Digitized by Google Digitized by Google Digitized by Google Digitized by Google Tad£2 2105-00. Art, / Harbard College Library FROM L © hug AX VO-2Y May 1% v7, BIBLIOTHEGA INDICA ; व A (oLLECTION OF PRIENTAL Works PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. New Serira, No. 574 अश्चवेद्यकम्‌ । ` THE ASVAVAIDYAKA A TREATISE ON THE DISEASES OF THE HORSE COMPILED BY JAYADATTA अ, EDITED BY KAVIRAJ UMESA CHANDRA GUPTA KAVIRATNA, LIBRARIAN GOVT. SANSKRIT COLLEGE. FASCICULUS I. (१ „; CALCUTTA PRINTED BY J. W. THOMAS, AT THE BAPTIST MISSION PRESS. AND PUBLISHED BY THB ABIATIC BOCIETY. 57, PARK STREET. Sen. 1886. walk LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE fxsiatic POCIETY OF PENGAL, No. 57, PARK STREET, CALCUTTA, AND OBTAINABLE FROM THE SOCIETY'S LONDON AGENTS, MESSRS. TROBNER & CO, 57 anp 59, Lupeate Hin, Lonpox, E. C. PAL mn iw A PNP ००, BIBLIOTHECA INDIOA,. । Sanskrit Series. Atharvana Upanishad, (Sanskrit) Fasc. I—-V @ /6| ench .. उ. 1 14 Agni Purana, (Sans.) Fasc. I—X1V @ /6/ each ५ ae. -0 ५ Aitareya Aranyaka of the Rig Veda, (Sans.) Fasc. I—V @ /6/each .. 1 14 Aphorisms of Sandilya, (English) Fasc. I “a = ° 0 6 Aphorisms of the Vedanta, (Sans.) Fasc. III—X11I @ /6/ cach o 4 2 The Asvavardyaka, Fasc. I is ४४ aig ०, 0 6 Brahma Sutra, (English) Fase. I... ०७ - 0 12 Bhamati, (Sans.) Fusc. I—VIII @ /6/ each =, es . 3 0 Byihad Aranyaka Upanishad, । 84118.) Fasc. VI, VIT & IX @ /6/each ., 1 2 Ditto (English) Fasc. II—II1 @ /6/ each + ० 0 12 110४४ Sau hité, (Sans.) Fase. I—IIf, V—VII @ /6/ wach .. 2 4. Chaitanya-Chandrodaya Nétaka, (Sans.) Fasc. LI—111 @ /6/ each . 0 12 Chaturvarga Chintimuni, (Sans.) Vols. I, Fuse. 1—11; 11, 1—25; II [, 1—18, @ /6/ each Fasc. és ee a .- 18 6 Chhandogya Upanishad, (English) Fasc. II... ५.8 ०५ 0 6 Gopatha Bréhmana, (Sans. & Eng.) Fasc. I and II @ /6/ cach ० 0 12 Gobhiliya Gribya Sdtra, (६08. ) Fasc. I~XII @ /6/ ench ., oe 4 8 Hindu Astronomy, (English) Fasc. I—I1I @ /6, each ve ० 1 2 Kélamddhaba, Fasc. I and Il @ (4 es ne ae ०, 0 12 Katantra, (Sans ) Fasc. I- VI @ /1४/ each ४४ as o 4 8 Kathé Sarit Sigara, (English) Fasc. I—XIII @ /12/ each .. ० 9 12 Kurma Purana, Faso. I .. av ee 4 ss 0 6 Lalita Vistara, (English) Fasc. I—II @ /12/ eac a ० 1 8 Manutiké Sangraha, 0५86. I. Ss ०* ०७ ०» 0 6 Mimawaa Darsana, (Sans.) Fasc. II—XVIII @ /6/ each = ,, oe ¢ 6 Markandeya Purana, (Sans.) Fasc. IV—VII @ /6/ 6००20 = ,, ० 1 & Nyisimha ‘épani, (Sans.) Fasc. I—III @ /6/ each 6 oo 1 2 Nirukta, (Sans. ) Vol. I, Fasc. 1—6 ; Vol. Il, Fasc. 1—6,Vol. III, Fasc. 1—4, @ /6/ each Faso, ee ee oe ee ee 6 0 Nérada Smryiti, Fasc. I and II @ /6/ ve ०७ ० 0 12 Nyays Dargana, (88408. ) Fasc. IIL... ७७ ५3 . 0 .6 व 1018878 or The Elements of Polity, By Kémandaki, (Sans.) Fasc. II—V @ /6/ each ee ee oe oe ee eo 1 8 (Continued on third page of cover.) । कए BIBLIOTHECA INDICA. > COLLECTION OF ORIENTAL WORKS PUBLISHED BY ८८ oe & THE ASIATIC SOCIETY OF BENGAL. New Series, Nos. 574, 582, 587, 597 anv 598. THE, , ८ fe 2/9. ~ OME SV, e Ed AS'VA-VAIDYAKA, A TREATISE ON THE VETERINARY ART. BY JAYADATTA SURI, WITH AN APPENDIX CONTAINING TITE TEXT OF NAKULA’S ASVA-CHIKITSITA. EDITED WITH SHORT NOTES BY UMESACHANDRA GUPTA, KAVIRATNA, LIBRARIAN, GovernMENT SANSKRIT CoLLEce, CALCUTTA. ८ ४ CALCUTTA : PRINTRD BY J. W. THOMAS, AT TILE BAPTIST MISSION PRESS. 1887. ^ °/ < “4 +^ 84 Aue 5. 2 1S 8 7 May ध SS 86, WA = Xf ५४ | J न | Gye rhe Dace 4११११) ८१ Piatra ममः | ग्रो श्रालिहाचाय नमः ॥ — अश्ववदाकम्‌, SSE = >~ ~ ग्ट प्र्मोऽध्यायः। SEU: | प्रणम्य शङ्कर भक्तया WHT सव्वंदेहिनाम्‌। शिवाय जगता जातां शवाश्वापि विशेषतः॥ १॥ सुखावबेाधश्ब्दाय ' ग्रन्धविस्तरवजिंतम। लकणं वाजिदे दस्यं ^ संक्षेपेण यथाक्रमम्‌ ॥२। २। सुखावबोधशन्दाये सुखावनोधौ सुषोधौ weersir यस्मिन्‌ तत्‌ तथोक्रम्‌ श्रतिप्राश्नलमित्यथः । शिव्यावबोधगब्दाथैमित्यपि पाठो ग-पुस्तके Gd | तस्यायमर्थः । fren श्रवत्रोधयतः यौ at गिव्याववोधौ शब्दार्था यिन्‌ तत्‌ भिष्यसखबोधमिव्यर्थ | १ | शिष्यावबोधशन्दायम्‌ | गः | २। वानिदेषस्य | कः। A R BAIT | [१ ध्यायः, चिकित्सा, च समासेन सिद्गौषधसमन्विता | मुनिपेक्तानि शस्त्राणि सम्यगालाच्य वाजिनाम्‌ ust श्रोमदिजयदत्तस्य पुतेण क्रियतेऽधुना | श्रीमता जयदत्तेन वादानां हितकाम्यया? wy अध्यायानां यथायेागं पश्चा्टधिकसं स्या? | AAAS सदखेण शताष्टसंयुतेन च *॥५॥ गन्थ विस्तरवजितं ग्न्थवा ख्यरदितं सं्तिप्रमित्यर्थः। गन्यविप्तारव- जितमिति यः पस्तकान्तरे दृश्यते पाठः स a सम्यक्‌ तथाविधप्र- Marga यथाक्रममिति सुनिप्रदिष्टकरमानुसारेणेत्यथः ॥ 21 सिद्धौषधसमन्वितेति। सिद्धानि निश्चितानि प्रयोगेण रिरो दृषटफलानौत्यथः | यानि ज्रेषधानि तैः समन्विता युक्ता) मुनिप्रोक्तानि शलिदहाचाश्ववेद्यप्रणीतानीत्य्थः । aa शास्तश्द्स्य asaaaa agefzaamearfu विवक्षितानि ॥ वाजः पक्ता वेगो वा afea यस्य स वाजो | इनप्रत्ययः। वाजति गच्छति वा वाजीति॥ a अष्टाधिकसद्यया षश्चा श्रष्टषच्येत्यथेः । सोकानामित्यादि- दिविध एव पाठो न सङ्गच्छते qa ग्रन्धस्य साकल्येन सांस दख- स्लोकात्मकलात्‌ ॥ म ९। चिकित्साश्च | कः। २। दितभिच्छ्ता | गः। ह | दिस्य | गः। 8 । श्रताद्टकयुतेन | खः | ९ अध्यायः |] Cae | | प्ररेशलक्षणश्वेव जीवितश्च वयस्तथा | दशविभागं Bass SAA वाहनम्‌ ॥ & क न्न --- ~ EERE यरि ६ । प्रदेशलच्णएमिति दिती याध्याये वच्यमाणं जिङादिप्रदेणानां SIG दए्भारएभा-सकमित्यथैः । यदा प्रदेशं लक्तणध्चेति श्रसमस्तम्‌। लक्षणमिति aata वच्छमाणमङ्लच्णमत्यथेः ॥ श्रच प्रदेणान्नसख चिकित्छाकरणासश्भवदादौ प्रदे्रलक्तणएकथयनम्‌ | जौविनमिति श्राय- Hara agai दषकणेलादिल कणन निरूपितं दीचैदीधै- जीवितल्मित्य्थः। यद्वा दशादशक्रात्मकेऽश्चस्य जी वितकालक्षम्‌ | दश्रापरिमाणं yore चयोवषाः दिसप्रतिदिनानि चेति। aa ca वयोज्ञानाध्याये वणनीयं दन्तेद्धेदादिदभेनेन वयोनिष्पणमित्यर्थः। दज्राविभागसिति । aa दशविधाः तासां विभागः प्रथककरणां तम्‌। स च दश्ाविभागो दशाक्तेनीयाध्याये zea) स्तेचमिति waaay वाजिनामपानललाराद्याश्रयं प्रथमादि दश्विघधम्‌ | एतदपि दशाक्तत्रीयाध्याये Zea । यद्वा चेचमुत्यन्तिम्धानम्‌। aa सप्तविधं यथा-“श्रम्ताद्वाष्यता ae: वदग्धाऽद्वाश्च wae: | rat दयानामुत्पत्तिः सप्तधा परिकौनतिता” | इति पुराणात्‌ afe- नाथः। तथा देशन्ञानमिति वच्छयमाणजन््मदे शाध्याये वणनीया ये za: पारसीककाश्ीरादयः तेषां क्ञानमित्यथेः ॥ वादनमिव्यनेन परतो वच्यमाणएवादनविध्यध्याये वण्नौयम्‌ श्रश्वानां खललजातिवल्‌गा- विभागरङ्गण्डमिचालनधारादि विधानं श्चेयम्‌ ॥ 9 श्वे द्यकम्‌ | [१ खध्यायः | बन्धयाक्रमं ९ प्रसतायाः शशाः प्रतिपाखलनम्‌^ । दरव्यमाचाविधिश्वेव* ferred पाषणकमम्‌ ॥७॥ विधिं छारामरिश्स्राणं शिरावेधविधिन्तथा | free च विधिष्वेव" विधिष्देवानुवासने. ॥ ८॥ © | बश्ध्याक्रममिति बन्ध्योपचाराध्याये वणनीयं बन्ध्याया गर्भ- धारणादयुपायमित्यथः ॥ प्रजतायाः faaty प्रतिपालनमिति किशो- रे पचाराध्याये खतिकापचाराध्याये च वच्यमाणं gat: fauty पषणोपवारप्रणालीभित्यथः । द्रयमाचाविपिमिति द्रयश्ब्देनाच भेषजं ज्ञेयम्‌ । द्रव्यस्य भेषजस्य माचा विसि प्रधानमध्यदीनेषु दथ- काखवलमपेच्छय उपयोगार्थं मषजादिपरिमाणनिर्णयमिल्ययैः। तस्य च विशेषं द्रवयमाचाध्याये चतुव्विंशे वणेयिथति ॥ निचण्टमिति तन्ना- मकाध्यायः पञ्चविश्रः। यचाश्वानां भेषजापयो गिमुस्तकादिद्रवयार्णा पयायो afta, तम्‌। पाषणक्रममिति वच्छमाणखम्यटत्ताध्यायोकाँ शिशिरादिषु wag वाजिनामुपचारप्रणाल) मित्यर्थः ॥ ८। विधिं त्तारा््भियस्ताणामिति । क्तारविधिम्‌ श्रभिविधिं भ्रस्त विधिसेति । श्रयं चिविधोपक्रमः शोफारशौवातादिषु रोगेषु १ । बन्धयाकम्भ प्द्धूतानाम्‌ । कः। २। पाख । कः। 2। परिपालनम्‌ । खः। 8 | चव्यमाच्राधिकम्‌ | कः | ५ । BTU च। कः। ६ । वस्तिख्ेवानुवासने | गः। २, ध्यायः ।] ख्ये दकम्‌ | y नस्ये खेदे" fafusta सेहपाने विधिं कमात्‌ | तैलपाकविधानश्च एतपाकविधिन्तथा ve i प्रयोज्यः ॥ एषां विशेषः तन्नदध्यायेषु परता वर्णनीयः ॥ भिरवेध- विधिमिति farrut वेधो वेधनं खच्यादिभिरित्यर्थ; । se fade: भिरावेधाध्याये वच्यते ॥ fred इति निरः सिद्धवस्तिः दिविध. वस्तिकश्मणोरन्यतरः amy कषायन्तीरतरैलपूरितनेचादिसाश्य rau: | तस्मिन्‌ । तथा श्रनुवासनं नाम दयोरन्यतरः केवले साध्यो afefate: i “श्रनुवसन्नपि न दुग्यति श्रनुदिनं वा दीयते" vada । इति सुश्रुतम्‌ । उक्रञ्च सारकौमुदां “afafeur- wren निङ्दखेति सङ्गितः। यः कतेदीयते स स्यादनुवासन- नामकः | कषायक्तीरतेलेयीः free: स निगद्यत? दति ॥्रयद्चोप- क्रमो निर्हदानुवासनाध्याये द्रष्टव्यः ॥ < । 7a दति । ऊद्धजच्ुगतरे ग्रान प्रयोज्ये भिरे तिरे चन Taw: ॥ स्वेदे तापादिचतुर्वि्षे यं विना mwarfea जैव प्रयञ्यते । उकञ्च सुभ्रुते--्येषां aw विधातव्यं afegafe देहिनाम्‌ । ोधनौयाञ्च ये केचित्‌ पूवं खेद्याहि ते मनाः” इति । qe विरेष- Weg Welty: ॥ Gyr दत्यनेन घतत लेभयग्रहणम्‌। तयो; पाने पानपरिमाणादि विषय cok । तैलपाकविधानं प्रघारण्यादि- तेलपाकानुष्टानमित्यथेः । घुतपाकविधिभिति gd पञ्चतिक्रादिक- मित्यथेः॥ १। नस्यस्ेद विधिं | कः गः | | चवे दक्षम्‌ | [१ श्यध्यायः। श्रमापचार ' वाहानां तथारिष्टबयंः qa: | वेधारिष्टं yaaa कटिवेधं तथेव च ॥ १०॥ ख्गरागचिकितसाश्वः चिहपूव्व समासतः | वातादीनाश्च ' देषाणां AGIA तथेव च ॥ ११॥ व्याधिनिर्देशमुखरुडनेचरागविधिं कमात्‌ | काचं प्रचार विख्यातं रक्त विख्यातपारलम्‌ ५॥ १२॥ ९० । अरमापचारमिति। श्रतिवादनादेः शासादिरोगजनको यः परिश्रमः खेदापनयनानन्तरं मदिरादिदानेन तत््रतीकारर्पाषा य उपचारः | श्रणष्टचियं खस्थारिष्टं वेधाण्टिं कीटारिष्टचेति | इद श्चारिष्टाध्याये एषणीयम्‌ ॥ ९९ | ग्गरोगेति श्रि उपद्रवजनकः सांघातिका रोगविशेषः | se लक्तणादिकं ग्टगरोग चिकिन्।यां zea विक्कपूवं लच्तण- श्ना गपूवैकमित्यथेः । वातादीनामिति वातपित्तकफमंन्नकदोाषचयाणां कपे द्धौ हेतुः कारणम्‌ । Faq तिक्रादि-कटरन्तादि-मधरादि- द्रव्योपयोगजः। एतानि च प्रकेपकारणनि दोषप्रकेपोपश्रमनाध्याये वच्छन्ते ॥ | ९९। व्याधिनिरणेति। वयाधीनां वच्यमाणमुखरेगादि- ~ न क १। खन्तापचारम्‌ | कः २। तथारिद्स्य लच्तणम्‌ | कः | ३। म्टगखीगविधिखेव | कः। 8 | वातादीनां प्रकोपनम्‌ | कः | ५ । विख्यातं | कः | ९ अध्यःयः।| च्छ्व यकम्‌ | © AMS ततश्चेति नेचरागास्तथेव च । वातात्‌ पित्तात्‌ कफाचेति सन्निपातात्तया पुनः॥१३॥ रक्ताभिघाताद्‌ ये जाताः शरारागाश्च दारुणाः | निदानञ्वेव faxes रागाणाश्च चिकित्सितम्‌॥१४॥ वातवलासकान्तानामित्ययः । निरहं रः निव्वौचनम्‌। सुखर गित्यनेन वच्यमाणमुश्ठरागचिज्रिसाध्याये उक्रा उपकु भादिगलशाल्कान्ता- waza रागाः । नेचरेगेत्यनेन सुज्ञ जालसुञ्नकपरलवद्दपूयरा- वकाचतायखावप्रषन्नाम्धनक्राम्ेतिमिररकषसरावाभिव्यन्द चिपिटवत्मा- ख्याः चतुदंशने चरोागाः | तेषां विधिमनुष्टानम्‌। एषां विस्तरं नेच- रोगाध्याये वरयिश्यति | परलमेव पाटलम्‌ । पटलं नाम By काकिरेगव्िगरेषः। काचमिति पेत्तिकमक्तिरोगविर्षम्‌। रक्रमपि पेत्तिकाकिरागमाद। प्रचारः सर्िकाविरोगः तम्‌। रकरमिति रकसरावनामके रक्राभिव्यन्दजा नेचरोागविश्रेषः तम्‌ | 121 मुल्ञजालमिति ga मुज्नजालश्चेति दिविधोऽकि- रागः छरमिसम्भवेान्ञेयः । एषां विशेषः fafafeag परता वणन यम्‌ ॥ ` ९४ । fatten वातजपित्तजक्षे्रनमन्निपातजरक्रजाः पञ्च भिरारागाः। एषां लक्णादिकं वच्यमाणग्चिरो रोगाध्याये वच्यति | खध्यास्यविवेकमिति। रोगेषु के साध्याः के वा श्रसाध्यास्तदिवेक- मित्यथेः। रागाणञ्च चिकित्‌मितमिति लिङ्गितादिविषान्तानामव- ख च्यश्वे द्यकम्‌ | [१ ema: | साध्यासाध्यविषेकथ्ब छच्छ्रसाध्ये विनिश्चयम्‌ । yates तुरङ्गानां कथयाम्यनुपुव्वेशः, ॥ रसेमादींस्तथा काल्यान्‌ ९ मुनिभिः पुव्वनादितान्‌ ॥ ॥१५॥ दत्य ्ाध्यायः? ॥ frorat श्याधौनां निदानं कारणं fas aan चिकिल्छित्च | कथयामोति क्रिया प्रदेशादिभिः कर्णभतेःसद प्रत्येकं संवध्यते ॥ ९५ । प्ररुतिमिति वातादि प्रकतिमित्यथेः । रसानादीनिति आदिपदेन शग्यलरसायनादोर्नां ग्रहणम्‌ । कल्कः Tale पेषितं बस्त ॥ ९। खनुपव्वेतः । कः । २। Carafe तथा कल्यम्‌ । गः। QR) क-नामकपुसतके उपदेशध्याय इति नामङ्तमस्याध्यायस्य | [ € ] अथ दितीयेऽध्यायः। ध eee eee प्रदेशः | Neus वाजिदेहस्थान्‌ या न वेत्ति विभागतः | न" स जानाति मृढ़ात्मा aaa न चिकित्सितम्‌ ॥१॥ WATT प्रदेशानां च्रानमादौ प्रकीर्तितम्‌ | WAZ यत्नेन Areal वाजिनां हितकाम्यया ॥₹२॥ अतिप्रसिद्धा frat याः तस्याः खना भवेदधः। HE’ तालु भवेत्तस्याः ATH दन्तपीटकम्‌ ॥ 8 ॥ ९। प्रदान्‌ जिङ्कादिमणष्डुक्यन्तानित्यथैः । लकणं प्रदेश्रो- गाणामित्ययेः ॥ Ql श्रस्िन्नष्याये श्रादौ प्रदेन्नानख्छ प्रयोजनं प्रदेशानित्यादि ज्ञोकदयेन प्रतिपाद्य पञ्चात्‌ प्रदेशानां woah क्रमेण एकतचिंश- रोकं निदि शला | श्रतिप्रसिदधत्यादि ॥ सूना श्रधोजिद्धिका खना- धोजीह्िकापि च । इत्यमरः ॥ तस्या इति gaara: | १। नेव जामाति।।गः। २। तण्परमिति।२। खः। 81 निङातु i) eI 8 । BTIVISBl wl ततेऽये दन्तएश्िका।२। कः| 2 ख च्छवे द्यकम्‌ | [१ खध्याथः | साध्यासाध्यविषेकथ्ब aay विनिश्चयम्‌ । weft तुरङ्गानां कथयाम्यनुपुव्वेशः, ॥ रसेमादींस्तथा काल्यान्‌ , मुनिभिः पुव्वनादितान्‌ । ॥१५॥ दत्य ्ाध्यायः९ ॥ ज्िष्टानां व्याघोनां निदानं कारणं fax wou चिकित्सितश्च | कथयामोति क्रिया प्ररेशादिभिः कर्णभ्रतेःसद प्रत्येकं संवध्यते ॥ ९५ । प्रकृतिमिति वातादिप्ररुतिमित्यथेः । रसानादीनिति आदिपदेन शमाल्रसायनादोर्नां ग्रहणम्‌ । कल्कः Tale पेषितं बस्त ॥ ९। खनुपन्वेतः । कः । २। Carafe तथा कल्पम्‌ । गः द। क-नामकपुरके उपदेशध्याय इति नामङ्कतमस्याध्यायस्य | [ € ] अथ दितीयेाऽष्यायः। व ee प्रदेशः | प्रदेशान्‌ वाजिदेहस्थान्‌ या न वेत्ति विभागतः | a स जानाति Fett लक्षणं न चिकित्सितम्‌॥१॥ VAT प्रदेशानां त्नानमादौ प्रकीर्तितम्‌ | wag यनेन Areal वाजिनां हितकाम्यया ॥२॥ अतिप्रसिद्धा frat याः तस्याः खना भवेदधः। BE’ तालु भवेत्तस्याः ATH दन्तपीटकम्‌ ॥ ३ ॥ ९ । प्ररेभ्ान्‌ जिह्णादिमण्डुक्यन्तानित्यथैः । wae प्रदेश्ररो- गाणमित्यथेः ॥ २। श्रसिन्नष्याये श्रादौ प्रदे्न्नानस्छ प्रयोजनं प्रदेभरानित्यादि स्ञोकदयेन प्रतिपाद्य पश्चात्‌ प्रदेशानां लक्षणानि क्रमेण एकविंश Srafifewne । श्रतिप्रसिद्धत्यारि ॥ सूना अधोजिङ्किका खना- धोजीट्धिकापि च । इत्यमरः ॥ तस्या इति खनायाः। १। जेव जानाति।२। गः। | च्यतःपरमिति।२। खः। 2 निकातु ।२।कः। 8 । ऊं । २। खः। wl ततेऽये दन्तएणिका। २। कः। 2 १.० Cay RA | [२ maura: | तते SAAT! समुदिष्टा ऊर्धं दन्ता भवन्त्यधः। चिवुकश्वाधराभागः स्तेषां ira विचछणेः ॥४॥ चिवुकस्येपरिष्टात्त्‌ अ्रधरोष्ठः प्रकीत्तितः। चिवुकात्‌ पाश्वभागे तु दनुनामाभिधीयते Wy waed विजानीयाद्‌वक्रपाश्चगतं वुधः। THUS! प्रपाणास्यः, Ass पथ उच्यते" ॥ ई ॥ नासाच्छदरे तथा पार्शे परोथस्येव व्यवस्थिते | नासाच््छाक्षिमध्ये तु पाणयः" समुदाहृतः ॥७॥ ` धाणापाश्वगतौ गण्डा सीरिके च ततःपरम्‌ । नेचयेारधरे भागे अश्रुपात .उदाद्कतः ॥ ८॥ ` तदये wana. दन्तपीटकभिति दन्तानां uted श्राषनं दन्तवेष्ट इत्यथः । तेषां दन्तानाम्‌ श्रधरोभागः चिवृकम्‌ | ५। कपोलौ तत्यरो दमुरित्यमरः। (stare) Jaw | ६ | ष्षदय श्रोठठपाश्चेदयम्‌ | Corner of the mouth. | SPRATT अरशरुपातनामकः प्रदे इत्यथैः ॥ १ | GUAT । २। कः | २। चिवृक' खाधरे मागे ) ₹। ९ । प्रयाशाख्य ।२। BWI. 8 Mwy समुदादतम्‌ | २। TT | ५ | MMS समुदाष्तम्‌ IRI खः। «og । नेचयारन्तरे भागे 1 २। खः। २ Bway: |] was क्रम्‌ १९६ HUTA चैव AMATI FAA वधाः^। कनीनिकाश्णोाविन्नेया यस्य नासासमीपगःः ॥ ९ ॥ सितासितच्च तन्मध्ये. नेचथेो्मण्डलं हि तत्‌ | प्रच्छादनं Wage चाशिक्रटमतःपरम्‌ ॥१०॥ TAME YA लेखा ललाटष्व तदुत्तरम्‌। . HS ललाटदे शान्तु RUA ततः HA ॥ ११॥ ततः शिरा विजानीयात्‌ अुवादृद्धगतं वुधः। शिरःपाशगतै HUT तयेोर्मुलन्तु शष्कुली" ॥ १२॥ € । कनीनिका तारका । तारकाच्तः कनी निकेत्यमरः । चश्च ` WIFE | नासासमीपगः यः yew: सा कनीनिका इत्यथैः ॥ ९० । वत्य नेचच्छदं प्र्छादनं प्रष्ादनापरनामक भवेत्‌ | aay. नेचच्छदेऽध्वनीत्यमरः । श्रचिक्रुटमी षिका vara वा.। ईषि- कात्वचिकूटकमित्यमरः ॥ . ९९ | तस्ममादक्तिकूटात्‌। ललारं श्रवग्रदप्रद्‌ धरम्‌ । श्रवग्रहेललारं . स्यादित्यमर्‌ः | 701९1164. ॥ ९२९। meal चूलिका कणच्छद्रं वा । कण्मलन्त॒ चूलिके- | त्यमरः ॥ ९। aaa च नेान्तमपाङ्ः प्रोच्यते बुधैः । २। कः। २। कनीनिकास्योविन्ञेयः यश्च नासासमीपगः। कः | ३1 यन्मध्ये | कः | खः । 8 | BRM | खः | य्‌ नवे यकम्‌ | [२ ध्यायः | अपाज्जाद्‌ दाङ्कले चैव शङ्खं विथाद्‌ विचक्षणः\। शङ्ककणोन्तरेचैव कटाक्षः समुदाहृतः ॥ १९ ॥ विदुममेविद्‌ष्वेव कशस्याधः षडुङ्गले । धण्टाबन्धसमीपस्थे निगालः परिकोतितः॥ १४॥ अधस्ताच्च, निगालस्य गलमाष्मनीषिणः | ततः कण्ठं विजानीयादधाभागे विचक्षणः ॥ १५॥ Te: AIS तथा चैव wea कुसिमेव" च। अनुपूर्व" विजानीयादधोाभागगतं वुधः ॥ १६॥ mat लाकप्रसिद्धा तु तस्याशपरि केसरः | ग्रीवास्कन्धान्तरे शैव वाहं प्राहमंनीषिणः ॥ १७॥ Val शङ्खः ललारास्ि॥ ९४। कणस्य श्रधः ्रधस्तात्‌ षडक्गले श्रन्तर दति गेषः। वि- दुनाम ममेविदुः | तयोम्ये विदुः पु मानित्यमरः ॥ ९६1 पूवानक्रमेष | १। Wate He | कः । २ | GUHA) २। खः । १ । अधोभागे नत वुघः।२।खः। si कच्चमेव च।२।खः। ML STAT । २।खः। २ अध्यायः |] SE LULL EL १३ वादस्यापरिजन्तु स्यात्‌, काकसं ककुदश्व तत्‌ः | ततः we विजानीयाद्‌ासनं षष्ठमध्यगम्‌? ॥ १८॥ sun ककुदशेव" निवन्ये परिकीर्तिते ॥ १९ ॥ स्यातामंसाद्धे AWE तयेवोद्य WES | वाच्चारभ्यन्तरे विन्द्यात्‌ किणच्चातिप्रसिङ्धकम्‌ 112 011 अधरे च तताजानु निर्दिष्टं शास्त्रकाविदैः। मन्दिर पञ्चिमोाभागः कलाची जासुनाऽच्रिमः" ॥२१॥ जानुनाश्वाप्यधाभागेः Het विन्द्यादिचक्षणः | जद्भा पारे कलां विन्द्यात्‌ सन्धयश्चेषि कसंन्नकम्‌॥ ₹२२॥ ` BAA? पलिदस्तस्याः° पश्चात्‌ FT उदाहतः । ९८।कड्कद्‌ं STAs | WA काकसख्थाने कीकस एव भवितु युक्तः॥ ९९ । मन्दिरं जानुपञ्चाद्धागः। कलापीस्यले कलाचीति सङ्गतं मन्ये। कलाचौ जनुनेोङ्गुलिपय्यन्तोभागः ॥ ९९। गलफावधिजानुपग्धन्तः प्रदेशः ETH ६। वाडस्योपरि यत्तव्छात्‌ । २। खः। जन्त स्यात्‌ । गः। ९ | कुद AT । 2 | काः | R | एषटमध्यतः। २। कः|| 8 | ककुदस्यव । २ गः। WL जानुनाऽग्रतः | २। गः| ध । जानुगच्वाधरे TRIG! ॐ taf Er स्थात्‌ । गः। १8 यश्चवेय म्‌ | [२ अथ्यायः। किणं तेव ' मध्यस्य मधाभागे च कुछकम्‌ः ॥ Vz II quater तते विन्दयादधाभागे ततः खुरम्‌। खुरस्य पाश्वे पाष्णिः स्यादग्रभागे नखोभवेत्‌॥ २४॥ खुरस्याधस्तल्लं चैव मण्डकी तलमध्यतः९ | खुगमासं विजानीयात्‌ ehitare विचक्षणः ॥ २५॥ दयात्‌ परतः कुक्षी पाश्चैतश्च विभागतः। कुधिमध्ये भवेद्रन्धरमुपरन्धरं तदृद्धगम्‌ ॥ २६॥ जठर पाश्वेमध्यस्थं तस्य नामि मध्यतः। Vast तते विन्द्यात्‌ मूचकाशमतःपरम्‌" । अकव्याः पथिमे भागे पुटौ स्फिचौ च कीर्तिते ॥२७॥ पुच्छमूलन्तु* वाहानां मांसलं पुच्छमुलतः। तस्याधः कीलितः घायुः सीव at च ततःपरम्‌ ॥ २८ ॥ RB | en ` ` CC ९६। St उदरः। WH उद्रगङ्रः। ari त स्मात्‌ ददय- गङ्करादू SATA ॥ ९७ । स्फिवो कटिपरोयौ । wa ठन्दोभङ्गः जातः | १। किक । २ | खः | २। कुद्टको।२। खः ३ । मध्यगा।२। खः। 8 । AAA Mea २। गः। ४।भ।घते {.च्छमुलतः। ₹। खः। श Eqs: |] श्वय QA | Ve ant च कटिसन्धिष्च तते fren at वुधः | अधस्तात्‌ करिसन्धेस्तु ऊरुसन्धिरुदाहतः ॥ २९ ॥ सक्धिनो फलसन्धिसतु जरूपान्ताभिधानकः\ । ततः WC. विजानीयात्‌ तस्याधा मन्दिरं भवेत्‌ is ol किणष्देव तते विन्द्यात्‌ मन्दिराभ्याससं स्थितम्‌ | ततःपरं विजानीयात्‌ कलां चेश्व कु शिकम्‌ Be I Quay’ मण्डुकं तते विन्द्या दिचक्षणः | अङ्जद्ुादयञ्देव' वक्षोग्रीवाशिरासमुखम्‌॥ ३२॥ eo 1 फलसन्धिः कोषमस्धिप्रदशः, Bar उपान्तामिधानकः उपान्तनामकः यः प्रदेश इति यावत्‌। ते सक्िनी ॥ ततः सक्थयन- न्तरं यः nana स्थरं विजानीयात्‌ ॥ | RRL REA | WT श्रत्‌ मुखान्ताः प्रदेशाः सम्भूय पूर्वकायः कथित इत्यथः । केवलं ष्ष्ठदेणो मध्यमकायः, तथा करिदेश्ात्‌ Wired: श्रपरो भागः पश्चिमः पञ्चात्कयो Aa: ९ | ऊर्पादाभिधायकः। २। खः। २। स्वुरम्‌।२। Bs! S| खुर ल्त च । २. खः। 8 | च्छं कच्ता दयम्‌। Bl गः : मग्रे ज्ग इयम्‌ । २। खः | १६ CTSA | [२ खध्यायः | Gaara: समुदिष्टः एदे सतु मध्यमः | WHS: पश्चिमभागः, खुरान्तश्चापराऽमतः | इति प्रदेशा विख्याताः पुवशख््रातुसारतः ॥ ३ 8 ॥ इति प्रदेणशध्यायः। १ । पुव्वकायात्‌ । २। खः। | Ufaal भागे । २। खः। [ xe J चथ तृतीयेाऽध्यायः। RATA: | Arai | Barat प्रवश्यामि वादानां लष्णं स्मृतम्‌ | लक्षणं ण वाहानां मुनिना यत्त॒ भाषितम्‌ ॥ १॥ सवेदाषदहर नित्यं पाणां जयवज्ञनम्‌ | अशुभेलंश्षणेर्यक्ता इया न ग्रडशाचिताः ॥ २॥ अता लकछषणमेवादौ तेषां वश्यामि देदजम्‌। ओष्ठयोः खक्णेाश्चेव जिद्धायां दशनेषु च ॥ ३॥ वक्र तालुनि नासायां गण्डयेनेचयेास्तथा | ललाटे मस्तके चैव केशे HAY? तथा ॥ ४। Marat केशरे चापि स्कन्धे वश्सि वादके | जंघायां Ausra RB पादे तथेव च ॥५। [भभ ९ । श्रदूएभेलंच्तशेवेच्यमाकैरित्यथः ॥ द । BIT एएभाग्ररुभलक्तणं श्रोष्ठादीनामित्यथैः ॥ १। जाननोाखापि | २। कः। 3 १८ WITT | [इ स्ध्यायः पाश्चयेाः पृष्ठभागे च कुशौ RATT ATAU’ | मेहने सुष्वयेाशापि तथा चैवे। रुकदयेः ॥ ६ ॥ MAW FUER FH गतौ वणे स्वरे तथा । मडहाराषे AATATA® ह्‌।यायां गन्धसत्वयाः* ॥७॥ प्रमाणे चेव" वाहानां लक्षणं यत्प्रति्ितम्‌। शुभाशुभविवेकाय तदिन््यादट्‌, बुद्धिमान्‌ भिषक्‌ ॥८॥ शालिददाचादिभिन्नातं" चिकालन्नानकेविदेः। Maal पूजितावेष्ठौ बालद्ीनौ ATT WEI aireeqan: weit विपरीतं विवजयत्‌ । RIAA शस्ता जिह्वायां रक्तता तथा ॥१०॥ "क a eee ६ । बालधो पुच्छे, Fat vat ol श्रावत्तादिषु प्रमाणान्तेषु दादश्सु लक्तणानि श्रावन्ताद्य- wag क्रमेण वणेयब्यतीति द्रष्टम्‌ ॥ ८ । प्रमाणस्येवेति पाठात्‌ प्रामाणे चेवेति पाठः साधीयानिति AAAS ॥ Al सबालधौ | ₹९। | ५। प्रमाणस्येव AAA | २। खः। २। वर्ते च खुरे पच्छे। २। खः। Ci तं विन्द्यात्‌ । २। गः। R | मदादेषे MAAR! खः; 9 श्ालिदहाचादिभिः सम्यक्‌ | २। कः। 8 | गन्धतसतयाः | २। कः | <=) स॒प्रोयोत्तरसख्यद्च । २।कः। Q Suz: |] ख्पच्धवेदयकम्‌ | vé अतश्चान्यञ्चि देषाय तन्वी दीधाचसा शुभा। धनाः fart: सुबद्धाश्च समा दन्ताः सुशेाभनाः।॥११॥ पट्संस्ये्धरौष्टे च तेषु व्यञ्जनसम्भवः | aad grams’ निमांसं प्रियदशनम्‌ ॥ १२॥ सुगन्धि पूजितं aa विपरीतं farfeaa । तालु रक्तं प्रशस्तश्च सुपुटे चेव नासिके ॥ १३॥ AERA समौ गण्डा" वाहानां कोर्तितौ शुभौ । अत्यन्तं fata चेव सुबद्धे नेव चाविले ॥ १४॥। ee ee eee ९९ । घनाः साद्धाः। fara नतु Tat Taw! सुबद्धाः स्घ- रिताः ॥ | ९९। तेषु दन्तेषु । श्रधरौष्े नौचौष्टे षटसंस्येषु षर्‌ खित्यथैः। व्यजनसम्मवः प्रकाश्मम्भावनेत्यथेः । श्रङ्करोत्यत्तिती ॥ भ्रियद्॑नं प्रणमनीयमित्ययेः ॥ तुङ्घोण उवनासिकम्‌ । निर्मांसं नातिमा- सलमित्ययेः ॥ १२ । aa मुखगङ्छ द्रत्यथः। eee दूति quran cae: | fag पात्री ual वारीत्यमरः ॥ ९४ । Baul उन्नतौ नात्युल्णौ ईषद्क्रोन्नतिभावा वित्यर्थः ॥ १ । ऋअतेाऽन्यत्वच । २ | कः । २। धन्याः।२।गः। Ql अयत gydag fate परिकोक्तितम्‌। २। खः। 8 | नातितनू समौ गण्डौ | खः। २० वे यजनम्‌ | (ह ध्यायः | प्रशत्ते वाजिनां AX मद्यायेऽमलतारके | लिग्धायते विशाखे च fae मधुनिगक्षणे ॥ १५। wana fama च शस्ते वादस्य ले चने ¦ सावततश्वाप्यनिस् वि श।लबअ्देव वाजिनाम्‌ ॥ १६॥ ललाटं पूजितं प्राहुमुनयः शस्तकाविदः। शिरः समं तथा ट त्तमा वत्तदयभूषितम्‌ ॥ १७॥ aura aaa: fer awa पूजिताः | SAAT BHAA तीश्णता तनुता तथा ॥ १८॥ चअदोधरामता चेव प्रशस्तेति, प्रकोर्तिता | सुतां कुञ्चिता श्वेव धन्यं sat विदुर्बुधाः wee केशर श्च जटादीने ग्ड दृशेव प्रशस्यते | UIE! TEFAT स्कन्धा वादस्य पूजितः ॥ २०॥ प्रशस्तं विपुलं वक्नेा निगेतं विश्िरञ्च aq’ | WAAAY ATS TS जानु प्रशस्यते ॥ २१॥ ९८ । स्िधाशिक्षणाः ॥ Real waa: atewar qa भावः SAW | ततता Aaa चत्यथैः ॥ २० । gag: सुधरितः। ९९ । प्रशस्तं कवार विसृतं । निर्गतं वदहिःस्फीतमिव खित- भित्य्ः ॥ १। ऋजुता । खः | Q 1 तत्‌| खः। २। प्रशस्तो विप्रकीत्तितः। खः। ४। उसढत्तसमौ । खः | AN R ध्यायः |] चश्चवद्यकम्‌ | ९१ अवक्रा मांसहीना च वाजिजंघा शुभा स्मता | Gen सुसमश्चव नातिस्तम्धं Taras’ ॥ ₹२२॥ क्रचमेवं.वधं विद्याद्‌ ्रन्धित्रणःविवजितम्‌ | द्‌ मण्डुकिकायुक्ता वतुलः क्षिष्टसन्धिकः ॥ २३ ॥ खुरः खरखुराका रः प्रशस्तः समुदाहृतः | UA चेव समे TA Be मांसे पशाभिते ॥ २५ । अविलम्बि geass उद्रश्चातिपूजितम्‌ | नातिदीष समं ue किञ्चिच विनतं शुभम्‌ ॥ २५। Geant चव पीना च करिधन्या wath rat | खद्‌ लिग्धायतेर्यक्तं बालेः पुच्छं प्रशस्यते ॥ २६। SAM च समो दत्तो ई षल्लम्ब।वलामशे | छष्णवगो विदहोनन्तु ret मेदनमीष्यते ॥ २७॥ squad पीनं ओाभित्चारुकदयम्‌ | पूवजंघेव जंघादि खुरान्तश्चापि पश्चिमम्‌ | शालिदेचादिभिः tran मुनिभिः सवेवेदिभिः ॥ २८॥ ९५। न लम्बमानम्‌ ॥ ९६। पीना मांसला i २८। पूरवेजंघेव पञ्चिमजंघ।दि खुगान्तमपि लक्षणया प्रोक्तम्‌ ॥ ~~~ ~~ {| खभ सत TINY Vaya नतेान्नतम्‌। G | 2 | afyaufaafsaa | कः. खः। ॐ. RR ष्य्चवद्य्म्‌। [द ्यध्यायः। । STAT | अथातः संप्रवश्यामि श्चावन्तानां विनिश्चयम्‌ | शुभाशुभविवेकाय यथा शस्त्रः व्यवस्थितम्‌ ॥ २९ ॥ faxing शुभाः tat: षर्सत्तत्यधिकाः स्मृताः | SACS प्रपाणं स्यात्तचावत्ताः शुभावहाः ॥ ३०॥ सकाश तथा Ara: सवेकाम फलप्रदाः | ॐ TABATA चत्वारा वाजिना यस्य रामजाः॥ ३१॥ Ro, War: इएभाष्ररुभमेदेन साकल्येन षणव िप्रकाराः । तेषु विरतिः इएभाः। प्रथमं प्रपाणादिषु शएभप्रदेश्रेषु तानेव वण्यति | उन्तरोष्टमित्यादिभिः। शएभावनस्यानानि तु नकुलस्तरयोदग्रविधा- ae “ललाटे मस्तके चेव गीवायां wea तथा । पादे पक्त मणीवन्पे नाभिदेशे विशेषतः ॥ स्कन्पे wa गले वक्रे कुत्तो रन्त चिके तथा । श्राद्याप्रयोदशावत्ता विज्ञेया वाजिपण्डितेः', दति ॥ अच Wa: “naa ws उत्तरौषटेऽधरे नथा । कणने- जान्तरे वामकुच्तौ Faq wea: । ऊरुषु च प्ररभावन्ता वाजिना- मयपादयोः । wae arent भाले Brest seat” इति । ये प्रपाणगलकणेसंखिताः एष्ठमध्यनयनोपरिस्थिताः। श्रोष्टमक्थिभुज- arava ललाटसहिताः सुशोभना शति ewafearara ॥ ` एवमरएभरे भाश्च अनन्तरं श्र्यभावन्तकयनप्रस्तावे कथयिव्यति ॥ avi श्रय ae वाजिनः खक्षणोः wagered वा रोमजा — थ Vi शास्त्र । Fl ह ्यध्यायः।] ख वेद्यकम्‌ | RR दौ वा ललाटजो यस्य सतु धन्धतमः स्मृतः ! आ तुपुव्या खिता Ary ललाटे रामजास्रयः ॥ ३२ ॥ निःश्रेणी नाम सा साता मत्तः सवाथैसाधिनी | शिरःकेशन्तयामध्ये war नामाभिधीयते ॥ ३३॥ तचावत्तः Barra भन्तजयविवङ्वनः । धण्टाबन्धसमीपस्ये निगालः कीत्तितेा बधः ॥ ३४ ॥ तस्मिन्‌ देवमणिनाम रोमजः WR स्मृतः । कणेमूले तथा ATS: केशान्ते मस्तके तथा ॥ ३५॥ ee a egg ee Mavi: सन्ती तिरेषः। ते सवैकामफलप्रदाः viet: उक्रश्च श्रद्नि- पुराणे | “wag was च कणेमूले निगालके | बाङ्मूले गले Bar grant.” दति ॥ RRL ललाटे Bayer जयो रोमजाः faut arn कथ्यन्ते दति फलिताथः | चच gm एवमा । ^ श्रावत्तवितयं भाले शएभ- शोधन सान्तर । श्रष्टभ च्चातिसंलग्रमावर्तत्रितयं तथा ॥ जिकाण- fart भाले श्रावत्तानान्त॒ दुःखदम्‌ "दृति । श्रच नकुलो ललारखा- anaae चिकूट इति नाम ददौ । “चयो we ललाटस्था वन्ता श्रधरोत्तराः | विकटः स परिञ्ञेयः वाजिदद्धिकरः परः"-दति। २४-२३१५। घण्टाबन्धेनि । निगालस्थाव्न॑स्य देवमफिल नङ्लो- sare यथा । निगालस्थो य श्रावन्तेः षड देमि; aa दति ॥ Ql शलाटतः। गः। २। far ख. | 8 खश्ववद्यकम्‌। [द ष्यध्यायः। आआवत्ताः पूजिता नित्यं विशेषेण तु मस्तके । वन्ता यस्य चत्वारो वाजिने वक्षसि शिताः ॥ ३६। रकः कण्टे भवेत्‌ WE: स धन्यः सवेकामद्‌ः। रन्प्रे रेव यदा भर्तरीख्ितार्थै"प्रदा भवेत्‌ ॥ BON SUH WAT रामजश्वातिपूजितः | आङ्खचक्रग दावज्ष्शुक्तिपद्मा"पमाश्च ये ॥ ३८॥ ३६। RT कणेमृलबा इकेशान्तेभ्यो मस्तकाव ततस्य विशेषपूजितनं गम्यते कमुलावत्तेख Wad नकुलग्रटकरावादतुः। “HVAT यद्‌ा- वन्तह्तन््येव तथा परः | विजयाख्यावृभो sat agate saat” दति ॥ कण्टजावर्तस्य च नकुलश्क्रौ चिन्तामणिरिति नाम ददतुः। gol “कण्टे aw agian wae प्रजायते । चिन्तामणिः a ॒विज्ञेयञ्िन्तिताथेविद्द्धिदः” इति ॥ रन्धं afafaats coed VISA प्रदे CHU एते प्रपाणएक्षललार कणनिगालबाङ़्- केशान्तमस्तकवच्तःकष्ठरन्प्रपरग्परेषु Wart प्रशस्ताः कथिताः ॥ ४८ । श्ङ्खत्यादि । wa श्टुभरेशजानां विगेष्टभवनिह्‌शात्‌ तेषां wyatt खभावदरभते गम्यते ॥ “श्रह्खन्चक्रणदापद्मवेदि- खस्तिकसन्निभः । प्रासादतेरणधतुःसुपूणकलसारतिः ॥ खस्िक- सदूमीनख इगज्रीवत्स भः Wat भ्रमः” इति एकः ॥ १। श्रंसिताथंप्रदः |G | RI पद्म । खः। २। उपरग्धोद्धवश्वेव | खः। 8 । वच्च । खः। १ ध्यायः] STATA | २५ विशेषेण शुभाः प्रोक्ता रामजाः WAST: | sine प्रवश्यामि रामजानतिनिन्दितान्‌, sel भतुः MATAR] सवान्‌ धनप्राणापष्ारकान्‌। नासिकापुटथामेध्ये प्रदेशः प्रोथ उच्यते ॥ ४०॥ तच भतुविनाशय रामजश्चः wath ea | went नासिकाच्छट्रात्‌ सखामिनः क्रेशकारकः॥४१॥ गण्डथोाश्चेव © # ९ भतार दन्त्यावत्ता दुरासदः | २९. । श्रयाश्भावत्तस्यानानि क्रमेणोच्यन्ते । तच शक्रः ^अरन्ु- पातहनृ गण्डद्गलमरो थवस्तिषु । करिगरङ्खःजातुमुष्कककु न्न भिदशदेषु च ॥ SIR दचपादे Vat wat: सदा” | तथा,-“पादोद्ध- मुखो wat ह्येको वापि स निन्दितः। श्रएएरभश्चातिखंलग्रमावत्त- दितयं तथा ॥ चिकोएत्रितयं भाले श्रावत्तानान्त्‌ दुःखदम्‌" cafe ॥ “श्रश्रपातहतुगण्ड yaaa यिवस्तिजानुनि । सुष्क- नाभिककुदे तथा गदे सुव्यकुकिचरणेषु qaga:” दति ठदव्डडिता ॥ '“कन्तायां जानुमेक्रं च faaut पुच्छसन्निधौ । पुच्छे ga वलावष्ट Mant श्रधमा दये” इति नकुलः ॥ ४२ । गण्डम्थलावत्तस्याश्रयभेदेन ग्रडभाग्रभतमाद नकुलः | “TAY ANAM यस्यावत्ते. प्रद्‌ ्यते। adam: a विज्ञेयः १। अगुभेष्डितान्‌ । खः। Rl गणजशेव |G: | g 2२। Cassa Ati a | w | 4 २९ च्यश्वेद्यक्रम्‌ | [a च्यध्यायः) BATA: समुदिष्टः प्रदेश्शूषारधः ॥ ४२॥ TATA भवेद्धीमः खामिनः कुलनाशनः | अपाङ्गाद्‌ दयङ्गले चेव प्रदे शः शङ्ख उच्यते ॥ ४३॥ तस्मिन्‌ भतुर्विंना शय भवेदादस्य WAT: | सूप्रदेसमुदूत' श्रावत्ता नेव पूजितः ॥ ४४ ॥ सुहदियेागकषत्‌ सः स्याद्भ्तुरथावसादकः | मन्धां ग्रीवां शिरा वि्दयात्तवावत्तस्तु कुत्सितः ॥ ४५॥ स इच्छेत्‌ खामिनाश्ननम्‌ ॥ गण्डावत्ता भवेर्‌यस्य वाजिनो दक्तिणा- अयः । घ करोति महासौख्यं खामिनः भिवसंज्ञकः ॥ तद दामाश्रयः कुरः प्रकरोति घनचयम्‌” दति । एवं श्एकरोऽप्याद । “कपोलस्यौ यदावर्त दृश्येते यद्य वाजिनः । यथोटद्िकरो प्रोक्तौ राज्यटद्धिकरो मतौ ॥ एकोऽथवा ATE यस्यावत्तः प्रद्‌ श्यते। waria स विख्यातः ख Taq खामिनाश्रनम्‌॥ गण्डसंस्थो यद्‌ावन्ता वाजिनो द्तिणाभितः। ख कराति wets खामिनां भिवसंज्ञकः॥ तदद्‌ वामाञ्चितः क्रूरः प्रकरोति धनच्तयम्‌ | ext तावुभौ wet मुपराच्य विदद्धिदो” इति ॥ ४३ । MTF RMN TET Bs दति शेषः | Sul ग्रीवायामावन्तचयस्य त॒ Waaare we: | “एवमेव १ | eater | खः। द अध्यायः |] चवे द्यकम्‌ | Re कक्षयोश्चापि CMA स्ामिनच्वाशु धातयेत्‌। चिव्‌कस्य समीपस्थो वामदशिणभागतः ॥ ४६॥ NeW इनुनाम तचावत्ता हि दारुणः | अधरौषटस्य वाधस्ताचिवुकं fe प्रसिद्धकम्‌ ॥ ४७॥ तस्मिन्‌ पापे भवेद्धतुः कणयोशापि रामजः। ACES निगालस्य मध्ये WAR उच्यते ॥४८॥ तचावत्तं स्मृतः, पापः सकन्धसन्धिगतख्च यः । अधस्ताजनंधयेश्चेव ग्रन्िः क्च इति स्मृतः ॥ ४९ ॥ प्रकारेण चयो ग्रीवां समािताः। चयावक्तैः सष वाजीश्ो जायते नृपमन्दिरे” इति ॥ | | ४६ । कच्चावन्ते्याश्रुभसे AHS “CAAA भवेद्यस्य कचान्ते वाजिनो aati ख रणे शखटल्यमा्नोति at च खाभिविनाशनौ" दति ॥ एवं शक्रोऽपि, यया, ^“यस्यावन्ता वक्रगतौ aaa वाजिनो afi a नूनं ष्टव्युमाञ्नोति garar खामिनाशनम्‌?* इति ॥ ४८। कणसमीपस्यस्य निन्दिततरमाद Ral “भमः ad- समीपे त श्टङ्गी चैकः स निन्दितः” इति ॥ ४९ | HY TTI प्रएभत्वमाद । “Tans प्रभ स्ते क warfare” इ ति॥ खन्धपाश्रेयोश्वापि Waa प्रकरः । “स्कन्ध ९। fea: | खः। ९९ च्वेयकम्‌ | [१ ध्यायः | TATA: स्मृतो भतुः संग्रामे जीवितान्तहत्‌ | FUCKS Te WAY कला स्मृता ॥५०॥ तच भतुः शराधाते जीवितान्तश्च रामजः। ककुदं टषभस्येव सुव्यक्रमुपलश्येत्‌, ॥ ५१॥ वाजिने यस्य तच स्यादावत्तेः, स्वामिनाशनः। ककुदस्य FATA समीपे वह उच्यते ॥ ५२ ॥ भतुः सुतसमेतस्य तसिन्नाशय रामजः। HAAG’ च यस्य स्यादावत्तस्तस्य दारुणः ॥५३॥ रणे इतः समं भवो करव्याद्धिः स विलुप्यते । क्रोडे चैवासने चापि हृदये वैव जानुनि ॥५४॥ अवनताः खामिधाताय भवन्त्येव न संशयः | पाश्चयो Was यस्य स ae नयति एयम्‌ ॥५५॥ ATTY भत्तारं नीदहाराम्बु यथा रविः | HIATT प्ररेश्स्तु Hen’ परिकीतितः ॥ ५६॥ स्तामिनः सतत सुखम्‌” इति ॥ WITTE फलमार नकुलः) “saga यदावन्ता वाजिनः ang | प्रवासं aad aa स भतः क्शसखयुतम्‌” दति। “ATAU UAT: प्रवासक्तेशकारकाः'' दूति एक्रः॥ १। उपरलच्तते । खः। ९। ककुरेशे | खः | Ri gare faq खः। ४। Alea खः। ३ ध्यायः |] च््छवेयकम्‌। २८९ TIAMAT वादस्य जंघथाजतुनेाश्च, यः। नाभिजे सुष्कजश्चेव frases विशेषतः ॥ ५७॥ पुच्छमुलस्थितश्चापि नेव धन्यः vata | कुक्षौ व्याधिः नियच्छन्ति रोमजाः कुशिसम्भवाः॥४८॥ पायुसीवनिमध्यस्थाः नेव धन्यास्तु कीत्तिताः, स्फिक्‌पिण्डे" स्थुरके चैव यस्यावत्ता fe वाजिनः yeti लिङ्गावत्तेः स विख्याता मतुः सवार्थनाशकः। भतपादीति विख्यातस्तथा वे मुकुलाऽपरः ॥ Co आवत्तशेव संघातः पादुकशाद्खपाद्‌कः। | शुक्तिशेवावलीदृश्च आवर्तः कीर्तितेाऽ्टधा ॥ &१॥ ` wo! चिकजस्य फलमा प्रएक्रः। "“चिकजश्च यदावन्तैः wt- गणस्य विनाग्रनः'' दति ॥ ५८। पुच्छमूलावनेफलं TAT श्रा । “पुच्छमूले यदा- वन्ता धूमकेतरनथेकट्‌”” इति । एवं नक्गुलाऽपि श्राद । ““पुच्छदेभे यद्‌ावन्ता वाजिनः संप्रदृ शते | धूमकेतुरिति ख्यातः स त्याज्यो दूरता नपे ' दरति ॥ ६० । श्रत शक्रः “Magen पाश्चेगतात्‌ Ga शतपदी कते; । न Gaga wayet wet मता” दूति ॥ १। जंघते STATA | खः। Rl पायु सीवनमध्ये स्युः। खः। २ व्याधिः wa याति। खः। 8 । सि चिजे खुरजे । खः। > Re च्यश्वद्यकम्‌ | [१ sara: | वाजिदटेहगतः सम्यक्‌ शुभाशुभनिवेद्‌कः। शत पादीसमाकारः शएतपादीति कीत्तितः ॥ fe tt जातीमुकलसङ्धाथे मुकुलः समुदाहृतः वत्ती afar संघाते रामपुच्जकैःः ॥ ६३॥ शुक्ति शुक्तिसंस्थानेः रामभिव्यक्तलक्षणेः। वत्सावलीदृकाकारेाऽवलीदृः परिकीत्तितः ॥ &४॥ ` पादु कः पादुकाकारस्तथा चेवादंपादुकः वाले विशेषसंस्थाने निर्दि जेन्मतिमान्‌ भिषक्‌ ॥६५॥ शास्रमागोनुसारेण यथाप्रोक्तं विचक्षणैः रतेषामेव सवषामावत्तानां तपेाधनंः ॥ ६ई॥ रामजेति छता संन्ना वाजिलश्षणवेदिभिः। शुभाशुभौ तु It दौ तचेका न फलप्रदः ol QR) श्रतपादी (काण्डा इति भाषा) । तन्तृव्याकारः शतपादी | तथा जातीकोरकसदृश्ाकारोा य way: स मुकुलः afar ni ९४ । व्यक्रलच्तणेः प्रकटचिक्रैः। शएक्रिसंस्थानैः गएक्याकारे रित्यथैः। ward नकलः । “श्क्तयास्यौ ताल्कान्तस्थावाव्नौ की्तिरद्धि दौ । इयस्य खामियक्रख सदेव सुसुखावरो"” दति ॥ ६६ । वत्स श्रवलीढकाकारः जिङ्ासदृश दत्यय॑ः॥ र | भ्नमितः। खः। Rl एतेषा व्‌ Mee । खः। Rl रामपुन्नकः। खः। , A द Sey: |] च्यश्चवदयकम्‌। द रका, हेम्ना ददेत्पापं तेन दोषोः न Tafa अथवा दिजमुखयाय वेगादिगुखवान्‌ः हयः ॥ ge tt SUT ग्राद्यः HAWS TTA काकुदी। wear’ रामजश्चेव रोचमानस्तथेव च ॥ ६९ ॥ अङ्गदी मुषली चेव राज्यरलरप्रदः सदा। प्रपाण मारतं विन््याञ्ललाटे च हताशनम्‌ ॥ ७०॥ उरसि चाश्विनौ देवौ weal च मूर्खनि। रन्ध्रे स्कन्दविशाखौ च उपरन्धे हरे हरिः. ॥७१॥ saad पूजिता देते दशवत्तास्तु वाजिनः। अप्येकेन विहीनाश्चेद्‌ भवेयुर शुभास्तदा ॥७२॥ ७ ° -७९। इत्येते मारूतादयो दश विधावनीाः पूजिता; | ang श्रम्निपुराणे,-“रन्भोपरम्यो दी at दौ दौ मस्तकवच्सोः, me च ललाटे च कण्टावनाः शभा द्र इति ॥ नकुलस ललार सैकावन्तेख TIAA ale! यथा,- “ललाटे ae चावन्ता aaa: सम्प्रजायते | स करेत्यश्चसंघातान्‌ खामिनः Badge” दति ॥ “भाले चोद्धसुखः wr? इति wan wa नकुल; | “ललाटे युगलावत्त GRAT BRAT । वाजिने यदि तौ स्यातां राष्टद्धिकरौ परो” इति ॥ च्रच शक्रोऽपि fafafsag ।ख्वं।खः। ४। ज्रीबः।कः। 8 । Blacg | कः | २। द्‌घेण। wl पाने | खः | ९। ये वेगादिगुणधिकाः।खः। €| efeedi खः। ©! विद्ोनाये। खः। ४९ च्वेद्कम्‌ | [१ च्चध्यायः। पगदकाः। अत Sg प्रवश्यामि पुण्डाणां लक्षणं शुभम्‌ | ातुपृव्या यथादृष्टं मुनिभिरूवथं वेदिभिः. 1 ७३॥ QAI TTS AAT TAT: शरासनसमाकाराः प्रशस्ताः पुण्डकाः WAT 198 II मत्स्यश्चङ्गगर प्रासादखग्वदोयपसन्निभाः श्रीदक्षदपणाकाराः° शुभदाः परि कीत्तिताः Woy i वणयति । “ललाटे यस्य चावन्तदि तयस्य समुद्धवः। मस्तके च ठतीयसय पूणदषाऽयमुत्तमः BATT षन्तरौ भाले चन्रख्यै aval | मिलितौ तौ मध्यफलौ श्रतिलप्नौ ठ दुःफलौ" दति ॥ “तेषां प्रपाण UAT ललाटे केषु च wat | रन्पोपरन्पमद्धंनि aaly चेति wat दौ दौः” । ठद्संहिता ॥ eg! युष्ड़राणामिति Carga: भिन्नाकारा वा श्रश्वश्ररीरेषु fasfater तेषाम्‌ ॥ ७४ | इएत्याद्याकाराः प्रस्ता: । एतद तिरिक्रा श्रप्रशस्तत्वादज्या दूति भावः। ते च काकाद्याकाराः दति वच्यति ॥ ७५। श्रश्वानां इदयस्यः Watraranfaie: श्रीटक्ः । “quar वच्तसि वादस्य भ्रीटकक उदाहतः इति दारावली । ate दशेनाकारा इति पाठ श्रीटृत्तवदशनीय श्राकारो येषां ते तथेोक्राः। ददं स्ञाकदयं ख-पुस्तके नासि । ““श्रीवत्सदर्पणाकाराः" दूति पठे ्रीवन्छनामकरोामजावन्तेवत्‌ दपंणवश्च श्राकारो येषां F 1 EEE EE eee a ~~~ ६। च्वनुपुव्व द्‌ यथो दिटम्‌ । खः। यथाटृ्ि। कः। २ ्रास््न्ञानिभिः। कः। Rl MAGMATIC | कः | दश्नाकासाः। TT: १ ery: |] वन्धे यकम्‌ । RE श्िराललाटवदनं यः gust व्याप्य तिष्ठति | स धन्यः पूजिता नित्यं aoa’ था भवेत्‌ ॥ ७६ ॥ पव्वतेन्दुपताकाभा ये च स्ग्दामसन्निभाः | ते सव्वं पूजिताः GUST धनधान्यफलप्रदाः ॥ ७७ ॥ इति पुण्डाः शुभाः परक्ताः पुव्वेशास््रानु पारतः । TUNA AAA यथायोगं समासतः WOT ॥ काककङ्घकबन्धादिष्यभ्रगोमायुसन्निभाः। असिताः पोतका रक्ताः पुण्डका नेव पूजिताः ॥ ७€ ॥ ति्यग्गाशचैव विच्छिन्नाः खद्खलापाशसन्निभाः९। FAA वामदे हसथाः FLSA न शुभाः स्मृताः ॥ ८० ॥ ७६ | जगः सरल Tae ॥ ७८ | काकेत्यादि । काकः प्रसिद्धः । ae: पक्चिविशेषः (ata) दूति प्रसिद्धः। कबन्धः श्रमस्तककलेवरः। safe: at) ग्यः (अकनि) इति प्रसिद्धः । गोमायुः sere: । ते; सन्निभाः सदृशाः ॥ ८० । प्ररद्खन्लापाश्सन्निभाः ऽरङ्खलरज्वाकाराः। fader इति ये ate तिय्यग्मावेन स्थिता core: । विच्छिन्ना विच्छेदं प्राप्ताः | शूलाग्राः शूलाग्रवत्‌ ख््ाग्रभागाः। एवश्भूता वामपाशेखाः Tea न WaT ॥ १। ऋजुगः गः। म्खदुकः । खः। Rl पाश्श्नोभिताः। खः। २। गोधाहि। खः। 9 88 अश्ववेद्यकम्‌ | [र querer: | जिद्वाकस्मषरुष्ाणि' भस्मवगोनिभानिः च | पुण्डकाणिः न शस्यन्ते भिन्नवणीनि* वाजिनः ॥ ८१ ॥ पव्पाणि। भ्रागन्तवस्तुरङ्गस्य ये भवन्त्यन्यवशेगाः | विन्दवः पुष्यसंन्नास्तु ते दितादितसंन्नकाः" ॥ ८२ ॥ ८९ । जिह्कत्यादि । fagrat कल्मषद्ताणि, तथा भखवरनि- भानि भखवणतख्यानि भिन्नवणानि खवणंभिन्नवणानीत्यर्थ;। वाजिनः पुण्डकाणि न weed न प्रभ्स्तानि भवन्ति ॥ जिद्धकल्षद्ूवाणीति पाठे ज्यानि anf serie रष्णपीतानि रूच्ताणि च । तथा भस्मचृणनिभानि दग्धचृणंसदृश्रानि। तया यानि च भिन्नवणौनि मिश्चवणनि पुण्ड्काणणं तानि न शस्यन्ते ॥ fasreu पाटो न aya: ॥ ८९। श्रागन्तेवा नम तु SEI | श्रन्यवणाः खवर्णभिन्नवणा इत्यथैः | विन्दु्गां gadis मकुलः,- “यस्य रामविभेदेन जायन्ते रामविन्दवः। पुष्याख्यः स परित्याच्यः सर्ववाजिभयावदः'” दति ॥ प्टुभाग्टभप्रदेश्विगरेषाश्रयेशेव हिताहितसंन्ना तेर्षां भवतीत्यर्थः ॥ १ । जिङृङ्छष्णाल्िरूत्ताणि | खः | R | मस्मचुणेनिमामि | गः। १। पुखृकालां विनण्यन्ति । खः | 8 | भिन्नवणानि aft a) गः। a | wl हिताहितकारकाः। खः। ३ ध्यायः |] Ba | १५ तेषां प्रदेशभेदेन, Tae यद्‌ व्यवस्थितम्‌ । तत्तथेव समासेन विस्पष्टं कोच्यतेऽधुना ॥ ८३ ॥ ्रपाने च ललाटे च YMA la’ कणंयाः | निगाले चैव केशान्ते पुष्यं धन्यतमं स्मृतम्‌ ॥ ८४ ॥ स्कन्धे वक्षसि कश्च च मुष्कयेबाहुकेशयेाः* | Sa प्रे च वाहानां पुष्यं खामिदहितप्रदम्‌ ॥ ८५ । नाभो AN तथा कण्डे दन्ते वैव हि वाजिनाम्‌ । पुष्यं धन्यतम परोक्तं भक्तः सव्वार्थसाधकम्‌ ॥ os ॥ अप्रशस्तानि दृष्टानि मुनिभियानि वाजिनाम्‌ । तानि सम्यक्‌ प्रवक्यामि पुष्याण्यागमदशेनान्‌' ॥ ८७॥ अधरौ कटेः पथे उत्तरौ तथैव च । | खायां गण्डयोश्चैव WHAT तथा भुवोः ॥ ट्ट ॥ cal प्रदेशभेदेन श्रपानादिस्यानविग्ेषेण ॥ cc waif दिवचनेन Yau med we चा प्रधस्तत्वमिति गम्यते । एवं गण्डशङ्खःयोरपि श्चेयम्‌ ॥ १। प्रदेणदेग्रे च। |! २। कचे pet) खः। wT कः। ३ । Hara | कः | 8 । मुष्के वा कवे ais | गः। बाङ्के मुखे| खः। yl माभिदेशे। कः) नाभीदेदे। गः € | शास्त्रतः। खः। ७ । पृष्पाणन्यानि दशनात्‌ । खः। ८। कटो | गः। R¢ न्वे यकम्‌ | [३ mwa: | ग्रीवायाश्च वदे चैव GMa: स्थुरके स्फिचि, | पायौ क्रोडे च पुष्याणि निन्दितानीति निश्चयः ॥ ८€ ॥ रक्त पोतं तथा कृष्णं पुष्यं सवेच नेष्यते | शभप्रदेशसच्ञातंः भवेत्‌ साधारणं ततः ॥ eo | qr धनप्रात्िमारेग्यं विजयं तथा । विन्द्यात्‌ ya: शुमेभर्तुरशुमेशच विपर्ययम्‌ nee ॥ सवाङ्ग^पुष्यिते वाजी परित्याज्यो न संशयः ॥ ee | गतयः | दूरमुत्क्षिप्य यः पादांस्तप्ताङ्गगारान्‌ स्फशन्तिव | पलं याति" सुसंहृष्टा वाजी भद्रगतिल्तु सः ves ॥ पूजिता ठषमातङ्गसिंदश्णदूलगामिनः। ८९ । GMa मन्दिरोपरिस्प्रदशे। स्फिचि afema । स्तिया सिचौ करिप्रोये । इत्यमरः ॥ <३-९४ | श्रशानां गतिपूज्यवे शएक्र.,-“उचचैः पदन्यासगतिः a a १। यीवायाद्धेव वाहे च| खः। R| स्पिनि। खः। Rl शुभप्रदे | खः | ४ । सव्वं । कः | ४। Gea ata ays: | a | A R खध्यायः|] STITT | RO अतोऽन्यगतया, नेष्टाः AISA’ तुरङ्गमाः ॥ €४ | खङ्गोशा विकटथष्टार वक्रा सौष्ठववजिता | अत्युद्धंवलिता* चैव वाजिनां निन्दिता गतिः ॥ €५॥ षाडश्च्छोरिकाभिस्तु" करवे्टितिजानुभिः, | शतं दिगृणितं गत्वा इस्तानां पुनरेति यः ॥ € ई । दिपव्याघ्रगतिश्च यः। मयुरदंसतित्तीरपारावतगतिश्च यः॥ ग्टगोद्र- वानरगतिः पूज्यो wanfaea:” carte ॥ ९५1 गतिनिन्दितिवमाह सङीति । agter सङ्कुचिता । विकट- भ्रष्टेति विकटं विषमं यया तथा भ्रष्टा शूवलिता दुरुतक्िप्राधःपा- तेत्यथः। वक्रा न gq सरला। सौष्टव्वजिता रामणएीयकविरदिता TOG: । श्र्यद्धा wea । वलिता भङ्गीयुक्रा ॥ ९६ । उन्तममथ्यमाधमगतौ परिमाणमादर | षोडग्रेति । षोडश- व्छोटिकाभिरिति षोड्ग्रपरिमिताङ्गलिस्फोरदानं यावता समयेन भवति तावता कालेनेत्यथेः। करवेष्टितिजानुभिरिति जानुनी कराभ्यां ९ । अताऽग्रगतयो As | कः। QR | स्वंखुद्धतुर ङ्माः। खः। १। CAAA | BI mS A 9 । Game चेव वक्रा च । खः । wl षोडश्राच्छोटिकायासत्‌। खः । wat | कः | qi) करनेष्टितगामि्मिः। गः। ©) wat) काः Rc अश्वे यकम्‌ | [द ध्यायः | स शीभगतिरिन्युक्तो वाजी धन्यस्तपोधनेः। दशहीना भवन्त्येते मध्यमाधमगा हयाः ॥ € ७ । qu: | चक्रवाकादिभिवंशः, शलिदोचादिभिः wa: पाटलाद्यश्च लोकस्य व्यवहारो न साप्रतम्‌ ॥ ea ॥ तस्मात्‌ प्रसिदकान्‌, वणान्‌ वाजिनां देहसम्भवान्‌ | ` समासेन यथायोगं कथयाम्यनुपुवंशः९ ॥ €< ॥ बेष्टयिवेत्यथेः । यद्वा करवेष्टितगामिभिः करं वेष्टयिला गच्छद्धि- रित्यथः ॥ ९७ । दश्टीना इति दश्रभिरसेः दीना हत्यर्थः ॥ ९ ८-९९ । यद्यपि चक्रवाकादिवणीः शालिष्टोजादिभिः war, तथापि aga तेषां लेके श्रव्यवहारात्‌ तान्‌ परित्यज्य लाक- प्रसिद्धानेव वणान्‌ कथयति । ते च प्रसिद्धा वणाः नङुलेनेक्रा न तु वणविशेषेण सवेषां संज्ञाविरेषोऽकारि । “feat रक्रस्तया पीतः सारङ्गः पिङ्ग एव च । नीलः छष्णोऽथ सवेषां ओतः Sean: सतः ॥ Ugiel श्पतेवाजी सवेश्वेतः प्रशस्यते" । तथा, “श्वेतः प्राङेय- सद्काभो रकरः कुद्कुमसन्निभः। दरिद्रासदृशः पीतः सारङ्गः क्रः १। चक्र वाकादिनिम्मोाेः। गः। 21 तस्मात्‌ प्रसि्धिग वणं वाजिनां देसम्भवम्‌। गः | RQ) BATA | खः। १ अध्यायः |] खन्वेयकम्‌ | ३९ श्वेतः काकाह इत्युक्तः रष्णः खङ्गा" उच्यते | पीतका इरितः Ara कषाये रक्तकः स्मृतः ॥ १००॥ पकतालनिभा वाजी HATE: परिकीत्तितः । पीयूषवणैः सेराहा TEA सुरूहकःः ॥ १०१॥ नील नोलकः wag स्वियुषः कपिलः स्मृतः | खतः ॥ पिङ्गः कपिलकाकारो नीले दूवाभरसननिभः । छष्णो लम्ब्‌- फलाकारः श्रास्न्नैः समुदाइतः॥ पीताभः Waar यत्तथा arfe- agian । चक्रवाकः स विज्ञेयो user वाजिसत्तमः" इति ॥ ९०० । काकाः । श्रयं anise उच्यते । “सिते तु ककको- are” इति हेमचद्रः। खङ्गाः छष्णघोटकः। “RUA तु BATE.” दति च हेमचद्धः। पीतका इरितः कथ्यते । “eftateeu: पीते- रक्रः कुम्‌कुमसननिभः”? इति च कषाये नकुलः । काकाडोऽपि कचित्पाटः ॥ ९०९ । पक्ततालसदूशवणा वाजी Hare: wary: | fRaretsfa कचित्पाटः। यथाह देमचन््रः+-““कियादो लोहितो ea.” इति । यः Fae वाजी सोऽग्डतवण इत्ययः | Waray वाजी गद भवणेः गदंभवत्‌ धृषरवणे इत्यथः | “geen warn” दति FI: ॥ ९०२ । नीले दूवाभवसौ वाजी नीलकः खतः। तथा कपिलः १। पिङ्ाहइः। कः २। सरूहइकः| Ri | ३। नीले नीलयको arg | सनीला नील खवासो । कः । गः | Pe» ge PITTA | [१ खध्यायः। खिलाः, कपिशा वाजी पाण्डकेशरबालधिःः ॥ १०२॥ इलाहथिवलथ्ेव खञ्जाः? ेतपीतकः। ईषत्पीतः कुलाशस्तु At भवेत्‌ छष्णजानुकः, ॥ १०३॥ चियुषः wal नीलकचियृहयो नेक्लदेमचन्रौ । “नाला दूवा- wafer | artes नीलकोऽय चियुदः कपिला इयः" इति । कपिलः पिङ्गलवणेः । wi faget वोल्ाइ एव कथ्यते | खिलादो वाजी कपिलः पिङ्गलवणः किन्त्‌ केशर पुच्छयो; पाण्डुवणेः । श्रच ae: । ““वोक्लादस् यमेव स्वात्‌ पाण्डुकेशरबालधिः” दति । श्रयं खिलारः atare frre एवचेति देमचन्द्ररौकायाम्‌ ॥ ९०३ | दलारः चिचलः सिचितः । “दला चितोदयः"” दति अभिधानविन्तामशिः। agre: श्ेतपीतकः शेतपीतवणंः । श्चेतपिचट हत्यपि पाठ; । तस्यायमथेः | शेत; इए्रवणंः पिच्चट: fowzang । (faaz पिचुरी) । aa tae एवं लक्षणमाह । “खङ्गाः शेत- faye.” इति । खोङ्गाह इत्यपि क्चित्पाठटः । gare ईषत्पीतवणेः कष्णपादजानुचारकः | “कुलादस्त॒ मनाकपौतः HU: स्यात्‌ पाद- जानुनि” इति ₹इमचनद्रः ॥ १ । शिलः | खः | २। WERE बालधिः । खः। Ql शगः alae]: | गः | ४ । तालुकः | कः | aA इ खध्यायः।] च्यश्वदयकम्‌ | 8९ FUT चास्ये भवेत्ते खा षष्ठवंशनुगामिनी | उराः" AMATI मनाक्‌ पाणड्क्तु ये भवेत्‌॥१०४॥ AREA’ HAT वाजो पाटलो यः प्रकील्तितः । रक्तपीतकषायोत्यवणजो यस्य SA ॥ १०५ ॥ Bae: प्त विख्यातो वशे वादस्य Ses: | पुवौक्तानाश्च वणानां सुखपुण्डण वाजिनाम्‌ ॥ १०६॥ ये भवन््यपरे मेद्‌ स्तान्‌ त्रवीम्यनुपुवे शः" | ९०४ | उरादलक्तण CAV: जंघायाः छष्णवमाद्‌ | “Greg मनाकपाण्डु; छृष्णजदने भवेद्‌ यदि” इति । श्रयं BITE उकनाह एव ॥ ९०५ । वेरूदाण दत्यच वोरूखानएव wa: । “वोर्खानस्तु पाटलः" इति हेमवच्धस्मरणात्‌ । कचिदीरुदाणः पद्यते ॥ ९०६ | उकनादलत्तणं Baw wel “saat: पीतरक्ष- च्छायः सएव तु afaq” दति । aa came दुष्कुलाद दृत्यपि पाठदयं लिपिकरप्रमादाद्‌ भ्रान्तमेव प्रतामः । उकनादस् साधुते हेमचन्द्र एव प्रमाणम्‌ ॥ ९०७ GAA AAT सुखयुष्डकेण wan केङरादादि- १। उदः | कः। २। वौोङ्दणः। कः ३। रक्तपीतकवाया वा वणे या यस्य टृश्यते। कः। 8 । SHAT) गः। SHAE: | कः। wa) ष्यनुपुव्वेतः | कः । 6 [> 82 PRIYA | {९ Sez: | HATS! पुण्ड केणाश्ः कोकुराहः प्रकीर्तितः 1 oo खररद, GHEY Vicar दरिरोहकःः । कलाश्चैव, वेाल्ला्ः सेरः Tareq: ॥ १०८ ॥ कुलाः FATTY ACTS? सुररादकः* | ATV भवेदओो वीरूरादस्तु यः स्मतः ॥ १०९ ॥ नाभमविशेषैः aaa इति तानेव क्रमेणाद काका दत्यादिना। पूवाक्रलच्वणः Aare: ुष्डकेण मुखपुण्डुकेण युक्त इत्यथः । केाकु- ` शारः प्रकीलितः। ९०८। तथा खक्गगााऽपि मुखपुण्डकेण चुक्रः स्वरराद इत्युच्यत wae । एवं रिकऽपि सुखपुण्डुकेण दरिरे दकः । geared ala GAM Arey वाजी मुखपुण्डुकयक्रा यथाक्रमं सुराः खर्रादश्च सत इत्यथैः ॥ श्रयं पाठः क-पुस्तके नास्ति ॥ ९०८ । कुलादकुलरादौ त॒ यथाक्रमं सुरादख रराहकलणयक्रा- वैव Sat तथा वीरूरादो मुखपुण्डकेण युक्तो वासराः Wa इत्यथैः | HAE GHA वा BEAT युक्तो Terre: कौनिंतः । तथा जियुष् एव fafaary: सन्‌ चियुराद दृति ॥ Ul Taare: | खः। | efxcren: | a | Ql HATS FACTS | TU खरराडइः। A: | ४। FNS दुरूलादश् | कः | yl वे(कराद्ः। कः|| 8 अध्यायः |] न्वेदयकम्‌। 8 दुकुलाहा' दुरूराहः FRU की ्तितः । वियु हस्ियुरा हश्च चिचलाङ्गन्वः था भवेत्‌ ॥ ११० ॥ अतज प्रवश्यामि शुभा शुभविनिश्चयम्‌। वाजिरटेदगतानां हि वणानां पूर्व्वशास्त्रतः ॥ १११ ॥ यस्य गोराशिर पीतानि गचररोमाणि वाजिनः स भर्तः शियमाधन्ते यस्य रक्तसितानि च ॥ ११२॥ यस्य पादाः सिताः सब्बे पुच्छं वघ मुखं तथा | vista सिता" यस्य तं विद्याद टमङ्गलम्‌ ॥११३ ॥ ९९२) सम्प्रति श्रङ्गविशेषेषु रामवणे विशेषेण वाजिनां संन्ना- वि गरेषानादइ । यस्यत्यादि । चिच्राणीति पाठे चित्राणि नानाव- णानि॥ ९९३ । Baya नकुलः । “यस्य पादाः सिताः सर्व पुच्छं वकोमुखन्तथा । मृद्ंजाञ्च सिता ge तं विद्याद्टमङ्गलम्‌” दति । ““पुच्छोर्‌ःएुरके शादयः सितः स्यादष्टमङ्गलः” शति हेमचन्द्रः । “स एव दये SA TS शते ऽटमङ्गलः'' दूति शुक्रः “Agsarg सिताः” दति पाठ एव साधीयान्‌ । तसय नकुलादिभिधं तलात्‌ ॥ Ql दु कुलानः।| कः | RQ) विचिचाङ्कः। कः| a) चित्राणि गौराणि | a | 8 | श्ुक्तासितानि wi खः। ५। मृदंजाखासिताः। कः। 8९ वयश्छवे द्यकम्‌ | [३ चध्यायः। प्रभूतासितताराश्च प्रशस्ता मुनिभिः स्मृताः | रक्तपीतासितसितैरधन्यः कीत्तिता wa: ॥ १९१४ ॥ प्रशस्तरष्णतारसतु मलिकाक्षः प्रको त्ततः। श्वेतया वेष्टितः छष्णं रेखया तारकः भवेत्‌ ॥ ११५॥ मसिकाक्षः स विन्नेयः खामिनः qaqa | सिततारेाऽप्रशस्तश्च खामिनः AWTS नः ॥ ११६ | सवंश्वेतश्च" HUY रक्तः पीतस्तथेव च | रते सांग्रामिकाः Brat: तुरङ्गा मुनिसत्तमेः ॥ ११७॥ ९९४ । रक्पीतासितसितेरिति रक्षा दिवण्चदुष्टयश्वलेः तारके- रित्ये, ॥ ९११५। यस्य वाजिनः नेचे तारकं au श्ैतरेखया वेष्टितं च। मलिकाकस्य Wau नङ्कला नैवमाद “मुखे चन्रकरुवीतो लम्ब्‌ फलषमारृतिः। अेतपादः सविज्ञेयो मलिकात्तः स पूजितः” दति॥ ९२७। Bada इत्यच स्वशब्दः छष्णादिभिः ae प्रत्येकं सम्ब- wai “aarfa स्वेतः श्वेतो मध्यः पूज्यः सदेव fe” इति शकः ॥ १। प्र्टताः सिततासख प्रशस्ता मुनिभिः azar | कः। | Aamafed | खः। al तारकनच्च यत्‌ । खः | ४ । SAR ATA | गः | ₹ ऋधध्यायः॥] व्श्चवद्य iq | ४४ हरिताः किल जायन्ते वाजिनः पुण्यद्शनाः | ते दिताय नरेन्द्राणां जयाराग्यधनप्रदाः ॥ ११८॥ रक्तास्यमेदनः शस्तः श्यामकशेश्च यः सितः | AVA’ या वादः शुक्तके शरः? ॥ ११९ ॥ शुक्तपादमुखा" वाजी प्रशस्तः परिकीत्तितः। चतुणच्देव वगानां शुक्गता यस्य वाजिनः ॥ १२०। मुखे सिततरश्चेव पञ्चभद्रः स उच्यते | श्ेतमण्डलचिचर भक्तः RATATAT! ॥ १२१ ॥ TWIT यस्य रेखा स्यात्‌ एष्ठवंशनुगामिनो | श्ेतरष्णशिरा यश्च. नेव धन्यः प्रकीर्तितः ॥ १२२॥ ९९८ । wane लक्षणं wR) “कशेग्यामः श्यामकणैः सवतस््ेकवणेभाक्‌' इति ॥ | ९९० । पञ्चभद्रः पञ्चकश्याणोऽपि कथ्यते नकुलए्एक्राभ्याम्‌ | तथा च “ae पादाः सिताः सव्वं तया amy मध्यतः । कल्याण पञ्चकः प्रोक्रः सव्वैकल्ाणषृश्च सः॥ मुखे पत्सु सिताः पञ्चकल्याणोऽशवः खदामतः'' इति ॥ १। यताहिता नरेन्द्राणां । G: | २। कपोतेन च वगोन | खः। १। गुज्ञाकेणकः | गः | 8 | ुक्ञपाणडुमुखे वाजी । कः। ५। Wise | कः। 7 ¢| श्ेतक्ृष्णशिरि यस्य नेव यस्य प्रकाङ्धितः। गः। A 8६ ख्व यकम्‌ | [३ ware | ऋअन्धवणं शिरा यस्य पुच्छं वा यस्य वाजिनः | पुच्छेन शिरसा वापि नानावर्णेन निन्दितः ॥ १२३॥ अव्यक्त वणाः यो वाहस्तथा तित्तिरसन्निभः। कुत्सिता वानराक्षश्च Ar वा व्याघ्रावलीटकः ॥ १२४॥ खराः | हेषितं aura तुरङ्गस्य प्रशस्यते । अविच्छिन्रमदीनश्च TAT सानुनासिकम्‌॥ १२५ ॥ दष्टाभिपृखपाचश्च ब्राह्मणं कुसुमानि च। दधि चापि समाल्ञाक्य वाहानां हेषितं शुभम्‌ ॥१२६॥ वादि्ध्वनिमाकण्यं हेषन्तेः यदि वाजिनः | TAU AAAs तदा भन्तुजेया भवेत्‌ ॥ १२७॥ ध्वजा ग्रच्वेव* GIA पश्यन्तो वाजिने यदा | SAAT वदवे इष्टा स्तदा विद्याज्जयं विभोः ॥ १२८॥ अता यददिपरीतन्तु हेषितं कुत्सितन्तु aq | मिन्मिनं गद्गदं मुकं feet कासजजंरम्‌ ॥ १२९॥ ९९१५ । श्रदौनमिति श्रकातरम्‌ ॥ ९२९ । मिन्मिनं (ata) इति ufagi गद्गदं we । fasay श्रतिककंश्म्‌ ॥ १। खत्यक्तवशेः | कः। RQ टरा fe पुणपाचञ्च। खः। द । षितं यदि वाजिनः। a | 8। ध्वजां सविम्ब । कः | ५। यत्‌ | खः। A R अध्यायः |] ऋ वद्यक्म्‌। 83 tea हेषतं' नेष्टं खयान। श्च तपाधनेः | वाजिशस्राधेतच््न्नेः कोर्तितं मुनिसत्तमैः ॥ १३० ॥ वाले रोगिणि es च क्षुभिते च पिपासिते? | आन्ते भोते छे" वारे न ATS खरलक्षणम्‌॥ १३१ ॥ अथ यः पुलतेा"ऽश्वस्य शनेर विशदे ‹ ध्वनिः | अन्तरुत्पद्यते कञचित्तदश्चल॒त उच्यते ॥१३२॥ तच HAGA नामे गदवस्यणए्डमाथितः | ९२२ श्रयति । gar तन्नामकगतिधाराविशेषण धावत rau: | wae यः कञ्चिदविशदोऽपरिस्फटो घ्वनिः श्रन्तरभ्यन्तरे उत्पद्यते Weyl उच्यते । TRA इति पाठे पुच्छात्‌ बालधेः ॥ ९२२-९९४ । AMAT कारणमा । तेति । तच way at नाभेरधः शदवस्ष्डमाभ्चितः पायुवस्तिक्ोषप्रदे्तः वायुरेव ay उच्छलन्‌ विसपेन्‌ विततिं गच्छन्निति यावत्‌। seg शद- वसयण्डदयाश्रयेव्ित्यथंः | अन्त ्ाखासु श्राग्यन्तरधमनौ खित्यथैः । कूजति शब्दं करोति । श्रतोहेतोः स्िराणामश्वानां वेग ऊद्धंबेग १। दृष्टं सहे षितम्‌। गः । २। वाजे च fara | खः। a चापिवासिते। खः। 8। तथा। कः। ५। पच्छः | ९ । निविशते | खः। gc SAAT | [द खध्यायः। Basta न वेगः स्यात्‌ fara न च ARIAT | तास्रामधोमुखत्वाज्च न भवेद्‌ वड़वाखपि ॥ १३४॥ मद दाष; | काकुद छष्णजिच्वश्च छष्णशेफाण्ड तालुकः | कराली दीनदन्तश्च खङ्गो चाधिकंदन्तकः॥ १२५॥ TATA | SHUT शाखासु प्रसपणदच्च वायोरिति शेषः । न भवेत्‌। वड़वाखपि तासां थाखानामधोमुखतचात्‌ न भवेत्‌ ga इति शषः ॥ शपिश्ब्दथायैः ॥ ९३५ । एते काकुद्यादिजातदन्तान्ताः सप्तविंशति वोदा दोषा- न्विता न याद्या दति Bae एतदारोदणे खामिने विनाशात्‌ | नकुलस्तु चतुदंशविधान्‌ दोषाव्ितानादः“दीनदन्तोऽधिकशैव कराली छष्णतालुकः । मुषली च तथा प्रङ्गी षडेते खामिघात- काः ॥ एकाण्डजातश्चेकाण्डो हीनाद्गगेऽप्यधिकाङ्कः। परित्याज्यः स वाञ्डद्धिर न्विष्य परमं am ॥ घण्टी वदनका वाली ग्द्गचेव चतु- यकः । वजनीयः प्रयत्नेन सर्ववं ते पापकृत्तमाः ॥ घण्टी च खाभिनं हन्ति कराली wage) श्रतःपरं तथा वाली प्रङ्गी रा्र- विनाशनः” दति ॥ एवमाप्रेयेऽयक्राः स्रविग्रतिः संन्नान्तरेणः- “ही नदन्तो विदन्त कराली acumen: छृष्णजिङ्श्च यमा जातमुष्कश्च यस्था ॥ दिश्फशच तथा wat aw वयात्रवणकः। खर- वण waa जातवणेख काकुदी ॥ fast च काकषारी च खर- BIA च । वानराः छष्णशटः छष्णगृद्यस्तथैव च ॥ छष्णप्रोयश् श षध्यायः। दन्तादि विवरणम्‌। 8९ रकाणडश्चेव जाताण्डः, Sega चिसरी, तथा । MATA व्याघ्राभल्िकणौ दिखुरी स्तनी ॥ १९६ ॥ यमजा वामनश्चेव कुनस्तित्तिरसन्िभः?। वानराघ्ा विडालाघा मुषली चेन्द्रटृद्ध कः ॥ १३७ ॥ येषां एषे WAT AAT जातदन्तस्तथेव च। रते देषान्विता वादा न ग्राह्या ूतिमिष्छता ॥ १३८ ॥ धनप्राणरा WA बन्धविग्रहकारकाः। रुषां fax प्रवश्यामि येन जानन्ति सादिनः ॥ १३९ ॥ पुवेशस्त्ानुसारेण मुनीनां वचनं यथा | वत्ता यस्य ककुदि" काकुदी स उदाहतः ॥ १४० ॥ कराली वाधरे दन्तो जायते यस्य AAT | may uy तिन्तिरसन्निभः। विषमश्चेतपादख भुवावन्ै विव जितः ॥ अशटभावत्तखंयक्रो वजंनीयस्तरङ्गमः" दति | GWE शकनीतौ । “हृष्य तालुः एष्णजिङकः ष्णौ ॒विनिन्दितः । aaa हष्णवण चः पुच्छे शवेतः स निन्दितः" care ॥ ९४० | Rg स्पष्टम्‌ ॥ ९४९ । कराले दन्तुरः ART षा दन्ता विद्यते aa ष कराली ६ । रुकाण्डो नन्मतेाऽणडख । गः | R | काकतित्तिरसत्रिमः। खः। २। चिसरि!। गः। 8 । HRI) गः | ४। करालो BU दन्ते जायते VW Bae! | | 7 we waaay [३ ध्याय) | चतुभिः पथ्वभिश्चैव हीनदन्तः प्रकीर्तितः ॥ १४९ ॥ सप्तभिशाष्टिदंन्तेः खयातश्ाधिकदन्तकः | अङ्ग्ठपवं सङ्काशः छागभङ्गापमस्तथा ॥ १४२ ॥ जम्बुवद्‌र रूपश्च तथा चामलकेापमः | सास्रासिसहशश्चापि हरीतक्याः फलापमः ॥ १४३॥ दग्ध चम्भेनिभखापि वालुसंस्थान रव च । कीलः, UAT यस्य केशान्ते चापि दश्यते ॥ १४४॥ WRIA: सवपापानां खङ्गो वाहः स कीर्तितः । रवंविधेन Wa खङ्गो UIE न वासयेत्‌ ॥ १४५॥ “कराले दन्तुरे TF” इत्यमरः | यस्य war नीते उत्तरा वा ag रणे दति ावत्‌। दन्त एक way) जायते स करालीति wafer 1 चतुर्भिः पचभिरित्यनेन षडभिन्येनैरिति अभिप्रेतम्‌ | wi धरभिरष्टाभिरित्यनेनापि षड्भिरधिकेरिति वेध्यम्‌ । वदा कराल. दन्तरागविशेवः स. यखास्तीति कराली aga,—“ae: WH: प्रकुरुते वायदेन्तसमाभितः। करालान Rata दन्तान्‌ कराल न ष सिध्यति""-टति॥ ९४९-९४५।.पएत्नलक्तएमा शर्गटेत्यारि ॥ ९४४ । कोलः wea fara: ॥ ९४५ । धौरेयः श्रयवर्तो प्रधानमित्यर्थः | Ql ae] खः। १ अध्यायः 1] दन्तादिविवसर्णम्‌। ue VAT लम्बमानेन FRUTAUANT: | अत्यन्तरामशाभ्यान्तु ताभ्यां जाताण्ड^ उच्यते ॥१४६। खन्धे वक्षसि वाद्वच WATT तथेव च । अन्धवणी भवेदाजी RTH स प्रकोल्तितः ॥ १४७॥ .. यस्यान्यवणे रेखा स्यात्‌९ पादे FR च वाज्ञिनः।. - माजारपादः पक्ताऽसा न धन्यः" कुलनाशनः ॥१४८॥ अन्यवणेस्य वादस्य शिरः छष्णं यदा भ्वेत्‌ । ` चिस्तरो नाम सः" पक्त भत्तः कुलविनाशनः ॥१४६॥ feat गाखराकारं खर विन्द्यादिचक्षणः अथवा सोव नीयुक्तं निन्रमध्येस्तु निदिगेत्‌ ॥ १५०॥ ९४६ । anal सुष्काभ्याम्‌ ॥ ९४८ । श्रन्यवणा रेखा खवणभिन्रवणा रेखा ॥ ` ९४९ | श्रन्यवणस्य छष्णभिन्नवणस्ेत्यर्थः ॥ ९१० । खुरः गोरुराकारं गोख्रवत्‌ दिधाविभक्रखुरमिव्यर्थः | चिवलौयक्ररिति पाठे asta: ॥ १। एकतः | खः | 8) सधनं कुलनाश्ननः। कः | ` २। जाव्यण्डमुच्यते। T | Wl तामसः। कः Rl यस्यान्यवथौ रेखाः सयुः । कः। १ । चिवकलीयक्तैः। कः। ` wR eat | (३ ध्यायः | हषणाभ्यां सजाताभ्यां सश्जातदषणे भवेत्‌ | तददु षणसश््ातस्तनाभ्यां विद्यते स्तनी । १५१॥ fafa: कर्णो स्विकर्णी च arena व्याध्रवर्णकः? | रकेनाङ्गेन हीनेन भिन्नेन च विशेषतः ॥ १५२॥ यमजं वाजिनं" विन्द्याद्‌ वामनं वामनाकृतिम्‌ | वणारेकेन पारेन AVIA AT इयः ॥ १५३॥ भुषलीति समाख्याता वाजिश्णस्त्रविशार दैः | विराधं नेव ये याति दष्टा सुष्कवजिंतः‹ ॥ १५४॥ Wee स AMAT भक्तं कुलनाशनः। ९१५९ | सजातार्भ्यां सदस्तनेनेति शषः। जाताभ्यां ठषणाभ्यां का- धाभ्यां | wa सलोकस्य द्ितीयद तीयपादौ ख-ग-पुस्तकयोर्नस्तः ॥ ९५९ । भिन्नेन भग्नेन faerie वा एकाङ्गष्दीनेा भिनाद्ध- देति दिविधो vas: ॥ ९५३ । यो इयः वणात्‌ खवणादित्यथः । श्रन्यवणंन भिन्नवर्वन पदन खउपलतित इति शेषः | Qi fatwa) गः। 9। वासनं । mI R | द्याघ्रचमकः। कः। wi भतुः कुलविनाशनः | खः | QR) fata) गः। q) सुव्कवजिंताम्‌ । कः। ३ Nya |] दन्सादिविवरणम्‌। ४ अथ चेदढ्वायान्तु" विराधमधिगच्छति ॥ १५५॥ निगुढटषणश्चाशचः, स धन्यः सव्व कामदः | दिवषात्तुः समारभ्य यावता पश्चवापिकः ॥ १५६॥ दन्तानां PRATT सम्भवे वाजिनः स्मृतः | अत Gy न जायन्ते मुष्वौ दन्ताश्च वाजिषु ॥ १५७॥ BHAT फलं वाच्यमभावेन शुभाशुभम्‌, | सुरथस्य गतं राज्यं ककुदस्येव दूषणात्‌ ॥ १५८॥ `. इतकम्बलवेकगोप शु दन्ता पाण्डरात्‌ । शृङ्गिण स्तना षेण स्तनी च सगरे Baz | जान्वा वन््येश्वदेषेण पञ्चत्वं रावणे गतः ॥ १५९॥ ९५८-१९५९ | इद ART ग-पुस्तके नासि | we धेतिदासिकी वात्ता तत्वतः कुचापि नाधिगम्यते । केवलमेव gree राञ्यना Weary युध्यमानस्य जेभिनीयेऽश्मेधे, wage च वैरहेतुको Bud | सगरस्य चाश्वकारणन वंश्यो महाभारते प्रसिद्धः। wa दोष्एति न प्राणयते प्रमाणम्‌ । रावणस्य विनाओे श्रश्वदोषष्ेतुलं नेव दृश्यते ॥ ६। बड़्वाजातु | खः। RI दिववेन्त॒ । खः। २। निगृएरटषयाच्तख । कः । 9 । ततस्तया। ARATE कः। ys व्न्धेदयके [१ Beara: | 7 TUTAT | अतःपरं प्रवश्यामि तुरगाणां विभागतः | ज्वलितेन यथाङ्गन फलं वाच्यं शुभाशुभम्‌ ॥ Veo यदा ज्वलति ACA VATA हताशनः | तदा विन््यादनारष्टिमब्दमेकं न संशयः ॥ १६१॥ अन्तःपुर विनाशस्तु मेहने ज्वलिते भवेत्‌ | उदरे वित्तनाश्स्तु, पाये पुच्छे पराजयः ॥ १६२॥ उत्तमाङ्गे च वक्रे च स्कन्धे चेवासने तथा | भन्तुजयाय्र वाहानां ज्वलनं यच Aas ॥ १६३॥ धूमं ललाटे aes तथा वसि निन्दितम्‌ । aaa’ ज्वलनं शस्तं यथा नासासमुद्धवम्‌ ll १६४॥ यदा व्याधिं विना वाजी ग्रासं त्यजति दुम्बेनाः । TATA कुरुते तदा भक्तुराभनम्‌ ॥ १६५॥ १६९ । नकुलस्वच स्णलिङ्गद भ्नस्य पराजयद्धचकलमाद | यथा- “स्फुलिङ्गा यस्य दृश्यन्ते पुच्छदेभे च afer । परचक्रागमाग्रषी विश्ञेयो ह्यपण्डितः” इति ॥ १६१ । ्रच्र नङलापयेवमाद्‌। यदाव्याधिं विनेत्यादि ॥ १। विन्तनाशाय | गः। QR) तयेव | गः। ह MATa: |] उत्पाततिवस्णम्‌। ४४. WARY यदा वक्रं हटा लाकयते, दयः | रावं Hear प्रयाणे तु तदा विद्याज्जयं प्रभाः need i सव्वेदेव शिरेप्रस्तुर सर्व्वेषां नेव पुजितः । व।मपादाभिधातन्तु प्रभायाचानिषेधकः ॥ १६७॥ स्वामिन्यारूढमाते तु" दक्षिणं पाश्वमात्मनः। तुरङ्गमा यदा पश्येत्तदा HUTA भवेत्‌ ॥ १६८॥ पुच्छभागं' यदा वाहा वामतें विकिरेत्सद्‌ा । TAT भक्तः प्रवासः स्याट्‌ Shera विजयस्तथा ॥ १६९ ॥ प्रकिरन्ति यदात्यर्थं व्यं पुच्छं तुरङ्गमाः | THAMSI जाताश्च तेषां भीतिः प्रभाः समता ॥१७०॥ Bar: | काया वाजिशरोरेषु शुभाशुभनिवेदिनो | वाजिनश्च Wasa तां त्रवीम्यनुपृव्वे शः ॥ १७१॥ Vor । छाया लावण्यविशेषः | VOR । पद्मरागारूणेति पद्मरागो मरकतः | १। एोकयते ॥ गः। 8 । खामिना रूएमाक्रेय | खः | Ri कालिकायाः। गः। wl TR वाहं । खः। RQ) feta! गः। qi परकिरन्ते। खः। ud अन्धे 0 [हे ष्यध्यायः। afar पाथिवी, दाया नानाज्यातिःसमन्विताः | पद्मरागारूणा चेवमाग्रेयो परिकीर्तिता ॥ १७२॥ शुद्स्फटिकसंकाशा qfaret चैव वारुणी | रूक्षा दीना च वायव्या परुषा Ga निन्दिता ॥ १७३॥ पाथिवी च तथाप्रेयी वारुणो या च कीत्तिता | तिखस्तु Yuet AAT वायवी त्वशुभप्रदा ॥ १७४॥ प्रखिन्नानां* भवेद्गन्धो वाहानां गाचस्तम्भवः | मतिमद्धिः स निर्दिष्टः शुभाशुभनिवेदकः' ॥ १७५॥ मनसः कुरते तुष्टि घ्राणमागेगतल्तु यः । स शुभा वाजिनां गन्धो विपरीतेाऽतिकुत्सितः ॥ १७६॥ शुभगन्धो भवेदाजो धनपुष्लप्रदः" प्रभाः | मिचावाप्िजयञ्चेव कर्याण्च नियच्छति ॥ १७७॥ ९७५ | प्रखिन्नानां सञ्नातचश्रणाभित्य्ः | ९७० । प्रभगन्धादेजे तिख्चकवे,- नकुलः | ul एथिवी। खः। wl प्रसखितार्नां। खः। Rl नामायुति। खः। €। निवेदिकः। a) १ । पुरुषेश्वेव | खः | ©) मनसा कुरते पुटि । गः! 8 । FAA | GB | S| भधनमायुःप्रदः। | | द ्पध्यायः |] दायाविवरणम्‌ | ye अनिष्टे" चेव गन्धे च सव्वैमेतदनिष्टकम्‌ | तस्मात्‌ HATA सुगन्धोऽश्वः प्रपूजितः ॥ १७८ ॥ संग्राह्या न तु दुगेन्धो नायकेन विजानता । यथाशास्त्रं समुद्दिष्टो गन्धस्तोरङ्गमा* मया ॥ १७९ ॥ सत्वानि | अमेध्ये कमे चेव gery विशेषतः | णा यस्यास्ति वादस्य देवसत्वः प्रकीत्तितः ॥ १८० ॥ पिश्चसत्वा मन्तव्यो व्यत्ययेन तुरङ्गमः! “gama: सदा विप्रः afaat शरूगन्धकः । चुतगन्धः सदा वैश्यो मोनामोदीच शूद्रकः” दति i ९८० | सलं खभावधम्भः। स च कान्तप्रगसमदीरधगीवानतिक्ररान- तिग्डदलादिरूपः । देवलस्य लचणमाद WR | “फश्चरोनमुखः कान्तः प्रगस्मोत्ङ्गना सिकः | दीघो तयीवमुखः खस्तकुकतिरुरभ्रुतिः ! तरपरचण्डवेगश्च दसमेघसमसखनः | नातिक्रूरो नातिग्डदु दंवसषलो मनोरमः” इति ॥ १। अनिद््धेव गन्धे तु सम्पेमेतत्‌ प्रतीपकी। कः। 9 । सौरभदेजः। खः। R । तस्य स्यात्‌ सप्रयनेन गन्धोऽशरस्य पूनितः। गः। ५। TTT । खः । . Rl यथाशास््नोदितः। | | ६ । wae | खः । 8 A ys wag [३ अथथायः। देवसत्वः शुभे भर्तुः GATTI: स्मृतः ॥१८१॥ प्रमाणम्‌ सादं BAVA प्राक्तमङ्गरस्य तपाधनेः प्रमाणं शलिदाचाये वाजिशास्लविशारदेः ॥ १८२॥ CRSA चिं श्त्या चतुरुत्तरया स्मतः | चवतुस्त्तु विख्यातः शस्त्ोक्तरुत्तमेा इयः ॥ १८३ | अड हस्तेन Way भवेन्मध्यस्तुरङ्गमः मुष्टिश्रन्येन इस्तेन हौनशाप्यधमः स्मतः ॥ १८४ ॥ ९८९ । व्यत्ययेन देवसतवगुणवैपरीव्येन कदं मादौ धुणार।दित्य- QUAY: । देहसल दत्यादिपाटः पुस्तकान्तरे arfe ॥ १८९ 1 ONG वाजिमाने पञ्चयवात्मकमङ्गुलमाद--““पञ्च- धवाङ्ुलेनेव वाजिमान एथक्‌ wan” इति । साद्धमित्यादि मध्य- GPA Taya: पाटः क-पुस्तके नासि ॥ ` ९८२ । एतन्मते चतुव्विग्रत्यङ्ुलपरिमितदस्स्य दस्तचतुषटयमौ- ei शक्राचाययमते g wey gaara चिगुणमिन्युक्रदिशा चिगुणचलवारिथाङ्गलं विशत्यधिकशताङ्गलं वा भवति । नक्लमते तु अभत्यङ्गल staal भवति | ययोक्तम्‌-“श्रशीत्य ङ्गल उन्छेधः"दति ॥ ९८४ । सां जिदस्तपरिमितामध्यम एति चतुरणीत्यङ्गला भवति 1 श्रणक्राषाय्यमते त॒ पञ्चयवाङ्गलपरिमाणस्य षखपत्यङ्गलयः॥ ९। Se! १ yz: |] प्रमायविवस्णम्‌। ४९ ऊं मानप्रमाणन्तु परिणाहं विनिर्दिभेत्‌ । SATA च मध्यमानां दीनानाश्वेव वाजिनाम्‌॥१८५ असत्तमदस्तन्तु श्रं eau निर्दिंेत्‌ | पड्मिमुंशटिविदीनेश्च मध्यमश्च वि चक्षणः ॥ १८६ | पञ्चद्स्तप्रमार्क्तु जघन्यः समुदाहतः। दाचिंशदङ्गलं वक्रमु्तमाश्रस्य को ्तितम्‌ | १८७ ॥ अधमस्य परिमाण gfe शस्तेन दानः fem: | gered त चत॒रणीत्यङ्गलेन्नतोऽधम ईति । ९८५ । परिणाह विस्तारः । स च सर्व॑षामेव वाजिनां aer wat समानः । उदरपरिणादन्तु Wa: अङ्गलाधिकं चिगृणं सुख- परिमाणादाइ । “परिणारृस्छदरस्य जिगृणस्त्यङ्लाधिकः"” दति ॥ उत्तमानाञ्चेत्यादि-निदिभेदित्यन्तः पाठः a—gat गासि । मध्यमानां स्थाने मध्यानामिति पाठो am: | ९८६ । एतन्मते सा इत्रियवाङ्गुलस्य चतु स्ति ग्दङ्गलदसतपरे- माणस्य सादसप्तदस्तमुत्तमस्य द्यम्‌ । प्रएक्रमते तु पद्चयवपरमिता- शलस्य दाचिंश्राधिकथ्ता कुलम्‌ । “श्रि मिं समारग्य पुच्छमूलान्त- Rafe । दतीर्यां्राधिक Fey मुखमानाचतुगणम्‌?' दति । दीधैष् gfua शतमिति च । au सलोकस्य प्रथमपाददयं ग-पुस्तके नास्ति॥ ९८७ | उन्तमाश्वमुखमान दइाचिश्दङ्गलम्‌ । Waa त॒ wattage । तदुक्तम्‌ “चलारिंशाङ्गलमुखो वाजी vat Ql पञचदसप्रमाणन्तु | खः। ९० erat [a च्यध्यायः। ge वक्षः करिश्वेव मुखतुल्यं समादिभेत्‌। अङ्गलदय हीनन्तु सुखादि मध्यमाधमम्‌ ॥ १८८ ॥ निदिेन्मतिमांशेव, वाजिश्स्विशरदः। सत्ताङ्कलं GIT उत्तमाश्वस्य कौत्तितम्‌ ॥ १८९ ॥ USWA भवेन्मध्यो जघन्यश्चतुर क्लः | मेन्तमः | सभ्रविशप्रमाणेन मुखमश्चस्य waa” दति । नङ्ुलमते च पप्तविंभरद्लम्‌ ॥ =` ९८८ | पृष्टवश्चःकटिमानन्त॒ दाचि दङ्गलमित्यथः | Wat त “वाजिनां सुखमानेन व्वोावयवकल्यना” दति वचनात्‌ vetetat मानमपि चलारिंशदज्गुलं शेयम्‌ । नङकुलमते च ve safange ae. घोड्ा्ुलं कटि सपतविंधाङ्गलेति । तदं “एष्व; चतुव सप्तविंश तथा कटी । इदयं stewie” fafa | अङ्गलदयदीनमिति मध्यमस्य जिग्रदङ्गलम्‌ । wae च श्रष्टावि्ाङ्कला मुखाद्यवथवा cae । we शक्रः । ““दात्रिशद्ुलमुखो मध्यमः स उदाहतः | ष्टा विधदङ्गलो यो मुखे नीचः athe” दति ॥ ९८८ । नक्ुलमते खुरपरिमाणं चतुरङ्गुलम्‌ । तदुक्ं “खुरा warren” एति । | reo | मध्यजघनादिपरिमाणं नकुलस्य मते चतुखतरङ्गलम्‌ | क्ेताल्वादिपरिमाणमाद नङ्लः- “करणा षडङ्गरौ Mat तालुकं ९। मतिमान्‌ वेदयः। खः। २। चोत्तमे श्वे । खः। Q अध्यायः |] प्रमागविवरणम्‌ | ६९ भोड्शाङ्गलदीधा तु जंघा चैवात्तमा, स्मृता ॥ १९० ॥ चतुदश तथा AW हीने, च दाद्शाङ्गलः | रवेविधप्रमाणन्तु fates शस्त्रशालिभिः ॥ १९१॥ AUNT पृच्छमुलन्तु Vel प्रमाणयेत्‌ | सुरान्तात्‌ ककुद्‌ यावदृद्धमानेन बुद्धिमान्‌॥ १९२॥ वक्षाभागे तु संवेश्च रज्वा वा GAA वा | परिणाहं तुर ङ्गस्य मापयेन्मतिमान्‌ भिषक ॥ १८३ ॥ रवं प्रमाणभागेन विभक्ताङ्गः शुभः स्मृतः | MAT हीनाधिकाङ्गाश्च इरयो नेव पूजिताः ॥ १९४ ॥ इति ओ्रीजयदत्तरतेऽश्शास्त्े TTA वृतीयेऽध्यायः | चतुरज्गलम्‌। चलारिग्च aa स्कन्धाः सम्यक्‌ प्रकीर्तिताः । sfaga तयानिनरं पुच्छं दस्तदयायतम्‌ । लिङ्ग दस्तप्रमाणश्च तयाण्डौ WTS | aed चतुर्विंशं । करिकचान्तरं प्रोक्ष चत्वारिभ्त्‌ प्रमाणतः | मणिबन्धदयशञ्चव Gig चतुरङ्गलाः इति ॥ ९९२-९८२ | द घान्नत्यपरिणादमानेापायमाह श्रपाङ्गमदिति। ९। मध्या Etat कः। अथ चतुथेाऽध्यायः | eee | QUT: | अआयुलश्षणमश्वानामत Hg ALAA | शलिदेवादिनिर्दि्टं, यथापूर्वं AVIA: ॥ १ ॥ सुसंदितास्तुः ये वादा हखकणास्तथेव च | खरनेचसभावेषु न दीनाश्चिरजीविनः ॥ २ ॥ माधा महाकाया ये चाश्वाः एथुवक्षसः | तेषां de भवेदायुः fara’ ये च सर्वदा ॥ ३ ॥ कणो पीडिते येषां सिन्द्राभस्य दशनम्‌ । ओाखितस्य भवेत्‌ fad ते मता्चिरजीविनः ॥ ४ ॥ न विष्किरन्ति ये वालं खग्रासाय quran: | नवा जिघ्रन्ति ये चापि तेऽपि दीधीौयुपो मताः ॥५। ९। सुसंहिता: सघटितकलेवरा vaya: | १ । प्रवच्छते । कः। १। स॒सदहइताः। खः | Ri श्राणि्िचादिभिटट। खः। $ । खिग्धाङ्गादैव ये सदा । खः। अध्यायः] श्चायविंवरणम्‌। <2 कुश्टिकानां frat येषां दश्यन्ते वाजिनां स्फुटाः । ufaara: पिवन्त्यम्मो ये च ते दीघजीविनः we ॥ पद्मपचद्‌लाकार जिह्वाग्रं यदि वाजिनाम्‌ । दन्ताश्च मौक्तिकाकारा fax येषाश्च निम्मलम्‌ ॥ ७ ॥ शीत्कारञ्च भवेद्‌ येषा, लाङ्गलं fava पुनः*।॥ WAT शुभगन्धस्तु AST’ वे दपणोपमाः WI येषाच्च equarta ते सर्वे चिरजीविनः। लिग्धगम्भीरदीधाश्च Bras यस्य वाजिनः भवन्ति विपुला tare विद्यादीजीवितम्‌ ॥ € ॥ चचचामरण्ङ्गार खन्न शं खाजसन्निभाः। | शुक्तिवजद्लाकारा ध्वजभद्रासनोापमाः*॥ ओरीटश्षस्वस्तिकाभासाः प्राथरेखा*शिरायुषाम्‌ ॥१०॥ we tra सिता रेखा यस्य वामेन चेान्नताः | स्वा वा यस्य वाहस्य न चिर तस्य जीवितम्‌॥ een Se पथे" समा रेखा दृश्यन्ते यदिः वाजिनः। तस्य त्युः समुदिष्टा दशमं प्राप्य वत्सरम्‌ ॥ १२॥ १। वाचि।कः। a प्रायोद्यिता। खः। २। लाङ्गुलं चालनं पुनः । गः | द्‌ | WHat: | R| नखाश्च गः। ©) पाय । खः। 9 | परद्यासमापमाः। खः। = | ययय । खः। 4० wae ` [४ खध्यायः | ATM दादश दे, च वषाणां तस्य जीवितम्‌ | चयेदशान्द्‌ं जीवेद्‌ यो रेखाः MACHA ॥ १३ ॥ fart चेाद्धगे चेव रेखे दे यस्य वाजिनः. | east यस्य वादस्य तस्य विद्याचतुद्‌ श ॥ १४॥ वामेन" वा दक्षिणेन शेते यश्चैव सब्वैद्‌ा | बहमुबाख्यमुचश्च चिर जीवति ना इयः ॥ १५॥ विनतः पृव्वकायेन स्थुलजानुश्च AT दयः श्रनाधिङ्गरस्तम्धाक्षः" खल्यायुः स प्रकोत्तितः ॥ १६॥ वयः | लशणनापि संयुक्ता Taree वाजिनः नैव काय्यकरा येन Aa तेषामतेा! वयः ॥ १७॥ ९५.। श्वच बह्वादारस्यान्यमुचपुरीषस्य शी प्रविनाभिलं age Sel “agree: सुखग्रीलस्यजष्षालाम् यो wai श्रत्य- मृचपरीषश्च सोऽपि शीघ्रं विनश्ति" दति ॥ ६ । अस्मिन्‌ विषये इक्र ““दन्तानासुद्धमैवं णरायन्ंय ठषा- योः" इति ॥ ९७ । लक्षणेति | तेनेति येन रतुना । wait दतोः ae: तेषां He वय इति शेषः ॥ RP SRT) 8। मूनाक्तिक्रटषटङ्ख | गः । २। जायते | गः। ५। RATA । TT | द। दच्िणेग च परा्चैन।खः। ई | aa तेषमितोऽन्यथा।खः। 8 ध्यायः || वयेविवस्णम्‌) ie ज।तदन्तदयं बाल्ये पतत्यन्द्‌ TATA | चतुरे दशनान्‌ विन््याचतुर्थे पतितेत्थितान्‌ ॥ १८॥ पश्चमे पतितेद्धुतान्‌ Terai’ मनीषिणः । TERY च सर्व्वेषु, कालिकादिसमुद्धवः ti १९ ॥ कालिका हरिणी शक्ताः काचा चेव warfare | MET चेव क्रमेणा श्ववयसः परि खचिका ॥ २०॥ ९८1 बाल्ये पञ्चवषात्मककाले | तस्य पञ्चवषात्मकले शक्रः, ""नाल्यमश्चरषोष्राणां qquaet adi मध्यं यावत्‌ षोड्ग्रान्दं वाडंकन्त॒ ततःपरम्‌” दति । अ्रतणव वाजिनां are पच्चवषपयन्त- कालः | षष्ठादाषोडश्ाब्दं aaa We BS वाद्धंक्यम्‌ । लातदन्तदयम्‌ दति जातेषु दन्तेषु षटसु मध्ये इयं । “श्रश्वस्य षट्‌ शिता दन्ताः प्रयमान्दे भवन्ति fe छष्णलादितवणणस्त दितीयेऽब्दे इधोगताः”” इति wm । पतिताल्यितान्‌ art पतितान्‌ were उत्थितान्‌ दितीयवारप्ररट़ानित्ययंः ॥ ९९ । षष्टाष्टाखिति । ष्ठाद्‌ वषार्‌ श्रष्टास षष्टसप्नमा्टमेषु । aay दन्तेषु ॥ ९०। यदुक्तं कालिकादिसमुद्धव इति तदेव facutfa कालि- केति ॥ | १। दुनांख्च।गः। २। व्धेषु।खः। Al gavim | 9 ९६ व्यवे [9 ्यध्यायः | वक्रा तु, कालिका रेखा छष्णा दन्ताग्रसंखिता | ष्ठे च सत्तमे वपे चाष्टमे च भवेत्‌ कमात्‌ 22 II सापोताहइरिणी sar कालिकास्थानमाथिता। नवमे SMA वषे भवेदैकादशे तथा ॥ २२॥ ष्णा चेव HAART दन्तमृ धिं समुद्धवा | STENTS" समारभ्य, भवेद्‌ यावच्चतुद श ॥ २३ ॥ सिता सिज्ञाथेकाकारा काचेति परिकीर्तिता | पञ्चद शाब्दमारभ्य याचच्छप्तदशदितः*॥ २४॥ मासिका माक्ककारा, भवेदष्टादशदिषुः। ९९ 1 कालिकारेखायाः स्थाना कारावाद। वक्रति। कालिकायाः कालनिन्वोचनन्त्‌ aa विशेषेण करेति षष्ठ इति ॥ ९९ । हरिणीप्रश्तिरेखाणं स्थानकाललक्तणाप्ार्‌ । श्रापीते- व्यादि-पश्चभिः श्लोकैः ॥ २४ । रच शक्रस्तु पचदशब्दादाद ““दग्पश्चाब्दतस्तो तु काचाभौ क्रमतः सतो" इति ॥ Ry Neate माक्तिकायामष्टाद णद्यादः-“श्र्टादग्राष्दतसी fe मध्वाभो भवतः क्रमात्‌" इति ॥ ९। AR | गः। 8 । सप्तद णाधिक्षा | a: | Ql द्‌ादशाब्दात्‌ | खः। wl म्तिकाकासा। खः। Rl मासवेदा | गः। ९। च्यषटदशाधिक्रा | a | 8 अध्यायः 1] वयेाविवरणम। + क विंश्त्यन्तेषु wag वाजिनां दशनेङ्वः, ॥ २५॥ चयेाविंशवसानेषु रकविंशादिषु fay | शङ्खरूपा, भवे च्छङ्खग पुवेक्तसस्यानमाश्रिता ॥ २६॥ farsa चलनं चेव तथा पातश्च यः स्मृतः । नवान्दतः क्रमादिदयाद्यज्ञनं तुरगात्‌" स्मृतम्‌ ॥ २७॥ अतिवङ्ाः कषायाश्च तनवश्ेव ये दिजाः* । ते भवन्ति दिवस्य शुक्ताशेवाब्दजन्मनः‹ ॥ रट ॥ अखल्लशिरसः° Bal भवन्त्यपतिते!त्थिताः। ९६ । शङ्खभे श्रक्राऽपि एवमा यथा,.-““्ङ्खाभौ चेकविं- श्राव्दाचतुि णाब्दतः सद्‌ा” इति ॥ २७ । “fax सञ्चलनं पाता दन्तानाञ्च चिके faa” इति शूएक्रस्विवधानन्तरमा द । व्य्ननं कालिकादिप्रकाशनमित्यथैः ॥ ९८ । दन्तेद्धेदपतनपुनर्त्यानादिकमुक्रा एकद्धिवषं जातानां लच्णमाद “श्रतिवद्धाः'' इति ii २९ । श्रपतितेत्यपतितेत्थानां परी ्तामाद च्रखक्षत्यादि । श्रख- afaia इति दन्तस्य franuma खन्नतमिति जयदन्तन खय- १। दश्रनोद्धवा । खः। 8 । तुराद्तम्‌। खः। २। शद्ाक्ासा। खः। ५। चयः | खः ३। प्रयुक्त । खः | द । युक्ता चैव fears ary ॐ | EUG । खः | qe waaay (४ खध्यायः। warm विपुला ear भवन्ति पतितात्यिताः ॥ २९ ॥ went विनापुणे\ व्यश्ञनानां न सम्भवाः, पुरेषु SHAY जायन्ते कालिकादयः ॥ ३० ॥ निम्नं HS दन्ताग्रं खलमित्यभिधीयते | पुशतां तस्य जानीयात्‌ ष्ठात्‌? Uefa वत्सरा त्‌॥१३॥ खलेषु" कालिकाभावा नाष काय्या विजानता । नियता कालिका रेखा FT दन्तमस्तके 11 82 दयाभवति Toss चतुणा सप्तमे तथा | धरामष्टामु" वर्षेषु दन्तानां कालिकाक्रमः( ॥ FB I कालिकानुकमेणेव इरिण्यादिषु बहिमान्‌। दी दौ वर्षेण जानोयादा जिनां व्यच्जनं प्रति॥ २४॥ इति शओ्रीमहासामन्तजयदत्तरुतेऽश्वश्णस्ते ्ायु- वेयेान्नाने चतुर्थेाऽध्यायः | मेवं लक्षणं परतः शतम्‌ । was निन्नरष्णत्वरदितं शिरे येषान्ते ata: ॥ १। fase im € । afta । खः। Rl समुद्भवाः | क| 9 । GMAT! खः। 2 । ष प्रर तिवत्सरः | खः । qi MATL! खः। [ ई | BY पन्चमेाऽध्यायः। द शाच्ते् विवरणम्‌ | दशदश्कमश्वानां जीवितं परिकीर्तितम्‌ | प्रवरं वाजिनामेतट्‌ ब्रह्मणा सृजता प्रजाः॥ १॥ वासराः सप्ततिरद। च वषाणाश्च तथा बयम्‌ | दशाप्रमाणं वाहानां शलिरेाचेण कीर्तितम्‌ ॥ ₹२॥ प्रथमे प्रथमा चैवं दितीया च दितीयके | दशा रवं RANA भवेत्‌ प्षेवफलप्रदा ॥ ३॥ श्रपानादो ललाटे तु प्रथमं Haque | ललाटान्मस्तकं यावद्‌ दितोयं समुदाहतम्‌।॥। ४॥ ग्रीवारकन्धावधिच्छिनं ठतीयं परिकीनतितम्‌। उराजन्तु तथां शे च AHS काकसं तथा ॥ ५॥ चतुथं विहितं at पञ्चमं चांसकं भवेत्‌ | कटिं वदन्ति षष्ठश्च सप्तमं स्फिगदाहतम्‌ ॥ ६ ॥ Qa चामं Fs जंघा च नवमं समतम्‌ । क्चसन्धिः खुर चेव दशमं परिकोत्तितम. ॥ ७ ॥ रवं बद्धा भिषक्‌ प्रान्तः सदश फलमादिशेत्‌ | धेचसाम्ये TMA वयेन्नानपरायणः॥ ८ ॥ ककुदावत्तिनेाऽश्वस्य तथा आ ङ्गान्वितस्य च। सवकालं फलं TE दशा तच निरथका ॥ € ॥ इति श्रीमदासामन्तजयदत्तरतेऽश्शसे दश- Sata पश्बमेाऽध्यायः | [ ec |] अथ षष्ठोऽध्यायः | HALL | VATA जन्मदेशं्तु प्रवश्याम्यनुपुव्वेशः | उत्तमानाश्च मध्यानां दीनानां Ta’ सम्भवः | १॥ उतत्तमास्ताजिकाः प्रोक्तास्तथा पारसिकाश्च ये। केका।शाथैव ये वादाः Vas ये च कीत्तिताः ॥२॥ तुरो जाताश्च कीराश्च भूरुष्टा भाण्डजाश्च ये । पाव्व॑ताः AA] मध्यास्तथा सारस्वता इयाः ॥ ३ ॥ ९। श्रश्वानां जन््देशभेरेन उत्तमवादिभेदाऽपि नकुलेन प्रदशितिः,ः--“उन्तमा मध्यमा नीचाः कनीयांसस्तथापरे । चतुधा वाजिने मौ जायन्ते द शसंश्रयादितिः?-श्रच Bare: । “च्राजा- नेयः कुलीनः स्यात्‌ तत्तदेगासतु Vaan । वनायुजाः पारसीकाः काम्बोजा atfentea:.” इति a स देशोऽश्वानां जन्म्र्मिरिति॥ २। नकुलस्तु ताजिकखरशाण्णेत्तराणासुत्तमाश्चवमाद | “at- जिकाः खरशाणाश्च उत्तराघोत्तमा हयाः-द्ति। तथा गो- जिकाणएके काणएयोमध्यमाश्वत्माद यथा “गोजिकाणाश्च केकाणाः प्रोढादाराख मध्यमाः इति ॥ Rl “नकुलस्तु मध्यमाश्च षद्डिधमाद-तद्‌यया “गोजिकाणाश्च केकाणाः प्रौढ़ादाराख मध्यमाः । भाण्डजाञ्चोत्तमांसाश्च राजशू- ary मध्यमाः cia तरो तरुष्कदेे ॥ a nO a en १, । Wararga सम्मतः । खः । २। काष्तीरदेणजाताख सेन्धवा मध्यमाः War । कः | उसी । Bs | ई अध्याय! |] अन्मटेप्राविव्ररगम्‌ | ७१ सम्भलाश्वाः FU जटदेओेाद्धवाश्चः ये | अधमाष्टद्न्णैः UT दयेर प्राग्दक्िणेद्धवाः ॥ ४॥ इत्तदीधाच्ितग्रीवा* इस्वकणा महाजवाः | महाकाया महहारस्का निसखलासास्ताजिका मताः ॥५॥ श्रत्यन्तविनतं येषां निम्भ सतश्च मुखं भवेत्‌ | पीनेन करिटेभेन मुखराश्च भवन्ति ते ॥ &॥ PAA ACME संग्रामे चव पूजिताः | अपि शस्तरह ताङ्गाश्च नेव मुष्वन्ति सादिनम्‌ ॥७॥ पारसीकास्ताजिकाभाः ATRTUT RTT AAT!” । स्यूलाः श्षश्णशरीराश्चः प्रधाना दी्षष्ष्टकाः॥ ८ ॥ ४ । Vaal: सभ्भलरेग्जाताः | प्राग्द चिणोद्धवाः-दति पूर्वे दक्णिदेशजाता Wat चरधमाः। नकुलेनतु गोडरादरीनामधम- त्वसुक्तम्‌ । यया “atest सवरासाश्च सिन्धुपाराः कनीयसः । श्रन्य- amiga ये च नीचनीवाश्च ते war” इति ॥ ` ध । महाजवा महावेगवन्तः | निस्तासा निभयाः ॥ ८। सक्तणशरौराः छशकायाः । चण cad ad तत्िित्यमरः ॥ यवक क ण्यी ९। कुलाः LG | € । स्युरधिकाः। खः। QR | जटादेगोद्धवाः। खः। © | किचिदूनकाः। a | Q | अधमानां गणाः। गः। ८ । स्थल रोराख | खः। 8 । ठत्त दीघीच्रतसीवाः | गः | ५। MANA APTA संग्रामे नेव पूजिताः । गः। ry OR Barat [६ खध्यायः। केकणादेश्जातानां AAAS वाजिनाम्‌ । ताजिकैः सदशं वक्रं बाहुल्येन fafafeaq ॥ € ॥ सुरत्तदे शस्तीषणश्च सप्रमाणेन मध्यमः | उरुजातः, समुदिष्टः किञ्चित्‌ स्थूला मनाग्‌जवः, ॥१०॥ अतिस्थुलाऽतितीषश्णशः इ स्वय वस्तुरुस्तथा | तुरुष्कः कीत्तितेा वाजी स्थुलवक्र^मुखश्च यः ॥ ११॥ केकनाकारदेस्तु* भवेन्माण्डविकेा इयः | श्षान्त्याचेव^ प्रमाणेन केवलं नेव तत्समः ॥ १२॥ सिन्धुदेशादवेा वाजी प््टन्यश्चारुकोरकः° | Sanaa दीधंश्च तस्य we प्रकोत्तितम्‌ः ॥ १३॥ €. । केक्षणः Arenvy Ta एव ॥ ९० । मनागजव दत्यपेच्चया मनेजव इति पाटः साधीयान्‌ मध्यमस्य मनाग्‌जवलस्यासङ्गतत्ात्‌ ॥ १। Mea | गः। २। कोरस्थला HATHA: | गः। ९ | BRS खयोवस्तनुस्तथा | गः | gi Ha] गः। wl केकायकाहस्त्‌ भवेन्माठविकेा इव । गः। ६ । पत्था नेव । गः। © | प्रधानस्यानुकारकः | गः | ८ । समादिशेत्‌ । गः | श ध्यायः || जग्मदेणविवरगम्‌। oR शक्तया, चेव जवेनापि रणश्रररत्वजाघनः? | सादिभक्तयेच्छतेा यातिः ताजिकादधिकस्तथा ॥ १४॥ परिमण्डलदेदास्तु तीषश्णकणेमुखा इयाः पक्षदेथेद्धवा* दष्टस्तथा सारखताश्च ये ॥ १५॥ लम्बकशाऽजटश्चेव, BH: परिकीत्तितः। साम्भलः RAST SA जटालख्चाकुलापमः ॥ १६॥ वक्तृलश्चापि wae टङ्णः परि कर्तितः | दाश्िणाव्या भवेद्गुण्छा याऽधन्यः‹ सर्व्ववाजिनाम्‌॥१७॥ SAGA महा दुष्टाः पूत्व॑देशसमुद्भवाः | याजिवदं शरा णाश्च देशं विन्द्यादिचक्षणः ॥ १८॥ इति ओरमदहासामन्तजयदत्तरतेऽशशास्ते जन्म- SH षोऽध्यायः। eS ee ९७ । ZIG, zea दति यस्य भाषा ॥ १ । शान्त्या | खः | 8 । टथ्क | गः QR | रणश्रूरतयाध्वनः | गः। ५। लम्बकशंजटश्व | गः | R | जिते<ङगेऽपि । गः। Cl नघन्यः। गः | 10 [ es ] IY AAAI: ॥ ateafaua विप्रादितदाहनविवर णम्‌ | स बरह्मणेव यथोादिष्टो वाहानां वादने, विधिः सारन्तस्य ATCA सर्ववे तत्कथयाम्यदम्‌ ॥ १। तुरङ्गवा हकस्यापि दोषस्य च गुणस्य च । विश्रेषन्तु विधानेन तत्सव्व कथयाम्यहम्‌ ॥ २॥ ९। wart दोषगुणविषये नकुलेनेवसुक्रम्‌ । तुरङ्गवादकस्या- पीति रपि wea हरङ्घ्यापि | दोषगणो वादनादिथिक्षासम्भवा विति Stn दोषस्येति aaa स्यूलत्वम्‌ खलक्रो धिलादिकं तया- $खानदण्डपातिलादिकं Mey ATE चेत्यनेन समनन्तरमेव qa दयष्टदयाभिश्ञवादिकं बेाद्धव्यम्‌ ॥ waa इति सलं नाम शरश्ानां मैषमिकं तेजो द्पौ वा चिविधगृणेव्वा्यः । यया भोजः,- “तेजो निखगेजं सत्वं वाजिनां स्फुरणं रजः । क्रोधस्तम द्रति न्ेया- waste सजा गुणाः? दूति । लातिषूपेण दति जा तिखद्पा- नु सारेणेत्यथेः॥ १ । वाने पिधिः। at: | © ध्यायः |] faurfefaaqua | Ou सत्वेन, त्रायते जाती रूपेण तु च Awaz | सामप्रधानः दण्डश्च चिविधं विनियाजयेत्‌ sy चासी want दयालुः विप्रः स परिकीर्तितः । Wa’ हद मन्युश्च छन्नियस्तुरगः स्मृतः ॥ ४। पापिनः कल्मषा रुषा" दृष्टा वेश्याः प्रकीर्तिताः । विरूपा विषमाश्चैव श्रद्राश्चण्डा उदाहताः॥५॥ 21 श्रश्चानां चचियादिचतुभिधजातीनामुत्पत्तिमार मकुलः,- “वाजिनो नलजाः केचिदल्िजातास्तथापरे | समीरग्रभवा्चान्ये उलूक म्टगजास्तथा ॥ जलोद्भवा दिजातीयाः चतिया वद्धिषम्भवाः | wate प्रभवा Seat watery शूद्रकाः"- दति । श्रपिव,-"विषेकी सदृ शोविप्रः तेजसी चत्रियो वली । दुष्टभावस्तथा Se: शूद्रो निः- सतवकारकः- इति । एषां विविधदण्डमप्याद नकुलः, “ब्राह्मणः सामवारी च भेदवादी च चत्रियः। उपादानेन प्रश्ठः ख्यात्‌ शूद्रो दण्डेन ताडितः" दति ॥ fad दण्डमिति उत्तममध्यमाधमवेन faed दण्डमित्ययेः॥ ४-५। कत्रियादीरनां लचणमाह चासीत्यादिना च्चोकदयेन | पापिनोऽमङ्गलाः। विद्छपाः gfe: विषमा विषदृशाङ्गा च्रङ्गमो ्टवरहिता त्यथः ॥ Ql साम्येन जायते जातिः जातिरूपेण arya | खः। २। Bauza विविधं | a | RQ) Taser BANGS । गः। 9 | ग्रूराखेव SHU मान्याः। गः। ५। कर्पकूपाख | खः | od SCRIP (© ध्यायः | ब्राह्मणान्‌ शक्तिदानेन, Tar चेव तु aha t वेश्यं दण्डेन शब्देन YS दण्डेन वादयेत्‌ ॥ ६॥ प्र्षे वा्येदिप्र afad प्रहरे गते । वेश्यं सन्धयामते काले AS राचौ च वाषहयेत्‌॥७॥ सत्वेशक्तितदाषनविवरणम्‌ | सत्वश्च विविधं पक्तमुत्तमाधममध्यमम्‌?। उन्तमच्चापशमेनः सान्ना ASA मध्यमम्‌ ॥ ८ ॥ शब्दाङ्गेन च दण्डेन वाहयेदधमं बुधः" | सजे fates वाहे तेलदुग्धस्य रूपवान्‌" wet Qi शक्रिदानेन इति ययोक्रवचनोष्ठारणपूव्वैकमारोादणात्‌ प्राक्‌ ईदिजेऽश्चे ana दि विधशक्रिष चारणं छत त्यथः । शक्रिषश्चारण- वचनानि च जयदन्न एवासन्‌ प्रकरणे खयमेवाप्रेयाद्‌ द त्य वच्छति। यथा, - “ea nage ल wu वचनं मम-एृत्यारि । erat चेव तु लल्तियानिति श्रारोाहणात्‌ प्राक्‌ परतो वच्छमा्ै- यंयोक्व चने: चत्तियमश्चं सान्वयच्नित्यथेः। एतदयाग्नेयपुराणा- दुद्धं तं जयदत्तेन यथा, - “खार राजेन्द्र पुक्लख्लं सत्यवाक्यमतुखर"” दत्यादि ॥ ८। सत्वशक्तित दादनप्रकरणमाड़ | सच्चं Wed व्याख्यातम्‌ ॥ 2 1 waa दण्डेन दति केवलं शब्द्रूपेण ताडनेनेत्यथैः | | भक्िदानेन । गः। Rl उन्तम्येव साम्येन | गः। २ | च्पधमेत्तममध्यमम्‌ | गः। 8 | चिभिः। गः। ४ । सजा निम्भला वाहास्तेलदुग्धमधारवत्‌ | गः। © खध्यायः |] cyyfatracaz | O8 भ्रक्रिश्च दिविधा प्रोक्ता वललदौर्वल्यसम्भवा। वलिष्ठो दुव्वेलत्वेन दुव्वलाऽपि वलेन वा, ॥१०॥ रुङ्कभूमिविवरणम्‌। छलेनोपाधिकायाश्च सत्व AAT च वाहयेत्‌ | सान्द्रं सुकटिनाञ्चेव पाषाणेदकसंयुताम्‌॥ ११॥ देणकाष्ठसमायुक्तां रङ्गभूमिन्त॒ THAT | समाश्च वि पुलाश्चेव, किञ्चित्पां शु समन्विताम्‌ ॥ vated विजने रम्ये रङ्गभूमिन्तु कारयेत्‌ ॥ १२। 1 ee रूपमा सदजे ईति wa सदजादिगब्दचयं प्रथमान्तं भवितु युज्यते । अन्यया पाटो न लगति॥ ९० । शक्तिः वलसम्भवा दौव॑च्यसम्वा चति fae | ९९। समां ag उन्नतानतां । विपुलां महतीं सुदीर्प्रशस्ता- मित्यथः । किदित्या एभिः अत्यत्पधूलिभिः समन्विता ant) द विशेषणं रङ्ग्मेरतिकारिन्यै॑निवायीश्वानां पादाचातेनाक्केथकरलं खषयति । wa नकुलः,--“समाञ्च fagerga किञचित्पाश्ड समन्विता । एकान्ते विजने चेवं Graf इयं aaa) avery कठिनाश्चैव पाषाणोद्कगर्तितां ॥ दण्काष्टसमायुकतां रङ्गश्वमिं विवजंयेत्‌ दूति ॥ 1 1 ९। वलिष्टे दुव्वेलत्वश्च वलित्वं cata च । गः | Ri सुविपुलाम्‌। गः। अ ख्न्वेद्यके [© quia: | दाषुशताडनविवरणम्‌ | स्थूलः AN च ASA चित्तोत्‌सुकचलासनः। अस्थाने दण्डपाती च वाजी तस्य न सिध्यति ues प्रचलति यस्य afzegaies दण्डवान्‌ | न तस्य वाइनं वाजी Tere वाजिवादितम्‌, ॥ १४॥ द़ा सनेऽथ aan जितसु्टिनिरालसः। safari स्थिरथापि wea वाजिवाहकाः ॥ १५॥ QQ । श्रतःपर दोषगणताडनविवरणमा₹ः- ९४ । दुलंच्छ॑वाजिवादितमिति वाजिवाहितं दुःखेन wad द श्यते Taw ॥ ९५ । दूद्ासनत्वादिरणसम्पन्ना एते षट्‌ प्रशस्ता Ware: | EME THEA प्रशस्ताश्वसादिलचणम्‌ । यथा,-“वलकिषलयपादः कमधेकदृष्टि, ने चलति aterm व्यापितोऽपि feat यः । दय- इदथयमभिन्नः स्थानदष्डाभिपाती, ख खल्‌ तरगयोक्ता पूज्यते asad: दादी मुष्टिगतं करेण लघुता क्रोधानिलेवाजिनः, सवेकख्िरब दि मध्यमनतिः शास्ताथविद्भाभ्मिकः । काले दण्डनिपात- विश्चमपरस्ताम्बलपूणाननः, अ्रीमाक्लच्छयतो महादयपरे राजाधिप quad | उरः fet यस ete दौ , चिकेान्नतः सहतमानसचच । स॒ वाजिवादः प्रथितः vfaat, शषा नरा भारकरा दयानाम्‌ | प्राज्ञ; सल्यवलात्छादी दृट़सव्वाङ्गसौष्टवः | जितशीतातपालस्यो जित- १। वाजिवाइनम्‌। गः । ए AACA | गः। 2 | नितमल्तिः। गः। © खष्यायः |] देषादिविवरमम्‌। ee. चित्तं था नेव जानाति तुरगस्य समासतः | न वहन्ति इयास्तस्य दण्डपातेन' ताडिताः || १६॥ षिते afaa भोते तथाचेम्मागेगामिनि | कुपिताद्भान्तचिन्ते वा षटसु दण्डं निपातयेत्‌ ॥ १७॥ हेषिते ताद्येन्मभिं जानुभ्यां वलिते, तथा । fast जिताश्ननः। दयकालवलपराणदयकामास्रयोगवित्‌। शी- तोपचारसारन्नो रणक्रीडासु शिकितः। वाजिनां इदयन्नख स्थाने दन्तनिपातव्रित्‌ ॥ श्रदु्टनमनेा दच्च; सव्व्तश्रसदः Wh । यासे धन्ये तु पानीये परदयहावलोकने | fay जन्नानप्रदे रेषु निगमे कुश्च लोऽस्तवित्‌” दति ॥ gol हेषितादिषु षटसु कालेषु दन्तनिपातनमुक्ं । भोजस्त aang कालेषु कथादिताडनमादः- “तौ तए मध्यं पुनदवा्भ्वां जघन्य निष्ुरस्तिभिः । उपवेशेऽथ निद्रायां wea दुष्टचेष्टिते । वड्वा- Sadie बगव्वितहेषिते। सन्तासे चं दुरुत्थाने विमागे- गमने भये ॥ शिक्वात्यागस्य समये सन्धाने चित्तविभ्रमे। दण्डः प्रयोज्यो वादानां कालेषु दादश्रसखपि” इति | Wal तेषु किन्‌ कु Wena सलोकद्वयेनाद Ffaa cafe ॥ wa भोजोऽपि एवमादः “ग्रीवायां भौतमादन्यात्‌ चस्त- द्यैव च वाजिनम्‌ । विभ्रान्तवित्तमधरे त्यक्रथिकच्च ताडयेत्‌ ॥ १। दमेव निपातयेत्‌ । गः | २। सबशिते । a | Ri wfaa । गः | > co प्वन्धवेद्यके [७ =e: | HE उरसि, eal arafan® तथाद्रे Ae ॥ भीतश्च ताडयेत्‌ पश्चान्‌ मुखे बेन्मागगामिनम्‌९ । MAT षश्च रूपश्च स्थानेषेतेषु ताडयेत्‌ ॥ १९॥ ऋअस्थानताडिते वानी यावल्नीवं न सिध्यति । ना जहाति च ARTE यावज्जीवत्यसौ इयः॥ २०॥ कुपिते पुच्छसंस्थाने धरान्तो जानुदये तथा | AAAS दण्डमेकं निपातयेत्‌ ॥ २१॥ अस्थाने ताडिते वाजौ TH दाषानवाप्रयात्‌ | तावद्ववन्ति ते दोषा यावज्जीवत्यसौ इयः ॥२२॥ अवाहिता विनश्यन्ति सव्वकम्मैष्षमा अपि | कशा व्याधिपरीताङ्गा जायन्तेऽत्यन्तवाइनात्‌ ॥ २६३ ॥ प्रेषिते खन्धवाहा ; वड्वालाकिनं तथा । उपवेश च निद्रायां afeaa च ताडयेत्‌ ॥ qafed सुखे शन्यादुन््मागेप्रथितं तथा । घने wad इन्यात्‌ Awa दुरुत्थितम्‌ । यः कुष्टप्रृतिवाजी तं aqaq area” fafa ॥ श्रव नकुलेाऽपि,-“देषिते सखन्धसंस्थानं श्रान्ते Hs तथा । VIA WAGE दण्डमेकं निपातयेत्‌ ॥ so AQ BA जघनान्तरे | भीते वक्तःखलं न्यात्‌ वक्- चोश्ागेगामिनि । कुपिते पुच्छसंस्थानं भान्ते oad तया” इति ॥ १। कृपितार्सि। गः। १ | उन्मागगामिनि।गः। २ । भ्नान्तचित्तम्‌ | गः | ध्यायः |] धारागतिविवर्णम्‌ | ८६ पश्च धाराः प्रवश्यामि कषिभियीः प्रको्तिताः ।. प्रथमा विक्रमा धारा दितोया पुलका WAT ॥ ₹२४॥ ठतीया quant तु चतुर्थं त्वरिता स्मता । पच्चमी चव या धारा Waa न च दश्यते षष्ठो चैवतु याघारा निरालम्बा प्रकीतिता९॥२५॥ ९२४ । पञ्च धारा दति धाराख्या वाजिनां पञ्च गतय cae | cath एएक्रंण,+- “गतयः षद्धिधा, धाराः खन्दित रेचितं Jaq धौरीतकं वलितञ्च तासां wa var van” इति ॥ “धौ रितं वलितं शुत्युत्तजितोत्तेजितानि च । गतयः पच्च धाराख्यास्तरङ्गानां क्रमादिमाः” ॥ इति हमचनद्धः ॥ “गतिः gat wear च तद कध्यजवापरा | UAT तथा चान्या पञ्च धाराः प्रकीर्तिताः” —cfa ॥ “गतिरेका gat we चातुरीचा दितीयका । वेगससधिस्ततीया च धारा वेगवती तरौ ॥ धारा तु पमी प्रोक्ता न प्रणति न पश्ति। सन्वैकृता वाजी तस्मात्तां परिवजेयेत्‌” दूति नकुलः--“श्राख्कन्दितं धौ रितकं रेचितं वलितं श्ुतम्‌ । गतयोऽमुः पञ्च धाराः-इत्यमरः ॥ पञ्चविधधारासंन्ना गन्धविशेषेषु विभिन्नाः कका श्रपि फलतस्तद्या एव Rani wa षष्ट्या निरा- Vara; खमेएव प्रसिद्धतरान्‌ AGAR Wea wean | ९। मुमिभिः। गः। २ । रिलम्बा प्रकीर्तिता । खः। Ql श्रुयते न च टृश्यते।॥ खः। 11 ca SCE (© ध्यायः | विक्रमा गतिधारा तु चतुःपादलता सृता, । मुखपादसमायुक्ता WHA च या, भवेत्‌ ॥ २६॥ स्वेच्छया त्वरिता धारा ताडिता चैव पश्चमी । षष्टो Sag या धारा खगंखछाकेषु तिष्टति ॥ २७॥ या सह्या रामकरुपानां awa इयस्य च । तावदषोान्‌ वसेत्‌ VA CATS इता नरः | LEI यल्लाकं वाजिष्टषटेषु इता गच्छन्ति मानवाः | तं शाकं नाधिगच्छन्ति व॑ड्वासु हताश्च ये॥ २९ ॥ ९६ | विक्रमाया wae जयद न्तन खयमेव छतं न पुलकाया इति तदेव wad! पुलानाम अुताद्यनेकापरनामा यानां गतिविशेष ति मल्षिनाथः। पुलनालक्षणं ्यलालावरत्यां । यथा, “तां अ्जव- ङ्गितामाङया धारा पुलमाभिधा। faafa समविशेषातुत््तिप- व्ययपादान्‌॥ प्रषरति पुरतेाऽश्चः साय धारा Ger) तथा,- पाश्णिप्रधाने प्रविधाय रागाद्‌ wet स्थीशत्य वहेत्पुलास्याम्‌”- दृत्यादि । पुटः खुरः , पुटो लटनवेश्षने ॥ ९८-२८ । CS Wass ख-ग-पुस्तकयोनास्ति | ९। गतिधारा च चतुष्यादी पुटा । मः । चतुव्का पुलक्षा मता । खः। RAMI! Ql खगंजाकेऽवतिषति ।.गः। खगलेकेषु गोयते । खः । © ware: t] बल्गादिविवरस्णम्‌। स्ह वरुगाश्च anata मुनिभिः परिकीत्तिताः\ । पुष्यदन्ती च गाकर्णीं त्रखाल्लृला तुखाङता ॥ ₹०॥ नागपीडुी पुष्यधारी THCY च रजस्तनी, । दिस्त चेकस्ती च शुभगा ओाभना मता Re I इत्येता दादश वर्गा मुनिभिः परिकी्तिताः । Weg: करणमध्ये तु मना लक्षति वाजिनः ॥ ३२ ॥ WAG वाषयेन्पूव्व पश्चात्‌ पुलक मादिभेत्‌ | न वक्रा न तथेत्ताना न कुनो नाप्यधोसुखः ॥ ३३ ॥ न भवेत्‌ स्तमधगाचस्तु स भवेद शवाइकः | fertra: स्थिरपाश्वेश्च faaraa: स्थिरासनः ॥ ३४ ॥ २०। वत्ाश्वमुखरण्छः। सा च पुष्यदन्यादिभेदेन दादश्रधा | र्य लीलावल्यान्तु उतचिादिमेदन चतदेश्विधा । तदुक्र"--“उत्‌चिक्ना शिथिला तथयोन्तरवती मन्दा च वैदायसी विक्तिरिककरादकन्धिरष- मेत्कीणा fare तथा । भ्र्युत्चिप्ततलोदते खलु तथा व्यागूढु- गोकरिके वानां कथयिताश्तुरंण्विधा वस्ताप्रमेदाः समाः” — far २३ । TS प्रथमम्‌ | १। याः प्रकी्तिंताः। गः। २। टएमुष्टिखि Haat | गः। Ql SAT | TT | <8 द्यशधवेदयके [७ च्ध्यायः | दक्षिणादितुरङ्गस्य' चासने तु Zs: सदा | SANT: समाष्याताः NAN भयदायकाःः ॥ Sy | ग्रीष्मादिषु न कत्तव्यश्धतुषु fay वाहनम्‌ । देमन्तादिषु कत्तव्य सादिभिः शख््रवेदिभिः ॥ ३६॥ प्रतिपत्सु चयेद्‌श्यां पञ्चम्यां वा सिते दले । धृतिसिद्यादियागेषु वासरे wea: ॥ ३७॥ मूलरादहिणिदस्तेषु पुष्ये चेवेत्तरासु च। रवंविधे दिने सादौ वाहनं वादयेत्‌ qa ॥ ३८॥ २५। WATT श्रश्वसादिनः। ३६। सोश्नादिष्वति श्रादिपदेन वषाशरदा्हणम्‌ । हेम न्तादिषु दिमभिथिरवसन्तेषु । erg श्र्िपुराण,- “हेमन्तः भिथि- Taq वसन्तख्ाश्चवाहने | DA शरदि वषासु निषिद्धं वादनं ya” nia) गौश्रादिषु खतुचयेषु-द्त्यनेन serenaded वादन निषेधः, तस्मान्‌ मार्गशीषादैश्ाखपर्थेन्तं वादनविधिश्च ददितो भवति दिमासिकन्तरिभागात्‌ ॥ ३७-३८। श्रश्वानां श्रादिवाने तिथिनक्तचादीन्याद । प्रतिप- त्खित्यादि | सिति दले WHT ते । उन्तरा खिति वडव चनेन उन्तरा- षाढायां उन्तरफष्य॒न्यां उत्तरभाद्रपदे उति Faq! उक्रञ्चाप्रिपुराणे, २। शेषास्युभारदायकाः। गः | R | इादश्यावा। गः। © ध्यायः |] बष्णादि विवरणम्‌। स Taal च रेवन्तं स्थापयेत्‌ THA: —“‘afgat श्रवणं स्तं उत्तगाचितयं तया । नक्तच्राणि प्रशस्तानि इयानामादि वादने” इति ॥ gel Ural waa श्रश्च विनयनकेतरे वा । रेवन्तमिति । रेवन्तः छखग्यतनयो गद्यकाधिपतिः तम्‌ । स्थापयेदिति प्रतिमया wea वेतिगेषः । तस्यात्पत्तौ वङ्किपुराण यया,--“तताऽबौ याग- मास्याय wai भायां वडवां रविः । ददश नियमस्थां तामश्वरूपम- चाकरोत्‌ ॥ मैय॒नायेापचक्राम waa च asa: । नेष्छन्ती तेन संयोगं परपुंसोऽभिशङ्गया ॥ ana equal तेजे सुखनासि- कया रवेः । देवौ यतः प्रजायेतामधिनो भिषगन्वयो । नासत्यो दौ ठतो यश्च रेवन्तोाऽश्प्रवादकः"” इति । .. ग्यकाधिपतिले च रेवन्ता विनियेाजितः॥ इति माकंण्डेयपुराणम्‌ ॥ तथा Care पूजाविधिञ्च रान्ना यथा विधेयस्तत्र कालिकापुराणम्‌, “स्रमे हितु रेवन्तं पू- लयेत्तोरणान्तरे | Bod Heras दिभुजं कवचोज्वलम्‌ | ज्जलन्तं waaay केशान्‌ वितत्य वासषा। कर्णां वामकरे विभ्नदकिणो त॒ करे पनः। VT न्यस्य मदाती त्तं सितसेन्धवकषखितं । u- विधन्तु रेवन्तं प्रतिमायां घटेऽपि वा । ख्यपूजाविधानेन पूजयेन्तो- रणान्तरे"” दति ॥ पूत्वास्यसुपविषटस्याश्वस्य वपुषि यथाक्रमं प्रणएवा- दिनमोऽन्तेन खवीजेन देवादि यजनं छता पूजयेदिति शषः तदुक्र- मर्रिपुराण,-“ललातस्य प्राडसुखस्याय देवान्‌ वपुषि याजयेत्‌ | प्रणवा रि नमेऽन्तेन खवीजेन यथाक्रमम्‌” ईति ॥ ud धण्धवेद्ये [ऽ अध्यायः। Waa: पथ्वशब्दं प्रातःशुचिः, सुवाससः, रक्ताम्बरधरा BAT रक्तपुष्यधरस्तथा ॥४०॥ ओं नमे रेवन्ताय अश्वहृदयाय हीं al at नमेऽति- श्वेताय, सौम्यरूपाय इमं मम wi साधय साधय बन्धय बन्धय वश्यं कुरु FE महावीय रेवन्ताय नमः ॥ ४१॥ ४०। पञ्चर्दे रिति गवाजमेषगजाभ्रैरित्यथेः । aga तिादितकत ae प्रूजाविधो,--“दारापान्ते Galay संपूज्या चव्यवादनः। यवा- चतघृतोपेतैः agey सुति तः॥ संपूजितव्यः पूरेन्दुः पयसा पायसेन च । सकन्दः TT द्रश्च तथा नन्दीश्वरो मुनिः। गेामद्धिः सुरभिः पूज्या कछागवद्धिहधेताश्ननः। उरभ्रवद्धिर्वरुणो गजव द्धि विनायकः । पूज्यश यैश्च Tat यथाविभव विस्तरः दति ॥ BX) TAWA सन्नादयेत्‌। जयदन्तेन पव्याणनात्‌ पूव at नम इत्यादि मन्तजपस्य एकविश्रतिवार्‌ विधिः छतः । श्रग्निपराण्तु- एतन््न्तेण सद ““हयगन्धव्वेराज लम्‌” इत्यादि कणं जापस्य विधिः छतः यथा,- “कणं जापं ततः wear fage च तथाष्यरोन्‌। gaiy- wags सादौ वादयेद्‌ यद्ध तो जयः" ₹ति ॥ १ | खातः। गः। २। WATT । खः | R| RAAT! गः। © अध्यायः |] बसगादिविवर्ग्म्‌ | ce रतन्मन्त्र HVAT इयस्य hrs श्रते | रकविंशतिवारां श्च ततः पय्थाणयेद्धयम्‌ ॥ ४२ ॥ क्रोशमेकं तमारुद्य^ नयेदीक्षां शनेः शनेः । वल्गाग्रदश्च क्तव्यः सव्यापर्तव्यमेव च ॥ ४३ ti विक्रमा पुलका पणेकण्टो च त्वरिता तथा । खलीनादि प्रयाक्तव्यंः सादिना वाजिनां कमात्‌ ॥४४॥ नातिष्यूलं कशं नाति न स्तब्धं नातिककशम्‌ । सप्ताङ्गलप्रमाणन्तु खलीनं कारयेदुधः ॥ By i खलीनादिषु Brey धाराषु* विकमादिष | HAUT तुरङ्गाणां कटानि संप्रयाजयेत्‌॥ ४६॥ खलोनादौ च धारासु यदा सुशि्ठिता wa: | तदा कटेषु तं सादी भामयेदिक्रमादिभिः.॥ ४७ ॥ शतदस्तादिकां ममि सतप्तदस्तावसानिकाम्‌। WAAC fa सादी सव्यं चेवापसव्यकम्‌" ॥ ४८ y ४६। कटानोति श्रश्वचालनाय रविता शतदस्तादिका मण्ड लादयः पञ्चविधा शमय Taye: ॥ Ql समार्य इयदोत्ता | गः। २। खलोनादी प्रयाक्तया | खः। 21 अतिस्थूल । गः। 8 । धारयेदिक्रमादिषु। खः। ५। सव्यापसव्यमेव च। गः। cc SCLC) [ऽ अध्यायः | मण्डलं VATS Aras चाङ्ध चन्द्रकम्‌ | नागपाशकमेरोव धामयेत्‌ कट पच्च कम्‌ ॥ VE. ॥ रवमन्येषु लेाहेषु चिधेव घामयेत्कटे | य शवं वादयेदाइं तस्य RE न जायते ॥ ५०॥ दयाट्‌भयमभीतस्य भीतस्यापि दरेद्वयम्‌' । रस्यं सादिनामेतदादनेऽस्मिन्निवेदितम्‌। ५१ ॥ पूर्व्व क्तेषु च देशेषु, षट्सु देषेषु ताडयेत्‌ | न जातु सादिनान्यस्मिन्‌ काले दाषश्तैरपि 1 ५२॥ दम्यमानस्य वादस्य AT दाषः सादिटाषतः। जायतेऽसा निराकर्त, सादिना नेव शक्यते ॥ ५३ ॥ रवं शास््रविधानेन यः सादो वादयेडयान्‌। इरयस्तस्य सिध्यन्ति भवन्ति फलदायकाः ॥ ५४ ॥ वाहनं सच्च दुष्टश्च धुपाेपनमंचकंः | aed संप्रवश्यामिः मुनिभिः कीत्तितं यथा ॥ ५५॥ = + ~ ~~ ~र ~ ~ ee ee ¬ ~ न > ee ४९ । “Hawes योज्यं वाजिनां मण्डलं क्रमात्‌। सढनो- Wasa तावद्‌ यावत्कटकपञ्चकम्‌॥ ATS मण्डलो योज्या TT तदनन्तरम्‌ । खजुव्मसुवन्तौ च गो मूचा wag ॥ aqua न gad mame विचचणेःः' ॥ दति ager: । {| खपररोद्धयम्‌। गः। R | स्थाने । गः। ३। Brera afay | गः। © ध्यायः |] धूषादिविवरणम्‌। ष्ट अस्थिभिर्दशनेशवेव Sarasa’ तथा वधेः 1 विषमकरदेप्रामि धंयसुक्त हि सपिषा ॥ ५६। रलागुरूमदाशणोरनागकेप्तरचन्दनैः | सजिंकातैलसं युक्तं धूपयेद्‌ एटवाजिनम्‌ ॥ ५७ ॥ विषलह ग दैलाभिस्तेलाज्यदधिचन्दनेः। निःश्रेषदेाषनाशाय yoga हि वाजिनाम्‌ ॥ ५८ ॥ विलिप्ता९ trad: प्रातनिशीथे सव्वेसन्धिषु | sens विशेषेण दुष्टाः सिथ्यन्ति भुपिताः ॥ ५९ ॥ कासोसं चन्दनं कौन्तीसिदाथेमरिचानि च। ५६ wa ठकाश्थिदश्रनविषमकरददानां चठ कषंजयं घृतञ्च aga ग्राहं । “धूपे gd ज्रयः कषा घुतकर्षञ्च सौरभ, दति परिभाषासमरणात्‌ ॥ WA धूपस्य नपुंखकलमसाधु | yo. श्रच्रापि एलादौनां चयः कषा याद्या; । awe qa) मदा amas श्रयं दितोयो ya एला ser) ऊोरं (मन्धवेणामूख) । AAMT नागे श्रपुष्यं । चन्दनं रक्तचन्दनं । सजिका शालनियाषः । सजिच्तारा वा । uci तोयमाह विषेति । विषं पदकेशरं । गदा विषम्‌ | ५९ 1 धूपिताः gee पे रित्यथैः । | ९। ठद्िकागां | a | २। धुमसम्प्रदि । खः | a) विलिल्धा। खः। 12 ™ [ ९० व्यव द्यके © Qala | Sard वडवामूचं Aras कणंजं मलम्‌ ॥ ६० | सुनिगत्तानिः पिष्टानि कणायासवचानिः च | अञ्जनं सव्वं दष्टानां देयं पव्वसि पव्वणि ॥ ६९ ॥ अनेनाभ्यज्िता वाजी निव्वाणमधिगच्छति | ATT मेहं भय त्यक्ता वश्यः स्यात्‌ सादने टशम्‌॥६२॥ सादिकाय्थविवर्णम्‌ | प्रातः" सादी शुचिः ज्ञातः शुक्ताम्बरधरस्तथा | उपेाषितेा यति^भुत्वा sama च दक्िणे ॥ ६३ ॥ इय गन्धव्वेराज त्वं णु वचनं मम । गन्धव्वकुलजातसूं मा भूयाः कुलदू षणः ॥ ६४ ॥ दिनानां सत्यवाक्यानां समश्य गरुडस्य च । ९६०-६९. । कासोसादोनां समभाग गेावडवाजमूच्रए निष्यिष्य श्रश्चनं fadaqi कासोसं उपधातुविगश्ेषः। (हिराकस) हति भाषा) चन्दनं रक्रचन्दनं | tant रेणकं । सिद्धाय ओरसषेपः | aus मलं कणगृथं । (काणर्‌ खल) । कणा पिप्यलौ । भच कणा- धाखुवचानि चेति पाठो भवितुं am: । यासो दुरालभा | ९२-६३ | MAGA: GAT: रृताभ्यश्चन cae) निब्धाणं प्ान्तिम्‌ | १ । कणंजं मलमुत्तमम्‌। गः। 8 । खातः सादौ सुचिः शान्तः। गः। २। सनिगुप्तानि दृष्टानि । गः। ५। उपेाषितः पतिः। खः। R | सवसानि च । गः। ¶। गन्धन्वेसाजस्लं | गः । © अध्यायः |) सादिकाव्येविवरगणम्‌। EL रुद्रस्य AQUA पवनस्य AVA च ॥ Cy । हताशनस्य दीप्तस्य सर जातिं तुरङ्गम | स्मर राजेन्द्रपुचस्त्वं सत्यवाक्यमनुस्मर ॥ Se ॥ सर त्वं वारुणो कन्यां सर त्वं aE Afar क्षीरोदसागरे चवैवमवमथ्यः सुरासुर Veo ॥ तच देवकुले जातः स्ववाक्यं परिपालय | कुले जातरूबम श्वानां fas मे भव शाश्चतम्‌ ॥ ६८ | ण॒ मिच त्वमेतद्यं सि ङ्ध मे भव area विजयेऽदं धराश्वेव संग्रामे सिद्धिमावह ॥ ces तव" पृष्टं MATAR इता दैत्याः सुरः पुरा | अधुना त्वां समारद्य जेष्यामि रिपुवाहिनीम्‌ ॥७०॥ मन््जापं ततः कत्वा मन्त्रेणानेन FATA | विज्य सर्व्वदेवां खच ततः पयाणयेद्खयम्‌॥ ७१ ॥ वादागमेषु*" येऽभिन्नाः कुव्वन्ति इरिवाहनम | सुहदस्ते च वाहानामन्ये तु दरि शचवः‹ ॥ ७२ ॥ इति शओ्रीमहासामन्तजयदत्तरुतेऽश्चशस्ते वादन- विधौ सत्तमेऽध्यायः ॥ १। दाषाच्च। गः। 8 | भवत्‌-एष् । गः | २। मथमाने। गः। ५। वाहनेषु चये वगाः। गः। QR) fara) खः। q) इरिशववत्‌। खः। €₹ | अथाष्टमेऽध्यायः। este वन्ध्यो TANT: | अथातः संप्रवश्यामि बन्ध्याया MAYTTAT | शालिराचादिमिः प्रोक्तं यथापुव्वं तपेाधनेः ॥ १॥ धृतेन वड्वामादौ क्जिग्धां पाणिन्तु वेधयेत्‌ । ततानिरूहयेदश्वां यथाशास्त्रं विचक्षणः ॥२॥ ततेऽनुवासयेत्‌ ATH: सप्तराचन्तु वाहयेत्‌ | qed विल्वचुणंस्य माकिकं कुड्वदयम्‌॥ ₹ ॥ Suga भिषग्दत्वा तेलप्रस्थं विपाचयेत्‌ । मधुना मूच्छितं रत्वा वेद्यस्तत्पाययेद्वयीम्‌, ॥४। ni निङ्रयेत्‌ frewafe दापयेत्‌ | 8 । श्रनुवासयेदनुवासमवल्नं प्रयोजयेदित्यथेः ॥ gl afer ay otuge दुग्धप्रस्य चतुष्टयं । कुडवः प्रस्यचतु- Sim. | पाकप्रक्रिया यथा-श्रादो तिलतलस्य प्रशं मधुना मुच्छंयिला ततः werd विष्वलकघु्ं दला dusts ay कौरपाकविधानेन पतचेत्‌ ॥ पानाथे चुतप्रस्थां्ो देयः । १.। पीष्यौ । गः। २। वेद्यस्तदाइयेडयौम्‌। खः । < enya: |] उपचारविवरणम्‌। श्ट महाखेदस्य प्रस्थाशं' यान्यां वस्तिं प्रदापयेत्‌ । सव्व MAMAS सम्य दादशाङ्गलम्‌ ॥ ५॥ अपामागवचाविल्वशिग्रवीजरसानकेः। विफलापिष्पलीवाजिष्गन्धासषंपसंयुतम्‌ ॥ ६। सन्नीय MARTA यावकः लवशाम्भसा | विखवचुशेयुतं ut ANT पाययेत्ततः ॥७॥ मागधीबिफलाशिग्रुवीजापामार्ममुस्तकेः। मुचूणितेः wane वचामरि चसर्षपेः ॥ ८ । ध । वस्तिदानमाद । प्रथमं दादशाङ्गलं सव्वं नेतरं नयनसाध्नीं नाडीं ua प्रवेशयेत्‌ योनिमा दत्य्थः। श्रथ तेन नेत्रेण महा- खेदस्य धुतस्य कुडवं योन्यां वि प्रदापयेत्‌ । | & । श्रचापामागादौीनां भिलिला पलं ya नवणवारिणा भाज- येत्‌ ) लवणस्य पलं वारि ष sara गहीयात्‌ । श्रपामामैः (grat) | विल्वं विष्वशलादुः लम्बा । शिय॒वीजं शाभाञ्जनवीजं ( साजनेवीज)। वाजिगन्धा श्रश्वगन्धा । saa: खेतसिद्ाथेकः। यावकं कुलत्थं । ७ । Het: तच्यतिलान्नं । ““तिलतष्डलसम्पक्रः wat: सोऽभि- धीयते" दति परिभाषा । विल्व चणस्य पलम्‌ | ८। अर तलस्य we मागध्यादीनां मिलित्वा aga: पाकायं जलब्याटरकं देयम्‌ I er OR कानाम्‌ A. (क) 9 XQ १। प्रेव | गः। २। चव गन्धसषेषसंयुतेः | गः | ह। पावकं । खः। €8 श्वे यके [८ अध्यायः | वस्तौ पानं, प्रदातव्यं तैलमेतदिच क्षणैः | यावकश्च तते देयमन्नं द्धिसमन्वितम्‌॥ € ॥ रव॑विधैः प्रयोगैश्च बन्ध्या भवति गर्भिणी | Wagar च. मेदे च टे दे चिफलावचा ॥१०। काययेन्मतिमास्ताये द्रोणे पादावशरेषितम्‌ | छत्वा संखाव्य वस्त्राच्च देयं तच एतादृकम्‌ ॥ ११॥ वला चातिवला मेदे तथा प्षीरविदारिका। MARTH चेव यष्टीमधकशारिवे, ॥ १२॥ | | ९। यावकं यवसम्बन्धि wi यवापेक्तया Gaia ताये पक्ता दधिप्रसयेन ष देयम्‌ ॥ ९० । शीतपाक्यौ काकोलीचीरकाकाखौ 1 मेदे मेदमहामेड । एतदभावे श्रश्चगन्धाश्रारिवे देये दद्ध west एतदभावे ` वलामदावले ATS! श्ीतपाक्यादीनां प्रत्येकं पलं । वारि ee प्रस्धमितं। वला वायालकं। श्रतिवला पीतवाखालकं। रीरथिदारी ष्टक्रश्वमिकुभ्राण्डी । जीवकषभकौो जीवकः waaay डा । एतदभावे गुड्चौ व्रलाचना च देया । भागवि श्वामालता। एषां प्रत्येकं पलं देयम्‌ | Q | हस्तापानं | खः। Qi Want चमेदेदेदे मेदे चिकनापि च। w | RI यद्ोमधु च afar | गः। = ध्यायः || उपचारविवरणम्‌। cy चुणयित्वा छिपे तच शनेग्ंदभ्रिना पचेत्‌ । सेहानुवासनादेतद्‌' ARITA: स्यात्‌ फलप्रदम्‌ esi काथं रोहीतकं छीर माधिकं राहिणीदयम्‌^ । ` fasta समालेाद्य पाययेग्मतिमान्‌ भिषक्‌ ॥ १४॥ wig पिण्डिकां कत्वा योन्यां तस्याः प्रवेशयेत्‌ । ततः UMAATA पञश्चान्नायावगाइनम्‌ः VY कारयेन्मस्तकं चास्या अम्बुभिः परिषेचयेत्‌ | रवं गम Uefa कर्तव्यो नाच AAA Wee | इति ्रीमदापामन्तजयदन्नकेऽश शास्त्रे बन्धयाप- चारेऽ्टमेाऽध्यायः | $F fsa ९४। रौद्दीतकमिति रोदीतको afsagaa: (राढा) दति प्रसिद्धः। तेन रोदीतकं । रौ हितकखय पलं वारिणख् प्रस्थः । एतस्य पादाव््िष्ठं कायम । १। पानात्‌ तेल बन्धयापलपदम्‌। खः। २। रोाहिणोवचा।;ः। १। तेये$वगाहयेत्‌ । A | [ e¢ ] चथ नवमेाऽध्यायः। , THAT | अथातः anata सगभायासतु TATA | योन्यां, वीजग्रहे ठति लाचनाविलता तथा ॥१॥ सगभा ताङयेदश्वं गभेस्य परिलक्षणम्‌ः । काचिन्भूका जडीभूता निविकारा त्यजेद्‌षम्‌ ॥ २। काचित्‌ कण्डुयमानाश्वा गभिख्यपि प्रहषते। काचिद्रागवश्षादापि समचा ताडयेद्‌ षम्‌ ॥ ३ ॥ दशदधि परुषा? काचिदश्वा पुच्छेन" यानिकाम्‌। विन्यस्तकर्णी" कोधादा इषं ष्ट्रापसपिणी va i श््नाधेयानिभागा च सदा कान्तिविधारिणीः। प्रशस्तरन्धाः लिग्धाङ्गो निविड़ाद्‌रबन्धना- ॥५॥ २। ठषः MMU । श्रव पुंघोटक इत्यथः । इ । विन्यसकर्णीं पय्यस्तकर्णो । ४ । शूनाधोयोानिभागा यद्या योन्या श्रधो भागः Went भवति । १। यन्धा वीजग्रहे टि | खः। 2 | पररिस्च्तणात्‌ | गः। 8 । aga गः। gi कान्तिविदारिणी। गः। 8 । बङपुच्छेन | गः। ७ । प्रखर न्धा च । गः | ५। खत्मसतकयीं | गः। ८। अनिरोदरबन्धना | खः | Parisishtaparvan (Sans.) Fasc. I—III @ /6/ each oe Ra. Pingala Chhandah Sutra, (Nans.) Fasc. I—III @ /6/ each ,, ee Prithiréj Résau, (Sans.) 1180. I—V @ /6/ each oe va Ditto (English) Fase. I . oo ee Péli Grammar, (English) Fasc. I and II @ /6/ each ve ee Prakyita Lakshanam, (S8ans.) F I $ ee ee Parasara Smryiti (Sans.) Fasc. I—V @ /6/ each oe Srauta Sitra of Apastamba, (Sans.) Fasc. I—XII @ ५८ each ee Ditto ASvalayana, (Sans.) Fasc. I—X1 @ each ®=» COCO OC € @ @& शौ eh HH OO कः = की = || NON > -— दी — = 6 69 12 ०४७६ WKRAOCKNADAR । 1 ont pad ee bo [कन्दी कथं wo bo ४9 font = 8 © => € ६७ @ & ©@ @ © @ Go o NOP @ क fad boo Mu'ésir-i-’Alamgit{ (Text), Fasc. I—VI @ /6/ coach ४ Ra. 2 4 Nukhbat-ul-Fikr. (ext) Fuse. { .. 96 Ss ,, 0 6 Nigiini’s Khirndnamah.i-Iskandari, (Text) Fasc. | and I] @ /12/each.. 1 8 8४१५५1४१ Irqan, on the Exegetic Sciences of the Koran, with Supplomont, (Text) Fasc. 7 1-1४, VII—X € 1/ each sé पु {4 व 0 Yabuyat-i-Nagirf, (Sext) 1५८. 1-# @ /#/ each ‘3 ० | 14 Ditto (English) asc. I—X1V @ /12/ each ०, ० 10 8 Thrikh-i-Firdz Shahi. (Text) Fuse [--#। 1 @ /#/ each ०७ ० 2 10 Vérikh-i-Buihagi. (1९४) Fasc. I—IX @ /6/ each ५ ० 3 6 Wia 0 Ramin. (Text) ५७6. [- # @ /6/each =, ee ० 1 14 Zafarnémah, Fasc I—1V @ /6/ each we ४६. 2 8 ASIATIO SOCIETY'S PUBLICATIONS 2. Astario Reszancugzs, Vols. VII, 1X to XI; Vols. XII] and XVII, and Vols. XIX and XX @ /10/ each .. Rs. 80 0 Ditto Index to Vols. I—X VIII 5 ७ 3. Pnroogsninos of the Asiatic Society from 1865 to 1869 (1161. ) @ /4/ per No ; and from 1870 to date @ /6/ per No. 3. Journat of the Asiutic Society for 1843 (12). 1844 (12). 1845 (12). 18 16 (6), 1847 (12), 1848 (12), 1850 (7), @ \/ per No. to Subseri- bers and @ 1/8 per No. to Non-Subscribers: and for 18351 (7) 1857 (6). 1858 (6). 1861 (4). 1864 (5). 1865 (8), 1866 ,7). 1867 (6), 1868 (6). 1869 (8), 1870 (8). 1871 (7). 1872 (8). 1873 (४). 187 (8). 1875 (7), 1876 (7). 1877 (8), 1878 (8), 1879 (7). 1880 18). 1881 (7). L882 (6), 1883 (5). 1884 (6), @ 1/ per No. to Subscribers and @ 1/8 per No. to Non-Subscribers. N.b. The figures enclosed in brackets give the number of Nos. wn each Volume. Centenary Review of the Rescarches of the Society from 1784—1883 .. 3 0 General Cunningham's Archwological Survey Report for 1863.64 (lMxtra No.. J. A. 8. B, 1864) .. 4 ५५ a ae | 8 Theobuld’s Catalogue of Reptiles in the Museum of tho Asiatic Society (Extra No.. J. A 83. B., 1868) as a se se: ol 8 Catalogue of Mammals and Birds of Burmah, by E. Blyth (Extra No., J. A. 3. B., 1875) : ५.६ ae . 38 0 Sketch of the ‘Turki Language as spoken in Eastern Turkestan, Part EI, Vocabulary, by R 1. Shaw (Idxtra No. J. A. 5. B.. 1378) . 8 0 A Grammur and Vocabulary of the Northorn Bulochi Language, by M. L. Dames Extra No.. J. A. >. B, 1880) es ar . 3 0 Introduction to the Muithili Language of North Bihar, by ७. A. Grierson, Part 1, Grammar (Extra No.. J. A. 3. B.. 1880) : a 8 Part 11. Chrestomathy and Vocabulary (Extra No., J. A.S. B., 1882).. 3 0 8. Anis-ul-Musharrihi नि $3 ६ . ॐ 0 6 Catalogue of 1०8७1] Vertebrata Ria = “it cy. 9 0 8. Catalogue of the Library of the Asiatic y, Bengal és - 3 8 9, Examination and Analysis of the Hi 4 216 Manuscripts by the Rev. W Taylor .. ms ns “a es ० 9 0 10. Han Koong sow. or the Sorrows of Han. by J. Francis Davis ieee | 8 11. Istilahat-ng-Sdtiyah. edited by Dr. A Sprenger. 8vo ‘se ow 2 0 13. 17६9200. a Commentary on the Hiduyah. Vols. II and IV, @ 16/ each .. 82 0 13. Jawami-ul-’ilm ir-riyagi, 168 pages with 17 plutos, 4to. Vart I क. 72 0 14.. Khiganat-ul-’ilm és ae a ‘x o 4 0 16. Mahabharata. Vols. 1 [ and TV, @ 20/ench .. ae ०० 40 0 16. Moore and Hewitson’s Descriptions of New Indian Lepidoptera, {५1६8 1—II. with 5 coloured Plates. 4to @ .6/ each ee ० 12 0 17, Purana Sangraha. | (Markandeya Purana), Sunskrit ०५ ee 1 0 18. Sharays-ool-Islem fs “3 9 oe oo 4 0 19. ‘ibetan Dictionary by Csoma de Kérés ६ ७ ०» 10 0 20. Ditto Grammar ” 5 ie oe ०. 8 0 21, Vuttodaya. edited by Lt.-Col. ©. E. Iryer ba os ce. 2 0 Notices of Sanskrit Manurcripts, Fasc. I—XX @ l/each ०, ० 20 0 Nepalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra .. - ॐ 0 N.B. All Cheques, Money Orders &c. must be mude payable to the “ Treasurer Asiatic Society” only. Se BIBLIOTHECA INDICA ; A (foLLEcTION OF PRIENTAL Works PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. | New Series, No. 582. कै 4 ~ “& 4 SS # 4 कह + ~ ५» + * (५ क * (6 च ५ kre भ 1 = | et । ५ ( 114 se ४; अशवेद्यकम्‌ । THE ASVAVAIDYAKA. A TREATISE ON THE DISEASES OF THE HORSE COMPILED BY JAYADATTA SU’RI, EDITED BY KAVIRAJ UMESA CHANDRA GUPTA KAVIRATNA, LIBRARIAN GOVT. SANSKRIT COLLEGE. FASCICULDS II. ९ | J. CALCUTTA : PRINTED BY J. W. THOMAS, AT THE BAPTIST MISSION PRESS. AND PUBLISHED BY THE ABIATIC SOCIETY, 67, PARK 8STRBET. ‘ a ९ 1886. डन LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE frsiatic SOCIETY OF > ENGAL, No. 57, PARK STREET, CALCUTTA, 4ND OBTAINABLE FROM 111 SOCIETY’S LONDON AGENTS, MESSRS. TROBNER + CO, 67 axp 59, Lupa@atr वाण, Lonpon, E. C. BIBLIOTHECA INDICA. Sanskrit Series .Atharvana Upanishad, (Sanskrit) Fasc. I—V @ /6/ each .. Rs. 14 Agni Puréna, (Sans.) Fasc. I—AIV @ /6/ each ae 4 Aitareya Aranyaka of the Rig Veda, (Sans.) Fasc. I—V @ /6/ each .. 14 Aphorisms of Séndilya, (English) F oh 6 Aphorisms of the Vedanta, (Sans.) Fasc. III—XIII @ /6/ cach es 2 The Asvavaidyaka, Fasc. I—II ०७ = 12 Asvalayana Grihya Sutra, Faso. II—IV @ /6/ भ << 2 Brahma Sitra, (English) Fasc. I... eis se 12 0087801, (Sans.) Fasc. I—VIIT @ /6/ each , 0 Byibad Aranyaka Upanishad, (Sans.) Fasc. VI, VI] & 1X @/6/each ., 2 Ditto (English) Fasc. II—III @ /6/ ouch 9 ; 12 Byibat Samhitd, (Sans.) Fasc, I—III, V—VII @ /6/ each .. ६७ 4 Chaitanya-Chandrodaya Nataka, (Sans.) Fasc, LII—III @ /6/ each ध Chaturvarga Chintamuni, (8५08.) Vols. I, 11५8८. 1—11; 11, 1—26; III, Nyaya Dariana, (Sans.) Fasc. Ill... Nitiséra, or The Elements of Polity, By Kamandaki, (Sans.) Fasc. II—V @ /6/ each ee ee ee ee ee (Continued on third page of cover.) -~ OCF ^“ ^ @ ९८ @ @ € ROR BR {> @ @ @ @ 6 ~ == WOM OR OMT = io ~ 1—14, @ /6/ each F ५६ ०१ ve 1 12 Chhaéndogya Upanishad, (English) Fasc. II... oe ०७ 6 Dasarupa, Fasc. Il and II! @ /6/ ar ee 12 Gopatha Brahmana, (Sans. & Eng.) Fasc. I and II @ /6/ each ais 12 Gobhiliya Grihya Sutra, (Sans.) asc, I—X11 @ /6/ euch .. - . Hindu Astronomy, (inglish) Fasc. I—III @ /6, each 9७ - 2 Kélamédhaba, Fusc. I and II @ /6/ .. 7 os as 12 Kétantra, (Sans ) Fasc. I-- VI @ i, ४/ each : ee ve 8 Kathé Sarit Sagara, (English) Fasc. I—XIII @ /12/ each .. es 12 Kaushitaki Brabmapapanishads, Fasc. II इ is oe 6 Karma Purana, Fuse. I... ०१ ee 6 Lalita-Vistara, (English) 1५०५. I—1II @ /12/ each és we 4 Manutiké Sangruha, [५86 os ve 6 7117086 Dargana, (Suns.) Fasc. II—X VIII @ /6/ each a. ०७ 6 Markandeya Purana, (Sans.) ५86. IV—VII @ /G/each = ०, oe 8 Nrisimha Tapani, (Sans.) Fusc. I—11I @ /6/ each 2 Nirukta, (Sans. ) Vol. I, Fasc. 1—6 ; Vol. II, Fasc. 1—6,Vol. III, Fasc. 1—5, @ /6/ each Fasc ee ee eo ee 6 Nérada Smryiti, Fasc. I and II @ /6/ ४ ee ०* 12 9 8 । 1 € अध्यायः ||] गभक्लामविवर शम्‌ | गभीपलित्तपाश्चा च वडवा गर्भिणी मता। शरीरापचयः शाभानिरटत्ति गंतिमन्दताः॥ &॥ रासः WMATA शरीरस्य च पुष्टता | लिग्धता चेव रामाणां घनरन्धरत्वमेवः च ॥ ७ ॥ क्षान्ता दान्ता प्रशान्ता च दषं Avia गभिणी | प्रथमे च दितीये च मांसभओाभा प्रजायते ॥ ८॥ तृतीये च चतुर्थे च पकमांसश्च वङ्ंयेत्‌ | पश्चमे चेव षषे च त्वचि रामं प्रसीदति ॥ € | सत्तमे वाष्टमे मासे यानिः सम्पद्यते Ty: पादाः श्रयन्ति नवमे तस्याधश्चाति"व डते ॥ १०॥ दशमे चेकादशे वा" दादे वा MAA | श्वं नानाविधेर््गेया गभिंणी दयक विदेः ॥ ११॥ € ॐ इति ओओमदहासामन्तजयदत्तरतेऽश्रशस्ते MITA नवमेऽध्यायः। ९० । पादाः Wafer स्फौता भवन्ति | ~ ee नम णक ९। च्यतिमन्दता | गः। २। MARY वामनत्वश्चु | गः | ३। aaa Cy UAT | 8 | मास्यधः | Wt | ५। चेव | गः। 13 [ es | अथ दशमेऽध्यायः। खतिकापचारः। ming निर्गतं न्नात्वा वारिणा परिषेचयेत्‌ | ऋतुः विन्नाय मतिमान्‌ शीतेाष्णेन च वा gare श्रथ मातुः स्तनो धौतो पाययेत्‌ were तम्‌? । विलग्नेषु च गमेषु जरायुषु पतत्सु च ॥२॥ समान्येतानि मेधावो भेषजान्युपकल्पयेत्‌ | च्या तिकातो तेजवती We Tat शतावरी ॥३॥ भार्गी वचा विश्व्या च तथा लाङ्गलिकापि च। VAT संहृत्य संभार AMAT WIT: सह ॥ ४॥ ततः शिरसि कण्टे च पुच्छे चाष्युपाजयेत्‌। लाङ्गलीविखूशुण्टीनां FW तोयेन पाययेत्‌ ॥५। इ₹-४। -च्योतिश्रतौ (मालकांगनी)। तेजवती गजपिप्पली | शंखपुष्यौ चोरपुष्यी (चारकाच्कि)। भरतावरी (शतमूली) । भार्गो (वामनहारी) । वचा (वच्‌) । fawer दन्ती गड़ची वा । लाङ्ग- लिका (ईषलाङ्ले) | wl ततदूति। लाङ्गली (दषलाडुःले) । विल्वः प्रसिद्धः । तथा शठी च । ret द्रव्यत्रयाणां We समभागेन मिलितं पलं तोयेन जा कन ~ ~ ee Ci BIG! खः। २। परि्टद्यते । गः। Ro अध्यायः |] afaarrarcfaacar | €€ रवं विमुच्यते गभ जरायूषि पतन्ति च । प्रतिपानेस्ततः are ओाधयेदश्यमाणकेः ॥ € ॥ सीधमधु'चिकटकेः TTR पाययेडयीम्‌। पेटिकीं वा सुरां दद्याद्‌ गुडतेलेन संयुतम्‌ ॥ ७। अश्राये दापयेद्‌ ग्रासं YMA प्रतिपानके। तता न पाययेत्‌ सीरमेकराचिं faarfafy: yoy वटिपलमितेनेत्यथेः । eng जयदतेन,-“ विश्तिस्िगणासेव वारि- मामं प्रकौसिंतम्‌"-एूति॥ ९ । प्रतिपानेरिति । तते वच्छमाेःप्रतिपानैः पानयोभैः are जोधयेत्‌ केष्ठजाद्यमपनयेदिप्य्येः ॥ | ७) प्रतिपानयुगलमाह | सीष्विति । श्रच चिकदुकं समभागं मिलिला पलं aaa! “मरिचस्य च gery पिष्यलीर्ना तथेव च । एतत्तिकटुकं प्रोकं व्योषास्यं sed तथा”-टति ॥ सीधुः मधूकपुष्योत्यः सुरा विशेषः | तदुक्ं सुशुते । “alyayag- ष्योत्यो विदाह्यप्निवणप्रदः। रकः कषायकफडद्‌ वातपिन्तप्रको- पनः"“--दटति ॥ तख प्रख्यः । तथा मधनञ्च Bsa) स्व्वमेकज् Rafat gare पाययेदित्यथः। दितीयं योग॑ कथयति । पैष्टि- कौमिति। asada dant पैष्टिकं सरां दात्‌ । wa पैिक्याः TE | WTS पलाष्टकं । तैलस च कुडवः wars at ॥ ८। चिकेानिधिरिति पाठो न लगति ॥ न ee ९। dat जिक्षदुकेख | गः | १०० was [१० mere । चतुर्थे दिवसे प्रापे तयं चेव तं पिवेत्‌ । तदा, न मुच्यते यन्धा फेनं गभीदकन्तु वा ॥ < ॥ यस्मादिसुक्तगभायाः BT वायुरुदीय्येते । तस्माद्‌ TA प्रदातव्यं प्रह्धतार्यांप्विजानता॥१०॥ यवाः? सर्व्वे हिता दृव्वा यावकं सपिंषा सह। दशमेऽहनि संप्राप्ते सवत्सां ज्रपयेदयीम्‌ । ११॥ Tans पूजयेत्‌ पुष्येगंन्धधूपेश्च धूपयेत्‌ | तीर परोघनम्‌ ॥ अथ दुष्टस्य वश्यामि STS परिभाधनम्‌॥१२॥ ९। चतुथे दति । yd तायं पक्षं जलम्‌ | ९०। तस्मादिति । अन पानार्थं घृतं चतुःपलं देयम्‌ । उक्रशच “ag. पलः घृतं दयं लेषे पाने च भोअने । इति । ९९। यवा इति । यवदानपरिमाणं तावदेकदिने श्राढकवतुष्टयं | एतदुसमस्य | मध्यमादीनान्तु उन्तमपरिमाणात्‌ पाददीनं कनीयसस्त 'खाद्धंदीनं Ha) एवं द्रव्यमाजायां जयदत्तन वणितं दरएटव्यम्‌॥ धावकमित्यादि । सपिषा कुंडवचयमितेनेत्यथैः । यावकं कुलत्थं श्राढकदय दद्यात्‌ | १। यदा । खः। २। WEA | गः। R1 यव, रच feat aq खः। १० ध्यायः |] च्तीरुदि विवरणम्‌ | १०१ जम्बकषायं छै द्रेण मितं पाययेडयीम्‌ । पञच्चवल्क लमादाय Bf जजंरोरतम्‌ ॥ १३॥ वारिणा साधयदेयो राव्युषितश्च कारयेत्‌ प्रभाते, दापयेदश्वां शकरामधुमिशितम्‌ ॥ १४। TAM भद्रमुस्ता च खङ्गवेरण्च VITA | तुम्बरूणि विडङ्गानि चिचकं देवदार च।॥१५॥ fous च दरिद्रे दे पाठां शगुज्च पेषयेत्‌\ | कलव सौवीरकेणेव सन्नीय प्रतिभोजयेत्‌ ॥ १६॥ ny oe eee ९२ । अम्नृकषायं चोदरे एति । श्रच जम्बूवक्‌ पलपरिमिता । पा- काथं जलं श्राद्रकपरिमितं । पादशेषं छत्रा wea मधुनः Aya प्रकतिप्य च पाययेत्‌॥ तया पश्चेवलकलं न्यग्रो धोदुम्बरा श्वत्यञ्जकवेतमानां चच; पलपरिमिताः yaaa जलेन साधयित्वा दापयेत्‌ । sisted कुडटितमित्यशः। “न्यग्रोधो दुभ्बराश्चत्यशचदवेतसवल्कलैः । सवैरेकच्र- dan: पश्चवस्कलमुच्यते"-इति निघण्टुः । ततर ॒प्रतेपञ्च करा मधु रेति तयोः प्रत्येकं कुडवो देयः ॥ श्रजाजीत्यादि एषां समभागेन पलं wzelat दु षदि संपिष्य प्रस्यपरिमितकाञ्जिकेन गोलयिला दद्यात। अ्रजाजौ alte तुम्बरूः धन्याकं । दरिद्रं दति दरिद्रा दारदरिद्रा च। पाठा श्रविद्धकणा (ओआ्रकनादि) इति यस्या भाषा। शियः शोभाञ्जन (Caspr ) ॥ ज मन oe > [7 {1 प्रश्चतं । खः। २। रयां way | गः १०२ ष्यश्चवे्यके [१९० ध्यायः | गुडतेलसमायुक्तां तीष्णां वा पाययेत्‌ Frei दुष्टस्य Arar यागा क्षीरस्येते विवड्कनाः ॥ Von किश्ोरापचारप्रकरणम्‌ | Bee नवनीतच्च मिश्रितं, लेटयेच्छिशुम्‌। मासमेकं AMT TAT भाजनमाचरेत्‌ ॥१८॥ गाधुमान्नं CATA Yas पयसान्वितम्‌ | मथुसपिःसमायुक्तं किशरा राणां प्रशस्यते ॥ १९॥ तक्र वा yada मधु्ीरविमिभितम्‌। पाययेच्च facie सद्ोवलविवद्गंनम्‌॥ २०॥ रवं faa वङ्गन्ते वलवन्ता भवन्ति च। ९७ । शडेति। we प्रतिपानं तौन्णप्राप्रस्येन गद्तैलयोः प्रत्येकं यथाक्रमं wars पलाष्टकं च मिश्रयिवा योजनीयमित्यर्थः | ““स्तन्यगक््तयद्िता सुरा ठंदणदीपनौ”"- इति सुश्रतम्‌ ॥ ९८। श्रच किशोरोपच्वार प्रकरणे अन्नपानादिकं aaa साधा- रणवत्‌ केवलं माचाया विशेषोऽस्ति बोध्यम्‌ ॥ sa ate कुरवा नवनीतञ्च पलं एकच भिशोर्खंहने देयम्‌ । द्रवयमाचाध्याये aut Gnawa सवेद्रवया्णं पादव्यवस्थाया उक्रलत्‌ तथा परिमाणं योज्यम्‌ ॥ । मिथित्वा | a २। शक्तवा एतसयक्ता मधुक्तीरविमिञिताः। गः। Re ध्यायः || किश्चोरापाचर्विवर्णम्‌ | १०९ रीरेन्द्रियधात्वभ्रिष्दाषाः प्रुतयस्तथा ॥ २१॥ FAAS तुरङ्गानां तुल्यरूपा भवन्तिते। तान्येव व्याधिरूपाणि तदेव तु चिकित्सितम्‌ ॥२२॥ सशव वातस्तत्पित्तं स wat तद्वि furs | विशेषः केवलस्तच माचाया परिकोत्तितः ॥ २३॥ इति ओ्ओमष्ासामन्तजयदन्नरूतेऽशखशखवे शतिकेा- UAT द शमेऽध्यायः। १1 श्रोरेख्ियजास्वभिदेषाः | खः। | ६०४ | अथेकादगेऽध्यायः | --- >€. । दरव्यमाकान्नानः। प्रधानमध्यदीनानां रेशकालवलं प्रति । वाजिनासुपयागाय द्रव्यमाचा विधौयते॥९॥ पकगृश्जाफलेमाषा अष्टभिः परिकोत्तितः। Ara: षोडशभिः कषस्तेशचतुभिः पलं भवेत्‌ ॥ २॥ चतुःपलैः स्यात्‌ कुडवः प्रस्थः षेाद्शभिः we | चतुःषश्या पलेरेक, Higa: परिकीर्तितः ॥ ३॥ श्रतदयं पलानान्तु, षरपञ्चाशत्तथेव च । द्रोणस्य कीर्तिता संख्या प्रमाशन्नानकाविदेः ॥ ४ ॥ ९ । द्रवयमा्रेति माचागश्न्देन सम्यग्योगो वक्रय: | ९। एष मानविधिः केवलं वाजिविकिल्छिताय, वरकादिमान- fawqquat चरकादिमानविधिस्त॒ एवं प्रदभितथ्॒क्रपाणिना,- “"दािंशन्माषमाषथरकस्य त तैः पलम्‌। श्रष्टचलारिश्ता सात्‌ BATT तु माषकः॥ द्ादशभिधान्यमापेयतःषषठवा तु तैः पलम्‌ । एतख तलिनं पश्चरक्िमाषात्मकं पलम्‌ ॥ चरकाद्धंपलोनानं चरके दश्रक्निकैः। माषैः पलं चतुःषष्टया यद्धवेन्तत्‌ तथरितम्‌ ॥ तस्मात्‌ पलं चतुःषष्ट्या माषकेदंशरक्तिरकैः। चरकानुमतं se: विकिताखप- युज्यते” दति । माषो अष्टभिरित्यच रमोऽकारः साधुः ॥ ~~ ~~ er ^ भ म EE © eee a व १ 1 पिर १। Tala २।यघ । खः। ९९. खथ्यायः || व्यमाचाविवरणम्‌ | १०५ शुष्कद्रव्यस्य या माचा सा, द्रवे दिगुणा भवेत्‌। मृलादीनाम शुष्काणां द्रव्यतुल्यो विधिः स्मृतः wy रुकस्मिन्ेव दातव्यं दिने वाहस्य निस्तुषैः | अविनष्टेयवेः पुणेमाद़कानां चतुष्टयम्‌ ॥ ६॥ उत्तमाधमदीनानां पाददीनन्तु दापयेत्‌ | पारो न Weal देयः सुसिड्ा भाजने तथा ॥७॥ WIA तण्डुलानां तु अश्वेव प्रदापयेत्‌ । ५। मुलादौमाभित्यादिपदेन शड्चोक्कटजवासाङ्ख्माष्डश्ता- वययादीनां यदणम्‌। एषामाद्रौणामपि aqaraly दिगृणं न ग्राह्मम्‌। उक्रश्च॒शाङ्गधरे+-“नवान्येवहि योश्यानि उव्याणूखिलक्ासु | विना विङ्ङ्गछष्णाग्यां गुडधान्याज्यमाक्धिकः ॥ एड्चौ कुटज वाखा कुभ्राष्डञ्च शतावर । श्रश्वगन्धा सहचरी ware प्रषारणौ ॥ प्रयो- क्या सदेवाद्रा fang मेव कारयेत्‌”-इति । विडुङ्गारीनि मवानि म प्र्रसानी ति न्यम्‌ । “Wears तुया माचा WTS fanart fe खा। एएष्कसय श॒रूतीच्तलात्‌ THE प्रकीर्तितम्‌ दति परिभाषा॥ ६। एक सिन्दिने यवाढ़कचतुष्टयस्य दाने श्रभिपुराणम्‌,-“नि- स्हषाणां प्रदातव्या यवानां चतुरादरकी-दति। ७ । उत्तमे पूणा मात्रा मध्यमाघमयोरत्तरोत्तरं पाददीना BHAT | ८। argetrafafa पाठो am: । {| सास्य दिगुखा मता | खः। 14 १०६ SEE [१९ खध्यायः। कनोयसेऽब हीनश्चेदिति मानं शरीरिणाम्‌ ॥८। वणकाशैव माषाश्च ये चान्ये ब्रीदयस्तथा | AMAA VATHAT देशसात्म्येन खादने ॥ € tt मुह्प्रस्थाशये याज्या" वाजिनां मुहमाजने | घय सेहकुंडवा VAY लवणस्य तु + १० ॥ AAA तैलेन लवणेन तथेव च | माषा सुदसमा देया भाजनाय च वाजिनाम्‌॥ ११॥ स्पिंषश्चापि पानार्थः प्रस्थं दद्यादिचकणः। aya: कुडवं चापि फाणितस्य तथेव च ॥ १२॥ TRUST खण्डश्च तथा मतस्यण्डिकामपि | फाणितस्य प्रमाणेन दापयेन्मतिमान्‌ भिषक्‌॥ १३॥ ८-९९ । वाजिनां भोजनाय यवादीनामेवं माजा ;-एकदिने यव- स्याटकशतुष्टय | चशकमाषम्रीद्यादौरनां श्राढकदयं ATA) Fr च Ward । यचयच भोजने Gena wad Gea कु डवचयं लव- we च कुडवो देयः । “quaatfeatsifa कलायं वापि दापयेत्‌ HAUT WES यवस तुला द्र ॥ wel Weve दातव्याञ्चत- सोऽद्य age वा-दति श्र्िपुराणम्‌। एवं माषभोजनेऽपि माष द प्रस्थाः | Aaa ३ Heat: | लवणस्य च कुडवः ॥ VR फाणितं (फणी) इति प्रषिद्धम्‌ । ९. agen नियेष्यो हि । गः। २। सपिषख्ापि पानेऽदप्धं । गः। १९ खध्यायः |] दर्थमात्राविवरणम्‌। १०७ TEA तेलस्य पलान्यष्टौ गुडस्य च । प्रतिपाने, सुराया WAAR प्रदापयेत्‌ ॥ १४ ॥ शं च लवणं पिण्डीं पलेकाञ्चेव, बुद्धिमान्‌! चतुःपलं धतादययाल्ले हे पाने च भाजने OYA पलानि दश कल्कस्य free संप्रद्‌ापयेत्‌। MEAT कषायस्य दद्यादुडधिमतां वरः ॥ १६ ॥ तावत्‌प्रमाणं HTT ALTAR प्रकीर्तितम्‌ । Bene: प्रदातव्यो निरूह चेव वाजिनाम्‌ * ॥ १७॥ अभ्यङ्गः कारयेत्तावत्‌ यावदिन्दोख्युति, भवेत्‌ | कषायप्रतिपानार्थे at wen परिकोत्तितो ॥ १८ ॥ प्रतिपानात्यलं* ye दिगुणश्चेव दापयेत्‌ | शअद्वादृकश्च दातव्यो TAMA ATAU: ॥ १९ ॥ ९४-९१। प्रतिपाने सुराया शति पान प्रति सुराया एकः प्रस्थो देवः | ९८ । कषायपानं प्रति दौ प्रस्थो Guratat माचा । ` ९८ । प्रतिपाना्यं यच युषव्यवख्ा वत्तते, तच oat दि- गुणो ग्राह्यः | Q 1 प्रतिमाने । गः । a | श्ुतिः। खः, २। चैन पिर्डिकाश्ेव । खः। द्‌ । कलायप्रतिपरानाधं । मः। ३। तं दद्याह्लेदयेत्मानभोजने। ग! | ७ । प्रतिमानात्‌ । गः । 8 । वाजिनम्‌ | खः। ८। रसस्य । खः। = च्च्वे यके [१९१ ध्यायः | पेयार्थे तण्डुलस्य, यवागृर्दिगुखेन तु । भाजितस्यानुपानाय सुराप्रस्यः प्रकीत्तितः॥ २०॥ RAMUS" तण्डुले दककम्मंणि | यवागूमण्डकस्केन CMF तण्डु शादकम्‌ ॥ २१॥ द प्रस्थौ श्कुकानान्तु शक्तुपाने प्रदापयेत्‌ | TSA च पलान्यष्टौ Vga वारिणः ॥ २२॥ ९०। 8a यत्र पेया व्यवस्था तच तच तण्डुलस्य Wal Wg: | पेया मण्डः । तथा यच यच यवागृव्यवस्या तज तच तण्डुलप्र्यदयं द्यम्‌ ॥ तथा पाकाथं जलं पेयार्यां चदं गणं दला wey कन्तयम्‌ । एवं यवाम्बां पाकाय जलं तण्डलपेचया षड्गुणं देव- fafa पेयादिलक्णमा₹ चक्रपाणिः,“ सिक्थकेरदितेामण्डः पेया सिक्थसमन्िता। यवागृवडसिक्या स्यादिलेपौ विरलद्रवा” इति । wat पाकेऽपि वारिव्यवस्थामाद खं एव । “we पञ्च गणे साध्यं विले- पीत wade | मण्डखतदशगणे यवागू: षडगुणेऽ्भसि" इति ॥ ९९ । तण्डलादककषेणि aware होला कुटयिला च तत्पञ्चएणे वारिणि प्रकषिय मद चिला गालयितयम्‌ । Rei nears wal जलाट्कमाचा | Q | age प्रख्यः । मः । १। Kate समं । खः | २। तण्डुल Vy a | १९ ध्यायः |] दब्यमाधाविवस्णम्‌। १०९ इश्षारससमंः देयं पानाथे च गुडादकम्‌ | प्रतिपाने, पलं देयं द्रव्याणां सुरया सदह ॥ 23 I सहस्य कुड़वश्वेव Aare परिको्तितः। मेदनीये च तीषश्णेः च पादानं संप्रदापयेत्‌ ॥ २४॥ HUA: TY GV भवेन्रावनसंमितः। शिरेाविरेके दातव्यमर््न्तु कुडवस्य वे ॥ २५॥ ave पलं देयं हिङ्गोरेकश्च माषकः | नस्यप्रदाने चाश्वस्य" कषमेकं प्रदापयेत्‌ ॥ २६॥ धूपे चण“ चयः कर्षौ एतकर्षश्च सौरभः। अननिदिंष्टकषायस्तु wens प्रकीर्तितः ॥ eo | निविंशेषप्रमाणानां द्रव्याणां पलमादिथेत्‌ | रुधिरस्यादृका देयः पानार्थे यच युज्यते ॥ ec | ९द। दरारस्ममिति wgisa गड़ादकं देवम्‌। तथा प्रति- पाने सुरापर्येन ay द्रव्यपलं श्यम्‌ | ९४ । पादानमिति कुड््वांशविदीनं मेदनीयादि द्रवं देयम्‌। ९५। नावनसंमित दति नस्यविहितचेदकुडव एव Za: | Rol यत्त यच द्रव्याणां परिमाणं न निर्दिष्टं तच तच दय पलं ग्रामम्‌ | C1 सप्त | गः। 8 । देयस्य । गः। 21 प्रतिमाने । खः। wl धूपे qa । खः | १। भेदने cater परादानं । खः | Are eat [११ ऋध्यायः। finfafaquiaa वारिमानं प्रकोत्तिताः | अनुपानं तथाशोतिश्एतं जाङ्गलचारिणाम्‌ ॥ २९ ॥ मांसानां दापयेत्‌, सम्यक्‌ पलस्यामिमां बुधः | रसके मजने देयं वाजिनां हितकाम्यया ॥ ३०॥ शशमारेद्रकुम्भीरगेाधामण्डुकषककंटाः । आङ्खकच्छपगत्याद्याः कोत्तिता जलजन्तवः? ॥ २१ ॥ गवये गण्डक दस्त श्रकरा महिषे Ve: | MTT: कथिता Ba ये चान्येऽनुपवासिनः ॥ ३२॥ कछष्णसारशशद्रीपिष्छागसिहतरघ्वः। श्म्बरोणकनीलाण्डदटषभेप्रा विकंडकाः ॥ ३३ ॥ aul श्िष्एमारादया जलजन्तुवः। तेषु शिष्मारः शिश्नः (शोक) इति प्रसिद्धः। उद्रो जलबिडालः (उदधि डाल्‌ ) टति प्रसिद्धः । मांखमष्टधोकं Fqay ग्ग विष्ठुरप्रतदविलेश्यप्रस दमदाम्टगजलच- रमदख्यभेदेन । दति । RR एतेऽनूपवासिने महाग्गमध्ये धुता; | गवयः STATA कुदररिते गोसद्शः। गण्डकः खी । मदिषाऽश्रचुः । सुदो लोहि- तबणेः | | २२) टष्णसारः (कालघार्‌) | श्रः शशकः । एष विले ग्रयः। दीपी चिचकव्याचः। ats: wet शम्बरः विकटबड्- १। कास्येत्‌ | खः। Ql जलसम्भवाः। गः। A २। चव । खः। ११९ अध्यायः।| द्रव्यमाचादिवर्णम्‌ | १९१९ MAM: पश्वः पक्ता ये चान्ये खलवासिनःः | शाऽतिलधुरेतेषां रु रश्चेवाविकस्तथा९ ॥ ३४॥ जम्बुवेतसहिन्तालकदली नलवेणुभिः | यक्ता बहुजलाः निम्नो देशऽनुप उदाहतः ॥ ३५॥ कशेरुक शमी पील*करोर द्रम शङ्करः" | खदिरेश्वापि संयुक्तस्तथा च वकुलेयतः ॥ ३६॥ जलदो नसखलोप्राये देशा जाङ्गल उच्यते | साधारणा FSI: साधारण खगः ॥ ३७॥ तेषां मांसप्रयागेतु माचा साधारणा WaT । पश्वः पक्षिशशापि ज्ञेया देश्समाः सद्‌ा ॥ ३८ ॥ वारिजा गुरवः favs वातघ्राः श्वेष्मशुकरलाः। आनूपा वारिजेसतुल्या किञ्चिच्च लघवः स्मृताः ॥ ३९ ॥ चिदषशमना वल्या जाङ्गला खगपक्षिणः°। अनमिष्यन्दिनि wat: क्ायाग्रेशापि राभिनः ॥ ४०॥ विषाणो am) एणकः HUI: | नीलाण्डो wa: । श्राविकः HATH | USAT मेषो वनक्गला वा। 2 शा १। स्यलचारिणः। गः। Ql सागरेः। खः। ~ २। gataatfaant Bar |G | q | दिरूप । खः । ३। यददिजले। । गः। ॐ | wefeufaa: | a | 8 । पोल्‌ । गः। RRR श्वे यके [११ ध्यायः | साधारणाः समुद्भूता HAT: साधारणाः सदा । रसवोयविपाकाश्च, तेषां साधारणा मताः ॥४१॥ RATE खेदः BUT काथश्चतुरगुणः । सेहपाके विधिश्चायं समानः परिकीर्नितः a ४२॥ SURAT TAHA वत्तिते व्निवह्वेत्‌ | awit fad च नशब्दस्तदा fafe विनिर्दिशेत्‌ ॥ ४३॥ वरे नस्ये तथा वस्ते TEATS: प्रकीत्तितः। अभ्यङ्ग मध्यपाकल्तु पाने किञ्िदरा भवेत्‌ ॥ ४४॥ मध्यमेत्तमदहीनानामेवमेव विचक्षणः | वयेाऽनुरूषद्रव्याणि, दापयेच्च शरोरतः ॥ By tt वर्षजातेर भवेत्यादेा द्यो पादौ च दिदहायने। चयस्तिहायने देयाः पणं दयात्ततः परम्‌ ॥ ४६॥ AN चाल्यप्रमाखेच Saat कनीयसीम्‌ | महाकाये तथा्थुले UMS मध्यमेत्तमाः ॥ ४७॥ ४२९ । तेलपाकविधाने द्र्यमानमाइ कल्कादित्यादि। ४ २ । पाकसिद्धिलच्तणमाद | सहेति | Q 1 विपाकेषु | खः। Rl दौ चेव। गः। Rl धातु रूपद्रव्यागां | गः। १२ Bway: |] सादिक्षाय्यैविवरणम्‌। ARR क्ाथपानप्रशेपेषुः वाद्ये चापि तपोधनैः अनिदिटे जलं tat लवणश्चेव सैन्धवम्‌ ॥ ४७॥ इति ओ्ओमदहासामन्तजनयदत्तरुतेऽश्च शाखे द्रव्यमाचा- न्नाने रकाद शाऽध्यायः ॥ अथ दादणाऽध्यायः॥ व निघण्टः | निषणठु" संप्रवश्यामि पुव्वेशस्तरानुसारतः। द्रव्याणामववोधसतु येन सम्यक्‌ प्रजायते ॥ १ ॥ वत्सादनी दिनरुहा गुड़ ची तन्लिकाषता | eq वासाटरूपश्च वासकः परिकीत्तितः ॥ २॥ ४७। WIR द्वकं तु ase सलिलं मतमिति चक्रपाणिः | लवणश्चेवेति Wat लवणे चेवेति पाठा wm: ॥ ९। निघष्ुनेमसङ्गह इति हेमचन्रः । द्रव्याणामिति af शस्ते प्रयक्ता्मां गड्च्यादिवातुजोतान्तानामौषधीमाम्‌ ॥ २। वत्छादनीपञ्चकं (गलश्च) । मधुपर्णो कुण्डली चक्रलक्षणापि waa: । टषादिचतुष्कं (वाकम्‌) । वासायां शिंदाष्यः वाजि- दन्तच ॥ १। HMA प्राने प्रलेपेऽङ्धे। खः। 15 ate यश्ववेद्यके [१२ ध्यायः | कुरुविन्दं घनं मुस्तं RATS नागकेशरम्‌ | उदीच्य जलनामा' च वदिरिष्टश्च वालकः ॥ ३ ॥ VAI व्याघ्रदलस्तथा गन्धव्वदस्तकः | ररण्डः की न्तिता वेद्यं वातारिश्च विशेषतः ॥ ४॥ ब्रह्मदण्डी च भागीं च तथा च दिजयषटिका । मक्रलेदुम्बरदलाः दन्ती प्रोक्ता निकुम्भिका ॥ ५॥ VARGA स्मता पाठा Aaa च प्रकीर्तिता । उषण चविका AAT ; अजमेाद्‌ा च SAT ॥ &॥ ३ । कुर विन्दपश्चकं (सुता) 1 एषु कुरुविन्दं Halas वा नागरसु स्ता्यां avid । वालेयं परिपेल्लवमपि सुस्तावाचक । गाङ्गय भद्र मस्त कुटक्नरश्च नागरभुस्तावाचकम्‌ ॥ उदीच्यचतुष्कं (वाला) 1 द्रीवेरं दिव्यं केशनाम च तदाचकम्‌ ॥ ४ । उष्वकपञ्चकं (एरण्ड) | एरण्ड-व्याघ्रपुच्छः रुचकः, चिचकः, रकः, पञ्चाङ्गुलः, WH, मण्डः, वद्धंमानः, व्यड़म्बकश्वापि ॥ | भर । ब्रद्मदण्डी-चिकं (वामनदारी) । फञ्जिका, पद्यापि। मक्ू- शलादिचतुष्कं (दन्ती) । दन्त्यां प्रत्यकम्रेणी चित्रा उपचित्रा श्रणरेवती zraraut विश्या च पय्थायशब्दः ॥ ६। एकाष्ठीलाचिकं (श्राक्नादि) । पाठा्यां sfagaat, erat श्रेयसी रसा पापचेली प्राचीना वनतिकरिकापि। उषणातिकं (चद) | श्रजमोदादिकं (रान्धनि) । यमार्न्यां उग्रगन्धा ॥ —— = न => -*-- १। BANAT | खः | २। मुकुलेदुम्बणा दन्तो प्रोक्ता a नवक PaAt | गः। ९२ Ayre: |] दद्य विवर गम्‌। ९.६५ जिङ्गी च विकसा वापि मज्जिष्टा परिकील्तिता। अनन्ता सारिवा गोपी BHT देवीलता लघुः ॥ ७॥ दीका गोस्तनी द्राक्षा HST च शठी समृता । ` श्रीवेष्टकं दधिकं स्यात्सुरभी शल्लकी सुधा ॥ ८॥ कच्छुरा ताम्रपुष्यो च नादेयो भूमिजम्बुका | अश्वत्यः पिप्पले वेाधिन्यग्रोधो वहूपादटः ॥ € ॥ उदुम्बरस्तु यन्नाङ्गा TEATS! कपीतनः । पाषाणभेद विख्यातः शिलाभेदाऽश्मभेद्कः ॥१०॥ ७1 जिङ्गीजिकं (मलिष्ठा) । afserat समङ्गा कालमेषी awa भण्डीर; योाजनवल्ली aad? च । श्रनन्ताषर्कं (श्वामालता) | श्यामलतायां उत्पलश्ारिवा ख ॥ ८। ग्द कात्रिक (grat) asus (शटी) | श्रीवे्टकपश्चकं (maat) । द्रायां सादी मधुरसेति च ॥ < । कच्छुराचतुष्कं (नाराङ्गा) । ्रश्वत्यचिकं (sea) । न्यग्रोध- fan (वट) । श्रश्चत्थे चलदलः कु ज्नराणनेऽपि। वरे Alay, नागरङ्गे एैरावतेाऽपि॥ ४ ९० । पाषाणारितरिक (पातर कुचा) । उदुम्बरदिकं (यन्नङ्भबुर) । गदंभाण्डदिकं THs) । उडुम्बर जन्तुफलः हेमदुग्षश्चापि । गर्ह भाण्डः HT, घ च कन्दरालः GIGI | Way पच्रकाण्डफला- दिभिरश्वत्थाकारः॥ ९ । कच्छरावापि। गः। Rl AATF: | खः। R | AIST | = | १६९ | erga Ta [१९ अध्यायः। ASA च TATA सुरसा तुलसी स्मृता | राक्षसी चेव चण्डा च चेारपुष्याभिधीयतेः ॥ १९११ mT wa राजादेापिः कोत्तितः । यवानिकातु भूतीका, खदिर दन्तधावनम्‌ ॥ १२॥ नलदा" चेव मांसीतु VATS! नागकेशरम्‌ | गाधावतो च FIST, गुन्द्रस्तेजनकः शएरः‹ ॥ १३॥ चूडाला चक्रला चैव उच्चटा परि कोत्तिता | वीजं कृटजटक्षस्य कोल्तितं मुनिभिः पुरा ॥ १४॥ ९९। ट्वादनीदधिकं (परगाङ्का) । सुरसादिकं (gael) । रा्त- सीजिकं (चोरर्का चक) । ट चादन्धां वन्दा ट्तरदा जीवन्तिकापि च । सोरपुष्यायां भ॑खिनो केथिन्यपि च ॥ ९९। श्रगरुचिकं (ane) । श्र रो वंभिकः जेगकञ्चापि । खदिर गायची वालतनयद्चापि॥ ९३ । नखदादिकं (जटामांसी) जटामां खां तपखिनी, जटिला Gram मिविः किरातिनी चति । रमदिकं (नागेश्वर) fare: सपाङखान्पेयश्च ना गकेधरपय्यायः | गोधावतीदिका (गोयालिया शता) । xfer: (शर्‌) ॥ ९४। चुडालाजचिका (श्रोक्ड़ा) | इग्द्रयवे भद्रयवमपि ॥ १। मन्धाको | S| 8 । जलदा । गः | | aul गः। wt मेदाख्यं। गः I ¢ 2 । याङरखा प्रकीर्तितः । खः। C1 ew १२ अध्यायः || दरव्यविवरणम्‌। १९७ कलिङ्गन्द्रयवाच्लन्तु वसुकेा TATA । चटिर्वयस्था CAA PSA तालकाफलम्‌, ॥ १५॥ ्रक्षीवश्चाश्कश्चेव अजकः, परिकीर्तितः | युग्मपचः केाविदारः कुरवः" काकिलाक्षकः nes i शिग्रुः ओाभाज्जनः पराक्त"स्तत्फलं मरिचं सितम्‌। AAT महापचा RAIA वला स्मृता Wo समज्ञा वाधपुष्यी च वातला! वाथ कादली | ACAD वजीच सुहाचेव खुदो स्मृता ॥ १८॥ qui कलिङ्गदिकं (इन्द्रयव) । वसुकददिकं (ame) । उटि- चिकं (कोरएलाच । स्थलदिकं (वड़एलाच्‌)। aaerat चिपुटा केरङ्ग उपकुञच्चिकापि । स्थूलैलायां vata, चद््रवाला निष्वुरिः तया बहलापि ९६ । श्र्तीवचिकं (सद्रात्त) । युग्मपचदिक (रक्रका चन) । कुरव- faa (द्वारी) । केविदारे चमरिकः कुदालश्चापि । Vol faafea (सजने) । fit तौ एगन्धा चीरमेचकापि। fara श्वेतमरिचमुच्यते । श्रतिपच्रचतुष्कं (वेलेडा) । ९८। समङ्गाचतुष्कं (समङ्गा) | Gat ate agg: गुडा समस्तदुग्धा च ॥ १९ | TASER | गः | yl ATH | S& | २। तालकापलकं तचा ।खः। ई वाधाला वव्पज्ञादनी।खः RQ कच्तुकः | € । Se | गः | 8) afte: | गः। ११८ यग्धवेदयके [१२ mega: | saw रविनामानि विन्नेयानि विचक्षणः | धत्तूरः काष्बनः पा कस्तथा चान्मत्तकः स्मृतः" ॥ १९ ॥ करवोरेऽश्मारश्च चिचक वहिसंन्नकः९ | काषातको महाजाल देवदाली च कोल्तिता॥२०॥ धामागवश्च विख्याता घोषा? चेतिच खरिभिः। SICA HARTA’ व्याधिघ्रश्चतुरङ्गलः ॥ २१ ॥ AMARA सावर लाधर उच्यते | नक्तमालः करञ्जश्च चिर विश्वः प्रकोत्तितः ॥ २२॥ ९९। FRITS वसुकः श्रास्फातः गणष्टपः विकीरणः मन्दारः waar । धत्तरचिकं (धुत्रा)। धुरपय्याये कितवो org ॥ ९० । करवीरदिकं (करवी) । करवौरपय्याये प्रतिद्ासः श्तप्रासः चणडातश्च । विच्रकददिकं (चिते) । केषातकीजिकं (शेतघोषा)। महाजाली पीतचोाषा ॥ ९९ । घामागेवः पीतघोषा ॥ ९२। माजनचतुष्कः (teas) । मार्जनतिल्वको रक्रलेपरौ । एतत्पथायस्िरीरल्िन्दुज | सावरः पारियारौप्ः । महारोप्रः शाव- रख तत्पग्यायः। सम्पाकेा WISN । Swi गालवश्च । नक्त- मालेत्यादिजिकः करश्चवगेः॥ १। खसः 1 खः। R11 विख्यातः | गः। २। aterm |B | 8 | माजोरः। खः १२ अध्यायः |] डव्यविवरुणम्‌ | १९९ पतीकरण्नः पूतीकः renter: कलिमारकः । afar दधित्थः स्याम्मालूरेा विल्व उच्यते ॥ २३॥ द्याटे मुष्ककः पक्तस्तथा वे घण्टकः स्मृतः । waar वत्सक्श्चैव कुटजो गिरिमलिका ॥ २४॥ AAR वीजपुरश्च' मातुलङ्गशच TH | कद्लो कोत्तिता रम्भा दरिद्रा राचिनामिका ॥ २५॥ द्रवन्ती चेव fast च तथा मुषकपणिंका, | सव्वनुभूतिः सरला ठता कालमेषिका ॥ Vs I ९२ । प्ूतीकरश्जादिविकं (नाराकरश्न)। पूतीका afeare- qre पग्थायः | कपित्यदधिकं (कयत्‌) afters पयायो aret way: दधिफलः Gann दन्तशटश्च । मालूरदिकं (वेल्‌) ॥ ९४ | घ्याटलादितिकः चण्टापार्लिपय्थायः | चष्टे नागव- लायाश्चापि aa wy wera aray । श्रयं ठक्तकादिचतष्कः कु टजप्यायः ॥ २५। वीजकचतुष्को जम्बीरपर््यायः (रावालेवु)। फलपूरा रुचक्रखास्य GAM वारणवुमा Ara, श्र॑गमत्‌फला काष्ठीला त्यपि कदलीपर्य्यायः ॥ पारलाऽपि पाठः | | ९६ । द्रव्यन्तीचिका (उन्दरकाणीपाना)। safest न्यग्रोधी wert दषा प्रत्यकश्रणी सुतश्रेणी रण्डा च VATE: | उप- १। dts | गः। २। मूषिका मघपणिका । खः ॥ ९० wars [१२ खध्यायः। मखरविदला वापि fasarart चिकण्टका। यष्टिका facet रूपं alta मधुयष्टिका ॥ २७॥ weary! मधुकश्चेव की्तितं शरत शालिभिः । देमवल्युग्रगन्धा च USAT च वचा स्मृता ॥ २८ ॥ ` श्कुलादन्यरिष्टा च कटुका कटुरादिणी | फलिनी च प्रिय ङ्गः स्यात्‌ दिघक्‌सेना च कीत्तिता ॥२९॥ यवासा धन्वयासश्च TANT च दुरालभा | ेतभण्डा च खुरिका शारदी गिरिकणिका ॥ ३०॥ fea दन्तीवाविकाऽपि । सम्वानु्त्यादिख्िषत्पर््यायः । (खेत- तेखडी) । wear: पर्यायः निपुटा विभण्डी treat tft काल- मेषिका श्ररणम॒लाचिदत्‌ । war पर्यायः श्यामा पालिन्धी सुषेणिका काला wget चेति | ९७- ९८ | यष्टिकाष्टकं (य्टिमिधु) ॥ ९८ | रैमवत्यादिषतष्को ayaa: | (वच) । हेमवती शक्ता वचा । गोलेमी शतपब्विका चेत्यपि वचापर्य्यायः॥ २९ । शकुलादन्यादिः कटुकीौपर्यायः । शकुलादनी कटुकी । मखपित्ता चक्राङ्गी रष्णकटुकौ पर्यायः । कटुः कटण्बरा श्रशोक- रादहिणी च कटुकीपय्यायः । फलिनौचयं (प्रियङ्ग)। महिला लता Maat ग्रा फली गन्धफली aan rang परियङ्पर्यायः॥ १० । यवासादिवतष्को दुरालभापय्यायः। यासः gare: १। यष्यदङ़ मधुरः | गः। १२ ्पध्यायः।| Rafat | १२९, अपराजिता समुद्दिष्टा वेश॒वेशश्च कीर्तितः । ष्रखिणी तिक्तला पक्ता, सप्तला चम्पेकारिका ॥३१॥ WIA: स्यादपभको जीवकः क्रुर्चभीषेकः। शोतपाकोच, काकली माषपर्णी महासदा ॥ ३२॥ मुद्‌ गपर्ण कद्र सहा, पयस्या दित्यपुष्पिका | छषोरिका राजटक्षश्चः तथा वे पाथिवादनी ॥ 88३ v रादनी कच्छुरा श्रनन्ता समुद्राम्ताचेत्यपि तत्पर्यायः । शेतभण्डा- दिपक (खेतापराजिता) । श्रासफ़ाता विष्णुक्रान्तापि तत्पग्यायः ॥ ६९ । शं खिनी तिक्रला चोरपुष्पी । सप्तला wane नवमा- लिकायां (चामर्‌कषा) । एतत्ग्यायः, विमला सातला शरिफेना चेत्यपि ser ॥ २२ षभः सखनामख्यातः | wrt saat टषश्च एतत्प- ata. जीवकः SUAS: | एतत्पय्यायश्च AUTH: Wet LATTE | माषपर्णो (ararat) । waqara:—eageat aratat चति ॥ २३ । मुद्गपर्णो सुगानीति प्रभिद्धा । काकमुद्‌गा षडा चेत्यपि waa: | पयस्या पञ्चका । पयसखयादिल्य पुष्पिका चेति लोहितां $पि avid) (MTA ATH) । क क 1 । ए्ोतापरादो च। गः। २। राजच्चवकः। Be | 16 १२ ष्यश्चवेद्यके [१९ ्यध्यायः | शालपण्यशुमती स्यात्तथा चापि स्थिरा भुवा | ध्ञ्जिपणी एथकपर्णो कलशी धावनी गुदा ॥ २४॥ वात्ताकी seat fawt भाण्टाको दुष्पुधषेणी । निदिग्धिका erat’ ret शुद्रिका कण्टकारिका ॥३२५॥ ud पिण्डोतकं गोलं सनं मदनं फलम्‌ । लामनज्नके षखृणलश्च सेव्यश्चोशीर उच्यते ॥ ३६॥ पलङ्कषा च चिचांशुगुग्गलुः कं भिकः पुरः | श्योणाके दीघंटन्तश्च कड शेव टुण्टकः॥ २७॥ काकेद्‌म्बरिका फल्गुमलपुजं घनेफला | इरिवालं सुगन्धश्च Vad चेलवालुकम्‌॥ २८॥ ६४ । शालपर्णो चतुष्का (शालपाणि) । विदासैगन्धापि शाल- qut ana एिपर्णी पञ्चका (चाकुले) ॥ yl वान्त'की पञ्चका (ट दती) । निदिग्धिकादिपश्चकः कण्ट- कारीपयायः ॥ ३६ । राटादिमदनपग्यायः | मरूवकः ACS: Way मदन- प्यायः । लामन्नकखतष्कः ( गन्धवेणा ) । wre नलदं जलाशयं eyed ward इृष्टकापथच्ापि तत्पग्यायः | Ro । पलङषा Waar (गमाल) । श्घोणाकशतष्कः (शोणा) ॥ ८ । काकोदुम्बरिका agent (फगड़ा) इति पाव्वतीयभाषा । इरिवालादिरेलवालुकपग्यायः ॥ १। zal गः | १२ खध्यायः |] दव्यविवरणम्‌। RRR वक्तं नतश्च तगर जिम्भं कालानुशारिवा | अभीरुबहृपुची च तथा मूला शतावरी ॥३९॥ Tal सदक्षवीय्या स्याच्छतवोय्था तु सा मता। इचा मधुरिका प्रोक्ता मिषिमाङ्गलिका च सा ॥५०॥ ATS च कापसी खङ्गो ककंट्ङ्गिका। Fears YU HT परिपेलवम्‌ ॥ ye I गोकण्टका गोक्षरकः खरदंप्रा चिकणष्टकः। विम्बो TAHA प्राक्ता तथा रक्तोष्ठका मता ॥ ४२॥ ४९ । वक्तादि पञ्चकं (शौउलिकोप्‌) तगरपादिक दूत्यपि प्रसिद्धम्‌। अ्रभीरुरिव्यादिः शतमूलीपय्यायः-इन्दीवर वरी ख्यपोक्ा भीरूपत्री नारायणी चेत्यपि तत्पायः | ४०1 दून्वादि faa (दूव्धी)। wage भागवी अ्ननन्ताचापि yaaa ana कादि चतुष्टयं मधुरिकाप्धायः (मौरी) । waa: faa: श्ीतशिबाऽपि॥ ४९. । भरद्ाजी दयी कापासे awa i तण्डिकेरी, समुद्रान्ता वदरेति च amare | भरद्ाजी वनकापासी । wile इयं HRB ANA! (काकडाग्टङ्गी) । कुरन्नटादि चतुष्टयं aay मुस्तायां ana) दापुर वालेयं गोपुरं गोनद श्चापि तत्पायः ॥ ४९। गोकण्टकादि qu गोक्त्रपग्यायवाचकम्‌ । एत दतिरिक्रोऽपि प्यायग्नब्दः परंकषा द्तगन्धा खादुकण्टकः वन वर॒ ्गारञ्चति ॥ ARs CHITA [१९ erga: | सेरीयकः सहचरी वाणा दासो कुरुण्टका। कुस्तुम्बरुश्च धन्याक गोजामो भूतकेशिका' ॥ ४३॥ श्रेयसी चेव चण्डा च राला च परिकीत्तिता । अन्ल नः ककुभः पाथः TT VASAT ॥ ४४ ॥ — ~ — — प्रियका staat an: | ज्योतिष्मती हैमवती तेजावत्यण्युदाहता ॥४५॥ ४३। रीयके (स्री) । सदवरी कुरुष्टकश्च (पीतद्चिष्टी) | वाण दासौ च 'मीलद्धिष्टी" । करुरुवको weft) कुसग्बर्‌ घन्या- 'कम्‌। वेषणा sar वितानच्च तन्पश्यायः। गोलोमी त्तद्रक्षपविशेषः (गोधमा, पाथरी). इति भाषा। श्ेतदूष्वायाच्च । गोलोमो wa- awry पद्यते | ४४। seat चिका (tat)! Saat गजपिप्पली पाठा च । चण्डा, कपिकच्छः शंख पुष्यौ च । श्रव्लुनादिः पञ्चभेाऽ्जनषटत्तपव्यायः | ४५ | व्योतिश्मत्यादि चयं वचापय्यायवाचकम्‌। ““तीक्तणोयगन्धा जरिखा मङ्गल्या विजया वचा। षडग्नन्थोयाच रचोघ्नी सिता ईैमवती चशा। मेष्या षड्ग्रन्यिका War वचा सखाहीघपनिका। एति Raa “कुलिशो गन्धमूलख् तीन्तगन्धख aw”) एति मैरवी बचा | ६ । मितकेशिका। खः। १२ ध्यायः |] इव्यवि वर्णम्‌। १२५ कुटेरकाऽजकशचेव, पणासः परिकीत्तितः | ब्रह्मपुष्यः फणिज्‌द्स्तु, तकारो वैजयन्तिका ॥ ४६॥ बायमाणा सहचाणीः कालवल्लो च पिप्पलो । नोलिनी चेव नीली स्यात्‌ सोमराजी च वाकुची ॥४७॥ गादीतकः शीदशचः, वातपेप्तु किंशुकः | BUS ET इशचिकाली श्रास्फाता वनमालिका* ॥ ye ४९६ । कुटेरकादि faa येततुलमंौपय्यायव। चकम्‌ । तथा करि qt. ओेतपचश्च । फणिजद्य रो गन्धतुलमी । तकारौ वेजयन्तिकेति दयं जयन्त।वाचकम्‌ | gol न्रायमाणादिरदिंको वलालतापय्यायः । कोलवनज्ञी गज- पिप्पलो । “Saat कोलप्क्ली च ase दल्िपिप्पलीः। दति मुक्रावलं। नीलिनी नीलीचेति (नील) । तत्पश्यायः कला क्तीतकिका ग्रमीण मधुपणिका teat श्रौफली तुत्था द्रोणौ दोला चेति । , gc trelaa: सीदश्चरिति (रादा) वाचकः। एतत्पग्यायो वरतिक्रो राडितश्च । वातपोषः fanny पलाश add) एतत्पग्यायो वानप्रश्यः। वातपेषस्थाने वातपौत दति सुक्रावली । edger efgaret (विदारी) । एतत्पच्णयः ; महाकाली क्रोष्टुः धूमरपतिका ठञ्चिपत्रौ नागठन्तिका चेति । विद्कब्रास्थाने fanaa. प्यते कचित्‌ । श्रास्फाता डिका । (दापरमाली)।. ' yy i, १। कटदखव । गः। QR] सुषद्टद्रागो। a २। ्रद्वापष्यापरसानिबः। खः ॥ ४ | वनमद्िक्ता । खः। SEE | ३: | Ways [१९ च्ध्यायः | fear गवाक्षो treat’ सुषवी कारवेल्लिका माकवो BHU स्यात्‌ Airave विदछचकम्‌ ॥४९॥ काला. VTS far सपगन्धा तु नाकुली | FATT प्रसारणी गाजिनद्वा दव्विपचिका" ॥ yo महेाषधं WHAT नागरं विश्वभेषजम्‌ | मागधी ager च वेटेही पिष्यली कणा ॥ ५१॥ शितापला शिता चापि शकरा परिकीत्तिता। विशेषौ दो तु खण्डस्य मत्स्यण्डी फाणितो समौ ॥५२॥ gel विचारि faa (गोसुक)। “feat aarat गोदग्चा गोडुम्बा Trae’ | दति सुक्रावलां | gaat fears (करेलाउच्के) | araaet afeeq । माकवो दिकः (भौमराज)। सुनिषक्षं दिकं (शररषणिशाक्‌) | yo | कालादि चयं कष्टकपालोति प्रसिद्धम्‌ | Heat चतुष्का। (गन्धभाद्‌ले) | सरणा राजवला भद्रवलेति च तत्पयायः। uci मरोषधादि चतुष्कं शएण्टीवा चकम्‌ | (शर) । मागध्यादरि aan पिप्पलीवाष्कम्‌। (पिपुल) | ५२। ग्तापलादि faa श्रकंरावाचकम्‌ । खण्डस्य at विशेषौ मन्छष्डीफाणितो च। मन्छण्डौ (मिदुरि) । फाणितः (फणी) । Q | गोदग्धा | खः। ३ | कटवरी। . २ | कारविर्वकः | गः | 81 द्‌घपलचिका। १२ अध्यायः ||] दरव्यविवर्गम्‌। १२७ गुटिका मिषा मत्स्यो मल्स्यण्डी परिकीत्तितः, । फाणितस्तदूद्रवश्चापि विदिता मुनिपुङ्गवेः॥५३॥ हरीतक्यभया पथ्या AATIT चाव्यथा शिवा | Wat चामलकी परोक्ता विभीतेाऽः कलिद्र्‌ मः ॥५४॥ TTR रामटं fe वेलनं परिपाषणम्‌ः । जरणा जोरकेऽजाजो कारवी कष्णजीर कः ॥ ५५ | भद्रं श्रीचन्दनं श्वेतं कपूर चन्द्रनामकम्‌। किराततिक्तं भूनिम्बं ets पुष्यरसेा मधु ॥५६॥ क च क ua) गरिकादि चतुष्कं मच्छण्डीपग्यायवाचकम्‌ । ५४। ₹ररीतक्यादि षरकं ₹रीतकौवाचकम्‌ । वयःस्था पूतना श्रम्डता चेतकी Saat चति तत्पायः । wrarfe fea श्रामलक- वाचकम्‌ । तीथा कर्षफलाच amare: | तथा विभीतकादि निकम्‌ । sat कन्यट चश्च ATA: | ५१५। लन्तुकादि पञ्चकं दिङ्गपग्यायवेधकम्‌ | जरणादि चयं जीरके वन्तते। ५९। भद्रं weary श्रेतचन्दनवेधकरम्‌। चन््रनामकमिति चन््रपयण1 यवा चकण्ब्दमात्रं कपूर वाचकम्‌ । किराततिक्रादि दिकं (चिरेता)। चोद्रादि चयं मधुवाचकम्‌। १। चापि मत्छण्डी खण्डस्य परिकीत्तितः। गः। २। परिचोषयम्‌। खः। १९८ waa [१२ ध्यायः। प्रसन्ना मदिरा कल्या गौडी शुण्डी सुधा सुरा। अवन्ती सेव धान्याम्बः काञ्िकश्चारणालकः ॥५७॥ उद्‌श्विन्मथितं चेव तक्रं घोलं प्रकीत्तितम्‌ । दधिमण्डं स्मतं मस्तु मनाग्‌ जातन्तु मण्डकम्‌ ॥ ५८॥ प्रपोएडरीकं Ayal सेन्धवं लवशात्तमम्‌। कापोतः सन्निकाशारा यवक्षारो यवाग्रजः WE lt YO! प्रसन्नाद्य्टकं सुरावाचकम्‌। धान्याष्डादि faa काञ्िक- बाधकम्‌ | ५८। उदित्‌ agra घोले andy तक्रं हददिन््मयितं पादाम्ब्यद्धाम्ब्‌ निजंलमित्यकेः। aga “किलारं दधि qq तक्रं पा- दनलान्ितम्‌। तक्रं गोरमजं घोलं कालसेयं विलाडितम्‌'- दरति सुक्रावसच्याम्‌॥ दधिमण्डे ag (मात्‌) मण्डं दधिभवं मस्लिति ATT | मण्डं (माङ्‌) ॥ ५८ । प्रपौण्डरीकं शीपुष्यशच (पुष्डरीयाकाष्ट) । श्रीपुष्यं पुष्ड- रोया विश्रेषः। श्रस्य पय्याये मुक्रावली,-“प्रपौणष्डयीकं पुण्ये want अवणारुणा” । अन्या,-““्पौष्डरीकं waa श्तं श्रीपुष्यसुण्डरि" ति ॥ कपोतद्यं सजिारे (साचिक्ार) । “कापोतं सर्जिका सर्जिः went सुखवचेसः- दति मुक्रावली ॥ धवकच्तारा यव- स्तः VW “ATTA Gaya Gage यवाग्रजः" दति मुक्रावली | १२ च्वध्यायः |] अव्यविवर शम्‌ | VRE मनःशिला g वैगन्धि दरिता नटमणूडनम्‌ः | WATT रुचकं गन्धाश्मा तुः वलीयसी ॥ ६०॥ TAM कोन्ती रादिषंः cafes । ` शरणं क्रियते" कम्म BUSS Aa सर्व्वदा UE? | तं प्राहुमुनयो गव्यं मधुच्छि्टन्तु सिक्थकम्‌ | AAGA Taal RATA हरेणुका ॥ ६२ ॥ ६ ०। मनःगिला दिका(मनकाल)। मनः ग्रिलायाः पयायो यथा,- “मनःशिला aime मनोह्वा नागजिह्धिका । नेपाली कुनरी गोला मनेगृप्तोत्तमाथिला”-दृत्यमरः। दरितालपय्यायगन्टा्च यथा. “frat पित्तलं तालमालं च हरितालकम्‌ । gay का च्चनरसं गोदन्तं नरमण्डनम्‌"--दति सुक्रावली ॥ सौवर्चलं दिकं । (घौवच॑ल- SAG) छष्णलवणं माचचास्य GAA: | गन्धोऽश्षा गन्धकम्‌ । शस्य प्यायः “गौरीवीजं वलिगेन्धः पाषाणो गन्धकः सतः" दति सुक्रावली ॥ | ax । ₹रेएवादि चयं (रेणक)) भस्मगस्धिनी कपिला ख तत्पायः, रादिषादि faa (राचित्रे) । ६२ । अ्रतस्य॒मा द्रवतां दति पाटोयक्रः ॥ १। इरितालमल नटम्‌। खः। ३ । रादहितं। गः। २। ARMM! Bl 8। सरणोक्रियते way) गः | ५। मार्बणनो | खः। 17 १३० SERIE] [१९२ qua | AUTH: शेखरिकः प्रत्यक्पुष्पी मयुर कः, FAUT तु ATA: ATH प्रादषायणी ॥ ६३॥ इशिका श्वेतनामा स्याद्‌ रक्तनामा कटिलिका | इन्द्राणी इन्द्र सुरसा" fastest सिन्धुवारिका ॥६४। शुकशिम्बात्मगुत्ता च कपिकच्छुरमंहषभी । TAH कटुतुम्बो स्यात्तिक्तालावृन्धेपात्मजा ॥ ६५॥ वेकद्धता मधुपर्णी खिग्धा तु खादुकणष्टकः | aaa निचुलः WAT जलकासश्च वेतसः ॥ ६६॥ वारिजा निजुलश्चैव हिज्जलः परि कोत्तितः | चिश्वाः तिन्तिलिका प्रोक्ता पेनिलश ्यरिष्टकः॥&७॥ ६३ । श्रपामागादि चतुष्कं । (श्रापाड) । पुनण्वादि पञ्चकं । कटिन्निका रक्षपुनणैवा । wa कटिल्लकं दति पाटोयुक्रः ॥ ६४। इन्द्रा्ादि चतुष्कं निदेण्डां avid (निन्दा) । इन्र सुरिसाऽपि पाठः। dui श्रटुकभिम्बादि चयम्‌ । (श्रालाकशी) । carafe चतुष्कं । (तित्‌लाउ) | ६६ । वैकद्ताटि चतष्कं zal) । वश्ुलादि पञ्चक्म्‌ वेत्‌) ॥ ६७ | वारिजादि षयं (fare) ॥ विादि इयं (ततल) । फेनिलादि इयम्‌ । (रारा)॥ १। ERMA इन्रसरसा। गः। २। विम्ना। we | १२ ्यध्थायः |] दश्यविवरणम्‌। १६९ काश्मरी सव्वताभद्रा श्रीपर्णी भद्रपणिंका^ | VA AAR: शीत GTA बहुवारकंः ॥ ६८ । विखकाश्मययश्योणाकपाटलागणिकारिकाः९ । ` पञ्चमूलं स्मृतं AT शस््रमागानुसारिभिः wget ATAU seat चेव शालपर्णो निदिग्धिका | पञ्चमूलं भवेत्‌ BA एन्निपर्णी समायुतम्‌ ॥ ७०॥ पञ्चमुखाभयण्देव दशमुलमिति सतम्‌ सन्निपातभवे रागे हितमेतत्‌ प्रकीर्तितम्‌॥७१॥ ` मरिचस्य चः शुण्टयाश्च पिष्पलीनां तथेव च। रतत्तिकटुकं ATH VATA BAW तथा ॥७२॥ त्वगेलापचसंयागे चिसुगन्धि विजातकम्‌। नागकेसरसंय॒क्तं चातुजातकमुच्यते ॥७३॥ ` लवणैः ATG ष्यते aad बुधैः । प्रतिसार" ततः प्रोक्तं वाजिशस्रविशरदैः ॥ ७४॥ ६८। काशादि चतुष्कं (गामार्‌)। एतत्पय्थयः,- “भद्रा mantt गोपभद्धिका कुमुदा करफला छष्णटन्तिका च*- दूति ॥ शरेल्वादि पञ्चकम्‌ | (चालता) ॥ १। मनद्रकणिका | we | ३। मरिचं नागरद्ेव । Te | Ql गर्डकारिका | Te | 8 | प्रतिसारगं तत्पोक्त | we | RRR PITTA [१६२ Qura | अतुवासनसंन्नो तु निरूहाखापने समतौ । वस्िसंन्ना समुदिष्टा रषामेव तपाधनेः ॥ ७५॥ ध्रामार्गेण यशं प्रयते मुखवायुना | प्रभमनं तदिख्यातं धावनं क्षालनं MA ॥७६॥ काष्ठाहारिकगेापालमालाकारवनेचरान्‌। ष्ठा नामानि जानीयात्‌ भेषजानां विचक्षणः ॥७७॥ इति ओ्रीमदहासामन्तजयदत्तकूतेऽश्वशास्त्रे निघण्टौ दादथेाऽध्यायः॥ V2 ७५ । श्रनुवासमसंन्चावित्यच्र श्रनुवाखनसंन्ने wa दरति पाठः घाधोयान्‌ ॥ ool दृद्ाखाने vata साधुः ॥ i युययणयलनचकनकण््ययनययः [ Re | अथ TATSNSATA? | चटतुविभागविवसर्णम्‌। स्वस्थरत्तं प्रवश्यामि तुरगाणां समासतः | शालिदाचादिभिः परोक्तं यथा सम्धक्‌ प्रकीत्तितम्‌ ॥१॥ ख्रावशश्च तथा भाद्र दौ मासौ छतुवषेको | अशिनः कात्तिकश्चेव शरत्काल: प्रकीर्तितः ॥ २॥ मागपोषौ तु हेमन्तः शिशिरा माधफाल्‌गुनो । वसन्तश्च वेशौ गरीयो ज्येष्ठः शुचिस्तथा ॥ ३ ॥ श्रालानिम्भाखविवरणम्‌ | प्रागुदकुप्रणते SY स्थाशुकण्टकवजिते । चिताचेत्धविहीने च शालां कुर्वति पण्डितः ॥ ४॥ पषण ९। खख्टत्तमिति श्ररोगिनि यद्‌ उन्तम्‌ ॥ RI सुश्रतमते त नेवं चछठुविभागः+-तद्यथा,--“भाद्रपदा- शवयुजौ वषा । कार्तिकमागेोरवी श्रत्‌ । पौषमाघौ हेमन्तः । फारण- नदेचौ वसन्तः | वैश्राखज्ये्ठा Ute | श्राषाद्र्रावणौ प्रार्‌” इति ॥ ४ । प्रागृदक्‌प्रएते प््वोत्तरप्रवणे। BM, डुः । WT A ना चुरित्यमरः। देत्यमायतनं | चेयमायतनभित्यमर्‌ः । शाला वाजि- शाला ॥ १। Heats पण्डिताः । Te | १३8४ चश्चवेद्यके [१३ अध्यासः | शुष्का" शाला च कत्तव्या इष्टकाषेन संशिता। शिरसि स्थापयेदेवं Cari पूजयेत्‌ सदा ॥५॥ कार्याः चिदस्तविस्तीणा लाक्षायाः. पिण्डिका शुभा। श्ालाप्रमाणदीधा च तस्यां" वासं प्रदापयेत्‌ ॥ ६॥ दो इस्तावुच्छयेणास्या मानश्वेव" प्रकीर्तितम्‌ | AMF काष्ठदण्डां ख प्रान्तेस्याः स्थापयेदददिः ॥७॥ श्रद्निकार्ययं ततः छत्वा दिजान्‌ संभोज्य चादरात्‌ | त्वा पण्याहवादिवं तते। वाहान्‌ निवेशयेत्‌, ॥ ८ ॥ सम्मुखान्‌ VIIA पुष्यगन्धादिपुजितान्‌ । रञ्जुद्यनिवद्वां्च पश्चात्याओेन संयुतान्‌ ॥ € ॥ yl दृष्टकाष्ेन स्थिता दृष्टकेन काष्ठेन वा क्ुटमितेत्य्थंः शालायाः fafeafa नतुमयी पीठिकेतयथेः। वेरन्तपूजाविधिः पूष्वसुक्षः ॥ ७। ag । श्र तव्लेकुस्याने तदक इति पाटोयक्रः । ९ । भरालायामश्चबन्धनं कथं कायैमित्यचाभ्निपुराणं-“दौ रण्वन्धौ दुष्टानां पवयोरुभयोरपि । पश्वाद्धनुश्च कन्थो दूरकौ- लव्यपा्रयः ॥ वासेयुस्व स्ते खाने छतधृपनश्मयः | यतनोपन्यस्त- Q | सगुष्का | खः | 8 | तदावासं | गः | २। कुग्धात्‌ । Te | wl AMT | wo | ३ । लालायाः। Ge | € । प्रणान्तयेत्‌ । खः। © | सम्मुखं स्रापयेत्तावत्‌। गः। ८ ध्यायः |] वधौपाषशविवरम्‌। ९९५ ress निम्बपचाणि गुलं सर्पान्‌ एतम्‌ । चैलबद्धं asi दिङ्कः वभ्ीयादाजिलाङ्कले ॥ १०॥ समोपे वानरः aren: वाजिनां नित्यता afe: 1 सवत्सो ठषभश्चेव शुक्ता यश्चापि कुक्कुरः ॥ ११ | WAI कुटीं HAT स्थापयेत्‌ सव्व॑भेषजम्‌^ | एततेलानि पक्रानि पटकां नालिकां तथा ॥१२॥ AM AAT Weta: सव्वेराचिकेः। जाग्रतः TRAE FATT: शस्रपाणयः ॥ १३॥ वालुकापूरितं काय्यं संस्कृतं चत्वर तथा | लुटनाय च वादानां भवेच्च क्रमणाय Th १४॥ वघोपोषरविवरणम | शालाप्रविष्टमाचस्य aq कार्य्यः क्रियाक्रमः दशाहं दादशाद्ं वा पथ्या तैलेन संयुता ॥ १५॥ तते निम्बः प्रदातग्यो वषाद पलपश्चकः । सप्तादमुत्तमाश्राय शुण्डी दीष्यकसेन्धवेः ॥ १६॥ waar: सप्रदौपाः सुरक्तिताः ॥ छकवाक्रजकपयो धावाशचाश्वगर ग्दगाः"-दूति ॥ CUI शालाप्रविषटेत्यारग्य पोषयंद्धिषकं दत्यन्ता साद्धंदादशक्चाका; ग-पुस्तके न सन्ति ॥ ९६ । वादो वधोप्रारश्म उत्तमायाश्राय दशां creme वां an aN e N येति ५५, तलेन कडुतंलन संयता पथ्या देयेति शषः । पथ्यायास्त॒ पलपश्चकं १६९ वयश्ववेदयके [१३ qual: स्वस्थं ब्धा AAT TY VATS गेमुचसंयुतम्‌। इरीतकोपलं ....कटुते लेन मृच्छितम्‌ ॥ VO I SVT पञ्च प्रदातव्या इरीतक्यो विजानता । पञ्च पश्च च टद्धायां यावत्‌ पृण शतं भवेत्‌ ॥ १८ ॥ waa शतं प्राक्तमशोतिमध्यमे तथा | gua विदिता षष्ठिरश्वन्नानपरायणेः॥ १९ ॥ मासे भाद्रपदे विद्यान्‌ समानीय दरोतकौम्‌ | eure केवलं तस्मे घासं दद्यात्‌ समाहितः ॥ २०॥ wzelat प्रश्याद्धंन तलेन सह देयम्‌ । योगोऽयं रुधिरोद्रमषंश्- मनः । नकुलस्तुः-श्रनेन योगेन we गोमूत्र ददाति। दशाह दादशादभ्यले एकविंभ्रतिदिवसानादइ । तदुक्रम्‌,--ददाङ्गोमूच- संयुक्रां सतलाश्च॒ दरितकौम्‌। दिनं चिसप्तकं यावत्‌ पलपञ्च- प्रमाणतः ॥ ततः प्रहुद्धिमवाभ्नोति निःशेषाद्रुधिरोद्रमात्‌”--दति | ततःपरं एष निम्बयोगो देयः । परदण्टीदीप्यकमैन्ययः शङ्गबेर- जीरक निम्बलचः समभागेन Henle सप्ताहं देयाः॥ ९७ । खस्थरन्ते दरितकीविधानमाद खम्थमिति । खस्थे wa ahaa स्षपतैलेन मृच्छितं पक्षमित्यथेः। पञ्च दरितकौ गोमूत्रेण पिष्टा दद्यत्‌ ॥ ९० | तता इादश्रादं केवलं घास दद्यात्‌ | ^ततेानवद्रणाहार संप्रा सुमनेादरं । परां पुष्टिमिवाग्नोति नौरा प्रजायते” इति age: ॥ १९ ्यध्यायः |] वषापोधशविवरम्‌ | CRO aearaa विधानेन यथामाकं यथावलम्‌ | Ta गुग्गुलु्वापि प्रदद्यादाजिनां ततः ॥ २९१ I प्रथमे प्रदरे चेव AGATA न चारयेत्‌ | दितीये च aata च चारयेन्रतु पश्चिमे ॥ Re I प्रभाति निस्तुषा देया यवा मध्यदिने तथा । सन्याकाे भिषक्‌ प्रान्तः पुनश्ेवावचारयेत्‌ ॥ २३ tt ari कल्पोक्तेन विधानेनेति रसेनादिकन्योक्रव्यवस्यया । सा चेयम्‌। प्रथमे दिने रखानरम मात॒लङ्गरसश्च समभागं मिलिला पलदयं । तत एकेकष्टद्या विंश्रतिपल पन्त मुत्तमाश्वाय दद्यात। मध्य- माय agen श्रधमाय च पलाष्टकमिति । यथावलमिति उन्तममथ्य- माधमवलल्वं विविच्यत्यथः । एं prefs पलपञ्चक पल चतुष्टयं पलचयञ्च यथासद्यसुत्तममध्यमाधमेभ्य एकदिने पानाय भोजनाय वा देयम्‌ ॥ तथा वषौसु पानाथं नवेादकं टश्च्ठुसेकञ्च विशेषेण निषिद्धः । तच दोषमारद-““टृष्यम्भोभिस्त॒ सिकराञ्गस्तेजसा त्यज्यते रयः । श्रष्रद्धोदकजान्‌ रागान्‌ प्रान्नोति शतशः परान्‌॥ नवोदकप्र- धानेन वलदीनश्च जायते” एति नकुलः॥ | ९९ । वषायामश्ववाहननिषेधोऽपि नकुलेन छतः । “न॑ प्रायो वाषयेदश्ं प्राट्टकाले कथश्चुन | य दच्छदटाजिनसतस्छ वाहनं दश- माश्िकिम्‌ः--दति ॥ 18 १९६९८ | erase [१९ ध्यायः | दुर्दिने Area देयं वादा दापयेदधः | ` दिवसस्याष्टमे भागे भाजनस्य भवेदिधिः ॥ २४॥ तस्य पानं प्रयोगश्च Tee चेव कीत्तितम्‌। पिष्पलीभ्ङ्गबेरेण चिषकेण समाद्वया ॥ २५॥ लवणैः सुरया are प्रतिपानं घनागमे | श्ररत्‌पोघशविवर णम्‌ | शरदाद्याश्िने मासेऽश्वानना कारयेच्‌ HAT | धासेयेवेश्च ATH: कै वलेः पेषयेद्िषक्‌ ॥ २६॥ ९४। दुर्दिने मेधारतदिवसे कोपोद्कष्डते अन्यजलदाननिषधः are । “कूपोदकं षदा we पानाय जलदागमे", | इति नकुल- वचनात्‌ | एवश्च कटुतेलाभ्यङ्ग निवातस्छानबन्धनं तथा एकदिनान- शारं Suny पलदडयपरिमितलवणदानश्च aaa इति नकुलाप- देः । तदुक्त, -““अभ्य्गः कटतेखेन भिवातस्यानवन्धनं । water मारितं दद्याक्षवणद्च fade: ॥ पट यप्रमाणेन सुखजापरिश्डद्धये" हति ॥ | Ry । श्रय स्लोकः ख-पुस्तके नासि । vars गोजिह्ारचः | २६ । शरदाद्याश्चिने इति शरदश्रादिराश्चिनेा मासस्तिन्‌ | श्ररदादौ वाडननिषेधो नकुलेनापि छतः “वाषनञ्च प्रयत्नेन सुखल्यमपि वजयेत्‌ ”-दति । श्रसिन्‌ काले भोजनां यवघा- BRAN | नकुलस्तु नीलमङ्ुष्टघासन्यवस्थां कृतवान्‌ न यवस्य । १३ धध्यीयः। शरत्‌पोषगविवरणम्‌ | । १९९ ताडागं शस्यते तयं पाने चैवावगाइने | UAHA तु Ara क्षौरवस्तिकमेा वुधैः ॥ VO | निस्तुषा जलकुम्भष्था यवास्तस्मे हिताः स्मृताः । NISHA यवाः प्रोक्ता रक्तपित्तप्रशमकाः॥ २८ ॥ ATA फलं सुत्तं वदरं कटरादिणो । BME WHIT प्रियङ्गमधुके तथा ॥ RE ॥ पटोलं चायमाणाश्च रकाद श भवेग्मध | रकाद शाङ्गमिन्युक्त सोधुना संप्रदापयेत्‌ ॥ ३० ॥ अत्यन्तश्चासतत्तानां प्रतिपानन्तु वाजिनाम्‌। चन्दना शीरकस्कोश्च सान्द्रं वा लेपनं हितम्‌ ॥ ३१ ॥ सुशोतच्च प्रवातञ्च स्थानं तेषां प्रकीर्तितम्‌ । व्यजनन्तालदन्तेश्च विस्तीरणेऽम्भसि मज्जनम्‌ ॥ ₹२॥ acm “aad सुमनोदर्‌,-नीलवण्मकुष्ट चच चुतं यासेन संयतम्‌" ति । मकुष्ठो वनमुद्ग: | Ro | जलपानव्यवस्या तुच्येव । पानाय सारसं तायमिति | aa च्ीरवस्तो श्राढटकमितं दुग्ध देयं परिभाषानियमात्‌ । २९ । एतत्काश्मरौ फलादिकं मध्वन्तमेकादश्नाङ्गं सौधुना संप्र दापयेत्‌ | श्रस्य परिमाणं प्रत्येक पलं सुराया प्रस्थो UTE: ॥ २३९ । चन्दनं रक्चन्दनम्‌ | ९।परलं।गः। ne १४० । न्धे दयक [१३ qua: | देयं शरदि बाश्वाय भाजनं प्षीरशलिभिः। मांसयुषेर नम्बेवा किञ्वित्‌-सेन्धव संयुतः ॥ ३३ ॥ शुक्कपे दितीयायां शालां संवेष्य रक्षयेत्‌ | श्नादित्यरश्मितेा वादान्‌ कटेवंस््रादिभिस्तथा ॥ ३४ ॥ अस्तं गते दिनकरे कटादीन्यपकषयेत्‌ | प्रवाताथं पुनर्दद्याद्‌ यावत्‌ सन्या न जायते । ३५॥ धुप, निम्बदलेः काय एतगुगगुलसंयुतः | शाला प्रवेविदितान्‌ रक्षकांशेव दापयेत्‌\ ॥ ३६। Rel wa क्षीरश्राशिपरिमाणं waa सप्त wet वा पलानि देयानि i “ततः शरदमासाद्य बहखण्डसमन्वितम्‌ | we ated शप्तयलाष्टपरिखंख्यया” \ तथा स एव राजौ केवलं दुग्धं मधुरश्च ददाति । “दुग्धं वा केवलं wet कथितं संप्रशस्यते । तथान्यदपि यत्‌ किञ्चि्मधुर संप्रजायते” दति नः । मां सयूषस्य पलद्वयं | 2४ । “श्राश्िने शक्तपक्ते या दतीया खातियोगिनी । twang सुनखेव zeta स्थानमुत्तमम्‌ । नीराजनं ततः कुर्यात सम्पाते दिवेऽ्टमे। नीराजनस्य stare पूष्वसुक्राखच ते मया दति aye कटै; दणएनड़ादिनिभ्वितासनैः (चेटा माद्र दडमा) इति प्रषिद्धैः 5 १९६ । निम्बदलयृतशम्गलूनां aaa कषचयं ग्राह्यम्‌ । परि- भाषायां तावत्‌ परिमाणस्य विधानात्‌ । ९। धमः। खः। २। रक्तांखेव प्रदापयेत्‌ । खः। १२ खध्यायः || शर त्‌पोषणविवरगम्‌। १९२ घर्षणं भ्राम शश्व तथाचेवापवन्तनम्‌ः | fate प्रक्तव्यं यावदटरे दिवाकरः, ॥ ३७॥ रवं प्रतिदिनं Faq सत्तराचमतन्द्रितः। कारयेद्राह्मणेथेव, शन्तिखस्ययनानि च ॥ ३८ ॥ ana व्यतिक्रान्ते aif’ लापयेत्तथा । श्चितान्‌ कुमुमेगंन्धे"स्तता नीराजयेद धः ॥ ३९ ॥ तता वादिषनिधषैः कर्तव्या ग्रामता वदिः। दिशं gett तथोादौीचीमश्वा विप्रेरधििताः ॥ ४० ॥ अग्रे वदेद्धिजे मन्त्रं वेददिष्टं यथाक्रमम्‌। अशान्ति तुरज्गानां तते हृष्टः प्रदापयेत्‌ ॥ ४१ ॥ प्रदश्िणं तते वहेः कारयित्वा दिजेत्तमेः। पुरम श्वा प्रबेश्यास्ते तारणान्तरनिगताः ॥ ४२ ॥ २८ । श्रश्वानाम्धणन्तौ कालमाई | ^श्रश्चयक्पुक्तपचस्य पञ्च- दश्याञ्च शान्तिक । ° ° ° तिलाचताज्यसिद्धाथान्‌ देवतानां शतं श्रतं । उपोषितेन कत्तव्य कम्मे वाग्वरजा पहम्‌" इति नः | A १। उदवत्तनम्‌ | खः। wl च्यावितान्‌ कुेन्धेः। गः। २। ऊदेत्‌ । खः । ९ | सव्वेशान्तिं । गः। १। aa) खः। ७ | asta 8) च्यौरि्छापितां तथा । खः। ८। पुनरखाः। खः। {BR व्यश्ववेयके [११ खध्यायः। STATA BHATT MATT । खषटागतेषु वाहेषु WI दथान्नराधिपः Ws ॥ अरचितेषुः तते वैद्यः कर्णे जापमिदं जपेत्‌ । कीर्तितं मुनिभिः ger वाजिशास्ताथवेदिभिः ॥४४। पूर्व्वे देवमयीं त्वं हि सर जातिं दयोत्तम । सव्वं जना सूवया THT रणे BUA वाहकः ॥ ४५॥ कणेजापं Aree यथाख्यानं FAT इयान्‌ । स्थापयेत्‌ छतमङ्गल्यान्‌ हृष्टान्‌ कल्मषवजिंतान्‌ ॥४६॥ aa SIS: पुष्येवादनार्धविधिं प्रति । सागन्धिकविश्ेषेण तेषां care’ स्मदा ॥ ४७ ॥ दत्वा तिक्तं ्टतं ver कार्तिके वेधयेच्छिराम्‌ । ग्रारसीं पाचिकीं मन्यां Hest केाष्टजां ततः ॥ ४८ ॥ रासां मध्ये यथायागमेकां दे वापि वेधयेत्‌ | प्रतिपानं तते दद्या दुत्तमं वश्यमाणकम्‌ ॥ ४ ॥ मञ्जिष्ठा मधुक पुष्य प्रिथङ्गसरायमाशकम्‌ | ware पिष्यलोचैव तथा कटुकरादिणी ॥ yo i ४८ । श्राश्चिनोपचारमुक्ता कात्तिकोपचारमाद दत्वेति | & | अग्रमाला। खः | R | भोजनानि | खः। १। खधितेषु । खः। 8 । WIE AACA रणे भर्तुः सखा मव | | | ५। यचयेत्‌ । ग० | ¶। दद्यान्न । खः। (षिषश जं. यमम VR अध्यायः |] हेमन्तपोषलविवरणम्‌। wh तुल्यां शान्‌ दापयेदेतान्‌ सीधुना मधुसंयुतान्‌ | कल्कं छत्वा तुरङ्गाय alfaara विचक्षणः ॥ ye i पञच्चतिक्तकषायेणः दितीयश्च प्रदापयेत्‌ | पिष्यलीचायमाणाभ्यां प्रतिपानं सगेक्षरम्‌ ॥ ५२॥ हेमन्ते अश्पेषणविधानम्‌ | सुखेन वस्तिना चैव Se दद्याद्धिमागमे। विद्धा तालुशिरां प्रानः प्रतिपानश्च वाजिनाम्‌*॥ ५३॥ qan प्रतिपानेन" तते माषान्‌ प्रदापयेत्‌ | पुष्यितान्‌ रगनिम््ुक्तान्‌ छमिभिश्चाप्यभकितान्‌॥५४ पुष्यिता रक्तजनना फलिता मां सवनाः । माषा भवन्ति दाषाय विना पुष्पैः फलेस्तथा ॥ ५५॥ ५०-५९ । एषां eet प्रत्येकं पलिकान्‌ भागान्‌ ग्दीता weiter च प्रस्यपरिमितसौधूना देयम्‌ । चायमाणा (वलालता) | ul पञ्चतिक्रमिति वाखापटोलग्डनिम्ब 7दु ची कण्टकारिका: । चायमाणा वलालता | wl हिमागमे शपुष्यफलमाषयवसं पथ्य श्राहारः । नकुलेन ART एवमेव BART छता | Ql तुल्यांगशदापयेदेनां मांसानां । a | Rl पञ्चुतिक्तकषायाणं । गः। 81 मुखेन । गः। 8 । वाजिनम्‌ । खः | wl यथायचेप्रतिमानेन । खः। १४९ न्वेदयके ` (um ध्यायः | दिनचयं न दातव्य प्रारण्म तूदकं, वुधैः । रकान्तरः तते देयं यावन्युणं दिनाष्टकम्‌ ॥५६ | ततः प्रतिदिनं देयमेकवार यथेच्छया | waa चैव हेमन्ते विधिरेष जलं प्रति ॥ ५७॥ पुष्िते वारुणो शस्ता लवणेन समन्विता | सक्नैललवणा चापि फलिते संप्रकोत्तिता॥ ye | सुराया न Marae सायाहे परिकीर्तितः । यामिनीप्रहरेऽलीते माषान्‌ दद्यात्‌ सकाश्िकान्‌॥५९॥ तीये स्नकेऽतीते ARISTA दापयेदुधः। VHA यथा तेषां अमः खेदश्च जायते ॥ fe ॥ यावन्नो पाकमायाति तावन्माषा हिताः स्मृताः । कठिना नैव दातव्या सव्वंडैव विजानता ॥ &१॥ हिमागमे wet सुखवस्तिना ष्येहमवचारयेत्‌ । ततसाल- भिरावेधः। ततश्च धान्यकादिभिः प्रतिपानं दला पुष्पितानि माष- णानि श्राहाराथं दद्यात्‌ । जलदाने तु प्रथमं दिनचयं जलद्‌ानस् एकान्ततो निषधः। ततो दिनाष्टकं एकदिनानन्तरं दला ततः प्रति- दिगमेकवारस्य विधिः | | Vl चखारम्भाद्‌ दकम्‌ | खः। २ । माष दद्यात्‌ सकाञ्चिकम्‌। गः | १९३ ध्यायः |] fafacitanfafe: | १९५ माषमभक्षस्य वाहस्य यदि स्यात्‌ श्रलसम्भवः। श्रलाध्यायापदिष्टान्तु तद्‌ कु्धाद्धिषकं क्रियाम्‌ ॥६२॥ अप्राप्तो पणमाषाणं दद्यान्माषेण माजनम्‌। सकतैँललवणे माषैः शलिभियंवषष्टिकः ॥ ६३ ॥ धान्यकं चिचकं व्योषं Art लवणमेव च। रतानि सुरया साई हेमन्ते प्रतिपायथेत्‌ ॥ ६४ ।॥ शिशिस्पाषणविधिः। शिशिरप्रतिपानं तु व्यहं दद्यादिचकछशः | ततश्वाप्निवलं SET तुरङ्ग मेजयेदुधः ॥ ६५। उत्छिनरैः फलमाषेसतु युक्तः काश्जिकमाच॑या | तिलतैलसमेकैश्च तथा लवशसंयतैः ॥ ee ॥ ६२ । पणेमाषाणाभिति पच्रसदितमाषकलायानाभित्यथैः। माषेण सद सतीललवणेः शलिभिवो यतरः षष्टिकं व भोजनं दद्यात्‌ । aa माष्ेति प्रामादिकः पाठः। मांसेनेति aa पाठं प्रतीमः । aa माषाणां ₹ wen । तिलतेलं कुड़ववयं | लवणस्य च कुडवः | ६४ । श्रच प्रतिपानं सुराप्रस्थेन धान्यकादौनां मिलिला पादोनं पलं समालोद्य पाययेत्‌ । प्रतिपाने तीक्तद्रवयपाददीनदानविधा- नात्‌ ॥ ate wet पिप्पली मरिचञ्च । उकञ्च,-“"विङ्ङ्गपिप्पली- धान्यश्रताह्वालेप्रसैन्धः। सचित्रकेस्ठरङ्गानां प्रतिपानं हिमागमे" ॥ १६ । उत्छित्रेभन्जितेः। काञ्जिकमात्रया खल्यमाचेण का- 19 १४६ ्यन्धवे दके [११३ ध्यायः | शिशिरे तायपानश्व cares विचक्षणः | VARA तुरङ्गानां प्रकोपं नेव गच्छति ॥ ६७ ॥ भाजनं वाहनं वैव कुय्धारेकान्तरं भिषक्‌ | अनुपाने सुरा तेषां भाजितानां प्रकोत्तिता ॥ € ॥ सव्योषेण विडङ्गेन feral वचया सद । यवानीष्छतपुष्याभ्यां पञ्चभिलंवशेस्तथा ॥ ee | वारुण्याः प्रतिपानन्तु शिशिरे सप्रद्‌ापयेत्‌ | कायाभ्रिदीपनं तच्च श्ेष्मदोषनिवारणम्‌॥ ७० ॥ शिशिरे गमिता देया यवाः aura वाजिने | सप्ताहं दिगुणब्चेव वाषयेन्रेव बुद्धिमान्‌ ॥ ७१॥ fata । तिलतलसमेतेरित्यत् तिलतेलस् कुइवचयं | लवणसयके- रिति लवणस्य कुडवः । माषाणां प्रस्थचयं ॥ . ६७ । fafat तायपानमेकवारं दद्यात्‌ । वारिदानख्य माचा त चते Hea: । WTA सुरायाः प्रस्थः ॥ ६८--७० । प्रतिपान व्योषादीनां मिलिवा ya पादोनं पलं सुराप्रस्येन TATE] दयम्‌ ॥ शतपुष्या ( एलफा ) । “शतपुष्या सितच्छबाऽतिष्छचा मधुरा fafa” इत्यमरः । पञ्चलवणानौति सेन्धवषवलसासुद्र विरसोवष्दल पुलाख्यानि । ७९। afar (farsa) | १। area: कु्यादेकान्तरे भिषग्बरः। खः॥ २। पवेणी। गः १३ ध्यायः |) शिशिस्पोषणविधिः। १४७ ATA WATT पयःपान न दापयेत्‌ । ` ततः UR प्रदातव्यं यावदौ सप्तको गतौ ॥ OR ti तृतीये सप्तमे" चैव वादयेच तुरङ्गमम्‌ | चतुर्थे च यथाशक्यं वा इयेच वि चक्षणः ॥ ७३ ॥ पुष्पिताः फलिताश्चेव प्रशस्ताः सव्वदैव तु । ये च yfena wat वलारेाग्धविवड़नाः ॥ ७४ | — a ne cee ~ ee ee ७४ । पुष्िताः फलिताश्च माषा इत्यथः॥ भििरपोषणे नकुलः-- “ततः भिगरिरमासाद्च दद्यात्तेलं fe वाजिनां । पलान्यष्टौ प्रमाणेन भवेद्‌ यावद्धिसप्तकं॥ यवोत्यं यवसं पश्चात्‌ दथारिंश- त्यहानि Wl यवाभावे च चणकान्‌ दद्यादाद्राचरान सदा||. तदभावे मरां Wear तेलसंयतान्‌। यवसञ्चापि यत्‌ Ma aaa तदददं यदा॥ weary सवेषां क्राश्यतां तख कमरणां ॥ aay sarang wad यवसं परम्‌ ॥ पत्वैतानां यथाभेरुरायुधानाञ्च THAT । तथा स्वापचाराणं सपः Hara wal यथोदितः सदखांश्एनिःशेषं तिमिर दरेत्‌। तथा where दोषान्‌ यवाः सव्यान्‌ रन्ति च ॥ उपचारक्रियाः सव्व; पश्चन्तुजनिता श्ये । HAT: GAY भोज्येन GUD सुरताय वे । यद्यश्वाय यवा दत्ताः fafat समुपस्थिते । क्रिया रपि रताः aan पश्चत्तुजनिता ये ॥ पञ्चन्तजनिताश्चाय क्रिया अथोस्तुरङ्गमे ॥ एवं stat विदग्धेन यवा C1 सप्तके । aE a1 येवा fear | गः। २। यथाशत्या। खः॥ . age च्छवे द्यके [१३ चऋध्यायः। वसन्तपोघ्रणविधिः। वसन्ते वाष्येदश्रान्‌ भाजनं नेव दापयेत्‌ । खादने भक्ितास्तेषां सस्कृताः केवला यवाः ॥ ७५ | QAVTS FETS दातव्यं TAU FATAAT' | धासः शुष्का जलं वारमेकं दो वा दितं स्मृतम्‌॥ OF | व्योषलाध्रविडङ्के्च सक्षौद्रः सेन्धवान्वितेः। प्रतिपानं हितं दष्टं वसन्ते मदिरायुतम्‌ ॥ ७७ ॥ हेमन्ते शिशिरे विदान्‌ वसन्ते च तुरङ्गमान्‌ | sian दिवसं सव्वं स्थापयेदाजिश्णस्त्रवित्‌ ॥ ७८ ॥ ` शयाः प्रयन्नतः॥ Amat विशेषेण शिशिरे समुपसििते i scent रपि यवा देयाः सव्वकालश्च वाजिनाम्‌ ॥ प्राणएदास्ते यतोज्ञेयाः सन्वे- व्याभिविनाश्ननाः । योऽन्योऽशना्थ वादानां प्रधानो यव cad | तदभावे यवान्‌ दद्याक्मङष्ठान तेलसंय॒तान्‌ । भोजने तरगन्राणं परां पुष्टिमभीष्ठता ॥ मकुष्टमोजनाद्वाजी पुटं गच्छति लौकिकीं ॥ श्रप्ाप्तो त॒ सुक्ुष्टानां gst देया विवेकिमिः। सतैलास्तेऽपि geafa पुष्टं सत विबद्धिनीम्‌॥ शअनाभावे प्रदात घतं वा यदि वा प्रयः। wel वा मासमेवाय Gey वाजिनां सदा ॥ शस्याभावे तु wa वा यवसं यस्य वाजिनः” इत्यादि । “afaan” ara भजिता दति युक्रम्‌ ॥ १। AGATA ख १३ अध्यायः ।| म्री्रपेाषणधिविः। १४९ स्थानं दायान्वितं शस्तं ग्रोके व्यायाम वजिते' विःस्रानपान घासश्च सान्द्रो यश्चापि वारिजः ॥ ७९ ॥ अतीव धम्मेतप्तानां शरदं कारयेदिधिम्‌। Ra MATT मूलं पाने च शस्यते ॥ To ॥ दुव्वेलानां प्रदातव्यं ATS माषरसेन तुर | यवभक्तं युतं दभ्रा वाहानां MRT AAA ॥ ८१ ॥ कुक्ुटीमृलकल्कश्च शो रेणखाडतस्तथा | ग्रीष्मकाले feat दृष्टो वाजिनां हितकांकषिमिः ॥८२। ७९ । नकुलेाऽर Tar ददाति। “ग्रीश्रकालेतु Pars दूववा- भोज्य प्रशस्यते। वाजिनामिड सर्व्वेषां घम्मतापोपशान्तये” दूति ॥ wa चिःख्लानपानं enfet तस्यावगाहनम्‌” । दत्यभ्भिपुराणम्‌ ॥ ag au तुलेति श्रदोराबरेण यवसस्य तुलादशेति saa | ८० । रतावा मूलकल्कपलं | चौरस्य प्रस्य: ॥ ८९. । श्र चतुराढक्मितस्य यवस्य भक्तं देयम्‌ । ““निस्तुषाणणं प्रदातव्या यवानां agqugat” दत्य्नि पुराणम्‌ ॥ aa पानं षपिः- ्ष्टति । माषरसेनेत्य्र मांषरसेनेति साधुः ॥ GR कुषषुरीमुलकलकः भ्रास्मलौ मृलकल्कः ॥ जिं e 0 e | १। व्ायामवजितं। गः॥ २। alg मांसरसेन q | च्यग्छवेदयको १५० Pasa [१९ Sata: | प्रियङ्गपिष्पली शाभ्रमधुकं विश्वभेषजम्‌ | निदाघे प्रतिपानं स्यात्‌ सीधुना मधुना युतम्‌॥ ८३। सव्वे्ुपोषणविधिः देशे ST च धासानां नामान्यत्वं प्रजायते | तेन घासा मया नेव नामभिः परिकीत्तिताः ॥ ८४ ॥ Aen दापयेद्दासं ग्रीष्मे शरदि वाजिनाम्‌ | कालेऽन्यस्मिन्‌ feat दृष्टः शुष्को रागविवजिंतः॥ ८५ ॥ सर्व्वेषु चेव रागेषु तथा कालेषु षट्स्वपि | gar नित्यं हिता इष्टा वाजिपुष्टिविवद्धिनी । ce ॥ माचावत्संप्रयश्ोत खस्थानां सव्बेकालिकम्‌, | तैलं कालानुरूपेाक्तः पथ्वषड्दिवसान्तरे ॥ ८७ | cal fragralat चरे मिलिवा पलं । सौधुनः we: | मधुनश्च कुडवः | waa, “fragfametetaang: waste: | निदाघे aagt देया मदिरा प्रतिपानके-दति। wa नकुलः,-- ““चतपानं विशेषेण सुच्छायासु निबन्धनम्‌ । Talay गात्रेषु यासं वा चुतश्युतम्‌॥ चुतं कास्य मध्यगं सव्वदोषप्रशान्तये"- इति ॥ =~ a Q es ८७ । तलमिति awe प्रादभ पञ्चषड़दिवसानन्तरं देयम्‌ | aa खेदपीतस्य “शन्वभिषन्दिभक्रानि व्यायामं खानमातपम्‌ | ९। वाजिनां पुद्टिवदिनी | ग २। Sas सन्वेकालिक्रान्‌ | Ws न A QR) तिलः कालान रूपोक्तोः। गः ॥ १३ ध्यायः ।] सव्वेसुपेषणविधिः। १५९ व्योषजीरकसिन्धूत्य विड़सोवचचलानलेः | ह रिद्रादयपुतीकवोज'शिगुकुठेरकेः ॥ ८८ ॥ गेमूचपिष्टः पिण्डन्तुः प्रातवाजिष्‌ दापयेत्‌ | मन्दाभ्रिदोपनं श्रेष्ठं वलतेजेाविवद्धनम्‌ ॥ ८९ ॥ AMA सुरया UTE प्रतिपानेषः याजितः | कायाभ्रिदीपनश्चाशु" पिण्डाऽयं सुनिभाषितः ॥ co ॥ सव्वदैव तुरङ्गाणां हितमेतत्‌ प्रकोत्तितम्‌ | कण्डयनं सुखं VA तेषां प्रोक्तं मनीषिभिः॥ € १। संग्रामादिष्‌ कालेषु तं स्मरन्ति दयोत्तमाः^। तस्मात्‌ काय्य" प्रयन्नेन तेषां कण्डयनं T: ॥ € २ ॥ इति ओ्रीमदहासामन्तजयद त्तरुतेऽशश्णस्त्े सव्वेत्त- पचारे चयोद्‌शोऽध्यायः॥ VS kt वायुवजश्च वाद्य सेदपीतख वर्जितम्‌” दति वचनाद्‌ एतत्‌ af fafagan cc—ce | वयोधादौनां मिलिला पादहीनं पलं ग्राह्यं । सिन्धूत्थ tad fag कृष्णलवणं । श्रनलचित्रकमृलं । दरिद्रादयं दरिद्रा दारुदरिद्रा च । पूतीकः (नाटाकरञ्)। भग्र: शोभा्ञनलक्‌। कुठेरकः येततुलमौ (वावुदतुलमी) । | १। wel खः॥ ५। चाङ्के | Sy २। पिण्डन्तु । खः॥ ६ | Baraat |] खः। 3) प्रतिपानेन।गः। ॐ । काये । am | 8 । कायाभिदीपनोयख । गः॥ ८। कण्डयते । गः ॥ [ १५२ | अथ चतुदशोऽध्यायः। WC इ विधानम्‌। THA वा दयोवापि समस्तानामथापि ar | रम्भापामागभानूनां SRM AGENT Ne दग्ध्वा भस्म समादाय WAIT तु MATAT' | गालितानन्तर तच्च ताख्रपाचे निधापयेत्‌॥ २॥ ९। चणनात्‌ त्तरणादा BU! सप च शस्तादिभ्यः प्रधानतमः विदोषनाशित्वात्‌ । स च गुणत उष्णस्ताच्ः शोधनः पाचनः विलयनः रोपणः शोषणो ले खनश्च॒ भवति । स च प्रतिसारणीयवात्‌ पानौय- are दिविधः। तयोः प्रतिसारणीय एवास्मिन्‌ ग्रे विनियोज्य दति बोध्यं शोफाव्व॑दादिदाद्ायम्‌ । भानु; रक्राकः। लाङ्गली (ई्षलाङ्गली) । पुष्करः कुष्ठं (कुड) 1 एतेषां भस्मनि दराणपरि- मितानि ay fanaa द्रो गालयित्वा दोलायन्तेण एकविंशतिवारं परिस aaa ततो गालितं क्तारजलंष्डदग्निना पाचयिता यदा zeal लेपं गमिष्यति तदा fagrtat wi मिलिलाष्टपलं प्रतिय चुण- तामामत fag भवति॥ १। गोमू बानु गालयेत्‌ | गः ॥ ११ Bye |] Dey विव्ररणम्‌। १९५९ खटदभ्रिना पचेन्मचं ततो दर्व्वीविधद्धितम्‌। भेषजानि श्िपेत्तस्मिन्‌ caf शेपत्वमागते॥ ३॥ fer ce यवक्षार waa लवणानि च। शिष्ेतानि पचेत्तावद्‌ यावत्तचुशं तां गतम्‌ ॥ ॥ तच्च णन्तु भवेत्‌ सिद्धं स्थापयेत्‌ शीतलं BAA वातजे, कफजे कुष्ठे WAS मांसकीलके॥ ५॥ लोमान्युत्पाच्च द्‌ातव्यः ATT रष" शलाकया । €। सोहदादइविधानम्‌। वायो प्रकृपितेऽत्यथमभ्मिं दयादिचष्षणः। Tarai भिषक्‌ प्राजनो लोहकै्मेदसापि. वा yo. VARY फालेश्च AHN देन कोर्तितः। वर्तिभिविन्द्दाहेन, मेदसा समुदाहतः॥८॥ AIMS TWAS! पश्चात्‌-कायन्तु" मेदसा | श्वं यः कुरुते सम्यक्‌ तस्य fafat दूरतः॥ € ॥ ८। WATKAT वा फालेन वाग्नित्ेन दाहो लोददाहः की- faa: । तया वर्तिभिर्दाहिन मेदसा दाहः समुदाइतः ॥ १ | यावत्त। गः। ५। बड्प्रकुपितः। खः। २। तिक्ततुल्यन्त। खः | ¢ । व्तिभिखंव दाहेन | खः 2। वाते कफे चुट WIT | ७ । BURA | गः 8 | खव । खः। ८ | प्रखात्काये | मः । 20 १५९ SR CLIC | [९४ अध्यायः | दहेत्‌ प्रथमया लोम, TA चेव द्वितीयया । मांसं ठतीयया सम्यग्‌ SURI शलाकया ॥१०॥ समांसलेषु देशेषु फाले वेह्धिं प्रदापयेत्‌। रेखाभिर्विन्दभिथेव तथा काकपदादिभिः॥११॥ even सम्यगेवं वाजिनोऽङ्ग शलाकया | दग्ध्वा मथुककल्कन एतमिश्रेण खेपयेत्‌॥ LRN मेदोदादविधानम्‌। पुरला क्षामधुच्छिषटसजेश्रीवेष्टकेः समः! मनःशिलागुडोपेतैवत्तिमष्टाङ्गलायताम्‌ ॥ १३॥ छत्वा्टाङ्कलविस्तारांः श्रकरादिवसान्विताम्‌। षतश्ुतेन संवेश्य कपटेन विनिःक्िपेत्‌॥ ee | sania हदं विद्धा" aint वेणदण्डकेः। प्रिप्य fas कुर्व्वीत अधोभागे विचश्णः* ॥ १५॥ कोलास्थिमाचदणडस्य दि इस्तस्य विचक्षणः। यस्मिन्‌ स्थाने खिता वन्तिस्तच दण्डं प्रवत्तयेत्‌॥ १६॥ WITT ताक्त नालक्तकेनाङ्गलाष्टकम्‌। यस्मिन्‌ रत्वा ततो वद्धिं शश प्रज्वालयेदुधः ॥ १७॥ ९०। पुखकान्तरे लोमस्थाने Beas पद्यते ॥ ९ । ate । गः। 8 | अधोभाग दृष्ठ वदं | गः। Q | काले। गः। a | विचेद्येत्‌ । खः। ३ । द्यङ्लविकारम्‌। खः। १९ अध्यायः |] ण्स््रविधानविवरणम्‌। १५१. तुरङ्गाङ्ग ततो दण्डं विद्ानुपरि धारयेन्‌ टताया वद्धितापेन वत्त्याज्डिद्रान्तरे गतेः ॥ १८॥ विन्दभिद्‌दयेद्‌ श्वं gad पातितं fear पञ्चात्‌-कायसमुत्धेन वायनैवं विमुच्यते ॥१९॥ STEAM | विल्व'मध्यसवणैन्तु पक्रतालनिभं तथा | सम्यग्दग्ध विजानीय।द्‌ विपरीतं fasta ॥ २०॥ | परस्त्रवि धानम्‌ | अध ङ्गःलन्तु विस्तीणं qa षडुङ्गलम्‌, | नाम्ना बोदिमुखं सम्यक्‌ तथा चेत्पलपचकम्‌ ॥ २१ ॥ age ठडधिपचच्च क्षुरा कार प्रको्तिंतम्‌। VANITY प्रान्तः पाटनं तेन कारयेत्‌ ॥२२॥ शस्त्रेणात्यलपतेण री हिपचेण वा भिषक्‌ | शिरावेधविधिं सम्यग दष्टकम्मो प्रयोजयेत्‌ ॥ ₹२३॥ इति ओ्रोमहापसामन्तजयदत्तकतेऽश्शास्े स्ाराभभि- शस्त्रविधाने चतुद ओाऽध्यायः। २९ । त्रीदिसमुखं त्री दिमुखसदृ शात्‌ । उत्पलपतच्रमपि 5२ । ब्रीहिमुखं त्री दिसुखसड़शलात्‌ | उत्पलपचमपि उत्पल दलाकारलात्‌। तथा दृद्धिपत्रं नाम YEA! एतानि सुञख्रतेक्र- विंशतिविधशस्तराएामन्यतमानि । तेषु केन किं साधनीयमित्याइ | त्रीदिमुखं व्यधने रद्धिपचमुत्पलपत्रञ्च कदने भेदने च व्यवद्भियते ॥ १। चित्त a २। घडायतम्‌ | खः। अथय पष्दग्राऽध्यायः। ---०=०>न<"--- शिरावेध-कालनिरूपगम्‌ | gaat प्रवक्ष्यामि शिरवेधविनिश्चयम्‌। प्रधानं वाजिनामेतद्धेषजं गदितं' वुधैः ॥१॥ ओ षरधैर्नेव. सिध्यन्ति रागा रक्तसमुद्धवाः | यते ana सिध्यन्ति ल्िम्धख्िन्नस्य वाजिनः ॥२॥ देहस्य रुधिरं मूलं तदालम्बं हि जोवितम्‌? | तस्मा्रवा श्यच्छ्गं TENT न धारयेत्‌ NI शरत्काले निदाघे च विकाले" वेधयेच्छिराम्‌। अदुदिने च वपासु शीते मध्यन्दिने तथा Ue I २। खिग्धखिन्न्ठेति पूवेदिने पायितघुतख, खिन्नस्य दत्त- धूपसतेत्यथेः ॥ al देद्य रुधिरमूललाच्छरदादिषु घ पित्तादिग्रकपेण स्धिरदेाषजननादुष्टाद््टरक्ज्नान पुरःसर गशिरावेधविधानमाद । श्र नकुलः.--““रक्तदोषात्तदा वाजी प्राप्नोत्येव महामयान्‌ । तस्मात्‌ सपप्रयतेन रकं sa विचक्षणेः”-टइति ॥ eg १। तूदितं।गः। Ri जीविनाम्‌ । गः। २। Brave । गः। a । विकारे | ९५ अध्यायः |] ण्रोगिनविवरगम्‌। १५७ शिशिरे च वसन्ते च स्वेदं छत्वा वि चक्षणः। WARS च मध्या शिरावेधं प्रयाजयेत्‌॥५॥ ष्रोणितविवरणम्‌। शब्दवत्फेनिलं यच तद्र्तं वातज. स्मृतम्‌ | श्यावश्च नीलकं वापि sa पित्तेन shane i सान्द्रश्च पिच्छिलं पाणडु afar परिकी्तितम्‌। feed दन्दसम्भूतं age सन्निपातजम्‌॥७॥ शशशाणितसङ्का शं यच्च सिन्दुरसन्निभम्‌। afeqd waza शिरावेधविनिगतम्‌ uci gs—y । भिरवेधकालमाद शरदित्यादि। श्रद्यीग्नयाः विकाले, वर्षासु श्रमेघाच्छन्नदिनेषु viet च मध्याङ्े शिरावेधः काय्यं; | BAY नकुलेन,+-“श्राषाढसमय प्रापे farratay कार- येत्‌ । तेन duty रक्तं वाजिनां दोषसमभवम्‌ इत्यादि ॥ ६- ८) पित्नादिदूषितरक्रानां लच्णमाद शब्द्वदित्यादि | एतदप्रतीकारे दोषं रोगसम्भरञ्चाद age,—‘ae रक्राधिको वाजी wel नाश्नाति afefaq । रक्रात्छजायते पिन्तं ततो नाश्- मवा्ुयात्‌ ॥ रक्राधिकश्चासपुटः Gerd: शस्यमन्ति चेत्‌ । सपाण शेप्रमचिराद्धयो नाश्मवाश्रुयात्‌ ॥ तत्रेदं लक्षणं प्रोकं रक्रकोपसमुदधवं । धादठनामपि स्वां sa चिन्त विचच्तणेः ॥ पित्तरक्रप्रकोपेण यदा —_——— १। समे काले। खः। २। वातिक। खः। ws Satay [ १५ च्यध्यायः। श्राव शकलं दत्वा शस्तरवेधमुखे बुधः | कर्पटेन ee वद्धा रुधिर संनिवारयेत्‌ ॥ € 1 faa प्रदत्तन्तु यदेवं नेव तिष्ठति | शिरावेधं तदा प्रत्नो माषकल्कंन लेपयेत्‌ ॥ १० ॥ ‘aera यदारक्रमनेनापि न तिष्ठति। ततः MAAS UTA ददेलाद शलाकया ॥ ११॥ वेधस्थानकयनम्‌ | वामे वा दक्िणे वापि देशे चेवाङ्गलान्तरे । Qi वलिचयं त्यक्ता TAIT तालुकौ शिरा ॥१२॥ संपद्यते eat तदा कण्डतिमासाद्य कषंते aad पुनः । कायां वाञ्छति यत्नेन विशेषेण जलाश्रयाम्‌*-इत्यादि । ^ पिन्ताद्धम्दू षिता वाजी यदि safe मुश्चति। sara पाष्डुरलञ्च षयो ्त्युमवा- भयात्‌ । बोप्रगकतप्रकोपेण यथा संपद्यते इयः । श्रधोवक्रो भवेन्नित्यं काशते च मुङ्मुंङः°--दत्यादि | € -९९ । श्रतिख्लावनिवारणोपायमाह । शराव शकलमिति ॥ शररावश्रकलं शरावखण्डं (खोलाकुचि) | ९२। we भिरावेधनस्थानानि निर्दिशन्‌ भिरावेधसुपदिशति | वामे वेति ॥ वलित्रयं तालुग्धमित्यथेः। एतत्तालुभिरावेध उपङ्कश्रा- दिमुखरागश्ान्तये Ba: | १। मुखे नतु। खः। २। afata | गः। १५ खध्यायः |] वेधस्धानकथयनम्‌ | १५९ शंखजा चेव विष्ाव्या AUNTY TAA | अरञरुपातगता VT AA TANT: ॥१३॥ HUW agi ez प्रान्नः शिरां विखावयेत्ततः। नासिकाया SARS दयङ्कले पाथजां शिराम्‌ ॥ १४॥ Set Gra चापि बाहसन्धेविचक्षणः | उरसश्चाधरेः भागे तथा वे चतुर ङ्ले ॥ १५॥ ग्रोवामुतिष्य दूरन्तु str निःसाय्य वाजिनः। श्रोर सीं वेधयेदेद्यः fact deer त्वतः ॥ १६॥ किणजाम्धन्तरे विद्यान्‌ पारको पुपलक्षयेत्‌। किणे axe तान्तु aE चापि वेधयेत्‌ veo ऊ इंश्वेवाधिक्रटात्त लालाटीं वेधयेत्‌ शिराम्‌ | WIM वेध्या MISTS सतुवसन्धितः॥ १८॥ दाङ्गले WANT कणजान्तायेद्धिषक्‌ | ९२) एतत्त नेचशिरावेधनं सवेविधपरलमुन्नका दिनेचरो गणा- qa ॥ ९६। उरोगतरक्रदोषश्णन्यये श्रौरसीशिरावेधनम्‌ । एवं स्हव- मन्ये षि काकूचतल कचकोष्टषष्ठा पाण्डम्युर पुच्छ दि णे णितिजनितपीड़ा- WIM तत्तत्‌म्थानौयशिरावेधः क्रमेणोक्तः ॥ ९७ । पारकीमिति पाठो न सङ्च्छते। ८ = ९। वंशादद्यङुलान्तरे । खः ॥ द्‌। कणंमूलन्त्‌ । गः। @ w Ql ष्यावन्ताद्धरे भागे॥ खः। ९९० व्यवे दके [१५ च्छध्यायः | वेधव्या चेव मन्या तु ग्रीवामध्यगता FATT ॥ ve ऊर कूचात्तु वेधव्या ई पिका VATS ACS: TAWA’ अधस्ताचेव जानुनः ॥ २०॥ USRS खुरादू डं FIT! वेधयेच्छिराम्‌। रामान्त्या, चेव वेधव्या THA खुरसन्धितः ॥२१॥ TEATS संथाध्य तलजां AAT: | HAM चेव वेधव्या कक्ातश्चतुरङ्गले ॥२२॥ वामदश्िणभागेतु नाभिजाष््टाङ्गलान्तरे । के्ठजां ताडयेदेद्यः शिरां शस्त्रेण वृद्धिमान्‌ ॥ २३॥ पृष्ठजामासनाभ्यासे दयङ्गलेनैव WAT | बद्धा कपटकं aa’ शिरां विख्नावयेदुधः ॥ २४। ऊरसन्धे रधस्तात्तु विज्य चतुर ङ्गले | ऊरुकाभ्यन्तरे चेव अपाण्डीं वेधयेच्छिराम्‌ ॥ २५॥ अद्धसन्धेरधश्चेव स्थोरिकीं चतुरङ्गले | Gee पुच्छम्‌लाच पुच्छजां तादयेच्छिराम्‌ ॥२६॥ पञ्चात्कायसमुत्यानां शिखां जानुनारधः। तलजानाश्च कव्यं प्राक्‌ प्रयुक्तच्च TWAT ॥ २७॥ सर्व्वेषां ओराणितप्रस्थं गालयेच्छास्लरका विदः | A १। खक्णकप्रमाणेः। ख । ३ । नाभितः। खः। > a २। सोमान्त्यश्वैव वध्यः स्यात्‌ । S| 8 । यन्लं। गः। ११ Sears: |] वेधस्यानकथनम्‌ | १६९ गुरुला धवदेषेण ay चेवास्पमेव च ॥ Le ॥ वामाङ्कषछटेन संपीड्य सिरां शस्त्रेण ताडयेत्‌ । iad भीतं कशं CT वालश्चेव न वेधयेत्‌ ॥ २९ ॥ Ney रामे नित्यं लामान्युत्पाख्य' बेधयेत्‌ | | VATU पाचेण रत्तं Varia बद्धिमान्‌ Use | तालुशंखदनुप्रोथललाटस्तनकशेजाः। छत्वा यवसमं शस्त्रं शिरा विखावयेदुधः ॥ ₹१॥ Strat पाचिकाश्चेव Fast Ares तथा | WAIHI WY AIH ATSAT ॥३२ । ञ्चपार्डी wifcat वापि कष्काष्ठभवां तथा । पुव्वाक्तेनेव शस्त्रेण पृच्छनामपि ताडयेत्‌ ॥ ३३ ॥ अङ्गलं प्रश्िपेच्छस्तं ए्ठजायां तथेव च | वाहजायाश्च मन्यायां Aware विचक्षणः ॥३४॥ खवजण" च सवेश्च मुखं Wa" बहिमान्‌। यथाप्रमाणं सस्थाप्य तते विस्रावयेत्‌ शिराम्‌ ॥३५। असम्यक्‌ ताडिते भीते वाहे वा विषमस्थिते। ्षीणारूक्‌. शिशिरे ताया दुत्थिते, च विशेषतः wed न वदन्ति सिरा wa तस्मात्‌ कायाः प्रतिक्रिया । oe क-म {| Sia । खः। ४ । माषकेण a | a: | € न RI स॒वकणजाः। खः। ५। तेये दुःस्थिते। गः। ३। अपारो । खः। C1 कम्मेणा। खः। . ` 21 १६२ CUE [१९६ व्यध्यायः| इयस्य वमनं नास्ति तथा चेव विरेचनम्‌ । वमनं रेचनं नास्ति रक्तखावणमुत्तमम्‌ ॥ SO | इति ओरीमदासामन्तजयदत्तरतेऽशशस्त्रे शिरावेषे पथ्चद शओेाऽध्यायः। क oe ee कोक = अथ पषाङ्गराऽध्यायः। ० >क05-----~ नेचनिम्भागविवरणम्‌ | अथानुवा सनविधिस्तथेवास्थापनस्य च । DARA AMAT AMSA IAAT We | काषठेदण्डेरयाभिश्च मङ्गवंशनलादिभिः। दादशङ्कलदीर्घन्तु परिणादे veya ॥ २ ॥ कोलासिमाचच्छिद्रन्तु कुग्थान्नेवं विचशछणः | HASTA AMA विशेषतः ॥ ३ | त्यक्ताङ्गलानि चत्वारि कणिकान्तस्यः कारयेत्‌ | पुटकस्य प्रबन्धाय Te दे चापि कणिके ve | ४ । कणिकान्तस् नेचपुष्करप्रान्तस्य at चलारि श्रङ्गलानि व्यक्ता पुरकस्माच्छादनस्य प्रबन्धाय बन्धनाय दवे कणिक च कारयेत्‌ ॥ ~~ ~ ~ ~ ~= Li अनुक्रम cat मदग्न्त । गः। २ ग्रस्थिकान्तद्य । गः। १९ खध्यायः |] अनुवासमविवसर्नम्‌ | FAA FATSAMAART च | यथायोग्यं, भिषक्‌ UTS सव्वेरोगेापशन्तये ॥५॥ ऋअनुवासनविवरगम्‌ | facra पञ्चराचं वा सत्तराचमथापिवा। भाजयित्वा दयं प्रान्नो रसकसलेहभोजनेः॥ ६॥ भाजितं माजनेाक्रन दिनान्ते चानुवासयेत्‌ । निरूदयेदनादारमपराह्हं वि चक्षणः ॥७॥ चिभिनारैः प्रदातव्यो निरूहः शस्त्रके विदः | र षत्तोश्णः प्रथाक्तव्यः. प्रथमं पुटकेविदेः ॥ ८ ॥ दितीयश्च ठृतीयश्च तीष्छौो चेव प्रकीर्तितौ । रवमा्ापिते वादे निरृत्ते च निरूदणे wei क्षीरस्य पुटकं पश्चादेकं दद्यादिचक्षणः | तता विखावयेदे्य््वेकवारः GTHAA Ut १० ॥ विखावितं खापयित्वा पायसेभाजयेत्ततः* | खेहानुवा सनं तस्य विकारे, च प्रदापयेत्‌ ॥ ११॥ ध । श्रास्थापनम्‌ श्रास्थापनवस्तिम्‌ | ` ७ भोजनोक्रेन द्रेणेति शेषः | ८ । पुटकः । ( पिच्‌किरि )। १। यथायोगं | खः। Ql पटक वधेः। गः। Rl प्रदातव्यः। खः। 8 । भो जयेत्पाययेत्ततः। गः | y | ददिकालञे। गः। ९९९ ष्यश्वेद्यके [xq खध्यायः । स्तोका FAT छुधात्ताय तस्यां राचौ दिता स्मता | त्यहं वापि हितं दष्टं भोजनं सानुवासनम्‌ ॥ १२॥ यथाकालं यथाव्याधि भोजनं संप्रदापयेत्‌। wa रोगाः प्रशाम्यन्ति वाजिनां देदसम्मवाः ॥ १३ ॥ जिरूहविवरगम | पश्चमुलदयं दन्तो FST शतावरी, | अनन्ता चिता श्यामा वले दे च FAUT ॥ १४ ॥ गृड़ची Aree विम्बो कुकुरेरण्डवासकाः | यवाः कुलत्था वद्र तथारग्वधशिग्रकम्‌ ॥ VY रतान्यादाय सव्वाणि ययालबधानि वा पुनः मुलानि सलिले शिघा काययित्वा विचक्षणः ॥ १६ ॥ पादशेषं कषायेण free संप्रदापयेत्‌ | दिपश्चमूलीनिःकाथः सः प्रधाना FEET ॥ १७॥ ९४-९७। पश्चमृणद्यं विल्वादिद्रमूलं । श्रनन्ता (श्रनन्तमूल) श्धामा ( श्यामालता) faeq ( तेउड़ी) वले दं दति Bar पीता च (aagr)i fat (तेलाकुचा )। कुककुटा ( क्िपिकली) । एषां पञ्चमुलदयादि शयन्तानां समन्तार्नां यथालयानां वा द्रबा्णं मलानि मिचित्वा दश्पलानि चतुराढकमिते नले पक्ता wee: काथः कन्तेयः। Waser कषायेण निरूदयेत्‌ । cay १। Wat eat चव Walaa? | w: | R 1 दिपश्चमृली निःक्घा्य सप्रधाना। G | शद्‌ खध्यायः।] निरूह विवर बम्‌। ९९६१ कषायं रसकभ्वेव गामुचं काञ्िकन्तथा । कल्क श्वेव प्रदातव्यं भेषजर्वश्यमाखकैः ॥ १८ ॥ चिफला मधुकं WAT मदनं गौरसषपाः। रला चिकटुकं FS शतपुष्पा इरेणुकम्‌ ॥ १९ ॥ दरिद्रे दे समज्जिष्ठेः तथा लवणपश्चकम्‌ | यथाप्राप्तं समस्तं वा Ata प्रदापयेत्‌ ॥ २० ॥ कफाल्वखेषु रोगेषु तथा वाते्वणेषु च । निरूहः संप्रदातव्यस्तुरङ्गस्य विपश्चिता ॥ २९१ ॥ कषाये कल्क मालोद्य निरूह सप्रदापयेत्‌ | नेवात्यन्ततनुः धीमान्‌ ने वात्यन्तघनं तथा ॥ २२॥ पितते fee: कत्तव्यः ARAA WA वा । सिन्धु्षपिःसमायुक्तः शक रामधुसंयतः ॥ २३ ॥ ९८। तुरङ्गानां कफोल्वणेषु वातेल्वणेषु वा रोगेषु एष निरू- हो देयः । विफलादीर्नां समस्तानां ययालसानां वा कषाया दण्पलानि कलच्कायंश्च पलं यथासंख्यं ग्राह्यम्‌ । अथय चतुराढके जले पकता पादावशिष्टे कषाये उकं कन्वं मिश्रयित्वा निरूह Za: एवश्च खरखगोमूत्रकान्निकारनां प्रतयेकमाट़के प्रत्येकं बिफलादि कलक ` पलं मिश्रयित्वा निरूहो देयः। एष चतुविधो निरूहः ॥ २३। पित्ते निरूदमाह पिन्नदत्यादि । cavea कीरस्य वा- ठक सेन्धवस्य पलं चतस च प्रम्यः। मधुनः शकंरायाञ्च पलं पलम्‌ ॥ a a ESRI १। = watearl a | २। नेवाद्यन्तंतती | गः। ९६६ Bq [१६ अध्यायः | चतुर्वषेस्य वाहस्य गुदे AT प्रवेशयेत्‌ ¦ चतुर ङ्गलं भिषक्‌ प्रान्नो वाजिशास्तविश्णरदः ॥ २४ ॥ दे च, दिवषेजातस्य चिवषं चाङ्गलचयम्‌ | षाएमा सिके, वषेजाते रकमेव He भवेत्‌ ॥ २५॥ Vege WAYS वा Hea वाहं Tahar । BAIA दस्तेन पुरीषम पकपयेत्‌ WV! ॥ qa’ छत्वा पुरोषे वा दद्याचचेवानुवासनम्‌ | निरूदश्च प्रदातव्यः पुच्छं नौत्वा प्रदक्िणम्‌ ॥ २७॥ ददशेफकफश्चासग्रहणोकु्टरोगिणाम्‌ | तृषात्तस्य" च गभिण्याः छश दस्य वाजिनः ॥ र ॥ शत्तष्णाश्रमयुक्तानां मद्यं पीतवतामपि | वर्जिंतो वाजिनां वल्िस्तथाश्रे व्याधिपीडति ॥२९॥ इति ओ्रीमदासा पमरन्तजयदत्तरतेऽश्च शास्ते निरूदा- नुवासने षोडशोऽध्यायः | ९४-२५। Balai वयो विशेषेण नेवप्रवेश्नननियममाद चतु- quate । २६-२७। ay निष्टदयेत्तदाड उदडःमुखमिः्यादि | ९८-२९ | येषां निरूदनिषधस्तदाद दद्वित्यादि | १। दये । गः। Ql) षण्मासे वघोजाति च । खः। ३। खां । खः। 8 । विषात्तर्च्तगरभिख्याः ऋ दर प्रवासिनाम्‌ | खः । [ १६७ | अथ सप्तद ओाऽध्यायः। ०-००-० नस्यविधिः | Sq ` वक्चस्य टे षाऽस्ि, तथाचाधोमुखस्य च । तस्मान्नस्य तुरङ्गस्य ईषद्‌ न्नाम्य दापयेत्‌ ॥ १॥ TATA संपीड्य रकं नासापुट Te: | SNA तुर ङ्गस्य लघुहस्तः FAT ॥ ₹२॥ नाद्यातिकश्चश्णया, वेद्यो यथा नादिजते हयः | अन्यथा जायते We नादीव्यापत्‌ सुदारुणा ॥ ३ ॥ तीश्णेवा Taare देयं नस्यं विजानता | चन्दनाशोरयश्चाह्क्षीरतायेः सशक॑रः" ॥ ४ ॥ नस्यं दद्याद्‌ भिषक्‌ प्रातनो नाद्या दोषहिताय वै। ९। नासाग्रादयं यदौषधं age) तन्न दिविधं रेचनं Seay | तयोः रेचनं कफादीनां कर्षणम्‌। खेदनं sews | तदुक्त परि- भाषायां “नखभेदो fear wat रेचनं सेनं तथा । रेचनं कर्षं प्रोक्तं Get ठंहण' मतम्‌॥ नखं तत्कथ्यते धौः नासाय्राह्यं यदौ- TA नावनं नस्तकङेति तस्य नामदयं मतम्‌” -दृति॥ ९। श्रय कथ नस्यं प्रयोज्यं तद्‌ाइ । वामाङ्गष्टनेति । सुमाचया कषमितेनेव्य्थः । "ध २। दद्यात्‌ ्द्ठ्एतया वेदयः | गः। 1 परया। a: | । च्तोरतेयेस्त दापयेत्‌ । गः। १९८ धन्वे यके [१७ अध्यायः ! शरत्कालेचिताः RAT स्लानपानादिपूव्विंकाः ॥५॥ करियाः teat: समासेन वाजिनां हितमिच्छता | वाति ल्िग्ध' कफे Area पित्ते वे खाद्‌ शीतलम्‌ ॥ ६ tt कपे TAS तीश्णश्च नस्यं प्रोक्तं तपोधनैः | fare तथा तैलसपिषा वसया तथा ॥ ७ ॥ जिग्धमेतत्‌ स्मतं नस्यं वाते वापि प्रशस्यते | जीवनीयौ समभुक्ी शकराक्षीरवारिणा ॥ ८॥ ५ । श्ररत्कालिकं नस्यमाद नकुलः,-““ग्िला चन्द नतायादि- गिककाल्लाणि ? वाजिनां । शकंरामाचिकं षेरं पटोलं पलसम्मितम्‌ ॥ नस्ये श्ररदि स्रीनां जायते रागश्ान्तये”--दटति | ६ । नकुलाऽपि aan ल्लिग्धादिनस्यमाद--“देयं वा- ताधिके fara tte तिक्त कफाधिकं । पित्ताधिकेतु मधुरं तरङ्ग संप्रयोजितम्‌”॥ vat fava ae, श्रष्टोत्तरविं्रति मध्यमं, qefanaua नस्य' agea प्रयोजितम्‌ ॥ ७ । वाते क्िग्धं veare चिढदिति । feet कषैः तेल- धुतवसानां करडवाद्धं संमिश्य देयम्‌। वातेऽपि नखमा नङ्लः,- “ष्ठी yay दुग्धश्च THI तथेव च । वातदोषविनाश्ाय नख- मेतत्‌ प्रयोजयेत्‌**-दत्यादि ॥ ८ । पित्ते weary जीवनीयाविति । जीवकर्षभकौ मेदमदहाभेदे च। मधुकं (यष्टिमधु) । श्रचापि नकुलः,-“माचिकं शकरा मित्र चन्दनं केसराणि च । नस्योऽय वारिण aq: पित्तनाश्करः सदा” ॥ ९७ अध्यायः |] नस्य विधानम्‌ | १६९ स्वादु शोतं भवेननस्यं पित्तरोगविनाशनम्‌ | वात्ताकव्योषकल्केन निगुण्डोस्वरसेन वा ॥ € ॥ रुषं तीष्णं VATA नस्यं पाक्त कफापहम्‌ | सन्निपाते प्रयोक्तव्यं लिग्धशीतलतोश्णकेः ॥ १० ॥ दिरूपे दिविधं काय्यं नस्यं मतिमतांवर: ॥ इति शओ्रीमदासामन्तजयदत्तरतेऽश्चशास््े नस्य- विधाने सप्तदशाऽध्यायः ॥ € । निगृष्डौ ( निशिन्दा ) | ९० । कफनस्ये नकुलः, “धातकी गण्डकी तैव गोमू चं सवं तथा । नस्ये दनं कप ela तमः gard यथाद्ति॥ सन्निपातेऽपि Aware स एव,-“गुड्ची Wet मुस्ता च तगर सितसषंपम्‌ | शन्निपात तु नस्योऽयं वारिणा क्रमकारकः ॥ कुंकुमं wad चेव माक्िकं सितसषपाः । सन्निपाते सपित्तेऽयं ae: स्याज्जीवरक्तकः ॥ श्रभया पुत्रिणी एला एला लाच्ता शतावरी | सन्निपातेऽनिलाधिक्षये नस्योऽयं Gaara: मरिचं पिण्यलौमूलं वचासारङ्गिकाम्भषः। सन्निपाते कफाधिक्ये नस्यं खः सुखप्रदम्‌”- दूति ॥ [ ६७० | अथाटादशाऽध्यायः। त कद विधानः। यच HAA यः सखेदा गुरः स्वेदः स उच्यते | वालुकापुटकैः स्वेदः TST उदाहतः ॥ १॥ श्रता मदहदिषाश्चानां गोमयेन तथेव च | afaada यः स्वेदः शङ्करस्वेद उच्यते ॥ २॥ MAM: शणेमाषेवींजेः काश्मय्येसम्भवैः | गधूमेस्तिलयवैशचेव कुलन्धेधान्यसम्भवेः ॥ ३॥ वषामूगेक्षुरोरण्डेधान्धाम्बकथितैः Ta: | स्व्ववातदरः स्वेदः FATA गाचसम्भवः ॥ ४ ॥ सुतप्तकाश्जिकैः खिन्नं वुषं बद्धा पुटं भिषक्‌ । quad dure धान्येवापि प्रदापयेत्‌ ॥ ५॥ कफे रुक्षं प्रशंसन्ति स्वेदं शसखलविदा जनाः | आआभाज्य वाते तैलेन सपिषा वा प्रदापयेत्‌ ॥६॥ ai saat ( मसिना)। armen: गान्नारीनातैः वीज- रिति शेषः। (गामारवीन) । वषाश्चः पुननेवा (शेतपुन्या) । धान्या- श्वक्षयितेः काञ्िकपावितैः। श्रतस्यादीनां समो भागो य्ाद्यः | १८ ऋध्याः |] खेहविवरणम्‌ | ६७६ वातश्ेष्मणि वाते वा कफे वा SZ उच्यते ॥ ७ | पित्तरागातुरः रान्तः छुधात्तश्च पिपासितः | RAE कीन्तितेा वाजी वडवा चैव गभिंणी ॥ ८॥ इति श्रोमहासामन्तजयदत्तरुतेऽशशास्त्े स्ेदवि- धानेऽ्टादशेऽध्यायः ॥ HIRAM LATA | ae ee खे प्रयोगः | ले प्रयोगा दिविधः पिण्डः पयश्च, वाजिनाम्‌ पिण्डा भोजनसंयुक्तः पाने पेयः स उच्यते ॥ १ ॥ शरत्काले HUTA प्रयोगः सपिषो मतः। हेमन्ते शिशिरे चेव तैलस्य समुदाहतः ५ २॥ पलपञ्वकमारभ्य चीणि stfu विवङ्येत्‌। au: प्रस्थो भवेद्यावदश्वपानेः त्वयं विधिः ws al प्रयमदिने पलपञ्चकमारणभ्य प्रतिदिनं यावत्‌~रस्थपूरणं पल- त्रयमात्रं वद्धंयेत्‌ । waar दति वाजिधृतपानविषये | १। Way खः २। Bes | गः॥ VOR शवे दयक (Re अध्यायः | TAUTATS दातव्यमड़ BEA wer: | प्रभाते वा विकाले वा पिण्डं दद्याद्भिषक्‌ तथा i ४ ॥ रुकेनाहा न दातव्यं VENTE घृतं वधैः ASAI नैव प्रयोगस्तस्य शस्यते॥ ५॥ चिराचं पञ्चराचं वा सप्तराचमथापि art SME SME वा दद्यात्‌ कें निरन्तरम्‌ ॥ ६ ॥ शुधिते यवसं gat aw द्यादिचक्षणः | सुखेष्णं सलिल्वेव प्रशस्तं परिकीत्तितम्‌॥७॥ क्िग्धता सव्वगाचाणां te: क्िग्धमसंइतम्‌। सम्यक्जिग्धस्य वादस्य उत्सादश्चैव जायते ॥ ८ ॥ अरुचिर्दोनता चेव पादानां श्रयथस्तथा। अतिभिन्नपुरोषश्च अरतिजिग्धस्य लक्षणम्‌| ९॥ छअल्िग्धस्य, भवेद रुक्षवर्नितमेव\ च। तस्मे वाता भिषक्‌ प्रान्तः पुनः सें प्रदा पयेत्‌ ॥ १०॥ सम्यक्लखिग्धं प्रशंसन्ति मुनयः शस्त्रकाविद्‌ाः। अतिक्िग्धश्च रश्च दावेतौ निन्दितौ स्मृतो ॥ ११॥ ४ । श्रश्चपानाचचत्यच श्रश्वपानायेति पाठः साघौयान्‌ । wl यसिन्दिने घतप्र्ो दौयते तसिन्दिने द्व्यान्तराणा माढ़कादृ ङं न देयमित्यथेः॥ ९। खच्छमानाच् | गः, १। र्त चचितम्‌। गः॥ a! चतिखिग्धं | ay १€ अध्यायः |] खेहविवरणम्‌। १७३ अतिखिग्धस्य वादस्य Farag विचक्षणः | भाजनेः प्रतिपानैश्च वश्यमारैरनन्तरम्‌॥ १२॥ सुरालवणसंय॒क्तं प्रातदद्यादिचश्णः। यवागुमाजनश्चेव विकाखे तक्रसंयुतम्‌'॥ १३। मुदाश्च भाजने देयास्तकरेणाग्बेन मर्दिताः। WATTS प्रकर्तव्यं TTS वा भिषग्वरः ॥ १४। रवं विरूक्ितानान्त॒ शुष्कघासेकवत्तिनाम्‌। कायाग्रेजायते द्धिः खल्पाम्भश्चापि वाजिनाम्‌॥ १५॥ तैलं छारेण Tam प्राटरकाले प्रदापयेत्‌ | छी रयुत्त शरत्काले हेमन्ते सुरया युतम्‌॥ १६॥ शिशिरे wats वसन्ते विफलान्वितम्‌। वारिणा दिशुणेनैव ग्रोप्मरकालेः प्रशस्यते । १७॥ अपक नैव द्‌तव्यं पाने wary वाजिषु! समीश्य दषं TA तैलं TMT STA: | १८॥ ald दत्तं गुदे तैलमभिष्यन्दाय जायते | तस्मादद्यादिशेषेण सेहं? वस्तो विपाचितम्‌॥ १९ ॥ ९६ तेलं पलाष्टकम्‌ । चारस्य च षटतोलकं माता ॥ ९७ । लवणस्य पलं । चिफलायाओख मिलितं पलम्‌| १९। तक्रसंख्कुताम्‌। खः। 21 खेहवस्तिविपञितः। गः। २। ग्रीग्च्चपि। a १७8 ITs [२० wera | मन्दकेष्ठानले वाहे Ba चातिकृभे तथा | खेहपानं न दातव्यं व्यायामेन च याजिते॥२०॥ इति ओ्रीमहासामन्तजयदत्तरतेऽश्वशास्त्रे लेदप्रथोागे रकोनविंशोऽष्यायः॥ १९॥ थ विंशोऽध्यायः। A तलविधानः। za मधुकादित्लम्‌। मधुकाशीरय्ाह्रक्तचन्द नपद्मकेः। ओरोपुष्यधातकीलोधमज्िष्ठा चन्दनैः TAH १। कल्की छतं पचेत्तेलं गा ्ीरेण समन्वितम्‌। पित्तदाषविनाशाय मधुकाद्यभिधानकम्‌॥२॥ विरत्सपिः। सपिस्तेलं वसां वैव wate वि चक्णः। ९। मधुका (मोल) | Silt (गन्धवेणा) । यञ्ाङ्कं (यषटिमधु)। पदाकं (पद्मकाष्ठ) ater (लवङ्ग) । धातकौ (धाइफुल)। श्रत चन्दनं श्चेतचन्दनं । तैलस we: मधकादीनां fafeat कुडवः । दुग्धं च तैलसमं देयम्‌ ॥ द-४। सरपिस्तेलगसार्नां मिलिला we । दशमूलस्य कलकः Re ष्पध्यायः |] तेलविधानम्‌। 7 १७५ दशमुलकषाथेण तत्कस्कः पाचयेद्धिषक्‌॥ ३ ॥ स्दभिना वृहताखये नस्यपानादिकामिकम्‌। वातव्याधिविनाशय atid यत्तपा धनैः ॥ ४॥ प्रसारणीरेलम्‌ | शतं शतं पलानान्तु प्रसार ण्य AAT AT: | दशमुलशतश्चेव कराथयित्वा विचश्षणः॥ ५ ॥ माषपण्याः पलं वापि मुद्भपर्यः पलं तथा | सैन्धवस्य पले देतु" चिचकस्य तथेव wid | पिप्पलीनां तथामुल प्रस्तारणयाश्च बडधिमान्‌। यवक्षारश्च णृह्लीयाद्‌ व॒धो दिपलिकं तथा ॥७॥ पलेकंः चा टवगन्तु कल्कार्थे संप्रथाजयेत्‌। पव्वक्तन कषायेण दधिक्षीरतुषादकेः॥ ८॥ कुडवमितः। दशमूलस्य काश्यस्य मिलितं श्ररावदयं। कायाथ वारि (ge शराव) पडावशिष्टं कन्तवयम्‌। श्रथ कलन asa पाचयिता चखेपाकविधानेन साध्यम्‌ ॥ ५-९ । तिलतैलं शरावचतुष्टयं (४से) | काथट्रव्यं-प्रसारण्या- दीनां चयाणां प्रत्येकं पलशतं । श्रथ क्राथाथं वारि प्रक ४०० पलं । पादावशिष्टं छता तेन कायेन प्रथक्‌ एयक्‌ पाच्यं । तथा दघरा दधि- मस्तुना, चीरेण, तुषोदकेन च प्रत्येकं तैलसभानेन माषपण्धादीनां १। दलद्धेतु । खः। २। पलिकं ay og waa [२० अध्याय।ः। पचेत्‌ प्रसारणोतेलं भिषग्विदान्‌ समाहितः। वातरोगेषु सर्व्वेषु हितं मेषजमुत्तमम्‌॥ €॥ दशमूलस्य कल्केन तत्‌कषायाग्बकान्जिकैः । लवणः संयुतं तैलं पचेद्ातविना शनम्‌॥ १०॥ तुल्याभ्यां घुततलाभ्यां चिटतेक्तंश्च भेषजैः | मिश्रकं साधयेत्तेलं वसातैलेषुः मध्यमम्‌।॥ ११॥ अपक्त यमकं प्रोक्तं धृतं तैलसमीरुतम्‌। पाने वस्तौ तथाभ्यङ्गे वातरगेषु शस्ते ॥ १२॥ दति ओआरीमदासामन्तजयदत्तशतेऽश्शास्ते तैल वि- धाने विंशेऽध्यायः॥२०॥ feds aaa च सद तैर साधयत्‌ । पाकप्रणाली-श्रादौ तैलं मूच्छं- यित्वा प्रसारण्या दीनां प्रत्येकं कायेन सह कल्व भोजयेत्‌ । ततः चौरा- दीनि भोजयिता पाकशेषं Far Ste fara षरसे fared तक्रा- रणालादिषु पञ्चराचमिति नियमात्‌ alt भाजयिवा far दधि- मस्वारणलच्च भाजयित्वा पञ्च पञ्च वासरान्‌ संस्थापयेत्‌ wear दति जीवकर्षभककाकोलीच्तीरकाकोलीमेदमदामेदद्टद्धिकानि श्रष्टोष- धानि। तदक “जीवकषभकौ मेदे काकोद्याटद्धिर्ड्धिके | we वभौऽषटमिद्रदयेः कथितखरकादिभिः*--दति परिभाषा i ९। रागेषु चेव सर्वेषु । गः । द। मध्यम्‌। गः ॥ २। fag aaa मध्यमम्‌ । गः॥ [ १७७ ] ARAM NAA! | एतविधानः। afore | वासानिम्बकरण्ानां सत्तपणी पटोलयः। साधयेत्‌ arent पश्च तिक्तटतं बधः ॥ ९॥ MUAY छतम्‌ | करश्ोशरमधुकेः श्यामाचन्दनपद्मकेः। चायमाणा शटी HAT पटालातिविषैः BA He I रतैः TAMA Ale चिचतुःपश्बसम्मितैः | कल्वीकतेः पचेत्‌ सपिस्िफलाया ta तु ॥ ३। farting wa वलतेजेाविवर्नम्‌। करच्ञाद्यभिधानन्तु जीवनं eu भिषक्‌, ॥४॥ ९ । क्काथं वासादीनां प्रत्येकं पलं, कायाथ च प्रत्येकमष्ट- पलम्‌ । वारिः ३२ शरावाः। खेदस्य च प्रस्थः ॥ ९-४। धृतसख We क्राथाथं रिफलायाः ्ररावचतुष्टयं*वारि च (ae श)। पादावशेषेण कायेन सर करश्ञादौनां मिलिला पलच- qed कल्कौरुतय धृतं पाच्यम्‌॥ यमाणा वलालता । श्रतिविषं (श्रातदच्‌)। नक्ुलाऽ्यतर शप्वि ्रतिक धुतमाः--“शिलाजतुवि wre १। जीवयेत्तु wa भिषक्‌ । गः ॥ 28 १७८ धन्वे [२९ ध्यायः | fara ogfia waa! Tete वासकं निम्बं गुडूचो कण्टकारिका, रुषां दशपलान्‌ भागान्‌ जलद्रोणे विपाचयेत्‌ ॥५॥ चिफलायाः पलान्यष्ट asa’ द्‌ापरेद्िषक्‌ | प्वतुभागावशरेषन्तु कषायमवतारयेत्‌ ॥ ६ ॥ शतप्रस्थं प्रदातव्यं चूषणस्य पलदयम्‌ । कासे रासे च रिक्तायां गलगण्डादितेषु च ॥७॥ ये चान्ये कफजाः केचित्‌ रागा वातप्रकापजाः। पेत्तिका दन्दजाश्चापि तथा वे सन्निपातजाः ॥ ८ ॥ रतानपि faery पञ्वतिक्तमिदं एतम्‌ इति ओ्रीमदासामन्तजयदत्तकरूतेऽश्चशस्तरे एतवि- धाने रकविंशोऽध्यायः॥ CoE ० सिः SUNS नागकेशरम्‌ Way द्मकमूलञ्च निम्बदयसमन्वितम्‌ ॥ qi waina देय सपविंशतिकं विदुः" एति॥ "षी TS SS । ५ A १ । दुखं त्व दापयेत्‌ । गः ॥ | ९७ | अथ दाविंशऽध्यायः। आन्तोपचारः। Wat भवति रागाय वाहानामतिवाइदनात्‌। ्रासिनः स्षथरेदाश्च दीनास्तेन भवन्ति वैः ॥ १॥ श्रान्तस्य मदिरन्दत्वाः गड़युक्तां विजानता | पश्चादासः प्रदातव्यो जलपानं भवेत्ततः Wd गामय लवणं ws कथितं खत्समन्वितम्‌ | सव्वाङ्गलेपनं पक्रं मुनिभिः अमशन्तये ॥३॥ मदंयेत्‌ सव्वंगाच्राणि गा मयेनावा पुनः। छषोरादकेन वस्तिश्च दयात्‌ सेकश्च मूडनि nyt सव्वेकायिकमभ्यङ्गं सर्पिषा चेव कारयेत्‌ t ाभूतजलकुम्भष्यान्‌ संस्कृतान्‌ दापयेद्‌ यवान्‌ WY Qi मूचे गोमूत्रम्‌ । श्रमश्ान्तये पिण्डमाह नकुलः, - “ay मरिचममिश्रं लब्ररुनं नागकेशरम्‌ । fanw मेषमांमश्च पिण्डो दन्तो नयच्करमम्‌'-दति॥ al ग्योश्ठत नलकुभभ्यानिति पूव्वेदिने वारिपथे षितातित्यथैः | ~= ~~~ ~~~ a pe ee १। खस्थदेदाख दीना अश्वा भवत्तिते। खः। २। मद्सा दया गृड्युक्ता।गः॥ १८० चवे यके [RR यध्यायः | रला रव क्रिया वेद्यः पश्चरावं प्रया जयेत्‌ | मांसानां Tanda यवान्नं भाजयेद्धिषक्‌' ॥ ई॥ प्रथमे दिवसे दद्यात्‌ कम्पनाय च वाजिने। मांसानां रसक पाने मारुतादइवशशन्तये ॥ ७॥ इति श्रमदहासामन्तजयदत्तरतेऽश्वशस््े आआन्ाप- चारे दाविंशेऽध्यायः। अथ चयोविंशओेाऽध्यायः। सस्थारिद्टः। अथातः सप्रवश्यामि स्वस्थारि ष्टस्य लक्षणम्‌ | शलिङहेाचादिभिः पुव्व्टपिभिः कौर्तितं यथा ne दुम्मेना Waray दत्तं नेव च खादति। विना रागमकस्माद्येा गतायुः स प्रकीर्तितः ॥ २॥ a) मांसानामित्यादि मसरषयुक्तं यवान्नं यथोक्रपरिमाणं दापयेदित्यथः ॥ ९। खस्यारिष्टभिति । eae खदेर afd aa लक्षणम्‌ | Rl एवं नकुल श्राद-“यस्याविकारिणोऽश्वस्य शरीरं परि- हीयते । विमना ध्यानभोलस्तु श्रचिरात्‌ स विनश्यति” ॥ इति । se eee a A ese) el Lae Ql ततः। खः। Rl) दत्तं चेव न खादति। खः। RQ ध्यायः |} wanfcefaacaa १८१ पराडःमुखी भवेद्यस्य BA चेव न दृश्यते | दिगुणा वा सच्छिद्रा वा गतायुः साऽपि कथ्यते, vs ॥ ललाटे पुच्छमूले वा AIAG जायते । यस्य रामाणिः लिग्‌धानि तेलाक्ता इव RATT: ॥४। असाध्यः इति जानीयात्‌ सप्ताहं तस्य जीवितम्‌ | aa’ निष्कम्य यो वाजी शादूलवन्निषीदति ॥५। विवशा दशना यस्य ससा वा पतन्ति च" । श्यावोषटतालजिद्वाश्च तेऽपि यातायषे मताः ॥६॥ खातस्य यस्य वास्यः yas ws! विशुष्यति । मासेन मरणं तस्य निरदिं्टं शसक विदेः ॥७॥ gaa नक्ुलःः-“काया यख face तिमिरे यदि दृश्यते | afacluifage वा श्रविरेण विनश्यति ॥ यस्य प्रमाणतोऽश्वस्य भवेच्छाया पराडमुखी । fara वापि यस्यैव सोऽपि वाजी परासुगः॥ वरादस्य AWRY स्पा सदृशौोतुवा। श्रन्यखशूपविरता छाया यछ प्रदृश्यते ॥ दीर्घकाले तथा we: साऽपि शीघ्रं विनश्यति । arg यस्य प्रसन्नाषु छायाश्रस्य न दृ ते | सेव्यते मक्तिकाभिच श्रभीच्त धोरवेदनः ॥ एवंविघधस्ततो वाजी सोऽपि wld विनश्यति-दति॥ ७ । “्ञातस्य सदसा ged क्रोडो दि च विष्रएव्यति”- दति ager १ । कीत्तितः | गः॥ 8 ।ये। गः। Ri शय्यन्ते स्सयरोमाणि।खः॥ wi विवे दशनं यस्यसहसा । खः॥ Rl af wi खः॥ qi fagaa | खः॥ १८२ SATA [२३ ध्यायः। नासामेदाक्िपायुभ्योऽकस्माद्‌ यस्य च शा णितम्‌ | सपित्तं जायते यस्य आासातीःप्यतिमूच्रवान्‌ ॥ ८ ॥ श्रनेद्‌रगुदमेदौ Tae विगतायषः | पूतिगन्धं भवेद्यस्य द्‌ गन्धं मुचविर्‌ तथा ॥ € ॥ इष्ट कम्यते, यश्च ग्रासमुङ्धिरते यदि | afar’ Wea: पश्चात्‌ निमिषे यस्य लाचने।॥ १०॥ न खृणाति च कशाभ्यां Ue दष्टं न बुध्यते । न चालयति लाङ्गलं स्तव्थकणश्च जायते ॥ ११॥ श्रवणे पाण्डरा रक्ता शिरा यस्य च वेधिता। मस्तके तालुके कण्टे हदि FR च जायते ॥१२॥ mag: कठिनेऽत्यथ रक्तदोनाञ्च वाजिनः 2 । द्ेनद्धियारिष्टमाद नकुलः, ““दृ श्यते waa यस्य परलामे ट्वाभचिते। विसुक्रबन्धने चेव fafa च समन्ततः॥ श्रप्रसन्ने च विते साऽपि शीघ्रं विनश्यति। कुचित aw gag प्रस ca लच्यते॥ पुण्डरीकग्रहे वापि वित्ते यस्य लेाचने। तिमिरे त प्रद्‌ श्येते सोऽपि ald विनश्ति" इति ॥ ९९ | अरवणेद्धियारिष्ट नकुलः. “aU यस्य प्रदृश्येते लथा- विव खमुच्छरतौ। श्वे पाण्डुरा रक्ता भिरा यस्य स वेधिता ॥ विनश्यति च्यः fanaafaga संशयः ईति । Ql दृद्धोवा कम्पते | गः। २। माच्तिके afea यत्रखानिमेषस्य लो चने । खः। RR ध्यायः |] स्वस्थारि विवर शम्‌ | १८७४ मुखेन खवते लाला प्रस्वेदो यस्य लेपवत्‌ | १३॥ तालुकं स्फाटकाकीणं AT कान्तिविवजिंते | aia पाने विरक्तश्च निद्राहोनेऽवधुणंते, ॥ १४॥ > ॐ + $ e यस्यककं भवेचिहं मासान्तं तस्य जीवितम्‌ Tile वादस्य क्रियया वजिंतस्य च ॥ १५॥ A 9 ` $ TAA भवे चहं पच्चादाभ्यन्तरे ala: | जिह्वाग्रे पिडका यस्य दश्यते" च तथाधरे ॥ १६॥ aa कराति Caled सत्तमासान्‌ स जीवति। यस्य MAT VIZ: शरीर पुलकाङ्कितम्‌ ॥ १७॥ frat हिमसमाकारा स्वल्यायुः* परिकोत्तितः। THA च नेचान्ते पाण्डुरे च गतायुषः ॥ १८॥ खिन्ने मांसाज्विते Aa रक्ताभे रक्तवाजिनःः। छष्णपीतविचिवेश्च सप्तमे खल्पजो विनः ॥ १९ ॥ ९६ । रसनेद्धि यारिषटमाद नकुलः; “.जिद्का च कठिना स्तथा सोऽपि std विनश्यति | १९-२९ । aynaafaware, शिशपेव्यादि॥ शिंण्पा (शिग्र) । सारमियासः ालनियासः (धुना) । श्टव्ममिति । का- 0 विना निडांच arate । खः। 8 | चेते चेव । खः। २। faq । गः। ५। गतायुः सम्परकीर्तितः। गः। ३ । Waals ९। सिन्नमांसनिमे नेते cana च वाजिनः। खः। विन्द्भिः रष्णपीतेश् ane वा खल्यजीविनः ॥ , १८७ च्न्धवेद्यके [२३ ध्यायः नेचैथैव विवर्णे सप्तराचन्तु जीवति | रक्तवणे भवेदेवं दितीयं नोलवणकम्‌ ॥ २०॥ पुटान्ते ला चने, यस्य मासायुः स प्रकोत्तितः। स्यातां ata हि नेचान्ते लेखे दिमासजीविनः॥ २९ ॥ नीलपीते च नेचान्ते स्यातां चिमासजीविनः | चतुमासार्युषा रेखा? नेचान्ते बहुवणंकाः ॥ २२॥ षणमासजीविनेाऽश्वस्य AMA बहू विन्दवः | सप्तमासायुषेा नीले AS स्यातां हि वाजिनः Ves tt दशमासायुषोऽश्रस्य AVATAR?” | नासानिकटनेचान्ते प्रसाय्याश्चस्य लक्षयेत्‌" ॥ २४॥ हृष्टौ war सिता वातात्‌ पित्तात्‌ पीतारणप्रभा | कफात्‌ BAT HMR च पीताभा च. ज्चरागमे ॥२५॥ इति ्रीमदहासामन्तजयदत्तरतेऽखणश्स््े खण्था- AS चयार्विभोऽध्यायः। काली चखीरकाकाली staat मेदमदामेदौ wfeefzg | दौ ard साचिच्तारयवचतारौ । कटुका (करकी) । gat वचा, लवणं Yad गजपिप्पली प्रसिद्धा । faz प्रष्टौ पिप्यलौ मरिचानि | fas सुस्तचिचकविडङ्गानि। एतेषां ania समभागानि पल- मितानि fara ग्राद्याणि। १। नेव विविधवर्येश्च । गः। 9 यस्य ara यक्षव्ंकः। गः। २। सोचनं। खः। wl Tea । खः | RL चतुम(साय॒षोऽखस्य । गः। ई । पीताष्यत्वं ठ्वरागमे | गः। [ १८५ |] अथय चतुर्विगाऽध्यायः। autre: | अकस्माद्‌ यदि वाहानामेकरूपा भवेद्रुजा | म्रियते च यदा क्िपरमुपसग तद्‌ादिशेत्‌ ॥१॥ निद्‌ानच्चेव चिह्धश्च वश्ये तस्य यथाकमम्‌। शरत्काले शुचौ वापि agua w जायते ॥ २॥ कदाचित्‌ कस्मिन्देशे सविषे वहति मारुतः। तस्मादपि च वादानामङ्गभ्यस्तुः प्रजायते ॥ ३॥ निदानलच्तणम्‌। निदानेभ्यः समासेन वश्यामस्तानि साप्रतम्‌ | शरत्काले तथा ग्रीष्मे वादानां रवितापतः९॥ ४ ॥ उपसर्गश्च वेधास्यो जायते नाच संशयः | प्रालाभावे च वादानां प्रापि जायते मलात्‌ WYN ATEMHRSTATS चिन्तादेरुपयेागतः | SUM THAT जायतेऽश्वस्य दारुणः ॥६॥ उपसर्गे समुत्पन्ने रतद्भवति लक्षणम्‌ | अधासमुखाश्च दौनाश्च सज्वराः आआसकासिनः ॥७॥ Ul टतुसन्धथावसानके । गः | ९। AAT | QR) प्रतिप्राबतः। गः। 24 ८ ्य्वेद्यके [२९ चऋध्यायः। स्तन्धाङ्गा विकृताः MAT पीड़ात्ताश्राखमुचिणः | आमारतपुरीषाश्चः तथा शुष्कपुरी पिणः॥ ८॥ अतिसारं सरक्तश्च कदाचित्‌ कुरुतेः Ta: | Wal: पञ्चिमपादाश्च FATS दषशणादराः॥€॥ सतिग्ममनसेा जातु दूमेनांसेा भवन्ति च । धृतिं नैवाधिगच्छन्ति स्थाने वा शयनेऽपि वा ug ot भाजनं यवसं तायं नेवाश्रन्ति च खादनम्‌। कौय्यन्तेः मकिकाभिश्च साश्रनेचा भवन्ति च ॥११॥ मन्दाग्नयश्च जायन्ते वलतेजाविव्जिंताः। न सदन्त्यातपं सौर दयाग्डायानिषेविणः ॥१२॥ चन्द्रे प्रकाशमाने तु इयान्‌ मुक्ता तु" रक्षयेत्‌ | ` आरतपाशङ्धया दायां सवेधा याति निश्चयम्‌ ॥१३॥ वेधारिटचिकित्सा | रतानि लक्षणान्येव सवेधानां भवन्ति वे | उपसर्गे तु सञ्जाते शक्तिकम्भणि कारयेत्‌ ॥१४॥ नोराजनविधानन्तु कत्त व्य पुव्वनेादितम्‌ | अश्वरक्षाविधानाय, ऋचा AAT च पाटकः ॥१५॥ जष्याञज्वलनं विगप्रजतुरङ्गानां हितेच्छया । ९ । खपाङन्तपरोषाः। गः॥ Ql Tag । खः॥ २। कुष्यते इयाः । BI. ४ । युक्ता निरोक्तयेत.। गः ॥ | Bl अश्छरच्ताविघानन्त नौसाजामाघपाटकः। गः। RB चध्यौयः || वेधारिष्टविवरणम्‌। १८७ अथव्वेविहितां शन्तिं गान्धर्व्वी' वा प्रयोजयेत्‌ AIT नोत्वाश्रान्‌ स्थापयेच पथक्‌ पृथक्‌ कदाचिद्‌ देवयेगेन शान्तिकम्पे-फखेन वा ॥१७॥ प्रशमं यान्ति वाहानां उपसगाः सुदारुणाः | तेलपानं तथाभ्यङ्ग एतपानं तथैव च ॥१८॥ सप्तादश्चादरेद्यस्तु स जीवेन्राच संशयः | शिंशपासारनियासमष्टवगास्तथेव च ॥ १९ ॥ दो क्षारो कटुका चाया लवणं गजपिप्पली | frag विफला चेव चिजातं दिङ्करेव च ॥ २० ॥ रतानि समभागानि fort पिण्डं प्रदापयेत्‌ | दीप्यते तस्य कायाभरर्वेध्चैवेापशाम्ति ॥ २१॥ . उत्किप्तवंक्षणः स्तव्धश्चासमन्दाभिरश्चुवान्‌। द्गन्धो मक्िकाकान्तो ध्यायी चाश्वा" न जीवति॥२२॥ Haq Weg तुरगे वली मासश्च जीवति । . `. जीवेत्‌ संवत्सरं वापि न तु रागात्‌ प्रमुच्यते॥ VB i - प्रारषः पव्वकालञे तु सयो दयादिचक्षणः ATAU GUIs: कालिके मासि जायते ॥ २४॥ इति श्रीमदासामन्तजयदत्तरतेऽश्वशसे वेधारिष्ट चतुवि शेऽध्यायः ॥ २४॥ १९। Vaasa: | खः॥ अथ पच्च विंशशध्यायः | कटार कौटनिदानकच्तो | RIA प्रवश्यामि यथाशास्त्रं समासतः। श्रन्निदाघयेश्चेव वादानां धम्मेसेवनात्‌ ॥ १ ॥ वाजिनां कोटवेधस्तु" भवेन्निरुपचारतः | TARTS च तायानां संवनाच्छालया विना ॥२॥ कोरकाण्डास्तदाश्रानां भवन्ति नठरेः fac: | ज्येखशुक्लदितीयायां तेभ्यः कीटा भवन्ति च ॥ ३ ॥ चिकित्घा। तेषाश्ड प्रतिघाताय कुग्थादिदान्‌ प्रतिक्रियाम्‌ | मदानिम्बपलाशानां वीजेः Mafra: ॥ ४॥ २। निरूप्वारत उपाराभावात्‌ | gl कीटकाण्डाः कौटगुच्छाः तद्राशय इत्यथः । gi मद्दामिन्बादीां qu मिलितं पलपरिमितं धृतेन पिण्ड दद्यात्‌ ॥ a | वेधकीटः। खः ॥ 21 fast ims ९ ध्यायः |] म्टगरोागविवसर्णम्‌। Ure afaraa दिने fous दय्ादुहिमतां वरः । AIA तदा दद्याद्‌ द्रवं राहिणिकेद्भवम्‌॥ ५॥ रवं कोटा न जायन्ते CATA AST waa & ॥ इति ओमदासामन्तजयदत्तरुतेऽश्वश्णस्े कीरा- रिष्टे पश्चविंशोऽध्यायः ॥ २५ अथय षड्विंशोऽध्यायः, ग WALT: | नासासन्धान'्संयुक्ता जायन्ते FATA: । नित्यं घासाभिलाषो च हीयते वलमांसयोः॥ १ ॥ रगरोगः स विख्याते व्याधिः कष्टचिकित्सितः। षरमासाभ्यन्तरे वाथ ATTA प्रयाति च॥२॥ ५। रादिणिकाद्भवमिति कटुरादिणीसग्धूतम्‌ | कटुक्याः पा- ald पलं जलाढके क्रा पादावशिष्टं देयम्‌ ॥ । सिंघाण। गः। २। वत्छराभ्यन्तरेऽपि at TT | Yeo च्न्धवे यके [२६ च्वध्यायः। बहद्‌ःखो, भवेदश्वो खगरागप्रपीडितः याव दुच्छंसते जन्तुस्तावत्‌ FATS प्रतिक्रियाम्‌ ॥ २ ॥ चिकित्सा | कदाचिद्देवयागेन विनष्टश्चापि sitafa | पश्चमुलस्य निः काये जाङ्गलः साधिता रसः ॥ ४ ॥ रसः पाने प्रदातव्यः शालिभक्तच्च भाजनम्‌ । कद्‌ाचिदेवयागेन भर्तुः GUHA वा ॥ प्रशमं याति वादानां STAT: सुदारुणः ॥ ५ ॥ दति भरीप्रहासामन्तनयदत्तरतेऽश्वशास्तरे WIT षड्विंशोऽध्यायः ॥२६॥ ४। पञ्चमूलस्य पलं saan: पादावश्ष्टः । शालिभक्रच्च यथयोक्रमाचं देयम्‌ ॥ | १। परजाकं प्रयाग्यश्चः । गः । Rl पञ्चमूणद् निश्राय | गा | [ ९९९ ] छथ सप्तविंशोऽध्यायः | ---००५०९००--- वातादिकेपः। प्रको पनिदानलच्तणे | तिक्तरक्षकषायाणां द्रव्याणामुपयागतः | निराशाराच्‌" अमाद्वारात्‌ प्रकोपो मातरिश्वनः ॥ १॥ VAM AAT कद्रम्बलवणाशनात्‌ | yard याति पित्ताख्यो erat देदव्यवखितः।॥ २॥ गुरुभिर्मधुरः किग्पैरमिष्यन्दकरे रैः। ` सेवितैः स्ेष्मणां टद्धिभवेचापि अमं विना॥३॥ प्राररकाले विकाले च हेमन्ते च fasta: | arate: समुद्दिष्टा जीर्णे Paras तथा ॥ ४॥ शरत्काले निदाघे च जीयमाणे च भितः | MUTE Wars च पित्तोद्रेकं समादिगेत्‌॥५। ९। वातप्रकपश्मनयोगमा नकुल.ः,-““तमाल पुष्करं लेघ्र- मपामागं सतिन्दुकम्‌। पयसा पिण्डमेतद्धि वातकेापः प्रपाम्यति- दूति | a) श्रमिव्यन्दकररिति ्राखावजनकैः कषेश्रवद्धंकं रित्यथः | ५। afad भुक्रद्रयये। eel १। निस्न्तस्य्ासात्‌ | गः। २। aad पक्तिमेव च । गः। १९२ ead’ [२८ च्ध्यायः। शिशिरे च वसन्ते च भुक्तवत्सु च ATAU | वाजिनः स्षेष्मणः कापः प्रभाते च प्रकीत्तितः॥ ६ ॥ विपर्ययं निदाघस्य वातादीनां विचक्षणः | हानिवाच्या सदा Aa? शसरमागानुसारिभिः॥७॥ इति ओमदहासामन्तजयदत्तरतेऽशशास््रे वातादि प्रकापे सप्तविंशोऽध्यायः ॥ VON अथधाशटाविशेऽष्यायः। व्याधिनिदशः। मुखरेगेाऽकिरागश्च fetter लिङ्गितः। कगीरागश्च कासश्च श्वासा हिका ्रणस्तथा॥ १॥ सिंधाणः ASAT पदरेगे ज्वरस्तथा। अजीरीश्चातिसार श श्रूलादावन्ते रव TH २॥ प्रस्कननः AACA मृचरुद्यलरुक्‌ तथा | कु्ठरागश्च AAT अरण्डौनीतादराशेसः॥ ३॥ ९। लिङ्गिता नामाश्चानां गतिवेक्यजनको रोगविधेषः। wg खश्च । (खोड़ान) | ९। सिधानं (सिकनि) । तत्‌ खावकनासारोागविशरेषः | ३ । प्रखनोऽपि कुलताजनकरोागविशरेषः। wa लक्णादि प्रखलचिकिल्ठिते द्रष्टव्यम्‌ | १। गिरोजखायमङ्किनः । खः | Narada Puncharatna, Fasc, IV as Rs. Parifishtaparvan (Sans.) Fasc. I—III @ /6/ each Se ee Pingala Chhandahb Siatra, (Sans.) Faso. I—III @ /6/ each .. ०१ शिपि] R&sau, (Sans.) Fasc. I—VI @ /6/ each oe ०७ Ditto (English) Fasc I ° eo ee Péli Graminar, (English) Fasc. I and II @ /6/ cach ia Prakrita Lakshanam, (Sans ) Fasc ee ee ee Parasara Smriti (Sans.) Fasc. I—V @ /6/ each $ oe Srauta Sitra of Apastamba, (Sans.) Fasc. I—XII @ /6/ each oe Ditto Agvalayana, (Sans.) Fasc. [—XI @ /6/ cach oe Ditto Latyaéyana (Sans.) Fasc. I—IX @ /6/ exch ०१ Ditto Saénkhfyana (Sans.) Fasc. I—II @ /6/ each Sénin Veda Sawhité, (68५18. ) Vols. I, Faso. 1—10; 11, 1—6; III, 1—7; 1४, 1—6; V, 1—8, @ /G6/ each Fasc क ०१ Sshitya Darpana, (हानो) Fasc. I—LV @ /6/ cach oe Sankhya Aphorisms of Kapila, (English) Fasc. I and 11 @ /6/ each... Sarva Darsgana Sangraha, (Sans.) Fasc. U1 + oe Sankara Vijaya, (Sans.) Fasc. If and III @ /6/ each ae oe Sankhya Pravachana Bhashya, (English) Fasc. [IT ०* ee Sankhya Sara ॥ ) Fasc. I oe ०७ Sufruta Samhita, (0०६ .) Fasc. I and II @ /12/ each ve ee Taittiriya Aranya Fasc. I—XI @ /6/ each इ oe ~ ० Ditto Brahmana (Sans.) Fasc I—AXIV @ /6/ onch .. ०१ Ditto Samhita, (Sans.) Fasc [- {ए 111 @ /6/ each .. oe Ditto Pratisakhya, (Sans.) Fasc. I—III @ /6/ each = Ditto and Aitareya Upanishads, (Sans.) Fasc. II and III @ /8/ each Tandyé Br&hmana, (Sans.) Fasc. I—X1X @ /6/ eac os oe 18८९8 Chintamani, Fasc. I—IV (Sans.) @ /6/ each oe ०१ Uttara Naishadha, (85818. ) Fasc. III—XII @ /6/ each 8 । ae Uvasagadasio, Fasc. I and 11 @ /12/ ०* Vayu Purdna, (Sans.) Vol. I, Fasc. 1—6; Vol. II, 7886. 1-6, @ /6/ each Fasc oe ve oe ee Vishnu Smriti, (Sans.) Fasc. I—II @ /6/ each oe ०७ Vivadaratndkar, Faso. I and If @ /6/ ०७ ve ee Vrihannaradiya Purana, Fasc. I ०१ Yoga Sutra of Patanjali, (Sans. & English) Fasc. I—V @ /14/ each .. The same, bound in cloth ४७ Ga oe oe Arabic and Persian Series. ’Alamgirnamah, with Index, (‘Text) Fasc. I—XIII @ /6/ each ०* Ain-i-Akbari, (‘Text) Fasc. I—XXII @ 1/ cach ०७ ee Ditto (English) Vol. I (Fasc: I—VI1) oe Akbuarnamah, with Index, (Text) Fasc. I—AXXVI @ 1/ each ०९ Badshahnamah with Index, (ext) Fasc. I—X1X @ /6/ each Beale’s. Oriental Biographical Dictionary, pp. 291, 4to., thick paper, @ 4/12; thin paper ४ Dictionary of Arabic Technical Terms and Appendix, Fasc. I—XXI @ ljeach = , oe ve Frerhang-i-Reshtdi (Text), Fasc. I—X1IV @ 1/ each Fihrist-i-Tasi, or, JPusy’s list of Shy’ah Books, (Text) Fasc. I—I1V @ /i2/each .. ०७ ee Futuh-ul-Sham Wadgidi, (‘Text) Fasc. I~IX @ /6/ each .. ० Ditto Azadi, (‘Toxt) Fasc. I—1V @ /6/ each is ०१ Haft Asman, History of the Persian Mansawi (‘Text) Fasc. I oe Hietory of the Caliphs, (english) Fasc. I—VI @ /12/ each - Iqbainamah-i-Jnahangiri, (Text) Fasc. [—III @ /6/ each ०५ Isabah, wilb Supploment, (‘Toxt) 40 Fasc. @ /12/ each .. oe Maghazi of Wagidi, (1०४) Fusc. I--V @ /6/ each ०७ oe Muntakhab-ul-'lawarikh, (‘ext) Fasc. I—XV @ /6/ each oe Muntakhab-ul-Vawérikh (English) Vol. II, Fasc. I—I1V @/12/ each .. Muntakhab-ul-Lubab, (‘lext) Fasc. I—X VIII @ /6/ oe (Turn over.) छी © “> © © @ > ।=* © ^=» शद @ NOL @ @ @ @ @ = @ CORAM ॐ @ @ ®< ®= FO @ॐ aIIanr ॐ == (कीः (>= = Co 6 ted eed ~ | बं | ©@ की Bw @> & 0 m 02 00 OO mh WW OD om [कवं Co £ @ vo pet women ॐ ¢ @ॐ ¢ ^= ॐ @> © ¢ @ @> [| fund ted @ @ @ @ oo o wo b © & ound | pt 29 © => GW OO ® 1. Mu’fsir-i-’ Alamgir{ (Text), Fasc. I—VI @ /6/ each ee Rs. Nukhbat-ul-Fikr, (Text) Fasc. I... Nigém({’s Khbiradnémab-i-Iskandar{, (Text) Fasc. I and Il @ /12/ each Buy dty’s 1४4६०, on the Exegetic Sciences of the Koran, with Supplement (Text) Faso. II—1V, VII—X @ 1/ each ०५ ०७ és Tabagst-i-Nésirf, (Text) Faso. 1—V @ /6/ each ०७ oe Dit (English) Fasc. I—XIV @ /1 i each = ae ०५ Térfkh-i-Firdz Shéhi, (‘Text) Fasc. I—VII @ /6/ each ०७ oe Térfkh-i-Baiba qf (Text) Fasc. I—IX @ /6/ each ०७ ee Wis o Rémin, (Text) Faso. I—V @ (५/ each .. 9 as Zafarndmab, Fasc. I—VI @ /6/ eac ०७ ०९ ee ASIATIO SOOIETY’S PUBLICATIONS. Asiatic Ruszanones. Vols. VII, IX to XI; Vols. XIII and XVII, and Vols. XIX and XX @ /10/ each .. Rs Ditto Tndex to Vols. I—X VIII Procuxpinas of the Asiatic or from 1866 to 1869 (incl.) @ /4/ per No. ; and from 1870 to date @ /6/ per No Jounnat of the Asiatic Society for 1843 (12), 1844 (12), 1845 (12), 1846 (6), 1847 (12), 1848 (12), 1860 (7), @ 1/ per No. to Subscri- bers and @ 1/8 per No. to Non-Subscribers; and for 1851 (7), 1857 (6), 1858 (5), 1861 (4), 1864 (5), 1865 (8), 1866 (7), 1867 (6), 1868 (6), 1869 (8), 1870(8), 1871(7), 1872 (8), 1878 (8), 1874 (8), 1875 (7), 1876 (7), 1877 (8), 1878 (8), 1879 (7), 1880 (8), 1881 (7), 1882 (6), 1888 (6), 1884 (6), @ 1/ per No. to Subscribers aud @ 1/8 per No. to Non-Subscribers N.B. The figures enclosed in brackets give the number of Nos. in each Volume Centenary Review of the Researches of the Society from 1784—1883 .. General Cunningham's Archeological Survey Report for 1863-64 (Extra No., J. A. 8. B., 1864) .. Theobald’s Catalogue of Reptiles in the Museum of the Asiatic Society (Extra No., J. A. 8. B., 1868) Catalogue of Mammals and Birds of Burmah, by E. Blyth (Extra No., J. A. 8. B., 1876) Sketch of the Turki Lan e as spoken in Eastern Turkostan, Part II, Vocabulary, by R. B. 8 (1५४४ No., J. A. 8. B., 1878) ०५ A Grammar and Vocabulary of the Northern Balochi Language, by M L. Dames (Extra No., J. A. S. B., 1880) Introduction to the Maithili Language of North Bihér, by G. A. Grierson, Part I, Grammar (Extra No., J. A. S. B., 1880) Part 11, Chrestomathy and Vocabulary (Extra No., J. A. 8. ए, 1882).. Anis-ul-Musharrahin.. oe ०७ ०७ Catalogue of Fossil Vertebrata ar ०० ०* Catalogue of the Library of the Asiatic Society, Bengal .. - Examination and Analysis of the Mackenzie Manuscripts by the Rov W. Taylor .. ०१ Han Koong Tesew, or the Sorrows of Han, by J. Francis Davis ०७ Istiléh&t-ug-Safiyah, edited by Dr. A. Sprenger, 8९० $ oo Inéyah, a Commentary on the Hidayah, Vols. II and IV, @ 16/ each .. Jawaémi-ul-’ilm ir-riyag{, 168 pages with 17 plates, 4to. Part I ०७ Khizénat-ul-’ilm ee ee ee Mahdbhérata, Vols. IfT and IV, @ 20/each =, ०७ ०७ Moore and Hewitson’s Descriptions of New Indian Lepidoptera, Parte I—II, with 5 coloured Plates, 4to. @ 6/ each ०९ oe Purana Sangraha, I (Markandeya Purana), Sanskrit ०७ ee Sharaya-ool- Ielam ee e ee ee Tibetan Dictionary by Csoma de ह ५158 ०७ oe ee Ditto Grammar ee ee 9० Vuttodaya, edited by 1.४.0०1. ७. E. Fryer... “an < ee Notices of Sanskrit Manuacripts, Fasc. I—XX @ 1/ each .. ०७ Nepalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra .. oe oa bo = © eo Om I m © &ॐ bus J rn @ ० > > | चो ^ mim OOS me Co =© © @@ ०००० @ॐ@ = @ ० © @ @ @ॐ @ N.B. All Cheques, Money Orders &c. must be made payable to the “ Treasurer Asiatic Society” only. 193 "श ‹ BIBLIOTHEGA INDICA; _ ` ¶ (oLLecTIon OF PRIENTAL Works PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. New Series, No. 587. THE ASVAVAIDYAKA. A TREATISE ON THE DISEASES OF THE HORSE COMPILED | BY JAYADATTA अ", EDITED BY KAVIRAJ UMESA CHANDRA GUPTA KAVIRATNA LIBRARIAN GOVT. SANSKRIT COLLRGE FASCICULUS IIT. .¢C ‘CALCUTTA : PRINTED BY J. W. THOMAS, AT THE BAPTIST MISSION PRESS AND PUBLISHED BY THE 5 ASIATIO SOCIETY, 57, PARK STREET, a 1886. LIST OF BOOKS FOR SALE 4T THE LIBBARY OF THE fxsiatic POCIETY OF > ENGAL, No. 57, PARK STREET, CALCUTTA. AND OBTAINABLE FROM THE SOCIETY’S LONDON AGENTS, MESSRS. TROBNER & CO. 57 anp 59, Lupeate ताण, Lownor, E. C. ~ BIBLIOTHEOA INDIOA. Sanskrit Series Atharvana Upanishad, (Sanskrit) Fasc. I—V @ /6/ each .. Rs. Agni Purana, (Sans.) Fasc. I—XIV @ /6/ each ०५ Aitareya Aranyaka of the Rig Veda, (Sans.) asc. I—V @ /6/ each... 14 Aphorisms of Saéndilya, (English) Fasc. I ‘i 6 Aphorisms of the Vedanta, (Sans.) Fasc. III—XIII @ /6/ cach ee 2 The Asvavaidyaka, Fasc. I—III + ०७ oe 2 Asvalayana Grihya Sutra, Fasc. II—IV @ /6/ .. ee ०७ 2 rahma Sitra, (English) 2986. 1 == ०, oe ० as 12 110608४, (Sans.) Fasc. I—VIII @ /6/ each = os 0 Bryihad Aranyaka Upanishad, (Sans.) Fasc. VI, VII & IX @ /6/ each .. 2 Ditto (English) Fasc. II—III @ /6/ cach oe oe 12 Brihat Sawhité, (Sans.) 1980. I—III, V—VII @ /6/ each .. wa Chaitanya-Ohandrodaya Nétaka, (Sans.) Fasc. II—III @ /6/ each on Chaturvarga Chintamani, (Sans.) Vols. I, Fasc. 1—11; 11, 1—265; III, 1—14, @ '6/ each Fasc ee ee ee 1 12 Chhdéndogya Upanishad, (English) Fasc. II :. oe ee 6 Dasarupa, Fasc. IT and III @ /6/ ४ oe 12 QGopatha Bréhmana, (Sans. & Eng.) Fasc. I and II @ /6/ each ae 12 Gobhiliya Grihya Sitra, (Sans.) Fusc. I—XII @ /6/ each .. ०७ Hindu Astronomy, (Iinglish) 17686. I—III @ /6./ cuch ०७ ०७ 2 Kélamé&dhaba, Fasc. I and II @ 41 és ae 93 es 12 Katantra, (Sans ) Fasc. 1 VI @ /12/ each $ ee a 8 Katha Sarit Sagara, (English) Fasc. I—XI1II @ /12/ each .. we 12 Kaushitaki Brahmanapanishads, Fasc. IT ०७ ०१ ee 6 Kirma Purana, Fasc. I ९ भ wo 6 Lalité-Vistara (Sans.) Faso. II-VI. @ /6/ oe ५ 14 Lalita-Vistara, (English) Fasc. I—III @ /12/ each i ee 4 Manutiké Sangraha, Fasc. I—II @ /6/each .. we oe 12 7110886 Dargana, (Sans.) Fasc. LI—X VIII @ /6/ each .. ee 6 Markandeya Purana, (Sans.) Fasc. [V—VII @ /6/each = ०, ०७ 8 Nrisimha Tapanf, (Sans.) Fasc. I—III @ /6/ each os Nirukta, (Sans.) Vol. I, Fasc. 1—6 ; Vol. 11, Fasc. 1—6,Vol. III, Fasc. 1—6 @ /6/ each Fasc ee ee oe Nérada Sm riti Faso I and II @ /6/ ee ee ee Ny&ya Darfana, (3008. ) Fasc. III र, Nitiséra, or The Elements of Polity, By Kaémandaki, (Sans.) Faso. II—V @ /6/ each ee 99 ee oe (Continued on third page of cover.) ~ COO KKH @ © 89 ।= © @ € poe „> © @ @ @ ON Pe € @ + = न> Or” Ae © RE HATA? || qutiafaacae | CER VHURSSAAT ARTA VAT | AAU ATTA मन्याचालीगटगस्तथा UB कपातकेा निषादश्च तथाबैकाङ्गसंज्गकः। रागः एष्ठग्रहा नाम मामिताश्षस्तथेव च ॥५। TRAIT ASSAD ओषा वातवलासकः | AIST लवणेधान्येः सुरया पयसा तथा ॥ € ॥ विषापस्मारदाषौौ च षटपादी लशणन्तथा । ` इत्ययं व्याधिनिर्देशएः रतः STAT AT: | ७ ॥ दति शओ्रीमदहासामन्तजय दत्तकछतेऽश्वश्स्त्रे व्याधि- निद ओेऽ्टाविंशोऽध्यायः ॥ २८॥ | WIR नचिंशोऽध्यायः। iy —_ Furia: | उपकु शस्तथा BAT जिद्वासम्भस्तधेव च | श्रलावृकः प्रजनश्च दन्तरागा गलग्रहः ॥ १ ॥ ४-५। श्रहितादिभरामिताक्तान्ता वातवययाधिरागविग्ेषाः । एषां लचणारिकं वातव्याध्यधिकारे द्रषटययम्‌ | 26 १९४ ध्वेद्यके [२९ अध्यायः | सुखपाकेाऽधिदन्तश्च राहिणो चापजिच्िका | गर्डरागीष्टरागौ च गलशालक रव च ॥ २॥ इत्येते वाजिनां रागा मखजाः परिकोल्तिताः। wat निदानं वश्यामि चिकित्साश्च यथाक्रमम्‌ ॥ ३॥ मुखरागनिदानन्ञच्तगे | समेभ्यो दन्तमांसेभ्यो यस्य नियाति arte | चलदन्तस्यः वादस्य विद्यादुपकुशं भिषक्‌ ॥ ४। हनुदेशे यदा दन्तो भवत्यभ्यन्तराश्रयः | लेशः इति तं विद्यात्‌ स्ेष्मरक्तसमुद्धवम्‌ ॥ ५॥ Raa दुममनात्यर्थं मन्दं पिवति खादति। SIT कासते चैव वलाच्च परि्टीयते॥ € । श्रना यस्य भवेज्जिद्धा वाजिनः स्फोटकेयुता । प्रक्किन्ना वापि seta fret स्तम्भीति तं विदुः ॥ ७॥ मुखं दुरगन्धिकं चेव तालुकः श्रूनके भवेत्‌ | ग्रासविद्ेषिणिऽश्वस्य रागं विद्यादलावुकम्‌* ॥ ८ ॥ ७। शूना स्फौता | १। जातदन्तस्य | | | ३। AAT: | गः। । ्रालोराद्रवितं। गः ४ । स्यादन्ततालकम्‌ | २९ ध्यायः |] मुखयगविवस्णम्‌ | ९९५ प्यावोठतालुवकूषेः वा मन्दाहारे तथेव च । data canta च प्रश्नं व्याधिमादिरत्‌॥ € ॥ CAAT तथा गण्डे श्वयथुयेस्य जायते | जिच्लामूखे गले चापि तस्य विन्द्याह्लग्रहम्‌ ॥ १०॥ ` छक्तोठतालदेशेषु aU यस्योपजायते | विवशेन्तु मुखं दृष्टं मुखपाकं तमादिशेत्‌ ॥ ११॥ दन्तानामुपरिष्टात्त्‌ यदा दन्तस्य सम्भवः | अधिदन्तः स विख्यातो मन्दादारस्य वाजिनः ॥ १२॥ यस्य WAAR गले शोथः प्रलम्बते | यवसद पिणोऽश्वस्य रदिणीरागमादिरेत्‌ ॥ १३॥ ` अधस्तादथ (ATTA: श्वयथुयेस्य जायते | तं विन्द्ादुपजिन्नास्यं मुखरागन्तु वाजिनाम्‌ ॥ १४॥ अधिजिद्धाभिधानन्तु उपरिष्टाद्‌ विनिदिभेत्‌ | गण्डाभ्यन्तरगाः गण्डा गण्डराग इति स्मृतः ॥ १५॥ . सत्रणः पिड़काकोण ओष्ठः उच्छून रुव च । ९.। श्वावोष्ठतालवक्चरमित्यच श्यावः Bea: । yal श्ूनाकतिकरूरस्य स्फीतात्िकोटरस्य | १ । श्यावौषटतालुवकूतं वा मन्दार तथेब च। २। गण्डभ्यन्तरयाः | गः। 8) षयोः wa WaT | ved च्छवे द्यके [२९ era स्फुटितः कटिनशैव भओ्ाष्ठरेगाऽभिधीयते ॥ १६॥ गलाभ्यन्तरथायेनः ग्रासमुद्गिरते EA: | गलशालुकिनं विन्द्यात्‌ AAT तुरङ्गमम्‌ ॥१७॥ सर्व्वेषां मुखरेगानां सम्भवः BATA’ । चिकित्सां ay वश्यामि येन शाम्यन्ति वाजिनाम्‌ ॥१८॥ मुखरोागचिकित्ा | विध्यात्तालुशिरां पुव्वं तुरङ्गरस्य विचक्षणः | अधिमांस तते विध्याद्यारृत्तास्यस्य Were 1 १९॥ जिच्चास्तम्भे तु जिन्नायाः प्रक्षालं कारयेद्धिषक्‌ | प्रति्ायीश्वजिश्चान्तु लवशेः षट्‌ चणकः ॥ २०॥ ATRIA समारभ्य राचिभमेकां न दापयेत्‌ | , वासयन्तेन वास्य निवातस्थस्य बद्धिमान्‌॥ २१॥ प्रतिपानं प्रभाते तु पिष्यलोशङ्गवेरकैः । पुनरोवावचाशिग्रकरश्जान्निम्बपचकान्‌ ॥ २२॥ चायमाणा विडङ्गे किञ्चिलवणसंयुत्रैः | ९९ । श्तरकंरिति उत्पलपवेण त्री दिपचेण वा शस्तेणेत्य यैः | २० । प्रर्तालमिति माजेनम्‌। षडित्यच कट्विति पाठो am: १। गलाभ्यन्तरतेा यो वे । गः। २। AMMA । खः। २९ अध्यायः |] मुखरोगविवरणम्‌। १९ ॐ सुरया दापयेत्‌ सम्यग्‌ घासं शुष्कं तथेव च ॥ २९५ करञ्जनिम्बपाणां कथितश्च सुसंस्कतम्‌ । भाजयेत्तिक्तमुहांश्च तैलविकटुकान्वितान्‌ ॥ २४॥ ख दुभिदंन्तकाषटे्च कटुचणावचूणितैः | गवां FAW तेषान्तु मुखप्रक्षालनं हितम्‌ ॥ २५॥ ृङ्गवेरेण पिप्पल्या वचया सवैपाद्रं कैः | fed wad कुर्व्वीत Tag च विचक्षणः ॥ २६॥ विफलाक्वाथयुक्तस्य हितं पानञ्च गुमरालेाः। यवांश्च खादने दद्यान्माषादंश्च विवजंयेत्‌ ॥ २७॥ अधिदन्तन्तु सन्दंशैः कर्षयित्वा विचक्षणः | चिकित्सां पुव्वमुदि्ां gala तदनन्तरम्‌ ॥ RE ॥ छमिभिरभ॑श्यमाणानां दन्तानामुपकषणम्‌ । अधिदन्तेच कुर्व्वीत आलेपश्च विचक्षणः ॥ २९ ॥ इति ओ्ओमदासामन्तजयद्‌त्तछतेऽश्वशस्ते मुखरागे एकानचिशेाऽध्यायः ॥ Ve ॥ ९९। प्रतिपानं न दापयेदिति Gaara: | [ yes | ary चिंशाऽध्यायः। अच्तिरोगः। थातः संप्रवश्यामि नेचरागविनिश्चयम्‌ | पव्व॑शास्वानुसारेण मुनिभिः कीत्तितं यथा ॥१॥ ATTRA: प्रसन्रान्धो नक्तान्धस्तिमिरस्तथा | मुश्जके TAMA पटलं वुद्धदस्तथा ॥ २॥ पूयश्रावश्च ATTA रक्तखावस्तथेव च । चिपिटि वर्मरागश्च अभिष्यन्दस्तथेव च ॥३॥ वातपित्तकपैदुषटेनंबरागा भवन्त्यमो | लिङ्गं चिकित्सितं तेषां प्रवश्ाम्यतुपुव्वंशः ॥ ४॥ वातिकाचविसागनिदानलच्तणानि | अजसखं पश्चतां व्यश्रु खच्छं स्वति चक्षुषः । तेयक्ावोति तं विग््यादिकार मारुतात्मकम्‌ ॥५॥ eq चक्षषा रूपं नेव पश्यति AT ear | प्रसन्नान्धः स faxar नतु शक्यशिकित्सितुम्‌ ॥ € ॥ दिवा पश्यति यः खच्छं राचो चैव न पश्यति । नक्तान्ध इति a विद्यादिकार पवनेाद्धवम्‌ ॥ ७॥ कद्‌ाचिदीक्षते रूपं कदाचिच न alae | तिमिर a विजानोयालिङ्गनानेन बुिमान्‌ ue i Re ध्यायः |] नेचरोगविवेर्णम्‌। ee तचिकित्या | धतं पं प्रदातव्यं दे यच्च चिफलान्वितम्‌ | सन्तपणश्च कुर्वीत नेचयास्तदनन्तरम ॥ € ॥ निपात्य wat तुरगं ददं बद्धा सुयन्तरितम्‌। ATT UE कल्केन परिवाग्ाकि' wera: ॥ १०॥ धृतेन पयसा वापि पूरयेत्तं विचक्षणः | विधिरेष समदिष्टो नेवसन्तपणः सदाः ॥ ११॥ अपरश्च सुखापाये विधिः सन्तपणः° सृतः । , qu’ सेहेन सम्भाव्य, नयनाभ्यन्तरे क्षिपेत्‌ ॥१२॥ तस्यापरि aa पटर बध्रीयादा. erate | बडइपदर' पुननंचं मुहः सेहेन सेचयेत्‌ ॥ १३॥ उत्पलं TRAST तथासोवीरकाञ्जनम्‌ । af कत्वा ततः प्रात्नस्तिमिर' नित्यमश्जयेत्‌ ॥ १४॥ ९ । नेचसन्तपेणद्रयमाहइ | चृतमिति | ९२। दितीयं सन्नपणमाइ । श्रपर इति । ९४ । उत्पलं नोलेत्यलं । ( नोलश्न्दि ) । चन्दनं Te चन्दनम्‌ । एषां समभागं पयसा पिष्टा वत्तिः कारा । सौवौरकाश्चनं नौलवणाद्जन विशेषः । agi “सोवोरक पार्वतेय मेचकं नोल- agua” टति मुक्रावलो tt : १। प्रिव्याप्याच्ि। खः। ४ । चुं । गः। २। नेचसन्तपणे तदा| खः। ५। संप्राप्य ।गः। Ri सन्तप्ये | w | ९। बध्रीयादाससो भिषक्‌ | खः | Reo च्छ्व द्यके [३० अध्यायः | तायखावस्य ACY प्रसन्नान्धस्य वा पुनः | रतदेवाश्जञनं खेषठं तिमिरे यत्प्रकील्तितम्‌ ॥ १५॥ रसाश्जनं Tet मधुकं छौ द्रमेव च । THAN सहिता वर्तिनक्तान्धस्याश्जनं परम्‌ ॥ १६॥ सप्त BATS कृत्वा वा शाषयित्वा पुनः पुनः | भावयेत्कपटं ara छरेणाज्येन बिमान ॥ १७॥ सुरामण्डेन THAT भावयित्वा विचक्षणः | वत्ति छत्वा घृताभ्यक्ता घतदीपे प्रदापयेत्‌ ॥ १८॥ प्रच्छन्ने ताख्पाचेण तं दीपं दादयेन्मनाक्‌ | तस्मात्कन्ननलमादाय तायपाचादिचक्षणः ॥ १९ ॥ तायखावं प्रसन्नान्धं नक्तान्धं तिमिरन्तथा | अच्जयेन्मतिमान्‌ वेयः शीषकस्य शलाकया ॥ २०॥ ९६ । मधुकं ( यष्टिमधु ) । रजन्या दरिद्रया । रसाञ्जनारिकं समभाग ग्राम्‌ | ९७ । कपटो लक्तकं (लाताकानौ ) | एतं कपटं दुग्धघुतेन सक्न- वारमष्टवार वा भावयित्वा शोषयेत्‌ । श्रय सुरामण्डेन vay वर्तिः ATT | ९८। सुरामण्डः सुराभागः सुराग्रभागो ati “सुरामण्डः प्रसलः स्यात्‌” इति परिभाषा | १६। aia गः। Re अध्यायः |] नेवरोागविवरकम्‌। Roe Ufaantfegetarereyarta | TAS या वाजो मिलिताक्षस्तथेव च | श्रनाभ्याश्चेव नेचाभ्यामुष्छमश्रु विमुब्डति ॥ २१॥ लाचनं काचसङ्काशं यस्याकस्मात्‌ प्रजायते | काचं पित्तात्मकं रागं तस्य विदान्‌ समादिेत्‌ ॥ २२॥ लदितं पित्तकश्वेव दरिनं नीलकन्तथा । . पित्तनिष्यन्दिनेाऽश्वस्य नेचमाशु प्रजायते ॥२३॥ तश्िकिल्धितम्‌। प्रपौण्डरीकं मधुकं चन्दनं BT च। VHA AA न्यस्तं नेचस्योत्तानमुत्तमम्‌ ॥२४॥ यष्टीमधुकयुक्तश्च परिषेकाय aaa: | चन्दनाशीरतेायेश्च पानं दयात्‌ सयष्टिकैः ॥ २५। अश्रुपात शिरावेषो दितश्चापि हि कीर्तितः। Ria मधुकं शङ्खः लाभसुत्पलमेव च ॥ २६॥ ९४ । प्रपौण्डरीकं (पुण्डरिया ) । चन्दनं रक्चन्दनं । एषां पलिको भागो awe wget याद्यः। उत्तानमिति उद्तः साने विसारो यस्मात्‌ खः । नेचविस्तारकारीत्यर्थः। गोपयो mae । २५। गोमूत्रादरकं यष्टिमध्चकपलं दला तेन वारिणा नेचसेकः कत्त दृत्यथेः। परिषेकाय Beara । चन्दनादीनां पलं । वारिण MSH पादशष; कायं; | 26 ०२ व्यवे के [९० खध्यायः श्रामलक्धा रसेनैतत्‌ समभागं तथेव च । शिलामालिष्य संभाष्य तत्क्व TWAT ॥ २७॥ Qlaisaa समं दद्यान्तत्पित्ताय न मारयेत्‌। जम्बककुभशखानामामलक्या वटस्य च ॥ REI पुष्पाण्यत्य सर्व्वेषां यथाप्राप्तानि वा पुनः। फलानि वा समाहत्य कल्कं कत्वा विचक्षणः ॥ २९ ॥ भाजयेद्‌ष्टतमध्वा्तं कटुकाम्बश्च THAT ॥ २०॥ प्रचार लक्तणचिकिल्ितम्‌। प्रच्छादयति यद्‌हष्टं मांसं पय्येन्तवडितम' arcane तं विन्द्यान्नेचरागं कफात्मकम्‌ ॥ ३१॥ शित्त निपात्य तुरगं तते ad प्रसारयेत्‌ | छतकम्भा भिषग्विदान्‌९ वदिशेनाशिवन्मनि ॥ ३२॥ ९६--९८ । भैरिकं (गिरिमारि)। ag (Hage) । खोतोऽश्ननं नरीनमश्चनं । “attics? arg वाहीकञ्च जयामलम्‌”' ॥ दति परिभाषा ॥ ९१८-३० । जव्नादौनां पुष्याणां फलानां वा qu मिलितं पलं । जम्बुः (जाम्‌) । HATS] | Qi पय्यानुवडितम्‌। खः | २। विद्यात्वरितेनाच्िवत्मना | गः | Ro खध्यायः |] नेचरोागविवरणम्‌। RoR ततस्तीश्णन WAU enarata बुधः | ` तारकस्य यथा पीड़ा जायेत न मनागपि ॥ ३३५ qe तत्‌ पुरयेन्नेचं मधुना सैन्धवेन वा । VAS चेत्धाप्य ततः Went वेधयेच्छिराम्‌ ॥ ३४॥ ` कुष्टेन वचया WaT तथा चिकटुकेन च । | प्रतिपानं प्रदातव्यं सुरया WaT: स ॥ ३५॥ निव्वेतं विदितं शानं ग्रासे gaat च पूजिता | गुर wal न द्‌ातव्यं मधुरश्च विशेषतः ॥ ३६॥ काचलच्तणचिकिन्सा। श्ेआभिष्यन्दिनेऽश्रस्य श्रनं साश्रु विज्ञा चनम्‌ | काचः संजायतेऽश्वस्य पाण्डुता चापि चक्षषः, ॥ ३७॥ पिष्यलोष्चेव Surg तथा कटुकरोादिणीम्‌ | चिफलां पिच॒मदेश्च गवां मुचेण साधयेत्‌ ॥ ३८॥ तेन पादावशेषेण agama बद्धिमान्‌ । गालितेन सुखाष्णेन सेचथेदाजिखाचनम्‌ ॥ ३९ | aul शरन कुष्टारीनां qu मिलितं पलं । रायाः we: । सेन्धवस्छ च पलम्‌ | एकच प्रतिपानं देयम्‌ ॥ ad | गरुभच्छमिति गुरूपाक भोच्यद्रव्यम्‌ ॥ ₹८-- २९ । पिष्यद्यादोनां पलं गोजलाटृके car पादशेषः ara: । frquat निम्बः । | वातचन्तृवा | गः। २०४ qaqa [१० खध्यायः। qt कषायेण पाचितं चाम्बनैव तु | ` विडङ्गकल्क सं यक्तं नस्यार्थे च प्रकीत्तितम्‌ ॥ ४०॥ Rica aA saat ट दतीफलम्‌। मरिचं पिष्पलोचेव विदुङ्गः सेन्धवन्तथा ॥ ४१॥ रुतानि समभागानि खश्मचृणानि कारयेत्‌। संस्थाप्य भाजने ATA गवां FAT भावयेत्‌ ॥ ४२॥ TEM भावयित्वा तु पुनः BA प्रपेषयेत्‌ । ्शाश्नमिदं ओष्ठं ATTA कफात्मके ॥ ४३। रक्तजाद्िरोगलच्छणानि। ` रक्ताभिष्यन्दिनेऽश्वस्य Ad भवति लाहितम्‌। aay चिभागमङ्धं वा ्रावरुग्दादपीडितम्‌ ॥ ४४। रक्षखावाऽधवा यस्य वाजिना, लाचनाद्ववेत्‌ | THAT AM Aad ATU समादिशेत्‌ ॥४५॥ eo) कषायेणेति पूष्वीक्षपिप्पल्यादिकषायेण । श्रच fayy- कखस्य खेदपादिको देयः | ४९। wa सौरीराश्चनं Tare वा । ४४। अ्रवसुद्राहपीडितमिति न साधुः ॥. १। खय वाहस्य afm: | गः | १० Bye || नेचरागविषरणम्‌ | २०५ अभिघातेद्धवेाऽश्वस्य, नेषरागः प्रकीर्तितः शिरःशशख्लाभिधातश्चः रक्तसन्धिश्च षण्डकः ॥ ४६। aferfencar | चिकित्साश्वेव aanfa यथादृष्टं समासतः | येन शाम्यन्ति वाहानां रक्तजाश्क्षषेा TH” ॥ BON eet तालीश्पचश्च मज्जिष्ठां मधुकं निशाम्‌ | कालानुसारिवां qeat वारिणा सह साधयेत्‌ ॥ ४८॥ तेन शोतेन सिद्धेन" नेवमाश्यातयेद्‌ भिषक्‌ । वत्त्य्ननमिदं FNS यथादृष्टमतन्दरितः‹ ॥ ४९ ॥ विभीतकफलं लाभं काश्मव्याश्च फलं तथा | मधुकं एकरा चैव A सरसाश्जनम्‌॥५०॥ ४८। uxt (राखाल्गरामूल) । कालानुखारिवा (भरिउलि- कोष) वा (तगरपादुका) | ४९ | श्राख्योतयेत्‌ त्राखेचयेत्‌ । ५० । काश्चरौ (गाम्ारौ) । १। अभिघातो भवेद यस्य नेचरोगः प्रवन्त | गः। २। शिरारेगाभिघातख् रक्तं रवति च्तृषः॥ खः। a | यथोदिष्टे। खः। 8। गदाः| TT | y | तेन wat शुद्धेन । खः। ६ । वच्चनं ततः कुग्यादयदुदिषमिदं वधेः | खः। ७ | तथाचेव रसान्ननम्‌ | खः | Rog न्धे दके [३० अध्यायः रतानि समभागानि सोदरेण ae याजयेत्‌ | इन्यादादब्च रक्तश्च after जलान्विता ॥ ye A मञ्जिष्ठां इरितालश्च लाभं वालकमेव च | WHAT तथा कुष्टमुशीरश्ब मनःशिलाम्‌ ॥ ५२॥ पेषयित्वोदकेनैवः छायायां परिग्रषयेत्‌ । TARGA वर्तिर्नेवरुजापद्ा ॥५३॥ पटललच्तणम्‌ | अधस्तादुपरिष्टादा पटलं यस्य जायते । रुणद्धि नयने सद्यः तथा नेव, कमेण च ॥ ५४॥ इरितं नोलकं fang वातादाः जाहितं भवेत्‌। ईषत्पीतं घनं शुक्तं, पटलं से्मसम्भवम्‌ ॥५५॥ सङ्धीणंवणे fxd सन्निपातसमुद्धवम्‌ । असाध्यं तं विजानीयान्‌ छच्छसाथ्यमथापि वा ॥५६॥ ५४ । पटलं नेचरोगविगेषः। ख च चतु विधो दृष्टेरावरकच्छ- दिरूपः। तेषु प्रथमं वाद्यं पटलं Teena | दितीयं मांसाज्रयं । ` ठतीयं Feder dawg कालकाखिसंत्रितम्‌ । age सुश्रुते । “तेजोजलाश्रितं वाह्यं तेष्वन्बत्‌ पिशिताश्रितं । agate पटल- मा्जितं af चापरम्‌" दति ॥ ५९ ) agtuau हरितादिमिश्रवणंमित्यथः | १। परषयेततूदके चेव । गः। ३। वाताक्ञोहितकःं भेत्‌ । गः | २। चव । खः। 8 । Rl खः | १० ध्यासः |] , नेचरोगविवर्णम्‌ | २०७ RU Tas विद्यात्‌ पटलं शसक विदः | अत Se प्रवदामि यथाय गं चिकित्सितम्‌ ॥ ५७॥ तविकित्सा | way च सर्व्वेषु शिरवेधः प्रशस्यते । WATS AN च ललाटे चेव शंखथेः ॥५८॥ aus हितं दष्टमश्जनं मभुसेन्धवम्‌ | पटलस्य गवां मूतं AZM सेन्धवम्‌ ॥ ५९ ॥ aya Gard चेव इरितालं मनःशिलाम्‌ । Tat मूचेण संपिष्य मरि चश्च वि चक्षणः ॥ ६०॥ BAIT कपजां UT मधना पटलं भिषक्‌ Ue मांसकोले च चणमेतत्‌ प्रदापयेत्‌ ॥ ६१॥ रष रव प्रदातव्या वातिके एतसंयतः | पत्तिके रक्तजे चेव श्रत Gg कियां खण ॥ ६२॥ प्रपण्डरीकं मधुकं शंखं मुक्ता प्रवालकम्‌ । रतानि समभागानि जले पिष्टा विचक्षणः ॥ ६३ ॥ ६२। एष योगः cae: ६९ । शंखादार्नां भस ग्राह्यम्‌ | १। गोदन्तं । खः। २। WHAT तदृद्धं। गः। Ror pyaar [२० ध्यायः ॥ afa छत्वा ततश्चैव ओआधयेत्तां विनातपम्‌, | ततस्तां सलिलः पिदा नश्येत्‌ पटलं भिषक्‌ ude बिफलां सष्टताश्वेव रक्तपित्तसमुदधवे | पटले waded विकाले चेव बुद्धिमान्‌ ॥ ६५ ॥ वर्जं मांसकीलश्च पिडकष्वेव शस्त्रके; | उत्कत्य" MTU अश्येत्‌ सेन्धवेन च ॥ ६६ ॥ | मुञ्नजालचिकित्सा | रकेन मुश्जमाख्यानतं, बहुभिसुश्जजालकम्‌, | afafa: पटलान्तःस्येविन्द्याःनेवरुजादयम्‌ ॥ go ॥ प्रथमं तैलवगोभं दितीयं स्फटिकप्रभम्‌ | रक्ताभष्व ठृतीयश्च चतुर्थं तैलमुच्यते ॥ ६८ | प्रथमं पटलं साध्यं दितीयश्च तथा भवेत्‌ | तीयं agar raga नैव सिध्यति ॥ ६९ ॥ ६५। श्रच चिफलायाः पलं धुतस्य च तथा एकच पायये- face: | 21 feared | खः। २। दापयेत्‌ | We | a aferen ga Rl शास्नतः। खः। द । मुद्नकालकम्‌ । खः। 8 । धोच्चयेत्‌ । खः | © । विद्यात्‌ । गः। Re च्यध्यायः |] नेच्रोगविवरशम्‌। Ree तञ्िकित्सा | पातयित्वा इयं, भूमौ छत्वा चैव सुयन्त्ितम्‌ | वत्मनी वेधयेत्‌ Wal छे नेचं प्रसारयेत्‌ ॥ ७०॥ ` RUA FATT शुष्केनैवापकरषयेत्‌ | स्थापयेडाजिनं तन्तु प्रत्यादिन्धं विचक्षणः ॥ ७१ ॥ शस्त्रं AID Arey तीषश्णमाचन्तुः कारयेत्‌ | छष्णशुक्काम्बरधरे वेधयेदाजिलाचने ॥ ७२ ॥ ङ्गष्ेन तते AG पीडयित्वा समाहितः | aaa कषेयित्वा तु जले fad प्रकाशयेत्‌ ॥ ७३ ॥ PATI नेषन्तु ATAU ATTA | छौद्राज्यं परितं त्वा ्ञथवस्त्ेण वेष्टयेत्‌" ॥ ७४ ॥ afenad कुर्व्वोत पश्च वल्कलकेन तु | HAA एतयुक्तन व्यहाल्यटरं विमेक्षयेत्‌, ॥ oy | et | कपटेन लक्रकेन । प्रत्यादित्यमादरिल्याभिमु खम्‌ | ७२ । शस्तं saad त्रीहिपचरं वा चण day तौच्छमाजरं धारामात्रावश्िष्टं कारये दित्यः ॥ ७३ | मुश्जनिष्काश्नानन्तरं श्रौषधमाइ च्दरेत्यादि । १। ततः। गः। ४ । विग्ोध्येत्‌ 1 खः। २। निच्माचम्‌ । गः | a | याद दध प्रमोचयेत्‌ । खः। ३। ROTH चेव । गः। 27 २९० aaa (ao च्यध्यायः | मुश्ञकेक्त विधिः wal सुज्ञ नाले विशस्यते | STAY ततः कुच्यान्पुव्वीक्तां पटलक्रियाम्‌ ॥ ७६ ॥ Nata मधुकं तथा जादहितचन्दनम्‌। रभिः कल्कोकतैस्तेलं पाचितं विफलाम्भसा ॥ ७७ ॥ नस्यं Fangs तु तथा चेवेपतर्पणम्‌ । ` पिपली Gard quit गेरिकं वरुणत्वचः ॥ OF ॥ गवेष्रदशना शेव फेनश्ौदधिकस्तथा | Sixtus: समैरेभिरख्जनं सुज्ञ नाशनम्‌ ॥ ७ ॥ वत्मकुन्द्‌ चकित्सा | विभीतकास्ि सारेण मधुयुक्तन चाश्जनम्‌ | THAT यस्य वास्य पूयस्राव विजायते? ॥ ८०॥ वत्मकुन्देति९ यस्य स्यात्तस्य Fee कियामिमाम्‌ | oo तैल we! प्रपौण्डरी कादीनां कल्कः पलचतषटयमितः निफलाक्रायेन wer ॥ प्रपौण्डरीक पुष्डरियेति लेके प्रसिद्धम्‌ | ७८--७€ | फेनेत्यादि । श्रौदधिकः फेन दति उदधिसम्बन्धीयः फनः (समू द्रफना) | ८९। adage आदौ शंखादिभिरव्धः, ततो नेचधावनं | By प्रलेपश्च प्रयोच्यः | qi विभीतकाष्िरेणभ्यां । खः। . ३। व्मकोाऽपि i खः। २। ततेभवेत्‌ | गः। ३९ Arya: |] शिरोरोगविवस्णम्‌ | २९१ vq चेवाश्रुपाते च ललाटे वेधयेच्छिराम्‌ ॥ ८९ ॥ चिफलायाः कषायेण लाधयुक्तेन सेवितम्‌ । ` सेचयेत्‌ सततं वेद्यः प्रलेपश्चैव कारयेत्‌ ॥ TR I पञ्चवल्कलकस्वोन VTA बड़मान्‌. ॥ ८३ | इति ओ्ओमहासामन्तजयदत्तरुतेऽश्वशशस्ते नचरागे चिंशेाऽध्यायः। अथ रकचिंशाऽध्यायः | वातिकशिरारोगचिकित््ा | वातात्पित्तात्‌ कफाचेव सन्निपाताच्च जादितात्‌। ` अभिघाताच्च निर्दिष्टः शिरोरागस्य सम्भवः ॥१॥ भ्रधोमुखस्य दीनस्य, मन्दाहारस्य वाजिनः ae सततं प्राथमानस्य हष्टरामस्यः afearey he ॥ : ed cei त्रिफलायाः पलदश्क । वारि चतुराट्रकमितं पाद- fad FIA । लेप्रचणस्य पलम्‌ ॥ | ९ । afer शोणितात्‌ । वातादिषरकारणसम्भवलात्‌ षड- विधः ग्रिरारागः। तल्लच्तणादिकं करमेणोच्यते | Cl वादस्य । गः। Rl SSAA | TM | RVR व्शवेद्यके [३१ च्वध्यायः। स्यन्दमानेन शिरसा जानीयादातसम्भवम्‌ | स्पन्दमानं शिरस्त इस्तस्यश्न' लक्षयेत्‌ \॥ ३ ॥ शं खतासुकयेाखेव शरामन्थागतां तथा । वेधयित्वा ततः FAT पाच तैलावसेचनम्‌ ॥ ४॥ अतिविषया पिष्यल्या वचया लवणेन च | सुरसायाः पचेण प्रतिपानं सुरान्वितम्‌॥ ५॥ हितं तस्मे प्रदातव्यं माजनश्च रसेादकम्‌। तिलतैलेन संयुक्तं खस्य चिकटुकान्वितम्‌ः ॥ £ ॥ परै्तिकश्प्सिरागचिकित्सा | श्वासस्तुष्णा तथा स्वेदः श्रनभावेऽपि" वन्मनाः | TUT गुरुत्वश्च शिरसा यस्य जायते ॥ ७॥ अधोसमुखस्य वादस्य निद्रालस्य तथा SATA | पिक्ताद्वं शिरारागं जानीयान्‌ मतिमान्‌ भिषक्‌ ॥८॥ ४ । तेलावसेचनं वातरागोक्रतेलसेकं garfeaqe: ॥ yl grat श्येता faaq । तस्याः पत्रेण । श्रतिविषादीनां चणो पशमितम्‌ | ६ । तिलतेलख्य कुडवचयं । चिकटुकसखय च षर॒तोलकं देवम्‌ | ७ | शूनभावः स्फीतिः | ८ । श्रधोमुखल्वं पित्तजन्यस्य विगेषलक्तणं शिरागरुतवात्‌ ॥ ९। सम्यक्‌ हस्तस्पप्रं न लच्तयेत्‌ । खः। इ । कटुकसंस्कुतम्‌ | खः। २। Taya TI ४ । श्ूनताचापि। | | देर श्वध्यायः |] शिसिरोागविवरणम्‌। ९१ bay शंखादिकं शिरावेधं पूरववेक्तष्देव कारथेत्‌। शिराऽभ्यङ्गो ferme शतधेतेन सपिषा ॥ ९ ॥ प्रपोर्डरीकं मधुकं चन्दनेशीरपद्यकैः । रभिः कल्की कतैस्तस्य शस्तं AH प्रेपनम्‌ ॥ १० ॥ क्षीरेण साधितं सपिमंधुकाशीरपद्मकैः | | रमिः कल्कौशतेदयं तस्य नासावसेचनम्‌॥ LL ॥ तिक्तमु्गान्‌ एतान्‌ भक्तान्‌ भाजनं तस्य दापयेत्‌ | घासे TAMA वापि तथा शजेश्च VATA ॥ १२॥ चैश्िकशिरोरोगचिकित्घा | मुखेन नासयेावापिः यः sure प्रमुश्चति । दीनेाऽतीव TANT मेदसा श्रनतालुकः॥ १३ ॥ € । शंखादिकमित्यज्न श्रादिपदेन तालुमन्यागते भिरे ga । वेध्चोत्पलपत्रतरीहिमुखयोरन्यतरेण शस्त्रेण are: । शतधौतं चतं प्रसिद्धम्‌ | for wea प्रपौण्डरीकादीनां समभागं पलं वारिण fag शिरसि लेपो देवः | ९९ । धृतस्य प्रस्थः । मधुकादीनां कल्कः करुडवमितः। सीरश्च सेदाचतुगेणं ग्राह्यम्‌ । ~ ॐ ९ | शिरारागे ततस्तसछ । a: | (र) २। नासयाच्व। गः २९४ च्छवे दके [३१ चध्यायः। तस्य विद्यात्‌ कफात्न्तु शिरिरेगं विचक्षणः | तालुकं वेधयेत्तस्य शिरां शंखादिकन्तथा ॥ १४ ॥ fags कटु चूणश्च तिक्तवात्ताकुमेव च | पिष्ठा, eta छागेन नस्यं तेनेव दापयेत्‌ ॥ १५ ॥ नागर एतपुष्यश्च ATU इरे एकम्‌ | RK Beal गवां मुचे पचेत्तलं वि चक्षणः ॥ १६ ॥ तेन नस्यं प्रदातव्यं निम्बसुङ्गस्यः भाजनम्‌ | सुखेष्णं तस्य. क्त्यं ae चिकटुकान्वितम्‌ ॥ १७॥ साच्निपातिकशिरिरोगचिकित्सा। सङ्कीशलक्षणं विद्यात्‌ सन्निपातसमुद्ध वम्‌ | असाध्यं तं विजानीयात्‌ छच्छसाध्यमथापिवा ॥ १८ | ee — qui कटुचूणं fazgt । एषां मिलितं कषदयं vend देयम्‌ । Mei नागरं Wet) Wage (war) । तगरं (तगर- पादुका) । रेकं (tus) । एषां कल्क न कुडवमितिन । गोमूत्रेण सेदवतुग णेन dang पाचयेत्‌ aw कुडवाद्ध नस्या याद्यम्‌ । to—te । षङ्धीणलक्षणं वातादि साधारणलक्षणं | पूजकं शिरवेधमिति तालुमन्यादि भिर वेधमित्यथेः | १। मध्वा । गः। तस्य नेत प्रदापयेत्‌। गः। २। निग्बमुद्धेख । गः। ३९ अध्यायः |] शरिरोगविवरगम्‌। २९५ शिरावेधं प्रकुर्व्वोत पूत्वीक्तं तच afew: प्रतिपानश्च दातव्यं सुरया वश्यमाणकम्‌॥ १९ ॥ सुरदारु हरिद्र दे पिष्यलो खङ्गवेरकम्‌ | प्रपोणएडरीकं मधुकं पाणि सुरसस्य च ॥ २०॥ श्रीवासकं TAT त्वचं कुषं इरेणकम्‌ | एतेन येाजयित्वातु ATATYA प्रदापयेत्‌ ॥ २१॥ भाजनं, तिक्तमुज्ञश पव्वाक्तमधुसर्पिषा। असाध्याऽयंः प्रवक्तव्यो विधिर श्वदितेषिणा ॥ २२॥ रक्ताभिघ।तशिरिगागविकित्मा। कदुकैलं वणेरम्बेरसेरत्यन्तसेवितेः । रक्तं कुपितमश्वस्य शिरारोगाय जायते ॥ २३॥ ` श्रननासाक्िङ्गटसतु THAT: सुदुम्मेनाः। कदाचिद्‌ श्यते तस्य रक्तं नेचादिनिर्गतम्‌ः ॥ २४ ॥ रक्तजं तस्य जानीयात्‌ शिरारागं विचशणः। ्रभिधातसमुत्यस्य लक्षणं प्रवदाम्यहम्‌ ॥ २५॥ काष्ठ जष्टप्रहारेलतु शिरा यस्याभिदन्यते | ९२० । प्रतिपाने सुराप्रस्थः । सुरदाव्वा दिसुरषान्तानां मिलितं पलं कल्कौ सतं सुरायां देयम्‌ ॥ १। ये नयेत्तिक्तमुद्भां ख पून्वाक्तान्‌ । खः। २। खसाध्योऽपि प्रकत्तयो बद्धिसन्देहनुदिमान्‌ । गः | ३ । विचच्तणः। गः। २९६ अन्धवेद्यके [ax खध्यायः | MARAT TACT भवेद्ाजी FTAA: ॥ २६ ॥ fans या क्रिया प्रोक्ता शिरावेधादिका मया। रक्तजे सा HATHA तथा बचैवाभिघातजे ॥ ₹२७॥ प्रोथतेऽन्तःशिरा यस्य यस्य नासासम॒द्ववाः। cua छमयश्चापि छमिजं तस्य निर्दिंभेत्‌ ॥ २८॥ बिकटुश्च विड्ङ्गष् वाकलाकीनां फलानि च। सुरया महं यित्वा तु नस्यं तैलेन दापयेत्‌ wee ॥ फलानि इहतीनाश्च तिक्तवान्ताकुमेव च | पिष्टाच दागक्षौरेण नस्यं तेनेव द्‌ापयेत्‌ ॥३०॥ नागर शतपुष्यञ्च ATT इरेणकम्‌ | RA BAT गवां AT तैलं तेनैव पाचयेत्‌ ॥ २१॥ acl छेमिजिरारेगमाह प्रोयत दति। यस्यान्तःशिरः प्रोथते छमिपूणं भवतीत्यथेः। प्रोथ छ ल grag । gated परिपूण्ता | २८ । छमिजभिरेरोगविकित्घामाइ षद्धिः wea: चिकद्धि त्यादिभिः। चिकद्रादीर्नां मिलितः कषः सुरातैलयोख कुडवाद्धंम्‌ । ९० । ठष्टत\तिक्रवान्ताकुफलं कषेमितं कागदुग्धेन पिष्टा कुड्‌- NET कागदुग्धेन नस्यं देयम्‌ | ९९। नागरादीनां gyi तैलस्य च we: तेलचतुगणे TAI ग्टद्पाकेन साध्यः । नखपरिमाणं कुड्वाद्धं ग्राद्यम्‌ ॥ भोज- नच्च सुखोष्णविडक्रघुतयक्रं भावम्‌ ॥ १९ अध्यायः |] सङ्कितविवरणम्‌ | २१७ तेन नस्यं प्रदातव्यं तिक्तमुङ्गश्च भाजनम्‌, सुखोष्णं तस्य कत्तव्य विडङ्ग टतयोाजितम्‌॥ ३२॥ विडङ्ग लसुनं लाभं ठ्तीनां फलानि च। RE गवां AAAS तेनैव पाचयेत्‌, ॥३३॥ ` नस्यं दयात्‌ सुखाष्णेन तेन Haat’ बुड्मान्‌। भाजयेत्िक्तमु ङश्च विङङ्गष्टतये जितैः ॥ २४॥ इति ओओमदासामन्तजयदत्तरतेऽशशसे MITT शकतं ओाऽध्यायः। OE श्रथ Sara: | 9 । सङ्गतं दिविधं प्रोक्तं मुनिभिः शाख्वशणलिभिः। ` रकं वातादिभिदीषेदितीयश्चाभिधातजम्‌॥ १॥ ३३ । तेलस्य wey विडङ्गदीनां कडवमितकल्तेन ae Ge- चतुरंणन गोमूत्रेण पायचेत्‌ । Qt धीरो विपाचयेत्‌| गः। २। तिरतिशेन | खः। 28 RIS 'न्धवेद्यके [aR च्पध्याबः। चिकित्साश्वेव, Tafa संक्षेपेण यथाक्रमम्‌। पारम्पर्येण शास्त्राणां यथा दृष्टं तपाधनैः ॥ २॥ उरसा वाहनाः Veal जानुजंघाचिकेण च | कूर्चेन च खुराग्रेण मण्डक्धा चापि लङ्गतिः ॥ ३ चिकित्सा t अभिधानं कनि वाजी" यदा दोषेण लङ्गति,। उपवासैस्तु dara तं वे सुरयान्वितम्‌ | ९ | लङ्धितं लङ्गितनामकपादरागः। (west) ईति प्रसिद्धः। पुस्तकडये लङ्गितं सि्गितमिति च यो दृश्यते पाटः स उभयविध एव are: | लग्‌ खश्च ति लगि-धातेः maar fray लङ्गितम्‌ | लिङ्गितमिति च रिङ्गघातेः कप्रत्ययेन निष्यन्नम्‌ | ४ । दोषेण वातादिना) ` उपवाषेः dite वलाद्चविराधि- eran दोषं शोधनं daar: । श्रतिलहितस्य बडदाषस्मरणात्‌ | तदुकं॒॑चक्रदन्तेन । शप्राणाविरोधिना चेनं लद्नेनापपादयत्‌ | वातमूजपुरीषाणां विषे गालाधवे ॥ इदयोद्‌गारकष्डाखष्दधौ ARGA गते। शतं apa frag चान्तरात्मनि” ॥ इत्यादि । शीतकाले सुरानितं धतं शंभोच्य सुराप्रसेन दरिद्रा ९। चापि। गः 8 । वापि। खः। २। aware | खः | al fatya | खः। g | fatwa खः। ३२ MYT! |] लङ्धितविवरथम्‌ | RE शीतकाले प्रदातव्यं प्रतिपानं प्रदापयेत्‌, | हरिद्रातिविषाखाभपिष्यल्या च मदौषधेः Wy I घायमाणावचाकुष्ठमुस्ताकर्‌ फलसेन्धवेः। प्रतिपानं दितः दष्टं सुरया सीधुनापि च ॥&॥ ` AUNT TATA कालं शस्रविशारदः। र्वं प्रतिदिनं कुग्थात्‌ त्यं सतप्ताइमेव९ च ॥७॥ अनन्तां" वेधयेदे्यः शिरां शसेण चौरसीम्‌। ` facrara’ aa चापि यदि ना जायते सुखम्‌ ॥८॥ तदा वहिः प्रदातव्यो यथाशा विचक्षणैः | शिंशपापाठमूलश्च वस्कलेः कथितैजंजे । ९ ॥ सपिस्तेलसमायुक्तो गुम्गुललेङ्गिने दितः। दौनां पलेन प्रतिपानं दद्यादित्यथैः । uaa fafafed दोष- wyd ए शङ्गे न्नातयम्‌ | ६ । सुरया गोद्याद्यन्यतमया, सीधुना रभिन्नया मदिरया वा। ९ । fawn wag, पाठा श्रविद्धकणा (श्राकनादि) | एतयामलानि वल्कलानि च Hass पक्ता पादशिष्ठः mut ग्राह्यः | WAY पल ग्राह्यम्‌ । ` १। तदा तं प्रतिपाययेत्‌ । खः। 8 | afeat वेदयेत्‌। खः २। भिषक्‌ दद्यात्‌ । खः। wl शिग्यवधे | at | Rl WATTA | TW | २२० सग्धरवेद्यके [१२ खध्यायः | शअमिषातस्षमुद्धुते क्रियां श्यामि साम्पूतम्‌ ॥१०॥ fafwa मुनिभिः प्रोक्तं वाजिनां हितकाम्यया। उरसाऽभ्यश्नं कार्य शतधौतेन सर्पिषा ॥ ११॥ ` प्चवल्कलकख्वेन Vi TITHE हः । ` णवं प्रतिदिनं Heat सप्ताहश्ापि, सप्तकम्‌ ॥ १२॥ निश्चलस्य तुर ङ्गस्य INTE वा चतुग णम्‌। भामयित्वा समं वेद्यस्ततः, सम्यक्‌ निरूपयेत्‌ ॥ १३। THA सप्तके पुणे तुरङ्ग शास्त्काविद्‌ः | अशुद्ध पु्ववमुदिष्टं शिरावेधादिकक्रमम्‌ ॥ १४॥। FATETS वाहे वहिदाहावसानिकम्‌ | अभिधातलङ्गिते वे न हितं कमं भवेत्‌ ॥ १५। ९९ । श्रमिधातेत्यविकिष्ठितमाह । श्रभिघातेत्यादि | | ९९ । ad दद्यात्‌ शङ्गितावथे दति रेषः। ९९, aga पश्चा विश्रतिदिनमित्यथेः | ¦ . ९४। भिरावेधादिकं क्रमं भिरावेधप्रश्ति श्रन॒ष्टानं तदध्या- धोक्षमित्थयेः | ९५। Gers वाहे सुथद्भिते wa इत्यथः । वह्किदादावसा निक श्रभ्निदादपययेन्तम्‌ | ९। सप्तकश्चाड़ि सप्तकम्‌ | गः | २। महहावेद्यः। गः। R 1 वदटिदाहावसानिकम्‌ । खः। RX च्यध्यायः |] लङ्धितविवरणम्‌। ९१ कपिकच्छुवलावालपारिभद्रकसेन्धवेः। कपिकच्छुकवाग्यालं पादभेषव्यवस्थितम्‌ ॥ १६॥ आद्रंसिन्धुहरिद्राणां yw दत्वा तु बचिमान्‌। तैलन्तु MTA रसवजन्तु दापयेत्‌ ॥ १७॥ तस्मिन्‌ दिने भेाज्यपानं दापयेत्न मनागपि। पश्चात्काये' लिङ्कितेतु अनुवासस्तु केवलः ॥ १८॥ सव्वाः प्राक्षायिकाश्चापिः चिकित्सः परिकोत्तिताः। सर्व्वेषु चेव AKT अनुवासस्तु केवलः ॥ १९ ॥ सर्व्वेषु चेव GHG समीपे वेधयेत्‌ शिराम्‌ | उरेालङ्गाश्चिताश्चेव far सववाः प्रकोर्तिताः॥ २०॥ बिकलिङ्गोति यः पोक्तो इरिवातकटिलतु सः। Saree’ वेधयित्वा तु शिरास्तस्य विचक्षणः ॥ २१॥ भाजनश्ड few सम्यगेव प्रदापयेत्‌ | तेलै'वेतदरैवेदयस्तथा चाभ्यङ्गमेव च ॥ २२॥ ९६ । निरूदमाद कपिकच्छित्यादि | ९। परात्कायेन Haq) खः। २। शभिघातलक्े नस्यं हि fea प्रोक्तायसम्भवम्‌ | खः। ३। उरालङ्कादिका चेव करियाः Mat | गः । ४ । शपाण्डोः। खः | A wl fra) गः। RRQ. न्धे यके [३२ ध्यायः | चिपाचच यः स्थिते भूमिं खुराग्रेण स्यशेदयदि | ध्यायते निश्चला यञ्च तं हयं शुडमादिगेत्‌ ॥२३॥। ग्रकायेन या याति स शुद्धः परिकीत्तितः। पश्चात्कायात्यितश्चाप्रे Vg: प्रोक्ता मनोषिभिः i Vv a निद्रायमाण ये वाजी निन्नोरस्का भवेद्‌ यदि | aye eye वापि स तु wel विचक्षणः ॥ २५। अत Se न गृह्णीयाद्‌ वायेर्वलसमन्वितम्‌ | चथवाप्यंसक्रुटेन दाभ्यामेकेन वा पुनः ॥ २६ ॥ वेगेन गतिभिश्चेव तुल्यो भवति या ea: | सवै वातकरि्तेया न ATE वलवानपि ॥ २७॥ पुलिनश्वेव या वाजी गच्छन्रदहते करिम्‌ । Sista वाताभिमूतेाऽश्रो न Area वाजिकम्भेणि॥रघ्म॑ उरा रक्षति वाहस्य asa दष्टटाभिकुष्वनम्‌। कोयेर्यस्तसंन्यस्तो वाजी ATTA: स्मृतः ॥ RE ॥ nel लिङ्गिते एद्भलच्वणमाद | Rel वातकटिलक्षणमाद । न ग्राह्य इति न चालनोय Cae । ९९ । वातदहताश्वमाइ | कणेयोयेस्तसंन्यस्त ईति यस्तसन्यस- कणे इत्यथः । RQ अध्यायः |] खद्धितिविवर खम्‌ | RRQ पञ्चात्याद्‌ं खुराग्रेख मूमो भश्च तु गच्छति । तदाकिष्वन-वादहा वा न याज्यो वाजिकम्भैणि ॥ ३०॥ प्र्थायमाने यः पश्ाद्रजनुमारृष्य सर्वदा । वातभुम्रकटिबाजी स विन्नेथा दकिथ्चनः ॥ ३१ ॥ उत्तिषठत्यय्रकायेन या लुदित्वाग्रता' wa: | पश्चात्‌ पञ्चिमकायेन साऽपि वातहतः सूतः ॥ ३९॥ वाहित gee वादं सातं पौतादकं तथा | वारितच्च सुखासीनं ध्यायन्तञ्च freeway ॥ २६ ॥ चिराचं पञ्चराचं वा सप्तराचमथापिवा । | निरूदयेत्तरङ्गन्तु बिकलिंगिकशद्धया ॥ ३४ ॥ इति ओरीमदहासामन्तजयदत्तरतेऽश्शास्े सङ्गति दाचिंगाऽध्यायः। BUI वातभुग्रकरिमाइ | १ । लटितालयते इयः। गः। [ २२४ | चथ AMAA: | कणरागनिदार्नाचिकित्सिते | देषः संदूषिते रक्तं अथवाप्यभिधाततः। वाजिनां कणेरागत्तु AeA aT भवेत्‌ ॥ १॥ पुयस्रवेण जानीयात्‌ ओाथमभ्यन्त TAT । पिचुना वेष्टयित्वा तु शलाकाग्रं समाहितः ॥ २॥ तेन कणौन्तरे पृथं कषेयित्वा विचक्षणः | पातितस्य Gree’ पूरथेग्मधुसपिषा ॥ ३ ॥ कुष्ठं मागधिका लेधं मधुकं चन्दनं तथा | रभिः fae एतं" दष्टं कणेपुरणमुत्तमम्‌ ॥ ४ ॥ ९ । wz भाथावित cars ae: पूयादिकम्‌ । ९। पिचुना लककेन । ४ । कुष्टं (कुड) । मागधिका (पिपुल) । wat समभागकखाः कुडवमितः। घतस्य च प्रः । पाकां जलं शेहचतुगेणं दला पश्यम्‌ । WATT कुड्वमिता ग्राह्या । १। aac मवेत्‌ | गः | ह। यष्टिकाच कला | गः। २ सुवेधस्य | गः | 8 । हितं । गः । Re ध्यायः ||] कासविवरणम्‌। २५४ पिष्ठा कुटजवीजन्तु यष्टामधुसमन्वितम्‌ | एतेनाखाद्यः मतिमान्‌ कुग्यादस््रपरिसतुतम्‌ ॥ ५ ॥ पूरथेत्नेन कयेन्तु सुखेष्णेनेव बुिमान्‌ | रसेन च कपित्थस्य युक्तेन मधुसपिषा ॥ € ॥ BATT NATTA सपनिमेकमेव च । गकम गुग्गलुं कुष्ठं मेषाणां च मनःशिलाम्‌ ॥ ७ ॥ एतेन wefan तु धुपं कणं प्रदापयेत्‌ । भाजयेत्‌? पि्यलीयुक्तान्‌ मुहं श्च छोद्रयोजितान्‌ wey इति ओ्रीमहासामन्तजयदत्तरतेऽशशस्त्े कशंरागे चयस्तरंशाऽध्यायः । अथ चतुस्तिंओाऽध्यायः। 1 खख कासरोागनिदानलच्तणानि | चये वातादिभिदीषेः सन्निपातेन चापरः | कछ्तश्षयसमुत्यो दावेवं ATA षड्विधः we ue । कुटजवीजस्य इन्द्रयवस्य यष्टीमधुनश्च कषेः चतस्य च पलं एकत्र VATA] कवोष्णं कणं पूरयेत्‌ ॥ Q | AAT | गः। २। भोजने पि्मलोयुक्तमुद्गाः aka योजिताः | खः | 29 | ard च्यश्चवद्यके [३९ च्वध्यायः | SH यस्य भवेत्‌ कासः षेष्मखाव\विवजितः। aia’ aga चापि वातिकं तस्य fafeaq ॥२॥ दाषख्वेदयुतः कासे नीलपीतकफान्वितः । विच्छिन्रश्चर तुरङ्गानां fasta: पित्तसम्भवः॥३॥ अधिकं कासते यस्तु हष्टरामाः सुदुम्मेनाः। गुरुगाचशिरा वाजी मन्दग्रासविचेष्टितः ॥४॥ दधिङुन्देन्दसंकाशं* Bane ये विमुश्चति । ग्रास्ाभावे सुखो यश्च" तस्य विद्यात्‌ कफात्मकम्‌ WY | सर्व्वेषां लक्रणेर्यक्तं जानीयात्‌ सान्निपातिकम्‌ | RATAN च रक्तन BUT छषतजसम्भवः ॥ & ॥ ९ । रक्तः Wen इत्यथः । ४ । गुरुगाचभिरा इति mre शिरसश्च गुरुत्ववान्‌ । मन्द्‌ ग्रा्विचेष्टित शति ग्रासे शष्यादिभक्वणे विचेष्टित शरीर चेष्टायां च मन्दता fae aati | wl afagedan तदत्‌ प्ररुभमित्ययः। ग्रासाभावे सुखीति यास्य कवलयदणस्य श्रभावे सुखी भोजनग्रदणे श्रनि- gfe: । ६। कषायेण कषायवर्णेन Tha च युक्तं इति ण्वः । २ | च्छौरेग वदते वापि। गः। wl garters गः। १। पिच्छिल । खः । ६ । SHUT wast भवेत्‌ | गः । Re खध्यायः ।] कासविवरणम्‌। RRO प्रसारयति at ara’ ग्रीवाश्चापि विशेषतः | कासमाने WAT दीर्ध, भिनत्ररोमाप्तिदुव्वैलः ॥ ७॥ दु गन्धिपूयसङ्धाशं यश्चैव कफमुद्भिरे्‌ | तस्य" विद्यादुधः कासं इयस्य छतसम्भवम्‌ ॥ ८ ॥ वातकासचिकित्सा | वातकासाभिभूतस्य, पानं दद्यादिचश्णशः | पञ्चमुलकषायेण Heal मांसरस वुधः ॥ ९ it गोक्षीरं शकंरायुक्तं पिष्पलीनागरान्वितम्‌, । तिलतेखेन संयाज्य भेाजयेल्लवशान्वितम्‌ ॥ १०॥ दुरालभां कण्टकारी ट हती कटुरादिणीम्‌ | पिष्ठा वार्ताकुयुषेण तेलसिङ्धेन पण्डितः ॥ ११॥ ९ । पञ्चमृलश्य मिलितं पलं वारिण sea । पादाषभिष्टः कायो ग्राह्यः | ९० । श्र दुग्धस्य प्रख्यः, शकरा कुडवमिता, पिप्पखीशष्टयो- मिलितं पादोनं पल, तैलस्य च प्राद्धम्‌ । ९९ । areata पलं । वान्तीकूनां श्एष्कारनां पलं, पाकाय वारि श्राटरकमिते श्रद्धावण्िष्टं कायम्‌ । सन्तखमाथं Fee च कुड्वचयम्‌ ॥ १। गाश | गः। 8 | तन्तु विन्द्ादुधः कासं वास्य । गः। Rl) दोनः। गः। ५। वातकासाभियेोज्यत्त्‌ | गः। Ri तोच्ठपरोामा । खः। द| पिष्यलोधुमजं ततः | गः । र SCE | [३४ खध्यायः। व॑शराचनया युक्तं चुणं गाधूमजं ततः | तेन wena संनीय alia विधिवत्यचचेत्‌ ॥ १२॥ तते गुडेन संयाज्य भाजयेत्‌ सपिषा सह | धृतेन मधुना युक्तं पायसच्च प्रदापयेत्‌ ॥ १९॥ वात्ताकानां Wet: काथः, शुणटीमागधिकान्वितः । मू््छितस्तिलतेलेन पाने दत्तः सुखावहः ॥ १४॥ मूलकस्य THT वा्ताकक्राथवद्धिषक्‌ | वातिके दापयेत्पानं कासे daa मिथितम्‌ ॥ १५॥ कुलत्थदभमृखन्तु धुतगामेदसा युतम्‌ | धूपाऽनेनः प्रदातव्यो नासिकाविवरेण तु ued ti ९९-९३ | तेन कल्क न दुरालभादिकरकेन पलमितेनेत्यथः | वंश्रलाषनागोधूमचणं fafed पलं । चौरस्याढका age पलाष्टकं चतस्य च॒ पलचतुष्टयम्‌ । एतानि एकच पक्वा भोजयेत्‌ । चुतेन पलवतुष्टयेन मधुना कुड्वमितनेव्यथः | १४ । wa क्षाथादिद्रवयमान पव्ववत्‌ ज्ञेयम्‌ | न ; ९५। मूलकरसस्य ATE TATA च प्रस्थदयं एकच तैलस्य Vet BE पाययेत्‌ | ad | कुलत्यदरभचे मिलिला wares घुतगोभेदसाख कवा धुपमाजा \ १ ard समं मागधिकान्वितम्‌ । गः। इ। धूपस्तेन । गः। २। रसे चेव वान्ताकं क्राथयेद्धिषक्‌ | गः। ३९ ध्यायः |] कासविवरणम्‌। २२९ पित्तकास{ चिकित्सा | adie गामयरसं पिप्पलो च॒णंसंयुतम्‌ । मधुना सर्पिषा Sa जें" कासे सपेत्तिके ॥ १७॥ पायसं यवचर्णेन छागक्षीरेण साधितम्‌ । धाचीमागधिकाचू्ं भाजयेन्मधुसपिषा ॥ १८ ॥ पिष्यलोमधुकाभ्यान्तु वलाराचनया युतम्‌? । पिष्यलीचुगोसंयक्तं ATES AMAT ॥ १९ ॥ रतत्पानं प्रदातव्य वातकासप्रणन्तये | पटोलपचनिःक्राथेः सुखिनान्‌" भाजयेत्ततः ॥ २०॥ मुद्गान्‌ मागधिकायुक्तान्‌ मधुयुक्तेन सपिषा | चणेमामलकानान्त॒ वंशराचनया युतम्‌ ॥ २१॥ at | रिवकादीना gu समभागं पादोनपलमितं मधुना कुडव- मितेन भिश्रयिला लेयेत्‌ | ९ । लेहनीयसत पिके | गः २। पिप्यलीमधकाभ्यान्त्‌ चीरं eat सश्रक॑रम। gle प्राने gene वातकासप्रशान्तये | खः। 21 पञ्चतिक्तकनिशककाये | खः। 8। खिन्नान्नम्‌ । खः। ९९० wat [२९ व्पध्यायः। पि्यलीचृणेसंयक्तं सर्पिषा सह साधयत्‌ | तं लें दापयेदादे पिण्डं वा भोजयेत्ततः? ॥ २२ ॥ Wages काश्मय्या रवं दद्यादिचक्षणः | लोभचन्दनयश्चान्लपद्मकर्धुतयाजितेः । धूपा नासाग्रतः* कार्यैः शस्दष्टेन FAUT ॥ Vz ॥ शोष्रकासविकित्सा | fara चिफला चूं मुस्तकं कटुकचयम्‌। मधुना दापयेलेदं श्ेष्मकासादिंते हये ॥ २४॥ पच्च तिक्तसुसं सिं तिक्तमुद्गज्व भाजयेत्‌ | मधुना तिलनेलेन युक्ता खिकटुकेन च ॥ २५॥ गवां मूेण सुखिन्नास्िलतेलेन मर्दिताः | व्योषचूणसमायुक्ताः कुलत्था भाजने दिताः, ॥ eek २२। निम्बाग्टतट्रषपटोलनिदिग्धिकानां पलं तिक्रमुद्गस्य च TET ४ जलाढके Va मुकुड्वेन तेलकुडवचयेण चिकटुकचु- पलेन च एकच भोजयेत्‌ । एषा माचा BAA Har | ९३ | एवं कुलत्यभोजनेऽपि arat जानीयात्‌ । wa ग-पुस्लके दितीयान्तः पाठो इश्छते | ९४ । दन्तीमृखादीनां sere धुत च कर्षौ धूपे यादयः । Vl Taw । खः । ४। नासागतः| गः। २। भिषक्‌। खः। ५। Fale भोजयेद्धितान्‌ । a | ®. १। प्रणस्य चुगं NAAT । गः। By खध्यायः |] दिक्ताश्रास्विवर्णम्‌। RRL दन्तीमूलं इरिद्राच fex च, टहतीफलम्‌ | Vay धूपयेत्कासे नासिकायां कफात्मके ॥ २७ ॥ was छषयकासे च पित्तकासोष्दितां क्रियाम्‌ । कुय्यान्मतिमतां ओष्ठा वाजिनां हितकाम्यया ॥ र्ट ॥ इति ओमहासामन्तजयदत्तरतेऽश्वश्णस्े कासरो- गविकित्सिते चतुखिंशाऽध्यायः | अथ पच्चचिंशणऽध्यायः | ees शिक्ाश्वासनिदानलच्त णम्‌ | मुखेन नास्या चेव यः Sure विसुश्वति , वातिकं शिशिरे काले तस्य रासं विनिर्दिभेत्‌ ॥ १॥ - शरन्निदाघयेशैव रासः पित्तेन जायते । दृष्णाद्‌ाहपरीतस्य खिन्रगाचस्य वाजिनः ॥ २॥ मुखेन नासया चेव AAT यस्य प्रवत्तते | WISTS वसन्ते वार श्वासस्तस्य कफात्मकः WS I दष्टा लक्षणसांकय्थमादिभेत्‌ सन्निपातजम्‌* । ` areas तथा दाभ्यां दाषाभ्यां जनितं Ty ॥ ४ ॥ ql fey खः | ्‌। जनिते बुधैः | a | २। छत्वा Vat कियाम्‌। गः। | बुधः। खः। R11 वापि। खः। 8 । सान्निपातिकम्‌ । खः। ४ । See । गः। र्रर अग्ध्रवे दके [१५ खध्यायः | ासचिकित्या | प्चमुलकषायेण रत्वा मांसरसं भिषक्‌ | वातश्वासे प्रदातव्यं शल्यन्रेन च भाजनम्‌ Wy tl निस्तुषा जलकुम्भस्थाः खादने विहिता यवाः | पित्तश्रासा्दिते वादे, पानक्ेपा च शीतलो ॥ &€॥ A: शरस्य, काश्स्य नलवेतस्यास्तथा | मृलक्ाथः प्रदातव्यः पाने छौद्रसितान्वितः९ ॥७॥ वस्तिशेव" जलघ्ारेः पित्तश्वासे प्रकी्तितः। मुह मुहुश्च पङ्के न" प्रलेपञ्च हितस्तथा ॥ ८ ॥ राज्ञाशेक्षीरपानश्च शकरामधुमूच्छितम्‌ । पथ्चतिक्तेन सिस्य अरक्पानच्च सपिषा ॥€॥ ५। aaa पश्चमूलकषायसाधितं ated शाद्यन्नन सद भोजनं देयम्‌ । पञ्चमूलस्य पलं मांसस्य च प्रस्थः ९८० पलमिते वारिणि पाच्यः। तण्डुलस्याद्धाढकः | ६ । श्र यवस्छ wea वारिपय्युषितं देवम्‌ | ८ । ae स्तीरजलयोः teat यादयः | ९ । Wea: पलं। गोक्तीरख्य प्रस्यः। अरकरामधुनोः प्रत्येकं कुडवः। श्रक्तपानं कषेपरिमितपानम्‌ | Q | देयौ च। गः। ५। कयेन। गः। Ql SAH | खः | q । Way! खः | ३। च्तौदरसमन्वितः। गः। © | प्तिक्तकणशुडस्य । गः। 8 । वल्ितुल्यमजाक्तोर्‌ | a | By ध्यायः |] feqrarafauraa | BRR उशीरं पद्मकं AAT काश्मग्याश्च फलं सितम्‌ । Waa वारिणा दद्यात्‌ पानं द्रेण योजितम्‌ ॥ १० पक्षनाडीं मयुरस्य जंधां वा WY वा भिषक्‌ | दग्ध्वा लेहं प्रवुर्व्वी त एतेन मधुना सह ॥११॥ मयुरनाडीकल्कंन शलाकां TARA च | दद्यादष्थोनि वा प्राज्ञः पित्तश्रासापशन्तये ॥ १२॥ वात्ताकयुषः पानाय तिलनेलेन याजितः | WMA कफात्मके देय सिक्तम्‌ द्ग, भाजयेत्‌ ॥ १३ ॥ इन्दे दविषो देयः सङ्गोणंः सान्निपातिके | आासेक्ता याः कियाः सव्व केहपानादिपूव्विकाः। प्रयेक्तव्याह्तु हिक्कायां वाजिनां हितमिच्छता ॥ १४॥ इति श्रीमदासामन्तजयदत्तरतेऽश्वशास्तर दिक्ाश्रासे पच्चचिंगाऽध्यायः। ९० । fad रक्रचन्द्नम्‌। ९९ । पक्चादीनामन्यतमं भस्मीरुत्य चतमधुग्यां Fear | ९२ । WAR शल।का (शजार्र काटा) ॥ १९३ । वान्ताकस्य पलं । TMs! तलस्य प्रखाङम्‌ । दन्दज दृत्यादिपाढो ग-पुस्तके नास्ति [र famus १। तिक्तमुद्रख मोजनम्‌। खः। 30 [ eee ] अय Yaa sara: | ब्रगनिदानकच्छणानि। ्रागन्तुकं दाषजश्च व्रणं विविधमुच्यते | लक्षणश्च विकित्साश्च तस्य वश्यामि शास्ततः ॥ १॥ देाषजं Weare व्रणं विद्यादिचक्षणः^ | शसव्रधातादिजञ्चेवः प्रेयमागन्तुक॑ तथा ॥२॥ चिरपाकं चिरस्य जेयं वातात्मकं वृषैः | पित्तजं शीप्रपाकश्च कण्ड्द्‌ा इ समन्वितम्‌" ॥ ३ ॥ धनश्वोत्‌तेधसंयुक्तं Alas मन्दवेदनम्‌। au चिरविपाकश्च Aaaw समादिशत्‌ ॥ ४॥ सव्व॑रूपैत्तु संयुतं विन्नेयं सन्निपातजम्‌ | feed द्रन्दजष्चापि कोत्तितं मनिसत्तमेः ॥५॥ gag श्रीं ma aril) श्रतएव विरस्येसहिष्ण- मिच्ययैः। ४ । wa Bar ग-पुस्तके मास्ि। Q | faa गः। ४ । दादपाकसमन्वितम्‌। गः। २। सरक्ज्रेव। खः। ५। चेत्‌ ्रोफसंयक्तम्‌ । खः। ह। चिप्रपाकम्‌ | गः। | ३६ खध्यायः ||] जरणरोगविवरणम्‌। २५ दृष्टं संथाधयेग्मान्नः शुडच्चापि प्राशयेत्‌ | MIATA यथायेगं व्रणं शस्वरविशार दः ॥ ६। उत्सन्नश्चेव दु गन्धि स्फुटितं पिड़कान्वितम्‌ | अशुडं निदिशेदेदो aa qe विपय्यये, von त्रणचिकित्सा। दन्तीमूलं इरिद्रे दे fara विश्वभेषजम्‌ | रसनं सेन्थवश्वापि तक्काश्जिकयेाजितम्‌ ९ ॥८॥ दृ्व्रणानां सर्व्वेषां Aaa प्रकीर्तितम्‌ | तिलशक्ु कपिण्डच्च" द्‌्धियुक्तश्च सेन्धवम्‌ ॥ € ॥ निम्बपच॑य॒तं पिण्डं तिलकल्कस्य बद्धिमान्‌ | मथुसेन्धवसंयक्तं द्‌ याद्‌ ्रणविशुद्धये ॥ १०॥ मधुसेन्धवद्यीनेाऽयं पिण्डा निम्बतिलाद्धवः । प्रवर रापणीयानां aw शुद्धिसमन्विते ॥११॥ & । प्ररोदयेत्‌ रोपयेत्‌, © | उत्छन्नमुत्सेधयक्र। ९ । तिलशरक्रकपिण्डं पलमितम्‌ | १। ऋग्डसेव fafad aa ae विवनेयेत्‌। गः। 2 | पेषितम्‌। BI ३। ग्टदुत्रणानाम्‌। खः। 8 । तिलश्रक्तक पिण्डीं वा। खः | Rag TAIT A [३९ ध्यायः | दाडिमामलकागस्तिकपिन्धानां विचश्षणः | ARGU दापयेत्‌ शुद्धे AT चोात्तानके भिषक्‌ ॥ १२॥ व्रणे SS प्रदातव्यं Wasa परम्‌ | चूण म॒निमुखेन्गीणे वश्यमाणमिद्‌ ततः ॥ Ys I खरचम्भास्थिवालथ्च दन्तमङ्गनखं तथा । गवादीनां यथालाभं कटादं कच्छपस्य च ॥ १४॥ WW ALARA अन्तर्दग्धं विचक्षणः । ` तदयादृततैलाभ्यां Vat संजननं परम्‌, ॥ १५॥ श्श्चमारकदल्यकं TEETH STR: | पचेत्तेलं सभलातं नाडीव्रणदरं परम्‌ ॥ १६॥ शा गारधुमं संपिष्य Arty विचक्षणः | नाडीं प्रपूरयेद्‌ युक्तया तदुपद्रवशन्तये ॥ १७॥ ९९ । श्रगस्िवकटत्तः | SHAR श्रगम्भीरे | ९४--९१५। गवादीनां पशनां रुरच्भादिकं यथालाभं TYR wale चततेलाभ्यां मदयिला प्रयोज्वम्‌। we are ठतौय- चतुयपादौ ग-पुस्तके न स्तः। ९६ । नाडीत्रणचिकित्छामा। wifi waar: करवीरः । हाटक VBE | | १७ । श्रागारधूमं (Ae) तदुपद्रवशान्तये नाडीत्रणश्ान्तये। १। योमपोषणमुत्तम्‌ | गः | Bd अध्यायः |] व्रणरोगविवस्यम्‌। RRO नाडुव्रणा यदा शुं भेषजेन" न Tafa | तदा वधिः प्रदातव्यस्तथाच पित्तजे aa ॥ ec i सरक्ते ततछछषणेद्घुते AT आगन्तुके भिषक्‌ । मूलका दिभिरण्बस्धेः Fare स्वेदं विचक्षणः ॥ १९ ॥ तते मधुककल्कन्तु दद्यात्‌" कोद्र टता न्वितम्‌। बभ्नीयादस्रपटेन aE: fate सर्पिषा ॥२०॥ पच्चवस्कलक स्वेन सष्टतेन प्रलेपयेत्‌ | शष्कग्रासं* भिषणग्दत्वा पाने^ स्ताकं जलं तथा ॥ २१॥ पुयभावेः गते तस्मिन्‌ Yatra: शधनादिकाः°। दाषनेक्ताः करियाः स्वाः कत्तव्याः सावसानिकाः 7 N22 8 ९९ । मूलका दिभिरण्दस्थेरिति अम्मय रियः । ९२। BATHE पुस्तके नास्ि। १ | मेषजेनेव गच्छति | गः। RI सरत्तलच्तगोद्धुते । खः। ३। दत्वा । खः। 8 । खुव्कघासं | गः। ध । स्तोकं पानेन बुद्धिमान्‌ । गः। qf | पयामावे। गः। ©) ग्रो धनक्रियाः | गः। ८ | सन्वीद्धैव प्रवत्तव्या aaa वसादिकषाः | गः। २१८ SS CLIC] [१७ wera: | mane चिरेद्भ.तं मांसमज्नास्िसंस्थिरम्‌' । शच्छसाध्यमसाध्यं वा AT विद्यात्‌ समाहितः. ॥२३॥ इति ओमदहासामन्तजयदत्तकतेऽश्रश स्तरे AW षटचिंशाऽध्यायः। [र अथ सत्तचिंशऽध्यायः। व वातादिसि घानलच्तणानि | वातिके पैत्तिके चेव afar सान्निपातिके । किंधानके प्रवश्यामि लक्षणं भेषजं तथा ॥ १॥ तनुखावं सपोनश्च वातिकं तत्‌ प्रकीत्तितम्‌ । रक्तपोतासिनेः९ खावेविन्दात्‌ पित्तसमुदह्धवम्‌ ॥ २॥ धनेन द्धिवर्णेन कफजञ्वेव निरदिशत्‌ | नानावर्णेन जानीयादसाध्यं सान्निपातिकम्‌ ॥ ३॥ तल्िकित्सा | शिरसः खेदनं Fars वातिके Bat तथा । प्रियङ्गचन्दनेाशीरेः शिरखेपस्तु पित्तजे ॥४॥ Rel श्रवगाढं न सम्यगुलियितं । चिरोद्तं चिरजातम्‌। ९। समायु स्थिरलचम्‌। गः। इ । रक्तपित्तासितेः | गः । २। विदान्‌ समादिशेत्‌ | गः। Re च्यध्यायः |] faygraafaacaa | RRE सिंधानकेषु सर्व्वेषु शङ्खग्येस्तालुके तथा । शरावेधं प्रशंसन्ति मुनयः शसख्रकाविदाः ॥५॥ गेमुचेण च संपिष्य टदतीगोरसषपान्‌ | तिक्तवात्ताकवीजानि' dana दापयेत्‌ ॥ € a नस्यं सिंघानके प्रान्नो वातिके श्ेप्मिके तथा । Tae विहिता दृव्वा पाने WAHT तथा ॥७॥ नाडिकामे व्यषच्‌णं दद्यात्‌ नासापुट न्तरे । पश्चिमे नाड्काच्छिट्े मुखवातं प्रपुरयेत्‌* ॥ ८। रुष प्रधमने नाम विधिः श्ेष्मापकषंणः। सिंधानके प्रयोक्तव्यं शिरसश्च विरेचनम्‌ ॥ ९ ॥ व्योषचर्णः विधानेन अन्येव कटु चणकैः । दापयेत्‌ Aaa नस्यं तै लश्च साधितम्‌ ॥ १०॥ ८। नाडिकागरैः नेचाग्रभागैः। १। तिक्त वात्ताकवीजच्च। खः २। wag विदिता saat) खः। S| दत्वा | खः। 8 । प्रदापयेत्‌ | खः | € 9 ४ । carer शिरसाम्‌। Tt | ६। विषचूणं विधानेन अन्यन्‌ कटुक्यकान्‌ | गः | ©) BUT । खः | ९० व्यवे दके [३७ खध्यायः। पुननवा fiers सरलं देवदार च। रजनी चैव वाराहो वलामृलं तथेव च ॥ LL A रतानि समभागानि कलवा कत्वा विचक्षणः | पश्चमृलकषायेण पाचयेत्तेलमुत्तमम्‌ ॥ १२॥ तेन नस्यं प्रदातव्यं वातश्च ष्मसमुद्ववम्‌^ | सिंधानके तुरङ्गानां कटुचुशावच्‌ शितम्‌ ॥ १३॥ चेत्तिक दन्दजसिष्गनकचिकित्साः | मश्नि्ठा मधुकं शधं पिष्यली रजनोदयम्‌ | नस्यं सषीरेण दातव्यं पित्तसिंघानकापहम्‌॥ १४॥ लाभः प्रपौण्डरी कच्च मधुकश्वोत्पलन्तथा | HS AAT GANS पयसा वारिणा सह ॥१५। पित्तसिदहानकार्तस्य नेलेनानेन बहधिमान्‌। नस्यं TMNT AMAT तेन सम्पद्यते मुखम्‌ ॥ १६। दत्तनस्यं तते ATE बद्धा जद्धादयेऽचिमे | ye चः ताडयित्वा तु aaa परोथयेत्ततः" ॥ १७॥ QUI वाराद्ी वाराहौकन्दः। en ९५ । wa वारिपयषौ खेदचतुगेणे देये । [का he १९। तिक्तसदरेख भोणनम्‌ । गः। RI एष्टतः। we RQ | SAR पोणरोकश्च | गः | 8 | HATE वि चक्तशः | खः | ३७ खध्यायः |] सिंघानरोगविबरणम्‌। २8४१ रवं aut विनियाति तस्य नासान्तरोाद्भवः। प्रतिप्रभातं gata क्रियामेतां समादितः ॥ १८॥ तारयेदा जलं निम्नः पाथयेदया विचक्षणः? | नासादिट्े विनिःश्िष्य geet! चूशितां मनाक्‌ ॥१९॥ गुड्च्यास्िफलायाश्च निम्बवासकयेास्तथा | | काये ASN समुत्छिय सुखेष्णान्‌ स्थापयेन्ततः॥२०॥ पश्चमृलकषायेण रस मांसस्य साधितः मद यित्वा ततस्तलं दत्वा मध्‌ च भाजयेत्‌ ॥२१॥ .. AURA वातजे चेव कट चण प्रदापयेत्‌ | तिक्तस॒द्ना ताभ्यक्ताः पित्तसिद्कानके हिताः ॥ 22 4 न दद्यात्‌ पित्तजे ad केवलं विदितं एतम्‌ | दन्दजे च भिषग्विदान्‌ कुव्यात्साधारणीं क्रियाम्‌ ॥२३॥ दूति ओ्रीमदहासामन्तजयदत्तरतेऽश्चशास््े सिंधान- चिकित्सिते सत्तचिशेाऽध्यायः - च OES ९ | प्रमातं ofa | at | Rl तु ततः परम्‌| TY २। चिचरं। गः। 8 । gaat कूचिकां मनाक्‌। खः। a | wea दिविधां कुग्धाव्‌ विविधां सातिषातिके। खः। al [ eer ] पअथाष्टचिंशेाऽध्यायः। एणिरागवचिकित्घा | भासिकाभ्यन्तरे यस्य पिडकानां समुद्भवः | aa वा यदि वा ara: तस्य विद्याद्‌ टणोरुजम्‌ ॥ १॥ Prasat बेधयेत्त्य शिरां शाथे विचक्षणः | अथवा Mila दुष्टं कर्षयेच्च जलोकसा ॥ २ ॥ धरण्यां पातयित्वा तु दृं बहधा तुरङ्गमम्‌ | नासापुट ततः we: पाटयित्वा विचक्षणः ॥ ३॥ ‘sen पिड्काग्न्धिं दहेल्लोदशलाकया ! उत्थिते तु, AAT वाहे VARIG: प्रशस्यते ॥ ४॥ श्रीतेनाश्व्योतयेदे्ः पश्चवस्कलवारिणा | मु हुहुं ATA wages वाजिनः ॥५॥ ९ । धघणिनाम नासिकाभ्यन्तरख्रो गविभेषः। ९। जल्लोका। (sia) । श्रथ वेत्यादि agetat ग-पुखके नास्ि। ४ । चताश्यङ्गौ घुतमदनम्‌। wl श्राख्योतयेत्‌ श्रासेचयेत्‌ । LI Set TIS Re अध्यायः || एणिरागव्रिवरणम्‌। Rey गुग्गलं पाययेत्तश्च चिफलाकाथयेाजितम्‌। Ta यवसं दयात्तत्तशतं जलं तथा Ut ६ ॥ निम्बपचं जलेात्छिन्नं माजयेष्न्मधुसपिषा | salar तिक्तकैः सिडान्‌, gary इरितपीतकान्‌ ॥७॥ fed चन्दनं लाभं मधुकं इरितालकम। कालेयं VAT? लाक्षामजाक्षीरेण साधयेत्‌ ॥ ८॥ कस्केनानेन fags तिलतैखेन fafa’ | नस्या्थेश्व छतं तैलं Tatty चेत्तमम्‌ ॥ € ॥ नावनं, रतमश्रानां नासात्रणविशोधनम्‌ ॥ १०॥ इति श्रीमहासामन्तजयदत्तसतेऽश्चशास्ते शणिरा- गचिकित्सिते अष्टचिभाऽध्यायः | ६ । विफलाकायस्य प्रस्थः गमालोखच कषंदयम्‌ | शौतलवारिणः afeqerta | © । निम्बपचाणां पलं जलाटृकने पक्ता पादशेषं war देयम्‌ । ८। कालेयं HUNT | ९०। नावनं AVA! Q | भोजनं | गः। २। RTs मुदरात्‌ साधिकाग्वितान्‌। Be । सारिवा। खः। 9 | तिलतेजेजेसेनतु | खः। y | नावनीक्घतम्‌ | खः। | २88 ] श्रथेकानचत्वारिशिऽध्यायः। | पादरोगसंख्या | श्रत ऊ प्रवस्यामि पाद्रागविनिश्चयम्‌ । लक्षणश्च चिकित्साश्व यथाश्स्रानुसारतः ॥१॥ मण्डुकतापः, पां शुखुरस्तथा चेव पुनःखुरः | अलावी चूशिकाऽध्यस्थि ऊम्मिकश्चक्रवालिकःः ॥२॥ VIR "पाद संस्थानं तदा पादविरालिकाः। अमण्डकापजंधोः च दर्भकशः NATH ॥ ३॥ कदम्बक ष्टतलस्तथा भिन्रखुराऽपरः | ATAU दौ तु पिच्छपादसकेशिनै* ॥ ४। रुते पाद्गता रगातुरङ्गानां प्रकौल्निताः। ` रुषां चिकित्सां वश्यामि शलिदहाचादिसम्मताम्‌ ॥५। ९--४.। मण्डुकतापादिकदम्बकपदान्ता शिशरतिदिधाः पाद- रोगाः। एषां लच्षएविकित्वितानि saute । श्रध्यस्थीति शरष्थधिषवयेत्यथेः । उलुकपादभस्यानं तदेत्यच उलूकपादः TATU स्थेति पाठो भवितुं यक्रः। श्रामण्डकोपजंघावित्यच श्रामण्डक उपजंघाविति ud पाठो भवितु युक्रः। १। मण्डुकता पश्चिखरः | खः। 9 । पदाविराड्का। a | २। चक्रवाकिकः। खः | ५। अमद कापजंघा च । खः। RQ) उदकः पाकसंस्थानम्‌। खः। ९। EAT) गः | ° । पिच्छपादस्तधेव च। खः। Re ध्यायः |] पादरागविवरणम्‌। २४५ zai लच्तबानि | मण्डकतापा मण्ड्क्यां ब्रणेनाश्वस्य जायते | अभिधातसमुन्येन दृष्टकदंमकेन च ॥ ६ ॥ पांशुभिः शएकराभिश्च पूयते यस्य काटरम्‌। aa तस्य विजानीयाद्रोगं पांशुखरं भिषक्‌ ॥७॥ qe भूमो तलं यस्य ताखीभवति वाजिनः । तस्य धृष्टता नाम पाद्रागः प्रकीत्तितः॥ ८ ॥ आक्षाविणं विजानीयात्‌ azarae दयम्‌ | खश्चूणेतलश्चेव चगेकोलः प्रवीत्तितः ॥ € ॥ ` केशकाराणि मांसानि यस्य स्युस्तलजानि च | मां सकेशोति तं विद्यात्तलं वाहस्य बुद्धिमान्‌ ॥ १०॥ awa विवर यस्य दभमुच्जकरं' भवेत्‌ । तस्य दभ॑क इत्युक्ता व्याधिः कष्टचिकित्सितः ॥ ११॥ ६। aes वाजिख्रतलख्यप्रदेशे श्रभिधातजो दुषटकहमजो वा यो ब्रणस्तेन यस्तपो ज्वाला स मण्डकतापः। ७। यस्याश्च तले कोटर पादतलसखकोटर मित्यथः। wats वालुकाभिः। पांश्खुरादिरमासकेश्वन्ताः पादतलस्या रागा Har: | ९ । aaa पूयादिख्ताविपादतलमित्ययेः। श्रयमपि पाद- तलस्यो रोगः। ९९ । दभमुज्निभमिति मुन्नसदशं दभषद्शश्चु। १। मुक्तदर्भनिभं । खः। Red व्यश्ववेदयके | [३९ अध्यायः | पाष्णिजाः, पिण्डिका यस्य द्यन्ते तीत्रवेदनाः | तस्य विन्द्याद्भिषग्व्याधिं art पादविरालिकम्‌ ॥१२॥ प्रसरन्ति, खुरा यस्य अथवा पादुकेापमाःः | पुनःखरीति तं fare विद्धलगामिनम्‌ ॥ १३॥ ऊम्मिकश्दाभ्मिसं खथानेवलिभिः खरसम्भवः | विन्द्या द्विन्रखुरं चेव यस्यान्धा जायते YT १४॥ वहुमांसखुरथेव ज्ञेया मांसखरा दयः VETS FTAA खदु यस्य खुरा भवेत्‌ ॥ १५॥ क्गिचन्ते वलया यस्य खुरसन्धिसमुह्ववाः | afar वाथ सरुजस्तं विन्द्याचक्रवालिकम्‌ ॥ १६॥ Hear यः AA जद्घायामुपजायते । उल्कपादा fara न च शक्यधिकित्सितुम्‌ ॥ १७॥ ९२९ । पाण्णिजा cara पाष्णिः (गोरारि) | ९२ । एते युनः-खुरादिवक्रवालिकान्ता रोगाः Twat Bat: | QB | ऊर्मिसंस्थामेवैलिभिस्तरङ्गषदृैभङ्गिभिरित्यथः | ९७। ge किणानन्तरवन्तिप्रदेश्म्‌ | १। पाष्णिका । गः। ५। विद्यात्‌ । गः।. २। प्रखवन्ति। गः। ¢ । faafa । खः। Rl अथे पाण्डकापमाः। गः। ७ । खाथिदय। खः। 8 । विकलगासिनम्‌ | गः। ८ | विख्यातः। खः \ Re खध्यायः।] पादसोगविवरणम्‌। २९७ रोमान्तः श्रयते यस्य समन्तान्नेव पच्यते | aca पिच्छिला यस्य, पिच्छपादीति तं विदुः ॥१८॥ प्राटृरकाले रणं यस्य जद्ायासुपजायते | MUU स विन्नेयाः दुष्टशाणितसम्भवः ॥ १९ ॥ Sat च कचस्य wal या गुटिका भवेत्‌ अमणर्डकामिषा नाना" जद्धापाश्रेसमद्ववः ॥ Re | प्रपोारकं विजानीयाद्‌ ग्रन्धिभिः yeaa: | अ्रमलक्यसिसङ्धाशेः यन्थिभिश्वातिकण्टकैः ॥ २१॥ कदम्बफलमाचस्तु मण्ड्कौ मध्यसंस्थितः | मांसाद्भुरः कदम्बाख्यः BUM एितसम्भवः ॥ V2 I ay चिकित्सा| सर्व्वेषां पादरागाणां शिरावेधः प्रशस्यते | तलजायाश्च WATT: क््चजायास्तथेव च ॥ २३॥ ९८। श्यते स्फीतो भवति। ९० । गुटिका ग्रन्थिः । (गृरलि) । श्रामण्डक आआमहकञ्च इत्यु भय एव WSIS | Ral पादरेगेषु तलजादिभिर वेधः कन्न इत्यथः । ९। योऽति । गः। द । ग्टदीका। गः। २। विख्यातः। खः। ४। BAER EIA सः | खः। Ret SELL | [३९ ध्यायः | अभिघातात्‌ खुरतले व्रणं यस्यापजायते | दुष्टकहंमसङ्गादा तस्य FO प्रतिक्रियाम्‌ ॥२४॥ छच्छाद नकपावेण, Awa तस्य ओाधयेत्‌ | afadiata शस्वेण क्िजमांसञ्च कत्तयेत्‌ ॥ २५॥ तलजाश्च" शिरां विद्धा रामान्ताश्च विचष्णः | AAAS शितं TE कषायेश्चापनादयेत्‌ ॥ २६॥ गुग्गुलं पाययेदश्वं चिफलाक्राययाजितम्‌" । ` रवं यदि न सिध्येत तदा वहं प्रदापयेत्‌ ॥ २७॥ दग्ध्वा तमेव पानाय गुग्गुल पाययेद्धिषक्‌ | सप्ताहं षाडशाद्ं वा दादशडहमथापिवा ॥ २८ ॥ खादनं नैव. दातव्यं gat च यवसे fear AAMAS पानाय उदकं तस्य कीत्तितम्‌॥ Ve | Re | मण्डूकतापादिचिकिामाद श्रभिघातेत्यादिभिः। ९५। छच्छादनकपा चेणेति पाठः Wasa साधुनं लभ्यते । परन्तु छटच्छादुतपलपचेएेति पाठोऽचाुमीयते । Rai wa केविदहवचनं पठनति। २७। श्रयं स्लोकः ग-पुस्तके नास्ति। १। RATATAT । खः। २। मण्ुकां । खः। Q 1 ay ep बुधः । गः। 9 । तलजं शोजितं दुं कषायेखापि वाषयेत्‌ | गः । wl गग्गल TAA Meter ज्ञाननिखयाव्‌ । गः । चेव | गः। १३९ अध्यायः |] धादरागविवर्णम्‌ | २४९ तच रागेषु सर्व्वेषु अयमेव क्रियाक्रमः | HVT: AAS वेदेः शखरमागोतुसारिभिः ge | दिन्याद्रणं ग्रन्थिपुरं रेमान्तादिव्यवस्ितम्‌। प्रयच्छेदवि शन्तु aera विदारयेत्‌ ॥ ३१॥ स्यककरवी राणां चिचकस्य तथेव च । मूलान्ध्॒त्य सर्व्वेषां गवां ASA पेषयेत्‌ ॥ २३२॥ रतेन Vagal रणं वादस्य बद्धिमान्‌। परि शुडन्तु विन्नाय रापणोयैरुपक्रमेत्‌ ॥ ३३॥ दन्तीचिचकमृलन्तु सुद्यकपयसा सह । भल्लातकाश्िकाशीषं लेपच्छिधेाच्छलिलामपि ॥ २४ ॥ रवं यदि सुखी न स्यादभ्भिकम्मं ततःपरम्‌। दग्ध्वा तं पुव्ववदाह गुग्गुलं पाययेद्धिषक्‌ ॥ ३५॥ चिफलाक्राथयुक्रसतु सर्व्वेषां पादरागिणाम्‌ । २० । तत्रेति खुरतले । ३३ । tanta: रेपणाय दितैसोषधैरिति शेषः | ३४ । रापणोषधान्याद्‌ । दन्तीत्यादि। wae (wae) | ` भक्नातकाथि ( भेलार्‌मुरि ) । लुह (सिजु) । कारीषं (दिराकस्‌) | श्रयं पाठो ग-पुस्तके नासि । we चतुथेपादो न लगति । aul श्र्निकममै चतुद्ाध्योयोक्रभित्ययेः | 32 २५० ष्यशधवे्के [३९ ध्यायः, प्रधाने गुग्गुलं स्तथा दाइ वाजिनाम्‌ ॥ ३६॥ MACH पाटयित्वा दग्ध्वा ततश्षणमेव च | गुग्गुल पाययेत्तावद्‌ यावद्रढृ AW भवेत्‌ ॥ २७॥ माषपर्णी येवांश्चेव न दान्तस्य वत्सरम्‌ | खादनाय समुद्दिष्टा यवा great मनीषिभिः ॥ ३८॥ चामर कविधिः wea: कर्तव्यः पाटनं विना | प्रपाटकेऽपि वाहस्य हित्वा चैव कदम्बकैः ॥ ३९ ॥ शिलासदहश्कारिन्यः शाथे जंघव्यवश्ितः। शअध्यस्थिसंन्गि तं विन्दया्मु दष्डेवे पजं धिकम्‌ ॥ ४०॥ प्नं दत्वा तते वेद्यः कुय्यादामदंकक्रियाम्‌ । शिरावेधो faata उपजंधेषु कोत्तितः ॥ ४९॥ रतेन यदि चारेण क्रियमाणेन शम्यति। OSU AST वेद्यः HATHA पुनः पुनः ॥ ४२॥ इति श्रीमद्ासामन्तजयदत्तरतेऽश्च शासे पादरागे रकेानचत्वारिभेाऽध्यायः। ३६ । चिफलाक्तायः प्रथदयमितः । गग्गलाख पलम्‌ | ३९. । कदम्बकं रित्यच कदम्बकमिति साधु ant) एवं शिला- सद श्काटिन्य इत्यादावपि दितीयान्तः पाठो भवितुं युक्तः । ४२ । चारेण उपवारेरेत्यथः | [ ew |] चथ चत्वारि भाऽध्यायः। नतक वातजञ्वरनिदानलत्तखानि | कारणैः पु्ववसुददिष्टः कुपिते मातरि श्रनि | ज्वरा वातात्मिकेाऽश्वस्य तदा भवति दुःसहः ॥ १॥ गुरुत्वश्चोष्णता चैव मस्तकस्येपजायते | Waal परव्वसन्धी नां चलनश्चेव खयोः ॥२॥ स्तबधाङ्गस्य JIRA म्रासदेषेण वृद्धिमान्‌ | वातज्वर विदित्वा तु ततः कुग्यात्‌ प्रतिक्रियाम्‌ us Fafincar | चितेन प्रसारिणखा अन्येवीातविनाशनैः | ` तैलेरभ्यङ्गिभाङ्गस्य कर्तव्ये स्वेदमदने, ॥४॥ लंघनं कारयेत्तावट्‌ ATTA AAT भषेत्‌ | Vi पूरवैसुदिषटैः कारलेरिति सप्तवत्यध्यायनिदिैः तिक्ररस्क- षनिरादारश्रमादिभिरित्य्थः । मातरिश्रनि वायौ । 21 स्तभाङ्स्य निश्चलकायस्य | ४ । श्रन्येरिति प्रषारण्यादिभिरित्यथः | ९। उपजङ्कि। गः। २५२ खन्धवेद्यके [४० च्यध्यायः। अप्राप्तौ चिटतादीनां तैलयुक्तेन सपिषा ॥५॥ वसायुक्तंनः TIN तिलतैलेन कारयेत्‌ | कषायः प्डमूलस्य सुरागेामूचसंयुतः, ॥ € ॥ निरूहः पिणपलीकल्कयुक्तोऽतीव प्रशस्यते | धै लैवातदरेः सम्यक्‌ fed तस्यातुवासनम्‌ WO I | fousqcfafarat | नाजनंर fafed तस्य लिग्धेमोंसरसेादनैः | facta: पित्तजननेः" सेवितैः पित्तजा ज्वरः ॥ ८॥ स्वेददाद्दौ" AMA THAT जायते ॥ ९ ॥ wl श्प्राप्नाविद्येका ata: | & । वायक्रनेत्यपरा ain | पञ्चमृलस्य पलदश्रकं वारिण- खाद कषतुष्टयं पक्वा पादशिष्टः कषायो यादयः । श्रय aa पिप्पली- क्वस्य पलं सुरागो मुबयो; पलं पलं मिश्रयिला निरूढा देयः | © । श्रालुवासने तैलस्य प्रस्थो Are | ८ । भोजने मांघरखा वारिजानुपशूकरमददिषादिमपिः सा- नीयः । ९ । पिन्तजनकैः कद्रम्लादिभिरित्यथः | १। रसाभ्य़न चाभ्यदः | गः। द| याजितः। गः। ह । विदितश्चास्य रागस्य | गः। 8 | पित्तकरणेः | गः | ४ । बेददादयतः ]ra | गः। go ध्यायः |] छ्वर्विवर्णम्‌। Rus वदरोपचफेनेन तस्य ATT प्रलेपयेत्‌ | वीजयेत्तोयसिक्तश्च' तालन्तेभिंषग्वरः ॥ १० ॥ अवगाहे जखेचेव सापयित्वाच तं इयम्‌ | मस्तके दापयेत्‌ प्रान्नःश्रीनं धारजलं तथा ॥ ११॥ तस्याङ्गं सेचयेदभा काञ्जिकेन च बुड़िमान्‌। SICA दातव्यं शकरेक्षसमन्वितम्‌ ॥ १२॥ सकाश्दूर्ेक्षकुशेःः छषीरपिषटेः सितेत्पलैः | तयक्तः VAI तस्य ATS प्रशस्यते ॥ १३॥ ` HUAN RATA AINA: | छषीरवस्तिः स्मृतस्तस्य मज्िष्ठाशकंरान्वितः ॥ १४ ॥ ९० । वद्र पचरफनेनेति केमलवदरौपच्राणएं जलमद्‌ नात्येन फेनेनेत्यथं; | ९९ । omy “ज्वरितानां तरङ्गानां पयसेव क्रियाक्रमः" इति । ९२। श्रत्र दुग्धस्य प्रख्यः, इत्तोरस्याद्धाढकः शरकंरायाश्च पलाष्टकसुत्तमाग्वाय देयम्‌ । | wal कासः (केशे मूल) 1 Ty (छष्णेचुमूल) सिता शकंर । gua (ataufg) । एषां समा भागो यादयः | ९४ । श्रच Saat दुग्धस्याढकः । कुशादिकखो मिलिला दश्पलमितः। पदकं (पद्मकाष्ठ) । १। वौजयेत्तालरन्तेख तायसिक्तेख बुद्धिमान्‌ । गः। “ef = २। वासदृ न्वच्ुरसंश्व | गः | २५8 was (४० ध्यायः | सर्पिषा afed तस्मै" यवान्नं माजनेः हितम्‌ । WAST जलं पाने ग्रासे दृव्वौच शस्यते ॥ १५॥ पित्तज्वरसमाकारोौ रगशेषौ निरामक | रेगे पित्तज्चरे प्रोक्ता तयेस्तां कारयेत्‌ क्रियाम्‌॥१६॥। कोधादिभिः अमाव कड्ूम्बलवणाशनात्‌ | अनयोः सम्भवः प्रोक्ता ग्रीष्मवातेापकवनात्‌* ॥ १७॥ | सेश्रज्वर निदानं | हेतुभिः ्षेष्मजननेः से वितः सेष््रसम्भवः | तेन तन्द्रा भवत्यस्य ्ररुचिगाचसादनम्‌ ॥ १८॥ उष्माभिलाषा वादानां नासाक्ावश्च जायते ॥ १९ ॥ | तचिकित्ा। मरिचष्वेव पाठाश्च मुस्तकं कटुरादिणीम । ९६ । पित्तञ्वरा निरामच्वरसतयुभावेव क्रोधादि सम्भवो श्रत- शिसिष्ठापि निरामज्वरस्य पित्तज्वरोक्रा एव Fat | ९८ । Qua: खादादिद्रवयातिश्यभोजनद्हपे रित्यथंः | १९ । गाचसादनं WTA: | ९ । तस्मिन्‌ । गः । २। भाजयेत्‌ । गः। &। तये Ferg क्रियां बुधः | खः । 8 । निवोातसेवनात्‌ । गः। ge अध्यायः |] ल्वरविवर कम्‌ | २५५. पिष्पलीचेव शुण्टींच गुड़चों चव्यकं वचाम्‌ ॥ २०॥ वारिणा क्राथयित्वा तु wend समादरेत्‌ । कषाय रष दातव्यः पाने क्षौद्रेण याजितः we ॥ पश्च तक्तकसिदांख मुद्ांसिकटुकान्वितान्‌ | भाजयेन्मधुसंयक्तान्‌ सुखेाष्णां शेव बुदिमान्‌ ॥ २२॥ वालुकापुटकेः सखेदा गा Al च दापयेत्‌ । TEATS शिरां तस्य मन्याजाञ्वेव वेधयेत्‌ ॥ २६। सतरिपातज्वरुलच्त्ग चि कित्स॒(: | सर्व्वेषां चैव रूपाणि कुरुते सान्निपातिकः | Bary: सतु विख्यातस्तस्य साधारणी क्रिया ॥ २४॥ व्यभिघातन्वरलच्तणचिकित्सा कासः स्तम्भः मृच्छ च सथ्राणितकफेद्गमः। अभिधातसमुत्थे तु ज्वरे जम्भा च जायते ॥ २५॥ २०--२९ । मरी चादीनां पलं जलाढके पक्ता पादगेषः क्षायो मधृकुड्वेन ST: | २२। पञ्चतिक्रादीनां मिलितेन पलेन मुद्धस्य wera प्रस्थं वा चतुरगृणे वारिणि साधयिला मधक्रुडवेन कवोष्णं देयम्‌ | Ry स्तम्भो निश्वेष्टता । १। कासश्णे णितमृच्छाख सश्ोणितकणोद्धवः। गः | Rud च्यश्रवद्यके [४९ अध्यायः | पथ्चवल्कलकल्कन एतयुक्तन वाजिनः। खेपयेन्तस्य गाचाणि सशिरस्कानि बुद्धिमान्‌ ॥ २६ ॥ चन्दनाशीरमश्जिष्टावलामधुकपद्मकेः । पयसा साधितं सपिस्तस्य पाने प्रशस्यते WON अनुवासनं निरूहश्च Aaa परिडितः। पित्तज्वरसमुदिष्टं कुया दुद्धिमतांवरः ॥ २८ ॥ इति ओरीमद्ासामन्तजयदत्तरतेऽश्शस्ते ज्वररागे चत्वारि शेाऽध्यायः। अथेकचत्वारिशिऽध्यायः | SH AAA | अरजी रेन, भवेद्दाजी मन्दयासशः THAT: | खच््रपाणिश्चः जं घाभ्यां रच्छमूचपुरोपरत्‌ ॥ १॥ २७ | वला वाय्ालकं | मधुकं यष्टिमधु | ९ । seat सह Beara: | Q | अजोगेतः | खः । २। मन्दग्रासपुदुम्मनाः। खः। ६ | खुन्दत्ययिमनङ्काभ्यां । खः | 8९ खध्यायः |] ऋअजींरागविवरयम्‌। २५७ यदि शोथा न जंघाभ्यामातुग्स्यःन वा व्रणम्‌ | अभिघातश्च ना कश्चित्‌ तदाजीर्णेन खश््रति ॥ २॥ तचिकित्सा | | उपवासे हितस्ते तावद्यावत्तु लङ्गति । अतिलङ्गः व्यहादृद्धंमस्तब्धमपि वारयेत्‌ ॥३॥ छतेापवासे वाहेतु यथा तु प्रतिपानक्षैः। प्रतिपानं वारणीयं AE पष्चाहमेव च ॥४॥ अशुद्धं चारिते वाहे तथा जातवल्े भिषक्‌ | सप्तराचात्यर विदान्‌ शिरावेधं प्रयेजयेत्‌* ॥५॥ उरसा GAAS चरसीं वेधयेत्‌ शिराम्‌ | जंघायां जांधिकीश्वेव gras: कूर्चल ङ्गिते, ॥ ६ । ९। sata कथं भवति Aare प्रोयत्रणाभिचातें विनापि यदा @gat वाजिने दृ श्यते, तदानीम जानीयाद्यः | glares चारयेदिति wet ae चारयेत्‌ ate सोकं भ्रामयेदित्यथेः | श्रशद्धमिति श्रछतगिरावेधादिकम्‌ । ४ । रिखगन्धेन श्रामगन्ेन | | ६। द्द्‌ पाददयं ख-पुखके नासि | १। स्वुरस्यास्यः | खः | २। ग्लानिं यदादूद्धं चेव । गः। Ql छते यवासा वादस्य यथाथ | खः 8 । प्रकंख्पयेत्‌ । खः। ५। ara यस्यापि area । at | 33 २५८ च्छवि दाते [४२ अध्यायः | पिण्डं टडइतुरङ्गस्य सायं मध्ये न दापयेत्‌ । कटुकापिष्यलीशुण्टीवचारामटसेन्धवैः ॥७॥ अशुद्धे गुग्गलु्देयः TATAAT BATT ॥ ८। इति ओ्रीमहासामन्तजयदत्तरतेऽशचशास्वेऽजीणचि- कित्सिते रक चत्वारि शोऽध्यायः | रथ दिचत्वारिभेऽध्यायः। वाताद्यतीसारलच्तगचि किल्सितम्‌। अनिलेनाथ fara sara चापि, वाजिनः। अतीसार स्तथाचान्यः सन्निपातेन जायते ॥१॥ सङ्गोचिताङ्गः खानेन सकफं, येाऽतिसाखते | शल्यं तनु स शब्दश्च पुरोषं बहुः वा हयः ॥ २॥ तस्य वातात्मकं विन्द्याद"तौसारं विचक्षणः | पित्तजश्देव वश्यामि SAAT समासतः ॥ ३। © | faway कटुकादिभिः षटुपंलमित ; काच्यैः। पिष्डत्यारि साद्धस्ोका ग-पुस्तके नास्ति | १ । -वापि। खः। ६। बड वाहयेत्‌ । a | २। सफेन | खः। ४ |. विद्यात्‌| खः। 8२ अध्यायः |] तौसारशरोगविवरणम्‌। Rye स्वेददाइपरीतानां^ लक्षयेन्मतिमान्‌ भिषक्‌ । खावेण नोलरक्तन विखगन्धेनः पित्तम्‌ ॥४। मन्दाहार्स्रथा वाहा इष्टरामातिपीडतः श्यामः सपिच्छिलेभिने विद्यात्‌ सेष्मससुद्धवम्‌ ॥ ५॥ सन्निपातात्मकश्चंव सव्वषां लघछ्षणशयतम्‌। दिरूपं geet न्नेयमतीसार विचक्षणः wen अतीसाराः समदिष्टाः शलिदेचादिभिः FIT wat चिकित्सां वश्यामि वथाशस्रानुसारतः॥७॥ येन शम्यन्ति वाहानामतीक्षाराः सुढारूणाः । ` इदतीं शलिपर्णो श्व षृञ्रिपर्णा' निदिग्धिकाम्‌ ॥ ८॥ fast wet कपित्थश्च काथयेत्सचिकण्टकम्‌ | Waa" साधयेत्‌ प्रान्ना TAT शलितण्डलेः ॥ € ॥ दभ्ागन्नेन तु सयक्तां दद्यात्तं भाजने भिषक्‌ । ciel प्रञ्रिपर्णीः (aaa) i निदिग्धिकां कण्टकारी । aq यग्राग्ब्थे श्रालितण्डुलस्य we) टहत्यादौनां पलं जलद्रोपो पक्वा ंग्ष्टः काथो यादयः | अरय तेन क्ताधेन यवान्‌ पाचयेत्‌ | द्यं रदत्यादिनाम यवागूः | १। खेददाहापजातानां । खः। ५। तेन खसाधयेत्‌ | खः। २ | विषगन्धेन। गः। द | GAY Ts गः RL ARIE तथा वाहे IG! 8) भोजयेत्‌ । गः। 8 । aria! २९० STIs [४९ ध्यायः | यवागू साधयेद्यान्तु टदत्यादिरुदाहृता ॥१०॥ क्राथः पाने प्रदातव्यो वातातोसारशन्तये ॥ १९॥ पित्तातिसारधिकित्सा | जम्नाग्रदाडिमानान्तु काथयित्वा त्वच वुधः | मधुना प्रतिपानाय दद्यात्पित्तातिषारिशे ॥१२॥ BU वा मधुसंयुक्तं तैलथेागेनः दापयेत्‌! जम्बादीनांः प्रयोगेण पाठाप्वा कुटजान्विता ॥ १३॥ कनेनेव कषायेण साधितां मधुसंयुताम्‌। यवागूं माजयेदाइं* THUS तण्डलेः" ॥ १४॥ सेग्र/तिसारविकित्घा | वीजं Freya त्वक्चणं दाड़मिाखयेः। मातुलुङ्गर सेपेनं सेन्धवेनावचूितम्‌ ॥ vy | ले्येन्मधुसं युक्तं श्ेष्मातीसारश्णन्तये | रतेषां वा कषायन्तु मधुना प्रतिपाययेत्‌ ॥ १६॥ ९२ । अम्बादौनां aa पलं जलाढके पाच्यम्‌ | QR । जम्नादीनां चरे पलं ग्राह्यम्‌ | ९५९६ । कुटजवौजादिचुणं पलम्‌ । १। दलेयुक्तेन | गः | 8| वादहे। गः। Rl पानं वा कुटजाज्वितम्‌ | गः। ४३ enya: |] च्चतोसास्विवरणम्‌। २९१ mata कषायेण साधितं यवतण्डुलेः । मभुसेन्धवसंयुक्तां यवागूं माजयेत्ततः, ॥ १७॥ श्ामसत्निपातदन्दजातिसारचिकित्साः | पिप्पल्या way शुण्ठी मरिचं चिचकं वचा | अ्रामातीसारिशे देयं सुरया पानमुत्तमम्‌ ॥ १८॥ सन्निपातप्तमुत्ये तु काय्या साधारणी क्रिया । दिरूपे दिविधा चेव चिकित्सा परिकोत्तिता ॥ १९ । इति ओ्रोमहासामन्तजयदत्तरतेऽश्शस््ेऽतीसार- चिकित्सिते दिचत्वारिओाऽध्यायः। sq विचत्वारि ओेऽध्यायः। (गि री पश्चविधश्रलनिदानलच्णानि | सोभिश्यश्ाद्धवत्ति्चः भिन्नवर्तिस्तथेव च | विबन्धसरेहवर्तिश्च Fal Fas पशच्चधा ॥ १ ॥ ९८ । श्रच सुराप्रस्यः | पिप्पल्या दिचृणं षटतोलक ग्राह्यम्‌ । ९। विबन्धखदवर्तिरिति विबन्धवत्तिः सेदवर्भिश्च | १। भिषक्‌| गः। नि द्ध ९ € e AN (2 ~ € a) सुभिच्तखोपष्ड वत्तख भिन्चवत्तस्तयव च । वि विधखेह वत्तख | गः | शद च्यश्ववे यके [४३ अध्यायः। गुरुभिः खादितै'नित्यं तथा ज्ञेहातिष्योगतः। Wren जायतेऽश्वस्य ्रामविङ्गलकितः ॥ २॥ , ` यवसं खादनश्वेवष या वाजी खादिनं पुनः। मुखेन प्रोह्िरत्याशु तं विद्य।दू वर्तिनम्‌ । ३ ॥ AANA संयुक्तं AS यस्योपनायते | भिन्रवर्तीति तं विद्यात्तुरङ्ग दीनवेष्टितम्‌ ॥ ४ ॥ ` नेत्सृजेदयः पुरीषं तु सानाहः श्रलपीडितः। विबन्धवन्निः सास्याहस्तं विद्यात्कष्टोवितम्‌ ॥ ५ ॥ fra fant पुरोषश्च जायते यस्य वाजिनः। लेहातियागात्तस्याशु सेवन्ति समादिशेत्‌ ॥ € ॥ २ । सतेहातियोगतः चृताद्यधिकभोजनादित्यथंः । श्रामविद्ध- गलित दति श्रामविर्‌ श्रपक्रमल तस्या वेगेन afaa: श्रनुमितः | भ्रधानतोऽपक्षमलवेगेन सोभिच्तश्लमनुमीयते इत्यथैः । waq- भिति पाठे स एवार्थः | , al ऊद्धवत्िशललक्तएमाह यवसमिति। यवसं ara: | ४। atrafed मन्दच्टम्‌ | WI सानाह weTsa विण्छुचसङ्गेन सद वत्तमानः। Bares ग-पुस्तके छलिपिकरप्रमादात्‌ पतित टव लच्यते। १। खादनैः 1 गः। २। खे्ादियोगतः। a | ३ । खादने चव | गः। ४३ अध्यायः।] ूलशोगविवर्गम्‌। २६९ सौभिच्तविवन्धचिकित्साः। afua च fare च कत्वा स्वेदं विचक्ष णः। वघ्यमाशां ततः urs: कुयादत्तिक्रियामिमाम्‌ ॥ ७ ॥ आगारधुमं सुरसं पिप्पलीं सषपं वचाम्‌ सिन्धुवारौच्च GUTS तथा लवणपथ्चकम्‌ ॥ ८ ॥ सुचुर्धः च तते वत्ति कुग्धात्तप्तगुडेन तु । देष्यमष्टाङ्गलं तस्याः MATH CAAT ॥ € ॥ प्रशिपेत्तां गुदेऽश्वस्य व्योपचृशावच्‌णितम्‌ । सन्धवक्षोद्रलित्तान्त॒ मलप्रच्युतिकारिणोम्‌? ॥ १०॥ वन्यापहृतदाषस्य' व्यक्त HAE: । मुराकाच्जिकगेमू्ैः प्रयुश्ीतानुवासनम्‌' ॥ ११॥ ८-९०। सुरसं Tae) शिन्धुवारीं ated) लवणएपञ्चक- Bal इथमागारघूमादिवन्निः कथ्यते । १९1 शूले faware नकुलः-"“सेन्धवं नागरं श्यामा एड्ची सितसषपाः। श्रग्डषेतससंयक्रः पिण्डाऽयं get” ईति ॥ वस््- भिकारकथितौषधिमिभशरैः सुरादिभिरलुवासनवलतिं प्रदद्ादित्य्थः॥ १९। संचूपिंतेस्त । गः। २। स्मर ल्येनाकुलिसम्मितं । गः | Ql सेन्धवं ately मलप्रच्यतिकार णम्‌ | गः | 8 । वत्तिप्रतदोषस्य | गः। ५ । TTR । खः । € । Stared प्युन्नीत guage | गः । Ree खन्धे यके [४६ अध्यायः | रामं विना यदा WRT वाताद्वति दारुणः ` अनुवासन, AAMAS दातव्यं पूव्वनेादितम्‌ ॥ १२॥ quai पिच्छिलः भिन्नं पुरोषं सेकणाटतम्‌ | are भवति वाहस्य पक्कश्देव विवजयेत्‌ ॥ १२॥ रामं नैव प्रशंसन्ति वाजिशस्विशरदाः। दौमेनस्यारुचिम्लानिविणएमृचग्रह कारकम्‌ ५ १४॥ दत्तानुवासने वादे Years विचक्षणः | अपरेऽहनि yatta प्रतिपानमिदं ततः ॥ १५॥ दरेणकाच्च Fess भार्गी eas चिचकम्‌ | लवणं व्योषचुशंश्च सुरया पाययेद्धिषक्‌ ॥ १६॥ घासार्थं TAY पानं काष्णं जलं तथा | wa यदि सुखी न स्यादारः कुकौ तदा भवेत्‌ ॥ १७॥ ९२ । पूष्वेनेोदितभिल्यच पूवनेदिते इति पाटोयक्रः । Atl wa ₹दरेएकारिचणोस्य मिलितं पलं । सुराया प्रस्थो देयः। रेणुकां (रेणक) । श्रपरेऽहनीत्यादि we यावत्‌ ख-पुम्तके नास्ि। ९७। wa दापयेषुणंमिति rage दापयेत्‌ परिपाक करणासामर्यादिति भावः। १ । व्छनुवासनेन तेलन्त । गः | ३। aaa | गः | २। पित्तभिन्नं। गः। 89 ध्यायः |] उदावत्तंरोगविवर अम्‌ | २१५ age प्रेक्षते वाजो उत्यानपतनैसुहः | कुष्चितेन च गाचस्य श्रलं WE करेत्यलम्‌ ॥ १८॥ श्रयामजिच्धा समाभ्याते ध्यायेन्निश्चलवालधिः। रक्तमूचाततः श्रलो नच क्यथिकित्सितुम्‌ ॥ १९ ॥ इति ओ्रीमदासामन्तजयदत्तविरचितेऽश्वशास्े श्रल- चिकित्सिते चिचत्वारिओाऽध्यायः। अथ चतुश्चत्वारि शाऽध्यायः। नि उदावन्तलच्तणचिकित्सितम्‌ | पुरीषं वत्तितं यस्य eres निर्याति वा पुनः। वेद्‌ नात्तस्य वादस्य तस्योदावत्तेमादिथेत्‌ ॥ १॥ ९८। खक्कलमिति पाटो न सङ्गच्छते । खकरूलय्थाने aga भित्थेव पाठोाऽनमौयते । | ९८ । wafagraarama zea wrafss: समाध्पात शति पाठः साधृलच्यते। समाश्रात उद्राश्मानविण्ष्ट cyt | ९.। वन्तितं प्रवत्तितमपीत्यथैः । पुरीषभित्यादिः श्लोकः ख-पुस्करे नास्ि। 84 Ri व्श्ववे यके [४५ खध्यायः। अर ग्नधकषायेण Aa धुतयेाजितम्‌ | यावकं भाजने तस्मे Beaters दापयेत्‌ ॥ २॥ इति ओरीमहासामन्तजयदत्तरतेऽश्चश्ास्ते उदावतत- चिकित्सिते चतुत्वारि शाऽध्यायः॥ अथ पथ्चचत्वारि शाऽध्यायः | ee ESS प्रस्वात्ररोगलच्तयवचिकित्सितम्‌ | गुरुयस्य भवेद्रक्षः स्तव्धगाचपरिक्रमः। Fegan Vea AT वाजी याति बद्भवत्‌ ॥ १॥ प्रस्कन्ररागसन्तप्तः विद्याद्‌ वद्मा च तं भिषक्‌ । चिकित्सां तस्य वश्यामि भाषितां मुनिसत्तमः 12 I चाज्यं चिकुटकापेतं पाययेत्तं विचक्षणः | ततः लिग्धस्य कर्तव्यः शिरावेधो यथादितः ॥३॥ ९। यावकं कुलत्थं घतभजितं दापयेदित्यथः। र्येखेति वः पाठः पस्तकदयेऽपि दृते स न साधुः! एर यखे्येव साधुः पाठो वचसः क्तौवलात्‌। Qi घतस्य प्रस्थः । बरिकटुकस्य च पादोनं पलम्‌ । १। atest घृतयाजिताम्‌। याविकां । खः। RQ) प्रखाः दरो गसन्तप्त' । खः । ४५ अध्यीयः |] प्रखघ्ररोगविवरणम्‌। श्चारसीं पादिकं तस्य तलजां कू च॑जामपि। पव्वकाये शिराश्सते भेषजं तदिचक्षणः ॥ ४ ॥ द्रापाण्डों पश्चिमे काये स्थोरिकीं gest तथा | विध्यात्‌ शराशस्वमुखे देयं कदंमशेपनम्‌ ॥ ५॥ fag न चागरयेदाइमे कराच्रं विचक्षणः | AVA ततः पानमपरेऽहि प्रदापयेत्‌ । € । चिफलाकाथसंयुक्तस्तथा Bizet: । गुगगानुः प्रतिपानाय देयः प्रस्न्ननाश्नः॥७॥ Tae GAS AT: पाने चेव मधुद कम्‌ | अथवा पिष्यलीतेायं प्रशस्तं तस्य वाजिनः ॥ ८॥ पञ्चमुलकषाय्तु तिलतैलेन Arisa: | मा ४-५। भिरावेधः कु कत्त दत्याद । Waar श्रारसादि- कूचंजान्ताः भिरा faa भिराशस्वे तच्छिरा्ततसमुख cae: करमालेपनं देयम्‌। तथा पश्चिमे काये चेपाण्डादिकूच॑जान्ताः शिरा विध्यात्‌. तथा शिरा्ततसुखे कट मालेपनं देयमित्ययैः । तत इत्यादि एकराचं विचक्षण दत्यन्तः पाठो ग-पुस्तके aif ७। aa चिफलापलसिद्धः कषायप्रस्यः। मधुनः पलं शमालेाश्च पल ग्राद्यम्‌ | ८। aayoe वारिणः. पलष्टिकं देयम्‌ | age च्यन्वे्यके [४९ खध्यायः। हेमन्ते ATHY देयः प्रस्कन्रपोडिते ॥ ९॥ यदि सिद्िभवेनेव भेषजानासुपकमैः। तते वहिः प्रदातव्यो वानच्लोवक्षसि कर चके ॥ १०॥ दग्धाम्रगुग्गुलुः शस्तो वादस्य चिफलायतः। भामशब्चेव वाहानां प्रस्कन्नव्याधिशान्तये ॥ ११॥ इति ओरीमददासामन्तजयदत्कतेऽश्वशास्त्रे प्रस्कन्र- चिकित्सिते पच्चचत्वारिओाऽध्यायः। अथ षट्चत्वारिभाऽध्यायः। छमिकेषटनिदान चिकित्सितम्‌| AI यस्य वास्य जन्तुभिः ufcafeaa ` पुरोषं जायते भिन्नं तं विन्द्यात्‌ छमिकेा्ठकम्‌ ॥ १॥ सेष्मकेष्ठी समुदिष्टो मन्दादारसतुर ङ्गमः | Taal भिन्नरामा च गुरुगाचस्तथेव च ॥२॥ पुरीषं शेष्पमणा मिश्रं पिच्छिलं तस्य सव्वंदा | निद्रा च जायतेऽत्यथं तन्द्रा चैव समम्विता ॥ ३॥ €। तिलतेलस्य कुडवः । क्षारस्य पादोनं पलं देयम्‌ | ९६ खध्यायः || क्ञमिकोषविवरणम्‌। RE तचादौ कमिकेष्ठस्य क्रियां वश्यामि तत्वतः | अआज्यमसमे प्रदातव्यं मांसक्षोरेण साधितम्‌ ४। ufeara तिलाः. ett गुडश्च दधिमिभितम्‌। छभिकिाष्ठाय दातव्यं भाजनं तावदग्रतः\*॥५॥ fags चिचकं पाक्या दन्तो चः निच॒लं तथा । कम्पि्लकश्च तुल्यांशं कषायं ATAU: ॥ ६ ।॥ AMARA कल्केन कषायेणामुनेव" तु । विङुङ्गचृणेसंयक्तं fag सपिः प्रदापयेत्‌ ॥ ७ ॥ vd fagwdqa सिडसपिः प्रदापयेत्‌ | दन्तीकषा यकल्वंन साधितच्च प्रदापयेत्‌ ॥ ८ ॥ va विदुङ्गसयुक्तं cena वि चक्णः | दे दरिद्रे विडङ्गानि तथा लवणपथ्च कम्‌ ॥ € ॥ ६ । विड्ङ्गादिघतमादइ विड्ङ्गमित्यादि । पाक्यो area: | कम्पिक्नकं ( क मलागुडि ) । Gl श्लोकोऽयं ग-पुस्तके नासि, ९। षट्टिकाब्रतिलं | गः। R | आक्रमः Z| इ । श्यामा वन्तो दन्ती च। खः। £ । छम्बृने व । खः। २७० अन्वेके [४९ अध्यायः | पटोलं निम्बपचथ्च व चां चिचकमेव च| पिष्यलीङ्गवेर श्व चुगोमेकच कारयेत्‌ ॥ १० ॥ VATA प्रदातव्यं सुरया कमिनाशनम्‌। चृेपानप्रयोगेाऽयं, AAAS प्रशस्यते ॥ ११ ॥ मन्दाग्रिदोपनेऽत्यन्तं शालि हे षेण कीत्तितः ॥ १२॥ wnaretrarfatatad | QUA समुदिष्टो मन्दादहारसतुर ङ्गमः | छमिकेषटोदितां कुग्यात्‌ क्षेककेाटेऽपि च क्रियाम्‌॥१७॥ इति ओ्ओमदासामन्तजयदत्तकतेऽश्शस्ते alae: स्ेककेष्टवचिकित्सिते षटचत्वारिशराऽध्यायः | १९। “चखुहीचीरं wagt वरूपोदकविभावितम्‌। पिण्डऽयं हन्ति मध्यस्थान्‌ उदरस्थान्‌ कमित्रणान्‌' एति ages परिभाषा नियमेन घ॒तमिदं साधयित्वा पाययेत्‌ । Ul Za पाने पदातयः । खः। € | प्रयाग | गः। 8७ aT: |] मूजइविवर कम्‌ | RN रथ सतप्तचत्वारि ओाऽध्यायः। वात।दिमृचग्रहलच्ठलायि | स्तोकं स्तोकं AHA SAAS करे।ति a: | तस्य वातसमुत्यन्तु IAAT वृधः ॥ १ ॥ दा हेच्छासयुतः पित्तान्मुचरागः प्रजायते । वाजिनः पीतमृचस्य मूुचरागः प्रजायते ॥ २ ॥ वाजिनः पौतमू चस्य अथवा रक्तमूबिशः । कफजे ATTA तु UAT सपिच्छिलम्‌ ॥ ३ ॥ स्तोकं स्तोकञ्च FRA वेदन त्तसतुरङ्गमः । रकधा नेद यस्तेषां जायते सन्निपातजः ॥ ४ ॥ अच साधारणो Feary चिकित्सां वश्यमाखिकीम्‌ | भेदाभ्यासे तथा वलिं एतेनाभ्यज्च वातिके | मदयेत्तदनुखोतेा लघुदस्तेः शनैः शनैः ॥ ५ ॥ पाषाणभेद्कं शुण्ठी AAT इहतीदयम्‌ | ९। दाहेाच्छरासयुत दति दाहे ज्वाला उच्छासः श्रन्त्मुखनिः- aay तेन खतः | ४। Rat वातादिमूचरग्रदलच्णानाम्‌ । एकधा उदयो भम जायते श्रपितु श्रनेकधा विविधप्रकारमित्यथः। उदय श्राविभीषः। Yl Haale: सोताऽनुलामत इत्यथः | & । पाषाणभेद: | (पातर कुचा) । ववशः (Gagaaar) | ROR अश्धवेदयके [ee अध्यायः | USAT वषाभूरनन्ताच शतावरी ॥ € । कषायं वारिणा त्वा यवानां तर्डलेभिंषक्‌ | साधयित्वा तता AW पाययेदातमूबिणम्‌ ॥ ७ ॥ रुतेनेव कषायेण fafa वा सुखावहम्‌ । भवेद्वासश्च पानं वा वातिके मधुमूच्छितम्‌ ॥ ८ ॥ पित्तमृ्ग्रइचिकित्सा। waren’ वीजानि चपुषस्यतु९ पित्तजे | पिष्ठा शकंरया साङ्ग दयात्तणडलवारिणा ॥ ९ ॥ खतं कशेरु ल्‌केष्स्तथा खङ्गाटकेन च | पाने शस्तं स्मतं क्षीर शएकरेकषुरसान्वितम्‌ । १० ॥ नलकाशेश्षुदभाणां काथं पाने प्रदापयेत्‌ | पित्तमृचग्रहे वेद्यः छ्ीरवस्तिच्च बडिमान्‌॥ ११॥ एषां समभागं पलं जलाठ़के पक्ता Geiss. क्राथो We: | तेन क्रायेन मण्डो देयः । € । एवैरुकस्य ककंटीविणषस्य । sore wer दति प्रसि- SU । तष्डुलवारि प्रस्थमितं | ९० । कशेरुः (WAT) | ai नलादीरनां पलं । जलाट़के पादशिष्टं देवम्‌ । stadt दुग्धच्यादरकाः ATT: | | १। ककटीकस्य । गः। २। विपसौ चापि।गः। B | कषेरकेख । गः। ४७ खथ्यायः ॥] मूचग्रहविवरणम्‌ | Roy faa धाराजलं देयं कर्दमालेपनं तथा | शोतं स्थानं दितं प्रोक्तं प्रवातं व्यजनानिलम्‌\ ॥ १२ ॥ सेग्रमुचयहचिकित्सा | | अदष्रां खङ्गवेरच्च पूतिक, पिप्पलं तथा | BUA ITA तु लाजमण्डेन दापयेत्‌ ॥ १३॥ areas पाययेद्‌ युषं तिक्तमुङगेश्च भाजनम्‌ | तैलाभ्यङ्गो भवेदस्तौ ATS: कफात्मके ॥ १४ ॥ AEH HATS पृतीकं पिणलो तथा । पित्तमुचयद प्रोक्तां frat सव्वां प्रयोजयेत्‌ ॥ १५॥ वस्तो प्रक्षालिते वैद्यसतुरङ्गानां विचक्षणः | हितं वलितवस्तिभ्योः लाक्षापचाङ्गनचृणंकम्‌॥ १६ ॥ मधुना सइ संयुक्त पाने ATTA युतम्‌ | FIT सह यस्य स्यादेदनात्तेख वाजिनः ॥ १७॥ ९२ चिके प्ृरष्ठवंशाघोभागे | | ९२ । दं द्रा गोत्रं । ्ङ्गवेरं Mat पूतिकं प्ूतिकरश्चं । . ९६। वलितवस्तिन्यः सम्पादितवसिकरभ्य इत्यथैः gag (वकम्‌काष्ठ) । रक्तचन्दनं वा । १। प्रवातव्यजनानिलेः | खः। Q | पतिकां | गः। ° aA NX R1 fea प्रच्ताल्यते aa a: | 35 299 श्पच्वेद्यके [ge ध्यायः | शकंराणां प्रपातस्तु स AAT मूचशकंरो । कुष्ठशिग्रविडुङ्गानि दिङ्गतुम्बरुक तथा ॥ १८ ॥ सेन्धवश्वाश्मभेदश्च Hea छत्वा विचक्षणः | AMG TART सुरया सद मद॑येत्‌ ॥ १९ ॥ मुचशकरिणा दद्याद्‌ भाजने सततं बुधः । रजनीक्षारवद्वस् गालयित्वा पलाश्जम्‌ ॥ २० | खहीत्वा तव्नलं प्रानः पनः रत्वा पयःसुतम्‌, । बरह्मपपामागंखश्सैलाकुलत्थाष्ट कव गकेः ॥ २९१ ॥ सुपिष्टं तेन तायेन पानं शकंरिणोः हितम्‌ ॥ शुकं मेहति या वाजी शुकमेहीति तं विदुः ॥ २२॥ ९८। gee (धने) । ९९ । सुराप्रस्येन शेन्धवादीनां पलम्‌ | ९०-९९। रजनी दरिद्रा BTA वा । तस्याः चारं TANT तारश्च समभागं वारिणा गोलयिला दोलायन्त्रेण परिखाव्य तेन ara ब्रहुयादिकल्वं संमिश्य पाययेत्‌ । “जीवकर्षभकौ a2 काकाद्यादद्भिषटद्धिकौ । श्रष्ट्ाऽषटमिद्रयैः कथितश्चरकादिभिः" । fa ॥ Ql पटश्चतं | गः | 3 € २। प्रान WRAL गः। ४८ खध्यायः |] कुष्टरोगविवरणम्‌ | ROW अयमेव विधिः ara: शुकमेदेऽपि वाजिनः 1 वडवां वादयेदापि cena भिषग्वरः ॥ २३ ॥ इति ओओमद्ासामन्तजयदत्तकतेऽश्चशास्त्े FATT चिकित्सिते सप्तचत्वारि भाऽध्यायः। अथाषटचत्वारिभओेऽध्यायः। कुषटरागलच्तगचिकिल्छितम्‌। अलामिकां मन्थिमतीं तथा वे ब्रणसंय॒ताम्‌ | त्वचं FASTA: AAAI दारुणाम्‌ ॥ १ ॥ गवां मूचपुरीषाभ्यां स्वेदस्तु ्रणिने हितः | कुष्ठरेागेषु सर्व्वेषु समीपे वेधयेच्छिराम्‌॥ २॥ निम्बपच पटोलञ्च विफला खदिर तथा | तत्क्राथं पाययेद्ादं सुतर क्त" विचक्षणः ॥ ३ ॥ व्यदमेतत्‌ प्रदातव्यं पान कुष्टप्रशन्तये। ततः पर प्रयोक्तव्यं पानं यदश्यमाणकम्‌ ॥ ४ ॥ चिटताच्च हरिद्राश्च मदनं कटुरादिणोम्‌। पाटलां विफलां दन्तो निम्बं मूव्वां तथा वचाम्‌ ॥ ५॥ ९ । Sati शतरक्रसाव | Rog व््वे यके [ec खध्यायः। Heal कषायं मतिमान्‌ कुष्ट रागेषु दापयेत्‌ । पानाय मधुना सादं fas माजनमुत्तमम्‌ ॥ ६ ॥ खादितं चन्दनं दृव्वामूशोरं कट्राहिणीम्‌। पिष्टा निम्बपटोलश्च aT HT प्रखेपयेत्‌, ॥ ७ ॥ चअकाश्वमारयेः ws सर्षपं पिप्पलीं वचाम्‌। मरिचं wate दन्तोमृलं सचिचकम्‌ ॥ ८ ॥ गवां Fay संपिष्य लवणेः सद याजयेत्‌ | संलिष्य तेन कुष्ठानि ब्रण्डीनानि मर्दयेत्‌ ॥ € ॥ जेषु चेव way तैलं सर्षपजं हितम्‌ | RAMA संयुक्तमभ्यङ्गे AEA सदा ॥ १०॥ ति ओ्रोमहासामन्तजयदत्तरतेऽशचशास्ते कुष- विकित्सितेऽ्टचत्वारिओाऽध्यायः। ५--७ 1 पारलेत्यादिलारितान्तः पाटो ग-पुस्तके नास्ति | ९० । कल्कोनानेनेति उपययक्रन श्रको दिकल््नेत्यर्थः | ६ । प्रयोजयेत्‌ । गः। [ २७७ | पथकेानपण्बाशत्तमेाऽध्यायः। oi ----- ~~ वातादि शाचखच्तखवचि कित्साः | aa चिकित्सां वश्यामि वातप्न्तिकफाग्विते। सन्निपातसमुन्येच रूपं aaa कीत्तितम्‌, ॥ १ ॥ वेदनास्थोल्यसंयुक्तं ख दुस्यशच्च शीतलम्‌ | Vet वातात्मकं विद्यादाजिदेदसमुद्धवम्‌ ॥ २॥ रक्तपित्तेन शाथः स्यात्‌ कष्णपाकेन संयुतः | बेद्नेाष्मसमायुक्तो नात्यन्तोच्छुनकस्तथा ॥ ३ ॥ कठिनत्वमदत्वाभ्यां युक्तं रुग्दाइवज्नितम्‌ | aI विजानीयाद क्तजं पित्तलक्णम्‌, ॥ ४ ॥ wales विदुरवे्याः सन्निपातसमुद्धवम्‌ | fafad इन्दजं प्राहुमुनयः शस्त्रकोविदाः ॥ ५ । ओाथानां मारुतादीनां सव्वदेषापकषणम्‌ | VRAD क्रियाः सव्वा र क्रमेक्षरमेकतः ॥ & ॥ अनुलेपसहखाणि अनुरेपश्तानि च | रक्त वन्दुविभेक्षस्य कलां नरन्ति Beta ॥ ७ ॥ “~ ~~~ ~> = ~ ~ > १। चव यथाक्रमम्‌ । खः। २। रक्तोदुभतरो रक्तपित्तेन शचः स्यात्‌ पाकसंयुतः | गः। ~~~ ee eee श ee भ Ror SCE | [ee अध्यायः। प्रच्छनरेन जलोकाभिः शिरावेधेन वा भिषक्‌ | स्वेषामेव शाथानां रक्तमारृष्य बुडिमान्‌ ॥ ८ tt पुव्वशास्रसमुदिषटां ततः कुयात्‌ क्रियामिमाम्‌ | भेषजैः TVA: सम्यक्‌ ओाथरागोपशान्तये ॥ € ॥ शाथे वातसमुद्ुते तैलाभ्यङ्गः प्र शस्यते । सवदे गामयपिण्डेन पुरटैरण्डपचकैः ॥ १० ॥ पिष्पलीशुण्ठिवषाभूदेवदावेकंशिग्रभिः | तुरङ्गानां BAT लेपः MF वातसमुद्धवे ॥ ११ ॥ गाधावतीमहाकालीषवरुणालम्बूषेद्ध वैः ॥ ` मूलेगीमुसंपिष्टः प्रलेपस्तस्य शस्यते ॥ १२॥ ` पश्चमलकषायस्तु तिलतै खेन याजितः | प्रातः पाने प्रयाक्तव्यो भेजने च रसोदनः॥ १३ ॥ ८ । प्रच्छन्नेन परिच्छन्न | ९० । शरोधादौति श्रोकदयं ख-पस्तके नासि | ९२। गोधावतीौ (गोयालिया लता) । महाकाली लताविशेषः | माकाल इति प्रसिद्धा । मदहाजालौति पाटाप्यस्ति। arse पीतघोषा | श्रलम्बषा लब्नालुका लता । १। aera | खः| sé. खध्यायः |] प्रो यविवरणम्‌। Roe पित्तरोयचिकित्सा। मच्िष्ठाधातकीलाभसारिवानन्तपद्मकैः । nea: पित्तमयेषु छोरवस्ति कीर्तितः ॥ १४ ॥ कुशकाशनलेश्णां TSR TAT । शस्तः पाने प्रभाते तु मधुमावास्षमन्वितः ॥ १५ ॥ पथ्चतिक्तकसं सिद्ेगव्यसपिःसमन्विःते | भाजनं विदितं qe: शालिभिर्वा, पयाऽज्वितैः ॥ १६॥ सेशरण्तोधचिकित्सा | रुक्षः स्वेदः प्रदातव्यः इष्टकासिकतापुरेः । श्ेष्मशाये प्रलेपः ATT यस्तु वातजे ॥ VOU वचाव्योषविदङ्गेलाकुष्ठजीरकसेन्धवेः | गेमूचपिष्टेः सुरयाः प्रतिपानच्च कोक्तितम्‌ ॥ १८॥ शुरटी मरिचसंयुक्ताः पिप्पलीक्षोद्रमिश्िताः* । १९७ । दृषटकासिकतापुटेः खपैरवालुकापुटेः । वातजेाक्रलेपश्च श्च प्रयोज्य श्त्यथेः | acl वचादौनां पलं गेमृचपिषटं gure देयम्‌ | ९। ्रालिखदोसमन्वितेः। ग ० | २। द्षेष्रशोयप्रलेपः | we | 21 सुधिया i qe | 8 । याजिताः | ge | Rte व्यवे कत [ee ध्यायः । सुखिन्ना भाजने शस्ताः कुलत्यास्तेलयाजिताः' wren किया सधारणी काया सन्निपातसमुद्धवे । दन्दजा दिविधाः tram: शलिहाचादिभिः पुरा॥२०॥ रक्तजे पित्तनेादिष्टा चिकित्सा परिकीत्निता | शअभिषातेाद्ववे शाथे हितं यत्तदिवश्तेः ॥ २१॥ पश्चवल्कलकल्वन UAT मुहुमुहुः | ओ दुम्बरेण वा विदां स्तदिेपं प्रदा पयेत्‌ ॥ २२॥ पव्वादिष्टेन विधिना मेक्षयेत्तस्य ओाणितम्‌ | रखवमागन्तना वाहः शोयेनाशु प्रमुच्यते ॥ २३॥ इति शओ्रीमष्ासामन्तजयदत्तरतेऽश्शास्वे शोथचि- fafa रकानप्श्वाश्तमेऽध्यायः ॥ ९९ । सुखिन्ना wat वारिणा सिद्धा दत्य; | ९०-२९ । क्रियादि श्नोकदयं ग-पृस्तके नासि | (व == ~~ Sr ei ere lee ee ee ee Bo ge re ee ene, ९। तेलमिशिताः। खः | २। Sige तच्च कथते । ग | [ २८९ | रथ पथ्चाशत्तमेाऽध्यायः | मुष्कयागे वाताण्डलच्तयचिकिल्षितम्‌। WRT मारुतादीनां कारणैः पुव्वैचादितैः। WW स्तुर ङ्गानां जायते बह संज्ञकः ॥ १॥ तस्य रूपं चिकित्साश्च Resa समासतः | प्रवश्यामि यथायागं वाजिनां हितकाम्यया yey टषणो दूषयेदायुः Aaa यस्य संयुतः९। तस्य मुष्कश्चलत्येको VAT वाताण्डसंज्ञकः ॥ ३॥ यदण्डं RUA तेन पादेनः खंजति। WMA तस्याशु वेदना मुष्कयेाभवेत्‌ ॥ ४ ॥ ९। सम्प्रति चिविधाण्डसकन्द रागस्य निदानचिकिल्सिते faaa- we प्रकेपादिति। परनवचोदितैः arafeatmaearaa कथैः कारणैरित्यथेः । मारुतादीनां वातपित्तकफाना मत्ययः । gare: श्रण्डषु खन्ददव WES जायते । बह्सं्चक दति वातपित्तक- फात्मकः। ९। यथायोगमिति योगमनतिक्रस्य यस्िन्नधिकारे यो ata: तदनुखारेणेत्यथे, | १। QUT | गः। ३। तेन गारे | गः RQ) पाषितः। गः। 8 । यस्य च एष्टवादस्य | गः। 36 विद्ये ATR च्य [५० Sara: | Srarwet वेधयेत्तस्य शिरां पूव ९ विचक्षणः | snag भिषक्‌ कुय्ये न्म॒ष्कयाः सपिषा ततः ॥५॥ सुचेाष्णैरादनं शस्तं, छीरोगेव्यादिभिस्तथा । अनुवासनच्च AUS तेलेस्तृटतपुव्येकेः ॥ ६॥ इयगन्धस्य दक्षस्य मृलमुत्क्त्य पेषयेत्‌ | aud दापयेदाहे वातात्तस्तेन सिध्यति vol date Tas दिङसोवचेलान्वितम्‌ । धू । वाताण्डविकिन्छामाद । वाताण्डे खश्नतादुपद्रवे खति तदुपशमं Fa श्रष्डथिरां वेधयेत्‌ day च भोणितजोच्चणं कारयेदित्यथैः। सपिषा सुष्काभ्यङ्गञ्च वेदनाशान्यथेमित्यथेः | कुग्यात्‌। ६ । पच्यश्च सुखोष्णपायसेदनं देयम्‌ | € । दयगन्धस्येत्यादि टिसप्तकमित्यन्तः पाठः ख-पुस्तके नालि । कुलत्येति। कुलत्थाः (asians) । यवाः प्रसिद्धाः। केला वदराः (कुल) तेषां । पञ्चमूल्या इति विल्व्योणाकगाश्नारौ- पाटलामणिकारिकाणएच्च मिलिता श्रष्टौ पलानि वारि च दिशति- पलमितं wzelat पादगरेषः कर्तयः। Gey कायचतुर्थाश med) निरूदद्रयमाने वाभटः “ara तु विश्तिपले za- art पलानि च । ततः क्षायाचतुथीशं प्तं वाते प्रकल्पयेत्‌,” दति। nee १। ऋपाण्डीं । खः। Rl ater: wel NC । गः। २। पन्वा | खः। yo enya: |] मुष्करागविवर्णम्‌। र्ट aud कुष्ठ संयुक्तं दा पयेत्तद्‌धो भिषक्‌ । निदन्त्यामयमण्डानां सप्तक वा दिसत्तकम्‌ ॥ ८॥ कुलत्थयवकालानां पश्चमर्यास्तथेव च । कायेन तेलयुक्तन' निरू दं संप्रयाजयेत्‌? ॥ € ॥ मांसानां रसकेः लिग्धे्भे।जनं तचः शस्यते । ग्रासे दृव्वाजञनो वापि जलं कपात्समु इतम्‌ ॥ १० ॥ ग्रासप्रतिदतेा यस्तु रच्छम्‌चपुरोषथेाः । तच्च धृष्टे समाध्परातो न स शक्यिकित्सितुम्‌ ॥ ११॥ पित्ताणड़लच्तणचिकित्सितम्‌ । श्रनता सुष्कयोश्वेव रक्तता" छष्णतापि वा । भवेत्‌ पित्तेन दुष्टेन पिड़कानाथ्व" सम्भवः ॥ १२॥ Yo । पथ्यमाद । मां रेत्यादि | ९९ । श्रमाध्यवमाद यासेत्यादि । aw लच्णश्च रच्मूच- परीषलादिकं जेयम्‌ । ग्रासेत्यादिश्मोका ग-पुस्तके नासि । ay मृज्पुरीषयेरित्यत्र छच्रमृचपुरौषक दति पाठो युक्तः । wears यश्चेति पाठः साधुः | १२ । पित्ताण्डलक्तणमाह । शनतेति। पिडकानां व्रणानाम्‌ | १। तिलतैलेन | a | ¢ । रक्ताृ्टासितापिच | गः। २। संप्रदापयेत्‌। गः। ५। पिडकानां समुद्धवः। गः। ट, तस्य । GI =~ = यश्व दके [५० DATA: | शिरावेधस्तथाभ्यङ्गाः वाताणश्डे यः प्रकीर्तितः | क्तव्यः स तुः पिन्ताण्डे यदन्यच्च प्रच्ते ॥ १३। RR ATH प्मय्थेवाजिगन्धेष्ठुसाधितः? । Bra: पाने दितस्तस्मे शकंरामधुम्‌ च्छितंः ॥ १४॥ पञ्चवल्कस्य कल्कश्च सपिषा सह याजितः । प्रदातव्यः HAUT Trad निरूदशे" ॥ १५॥ मुस्तवालकधन्याक* क्रथितं शोत लीकतम्‌ः। तायं पाने प्रदातव्यं ग्रासे TAT च शस्यते । १६ ॥ दष्राणडलच्तयचिकित्सितम्‌। FA तु कठिनो Sa TIM मन्दवेदनो | ARAVA ACA मुचकेशश्च FAA ॥ १७॥ ९२ । पिन्ताष्डस्य विकिसामाइ | शिरेति। सि agi योगान्तरमाइ । कङ्कालेत्यादि। कडोलादीनां मिलितं पलं शकरामधुनेाञ्च प्रत्येकं कुडवः | Qu निरूदणे गोचुरं, पञ्चवसवस्य कल्कः सपिषा सद प्रलेपाथे देयः | | ९७। मूचकोषश्च शयते स्फौतो भवति । ९ । तथास्येव | गः | २। कत्तं स्याश्च । गः। श | वाजिगन्धेन साधितः। खः। ४ । प्रलेप प्रयोक्तव्ये गेाच्तीरन्त्‌ निरूहयेत्‌ | गः। ५। मूस्तवालकधान्याकेः । गः। q | Wat HAA! गः | ७ | aa | yo ध्यायः |] मुष्कशीगविवरणम्‌ | ९८५ = au: स q विन्नेय श्चेापार्डीं वेधयेच्छिराम्‌। निरूदः कटुनेलेन वाङ्गः स्वेदं च कारयेत्‌ ॥ १८॥ कुष्टेलातिविषा"लाभवचाव्योषहरेणभिः । पानं Head: शस्तं सुरामधभ्वासवान्वितम्‌ ॥ १९ ॥ पच्चतिक्तकसंसिङधः HAART भाजनम्‌ पिष्पलीक्षौद्रसंयुक्तस्तेलशु रटीसमन्वितेः। व्याषश्षौद्रसतरैलै.्च) कुलत्थेवापि भाजयेत्‌ ॥ २०॥ भामणच्च^ तुर ङ्गस्य सायं प्रातः We fea TER घासः प्रदातव्यः Walla जलं तथा ॥ २१॥ किराततिक्तकच्छूनामाद्रकाणां समायुतम्‌। पिण्डं वा देयमश्वस्य यथुव्याधिश्णन्तये॥ ₹२२॥ १९ । श्रतिविषा (श्रातदच्‌) | ९०। पिष्यलीत्यादिपाठटः ख-पुस्तके नास्ति। योत्यादि पाददयं ग-युस्तके नास्ति । | ९२९। किरातेत्यादिः शोकः ख-पुस्तके नाकि। कच्छुः कपि- कच्छुः । १। द्ये्राण तस्य । खः | ५ । पाने । गः। २। निरूहेत्‌ । गः। € । aaa |G Ri चआाङ्खेदविचक्तशाः। खः। ऽ । श्टतं श्रतं । गः। 8 । पिप्पलो । am २८६ ST EE [ao अध्यायः। पोतागडलच्तगचिकित्सितम्‌। Wat पके तुरङ्गप्य मुष्कौ यस्य सवेदनो। चिकस्तम्भेन युक्तस्य तस्य पुताण्ड"मादिओेत्‌ ॥ २३॥ वाताण्डप्विहितस्तच्र शिरावेधः प्रशस्यते | VARITA RAAT ARAMA वाजिनः॥ २४॥ पिष्पलीलेाभयश्चा द्वेरेलवालकसं यतेः | पानं aw दित दृष्ट सिन्धमध्वा समन्वितम्‌? ॥ ey i वषभूसरलाश््यामालाभचन्दनपद्मकेः तेायपिष्टः प्रलेपत्तु मुष्कयेः परिकीलतितः ॥ २६॥ अनया वाजिने रागः कपया शन्तिषच्छति | विपा मुष्कौ शस्त्रेण तदाश्डमपकर्षयेत्‌ ॥ २७॥ हस्तेनारुष्य मुष्काण्डं नाडीं बद्धा eg भिषक्‌। सुवत्तितेन esa तच्छिन्द्याच विचक्षणः ॥ २८ ॥ २४ । Gates पोताण्डं पुच्छाण्डमिति च चिविधः पाटो पस्तक- दयं दृश्यते, तेषु पूताण्डं पोताण्डमित्युभयमेव साध न पुच्छा- ष्डमिति । Rei वर्षाभ्वः पननवा west वा | ९८। तदाण्डमपकषंयेदित्यादि वद्ितप्रेन शस्तेणव्यन्तः पाठे ग-पस्तके न दृश्यते | १९ | पच्छाण्डम्‌ । गः Ri सोधमध्वासवाज्ितम्‌ खः। Ql वाताणे। TW | 9 । वषाभ्ररमला। | | yo ध्यायः | ] मुष्करोगविवरणम्‌ | ८७ afgata शस्त्रेण तदूब्रणेन सुनिश्चितम्‌ | रक्तमेव तुर ङ्गस्य प्रशमं नेव गच्छति, ॥ २९ ॥ अभ्िवर्णेन येनेव चिल्द्याच्छस्त्रेण दुव धः९। अबद्धा" सुददुं नादं तस्य aw न सिध्यति ॥३०॥ saa भिषडः मुष्कं परितं मधुसपिषा | स्लोरटृक्षकषायेण रणवत्‌ समुपाचरेत्‌ ॥३१ ॥ प्रशस्तं गुग्गुलः पानं बिफलाक्राथयेाजितम्‌ । तच्च॑क्रमणशीलस्य एताभ्यक्तस्य वाजिनः ॥ ३२॥ निपात्य भूमौ तुरगं बद्धा चेव Es वुधः। उत्तानस्य fafafa ye गत्तिस्तथेव च ॥ ३३ ॥ पातनादि ततः कम्ब कुय्यात्च्छाण्डरागिणः। इद्‌ कम्मा प्रगल्‌भश्च शस््विच्च भिषग्वरः ॥ २४॥ ee. २९ । स्नोकोऽयं न संगच्छते । सुवत्तितेन सुढन्तेन। ari प्रशस्तमिःययादिः विरोधी च विशेषत इत्यन्तः पाटो ग-पुस्तके न दूश्यते | १। त्वरमेव प्रगच्छति । गः | ३। दुमतिः। गः। = A २्। येनेव। गः। 8 । Baal) खः। Ace SE RIE | [५० ध्यायः | र क्ताण़लच्तग चिकित्सितम्‌ | स्यशतः कठिनौ eet रूपतश्चैव यौ दू | TAU यस्य वाहस्य स रक्ताण्डः प्रकीर्तितः ॥ ३५॥ तस्मिन्‌ सब्वाः प्रयोक्तव्याः क्रियाः पोताण्डवाधिताः। fad सिहिभवन्येव वेद्यानां शसश्णलिनाम्‌ ॥ ३६॥ उच्चाण्डवान्‌ प्रयञ्जीत दष्टानां मुष्ककालनम्‌। waa विशेषेण तेषां कु्याद्‌ दिसप्तकम्‌ ॥ ३७॥ भ्रमता मेव दातव्यं जलं ग्रासास्तधैव च। एताभ्यज्गः च सततं त्रये गाचे च वाजिनाम्‌ ॥ §८ । दातव्यो गुग्गुलुस्तावत्‌ चिफलाकाथये जितः। ee यावद्‌ व्रणं तेषां जायते निरुपद्रवम्‌ ॥ ३९। स्वादकः खादकश्चेव विराभधी च विशेषतः | TRAST वाजो प्रतिहन्ता च सिध्यति ॥४०॥ इति श्रीमदहासामन्तजयदत्तरुतेऽश्श्णस्त्रे सुष्कराग- बिकित्सिते पश्चाशत्तमेाऽध्यायः। Vol उचाण्डवानिति पाददयं न लगति | ४०। AU सलोकस्य शेषपाददय न सम्यक लगति। Narada Puncharatna, Fasc. IV ढ्‌ Rs. Pariéishtaparvan (Sans.) Fasc. I—III @ /6/ each sy és Pingala Chhandab Satra, (Sans.) Fasc. I—III @ /6/ each .. oe Prithiréj R&sau, (Sans.) Faso. I—VI @ /6/ each > * ee Ditto (English) Fasce.I .. ee oe Péli Grammar, (English) Fasc. I and II @ /6/ each ०७ oe Praékrita Lakshanam, (Sans.) Faso. I ee ०9 Paradsnra Smriti (Sans.) Fasc. I—V @ /6/ each 9७ Srauta Sdtra of Apastamba, (86008. ) I—XII @ /6/ each ae Ditto ASvaléyana, (Sans.) Fasc, I—XI @ fy each | ०१ Ditto La य (Sans.) Fasc. I—IX @ /6/ each ee Ditto héyana (Sans.) Fasc. I—I1I @ /6/ each 86718 Veda Sawhité, (Sans.) Vols. I, Fasc. 1—10; 11, 1—6; III, 1—7; IV, 1—6; V, 1—8, @ /6/ each Faso oe oe Séhitya Darpana, ( 5 ish) Fasc. I—1V @ /6/ each ee Sankhya Aphorisms of Kapila, oo Faso. I and II @ /6/ each .. Sarva Dargana Sangraha, (Sans.) Fasc. II ०५ ०१ Sankara Vijaya, (Sans.) Fasc. II and III @ /6/ each ०७ ०७ Sénkhya Pravachana 20880 र (English) Fasc. III ae ge Sankhya Sara, धत ) Fasc. I oe ०० 8081४ Samhité, (1. ) Fasc. I and II @ /12/ each ०७ oo Taittiriya Aranya Fasc. I—XI @/6/ each... co ०९ Ditto Br&bmana (Sans.) Faso I—XXIV @ /6/ench .. ०५ Ditto Samhita, (Sans.) Fasc [—XXXIII @ /6/ each ०, ` ee Ditto Pratigdkhya, (Sans.) Fasc. I—III @ /6/ each. Ditto and Aitareya Upanishads, (Sans.) Fasc. II and III @ /6/ each Tandya Bréhmana, (Sans.) Fasc. I—XIX @ /6/ eac ०१ oe Tattva Chintémani, Fasc. I—IV (Sans.) @ /6/ each ०९ ०9 Uttara Naishadha, (888. ) Fasc. III—XII @ /6/ each = ,, os Uvdsagadaséo Fasc. I and II @ / 2/ ee eo Véyu Purdna, (Sane.) Vol. I, Fasc. 1—6; Vol. II, Fasc. 1—6, @ /6/ each Fasc ee e@ ee ee Vishnu Smriti, (Sans.) Fasc. I—II @ /6/ each oe oe Vivadaratnékar, Fasc. I and II @ /6/ ~ oe ee oe Vrihannfradiya Purdna, Fasc. I and II @ /6/ ०७ Yoga Sutra of Patanjali, (Sans. & English) Fasc. I—V @ /14/ each .. The same, bound in cloth oe ee ००. oe Arabic and Persian Series. *Klamgirnainah, with Indox, (Text) Fasc. I—XIII @ /6/ each १९ Ain-i-Akbari, (69४) Fasc. I—XXII @ 1/ each ०९ oe Ditto (English) Vol. I (Fasc. I—VII) ०७ Akbuarnamah., with Index, (Text) Fasc. I—XXXVI @ 1/ each ०९ Badshahnamah with Index, (Text) Fasc. I—X1X @ /6/ each oe Beale’s Oriental Biographical Dictionary, pp. 291, 4to., thick paper, 4/12; thin paper... Dictionary of Arabio Technical Terms and Appondix, Faso. I—XXI @ 1/ each e oe ee Farhang-i-Rashfdi (Text), Fasc. I—XIV @ 1/ each Fihrist-i-Ts{, or, Tusy’s list of Shy’ah Books, (Text) Fasc. I—IV @ /1 2/ each .. ee ee Futalh-ul-Shaimn Wogidf, (‘Text) Fasc. I~I1X @ /6/ each =, oe Ditto Azadi, (‘Toxt) Fasc. I—IV @ /6/ each oe ee Haft Amman, History of the Porsinn Mansawi. (‘lext) Fasc. I oe History of the Caliphs, (English) Fasc. I—VI @ /12/ each ०० Iqbélnamuh-i-Jahangiri, (‘Text) Fasc. l—III @ /6/ each ee Isabab, with Supplement, (Text) 40 Fasc. @ /12/ each .. ee Maghdzi of Wagqidi, (Text) Fasc. I--V @ /6/ each ०१ oe Muntakhab-ul-Tawarikh, (Text) Fasc. I—XV @ /6/ each ee Muntakhob-ul-Tawarikh (English) Vol. I1, Fasc. 1—IV @/12/ each .. Muntakhab-ul-Lubab, (Text) Fasc. I—X XIX @ /6/ each .. ०१ (Turn over.) © *»~ © © © „+ ल ~ ORM MOOD >= wo © = © Gir © = > om => 6 69 i) bout md owe = 89 © # WO) € OD > © PO OO > DW BD । = @ © ९ 0 > @ 8 @ ond 08 bo @ £8 88 ॐ Cd oo NO. SC की © @ 7 ७5 © ‰& ~ © ७०० ० @ > © Mu ésir-i-’ Alamgitf (Text), Fasc. I—VI @ /6/ each Sy Rs, Nukhbat-ul-Fikr, (Text) Faso. I 11847078 Khiradnémah.-i-Iskandar{, (Text) Fasc. I and Il @ /12/each.. Buy dty’s Itqdn, on the Exogetic Sciences of the Koran, with Supplement, (Text) Faso. II—1V, VII—X @ 1/ each 3 ५4 as Tabagét-i-Nagirf, (Text) Fasc. I—V @ /6/ each 3 os D (English) Fasc. I—XIV @ /12/ each = ,, वी Térfkh-i-Firéz Shéhi, (Text) Fasc. I—VII @ /6/ each bo = = dD Co eo © co = = Saw &ॐ bm @ ®= OO > (४ हि eo oe eo pus p= ६9 Q > ऋं b= mh hm OO © # © © । ब co € @ € € € € @@ ००००० @& @@@ 2० @ © o © ©8 © @ @ N.B. All Cheques, Money Orders &c. must be made payable to the ५ Treasurer Asiatic Society” only. 4 ४ OG 6 obet i > . oe va # र oe ee ५.५८, 24 न ) | BIBLIOTHECA INDIGA ; A o (PoLLECTION OF PRIENTAL Works PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. | New Sruizs, No. 597. < । ॥॥॥॥॥॥॥ | | | 1 i = é ~ 2 ~< <-> ४ = : ‘ : — 3 तिकि अश्ववैद्यकम्‌ । | THE ASVAVAIDYAKA. A TREATISE ON THE DISEASES OF THE HORSE COMPILED BY । JAYADATTA SU’RI ` EDITED BY ~ KAVIRAJ UMESA CHANDRA GUPTA KAVIRATNA LIBRARIAN GOVT. SANSKRIT COLLEGE. | FASCICULUS IV. | 07 CALCUTTA : PRINTED BY J. W. THOMAS, AT THE BAPTIST MISSION PREBS, e 7 _ AND PURLISHED RY THE 4814710 BOCIBTY. 57, PARK STREET, & 1886. ` ` é a | LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE frsiatic” Society oF | PENGAL, No. 57, PARK STREET, | CALCUTTA, AND OBTAINABLE FROK THE SOCIETY'S LONDON AGENTS, MESSRS. TROBNER & CoO, 67 ann 59, Lupaate Hitt, Loypor, E. C. नी मी नी नी भीय ककर BIBLIOTHEOA INDIOA, Sanskrit Series. Atharvana Upanishad, (Sanekrit) Fasc, I—V @ /6/ each ., Rs. Agni Purana, (Sans.) Faso. I—XIV @ /6/ each a mn _ Aitareya Aranyaka of the Rig Veda, (Sans.) Fasc. I—V @ /6/ each Aphoriams of Sandilya, (Eng Fish) Fasc, I se a Aphorisms of the Vedanta, (Sans.) Fasc. IjI, V—XUI @ /6/ each The Asvavaidyaka, Fasc. I—IV @ /6/ each ` ,., re Asvalayana Grihya Sutra, Faso. II—IV @ /6/ each © is beg Brahma Siitra, (English) Fasc.I ,, । ४ 2808718४, (Sans.) Fasc. I—VIII @ /6/ each___, Sis Bryihad Aranyaka Upanishad, (Sans.) Fasc, VI, VIT & IX @ /6/ each Ditto (English) Fase. II—II1 @ /6/ each a af ‘Byihat Sawhité, (Sans.) Faso, II—III, V—VII @ [6/ each.. ee Chaitanya-Chandrodaya Nataka, (Sans.) Fasc. [I—III @ /6/ each EA Chaturvarga Ohintémani, (Sans.) Vols. I, Fasc. 1—11 ; II, 1—25; III, 1—16, @ /6/ each Fasc, . or : Chhandogya Upanishad, (English) Fasc. II Dasarupa, Fasc. II and III @ /6/ we és os we Gopatha Bréhmana, (Sans, ) Fasc. I and II @ /6/ each = `, , Gobhiliya Gribya Sutra, (Sans.) Fasc, I~XII @ /6/ exch Hindu Astronomy, (English) Fasc. I—III @ /6) each Kélamédhaba, Fasc. I and II @ wf os Kéatantra, (Sans) Fasc. I— VI @ /12/ each i ; ४ Katha Sarit Sagara, (English) Fasc. I—X1II @ /12/ each Kausbitaki Brahmanapanishnds, Faso. II Karma Purana, Fasc. I—1I @ /6/ each Lalité-Vistara (Sans.) Faso. II-VI. @ [Bf ` ,* क a Lalita- Vistara, (English) Fasc. I—III @ /1 2/ each Manutiké Sangraha, Fasc. I—II @ le Bo वि : 21116 8& Dargana, (Sans.) Fasc. II—XVIII @ /6/each_ .. Markandeya Puréna, (Sans.) Fasc. IV—VII @ /6/ each Nyisipha Tapani, (Sans.) Fasc. I—I1I @ /6/ each - ae Nirukta, (Sans. ) Vol. I, Fasc. 1—6; Vol. 1I, Faso. 1—6; Vol. III, Fasc, 1—6; Vol. IV, Faso. I & 11 @ /6/ each Faso. Game 9 ४ > @ ९< ।=+ © @ € # & »=* ^= © € @ @ OF ~ ®> acm w Wom Na pas | ५, Nérada Smriti, Faso. I—III @ /6/ ,, as ०* 7 i Nyaya Dargana, (क Fasc. 111 =, ee ve 208 Nitisdra, or The Elements of Polity, By Kdémandaki, (Sans.) Fasc. II—V @ /९/ each ,, is 7 ०० ‘ od (Oontinued on third page of cover.) & hc १ † । ws । + a id 19 ot (| ™, १५ ध GN (May 24 1887 क त BIBLIOTHECA INDICA : COLLECTION OF ORIENTAL WORKS THE ASIATIC SOCIETY OF BENGAL. New Serises, Nos. 574, 582, 587, 597 anp 598. THE AS’'VAVAIDY AKA, A TREATISE ON THE VETERINARY ART. COMPILED BY JAYADATTA SURI, EDITED WITH SHORT NOTES BY KAVIRAJA UMESA CHANDRA GUPTA, KAVIRATNA, LIBRARIAN, GOVERNMENT SANSKRIT COLLEGE. - CALCUTTA : PRINTED BY J. W. THOMAS, AT THE BAPTIST MISSION PRESS. 1886. A Fa aH | श्रीमज्नयदन्षद् रि विरचितम्‌ । श्रोलश्रौ- वङ्गदेभ्ो यासिश्रारिक्‌-समाजानुन्ञया गवणैमेष्ट-संछ्तविद्यालये पुस्तकाध्यच्ेण कविराज-श्रीउभमेशषन्द्र-गुत्त कविरमेन परिशोधितम्‌ | स्थानविशेषेषु सप्रमाणं व्याख्यातश्च ॥ कलिकाताराजधान्धाम्‌ ; व्यापिष्-मिशन्‌-यन्तर मुदित | संवत्‌ ९९४२-४४ ॥ Digitized by Google [ ase | z ्थेकपश्चाशलमेऽष्यायः। श्यी नोत रोगलच्तणम्‌ | गृरुमिभजनंग्रासेरभिष्यन्दकर स्तथा । श्ष्टस्याकम्मिंणाऽश्स्य दयीमनभिगच्छतः॥ १॥ खस्थानात्‌ प्रच्युतं शुकं मेहने प्रतिदन्यते | तेन शुक्राभिषातेन AAR प्रजायते WRI तते रक्तप्रकेपेख We भवति WEA | प्रक्लिन्नं प्रबलं wa कणड्मत्पिडकान्वितम्‌ ॥३॥ खस्थाने प्रविगेक्रैव मधिकामिः समादृतम्‌ । Vere तमातङ्कं निर्दिशत्त्य वाजिनः॥४॥ चिकित्धा | । उपाण्डश्वेव ATT माचायान्तु विरेचयेत्‌ । प्रच्छयेन्मूचकेापच्च ज्ञानं वाज्येन सेवयेत्‌ ॥५॥ Vl एष श्रध्यायो ग-पुखके न VA) ख-पुस्तकानुसारेणय- मध्यायो ग्टहीतः। शरटस्येति श्राक्‌ञ्चनातरेपणप्रसारेणगममकेपण विरेखनवस्ििनस्यानीति se कम्माणि। तदकम्निए cee: । ९। प्रक्चिन्नादिकं मेहनविण्षणम्‌ | खस्थानात्‌ शएक्राघारात्‌। । तत दति मूचछच्छरात्‌ ख्याने नेव प्रविशेत्‌ मेहनमिति aq: | yl प्र्छयेत्‌ शान्तयेदित्ययैः । 37 Reo GIT [५९ खध्यायः। AAS जलं Brey’ पानाथेश्च प्रदापयेत्‌ | खदिरघ्षीरिणां काथः सुखोष्णो ब्रणधावनः ॥ ६ ॥ तिलक्षारैः पयःखिन्नैः ससपिष्केः प्रलेपनम्‌ | धुपनं कटुमध्वाज्येररालापीलुदारुभिः ॥७॥ ससप्तपवसक्लक्या धवस्यारगम्बधस्य च । कुटजस्य ATT GUAT ब्रणरापणाः ॥ ८ ॥ लवङ्गानि दरिद्रे च सय्यवल्ली सराचना। रष्कराऽभि कदरः चिफलानिकुटत्वचः ॥ € ॥ रभिस्तेलं Bars साधितं ब्रणरेापणम्‌ । भेजयेत्तिक्तमुद्ां ख मधुतेलकणान्वितान्‌ ॥ १० ॥ दूति ओरीमहासामन्तजयदत्तविरचितेऽश्वशस््रे श्रो नीतरागबिकित्सिते एकपष्वाशत्तमाऽध्यायः। ३! weet eave) पौलः खमामख्यातः फलविेषः। wat ( धाश्रोया ) दति प्रसिद्धः, a) gaat श्रकंपुष्यीटलः । श्ररष्वरोा भक्तातः । श्रभिनिम्कः। कदरः गओेतखदिरः। fags: WETS: । [ re | अथ दिपन्चाशतमेाऽध्यायः। खदविधोदरनामलच्छणामि | अष्टमेदस्य वश्यामि उदरस्य यथाक्रमम्‌ | fax चिकित्सितश्वेव यथा शास्ते व्यवसितम्‌ ॥ १। वातजं पित्तजब्देव कफजं सन्निपातभम्‌ | MVC TUS परिखाब्धुदका दरम्‌ ॥२॥ आरध्प्रातमुदरं यस्व वाजिने बेदनाज्वितम्‌। ` वचसा RAT चैव सशब्दश्चेव मारतः ॥ ३ ॥ पुरीषेच aa यस्य गुदं निर्याति स्वेदा | MAT VITAL तस्य वातादरं वदेत्‌ 180 हारिद्रविएमहाकुिः छशः Set महाशनः | उष्णनिःखाससंयुक्ता भवेत्‌ पिक्ादरो इयः\॥५॥ उद्र वदधते यस्य AA ओाथसंयुतम्‌ः । BIA छशस्येव विन्द्यात्‌ Barat भिषक्‌॥ ee वातपित्तकफानान्तु रूपं यश्च च दृश्यते | सन्निपातसमुत्धानं तद्‌ विन्द्यादुदर महत्‌*॥ ७ ॥ वणान्यत्वं महत्वश्च काठिन्यश्च विशेषतः | ९। परिखाव्युदकेद्रमिति परिखाश्यदरं दकेदरञ्च। wt हारिद्रविट्‌ पीतपुरीषः। मराकुक्िरिति कुशो्महयमुक्रम्‌ | १। मवेत्‌ पि्तादराङ्यः। गः। Rl सालसस्य । खः | R | WAT ITA । षः | 8 | ततः। गः | ९९९ SELL, (ux ध्यायः। Meret विजानीयादेहे च छशतां' तथा॥ ८ ॥ अल्पमल्यं पुरोषन्तु eee’ प्रमुश्वति | ऋाष्प्रातकुिये वाजी तस्य बद्गुदं वदेत्‌ ॥९॥ सअश््ातकोष्ठःर कुरुते फेनिलं THAT च | परिखावे। द्रौ at दाहरुग्जितं" सद्‌ा ॥ १०। अत्यन्ताध्पानकष्बेव अलपणंमिषादरम्‌। छशस्य यस्य. ACA भवेत्तस्यादकेाद्‌रम्‌^ ॥ 02 I | † वातोदरचिकित्सा | पथ्चमूलकषायेण सहितां तेलसंयुताम्‌" | यवागूं भाजयित्वा तु ततः GS STAT HAR पिष्लीलवणक्षारपाटाचिचकदिङ्गभिः | Rett: पदेततेलं मृगे मादिषादिभिः° ॥ १३। aferaa faagu सुद दुग्धेन भावितम्‌। पलां माया fast पचेत्तेलं विचक्षणः ॥ १४॥ वलं वीश्यं तुर ङ्गस्य वैलपानं प्रदापयेत्‌ | अतिपानप्रयोगेण त्यो्गीचर शच्छति ॥ १५। quai श्रतिपानादि्‌ waaay -पुषके aif | Q | aay WMA TAT | ¢| विन्द्यादुदरकोदरम्‌। गः। २। BRC! WI ७ । साधितां वा प्रदापयेत्‌ | गः। R | च्ाधरातकोष । खः । = | तेलं । गः-। A 9 । दलादारविवजिंतम्‌ । गः। € । trata teehee: । गः। wl यत्त॒ । गः। ५२ अध्यायः || उदश्गागविवरणम्‌। २९ पीततैलं विरि कश्च दूष्य घासेन पाषयेत्‌। श्रा्रानाद्‌ द्रस्येव पुनः Fae क्रियामिमाम्‌॥ १६॥ चिददन्तो वचा चेव कषायेण ख साधितम्‌ | वातादारे तं शस्तं पाने यक्ता प्रयाजितम्‌ ॥ LON पित्तोदर चिकित्सा | पिष्पलीश्रङ्गवेरश्व दन्त्यारग्वधचिचकम्‌। SH मुबन्ततस्तेलं TARA वधः ॥ १८ ॥ पित्ताद्राभिभूतस्य पानमेतत्‌ प्रदापयेत्‌ | दिङ्गयुक्त तुर ङ्गस्य saris च यथावलम्‌ ॥ १९ ॥ सेष्रोदर चिकित्सा | वातेाद्रे समदिष्टा SUR कारयेत्‌ क्रियाम्‌ | सन्निपातसमुत्थे तु कुय्यात्‌ साधारणीं क्रियाम्‌ ॥ २०॥ पिण्डीक्षतं चिकटुकं छारसेन्धवयेजितम्‌। दत्वानुपाययेनमुज्ं माहिषं वाय सोरभम्‌॥२१। प्रति प्रभाते कत्तव्यं तुर ङ्गस्य यथावलम्‌। शीदहाद्रविनाशाय विधिरेष विजानता Wee | या क्रिया विहिता yey वाताद्‌रचिकित्सिते। सेव AAA काय्या सखावे पित्तजेऽपि वा ॥ २३ ॥ बद्धा वाइ eg विदान्‌ धरण्यां विनिपातयेत्‌ । उदङ्ादरे ततः कम्म कु्याद्धिषगतन्द्रितः ॥ २४॥ AN ९8 SERIE | (ye खध्यायः | ृदयस्याधरे भागे ऊद्व॑भागे च नाभितः। अथावा नाभितः कुय्य।च्छेदनं WITHA ॥ २५। TAMA वामभागे विचक्षणः | रुकमेवाङ्गलं शसं Fert चापि प्रवेशयेत्‌ ॥ २६॥ वेधे ततस्तस्मिन्‌ नालिका वस्वेष्टिताम्‌। प्रक्ष्य गालयेदयारि यावद काषटलाघवम्‌ ॥ VO | खच्छतायपरिखावे तदसाध्यं समादिशत्‌ safer सरक्तं वा साध्यं विडान्‌ समादिशेत्‌ ॥ २८॥ BHA नलिकां प्रान्तः पटूकेन तथा TAA | एतञ्ुतेन बधीयादत्वा कपट चीरकम्‌ ॥ २९ ॥ मुक्ता VAN वाइन्तु Thar प्रसारयेद्धिषक्‌। कषायः छीरदक्षाणं बणब्बाश्च्यो तयेत्ततः ॥ ३० ॥ विद्धादरस्य वादस्य निवा .... .... ~ ~ । उदकश्वेव धासश्च ने ददयादिवसबयम्‌॥ ३१ ॥ तते FAT प्रदातव्या उदकश्वापि संस्कृतम्‌ । afad क्षोरदक्षाणं वस्कले मधुयोाजितम्‌ ॥ ३२॥ AAT रूदृब्रणं वृद्धा सञ्ञातवललमेव च | रतान्‌ वे खादने दद्याद्‌ युक्तया चैव सुसंस्कतान्‌ ॥३३॥ दूति ओ्रोमहासामन्तजयदत्तरतेऽश्शास्ते उदरबि- कित्सिते दिपष्चाशत्मेाऽध्यायः | [र [ २९१५ ] चय Faqeqranarseyra: | ररि श्रो लच्तणम्‌ | छा TIS मन्दाशो वलहीनशिरान्वितः\ | TET कियते वाजी गुदमागगतेन च ॥ १॥ HT ACTS रफलरूपश्च TRA | गुदाभ्यन्तरजं मांस"मेकदि बहु संख्यकम्‌ ॥ २ ॥ तच्िकित्सा। क्रियां तस्य प्रवश्यामि यथाशस्रं समासतः | येन शाम्यति, वाहानां शशमे विवडितम्‌ ॥ ३॥ यन्त्रं षडङ्गुलं विद्यान्‌ fax! पश्चा ङ्गःलं भिषक्‌ | अधेोःङ्ाङ्गलविस्तीणं दर््येणाप्यङलचयम्‌" ॥ ४ ॥ उभयोः पाश्चयेस्तस्य कुग्याच्छ्छ्िदयं वृधः । अशस्तेन तु वाहस्य fafa विलाकयेत्‌ः ॥ ५ ॥ २। aig मांषाङ्करा जम्ूफलाद्याकारा दवियादिबडसंख्यकाः गदाभ्वन्तरे जायते Cae: | | १। शिरोद्धवः। खः। | शि गः। २। WPAN । खः। ७ । चतुरकुलविस्तोख | गः। १। यद्भवेत्‌ । खः। S| कुयात्‌ wyatt | गः। 9 । मूलम्‌ | गः। € | खवजे(कयेत्‌ | 7 | ५। शाम्येत | गः। Reg eC] [५३ ध्यायः | रकच्छद्रेण वे कम्म, कुया च्छेदादिष्पव्येकम्‌ | पातितस्य सुबडस्य तुरगस्य विष्णः ॥ € ॥ एताभ्यक्त गुदे fant यक्ता यन्त्रं दिदिद्रकम्‌ । ततः सम्यक्‌ समासेन Weary ferry भिषक्‌॥ ७ & यन्तरं दिद्धिद्रमारष्य प्रधिपेदेकरग्धरकम्‌। यन्त्रं दिद्रान्तरस्यन्तु अशः Hear विचक्षणः ॥ ८ ॥ दिवा Pala शस्त्रेण ददहेलौ ह शलाकया | सम्यग्‌दग्धं भिषग्बह्धा मधुयक्तन सपिषा ॥ € ॥ रेपयेदणदेशन्तु यन्््वेवापकषयत्‌ । मुक्ता वादं समुत्थाप्य वाजि वातेषु चारयेत्‌*॥ १० ॥ अतिशीतं ललं ata faa चापि प्रदापयेत्‌ | तस्या TIA प्रदातव्यो AAT ATCA यन्नतः॥ ११॥ चिफलाकाथसंयक्तं AAMT TATA । aaa नलं पाने घासे, FATT शस्यते ॥ १२ kt ६ । पातितस्य gagafa निषाद्य इयन्तितस्येत्ययः | , ९० । वाजिमितीकारान्तवाजिश्ब्दोऽप्रसिद्धः | ९। cafe ततःकम्मं । गः। ४। वाजि प्रास्य वायेत्‌। खः। २। भेदादि। गः। wl प्रासे। गः। Ql प्रतीतस्य । गः। ge खअध्यायः।] उत्वबसेगविवरबम्‌ | Ree an usd प्रदातव्यः बिफलाक्राथयाजितः। TAT जातवलं THT’ तुरगं भिषजां वरः ॥ १३ ॥ यथेष्टाहारचेष्टन्तु कारयेत्‌ करमशः Fa: | वातजं BUT बुद्धा साभधयेद्भिना भिषक्‌ ॥ पित्तजं सम्यगालोक्छ देत्‌ छारेख बुद्धिमान्‌ ॥ १४ ॥ इति ओ्रीमदहदासामन्तजयदलषरतेऽश्शास्वे wife कित्सिते चिपन्वाश्त्तमेऽध्यायः अथ चतुःपञ्चाशत्तमेाऽध्यायः | उत्कशंलच्तयधिकित्वितम्‌। कर्णो स्तौ तथा पुच्छं Mal गाचमकिष्चन | वातात्मङ्ेन वाहस्य भवेदुत्कशंकेन हि ॥ १ । वसया" एरततरैलेन तस्याभ्यङ्कः प्रशस्यते | प्रसारण्यादिभिस्तेलेः कुय्थाशचेवानुवासनम्‌ ॥ ₹२॥ ९३ । सप्त पञ्चेति BAe तथा GETS इादग्राहमिव्य्थः | ९४ । वातजे BW वा afazre: fauR सारदादः प्रथोच्छ शत्यः | क्रमणमिति पाठे पाद चारणमथंः | १। सप्ताहक । खः | 9। वातजं WIT | TT | QR) बद्या।गः। $ | पयसा ।गः। ह। कमयं वृधः। गः। 38 A [ REC SPLIT YO GAA | अतसीभिः शणेषमाषेस्तिलधान्येयवेस्तथा | वस््रबद्धपुटः, स्वेदः शस्तः काश्जिकसाधितैः ॥ ३ ॥ जंघा भासस्य, AIT जाङ्गलः साधिता" TA: | तस्मे पाने feat दष्टः शाल्यन्नेन च भाजनम्‌ ॥ ४ ॥ श्नौकरेमा हिपैग्कागैरसेवा तदभावतः। यश्वरम॒खकषायेण fea भावितः, ॥ ५ ॥ गुड़वैलयुता वापि सुरा पाने प्रशस्यते | शनः चित्वा शिरा रक्तं षीत्वा दापयेत्‌ ततः. ॥ & ॥ आागमाजारमेषाणां* TH सद्यः" TA भिषक्‌ | दा पथेत्‌ WATS कषायेण समन्वितम्‌ ॥ ७ ॥ ei श्रतसी ( मभिना)। wl श्रयं पाठो ग-पुस्तके नासि । रैरित्यच रख दति पाठः षाधुः। & । गुड्तैलयोयेथाक्रमं पलाष्टकं प्रखाद्धं च देयम्‌ | ७ । श्रयं पाठो ग-पुश्तके नास्ति | १। सवर्गे मवेः । खः। २। वस््रनदधप्रटखेदस्तप्नकाक्चिकसाधितः । गः। Q | चम्मं नागस्य । गः। 9 | श्रास्त्रकोाविदः। खः। ५ । afer | गः, ६ । पनः द्त्वा तते रक्त गहीत्वा दापयेल्छदा | यः। © | मेषमाजारकागानां | 7 | <। UH दद्यात्‌ ष्टतं। गः। 48 खध्यायः |] उन्कणं ोगविवरशम्‌ | Ree पथ्चमूलकषायेण छत्वा ATH TY: | यवागूं साधयेत्तेन तिलमिश्रेश्च तर्डुलेः ॥ ८ ॥ वस्या, तिलतैलेन सर्पिषा चापि संस्कृतम्‌ | भाजने at भिषम्ददयादुत्कशंकनिवारणीम्‌॥ € ॥ mara दापयेदव्व पाने वेष्णजलं पिवेत्‌^! बिहटतायेस्तथा tet: awa पूरणम्‌ ॥ १०॥ `: उत्कणकेा यदाश्वस्य क्रियया नापशम्यति। वद्धिं प्रदापयेत्‌ HAN ललाटे करणयेस्तथा ॥.११॥ ˆ: WAST सदा्यातः" HAGA । =; , AMAL TA Tat TRU नैव जीवति. ॥ १२१ - wefan निवातश्ब शयानं प्रावरणानि च। पयांसि भाजने खाद्‌ कङ्गम्बलवणानि च । eeu सव्वेथा वेयः कुय्यादुत्कणंपीडिते ॥ १३॥ ˆ. .: इति ओ्रीमहासामन्तजयदत्तकतेऽश्वशस्वे उत्कणं-- चिकित्सिते चतुःपच्चाशन्षमेाऽध्यायः। ९० । HUGG Awa कुडवो माचा | ९) पयसा गः ४ । समाप्रातः।गः। . ` " Q1 FUT Yl ललाटव्रशः। WT} RL ae । गः। 4) सिध्यति । गः। [ ९०० J WY TIGA: | arrart मन्यास्तम्भादिशच्णाणि। नमल्युल्ञमति, ग्रीवा AAT च यस्य वाजिनः। मन्धास्तम्भं विजानीयाद्रोगं तस्य सुदारुणम्‌ ॥ १॥ रवं विधायां ग्रोवायां स्फुरणं यस्य विद्यते. | मन्याखालीतिप् तं विद्यास्मन्दाहार GUHA ॥२॥ संणहीति इनु यस्य निश्चलो यस्य वाजिनः । शाला Bafa’ चात्यन्तं raw इनुग्रहम्‌ ॥ ३ ॥ walt प्ष्ठोखतष्वेव रन्ध fara यस्य च । तस्य Vea रागमुदधं ग्रीवस्य निदिशेत्‌ ॥ ४ ॥ रकः प्रशम्बते कणैः WATTS शुष्यति । शूने भवति शाश्च रागे चैकाङ्गतं्नके ॥५॥ ९। एवं विधार्या स्तभायामित्ययेः । स्णुरकं कप्यनम्‌ | Q | भचाद्यब्रमति ata तथा चस्य हि वाजिनः गः। ` । टश्यते। खः ॐ मन्दावनीति।गः 8 । इम यस्य frat वापि वाजिनः खः। a) लालाखावोति चाव्यय | गः। q | AMAT TY Cy | Te | @ | Wt भवतु । गः। ५५ खध्यायः |] वातव्याधिविवरणम्‌ | ९०१ संबासी चैव यः Yaa पुनः BAT WT भवेत्‌ | प्रखिन्नाङ्गस्य तस्याशु WIT समादिभेत्‌ ॥ € । खगरागी यदा वाजी जुम्भावान्‌ जायते मुहः । AMA तदा तस्य व्याधिं समुपलक्षयेत्‌ ॥७॥ गत्वा यः पृव्येकायेन पुनः पशाच, गच्छति । MAK वेदनार्तश्च तस्याघ्रेपकमादिगेत्‌ः ॥ ८ ॥ वक्रः पञथिमकायेन मण्डलेया विचेष्टतेः । Waray दीनश्च भामिताक्ता Tara” ॥ € ॥ पञ्चात्कायेन at वाजी भूमिं गत्वा निषौदति | खेदश्वायिमकायेन wes परिवत्तते५ ॥ १०॥ ` कच्छा दृत्यापितश्चापि gaat याति. मेदिनीम्‌ । क्पातकनिषादीति स HA AMAT ॥ ११॥ ६ । प्रखिन्नाङ्गख चश्माक्रकलेवरस्य | Qi पुनर छख | गः २। तस्याधिक्तेपमादिष्टेत्‌ | गः। a) विचेशयेत्‌ । खः। 8 | रजान्धितः। गः। ४। तेनेव परिवद्धेयेत्‌ | गः। ¢ 1 gaat त्रणवेद्मः। गः। ३०२ waaay [४५ खध्यायः। इनुदयस्य विक्ेपाद्घाणभेदाच बद्धिमान्‌। नासापुटविकाराच्च श्रदितं रागमादिथेत्‌ ॥१२॥ wat fafa: | VA वातात्मका रागा मन्यास्तम्भादयः GAT: । उत्कयैकक्रियाः, सव्या वाहानां तेषु कारयेत्‌ ॥ १३ ॥ उत्कणंकविकित्सा च पानमेतद्‌ विशिष्यते | कपातकनिषादस्य तद्‌ विन्दयादष्यमाखकम्‌९ ॥ १४ ॥ इरितान्‌" यावश्रकां पिष्ठालम्बुषया ay | Ware feat aa ततः पानं प्रदापयेत्‌ ॥ १५ ॥ इति खीमहासामन्तजयदत्तरतेऽश्शस्े वातव्याधि चिकित्सिते पंचपष्बाशत्तमेाऽध्यायः | Wi श्रयं सद्भृश्रोको ग-पुखके नास्ति। वलवद्धंनं कष टृ णम्‌ | १। नुदं dufad यस्य नासा च भिदयते। मासापुटविकारे ख wfea: परिकीर्तितः। खः। २। उत्कणकां क्रियां wat दादितामेषु । खः | १। दद्यात्तदच्यमागकम्‌ | गः। e —~\ 68! हरित aang aie fataa: | [ ९०९ | अथ षट पच्चाश्त्तमेाऽध्यायः। ee oe उभ्मादनिदागलच्छगाम्‌ | यदयुन्मादः' समुद्दिष्टः ्षेकपित्तपमुद्धवः | | तथापि न विना वातमुन्मादा जायते धुवम्‌ ॥ ११. प्रकोापकारणैः प्रोक्तैः कुपिते मातरिखनि। उन्मादा जायतेऽश्वस्य तस्य रूपञ्च TAA ॥ २ ॥ यातुमिच्छति यः खित्वा रज्नु' दन्तेश्च खादति | खादत्यकस्माद्‌ यवसं पुनश्चैव न खादति ॥ 8h कदाचिद्‌बुध्यते ant कदाचिच्च न बुध्यते | स्वभावान्यात्वसंयुक्रं तद्बुद्धा कारयेत्‌ क्रियाम्‌ ॥४॥ fexua पुराणस्य सपिषः पानमुत्तमम्‌ | उन्मादिनल्तुरङ्गस्य CAVITY सव्वंदा ॥ ५ ॥ उत्कणेकादिरेगेषु साभिक्म्मीणि यानितु। भाजनाभ्यङ्गपानानि निषरूदास्यापनानि' च ॥ & ॥ तानि, चास्य प्रथाज्यानि बद्धा चैव ढं इयम्‌ | ~ ° ९५ अबह्धषु क्रियां कतत नैवेान्मा दिषु शक्यते ॥ ७ ॥ ९। यदि ata | खः। । तथ्ापिन्तं विना वात उन्मादे वायुतो भ्रुवम्‌ । गः। 2। सुप्ते । गः। 8 । तानि सम्यक्‌ प्रयाजयेत्‌। गः। w | निषाद्य भ्रमो तुरगं बद्धा चैव SG ae | we | C1 कारयेत्‌ । गः। १०४ SEL, (ug mara | निम्बपचवचाकु्ठ लाक्षालवणषडिङ्गमिः | RMAC पीतसिदाथंकैर्ययैः९ ॥ ८ | उलककाकपक्षश्च भूतकेशं पाण्डमिः९। सपनिमाकतंयुक्तः Farge विचक्षणः ॥ ९ ॥ अकंकाष्टाम्रिनाधूमं तेन चूर्णेन दापयेत्‌ । एतयुक्रन वाहानामुन्मादव्याधिश्णन्तये ॥ १० ॥ गाकुरङ्गकगेधानां* शिखिनः शशकस्य च । पित्तानि दापयेत्‌ art यथालबानि वा पुनः ॥ ११॥ रसेानदिङ्कतगरान्‌ Fea Ararat | मनःशिलाश्च संयुक्तां fart: are प्रदापयेत्‌ WLR I महिषद्ागमुषेणः वत्ति कत्वा ततः पुनः उन््ादितेषु" स्वषु तया कुग्यात्तथाश्ननम्‌॥ १३ ॥ तया दायां विनिष्कास्य जायते सुखमुत्तमम्‌ i € । Titer रजोभिधुलिभिेत cat ९१-९४ । मन्यासमादिषु सर्वषु ब्ातव्याधिषु उत्कणेक- ९। TAA! गः। RI तथा। गः Rl SIM च पत्तं भतकेशिपलाण्डभिः। गः। a) गेकुरङ्म्लूकानां गौधानां । गः। पित्तमादाय सरना | गः। ५। सन्धवसषपान्‌ | TT | € | भिषक्‌ छागस्य aaa | ७ । उन्मादित तल Hear वत्या कायाविश्रुष्कया | खः। ५७ च्यध्यायः |] ग्रराषविवरणम्‌ | | २०४. श्रश्वगन्धावचाकुष्ठरा चनामधुसषपैः | रसा पुटिका काय्य कण्ठे कर्पटवेष्टिता ॥ १४ t गेामूबषटतदुग्धेश्च द्रा च गामयेन च। पञ्चगव्यं पचेत्‌ सपिस्तस्य पानाथमुत्तमम्‌ ॥ १५ ॥ इति ओ्रोमहासामन्तजयदत्तकतेऽश्शास्त्रे उन्माद- विकित्सिते षटपच्चाश्त्तमेऽध्यायः | AT AAT HATTA: ¦ eae ग्रहनामशच्तणानि | awed यानि लिङ्गानि ग्रहदाषेण वाजिनाम्‌। तानि सम्यक्‌ प्रवश्यानि ग्रहनामानि यानि तुः ॥ १। aifemart विरूपाघरा हरिक्लिस्तथेव च । स काशो चैव विख्यातः संकाशी च परः BAUR | विकिदैव arent केवलं कपोतकनिषौदे हरितारिपानवि शेषः प्रयाञ्य TAU: । ९। श्रयं ग्रदग्रचिकित्छाध्यायो गपुस्तके खण्डितोऽसि | १। प्रहाणं af aft a | खः 39 Rog च््छवदयके [५७ च्यध्यायः। मुसंस्थितशच, कवेर वैशाख SEAT: | GR दारुणश्चैव षड विधा व रुणग्रः ॥ ३ । इषस्यतिश्च सोमश्च तथाः SAAT: | VA प्राक्ता यहा; सव्वं दारुणा मुनिसत्तमैः ॥ ४॥ शशः स्फुटं वाहा नैव जीवन्ति सव्वदा | fey स्वः प्रवस्यामि यथा शास्त व्यवसितम्‌ ॥५। कम्यते yeaa निश्च यस्य पञ्चिमः। पशाक्लङ्गी aay खिद्यते इरिपोडितः॥ € । भवन्ति विन्दवे रक्ता अकस्माद्‌ यस्य चक्षुषः | इरिताक्षग्दीतेाऽश्वो भ्रासदषी च जायते ॥ ७॥ प्रखिन्नगुरुगाषञच लुब्धचंकरमणक्रियः। मीलतेन्मीलता Weal खभावान्नित्यमेव च ॥ ८ ॥ विरूपाक्षगहीते तु कम्यः स्वेदख जायते | उत्थितः सहसा यत्तु ANT पतति भूतले ॥ € ॥ RATA मुच्यते केगैस्तथा TS’ खुररपि | ताना (नाण निनि ७ । श्र् ₹रिताचस्थले लेहिताक्त इति पाठो भवितुं यक्त । भवन्तोत्यादथो यो तले इत्यन्ता: लोकाः @o पुस्तके न सन्ति | ९। सप्तं fea । खः। R | faster | गः। २। aa | गः। 9 । रोमखरेरपि । गः। ५७ ध्यायः |] महदेषविबसर्णम्‌। ३०७ वलिग्रदश्यदीते।"ऽक्षी स्तम्धकणंशिराधरःर ॥ १०॥ WAM यस्य Bala शय्यन्ते यञ्च लङ्गति | श्रनपञ्चिमपादस्य तस्य काशि" वदेत्‌ ॥ ९१ ॥ सदसा कुपिते वाजी खानि गाचाणि खादति। प्रोथते सततश्चेव संकाशिग्रहपीडतः ॥ १२॥ feast वेपमानश्च जानुभ्यां यञ्चः तिष्ठति | Araceae तं fray कष्टजीवितम्‌ ॥ १३ ॥ हेषते सततं यत्तु पश्चादात्मानमीक्षतेः । सुसंस्थितग्रहाविष्टः स frat मनीषिभिः; ॥ १४॥ समेन गुरूणा वैव वेपमानेन पण्डितः | गाचेण विद्याद्‌ are तु वैशखग्रहसेवितम्‌ ॥ १५॥ ग्रीवां चैव तथा fawi परिवत्य मुमुहुः | जम्भते पुव्वंकायेन शीतेाच्छासी farsa: । १६ ॥ १। कशिग्रहप्ट्ौतः। खः। २। स्तव्धकणोाश्रुताधरः | खः | इ। अूनपश्िमकायस्य। गः। 8 । सकाशरीग्रह माद्येत्‌ | गः। a | खिन्नाः । गः। ¢ 1 याऽवतिषते | a | eo) कौवेरग्रहसंग्ररतं विद्या्तस्य च जीवितम्‌। गः | ८.| च्यात्मनि लीयते । गः | € । यदेकृद्धः | गः। १० । पीडित, | गः। ११ | विशोधन । गः | Rec PITA [५७ खध्यायः | नादिजेश्वाहतः' we कश्या पाणिनाप्विा। तं वे दीषंस्वर प्रस्तं, aga परिवजंयेत्‌ ॥ १७॥ श्यामं, जिन्ञामुखं यस्य नष्टदष्टिसमृतिभवेत्‌ | ऊद ग्रहकृतं दषं तस्य. दीनस्य fates ॥ १८॥ तालुजिन्' च नेच च ठषणौ AAT च । श्यावं रूपं च” यस्य स्याद्‌ गाचगौरवमेव च ॥ १९ ॥ तस्य Marcia बुद्धिमान्‌" वरुणग्रदेः | छतं Ve ARINC स्तब्धाङ्गस्य विनिदि भेत्‌ ॥ २०॥ हेषते" सततं यत्तु WTA तुरङ्गमः | स्तब्धाश्च जम्भतेऽत्यथं तस्यापि सलिलग्रहः९\॥ Ve ९७। नोद्विजेत न भौत भषेत्‌ । दीर्घखरग्रसमिति diy सरेण रावेण परस्तमाक्रान्त | ग्टगग्रदयस्तमिति पाठे, तन्नामकन यण प्रणम्‌ । १८ । श्ावमिति पाठे auld, जिड्ासु खलष्णतवं दध्नखमरण- भारति wa ऊद्धनामकयदजनितमित्ययेः । दीनस्य भीतस्य समभाङ्गस्येति पाठे लडीश्तकलेवरस्य | १। इतः । गः। ® । waaay) खः | २। ग्टगय्रहमत्तं। गः। ८ । मेहमानस्य बडिमान्‌ । खा | Ri श्यावं । गः। & । वर्णय्रहल्नतं रोगं | खः। 8 । Wael गः। १० | षते । Tt | y | Marya | गः। १९१ । साजिलय्मइः | as | ९। तालज्हाच।गः। ५७ ध्यायः |] ्रडदोषविवर्णम्‌। Rod. मुविस्फरितसव्वाङ्गः, afae faeeafeai: | हेषते विस्तर वाजी वरुणब्रहपीडितः ॥ २२॥। मुह्वत्तावस्थितस्तोये जानुभ्यां याऽवगश्छतिः । मुखपाकश' यस्यान्ते तं विन्द्याददकग्रहम्‌ ॥ २९॥. उदत्तिताक्षः" खिन्नश्च संटहीतनुश्च यः | कम्यमानश्च या वाजी स रविग्रहपीडितः॥२४॥ MAAN न जानाति कशाघातं FEMA: | जलग्रदणग्हीतेऽश्वो वामपाश्वन निश्चलः ॥ २५॥ Watfagqe;n रक्ताक्षः. ae: खलति ये मुहः | इदस्यतिशटदीतेाऽसो नैव जीवति तादृशः ॥ २६॥ ९९। उुविस्पुरितसन्वोङ्ग श्रतिग्रयकम्पाज्वितकलेवरः । खिन्न- स्णुरितव्वोङ्ग दूति पाठे खिन्नं aan विखर विहतखर्‌ । ९९ । सुखपको gue: लवि पाक्त इति दितीयपाठे त्वचः पक्वदरेदनावलमित्ययेः | ९४ । ंगदीतहन्‌; स्तनुः | | भिब्रस्रितसम्बाङ्गः | गः। २। fram ) गः| ३ । Agafasa | a 8 | तवचि पाकख्च यस्य स्यानं विन्द्यादुदकं TE | A | ५। ऊद्ध' वक्षित चचुस्त्‌ खित्रस्तवयदनुख a | गः, ६ | श्नाचिपेदकृचस्य | खः। ४९० wes [yo ध्याबः | कम्यते, पुव्वकायेन खल्पपानाशनख यः। शेते naa गाचाणि sare: सामपीडितः॥ Vo 4 CATS. FAR कम्यमानश्च ासय॒क्‌। HARA HATA TE? खय्येग्रदेश सः ॥ २८॥ उदके" तत्समीपे वा प्राया Varia .दारुणः। तुरङ्गः सत्वहीनन्तु षडपि वारुणग्रहः ॥ २८ ॥ यन्नभूमिचिताधैत्यश्रन्यवेश्मसुरालये" | लादिताश्ादथे Trae ग्रहा Tafa वाजिनः॥३०॥ शवं विधे्निंदानेसतु seared विनिर्दिंेत्‌ | वातपि्िकफानान्तु निद्‌ानैव्याधिमादिभेत्‌ ॥३१॥ रकाकारेण रागेण वियतेवा war यदा। Acarat तदा Har उपतगेाः सुदारुणाः ॥ ३२॥ ग्रहदेषेषु सर्व्वेषु उपसगे स्तथेव च | अथाक्ताश्व महाशान्तिं गान्धर्वश्च प्रथाजयेत्‌ ॥ ३६॥ ऋअश्वरक्षाविधानाय Wel सम्मान्य पावकम्‌ | ९ । PEMA | गः। २। THR: सन्नकण्ठ कम््रकखांससय॒तःः | Te | Q फनातिश्राखान्‌ Tet | खः। ४ | उदकस्य समोपे वा | 7 | ५ । aeafa विनिर्मित wea वुधदेवता । गः। द । wa ग्रहाः हृन्ति वाजिनम्‌ | गः। ५९८ ध्यायः |] पेाषविव्ररणम्‌ | RUA जह याद्‌षटतसंयुक्तं शुचिः स्नात्वा सुपूजितः ॥ ३४ ॥ शान्तिकं कारयेत्‌ कम्मे वलिश्चापि प्रथाजयेत्‌ । ग्रहदेषेषु" सर्व्वेषु शन्तिकम्मोणि कारयेत्‌ ॥ ३५। दे वदिजप्रत्रजितगुरढङ्खान्‌ यतीनपि। तेषयेद्धोजनैदानैवेस्गाकाश्चनादिभिः ॥ ३६॥ Tat शलासमीपे तु वलिं दद्याच्‌ चतुर्दिशम्‌ । ARAVA VATA ANC! पायसादिभिः॥ ३७॥ विराचं पण्चराचं वा सत्तराचमथापिवा। नीराजनविधिं कत्वा नयेद्‌ वान्‌ VTA थक्‌ ॥ ३८ । इति श्रीमहासामन्तभयदत्तरतेऽश्वशास्ते aT: तचिकित्सिते सप्तपञ्बाण्त्तमेऽध्यायः। अरधाष्टपश्चा शत्तमाऽध्यायः। वा वातादि शैषलक्तणानि | वातादिरषजातानां ओाषाणामनुपूव्व॑शः। लक्षणश्च चिकित्सां प्रवश्यामि समासतः ॥ १॥ ९ । श्रयं श्चोको ग-पुस्तके नासि । १। रोगेषु । गः। Rl AML |S | RR eqaga [us अध्यायः | अध्प्रातकुषेष्यंस्य ATS TA AW AA च । मूरच्छं ततेव fratfrafawear ॥ २॥ प्रत्यहं हीयमानस्य मन्दग्रासस्य तस्य वै। भिषग्‌ वातात्मकं ओाषं चिषरान्नः, wares ॥३॥ काशदोवेल्यसंयुक्तसतृष्णादा इसमन्वितः | सङ्करे रोमकेथेच farses विनिर्हिेत्‌ । ४॥ भिन्नदीषोाङ्गवालस्य wees बुद्धिमान्‌ t सततं हीयमानस्य शशं कासा्हिंतस्य च ॥५। fai शोतशरोरस्य निद्रातन्द्रान्ितस्य च | firafexa वाहस्य Re सेष्मात्मकं वदेत्‌ ॥ ई । सव्वलिङ्गाम्वितच्वेव" जानीयात्साननिपातिकम्‌। असाध्यं वाजिनां, ओष छ्छरसाध्यमथापि वा॥७॥ — ------> A ययो ना = ४ । एषच स्लोकः ख-पुस्तके न।स्ि। ५। पञ्चमस्य दतीयतर्थपदो ase च प्रयमपाददयं ग- पुस्तके नास्ति । १। खाश्रातकुच्तिः। खः | २। श्ोषरागिं aq) खः। इ । भवेत्‌ । B | ¢ । सव्व लिान्वितं शोषं । गः | wl वाजिनख्ेव | गः। ys च्ध्यायः] PCE REL विवरणम्‌ | RR गां, भवति दुगेन्धि सर्व्वेषामेव ओाषिणाम्‌। अहन्यहनि चाङ्गानि हीयन्ते च विशेषतः ॥ ८ ॥ रुतचिकित्साः। रुषां चिकित्सां वश्यामि मुनिभिः पुव्वनेादिताम्‌। वातादिदेषजातानांः ओषाणामनुपूतव्वेशः॥ ९ ॥ पश्चमुलकषायेण कत्वा मांसरस FU | MaMa माजयेन्तेन सतेललवणान्वितम्‌॥ १०॥ युक्तया" सभेाजितं पश्चात्‌ सश्ञाताग्रिवलं सुधोः। प्रसारिख्यादिभिसतेजैस्ततभ्धास्थापयेद्‌ भिषक्‌ ॥११॥ कदाचिद्वातशओाषात्तः सिद्धिं यातिन वा. इयः, ८। स्व॑वामेव wfaufafa वातारिचतुविधभोविषामि- Wes । पाठान्तरे गाचमित्य् मलम्‌ । दीयन्ते stuf भवन्ति | ९० । Taqwa पादण्िष्टकवायेण ate विपाच्य तेम षड med भोाजयेदित्यथेः | पञ्चमुखं पलमितम्‌ | लवण पलं तैलस्य श्‌ कुडवः | १९ । श्रास्थापयेत्‌ wR कारयेदिश्ययेः । प्रसारिखा- दिभिसैरेरिति तैलाध्यायोक्ररित्यथैः | रि 21 मलं । गः। R | वातादौमाश्च दोषाणां शोषिशं | खः। द | प्राज्यत्रमोजनं तेषां । गः | ४ । Oat । गः। yl प्रखात्‌ | a | € | न्यया इयः। गः। 40 १९९ च्यन्धवे यके [ys para: | faafa: क्रियया वेः सम्यगेवं, प्रयुक्तया ॥ १२॥ दभमेारटरष्शलीनां तथाच ALATA | मुलान्याद्‌ाय स्वेषां काथयेन्मृद्‌ नाभ्िना*॥१३॥ मां सेस्तेन" कषायेश रसं रत्वा विचक्षणः! यवान्नं भाजने दद्यात्‌ सतं पित्तभाषिणम्‌॥ १४॥ वासानिम्बकषायेण रसं रत्वा fawera: | जाङ्गलानां तथा मांसगगाणामय पश्िणम्‌॥ १५॥ कुलत्थं Fad aa’ रसकेन समन्वितम्‌। भाजयेग्मधुना युक्तं तैलचिकटुकान्वितम्‌' ॥ १६॥ ९द। ANS Tage । नलकाशयो रित्यत्र पाठान्तरे aaa | wat मूलानां मिलिला पलं प्राहम्‌ | ९४ । खघुतमित्यच्र घृतं पलचतुएटयमितम्‌ | ९५। जाङ्गलानार्मिति श्गविशषणम्‌ | | ६६ । सुरतं सुसिद्धं । तेन रसकेनेति पव्वाककषायबिद्धमां सरसे- Aaa: । सश्र्रोषातरं भाजयेदिल्यन्वयः । १। wate la | २। दभैशरेच्त्‌ | गः। R | ए । गः। 9 । wea चाभिना नः गः। yl तेन सर्वकषायेख | गः। ९ | grates: | गः। 0. (4 टः = ७ । मधु सयक्तां स्तान्‌ fama कटुकान्वितः | | | we ध्यायः |] वातवलासकविवरुणम्‌ | Rwy BANG वादं वीश्य चाभ्रिवलं वुधः। सन्निपातेाद्वे चापि Faz भेषजसङ्करम्‌॥ १७॥ चितायां दद्यमानायां Tear विचक्षणः । धूपयेत्‌ RANT तु तुरङ्गं शास्त्रकाविदः॥ LeU जलोकसाश्व रक्तन कुय्थान्नचाश्ञनं, भिषक्‌। पिष्टाभिः सकलाभिवा ताभिः शस्तमथाश्जनम्‌॥ १८ ॥ इति शओ्रीमहासामन्तजयद तरतेऽश्वशास्ते शाषेऽष्ट- पञ्वाश्त्तमे(ऽध्यायः॥ अघ रकानषटितिमेऽध्यायः। वातवलासकलच्तणचिकिल्सितम्‌। ` कफमारुतसम्भूतः स्थूरासन्धिसमाितः। NAT वातवलासास्यो ख दुशवैव सवेदनः ॥ १॥ तेनातिखन्ञतेाऽश्वस्य Wat पव्वं च जायते। स्थोरकां" वेधयेत्‌ सम्यग्‌ वस्ातैलश्च सपिषा ॥२॥ १। Balan waa | गः। २। AeA । गः। १ | sale शस्तमघ्ननम्‌ | गः। 8 । aang सपिख ug: al चते दद्याद्‌ भिषक्‌ प्रातः BALA ASAT गः | ३९६ सनव यके (ve अध्यायः। पथ्डभिलेवणेः are पाने दयाद्धिषग्बः। WIN: शां ततस्तेश्च ACAI वरः॥ ३ ॥ wa: शं खकपालादयेः Veet खेदयेद्धिषक्‌ः। तैलयक्तं जलं पाने MA Ta दापयेत्‌ WB | पष्मुलकषायेण क्षोरयुक्तेन वस्तयः | मुखाय विहितास्तस्य पिष्पलीकस्कयेाजिताः॥५॥ चेटतेनः च तैलेन कुग्धात्तेलानुवा सनम्‌" । अशान्तो" वहिना कम्य ततः सम्पद्यते सुखम्‌॥ ६ ॥ इति ओरीमहासामन्तजयदत्तरतेऽश्वशसखे वातवला- सकचिकित्सिते रकेानषष्ितमेऽध्यायः ॥ 2 । तैरिति उक्रवसातेलेलवणादिमिभेरित्ययैः | a! पञचमृलख्छ पलदश्रकम्‌ । चरस्य चाढ़को वस्थं ग्राह्यः | १। Se संसिवयेद्धिषक्‌ | खः | २। वस्तिना | गः। इ | तेढताद्येन | गः। ४ | तस्यानुवासनम्‌ | गः | ५। Barat , खः। [ aro | gq षश्टितमेऽध्यायः। ~ it दापल्लच्तगचि किल्सितम्‌। प्रभूतं लवणं यस्य मजने वाजिने भवेत्‌। केवलं वा ततश्चास्य व्यापत्‌ सुमहतो भवेत्‌ ॥१॥ लवणव्यापद्‌ा त्तस्य खेदः ATAA जायते, जलावगाइनं शस्तं तस्य कदं मखेपनम्‌॥२॥ शवर द्‌ कपानश्च हितं तस्मे प्रकोर्तितम्‌। पयाऽनुवासनं वापिः विशरेषेणेव जायते ३॥ लवणव्यापदा्तेस्य पिष्टालम्बुषया सह । Bate तिलतैङेन ततः पानं प्रदापयेत्‌। इरोतको FIA दापयेत्‌ पानमुत्मम्‌॥ ४॥। वहुभिः खादितैधान्येधान्यव्यापदमादिभेत्‌। Wares ततस्तस्य विच्चलत्वश्च जायते॥ yt ४ । सवणेत्यादि agate ख-पुस्तके नास्ति। अरज तिल- तैलस्य HUTS ग्राह्यम्‌ | श्रलम्बधायाश्च पलम्‌ | al धान्यवयापद्‌ धान्यभक्तएलनितव्याभिभमित्ययंः | ९। तस्य व्याधिख महतौ | खः । २। तस्य Baraat | गः। Ql MIM तस्य | गः। 8 | aw far |G: | १९८ वेदक [१९ खथ्यायः | सोभिशूवत्ति विदितां कुग्धात्तस्य भिषक्‌ क्रियाम्‌। अनयापि, सुखी न स्यात्‌ कुक्षौ दादस्ततः, स्मृतः ॥ ६। लवणव्यापद्‌ क्तस्तुः विधिः सव्वेः प्रकीत्तितः। सुराव्यापत्परीतस्य मुनिभिः शास्रकाविदेः ॥७॥ ्षीरव्यापद्र हीतिऽश्चो मन्दं पिवति खादति) नद्रालु्वेदना्त॑खच ध्यायी गुरुशिरा भवेत्‌ We | four इस्तिपिष्यल्या तेजावत्था तथेव च। अतिविषरेण शुदा च यक्ता पाने सुरा हिता॥€॥ इति श्रीमहासामन्तजयदत्तरृतेऽ शस्ते व्यापच्चि- कित्सिते षष्टितमेाऽध्यायः॥ अथेकषष्टितमेऽध्यायः। : विषकच्तयचिकिल्षितम्‌ | mat sR विषं दिविधमुष्यते। जङ्गमं प्राणिसम्भूतं स्थावरश्डापि मूलजम्‌ ॥ १॥ | em eee en = ९ । efafamet गजपिप्पली । astaat वचा । wat पल माचः कस्को देयः | Ul प्राणििश्मूतमिति सपादिजनितम्‌ । मूलज कालकूटादिजम्‌। १९। यदि aati a | Qi तदा| a | By लवणव्यापत्परोतसखय | गः | qt अध्यायः |] faartafaqcaa | १६९ VAI WATE अरुचिगाचसादनम्‌। विवशम्‌ चं लाला च firafawata च ॥ २ ॥ लिङ्गान्येतानि वादस्य सपंदष्टस्य लक्षयेत्‌ स्थावरेऽप्येवमेवन्तु ने दं शस्त केवलम्‌ ॥ ३ ॥ कोटादिविषसंयक्रं लालाखावेाऽपि जायतेः। VAT वाधप्रदेे तु अन्यच्च सपंदष्टवत्‌९॥ ४॥ दत्वादोः एतपानन्तु जीवरक्षावि चक्षणः | ततः कुय्थात्‌ क्रियां वेद्यः प्रच्छन्ोदत्तनादिकम्‌॥ ५॥ तण्डुली यकमृलन्तु मूलं विख्वकपित्थयेः। गाष्टतेन समार्य सपेदष्टे तु पाययेत्‌॥ ६। सपंदष्टस्य वाहस्य fa वस्त्रेण बुचचिमान्‌। प्रच्छायेद्‌ं शदेशन्तु* शिरां तस्य च, वेधयेत्‌॥ ७॥ gl alana वेधेति पाठः साधुः | ६। तष्डुलीयक मूलं । (sterneegy) © | प्रच्छायेत्‌ परिच्छादयेदित्यथः | Eee ee १। कीटादिकविषे लाला शास वास्य नायते । गः | र| दशपवेशरतु अन्यदा सपद द्रवत्‌ । गः | Rl दद्टारौ। खः। ४ । पच्छायेदशदेग्रन्तु । खः | wl वा तस्य । खः। RRO. च्न्धवे यके [१ SUT: | रवं छत्वा भिषक्‌ ya: शोघ्रमुदत्तयेत्ततः। ्ालिहेाचादिभिः प्रोक्तेविषपरवेश्यमाणकेः॥ ८ ॥ कुष्ठजीरक^दन्तोभिर्नेपाली भद्रमुस्तके कटफलेष्न्रयवागारधुमास्फोतकसेन्धवेः॥ € ॥ विडङ्गपिष्यली क्षार शतपुष्याव चाजलेः*। निशतेनावतीपाठामरिचागारधुमकेः ॥ १० ॥ TMT: HAST रतै धुर्णीर्तै वेधः | दृ्टस्योदर्तयेदेशं प्रस्थितश्वेव वाजिनः॥११॥ प्रचेपा वा प्रदातव्य रते मृबपेपितैः | ततः शानि प्रयच्छन्ति तुर ङक विषटदू पिते॥ १२॥ चन्दनागुरुकुैशच जाभ्रभार्गी फलीनखे | श्रिरोषदन्तोमुलेख दं शेपे विषा पदः ॥ १९। दंशनार्तस्य वादस्य दंशस्थानं विचक्षणः | दिन्दात्तो्ेख शस्त्रेण AAAI विषं हरेत्‌ ॥ १४॥ इति अरीमदहासामन्तजयदत्तरतेऽशश्णस्त्रे विषचि-. fafa रकषष्टितमेऽध्यायः ॥ [ यपि S| Gana घषेयेत्‌ । € । areata: (दापर मालौ) | aa । फलौ प्रियङ्गुः | ९। चिच्रक । गः। Q | Rate | गः। Q | fauret | गः। e| AIT | [ are | wy feafeaatserta: | ni bea ------ 49 धपस्मारलचणचिकित्ितम्‌ | CARAS AT भूमौ सब्धाक्षो eT AeA: खश्ाश्येऽपिः यः शोधं सेाऽपस्मारीति AHA: WY ॥ उन्ादेाक्षक्रियां सव्वां ततः कुय्थादिचक्षणः। एतस्यातिपुराणस्य तस्य WA शस्यतेः॥ 2 I इति श्रीमहासामन्तजयदतरतेऽश्वशं स्ते अपस्मार- चिकित्सिते दिषष्टितमेऽध्यायः। xo चिषष्ितमेाऽध्यायः | घट पदीमश्तलच्चणचिकित्वितम्‌। ्आपाण्डवेणा' कपिलां हरिता चं प्रजायते । महदरं च षटपादी" हश्छवक्रो ्तमार्गिका॥ {॥ षट्पदी नाम विख्याता तथा चाश्जलिकारिका। गङ्गापतङ्गसंन्नाः च भाषिता सा दुरासदा WN १। कम्यवाहइनः। गः। ५। मन्देदरौ घट्‌पदोच।गः। ₹। परशं योात्यितः।गः। द| चानिक्षारिकषा।वः। ३। प्रश्स्यते। गः। © | गाङ्पाताङ्गसंन्ना | खः । ९ । द्वंलाच।गः। 41 RAR Saga [१४ qatar | ग्रासमध्यगत' वाहा ये भक्षन्ति मुदास्णम्‌। तेषां ओष मृच्छा च धमः श्वासञ्च, जायते ॥ ३॥ तेषु गव्यं Va पाने अभ्यङ्गश्च प्रशस्यते | सपंदष्टचिकित्सायां कीर्तितं यच्च भेषजम्‌ ॥ ४। इति ओ्रोमहासामन्तजयदत्तरतेऽशशसखे षटपदी- भक्षचिकित्सिते बिषरितमेाऽष्यायः॥ अथ चतुःष्ितमेऽष्यायः। साध्यासाध्यविवेकः। अत ऊध प्रवश्यामि साध्यासाध्यविनिश्चयम्‌। रकः प्रशाम्यते व्याधिः पुनरन्यः? प्रकुष्यति। पुनरन्यः" Gaara यस्य तं परिवन्नयेत्‌॥१॥ व्याधिनाग्यस्य" वाहस्य प्रतिं याति, सव्व॑दा। यः सखभावं परित्यज्य दुशिकितस्यः स उच्यते ॥ २। ९ । पुनरिव्येकस्य प्रश्रमनं श्रन्यस्य च प्रकोप इत्यथः | २। se सलोकस्य दितं।यपाटठा न सङ्गच्छते | १। प्रासमध्यगता वाहा भच्तयन्ति। गः। २। शोथः। गः। ५। विपरीतस्य | खः | Q | aaa | गः | q| waferata | बः ९ । पनचखान्यः। गः। ७ । खवाइन्त्‌। खः | qe अध्यायः |] सध्यासाध्यविवरणम्‌ | RRR किञ्चित्ाध्यं, तथासाध्यं लक्षणं च प्रकाशते । Hay: स विन्न याप्यो वाथ इया भवेत्‌^॥ ३ ॥ शुष्यते नेष्टगन्ध्च सेाऽप्यसाध्यः प्रकोत्नितः॥ ४॥ सप्ताहात्‌ कियमाशेऽपि भेषजे यस्य वाजिनः। विशेषा न भवेत्तस्य चिकित्सां न प्रयाजयेत्‌॥५॥ दीप्ताम्रंतु प्रथाक्तव्या क्रिया हीनाभ्रये gat faguisfafaurers वालेवा या न वोञ्धते ud | लभते ताडनं ae Sig परिवजयेत्‌। तनुः स्ता wer वापि जिह्वा चेव तथाविधा non | स्यु वा यो निराहार आहारोवा न पुष्यति। पुव्वाङ्ग श्रयते वामं efea यस्य पशिमम्‌॥ ८ ॥ VACATE रकाङ्ग श्रयते यस्य वा HV Wa गुदश्व नासास्य शोवेाच्छासी WAT इयः॥€॥ ol ततुरित्यादि नैव स्मध्यः. प्रकीर्तित दत्यन्तैः स्लोकेरषाध्य- खरणामि प्रदशितानि। ८ । वादहमित्यज्र वाममिति युक्त; पाठ; । १। द्येवासाध्यताया । खः | १। नट्गन्धी च। गः। RP मतः| गः। ४९४ | अन्वेके [६४ खध्याधः। AAW HAART AHA च जायते | BRN कम्यते श्वासापातश्च श्नमेइनः॥ ११॥ ष्मा त्र पिक्छिलः सान्द्रः फेनिलः पाण्डुरस्तथा । TAY गरे AY शेफो वा कठिनो ITA ११६ द्धो TRARY वापि मन्या वापि सुदृष्तिा। aan वित्रिधवरंख सान्द्रोऽतिपूतिगन्धवान्‌॥ १२॥ BAA: काशत वापि इरर्यस्य प्रवर्तते | अतिसारेण STUY यस्य शोथः प्रजायते ॥ १३॥ THY AAA जायते, श्वस्य दारुणः | न संदणेोति यो As व्ःशोभावित्रजितः॥ १४॥ TARAS भूय भात्मानमभिवीषते। ` भग्रग्रीवख ये WRT ब्रोयेख विशुष्यते॥१५॥ विस्तीणा श्रोणिका यस्य शरासः See मचर्क्‌। वाञ्चोरभ्यन्तरे यस्य द्रोणिका भिद्यतेऽपि wa १६। मण्डकायाश्च कोणायां नित्यक्लावी तजा भवेत्‌। खरश्च यस्य awe खिन्नश्वेव प्रजायते ॥ 9 1 सर्ववे पुव्वादिता छेते नेव साध्याः प्रकीर्तिताः। तथापि जीवमानस्य Hares: प्रतिक्रियाम्‌॥ १८॥ प्रदीत्ताप्रिभवेदयन्तु प्रसन्नं रूपमीक्षते । बहुपानरतेा वाजो ALATA: स उच्यते॥ १९ । ६५ GUT |) पक्ततिश्ामविवर्यम्‌ | ३९४ कायेन धनुते यस्तु लेदतेऽतिश्यं हरिः । वडवायां Tag साऽपि साध्यः प्रकत्तितः ॥ २० It अक्षाः सुदीपियस्य SSAA च या HA: | RE Ae (१) शिरा यस्य च वेधिता ॥ २१। TATA: स्मृता वाहः स कश्चिदेव साध्यते । कारे Ara Faget: साध्या द्‌श्िकिस्याः प्रकोर्तिताः॥२२॥ इति ओ्रीमहासामन्तजयदत्तकतेऽशशस्ते स्ताध्या- साध्यविवेके चतुःषटितमेऽध्यायः। चथ पश्चषटितिमेऽध्यायः। SESS वातादिप्रक्षतिषच्णानि | धूमवशंः AAT Ta: FTA वेगवान्‌ wa: । ऊद्ंवत्तितजि ञश्च. वातप्रकतिरुच्यते ॥ १ ॥ पित्तप्ररुतिकश्चापि सशतोश्णतनुत्व चः | नित्यं शोताभिलाषी च वह्वाशी पीतवशंकः ॥ २॥ Re | wad धनुराकारो भवति । लाइते मन्तो भवति | ९। शिगानडाङ्गवान्‌ । गः। २। Beara fefawe | खः 2) निसान्तजावतिसिद्धः ste | गः। Bred eae [९१ अध्यायः। farnafanaifa भवेत्‌ खेद जायते | कषेष्मसुसंइताङ्ग्च छसु संहरणे समः ॥ ३। सङ्कीणप्ररतिश्वापि, वित्‌ सङ्कोणेलछ्षणम्‌ | vata सम्यगाखाक्य भिषग्बातादिकामिमाम्‌ ॥ ४१ यथादेषं ततः कुग्थाशिकित्सां शस्सम्मताम्‌ | वातश्ेष्म तथा पित्तं नात्वा कम्पे प्रचक्रमेत्‌ ॥ ५॥ इति ओओमशासामन्तजयदतच्रतेऽश्वशासते wala- भाने पच्चषषितमेाऽध्यायः ॥ Feet vaca ea HA षटषशटितमेऽध्यायः। CIARA! | TAA प्रवश्यामि Her शास्त्रानुसारतः सम्य णरसवी्यीऽसये मासे AVE WA | Uv WGA aay’ नव नश्यति ॥ १॥ ततस्तस्य प्रथागन्तु कुग्याम्माचाप्रमाणतः। 2 । प्रथमपाददयं ख-पुस्तके नास्ति। a) ae दरतीयचतुथैपारौ ख-पुस्तके न सः । १। खापि। खः। ४ । यत्रासौ । गः। 2| कर्व । WT | Rl सम्पूयं रसवोग्येभ्यां मासे ग्राह्ये तु EAs | गः । ईद खध्यायः।| रसेनकल्त्यः। ३२७ मातुलुङ्गरसेपेतं मांसानां रसकेन च' । रसं दयाद्रसानस्य Walaa.’ समायुतम्‌ ॥ BI प्रथमे feat देयं, रसेनस्य पलदयम्‌ । रकैकपलदद्या तु दद्याद्‌" यावच्च विंशति ॥ ४ ॥ उत्तमाश्वस्य माचेषा मध्यमस्य VAST | जघन्यस्य, पलान्यष्टौ माचेषा न विराधिनी ॥५॥ हीनन्तु रसमाचाताः भागेनेकेन बहिमान्‌। VARMA स पुष्टं मांसयक्तं प्रदापयेत्‌ ॥ ई ॥ परत्यषं दाप्येत्तावट्‌ यावन्माा Fraga | माचादञ्चि भिषग्यक्छाः दद्यादेकान्तर ततः ॥ ७ ॥ रसानस्य प्रयोगश्च हेमन्ते शिशिरे तथा | Meas वसन्ते च मध्यमः परिकीर्तितः ॥ ८ ॥ ul श्सेनस्येत्यारिक्षोकः ख-पुस्तके भासि । © | माषानाघ्चरसेनवा। गः। २। 0a | गः। Rl दद्यात्‌ । गः। 8 । यावत्‌ पृशाच विंशतिः a: | ५। खधमस्य । गः। १। रसमाच्रायाः। गः। ७ । याववाटीयुतं | a | ८। बुद्या । खः। RRC नवे यके [eq अध्यायः। शरज्िदाधयेश्चापि नेव देयः कदाचन | प्रारट्काले प्रदातव्यो जलपुर महीतले ॥ € | वातिकेषु विकारेषु तिलतैलेन याजितः, | छ्षीरसपिःसमायुक्तः पिते वे शकंरान्बितःः ॥ १० ॥ कोः कटुकतैशेन कटुकैर वरितः | रसः प्रभाते दातव्यः सायं BER भाजने ॥ ११ ॥ पिण्डनैवः प्रदातव्यो Tara विजानता | वायो प्रधानः fart तु विषमस्तु कफे समः ॥ १२। WAAAY वाते वा कफे वा पानंमिष्यते। रसं ददात्‌! प्रभावे तु स्तोकं वातं निवारथेत्‌° ॥१३॥ Grea मधुर" वापि दद्याद्‌ घासं तते वुधः। wad विमलं तायं स्थानं वापि सुखानिलम्‌ ॥ १४ ॥ कस्कप्रथोगे विहिते विधिरेष शरदितः< | महागुणं स्मतं पानं सकस्कब्द'" मनीषिभिः wey ९२-९९। वातेति पाददयं ख-पुस्तके, वाया विति पाददय ग-पुसतके नासि । ९। alma: | गः। द । दला | खः। २। युतः। गः। ॐ | TE A वासयेत्‌ | खः। Ql सकफे | गः | ८ । मधुकं । खः | ४ | पूरिता रसः| गः। € । विजानता ta | ४ | पित्तम । खः। | १९० । प्राने सत्ययं | गः। ef खध्यायः।] र सैनकल्यः| ३२९ ` RATATAT तथा चात्ययवजितम्‌ । क्रियावसाने, दातव्यं शलिष्टिकपायसम्‌ ॥१६॥ बिरार wears वा शकंरासपिषान्वितम्‌। . पुराणः स तु विज्ञेयो नेव दैयत्तु वाजिनाम्‌ ॥ १७॥ विधिरेष समुदिष्टःपूर्व्वश्शस््रवि शरदेः । faqueatfa सप्ताहं तुरङ्ग" नेव वाषयेत्‌ ॥ १८ ॥ स्वाद्‌ शीतेापचारश्च तच यावत्‌" प्रकीत्तितः । TATA तु यदा खेदीः ्रासवान्‌ नायते HAW १९ ॥ व्यापद्यक्तः स विज्ञेयस्तस्य कुग्याद्भिषक्‌ क्रियाम्‌ । पित्तञ्वरसमुदिष्टा- क्रियां सव्वं प्रथाजयेत्‌ ॥ Re ॥ रसनव्थापदाघाते तुरङ्ग मतिमान्‌ भिषक्‌ । वातमुप्रास्िगाचेषु मारताहतमूत्तिषु ॥ २९१॥ eau च विगरेषेण रसे नश्बः प्रदापयेत्‌ | ९७ । पुराण शृत्यादिक्षाकः ख-पस्तके नालि । १। सखयवनिंतः। खः | | छतावसाने | खः। | Q) fret पञ्चरात्रं वा शकंरा पराणितान्विता। गः। ` 8 । दिगुशं । गः। wl यथावत्‌ परिकीरितः। गः। ९। खादी खमावाष्नायते हयः | गः | ७ । क्रियामिमाम्‌ | गः। ८। समुटिष्टं विधिं सत्वम्‌ । गः। € । Acq | मः। 42 १६० waaay [६० quia: | सप्ताइमेक, fara चिगुणं वा यधाविधि । प्रयेगेाऽस्य समृतः सम्यग्‌ यथाशास्त्रं तपाधनैः ॥२२॥ इति श्रीमहाप्तामन्तजयदन्तएतेऽआशास्ने रसोान- MO षरषटटितमेऽध्यायः | अथ सप्तषषटितिमेऽध्यायः। ग॒ म्गलुकष््यः | जिग्धः काश्चनसङ्काशः पकजम्बफलेापमः९ | MAT wae: tre: सुगन्धियेश्च पिच्छिलः ve ॥ शुष्को दर्गन्धिकथेव वशीग्धत्वसमग्वितः । पुराणः सतु वित्नेयो नैव देयस्तु afta: ॥ २ ॥ विधिरस्य' दिधा fren पूर्वशास््तविशारदैः। रकः पाने. प्रयोगेण दितीये भाजनेन तु ॥३॥ १। way fara प्रदद्याञ्च यचाविधिप्‌। गः। 21 निभोधमः। गः। Q | वबान्यत्वमुपागतः। गः। 8 | वाजिनाम्‌। गः। y | fafarare | गः। C1 रकं पानप्रयेगेण | गः। ९१७ अध्यायः] THIN | ९९ SANE GA गुग्गुलु दापयेद्धिषक्‌। अष्टभागावशिष्टेऽदह्ि, भाजने संप्रदाधपयेत्‌ ॥ ४॥ दत्वातु गुग्गलँ पाने अनुपानं तते वुधः | न दितीये चतुर्थे वा गाक्षीरण्ब प्रदापयेत्‌ ॥५॥ ITY पाययित्वातु भाजयेत्तुरगं भिषक्‌ । विकारे भाजयेद्‌ भक्तया भाजनेरक्षमाचकेः ॥ ६ ॥ Wears वाते दथान्‌ मांसानां रसकैयुतम्‌ | पित्ते qe ससपिश्च भेाजयेन्मधुना ततः ॥७॥ पष्डंतिक्तेजजे सिन्रान्‌ कटुके रव चुशितान्‌। तथा ARI FARA कफे विदान्‌ प्रदापयेत्‌ ॥ ८ ॥ पोतगुग्गुलुके वादे ITA दापयेत्ततः। प्रहरः WETS वा नैव घासं प्रदापयेत्‌ ॥ € ॥ त॑ शीतं जलं पाने घासे दृव्वा प्रकीर्तिता । मुनिभिः शलिदाायैः शास्त्रमागानुसारतः ॥ १० ॥ व्याधितेषु तुरङ्गेषु पाने देयस्तु गुग्गुलः । ५। दलेत्यादिप्नोकचतुष्टय ख-पुस्तके नासि । € । प्रहरमितिश्रोको ग-पुस्तके न विद्यते । ननन ~ ~ ~ १। प्रहराङ्गते। गः। २। खडेमागवशिषेडहि मोजनेन | गः। RRR SCL [१९ eee: खस्थानां वापि gery भाजने संप्रदापयेत्‌ ॥ ११ ॥ fag देषेषु दुष्टेषु रक्त रिक्त तथा त्रणे। Ba च ae वापि रकस्मिन्नेव वासरे ॥ १२॥ प्रथमेऽदहि पलं दद्यात्‌ प्रतिकषं प्रवते । पलानां पष्क CAAA AAT वासरे ॥ १३॥ उश्वमस्य GUHA मध्यमस्य चतुष्टयम्‌ । पलानि चोणि देयानि जघन्यस्य तथा विधिः? ॥ १४ ॥ असात्‌? प्रमाणादधिके नेव देयः कदाचन | पानाटृर्" न दातव्यो भेजने वापि गुग्गुलुः ॥ १५ । पलान्ध"भीतिः प्रवरः प्रायाऽश्रस्यः प्रकीत्तितः। afer: समुदिष्टश्त्वारिं शतिर न्यतः. ॥ १६ ॥ Rei प्रथमेऽह्णीति स्लोकः ख-पस्छके नासि । १। Ava । खः। २। wary ययाव्धिम्‌। गः। ३। श्वस्य प्रमाणमधिकं नेव देयम्‌ । गः। 8 | पानादात्रं | खः। yi zatfa 1 खः। ई । प्रयागश्ेति कौत्तितः। गः। ७ । षष््मध्यस्य निर्दिष्टा चत्वारिंशत्‌ कनीयसः । गः दऽ अध्यायः | द सायनकल्यः | RRR रणे, afey Gay चिफलाक्राथसंयुतः। मन्दाप्नौ AAU च गवां मुचेण याजितः ॥१७॥ ` वातपित्तोरषणे व्याधौ गेक्षोरषटतसंयुतः | देयः छशानां पुष्यथ मांसेर्य ्तश्च भेजने? ॥ १८ I इति श्रीमहासान्तजयदत्तरतेऽखरशस्ते PATA सप्तषटितिमेऽध्यायः। अधाषटषषितमेाऽध्यायः | SES रसायनकल््यः। HRCA प्रदातव्यं गुडूच्याः TATA | प्रभाते" TARA ATTALHY ATTA ॥ १ ॥ रागं पुष्टिदं वापि वलतेजेाविवद्वनम्‌ | तमेव° मतिमान्‌ दात्‌" स्षीरयुक्तमथापिवा॥२॥ | wae STANT | गः | ९ । तदेव । खः। । रागेषु । गः। ८। द्त्वा । गः। Rl भोजनैः गः। ४ । दात्य । गः। ५। वाजिनाम्‌ । गः C1. चापि। गः। RRs waa [१८ खध्यायः । गुडूची 'कल्कयेगेन भतावय्यञ्चगन्धयेः | मुलकल्कः प्रदातव्यः कुदाः विगरेषतः ॥ ३ ॥ पलानि पश्च वादस्य उन्नम्य प्रदापयेत्‌ | मध्यमं पलचत्वारि अधमस्य पलवयम्‌ ॥ ४ ॥ Vet न च दातव्या wat Safad इये । वातिके पैत्तिके वापि विहिता शख्रवेदिभिः, ॥५॥ इरीतक्यामलाकल्कः प्राटरकाले विधो, स्मृतः । Aare ने fafafee: पुनरुक्ाभिश्ङ्धया ॥ ई ॥ रवं विरिक्तं शाङ्ग कत्वा यनेन वाजिनम्‌ | दाद्‌ गामुचसंयुक्तां सतेलाश्व इरीतकोम्‌ । नित्यं चिसप्तकं यावत्‌ पलपश्वप्रमाणतः॥ ७ ॥ wae तथा दिङ्क पुष्करं विड़दाडिमम्‌ | गन्धिक मेधिकाशचेषां भिषक्‌ पिण्डष्ड कारयेत्‌ ॥८॥ रक्तपित्तं sat दन्ति कासं श्वासं तथा सिम्‌ । विद्रधिं छषयरगञश्च नाश्येद्ाजिनां धुवम्‌ ॥ € ॥ ९। कुक्कुरी श्राल्मलीटरचः। सुकर्णा दन्रवारूणौ | —— All TSDC नस्यं कुग्यौदखगन्धायाः | खः । Ql TRUITT | A | Rl मध्यमस्याय चत्वारि जघन्यस्य । गः | ४ । etary प्रदातव्य wat द्रा निघातयेत्‌ । खः | a | हिता शास््राथशालिभिः। खः। ६। विश्रेषतः। खः। १८ ध्यायः |] रसायनकल्यः। २९५. श्रोशालिहाचादिमुनिप्रणीनं दष्टाश्रशास्तं बह विस्तर श्च | UNA सफलं यथां AAT तदे जयदत्तकेन ॥ १० ॥ इति श्रोमदासामन्तजयदत्तरतेऽश्श्टास्ते रसायन. कल्पं अष्टषषटितमेऽध्यायः | दति श्रीमरहासामन्तजयदत्तर ताश्व gan समाप्तम्‌ ॥ एएभमस्त ॥ Digitized by Google अरथाश्चवेयकस्य WRIA । —o=ii-eo-——— १ उदेशाध्याये- ₹ प्रदेणाध्यायथै- 99 भङ्लाचरणम्‌ ७9 xr) | Tanrenfarayr ue ayarcyfeay: ... aes BOTTLE one oe श्ीकसंखयानिरशः ०, ०, यग्प्रतिपाद्यकथनम्‌ ०, ०, | farina 9६ १ सवलघणाध्याये- UA प्रदेशे यक्षच्च शमं तत्व चनम्‌ च्यङ्कगमलदोखानि ०० ०, शर मावत्तकथनम्‌ = = + वयश्ुमावन्षकथमगम्‌ ० ,,* शमएणडककथनगम्‌ =, PATTI wafers शुमाश्रमव्मकथनम्‌ः भतिकचनम्‌ ००७ ०९ वशकथने कोकाहादिलच्तकम्‌ ... ०, ३ सव्वलघणाध्याये- [a] ४० wile I RITA GY 9०७ 9७6 इ३९-९०९ सेराबत्तणम्‌ ० ० ९१०६ सरूइकनबदबम्‌ = = ० २८--९०६ मौलकलच्चयम्‌ ० ० ३€-२९०्‌ भियुदलच्बम्‌ ^ ^, RE ROR खिणाहलच्तणम्‌ ०, ०० BON OR , इलाहयङद्ादइकुवादच्चणम्‌ °, = BO ROR उशाइशच्छणम्‌ ००० ४६-१०४ FAC Waa oe BR — oy उकनाहइलच्चयम्‌ ,,“ ०० BRO ए्डकविश्ेषेय कोकादादीनां dara कद्यमम्‌ = ०० *, ० ४२--१०७-१९० afatyraqatat शुमाखमलक्ब- कथनम्‌ ^ ०, ` oe BRAK ARG चट मङ्ललच्चणम्‌ = ०९ ०० = ORAL मद्धिकाच्च ^, ^ ०8--९६४. WEAR Ta ०० oo BU ६९२०-१ ali vo OG — RR मश्ादोषकथमे ०७७ ०० 8 ख~ काकुदौलच्चवम्‌ coo = BE" BOO ETAT tee ० BE NBR इोगदन्तलद्तणम्‌ ००० ४०-१8९ अधिकदन्तलक्तणम्‌ ... ०,,५०--१४२-१४५ Sao ४९- ६९६ ३ सव्वलशछणाध्याये- [ea] we. ite ॥ ४ MINIS: ^ ४५९-९१९ » कच्युकिलच्णम्‌ * ००० | REO „ भाजौरपादलचणम्‌ ,, to Cb +» चिसरिलच्चणम्‌ ० ०, WR GE 9१ दिखुरिलच्णम्‌ eee ००० | UR RN „„ सन्नातङषणलश्चयम्‌ ०८ ० UR NUR wifterear... ०० YR RGD » चिकर्थिलचयम्‌ ee oe ARAN 9१ व्याप्रवणंलच्चणम्‌ ove ०० YR— RGR yy) वाममयमनखच्तणम्‌ wee nee ५२९१९ % .., मुषलिलद्षयम्‌ ० ARTES 9 RRC SIVA ००५ coo ५२-१२५५ » श्तदोषयक्तघोटकरत्तणात्‌ रावयाय- . श्ुमकथनम्‌ °, ove ०० = YR— RS ॐ उत्पातक्यनम्‌ ee 9 ४ 8--र द्‌ 99 षाबाङ्यनम्‌ ध ५४--१७१ १ सतवकथनम्‌ gees परमाणकयनम्‌ ०9 ५८--१८र्‌ ४ आ्युवेथान्नानाध्याये- „ दीघायलंच्तशकथनम्‌ ° ° „ ६२९ » श्ख्पायलं्तणकथनम्‌ ° * ` १६-१९ 99 ` दन्तेवंयोक्षानकयनम्‌ ¶--१८ „+ कालिकादिरेखया वयोच्चानम्‌ dy—Ro 9 पतितापतितोत्यदन्तलच्चणम्‌ 86. ६9-२€ ५ दशसेबाध्याये- 99 99 द जक्रदेणाध्या दश्विधदशाकषचयनम्‌ °. दशापरिमाबकथयनम्‌ .. दश्राददेचक यनम्‌ ध्याये- उत्तमाश्वसंख्या ae ` मध्यमाखसंसख्यादि खधमाखसस्या ०* उन्तमवाजिकाश्चलच्णम्‌ THATCH APTA UA PYAR AA TATA YALA PTH YAY YARN RAYA SATPTTYM ss ७ वाइनविधानाध्या्चै- 99 99 99 99 दिघादितदादइवविवरबम्‌ विप्रादिनातिल्छबम्‌ ., विप्रादिवश्रीकर्णम्‌ °, सत्वश क्छितदाइनविवरडम्‌ रदुकटूमिविवरणम्‌ | दाषग्‌ णतादनविवरशम्‌, . धाशरागतिविवर्शम्‌ wt वश्गादिविवर्यम्‌ °. fa] ७ वाहनविधानाध्याये- » च्यादिवाहने तिथिनच्तचाटिकयनम्‌ » धुपादिविषस्णम्‌ 9 ” सादिकाणेविवरर्णम्‌ a ट बन्योपचाराध्यायै- » Sea गभधारस्ये उपचारविव- रणम्‌ ,, ० ९ गभेच्चानाध्यये- » . सगभालच्चकदच्यमम्‌ ,. » गभ॑प्रचमादिमासखच्तणकथनम्‌ . . १० खतिकापचाराध्याये- „ प्रखूतायामुपच्चारकथनम्‌ ॐ + yy ीस्गशोधनम्‌ oa | » sa st ११ द्रव्यमाव्राच्रानाध्यायै- + मानपरिभाषाकथनम्‌ .. » अुष्कादिग्रद्यमाचा °. a » भोजने यवादिमाचाकथनम्‌ मस्यधुपकखपुरवादिमातरा » श्यानूपादिपञख्मांसगुणकथयनम्‌ १२ निधण्ध्याये- » Rat प्यायकथनम्‌ we शीण ॥ 5८89-8 ७ ०€- ५९ €०-११ १३ ऋतुविभागाध्याये- ॥ ° श्चो° | » Safe ऋतुविभागविवरबम्‌ रद्द » ावानिम्भाणविवरबम्‌ ९३९६-8 » - वषापोषणविवंरबम्‌ ११५१५ 9 श्ररत्मोघणविवरणम्‌ oe १३८ हेमन्तपोषणविवरबम्‌ . . . ११९६-५ „ श्िशिर्पोषयविधिः .. ०. ९१५४-4 » वसन्तपोषणविधिः १४८--9ध 99 प्रीद्मपोषयविधिः श 8९--स्र ; aaquraatafa: ° १५०८8 १४ छाराभिश्खविधानाध्यये- „ चछ्ारदाहविधानम्‌ , °= -. °" १६५२१ ` » शौडदाहविधागम्‌ .. oo . १५४३-9 # मेदोदादविधानम्‌ ९५४- ११ 9) दाहनम्‌ ९५५२० » श्स्रविधानम्‌ be ०, १५१५-२ १५ शिरावेधाध्यये- » ्सिवेधकालनिरूपबम्‌ ९१५६-१ » श्रोवितविवर्कम्‌ १५०--{ वेध्धानकथमम्‌ १९५८-१ १६ निरूदानुवासनाध्याये- „ नेच्निम्म्ाविवरणम्‌ . ° १९१२-१ » द अनुवासनविवसरयम्‌ १९१३-१ » निर्ूहविवरसम्‌ १९०-९8 [ ९) [७ | १७ नल्याध्याये- 99 99 नस्यविधिः °. वातादिरोगेषु विविघमस्यकथनन्‌ . ‹ ee खेदविधानाध्याये- एटषेदकथनम्‌ श्रङुर खेदकथनम्‌ तुषखेदकथनम्‌ कपादौ खेदकथनम्‌ . - यत्र खेदनिषेधस्त्‌कथनम्‌ १९ जेद्प्रयागाध्याये- 9 99 एतपानकालकयनम्‌ ८, ` तेलपानकथनम्‌ ताद पानमिथमकथयमम्‌ सम्यक्‌ख्िग्धगु यकथगम्‌ व्यतिख्िग्धलच्तणं तत्मतीकास्ख . चअतिखिग्धस्य मोजनविधिः २० तैलविधानाध्याये- 39 99 za मधुकादितलम्‌ चिदत्सपिः .. ० प्रसारणीतेजम्‌ २१ एतविधानाध्यये- 22 पच्चतिक्ततम्‌ [ ८ | २९१ छतविधानाध्याये- ye i of 99 करक्नाद्यं एतम्‌ os co ९७७-- श 99 दितीयं पञ्चतिक्कं एतम्‌ , * oo १७८ ९२ श्रान्तोपचाराध्यये- »» आन्तापचारकथनम्‌ ० ०, UME २६३ खस्थारिषटाध्याय- » भोजनारिदिकथनम्‌ .. 2. १८०-र्‌ १9 दायाद्यर्डिक्थयनम्‌ .. oo १९८१-8 9) दश्यनेद्धियारिषटकथनम्‌ ee oo USR—RO 9) अवरद्धियारिरटकथनम्‌ ee oo १९८८-९ 9) Tat fran frame oe os ६८३-१९ २४ वेधारिषशटाध्याये- 99 वेधारििगिदानखच्षणम्‌ oo १८५४-४ 9 वे धास्धोपसगेषच्तणम्‌ , 2 oo १८८५-8 99 aufce शिकित्घा . oo १२८६-६ २५ कोटारिष्टाध्याये- » कोटनिदानशत्तबे .. oe ६८८ 9 afufaar °. oe °, १८०८-8 २६ खगरागाध्याये- >» म्दगरागखत्तणम्‌ च , १८९ 9 afafacar 9 ® 9 ee १९८ ०~--9 [ € | २७ वातादिकेापाध्यायथे- ze सोर | » smtafaqrrrye ०. .. ९९१९-१ » वातादिप्रकोपकालकयनम्‌ ,, १६९१-8 रट व्याधिनिर्दशध्याथे- » ` मुखसोगादिलक्तणानरागनिरदे णः. २१९२-१ २९ मुखरागाध्याये- » . मुखरोगमिव्ीचनम्‌ .. ,. ९६९३-१ 9१ मुखशोगनिदामलच्तखे .. ० १९९९-8 ” quctafafaar 2. ` ~न Led — re. ३० श्रकिरिगाध्यायै- ११ अचिरागनिन्यौचनम्‌ ce 25 १६९८-१ » वातिक्षाचिरोगनिदानलच्तशाकि .. १९९८-५ ` 32 afer fence 9 9 ee oo १९९--€ » यैततिकाक्तिरोगलकयानि .. ९०५२१ » त्विकिल्ितम्‌ -„ oe ९०१५-४ » , प्रचारबदछ्चगविकित्सितम्‌ "° .२०२--३१ » , काचलच्तशचिकित्ये .. co ,२०९- ३७ » , गक्तजाचिरोगलक्षणामि .. Rog— Be 99: afte faa ie er oo ?०४--83 ” पट ललद्दलम्‌ oe eo §=Reg-—ys - ” तज्िकित्सा ० ae ०७-१८ 3 मुञ्नजालचिकित्ा र, ०, oc—go » वर्ह्खन्दचिकित्सा ., .. Quote [re] se शिररगचिकित्ताध्याये- + , वातिकशिसेसीगलच्चयम्‌ » तिक्ता °. » पेततिकध्रिसोरोगलच्बम्‌ ॐ afafacgr „ Ataafactcta fafa ३२ लक्गितरागाध्याये- » शद्धितलच्छयम्‌ 3 afafaat .. ३३ कयरेगाध्याये- » कयंरोगनिदागधिकि्षिते ३४ कासरागाध्यये- » कासयामनिदानशच्ानि » वातकासचिकिल्चा ०, » > पित्तकासविकित्षा .., Py) स्श्रक।सवचिकित्घा ००१ sy हिकाशवासाध्याये- » दिक्ाखरासनिदानवच्वणम्‌ » दिक्ताश्रासचिकित्घा ze wet = २९६९-९ २२९१-8 २९१२-० ` ,, २१९२-9 ° र्र्द-र्र » सात्धिपातिकशिरोरोगचिकित्घा .. » साध्यलच्त णानि ६५ प्रसतिन्नानाध्याये- 99 वात दि प्रलतिलसरणानि eee €d रसोनकस्पाध्याये- , इसोनप्रयागथ्यवस्था do गुग॒लुकल्याध्याय- 9 गु लुपयोगविधिः ee रसायनकल्पाध्याये- 39 CATIA प्रयोगविधिः 999 Digitized by Google “ — = a विज्ञापनम्‌ । ——_S=itiso——- एराकाले नरजातिषु भूरिगो रोगापृष्टदेहेषु तेषां afar तदुपायभूत माय चिकित्सा्राखं यदा जगदुपटयेकनिरतेमषहषिभिः समुद्धावितमासीत्‌ तदेव गवाखादीनामपि wrt याध्युपर्दटदे्ानासुप- कारार्थ॑मखविकित्साशास््र समुद्धावितमासीत्‌ | यथा हि ज्ोकानुरोधात्‌ तदनुग्रहाथं aaa प्रसिद्धा मूलसंडिता चरकेण सश्चतादिभिच सोश- तादिसंहिता विरचिता चासन्‌, तथेव वाजिनामनुराधाच्छालिराधस्य awe: खगान्ना प्रसिद्धा शालिहाष्रमिव्यायवेदसंडिता(९) अजातेरपकाराथं प्रादुरासोदिति | रुवमेवाधुगातनविदुषां परामश्रं णवा प्रमाणम्‌ | पिच र्वं किल एरातनौ किवदन्ती arte गीयते यथादौ मगवान्‌ श्ालिद्ेचो AVR सपच्तागश्चानप्ान्‌ विधाय पच्तामावादुः- स्थितानां शरणमभिप्रपन्चानां तेषामेवानुसोधात्‌ afters साहखीमश्वेद्यकसं हितां प्रथमं प्रणोतवानिति । (२)र्वमेवास्योत्पत्तौ नकुलमापितं प्रमाणम्‌ | (१) ततञ्िकिल्ितं तेषां शलिहेाचप्रमाषितमिति नकुलः | (२) सपच्ता वाजिनः सव्वं सघ्चाता योमचारिणः। गन्धव्वभ्यो यथाकामं गच्छन्ति च समन्ततः ॥ तान्‌ FE यवसम्पन्नामसद्धयान्‌ वाहनेहिताम्‌ | WH: प्रोवाच wre शालिहेवं मुनोश्रम्‌ ॥ नास्यसाध्यं मुने किथिद्धवतेा सवनचये | तस्मादाशु FUG त्वं वाइनाडहान्‌ इयोत्तमाम्‌ ॥ येचमे यद्धकालेषु प्रवहन्ति रथं सदा | चरकं वारणेन्द्र ख दानवेवंलवत्तरेः ॥ तेषां We समुत्‌खज्य UST व्यधात्तदा | वाजिनां wR WAIT महामुनिः। [ २ |] अथ तस्या णव मूबसदितायाः शाजिष्ोधाभिधायाः समाकल मकुलादीनामखविकित्सासं ग्रहा बहव wareq इति सम्भावना। ते च नामत नकुणन्नताखवचिकित्धा धाजिषोषोन्रयः सारसंग्रहः सारसिन्धुवा Taaygfan, मोजराजीयो मोजदेवसंग्टह्ोतः, हयलोलावतीगामकसय्रहो, wate, weedeat गयदन्तीयसखेति वाजिचिकित्सासंग्रहा gue शूयन्ते च। पर प्राजिष्ठों नामारे यकं Aare कावमस्ामि- SoH केवखमेवापेये एराबे तस्येव कतिपये अध्यायाः SYRAT रन्ते | दश्यते च मकुबङ्तविकित्सासग्रडोऽददग्राध्यायात्मकः। संख्छन्तव्यमे- गच्ा्चिकित्ासंयषं नयदन्तीयमपदायावण्धा खअग्वेदयकसंय्ा mex | केवकं वदुजुतवचगानि यन्धान्तरेवु कचित्‌ कचित्‌ परिवृष्न्ते। शालि षोब्रयनामा संग्रष्टो व्बेलूप्रणीतसंखवृतपएख्तक खां दृश्यतेऽस्माभिः। तथेव मोगरानोया वाजिषिकित्या गजैर्देशीय- संख्वुतपुस्तकानां wigan Fer) इयलीलावतीवचमानि च मछ्िनाय- सरिणोडूवानि दृ ्न्ते। तथा भयदेवीयवचनान्धपि नयदन्तीयेऽस्िन्‌ Ta श्राकुंधरीये च समुङधतानि लच्छन्त। क्टि्िप्तास्त्‌ ते सन्बे गत्वा तग्टधिमब्रबन्‌ | दीनाः घदुःखसम्पन्ना डधिरेण परिश्चताः॥ + + + a + + + मगवम्‌ किं निमित्तं नः owe! कृतस्त्वया | खपराधविष्धौनानां नेदृगिष्छन्ति परणता ॥ € सव्वधामिद तस्ञाद्भतिभव ore सव्वधामिद् वाजिनाम्‌ | तथा स्यात्‌ सर्व्वदा wel एषि सुनिषुद्व ॥ च्धयासौ छपयाविद्टस्तानुबाच सुदुःखिताम्‌। ERIM कतं Gai मवतां पर्तपातनम्‌ ॥ aaa: प्रकरिष्यामि भविष्यति यचादछखम्‌। घरी रम्या यथा देहे गौरवं च नगधये ॥ + + + + + + ua विद्ध्य तान्‌ wart एशाशिदाचस्तरङ्मान्‌। कि संहित ~ UH इादशसाहसीं तदथ t इधीः ॥ इति । [ ३ ] चस्ति fea गान्धारजनमपदासद्नव्ति श्रालातुरं ata नगरम्‌ । AT श्रालिहाचरनामा प्राचीनाखवैद्यः प्रादुरासीत्‌। तेनासौ श्रालातुर इति ्रदेशविशेषेषुच्यते दति केषाधविदिदुषां मतम्‌ । अयमेव श्रालातुरोयः पाञिनिरिति केचित्‌ । खन्धे तं धन्वन्नरिमाङः। परम्वकार खमेव विधा- नुमाममिति गओ्रीडाक्तारराजेद्रलालः ॥ * केचित्त तदसष्कतं मन्यमाना णवमाङः-यथा Wifes खावस्िनगर- वासिगोऽखघोषामिधानस्य(१) कस्यचिदिप्रस्य तमय आसौत्‌ । तथा तख मदषंराश्रमख विदेहमूमिसमासन्रव्तिचम्मकाररणाभिधाने कानने. हिम- aqua खासोदिति। अत्र प्रमायं भालिो्ोत्रयकारवचनगं (२) समोचौनं परतिभाति | er मत्‌ संस्ुतमिदमश्चवे यकं विणयदन्ततनयेन सामम्तोपाधिकेन श्रौमष्नय- दत्षद्धरिणा शालिहोश्राद्यखपै यकेभ्यः(३) समाकलग्य॒विरचितमासौत्‌। यस्य रचगाक्रमः शािोधानुसारीति rae । परं कचित्‌ कचित्‌ क्रम- मोऽपि पर्यालोचनया दृश्यते। wa च रागादि शच्तानि कचिद्बि कलश्राणिहेताद्यद्धतानि कचिश्च भानासंग्रहसारसद्ध्लनेन खरचितानि * Dr. Mitter’s Proceeding Asiatic Society Bengal 1885, July. (१) येन waa हिमाकलयतरच्छायाप विक्रीडितं यः खातो हिमदएष्पवातशिशिरे गङ्गे पावने। रेमे यस्त तुर्गयुथनमितेनोगाविधैर चितेः पायादः ख तुरकुधोषतनयः ओीशाजिहोतो मुनिः ॥ गकुंलः॥ (२) MFA Tat AV प्राज्ञेयाग्रेखटान्तरे | श्वाश्रमे चम्पकाररे वेदिकायां कुशासने ॥ wifaerst gary ऋषिभिः परिवेशितम्‌। AWA Wears शारदम्‌ ॥ इत्यादि Burnell’s Catalogue of 8. MSS. Part I. (द) ओरी शालि चादिमुनिप्रणीतं, gerne बड विस्तर । खख्पप्रवोधं सफलं यथां, छत तदे जयद स्षकेन ॥ इति MITT | | ४ | कृष्यन्ते | खट्श्रताधिकसडल्लोकात्मशचेदं शास्त्रम टष्रध्याये विभक्तम्‌ | परन्तु यग्थेऽस्मिन प्रथमाध्याये यदत्तप्रतिच्चातयामध्यायसह्यायां बडविध- समन्वयेन जन्पायामपि वद्मतिन्नाता ate न प्राप्ता। अस्मिन्‌ wa grant मदन्तिक्यपएस्क्यात्‌ साकल्येन कििन्रुनाधिकषोङ्ग्रग्रत- स्लोकः परिगणनया लब्धाः | खच कारयां लिपिकरप्रमादादिकं प्रतिभाति। म्यच are वयनीयविषयाः स्यूलतोऽषटषष्टिधा खटषष्यध्यायेव्‌ विनि- ोताः। तेच तावदुविषयाः प्रदेणाङ्-लच्ण-जोवित-दये-द शाच्तेन-भन्मदे श विश्चान-वादग-बन्धाप्रखधताशिमूपचार-माधा-नि घयटसन्व॑तं पचार च्ता- राभिशसरकम्भ-शिरावेध-नि रूहानुवासनकम्मं-नस्य-खेद-खे्पान-एतेल विध्ान-श्रमेोपचारा-रिष्टचय-गटगरोग-वातादिको प-व्याधिनिथ-मुखा- च्िश्रिरो-णङ्धित-कणं-कास-दिक्षा-खास-त्रण-सिंघान-टयि-पाद-न्वरा-ती- सारा-नीये-मूल-पस्वत्नो -दावत्त-लमिकोक-लेश्रकोख-मूचयश-कुर-शो ध - सुव्कौनीतो-दरा र त्वये-वातव्यध्य-भाद-यषग्रह-परो ष-वातवलासक-लव- कादि-व्ापदुविषापक्ार-षट्पदीभच्चादिरागनियंयचिकित्घाः तथा खाध्या- साध्य नियंय-प्रतिश्वान-रसेन-गरुगुलु-रसायनकल्याख्ेति | TAY संस्कारो मया क-ख-ग-मामकपुखकचयादगंदरनेन छतः | तेषु कख-एस्तके कलिकातासंसकत विद्यालयस्य, तये: क-नामकमसम्यूे मपर स्च TAU | ग-एस्तकं ATAU डाक्कासोपाधिकेन ची रा- नेन्द्रलालमिषेणानुग््य मम मुद्राङ्णसादहाय्ाथं सम्पृमेव प्रदत्तम्‌ | ख-ग- स्तक दयं सम्पण विश्रु डमपि cares सङ्गलनकायय॑मवाधेनेव स॒सम्पन्न- मासीत्‌ । रतेषु एरकेषु पाठवेषम्यं भूरिप्रदेशेष्‌ दृष्यते कधिदध्यायानुः कमवेषम्बश्च दृष्यते | तानि च पाठवेषम्बाणि प्रतिष्टाधस्ताङ्धतानि | यत्तु खध्यायानुक्रमवषम्बं ge तत्समाधानं मया व्याधिनिद््राध्यायपग्धायानुसारेण waa) ग-पुखतके यदौ नीताध्यायो नालि तच लेखकस्यानवधानतामेव कार्यं प्रतीमः | यत्त कचित्‌ श्लोकपादश्युतिरस्ि तत्‌ तथेव रचितम्‌, यातु मया संच्तिप्तटिप्पनौ [ ५ ] स्थानविगेषेष छता, तत्ममालाथें मकुलक्लताखवैयकशकनीत्मिधानचिन्ता- मणिदारावलीप्रन्टतिकमवलम्बितम्‌ | एततेलोषधपानादिनिकयख परि- माण्पटिमाघागकुलाद्यनुसारेगेव प्रयोजनमनुरध्य यथाशक्ि we | यानि च लयदेव शाष़्ःधरवचनानि (*) ary aha क-गामकपुस्तके वतन्ते ख-ग-एस्तकयोस्तददग्रमात्‌ वस्त॒तसतषां नयदत्तषटतत्वे समन्दिानेन मया मूले म तानि, परनन खतन्त्रमस्यान्तिमे VS प्रदत्तानि | यदन्तो fe विजयदत्ततगयः सामन्तगरपतिरासीत्‌ | सम्प्रदायेन च प्रौवोऽसौ ata जनपदे कु वा गगरे जातस्तस्य ग किमपि प्रमां लभ्यते | त ललत्रिगयप्रयासः सुदूरपराहत इति विरताऽस्ि। wat कदा प्रादुरासीत्‌ तच्निणयोऽप्यतीव दुरूहः यतस्त्सुमयप्रमापकं a किमपि विशिष्टं awa प्राप्यते। केवलमेवास्य शास्रस्य कतिपया- भ्यन्तरप्रमायेसस्यानुमाभिकखमयमिओारणे यथाशक्ति sae faa | श्रासत्रमिदं शाजिहोवादिप्णीताश्ैद्कशास््नादग्रेन संग्टहोतमिति शा- निदो चादीमामधस्नेषु यः सव्बाधस्तगो मविष्यति तदधल्लतनो गयदन्नो मविष्यतीति उश्नसोत्नरमधस्तादनुखन्धौयते। प्रालिहो वचनं fe anata खप्रणोताखचिकित्घायां समुद्धतमिति त- दद्ध तगस्तत्कालवर््ती वा श्राजिष्ोव cae प्रतीतिभवति। यतो नकुलो नाम यमजो युधिष्िरसशोदरो (१९) गवाखचिकित्सा शास््रप्रणेता दति चिरन्तनलोकप्रसििमनुषटद् नकुलं युधिष्िरसशोदरः परिगगय्य युधि- fea पूव्यं तत्स॒मकालं वा श्लिष्टस्य प्रादुमौव- सम्भवः। यधिष्टिरसतावत्‌ कलेः (६५३) अतौताब्दे जात इति राजतशङ्धि- गो (१)वचनपामाण्यादुपलम्धते | सम्प्रति तु कलेर तौताब्दाः (४९५९) | Ta- (१) युधिष्ठिरसहोद्रनकुलय अञ्चगेदयकपरषेढले परमपुराततय नु न्धि्ुनां मतम्‌। जयति च पाण्वनाथो धम्मेसनाथो यधिष्िरो पतिः, भीमानच्जुगसहदेवास्तदनु चरो वाजितत््वन्नः॥ २॥ दृष्टा सम्ययनकुलः Wie nea च शालिोच्रोयम्‌। AA श्रास््रायमत WS हत्वा समासेन ॥ ३॥ [ ई | दुमययोरन्तरे wa (४६००) वषा मवन्ति | एतरामयमेव य॒धिष्िरादेदत्पत्ति कालो afaqaefa) अतस्तदूद्धतनः कालः श्रालिहोचस्याविर्माव- मनुमापयवि। पि च aisha चतुधाऽध्याये शाधरटतो भयदेवस्य वचनोष्धेखोऽपि वृष्छते | नयदेवौ तावद्वावारतां रको गौतमो विन्दक्षारः, afew लोक-कारः प्रसघ्रराघवकार्च | यदि गौतगोविन्दकाशे (९) अखशास््ररनत्‌ मवति.तदा @ufeut तस्याविमावकालो were राणत्वसमये शम्भव्रवि । तेन नयदेवस्य वन्तमागता चतुरह गणताब्दयामेव सम्भवति | केचित्त चयोरश्शतान्दौमाडः | रतेन च णयदेवस्यानुमानिकसमय- निवार खेन तदधस्तनकालनीवित्वं गयदन्तस्य सम्भवति। ` प्ररन्तु यदि प्रसन्नराघवनाटकप्रेता चिन्तामरेराणोककारः we- धरभिश्न दति प्रसिद्धो यदवो मवेत्‌, तदास्य नयदेवादप्यधश्लमसमय- -लीवित्वसम्भवः | यद्यस्येव भयदेवस्य afd सम्भवति। तदास्य aM पञ्चदश्णवाब्दीं - प्राप्नोति । शुतद धस्तनौ यदन्त दत्येवमनुमानं मवतोत्यलमधिकप्रलपितेन | -:> शतन्भुबराङकनेष्छासमक्षालाबम्तरमेव कलिक्षातागवृ्मेगट rae ea teai- शयाध्यच्ेय ओयुक्तमरेशचश्रन्धायरलमशङोदयेनाभिदहितां मम Waar- माकण डाक्तारोपाधिकेग -खीयक्तरानेखरखासमिभमङाम हो पाध्यायेनानु- क्म्पयाशिखखाटिकसोसाद्रटौश्ययेम मयि अस्य aye समपिंतः। शस्य च gayest उल्िखिवडाक्तारमहादयेन मम प्रभूतं Swe छत- भिति facarfuctsettereny | (१) गतेष्‌ षटु Ge जाधिकेष च भूतन । कलमं वेष वकेक।मभवन्‌ कुदपाष्डवाः ॥ | - इति राजतरङ्किनौ | (२) गोवडधनख् शरणो जयदेव उमापतिः | कविराजख रत्नानि सितौ aque च ॥ [ x ] (*) दन्तोद्धेद प्रवश्यामि वाजिनां gerry | येन विक्नातमाचेख satay प्रतीयते pees ugfaam सितापैम॑वति wage: काषायेदिरण्दः सन्दंरीरमध्यमाग्येः पतिवसमुदिकेस्िचतुःपश्चवषीः। सन्दशागुक्रमेय चिकसमगुणिता' कालिकाः Regen: काचं मात्तीकशरंखा बहचलनमतश्चावपातं च बिडि॥९२००॥ way माढदोषेण पिढटदोषेड मन्दता। दोन्बैल्यं खाभिदोभेण खदोषो नात्ति वाणिनाम्‌॥ ६०१॥ AURA महाकाया मडोर स्का .महाखनाः। जिग्धाङ्ाः सव्वेदा ये च तेषामायुमवेदड ॥९०२॥ mare Hise येषां सिन्दुराभस्य द शरंगम्‌। श्रो शिताक्ता atfersr ते वाङाश्िरनीविनः॥१०३। जिग्धा ure ware पोतख्ा यस्य वाजिनः। मवन्ति विएला Vere विन्ध्ाजिरजी विनम्‌ ॥ १०४ ॥ नभो जित्रन्ति ये वाहा माखरापिंतदृष्टयः। एथकुचिकटीकच्ताः खमिद्राश्विरजी विनः। १०५॥ म विष्किरन्तिये मासं gaat ङखमेहनाः। महाशिरोललाटाख वाभजिनश्िर जीविनः reed खड प्रोधस्धिता रेखा gwd यस्य वाजिनः | तस्य खः समुदिष्धो दशमं प्राप्य वासरम्‌ Wood SFA दशान वषाशां तस्य नोवितम्‌ | AAA यस्य स्याचतुर कुला ॥ ९०८॥ विमतः पुब्वेक्षायेन स्यूलजानुख यो इयः। खनाचिक्रटस्तयाच्तः Aes: स प्रकोत्तितः॥ १०९ ॥ MIVA | | २ | खमा षष्टदीधा मगुजकटिां पश्च च निशाः यानां दाचित्‌ खरकरभयोः प्चकषछठतिः | WHATS टषमदिषयो RMI शुनः स्यात्‌ छागादीनां दशकसदिता TATA SA प्रकारः ॥ १९० ॥ कस्यापि व्योषाणातिविङ़हिषुकुटणत्वककेतकी सेन्धवम्‌ ष्यामासर्षप दीष्यक्षाद्श्रगयं मांसं रसोनात्वमम्‌ | खन्धायाच्खरसेंमेत सततं यो विद्युदाख्धाभिमां सनिः सप्गुणान्दिको दिदश्रनः स स्यादपास्यामयान्‌ ॥१११॥ दति faqent गकुलस्य | gated यवा गौरः शिशिरं सव्वैदा शमम्‌ | हरीतक feat frat शवणानि दिनान्तरे॥ ११२॥ अथय श्ानां परोक्ता | शसितखुर् चतुष्कः श्यामलयथिपादः खवति करसमौपे Fauci सवेगम्‌। रश्ननचलखलीनः Fee खन्धबन्धः किटिरिवि कठिनो रदु रगः स्यार कुः ॥ १६द॥ विकसदसितनेचः खिग्धगम्भीरहेषः त्वरितचतुरगामौ वायुवेगः स॒(स)त्वः। सवशविपुलकायो मतुरादेणवत्तीं समर विलयसम्पत्वारकः स्यार ङ़ः ॥१९४॥ श्ाधर सेते | पारिभाषिकश्ब्दानां श्रकारादिकमेण खचोपवम्‌ | waa UGG... अधिदन्त ... अनवासम ,,, शरदिल ,,, अषह्मङ्गलं ... Hae ,,, wnt ... ठक Ways. wa eee याखपन ... CRS खतृकषे ,,, खत्‌पण्लपच , ,. खरा ,,, खद्धे प्रह ,,, खटवभ्चि ,,, wave? (वशगा) ,.. Caley Care z च OR , ९८९ ye १९९, Ree ४९ । चओनोत ,,, wear NITES... कप।तनिषदै | Lik srr ' करञ्जदष्टत १०९. Murata. ५९ , कष ९०४ ¦ Are ¦ ९९ १९९ कालिका (रेखा) ४९ | ४९ ९९० १९४४. ४९ Rez, ९९९. aq | R eo ४९ | काकुद ,.. काच ,,, काचा ,, काशिग्रह ... कोटारिष्ट. कुडव श FATT... Fay ` छभिकोह ... कठ Bare, काकुरादह ,,, क र्काशु ,,, कोवेरप्षड ,,, whaayz ,,, BANG... a ait [ २ ] ay ००० eee ०“ ९८ | बरिता (धारा) ... ,,, म्र WHIT ० ००७ ००५ ४० CATT ate ae ५ LAL WUT ००, ved ine ४२ | दशा द oe eae ९९ wu Ce fold 3 0) | खिद्लाह ,,, sere or yo qafe (wear) ध 4 ८९ STITT. ons ६. २९ | टेवसल .., nae ५ yo ग Fe ~ a vee १०४ Wefan न्द | दिशो et + दिसतो 99 eee ००७ GQ Whe wee =.“ .,, ९४९ ध q धारामति .., ०, + | चातुजेत ,.. ... .,, ९९१ न 5 मागपौङौ (वर्गा) ,.. ,,, ८६ जङ्गल (मांस) ... .. १० | निरूह ^" ““ ee १९९ (शिः ee | व अ अ DATS ,., ... .., ५९ प जोवनौोय .,, ,,, ,,, १९८ जो वित पक्षरेष्टोय (खश्च) ,,, ,,, OR " “"“ ^< | पञ्चनिष्कं ,,, ,., १८४ » «WATT www ,,, १७८ बहन °, == nee ORT TWH ww, cee nee a TWH ee cee ,-, RRL ताजिक ,,, ,,.„ ,,„ «१ | प्छ ^.“ = ०० ९०९ TUR wee ००५ ees or | Te vex ००७ ००० १९०४ वलोडता ,, ० ,,„ ८१ | पारसौक (खश्च) ,,, ,,, ०९६ JWT ,,, ,,, .,, te | पाथिवो (शया) ,,, ,,, ५१९ तूला वलगा) www .., ८९ | पि्ाचस्न ia. ee NS जिकड er १९९ | एब्खेद्‌ ..* °“ "** १६९० जिकर ... cee ,,„ ५९ UGH ,. =. nee ३ FRAT cee द९ | परूका (धारा) °. -** रूर Faure ww, ०.“ eee ४६ | पथ्य ie wae Wee -38 faeqafa:... 9... wee ९७४ पष्यदष्डो (वगा) ,,. ०, ८१ Prete च,“ = ०“ ५४१ | पुष्यधारो .. „= ^“ ८ जित्तुगन्ि ,,, cee ,,, १९९ yal (धारा) ,,, ,,, GR [ ae J yauy 9००१ ७ ००९ Ree ख पाताष्ड ... ae ०० «RSC | afeal, ००० wee ९९० भचार = ० ०० ९०९ | छवणशबापत्‌ ००० ००० ९९० प्रतिमार ,,, ००, eee १९९ पचमम aoe eee ००७ RRR ध Warcat aa ५); ce yo 8 he eon 9०9 99 ५ पष्क eve 99 9 eee २९१ way ५. प ० R Qa eee oe ४.3 ९० ¢ TAX eve eve 99 ® २९० यसिग्रच eee ® 9 & ® ® | 6 ॥ 3) द्र eco ese ® 9 @ [4 aw ‘ a वानराख an ag: ee as «= "= ० ०० ४९ ५ वामन ,,, .-., ..„ ५९ भ वायग्या (काया) ,,, ee fumafi .., ee ,,= ९२१९ | वारिज (मांस) ,,, ,,, ११० भामिताक्त,,, ००, ,,, | ec. ot, | । विक्रमा (चारा) ,,, wee स्ह विप्राश्च ,., ० ,,„ ०६ विरूपाक्प्रर see ,,,„ ० विवन्धावन्न.., ,.„ ,.„ ९९ AC |. ,,, ०, ,,. १४१ टरस्यतिग्रच vee ,,„ ROM वेधारिष्टि ,.. ०, ,,„ श्र वेल्रादह ,., ie ५ ४९ वेश्हान .,. sie ioe ४९ बेशाखप्रड .., ,,, ,., १०९ वेश्याश्च ,., ,,. „= ९५ वाश्रा ,.. oe ६ ४९ RIMTS ००५ ००, ००, ४२ ग्याप्रव्ेो ,,, ,,., ,,, ५२ य ग्याप्रावलोढ se my ४6 शमम वि ta ee ६४९ त्रोदिमच् ००९ ००१ ००० १४५ मधकादि नेल ae ००, १९४ | मन्याचारषौ ,,, | ,,. ९०० FAIA 20. cee wee १०० AT Ch ०.५ ˆ ०, ०, ४४ माचिका (रेखा) .., ... १९ माव्नारपाद्‌ ८; = -६ म।ष्डविक ,,, ००, ०० ७ माष re अ 0 मुञ्जात्‌ ... == ०" ९०८ | ... “= ०“ ५९ aa १११ ०१, ९८९।१०१ Cf ,,, ०, , =, ३०१ LMR ,,, ,०, ,,, € | MRE uu. ०, ००, १७० cA, ^ ^ न 55 | णा >. ^ ^" ९५ रजसनौ (वर्गा) on, ,.. प्ट | शक्ता (THT) .. „= ९१ afauw ००, nas ००, | ROG । TERTM eee १ ४ Ov शेक ,,, बपदोभ संकाथिप्रड.. , सिंधान VHT सद्रादक ,,, सखिरपड , . . सांधानिक ... i ,,, सारखत ,,, GUVs... चुराणापत्‌ ,,, OR ४९ Rte UEws ,,, uferady... सेगाद्ध ` सोमप्रड wire... watt i. walfc ... WaUe ,. दरिद्र ,,, रिशो (रेखा) efi, wfcare ,,, eftties... Tae... A GLOSSARY Of Indian Drugs mentioned by JAYAVATTA in this work, with Sanskrit. aaaat Aingumati aw (क) Aksha (ka) wala Akshiva अगस्ति Agasti TAX Aguru अग्रि Agni अजक Arjaka शजमोदा Ajamoda Gast Ajaji अतसो Atasi अतिपत्रा Atipattra 1 Bengali, Hindi and Latin Synonyms. Vernacular. Scientific Names. Salpani, B. See Sdlaparni. Bayada, B. A tree bearing a medicinal fruit. Tinas, H. Terminalia belerica. Siggru, I. Guilandina or Hyperan- Sajnd, B. thera moringa. Bakas, B. Sesbana grandiflora. Agar, B. Agar, H. Aquilaria agallochsa. Bhela, B. Chité, B. Semecarpus anacardium ; or Plumbago zeylanica. See Tulasi. Randhuni, >. Ajmad, IT. Pimpinella involucrata. Syn, Apium involucratuin. Jira, B. See Jiraka. Masina, 13. Common flax. Linum Tishi, प. usitatissimum, Vala, B. Sida cordifolia. ( 2 ) Arka SS ICT Arkupushp4 Madar, H. Sanskrit. Vernacular. Scientific Names. अतिविषा Ata-ich, 13. Aconitum heterophyllum. Ativisha Atis, FI. aig Chita, B. प, See Chitraka. Anala waa Anantamil, B. H. Hemidesmus Indicus. Anant& Syn, Asclepias Pseudosarsa. waufa Teudi, B. Seo Trivrit. Anubhiiti अपराजिता Aprajita, B. Clitoria ternatea, Linn. Aparajita Vishnukranti, IT. Sqrata Apang B. A plant, Achyranthes as- Apdmarga Latjird, IT. pera. शभया [भम 7. Sco Haritaki. Abhay अभोख्‌ See Satavari. Abbiru waza Seo ७५१५८५११. Amrita Galva See Iaritaki. Amoghé चम्बा Akn&di, B. Stephania — hernandifolia, Ambashith& Syn, Cissampelos hexan- dra. राख! (ख) Dhuné, B. H. Resin. Arala (la) aa Akand, B. Calatropis —_ gigantea. Syn, Asclepias gigantea. See 124१०8१४. Sanskrit. & अजन Arjuna afiza Arishtaka यरि Arish ts चर्प्वार Arushkara अलम्बषा Alambusha अव्यया Avyatha च्यशोक Asoka QyAVH Asmabhedaka Gua Agvattha SAAT ASvainara quai Ashtavarga रिफ Ahiphena QizgQq Atarisha ( 3 Fernacular. Arjun, 1. Kahu, IL. Rita, B. Vela, B. Bhelwa, 1, Mundiri, B. Lajjaluka, IT. As’ok, B. Patarkucha, B. Asgothgach, B. Pipar, H. Aphim, B. H. Basaka, B. Arusha, 11. Scientific Names. Pentaptera arjuna or Ter- minalia arjuna. Soap berry plant, Sapindus trifoliatus. See Katuka. The marking nut plant, Semicarpus anacardium. A sort of sensitive plant. See Haritaki. Saraca Indica. Syn, Jonesia As‘oka. See Pashanbheda. The holy fig tree. Ficus religiosa. Syn, Urostigma religiosum. See Karavira. A class of eight principal medicaments. Rishabha- ka, Jivaka, Medd, Maha- परल Riddhi, Vriddbi, Kakoli, Kshirakdkoli. Opium. Papaver somni- ferum. Justicia adhatoda. Adhatuda vasica. Sanskrit. wizat Adhaki WIaAHT Atinagupta wifeeqqea Adityapushpé & QRS Ardraka Gaga (को) Amalaka bE | Anira सआारग्धध Aragbadha STRAT Asphota रच Ikshu Cag Ikshvaku Cae Ijjala दन्दौवर Indivara taut Indrayava Carat Indrani ( 4 Vernacular. Arar, B. Tor, H. Alakusi, B. Kiwanch, H. Ada, B. Adrak, प. Amla B. Anola, H. Am, B. An, प. Sondal, B. Amaltas, H. Haparmali, B. Ak, B. Ukh, प. Hijal, B. HL. Nilpadma, B. Indrayav, B. H. Nis‘inda, B. S‘ambbalu, H. Scientific Numes. Cajanus 11८०8. Syn, Cytisus cajan. Mucuna pruriens. pogon prurience. Carpo- See Payasya. Zingiber officinale, Com- 7101) ginger. Phylanthus Emblica. Syn, Emblica ollicinalis. Mangifera Indica. ‘Tho Mango tree. Cassia fistula. A wild variety of Jasmin. Clitoria ternatea. Val- larisdicotoma. Sugarcane. Saccharum olli- cinarum. See Katutumbi. Barringtonia = acutangula. Syn, Kuginia acutangula. Blue lotus. coerulea. Nymphaea Seed of Holarrhena anti- dysenterica, Vitex nigundo. Sanskrit. CAT Indrasuras& पद्मगन्धा Ugyragandha wy Uchehata उत्पल Utpala उदोग्य Udichya पउदाले Uddala उदुम्बर Udumbara STALLS Udumbaradala SAAS Unmnattaka उपकुल्या (ष्ण ECL Uruvaka NIT Us’ira TANT Ushana कट यभव Rishabhaka ( 5 Vernacular. Nis‘indd, B. Vach, B. Okra, B. Nilpadma, B. Chalta, B. Jajnadumur, B. Gular, H. Pipul, B. Gandhabena, B. Lamajjuk, H. Rishabhak, B. ) Scientific Names. Seo the preceding. See Vacht A shrub. Abrus precato- rius. Seo Indivara. See 1111४619. Cordia myxa or Latifolia. Glomerous fig tree, Ficus glomerata. See Danti. Seo Dhattiira. See Pippali. See Eranda. The root of a fragrant grass. Andropogon muri- catum or Iwarancusa. Seo Chavika. One of the eight medica. ments, Carpopogon pru- rient. ( 6 ) Sanskrit. Vernacular. Scientific Names. warstet (ल) Aknadi, B. Cissampelos hexandra, or Ekashthila Patha, H. Acchynomene — grandi- flora. शरण Bherenda, B. Castor oil plant, Ricinus Eranda 11191047, H. communis. एव्वादक | Phuti, B. Cucumis mellow. Syn, Ervaruka Phut, IT. Cucumis momordica, a kind of cucumber. एला 11४८), B. Cardamoms, the seed of Ela 11४06}, प्र. Eletteria cardamomum. रखवालुक Elavaluk or La- Name of a perfume. A luka, B. red powder sold under Elavaluka Elva, I. these names, seed of some plant, रेलेय | See Elavaluka. Aileya Vz Raékhalgasé, B. | Cocumis madraspatanus. Aindri Indrayan, IL. Cunnis mellow. ककुभ See Arjuna. Kakubha कष्छुरा See S’ati. Kachhura ace Kaephal, 11, Myrica sapida. Katphala Kayaphal, B. कदटम्बरा See Prasdrani. Katvamvara कटुका Katki, B. Picrorrhiza kurroa. Katuké Kutki, I. कटतुम्बो Titlau, B. Wild varioty of Lagenaria Katutumbi Tumbi, H. vulgaris. Sanskrit. wzufent Katurohini Rar Katvanga कणा Kana कणरकारो Kantakari afafaat Kathillika कट्‌म्ब्‌ Kadamba करर Kadara कदलो Kadali कपित्य Kapittha कपिकच्छु Kapikachhu कपोलतन Kapitana कमलल Kamala कम्पिक्ञक Kampillaka (7 Vernacular. Kantikari, B. Kanteli, H. Tulsi, B. or Gada- punya, B. Kadam, 1. S’vet khadir B, Kala, B. Kela, H. Katbel, B. Koith, H. ) Yajnadumur, B. Gular, II. Padma, B. Kamal, H. Kamlagur!, B. Kambila, H. Scientific Names. Seo Katuka. See Syonaka. See Pippali. Solanum — xanthocarpum. Syn, Solanum jacquinii. Monordica charantia. kadamba. Syn, Nauclea kadamba. Authocephalus A white sort of mimosa. Musa sapientum. Feronia elephantum, See Atmagupta. See Udumbara. Nelumbium speciosum, or Nymphaea nelumbo. Mallotus philippensis. A called sunda Syn, Rottlera perfume rochant. tinctoria. ( 8 ) Sanskrit. Vernacular. करश्च Dahar karanjé, B. Kuranja Kiramal, H. करवौर Karavi, B. Karavira Kaner, EI. कलयो 1 alasi कलाय Matar, L. H. Kalaya कलिमारक Kalimdéraka afer Indrayav, B. H. Kalinga afara Vahera, B. Kalidruima waz Kankrasringi, B. Karkatagringt{ Kakarsing, LI. कपुर Karpiar, B. Karpira Kapur, I. काकोलो Kakoli, B. H. Kakoli काकोदुम्बरिक। Kaikdumur, B. Kakodumbarika ‘Totunila, प. काञ्चन Kanchana sifga Kanji, B. H. Kanjika Svicntific Names. Pongamia glabra. Syn, Galedupa indica. Nerium odorum. Sweet-scented oleander. See PriSniparni. Pisum sativum. Name of various leguminous seeds. Seo Pitikaranja. Seo Indrayava. Terminalea belerica. Bele- ric myrobalan. Rhus succedanea. Syn, acuminata. Cinnamomum —camphora. Camphor. It is said to be a root brought from Nepal and Morung. Ficus hispida. Opposite- leaved ॥ tree, Syn, Ficus oppositifolia. See Dhattira. Sour gruel, the water of boiled rice in a state of spoutanecous = fermenta- tion, Sanskrit. aiftaw Kampilla कारवो Karavi कारवेन्िका Kéravellika कापास 1९651 कालमेषिका Kalameshika काला Kala कालेग्र Kéaleya काश Kasa कालामुश्षारिवा Kalanusdriva काश्मरो Kasmari farcrafia Kiratatikta सतक Klitaka faire Kiméguka FAA Kukkutimila 2 ( 9 Vernacular. Krishnajira, B. Karelia, B. Kareli, H. 18788, B. H. Pitiguru, B. Keée, B. Gamar, B. Gambhar, प, Chireta, B. Yashtimadhu. Jetmadh, H. 79188, B. H. 70६९ H. Cehipkali, B. If. Bombax Scientific Names. See Kampillaka. See Krishnajiraka. Momordica charantia, Linn. Syn, M. muricata, Gossypium herbaceum. Cotton plant. See Trivrit. 8९6 the preceding or see Gridhranakhi. Yellow fragrant wood. A species of grass. Sace charum spontaneum. See Tagara. See Gambhari. A name for chireyta. See Madhuka. Butea frondosa. heptaphyllum. Silk cotton tree. Sanskrit. करज Kutaja Feus Kutannata क्ुटोरक Kutheraka FAK Kumuda Ca Kurava करुदण्टक Kxuruntaka awfax Kuruvinda क्ृरत्य Kulattha Hx usa ys Kushtha FETC Kustumburu कचेभोषेक K archagirshaka BIAS Kritamala छष्यजोरका Krishnajiraka ( 10 ) Vernacular. Kurchi, B. IL. Kureya, H. Scientific Names. HTolarrhena antidysenteriea. Syn, Echites antidysen- terica, Roxb. Koyatmuta, B. Cyperus rotundus, A fra- grant kind of grass. See Tulasi. 881४, B. Koi, H. Nymphoea Lotus. Rakta Jhanti, B. Barlaria kristata. Kantajati, B. Katsareya, I. Barleria prionites, Linn. Mut, B. Cyperus rotundus, or Black salt. Kurti Kalaya, B. Dolichos uniflorus, Syz,, Kulthi, प, Dolichos biflorus. Kus, B. Sacrificial grass. Poa cynosuroides. Kud, B. Kut, H. Saussurea auriculata, Syn, Aplotaris auriculata, Dhane, B. Sce dhanyadka. Dhania, 1. See Jivaka. Sondal, B. Sona- See Aragbadha. lu, H. Kalajira, B. Magrela, H. Nigella sativa. 621151६6. WINNS Kokanada aifaare Kokilakshba wifsarx Kovicara कालवन्नो Kolavalli wmlaraat Koshitaki ॐ ¢ कणिक Kaisika कोन्तो Kawnti सोदर Kshawddra WRIT Kshudrasaha श्रा Kshuddra atfcat Kshirika SITE Kahiravriksha wax Khadira खरिका Khurika ( 11 ) Scientific Names. Raktakambal, B. Nelumbiun speciosum. Red variety. Vernacular. Kulekhidé, 2. Hygrophila spinosa. Syn, Talinakhna, H. Ruelia longifolia, Raktakanchana,B. Bauhinia variegata. A Kachnar, 1. species of ebony. Gajapipul, B. H. Scindapsus officinalis, Syz, Pothos officinalis. Ghosha, H. Karwitarui, 1. Luffa pentandra or amara. See Guggula. See Renuka: Madhu, B. Michclia champaca. Ho- Sahad, H. ney. See Mugani. 8५९ Kantikari. Sco Payasya. See Payasya. Khaer, 1. Acacia Catechu. Syn, Mimosa catechu., See Aparajita. Sanskrit. WCET Kharadanshtré aarfrragy Gajapippali मकिकारिकिा Ganikériké ITY Gavakshi WAAC Gandharvabasta नरेभाष्ड ७५५५7118 ABIT 041700६ गिरिकर्णिका 011४४ fafcafoes Girimalliké a feat ७०५४४ मोङ्ग्नो ०५४91 गुकृषो ७०१८०४१ abe hf wu Guggulu ( 12 ) Vernacular. Scientific Names. See Gokshura. Gajapipal, H. = Scindapsus officinalis. Syn, Gajapipul, B. Pothos officinalis, Ganiri, B. Premna serratifolia. Syn, Arn, प्र. P. spinosa. Gomuk, B. Cucumis madraspalanas, Genhu, H. Cucumis melo, Linn. Bherenda, B. See Eranda. Paékur, B. Thespasia populnea, Syn, Gajahanda, H. Hibiscus populneoides. Gamiar, B. Gmelina arborea. Kbhambhari, II, See Apardajita. See Kutaja. Kunch, B. Abrus precatorius. Chirmiti, Gun}, H. 860 Gavakshi. Gulancha, B. Tinospora cordifolia. Syn, Gurach, प्रि, Menispermum cordifo- lium. Guggul, B. H. Burseraceae. Balsamoden- dron mukul. Sanskrit. गुहा Guba he Gundra ग्रभरनखो Gridhranakhi aw Gunjé गोकष्टक वा AIT Gokantaka or Gokshura गोजिङा Gojihva भोधावतो (पदौ) Godhavati (padi) arya Godhima गोपौ Gopi TAA Goloma गोलोमौ 0010101 गोल्तं Gola मोखनौ Gostani ( 13 ) Vernacular. Kéliakaré, B. Hins, IL. Kunch, B. Chirmiti, H. Gokshura, B. Goksburu, H. Daridsdk, B. -Gojidlaté, H. Godlidlaté, B. Gam, B. Genhu, H. Godhumaé or Pathori, B. Scientific Names. See Prigniparni. See S’ara. Capparis sepiaria, Linn. Abrus precatorius. Zygopbylliaceae. Tribulus terrestris. Syn, 7, lanu- ginosus. Elephantopus scaber. Vitis pedata Syn, Cissus pedatus. Triticum vulgare. Common wheat. See Ananté. See Bhitakesi. See Madana. See Draksha. Sa ns kr it ° मौरसषेप Gawrasarshapa चषका Ghantaka सन्‌ Ghana चोषा 0100818 Gaia Chakrala चणक Chanaka चण्डा Chanda चतुरङ्ख Chaturangula qq Chandana खन्द्र(पय्योाय) Chandra TBAT Charmakarika चविका (10६१1४४ wat Chavi ` Sai Chavya © ( 14 ) Vernacular. Raisarisha, B. Rai, IH. Ghantaparul, B. II. Muta B. Ghoshdlaté, B. H. Chhola, B. Chand, H. Chorkaneliki, ए. or Chorkanta, B. Chandan, B. Safed chandan, H. Chamarkashéa, B. or Chamarghas. Chai, B. Chab, पा, Scientific Names. Brassica juncea. Syn, Sina- pis romusa. Schrebera swictenioides. Cyperus rotundus. A fra- grant grass. Luffa pentandra and acu- tangula. See Uchchata. Cicer arietinum. Gram or chick-pea. Andropogon acicularis, also see Kdsnd. See Aragbadha. Santalum album. White sandal-wood. See Karpira. The plant Chamarghas. Piper chaba, Hunter. Syn, Ohavica officinarum. Sco preceding. See preceding. Sanskrit. चातुजेातक Chaturjataka faq Chincha वित्रक Chitraka चित्रा Chitra Faria Chitrainsu चिरविषव Chiravilva चृडाला Chadala खोरपष्यो Chorapushpi wal Chhatré वितरर्डा Chhinnaruhd CEA TAT Jaghanephala ATT Jarana are qaqa) Jala HAR Jalakasa ( 15 ) Vernacular. Trijntaka and Nigesvara, Tentul, B. Imli, HH. Chita, B. प्त, Guggul, ए. H. Totmilé, IL. Jira. Krishnajiré B. Bala, B. Sugandha Bala, II. Bet, ए. HH. Scientific Names. ` Guratenk, Tejpatra, Ela and Nagesvara. The tamarind tree, Tamé- rindus Indica. Plumbago zeylanica. See Mishikaparni or see Gavakshi. | See Guggulu. See Karanja. See Uchchata. See Chanda. ` See Madhuriké. See Gudiichi. 860 Kakodumbarika. See Jfraka. See Hrivera. Seo Vanjula. ( 16 ) Sanskrit. Vernacular. Scientific Names. TET See Chavika. Jashan& Gait Gondé nebu, B, Citrus medica, Jambira Jambir nebu, H. Citrus acida. CS See Hingu. Jantuka Kala Jam, B. Eugenia jambolana. Jambi Jainan, H. Syn, Syzygium jambola- num. fart} See Manjishtha. Jingi farg See Tagara. Jimhma RITE Jiré, B. H. Cuminum cyminum. Jiraka Cumin seed. ACL Jivaka, B. Pentaptera tomentosa. A Jivaka medicinal plant, com- monly called by the saine name Jivaka. जोवनोयग See Ashtavarga. Jivaniyagana ष्योतिखतौ रषदा B. | Cardiospermum _halicaca- Jyotishmati burn. Mice See Ghantapérula. Jhatala + 4 Nilakapittha, B. A kind of wood apple. Tanka रष्क See S’yondka. T 0 uka Sanskrit. Wat Tagara सन्द्रिका Tandriké सक्षीरो Tarkari ara Tala ATMA HS Talakaphala ATRIA Taligapatra साचपष्यो Tamrapushpi fire Tila fron Tillaka तिक्तबान्ताकु Tiktabartaku तिला Tiktala तिक्तालाषू Tiktalaba fafinfeat Tintidiké gwar Tulasi 3 ( 17 ) Pernacular. Tagar, B. Chandni, H. Jayanti, B. H. Tal, B. H. Taélispatra, B. Alkusi, B. Kiwach, H. Til, B. H. Tit begun, ए. Tentul, B. Imli, Amli, H. Tulsi, B. H. Scientific Names. Tabernemontana coronaria. See Guduchi. Sesbania aculeata. Borassus flabelliformis. See Sthilaila. Pinus webbiana. Cowach. Dolichas carpo- pogon. Sesamum Indicum. See Lodhra. The egg-plant, the fruit of which is bitter. See Sankhini. See Katutumbi. The tamarind tree or its fruit. ‘Tamarindus In- dica. Ocymum sanctum. Holy basil. Sanskrit. TAT Tunburu वेजनक Tejanaka षैजोवतो Tejovati wy ‘Trapusha WIATAT Trayamana जिकटुक Trikatuka जिकष्डक Trikantaka जिकष्डका Trikantaké जिजातक Trijétaka जिफला Jriphalé fazq (ar) Trivrit(td) Facer Tridald Faga fas Trisugandhi ( 18 ) Vernacular, Scientific Names. Nepalidhane, B. Zanthonylum alatum. Tumru, 11. Syn, Z. hostile. See S’ara. See Jyotishmati. S’asa, B. Cacumis sativa, a cucumber. Kshire, H. Balalata’ or Bae A medicinal plant. hula, 13. The aggregate of thirve spices, viz., black and long pepper, and dry ginger. See Gokshuraka. See Trivrit. Daruchini, Elaich Three species collectively : and ‘Tejpatra, B. mace, cardamom, and cassia leaf, Amlé, Haritaki Tho threo myrobalans. and Bahbeda, B. Teudi, B. Ipomma turpenthum. Turbad, H. Syn, Convolvulus turpen- thum. See Madhuka. See Trijataka. Sanskrit. ufe Truti च्यूषण Tryishana afun Dadhika दधित Dadhittha Rae Dasamila दकधावन Dantadharana amit Danti ay Darbha afiqfaat Darvipatriké aie Daru दवीं Divi दारौ Dasi दोप्यक Dipyaka ( 19 ) Vernacular. Salai, B. H. Dasamial, ए. II. Danti, B. H. Ulu, B. Dabh, H. Debdaru, B. Deodar, H. Daruharidra, B. Daruhaldi, H. Scientific Names. See Sikshmaila. See Trikatuka. See S‘riveshtaka. See Kapittha. A tonic medicament pre- pared from the roots of ten plants. See Khadira, Baliospermum montanum, Mull. Sy2z, Oroton polyandrum. Imperata cylindrica, Beauv. Syn, Saccharum cylindri- cune. See Gojihvé Cedrus १९०१११४. Syn, Pinus deodara. Berberidex. Berberis Asia- tica and other epecies, See Kuruntaka. See Ajamoda. ° Sanskrié. SUM Duralabbé Tawi! Dusparé& दुष्यधषिणौ Dush pradharshini hel Darvé दोषैटन Dirghavrinta शैवोरता Devilaté VaqaIE Devadaéru टेवदाे Devadali वको Dravanti ब्राखा Drakshaé दिजयष्टिका Dvijayashtiké दिपञ्नमृो Dvipanchamalf WK Dhattiira wraa Dhanapjaya ( 20 ) Vernacular. Duralabhé, B. Jawdsa, H. Darba, B. Dub, H. 10९१४18४, ए. H. Kismis, B. Angur, B. H. Baimanhiti, B. Dhuturé, B. Dhaturé, H. Scientific Names. Albagi maurorum. Syn, Hedysarum alhags. 866 Duralabhi. See Vrihati. Cynodam dactylon. Syn, Panicum dactylon. See S'yondka. , 866 Anantamila. See Daru. Andropogon serratus. See Mishikaparni. Vitia vinifera. Dried fruits called kismis. See Bhargi. See Dasamila. Datura metel. Also Da- tura fastuosa. See Arjuna. Sanskrit. धन्य Dhanya WU Dhanydka Vay Dhanvay fsa धव Dhava धातकी Dbataki धातुपष्पो Dhatupushpi धामामेव Dhamiérgava yrat Dhbatri धावनो Dhavant UTR Dhényaka चै1राकदर्म्ब्‌ Dhérdkadamba wa 1 Dhruvé नत Nata ae Nala ( 21 ) Vernacular. Dhane, B. 700४010, H. Dhéoy4, ए. H. Dhaiphul, B. Dhai, H. Dhan, B. H. Kelikadamba, B. Haldu, II. Nal, B. Narkul, H. Scientific Names. See Kutannata. Coriandrum sativum. Co- riander plant. See Durdlabhé. Anogeissus latifolia. Syn, Conocarpus latifolia. Woodfordia floribunda. Syn, Grislea tomentosa. See Dhatak{. See Ghosha. See A’malaki. See Prisniparn't. Oryza sativa, Common rico plant. Adina cordifolia, Benth and Ilook. Syn, Nauclea cord{folia, See S’Alapargi. Bee Tagara. Phragmites karka. Syn, Arundo karka, Sanskrit. नखरा Nalad& ` मवकुम्भिका Navakumbhiké aw Naktam AWATS Naktaméla नाकुरौ Nakuli TAT Nagara नाबरङ्ख Nagaranga HART Nagakegara मारेयो Nadeyi निकुश्मौ Nikumbhi निच Nichula निजुख Nijula निम्बं Nimba fara wat Nirgundi ( 22 ) Vernacular. See Tagara, Nai, B. Chandra, H. 8४1४, B. A’drak, H. Kamla lebu, ए. Narangi, H. Nageégvar, B. Nagkegara, H. Nim, B. H. Nisindé, B. Sambhalu, H. Scientific Names. See Mansi. See Danti. Bee Karanja. Vanda ~— roxburghii. variety of Rasna, Zingiber officinale. Citrus aurantium. Mesua ferrea, See Bhiimijambuké. See Danti. See Vanjula. See Hijjala. Melia azadirachta. Syn, Azadirachta Indica. - Vitex negundo. Sanskrit. निष्याव Nishpava निदिग्धिका (7111 निम्बक Nimnbika निशा Nisa नोल्लिनो Nilini मोको Nil नोवार Nivadra MMT Nilo tpa la VTS Nripatimaja aay Nyagrodha पलङ्कषा Pakunkashd VTaI Payasya पञ्चमूल Panchamida ( 23 ) Vernacular. Barbati, B. Lobia, II. Scientific Names. Vigna catjang. Syn, Dolichos sinencis. See Kantakarf. Kagji nebu, B. Citrus medica, Var. acida. Halud, B. Ilaldi, ति, Nil, B. प, Uridhan, ए. Nilsundi, B. Nilofar, I. Curcuma longa. Turmeric plant. See next. Indigofera tinctoria. In- digo plant. Wild variety of Oryza sativa. Nymphooa stellata. See Katutumbi. See Vata. Seo Guggulu. Kshirakékoli, B. A bulb of the onion tribe brought from the Himé- laya. The assemblage of 8१९ roots, the Bel, Premna longifolia, Cassin, Gme- lina arboren and the trumpet-flower, 4 si- Sanskrit. TWIwyg Panchavalkala Soar Patola Tay? Patranga पष्क Padmaka परिपैकव Paripelava पद्म Padma परिपोष Pariposhana पषाख Parnasa ( 24 Vernacular. Patol, B. Parwal, H. Vakam, B. Pattang, H. Padmakdshtha, B. H. Padma, B. प्त. ) Scientific Names. milar aggregate of five roots, considered as the smaller one, viz., Iedy- sarum gangeticum, IL. lagopodioides, Solanum melongena, B. jacquini and ‘Tribulus [शाण nosus. A collection of the bark of five trees, the Indian and the holy fig, the oppo- site-leaved fig, the wavy- leaved fix anda sort of reed; other trees are sometimes taken, Trichosanthes dioica, Roxb. Cwsalpinia sappan. A fragrant wood resem- bling toon brought from Malwé. {५ is used in medicine, and described as cooling and tonic. See Kutannata. Nelumbium speciosum. Salvadora Indica. See Hingu. See Tulasi. Sanskrit, पलाश Palisa पाटला Patala पाठा 1111४ पथ्या Pathyad पाषाणभेद Pasbanabheda पाथ Partha पाथिवादनो Parthivadant पारिभद्र Paribhadra पियाख् Diyala fqorg Pippala पिचमहं Pichumarda पिष्डोतक Pinditaka पिप्पलो Pippalt पोल we Pilu Vernacular. Palas, B. Dhak, II. Parul, ए. Par, 1. Nimnka, B. Aknadi, II. Pathurkucha, B. Pathorchur, HH. Paltemandar, B. Peyal, B. Nim gach, B. IH. Pipul, B. Pipar, H. Pilu, ए. प Scientific Names. Butea frondosa. Stercospermum suaveolens. Syn, Bignonia suaveolens. Stephania hernandifolta. Syn, Cissampelos hernandi- Jolia. See Laritaki. Coleus amboinicus, Lour, Syn, Coleus aromaticus. See Arjuna. See Payasya. Erythrina Indica. Buchanania latifolia. See Asvattha. Nim tree. Melia azadi- ralcta. See Madana. Piper longum. Syn, (कर vica roxburghii, Salvadora persica, Sanskrit. TCA Plihagatru Tara Punnaga षर्‌ च्छ Pura पष्कर Pushkara पनणेवा Punarnavaé पुष्डरोक Pundarika पुरक Piraka Tats ए प्रण पूतोकरन्च Patikaranja एन्िपर्णीं Prisuiparni श्यकपणीं Prithak parni ` wate Prakirya भ्राषायष्य Pravrishdyani प्रत्यकपष्यो Pratyak push pi ( 26 ) Vernacular. Punnag, B. Punarnavé, B. Sant, H. Svetpadma, B. Nitakaranja, B. Katkaranja, IT. Chakule, B. Pitvan, I. Scientific Names. 866 Rohitaka. Calophyllum inopbyllum. See Guggula. See Kushtha. Boerhaavia diffusa, Linn. Syn, B. Procumbens and erecta, A white lotus. See Vijapiira. See Putikaranja. Guilandina Bonducella, Linn, Syn, Cesalpinia bonducella, Flem. Uraria lagopodioides. Syn, Doodia lagopodioides. Sco Prigniparnt. See Pitikaranja. See Punarnava. See Apamarga. Sanskrit. भियक Priyaka fray Priyangu प्रसारणौ Prasarani प्रपोण्डरोक Prapawndarika ञव Plava कषस Plaksha फलग Phalgu फाणित Phanita Oia Phenila फलिनो Phalini फणिजम Phanijjha बाला Bala Wet Badara वश्व Babuvara ( 27 ) Vernacular. Priyangu, B. H. Gandhabhadali, B. Gandhali, IT. Pundarid, B. पि, Pakur, B. Pakbar, II. Rithé, B. H. Ram Tulsi, B. Scientific Names. See Priyangu. Aglaia roxburghiana. Peederia fostida. Root stock of Nympbmra lotus. Seo Kutannata. Ficus infectoria waved fig- tree. See Kakodumbariké. Phanita or sugarcane juice boiled down ४0 one- fourth. Sapindus trifoliatus, Syn, Sapindus emarginatus. See Priyangu. A sort of basil with emall leaves. Bula, B. Sugan- Pavonia odorata, Linn. dha bala, H. Kul, B. Babuari, LB. Fruit of the jujube. Lasora cordia myxa. Oor- dia latifolia, ( 28 ) Sanskrit. Vernacular. Scientific Names. चला ए0न०६, B. पाणान Sida cordifolia. Bal& ti Bariar, I. बालक Bala, B. Sugan- Pavonia odorata. Balaka dha bala, 11. ब्राह्यणो See Harenu. Brahmani aU Badaripatra Kulpata, B. Leaves of Badara. भरद्ाजो See Karpasi. Bharadvajt भष्डाको See ४11४1. 11 णाप भद्र See S’ree chandana. Bhadra भद्रपणिक। Sco Gambhir. Bhadraparnika भङञातक Bhiliwar, H. Semecarpus —anacardium, Bhallataka Bhela, b. Linu. भार्गी Bamanhati, 1. Clerodendron siphonanthus. Bhargi Bharangi, UL, waa | ` Bhutakesi, B. LL. Corydalis govaniana. Bh पणन Bata See Juindnika. Dhitika भूमिजम्बका See Kirdtatikta, Bhiimijunba ka Sanskrit. VU Bhringaraja aaa Madana aay rN Malapi AIST Mahajali मष Madhu AUVITayT Mahapatra मादरम Mahiadruma भमरासदां Mahasahg मरानिम््र Mahsninba मराकान्लो (ल) Mahakali (Ja) मरोपधष Mahawshadba afar Manjishtha मकुष्टक Makushthaka ( 29 ) Vernaculer. Bhimraj, B. Bhaura, H. Mayana, B. Mayin, प्रि. Madhu, B. Sahad, HU. Ghoranim, B. - Bakain, H. Mikal, B. Indrayan, पि, Manjishta, B. Manjit, H. Mat, HI. Banmug, L. Mat, H. Scientific Names. Wedelia calendulacea. Syn, Verbesina calendula- cea. Randia dumetorum. Syn, Posoqueria dumeto- run. See Kakodumbarik4. See Koshataki. Honey. Sce Bala. See Snuhi. See Mashaparni. Melia Azendarach. Syn, Melia sempervirens. Trichosanthes palmata. See Nagara. tubia cordifolia, Linn. Syn, R. Manjista, Roxb. Phaseolus aconitifolius. Sanskrit. arfear Mangalika सधक Madhuka मधुरिका Madhurika मधुपर्णी Madhuparni ayafeat Madhuyashtika मधंककटिका Madbukarkatika afra Maricha मद्र Masiira मद्रविद्ल्ला Masiaravidala भयूरक Mayiruka wert Maharshabhi मागधौ Magadhi साकेव Markava माजेन Marjana ( 80 ) Vernacular. Yashtimadhu, B. Mulhutti, H. Mawri, B. Sonf, I. Mithaé nebu, ए. H. Golmarich, B. Kalimarich, H. Musuni, B. Masur, I. Scientific Names. See Madhurika. Glycyrrhiza glabra, Linn. Foeniculum valgare. Fennel seeds. See Vaikankata. See Madhuka. Citrus acida. Piper nigrum. — Black pepper. Cicer Vicia lens. lens. Syn, See Trivrit. 8९6 Apimarga. See Atmaguptd. See Pippali. See Bhringardéja. See Lodhra. Sanskrit, माजर 210] 818 सातुरुङग Mitulunga मा नूर १1५12 भाष Masha माषपर्णी Mashaparni मांमो Mausi fafa Mishi RRA Makila ag Musta सब्र Mudga सुद्रपर्णो Mudgaparni wa Munja bib Mushkaka ( 31 ) Vernacular. Chholanga lebu, Mashkadai, B. Urid, H. Mashani, B. Mashoni, EH. Jataméiunsi, B. Baluchar, H. Mutha, B. Motha, H. Mug, B. Mung, H. Mugani, B. H. णा], B. H. Seientific Names. See Lodhra. Citrus medica, Linn. See Vilva. Phaseolus Roxburghii. Teramnus labialis. Syn, Glycine debilis, Roxb. Nardostachys D, C. Syn, Valeriana jatamansi, Jones. jatamansi, See Madhurika. See Danti. Cyperus rotundus. Phaseolus mungo. Phaseolus trilobus. Saccharum munja. See Ghantaparul. Sanskrit. wer Mala मृषकपणिका Mishakaparnika मघ्वा Marva awa Malaka aug Mrinala welal Miidvika मेष Megha यव Yava Taq Yavaka way Yavasa Ward Yuavasa यवानिका Yavanika ok Yajnanga यिका Yashtika ( 32 ) Vernacular. Judurkanipana, B. Murga, B. Murva, I. Malad, B. Mali, H. Jab, B. Jow, IL. Ghas, B. प. Joyan, B. Ajowan, H. Scientific Names. See Satavari. Salvinia cucullata, Roxb. Sanseviera zeylaniea, Syn 9. Roxburghiana., Raphanus sativus. Garden radish. See Usira. See Draksha. See Mustaka. Hordium hexastichum. See Kulattha. Meadow of pasture grass. See Durdlabha. Ligusticuin ajwaen, See Udumbara. See Madhuka ( 383 ) Sanskrit. Vernacular, cate Yashtyahva aalay Yashtimadhu युग्मरपच Yaugmapatra येग Yogahva रजनो Halud, B. Rajani 1114), FI. रविनामा Ravinamdé बसा 1108: रसाञ्जन Ras&njan, B. Jasanjana Rasotker, LI. दसन Rasun, B. tasona Lasgun, पि. रक्रा Bichhati, LB. Rakta THEI Raktawshtha Scientific Names. See Madhbuka. See Madhuka. 86० Kovidara. See Aguru. Cucuma longa. See Arka, See Madhurika. Berberis Asiatica. Allium sativum. Garlic. See Kathillika, See Vimbi. CHART Raktachandan, B. Pterocarpus santalinus. JDiaktachandana Lalchandan, EL. रक्राचिचक Lalchité, 13. H. Raktachitraka TH BST Kaktaphala 5 Red sandal-wood. Plumbago rosea. See Vimbi. Sanskrit. canta Raktasali रम्भा Rambha weet hakshasi रचिं Ratri द [जाड Rajarha We tata Taree Rajadana Clad Ramatha TST Rasnd wa Ripa रेणक Renuka रोहितक Rohitaka रोडिष Rohisha ( ३५ ) Vernacular. Dadkhani, B. Kshirkhejur, B. Kshiri, IL. Rasna, B. I. Renuka, B. Tiktaraj or Rodha, B. Harinhara, H. Scientific Names. Red variety of rice. Oriza sativa, See Kadali. See Chanda. See Haridré. See Aguru. See Madana. Mimusops Indica. Syn ALimusops hexandra. 806 Lingu. Vanda Roxburghii. Syn Oymbidium tessaloides. Roxb. Seo Madhuka. Piper aurantiacum. Amoora Rohituka. Syn Andersonia Rohituka. 806 Rakta chitraka. Sanskrit. aaa Laghulata BaF Lavanga CPA | Laguna सासा Likshé winter Langali लामजोक्ष Lamajjaka लिम्पाक Limpaka ary Lodbra लेदितखन्दम Lohitachandana GIR Lohabva aN Vamésa व॑शगरोचना 78106 वन्न Vaktra बच्चा Vacha ( 35 ) Vernacular. Langa, B. Lang, H. Rasun, B. Lasun, प्रि. Likb, H. Gala, B. Bishlangali, B. Karihari, H. Patilebu, B. Lodh, 7. H. Bans, B. IL. Bansalochana, B. Vach, B. H. Scientific Nawes. See Ananta. Caryophyllus aromaticus. Cloves. | Allium sativum. Coccus lacca. Gloriosa superba. See Usira. Citrus acida, Roxb. Symplocas racemosa. See Rakta chandana. See Aguru. Bambusa arundinacea. The manna of the Bambu. See Tagara. Acorus calamus. ( 36 ) Sanskrit. Vernacular. वस्नो Vajri TAS Bet, B. प. Vanjula वर । Bat, 7. Vata Bar, प. बत्प॒क Vatsaka व्यादनो Vatsddani वनमालिका Vanamaliké zeal Pargéchhé, B. Vandaki or Mandr§, वयस्या Vayastha ङ्श Barun, B. प. Varuna, gs vay | Varshabhi बल्ला Berela, B. Vali Bariar, IT. वसुक Bakphul, B. Vasuka PhS eh | Vasuhattaka afetce Vahirishta Scientific Names. See 8४111. Common cane. Calamus rotong. Ticus Bengalonsis. 8९6 Kutaja. See Gudiichi, See Asphota. A parasite plant, Epiden- drum tessellatum, &c. See Siikshmaild. or I[aritaki. Cratacva religiosa. Syn Oapparis trifoliata. See Punarnava. Sida cordifolia. Sesbana grandiflora. See Vasuka. See Rhivera. ( 87 ) Sanskrit. Vernacular. Scientific Names. वद्धि See Chitraka. Vahni वपो See 8१६४१११. Vahupatri वपात्‌ See Vata. Vahupit वङ्वार्‌ See 8.1. Vahuvara वाकुचो See Somaraji. एप्पल वाजिगन्धा Agvagandha Withania somnifera. Vajigandhé Aggand, IL. Syn, Physalis flexuosa. वाणां See Kuruntaka. Vana वाद्याह्लक See Vala. Vatyalaka वातपोष See Palaga. Viataposha वातला See Samangé. Vatala वातरि See Eranda. Vatari वाधपुष्यो See Priyangu. Vadhapushpi | वारो इषि Alu, B. An esculent root, a yam, Virahi Barahikund, H. Dioscorea. वारिज See Hijjala. Varija Sanskrit. arhre(at) Vartéka (ki) Wa Valaka बालक Valuka aes Vasaka वाखा ४ 088 विकषा Vikash& विदचक Vichhatraka fray Vidanga विभोत (क) Vibhita (ka) बिम्बो Vimbi विष्व Vilva विशमभेषज Vishvabheshaja विष Visha fawagat Vishvaksena ( 88 ) Vernacular, Bakas, B. Basa, H. Bidanga, B. Baberang, H. Baheda, B. Teldkuché, B. Bel, B. H. Bish, B. Scientific Names. See Vrihati. See Rhivera. See Elavaluka. Justicia adbatoda. Syn, Adhatoda vasica. See the preceding. 866 Manjishthé. See Sunishanna. Emblelia ribes. Seeds of Emblelia ribes. Torminalia bellerica. Coccinia Indica. Syn, Momordica momodel- pha. Aegle marmelos, See Nagara. Aconitum ferox. See Priyangu. Sanskrit. योजक Vijaka TAG Vijapara CIR Vrikshaka एसादमौ Vrikshadant efaar Vrisgchik& efaanrat Vrischikali छव Vrisha एरतो Vrihati वेशम Velana qaga Vaikankata zr वेजयनिका Vaijayantika aay Vaidebi ( 39 ) Vernacular. Tébalebu, B. Bichbati, B. Biruti, B. or Byékud, Barhan- ta, H. Bet, B. H. Bainchi, B. Scientific Names. Critus acida. Seo the preceding. See Iutaja. Seo Vandaki. See Punarnava. Tragia involucrata, See Vasaka. Solanum Indicum. See Vainga. Vanjula. Seo ILingu. Flacourtia sapida, See Tarkari. See Pippali. ( 40 ) Sanskrit. Vernacular. बोधिं Vodhbi व्यात्रद्ल Vyaghradala ग्ाप्नो Vyaghri aityy Vyadhighna aya Vyosha (अ) ब्रह्मदण्डो (B.) Vrahmadandi (ब्र) TET (13.) Vrahmapushpa (3) ब्रह्मो (B.) Vrahmi शद्धिग्नो Sankhini, B. Sankhini Sankhahuli, IT. wet Sati, B. Sati Karchur, H. शण San, B. H. Sana शतपुष्या Sulpha, B. Satapushpaé Sow, H. शतवोय्या 3५६६४1१४ शलावरो Satamili, 7. Satavari Satavar, 11. Brahmi sak, B. Scientific Names. See Asvattha. See Eranda. See Kantakari. See Aragbadha. See Trikatu. See Bhargi. See Phanijhaka. 4 plant Shiphonanthns Indica. Canscora (८८०8५११. Syn, Pladera dicussata, Curcuma zcdoria. Syn, Curcuma Zerumbet. Crotalaria juncea, Linn, Sowa. Dill Peucedanum seeds, See Dirva. Asparagus racemosus. Sanskrit. शर्‌ Sara शल्क Sallaka शारदौ 14411 शाल Sala ध्खनिय्याख 31111158 शालपर्णीं Salaparni शाका 8818 beth Salika fitsrar SimSapé fira=“ ©<, €> +> ==> @ > @ @ @ ^= ©> © > @ (> @ » & ! I ©ॐ @ई he = bh @ = © € md et ® Do CO £ ॐ © ९ ॐ» Ww & Ww — emt >= @ © ® 08 ॐ Awa tw wo [र |) bao wo. © क ।. + pad pe 8 © © „> ॐ ¢ ॐ £ OOo oo , Zafarnémah, Fasc. I—VI @ /6/ each , ~ Murdgir-i-’Alamgit{ (Text), Fasc. I—VI @ /6/ each ६4 Re. Nokhbat-ul-Fikr, (10०४) Fasc.I = ,. we 8 ध Nigdmf’s Khiradn4mah.i-Iskandari, (Text) Fasc. I and Il @ /12/cach.. Buydty’s Itqdén, on the Exegetic Sciences of the Koran, with Supplement. (Text) Fasc. II—1V, VII—X @ 1/ each 5५ i Tabagét-i-Négirf, (Text) Fasc. I—V @ /6/ each Ditto (English) Fasc. I—XIV @ /1 ८ each Tarfkh-i-FirGz Shahi, (Text) Fasc. I—VII @ /¢/ each Térikh-i-Baiha ¶ (Text) Fasc. I—IX @ /6/ 686 Wis 0 Rémin, (Text) Fasc. I—V @ /6/ each ASIATIO SOOIETY’S PUBLICATIONS. Aetatio Rrezanonss. Vole. VII, IX to XI; Vols. शा and XVII. and , Vole. XIX and XX @ /10/ each .. Rs. , Ditto Index to Vols. I—X VIII se ४ Procrapinoas of the Asiatic 7 from 1866 to 1869 (incl.) @ /4/ per No. ; and from 1870 to date @ /6/ per No. Jounnat of the Asiatic Society for 1843 (12), 1844 (12), 1846 (12), 1846 (6), 1847 (12), 1848 (12), 1850 (7), @ 1/ per No. to Subscri- bers and @ 1/8 per No. to Non-Subscribere; and for 1851 (7), 1867 (6), 1868 (5), 1861 (4), 1864 (5), 1865 (8), 1866 (7), 1867 (6), 1868 (6), 1869 (8),-1870 (8), 1871 (7), 1872 (8), 1873 (8), 1874(8), 1876 (7), 1876 (7), 1877 (8), 1878 (8), 1879 (7), 1880 (8), 1881 (7), 1882 (6), 1888 (5), 1884 (6), 1885 (6) @ 1/ per No. to Subscribers aud @ 1/8 per No. to Non-Subscribers. N.B. The figures enclosed iw brackets give the number of Nos. in each Volume. Centenary Review of the Rescarches of the Society from 1784—1883 ,. General Cunningham's Archwological Survey Report for 1863-64 (Iextra No., J. A. 8. B, 1864) ,, Km = ४ क Theobald’s Oatalogue of Roptiles in the Museum of the Asintic Society (Extra No., J. A 8. B., 1868) at a 6 ee Catalogue of Mammals and Birds of Burmah, by ए. Blyth (extra No.. J. A. 8. B., 1875) ce és भ a os Sketch of the Turki Lan guage as spoken in Eastern Turkestan, Part II, Vocabulary, by R. B. Shaw (Extra No., J. A. 8. B., 1878) se Introduction to the Maithili Lan ०९8९ of North Bihér, by G. A. Grierson, Part I, Grammar (Extra No., J. A. 8. B., 1880) “a श Part 11, Chrestomathy and Vocabulary (Extra No., J. ^. 8. B., 1888) ,, Anis-ul-Musharrahin ee ee ee ee [ह| Catalogue of Fossil Vertebrata oe oe oe oe Catalogue of the Library of the Asiatic Society, Bengal == ,, ee rig aah and Analysis of the Mackenzie Manuscripts by the Rov. . ayior ०९ oe “ee ee oe Han Koong Tsew, or the Sorrows of Han, by J. Francis Davis Igtildhdt-ug-Sdfiyah, edited by Dr. A. Spronger, 8vo. Se a6 Inéyah, a Commentary on the Hidayah, Vols. II and IV, @ 16/each .. Jawaémi-ul-’ilm ir-riyag{, 168 pages with 17 plates, 4to. Part I Khizénat-ul-’ilm . oe oe. Mahébhérata, Vols. III and IV, @ 20/ each. . Moore and Hewiteon’s Descriptions of New Indian Lepidoptera, Parte I—II, with 6 coloured Plates, 4to. @ 6/ each Purana Sangraha, I (Markandeya Purana), Sanskrit ०५ be Sharaya-ool-Islam oe ‘ee ee ee Tibetan Dictionary by Osoma de Koris ध प Ditto Grammar ‘io Vuttodaya, edited by Lt.-Col. 6. ए. Fryer, Notices of Sanskrit Manuscripts, Fasc. I—XXI @ 1/ each .. Nepalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra .. om © 0 womwaonwonn Co co कड oe oo ee ~~ 6B tom + 8 ee ad eS co © > & BO 21 6 —_ | mh “= © © & © © @ hh [> | ® © =© € @ € @ € ० © © &@ 2 < @ € [~| ॐ © =) 0 N.B. All Cheques, Money Orders &0. must be made payable to the “ Treasurer Asiatic Society” only. + ~ ~ ---- ~ -------------------श्ष्छ > BIBLIOTHECA INDICA ; A a (oLLEcTION OF PRIENTAL Works 2 PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. New Szries, No. 598, ee मी THE ASVAVAIDYAKA A TREATISE ON THE DISEASES OF THE HORSE COMPILED BY ध ४ JAYADATTA SU’RI, EDITED BY KAVIRAJ UMESA CHANDRA GUPTA KAVIRATNA, LIBRARIAN GOVT. SANSKRIT COLLEGE. FASCICULUS $. )) CALCUTTA : PRINTED BY J. W. THOMAS, AT THE BAPTISL MISSION PRESS. | AND PUBLISHED BY THE | . ASIATIC SOCIETY. 67, PARK STREET. | 8 2६०. 1886. | | "यु LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE fAsiaTic SOCIETY OF > ENGAL, No, 57, PARK STREET, CALCUTTA. 4ND OBTAINABLE FROM 18), SOCIETY'S LONDON AGENTS, MESSRS. TROBNER & CO 67 anp 59, 17706478 प्ण, Lonpox, E. C i.) BIBLIOTHEOA INDIOA. Me ` Sanskrit Series | Atharvana. Upanishad, (Sanskrit) Fasc. I—V @ /6/ each .. Re. 1 14 Agni Purana, (Sans.) Fasc. I—XIV @ /6/ each ह 4 Aitareya Aranyaka of the Rig Yeda, (8978. ) Fasc. I—V @ /6/ each .. 1 14 Aphorisms of Sandilya, (Eng Fish) Fasc. I . 0 6 Aphorisms of the Vedanta, (Sans.) Fasc. III, V—XIII @ /6/ each . 8 18 Tho Asvavaidyaka, Fasc. I—V @ /6| eac Asvalayana Grihya Sutra, Faso II—1V @ /6/ each Brahma Siatra, (English) Fase. I... Bhamati, (Sans.) Fasc. I—VIII @ /6/ each. Brihad Aranyaka Upanishad, । 8818.) Fasc, VI, VII & IX @ /6/ each Ditto (English) Fasc. II—III @ /6/ each Byibat Samhité, (Sans.) Faso, II—III, V—VII @ /6/ each 2 Chaitanya-Ohandrodaya Nétaka, (Sans.) Fasc. II—ITI @ /6/ each Chaturvarga Ohintémani, (Sans:) Vols. I, Fasc. 1—11; 11, 1—26; III 1—165 16| each Fasc ae oe oe Chhandogya Upanishad, (English) Fasc. II... & ~~ * OOOO. @ == € =e OH = | (~| ee ee ae ‘ oe ee + oe ® 9 ee ® ® 0 [oad प ग्व a दकम्‌) श्रीमज्यद्त्तलरि विरचितम्‌ | श्रीनकुलकृताश्चिकिल्छितसमेतम्‌ | ग्रोलश्रो- वङ्कदेभौयारिश्रा तिक्‌-समाजातुन्चया गवणमेष्ट-संछ्ठतविद्यालयस्य- पुस्तकाध्यक्तेण ओ्रीउमेशष्वन्द्र TA कविरनेन परि ष्णोधित याख्यातश्च। eee EE ETE कलिकाताराजधान्यां व्यातिख्ल-मिशन्‌-यन्ते मुद्ितञ्च | UAT १९४९-४४ ॥ Digitized by Google अरीगशेशाय AA: | WITa fata tcaaa | प्रयमेाऽध्यायः। येन न्नानवता हिमालयतरुच्छायासु विक्रीडितम्‌ । यः ara हिमपुष्यवातशिशिरे गङ्गाजले पावने। रेमे यस्तु तुरङ्कयुयजनितैनानाविधेरदेषितः | पायादः स तुरङ्गघाषतनयः ALTAR TAT मुनिः ॥ ९॥ जयति च पाणडवनाथेो ध्म॑सनाधोः युधिष्ठिरा पतिः। भीमाज्॑नसददेवास्तदनुच ये, वाजिशास्वतत्वत्तः ॥२॥ द्रा सम्यडःनकुलः शस्व" ara’ च शलिदहेाचीयम्‌। ब्रूते शस्राथमन्यच्छास्तरं AAT समासेन ॥ ३ ॥ Tal जातिवरमावन्तदन्ता Wa वेगा वाहनं धातुरखम्‌। काला नस्यं पिण्डमाज्यं कषायं लां चेष्टां वाजिनाम वश्ये ॥ ४ ॥ + नजुलृतमन्धिकित्पितं सन्वत्ैवाडतमतिपाचीनलात्‌ | अतर ्चविद्यानिष्णातमनसां सुधियां प्रीये तत्‌ एरकमस्या्वे यकस्य ufefacetars मुडिवम्‌ | १। धम्ममिधामः। खः। 8 । MITT! खः । QL ABTA । WI ५। सनवे। खः। Rl वाजिशाल्नतश्चश्चाः। खः | 1 य, परिशिष्टे [९ अध्यायः। सपक्षा वाजिनः सर्वे, सञ्जाता व्योमचारिणः गन्ध्वेभ्या यथाकामं गच्छन्ति च समन्ततः ॥ ५ ॥ तान्‌ दष्टा जवसम्यन्रान'सद्यान्वा SATE AAT I शक्रः HATS पाश्वस्थं शलिहेर्चं मुनीश्वरम्‌ ॥ ६ ॥ नास्त्यसाध्यं मुने किञ्चिह्ववता मुवनचये। तस्मादाशु कुरुष त्वं वाहनादान्‌ इयात्तमान्‌ ॥ © I ये च मे युदकालेषु* प्रवहन्ति रथं सदा । | अशक्यं Aaa दानवे्बलवत्तरेः ॥ ८ ॥ Sheard! समुत्सृज्य TASS व्यधात्तदा | वाजिनां शकवाक्येन शलिदाता महामुनिः ॥ € ॥ च्छिन्रपरछास्तु ते aa गत्वा तद्धषिमन्गुवन्‌ | दीनाः सुदुःखसम्पन्ना रुधिरेण परिजुता ॥ १०॥ भगवन्‌ किं निमित्तं नः पक्षच्छेदः छतसू्वया | चऋपराधविद्ीनानां Ae frat पण्डिताः ॥ ११ ॥ तस्मादतिभव ura सर्वेषामिह वाजिनाम्‌। यथा स्यात्‌ सर्वदा सख्यं पुष्टिश्च मुनिपुङ्गव ॥ १२ ५ १। ua) खः। RI हयान्‌ व। खः} - R | कुर रथार्हान्‌ मे युग्यानेतान्‌ इयोत्तमान्‌ । खः । 8 । aya: सख्य । खः। 8 । गन्धन्वा मुनिम्‌ । खः I yl WAR | खः। ८ | नेट्थं सं शति aot: | खः । Ci तेषां Wal कः। € । कुर मय war! खः। १ अध्यायः] TARGA | Rg अथासो छपयाविष्टस्तानुवाच सुदुःखितान्‌। इन्द्रारेशत्क तं, सवं भवतां पक्षपातनम्‌ ॥ १९॥ aware: प्रकरिष्यामि, भविष्यति यथा सुखम्‌ | पुष्टोरम्था९ यथा देहे गोरवं च जगन्नये ॥ १४॥ युयं शक्रादि देवानां वाहनन्वं करिष्यथः | तथा भूमिपतीनाश्च गोरवेण समन्विताः ॥ १५ | या राजा भवतां पुष्टिं खन्नभ्पानादिभिः सदा । करिष्यति न सन्देहा भविष्यति स aor: ॥ १६॥ न च त्यश्यति तं weal: कदाचिज्नयलक्षणा | अपि सर्वे्गृणेर्हीनं बहशचमि रातम्‌ ॥ १७॥। तथा चेव विधास्याभि‹ परमश्च चिकित्सितम्‌ | पुष्ये च रोगनाशाथ नराणां विहितं" यथा ॥ १८ ॥ तस्मादच्छत FAH पातालश्च तथापरे | स्वग चान्ये मदादेशाद्येन शान्तिभैवेद्‌ भवम्‌ ॥ १९॥ रवं विरज्य तान्‌ सवान्‌ शलिहे चत्तुरङ्गमान्‌ । चक्र दादशणसादषीं तदथे संहितां सुधीः ॥ २०॥ ne ee + => Q | मया वत्साः छतं वः परत्तभेश्नम्‌ । खः | २। प्रहरिष्यामि i ख। dl अभिधास्यामि | खः। al Ufsaat ia | ७ | a fea aria: | ४। गमिष्यथ ।खः। | ८ | समादेशात्‌। खः। ५। खान । खः। € । परा भवेत्‌ । खः। g पर्णि [x अथध्यावः। ततःप्रशति शेकेऽसिन्‌ वाद्या जातासतुर ङ्गमः | ततश्विकित्सितं तेषां शलिाषप्रभाषितम्‌॥ २९१ ॥ इति ्रोनकुलछतेऽश्वचिकित्सिते प्रञ्रानाम प्रथमा ऽध्यायः । अथ दितौ येाऽध्यायः। नाति | THAT मध्यमा AAT कनीयांसस्तथापरे | चतुधा वाजिने FAT जायन्ते देशसंश्रयात्‌ ॥ १॥ ताजिकाः खुरशाणाश्च उत्तराशात्तमा इयाः । गाजिकाणाश्च केकाणाः प्राढ़ादारा्ः मध्यमाः ॥२॥ भार्डजाश्चात्तमांसाश्च राजश्रलाख मध्यमाः | Rw: शवराशचेवर सिन्धुपाराः कनीयसः ॥ ३ ॥ HUSA ये च नीचनोचाश्च ते सृताः। वाजिने जलजाः केचिदह्िजातास्तथापरे ॥ ४॥। समीरप्रभवाशान्ये उलुकष्टगजास्तया | जजादवा दिजातीयाः" afaat वहिस्तम्भवाः ॥ ५॥ ind _—- ६। तुषासः। खः। Q 1 सवरासाख । कः। २। पोपदाराः। Bl ४ । दिजा Rae | खः। २ खध्यायः|] जातिकद्नम्‌। भ समीरप्रभवा^ वेश्या CATIA RAT | विवेकी aeut faneisrat सविया वली ॥ & ॥ दृष्टभावस्तथा वेश्यः Wel निःसत्वकातरः९ । बराह्मणः सामवादही च भेदवादी च alas: ॥ ७ ॥ उपादानेन वेश्यः WTR! दण्डेन ताडितः । पुष्यगन्धः? सदा विप्रः छचियेऽगुरुगन्धकः ॥ ८ ॥ एतगन्धः सदा वैश्यो MAAS च TH!" | विप्राद्ा वाजिनः सर्वे छषविया" भुपतेः सदा ॥ € i दौ AVANT HRW WR’ रव सुखावहः केचिदिच्छन्ति भूपानां सवेऽश्वा वाहनाचिताः ॥१०॥ तदथं भूतल्ते यस्माच्छालिहाेण नि्भिताः। ब्राह्मणाः सेमृत्येषु सिद्धिं गच्छन्ति वालिनः ॥ ११॥ छषविया युडकार्येषु वेश्या farsa’ सदा | श्रद्राश्ान्येषु aay wid वाजिनः सदा ॥ १२॥ आरे हेत्सवेकार्येषु यदीच्छेच्छाश्वतीं रियम्‌ । सदा शुभा भवन्त्येते वाजिने यस्य भूतले ॥ १३॥ सदेव निद्रावशगा निद्राच्छेदस्य सम्भवः। ९। प्रभञ्चनेद्धवा । खः। ध। चये भूमिपतेः। खः | २। कारकः। कः| C1 रखकः। खः। \ Q | एष्पगन्धसमः । खः | ७ । Zwart | खः | ४ । चतुयेकः। खः । q परिशिष्टे [२ सथ्यायः | जायते सङ्गरे प्राप्ते ककरस्य च भक्षणे ॥ १४। प्रबुद्धाः कथयन्त्यश्वाः शुभं वा यदि वाशुभम्‌ । खस्वामिने निजेशिद्ेस्तदिक्तेयं विचक्षणैः ॥ १५॥ यः सन्नद्धो WaT Tapas करोति च । quay लि खन्‌ भूमिं स शंसति रणे जयम्‌ ॥ १६ ॥ यः करेत्यसरन्‌' FS QT AT AAA | स शंसति पराभूतिं aaa’ वत्तते इयः ॥ १७ ॥ निरामिषं निशीथे यो जागतं zaada: | स शंसति zat खिरस्यापिः प्रयाणकम्‌ ॥ १८ ॥ यदा व्याधिं विना वाजी ग्रासन्त्यजति दूम॑नाः। अश्रुपातच्च FAA तदा भन्तुराभनम्‌ ॥ १९ ॥ पुलकांकितपुच्छा ये जायन्ते भूपतेहयाः। निरीक्षन्तः" प्रभनेशं ते वदन्ति निशागमे ॥ २० ॥ शरटं रशयेद्यन्नात््रविशन्तं Taras । यदीष्छेच्छाश्वतीं इदं AGI तथात्मनः ॥ २१॥ स्फलिङ्गग यस्य ह्यन्ते पृच्छदेभे च वदिजाः। परषक्रागमाशंसो FARA इयपण्डितेः ॥ २२॥ अश्वशालां समासाद्य यद्‌ान्त्मेधुमश्िकाः। ql करोति सचत । खः। 8 । निगच्छतः। खः। २। यखेवोपष्तः। खः। al यदाच ।कः। ३। स्थितस्य । खः। ३ ्यध्यायः |] वणेकथयनम्‌ | & मधुजालं प्रकुवन्ति, तदाश्रान्‌ घ्नन्ति छत्‌ शः ५ २३ ॥ तस्मात्सवप्रयल्नेन वाजिशलां प्ररश्षयेत्‌ः । उपायेभ्यश्चः सर्वेभ्यो य दच्छेद्भुतिमात्मनः ॥ २४ ॥ बराह्मणान्बा चयेत्छस्ति नित्यं वेद विचक्षणान्‌" | तिलहामस्तथा काया जपश्च शतरुद्रियः ॥ २५॥ मन्दरान्ते सदा धाय्या रक्तवक्रो महाकपिः । सवेपापविनाशाय वाजिनाश्च fared ॥ २६ | श्रधां रकछ्षयेद्‌ aaa प्रविशन्तीं इयालये | यदीच्छेच्छाश्च तीग्चिं तेषाश्वेव तथात्मनः ॥ २७॥ इति ओ्रीनकुलकतेऽश्चबिकित्सिते जात्यधिकारे दि- तीयाऽध्यायः॥ स अथ तृतोयेऽध्यायः। वशंवशेनं | वशाः सत्त भवन्तो.ह स्वेषां वाजिनां भुवम्‌ | तानहं कीर्तयिष्यामि भेदेजताननेकधा We I ९। sayfa ख। २। प्रलक्षयेत्‌ | खः) ‘ial ह । Quarry सन्वषां HATHA | खः । 8 । खश्चयेभ्नियं तत्ववेदविचच्तणान्‌ | ५। भयः स्यात्तच्र BAA |B | € । वणा भवन्ति येऽपीह । कः | < yafarg [९ यथ्यायः। सिता रक्स्तथा पीतः सारङ्गः पिङ्ग णव च | नीलः रष्णोऽथ सर्वेषां WA: अेष्ठतमः स्मृतः । २ ॥ पद्रादौ भूपतेवा जी AAA प्रशस्यते | तदभावे यथा प्रोक्तास्तथा श्रेष्ठाः क्रमेण च ॥ ३॥ AA: प्रालेयसङ्धाथा रक्तः FRA | इरिद्रासहशः पीतः सारङ्गः कवृरः स्मृतः ॥ ४ ॥ पिङ्गः कपिलकाकारा नील दूवाग्रसंनिभः। रष्णो जम्बृफलाकारः WTA समुदाहृतः ॥ ५ ॥ पीताभः श्रेतपादायस्तथा स्यात्सितखिाचनः। चक्रवाकः स विक्नेयो राजाह वाजिसत्तमः ॥ & ॥ सवेश्ेता यो यस्तु भवेन्मेचककगोकः९ | सवाजी MARIS: शयामकरैः प्रकीर्तितः ॥७॥ मुखे चन्द्रकसंवीतेः जम्बफलसमारतिः । श्ेतपादः स विन्नेयो मल्िकास्यः स पजितः॥ ८ ॥ वत्वाराऽप्यसिताः पादाः सवेश्वेतस्य वाजिनः | भवन्ति यस्य स ASAT यमदूतः सुदूरतः ॥ ९ ॥ यस्य पादाः सिताः सवे पुच्छं वघ मुखं तथा | asa सिता यस्य तं विदयादष्टमङ्गलम्‌ ॥ १०॥ १। प्यामेककगेकः। खः। २। BET | खः। १ ध्यायः] AW RUA | ह भस्माभं वाजिनं ज्यात्‌ सुदूरेण नराधिपः! यदि areata’ कल्याणं aay ओ्रीसमुद्धवम्‌ ॥ ११॥ यस्यः रामविभेदेन जायन्ते रामविन्दवः। Gare: स परित्याज्यः सववाजिभयावहः ॥ १२ ॥ यस्य पादाः सिताः सरवे तथा वक्रश्च मध्यतः | वल्याणपथ्चकः प्रोक्तः सवेष्कल्याणरच्च सः ॥ १३ ॥ विमिश्रवशेकाः सवं प्रशस्ता वाजिनः स्मृताः । छष्णनोलस्य मिख्रत्वमेकं मुक्ता सुदूरतः ॥ १४॥ यस्योत्कृष्टतरा वणे दद्धं याति शनैः शनैः । नाशयति तथा नीचान्‌ स कराति AVA इयान्‌ ॥१५॥ यस्याधमेन वशेन हायते" च प्रधानः | | fagfg गच्छता" सोऽथ करति यसं क्षयम्‌ ॥१६॥ इति ओ्रोनकुलकछृतेऽश्च चिकित्सिते वानाम ठतीये ऽध्यायः ॥ [ण ee ee oe ee ~ eee =७> a ९। कम्मेणि agra करीति श्रीसमुद्धवाम्‌ | खः 2 | हयस्य वमोभेदेन | खः। Rl सदा। खः। 8 । सीदयन्ते च प्रधामजाः | wl ५। गच्छते | खः। 8 ९० |] अथय CAAT: ॥ weraut: | अवतता विंशतिः प्रोक्ताः wifereteaetarat | गाचस्थानषिभागेन तेषां व्यक्तिमंयाच्यते ve | ललाटे मस्तके चेव Marat हृदये तथा | पादे Fe मणीबन्धे नाभिदेशे विशेषतः ॥ २॥ सकन्धे WTR" TA TM Hel Ca चिके तथा | आ्आद्यास्रयोदशावनत्ताः fatar वाजिपर्डितेः ॥ ३ ॥ नासिकाग्रे ललाटाग्रे शङ्के कणठे च मस्तके | छवन्ती जायते येषां ते धन्यास्तुरगेन्तमाः ॥४॥ Efe स्कन्धे गले ष्वेव कटिदेशे तथेव च नाभौ कुक्षौ च WANK मध्यमास्ते प्रकीर्तिताः ॥५॥ ललाटे यस्य चावन्ता हितीयस्य स लिङ्गकः । मस्तके च ठृतीयश्च Guages: स उत्तमः । ६ ॥ पृष्टे तथावत्ता यस्येकः संप्रजायते | स करोत्यश्वसंघातान्‌ खामिनः GATT ॥ ७ ॥ कक्षायां जानुमेदं च feastt पुच्छसन्निधौ । पुच्छे गुद्धे वलावष्टावावत्ता अधमा इये ॥ ८ ॥ १। THI । खः। २। QIU इादग्रावर्ताः। खः। 8 खध्यायः|] ष्यावत्तकयनम्‌ | ११ चयो यस्य AAA BAHT अधरेत्तराः। fag: स ufcstar वाजिदृधिकरः परः ॥€ ॥ रवमेव प्रकारेण चयो wat समाश्रिताः। चयावत्तः, स वाजीओा जायते भूपमन्दिरे Wo ललाटे युगलावर्तौ चन्द्राकपं संप्रकोर्तित्ी | वाजिने यदिर्त्रौ स्यातां रा्ररञधिकरो परो । ११। SHAT यस्य स्युरावत्ता अणिके चयः | निःश्रणिः सतु विन्नयेा राष्टङधिकरः परः ॥ १२॥ VATA RUTAA यस्यावत्तः प्रह श्यते | वत्तमामः९ स विन्नेयः a च्छेत्छामिनाशनम्‌ ॥ १३ ॥ कपा लाभ्यान्तथावक्ना विद्येते" वाजिने यदि | तावश्रिनाविति प्रोक्तो युडकाले जयप्रदौ ॥ १४॥ गणडावत्ता" भवेद्यस्य वाजिने दधिशा्रयः | स करति aerate खाभिनः शिवसंन्नकः ॥ १५॥ तददामाश्रयः HC VACA धनक्षयम्‌ | इन्दकास्या^वभो शस्तौ ्पराशज्यविदृहिदौ ॥ १६ ॥ १। यस्यावत्तः | खः | २। यस्य । Bl a | रथिनामखनिष्टानां स वृष्टः खामिनाग्रने। 8 | कपोलाभ्यन्तराव्तै fae । खः। ५। wear: | खः । | दश्काख्यौ |e | र्र्‌ परिशिष्टे [४ अध्यायः। HUTA TAA AY च तथापरः | विजयाख्यावुभौ St saws जयप्रदौ ॥ १७॥ ` नासामध्ये यदावत्तं णका वायदि वा aa: | चक्रवर्तो स विज्ञेयो वाजी भूपालपूजितः ॥ १८ । AW यस्य AMAA रकेाऽश्वस्य. प्रजायते | चिन्तामणिः स विन्नेय्िन्तितार्थविदडिद्‌ः ॥ १९ ॥ स्कन्धे UTA यदावन्तः स भवेत्‌ पद्मलक्षणः। करोति विधिवत्‌ पद्मे खामिनः सततं सुखम्‌ ॥ २० ॥ Uae तालुकान्तस्थावावन्ती कीर्भिदृदिदौ | इयस्य स्वामियुक्तस्य सदैव सुसुखावहा i २१॥ VACA भवेद्यस्य" कक्षान्ते वाजिना यद्‌ा^ | स रणे खन्यमाप्रोति दौ च. स्वामिविनाशनौ ॥ २२॥ AIT यदावन्ता वाजिनः संप्रहश्यते | प्रवासं सततं AA खभन्तुः क्लं शसंयुतम्‌ ॥ २३ ॥ वाजी मेदुतलावत्ता वजंनीयो महीभुजाम्‌ | स कराति CWT परष्वारसमुद्धवम्‌' ॥ २४। ९। खकः स्यः । खः। ५। च्ययुभः | खः | R 1 weet । खः। rae acre ३। यस्य । खः । ७ । परस्पररसमुद्धवम्‌ । खः। ४। व्यक्तः खः | 8 खध्यायः |] च्धावतसकथयमम्‌ | शदे चिवलिस्थो यदावक्षेस्िवगंस्य प्रणा शकः९ | वाजिनस्ते परिन्नेयाः lara’ भयप्रदाः॥ २५ ॥ पुच्छश्देओे यदावत्ता वाजिनः संप्रदृश्यते | धूमकेतुरिति स्यातः स त्याज्यो दृरते इषेः ॥ २६॥ गुद्धे पुच्छे वलौ यस्य भवन्त्यावत्तंकास्रयः | स छतान्तसखरूपेण वजंनीयत्तुरङ्गमः ॥ २७॥ ` अधर" यदा वाजी AUS न WIT कचित्‌ । यमदूतः स विन्नेयेा वजनीयः waaay २८ I इ नदन्ताऽधिदन्तश्च कराली रुष्णतालुकः | मुशली च तथा खङ्गो षडेते स्वामिघातकाः ॥ २९ ॥ रकाण्डजातश्चेकाण्डा" होनांगाप्यधिकाङ्गकः | परित्याज्यः af वाज्छहविरन्विष्य परमं यशः ॥ 8° ॥ धण्टो वदनकेा वाली खङ्गो चेव चतुथकः । वजंनीयः प्रयत्नेन सर्वे ते पापकृत्तमाः ॥ ३१ I धण्टी च सखामिनं इन्ति वदनी wade | अन्तःपुर तथा वाली अङ्को राष्टविनाशनः ॥ ३२ ॥ षट्पदाभे भवेद्यश्च छष्णतालुने दुष्यति! (णि क — et re ee ee we ee eee. + १। वाच नावत्तः। खः। ५ अध्यायः |] दन्तोद्धेदकथगम्‌ | १५ ततः रेताः प्रहश्यन्ते यावदषचयं पुनः | ततः काचप्रभाः सम्यक्‌ यावत्‌ HATA: ॥७॥ ततः MUMS यावदर्ाणि विंशतिः । मशिकाभारदास्तेषां यावदषंवयं पुनः ॥ ८ ॥ तस्मा दुद्‌ खलं प्रा्नास्तावदषचयं FA | प्रकम्पश्च समागम्य पश्चात्‌ पातः समाचयम्‌ ॥ € ॥ दाचिंशदत्सररेव वाजो निव्वाणमाप्रयात्‌ | दंप्राचतुष्टयं AA THA परमायुषि ॥ १०॥ अश्वानामेव सर्व्वेषां दन्ता दादश कीत्तिताः। कालिका शारिणी शुक्ता काचावाप्यथ मकिका॥११॥ शङ्ख दूखलकश्वेव दन्तानाश्वलनं तथा | ततस्तु पतनं विद्यादेष व्यश््रनस ग्रहः WLR Ul चतु विंशतये दं ष्टाः शलिदेषवमतं तथा | रवं दन्तवि्ेषेण सव्वेषामिड वाजिनाम्‌ | विज्ञेया चायुषः सद्या वाजिपाषणतत्यरः ॥ १३। इति आरनकुलकतेऽश्रचिकित्सिते दन्तोद्धरानाम पच्चमेऽध्यायः। [ ९ ] अथ षष्ठोऽध्यायः | -----प्ठ्=--~ — VIIA Aaa | दी्धल्लश्विमां सास्या ये भवन्ति तुरङ्गमाः | ते शस्ताः पार्थिवेन्द्रस्य यानवादहनकर्मणि ॥ १॥ स्कन्धमभ्युन्नतं ste वकरग्रीवं विशेषतः | चमरालङ्कतं सम्यक्‌ स्ताकवालसमन्वितम्‌ ॥ २॥ येषां पृष्ट, सुवंशं स्य दिपुलं ब्रणवजितम्‌ | किश्चिन्मध्ये wafeed® राजादास्ते तुरङ्गमाः ॥ ३॥ लिग्धरामा gent च gaan विपुला कटी । ग्रथिताः मुहद़ा रम्या भुजा मांसप्रपूरिताः* ॥४॥ पादा निमासलावकाश्चकाकारखरान्विताः । प्रमाणं तथा वक्षः कणे लघुतरो AAT WYN UPA ATA शस्तौ सुरसल्लिग्धतालुकम्‌ | दन्ताश्च श्िखराकारा विपुला चन्द्रवचसः id | १। fe: ada वा विला त्रणवजिंता । खः | a | faa | खः। a | fagen कटियथिता । खः € । Gepra सजा येषां मांसग्रोणितपूरिताः | खः। ५। श्प । खः। १। युभतसौ । खः। ॐ । रक्त farrg तालुक्षम्‌ |G: | ¢ खध्यायः। च्यवयतप्रमागम्‌ | १७ सत्तविंशप्रमाणेन मुखमश्वस्य शस्यते | कणी USHA प्रोक्तौ तालुकं चतुरङ्गलम्‌ ॥ ७॥ चत्वारिंश AHS MAT: सम्यक्‌ प्रको्िताः९ । रष्टवंश'्तुर्विशः सप्तविंशा तथा कटी ॥८॥ safaged तथा निनं पुच्छं इस्तदयायतम्‌ः | लिङ्ग इस्तप्रमाण्च तथाण्डौ चतुरङ्गलौ ॥ ९॥ arena चतुव्विंशं दयं षाड़शाङ्गलम्‌। कटिकक्षान्त एवोक्तं चत्वारि शत्‌" प्रमाणतः Wo | मणिबन्धदयं चेव खराश्च चतुरङ्गलाः | अरशीत्यङ्कल उत्सेधो देयश्च हा धिकं शतम्‌ | रवं क्रमेण WA प्रमाणं वाजिनां मतम्‌ ॥ ११॥ दीधाणि चत्वारि तथेन्नतानि चत्वारि रक्तानि च aera i स्वानि चत्वाय्यथ चायतानि भूयश्च चत्वाय्यंथ नसखकाणि"॥ १२॥ दाविंशत्‌- करमशओाऽप्याहृलष्षणानि मुनीश्वराः | तान्यहं कोज्तयिष्यामि वाजिनाश्च एथक्‌ परथक्‌॥१३॥ ee --- ~ ~~~ ~~~ ~ ee ~ --~-- - ~ == ~~~ --~ ~ १। संपरिकीर्तिताः | | | ५। चतुविवंशत्‌ । खः। २। एष्िविशः। a | ९ । इस्तानि। खः। R | हस्ताद्धेमायतम्‌। | | © | निस्नकानि । कः। 8 । साद |B | ८। fue aarfa | कः 3 । ॐ परिशिष्टे [१{ अध्यायः | छस्यं BN केशककारिकाश्च दीर्घं चतुष्कं तुरगस्य शस्तम्‌ । AQAA घ्राशपुटे ललाटे WATS तज॒न्नाश्चरणो वदन्ति ॥ १४। सौ च जिद्ञाप्यथ, तालुकष्च ag सुरक्तं शुभदं हयस्य खधूनिबन्धाश्चरणेषु काष्ठ श्रोचाणि सव्वाणि तथेव पुच्छम्‌ ॥ १५॥ कणेान्तरं RATA MA वंशं तथा RAAT प्रशस्तम्‌, | qa मुखं कन्धरजानुनो च पार्श्व सप्तेः, शुभदं प्रदिष्टम्‌ ॥ १६। HATA चाद्‌रमध्यमश्च fam ant तानि सजानुकानि। वक्षःश्फोरूजघनं Vays ्वतुष्कमेतत्‌ एयलं प्रदिष्टम्‌. ॥ १७। इति श्रीनकुलकूतेऽश्चबिकित्सिते सव्वावयवप्रमाण नाम षष्ठोऽध्यायः ॥ ९। रसन्नावय | खः। 8 । तालु । कः | A २। प्रदिद्धम्‌। @ | ५। श्रपर्वाजिघटा। खः। ३ । सब्ब । कः । १। समस्तम्‌ | कः | [ ९ ] e थ सतप्तमेऽध्यायः | ~~ वेगः | गुणानामिष सर्व्वेषां गुणा वेगमयोऽधिकः। TATA शस्यते तजत्तैरश्चन्नानविचष्टणेः ॥ १ ॥ संवादनविधानेन प्रकाशं यान्त्यसंशयम्‌ | तस्मात्‌ सव्वं प्रयनेन वेगा Has वाजिनाम्‌ ॥ २ ॥ अवाहिता विनश्यन्ति विनश्चन्त्यतिवाहिताः | अश्वानां वाहनं पथ्यं सानुरागश्च माक्षणम्‌ ॥ ३ ॥ STAT मध्यमास्ते BAAS तचोत्तमाः। उत्तमाश्चोत्तमा बया वाद्यमानास्तुरङ्गमाः॥ ४॥ रूदृमश्वविदां ओष्ठं es सव्व प्रतिष्ठितम्‌ | रूढेन तु विहीनस्य लक्षणं चाप्यलप्षणम्‌॥ ५ ॥ रूपावत्तगतिच्छायासत्ववणेवयावलम्‌। Taya वादस्य सर्व्वमेव निरथकम्‌ ॥ ई tt गतेधेन्यतरा वणी वणाङ्गन्यतरः खरः। स्व राइन्यतरं सत्वं सव्वं सत्वे प्रतिष्ठितम्‌ ॥ ७॥ लधुत्व माद्देषेण पिददेाषेण AAT | Sed स्वामिदेषेण खदेाषेा नासि वाजिनाम्‌ wey जवे fe an: प्रथमं विभूषणं चपाङ्गनायाः कृशता तपखिनः । Re रिश [७ ध्यायः | दिजस्य वेदेऽथ मुनेरपि ear पराक्रमः शस्तरवलापजोविनः ॥ € ॥ areata गां afar खुरौ पञ्ाङ्गमुयन्निव स्वीकुव्वन्निव खं पिवन्निव feat वायुं समश्नन्निव | साङ्गारप्रकरान्‌ स्य॒शन्निव मदं डायाममपेन्निव चथ्वचामरवीज्यमानवदनः BATA SAT धावति ॥१० अलकछितिगतागतैगेगदशां ATA छषणानुनयशोतलेः प्रलयकेलिकेपैरिव | सुृत्तमशूशेत्तरगटगद शामुराजेरिव त्वदीयतुर गेरलं धर शिचकमाकम्यते ॥ ११॥ येषां दीपश्खिपमानि नयनान्युज्ञावितः सन्निव गरीवा क्रोष्निभा विभाति च समा पादा ARIAL | वेगा वायुरिवाथ वानरसमः स्वादारणपरेद्खितम्‌ शङ्कक्रोष्बग्धगेनद्रद्‌न्दुभिघनव्याघेभतुल्यस्वनः ॥१२॥ वक्री या इरिणाधिपप्रतिनिभे व्याघ्रोपमे arefu: श्ना वर्तेश्चशुभेः प्रधानकुलजाः सुलिग्धवशंप्रभाः। THAT प्रियदशेनाश्च सुभगाः श्वासैः सुगन्धे ये धन्यास्ते जयराज्यवित्तमु खदाः संवादहका भूपतेः ॥१३॥ इति ओ्रीनकुलकतेऽ श चकित्सिते वेगवर्णना नाम सप्तमाऽध्यायः। [ २६ | अथाषटमेाऽध्यायः। ००५७२०० ~ च्यारादणम्‌ | अथातः संप्रवश्यामि इयारादइणमुत्तमम्‌ | येन विन्नानमाचेण रेवन्तनेापमोयते ॥ १॥ चलकिससलयपादः कणमध्येकदष्टिः न चलति कटिदेभे ्रासने afar | हय हद्यगतिन्नः स्थानदण्डावपातो स खल्‌ GUAT मान्यते, पार्थिवेन्द्रः ॥ २॥ at’ नित्य हदृमुषटिह स्तलघकः क्रोधा नलेवर्जितः सत्येकस्थिरवबद्धिमध्यमतनुः* शास्ष्यतच्चन्नकः* | काले दृण्डनिपातविश्रमथ॒तः ताम्बृलवक्‌ चान्वितः त्वेवं लक्षणसंयुता WAR राज्याधिपेः पुज्यते ॥ ३। ऊरू farcry यस्य चलो च पादो चिकान्नतं संहतमासनश्चः | श। व्यापिनोऽपि feat a: । कः । २। पज्यते | कः | ह। दाष््यमुष्िगत करेण शघता। कंः। 8 । सत्वकस्थिरबुद्धिमध्यमनतिः। खः ५। शास्नायविद्धाभ्मिकः। कः| ६ । ताम्बलपु णानिनः । कः | © | श्रो माह्लत्तयतो महाह यपसो राजाधिपेः | कः | Ss] उरः शिर । we | € । सहतमानसष् | कः। RR परिशिष्टे [र अध्यायः। स वाजिवाहः कथितः yfaat WAT नरा ATTA हयानाम्‌ ॥ ४ ॥ परान्नः सत्ववलेत्साही ददः, सव्वाङ्गसौष्ठवः। जितशीतातपालस्येा जितायासा जितासनः ॥५॥ इयकालवलप्राणजवकामाध्वयोागवित्‌" । शान्तोपचारसारन्नो रणक्रोडामु दोक्षितः ॥ ई i वाजिनां हद यन्नश्च स्याने दण्ड निपातवित्‌। दृष्टाश्चदमने दक्षः TATA: शु चिः ॥ ७ ॥ ग्रासोषधान्नपानीये परव्युहावलाकने । fay श्रेष्ठः" प्रवेशे च निगमे कुशणाऽखवित्‌ ॥ ८ ॥ रागं विकुरुते यश्च इत्या वाधाविचारवित्‌ | धनुःकुन्तासिशक्तिन्नः साऽश्ववाहः प्रकीर्तितः ॥ ९ ॥ aaa स्कन्धे मुखे FT ATS Ga च तादयेत्‌। wart यदि च्टोऽशरो मृदः खलति हेषते ॥ १० कुपिते' PRIMA VTA जानुदयं तथा | १। भारकशाः। कः। २। टएसरव्वाङ्सोष्टवः | कः। 9 | जितनिद्रो fate: | कः | ४ | इयकामास्त्रयागवित्‌ | कः | ५ । च्नानप्रदेगेषु | कः | ¢ | हेषते खन्धसंस्यानम्‌ | कः | =< अध्यायः।] चाराम्‌ | RB सव्वथा^ प्राप्तदणएडस्य दण्डमेव निपातयेत्‌ ॥ ११ ॥ हषे स्कन्धमुदिष्टं स्खलिते जघनान्तरम्‌ | भीते वक्षःस्थलं दन्यादक्रश्वोन्मा्गगामिनम्‌ ॥ १२ ॥ WMA ताडिते वाजी बहन्‌ Bary प्रदश्येत्‌ | Mae Rafa ते दषा यावज्नीवत्यसो इयः ॥ १३॥ दण्डनाभिभवेदा हा*त्रारा देदण्डवश्नितान्‌ । दण्ड़ाडि साधनं तीव्रं TS" दण्डात्‌ प्रनायते ॥ १४॥ तुलावद्‌ दता वल्गा नान्ुच्चा नातिलम्बिता | दषं ष्ठातु कत्तव्या ति्यगाकुष्चिता श्षथा ॥ १५॥ कटिं ate शेथिस्यादहमानस्य ताडयेत्‌ | सद्यः Dafa गां तच दण्डं प्रदापयेत्‌ ॥ १६॥ अकालद्ण्डपाता्च' त्वकालग्रहमेक्षणात्‌। अकालदिसाघाताच्च तेन वाजी न धावति ॥ VON शरासनं शिथिल यस्य खरा यस्य न भीषणः | लधुप्रहारदाता च वाजी तस्य न धावति ॥ १८॥ सर्व्वलक्षणसम्पन्नः सव्वेदेाषविवर्जितः। १। सव्वेस्य | २। were पजायते | कः। We Cae 8 । wat दग्डादभिभवेव्‌ । कः | ५। परमश्स्य नायते । कः | ९ । अकालदणडपात ख aaa | धकालहिसाघातख । खः| २8 ufcfaz [€ qua: | कुलशीलवला'पेतः कथमश्रो न धावति ॥ ve i गतिरेका AAT चान्याः चतुराख्या ठृतीयकार। बेगसन्धिश्चतुर्थो च* धारावेगगतिस्तथा ॥ २०॥ थरा गा्थंवेषस्यः wary चिकेाणतः। नित्यमुद्यतदण्डस्य तस्य वाजो न धावति ॥२१॥ धारा तु प्व्वमी प्रोक्ता न Barfa न पश्यति। सव्वंकम्भेक्षमे वाजी तस्मात्तां परिवजंयेत्‌ ॥२२॥ इति ्रीनकुलकतेऽशखबिकित्सिते ्रारादणाध्यायः॥ अथ नवमेाऽध्यायः। | ऋतु चया | कम्मेचय्यासु, नित्यानां शुद्धान्नं सुनिवर्दितम्‌ | धनुरष्टादभे याज्यं वाजिनां मण्डलं RATT’ ॥१॥ सङ्धाचयेज्नयं तावद्‌ यावत्‌ कार्म्ुकपब्कम्‌ | TFS मण्डलेयाज्यो गेामूवात्तदनन्तरम्‌ ॥२॥ Ce ~~~ ~~ ~ ~ ---~-~- १। वयः। कः। QR) चास्य । कः। ह | दितीयका । कः | ४ | Saal च धारा वेगवतीतशा। A | ५ । बन्धख चपल चिकेत्रतः | कः | ¶। ऋतुचग्यासुनिष्यत्रं सादिना छ निवर्दिंतम्‌। खः | ७ । मणकल्ेन तु । खः । € खध्यायः |] वाहनविवरगम्‌ | २५ छजटे्तानुषटत्ता' च गामूचा सरव्वकम्मेसु | युज्यमानानि दृश्यन्ते प्रायशराहि विचक्षणः ॥ ३॥ शालिहावसमुनिपोक्ता war Brew वाजिनाम्‌ । तासामनुपयेगित्वान्न छतः TAT मया ॥४॥ तीष्णस्वेकेन मुदिते erat भद्रु धावति | चिभिद॑ण्डेस्तदा मन्दः कमात्‌ षष्ठाभिताढडनेः WYN तोश्णाश्चभद्रमन्दानां प्रभानेा जव उच्यते | सेाऽप्यनेनेव मार्गेण संविभज्या विजानता vg | श्ावादिता विनश्यन्ति सव्वकम्मैश्षमा दयाः | छशा व्याधिपरोताङ्गग जायन्तेऽत्यन्तवाइनात्‌ ॥७॥ वलं कारा वये भूमिः कालः सत्वमतः क्रमात्‌ | कुग्यादैकान्तरे योगशातियेगेादहि दाषवान्‌ ॥ ८॥ we लाकप्रसिद्खं हि बोद्धव्यं waar बुधः | इयवाहनवेत्तानी AL: पूज्यते सदा WE | धाविते ये गुणाः सतेववश्यमाणान्निवेाध तान्‌ | श्लिदहे्रादिशस्राणं व्यायामफलसम्भवान्‌ ॥ १०॥ स्थिरमांसे भारसहा Tas: पराक्रमो । दीप्ताभ्रिश्च सुशोलश्च व्यायामेनापजायते ॥११॥ सत्याथा विनयी प्रीते निदाषस्तापवजिंतः। १। WATM TUT | कः। 4 २६ uke ` [< अध्यायः, बेदवित्सादिचित्नन्न उक्तो धावति तिष्ठति ॥१२॥ सुभावत्तगतिच्छायावलशीलसमन्वितम्‌ । गन्धं यौस्वरेत्कण्टसार पुण्ड विभूषितम्‌ ॥ V3 रवं विधं समार्द्य देवतांशं wa su | जित्वा रिपुकुलं सक्तो निः शद्धाऽथ वसुन्धराम्‌ ॥१४॥ जवः श्रष्ठस्तुरङ्गानामुत्तमाधममध्यमः | चिविधाऽपि तथा भिन्ना जवभेदः स उश्यते ॥ १५॥ यवेद्रैरष्टसह्येरङ्गलं परिकीर्तितम्‌ | इस्त तेतु वंशेः कामुकं saga: ॥ १६ ॥ अष्णोनिमेषणेः काष्ठा अष्टलप्वक्षरं तथा | माचा RAT प्रमाणे पूर्न्वप्रोक्ता तपाधनेः ॥ १७॥ माबाषेदश्केनाश्चो या धावति धनुःशतम्‌। तमश्वमुत्तमं विद्यादायुबेगं महाजवम्‌ ॥ १८ ॥ यथोात्तमजवा वादहास्तथाश्रा मध्यमाधमाः। चतुर स्प्रधिकां af माचाणां लक्षणं बधाः ॥ १९ ॥ मभस्यश्चयजे मासि भाराध्वानं जवं DAT | वजाभरिसदशं पित्तं अमात्‌ कुप्यत्ति वाजिनाम्‌ ॥ २०॥ कार्ययेशेव महान्‌ किञ्चिद्‌ युज्यो नभसि कात्तिके । मन्ते शिशिरे यागं वसन्ते च यथेच्छया ॥ २१ ॥ सकशयात्‌ BA गाचं न AMT वादइयेडयम्‌ | € अध्यायः |] वाइनविवरणम्‌ | 29 वाखा इङः ANT रगो दन्तसरेहेा मदहावली ॥ २२॥ पणातिगि क्तकेष्टश्च Aral न च वाहयेत्‌ । समां च विपुलाश्चेव किञ्वित्‌-पांशुसमन्बिताम्‌॥ २६॥ ward विजने चेव रङ्गभूमिं इयं नयेत्‌ । सान्द्राश्वेव सुकटिनां पाषाणादकगर्तिकाम्‌ ॥ २४ ॥ ठृणकाष्टसमायुक्तां रङ्गभूमिं विवज्जयेत्‌ | विणम॒चरं कारयेद्‌ क्रोशकरो शएदयान्तरे ॥ २५॥ वारि दद्याद्‌ यथाकामं घासं मुटिश्ब चारयेत्‌ अन्यथा दोषजातानि वश्याम्येतानि तावतः ॥ २६॥ गुरुविखन्धगाच्श्च दिन्रश्वासो च कम्यते | TAT रुडविएमूचः सव्वकम्माश्चमो इयः ॥ VO ॥ गृद़मेद्रोन्नतग्रीवे रक्तमेदी AHA: | शछन्तष्णाटतशुष्कास्यम्कायां प्राप्य वितिंष्ठति ॥ २८॥ तजेनैरदन्यमानेाऽपि विधुनेाति शिरः परम्‌ | मुह विनमते Ve पदमेकं न गच्छति ॥ २९ ॥ भाराध्वानपरिश्रान्तं शनैः संक्रामयेत्‌ पथि । नावतारितपय्याणं मार्गेऽध्वानसमागतम्‌ ॥ ३० ॥ मुक्तपुच्छाग्रबन्धस्य Gale नावतारयेत्‌ | मर्दयित्वास्य गाचाणि पां शुमध्ये Frama ॥ ३१ ॥ स्रानपानावगादइश्च प्रतिपानं सभाजनम्‌ । ac परिशिष्टे [€ qua: | सव्व करमेण कन्तव्यमन्यथा दाषसम्भवः ॥ ३२ ॥ रक्तपित्तसमीरात्यमन्यास्तम्भोद रादयः। छट्रोगा वातश्रलानि शीतेष्णोदकपानतः ॥ ३३ ॥ रक्तपित्तदर देयं प्रतिपानं गुङोदनम्‌। रक्तपित्तसमोरेत्यं दातव्यं शकरादकम्‌ ३४ ॥ जीवनं वातपित्तप्रं द्यं वल्यतमं ततः | सव्वेरागहरेऽश्वानां AY STURT रसः ॥ ३५ ॥ SAQA एतं छीर वारियुक्कं तुरङ्गमः पीत्वा हि निदरेदोषान्‌ श्रमभाराध्वसंश्रवान्‌ ॥ ३६ ॥ धम्भो्थकामाविजयेा यशःश्रो- ange जातिजनैश्च पज्या | रणे निमित्तानि शुभावहानि aaa चैवं विनिवेदयन्ति ॥ ३७ ॥ प्रत्युषकासे च दिनं fatter वहं दिजं पूणधटं कुमारीम्‌ | ad ध्वजं चामरदपणच्च रुष्टश्च दष्टा तुरगं जयाय ॥ ३ ॥ श्रुत्वा तु शड्गम्बुदवेदवा क्यं पुण्या हमाङ्गल्यशिवस्य गीतम्‌ | इषं निमित्तं भवति aaa € ध्यायः ||] वादनविवरणाम्‌ | २९ भ्रुवं जयं तच रणे नराणाम्‌ ॥ BX ॥ सन्धयाङ्धिधातेन मषीं निहन्ति हेषन्ति ये स्वामिमुखं fatter | प्रद्िणवर्तविकोशेपुच्छा जयावहास्ते समरे न्टपाणाम्‌ | ३९ ॥ विच्छन्रदौनखरगङ्दा ये अश्चञ्जुता भिन्नपुरोषमचाः | अनल्पमाना दिनकछषन्निसेष्याः पराजयं ते कथयन्ति aT ॥ ४० ॥ WTS याश्च वदन्ति Star: सव्येतरं चक्र विकी गोपुच्छाः | युग्यासनादीन्‌ परिवजयन्ते पराजयं ते कथयन्ति भर्तुः ॥ ४१ ॥ विना निमित्तं रसयन्त्यभोश्णं कुञ्चिता व्यापितमध्िकाङ्गाः। ध्यायन्ति घातश्च न चादिजन्ते भयावहास्ते समरे षाणाम्‌॥ ४२। शाकं शीलं भयं लज्नामालस्यं चैवमादिषु | सुकरलं तं विजानीयादलं पग्धाणवारणे ॥४३॥ स्थाणकण्टकटष्श्च मुधाखदिरकण्टकैः। Re परिशिष्टे [€ खथ्यायः। स्वामिधाताय Brew तेषां रूपमिदं खण ॥ ४४॥ वानरालुकमाजे।रतरक्रुगण्डला चनाः | गतिवौ असुरशतुन्या स्थुलमेद्ृशिरान्विताः ॥ ४५ ॥ लम्बौ्ठकगीनासाश् छत्ज्ञहोनाधिकदिजाः | विच्छिन्नप्रोथगण्डा ये भ्तुकुटोचिचमेदनाः ॥ ४६ | रते देषास्तथान्येपि सुकुलाश्रसमुद्नवाः । खलानामिड राजेन्द्र वक्तं शक्या न मादेः ॥ ४७॥ SR प्रधानमित्येके चान्ये लक्षणमाश्चिनाः । लश्यलछ्णमेतेषां तेनेदं दुष्कर विदुः ॥ ४८ ॥ अव्यात्िरतिसंकेपादतिव्याक्सिख्च विस्तरात्‌ | मुनीनामेकवाक्यत्वाद्‌ FATA: सखितिदुष्कराः ॥ ४९ ॥ सत्ववणेगतिद्धायाखरस्थानगतिः कुलम्‌ | पुष्यं पुण्ड्कनामानि देषं वा जवलश्णम्‌ ॥ ५० ॥ रवं लकछ्षणतं युक्तं दश्यते ATTA | लक्षणेन विदीना ये निदाषाःस्यः प्रधाविताः ॥५१ ॥ इयरारस्य का चिन्ता लक्षणः शुभनिन्दितैः | तेनाच न कताऽस्माभिदयलक्षणविस्तरः ॥ ५२॥ इयवांइनविन्नानं कोतुकाडितबु यः | अनायासेन Dafa पर इष्टा इमे जनाः ॥ ५३॥ चला सनं कषा रागाः पाणिघातप्रतादनम्‌ | १० च्ध्यायः।] धातुपरीच्ताविवरणम्‌। ar पदप्रधातसंज्नानि दोषे येरुपजायते ॥ ५४॥ ` कामात्‌ केापादयान्मोदादपाच्ेव मद्‌ाश्रयात्‌ । पय्याणारा हदेषाच् दृष्यन्तेऽश्रा निसगतः ॥ ५५॥ श्रो युक्तसामन्तनरेन्दवन्दितं गणे इयाराहवराभिनन्दितम्‌। धम्माथकामादियश्नःप्रपान- मित्य कृतं वाहनशास््रविस्तरम्‌ ॥ ५६ ॥ इति ओ्रीनकृलरूतेऽश्विकित्सिते वाहनाध्याया नवमः॥ | वश छथ दशमेाऽध्यायः। धातुपरोच्ता | अथातः AMAR धात्रनां लक्षणं परम्‌ | येन विन्नानमाचे Frat रागसम्भवाः॥ १॥ ततः TINCT रात्थरक्तदेषानवाप्रयात्‌ । रक्तदाषा"ततद्‌ा वाजी प्राप्नोत्येव महामयान्‌॥ २।॥ तस्मात्‌ सव्वंप्रयनेन र क्तं Ha विचश्णेः । च्षादृसमये प्राप्ते शिरामेक्षेणः Hay ॥ ३॥ ee मीरिीकी १। दाषदूष्यात्‌ |G | २। शिरामोक्तच्च कास्येत्‌। कः। RR परिशिष्टे [१० अध्यायः | तेन, संशाध्यते रक्तं वाजिनां देषसम्भवम्‌ | ततः Teri पिण्डाश्च वलोकछछतः९ ॥ ४॥ ATA WATTS वजवत्‌ FEST भवेत्‌ | यदि रक्ताधिकेा वाजी सस्यमश्राति, किं चित्‌ ॥५॥ रक्रात्‌ सश्ायते पित्तं तता! नाशमवापुयात्‌ | रक्राधिकश्रासपुटः° Gera: शस्यमत्ति चेत्‌ ॥ & ॥ SMT AAA TEA नाशमवाप्रुयात्‌। इीनरक्तो यदा Wet VASAT तुरङ्गमः ॥ ७ ॥ तदा वायु पर प्राप्य सद्यो नाशमवाप्नुयात्‌ । ate लक्षणं पाक्त र क्रकोप^"समुद्धवम्‌ ॥ ८ ॥ धातूनामपि स्वेषां त्नेयश्बिहं विचक्षणः | पित्तरक्तप्रकेपेण यदा संपीड्यते इयः ye | १ । तस्मात्‌ संशोधयेदक्तम्‌ | खः | २। ea प्रिरडादिप्रवलीक्धतः। खः। Ri बलम्‌ । खः 8 । तवो । कः | ५। शस्यं नाश्नाति | कः। qi पित्तात्‌ । खः। ७ । रक्ताधिकेऽखोऽथ wet । खः। S| श्रस्यमा चरेत्‌ | खः। €। ततः क्ेप्रायमासाद्य सोऽचिरत्रा्माप्रयाव्‌ | खः। १० । काय । कः | Ce सअध्यायः। धातुपरीच्ताविवस्णम्‌ | Rr तदा कण्ड्तिमासाद्य RIA सततं वपुः | दायां वाञ्छति यन्नेन विशेषेण जलाशयम्‌ ॥१०॥ मुहवेच्छति पानीयमाडारण्व विशेषतः । र्वं" वातेत्धरक्तंन न्नात्वाश्वम्पोडतं ततः ॥ ११॥ शिरमेक्षं विधायेव दद्ात्सकटकं गुडम्‌ | ततः शुड्धिमवाप्रोति नरागः संप्रपद्यते ॥ १२॥ पित्तारग्‌दूषिते वाजी, यदि चाश्रूणि मुश्ति। नेचान्ते FUSCA सद्यो खत्युमवाप्रुयात्‌ ॥ १३ | नेचयालंश्णं पक्त पित्तरक्तसमुद्वम्‌ | ेष्मरक्तप्रकापेण यदा सम्पीड्यते हयः ॥ १४॥ अधोवक्तो मवेन्नित्यं कासते च TERE: | BASIC A Tafa नेत्साहं कुरुते कचित्‌ ॥१५॥ न विन्दति कशाघातं" न च पार्णिं नचासनम्‌ | नासाग्रेण शिपेत्तोयं वद्ध मश्च "वाञ्छति ॥ १६ ॥ तस्यापि भाधयित्वारग्‌ ear यतं गुडम्‌! । सव रक्तन्ततः शुद्धा निःगेषं* समवाप्रथात्‌॥ १७॥ । ad पितम रक्तम wean संपीडितं हयम । a: | २। रक्तपित्तादितोऽखश्च | खः। Rl पयि। खः। 8 । MTS । कः | wl asad वङ़्िमातपम्‌ | S| q | समन्वितम्‌ | a: | ७ । निःेषाङ्मवाग्रयात्‌ । खः | 6 as ufcfad [१० mara: | वाजिनः सेष्मरक्ताभ्यां दूषितस्य सदा. भवेत्‌ | नेचान्ते विन्दुकाकारकण्डुस्तस्य तथादरे ॥ तदा इत्युमवाप्रोति षण्मासाभ्यन्तरे भ्रुवम्‌ ॥ ९८ ॥ शु याता गाघुरकं घनश्च श्यामावचादहिंगुयुताच यष्टिः । कफप्रणाशणय विनिमितेऽयं पिण्डः ufawa कफापडश्च ॥ १९ ॥ नेचेदश्नाति Wael सेन्धवन्नस्यमागतः | वायुरक्घप्रकेपेण पीडितस्तु तुरङ्गमः | कुसिदये इ यस्स्तीत्रं मुहः शासं प्रमुष्चति॥ २० ॥ नैकच मन्यते" स्थातुं हेषते च निरगंलम्‌ | रवं वातेाद्धवं ज्ञाप्य" THY इयस्य च ॥ Re kt ओाधयित्वाय सन्दद्याम्महाएतमनल्यकम्‌। ततः शुडिमवाप्नोति परां पुष्टिश्च गच्छति ॥ २२ ॥ उत्साहं कुरते मार्गे सर्वदाषविवन्नितः। वातरक्रप्रकापेणख शाचनान्ते इयस्य च ॥ २६३ I यदा स्यातां सिते रक्तं काशः कडुस्तथानने | तदा तस्य भवेग्मृत्ययदि नाञ्ाति चामिषम्‌॥ २४॥ १। यदा । खः। ४ Taal खः। | तस्य माग्ते।कः। wl Wall खः। Rl कुलिदयय्मडइः। खः। १० अध्यायः] धातुपरीच्ताविवरणम्‌ | awa युतन्दधा माहिषेण निशागमे। सन्निपातेऽथ, रक्तन यद्‌ Malaya इयः ॥ २५॥ यदा वेपथुमाप्रोति काशते च निरगेलम्‌ | निद्रालस्याभ्रिमन्दत्वं वस्तो मलनिबन्धनम्‌" ॥ २६ ॥ करयोः पातनश्वेव वक्राभ्सालाविमेशणम्‌ | तचापि QUA तता लदनमदति ॥ २७ ॥ यावदोषस्य निशाशं स्तेकादकरूताशनः | कचि दुष्णं कचिच्छीतं कचिद्गेषजसंयुतम्‌ ॥ २८ ॥ प्रदेयं युक्तितत्वननः वौरि वाय्थं न कुचचित्‌। AIA? VAT चेव BLATT वचा तथा ॥ २९ ॥ ष्ामयेत्ततक्षणादेव विधातुकुपितं ज्वरम्‌ । ` शिरीषं ओ्रीफलश्चेव वेतसश्वेव टचिभाक्‌ ॥ ३०॥ मन्दाभ्रित्वं TATA कुरुते भस्मसादद्रतम्‌ | मधुकं मधुजालश्च माधुयं कुलिकान्वितम्‌ ॥ ३१ ॥ ९। TaN! खः। २। स्चिपातेन रक्तेन । खः। Rl तदा। a | ४ । ततो मलविशोधनम्‌ | कः | ५। वकशे। कः। ९ | VAAL: | खः। ७ | सपपंटाग्टता । खः। : S| मधुर मधुमालच् माधय एुलिकान्वितम्‌। खः। R¢ षरिशिष्ट [Ro अध्यायः | शिरीषं axa लाक्षां काथयित्वाः विभागतः । यस्येतत्सन्निप्राताय वाजिनः संप्रदीयते ॥ Ve I तस्य तन्नाशमायाति तमः ख्यादये यथा | werent fe नान्ते स्यातां ate च वाजिनः।॥ ३३॥ गन्ध सदशः QIU तदा खन्युदि मासिकः | नीले पीतेऽथ नेचान्ते स्यातां चेदाजिनः कचित्‌^। स नि्व्वाशमवाप्रोति बिभिमासेरसं श्रयम्‌ ॥ ३४ ॥ यस्य नेचान्तरे रेखा बहवश प्रनायते । faved खरभेदः STUY: पाश्चमासिकम्‌ ॥ ३५॥ जिन्लायां जायते ब्रिन्द्रकस्माद्‌ यस्य वाजिनः । AY जीव्रते मासं स वाजी नाच संशयः ॥ Se पीतो मासदयेनेव सेतु प्रयच्छति | चिभिमंपैस्तथारक्षश्चतुभिंश्च विचिचितः॥ ३७॥ पथ्चभिर्नीलवगच षड्भिर्वजसमाकतिः?। सप्तभिः पाटलाकारशम्पकाभस्तथाष्टमिः॥ ३८॥ नवभिश्च हरिद्राभे दशमिजेन्तुका पमः° | ९ । Braga पौत्वा | खः । a1 नौलपीतेऽथ नेचाणां स्याताश्ददानिनः क्षित्‌ | कः। R | बध्वसमप्रभः। कः | 8 । श्खकोपमः | कः | १० ध्यायः || घातुपरीक्ताविवरणम्‌ | Re रकादशभिदृव्वोभ, वत्सरेण शिमद्य॒तिः ॥ ३९॥ यस्य रासा भवेदुष्णः शरीर पुलकां fara’ | जिन्ञा हिमकराकारा, मासषटकं स जीवति ॥४०॥ ग्री वाग्रे पिण्डिका यस्य जायते च तथाधरे | मूचं करोति रक्ताय मासषट्कं स जीवति ॥ ४१॥ वशः AAT यदा यस्य AAs प्रजायते | दशमासान्‌ समासाद्य पित्तान्ता न स जीवति" ॥ ४२॥ यस्य नीलप्रमे स्यातां 23 वातार्दित्यतु | मासचयश्च RU यः सप्तिः स न जीवति ॥ ४३॥ सेष्मयुक्तस्य वा रक्तं यदि स्यातां विकल्लाचने। वक्रगन्धः सुरातुख्योा दश मासान्‌ स जीवति ॥४४॥ यस्य Ast इरिद्राभे स्यातां पित्नादिंतस्य च | तस्यायुः सत्तमासाख्यं मुनिभिः परिकीर्तितम्‌ vay बहवे घने नेच स्यातां धातुसमागमे | तस्य AANA: सप्तराचाद्‌ संशयम्‌ ॥ ve | TAA लाचनं नीलं दितीयं रक्तसन््िभम्‌ | इश्यते स च fasta: पित्ताव्यो मासजोवकः ॥ ४७॥ १। रलाभः। कः। २। विपुलान्वितम्‌ | a: Q 1 समाकारा। कः। 8 । वाजिमः पिन्ततप्नस्य दणशमास स जीवति | a | १८ परिशिष्टे [१९ MUTA: | यस्य पित्नप्रसक्कस्य काले नीरदवत्तिनि । इयस्य sifad तावहिनानि em पञ्च च ॥ ४८॥ रवं रक्तविकाराणं न्नात्वा धातुं तुरङ्गमे ॥ ततः प्रतिक्रिया काय्था उक्ताया कीर्तिता परा ॥४९॥ भयादपौतपानोयश्ेतविश्रौ युतस्य च । ararfa ताडतिाऽत्यथे तिय्यैग्विह्ो यदापिवा ॥५०॥ AATSUS बन्धाद्ा as वा विषमश्िते। कछषीणशराणितमांसस्य शिरावेधः प्रशस्यते ॥५१। इति ओ्रीनकुलकतेऽश्र चिकित्सिते पातुपरीक्षाध्यायेा SHA: Ul अथेकादगाऽध्यायः ॥ टतु चय्या | सप्ततिसहस्राणि नाडीनां fe भवन्ति च । वाजिनामिह सर्व्वेषां वायुरक्तं व्यवस्थितम्‌ ॥ १॥ तासां निमीचनाथाय दाराण्यष्टो वदाम्यहम्‌ | येयाति कुत्सितं रक्तं सव्वेदेदसमुदहवम्‌ WR I कण्टे वक्षसि तालो च नासयेश्च मुखे तथा । अण्डयारथ पादेषु पादयेारुभयेारपि ॥३। कालं वलश्व विन्नाय वाजिनां भिषगुत्तमः। शिरमेक्षं प्रकुर्वीत waaay पण्डितः yet १९ Heya: |] चटतुचय्याविवरणम्‌ | RE अन्ये सत्तदश प्राहः शिरादाराणि arias: | विकार युक्तं यद्रक्तं सुसखल्यमपि वजंयेत्‌ WY I एवं शरदि यः सम्यक्‌ पुष्टिं नयति वाजिनाम्‌" | तस्य यदाश्चितं किथ्विद्यानार्थः तच्च सिध्यति nd तते देमन्तमासाद्य निवाते निबधेडयम्‌ ९ । मासेत्यं यवसन्दद्यात्‌ पानीयश्च यथेच्छया ॥ ७॥ तं वा यदि वा ae पाने दद्यादि चक्षणः | वाहये शनेनित्यं सरव्वदेषप्रशन्तये ॥ ८॥ ततः शिशिरमासा् carne हि वाजिनाम्‌। पलाषटकप्रमाणेन यावदि नचिसप्तकम्‌* ॥ € ॥ qe यवसन्दद्या^्देकविंशत्यहानि च । यवाभावेऽथ चणकान्‌ SAS ACTA सद्‌ा ॥ १० । तदभावे मसरा च शुष्कद्र सतैलसंयुतान्‌ | यवसं चापि तदेयं नोरागेा जायते इयः ॥ ११॥ Se १। वाजिनः। कः २। mare’ तत्मसिध्यति | कः | Ri wa निबन्ध्ययेत्‌ | कः | ४ । away । a | ५। भवेदुयावहिसप्तकम्‌ | कः। ६ । पखादद्यादिश्द्यहानिच। we | . © | QAI वरान्‌ | कः। S| यत्रोक्तं ब्रविष्ये तदद्ं यदा । कः। ge ufefae १९ अध्यायः | ओषधानाश्व सर्व्वेषां Ararat नस्यकम्भेणाम्‌ | तेलानाश्च एतानाश्च यवस्य यवसं परम्‌ ॥१२॥ पव्वतानां यथा मेरुरायुधानाश्च वज्रकम्‌ । तथा सव्वापचाराणां GA: ASMA यवाः ॥ १३॥ देवतानां यथा विष्णुब्रह्या वेदविदां वरः । ASAT यथा गङ्गा तथा AST यवा इये ॥ १४॥ यथादितः सहला शुनिःशेषं तिमिर जयेत्‌ । तथा शरोरजान्‌ दाषान्‌ यवाः सपतेद॑रन्ति च ॥ १५॥ उपचारक्रियाः TAT पच्चत्तजनिता इये | रताः स्युयेवभेज्येन THAT छता नरः ॥ १६॥ यस्य दन्ना यवा Arisa शिशिरे समुपस्िते | अङतापि' छता स्वा पथ्बर्त॑जनिता इये ॥ १७॥ HAT स्युयैवभेाज्येन WATS छता AT । नीरागास्तुरगाः सर्व्वे शलिहाचमतं यथा ॥ १८॥ पश्चत्तुजनिता वाथ, करिया न्यस्ता तुरङ्गमे । अतीतास्ते विजानीयाद्‌ यवभेाज्यविवजिंताः ॥ १९ ॥ Ql क्षातां | कः | २। खणटोत्तमाः। w | १। सव्वान्‌ । कः । 8 | Bat Taw भोजेन सस RATS पे । कः। wl करिया खपि wat सव्वाः | कः। €1 देया ।कः। १९ saa: |) ऋतु चय्याविवर णम्‌ | रुवं रक्तविशुद्ानां रत्वा यनेन वाजिनाम्‌ | द ्ाङ्गामुचसंयुक्तां सतैलां च हरीतकीम्‌ ॥ २०॥ दिनं faana यावत्‌ पलपश्चप्रमाशतः | ततः शुद्धिमवाप्नाति निःशेषाद्रधिरेादमात्‌ । २१॥ तता नवतृणाहार संप्राप्य सुमनेाहरम्‌। परां पुष्टिमवाप्रोति attra प्रजायते ॥ Re I न प्रायावादयेदश्वं प्रादरकाले RITA | य इच्छेदाजिनस्तस्य वादनं दशमासिकम्‌ ॥ २३॥ कूपा दकं सदा शस्तं पानाय जलदागमे | अभ्यङ्गः कटुतैलेन निवातस्थानबन्धनम्‌ ॥ २४॥ रकाहांतरितं द याल्ञवणच्च वि चक्षणः | पलदयप्रमाणेन सुखजापरि शुद्धये Wy kt मुखरागमव प्रति arcarefaatsia: | sean fag सिक्ताङ्गस्तेजसा त्यजते इयः ॥ २६॥ ATS HAT प्राप्तान्‌ प्राप्रोति शतशः परान्‌ । नवेादकप्रधानेन वलदहीनश्च जायते ॥ २७॥ तस्मात्‌ HANIA प्राटृटकाल उपश्थिते | aaa विधिना प्राज्ञा वाजिनः परिपाषयेत्‌ ॥ acy ततः शरदमा साद्य बहू खण्डसमन्वितम्‌ | शस्तं ATU सप्नपलाष्टपरिसं ख्या ॥ eh 0 ge ufcfaz १९ ध्यायः ओषधानाश्च सर्व्वेषां Ararat’ नस्यकम्मेणाम्‌ | तेलानाश्च एतानाश्च यवस्य यवसं परम्‌ WLR पव्वतानां यथा मेरुरायुधानाश्च वज्रकम्‌ | तथा सव्वापचाराणां सेः श्रेष्ठतमाः यवाः ॥ १३ ` देवतानां यथा विष्णब्र्मा वेदविदां वरः | नदौनाच्च यथा गङ्गा तथा ABT यवा इये ॥ १ यथोदितः सहखाशुनिःरेषं तिमिर जयेत्‌ | तथा शरीरजान्‌ VTA’ यवाः सत्तेहैरन्ति ` उपचार क्रियाः सव्वाः पञच्चत्तजनिता इये | HAT: स्ययवमेज्येन HAMA छता नरः यस्य दन्ता यवा Aisa शिशिरे aque santa’ छता सव्वा पच्चत्तजनिता ^ छताः स्युयेवभेज्येन सततेस्तस्य छता : नौरागासतुरगाः सर्व्वे शलिदहेाचम पञ्चत्तंजनिता वाथः क्रिया न्यः की ४ ~ नाशनाः २६॥ अतोतास्ते विजानीयादयवभाज्ञं ` । १ पि { é "क्र ~~ १ | ॥ . " नि eo Wat हि = 301 ॥ दाजिनाम्‌। —_— —_— ॥ ° = TOT | र्‌ FS ~ ` तमः) a = A ` तै -=> क = i ae. ee an | ae ee “a चा — , Site ० „ ग _ रय | 9 ॥ se ~ (1 रि - नं चै रिः ॥ ६१ ॥ [न {पिभिः । [षोः . -पङ्िनीम्‌ ॥ ४२॥ अ .{रजा Bat ~ ae i तान्‌ fafaféaa ness _ चमं वाजिनां Tar: | ~ TAP RPT AAA ॥ ४४ ॥ , तयोदुरे | we ` . व्याघिः । कः | “ia यवान्‌ दद्यात्‌ । मुकुटान्‌ तेलसंय॒ताम्‌ । कः | tga CAT Types | कः। | विवेकिभिः। खः | { । नान्यदब्र | कः । 3 । दानं । कः। ७२ ufcfxe | [१९ अध्यायः | दुग्धं वा केवलं राच कथितं संप्रशस्यते । तथान्यदपि यत्किष्बिन्मधुर संप्रजायते ॥ ३० ॥ पानाय सारसं तायं यवसं FAATETA | नीलवगमकुष्टाश्च तं प्राओेन संयुतम्‌ | वादनं च yaaa सुखल्पमपि वजंयेत्‌ ॥ ३९॥ परीक्षाग्नौ यथा देः Awa च प्रतिक्रिया | हयजगीवस्य तदच परोक्षा यवभक्षे ॥ ३२ ॥ यथा सांयाचिकः पार Weare: Saat ब्रजेत्‌ | तदत्‌ यवाश्नेत्तीणाः शुद्धदेहा CATHAT: ॥ ३६९॥ श्रल्पेनापि fe छिद्रेण यथा नश्यति arse । स्वश्येनापि fe दोषेण यवदाषांस्तथेव च ॥ ₹४॥ रवं न्नात्वा विदग्धेन यवा देयाः प्रयन्नतः । प्राप्तक्षीरा विशेषेण शिशिरे समुपस्थिते ॥ ३५॥ शष्का वापि यवा देयाः सव्वकालं च वाजिनाम्‌! प्राणदास्ते AAT Hats सव्वव्याधिविनाशनाः ॥ Ve ti याञ्राति यवानाशु WA खेच्छया सद्‌ा | न तस्यः जायते रागः कदाचिच्च यवान्नभाक्‌॥ २७॥ १। यतः | कः । | ae MAA रागः खः। १९ अध्यायः |] ऋतुचय्याविवरणम्‌। 8 नच We नच रासा "नच क्षीहा नच HA! | नच रक्तप्रकापश्च नच वातादिधातवः. ॥ ३८ | योग्योऽशनाथे वाहानां प्रधाना यव इष्यते | AAT ATA चणका धान्यमन्यतमं परम्‌ ॥ ३९ ॥ यवाभावेऽथवा दययान्मुकुष्टंस्तेलसंयुतान्‌ः । भाजने तुरगेन्द्राणां परां पुटिमिभीष्यताम्‌ ॥४०॥ म॒कृष्टमाजनादाजी पुष्टिं गच्छत्यलेकिकीम्‌ । उत्सादं परमं UA सच" रोगविमुच्यते ॥४१। अप्राप्तो च मुकुष्ठानां मुद्गा देया मनीषिभिः\ । सनैलास्तेऽपि कुव्व॑न्ति पुष्टं सत्वविव्िनीम्‌ ॥४२॥ रते पुटिगुणाः प्रोक्ताश्चणकाहारजा इये | नान्यस्तस्मादभावेन सर्व्वेषां तान्‌ विनिर्दिशेत्‌ ॥४३॥ नान्यदितः प्रशंसन्ति aaa वाजिनां बुधाः | भक्षणार्थं यतस्तस्य TA AFA त्मम्‌ ॥ ४४॥ ९। Ne मच तथोदरे | कः। QR | वातादिव्याधिजः। कः। Rl तद्मावे यवान्‌ दद्यात्‌ । मुकुटान्‌ तेलसंयतान्‌ । कः । 8 । सर्व्व॑रोगेः प्रमुच्यते | कः | wl विवेकिभिः। कः। ई । नान्यदन्न | कः। ७ | दान 1 कः|| 98 परिणिरे। [१९ अध्यायः | अन्नाभावे प्रदातव्यं va वा यदि वा पयः। शस्यं वा मांसमेवाथ gear वाजिनां सदा ॥ ४५॥ यस्याश्वः शस्यमश्राति सदा सलवणमिधितम्‌, | किं तस्य शस्यदानेन यथाभूतेनः भूपतेः ॥ ४६॥ श्रस्याभावेऽथ यवसं शुष्व वा यस्य वाजिनः | दिवानिश्मरण्ये च amar संविभुक्तिकाः९ wget तेष्वापि वाजिने FAT यथा शस्यचरास्तथा । तथा AAMT AAT सथ्वारयेदने ॥ ४८ ॥ आरेाग्याथ सुपुश्चथसुत्सा हारं विशेषतः | विन्व्ययस्य THIS CAT प्रयनतः ॥ ४९ ॥ वसन्तसमये प्रापे वाहयेत्‌ सतत। इयम्‌ | सनिम्बं लवणं दद्या्तभ्यां तें, विशेषतः ॥ ५०॥ सर्व्वच सम्भवं भोज्यं तेलं वा यदि वा तम्‌ | न दाषकारणं प्रोक्तं सक्षारं VARA WY tt वसन्तसमये योऽश्वः स्थाने तिष्ठति बन्धने | तस्योत्साहः° प्रणश्येत सालस्य जायते वपुः WAR I १। वजिंतं । कः। wl दरिडस्य । कः | २। इया दानेन श्रूपतिः। कः। € | ware | कः। श। च uate a |e © | तस्योत्साहप्रणाश्ाय | कः । 8 । RMU |B | १९ खध्यायः |] ऋतु चग्याविवर्णम्‌। ९१ तते मन्दाभ्रिनाविष्टो Wasa’ प्रजायते । तस्मात्सर्व्प्रयनेन वसन्ते वाइयेडयम्‌ ॥ YS ॥ MARV संप्राप्ते दृव्वभेज्यं प्रशस्यते | वाजिनामिदह सर्वेषां घम्येतपापशन्तये ॥ ५४॥ छतपानं विशेषेण सुच्छायासु निबन्धनम्‌ | THATAT ATIY ग्रासं वा एतसयुतम्‌ ॥ ५५॥ दृव्वाभावे प्रदातव्यं तुरगाय इतान्वितम्‌ | छत्तकाशस्यमध्याग्रं सव्वदेाषोापशन्तये ॥ ५६ 0 रवं GUA सम्यगुपचार र करेति यः | इयस्यतु ग्रहा नित्यं" तस्य safer वाजिनः ॥ ५७॥ नीरागाः पुशटिसियुक्ताः प्रर्टोत्साहसंयुताः । तपिता" भूमिपैरश्चा मूमिमा्गकियाक्षमाः ॥ ५८ ॥ इति आ्रीनकुलकतेऽश्च चिकित्सिते कतुपय्ायाध्याय रकाद शः॥ ९। माभावे | कः। २। रति । कः। 2) SUM! खः। 8 । र्ये | a | ५। घछदुलंमातेऽपि वै खशा भूमि कायेक्रिया्चमाः । कः | [ ४९ ] अथ दादगओेाऽध्यायः। AG | कासश्वाससमेा नस्यो वातपित्तकफाद्धवः । नस्यः संनाशयेत्तस्मात्तं नस्यं ATHATA ॥ १ ॥ पिष्यली सैन्धवं सार नागरं, च गुडान्वितम्‌ | छत्तिकासार^मध्याग्रं वाजिनां सेष्मनाशनम्‌ ॥ २॥ चलिकालवणं नस्ये सदा रागविनाशनम्‌ । सिता" चन्दनतायानि areata वाजिनाम्‌॥ ३॥ AHA युक्तानि नाड़ोवातप्र्णन्तये | खद्कैराद्रंकं सान्द्रं वचाक्षारविन्निशितम्‌ ॥ ४ ॥ नस्ये दत्तं वातशान्त्ये इयरागविनाशनम्‌ । करां Afra सेर" पटलं पलसंयतम्‌ ॥ ५॥ नस्ये शरदि सप्तीनां जायते रागशन्तये | वचा चाप्माणकं- HS शण्टोच कासमर्दिका< ॥ ६ ॥ १। निवौरं गक्डान्वितम्‌। कः। C1 सारः 1 कः। २। aaa | खः। ७ । नस्यं । कः । R | सव्वेदोषपशान्तये | ८। चोष्कणकं | कः | ४ । शिला | a: | € । पुष्करमाच्धिकं | कः । yt शिकछकाख्यानि वाजिनाम्‌ | कः। १२ खध्यायः |] मस्यविवरगम्‌। go युक्त शीतादके स्तोके तेषां नस्येऽपसपेयेत्‌^। गुड़ची कैमुदी ताली मिश्रिता कूपवारिणा\ ॥ ७॥ नस्ये दत्ता वराश्वानां शिशिरे. सुखदा स्मता | SUA महानस्यं सव्वरोगविनाशनम्‌ ॥ ८ ॥ केवलं acta वा गामूचे पाचितं च यत्‌ । मेथनाद्िक्तसन्धीनां सोतावलकर fae: ॥€ ॥ कण्टरागे तथा नस्यं गमूचलवंणान्वितम्‌। महङ्गणकर प्रोक्तं सव्वदोषनिवारणम्‌ ॥ १० ॥ SUAS FAA नस्ये AAT ATT | मुखरगविनाशाय नस्यं मत्स्य 'वसोाद्ववम्‌ ॥ Ve ॥ लशुनं पिष्पलोमुलं गण्डको नागकेशरम्‌ | दत्तं नस्येन रागधं कटुतैलेन वाजिनाम्‌ ॥ १९२॥ नस्यं पययुषितस्तोयेः' प्रातदंत्तं तु केवलैः" । SAAS ATU चाक्षुष्यं वलवद्गनम्‌ ॥ १३ ॥ re र ज १। दोषप्रशान्तये | कः | ५। मच चेव पमानस्य | कः | 2 | fafad कोष्णवार्णिा। कः | Ci वत्य कः। Ri शरीरे । कः। © | नस्ये पर्युषितं । कः | 8 | अभयादयं । कः। ८ । केवलम्‌ । कः | gs परिशिष्टे [१२ अध्यायः , पिष्पलिमिश्रतायेन, ससितास्लिखेन च | नस्यं यच्छति सप्तीनां सपिंषा९ यच्छते वलम्‌ | नस्यं fart तथा रूघं तिक्रथ्व मधुर तथा | चतुधा वाजिशस्तरननेयथावत्परि कीर्तितम्‌ ॥ १५ ॥ ` देयं वाताधिके fant रूस, तिक्तं कफाधिके । मधुर" चैव farmed तुरङ्गं समयेाचितम्‌ ॥ १६ ॥ दिपञ्चाशत्ममाणं वा AT तन्नस्यमुच्यते | पादानं, मध्यमं तच षड्शत्यां तथाधमम्‌ ॥ १७॥ नस्यान्ते वाजिने रक्त सद्‌ YS प्रजायते । ` नस्यदानात्‌ हतं तस्य विनाशमुपगच्छति ॥ १८ ॥ दाडिमं पुष्कर श्रीकं श्ेतदूवाङ्रास्तथा | शीतादकेन. संयुक्तं TH दुष्टं न जायते ॥ १९ ॥ धातको गेक्षुरं tht कुसुम्भं सिन्धुवारकम्‌ । १। aaa शिलाच | कः। । ख तेषां । कः | ३ । रौ तिक्ते । कः। 8 । पित्ताधिकेतु मधुरं तुरक संप्रयोजितम्‌ | कः | ५। अदोत्तर मध्यमं प्रातं षड्विंशत्या | कः | q | शोतोदकेन ane दु रक्तं जयेत्‌ धुवम्‌ | कः । १२ अध्यायः | | मस्य विवरणम्‌ | Se शीतेाद्‌्केन संयुक्तं नस्यं रक्तविनाशनम्‌ ॥ २०॥ धातकी गण्डकी चैव गामूचं लवणं तथा । नस्ये दन्तं AB हन्ति तमः सययीदये यथा ॥ २१। YU एतश्च दुग्धश्च रससारः तथेव च। वातद्‌षविनाशय नस्यमेतत्मयोाजयेत्‌ ॥ २२॥ माक्चिकं शकरायक्तंः चन्दनं केशराणि च । नप्योऽयं वारिणा सद्यः पित्तनाशकरः परः? ॥ २३॥ गुडची शुरो मुस्ता च तगर सितसषेपाः। सन्निपाते सपित्तेऽयं नस्यः स्याजीवर क्कः" ॥ २४ ॥ अभया पुल्लिणो wat रला लाक्षा शतावरी | सन्निपातेऽनिलाधिक्ये नस्योऽयं घेमकारकः ॥ २५ ॥ मरिचं पिलीमूलं वचा भारङ्गिका‹भया | सन्निपाते कफाधिश्यि नस्यं सप्तेः सुखप्रदम्‌ ॥ २६॥ इति ओरीनकुलक्षतेऽश्वचिकित्सिते नस्याभिकारा- ध्याये STS २। रनम्सारं। कः| २। fasts कः। ३। सदा । कः | al तु नस्योऽयं वारिणा क्रमकाग्कः | कः| ५। खला | कः। ql सारङ्किका। कः| 7 [ ae ] अथ चयेादशाऽध्यायः। fuas: | कटुका च जयन्तो च भामरी सुरसा, घनाः | पश्चाखतमयः पिण्डा वाजिनामयमिष्टकत्‌ ॥ १॥ रला WAHL सुरसा काकजद्राः शतावरी | माक्िकं ससितं पिण्डः fanaa’ हि वाजिनि ॥२॥ ` माकिकं* सैन्धवं मुस्ता tras च इरोतकी । समभागेन पिण्डोऽयसुक्तोा वदह्धिप्रदोपकः ॥ ३॥ mare केतकौ द्राक्षा शकरा मधुयष्टिका | दन्ता तयतः पिण्डः पुष्टिं नयति वाजिनः* ॥ ४॥ मत्स्यमांसेन संयुक्तं ATI VARTA । वली नस्य वादस्य पिण्डोऽयं वलवद् नः ॥ ५॥ वला मद्यं: दधि ats भक्यंसतुरगा भवेत्‌" | afagaisfa सखश्मोऽपि यथा षटसत्तवार्षिकः ॥६। ६। सरसा । खः। ८। म।षचूे | कः | २। स्तनप्नो | कः। € | चूशेमिष्टं । a: | Qt कालजघा। कः। १० । भटम्‌ । कः ४ । पित्तयक्तस्य वाजिनः । कः। RR भवेदुयत्सप्तवाविकः | कः । ५। संग्रायाखिलरेगेषु wT । कः | १। कंकोलो | कः। ॐ | वाजिनाम्‌ | खः | C8 ध्यायः |] पिण्डविवरणम्‌ | ४९ मेथिका धातकी काली सारणी? वोजपूरकः | पिण्डो दत्तो वराश्वानां तेजेाटदधिकरः स्मृतः Won कटुका मद्यसमिश्रा wat लेाभ्रगड्ान्विता । ani’ पिण्डविधानेन वाजिनां सुखटडधिदा ॥ ८ ॥ fanart कटुका मुस्ता विदुङ्गानि च चिचकम्‌ । सदालस्यसमेतानां वाजिनां पिश्ड आर्सिंहत्‌। ९ ॥ वचा विदलिताः" जग्धाः avat: स्षारभाविताः | पिण्डेदेत्ताः प्रकुवन्ति वाजिनां व्याधिनाशनम्‌ ॥ १०॥ et 9 $ © सन्धवं नागर श्यामा गुडुची सितसषपाः । श्रम्तवेतसमश्रानां* पिण्ड़ाऽयं श्रलनाशनः॥ ११ ॥ fount पिष्यलीमृलं' कटुका सषदेविका | दृव्वाश्पल्लवसंमिख्रः पिण्डाऽयं क्ीरनाशकः ॥ १२॥ केशर ्रीफलं तालं माक्षिकं गिरिकशिका | पिण्डाऽयं थने शस्ता वाजिनां सुगतिप्रदः" ॥ १३॥ व चालेाधरं सकपुर गुहा शामा AS मधु | १। मिथिका। a | २। ससक वौनपूरिका | खः। al दषः पिण्दिधानेन वाजिनां सख जिदः। कः | 8 । fawnar खिग्धा सता त्तारमागिका | कः wl Saw । कः। द । Ger कः। © | एष्वौपनस | कः | < | पिण्डः quae wat वाजिनां fe सुखप्रदः । कः | ५२ परिशिष्टे [१३ अथ्यावः। समांशकेन पिण्डोऽयं करेति, लघिमा ये ॥१४॥ मद्यं मरिचसंयुक्तं लशुनं नागकेशरम्‌ | दिगुखं मेष्मासं च पिण्डाः दत्ता जयेच्छमम्‌॥ १५॥ जंभोर फलिणोपं त्वचा किश्ञल्कमेव च | जातशओाणितस्वाहानां पिश्डाऽयं रक्रनाशनः॥ १६॥ तमालं पुष्कर लभ्रमपामागं सतिन्दुकम्‌ । पयसा पिण्डमेतद्धि वातकेपप्रणाशनम्‌'॥ १७ ॥ श्रारनालं प्रविष्टा च पथ्या नेपालिका,फलम्‌ | पिण्ड दत्तः दये दभा निहन्त्याशु विजुम्भितम्‌ ॥ १८॥ ara वचामि खरं तथा सज्नेरसान्वितम्‌ | faw दन्ते निदन्त्याशु छर्मिसंघं- व्रणेद्धवम्‌ ॥ १९ | खुहीक्षीरं सकपृर' कूपेद्‌कविभावितम्‌। पिण्डोऽयं हन्ति मध्यस्थान्‌ रागानः सव्वान्‌ कमि- व्रजान्‌ ॥ २० ॥ १ । लत्वं कुरते । कः | २। पिण्डे दन्ते। खः। Bl जातशोणा वराश्च।नां farsa याधिनाश्रनः। खः। ४ । वातकेपः प्रशाम्यति । कः | ५ । नेपालिकी । कः। ६ । पिण्डं दत्त । कः | ७ । युषं । खः | =| छमिं सद्यो ब्रणोद्धवम्‌ । कः | € । Bec रमित्रणान्‌ | a: | १२ ध्यायः |] पिण्डविवस्णम्‌ | | ` ५३ सिता दग्धं सकपूरमेलया, पचसंयुतम्‌। श्रभ्रिष्दादात्तियक्तानां पिण्डोऽयं वाजिनां स्मृतः ॥२१॥ ग्रोश्मासद्यपप्रतत्तानामारनालं परिसतम्‌। सरदि च्छन्ति पिण्डेन" वाजिनां सुखकारकम्‌ ॥ २२॥ शटिवातार्दितानाच्च वाजिनां पुशटिक्तन्मतः। पिण्डः छतः सतैलेन लश॒नेन पलेन च ॥ २३ ॥ ACTA AHIT WAT दग्धमेव च । कफ'नाश्करः Tra: पिण्डोऽयं सुखदः स्मृतः ॥ २४॥ रचना च वरो; धारौ तथा स्यादीजयपुरकः। गुल्मं प्रशमयन्त्याशु वाजिनां हदयेाद्धवम्‌ ॥ २५॥ सहदेवी वचा FF वरुणा चेन्द्रवारुणी | | अतिश्वासं दरन्त्येते वाजिनां मधुना सह ॥ २६ ॥ उदुम्बरफलं' मांसं सोकर मादिषं दधि । इयस्य चातिदङ्खस्य- करति परमं सुखम्‌ ॥ २७ ॥ विभीतकं भियङ्गश्च afsrat लवणं तथा | १। ख्लापचरकसंय॒तम्‌ | कः । © । कदुम्बर । कः | 2 | सिग्धा | a | ८; Waray | कः | हे | ग्रीष्रदाह । कः। 8 । प्ररकरामिशितः fang: | कः। ५। कम्प्र | कः। क । ववेरी । खः। ५8 परिणिष्े [१९३ अध्याबः। कासदेषोपश्मनः, पिण्डः VA: सुखप्रदः \ रट | तक्रं कपुर चुणेष्ड शिवं सौवश्चलान्वितम्‌ | पिश्डोऽयं वस्तिसंरोषेः वाजिनः संप्रकोत्तितः ॥ २९॥ सौवञ्चलं इरिद्राच पिप्पली चेन्द्रवारुणी | मुचरुच्छः परीप्सन्ति पिण्डोऽयं तुरगस्य हि ॥ ३०॥ पिण्डोर "सक्तवः ae भललातकफलं वुषम्‌"। रक्तमूचे तु पिएड़ोऽयं वाजिनां रक्तनाशनः॥ Be ॥ अभया यष्टिका श्यामा देवदार सगन्धकम्‌। पुरीषे रक्तसंमिश्रे सदा शसति वाजिनः ॥ ३२॥ पटोलं धातकी मुस्ता यष्टिका गिरिकणिका। र क्राधिके छतः पिण्डः करेति रुधिर क्षयम्‌॥ ३२॥ इरिद्रादयसं युक्तं गन्धकं कटुतैलकम्‌। पिण्डकं, आरुतिथक्तानां सदाश्रानां प्रशस्यते ॥ ₹४॥ अतसीपचकं निम्बः न्यग्रोधकलिकान्वितम्‌। अतीसारे सुशंसन्तिः पिण्डोऽयं वाजिनः शुभः ॥ ३५॥ aw: कमिभिरत्यथं सदा वाजी प्रपीड्यते । १। कासे Baraat पिग्डोऽखस्य प्रशस्यते | कः | २। छतिसारोाध्रः कः। ३। मूचे परशंसन्ति | कः। di पिण्डोऽय । कः। ४। feagte प्रकरा | कः। ७ । नकं । खः | ५। भल्लातकमुलच्चकम्‌ | कः। ८। प्रशसन्ति | कः। = — — = —~ १४ अध्यायः] छतविवश्गम्‌ | ५४ तदा पिण्डः प्रदातव्यः WATS ATA Nl BE ॥ कपूरशकरालाधं माक्िकं चिफलान्वितम्‌ | तुरङ्किन्याः प्रशंसन्ति पिण्डोऽयं वाजिनः शुभः ॥ ३७ ॥ पत्रकं सिन्धुवारश्च BIA चक्रकिंशुकम्‌ | angel प्रशंसन्ति पिण्डाऽयं वाजिनः शुभः ॥ ३८॥ सेन्धवं चलिकाछषार्‌ विढुङ्गानि मधूनि च। शस्त्रपी डाभिभूतस्य पिण्डाऽशरस्य प्रशस्यते ॥ se ॥ इति ओ्रीनकुलकतेऽश्रबिकित्सिते पिश्डाध्याय- WMATA: ॥ अथ चतुदेगाऽध्यायः॥ छतविधानम्‌ | शिलाजतु विशाला च पद्मकं नागकेशरम्‌ | लाक्षा पद्मकमूलश्च निम्बदेयसमन्वितम्‌ ॥ १॥ va माक्िकसंयुक्त" सप्त विंशतिकं विदुः | WEIN तु समादाय सुरामांसष्टतस्य च ॥ २॥ पलमा चाणि सव्वाणि पव्वद्रव्याणि निःक्षिपेत्‌ | तेषां" दानेन तत्सपिजायते सव्वेवाजिनाम्‌ ॥ ३॥ ee a =-= ~~ --- ~~ ~~~ १। तिलसर्ण्ड। कः। ४ । समांसकं देयम्‌ | कः | २। ववा चम्पकतु च । कः। yl तेषामाद्येन | कः | a1 वाशिका । कः। ud परिशिष्टे [१९ अध्यायः | वलपुष्टिकर faat सव्व॑वातविनाशनम्‌। सव्वरागप्रशमनं RAAT प्रदीपनम्‌ ॥ ४ ॥ श्राजस्करं व्याथानाश SEA GUTTA | धातकौ केशर HS कुसुम्भं कुंकुमं नलम ॥ ५ ॥ दाडिमं farts पलमाचाणि निःछिपेत्‌। एतश्च VAT’ पानादभिधातान्वितेा इयः ॥ ई ॥ जायते AALS TR? महा प्राणेन संशयः | आरनालं वचा कुष्ठं पिङ्गला सिक्थकं" एतम्‌ ॥ ७ ॥ रतेः पकं तं सम्यक्‌ पित्तव्याधिविना शनम्‌ | इरि द्रादयसंयक्तं गन्धकं तु मनःशिला ॥ ८॥ क्ाथयेन्रवनोतेन विगणेन तेन च । ्मभ्यङ्गनाय पानेन AAT वाजिनः he कण्डुतिनिः यं याति तथोद्‌रभवा रुजः° | atfera निम्बपचाणि नखं" गुग्गुल खव च ॥ १० ॥ rrr tern म se ee न ० ---- ~ --~------- ee. oe ng १। दाड्मी। कः। 2 । पाष्चयव्याममभिघातान्विते इये | कः | ३ । सिदडधाङ्ने महाप्राणः | कः | ४ । सत्कृतं इयम्‌ | कः । yl सदा गाच्ाणि। a | ६ । कण्निःसंन्नतां | कः। ॐ । च शक्‌ । कः | <| नवं । कः। १५ अध्यायः।] क्ायविवरशम्‌ | ५७ शङ्गराजो विशाला, चं पाठा चैवं पुनर्मवीं । विस्वमारुष्ककं, Ind Sard तगर तथा ॥ ११॥ रतेः पक्षा तं वाजी AMINA ayaa’ ॥ १२॥ इति ्रीनकुलरतेऽशचिकित्सिते श्ताध्यायेश्चतुर्द भैः ॥ "नकम अथ WISN: | wre | पूर्व्वाणि' समभागानि arate क्गुपंवारिणा । ततेाऽशटंशं समदाय वयस्य कथितस्य च ॥ १ ॥ रतत्‌ सि्ाथेकं भामं wage’ संव्वेषाजिनाम्‌ | कायार्भिं sear नीरागत्वं प्रयच्छति॥ २॥ मुस्ता मधुकपचाणि केशरं लवणं Ter”! WATE शाल्मली धावी aye फलिनी तथा ॥ ३ A काथयित्वा जलं" कप दत्तसतव्ये विचक्षणः | चिभागमेवमादाथं तते दथाडयस्य च ॥ ४॥ १। विश्ालात्ती । कः | wl रतानि। कः। QR | Sere | क॑ः | | RSW |W Ql नागरं | a | ©! Yet । कः। 8 wife पिमुति । क्षः। ८। गलाव्‌ कौप्यादेतैः । कषः । 8 ys ufcfae [१५ अध्यायः | प्रकराति सदा, नाशं पित्चस्यागन्तुकस्य च। wali fed यावच्छालिहाचमनं sant wy i शुण्ठी इरीतको पाठा ब्राह्मी मुस्ता शिफालिका। हरिद्रादयसं युक्ता हरितालं मनःशिला ॥ ई॥ सिद्वखिभागगेषेाऽयं काथो इन्यान्तिराचिकम्‌। सन्निपातमश्रेषेण पलिकः पलमावकः ॥ ७॥ मधुक" केशर पचं भल्लातक विभीतकम्‌ | श्खपुष्यं रुहा सारं समभागेन मिभरितम्‌॥ ८॥ कासात्तेस्य समुदिष्टः काथोाऽयं चिफलात्मकः। उत्सा हवन्चंकः सद्यस्तथा कायाभिदीपकः॥ € ॥ कुमारी शास्मली पाठा Afra चेन्द्रवारुणी | ATA समभागेन RAAT समभागतः॥ १०॥ पलदयप्रमाणेन ततः पीतेन वाजिना। भाषयेषच्छुलजं दषं मचदेाषं च ATAU ११॥. यवानी माशठिकं कासं सौवक्चलयुताभया | क्राथयेदष्टमां शेन तत्यानाज्जायते इयः ॥ १२॥ प्रदीप्ताभिस्तु तेजसी, सव्वरागादिसुच्यते | स शघ्रमागगाम्मी च क्िग्धो रागविवर्ज्नितः॥१३२॥ १। मसरा । कः | _ 8 | मधुर । कः। २। रकच्चिशत्‌ । कः | ५। नाश्रयेत्‌ | कः। RQ) तथा| wt f | सतेनाष्यः। कः । शब्‌ च्यध्यायः |] विषविवरणम्‌। ५९ सेफालिका रुषानीले वेणका सिन्धवारिका | रतैः काथः छतः सम्यक्‌ छमिनाशकरः परः ॥ १४॥ मातुलङ्गस्य वोजानि चन्दनं fanart: BUT पुष्कर ब्राह्मी SAU च पुननंवा॥ १५। काथेाऽयं शुण्ठिचणेन धावितक्गशनाशनः। ` प्रकरोति तुरङ्गानां Tata सुखं, तथा ॥ १६॥ इति शओ्रीनकुलछृतेऽशख चिकित्सिते क्ाथाध्यायः पथ्चद्‌ शः Il WA षोाडग्राऽध्यायः। विषम्‌| वारुणो arferat गौरी ओ्ओताखीवौजपूरकम्‌। छमिक्दविनाश्य aay नित्यं TET. ye अश्वगन्धा एतं wiz विषदग्धस्य वाजिनः। विषनाशंः करोन्येव सव्वंगाचेषु तत्क्षणात्‌ ॥ २॥ १ | प॒ुखावहम्‌ । खः | 2 | UTE | कः। QR fama खः। € परिशिष्टे (xq अध्यायः | सामान्येत प्रदि्टोऽयमगदेा विषनाश्नः। THR पर्ग्विभागेन Hea साम्यतः परम्‌, WBN विविधं कीर्तितं चैव कचरिमभ्ड ततःपरम्‌। निविधं कीर्तितं orafsewrafrsera: i ४॥ स्थावर कन्द प्रोक्तां जङ्गमं सत्वसं स्थितम्‌ः। छजिमं यागजं प्रोक्तं विविधं विषमुच्यते ॥५॥ यदा fat समञ्नन्ति कदाविक्तुरगेात्तमाः। तदा काय्यं बिधानज्नेरगदस्य प्रयोजनम्‌॥ ६। केशरः cares सोपर्णी" वदरोफलम्‌। तक्रमिश्रं इये ew सव्वेथा विषनाशनम्‌*॥७॥ aout सिन्धुवारश्व नागवल्ली जटा तथा। विषात्त प्राप्य संमिश्रं दुगे स्यादायुधी इयः.॥ ८॥ WATT इहा रला vata प्रथाजिता। विषनाश्न्रयत्धाश्चु जङ्गमं इय गाज्तः॥ € | tI wee संमतः परः | कः । अ el ४। ataat । कः। wl wafast इये दन्त विषनाश्रकर परम्‌ | कः | ई । श्यामा वचा wa | कः। ॐ । पित्ता कः|| १९ खध्यायः |] विषविषस्णम्‌। qt मूलं चन्दनटक्षस्य माषच्वणपरिशतम्‌। अङ्गमस्य विषस्याशु प्रकराति च dea’ i १० ॥ तक्रं केशरसंयुक्तं विषं सद्यो नवायकम्‌। इयस्य जङ्गम नाशं विषन्नयतिः तक्षणात्‌ ॥ ११॥। सौपर्णः विषकङ्ोली पिष्ठा मद्येन भाविता। जङ्गमं गाचतः कं विषन्रयति तत्‌क्षणात्‌*॥ १२॥ रुला कङ्गोलिकामूलं सोपर्णोषटतमिशितम्‌। विषनाशं करेत्याश्ु नस्यद्‌ानेन वाजिनाम्‌॥ १६॥ केसुम्भं केशरः erat माक्िका नाकुली तथा\। छुचिमस्य विषस्यान्श प्रकराति च Tea १४। VAR मालतीमुलमुग्मल्तकरसं तथा । अश्वानां नाशयत्याशु विषं जङ्गममाितम्‌॥ १५॥ इति ओ्ओोनकुलकतेऽश चिकित्सिते विषयेागाध्यायः षाडशः | १। करोति खयसंच्छयम्‌ । कः । , २ । नङुमविषं ya गष्यति। कः। Rt सौवर्णी । कः। 8 । mgd गाचसंमिश्च विषं areata चात्‌ | कः । ५ । साकुला तुला | क! | qi) क्रान्ताश्स्य विषस्य | कः | ७ । माचिक | काः < । च्यारतम्‌। कः | अथाष्टादशाऽध्यायः)* अखणशालाविधिः। व्धपवेश्मवामभागे शुभदिने तु कारयेदयागारम्‌। पुज्यश्रियं प्रयता दुचेःश्रवसं प्रतिष्ठाप्य ॥ १॥ सुशुभे भूमिविभागे पूव्वोत्तरजललवविधानात्‌। तस्मिन्‌ शालां frat दशदस्तसमुच्छरितां egt कुग्यात्‌॥२॥ खादनकाष्टकमसिन्‌ इस्तदितयं समुच्छतं कुग्यात्‌। संस्थाप्य दषभगावो सप्ताहं वाजिशालायाम्‌ ॥ ३ ॥ Wa Reg CAA: प्रवेश्येदाजिने यथायेग्यम्‌। कुशलेस्तरशेदं र तुकूलेः स्थानपालेख ॥४॥ छतमङ्गलसंस्कारा बन्धव्यास्तेऽच चेत्तरामिमुखाः | नात्यायता न शिथिलाः स्थाने वा दश्िणाभिमुखम्‌॥५॥ वैद्यानां तुरगाय समीपं एदं कारयेत्‌ TAA | काय्थासिकेन waa arfaarat निवारणम्‌ ॥ € a Taare: स्थानानि विभुषयेदलङ्कारेः सविशेषं त्व्यपोतै हतां पुरयेदिदान्‌ ॥ ७॥ * सप्तद श्ाध्यायो नाधिगम्यते। १८ BUI: |] परिशिष्टे ९२ स्वच्छिद्र atfaaad यथा पश्यन्ति वाजिनः। स्थानं चैव पृथक्‌ प्राप्त Naa रागिणां नवै॥ ८॥ ATG कुष्ठी ज्वरी यशी परस्पर दूषयति az: तिथिवारे केशांश्च खुरांश्च cata दीधान्‌॥ €॥ अश्वस्याङ्ग प्रलिपेंद्वरिद्रया वरिष्ठया मङ्गल्या च। मुपविचान्‌ देषैर्िभूषयेदलङःारौः॥ १०॥ इति ओ्रनकुलकतेऽश्वचिकित्सितेऽशखरशलाविधि- र्टादशाऽध्यायः। समाप्तश्चाय Bey | सुमम्‌ | Digitized by Google Narada Puncharatnna, Faac, 1V ee | Res. Parifishta parvan (Snana.) 1796. I—1V 91 ee 40 Chhondnh Ritra, (Sana.) 7596. 11 --111 @/6/ each .. ee Prithirdj 114१६११, (Sans.) Fnec. I-VI @ /0/ each ०१ Ditto ध (En 118 ) F I ee x) 761 Grammar, (Eng Fish) Fasc. I and 77 @ /6/ each we sie Prhkyita Lakshanam, (Sana.) Fnao - ०१ Pardsara Smryiti (Sans.) Fnac. I—V 6/ onch ee Sranta Sitra of Apastamba, (Sans.) Faso. I—XII 8८ each ee Ditto Kfvalaynnn, (Bans.) Fase, I—X!I @ /6/ cach = oe 11140 10440; ann (&ans.) Fasc. 1—IX @ /6/ ०१0 ee Ditto hfyann (Sans.) Faso. 1-117 @ /6/ each Bama Veda Sawhitf, (S&nns.) Vola 1, Faso. 1—10; 11, 1—6; III, 1—7; 19, 1—6; $, 1—8, @ /6/ ench Faso ve ०१ oe Séhitya Darpana, (English) Fast. I—1V @ /6/ cach Rankhyn Aphorisms of Kapila, (inglish) Faso. I and II @ /6/each .. Sarva Dargsna Sangruha, (Sans 1 Faso. II oe ०७ Sankaran Vijaya, (Bans.) Fasc. If and IIT @ /6/ क्ली + १५ Sankhyn Pravachana Bhashya, Faso. IIL (English profaco only) ०१ 860४1150 eta na.) F oe ०९ Snfrntin 8१1१1४6. (ng.) Fnac. I and If @ /12/ onch ee Loe Tailliriyn Arnnyn Foec. [-- Xl @ /6/ on ee ee ee Ditto Bréhmanna (Bane.) Faso I—-XXIV @ /6/ ench .. oe Ditto Snambhité& (Bans.) Fasc [—XXXI1I @ /6/each .. -' ae Ditto Prihtifakhyn, (Sane.) Fasc. I—III @ /6/ cach Ditto = १११५ Aitnroyn Upaniahads, (Rans.) Fnao. IL and III @ /8/ each Tandy&é Brahmann, { 8008.) Fasc. I—XIX @ /6/ each ०५ ve Tnttva Chinlimnani, Faso. I—V (Sans.) @ /6/ cach ०७ ee Uttara Nnishadha; (Sans.) Fasc. 1111-1 @ /6/ each ee ०९ Uvihangndnato, Fnac. I and IL @ /12/ Vayu Purana, (Saus.) Vol. I, Fasc. 1—6; Vol. II, Faso. 1—6, @ /6/ onch Fase... ०५ oe Viahnw सि", (Qans.) Fase. [—IT @ /6/ cach rT Vivaddrntndkar, Fnac. 1--1V @ /6/ onch oe , Vrihanndradiya Purdna, Faso. I and 1 ig ¢ oe Yogn Siitrn of Patnnjali, (Sans. & English) Fasc. —V @ /14/ each .. Tho samo, bound in clo , ०१, + ५१ id Arabic and Persian Series. "Alamgimémoh, with Index, (Toxt) Fasc, I—XIII @ /6/ each ०५ Kin-i-Akbarf, (ext) Fase. I—XAXIL @ 1/ eno ०९ „ ` 9६. Ditto (English) Vol. 1 (Fasc. I—VIL) .. + , °+ Akbarnamnh, with Index, (Text) Faso. I—XXXVI @ if each my Badshahnamah with Index, (Text) Fnac. I—XIX @ /6/ each 7 Benio’a Oriental Hiographical Dictionary, pp. 201, 4to., thick paper, @ 4/12; thin pn Dicwonery of Arabic Tochnical Terms and Appondix, Faso, I—XXI @ 1 Rashid{ (Text), Fasc. - 1 ४ @ 1/ each Fibrist-i-J'def; or, Jury's liat of Shy'ah Books, (Text) Fasc. I—IV @ / 96 ५ ` ०9 which wl-Shém Waqfdl, (‘l'ext) Faso. I~1X Joach i, ` `` ५ 1४४९ di (Text) Faso. I—1V @ ध cask ' १४ ee Haft Asman, History of the Persian Mansawi (Text) Faso [ =, / ` ०८ History of tho Calipha (Iongliah) Fnac. I-VI @ /18/ench = ` ae Iqbaélndmah-i-Jahangiri, (60४) Fasc. I—1I1 @ /6/each .. - ०, Ignbah, with Supploment, (‘Text) 42 Fasc. @ (६ each ९१. 21019691 of Wagidf, (Toxt) Fnac. I--V @ /6 eo Muntakbab-ul-Lawérikh (Text) Fasc. I—XV @ /6/ each ००. Muntakhab-nl-Tawdrikh (Pinglish) Vol. 1, Fasc. L—IV @ /12/ वत ,, Muutakbab-ul-Lubab, (16४) asc, I—XXIX @ /6/ each ०; ४, (Turn over.) छद „> @ +=. @ => त deasese. ==> @@ > => ¢ + @ @ @# @ ३ @ ane = कि वि 68 == कि ॥- -। न्ड 68 OP = की CS me OO OO हि | @ € ## © @ @ =® (नदि व wo Oo» किक ` बिड 00 © की [>+ ware pad bad os oe ॐ @ॐ 09 ee Go 80 m 06 WO 89 @ @@ al won d we be @ be © 0d © @ Mua'égir-l-’Klamgfes (Text), Faso. I—VI @ /4/ cach ध Rs 3 4 ` Nokhbat-ul-Fikr, (‘I'uxt) Fusco. I... इ és .„ O 6 ` Nigémf's Kbiradnémah.-i-Iekandar(, (Text) Fasc. I and I] @ /12/euch.. 1 8 ` Buydty’s Itqén, on the Exegetio Sciences of the Koran, with Supplement, । ( ‘ext) Vaso. TiI—IV, Vi Tx @ vf euch ee ee ee | : 0 re ie ‘ext (हु) I—V @ MW each ०* ०० ॥ 14 Ditto ` glish) Faso. I—-XIV @ | 2/ @%46}) = ,, oo 10 8 ca Lae hp Balad (Test) Be = धः : @/tfeach ., . ॐ 10 ae! adi, ) Fasc. I— ४५ | हि ० 3 6 ` ., Wis 0 Rémin, (Text) Fasc. I—V @ (१५ ee ०९ ० 1 14 ~": Zetarndmab, Vaso. I-VI@ /९/ १०४, ` ' , i ,० ॐ 4 + ^ ^+ ag 1.4 ABIATIO BOOTRTY’S PUBLICATIONS. - ^ 2. 491९ Rasmanouss. Vols. VII, IX to XI; Vols. XIII and XVII, and न _ `. † ५. Vols. XIX and XX @ /10/ each .. Re. | | Ditto ` ` ` Ind [त Vols. I—X VIII ॐ ® 8 & 6 ` 8. ‘Proosapmas of the Asiatic from 1866 to 1869 (incl.) @ /4/ per No. ; and from 1870 to date @ }s/ par No. , 8. Jounmat of the Asiatic Society for 1843 (12), 184६ (12), 1846 (13), 1846 ~ (6), 1847 ie 1848 (12), 1860 (7), @ 1/ per No.: to Subseri- ` “pers and 1 ०. to Non-Subscribers; ‘and for 1861 (7), 1867 (6), 1868 (6), 1861 (4), 1864 (6), 1865 (8), 1866 (7), 1867.(6), 1868 (6), 1869 (8), 1870 (8), 1871 (7), 1813 (8), , 1878 (8), 1874(8), 1876 "+ (ध), 1874 (7), 1677 (8), 1878 (8), 1879 (7), 1880 (8), 1881 (7), 1882 (6), 1688 (6), 1884 (6), 1885 (6) @'1/ per No. to Subscribers aud @ 1/8 , per No. to Non-Subscribors. N. B. The Agures enclosed iv brackets give the number of Nes. in each Volume. reece Review of the Reacarches of the Society from 1784—1888 .. 8 9 General Cunningham's Archwological Survey Report for 1863-64 (Extra “ ५ No., J. A. 8. B |] 1 864) 9 9 ee ee ee ee 1 8 Theobald’s Oatalogue of Roptiles in the Musoum of the Aalatio Sovicty (Extra of J. A B., 868 es ee ee ‘s . 1 6 Ontalogue 0 क and Birds of Burmah, by द, Blyth (Extra No, J. A. 8. | 18 oe + ० ee i ee ee 3 0 , Bketch of the ‘Turki Lan guage as spoken in Eastern Turkostan, Part II, Vocabulary, by R. B. Shaw (Extra No., J. A. 8. B., 1878) 4: 9 0 Introduction to the Maithili ee of North Bibér, by G. A, Gri Vart I, Grammar (Kxtra No., J. A. 8. B., न क $> 2 8 Part If, Chrestomatby and Vocabulary (Extra No., प. ८.8. 0. 1888)" 3. ० 6. Anis-ul-Musharrahin १, oo ०५ aa “ ०५ ॐ 0 6 Catalogue of Fossi] Vertebrata ee ee ee 1 ee 2. @ 8. Oatalogue of the Library of the Asiatic 8०५०४, Bengal ०७ ०० 8 8 9. क वन and Analysis of tho Mackousio Manuscripts by tho Rov. ध WwW . OF # ® oe ® 9 , ee ee ee | 0 10. Han Kone Teew, or the Sorrows of Han, by J. Francie Davis eo | 8 11. नणि व edited by Dr. A. हुन 8४०. as eo 1 9. 13. Inbyah, » Commentary on the Hidayah, Vols If and IV, @16/each `` 8& ` 0 18. Jawidmi-ul-’ilm 4 {, 168 pages with 17 plates, 4to. Part I ०० ॐ 9 14. K hisénat-ul.’ilm 5 # 9 ee ee ee ee 4 0 16. Mahdbhérata, Vols. 711 and IV, @ 20/each = ,, oe ०» #0 0 16. Moore and Hewiteon’s Desori eae of Now Indian Lepidoptera, Parte I—IT, with 6 coloured P Ato. वैन 6/ ०46} = ` ,, ` ० 13 0 17, Pusapa Sangraha, I (Markandeya Purana), ४ ee ० 2 0 1 e Sharaya-ool-Islim oe 96 ७9 ee ०० 4 0 19, Tibetan Dictionary by Osoma de ह 65४ ee ee oe 10 9 ० Ditto Grammar ५ &o ry} ee ee e 8 0 ", 81, Vuttodaya, edited by Lt.-Col,G. ऋ. Mryer =, इ ०० $ 9 Notices of Sanskrit Manuscripts, Fasc. I—XXI @ 1/ each ,, oe ॐ 0 Mepalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra .. ० & 0 N.B. All Oheques, Money Ordors &0, must be made payable to the “ ‘Treasurer Adatio Boociety’’ only. =) Ud ८ । ८ This book is a preservation photocopy. It was produced on Hammermill Laser Print natural white, a 60 # book weight acid-free archival paper which meets the requirements of ANSI/NISO Z39.48-1992 (permanence of paper) Preservation photocopying and binding b Digitized by Google Digitized by Google Digitized by Google Digitized by Google Digitized by Google 3 2044 036 441 152