Fy. YO = २: 00 BIBLIOTHECA INDICA ¦ COLLECTION OF ORIENTAL WORKS | PUBLISHED UNDER THE SUPERINTENDENCE OF THE ASIATIC SOCIETY OF BENGAL. New Serres, No. 102. ४94, 1142, 16h. CACAA | आश्वलायनप्रणोतम्‌। गाग्यैनारायणोयद्तिसडितम्‌ | ओरामनारायण-विद्यारनेन परिशोधितम्‌ THE GRIHYA SUTRA OF AS’WALAYANA WITH THE COMMENTARY OF GARGYA NARAYANA, . EDITED BY Raima NARAYANA VIDYARATNA. FASCICULUS Ign We CALCUTT | PRINTED BY 0. ए. LEWIS, AT THE BAPTIST MISSION PRESS 1866 LAPP PLD LLL LL SANSKRIT WORKS PUBLISHED, oy 1N THE NEW SERIES. : | Rs, ans. The Vais’eshika Sutras, with commentaries, by Pandita Jaya- nérayana Tarkapanchénana. Complete in ४, Fasc. Nos. 4 5,6,8and10._... 8 2 The Sandilya 80१88 with S’wapnes’wara’s commentary, edited by J. R. Ballantyne, L.L. D. Complete in I. Fasc. No. 11. 0 10 The Kaushitaki-Brahmana Upanishad with S’ankarananda’s commentary, edited, with a translation, by E. B. Cowell M. A. Complete in IT. Fasciculi, Nos. 19 and 20 +. A translation of the Stirya Siddhanta and Siddhanta S‘iromani, by Pandita oe eva S‘astri, under the superintendence of th n Pratt. Complete in 111. Fasc. Nos. 1, 13 and 28. ... 1 14 The Kavyadars’a of 8/ri Dandin, edited, with a commentary, by Pandita Premachandra Tarkabagis’a. Complete in V. Fasciculi. Nos. 30, 33, 38, 39 and 41 $ 2 The Brihatsaihita of Varaha-Mihira, edited by Dr. H. Kern Complete in VII. Fasciculi. Nos. 51, 54, 59, 63, 68, 72 and 73 4 6 A translation of the Sankhya Aphorisms of Kapila, by J. R. Ballantyne, L.L. D. Fase. I. and II. Nos. 82 and 81 The Das’a Rupa, with the exposition of Dhanika, edited by 1. 2. Hall, D. C. L. Complete in 111. Fase. Nos. 12, 24 and 82. ... 1 14 Sankhya 8878, a treatise on Sénkhya Philosophy, edited by F. 2. Hall, D. ©. L. Oxon.—No. 83. (out of Print.) The Narada Pancharatra, edited by Rev. K. M. Banerjea Complete in IV. Fase. Nos. 17, 25, 34 and 75 2 8 Nyaya Dars’ana of Gotama, with the commentary of Vatsya- yana, edited by Pandita Jayandrayana ‘Tarkapanchanana Complete in III. Fasc. Nos. 56,67 and 70. =... 4.14 SANSKRIT WORKS IN PROGRESS. The Maitri Upanishad, with the commentary of Ramatirtha, edited with an English Translation, by E. B. Cowell, M. A. Fasc. I. and 11. Nos. 35 and 40 The Mimansa Dars’ana, with the commentary of Sabara Swamin, edited by Pandita Mahes’achandra Nydyaratna, Fase. I. and II Nos. 44, 85 The Taittiriya Aran abe of the Black Yajur Veda, with the com- mentary of Sdyandéhifya, edited by Babu Rajendraldla Mitra Fasc. I. II. III. and IV. Nos. 60, 74, 88 and 97 The Sankra Vijaya of Anantaénanda Giri, edited by Pandita Naba- dwipachandra Goswami. Fasc. I. No. 46 3 The S‘rauta Sitra of As’waldyana, with the commentary of Ga’rgya Narayana. Edited by Pandita Rama Narayana Vidyaratna., Fasc 1.to X. Nos. 55, 61, 66, 69, 71, 80, 84, 86, 90 and 98 BIBLIOTHECA INDICA; = 4 COLLECTION OF ORIENTAL WORKS PUBLISHED UNDER THE SUPERINTENDENCE OF THE ASIATIC SOCIETY OF BENGAL, New Series, Nos. 102, 132, 143 and 164. THE GRIHYA SU’TRA OF ASWALA'YANA, WITH THE COMMENTARY OF GARGYA NARAYANA, EDITED BY RAMANARAYANA VIDYARATNA, AND ANANDACHANDRA VEDANTAVAGYSA. CALCUTTA: PRINTED BY C. B. LEWIS, BAPTIST MISSION PRESS. 18689. C3 | Steatsbibliothek 5. Manchen गृद्ययसूच्ाणि। आश्वलायनप्रणेतानि। गाग्यनारायणोयदृत्तिसहितानि | रामनारायण-विद्यारन्नेन तया खी श्रानन्द चनद्र-वेदान्तवागीशेन च परिग्रधिताजि। कलिकाताराजधान्यां वाप्टिरमिशनयन्ले fa, वि, लस सादेवेन मृरिताजि | संबत्‌ Lens | खः १८१९ | विज्ञापनम्‌ | श्रचत्यास्यातिकास्यसमाजाधिपतीनामन्‌न्नयेतेषां नारायणोय- टन्तिसदितानामाश्लायनप्रणौतार्ना weal दतौयाध्यायस्य नवमकण्डिकापय्यैन्त-गन्स्य Tyas समाप्य Barat गते रामनारायण-विद्यारन्ने तत्छभाध्यच्मण्डलादनमतिं लवा मया- वशिष्टगन्यभागं बहयन्नेन यथामति संोध्येतद्गन्यस्य agree समापितं। किन्नूक्तविद्यारनेन संशोधनाथे पाठमेदप्रद्नाथश्च यान्या पुस्तकान्याइतानि न तानि सन्वाणि मद्भस्तगतानि । तेनास्य WARTS यत्र सन्देहा जातस्तदोक्तसभासम्पादकेन मदादयेन Waa राजेच्रलालमिचेण we पराग्टश्य तच तन्दयोर्मासितं । श्रतोऽपि यदि कु्रचित्‌ भटिरनग्डयते तेना ways इति ॥ कलिकाता ब्राद्यसमाज | ओ श्रानन्द चन्द्र TAT: | यानि पुस्तकान्यवलम्ब्येदस्िन्‌ पाठभेदं waited aaa संशाधितश्च तेषां egaarat स्फटोकरणम्‌ । टीकापु० ....-.. . STAI MAE टीकामातं aaa | खादण्ंपु...... ..च्पादशंपुस्तकं--अच्च मृं ठीका Bat वत्तत। ote BUA केवलं मृलं aaa Ok मूलपु्तकं--ष्यच कवलं AT वत्तते। संन्पु०....-.--.-.*. संखंतपाटग्टहादानीतपृस्तकं | Glo Te ....... अास्यातिकसेासारटीग्टहादानीतप॒स्तकं। सेाण्र्पु०.....-... तद हादानीतं दितीय पुलकं । वान्पुर ...-.-.*. वारानशीत चानीतपुस्तकं | न eee ee afsaqea—as मृलमाचं वन्तते। ओ्रीगणेशय AA: | पमी मीम भीभीम आश्वला यनौये waa मथमेऽध्यायः । आश्लायनमाचायें प्रणिपत्य जगहुरुम्‌ । देवखामिप्रसादेन करियते ठत्तिरोद्‌ शो ॥ उक्तानि वेतानिकानि खद्याणि वश्यामः॥ १॥ वेतानिकान्यृक्षानि । रतः परं खद्याणि वच्छामः। विताने- sit विस्तारः । तच भवानि वेतानिकानि। बहभ्निसाध्यानि कमाणोत्यथः। गहनिमित्ताऽगिग्णंद्यः। aa भवानि कमीण्डपि eq VMI | ग्टदशब्दा भायायां शलायाश्च वतेते। तथा स ग्ट गटहमागतः' इत्यन fe पूवा गटदशब्दा B R श्ाश्चलायनीये [१. ९. श] भायोावचनः। GACY ज्ालावचनः। येषां भायीसंयोगाद्‌त्यन्ला- at इमानि कमणि प्रवर्तन्ते तेषामयं weet भायावचनः। येषान्तु दायविभागकालेऽगनिरुत्द्यते तेषां आलावचनः। भायादि- र्रिदोयादिवा तस्मिन्‌ wenfw दूति गेातमः। उक्रानुकौतेनं सम्बन्धकरणाथे | VARTA प्रयोजनं कथं Brey. परिभाषाः प्रा्रयुरिति। कथं वा न प्रानः शास््ान्तरत्वात्‌। कथं शास्ता- म्तरत्वं। खनसमाप्नावाचार्यनमस्कारात्‌ । शाच््ान्तर एवाचाय- नमस्कार उपपद्यते, इदं प्रतिन्नाचम्‌॥ ९॥ चयः पाकयन्नाः ॥ २ ॥ पाकयन्नास्तयस्तिविधा TN! कुतः | इताः Wear: ब्रह्मणिडताः इत्येकेकसिन्‌ बहवचननिदेशात्‌। यदि fe fa- faad न स्यात्‌ एकवचनेन निदेशं gama) तस्मालिविधत- मिति । पाकयन्ना Wage) wey वा । Tegra पाकञ्चब्दः । 'योाऽस्मत्‌ पाकतरः इत्यचाल्पत्े wares । तं पाकेन मनसाऽपश्चं' इति श्यो मा पाकेन मनसा इति च प्रश्सार्या | तेन श्राञ्यदामेष्वपि पाकयश्ञतन्ं सिद्धं भवति । यदि fe पाक- Wt पक्ता वतत श्राज्यहामेष॒ तन्तं न सात्‌ Tad च । ARTS तच वर्तते | AGAIN THA | कथं प्र्स्ततवं । उच्यते । यस्मादेतेषु संस्कारा उच्यन्ते। ay त्राह्मणखमवाप्यते। के wea संस्काराः | गभाधानादयः। तस्मात्‌ सवषां पाकयञ्चलमिति aay तत्‌ सम्यक्‌ ॥ २ ॥ कथं जिविधलमित्यत श्रा । (१. ९. 9] RWS | 8 इता VAT इयमाना अन्नो प्रहता ब्राह्मणभोज- ने ब्रह्मणिहताः ॥ ३॥ शग यमानाः 'हवियस्य Twary’ [ग्ट ° २।२।१.]दरयेवमादथे ङताः। war क्रियमाणः श्रथ बलिदरणम्‌' [ग्ट ° ९। 212] दव्येव- मादयः प्रहताः । ब्राह्मणएभाजनं यचालसि ब्राह्मणान्‌ भाजयिलेति ते ब्रह्मणिडिताः | श्रद्माविति वचनममश्र हवयमानस्य waa: रहत are | मोऽपि दि ुदातिश्ब्दचादितः। डतादिज्नाविधानं wT परेशाय | श्रब्दतख्चा थत श्गतो येसंश्नावत्‌। श्रयवा अैविध्योप- are । पाक्यज्ानामेतत्‌ तन्त्रमिति वच्छति । wa Saar Qa . सति तत्‌ पाकयज्ञग्ररणमपा्थकं । तत्छमानजातोयानामेव तानां पाकयज्ञानां तन्तं यथा स्यादित्येवमथं जविध्योपदेशः। asa ब्रह्मणिडितानां ania तन्त्रमिति । तेन सपबस्ादाववदान- wat fram, ब्राह्मएमोाजने चं निवैपादि froma २॥ ways उदाहरन्ति यः समिधा य च्राहती ये वेदेनेति ॥ ४ ॥ | अरधिकपादग्रहणण्डचोऽधिकख FTI यद्णणथे; न द चस्य | दतौयस्या मग्यथविरोधात्‌। बङवचनन्त ATRIA. श्रा ते Wa. यः समिधेति ज्जुचा वभिप्रव्योपपननं । छचामृदादरणं कथं । एतान्यपि कमणि नित्यानि भ्रेतैस्ल्यानि आदिताग्नरपि स्युरित्येवमथें ॥४॥ * विविधानाञ्च पाकयन्नत्वे सति ado xfa ale Yo पाठः| B 2 8 | ष्याखलायनोये [१. १. ५] समिधमेवापि अदधाम श्रादधन्मन्येत यज इद्‌- मिति नमस्तस्मै, य आहत्या यो वेदेनेति विद्ययेवा- प्यति प्रीतिस्तरेतत्यश्यन्रषिरुवाच. अगेारुधाय गविषे- Ta यदस्म्यं वचः। तात्छादीये मधुनश्च वा चतेति. वच रव म इदं Vale मधुनश्च खादीयाऽस्ि प्रोतिः स्वादीयाऽस्त्ित्येव तदाह, आ ते अग्न कचा दविष्टंदा तष्टं भरामसि । ते ते भवन्तुक्चणए ऋषभास वश उतेति, Wa खव म VAY कषभाश्च वशश्च भवन्ति, य इमं खाध्यायमधीयत इति या नमसा खध्वर इति नमस्कारेण वे खल्वपि न वे देवा नमस्कारमति यज्ञा वें नम इति fe ब्राह्मणं भवति॥५॥ ॥१। समिधमेवापि अद्धान श्रादधन्डन्येत इत्यारभ्य यज्ञा परै नम इत्यन्तं ब्राह्मणं भवति । तच समिपेत्यस्य तात्पयैकथनं are समिधमेवापोति | समिधमेवापि दधान श्रादधद्यज ददं दैवतमिति मन्यतैव । कुतः । नमस्तस्मै TT TATA | निषण्टषु , ^ नमः WISTS ufea: | समिदपि तस्मे देवताय नमे भवति a भवति । प्रीतिरेतभवतोत्यथैः | HUTT इत्यनेन श्रद्धायुक्तसयैव पाकयन्ञेऽधिकार इति ज्ञाप्यते । य श्राडतोत्यस्य विवरणं ब्राह्मणं। य श्राव्येति । तजर “सुपां सु लग्‌" [पा००।५।१९।] त्यादिना दरतोयेक- वचनस्य पुवेसवणारेश्ः । यो वेदनेत्यस्य तात्पयकथनं ब्राह्मणं | यो े- [१.९.५४] RASS | ध देनेति। विद्ययेवेत्यादि । विद्यापि परोतिरदेवतस्यास्येषेतयर्थः | द्वय ल्यागाभावेऽपि वेदस्याध्ययनमाचेणापि ्रीतिरस्तोत्यभिप्रायः | विद्य- या प्रीतिर स्तौत्येतत्‌ द्रढचितुं तसिन्नथं मन्ान्तरत afer श्रति- दंशंयति। तदेतदिव्यादि | तदेतदथंरूपं पश्यन्‌ *खटवि्मन्दृष्टा उवाच | श्रगोारूधायेत्धादि | श्रस्िन्‌ ¡खतरे Ment: Wada: | एवन्भूतायन्दाय हे सखायो वचो वोचत। धुतात्‌ खादीये मधु- wafa wafal वच एवेत्यनेन तु तात्य्यकथनमपरेणए ब्राह्मणेन देवताः प्रत्यचीहृताः BAA | VIR ददं मे मम वच एव GATS मधनख्च arte: | श्रसिद्ध लात्‌ खादौयस्वस्य प्राथनेयमिति दशं यति। खादीयोऽस्विव्यादिना । खादोयोाऽस्वित्येवासे सासतिलेन षिरारेत्यथः। श्रताऽसि प्रोतिः। एवमध्ययनं रसात्‌ खादुतर- मित्युक्तं । मांसादपि खाद्‌ तरमिति मन्त्रान्तरं दशेयति । श्रा ते ग्र wae | wa wa तात्पयेकथमं ब्राह्मणं। एत एवेत्यादि | रे श्रग्रे एत एव मे मत्सम्बन्धिनः। श्रत एव ते तव उन्षाणएखच्छषभाश्च aang भवन्ति। भवन्तित्यथः। भवन्तीति लिङ यं लेर्‌ । [पा Rigi] विकरणसिप्रत्ययाडागमेकारलेोपास्त॒ व्यवखितविकल्यलान्न भव- न्ति। के मलत्सम्बस्पिन इति चेत्‌ । ये दमं खाध्यायमधीयत ofa Te मन्लरस्य तात्पथे उक्लादिमांमेन तव यावतो प्रोतिस्तावतौ तव विद्ययापि भववित्यथैः। उत्तराद्धं चेतात्ययकथनं ब्राह्मण । aT नमसा खध्वर इति नमस्कारेणेव्यादि। नमस्कारेणपि योऽिम- * ऋषिरप्युवाचेति काण Yo UIs: | † Gt xara we xfs We To पाठः|. ¢ आशखलायनोये [१. ९. ९] wafa साऽपि खध्वरः शभनयन्नः। तय्येदवन्ता Cea’ इत्यादि पाकयन्ञानामथेवादः । नमस्कारेणपि खल प्रीतिरसि । कुतः। न पे देवा नमस्कारमति। ्रतिरतिक्रमणे। देवा fe नमस्कारं नातिक्रामन्ति। तमप्यादियन्त इत्यथेः। fafafa नातिक्रामन्ति, यन्ना वे नभः। नमस्कारोऽपि यन्न cae इति fe ange भवति। इतिशब्दो निरिं्टपरामर्श । समिधमेवेत्यादि एवमन्तं ब्रह्मणं भवतीत्य यथेः॥ ५ ॥ दति प्रथमे प्रथमा कण्डिका ell अथ सायप्रातःसिङ्गस्य हविष्यस्य जुहुयात्‌ ॥ १॥ श्रयश्ब्दो विगरेषप्रक्रियाथः। श्रय were दति । श्र सायम्प्रातःशनब्दो लक्षणया WITT GAT | कुत एतत्‌। Wace मात्‌। सायन्प्रातरशनान्यभिपूजयेत्‌' इति । were wane वि- fed ‘gare देवानां मध्यन्दिने मनुव्याणं wae पिदर्णः द्ति। वेश्वरेवानन्तरं श्रातिथ्यादेविधानाच। सिद्धं wai fag- स्येति दभः wary ania ₹विथ्यस्येति *+चणएककोद्रवादीनां ana) †कथमदविव्यस्य wget | श्रननंस्कारतात्‌। उभय- मपि तदि नारभ्यं। दशेनादेव fage दविव्यस्य च भविग्यति। # वरककोद्र इत्यादि Ato To पाठः| t कथंवा इविण्इतिकाण्पु° समीचौनः पाठः| {z.2. 2] QUES | © यथा चतुरखतुरा मृष्टीम्‌ frauen इविग्यमेव प्रतीयते fag च तद्धवति। श्रनारभ्यमाणे et.) श्रनादिष्टद्रवयत्वादाचञ्यं प्र weal आ्राज्यशेषेण वाऽनक्रि दये इति Fa ज्ञापयति यच zai नादिश्छते तचाच्येन हम tial तस्रात्तननिटत्यथं सिद्ध- ग्रदणमारभ्यं afe विव्यय्दणमपाथेकं | नन्वन्नसंस्कवारत्वाद दवि- were स्यात्‌ । श्रपूवैयैवा न स्यात्‌। afe तन्त्रनिदधत्यथे हविग्दणं | कथं इविग्यस्य हेम एव स्यात्‌ न तन्त्रमिति । नन्‌ उत्तरच विधानान्न ae प्राप्रोतोति च wet न काया। तरि विवाद्ेऽपि तन््रनिद्त्ति प्रसङ्गात्‌ । aa Wad तन्त्रं । Btaa- ATATS ॥ ९ ॥ ऋअग्मिदाचरेवताभ्यः सामाय वनस्पतये ऽग्रीषामा- भ्यामिन्द्राभिभ्यां दचावाष्थिवीभ्यां धन्वन्तरय इन्द्राय विश्वेभ्यो देवेभ्यो ब्रह्मणे ॥ २॥ अग्निाचदेवताभ्य इति विधायका न awa. तयाऽथपर- तोतेः। श्रग्रिहेचशब्दाऽयं द्वये कर्मणि च anal तचाग्निाच- देवताभ्य इति किं दइव्यदेवता wea उत कर्मटेवता इति संय: । काः पुनद्र॑व्यदेवताः। 'रद्राद्या रोद ङ्गविखत' इत्याद्याः yaaa न सम्भवन्ति | भक्तिमाचलात्‌। तेन कमदेवता गद्य न्ते। एवश्चेदम्िग्टंहपतिरित्येवमाद्या श्रपि प्राग्रुवन्तोति wer म ara) तासामनित्यतात्‌। कास्तदिं। श्रग्निः खयः प्रजापति- खोभयच । श्रते TE सम्यगुपदं शः। "तख वा Were’ < SINT ANT [१. &. 8] इत्यादि। समाय वनस्पतय "इत्येका मन्तः । वनस्पतेगंणत्वेन sea ्रभचिग्ेदपतिः सेमे वनस्पतिः इति। समाचार- वमेव | TAT देवयज्ञः॥ २॥ स्वाहेत्यथ बलिहरणम्‌ ॥ ३॥ ` श्रपरेषितयागत्वादेव खादाकारे सिद्धे खाद्ाकारवचनं श्ञाप- नाथं | एतज्जायते | अन्यच बलिदरणे Ararat न भवतीति । तेन चैेत्यबलो नमस्कारो भवति श्रयशब्द श्रानन्तयाथः। इत- र्या RATATAT कालान्तरे वा बलिदरणं Ba ब्रह्मयज्ञस्वेषां gat वा स्यात्‌। TART वा। मनुग्ययन्नसदरत्तर एव । वे्देवं कला श्रतिथिमाका क्वंद्‌" इतिवचनात्‌ ॥ ३ ॥ रताभ्यश्चैव देवताभ्योऽद्वा जाषधिवनस्यतिभ्योा z- हाय गृदेवताभ्यो वास्तुटेवताभ्यः॥ ४ ॥ एताभ्यः WTA दवतान्यञ्चकाराद्च्छमाणद TATA । बलिहरणं कायं । एवकारः यनव चिकः। war प्राक्संस्थां पक्ति RUA | TIC खाडेति लाऽन्तरालमक्राऽद्य इत्यादिभिजंहा- ति। ग्टददेवताग्य इति ae: न विधायकः। तया वास्तुरव- ताभ्य दति च। यदि fe विधायकः स्यात्‌ उभयवचनमपाथकं स्यात्‌ । wee fe वाख्ित्युच्यते॥ ४ ॥ # इद्धेकाङतिरिति ato To पाठः। [९. २. €] गएदयङशर। @ इन्द्रायेन्द्रपुरुषेभ्या यमाय यमपुरूषेभ्या वरूणाय वरूणपुरुषेभ्यः सामाय सामपुरुषेभ्य इति प्रतिदिः- भाम्‌ ॥४॥ | दिग्गदणेन चतस्रो दिशो waa) aaa प्रधानदेवतास्त- जैव पुरूपभवितव्यमिति wear प्रधानानामृत्तरतः पुरुषेभ्यः लिं हरेत्‌ ॥ ५४ 1 ब्रह्मे बरह्मपुरुषेभ्य इति मध्ये ॥ & ॥ ६ दिग्देवतानां मध्ये TAH अन्तराले ॥ & ॥ विश्वेभ्य देवेभ्यः wou wy एव ॥ ७ tl सर्वेभ्यो भूतेभ्यो दिवाचारिभ्य दति feat ney मध्य एव । feared ज्ञापनाथे क्रियते | तेन व्ैशवरेवस्य प्रा~ तरारम्भणं भवति। इतरथा सायग्म्रातरूपदेशात्‌ सायसुपक्रमः स्यात्‌ श्रग्िदचवत्‌, तचानिष्टं। wat दिवाग्रहणं । तेनाम्रये wiefa सायं ज॒डयादित्य् सायमुपक्रमः॥ = ॥ AMAT इति नक्तम्‌ ॥९॥ दिवाचारिभ्य इत्यस्य स्थाने arate दूति aH भ- वति॥ < ॥ | 9 ९० च्याखलायनोये [१. २. १९१} ` TANT इत्युत्तरतः ॥ १० ॥ सवासामुत्तरतः ॥ ९० 1 स्वधा पितृभ्य इति प्राचीनावौली ad द्क्िणा निनयेत्‌ ॥ ११॥ ॥ २ ॥ 'यज्ञोपवीतथाच च [श्रे ०९।९।१९०] इति यच प्राचोनावोतिलं मि- वौतिवं वाऽऽचार्येण न विहितं aa यज्चापवोतिलं प्राप्तं । रतः प्राचौ- नावीतिलं विधीयते। निनयेदिति वचनं क्रियान्तर ज्ञापनाथे । तेन बलिररणएमिदं न भवति । किमेवं सिध्यति खाषहाकारोा न भवति। AY खधाकारः प्रदानाथेः खाहाकारञ्च प्रदानाथे दल्यभयोरेकका- Salas समानजातीयलात्‌ खधाकारस्तस्य बाधको भवति | नेत- देवं । *समानार्थयोः समृखयो Tad | यथा सोमाय पिदमते ur नम इति खधानमसकारयोः तदद्राप्या्द्धा स्यात्‌। का पुनरियं fear पिदयज्ः। एवं च कला पिटयन्ञाथे argent न कन्त यमिति सिद्धं । रेषय््णमान न याथ | ्रसत्यस्मिन्‌ क्रिया- मारतात्कालान्तरे वा स्यात्‌। एवमु क्रं aged यसिन्‌ कङिञि- दग dyed काथं न गद्य एवेति नियमः । कुतः । प्राङ्धिधाना- fearera: 1 यदि fe तत्राभिप्रेतमभविग्यत्‌ तमेव पृते ब्रूयात्‌ । पाणिना च ayed कथे न पातान्तरेण शक्यलात्‌ ॥ दूति प्रथमे दितोया कण्डिका nett * समानार्थयोः ख्याने प्रदानायंयोस्ति Go Ato To YTS: | fe. ३. शे] RUST | १६ We खलु यच कत च हेष्यन्तस्यादि षुमाचावरं सर्वतः स्थण्डिलमु पलिप्याल्िखय wae! उदगायतां पञ्ात््रा- गायते नानान्तयास्िखोा मध्ये तदभ्युश्याननिं प्रतिष्ठा- च्यान्वाधाय परिसमूह्य परिस्तोये पुरस्तादक्षिणतः TATU इत्युदकसंस्थन्तुष्णीं TANT ॥ १ ॥ अथयजब्दाऽपिकारार्चंः | दत Gat यानि वच्यन्ते तेषामे- wa रामविधिभैवतीति। तेन वेश्वरेवः कचयदणेन प्राप्य माणा होव्यधमा न भवति | खल्शब्दाऽपा्थकः.। मिताच्रेव्वगथक दति वचनाल्‌ । यच्-कच-यदएमहरदः क्रियान्तर विध्याशङ्ा- few) य कर च देखन्द्यादिति ममनु धमेविधिः। तर यचेत्येवास्त॒ कच-यदणमन कं । न. तन्वप्रतिषेधपिषयेऽयीपा- सनाभ्रिपरिचरणे एलतृदधचविदितपरिसमूदनपरिस्तरणपयु णानां प्रा्यथे कच-ग्रहषां। area न सन्तति वच्छामः। दृषुमा- चा माजा यस खण्डिलिस्य तदिषुमाच। एकस मा जाश्ब्दस्छ लेपः.। उष्रमुखवत्‌। aM तदवरञ्च दृषुमा जावर । wat निरृष्ट्‌- faa. स्वेतः wag दि च्‌ । चतटच्ित्ययः। चतष्टव्वपि दिक इषुमाचप्र माणं ततेाऽधिक वा चतुरखं स्थण्डिलं waaay षट लेखा उजशिखेत्‌ | षड-ग्रडणं कथं । Vala लेखासु WH: खापनं aa स्यादिति केनचिद्यज्जियेन शकलेन स्थण्डिलमध्ये उदम्दौधीं ऋदेमात्रां न्युनां वा लेखामभ्निप्रतिष्टापनदे शस्य पञ्चालिखेत्‌। ^. १२ SITAR [z. 8. २] नानेत्यसंसमाथं | तस्या ्रन्तयोनाना wee प्रागायते लेखे लि- खेत्‌। aafear मध्ये seer: प्रागायताः रेखाः लिखेत्‌ । शकलं aaa निधाय । खण्डिलमभ्युच्य शकलं निरस्याप उपस्यश्चाभ्यात्ममनिं ufastararcatfa | ततेाऽतिदेश प्राप्तं afer owe च सन्नहनं करोति | श्रन्वाधानं नाम कमाङ्लेन दयोास्िखणां समिधां श्रभ्याधानं | ततः afte परिखमूदनं नामाऽप्ः समन्तात्‌ परिमाजेनं | तशाग्निराचवत्‌। ततः परिस्तीयै । पुरस्तादक्षिएतः पञ्चादन्तरत tad | उद क्संस्थवचनं एकैकस्यां दि श्यद क्रखताप्रा- Wal श्रथवा द्युदक्संसखमिति एयग्धोगः। निपातानामनेका- यैलादितिशब्द एवम्मकारे। एवंविधं यत्कं सर्वदिक्सम्बद्ध परि- समूहन पयुचणशिरस्तिरन्दनारिकं तदपराजितायां दिश्वारभ्यादक्‌- संस्थं कायैमित्यथः। ततस पर्युं्णं करोति। दष्णी-यदणं मन्तरवजेमन्य wat श्रग्निहचदृष्टा भवन्तीत्येवमथ। चिख्िरे- केकं पुनः पुनरुदकमादायादायान्ते च कर्मणां पर्णम्‌ | उभयच च परिसमुहनपूवेकल्वमित्यच पुनः परिसमुहनविधानं मध्ये परिस्तरणएसिद्यथम्‌ । एतस्मिन्‌ काले उन्तरतेऽग्रेरपः प्रण- यति चमसेन कांसछेन ण्लयेन वा । उत्तरच निनयनदभे- नात्‌॥ ९॥ पविचाभ्यामाज्यस्यात्पयवनम्‌॥ २॥ कायंमिति wo: | wa किंलक्तणे पविते कथं वा gmat कार्यमि nN e ee wage निएतु माद i २॥ [१. ३. रे] RUGS | १ ` श्चप्रच्छिन्नाग्रावनन्तगेभी प्रादेशमाचो कुश नाना- न्तयाखंडीत्वाङ्छापकनिषशिकाभ्यासुत्तानाभ्यां पाणि- भ्यां सवितुष्रा प्रसव उत्यनाम्यच्छिद्रेण ufaau वसेः यस्य रश्मिभिरिति प्रागुत्प॒नाति waaay दि- स्तृष्णीम्‌ ॥ ३॥ प्रशब्दः खल्सच्छि न्नाग्योारनिदत्यथैः। न विद्यते अन्तर्मध्ये गभी ययोस्तौ तथो । मादेशमात कु । रएवंलकणयु्षी कुश पि चसंज्ञ । नानेत्यसंसगे'थे । पविते अन्तयारमस्यष्टे wer कनिष्ठिकान्यामृत्तानाभ्यां पाणिभ्यां zeta प्रागुत्परनाति waarau feet प्रागितिप्राठः कायः । प्राडिति पृशिङ्ग- पाठे त॒ कतः ्रा्ुखलं स्यात्‌ । ae परिभाषासिद्धं। ननु कमेणद्यापि प्राक्त तत एव सिद्धं । सत्यं । ay शास्वान्तरदृष्टं ` VATE Sway | तेन ज्ञायते शास्त्ान्तरदृ ्टानामविराधिनां पाचासादनादीनामिच्छातः क्रियेति, cai fe शास्त्रान्तरे दृष्टं परिस्तरणकाले उन्नरतेाऽगनः कांसिद्‌भानास्तोय ब्रह्मवल्स aig दक्तिणतेऽग्रेरपि कांशिदभ- नास्तोयै aah we उदगग्नदभषु इन्द न्यञ्चि पाचाणि प्रयुनक्ति उभार्ग्यां पाणिभ्यां । श्रय पाचासादनक्रमः। प्राकणपा चमथ सवयुक्रं पाकरमपां प्रण्यनाय विशिष्टम्‌ । भाजनमाज्यदविय॑दणाथे fama परिसादय दभीन्‌ः॥ इति। MAY alae त॒ THAT क्रमः। ९४ शाखलायनगीये [१. १. ह] खालो्चरोः पक्णभाजनश्च दर्वीस्वा सादय दर्विसमे, पातं प्रणोताथेमथाच्यपाचमिशं कमेण क्रमवित्‌ कुरेख ॥ ततेऽप्रच्छिन्नाय्ाविद्युक्रलच्चे पविचे गीला मरचणपाते नि- धायाप श्रासिच्य ताश्वां Fema उक्नानानि पाचाणि रला विसरस्येश्मं सवाणि पाजाशि प्राक्तति। ततः प्रणोता-पाचं प्रव्यगग्ने- निधाय aferd पविते was याद्भिः पूरयिला गन्धादि प्रक्षिप्य पाणिभ्यां पात्रं नासिकान्तमुद्वेन्तरतेऽ्रिं zig निधाय दर्भ; अच्छाद्ासादयेदिति। wee तु War काये । अन्यख तु करणेऽभ्युदयः। श्रकरणे म प्रत्यवाय दत्याश्यः। Ti Wawra Te | पुपाचनिधानानन्तरं तचस्ये पवि ग्टद्दौलाच्यस्धास्यां निधायाञ्यमामिच्यादगङ्गारानपेोाद्य aay भित्याज्यमवश्वलयेत्‌ । इ दभाय प्रच्छिद्य प्रलाद्याज्ये wae पन- छ्वेलता तेनेवेोस््केन विः परिदरेत्‌ येनावश्चलनं रतं । ततः शतै उद गृदास्याङ्गारानतिरव्य तचस्यमेवाञ्यमत्पय पविचे लह्धिः प्राच्या a विनिलिणेदिति। श्राचायैस्योत्पवनं नित्यम्‌ । अन्यत्याक्तिकं | पूववदित्याकरूतं खक्खवसंमाजेनमणन्यथास्वे दष्टं । तस्यापो- च्छातः क्रिया। wat: waa उच्यते। दकिरेन wear दोला सव्येन कांखिह्‌भानादाय waht प्रता जं निधाय दचिफेन पाणिनि eae विलं दभगरर्विलादारभ्य ural तिः सब्टन्याधस्तादगेणेवाग्रमभ्यात्मन्तिः Gare । ततो दभाणां मूलेन दण्डस्याधस्तात्‌ विलष्टष्टाद्‌ारभ्च यावदुपरिष्टाद्िलं तावन्नः स- wife । ्रयाऽद्धिः ire wd निषटयाच्यसाद्यां निधायोदकूस्यरेव [२. 8. 8] RIES | श wage चैवमेव safe । तता दभागद्भिः प्रलाख्याग्रावनुपररेत्‌ | एवं dara: | fagaca चेश्रसन्नरनानामग्रो Wet दृष्टम्‌ | शरन्यदपि यदसमश्छास्ताऽविरुद्धं wie Tenia: कायंमिति ज्ञापयितुं प्रागत्पनातोति पुनराद्ारप्रतिषेधः छतः ।. किञ्च उत्यनाति चिरि्येव वाच्यं लाधवाथं। तथा सति सवचेव कमी टृ्ताविल्यनेन wren feel इति सिद्धति । - एवं सिद्धे इदः वचनं गद्ये कमा मन्त्ाटत्तिभविव्यती्येत्रमथे | वयोगः किमथेः। अ्रद्याधिकाराथे दूति चेत्‌ । तदि प्रागुत्पना- त्याज्य मित्येव वाच्यम्‌ । श्रय पविजसंज्नार्थः afe कुञ्ची पविते इयतैव वाच्यम्‌ । उच्यते । Terma विधीयते । wa त॒ समन्लकं । तज वेतानिके THAR WE Tale समन्तकमित्छेवं faftaa: wv ₹२॥ छताङूतमाज्यामेषु परिस्तरणम्‌ ॥ ४ ॥ कृतिरेव adi तञ्च अ्ररृतश्च यस्व तत्‌ Tas । श्राञ्यमेव यजन दविः ख श्राग्यरोमः। wwe Fae स्यात्‌ । घवेच हयाघारादयः सन्येव । श्राच्यषमेषु परिस्तरणं काथं वां न Aas: । way परि ख्रशविकल्या यतच्रायरदणमस्ति यथा शश्रा- च्याङतीजंडयात्‌' दति asa भवति म ॒पुगरनादि्टाच्यामेषु | aries विकण्पः स्यात्‌ तचाच्यग्रदणएमपार्थकं स्यात्‌॥ ४ ॥ शश च्ाशलायनीये [१.३. ६] तथाज्यभागे पाकयन्तेषु ॥ ५॥ येति ~ ye तयेति कतारूताविव्यर्थः। पाकयज्ञेषु सवेव्वाज्यभागे काया वा AAG | पाकयश्नग्रदणएमाज्यरामाधिकारनिदटत्यथम्‌ ॥ ५ ॥ ब्रह्मा च धन्वन्तरि थन्नश्रलगववजे' ॥ & ॥ 4 तयेति aaa) पाकयज्ेध्िति च! ब्रह्मा च सवेषु पाकयज्ञेषु saat भवति। धन्वन्तरियज्ं gerd च वजेयिला । श्रथ तयेर्नित्यो भवति उत नेव भवति । far भवततोति ब्रूमः । कुतः । तयेोरूपदेशात्‌ । wee चान्तरा वे वेद्यं चरि चवन्तं ब्रह्माणमुपवेश्वः इति च । afe तस्मादेव frag किमनेनेति च wet न काया। afar विकल्प प्रतिषेधेऽसति उपदेशस्य प्च कृताथवात्‌ | तयोरपि ब्रह्मा चालवत्‌ कतार तः स्यात्‌ । ब्रह्मासि चेत्‌ प्रणीताप्रणयनात्‌ पूर्वै THATS ary परोत्य cfaun कुशेषु “निरस्तः परावसुः इति eu प्रत्यग्द््चिणाजनिरस्य szageal वसो; खदने सोदामिः इति मन्लेणापविगेत्‌। ततो इदस्यतिनरद्या ब्रह्मसदन Wired “हृदस्यते यज्ञं गोापायः इत्यन्तं AYA जपेत्‌ । तते ब्रह्मन्नपः प्रणे्यामि' इति कतेऽतिषषटो onja. खरदस्पतिप्रखतः' इति जपिला “ॐ प्रणय, दृत्यतिषटजेत्‌ | केचिद तिसर्जनं प्रत्यतिसजेन ञ्च नेच्छन्ति । कमन्ते *्रायित्तानि Sard च कुयात्‌ । सवेदा यज्चमना भवेदुद चुनृखख ॥ ६ ॥ * सर्वप्रायचित्तानीति सा का Jo पराठः। [१. ३. € |] गद्यखवे। १७ BAM खादेति जुह्यात्‌ ॥ ७ ॥ कचिन्नामधेयेन राम va ‘afar ब्रह्मणे दल्यादि। कचिन्य्न्लेण होम om: । HT नय सुपथा राये wary इति चत- भिरिति । aa त॒ नोभयथा तच ठु नामधेयेन wey Sra: स्यात्‌ इत्येतत्‌ खचरं । प्राजापत्यस्य स्ालौपाकख त्वा काम्याञ्चरव इत्यादो ॥ ७ ॥ अभ्रिरिन्द्रः प्रजापतिविशवेदेवा ब्रह्मेत्यनादेओे॥ ८ ॥ aa डामलानादेशः कर्मणखारेशस्तत्रता देवता दातव्याः । कच । जातकमादो। afe रथारोदेऽपि स्यात्‌। एवं afe ्रन्यथा व्याख्यास्यामः | यच SAA न मन्तः चोलकमादरा नके काञ्च नः [८०९।४।६] प्ते तत्रेताभ्यो देवताभ्यो जदाति। मन्लानादेश दूतोयमेव व्याख्या साध्यो | मन््रप्रकरणलात्‌ । तेन जातकमादोा न Bafa wi तु पुवोक्रदोषपरिद्ारेण वणेयन्ति। यच परथ स्ते Wax खशास्ते तु कममाचं ततेता देवता भव- न्तीति | क्र | जातकमारो॥ र ॥ hy | € +रकवर्हिरादयाज्यखिष्टरतः MAMA ve ॥ कर एकबर्दिरारियषां पाकयन्ञानां ते तयोक्ताः। त॒ल्यकाला एककालाः । एकस्मिन्‌ काले यद्यनेके पाकयज्ञाः कायत्वेन ATA: तदा ते समानतन्लाः काया इत्यथः । किमु दारणं । यदा पक fa «tral काम उत्पद्यते तदा काम्यपावैणएयोारेककालव्वं यदा * एकनबद्िरिश्माज्येत्यादिपाठः सवं परन्तु टीकासम्मतः। D १८ खशलायनोये [१ ४०९] वाऽऽययणाऽऽअयुजो कर्मणो श्राशयुज्यां क्रियेते तदा तये रोकका- wa afecfeaeua तन््लोपलक्षणथतां स्पष्टयितुं यज्चगाथामु- दाहरति॥ < ॥ तदेषाभियक्नगाथा Maa | पाकयन्नान्‌ समासाद्य रकाज्यानेकव्दिषः। wafaran: कुयान्नानापि सति रैवते ॥ १०॥ इति ॥ ३॥ तस्मिन्नयं एषा यश्चगाथाऽभिगोयते पञ्चते । बहन्‌ पाकयभ्षा- मेकस्मिन्‌ काले समासाद्य प्राय एकाञ्यानेकबर्दिषः एकखिष्टङतः कुयाक्ञानापि सति देवते, a प्रतिरैवतं तन््मावर्तयितव्य- fara: i ge tt nen इति प्रथमे ठतीया कण्डिका ॥ ०॥ PLL 0 0 ILD ADLER IIR INLD PPP ३ । उदगयन श्रापूयमाणपश्चे HUAI ATs चाल- कमापनयनगेादानविवाहाः ॥ १॥ wat चालकमैदी्नां काले विधीयते। उदग्‌ यदा गच्छल्या- दिव्यः तदुदगयनं । तथा लेकप्रसिद्धेः। श्रापुयमाणएस्य GR यः पत्तः स adm) सहि मासस्य च पच्स्य च कता । श्रथवा श्रापूयमाणखासा Tay श्रापूयंमाणएपक्तः | सहि ext hatred WHI इत्यथः । waa”? कल्याणं नचत्रं । चाल- [१. @. 8] RUSS | ९९ कर्मेति चाखखछैव संज्ञन्तरं नतु ब्रतादे्रानामय काल TAA | ख कथं प्राप्नाति | उपनयनातिदेशात्‌। afe aa गादानयद्णमः- anda स्ालातिदेशात। उच्यते । waaay गेदागयणं । भदानिकं aa gata इति naa यथा क्मणाऽन्यनियमे वाग्थमनादिकं निवर्तयति तथा कालमपि निवत येत्‌ । तस्मात्‌ गादानयरहणं यच गेादानगन्धोाऽप्यस्ति त्रापि यथा खात्‌ । तदि समावतनयणमेव कार्यम्‌ | उच्यते | लाघवार्थं गोदानग्महणम्‌ ॥ Han ` सार्वकालमेके विवादम्‌ ॥ २॥ एके श्राचायाः सर्वस्मिन्‌ काले विवाहमिच्छन्ति। नोादगय- नादिनियमः। तेषां केऽभिप्रायः । रोषश्रवणात्‌ छ तु मर्त्यां fe तिष्टन्यां रोषः पितरण्डच्छति' इति । wa च लाकिका दोषाः समुत्पद्यन्ते ॥ २ ॥ | तेषां पुरस्तात्‌ चतस ASAT RAT EAT ॥ ३ ॥ तर्वागरशणं fara विवादस्यानन्तरलात्‌ सवेषां wee मिति चेत्‌। aa दशेनात्‌। स्वेषां खः यदयं विवादे चतुर्था- मित्या । उच्यते । तेषां सम्बन्धिन्यः श्रन्तवेतिन्यः एता रातयो भवन्ति नतु तेभ्यः qa भवन्तोत्येवमथ तेर्षायदणं । तरि पुरखाद्‌-गणमपारथेकं । न । प्रथोजनमुपरिष्टादच्यामः | सद्याव- चनं किमथे । aan Fad यच परिमाणएवचनं प्रव्युचग्रहणं वा 92 Ro eqratiadta [१. 8. ५] नास्ति धाता ददातु दाशुष इति erat इत्यादो aa कथं प्रत्यादेशं हमः स्यादिति। तदसत्‌ । एकमन्त्ाणि कमाणोति- न्यायात्‌। श्रपि च। खादाकारान्तेमग्लेरिति प्रतिमन्धं खाहा- कारः प्राप्तः स चप्रदानाथेः। नच तमतिक्रम्य हेातव्यमिति युक्तं ayaa विद्यमानाया गता। तेन waa प्रह्युचमेव tra दति सिद्धं । का पुनरस्य गतिः । aaa नियमाथैमिति प्राहः । ममु ्चयपच्वेऽपि कथं चतस्त एव स्यः न बह्म इति कथं प्रयागः एकेकस्या चचाऽन्ते एकैका श्रा तिरिति। तदप्यसत्‌। प्राधान्ये नाड तिविभिप्रकरण्त्ात शआ्राङतिसमुय एव न मन्तसमु- यः । किमथे atte नियमार्थमेव wre एव स्युरिति ते- नाञ्यभागे न भवतः ate खिष्टकदपि न सख्यात्‌ । न । पुरस्तान्निय- ar fe पुर स्ताद्भ ew छतं । श्रावारो त स्त एव श्रनाङतिलात्‌। wae परि रूरणविकर्पायंम्‌॥ २ ॥ द्म आयुषि पवस इति faata: प्रजापते न त्वदेतान्यन्य दति च व्याहतिभिवा ॥ 8 ॥ चतदभिः। चतदणामेव fe खच व्यादइतिसंश्चा छता । arefa- fag a खद्ेव्यादिभिः॥ ४॥ समुचयमेके ॥ ५ ॥ एके श्राचायाः Beda वयाइत्याङतोनां च समुखय- face fa | तेनाष्टातयः ॥ ५ ॥ [१. 8. ©] RUSS | ९९ नैके काञ्चन ॥ € ॥ एके श्राचायीाः कामप्याङ्तिं नेच्छन्ति नेक waa ana काञ्चनगरदणम्दगाडतोनां व्यादत्याहतौनां चायं प्रतिषेधा यथा स्यात्‌-किमृशब्दस्य सर्वनामलात्‌ waaay प्रछतपराभभेलात्‌- see दातव्या दत्येवमथे । तेनाऽनादेशाङ्तयः सिद्धाः ॥ ६ ॥ त्वमयमा भवसि यत्‌ कनीनामिति विवाहे चतु- af von ॥ ४ ॥ wa संश्रयः । पृवेस्या बाध उतोरत्कषै द्रति । उत्कषै दृति तुमः । ्रसमानजातिलात्‌ | समार्नजातेरेव fe बाधो विदितः। एष समा- नजातिधमं इति तच्छब्दचादितख् समानजातिभवति । यथया । | श्रय सामिधेन्यः ताः सामिधेन्य इति। श्र च तच्छन्द्चादित- लात्‌ न बाधः। श्रपि acne: | यथा भ्रतिप्रस्थाता वाजिने ढतोयः' दत्य श्राग्रोधरखोत्कषः तददचापि। श्रपि च। सद्धानि- fot न पूरवे बाधते। यच तु बाधते तच स्थानग्रदणं करेति । चथा easier मददात्रतमिति। तस्मात्‌ उत्कषे इति fe SAN on | दति प्रथमे चतुर्थो कण्डिका vel RR सशलायनीये [१. ४. 8] कुलमग्रे परीक्षेत ये माढतः farsa यथोक्तं पुर- स्तात्‌ HR *कुलशन्देनामी वंश महापातकादिरहिताविति सिद्धे तथा- ऽपस्मारादिदाषरदडिताविति कलमे प्रथमं परोक्तेत। ad यं area: पिदढतश्चेति यथेक्तं पुरस्तात्‌ । ta ater: faery दश्- पुरुषं समनृष्ितविद्यातपेभ्यां Jay कमेभिर्येषासुभयते वा त्रा- we frig: frame इति । wae बधुवरगुणे्यः कुलमेव प्रधानं स्यात्‌ TIAA ॥ ९ ॥ श्रय वर्रणमाइ | बुद्धिमते कन्थां प्रयच्छेत्‌ ॥ २॥ श्रथदर्भिनो बुद्धिः केऽथैः। यः शास्तराविरुद्धः | तते बुद्धि मते कन्यां WaT २॥ श्रथ कन्धागुणएमाइ | बुडिरूपशललष्रणसम्पन्नामरेागामु पयच्छेत ॥ ३ ॥ बुद्धि रूपशीललक्षणि्यकरां रेागव्रजितां कन्यामुपयच्छेत <- कुयात्‌ | यतर खमन रमते AZT र ॥ लक्षणानां दुरगाहल्ं मत्वा परोक्तान्तरमाद । दुविन्नेयानि लषटणानोति ॥ ४ । लक्षणानि SHA कला एवं TAA ॥ ४ ॥ # कुलशरब्देनेत्यादिसर्डितावित्धन्तं Ste खादश्पु° नान्ति। AN ° 9 { ये मात इत्यारभ्य पिट तच्चेके Ka Go Yo athe | [९.५. ६] ROG; | RR अष्टो पिण्डान्‌ AA कतमग्रे प्रथमं जन्त कते सत्यं प्रतिषश्टितं यदियं कुमायभिजाता तदियमिडह प्रतिष- wat यत्‌ सत्यं तद्‌हश्यतामिति पिण्डानमिमनय कु- मारोँ ब्रयादेषामेकं खृहाणेति ॥ ५॥ खेजादिभ्थाऽषटम्या wacarenset पिण्डान्‌ wat “खतमयेः CHAT ATS कुमारीं वरूयारेषाभेकं गट हाएेति। पुनः- पिष्डग्रडणं कुमाय श्रभिमम््रणं ania सापि fe दितीया निर्दिष्टा ॥५॥ ध्ेचाच्ेदुभयतःसस्याङ्ह्णीयाद त्रवत्यस्याः प्रजा भ- विष्यतीति विद्याद्गष्ठात्‌ पशुमती वेदिपुरीषादद्यव- चेखिन्यविदासिने इदात्‌ सर्वसम्पन्ना देवनात्कितवी चतुष्यथाद्विप्रत्राजिनीरिणदधन्धा भमशनात्‌ पति- atu ॥ ॥५॥ उभयतःसस्यात्‌ Varad wow waa चेत wer: प्रजा waa भविव्यतोति विद्यात्‌ । एवमुत्तरवापि मेयं | यदे- कश्चिन्‌ संवत्छरे टिः फलति तद्‌भयतःसस्दं चेचं । suet कर्मणि या बेदि रस्याः पुरषं । श्रविदासिद्धदा नामाऽशयं ददं । देवनं gre! यत्रोप्तबीजं न प्ररोहति तदिरिणं st प्रब्रजतीति 28 Srasaaty [१. €. ९] दिम्रत्राजिनो । सैरिणीति यावत्‌ । पतिं न्तीति पतिप्नो। wa प्रजास्तुतिनिन्दाद्दारेण चैव स्तुता निन्दिता चेति awa । उन्तरै- स्वमिवैक्येः सेव fara ६ ॥ दति प्रथमे पञ्चमो कण्डिका lie FARA कन्यामुदकपृवां दद्यादेष ब्राह्मा FATS! | तस्यां जाता दादशवरान्‌ दादश परान्‌ पुनात्युभ- यतः। कत्विजे वितते कमणि दद्यादलंकत्य स दैवा दशवरान्‌ दश परान्‌ पुनात्युभयतः। TE धमं चरतं इति प्राजापत्यो्टावरानष्ट परान्‌ TATA: | गा- मिथुनं द्नोपयच्छेत स आर्षः सत्तावरान्‌ सत्त परान्‌ पुनात्युभयतः। मिथः समयं छत्वोपयच्छेत स TATA: | YAR TATA ASA स आसुरः । सुप्तानां प्रमत्तानां वापहरेत्‌ स पेशाचः। हत्वा fren च शीर्षाणि रुदतां REET दरेत्‌ स राक्षसः ॥ १॥ =O कन्यामलङ्त्य seat दद्यात्‌। एष विवादो aaa भवति | Ta कन्यायां जाता दादशाऽवरानत्यत्छमानान्‌ द्वादश परान्‌ पुनाति। उभयतो wea: पिदढतश्चेत्यथः । एवमृत्तरचापि नेयं । वितते कर्मणोति वैतानिके aimee: | मिथःसभयकरणं नाम ल (१.७. १] VW | ay मम भाया WATE तव पुरषो भवामोव्येवंरूपेा विवादा गा- wade: । कन्यापिचे धनदानेन या विवादः स श्रासुरसं्ञः | Gia: प्रमन्तेभ्याऽसावधानभ्यः कन्यामपदत्य या विवादः स पि- Wey: | यद्धं कला कन्यामपदत्य यो विवादः स राक्तससं- Wa: | एवमेतेऽष्टा विवादाः | तच पूर्वेषु चतुषु पवः पूवैः प्रशस्तः | उत्तरेषु VIY THAT: पापीयान्‌ । तच पुर ब्राह्मण । दत- रयोः प्रतिदद्टाभावात्‌ श्रा्िज्याभावाच । aad: लजियय्य. पुराणे दृ त्वात्‌ । Way aes. agate: wary ARQ. धमसंथागात्‌ | इतरे चयाऽनियताः ॥ ९ ॥ दति प्रथमे षष्टी कण्डिका ie श्रथ SIMA जनपदधमी ग्रामधमाश्च तान्विवादे प्रतीयात्‌ ॥ १॥ अ्रथशब्दाऽधिकाराथः। यदचते तदिवादे वेदितव्यमिति, *खलक्तः | उच्चावचग्रदणं कथं। एते जनपदधमोादये नानाप्रकारा frac नेकेन ait समुचेरन्निति। जनपदधमी Peele: | या- मथब्देन नगरमुच्यते। waxes दितोयामिर्देशे सति waa सिद्धे तानितिवचनं कुलधर्म wf कायौ दत्येवमथे | तान्‌ ता- द्‌ शानित्यथेः। विवादाधिकारे पृनविवादग्रणं aa विवादे यथा * खलरक्तः इति Ge qe पाठः | परन्त्‌ खलूक्तोरिति साधुः। 1 . xq SUITS [९. ७. ३. ] सयरित्येवमथं । दतरथापयमनकालादुत्तरकालं विदितलादुपय- मने न स्युः । उपयमनं नाम कन्यायाः खौकरणं । प्रतीयादिति कुयादिव्यथेः॥ ९॥ | यत्‌ तु समानं तदश्यामः॥ २॥ ` fanufag । यथया अन्यान्दरपदेशादेव waa भवन्ति पा- व॑णादोनि तथेदमपि wai नियमाथे afe जनपदादिधरमाणं वच्छमाणधमैणां च विरोधे सति वच्यमाएमेव wa gaat जनपदादिधमममिति यदच्यामस्तत्‌ सर्वच समानमेवेत्यथैः। *वेदे- रेषु सद्य एव व्यवायो दृष्टः tea तु “ब्रह्मचारिणे विरामः दति ब्रह्मच विदितं | तच ¡ गद्योक्रमेव gaa न देशधर्ममिति सिद्धम्‌ ॥ २॥ | पश्चादग्रेंषदमश्मानं प्रतिष्ठाप्येत्तरपुर स्ताद्‌दकु- म्भ समन्वारब्धायां हत्वा तिष्ठन्‌ प्रत्यद्ुखः OTSA श्रासीनाया Vala ते सोभगत्वाय इस्तमित्यङ्क्ठमेव ग्ृह्नीयाद्यदि कामयोत पुमांस रव मे पुचा जायेर- fata ३॥ श्रभनिप्रतिष्ठापनेत्तरकालं पश्चाद ग्रेदु षद मश्मानं प्रतिष्ठाप्य उत्त- रपृवेदेशे उदकुम्भं प्रतिष्ठापयेत्‌। तत श्राज्यस्य बददिषि सादनान्तं अव क व कव * कवाचिदषोषु इति do To पाठः| | + Wea xfa eo Yo UTS: | ‡ weratata Go qo पाठः| [१. ७. ३] गद्यते | २७ कला समन्वारम्धायां वध्वां दाभ्याधानान्तं शला ततः TST WSS तिष्ठन्‌ प्रत्यङ्मुखः AHA श्राततोनाया अ््ुः्टमेव खक्ञोयात्‌ Vela Fata) WAAAY रस्त- ग्रडणयेभेवत्येवायं । दृषत्‌ प्रसिद्धा । श्रश्षा तत्पृ्कः । तचरोभयेोः प्रतिष्ठापनं सिद्धम्‌ । एवं चेत्‌ दाषः । श्र्ानमारोडयति' [ग्ट०९। ७।७] दूत्य पृचकारोादणं wal तदि saree ae विशेषणं wai दषदमश्मानमिति श्रममयोमित्यथेः। ` ग्टणए्मग्यपि fe लोके षदिद्यते। afe पुचकप्रतिष्टापनं न स्यात्‌ । न । स्यादेव aretuata | द्तिणएतः पल्यपविगेत्‌. उन्तरतः पतिरिति श- Slat दृष्टं । BAW a: साघनान्तराऽन्‌पदशात्‌। एवम्भता- व्यक्रहामेत्यनेनेवावस्थाने fag “तिष्ठन्‌ समिधमादथ्याद्‌” [ओ °] इत्यत्र तिष्ठन्‌-यदण कथं । श्रन्यत्रासोनस्य कमाणि स्युरित्येवम asada afew तिष्टन्‌-यणं । serge इति aga rare । we नित्याः प्राञचश्ेष्टाः Gat UUs) इत्यनेन ्राभुखले fag agen श्रासोनाया इति वचन मरव्यञ्मुखाधिकार- निटतत्यथे । रासोनाया kaa कथं । इत उन्तरं वध्वा विदितं कमै तिष्ठन्या स्ादित्येवमथें । “उत्तानेन त्तानं पाणिं zee नीचेन चोत्तानम्‌' दति शाखान्तरे दृष्ट । पृजशब्दः पुंसि स्ति- याश्च खता TB: ‘Rat वा छता वापि य विन्देत्‌ खद शात्‌ सुत | पाची मातामहस्तेन दद्यात्‌ पिण्ड दरेद्धन ॥ दति ॥ [मनुः€।९९६] दादे मातामहः UT भवति इत्यथः । लेके च fe ४ 2 gc च्य ऋलायनीये [१. ७. ६] aft yamee प्रथृश्ञाना दृश्यन्ते ufe युक्लेति। मन्ते च zai पुरमा सते gar जायताम्‌ इति । तस्मात्‌ पुमांसः पक्ता दति विशेषणं । श्रथवा । Waal नरकात्‌ यस्मात्‌ पितरं चायते सुतः | तस्मात्‌ Te इति Hee: खयमेव खयम्भुवा ॥ दति ॥ [मन्‌ः९।९२८] एवषिधः स पुल जायेत न प्रथमप्रशतिमाचभित्येवमथसुभ- योगर रणम्‌ ॥ इ ॥ अङ्गलीरेव स्तीकामः॥ ४॥ एवकारोाऽङ्गृष्टनि टत्यथः। स्तोकामेा दुदिढकाम इत्यथः ॥४॥ रामान्ते इस्तं साङ्गष्ठमुभयकामः ॥ ५ ॥ उभवकामः पुत्चदुडिढकामः श्रङ्गुष्टा ङ्गुलोभिः we इस्तं ग्ट ज्ोयात्‌॥ ५ ॥ प्रदक्िणमभिमुद कुम्भश्च fa: परिणयम्‌ जपति । BAA सा त्व सा त्वमस्यमेाहं Bice एथिवी त्व सामादग्टक्‌ त्व are धपिवद्ावहे प्रजां प्रजन- Tae सम्पिय राचिष्णु सुमनस्यमानैा जोवेव शरदः watafa ॥ ६ i शरभिमुदकुमश्च निःप्रदकिशं वधु. सलः परिश्य्‌ अपति | [१. 9 <| RUBS | Re श्रमेादमसमोति | उदकुम्भग्रदणमन्येषां swore afeanc- णाथेमित्येके । wi त विवादे यदन्यद्‌ दृष्टं पाचं WaT तस्येव बहिःकरणा थैमिति। विर्यं परिणएयनेन सम्बध्यते उत जपेन । यरि पूवण afe aaa: सात्‌ । श्रथ जपेन तदि सत्‌ परिणीतिः। पुवेफेति aa ga परिणणेय परिणीयेति तख बहलं दर्शितं । जपश्च परिणयाङ्गमिति sat यावत्‌ परिणयन- मावतेते॥ £ ॥ | परिणोय परिणयाश्मानमाराहयतीममश्ानमा- राद्ाश्मेव a सिरा भव। सदस पृतनायताऽभि- तिष्ट प्रतन्यत इति ॥ ७ ॥ वीष्छावचनं सवेपरिणयनेष्वश्षानमारोदणं कारयितव्यमि- MATS | WII कर्मणः कः कतौ । BATS | कुतः। वच्यति । शिरसी उदङ्म्भेनावसिच्य' [ग्ट ०१.७.२० ] af खयंकटठेले सति श्रवसेचनं कतु न शक्यते । तदसत्‌। *च्राचार्येण we विष्टो विवाहं करोति | उदङ्गमग्रदणन्तु तचस्थमुदकुम्भं लक्षयति ॥ © ॥ TATA VENT भ्राता म्राठस्थाने वा दिला- जानावपति ॥ ८ ॥ ततो TBAT उपस्तोय वध्वा भाचादिरिंलजानावपति । वरा जामदन्धञ्येचि; | ततः शेषं प्रत्यभिघाये श्रवदानं च प्रव्य- # बर ण्व AU शाचायेणे्यवं पाठः Ge Yo Twa | Re अाश्रलायनीये [१. © ९२। भिघारयति | एवमवदायावदाय विभिर्मन््ेजंहाति। sree: पिदव्यपुच्तो मातु लपृचश्च ॥ ८॥ चिजामदम्रानां ॥ <€ ॥ पञ्चावत्तिनामित्यथंः ॥ < ॥ neared इविः ॥ १० ॥ इविःशब्दः शेषे वतेते, यथा नाच दवींधोति॥ ९०॥ ATA ॥ ११ ॥ श्रवदानमित्यथः | उपस्तरणाभिघारणे कः कराति। भराता | ga: | समानकढैलनिदेशात्‌। तदयुक्तं । यदि ea भाताऽभिप्रेतः स्यात्‌ RIBS भ्वातोपस्तोयत्येवावच्यत्‌. तस्माद्र एव करोाति। ayn समानकढेलनिदेशादिति | तच ब्रूमः। अ्रसमानकटकलेऽपि fe क्रामरत्यये Sad यथा श्राज्यां तिं डला Hel धनं दद्याद्‌" दति हेमे ब्रह्मा कता. दाने यजमानः इत्यादिषु पूवेकालता- मामेव faafad तददच्रापि॥९९॥ रषोाऽवदानधमेः ॥ १२॥ aa यचावदानमेस्ति तच aaa धमा nadia: | मध्यात्‌ पूवोधौख दविषोऽव्यतीत्यादेो ॥ ९२ ॥ |१. © ९४] meas) ` ३१ अर्यमणं लु देवं कन्धा अग्रिमयक्षत, स इमां देवा saa पेता मुश्वातुनामुतः स्वाहा । वरुणं नु देवं कन्या अग्रिमय्त, स इमां देवे वरुणः पेते सुश्वा- तुनाम॒तः खादा। wa तु देवं कन्धा अभिमयक्त, स इमां देवः पषा पेता म॒श्वातुनामुतः स्वाहेत्यवि- च्छिन्दत्यश्ञलिं खुचेव जुह्यात्‌ ॥ १३ | को जदहाति। वधूः । कुतः । अविच्छिन्दव्यज्ञलिमिति स्ती- लिङ्गनिदंशात्‌। कस्यैते मन्त्राः। वध्वाः। कतः सा fe जाति. मन्त्रलिङ्गात्‌. कन्या श्रग्निमयक्चतेति। तदसत्‌। नहि स्तीणं मन्लेव्वधिकारोऽस्ति। नन्‌. कथं पन्नोवाचने । तच वचनमलसि. wag सन्दिग्ध | तस्मात्‌ वरस्य. मन्लाः। मन्ललिङ्गाख. स wat देव इति fe परोचनिदेंशः। यदि fe वध्वाः खः स cat रेव इति न स्यात्‌। aa ate gerifa तच ga ्न्यस्याऽपि wal Twa | अष्वयुंजदति हाता वषरकरोति। am मन्तलिङ्गादिति। aa ga! न तरेयं कन्याऽभिधोयते. श्रन्या एव तु कन्याः। यदौीयमभिधोयते बहवचनं नोपपद्यते । तथाग्रतख Vere: | तस्मात्‌ वरख्येति सिद्धं ॥१९॥ ` अपरिणोय श्रपेपुटेनाभ्यात्मं TUT चतुर्थं ॥ १४। अरप्राप्रनिषेधः frre: | च॑तु थेदामं छला कथममन्तकं परि- way स्यादिल्येवम्थमित्येके। wa तु चोणि परिणयनान्यान- RR SII TAs [१. 9. ११५] म्तर्येणेक्रानि. तच Wal शमाः. तच कथं पुव पे परिशयनं wat पात्‌ हामः स्यादिति ज्ञापयितुमिति। wave: are दवष्णीवचनं प्रजापतिन्नापनाथे | चतु थणं कथं । एतस्य द वयस्य faved न स्वात्‌. स एव च कता यथा ख्वादिति। तेन वधूज- डहाति॥ ९४ ॥ Ware हेके लाजान्‌ परि णयन्ति तथेोत्तमे आहुतो न सन्निपततः ॥ १५॥ श्रमिमता्थन्नापनाया शब्दः । एके STATA पञ्चत्‌ परिण्यन्ति। किमिति। तथा aaa set a सन्नि- पतत दति त्वा । पूवंसिंसहु पत्ते उत्तमे श्राती सन्निपततः। कोऽयं सन्निपाता नाम यदि पूवाहतिभरिरसि म्रचेपः। न तडि कचिदप्यसाविष्यते, fa पुनः पुव॑स्िन्‌ परे! wera । न. THAT STH: | पावैणादो TAMA! aaa | यथयेात्तमे आ डतो न सन्निपततस्तथा कतेव्यम्‌। उन्तमयेोराडत्यामध्ये परि- way करतेयमिव्यथेः । कथं वा न स्यात्‌. अपरिणोय एषंपरेना- भ्वात्ममिति । ware छतमपोर मध्ये परिणयनं निवतयेत्‌. wea वा पुवस्िन्‌ पले उन्तमे सल्लिपततः। wa तु न सन्निपतत दूति वदन्‌. अरपरिणोय-वचनं चतु थेपरिणयनाथेमिन्यस्िलपि पके पुवं परिणएयनं Bat पश्चात्‌ हमः. न चानन्तयंणए Ba. इति ज्ञाप यति। यदि ल्वानन्तयेण Ga: सात्‌ सवाखामेव सन्निपातादुत्त- मयाराङव्याः afer पत्ते सन्निपात इति नोापपद्यते॥ ९५ ॥ १. 9. re] उरद्यखचे। शदे अथास्यै शिखे विमु्चति यदि छते भवतः॥ १६ । mame ददानो खिष्टशन्निटत्यथेः। *श्रस्या दरति वरस्य नि- ame: | यरौत्यनिव्ये । {देशधमोादिना यदि छते भवतः । के Gd भवत दूत्या ॥९६॥ waa केशपश्याबद्धे भवतः। प्र त्वा मुच्ामि वरुणस्य पाणदिति ॥.१७॥ WaT मृञ्चामीति efaut frat विमुच्चति॥ you उत्तरामृत्तरया ॥ १८ ॥ Rat मुश्चामीदयुत्तरां fret विमुञ्च ति। वरख त॒ भिवे at विमुञ्चति॥९८॥ THAI AAMT सत्तपदान्यभ्युत्कराम- यतीष ware दिपदी रायस्पोषाय चिपदी माया- भव्याय चतुष्यदौ प्रजाभ्यः WITT षटपदी सखा सक्तपदौ भव सा मामनुव्रता भव, पुचान्विन्दावदे IEW सन्तु जरदष्टय इति ॥ १९ ॥ अ्रयशब्द; पर्वेण Gel एनां वधु. श्रपराजिता प्रागृदौचौ तच सप्तपदान्यभ्यत्क्रामयति वधू सप्तभिमन्लेः। वाक्यख साकाङ्ख- भ ieee eee ease aa Reo +a eat xau) acfacmugateta Go To Us: | † यदि wad भवत इति य्रामाद्धिमाणामनिवतल्वादिति Fogo utsy 2 | Re चाखलायनीये [१. ©, २२] त्वात्‌ भवादेख ana सज्िहितलाखच प्रत्येकं सम्बध्यते | यथा tea दुद्धिखाभमोति wee: प्राणाय लापानाय त्या व्यानाय लोकिखामि, इत्यन्ये वाक्ये पठितेऽपि पवेजापि सम्बध्यते. तदद्‌ चापि । एेतरेविभिरणयक्र. भवादि सवं समाने" टतिं । तेन इष एकपदौ भव । सा मामनुत्रता भवेति सवं सम्बन्धनीयम्‌ ॥ ९ ॥ उभयः सन्निधाय facet उद कुम्भनावसिच्य ॥ ` ॥२०॥ सप्तमे पदे Mae TTY एवेभयोः facet afe- धाय केनचिद्‌ दकुम्भमानायग्य तचरस्थेनादकेन शिरसो श्रवसिञ्चति। अथाज्येन खितं जहाति ॥ २०॥ ब्राह्यरधाश्च SATA जोवपन्धा जोवप्रजाया अगार रतां राचिं वसेत्‌ ॥ २११ यामान्तरगमने यद्यन्तरा वसतिः स्यात्‌ तदा एवंगणयुक्रायाः ब्राह्म्या wesractt रातिं वसेत्‌. वसतिं कवादिल्यथेः । खग्रामे faaregara विधिः ॥ २९ ॥ श्ुवमरन्धतीं सघ्तकूषोनिति दृष्ठ वाचं विजेत ओवपन्नीं प्रजां विन्देयेति ॥२२॥ ॥७॥ wala हेमे रात्र धुवादीन्‌ Tel वाचं विजेत "जोव- va? दति मन्लेश । दानीं वाम्िखजेगविधानात्‌ हेमादारण्व [१. ८. श्‌] RUT | १५ एतावन्तं कालं वाचा मियम शति गम्यंते। कस्यायं वाम्विसगेः | वध्वाः । कुतः । मन्तलिङ्गात्‌। तथा fei जोव; पतियैस्याः सा Tare । जोव दृति कतेरि पचाद्यच्‌ । “पद्युना यज्चसंयोगे' [पा ° ४।९।द्‌ द] विभाषां स्पृश्यं" [पा०४।९।२४] इति ङोप्‌- प्रया नखान्तादेश्ः॥ २२॥ दूति प्रथमे सप्तमी कण्डिका tion GEESE Cer प्रयाण उपपद्यमाने, पूषा त्वेता नयतु इस्त्शचे- ति, यानमारादयेत्‌ Wg A विवाहष्ामानन्धर खग्दं गन्तव्यं । तच यदि ग्रामान्तरे ग्ट ष्ठात्‌. तथा सति तच प्रयाणे यदि यानमृपपद्यते. तथा सत्युप- पथ्माने याने यानमारेषयेत्‌ वधू मन्तरेण । तेन प्रयाणे यान- स्याऽनियमः। यानादभ्येन शिविकादिना ware च न भवति we: | खग्रामविवाहपचछे खग्टहगमने नायं विधिः॥ २॥ , शश्मन्बतीरोयते संरभध्वमित्यद्ंचन नावमाराह- येत्‌ ॥ २॥ यद्यन्तरा नाव्या नदौ स्यात्‌ तदाऽनेनाद्धंषेन AAMT eA. वधूमिति शेषः॥ २॥ £ 2 ` इ शआाश्मलायनीये [१, ८. 9] उन्रेशाक्रमयेत्‌ ॥ ३ ५ उन्तरेणाद्ध चेन. श्रचाजदहामेत्यद्धंचन TITAS ATTA UR जीवं रुद न्तीति रुदत्यां ॥ ४ ॥ गोयमाना वधूः यदि रादिति बन्धृवियोगात्‌ तदा एता- ‘aq श्रयं विधिः खययामेऽपि भवल्यविशेषात्‌॥ ४ ॥ विवाहाभ्रिमग्रताऽजखन्नरयन्ति ॥५॥ विवादाग्रियदण श्रग्िविशषनियमाभावश्ङ्ानिदटत्यथं | श्रज- सग्र्णं भियमाणस्य *नयनाथे | तेनान्य्र प्रयाणे समारोपणं teen नयनं गम्यते । wey fafa: खग्रामेऽपि भवत्य विेषात्‌॥५॥ Rady देशदशचतुष्ययेषु. माविदन्‌ परिपन्थिन इति जपेत्‌ ॥ ei wary विवाहादिभोभनेषु दे्रट्रुच ठ व्ययेषु एताञ्च- पेत्‌॥ ६ ॥ वासे वासे सुमङ्गलीरियं वधूरितीशकानोष्षेत wor {> ॐ ४९ १०९ $3 वसता वसता Tan: सन्ति चेत्‌ तानेतया Ta वासाद- न्यते wea: । वीष्यावचनं प्रतिवसतौ मन्तप्रा्य ॥ ७ ॥ * faaarafafa Ge Go aia: | Taal aqafaas qaitata do we gra: | [१. = € ] RWS | ह ze प्रियं प्रजया ते सब्धध्यतामिति शह प्रवेश येत ॥ ८ ॥ श्रनया वधू WE प्रवेश्येत्‌। ददमादयो विधयः खग्रामेऽपि विव्राे भवन्ति ॥ ८॥ | विवादाभ्रिमुपसमाधाय पञ्चादस्याऽऽनडुं WaT- स्तीये प्राग्ग्रीवसूत्तरखाम तस्मिन्‌ उपविष्टायां समन्वा- रब्धायाम्‌, आ नः प्रजां जनयतु प्रजापतिरिति चत- रभिः प्रत्युचं हत्वा, way विश्वेदेवा इति दघ्नः प्राश्य प्रतिप्रयच्छेद्‌ाज्यशेषेण वानक्ति हदये ॥ € ॥ श्रगनिप्रण्यमान्तं छलाऽप्रिमुपसमादधाति. समिधः प्रतिय ्रज्बलयतीत्यथः। ततः पञ्चादस्वाऽऽनदूदं चमोस्तुणाति. प्रागगो- वम॒त्तरलाम BSAA. ततोऽन्वाधानायाज्यस्य बर्दिषि सादनान्तं कृत्वा तस्मिन्‌ चमे्पविष्टायां समन्वारभा्यां वध्वा. दू पाधा- नाद्याञ्यभागान्तं Bat. भ्रा नः प्रजामिति wef: vee Sar. ततः समश्चन्वित्युचा TH एकदेशं खयं प्राश्य व्य mare शिष्टं दभि प्रयच्छेत्‌ । सातु at acai) waa प्ररक्रस्य मन्त्रस्य उभयप्राशन।थैवात्‌ Sway. नाविति दिवचनात्‌। श्राव्य शेषेण वा उभयो दये wate. तेनेव waa) wa श्रत ऊ- fafa विद्या पाठः कायैः, area ततः खिष्टकृतादि समा- gt ष्याखलायनीये [१. = १०] पयेत्‌ | विवाहाग्रियदणं ्रन्यनि टत्यथं । कथं पनरन्याभ्निभ्रारिभङ्ा. rete वच्छामः' [ग्ट ° ९।९।९] दूति प्रतिन्नातम्‌। उच्यते | दा- यविभागकाले श्रभधिः परिग्टद्यते चेत्‌. श्रचा्न्याऽभ्भिः प्रसज्येत. तन्नि टृत्यथेमिदं । श्रपि चाज विवाहाभ्िगरणात्‌ म विवाड्डाममा- चेण रग द्यवसिद्धिः किन्त गटदप्रवेशनीयहामे aa | एवमुभा- wt डामार्भ्यां weeafafe: नेकेनेति ज्ञायते । तेन गदप्रवेशमोय- हमादवैीक्‌ दशेयुणेमासप्राभ पावंणखखालीपाके न कायः । परि- अरण्डेामस्दु काये एव. पाणिद्णादि” [ग्ट ° ९।९।९ ] दति वच नात्‌ । aud च काय॑मेव, तस्याभ्निविशेषविध्यभावात्‌ | तेनाग्भिना्र हामदयं कायैमिति सिद्धं | उपसमाधायति श्रास्तरणकासपरे भाथे | aya समानकर्ठकलसिद्धार्थे. तेम यथापसमाधागग्रशं मास्ति तचाऽन्यो. वोपसमाधानं gem तस्िन्नितिवचनं चमेस्तरणान- न्तरं *तन्त्रान्तरमितिज्ञापनाथे । HATE कथं. eared हेमः स्यात्‌ न साहाकारान्त TATA | STRAT पठन्‌ जुहया- दित्यः | तेन वत्र प्र्युचग्रहणं मास्ति तच साहाकारं हला पञ्चात्‌ हामः। wee वेति सिद्धवदुपदेशात्‌ श्रनादेभे श्रा- च्येन शाम इति गम्यते ॥ ९ ॥ अश्षारालवणाशिनि ब्रह्मचारिशावलंकुवाशावधः- शायिनो स्यातां ॥ १०॥ विवादादारभ्य एते निमा MIWA: | * तन्नान्तरमित्यस Blt अङ्ान्तरः कल्व्यमिति Go To urs: | [१. ८. शद] RAGS | ३९ ` *हेडिम्िका राज्माषा माषा मुद्गा मखरिकाः। wet cara निष्पावास्िलाद्याः arcefsar: ii ग्टद्प्रवेशोयद्ामात्‌ प्रागपि नियमानामिष्टलात्‌ योगविभागः छतः॥ ९० ॥ | उन्तरावधिमार | Co चिराचं [| tara Sg चिराचं दादशराचं ॥११॥ श्रता प्रवेशन यदामादूद्धे faust aewr वा मि- यतो Wat ॥९९॥ संवत्सरं वैक कऋषिजीयत इति ॥ १२। Wat वा नियता स्यातां एक खषिकल्पः पचा जायत इतिं Ba) न्ये वाहः. तान्ते एक षिः सम्पद्यते, पिदभेोजं विदाय पतिगेोचं भजत cae ९२॥ अरितव्रतः qatar qa Tay Wag ज्रतानन्तरं खयाविदे वध्वा उपयमनकाले vated वस्तं दद्यात्‌ BAA दृष्टा we: या, यथा टृषाकपिरिति. सा च सत्येन तभितेति छक्र । कथं तत्‌ water वेत्ति. खरतो ava इत्यादि ॥ ९२॥ | * Rafa कारिका सं, qo नान्ति। † खत ऊद्धंमिति पददयं Sto qo पु° afer ge च्पाश्चलायनीये [१. ९. २] अन्नं ब्राह्मणेभ्यः ॥ १४ ॥ दद्यादिति WN Ws ti छथ खल्ययनं वाचयीत ॥ १५॥ ॥ ८ ॥ ॐ खसं भवन्तो ब्रवन्वि ति । ते च ॐ खस्तोति Hay ea ` इति प्रथमे wealth कण्डिका ॥ ०॥ ee, हि eee eee पाणिग्रहणादि wa परि चरेव्छयं प्यपि वा पुषः कुमायन्तेवासी वा WN पाणियदणप्रश्ति गद्यमग्निं परिचरेत्‌ खयं पल्यादया वा। पाणि्रदणादिवचनं गदपरवेशनोयहे मामन्तरकाले प्रारम्भाशङ्ा- froma! यदिधास्यते तत्यरिचरणं। *witgarit न era कमं कुयातामित्येके। कुतः । स्तीणं मन्ल्ाऽनधिकारात्‌ । wi ठु सहामकं। RA) वचनात्‌। पन्नीखन्नडनवत्‌ । waar fra nu नित्यानुखहात स्यात्‌ ॥ २॥ अनुशब्दः परिशब्दस्य खाने | नित्यं परिण्दीतं खादित्यथेः | किमक्रं भवतिं । ` यदि विवाहाग्निनष्टः स्यात्‌ तता नष्टारणप्रा- ° पत्रीकुमायारहामकमेके इति So oy AIS: | [१. €. 8] RUGS | | ४९ यिन्त war परिशरदिति। श्रथवा आत्मनः Ver वा समीपे कथं नित्यः स्यान्‌ नेभयोरन्यतरः स्थापयितव्य इतिं) अथवा हेायद्धर्मस्योपलेपनादेर्गिश्यथे । तदपि fe कचग्र्णेन प्राप्नाति. परिसमूहनादिवत्‌॥ २ ॥ यदि तू पशगम्येत्पन्युपवसेदित्येके ॥ ३ ॥ यदि प्राद्‌व्करशकाल उद्वायेत्‌ ततः श्रन्यस्मात्‌ ₹ामकाखात्‌ पन्यपवसेदित्येके। एके-यदणात्‌ यजमान उपवसेदिव्येके। Targa इत्येकामाडतिं TINA इत्येके । कुतः । शास्तान्तरे दशनात्‌ | wa त पूरवेखचमेवं व्याचल्यः। नित्यशब्द उक्रायः. नित्यमाचमनमिति यथा | अनुशब्दः पञ्ाद चनः | एतदुक्रं भवति. यरि sare न awa दायविभागकाले गद्यते । ग्टदोताऽपि wer बा दाद राचमतिकरान्तः. तत उक्या क्रियया पञ्चात्‌ RAT भवतीति । तजर विवाहाञ्याङतयो खाजाडतये ग्टद्प्वेनोयाञ्याडतयञ्च इदया- ननं च भवति नान्यत्‌. कन्यासंस्कारत्वात्‌ | हमद यं चात्र समान- तन्तं स्यात्‌ । लाजरामोऽजापि पल्थश्चखिना कायेः। तद्धामे तख साधनत्वेन TVA | लाजावपनं तु खयमेव करोति न भ्राता | दायबिभागकाले गटद्यमाखे प्रयोगविशेषोऽन्बेव्यः । २ ॥ तस्याग्रिदहेजेण ॥ ४ ॥ तद्ध-गरहशं भयोगविभागाथें । तसखाग्निरहाचेरेव विधिर्भवति नान्येन । तेन पाकयज्नतन्तं न भवति. तरि प्राश्नास्योऽपि afr AUTRE ॥ ४ ॥ * नियमाचमिति Wo ge पाठः| G द्‌ शखश्रलायनीये [१, €. <] प्ादुष्कर ण्हामकाने व्याख्यात ॥५॥ EAE माम TUTTE गापत्यप्राख्येति. एवं प्रातययुं- ायामिति च. प्रदोषान्तो हेमकालः सङ्गवान्तः प्रातरिति । एता- वेव भवतो नान्यदित्यथेः ॥ ५॥ Vai च मांसवजेम्‌ ॥ ६ । हाम्यं चाग्निदचेण व्याख्यातं । पयसा fata wants पञ्च द्व्याण्छाख्ातानि | मांसवजंमिति मां सप्रतिषेधात्‌ शाखान्तरे दृष्ट मपि Sra भवतोति गम्यते | पयो दधि यवागूश्च सपिरोदनतण्डलाः | सामो मांसं तथा तेलमापस्तानि caq gi द्रवद्रव्याणि सवेण setfa कठिनानि तु पाणिना । `येन xaw सायं जाति तेनेव प्रातः प्रतिनिधिवर्जम्‌॥ ६॥ कामं तु बोहियवतिलेः॥ ७॥ कामवचनं पुवीक्राभावे कथमेतेर्घां यदं ख्यात्‌ waaay | ग्रोद्यादयश्च प्रत्येकं साधनानि. न feria, तश न्यायताऽव- THEA ७ ॥ ` aaa खादेति सायं जुह्यात्‌ ea खाहेति प्रातस्तूष्णीं दितीये उभयच ॥ ८ ॥ ॥९॥ नि ष्णो द्वितीये श्रातो suf) द्ष्णींवचमं प्रजापतिध्यामाभ। [%. १०. र| VAST | 8३ उभय सायं प्रातचेत्यथेः। श्रं परिसमृद्य परिखोये vera हामद्र यस्वाऽ्रिचवन्तृष्णों संस्कारं SAT TASHA खाति ङुा- ति. ततः प्रजापतय दति Maer शब्दरूपं ध्याला खाहल्ुपाशूक्वा दितीयातिं seta ततः परिखमुदनपयुं्षएे । एवं सायं! WAR तु पूवेमन्त्रस्ाने याय खाद दूति विशेषः ॥ ८ ॥ दति प्रथमे नवमी कण्डिका ॥ ०॥ अव पारवंणशस्थालीपाकः॥ १॥ उक्राऽथः । पर्वणि भवः पार्वणः | खालोपाकं दति कर्ममाम- Wa दशपृणंमासातिदेशात्‌ काले fag पावेणवचनं पाणिग्र- शाद्यररदःग्रियाशङ्धानिदत्यथं । विवादादनन्तरं या Grant तस्यामस्य प्रथमप्रारम्भः। प्रतिपदयोपाखनं डता ततः परिसमूदना- fe प्रारभेत॥ ९॥ तस्य दशेपुणेमासाभ्यामुपवासः॥ २ ॥ त्य-यदणं नियमार्थे | तदौवोपवासा यथा खात्‌ तदतिदि. arat मण्डदिति. दभयुणेमा साविति कमंनामधेयम्‌। उपवास दत्ये- art) सर्पिर्मिश्रं द धिमिखरं अ्लारलवणएमरितियभित्यारयसख नियमा लच्छन्ते । तस्य ATT AAT RT व्याख्यात TATE ॥ ९ ॥ G 2 98 आ खलायनोषे, [१. १०. ४] दधप्रावहिषोाश सन्रहनम्‌ ॥ ३ ॥ NT बन्धनं तभ्यां werd) श्मः पञ्चदशदारूकः' [० ] इति शान्तिकर्मणि साधयिव्यामः॥ २॥ SANTA शु याजन्द्रमरेन्द्रवजं' ॥ ४ ॥ देवताश्च ताभ्यां arena: | उपा ए्दयाजादिवजें । तेनाऽग्िरग्री- rat पणंमास्यां. श्रभ्निरिद्राप्नो ्रमावास्ायां । *तद्‌ करं शनकेन । QA न सम्प्ाप्नाथेविवादहादनन्तरं | ततः प्रक्रम्य Bata खालोपाकं तु कर्मसु | तच यद्यप्यमाषास्या विवाद्ानन्तर यदा ॥ तथापि पैणेमाख्यादिस्थालीपाकक्रिया खता | waxatxaray: किमर्थः. सश्चयत एव fe ते विहिते, TK AWK वा घन्नयत दति. न चाज eral विहितं । उच्यते | सद्यक्माणि लावदादह्िताग्नेरपोय्यन्ते wine ओपासनाप्नी. स- केभाने त॒ कर्मणि कर्मणि पुगः संखयात्‌। eee दति कट fad षणं । दे चास सन्नयन्‌ भवति सेमेनेष्टवां सेत्‌ | तेना जाऽपि त्य mya: | wet निषेधः। तदि cenit न स्यातां. wera दतिवच्वनात्‌। Sati tant श्रस्याऽपि can vada. wa Waraawqua छता । म चाकाभावः कटेविशेषणम्‌॥ ४ ॥ काम्या इतराः ॥५॥ GMAT या SAI दक्साः ताः काम्या भवन्ति | * तदुङ्गमिलारभ्य खतेत्यन्तं de yo aria | [१. १०. 9] RWS | | कामे सति कर्तव्या इत्यथैः । fan mre यजेत' इत्येवमाद्याः कान्याः। श्रय काम्यानां खान इत्येव सिद्धे उपाँ ए्ययाजादीनामपि निषेधः wal ताज काम्यलेनाऽपि म क्रियेरन्निति भान्ति ष्यात्‌ तच्निटत्यथेमिद वचनम्‌। रथाच किं द्रव्यमुपां प्रयाजस्य तावदाच्यं, तस्य विद्यमानलात्‌ दृष्टवा इन्द्रमहेन्रयोस्तु चरः. साज्ञाग्याभावात्‌॥ ५॥ तस्ये तस्ये देवताये चतुरश्चतुरो मुष्टीनिर्वपति पविचे अन्तद्वायाऽमुष्मे त्वा जष्टं निर्वपामीति ॥ ६ ॥ प्रणोताप्रण्यने तरकालं yo aft agra sinter यवान्‌ वा असम्भवे Way वा fret wee देवतायै चतुरश्चतुरो मुष्टौन्‌ निवैपति. “wae ला जटं निर्वपामि' इति । श्रमृभने शब्दस्य खाने WU frame देवतां निर्दिभेत्‌। चतुरखतर दति वोग्ावचनं रएकैकद्ये Zama wagfered । पवित्र व्याख्याते ॥ ६ ॥ अथेनान्‌ Tafa वथानिरुप्तमसुषमै त्वा जष्टं परो- छ्ामोति ॥ ७ ॥ अथशब्दः कथं. सवासामेव देवतानां fay Trad स्था- दित्येवमथं । एतानिति बहवचनं संचचिष्टानेव प्रोत्‌ न विभ- Raa | चथानिडप्नमिति Ta तसे Tana चलारि चारि ४६. च्ाखलायनीये [१,.१६०. १९ मरचतणानि समन्त्केषु निवेापेषु समन््काणि saa काणि ufaa श्रन्तद्धय कुयैादिल्येवमथे। नि्वीपपरोलणे एक- सन्नेव पाच भवतः. उत्तरच *विधानात्‌॥ ७ ॥ | अवहतान्‌ चिष्फलीकतान्नाना श्रपयेत्‌ ॥ ८ ॥ छृष्णाजिने उलूखलं हत्वा पल्यवन्यात्‌। चिष्फलीकृतानिति चिः्एक्तोङतानित्ययेः। fawfiery सत्‌ प्रास्यति सद्र इणादच जिः प्रचालयेत्‌. तता नाना अ्रपयेत्‌ ॥ ८ ॥ समेष्य वा॥९॥ एकच वा अपयेत्‌॥ < ॥ यदि नाना अ्रपयेदिभज्य वण्डलानमिषश्दिदम- WA इदममुष्मा इति॥ १० ॥ यदि एयक्‌ अपयेत्‌ तथा सति तण्डुलानभिग्टथेत्‌. इद म- GM ददमसुभ्मा दति । WERT: पूर्ववत्‌ ॥ ९ ° ॥ यद्यु वे समेष्य BAC जह्यात्‌ ॥ ११॥ ` यदि wary अपयेत्‌ तथा सति we yea एवमभि- खश्च तते year य्यद्धारभिति FEAT: | VE नाम- पाचान्तरे एथयक्करणं। जडयादितिवचनं Baars वयद्धरेदि- त्येवमथे ॥ ९९ ॥ * विभावाविधानादिति Ge qo urs: | [१. ९०. १९] BUTS | ge तानि दवींष्यभिधायादगुदास्य *बददिष्यासादयेध - मभिधायाऽयन्त इश्य श्रात्मा जातवेद स्तेनेध्यसव ae eq ada चासन्‌ प्रजया पशुभि््रह्मवचंसेनातरा- द्येन समेधय स्वाहेति ॥१२॥ TATA SATAY TAH ; पञ्चात्‌ बरिंरासीयीव्यमासाश ततः श्रटतानि दवँयभिघायादगदधास्य afeerary तत द्रम भिघाये soa इति मन्तेणाग्नावादश्यात्‌ । बदिब्यासाद्य एन- रभिघार्येति केचित्‌ पठन्ति ॥९२॥ तूष्णीमाधारावाधायाज्यभागो अहयादम्रये खाहा समाय खाति ॥ १३॥ ष्णी -यदएं मन्तवे. अन्ये धर्माः शाखान्तरदृष्टाः कथं ्वतरन्निति। उन्तरपञ्चिमाया aoa दविणयवों प्रति अ्रवि- च्छि न्नामाञ्यधारां हरेत्‌. तथा दचिणएप्िमाया श्रारभ्य उत्तर- पुवं प्रद्याघारयेत्‌, Baar SSM | कुतः। यच्राच्यद्ामे साधनान्तराऽनुपदेथखच FAT Ba दति साधितम्‌, “एवम्भूता- sameta’ इति [ग्ट °] aa वयाख्यादभिः | aaa Sure- मुक्त SU fed तावन्मराजं ग्राह्यं. नतु GUT उक्रमपि. श्राज्यभान जड्यादग्रये Ter समाय arer दति । श्राच्यभागावित्यनयो- यागयोः SAT ॥९३२॥ * aftararg प्र्ममिघायेश्ममित्यादि पाठः केवलमुखपु°। ec eC RIC CIC! [९. १०. १७] ॐ, 6 दक्िशं 9 & ° VACA Saya ATT १४॥ N “se ~ ° a Fea TATA श्राग्रेयमाज्यभागं जह्यात्‌, दक्षिणाश्च तु Gray! सुवेणोभ जयात्‌ Ta ९४ ॥ विज्नायते चक्षुषी वा रुते यत्नस्य यदाज्यभागेो ॥१५॥ आज्यभाग UH WH इत्येवं श्रूयत इत्यर्थः ॥ ९५ ॥ त्तः किमिद्याइ | | तस्मात्‌ पुरुषस्य fe प्रत्यङ्मुखस्यासीनस्य दश्िण- ANT भ वत्युत्तरं दक्षिणम्‌ ॥ १६ ॥ यश्ञपरूषस्य दि प्र्यङ्मखस्यासोनसय दक्तिणएमच्युत्तर भवल्यु- e दकिणं ; हं ® द m नादक्सं क Ly न्तर . Tala दक्तिणसंस्थेव शक्या कतु, HUTA: | श्त्याकपाऽन्यच कचिद्‌ दकमंस्थाऽपि यथा श्यादिति। तेन बलि- रणे प्रधानानामुत्तरतः TERA बलिदरणं सिद्धम्‌ ॥९६॥ मध्ये हवींषि प्रत्यक्तरं वा प्राक्संस्थान्युदक्‌संस्था- नि बेत्तरपुर स्तात्‌ सोाविष्टकतम्‌ ॥ १७ ॥ चररमध्यप्रदेे alte अष्ाति। प्व्यक्तरं वा दे इर्वोवि वा seria) प्रत्यक्तरमिति दितोया waa | तचापि दे प्राक्संस्था- नि वा जाति. उदक््खानि वा। ननु प्राक्संस्थानीत्यसिन्- सत्यपि उ दक्मंस्थानि वेति वाशब्द प्राप्तया smear सह वि- [१. १०, Ro] RAT! ४९६ ae सति wa प्राक्संखत्वमपि सिथ्यति। किमथ प्राक्संखवचमं । उच्यते. देश्दयस्य संस्थादयस्य चानन्तर्थयागे मा गदिल्येवमभैं | तेन देशद्येऽपि संख्थादयस्य यथासद्धता नास्तोति fag । श्रम रत्तरए्वंदेभे सोविषटशतं इविजडाति ॥ ९७ ॥ मध्यात्‌ Fares हविषोऽवद्यति ॥ १८ । हविषो मध्यात्‌ पूवीद्धोखाङ्गुष्टपवेमाजं इविरवद्यतोति Zit नियम्यते ॥ ९८ ॥ मध्यात्‌ TATA पश्चाङ्खादिति पञ्चावत्तिनाम्‌ ॥ १९॥ पञ्चावत्तिनान्तु मध्यात्‌ YETI पञ्चाद्धादित्येवमवदानं भ- वति । पञ्चाद्धाचेत्येतावतेव सिद्धे मध्यात्‌ पुरी द्ादितिवचनं era ° ° weaaa W GUAT यथा खात्‌. प्राक्संस्थता मा Gn ९९ ॥ VASA सोविष्टकतम्‌ ॥ २०॥ सर्वेषां दविषामुन्तराद्धात्‌ खिष्टकद येमवदानं प्रधानादवदा- नात्‌ श्यः सत्‌ सछृदवखण्डयति | पञ्चावत्ती त॒ एवं सत्‌ सहृ्रोला पुनरपि पूवावदानदेशस्य पुरस्तात्‌ स्छत्‌ सरदवद्ेत्‌. तथा gear! ततो दिरूपरिष्टादभिघारयति पञ्चावत्तो चतु- रवन्ती च॥ २० i न ee eee er * ea (उन्तरपरस्तात्‌ साविशटक्तमः इति खजं cua विधाय अ्ेरित्यादि ASA तद्याख्यारू्पेण सं° Yo Gay लिखितमल्ति। श्याद्‌ एंपस्तके तु तस्य पवेषश्ेवत्वेन सिखितल्वात्‌ खममरिव्यादि या- VATA तद्याखानां गलेन ATTA समवे THA: | H ४० आखलायनीसे [१. १०. ९४ | ara watfa प्रत्यभिघारयति, fara दिरभि- धारयति ॥ २१। खिष्टशति ₹विःओेषं न प्र्यभिधारयति । शअ्रच-ग्रणमत्रेव गा- भिधारयति ग प्रधानहव्रिःख्वल्येवमथं। इविःशब्दः ओेषे वतते । UGTA TAA *चतु रवत्तताऽऽडतेने स्यात्‌ तन्न VAT ॥ २९॥ यदस्य कमणेोऽत्यरीरिचं यदा ग्धुममिदहाकरं | अभ्रिष्टत्छिष्टरत्‌ विद्यात्‌ सवं fae सहतं करेातु मे। saa सिष्टकते सुहतहते सर्वप्रायशित्ताहतीनां कामानां समडंयिजै TATA कामान्‌त्समरय ATT इति ॥ २२ ॥ श्रनेन मन्हेण खितं जुडयात्‌ ॥ २२ ॥ बर्हिषि पशेपाचं निनयेत्‌ ॥ २९॥ यत्‌ एव निहिते पृणेपाजं तदधुना afefe निनयेत्‌. निषि- Sean een | रषाऽवश्चथः ॥ २४॥ , यदिदं पृणेपाजनिगयनं एषोऽस्य ation waft अवग्टयवचनं TUM । तेन कालोाऽग्युचणच्च भवति | # चतुरवत्तादानि, स्यादिति de पुर पाठः। ` [१. १०. Rg] RUT | WR कालस्ठ सवेप्राय्धिनलादृद्धं प्राक्‌ SETI! अनेनैवाभ्युपायेन ख्वेप्रायञचिन्तानि संस्थाजपख कवा कायाणोलयक्तं भवति। निर- समापवेशने ब्रह्मजपः सर्वप्रायधित्तामि संस्थाजप दति पश्च ब्र इणो भवन्तोल्यक्तं । तेवं करमः। पुव कतौ सर्वैप्रायचिन्तानिं Seif. ततो ब्रह्मा सवेप्रायचि्ानि yea, ततः कता पृणे- पात्रं निनयति. ततः कता संख्ाजपेनेपतिष्टते. तते ब्रह्मोप- तिष्ठते. ततः कती परिसमूदनपयुरुणे इति । myers श्राप श्रस्मामिदमापः ofa ay waa: २४ ॥ पाकयत्नानामेतत्‌ तन्म ॥ LY ॥ एतत्‌ ae पाकयज्ञानां सवधां भवतीत्यथः। पाकयश्चगरण खालोपाकसदु शानां ङतानामेव तन्त यथा स्यात्‌. प्रजतब्रह्मणि- Sarat मा शदित्येवमथें । श्रङ्गसदतिस्तन्ल. fae इत्यथः । य- पि सवैसुश्यते. तथापि म प्रधानदेवताः प्रसन्ति। देवता गमे नित्यानामपाय दति बाधदगेनात्‌ ॥ २५॥ हविरुच्छिष्टं दिला ॥ २६ ॥ ॥१०॥ उच्छिष्टं हविदेचचिणणं ददाति ब्रह्मणे यद्यसि ब्रह्मा । तद- ` भावे ब्राह्मणेभ्यः. कमाङ्गत्वादूक्िणानाम्‌॥ २६ ॥ इति प्रथमे दश्रमी कण्डिका elt 2 ४९ : STMT] [z. ar. a] अथ TTA: We tl GRICE | WA पशास्तन्ल्रमाचमुच्यते न पनः wfaitrd RUTEU | एवं तद्योपाकरणएविधानमन येकं, WATT x x Ns ९4 प्रोच्णदि 9 याः प्रतिषेधात्‌. प्राच्णापाकरणएवजं प्राक्तणारि समानं aaa t उच्यते । मधुपक ॐ कुरुतेति यदा ब्रूयात्‌ तदा श्रथवत्‌। श्र fant LS aA TRI चाया चट बादस्पत्यः, BAKA. Tet राज्ज. ~ नामाग्रेयः. frre aa. वरस्व प्राजापत्यः. श्रतिथेरा्मावैश्वा- नरः. इत्येवं शास्त्रान्तरे दूश्यते eI, चाथेवत्‌॥ ९॥ Vata: शमिचस्यायतनं कत्वा पाययित्वा पशुमालाव्य पुरस्तात्‌ प्रत्यद्युखमवस्थाप्याऽभिं दूत- मिति erat इत्वा सपलाश्याऽऽद्रंशणखया पञ्चादुष- DAT त्वा जुषटसुपाकरामीति ॥ २॥ WMTW BAT GAAS: शामिचरस्यायतनं wear ततः पद्रः पाययिला ततः पश्माआव्य WT: परस्तात्‌ WTP मवाप्य aati दूतमिति carat set सपलाशया सपर्पीया- ऽइदं शाखया WRITS पञ्चादिति षष्टदेशे Tye पश्र । , age लेति waa! श्रमुश्ेशन्दः Wa! whi safe WRT Teta होनपादयषणसामथ्यीत्‌ दखक्रादेर्यदणं. तर दे छक प्राप्नुतः । न । चच छक्रदयमिच्छति तच aA दति ` [९.१९. ६] RUGS | az करेति | यथा उप प्र यन्त इति am इति । AAEM भवत दूति सिद्धम्‌ ॥ २॥ त्रीहियवमतीभिरद्धिः पुरस्तात्‌ पर्चति, अमुष्मै त्वा TS पक्षामीति॥ ३॥ वरोहियवमिश्राभिरद्चिः wy पुरस्तात्‌ wae: Frefi. wee त्वेति WAT ॥ 2 I तासां पाययित्वा दक्षिणमन्‌ are Se निनयेत्‌ ॥४॥ तासां ब्रीडहियवमतौनामेकदेशं at पाययित्वा दिं as ॒श्रन्‌ षं निषिश्चेत्‌। तासांग्रदणं प्रचणएप्रतिषेधेऽपि श्र्ट- कार्यां पायनं यथा स्यादित्येवमथं॥ 8 i Meda Tafa छत्वादश्चं नयन्ति ॥५॥ श्राटतेव पयेभधि रत्वा पष्ररसुदश्चं नयन्ति । श्राव दष्णी- मेवेत्यथेः। मन्तप्रतिषेधो मन्तवे. wai wairaarat दृष्टाः. कथं सुरिति. तिःपयभरिकरणादयः ॥ ५॥ तस्य पुरस्ताद ख्यक हरन्ति ॥ € । तस्य पथाः पुरस्तादग्रतः उल्लकं प्रदीपं काष्टं दरन्ति । तस्य- ग्ररणमग्रते नयनं यथा स्यात्‌ नापि पुवंण नापि प्रथममि- त्येवमथंम्‌ | भ्रन्यया पर स्ता च्छब्दस्याऽनेका्थवात्‌ दिक्वालवाचि- नाऽपि ग्रहणं स्यात्‌ ॥ ६ ॥ as व्खलायमीये [१. ue. १०] पामि रष भवति on waisfa: शामित्र भवति । तस्मात्‌ प्राग्रे भामिकायतने तख प्रतिष्ठापनं भवति ॥ ७ ॥ वपाश्रपणीभ्यां कता पशुमन्वारभते ॥ ८ ॥ | क e A a वपा्चपण्या AACA: भवतः | तचका विशाखा. श्रपरा सशाखा. ताभ्यां यथाऽद्य कर्मणः RAT श्रध्वयुस्थानोयः स्यात्‌ ख पश्रममन्वारभते॥ ८ ॥ कतारं यजमानः॥€॥ ध्वर्यः यजमानोऽन्वारभते ॥ € ॥ पञ्चाच्छामिचस्य प्राकशिरसं प्रत्यकशिरसं बादक- पादं UNA पुरा नाभेस्तणमन्तद्धाय वपास॒त्खि्य बपा- मवदाय वपाश्रपणीभ्यां परिष्टद्यादधिरभिषिच्छ शा- fat प्रताप्याग्रेणेनमभ्भिं हत्वा दशिणत श्रासीनः अपयित्वा परीत्य जुह्यात्‌ ५१०५ NAN शामिषस्य पञ्चिमे 22 afeqrquifa कर्ती । ^तं चज fire- नियन्त भवन्ति तदध्वयुबेदिरधसादुपाखति' इति अतेः । तत- स्तस्मिन्‌ afefe प्राक्शिरसं प्रत्यक्शिरसं वेादक्पादं oxy सञ्ज्ञ- पयति शमिता । उदक्पादमित्येव fag प्राक्भिरसं परत्यकू्िरसं [१. १९. ११] RUT | Ty Maret ऊ्वथिरसः संज्ञपनं मा ग्ट रित्येवमथे । ततः कता पुरा बामेरवी ङगभेदं चिण्ते भाभेरासोना TIT WAT तच SU मन्तद्धाय तियेक्‌ हित्वा वपासुतखिदेत्‌ उद्धरेत्‌। wren तु दक्चिणस्य arse दिविक्प्रदेशः यदि प्राक्शिराः सञ्ज्ञप्तः. तथा सति दक्तिणं पाश्वसुन्तानं छवा दणन्तद्धनादि कुखात्‌। ततो वपामवदाय श्रवखण्डय | WTAE शत्स्ावदानाथे. तेनान्धे- भ्ववदानेष्वज्त्छानि यणानि भवन्ति। ततो वपाश्रपणीभ्यां परि- गटद्याद्धिरभिषिच्य ware. शामित प्रताय । प्रतापनं तु धर्म माच, अपणस्योत्तरच विधामात्‌। ततः शामिचस्येत्तरता गला- ऽ्ेशेममेोपासनमभनिं वपां इतवाऽस्य दक्तिणत weit ्रपयिला' अपयिता तां वपामभिघायं, afefa बत्तशाखाख निधाय. उभा- TA यथागतं TIA जयात्‌. WW Brea वपाञ्रपण- काले आच्येनावसिच्याऽवसिष्य अ्रपयति. तामध्वयुः सवेणभिघा- Taare’ द्रति Was यद्यपि “च तुरवत्तौ यजमानः स्यादथ पञ्चा- waa वपा" इति yaaa पञ्चावत्ता भवति । राज्यं दिरण्यशकलं वपा हिरण्यश्रकलमाञ्यमिति, दिरण्थाभावे तु दिराज्यन्ततो वपा पुनदिराज्यमिति ॥ ९०॥ रतसिननेवाभ्ो स्थालीपाकं श्रपयन्ति ॥ ११ ॥ एतसिनेवोपासने Want पश्चङ्गत्ेन waa स्थालो- पाकं Bafa! बडवचनं कन्तुरनियमाथे । एतसिन्नितिवचनं wife मा शदित्येवमथे. इतरथा wie श्रपणयलान्तसि- @q स्यात्‌॥९९॥ ue QqraMsata [१, ९१. ९४] ` रकाद श पशारवदानानि सवीङ्गम्याऽवद्‌ाय शाभिने अपयित्वा हृदयं TS प्रतष्य स्थालीपाकस्याय्रता F- EAA ॥ १२॥ पा्यदणं यानि चतायां एकादशावदानानि पशोः प्रसिद्धानि तानि यथा स्युरित्येवमथे | इदयं fret वक्षत्येवमादीनि | स्वोङ्ग- ग्रडणमेकादशग्याऽन्यान्यपि यान्यङ्गानि दृष्टानि तेषामपि विक- ल्पेन weary | एवमवदाय तामि शामिचे पयति । इदयं we Sry प्रतापयति यथा शतं भवति । ततः श्टतान्यभिघायादास्य ततः खालोपाकैकदेगं पुव जडयात्‌. ततोऽवदानानि ॥ dR I अवदानेवा AT ॥ WSN TAA सड खालोपाकं जाति. न एक्‌ । यदा त॒ FAT जडति तदा खिष्टदपि यक्‌ कायेः॥ ९द ॥ रकैकस्यावदानस्य दि्दिंरवद्यति॥ १४॥ दिर्भदणं देशानियमाथं । एककस्यावदानस् afer कसि शिदेे दिदिंरवद्यति। vert तु चिस्तिरवद्यति । उपस्तरणपरत्य- भिघारणे कला जद्ाति॥ ९४ ॥ MEAT हृदयश्रलेन चरन्ति ॥ १५॥ WALA खिष्टृत्सरवप्राय्ित्तान्तं छता aul इदयश्एलेन चरन्ति । # प्रोदेव्यस्य माने छत्वेति Fe To पाठः| [१. १२. 2] RIS | yo श्राटद्ररएं Hawa धमास्तेतायां Ter. कथं स्युरित्येव- wa तेन श्एष्काद्र॑योः सन्धिरेे लस्य दासन. तस्यापरि- aay Suwa | समि द्र इणसुपस्यानं समिदाधानमिव्येते कायाः ¢ ततः पूणंपाजनिनयनादि समापयेत्‌ ॥ ९५॥ दूति प्रथमे एकादभ्री कण्डिका ॥ °॥ RE Naas प्राक्‌ खिष्टकृतश्चत्याय बलिं इरेत्‌ ॥ 0 चित्ते wager: | शङ्करः पशुपतिः श्राया Set इत्येवमादयः, यदि कस्ये चिदेवताये प्रतिश्टणोति. यदि श्रात्मनाऽभिेतं वस्तु लब्धं ततस्वामदमाज्येन स्थालोपाकेन WaT वा यच्छामीति. तते wa वस्तुनि तस्य तेन यागं कुयात्‌. स Raw तच खिद्टकृतः प्राक्‌ चैत्याय बलिं दरेत्‌ नमस्कारान्तेन नामधेयेन. पनशचत्यस्य-गरणं प्रत्यक्हरणाथे | तेन चैत्यायतने एर्वोपलेपनादि कुयात्‌ ॥ ९ ॥ यद्यु वे विदेशस्थं पलाशदू तेन, यच वेच्छा वनस्यत इत्येतया द पिण्डा war वीवधेऽभ्याधाय दूताय प्रयच्छेदिमन्तस्मं afe हरेति चनं ब्रूयाद्यं तुभ्यमिति ये दूताय॥२॥ | यदि विदेशस्थं चेत्यं यजेत्‌ तदा पलाशदूतेन बलिं दरेत्‌ । I gc अाश्लायनीये [१, १९. ४] were दतं वोवधश्च ga यच वेच्छत्युचा दो पिण्डा हला वीवधेऽभ्याधाय दूताय प्रयच्छेत्‌ । तयोरेकं पिण्डं निर्दिश्य दूतं वदति. दमं aa बलिं दरेति । wat दूताय प्रयच्छति. श्रय तुग्यमिति | रएतयचंतिवचनं sae पाद ग्णेऽपि कचित्‌ ati भवतोल्येवमथें । तेन श्रावाहाषमन्तरेधोति. wal मा समाना- भामिति waa सिद्धम्‌। wa पुनरण्यासाथे मन्यन्ते. faw- करणे वौवधाग्याधाने दूताय प्रदान इति ॥ २॥ प्रति भयं चेद्न्तरा शस्वमपि किञ्चित्‌ ॥ ३॥ करसुशैव्यस्य च मध्ये भयमस्ति चेत्‌ शस्तमपि किञ्चित्‌ दयात्‌ दूताय ॥ Bit नाव्या चेत्‌ न्न्तरा सवरूपमपि किञ्िदनेन तरितव्यमिति ॥ ४॥ waar यदि नावा ताया नदौ स्यात्‌ तदा शवरूपमपि किंचित्‌ दद्यात्‌. श्रनेनेति aaa 8 ॥ धन्वन्तरि यन्ने ब्रह्माणमग्निं चान्तरा पुराडितायाग्रे बलिं हरेत्‌ ॥५॥ ॥ १२॥ यदि wanftgar भवति तदा ब्रह्माणमभ्नं चान्तरा पुराडितायाग्रे बलिं इरेत्‌. पुरोहिताय मम दति. तता धन्वन्त [१.१३. ९] RATS | we wa नम दति । धन्वन्तरो विदेशस्य त्रयं विशेषः. धम्तरेखच पुरोहितस्य चैकः पिण्डः. दितीये दूताय ॥ ५ ॥ दूति प्रथमे दादश कण्डिका ten LISI उपनिषदि गभेलम्भनं पुंसवनमनवखाभ नञ्च ॥ १॥ आखातमितिशेषः | गभ लभ्यते येन कर्मणा fafew वोरदम- are भवति तङद्भेलम्भनं । पुमान्‌ लसा जायते येन तत्‌ पुंसवनं । ` wate खन्‌ येन नावलप्यते तदनवलोभनं। वणंविकारेा द्रष्टव्यः एषोदरादि त्वात्‌ [पा०६.३.९ ०९ ]। एतानि कस्यां चिदुपमिषदि श्राक्ातानि। न केवलमेतानि किं afe गभाधानादय श्रात्मन्ञान- पर्यन्ता श्राश्नाताः। अरसमच्छाखायां सा न विद्यते. wae कमं कर्तव्यमित्यपदिश्यते ॥ ९ ॥ | | तसया उनत्सन्नवात्‌ यदि तां नाधोयात्‌ तत एव कुयादित्यार । यदि नाधीयात्‌ aaa गभमासे तिष्येणोपाषि- तायाः सरूपवत्साया गादंधनि दा दो माषो ways दि प्ररतेन प्राश्येत्‌ ॥ २॥ गभाधानमाचायणनक्रमिति कला न कायमि न्ये पनः भ्रानकाद्यक्रमागण कायमित्याह्ः। ददं तु पुंसवनं, aHafear 12 qe ्ख्लायनोये re. १९. ३] मामे गभंमासः। ति््धेफेति “नरूषे च wf [पा०२.१.४१५)] दव्य धिकरणे ढतीया । frat प्राशनकममेणा सम्नध्यते तस्य प्रधानलात्‌, नोापवासेन गृणलात्‌ । तेन Garaget उपोषितायाः प्या; तिणेदं कमं करोति | तच प्राजापत्यस्य PMN MAM PAM SAT वच्छ माणं कम कुयात्‌ | समानं रूपं यस्य TTR | सरूपो वत्सो यस्याः सा AAMT | गोग्रदणं सरूपवत्साया अ्रभावे Tega गाद्या नासरूपवनसान््यजेदित्येवमथे | इति पाटान्तरं न सरूपवत्ान्यजदि- waaay) वीप्ठावचनं कथं, प्रतिप्रतं Br Sr मात्तौ war भिति। यदि dra न क्रियेत सखालोसखदरधन्येव माषयायवस्य च Tau, स्यात्‌. तस्य सप्तमीनिर्दि्टलात्‌. ARTS वोप्यावचनं | पुनद धिदणं दभ्र: प्रा्ननाथे. अन्यथा Ge सप्तमीनिदिं्टलात्‌ दभः प्राशनं न स्यात प्रते दधि प्रिय तस्िन्दधनि माषयवानां TITAS पव दधियदणम्‌ | श्रण्डरूपेण मापे दद्यात्‌, चि्ररूपेश यव. तथा ददु त्नात्‌ ॥ २॥ | fa पिबसि fa पिबसोति wet पुंसवनं पुंसवन- मिति चिः प्रतिजानीयात्‌ ॥ ३॥ किं प्बिसोति wa: | पुंसवनमिति प्रश्नः । *ततरेतिप्रश्ने चि- गदणमाचायेण छतं. श्रतस्तस्येव fata उभयेोम्तुल्यवन्ञाप- नाथे उसुयच वोप्ावचनं। aa wane faire दूति fe द्धम्‌ ॥ Ri | * ufaned इति Gro qo प्राढः। [१. १३. द] RUSS ९१ रवं चीन्‌ प्रखतान्‌ ॥ ४ ॥ waa विधिना चीन्‌ प्रतान्‌ प्राशयेत्‌ । एकस्िन्‌ प्रते प्रापने जयः ग्रतास्तुखखधमणा विधोयन्ते ॥ ४ ॥ ` Ta मर्डलागारच्छायायां दिणस्यां नासि- कायामजीतामाषधीं नस्तःकराति ॥ ५॥ कमीन्तरलात्‌ कालान्तरप्राप्तावानन्त यौयाऽथणशब्दः | इदन्व - नवलेाभनं। कुतः । “ATE पोचमघं नियाम्‌" [ग्ट ° १।९ 819] एति मन्तलिङ्गात्‌ । पुचसम्नस्धि ्रशोभनं are नियामित्यथंः | wel TA. मण्डलागारं BAT तस्य दायायामुृपवेश्वास्याः दरश नासिकायां gat नस्तःकरोति। दकिणयदणमिन्धियाणामनङ्गलश्चा- पनाथे । श्रजीतेति गुणनाम. wwe: | सा चोषधी दूर्वयपदि- शन्ति । नस्तःकरण नासिकायां रषसेचनम्‌ ॥ ५ ॥ प्रजावन्जीवपुचाभ्यां देके, ‘ar ते गभा यानिभेतु पुमान्वाण इवेषुधिं। आ वीरा जायतां TAA दश्मास्यः॥ ` अग्निरेतु प्रथमे देवतानां Sisal प्रजां ag खल्युपाशात्‌ | *ear ते इत्यादि a रोदादित्यन्तं ened केवलं qatada मूलपुत्तके वत्तते, नापरयोः सटीकयोः Tanafefa | €2 अाश्चलायनीये [१. १९९. ७] तदयं राजा वरूशाऽनुमन्यतां यथेयं HM waa न रादादिति।॥&। प्रजावता दृष्ट AA: प्रजावान्‌ HAIG दृष्टा मन्ता जौव- एचः. यथा Bafa । श्रा ते गभे दूति GA प्रजावान्‌ । श्रभिरेतु प्रथम इति खक्रं जोवपुचः। swat खक्राभ्यामेके नस्त'कर्मि- च्छन्ति. wa all | दशब्दाऽभिमतलन्ञापनाथंः॥ ६ ॥ प्राजापत्यस्य स्थालीपाकस्य EA हदयटेशमस्या चालभत, यत्ते सुसोमे हदये दितवन्तः प्रजापती | मन्येऽहं मां तदिदांसमाह पोचमघन्ियाम्‌ इति von | ॥ 23 ll प्राजापत्यस्य स्थालीपाकस्यैकटेश्चं SA eaed हदयसमीपं श्रस्या ्रालभेत id. यत्त दति wae । ततः खिष्टकदादि समा- पयेत्‌। ददं कमम प्रतिगर्भमावतैते. ग्भ॑मंख्तारतात। प्रथमगभ दतीयमासि यदि गभा न विज्ञातः तदा चतुथं कुयात्‌ । विज्ञाते गभ तिथये पुंसवनं । "तत्‌ wate माखन्यज we? इति च खरणात्‌। Zs. प्रथमगभः। पञ्चमे मास्यङ्निष्यत्तिभंवति | सखयमेव we कता. AE पोतमितिलिङ्गात्‌। तदभावे देवरः ॥ ७ ॥ दति प्रथमे चयादजी कण्डिका ti on थिन [१. १४. a] गद्यते) ri चतुर्थं गभेमासे सोमन्तान्नयनम्‌ ॥ १ ॥ सीमन्ता af कर्मणि उन्नीयते त्सोमन्तान्रयनं चतुर्थं मासि कार्यम्‌ । ददः करम न प्रतिगर्भमावतेते. स्तोसंस्कारतात्‌. न त्यं गभेसंस्कारः | “एवं तं mianife’ दति मन््रलिङ्गात्‌। सत्यं. तथापि नावतैते. श्राधारमंस्कारस्य ` प्राधान्यात्‌। कुतः प्राधान्य- मिति चेत्‌। सीमन्ता्नयनमिति समास्यावलात्‌ श्राधारस्य च WRAY | सकृत्‌ सत्‌ संता यं यं गभं प्रद्धते स सर्वैः SHAT भवेत्‌. तेनात्तिने भवतीति faz ९॥ ्रापूर्यमाणपक्षे यद्‌ पुंसा AIT चन्द्रमा युक्तः स्यात्‌ ॥ २। WHT यदा पंसा II WHAT युक्तः स्यात्‌ तदेदं कम काये | पुंसा AIA पु्नामपेयेन TEAM: fa we: ख्रवण द्यादिना । wat युक्तः खादितिवचनं प्रकषेण युक्ते चन्द्रमसि यथा स्यात्‌ 1 एतदुक्तं भवति । षटिघरिकासु मध्ये मध्यमत्रिशद्व- रिकाखु कयात्‌ इति ॥ २॥ अथा्भिसुपसमाधाय पञ्चादस्याऽनङुहं चमास्तीयै प्राग्ग्रोवसुत्तरलाम तस्मिन्नुपविष्टायां समन्वारब्धायां, दता ददातु दाशुष इति दवाभ्यां, राकामषमिति ६8 च्याश्चलायनीये [१. १४. 8 | Sra. नेजमेष इति तिदिः. प्रजापते न त्वदेता- न्यन्य इति च ॥ ३॥ जडयादिति शेषः। श्रयशब्दाऽन्यसिन्नपि काले भवतीदं कमति ज्ञापनाथेः । Hy. षष्टाषटमयामासयोाः। शास्त्रान्तरे चायं काला विदितः । ्रभ्निमुपसमाधायेत्यादि went व्याख्यातम्‌ | श्राज्यभागान्तं BAT धाता ददातु दाश्टष दत्यादिभिरष्टावाज्या- SAKATA ॥ २ ॥ | अथास्य युग्मेन शलाटुग्लप्येन AUT च शलस्य चिभिख कुश्पिश्डूलेरूध्व सीमन्तं व्यूहति qua: स्वरामिति चिः॥ ४। श्रे अस्याः | CNT समेन | केन. शलाटुम्लप्ठेन तरणफलसंघा- तेन । शखाटुरिति श्रपक्तानां फलानां समास्या were दति स्तबक उच्यते भङ्म्बरस्तबकेन. शास्तान्तरे दृ टत्वात्‌। तदभावेऽन्येन । Heat यस्याः सेयं अणो weet एतः Wa द्व्यर्थः | 'वणादनदात्तात्‌ तोपधात्‌ तो नः [पा०४.९.३९)] इति डप्‌. तकारस्य नलं च। तता ‘Tanat ना w’ [पा०८.४.९] इतिः एलं । कुधपि च्लेः कुशतरुषेः। एतेरेकोरृतेरंलाटकेशयाः सन्धि- मारभ्य रष्वे सीमन्तं Bea मन्ते. चआमूद्धप्रदेशात्‌ के- शान्‌ एथक्‌ करोतोत्यथः। एवं विर्यंहति । मन्ता टृत्तिरुक्रा ॥ ॥ ४ ॥ 4 (१..११. «] Rae | qe. चतुवो॥५। चतुव व्यूहति मन्तरेण ॥ ५ ॥ वीणागाथिनोा संशस्ि सामं राजानं संगायेता- fafa ud i घोण च गाया च वोणागायेते wr q at तयेक्ा. ar संश्रास्ति समभ्येति. सेमं राजानं सङ्गायेतामिति॥ ६ ॥ ता च Vat waft wea caret TAT ने राजाऽवतु मानुषीः प्रजा fafaewar- ऽसाविमां ब्रदीमपवल्िथा भवन्ति ॥ 9॥ श्रसाचिल्यस्य थाने वध्या नद्याः सभीपे षयन्ति तच्छा नाम ्रामन्तणकिभित्वा samt. निविष्टचकरा we दति ॥ 9 ॥ बराह्मणं ST Hava जीकवप्रजा यचद्चदिभे यस्तत्‌ कुयः ॥ ट ॥ एवंगुशयुका GT wey ag: mae) प्रं रत्ना feumetie समापयेत्‌॥ र ॥ K & ९९ QTM [१. १४. a] इषमा दक्षिणा ॥ € ॥ ॥ १४ ॥ दृषभ ओरासेचनसमथैः. तं दक्िणां दद्यात्‌। श्च तु ख- यमेव कता । कुतः | रस्ये मे पुचकामायाः दूति लिङ्गात्‌ । कर तरिं zfaur. ब्रह्मणे यद्यस्ति। तदभावे afafecdat ब्राद्यरेभ्वः. Haye दच्तिणानाम्‌॥ ८ ॥ | दति प्रथमे wade कण्डिका ॥०॥ ८ 09 (0000000 SIAL (0 कि AL AOR 09 0 00१८. कुमारं जातं पुराऽन्येरालम्भात्‌ सपिम॑भुनी हिर ण्य- निकाषं हिरण्येन प्राशयेत्‌. प्रते ददामि मथनी हतस्य वेद्‌ सविवा प्रतं मघोनां । आयुष्मान्‌ गुप्ता देषता- भिः तं जोव शरदे Ba अस्मिन्निति ॥ १॥. दरदं जातकर्म | कुमारग्रदणं कुमारो निदत्यथं | नन्‌. Hara अपि भवत्येव mana कुतः! वच्यति. श्राटतेव कुमायाः, [ग्ट ०९, at kee इत्युच्यते \ प्रवासादागतस्य विहित कमोाटरता भवति. न जातकमे. अ्रनन्तरलात्‌ । एवमेके, अन्ये पुनरातेव gare इत्येतदुभया मिति वदन्ति। तेन कुमाय श्रपि जात कमे भवति। मनुनाणक्रं (wok. a) | wafer तु काययं स्तोणामा दगेषतः'। दति । तरिं कुमारय्दणं किमथे. श्रधिकाराथे। wee वषं ब्राह्मण १. १४. 8] ग्रद्य सूज | 40 मुपनथेदित्छपनयनं क्मारश्येव यथा स्यात्‌ न Aa इति, ननु. जाह्य खमिति पुंलिङ्गनिदे ्रादेव न भविव्यति। न. जातिनि- aa fawafaafed: यथा ब्राह्मणो a waa दूति ब्राह्मण्पि न न्यते. uray fea: प्रसच्येत. तन्िटत्यथे कु मारयष्दण- fafa जातग्रदणमप्यधिकाराथे । गादानं षोडशे aq’ दति जन्त mifa वाड चयथा स्यात्‌. डपनयनप्र्टति मण्डदिति। परा एवमित्य येः। ्रन्यय्रणएमनयिरृतालम्भनात्‌ प्राक्‌ कर्म कर्तयभिल्ये- वमथे । सर्पिमधुनो हिरण्येन *निक्ाशयति। ते fecudee fe रणेन प्राशयेत्‌. AGT श्रासीनं प्रते ददामीति मन्तेण ॥ ९ ॥ 1कशेयेारुपनिधाय मेधाजननं जपति । | मेधान्ते देवः सविता मेधां देवी सरस्वती मेधान्ते अशिनो देवावाधत्तां पुष्करस्ओ ॥ afan २॥ sq ava ददिरण्छं निधाय मेधाजननं जपति. aura fi) उपग्रणं aw सुखसमीपे wat सुखं निधाय जपा मघधाजननमित्यस्य AAI सछन्मन्तः । पयायेणापनिधान- मित्येके । अरन्ये मग्त्राटत्तिमिच्छन्ति ॥ २॥ * निक्राश्यतीव्यसख द्याने अखवधपंयतोति do Yo पाठः| † कणयासित्यादि जपत्यन्तं पवेदचण्षेसम्यतया ादश्पस्तक निहितमल्ि | सं° काण्पस्तकेतु रवमवेत्यतः तत्तस्मादुडत्याच्र निवे. गणितम्‌ | K 2 qs चपा अलायनोये (x. eu. 8] अंसावमि ख शति, Se भव पर शुभव हिर ख्यमस्तं wa) वेदे वै पु्मामसि a जीव are: श्तं इति) इन्द्र ओष्ठानि द्रविणानि पद्यसे wafer मधवश्नजीषि fafa च।॥३। सर्नधाह्ठोर्मशपदेणःऽ' सः । अचं ager विप्रतिपन्नः aia ae यान्लं aerate fares erento. दा्याभिमभेनवत्‌ | नम्‌ शकय eaare:. दिवच्वगयुकतवाते Were. Ce Rarer: | चत raen भवितव्यं Raza araterpga. fate gerne स चेकः, तस्मान्नाट्तिरिति। श्रन्ये मन्छविभागमिच्छन्ति। श्रश्ा भवेत्यनेन दसिणभ॑समभिनग्टरेत्‌ । ox अष्टा नि. wal vee. त्या- wat समिति । कथ पनमे ग्लविभागेो era: 1 मध्य दूति-करणात्‌ । नहि wheq wera cft-nce पठन्ति श्रपरे Btw सदेव चयो WAT AMAT न च मन्लविभाषः । न च Tafa: | दायाभिमश्ने ara एयगमिमभेः. दद तु शक्यते युगपद्‌- घो we यत्पृनरुक्तमिति-करणादिति। aa ब्रूमः । भ्रन्यजापि भन्वमध्ये दति-कारः पद्यते. यथा भ्रालोद सदनं खमासोद सदनं खमिति मादिंवीदवपरित दति। श्रयभेव नः पाऽभिपरेतः । ae चयाणामन्यतमः पकताऽभिपरेतः asta कुवैत न दोषः. saat गमकवत्वादिति भाष्यकारः । wea मन्विभागः ओयानि- व्याः. मध्ये दइति-कारात्‌। नन्वन्यत्रापि विद्यतं इत्युक्तं । तचापि विभाग एव. किमुत्यतसोति बररंषि निधाय मादिसीरि्यभिम- (x. ta. 2] WET । fe WAT कुत एतत्‌. Wee) नमु दडावां द्‌ शते इवि- जुषम्तप्मिति afeenga दति. अनथभेः भवान्‌, इएति-कारा मन्त्रस्य मध्ये टया न पद्यत इति वयं ब्रूमः, दृडायां त॒ मन्तेक- देशे इति-कारः। युभ्रत्‌-पचे लभिमन्णे इति-कारा इथेबेति । qa । भगवता भाव्यकारेण wae परिग्छद्ोतः सं एवे सम्यक्‌ | शरन्यचापि wane इति-कारदशेनात्‌. vat यत्र निषोदसोति. ag माहिसोरमुं मादिंसौरिति चेति. तेन चीन्मन्तान्‌ vaca यगपदेवेभावं्षि खशेिति सिद्धम्‌ ५ २ ॥ ऋ नाम चास्रं ददुः ॥४॥ कुर्यरित्यथ € । on | ल . युरित्यथेः। नामकरणस््ाचायण कालान्त राशृक्रैः जतक- मानन्तरं कायमित्येके | अन्ये ATA रक्कः कादा याद रत्याः | उक्र च मनना [श्र०२.२०]। "नोभयं दर्मा ठ aati वापि कारयेत्‌ । पुष्ये तिथ gad वा red वा गशान्वितेः॥ इति ॥ ४ ॥ की दु गृलक्षणं तनामेत्यारं | | घोषवदाद्न्तरन्तस्थमभिनिष्टानान्तं TATA ॥ ५। परयमदितोधक्शोगः मुद्माणओ्च इकेयरव्जंमधषवन्तः fg घोष- वन्तः. तदादो यस्य तत्‌ तथोक्तं | WHAM यस्य तत्‌ AVIA यकारादयखतसाऽन््रस्ाः। श्रभिनिहागो ewe. सः श्रन्ते qs wearers [९. ९४. 8] अंसावभिष ति, अष्मा भव परश्ुभव हिर ख्यमस्तृतं भव । वदो वै पुथमामंसिस जीव शंरद्‌ः श्तं इति। इन्द्र ओष्ठानि दरविणानि पद्यसे wafer मघवेननजीषि fafa च।॥३। संनधाक्धोर्मिणपरदे किऽ सः । wre बहधा विप्रतिपन्नः aia ew- अन्नं पर्थथेणां साभिमगेनभिच्छभ्ति. दायाभिभभेनयत्‌ | नम्‌ कयं eae. दिवचगयुकतवात्‌ Wes. इ RTE: | श्रत araen भवितव्यं Hazd areterp@a. fate gare. स चेकः. तस्मान्नाटृत्तिरिति। wa wafaarafereaten | asa wien cfouienfaaa । ox Sethe. wei vey. दत्या- wat रुवधमिति । कथं पुनमे भ्लविभागे शातः । मध्ये इति-करणात्‌ | नहि wheq were -इति-करशं पठन्ति । श्रपरे तज्जः सहदेव चयो मन्ता वक्रव्याः। न च नन्छविभाषः। म च Waa: । दइायाभिमश्रने लशक्यलात्‌ एयगभिमशेः. टद तु शक्यते युगपद - छो we यत्पुनरुक्रमिति-करणादिति। as ब्रूमः । भ्रन्यचापि waa दति-कारः पद्यते. यथा श्रालोद सदनं खमासोद सदनं खमिति मादिंशीर्देवपिरित दति । श्रयमेव नः पकाऽभिपरेतः । यस्य जयाणामन्यतमः पक्ताऽभिप्रेतः तथाऽपि gaat न रोषः. स्वर्षा गमकवत्वादिति भाष्यकारः | waa मन्लविभागः ओ्रेयानि- व्याः. मध्ये इति-कारात्‌ । नन्वन्यच्रापि विद्यत इत्युक्तं । aati विभाग एव. किमुत्यतसोति afefe निधाय मादिंसोरिल्यभिम- [\. ६४. ५] BONE । ` ६९ MUL) कत एतत्‌, श्रानन्तमेषोगात्‌। नमु दडावां द्‌ ते इवि- arate शद्धिचुपक्त इति, wrest भवान्‌. एति-कारा FAG मध्ये CM न पद्यत इति वयं ब्रूमः, Karat तु मन्लेक- देशे इति-कारः। युग्मत्‌-पचे लभिमन्वणे इति-कारेा दथेवेति। तदसत्‌ । भगवता भाव्यैकारेण धैः प्तः परिग्टहोतः सं एव सम्यक्‌ । श्रन्यचापि ward दति-कारदशेनात्‌. wat यत्र fried. wg माहिंसोरमुं मादहिसौरिति चेति. तेन चीन्बन््ान्‌ waar चगपदेवेभावं्े खशेदिति सिद्धम्‌ at । (९ त = नाम चास्म दयुः ॥४॥ qatar c “re „ क : युरित्यथः। नामकरणस्याचायण कालान्त राभक्रेः जातक- मानन्तरं कायंमित्येके। We शास्त्रा TI: TST यद्य द्याः । उक्र च मनृमा [्र०२.२०]। | "नोभयं दशम्यां तु दादश्वां वापि कारयेत्‌ । ye faut ged वा Tea वा गशान्विते'॥ ईति ॥ ४ ॥ AVS THI तन्नामेत्यादं | | घोाषवदाद्न्तरन्तस्थमभिनिष्ठानान्तं TATA ॥ ५॥ AMAURY ₹कारवलेमभषवन्ः जष्टं घोष- वन्तः. तदादो यस्य तत्‌ AIM | HAAG GH तत्‌ AUT यकारारयख तसोऽन्नरस्वाः। श्रभिनिष्टामे विखजजेनोयः.. सः श्रन्ते ७* साखलायनीये [१. va. ९] यस्य तत्‌ तथोक्तं 1 WIT खरः | श्कारादयोा दारण खराः. चष्ट व्यञ्जनं. ड wet यख्य तत्‌ gat. व्यश्चनमपरिमितम्‌ ॥ ५ 1. चतुरक्षरं वा UNE ॥ चतुरक्षरं A THUG नाम Bei भद्रः. देवः. भवः. भवनाथः. AMA. रद्रदन्तः. देवदत्तः. इत्येवं await ना- मानि भवन्ति॥६॥ TAX चतुर रं वेति Vem तत्काम्बमपोत्याइ | TAC प्रति्ठाकामश्चतुरक्षर ब्रह्मवचसकामः WO ॥ परतिष्ठाब्रह्म वर्चसे च कु मारस्य. AGATA न कत; ॥ ७ ॥ शरथवा | | युग्मानि त्वेव पुंसाम्‌ ॥ ८॥ युगानि युग्मा्षराणि gat नामधेयानि भवन्ति! एवकारे- ऽवधारणणथेः। कथं Aaah न पूवि लचणनोति । ` तेन शिवदत्तः. ae. देवखामो. TWAT. रद्रः. जनाद नः. वेदघोषः. परन्दरः. विष्णएमे इत्यादि सिद्धम्‌ ॥८॥ अयुजानि स्रीणाम्‌॥€ ॥ अयुजान्ययग्माच्चराणि wat नामामि भवन्ति) सुभद्रा. साविक्री. सव्यदा. वसुदा. इत्यादि॥<॥ साव्यवद्दारिकं नाम छता श्रभिवादनोयं च कार्थमित्याद्‌ । [१. १४. RR] RIES | ७१ अभिवादनीयं च समीक्षेत तन्मातापितरो विद्या- तामापनयनात्‌ ॥१० ॥ येन नाखखा उपनीतः श्रमिवादयते तच समोत्तेत. कुयादि- व्यथे.। तच मातापितरावेव विद्यातामेपनयनात्‌, उपनौतख लाचच्तते., श्रनेन नान्नाऽभिवादयसखेति॥ ९० ॥ प्रवासादेत्य पुचस्य शिरः परिख जपति, अङ्गा- दङ्गात्‌ सम्भवसि हृदयादधिजायसे । आत्मा वे पुच- नामाऽसि स जीव शरदः शतमिति मूङघनि चिरव- भाय॥ १११ प्रवासादागत्य ` रदानीकेता्यतादहिताग्निरित्यारिखचेक्तमागेण विधिं शला पु शिरः परिटद्य स्वेता AMAT agit चिरव- राय तता जपति. श्रक्ञादङ्गादिति ॥ ९९ ॥ ` | | _ va | आटतैव FATATU ARN ॥१५॥ gue saat कूयादिति। श्रगन्तरस्य चायं शेष THR | WATS जातकर्मणत्यपरे ॥ ९२॥ | दति प्रथमे पञ्चदशी कण्डिका Wen AN aR. i (१. ६९. ५। षष्ठं नास्यच्रप्राशनं ॥ १॥ जन्दप्रति षषे मासे न गभ॑प्रति. जाताधिकारात्‌. तचान्न- MW नाम कमे कार्यम्‌॥९॥ STITH TART WR श्रजस्येदमाजं । तेत्तिरसादच्वीरन्मां सख्या wee नं सीर- दधिघुतानाम्‌॥ २॥ | | A fat © UAL ब्रह्मवचंस्तकामः॥३॥ `. fafatice fae । श्राजतित्तिग्यार्ष्नक मेभाषदेशे ना. न्नतवन. तथा लेके प्रसिद्धवात्‌। तेनाद्रमपि सिद्धब्‌॥ eu TATA तेजस्कामः ॥ ४ ॥ gente श्रादनो धुतादनः। कुतः. ओदनयदणात्‌। यदि fe चुतमिश्रोऽभिप्रेतः खात्‌ चुतं तेजस्काम इत्येवावच्छत्‌। ततश्च पूवेवद्च छकलेनाजमपि fade tea Refs qs छते धुतमछ्लतो भवति. नतु घृते अपणं, विज्ञेदानपपन्तेः ॥ ४ ॥ दधिमधुषटतमिभ्रमन्नं प्राशयेत्‌. अकपतेऽ्रस्य ने देद्यनमीवस्य शुष्मिणः । प्र प्रदातारन्तारिष ऊज॑ धेहि दिपटे चतुष्यद्‌ इति॥५। | * waaseitafa इति आदर्शेऽखुडपाठः। [X. Re. 2] Rass | ७४ *श्कामसंयोगेन दध्यादिमिश्रमन्नं प्राशयेत्‌. अन्नपतेऽन्नस्य न दूति मन्तेण । श्रयं wa: सवप्राशनेष्वपि भवति । कुतः । प्राशन- सदितलात्‌ wera. प्राश्रयेदित्यस्य च सर्वशेषत्वात्‌ । 1श्राजं प्रा्न- येदित्यारि॥ ५॥ ८ ^) mera FATT NS ॥१६। कुमा यास्वमन्तकमन्नप्राशनं कार्यभित्ययः ॥ ६ ॥ दति प्रथमे षोाडङ्ग्नो कण्डिका ॥०॥ TMA वषं चोलं, यथाङकुलधर्मः वा ॥ १॥ कुलध्मीपदिषटे वा काले चलं कायें । जन्दप्र्ति दतीये वषं वा कार्यमिति व्यवश्वितविकल्पः। केषाश्चिद्‌पनयनेन we सयत दूति ॥ ९॥ उन्तरताभऽम तरौ हियवमाषतिलानां TAH पशश रा- वाणि निद्धाति। 2 1 प्रणोताप्रण्यनेत्तरकाले GAAS: ब्रीदियवमाषतिलानां Cc ° ~ CC geacrarfe निदधाति स्थापयति । शथगृग्रणं द्रव्यभेदाथं | vag पुरयिवा निदध्यादिति. भ्रन्यथा समासापदरेश्नाम्मिितानां on क, * श्यद्रकामसंयेगेनत्युडतपाठः dogo) † आाल्यनिति संनपु*पाठः। # छ 82 QM gatas [१. १९. a] धूरणं स्वात्‌. यया सपिंमधुनौ दिरण्यनिकाषभित्धमिचितानां प्रा- wi) शरथवा सत्यपि बमाचापरेभे यथाकामं ्रीरियवतिङरि- anh दर म्भवति. एकेन कताथलात्‌. एवमिदडहाेक दर वय प्रसचज्येल तन्नि ट्य एथगृग्रदणं ॥ २॥ कथंप्रथग््डूतानां सवषां द्रव्यार्णां पणेशरावाणि निधौयेरन्निति। पश्चात्कारयिष्यमाखा मातुरुपस्थ AAs गामयं नवे शरावे शमीपणानि चोापनिदहितानि भवन्ति ise mH: पञचात्कारवि्यमाणः कुमारः । amen fe चलं. एवं च हला संस्कारकमम॑सु व्यवायपरिषारेषु कार्येषु कुमारेाऽन्तर- तम इति दिसं भवति. मातुरुप उत्सङ्गे ATS WaTERT- मयं नवे शरावे उपनिदहितं भवति । शमोपण।नि wate avila उपनिडहितामि भवन्ति ॥ २॥ मातुः पिता दक्षिणत रकविंशतिकुश्पिश्चलान्धा- दाय ॥४॥ araetaun:. पिता एकविशतिङ्शपिश्जलान्यादावासे । at GUE मातुः सकाशात्‌ दक्विएता यथा स्यात्‌ तथा. श्रगनेदं्तिणतोा anzfefa gu | ब्रह्मा बेतानि धारयेत्‌ ॥ ५॥ एवि कुशपिश्चुलानि ब्रह्मा वा धारेत्‌ यद्यस्ति ॥ ५ ॥. (१. १५९. <| RUT | ey पञखात्कारथिष्यमाशस्यावद्याय WATT Wy: स- मानीयेष्ेन वा, य उदकेनेरहीति। € श्राघारान्तं RAT पुवाक्ता Wiis वु मारस्य प्चिमदेभे खिला शोतदुदकमुष्णं चादकमुभाभ्धां पाणिभ्वां wher श्रन्यसिन्‌ पात्रे य॒गपल्ञिनयति aaa सभि्येकोभावे. म तु द्चिणाङ्ग- कारितया wea कथसुभाग्यां पाणिण्ामिति । उच्यते । श्रनि- यमे प्राप्ते नियमाथा थासा परिभाषा. न तु दकिणङ्गविधा- चिका॥ ६ ॥ तासां शदीत्वा नवनीतं दधिद्रष्यान्‌ वा प्रद- किणं शिरस्वि रुन्दति, अ्रदितिः केशान्वपत्वाप उन्दन्तु ava इति ॥ ७ ॥ तासामपामेकदे TG CTA नवनीतञ्च wear तदभावे दधि- CUT वा weet प्रदक्चिणं भिरस्तिरन्दति केदयति aan मन्ता टत्तिरुक्षा। तार्षागरदणं समानतां यष्णा्थे। इतरथा समानयनस् शोतेष्णाभिरद्धिरबथेमित्यच कताथैवान्नासा दण मेन स्यात्‌ | गटदोलव्यख्य च गवमोतेन च सम्बन्धः खात्‌ । afar खति mat नित्याः. मवनौतदधिद्रसयाख् विकल्पः सि- द्यति ॥ ७ ॥ | दिखे केश्पसे चीणि चोणि qafagerana- क्ाय्राणि निदधाति. ओषधे जायस्वेनमिति॥ ट ॥ L 2 og छखलायनौये [१. ६७. ९९) afau-qed frase) afar केशपक्ते जीणि नणि कुभ्र- पिश्चुलानि कुमारस्य श्रभ्यात्माय्याणि स्थापयति aaa) TTT बहधा ॥ ८ ॥ | सखधिते मेनं हिंसीरिति sea क्षुरेण ne ॥ श्रनेन मन्त्रेण Grea gtu तानि कुशपिश्चलानि निच्यौड- यति. तेषु चरं खापयतोन्यः। लोके चुरा are एव प्रसिद्धः । Vast तस्यावाच्यतात्‌ लोदशब्दस्तात्े aaa. शास्त्रान्तरे वि- ` दितलाच्च। लाके लादशब्दश्चायं रजतादिश्वपि aid. wag ara. तथा TIAA < ॥ प्र्िनत्ति, येनावपत्सविता aw सामस्य रान्ना वरणस्य विदान्‌ । तेन ब्रह्माणो वपतेदमस्याय॒ष्मा- च्जरदश्ियंथासदिति.+ १० ॥ तते waa मन्ते तेनेव चुरण प्रदिनत्ति। Arora. अ्ननभमिप्राय इत्यथः । श्रन्ये faa द्याः ॥ ९०॥ प्रच्छिद्य प्रच्छिद्य प्रागग्राज्छमीपरीः सह माचे प्रय च्छति तानानदुे गामये निदधाति ॥ ११॥ प्रच्छिद्य प्रच्छिद्येति वौप्ावचनं चो aa धर्म उपरिश्व्रे स way केदेषु यथा स्यादिति | प्रागग्रान्‌ हला wT: TE एको- [१. १६७. ९१५] RUGS | ॐ शत्य मातरे प्रयच्छति ददाति ।. तानमे ASS गमये निद- धाति ख्यापयति. नाच प्रागयतानियमः॥१९॥ थेन धाता इदस्यतेर प्ररिन्द्रस्य चायुषेऽवपत्‌। तेन ते ्रायुषे वपामि सुक्ोक्याय was इति दितोयं । येन मूयश्चराव्ं sata च पश्याति खय । Aa a aT युषे वपामि Gara खस्तय इति ठ तीयं ॥ १२॥ SST PEATE | मन्तमध्येऽपौतिकारा विद्यत इतयु! कु शपिश्रुलनिधानस्ाभ्वा्मविधाना थे भवितुं नाति. saree चोणि चीणि Teas सिद्धवात्‌॥ ९२॥ AY © D ee सर्वेमन्ते तुथ । १३ ॥ aifafaaagquart दिनत्ति॥ ९३॥ रवसुत्तरतस्तिः ॥ १४ ॥ यथा दक्विणे aura. एवसुन्तरेऽपि Save कुयाच्तिः. af संस्येयं । Gat कंशपन्ने fata. न चतुथेमिति॥ ९४ i श्षरतेजेा निषजेत्‌, यत्‌ सरेण मचयता सुपेशसा वप्ता वपसि केशान्‌। afar शिर मास्यायुः प्रमाषी- रिति।१५॥ € ्ाख्चलायनोये [१. १७. १८] ततः Fart निश्टजेत्‌ शेघयेत्‌ मन्लेण। निमाजनमवमा- जनं. न्येति विनियदार्थीयावितिवषनात्‌॥ ९५ ॥ नापितं शष्याच्छीतेष्णाभिरद्धिरबथं qaraise र्वन्‌ कुशली कुविति es ॥ मापितं शिल्यिनं शिग्यात्‌ प्रेषण | कुशलोकरणवचनं विपरेत- लक्षणया वापमे awa. येन विहितेाऽयं *qguwafa हि ग्यते ॥९९॥ यथाकुलधमं ALAN कारयेत्‌ 11 १७॥ "एकशिखः जिश्रिखः पञ्चशिख av इति बेाधायनः। पवेश्रिखः परशिख इति कूलधमाः. तेषु at यख कुलधर्मः तेन तस्य कंश- सन्निवेशान्‌ कारयेत्‌। ततः खि्टरदारि समापयेत्‌, वेषानित्यपि पाठे स एवाथः ॥ ९७॥ Beta कुमार्य | १८॥ ॥ १७॥ sem श्रमन््कमित्ययंः। कतः ¦ येनान्यच श्राटतेत्युका दष्णोमित्याइ. श्रपरया दारा frwearssaat सदो दायं afr att म्रतिप्रसपेन्तोति । नेतदेवं । एवकाराऽजावधारणार्थः | आरआटन्तन्लरमेव भवति न मन्त दति । तेनाटतेत्यस्य दब्णीमित्य- यमय इति fag | एवदेदोषः । श्रमन््रकं हेमः wa । दष्- wa a एतदिति केचिदाहः, wa हमा न भवतोत्याहः. अ्रम- wane wae कषिदप्यदृष्टत्वात्‌ । नन्‌ aul दितोये उभवयददे- + aw इतीति Go ge uta: | † आाटन्माचमिति do qo पाठः। [१. १९८. 3] ZAG | oe wave इति wer न कायौ । तचापि प्रजापतये arefa HAST YI दति प्रथमे सप्तदशे कण्डिका ॥ ०॥ रतेन गादानं ॥ १॥ व्याख्यातमिति शेषः । एतेनेति wares: ॥ ९ ॥ aa fatqare i षोडशे वष ।॥ २॥ ढतोयस्धापव्रादः। WY मातुरूपस्ेएपवेशनं न भवति. *श्रय॒- wave ॥ २॥ SUNS तु सश्रुशब्दान्‌ कारयेत्‌ ।। ₹॥ केशजब्दे लिति जातावेकवचनं | ऋश्ष्टानिति व्यक्रिपरो नि- इणः । तेन चयः weg: | तच च्रदितिः कंशाग्वपतु. वक्ता व- पि केशान्‌. efad केशपक्तं इति fg ते arin tana are कशशब्दस्याभावादिधिगतसख cen) तेन॒ दचिणे सथ पत्त दति सथितं भवति ।॥ ₹॥ ्शणोहेान्दति॥ 8 ॥ शिर डन्दमस्यापवादः।॥ ४ ॥ # ष्यवाजत्वादिति We Go पाठः। † HAA संर पु पाठः, ce धाश्नलायनीये [१. १९८. €] शुन्धि, शिरि मुखं मास्यायुः प्रमाषीरिति॥५॥ लरनिमाजेनेऽयं faite: i ५ ॥ केश्श्रुलामनखान्युदकसंस्थानि संप्र्यति ॥ ६॥ ोतेष्णाभिरद्धिरबथें कुवौणोाऽक्ष्ठन्‌ Fret केशश्ा्रुलामन- argent कुविति नापितशासनं ॥ ६ ॥ आसुत्य वाग्यतः स्थित्वाऽदःओेषमाचायसकाशे वाचं विरजेत., at द्‌ द्‌ामीति wou तत WTR खरालेत्यथः। वाग्यत इत्यमन्लयमाणः। ख्िलत्यु- पवेशनप्रतिषेधः | एवम रःग्रेषं श्थितवाऽस्तमिते श्रा चा समोपे. वरं ददामीति वाचं विष्धजेत्‌ ॥ ७ ॥ वरद्रव्यमाद्‌ | गामिथुनं १८९८ STINTS [६३.१०.११] वयसाममनेन्ना वाचः त्वा कनिक्रदन्ननुषं प्रतु वाण इति खक्तं जपेदेवीं वाचमजनयन्त दैवा इति च। Nett autfa ufaw: । श्रमनोज्ञा श्रप्रियाः॥ < ॥ स्तुदिश्ुतङ्गतसदं युवानमिति खगस्य ॥ १० ॥ BAVA वाचः AAT एतां जपेत्‌ ॥ ९०॥ यस्या दिशे बिभीयाद्यस्मादा तान्दिशमुल्मुकमुभ- यतः प्रदीप्त प्रत्यस्येन्मन्ध वा प्रसव्यमालाद्याभयं fa- चावरुणामद्यमल्व चिषा शचन्द हन्तं प्रतीत्यमान्नातारं मा प्रतिष्ठां विन्दन्तु मिथो भिन्दाना उर्यन्तु त्यु fafa Hee धनमुभयं waraafafa मन्यं न्यज्च- इराति।॥ ११॥ ॥ १० ॥ यस्या दिशे बिभोयात्‌ यस्माद बिभोयात्‌ पुरूषाद्चा्रादन्यतो वा तां fad प्रति उभयतः प्रदीप्तमुत्कं varia, भ्रभयभित्यनेन । मन्थं वा प्रसव्यमालेाद्य तां दिशमभिमुखच्यञ्चं कुयात्‌ संखष्टमित्य- नेन । मन्यन्यञ्चमेव कुयात्‌। न प्रत्यखेदित्येवमथे पुनमैन्धगर दं ॥ ९९ ॥ दूति दतौये दशमी कण्डिका tel [द. १९१. ९] RATS | १८६ सवेता भयादनान्नातादष्टा वाज्याहतीरजुहयात्‌ F- थिवी इता साभ्रिना इता तया इतया वत्या यस्मा- इयादिभेमि तदारये खाहा। अन्तरिक्ष ठतं तदायु- ना sada BAA वर्चण यस्माद्भयादिभेमि तदारये खादा। Blea सादिलत्येन इता तया इतया वत्या यस्माद्वयादिमेमि तदारये खाहा। दिशा इतास्ता- न्द्रमसा इतास्ताभिरताभिवर्चीभियस्माद्वयादिभेमि Agta खाहा। आपा तास्ता वरुणेन इतास्ता- भि्ताभिवर्चीभियेस्माङ्ञयादिभेमि aera |e प्रजा तास्ताः wea दतास्ताभिदताभिवर्ोभि- यंस्माद्वयाद्धिभेमि aaa खाद्य । वेदा टता- स्ते छन्दाभिर्टतासतेरतैव॑र्चर्यस्माद्वयादिभेमि तदारये SIS | सवं इतं तद्रह्मणा ठतन्तेन इतेन वर्ण॒ यस्म्राद्धयादिभेमि तद्वारये खादा इति ॥ १॥ यदि स्वेता दिग्भ्योभयम्‌त्यद्यते न च ज्ञायते श्रमात्‌ पुरुषा- दिति तत्‌ सवैताभयमन्ञातं | तस्मात्‌ यदि बिभीयात्‌ तते at- किकाग्रावष्टावाज्यातोञ्ज यात्‌ एथिवी ठतेत्याचेः | wet वचन- माज्यभागखिष्टकनिटच्यर्थम्‌ । श्राज्या कृतिवचनं परिस्तरएविक- स्पाथम्‌ ॥ ९ ॥ १९० Ste RIC LID! [३. १२. श] अथापराजितायां दिश्यवस्थाय aera जपति यत इन्द्र VITAE इति च सक्तथेषं ॥२॥ ven खस्लयाचेयमिति सतस्तिनोामिमीतामिति an सखिलं । ततः सवेप्रायश्ित्तादि समापयेत्‌ । एवमतिष्टष्टेख न कुतश्चिद्भयं भ- भतील्युक्रं | तत्र यद्यमनेोज्ना वाचः ्टणयात्‌ भयं चोत्पद्येत तत एवं कुयारिति सवैमिदमतिष््टविषयं ॥ २ ॥ | दति दतौये एकादश कण्डिका ॥ ०॥ संग्रामे PATS राजानं सन्रादइयेत्‌ ॥ १। संग्रामे समुपोल्हे समुपस्थिते *राजानं सन्नादयेत्‌ wifes: वच्यमाणएविधिना ॥ ९॥ अ्त्वाहाषेमन्तरेधीति पञश्चाद्रथस्यावस्थाय।॥ २॥ जपेदिति शेषः। wa wad मासमानानामित्यच च पाद- ग्रदणे खक्रग्रदणं भवतीति ज्ञापितञ्च प्राक्‌॥ २॥ * crat xfa खादण्रपु०-खमुद्धपाटठः। [a. १२. =] | RAS | १९१ जीमूतस्येव भवति प्रतोकमिति कवचं प्रयच्छेत्‌ ॥ ३॥ ` श्रस्य खक्रस्याद्यया कवचं प्रयच्छेत्‌ रान्न ॥ २॥ उत्तरया घनुः॥8॥ प्रयच्छेदिति शेषः॥ 3 उत्तरां वाचयेत्‌ WY | राजानं वाचयेत्‌ ॥ ५॥ स्त यञ्चतुथों जपेत्‌ ॥ ६ ॥ Ue ॥ & ॥ पच्चम्येषुधिं प्रयच्छेत्‌ ।॥ ७ ॥ zaar यत्र धोयन्ते स दूषुधिः॥ ७॥ अभिप्रवत्तमाने षष्ठीं ॥ ८ ॥ यथेष्ठान्दिशमभिप्रवन्तंमाने रये Tel जपेत्‌। एवंविधो मन्तो मन्तसन्ञः ॥ ८ ॥ VER ऋअश्लायनोये [a. १२. १२ सप्तम्याश्चान्‌ ॥ <€ ॥ अनु मन्येतेति शषः ॥ < ॥ `अष्टमोमिषूनवेक्षमाणं वाचयति ॥ १०॥ Tegra aera राजानं Wat aan Ae i sifefca ara: पर्येति बाहमिति तलं नद्यमानं ॥ ११॥ ज्याचातपरित्राणं तलमुच्यते {तलं नहयमानं राजानं एतां वाचयेत्‌ ॥ ९९ ॥ अयेनं सारयमाणमुपारुद्याभीव्तं वाचयति प्र- योवां मिचावश्णेति च दे ॥ १२॥ 4 ° ~N “fa fa सारथिना सारयमाणं राजान रथे SURE ्रभोवन्तनें खक्तं वाचयेत्‌ । प्रयोवाभिद्युच च॥९२॥ * आअटमीषु नवेच्छमागमिति खादश्पु°-खग्डधपाठः। + इषु नीच्तमाणमिति Ge पुर पाठः| ‡ तेन xfa सा° Yo wa | [१. १९. १८| ग्छंङच। eR “we अथेनमन्वीेताप्रतिरयेशस सोपः ॥ १९॥ एनं राजानमन्वौेत एतेः केः । श्रा प्रुशिशान दति खक्म- प्रतिरथं । शास Tafa wa शासः । सोपणंद्धक्रानां बलादिशेष- ATEN १९३ ॥ प्रधारयन्तु मधुने धृतस्येत्येतत्‌ सोपणं ॥ १४। एतत्‌ छक्र STOW भवति । नान्यत्‌ ॥ ९४ ॥ | सवो दिथेनुपरीयायात्‌ ॥ १५॥ ` श्रथ राजा सवा दिशा रयेनानुक्रमेण* TST VY ॥ ्रादित्यमोाशनसं वावश्याय प्रयाधयेत्‌ ॥ es | wat दिश्यादित्यस्तां fewarerarefa Gai राता चेदयर्स्या दिशि sum: तां fad परिग्द्य योधयेद्राजा । न प्रत्यादित्यं † यध्येत नापि प्रतिग्ररकमित्यथेः॥ ९६॥ उपश्वासय एथिवीमुत द्यामिति ada दुन्द्भिम- मिष्टओेत्‌ ॥ १७॥ TST ९७ ॥ | ATE परापतेतोषुन्विसजयेत्‌ ॥ १८ ॥ TST HN LET * gaa इति Sto go Wis: | ¶ बध्येत इति सोा° qo aia | ५ 2 १९४ खश्मलायनीये [a. १२. २०] यच बाणाः सम्यतन्तीति युध्यमानेषु जपेत्‌ ॥ १९ kt परादितः॥ ९९८ ॥ संगिप्याडा SMTA ॥ २० ॥ ॥१२॥ श्रथवा राज्ञे पुरोधा areata wafer काले दयग्डक्‌ तवेति। यथा srarenfafa am पञ्चाद्रथस्यावस्थाय afe ayaa कवचं रदाणेल्येवमादि | अध्यायान्तलक्षणाथें *fed- चनाथे ॥ २०॥ दति हतीये इारश्णे कण्डिका ॥ ०॥ दत्याश्वलायनग्टद्यखचकव्िवरणे नारायणोयायां टना earar- ऽध्यायः । # इिन्वेचनमिति Ste प° समीचीनः पाठः| [s. . 3] RII | १९१ ॥ ॐ ॥ *आहिताभ्निशेदु पतपेत्राच्यामुदोच्यामपराजितायां वा दिश्च॒दवस्येत्‌ ॥ १॥ sifearfada व्याधिष्टपतपेत्‌ पोडयेत्‌ । तथा सति आदि- ताप्निर्निभिः सड यामाननिकर्य प्राच्यामृदीच्यामपराजितायां वा fafa उदवस्येत्‌ । गल्ला तञ्चैव तिष्ठेत्‌ यावदगदो भवति ॥ ९ ॥ TARA AAA इत्युदारन्ति ॥ २॥ agar यामकामा इति ब्रह्मवादिनः †प्रबदन्ति। तस्मादुदव- स्येत । य्ामकामते सत्यपि किमित्यदवस्येदित्याशङ्खाद ॥ २ ॥ आशंसन्त खनं माममाजिगमिषन्तागदङ्कुयुरिति इ विज्नायते sil | याममागन्तमिच्छन्तोाऽग्रय एनमाहिताभ्रिमाश्रसन्ते । श्रय HUST भवेदिति | श्राश्समानाश्च एन श्रगद्‌ gira au: एवं fe श्रयते । AER WEA समत्पन्नश्रुतिमलमिति दशनाथः ais ॥ २ ॥ अगदः सामेन पशुनेश्येषठावस्येत्‌ ॥ ४1 NS. AL: | aranfafufcer ग्रामं प्रविशेत्‌ | FAT: समः * aifeatta इति मुदितपुस्तक, तन्न समोचीनं | + प्राडूरिति सा° Fo As? | 9c2 १९१ च्याश्चनायनीये fe. ९. ख] ara: श्र्रि्टामः। कुतः स्वसेनानां प्रठतित्बात्‌ । उक्र च। स एब हेतुः प्रतिभाव cf) कः ay: ara Dera: नि- रूढानां प्रकतिलात्‌ । दृष्टीनां पाणमासातिरेणाऽ$स्ि । सर्व॑ देव- तागमे नित्यानामपाय दूति ब्रुवता श्रनागमे श्रनपाय इत्यपि दशितं भवति। तेने पश च प्रहता एव रेवता दति सिद्ध । तर्दी्टि तिखः प्रसच्येरन्‌ । asa: स्थान Cat दति waar श्रभ्रः खिरतवं दशितं । तेनाध्निरेव केवला भवति नान्ये 2) श्च पुवालाभं SAI कमतयुपरिशन्ति ॥ ४ ॥ MART AT UY I यामं प्रविश्ेत्‌॥५॥ diea भूमिभागं खानयेदश्विखयूर्वस्याम्दिशि द्‌- faut वा ॥ &। श्रगद UNA अय संखिते ते waa । भ्ग्यकरे्ं खान- यत्‌। श्राग्नेययां Feat वा॥६॥ द्िणाप्रवणं प्राग्दश्िणाप्रवणं वा प्रत्यग्दक्िणा- प्रवणशमित्येके ti ७॥ | खातं ददिफाप्रवणं खानयेत्‌ | waa वा ॥ ७ ॥ ` या~वानुदाहइ कः पुरुषस्ताबदायामं ॥ ८ ॥ * या THETA इति प्रतोकपमु° खगडपादः। ` (e.% 2a] - RUA | ९९९ यावत्यरिमाण ऊ्य॑वाडकः परूषस्तावत्यरि माणं दीचे भवति खातम्‌ * ॥ ८ ॥ व्याममाचन्तियक्‌ ॥ € ॥ पञ्चारन्निमाचं व्याम भवति | त्वम्बा ताव्माचं भवेत्‌| < ॥ वितस्यव्वाक्‌ ॥ १०॥ इादशाङ्गगलो faafer | तावन्माजमधस्तः कुयात्‌ | खातलक्तण- मक्ता तस्य दशमाद्‌ ॥ ९० ॥ अभित ATA सशानं॥ ११॥ श्मशानग्रणेनाच WITTY गद्यते | कुतः । उत्तरत्र विशे- षणाद्‌ाद नस्य लक्षणं श्मशामस्येति । द दनद शश्च wart सञ्चित्य यच्राोनि निघौयन्ते तच शानं | aga waa श्राकाशं भवेत्‌ श्रभित श्राकाश्मिति saat मध्ये तदमाकाश्ं भवेदिति ज्ञाप्यते, ॥ ९९॥ बहजैषधिकं॥ १२॥ तत्‌ उभयं व ङलाषधिकं भवेत्‌ ॥ ९२॥ कण्ट किक्षोरि णस्त्िति यथाक्तं पुर स्तात्‌॥ १३॥ कष्टकि्ीरिणस्खिति योक वाग्ठपरीवायां तथेहापि कुत्‌ कष्टक्धादीनि Tad | उभयश्मश्रानेपीत्ययेः।॥ ९३ ॥ + च्यासेग्यायतं कुग्धादिति St» पु अधिकपाठः। | १९८ आाश्चलायनीये [9. ९. ९६] यच सर्वत BT ^प्रस्यन्द्‌ र न्रेतद्‌ाद्‌ इनस्य WaT प्मशनस्य ॥ १४ ॥ यस्मिन्‌ 2a waa श्राप गच्छन्ति । एतदादइनश्मशानख लक्षणं । नाख्िनिधानस्य श्मशानस्य । पुवोणि द्वभयसयत्युक्ं | सवेता frat मध्यत उच्छ्रितो ये देशः पवोक्तलक्षणयुक्तञ्च भवेत्‌ तच खानयेदित्यथेः॥ ९४॥ केशश्मश्रुलामनखानी। त्युक्तं पुरस्तात्‌ ॥ १५॥ केश्पश्रुलेामनखानोति यदुक्तं परस्तात्‌ GU षष्ठाध्याये दीक्तितिमरणे तदिषापि कुयात्‌ wei ase सं fea तीर्थेन -निष्वुस्यावश्थे प्रतालङ्धारान्‌ कुवन्ति केशग्फ्न- लेमनखानि वापयन्ति नलदेनानुलिम्पन्ति । नलद मभियुक्रेभ्यो विज्ञेयं । निःपुरौषमेके छत्वा एषदाज्यस्य पूरयन्ति श्रइतख वाससः पातः पादमाचमविच्छिद्य मरोणवन्ति प्राग्दशेनाविः पादं । मुलम्या्ः। श्रयं दशा प्राक्शिरसं प्रेतं शाययिला मेतं Fro | वासा श्रयं पादता यथा भवेदित्य्थः। श्रवच्छेदं मतस्य पचा sare: कुर्वीरन्निति । संग्टहीयरित्यथेः ॥ ९५. ॥ दिगुरुपां बहिंराज्यश्व ॥ १६ ॥ fame wad बर्दिराज्य ञ्च उपकल्ययेदिति शेषः ॥ ९६ ॥ # प्रध्वंसेरन्निति प्रतीकपु ° चसमीचौनपाठः। t बापयन्तीति मु yo च्धिकपाटः। ‡ निद्धेव्यावग्य्ये इति Ge Yo पाठः| § नृलदमालां परतिसश्चन्ति इति सा° Yo खधिकपाठः। [s. e. १] LIES | १९९ द्धन्यच सर्पिरानयन्त्येतत्पिव्यं TIS ॥ १७ ॥ ॥ १ ॥ श्रच प्रेतकर्मणि दधनि सर्पिरानयन्ति ¦ एतत्‌ एषदाच्यं भव- fal तच्च +व़ कल्पयेत्‌ । ्रासेचनवन्ति एषदाच्यस्सेत्यचैतत्‌ ग्ट- SATA श्रच TEU प्रेतकर्मणि स्व॑चरेतदेव एषदाज्यं भवतोत्ये- वमथं। तेन निःपुरोषमेके रला एषदान्यस्य पुरयन्तोत्यचापि श्रस्येव एषदाज्यस्य qe सिद्धं | श्रानयन्तोति बहवचनं कर्तुरनि- यमां | पिच्यमिति पिच्यकर्मसम्बन्धि एतत्‌ पिशं एषदाज्यमित्य्ैः | एवं ब्रुवता प्रेतकमापि पिटकमेल्यक्तं भवति । तेनासिन्‌ कमणि प्राग्दचरिणाभिसुखलवं कर्मणां कृण श्च fag! प्राचोनावीतिलञ्च भगवता बेधायनेनाणुक्तं | किमु खल्‌ प्राचोनावीतिना पिदरमेधः ara: | यज्ञोपवीतिना चेति प्राचीनावौतिनेत्येव ब्रूयात्‌ । पिदरं वा एष मेसो देवानां वा wa मेधा भवन्ति । निवोतिनस्ेवेनं वदेयः दृति । carat दिशं प्रस्तत्य एषा fe पिणं प्राची दि- गिति विज्ञायते इति STH ९७॥ दूति चतुय प्रथमा कण्डिका ॥ ०॥ १,८००.00 0.0 ८0 0३, LLNS VIOLIN LII PO अथेतान्दिशम प्रीयन्ति ALITA Ti १॥ यस्यान्दिशि श्मिभागः खानितः ated प्रत्यम्नोन्यन्ति। तता यञ्चपाच्राणि च नयन्ति बान्धवाः ९॥ —— * उपरकल्पयेदिति @to पण पाठः। २०० अश्लायनीये [8..२. १] Way प्रेतमयजाऽमिथुनाः प्रवयसः ॥ २॥ यन्ञपाचाणामन्नश्चं ware: प्रेतं न यन्ति । wast विषमाः श्रमिथुनाः fea: cere न first: सख्युरित्ययः। प्रवयसः प्रगतवयसे TEI इत्यथः | उपदेशारेब एता भावे सिद्ध श्र- aaa पुवेचानियमज्ञापनाथे । तेन श्रग्रयो वा प्रथमन्नीये- रन्‌ । यश्चपात्ानि वेत्यनियमः fag: ९॥ पोटचक्रंण गोायुक्तनेत्येके। ३ it एके waaay Towne शकटादिना प्रेतनयनङ्ायमि- व्याः ॥ ३ ॥ | अनुस्तरणां। ४॥ श्रचाप्येकर्यणं सम्बध्यते । भध्यगतस विशेषाभावात्‌ म्रयो- STARTS | तेनानुस्तरणी श्रनित्या areata । न वा- खिसन्देहादिति। भ्रनस्तरणौो छता चेदख्विसश्चयनकाले कानि यजमान सणक्योनि कानि वा waren एति सन्देहः स्यात्‌ तस्मान्न भवतीत्ययेः। प्रेलमनुर्त्यते या स्तरो पशः सानस्तरणो तामेके इच्छन्ति ॥ ४ i पष्रविशेषमा | गां ॥ ४॥ तामनुम्तरण गां कुयात्‌ ॥ ५ ॥ [४. २. € | WUE | Ree अजां वेकवगोम्‌ ॥ & ॥ wat वा येन केनचिदेकेन वेन युक्तां क्योत्‌॥ ६ ॥ AMAR 11 ७ ॥ दच्छन्ति ॥ ७ ॥ सव्ये “are बद्धानुसङ्खालयन्ति ॥ ८ ॥ पशोः सव्ये बाहा TH बद्धा भ्न प्रेतस्य yea: सङ्ालयन्ति नयन्ति बान्धवाः ॥ ८ ॥ अन्वच्वोऽमात्या अधानिवीताः प्रदत्तशिखा ston यमाः कनिष्टठजघन्याः॥ ९ ॥ ` गच्छेयुरिति We: | प्रेतस्य षृष्ठतेाऽमात्था बान्धवा श्रपोनिवीतं येषान्ते श्रधानिवोता नपरि वाससः यश्नापवोतानि चाधःशवे- त्यथः । प्रदृत्तशिखाः quam: Sera casa सर्वेषां या ae: स प्रथमः स्ादितरेषां अनियमः सखात्‌। तस्माद at Se: स स प्रयज गच्छेत्‌ यो यः कनिष्ठः सस yea गच्छत्‌ । द्यानुपूर्वोसिष्यथेसुभयवचनं | THAT गच्छेयुः ॥ < ॥ „~ ------------------------------------------------------ ~~ ममकनकका * बाह डति afxagqe समीचीनपराठः। 2p ~. Rok श्चालाथनोये [४.२.१६] प्राप्येवं भूमिभागङ््तादकेन शमीशाखया चिः प्रसव्यमायतनं परिव्रजन्‌ परक्षत्यपेतवीतविचसर्पता- त इति । १०॥ _ | एवं va wii प्राप्य ततो ददनस्य कन्ता उदकेन श्मौ- शाखया बिरप्रदक्िणमायतनम्परि व्रजन्‌ प्रा्षति श्रपेतवीतेत्य- करदः NA नया ATSC | आयतनं खातमित्यथेः। न्ये गन्नादकेनेति पठन्ति। श्रयम्थंः। खातखननकाले उन्तरपरस्तारादवनीख जानुमाङ्न्ते खाला तत्रापो निषिच्यावकाीपालश्चावधाय तदु- दकेनेति | कन्त तु रूतिगम्यः॥ ९.० ॥ ` दृष्िणपुवं ware चाहवनीयं निदधाति । ११॥ दक्िणपुवै ZR aera एकदेशे श्रादवनीयन्नि दध्यात्‌, खाताददिरित्येके | उन्तर चाप्येवं नेयं ॥ ९९॥ उत्तरपश्चिमे गापत्यं ॥ १२ ॥ खङ्धतान्ते निदधातीति वत्तेते ॥९९॥ दश्चिणपश्चिमे दधिणं ॥ १३। इयं ada ॥ ९३ ॥ [8. २. १६] RUG | RoR अथेनमन्तरवे दीष्यचितिं चिभेति या जानाति A १४ श्रयगव्दः कमी न्तरास्िलज्नापनार्थः। तेन प्रणता श्रसिन्‌ काले चमसेन प्रणयेत्‌ WATT) we मन्तरत्नेति agra: | aia चास्मिन्‌ काले खाते हिरण्यशकलं निधाय तिलान- वकोयं तत द अचितिं चिनयारिष्टिवात्‌ । sant मध्य खाते दू- पर्ताञ्चितिं दहनसमर्था चिनोति कुशले यो जानातीति कर्तैर्‌- नियमः। एगमिति ` वचनमिदानीमेनचचिनुयादुपरिष्टाखारधपराप्त- मपि ङुशल* एव चिनृयादिल्येवमथेः ॥.९४ ॥ तस्मिन्‌ afetrana रष्णाजिनश्चात्तरसाम तस्मिन्‌ प्रेत सवेश्यन्त्यत्तरेण गाहपत्यं हत्वादइवनीयमभि- † मुखशिरसं ॥ १५ ॥ | कथ क्त afeifgat safest ततः शष्णाजिनच्चोध्व- लेमास्तुणाति ` कर्मैव, क्रापत्यये पूवेकालतामा चेव विवर्तं न समानकटत्मिति साधितं प्राक्‌। श्रय तस्मिन्‌ कृष्णाजिने ख. त्तरेण wee प्रेतं नौला तत्त श्रादवनोममभिसमुखशिरसं प्रेतं सम्बेशयन्ति बान्धवाः ॥ ९५॥ उत्त रत्तः त्नौ ॥ १६॥ ततः प्रेतस्येत्तरतः HAG पतीं सम्बेश्यन्ति। शाययन्तीत्यथः Cee ee eae a गीरिषा * aga इति सादश्रंपुण खगुद्धपाठः। + च्षमिशिरसमिति afxaqe ata: | 2 0 2 Rep च्ाखलायनीये (2. 8. 20] fanaa *उपवेथेय cf लिङ्गात्‌ एतावदणेचयस्यापि समानं | Uren थनुख छचियाय॥ १७ ॥ ta: कचियश्द्धनृर्यत्तरतः संबेशयन्ति ॥ ९७ ॥ तामुत्धापयेदेवरः पतिस्थानीयेान्तेवासी जरडासेा वेदीष्नायभिजीवलाकमिति॥ १८॥ श्रय पन्नीमुत्यापयेत्कः देवरः पतिस्थानीयः स पतिस्थानौय- इत्युच्यते । wit श्रायते पतिकटं कं कमं पुंसदनादि पत्थसम्भे देवरः कुयादिति। waar fre स वा। यो बह्ककालं ee BAT PSIKTG वा ॥ ९८ | कत्ता SAA जपेत्‌ ॥ १८ ॥ जरदासे उध्थापयितरि कन्तो मन्तं मयात्‌ । अन्यदेोत्थाप- यितेव ब्रूयात्‌ ॥ ९८ ॥ धनुषस्तादाददाने तस्येति धनुः ॥ Re ॥ धनुरित्युचा धनुरूत्यापयेदपनयेदित्यथेः। कः देवरादिः॥ ९ od उक्तं षले ॥ २१ ॥ कन्तो टषले जपेदित्यर्थः ॥ २९ ॥ * गुद्धममुमो यते | [8. १. a] RATT ० श्थिञ्धं छत्वा सञ्वितिमचित्वा astra प्रहरेत्‌ । ॥ २२॥ ke award यत्प्रतस्यापरि सञ्चयनं तस्मिन्‌ काले afya: प्राम- 'भिज्ं छता धन्‌रुपरिज्यं छवा संशोयं भका fata प्रेतख्योत्तरत- सितावेवोपरि afafrs उरसि हमानन्तरं कायौ । धन्‌ःसंवेशनं धनरुपनयनं “wg प्रहरणमिति चजरियस्य विशेषः । aaa FAUT समानं ॥ ९२॥ दूति चतुथ दितोवा कण्डिका nen अथेतानि पाचाणि याजयेत्‌॥ १॥ श्रयशब्दाऽसिन्‌ काले कमैन्तरास्तिलन्नापना्ः। तेन Fer. wine: Hae सप्तच्छद्राणि शौर्ष्यान्यपिधन्ते । श्रास्यन्नासिका- दयं ्रक्तिद्यं awed इति । चुतसिक्रांश्च तिलान्‌ प्रेते श्रवकिरेत्‌। ततः पात्रयोजनं। एतानीति विद्यमानानि fates प्राक्च तानि वैतानि च। तत्र प्रारतानां पाचाणां यावज्जीवं धारण मसि श्रग्निवत्धवेकमंशेषत्वात्‌। श्रन्याधाने उत्यन्नानि प्राङता- नि । Gear तु वरणप्रधासादावृत्यनाननां कर्मान्ते Gal: | fae * धनुरन्‌ xfa Ale Yo पाठः| Rog SUTIN [e. ९. a] fara खतशचेत्तेषामपि योजनं कायें । विनियोगविधानसामथ्यी- ॐ aA ५4 € € देव वेकृतानामपि ग्रावादीर्नां धारणं कायंमिल्याशड् म काया। विधानस्य कमेमध्ये छताथेवात्‌। प्राकृतानां धारणे कारणएमन्यद्‌-कर। तेन यावन्ति पाचाणि विद्यन्ते meat वेकृतानि च तावतां सर्वे- waa योाजनङ्भाये | न पुनविमियोगविधानखामथ्यद्धारणं कार्थ saat शेतार्नां योजनमेव विधीयत दति fag ॥९॥ afew wet Ye ॥ २ A योजयेदिति सवैच सम्बन्धनोयं। aque! तश्चेव्लह्‌- इयमपि याजनोयं । एकवचनन्त॒ दथापविचरेण ae सम्मर्टोति- वदविवचित॥ 2 it सव्य VITA ॥ ३॥ एकवचनं पूववत्‌ ॥ 2 i दक्षिणे पाश्वं स्फ्यं । सव्येम्रिदाचदवणीं ॥ ४ ॥ ययािदाचं यते खाग्निदेजडवशो ॥ ४ ॥. उरसि wat । शिरसि कपालानि | दत्सु ATU | | wy दन्तेषु UU योजयेत्‌ सोममध्ये Wag! श्रन्यच तु श्रव- [e. ह. १०] RUS | Ree wa त्यजन्ते! ` अत॒ wa waa शोमयाजिनेाऽग्निवितयेतदेव सञ्च यनान्तं विधानन्नाधिकमिति। ay autem पेषणान्तं ओेम- याजिनः चित्यन्तम्निचित इति तदाचार्यस्य नेष्टं! श्रत एव म प्रदभितं । काल्यायनादिभिरपि तन्न विदितमेव । न बङ्कचेवजसने- यिभिवे gaged लो्टचितिवेा खयमाचायते | बह्ृल्यं वा खग्ट- हयाक्रमिति वचनात्तन्न कायें ॥ ५ ॥ नासिकयोः सुवो ॥ € ॥ दवचनं वित्यपेचं श्रध्वयुवशादग्निहेचाथे वा दवितीयं ॥ ६ ॥ ‘ भित्वा चेक ॥ 9॥ एकत्‌ Grae सति तं सूवं भला नासिकादये योजयेत्‌ । ॥ ७ ॥ RUA: प्राशिचि्रणे ॥ ८॥ दिवनं दवत्‌ ॥ = ॥ भित्वा चेक ॥ € ॥ पवेवदिति॥८॥ ` उदरे पाची Vey यस्यां हवींषि साद्यन्ते षा पाची ९०॥ Rec प खलायनीये [s. र. १६] समवत्तधानश्ड चमसं ।। 22 ll + घोयते । यसि्नुपह्ापनाय Waa CST Glad स चमसः समवन्तधानः ARIST याजयेत्‌ ॥ ९९ ॥ | BUS शम्धां ।॥ १२॥ उर्वरूष्यप्रदेश SIT ॥ ९२ ॥ अरणी ‘it उलुखलमु सले जह्याः ॥ १३ ॥ ययास्य NN ९३ ॥ | पादयोः AT ॥ १४ ॥ ह्दमपि दिवचनं fastens ॥ ` च्छित्वा चकं ey ॥ एकच च्छधे च्छला पादयेयोजयेत्‌। offer त पाचा- शछनियतकालानि अनियतदेशानि भवन्ति ॥ ९५॥ च्रासेचनवन्ति एषदाज्यस्य पूरयन्ति ॥ १६ | यानि पाचाण्ासेचनवन्ति विलवन्ति एषदाञ्यधारणएसमथानौ- € a ९ __ & qa) तानि एषद्‌ाज्यस्य पूरयन्ति । बहव चनङुरनियमाय | ~ ~ oe ~ पुरयिला पूरयित्वा याजयेत्‌ । कुतः एतत्‌। FATaTTT तथा SVAN ९६ ॥ | [४ ३. २१] VAISS | | Roe अमा पुता हषदुपले कुर्वीत ॥ १७॥ दृषदुपले पुः war कुर्वीत श्रात्मन उपयोगार्थं संग्टज्ञोया- दित्यथः। तेन werarratefa ii ९७॥ लोाहायसश्च कौलालं ॥ १८ ॥ संह्लोयात्‌ | अरन्यानि सवाणि यज्ञायुधानि योजयेत्‌ ॥ ९८ ॥ अनुरूतरण्छावपासुत्‌ खि fia प्रच्छादयेद- म्रव्वमपरिगाभिव्ययस्वेति ॥ १९ ॥ वपामुख्छिद्य प्रेतस्य भिरामुखञ्च प्रच्छारयेत्‌। श्रपरेरित्युचा । उत्विद्यवचनमुत्खेदनमेव कायें । arena तन््मित्येवमथें | संज्ञपनं AYA ॥ ९८ ॥ दक्षा VEN पाणयारादध्यादति द्रवसारमेया ्ा- नाविति दक्षिणे cfr सव्ये सव्यं ॥ २० ॥ ततो TRI उद्धत्य प्रेतख पाणधोरादध्यात्‌। WaT । द- faa पातो दक्षिणं टक्तं सव्ये सव्यं सशन्मन्तः ॥ २० ॥ दये हृदयं ॥ २१॥ इदयमुद्धव्य दय श्रादध्यानूष्णे ॥ २९. ॥ 2 २१९० Sra aaa [४.३. २8] पिण्डो चके ॥ २२॥ एके पिण्डो च पश्यारादध्यादिव्याड्ः। एवं sear पि- Wary समुखयः ee i CRTANT इत्येके ॥ 22 ॥ एकं gard पिष्यावादध्यादित्या्ः श्रनुस्तरणौ नित्या चेत्‌ टक्कापचारेा नोपपद्यते । तसादनित्येति मन्यामहे । श्रन्‌- स्तर ्थपचार इति वक्तव्ये टक्वापचार दृति वचनं पिण्डयारट- are श्राघानसिध्यथे । तेन wer सिद्धं। wa किं दथ पिण्डो । श्रन्नपिण्ड्यावित्येके। सक्त पिण्ड्यापित्यपरे । उक्रञ्च कात्यायमेन | श्रथ यदानुस्तरणो नासि तदा सक्तुदवींषि तत्‌यने कुयात्‌ पिष््यग्रदणमुपलक्षणं । तेन वपादिसवै axa कायें सक्भिरेव नि ननतैयेदित्येके। wa a वपास्थाने TU: | छक्षस्ाने farsi । अन्यान्यपि तत्तदङ्गसदू शानि सक्तुभिरेव का- योणि॥९द॥ wat यथाङ्गं विनिक्षिप्य चर्मणा प्रच्छाद्येममग्न चमसं माविजिच्वर इति प्रणीताप्रणयनमनुमन््रयते ॥ ॥ २४ ॥ शरनुसतर णवा मे way सवेमिति वचनादखण्डितामेव यथा- कमिति प्रेतस्य यद्यदङ्गन्या दादि तस्िंससिननङ्गे पथारपि तत्तदङ्गं [8. ३. 2¢] RIGS | २९६. यथा भवेत्तथा fafafea त्या एव waar weary तत टममि- ¢€ +. क afe A QU पुणञ्चमसं श्रनुमन््येत्‌ यः पृवेनिदहितः ॥ eg ॥ ay जान्वाच्यदश्िणाभ्रावाज्याहतीजुहयाद प्रये TST *सामाय स्वाहा शाकाय खाहानुमतये खाहेति ॥ २५ ॥ ` सव्यमिति दक्तिणनिटत्यथे । तच्जान्‌ निपात्य दच्धिण्मावाच्या- हतीजंडयात्‌ चतुभिंजानुनिपातनसुपस्योत्यानलाविराधेन क- व्यं सवच । VAT शवादिना शद्यकारेणए देषस्योक्रलात्‌। HT व्याङ्तिवचनं तन्नि ्यथमिव्यते | हदमाथमन्यः सवः कार्यैः | पवस्य योजितलात्‌॥ २५ ॥ पच्चमीमुरसि प्रेतस्यास्मादे त्वमजायथा चअरयन्व- द्धिजायतामसो स्वगाय Bara खादेति ॥ २६ ॥ ॥ ३ ॥ मतस्य हदये पञ्चमीं श्राति sear श्रसादितिमन्त्तेण | पञ्चमोमितिवचनं TAA जानाच्य जह्यात्‌ TAA) Ta ग्रहणमन यकं WaT: यथा दकए wa जड मित्युक्ते प्रतस्येति ग- म्यते प्रेताधिकारादेवमिषापि गम्यतेव | उच्यते । प्रेतय्रदणं सर्वस्यापि म्तस्येमान्पश्चमं खहयानाहिताभनरेवेत्येवमथें । एतदुक्तं भवति । यस्य यस्य प्रेतस्य war cea विदितन्तं तं Fanaa विधिना * कामायेति He Yo, Alo Yo, TUT Ale To पाठः| 22 2 RR चाखलायनमीये [8. 8. २] देदिति। विश्ेषषरस्तरच वच्यामः। aware खाने प्रेतस्य नाम wer नि्दिंेत्‌॥ २६॥ दति age carat कण्डिका tien प्रेष्यति युगपदप्रीन्‌ प्रज्वालयतेति॥ १ ॥ श्रथ । परिकर्मिणः कन्ता Tafa युगपदेव सवैनग्नन्‌ प्रज्वा- क © लयतेति। ते च तथा कुयुः । wa विज्ञापनमार ॥ ९. ॥ आहवनीयश्चेत्‌ पुर्व' प्रापुयाच्छरगलाक शनं प्राप- दिति विदयाद्रात्स्यत्यसावसुचेवमयमस्मिननिति पुचः। ॥२॥ आहवनोयस दाडहिताभ्निश्ररीरं प्रथमं AFA खगे लोक एनं श्राडिताभं प्रापयेदिति जानोयात्‌। राक्छति खद्धिमा्ति श्रसा- वािताभ्निरमुज खगे । एवमयं पुचः af मभुव्यलाके द्धं rent विद्यात्‌। vague area, श्रनेनानुहितख क मणः फलविन्नानमुक्त न तु पवेप्राभेरिदं फलं॥ ९ ॥ [४. ४. €] गरष्यद्वे। RLS गाहपत्य्ेत्‌ Ts प्राप्ुयादन्तरिश्लाक wi प्रा- पदिति विाद्रास्यत्यसावमुचेवमयमस्मिन्निति पुचः | ॥ ३॥ गाहपत्यस्य पुवप्ाप्तावादिताभ्निरन्तरिचलाकं प्राप्य तच रा- व्छति wrafafafa विद्यात्‌॥ २॥ दक्िणाभिशेत्‌ ga प्राप्रयान्‌ मनुष्यलाक wi प्रापदिति विदयाद्राल्स्यत्यसावमुचेवमयमस्मिन्निति पुचः ॥ ४ ॥ दचिणप्नेः पूवैमरापनी चिप्रमेवोत्यद्य asa mati are- लाके श्रादिताथ्निः vrata seat भवतीति विदयात्‌॥ ४ ॥ युगपत्ान्नो arate वदन्ति ॥ ५ ॥ यदि स्व qa यगपच्छरीरं प्रान युस्तदादिताग्रे विभिष्टसाने sarong वदन्ति ब्रह्मवादिनः पुत्राण ञ्च श्र्लोक पराण्ट- द्धि वदन्ति॥५॥ तन्दद्यमानमनुमन्लयते प्रहि प्रहि पथिभिः way भिरिति समान। &॥ anew प्रति कमीन्तरमप्यस्लोति ज्ञापनाथें | तेन प्रेषन्द्‌- म्बातादिले e € 9 म तम ~ ~ त्वा सिम्बातादिललिक कुयात्‌ दश्यमानं प्रेत॑मन॒मन्तयते। US RB SIM Gia [8. 8. €] प्रेहि पथिभिः पर््ैरिति समानं प्रागक्रैनानृद्रव्णेन Ate मेहि पथिभिरिति पञ्चानां दतीयसुद्धरेत्‌ मैनमग्ने facet दति षट्‌, पुषा लेत्छावयत प्रविद्धानिति चतस, उपस्पे चतस्तः, साम एकेभ्य + ग्रति दूति पञ्च, उरूणसावसु caf चतुवि शति चः श्रनुद्रवण उक्ताः श्रचापि तावतोभिरनुमन्त्रयतेत्यथेः ॥ ६ ॥ स एवंविदा दद्यमानः सदेव धूमेन खगे ल्लाकमे- तीति इ विन्नायते ॥ ७॥ भ्रशंसेयं। सा च विदुषा कमं कन्तेव्यमिति ज्ञापयितुं न्या यविदश्च sat चानुष्ठानर्मित्याह्ः ॥ ७ ॥ उन्तरपुर स्ताद्‌ादइवनीयस्य जानुमाचज्गन्तं खात्वा वकांशीपालमित्यवधापयेत्तता इ वा रष निष्कुम्य सहेव yaa स्वगे लोकमेतीति इ विन्नायते॥ ८॥ जानुमा गन्तं एतावत्कवालमातिवादिकं शरीरमाखथायादहिता- fa: संस्कारं परती चते ततोऽस्िक्षोके दग्धः सन्‌ श्रवराजिषकुम्य Ysa सड खगमेतीति भूयते ॥ ८ ॥ इमे जीवा वि खतेरावटचन्निति सव्याटतेा व्रज- न्त्यनवेश्यमाणः।॥ € ॥ श्रथ Tafa कन्त जपित्वा ततः सवं सव्याटते ला गच्छेयुः ध्रषठतेनौक्माणाः॥ < ॥ | [७. ४. १९] RAS | २११ यज्रादकमवदद्धवति तत्राप्य सकृद कज्येकाश्ञलि- मुत्सृज्य तस्य गावं नाम च ण्ष्टोत्वोत्तोयान्धानि वासांसि परिधाय सकृदेनान्यापीद्योदग्दशनि वि- सज्यासत आ्आनश्द शनात्‌ ॥ १०॥ तता यच्रादकमवदत्‌ स्िरम्भवति तप्रतिगच्छन्ति। तप्माप्य सज्िमग्नन्ति सकदवगादन्त इत्ययः aq एकाञ्जलिं उन्बु- जन्ति समानोदकाः, सव एककम ञ्जलिसु्सुजेयुरित्यथेः। पुरुषा स्ियश्च। तस्य aaa ग्टदौला प्रेतस्य Ars नामत ग्दोला काश्यपगेच देवदत्त एतत्ते उदकभित्येवसुक्ता सिञ्चन्ति द्तिण- मुखाः। wea दक्तिणाञुखा दति wa: निनयनदेशस्तु wa- तोाऽवगन्तव्यः। तत उ दकादन्तोयान्यानि वासांसि परिदध्युः । ततः सकछदाद्राणि पौडयन्ति श्रभ्यासा न ala: | तत उदग्राणि वा- सखासि विष्जन्ति Tau) ततस्तमैवासते श्रानचच्दभ्नात्‌ | ततो नक्तचेषु दृ मानेषु we प्रविशेयः सवऽमात्याः॥ ९०॥ आदित्यस्य वादश्चमाने प्रविशेयः॥ ११॥ wife वा दृश्यमाने कस्मिंशिन््ण्डले र श्िवजिंते प्रविशे- रन्‌ Sf Te श्रामण्डलदशनादास्ते ॥ ९९॥ कनिष्टप्रथमा च्ेजघन्याः ॥ १२॥ वि ९. प्रविशेयुः। उभयघचनमानुपूर्वोसिष्यथं ॥ ९२ ॥ Red | अशखलायनीये [e. 8. १७] afaeta o% A प्रा्यागारमश्ानमभिङ्गगामयमष्ता CAAT उप- स्पृशन्ति ।। १३ I | खं ्र्याश्षादीनुपस्युशन्ति ततः प्रविशेरन्‌ ॥ ९२ ॥ नैतस्यां राव्यामन्नम्पचेरन्‌ ॥ १४ ॥ एतस्यां राच्यं BAA पचेरकमात्याः ॥ ९४॥ RATA वा वर्तेरन्‌ ॥ १५॥ alan वा उत्पन्नेन वा TAT! केचिदेतद्तं न पठन्ति। ॥ ९५ ॥ | चिराचमक्षास्लवसणाशिनः स्यः।। १६॥ सर्वैऽमात्याः ॥ ९६ ॥ दाद्‌शराच्र' वा महागुरुषु दानाध्ययने वजयेरन्‌ | ॥ १७॥ मातापितरो यञ्चोपनोय ae वेदमध्यापयति एते ARTA: | एतेषु BAY दादशराचं वा .दानाध्ययने वजेयेरन्‌। TUTE वेति han AL ~ ` वच्यमाणेन ay विकल्पः । नाचा शचं विधौयते । afa तु दाना- ध्ययनवर्जनमाचं । WAY खल्युक्न्रषटवयन्दणादं शावमाशेच- मित्यादि ॥९७॥ # तिलानिति मुद्धितपु तथा Alo To WIS: | [8. 8. xe] RUE | २९७ दशां सपिण्डेष॒ ॥ १८ ॥ aay दानाभ्ययने वजथेरक्निति सव॑ सम्बन्धनीयं ॥ ९ ८ ॥ गुरौ चासपिर्डे ॥ १९ ॥ उपनय शत्छवेदाध्यापके गृरावसपिण्डेऽपि दशाहं दादा वेति पुवंण खड विकश्पः। मातापिरास्ह सपिष्डलादारं दाद शाद वा विकर्यः ॥ ९९. ॥ SANA च स्त्रीषु ॥ २०॥ दशादमेव ॥ ९० ॥ : | चिराचमितरेषाचार्येषु ॥ २९१॥ एकदे ATI fT: ॥ २९ ॥ MAT चासपिण्डे ॥ २२॥ चिराचमेव समानादक wary: | सपिण्डता तु परुषे सप्तमे विनिवत्तते। समानोदकभावस्तु जन्मनाश्नारवेदने॥ २२९॥ WATE च स्त्रीषु ॥ २९। जिराचमेव॥ २३२॥ 27 Rts. अखलायनोये (s. 2. २१] अट्न्तजते ॥ २४ ॥ चिराचमेव ॥ २४॥ अपरिजते च ॥ २५॥ परिजात नाम BETA गभ; तच च चिराचमेव ॥ २५॥ रकां सब्रह्मचारिणि ॥ २६ । साध्याय सत्रह्मचारो तस्मिन्‌ Wa एकाद. THAT ॥ ९६ ॥ समानय्यामीये च ओचिथे ॥ २७॥ Hau समानयामवासिमि च Rife wa Cares वजेयेत्‌। WaT- श्रो चनिमिन्तेषु गवादिषु ओओाचियपयन्तेषु स्तेष्वध्ययनमा जं वजे- चित्यं न दानमित्युपदे शः | ्रचान्ये व्याचख्युः निराचमच्तारलव- शाशिनः स्यः । ARTIC तु AIMS वा शर्तारलवणाभरिनः खु- विकल्पः। दानाध्ययने वजयेरन्दशादं सपिण्डेष इत्यनेन प्रकरणे मागा चं विधौयते । *श्राशचादिसंकेषः। तेन रछतराश्रे चविस्तारा fasta इति । wares दाश्च विदिता चोदकक्रिया | येषान्तेषान्त सवेर्षां दादकमंति साधितं ॥ तच ल्नादितान्यादे विशेषो वच्छतेऽधुना । ` * इद्र चसंच्तेपः इति we Yo पाठः| [e. 9. eof RWS | are faye afturengaiana aaa ॥ ATATHATS काया पाचाणां Arse तथा | एषदाज्यम्तया चाथादिति zefaet मतं i aTatfeata: ararwar विद्यत इति बोधायनः | तन्दिशन्तु मयेदं म्रेतञ्चापि ततः परं । श्रयुजा भिथना gr पोठचक्रेणए वा नयेत्‌ ॥ मतस्य एषठतेाऽमात्या ईयः पूववदेव च। ` मिभागन्ततः wre कत्ता Grafs पूववत्‌ ॥ खद्ोएानादहिताभिन्तु दशेत्पन्नौ च पूववत्‌ | कपालाभ्निदंदेदन्यमुपनौतं तथा परं ॥ प्राक्‌ चपगयनात्‌ Ta सकिकाभिर्दहेल्लरं | श्रभ्रिवणे कपालन्तु at तच विनिकिपेत्‌॥ करोषादिततेायाऽग्रजातः स तु कपालजः। egara निधायेोऽभ्रिदभे aacafaa ॥ तथा आस््ान्तरे दृष्टेः अणोताः प्रणयेत्ततः 1 शाते दिर्यज्रकखमन्तिलशापि विनिशिपेत्‌ ॥ तन्नेति पूरेगक्रमिश्रचित्यादिपूवैवत्‌ । पल्युत्थापमपये कं धनुरन्तमथापि वा ॥ am दिरण्थग्रकलेः दिद्राष्यपिदधाति वै। धुतसिक्ांसिलां थापि fata प्रेतकलेवरे ॥ TAA चमसं WTS THAT | ae or निप्राच्याथ चतसाऽभ्ना शुाजि Ft 2 2 RR araaraaty [8. ५, ९ TANIA ज॒यात्पश्चमीं इदये ततः | सिग्बातादि ततः कुयान्तताऽथं प्राप्रसधितं ॥ ततः प्रज्वालयेदग्मिं wat नाच भवेदिति, तं दद्यमानमिल्यादि स्वै पूर्ववदेव तु ॥ ्रखिसश्चयनारेस्ठ सवेसाम्यान्न कथ्यते ॥ २७॥ दूति चतुथं चतुर्थो कण्डिका ॥ ° ti सश्चयनमुध्वे दशम्याः छृष्णपक्षस्यायुजास्वेकन- सजे ॥ १ ॥ सञ्चीयन्तेस्थोभि येन. कमणा तक्सञ्चयनं। sua दशम्या ऊर्वमयजासु तिथिषु एकादशी wate पञ्चदशीत्या सु | एक- नक्तचे येन ATaT एकमेव नच्तचमभिधोयते तन्नामके AGT Taye: | श्राषाढादइयं फलनोद्रयं प्रोष्टपदादयमिति waa TIF कर्तयमित्यर्थः | HAMS Wild वा दशाहे छष्टपत्तागमनमाच- ददद्धायये नातोत एव दशाह इति नियमः । श्रतीते दशाह इत्ययं पत्तः संवत्सरे सपिण्डोकरणएपच्ते एवेापपद्यते दादर शादे ` सपिण्डी- areas तु नोपपद्यते afew प्रेतस्य vuafow निया- जनस्य प्रतिषेधात्‌। यः सपिण्डीरृतं प्रेतं एयक्पिण्डे नि याअयेत्‌। [s.u. 8] RUE | RRL विभिघ्रस्तेन भवति feet चापजायत इति शातातपः। afya- केददिष्टं विधोयते sargaa रद्युरिति । carafe पश्च दितीयेऽदनि चतथंऽनोत्यादिकाले इषव्यः ॥ ९॥ TIA कुम्भ पुमांसमलष्षणायां स्ियमयुजा- ऽमिथुनाः प्रवयसः ॥ २॥ WAFS कमे ae सचचिनुयुः | सनरदितः Fa: | श्रलक्षणायां gut fad सच्चिनुयुः। स्तनवती कुम्भी । wae इत्यादि aa- वत्‌॥ २॥ - ` ` | छोरादकेन शमीशाखया चिःप्रसव्यमायतनं "परि- रजन्‌ trata शीतिके शोतिकावतोति ॥ ३ ॥ सोरमिभ्ोदकेन कन्त safe मन््ाटत्तिरुक्रा शेष वयाख्या- ai = I | अङ््‌छापकनिष्ठिकाभ्यामेकेकमस्थ्यसं हाद यन्ताऽ- aay: पादौ पूरव शिर उत्तरं ॥ ४ ॥ कन्त Graf सश्चेतारोऽङ्गरापकनििकाभ्यामेकैकमखि ग्ट- PASTA: शब्दो यथा न स्यात्तथा कुम्मेऽवदध्यः। पादो ूर्व॑मवदध्युः भिर उत्तरमवद्यु उभयवचनमानपूर्व्ो सिध्यथे ॥४॥ *खअयतनमिति मुत्रितपु° नाल्ति। RAR araqaraata [e. a. छ] सुसञ्चितं afag पवनेन wera यंच सवत आ- पा नाभिं स्यन्देरचन्धा वषीभ्यस्तच गर्तेऽवदध्यरुप- सपं मातरं भरुमिमेताभिति।॥५॥ जिरःपर्यन्तं कुम्मेऽवधाय ततो WA Waa wiry war- न्यस्योनि अरस उपरि सित्य तताऽभित श्राकाशं दत्याटिलच्ण- सुक रेभे मत्ते खाला यज AT सवेताऽपि रिगन्याऽधस्तियक्‌ चापे- भ निखन्देरन्‌ वगभ्योऽन्याखलञ्िन्‌ गत्तं GAA उपेत्युचा मन्तं कत्ता त्रयात्‌ । उत्तराच मन्त्रान्‌ कर्तेव ब्रूयात्‌ ॥ ५ ॥ उत्तरया पांख्चनवकिरेत्‌ ॥ € ॥ ऊश्च सखेत्येतया पां खन्‌ प्रक्षिपेत्‌ was यथा कुं च्रागन- पयेन्तं निमग्ना भवति ॥ é ॥ ्वको्यात्तरां ॥ ७॥ TAG गत्तं SATA तत ऊध्वं श्च बा tat अयेत्‌। गिर्यवच ° ॐ ~, Ly e पु & @ श्रवकोयेवचनं पांसुप्रनेपा न धममाचं कायापि तु कुमभाननपयन्तं [| r~ W गन्तपूरणयालं AU इत्येवमर्थ © ॥ उत्ते स्तम्नामीति कपालेनापिधायथाथानवेष्छं प्रत्या- AMT उपस्पृश्य ARAM दयुः ॥८॥ ॥५। [9.६.१९] RwWaS | | RRR तत SR wae घटादिकपालेन gaafqura तते गतं- ` AUTH पूरणङ्करोति यथा Hal न दृश्यते। HATA aa न्ापगाथादयणश्ष्दादयमया लबधः। तता न FG year नोच- मालः प्त्यात्रजन्ति | ततेऽप उपस्पुश्च श्ञावेद्यथेः । ततेस्िन्ञनि wg WH प्रेताय Tawra रदयरेकादिष्टविधानेन ॥ ८ ॥ दूति चतुथं पञ्चमो कण्डिका ॥ ° ॥ ककि 0. प DI LR क म क ३.०.८१० 0 २ (०.0 कक गरुणाभिण्टला खन्यतावाऽपक्षोयमाणा अमाचा- स्यायां शन्तिकमं कुर्वरन्‌॥ १॥ प nN | wear wigan: गुरुयवां wa: अन्यतो वा पुच्पप्रदिरण्ा- दिभिरपक्षोयमाणः सन्तेाऽमावास्यायां शान्तिकर्मनाम कुयुः। तत्र waa क्रियां Se: करोति इतरे द्वपासते॥ ९॥ पुरोदयादभिं सषहभस्मानं सहायतनं दश्िणा इ- रेयुः कव्यादमप्नं प्रहिणोमि दू रमित्यदर्चन ॥ २॥ प्रागारित्योदययादभभिं सदभस्मानमायतनेन्न सद दक्तिणय्यां २९४ ाखलायनीये [8० €. 9) दिशि eta: दिं दिशं प्रति नयेयरित्यथेः। क्रव्यादमभ्निभि- BAIT पचनाग्रेरेवायमुत्सगेः | THUS भ्युपगम्यमानेतिप्रसङ्गः। चेताग्नोनामपि vasa) श्रय तेषां aasitd wrearear- नेपपद्यते। तदचापि समानं। शओ्रपासनाऽपि यावष्नीवं wre एव पाणियदणारि्द्यं परिचरेदिति वचनात्‌। तस्मात्य चन- स्येति fag श्रायतनशब्देन श्रधिख्यणथा मेखलादय उन्य- न्ते ॥ २ ॥ तं चतुष्यथे न्युप्य यच वा चिः प्रसव्यं परियन्ति सव्यः पाणिभिः सव्यानृरूनाघ्रानाः॥३॥ श्रथ तमभि way प्रलिप्य यच वा श्रदक्तिण्छां वा ्रचतुष्यथे वा aq श्रय तमभिमप्रद्चिएग्तिः परियन्ति wa: पाणिभिः स- वयानूूनान्नाना ताद्यमानाः ॥ २ ॥ चअथानवेक्ं प्रत्याव्रज्याप उपस्पुश्य केश्मश्चलाम- नखानि वापयित्वोपकल्ययीरन्रवान्मणिकान्‌ कुम्भा- नाचमनीयां्च शमीसुमनामालिनः शमीमयमिष्यं श्मीमय्यावरणी परिधींानडदङ्गामयश्वमं च नव- नीतमश्मानं च यावत्धायुवतयस्तावन्ति कुश्पिश्जरूला- नि॥४॥ अरथानवेचं VASAT: प्रव्यात्रजन्ति । AY शब्द ऊ्वी- इनन स्य -प्रत्यात्रजनाङ्गलाशंङामिटत्यथंः। ततः सवं सान्ति | ततः [e.¢. 8] RU | श्र सवं केश्ादीन्‌ वापयन्ति। पुनरपि कूतिप्राप्त शामद्युः। तते वच्छमाण्णर्छपकन्यौरन्‌ | शबो पम्द्छान्द सः | उपकल्पनविधाना- त्युराणानामुगेः । श्रनक्रोपयेोगानां यथाथैमृपयोगः कार्यः । मणिका नाम जलधारणाथा भाष्डविशेषः। कुम्भा उक्राः। आचमनोया नाम श्राचमनसाधना उदश्चनकमण्डलप्रश्तयः | ्रमोखमनोमालिनः शमोपुष्यमालिनः। मणिकादोन्‌ स्वीन्नवा- नृपकल्पयेयुः । शमीसुमनोमालिन इति मणिकादेविग्रेषणमिन्येके । कटं विशेषणमित्यन्ये। शमीमयमिश्र मुपकल्पयेयुः। प्राहृतस्यायं विकारः। शमौमय्यावरणौ चापकल्पयेत्‌ । श्रे दृव्थेतावत्यच्य- माने एकेन वाक्येन द्रष्यचादना गृणचादना च विधातुन्न wea इति कला शमोमयग्रणं नेवाधिक्रियते । श्ररणौ पुव विधौयते। an पुनः शमीमयययदणं छतं परिधींश्चापकल्पयेरन्‌ । fanafacfafa न विद्यः। द्रव्यचादना तावन्न ara) द्रा बद्दिषोश्च सन्नहनमिति सालौपाके दृश्य सन्नदनस्य zig मासातिरेशाऽसि। दतरेषाञ्च स्यालोपाकातिदशाऽस्ि। पाक- यज्ञानामेतत्तन्तमिति दशेपणएंमासयोखच परिधये विदिताः । एक- विंशतिमिध्रदारूणि भवन्तीति मन्लिद्धमख । एकविशतिधास- मरामोति | wa परिधोन्‌ परिदधाति रक्तसामपदत्ये इत्य थैवा- are तस्मादतिरशारेव faa: शमोमयलसिध्यथेमिति चेत्‌। तदपि न । दृश्रस्तावच्छमोमयोऽच विडितः। दशेपुणेमासये खेध्म- परिधौनामेकद्रव्यलं दृष्टं पालाशः aftr ay दति Taras: | aa चेष गरदरेनेक विं शतेग्ेहणमेकविशतिमिष् दारूणोति विधिवाक्ये 26 Rg ाश्रलायनोये [8. ¢. 8] WAU! ठशाग्तरानुक्रे ख । aa Graver परिधिय्रृणे aft परिधयाऽपि श्मोमया एव भवन्ति। casa चावण्यमतिरे्ट- व्येव । इतरया सन्रहममातातिदेशेन अ्ररन्निमाचत्वपालाशलादया- $पि गणा न स्युरिव्यन्ते च। तदि सवसामग्याधानं प्रात्नोतीति शद्धा म काया | पञ्चदशेश्रदारूषभ्यादधातोति भूतेः। इतरेषां च चेतावदिनियोगः कायैः। त्र केचित्परिरन्ति। गणएचोदनेवेयं सा च ज्ञापनार्थं । श्रन्यचेश्परिधीनान्नानाटकतलवं का्यमिति। रो इमनाथेश्चावश्यं परिधातव्या एवेति। चशब्दः शमोमयलसमृ- ae) उपकल्यनसमुख याथैत्वे सति सवं चशब्दं कुयात्‌ । एवन्ते परिइतवन्तः । तद युक्षमिनत्यन्ये । WHET TATE WE दथ्रदार्क्ख TEU ES प्राचीगावौतीष्रम॒पसमाधाय. इष्रम- भिघार्थेति च एकविंश्तिवादिसाणभयच पञ्च दशत्वमभ्धपगम्यत war at खशास्तदभेनसामान्यादिभ्राबदिषो . सन्नदममित्य- चापि पञश्चदशदारुकस्मैव यणं | पश्च दशदार्कस्य सतः सन्न - माद्यतिदेेन प्रा्यते। यथा शस्तेष्येव हेचकाणामभिरिूार इत्यव शा स्वान्तरे wane wg fay वा दृष्टेऽपि श्रस्मच्छास्ते मख्यवजिंतिषु दृष्ट इति कतवा इादशापि र यन्ते । खश्च स्तदैनसा- मान्यादेवमिदापि खशास््रदगश्ेनसामान्यात्पञ्च दशदारुकस्य TEU! एवश्च हात्वा प्रहता पावे परिधयोनेव सम्भवन्ति । तदतिदेभादित- रेव्वपि पाकयज्ञेषु नेव सम्भवन्ति । saat परिध्यादौनामाचार्यण विनियेोगानक्रेखच पञ्चदशदारुकस्येव ग्रणं। अथोच्यते । एक- fanfare सम्रामीति सन्नममन्त्े सद्धा श्रुयते | मन््रश्चातिदेभ्ा- [9. ¢. 8] RUF | २२७ त्पाकयभ्नेव्वपि भवति । पञ्च दशङाष्टले लिङ्गानुपपत्निः। न चोदः कन्तुः क्यः । न अहृतावृदको विद्त इति न्यायादिति । तदयुक्ं । THe मन्लसख खालोपाकः प्रतिः किन्त दि sigue तसमा दत्रास्योद एव कायैः । wa तु मन्तं नैवेच्छन्ति । श्रपि चेपरि धौनां माना ट चलमपि दशंपणेमासयोभं गवतापस्तम्ननेाक्र | यत्तत्र रच्चाहननाथे परिधातव्या इति acwari पूणपाकरेणेव Taree श्तलात्‌ । न चाच प्रणयनस्य दविःश्रपणा थमुपपद्यते । आज्य Waste cere प्रणयनदगेनात्‌। wa: प्रणयति श्राप वे Tan र्षसामपरत्यै इति भूतेः cared यदुपा- Sad ada कायेमन्येन छते किमिति तदुपादौयते रकषा- इननञ्च परिधिकाये पूेपाचरेशेव शतमिति न परिधय उपादेया | अतः सवच. पश्च रशदारूक wan - इति सिद्धं । अनेनैव चाभिप्रा- येणा चायाऽपि wag परिध्यादोनां विनियेगमनुक्रलात्‌*। बह्गुचा- नां समाचार सर्वत्रेवमेव। पारन्प्यापदेभश्ेवमेव। WT त॒ वचनेन परिधयः श्रपूवीः सगुणा विधोयन्ते। तेन चाणुध्वैरमिपै श्रनयाजसमिचख न काया विध्यभावात्‌। नन्वतिदेशप्राप्ेन पृणंपाचेएेव wa रचादननस्य saad परिधिविधानननोपपद्यते इदत्याश्ड्ान काया। wes परिधिविधानस्यानेनेव कायण भाव्यमिद्यच fa- wat प्रमाणएमस्ति। विधिभेदात्तस् कायस्येहान्येन कृततलाख का- drat कल्पनौयमित्यलमतिविस्तरेण । श्रानङ्दङ्गोमयं चमे च- पकल्पयेयुः। नवनीतञ्च NATTY यावत्यो युवतयः UV तावन्ति कुशपिच्चूलानि चोपकल्पयेयुः ॥ ४ ॥ ` 2 62 * अमुद्धमन्‌मीयते। ६ > अ ऋल(यनोये (०. ९.७) अभ्रिवेलायामभमिं जनयेदिशेवायमितरा जातवेदा इत्यधर्चन WY A श्रयाच्िष्ेाचतरिदरणकाले Wie शभमोमयोभ्यामरणीग्या- afd मन्ययेत्‌ wits | अ्रयश्चा्निः पचने भवति॥ ५॥ तन्दरीपयमाना आसत आआशान्तराचादायुष्मतां कथाः कीर्तयन्तीमाङ्गल्यानोतिहासपुराखनीत्यास्ा- पयमानाः ॥ & ॥ | तं यणं मन्त्सोन्तराङ्गलाशङकानिटत्यये | ायुश्रताङुल टद्धा- मामन्येषाच्च कथाः कौत्तयन्त दतिहासादीनि माङ्गस्रानि ga: मयितमभनिम्योषयमानाः wurefetared श्राशान्तराचान्निरि Uae काले ठष्ी मासते HATTA ॥ ६ ४ उपरतेषु शब्देषु सम्परविष्टेषु वा हन्निवेशनं वा दक्िणद्ारपश्छात्रकम्याविच्छिन्रासुदकधारां दरेत- न्तुन्तन्वनृजसाभानुमन्बिहीत्योत्तरस्मात्‌ ॥ ७ ॥ ततो यदा न शब्दाः क्विद्‌ चरन्ति तदा । उन्तरविवच्छा eT aratsa | सन्पूविष्टेषु वा श्रमाल्येष र्ट न्निवेशनं वा । किमुक्तं भव- ति। शान्तरा चाप्मागपि चद्यमात्या ग्टदल्िवेश्नं वा प्रवेष्टुं काम- [8. श्‌ € | । RWas | Ree यन्ते तदा वातेष॒ प्रविष्टेषु । एवं ्ाकरा जेण सद विकण्यः | fra- WAMU स्वे्रनमच्यते। अयनसखानमित्यथः | उपसगेव्यत्ययोा aA निरिल्ये समित्यै द्रष्टव्यः | SHY AEM: | ष तस्य खान दति | तद जापि | श्रनयारन्यतरे काले कत्ता दक्षिणात्‌ इारपक्तादारभ्य Wears सिश्ेत्‌ । तन्तुमित्थुचा ॥ ॥ ७ ॥ अधाग्निमुपसमाधाय पश्चादस्यानडुहश्वमास्तीय प्राग्ग्रीवसुत्तरलामः तस्मिन्रमात्यानारादयेदाराइता- युजैरसं उशाना इति ॥८॥ श्रथ शब्दान्‌ कालेऽम्धन्तरमेपासनमुपसमादध्यादिति ना - + e e न्दी ° @ पनाय | ततः पञ्चादस्यानङ्ड चवमंस्तोयत्यादि याख्यातं। ततञ्चमे- खमात्यानारो दयेदारोरतेत्यु्ा। कैव WHT: स्वं gate: ल्ियश्चामाव्या इ्ुच्यन्ते ॥ ८ ॥ इमं जोवेभ्यः परिधिं दधामीति परिधिं परिद- ध्यात्‌ ॥ ९॥ wear छला दमभित्युचाग्रः पञखात्परिधिं परिद- ध्यात्‌ । तता दक्तिणतद्व्णोन्तत उन्तरतदढरष्णीमेव । षरिधिमि- त्येकवचभादाद्स्येव समन्रकलमितसे SAM ॥ < ॥ २९० ्ासलायनोये [४. ¢. ९२ | अन्तर्छतयन्दधतां *पवेतेनेत्यश्मानमिन्युत्तरतेग्रेः B- त्वा परं शत्या aque हि पन्थामिति waaha: vay हत्वा यथादान्यनुपुवं' भवन्तीत्यमात्यानीष्ठेत ॥ १०॥ ` श्रय अ्रन्तच्डैल्यमिति पादेन maracas चं पादग्रहण TIA WIM मुलवाचो | यथा पादः पदिति। a- ना पादमाचस्य TET न GY तत WMA HAT परं wen इति wee: wed व्याख्यातं | तथा डला ययेष्युचामा - त्यानौचेत ॥ ९० ॥ युवतयः प्रथक्‌ पाणिभ्यां दभेतरुणकन वनीते- नाङ्गष्ापकनिशिकाभ्यामश्िणो अज्यपराच्याविख- जेयुः ॥ ११॥ श्रमात्येषु या खवतयः fers: ता दभैतरूणकैनंवनीतं WHAT तेनाङ्गष्टोपकनिष्ठिकार््यां पाणिभ्यां ्रकिणो wad एयक्पा- णिग्यामिति वचनं थक्‌ एक्‌ यगपदेवा ज्ञीरन्‌{ न पयाये णोत्येवमथे । तेन दिवं कथपि च्ूलानां area । ततोऽनवेक्षमा- णाः ठतो विद्धजेयुः FUT Hatha ॥ ९९ ॥ इमा नारीरविधवाः सुपनीरित्यश्ञाना LAAN १२। दमा TQM कर्ली WATT युवतोरौरेत ॥ ९२॥ + मुद्रितपु° awmiafafa उत्तरतः पश्चात्‌ UTS? | [@. ६. १६] RWS | ९६१. ` अमन्वतीरीयते संरभध्वमित्यश्मानङ्त्ता प्रथमा- fam ॥ १३॥ तत एतयाश्ानं कत्ता पूवमभिष्धेत्‌ । प्रयमवचनात्यश्चा- दितरेमिग्डशेत्‌ at ॥ ९ ३ ॥ अथापराजितायान्दिश्यवस्थायाभ्रिनानडहेन गा- मयेन चाविच्छिन्रया चोादकधारयापेहिष्ठा मया- भुव इति ava परोमेगामनेषतेति परिक्रामत्स जपेत्‌ ॥ १४ ॥ sfrraget गामयेन चाविच्छिन्िया चोादकधारया- पोदषटेति eee सिच्यमानयाऽमततयेषु चापानां परिल तसन्‌ काले श्रपराजितायां दिशि खिला कन्त परौम ways जपेत्‌ ॥ ९४॥ पिबन्‌ परिशेयः स्यादिव्युदाहरन्ति i १५। एवं गुणयुकतोनञ्चान्‌ परिणेतयः। श्रथ सिष्टशदारि सुमापये- त्‌। उत्तर चा यशब्दात्‌ ॥ ९५ ॥ ऋअथोापविशन्ति यचाभिरस्यमाना भवत्यडइतेन वा- ससा प्रच्छाद्य ॥ १६॥ शद्‌ चाखलायनोये [s. ¢- शर] यादेशभोष्टस्तजरा अरथापविशन्ति यच्राभिरस्यमाना भवन्ति यादेगभोष्टस्तजा- Sat वाससा प्रह्ाद्यापविशन्ति॥९६॥ रासतेऽखपन्त ASAT ॥ १७॥ तत्रेव श्रा उदयादखपन्त श्रासते ॥ ९७ ॥ उदित sufeq सोयाणि खलसत्ययनानि ख जपि- त्वाऽन्नं CHIT: शशुचदधमिति प्रत्यु हत्वा ब्राह्मणान्‌ भोजयित्वा खस्य यनं वाचयोत गोः Rae: Sea वासश्च द्िणा ॥१८॥ ॥६॥ लतः उदित आ्रादित्ये सायाणि खस्यनानि च व्याख्यातानि जपिला श्रन्नं संछ्छत्येति व चनमाज्यभागान्तं BAT तत Wars wor, ओष्रएचदवमिति दामः ard इत्येवमथे sa व्यास्या- ai तथा BAtl श्रन्नस्य तु धानावत्छस्कारः। तता दामशेषं समाप्य तत 'एवान्नात्‌ ब्राह्मणान्‌ भाजयिला Vast बाचयोत | ततो गे; कसाऽदतं area इति चीणि भुक्रवद्धो दिं दद्यात्‌ श्रादयारित्येव fag उदित श्रादित्य दति वचनमध्यापनकालेपि Grirfa दितैवाध्येतवयानि। न कदाविद्राजी कर्नव्यानीत्येवमथें | तेन म्रत्यवरेदणे चेत्‌ खूप न्तमच्छुदयाचेदित्थ् चापरे दुरुदिते जप इति सिद्ध ॥९८॥ दति चतुथं षष्टो कण्डिका ॥ ०॥ (8. 9. २] RUGS | REE अथातः Wat me काम्य ज्राभ्युदयिक wafer वा॥१॥ श्रथग्रब्दोऽधिकाराथंः। इत उत्तरं वच्यमाणि विधिः are वेदितव्य इति। an शब्दा tau) यस्माच्छाद्धालिःखेयस- wife: मृटेरपि च क्रियते तख्मादच्याम इति । weft आद्धनाम । wader चेयं पर्वणि भवं पार्वणएमिति। तथाप्येक- fara पव॑णि भवति । श्रमावाख्यार्यां । नाभयः पवणाः | कुतः । पिण्डपिदटयश्चेन सद व्यतिषद्गदथेनात्‌। wag: विग्रचन्रचये- प्रिमानिति मनुः । भ्रमावास्यायां fae इति भेतमः। पिदन्‌- रिश्च यदोयते ब्राह्मणेभ्यः WIT तच्छ्राद्धं । काम्यं WE पञ्चम्यां पुजरकामस्येत्यादि | द्धिपूत्तनिमित्तमणग्युदयिकं। एकमेवादिश्व THE AAA CW एकादशा एकेदिष्टमिव्यादि तदे- केादिषटं | धष्मेभेदात्‌ एयगुपदे शः | आद्धदत्येतावतेव सिद्धे as णादि यणं wdc क्त व्यताविध्यथं च । धर्मभेदमुप- रिष्टादच्यामः॥ ९ ॥ ब्राह्मणान्‌ अ्रुतशीखलटत्षसम्न्नानेकेन वा काले तापितान्‌ ज्ञातान्‌ कछतपच्छ चानाचान्तानुद दयुखान्‌ पिद वदुपवेश्येकेकमेकैकस्य दो दा Seale eat फलभूयकू्वं न त्वेवेकं सर्वषां ॥ २॥ जाद्यणग्रणं च्षवियय्रेश्यादिनिटनत्यथे । श्रुतं खाध्य.यः we 2H RES QTM AANA [8. 9. २] खभावः श्मदमादियुक्ततलवं क्राधरागादिवजितलं च । ow fafe- तकरणं निषिद्धवशनं च । एतैस्तिभिरुरेयुक्तानेकेन वा गणे- न युक्तानुपवेश्येव्यनेन wae | काले श्ापितान्‌ रुगल्युक्रनिमन्त- ware निमन्ितानित्यथः । उक्तं च मनुना । ु्े्युरपरे वौ आराद्धकर्मष्टपसिते | निमन्तयोत अवरान्‌ सम्यखिप्रान्‌ यथोादितानिति ॥ तेषाश्चेते नियमा भवन्ति | निमन्तिते दिजः fos नियतात्मा भवेत्सदा | नच छन्दां खधोयीत यस्य WEA तद्भवेत्‌ ॥ इति मन्‌; । च्ञातानिति वचनं नियमेन era भाजयेत्‌ । केनचित्कारणेन खानाशक्राऽन्नं मेजयेदित्येवमथें । wa खञातानिति समाटन्तानिति S| अन्ये खानद्रव्थेः emia ae eri स्वेन द्रव्येण कारयितव्यमिति Sree | rare पादै पाणो चेत्या चमनाङ्गवेन विहितं ward प्ररदपादस्यानित्यमिति waa छतपच्छाच- वचनं। aa श्एद्धपादत्वेऽप्यज् नियमेन geared कायैमित्यर्थः। श्न्ये तु खयमेव तेषां पादान्‌ प्र्ालयेदित्येवमथेमिति व्याचस्यः। श्रा चान्तानिति कमेङ्गमाचमनं विधीयते | तेन भेजनाङ्ग आद्धा- क्रञ्च टिराचमेयुः। एवं गृणएविभिष्टानुद इ्मखान्‌ पिद्टनुपवेशयेत्‌ | उदपखवचनं प्राङमुखलनि टत्यथं । पिद वदिति वचनं ममेते पितर wad मनसा ध्यायन्‌ उपवेशयेदित्येवमथें दत्येके। wa तु पितु- द्धं पितामदाय agat प्रपितामदाय दद्धतममिन्येवं यथावय- पवेशमाथेमिति | एकेकस्ेकैकमुपवेशयेत्‌। डा ड चीं सन्या (४. ९. इ] RUE | २द५ अतोऽपि ब्राह्मणा श्रधिका भवेयुः । सवेथा ब्राह्मणधिक्ये फलाधि- कथमस्यैव | सवेथाऽस्यक्मंणो मदहाकमंणएख क्चिद पि समानफलता- WE न काया । मदाकमविधानानथक्यप्रसङ्गात्‌ | न aaa सर्वषां चयाणणां भाजयेत्‌। दा देवे faenal चोनेकेकमुभयच वा । भोजये्सुसष्डद्भधाऽपि न प्रसञ्शैत विस्तरे ॥ दति waarmee एककसुभयचवेश्यस्य qe» प्रतिषेधः । रस्य प्रतिषेधं कुर्वता मनूक्रमन्यदनुज्नातं भवति । तेनेतत्‌ fag’ भवति । दैवमपि भोजनमच कायं । aa विधिः खतिताऽवगन्तवयः । श्राचार्यण तु पिच्यस्येव विधिरुच्यते। WAG द्योक्रेति कन्तव्यता- मामेव काथं । न शास्वान्तरं दृष्टा विस्तरः कायैः । मनुरपि । aq किर्या देशकालो च शचं ब्राह्ध एसम्पदं | पश्चेताजिस्तरो दन्ति तस्मा नेहेत विस्तरं ॥ THU AGIA Ta कमं प्रको्तित। तस्य तावति wreara छते wa: छता waa इति wala: | ये aaufaaaiar ये च नास्तिक टन्तयः | इत्याद्याश्च वच्या इति॥ २॥ काममनाये ॥ ३ ॥ ae सपिण्डीकरणं | tafe क्रियमाणश्राद्धमध्ये तदेव fe . भ्रथमं । तद्जितेषु स्वेषु BIS कामन्तयाणामेकं भाजयेत्‌ | सपिण्डीकरणे तु मियमेन जयार्णां Fania) काममिति वचन- 2H 2 Raq QUINT ANS [9. ०, 9] मापत्कल्याऽयमिति MATS । अन्ये तनाय पार्वणवजित इति व्या- WE । तद्याच wafafed । अरन्ये तनाद्े श्रभोजने श्रामदिरण्ये आद्धादाविति। Waal फलमूलेद प्रदानमाचं दिरष्छेन वा प्रदा- नमां ति बेधायनः। अन्ये लना दुभि दति । अन्ये लना Weta श्रन्नाभावे सम्पदभाव इति ॥ द ॥ पिर्डेव्याख्यातं ॥ ४ ॥ masa पिष्डनिपरण मधिखत्य ये wa: fawfaeus sara आद्धेऽपि fasiar: ४॥ चपः प्रदाय ॥५॥ उपवेश्रनादनन्तरं ब्राद्मणपाणिष्वपा ददाति । श्राग्रेयोमख maaan पिदकम कुयात्‌ ॥ wi eure दिगुणभुम्रानासनं प्रदाय ॥ € ॥ ततो दभन्‌ दिगृणभु्रानासनेषु ददाति | svat प्रदायेति ward दितीया । श्रावेशनख्य प्राक्‌ चोदितत्वात्‌ ॥ ६ ॥ चपः प्रदाय ॥७॥ ततः पमरपो ददाति ॥ ७॥ [e. 9, €] उद्यङ्चे। RRO तैजसाश्ममय्एमयेषु fre पाचेधेकद्रव्येषु वा द्‌- भोन्तहिं तपः आसिच्य war देवीरभिष्टय इत्यतु- मन्तितासु तिलानावपति तिलाऽसि सोमदेवत्यो गा- सवे देवनिमितः | प्रतवद्धिः प्रत्तः ere पिदृनिमा- ल्ाकान्‌ प्रीणयाहि नः खधा नम इति ॥ ८ ॥ ततस्तेजसमेकं पाचं WATT Waa एतेषु विषु पा- Sq) चिद्रव्याखम्भवे एकद्रव्येषु वा fag as) defy तेज- सानि बा ची्छ्यश्ममयानि वा areata ण्मयानि वा तान्याप्नेयी- fequenta निधाय तेषु दभानन्तधोय ततस्तेव्वपे निषिच्य ततः WHT देवीरित्युचा WATT श्रापेऽनुमन्तरयेत्‌। सदेव शक्य- aTaratefe: 1 ततस्िषु way तिलानावपति तिलाऽसोति मन्त्रेण प्रतिपातं मन्त्राटत्तिः । पिदशब्दस्याद्धा ना खलयुक्तं पराक्‌ । ततः पातेषु गन्धमाख्याद्यावपेत्‌ ॥ ८॥ प्रसव्येन ॥ € ॥ पिच्यद्ूम सवे प्रसव्येनाप्रद चिणेन कार्यमप्रदक्तिणं का्यमिल्यथैः दतीया त॒ प्रत्यादिष्टलात्‌ द्ष्टयया । समेन धावतीतिवत्‌। प्रद- किणमुपचार इद्याभ्युदयिके श्रपवाददश्नाद्योगविभागेोऽवगतः॥ ॥ € ॥ ९९८ QAM Us [8. ®, १९] इतरपा्यङ्गष्टान्तरेणापवीतित्वादश्िणेन वा स- व्यापश्हीतेन पितरिदं ते अर्यैः पितामहेदं ते gal प्रपितामदहेदं ते salfafa ॥१०॥ उन्तरचजापवोतयेति विधानात्छवेभिदरं fos प्राचोनावीतिना का्यैमिल्युक्तं । swat उपवोनिलादिति हे तर्निंदृश्ादत श्रारभ्या- वागगन्धमाद्यादिदानाद्यज्ञापवीतिना कमं कन्तव्यमिति गद्यविदः। CATS सव्यस्य पाणेर ङ्गा न्तरेणष्यै भ्रयच्छेत्‌ | उपवोतिवाद्धेताः। frat तावत्‌ प्राचीनावीतिना भाव्यमयं चापवीती तस्मादित्यथः | येन पाणिना कमं करेति दक्विणिन वा सव्येन वा तस्मिन्नंसे यज्ञा- uaa fea प्राचोनावोती भवति । ततोऽन्यस्िन्नंसे fea उप- वीती भवति । wa द्वपवौतिलात्‌ प्राचोनावोतिलसिध्यथें सव्य- पाणिपिदतीर्यन दातव्यमित्ययैः। श्रथ वा ware: शिष्टगररित- त्वादूकिणं पाणिं सव्येन पाणिना ग्टहीला दकिणेनेव पाणिना उपवीव्येवाध्यं प्रयच्छेत्‌। पिच्रादिच्रयाणं fafader यथाक्रमं प्रयच्छेत्‌ ॥ ९ ०॥ ऋअपपुव ॥ ११॥ अर्य प्रदानात्‌ पूवेमन्या श्रष्यपो दद्यादि्धथेः ॥ ९९॥ ताः प्रतिग्राहयिष्यन्‌ सकृत्‌ TAIT star ofa 4 | ॥ १२। [०,९.९९] RUT |. ९३९ sureta निवेदयेदिति शेषः ता श्रष्या श्रापः प्रति्ाहयिय्यन्‌ अतियणात्‌ yd सषट्सृदष्य अपे निषेदयेत्‌। खधा श्यौ दूति aan) fra यावन्तो ब्राह्यणा स्तेभ्यः सर्वेभ्यः प्रथममेकमेव ad सरृल्निवेदयेत्‌। न प्रतित्राह्मणं। तथा पितामदा्यार्नां दवितीयं waea प्रपितामदाथ्यीनां द तीयं सृरेवेत्येवमथे स- aeatefa वचनं । निवेदनस्य we नियमादन्याखामपान्दानं अरध्यैदानञ्च श्रष्यमन्त्ाखच प्रतित्राह्मणएमावत्तेते। निवेदनान्योदक- दानार्यदानेषु पदाथीानसमयः काण्डानुखमयो वा द्रष्टव्यः | गन्धा- दिदाने च तथा | एवमेक्ैकस्यामे कपकते | एकप AHA पात्रमेके कस्य FAM श्रप एकैकस्य TAT HBT WT एककस्य दद्यात्‌ । सर्वैषामेकपरे Tete पात्राणि तस्येव निवेद्य पुनः पनरन्या sat द्वा तरव fara fade: प्रयच्छेत्‌ ॥ ९२॥ | प्रखष्टा श्ननुमन्ल्येत या दिव्या आपः एथिवी सम्ब- भूवुया अन्तरिष्या उत पार्थिंवीयाः । हिरण्यवणा यत्नियास्ता न Ba शस्याना भवन्त्विति संखवान्‌- समवनीयताभिर द्धिः पचकामे मुखमनक्ति॥ १३॥ sree: veer निर्णेता wer श्रपाऽनुमग्तयेत्‌ या दिव्या इत्यनेन मन्त्रेण । Wl इत्यादिकमंणि mys । शतकाल- aaa श्रानथक्यप्रसङ्गात्‌ । तेन प्रतित्राह्मणं एयगनुमन्तणं । 28० अखलायनीये (2. ©. ६३] way zat cer निर्णोतास्तदानोमेगनुमन््येत्‌। एवं स्वैषाम्थं दन्ते संखवानष्येभेषान्‌ पा्रगतान्‌ तानेकौकरेाति। उन्तरे दे पाच प्रथमपात्रे श्रासिश्चतीत्यथेः। एवं गठद्यविदः। ततस्ताभिरेको- छताभिरद्धिः पचकामधदाखमनक्रि। न चेन्नानक्ति॥ ९२॥ नेडरेत्रथमं पाच पितुणामध्यपातितं | श्राटत्तास्तच तिष्ठन्ति पितरः शेनकेोऽ्रवीत्‌॥१४॥ Vou पिद्रणमध्यैपातितं faruragaiear श्रापो afer पा एको- Bal एवम्भतं प्रथमं पात्रं तस्ादृेशाननोद्धरेत्‌ | समवनयनदेशाकला- पनयेद्‌ाओद्धपरिसमाप्नः। किमिति argia यस्मात्‌ तकिन्‌ पाज पितरस्तृतीयपातरण पिदिताल्तिष्ठन्तोति weer: ठतौयेन पाचेण प्रथमपाचस्यापिधानमिच्छन्ति | wa तु तेति दतौया्ं सप्तमो | तेनायमथैः | श्राटन्तास्तेन प्रथमेन पारेण पितरसिष्ठ- न्तोति। एतदुक्तं भवति । श्र्यंपातितं प्रथमं पाचं न्यम्विलं Har | तच्च भेद्धरेत्‌ आ्रसमारेरिति व्याचख्ः। भोनकेऽत्रवोत्‌ भोनक- एवमवादौत्‌ Vera TE पुजाथे । न विकल्याथं ॥ ९४ ॥ इति wae सप्तमी कण्डिका tien fa. ८. 3] WNT | २९९ रतस्मिन्‌ काले गन्धमाल्यधुपदीपाश्छाद्‌नानां प्रदानं Wen श्राच्छादनं वसं | इदानीं प्राचोनवीती भवेत्‌ । तता गन्धा- दौमि पञ्च ब्राह्मणेभ्यो catia: एतस्मिन्‌ काल इति वचनं wafer, काले एतान्येव ददात्तीत्येवमथें । तेन गोहिरण्यादीनां अद्धान्ते प्राक्‌ खधावाचनात्‌ प्रदानं कार्यमिति सिद्धम्‌ । दवा तु दकं श्या खधाकारमुदादरोदिति Wa: ॥९॥ Veg इताक्तमन्रमनुक्ञापयत्यग्नो करिष्ये करव कंरवाणोति वा॥२। senfeaa: पिर्डपिदयन्नस्य च पावेणस्य व्यतिषङ्ग भवति | दषोपसमाधानान्तं पिष्डपिषटयश्नं कलवा त्राह्मणपच्छचादयाच्छा- दनान्लं Wa Sat ततः पिष्डपिद्रयश्चखालौपाकादन्नमु इत्य घृताक्तं कवा पिषादयथीम्‌ ब्राह्म णामनुन्नाप्रयति. wat करिये इति EN ॐ ॐ । वा WaT करवेदति वा wat करवाणोतिवा॥२॥ प्रत्यभ्यनुन्ना कियतां कुरुष कुविति ॥ ३ ॥ ater. प्रत्यभ्यनुश्चा देया क्रियतामिति वा इर्ष्येति वा कुड दरति.वा। यचा ew a. 21 Rae अाखलायनीये [४. <. १] AMAT जुहाति यथोक्तं पुरस्तात्‌ ॥ ४ ॥ तते war जाति उक्मागेण मेच्षणेनावदायावदानसम्पदा जह्यात्‌ समाय पिदमते Gu नमेाऽग्रये कव्यवादनाय Gur नम इति arerarta वारिं qa यज्ञोपवीती मेचणमनुप्रह- तयेति । श्रथणब्दो हेमादवोचीनं frefiermy पव शतमिति ज्षापनाथैः। तेनानयेोग्धैतिशङ्गा लब्धः । श्रमो वचनमृत्तरविव- Wel ४॥ अभ्यनुन्नायां पाणिषेव वा wy | श्रभ्यनुज्नायामिति यदि ब्राह्मणाः पाणि रोममग्यनुजान- न्ति । श्रभ्रिकायेकरत्वं यदि सखेषामभ्युपगच्छन्तत्यथैः। तथा सति पाणिषु जाति | wae प्रत्यभ्यनृज्ञावचनञ्च नेव a) कथं तद्धेभ्यनुजानन्ति वा न बेति ज्ञातुं शक्यं । उच्यते । यच पिण्ड- पिदयन्नप्रा्िरसि तत्राभि प्रा्िसद्धावात्‌ wafer नाग्यनजा- नन्ति। यच तु पिण्डपिटयज्नकल्यप्राधिनौ स्ति तचाथिप्राघ्यभावात्‌ पाणििममभ्यन्‌जानन्ति | कथं पुनस्तचान्यभावः Ze वच्छयाम दति fe प्रतिन्ञातं। उच्यते। पाणिमुखाः पितर दति अरत्याक- घैदभ्निनिवत्तितः। एवश्च छता विधिवशेन तेषामभ्यनुक्ञा वि- ज्ञेया न तु प्रतिवचनेनेति सिद्धं । तेनाभ्यनुज्ञायामित्यस्य पिण्ड- पिद यज्ञकल्यप्रा्यभावेनाग्नयभाव waaay: । ताभ्यामेव मन्ला- vat पाणिषु award) यावन्तो ब्राह्मणः पिचादिचया्थे उप- [४. ७. 9] Raz | | २७४ faereat सवषां पाणिषु get) वचनात्‌ । मन्त्रो च दे । तचाथादेकैकां श्राति fry far सर्वेषां दक्तिएपाणिषि जाति, मेचणानुप्रदरण्मथीह्ं । अरन्ये तु पाणिनेव Sela | ATS सुतरां ail अन्ये तु प्रतित्राह्मणं द्वे दे श्राङ्तो ताभ्यामेव मन्त्राभ्यां sefa । विग्रहविष्यभावादारम्भसामथ्यौचेति। एवं पाणा Sra: 1 afar va पिण्डनिपरणकाले ब्राह्मणानां समोपे पिण्डनिव्- पणं भवति । उच्छिष्टसन्निधो पिण्डान्दद्याद्वा पिदयन्ञवदिति afa: । पाणिदिमस्य विषयमृत्तरज विस्तरेण विभावयिय्यामः। safeata: पार्वणे WaT करणमेव । न पाणिडिमः। पाणि- दमं श्रव्या दृढयति ॥ ५॥ अभ्निसुखा वे देवाः पाणिमुखाः पितर इति fe बराह्मणं UE ॥ देवानामभ्रिसुखलादग्नै Sra: faut पाणिमुखलात्पाला दामो चक्र एवेत्यथः॥ ६ ॥ यदि पारणिष्राचान्तेघन्यद न्नमनुदि एति io ॥ sauna विधाठुमिष्टमिति गम्यते। तचार छता भोज- aq मोाजनाथमन्यदन्नमनुदिशति ददातोव्येकाऽयः। यदि पाणि- | ५ दामः छतः तदाचान्तेषु WIA ददातोत्यपरः। आ चान्तशब्दे 212 ९88 साखंलायमोये [8. ८. ७] विप्रतिपन्नाः तच केचिदाङ्गः यदा पाणिषु Bra: तदशाषतमन्न भाजनेषु निधाय श्रभक्तयिलेव नि्रम्याचामेयुः । area दन्नं ददाति। ननु यदि भक्षणं न छतं तद्यौ चमने विधिनं घटते । श्रष्एचिलाभावादिति Yq वयं warns waste wae कि- faaraae: । श्रग्ररचितादिति चेत्‌। anfeaste किमित्याच- मेयः । वचनादिति चेत्‌। तदचाष्यविशिष्टं। श्रचापि fe पाणि हेामनिभिन्तमाचमनञ्चोद्यते। न च सवेमाचमेनमग्ररुचित्वनि- far कमीङ्गनिमित्तकयोारपि विद्यमांनत्बात्‌.। तथाडि पिण्ड- दानमुक्ताहइ मनुः | ्राचम्यादक्‌ पराद्य चिराचभ्थ शने रख्धनिति। नेमित्तिकश्चेद मश्चिलाभावात्‌। तद्वदिदमपि नेमित्तिकं । पुवे- प्राशनमिषेधञ्च दृश्यते । | aq पाणितले दन्तं qa मस्र ग्यवृधयः। पितरस्तेन दष्यन्ति शेषान्नं न लभन्तिते॥ ` यच्च पाणितले दत्तं यचान्नमृपकल्पितं । एकोभावेन भाक्तव्यं एयक्‌ भावो न विद्यते॥ इति । मन्‌ सपिण्डीकरणे दृश्ते। sand fae पाणिषु ददातीति । तस्यैवायं निषेधः । ददाति चोदिततात्‌ aw zea जाति श्वादितं तस्मान्नास्य निषेध इति चेत्‌ । तच ब्रूमः। TAMA विधितेयत्याणो निहितं श्रन्तन्तदुच्यते। एवमुदौश्या श्रा; । भाव्यकारास्ेतन्नेष्डन्ति | VAT | श्रा चान्तेखिति भाचतेवि- व्यथेः । पाणिषु sana प्राथितेष्वन्यदन्यं ददाति न तयो- [e. =. १०. RWS | २९१ भिंश्रोमावः कारं; TAHT करणपके। wera तु विप्र पाणावेषापपादयेत्‌। traf: स fam विपिमैन्धदर्शिभिरंच्यत दूति fe मनुनाभरिसाम्यं दञ्चितं। तच प्राशितेव्वाचमनं न काथ | श्रमरितुस्यलद शेमात्‌ । प्रयोगा ्तरस्य च तद्विषयस्याविधानात्‌ । के- चि्लङ्गष्टनिवेशनादिप्रथागान्तरं कुवन्ति aad श्राचमनं are भ वेति fe oe पाणितले दन्तमिल्ययं निषेधः सपिण्डीकरण- एव । तस्य ददाति चोदितलात्‌ । wa न भवति seria चादि- त्ान्तच्छब्दचारितसेव च तद्ध दं युक्तं तस्येव प्रथमं सम्प्त्यया- दिति । wa युक्तं भ्नाला कायें ॥ ७ ॥ अन्रमन्ने॥ ट ॥ तशेषमन्नं भोजमाथेष पावेष॒निदितेष्वक्ेष ददाति off हमे पाण्िमे चं समानमिदं॥ ८ ॥ we दत्खन्रुकमिति ॥ ९ ॥ we mien भरुक द्विकरणशोलं । इति शब्दोदेत थैः | तसमा श्रश्तमन्नं देयमिति भाजनस्य पयोप्नमाचं न Za तता- ऽप्यधिकं देयं यथाच्छिष्येतेत्ययेः ॥ < ॥ ठ त्तान्‌ WaT मधुमतीः ्रावयेदक्षन्नमीमदन्तेति च॥१०॥ Red ष्याखलायनीये [९. <. ११] मधुवाता इति frat मधुमत्य इति प्रसिद्धाः श्रन्नादिनि- छत्तच्छाम्‌ ज्ञाला तता मधुमतोति तिखोऽचन्नित्येकां आवयेत्‌। देष श्रावयेदित्येव ana ज्ञालेति वचनं waar: श्रावयेत्‌ पुनत भोजनकाले war: अ्रावयेदित्येवमथे । मनृनाष्यक्त। ara श्रावयेत्पि्ये धमेश्ास्ताणि Tate | श्राख्यातानीतिहासांख पृराणनि fear चेति ॥ ९०॥ सम्यन्नमिति पृष्ठा यद्यद्‌ न्रमुपयुक्तं तत्तत्धालीपा- केन सद पिर्डाथमुडत्य शेषं निवेदयेत्‌ ॥ ११॥ श्रथ सम्पनमित्यनेन वाक्येन ब्राह्मणान्‌ च्छति ते च सम्पय- नमिति प्रवयुचुः। ततायद्यदनमुपयुक्ं तसमात्‌ तस्मादन्नादुद्धरन्ति पिण्डा । तत्ततृस्थालोपाकेन ` सैकोकरोाति अरन्नप्रकोरणा- य॑श्चाथादसिनेव काले सवेस्म हुक्तशेषादद्धरति | तते भुक्राद्धत- aq निवेदयेत्‌ aren: | इदं शिष्टं किमनेन कचचव्यमिति । खा- लोपाकेन सदेति नाचापूवेः खालोपाकश्चोद्यते। सवेशराद्धेषु प्रसङ्गात्‌। श्रनिष्टश्चैतत्‌ । तेनानवाद एवायं । तेन यच सखाली- पाका विदितस्तच तेन भुक्रशेषेण च पिण्डनिपरणं भवति । a a खालोपाकविधिनीास्ि तत्र wetted केवलेन निपरणं भव- ` ति। ्राचाचैणष्टे श्राद्धान्यक्तानि । । wa” Yagata मासि च wad काम्यमभ्युदयष्टम्यां एकेदिषटमयाषटम॥ [s. ८. १] VUES | २५७ तत्र Tay चतुषु स्ालोपाकादुद्धत्याग्नै करणं | अभ्निरमीपे सालो - पाकेन भुक्तशेषेण च पिण्डनिपरणं। पिण्डपिढ यन्ञकल्यस्य ag वि- दयमान लात्‌। तच्च साधितमेव प्राक्‌ । उन्तरेषु चतं माजनाथाद- ननादुद्धत्य BATH BAT पाणिदिमः। AT BUNT भु क्रशेषमा चण पिष्डनिपरणं। तेष ॒स्थालोपाकविध्यभावात्‌ पिण्डपिढ यन्ञकल्य- MAMAS । तत्राथाक्ञेखा च तदभ्यु्तणं च षशदाच्छिन्नावस्तरणं च लेखा विरूदकेनेत्यादिपल्नोप्राशनान्तं भवति । श्रं प्रत्येवा- दिति aa भवति भ्रन्यच्चातिप्रण्यनादिसवे न भवति।॥ २९ ॥ अभिमतेऽनुमते वा भ॒क्तवत्छनाचान्तेषु पिण्डानि- द्‌ ष्यात्‌ ॥१२॥ we निवेदितं ब्राद्य्ययभिमतं dan श्रभिभेतं तदा तेभ्य TMA श्रथ यद्यनुमतं मनज्ञातं इष्टेः सदापञुज्यतामिति तदा खोरत्य ज्ञातिभिबैन्धवेञ्च सदापयुञीत। मनुरपि । ज्ञातिभ्यः सत्कतन्दला बान्धवानपि पूजयेत्‌ xfer ततो श्रनाचान्तेषु पिण्डान्निदष्णत्‌ पुवाक्रविधिना। श्रनाचान्ते- faaa सिद्धे भुक्तवत्‌ खितिवचनं भुक्रवत्छेव निदध्यात्‌ । न qa- भित्येवमथे । मनुना भोजनात्‌ पूवे निपरणं विदितं तन्न का्॑- मिति। wat ज्ञायते। were मनुप्राक्रस्याविरद्धस्याङ्गस्येच्छातः करणमिति ॥ ९२॥ । | आचान्तेषेके ॥ १२ ॥ श्राचान्तेषु निपरणएमेके इच्छन्ति ॥ ९३॥ Roc GUPTA TAT [४. ८, १५] प्रकोयान्नमपवोयेां खधोच्यतामिति far ॥ ॥ १४ ॥ आचमनेनत्तरकालमुच्छिष्टानां समीपेषु अननं प्रकिरत्‌ । अमा - rag पिण्डदानपच्ेऽपि पिण्छन्दला तत .उच्छिष्टानां. समीपे अलं प्रकिरेत्‌ । मनुरपि। सावैवणिकमनाद्यमानीयाश्नाच्य वारिणा। समुत्युजेहुक्षवतामग्ताविकिरन्‌ भुवि इति ॥ श्रधुना प्रथमं od विदणयात्‌। तत डउपवोय यज्नापवोतो was: | मनुरपि । | | | उद्धते दक्विणे पाणवुपवीलच्यते Fa: | सव्ये प्राचोनमावीतौ frat awe दूति । ततो zfaut दत्वा ॐ खधोच्यतामिति ब्राद्यणखिद्धञत्‌ | अतिषजेत्‌ । श्ननलानोयादुत्थापयेदित्यथेः। ते च ॐ खघेति TAS NAB ॥ aq खधेति वा ॥ १५॥ wen aq सधेति वा faa तथा waa च ag खधेति WAT: | विष्धञ्य arygutata नियतो वाग्यतः ` xfs: | द्चिणन्दिश्षमाकाङ्घन्याचेतेमान्वरान्‌ पिदन्‌ ॥ (४. ८. eu] पद्ये | ` * Ree दातारो नाऽभिवधेन्तां वेदाः सन्ततिरेव च। अद्धा च ना माव्यगमदडधेयश्च नाऽस्िति॥ ४ 3 उच्छेषणन्त॒ तत्तिष्ठेद्यावरद्धिप्रा विसजिताः। | तता गरदबलिं दद्यादिति धमा व्यवस्थित इति मनः! अष्ट आद्धानोत्यक्तं | ततरान्व्टकयच्च Way मासि मासि चेतिः aigaa दितीयेऽध्याये amend. पारवंणश्चानाडहिताग्ने येक्री- छतमेव i श्रादिता्िस्त पिण्डपिटयन्ञं समाप्य ततः पार्वणं क- रोति। पिदयन्नन्तु frdaifa मनुः । तच पाणिदिमः। ना- हयाणसमोपे भुक्रशेषमातरेण पिण्डदानञ्च । काम्ये च पाणि- ta: भुक्रशेषमाचेण पिण्डदानञ्चास्येव । मासिश्राद्धस्य पावैणस्य च एककायेलादन्यतरेणेवालमिलयक्तं । त्र मासिश्राद्धं छृतर्वाश्चेत्पवेणि केवलं पिण्डपिटयन्नः कार्य एव । . ae खाद्धं कतश्चेत्तेनेवालं न पनमोरिश्राद्ध पावेणशराद्धे कायें \ काम्यश्चतिस्त॒ तिथिविशेषमपेच्छय चरिताया न पुनरावन्तेयितुं ~ alfa । wierd) अ्रभ्युदयिके त॒. युग्मा ब्राह्मण WAT दभाः | TBST खात्‌ प्रदकतिणसुपचारा यवैस्ति- लाया गन्धादिदानं fafa: कज्ञदभानासने दद्यात्‌। यवोऽसि सामदेवत्यो area देवनिमितः । अरनवद्धिः मत्तः पश्चा नान्दी- मुखान्‌ पिदढनिमांज्ञोकान्‌ प्रोएयादि नः खादेति यवावपनं | age: पितरः प्रौयन्तामिव्यष्येनिवेदनं यथालिङ्गं नान्दी, मुखाः पितरः ददं वे श््येमिल्यध्येप्रदानं मन्तो यथालिङ्ग qa कव्यवाहनाय खादहा । समाय पिदमते खादेति डामः 2K Rye श्याश्वलायनीये [8. <. ty] wet | मधुवाता इति चस्य स्थाने उपासे गायतेति पञ्च मधु- मतोः जावयेत्‌। wena षष्टो । TAY भुक्राशयान्‌ गेमयेनेपलिष्य तेषु प्राचोनाग्रान्‌ दभानास्तोय्ै तेषु एषदाच्य- मिभरेषु शुक्रभेषरेकेकस्य दा डा पिण्डा दद्याकेनेव करमेण मन्ता- efron) अन्ये तु नान्दीमुखेभ्यः पिदरभ्यः arefa एवं aur लिङ्ग पिष्डान्िप्रणन्ति । सर्पिषि दष्णानयति एतदेवं veers अगुमश्णादि पुवेवत्‌। अन्ये लनमनग्लणादि नेच्छन्ति । ॐ खधोाच्य- लामित्यस् ert उपखन्यञ्नमिति गेषं पुवेवत्‌। श्रषटमोभ्ाद्धं काम्य- बत्‌ । एकेादिष्टे लेके fan CRAs a देवं न धूपो न दीपा न खधाशब्दा न पिदशब्दा न नमःशब्दः तिलेऽसौति ARATE: Gay वा तिशावपनं अथं fatal at अर्यं दन्ते ard न्यजं करोति | भोजना यादन्नादुदधत्य YAH शला we खाति पा- रिडिमः। wate खाने Tarra वाय॑ | नामिश्रावणं मुक्त ्ेषमाजेणेकं पिण्डश्िष्णोयात्‌। ve ars नाम wwe नि- TETRA: | अनुमन््णादि सवे समन्तं भवति पन्ञीप्रथनन्त नासि । अभिरन्यतामिति विसजेनं एवं नवश्राद्धवभजितेषु एकादटि- हेषु । गवश्राङ्धेषु त॒ एकोादिष्टेषु सवेममन्तकं भवति। नवभाद्- ममन्वकमिति वचनात्‌ । दशाद्ेधु यानि आद्धानि तानि नव- खाद्धानि। नवशाद्धं दज्राहानीति वचनात्‌। यत्र यत्रास्माभिः पा- शिम om: तच सवच भाव्यकारः freer नेच्छति खाली- WaT TE मुक्तशेषेण पिष्डदानञश्चोद्यते त्र चं स्थालोपाकाभा- वादिति। ये ठ पिष्डदागमिच्छन्ति त vats: | खालोपाकेव [9. ९. 9] WwW | Rut ae पिण्डदानं ard म yaa स्थालीपाकेन भुक्तेषेण चेत्य- यमथैः। न तु यच स्थालीपाक्तचेव पिण्डदानं कायैभिति। तेन tafe केवलेन भुक्ररेषेण पिण्डदानं कामिति ॥९५॥ दूति चतुथे seat कण्डिका ॥ ०॥ अथ NT ॥ ९ ॥ उक्राऽथः। Wawra दति कमनाम स ad! शलेऽच्या- सीति we. we श्रादिग्योऽच्‌ । श्टूलीत्यथैः। wea रुद्राय AINA यागः। स WIAA Qu शरदि वसन्ते वाद्रया॥२॥ शरदि वसन्ते वा Wat श्राद्रानचचेए स कार्यः॥ २॥ श्रेष्ठं सखस्य युयस्य ॥ ३ ॥ ae que ae कायेन अ्रगिषिश्येत्यनेनं waar ॥ २ ॥ 2K 2 ४५२ चधशछचलायनीये [8. €. € ] अकुषश्िष्रषत्‌ ॥ ४॥ स च पद्रः श्रकुष्टिष्रषत्कायैः। कुष्ट च एष न ae iy “oe लाडित [| इत्ययः । VASAT ¦ ्ररक्तविन्द्भिः संयुक्तः ॥ ४ ॥ ` कल्मापमिल्येके। ५॥ कल्माषं Wen WE! कल्माषो नाम कुष्ण विन्दु चितः॥ ५॥ कामं AWA ॥ € ॥ कामं AM गल्या दालोादवांखेद्धवति जम्बृषदृ च ईत्यथेः॥ ॥ ९ tt ब्रीहदियवमतोभिरद्धिरभिपिच्य ॥ ७ ॥ एवं JUIN पश्र ्रस्मात्कमंणः WaT न्रीदियवमतीभिरद्ध- रभिषिञ्चति पयति Waa ॥ ७ ॥ शिरस्त आमभसत्तः ॥ ८ ॥ शिरस्त उपरि प्रारभ्य श्राभसत्तः श्राप॒च्छप्रदेशात्‌ ॥ ८ ॥ ` सद्राय महादेवाय जुष्टा वर्धस्वेति ॥ ९ | (8. €. ९.४] BUGS | Rus रुद्रायेति WAU तत॒ SAT Wa पश्यावदुत्यन्नदन्रो भवति सेचनसमया बा भवति॥< ॥ तं Ta सम्यन्नदन्तखटषभं वा ॥ १० ॥ तं पग्रुमेवमवग्यं वधयेत्‌ ततोऽन्यतरस्यामवयार्यां कर्मं कूया- SATU ॥ Qo I यज्नियायां दिशि ॥ ११॥ atarafe: प्राच्यासुदोच्यां वा दिशि कायंमित्य्यंः॥ ९९॥ असन्दशेने ग्रामात्‌ ॥ १२॥ यचस्थं यामा न पश्यति यच्रसोा वा यामं न पश्यति तच AN YG € देे कायं TTS ॥ VR I ऊद्वुमधराचात्‌ | उदित इत्येके ॥ १३ I श्रनयारन्यतरस्मिन्‌ काले कयात्‌ ॥ ९३॥ वैद्यं चरिवन्तं ब्रह्माणमुपवेष्य सपलाशमाद्र- शाखां युपं निखाय AAT कुशरज्न्‌ वा रशने अन्य- तरया ay परिवीयान्यतरयाधशिरसि पशुं बध्वा युपे रशनायां वा नियुनक्ति यस्म नमस्तस्म त्वा जुष्ट नियुनज्छीति ॥ १४॥। २५४ च्याखलायनीये [8. €. ९९] wend यो वेत्ति wer वेदयः थः we हतवानय चरिजवान्‌ | श्रसिन्‌ कमंण्येवंगृणं त्रा द्खणं उपवेशयत्‌ श्राच्यभागान्तं छता श्रय शामिचरस्यायतनङ्ूरोति। ततः सपलाशामाद्रंशखां युपं यूपाथ परस्तादग्नेनिंखनति । awd म भवति । शाखामिति वच- नात्‌। सा च चूपप्रमाणा या या | तत्य HATH वा रने भव- तः । त्रततौ वल्लौ पलाशविशेषः। रशने श्रन्यतरयेति विष्त्या पाटः aaa । RAMA तयोरन्यतरया रशनया यपं परिवीय परिवेश्च श्रन्यतरया रशनया श्रधंशिरसि श्टङ्गमध्ये cfu we वयावद्धं भवति तथा at बद्धा यूपे तत्परिवौतायां र्नायां वा निबभराति प्रत्यङ्मुखं यस्मे नम दूति wae युपादयो विशेषा अरस्िन्नेव पथा भवन्ति न Tat! कतः । पग्रकल्येति विष्य- भावात्‌ ॥ ९४॥ | परश्षणादिसमानं पशुना विशेषान्‌ वश्यामः॥ १५॥। प्रोक्षणादिवचनं प्राचणान्‌ प्राक्रनस्य पद्रणकल्यविदितस्य fire- ९४ [+ ९्‌ ° विश ॐ WY । GWT wna समानं विशेषमाचं agra: ९१५ ॥ पात्या पलाश्ेन वा वपां जुष्ुयादिति इ विन्नायते।॥ ॥ १६॥ पाची दारुमयी | पलाशं पशे । वपादामकाले पाञ्चा पलाशेन वा वपां लवात्‌ । eras yaad उत्छसनयुतिमूलन- Tf सर्वच सत्तं व्यं ॥ ९६ ॥ [४. €, ९०] RUGS | २५१ अयाणामपि प्रदाभारनां हममन्तमाद। हराय "sera शवाय शिवाय भवाय महारिवाया- ग्राय भीमाय पशुपतये रुद्राय शङ्करायेशनाय खा- हेति ॥ १७॥ SISWATHAT मन्त्रः ॥ VO Il पडमिर्वीत्तरः ॥ १८ ॥ उग्रायेव्यादिषरनामको वा मन्तो भवेदित्यर्थः ॥ ९८॥ रुद्राय WTS AT a १९॥ शरयभमेकनामका वा भवेदित्यर्थः॥ ९९ ॥ चतरूषु चतरूषु कुशसनासु चतरषु दिषु बलिं wtarad रुद्र Taal दिशि सेनास्ताभ्य रुतं नमस्ते अरस्तु मा मा हिंसीरित्येवं प्रतिदिशं त्वादेशनं ॥ २०॥ वपास्थालीपाकावदानहे मपर्यन्तं शला खिष्टक्ृतः प्रागेकैकस्यां दिशि चतस्तः कुशद्धना निधाय तासु चरूगेषेण मासशे- पेण च बलिं हरेत्‌ । यास्ते रद्र पूर्वस्यां दिभोति प्रतिदिशं लादे- WES याप्ते tx दकिणस्यां ff यास्ते रद्र प्रतीच्यां दिशि यास्ते रद्रोदोच्यां दिशोति। दभस्तव्बेस्तृणेञ्च कल्प द्ग यिता सतंषामयं weal एकोकत्य afar, कुशदख्धना उच्यन्ते॥२०॥ * zara xfa मृदिगपु° पाठः| Rud च्चशलायनीये [8. €. 28] चतुर्भिः arava दिश उपतिेत कद्ुद्रायेमा रद्रायाते पितरि मा रुद्राय खिरधन्वन इति i २१॥ चतुभिंर्य थाक्रमेण चतस दिश उपतिषेत | खक्तग्र दणङ्द्र द्रा येत्यसिन्‌ wa wa सामि यमधोल्यादिना रैद्राणं freee ॥ ॥ ₹२९॥ सवरुद्रयन्नेषु दिशमुपस्थानं ॥ २२ एतच दिशामुपस्थानं सवद यज्ञेषु भवतीत्य येः । एतमेव Zang Frew यजेतेति। रोद कगवेधुकनिर्वपेदित्यादिषु च वि- ज्ञेयं ॥ २२॥ तुषान्‌ फलीकर णांश्च पुच्छश्चमंशिरः पादानित्य- WATTS ॥ २३॥ स्थालोपाकन्रीदीणं ये तुषाः फलोकरणाख | फलीकरणा- नाम BARU: तांश्च पुच्छादोनि च श्रग्रावनुप्ररेत्‌॥ २३॥ भागं चमणा कुर्व तेति शं वत्यः ॥ २४ ॥ शावत्य सवाचायः कर्मण भोगमुपानदादि कुर्वीतेति मन्यते ॥ ॥ २४॥ [e. €. 29] st ` २५० ~ a A उत्तरतेग्रेदभवीतासु कुश्छनासु वा Miwa निनयेच्छासिनोधापिणीरविंचिन्वतोः समश्रुतोः सौ रतदोाऽच तडरध्वमिति ॥ २५॥। श्ङ्गावदानसमये केनचित्याचेण ओणिं गक्लोयात्‌ तदिदा- aaa: दभंवोताखिति दभ॑राजिषु कुशखनासु वा wife निनयेत्‌ ्रासिनोरिति मन्त्रेण ॥ २५॥ अथादङ्ाटत्य श्वासिनीधाषिणीर्विचिन्वतीः सम- श्रुतीः सपा wes तद्वरध्वमिति सपेभ्यो यत्तचारट- गध्यं वावकुतं भवति Tach सपाः ॥ २६॥ WY तचस्य एव VERE Way यत्तच dnd रुधिरं 4 अ ~ वा र ~€ ऊवध्यं वा उवध्यगोदं वा श्रवख॒तं Yat निपतितं भवति agar sfeufa शआासिनोरिति aaa, ae सपा ect देवतारूपेण । ततः खिष्टकदादिइदयग्रटले इासनसदितं Waid समापयेत्‌ | श्रथाय सद्रदेवस्य यष्टा स्तादपरियस्य वे। स्वात्मना भगवतो माहा ल्यमघुनात्रनोत्‌ ॥ २६ ॥ सवाणि इ वा अरस्य नामधेयानि ॥ ₹२७। यावन्ति किल लोके नामधेयानि श्रभिघानानि सन्ति तानि कु न ANN Ar सर्वाणि saa नामधेयानि यावन्ता लाके शब्दाः सन्ति पः स्वे 2 L ays STA arpa [४. €. ar] cada वाच्य इत्यर्थः | Sara) चावन्तः पदाथास्ते ख्व रुदर एवेत्यर्थः । एवं द्रवता रुद्रस्य सवेगतलं दभितं॥२७॥ स्वाः सेनाः ॥ २८ ॥ Sara यावन्यः सेनाः सन्ति ता; सवः Gala सेनाः नद्य- न्यस्याज्यभाग्यस्य सेनाः सम्भवन्ति | HA तु महाभाग्याद्पपद्यन्त- एव । एवं Baa राजादयो देवादयञ्च रद्र इत्युक्तं भवति। Wry च न पनरुक्रतादषः॥ २८॥ सवोण्युच्छयणानि ॥ २९ ॥ यावन्ति च लेके उच्छरयणानि seats शतानि विद या यष्टतया wena ध्यापयिदढतया दाढतया तपस्तप्रुतया न्येन वा तानि aiwea sai, न दन्यस्यात्छष्टल- Ly € [> त्‌ (| सम्भवः | श्रयवा सवाण्यच्छ यमाणएनि पवेतादौनि तान्यस्येत्र तेष्व वसुतोत्य्थः | एवमनेकधा स्त॒तवानाचायेः॥ २९ ॥ इत्येवं विद्यजमानं प्रीणाति ॥ ३०॥ ए्तिशब्द उक्तपरामर्शो । SHAT मागएयो रद्र एवं विदि- a यजंति wanda यजमानस्तमिन्येवं विद्यजमानं प्रीणति रद्र देवः | WMO सुखेन यजमानं संयनक्तोत्यथेः ॥ ३ ° ॥ नास्य ब्रुवाणं च न हिनस्तीति विज्नायते ॥ ३१॥ [8. ¢. ३५ | RUGS | २५९ श्रस्य कममणः FAG वक्रारञ्च नेत्यपिशब्दायैः। तेन वक्तार मपि विज्ञातारमपि शध्येतारमपि उपकत्तारमपि न हिनस्ति शद्रदेव Tad श्रूयते ॥ २९॥ नास्य प्राश्रोयात्‌ ॥ ३२॥ AI पशोः BAG न प्रा्रीयात्‌। WIT दच्छातः प्राश्नीयात्‌ ati श्रयं निषेध एकेषां मतेन कतः उत्तर च प्राशन विधानात्‌ | ॥ २२॥ नास्य ग्राममादरेयरभिमारुकेा हेष देवः प्रजा भवतीति ॥ ३३॥ wa कमणः सम्बन्धीनि द्रव्याणि यामं नाररेयः केचिदपि। प्रजा श्रभिमारुको हइ एष देवो भवति। Aled सत्याइत- am प्रजा टिनस्ि wee: इति wear Sat) तसान्ना- इरेयरिति।॥ २२॥ BATA Aaa प्रतिषेधयेत्‌ ॥ ३४ ॥ पुचादोन्‌ खमोपतः प्रतिषेधयेत्‌ ना जागम्तव्यमिति ॥ २४॥ नियेागात्त प्राञ्नीयाव्छस्ययन इति ॥ ३५ ॥ wand पशेर्नियागान्नियमेन माञ्नोयात्‌ ख स्ययन इति छता | श्रता श्ञायते निषेध wate: Ta इति ॥ ey 97, 2 ago च्ाखलायनोये [४. €. ३€] अधुनास्य कमणः फल माद | स रष AMAT धन्यालाक्यः पुण्यः yay: पशव्य- आयुष्यो यशस्यः ॥ SF Ui तेने न ~ ec wWansigad धनराकपुण्छपुचपश्वायुयर्शासि भवन्तीत्य यः॥ २६॥ इष्रान्यमुत्सजेत्‌ ॥ SO ॥ पवं eI wi wt अष्टं खस्ययुथस्येत्यादिलक्ण- * अभितिच्योत्सजेत ~ . Lu am ्‌ पुनः उएूलगवकरणाथे ॥ ३७॥ MITTS: स्यात्‌ ॥ ३८ ॥ न € SII अनुतसो Fa स्यात्‌। शएूलगवाथे sagas WETS | WAI: सरद वश्यङ्गायमिव्यथः। एवं च sat निल्य- = N कमद्मिति rad i et ti नहापश्ुभेवतीति विज्नायते ॥ ३९ ॥ TATA WAU कम पशः | श्ल गवनामकेन WI कर्मणा रहिता न भवेदित्यथंः। यत Ud श्रुयते तसात्छरद्‌- त्छगाऽवश्वङ्ाय;॥ २८ ॥ [४, €, 3a] ग्श्यदच। २९१ शन्तातीयं जपन्‌ VATA ॥ ४० Ue Wats समाप्य aa प्रविश्य ततः प्रागक्रं शन्तातौयं जपन्‌ ग्टहानियात्‌ गच्छेत्‌ प्रविशेदिव्ययः॥४०॥ श्रय नेमित्तिकं कमे । पश्रनामुपताप रुतमेव देवं मध्यं AeA यजेत | ॥ ४१ ॥ पश्ूनामात्मीयानां यदा उपतपो व्याधिर न्तदा एतमेव देवं दादशना मकं षर्‌ नामकं एकनामकं Age: | तं मध्ये Frew यजेत्‌ ॥ ४९ ॥ तच दरवयमाद | स्थालीपाकं संहतं ॥ ४२॥ श्राज्यभागान्तं शला SIMA दव्धाखालगेपाकं wa निधाय ््यभिघायै seared vised कुयात्‌। wa प्रधानदविषः शेषाभावात्‌ fewer कायैः । दिगुपस्यागं कामिकं ततः सवैप्रायधित्तादि समापयेत्‌ ॥ ४२॥ बदिराज्यष्दानुप्रहत्य YAM गा आनयेत्‌ WBE A ६९ च्याश्मलायनीये [8. €. ९५] तते बिष श्राच्य ञ्च WTA फलोकरणा्चाग्रावन्‌- प्रहत्य प्रतिधुमङ्गा श्रानयेत्‌ ॥ ४२॥ श्न्तातीयं जपन्‌ WAT मध्यमियान्मध्यमियात्‌। ॥ ४४ ॥ ततः शन्तातीयं जपन्‌ wert मध्यमियाद्च्छेत्‌ प्रविशेदित्य- € a1 aaa शन्तातिशब्दवन्ति खक्रानि शन्तातीयशब्देनाच्य- न्ते इति ares. कानि तानि। ce द्यावाष्टथिवी tz ey want उत देवा श्रवदितमिव्येतानि शन्न Stat इतीदं शन्ता- तोयमिति प्रसिद्धमितयक्रमसाभिः प्राक्‌। श्रध्यायान्तलक्तणार्े दि्वैचनं॥ ४४॥ नमः TARA नमः शनकायः॥ ४५॥ Vee AN @ ॐ | प्रणीतं शानकनमसकारः तत्मरसादनेदं ग्ट्हयशास्वमस्माभिः प्रणीतं तच्च समाप्तमिति ज्ञापनाथं। ° om fast श्राश्वलायनकं ग्टद्यमित्थ वे fase मया ॥ सद्धिः सारन्त्‌ वे याद्यमसारं त्यजतामिति॥ ४५ ॥ दृति way नवमी कण्डिका ॥ °॥ ~ “eo WTAATAATYSASAT नारायणोयायां चतुथाऽध्यायः ॥ RUGS | शश अथ ब चाचायान्तरमतेन सपिण्डीकरणप्रयोगं वच्यामः सोकथा- थे । ay saat पुं दादशाहे वा कायं । तज नियमेन Sr are 22 पिदशत्ये g रय cated पाव॑णवत्‌। विशेषमाचं वच्यामः | तच चलार्यष्यपाचाणि। एकं Tawi चीणि पिट पितामदप्रपि- तामददार्नां । तच चतु्व्वपि दभानन्तधोाय wast निषिच्य च- aft सशृदनृमच्य प्रतपार at तिलान्‌ प्रलिप्य तते मन्त्रेण fay aay fafa मन्ता टत्तिर्क्रा । तते गन्धमाच्धेश्चतार्यपि पा- जाणि श्र्ैयिला ततः प्रथमं पां इतरेषु पिचरादिपातेषु fay निनयति समानोव द्यु चा । ततेोऽष्यं निवेदनादि पावैणएवत्‌ । श्र AAA नास्तोति कला भोजना यादन्नादुद्धत्य FAH BAST कुयात्‌ पाणिषु वा yaaa विधिना sears तते save पि- aw: पाणिषु ददाति श्रिददामपक्वे पाणिदडामपचे च समानमिद। wa पाणितले दन्तमिति पूवेप्राशननिषेधो द्रष्टव्यः पिष्डनिवपण- काले प्रतादेशेन एकं पिण्डं quail car पिचादि चिभ्यः पावैणवद्‌- ला प्रेतपिण्डं चरिधा विभ्य fag पिण्डेषु निदध्यात्‌ मधुमतीभिः मधुवाता दरति तिभिः सङ्गच्छष्वमिति erat च । ततोनुमन्ल- wfzed पावैणवत्‌। ॐ wefefa ब्राद्यणान्विसजेयेत्‌ । एवं चतु थस्य ॒प्रपितामदस्य विच्छेदो भत्रति। स्तिया waa सपिण्डीकरणं । aarg मादपितामरीप्रपितामदौीभिः सपि- ण्डीकरणं। wud सति चतुथाः प्रपितामद्याः पिण्डविच्छेदो भवति । श्रनपत्यानान्त्‌ प्रेतानां सपिण्डीकरणं नासि । च्न्यस्या- पि aq सपिण्डीकरणं काथं यस्य न कायें येन कचौ काथं २६४ च्पाशखलायनीये aq सह पिण्डदानं कायै त्सव सूतिताऽवगन्तयं । एवमाचा- यान्तरमतेन Wal: | सुखा्॑मिदं Wa व्याख्यातं ॥ श्राश्चलायनग्टद्यस्य भाग्यं भगवता छतं | देवखामि समास्थेन विस्त तत्मसादतः ॥ ९ ॥ दिवाकर द्िजवयै खनना नेधरुवेण वे ॥ नारायणेन विप्रेण aad ठत्तिरीदृशो॥ २॥ गटद्यटत्िः VATA: ॥ ओपरमेश्ये नमः WS? I PRINTED BY C. B. LEWIS, BAPTIST MISSION PRESS. गृद्यसुत्रपरिश्ष्टिभागः। प्रथमेाऽध्यायः | ग्टद्धोतु यानि चोक्तानि क्रचिदेतानिकेऽपि ari विधेरलापनाथाय तानि वच्छयाम्यतः पर ॥ safari यानि कानिचिदन्धो- क्ता नीदेच्छता नाचार्येणानुमतानि न्नापितानि यानि चाक्तप्रदशितक्रियाणि, तानि सवौवनाधाय यथावद्‌- ATYTSITA: | कत्ता MA धोतानाद्रवासा पन्तापवीत्याचान्तः eS ्रसीने दश्िणाङ्गकारी समाहिता मन्त्रान्ते कमं HAA VATA HPAI ST Ase द्रव्यं खुवः- करणमवदानवल्सु दूर्वोपाणिः कठिनेषु HAT TTT म- न्ाऽप्याव्तते “RAVI AAAS ar सामान्यं ॥१॥ अथ सन्धयामुपासीतेत्याचाया यावहाराच्याः सन्धी यश्च TAHA HATA AT TAA देवता सन्धा तामुषासीत | बहिग्रामात्‌ प्राच्यामुदोच्यां वान्यस्यां दिश्यनिन्दितायामनल्यसुद काश्यमेत्य प्रातः शुचि- * कम्माङ्चमनश्चेति इति ato, To, पाठः | कम्मान्त डति साग चम 2 84 add श्राश्लायनोयः- [९१. a] भूतः पाणिपादमुखानि प्रक्षाल्य शुवै 2h भूमिषठ- पादानपाशभ्रित उपविष्टः शिखां बद्धा चामेत्‌, प्रकति- स्थमफेनाबददसुदकमीषितं दक्षिणेन पाणिनादाय कनिष्ठाङ्गष्ठो विशिष्टो वितत्य faa इतराङ्गलीः संइ- ताद्धाः AAT ब्राह्मेण तीर्थेन हदयप्रापि चिः पीत्वा पाणिं प्रक्षाल्य स्ृष्टाम्भः साङ्ग्टमूलेनाकुश्िता्मास्यं fe: प्रष्ज्य wae संदइतमध्यमाङ्गलीमिः पाणिं nara स्व्यं पाणिं पादो शिरशाभ्युश्य werar संहतमध्यमाङ्गलिचयाग्रंणास्यमुपस्छश्य WTA प्र देशिन्या भाणबिलदयमनामिकया waar कनि- fear च नाभिं तलेन हृदयं सवाभिरङ्कलोभिः शिरस्तदग्रेरंसो चापस्पृगेदित्येतदाचमनं। रवं दि- राचम्यात्मानमभ्युश्य तता दन्ताञ्छोधयित्वा पुन- ईदिराचम्य दभपविचपाणिः प्रथमममन्त्कं पशथ्चद श- WAH प्राणायामचयं कत्वा aaa Waa कु्यी- दायतप्राणः सप्रणवां सत्तव्याहतिकां साविचीं स- शिरसां बिरावत्तयेदित्येष Gara: प्राणायामः ॥ २॥ अथ कर्म AKT TAT पाते सव्ये पारो वाप श्राधाय स्थिरे त्रूदकाश्ये यावति aa कुर्वीत तावत उदकस्य विभागं कल्पयित्वा तीथानि तचा- चाद्य ता Aa सदभपाणिनादायेात्तानशिरसि ars [१. 8] -ryufcfae | Rie Vi पुव पच्छ श्राप feels तिरूभिरथाचमनं, उदकमादाय ख्यश्चेति पिबेत्‌ । ये मा मन्य मन्युपतय AVANT पापेभ्यो Tat ARAM पापमकाषः मनसा वाचा इस्ताभ्यां पद्ासुदरेण fan राचिस्तद वल्ुम्यतु यत्किञ्िहुरितं मयीद महं मामण्डतयेनै शर्य ज्यातिषि जुहेमि खाहेत्येतत्स- मन््रमाचमनमथ पुनराचम्य माजयेत्प्रणवव्याहति- साविचोभिकछकश srt दिष्टेति शक्तेन गायची- शिरसा चाम्भसात्मानं परिषिश्वदेतन्माजनं ॥ ३॥ अथ गाकगोवत्‌कछतेन पाणिनाद्‌ कमादाय नासि- RT धारयन्‌ AMICI पाग्मानमात्मान- मन्तव्धाप्य स्थितं विचिन्त्य संयतप्राशाऽषमषणख लं दुपदाख्चं चावत्यं 4 OM © ew ~ ~ > विवाहे देशएधरम्मयामधरम्मं RAAT RAAT | जनपदादिधम्ममिति यदच्याभस्तत्छव्वेच समानं | पाणिग्रदइगण्विधिः। पुचकामिना खङ्गं | दुह्िटकामिना खङ्कलियइणं | उभयकामिना खङक़ङ्लिसदितदस्तग्र ङग | च्धरन्य॒दककुम्भपदच्तिणे वधूजपभन्लः | GUTTA GTA HATA: | लाजद्ामप्रकारः | मावादिर्दिलाजानार्वंषति | वरो जामदगन्यखेत्‌ चिलाजानावपति। लाजायां इविरबधार्णं | वरकन्त कमवदानं | च्छवदानमेवं Tas | वरकत्त STAAL | SAAT LUTSA वधुकत्त्‌ कं लाजादानं। रके लाजानेोप्य प्रञ्ात्यरिणयन्ति | श्िखाविम॒श्चनं। दच्िणश्िखां विमुच्चति। उत्तर शिखां विमृद्चति | सप्तपदीगमनं। उभयोः fucfe उदकुम्भसेचनं। यामान्तरगमने न्तरावसतिः। gareuarte egrata विसजंनं। दूति प्रथमे सत्तमे कण्डिका ) o ^ ॥ @ ^ = = छ ५ = 2 ^ ^ ॐ {~ ॐ :४ ० = ^° (४) रय प्रथमे अष्टम Ria | यानारोषहणमनग्लः। ATIC AMAR: | उदकादुत्तार्णमन्ः। ayate रोदिति तदा रतां HTT विवादामि ग्टहीत्वा गन्तव्यं | देश्टच्त चतुष्पादो जपमन््नः। पथिका डच्तकाः सन्ति चेत्‌ तानेतया Kaa | ग्ट इ प्रवेणमन्तः | SHANA HM ASA ATA: | faarerafa ब्रद्मचयंधारणादिः। चिरात दादशराचं वा ब्रह्मचय्य॑घावणं | सम्बत्सरं वा ब्रद्यचय्यधारयं। WAAL वधूवस्नद्‌ानं | ATYM A SHAT | खस्तिवाचमं | दूति प्रथमे श्रष्टमौ afwar । शय प्रथमे नवमो कण्डिका | खच | A पाणिग्रडगणप्रम्टतिग्द्याभिपरि चरणं | ष्यमा नदे प्रायख्ित्तं ae पुनरन्मिपरियडयं। रके अग्न्युपशान्तो Wat यदयं वदन्ति| 222 ¢ 6 & © a ^» ॥ @ ^ = ० ५. sf 9 » FP PF a = ae ७ ~ ~ (€) तदभिपरियदणं खमिद्दाधविधामेन भवति। हामादिकालव्याख्या | हामगव्यकथनं। AMA व्यान्तरकथनं | SAGAS: | दूति प्रथमे नवमी कण्डिका | श्रथ प्रथमे दशमी कण्डिका | पाव्वेणस्थालोपाकः | भोजननियमः। ङध्रावदहदिंषानव्वेन्धनं। देवताकथयनं। काम्यदेवताकथयन। अूपमुष्टिनिव्वेषनं | quate पोच्तगं | च्व घातप्रत्तालननानाश्चरपणानि। रखकचखप्रणम्ना | नानाख्पणविधानं। zaa अखपगविधानं। ्ाव्यात्यवनादिः। च्याघाराज्यभागो खिरक्डामख | च्धासेयादिदहामः। खाज्यभागये ATTA रूपत्वं | यक्लपुरषस्य उपवेश्ननियमः। SUCACY ATT हामः। १८ re Ro RR RR RR २8 RY ९९ श 0 @ + © AA [» ९९ wR (9) हविषेदेशएनियमः। पञ्चावत्तिामनियमः। खिषटछडामनियमः। + we 0 खिख्छडेमे इविःेवं नालि | खिर्कछदडाममन्ः। पुणे पाचनिनयनं। पूणेपाचनिनयनकालः। पाकयन्नतन्तः | दच्िणादानं। दति प्रथमे दशमी कण्डिका । श्रथ प्रथमे एकादशी कण्डिका । पडकल्पः। TAU | पश प्तं | पश्ुनिनयनं | पसनिनयनं मन्व | SHARE | प्रामिचकयनं| पश्न्नारम्भण | च्न्नारम्भकन्त्‌ कथनं | वपादहामः। स्थालो पाक्षं | WATT खालोपाकदमचख। (८) ९९ च्यवदानसह्ितद्ामा वा। es प्रत्येकावदाने fefecaera | १५ तूष्णीं हदयश्रूलाचरगं। दति प्रथमे एकादध्ौ कण्डिका | अथ प्रथमे दादश कण्डिका | खचं।. । १ woos खिदकछतः प्राक्‌ वलिदरणं। २ विदेशस्थचेत्यपच्ये पलाशदूतेन afore | R भयसम्भावनायां दूताय WAM | 8 नद्यन्तरा चेत्‌ ्ञवरूपदानं। ५ चधन्वन्तरिञैयशेत्परोडिताय वलिडरयं | दति प्रथमे दादश कण्डिका। श्रथ प्रथमे चयादश कण्डिका | खच | क ॐ १ gaa, चनवलाभनद्ध। सवनं कम्मे | प्रश्न वचनं | fa: utara | CATIA कम्म | AGFET | द यस्पमशंमन्लः | इति प्रथमे चयेदशौ कण्डिका | Ai 9 @ 7 6 S X z 3 8 | 4 ५२ SS % €. ॥ © ^ ^= ॐ ८ ज ~ श e eo ( ₹ ) श्रथ प्रथमे चतुर्दश्रौ कण्डिका। सीमन्तान्रयनं कम्म | aw कालनियंयः। चहाममन्लः। सीमन्तय्यु इनं | agent व्यूहति | वीणागाचकप्रेषणं | गेयगायाकथनं। MGA यद्‌ ब्रयु्तदाचरणं । दच्िणादानं। इति प्रथमे चतुदंभो कण्डिका | अय प्रथमे पञ्चदशो कण्डिका | HAN | मेधाजननजपः। SLY | HART | नामलच्ं | चतुरच्तरं वा Aa | alfa कामनानिगेवः। पनामघेयाजि युम्माच्चसखि | RR AR (१०) arama खयुम्माच्तसराणि। येन नान्ना डपनोतः अभिवादयते तत्कुखात्‌ | मृञावन्नाण्जपः। HAH अमन्लकं कम्मं | इति प्रथमे पञ्चदशो कण्डिका । शय प्रथमे ASW! कण्डिका | Gai | र R R 8 | 1 ६ e # Ow AS च्यद्रप्राएनं। SAAT AL | तित्तिरिमांसान्राष्न। घुतोदनान्राशनं | च्यनत्राप्रनमन्तः | FA खमन्लकं | दति प्रथमे षोडशी कण्डिका | श्रथ प्रथमे सप्रदश्े कण्डिका | चोलं कम्मं, पुगेपाचाधानं। कुमारावस्ानं ABTA AT | कुशपिन्नू लइ सतकुमारुपिचवस्धान | wal वा qufagets धारयेत्‌। om + 6 we A (११) wy निनयनमन्ः। शस्डन्दभमन्लः। कुशप्रिभ्रूलनिधानमन्तः | तेषु ताजत्ुरस्धापनं | कश्राङे्टनमन्लः। RUMI | दितीयस्य टतोवख मनो | चतु थस्य मन्तः खवम॒त्तरतः| च्तुरधारग्नाघनमन्लः। नापितानुशणसनं। कोशसन्निवेशकर गां | FAA मन्व | दति प्रथमे षक्तदणौ कण्डिका | श्रथ प्रये शर्टादशो कण्डिका | गोदानं कम्म | तच्च कालनिगयः| मन्ते कोश ण््देवु एसश्चशन्दकर गं | ्सश्चवपनं | चतर धारशाधने विशेषमन्लः | मापितानुशासनं। QAM दानप्रा्थना। B ( १२) <= ट्‌{च्तशाटानं। ९ संवत्स॒रत्रतावर्णादशः। tf प्रथमे श्रष्टादशो कण्डिका। श्रथ प्रथमे एकेानविंशतितमा कण्डिका । उपनयनं । अष्टमे वरे ब्राह्यणस्य | गभीष्मे FA AT | VHT 4a च्तचियस्य | दादर वेश्यस्य | SASH ATA नातीतः कालः| च्यादाविंशात्‌ चचियस्य, खाचतुवनिनिंशात्‌ वेश्यस्य $ अत SE च चीशंप्रायचित्तान्‌ नाध्यापयेत्‌। सम्बीतचम्मंनिर्कयः। परिधेयवासा निगेयः। मेखलाधिकारः। मेखलानिगेयः | द्‌ गडाधिकारः। दण्डनिगेयो दग्डपरिमागच्। दति प्रथमे एकानविंश्तितमा कण्डिका । ^ 6 om £ © MA Yo BP pW © sf a ् <© श्रय प्रथमे विंशतितम afwar # Sai | ष ^ ९ सव्व दण्डाः सव्वेघां वा भवति। २ Baa उपरवेशननियमः, > A @ ~ «= @ A १० द्यचारिण उपवेशन निवमः | सङ्षूपाणिय्रदं | पाणिय्दङइगमन्लः। श्ादित्यावेच्तयं | ज पमन्लः | प्रदच्िगावन्तं मं | द यस्पशेनं | च्मन्लकं समिदाघानं। दरति प्रथमे fanfaaat afwar । अरय प्रथमे एकविंश्रतितमा कण्डिका । aa | Cm Com Aw aa wa wan समिदाधानं वद्न्ति। मुखमाजंनं | तेजसामाजंनं जानाति। साविन्युपदेशप्राथेना | साविन्युपदे शः | साविचो वाचनं | ब्रह्मचारिणि हृदयदेशे ऊद्धकुलिख्यापनं | दूति प्रथमे एकविंशतितमा कण्डिका | श्रथ प्रथमे द्वाविंशतितमा कण्डिका | ब्रद्यचय्थोद्‌ शः } ब्रह्य चय्या दे श्रमन्लः। B 2 >» A © ~ 72 © LS | इ @ Rw श्‌ RR १8. श४ १९ १७ १८ १९ Re २ RR RR २8 Ra aq ( १8 ) वेदब्रद्ाचय्येकाखनियमः। यदग्र ङयान्तं व? ब्रह्य चयं भवति। मिच्ताकालनियमः। समिदाधानकालनियमः। प्रथमभिन्तानिनेयः। भित्तामन्लः। मैच्यमाचायाय निवेदनं | पाकयच्चः। च्धाघाराज्यभागान्तहाममन्लः | साविन्या fama | मडहानाम्न्यादिदामः। ऋपिभ्यस्ततीयं | सेवितं चतुथं | वेदसखमात्िवाचनं। ब्रद्यचय्यत्रतधार ब | मेधाजननं | उदकुम्भाभिषेकवा चनं | व्रतारशव्यास्यागरेषः | चनुपेतस्य खव विधिविंशेषः। उपेत पुव्वस्य विधिरुच्यते । छतमदछतच्च | गेदानमनुक्छं | कालाऽनक्तः। साविच्री। इति प्रथमे द्वाविं्रतितमा कण्डिका | GnweEEe ae ०» ॥ © = = ४ as w Ff ७ AB BA PP ॐ yp -& ८४ ८ ५ > ~> ४ ७ ~= ० —_ ( १५ ) रथ प्रथमे चयोाविंशतितमा कण्डिका | ट त्विजलच्तगं | रुके युवानं बदन्ति। , वस्णनियमः। वरगविष्रघनिवमः। सदस्य WIA | वरणविश्रोषः। हाटवरगमन्लः। ब्रद्यवरगमन्लः। ष्सध्वय्वादि वर्णमन्लः। हाट प्रतिच्ना | ब्रम प्रतिन्ना | च्पपरप्रतिन्ना जपश्च | याज्यलच्तणं | १५ । AC । १७ । १८ अकाणनिणयः। सामप्रवाकप्रञ्नः| कायं tater: | निषेधविधिः। areas fasta: | नाहितादितामिग्रद्यशेषः। दति प्रथमे चयोाविंशतितमा कण्डिका | 9 sq, BAA AS PY yp @ = = 9 ~~ ^ छ ४ ८9 ८० ^ ¬ 1 Om BOW ~ ८ ~ m A © ~ £ @ A A ( १९ ) अरय प्रये चतुव्विशतितमा afegar | ऋत्विजे मधूपकादरयं। wena खातकाय विवाशाथिने। tra उप्रस्िताय। च्थाचाय्यादिभ्यः। मधुपकंखरूप्रनिणयः। agra प्रतिनिधिः। धासनादिदाननियमः। सासनग्टहोतुः WA: | पाद्‌ प्रच्तालननियमः। वाम पादप्रच्तालनं। अध्य्रहयं। ध्य ग्र इ गमन्लः | AQUA AMA: | AYURAM AAT | चिरूड्धरणं | मधुपकंमेाजनं | सव्वेभच्तगनिषेधः | efafaae: | सवशि रटमधपको परच्तेपः | सव्वभच्तगं वा | SAAT | दितीयाचमनं। पाचान्तादकाय गादानं। ( १७) २४ STIR AAT AUST च। २५ SMU उत् गख 1 २१ मधुपकाङं भाजनं अमांसं न भवति। दति प्रथमे चतु व्विंशतितमा कल्छिका | डति प्रयमाध्यायदधची समात्ता॥ Nol ्रसिन्नध्याये खचरा २९ < len दितोवाध्याये कण्डिका ९--९ ° । अवणाकम्मादि श्रायतोयकम्मा- aa fu न्तानि Harte | EE gs sy fadrarara प्रथमा afwat | aa | @ आअवबगाक्षम्मकालनियमः। THAIN TAT | दिवाकाय्े। अस्तमिते खाली पाकदाः | च्पवस्प्राननियमः। = 0 KA SP = ० w ७ (१८) QUST afc ea: | चानाञ्नलिदामः। ऋतणग्रेषसमापनं | स्पंवलिदर्गं। प्रदच्तिणेपवेशने परिदानमन्लंख | चमात्याय परिद्‌ानं। परिदानान्तरं | नालमन्तसा न व्वेयुः| AIHA ASTI | VRILIMCAT TA | दति द्ितीये प्रथमा कण्डिका । श्रय facta fadrat कण्डिका । BUTT ATA स्थालोपाक्द्ामः। एषातकदामः। eifeata: अयदहयणः खालीोपाकः| ऋअनाड्ितामव्वि्रेषः। दूति दितीये डदितीया afwat (१९ ) श्रय दितीये ठतोया कण्डिका | ९ प्त्यवराहणकम्मकालः | २ योगमासां ar | ३ पायसहाममन्त्रो | 8 feuafaee: | ५ जपमन्नः। ९ पुनजंपमन््ः। © अमात्यप्रवेशः | ख च्यायान्‌ ज्यायान्‌ वाप्रविशति। [3 मन्लविदो AGA: | उत्थाय fasiqara: | १९ fafeaqerat चतुथः aaa: | ` १२ खस्ययन वाचनं। दूति दितोये ठतीया करण्डिका | अय fata चतुर्थी कण्डिका। क । ° १ GSA AAT: | R Tawi अष्टम्या वा। ६ युव्वदिवसे सप्तम्यां free दानं। 8 श्यादन्सर्पायसानां पशं | ४ चतुःश्ररावप्ररिमितधान्यं fax बुपखपगं। 2 0 > A © ^ 72 © © | इ @ RR ww ९२ १४ Va ९९ १९७ १८ १९८ न RR RR RR RB Re ad ( १४) वेदब्रद्यचय्ेकालनिवमः। वेदयदणान्तं वा AeA भवति। भिच्ताकालजिवमः। समिदाधानकालनियमः। प्रथमभिच्तानिणेवः। भिन्तामन्लः। मच्यमाचाय्याय निवेदनं। पाकयन्नः। शाघाराज्यभागान्तदाममन्तः। साविन्या दितीवं। मद्ानाम्न्यादिदामः। चट धिभ्यस्ततीयं | aifasad चतुथं | Feaafwrarsa | ब्रद्यचय्यैत्रतधास्य | मेधाजननं | उदकुम्भाभिषेकवाचनं | AAS TAT TTA: | ्नुपेतस्य खय विधिविंशेषः। डपेतपुव्बेस्य विधिरुच्यते | छतमरतच्च | गेादानमन्‌क्छं। कालाऽनृक्तः, साविच्रौ। इति प्रथमे दाविंशतितमा कण्डिका | $1 -4. 46% 7 C&A A Lf AAR ye yy DA ८ 2 ~> = mA ~ > =D ( १५ ) अथ प्रथमे चयाविशतितमा कण्डिका । ट त्वज लच्तां | UR युवानं वदन्ति। वरगनिवमः। वरणविश्रषनियमः। सदस्य RUA | वर्णविग्रोघः | हाढरवरणमन्लः। ब्रद्यवर्गमन्लः। eats वरणमन््ः। हाट प्रतिना | ब्रद्य परतिन्ना | च्छप्ररप्रतिन्ला जपश्च | याज्यलच्तगं | १५ । १९ । ९७ | १८ अकाग्येनिर्यः | सामप्रवाकप्रश्नः | काय्यं tater | निषेधविधिः। SSIS aaa: | खनाहितादिताभिग्रद्यरेषः। दूति प्रथमे चयाविंशतितमा कण्डिका | >, all. BAA AP Ppp sr | sve = = ‘MBAR ^ ¬ 1 2 ; ‡ < ~ ~ ८ ~^ 0” A © ~ ^= @ A A Lo ( १९ ) प्रय प्रथमे चतुवििंश्तितमा कल्डिकाः | ऋत्विजे मधूपकाइरयं। wena खातकाय विवाहार्थिने। tra उप्रश्िताय। च्थाचायेोदिभ्यः | मधुपकंखरूपनिण्यः। agrata प्रतिजिधिः। चधासनादिदाननिवमः। BAST: WH: | पाद्‌ प्र्तालननियमः। वामपाट्‌ AUDIT | च्छष्यग्रगं | ष्य प्रइ यमन्तः | मधुपकाच्तणमन््ः। मयुपकंग्रहदणादिमन्लाः | चिरूद्धरगं | सधुपकभेाजनं | सव्वंभव्तणनिषेधः | efufaa: | सवशििरटमघुपकंप्रत्तेपः। सव्वभक्तणं वा | च्ाचमन। दितीवयाचमनं। ाचान्तादकाय ATTA | ( १७ ) २8 श्यालम्भनसत्वे HUST च। ९५ SMUT उत्सगंख। २८६ मयुपकाङ भाजनं Gate न भवति। दति प्रथमे चतु विवंशतितमा after | इति प्रथमाध्यावदखची समाप्ता ॥ ° ॥ afar Wag २९ < fen दितीयाध्याये कण्डिका ९--९ ° । अवणाकम्मादि श्रायतोयकम्मा- nar fu न्तानि aearte | =) ~~~ अथ दितीयाध्याये प्रथमा कण्डिका | aa | | © अवणाकम्मकालनियमः। SARITA TATA | दिवाकाय्ये। Gulag BUTT Se: | च्पवस्प्राननिवमः। = om 9 ^ = ०9 ७ ५ ^ (१८) QUST afc Sa | UlATHLaT STA: | तगरेषसमापन | सपंवलिद्रगं। | yefaaruane परिदानमन्लख | अमात्याय परिदानं परि दानान्तरं | नालमन्तसा न BIT: | सायम्परातव्वालङरयं | प्रकारान्तरवलिदइरणं | दूति दितीये प्रथमा कण्डिका | श्रय fara दितीया कण्डिका । अाखयुजीकम्मे। स्थालोपाकद्ामः। एषातकद्दामः। Sears: SATIN: VATA: | qatfeat fara: | दूति दितीये दितीया कण्डिका, (१९ ) श्रय दितीये ठतोया कण्डिका | वं। nx € प्रत्वयडहयकम्मंकालः | पो गैमास्यां वा | Nn oN पायसहाममन्लो | fezafaay: | जपमन्लः। TATA: | ऋअमात्यपवेशः। ज्यायान्‌ ज्यायान्‌ वा प्रविशति | मन्विदो मन्लजप्रः | उत्याय चिजंपमन्लः| चिदिङ्मृखानां चतुथः oar: | खस्त्ययनवाचनं | दूति दितोये दतौया कण्डिका । अथ facta चतुर्थी कण्डिका । ® ॥ @ ~ £ wo HAH ७ yp ॐ छ 7 ˆ9 Gai | ९ GSA AAA: | २ रकस्यां अर्म्या वा। ६ युव्वदिवसे सप्तम्यां free दानं। 8 ्ाद्नङ्ञसर्पायसानां aya | ४ चतुः्रावपररिमनितधान्धं पिष्ट qreqa | 20 ( २०) द्‌ AMSAT, यावद कामयेत्‌ तावद्धिव्बेा । © परदिने खष्टभ्यां GSR, पसुना BMT वा| ८ WAS यवसमादरेदा। & चयाणामप्यसम्भवे अभिना कच्तं ददेत्‌ | ९० ARIST मनसा ध्यानं | १९ चतुगामेकस्याप्यनुष्टाने ATATA: स्यात्‌ | १२ दवताविकल्पप्रदश्ेनं | शद्‌ AUT Ua a: | १४ सप्त हाममन्लाः। ९५ खिदकति खद्मड्ामः। शद खस्तमयनवाचनं। दूति fama चतुर्था कण्डिका । श्रय दितीये weet कण्डिका । VATU कम्मं | मांसकल्पादि | पि णडपिढ यद्कल्यत्वप्रद द्रोनं | पिदटभ्यः पिण्डनिपरयं | माद पितामद्दोप्रपितामद्धोभ्यः पिखडनिपरयं। वट संख्या निणेयः। पिच्रादिपिण्डश्ान | माचादिप्ण्ख्यान। रतेन माध्यावधे कम्मं BTA | माध्यावर्षकर्मणि मासि मासि fier रव खां कत्तं । ` यन्नष्ट नवावरान्‌ भाजयेत्‌ ^ ॥ ¢ ^ = = = ^ = 2 yo © (Re) १२ अशक्तो सप्त पञ्च St रकं वा। १९ दडिकम्मेणि पुत्तंकम्भणि च युग्मान्‌ माजयेत्‌। ९९ Way: HV कान्येःरकादिद्े च अयुग्माम्‌। ९५ डद्धिपर्तेषु दच्िणावीतिः fran यवदानश्च। दति fate पञ्चमी कण्डिका | श्रय दितीये षष्टी कण्डिका | ॥ रथारोइणात्‌ Tet तत्स्पश्च नमन्तः | : अच्तस्प शंनमन्त्रः | चछारोहगक्रमस्तन्मन्त्रख | र्श्सिस्पर्रनमन््रः। गमनप्रवन्तमानेषु CUA STA: | शकटाद्यायाहगेप्ययं मन्लः | एकटा द्यङ्स्प्रशेनमन्लः | ATATLU TAA: | नवरयेऽयं विशेषः gears agree | ग़्इसमीपागमनं। स्यावराङणमन्लः। नवर्यावरोइणमन्लः | HUA | TATA: | इति दितोये षष्ठौ कण्डिका | ^ ॥ @ % = ० wa w F ^ 2 = yf = 2 = > ~ WwW ० ~ 202 men @ ^ + @ ७ «७ pn A ६. 0 © ~ 7 ® fA छ ( रर ) श्रय दितोये षकप्तमौी कण्डिका। वाल्तुपयोकत्ता | भमिलच्तयां । मूमेरपर लच्शं | परलक्तणच्च | विर्डरच्तात्माटनं | भूमे रचनिन्नतानिगयः। मेाजनग्टस्याननियेयः। तत्‌फलकथनं। समभाग्टदखाननियेयः | तत्‌फलकथयनं। ९ तदपर्स्थाननिणेयः। दरति facta सप्तमो कण्डिका | श्रय द्वितीये seat कण्डिका । वास्तप रीच्तगक्रम वयनं | खातखननं तत्पुरगश्च। प्रण स्तमध्यम गद्दितवास्तुनिगं चः । यनजं लेस्तत्पुर गच्च | प्रशस्तमध्यमगदह्ितनियेयः। ब्राद्शवासत॒कथयनं | च्तचिय वास्ततकथनं | विश्चवास्तकथनं | ( २३) € sega | १० समचतुव्कोायां दीधं at | १९ वास्तप्राच्तं | १२ वच्यविच्डित्रधारया प्राच्तगमन््ः। १३ ्छवान्तरग्टहप्रमेदनिगेयः। १४ स्थूणानां way fattufafu: | १५ मध्यमख्थागत्त fasta: । ९६ YAMUNA A: | दूति fadta seat कण्टका । श्रय दितीये नवमो कण्डिका । ‘dened वंणाधानमन्तः।. मणिकप्रतिषापनं | तन्मन्लान्तरविधानं | मणिकचिद्धनमन्‌ः। वास्तणएम ताकर गं | agree | ८> वि कच्छिन्नजलधारादानं। € स्ालीपाकञ्पणादिशिववाचनं। ० ^ = = ५ ~र दति fara नवमो कण्डिका | ( २४ ) श्रथ दितीये दशमो कण्डिका । >, if, WIN | वीजवद्ग्टहप्रपदनं। तत्कालनिगेयः | डामकम्म | VAAL | ्षायतोमन्लः। wa न्यदा laa | AAA AA खायतीमन्लः। दति दितीये cual कण्डिका | डति दितीयाध्यायद्ची समात्ता॥ ॥ @ ^ श om ७ Nol श्रसिन्नध्याये चषा ९२२ etl 111 11 1 1111 ततो याध्याये कण्डिका ९-९२। पञ्चयन्नादि सन्नादान्तानि HATTA = श्रय ठतीयाध्याये प्रथमा कण्डिका | खच | १ पञ्चयन्नप्रतिन्ना। २ पञ्चानां नामकथयनं। (24) 2 पञ्चानां खरूपकथयनं। 8 अदरः कन्तव्यता। दति ठतोये प्रथमा कण्डिका | श्रथ तीये टितोया कण्डिका | aa | ९ खाध्यायविधिः। २ सखाध्यायाध्ययननियमः। ३ Sua BEd समस्ता ब्रूयात्‌ | 8 साविन्यध्ययननियमः। दूति तीये दितीया कण्डिका । श्रय Gara Sarat कण्डिका | aa ९ खाध्यायक्रमः। ₹ ध्ययने देवातिनिवमः। ३ ध्ययने पेचाङ्तिनियमः। 9 ध्ययने कालावधिनियमः। दरति दतीये हतया कण्डिका । श्रथ तीये चतुर्थी कण्डिका । ` aq | Santa | @ ~^ + we 4 A ८ Py > ४ ~ ८ ॐ >» ॥ ¢^ = = * ७ ^ ( २६ ) ऋषितपंगं। प्राचोना वीती | STAI ATA | fucara cfaat a1 fafafarturer निषेधवचनं faerararaad, म ब्रह्ययच्चस्य | ब्रद्ययन्नानध्यायः। tfa cara चतुर्थी कण्डिका | श्रथ ठतीये पञ्चमो कण्डिका | अध्ययनप्रारम्मः | च्ध्ययनकालनियमः। च्छध्ययनतिधिनियमः। च्पाञ्यभागाडतिः। दधिसक्छुहामः। हाममन्लः। चन्ये AAT: | TATA: | अपर रखकामन्लः। देवताददामादिमाजंनं। जपनियमः। वाति साविच्ौजपोवेदारम्मख | Sata fa: | अध्ययनकालनिर्देशः | १४ 9; Cs ९८ १६ Ro RR RR RR 4. ॥ @ ~ ® .# ५ ~ कि ९. ( 29) ब्रह्मचारि धम्मेयुक्तऽधियीव। ब्रद्चारिफामपि अध्ययनं | SATU गच्छेदि येके | DAUM जायागमनं। इत्धुपाकरगं। घन्मासान्तारक्ादि | साविन्यादितपंशं। धाचाय्योादितपंणं, रखुतदुत्सजनं। दति aaa पञ्चमी afwar | श्रथ ठतीये षष्टी कण्डिका | काम्यकम्म स्थाने पाकयन्नः | पुराडाशस्थाने चरः | कामप्राप्निफलं। नेमित्तिकदामः | SIAR | QIRGALAA उपस्यानमन्ः | QA मन्त्रान्तरं | जम्भणादो AUT: | ऋअगमनीयगमनादे खाज्यदहामः। तच समिदाधानं at | तच मन्लजयपो AT | इति दतोय sey कण्डिका i 2D ( रेट ) श्रय ठतोये Wal कण्डिका | e छादित्योपस्धानमन्लः। तच्च मन्लचतुद्धयं। सब्धयपासनं | तच सायङ्काले कन्तेव्यनियमः। aa प्रातनिंयमः। तच arafaaa: | कपोातपाते SAAT | GUTS गच्छन्‌ SAAT | ag ae vafaea हमजपे। मङ्ान्तमध्वानं गमिष्यन्‌ होमजपेो। ^ ॥ @ ~ = = ५ ann se ® दति दतौये aaa कण्डिका । श्रथ ठतोये seat कण्डिका | खचरं | समा वत्तं नसंस्वियमागस्य त्मने Gag दानद्र्यनिग्यः। उभयादानद्रव्यालामे ाचाग्यायेव दानं | afacrecufaaa: | araatana समिल्निणंयः। उभयीमुभवकामः। समिधदानादिगेद्‌ानं। mam £ ॐ © © © ^ += ० ५ sw & A ( २९ ) मन्लान्‌ च्यासवाचकान्‌ FATA | मद्‌ननियमः। खानान्चननियमः। कुण्डल वन्धनं | ऋअन्‌लेपननियमः। खगवन्धनं। तचान्यनियमः। ऋचादान | वैणवदग्डदानं | मग्रव्यीषसमिधादानं | दति ठतोये seat afwar "” श्रय Sata नवमो कण्डिका | SUS UAT: | vad समिधादानं। मधुपकंपुजनं। GTC a समावत्तनच्ानं। त्रतनियमः। निषेधनियमः। निघेधनि यमान्तं | खातकस्य माहात्म्य | दति atta नवमौ कण्डिकिा। 7 ( ३० ) श्रय ठतोये दश्मौ कण्डिका । > afl, गुरवे नामकथनं। उपवे श्रनानुक्ला। Seana | उपांखुकथनमन्लः | शिष्यस्य उपांसुकथनमन्लतः। च्पाचाय्यजपमन्तः | जपानन्तर सअनुमन्लगं | © ~ श OD ~ 9 WET | ufaat Gaara वचः WAT ATA: | RAMANA वचः BAT ATA | १९ भयप्राप्तो जपमन््ः। ye © इति ata दश्रमो कण्डिका । श्रय Sara एकादश्ण कण्डिका । खच | ४५ (~ १९ सव्वेभ्योदिग्भ्यो भयपाप्ता जपमन्न्ाहामख। R जपमन्लः GANGS | दूति ada एकादश्नो कण्डिका | e ^ 4 © ^ = = ^ yp ~ Ff yp pf PP nw ft yp ~ > 4 - ~ ~: ® An ^ 9 ( ३१ ) श्रथ Sata दादी कण्डिका | राजसन्नाहनं | तच STAR: | LTH कवचदानमन्लः। धन्तुदानमन्त्ः | CTA ATA: | सखोयजपमन्लः | इ्युधिदानमन्लः | CUMAA HAR | SATA AT | इषु नवेच्यमानज पमन्ः | तखनद््यमानराजजपमन्लः | सार यमाने WTA: | राजेच्तणमन्त्ः। Sra AR: | च्धनुक्रमेय प्यगमनं। zeus utara: | दुन्दुभिवाद नमन्तः | वाशत्यागमन्लः | युडधमाने राजनि पुरोहदितजपमन्वः। तच्च TARA: | दूति तोये दादभौ कण्डिका | इति टरतीयाध्यायदूची समाप्ता | ॥ ° ॥ श्रस्मिन्नध्याये War ९२० let} 1 11111111 11111111 1111111 111 11111111 11111111 yee aq | 0 @ ~ £=§ ० © ALY ॐ ८ ^ = „2 = ८9 a = @ ५ ७ ^ ० (> ( ३२ ) चतुथाध्याये कण्डिका ९--९ । श्राहिताग्नेः पोडाप्रशमनादि न्तातौयजपान्तानि HALT | —_—KX-—- श्रय चतुथाध्याये प्रथमा कण्डिका | वाधि पीडतस्याडहि तारैः waa | यामकामलत्वे प्रमाणं | Ula AIA VAT | अगदः सामादिभिस्द्ि यामं प्रविशेत्‌ | wafagt at यामं प्रविशेत्‌ | म्टतस्याहितास्रेश्िताभूमिखननं | खातस्य निन्नोचनियमः। खातस्य अायामनियमः। खातस्य विस्तेतिनियमः। खातस्य अधोानियमः। WU ्रनिरूप्रणं। तत्‌ खानं वडलाषधिकं भवेत्‌ | कर्ट[किट्च्ताद्ुदासनं। द्‌इनलच्तणश्र्सण्ानस्य विण़षविधिः। प्रेतस्य केशादिवपनं | शद्‌ १७ ( २३ ) afeciafedare | एष दा ज्यकथयनं | इति चतुथं प्रथमा कण्डिका | श्रथ चतुथं द्वितीया कण्डिका | चं | 0 1 © ^ £ © © ० Le SE SP J FE fe ॥ 6m ‡ > ८५ ~ ~ ~ भियन्नपाचाद्यानयनं | प्रेतानयननियमः। ्रकटादिना प्रेतानयननि्येके। च्यनुस्तस्गोपश्ुकथयनं | तच uafara: | चच जापश्ुवगेनियमः। amt पशुमिव्येके। पशः सव्यवाङ्बन्धनं छत्वा स्ानयनं | तदन्‌ अमाद्यानामागमनं | कतत, कत्तवदयनियमः। च्ादवनोयाधानं। गाद्पत्याधानं। दत्िणाग्न्याघानं। चितामिचयनं। चितायां प्रे तसम्बेशनं | प्रेतपलीसम्बेशरनं। च्तचियप्रेतस्य धनुःसम्बेश् नं | पर्न्युत्यापन । १९ Ro RX RR ot 4. 46% टि @ © A fp se ° कि श ( ३४ ) RA ATA: | घनुरपनदयनमन्ल्ः| qa: कतच्तजपः | UNG: | दूति चतुथं द्वितीया कण्डिका । Fn] श्रथ चतुथं दतोया कण्डिका | पाचयोजनं। जुहनयनं। उपभ्टतानयनं| मि हेजदवनादि चानयनं | स्ानविष्रषे व्यविश्रेवाधानं | नाश्ििकायां खुवाधानं। wage od भित्वा नाशिकादये योजनं | कगे उव्यविष्टोषाधानं। wade भित्वा ति पुव्वेवत्‌। उदर द्रवयविशेवाधानं। उदरे समवत्तधानायोाजनं। suai उव्यविषेषाधानं। ऊरुजद्योडवयविश्रेषाधानं। पाददये व्यविश्ेषाघानं। रकेत्‌ feat द्रति पूव्वंवत्‌ | ( ६५ ) १६ MSTA एवदाव्यपुर गं । १७ उपयोगद्व्याघानं | श्ट च्चायुधायोजनं | १९ प्रेतस्य शिरोमुखाच्छादनमन््ः। २० Haya टक्ताधानं। २९ दये हदयाधानं। RR येतपाणे पिण्डाघानमिव्येके। रदे ठक्काभावे पिण्डाधानमिव्येके। २४ प्गीताप्रणयनानृमन्त्रगं | २५ दच्िणामा arsatefa era: | २९ प्रतस्योरछखि wqarsfaa: | दति चतुथं ठतोया कण्डिका । श्रय चतुथं चतुर्थो कण्डिका । ४ aa | यगपदमिप्रज्वालनं | wafeay कम्मेणः फलविन्ञापनं। प्रकार न्तरस्य फलविन्नापनं | Banca फलविच्नापनं। BATA फलविन्नापनं। SAA! | ददहनप्रष्रसा | ~ en e =< wiaafanicaaya Yat सह खगलावगमनं। é कत्तेजपमन्तः एषताऽनोत्त्ित्वा wag nary | 25 @ ~ += 8&8 @ A LP ( ३६ ) १० स्कत्क्लाल्वा Fara जलाञ्नलिं दत्वान्यानि वासांसि परिधाय च्धानच्तचदश्रंनात्‌ तचावस्थानं | | १९ श्यादित्यमण्डलंवा eet VE प्रविशेत्‌ | १२ प्रवेशे पुव्वोपरनियमः। | १६ NEA खश्सादीनुपस्पु शन्ति । १४ तस्मिन्‌ दिने च्छन्नं न. पचेस्न्‌। १५ ब्रीतादयत्नेन वत्त॑रन्‌। १९६ चिराचमच्तार्लवग। १७ दादश्राचं दानाध्ययनवजे महागुरग्टते। १८ सपिण्डे दशादं। १९ उपनेढग्रो चसपिष्डेऽपि दण्डं SITUS aT | २० HEU Gly ed TATE | २९ रखकदेश्राध्यापकषु चिराच। २२ असपिण्डन्ञातेा fers | दे दत्ता we facts | २४ टन्तजाते चिराचं। Ry असम्परगगभं facts | aq सहाध्यायिषु Vas Tay | २७ समानय्रामोये ओचिये Tare | दति चतु चतुर्थो कण्डिका | रथ चतुथं पश्चमी कण्डिका । Gal ९ afuagqaa | 46s» + @ we A ° ^ ॥ © ^ = = ५ Kw F py 4s ८० < (89 ) श््ीपुरषमेदेन कुम्मनियमः। प्राच्तणमन्लः | aqua पुव्वापरनियमः। सच्घयनानन्तरं अवधाननियमः। WAIT: | प्रच्तेपानन्तरं उन्तराजपमन्लः। कपालेन सच्चयनाघारकुम्भापिधानं। दूति au पञ्चमो कण्डिका | श्रय Wea षष्ठो कण्डिका | \ श्रान्तिकम्मे। अम्मिदरणा। aqua च्छमिपटरिगमनं | च्धरन्धनवेच्त णा दिकुश्पिन्नूलान्तं | चममिजनन। अभिदौपनं | afafaaa | SASTHUA ACTA | परिधिपस्धिानं। शाडति चतुरुयमन्लः | BAA BATA | कन्तु रीच्तगं | अष्साभिमश्नं। 2 2 ( शे ) १४ परिक्रमशजपः। १५ खिर्छदादिसमापनं। १९ BUTT | १७ A SATII Waa | १८ हामसमापनं। दति चतुथं षष्टी कण्डिका । श्रथ WA BAA क। ण्डका | खज | | आद्धाधिकारः। ब्राद्ध नियमः | त्राद्यण्संख्याकथयन | पिण्डपिल् यन्न उक्ताः पिण्डनिपरणादयः खाद्धेऽपि Ear | ATA AAMT | SAAT | पनज Mara | ala तिलावपन। ; पिन्यं कम्मं auefaa काय्यमिति। १० Sa j १९ ऋध्यंदानात्‌ पूं जलदानं | १२ ष्यापां निवदनं। १९ SETA । १९ ष्या राप यस्मिन्‌ WT खकोछताः तत्‌ NUMAN नाडरेत्‌। @ ~^ ८ 6 A © yp A fr दूति चतुथं सप्रमो कण्डिका | ( ६६ ) अरय चतुथं weal कण्डिका | GH | गन्धादिदानं। TUT करणानु ञ्चा | प्रत्नच्ला | GUI कारगदामः। पाण््विव at Sta: | eafugat अभनिमुखपाणिमखल्वे vara | भाजनपाचरेऽहदानविधानं। ङतश्रवाब्नरानं। भाजनपाचे खधिकाच्नदानं | भोजनात्‌ SHY पाठमन्लः। पिषण्डाचमन्नम्‌ डव प्रोषनिवेदनं | अनाचान्तेषु पिणडनिपरणं | Saray तदिव्येके | ब्राद्यणान्‌त्ञान। ag सथधेति प्रत्यमृन्लानं | > A © ~ 72 68 ©. © ॐ - ^ PY ^ PP < > A ~ ~ "9 दति चतुथं wea} कण्डिका | श्रय चतुय नवमो कण्डिका । aa | १ च्य TAT? | २ तस्य कालादिनियमः। ० 1 @ ^ & ५ १ © १९ wR १२ १९ ९५ १६ xs ९७८ १९ 2o RR RR RR Re २५ २६ २७ (४०) पशुनिरूपगं | पशु लच्तणं | छ्ष्णविन्द्‌युक्तप खरि व्येके | च्यालोाडवांखेत्‌ कामं wal पटङ़्ीयात्‌। Waren | FHT MT पुच्छदे पय्यन्त' । UTI | पशा a द्धिपय्येन्तं पालनं | aa देशनियमः aaa स्रामं न पश्यति तच देशे । तच कालनियमः। युपनिखननं तच VATA | प्रोच्त णादिपगुकल्येन समानं | वपादहामः हाममन्लः दादएनामकः। षट्‌ नामका वा AMA | खकनामका AT AM | वलिष्र्णं। दिग॒प्तद्यान | सर्व्व॑रब्रयश्लेषवेवं | स्थालीपाकत्रीद्धीनां WHT ACA | शां वत्यमते fara: | ayTaciaana Wiwafaaas | संन्नयनदेग्रो भूमे निपतितं दधिर ay उदिश्ति। सव्वाणि रदस्य नामधेयानि। ( ४१) सव्व स्येव सेनाः | सन्मै रएतछृद्ान्यसेव | यजमानं प्रीणाति। अस्य कम्मण Fara रुद्रो न feafe | SU SAU न प्रास्नीयात्‌। अस्य व्याणि स्रामं नाइसरेयः। नाच्रागन्तयमिति warts प्रतिषेधयेत्‌ | नियमेन said परान्नीयात्‌ | ूलगवस्य WIAA | AINA अन्यं WARTS HA | GAIT नेव स्यात्‌| शूलगवनामकेन पञखुकम्मेणा रहिता न भवेत्‌। शरन्तातीयं जपन्‌ IWATA: | | UAT गदे यजनं | स्याली पाकं निधाय सन्नतं कुथ्ात्‌ | प्रतिधूमं गवानयनं | Wada जपन्‌ पशूनां मथ्यमियात्‌। समालिन्ञापनायं च्याचार्यनमसकारः। दूति चतुथं नवमौ कण्डिका | सति चतुथाध्यायदची समाप्ता | Neon श्रसिन्नध्याये चस्या ९९ २ ॥ ०॥ डति चतुथाध्यावः समाप्तः | (४२) परिशि्टिभागसचोप्रारम्भः। 2 ¬ ग श्रय VASA: | कण्डिका ९--२६ सन्ध्योपासनादि जातक- मन्तानि कम्माणि। करिदिका-दखूचं | र, 0 A © ~ «© © A A परिशिप्रतिन्ञानादि। सम्धापासनमाचमनादि। माजेनं। पापणाचधनं। गायची। देवताध्यानादि। आअाचमनमन्लादि। मन्लागाम्धिदे व तच्छ न्दा सि | खानविधिः। मध्यन्दिने खानविधानं। मन्लखरानं | वैदे वः | खस्तिवाचनादि। wa स्थर्डिलादि | easatcarara: | AGM: WE कम्मं | पाव्वंगस्थालीपाकः। Yc १९ 2० ९ RR RR २8 RY Rg ( ४8} fauaratas | पुनसधान। चनेकभाय्येस्य अभिभामिनीनिबमः। कन्धावर्य। उपनयनादि। न्धान्यावलेाकनं | खादच्ततारोपमादि। चटतुमतीक्लत्यादि | जातकम्भादि | द्रति प्रयमेऽध्यात्यः॥ अथ दितोयोऽध्यायः। कण्डिका ९--९९ ग्रहयन्नादि श्राग्युदयिका- गाति कर्माणि) RSNA | + © @ ७ 6 र पडयन्लादि। aware | ्श्वनाङ्मनि। अच्वेनविधिः। SATAN | याणामधिदेवता। 25 | (38) सादूररद AAA TA | ८ श्छरन्युपधानादि। यजमानाभिषेकः। १० हामविधानादि। १९ भओजनविधिः। १२ श्रयनादिविधिः। १९ व्यथय आड्धानि। ९४ ब्राद्यणनियमः। १५ गन्धादिदानादिपिणपिदटयनक्नान्तक्षम्मं | १९ शमने करणादिकम्मं | १७ पिण्डदानादिख्राद्रेवसमापनान्तकम्मं | १८ श्छभिदग्धापिण्डदानादि | १९ श्वधाभ्युदयिके fasta: | दति दितीयोऽध्यायः । अथ तृतीयोऽध्यायः | कण्डिका ९-९ ८ पिदमेधादि anette BATT वौरिडिका-खतं | अय faeau: | afacrataaa: | ऋअम्िकाय्यंसमापनं। थ कतुरदकविधिः। अथय प्िणडकरिया। नि 6 © © ॐ ( ४५ ) ९ अथय waza | © Gy quqa | <= अथय दश्राइछाल्ं। € gaat | १० रखकादिरटविधिः। १९ Gy सपिण्डोकरणं। ९९ अयामश्ना्ं। १९ यातीतसंस्वारः | १४ अथय पालाशविधिः। १४५ व्यथय नारायणवलिः। १९ च्य नागवलिः। १७ अथ पुरागमेकादिद्ं। १८ थय ठ्षोत्सगः। इति ठतोयोऽध्यायः अथ चतुधाऽध्यायः। कण्डिका \-- ९९ पुत्तेकशोदि श्रग्निकायीन्तानि RATT | काण्डिका-खचं | अथय पुत्तानि। थय वदहिम्मेण्डलादि |` अथय प्रतिमाग्रथायि। प्रासाद प्रतिषादि। तदनुखानादि। 2 2 # 0 @ © „ॐ ( ४६ ) अभिख्यापनादि | देवाभिषेकादि। श्ान्तिप्रतिषादि। wey वाप्यादिविधिः) चचयारामादिविधिः। Sata: | sat दिशमन्वावत्तेते। दच्िर्णां दिशमन्वावत्तंते। saat दिशमन्वावत्तेते | उदीचीं दिशमन्वावन्त॑ते। एयिवोमन्वावत्तंते। ्धन्तरि च्तमन्वा वत्तेते | दिवसमन्वावत्तेते| साचिमन्वावन्तेते। परमन्वावत्तेते | सववा दिशेन्वावन्तते। अभिकाग्यफलं। दति चतुथाऽध्यावः | इति परिश््डिभागद्न्ो Baral & (४9) छकारादिवणंक्रमेखाश्चलायनी यणञ्जखच- faa Star &: ufufos प्रजापतिः प्रतीकानां इचीप्रारम्भः। गश 9 प्रतीकानि । ध्यायः | कण्डिका | ंशावभिम्टञ्नति श च्यकुरिएटषत्‌ 8 चच्ततधानाः R ऋअत्ततसत्तनां र्‌ ष्यत्तारालवगाश्रिने १ गदः सामेन g अगमनयां मत्वा ey ara fi १ wud खादेतिसायं श afd परि समृद्ध १ wfaat aT थ्‌ ष्पममिमीडे z afwaar वेदेवाः 8 afadararaty 8 १ x श चमिदाचदेवताभ्यः नि + @ @ ^ rw 4 रक र fr A" = % RR aa | MA AGO KF hh ( gt) प्रतोकानि । च्पष्लोरोव च्पङ्टापकनिदिकाभ्यां gat वेकवणीं qane चिरात ्चतऊद्धंमन्तार च्छताठ्डजपति ey वयः शतिनः खथ काम्यानां खाने ay खल्‌ at TT gy खलुच्वावच्चाः श्वय दधिसत्तन्‌ चय TAT अथय पाव्वंणस्धालीपाकः ay व्याधितस्य Qqy अूलगवः य BAASTAT अथ सायंप्रातः fase अय Saat अय खाध्यावमधीयीत अथय सध्यावविधिः च्छयाभिमृपसमाधाय चयाभिसपसमाघाय अथान जुति अयचमनीयेन श्रध्यायथः | कण्डिका | wpe 09 YF AHP र © 05 ` @ PY PB PPK RMA = = @ @ ” aa i se & ७ 6 Pp @ „> fF gs = न> रक Pf © नि ye = o A AY LY qe ( ४€ ) प्रतौकानि । अध्यायः । कण्डिका । ` खचं। अथाचमनीयेन १ Re RL SUT TATA: दे १ १ अथातः पान्वेये ` 8 e १ अयातेध्यायोापाकर 8 ध श अथातोवास्त॒परीत्ता ङ्‌ 9 | सथानव्ं प्र्यात्रज्य 8 श 8 चसयापराजितायां ह ९९ ५२ थयापराजितायां 8 | € १९४ अथापिन्नायते | g श अथयाप्युच उदाहरन्ति श श 8 ऋअथावदानानां R 8 १४ अयास्ित्रप R & 1 SUS मण्डलागार १ १ ५ TUS युग्मेन १ १४ ` 8 au शिखे ६ © १६ व्थेतानि पारणि @ g १ अथे तान्दिप्रमस्रीन्‌ 8 R श च्छथेतान्युष g ८ १ '्पयेतेव्यी a च्छ श थनं सारयमानं a १२ १२ अयेनष्कमयति R € ¢ ्येनमन्तव्वदी् 8 द्‌ ९७ अयेनमन्वोत्तेत श्‌ १९ रद च्छथेनान्‌ arate १ १० © (५०) प्रतोकानि। अध्यायः | कण्डिका। छ । खयेनामपराजितायां ९ % १९ अथेनामुच्छिय R < ११ अथादङाटव्य 8 é Rd अयोापरविग्रन्ति यव B 4 १९ अथे पेतपूव्वस्य १ RR Re चट्‌ नतजाते 8 8 Rs धिके प्रशस्तं R < 2 अधिज्य कला 8 २ RR च्ध्येष्यमाणः 3 ५ १० eat eae क्‌ R ५ SATIVA ह्‌ ख १२ अनिग्द्ति्यां श RR १६ अनिर परि R २९ Rs afagt at 8 X ५ wae wate ६ RR १७ चछनलेपनेन पाशो श्‌ < Ur waaay 8 R 8 च्छनूस्तररध्राव्पां 8 3 १९ अन्‌वरमत्रिवदिष्णु र्‌ © श अन्तम्म्‌ लुन्दधतां 8 € qe SH AAT १ < १४ waaa 8 च ख न्यदा sea र्‌ ६ Qe अन्वद्य प्रेतं 8 R क्‌ (५१) प्रतीकानि | sera: | कण्डिका । खनं । AAS SATA: 8 २ & Sy प्रदाय 8 © ५ अपः प्रदाय ४ 9 ॐ परासु स्त्रीभ्यः र्‌ ४ < ्धप्ररिजाते च 8 8 २५ अपरिणीय ways १ © १४ ऋअपरेणामिं R ५ १९ QUE TL aT श ५ १ | START श २० 8 च्प्‌पूल्न ¢ © ९९ च्यप्यनडुदः R ८ afearat ९ R 2 HIME, च wala ^ Re अप्रत्याख्यायिनं श २२ GAIA: WIT र्‌ इ अमित व्साकाशं 8 श १९ शभिप्रवत्तंमाने इ १२ < च्छमिप्रवत्तमानेषु र्‌ d ५ च्छमिमतेऽनुमते वा 8 < १२ अभिवादनीयश्च १ १५ १० च्छभ्यनन्तनायां g c धू चभ्युदि याच्च द्‌ © 2 खमात्यानन्तत 8 ह ९8 Aa Rg १ < ५ ( ४२) प्रतोकानि | Ta | कण्डिका । Wat BATA Sag 8 ह्‌ १७ San Beta ९ ९ Sait ६ २५ € खयुग्मानितरेषु श्‌ ५ UR BIA वा R ५ AR aaa नु देवं ९ 9 ९१ च्छरङ्रोावावदीति R é 9 खरवीमून्वाः 8 | VR DADA कुम्भे 8 ५ R ia Rat . श ९ १ अलङ्कृत कुमार्‌ श. १९ < सवको्थात्तसां ¢ ४५ WIIG . ११ WIAA सह ९ ११ १३ अवद्टटापसा R wR १९८ Sawa चिषफलीङतान्‌ ९ Qo e अविच्छित्रिया R > श्य्‌ च्पविच्छित्रियाच द्‌ ry © विश्रुतः स्यात्‌ R १ ष्धव्याधितच्चेत्‌ < ॐ ९ अश्सनस्तजासि 2 < १० च्पश्मन्वतौरी यते १ < २ अष्सन्वती सीयते 8 १३ रमीमिषुन्‌ R १९ ९० प्रतीकानि | GCA वते ब्राद्यणं अटो पिण्डान्‌ Hat VACUA च्यस्तमिते vigqa wafad aq gufaa स्थालीपाकं ae खधेति at SHAT SE वश्मसजातानां afefca ati: SEAT नीच ागावोयमेके चधा चान्ते्वेके च्धाचान्तादकाय STI: समन्वा आचय्येश्वश्ुर SANT, ऋषीन्‌ SAAR पाज्यभागे SAT अत्मनि मन्लान्‌ च्पात्वाइाघेमन्तरे चादि त्मीच्वयेत ऋधादित्यमोाभनसं Wi a दृश्यमाने ५2 (५३ ) ध्यायः | कण्डिका ॥ र १९ ५ RR ० © KX छ © © = © = = = @ ५ = wp A = 9 ~ ५ ० ~ 9 eG asa | ( ४४) प्रतोकानि । श्र्यायः। कण्डिका । Gl ऋादित्योमेष्वणयुः १ RR € ऋअादाविशात्‌ ९ १९ ष्‌ SAA ATTRA: ह < g अ पु्येमानपन्ते १ १8 २ MIA वाग्यतः | १८ ॐ च्छामन्लेरिन््र ह्‌ qe धू ायतं चतुर २ ८ Lo Saat: यासामृधः श्‌ १० श छायुष्यमिति इ <= १६ seas कुमार्य ९ ९५ aR च्ादनेव Fae t १६ ३ ्ाङतेव कुमार्ये | 4 १७ | qs प्याढतेव पय्येमि १ १९१ ५ qizaq हदय श १९१ १५ साषसन्त र्नं श ड SATA २ R १९ छाधाडश्ात्‌ AI १ te ५ कसतेऽखपन्त 8 g १७ अ1संचच्नवन्ति 8 इ १६ अदवनीियग्छेत्‌ 8 8 R छदि तामिखेत्‌ 8 १ १ इतरपाणरकुान्तरेण 8 © १० इत्थनुपेतपुव्वेस्य १ RR २९ xaafag यजमाम्‌ 9 क Re प्रतीकानि । xe qaqa डध्रावददिषाख KR येन््रपुरषेभ्यः इमं जोवेभ्यः परिधिं इमा नारीरविधवाः TA BAT fara: डङ्ान्यनुत्सुजेत्‌ इ पियं प्रजया Sa wees उक्त Tae उक्तानि वैतानिकानजि SSeS A उत्तरतः wart SULA उन्तरताम्रेः णमिचस्य उन्तरतेाऽे््राडि उत्तर पश्चिमे उनत्तरप॒रत्तादाइवनीयस्य उत्तरमाभेयं उत्तरया धनुः उत्तरया पान्‌ उत्तरां वाचयेत्‌ उन्तरामृत्तस्या उत्तरा डात्सो विशं (५५) श्रध्यायः | कण्डिका | © ^ eo © se © Rt १७ Pwr © ©> tn ० © XK > © PF © छ @ @ ० ० ० aa | ९०. ( ५६) WALA । Wa: | कण्डिका । BW उत्तरे गोातक्रमयेत्‌ १ ख 8 उन्तेस्तन्नामीति ५ < उदगयन खापुग्यमानपक्तं ९ 8 र उदरे MAT 8 इ १० उदित अदितये 8 र qs उदीरतामवर R 8 ९ Sea घुताक्त 9 ८ R उपनिषदि गभं १ | १ Buca शब्देव ¢ ष्‌ © उपरि समिधं 2 ८ ¢ उपश्चासव ह्‌ १२ १७ उपस्थे wat ¢ 2 te उभयीमुभवकामः | < ५ उभयोः सत्रिधाय १ © Qe उरसि yai & डे ५ ऊणास्तके केशर पत्योः १ 9 १७ ऊद्धंमडंराचात्‌ 8 € १३ ऋतेन wat ९ 3 R ऋटतिजोषटणीते x RR ९ ऋ त्विजाटत्वा १ २8 १ ऋषभं मा र्‌ ¢ RR ऋषिभ्यस्तुतीयं १ RR १४ रकङ्ोतकेन 8 रकवद्िराचान्य १ é ( ४५७) प्रतीकानि । ्रध्यायः। कण्डिका । ail रख्कस्यां वा R 8 R LATTA: १ ११ UR रुकादगश्रो ata १ १९ g रकाद TA 8 8 श्‌ रखुकेकस्यावदानस्य १ १९ १४ रुतदुत्सजंनं 2 ५ RR खतयान्यान्यपि R द ९ र तस्मिन्‌ काले 8 ९ खतस्ितनेवामरा १ १९ ११ Tal Tq देवताः R २१ zai दच्विणाम॒खाः RQ 8 १९ waaay ९ 7 : रतेन गोदानं १ १७ १९ रतेन माध्यावरष R ५ छ waa वापनादि १ RR Ro ख्तेनाप्न ब्रह्मणा १ RR RR र्वं चीन्‌ ` १ १९३ र्वं प्रातः ङ्‌ | खवमतिष्दटस्य 2 १. < खवमनादिताभिः श RR RR खुवमितरे यथा t RB १९ Tana cafe: १ re २४ रखुवमेखटकेति र ¢ १ रुषावदानधम्मैः १ 5 १९ प्रतीकानि | रु पाऽवभृथः सादनं Hae SrA व्याद्यतीः Sra BAT Raggy Va ओषधि वनस्पतिवत्‌ सओेवधीनां परादुभावे क गटकित्तीरिणः करटकषि्तीरि स्त कनि परयमाः MUTA S CME. Raat प्राशिच कयंयोारपनिधाय कन्तारं यजमानः कत्ताटषसे Ry aR दयोः कलश्ात्सत्तीनां कर्मा घमि्ेके कल्यागेषु SUT RAM AY कस्य ब्रद्यचाग्थेसि कामं AMAT alana ब्रीहियव काममनाद्ये (५८) अध्यायः) crs = = = र © © ore Re Me © ० Aw © ww © कण्डिका | AS ७ 6 © 6 ^ £ 6 © se MA ॐ 9 क =< ce प्रतोकानि । MTT TACT: काल fa faafa fa कुमारः HTS TET = on कुलम wide कुषुम्भकसतद छताङ्तं केश छताछतमाण्यङहामेषु क्ष्णा मेके कण्शब्दे तु ` केशश्लश्चुलेाम केशश्सश्चलोम जीतात्यन्नेन वा fanarafefa GAITAT चुरतेनोानिग्टजेत्‌ चत्वा जुम्मितवा Ne en च्तेचं प्रकषेयेत्‌ चोचस्याम्‌ वातं च्तेचाचेदुभयतः गणानासामृपतिषेत ~L गत्तष्व वकाश € oN गभादटमे वा गां 2H (ye ) Way: | कण्डिका | cP © @ ^ ७ A © P © ^ 69 6 YF YP ©> ॐ LP KP PP wf = „ॐ aa | ध २५ ७ ^ ORR = ९ प्रतीकानि | गाः प्रतिषशूमानाः गा पत्यच्ेत्‌ गुरवे प्रखच्छमाणः गुरुणाभिम्रता गरो wWeafuw गेमिथुनं दच्तिण ‘TEM AT DIARTAT AAT: चाषवदाद्यन्तरन्तस्ध धुतादनं तेजः चतद्घु Wey , चतुःग्ररावस्य चतुरच्तरं वा चतुर्थे गभैमासे चतुभिः Um चतुव्वा चन्द्रमा मे AGT चन्द्रमारू ब्रह्मा चरवः चरितव्रतः खग्धाविदे चरितव्रताय मेधा SaaS पाक्‌ feat चेवा जपित्वाभिषे (ge ) अध्यायः । कण्डिका । R < © = pP BMP = @ 09 र PABA pap > FF ०2 A qo 8 १० q aa । ` प्रतीकानि । जपेदा SAAS We जायोापेयेोत्धेके जीम्‌तस्येव भवति जीवं रदन्तीति चात चासपिण्डे च्यायान्‌ ज्यायान्‌ AT तं चतुव्पथेग्चुप्य तं बद्धयेत्‌ तच्छं योराक्णो तच्छमीशणखया तत्सविवुरेगोमद्े तत्सहखसीतं तथाज्यभाओे तथोत्सभे तदा WIAA तदेषाभिवन्नगाथा ag यदम लुद्ेति तद्धादिवेदुहितरः तन्दद्यमानमनुमन्लयते तन्दोपवमाना तस्मात्‌ पुरुषस्य तस्मिन्‌ वद्दिर्तय्य तस्य naa raat 2H 2 4 ( ६१) ध्यायः | कण्डिका | we Fr we tA pr © = छ = छ Be @ Heo wr AA ७ A <= > ^ 9 ० aa ९९ 4 प्रतोकानि। तख पुरस्तात्‌ तस्य वाससा पाणिभ्यां तस्यामिद्ाचेख तस्याध्य॑सा तस्ये awe देवतायै तस्येतानि व्रतानि तस्येव मांसस्य तां देके वेखरे्वीं ताः प्रतियादयिश्यन्‌ तानेतान्‌ यज्ञान्‌ तानेव काम्यान्‌ तामृद्धापयेत्‌ तासां WIA नवनीतं तासां पाययित्वा तुषान्‌ फलीकरगान तूष्णीमाघासे द तीथे aa चोलं Sata STAT ` तेजसा Pawar तेषां दण्डाः तेवां पुरस्तात्‌ तेषां मेखलाः तेजसाष्सम यग्टण्सयेषु ते त्तिरं त्र्य वच॑स (&२ ) ध्यायः | कण्डिका । = © = = „^ > © = छ ०2 ~ ==> © © ~ ० KH AKA PLP = ९९ खच it At 9 h @ £ AM (€8 ) प्रतीकानि | श्रध्यायः। कण्ड़िका। wa चयः पाकयन्ताः १ १ र चि ाचमच्तास्लवण 8 8 १६ चिराचमितरेवु 8 g २९ विजामदमरागां १ © त्वमय्यमा भवसि १ 8 © efauufaa 8 र्‌ १३ ik उड्तान्तः | श्‌ १९ दक्िणपुव्वाभ्धां र्‌ ई ड्‌ दचिगभिखेत्‌ 8 8 g द्त्िणाप्रवणं 8 ९. ॐ द्च्तिणाप्रवये, ९ ७ ` € afaa केश पन्ते ६ ९७ < दच्िे पाख 8 इ 2 efaa «a 8 इ R ` दधन्य्र afar 8 १ ९७ zufa मधघ्वानोय १ २४ क । दधिमधुधृतमिञखं ९ १९ ५ दभन दिगुणमुम्रान्‌ 8 © ६ द ग्राहं सपिण्डेषु 8 १९ दुविविन्ञेयानि १ ५ 8 देवतशखोार्पांश श Ro दे वतास्तयेयति द्‌ 8 श देवयन्नोभूतयश्चः द , R देवस्य at सवितुः १ २४ ९४ प्रतोकामि। देवानां प्रतिषे इादश्रराचवा दादश्रववाशि Slam aw दिग्यां afe: ` द्यत्र ufasrara: धनु रूात्‌ ` way च्तज्ियाय अन्वन्तरियचे भ्रवमरुन्धतौं भुवमान्ते परि धरुवामुन्ते gat नक्तद्ठारिभ्यडति नवरयेन यश्खिनं नवावरान्‌ मेजयत्‌ न SAA न eta गच्छेत्‌ A MAAS न न्तं लायात्‌ नमः सनकाय न मांसमन्रीयुः म aad away भंवतीति नाच waifa प्र्यभिध ( ६४ ) Ta: | कण्डिका | 7a ० PSs Pp ॐ 09 = © = pet APA ७ ५ ~ AP ॐ 0 7 ॐ © ^ ^ 6 खच | १8 १७ प्रतोकानि | नाच Sfaeaa नानुत्सुः स्यात्‌ नापितं fara, नाम चासने ददुः नामांसामश्चुपकेः नाव्याः चेत्‌ नासिकयोः नास याममाडरेयः नास्य प्राश्नीयात्‌ नास्य ब्रुवाणं नित्यानग्टह्यीतं निवेशनं पुमः. निवेश नमल्ुय नियोगात्तु प्राश्नीयात्‌ मेके काश्चन नेतस्यां रन्धं TARMAC BAT: नेनानुपनचेत्‌ नेडधरेत्‌ प्रथम ` न्यस्तमातिविन्यं qualacte Tea दश्तेन प्रचन्येमुधिं पश्कल्येन पञ ( ६५ ) शरध्यायः। कण्डिका | A BAA SPRAY © ॐ = SA © ~ @ @ BO @ KH ^ YK 0 aR se = ४ & @ 0 < @ as tk BM @ ॐ fh @ © खच । ( € ) प्रतोकानि । ध्यायः | कण्डिका। Bea पचूनासुपतापे ¢ & gt पश्चाच्छामिच्रस्य १ १९. to पञखात्कारयिव्यमायः १ १७ द पञात्कार्यिष्यमाणस्य १ १७ ६ पमखादमेः खस्तरः R द्‌ ¢ पचादमरदशदभ्सानं १ ७ | परिणीय परिणोय १ ७ पविच्राभ्यामानज्यस्य श ह Rk UIRAQA TA १ १० २५ पायियषहणादि श्टद्य' श é श पाद्या पलाष्ेन वा 8 € १९ पाद पर्तालापवोत १ २8 € पादयोः Wy g | १४ पालाशे ब्राह्मणस्य श १९ १३ पिङ्कलाऽनद्ान्‌ 8 d १५ पिण्डपिटयन्ते २ धर ह्‌ पिर्डेव्या स्यातं g © पि चैके ¢ द RR पी टचक्रेय 8 २ द पीतं वेश्यस्य र s < पुरक्तात्‌ TAS ठ Re ३ quartet १ र qearg fuer: R ५ © qag: पिदटभ्यः R ¢ इ (६७ ) प्रतोकानि । wae | कण्डिका । | at एषातकमञ्चलिना २ ५२ इं पेयैमास्यां 2 J z प्रकीय्याब्रमुपवीय ४ ८ १४ प्रच्तालितपारोष्यं ९ २४ १९ प्रगवोदग्वा इ क्‌ र प्रच्छिद्य प्रच्छिद्य १ १७ १९ प्रच्छिनत्ति येनावपत्‌ १ १७ te प्रजावच्नी वत्‌पुच्ाभ्यां श. १ १ प्रतिपुरुषं fue: इ ` 8 ५ प्रतिभयं चेत्‌ १ LR द पत्यभिघार्यं १ + ४ प्रतयभ्यनुच्रा क्रियतां R IMS च BANA 8 8 Ra yefam परीत्य र र Ke पदच्तिणमभिमदकुम्मच्च १ © द्‌ प्रदच्िगमुपतच्चारः R ध . १५ पधास्यन्तु मधुनः ह्‌ शर्‌ (8 प्रवासादेत्य t १५ १९ प्रयाण उपपद्यमाने १ छ २ vagy ta र्‌ १ १५ Tat 8 © € प्रदा aaa 8 ॐ १ प्रा ङ्यखस्तिन्‌ रे 2 € प्राचीनावीती श्‌ ४ ४: 21 Warartar । प्राजापत्य तत्‌ OTST ey प्राणापानयोः प्रादुष्करणोमकले प्राप्यागारमश्सानं प्रा्येवं भूमिमामं परष्यति युगपत्‌ प्रात्तगादिसमानं नडलेाषधिकं asa भवति वड्िमते कन्धा वुद्धिरूपशीललच्तख ब्रद्यचाय्यसि AGG HATA: ब्रह्मा च धन्वन्तरि ब्रद्यामेव प्रथमं wat वैतानि ब्राद्यणान्‌ भोजयिता AGATA भाजयेत्‌ MGA, AAU MMM ACS नाद्यण्यच्च TSI WMS Tar भवान्‌ frat (ec ) श्रध्यायः | कण्डिका | PPR RP BEA PrP PPP 5 > 2 rR © @ © © © @ KY © pw © = =£ @ ^ mh @ © @ u १९. ye ° 9 AA aa । ९९८ ) १२ ष्टि © > > A A ७ 0 ( €e ) प्रतीकानि । श्रध्यायः । कष्डिका। तरं । मित्वा oa 8 8 | e भित्वा चेका g 2 € भोगं Waar 8 € २8 मधुपकंमाङ्कियिमायं ९ Re RR मध्यमख्ृणायाः R १५ मध्यमार्कायां ह्‌ Re मध्यात्‌ पव्या डच १ ९ ts मध्यात्‌ WATS १ १० ९९ मध्येऽगारस्य ५२ € < मध्ये watfa ९ १० te मन्लविदोमन्लान्‌ २ ड्‌ € मन्त्रेन WH श २९ १ मयि aut afa श २९ 8 HAT Te: ह € र्‌ awe भूतं 2 ह < माता TA Tat t २8४ २५ मातुः पिता दच्तिणतः १ १७ 8 alal Wa र्‌ ६ ३ मागं णीयो _ र्‌ २ १ मालेति FAT द १३ मासि मासि चेवं R ५ १० atifa त्वा इविषा R € ५ मेखलामावध्य र. RR १ मान्न AVA १ te ११ 212 प्रतोकाभि | GATE यन्नापवीती यक्षियायान्दिशि यत्‌ तु समान यच वाणाः यच सव्वेत आपः यच सव्वेत Be: यच सव्वेत खापः aaa पूजयिष्यन्तः यचरोदकमव द्भवति यथाकुलधम्भे यथयान्यायमितरे यथावकाशमितरः यथाशक्ति वाचयत यदस्य कम्म्णोाऽव्ययी यदि तूपश्ग्येत्‌ यदि नाधीवात्‌ यदि नाना श्रपयेत्‌ यदि पाणिष्वाचान्तेषु यदि वासांसि धटच्चाऽधीते यदटचाऽधौते प्रयसः यद्‌ यत्‌ कित यद्युभयत्र विन्देत (० ) ध्यायः | कण्डिका | AA © © = Aa = PRP PA © च SB He छ AM ~ RB @ AB श orf ^^ © @ aa | १९ ( 9१) म्रतौकानि अध्यायः। कण्डिका । aS यद्यु वे fan १ RR र यद्युवे समोप्य १ १० १९१ यस्मिन्‌ कुशवीरिण 2 9 9 यस्या दिशोविभीयात डे ९० Rr यावानु दाङकः 8 श < युगपत्‌ पराप्ते परां ४ a यग्मानि त्वेव १ १५ amy खडिपृत्तंव र ५ AR युवतयः Waa 8 € ११ युवानस्तस्यां र © १. युवा घुवासा १ २० < युन ऋत्विजः १ RR Ro येन धाता ङदस्पतेः १ १७ RR योामेसाजन्‌ ड € 9 स्च्ताभ्यदडति ९ र १० र्यमारोच्छन्नाना र्‌ १ रष्सीन्‌ सग्टेत्‌ र 8 राच्चे च | २8 R VAY महादेवाय: 8 € € aaa खाइति वा ८ १९ UH चे भेन १ २४ १५ रोमान्ते इस्तं श 9 ५ लाहितं च्चियस्य R < © सडायसश्च a द १९८, प्रतीकानि । वंग्रमाघौीयमानं वंशान्तरषु वध्वन्नला उपस्तीय्धं वपाञ्चपगीभ्यां वयमदेश्स्य वयमत्वा पय ववसाममनेोान्ना वददिराज्यद्चान्‌ afefa पुग्पाचं बामदेयमच्त वाधिकमिनयेतत्‌ वासे ava विन्नायते चच्ुषी विक्ञायते तस्य वितस्त्यऽव्वाक्‌ विद्यान्ते aw विरजो STE: विवादहइास्िमयतः विवाद्धाभिमुपसमाधाय विशेभ्यादेवभ्यः विरः पाद्यं वीजवतेोग्टदान्‌ वीणागाथिनो aqme qaqa (92 ) ध्यायः | कण्डिका । sd १९ ७ ~ ० = Pp = > = © © © ~ PAA = ॐ @ ५ ० ~ ~ ~ se 06 aa | र ९.९ ` ` छ V8 प्रतीकानि । Ne e वद्यं चरिचवन्त wal Sea ठक्तापचारः ~ प इखषभोाद{त्तिणा व्याधितस्यातुर्स्य aaa तिय्यक्‌ त्रीहियवमतीभिः त्रीहियवमतीभिः ब्रीशिवयवमतीनभिः WANs जपन Waals जपन्‌ शम्नाभवन्तु nafs वसन्ते Wiad Ta: शिरस्त खाभसत्तः प्रोताव्याभिस्द्धिः afa शिरामुखं ष्रटतानि watfa rN e e ifsead चतुथं १्सशणी ata „ ॐ € + आवा THATS AS खस्य qT afgarae: घण्मासानधीयौत ( 98 ) श्रध्यायः। कण्डिका | wa SS LL ^ eS LR Se MS LS a eT BO 9 aa | १४ = १४५ १८ १४ प्रतीकानि । ae awa ask qa स wafact दद्यमानः स रख्ष wats dua aque संवत्सरः वेको सशिष्यादा संसदम्पयायात्‌ संस्थिते भूमिभागं संहाय अतेादोवाः संहाय सेखयाणि aaa: सखयनमूदध सत्यं यणः खी सदस्य सप्तदश TAY SRA VAMC SAT समवत्तघानच्च समवखवे समानयामीये च समानोव समाप्या प्राक्‌ समारत्तः (७8 ) अध्याय. | op HAP RP © छ छ KB FAA «= © ॐ © ~ ^ Bh © 6 A कण्डिका | १९ १८ १० १४ (७५ ) अ्रतोकानि । mara: | कण्डिका। खजं । ` समिधे वा । दे | ३ १० समिधंत्वादइरेत्‌ श्‌ < श समिधमेवापि अद्धानः १ १ ५ समचयमेको v g ध Vay at १ १० € सम्पत्रमिति षरा ४ ~ १९ सम्पृषत्रध्वने इति ३ १० सम्परषन्विदुषा ह्‌ & सम्बत्स॒रमादिशेत्‌ १ tc & स यावन्मन्योव 8 द 8 सपेद्‌वजनेभ्यः R श ९8४ सपिव्वा मध्वलामे १ २४ ९ स्वे वा श 28 Ro VaR TAR १ 8 र. सव्वेताभयात्‌ ङ्‌ १९१ १९ सव्वसब्रयन्लेषु 8 & RR सव्वां यधा g 2 २४ सववाः सेनाः 8 € २८ aati wat खस्य 8 € २७ सव्वार्ुच्यणानि € RE wat दिश्रोनुप द १२ १५ सव्यान्‌ वाये १ २३ 8 सनभयमूतष १९ श सव्वं वा सव्ववां १ Ro १ 2K (88) प्रतीकानि । सर्गम्भ॑न्त््चतु aq उपभुतं सय जान्वाच्य सव्यं WAIT सविताते स्त Gz वादक वद्धा स समिधमाधाय सायं प्रातभिंच्तेत साविच्ौीमन्वाद aaa दितोयं alana: समिध सायमत्तरा परा साद्ेव्यय सिकतात्तरं ब्राह्यणस्य सुचामाणं एथि्वीं खमन्त्‌ जेमिनि gafed afea ` SE दत्तम्ट्ुकं सादके vMMATS सेामप्रवाकं परि समाना राजा साविष्छत्यर्मो wut fue डति सखधिते मेनं MITT: | कण्डिका | PRA ^ 2 ८ @ co KH AAA A = @ © @ @ = = oer wa | प्रतौकानि | च्॑प्रममनेन्नं ख चतुर्थी efesd गन्त स््रोभ्यख्छ Te स्याली पाकं स्थिरे mat चातकायोाप wataet a Wala पारा हविरुच्छिष्टं राय मृडाय सव्वाय ता खम्ना इयमानाः त्वा मधुमग्थवजं हेमन्तशिशिस्या ातास्मेव Sige मांसवजं SCITUATE - दये दयं 22 ( 99 ) श्रध्यायः | कण्डिका | ja cc ^ KX wp AAP & Pw WP A eA ॐ BK ४२ RR RR wa । (अल ) अकारादिवणंक्रमेणाश्चलायनणख्द्यपरि fTE- खचमप्रतीकानां WAATTAM: | नज o-+-oe प्रतीकानि । WUT | ` OF afanmaranara g RR अथ कन्धाकरणं १ २९ च्य कत्ता कुम्भमपां द्‌ श्‌ ay कत्तु रदकविधिः द्‌ 8 By कम्मं संकाल्य १ द्‌ ay गाकगेवत waa १ 8 ay ग्रहायामधिदेवता र ट चस्य यदयन्नः र १ अथ चमसं प्रत्यक्‌ १ १५ खय जातकम्मं १ Rd थय दश्रामेऽइनि a ख अथ देवताध्यानं १ ह्‌ अथय नवच्राद्धानि ड 3 अथय नामवलिः ३ td सथ नारायगवलिः 3 १४ अथ नित्यमोपासनं १९ १८ अथय Taare} १ प्रतौकानि | अथय पालाष्रविधिः अथ पिरण्डक्रिया ay fury सय fueau: सथ पनराधानं अथ पुरागमेकादिद् अथ Tafa च्य ufaarsatfa अथय aif चेत्‌ अथ AGU सय भोाजनविधिः aq मध्यन्दिने खापः थय मध्यन्दिने तों अथ यजमानाभिषेकः GUT AAT अथ वहिम्मण्डलात्‌ अथय वाप्यादिविधिः अय ठषात्समः अथ Paty: ay waa अथ Araya निलयं ay खड़धानि अथ ayaa अथय ea पासीत ( o¢ ) शअ्रध्यायः | aA BA 8 ० wp © @ @ र. © . PARK YP @ co © = HP ७ प्रतोकानि | अथ सपिण्डीकरण अथ सिण्डीकताय BY साट्गुण्यदेवता अय VTA, ऋय स्नानविधिः ay खल्तिवाचनं अथय ङविरद्ान्‌ अथय Ela अथ Sa अथामिमृपसमाधाय अथाचम्य दभेपाणिः HUTA: याचायः प्राणान्‌ अथा चाय्थस्वघ्योादि अथयास्ररुत्तरतः अथातीतसंखारः याभ्युदयिको अथाचंनमाचार्यः SUAS ifs ऋअथानयेाराडोच्तत च यानयानिंसोत्त॒गं अयानेकभाथ्यैस्य च थारामेष्वप्येवं अयावाइनमन्लाः (Ge ) WAT, | Aer = = ७ ७ ७ ० ७ ॐ ७ = = ७ = AAPA ७ ७ > ५ ५ ॥ = ^ © A प्रतीकानि | SULA WU मन्लाणां यास्य सम्भाराः अथास्तमित सायं चअथेकाटिष् खथयेकादिटविधिः अथोापनयनं कत्ता खातः दे वाख WATS पितापितामद्दः स उदीचीं दिशं स दच्तिणां दिश स दिवमन्वावत्तेते स परमन्वावत्तते स एथिवीमन्वावनत्तते स प्रतीचीं दिशं स प्राचो दिश स राचिमन्वावत्तंते स सव्वी दिषोन्वा वत्तेते ~ सेएन्तरिच्तमन्वावत्तंते ( ८१ ) अध्याय. | © © ० © ॐ @ ७ @ @ ॐ A ® © A AAP ~ aa | Digitized by Google LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE No. 45, Park Street. 1.—THE SOCIETY'S PUBLICATIONS. A. Bursurotneca Inprca. Sanskrit Works complete. Old Series, Nos. 1 to 211, demi 8vo. - The first two Lectures of the Sanhité of the Rig Veda Edited by Dr. ए. Réer, Nos. 1 to 4 भः Uttara Naishadha Charita, by 801 Harsha, with Commen- tary. Edited by Dr. 1. Roer. Complete in 12 Fasciculi, Nos. 39, 40, 42, 45, 46, 52, 67, 72,87, 90, 120 and 124, Chaitanya Chandrodaya Nataka, by Kavikarnapura. Edited by Babu Rajendraldla Mitra. Complete in 3 Fasciculi Nos. 47, 48 and 80 Vasavadatta, by Subandhu, with its commentary entitled © Darpana. Edited by Professor F. EH. Hall, M. A. Complete in 3 Fasciculi, Nos. 116, 180 and 148 a's The Markandeya Purana. Edited by the Rev. K. M. Baner- jea. Complete in 7 Fasciculi, Nos. 114, 127, 140, 163 169, 177 and 183 Vedanta Sutras or Aphorisms of the Vedanta, with the Commentary of Sankara and the Gloss of Ananda Giri Edited by Pandita Ramanarayana Vidyaratna. Complete in 13 Fasciculi, Nos. 64, 89, 172, 174, 178 184, 186, 194, 195, 198, 199, 200 and 201, as a The Elements of Polity, by Kamandaki. Edited by Rajen- draléla Mitra. Complete in 3 Fasciculi, Nos. 19, 179 and 206, ys New Series, Nos. 1 to 85, demi 8vo The S’rauta 8618 of A’svalayana, with the Commentary of Gdrgya Narayana, Edited by Pandita Ramanara- yana Vidydratna. Complete in 10 Fasciculi, Nos. 55, 61 66, 69, 71, 80, 84, 86, 90 and 93 The S’afikara Vijaya of Anantananda Giri. Edited by Pandita Jayanérayana Tarkapanchanana, in 3 Fasciculi, Nos. 46, 137 and 138 Vais ‘eshika Dars/ana, with the Commentaries of S‘afikara Misra, 4८. Edited by Pandita Jayanarayana Tarka- panchénana. Complete in 5 Fasciculi, Nos. 4,5, 6, 8 and २. es an bee at ASIATIG SOCIETY OF BENGAL, BS. 48. 2 8 1 14 Digitized by (& oogle 2 The Nydya Dars’ana of Gotama, with the Commentary of Vatsyayana. Edited by Pandita Jayan4rdyana Tarka- panchdénana. Complete in 8 Fasciculi, Nos. 56, 67 and 70 1 =. f The Das’a-Ripa, with Dhanika’s 9. Edited by = Professor F. E. Hall, D. C. L. Complete in 3 Fasciculi, Nos. 12, 24 and 82 1 14 The Aphorisms of S’éndilya, with the commentary of Svap- nes/vara. Edited by J. R. Ballantyne, LL. 0. Complete in one Fasciculus, No. 11, .. The Narada Pancharatra. Edited by the Rev. K. M Baner jea. Complete in 4 Fasciculi, Nos. 17, 25, 84 ऋत्‌ 75,... 2 8 The Kaushitaki-Bréhmana-Upanishad with Commentary, and a translation by.E. B. Cowell, M. A. Complete in 2 Fasciculi, Nos, 19 and 20 stale Bar! The Kavyddars’a of S’‘ri Dandin. Edited with a Commen- | tary by Pandita Premachandra Tarkayadgis’a. Complete ~ in 5 Fasciculi, Nos. 80, 33, 38, 39 and 41 9 | The Sdénkhya Séra of Vijnéna Bhikshu. Edited by Dr. ए. 9 ‘ | Hall, 1 Fasciculus, No. 83, ... 0 10 | The Brihat Safhita of Vardha-Mihira, Edited by Dr. | | प्रि. Kern, Complete in 7 Fasciculi, Nos. 51, 54, 59 63, 68, 72 and 73 (2. Sanskrit Works in progress. Old Series, Nos. 1 to 221, demi 8vo. The Lalita-Vistara, or Memoirs of the Life and Doctrines | of S’ékya Sinha. Edited by Babu Réajendraldla Mitra. > | Published 5 Fasciculi, Nos. 51, 73, 143, 144 and 145,... 8 2 The ‘Taittiriya Brdlmana of the Black Yajur Veda with the commentary of Sdayana. Edited by Babu ‘: | Rajendralaéla Mitra. Published 22 Fasciculi, Nos. 125, = aa 126, 147, 150, 151, 152, 158, 154, 155, 175, 176, 188 | 189, 190, 191, 192, 196, 197, 204, 210, 216 and 220, ... 13 12 Taittiriya Safhité. Edited by Dr. E. Roer and 1. BL Cowell, M. A. Published 21 Fasciculi, Nos. 92,117, 119 122, 181, 1388, 184, 137, 149, 157, 160, 161, 166, 171 180, 185, 193, 202, 203, 218 and 219 ; 8.9 New Series, Nos. 1 to 85, demi 8vo. ‘The Maitri Upanishad with Commentary. Edited by E. B Cowell, M. A., Published 2 Fasciculi, Nos. 35 and 40, 1 4 The Taittiriya A’ranyaka of the Black Yajur Veda. Edited by Babu Rajendraléla Mitra. Published 7 Fasciculi Nos. 60, 74, 88, 97, 130, 144 and 159, ... 4 6 The Grihya Sttra of Asvalayana, with the commentary of Gargyanaréyana, edited by Anandachandra Vedaénta- vagis‘a. Nos. 102, 182, 143 and 164, ... 2 8 The Miméiisé Dars’ana with the Cummentary of S’avara Svami. Edited by Pandita Mahes’a-chandra Nyaya- 12118, Published, 7 Fasciculi, Nos. 44, 85,95, 101, 115, 142 and 154 ze 4 भ 4 6 ser ry Digitized Google bi 3 | RS. English Translations from the Sanskrit, complete, demi 8vo. An English Translation of the Brihad Aranyaka Upanishad, and Commentary. By Dr. E. Réer, Complete in 3 | Fasciculi, Nos. 27, 88 and 135, eats. ०114 | An English ‘Translation of the Chhéndogya Upanishad, by Babu Rajendraléla Mitra, Complete in 2 Fasciculi, Nos. 78 and 181, Wy दः ~ ॐ 3:14 ॥ An English Translation of the Taittiriya, Aittaréya, S’vetas’- vatara, Kéna, Is’a, Katha, Mundakaand Mandukya Upa- nishads, from the Original Sanserit, by Dr. 1. Réer. Complete in 2 Fasciculi, Nos. 41 and 50, ee 4 The Stirya-Siddhanta, translated by Pandita Bap Deva S‘astri. Complete in 1 Fasciculus, New Series, No.1,... 0 10 The Siddhénta S’iromani, translated by the late Lancelot Wilkinson, Esq. C.S., and revised by Pandita 3410४ Deva _ S‘dstri. Complete in 2 Fasciculi, New Series, Nos. 13 and 28 | ; tbe ae whe 2 Ree tei a A Translation of the SAnkhya Aphorisms of apila, by Dr. Ballantyne. Complete in 2 Fasciculi, Nos.32 and 81, New Series, > मि ee 4 English Translation from the Sanskrit, in progress, demi 8vo. Sahitya Darpana or Mirror of Composition, a treatise on Literary criticism by Visvandtha Kaviraja. Translated into English by Babi Pramadédasa Mitra. Published 3 Fasciculi, Nos. 212, 213 and 217, ay ९1. 14 Arabic Works, complete, 4४0. Dictionary of Technical Terms. Complete in 20 Fasciculi, Nos. 58, 65, 82, 88, 95, 100, 108, 109, 118, 129, 1382, 156, 158, 159, 162, 165, 167, 170, 173 and 182 at 1-4 each, 25 0 Risélah i Shamsiyyah, a Treatise on Logic in Arabic, with an English Translation, by Dr. A. Sprenger, No. 76, ... 1 4 Arabic Works, complete, royal 8yo. Tisi’s list of Shi’ah Books, and Alam-ul Huda’s Notes on Shiyah Biography. Edited by Dr. A. Sprenger and Mau- lavi Abdul Haqq. Complete in 4 Fasciculi, being Nos. a Pye rie) ere इर ~— _ 60, 71, 91 and 107, at 12 as. each, sae 8.. 0 ॥ Arabic Works, complete, demi 8१0. | Arabic Bibliography. Edited by Dr. A. Sprenger, Fasci- culus 1, No. 21, ... 0 10 The Nukhbat-al Fikr wa Nuzhat-al Nazr. Edited by Capt. W.N. Lees, LL. D. Complete in 1 Fasciculus, New Series, No. 37 ; ive < >+ -4--0.10 The Conquest of Syria, commonly ascribed to Wagidi. Edi- | _ ted with notes by Capt. W.N. Lees, LL. D. Complete ¢ in two Vols., being Nos. 59, 66,96, 98, 102, 108, 164, 168 E and 187, ४६ 5 10 Futtth-ul-Sham, an account of the Moslem ‘Conquests in Syria by Mir Isma’il. Edited by Capt. W. N. Lees, LL. D. Complete in 4 Fasciculi, being. Nos. 56, 62,84 and 85, 2 8 | | (- | 3 5 English Translation from Persian works in progress. | The Ain i Akbari of Abul Fazl i Mubarik i "Allami, by H Blochmann, M. A. Published 3 Fasciculi, with.16 plates, Nos. 149, 158 and 163 4 8. Miscetianxous One complete set of the Journal of the Asiatic Society of Bengal 750 0 Journal of the Asiatic Society, from Vol. XII. for 1842, to — Vol. XXXVI. for 1867, except Vols. XXIII, XXIV. and । XXIX. prices as per title page Asiatic Researches, from Vols. VI. to XII. and Vols. XVII E- to XX., each at, ~./. ०९० me 10 0 | Ditto ditto Index . 5 0 । Catalogue of Birds in the Museum of the Asiatic Society by | E. Blyth, Esq., Curator 4 0 | of Curiosities in the Museum of the Asiatic Society, | by Rajendralala Mitra, Librarian 0 8 ———— 0 the Books and Maps in the Library of the Asiatic Society, by ditto ditto, 1856 3 0 of the Sanscrit Books and MSS. of the Asiatic Society,, cae 4 0 of Persian, Arabic and Urdu, ditto, ... 1 0 of the Fossil Remains of Vertebrata from the Sewalik Hills, the Nerbudda, Perim Island, &e. in the Museum of the Asiatic Society of Bengal. By H. Falconer, Ksq., M. D., F. 2. S and प्र. 8 2 0 of the Recent Shells in the Museum of the Asiatic . Society, by W. Theobald, Esq., Jnr 3 0 —— of the Reptiles in the Asiatic Society’s Museum by W. Theobald, Esq., चा.) 2 0 _ Fatawa 1 ’Alamgiri, 2nd Vol. 759 pages, 3rd Vol. 565 pages | 6th Vol..667 pages, royal 4to., per Vol eS aR BAY | Harivaiisa, 563 pages, royal 4to., ... 3 0 Istilahat i Qufiyah, edited by Dr. A. Sprenger, 8vo., 0 12 | धफ1111 प] ’ilm ir Riazi, 168 pages with 17 plates, 4to., 2°70 Khazanat ul ’ilm, 694 pages, 4to 4 0 _ Mahabharata, Vols. 2nd, 8rd and 4th, royal 4to. (& Index,). 51 0 _Rajatarangini, 440 pages, 4to. (large paper 4 Rs.), 3 0 -Sharayatu-l Islam, 681 pages, 410 4 0 Tarikh-i Nadiri : ~ d 0 (1801188 Tibetan Grammar 8 0 Dictionary, 10 0 -Anisu-] Musharrihin, 541 pages complete, 469. AR EB -Vedanta-Sara, translated by Dr. E. Roer, a 0 a fee Bayerische x aes 2 aatsbibliothe Digitized by Xa OC Munchen RS. AS. Persian Works in progress, royal 8 १० Khirad Némah 1 Iskandari by Niz4mi. Edited by Dr. A. Sprenger and .Agé Muhammad Shustari. Published | 1 Fasciculus, No. 43 © ree 0212 | RS. AS. 2.—PRIVATE PUBLICATIONS Coreoran’s Chinese Empire in Urdu, Vols. I. and IL., per Vol Wise’s Hindu System of Medicine, ` oa The Pilgrimage of Fa Hian १ Purana Sangraha, edited by the Rev. K. #. Banerjea, No. I Lassen’s Bactrian Coins, by Dr. Edward Roer Neve Tseu, in Latin, by Stanislaus Julien. Two parts in one vo ae pate + Meng Tseu, Texte Ohinois, Religious sects of the Hindoos, by H. H. Wilson, LL. D Hlegie sur La Prise D’ Edesse by Dr. J. Zohrab, (in Armenian, ) Aborigines of India, by B. H. Hodgson ie ers History of the Afghans, Pt. I., by Dorn sat eee Lingua Pracritica, scripsit Christianus Lassens, is Institutiones Linguez Praeritice, by Lassens, ... TE Radices Pracriticae, by Delius, a Examination and Analysis of Mackenzie Manuscripts, by the Rev. W. Taylor Memoir sur des Inscriptions Cuneiformes, by M. Burnouf, . Low’s Siamese Grammar Memoirs of the Emperor Jehangir, by Major David Price The Travels of Ibn i Battita, by the Rev. Samuel Lee, B. D Han Koong Tsew, or the Sorrows of Han, by J. Francis Davis, F. R. 8 र नत Die Falsche Sanscrit Philologie, by J. Gildemeister Klements de la Langue Georgienne, par M. Brosset ae Choix de Fables de Vertan en Armenien et en Francais, ... Geographie. D’aboul Feda, Texte Arabe par M. M. Reinand Inayah, a commentary on the Hidayah, Vols. II. ITI. IV Analysis of the Sher Chin, by Alexander Csoma de Koros,... Alif Laila in Arabic, Vol. I. II. TIL. IV ee ् Dictionarium Anamittico-Latinum, by A. J. L. Tabard Blank Vocabulary for Ethnographical purposes, Collection of Oriental Proverbs, by Thomas Roebuck Matapariksha Rajatarangini, French Ed., Vols. I & IT Anthologia Sanscritica, Lassen’s ... Kammavyakya, Libre de offices Sacerdotum Buddhensium Caroli Rieu carmina Abul Alae hte Chronique Géorgienne, traduite par M. Brosset ~: Bibliotheca Sanscrita as ee Chrestomathie Chinoise, Chinese character, ... tx Travels of Macarius, Pt. I., by F. C. Balfour te Opuscula Scriptorum Arabum de Rebus Indicis, Sone Contributions towards an Index to Indian Bibliography, by 7. Hall es Outlines of Indian Philology, by J. Beames, ... piste Anargharéghava Nataka, cis १६२४ bo ॐ < => ^~ ©" &७ ॐ ¢ ५ @> १ ~ © € < ~ ~> < => ==> = === <= << De Dhow cr bel et ND >= CODD cn _ # bo bD me Orb Co ee eH ~ DS eS He © ~~ womans > ॐ => ॐ ॐ <> >> => => ॐ => => => = = ~ < ~ ~ ~ त पत ` प पि ४19 / 4 | ak » Google 3 |