aT, नो खरुवध्यन्यदेव KE, MTS वाचकम्‌

"ननु wre] fare?) wwe, भिज्नमेव बयमाश्रयं प्रतिजानोमद्े, तु तद्धेराराखितस्व गदः, अन्वत्वात्‌, छि, खजि वाससि वा भिन्ने तद्धेात्‌ पुषषभेदो गम्यते। ‘arts तस्य wear भिन्नः इति चेत्‌। नैतदेवं, विदेषमुषलभमाने- रेवं wal बहुम्‌, च, Vee fae cI |

“ममु अयमेव विजेयो बत्‌, ठकोम्पि विनद्धः, श्कोम्चि ant ‘a विनष्टः डति अद्यते, aw, . भागस्य उप- लम्भनात्‌, स्वे प्रमाथं नास्ति, तस्मात्‌ विनष्टः। चं प्रल्यभिन्ायते तद दव्धाकिरिक्ः, मेदानुषशम्भात्‌। ˆकथमद्धि 'वलति- इति प्रत्ययः इति? चेत्‌। खचयते,-दे्ाम्तरे अस्मतिषत्तिरशेनात्‌, तत्‌ रे जाकर गच्छत्‌ चा गच्छ * चलति -दस्यु्पते, तच वन्तापि प्रत्यशः, रे्ाकरमपि, तेन गतम ति ome, आानदः- इनि « swe’) सत्वं,

* waren एकि ate Whe ve Ure II

[AoW SHREK wen, च- दृति तसात्‌ Fare अतिरिक्त भिच्रान ` भ्रत्यभिश्रायते। कृतः ?। भदानपलखब्मत्‌, saline wading, Wi भावः, तावत Keer’ ae, -विनरोत्पश्धमाभमरिदपक्ममिध्रतवेन स्लाखणख शखरूपाज - THUY, सतख द्र्यदौव SUNT SR वाच्यम, WAR उमस UE fee aE | qiafes प्रति wed, कथनं ?- दति, क्रो उ्ाताकरतवेः चरति -इत्यनुजतः प्रत्यया स्यात, दरयाशं भिब्रलात- इत्यथैः | खत्रम।ड देद्ानरो- इति, खशरदेक-

संयागविभागरूपफलेकयेण वकार दस्मसामान्याक Perey fang oars Tere: ठत क्रियेकदात्‌- इत्यथः मनु कंथमयख्तु गतः प्रत्ययः ्नृमानिकफरेग सम््येते रेष्टान्तरप्राभिदिं खःममानिकि आकाशस्य Wasa शत्या अद्धा तच zante दति, जना TATE: तथा Sue, सेवं फेनात्‌ प्राभि दामं सु -ेकपादिति बिष्रदावभासात्‌ खाका्मपि प्रत्यच्मेवेत्यथेः Feary, सत्यम्‌-रति, WTR fe सामन्यद्येकलात्‌ यक्ता wale, सेन व्रीददिववप्रसोगयथारिव नोवारोष्वपि eraser

वहमाना वा कर्कं सङम्‌- रत्यर्थः दति वाभभिकानलारिको टीका t अज Tare इति कथिक पाडः Bre Wie Go II

अध्याये wre cue

भा. विनष्टाद्‌ विनष्टोमन्यः, apfa तु अ्रसावन्यः, सोपि यजतिच्ब्द- वाच एव, यजतिसामान्यं भि्ते, Wea नं उचयते। तद्यत्‌ योगपि नोवारेवागं garg, तेनापि चोदितमेव शतं, Wifed कुवैत ईप्सितं भवति, wate) नामधेयं दबजेयति "दभः शति वा पुरीमासः- हति षा अस्येव सामान्यस्य, यथा सत्वेषु सामान्यश्व नामधेयं, खक्तीनाम्‌। प्रयोजनं चिन्तायाः} उत्तरेणाधिकरणेनेतत्‌ विचायते (६।२।२अ०)॥ |

Prete isfaaiemeyy दयापवारे प्रतिनिधिना समापनाधिकरशम्‌

ख. श्रुतिप्रमाखत्वाक्छिष्टाभावे नागमोऽन्यस्याशिष्ट- त्वात्‌ १२॥ (पुर

भा. श्रप्रिोजादीनि नित्थानि कमणि उाहर्णं। तेषु यत- इव्धाश्चारे भवति अण्देष्ः,-- किं परतिमिभधिम्‌ wearers भयोगः कल्यः, Ct तदन्तं कमे sere ?- दति। किं ara? -जिस्व अभावे ` चागम्ेऽन्यस्य' ATT खल्यम्‌ | कुलः }। ` अर्विटत्वात्‌, यत्‌ ब्रीदियबगृखकं at फलवत्‌, तत्‌ मीवारगछकंः क्रिवना शम्‌ Ques wen, तद्त्‌ तद नमेव उत्छषटव्यम्‌- Tia il

ख. कचिददिधानाच्च १४॥ (ao) a ना. कचित्‌ विधीयते,--" यदि सोमं नं विन्देत्‌ पुतीकानभिषुण- यात्‌ः- ति, यदि प्रतिनिधिम्‌ खषाटाय भमोमः कन्य

स्यात्‌, विधीयेत ! faite कु, तद्यत्‌ aw विधीबते तंज बअरतिनिणिः--- हति

९९० wWreivi-qua

ख. आगमो वा चोदनाधाविशेषात्‌ १५ (fae)

ना. “शागमो कः पतिविधेयस्व eT कतः ?1 ' चोदनाथा- बिदधेषात्‌, wzafrvicaraifer fe अथा ` - विद्धिष्यते कोतिभिनकारेवः ferns: erry wren मित्येव अनित्ये भारग्धेषु

नियमाथंः afatefa: ween (ae)

भा. अथ ree, कचित्‌ बिधानात्‌-- हति seyret, निय are: कचित्‌ विधिः" Carne द्व्‌ सङृजेषु Wits नियम क्रियते, -पूतोका एवाभिषोतखा-डति। त्यात्‌ प्रतिनिधिम्‌ उपादाय प्रयोगः कलब्यः- Tia

खः तन्नित्यं afeatat feu gon (ate निर)

भा. कथम्‌ -बुन रिषम्‌ अत्रमम्बते- नियमाथमेव तदवचनम्‌ aft) उचते, बतः महाः-पूतीकाः। कथं चते बाप्ता?। ^तच्विक्रोषा - द्धिः; कक; साकृडयकिकिषा-- इत्येतत्‌ -बश्यामः, तचिकोचया MTT: पूतीकाः ।; तसात्‌ wee’, बचनभेतत्‌ निबमाय fare of नस्ये ` -(ई १२१ ४अ०) th

दवतमन्दक्रिबाशामपशार प्रति्मिष्यभावाचिंकरर्म

द्‌वतासिशब्दक्कियम्न््रायसंयोग्‌ात्‌ १८ _ (fae) i

+ Ske a. os bane q Voy 1१. STOR

भा. देवता “अभेयोः्टाकषालः- इत्येवमाद्याः, alu, (यत्‌ श्राइवनोये जुति तेन सोग्स्य अभीष्टः गीतो भवति--इति Wet (भवः) "बद्र वसदनं दामिः- इत्येवमादिः, क्रियाः

Gara We: | ९१९९

भा. ! समिधो अलतिः, “तन्‌ गातं यजति इत्येवमाद्याः। तच सन्देहः, दे वलाभ्रि-भब्ट-क्रियाशाम्‌ श्रपचारे प्रतिनिधिः खपा- ` देयः, उत. }-इति।, किं -आक्षम्‌ ?- पूमाधिकरणन्यायेन अतिनिधायान्यत्‌, WATT RHEE | शवं A जमः,-' नः eH ee waa TTT भरतिनिधिना भवितच्यम्‌-इति। कतः ?। -'अन्या्धसंयोमात्‌ प्रतिनिधौोयमानम्‌ न्यत्‌. एतेभ्यः, अन्य, तेषामधं अत्तयात्‌ कतुम्‌। BY तेषाम्‌ चधः?। रेवता तावदुहेशेन wa साधयति; sf fee, अष्टाकपालः पौणेमास्या- नमाषास्मामां खः TAHA | AW अन्येष whey विद्धि ततो द्जपुषमासौ भवतः, तज न्या उहिश्यमाना श्ताया उहेश्याया श्रधं कुयात्‌, हि अन्यस्याम्‌ उहिश्यमानायां दशेपूणमासौ भवतः। तस्रात्‌ दे व्रता मरतिनिधीयते। तथा, “यत्‌ Wee जुकति--द्रत्यादवनोयाप्रचारे अन्योऽ्निः मतिनिधत्त्यः, अन्यत्‌ का इच्वम्‌-इति। कुतः ?। Eada, अतिनिधेयमानम्‌ sea वतेते कथम्‌ ?। TFS चा इक्नोबस्य कायम्‌, श्रा वनीयस्य उपरि त्यज्यम्पने Bq: भवति, (तस्‌ खम्बस्य उपरि; हि, यजतिज्जन्देन सामथ्यात्‌ तत्‌ गद्यते, यस्योफरि त्वज्यते, fe, उपरि त्यज्यमानस्य ee: किञ्चित्‌ उपकरोति- इति, ware ae: मतिनिचधिः।. तथा, AST न्यो मद्रः प्रतिनिधोयते, wae fe एतत्‌ भ्रयोजनम्‌, यत्‌, स्मारयति क्रियां साधनं वा, wate wee कतिया dana, तत्‌ श्रप्चरिते. मत्रे यदि तस्याश्च

नायकाय नि

* अन्यच दति पाठः Ho Go Yo UF Wo Blo waa नाच्ि।। + खअपिंतमिति ate Sto ge We: 1

६९२ मो्माखा-दण्ने

भा. अन्यं शब्दम्‌ उ्ारयति+ पु MMA अब्दम्‌ उचारयन्‌, Weary प्रतीयात्‌ wa प्रतीतमवि पमः भतिभिधिभब्टो- चारणेन प्रतीयात्‌ (अब्दात्‌ भतोतिं कुयात्‌), एवश्च प्रतिनिधि- अनब्दोचारणानुरोधोग्मयकः स्यात्‌; द्धि, wear प्रत्यासयि- rea दति fete ममाणलमरिति, यत्‌ अस्ति, तत्‌ विद्ेषेशेवा- मेन wea बद्धिरारिना- इत्थेवं, तदभावे अब्दानरानुष्टोधो- म्नथेकः स्यात्‌। तद्त्‌ waren प्रतिनिधिः

क्रियापचारे क्रियान्तरम्‌, “श्रन्याथैसंयोगात्‌", खमिद- यजिमन्तौ द्पुशंमासौ कल्यौ, तौ अन्वस्य क्रियमाणामां तदग्तौ मवतः। तस्मात्‌ क्रियायां परतिभजिधिः-इति॥

ख. देवतायां तदबत्वात्‌ १९ (Ae) y

मा. रेवतायाम्‌ परो fate, येम नं प्रतिनिधीयते, देवता नाम, यदं किञ्चित्‌ चोद्यते, सा; अन्या तस्याः स्थाने प्रति निभोवमाना. देवता स्यात्‌, शोडिना fe रेवता भवति, श्रचोदिता, सन्बन्धि्ष्टख शषः, ग्रा यदथं चोद्यते, सा तस्येव रे वता, अन्धस्य ; ˆदेक्ताः- इति सम्बन्धि्न्शो जातिञम्डः। तद््मादपि रेवतामाः पतिनिधिः-हइति॥ (६।९।५ अ०)॥

प्रतिषिद्धस्य प्रसिजि्भित्वाभाभाजिकरशम्‌ ।॥ | खः प्रतिषिद्धं चाविशेपेण हि तच्छरतिः २०॥

भा. यत्‌ प्रतिषिद्धम्‌ wafer वै षरकाः कोषाः, अयद्चिया वै माषाः दति, किं तत्‌ अतद्रव्याप्चारे प्रति-

४; पूरथितुमिति अधिकः पाडः Ble जीर पु०॥

अध्याये WE: १९२

भा. निधातव्धम्‌, उत न-दति। किं ATA ?-प्रतिनिधेयम्‌- दूति, “saat वा चोदनाथाविद्ेषात्‌" (६।३।९१५ ख०)- Ufa णवं प्रापे ब्रूमः .परतिषिद्धं प्रतिनिधातब्यम्‌ —tfa, अविदेषेण fe एतत्‌ उचयते,- यज्चाद्धा माषा वरकाः कोटूवाञ्च- डति, श्चसम्बन्ध एवां पतिषिष्यते। नेते way नेतष्याः- इति, अतिनिधीयमानाखु अङ्गभावं नोता स्युः। wera एते प्रतिनिधातव्याः-इति॥ (ई।

ए। सर) i

खानः प्रतिभिष्वभावानिकरषम।

ख. तथा स्वामिनः फल समवायात्‌ nee कम्मयोगि- त्वात्‌ RQ

भा. अद्धिश्ोषादीनि कमाथि उदाष्रणं। तेष शखामिनि अष- वरति सन्देदः,ः किम्‌ sea: प्रतिमिभधातथ्थो न?-इति। fa man - प्रतिमिभाकयः-डइति। क्त? “Trt वा चोदनाथोविदेवात्-इति। एषं ATA Eee, तथा खाभिनः स्यात्‌। को्थेः?। प्रतिनिधिः। कुतः ?। ˆ फलसमवायात्‌, apy खत्यागेन ऋत्विजः परिक्रीणणैते, aq स्वं ned त्यजति, खामो; यदि प्रतिनिधीयते, खामिना यत्‌ wus, तत्‌ सथं कुयात्‌, तत्‌ सै कुवन्‌, GAA स्यात्‌,

, प्रतिनिधिः; एक क्छ केन सवभ्यः उत्सगं करोति,

` weary walt, तदु, --“ आख्धफ़लं भयो हरि” (३। 5

९८०) इति। aaa खामिनः प्रतिनिकिः-दइति॥ (६ RLS Wo) ht

९९४ मीिभांसा-शनं

सजे कद््रचित्‌ खःमिमेऽपचारे प्रतिमिध्यादानाधिकरशम्‌ (सभन्यायः) ।। Sagat तु प्ररृत्तेन्यमागमयेद्वेगुग्यात्‌ २२

भा. सज्राणि उदाहरण, .सम्रदज्ावराः सच्मासीरन्‌-इति, तेषु afafaa खामिनि शप्वरति सन्दे इः, किं तजर. न्यः -प्रतिनिधातब्यः, उत ?--दूनि। किं प्राप्तम्‌ ?--भ. aria: प्रतिमिधिः- ति एवं आपे ब्रुमः“ बहनां यजमानानां nee कर्मणि, श्रपचरिते afafad खामिनि अन्यमागमयेत्‌ | कुतः?। रुवम्‌ श्वेगुण्यं भवति- इति, खामिगता सप्तदजादि- सङ्खया तज अद्ध, तया विना कमे faye, तत्सम्पादनाय अन्यः TTA TAT: | ‘aq खामिगता सद्भुया, तु चागम्यमानः खामी- इति व्यामः; तेन NMRA सा सद्या उपाद्‌ातुम्‌--डति। उज्चयते,-खामिगता दि भविष्यति, a fe aT ETS तुम्‌ —xfa; इदं तु शकं कतेम्‌, ये खामिना पटाथेः, ते इद सप्तदज्नावरोः HVT: Tea उप्रपादितं भविष्ति, त्यात्‌ प्रतिनिधातष्यं तजै--इत्ि॥ (१।२।८अ०)॥.

ae प्रतिनिडितस्याखामिलाधिकर शम्‌ ख. सः STAT स्यात्‌ तत्संयो गात्‌ २९ (पृ०)॥ भा. afar श्रागम्यमाने Cea सन्दे दः, faa TA खामी, ` ` उत कमकरः 7-इति। किं प्राप्तम्‌१-स .खामी स्वात्‌ क्यात्‌ ?। ' तत्संथोगात्‌, तेन. (खामित्षेन) संयोगः, यो fe रसौ ्रानीयते, खामी क्रियते, खामिंनि श्रपचरिति अन्यो

यदि arn क्रियते, ततः प्रतिनिधिः कृतो भवति। तस्मात्‌ खामो-ड़ूति॥

द्धः

भा.

a.

aT.

q.

aT.

¢ WTS दे पादः।। dey

HART वा WATT" २४ (feo)

HAR वाः सं स्यात्‌। कुलः ?। “तत्वात्‌, तो fe असौ तैः fre खाभिभिः vam, परिक्रीयमाणो खामी भवंति, थः we प्राप्रोति, सः खामी, यः परस्योपकारे वन्ते, ककरः, मेष wet कलं प्राप्नोति। कतः? यो डि श्रारभ्य परिसमापयति, फलवान्‌, एष fe Areata सदधि डपक्रममरष्टति श्रपवगषयन्तम्‌ ATE) “ननु तेम्पि तज विगुणं कुवन्ति, सप्तदशानां खामिनामभावात्‌, wag तेपि खामिनः, नो चेत्‌ खामिनः, फलं avai’ | उचयते सप्तदशावराः फलसमवाये भवेगुः- इति श्रुयते, सङ्खया weary गुणभूता किन्ति ?-पद्‌ाथषु,सप्तदभ्राबरयाज मानाः पदाथाः कक्ष्धाः- इति, ते प्रतिनिद्धितेन क्रियन्ते, अधालैत्वेःपि सत्यं सद्धरुपं कतम्‌ अन्यमानयन्ति। श्रानीय- मानस्य तेन प्रयोजनम्‌

तस्मिञ फलदशनात्‌ २५ (Yo) ‘afety feat गतिं गते फलं दशेयति,-- "यो दीसितानां प्रमोयेत श्रपि awe Waa—ah | तस्मात्‌ कमकरः- दति (६ ।२। ९८ Wo)

aa sfefafere HATTA eM NT Te तद्म स्यात्‌ कम्मसंयोगात्‌ २६ wat कस्निंद्धित्‌ areca भतिनिधेवोगन्यः- इत्येतत्‌

[रि ee

* क्रतव्नःत्‌ दूति काण Ale Te We: | रवं TTT II + ©

१६६ नोषांसा-द्ने

भा. समधिगतम्‌ ; इदम्‌ इदानीं तच सन्दिग्ध किम्‌ असौ खामि- धमे स्यात्‌, खत ऋषत्विग्धमा }। किं प्राप्तम्‌ }-ऋत्विग्धमेा | कृतः ?। पराये fe यजति, wy पराथ यजति, ऋत्विक्‌ -इति। णवं मरति ब्रूमः, ‹स तद्धमा स्थात्‌ (खामिधमा), तस्य fe काय Fad, wy यस्य कायम्‌ अधिविषटति, तद्वः सम्बध्यते, यथा खुग्धर्मैः* खधितिरितिः॥ (६। ei Xe WW)

STANTS METAR अ्रतिभिधिनाधिकरवम्‌ ख. सामान्यं तच्चिकीर्षा हि २७

भा. अते Ka अपचरति प्रतिनिधिम्‌ उपादाय भरयोक्ब्यम्‌- इति स्थितम्‌। तच सन्देद्ः,- किं afte xi डपाङाय प्रयोगः RUT, खत CEMA [- ति। किं भाप्तम्‌ ?- यत्किञ्चित्‌ खषा- दाय-दति। णवं ATR बूमः, सामान्यं अच awe, तत्‌ उपाटातश्धं सड््नम्‌-इति। कुतः? सब fe भआहतिक्वनाः Wee, Wary यद्यपि अङ्गभाषेन शूयते, तथापि ara तस्याः क्रियां प्रत्यङ्गभावः। यत्तु क्रियासाधनं Karate yaa प्राप्तं, तत्‌ परिच्छिन्दतो क्रियायां अङ्गभावं याति, ary श्राल्या fatat: परिच्छिद्यन्ते, ते विशेषा चङ्गगुताः, तस्यां श्राृतावपच्चरितायाम्‌ TENTH Rt aE, यस्मिंख aga awe तेषां विशेषाणां केचित्‌ संगद्ीता wafer, तज्र लाभो खभ्यते- दति, Acar sl द्यम्‌ उपाटातच्धं भवति। त्यात्‌ ब्रीद्ोणाम्‌ पचारे नीवाराः प्रतिनिधेयाः -इति॥ (६।२।९९ WW) tt :

* qagafcir कार Mile Jo WSs II + यं कञ्चित प्रतिनिधिम्‌ इति we dogo पाठः। यत्‌ fafea प्रतिनिधिभिति We Glo To WS II

Wars रे We: 11 eo

FATE वैकर्पिकद्ग्ाकरामपादामाधिकरकम्‌ निह शान्त्‌ विक्ये amen २८ (fate)

भा. स्ति ज्योतिष्टोमे wy: अर्रिषोमोयः, “यो Ahead यत्‌ अग्रोषोनीयं पसुमाखमते--इति। त्र शूयते, “खादिरे पसं बध्नाति wera बध्नाति शौद्धितके बघ्नाति-इति। तच कदाचित्‌ खदिरगणके* भयोगे wre खदिरो विनष्टः, तज सन्दे हः,--किं वेकरिषकस्य उषादानम्‌ उत खदिरसटदृश्रस्य ?-- fa किं माप्तम्‌ ?-वैकर्पिकस्य-दति। कुतः?। a fe शरुतः, खदिरसटृश्रो यते, wa वेकरिपकस्य उपादानम्‌ --इति। वं प्रा ब्रूमः,“ विकरुपे यत्‌ प्रत्त, तत्सदृशम्‌ STNG, यत्‌ प्रदत्तं afar प्रयोगे, तत्‌ निरि, तत्‌ अङ्गभूतं, वेकर्पिकम्‌ अनङ्गम्‌। श्राञितखदिरे watt पलाज्नरौ हितकावनङ्गभूतौ, तौ wat यदा खदिरः, तदा एव क्म्‌, अशक्य way) तस्मात्‌ ्रा्चितखदिरे भयोगे इतरौ उषदेयौ, अनङ्गभूतत्वात्‌ ; खदिरस्य सढृश्म्‌ अन्वेषितव्यम्‌- इति

ख. अशब्दमिति चेत्‌ २९ (ज्रा०)॥

भा. "इति चेत्‌ पश्यसि,-खदिरसदृश्म्‌ उपारेयम्‌-डइति, अशम्दमेवं छतं भवति। तस्मात्‌ अब्द वर्वात्‌ वैकरिपकम्‌ उपादेयम्‌

च्छ. नानङ्गत्वात्‌ ३० (श्रा० नि०)

भा. नेतटेषम्‌, अनङ्ग afer भयोगे वेकर्पकं, श्रा्ितखदिरो

* खदिरबशकन एति Ho सं° पुर रथं Gio Go Fo पाठः प्रयोमे इति we G ed Te सो, Tem माखि॥

Pt Lo alee

at. fe a प्रयोगो, यो निर्दिष्टः, तस्य freq इतरावशतौ “ननु निदशाभावेःङ्गभावविरोधः , लेन खतौ- डति | ^ किम्‌ रतः ?। यद्येवम्‌, यदा STH श्रभावः, तदा अवशम्‌” | नेतरे वं, नेमित्तिकं fe तथा प्रतिश्वायेत, सति बचने» निमित्ते, रसति खदिरे इतरो श्ुतौ- डति) तज्रक्रोदोषः?। णव अपेसितोग्नपेचितख्- इति विरोधो भवेव, संस्कारा खदिरे BCE: खदिर्सटरशे तदद्या TWAS Begg छमा मवन्ति, वेकरिपकेन तु Waa चसम्बद्धाः।। तस्मात्‌ STMT ATW: --ङति॥ (#।२।२२ शभ)॥

पू तिकस्य सोामप्रति्निधिलाधिकरकम्‌

ख. वचनाच्चान्याच्मभावे तत्सामान्येन प्रतिनिधिरः भावादितरस्य \॥ ३१

भा. इदमामनन्ति, ˆ यदि सोमं विन्देत्‌ षूतीकानभिषुशबात्‌- इति। aw सन्देशः, किम्‌ wena निभि विधिः, ऊत प्रतिनिधिनियमः?-दरति। किं arpa बिधिः- afr. कुतः ?। विधानात्‌, हि प्रतिनिधिविधीयते, ane. सिद्धये साधनं खयमेवोपादोयते, ve तु विधीयते, aq करपान्तरपशचे अथवरत्‌ मवति। वद्धात्‌ भरतिनिषिः।

CAI प्रापे ब्रुमः, "प्रतिनिधिः" स्वात्‌ कृतः ?३ विनष्टे fe साधने साध्यसिद्यथं ewer उपादीयते, WE WATT | `ननु न्याय्याः पूतीकाः, अन्यद्धि Tear मरसितिः-डइति। तदुचपते,-" वचनात्‌, सदे परापे, TET वा च्रबट्ृशचेषु पूतीका wevagar नियम्यन्ते कथम्‌ }। तद्धि

* सति निमिन्वचने इति ate Ate qe |! + WAM CHET इति we Go To UH Te सार Tel

NTS पादः ६६९८

भा. भक्राग्तं कने SATE, तस्याम्‌ अवरथायाम्‌ अन्तरेरेव

ख.

वचनं प्रतिनिधेयं Sarat yada, पापे वचनं विधिः- दति aaa; प्रासस्य श्रनुवादो भवितुमेति। ` किम्ेम्‌ अनुवादः !- इति चेत्‌ उचयते,--चरुपसादर श्यम्‌ श्राप, तदिधानाथेम्‌ अरनुवादः। प्रयोजनं wel, मतिनिधिपक्त drags उपादानं पूतीकविनाओे, दइग्यान्तरविधौ पूतीक- सदृश्नम्‌ GUAR N (६।३।९द२ Fo)

प्रतिभिष्यपचार उपशग्र्यसण्ख पुमः प्रतिनिचिलाधिकरशम्‌

प्रतिनिधौ समत्वात्‌ ३२

भा. इटं विचायते, शते शरे उपात्ते रपचरिते मतिनिधिम्‌

उपादाय प्रयोगः पराप्तः, यदा avs विनष्टः प्रतिनिहितः, तदा

‘fa पभ्रतिनिधिसट्श्रम्‌ उपादेयम्‌, उत उपास्य विनष्टस्य ?-

q.

भा.

cfr fa प्राप्तम्‌ ?-पभरतिनिद्धिते विनष्टे तत्सटूञ्जम्‌ उपादेयं परेन न्वाथेन we NTH ब्रुमः “रतिनिधौ' “न स्यात्‌ प्रबिनिधिः-इति। कुतः ?। “समत्वात्‌, wee असौ पूः मतिनिद्धितः गूतचिकीचयः, प्रतिनिधिचिकोषवा; एवम्‌ ` अयमपि शतचिकोषया, प्रतिनिधिचिकीषया। aw अतिनिधिखटृ्म्‌ खपरारेयम्‌ उप्रात्तनटस्य एव TEAL saa: -डति॥ (६) २।९४ Ge) I

श्रुत्यापि प्रतिनिषेरपलारं उपाशसुष्शस्य पुनः प्रतिनिषिलाधिकरकम्‌ स्यात्‌ अुतिलक्षणे नियतत्वात्‌ ३३ (पू)

श्रथ श्रुतिल षणे कथं ? यथा, "यदि सोमं विन्देत्‌ पूतीकान्‌ श्रमिषुणुयात्‌--इति, पूतीकेषु विनष्टेषु पूतीकसषअ्रम्‌ उषा-

wo मोर्मासा-दणमे

भा.देयम्‌ उत सोमसटृञ्रम्‌ }-हति। किं प्राप्तम्‌ ?--'स्यात्‌ श्ुतिल क्षणे" प्रतिनिधौ प्रतिनिधिसदृञजस्य उपादानं कनतष्यम्‌, सोमाभावे पूतीकब्यक्षयो विदिताः, चायं शतः सोमाभावः। तस्मात्‌ पूतीकब्यक्षय उपादेयाः-इति

ख. न, तदाष्या दि ३8 (fa) ae

भा. नेतहेवं, fe पूतीकब्यक्गीनामोष्सा, पूतीकेषु यत्‌ सोम- args, तज्चियम्बते, तथा fe पूतीकविधानं yeaa, असद्‌ ज- विधानेम्डृष्टं ada! अतो afar तत्‌ अपूतीकसटृ्ेम्पि xe भवति तत्‌ योतय, पूतीकसाठृश्यमाद्वियेत- इति (et RLY अ०)॥ |

ERTL AANA MAAC TC TA

ख. wena मुखमागमो fe तदभावात्‌ २५ #

भा. अथ ww विनष्टे wa प्रतिनिधिम्‌ उपादातुम्‌ परर्वितो मुखमेव उपलभते, तज कि प्रतिनिधिमेव उपाददीत, डत तमेव wen ?-इति। किंतावत्‌ ard - प्रतिनिधिः उपादातच्धः —tfa, एवंसण््हिपतवानसौ पतिनिधिम्‌ उपाददान एव सत्य- wee भवति | तस्मात्‌ भतिनिधातच्धम्‌-इति। Tt भाते बूमः,“ मुख्धाधिगमे' तमेव उपाददीत ; अभावे fe शतस्य, अनुकर्षः भतिनिचिः, शते fe सकथाः व्यह्यः, भतिनिधौ विकलाः। अथ यदुक्त सद्करुपभेदटोषः- इति, अुतेषु असौ शिष्टविगद्धणा्यां वा॥ (६।९।९१अ०)॥

= ययि न्यम

WTS पादः॥ | GOV

प्रतिनिधिना प्रारब्धे क्कि सुतद्गयलामेऽपि प्रतिनिधिनेव समापनाधिकरकम्‌ ख. प्रत्तेऽपोति चत्‌॥ ३६॥ (qo)

भा. श्रथ श्रग्रिष्धोषादिषु कमे ्तद्ू्ापचारे प्रतिनिधौ swe हतेषु केषुचित्‌ संस्कारेषु यदि तदेव श्रतम्‌ creda, किं श्चुतम्‌ उपादीयेत, उत तेनेव म्रतिनिद्ितेन समापयितद्यम ?- इति। किं भाप्तम्‌ ?--शरतम्‌ उपादीयेत neater तदुक्तम्‌, “ara fe तद्भावात्‌" इति | तद्यत्‌ भरतिनिधातच्यम --इति॥

ख. नानथंकत्वात्‌ R9 (fae)

भा. waded, येन fe खरिराभावे कदरे पुर्नियक्तो भवति, श्रथ खदिरम्‌ उपलभते, ree किं खदिरे कयात्‌ ? अथां fe खरिरोपादानं खदिरोपादानाथेमेव। तष्यात्‌ शतम्‌ उपादीयेत (१।२।९.७ अ०)

सत्यपि संच्छारयेग्येऽमुष्टे मुष्डस्मेमोपादामाधिकरशम्‌ ख. द्रव्यसंस्कारविरोषे द्रव्यं तदथैत्वात्‌ ३८ भा. NER पसुकमणि, Grae अस्ति TENT Ke तशणादि darted, अस्ति खदिरद्रष्यम्‌ अनेवन्नातीयकवं। ay किम्‌ उपादेयम्‌ }-इति। dearer परिलोप्स्यन्ते- इति कद्र उपादीयेत-इति।

Ud भाते ब्रुमः, दष्यसंस्कारविरोभे इं" प्रति चाद्भिथेरन्‌, ASST कुतः ?। ˆ तदथत्वात्‌, dearer fe zai क्म- योग्यं बुेन्ति; aw संरकारपरिलोपे द्रव्यमपि तावत्‌ गद्यते, दव्धाभावे AU, GBT, Ke तेषां दारं, वचनप्रामा-

६.२ मोनांशा-दशंने

भा. ल्यात्‌, तदभावे ASE अपवं गच्छेयुः। तच्यात्‌ Ulery उपाददोरन्‌-इति॥ (६।२।२८अ९)॥

भ्रयोजमाये म्यस्य weer सर्वेऽपि प्रतिमिष्यादानाभिकरकम्‌ tt

श. अथंद्र यविरोधेऽर्थो द्रव्याभावे तदुत्पततद्रैव्याणामथ- ` शेषत्वात्‌ ३९

भा. स्ति quart खदिरलता पशोरम्रागर्भ्धे समथाः, कदरद्रष्यं तु तत्‌ समथं। तच सन्देहः, किम्‌ wwe खरिरद्व्यम्‌, कदरद्रष्यम्‌}-इति। खदिरटद्व्यम्‌-इति are, तद्धि ad, तत्‌ उपाददानः आखविद्धितं करोति, भतिनिधौ अश्रतकारी स्यात्‌। तद्मात्‌ भरतिमिधातव्धम्‌ -दइति। णवं मापते ब्रूमः, ्टूव्धविरोभे' wa परति arene, wea fe gained नियोजनात्‌, wraed Ua: भविष्यति- डति, व्यमेव उपादीयेत- इति, ATT चउपाददानो दृष्यञ्चतिं बाधते, we तु अनुगृष्णाति, खिर रताम्‌ उपाद्दानः उभयं बाधते। AGT] कदरद्च्यम्‌ उपा- देयम्‌, xara fe तदृत्पत्निः (प्रतिनिधेरत्पत्तिः) ow, दृश्याणि अथं मति ेषभूतानि (६।३।९< BW)

TUT Ca अङनिग्वाहापय्यो्तख्ञापि HATTER TTA If ख. विधिरप्येकदे शे स्यात्‌ ४० (पुर) \

भा. सन्ति ares, यावन्तो दवदानमाच्रं निवत्तयन्ति, तथा सन्ति नोवाराः षकायाणाम्‌ पि wer, त्र किम्‌ उपादेयम्‌ ?--द्रति। किं माप्तम्‌ ?-श्वषि' ‘Tage’ इयव-

#

Gyre & पादः॥ £98

भा. दानमातरेम्पि निवेश्यमाने भरतिनिधिः उपादेयः। किंकारणम्‌?। शेषकायाणां सम्पत्तिभविष्यति-इति॥

ख. अपि वाऽथस्य शक्यत्वात्‌ रकद शेन निवत्ततार्थां नामविमक्रत्वादणमाचमितर त्तद थत्वात्‌ ४१॥ (fae)

भा. ‘safe वा-इति पल्लव्याटत्तिः। ‘angta’ बोडहोणां परधानमारं निवत्ते यित्यम्‌। कतः ?। “अथस्य Waar, aaa, येन कायं तत्तावत्‌ निवत्ते, ेषकायाणि यदि अक्छानि, अङ्गानुरोधेन प्रधानस्य Tat बाधितच्यः। तत्‌ fe wy, यत्‌ प्रधानस्य उपकरोति, यत्‌, अपकारे wa) तत्र Renate क्रियमाखानि प्रधाने बरीडित्वं गुणं विद्न्युः, ated भधाने arareyua खूयते,-- “बीदिनियजेत'-दति। wera तेषु अनुरोधः कायः, असति fe ङ्गप्रधामविभागे एतत्‌ णवं स्यात्‌, अस्ति fe wali wand म्रतिनिषिः-दइति। तथा अन्याध- इशेनमपि भवति, "तदेव यादृक्‌ तादक्‌ होतव्यम्‌ इति (€1 र२।९८ Wo) I

इति योशवरखामिनः शतो मोनमांसानाष्ये weeaparaeez ततीयः पादः

4 7

०४

षडे अध्याये WAG! ITS! I tit ङि ||

व्वक्तगागे पुगरवदानाथेम्‌ प्रतिनिष्यादानाधिकरशम्‌ ष. शेषात्‌ इमवदाननाशे स्यात्तदथत्वात्‌॥ १॥ (Te) a

भा. दशेषणंमासयोः Yaa, यदाभ्रेयोमडाकपाणोम्मावास्यायां

पौणमास्यां वाम्चुयतो भवतिः इति। तच यहि दगवदान- मारम्‌ उद्धतं ष्यापद्यते, किं भेषात्‌ पुनरषदेवं, ?- डति भवति daa: | किं प्राप्तम्‌ ?-- दयवदा गना" ‘Hara’ पनरव- Sat) कुतः ?। ‘aera, wae fe तद्धविः, waa यागो farufara:—efa, तदवदाने विनष्टे यागः are एवावतिष्ठते, प्रयोजनं यागेन श्राभ्रेयेन क्िवमाशः शरुतः एवाभिनिवेत्नितो भवति--इति किमिति क्रिथेत। तस्यात्‌ AIT अवदातद्यम्‌- डति

घ. निह्‌शादवान्यदागमयेत्‌ २॥ (सि)

भा. अथ “वा च्न्यत्‌ हविः “श्रागमयेत्‌' षात्‌ अरवदातव्यम्‌। कुतः ?। निषश्टात्‌, निहो fe भवति,“ मध्यात्‌ पूवीद्धात्‌ श्रवटेयन्‌--दति, दयवदानं Ula, ' दयबदानं जुदोति —xfa, ay sag fre मध्यस्य पूवीद्धंस्य विञ्ेषणथे we तद्धोमसंयुक्तं afead, तच्छेषेण क्रियमाणएममथेनापूषठीद्धंन छतं स्यात्‌। “ननु अवत्ते यत्‌ शिष्टं ततो मभ्यात्‌ YETRTS wera | उचयते, AST यत्‌ मथ्यं पुट walled,

इतरस्य | श्रथ वा “निरश्ात्‌- दति, विनष्टे fe न्यत्‌ द्यं fafe- श्यते,“ यस्य सवौणि हवींषि नश्येयुः दुष्येयुवा FECA

खध्याये 8 We: I! ६.०५

AT. ्राज्चेन ता Saat: परिखङ्खयाय यजेरम्‌ः- इति इविषो नाभ श्राज्धं भाप्तम्‌। तेन षात्‌ अवदातच्यम्‌-द्रति। श्रपर चाद, ओेषनिरं्ात्‌- इति, निहिंश्यते fe तच्छि्ट- मपरेभ्यः शेषकाव्यभ्यः- इति, तन्न उपपद्यते, fe तानि शेषकार्याणि wife भयोजयन्ति, अनिदभभ्रयोजनं विरम्य प्रतिपाद्यम्‌। तस्मात्‌ Waa (६।४। % Fe) tl |

-खिदटकदयस्प्मावस्ख amt ऽपुनरबदामाधिकरणम्‌ ` ख. अपिवा शेषभाजां स्यादिशिष्टकारशणत्वात्‌॥ २॥ भा. अथ खिषटहदथेमवक्षं यदि विनश्यति, त्र किं tua वदेयम्‌ उत न?-दति। किं भाक्तम्‌ ?- पुनः षात्‌ ्रव- देयम्‌-दरति। कुतः?! चन छत्खस्य उ्षराद्भादवदीयते*। करय afer) सन्निहितस्य, सति fe भ्रयोजने सन्निद्ितस्य अवरेयम्‌- इति, तख्ात्‌! अवदीयमाने श्रुतं छतं भवति तस्यात्‌ भेषात्‌ अवटे यम्‌--इति। | एवं प्रापे ज्मः, ओषभाजां स्वात्‌ लोषः। Ra? ° विजजिष्टकारणत्वात्‌” fafwe fe कार्ण तस्य अवहाने, कथं प्रतिपाद्येत ?- इति; भरतिपत्तिश्च विविक्ृकरणेन उपकरोति, तस्य `विविक्तकरणाय प्रतिपाद्यमानस्य नियनोग्यं feasts | प्रतिषादयितय्धः, तथा fe a प्रतिपादितो भवति; यदि Wrage भिषपदयेत, छते विवेके पुनय इथं भयोजयेत्‌, म्रतिषाद्यमानख feengma प्रविपारयितच्यः- इति, प्रति- पाद्यमानाभावात्‌ लोप एव खिषटतः स्यात्‌, भधाने हेते अष्टं

* खकराइ। रटद्यते एति We lo Fo पाठः॥ मख्य इति Mo Pe Ton | |

९७९ मी्भांषा-दष्रने

भा. सर्वगेषकाम्वसाधारणम्‌। तज एकस्व SEM जिम्‌ अन्यच प्रतिपादनीयम्‌॥ (६।४।२अ०)॥

ऋलिलामेव धेषभचकाशिकरश्म ~ oo निर्ह शाच्छेषभकष सो =, | ख. निह्‌ श्छेषभक्षोऽन्येः प्रधानवत्‌॥ 8 (पूण) a

भा. स्तो दर्धपुणमासौ, तच we: परा्ि-चतुद्धाकरण-अंयुवाक- कालाः। तेष सन्देः,-- किम्‌ wea एव तषां भक्षयितारः, उत प्रकरणगताः?-इति। किं प्राप्तम्‌ ?-शेषभशोग्न्येः प्रकरणस्थेः wae) कुतः ?। निह चात्‌, निरि भ्यन्ते fe Maes: TEINS, ' यजमानपञ्चमा इडां भखयम्ति- दति, aay wafers mite परिद्वुयानाथा निरे क्रियते, -इामेव एते wea: - दति, यथा “चत्रैयोग्टाकपालः- cfa स्वैस्मिन्‌ शवयविनि यागानियमे मापे इगवदानमाजं शयति, विधिवा म, पापतत्वात्‌, श्रनुवारोग्नथकल्वात्‌, परि- सङ्खया तु अथवस्वाय; एवमेषा वरिसङ्कुया--इति। पि यदि WHAT एव. मस्येयुः, WARN दोषः स्यात्‌, TEA भार्ण, भक्षयन्तो भ्नियेरन्‌॥

ख. सव्वं समवायाद्छात्‌॥५॥ (fae) a

भा. ‘atay प्रषठतेरेव wea, तद्धि wed पर्षसंस्काराधं, परषाः संस्छताः प्रचरिष्यन्ति-इति। तेष विनिगमनाया अभावात्‌ यावन्तः प्रकरणे समवेताः, ते सद भक्षयेयुरिति॥

ष. निह शस्य गुणाथत्वम्‌ du (ate fae १म)

भा. शय वदुक्ग--“ निरंरात्‌- दति, Tere: सः,- वन्ये कमे-

अध्याये पदः॥ Goo

भा. करत्वात्‌ एव प्राप्ताः, AW यजमानः तेषां पञ्चमो वचनात्‌ निरिश्यते, serrata खेदं वचनम्‌ ; ततो परिसङ्घुया च. प्रधाने खुतिलकछ्षणम्‌ (ate fete रय) भा. यत्त दयवदानमाजरं रधाने निदिश्यते, तत्‌ वचनमामाष्यात्‌ परिसद्याना्थे, fe तच कस्यचित्‌ agra विधिः, इड यजमानो विधीयते, विधिषरिसद्ुा संशये विधिज्धायोन्‌। तच खाथं अब्दः, परिसङ्घुपायां भयो टोषाः,ः-खाथंडानम्‌, श्खाथे-

परिग्रहः, भाप्तवाधस्च-इति। तस्मात्‌ प्राता एव Wea -दति॥ | | |

अथवदिति चेत्‌ (आ)

भा. श्रथ यदुक्षम्‌,--चश्वमेधे विरोधः स्यात्‌, AWN भक्षाधाम्‌ डति, तत्परिर्तश्थम्‌॥

ख. चोदनाविरोधात्‌॥€॥ (आरा fate इय) 0

भा. QUAN सवै भलयिष्यन्ति, अथात्‌ सवं भज्ञयन्तोमश्वमेधं

समापयेयः, ay अश्वमेधशतिः wera, सा विरुध्यमाना

चोटकपाप्तं aye बाधते, महतौ तु विरोधः। तश्मात्‌ सघ प्रहता मश्चयेयुः- इति (१।४।२अ)॥

` ` छत्छंकरशमद प्राधथंसिभमषठानाधिकरशम ti

अथसमवायात्प्रायश्ित्तमेकद्‌ शेऽपि १०॥ (Tao a सतो दशपुणेमासौ, तच श्रामनन्ति, ‘fat vert, . जुहोति-दति। तथ सन्देहः, किं छत्स्ने निजे ae चं

gor मौमांसा-दणे भा. पायञ्धि्म्‌, डत एकदेङेम्पि भिन्ते we ?-इति। कि

aT.

पनः wifren, किम्‌. एकर अभिन्नम्‌ ?- इति, yefen ward प्रयोजनाय, शेत्खमिन्नम्‌ ; यत्‌ अकले विगतेम्पि भयोजनसमथेम्‌, तत्‌ एकदे शभिन्नम्‌-इति। किं प्रातम्‌ ?- एकरेअमिन्नेम्पि ‘raf’ |) क्यात्‌ ?। “शरथेसमवायात्‌, समवेतं तज भेदनम्‌, एकदे अमिश्नमपि भिन्नम्‌- इति, णवं

आते निमित्ते Afar ford कत्तद्धं भवति .

त्वशेषे वैगुण्यात्तदथं हि ११॥ (प्‌०)॥

quae: Te ्थावत्तयति। “न GRD भिन्ने भायि स्यात्‌ विनष्टसंस्काराथे fe भायसित्तम्‌। कुतः ?। रतद्गेदनवता भ्रयोजनमस्ति, डोमेन, तेन deta ware करिष्यते- इति. प्रायञित्तम्‌ क्रियते, च, तेन चरर्थोहतेन प्रयोगः अवते Bua! तस्मात्‌ भायश्चित्म्‌ अनथेकम्‌। एकटे ज- भिन्नेन त॒ deta अक्ते प्रयोगः, awd एकदेअमिन्ने mata स्यात्‌-डति॥

ख. स्यादा प्राप्तनिमित्तत्वादतडम्मों नित्यसंयोगान्न fe

aT.

तद्य गणाथनानित्यत्वात्‌ १२॥ (So) 0

“स्यात्‌ बा प्रायिक, छलल्लमिननेम्पि। कुतः ?। ` माप्त- निमिन्नत्वात्‌", ard fe निमित्तं भेदनं, प्रापे निमित्ते नेमित्तिकं कत्तयम्‌। यच्च उट व्यापन्नसंस्ाराथं प्रायश्ित्तम - इति, श्रयं तस्य धमः। कुतः ?। नित्यसंयोगात्‌" नित्यवत्‌ शोमः, नित्यं fe भेदनं, fe नित्यम्‌ अनित्यस्य डपकत्तम्‌ चोद्यते, यदि नित्यं दशपुणमासयोर द्ग नानित्यस्य उपकाराय। कुतः? कटात्‌ afte नब स्यात्‌, कथं तस्य उपकारकं भवेत्‌?। AT को दोषः) अकं

Ware पादः 1 OE

भा. frat ङपकर्म्‌, तेन ‘fray उपकुयात्‌--दइति वचनं

a.

aT.

qd.

aT.

अलाप wal wa नैमित्तिकं, दोषो waft awa द्यत्पश्च एव श्रस्िन्‌ Te यदा भिन्नं, तदा होमः, यदा fad, तदा नैव होमो विधीयते; wana Te मवति डोषः, नित्मानिष्ययोनास्ति खम्बन्धः-इति। wea भिन्न मागे प्रायसिन्षम-इति॥

TATUM परायत्वादचनात्‌ व्यपाश्रयः स्यात्‌ १३॥ (Ae) a

असति वचने गुणो Tera भवितुमरेति, भकरणतः प्रधानाम्‌, भिन्नमपि trite, भिन्नम्‌ श्राधारभावेन+ उपदिश्यते, भिन्नस्य ्राधारभावे fe Etat fanaa | भधानस्य एव fe तदा शिश्नो गुणडति गम्यते, ay श्रावनोयसंयोगो anda ˆ वचनादिकर्पः- डति चेत्‌। न, निमित्तत्वेन सम्भवात्‌, होमस्य शल्या विदितत्वात्‌, यदा होमो विधीयते, तदा शत्या, यदा भिन्नो गणः, तदा area | तस्मात्‌ श्राधारो भिन्नः। “यद्युच्यत, निमिस- पसेभपि Wart, wade होमस्य निमित्तं विधीयेत- दइति। तन्न, ्रनुपादौयमानं fe निमित्तम्‌-इत्युचयते, यदि fe fanaa, निमित्तमेव तत्‌ स्यात्‌। यदि w यस्यापि निमित्तं सोपि cesta, तज दयोः उहिश्यमानयोः सम्बन्धः णव स्यात्‌। ख, त्र भेदनं कुयात्‌- दति विधीयते, भेदने fart यदन्यत्‌ शरूयते, तदिधीयते

मेदाथमिति चेत्‌ १४॥ (are) a

अथ उचेयत,--एवमुपायं तत्कपालं सन्धीयते, ‘aaa

1 en gL

* qiwaa र्ति ate We Te Il

¢Go मोनांणा-दशन

भा. त्वा अताश्चरया शन्दधीत- इतिः तत्कपालै सन्दध्याम्‌- इति तलक वद्यानः,-

ख. शेषभूतत्वात्‌ १५ (आ० नि°)॥

भा. भेशनस्य Uys Feed, तत्‌ सन्धातुम्‌ Wat होमेन मेश वा। टापि सन्धोयमानस्य भिन्ननुद्धरनैवापेयात्‌

ख. अनथेकश्च सव्वेनाओे स्यात्‌ १६॥ (य°) A

भा. "सवना श्रूयते,-“ भिन्नम्‌ कपालमम्डु मरव्न्तिः- डति,

तच AAC SMT! “नमु तत उड्त्योपधायिष्यते'।

—tfa qa,— waa उषदधातिः- इति fe ामनन्ति।

तस्मात्‌ नेमित्तिकं कमाद्ग “भिन्ने जुद्ोति- दइति॥ (६।४। Wo)

चामे स्वदारे प्रायसित्तामुष्टानाधिकरशम्‌। (चामेशटिन्यायः) | ख. Wa तु. सव्वेदादे स्याटेकदेशस्यावजनीय- त्वात्‌ १७

भा. - द्पूणेमाखयोः अूयते,--' Ty यस्य पुरोडाशौ ्षायतः तं ay वसणो गृद्लाति, यदा तद्धविः asa अथ तदेव इवि निवपेत्‌, ait fe awe भायञ्धिषिः-गूति। तच सन्देष्ः, —fe rena प्रायखित्तं, डत weet त्षामे?-इति। किं प्राप्तम्‌ ?- माप्तनिमित्तत्वात्‌ Beet वा एकदेशे वा। Wa ATT qa, aa q सददादे wate ति। THs: Te यावन्त यति, Wat स्दाद्े प्रायथित्तं स्यात्‌। कतः ?। “एकदे शस्व TITANIA, अक्यते एकदे ्लामता वजयितुम्‌, नियत- मभ्रिसंयोगे दास्य QT WAT: Bram, THT

अध्याये पादः rian

भा. कपाणेष॒ अधः Way पुरोडाओःगचि्रीयते, उपरि अङ्गारा magn, तदबजनीयं, निमिन्नत्वेनापि gerard नित्यमेव स्यात्‌। ay यस्यः--इति निमिश्तश्रवणम्‌ विवच्ितं स्यात्‌ तस्मात्‌ सवं सामे प्रायसित्तम्‌- इति

ख. दशनादेकदेशे स्यात्‌ १८ (BAT) |

भा. एतदस्ति,-सवेदादे भरायित्तम्‌- इति, wee चायति, भवितुमदेति, निमित्तं fe erred art नाम, एकदे अश्चाणमपि ्षाणमेव,, यदि aw क्रियते, श्रतं क्रियेत, चअ एतत्‌ gaa शपि दशयति, “यदा तद्धविः सन्तिष्ठेत, अरथेतरेव इविनिवेपेत्‌- इति, तेनेव विषा संस्थानं दञ्जयति, तत्‌ TATA अवकरपते। तस्मात्‌ THeR एव wiafa परायञ्ित्तम्‌-इति॥

ख. अन्येन वेतच्छास्ाडधि कारणप्राप्िः॥ १८ i (Sto नि०)

भा. वाशब्दः we ्ावत्तयति। एतदस्ति, यदुक्षम्‌,- एकदेशेःपि arate भायसित्तम्‌- इति, किन्ति ?-शत्खच्ामे एव भायञ्चित्त, swears हि निमित्तं, यत्‌ शाखोहं 'परोडाभौ तायतः- इति, छत्खस्य सातिः WAT, एकदे WTA, तस्य अवजजनीयत्वात्‌। श्रथ यदुक्घ,-्तामेण इविषा समािट्यते,- "यदा तद्विः सकिेत- इति; उचयते, संस्थाने निमित्ते भायञ्चित्तं, यदाम्यन्येनापि इविषा तत्‌

. संस्थाप्यते, तदापि प्रायित्तम्‌- इति Ss:

© WAAAY चाशमेवेत्यथिकः Be करी ° CARATS सङ्गच्छते |

Aa

टर्‌ गिभांसा-द्धंने

ख. तद्विःशब्द्‌ान्नेति चेत्‌ ॥-२०॥ (आ०)॥

भा. एवं "चेत्‌" उचपते,--श्न्थेन इविषा यदा संस्थाम्यते- इति, नेवं, ˆ तद्धविःशन्दात्‌, सद्धविःब्दोगच भवति, “यदा तत्‌ विः सन्तिष्ठेत दति; अभ्र अन्येन इविषा संस्याप्यमाने aga शब्दो श्रवकरुपेत- इति

ख. स्यादन्यायत्वादिज्यागामी+ हविःशब्दः afar संयोगात्‌ २१॥ Cate fate)

भा. सस्यात्‌ ‘Tear विःशग्दः' तद्धविः asa’ (तद्ुविष्क कमे सन्तिष्ठेत) - इति “ननु years गौणो awa, शन्यथा-इति। Sard, मुख्धाभाव एव aH | कथं ?। यदा सम्ति्ेत, तत्‌ कम तेन विधेति वाक्यम्भिद्येत ! अवाचकं स्यात्‌! कमब दि सन्तिष्ठते, विः, तेन निमित्तम्‌, ° तत्‌ विः-इत्यनुवादः। अनुवाद aq अन्य विष्केमपि. कर्मणि संरिथिते प्रायित्तम्‌- दति गम्यते। “कथं waren: wale वक्ते ?-इति। “तचचिङ्खसंयोगात्‌", “frag कम ` विः ब्देन इविःसम्बन्धात्‌। अवगम्यते, यथा परसद्चकारितया ` . ` देबदत्तसम्बद्ुया लच्यते fe, ed विषापि कमम eed | ward Hewat भायखिन्नम्‌- डइति॥ (६।४।५अ०)

eaeracr वपि पञ्चद्मरावनिव्यीपाधिकरशम्‌ खः यथा्रुतीति चेत्‌ रर॥ (Te) a

भा. (दशपुणमासाभ्यां wart यजेत - इति खयते, ay

^ खन्यायत्नात्‌ दूति are करो ° Gea नाल्ि। { इविःष एव बुद्धिसम्बन्धात्‌ इति We सा० पण OTs: |

अध्याये 8 We II qua

भा. इदमस्ति वचनं,“ यस्व wad विरार्िमान्छत्‌ De प्च ्ररावमोदनं निवपेत्‌-डति। ay सन्देहः, किम्‌ उभय- ख्िन्‌* arm पञ्चशरावो निवपत्यः, उत चन्यतरख्छिन्‌?- cf) किं प्राप्तम्‌ ?-‹इ्ति चेत्‌ पश्यसि,-णवज्ञातीयके | एक्िन्‌)- इति | aq ब्रमः, Sarat: Che | कुवः 2| ^ यथाश्ति भवितु- मद्ेति, यत्‌ यत्‌ Yaa, तत्‌ अवगम्यते, उभयोखात्तौ yaa श्रूयमाणं विवच्ितुम्‌ न्याय्यम्‌, इतरथा यावदेव इविः- इति तावदेव उभयं इविः- इति स्यात्‌। तस्मात्‌ मयो राच्या पञ्चश्ररावः-इति॥.

ख. तल्लक्षणत्वादुपपातो हि कारणम्‌ २३॥ (fae) a

मा. aaed, “उपपातो fe afters xe, तत्‌ (कारणं तस्य लक्षणं इविरान्तिः, aq wet समस्तं निमित, हि sume wey विशिष्टम्‌, विञ्धिष्यमाशे fe वाक्यम्मिद्धेत,

- --इविषः Tet wewera:, sare हविषः- इति। ‘are, यहि विशेषणं araa, ऋविधापि. ते क्दिषणं प्राभ्रोतिः। तदमिधौोवते.-सष्यामद्धे विषा विद्ञेषणम्‌, अविरेष्यमाणेमबधेवं स्वात्‌, “यस्व शरार्ि माच्छेत्‌- इत्यविशेषे ` यत्किद्धित्‌- इति गम्यते], तच स्वेश्य एव किञ्चित्‌ न्ति ब्ष्कति, wurafcd निभिषितं ` चिन्तितिन्‌- दति, तच "यस्य इति निमिन्षबज्रनं .मित्यमनुपपभ्नं गम्यते; तवद्यात्‌ श्रवश्यमार्सिविशेषटव्या, सा शविष्ठा विञजिष्यते, var षविः

* -उमबस्सरेहि Sto Blo To पाठः|

+ wagrarat कस्यास्याभिति' इति पाठः He do To UF Go lo To Wa! | ` खविष्टषातं anfatefata मम्धत <fa ate afte qo OTS: TF

§ किज्जितभिवि are We THA MTs |

श्छ ` नीमांसा-द्ने

भा. शरारत सम्बन्धनिरत्तिनिभित्तं पश्चञ्जरावस्य ; अकरोति डि श्त्या तं सम्बन्धं वक्तुम्‌। विरभयसम्बन्धं तु वाकेन ब्रूयात्‌, gad वाक्ये अतेः

“नन्‌ इविराक्निसम्बन्धोप्पि mata एव'। उचयते, शात्ति- निदटत्िरपि at गम्यते, सा श्त्या, विशमयसम्बन्धेप्त्यन्तं खतिरवद्ीयते। तस्मात्‌ तत्सम्बन्धो निषेत्वमानो नि- हिंश्यते-दति। "कथं तदि seams: ?'। खमयम्‌- इति नित्यानुवादः, एकस्मिन ware ्रपरद्छिन्‌ श्रपि। तस्मा दुक ° यस्य उभयं हविरार्निमा्छत्‌- इति,

° खथ Ree पदहयविजिष्टा ्आभिनिमितं प्रतीयते ?- इति, यस्य उभयगुणविरञ्जिष्टं हविरासिमाच्छत्‌-इति'। अच डचयते, कथं तावत्‌ भवान्‌ मन्यते, fafada saa विञ्जिष्टा श्राति निमिम्‌ ?-इति। ‘are, वि्जिष्टाधस्य सन्निधानात्‌ विर्जि्टोम्धा श्रात्तिसन्निद्धितः'। किं पनः स्वात्‌ यद्येवं भवेत्‌) ‘aa उभयवि्जि्टा शआआज्तिनिमित्तम्- दति गम्यतेः। we saa, इदं तावत्‌ देवानाखियः प्रष्ट्यः, यस्याषि fe विशिष्टाथः wiftafatedt भवति, fe तस्थाविञ्जिष्टो eee: पराणद्यते ?। “किम्‌ श्रतो यन्न पराणद्यते ?"। एतदतो भवति, अविशिषटगताप्यार्तिनिभितते पश्चञ्जरावस्य wafer | * ननु उभय- अब्दो इविविशेश्यति'। न, इदविःबन्दे नासम्बथमानः aq अकरोति विशेष्ुम्‌। “श्रानक्येात्‌ सम्भ॑त्स्यते तद्धिः। तथापि समथः, fe असौ मिहत्तिं प्रयोजयति | |

‘ate, विदधेषवचनत्वात्‌ तज्निवक्तंको भविष्यति; यथा सुका गौरानीयताम्‌- डति, न, एवम्‌ अभिद्िते छष्णाम्‌ श्रानयन्ति, aug: एनां गां ङंष्णादिभ्यो निवकेयति। उचयते, विषम उपन्यासः, ay Waracat ge लश्चयित्वा, तस्यानयनम्‌ SAA, तथापि Very अभविष्यत्‌, नेव एना

अध्याये पाद qry

Wau awa, खमयविशेषणवचि्िष्टं aay aaa भधानम्‌ उचयते, TE पनरार्सि्टविष्टलसश्िते FA पञ्चश्रावः। ‘fa पुनः कारणम्‌, भरधानभुते श्रास्माताथ संत्य वि्चेषणं भवति, wore प्नवियुज्य ?--इतिः। उचयते भधानभूते MaMa वा तत्सम्बन्धा्थेम्‌ चयते, AT उभयविशचेषण- विज्जिष्टः एकस्मात्‌ areata अवगम्यते, afefad छत्वा शती भवति, अन्यतर विञ्जिषटं कुबन्‌ aa कयात्‌, वज्र पृनराहति ufaa Fa श्राख्याताथैः कीत्यते, aw सव्रष्वेव तञजातीयेष Sal भवति, त्र Vantaa निदत्ते छतं† मन्येत, अषपरस्िन रपि हि रालतिखश्िते तत्‌ उक्तमेव, ay उक्तम्‌ प्रतिषिद्धं किमिति क्रियेत ? आआख्ातायं पुनः प्रधाने तस्य श्रालति- ललितेन सम्बन्धः, तज तदाङतिकाग्तरे अनुपसंशियमाणेभ्पि wane भधानं, are प्रधानं भवति, किञ्चित्‌ शतं येतेति, तस्यात्‌ तज विशेषणं युक्त, नतु इड तथा, cu fe ' इविराक्तिकस्य दइष्चस्य. शरारत पञ्चज्नरावः- इत्यक, तन्न अकयं विशेषवचनेन प्रतिषेधावाचक्ेन निवनेयितुम्‌।

श्यपि उभयशग्दे “fan सम्बध्मानेगपि नेव खमयविद्धिष्ठा श्रात्तिः प्रतीयते। ‘feared?! इविषा ठमयशब्दः nga, ' आिमाच्छत्‌- इत्यनेन पदेन, तच सज्निदितेःपि रभयश्ब्दे इविःश्ब्दस्य यावानघः, ताबतेवासिः सम्बध्यते, अविज्निटद तच He) तस्मात्‌ उमवविर्चिषा श्रा्निनिमिन्तम्‌-दति

"अथ श्ास्याखयविभङ्गियोगात्‌ SITS, उभयविञ्जिष्टा चार्तिः इत्यु चये'। तन्न, विमङ्ञिसंयोगो fe इविविेषणम SHIM अक्लुयात्‌ WIA, CATT TCA, चार्तिविे षणं, fe, wer area इविविर्चिष्टस्य समभिष्यादारोःस्ति।

* ्स्पुक्लद्यन्यादिति अधिकः पाठः Go Yio Te | + दती Tir We We Yo UTS: |

qud WAR

भा. aa खययते,-श्रसत्यपि waren चातिश्रब्दसन्ि- धानात्‌ तद्ि्जिषधेवास्निः भअत्येष्यते-इति। तन्न, असत्यां fe wargrat सन्निणानम्‌ चकारं भवति, यथा भाया राजः, पुरषो हे वद ्स्य-दइति। एकवाक्मतत्वात्‌ तब्जजिटं मम्यते- इति Sq) नेतरेवम्‌, एकस्मिन्‌ अपि वाक्ये तदवयव- भूतस्य अमपेखितस्य मेव भवति सम्बन्धः, यथा, aa व्रजति इवेतेन पटेन भाटतः-- इति, अनरेशितस्य खश्वस्य Wd fate waft |

“अथ उचयते, आअसिविरधिष्टेन इविषा उभयस्य सम्बन्धः

_ efar तदपि नोपपद्यते, fe आ्राजिमाच्छत्‌- इति दवि. विरेषणत्वेन खपाटोयते, किन्तडि ?- पञ्च्रावस्य भिमिस- त्वेन, विरसः CHET यौगपद्येन way. गम्यमाने बाक्छम्भिदधेत |

"श्रथ विः ाङतिंयखितेन सम्बद्धं, खाच्छत्‌- इति पनः ufafa(aea उमवश्जग्दे सम्बध्येत ।. तथापि वाक्छम्भिद्येत। तस्मात्‌ उभयविशिष्टा आक्तिनिमिन्नम्‌।

(OTe, TAT शाखाताधप्राधाग्ये उभयवि्िष्टा उचयते- दति श्नन्यतरविर्जिष्टा निमिम्‌ मम्यते, एवम्‌ इतरस्मिन्‌ शपि Ta ठमयविदेषशविञिष्टाखा उ्चमते- इति यद्यपिस्वेन अयत्मनाम्विजिष्टा, वथापि अम्यत्तरविजिटा weet निमित्तं भवितमद्ति- इति, को विद्धेवः.?-हति। ` तदभिधीयते मत्पदे उषादेदत्वेन fauna, त्वत्षस्ते षनस्तंणत्वे ‘are, किम्‌ चरतः, यत्‌. wwe? | Ted, तत्‌ अतो मवति, इविराछ्त्या लयते दृष, तस्य किचित्‌ वक्त्म्‌- इति तत्‌ wafaaa उच्यमानं विज्ञायेत कस्ब स्यात्‌ ?- इति, रय वा सवेस्येव द्रद्यस्य- इति गम्येत ; तस्मिन्‌ Tale safaae सति तस्य art लऋयितुम्‌ इविराशतिः उचते,

ध्याये पादः ` (ro

भा. तच दयमापतति, यत्‌ इविरारतिकं तदात्तेम्‌-- इति, यहा यत्‌ खविराछलतिकं, तद्भयम्‌- इति, यदि तात्‌ यत्‌ इविराङ्ञतिकं तदात्तम्‌-दत्यपेच्यते ततो इविराछतिकम्‌ उभयम्‌ अनुभयं वा श्रान्तं निमित्तम्‌ गम्यते। श्रथ यत्‌ इविराछृतिकं तत्‌ उभयम्‌- इति ततो च्रात्तिदविषा विशेष्यते ।. इविषा अविश्चिष्यमाणायाम्‌ STAT उभयशब्दो इविविशचेच्यति- दति नेतत श्रवकरपते। कथम्‌ ?-इति। णवं किल विशेष्येत, यत्‌ इविराञ्चतिकम्‌ उभयम्‌-इति, a पनवकृदथम्‌, यत्‌ विराक्ततिकम्‌ उभयं, तेदान्तम्‌- इति, ae तेम वि्जिषेन aif: सम्बधेत?- इति, पुनः sarees afar विशेषणाथम्‌ उ्ायेयाताम्‌। अथ TACIT Ca क्रियते, तथा यद्यपि विःशब्दः AAU GRATE WUT उच्यत, अविष्टम्‌ श्रात्तलंच्णं, स्यात्‌, ्रविशिष्टम्‌ उभयस्य; fates LS पनरश्चारणं HUT, TT TANT! | ` एवम्‌ SHR यदि श्राच्छेतिना wards इतिवि स्वात्‌, ay wate विष ा्तिनिंमित्तम्‌, स्यात्‌ श्रथ tamer सम्बध्येत, पनरात्तिसम्बन्धाथं छविःअन्दसद्धितम्‌ उच्चायत, तश्चेतत्‌- इति बा सदनाम्ना निदिश्येल, aq णव वाक्यभेद्‌ः। उषादेयत्वे Yaa श्रन्योन्यविशे षणत्वेने प्रयोजने ; carafe श्राति विशेष्टुम्‌ उक्ायेत, तच अन्यतरवि्िष्टा श्राति निमित्तम्‌ भविष्यति; weet तु अन्यतरवि।शष्टा भवति - इत्येष fate: | aft व, ada पदस्य पदान्तरसम्बन्धे सति च, शब्दाटृते तृतीयेन पटेन सत्यां गतौ सन्निहितेनापि सम्बन्धो युक्तः, डि भवति, (भाया राज्ञः परुषो टेवदत्तस्यः TET राजा पुरुषविशेषणम्‌, श्रसत्यान्त गतौ ङपादेयस्य श्रनेकस्यापि प्रधानेन Baas व्धवद्ितेनापि ; व्थव-

qu watet-que भा. धानात्‌ wat बलीधान्‌- द्रति, ewert तु, eeuraala- | War ेयेःन्यतम स्न्‌ area THT बा हातव्यो मवति (६।४। अर)॥

हामभिषयेमयकनरोव भथ्काविकरकम्‌ 1 ख. होमाभिषवभक्षणं तइत्‌ २४ (पु०)॥

मा. ज्धोतिष्टोमे शूयते,“ विधाने भावभिरमिषुत्याइवनीये त्वा way: परेत्य सदसि wera भसयन्ति-डइति। ay अन्येन वचनेन अगिषष SH: यजतिना होमः, al तावत्‌ विधीयते, तयोः कमः, अथात्‌ Wa डि प्राप्तः; तस्मात्‌ एककतेकं होमाभिषवाभ्यां wad विधीयते, अमिषे छते Wa तत्कतृमिः we arcs | तज एष सन्दे डः, --किम्‌ उभयं यः कयात्‌ एव भशयेत्‌, उत अन्यतरेशापि भक्षणम्‌ ?--डइति। किं AAAI Warhead तदत्‌, ACTA स्यात्‌, यदद्धविष ATi कथं }। नैतदेवम्‌ सम्बभ्यते, अभिषुत्य ततो Seat ततो भश्येत्‌- इति, Wat अभिषवस्य होमस्य क्रमः कीत्येते, अभिषुत्य ये जुति, ते भच्चयन्ति- डति, वाक्छं fe एवम्मिद्येत,-श्रभिषुत्य भच्तयन्ति, त्वा भचयम्ति-इति। तस्मात्‌ हदोमाभिषवयोः परस्परेण सम्बन्धो नास्ति- इति एकेनापि age सम्बध्यत, श्रपरेखापि, अभिषुत्य wea इति | ATTY शरन्यतरेण निमित्तेन way मवति-इति॥

ख. उभाभ्यां वा हि तयोदंमौशस्त्रम्‌ २५॥ (fae)

भा. उभार्भ्यां वा निमित्ताभ्यां wwaq, wee होमाभिषवयो- * सज ' Sal भरयन्ति' इति wfam: पाठः आर सार पुर |

q खध्याये पादः १८९

भा. धमा विधोयते, fe fe स्यात्‌ afe aaa विधीयेत ? Warhead प्रधानम्‌- दूति were गुणः परति-प्रधानं भिद्येत! अथ पुनः sapat fafrapat भन्षणं विधीयते, afer fafea एकोग्धो विदितो भवति, तेनैकं बाक्धं, तदेतावति पयवसितं भवति, अभिषुत्य त्वा भश्चयम्ति-इति। तच WAIN वाक्य, ˆ त्वा भश्यण्ति- इति, मद्ावाक्ये सति अवान्तरवाक्यं भमाणं भवति, पदान्तरस्य बाधनात्‌, यथा, ' नोद्यन्तमारित्यमीखेतः- इति भतिषेधो गम्यते महावाक्यात्‌, भरवान्तरवाक्धात्‌ ईेश्षशविधानम्‌। wang अन्यतरनिमित्तं भक्षणम्‌ अयुतं, मशावाक्धात्‌ इदम्‌ अवगम्यते, दे निमित्ते भज्णस्य- इति; भक्षणं अभ्यधा Bey तं परिष्यजेत्‌ | तस्यात्‌ उमाया भश्चलम्‌-इति॥ (६।४। We) It

qr

पभराधानं sft वपन्‌ ममदयस््र farfiwnierced सः पुनराधेयमोदनवत्‌ २६ (Te)

भा. अचिष्ोतरे अूयते,- यस्योभावनुगतावध्रो अभिनिष्छोचेत्‌, यस्य वाभभ्युदियात्‌ पुनराधेयमेव तस्य मायसित्तिः*- इति; तच TIVE! किम्‌ अन्यतरानगमने पनराधेयम्‌, उत उभया- नुगमने ?-दति। किं भाप्तम्‌ ?--“ पुनराधेयमोदनवत्‌' स्यात्‌ यथा पश्च्रावोन्बतरस्य श्रार्तौ भवति, एवं पुनराधेयम्‌ श्न्यतरानुगमने भवितुमदति, वाक्मभेदग्रसङ्गात्‌-डति, यथा इष ue, ce wad करिष्यामि-डइत्येवमेवाभिसम्बन्धः। -डइति।॥ * च्यावनोयमा पत्यावुमावग्मी अममता HST यदा भवतस्तदा BUY CARY उदया वा यदि wag तदा पुनरषेयं कार््यमित्यथे इति माषः

इत्येव बमेव तत्‌ समिन्धते इति Ste We पर पाठः॥ 43

€d0 भीर्मांसा-द्रने

द्रव्योत्प्तर्वोभयोः स्यात्‌ २७ (सि०)।

भा. xq विनष्टे तस्येव geen उत्पज्िरच प्रावयित्त, तस्य कृष्टं भयोजनं, कथं इं भवेत्‌ ?- इति प्नराधानं क्रियते; तथ एष WALT उत्पद्येते, WaT; तजर, अन्यतरान्‌गमने अक्छते एक श्राधातुम्‌, विगुणं स्यात्‌ | ‘qq दितीयमप्यादधोतः। यहि तावदाहवनीोयः, ay श्ाहवनोयोम्न्यो wearer विद्यते एव- इति waa स्यात्‌। यख होमाथेम्‌ उत्पाद्यते ्रावनीयः, यत एष संसकारअ्जष्दः, संखकारञ्ब्दश्च एकेनापि संस्कारेण विना भवति, एषोप्पि संसारः, यत्‌ HATHA, “यत्‌ ्राहवनीये जु्ोति- इति wad, aq एकस्मिन्‌ अनुगते, एकखिन्‌ ाधोयमाने बेगुण्यं, दयोरपि fe वैगुण्यमेव तस्मात्‌ wafer श्रनृगते पुनराधेयम्‌ अ्रञ्नक्वत्वात्‌- इति (६।४। Wo) Il

TENCE कम्मोाकरताधिकरशम्‌

8 GNM द्रव्यश्रुतेः प्रतिनिधिः स्यात्‌ २८ (पु०)॥

भा. wagered: शूयते," यस्य उभयं दविरारतिमाच्छत्‌ te waned निवेपेत्‌ः-इति। ay सन्देहः, कि इविषि ara veers: भतिनिधिः, उत निमिके कमान्रम्‌? --श्ति। (कथं भरतिनिधिः, कथं कमान्तरम्‌ }- दति। यद्येवम्‌ अमिसम्बन्धो भवति,- पञ्चशराव निवपेत्‌ (कुयात्‌)- इति,

* war दति काण do Teil

ध्याये ore: | १९९

भा. ततः MMI काय्यं पश्चश्ररावः-प्रतिनिधिः- दति; चथ पञ्चशरावो निषेषतिना, किमु देवतया सम्बध्यते पञ्च- अरा वम्‌ TH कयै त्‌- इति, ततो falar यजतिविधीयते। fa तावत्‌ प्राप्तम्‌ ?-' पञ्चशरावस्तु दव्यश्तेः भतिनिधिः स्यात्‌, (TEMS awa “मतिनिधिः। कुतः?। ‘aad’, दृग्यस्य निवापे रवशं, गसम्बन्धः। कृतः} एवं निवेापविधिभेविष्यति, त्र अ्तिविधायिका, इतरथा दरष्यदेवतासम्बन्धे We WM, तच VAs BA) तद्यत्‌ प्रतिनिधिः-डइति॥

ख. चोदना वा द्रव्यद्‌वताविधिरवाच्ये feu २८. (fae)

भा. निभित्ते वा यजतिः कमेम्तर, ' दरष्यदेवताविधिः'; दृश्य देवतम्‌ इह WA TEM रन्धं कुयात्‌- इति, इतरथा fe "रे्म्‌- डति प्रमादपाटोम्बगम्येत ! Taare. योवा अयथाथानुबादः “रे्रम्‌- इति स्वात्‌! ˆअवाचेय fe a देवते, रेख्धशण्देन इन्दो TURE अक्योग्नुवदितुम्‌ ; विद्ेषणत्वे arate: | “ननु अुतिबेलीयसी--दत्युक्षम्‌। सत्य- मेवं, fan इतरद्िन्‌ Te बाध्यतेतरां तिः, tage MATA! (श१।४।९ We) ii

` पञ्चभ्ररावयागस्य Ffafrrctarrenferces ख. प्रत्यामनत्‌स्यानात्‌ ३० (Te) | भा. एष-नेमित्निको यागः, किम्‌ अमावास्यां मरति च्रामनेत्‌,

* पञ्चशरावा देवतया खम्बध्यते इति का Whe Go पाष्ठः। TERT नि्वेपतिना सम्बध्यते इति We से yo पाडः। `

CCR नीवांशा-दमंने

भाः }--इति। किं NTA 7--' प्रत्यामनेत्‌, स्थानात्‌ ‘ae एव यागः अमावास्या परति चाम्नातुमडति। कुतः ?। “स्थानात्‌, यागे frre बाग एष शयमाष्ो यङि नहस्वाङ्ग, MAL UATE भवति ; अथ अङ्गः मिष््रयोजनस्याथ क्रियमाणं निष्मयोजनमेव भवितुमङति, विगुणं निष्पयोजनमेव, विनष्टमामाबास्यम्‌ —tfa पत्यश्चम्‌ ; इदम्‌ अपि क्तयम्‌-इति are, यत्‌ विनष्ट, तत्‌ निष्कलम्‌- इति क्त्यम्‌; इदं क्म्‌ इति प्रत्याम्नामोग्बमम्यते

ख. श्ङ्गविधिवौ निमिन्तसयोगात्‌ ३१॥ (सि०)

मा. अङ्गं वा एतत्‌ विधीयते, इविष चार्ता निमिन्ते यागः अयते, त्र जयमापततिः- यडा निमित्ते खतं weet फलं, यदा अमावास्याया यत्‌ कां तदस्य, यदा तस्य अङ्गम्‌- इति। खम्रधानं तावत्‌ न, ANIMA फलस्य अमावास्यायाः कायं। विं कारणम्‌ ?। अश्रवणात्‌, नेवं शूयते,- तस्याः कायं वर्भ॑ते-दरति, कत्तशो पटेञेनापि अन्यतमाध्यवसानं fey wy पेषु; तेष Tay feafaty कस्धापदे जाः वकरप्यते | ‘aa waa अमिसम्बन्धो भंविष्यति,- यस्य sad इवि रा्निमाच्छत्‌ एतेन यागेन साधयेत्‌, बत्‌ साधयितुकामः; fag असौ साधयितुकागः, यदमावास्यायाः फशम्‌- इति अज SWIG, WSIS सम्बन्धाभावात्‌ सम्बन्धस्य विधायकं वाक्यं, शल्या यागकक्षष्यता विधीयते, सा वाक्यात्‌ बलोयसी। AEN तत्कायं वरते इति। किमा भयोजनम्‌ ?। तस्या अमावास्याया GAH! “ननु एतदपि नास्ति तस्या अङ्कम्‌-इति। अज उचयते, तत्सम्बन्धेन

_ समाम्नानात्‌» तत्मयोगवचनेन गृ्धते, दथेपूणेमासाभ्यां फलं

* तत्खभ्निचिखमानकानात्‌ दवि Ste त्रि एर पाडः

ना.

ना.

अध्याये पादः Pre]

साधयेत्‌ TECH: सद, wert श्रात्ता एष याग इतिकर्तव्यता -इति। aang एवम्‌ अवगम्यते, विनष्टे डविषि श्रामा- वास्यं यन्न अकरोति खकाये कतुम्‌, तत्‌ अनया इतिकत्तद्यतया afed शक्रोति श्ति। तस्मात्‌ निमित्ते कमेङ्गम्‌-इति॥ (€1 ४।९.० We) tl

सायाम्‌ व्याप्तस्य विञ्चणि दावश्छकताधिकरशम्‌

, विश्वजि्छप्र त्ते भावः कम्मण स्यात्‌॥ २२1 (fae) y

एतदाम्नायते,- ' सवेभ्यो वा एष ` डेवताभ्यः, सर्वेभ्य पष्ठेभ्यः, श्रात्मानमागृरते, यः साय aaa, विश्वजिता अतिराजेणै सवपन सववेदसदशिणेन यजेत, waa: एष देवताभ्यः, सभ्यः पष्ठेभ्यः, wert निष्क्रीणोते-श्ति सज्राय ्रागोरणे निमित्ते विश्वजित्‌ yaa) तजर wey: किं सत्राय श्रागूग्ये यः भयु, तस्य विश्वजित्‌, उत यो प्रयुष्टलक्ते तस्य ?- इति | कि तावत्‌ प्राप्तम्‌ ?-यखु प्रयज्न्त aq न-इ्ति शअविदेषात्‌; अथ वा भयञ्नानस्य। कतः ?। निमित्ते कमाङ्गम्‌ रबभ्नातीयकम्‌- त्युक्त, तत्‌ अप्रयज्य- मानस्य कथम्‌ WH TATA ?— Tela |

एवं मापते ब्रूमः,“ विश्वजिन्‌ श्रप्रहटसे' waa, weer क्रियाया अभावे विश्वजित्‌। fa कारणम्‌? एव॑ fe गयत सभाय आगुरते, भिश्वजिता अतिरात्रेण यजेत इति यः at करिष्यामि- इत्येवम्‌ श्रागुरते, विश्वजिता यागेन साधयेत्‌- दति, यदथंम्‌ असौ wt कतमिच्छति, तद्म

Cla werd | ˆकथम्‌'?। ATA, तेन यजेत, यागेन निवत्तयेत्‌-इूति बाक्याथा गम्यते, यागं नि्वेन्तेयेत-इ्ति। कुतः ?। यागस्य Vela अवशात्‌। ˆ कथम्‌ तस्य गुशत्वम्‌ ?'।

६९४ Mater दमे

भा. तृतीयानिहेजात्‌, भाधान्ये fe फलं seta! इतर स्मिस्त TY भ्रत्य्षात्‌ बाक्वात्‌ फलावगमः॥

निष्करयवादाच्च ३२ (यु)

भा. Ud त्र शूयते," सबेभ्यो वा रष देवताभ्यः, सभ्यः पृष्ठेभ्य यत्‌ ्रात्मानं निष्क्रीणीते इति, निष्क्रयदारेण संस्तवः WER युज्धते। तस्मात्‌ ween विश्वजित्‌-इति। “श्रथ कस्मात्‌ नेवमभिसम्बन्धः क्रियते ?-ागूर्य सत्राय विश्वजिता यजेत- दति, विश्वजितः सस्य सम्बन्धो faqraa, श्रागोरशवेलायाम्‌--दति। नेवम्‌, अागोरणविद्धेषणं fe सकं सच विश्वजित्‌ सम्बन्धे धवडहितकरपना स्यात्‌। hry परुषेण विश्वजितं सम्बन्धयति,--“ विश्वजिता यजेत परुषः- इनि, सत्रेण ; सवस्य विश्वजित्‌ यागः- इति, “च्रागृस्ये-दूति च; एवं अवणम्‌ श्रथेवत्‌ भवति। TATA तु TaN वक्षयम्‌, च, Se यजेत- इति श्रागोरणानन्त्ये wat विधातुम्‌, waar fe तदा ्राय्रीयेत, समानकतेकता डि अम्दवती, पुदेकालभावस्य TOMA वक्ष्यता। तस्मात्‌ ्रागुरयै- दूत्यजेव विश्वजितः सम्बन्धः, चेत्‌, wrt way यजेत तस्य विश्वजित्‌-डइति॥ (६।४।९९ Fe)

बदडिभित्पादिुतेः ब्रतकारूविधानाथताभिकरलम्‌ It वत्ससंयोगे व्रतचोद्ना स्यात्‌ २४॥ (Te) भा. दभपुणमासयोः गूयते,“ steer वै पौणेमासे रतम्‌ उष- यन्ति, वत्सेन ्रमावास्यायाम्‌+ इति। ay सन्देषःः किं

* Gay ta Alo Ale Yo Ws: || + पषश्मासं व्रतमपयम्ति aegfcfa का° Wie Ge पाठः Ga व्रतं भालनमिति area || . `

q अध्याये पाडः ६८१४

भा. वत्ससाधनकं ad विधीयते, छत बतस्य कालः- डति, अथ

भाः

q.

भा

qd.

aT.

वत्सो ब्ताङ्गम्‌-इति। fe भराप्तम्‌ ?- वत्ससाधनकं ad विधोयते ?- दति, अमावास्यायां वत्सेत्ेतं कुयात्‌- दति, वत्स- बतसंयोगोपपुब्ः, विधीयते, aferg विधीयमाने उभयमपि fated भवति वत्सो ars

कालो वा उत्पन्नरसंयो गात्‌ यथोक्तस्य ३५॥ (सि°)॥

‘AMM’ (वचनान्तरेण प्राप्तस्य) कालोग्यं विधोयते | कतः 2 ' उत्पन्नसंयो गात्‌” उल्पन्नसंयोगोम्यं रतस्य, उत्पत्निसंयोगः। कथम्‌ }। ` शमाषममांसं बङसपिष्वः ad व्रतयन्ति- इति find Ya रतम्‌, अरमन्नातञ्च कालः, तस्मात्‌ कालविधिरिति।

अथोपरिमाणाच्च ३६ (यु०)॥

Waray: परिमातुम्‌,- “वत्सेन व्रतम्‌ उपयन्ति —tfa fa वत्सोभ्ब ब्रतयित्यः? (एवं वत्सेन व्रतम्‌ उपगतं भवति), किं वत्सेन wera व्रतयितब्धम्‌ }- इति (एवं तदुपेतं भवति), उत aed सन्निधाय तदुपेयात्‌?- इति, नेव व्वतिष्ठते शाखाः, करणं छि एतत्‌ fated, इति- HUTA ; तावत्‌ उक्त, वल्ससाधनं तरतं HITT कथम्‌ ? -इत्येतद विदधेषाकाङ्खमेव श्रवतिष्ठेत, नेव अर्थः परिच्छद्यते, aa fa वत्सेन क्रियते- इति, अथ वा यदा तदेति? तथा वत्सो व्रतेन सम्बध्यमानः ` इष्टः स्यात्‌, अपरार्थतामापद्येत, पराथेतां wer द्योतयति विभक्तिः तृतीया, साधकतमे हि सा भवति। तस्मात्‌ श्रपि कालाथेः संयोगः

TAY च्ुतिसंयीगात्तदङ्ग स्यात्‌॥ ३७॥ (२ प०)॥ यदकं विहितत्वात्‌ व्रतस्य अनुवाद्‌ः- इति, सत्यमेतत्‌

१९९ मीर्माणा-द्व्न

भा. यजु, कालविधानाथेः- दूति, तन्न, ‘see’ तदङ्गत्वेन विधीो- यते। कुतः ?। `श्तिसंयोगात्‌, ex विधीयमाने युतिः निमिन्नम्‌, काले Twang स्यात्‌ ¦! afew तिन्यास्या। तद्त्‌ अङ्गं वत्सः- इति

ख. RACY स्यादचोदना ३८ (उ०)॥

भा. “कालस्तु एष निदिं्यते, apy विधोयते, नैषा चोदना, बद्धिषा बे पौणेमासे वतम्‌ उपद्यन्ति, वत्सेन अमा- बास्यायाम्‌-इति। कथम्‌ अवगम्यते ?। विधिना एकवाकब- त्वात्‌, परस्ताच्च विधिः समाम्नायते, ˆ पुरा वत्सानाम्‌ उषा- कत्तादंम्पती अशथोयताम्‌- इति, यदि एभोःपि विधिः स्वात्‌, वाक्छम्भिव्येत ; अनुवादञ्च तथाभूतस्य अथस्य भवति, वत्ाङ्गता अप्राप्ता, प्राप्तस्तु कालः

स. अनथक कम्ममसंयोगे ३९ (यु० १)!

भा. नम च, Wal WP ब्रतयितुम्‌, कमसंयोगे वत्सेन अर्थः अद्यते कित्‌ कतुम्‌। तस्यात्‌ अपि वत्सोम्ङ्गम्‌

ख. अवचना स्वशब्दस्य ४० (Yo २)

भा. एतदुचयते, विश्वस्य अपितं वत्सं ब्रतयिष्यते- इति च, शरस्य अथस्य Gag! Baa, " बत्सः-इत्याङृतिजरब्दः मासे बत्तते। तस्यात्‌ एष कालः- डति (६।४।९२ अ०) 1

CCRT ATS सन्रयदसब्रयद्भयस्ाथारशताभिकरणम्‌ ष. काल सेत्सन्नयत्प्ते तछिङ्गसंयो गात्‌ ४९ (T°) भा. कालाथेः संयोगः- ल्येतत्‌ खमधिगतम्‌; इरानी षन्देदः,--

aT.

ख.

अध्याये पादः i ६< 9 fa सन्नयत्पश्चे एव कालः, उत शअ्रसन्चयतोर्पि?इति। किं WALI THATS | कुतः ?। एवं श्रयते, पुरा वत्साना- मपाक्चाः- बति, श्रसश्नयतो वत्सापाकरणमस्ति; तस्मात्‌ THATS एव कालः ; श्रपाकरणम्‌ लिङ्गम्‌- डति

कालाथत्वाद्गोभयोः प्रतीयेत ४२॥ (सि०)।॥

भा. AMEE: TS ावत्षयति, THATS एव, असन्नयतोपप्येष

wT.

कालः स्यात्‌। कुतः ?। ` कालाथत्वात्‌, वत्सापाकरणेन मते किञ्चित्‌ प्रयोजनमस्ति, कालेन तु भयोजनं, येन तत्र ्रयोजनं, लच्यते। “कथं पुनवैत्सापाकरणम्‌ कालाथेम्‌?-- इति, पराथेत्वात्‌, पयसे, fe ते warfare, तथाद्धि दृटाथता भवति, इतरथा श्रदृटाथेता स्मात्‌, तस्मात्‌ उपादेयत्वेन वत्सापाकरणं यते-दरति। यत्तक्त,-तशिङ्गसंयोगात्‌ सन्नरयत्‌- we wa—tfa | तन्न, चसन्नयतोम्पि कालाद्ानात्‌, यस्यापि सान्नाय्य, तस्यापि वत्सापाकरणमेव स्यात्‌, तु व्रत्सा- पाकरणकालोःग्पि, कालेन नः प्रयोजनं, वत्सापाकरणेन ; यथा शङ्कुवेलायामागनख्म्‌- इति, यस्खिन्नपि wat wR श्राभ्मायते, तद्िन्नपि तथाकालोम्स्ति- इति, aaa परिदास्यते। एवम्‌ certs ्रसत्यपि वत्सापाकरणे तत्काले भिद्यमाने बतम्‌, afer काले परिद्धास्यते-दइति॥ (६। ४।९द Be) il

Be शाखयेत्यस्य काल Tea थैताधिकरशम्‌॥ प्रस्तरं शखा खयणवत्‌ ४२॥ (पू०)॥

° दशपुणमासाभ्यां खगकामो यजेत इति; त्र शूयते, (सद शाखया प्रस्तरं प्रइरति- इति; तजर सन्देहः किंशाखा

4K

edu मोमांसा-दषने

भा. परस्तरस्याङ्गभूता, अङ्गप्रयोजनसम्बन्धः तयोः; अथ कालाथः संयोगः, प्रस्तरप्ररणकाले शाखा प्रहसया?-श्ति। किं प्राप्तं? -' प्रस्तरे शाखा खयशवत्‌, प्रस्तरस्य श्ङ्ग्भूता AGT | कुतः ?। "खड Maa प्रस्तर प्रहरति-- इति, स्युक्तेःपरधाने तृतीया विभक्जिभवति (2181 ९९ ख०), साच आखायां तृतोया ; तस्मात्‌ प्रस्तरस्य ्ाखा गुणभूता, WEA दितीया, wea qatar, तृतीया गुणतः, fedtat भरधानतः। (‘aq ्राखया प्रस्तरस्य कित्‌ उपकारः क्रियते'। सत्यं ge कियते, faq sze क्रियते, “अयणवत्‌, यथा “पयसा मेच्रावरुणं ओणाति'- इति दितीवात॒तीयासंयोगात्‌ अट्ट उपकारो गम्यते ; एवम्‌ इदापि-इति॥

ख. कालविधिर्वोँभयोविद्यमानत्वात्‌ ४४ (सि) a

भा. ‹कालविधिवै स्यात्‌। कतः ?। डभयो विद्यमानत्वात्‌, परस्तरस्तावत्‌ खुग्धारणाथः प्राप्नो विद्यते, तस्य प्ररणमपि fafae काले वाक्यान्तरेण विदितं, ततः शाखायाः प्रतिषाद- नाथ, तस्य एतत्‌ पुनदैवनम्‌। “उचयते, भवतु प्रस्तरस्य पुनवचनं, शाखा ws विधीयते--इति। उचते, "उभयोः अपि “विद्यमानत्वात्‌, आखा ys विष्िता वत्सापाकरणाथा, cerat पनः किं गुणभूता चोद्यते, उत प्रतिपाद्यते {- इति, प्रतिषाद्यमानायां दृष्टं भरयोजनं, Safar प्रचरितुम्‌ SARL स्यात्‌ या यावती मात्रा, देभान्तरसंयोगस्य दृष्टं किञ्चित्‌ श्रस्ति, तस्यात्‌ प्रहरणं अतिपन्नः तस्याः, तद्त्‌ परतः प्रयोजनाभावात्‌ कालनियमः क्रियते*। “ननु तृतीया- MUTA भवति, सा शाखायाम्‌'। WA उचयते, या wat

* शूयते इति wre Sle Te Wat

Ware पादः dee

भा.जाखायां qatar, सा दितोयाय; या went द्ितीया,

भा.

aT.

qd.

aT.

सा तुतोयाथं कथम्‌ अवगम्यते ?। सद्धयोगे Tale काले उभयमपि प्रहसेचम्‌- इति, We यस्य fry कालः, तस्य अनुवादः, यस्य तु श्रनिन्नातः, तस्य विधिः, शाखाया श्रनि ज्ञातः, मस्तरस्य fara, तस्य पुनरुच्ारणम्‌ अनिश्चातार्थ, तत्‌ ्रमधानम्‌; इतरस्य उच्चारणं wad, पभाधान्यं दितीयाथः, aa तृतीया; पाराथयम्‌ चपि तृतीयाथे, तच दितीया। तस्मात्‌ शरयथाथं विभकङ्गिवचनम्‌॥

अतत्संस्काराथत्वाञ्च ४५ (यु va

च, ASAT प्रस्तरस्य उपकारो दृष्टः क्रियते, काष्ठं, दद्य मानस्य तृणस्य उपकारे वत्ते, FT तु कास्य SWEAT | तस्मात्‌ शाखा प्रस्तराथा

तस्माच्च विप्रयोगे स्थात्‌ 8६ (Yo R)

‘fa भवति wand, यदि प्रस्तरस्य गुणभूता, तथापि भ्रस्तरप्रष्टारकाले शाखा प्रतिणाद्यते' ?-डइति। उश्यते, यदि प्रस्तरस्य ATAU अङ्गभूता शाखा, ततो विना प्रस्तरेण wenn भवति; ्रथाङ्गभूता, विनापि भस्तरेण प्रहत्त्धा,* Saft: oH प्रस्तरकाले प्रइसव्या-इति, ‘vars विप्रयोगे स्यात्‌' त्यात्‌, एव कारणात्‌ प्रस्तरविप्रयोगेण्पि आखायाः ्ररणं स्यात्‌-डइति।

उपवेषश्च पक्षे स्यात्‌ ४७ (qo) यथा पैः पलः, तथा सति, सान्नाय्ये सति असति चशाखा

* थागङ्भ तेव्यादिपाठा we सं पुस्तके mS |

९० @ मोर्माखा-दब्रम

भा. विद्यते-इति उपवेषो सति रसति स्यात्‌, यथा a सिद्धामः, तथा सान्नयाय्यपशे शाखा सतो fe प्रतिषाद्यत- cla) ava उपवेषो श्रन्यश्र- डति (६।४।९४ We)

इति शओ्रोवरखामिनः कृतौ मीमांसाभाष्ये षष्टस्याथायस्य चतुथे: पादः

a ~ ~ नाके

‘Sod

We अध्याये पञ्चमः WE: I

= AT मिनिकदेवत CAC मेमिभिकद्‌ेवत।पनयाधिकरखम्‌

ख. MITT कालापराधादिज्याचोदना स्यात्‌ थथा पष्चशरावे १॥ (पृ०)॥

भा. इदमामनन्ति, ‘fa at एनं प्रजया पमुभिरद्धयति, बद्खंय- त्यस्य भ्रातुब्धं, यस्य दविनिरुपं परस्ताचनद्रमा श्रभ्युदेति वेधा तण्ड्लाम्‌ विभजेत्‌ ये मध्यमा; स्युः, तानग्नये दाने TOSTAAT- कपालं निर्वपेत्‌, ये स्थविष्ठाः तान्‌ इन्द्राय प्राते दधंश्चरम्‌, ये difest:, तान्‌ विषूणवे शिपिविष्टाय wa चरूम्‌- दति, तज सन्देषःः- किं कालापराधे यागान्तरम्‌ इदं चोद्यते, उत तेषु श्व waady कमस निमित्तं देवतापनयः ?- इति,

किं प्राप्तम्‌ ?--श्रभ्युदये' यः कालापराधः, तत्र ,इन्धा- चोरेना स्वात्‌ | कथम्‌ ?। ^ पुरोडाज्रमभ्रये दात मध्यमान्‌ Hea, ये स्थविष्ठाः तान्‌ CRITE प्रदा दधनि चरं कुयात्‌, शोरिष्टान्‌ विष्शवे अिपिविष्टायः--दति, यजतिस्तु फशभोक्घसंयोगादिति* विधानं गम्यते, . यथा पश्चज्ञरावे' दददे वतासम्बन्धेन कममर गम्यते, यथा TYRAC, A पमुकामः स्यात्‌, सोम्मावा- स्यायम्‌ TET वत्सान्‌ WET, ये स्थविष्ठाः, तानश्रथे सनिमतेग्टाकपालं निवपेत्‌, ये मध्यमाः, तान्‌ विष्णये भरिषि- विष्टाय wa चरुं येगणिष्ठाः, तानिद्धाय प्राचे दधंखर्म्‌- दूति; एवम्‌ इषापि-इति। aft meat दषे देवता

em RN --- -- ---~ ee ---*~- -~ ~ ee te ee

* द्रगयफस्तभक्रसंयोगादिति We Yo Te MS Il

७०२ मोभाशा-दशन

भा. शरूयते, “wa चसम्‌ दति हि तच्च भवति वचनं, आभ्यु- दयकाले अपणं शतमस्ति तस्मात्‌ कमान्तरम्‌+

ख. अपनयो वा विद्यमानत्वात्‌ २॥ (fae) a

भा. देवतापनयो बा। कंतः?। विद्यमानत्वात्‌ विद्यन्ते कमाणि neti, तेषु विद्यमानेषु पृनह्‌ वतासम्बन्धो हविषो नोपपद्यते, यस्य ॒श्नुपपश्या यागः कर्पेयत। वद्धात्‌ यागान्तरं, Ay एव इविःषु दे बतान्तराणि विधोयन्ते

q. ARUATY शब्दानाम्‌ 3 1 (Jo १,

भा. देवतापनयसश्ूपाखामो अब्दाः भवन्ति, "ये मथ्माः, तेषां देवतान्तरं विधोयते, तच Fa प्राप्तम्‌, TATA देवता विधोयते। “कथं प्नह वताबिधानाथं अनेकगृणविधानदोषो जायेत? --दति। उचपते,- नेव ae नेको गुणो विधोयते afeifaq वाके; ‘avery विभजेत्‌-इत्यज्र तावत्‌ fanaa विधोयते, अनन्यत्‌ सबमनुद्यते, तस्मात्‌ अरदोषः। ये मध्वमाः, तेषाम्‌ ्रप्निदवता विधोयते, अन्यत्‌ Tere नुद्यते, ये स्थविष्ठाः, तेषां दधिसद्ितानाम्‌ इन्धो रेवता अदिन्‌ वाक्ये विधीयते। तत्र श्रथमाते अपणे सति, चता, सड सप्तम्यर्थन अथे प्रापेनेब अदिन्‌ वाक्येमनुद्यते, ये wifeer:, तेषां शत- सद्धितानाम्‌ विष्णः भिपिविष्टो देवता विधीयते, अन्यत्‌ सब ayaa | तस्मात्‌ अ्रदोषः॥

च. .आतश्नाभ्यासस्य दशनात्‌॥ ४॥ (य° २)

भा. श्रातञ्चनाभ्यासश्च दथयति। कथम्‌ ?। एवं शूयते,“ यदि

ee > भ)

* तस्मारित्यादि Ge Ste रवं कर सं" परक TTS |

भा

भा.

षू.

भा.

अध्याये ४५ पादः॥ 908

विभोयादमिमोदेष्यतीति महाराजे wate निवपेत्‌, फलीष्टते- स्तण्डलेरुपासोत, We दधि हविरातश्चनाधं निदध्यात्‌, WE न, यद्यग्युदियात्‌ श्रनेनातचय प्रचरेत्‌, यद्यु न, ब्राद्चणं भोजयेत्‌ -इति। यदि कमान्तरम्‌, डपादेयत्वेन तदा तण्डुला दपि wad च; तस्मात्‌ लौकिकानि उपादेयानि, Se तदा प्रशतानां ापारः, aw श्रविनष्टे दधनि श्रपरेद्युरामाषास्ये क्रियमाणे विद्ते दधीति श्रातश्चनमाव्तत, तस्वामेवाभ्युदि- तेष्टौ दधि विद्यते- इति श्रातश्चनं स्यात्‌! we निमित्ते देवतापनयः, anata दधनि we छतः- इति, पुनरा मावास्ये BE श्रातञ्चनेन कायम्‌, एवम्‌ श्रात्चनाभ्यासस्य दशनं दे वताविधाने युज्यते-दइति॥

अपृत्वेत्वादिधानं स्यात्‌ ५॥ (आ° नि° १)॥

रथ यदुक्तः यथा पमुकामेष्धां कमान्तर,- "यः पणुकामः स्यात्‌, सोग्मावास्याम्‌ इद्धा वत्सानपाकुयात्‌--दति, तत्परि- CHT! AY उचयते, युक्त, यत्‌, ay कमान्रविधानम्‌। कतः }। ‘MURA aa कथित्‌ पापतो यागो विद्यते, "सोप्मावास्याम्‌ इद्धा-इति fe परिसमापे afwa इद- मारभ्यते; तच द्रद्यदेवतासंयुक्तो faving wate त्से, दव्यदे बतयोः सम्बन्धो विद्यते- इति यजतिं गमयति | नतु Ce एवम्‌, ce fe यागः प्रष्टतो गम्यते, तस्सिभ्नेव विद्यमानस्य zee टेवतासम्बन्धमा्रं विधीयते-इति दोषो wafer i

पयोदोषात्पष्बशर वेऽदृष्टं हीतरत्‌ & (आआा० नि° २)

शध यद्पबणितं, --यथा WEA Rare विधीयते,

Oox | मीमांसा-दभने

भा. एवम्‌ ापि- दूति, तत्परि इत्तद्यम्‌-इति। we उचयते, युक्तं TERT कमेन्तर, दुष्टं डि तच xe, यस्य देवता विधोयते; aq वश्यं इष्धम्‌ उपादे यत्वेन चोद्‌ यित, तद्धिन्‌ उपादीयमाने दे बताग्तरे wee: सम्बन्धो बिधीयते, तत्‌ यागाग्तरं भवति-डति। "इतरत्‌ इड Pa "अदुष्ट, तदनुद्य, प्रृते यागे Saat बिधोयते- इत्युक्, aware दोषः -इ्ति॥

ख. सान्यागयेऽपि तथेति चेत्‌ ७॥ (Te)

भा. णवं चेत्‌ पश्यसि, सान्नयास्येम्पि दोषः, तदपि fe qa तत्कालाप्नंश्चात्‌ TEX—TlA it

षष. तस्यादृष्टत्वादविशिष्टं हि कारणम्‌ # (ate fae १)॥

aT. नेतटेवं, wea डि दुं Zu, इद ताटश्मेष ुव- तिष्ठते | “ननु कालापन्न्॑ेन दुष्टम्‌। दुष्यति, “अविष्टं fe कारणम्‌, श्भ्युदये परायशचित्तविधानं दुष्टेःप्युपपद्यते, काणा- पराधे दुष्टोऽपि तत्‌, अकाले डि अभिप्र त्तस्य wat रे वता- भिधानं, तु बिनष्टस्य

स. लन्तणाथौ सृतम्ुतिः (we fate २)

भा. श्रथ यदुकषं,- प्रते KS रेषता शरूयते, “ते wey दति भवति वचनं, श्रभ्युदयकाखे BITE छतमस्ति इति, तत्परि्ततेश्यम्‌। WT उचयते, “लषणाथा' इयं “इतगातिः, (घमैल णाथ) इते, शतस चरितधमेकः- Cf (६।५।९ We)

iar

q अध्याये पादः।॥ | ७०४

खपां श्पयामेऽपि ` रेवतापनथाधिकरर्म्‌ |i ख- उपांशुयाजऽवचनात्‌ यथाप्ररति १० (qo)

भा. afar एव श्वभ्युदये संञ्रयः, किम्‌ उपांसुयागेम्पि देवता- पनयो भवेत्‌, }- इति। किं भराप्तम्‌ ?--उपांसुयाजो वथा- Wale स्यात्‌। कस्मात्‌ ?। “अवचनात्‌, यथा अमीषु वचनं, "मध्यमानामग्रये दाने प्रोडाः, स्थविष्टानाम्‌ CATT प्रदात दधनि we, च्ोदिष्टानाम्‌ विष्णवे पिञ्जिविष्टाय za चरः- इूति। नेतत्‌ उपांसुयाजेःस्ति। तस्मात्‌ यथादेवतं. स्यात्‌ i

ख. अपनयो वा प्रदच्या यथेतरेषाम्‌ ११॥ (fae) a

भा. वाशब्दः TH चावर्तयति। उपांसुयाजस्य “अपनयः केन कारणेन ?। “प्रहतस्या, अकाले तकप्रहत्तिः टेवतापनयस्य कारणम्‌। कुतः?। हि ज्र age सति तण्डुला विभा- area डपादोयनते, किम्तद्दि,-अ्रभ्युदितस्य दविषो विभाग उचयते, श्रभ्युदयेन पराङस्य- इति कथम्‌ Wasa ?। ° यस्य चभ्युदियात्‌- दरतिविशेषञ्रबणात्‌, wey fe श्रप- राधेन च्रभ्युदेति, अपराधस्य wae तचप्रटत्िः। एवश्च सति तद्धविः तण्डुलः wa विशेषटुम्‌। तस्मात्‌ उ्ांसुयागस्यापि विभागः, “चधा तण्डुलान्‌ विभजेत्‌--इति fe ्रनेन वाक्येन देवतापनयः क्रियते, विधिद्ि we ˆ विभजेत्‌ इति (विभागं कुयादित्यथः)। कथमिति ?। विभागे वि्ेषपराणि उत्तराणि बाक्यानि,-डदमिदं द्रव्यमस्य देवतायै, इदमिदं a. wea afl यस्य दूष्यस्य विरेषविभागो नास्ति, तस्यापि विभजेत्‌' -इति सामान्यविभागः। तस्मात्‌ यथेव इतरेषां विभागः, एवम्‌ उपांखुयाजस्यापि-इति। थवा उपांयुयाजद््यात्‌

4 1,

‘So¢ WATST- SMA

WT. Yaa वाक्येनापनोता रेवता, तदपरेण wart देवतान्तरे संयोजितं। तस्मात्‌ प्रदोणमेव तत्‌*॥ (६।५।२ अ०)॥

वि wfrey ऽप्य्युदयेरटपचिकरशम्‌ ष. निरुप्ते स्यासत्संयोगात्‌ १२॥ (पुर) #

भा. afar एव उदाष्रणे संश्रयः, किं यदि निश्पेभभ्युटयोमग्ब- मम्यते, तदाग्भ्युदितेष्टिः, उत अनिर्मेम्पि ?-इति। जिं area ?--" निर्पेम्बगतेमभ्युदिते्टिः स्यात्‌। कुतः }। ‘AE संयोगात्‌, निवापसंयोगो fe भवति,- "यस्व इविनिदसम्‌-- इति, तच्मात्‌ wired नैतत्‌ विधानम्‌- इति

6 WEG aT प्रापणान्निमित्तस्य ॥.१३॥ (सिर)

भा. वाशब्दः TE ावत्षयति। काले तदम्रट्तिमाचे स्यात्‌ एतदिधानं, प्राप्तं fe 'तावत्येव fafad— "यस्य इविः- शभ्युदेतिः- इति, “fered लश्णत्वेन, “यस्य इविः-- शभ्युरेति- इति इविलेखित उदयो निमित्त, प्रत्तं इवि awa, उदासीनम्‌; तस्यात्‌ “इविः भ्युदेति- इल्य- aaa प्रत्तं हविः श्रभ्युदेति- शति गम्यते; fe तत्‌ निरुपतम्‌- इत्येतेन wat विशेषयितुम्‌, भिद्येत डि तदा वाके, —ae हविनिरुपं, अनिशप्तम्‌- इत्येवमपेश्यमाणे इवि श्रभ्युदेति- डति अरक्ते विधातम्‌। varq अनिरूपतेम्पि tfe:—afa i

* “wate: पाश मास्यामेव नामाबास्यायामिति aia, खेयं रला -चखिग्भति एत्िकाराऽभिलषति, अधिकरखारम्मा यज्यते, URI वा बङषचत्राद्यश Wea THT faferara उपां श्ययागस्य, कथं तरिं ट्‌ा्ममिकम, watered न्यायमाजमेतत"” इति atid, “aa suing दं प्रसश्िरोव aif, तत्‌ कुता देवतापनये लापा बेति त, एवं ate रत्वा-चिगास्ल'' दति arene असजानसन्धया

Ware पादः os

ख. लक्षणमाचमितरत्‌ ॥१४॥ (ste fa) i

भा. श्रथ यदुक्घम्‌,-निरप्तसंयोगो भवति, ‘aa दविनिरपम्‌-- इति, लशणमाभमेतत्‌ निरप्तम्‌"- इति, afefaq पदां तस्य प्रटत्ते- इत्यथः

ष. तथा चान्याथदशनम्‌ १५॥ (यु) a

भा. श्न्यायाम्पि एतमथं दशयति, “स यद्यगृदधीतं इवि- रभ्युदियात्‌, प्रज्नातमेव तदेषा ब्रतचया, यत्‌ wget दधि इविरातश्चनं तत्‌ gata, .भतिमुञ्चन्ति वत्सान्‌, तानेव तत्‌ पनरपाकुैन्ति, ATT पणशाखया श्रपाकरोति, aq यथेवादः ्रक्नातमामावास्यं. इविरेवमेव तद यद्यु व्रतचया aT नोदाशसेत, WHA वा दविरभ्युदियात्‌ इतरथा तद्धि कुयात्‌, एतानेव तण्डुलान्‌ सज्लत्फलीहतान्‌- दति, श्रगृद्धति* ufafa set विधिं ब्रुवन्‌ गृ्दोतेम्प्यनिष्पते बाभ्भ्युद्ये मायि quafa (६।५।२अ०)॥

अनिङोऽभ्युरये Ferthar निग्बौपाधिकरशम्‌

ख. अनिरतेऽभ्यदिते प्राक्ृतोभ्यो निवपेदित्याखमरण्य- स्तण्डुलभृतेष्वपनयात्‌ १६ (Ge) I

भा. wewart निमित्तम्‌--दूति स्थितम्‌! नेमित्निकस्तु देवता- पनयो देवतान्तरसंयोगञ्च, किं निवेपोत्नरकालं तण्डुला वस्ये इतिभि कन्नो निवेाषस्तु wieder एव स्यात्‌, Wrage? ; उत aaa एव ?- इति dua) किं तावत्‌ माप्तम्‌?-

* परीते रति ate wile TF? Ts: I

Sot मोभांशा-दनने

भा. ' अनिरपेपभ्युदिते arent निवेपेत्‌-इत्याश्मरध्वः, आआाचा- या मन्यते कुतः ?। ˆ तण्डुलमतिषु श्रपनयात्‌" तण्डलभूतेषु श्रपनयः शरूयते, ‘wer इविनिरप्ं पुरस्तात्‌ चनमा अभ्युदेति चधा तण्डुलान्‌ विभजेत्‌-दत्यभ्युदयावगमात्‌* श्रनन्तरं तण्डुल विभागम्‌ श्रा, सोग्तण्डुखभूते षु qed | तस्मात्‌ अनिर्पे तण्डुलाभावादनपनीता SAAT: माहृत्यः- इति WTS- ana णव निवपेत्‌- इति i

ख. व्यद्धभाग्भ्यल्वालेखनस्तत्कारि त्वाह वतापनयस्य ९७ (fae)

भा. तुशब्दः पक्षं ावत्तयति। Be या भवन्ते कम, ताभ्यो निवेपेत्‌- इति MIA? ाचाया मन्यते GI कुतः?। तत्‌ कारित्वात्‌ रेवतापनयस्य", THT अकाले तवप्रहत्तिकारितो देवतापनयः, तस्मात्‌ Weil देवता- दरति श्यूङभागभ्यो freeware (६।५।४अ०)॥

किञचिभ्रिदमेऽभ्यदयेऽवशिरटस तूम्णौ निब्वोपाधिकरशम्‌

ख. विनिरुप्तं मुष्टीनामपनयस्तहणत्वात्‌ १८ (श्म To) भा. श्रथ ATTY चतु्टिनिवेपे अपरिसमापे भवति संञ्जयः, यत्‌ निरुप्तं तत्‌ निरभ्रमेव, अवशिष्टं किं माकछतीभ्यो fran, किं वेक्लतीभ्यः, खत तष्णोभेव ?- दति। किं परास्म्‌ ?-- विनि- aH (सामिनिशपमे- इत्यथः) तश्र देवतापनयः स्यात्‌। कुतः ?। ‹तङ्गुणत्वात्‌, निब्रापस्य गुणो देवता, मुष्टोनाम्‌,

+ खम्यदयादिति ao Ge Te TS I

q Mas \ पादः .७०€

भा.स निदापः तष्ेवताकः। कुतः?। चतुःसद्खुयापूरणाथेत्वात्‌ अभ्यासमात्रं AN, तश्च Marans पनः क्रियते, पमेव aa afea fart देवता अपनौता। सएव श्रयं पन क्रियते, पुनरपि क्रियमानस्य श्रनपनीतेव देवता भवितुमद्ति -इति mada एव fran, उत्तरो मष्टिः पथक्‌ पदाथा, येन देवतापनयो भवेत्‌, हतस्य निवापस्य सह्खुया- एरणम्‌ एतत्‌ fart) तस्यात्‌ अ्रनपनयः- इति

ख. अप्राङ्तेन fe संयोगः तत्‌स्यानी यत्वात्‌ १९ (Ra we)

भा. Wreedvay: निवेदय, काम्यस्तद्धिं वेकतीभ्यः। कुतः ?। “श्रपाङृतेन' देवताविशेषेण संयोगः श्रूयते, चधिछतेन,- ‘Sur तण्डुलान्‌ विभजेत्‌ इति पाछतीभ्य श्राच्छिद्य वैछती- भ्यो fara विधोयते, ता -इ्दानीं तत्स्थानीयाः। तस्मात्‌ fafred नि्टत्ना टेवता श्न्याः, श्रन्याश्चोपजाताः। TATA वेक्ृतीनाम्‌ संयेगेन निवैपदेषः कततैवयः-- इति

ख. अभावाच्चेतरस्य स्यात्‌ २०॥ (fac)

भा. श्रभावात्‌ दतरस्याज्ख॑स्य* दे वतासंयुक्घस्य, निवापो भवति देवतासंयुक्घः, यदि fearing ्रन्यदे वत्येग्दवाग्प्यन्यस्ये देव A ~ 0 ताये, नेव निवाप इतरदेवताको वा इतरदेवताको वा; तद्त्‌ तुष्णीमेव निवप्त्यम्‌, श्रव्यम्‌ WATT THIN भवति॥ (६।५।५अ०)॥

* TATA दूति We Ate Fo पाडः

SURED SEER,

७९० मौमांसा-दणने ,.

सब्रवदसत्रयद्भयस्येवाभ्युदये प्रायधित्ताधिकरकम्‌ स. सान्रायसयोगान्नासन्नयतः स्यात्‌ २१॥ (To)

भा. शभ्युद्धितेष्टिरेव उदा इरणम्‌। तच श्यते, . दधनि चम्‌, Ka चर्म्‌- इति। तज सन्देहः, किं सन्नयतो भवति ्रभ्युदये प्रायञित्तम्‌, उत अरविद्धेषेण ?--दइति। किं मापतम्‌?- ° सन्नयतः' Maga प्रायधित्तम्‌। कुतः ?। ˆ सान्नाव्यसंयोगात्‌ सान्नारयसंयेगो fe भवति, “xa चशम्‌, दधनि चरुम्‌- इति, श्टता यभावात्‌, श्रसन्नयतो भवितुमद्ेति, tre fe तथा स्यात्‌

ख. ओओषधसंयोगाद्योभयोः ₹२२॥ (सि०)।॥

भा. ae: पश्च ावत्नेयति। “उभयोः चपि स्यात्‌, केवलस्य सन्नयतः, ‘Sudan, “ये मध्यमा ये स्थविष्ठा ये च्ोदि्ठटाःः- इति भवति च्रौषधसंयोगः, अक्योगसन्नयतापि —tfa aang रसति कारणेगसन्नयतो निवत्तत, उभयो- रपि पश्चयोः मायित्तम्‌-दइति॥

ख. ayaa चेत्‌ २३ (आ०)

भा. इति यदुक्तं श्रसन्नयतो दभः श्टतस्य श्रनावात्तदधि- करणता नास्ति। तस्मात्‌ set तसन्‌ पक्षे इति, तत्‌ परि्त्तदयम्‌- इति

ख. नातत्सस्कारत्वात्‌ २४ (आ नि०)॥

भा. नेतदेवं, fe दधि अधिकरणश्चरोः पणे शूयते, faery यथा+ स्थविष्ठा इन्धाय प्रदे, एवं दध्यपि टदेबतासम्बन्धा्े * ज्र ययेति, परज Catala पाठा Ute सार र्वं कण So पुरक माणि

भा.

च्छ.

aT.

खु.

मा.

अध्यय TE OCR

विधोयते, चर्सम्बन्धाथेम्‌- दूति, fata fe तथा aa, स्थविष्ठा दे वताये, दधनि ते कत्तथाः- इति; सप्तमी- संयोगस्तु भ्रापेग्येःनुवादः। तस्मात्‌ अविवल्ितं तेषां साद्य, weaned fe ते खयन्ते- इति, fe पयो दधि नास्ति —tfa स्थविषछानाम देवतापनयो भवति, अरसन्नयतोग्पि अथात्‌ अण्च खपयिष्यते-दइति॥ (६।५।६अर)॥

sag प्र्टशमाजस्यम विखलिदधिकरशम्‌ |

साम्युद्याने विश्वजित्‌क्रोते विभागसंयोगात्‌ २५॥ (पुर)

इदमामनन्ति, “यदि साय दशिता चथ साभ्यु्षिष्ठेरन्‌,* सोममपभज्य विश्वजिता श्तिराकेण सस्तोमेन wuss सैवेदसद खिणेन यजेरन्‌-इति। तज सन्देदः,- किं क्रीत राजकस्योत्धाने विश्वजित्‌, उत प्रहस्माचस्य ?-इति। किं भातम्‌ ?--“ साभ्युत्थाने विश्वजित्‌ क्रते स्यात्‌। कुतः? विभागसंयोगात्‌, "सोममपनज्य विश्वजिता यजेरन्‌-- डति, ये डि aia राजनि छन्निष्ठन्ति, तेषां सोमविभागाभावात्‌ वेगुण्यं स्यात्‌। तस्मात्‌ क्रीतराजका Sire विश्वजितं wa: -

प्रत्ते वा प्रापणान्निमित्तस्य॥ २६ (सि०)॥

awe: TY Banas | मटत्तमाज्रस्य उत्थाने स्यात्‌ कुतः ?। प्रापणात्‌ निमितस्य साम्युत्थानं निमित्तं fasafsra:,

* साभ्यल्िष्ठासंरनं इति काण ऋन्पन्पाठः। एवं तच अथेति पाठा aife |! ¢ अन सामे इत्यधिकः पाठः कार Ato To |

OLR मीमांखा-दशेने

भा. तज पराप्त, तच्छवधं विभ्चयितुम्‌,-क्रोते सोमे साभ्वुत्थानम्‌ -इति॥

ष. आदेशार्येतरा शतिः २७ (श्चा fae) a

भा. श्रथ यदुक्षम्‌,--्रक्रीते राअन्युत्नि्ठो विभागाभावात्‌ विगुणं कु्ैः- दति, तत्परि इत्तव्यम्‌ ; श्च उचयते विभागो विधोयते, भिद्येत fe तथा वाक्ं,-साम्युत्थाने विश्वजिता यजेरन्‌, सोमस्य तु werd छत्वेति ; तेन (शअपमच्धः- इति अनुवादः। कथम्‌ प्रातिः ?- दति चेत्‌। अथात्‌ उत्तिष्ठतां विभागो भवति धनस्य, सोम्यं wagerera विभागः सोम- विभागेन लद्यते,- सोमं विभज्धान्यानि दशथाणि-ष्ति देधे इतरा अ्तिभेवति। तस्मात्‌ क्रीते WHA राजनि sfusai विडवजित्‌- इति (६।५। 9 अ०)॥

दौशापरिमाशस्य इर्‌ शाहत्वनियमाध्करशमस ष. दोक्षापरिमाणे यथाकाम्यविशेषात्‌+॥ २८ (पु)

भा. ज्योतिष्टोमं प्रत्य अयते,“ णका दीक्षा fre उपसदः पञ्चमीं मचतः- इति ‘fret दीक्षाः" (दादश दीक्षाः दति बहनि दौोक्षापरिमाणानि श्राम्नातानि। तेषु सन्देहः, किम्‌ अनियमो,--यदा न्दा परिमाणम्‌ उपादेयम्‌; उत wee erat ?—afal किप्राप्तम्‌ ?--'दीक्षापरिमाणे यथाकामी स्यात्‌, नास्ति नियमः। कुतः?। -श्वविदयेषात्‌, कखन

+ आव ^“ Gee: सिद्धान्ता afea:” इत्यादिना लखादियमे गावधारका, रोचखा परिमाणे यथाकामोति fearrewa” इत्यन्तेन wean वात्तिकरूता खना्भिप्राय- मन्धथा anergy भाष्यव्याख्यानं माग्बमादि रममेवाधिकरशं हिधा fara न्याय-

माशायामधिकरशदयं प्रादि ततस्च wearer अधिकरशसद्घया साम्बं नाल्ि॥

q Ware पादः॥ दे

भा. fate उपादोयते। तस्मात्‌ यत्किञ्चित्‌ परिमाणम्‌ उपादेयम्‌ --दइति॥

खः इाट्‌शाहस्तु लिङ्गात्‌ स्यात्‌ २९ (fae)

भा. '“दादशाषः' एव परिमाणम्‌ उपादीयेत कंतः?। लिङ्गात्‌" (सामथ्यात्‌- इत्यथः) किं सामथ्ये ?। (दाद्‌ राभीर्टोस्ितो wt वन्वीतः+- इति नित्यवद्‌ाम्नायते, पाच्छिर्क॑; तदेव नित्यं aaa, अक्रोति अरन्यत्परिमाणम्‌ उपादातुम्‌। तस्यात्‌ हादश्रादः एव परिमाणं नियम्येत, श्रन्यानि परिमाणानि faa भविष्यग्तीति एषाम्‌ श्रानथेक्वम्‌- इति॥ (६।५। ८८ Fo) tl

मबामयने माषयैशेमासपा पुरस्तादोधाधिकरशम्‌ || ष. पौशमास्यामनियमोऽविशेषात्‌ २० (१म पूर)

भा. गवामयने शरूयते,“ पुरस्तात्‌ पौणमास्याञ्चतुररे ec’ -दति। त्र सन्देहः, कस्याः पौणमास्याः?-इति। किं भराप्तम्‌ ?--“ पौणेमास्याम्‌- नियमः इति बुतः?। ‹च- विशेषात्‌, अभ्र कित्‌ विश्चेषवचनः अब्दः उपादीयते

ब. आआनन्तग्यौत्‌ तु चेची स्यात्‌ ३१ (रय पूर)

भा. तुशब्दः पक्त ्यावत्तैयति। नेतत्‌,-श्रनियमः- इति, “चैः पौणेमासो तु भवेत्‌। कृतः ?। “Mama, पौणेमासीम्‌ SHI WANE TART TA सष़्ीत्येते, पुरस्तात्‌ पौण- ATATSACR TAC] WATS वा एषा पौणमासी सम्बत्स-

* “agra gaya xargs ग्टतिचममम' इति माधवः 4M

Oy मोमांशा ददन

भा. रस्य, चा WH पौणमासी- इति। ww “सब्दिग्धेष वाक्- शेषात्‌” (९।४।२९ ख०)- इति GH नियम्येत

ख. माघो वैकाष्टकाश्चतेः २२५४ (fae)

भा. वाञब्दः TY श्थावत्तंयति। चेतत्‌ अस्ति चेचो- डति, किन्तद्ि ?-“माघी- इति कुतः ?। शका ्टकायुतेः', wa fe एकाषटकाञ्चतिभेवति, तेषाम्‌ "एकाष्टकायां wa: सम्पद्यते -दति। तस्मात्‌ माध्वाः पुरस्तात्‌ wate faa एकाष्टकायां कयः Wad कतम्‌, GUT; तदेतत्‌ सामथ्यै नाम fey, तत्‌ वाक्छस्य बाधकं भवति। तस्मात्‌ माधी Tre मासी-ड्ूति॥

ख. अन्या अपीति चेत्‌ ३३॥ (ste) I

भा. इति चेत्‌ पश्यसि,-माधी पौणंमासी, रवम्‌ एकाष्टकायां क्रयः सम्पत्स्यते- डति; तत्‌ न, रसता WEVA एकाष्टका, "हाद एकाष्टकाः- दरति, तेन टोषः।

च. भक्तित्वादेषा हि लोकं २४॥ (ate नि०) #

भा. नेतदेव, भाक्तो fe अन्यास Teale एकाषटकाशन्दः; र्षा fe मुखा, या माध्यां carat; Fenway मुखे Terewy: ; तस्यात्‌ माथेव पौणमासी-इति॥

ख. दीप्षापराधे चानुग्रहात्‌ ३५॥ (यु०९)॥

भा. ‘warearat aca, एषा वै सम्नत्सरश्य WH, यत्‌ UREA इत्युक्घा पुनः, WATCH पुरस्तात्‌ पौणटमास्या sat विधाय "तेषाम्‌ रएकाटकायां क्रमः सम्पद्यते, तेनैकाष्टकां

Wars & We: II 9१५

भा. नच्छंवय्‌* कुवेन्ति- इति, दो्ातः मचुप्ताम्‌ एकाष्टकां क्रयेण तु गृणन्‌ माध्याः पौणमास्याः श्रधिकारं दशयति। स्याश्च area चष्टम्यामभीोज्यमानायां भवति ae, “यां जनाः प्रतिनन्दन्ति राजो घेनुमिवायती, सम्बत्सरस्य या WaT aT नो श्रसतु चुमङ्गलो- इति Tears सुराधसे @rer—axfa, याग्सौ माध्य्टमो, ताम्‌ एकाष्टकां द्यति

ख. उल्धाने चानुप्ररोहात्‌ ३६ (यु° २)

भा. “उत्थाने श्रनुप्ररोदं द्यति, ˆ ताम्‌ उतिषठत श्रौषधयो वनस्पनयोग्नुत्तिष्टन्ति- इति वसन्ते उत्थानं जयति, तसन्‌ शरोषधयो वनस्पतयश्च sas) तस्मादपि सा नियम्यते

ख. अस्यां स्वलिङ्गानि ३७॥ (यु° २)

भा. श्रा कवा एते सम्बत्सरस्यागिदौशन्ते, एकाष्टकायां ` दो न्ते इति, श्रात्ता यस्खिन्‌ काले भवन्ति, श्रान्तः कालः, Maa war wafer तस्यात्‌ माध्यष्टमी एकाटका-- बरति। तथा, ‘aed वा एते सम्बत्सरस्याभिदो्षन्ते, एका- कायां दोशन्ते- दति, श्रयनपरिटत्निव्धर्तशब्डेन उचयते | तथा aay नामिनन्दन्तोम्बग्डयनग्यवयन्ति- इति चेषां दो. सिता शभिनन्दन्तोगभ्यवेयः। तद्यादपि माधी पौणेमासी -ब्ति॥ (€tyle Boyt

+ quae समीचीमामिति we संर पुशके टीका कर्ते

LE मो्गाखा दशयने

Creed तधियमानामण्यत्कषं विकरणम्‌

¢ ख. द्‌क्षाकालस्य शष्टत्वाद्तिक्रमे नियतानामन्‌त्षः प्राप्तकालत्वात्‌ ३८

भा. इदम्‌ श्रूयते, ‘aang दौक्ितो ददाति पचति जुोति- इति ज्योतिष्टोमे समामनन्ति; यदि तु देवात्‌ मानु- षात्‌ वा प्रतिबलात्‌ दीश्चाकाल उत्छष्यते, तक सन्देहः,- fa दानशोमपाकानाम्‌ उत्कषेः, उत ?-इति। fa ATA? --*अनुत्कषेः, नियता fe टान-दाम-पाकाः, “याबड्जीवम्‌ अग्रिजं जुददातिः- इत्येवमादिभिः alata: तेषामपवादोः- Tae साङ्गो ज्योतिष्टोमो विदितः, तावन्ति अरहानि war अन्येषु THT क्ताः, ज्योतिष्टोम-विधानकालात्‌ परतो- प्रतिषिद्धाः। तस्मात्‌ कत्तथाः, भराप्तो डि तेषां कालः- इति

ख. vel वा दौश्ितत्वादविशिष्टं हि कारणम्‌ ३९ (सि०)॥

भा. बाञ्जब्दात्‌ Te विपरिवभते। यदुक्षम्‌,-नेषाम्‌ उत्कषेः- इति, नेतदे वम्‌ ; see) कुतः ?। दीखितत्वात्‌, Afw- तस्य ते प्रतिषिद्धाः, दीश्ितो यस्मिन्‌ काले; लक्षणा fe एवं स्यात्‌, यथा तु वयं ब्रूमः, तथा अतिः कारणम्‌ ; प्राक्‌ saad, श्रयं tifaa wa; wfafad fe कारणम्‌, यत्‌ एव ज्योतिष्टोमविधानकाले, तदेव अतिक्राग्तेण्पि; उभयच fe Chane fe कारणम्‌। तस्यात्‌ तेषाम्‌ उत्कषेः-दइति॥ (६ ५।९० Bo) Il

Garg & Te: | SUS

ष्योतिष्टामे-कषे प्रतिद्दामानमुष्टामाधिकरणम्‌ | ख. तच प्रतिहोमो विद्यते, यथा पव्वषाम्‌ ४०

भा. त्र उनल्हष्यमाणे ज्योतिष्टोमे* wade मेषु किं परि agra होमाः awe, उत ?-डूति। fe माप्तम्‌?- परिसङ्कयाय होमाः क्रियेरन्‌ किंकारणम्‌ ?। अवश्यकत्तय- तया fe ते fafeat ei: अतिपन्ना aft ane एव, तथा fe एषाम्‌ श्रवश्यकत्तयता अनुगदीता भविष्यति, अधानमाच्रं तु नियतं, अचर कालानुरोधः कन्तद्यः, नदीवेग- स्थानोयत्वात्‌। यद्यपि अतिक्रान्ताः कालाः, अतिक्रान्तानाम्‌ परिसङ्घुयाय भ्रधानमाचाणि कर्तानि, यथा ware भृक्किष्डतकदानादि, यत्‌ अतिक्रान्तं भवति, तत्‌ परिसङ्कुपाय क्रियते, एवमिदम्‌ श्रपि-इति। एवं ATH जमः,“ त्र प्रतिष्ोमो विद्यते, यथा पर्षा, HATA अहत्वा कुयात्‌, शकर्च्यम्‌ ; श्रकन्व्याख एते, अरतिषिद्धत्वात्‌, ‘war पूषा, रसति कालातिक्रमे शतानाम्‌ भ्रतिद्ोमः, एवम्‌ एषामपि- इति

ख. कालप्राधान्याच्च 8१॥ (Ae) i

भा. कालप्राधान्यं भवति, निमित्तत्वेन तस्य अ्तत्वात्‌, तद- ara विदितमेव भवति, प्रधानमात्रं यद्यपि नियम्येत, तथापि निमित्ते काले; नदीवेगस्थानीयः कालोगतिक्राम्तः, रतो भ्रतिद्धोमः कजब्यः- इति (६।५।९९ Te)

* श्यातिष्टामकाले दति ato Arte To पाठः॥

७९ मीमांखा-दश्रने

क्तु.

भा

ख.

उदवसानीयेत्क्ं ऽपि प्रतिरमाननुष्टानाजिकरकम्‌ प्रतिषेधाच्चोद्खमवशखधयादेष्टेः ४२

अद्धमवग्डथात्‌ श्रा उदवसानोयाया TVA डोमाः, तेष्यति- wag देवेन मानुषेण वा प्रतिषलेन भवति संभवः, किं भरति- Wit कत्त्यः, उत ?-दूति। किं भाप्तम्‌ ?- कत्तेयः- इति, उन्मुह्कदी्लो fe तदा भवति, ea उन्मोचनाथा fe WRI; तस्मात्‌ क्त्या, ते हताः- cla |

णवं माते ब्रूमः, --* MEY WHI’, श्रा उदवसानीयाया "इष्टेः" शअतिपन्नानाम्‌ प्रतिहोमः स्यात्‌। कुतः ?। “प्रति- वेधात्‌” प्रतिषेधो fe भवति, “एतया पुनराधेय सङ्ितया इण्या शरग्रिद्धोत्रं होतव्यम्‌ इति, भागुदवसानीयायाः, होमस्य प्रतिषेधः, यावत्‌ उद्वसानोया उत्ह्ृष्यते, तावत्‌ अरतिषेधः; एवं तिः, इतरथा SUT स्यात्‌। तस्मात्‌ अकत्त्याः ते छताः- इति, स्यात्‌ प्रतिहोमः-डइति॥ (६।५।९२ Fe)

प्रतिहामे सायमग्रि्ाचप्रष्टत्यारग्भाधिकररम्‌ ||

प्रतिदोमश्चेत्‌ waafaermdifa wa- रन्‌ ४३॥

भा. रतेषु एव उदाषरणेषु भवति संश्रयः, fa भरतिद्ोमे

सायमद्रि्ोज्रपरष्डतीनि श्रारग्येरन्‌,+* उत मातः अश्चि्टोच- mamta ?-दति। * ननु नास्त्येव प्रतिद्ोमः- इति स्थिलम्‌ | उचपते,-स्ति- इति कत्वा Femara: | शत्वा-चिग्तेयम्‌, WAT सदृशन्यायेषु उदाहरणेषु चस्याः प्रयोजनम्‌ अस्ति-

* ूयेरम्‌ इति ate क्री पु° पाठः॥

q WHT LTS 1 -७९

भा. इति fara किं भराप्तम्‌ ?- अनियमः, श्र्थंछतत्वात्‌। णवं ara जूमःः- यदि प्रतिद्धोमः क्रियते, सायमग्रिहोचप्रष्टतीनि येरन्‌ कतः ?। सायमभ्चिष्टोजादारभ्य अतिपन्नानि, तेन बानुपूत्रण प्रतिदोतद्यानि-डइति॥ (६।५।९३ We)

भाङ्शिसंस्ये प्रातरपि बप्रभ्टत्यनु्टानाधिकरशम्‌ ख. WTA घोरशिनि ४४

भा. षोडभिसंस्थे सोमेप्तिपन्नेषु होमेषु सन्देहः, किं सायम- त्रि्धोषेण- बति, उत प्रातः+ ?-इति। किं प्राप्तम्‌ ?-साय- मथिद्धोचेणेति qatar श्रधिकरणे उक्तम्‌, उत्सगण wera डति wre) तथा प्राप्ते उचपते,--“प्रातस्तु षोडशिनि, घोडञचिसंस्थे प्रातरच्िष्ोचादौनि श्रतिपन्नानि-डतिभातरभचि- Wares समारभ्यानि-श्ति॥ (१।५।९४शअ)॥

मेदनादिनिमित्तकष्ामस्य् दशपुरंमासाङ्गताधिकरशम्‌

ख. प्रायित्तमधिकारे सव्व दोषसामान्यात्‌ ४५ (qe) I

भा. दश्पूणमासयोः शूयते, “भिन्ने जुद्ाति wR जोति इति। तत्र किंदशपुणमासयोरेवेतत्‌,- भिन्ने we प्राय- चित्तम्‌ उत aa भिद्यते खन्दति ?-इति। किं saa?

* “reread वदिःपवमानेन स्ताष्यमाशा तिजः were: ale. rau fa, तदानी Hag श्टता<न्यः cad पिपौलिकावत्‌ पद्कयाकारण गन्तयम्‌ तब प्रता गमः कण्डं ग्टरोलव ए्ठताऽन्यो गच्छत्‌ रवं सति यदि प्रमादादुङ्गाता ग्टरौतं aS Hea, तदा दचिशागद त्वा THAT UE समापनोयः। तं समाप्य पनरपि सख oy: प्रयाक्रयः। तस्मिन प्रयाग पृथ्व afefad द्रव्यं तत्‌ दद्यात्‌ यदा प्रतिशा मदयत्‌, तदा afaaa Ta gad aaa” इति न्यायमालाऽनसम्भेधा

७२० मोमांसा-दणेने

भा. - प्रकरणे यत्‌ प्रायश्चित्तम्‌ णवञ्ञातीयकम्‌ किञ्चित्‌ उत्पन्न, तत्‌ wa यच्च यज भिद्यते खन्दति वा, ay तक्र स्यात्‌। HATA ? "दोषसामान्यात्‌, समानं निमिन्नम खन्द नम्‌ भेदनम्‌ बा, Tara दोषः-इति श्रभिप्रेतम्‌। भ्रकरणात्‌ दशपू मासयोः प्राय्ित्तम्‌, वाक्यात्‌ HAIG, प्रकरणाञ्च वाकं THA | तस्मात्‌ सवज्र स्कन्ने भिन्ने प्रायित्तम्‌- इति

ख. प्रकरणे वा शब्दहेतुत्वात्‌ ४६ (fae १)

भा. “प्रकरणे एव भिन्ने HA वा प्रायथित्तम्‌। कुतः ?। “अन्द तत्वात्‌, तेन AAA अयन सद्धेकवा कता एवा होमानाम्‌, ततो होमवतो यागस्य प्रत्यायने Waal ‘asia —afa weet तुः; एवं चेत्‌ तदुपकारोणाथैवान्‌ भविष्यति- इति, इतरथा विना वाक्येन, फलं करूपयतच्यम्‌ स्यात्‌, तस्मात्‌ वाक्यं फला- भावेनेव बाधितम्‌-शति क्त्वा भ्रकरणम्‌ अनुगद्धोतच्यम्‌-- दूति॥

ख. अतदिकारश्च 8७ (fao २)

भा. नच, ˆतदिकारः' श्रप्नि्टोजम्‌ ज्योतिष्टोमो वा, दअपूणे मासविकारः, यदि तदिकारो भवेत्‌, त्रापि we भिन्ने वा प्रायसित्तम्‌ स्यात्‌ इति॥ (ई६।५।९५ MeN

व्यापन्रणब्दाथनिष्ेयाधिकरणम

ख. व्यापन्नया्य गतौ यदभोज्यमार्याणां तत्‌ प्रतीयेत ४८

भा. ‘arg प्रदरति- दूति चूयते। किं ापन्नम्‌-- इत्युचयते ?- दति तदभिधीयते,-ापन्नं, दूषितं येन कायन

अध्याये पादः OV भा. क्रियते। किं तत्‌ ?। यत्‌ श्रभोज्यमायाणाम्‌, केशकोटा वपन्नम्‌ श्न्येन वा उपघातेन उप्तं, तदयापन्नम्‌--इति॥ (६।५। ९.६ We)

च्वपच्छेदयेगपद्येऽपि प्रायञिशाधिकरणम्‌

%. विभागतः प्रायश्चित्तं योगपद्ये विद्यते ४९ (qo) tt

भा. प्रस्तोजरद्धाचोशद्वातप्रतिष्धजावा यत्र श्पच्छेदः, किं aw भ्रायसित्तम्‌ स्यात्‌, न?- डति भवति संशयः। किं तावत प्राप्तम्‌ ?--श्रायशित्तम्‌ यौगपद्ये विद्यते'। कतः ?। “विभा ग- श्तेः, विभक्तेःपच्छेटे* प्रायित्तमामनन्ति, श्रपच्छेदख यम्‌ विभागः, उभाभ्यां साध्यते, इह एकेन साध्यमाने श्रूयते प्रायञित्तम्‌, SRT प्रतिष्चा atl यदपरेण क्रियते, तत्‌ केवलेन ad भवति, यदि fe केवलेन छतं स्यात्‌, तेन छतं, श्रपरः किं क्यात्‌ ?। तसात्‌ युगपदपच्छिन्नयोः भायञित्तम्‌-इति॥

ख. स्याद्वा प्राप्तनिमित्तत्वाक्रालमाचमेकम्‌ ५०॥ (fae)

भा. ‹स्यात्‌ वा भ्रायशित्तम्‌ यौगपद्येम्पि, प्राप्तम्‌ fe निमित्तम्‌ अपच्छेद उद्गातुः भतिदतख्च ay डि इयोः श्रषच्छेदः, त्र दावप्यपच्छिन्नौ, एकोम्प्यपरोभ्पि ; dam fe पथग्भावेा- म्पच्छेदः, उभयस्थोप्पि, एकेनापि ay अपच्छेदः क्रियते- प्नपेच्य परम्‌, अपरेणापि। ˆकालमाचन्तुः तत्र UH,

ee et ee

+ अवच्छद इति We Gro qo Wis: I 4N

ORR WATST- TAF

भा. कालेकधादपष्डेटयोः Tat भवति। wena wrafaws युमवद पष्छेङेण्पि (६।५।९७ Fe) tt

योमपयेऽदाजिष्ण-सब्येखदा चिष्छनिकस्पाविङरशम्‌

a तच विप्रतिषेधादिकल्यः स्यात्‌ ५१॥ (सि)

भा. AARNE: युगपदपच्छेदो भवति, तत्र सन्देडः,- किम्‌ अदाचिष्यं, सवेस्वं वा विकरपः, ठत शमुशयः ?- डू ति fa प्राप्तम्‌ ?-“ तज विप्रतिषेधादिकटषः स्यात्‌, fragt fe एतौ करपौ, सबंखमदासिष्यं ; तस्मात्‌ विकर्षो भवितुमहेति

ख. प्रयोगान्तरे बोभयानग्रहः स्थात्‌ ५२॥ (पुर)

भा. Bree: we श्ावत्तयति। नच एतदस्ति, विकर्पः-- दूति, उभयोविधानात्‌, सदैङ्गोपसंहारो प्रयोगवचन रवम्‌ डपपद्यते। fanet fe पन्ते बाधः, तस्मात्‌ समुञ्जयः। यदुक्तम्‌, - विरोधात्‌ विकरपः- इति उचपते,-“्रयोगाग्तरे बा उभयानृपद्धः स्यात्‌, तेन पुनः ASIA इत्युचपते, दिस्तस्य WaT: | त्र Cafes प्रयोगे एकः कल्पः, Taha श्रपरो भविष्यति। एवम्‌ ्रविरोधः। तस्मात्‌ उभयं प्रायित्तम्‌- afer i

ख. चेकसंयोगात्‌ ५२॥ (Se)

भा. नच, एतदेवम्‌। कुतः ?। ˆएकसंयोगात्‌, एव यागः पनः क्रियेत, यदि अन्यतरेण विना वैगुण्यम्‌-इत्यवधायत, TH क्रियमाणे श्दाच्िण्याभावात्‌ विगुणः स्यात्‌; seater भयोगे क्रियमाणे अन्यः परयोगोग्नुगृद्धते, Aqua

q Wars UTE: 1 ‘ORS

भा. सषैखदानस्य प्राधान्यं, गुणवता wale कले सम्बन्धयि-

ख.

ना.

wera | mere विकर्षः (६ ।५।९८ He)

आानुपुम्वमापच्ड once दमिभितप्रायख्धित्ानुष्टानाधिकरकम्‌ | व्वापयं © © पो पव्वद्‌) बेल्यं प्रक्रतिवत्‌ ५४॥

यच ATAU भवत्यपच्छेदः, त्र किं पूरवनिमित्तं प्रायिक, उत उ्षरनिमित्तम्‌?- इति भवति daa fa प्राप्तम्‌ ?- पस्य बलोयस्त्व, पुदापच्छेदे यत्‌ नेमिकं प्रासम्‌, तस्मिन्‌ सति तदिशद्धं अकं ककम्‌, TMT उपदे आदं भवति, पूबविक्नानं प्ाप्तम्‌- दति daa) aang तदविरोधेन अन्यत्‌ काये विरद्धम्‌। कछ तद्धि तत्‌ स्यात्‌ ?। यज केवलं निभिन्षम्‌। तस्मात्‌ wefan नलवत्‌।

एवं WR ब्रूमः,--“ पौवापय peewee? स्यात्‌। कुतः ?। saa fe योग्यः, कन्तष्यः--इत्युयते, तत्र waaay यथा wala, तथेति, तत्‌ पूचबिन्नानबाधेन शक्यते, नान्यथा, तेन पृदैविश्चानं बाधित्वा cy कतष्यम्‌-दति भवति अब्दायेः।

‘aq पु्विन्राने इदम्‌ उपपद्यते, यत्‌ waq विरोधकं विच्नानं भविष्यति, तत्‌ 'मिश्या-इति। भुतं हि तन्न अक्ध- माखयितुम्‌,- इदं नाम तत्‌-डइति, च, प्रतिषिद्धे तस्मिन्‌ पुवविन्चानं सम्भवति। merq anfatag भविष्यत्‌, यदा तु तत्‌ भवति, तदा पूैविज्चानं बाधमानमेव eevee; तत्‌ carat बाधितं शक्रोत्युष्तरं बाधितुम्‌--हति, ° प्रहतिवत्‌" यत्‌ डि. stad taeda बाध्यते, ania wade कारणं warfare पूर बिश्चानं Sad सम्भवति-इति, मातं Ye, यतो विछछतौ ` तदषेन्शा |

"प्रत्यक्त्वात्‌ ara श्रानमानिकं wed बाधतेः- इति

ORB मीर्माा-द्ने

भा. चेत्‌। भत्यश्त्वेष्पि सति नेव बाधेत, यदि यथावशिलोग्ब- मास्थाताया भवेत्‌, सति gafaqra अञ्नकत्वात्‌ प्रारतं बाधेतेव। तस्म्रात्‌ परबलोयस्त्वं न्यार्यमेव- इति (६।५। ९< We) i

खद्गातुदत्रापष्डं देऽपि waaehewrerafwacea |

% TYR जघन्यः स्यात्‌ पुनयन्ने सव्ववेदसन्दद्यात्‌ यथेतरद्छिन्‌ ५५॥

भा. यदा NTU पू्ेमपच्छेदः तत उद्गातुः, AW चटखिलेन CU पुनयष्टव्यम्‌। तज सन्देहः,-पनयागे किं aga दातच्यम्‌ उत सखम्‌ ?-टति। किं प्राप्तम्‌ ?-दादअभ्तम्‌। कुतः ?। एवं हि चाम्नायते, * तच तत्‌ दद्यात्‌, यत्‌ Teter दास्यन्‌ स्यात्‌, पृदरस्ंञ् प्रयोगे ज्योतिष्टोमदच्िणेव भाप्ता। AMT दाद्अश्तम्‌-इति।

Ud प्राते ब्रूमः तच्र TAT’ We “दद्यात्‌, “यथा इतर- स्मिन्‌ (पूेस्िन्‌ श्रनि सदंखम्‌)। ˆ कथम्‌ तच सवखम्‌ ?-- दति चेत्‌। प्रतिष्तुः श्रपच्छेदात्‌, परतिशत्तैरि wise creamed बाधित्वा weed दास्यन्‌ भवति। “ननु पृरस्मिन्‌ श्रनि दादश््तमप्यसौ दास्यन्नासीत्‌'। सत्यं, सव॑ खदानेन a उभयं प्रदतं भवति, तस्मात्‌ वहेयं ‘aa रवागपि हादअअ्जतात्‌ WHET | नेतदे वम्‌, श्रधिष्टते दाद अशते स्व खम्‌ श्रप्यधिकं भवति। sft पूदस्मिन्‌ श्रनि नेव दादञ्रजतं दास्यन्‌ भवति--इति, एतावत्‌ टास्यन्‌- इति उचयते, यस्व SACHS ताबहानं भवति। च, wefea अहनि दाद अतं दीयते, त्यात्‌ तहास्यन्‌-दत्यक्गम्यते, निध्याबद्धिः सा, ATTA खवडहारः।

अध्याये पादः॥ ORY

भा. ‘aa waea श्रपि प्रतिषिद्धं भवति, तदप्यसौ डास्यज्िति, साग्प्यस्य मिश्याबुद्धिः। न-इत्याह, साभ्यासस्य ज्योतिष्टोमस्य प्रयोगः, ay प्रथमप्रयोगे श्रदाल्षिष्यविरोधात्‌

| सबखम्‌ बाध्यते, दितीयप्रयोगे avert चोद्यते ; त्र विरोधो नास्ति, तस्य रव यशस्य एव प्रयोगः, प्रतिशतता तस्मिन्‌ चपच्छिन्नः- इति दादञ्रशतं माधित्वा सदेखमेव दास्यन्‌ भवति। तस्मात्‌ सखम्‌ ततर टेयम्‌- ThA (६।५। Re WW) I

GVA TES स्वंषामावकेमाधिकरशम्‌ |

ख. AIT यस्मिन्नपच्डेदस्तदावत्तत RTI YE

भा. Sete यदा भवति कर्िंिदहनि उद्गातुः अपच्छेदः, तदा सन्देहः, किं ASG TATU Arana, उत तदेव Ww? --दइति। किं प्राप्तम्‌ ?- wre eae: | कुतः ?। श्रपरेरद्धोभिः विना, तदा विगुणं भवति, तस्यात्‌ गण एषावन्नत- ति। एवं प्रप्ते बूमः,“ aie श्रपच्छेदः, “तत्‌! एव “श्रावत्तत'। कुतः ?। ` कमपथक्षात्‌, पथगेतानि कमाणि, श्रन्यत्‌ श्रः श्रन्यस्य गुणभूतं, इदष्टा- इतिच यागं परिसमाप्येति गम्यते, साङ्गम्‌-इति; यान्यष्रन्तराणि awe उपकरि- ष्यन्ति, विद्यन्त एव तानि ; अतः साद्धाय्यं करष्यक्ति--बूति। तस्मात्‌ तदे वावत्तत (६।५। २९ We)

tfa ओरीवरखामिनः श्तौ मीमांसाभाष्ये व्ठस्याध्यायस्य पञ्चमः पादः॥

ररे

बटे अध्याये ष्ठः पादः पी

स्थे म॒म नकस्पानाम्‌ सङाजिकाराजिकरकम्‌

ख. सन्निपातेऽवेगुण्यात्‌ प्रुतिवन्तल्यकल्या यजेरन्‌ # Lu (सि०)

भा. सज्राणि उदाहरणम्‌, ˆसप्तटश्रावराः सच्रमासोरन्‌ णवं facta: स्रमासते एवं विर्दासः स्रम्‌ उपयन्ति-इति। तच सन्देहः, fa समा नकर्पानाम्‌ भिन्नकरुपानाम्‌ सहाधिकार, ठत समानकरूपानामेव ?-डइति। के पुनः समानकरूपाः ?। ˆ राजन्याचिनध्राश्ववसिष्ठवेन्यसु नकानाम्‌+ कण्वकश्च पसद्कुती- नाम्‌ नाराभ्रंसो दितीयः मयाजः, तनुनपात्‌ इतरेषाम्‌" एवं केचित्‌ नाराद्ंसकरूपाः, केचित्‌ तनुनपात्करुपाः। aw किं तावत्‌ माप्तम्‌ ?-' सन्निपाते' WAT यञ्जमानानाम्‌ ये wa FART, एव सह सजमासीरन्‌। कतः ?। थेगृण्यात्‌, इतरथा यस्य Hey नोपसं द्यित, तस्य वेगुष्यं स्यात्‌, यथा प्रहतावेब विना साद्गुण्येन, फलाभावः एवम्‌ इदापि- दति

ख. वचनाद्वा शिरोवत्‌ स्यात्‌ ॥२॥ (पू०)।

भा. बाञ्ब्टात्‌ wel विपरिवत्तते। च, एतदस्ति, भिन्न- करुपानाम्‌ ्नधिकारः- डति, तेम्प्यधिक्रियेरन्‌। कुतः? श्रविद्धेषेण संषां यजमानानाम्‌ arta: ; भिन्नकर्पानाम्‌ fate: | “ननु बेगुण्यं भिन्नकरूपानाम्‌'। अख उचयते, -- * खन वसिष्ठ cere afte इति we de ge oa) र्वं वेन्य दत्य वेश्च दति Ke स° दितौयपुस्कपाटः।

ध्याये ¢ TE I ‘929

भा. वचनात्‌, सामान्यवचनेन भिन्नकरूपा wie गोताः, aT

a.

भा.

खु.

भा.

“जिरोवत्‌' बाधः स्यात्‌, यथा, 'परुषजोषेम्‌ उपदधाति डतिः बथनसामथ्यौत्‌ अवञ्चिरसां wud स्छतिविमतिषिद्धम्‌ अपि क्रियते, एवं certs! थवा, -श्राञङ्जिरवत्‌, यथा ˆऋतपेये तवतो भवति- इतिवचनात्‌ ange नित्तायाम्‌ श्रन्या- माश्िरे* गां कर्पयन्ति। एवम्‌ एतद पि वचनात्‌ भविष्यति

वाऽनारभ्य-वादत्वात्‌ WSU (Se) i

angha, यदुक्त -भिन्नकर्पानाम्‌ अगप्यधिकारः- इति, समानकरुफाः एव YUMA | कुतः ?। श्रवेगुण्यात्‌। श्रथ यदुक्त, वचनात्‌ बेगृष्येनापि सेत्स्यति- दति; तन्न, ‹अना- रभ्यवादत्वात्‌, तद्धि वनात्‌ weed, यदिन अकरूप्यमाने वचनम्‌ waa भवति, यदि fe sree भिन्नकषटपान्‌, एतत्‌ उचेयत, ततो वचनम्‌ Baas भवति- डति भिन्नकरुपानामपि सच्रमभ्युपगम्येत, तु Ay भिच्रकरपान, एतत्‌ saa. समानकरूपेष॒ अर्थवत्ता श्रस्य वचनस्य भविष्यति | तस्मात्‌ भिन्नकर्पा नाम्‌ श्रधिकारः- डति

स्यादा यन्नाथत्वादोदुम्बरीवत्‌ (आ०)

“स्यात्‌ aT निन्नकर्पानाम्‌ श्रधिकारः। कृतः ?। Saree त्वात्‌ करूषस्य, वसिष्टादोनाम्‌ नाराशंसकरुपो AMA साधकः; सश्च AT Wai साधारणः, परकख्पेनापि fag: सिद्धो भवति; यथा, ` यजमानेन सम्मायौदुम्नरीं परिवासयन्ति- इति यस्य कस्यचित्‌ परिमाणेन सिद्धो यन्ञोगन्येषामपि सिद्धो भवति। “उचयते, ननु भयाजस्य वाक्येन पुरुषसम्बन्धः, प्रकरण- MNT यागाथतां बाधिष्यते-इति'। न- इति ब्रुमः, फलं

* सोमसंखाराथे दधि आभरः afar इति are we go ढीका |

शरे मी्मांखा-दश्ने

भा. fe तदा करुपयितच्धम्‌। नन्‌ इतरथाम्यङृष्टम्‌ अवश्यं करूप -

द.

भा.

q.

भा.

ख.

नोयम्‌'। तत्र उचयते, सत्यं करूपनो्यं, प्रमाणेन तु भरयोग- वचनेकवाद्येन, दितीये तु पञ्चे करुषपयत्वा wed, तेनेकवाक्ता स्यात्‌। ‘we ward, कचित्‌ समाम्नातेन सदेकवाक्षता भविष्यति'। तथापि श्रप्रकतेन wafeta करप्यमाना WATHETATAT गुरुतरा स्यात्‌

न, तत्‌प्रधानत्वात्‌ UYU (Bre नि०१)॥

नैतदेवम्‌, ˆ तत्मधानत्वात्‌, परुषाया fe एष Few कथम्‌ ?। वसिष्टादीनाम्‌ नाराञ्ंसो यज्चाङ्गम्‌-डइति, यश्च यस्व UU, तेन सह फलदं कमं तस्य भवति ; तेनेवम्‌ श्रभि- सम्बन्धः कियते,- वसिष्टानाम्‌ नाराशंसेन aed कमे फलदः भवति-ङ्ति॥

श्रीदुम्ब्यौः परार्थत्वात्कपालवत्‌ (आ० नि° २,॥

अथ यदुपवणितं, यथा Wee तथेति; पाराश्यम्‌ WFAA, यजमानो गुणत्वेन गूयते | ` ननु तत्रापि प्रयोग- वचनः परुषप्राधान्यं HIT | नेषदोषः, एकेनापि यजमानेन सम्मिता इयं सर्वषां यजमानसम्मिता भवति, नतु एकस्य UMA सवषां daa) त्यात्‌ ` ौदुम्बय्याः” पाराथ्यम्‌, ‘HUAI, यथा, पुरोडाशकपालेन तुषा उष- वषम्ति- इति पराथेकपालेन तुषा उपबप्तद्याः- इत्यु पादीयते, एवमेतदपि- ति॥ |

अन्येनापोति चेत्‌ ७॥ (ATS) +

भा. रवं ^चेत्‌' भवान्‌ पश्यति,- यजमानेन सम्मानं, तत्‌ भगो

ध्याये पादः SRE

भा. जनं स्वेनान्येन वा यजमनेन- इति, तथा प्रयोगान्तरे यो यजमानः तेनापि सम्मानं प्राभ्रोति॥

ख. नेकत्वात्तस्य चानधिकारात्‌ शब्दस्य चाविभक्त- त्वात्‌ (आ नि०)॥

भा. BV उचयते, षयोगान्तरस्य यजमानः EAA | त्‌

` यजमानञ्जब्टे कञ्िंदिशेषः, यतो यजसानश्नब्दात्‌ व्यवस्था स्यात्‌, किं तदि, एकत्वस्य विवक्तितत्वात्‌, eat बाज- मानानि कत्त्यानि- इति अन्य आ्रानोयते। WATE, न्य

. शव तद्धि स्वेयाजमानेषु way) नेवं, कामिनं fe श्रधि- शत्य, साङ्गस्य यागस्य WAT! Baal शौ दुम्बस्याः सम्नाने ; Wey अम्धो भविष्ति

ख. afanara निमित्तविघातः स्वाद द्रथन्तरवदि- भक्रश्िष्ट त्वात्‌ वसिष्ठजिषत्ये{ < + (आ०)

भा. तुशब्दः पं ्ावत्तयति। awa यजमानेषु ˆसञ्जिपातात्‌", ° नि्मित्रविषातः स्थात्‌ कुतः ?। ‘feerafwerarq, वसिष्ठ- freee’ भयोगे नाराभंसो नैमित्तिकः ; अम्यद्धिम्‌ तमुनपात्‌ नैमित्तिकः, यज इदानीम्‌ उभये कज्ञारः ena, तच निद्ेत्तिने Sate) तस्यात्‌ केकः क्ता; चेत्‌ वासिष्ठः केवलः कत्ता, त्यात्‌ तिमितं तच करम्‌, TAT निमित्तम्‌, उभयोरप्यन्योन्येन विधातः, “ठडदरयन्रवत्‌, तत्‌ यथा, ‘eugene we भवति- डति टहत्साधनक, रथन्तरसाथनकम्‌-दूति, नेव तजर oud निमित्तं भवति, रथन्तर वा। एवम्‌ इहापि-इ्ति॥

* प्रसद्य इति ato करौण्पु° पाठः|

t वशि इति We So qo as: | { साष्ाग्येन इति काण mite Go पाठः। 40

Re मीमांसा-दणेने

ख. af वा रक्छसंयोगाद्विघातः प्रतीयेत arfa- त्वेनामिसम्बन्धात्‌ १०॥ (आ० नि° १)

भा. श्रपि वा-डति पक्त यावत्तयति। ace भरति केवलस्य aaa संयोगो भवति, तस्मात्‌ ` श्विघातः' मैमित्तिकानाम्‌। कथम्‌ पुनः कात्स्न्यन कत्तच्यत्वम्‌ ?। खामित्वेनाभिसम्बन्धात्‌ः कमे प्रति खामित्वेन केवलानाम्‌ वसिष्ठादीनामभिसम्बन्धो भवति, कम पुरुषाणाम्‌ उपकारकं, तद्धि एकैकस्य अङ्गोति फलं निवत्तयितुम्‌ ; तस्मात्‌ wa शतकस्य कला- इति तत्‌ नेमित्तिकं सव प्राप्तोति; यथा, eee’ दीयताम्‌- डति, यद्यपि सा तुण्ड-डपित्थयोमाता, तथापि तस्पै दोयते ; कार्त्स्नेन दि तस्य सा माता भवति, fe वयासच्यते मातुत्वं ; तदत्‌ | इहापि दषटयम। ASTA असमानकरुपानाम्‌ अनधिकारः॥

ख. साम्नोः कम्मदद्धाकदे संयोगे गणत्वेनाभिसम्बन्धः तस्मात्त विघातः स्थात्‌ Leu (ste नि०र)॥

भा. अथ यदुक्घ, टद्रथन्तरबत्‌- इति, तत्परिद्धरणोयम्‌। we द्रथन्तरयोः साम्नोः नेमित्तिक-"कर्मद्धौकदेशेनः - संयोगो भवति; तज fe. उभयोः साधकत्वं, एकस्य स्तोजैकटे ओन तु तच साम्नोः सम्बन्धः, छत्स्नेन स्तोत्रेण, aurea हि तच साम शरूयते, wt प्राधान्येन त्यात्‌ तत्र विघातः स्यात्‌ (ई ।९६।९ Wo) ii

भिन्रकरूप्योरपि ure: पु रोहित कुलाययननेऽधिकारारैथंकरशम्‌ वचनात्तु दिसंयोगस्तस्माटे कस्य पाशित्वम्‌ १२। (पू०,) भा. इदं समामनन्ति, एतेन राजपुरोहितौ सायुज्यकामौ

अध्याये पादः OB

भा. यजेयाताम्‌ दइति। तत्र सन्देहः किं रान्नो दौ पुरोष्ितौ

ख.

ना.

च्‌ .

भा.

यजेयातां, उत राजा पुरोहितश्च ?-दरति। विं प्राप्तम्‌? Tat दौ पुरोदितौ-डइति। कुतः?। पुरोहितञ्जब्टात्‌ परः दिवचनं यते, तच्छष्् वा चपस्य दित्वं अक्रोति वदितुम्‌। पुरोहितश्च wearer: श्त्या, राजा; पुरोहितवचनः युरोदितश्रब्दः ; लक्षणया य॒गपदधिकरणवचनतायां fe तत्‌ भवति। (नन्‌ एकस्य दौ प्रोहितौ स्तः, “पुरोद्धितं edie’ -इति fe उपादीयमानस्य विवच्ितम्‌ एकत्वम्‌- डति | उचयते, ˆ वचनात्‌' एतत्‌ भविष्यति, fa fe वचनं कल्पयेत्‌ ? एतेनैव कारणेन दयौ भविष्यतः, यथा वचनेन “अञ्जलिना जुद्ोति- इत्येकस्यैव दौ पाणो भवतः, यद्यपि स्यो भासतः तथापि-डति॥

अथभावात्त्‌ नेवं स्यात्‌ १३॥ (Se)

तुशब्दात्‌ पश्लो विपरिवत्तेते। “नेवं स्यात्‌, दौ पुरोहितौ --इति। कुतः ?। “अथाभावात्‌, नैवायम्‌ श्रथारस्ति,- दौ पुरोदितौ- इति, एकस्य राज्ञः एक एव पुरोष्धितः उपादेय- त्वेन fe श्रूयते, "पुरोद्धितं करोति- दति, एकत्वं विवश्ितम्‌। ‘aq वचनात्‌- इत्युक्नम्‌। उचयते, तु वचनात्‌ एतत्‌ अक, संस्का रनिमित्तत्वात्‌ पुरोदितशब्द्स्य, क्रियमाणमपि परो- हितः स्यात्‌॥

अथांनाष्च विभक्तत्वात्‌ तच्छतेन सम्बन्धः १९ (यु०)॥ अथानाश्च farmed श्रूयते,“ तेजः संस्तवो ब्राह्मणस्य, वीय- संरतवो राजन्यस्य'। ताभ्यां वणाभ्यां तेन तेन फलेन सम्बन्धो- aaa | तस्मात्‌ चपि et पुरोहितौ-इति॥

5२ मीमांसा-दक्ने

ख.

aT.

a.

भा.

पाशः प्रत्यङ्गभावाद सम्बन्धः प्रतीयेत १५ (ale fate) &

अथ यदुक्घम्‌, एतस्मात्‌ एष कारशात्‌ एकस्थैव Tere दौ पाणी भवतः--हइति; AM तज, “ATE: प्रत्यङ्गभूतत्वात्‌, Wee पत्य ङ्गभूतो+ दशिशस्य we: we: wife, तेन विना अक्षलिरेव भवति, fe दाभ्यां दजिलामभ्वाम्‌ अञ्जलिः इति चयते, TET राजा पुरोद्धितख स्यात्‌। “ननु तच राजपुरोद्ितख राजपरोद्धितञ्च राजपुरोहितौ यजेयाताम्‌ --इति। उचते, तौ सायुल्यकामौ भवतः, राजा षुरोदहितेन सङेककावा नवति, तु पशोहितः पुरोहितेन; उभावपि तौ fe राजानम्‌ श्रभिचरन्तौ पुरोितौ- दत्युेयते fe ताविच्छन्तौ,। संक्कारअग्दो fe परोह्ितः-इति। “नन्‌ qaqa भवति भवत्पस्षे'। Tad, Was लच्तणयापि व्यवहारो भवति, यथा, wat तिष्ठत्यवटे तिष्टति इति। तस्मात्‌ जा पुरोदितखच राजपुरोद्ितौ-इति॥ (६। €1 2 Wo) it

सज ब्रह्यशमाजस्म्माधिकाराधिकरशूम्‌ सजाणि सव्वेवणानामविररेषात्‌ १६ (qe)

दह सत्राणि उदादरणम्‌। “य ud विरदांसः सच्रमासते, एवं facie: waa उपयन्ति--दति। ay सन्देहः र्वि सराणि चरयाणामपि वणानाम्‌, उत ब्राह्मणानाम्‌ एव ?-

aft) किं जासम्‌ ?- सचाशि arena भवेयुः- इति * QA परत्यङभमता इति Glo Sto qo पाठः| { समिनष्डनो दूति ato Wie Te Wis |

अध्याये पादः ‘983

भा. wea? “श्रविद्ेषात्‌, fe कञथिदिशेष श्राश्रीवते, श्रमोषां वलानाम्‌ सजाणि भवन्ति, अमोघां न-इति। तस्मात्‌ अवा- णामपि वानाम्‌ अधिकारः--इति॥

ख. ` लिङ्गदर्शनाच्च १७॥ (यु)

भा. KAW पश्यामः, याणाम्‌ सचाणि-डति। कुतः ?। “लिङ्ग quad | किं लिङ्गं भवति?। रवम्‌ are, वाडद्भिरं ब्राह्मणस्य ब्रह्मसाम कुयात्‌, पाथुशश्यं राजम्यस्य रायोवाजीयं वेश्यस्य'- दति wreare भवति बचनं ब्र्मसामविधागपरम्‌, afar राअन्येश्यानाम्‌ दशनं भवतिं wer अपि सवै- वशानाम्‌ अधिकारः इति I

ख. ब्राह्मणानां वेतरयोरातििज्याभावात्‌ १८ (सि०)॥

भा. aaa पं ewan) रतदस्ति, warerafa बशानाम्‌-दति। fe तदहि? ब्राद्यणानाम्‌' एव स्यात्‌ कुतः ?। शईतर्योरात्विज्याभावात्‌, LACS वशेयोराजन्य- twa wiftwat प्रतिषिद्धं ; खयमेष श्रात्विच्येन विना विगुणस्वम्‌। त्यात्‌ ब्राह्मणानामेव स्यात्‌

ख. वचनादिति चत्‌ १८ (आ) I

भा. इति चेव्‌ षञ्यसि,-राजन्यवेभ्ययोवैमुष्यमापद्यते- इति | ' बचनात्‌' यजमानाः सम्तः ऋत्विजो भविष्यन्ति, “ये यज- मानास्ते ऋत्विजः इति। के पुनयवमानाः?। ये तच फलं कामयमानाः TURNS MIATA राजन्या श्रपि वेश्या अपि, तेषाम्‌ wana विधीयते ‘ay waq स्यात्‌ येषाम्‌ श्रातिविज्चं अकयं क्तुम्‌, तेषामेव तत्‌ ब्राह्मणानाम्‌; प्रतिषि

‘OBY मीमां सा-द शने

भा. fe राजन्यवश्यारना, तेषाम्‌ इदम श्ाव्विज्धविधानमितिः। नेते वं, यथेव ब्राह्मणानां यजमानानामप्राप्तं वचनविधानात्‌ भवति, एवम्‌ शब्राद्मणानामपि यजमानानां वचनपामाल्या- देव भवितुमद्ति-इति। तस्मात्‌ श्रात्विज्यसंस्कता राजन्य वेश्या श्रपि सच्रमासीरन्‌- इति

स्वामित्वं fe विधोयते २०॥ (ate नि०)

भा. नेतदेवम्‌ ; खामित्वम्‌' yaa वचनेन विधीयते,-णवंकामाः स्रमासीरन्‌- इति विधीयते, ्ातिविज्यम्‌। “थ "ये यज- मानास्ते त्विजः" इत्यनेन वचनेन विदितम्‌ ात्विज्यम्‌ः -इति। उचयते, तदपि न। कथम्‌ ?। शेषा वचनव्यक्तिः ये यजमानाः इत्ये शपद,* “त्विजः"- दति विधेयपद, तथा fe सति श्रात्विज्यमङ्गम्‌ यजमानसंखकारकं विधीयेत, यजमाना HIATT अङ्गम्‌ ; तच प्राष्टताधेता नेषाम्‌ श्राल्वि- ज्धानां स्यात्‌, CACY Wes Bela! यजमान- विषयः- दूति पुनरदढृष्टम्‌। तस्मात्‌ यजमानानां सताम्‌ ्रात्विज्याः पदाथाः विधीयन्ते, farnfe ?-अत्विजानाम पटाथानाम्‌ अ्रनन्यकतकता ; TAT वचनव्यक्गिः- ऋत्विज इत्युषे्यपदम्‌, ते-दति विधीयते, ये यजमानास्त एव त्विजो भवन्ति, श्रन्ये- दति, श्रात्विजेषु पदाथषु यज- मानाः कत्तारो विधीयन्ते, भरत्याम्नानात्‌, wear निवत्तन्ते; एवं सति प्राक्लतप्रयोजना एव श्रात्विजाः पदाथाः; यजमान- Were: श्टृष्टो विधोयते-इति। “यजमानकतकरूपनाया- मण्येषाम्‌ अदृष्टम्‌-इति यदि करप्येतः। तच ब्ूमः- दतर faa aft we यजमानविषयः age: संसकारः- दति

* पदानि दति का Ate Te UTS: |

Bway We: ‘ORY

भा. Fas कठपनोयम्‌, Tay उभयोः THATS: ARABI भवति॥

ख. गाहपते वा स्यातामविप्रतिषेधात्‌ २१॥ (आ०)॥

भा. “गाङपतेः were राजन्यवैश्यौ भविष्यतः, च, तच शात्विजप्रयोजनम्‌। तचत्‌ ्रविम्रतिषेधः तेषाम्‌-इति॥

नवा कल्यविरोधात्‌॥र॥ (ate नि०)॥

भा. चेतदस्ति,-गादपते वा पदां राजन्यवेश्यौ- डति, कर्पविरोधो fe स्यात्‌, यजमानचमसः सोममय एकेषां, फलमयचमस एकेषाम्‌ तथा, ब्रह्मसाम वादद्भिरं ब्राङ्मणानाम्‌, wets राजन्यानाम्‌, रायोवाजीयं वैश्यानाम्‌ः। तस्मात्‌ गाद्पते निवेशः- इत्येतदपि नास्ति॥

ख. स्वामित्वादितरेषामहीने लिङ्गदशनम २३ | (ate ft)

भा. चथ यदुक्त लिङ्गटभ्नात्‌- दति, तत्परि वयम्‌; wa उचयते, Walaa Tamia वच्यति, यतः खामित्वग्त्विजां विधीयते। wa ऋत्विजां खामित्वात्‌ राजन्यवैश्यानां स्रं a श्रवकरुपते-दूति। war Walt लिङ्गद शनम्‌ (६।६।। Wo) i

wa विश्चाभिचतत्‌समामकल्पानामेवाभिकाराधिकरणम्‌

वासिष्ठानाम्‌ वा ब्रह्यत्वनियमात्‌ २४॥ (१ पू)

भा. एतत्‌ समधिगतं ब्राह्मणानामेव सत्रं, राजन्यवेश्यानाम्‌

98¢ WATS - TAF

मा.- दति; aa डूदानोम्‌ इदं सन्दिग्धं, किं eat ब्राइ्लषानाम्‌,

ख.

भा.

a.

भा

उत वासिष्ठानां स, उत ग्टगुशुनकवसिष्टान्‌ वजवित्वा अन्ये षाम्‌ ?-दति। fa भाप्षम्‌ ?-स्रषाम्‌ अविशेषात्‌, fe कञथिुदिद्चेष anata ब्राह्मणानां सचम्‌ श्रमीषां न- afar) तद्यत्‌ सषाम्‌- इति |

एवं ATA ब्रूमः,“ वासिष्टानाम्‌ ब्रद्मत्बस्य fawarq, वाखि- Brat सत्रं स्यात्‌, श्रन्येषाम्‌। कृतः ?। Tara नियमो भवति, "वासिष्ठो war भवति- इत्यतो वासिष्ठानां, तत्‌- समानकल्पानाश्च सजं स्यात्‌-इ ति

सव्वषां वा प्रतिप्रसवात्‌ २५॥ (रय Ye) a

“सर्वेषां वा at wna, wae “ननु वासिष्ठो ब्रह्या- दरत्यचयते। न-इति are, पुनः भरतिषयतेः-- "य एव कयन स्तोमभागमधीयोत एव ब्रह्मा भवेत्‌-इति। वासिष्टोपदे्ः इदानीं किमथेः?-इति चेत्‌। स्तोमभाग- WHATS, AAT चधीयानोग्बासिष्टोग्पि बासिष्टकाय्यं समथः कतुम्‌-इति

विश्वामिजस्य होजनियमात्‌ डगुशुनकवसिष्ठानाम्‌ अनधिकारः २६॥ (सिर)

ष्ग्वादीनाम्‌ अनधिकारः स्यात्‌। कुतः ?। बेऽ्वामिचस्य

छौचं नियम्यते,--' विश्वामिरो erat भवति-दति। aaa,

वेष्वा मित्रणाम्‌, Ay समानकरपानाम्‌ अधिकारः इति॥ (et ६। Wo) tt

खध्याय ¢ पादः॥ OBO

सजे श्याद्िताग्रेरोवाधिकाराध्िकरशम्‌ |

ख. विहारस्य प्रभत्वादनमौनामपि स्यात्‌ २७ | (qe) i

ना. सज्राण्येव उदाष्रणम्‌,- "य एवं विदांसः qqaTad, a णवं fete: सकम्‌ उपयन्ति- दतिः तेषु सन्देहः किं साग्र नामनभ्नोनाश्च तानि भवन्ति, उत साभ्रोनामेव?-इति। किं प्राप्तम्‌ ?-साभ्रीनामनग्रोनाश्च। कृतः ?। “बिद्धारस्य प्रभुत्वात्‌, भवति fe परकोयोगपि विद्धारः स्षाम्‌ उपकतुम्‌, THe हितेन सिथ्यति- दूति यदीयेन- तदीयेन वा सिद्धिमुपेति, तात्‌ अरनद्नोनामपि भवितुमदेति--दति

| . |

सारस्वते दशनात्‌ र८ (Fog)

भा. सारखते सत्रे भवति दशनं, .पररथेवा एते खग लोकं ` यन्ति, येभ्नाद्डिताग्रयः स्मासतेः-दरति, अनाद्धिताश्नोनां wi qaafa | तस्मात्‌ रपि सवंषाम्‌॥

ख. प्रायश्छित्तविधानाच्च।॥ Re (यु°र)।

भा. प्रायश्चित्तं विधीयते,“ wae विविषयेग्छाकपालं पुरोडा्ज निवपेत्‌ यस्यािताप्नेः अन्येरथिभिः sae: संखज्येरन्‌ः- इति, संसगम्भ्नोनाम्‌ प्रायशित्तं दशयति, रवं स्यात्‌ अनाङ्धितेः, नान्यथा ; तस्मादप्यनभ्मीनां सजाणि-इति॥

ख. साख्रीनां वेष्टिपृबत्वात्‌ ३० (सि०)।

भा. ‘array बाः सत्राणि, waiter) कस्मात्‌ ?। 'इृष्टिपुबत्वात्‌" इष्टपूबेत्वं सोमानामाम्नातं,-* दशेपूणेमासौ दधा सोमेन यजेत--इति ज्योतिष्टोमस्य इष्टिपूबत्वम्‌. awl.

4 ?

OBB Wars- Tay

भा.

a.

भा.

ख.

भा.

a

भा.

दकपरम्परया Gala प्रति प्राप्तम्‌। तसात्‌ ्रनप्नोनां तानि भवेयुः- डति

On VA प्रयुक्तत्वात्‌ EQ W (य° १)॥

खान WSUS: HEAT! कथम्‌ ?। उपयद्विशेषात्‌, उपयहविदेषो fe waft, श्रद्मीणादधीतः-इति। wang अन्यरथ अग्निभिः अन्यश्य सिद्धिः, यद्यपि meat ToT afar i

सन्निवापं दशयति ३२ (Heo २)।

“सावित्राणि wren: सञ्चिवपेरन्‌*-- इदि तेनापि साग्रः सज्राण्युपासते- डति wat) एवं लिङ्गपरिष्टारौ afar. धिकरणेगन्यञ्चिग्नयते (६।६। चअ)

जङादोमां साधारष्पराधिकरशम |!

जु छ्ादोनामप्रयुक्नत्वात्सन्देहे यथाकामी प्रती यत ६३॥ (पू०)।

fa जु्ादोनि पाजाछि कस्यचित्‌ एवः यवमा कस्य, उपा- दायं भयोगः SUT, उत अन्यानि साधारणानि कर्तानि}, किं भासम्‌ ?-यश्य-कश्यदिव्‌ एव॒ यजमानस्य उषादाय प्रयोगः BATE | कतः?। दि स्वं पां यजमानः gazes, स्वेन पारेण प्रयोगः कत्तवयः- दूति। तस्मात्‌ TORU: अन्ये यजेरन्‌- इति

* wat निबेपेत्‌ इत्यधिकः पादः खा० gre To एवं का wile पुर पाठः।

a

ना.

ख.

भा.

WTS पाद्‌ः॥ . ७६९

afa* वान्यानि पाचाणि साधारणानि कुर्व्वीरन विप्रतिषधाच्छास््रकतत्वात्‌ ३४ (fae)

‘sft वा-इति wearers) aaed, ˆ अन्यानि fe ‘ararfa arercurfa’ कत्तद्यानि। कस्मात्‌ ?। “विप्रति. षेधात्‌, विप्रलिषेधो भवति, कदाचिल्ानि पाजाणि उपान्नानि भवेथुः, अध acd कस्यचित्‌ यजमानस्य श्ापव्येत, तक विप्रतिषेधः स्थात्‌, (आद्िताश्िमभ्रिभिरंइम्ति यच्चणाभेखु-- दति यहि तं ages, इतरेषां aw विशेत शरध tay समाषयेयुः इतरस्य WORST: परिलुप्येरन्‌, अन्येषु

पुनः साधारणेषु उषादीयमानेषु किञ्चित्‌ अपि fare |

ARTA तथा काय्येम्‌-इति

प्रायश्चित्तमापदि स्यात्‌ ३५॥ (ate नि०)॥

अथ इदानीं पुजाक्णस्य लिङ्गस्य परिद्धार उचयते, भाय- त्तम्‌ श्रस्मत्पश्चै परिकरपिष्यते। कथम्‌ ?। अरण्ये कान्तारे गच्छतां स्थितानां वा दस्युभयात्‌ श्वा पदभयात्‌ वा We जाते दाचाभ्रिना वा संखण्येरम्‌, मिथो वासविषयः बायसधित्तस्य भविष्यति--इूति॥ (१।६। qo) I

uty afa qo go We t तं परं समवदड़ ययरिर्तिं wo Yo yo Ws | तथा काय्येभिति का० ऋण पाठः

मोमांसा-दशंमे

विरूतसप्नदशसामधेनोष वशं बयाधिक।(राधिकरश्म्‌

ख. यर्षकल्येन वा विक्तौ adfaaa: स्याद्यन्नस्य तद्गणत्वादभावादितरान्‌ प्रत्येकस्मिन्नधिकार स्यात्‌ se (To) tt

भा. श्रधरकषटपा उदाइरणम्‌, ्राययणेटिः पसुः- इत्येवंल च्चण- कानि कमाणि, येषु सप्तदञ्च सामिधेन्यः; तेषु सन्देदः,- किं अयाणामपि वशानामेभिः कमेभिरधिकारः, उत वेश्वस्यैव ?- cfr किं भाप्तम्‌?-णतस्यां बिछतौ' पुरषकसूपेन' कत्ता नियम्येत। कुतः ?। यच्चोम्यमधवरकरुपादिः, एतत्सद्खयागुखकः, द्यं सङ्खया वेश्यस्य om, तेन वेश्य एव एतत्‌ कमं छत्स्नं क्तेः समथः; सप्तदञअगुणकमेतत्‌ कर्म, तच्च साप्तदश्यम्‌ we श्येन क्रियमाणम्‌ श्रसाधु; इतरान्‌ भ्रति fe तन्न चोद्यते, तेन “यजेत- इत्यसामथ्यात्‌ ब्राह्मणच्तचियान्‌ श्रधिकरि- ष्यति-डइति॥

ख. लिङ्गाचचेज्याविशेषवत्‌ २७॥ (यु०)॥ भा. लिङ्गं भवति-यथा वेश्यस्य साप्रदश्यम्‌- दति, ‘Tae वैश्यः- इति, तेन वेश्यस्य साप्रदश्यम्‌, श्रतो वेश्यस्य wage तोयकानि कमाणि, यथाः इज्धाविेषो वैश्यस्य भवति,- “वैश्यो प्ैश्यस्तोमेन यजेत'- इति, वेश्यसम्बन्धात्‌ ; एवं साङ्त- eri तस्येव- इति

ख. वा सयोगणएयक्तादणस्येज्याप्रधानत्वादसंयक्ता हि चोदना seu (सि०)॥ भा. चैतदस्ति, पथगेतौ संयोगौ, एकं वाक्यं "सपरअ Aare

* अधिकारकास्तोत्‌ इति ato ite To Ws |

अष्यये ¢ Wie: 1 | ७४९

भ(. अनुन्रुयात्‌- डति, Fray अध्वरकरुपादिषु ˆ सप्तदभानु- जुयात्‌- इति, गुणः-दज्धाप्रधानो भवति, Tsar गुणाथा किम्‌ अतः ?। यद्येवं यच इज्या, तच तद्ुणेन भवि- तदयं, य्न AW, तत्र इज्यया, वैश्यस्य गृणान॒रोधेन-- CHU; TATU वणानाम्‌ इज्या, सा त्र गुणम्‌ श्राकाङ्गति —tfai wf इज्या गृणनूतस्य WU चोदना, नसा वेश्यसंयुक्षा, सा तु श्रवेश्यकं गुणं प्रत्याययति। “प्रथनं स- वेश्यकम्‌- इति चेत्‌'। न, वेश्यस्य प्रधानत्वात्‌, मधानभूतसतश्

वेश्यः यते त्यात्‌ सबोाधिकारः

ख. दञ्यायां तङ्गणत्वादिशषेण नियम्येत २९ (यु)

भा. शरध Tg वैश्यस्तोमे यथा, तथेडापि- दति; aA तच, Tea वेश्यस्य यते, तच वाचनिकेनेव विशेषेण नियम्येत ) त्यात्‌ TT चदोतः-इति (६।६। Wo) Il

दूति ओ्रीश्वरसखामिनः wel मीमांसाभाष्ये षष्ठस्याध्यायस्य षष्ठः पादः |

OBR

षष्ठे Wart Waa: We: i ge

विञ्चजिति पिभादौीनामदेथलाचिकरशम्‌ सदाने सव्वमविशेषात्‌ ॥१॥ (प्‌०)॥

भा. इदमामनन्ति बिश्वजिनि, “सदखन्दशाति-डइति। त्र सन्देः,- किं यावत्‌ किचित्‌ खशन्शेन उचयते, अथा माता पिता-इत्येवमाद्यपि स्वै देयं, उत पभृत्वयोगेन खञब्द- स्तदेव देयम्‌ ?-दरति। किं प्राप्तम्‌ ?-*श्रविद्धेषात्‌, माता पिता- इत्येवमाद्यपि दातच्यम्‌। ननु टानम्‌--षत्युचपते weafacin:, परखत्वापादनं च, aw पिषादोनाम्‌ अश्क खत्वं निवन्नेयितुम्‌, fe कथञ्चित्‌ पिता पिता भवति। उचयते, सत्यं असौ पिता भवति, wart तु परविधेयः कुम्‌, परखत्वाषादनं दानं ATS खत्वत्थागः। तस्मात्‌ सै देयम्‌- इति

ख. यस्य वा प्रभुः स्यादितरस्याश्क्धत्वात्‌ Va (fae) |

भा. वाशब्देन wel विपरिवसेते। “यस्यः भरभुत्वयोगेन खत्वं, तदेवदेयं इतरत्‌ «BATA?! भरभृल्वयोगिनः अक्छल्वात्‌, ' इतरस्य' ` अश्चक्डत्वात्‌, fe पिषादोनां wart खत्वं Tita HA | ‘aq oh परविधेयीकरणं तस्य ज्रक्वम्‌- इति | Tea, मरभृत्वयोगिनः खस्य WY दीयमानस्य सदेत्वम्‌ sya, अप्रभूत्वयोगिनः खस्य दानं, एतन्नयास्यं, यत्‌ पिषादोनां परिचारकत्वं ; यस्य चैतत्‌ न्याय्यम्‌ रपि भवेत्‌, दद्यादपि।

अध्याये पादः॥ ` | Oy

भा. रच शरा, नमु AT खज्जब्टो वतेते, तहेयम्‌- इत्युक्ते पिन्रादयो

भा *

a]

STANT गम्यन्ते। ABTA arena प्रभृत्वाय waa बाधि- त्वापि यतितच्यम्‌-इति। Wt खचपते,-खजरब्टोग्यमात्मीय- धन-क्नातोर्नां प्रत्येकं UT समुदायस्य, तच श्रात्मीये adarat छतायां हते शलाथे wT ज्ञातिषु सरता कर्पनीया, नापि स्छतिनाधितव्या। श्रि गवादीनामा- MAA चोदकेन भातौ सत्यामवश्यम्‌ श्रात्मीोयगता स्वता उपादेया, तस्याञ्च STATA छतः जाखाथेः- इति ज्ञातीनाम्‌ sured किञ्चित्‌ कारणमस्ति, व्यात्‌ पिबादयो देयाः। तस्छ्ात्‌ यज्र एव प्रगुत्वयोगेन खत्वं, तदेव हेयम्‌-इति। (ध < ९. Mo)”

विश्वजिति vfeer अदेयनाधिकरषम्‌ भृमिः स्यात्छव्वान्‌ प्रत्यविशिष्टत्वात्‌ ३॥

श्रव Weert संभ्रयःः किं मुमिदया, न}-डइति। का पनभिः अरानिप्रेता?। यरेतन्खदारन्धं दव्याम्तरः परथिवी गोलकं, खेमा afar वा |

तत्र fa भाप्तम्‌ ?-श्रविदेषाहेया, परभृत्वसम्बन्धेन fe aq खशब्टो वक्ते, शक्येते मानसेन व्यापारेण खस्य खता मिवन्षयितुम्‌-दति। एवं प्राते ब्रमः भूमिदया-इति। कुतः ?। Very Card मनुष्या दृश्यन्ते, शतस्य पथिवीगोलकस्य- दूति |

‘AIM, इदानों सादवभौमः, तदि टास्यतिः। सोम्पिन दति ब्रूमः। कुतः?। यावता भोगेन सार्वभौमो wae, तावता अन्योग्पि, a त्र afafete:, सा्भौमत्वेप्स्य त्वेतद्‌ पिकं, यत्‌, श्रसौ पृथिव्यां सन्भूतानां बीद्चादीनां cata

‘O33 मोमांसा-दशने

ना.

)

ख.

भा.

qd.

aT.

निर्विष्टस्य कस्यचित्‌ भागस्य टे, भूमेः, तज्निविष्टाञ्चः

ये मनुष्याः, तैरन्यत्‌ सवेप्रािनाम्‌। धारणविक्रमलादि यत्‌ भूमिशतं, तजरञ्चित्वं प्रति कञिद्िशैषः। तख््मात्‌ भूमि- इया (CLLR We)

विञ्चजिति खञ्ादीमामदेयताथिकरकशम |) अकाग्यत्वाच्च ततः पृनविंशेषः खात्‌ 8

विश्वजित्येव सन्देहः किम्‌ Wares रेयाः, न?-इूति। fa भराप्तम्‌ ?- सदस्य विहितत्वात्‌, देया च्रश्वाः- इति। णवं WTR ब्रूमः यस्य दानम्‌ श्रकाय्ये, तच्च देयम्‌, यथा श्रश्वानाम्‌; तेषां fe दानम्‌ ware) (एष fe fate: श्रश्वानाम्‌, श्रन्येभ्यो द्येभ्यः, यत्‌ एषां दानं प्रतिषिध्यते, ‘a केसरिणो ददाति उभयतोदतः प्रतिगृणाति डति विश्वजिति एव समाम्नायते। तख्ात्‌ Awa टेयाः-- fa (€1918 Fe) i

faufata विद्यमानानामेव स्वेखामाम दामाधिकरकम्‌ |i

नित्यत्वाच्चानिव्येर्नास्ि सम्बन्धः ५॥ विश्वजिल्येव सन्दे दः--' weet ददाति- द्रति, किम्‌ श्रञ्जै- चित्वा उपकरणानि यावन्ति मनुष्यस्य, यावन्ति walfa

उपाञजयितुम्‌, सद्वाणि तानि दद्यात्‌ छतभाण्डादीनि, उत यान्येव शरस्य विद्यन्ते, तानि सारि देयानि, श्रविद्यमानानि कर्त

धानि o—afa कतः संशयः ?। उभयथा Ta: सम्भवात्‌,

* afafaar इति ato ale पुर पाठः। सव्यप्राणिनामिति पाठः का wile Tae मालि

q अध्याये पादः I ७४१५

भा.-यदि वा एवं वचनं ज्यते, यानि सवाछि खानि, (कानि

a.

भा

तानि?-यानि प्र्षस्य डपकारकाणि अयनादौनि), तानि स्वैणि दद्यात्‌- इति विधीयते, यदा यानि खानि पुरुषस्य दाने अक्धयानि, तानि सवाणि- डति सव्वं विधोयते। यदि दानं विधोयते, ततोग्पराप्तदानानाम्‌ शृतमाण्डकानामपि दानम्‌। wa सवेता विधोयते, ततो विद्यमानानामेव |

fa तावत्‌ भाप्तम्‌ ?-रतभाण्डकानि देयानि- दति, तथा दानविधाने शतिः area, इतरथा वाक्यं ; तयोञ्च श्रति- बेलोयसो। तस्मात्‌ छतमाण्डकानि देयानि-दति।

एवं wa ब्रुमः,“ नित्यत्वाच्च अनित्येनार्ति सम्बन्धः, चशनब्दोग्न्वादेओे, A AAT दातव्धाः- इत्युक्घं, छतभाष्डकानि देयानि-डूति; नित्यं fe विश्वजिति दानं चोदकेन Waa श्रनुद्यते, श्रनित्यानि छतभाष्डकानि, शक्यानि सवाणि विश्वजिति क्रियमाणे उपसं हत्तम्‌; त्र छतभाण्डका- नाम्‌ केषाञ्चित्‌ उत्पत्तिं विश्वजिति दानं भ्रतीच्धेत, नेमित्तिकं तत्‌ स्यात्‌, नित्यं, नित्यवच्च तत्‌ चोदकेन विधीयते, निमित्तसंयोगेन तस्मात्‌ अरवश्यमेतद्भ्युपगन्तब्धे, -साकर्यं देयानाम्‌ भा्तानाम्‌ विधोयते- इति, अत्यसम्भवे वाक्याथा qa एव भवति, तस्यात्‌ हतभाण्डकानि दातच्यानि॥ (६ We)

विञ्जजिति धम्माथेसेवकग्एद्रस्थादेयताधिकरशूम्‌

शर द्रश्च धम्मशस्तरत्वात्‌

विद्रवजित्येव सन्दिश्यते,- किं परिचारकः टरो देयः, न?- tf. किं प्राप्षम्‌ ?--सबस्य खस्य विद्धितत्वाहेयः-डूति। | 4

‘ove मीमांसा-दणेन

WT. Ud प्रति ब्रूमः, MEY’ देयः-इत्यन्ादेश्ः। कलः ?। धमच्राखत्वात्‌, धमश्नासनोपनतत्वात्‌ तस्य, रवम्‌ चसौ ne चैवशिकाय swat इमं गुद्ूषमाणो धर्मे सम्भ॑त्स्यते* —cfa, there दौयमालो शच्छेद्पि, अनिच्छतः तस्य प्रभवति, बलात्लीकत्तश्यः, यसू्वन्यायेन खीक्यात्‌, दद्यादपि; भभापनतमाचेश तु wat दातुम्‌॥ (६। O14 Fe)

feafata <fwerare विद्यमानानामेव waar देयताधिकरखम्‌

ख. दक्षिणाकाले यत्छं analiza तद्‌ान- संयोगात्‌

भा. विश्वजित्येव सन्देहः, किं प्राग्द्स्िणाकालात्‌, विद्यमानं नियोगतो दक्षिणाकाले निधातग्यम्‌, ws दश्तिणाकालात्‌ भविष्यत्‌ श्रनागतमपि दश्िणाकाले दे यम्‌; उत यदेव दच्तिष्ण- काले विद्यते, तदेव देयम्‌१-द्ति। किं भाक्तम्‌?- यस्यापि Wy खता, तदपि देयं, खमात्रस्य दानबिधानात्‌। णवं WIR ब्रूमः, "दक्षिणाकाले यत्‌ स्वं' विद्यते, ‘aq एवेयं, यत्‌ प्रागृद्धै च। कुतः?। खस्य TT दानम्‌ WE खाकर्यं विधोयते, तच्च दानं दक्षिणाकाले प्राप्तत्वात्‌ तस्खिन्नेव काले- पनुद्यते। तस्मात्‌ दक्िणाकाल एव विद्यमानं देयम्‌-इति॥ (६ We) it

* समाहा दति We Glo Ua Blo क्री qo पाठः।

खष्याये © पादः .9४.ॐ

विञ्चजिति दश्विशादानेत्तराङ्गानामनुष्ठानाधिकरणम्‌

~ ख. अगेषत्वात्तदन्तः स्यात्‌ कम्मणो द्रव्यसिद्धित्वात्‌ ८॥ (kage)

भा. तस्मिन्नेव विश्वजिति सन्देहः,-किं दक्िणाकाले एव विश्व- जित्‌ उन्लटब्धः, उत aE दातं, परिसमापनोयः?- इति | किं भाप्तम्‌?--उत्खष्टव्यः- इति। कृतः ?। “MMe | कथम्‌ श्रथेषता ?। विश्वजिति aed ददात- इति, शकम्‌ न्तरेण द्रं, परिसमापयितुम्‌। तस्यात्‌ (तदन्तः स्यात्‌ |

ख. शपि वा शेषकम्मं स्यात्‌ कतोः प्रत्यक्षशिष्टत्वात्‌ | < (रय qo)

भा. “शपि वा--दरति पक्षद्याट्तिः। ‘twat स्यात्‌, ससं efeurare देयं, यावता तत्‌ कमं परिसमाप्यते, तावत्‌ ओष- fare) कुतः ?। ‘mat: म्रत्यश्चञ्जिष्टत्वात्‌, क्रतोः परि- wa ifa: मत्यच्चञ्जिष्टा, विश्वजिता यजेत" इति विश्वजितम्‌ उपक्रम्य, परिसमापयेत्‌--दत्यथेः। परिखमापयता यत्‌ शक्यते दातुम्‌, तावत्‌ CITA: | तस्मात्‌ तदन्नम्‌ उत्लषटयम्‌ -इति॥

ख. तथा चान्याथदशनम्‌ १०॥ (Ae) I भा. रवश्च छत्वा अन्याथेदञ्जनम्‌' उपपद्यते,-* अ्वग्धथादुदेत्य वत्सत्वचमाच्छादयतिः- डति शेषे सति ्रवकरुपते ख. HUG तु समश्जसादानेन शेषकम स्यात्‌ ११ (अआआ०,)

भा. awe पं ावत्तयति। एतत्‌ समरन्नसाभूतं, यत्‌ “अशेषं

Ba मोमांसा-दशने

भा. प्रटीयते- इति, एवं “सस्व ददाति डति अब्दः उपपन्नो भवति-इति। यत्त wearer समाभिः- डति, aa नमः,-- ° अ्टानेन aaa भविष्यति- डति। उचयते,-

नादानस्य नित्यत्वात्‌ १२॥ (आ निर)

भा. श्रादानं त्वनित्य, नित्यं tea, fe तयोः सम्बन्धो- बकर्पते। तस्मात्‌ ओेषयितच्यं किञ्चित्‌- इति ii

ख. दीक्षासु तु विनिह्‌शदक्रत्वथन *संयोगस्तस्मादवि गोधः स्यात्‌ १३॥ (fae)

भा. तुञजब्दः we यावत्तयति, नेतदस्ति,- किञ्चित्‌ ओषयितखखम - इतिः “दोक्षा तः विनियो भवति, प्रलतौ wa ज्योति. Blt; सडह चोदकेन AIA: इदं क्रत्वथम्‌, इदं HUTT, इदम्‌ च्रनमनाय--बति, तदिद यत्‌ ्रानमनाय दातव्यं, तस्य श्रयं विकारः स्तता नाम। कुत एतत्‌ ?। यतः “स्वं ददाति -इत्यनद्यते, wat एव विधीयते तेन, अद्‌ातव्स्य दानं विधीयते, were क्त्वे दातवम्‌। ` तस्पात्‌ अवि रोधो भविष्यति-डति॥ (६।७। Wo) I

च्पगं शररेऽपि विञ्चजिति सव्यैखदानाधिकरशम्‌

ख. अगण ARPT स्यात्‌ सवषामविशेषात्‌ 1 १४ (सि,

भा. अस्ति aero: शर्टराज्रः,--‹ श्रथ रतस्य श्र्टरा जस्य fasa-

ee ~ a ००० Ree el

* “` Srarg तु विनिदशादग्रबत्वाश्च संथागः'' दति काण ale To Gra: Stee तु विनिदग्णाद्र्यत्वाखंन यागः" (2) दति Ho Ho Yo UF Wo Glo Yo WTS: Il ““ प्रकत HAC एव बलमामन Gate चनं वचमबलात्‌ जिधा यवस्थापितम,

खध्याये © Wiz II Oye

भा. जिदभिजितौ एकाडावभितः, craters षडष्धः, पयु- कानोद्िणएतेन यजेत-डइति। त्र सन्देः,ः [कम्‌ अरहगेण- स्थस्यापि सदैखमेव दक्षिणा स्यात्‌," चादयो दादशं शतम्‌ ?- cfr किं भाप्तम्‌?- सवेखम्‌। कुतः ?। Meet विश्वजिताम्‌ ‘afatarq, एव प्रतौ विश्वजितो धमेः, एव चास्य चोदकेन भविष्यति। तस्मात्‌ Tee देयम्‌- डति

इ. द्ाद्शशत वा प्रुतिवत्‌ १५॥ (don

भा. 'दादशशतं वाः दे यम्‌- दति ; ‘wafaaq’ कत्तं, ज्योति- ोमश्च प्रतिः, तत्र धमा विदिताः, विश्वजिति acer: भरतीयन्ते। तस्मात्‌ दाद्‌शशतम्‌ श्र देयम्‌-इति॥

ख. अतद्कणत्वा्त्‌ नवं स्यात्‌ १६ (उ०)।

ॐ.)

भा. तुशब्दः Te चावत्तयति। “नवं भवितुमहति। aa? नैव यतो विश्वजितो गुणो दादशअशतं; नामधेयेन fe श्र धमय्हणम्‌। तस्मात्‌ विश्वजितो भविष्यति, ज्योतिष्टोमात्‌ -दति॥

लिङ्गदशनाच्च १७ (qo)

भा. fag खल्वपि दश्यति। किं लिङ्ग भवति?-डइति। ua माद, ‘Vlad बा एष पभुभिया विश्वजिति सतं zetia दूति नियतं सवखदानं दश्चयति श्रहगणे!॥ (C101 RW) I इदमेव यज्ञाथेम्‌, दद मेव भच्याथेम्‌, इदमेव किणाथैमिति" दूति माधवोयसनानु- Tage * खस्य दति का० Fite To Te: Il

‘aged भृाष्यकारमतम्‌, वा्निककारसत दादअ्शतमित्येवं सिद्धान्नितवान्‌”दूत्यादि, ^“ खचकारसतु नामातिदे शस्य प्राबस्यमाचं युत्पदितवान्‌' इत्यन्तं माधवोयमनुसम्भेयम्‌

‘oye wrater-eua

q.

भा

भा.

ख.

भा.

विच्चखिति इाद्द््तन्युनधनस््ामधिकाराधिकरशम्‌ विकारः सन्नभयतोऽविशेषात्‌ १८॥ (प्‌)

विश्वजिति सवेस्वं ददाति इतिः तच एषोम्धः सां्विकः, fa यस्य हादञ्ञ्नतम्‌, श्रधिकम्‌, ut वा विद्यते, तस्यापि विश्वजिता श्रधिकारः, उत यस्य सकलमधिकं वा तस्येव ?- इति। किं माक्तम्‌?-- विकारः सज्ुभयतोग्बिद्धेषात्‌', विशेषः कञिदाश्रीयते, यस्य aqua श्रधिकम्‌, ऊनं वा ्रस्ति- इति। तस्यात्‌ सतैस्य विश्वजिता अधिकारः डति

अधिक वा प्रतिप्रसवात्‌ १९ (सिर)॥

चैतदस्ति, सवस्य विश्वजिता अधिकारः-दइति; कस्य तदि ?- यस्य दादञ्श्जतमस्ति, “श्रधिकं वा-डूति। कुतः ?। ^ पतिपरसवात्‌" मतिभरसवो हि ज्योतिष्टोमे सतैलस्य उचयते, हादअशतं विधाय wry, ८एतावता* ara ऋत्विज श्रानेया रपि वा सवैस्वेन- दति, यदि एतावता नेष्छेयुः, सदंस्वेना- ष्यानमयितव्याः- इतिः; तद्यदि seta ada इच्छन्ति, इच्छन्तितरां ततो न्युनेन। तस्मात्‌ दादशश्तं ज्योतिष्टोमे ; यदा wae, तदि उभयमपि प्राप्त, त्र एकः way निय- म्यते,-सेस्वं टेयम्‌-इति। एष विधिः, भराप्षत्वात्‌; श्रनियतप्राप्तस्तु नियम्यते, चेत्‌ नियम्यते, याढृशस्तत्र, तादश UIT! AI इादञ्जशतम्‌ sua वा Wawa; Curie तददेव। तस्मात्‌ न्यूनधनस्य धिकारः इति॥

अनुग्रहाच्च पादवत्‌ २०॥ (ae) i चशब्देन श्न्वाचयः। इतश्च अधिकं qe, wea fe

—————

* रवम्‌" दूति का० जग Fo पाठः॥

aT.

q.

aT.

q अध्याये WE 9५९

दौयमाने तदन्तगेतत्वात्‌ दादशश्रतमपि दत्तं भवति, ^ पादवत्‌ यथा, काषापरणे दीयमाने WELT दत्तो भवति, एवम्‌ Carls --इति॥ (&६।७।< अर)

ाध.मेऽपरिमितं देयसित्यनेन सङ्खयाम्तरविधानाधिकरशम्‌ |

अपरिमित शिष्टस्य सङ्कु प्रतिषेधस्तच्छरति- त्वात्‌ RGU (पू)

धाने अूयते,- "एका देया WE देयाः दादश देयाञ्तु- विंश्रतिदेयाः* अतं देयं eee देयं अपरिमितं देयम्‌- इति तच सन्देहः, किं, यत्‌ परिमितम्‌ (एका देया- इत्येवमादिः तन्न टातच्यम्‌- दति प्रतिषेधो बिधीयते, उत श्रपरिमितं नाम किञ्चित्‌, तस्य दानं विधोयते ?-इति। किं प्राप्तम्‌ ?--*शरपरि- भिते' श्रूयमाणे ब्रूमः, (eee Tare: सद्धुपयस्य या “aw, सा भरतिषिध्यते। कुतः?। (तच्छ तत्वात्‌ परिमित्ब्द्श्रबणात्‌ गितम्‌ अवगम्यते, त्च एकादिकं, तस्य नञ्जब्देन प्रतिषेधः क्रियते, at yaa: छतो भवति, इतरथा श्रपरिमितश्द परसिद्बस्त्यज्येत, ल्षण्या बङ्त्वम्‌ श्रस्याथेः HEAT; तस्मात्‌ परिमितस्य प्रतिषेधः-डइति॥

` कल्पान्तर वा TAI AGATA २२ (सि) भा

कष्पान्तरं AT स्यात्‌,- परो दानकर्पो विधौयते, यथा ‘wat हेया'-- इति दानविधिकरुपः, एवम्‌ एषोपि दानविधि- करूप एव स्यात्‌, तेन fe Yau, quate इदं प्रसञ्जु्ायते | का रस्य परश तुर्यता ?। भतिन्नातस्य श्रथस्य श्रवगमिका

^ षडविंद्तिरिति ate ate qo पाठः॥

‘SYR मीर्मांखा-दशने

भा. अतिरस्ति-दइति; you हि देयज्ब्दगत्या* दानं विधोयते —tfa, इहापि gameafa:, सा Jamu शक्रोति दानं विधातुम्‌। प्रतिषेधे fe विधोयमाने वाक्यस्य ane; ay द्बलं अति प्रति; तस्मात्‌ करुपान्रम्‌। यञ्च अपरिमितञ््दे प्रसिद्िनाध्यते- इति, समुदायपरसिद्धिरवयवपरसिद्धेवाधिकैव समधिगता | ‘aq ava प्रसिद्धिः, लच्षणेयं,- यत्‌ बह, तत्‌ अव्धं परि- मातुं ; wed श्रपरिमितत्वेन लच्यते बङ़त्वम्‌- तिः। तच्च न, अनेकस्मिन ्रशक्यपरिमाणे सति awe रूट्‌ः, श्र परिमितम्‌ अस्य धनं, बह- डति गम्यते; यथा, कुलः, प्रवीणः- डति नहषु FATA लातुगृणेषु wy निपुणतायामेव कुशलञ्ब्टो रोषाद्रूडिभरन्द्‌ एव भवति, TET वोणावादस्य गुणेषु सत्त निपण एव प्रवोणशग्टो वत्तमानो रूढ्‌ः- इृत्युचपते तस्पात्‌ सत्यपि लच्षणात्वे श्रतिसामथ्यात्‌ रोषति अब्दः तस्मात्‌ समदायम्रसिद्धया ्रपरिमितशम्देःवय वमसिद्धिबाश्यते, अश्वकणे- Wea | अतः करपान्तरम्‌-इति॥ (६ ।७।९० Fe)

अपरिमितशब्देन सदलाघिकस्य प्रडशाधिकरशम्‌

ख. छअनियमोऽविशषात्‌ २३२ (Toy

भा. श्रपरिमिते कट्पान्तरम्‌--ड(त सम धिगतम्‌। श्रथ इदानीं सन्दिद्यते,- किं सदखात्‌ ऊनम्‌ श्रपरिमितम्‌, उत THETA श्रधिकम्‌ !-इति। किंतावत्‌ पाप्तम्‌ ?--श्रनियमोम्विशेषात्‌", कित्‌ इद reed विद्चेषश्चाशओ्रोयतेः सदहखादरूनम्‌ धिकं वा-इति, श्रनाओ्रोयमाणे यथा adt तथा ay) तस्मात्‌ अनियमः॥

* देयण्न्दात्‌ श्रुत्या इति We Bo पु पाठः॥ यथाकामं यथा रत सति Ate करी पर पाठः॥

अध्याये © We: | ‘Oya

ख. अधिकं वा स्याद्रद्धथत्वादितरषां सब्िधानात्‌ i २४

भा. 'वा-दतिपक्षब्याहत्तिः,- नैतदस्ति, shina ऊनं वा सद्ध- arq—tfai fa afer—‘ श्रधिकम्‌' एव-इति। कुतः ?। ‘apa अपरिमितशन्दस्य, ase fe इमं अब्दम्‌ उप- चरन्ति, इत्येतत्‌ उक्त, बृत्वं waited, किञ्चित्‌ wre ततोग्धिकं wowed | सत्याम्‌ श्वपेत्तायाम्‌ श्रपरि- पूणमेतत्‌, यथा, युच्ः-डइति किञ्चित्‌ श्रेय भवति, अन्यथा, तज प्रतं सन्निद्ितं श्रपेश्य नियः; Tee सन्निहितम्‌; तस्मात्‌ ततोग्धिकम्‌ अपरिमितम्‌- दति i

BUNA ASAT २५॥ (यु०)।

भा. कथम्‌ एवम्‌ ?। तच उल्छृष्टं वे ्रपरिमितम्‌- इति तद्रूनतां सदस्य दशयति (६ ७। ९९ Fe)

दति © सोत्यादिपरषतिपराकल्पानामथेवादताधिकरशम्‌ |!

ख. पररुति-पराकल्य मनष्यधम्पः स्यादथाव दयन कौत्तनम्‌ २€ (१मप्‌०)॥

भा. इह WaT पुराकरपाश्च उदाहरणम्‌ ;- यथा, ‘ofa स्माह बकुतैष्णिमाषान्मे पचतन वा एतेषां विगृह्णन्ति tft; TAT SHR सूप YE समाजग्मुस्तान्‌ qa cwife निजध्नुः इत्येवमादयः। तेषु TE, किम्‌ एते मनुष्यधमा विधयः, उत तद्गोचाणाम्‌ ; श्रथ वा

* त्थेबत्‌ दूति क० सं° go Ura) तदथेलात्‌" इति We सान To Vis! I AR

७५४ मोभांसा-दश्मे

भा. श्रधवादाः ?- दइति। किं तावत्‌ प्राप्तम्‌ ?-मनुष्यधमा विधेयः fe) कुतः ?। “श्रथाय प्रयोजनाय “श्रनुकीर्तनम्‌' एतत्‌ भवति, कतमनष्य सम्बन्धकीत्ेनेन क्रिया WHAT भवति, प्रस्त प्रतिपाद्यं; एष विधिरेव, gaa प्रकारेणश्रतः-परोरपि wate: कनव्यः-- इति गम्यते

ख. तदयुक्तं प्रतिषेधात्‌ ₹२७॥ (Ae)

भा. एवज्ञातीयकस्य विधेः प्रतिषेधो भवति,- तद्‌ तथा कुयात्‌ डति, Taw प्रतिषेधो न्याय्यः। तस्मात्‌ अपि fawa:—cfa i

खः निह्‌शाब्रा तइम्मीः स्यात्‌ पब्डावत्तवत्‌ रट (247) I

मनुष्यधमाम्यं विधिः रएवक्नञातीयकः* इति गद्धते,- तत्र तु विरञ्जिटगोज्राणां निहभ्रात्‌ तेषामेव धमः- इति गम्यते स्तुत्या fe यं क्षः बति ज्ञायते, विश्षटिगोचाशां श्रूयते, ABT तद्गोजाणामेव Hu: ; पश्चावत्तवत्‌, यथा, ' पञ्ञावत्र जमदग्रोनाम्‌-दति तद्भो्राणामेव भवति, एवम्‌ इहापि-डइति॥

ना.

=i

= frat तु बेदसंयोगादुपदे शः स्यात्‌ Re 2 (चय पूु०)॥ | तुशब्दात्‌ ware पत्तो यवन्त, ' विधौ" एतेषाम्‌ ˆ उपदे स्यात्‌+- विधौ वेदेन स्तुतिनिहश्ः छतः, fare परुषे परुषय्षहणं वधिप्रशंसाथ ; विधिः- इति faarare ; एतस्या

भा.

ee >

+ “अन तदः स्यात्‌' इत्यधिकः पाठे Re सं° पु०॥

अध्याये © पादः ७४५५

भा. क्रियाया भावो यस्मात्‌ Waa पुरुषेण क्रियते, तस्मात्‌ साधु- रिति; नतु wa पुरूषः क्रियासम्बन्धेन fates, किन्तु स्तोतच्यत्वेन कुतः एतत्‌ ? स्तुतिपदस्य न्यस्य अभावात्‌ अपि क्रियानिरहंॐे रत्या विधानं, क्रियाएरुषसम्बन्धनिर्‌ वाद्येन, FAY FATT | तस्मात्‌ परुषमाच्रस्य विधानं ्राभरोति, तद्गोज्राणाम्‌-इति॥

ख. अथवादो वा विधिश्षत्वात्तस्मात्‌* नित्यानुवादः स्यात्‌ ३०॥ (fae) y

भा. wapfe wet वाञ्जन्दात्‌ विनिदत्तः। नायं तद्गो्ाणणां विधिः, मनुष्यमात्रस्य वा विधिः, विधिरेव वा-इति, श्रयं "श्रथेवादस्तुः। कुतः ?। * विधिशधेषत्वात्‌' अरन्यं त्वच विधि- मामनन्ति, परज्त्युदारणे तावत्‌, ˆ तस््मादारष्यमेवाग्री- यात्‌- इति, पुराकरुपोदारणे, “गृष्पतेरेवाभ्निषु निमेश्य निवैपेरन्‌- दति। दयोविष्योरेकवाक्यभावोःस्ति, विधिना fe सम्बभ्यमानयोः परलछति- पुराकरुपवचनयोः sar वचन- व्यक्तेः, चन्या तु स्त्युत्यथप्रहृत्तयोः; उभयं यौगपद्यन सम्भवति। तसात्‌ चथवादः-इति॥ (६।७।९२ श्र)

सडखसम्बत्धर्मग्दस्य स्हखदिनपरताधिकरशूम्‌ ख. सहस्सम्बत्सर तदायुषामसश्भवात्‌ मनुष्येषु २१ (१म Te) भा. अस्ति सषखसंवत्सरम्‌,-" पञ्चपश्चाअतखिदटतः संवत्सराः, पश्चपद्चाअतः पञ्चदशाः, पञ्चपश्चाशतः "सप्तदशाः, प्चपश्चा- अत एकविंशा विश्वख्जामयनं सद्धखसंवत्सरम्‌-इति। तजर

# (स्न्‌, इति ate ate पुर

७५६ मोमांसा-रशन

भा. सन्देहः, किं ये सदखायुषः, तेषाम्‌ श्रनन श्रधिकारः, उत मनुष्याणाम्‌ ?- इति (यदापि मनुष्यां, तदापि wear fanart: वच्यमाणाः), श्रथ वा दिवसेषु संबत्सरञअब्दः?- इति, fa पराप्तम ?-- सषखायुषां भवितुमदंति | कतः ?। “असम्भवात्‌ मनुष्येषु, मनुष्याणाम्‌ एतावदायुविद्यते, गन्धवेादयस्त्वेताव- दायुषः- डति भवति wafer, उपचारोग्न्याथदञ्जनं* च;- “प्रजापतिं वै प्रजाः खजमानं पाप्मा खत्युरभिजघान तपो- तप्यत सद्खसं वत्सरान्‌ पाप्मानं विजिहासन्‌- इति, faerd चेदं सदखसं वत्सरम्‌ | तद्यत्‌ मनुष्यालाम्‌- डति

ख. अपिवा तद्धिकागान्मनृष्यधम्मः स्यात्‌ ६२ (रेयप्‌०)॥

भा. “शपि वा-इति पञ्व्याहटन्निःः गन्धवादौोनां, मनुष्या णामेव श्रधिकारः-इति। कृतः ?। ˆ तदधिकारात्‌, मनुष्या- धिकार wre समधिगतम्‌- इति, ते हि शब्गुवान्त कात्स्न्यन यथोदितं विधिम्‌ उषसं त्तेम्‌- इति। “are, ननु नेतावदा- युषो मनुष्याः। उचयते, रसायनः अायुर्दोधं areia— afa it.

नासामश्यौत्‌ ३३ (रय नि° १)॥

भा. रसायनानामेतत्‌ सामथ्यं दृष्टं येन सश््खसंवत्सरं जोवेयः; एतानि fe श्रगने बद्धंकानि, बलीपलितस्य नाञअ्जकानि खरवणभसाद्कानि, मेधाजननानिः नेतावदायुषो erate दृश्यन्ते | ननु खरवणप्रसादादिट्‌ नादेव ज्धोग्जीवनमप्यन्‌- मास्यते†। न-दइति ब्रूमः। कुतः ?। ^ज्तायवं yea:

° Wo सा THR STIMU AY” त्या खवरूपतयाऽधारि ““ च्थागजोवनं चिरकालं जवनम्‌" इति ato क्री Tea टोका

q खध्याये © पाद्‌: Oyo

भा. इत्यन वादः, एवं ज्योग्जोवे शवकरूपते | रज Sad --शतान्यायुरस्य--इति विग्रदोष्यामः। वं सद्भुपान्दाना समास इष्यते, गमकानि भवन्ति, ^दिवचनबडवचना- न्तानामसमासः- इति चाभियुक्षवचनात्‌

ख. सम्बन्धादशेनात्‌ ३४ (रय Yo fare २)॥

भा. fe एतावदायुषा रसायनानां सम्बन्धो दृषटपूः, सम्बन्धादशेनेगनुमानमसिति। ननु सामान्यतोटृ्टं भविष्यति, दृश्यन्ते तावत्‌ अरूपस्य स्थिरभावस्य कारकाणि, एवम्‌ श्रग्यस्य- मानानि वीर्यवत्तमानि स्धिरशरीरताम्‌ उत्पाद यिष्यन्ति, ‘garg: पुरुषः- इति सत्यपि वचने, श्रधिकं जीवनं grad एवः- इूति। अज उच्यते, श्रयम्‌ एकाग्तः, कदाचित्‌ याश्च यावन्तीश्च शरीरस्थिरतामुत्पादयेयुः, भागम्यटृष्टकालां, यथा अक्रामन्तोग्भ्यासात्‌ प्रकमाणां SAMY यावन्तोश्च मात्रां प्रा्नवन्ति, त्‌ श्रभ्यस्यन्तः पृरुषायुषेणापि योजनमाश्रं प्रक्रमे युः, एवम्‌ इहापि सम्बन्धाभावात्‌ TLSTYE प्राञ्मयुनवेति* सण्दिग्धं, सन्दिग्धं नेत्‌, सामान्यतोदृष्टं प्रमाणं, नचश्चदृ- Spy प्रमाणमन्तरेण, शक्योऽभ्युपगन्तम्‌। तस्मात्‌ WL, नेतावदायुषः सन्ति-- इति युरुषवचनेन उक्तम्‌ कर्थं तदि? --डति।

ख. कुलकल्यः स्यादिति काष्णाजिनिरेकस्मिन्र- सम्भवात ३५ (3a 7) i

भा. “सः मनष्यायिकारपर्ते "कलकष्पोः भविष्यति- इत्येवं ° काष्टाजिनिः चाचाया मन्यते Gl कृतः?। wafer

* नेति at tia We Be Fo Wes I

भट ` मोमांसा-र्शने

भा. श्रसम्भवात्‌", पुरुषाणाम्‌ इदम्‌ AAW, एतत्‌ एक शक्रोति पारयितम्‌, यथा अक्यते, तथा पारयितव्यम- डति गम्यमाने, बहवः WHIM प्रवत्तरन,-अन्ये्पि तत्कलोना Meda Cay समापयेयुः- TA

ख. अपिवा कृद्संयोगादेकस्यैव प्रयोगः स्यात्‌ ३६ (खेय पू° नि °)

भा. शाखफलं हि प्रयोक्तरि समधिगतं (३। अर), यख कात्रन्यन विधिम्‌ उपसं इरत" समधंः, एवायिक्रियते- इति | तस्मात्‌ कुलकरूपोगधकरप्यते ; कथं तदि ?- सम्प्रदायमाते #;ः-इत्यध्यवसीयते ; एवं ख्यते, ' खाध्यायोग्येतयः"- दूति | ^ एवं afe एतदभ्यवसेयं,- वचनपामाण्यात्‌ एतत्‌ कम कताम ्रायुवङ्ते- इति। तच्च न, प्रमाणाभावात्‌, हि एतस्खिन अथ वाक्यम्‌ अन्यदा प्रमाणएमस्ति। “नन्‌ Bares, अन्यथा अानथक्यं भविष्यति-इति। उचयते,-न aay क्यम्‌, अथ्य- यनादेव fe wee भविष्यति, तथा fe सामान्येन दृष्ट करुपयितुम्‌ Gas, त॒ कमणा श्राय॒वेडुंते- इति विज्चेषा- FERRI | श्रथ वा च्रानथक्यमेव च्भ्युपगभ्येत, रयि फलं करप्यम्‌ “श्रथ उचेयत, अ्इृत्‌तीवानि शतानि दील्ि- ष्यन्ते, चतुभिवषेः समाम्यन्ते- इूति। एवमपि नियतपरिमालं Waid, ` चतुविं्तिपरमाः सप्तदशावराः सचमासीरन्‌-- इति। “वचनस्यतु ्रानथक्यपरिद्ाराय परिमाणं हापयि- ष्यते इति चेत्‌। तदयुक्तम्‌, श्रष्ययनात्‌ फलमस्ति। तस्मात्‌ रषा कलपना-दरति॥ कथन्तदं ?। एवम्‌,

¢ अध्याये © पादः ‘oye

च. विप्रतिषधात्त॒ गुगयन्यतरः* स्यादिति लावुकायनः | 2७ (सण उपक्रमः १)

भा. “अन्यतरः we गौणः wee: “स्यात्‌+ यदि वा संवत्सरे संवत्सरग्रब्दः, यदि वा पञ्चप्चाश्तःः- इति शब्दो गौणः —tfai कुतः एतत्‌ ?। “विप्रतिषेधात्‌, विप्रतिषेधो fe भवति, उभयस्िन्‌ विद्धिते। कथं ?। वाक्यै हि भिद्येत, यदि पञ्चपञ्चाअ्तखिष्टतः, संवत्सराः; अथ संवत्सराखिष्टतः, पञ्चपश्चाशतः। तस्मात्‌ विरोधात्‌ श्रन्यतरत्‌ वचनं गौणम्‌ —tfa ‹लावुकायनः श्राचाया मन्यते |! श्राचा्॑य्दणं पूजाथे, नात्मनः प्रतिषेधार्थम्‌

ख. संवत्सरो विचालित्वात्‌ ३८ (fae geo २)

भा. रणतदुक्घम्‌;--श्रन्यतरत्‌ गौणम्‌- इति; तद्वधारयितचधं, agama, संवत्सरवचनं गौणम्‌-इति। कृतः ?। विचालि- त्वात्‌, विचाली fe संवत्सरशब्दः सावनो्मपि गणितदिवसकः, शीतोष्णवषालच्तणोम्पि, ward, एवंलश्तणकोम्नवाद्‌ः शक्यते करुपयितुम्‌। पञ्च पञ्चाशतः-दत्ययन्त॒ वअक्तपरिमाण- स्याथस्य† वाचकः, एकेनाप्युने भवति

ख. सा प्रतिः स्यादधिकारात्‌ ३९ (थं पु) 4

भा. गवामयने मासाः प्ररताः, मासेषु सम्बत्सर शब्दः उक्तः, "यो वे मासः सम्नत्सरः- इति wang tetera मासाः-इति। “ननु Cafe Ta सदखसम्बत्सरश्ब्दो Vad | उचयते, नामधेयमेतत्‌ सषहखसम्बत्सर शब्दः-

* “गुशादन्यतरः' दूति काण ale Go Tis II उक्रपरिमाशस्य्ाथेस्य इति Xo Yo Fo WE I

ogo मोममांसा-दणष्रने

भा. इति, गृणविधिः, नामधेयं विधीयते, अ्रविधोयमानच्च

ख.

भा,

येन-केन चित्‌ गणेन अवकरप्यते |

नेषोम्पि wet युज्यते, श्रचापि fe एव etm, तावञजोवनमस्ति, यावतेतत्‌ श्रवकरप्येत,* दाराग्रिकालसोम- Tawa; तेनेतस्मिंञ्च॒क्रियमाणेम्परिसमाप्ते ware: पयुपयुक्षं स्यात्‌, तथा Were एव wes कर्प्येत | "एवं तद्धि- दादशाः रतिरिति पञ्चपश्चाञ्रतो Meare भविष्यजि- डति, तथा दृश्यते “दादश वे रात्रयः संवत्स-

| रस्य परतिमा दति, तजर दोषो भविष्यतिः। नेवं, तच

सम्बत्सरञ्ब्द्स्य साक्षात्‌ प्रतिमाञ्रग्टेन संयोगात्‌!। पिच, 'पञ्चपञ्चाअतलिटतः- दरत्युक्त, frewmgy wears दिवसे दृटः, दाद्शरा्रे। AGIA नेवम्‌

अहानि वाभिसद्भु्रत्वात्‌ ४० (fae)

वाञ्जनब्दः TY व्यावत्तयति,- एतदस्ति,- area} दादशराचाः- डति, ्रद्टान्येव जिटच्छब्देनास्यायन्ते। तस्मात्‌ TUE सम्बत्सरश्रब्दः-बति॥ अथ वा, awe: पच्चान्तरं चावत्तयति,- पञ्चपञ्चाश्तो मासाः, किन्तद्धि दिवसाः; दादशाद्े जित्‌ अहः Wad, ay सम्बत्सर अब्दो दृष्यते,- 'श्रादित्यो वा स्वै तवः, स॒ यदेवोदित्यथ वसन्तो, यदा सङ्वोग्य drat, यदा मध्यन्दिनोग्ध वषा, यद्‌ाम्पराङोम्थ आरत्‌, यद्‌ारस्तमेत्यथ देमन्तशिथिरौ- इति सवान्‌ ऋतून्‌ अहनि सम्पादयति, Wa टत्तवः सम्बत्सरः। तस्मात्‌ अद्ध

aera: |

* च्यवरध्येत दति Ato Ale To Ws: II tafe wa संवत्सरशब्दः wera, प्रतिमाशब्देन संयागादिति कण do परातन

पस्तकपाठः। नेवं, नदि we राचिश्ब्टः रुवल्यरश्ब्दस्यपेच्यः प्रतिमाश्न्टेन संयामा fafa to Yo Go ATs: Il

Gyre पादः॥ SEL

भा. सम्बत्सरञअब्देन TA) श्रपि "पश्चपश्चाअतस्तृटतः- दूति जितां पद्चपञ्चाशचं, दादशरा्खिठत्‌, एकं fe हादे जिदददः, तजर (SCHAMA दादशरात्रेण मस्या seat सामानाधिकरण्यं, बिहदश्ःसम्बन्धलच्षणया स्यात्‌, अभिसद्ुंय freee तेन सत्येव सामानाधिकरण्यं, wag SIMA ज्यायसो। तस्मात्‌ पञ्चपञ्चाशदद्ानि सम्नत्सरः स्यात्‌-इति॥ (ई।.७।९२अग०)॥

दति ओरीज्वरखामिनः छतौ मीमांसाभाष्ये षष्ठस्याधायस्य सप्तमः VTS It

OER

षष्टे WATS TSA: पादः

अथानाद्िशाग्ररेव चतुद्डरेमाधिकाराधिकरकम्‌ ख. इष्टि पव्वत्वादक्रतुशेषो होमः संस्कतेष्वभ्िषु स्याद्‌- UA SOMA सव्वशषत्वात्‌ १॥ (१म प)

भा. इह चतुद्ातष्वाम्नायते, “प्रजाकामं VET याजयेअतु- ग्धीतमाज्धं TEA चतुद्धातारं MTA yaw TemE” जुयात्‌, aquiaga*—cia) aw सन्देदःः किं पव- मानेटिसंस्छतेषु श्रग्रिषु एवमादयः, खत अरसंस्छतेष्वपि ? तथा प्तान्तराश्यणमपि aaa विचारयिष्यते। किं तावत्‌ ana ?2- संस्हतेषु Mary एवञ्नातीयकः चअक्रतुेषो' ^ गपि "होमः ‹स्यात्‌। यद्यम्यपुवेा दवि्ोमा कुतश्िद्धमान्‌ Sayin, तथापि श्राहवनीयादयो दोमादीन्‌ ware iat ' यदादवनोये जहोति, तेन सोग्स्याभीष्टः प्रीतो भवति-- इत्येवमादिभिः अुतिभिः। एवमिष्टपृ्ैत्वात्‌ wwii. संस्छताभ्रि्ट ्तित्वम्‌{ एवक्नातीयकानाम्‌- इति

ख. इ्टित्वन संस्तवश्चुर्दोवृनसंस्कुतेषु दशयति Zu (Se)

भा. तुशब्दात्‌ पलो विपरिवत्तेते। चतुधा wAT: .असंस्टतेषु श्रभ्निषु भवेयुः; तथा fe (दशयति, “एषा वा अनाह्िताभे-

+ उरो मिति का० Alo Yo पाठः। ““ ` इयिवी erat यैः weqa’’ इत्यादि- का मन््रखतुहाता" इति माधवः।

wa‘ हामादिना खकाड्च्यने' इति पाठा भवितुं ow: |

संस््ताग्िनिवच्यल्लमिति ato क्री० To Wa: |

ध्याये पादः ७६

भा. रिष्टिव्तुदातारः- दरति, warfeatafceat विद्यन्ते, ये त्वेते चतुद्धातारः, तस्येषैव दइटिरिति, ्रनादिताभ्रेः णवन्नाती- यकान्‌ होमान्‌ Tafa! तस्मात्‌ weedy भवेयुः। “ननु लिङ्गम्‌ श्रसाधकं, भाधिवकव्या-डइति। तदुचयते,-

ख. उपदे शस्वपृव्वत्वात्‌ (Ao)

भा. wd तद्धि, अक्रुञेषाणां विधिः एषा मविष्यति,--“एषा satfenta: कियाः-इति। एवम्‌ श्रथेवहचनं भविष्यति वादमा चरम्‌ अनथकं भवति, wea अस्ति विधिसामथ्यम्‌। तस्मात्‌ विधिः अरसंस्छतेष-इति॥

ख. सव्वषामविशषात्‌ ४॥ (रय पर) 4

भा. श्राह, एतत्‌ Tet विधिः- दति ; यज्तुः--श्रक्रतुश्रेषाणाम्‌ - दति, तन्न, aay कतुशेषाणाम्‌ शक्रतुद्ेषवाणां चतु- इातुद्ोमानाम्‌। कुतः)। alata, कऋतुङेषाणामेव श्रयं धमं SUA, श्रक्रतुशेषाणाम्‌- दति ; तस्मात्‌ सदं वाम्‌॥

ख. अपि वा क्रत्वमावादनाहिताग्रेररेधमत- निशः ॥५॥ (सिग)॥

भा. शपि वा-इति प्चव्याहत्निः। शअक्रतुञ्चेषाणाम्‌ एव श्रयं धमा MARMOT! कुतः ?। “अनाहिताञ्नः' कत्व- भावात्‌, हि श्रनादिताम्नेः क्रतवः a; ArT केवलं युज्यमानं कस्मेचित्‌ प्रयोजनाय स्यात्‌; WT अन्यत्‌ फलं WAR, प्रमाणाभावात्‌; वचनस्य fe अन्यदपि प्रयो- जनमस्ति; ख, अनेन वचनेन अक्यतेग्नाह्िताग्नेः क्रतुः करुपयितुम्‌। तद्यत्‌ श्रक्रतुशेषाणाम्‌ रयं धमः- डति

७९४ मीमांसा-दन्रने

चू.

aT.

a

aT.

खु.

भा.

जपो वानणिसयोगात्‌ (आ०)॥

areata wet विपरिवक्ेते। असंस्हतेषु अग्निष एव- ज्ञातीयका MAT! स्युः। कुतः ?। श्राधानस्य Rear | ‘aq वचनमिदम्‌,“ wat रनादिताग्रेरि्टिः-दति। न- दरति ब्रूमः, जपाथवाद्‌ एष भविष्यति, ये अपरूपास्तेषाम्‌ NUNS, सबषां चतुद्ातृणाम्‌, एवं, 'यदाइवनीये जुद्धोति इत्येवमादीनां वनानाम्‌ wean भविष्यति॥

दृष्टत्वेन तु dea होमः स्यादनारभ्यासिसंयोगा- दितरेषामवाच्यत्वात्‌ (Se)

यदुक्घम्‌,- "एषा वा अनाड्ताभ्नेः क्रिया cfeqear—«fa पानाम्‌ एष वादः इति, तन्न, नषा वचनव्यक्किःः- येषा शननाद्िताग्नेः क्रिया, सा इष्टितुश्या-डूति। किंकारणम्‌ ?। साटृश्यमाजानुवादोग्नथकः स्यात्‌, Cathay Te विधिः wear, येयम्‌ इष्टिः, एषा श्रनाङ्धिताभ्नेः- इति, तदिष्टि- संस्तवाद्धोमानामेव ATS: | HAA?! Clam, एवासेचना- धिको ete) यदुक्त सवेद्ोमाथं श्राद्वनीयः- इति; तन्न चतुद्टातृनेवाधिषटत्य उचयते, fay श्रविदेषेण wars, चतुदातषु श्रसम्भवात्‌ अन्येषु भविष्यति, WAT श्रना हिताग्नेरुचपमानेषु श्रा वनोयो श्रङ्गम्‌-इति*॥

उभयोः पिदठयन्नवत्‌ (चरा)

` नैतदस्ति, - ्नादिताद्नेरेव- चतुद्दातारः- दति, “उभयोः स्युः, ^पितुयश्नवत्‌, यथा पित्‌ यन्न ्राद्िताग्रेः watery,

=-= ee eee

* ‘qed नेव awa waft’ इत्यधिकः पाठः का० We पु०।

ध्याये WE ody

भा. णवं चतुदातारोगपि। कथम्‌ अवगम्यते ?। वणितमेतत्‌,-- यदा श्रनुवादपस्षः, तदा श्राश्िताप्नेः, यदा fafura:, तदा aaifeata:; उभयथा वचनव्यङ्किः प्रतीयते, प्रतोय- मानोग्धैः AVIA! तस्मात्‌ उभयोखतृद्ातारः- ala i

ख. निह शो वानाहिताग्नेरनारभ्धासिसंयोगात्‌ (Zo)

भा. चैतदस्ति,--उभयो खतुद्धातारो भवेयुः- ela | कथम्‌ ?। एष fe ्रनाद्िताभ्रिनिह्जः,- “एषा वा इष्टिः श्रनाहिता्चेः —cfa वचनेन faa, feta: निह शसामथ्यात्‌। श्रथवादे उपच्चोणं त्रैव विरभ्यते- lal “यदावनीये हातने जुश्ोति- दति वचनं चतुद्ातनेव रधिरत्य उचगते-- इृत्युक्तम्‌। तस्मात्‌ श्रनादिता्रेरेवञ्ञातीयका LAT: I

ख. पिठ यन्ने संयुक्तस्य पुनवचनम्‌ १०॥ (आ० नि०)॥

भा.

=

श्रथ यदुक्घ-पितुयश्चवत्‌- डति, युक्तं faqay, तच arte: ताभिसंयुक्कस्य पुनरेतदचनं भवति,- “अप्यनाङ्धिता्चिना कायः —tfa, एतदचनम्‌ श्रनाह्िताभ्नेरपि- इति श्नाड्िताश्री अन्वा हायकं करोति, इइ तथा नास्ति वचनं, नियोगत एको निह शः,- एषा वा अनाह्िताभ्नेः- इति, अन्न अपिश्ब्टो- tft | तस्मात्‌ पितुयन्नेन ्रतुर्यमेतत्‌ (६ श्र)

अमादिताप्रिषुपमयनरहामा.धकरशम्‌ च. उपनयन्नाद्धोत होमसंयोगात्‌ ११॥ (पूर,

भा. इदमामनन्ति, "उपनयंस्ति्टमिञुंह्यात्‌- दति। त्र

ode मीमांसा-दधने

भा. सन्देशः, किम्‌ अयं होम श्राधानसंस्छतेव ufvy, उत असंस्टतेषु ?-इति। किं भाप्तम्‌ ?-उपनयन्नादधौत- ति। कुतः ?। “होमसंयोगात्‌' areata, "यदाहवनीये PETA,” तेन सोम्स्याभीष्टः प्रीतो भवतिः--इति। तस्मात्‌ ्राधानोत्तर- काला एते डोमाः- इति fafa: i

ख. स्थपतीष्टिवल्लौकिके वा विद्याकर्म्मानुपृव्वत्वात्‌ १२॥ (सि०)॥

मा. चैतदस्ति.“ धाय एवक्षातीयकं दोतच्यम्‌-डइति। किं तद्धि? लौकिके एव wana—tia | कुतः ?। ‘fre कमानुपैत्वात्‌, विद्या्हणाथा इमे दोमाः; विद्यावतञ्च श्राधानेन अधिकारः, सामथ्यात्‌। अतः श्राधानोत्तरकाखता नैषाम्‌ शअ्रवकरूपते, यथा स्थपतीष्याम्‌

ख. आधानब्ड भाग्यौसंयुक्तम्‌ १३॥ COLE

भा. श्राधानं भायासंयुक्तम्‌ श्रयते, TCA ATA SAY दार- संयदः। तस्मात्‌ रपि अवकर्पते पृदकालता ्ाधानस्य

द. अकम चोद्धमाधानात्तत्समवायो fe waft: १४॥ (आ० नि०)॥

भा. “श्र श्राह, या पु्ठमाधानात्‌, दारक्रिया, सा कमथ भवि- ष्यति, वचना अद्धेमाधानात्‌, श्रपत्याथा,- दयोरपि कालयोः, पिण्डपितु यश्रवत्‌ नेष दोषो भविष्यति-इति। श्वच उचयते, aa चः दारक्रिया, या श्राधानोत्तरकाले। कुतः? श्राहवनोयादि- समवायो ‘fe कमेभिः भवति, era

* asta टूति खा Go Yo Ws: | + स्यपतिवज्ीकिकं इति का० क्री° To रवं क° सं° Heats Yo Ts!

WME पादः ogo

भा. ae: श्राधातव्याः- डति नियमः। तस्मात्‌ उभयस्िन्नपि काले दारसंयद्ः-द्रत्येतत्‌ नास्ति

ख. ख्राद्धवदिति चेत्‌ १५ (आ०)॥

भा. शच य्ादड,.-यथा पिष्डपितु यन्नः अहिताग्नेः, अनाड्िता- ग्रे भवति, एवं दारसंदोम्पि- इति यदकं, तत्परि इत्तव्यम्‌॥

स. शतिविप्रतिषेधात्‌ i १६ (sre नि०१)॥

भा. नेवं; ुतिविप्रतिषेधो हि भवति, एवं क्रियमाणे दारकर्मणि विद्यायदणोत्तरकालं ूयमाणं, पू६ क्रियते- इति विप्र[तिषिद्धम्‌। ॐ, अथादन्यदेवेदम्‌-इति चेत्‌; न, अरथेभ्राक्तस्येव कालनियमः एषः; उपनयनं कमा, तत्‌ दितीयस्यां विप्रतिषिथेत॥

इ. सव्व थेत्वाञ्च Taal प्रयोजयेत्‌ १७ (खा° नि° 2 रुवं पु०)॥

भा. रथ उचेयत,-' TNA, कमाथा एव, GE qT. | व्याधा एव श्रस्य* भविष्यति, AA सति अरस्य किञ्चत्‌ विरोत्स्यते इति। उचयते,-नेतदेवं, सवाथा इसा, केवलम्‌ अरपत्याथतामेष्यति, ATK फलोत्सा हा विशेषात्‌- इति। तस्मात्‌ पिन दिडारसंयष्टः। अपिच एवं wa, --" धम श्रथ कामे नातिचरितथ्या- इति, णवं सति अतिचरिता स्यात्‌, अतो द्िारसंग्रः। waa मार्या कमाथा ्रपत्याथा च, तस्या विद्याग्रहणोत्तरकालता | रतो च्राधानसंस्छतेषु एते होमाः- ofa

^ of <fa ato atte qo पाठः।

Og मौमांसा-दभने

ख. सोमपानात्त प्रापणं दितीयस्य तस्मादु पयच्छेत्‌* १८ (ae नि०)॥

भा. TWA एतत्‌,- प्रागुपनयनात्‌, नास्ति पललो- इति; यदुक्तम्‌ एव पो- इति, तन्न ष्यते, यथेव खूटतिः,--* घम श्यं कामे नातचरितब्या- डति, ˆधमप्रजासम्पन्ने दारे श्नन्यां कुर्वीत- इ।त च; एवम्‌ इदमपि Waa एव, श्वन्य- तरापाये Wat gata’ —efa | तस्मात्‌ यस्य धमेसम्पन्ना प्रजासम्पन्ना वा Vat, Theat कु्बोत-इ्ति। .सोमपानात्‌ --इति श्रथेवादं व्यपदिशति @— aay दितोयां जायामभ्बषुयतेः-दू{ति दितोया्मापि जायां दयति

ख. पिदृयन्न तु दश्नात्मागाधानाल्मत।यत १९. (Site नि० ३,

भा. “श्रथ कथं पितयन्नस्य दौ कालौ ?-- दति उचते, वचनं {द aa दृश्यते, अप्यनाद्धिताभ्रिना कायः-इति। Aaa प्रागाधानात्‌ पितृयन्चः-डइति॥ (EL EIR He) I

anifeasa स्थ्रपतीटटाधिकरशम्‌ |

ख. स्थपतीष्टिः प्रयाजवद्‌ ग्न्राधेयं प्रयाजयेत्ताद्यांश्चा- पट्ज्येत RoW (To) a

भा. श्रस्ति स्थपतीष्टिःः- wat निषादस्थपतिं naaq—

इति। तच सन्देहः, किम्‌ चाधानसंस्छतेषु श्रग्रिषु स्यात्‌, उत

लौकिकेषु ?- इूति। किं प्राप्तम्‌ ?- संस्हते षु- ति। कथम्‌ ?।

* पउपयब्छत इति काण क्री० Te पाठः॥

WINGS WE I ७६९

भा. ˆ यदाष्वनीये जुद्ोति- इत्येवमादिवचनात्‌। “ननु द्रस्य ्रादवनोयाभावात्‌ नास्ति तस्य शतिः दति। उचते-- सा fe श्राइवनीयं प्रयोजयेत्‌, वधा प्रयाजान्‌ श्रुतान्‌ प्रयोजयति, एवं चोदकसामथ्यात्‌- इति ‹तादथ्याज् श्रप- इज्येत, ITA श्राद्धिता श्रग्रयः, तस्याम्‌ ATS TATA HIG, धारणं हि Fat gears श्राम्नातम्‌, श्रतिक्रान्ते कायन स्यात्‌-डइति॥

ख. अपि वा लोकिकेऽखौ स्यादाधानस्यासव्वेशेष- त्वात्‌ २१ (fae)

भा. "आपि वा- डति पच्चथाटत्निः। लौकिकेषु श्रग्रिषु ‘ere GMAT) कुतः ?। ` श्ाधानस्यासवशेषत्वात्‌, सैकमेओेष- भूता श्ग्रयः, तदङ्गमाधानं, BATH ; चुत्यादीनामभावात्‌ करमप्रयुक्गता श्राधानस्य ; वाक्यसामथ्याश्च श्ग्निपरयुक्तवं ; TY दंपूणमासमयुक्लंः AAT प्राप्यते, टष्यम्रयुक्तम्‌ | तस्मात्‌ खीकिकेषु safes स्थपतीष्िः-दति॥ (ई६।८। RW) tt

अना र्डितेःप्रावव्वणिपञ्चनुष्ठामाधिकरशम्‌

ख. अवकीसि-पशुख+ तददाधानथाप्राप्तकाल- त्वात्‌ २२ भा. श्रस्ति श्रवकोणि-पस्ुः,--“ब्रद्मचास्यवकीर्णी Swed गहं ममा- waa इति। तच सन्दे्ः- किं तदथम्‌ श्राधानं कर्तम्‌, उत लौकिकेषु wing arias “wet

* GuaiWt पष्ठः <i Ge सोा० To aes il 4T

‘O90 मोमांसा-रण्ंन

भा.

भा.

ख.

भा.

तदत्‌'- इत्यधिकरणातिदे जः, पूेस्य अधिकरणस्य यः पूर्वः पश्वः, श्र पूः पञ्चः; यः सिद्खान्तः, सिद्धान्तः ;-सवाथेम्‌ श्राधानम्‌, तस्मात्‌ श्राहिताभ्रिष्- दति पूरेः पक्षः च्राधानस्य श्रप्राप्तकालत्वात्‌- डति सिद्धान्तः, श्रप्राप्तोम्यम्‌ श्राधानस्य कालः इत्येतदुक्तं | AGE इदमपि कमं लौकिकेषु- डति (६ ८। We) ii

देवकग्मणामुद गयनादिकाललताधिकरशम्‌

` उद्ःयनपुव्वपक्ाहःपगवादेषु Safa स्मति-रूपा-

न्याथद श्नात्‌ 2B (fae)

देवानि कर्माणि उदाद्धरणम्‌ उपनयनम्रच्टतीनि। तव सन्दे दः,- किम्‌ श्रनियते काले देवानि कत्तद्ानि, उन उद्‌- गयन-पृदपक्तादः-पुण्याद्देषु ?- इति। श्रनियते- इति भासते उदगयनादिषु- Te, चते कतः ?। एवं समर म्ति.- तेषु कालेषु रेवानिः-ड्ात। रूपाथेवाद श्च, एतदे* देवानां |G, यत्‌ उदगयन, पूवेपद्योग्डः- इति; वयं देवादीनां SG विद्मः; श्रथ त्वेषु कालेषु वानि क्रियन्ते, ततः एतेन सम्बन्धेन खूपवचनम्‌ श्च वकरपते। Wary वाक्यमेतत्‌ द्यति, Wael वै देवानां, मध्यन्दिन मनुष्याणाम्‌, swore: पित- ठि s ~ =) णाम्‌-डइति। तस्मात्‌ एतेषु कालेषु देवानिस्युः- इति

अहनि कम्म साकल्यम्‌ २४॥ (Ae)

rufa च' विेषः,- सकलं कमं esta अक्यते कतम्‌- इति, राचौ करिष्यति॥ (६।८।५अ०)॥

* एतदा इति Be Ste To Ws |

\

Bara = Te: DOV

पिजकम्मशोऽपरपक्षादिकाखलताधिकरणम्‌ ख. wats तु पिचाणि॥ २५।

भा. आद्धादीनि श्रपरपल्ते Wwe च, स्छतिरूपान्या्ं दशनात्‌ (€ अ०\)

व्यातिष्टमा याजा क्रययानित्यताधिकरण्म्‌ दः याच्‌जाक्रयणमविद्यमाने लोकवत्‌ २६ (To, I

भा. इदं समाम्नायते ज्योतिष्टोमे,- “दाद Tet चितो तिं वन्वीतः- दूति, तथा "सोमं क्रीणाति-इति। aT सन्देः, —fa यस्य विद्यते ग्डतिः, तेन वनितया, यस्य विद्यते सोमः, तेन Rae; उत उभथापि सति असति च?। किं प्राप्तम्‌ ?-“ याच्‌जाक्रयणम्‌ श्रविद्यमाने' ग्तिधने सोमे स्यात्‌। कस्मात्‌? KATHY याच्‌जाक्रवणं, तत्‌ विद्यमानेग्नथेकम्‌ ; श्रनथकं उक्तमपि कर्त्यम्‌। तस्मात्‌ श्रविद्यमाने भवेत्‌, लोकवत्‌; यथा यस्य लोके नासति द्रव्यं याचते क्रीणाति च, एवम्‌ इद्ापि geez |

द. नियतं वाथेवच्वात्‌ BIT VON (fae)

भा. “(नियतं वा याच्जाक्रयण, तदिद्यमाने भ्रविद्यमाने दरश स्यात्‌, एवं याच्‌जाक्रयणम्‌ “TEA भवति, ज्योतिष्टो ममयुक्ं fe तत्‌ श्रूयते, द्र्यप्रयुक्तं: तञ्च नित्यं ज्योतिष्टोमस्य; नेवं वचनं भवति, यद्‌ दर्यं नास्ति, तदा कत्तद्यम्‌- दूत ;

५.५ तिक te * न्यायमालायां नेदमधिकरशकरतया उदलंख्ि वातिके तु “अधिकरणम्‌ Tae |

‘D192 मोमांखा-रक्षने

भा. ज्योतिष्टोमस्य नित्यमङ्गमुक्तं, genial निमित्तम्‌ sa इति परिकर्ण्येत, कटपनायां अब्दो बाध्येत | श्रतो याचूजा- कयणएसंस्छतम्‌ दव्यम्‌ हो पयोक्षव्यम्‌, श्रन्यथा वेगुण्यं भवति | तस्मात्‌ सति श्रसति द्धे याच्‌जाक्रयणम्‌ च्नु्टातच्म्‌ —tfai श्रथ यदुष लोकवत्‌- इति, लोके कम धेस च्तषय भवति, अरब्दलच्तणं, यथा श्रथः, तथा कयते; न, यथा अब्दः; वेदे तु शब्देनैव अयाग्बगम्यते, तथेव अनुटेयम्‌- इति। were विद्यमानेःपि क्त्यम्‌ (६ ८। Fe)

च्यातिष्टामादिष पयोव्रतारौमासपि नित्यताधिकरशम्‌ ख. तथा मघप्रेषाच्छादनसंच्नत्तहोम देषम्‌ 1 र्ट

भा. ज्योतिष्टोमे अ्यते,-“ पयो बतं ब्राह्मणस्य यवागू-राजन्यस्य, मिका वेश्यस्यः- इति; तथा दशपुणेमाखयोः मेषः,- "प्रोक्तणोरासादयेध्मं बद्धिरुपसादय qa duals wif we- दयाज्येनोदेडि- दति; तथा वाजपेये श्रयते," दभमयं ara} भवतिः- दति; पशौ संक्नप्तदोमः,--"यत्‌ पसुमायुमरृलोरो वा पद्चिरात श्रभ्रिमा तखादेनसो विश्वान्मुञचत्बंदसः'-- इूति; तथा, "योग्ख्यान्‌ te वश्च वयं दिष्मः- इति वचनम्‌, एतानि उदाहरणवचनानि। ay सन्देहः, किं यस्य wet भोजनं विद्यते, षयो व्रतयेत्‌, यकागूमामिश्ां वा, उत विद्यमानेग्पि ?- डतिः; तथा यो प्रेषितः Dara प्रतिपद्यते, Raa, उत प्रतिषद्य- मानोग्णि?- इति; तथा, यस्य खमयं वासो नास्ति, दभमयं परिद्धोत, उत विद्यमानेम्पि?- इति; तथा यस्य पश्पुमायुम्‌ कुयात्‌, उरो वा पादौ वा न्यात्‌, एतेन Ha जुह्यात्‌, उत श्वन्योग्पि?- इति; तथा, यो दे कञ्चित्‌,

Ware qe 998

भा. अन्येन दिष्यते, एव मवं ब्रूयात्‌, ‘apanra fe

a.

भा.

ख.

भा.

बति; उत श्रदिषन्‌ श्रदिष्यमाण्श्यापि?-डति।

तजर अ्रधिकरणातिदे ्रोम्यम्‌। तश्र यः yefea afar पूः प्तः, इष्ट पुवः Te, यस्त्र सिद्धान्तः, दृह सिद्धान्तः, --श्रवषिद्यमाने कुय्यात्‌- इति पृष्ठः पकः; “नियतं वार्थंवत्वात्‌' (६। ८। २७ ख°)- इत्युत्तरः। एव TT न्यायः, TVET (६।८। ८श्र०)॥

SUC व्रतस्यानियमाध्िकरणम्‌ अनथकं त्वनित्यं स्यात्‌ २८

ज्योतिष्टोमे शरूयते,-" मध्यन्दिनिग्पररा्रे वा ad बतयति'- इति। तत्र सन्दे, किं नियतम्‌ secs व्रतम्‌, उत अनि- यतम्‌ ?- दति किं पाघ्तम्‌ ?-“ नियतं श्रथेवत्त्वात्‌ स्यात्‌! --दष्ति। णवं प्रापे ब्रूमः,--च्ननथेकं त्वनित्यं स्यात्‌, यदा एवम्‌ मन्येत,--श्द्खिन्‌ काले ad मे जरिष्यति-डूति, तदा ब्रतयेत्‌, बदा तु खलु मन्येत, सम्यक्‌ जरिष्यति- इति, तदा तल्‌ व्रतं क्रियमाणम्‌ wares स्यात्‌, यदि डि अजीणेन यजमानो न्नियेत, तदा AGT, ATA सलोपः | तस्मात्‌ ्ननियतं ate are ad व्रतयितबखम्‌- दरति (६ Bie Wo) I

कागस्यैवाग्रीषोमोथपश्यताधिकरशूम (रत्व चिन्तारूपमिरम्‌) पश्ुचोदनायामनियमोऽविशेषात्‌ ३० (Te)

ज्योतिष्टोमे पशुरग्रोषोमीयो,-" यो Saat यदद्नोषोमीयं पम्पुमालभते- इति | त्र सन्दे हःः- किं यः- कश्चित्‌ पसुरा-

Dog मोमांसा-दश्ने

भा.

भा.

भा.

खम्भनोयः, उत ह्ागः?- दति बद्यमाणेन अभिप्रायेण भवति aaa | “ननु एकेषामाम्नायते,-अजोम्प्रोषोमीयः- डति, ‘CaM एकं aH दूति। we उचयते, - मरति wre भिन्नानि कमाणि-इ्ति शत्वा-चिन्ता। किं तावत्‌ भाप्तम्‌ ?-^पसुचोदनायाम्‌ अनियमः"; उत्सगे कव्ये द्धं शक्यते wesw, yes; दर्यं fe साधकम्‌, चरतः अच द्रम्‌ WH, उत्सगा सम्भवति-इति दरम्‌ उपादो- यते। afer उपादीयमाने श्रनियमः, यत्किञ्चित्‌ उत्ख्ट्म्‌ -इूति। कुतः एतत्‌ ?। “अविशेषात्‌, डि पमुत्वसम्बद्धेष्‌ कथिदिशेषः उपलभ्यते | तस्मात्‌ यः- कित्‌ पयुः- टति॥

AAT वा मन्त्रवर्णात्‌ ३१ (fae)

amg: प्च व्ावत्तेयति। नेतद रित,-यच्र- कचन Fay ward उपादे यम्‌-इति। afer उत्खष्टव्यस्य नियमकारणं मद्वणेः,--*शग्नये कागस्य वयाया मेदसोग्नब्रूह्ि- डति, का गपरकाशनसमथा मववणः समाम्नायते, यदि कामो उपा- देयः, ततस्तत्मकाञ्जनसमथेस्य उपादानम्‌ अनथंबत्‌, तेन खव- गम्यते,- च्ागम्‌ शधित्य उत्सं विदधाति- इति, माब- वणिको ददखनियमविधिः-डति॥

न, चोदनाविरोधात्‌ ३२ (खा०)।

नेतदेवं, शक्रोति मब्रवणश्योदनायां रत्यथिन्यां gay नियन्तुम्‌, aa fe द्रस्य प्रकाञकं सूयते, तत्र ्रप्रकाञ्जित- मेव तत्कत्ैवयम्‌-डति। तस्मात्‌ मब्रवणात्‌ भरकाश्यनियम- विधिः* करप्यते,- एवमत्र प्रकायं प्रकाञ्जयितब्यम्‌-इति।

* प्रकाणकनियमविधिरितिखशा० सा० To wis: | wa मन्तंप्रकाश्य्मिति Heo Fo fata To UTS: |

Waly & qe: |! 9.७४

भा. WT पुनः शब्द श्वगम्यते,--पसुत्वेन भरकाशयितच्यम्‌- इति, AG AAAI: तत्सद्भावे समथः; मचरवणाङ्खि करूप्या भयोगवचनयुतिः, CE GAT भयोगवचनेन उपसं दत्तया, श्रन्य एव WM TT पमुत्वम्‌, Teal मच्रवणन नियम्यते S| तस्मात्‌ मब्रवणेश्चोद नाविरोधेन नियन्तुमदत- इति॥

ख. आघयवदिति चेत्‌ ३३ (ste fae)

भा. "दूति चेत्‌ पश्यसि,-न पमुत्वम्‌ अन्येभ्यः पसुभ्य श्राच्छे- तच्यम्‌- दति ; यथा, “aed णोति, धीन्‌ देते इति सामान्यसूतिः तिष्ववावतिष्ठते- डति, fared विशेषो विव- चितो न्ये विव्तिताः- डत; एवम्‌ इद्धापि पमुत्वं, art प्रकरपयितुम्‌ faafad, ्रन्यान्‌ विशेषान्‌- इति॥

ख. न, तच हाचोदितत्ात्‌॥ ३४ (आख०)॥

भा. नैतदेवं, तज हि चोदितं द्रम्‌ उत्ल्टबयं, मखवणे, वरणे wasted; तजर जरित्वसङ्खुया सम्बन्धस्य वरणे चोदितत्वात्‌, अनन्या सह्या feat) श्राषेयशब्दादपि श्रनाषयं, ि्न्द्स्य fe तत्‌ सामथ्ये, येन WHAM विशिष्टसङ्धुपाविषयो निय- म्यते, मदस्य सामथ्येम्‌। तस्मात्‌ अनियमः- इति॥

ख. नियमो dare द्यथभटाङ्खदः प्रथक्तेनाभिधानात्‌ ३५ (ate fre)

भा. “नियमो वा", ‘tare fe पयुच्छागश्ब्टयोःः- सामान्यं पसुः- इति, SMTA विशेषा TIA | कथम्‌ ?। तेः सामा- नाधिकरण्यात्‌, पमु; छागः, WW, WRT ITE: cf) णवं सति मब्रवणेः पसुशब्देन विरुध्यते, तेन कागो-

-5-3€ मो्मासा-दशेन

भा. VATU AA, मवरव उपादीबमाने इदम्‌ अगम्यत. art विवच्ित्वा खयं wpe: उच्चरितः इति, अन्यान्‌ विषान्‌ इति। हागोपकरणम्‌ seq उपदंितं, यदप दने पमुश्दग्द्धगाभिप्रायः- इति गम्यते, यथा युगवरजरे उपदंशिते, इई षाचक्रादिसन्निधाने खेत अश्षमानयेति उचयते, तदा, यानाक्षमधिकृत्य ब्रूते- इति गम्यते, तु विदेवनाच्म्‌ -डइति। यदि fe श्रथभेदो भवेत्‌ पमुच्छागश््दयोः, पथ- क्लोनाभिधानं, ततो भेदः स्यात्‌+ छाम एव नियम्येत, श्रविद्ितः कागाथेः- शति श्रश्वोपादानम्‌। aft च, छाग- TE तं मबवणेः प्रकाशयेत्‌ ; छागाधाभिधाने पुनः पसुञ्न्द्‌ स्य, छागपाप्ताबन्येषाम्‌ श्रप्रा्भिरिति weafea प्राप्त लिङ्गेन नियमः क्रियते-डति॥

ख. अनियमो वाथन्तरत्वादन्यत्वं व्यतिरेकशब्द- भेदाभ्ाम्‌ ३६ (श्रा०)।॥

भा. “श्रनियमो वा, यः- कञ्चित्‌ पशुः उपादेयः, ˆ अथान्तर- FATA अधाग्तरं पसुत्वम्‌, WUTC कागत्वम्‌. श्र्थेयोरब सामानाधिकरण्यं, अब्दयोः। कथं पुनरथोान्रं गम्यते ?! व्तिरेकाच्छब्दभेदाश्च,- अतिरेको fe भवति,-- कथित ya SIN | तथा, छागः, पयुःः- इति अन्द्भेदः ; ब्दभेदादेवाथ- भेदो न्याययः। एकस्मिन्‌ वाद्ये समवायात्‌.-- पसु छागमानय-- Ufa, इतरथा, अन्यतरेण छताथेत्वात अन्यतरो वाक्ये सम- वेयात्‌, समवेति च। तस्मात्‌ अनन्यत्‌ WIA, अन्यत्‌ छागत्वं ; were अनियमः,-यः- कित्‌ पशुः उपादेयः-डति। तजोत्कजिका* पश्चव्याहटल्तिः, अनन्यत्वेम्पि सति नियम wal

* मन्त्ोत्‌ जिका इति आ° Ste Yo WTS: |

ध्याये = पादः DO

भा. कुतः ?। Wa प्रयोगवचनेन गृ डीतत्वान्‌, मवसाधनं डि कम- इति गम्यते, यदि कागम्‌ उपादास्यामदे, सगुणं कमं रामः HHA, मवम्‌ उपाददानाः, मस्य अपाच्िकत्वात्‌ ; अथ न्यम्‌ उपाटास्यामद्धे मद्स्य विषयाभावात्‌ मन्रम्‌ अरप जतो सगुणं कमे निवेत्तयेम, अतो, अरतिं बाधामरे, MAGA TIMES TA दति, WAT TUTTI, वेगुष्याद्िभ्यतः। AGT SIT Ta उपादातव्यः- इति “ननु अश्वम्‌ उपाददाना नेव TET अपद्धास्यामः, एव aya: छागो भविष्यति, यण्ड्िन्निगमनोम्श्वः, छागः, ङिदेगेमे कागजनब्दः प्रसिद्धः |

ख. Suhr” ३७ (आ०)

भा. “कचित्‌ मुष्करा भविष्यन्ति--दति शरूयते, यद्यन्तरेण वचनम्‌, श्रमुष्करास्तदेटम्‌ BVA! AMY किन्नगमनोग्श्वोभ्पि कागः- इति waren भविष्यतिः। श्र उचयते,

च. कागे कम्मौसख्या रूपलिङ्गाभ्याम्‌ Be (आ० fae) भा. ‘(Ol ' कमाख्याः खूपलिङ्गाभ्यां ्रवकश्पते, fe काग- we: िन्नगमनवचनः, समुदायो fe wet पथक्‌ अथीन्तरे प्रसिद्धो, श्रसौ अवयवप्रसिद्या afar) aaa अश्वः छागः ख. रूपान्यत्वान्न जातिशब्दः स्यात्‌ ३९ ti (ञ्आा° नि० १) भा. इदम्‌ अ्रन्यपदोत्तरं AAA) “अथ कस्मात्‌ वयोवचनो

~~ ------~-~ *

* तन इति ato Whe do एवं wo सं° दितीय Yo पाठः। | 4

ONY = Zrater-eue

wafa? वयोवच्वना Qa अब्दाः शगणग्डागखो वस्तः- इति, तेन शअश्वोम्पि वयोवचनो भविष्यति इति। उचयते,- नैतदेवं, सत्यं वयोवचनः, अजापतिगतन्तु वयो वदितुम्‌ अक्रोति, यथा ओोणः-इति aurea: अश्वजातिगतं वके वदति, अन्यम्‌। AGT “खूपान्यत्वात्‌ A वयोमाच्वचनः, किन्तु ‘Ore: स्यात्‌, जात्याखयं वयो वदेत्‌। TART रव नियम्यते

ख. विकारो नोत्यलतिकत्वात्‌+ ४० (atte नि० २२)

भा. इदमपि पदोत्तरम्‌,- अश्वाटोनां विकारण्डामजम्दः, किञ्चिद श्रश्वादीनाम्‌ उच्ा्ग्यते, किञ्चित्‌ अन्यदेव तस्मात्‌ saris कागः- इति, ‘a उत्पत्तिकत्वात्‌, wree- fant fe नामिनाम्नोः सम्बम्धः-डत्युक्घम्‌ (९।९। ख०), श्राख्याविकारः सम्भवति-इति। AW TITRA, अतः काग एव उपादातद्यः- इति

ख. नेमिन्तिकः पशोगुणस्याचोदितत्वात्‌ + (आ० fete ३)

भा. पदोत्षरमेव oS खषम्‌। अथ कस्मात्‌ हिदनिमित्तः छाम- weet भवति? एवं श्यतेः“ खुषिरो बा एतद्धि wy ate वपामुल्खिदन्भि- इति | न-इत्यु चते, डिद्रत्वस्य गस्य ‘wal’ “चोदितत्वात्‌; “wey पस्पुमालमभेतः- इति fe चोद्यते। awa ate पथ्युः। च, अवयवभसिद्धया समुदायप्रसिद्धिबाध्ते,- इत्युक्तमेव | AGA काग णव SIT- देयो अञ्वादयः-इति॥

* ““ विकार इति San ४०॥ नेोत्पक्षिकलात्‌ ४९॥" Tee खवबदयरूपतया Wo Glo TAR कं” Go पुलक पठितम्‌ | A

Gara © पादः .७.७€

जातेर्वा खः Maal तत्यायवचना्थवच्वाभ्याम्‌ ४२॥ (fae)

मा. वाशब्दः श्रवधारणायाम्‌। यस्मात्‌ श्वयवप्रसिद्या सम्‌- दायप्रसिद्धिनं बाध्यते, ABT “जातेः एव STACEY वाचकः, एवं समुदायस्य श्रथेवक्ता ्रनुग्टोता भविष्यति-डति तत्‌- भ्रायवचनम्‌ उपपद्यते, ° विश्वेषां दे वानाम्‌ उखाणां छागानां मेषाणां वपानां मेदसोम्नुबरुदि- दति जातिपराये वचनम्‌ उपपद्यते; प्रायेणापि fe नियमः कियते, यथा, qua लिखितं ger श्रग्ररोम्यम्‌- इति बुद्धिभेवति। aera छाग एव उपादातव्यः-इति। छत्वा-चिन्ार्यां* प्रयोजनं वक्तव्यम्‌|

दूति ओञ्जवरखामिनः छतौ मीमांसाभान्ये षष्ठस्याध्यायस्य ष्टम पादः श्धयायख समाप्तः॥

SATAY पूरेः षड कः I

ne ne

* wrernt four ca मेऽप्रोषोमोयः'" इति स्पमुक्तलात्‌ इयं wefan |

NOE ER PRIN RAR