UNIVERSITY OF TORONTO LIBRARY

WILLIAM H. DONNER COLLECTION

purchased from a gift by THE DONNER CANADIAN FOUNDATION

THE ~ BAUDHAYANA SRAUTA SUTRA

TAITTIRIYA SAMHITA

EDITED BY

Dr. W. CALAND.

VOLUME I.

CALCUTTA: PRINTED AT THE BAPTIST MISSION PRESS, AND PUBLISHED BY THE

ASIATIC SOCIETY, 57, PARK STREET.

1904,

TO

MR. AUG, BARTH THE GREAT SANSKRITIST OF FRANCE THIS EDITION IS INSCRIBED AS A TOKEN OF RESPECT AND GRATITUDE

BY THE EDITOR.

Preface Darsapirnamaésau Agnyadheyam upavyéharanam devayajanayacanam ... rtvijam varanam vinidhayah e agnyadheyakarmantam upavasathagavi agnyadheyam anvarambhaniyestih Dasadhyayikah ... punaradheyam agnihotram agnyupasthanam pindapitryajiah agrayanam ०५ agnibhyah pravasah yajamanam sad brahmatvam ... hautram Pasubandhah Caturmasyani vaigvadevahavimsi varunapraghasahavimsi sakamedhahavimsi mahapitryajiiah traiyambakahomah gunasiriyahavimsi Agnistomah pratahsavanam

madhyandinam savanam

trtiyasavanam yajnapucchah ... Pravargyah pravargyaprayascittan avantaradiksa

INDEX.

Page VII. . Praénaa. I. > ऋ. 99 ११ I ) "gf adhy. 1. + ^ adhy. 2 - » 6, 7 adhy. 3. „+ + 8-11 श्वा. 4 +> 12-20 + i adhy. 5, 6 ~~ wel ११ 1-3 (adhy. 1). 99 @ ( , ~ ११ ११ 8-9 ( 99 3) $ 9 1 = Se > sre ( = =) 9१ », 13-14 ( 6) 9१ ११ 15-22 ( 99 (॥ 8). $5 96 ,, *9); "21८ , भोः 3 च. 39 ve ११ 1-4 (adhy. 1 18 १९ 99 5-9 ( 99 2) 99 9१ 10 ( 99 3). 99 9१ 11-15 ( 99 4). ११ 99 16-17 ( ११ 5). ११ ११ 18 ( 9१ 6). Oe, VEL शा , VIII. 1.8 (adhy.1, 2). . का eis, # "पा. 15-29 ( . 5, 6). 5 mx. 01 ~ Leas.

. SC श्री 19-20 ( 99 6).

PREFACE.

For this editio princeps of the Baudhayana Srauta Sitra the following MSS. have been used:

1. B. A modern copy in Devanagari writing made in 1868 by Vyankaji Narayana, containing, in eight parts, an almost complete text of our Sitra. Copied for the Government of Bombay and registered as Class I. B. 5 (Elphinstone College), cp. the list published by Georg Bihler in the Journal of the German Oriental Society, Vol. XLII, p. 552. The MS. is carefully written on blue paper, 13 lines on a page, and, if Iam not mistaken, in some places corrected and completed by the hand of Bihler. The text is on the whole correct, especially in the first nine pragnas. The later [0186188 are also very carefully written, bnt copied from an original that must have been corrupted. The original of the later prasnas is probably a Grantha MS., as is shown by the nature of the clerical errors. The contents of this MS. are not thuse that have been given by Biihler in the Journal of the German Or. Soce., but:

(a) On 76 leaves the dargapirnamasa, adhana, the dasadhyayika, pasubandha, céturmasya and pravargya, together 2,500 granthas.

(४) On 112 leaves the agnistoma, cayana, vajapeya, raéjasiiya and istikalpa, together 4,000 granthas.!

(c) On 22 leaves the aupanuvakya, 800 granthas.

(व) On 16 leaves the agvamedha, 500 granthas.

(€) The uttara tatih, on 61 leaves, together 3,000 granthas,

(f) On 22 leaves the last two dvaidha pragnas, 675 granthas.

(g) The prayascittasitra on 21 leaves, containing 700 gran- thas.

(1) On 15 leaves part of a bhasya (by Sayana ?) on the [षडा bandha; 500 granthas.

From this analysis it will be seen that this MS. is of the greatest value for the construction of the text of our Siitra, as it enables us, with the aid of the other MSS., to reconstruct nearly the whole Siitra. | =

2. Be. A collection of texts belonging to the Government Sanskrit College, at Benares, No 115 (cp. Sicipattram, page 70). It consists of 18 parts, written by different hands on paper in Devanagari.

(a) dargaptirnamasa, on 26 leaves, Sake 1677.

(९) upavyaharandédhane punaradhanadi hautrantam ca: the second and third prasnas, on 30 leaves ; modern, well written.

1 The part containing the vajapeya, rajasiya and istikalpa is called in this MS. in margin: रकपाद्न°

Vili PREFACE.

(©) pagusitra, on 16 leaves, by the same hand as (a), on the same kind of paper; Sake 1673.

+ (d) cAiturmasya, on 17 leaves, by the same hand as (a) and (c) and on the same kind of paper; S’ake 1660. (€) cayanasiitra, 22 leaves; Sake 1803.

(f) vajapeya, on 9 leaves, well written, no year, corrected,

(g) rajasiya, on 12 leaves, written by the same hand and on the same kind of paper as (jf)

(h) istikalpa, on 14 leaves, Sake 1803; same hand and kind of paper as (९).

(६) aS’vamedha, on 15 leaves, well written, apparently by the same hand as (f) and (¢) ; corrected.

(k) dvadagaha, on 16 leaves, corrected. `

(1) mahavrata, etc., called at the end: खकारन्नौ द्ध. on 17 leaves ; the numbers of the khandas are corrected so as to continue the numbering of (k); apparently written, together with (k), by the same hand that wrote (f), (¢), and (४) ; partly corrected.

(m) kathakasitra, on 8 leaves; same handwriting and paper as (€) and (h).

(n) uttara tatih, on 41 leaves, well written, but: containing a very corrupted tradition, just as B; happily the greater part of this MS. has been carefully corrected. The khanda-numbers have been partly effaced.

(0) dvaidhasitra, on 63 leaves, Samamtam (sic) 1825. Rather badly written.

(p) first karmanta prasna, on 23 leaves, presents several lacune.

(4) second and third karmanta pragnas, on 38 leaves; the second prasna has been carefully corrected; the third is very corrupted and full of lacuna.

(vr) Sulbasiitra, on 17 leaves.

(s) pravarasitra, on 7 leaves, written by the same hand as (e).

This valuable collection will be seen to contain a nearly com- plete Bandhayana Sitra. Missing are the soma-, pravargya-, aupanuvakya-, and prayascitta prasnas. On every part the number of the pragna (here called adhyaya) is written; some- times the number found in the original handwriting is corrected. This (secondary) numbering of Benares 115 agrees wholly with the numbering of the prasnas in B.

3. H, belonging to the Court and State Library at Munich, registered as: MS. Sanskrit Cod. 107 (No. 163 of the “Verzeich- niss’), This MS. contains in Devanagari writing: dargapir- namasa, adhina, the dasadhyayika, pasubandha, caturmasya, agnistoma, pravargya, cayana, vajapeya, the atirdtra aptoryima and ekadasini chapters, the kathakasitra, the sautrimani, the first two dvaidha prasnas, the karmantasitra, prayascitta, Sulbasiitra, and finally the dharmasitra. Some parts of this MS. are very badly written.

4 J, A copy of the MS, belonging to the Maharaja of Jammu

PREFACE. ix

and Kashmir, mentioned by M. A. Stein in his Catalogue of Sanskrit MSS. of His Highness the Maharaja of Jammu and Kashmir. ‘The original MS. is written in Devanagari, has 135 leaves, 11 lines per leaf, the line 37 akgaras; leaves 57-68 (the pasubandha) are wanting. This MS. contains the darsapurna- masa, Adhina, the dasadhyayika, caturmasya, agnistoma, and pravargya. Professor Hillebrandt of Breslau, for whom this copy was made, allowed me with the greatest generosity the use of this MS. At the end of the copy we find the following notice :—

संवत्‌ १९५२ Bw १८१० tursaq १८९९ माघश्यधिद शम्यां wate" पञ्चविंशे दिने Sapient रिल Ga साद्िनाचार्याज्ञय। तदाचधितकाश्नौरिक- पण्डितसदजभदरन जम्बूएरोयरघनाथमन्दिरस्य पुस्तकालयां तवति पुस्तकात्सु प्रदि चन्द्रपच्च ५१२७ Teyana बौडायनद्धचपुसतकमिदं wife मृरूपुखकसादण्येन यथाशक्रोत्यलम्‌

In the handwriting of Stein follow these lines: Jammu MS. No. 5127 abgeschrieben in Srinagar von Pandits Sahajabhatta und Narayanabhatta, zum zweiten Male collationirt von Pandit Gov- ind Kaul zu Lahore, 6-19 Febr. 1896. Das Original ist dem Papier und der Schrift nach zu urtheilen, etwa 150-200 Jahre alt. Schwer lesbare Stellen sind in der Abschrift durch eine Klam- mer bezeichnet. Abgesandt an Prof. Dr. A. Hillebrandt Breslau am 19. Februar 1896. _ (M.A. SrTern ).

. Although the MS. has been “corrected,” the secunda manus proved to have no value and the prima manus to give generally the better reading. |

5. T. ^. copy, in Grantha writing, apparently of the Tanjore MS., described by Burnell in his Classified Index of the Sanskrit MSS. in the Palace of Tanjore, page 18, No. 9147, leaves 180, written before 1700. For the use of this copy, too, I am greatly indebted to Professor Hillebrandt, for whom it was procured by Dr. Hultzsch, This MS. contains: darsapirnamisa, 84118718, the dasddhyadyika, pasubandha, caturmasya, pravargya with avantaradiksa and the agnistoma. On the whole, the text is preserved tolerably well in this MS., but the numbering of the khandas is wholly unreliable

6. F. The Fleet MS., belonging to the India Office Library, described by Eggeling in his Catalogue under No. 3186; the copy 18 modern and the tradition preserved in it is the least good of all the Baudhayana MSS., known to me. -)

7. 1.0. The pravargyaprasna only, given by No. 3009, 1. of the MSS. Collection of the India Office, cp. Eggeling, Catalogue, Part I, 49.

‘8.. P, The Paris MS. D 190. 11० Mr. Aug. Barth I am indebted for the following description of this MS.: ^“ 76 feuillets, 10 lignes par feuillet ; de 28 4 40 aksaras 4 la ligne; écriture assez. réguliére d’aspect, mais peu soignée pourtant, et assez difficile & lire parce- que les caractéres sont menus et tracés avec un gros calame ; j et

x PREFACE.

4, par exemple, sont rarement distingués et pa et ya ne le sont pas d’avantage ; l’anusvara se confond parfois avec l'e.—Des correc- tions faites, les unes dans Ja ligne, en surcharge, les autres a la marge, avec un crochet de renvoi, paraissent provenir en partie du scribe, mais sont dues le plus souvent 4 une autre main. Celle-ci, ou une troisiéme, a ajouté un grand nombre d’additions la ; Pen marge, en une écriture cursive et bacleé, trés difficile > déchiffrer. —Les mantras sont presque toujours accentués 4 ]’encre rouge. —Le texte est écrit, d’un bout 4 l’autre, sans alinéa, ni distinction en siitras, mais avec distinction de paragraphes plus longs, qui sont chiffrés. Ces 86168 de paragraphes chiffrés sont au nombre de quatre; mais & la fin de la premiére seulement se trouve 17170108 tion que la série correspond 4 un prasna.—Le feuillet recto est en

blanc, et porte le titre, d’une autre main que celle du scribe: भोधा- यनोयमग्रिष्टोमद् भिदं —This MS. contains the Somasitra, the first pragna divided into 32, the second into 20, the third into 8, the fourth into 14 khandas; the pravargya (without the avantaradiksa ) consists of 17 khandas and closes with सुदखमन्विष्क वा | To the

greatest kindness of Mr. Aug. Barth I owe a collation of some doubtful or otherwise interesting passages.

9. 86 11. No. 11 of the collection of Sanskrit texts belonging to the Government Sanskrit College at Benares (see p. 73 of the Sicipattra), containing on 19 leaves the dvadasaha, rajasiiya, and vajapeya; dated Sam. 1877, 8. 1742. :

10. Be 4. No4of the same collection; 10 leaves; containing the istikalpa, written by the same scribe who wrote Nos. 9 and 11 ; on the last leaf the sahasrabhojanavidhi is:added in the same writ- ing.

१1. Be 7. No 7 of the same collection (see Sicipattra, p. 71), gives on 34 leaves the uttara tatih, viz. the same portion of our Siitra as given by Bel andn. Well written, but preserving a very corrupted tradition. `

12. T. A copy from No 3796 belonging to the collection of Sanskrit MSS. at the Palace of Tanjore, containing the rajasiiya only.

13. T. A copy from No. 3798 belonging to the same collection containing the dvadasaha.

14. T. A copy from No. 359 belonging to the same collection, containing the pravarakhanda. These three copies have been pro- cured for me by Dr. Hultzsch.

15. Brl. No. xciii. of the Burnell collection preserved at the India Office in London. The pravarakhanda; cp. p. 35 of the Catalogue of a collection of Sanskrit MSS. by A. C. Burnell.

Other materials that have been used for the construction of parts of our text are :—

Bh. The vivarana of Bhavasvamin,

PREFACE. xi

, Keé. The prayogasara of Kesavasvamin. |

Say. The commentary of Saéyana on the darsapirnamasa.

Somapray. ‘The Baudhayanasomaprayoga by Rudradatta. (1.0. 1262. 3. A).

Madh. The 119 notations from Baudhéyana in Madhava’s com- mentary on the Taittiriya Samhita.

Mantramala. The collection of Mantras used at the agnistoma, 1. 0 No. 3009 (agnistomamantramala).

Srautapadartha. ‘I'he srautapadarthanirvacana by Nagegvara- Shastri Somana, printed at Benares Samvat 1944.

Although the number of complete MSS. used for this edition is rather small, this circumstance 18 counterbalanced to a certain degree by the fact, that all the MSS., which contain the text of this first volume, are wholly independent of each other. The independence of the various textual traditions contained in them shows itself particularly in the numbering of the khandas and even partly of the pragnas, which in none of the MSS. is the same throughout. This fact increases nota little the difficulty of giving the right numbering. The division in adhyayas, on the contrary, may be given with absolute security, at the hand of the Bhavasva- min Vivarana. ‘The discrepancy of the khanda numbering might perhaps be explained from the fact that this division is obviously of later times. Bhavasvaémin knows no division in khandas; at least he does not mention it, just as Rudradatta in his commentary on Apastamba does not reckon with kandikas, but only with patalas.

One of the greatest difficulties, if not the greatest of all, that presents itself to the Editor of the Baudhayana Kalpasitra, is the numbering and division of the prasnas. Even at the time of Bhavasvamin there existed more than one system of counting and dividing the prasnas containing the agnistoma ritual. Bhavasvamin mentions a threefold numbering. Firstly he divides the agnistoma portion into five prasnas, the first of which contains 10 adhydyas (comprising the agnistoma up to the prataranuvaka and closing with the words राजानं गोपायन्ति ) ; the second prasna comprises the pratahsavana (5 adhyayas); the third comprises the madhyandina savana (2 adhydyas); the fourth comprises the trtiya savana (also 2 adhy.); the fifth comprises the yajiapuccha (also 2 adhyayas). This number of five somapraégnas 18 also found in the Haug MS. Secondly, Bhavasvamin knows a continuous numbering, according to which the whole agnistoma consists of 21 adhydyas. This system of numbering is also met with in the Haug MS., which gives no division in adhyayas, but only in khandas, the numbers of the khandas being omitted towards the end, The third system of division known to Bhavasvaémin comprises two parts: (1) the first prasna containing 10 adhyayas; and (2) a prasna containing 11 adhyayas.

11 PREFACE.

Now, as all the MSS, give different divisions, most of them not giving even any prasna numbers, I had to choose that division which seemed to be most in accordance with the rest of the work. The difficulties mentioned above become still more complicated by the question, where the pravargya is to be put in. Bhavasvamin treats of it before the agnistoma and the Bombay and Tanjore MSS. place it before; other MSS. (J, F, P, and the Benares MS. No. 63, mentioned Sicipattra, page 70) give it after the agnistoma. As the analogy of the other Sutras and the contents of the pravargya section itself seem to poimt to placing this prasna after the soma prasnas, I have not followed in this respect the Vivarana and the Bombay and Tanjore MSS. Another consideration seems to stand for this arrangement ; there is more chance that the tradition of the pravargya section became mutilated, when it was put at the close of the agnistoma as it is actually found in most of our MSS., than when it was handed down at the beginning. As the cayana seems to be the 10th praégna, the vajapeya being the 11th (this mumber is given to the vajapeya in the Haug MS.), there is room left for only four 0187188 between the caturmasya and the cayana prasnas Now, if the pravargya section is to be taken as one of these, then the soma proper cannot have contained more than three prasnas. The division adopted by me agrees, as to the 2nd and 3rd soma prasna, with the order given by F and by Keésa- vasvamin in his prayogasara, although in his numbering (accord- ing to the MS. of the India Office Library, at least) there are slight inaccuracies. A short note, communicated to me by Mr. A. Venis, found at the end of the agnistoma MS. of the Benares Sanskrit College, gives as numbers of the pragnas (here called adhyayas) of the agnistoma portion, including the pravargya at the end, the numbers 6, 7, 8, 9, thus agreeing with the arrangement accepted by me. The separate pravargya MS. No. 50 of the same collection bears also the number 9. रै The collection of various readings in this edition does not aim at being complete. Wherever the comparison of the Vivarana and the evidence of corresponding passages make the reading evident, I omitted to give the varietas lectionum. The anunasika I put only before sibilants and before v and h, although the 2188; do not all agree in this respect. In accordance with the common use in the MSS., I omitted the visarga before the combination of sibilant with tenuis, although the MSS. are always consistent in this. The repetition of the words finishing an adhyaya and the anticipation of the words of the following khanda at the close of a khanda have not been taken into account, as these repetitions are only met with sporadically. |

As the text of the Baudhayana Sitra has been handed down in sandhi form, without any trace of division into sutras, I have not divided what the ancient Brahmans had united, and not followed the example of other editors of ritualistic texts. I only separated

PREFACE. xiii

the sentences, by placing a little stroke above the line, without being sure, however, to have given always the right interpunc- tion.

The first volume of this edition of Bandhayana is intended to comprise :—

1. The darsgaptirnamasa.

2. The adhana.

3. The dasadhyayika prasna.

4. The pasubandha.

5. The céturmasyas.

6. The agnistoma, with pravargya and avantaradiksa.

The second volume will, if the materials prove sufficient, contain the later pragnas from the cayana on, including the asvamedha. The materials for the cayana, vajapeya, and rajasiya are sufficient.

A. third volume would contain the so-called uttara tatih, per- haps the most interesting part of the whole Siitra. I hope to be able to obtain enough MSS. to publish this text.

A fourth volume would comprehend the dvaidha, karmanta, and prayascitta prasnas.

In course of time I hope also to be able to publish the grhya- stitra, for which I have collected already sufficient materials. Of the pravara khanda four copies are in my possession. The very useful and instructing Vivarana of Bhavasvamin [ also hope to edit, at the advice of Professor Hillebrandt of Breslau not, as I at first intended, in extracts, but the whole of it, as far as it is extant or accessible.

Whether the promises here given will be fulfilled, depends chiefly on the materials I can have access to. Therefore, if there are Huropean or Indian Scholars and Pandits, who might know of more MSS. containing text and commentary than those used by me, they will lay not only me, but also science under deep obligation by communicating to me what they know of them.

Finally, I have to express my thanks to the Trustees of the Libraries of the India Office and at Munich, who lent or caused Manuscripts to be lent to me, to Dr. Hultzsch, Government Epigra- phist at Bangalore, who kindly provided me with copies of some parts of the work, to Mr. Albin Venis, Principal of the Govern- ment Sanskrit College at Benares, who kindly permitted me the use of the most valuable Benares MSS., to Mr. Aug. Barth, who collated the MS. P, and above all to Professor Hillebrandt, who in the most generous way permitted me the use of the copies originally procured for him by Dr. Hultzsch and Dr. Stein.

Utrecut (Hotanp), Buys 04107878. 17; September, 1903.

7? FF

CORRIGENDA.

1 27

1, 14

बङ्कोरिति feataaaei> ait Br. प्रोष्य ° वद्दिश्प*

रष्व 1 8.0. Wy

= च्ञ 1 # ‘ea Thee +, शभ = ४. { a ' ~~ > $^ 9 <~ eo te, 4 .

3429

बोधायनयरीतसनम aR N

रर

्रामावस्येन वा पौणंमासेन वा इविषा यच्यमाणे भवति ' पुरस्तादेव इदविरातञ्चनमुपकन्पयत | एकान वा दाहेन वा quad 4 ब्राह्मणं भवति दध्नातनक्ति सेद्रलायात्नि- दोचो च्छषणमभ्यातनक्ति यज्ञस्य संतत्या दरति ` wend वा- fasta संप्र वा विन्ञायाप्नौननादधाति ' Thu काष्टानि गारेपत्ये ऽभ्याद धाति Taare चो ष्या इवनोये ' परि- समू दन्तयुपवसथस्य रूपं HIM त्रतोपेतस्य पर्णग्राखामा- च्छेति, प्राङ्नेदङ् वाचंयमो यच al. aaa ' सा या प्राचतौ वोदौचौ वा agqul बहशाखाप्रतिश्व्काया भवति तामा- feame ast लेति ' तया वत्सानपाकरोति बायव स्थोपायव सखेत्ययैषां are: प्रेरयति देवो वः सविता प्रापयतु श्रेष्ठतमाय कर्मण श्रायायष्वमघ्निया देवभागमूनेखतः पयश्वतोः प्रजा- वतौरनमौोवा Baa माव स्तेन ग्रत माघशध्सो we हेतिः परि वौ टणक्छिति yar अ्रक्सिग्गोपतौ स्यात बह्को रिति

Thus Kes. Say. DarSapirn. prayoga by #6प५(९8 ष्४ (MS. Tiibingen M.A. 1.317) and Prayoga Burnell No. 52 (Grantha MS.); comp. ateraat of the Dvaidha Sitra and Bh. ; qrarc: प्रमादर- पाठ इति केचित्‌ . Most MSS. read खादेति or wefa ; चाद्चति L.

2 बौधायनश्रोतस्ूचम्‌ | [१५।९१,२।]

यजमानम चते | ऽता शखामयेष्णदवनौयं wate yaar दवारा प्रपाद्य जघनेन गाहंपत्यमग्चिष्ठे ऽनस्यत्तराध वान्यगार^- aizefa यजमानस्य ` पशन्पाहौति तु यदि संनयति ` यद्य वै संनयति afe: प्रतिपदेव भवति ॥१॥ प्रथमः॥ ay जघनेन गादपत्यं तिष्ठन्नसिदं arg’ aren देवस्य लला सवितुः प्रसवे sfaataimat पूष्णो ware मादद इत्यादायाभिमन्लयतेः are चोषद सौति ` गापत्ये प्रतितपति प्रत्युष्ट रचः प्रत्युष्टा अरातय दति चिरस्या-

इवनोयमभिप्रेति प्रेयमगा द्धिषष्ण afer ` मनुना छता :

qua वितष्टा a ॒श्रावदन्ति कवयः पुरस्तादेवेभ्यो जुष्ट- faals बदरासद इति वेदिं परत्यवेचते ' ऽथ तां दिशमेति aq वर्हिर्वद्छन्ब्रन्यते ' दर्भस्तम्बं परिग्हाति यावन्तमलं प्रस्तराय मन्यते देवानां परिषूतमसोत्ययेनमूष्वेसुन्माटि वषे- ठद्धमसोत्य सिदेनो पयच्छति देवबरहिंमां aragr faa aq ते राष्यासमित्या च्छिनत्याच्छेत्ता ते मा रिषभित्याच्छेद- नान्यभिग्टप्रति देववददिः -गतवरशं विरोहति ' सदखवर्शा वि वयः; रुदधेमेत्यात्मानं प्रत्यभिश्ठश्रते win एवेन wa लनोति* ' wat प्रस्तरं निदधाति एथिव्याः dow पाहौति '

९. Thus HT Say, Kes. ; वाग्न्यामार ° the other MSS. x Thus H Say. (sec. m.), the other MSS. qu

चिः om. Be TF Say.; comp. III. 5..

@ Thus Be BTH ; लुनाति ध्‌ ए.

Lo

[१५।२, | बौ धायनश्रौत त्रम्‌ | ड्‌

ष्णौ मत ऊध्यमयुजो सुष्टौन्लनोति, Wat पञ्च वा सप्त वा नव वेकाद्श्र वा यावतो वालं मन्यते ' ऽय fawafeay UW रुवापसलेरावेष्टयत्यदित्ये राद्ञासौति ` तद्दौत्तौनायं निधाय ' तसन्‌ प्रसतरमभिसंभरति सुसंश्ता ला संभरामौति ' dasa , संनहनमिति | यन्धि करोति पूषा ते यन्धि यश्रालिति ' a ते माखादिति पदयाप््राञ्चसुपम्‌ दल्य॑येनदुय- ea’ Ke त्वा Tega दति | शोषंननयिनिधत्ते qeutay. दरा मौ े्युवन्तरिचमव्विो त्येत्योत्तरेए are पत्यमनधः - सादयति देवंगममसोति | तदुपरौव निदधाति यच श॒श मन्यते ' aut परिभोजनोयानि waitfa | सरुदा- च्छन्नं पिदभ्य श्राच्छिनत्यय तयैव facafeay we छलेक विश तिद एरुमिष् संनद्यति यत्छष्णो रूपं कला प्रावि- We AIA ततस्लाजेक aaa संभरामि Gea fa वेदं करोति Tey पएकामस्य मूतकायेमन्नाद्यकामस्य fas

९५ तेजस्कामस्योध्वै ग्र खगेकामस्य ' वेदिं करोति प्राग॒त्तरात्परि-

fag ke ig | ग्राहाद थापराहे पिण्डपिटयन्तेन चरति faata: | Saag mre पर्णानि प्रच्छिदयागरेण गाडंपत्यं निव- a e e पत्ययेनामधस्तात्परिवास्य जघनेन गादेपत्यं॒स्थविमदुपवेषाय निदघाव्ययास्याः प्रादे शमा प्रमाय दभनाङोः . प्रवेष् ata

१९ Thus Be BTH; waite JF. ९२ Thus Be BTH ; निदधाति JF.

Thus BH Say,; waagqe THI Be.

8 नौ धायनश्रौतद्चम्‌ | [ria]

टृच्छाखापविञं करोति चिदरत्यलागे द्भ द्यान्‌ प्रादे संमितः | an पविचं पोढतमं पयो ea करोतु त्यय साय ea ऽद्िद्दो् उन्तरंण गादेपत्यं णानि सस्तोयं तेषु चतुष्टय avetzafa दोहनं ufaay सांनाय्यतपन्यौ स्थाल्या वित्ययेनान्यद्धिः* staf शन्धध्वं दैव्याय कर्मे देवयज्याया दति चिरथ जघनेन गादेपत्यसुपविश्यो पवेषेणो- दौचो ऽङ्गारान्निषूहति मातरिश्वनो eat ऽसौति | तेष सानाय्यतपनौ धिश्रयति dive एयिव्यस्षि विश्वधाया श्रमि परमेण ura दृ्दख मा हारिति' तस्यां प्रा्तौनाय प्राखापविच्र निदधाति वदनां पविचमसि शतधार वश्ूनां पविच्रममि मदखधार मिति ' तदन्वारभ्य वाचंयम आस्ते | ऽय गा ॒श्रायतोः प्रतौचत एता च्राचरन्ति मधुमदुदानाः प्रजा- वतौर्यंग्सो विश्वरूपाः बङ्ौभेवन्तौरुपजायमाना इह Tal रमयतु गाव दति asx दति वा यरि महन्द्रयाजौ भवल्यैयादोपद्षटां मे प्रब्रूत दिन्युपटष्टां प्रादौद्यमानामतु- मन्यते इत स्तोको Bat zal sa wed नाकाय खाहा द्यावाष्टयिवौग्यामित्यंय पुरस्तात्रत्यगानयन्तं पृच्छति कामधु दृत्यमूमितौतरः प्रत्याह ¦ तामनुमन्त्रयते खा विश्वा- युरिति ` दितोयमानयन्तं एच्छति कामधुच द्त्यमूमित्येवेतरः

धि,

९४

| ~ # प्रत्याह ' तामनुमन्त्रयते सा विश्वव्यचा दति | ठतो यमानयन्तं ९०

os

Thus Be TJ Say. Madb.; अयेनान्‌ BFH.

[१। ३, ।] बौधायनोतदचम्‌ |

a

एच्छति कामधु veqfaaaat: sare ` तामनुमन्त्यते खा विश्वकर्मेति fae दुग्धासु वाचं fread ax दुग्धौ- नराय देवेभ्यो दव्यमाप्यायतां पुनः। वत्सेभ्यो aaa: पुनर्देाहाय कन्यतामिति महेन्द्रायेति वा यदि महेन्धयाजौ भवति ' विष््ष्टवागनन्वारभ्य ठरष्णे मुत्तरा दो दयिता | दो दने ऽप श्रानोय संच्तालनमानयति सं्च्यष्व्टतावरौरूर्मिण्णी- मधुमत्तमा AR WAG सातय दत्यधेनन्तघोदगदयाख् Wat war’ तिरः पवि दध्रातनक्रिं सोमेन लातनच्रौन्राय anfa महेन्रायेति वा यदि महेन््रयाजौ भवति | यावता मृच्छंयिययन्द्न्यते तावदा नयत्य निहो चोच्छेषणएमभ्यातनक्रि यज्ञस्य संततिरसि यज्ञस्य at संततिमनुसंतनोमौोत्ययेनद्‌दन्वता कंश्सेन वा चमसेन वापिद्‌घात्यदस्तमसि विष्णवे त्वा यन्ना- यापिद धाम्यदहम्‌ श्रद्धिररिक्रन wea याः gat: परिशेरत दति ' तदुपरौव निदधाति यच शुक्तं मन्यते विष्णो vay

९५ रचसखेत्येतस्मिन्काले दर्भैः प्रातदांडाय वत्सानपाकरोति

र्‌

aw ३॥ TNA |

sy प्रातङ्केते ऽग्निदोचे दस्तौ dant HAT वां देवेभ्यः शकेयमिति ` नक्तं परिस्तौणां एवेते ऽग्रयो भवन्ति ' यदु वा ्रपरिस्तौ्णां भवन्या हवेनौ यमेवा पुरस्तात्यरिस्तणात्यथ efauat ऽय पश्चाद योत्तरत | एवमेवान्वादायंपचनं परि-

१९ Thus TIH; wWfaaear BF, शंतिङ्ल्वा Be.

बौ धायनश्रौतद्चम्‌ | [ei ai]

सणाल्येवं गाहैपत्यमेया्रेण wea दणानि सोयं ay दन्दं न्यञ्चि यज्ञायुधानि स्सादयति az कपालानि चाग्निहोजदव्णौ एप छृष्णा जिनं शम्यां चोलूखलं भुखल दृषदं चोपलां. ag चोपरश्तं सवं yat प्राभ्रिज्हरणं चेडापाचं Aad fastest प्रणो ताप्रणयनं चाच्यस्थालं वेदं दारूपा ata वेदपरिवासनं ष्टं Gag चान्ादायेस्थालौं. मदन्तो च. यानि चान्यानि ware aaata इन्द avaig ब्रह्माणं दविएत sua | षष्ठया स्तृणाति संततां गाेपल्यादादवनो यादयन्नस्य संततिरसि यज्ञस्य ar daa सुणणमि संतत्यै ला यज्ञस्य सतृणामोत्थैय बरदिंषः पविते कुरते Wem: समे श्रपरतिच्छिन्नाये अनखच्छिन्ने दमौ प्राण- पानौ यज्ञस्याङ्गानि सवेश: श्राप्याययन्तौ संचरतां पविते eames car श्रद्धिरलमाष्टिं पत्रि खो Ima} स्थो यज्ञिये स्यो वायुपूते at fawtaqar yt स्थो यज्ञस पवने र्ययोन्तरेए गादपत्यसुपविश्च कसं वा चमसं वा प्रणीताप्रणयनं याचति ` तस्मिरस्तिरः . पवित्रमप श्रानय- ननाह ब्रह्मन्नपः प्रणेष्यामि यजमान वाचं यच्छेति | प्र्धतः समं प्राणे्धारयमाणो ऽविषिन्वन्दवोत्तरेष्ण दवनोयं दष सादयिला दर्भैः प्रच्छाद्य | [पविमादाथ)]' प्रदचिणएमादटत्य

Re

magigaten चिणेनाभ्निदोजहवणौः. सव्येन ge वेषाय

om. Be BT Say. `

[१। ४, ५। | बोधायन श्रौत द्वम्‌

Le

लेति ' गादेपत्ये प्रतितपति प्रतयुषट£ रचः प्रत्युष्टा श्ररातय दति fata’ जघनेन गादेपत्यमञ्निष्टमनो भवति ` तस्योत्तरं धुरमभिष्टश्रति धूरभि ya धूर्वन्तं धवं तं यो ऽस्ान्यृवेति तं धवे यं वय wala दत्यनो ऽभिमन््रयते त्वं देवानामसि afaaa पपरितम जष्टतमं afean देवहतममहतमसि हविर्धानं दृश्दष मा रिति yi

श्रय विष्णोः क्रमो ऽसौति ददिणएमचपालिं क्रमिल्राभ्वा- aq प्रडगे शयं निदधाति ' शर्य खच सतृचि ufaa ' श्रय पुरोडाशौ याग्परते faqa ar wor प्रे मा, भेर्मा संविक्था माला fexfaufaae वातायेति eu वा fay ne ar निरस्यत्ययाप sq दशहोतारं व्याख्याय दविनिवं- प्यामौ ति य॒जमानमामग्त्य पविचवत्याच्ि्ठोजदवष््रा निवपति aq 4 नानो wafa® जघनेन गादेपत्य a निदधाति स्फ्योपरि पातरौ पाद्यं पुरोडा प्रो यानावपत्यय पूर्वाधं aay अभिग्टग्रति | धूरसि ua धवेन्त wa a at satan fa a wid वयं yale देवानामसि afar पग्रितमं जुष्टतमं वह्कितमं देव्रह्तममदूतमसि हविधानं इदस मा कारि- त्यय पुरोडाशौ यान्मरते मिचस्य ला waar Fe मा भेर्मा संविक्या मा ला दिशसिषभित्युर्‌ वातायेति at वा किश्शार्‌ वा निरस्यत्ययाप उपस्युश्य दग्रहोतार व्याख्याय

इविनिवंश्थामौति यजमानमामन्त्य पविचवत्या निहो चवण्ठा

from. Be T 885. निधायव}. भवत्यथ BH.

नौ धायनश्रौतसूचम्‌ | [१।५, ।|

faquart निष॑पेति यजमानो ऽनुजानात्यय निवपति ` देवस्य त्वा सवितुः प्रसवे statist gut ean जष्टं निर्वपामोति fata यजुषा ` सङृनतष्णौमेतामेव प्रतिपदं कत्वान्नोषोमाभ्यामिति पौणेमास्यामिन्द्राय वेग्टधायेति वचेन्रा- ग्रिभ्याभिल्यमावास्यायामसनयत इनद्रायेति सनयतो महेन्द्रा येति वा यदि महेनद्रयाजौ waaay निरप्रानभिग्टश्तोदं देवानाभितौदसु नः सहेति ये ऽतिशिष्टा भवन्ति | स्फात्यै लला नारात्या इत्ययादवनौ यमौचते सुवरभिविख्येषं -वेश्वानरं ज्यो तिरित्यय ग्दानन्वौचते दृ८दन्तां दुर्या चावाष्टयिब्धो- रित्य॑यैनानादएयोपो ्तिष्त्यवयुन्नरि मच्च वयेत्योत्तरेण गा- देपत्यमु पाद यल्यदित्यास्लो पसे सादयामौति ` गारंपत्यममि- मन्तयते प्रे way ` रचखेति ` चतुथः अथेतस्याजेव खचि. तिरः waaay arate चौना- anat पविचाभ्यां .रिरुत्युनाति देवो वः, सवितोत्युनालच्छि- दरेण पपिचेण वसोः gae रभ्मिभिरिति पच्छो ` ऽयेना उन््रहयन्नपो न्तिषटत्यापो देवोरयेपुवो wyatt ऽग्र इमं यनं नयताग्रे यज्ञपतिं धत्त युभ्रानिन्रो ऽटेणौत Tages safe Haws aaa दत्य द्धिरेवापः . मोचति प्रोकिता प्रोचिता सेति fata पुरोडाश्रयान्प्रोचति देवस्य ला सवितुः परसवे

Be J insert before स्फात्यै the words: तानावपति, तानावपत्येकौ -

करोति; BHT and Say. omit these words, comp. Sayana’s remark :

अस्य मन्त्रस्य विनियोगो ऽचानृक्तो ऽपि अावपनाथे दवे धोक्तकभे णि ,,, गम्यते

‘aura बौधायनश्रौतसचम्‌ | é

ऽथिनोर्बाङ्गभ्यां yout wanataya at जष्टं प्रोक्ताम्यद्नौषो- माभ्याममु्रा aga दति यथादेवतं चिरुत्तानानि पाचाणि छया प्रोचति wana cara कर्मणे देवयज्याया दति चिरतिशिष्टाः प्रोच्चणो निधाय | रष्ण 1जिनमवधृनो ्टृध्वेयौव-

4 रत्तो यर सु दङ्ाइृत्यावधूतः Tat ऽवधूता श्ररातच दरति जिरयनत्युर-

qe

१४

Ro

स्तात्रतौ चौनयौवसुत्तरलोमोपस्तणात्यदित्यास्बगसि प्रति ला ufeat बेलिति | त्जिन्नृलूखलम्यहत्ययिषवणएमसि areal प्रति atfzenqafafa | afaa पुरोडाौ यानावपल््नेस्तनू- रसि वाचो विसजैनं देववौोतये ला ग्हामौति ' सुसलमव- दधात्यद्धिरसि वानस्पत्यः ददं देवेभ्यो दव्य सुशमि शभिन्ेत्यय हविष्वुतमाहृयति हविष्ठुदेहि ₹विष्ठृदेौति fat | [उचैः समादन्तवा दति च] श्रय दृषदुपले टषारवे- ute: समाहन्तोषमावदोजेमावद्‌ ` द्युमददत वयः संघातं जेगत्थवहत्यो तुषान्‌ छवोत्तरतः शएषैसुपयच्छति वषटृद्धमसोति | afaa एुरोडाभौयानुदपति प्रति at ateg वेचित्य॑योदङ्‌ पर्यात्य परापुनाति पराप्तः Te: पराप्ता अरातय दति सव्येन तुषानुपदत्येमां दिशं निरस्यति रचां भागो ऽसौ- ae उपस्यश्च विविनक्ति वायुवौ विविनक्िति ` ora तण्डुलान्‌ प्रस्कन्दयति देवो वः सविता हिरण्यपाणिः प्रति- neta प्रयच्छन्नाह चिष्यारूगे कवे चिष्फलोरतान्मे

om. Be FJT Say.

१० बौ धायनखौतद्‌चम्‌ | [rid,e]

्र्रतादिति ' विष्फलौ रतान्‌ wsfemetfmaaraat यो न्यङ्गो safraa Taal भागधेयमापस्तत्रवहतादित इति तण्डुलप्रचालनमन्तव दि निनयल्यृत्करदेशरं वं तस्मिन्‌ कालं madre घेनू यल्युदगमेए asa | नाचातनक्ति VE पञ्चमः |

श्रय प्रोक्तेषु चिष्लोहृतेषु तथेव ष्णा जिनमवधूनोलयू- ्ययीवसुदङ्दृव्यावभूतः< रचो ऽवधूता श्ररातय दति faca- नत्पुरस्तामतो चौ नयोवमुत्तरलो मो पस्तृणत्य दिल्यास्व गसि प्रति ला एयिवौ वेलिति ` तस्मिनुदौततौनङम्बा शम्यां निदधाति दिव स्कम्भनिरसि प्रति लादिव्यास्लन्बेचिति | तसां प्राचौं दृषद्‌ मध्यदति धिषणासि पवेत्या प्रति ला दिव खम्भनिवे- चिति दृषद्युपलामध्यहति धिषणासि पावेतेयो प्रति ला पवे- ति्वैलिति तस्यां युरोडाश्नोयानधिवपति देवस्य at सवित प्रसवे ऽख्िनोर्बाह्गभ्यां gut हस्ताभ्यामग्नये जष्टमधिवपाभ्यग्नो- garage aga इति ययादेवतम^चिवदते, धान्य- मसि fuate देवाजिलदि यज्ञं धिनुहि यज्ञपतिं धिनुहि मां यज्ञनियमिति पिद्टषति प्राणाय ल्ापानाय at व्यानाय afa बाह चअन्ववेचते दोर्घामनु प्रसितिमायषे धामिति छष्णाजिने पिष्टानि म्रस्कन्दयति देवो वः खविता दिरण्ष-

१९ यथादरैवत० most MSS.

Thus HB and Saéyana, who comments: afyarq जपति ; afy- weal T, अखधिवपते J, अधिवपतेऽभिखश्य जपति Be Kes. ; ufawa जपति 1.

[419,51] बौ धायनश्रौतद्धचम्‌ | ११

Ro

१४

पाणिः प्रतिगरहालिति ` दविःपेष्ये प्रयच्छन्ञाहासंवपन्ती faverafa कुरुतादिति | पिश्षन्ति, पुरोडाभौयां ननि चर- व्यान्दधति ' यदि चर्‌ aftaaafa प्रागधिवेपनाच्चरपुरो- डाग्नौयान्िभजेरन्‌ 9 षष्ठः

श्रयेतानि कपालानि प्र्तालितानि जघनेन गादंपल्य- मुपसादयत्य्॑टौ दङिएत एकार गोत्तरतो | ऽय जघनेन गाई- पत्यमुपविश्य ष्टिमादत्ते ष्टिरसि ag यच्छेति | गारंपत्य- मभिमन््रयते sum ऽभिमामादं जोति | निक्रब्याद्‌ सेधेति दचिणाङ्गारं निरसखत्ययान्यमावर्तयत्या देवयजं वहेति | तं द्किरेषां कपालानां मध्यमेनाभ्यपदधाति पुवमसि एरिर दृः दायुदुःह प्रजां ELE सजातानस्मै यजमानाय पय्‌ Sal gizafuadata निदंग्ध «wet निर्दग्धा श्ररातय दत्य॑य पूर्वध्येसुपदधाति धचेमस्यन्तरिचं eye प्राणं syed Exe सजातानसौ यजमानाय पयुंहेत्यथापराध्यसुपदधाति धरुणमसि दिवं दृद WeVe ओतं qe सजातानस् यजमानाय wees दचिणाध्यैसुपदधाति धर्मासि दिशो qe योनिं eve प्रजां eve सजातानस्मै यजमानाय पर्यहेत्यथ yaquiuqueurfa चित सख प्रजामस्मै रयिम amar यजमानाय हेत्ययापरमेवमेव ` उत्तरतः

Thus only Bh., Say., Ke’ ; T ftafa, the other MSS. पिप/षति Thus H Say. ; wae F; we J; wa Be BT.

१२ बौधायन ख्रौतद्धचम्‌ | [१।८, ea]

` = A avas उपदधाति दित सय प्रजामस्मं रयिमस्मे सजातानस्म 0 | = > -= e यजमानाय पयूहेत्ययनान्यङ्गार्‌रधिवासयति ख्गणामङ्गिरसां तपसा तथयध्वभिव्ययैनानि योगेन युनक्ति यानि घम कपा- लान्युपचिन्वन्ति वेधसः GUANA व्रत इन्द्रवायू BHI ~ | भित्येवमेवोत्तराशि कपालान्युपद घात्यभौन्धते कपालान्युपेन्धते चरुस्यासोमध्यस्यन्ति, श्रपणानि ' तपन्ति पिष्टसंयवनोया | रापः Woy सप्तमः AMA गाहेपत्यसुपविश्च वाचयमस्तिरः पविचं पाश्या छव्णाजिनात्पिष्टानि संवपति देवस्य ar सवितुः प्रसवे

ऽश्धिनो्वाङ्धभ्यां gut दस्ताभ्यामप्रये जुष्ट सवपाग्यप्नोषोमाभ्वा- ve

aqui aga दति यथादेवतमय परिकर्भिंणमाहाहर।प आनयेत्याहरति WANT प्रणोताभ्यः स्वेणणोपदत्य वेदेनोप- यम्य पाणिं वान्तर्धायैवं मदन्तौभ्वस्ता उभयौरानोवमानाः प्रतिमन््यते समापो शद्धिरग्मत समोषघयो रसेन ay रेवतौजैगतौभिमेधुमतौ मेधुमतौ भिः खज्वध्वमिल्य॑यानुपरि- ब्लावयत्यज्यः परि प्रजाता समद्भिः एच्यष्वमिति | संयौति जनयल्ये ला संयौमौति | संयुत्य बुद्याभिष्टग्रल्मये ला्नोषो- माभ्यामसुश्ना aga दति यथादेवतं | पिण्डं करोति मखस्य शिरो ऽसोति ' तं दकिरेषां कपालानां ््यद्याङ्गारा स्ते व्वधिष्टणक्रि घर्मो ऽसि विश्वायुरिति प्रथवद्टुर प्रथखोर्‌ ते

ee

Thus Be J Say. The other MSS. more or less corrupt.

१९४

Ro

[+ €,१५०।] बोधायनश्रौतद्धतच्म्‌ | १३

यज्ञपतिः प्रथतामिति ' तं त्वन्तं कृर्मप्रकार करोति | सर्वणि कपालान्यभिप्रययतति ब्राह्मणम्‌ We |

श्रय तिरः पविचमाच्यस्थाच्या माज्यं निवपति att पयो ऽस्योषधोना६ रसस्तस्य ते ऽच्तौयमाणस्य निवेपामि देवयज्याया दत्यथोत्तरतो भख्ममिश्रानङ्गारानिूद्य तेष्वधि- श्रयत्येवमेवोत्तर पुरोडाग्मधिषएटणएक्य waaay दध्यय पाच्या- मप mata द्चिणस्य पुरोडाग्रस्य ad ग्राहयति त्वचं mela ad welafa चिरयोत्तरस्याय wafy करोत्यन्त- रित रचो ऽन्तरिता अरातय दति fata efad पुरो- ९० डाश्र अ्रपयति देवस्त्वा सविता श्रपयतु वर्षिष्ठे अधि नाके sfa@ तनुवं माति धागिति | गादेपत्यमभिमन््रयते गर दव्य: रचखेतयेवमेवोत्तरं पुरोडाश श्रपयत्यथ दिं पुरोडाश भस्मनाभिवास्य वेदेनाभिवासयति सं ब्रह्मण aE सं ब्रह्मणा vata चिर॑योत्तरमविद दन्त, श्रपयतेति वाचं विष्टजते ' Sarasa गाडंपत्यादङ्गारेणाभितप इा- mate satan faeq लेखासु निनयत्येकताय खादा faara दखादा विताय खाहेत्यय वेदमादत्ते ऽयं वेदः एथिवोमनविन्दहुा wat wet गङ्करेषु सख विन्दत यजमानाय लोकमच्छिद्रं यज्ञं श्वरिकर्मां करोलिति' वेदेन ९* वेदिं fa: dafe वेदेन वेदिं विविदुः एयिवौ सा ana

-

si

x

The visarga omitted by Be BTF, written by JH.

९४ बौधायनखरौतदचम्‌ | [१।१०, ari |

घ्रयित्री पायिवानि। गभे बिभति भुवनेष्वन्तस्ततो यज्ञो जायते विश्वदानिरिति ॥१०॥ अष्टमः I

श्रथ जघनेन वद्यं तिष्ठन्स्फ्यमादत्त देवस्य ला सवितुः परसवे ऽश्िनोर्बाङ्भ्यां पूष्णो हस्ताभ्यामादद दत्यादायाभि- मन्यत इन्द्रस्य वाङ्गरसि दचिणः agaufs: VACA saad afer aviafa’ ` वायरसि तिग्मतेजाः शतश्ष्िरसि वानस्पत्यो दिषतो वध ` इत्ययान्तययुदौ चोनायं बहिंनिदधाति पथिद्य वासि aa यजमानाय भवेति तस्मि waa प्रहरति ofufa देवयजन्योषध्यास्ते मूलं मा दिप.सिष मित्यपहतो ऽररः

sfuer इत्यादत्ते ' व्रजं गच्छ गोस्थानमिति दरति ' वेदिं ९.

्त्यत्ेचते वेतु ते द्यौरिति ` इतोत्करे निवपति बधान देव सवितः परमस्यां परावति uta wnat safe यं वयं दिश्रस्तमतो मा मोगिति ' दितौयं प्रहरति एथिवि देवयजन्योषध्यास्ते मूलं मा ददि६सिषभित्यपदतो sce vita

देवयजन्या इत्यादत्ते | asi गच्छ गोखानमिति हरति ' वेदिं १५

्त्यवेते वर्षतु ते द्यौ रिति ' इलोत्करे निवपति बधान देष सवितः परमस्यां परावति wea पायो sarefe यं वयं दिश्रस्तमतो मा मौगिति ' तोयं प्रहरति एथिवि दव- यजन्योषध्यास्ते मूलं मा दिसिषमित्यपदतो sxe: प्रथिव्या श्रदेवयजन TSA ` व्रजं गच्छ गोस्यानमिति हरति ' वेदिं

Thus BJT Say., sania F, सस्ति 18011. ; ससश्यति Be.

[१।११ |] बोधायनच्रौतद्धवम्‌,। १५

=

१०

Ro

प्रत्यवेचते aq ते द्यौरिति ' eaten निवपति बधान देव सवितः परमस्यां परावति waa asat ऽसखमान्दष्टि+यं वयं द्विश्नस्तमतो मा मौगररम्ते दिवं मा सकानित्यतरानु- वतेयति, aut चतुर्थ हरति सह बदंषौय पूर्वं परिग्राहं ufezerfa वसवस््वा परिग्टहनन्तु गायत्रेण कन्दसेति afawat axe परिग्न्तु चेष्ुभेन इन्दसेति पञ्चादादि- are परिग्यहन्तु जागतेन छन्दसेत्युत्तरतो ` ऽथ करणं जपतमां नराः कृणत वेदिमेत्य वसुमतो रद्रवतो मादित्य वतौ वक्मन्दिवो नाभा एथिवया यथायं यजमानो रिब्ये- दित्यय प्राचो waa वेदिमुद्धन्ति देवस्य सवितुः स्वे कर्म॑ aufa वेधस दत्यया्नो धमान दितस्ति्रेति | ततस्ि- ua दरति ' यदाप्नोपरस्तिदहेरत्यथ Weare ब्रद्मनुत्तर परिग्राहं परिग्रहौव्यामोति | प्रत gut परिग्राहं ` परि- गहात्यतमसोति eur खतसदनमसोति पञ्चादृतमौरसौ- द्यु्तरतो ' ऽथ waa’ waa वेदिं योयुप्यते धा श्रि खधा swat चासि vet चासि. पुरा क्रूरस्य विष्धपो विरण्णिन्नुदादाय एथि्वो जोरदानुयमिरयन्चन्रमसि खधा- fact Dum saga यजन्त caste. तिर्व॑ञ्च TAY Mal संप्रैषमाह प्रोचणोरासादयेश्यावरिंरुपसादय

ख्वं सच्च dafg oly षनद्याज्येनोदे होत्याइरन्येताः

अचानुवतेते' 1 ; T omits these two words. Thus HBT Say. Madh., प्राचो FU.

९६ बौ धायन्रौतरूचम्‌ [१।९११ १२ |

Matic ` चिं स्नाध्वयस्ता, wy उपनिनौोय eae AZARAE eri निन्ति यो मा दा मनसा यश्च Fy, Ara यो ब्रह्मणा. कर्मण fe देवाः। चः श्रतेन इदयेने- wat aaxagu facfearifa ` स्तौ vere GI प्रचालयत्युपसादयन्तेतदि mated चिएमि्सुत्तरं बिः WN ११॥ नवमः

wat: aa समादत्ते दचिरेन ad जुहपश्टतौ स्येन gat. प्राशिचदरणं वेदपरिदासनानौति | गाहेपत्ये प्रतितपति HEY रचः प्रत्युष्टा श्ररातयो ऽगररव्तेजिष्ठेन तेजसा निष्ट- gaara खव संमाष्टि गोष्ठं मा निगडे वाजिनं ला सपलसाह संमाऽ्मौति | चिरन्तरतस्ठिर्बाद्यतस्तिरेवंर मूले- fey dane: wae प्रतितप्योत्रयच्छत्यय जद संमाष्टि वाचं प्राणं मा faded वाजिनः ला agaqarely संमाऽर्मति | तयैव संग्टज्याद्धिः ava प्रतित्योत्मयच्छत्य- योपश्त ware we ats मा निष्टेचं वाजिनीं ar सपन्नसारो dasatfa | ava संग्टज्याङ्धिः ave प्रति- तथोत्मयच्छय॑य yay dare प्रजां योनिं मा नि्ेचं वाजिनौ चा सपन्नषादो darsatfa | तथेव संग्टज्याद्धिः dun प्रतितप्योग्मयच्छत्यय प्रा शिचहरण darfs रूपं वणे

Le

९५

पष्एभ्यो मा निगटचं वाजिनं ला सपना संमाऽ्मोति ' ९०

wade JF Say., seat: ताः Be, weqe ता HBT. Thus BJ Say.; रव HFT Be. दे Here and further on the MSS. have eww and oC

[yard] बौधायन श्रौतद्धचम्‌ १९७

तथैव स्टज्याद्धिः wvena प्रतितप्ोत्रयच्छत्ययेतानि शूकं माजेनान्यद्धिः ave areca ऽनुप्रहरति दिवः शिन्यमवततं प्रयिव्याः ककुभि: fad तेन वय सदस्तवह्प्रन सपनन नाशयामसि खाहेत्ययायेणोत्करं दणानि सस्तौयं तेषु खचः साद चिलाचैतां पनौमन्तरेण वेद्युत्करौ प्रपाद्य जघनेने दकिणेन गादपत्यमुदोचोसुपवेश्य योक्तंण संनह्यत्याशासाना सोमनसं प्रजा सौभाग्यं तनुमग्नरनुत्रता MAT HAE सुरताय कमिति (saat वाचयति युक्तं क्रियाता snail: कामे युज्याता इति ]९ ! saat तिरः पवित्रमप श्राचामयति पय-

९० खतो रोषधयः पयखदौरुधां पयः Bat पयसो यत्पयस्तेन

९४.

मामिन्र सख्जेत्ययेनां mea समिध श्राधापयत्यग्न व्रतपते ad fuera तच्छकेयं तन्मे राश्ता Ser वायो व्रतपत श्रादित्य व्रतपते ब्रतानां Aaya aad चरि- ग्यामि तच्छकेयं aa राध्यता aay जघनेन गादेपत्य- मुपसोदति gimme वय सुपननौरुपसेदिम ai सपन्दम्भनमदब्धासो श्रदाभ्यम्‌ इन्द्राणोवाविघवा गया- समदितिरिव स्पुचा। अस्थूरि ला गादहेपत्योपनिषरे सुप्रजास्वाय मम Gat: शचृदणो ऽथो मे दुदिता विराट्‌ | उताइमस्ि संजया wea श्लोकं उत्तम दति ' [raat

The passage enclosed in brackets is only found in BF; Sayana remarks about it: अच सुरताय कमित्यस्यानन्तर युक्तं oo UMA इत्यस्यापि पत्न्या वाचने ब्राद्धणएप्रमाणकम्‌ |

3

१८ बोधायनश्रौतदचम्‌ | [१९।९१२)।]

वाचयत्य॒ने sfafea भौवाता दति च] swat गारेपत्य- मो चयत्यग्रे Wea उप मा यख देवानां पनौरुप मा eaq ufa vay ते लोको नमस्ते aq मामा डि रित्ययेना माज्यमवेच्तयति महोनां पयो ऽस्योषधौना८ रसो ऽदन्धन ल्वा चचृषावेक्ते सुप्रजास्लायेत्ययेनद्गा पत्ये ऽधिश्रयति तेजो ऽसोति ' समिधमुपयत्य प्राडः हरति तेजो ऽनु प्र ोत्य॑येन- दावने ऽधिश्रयत्य्निसते तेजो मा विनैदित्यत्रेता समिधं मध्यत ` श्राहवनोयस्याभ्यादधाति [खादेति] ' श्रयैनदयेण mat: wale efamd aq निधाय यजमानमाज्य- aigafa निमोल्यावेचेतेतिर त्राह्मणएम॑येनद्ययाइतं प्रति- पर्यादत्योत्तरार्ध" वेधे निधायाघ्वयैरवेचते ्रजिंह्णासि qa- Sarat धान्नेधान्ने देवेभ्यो aan भवेत्य॑यैनददौकीना- ग्राभ्यां पवित्राभ्यां पुनराहारं चिर्त्पुनाति शएक्रमसि च्योति- रसि तेजो sas प्रोचणरत्युनाति देवो a: सवितोत्पुना-

१०

afezu पवित्रेण वसोः सूर्यस्य रभ्षिभिरिति पच्छः ' ९५

meaty पविते अरवधायादत्ते दविणेन ad सव्येन ज॒

The sentence enclosed in brackets is found in EJ Be and B (here however without wat वाचयति), omitted by TH Say., cp. Sayana’s remark: qurfy ऊनेतिरिक्तं धौयाता cara जपः पववतृभरमाणएक

गोपाल | Be TB Say. om. Thus only H Say. ; the other MSS., are here corrupt. प्रति om. Be BJ, read by TFH Say., Madh.

| ६।

१४

g ©

५२,१३।] =, बौधायन श्नौतद्धचम्‌ १९

वेदे प्रतिष्ठाय तस्यां ग्हौते शकर त्वा WHat धानरेधान्न देवेभ्यो यज॒षेयजषे ग्टहामौत्येतेन यजषा चतुग दोतं ग्टहौला सण्टश्योत्रयच्डत्ययोपग्ति wit ata ज्योतिषि Wau देवेभ्यो यजुषेयजुषे ग्ट मौत्येतेन यजषाष्टग्टदोतं ग्टहौला wast geezer: कनौोय आज्यं गद्धोते ' awa सं्टश्योत्रयच्छत्यय परुवायां wit sfeerfefe धाक्ेधानन देवेभ्यो यज्‌षेयजषे गहामौत्येतेन यजषा चतुग्टहोतं गटहौ- लाभिपूयं तथेव सं्टश्योत्रयच्छति १२॥ दशमः Beaty सखवां जघनेन. वेद्ये निधाय प्रोचणोरुन्महयन्नपो ्ति्ठत्यापो aga श्रयेगवो ऽय इमं यज्ञं aaa यज्ञपतिं un युश्रानिन्द्रो इदृणणोत उचद्वधं यूयभिन्द्रमदृणोष्व qaqa दृत्यं द्विरेवापः stefa प्रोकिता | रोचिता सखेति चिरे free प्रोक्तति कृष्णो ऽस्या खरेष्ठो प्रये. ला खाहेति' वेदिं प्रोचति वेदिरसि बिष ला खाहेति ` वरः प्रोक्ति बहिरसि Grae खाडेत्यादरन्ये- तदददिरन्तरेण प्रणो ताखादवनोयं ' तदन्तदरदि पुरो यग्थ्या- खाद्य प्रोचति दिवे वेत्यया्न्तरिचाय लेति मध्यानि एयियये वेतिः मूलानि“ we खचा पुरस्ता त्यश्च यन्धि परयुच्याति- शिष्टाः परोच्चणोर्निनयति दचिणाये ओ्रोणेरोत्तराये ओणेः खधा fae aia बददिषद्यय ऊजां एथिर्वो गच्छतेत्यद्‌ हा

manta बदहिंविंखस्य पुरस्तात्प्रस्तर. zetfa विष्णो

3९016 सड TBH Be insert खथ ततः ; not found in JF Say.

२० बोधायनश्रौतदखवम्‌ Renton

सपो saifa | तसिन्यविचे ्रपिष्जति यजमाने प्राणापानौ दधामौति वा ait वा' तं यजमानाय वा aye वा प्रयच्छत्य॑येतानि बरिःसंनहनान्यायातयति चिणायै sa रोत्तरादरसादथ दचिएे वेद्यन्ते afeyfey स्तणाति देव- afeeuiaed ला wufa awe देवेभ्य इति तां बहलां quar’ चिदतमनतिदृश्रः" स्तणात्यंय प्रसतर- पाणिः sefaea परिघोन्परिदधाति गन्धां ऽसि विश्वा- वसुर्विश्वसमारौषतो यजमानस्य परिधिरिड ifea दति मध्यममिन््रस्य बाह्रसि दचिण यजमानस्य परिधिरिड ईडित दति दचिणं भिचादरुणौ लोत्तरतः परिधत्त yaa wat यजमानस्य परिधिरिड ईडित द्रत्युत्तरमथ eau पुर स्तात्परिदधाति दखयस्वा पुरस्तात्पात्‌ कस्याश्िदमिशस्ा इत्यध समिधावादधाति वोतिहोच ला कवे gay खमि- agg दन्तमध्वर दति चिणं द्वष्णोमुन्तरामभ्याधाया- न्तवेद्यदौचोनाग्े विष्टतो far सादयति विशो aa दूति ' विष्त्योः प्रस्तरं वसुना सद्राणमादित्याना सदसि सदेति ' प्रस्तरे se जहरसि एताचौ नाख्रा प्रियेण ara faa सदसि सौ देत्यत्तराञुपण्च तसुपष्छद सि एताचौ नान्ना भियेए नाना भिये सदसि सौदेत्य॑त्तरां पवां yarfa

८9

५.

R e

ताचौ arat प्रियेण नान्ना fra सदसि सीदेत्यथ ae सन्ना श्रमिग्टश्रत्येता श्रषदनसुृतस्य लोके ता विष्णो पाहि

Thus HJF Kes., 887. ; अनतिदृश्य BT Be.

[१५।१३, १४। बौधायनश्रौतदच्रम्‌ | २१

Re

१४

Ro

तौरा ula: vue रसो मोत्कमौोदिति ' denatereafa

पाहि यज्ञं पाहि यज्ञपतिं पाहि मां यज्ञनियमित्ययः faufa ॒वेव्णवानि धामानि सखव प्राजापत्यानौव्यान्या- न्यभिमन्त्यते १३ एकादशः

amen दकिएनाच्यग्यालो waar स्येन grat वेद मित्येतत्समादाय प्रदिणमादटत्य म्रत्यङ्ाद्रत्य जघनेन mega wat ses स्योनं ते सदनं करोमि wae धारया सुशेवं कल्पयामि तस्िनसौदाग्टते प्रतितिष्ठ त्रीहौणां मेघ सुमनस्यमान wae टष्टिमादाय efauwa ` पुरोडाशस्याङ्गगारानपोहतो दम सेनाया waite सुखमपोहामोत्ययेनं विद श्यति खयं atfafante महत दन्दियायेति' वेदेन विरजसं ङतराभिघारयत्याप्यायतां CAR निर ब्रिडेवयालुमन्यताम्‌ | CASS AWS Get ता वसुविदं पशनां तेजसाग्रये जष्टमभिघारयामोति ` यदेवत्यो वा भवल्ययेनसुद्वाखयति प्ररत उत्ति जनिता मतौनामि- aria सुसंतपेचत्याद्धः wweyane गोपा दतयुपरिष्टादभ्य- ज्धाघस्तादुपानक्ति यस्त eat wy प्रविष्टस्तमडनचचेत्येव- मेवोत्तरं पुरोडाग्रमुद्धासयत्यथ प्रटतमय cue alae श्रलकरोति यस्त Mat way प्रविष्टो देवानां विष्ठामनु यो fare) श्रात््मवानधोम waa war देवान्गच्छ सुवर्विन्द यजमानाय मह्यमिति ' प्रत्यज्य कपालान्यु दासय-

कक शि मोक

अथ 00. Be JF Say.

२२ बौधायन श्रौतद्धचम्‌ [१।१९४,१५ |

यजमानस्य गोपौ यायेति ATW AY’ खुवमाच्यस प्रयि लान्तरेण. पुरोडाश्राववदधात्यथेनानिः , संपरिग्टद्यान्तवे्या- सादयति aya: सुव रित्येताभि्यादतौ भि्भध्यतः. पुरोडाशा- वासादयति दक्तिएतः श्टतसुत्तरतो दध्ययैन\ सखवमयेए au पर्याइत्य षिणिन se प्रस्तरे सादयति स्योनो मे सौद सुषदः प्रथिव्यां प्रथयि प्रजया पड्भिः gat लोके दिवि He प्रथियामन्तरिचे ऽदसुत्तरो यासमधरे agar ceed यथा इतर - प्रतिपर्यादत्य धरवायामवद धात्युषभो ऽसि watt ठताचोना खलुः frau ara प्रिये सदसि सोदेति ' १४ दाद्‌शः

श्रथे्मातमिधमाद दान WET समिध्यमानायानुबरुहौ- त्यय ` यर होतुरभिजानाति प्र at वाजा श्रभिद्यव दति तत्मयमामभ्यादधाति ' प्रणवेप्रएवे -ऽभ्याद घात्यय aa ₹ोतु- रभिजानाति समिद्धो aq श्राङ्तेति तदन्ततो ऽभ्यादधाति परि समिध frre यत्र होतुरभिजानाल्याजुहोतादुवस्य- तेति तदेतेन" वेदेन विरादवनौयमुपवाजयत्यनृक्तासु सामि- aay भ्रुवाज्यात्खवेणो पत्य वेदेनोपयम्य प्राजापत्यं ति्यञ्च-

Lo

१-१ tay all MSS., also Prayoga Burnell, Kes. the second time

and Sayana. Thus Be HT Say. (sc. <aty fa) ; अयेतानि J, waa ए, Thus Be JF; व्येनमथा Bj अयेनद्यथा TH. | तदेतेनैव Be J Say. (sec. m.)

[xt

=

१०

१४

१५ | बोधायनश्रौतदच्रम्‌ | 28

माघारमाचारयति प्रजापतये खादेति मनसाथ , सप्रेष- माहाग्नौदग्नौरस्तिस्तिः मंखङत्ययेष श्राप्नौभ्र cadena m उपसंग्टद्य ` परिधौन्संमाण्टिं faawa facfeura Rana बिरादवनोयसुपवाजयत्यग्ने वाजजिदाजं वाग्ने सरिव्यन्तं वाजं Fed वाजिनं . वाजजितं वाजजित्यायै संमाञ्गयप्निमन्नादमन्नाद्यायेत्ययायेण swt प्राञ्चमश्जलिं करोति भुवनमसि fae यष्टरिदं नम ramen दविणेन ss weufrer इयति देवयज्याया दरति सव्येनोपण्टतमुपग्टदडि देवसवा सविता यति देवयज्याया रति ' सथेनात्याक्रामञ्जपत्यद्ाविष्ण्‌ मा वामवक्रमिषं विजि- eat Al al संताप्तं लोकं मे लोकतो ङृणतमिति ` स्यानं quae विष्णो स्यानमसौत्यन्वारभ्रे यजमाने मध्ये परिधौ सशसपश्टेजमाघार माघारयतिर संततं प्राञ्चमगवच्छि- न्दन्नित इन्द्रौ श्रहृणोदीर्याणि समारभ्योध्वी watt दिवि- quaga ant यज्ञपतेरिन्रावानसखाडेति ' wear दति सुचसुद् हत्यया खस्शेयम्सुचावुदङत्याक्रामन्नपति पाडि माग्ने दुश्चरितादा मा सुचरिते भजेति ' ser धरुवा समनक्ति मखस्य fad ऽसि सं ज्योतिषा च्योतिरङ्कामिति fata यथायतनः८ Bet सादयिला wat प्रहृोत ` उत्कर दशर

१९ कल्ययति F Be Madh, the other MSS., also Say. have the

Atmanepadam. '

Thus BH; awa Be TJ Kes., vam F.

२४ बौधायनश्रौतदवम्‌ | [१।९१५, eet]

संनहना नि स्प उपसंगहय VERA ऽनुप्चिव्य्य॑था्रावयत्यो sure ओरौ षडभनिदेवो होता देवान्यचदिदाःशिकितान्म- नुष्वद्वरतवदमुवदसुवड् द्यएवदेह वच्द्राद्यणणः wa यज्ञस्य fant इत्यसौ मानुष दति दोतर्नाम ॒ग्टहात्युपोत्याय होता विमुच्चति | विमुक्तो ऽध्वयुरुपविश्रति ` प्रसवमाकाङ्क- ara १५॥ चयोद्‌शः ` ` श्रय यच होत्रभिजानाति दटतवतोमध्वरयो खचमास्यस्वेति तन्नुहपम्धताव(दायात्याक्रम्याश्रायादइ समिधो यजेति ' वप्त जुदोति यज यजेति ' चतुथे यच्छन्नरधमौपण्टतस्याज्यस्यर जहाः समानयते पञ्च प्रयाजानिष्टोदङ्त्याक्रम्य सखावेएानुपूर्व <“ हवीर्यभिघारथति भ्रवा्ेवाये ऽथ दकिणं पुरोडाश्रमथ भरवा- मथोत्तरं पुरोडाग्रमय श्रटतमथ दध्यप्डतमन्ततो ST चतर ATHY STA ACT ऽनुनररौत्यत्याक्रम्या्राय्ा हां यजञेति' वषत उत्तरा धपूर्वाधं प्रतिसुखं प्रवा ह्गग्जुदोत्य यो दङ्त्याक्रम्य चत्र एवाज्यस्य Welt श्राह सोमायानुत्रहौत्य॑तयाकरम्या- आगाह सोमं यज्ञेति auga दक्िणा्धपूरवाधै प्रतिमुखं प्रवाग्जहोत्ययोपस्तोयं दचिणस्य पुरोडाशस्य पूर्वार्धादवद्य- न्नादाम्रये ऽतु्रहौत्ययेनसुपतिष्ठते मा Hat संविक्था मा ला

x)

Thus J Say. ; नुपञ्ि° Be BF; नपि H . T omits नू ‘alto-

gether.

x Instead of we awe J has: खाववच्टु ५.९ WI AWE (as

Bhar. Apast. and Hir.) Thus BH Say. ; श्यौ पण्टतमाच्यं F ; यौोपण्टतमाच्यश्य Be J. aya all the MSS. and Say, except T, which has “पूव ~

Le

$=

\

xs

१६, १७ 1] बौधायमश्रौतसचम्‌ | २५

दिश्टसिषं मा ते तेजो ऽपक्रमो दिल्ययैनमभिशटश्रति भरतमुद्ध- रेमनुषिञ्चावदानानि ते प्रत्यवदास्यामि नमस्त we ar मा fevatfcfa ' पूर्वार्धादवदायापरार्धादवद्यत्यभिघारयति प्रत्य- af यद्‌ वदनानि ते 4वद्यन्िलोमाकाषेमात्मनः। श्राज्येन ्रत्यनञ्ज्येनत्तत्त प्यायतां पुनरित्यत्याक्रम्याञ्राव्याहान्रिं यजेति, vag जरोत्य॑य चतुर MGS गरहान श्रा प्रजापतय द््युपा- AINA AAAI प्रजापतिमित्युपाशट यजेतयुचै- sage जुोत्ययोयस्तौधौत्तरस्य पुरोडा ग्रष्यापरार्धाद वदयन्ना- हाग्नोषोमाम्यामिति पोणंमास्यामिन्राय वेग्डधायेति चनद्रा्ि- भयामित्यमावास्यायामसंनयत इन्द्रायेति संनयतो महन्द्रायेति वा यदि मडेन्रयाजौ भवति ' १६॥

समान उपस्थानः ' समानो ऽभिमभ्रेनो ' ऽपरार्धादवदाय ूर्ार्धादवचत्यंभिघारयति ¦ समानः प्रत्यञ्जनो ` ऽत्याक्रम्या्रा- areata aafa' ange जुहोत्यथ परलयं दिः पुरोडाश स्यावध्न्नादनद्रायानुन्न होति मदन्धायति वा यदि महेन्रयानौ भवति | दिः पुरोडाशस्यावद्यति fe: mae दिरघ्रौ ` ऽभि- घारयति ` प्रत्यनतवत्याक्रम्याभ्राव्याहेन्रं यजेति महेन्रमिति वा यदि महेद्रयाजो भवति ' age जुदोत्ययो पस्तोयं दति- णस्य पुरोडागशसयोत्तरार्धादवयन्नादाप्रये खिष्टर्ते ऽतुनरूदोति | सकृद चिणस्य पुरोडा शस्योत्तराधांदवद्यति सहृद्रुवाच्यात्सषटदुत्त- TE युरोडाशस्य wae सहृदभो ` दिरभिघारयति | ्रत्यनश॑वत्ते favata Bau पावणणौ होमौ जुदोत्युषभं वाजिनं

4

२६ नौधायन श्रौतम्‌ | (rir, १८ |

वयं quad यजाम नो रोहत सुवोये रायस्पोष सदखिणम्‌ प्राणाय सुराधसे Ware खाति daar स्याम॑मावास्या सुभगा सुगेवा घेनुरिव wa श्राायमाना | सा नो ateary aatay रायस्योषः सह खिणम्‌ श्रपानाय सुराधसे ऽमावास्यायै VISA AAS aA Ag AAAs! FAY faved यज्ञेति ' वषहूत॒ उत्तरार्धपूर्वाधं sfaera gat ्राहृतोजेदहोत्यंबेतन्धेचणमाइवनोये <नुप्रहरत्ययनत्छ:खावेणा- भिज्ञरोत्ययोदङत्याक्रम्य जह्णामप श्रानोय संच्ालनमन्तःपरिधि निनयति वैश्वानरे दविरिदं जुहोमि सादखमुत्सः शतधारमे- aq t नः पितरं पितामहं प्रपितामइः सुव लोके गच्छत पिन्वमानः सधा नम इति ' निणिच्य ed निष्टणाद्धिः ax fuer बदिःपरियि निनयती मः समुद्रः शतधारमुत्सं aay मानं भुवनस्य Wa! एतं दु हानामदितिं saree मा Fear: परमे व्यो मन्नित्यचेतदौ प्डतमाज्यः ww एव जुह्णा समान- यति ऽथ यथायतनः edt साद विला पराशिचमवद्ति दकि- णस्य पुरोडाग्रस्योत्तराधाद्यवमाचमज्यायो यवमाचादावययाधात्ल- त्यतामिदम्‌। मा equa यज्ञस्य ney खिष्टमिद दवि- रित्ययेनतखवदष्डनाभिघायै जघनेन प्रणीताः साद्यिलाद्धिः सृवदण्डः सर्ण्यावद धाति, ' १७॥ चतुद शः

श्रथ कसं वा चमसं वेडो पवनं या चति' तमन्तर्वेदि निधाय

Re

afaquata दचिणएस्य पुरोडाशस्य चिणर्धामररुज्धावद-

Thus BH Say., सस्य JFT Be.

|

y=

Yo

९४.

१८, १९ | नै धायनश्रौतद्चम्‌ २७

धाति मनुना दृष्टं रतपदो मिचावरूणसमोरिताम्‌ दचि- एार्धादसंभिन्दन्नवद्याम्येकतोमुखामिति ' दितौयनवदानानि संभिद्यावदधात्य॑य\ दचिणस्येव पुरोडाग्रस् पूर्वार्धात्‌ aye वा चतुरङ्गुलं वाच्येन gia सतर््णाग्रेण भुवां यजमानभागं निदधाति ' दप्रैवाज्यादव्द्यति दिरूत्तरस्य पुरोडाशस्य द्विः wae दिदेभ्ो ` ऽभिघारयत्य॑य होति ङ्ुलावनक्ति foie wafer! चतुर वान्तरेडामवदत्युपसतुा ति ' चिरादधात्भि- घारयति? ` समन्वारभन्ते aly यजमान ब्रह्मा TTY शाय यत्र होतुरभिजानाति दैव्या wa उपहृता उपहता मनुख्ा इति तद्‌ चिणं पुरोडाशं चतुर्धां रला बदिषदं करो- ay aa होतुरभिजानात्युपह्नतो ऽयं यजमान दति afe यजमानो होतारम चमाणो वायुं मनसा ध्यायेदिल्युपहताया- मिडायामप्नौध श्रादधाति षडवन्तसु पस्तणा त्याद्धात्यभिघारय- लयुपलणत्यादधात्यभिघारयति ` प्राश्नन्ति ` माजेयन्ते ऽया बरह्मणे ` प्राशितं परिदरेति' परि प्राशि; हरन्दन्वपो st वेदेन ब्रह्मभागम॑यान्वा हाये याच्य दासयन्येतदधविर- च्छिष्टम्‌ ` १८ पञ्चदशः

अथ समरेषमाह ब्रह्मन्‌ प्र्यास्यामः समिधमाधायाघ्रोदन्ोन्‌ सृतृत्स्ठङौति ' प्रसूतो ary समिधं मध्यत श्रादवनौ-

संभिद्ेवावद्‌० Séy.; अथ 0. प. . e Thus Be BH Say., the other MSS. are more or less corrupt. Thus H Say.; aefaw TIF; acraxfad 7; qu दधिकं Be.

ac नौधायनश्रोतस्वम्‌ | | ९।१९ | ]

धस्याभ्यादधात्य॑येष wat रस्फयेरेवेश्संनदनेः परिधोन्‌ संमा टं waaay सरद चिणध्ये सरुदुत्तराध्यैः' सरद - हवनोयसुपवाजयत्यग्ने वाजजिद्ाजं aa award वाजं जिगिवासं वाजिनं वाजजितं वाजजित्याये संमाऽ््येभिमन्ना- दमन्ना्ायेत्यचेतानोश्रसंन हनान्यद्धिः BATA’ ऽनुप्रह- रति यो उतानामधिपतौ रद्रस्तन्तिचरो दषा पशनस्माक

मा दि्टसोरेतदस्त॒ तं तव Seay जहपश्तावादायात्या- क्रम्याश्रावयाइ देवान्यजेति aged जदोति यज यजेति चोन्‌ प्रतौचो ऽनयाजान्यजति प्राचान्ततः संभिनत्ययो ङत्या- रम्य ययायतनः सुतौ सादयिला asada Bt बृहति ° वाजस्य मा प्रसवेनोद्वाभेणोदगभोदिति ' दकिरेन ज्दुद्गङा- त्यया सपन्ना इन्द्रो मे निय्ामेणधरा अकरिति स्येनो- awd fromagn निग्राभं ब्रह्म देवा अरवोदधन्निति पाचों Ieee’ waft मे falar व्यस्यता- भिति प्रतो चतौसुपशछतं sagefa ' माच्या परिधौननक्ति वस wea मध्यमं wee चिणमादित्येभ्यस्वे्य॒त्तर मथो- पग्टतमद्धिः AUN ययायतनः aut साद्यिला wa भ्रस्त- Taam रिहाणा इति जु्वामयाणि faery वय sepia मध्यानि प्रजां योनिं मा निर्गतमिति yarat मूलान्यय प्रसत-

7D

४.

Thus Say., संस्पृश्य or savy MSS.

Thus Be T Say.; {दत्य ° HJ Kes.; in BF this whole passage is wanting.

Instead of प्राच्या (thus TF Be Say.) the other MSS. have S131 |

[१५।९९ | बो धायनश्रौतदचम्‌ | ब्म

=

Yo

१४

Thus ( वियौति ) Be JF Say. Madh., गूहति B,afa H, ऊति 7.

tree प्रच्छिद्य जङ्वामवदधात्य॑याश्रावयत्यो ख्रावयास्तु ओ्रोष- डिषिता देयादहोतारो भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय क्ता Aelia तसुपरौव प्राञ्चं प्रहरति नात्ययं प्रदरति पुरस्तामत्यस्यति प्रतिश्टणाति fray \वियौ्यष्वसुद्यौ- त्याष्यायन्तामाप श्रोषधयो मरुतां एषतय दिवं गच्छ ततो नो ठष्टिनेरयेत्यया्नोधमोचते ओौोदिति' aareraty: संवद खेत्यगानननौ दित्या दाध्वयैरगननित्यााद्नौप्रः ' आवयेत्याहा- ष्वः ' श्रौषडत्यादाग्नौप्र ददं ब्रहोत्याहाभ्वयुर नुप्रहरेत्यादा- ait! ऽनुप्रहरति ' खगा दैव्या दोदन्यः खस्तर्मातुषेभ्यः शंयो- ्रहोत्ययोपोत्यायाहवनोयमसु पतिष्ठत ॒श्रायुष्या we ऽसटायुमं पादि चचुष्या ag ऽभि चच पारोत्ययेमामभि्टग्रति yar सौति' मध्यमं परिधिमनुप्रहरति यं परिधिं पयेधत्टा शप्र देव पणिभिर्वीयमाणः तं a एतमनु जोषं भरामि नेदेष az- पचेतयाता दत्ययेतरावुपसमस्यति यज्ञस्य पाथ उप समितमि- त्ययैनान्सार्खावेणाभिजहोति ` जङ्कासुपष्टत स्प्रखावयति avant स्येषा ददन्तः प्रस्तरेष्ठा बदहिंषदश्च देवा cai वाचमभि fag wun श्रासद्यासिम्बदिंषि माद यष्व खाडे- त्यय प्रद्िणमाटत्य प्रत्यङादरत्य धृरि et विमुशचत्यग्ररवाम- पन्नग्टदस्य सदसि सादयामि सुम्नाय सुन्निनौ ga मा धत्तं धरि wat पातमिति यद्यु वै नानो भव्युत्कर wat स्प विसुच्च्येतेनैव मन्त्रेण ' १९ षोडशः

a

३० वौ धायनखौतरवम्‌ | reared]

श्रयादत्ते efaunerely सुवा; सव्येन Te होत्र वेदं प्रदाय ` प्रदकिणमात्य मरत्यञ्चावाद्रवतो ' दचिणेनाध्वय- गादहपत्यं परिक्रामव्यन्नरेण होता ' तौ जघनेन गादैपत्यं पञचा- त्ाञ्चावपविशतो दकिण variant दोता घाध्वयुरव॑द सुप- गतं कला चतुर श्राज्यस्य Wels BE सोमायेत्यपानुन्- रोत्यचेराआ्आव्यादइ Rafa यजेत्यच्ववेषदट्रते जुदोति चतुर एवाज्यस्य ग्टह्ञान WE वष्र TAIT नुच दोत्यु्ेरा- श्राया लष्टारमिल्युपा६शट यजेदयुचैवेषह्ते जुहोति ' चतुर एवाज्यस्य wera श्राह देवानां पनोभ्य दत्यपाशशतब्रदो- gauss देवानां पनौरित्युपाश्ए यजेत्यचैवेषद्ूते परििते देवानां पन्नोजुदोत्यय चतुर एवाज्यस्य wera AMAT गटहपतय दत्यपाशनतुन्रोत्य॒चराश्राव्याहाचिं ` गद पतिमिन्यपा८शए यजेत्यद्चवषटूत उत्तराधेपूर्वाधे sfaera पर्वा asa होतारमुपातोत्य दोतुदिरङ्गलावनक्ति जिन्रेए भचयिला ' waseery’ संपादयत्याज्यसयैव ' समन्वा- रभेते श्र्वयं्चैव wal चापह्तायामिडायामध्नौध श्रादधाति षडवत्तं ' प्राप्नौतो aaa’) चरथ खचि चतुखुहोतं wel- algae: पर्याटत्यान्वाहायैपचने प्रा यिन्त जुदोव्युल्खले सुखले

Yo

१९४.

Thus BT Say., the other MSS. omit रव; Be throughout

चतुराच्यस्य |

Thus B Be JH Kes. Say. (pr. m.); चतुरदस्तेऽ TF ; चतु देस्त्ये°

Say. sec. m. दे Corrected; माजयेतेय Be JFHT; माजेयतेय ए. . ,.

|१।२०, २९१ ।| बौधायनखौवदचम्‌ | ३१

यच्च शप श्राशिश्चेष दृषदि छृष्णाजिने यत्कपाले श्रवप्रषो

विप्रषः संयजामि विश्वे देवा दविरिदं जुषन्ताम्‌ यज्ञे या

विप्रषः सन्ति बह्नोरम्नौ ताः सर्वाः fer सहता जुदोमि

खादत्यपर wud waar एवेश्प्र्र्ना-

न्यभ्याधाय फंलोकरणानोय फलोकरणहोमं | neta ऽदग्वायो smaaat पादि माद्य दिवः पाडि प्रसिल्ये पाहि

दुरिच्ये पाड दुर्नये पादि दुश्चरितादविषं नः पितुं wa

सुषदा यो नि खाहत्ययेतेनैव ययेतमेत्य [वेदे यजमानं

वाचयति वेदो ऽसि वित्तिरभसोत्यान्तादनुवाकस्य ] ete वेदं प्रदाय vat’ विष्यतोमं विब्धामि वरूणस्य पाशं gana

सविता सुकेतः धातुश्च योनौ सुरतस्य लोके स्योनं मे

सदह पत्या AVIAN ATA योक्रमञ्जलावाधायोदपाचमानयति

समायुषा सं प्रजया WAH वचसा पुनः। सं पन्नो ware

गच्छे समात्मा तनुवा waaay सुखं विष्टे acy ते

सरखति गोष्वश्वेषु यन्मधु तेन मे वाजिनोवति सुखमडःधि

सर स्तौ त्यपो निनयत्यवश्टयस्यैव रूपं छवो न्तष्ठतोति ब्राह्मणम्‌ ! ₹२०॥ | saat तयैव तिरः पविचमप श्राचामयति पयखतीरोष-

[

fe

Ba

The words enclosed in brackets found only in BH; om. Be JFT Say.

x Sdyana has पल्लो and defends this reading, but knows also the reading Tay’ |

om. J Be; aud B.

a uw

82 बौ धाधनश्रौतद्चम्‌ [१५।२९।|

धयः पयसखदौ रधां पयः अरां पयसो यत्पयस्तेन मामिन्द्र स\जेत्य॑येनां गादपत्ये समिध च्राघापयत्य्ने व्रतपते ्रतम- चारिषं तदश्रकं aa ऽराधि खाहा वायो aaa श्रादित्य व्रतपते त्रतानां ब्रतपते व्रतमचारिषं agua aa ऽराधि खा- हेत्य॑य यथाप्रपन्नं निक्रामयत्ययः प्राङेत्य भ्रुवामाप्याययत्यापया- यरता. भुवा तेन यज्ञेयज्ञ प्रति देवयद्यः। रर्याया ऊधो ऽदिष्या उपस्थ उरुधारा ष्थिवो यज्ञे अ्रसिन्नित्ययाज्यसयाल्याः सुवेणो पघातं प्रायश्चित्तानि जुदोत्याञ्नावितमत्या्रावितं वषड तमत्यनृक्तं यज्ञे। श्रतिरिक्तं saat यच्च Sa यज्ञः पवांणि परतिरनेति कल्पयन्‌! खादाङताहतिरेत्‌ देवान्तखा इत्यथ यज्ञ- स्द्धोजुदोतोषटे्यः साहा वषडनिष्टेभ्यः |rer भेषजं दुरिचछे

खादा निष्कृत्यै GET Steel खाहा दैवोभ्यस्तनुभ्यः खाहा `

खद्धो खाहा VIS] GET सव॑सष्टद्धी GE शः BET भुवः QTE सुवः AST Aya: सुवः Qs मे वरूण तक्ता यामिलं at an ea नो aq त्वमग्न श्रयास्ययासन्मनसा- हितः | श्रयासन्दव्यमूदहिषे ऽया नो धेहि भेषज arerarara ऽस्यनभिशस्तो ख॒ सत्यमित्वमया safe) waar मनसा टतो saat इव्यमूद्िपे ऽया ` नो धेडि भेषज खाद्ा यदसन्‌ कमेष्यन्तर गाम AAA: कमतो वा श्रनयाहत्या तच्छमयामि

7

ai ठण्यन्तु देवा श्राटषन्तां एतेन TE यदस्य RAAT <त्य- ९०

TF insert तयैव. R निष्कमत्यय Be Say.; क्रमयत्यथ J.

{९।२९॥ | वौधायनख्रौतद्धत्रम्‌ | ददः

रोरिचं यद्ध नयूनभिद्यकरम्‌ ्रग्रिष्टत्‌ खिष्टरृदिदान्सवं fasy सुह्तं करोतु मे , श्रग्रये खिष्टकते सुडतडत शआ्राह- तौनां कामाना समधयितरे खाहा | प्रजापते त्वदेतान्यन्यो विश्वा जातानि परि ता aaa | यत्कामास्ते जङमस्तन्नो Wy वय स्याम पतयो रयौणण खाहेत्यय afeat wary संप्रलप्य ध्रुवाया समनक्ति समङ्गां बर्हद विषा eda समा- दित्ये्वखुभिः सं मरद्धिः खभिन्दरेए विश्च भि्दवेभिरङ् भित्य- येनदादवनौये नुप्रहरति दिव्यं नभो गच्छतु यत्खाहेत्ययो- पोत्थाय कििणेन पदा वेदिमवक्रम्य९ ध्रुवया समिषटयजजुडाति १० देवा गातुविदो गतु विक्लवा गातुमित मनसस्यत दमं नो देव. देवेषु यज्ञः खाद्य वाचि aren वाते धाः खाडत्यदूहति खचं ' निनयति प्रणीता ' उपोत्याय यजमानो द्‌ चिरेन पदा विष्णक्रमान्करमते ' संतिष्ठत आमावाखं वा पौमाखं वा हविः ' ॥२१॥ सप्तदशः |

इति प्रथमः प्रश्नः

अतिक्रम्य Be H, अाक्रम्य T. om. JB; at om. both times Be.

२४ बौ धायनश्रौतद्चम्‌ rail

श्रथो पव्याहरणं ' विज्ञायते क्रलादौ क्रतुकामं कामयौत यज्ञाङ्गादौ यज्ञाङ्गकामभिति प्ा्नुलान्दरभान्सःस्तीये तेषु meet यजमान उपविश्च जपति a पुरस्तात्रखवन्युपरि- छएटात्वतश्च याः al रभ्िपविच्राभिः श्रद्धां यज्ञमारभे देवा गातुविदो गातु यज्ञाय विन्दत | मनसस्पतिना देवेन वाताद्यज्ञः प्रयुज्यतामिति श्रद्ध एदिर सत्येन ला हृयामोत्या- Re वेदनं Ata ला कामाय ला wad ला पुरो दसे। agate जौवसे श्राकूतिमस्यावसे काममस्य wae | दरनद्रस्य युञ्जते धियः च्राकूतिं देवों मनसः पुरो दधे यज्ञस्य माता सुदा मे ag यदिच्छामि मनसा सकामो विदेय- wage निविष्टमिति ' मनसा चिः संकल्ययते faeg: | सव॑- कामो Sara दत्यन्याधेये ` खभगेकामो दपूणमा साभ्या aq दति देपूणेमासयोः' ख्गकामश्चातुर्मासयच्य दति चातुर्मास्येषु | खगंकामः पशना यच दति aga! quae: सोसेन यच्छ इति सोमे खभकामो ऽगनिं Fa दत्यभ्रिचये | SA दर्गणे वा यथाकामो यत्कामो वा यजते' aa खध्यतां तन्मे सष्टध्यतां तन्मे संपद्यतां काम <aufasi’ प्रति- वचनं तत्त ष्यतां तत्ते सण्टध्यतां तत्ते संपद्यतां काम cat तयेति प्रतिवचनम्‌ ' |

“Yo

१९४

Thus Be JF Kes.; कामयेत BT ; H corrupt. After दूति B has चद्ामाद्हयते .

Thus HBT; र्दोति JF; zefe इति Be.

8 Thus BHT, wu ऋविजां the other MSS.

[२।२। | वौ धायनश्पौतद्धचम्‌ | ३५

aad

+

श्रथलिंजो\ देवयजनं याचते ' staat देवयजनं मे SH त्यष्वयु मादित्यो देवो देवो sea ¦ ते देवयजनं दद्‌ाविन्यां तयेति प्रतिवचनं ' ब्रद्मन्देवयजनं मे Zefa ब्रह्माणं ' चन्रमा देवो देवो ब्रह्मा ते देवयजनं ददावित्यों तयेति प्रति- वचनं ` Wagar मे देहौति होतारमभि्दैवो दैवो होता ते देवयजनं cafaai तयेति प्रतिवचनसुद्गातर्दवयजनं मे दे दोत्युद्गातारं ' पन्यो देवो दैव उद्गाता ते देवयजनं ददालित्यीं तयेति प्रतिदचन ' सदस्य देवयजनं मे देरीति सदस्यमाकाशो देवो दैवः सदस्यः ते देवयजनं ददालित्यीं तयेति प्रतिवचन दो चका देवयजनं मे दत्तेति staat देवयो देव्या हदोचाशसिन्यस्तासते देवयजनं ददव्यां तयेति प्रतिवचनं ' चमसाध्वयेवो देवयजनं मे दत्तेति चमसाध्वर्यव wat देवा टेवाश्चमसाष्वयवस्ते ते देवयजनं दद वित्यों तयेति प्रतिवचनमपि वा देवयजनं याचत! आदित एव तर्च सातलोदेत्यादतं वासः परिधाय ' wet डेव gf: पूतो मेध्यो विपाप्मा ब्रह्मचारो सहकारिप्रत्यय श्रा चतुर्यात्कमंणो ऽभिष- मोचमाणे वेदकर्माणि प्रयोजयेक्ागपवर्गाण्ुद्‌गपवर्गाफि वा age: प्रद्चिणं यज्ञोपवोतौ देवानि कर्माणि करोति दकिणामुखः प्रसव्य प्राचोनावौतौ पिद्याणि ` तिष्टन्नारौनः

eo ग्रहणो वा यथान्याथं ' छन्दो गत्राद्मणं यथा वे feu: पाणिरेवं

Thus HJT Be, अथ द्विजो BJ. Thus T, Zaye the other MSS.

३६. बौ धायनश्रौतसूचम्‌ | [२।२,३)।]

, देवयजनं ' यथा aaa पिटयजनं ' यया पिद्यजनं तया श्द्रानकरणं' यथा MATT तथाभिचरणौयेखिष्टि- पद्ररसोमेष्वादित एव, युरोदकं देवयजनं arena, स्तात्समन्तिकं वयजनं विन्देयुरुत्तरतो देवयजनमातमति- शिनष्टि ॥२॥ प्रथमः॥ ee ^ श्रयलिंजां वरणं विज्ञायते ब्राह्मणः खविजो योजिगो च- श्ुतटत्तसंपन्नार श्रविगुणाङ्गा* श्रविकिणिनो a परिखाति- क्रान्ता नान्तगा नान्यजा नाननूचाना५ ' ₹हालेयवालेयपुचि- कापुचपरचेचसदोढकानोनानुजावरदिप्रवरान्यरिदहाप्याङ्गिरणोः ऽध्वयुवां सिष्ठो ब्रह्मा वेश्वामित्ो होतायाख्य उद्गाता कौषौतकः १० सदस्यो ' अवशिष्टाः waat ङ्किरसो ar योनिरत्तं विद्या चः प्रमाणएभित्येके ताखट्णणीतावयापन्नाङ्गानेव टृणोताकुनखिनम- ध्वयमकिलासिनं ब्रह्माणमखण्ड- होतारमकरालमुद्गातारम- शिपिविष्ट सद स्मयः प्रतिप्रख्याता नेष्टोनेतेत्यष्वयेपुरुषा ¦ ब्राह्मणच्छरस्छाभनोधरः पोतेति ब्रह्मणो ' मैचावरुणो ऽच्छावाकोः ९५

खादित found only in Be ए, but commented on by, Bh. ~ Thus HBe BF, ewiq the other MSS. Thus Be BHF; संपन्नां T; सुपत्रान्‌ J. Thus all except J which has ग्णांगान्‌। Thus H Be BI, नाननचानान्‌ J, ataetat Thus, or परिदाय Be HEJ, परिचय T, परिदय्ये B © Thus Venk. in his bhasya on the Karmanta; the MSS, ‘have afgar or वसिष्ठा except F, which has वरि | = Thus BT and J (sec. m.) ; qié Be HFJ (pr. m.) ¢ अथय 011. BT Be.

[२। ३, 81] बौधायनश्रौतरत्रम्‌ | Ro

aaafefa रोहः ' प्रस्तोता प्रतिहर्ता सुब्रह्मण्य इत्यद्ाह्रभि- गरो भरुवगोपः समाव दूतिः सदस्यस्य ' खप्रधानाः ` ्रख- प्रधानः द्र येके gn वेकादश्र वा चमघाध्वयेवो sacfa- णाभि; परिक्रौता भवन्तौति विज्ञायते त्मादग्रिहे चस्य यज्ञक्रतोरेक चछविग्देषूणंमा सयोश्चतवार wast ऽध्वयेन्नह्धा sana दति' चातुर्मास्येषु प्रतिप्रस्याता पञ्चमः! waa मेचावरुणएः षष्ठः ' सवं सौम्ये gat! तान्कभेणःकर्मणो दणोते ~ ARQ चोदयेदमावदमाध्वयंवेए त्रा गच्छामि याजयतु मां भवानिति, ब्रह्मवेन Saas सादश्येनेति ' सदस्यो ९० विद्यत दत्येके ' खेनखेन कर्मणा हेाचका न्नर हाचका नित्ये केर | aye हचकाश्चमसाष्वयेवश्चाष्वयुरवां खलिजां प्रचमो युज्यते तेन स्तोमो dime इति ' इे॥ त्रादित्यो देवो दैवो cad: मे ऽध्वयेरध्वर्यो sae at दण दत्यध्वयेमादिव्यो देवो देवो seas: ते ऽष्वयैस्ते- ९५ नानुमतः aaare करिष्यामौत्यं तयेति प्रतिवचनं waar देवो देवो न्रह्या मेत्रह्या aga ब्रह्माणं ला au दूति ब्रह्माणं ' चन्रमा देवो देवो agra ते ब्रह्मा तेनानुमतः Haale करि्यामोत्यों तयति प्रतिवचनमयिर्देवो देवो होता

सखाव B Be JH, संश्रावयति 1, सखावयति F, with ¥ Bh.

Thus Be, खप्रधानाः BINA दूत्यके J; खषरधान अखप्रधान wa B; खधान Games F; खप्रधाना waa H; खखप्रधाना wae T.

e Thus B; Saargqeraar दूत्येके 1; ₹ोचकानरोचकानित्येके 4117; Be om, STAR |

९८ बौ UAT NIAAA | |२।8। |

ममे etal दोतर्हातार ला au दति दोतारमग्रिदवो Sat

होतासते होता तेनानुमतः Haars करिव्यामौत्यीं तयेति

प्रतिवचनं पर्जन्यो देवो Za उद्गाता सम उन्नातोद्नातरङ्गा- तारं ला दण इल्य्वातारं ' पजेन्यो देवो दैव उह्गाता सत

दाता तेनानुमतः HAAS करिव्यामोत्यौं तयेति प्रतिवचन- माकाश्रो ठेवो दैवो सदस्यः समे सदस्यः सदस्य ace ar au इति सदस्यमाकाश्रो दैवो देवः सदस्यः ते सदस्यस्तनानु- मतः कर्मैवाहं करिख्यामोत्यीं तयेति प्रतिवचनमापो देव्यो देया दोचा सिन्यस्ता मे दो चा ग्र८सिन्यो waar दोचकान्वो au दति दोचकानापो देव्यो देवया हाचाग्रशमिन्यस्तास्ते डा- चाः सिन्यस्ताभिरनुमताः कमेव वयं करिग्याम दत्यो तयेति प्रतिवचन ' रषयो Sal देवाशथ्चमसाष्वयंवस्ते मे चमसाध्वय॑व- शमसाध्वयेवश्चमसाप्वयुन्नो दण दति चममाष्वयचश्मयो देवा

दवाश्चमषाध्वर्यवत्ते ते चमसाष्व्यवस्तैरनुमताः कर्व वयं करि-

याम cat तयेति प्रतिवचनं ' ठतोटतो जपति महन्मे ऽबोचो amt मे वोचो भगो मे ऽवोचो भर्गो मे ऽवोचस्तपो मे

ऽबोच स्तोमं मे sate aft मे ऽवोचो भुक्ति मे वोचो

fag मे sate सवं मे ate: सवै मे कल्याणएमवो चस्तन्ममावतुर तन्माविशतु aa faq तेन भुकिषौय देवो देवमेतु

=> 1 + ~ aa: सोममवित्यों aufa प्रतिवचनम्‌ & Thus only T, the other MSS.: तन््ामवतु।

४.

Thus only F, the other MSS. have here and further on रेति instead of रतु, TB omit the whole passage; cp. 20९. Br. I. 1. 2.

[२।१५।] बौधायनयौतदचम्‌ | ३९

‘far? मे aware मे न्तरामयो ' टके मे qa मे घसि्न्वनि मे पिपासा ' craze मे ऽ्नायाश्षनि मे तद्दि- nea मे ऽग्र शल्यकेर मे Miva मे वेपथुः' कुम मे sett! बस्ते मे ऽपसयं प्रिये मे were मे grat’ ava मे faufagental मे बयद्धिः ' परखति मे ऽसषटद्धिः ' खङ्गे afar अन्ध्ये' गौरे मे बाधिर्वश्छ॑चे नने प्नोको' murat मे खेदो* ' जरायां मे हिमः ' छष्णशकूनौ ने भीरुता ' कशे मे पापो गन्ध ' उल्क मे शभ्यभः\ ' जञोके atet' ane मे cafe: कलले मे averae मे ९० प्रधोद्रेः मे ठष्ण््वे मे अमो! sata weal! कोरे मे

गन्धः ' क्रमाय मे sagt: सूकरे मे कदथुः° ' एदाखनिम

| The construction of the text of this khanda is extremely

difficult. I compared also the printed Prayogamalaé of Venka- tesvara (Vol. IT, fol. 36), the MS. I. 0. 288, fol. 12, a very old MS., corrected, and the Grhyaprayoga according to the MS. of Burnell’s collection. The MSS. have, of course, nowhere the avagraha,

Thus only B and Pray. Mala, @fcw the other MSS.

Thus Be, शल्पके 10, शत्म्थके H, wat FT, शएल्वके J, शंयके $, शंके Pray. M.

8 Thus Be, the other MSS. खेदो |

Thus all except T which has ww |

q wate TB, 10, भ्रौध्यो F, wet Bo, sq प्त, प्रभौ J. Perhaps swt is to be read ?

© Thus पत; कद्थुः 10, aew: Pray. M.; लद धुः the other MSS.

= Thus all except Pray. M.: garqfa. Probably दाकुनि is to be read.

ge atnaanagaay | [२।५।]

मे ast! samt मे दुखभ्नो ' विद्युति मे सयशो\ ` लोभायां मे क्लेदः wer मे पाप्मालच्छौ wly मे ऽनुतमजासु मे RAM AAT CRAM वश्ये मे ऽकामंहृत्य२ राजन्यवन्धुनि मे ऽज्ञानं ' नैषादे मे ब्रह्महत्या कुलिङ्ग मे waren’ मे विलास ' उद्विणि मे वमति" ` किंपुरुषे मे रोदो' रीपिनि मे निष्टपद्धस्तिनि मे किलासः' vfs मे दुरिप्र' लावन्येषुः मे Gai! विदेहेषु मे Moet?! wer alg मे ग्लौम्‌ जवत्सु मे तप्ना ' दुन्दुभौ मे कासिकं agg’ भे पित्तं' कलिङ्गषु मे ऽमेध्यमश्चतयी मे ऽप्रजस्ता ' qvaat मे दुश्चरितम॑ौखनि मे दन्तरोगो' afearat मे अल्कशः< ¦ ९. RAR हरिमा! मयूरे मे seq! षे मे जरा ` चापे मे पापवादो ' ऽषु मे श्रमो ' agian मे किठिविषमंपेडि aa न्पुनरपनाभितो भवा नः पाभ्मन्सुङतस्य लोके पाफन्धेह्यविदतो

Thus Be BHT, wast 7, पयसो J, पयसो Pray. M. Thus BJT Pray. M., Prayoga Burnell; शमे प, x<# Be F, 10, Thus (without avagraha) Be BHJT ; waaay F, Pray. M. Thus Be BJHT, 10, Pray.; swat ? ; gee Pray. M.

वमनिः Be BHFT, 10, Pray.; वमतिः J, Pray M. Is the word अवमतिः or a subst. connected with वमिति ?

¢ Thus Be BHFT, Pray., Pray. M. ; साव० J, 10.

© Thus Be JT; Wa 7, शोपथर्‌ 8, H uncertain, faqe: Pray., शपथो 10, षपथो Pray. M.

Thus BT Pray., the other MSS. काश्कि° |

Thus Be BJHF, maw T, खदकुशः Pray. M.

ye Without the least doubt the tradition of these verses accord-

ing to the Baudhayanins is corrupt. A comparison with Ath Samh. VI. 26 proves that we ought to read Qaxeata (comp: नः) instead of अविद्धूतो and sretfa instead of sretfa |

Aa A ^

oe

[ २।५, ९। | बोध।यनश्रौतदखचम्‌ Bt

=

योनः waa जहाति ag at जदिमो वयमन्यचास्नन्नि- विगश्रता* agarat श्रमत्यो योनो देष्टिख freq aq दिग्रस्तमु जरोत्ययाश्जशिनाप उपदन्ति सुमित्रा श्राप श्रोषधथः सन्तिति ' तां दिग्रमेता wa ofayfa’ aaa दिशि at भवति दुर्मित्रास्त्तर श्या सूर्यो sarefe यं वयं fan zara era यथेतं प्रविशन्ति ' | ५॥ feata: \ wind तस्य कः कमण उपक्रमे भवतोत्यक्ता- न्यतुनचचाण्यक्तमात्मनः पुरश्चरणं aaa’ भवति | स्ञानपवनमन््ाचमनमन्त्प्रो चणपुण्याहवा चनानि अद्धामाहया- कूत्या वेदनं क्त्वो पवयादइत्यविजोः garefaar दे वयजनं यारिला देवयजनमादाय स्फ्चमादायान्तरेण वेदयुत्करावुदे रेन प्रपद्य जघनेन गादेपत्यं तिष्टन्प्राचोन* स्फ्येन गादेपत्यस्याय- तनमुद्धन्चयद्धन्यमानमस्या श्रमेष्यमप पाप्मानं यजमानस्य इन्त्‌। शिवा नः सन्तु प्रदिश्श्चतखः शंनो माता एयिवो तोकसा-

५५ तेत्यथेनदद्विरवोचति शं नो देवौरभिष्टय श्रापो भवन्त

पौतये शं योर भिखवन्त॒ इत्येवमेवान्वा हा यपचनस्यायतन- मुद्धन्त्ेवमेवाहवनो यस्ये वमितरयो्चदि करि्यन्भवत्ययान्तरेण

Thus Be HF, 10 ; the other MSS. earfafge or oarattge | Thus only B Be and partially T, cp. Pray. M. loc. cit. the

other MSS. have this passage as infra IV. 7, s. f.

Thus all except H, which has पूवैः |

Thu: एव, दृत्यालिलनो F, इत्य लिजो Be H.

_ Thus BT, the other MSS. प्राचो |

6

ge नोधायनश्रौतद्वम्‌ | [ 2। |

वेदयुत्कराबुदे गेनोदङःपनिन्रम्य तां दिशं यन्ति यत्रास्य संभारा SURAT मवन्ध॑पि वोत्तरेण श्रालायाः VF संभारा START भवन्त्यपि arate प्राचौनं तान्मन््ानुपूवयेमेकेक संभारमे- कैकेन यजुषा संभरति ' वैश्वानरस्य रूपं एयि्यां परिखसा

स्योनमाविग्रतु दति सिकताः daa निदधात्येवमेवोत्तर- `

सत्तर £ सभारमुत्तरेणोत्तरेण यजुषा शत्य संशवत्यैवः fae धात्यूषाञ्च सिकताचाखुत्करं वल्मौकषवपां खूदं वरा- विहतं पुष्कर पकं ग्रकराखेत्यष्टौ पार्थिवा ' श्रयोन्तरेण यज॒षा षङ ष्छगरल्कानाहर्थयर वानस्पत्याभिर्वानसपत्याः ' WTSI WE सपलाशाः सप्रारोहाः प्रादेश्माचोरप्रतिषएष्काया आआहरत्यपि वा यथालाभं ' पणं nat! दितचियस्याश्वत्यस्य fae: समिध sigh सपलाशाः सप्रारोहाः प्रादेशमानोरप्र- तिशष्काया श्राइरति विियादश्वत्याव्छग्ठता ea: शरोर- मभिसध्छ्ता प्रजापतिना anges संमितास्िखस्ति- टद्धि्भिथुनाः प्रजात्या दत्य सुञ्जकुलायमादरति या wy श्रोजखिनो तनुरोषधोषु प्रविष्टा तां इह संभरामौत्य- UAT ATA श्रादरत्याश्वत्यौ शमो गभोमयश्रमोगर्भो वा

©

se

Fad

Thus only BJ; संग्टत्यसंभवत्येव Be; the other MSS. omit the

second twee | Thus 8 Be, wena T, wentfa 7, शकलानः HJ.

Thus Be F, Bh., Kes.; JTH both times with long vowel ( शामो° ) ; B the first time with short, the second time with long

vowel.

[ ९।६, 9 ] बौ धायनश्रौतदवम्‌ | ४३

चतुरङ्गुलमुेधां दादगराङ्गुलंः विस्तोर्णा षोडग्राङ्गुलमाय-. तामपि वा प्रादेश्रमाचौ aaa: समां चतुरङ्गुलमेव तषेधा | तस्या उत्तानाया श्रतुललोममधस्तात्रतोचौनप्रवणं प्रजननं कुवन्ति ' तावतीमेवोत्तरार णिमयेनेः श्रादरत्यश्वत्थाद्यवा- इद्धि लजातामप्रस्तनू यज्जियाःः संभरामि। शान्तयोनि श्रमो गभेमग्रये प्रजनयितवे यो श्रश्वत्थः wala श्रार्रोह aaa तंते इरामि ब्रह्मणा यज्ञियैः केतुभिः सहेत्यये- तान्सुसंश्ताम्सभारान्पुनरेव सभरति यत्वा समभर जातवेदो यथा शरौरं गतेषु न्यक्तम्‌ संगतः सौद शिवः प्रजाभ्य उरं नो लोकमनुनेषि विद्वानिति श्रय 4 भवतीन्रो टचः दलासुराग्पराभाव्य सो ऽमावास्यां र्यगच्छत्ते पितरः पूरवेयुरागच्छगिपटनयन्नो ऽगच्छततं देवाः पुनरयाचन्त | तमेभ्यो पुनर ददुस्ते HITT TMA श्रय वः qagterat ऽखमभ्यस्ेव yaa: क्रियाता दरति ' तमेभ्यः ९५ पुनरददुस्तसमात्पिटण्यः yay: क्रियते ` यत्पिटभ्ः पूवयः करोति पिदभ्य एव तद्यज्ञं निक्रोय यजमानः sada दति ब्राह्मणमय यदि गां लभते मेषमजं वा लभते ' ऽपि वा दतमोदनं पक्ता तस्यो परि ्टात्र्तमान्यं पयो arta तस्मा- Zama करोति यद्गवा ara विज्ञायते धेन्वे वा एतद्रेतो

x

MSS. दादश्णङ्शविस्तौ ° but cp. Rudradatta on Apast. srs. ए. 1. 2. 2 ख्व om. BT. °रशोमर FIT.

४४ COE TCC CUM [aiet]

यदाज्यं पयो वानडदस्तण्डुला दति ` attanparareaay- च्छन्ना, श्रम्बरोषं वोत्तपनोयं. वाभिप्रतरजन््यपि वौपासनमेवा- भिप्र्जन्त्य्धमौ पासनं, कुवन्ति सुवै वा' तब्राद्मौदनिकमौपा- सनं कुर्वन्ति सो sa वैव fe saacfa समानं.कर्मा संभारनिवपनादंय तोयः संभाराणां Sur विभज्य सभ्याव- .. सथ्ययोरादवनोये वा सभ्यावसथ्ययोः dae समानं कर्मा समिदाघानात्पञ्चपञ्च नानाटचौयाः समिधो .ऽभ्यच्यादधाति ' TTT भववत्यश्वत्यशोदुम्बरश्च wy शमौ विकङ्कत सेत्येतद वानुपूव्यै भवति ' aug खलेन्राग्रादित्ययोरन्त इत्ये -

द्राग्रादित्ययोरन्तः उदश्वपदिक ख्जेत्तंतो ऽन्यं द्रो चरथे- ९०

सुद्धरेदिति ' तन्त्रसमाखर एवेतदुपपद्यते नान्यत्र प्रणौोतस्ाग्न- लौ किकलाद्यसिन्दोचा Say “erat ऽभिः' कर्मान्त" ae धारणएभित्य॑पटतते . कमणि लौकिकः संपद्यते ' प्रसिद्धानि तनू- हवो८षि'. प्रसिद्धा अ्रन्याभेयद्कचिणा ददाति ' ताखेन्नाधिग-

~ ~ Is ° Savanaia मन्थान्ौदनान्वेतावतो दद्यात्तेनो Sad ५५

Thus HTJ; atta सामान्यात्‌ B; नौरेवांगसमान्यात्‌ F; गौरेवांगसमा- सान्यात्‌ Be.

Thus only T; Be ण्योरत्य (the first time); J HUAI ATT etc. as T; B om. द्त्ये°न्त ; H incomplete here; 7? दती द्रा instead of

दरेन्द्र | तंच or ava Be BTJ; aa HF. Thus HB Be; स्यात्‌ om. T. “afgaate FT.

[२।७, ८] बौधायनश्रौतद्धवम्‌ | ४५

काममवाभ्रोतोत्ययेकां गां दचिणां दद्यादिति पेङ्गलायनि- ब्राह्मणं भवति 4 लेवानाहिताभ्निः श्यादिज्ञायते, देवानां वा एषो न्यतमो य॒ श्राहिताभ्रिरित्यय यदस्याच्निमुद्धरति aya तेन कामदुघो wg ऽय यद्‌ ग्निहोच जोति

ave तेनेत्यपरिमितमेवेदसुक्त भवतिः ५॥ Bata: श्रयाग्ाधेयस्यो पवसथ दत्युपकल्ययते गां माः:खला महतं वास्त्र SCHULMAN दुम्बराज्छलानौ FACT” दर्वोमेकां वपाश्रपणोमविगश्राखामो दुम्बरौसेव सर्वानिवान्यान्खालो पाकात्पै- दयन्निकान्ंभारनेरकोपबरहंफ' श्राञ्जनाभ्यच्नने श्राज्यं au- १० afey सपय सूमिति ' zfawa एतत्परिथितं भवति | त्येतसिन्परि भरिते mene केशान्तं करोति aut चोणि दभेपुञ्जौलान्युपनियत्य वपति वपे saat देवेन सविचा परतो ब्रह्मण ayfaat ऽहं यानि इत ऊध्व लोमानि तानि मे खस्तये सन्वित्यधेनसुप्रकेशग्पभ्र °निरुत्तनखमसुदकु-

The words नत्वे ,,, ख्यात्‌ are omitted by BT.

Be HFJ repeat the last clause: अपरि ° ... भवति ; BT om. अपरिमित,

Thus Be H; carrera 1; carrera BU ; °बरानग्डकान्‌ £.

yg स्यालोपाकातु corrected acc. to Bh.; MSS. ° कान्‌

Thus T, वपेत्‌ the other MSS., also Kes.

¢ Thus F, watq the other MSS. except H, which omits the syllable ?. The yajus seems to begin with वपे

© Thus only Be, faa the other MSS.

४६ बौधायनश्रौतद्चम्‌ | fais]

समेनाभ्यवनयन्वाचयतोमा श्रापः शिवाः सन्त्‌ दुष्कृतं प्रवन्त मे। wg प्रयुञ्ञौमहि कनिति चातः प्राङ्सुष्याहतं वामः परिधायालङ्कत्याङ्घं ऽथेनमेकविःप्रत्या दरभयुञ्नौ लेस्तेधा विभक्तैः सप्तभिःसप्रभि्छष्णोः पवयिल्ोदपाचमादायेमां दिशं नोला चतुष्यथ एतस्मिन्नेवोदपाचे staat पाप्रनो विनि- सोन्वाचयति fa? मे मन्ययाप्र मे ऽन्तरामय दत्यान्तमे- तमनुवाकं निगद्य fate: परास्य पाचमनवेचमाणा श्रायन्ति ' दस्तपादान्प्रचाद्येतेनैव यथेतमेत्य पवमानः Yass दूत्येतमनुवाकं यजमानं वाचयन्नद्विर्माजेयत्यामात्यादिश्म- मारीष्याचाहायपचनवेलाया agar शोधयित्वा बर्हिषा परिस्तो्याज्यं॑विलाणयोत्यूयोत्तरत एतानुपखादयतिः चतुर उदलुम्भाधसलौनौ दुम्बराज्छूलानोदुग्बरौ" दर्वौमिकां वपाश्र- पणीमविश्राखामौदुम्बरौमेव द्‌ किणएतः सर्वानेवान्याश्यालौ- पाकात्पेदयन्निकान्संभारानेरको पबे, श्राञ्जनाभ्यश्जने Wy augfey way सूजमिति | cfawat ऽधिदेवनं करोति | तदेकान्नपश्चाश्रतोः ऽचान्निवपत्यंयः रफमादाय waza

Before gaat’ T Be ins. जिस्‌ Thus Be HBT; arate JF. °सादयति BT.

Thus BTH Be; Bera J; ककलान्‌ F. cp. page wu, note ४. @ Thus Be FJ and Kes. 860. m.; रकस्मान्नपचा० BT and Keé.

pr. m.; रकस्माव्पचा° प्त. Thus JFH; गपत्यथय BT Be,

[२।८, ] बौधायनश्नौतद्धचम्‌ | ४७

“«

Ro

Ve

Ro

द्‌ किणेद्धन्यपहता श्रसुरा रासि पिशाचा ये wafer एथिवौमनु श्रन्येतो गच्छन्तु यत्रैषां गतं मन दत्ययेनद द्धि- रवोचत्युदौरतामवर उत्परास Sawa: पितरः सोम्यासः असुं श्युरटका wae नो वन्त॒ पितरो wafeafa ' ८॥

waned श्राददानाः खधया नवानि प्च्याणि रूपाण्सुराश्चरन्ति परापुरो निपुरो ये भरन्यश्चिष्टानस्मा- त्रणनोत्त्‌ः यज्ञादिति | तेनोद्धतमभितपत्यभ्निः पावकः सुदिनानि waft ऽस॒रानुद्‌ताहूरमोकसः | पिदणां ये वफ wae भागभिच्छन्त दति ' तदैव aa करोति | afarqenn mente म्र्ोतयति | तद्चिणाग्ं बर स्तणाति सकदाच्छिनलं बिंर्णाटदु स्योनं पिदभ्यस्ता भरा- म्यम्‌ श्रस्िन््सौदन्त॒ मे पितरः सोम्याः पितामहाः परपितामहाञ्चानुैः aay पिदनावाहयत्युदौराणा दह सन्तु नः सोम्याः पितरः पितामहाः प्रपितामदाश्चानुैः सह श्रसुंगमाः सत्ययजो ऽटकास श्रा नो हव पितरो sora एह गच्छन्तु पितरो विषे श्रत्तवे श्रसिन्यज् बर्हिंथानिषद्य मा At: प्र मा युनगित्यथेभ्य एरकोपबरहंणे निवेदयत श्राखन wad चे तयोः सोम्यास ara: | प्रिया जनाय नो शला शिवा भवत शंकरा दत्ययैभ्यः

Corrected ; TATA MSS.

ge बोधायनश्रौतद्धचम्‌ | [२।९,

पानान्याहरति, मधुपानं चौरपानः VA यद्वा भवत्यन्य- इाद्यणभ्यो ददा्यन्यदु पनिनय्येतदः पितरः पितामहाः प्रपितामहाः पानमित्यवैकेनोदङम्रन माजेयति at! तदचान्पथैपविशन्ति ware: पितायुत्राः ' पिता पुरसाज््येष्ठो दविणतो ऽनुजः पश्चात्कनिष्ठ९ उत्तरतो ` दादशचाग्पिता प्रच्छिनत्ति ' तददिजयते ' दाद ग्र व्ये्ठस्तदिजयते ' दादण- -ुजस्तद्विजयते ' ऽथ ये ऽतिशियन्ते तान्कनोयाशसमुप- समूहन्ययर यदि दौ भवतो दिरायामः पिताय. ययेको जाया eatery यदि नैव भवन््यभौ दविरायामौ जाचापतौ एष एव fay न्याय ' एष एव* दयोः ' कतं रतमित्येवे५ खपगच्छन्ति ' gat गौ रिक्तो ्ति्ठन्येभ्यो बहिरादाय गासुपाकरोति fase पितामहेभ्यस्वा प्रपितामडभ्यस्वा जष्टासुपाकरोमौति ' द्न्लोभिव्येके ` ऽधेनामद्धिः भ्रोचति fewer fara प्रपितामडेभ्यस्वा जुष्टां प्रोच्ता- alfa | व्वष्णौभित्येके ' तामक्रैव प्रतौचौनभशिरसौः दत्चिण- पदौ संज्ञपयन्ति ae aaa श्रह्धिरभिषेकं प्राणाना- पाययति aut! gut वपामुत्विद्य इदयमुद्धरति प्रज्ञा-

|

१०

Thus BF and Kes. sec. m.; च्यादारयति Be HJ, Kes. pr. 7. ;

arercaafa T. Thus B Be J and Kes.; कभिष्ट प; कनोयान्‌ the other MSS. Thus TBJ, the other MSS. more or less corrupt. रव only in B Be H Bh, खव B Be HF, रवं TJ. ¢ Thus all the MSS.

[२1 €, rei] बौ धायनग्रौतद्धचम्‌ | ४८

Yo

तानि waetatfa प्रज्ञातौ wag’ तान्देतेव्वेव wees निच्यैतस्मिन्नेवाग्नौ९ अपयन्ति warat वपायां पञ्च खवा- SATA |

याः प्राचोः waaay उत्तरतश्च याः। wife भुवनस्य धर्वोभिरन्तरन्यं पितुदंघे eur नमः खादा॥ च्रन्तदंघे पवेतेरन्त्मद्या एयिया दिवा दिग्िरनन्ताभि- रूतिभिरन्तरन्यं पितामहहदाद्धे खधा नमः BIE | श्रन्तदध तुभः सवेरहोराचैः सुमस्धिकः। अधमा मासैथान्तरन्यं प्रयितामहादभे खधा नमः STEIN BR माता प्रललोभ चरत्यननुव्रता | तन्मे रेतः पिता खद्कूामाभुरन्योपपद्यता खधा नमः STE यदः क्रयादङ्गमद दलो कान्नयग्रण्यञ्नात- वेदाः तद्रो se पुनरावेश्रयाम्यरिष्टाः सवेरङ्गैः संभवत पितरः खधा नमः खाहेति ' वेधा वपां विच्छिदयौद्म्बयां zai जोति सोमाय fread श्ञ्मिणे swat दविः वाजि-

५५ fad जषसख नः खजा रव्यं देवेभ्यः fae: सखधा ` नमः

are श्रङ्किरखन्तमूतये यमं यपि मन्तमाह्कवे वेवखतें दमद्धि न: खजा व्ये देवेभ्यः पिदभ्यः खघा नमः खाहा यदग्र कव्यवाहन पिन्यच्छतादधः प्र देवेभ्यो वहारं eq पिदभ्यश्च खजा व्यं देवेभ्यः पिदभ्यः खधा नमः खाहेति `

¢ Thus all the MSS. e Thus only TJ, the other MSS. corrupt; comp. Baudh. grhs. 1. 1. वद BF.

7

We बोधायनश्चौतद्धचम्‌ | [२।१०॥]

acy दर्वामभ्याधाय पिण्डानामाटतेतान्यदानानि ददाति इदयमेवागे ऽय wa मतसमथ किणमेतन्ते ततासौ ये लामनु avy ल्रमचान्वस्येषा, ते तत खधाचितिर्यावतौ प्रथिवौ तावतो ते माचा तावतीं एतां mat wat ददामि ufser मितमसि ततायमा चेष्ठा इति ' fea दाव्येतत्ते पितामहासौ ये वामनु याश्च तमच्राचस्येषा ते पितामह खधाचितिर्यावदन्तरिचं तावतौ ते माचा तावतो एतां amit wat ददाम्यन्तरिचेए मितमसि पितामहाय मा det इति ' ठतौीयं ददात्येतत्ते प्र॑पिता- मासौ ये वामनु याश्च त्वमचाच्वयेषा ते प्रपितामह सखधाक्चितिर्यावतौ द्यौस्तावतौो ते मात्रा तावतीं एतां माचां wat ददामि दिवा मितमसि प्रपितामहाय मा चेष्टा cea पितरो यथाभागं मन्दध्वमिन्युक्वा रैकेनोदङुमभेन माजेयति ala गामुपपरेत्य लो दितमुपप्रवतंयति यानि रचाश्ख्यष्टगभागानि a चापि पितरो रन्ता विहरन्तां द्ण्यन्त॒ रुधिरस्य ते॥. ये नः पतिता गर्भां WAZA उपासते | तेभ्यः GN खधा AGUA मदन्त च॥ यश्रामाये चः पक्षाय. दष्टाः पतन्ति नः। तेभ्यः सजा GU नमस्तप्ण॒वन्तु मदन्तु ये कुमारा या fat

११

Here and in the corresponding passages further on the MSS.

have °न्वस्येषा instead of °न्वस्येषा | x om. BT and two MSS. of the grhya-siitra.

[२।१०,११ |] बोधायनश्रौतदख्बम्‌ | ५९

ये ऽविज्नाताः पतन्ति नः। तेभ्यः खजा खधा नमस्तुप्णवन्त॒ मदन्त चेत्ागत्याञ्जनं ददात्ययाभ्यञ्ननं ददात्य॑य वासि ददाव्यय षड्धिनंमस्कारं विपर्यामसुपतिष्टते | ऽय वौरं याचते | ऽयेनानुत्थाप्य ware तिष्टभिमेन श्रायते मनो न्वाङवामह

Ct न॒ एतु मनः पुनः gad: पितरो मन इत्यचैतदहतं

Lo

वासं एवंविदे ब्राह्मणय दच्वान्यदमनौयंः वासः परिधाय दचचिणो परेत्य द्विर्माजेयते १०

यासु गन्धा रसा aul बलं निहिते gas ताम रपः शिवाः सन्त्‌ दुष्ठुतं प्रवन्त मे या ऊजेमभिषिच्चन्ति देवप्रेषिता महौम्‌ ता am: शिवाः सन्तु ead पवन्त॒ मे यासां निक्रमणे सवेमिदं जायते जगत्‌ ता ्रापः शिवाः सन्तु दुष्कृतं प्रवहन्त्‌ मे॥ यामामिमे चयो लोकास्तजसा यग्रसाटताः। ता श्रापः शिवाः चन्त दुष्कृतं परवन्त मे याः प्राचोरयां efaur याः प्रतौ चर्या उदौचौर्या

१५ ऊर्ध्वां रेवतोर्मधुमतौरापः सूवन्ति war) ताम ATT:

शिवाः सन्त्‌ दुष्कृतं प्रवदन्न्‌ दरत्यवैतद सनयं वासो विमुच्यान्यत्परिधाय प्राजापत्ययचप्ररुदेति प्रजापते त्वदेतान्यन्य दर्ययोल्ढकमपिष्टजत्यग्वदतोः हविषो जातवेदा

` Thus H Be J; वसनौये the other MSS.

x Thus Be HTF; fafafea B; निदितेतु J.

Thus HBTJ Be; F reads with Ap. Hir. Bhar. the mantra with नो |

YR नौधायनश्रौतदूवम्‌ | [ २। ९१ 4 |

sarge सुरभोणि watt wer’ पिटश्यः खधया ते अचम्प्रजानन्नद्रं पुनरप्येहि देवा नित्यवेतान्यवदानानि ब्राह्मण्यो ददाति इद यमेवाये ऽय सव्ये मतस्ुमय द्‌ किणं यथाश्रद्ध मनं कुरूते | गामेतामश्शश्ः कला ब्राह्मणेभ्यो वरर ददाति ` सर ये के चेतसे मासं लभन्ते स्वँ वा We a गोभाजशो भवन्यामाव्येः जयानभ्यातानावा्रत दूति इलामात्यहोमा- quay वा उपवसथ - उप हय्िन्देवा वसन्ति प्रात- व्यामो वामं वखित्यतद्ध वे देवानां वामं वसु यदाग्नेयो ऽष्टाकपाल | उप इनं वामं ag गच्छति यख वा एता- मेवंविदयान्गां कल्पयते, ' eq पाप्मानं तरति | तरति ag ° ` हत्याम॑प qadal जयतौति होवाच प्रजापतिस्तानि वा एतानि क्रुश्वाण्डानौत्या चते काजवानोतिः वामात्यहोमा दति वातौमोकच्चाः दूति ar! सख यत्किं चास्मिन्लोके पापं

प्रादात्‌ Be only. om. Be H =

Thus T only; ददाति सरे डेकेचेतखे; BBe H: ददात्ययेदयेके- चेतस्यै ; J ददातियेदकेचेतस्य ; Bh. reads with

Thus T; 8: गोभाजणशो weary; FH: गीभागश्ोभव (or 4) त्यमात्ये; J: मोभाजोतस्िन्नेवा ग्नौ भवत्याजग्ोमात्ये ; Be presents the same reading as T, but Wala instead of खामात्ये।

Thus B Be TH, the other MSS. कल्पयति

¢ Uncertain. The above given is the reading of T ; काजपानोति J; काजपानिति F ; कालयानोति पए Be; probably Maitr. 3. II. 1. 4 काजवं is to be compared.

© Thus TJF; atfadtat B Be H.

[२।११, ९२ ।| बौधायनश्रौतद्धचम्‌ | ५३

=

1 °

कमं करोति सव्मात्तस्माननिसुच्यानृणः खगे लोकमेतोति होवाच प्रनापतिः ॥११॥ चतुः

श्रग्नोनाधास्यमानो भवति उपकल्पयत Hoy भिक- ताञ्चाखृत्करं वल्मोकवपां द्‌ वराहविद्तं Ta शकराशत्यष्टौ पाथिवा ' रय वानस्पत्या way wy wit विकडतशचा निरतश्च शमो गर्भावरणौ मुञ्जकुलायं चिियस्याश्वत्यस्य तिखः समिध sigh सपलाश्राः सप्रारोहाः प्रादेश्माचौरप्रतिश्णष्कायाः BCAA LAM AULA व्राजतानश्चं पूववा रथचक्र ब्राह्मौदनिकाभ््ो हौन्सवेषधः; रोहितं walage नवानि यज्ञपा्राणौत्ययासमा९ aca श्राहरति यो wae: ग्रमौगर्भ आरुरोह वे सचा। तंते इरामि ब्रह्मणा यज्जियेः केतुभिः महेत्ययातो नचच्राणामेव waver रत्तिकाखभनिमा- दघौत .' रोदिष्ामगरिमादधौत | पुनवखोरग्रिमादधौत |

९५ पूवेयोः फल्गुण्योरत्तरयोः फर्णुण्यो खिचायाभित्ययात waa4r-

श.

aq mayer! वसन्ते ब्राह्मणो ऽग्रिमादधोत | DR राजन्यः ' शरदि वैश्यो | वर्षासु रथकार दत्यथो खल्‌ यदेनः श्रद्धो पनमेदयाद पीत ' सेवास्यद्धिरिति | तदेतदा-

Thus B Be HF; wiate TJ.

दूति om. JF (H is defect here). a Thus BT Kes. : यदेवे JHF Be, but cp. Sayana on T. Br. I. 1. 2. 8 (page 13 of the commentary).

५8 बौ धायनश्रोतसचम्‌ | [ २।९२, १३। ]

तख्यातिवेलं वा अद्धायुक्ख्ाथः वै arg भवति यो रोदि्यामभिमाधत्तः खध्रोत्येव सर्वाचोदहावोहतौति ' सा या वेशाख्याः utwarer उपरिशादमावास्या भवति सा सत्सं वन्छरस्य रोण्या संपद्यते तस्यामादधौतेत्ययासैतत्पुरस्तादेव ae देवयजने out वा विमितं वा कारितं भवति | तख दे दारौ कुवन्ति प्राच दक्षिणां ' मध्ये गारपत्यस्याय- तनं कुर्वन्ति पुरस्ताद्रादश्रसु विक्रामेष्वार्दवनोयसयापि ar चच्चनिमिते ` दच्चिएतो विषुवत्यचाहायेपकचनस्यापि वां यथा a भागौ प्राक्‌ श्यातामेकः पञ्चादित्येवं ' चेधोद्धत्यावोच्छय ares वपते नखानि fread ' एवं पतौ केश्रवजैसुभौ मानुषेणलङ्कारेणालङ्कतौ भवतो ऽहतवाससावथाभ्यां त्रतो- पायनोयं पाचयति | तस्याशितौ भवतः सर्पि्भिंश्रस्य पयोमिभ्रसख १२॥ `

श्रथाधिदचसयं याचति सवौषधमाच्यस्थालौ सखव वर्दिर्वासो . दौषाञ्ककला नित्येतत्समादाय संप्रच्छन्ना TAOS वोत्तपनोयं वाभिप्र्रजन्ति तस्िन्दोष्याञ्छकलान्सं- प्रकौयं afear परिस्तौ्यज्छिं विला्योत्यूयाञ्ञलिनोपस्तो-

Thus J (omitting wag) and H; : अातेस्यवातिवेलंवाश्रडायुक्गस्यायः;

B Be F: °तिकेलं (or rat) च्रदायुक्गस्यादय। ` Thus HJT; आदधत the other MSS. . 3 Thus BJT (the last विकामे०) ; विक्रमे" FH Be. Thas Be HJ ; वाचयति T (grantha!) and F; याचयति B.

[२।१३।] .. बो धायन्रौतखू्म्‌ | ५१

णाभिधारित£ ward aetna स्वैोषधाय gal प्रजन- नाय खाहेत्यय जयानभ्यातानावाद्रशत दति इवामात्य- होमाज्नुहोत्यय चि चतगेहोतं दोला प्राजापत्यां जुहोति प्रजापते त्वदेतान्यन्य दृत्यपरं चतुगरौतं what + जुहोत्यन्वद्निरुषसामय्रमख्यदन्वदहानि प्रथमो जातवेदाः | श्रु Baa gaat रश्रोननु द्यावाष्रथिवो श्राततान खाहे- त्ययेतानङ्गाराम्षते वा ITA वा यजमानो रहृत्यायुषे वो zetia तेजसे वो wzerfa तपसे वो aerfa’ वीर्याय at गहामि ब्रह्मवर्चसाय at गटहामौत्ययेनानादायो पोत्तिष्ठ- १. त्यायुर्मामाविगश्रतु खति्मामाविश्रतु ब्रह्मवचेसं मामाविग्र- विति | तान्वर्यवे संप्रदायो दायन्त्यन्वारसे यजमान | एतेनैव ययेतमेत्यो त्तरेणागारं Wie’ wal द्वारा प्रपाद्य गाह wert न्यो पसमाद्धाति ` परिखणएन्ति ` दकिएत उपविशतो ब्रह्मा यजमानश्वाचैतद्रो हितं wilage जघने- ९५ नाग्निं प्राचौन्ोवमुत्तरलोमोपस्तणाति तस्य वमः काले चतुरः पाचान्तरौ रौ न्निवेपतिर age जुष्टं निवेपामौति वा aatt वाथ निरुप्नानभिष्टग्त्याकूत्ये ला कामाय ला wae’ aaa see aguifgery चर्मोदू हत्यथेतस्िन्नेव"

Before वौोयोाय B ins. : Hae बो wenfa | Tata B Be.

Tand Ke’s, perhaps rightly, aretat i.s. of डोन्‌।

8 Thus all except T, which has सद्धा , but cp. T. Br. 11. 5. 3. 2. उदुइति B.

yd बौधायनश्रौतद्धचम्‌ [२।१.३, १४। | |

चम॑ण्यलखलमु सले निधायावदन््ययतेनव पारेण चत्र उद- पात्रानानयति यदि atfsar erat भवति यद्यु वा शरवौडिता पञ्च वा यसो वा समोदकः संपद्यते ॥१३।॥

तं एव कञ्चः gue: waa’ अपयिलाभिधार्थो- दञ्चसुदाखयत्यैयेनमायतिगवर खलिग्भ्यः प्राह्रुपसंगच्छन्त एनमेत इविजो* ` stat wat fafa तस्यामेन - मसंघ्रन्निवोद्धरति | सपिरासेचनं कला प्रभ्रूतमाज्यमानोयाये- तस्यैवौ दनस्योपघातं* जुोत्युपतिष्ठते वा प्र॒ वेधसे कवये मेध्याय वचो वन्दारु इषभाय TW यतो भयमभयं तन्नो अस्व देवान्यजे इद्याग्खाहेत्ययेताशखतुर॒भ्रार्षेयानुत्तरतो + ऽनु दिश्रसुपवेश्च ताननुपूवेमाचमय्यः तेभ्य एनं मि स्य गरन्नतु- च्छिन्दन्निवोपोहति चिः प्राश्य प्रशटसन्ति°राद्धस्ते ब्रह्मौदन दरति तेभ्यः साण्ड वत्सतर ददातव्ययष उत्तरत श्रासौनो ब्राह्मणः Baas प्राश्नाति तस्मे यदस्योपकल्यते- तद्‌द्‌ात्यय

कश्चन B Be and Kes.; कञ्चित्‌ 7 ; aq the other MSS. Thus HJ Be; waa B; परिदेन 7; परिषेन ए. Thus H Bh., Kes.; qrafaaaq B; eramtaa Be J; qrafaaa काले 7; खायतिगं T Thus Be F; रतदल्िजो प्प om. एत | Thus प्र; गवोद्न* the other MSS q अनप्गयेम° J : Thus H Be T F, Kes.; ymwefa the other MSS. Thus F only; the other MSS. कल्पयते |

[२।१४, १५। | बौ धायनश्रौतदचम्‌ | ५७

यद्‌ज्यमुच्छव्यते तेन समिधो ऽज्यज्यादधाति षमिधान्नि दुवस्यत इतेर्नाधयतातिचिम्‌ | श्रास्निन्दव्या जदहोतन TET उप aa दविश्नतौरधँताचौयन्त्‌ दयेत se समिधो मम सखाहा॥ तं त्वा समिद्भिरङ्गिरो टतेन वधयामसि। इरच्छोचा

यविष्ठ खाहेति ' गायचोभिर््राद्भणएस्य चिष्टग्भौ राजन्यस्य

Lo

जिघम्येभ्निमा at जिघर्म्यायुदा aq इविषो ama दति जगतो भिवैश्यस्य जनस्य गोपा श्रजनिष्ट जाग्टविस््ामप्र manasa विशः सप्त ते ag समिधः सप्त fas दरति | समित्सु वत्सतरौ ददाति १४॥

अथास्मा अरणो प्रयच्छन्नाह वाचंयमो भविव्यसि शाधि यत्ते avfrefafa | आह ब्राह्यमणानाग्रयताश्च गोपायत संभारान्निधत्तेति | तस्य सुभिक्तमन्याघेयं भवति | ayaa सण्टद्धिस्तदार्नाग्धाघेये गां कुर्वीत घोररूप- मिति ` aafaarfa’ लेव aafarfa asicfa कुर्वीतानु

१५ चेतस्य wager प्रप्र्सेति कात्योर carat ata

[| ° [| 1 4 ९० दभेमह प्रणमासं यज्ञं यया यजा दत्ययेने उपनिग्टह्ा्विय-

प्रयच्छति ' ते प्रतिग््हाति asl fava सदने खतस्या- वादो एतं घरूणे रयोणाम्‌ saaat जन्यं जातवेदसम- ध्वराणां जनययः पुरोगाम्‌ श्रारोहतं दप्रत ग्करोमम- aay AYA वेचेसा सदह | ज्यो ग्जोवन्त उन्तरामुत्तरा£ समां

Thus JFH Be; कुबीिवापि 8; T totally corrupt. cp. Dvaidha I, 16. 8

५८ बौ धायनश्चौतद्धचम्‌ [२। ९५१ १६ |

वतौ स्यो श्रथिरेतसौ गभे दधाथां ते वामहं ददे। तत्सत्यं aac विश्यो कौर जनयिग्यथयः। ते ania safes ते मा प्रजाते प्रजनयिय्ययः) प्रजया पद्रभिन्रद्यवचैसेन सुवे लोक दत्यधैनमनृतात्सत्यसुपनयति मालुषादेव्यसुप- नयतौद महमनृतात्सत्यसुपैमि मानुषादैव्यसुपेमि gat वाचं यच्छामोति ' तं वाचंयम रात्निं जागरयन्त शरास्ते ` Tee राजिमग्रिमिन्धते ग्रल्लैरग्निमिन्धान उभौ लोकौ सनेमहम्‌ | उभयोलौ कयोकष्वाति wel तराम्यहमि्यत्तरेण Meera कल्माषमजं बध्नाति तेनेनमाधास्मान संख्यापयति प्रजा aq संवासयाश्राश्च afi: सद राष्र- Wat wife यान्यासन्सवितुः सव इति, १५॥ पञ्चमः"

श्रयाध्वयेरपरराच ्द्रुत्यारण्णौ निष्टपति जातवेदो भुवनस्य रेत ce fag तपसो यन्ननिव्यते। अग्निमश्चत्यारधि हव्यवा श्र मो गर्भाज्जनयन्यो aah wa ते यो नि वियो यतो जातो AVG: | तं जानन्नग्न श्रारोदाथा नो वधेया रयिमित्ययरैतमश्चि सुते समुप्य दचिणएतो ज्वलयन्त रासते 3

Leo

१४.

According to Bhavasvamin, who divides our second prasna in

two parts (the second beginning after khanda 11), the adhyaya

number 18 प्रथमः ; the khagda number according to T, which has

the same division, is 4, in B: 16, but the adhyaya number here

also is YA

fries] बोधायनश्नौत चम्‌ | ५९

Ce

१४

ऽचेतान्यन्यायतनानि wafaws परि दे पयत्यथ हतौ संभाराणामादाय गादेपत्यस्यायतने निवपति चत्पृथिया अनागत waa त्वे सचा। तद्‌ भिरग्रये ऽदटात्तसिन्ना- धौयतामयभिति ' a यचोषानुपाधिगच्छति तन्नपति यद्‌- दञ्चन्रमसि ww तदपौदेत्ययैनानादधाति दिवसा Taw vfaaq afear) अन्तरिचस्य पोषेण सवैपशणमादध दत्ययेना- न्सुप्रयोति सं वः खजाभि इदयानि aves मनो ag वः। सश््ष्टः प्राणो again सुया वः प्रियास्तनुवः संप्रिया इदयानि वः। श्रात्मा वो aq संप्रियः सप्रियास्तनुवो ममेत्ययेनान्कन्ण्यति कल्पेतां द्यावाषथिवौ कन्यन्तामाप MI: | कल्यन्तामग्रयः WA व्येष्ठवाय सव्रताः ये ऽग्रयः समनो ऽन्तरा द्यावाष्यिवो वाषन्तिकाटत् afa- कल्पमाना दन्द्रमिव देवा श्रभिसंविश्र्तित्यथातिशिष्टाना संभाराणणमर्धानादाय faa दारोपनिदत्यान्वादायंपचन- स्यायतने निवपति यद्‌न्तरिचस्यानाग्डत daa त्वे सचा agra ऽददात्तस्िन्नाघौयतामयमिति ` स॒ यतचोषातु- पाधिगच्छति तज्जपति यददशञ्चद्रमसि aw तदपोडहेति | तथादधाति | तथा संप्रयौति ! तथा कंल्ययत्यधे तेनेव ययेत- मेत्यातिशिष्टान्बंभारानादाय yaa दारोपनिदत्यावनोय- ean निवपति यदवो ऽनाग्टतःः waa ते सचा ' तदादित्यो saa ऽददात्तस्मिन्नाधोयतामयमिति ` ast घातुपाधिगच्छति तच्नपति यद दश्वन्रमसि ad तदपीहेति `

go बौधायनश्रौतदखचम्‌ | [२।९६।) |

तथादधाति ' तया संप्रयौति तथा कर्यतत्यय गोप्तार समादिशति ' स॒ श्राह fawat saat मा कञ्चनान्तरेण संचारौदित्ययाध्वयैः प्रदच्चिएमाढत्य vag’ गाङेपत्य- स्यायतन उपरि संभारेषु सुज्ञङ्लायं निदधाति ' तस्िग्मतौ- सोनप्रजननामर्तिः निधाय दग्रदोचोत्तरारणिमवदधाति ' स॒ श्राह मन्यतेति ' यजमानः प्रथमो मन्थति | यजमान उत्तमो मन्थति ' जनयति ' जाते वरं ददामौति वाचं fagaa | ऽयेनमुपतिष्ठते ऽनोजनन्नग्टतं मर्त्यासो ऽसखेमाणं तरणिं वोडुजम्भम्‌ zm खसारो waa: समोचौः gard जातममिसरभन्तामिन्ययेनमभिप्राणिति प्रजापतेस्ला प्राणे- ९. नाभिप्राणिमि gu पोषेण मद्यम्‌ दौर्घायुलाय श्त- MCA WAY WTR] श्रायुे वचसे MATa Gera प्राणे लागटतमादधाग्बन्नादमन्नाद्याय WAT ग्या दत्ययोद्गातार- माद रथन्तरं ब्रूहौत्ययेनमादघाति ` शवभंवो चमेः farce 2aafy: संप्रियः पष्भिभुंवत्‌। ङरिस्तोकाय तनयाय यच्छ श्टगूणां लवाङ्गिरणां ब्रतपते त्रतेनादधामोति श्छवङ्गि- रसामादध्यादादित्यानां ला देवानां व्रतपते ब्रतेनादधामौ- त्यन्यासां ब्राद्मणोनां प्रजानां ' वरुणस्य त्रा राज्ञो व्रतपते बरतेनादधघामोति रान्न ' इन्द्रस्य वेद्दिथेण ब्रतपते व्रतेना- दधामोति राजन्यस्य ' water यामण्यो व्रतपते व्रतेना- ९.

After चाद्रत्य HFJ ins. जघनेन Instead of अरणि B has अधरारणिं, Be अधरारणीं, H खरणो

(२।१६, ९७|| बौधायनश्रौतद्च्रम्‌ | ९१

=

x

१९५४

Re

zuaifa वेश्यस्य ' wuut at देवानां व्रतपते aaar- दधामौति रयकारस्येति | यथि यथागोच | गायचरेए कन्दसेत्यत्तरतो दिरण्एशल्कमुपास्यति खया तनुवा संभवेत्य- येत राजतं दृषलाय वाज्ञाताय वातिप्रचच्छत्या तिेवाति- प्रयच्छतीति ब्राह्मणएमयेनमुपतिष्ठते श्रं त्वदस्मि मदसि त्वमेतन्प्रमासि योनिस्तव योनिरस्मि। ममेव aay इव्या- aq ya: faa लोकरल्नातवेदः सुगादेपत्यो विद दन्न- रातौरुषसः अयसः खरेयसौ दधत्‌ | AT सपना श्रपवबाधमानो रायस्योषमिषमूजेमस्मासु Uefa | १६॥ श्रयेतमभ्निमाददते एष स्ते agit भवति | तं efawar द्वारो पनिदहंत्यान्वा हायपचनमादधाति wyat वातः प्राणएस्तदयम्िः संप्रियः पषभिभुंवत्‌। खदितं तोकाय तनयाय fat पच॥ श्रमोषां at देवानां व्रतपते ब्रतेना- दधामौति ' यथर्षि यथागो्ं | गायत्रेण छन्दसेत्युत्तरतो हिरण्गशल्कमुपास्यति खया तनुवा संभवेत्ययेत९ राजतं टृषलाय वाज्ञाताय वातिप्रयच्छत्यार्तिमेवातिप्रयच्छतीति ब्राह्मणमपि वा गारंपत्यादेवान्ाहार्यपचनमादधाति | प्रजा- पतिर्धिमदजत सो ऽबिभेत्र मा घच्छतौति ae Fur महिमानं व्यौ हच्छान्या श्रप्रदाहायेत्येत्मा दाद्मणाद चैनमुप- तिष्टत इमा मासुपतिष्ठन्त्‌ राय राभिः प्रजाभिरिह संवसेय इहो इडा तिष्ठतु विश्वरूपो मध्ये वसोर्दोदिहि जातवेद -दत्य॑येतेनैव ययेतमेत्याभ्यादधातौश्रं wate | तं

९६२ बौ धायनश्चौतदचम्‌ | [२। १७ ।|

तथाभ्यादधाति यथा मन्यते ऽधादिते ga areata’ श्राप्ौयमानः संपत्यत दति ' तस्य तथा संपद्यत | उपोपय- मनोः way एष are wale: पुरप्ता्तिषटत्यैयो- दरातारमाह वामदेव्य ्रहोव्ययेनमु्च्छत श्रोजसे बलाय लोदयच्छे ZIT WATT awa) सपनत्वरसि waa यस्ते देवेषु महिमा gati यस्त श्रात्मा ay प्रविष्टः | पुष्टियां ते मनुखेषु पप्रयः तया नो oad जुषमाण एहि दिवः प्रथियाः प्येन्तरिचादातात्यषएभ्यो श्रध्योषधौभ्यः। यचर- यत्र जातवेदः day ततो नो ae square एदोतीय- त्यये हर व्ययेयत्ययेयत्यधोऽधः fact हरतीति ब्राह्मणमाद्‌- दान. एवैता माचा श्रमिसंपादयेदित्येतदपरम॑शरं va नयन्ति | तमनुमन्लयते प्राचोमतु प्रदिशं प्रेहि विदानप्नेरप्रे पुरो afgiae विश्वा am fart Paar नो ufe faut waz इति ' विषुवत्युपरमन्ति विक्रमख महा af वेदिषन्मातुषेभ्यस्तिषु लोकेषु जाग्होत्ययोपा तियन््यन्व- चिरुषसामय्रमख्यद दानि प्रथमो जातवेदाः। श्नु द्यस्य gear रश्मोनतु wate श्राततानेत्ययेतेनाश्ेन प्राचोत्तरतः Wad: संभाराणमाक्रमयति यथाहितस्ाग्नेर- गारा wetted प्रद चिणमाव््यांद्धिरग्यच्योदच्च- सुत्सृजतिर ` स॒ एषो ऽध्वयेर्भवत्यन्यं ब्रह्मणे ददात्यथ

भा

se

Re

gom.T. पप्रथे 38एव्प्. wae FHI, gem B Be T.

[२।१९७,१८ |] बौ धायनश्नोत द्त्रम्‌ | 42

प्रदकिणमाट््येशं प्रतिष्ठापयति यदिदं feat यददः vfwar: संविद्‌ाने रोदसो waaay: तयोः ve सौदतु जातवेदाः र्भः प्रजाभ्यस्तनुवे स्योनः प्राणं Maa श्रादधाम्यन्नाद- HATA गोप्तारं श्या दत्ययोद्भातारमाहइ दहदारवन्तौ श्ये तमिति, गायेति ' सर्वाणि संप्रदयतिः ' इरति aaa श्राहवनौयमादधाति श्वसुवः सुवरकंञ्चचुस्तदमौ सय॑स्तद य- मनिः संप्रियः agfayaq) यत्ते wa शक्र वचेः war तनूः शक्र ज्योतिरजखं तेन मे दौदिहि तेन लाद saat बऋ्यणएण श्रमौषां at देवानां aaa ब्रतेनादधा-

९, मोति ' यथषिं यथागोत्रं | गायत्रेण न्द सेतयुत्तरतो fecu-

१९१

श्रल्वासुपास्यति BIT तनुवा संभवेत्य॑यैतः राजतं were वाज्ञाताय वातिप्रयच्छत्या तिंमेवातिप्रयच्छतो ति त्राह्यएमयेन- मुपतिष्ठत oman व्यानशे wargetan दत्यवेतावद्नौ ्रद्धाति सभ्यं चावसथोयं चरं ` रथचक्रं प्रवर्तयति संतत गादेपत्या दा दवनो यात्‌ VO

सवेषधेन व्याइतोभिरप्रोञकमयिल्वा* पञ्चपञ्च नाना- adiat: समिधो ऽभ्यज्याभिदधाति समिध्यमानः प्रथमो 4 wa इत्येताभिः पञ्चभिरायुदां aa हविषो sata इत्येता

8 Be ins. साम before मायेति, 7: श्चेतयसौतसामगायेत Thus 3 281. ; the other MSS. iy BH ay Thus HB Be J; संततां the other MSS.

Thus only J, the other MSS. are¢fafae

ge बौधायनशओ्ौतद्धचम्‌ | [२।१८। |

मपोद्ू्याय प्रद किणएमादत्य म्त्यङ्गद्ुत्य जघनेन गाहप तिषठ्स्तनूभिरुपतिष्ठते ये ते wt भिवे ततुवौ विराट्च सखराट्च ति मा विग्रतां ते मा जिन्वताम्‌ ये ते aq शिवे ततुवौ सम्राटचाभिण्ञ्च ते मा विशतां ते मा जिनताम्‌ ये ते श्रद्ने शिवे तनुवौ विश्वश्च uftay ते मा विश्रतां ते मा जिन्वताम्‌ येते aa शिवे तलुवौ प्रो म्र्डतिश्च ते मा विशतां ते मा जिन्वताम्‌ यास्ते aq शिवास्तनु- वस्तामिस्वादघ दति ' सर्वाभिर्गाईपत्य | सर्वाभिरन्वाहायै- पचना | सर्वाभिरादवनौयमय घोरास्तनूरलुदिशति यास्त aq घोरास्तनुवस्ताभिरमुं wea यं यजमानो देष्टि तं मनसा ध्यायत्यथाप, «sag विराजक्रमेरुपतिष्टते ` नैः प्रजां मे गोपाय। ्रष्टतलाय जवसे जातां जनिष्यमाणं च। gaa सये प्रतिष्ठितामिति गादंपत्यमयवं fad a गोपाय | रसमन्नमिदायुषे। श्रद्ायो ऽभौततनो afar: fad कखित्यन्ाहा्यपचन ` शस पशून्मे गोपाय द्विपादो १५ ये चत्ष्यदः | अष्टाशफाश्च Cela ये चैकशफा aga दूत्याहवनोयः सप्रय सभां मे गोपाय। ये सभ्याः सभासदः | तानिद्दरियावतः ga: सवेमायुरूपासताभिति mane वुन्निय मन्त्रं मे गोपाय यज्टषयस्तरयिविद्‌ा विदुः | चः सामानि यजुर्षि। सा fe भ्रोरण्टता सतामित्यव- ९.

ध्यायेदित्यथाप B Be. eg Of these mantras J gives only the pratikas. _

|

Ye

१४

१८ ] बौधायनश्नौतद्धत्रम्‌ | ६५

सथौयम॑य meray wey विलाप्योत्पूय सुचि चतुरेहोत्ं

aia समिदत्या दवनौये पूर्णाङ्तिं जोति सप्त ते शप्र समिधः सप्त fast दति ' पूर्णाहुतौ वरं ददात्ययेतान्यभ्नि- दो चपाचाणि प्रचषालितान्युत्तरेण गाहेपत्यमुपसादयति कृचं वा नायां वा erty’ aaa सूचमभिद्योतन समिध- मित्ययेतामभनिहोचौः किएत satay स्थापयिलया ब्राह्यणोर दोग्धि ' प्रवी दुद्यादपरौ दुद्यान्नं रुष्गद्रयोदंद्यात्पणटकाम- aa धिभित्योन्तरमानयत्ययेतदथिदो चमयेणा दइवनोयं ` पर्या इत्य gaat दारा प्रपाद्य जघनेन - गादेपत्यमुपषाद्य afwafy- हो्रविधि Gear समिधमुपयत्य we दरति ` जघनेनाद- वनौयसुपसादयति कृचं वैता समिधं मध्यत आहवनौय- स्याभ्यादघाति aut ' तस्यामादीप्तायां प्रतिमुखं दिजैोत्यचचः माच्यैवरे माघ्यभयमवाभ्नोतौति ब्राह्मणं दिरङ्गल्या mize पर्यादत्य प्राचीनदण्डया wa भच्चयति ` नििंजय खचं निष्टपयाद्धिः पूरयिलोदयदिशति ' सपर्षोनेव* प्रौणातौति

` ब्राह्मण त्वो पसमिग्द्धे agave समिद्धा* अपो

निनयत्यवश्डयस्यैव रूपमकरि तिः ब्राह्मणम्‌ ' १८ आच्यखालो त.

Thus BT; ब्राह्मे 7 ; ब्राह्मणोवा Be ; ब्रह्मणोवा J; ब्राह्मणोवे H 8 Thus JT and Venk. on Karmanta I: 17; ऊष्वैमारि Be; agate HB; vanfe F

Thus Be HF: सप्रच्छषोनेव T Thus corrected : सनिध्या अपो B Bc HE; afar etgr J ; sfawra T

Thus only B Be, cp. Taitt. Br. If. 1. 4. 9. The other MSS. have welfremfa instead of अकरिति |

9

बौधायन श्रौतद्धचम्‌ | [२। १९, res]

` अथ परिकमिणं बरंलावं प्रहिणत्यादइतं, वा यजुषा करोत्य॑य एष्या ata: ` प्रणोयाग्नचमष्टाकपालं निवेष्य- न्दश्रदोतारं व्ाचक्तोत | साभिधेनोरनुवच्छन्दशदोतार. are Fa | अ्रपयिव्ासादयति ' तस्याः पञ्चदश सामिधेन्यः पञ्च प्रयाजाः वाजन्नावाच्यभागावय हविषो ऽ्नि्मूधां yar इति ` Faget संयाज्ये अन्वादा्यंमासाद्याग्चाधेयदचिण ददात्या इादग्भ्यो ददाति कामं यसोददाति ' संतिष्ठत एषेष्टिः सपू्ंाचविष्णक्रमा ` fags व्रतम तदानौमेव एषाः ata: प्रण्णेयेन््रा्ममेकाद कपालं निर्वपत्यादित्यं चरू ` शत एष चर्वति ' wa नेदीयसि वाज्यमानयति | अपयिला- सादयति ' तस्याः पञ्चदश सामिधेन्यः पञ्च प्रयाजा वाचेन्ना- वाच्यभागावय दविषोरिन्राग्नी रोचना दिवः स्रयहृचमित्ये- द्राग्रस्यादितिने उरुग्यतु ae षु मातरमित्यादित्यस्य Faget संयाज्ये अन्वा हायमासाच्ायेतं चर Age चलार याः ovata ' दिशामेव ज्योतिषि जदोतीति arg ' \५ संतिष्ठत एषेष्टिः सपूपा्विष्णक्रमा ' विजते व्रतम्‌ ॥१९॥ अरैतद्राद श्ादं ad चरति ' तदयैतद्भतं ' नानृतं वदति ' न॒ मासमन्नाति ` स्तियसुपेति ` are cela वामः पलप॒लयन्य्॑मयपाय्यशुदरो च्छिटौ ' खयं पादौ प्रचालयते ' |

Swed Be प. Instead of सुब ए: अयमग्निः सदखिण | Thus BJ; नेदोयसषै Be TF

[२।२०, २१ |] गौधायनश्रौतख्चम्‌ de

wauratfa ' कौ गोधान्यमन्य् तिलिभ्यः ' प्राङ्चारः सख्य समिध आरदरमाणो ऽग्नोनामन्ते संविगशत्यजखा wet दाद ग्राहमग्रयो भवन्ति ' नास्य ब्राह्मणो ऽनाश्वाग्रडे वम- त्य्॑रिरोचोच्छषणव्रतो वा यजमानो भवति ' wary’ पन्या" \ श्रादइरन्छ॑यः, दाद्शसु वष्ट ष्ट्या स्तौर््वापः sways पवमानाय पुरोडाग्रमष्टाकपालं निवपति | अरपयिलासादयति | तस्याः पञ्चदश सामिधेन्यः पञ्च प्रयाजा . वाचैत्रावाच्यभागावय हविषो ऽग्र राचः<षि पवसे ऽग्रे vain Faget संयाज्ये ` अन्वाहायंमासाद्य चिध्गन्मान fecy ददाति | | संतिष्ठत ९० एषेष्टिः खपूणपाच्रविष्णक्रमा ` fen anda तद। नौमेव प्रया wae: प्रणोयाग्रये waar पुरोडाशमष्टाकपालं जि्वैपत्यद्मये wea! श्रपयिवामादयति ` तस्याः पञ्चद्‌श्र सामिधेन्यः पच्च प्रयाजा वाचघ्रावाज्यभागाव्य इविषोरय्न पावक 4: waaay: एचित्रततम ven एचयस्तवेति | ९५ fagat संयाज्ये ' अन्वाहायेमासाद्य चिधगन्रानचला रिभ - माने fee ददाति ' संतिष्ठत एषेष्टिः सपूरणेपाचरिष्णक्रमा | विद्ते बतम्‌ ` Ro अथातो ऽन्वारमस्येव मोमाध्सान्वारम्नं पौशेमास्याः समानोपवषथं करोत्यथ प्रातङ्केते sfHets पुरापां प्रण्य- ९० नाङ्गाेपत्य sey विलाप्योत्पूय सचि चतुग्ेहोतं गटहोला

Thus JF, cp, Rajasiiya 20; भक्तसुपलाा दरति B; रपत्यादरति T भक्छसुपपव्राथादरं(र)ति Be प.

ds नौ धायनश्रौतदचम्‌ | [२। २९]

चतुर्होतारं मनसानुद्रुत्यादवनौये waa . यजमाने खाहेत्य॑परं waweld wetat सारखतो what जोति | पूर्णा पश्चा दित्यनुद्रुत्याग्नोषोमाविति जहोत्यपर wae la zea निवेशनो संगमनो वद्छनामिल्यतुद्रुत्य यत्ते देवा श्रदधुर्भागधेयमिति जुहोत्यथ vey tale: प्रणो याप्मा- ९. aware निवपति सरस्तत्थै wy सरस्ते दाद श्कपालमिति ' श्रपयिलासादयति ' ae - पञ्चदश सामिधेन्यः पञ्च प्रयाजा वाजघ्ावाज्यभागावय इविषामद्राविष्ण्‌ अद्राविष्ण्‌ प्र णो देव्या नो. दिवः पौपिवाष aaa स्तन ये ते ava ऊर्मय दति. Faget संयाज्ये ' अरनाहाये- ९५ मासाद्य मिथुनौ गावौ ददाति ' संतिष्ठत एषेष्टिः सपूणेपाच- fauna! विद्टजते. sade पौणंमासवेष्टधाभ्यां चजते , संतिष्ठते satay -संतिष्ठते ऽन्याधेयम्‌ ' २१ षष्ठः ॥'

इति facta: प्रश्नः

The numbering of the khandas differs materially in the different MSS. The one accepted in this edition is found in J and, up to kh. 18, alsoin HF. The numbers of the last two adhyayas have been added after the Bhagya, which however commences, as does also T, a new pragna after khanda 11. According to B the whole second pragna comprises 22, according to J (where the last but one, though marked, is not numbered) 20, according to and H 19 and according to T 21 (10+11) khandas. Be numbers 22 khandas, but as one number is omitted, viz., kh. 14, there are in act only 2) khandas also in this MS.

[aire] कौधायनश्रौतदचम्‌ | ९९

१४

अद्नोन्प॒नराधास्यमानो भवति तदाड्ः कतयजः dua संभारो भवति dae: संभारा यजुः कर्तव्यमित्ययो खु स्त्या एव संभाराः कर्तव्यं यजः पुनराधेयस्य wR <fa उपकल्पयते पुननिं BRAY रथं पुनरुष्युतं वासः पुनरसृष्टमनङाहं दभेक्कलायं fret दभंमयो विंसर्भिकाः ; प्रज्ञाता आन्ाधेयिकाः संभाराः ' सा areata: पौर्णमास्याः पुरस्तादमावास्या भवति सा सरृत्संवत्सरस्य पुनवंसुभ्या संपद्यते तस्यामादसौतेति ` तस्या उपवसथे ऽरण्योरप्नौन्समा- रोद्योदवसाय मयिलाग्नौ जिद्त्याग्रेयमष्टाकपालं. निवपति पैश्वानर दाद्‌शकपालमभनिसुद्ासयिव्यन्निति ar प्रसिद्धेष्टिः संतिष्ठते ' ऽय तदानौमेवा द्विरभ्नोन्ससुच्छ ब्रह्मौदन अ्रप- यिल्लोपवसत्यय प्रातरान्धासेयिकं कमे तायत ' एतावदेव नाना ` यदमुच guage तदिह cigar ' यो sqau: प्रण्यनोयः इह दभ॑मयोर्विखूर्मिका ` दरभेर्गादेपत्यमाद- धाति, दर्भैरन्वाहार्यंपचनं दरभैरादवनोयं ' दर्भँगारंपत्यमा- दघात्याघानेर ads चोर ऽनुवर्तयति

ufniar द्योर्वरिरेति चतखो गादेपत्ये faa श्राद-

दधाति om. Be FJ. |

Thus Be H; instead of खादधात्याधाने J has अादथन्चित्याधाने and ए: अद्धाने; Tom. aualeqay and B is defective.

e Thus H;, सपेरान्नोच्वो Bo; सपेरान्ञोचऋवा 7; सापैराज्नौक्धयो J; सप- राको याचो T ; B defective.

ab नौधायनश्रौतद्चम्‌ [३।२, ₹। |

ama ' संमानं aat रयचक्रादेतावदेव नाना ' .यदसुच द्रष्लौमयिहो्चः तदिह an ते aa afta: an जिङ्णा दति जोति at ऽमुचाग्रेयो ऽष्टाकपालः दराग्रेयः पञ्चकपाल- स्तस्य प्रयाजेषु wert विभक्रोदंधात्यद्म श्रायाडि कीतय समिधो अग्र श्राच्यस्य fara दूतं टणोमहे तनूनपादग्न राज्यस्य वेत्वच्धिना्चिः समिध्यत. इडो aq राज्यस्य वियन्च्चि- टैचाणि spasfera राज्यस्य बेविति ' खय संपन्न उत्तमः प्रयाजो' ऽथात -श्राच्यभागयोरेव मोमाश्सा ' वार्च्नावाच्य- भागौ स्याताभित्येके ' ठघन्वन्तावाज्यभागौ स्यातामित्येके | sfay स्तोमेन बोधय लं नः सोभेत्येतौ स्यातामित्येके ' ऽग्र arate पवसे ऽपरे w@adt स्यातामित्येके ` यत्पवबमानं" त्घोमखूपं ' vert’ हविषो ft तमद्याधा ga cae पुनहूजां ay रय्येत्यभितः पुरोडाश्रमाडतो seat ufa faced निराहाभिष्टे au एभिना श्रकेरिति . dareq ' श्रचादहायंमाषाद्य RY.

एुनराभेयदचिणा९ ददाति पुनिष्कुत रथं grea वाः पुनरत्ष्टमनङ्खाहं ` तस्यानूयाजेषु विभक्तीः zara

१४.

यो म्यौ दुवो धियं जुजोष धोतिभिः। भसन्नु प्र gai

BH insert जद्दोति। e om. वृष. . -

' "2 सभिधः समिधो Be BH. Thos BH, °मानस्‌ the other MSS.

Thus BJ Be; daft T; wet A; ए. totally corrupt. दक्षिणां JF. | अनृयालैष all exeept T Bo. Thus HB; fawwtee the other MSS.

[eral] बौधायनश्रौतसखचम्‌ | ७१

दषं बुरौतावसे | देवं afeagat वसुधेयस्य बेलप्रे स्तोमं मनामडे सिभमद्य दिविष्पुश्रः। देवस्य द्रविष्ष्टवो देवो नराग्र्मो वसुवने वसुधेयस्य वेलिति ' खय संपन्न oust Sata: ` संतिष्ठत एषेष्टिः BUT a विष्णुक्रमा ` fargat व्रतम तदानौमेव very watt: प्रणोयाभभिवारण्मेका- द्‌ श्कपालमनुनिवंपतिः ` अपयिलासाद वति ' तसाः पञ्चदश सामिधेन्यः पञ्च प्रयाजा वा्न्रावाज्यभागावय इविषस्वं नो च्रे लं नो aq cf’ चिष्टुभौ संयाज्ये ' अन्वादार्य- मासाद्यानङद्धाह ददाति संतिष्ठत एषेष्टिः सपूरणपाजवि षणु- ९० क्रमा विष्टजते त्रत ` संतिष्ठते पुनराधेयमिति | afg- पुनराधेयमथर वै भवति यः पराचोनं पुनराधेाद्‌ भ्रिमाद- धौत waretargeuarfefa ` तोयः आधान, wee पञ्चकपालस्य पुर स्ताण्वि्टकतः सुवाङतौ रुपजुहोति लेकः सलेकः सुलेकस्ते श्रादित्या wey जुषाण वियन्‌ साहा ५५ केतः सकेतः Baad a तश्रादित्या ary जुषाण दियन्त्‌ खाहा विवा; श्रदि तिदेवजति्ते श्रादित्या राच्यं जुषाणा बिचन्तु सखाहेति ' संतिष्ठते दतौयमाधानमभ्याप-

=

ne eg निन

With w Be JF. खन 0. BH.

ufxe BBeJF; afye H; ०. ¶; Bh. seems to have read (perhaps rightly) fe (var. 16. ate ),comp. TS.I1. 5. 4. 4.

Thus B Be H; इतोयाधान T; हतोयमादधान J; तोय areyra F.

Thus H Be JF; दतोयाघेयम° T; हतोयाधानम° B.

y

© बौधायनश्रौतद्चम्‌ | [ ३।३, ]

इताग्नेनष्टारणौकस्य wa agtetaa प्रतिपद्यते सिद्धमन्या-

धेयम्‌ प्रथमः पुरादित्यस्यास्तमयाद्गाहेपत्यसुपस ताधायान्वादायंपचनमा-

इत्यः ज्वलन्तमादवनौयमुद्धरति सायमाह्तये ' पुरादित्य- स्योद याद्गारपत्यसुपसमाघाया चाा्यपचनमा इत्यः ज्वलन्तमाद-

वनोयसुद्धरति प्रातराह्तथे ' वाचा ला Var प्राेनोद्भाचरा चचुषाध्वयुणा मनसा ABU ओओचेणदनौधेतैस्ला wate a fafiaegufa wya: सुवरद्धिवमाण उद्धर पाप्रनो मा यद्‌ विद्दान्यच विद्धाखकार। set यदेनः aaafa पाप सवेसान्मोदूतो ay तस्मादिति साय ` रात्रिया यदेनः तमस्ति पापः weTatgat gy तस्मादिति प्रातरनि निदधाव्यश्टताह्तिमग्टतायां जोम्यभनिं एथिव्धामण्डतस्य fae!

तयानन्तं काममितो जयेम प्रजापतिं प्रयमो जिगाया्ि-

aut वैश्वानरे sai जद्ोभि सखाहेति सायः ' want वेश्वानरे gad जुहोमि खादेति प्रातः सायं्रातरेवैषा wae सायष््सायमित्येके ' ऽचेतान्यतिदोच्रपाच्ाणि परचालितान्यन्तरेण गा हेपत्यसुपसादयति FF वा खनायां वा स्याल wary सचमभिद्योतनः८ समिधमित्ययैतामथिरो बी

Xo

१५.

Thus Be T, cp. Rudradatta on Apast. ए, 29. 19. The ‘other

MSS. insert प्रणयनं 16016 ब्रह्मौद्‌ ° and BH om: | gay I a cay T Thus BH; तेन instead of तया the other MSS

[३।४,५।] बोधायनश्नौतद्वम्‌ | 28

ye

१४.

* दे e LA e ९० प्रत्यवधायाथने wana मजदेवः सायंयावभिः साययावानो

दकिणत satay स्थापयिवा ब्राह्मणो दोग्धि | yar दुद्या- yee च्येिनेयस्य यो वा गत्रौ: स्याद परौ दुद्यात्कनिष्टस्य कानिष्ठिनेयस्य यो वा quia संश्गेद्रयोदंद्यात्पश्रकाम्वे- त्यधिभित्योत्तरमानयत्ययेतदचचिदोचमयेणाइवनौयं wailed पूया दारा प्रपाद्य जघनेन गा पत्यु पसाद्याय' परिषि- चति ॥४॥

तं al सत्येन परि षिञ्चामोति सायं परिषिच्चति | सत्यं aaa परिषिञ्चामोति प्रातरेवमेव wat परिषिञ्चय प्रद्‌- च्रिणमाटत्य wag जघनेन गादंपत्यसुपविश्चोदौ चो {ङ्गा रान्निषूह्य व्यन्तान्हछला तेष्वधिभिल्याभिद्योतनेनाभिद्योतयत्य- चित्ते तेजो मा प्रतिधाक्तौदिति ' सूवेणापः प्रत्यानयत्यम्टतम- सोति | पुनरेवाभिद्योत्य चिः पय॑ग्नि करोत्यन्तरित९ रचो ऽन्त- रिता ्ररातय दूति ' aa HIATUATU WALA F ITA ST efaua way समिधं agarfaetaeaat देवस्य at सवितुः प्रसवे sfudtatweat gut हस्ताभ्यामादद दति ' गारेपत्ये प्रतितपति wey रक्तः प्रत्युष्टा अरातय दति त्रिरथ कृ ae निधाय यजमानमामन्तयत चओोुननेव्यामोत्यासुन्नयेतिः यजमानो ऽनुजानात्यय चतुरः स्ुवानुन्नयति पूर्णन्वानृचो वा after ya इडा सुवरिडा wea: सुवरिडेति ' स्थाल्या रूवं

जयया

अथ ०) JF.

°मंजयते ओोमुन्रष्या° TF; °मंजयत्योमुत्रेष्या° J; °मयोसृत्रेष्याः B Be 11.

10

eg बो धायनश्रौतद्चम्‌ | [ ३।५,

मा देवाः afa संपारयन्त्‌ पशुभिरिति सायः सजुदैवेः प्रातयावभिः प्रात्यावाणे मा देवाः खसि रुपारयन्त्‌ पर्भिरिति प्रातरैता समिध wets" उपमभ्प््य जघनेन गादेपत्यसुपसाद्‌ यति ayaa ईशानाय प्रजाः पशवो से वर्धन्तामहं यजमानो मा रिषमिति ' दग्ोचोद्रतय me इरति श्छसुवः सुवरूवेन्तरिखमन्िद्ययं war विततो देवयानो Fraga: खगेकामास्तेन गच्छामि परमं ata यथा Sa सुकृता. सकाशादिति ' जघनेनादवनौ वसुप- सादयति कृच नमः दंग्ानाय प्रजा मे वधताम यजमानो मा fofaasay समिधं मध्यत श्रादवनोयस्याभ्यादघाति Nyt |

रजतां वाच्यो तिषं वायुमतो erty सर्गाय लोकाय रानिमचितिभिष्टकासुपदधे sad प्राणे दधामि प्रजापतिसवा सादयलिति ' तयादेवतं करोति तया देवतया ङ्गिरसखद्रुवा ara सूददोहसं करोति ता we aeetes: साम Ruf wu) saat विशस्तिष्वा रोचने दिव दति सायमय प्रातददैरिणणौ ला येन्योतिषं वायमतौ ery खगाय लोकायादरकितिभिष्टकामुपदधे ऽग्टतमपाने दधामि प्रजापतिठा सादयलिति तयादेवतं क्वा इददोहसं

करोति ' तस्यामादीप्तायां प्रतिञुखंर जुहोत्य शरिज्छतिन्यातिः

Thus BL; खुवद the other MSS. The yajus #a...ar fcafafa is found only in BT. हे Be JF ins. fx |

|

१०

Ro

[ २।६।| बोधायनश्रौतद्चम्‌ | ७4

खयः aefa aay!’ ai ज्योतिर्ज्योतिरभ्निः atta प्रातरिति नु swevanevesafaifasifatia: खा- डेति साय ` eal चज्योतिच्यीतिः दर्यः खादेति mace सकृद निवाय कूचं aq निधाय दच्चिणाटृङ्भाहपल्यं प्रतौ चत gaa संगच्छध्वं मा भागिनां भागधेयं प्रमायिर सपर्घोणार saat यत्र लोकस्तत्रेमं यज्ञ॒ यजमानं धत्तेत्यतिदाय पूवोमाहतिसुत्तरां wa: समिध्येवर जोति प्रजापतय खाहेति मनसाथ चिरतिवाच्छय कूच खच निधायाव। चौ नमवषटज्य प्रतोचा नोचा पाणिनौषधौषु केषं निमार््योषधोभ्यस्तोषधो- ५० जिँबेव्येवसेव दितीयमवग्टज्योषधौव्वेव faafe feu:

maaan fase पिद छ्िचेति सायम॑य परातरूष्वम्‌-

व्य प्राचोत्तानेन पाणिनो षधोषु भलेपमुन्मश्चीषधोभ्यस्ल पधौ -

(

716 textus receptus is read in T; traces of this reading, which I believe to be the original one, are found in the confusion of the agnihotrayajus. Thus Be HFJB read: अ्रिरयतिञ्यातिरगनिः खादति सायः खयौ च्योतिच्यातिः ae खादेति प्रातरिति तु (om. 7) (om. Be ) syeanurey (or way ) दषमधिज्योतिन्येतिरग्रिः (JB Be H ee ) aivfa साय war ज्योतिच्यौतिः खयः (HI B Be खद्मिः,) खादति प्रातर्‌।

Thus all’except ए, which has प्रयामि |

भयसीं मिष्य J.

From लेपम्‌ on, T differs from the other Mss. It has: लेपं निम्ययय efaua: प्राचौनावोति पिदभ्यस्त्व। freferafa vata दितौयमव ज्यौ - षषौष्वेवमेवनिमाछाषाप उपस्परश्य etc. as the others, only प्रजा च्योनिर्‌

twice.

o€ बौ धायनश्रौतदखचम्‌ | [३।६, 9, |]

faaaaaa दितौयमव्टज्यौषधीष्देव' faarfst efeua: प्राचतौनावौतो fewer पिदञ्जिनवेत्यथाप srg दिरङ्गल्या प्राश्नाति प्रजा ज्योतिरित्ययोदङ्‌ पर्याय प्राचौनदण्डया Sa भच्यति | दूद्‌ हविः प्रजननं मे aq द्‌ वोर सवग सख्वस्तये। grata प्रजासनि पट्रूसन्यभयसनि लोकसनि टषशिसनि i श्रि: प्रजां बह्ृलां मे करेालन्नं पयो रेतो wary धत्त रायस्पोषमिषमूजंमस्मासु sae. साय ` सूयः प्रजां ब्णलां मे करोलिति प्रातनिणिन्य ay निष्टपयाद्धिः पूरयि- लोदगुदिशति सकर्षोमोण्णेडि सपर्षो जजिन्वर safe: खा- हेति ' aasfaa प्रीणतौति ब्राह्मणएमय जघनेन गादपत्य- मपो निनयतीदमहमग्नौ वैश्वानरे sad जदोमि खाहेत्य- चित्यामक्तिताङ्ति जदहोमि खा हेत्यन्तवैदि निनयति ' डलोप- समिन्द्रे बरह्मवचैसस्य समिद्धा aut’ निनयत्यवभ्यस्येव रूप- मकरिति ब्राह्मणम्‌ दितौयः श्रय साय इते ऽग्रिदहोजे यज्ञो पदोत्यप ara’ यज-

मानायतने तिष्टन्नादवनौ यसुपतिष्ठत उपप्रयन्तो श्रध्वरमिति षड्भिरनुच्छन्दसः ` षड्भिरेवोत्तराभिराग्रिपावमानौ भिराद-

उन्मज्य (rightly ?) JF Be.

2 उन्माटि Be J.

WHwI everywhere instead of eyue Be JF.

8 ew खपो BBe HJ ;s समिद्धापो T. Be TF ins. खरे णादवनौयं ya |

१०

१९४.

[३।८। | ayaa | 99

वनोयमेवो पतिष्ठते, sq sayfa पवसे ऽग्रं पवखाग्न पावक नः पावकाग्निः एएवित्रततम उदग्र प्रःचयस्तवेत्यथादवनोय- मेवोपतिष्टत श्रायुदां wa ऽस्यायुर्मं देदि वचौद्‌ा aa ऽखि वच्च मे देहि तनूपा अग्र ऽसि aaa Ro we यन्मे तनुवा ऊनं तन्म आाप्रणेत्यय राजिमृपतिष्ठते चिच्रावसो afe ते पारमशोयेत्यथादवनोये समिधमादधातौन्धानास्वा way fer gaa: समिधोमहि वयखन्तो wed यग्रखन्तो यश्रस्कत सवोरासो श्रदाभ्यम्‌ aa waza वषिष्ठ अधि नाके सखाहेत्यथाहवन येवो पतिष्ठतेः सं त्वमग्न र्यस्य ९० वचंसागयाः way ada सं म्रियेण yar मग्न quasi afi सं मामायुषा वच॑सा प्रजया Baas वे भवति यया वे पुरूषो sat गौरजो यैत्येवमन्निरादितो जोति sa व्रस्य परस्तादाभ्रिपावमानौ भिरुपतिष्टत दति' सर संवत्सरस्य परस्तादाभ्रिपावमानो भिर्गाहेपत्यसुपतिष्ठते ' पुनगगवमेपेनमजर ९५ करोतोति ब्राह्मणएमय wey पशूशखोपतिष्टते संपश्यामि प्रजा श्रहमिडप्रजसो मानवोः। सवां भवन्तु नो ZEW Wa eat at wala मह स्थ महो वो wala सह स्य सहो वो भक्तौयोजं खोजं वो wala) Vaal रमध्वमसिन्लोके ऽस्मिन्गोषठे ऽस्मिन्‌ चये ऽसिन्योना विदेव स्तेतो मापगात Tela

wa ( after खाडवनोयं ) only Be 8 JH. खव 0) JF Be. ® सु 011 in Be.

se बोधायनश्रौतद्धचम्‌ | [३।८,६।]

श्ुयास्तेत्ययािदोचियै९ aguttvanfa ayfeafa विश्व ena मोजा faut गोपत्येना रायस्पोषेण सदहरूपोषं वः qa मयि at रायः श्रयन्तामिव्यय दिपद्‌ विपदाभिर्गाह- पत्यसुपतिष्टतः उप ata दिवेदिबे दोषावस्तधिया वयम्‌ नमो भरन्त एमसि राजन्तमध्वराणां Tada दोदि- विम्‌ वधमान @ दमे॥ aa: पितेव सूनवे प्रे खपायनो भव VI नः BWA wT वं नो चरन्तम उत चाता शिवो भव वरूथ्यः तं ला शोचिष्ठ दौदिवः gare नृनमौ- महे सखिभ्यः॥ वदुर श्निवेसुश्रवा sar afe द्युमत्तमो रयिं ZT tay गदा सैवर पशरय वोपतिष्ठते

ऊजां वः wargst मा पञ्चत रायस्पोषेण वः पश्यामि रायस्पोषेण मा पश्तेडा मधुकृतः स्योना माविग्रतेरा मद्‌: सहखपोषं वः gard मयि वो रायः अयन्तामित्ययादहवनोय- qufasa’ ततछवितूर्वरेख' भगौ देवस्य धौमहि धियो at नः प्रचोदयादित्याहवनौोयसमेवोप तिष्ठते शोमान खरणं छण- दि ब्रह्मणस्पते कक्तीवन्तं श्रौ गिजभित्यय रादिमुपतिष्ठते कद्‌ा चन स्तरौरसि नेन्द्र सश्चसि दाशषे। उपोपेन्न मघवन्भूय दन्त ते दानं देवस्य पच्यत दरत्यथ गाडपत्यसुपतिष्टते परि

Thus BHJ; नदोये 1 Be. दिपदा० T.

wom T.

अथादित्यमु° BH.

Lia he, | बौधायनश्रौतद्धबम्‌ | ee

१४.

` Thus Be HFJ ; तावन्त "1 ; B omits the passage.

त्वाग्ने पुर वयं विप्र सदस्य धौमदि। षदं दिवेदिवे भेत्तारं भङ्करावत दत्थ गादेपत्यमेवोपतिष्ठते sa ETA सुग्टहपतिरदं त्या ग्टहपतिना wary सुग्टहपतिमेया लं ग्टहपतिना wa: way हिमास्तामाग्रिषमाशासे मद्यममुभे ज्यो तिरतं तामाशिषमाशासे saat squr दति ' यावन्नो ऽस्य पुत्रा जाता भवन्ति तन्तव दृत्यन्ततो ' ऽय वे भवति यो वा aly ्त्यङकपतिष्ठते प्रत्येनमोषपति यः पराङ्‌ विष्व प्रजया anfatfa कवा तिय॑ङ्िवोपतिष्टेतेति ' कवातियैङ्िवोप- तिष्ठते नेव was WIS Bala पिष्डपियन्नं करि यन्नुपकल्ययते सकृदाच्छिन्नं बदिदं- vivg परिस्तरणोयाग्रौहो्ख wa प्रचालिति चो ल्खल- मुसले स्याल way समेचणएामेरको पवदणे श्रा्जनाभ्यज्ञने दशा स्प्वबुदक्ुं यज्ञायुधानोत्ययान्वा इा्यपचनं परिस्त- aa! aquitany ससादयव्येरको पवरंणे श्राञ्जना- wea दशा wayesal यज्ञायुधानौत्यय प्राचतौनाकोतं कृवा जघनेनानाहायंपचनसुपविग्य पविच्रवत्या «ere ब्रोदोल्निवेपति famat at ge निवेंपामौति वा aut aqduty स्याल aaafaaa चमष्वलृखलमुसले निधाया- वन्ति waza ददिणासुखो ' ऽयैनानविविच्यायैतस्यामेवः

Uncertain; thus BH; गखोयेनान्विविच्या° Be; गखोयेनान्वित्या* ए; *शखोननिवे (०"चे) विचार JT; for the reading of BH ( wfafae ) cp. Ap. I. 7.10: खविवेकम्‌ |

ms बौधायनेश्रौतद्चम्‌ | | २।९० १९१ |

arei तिरः पवित्रमप. श्रानौयाधिधित्य. तिरः पविचं तण्डलानावपत्य॑याच्यं निवैपल्य॑याच्यमधिभ्रयत्युभयं wif शला मेचणः८ ai संमाष्थेयेतं चर श्रपयिलाभिघार्थोद चसुदा- waa यज्ञोपकोतं छलान्वादहायैपचनमुपसमाधाय मेचरेनोप- धातं fra श्राहतौैहोति सोमाय पिटपीताय खधा नमः सख्नाहा यमायाङ्किरखते fueat aur नमः area कव्यवाहनाय खिष्टकृते खधा नमः खादेति दकिणा्धपूर्वार्धं aut मेक्षणमभ्याधाय waaay कत्वा दकिणेनान्वाहाये- पचन स्पयेनो इत्या वोच्छ . cud afe सतौ्त्वाद्धिर्माजियति माजेयन्तां पितरो माजंयन्तां पितामहा मायेयन्तां प्रपितामहा cay ख्वेणोपत्लौर्णभिधारितारस्तरौन्यिण्डान्ददात्येतत्ते ततासौ ये लामन्तत्ते पितामहासौ ये त्वामन्वेतत्ते प्रपितामहासौ ये लामन्वित्य्र पितरो यथाभागं मन्दध्वमित्युक्रोदङः पर्याटत्यो ग्रणो Bea उपात्ते aman ऊभरेति प्राह्र॑याभि- पर्याटत्येतं चरुमवजिघ्रति १०॥

ये समानाः समनसः पितरो यमराञ्ये। तेषां लोकः खधा नमो यन्नो देवेषु कल्पताम्‌ ये सजाताः समनसो Tar जोवेषु मामकाः | तेषा tafe कल्यतामस्ि लोके ग्रत समा wae तयेव द्विर्माजेयति माजयन्तां पितरो माजंयन्तां पितामहा माजैयन्तां प्रपितामडा zea द्‌ दात्याञ्जतां पितर राज्ञां पितामहा श्राञ्जतां प्रपितामहा इत्ययाभ्यश्ञनं दात्यन्यच्नतां पितरो sasat पितामहा seasat प्रपिता-

ve

१९४

9

( १।१६१ ] बो धायगश्रौतद्धवम्‌ et

महा इव्यय aria ददात्येनानि वः पितरो वासा्सयेतानि वः पितामहा वाखासयेतानि वः प्रपितामहा वासासौवयंत्तर आयुषि लोम डिन्दौतेति ब्राह्मणमय षद्धिनेमस्कारं विपर्या- agufasa नमो वः पितरो रसाय नमो a: पितरः ware

a नमो -वः पितरो mara नमो a: पितरः qua नमो a:

१४

पितरो मन्यवे नमो वः पितरो घोराय पितरो नमोवो एतस्मि MA qua ऽनु ये sfay लोके at ते ऽनु एतस्मि; लोके स्व यूयं तेषां वरिष्ठा यास्त ये ऽसि लोके se तेषां वसिष्ठो ग्रयासमित्यय बोर याचते, बौर मे पितरो दत्त ait मे पितामहा दत्त vt मे प्रपितामहा दत्त fier’ युभागिष्ठेयासट सप्रजसो मया यूयं war सत्ययेनानुत्यापयत्युत्तिष्टत पितरः प्रेत शरा यमस्य पन्या- मनुयाता पुराणम्‌ धत्तादस्मासु द्रविण यच्च भद्र प्रणो RATAN RAAT खित्ययेनान्सरसा यतिः यन्त॒ पितरो यथा- लोकं मनसा जवेन परेत पितरः सोम्या want: पथिभिः पू्चैः। aw fagagfcay ata ata ये रधमादं मदन्तोत्यय fagfada weed मनो sea श्रा A एतु मनः पुनः yaa: पितरो मन दूत्य ता न्पिण्डान्सद द्दिंषाग्मावनुप्रहरत्ययेतेषा ग्रस््राएणं देडं उद हरन्छ्य यन्ञो-

J has the following passage thus: att मे दत्त पितरः पि्टमानेश्र भरूयास्तेत्यथ atc मे पितामद्ा दत्त पिहमानदं° भूयारूत्यय att मे प्रपितामहा cu

पिम।नद° yaaa | e Thos ए; eaqafa Be; egraafa the other MSS.

11

<2 बौोधायनश्रौतद्धचम्‌ 1 [ ३। १९, १९२ |

पवौतं Bar प्राजापत्ययर्चा गादंपत्यसुपतिष्ठते प्रजापते लदेतान्यन्य दत्यत्ैतां feat जपति यदन्तरिचं एथिवौमुत दयामिति ' संतिष्ठते पिण्ड पिटयज्ञः ` ११ चतुथः वर्षासु श्यामाकानामाय्रयणं करिव्यन्भवति ` तस्य प्रज्ञात उपवसयो ' ऽय प्रातङ्कैते ऽब्दे ए्या£ Mate: प्रणीय सौम्यः श्यामाकं चरं निवपति ' हविष्कृता वाचं faery WEI A विलाप्योत्पूय सचि चतुःेहोतं welarea- A ऽज्यानौजैहोति शतायुधाय श्रतवौययिति पञ्च ` अप- यिवासादयति ' तस्याः wan सामिधेन्यः पञ्च प्रयाजा वा्चन्नावाज्यभागाव॑य विष sara सं दति! चिष्ुभौ संयाज्ये ' श्रन्वाहायंमासाद्य वासो दद्‌त्यय यजमानभागं yaaa: प्रथमः प्राश्नातु fe ae यथा इविः। शिरा श्रस्मभ्यमोषधोः छणोतु विश्वचषंणिरिति' संतिष्ठत wife: सपूणंपाज विष्णक्रमा ` विद्टजते ब्रतम॑य श्ररदि नौहौणामाय-

° | | : ^ + au करिष्यन्भवति तस्य प्रज्ञात उपवसथो ऽय प्रातङकते

sata vary Maia: wena दादश्कपालं निवंपति वैश्वदेवं we द्यावाष्टयियनेककपालमिति ' ₹दिष्वु ता वाचं fae IVI Fy विलायोत्यूय afte चतुग्टेहौतं wana ऽज्यानोजंहोति शतायुधाय शतवौ्यायेति पञ्चः अअरपयिलासाद्यति ' तस्याः पञ्चदश सामिधेन्यः पञ्च प्रयाजा वार्चैन्नावाच्यमागावय दविषामिन्द्रा्नौ रोचना दिवः स्नयहूच मिव्येन्राग्नस्य fag देवा fag देवा दति वैश्वदेवस्य

Ceres ६९ ।] नौधायनश्रौवख्जरम्‌ | ca

to

र४

९०.

दयावा नः एयितौ प्र पूर्वजे पितरेति चावाष्टयिग्यद्य ` Faget संयाज्ये ' अरन्वाहायमामाद्य प्रथमजं वत्सं ददात्यथ यजमानभागं प्राश्नाति भद्रान्नः श्रेयः wane देवाूबयावसेन समग्नौ महि ari नो मयोण्डः पितो ar विश्वस्य शं तोकाय aaa स्योन दति' संतिष्ठत एषेष्टिः सपूणपात्रविष्ण॒क्रमा ' वि्टजते ब्रतमय वसन्ते यवानामाययणं करिव्यम्भवति ' तस प्रज्ञात उपवसथः ' समानं कम यथा त्रोद्याग्रयणस्ये तावदेव नानाय यजमानभागं प्राप्नात्येतसु त्यं मधुना संयुतं यव सर स्त्या श्रधि मनावचछृषुः दद्ध ्रासौत्सौरपतिः शतक्रतुः कौनाशा आसन्मरुतः सुदानव दति ' संतिष्ठत एषेष्टिः सपूणेपाचविष्ण- mar विष्टजते त्रतम्‌ ' १२॥ पञ्चमः

afr: प्रव्यन्यज्ञो पवोत्यप श्राचम्याग्रेणाहवनौयं परोत्यः यजमानायतने तिष्ठन्नादवनो यसुपतिष्ठते मम नाम प्रथमं जातवेदः पिता माता दघतुयेदये। ad बविश्टहि पुनरा मदैतोस्तवादहं नाम faacrag दत्यय वाचंयमो ऽभिप्रनज- ्॑नोनामसकागेः वाचं विष्धजते ' सो ऽधःसवेश्वमाःसाश्व- quay प्रवसति ' दादभोमतिप्रवसति ' नोपवसथसुपात्ये- त्यायन्प्रपये समिधः कुरते ' ऽौन्पराख्याय वाचं यच्छत्या दव - नौ यमेवोपतिष्ठते मम नाम तव -च जातवेदो वाससौ दव

विवसानौ ये चरावः। आयुषे लं जोवसे वयं . याययं विपरि-

a 2. -

JF om. these three words, ` ce. ` श्ट Thus B H Bh ( Grantha Ms.), Kes. $ गनामस्काश्चे Be .F

८9 यौधायनम्मौतदबम्‌ | [ ६।९१९द, १४ | |

दधाव पुनस्त cau गादपत्यमुपतिष्ठते नमो ऽग्रे परतिवि- दाय नमो ऽनाष्टष्टाच नमः सचाने, श्रषाढो श्रविदददया विश्वजित्छदन्यः ष्ठो गन्धव दत्ययान्वाहार्यपचनमुपतिष्ठति चत्यितारो aq देवास्वामाडतयस्वदिवाचगाः | सं मामार्ुषा सं गौपत्येन सदिति मा धा रत्या वनौ यसुपतिषटते १३॥ च्रयमचिः Beant ऽयं भगवत्तमो say weaaraa: aa wg gaa’ a aya यन्नमेषमा चचते ति ऽहोपौ दिति तद्गादपत्य श्राज्यं विलाष्योत्यूय सुचि चतगेहतं गटहोवादइवनोये षतो getfa मनो ज्योतिजषतामाच्ं विच्छिन्ने यज्ञः समिमं दधातु। या दष्टा उषसो निसृचञ् ताः संदधामि इविषा तेन खाडत्ययाभ्रये तन्तमते पुरो- डाग्रमष्टाकपालं निवपति ' शरावं efeet ददाति' सा प्रसिद्धे्टः संतिष्ठते ऽयातिपन्नाः प्रतिजुददोत्येतेन समवे पूवं Aa खछतायवस्तेजस्कामा यश्रखामा ब्रद्धवचेखकामा उपतिष्ठन्ते तदे तदुहसन्न ्रतस्येव गरिम्णयातो वैराजभेवोप- ५५ स्थानं नयं प्रजां मे गोपायेति गादपत्यमयवे* fad मे गो पायेत्यन्वा हार्यपचन ' TLE पशन गोपा येत्यादवनौ य. |

वमि

om. BH.

संततिं प्त; संततीं B; संततौर्‌ Be; संतनिः J; ama 7; संनतं शः; sata Kes. .

Before तटेतदु° Be J ins. स्‌, F ay)

y After गादपत्येमः JF ins. उपतिष्ठते |

[९।९१४,१९५।] बोधायन्ौतदचम्‌ | <y

«=

Le

१४.

सप्रथ सभां मे गोपायेति mae afya मन्तं मे गोपाये- arena सो ऽपरिमितं प्रवसति! पुनरायन्प्रपये समिधः gua!’ Maes वाचं यच्छत्या गत्यैतेनेवोपतिष्टते\ | समानौ प्रायधित्तिः १४ षष्ठः ॥.

अरयोपवसयोये ऽदन्यन्नोपवोत्यप आचम्याग्रेणा इवमौयं परोत्य९ यजमानायतन उपविश् तिरः पवित्रमप ्राचामति पयसखतौरोषधयः पयखदौरधां पयः | श्रपां पथसो यत्पयस्तेन afax स्जेत्ययादवनोये समिध श्रादघाल्यग्ने त्रतपते व्रतं चरिव्यामि तच्छकेयं तम्मे राध्यता ler वायो व्रतपत आदित्य ब्रतपते व्रतानां aaud aa चरिव्यामि तच्छगेयं ae राध्यतां खाहेत्ययरं श्वो गते दविनिंरप्यमाणएममिमन््रयते ऽभि होतारमिह ay डवे देवान्यज्चियानिह यान्दवामहे | श्रायन्त देवाः सुमनस्यमाना वियन्तु देवा दविषो मे श्रखेति ' तदु दिला वाचं यच्छत्या इविष्कुतो हविष्कृता वाचं विद््च्य यज्ञं योगेन युनक्ति कस्ला युनक्ति त्वा युनक्तिति काले कपालानि युनक्ति यानि घमं कपालान्यपचिन्वन्ति वेधसः | पूष्णस्तान्यपि ब्रत इनद्रवाय्‌ युङ्गामिति तेषां यजुब्कुतानां

यद्विद्यते agar ` उदस्यत्यभिन्नो घमो जोरदातुयत श्रात्त-

Thus Be BH; T: खागन्ततेनेवोपर; J: खागत्याडवनोयमेवोपर० ; Fs

lay GIVING: | Be वं ot. these’ three words. अथ 010. JF.

बौधायनश्नौतद्वम्‌ =f 81 ta, yet]

स्तदगग्पुनरित्य॑य गादंपत्य श्राज्यं विलाप्योत्पूय खृचि wae ग्रहौ लादवनोये saat’ quia वेदिः परिधयश्च a यज्ञस्यायुरतुसंचरन्ति चयस्तिगरत्तन्तवो ये faafat दमं यज्ञ; सखधया ददन्ते तेषां faa प्रत्येतहधामि खादे- त्ययान्यद्‌ पिष्जति घर्मो देवा श्रयेलित्यय पै भवति यदि नश्येदाश्िनं दिकपालं निर्वेपेद्यावाटयिव्यमेककपालमिति | सा प्रसिद्धेष्टिः संतिष्ठते! ऽय ata areca राच्यं विला- प्ोत्यूय सुचि चत््ेदौतं गटोलादवनोचे dat जुहोतौ श्रो वेदिः | परिधयश्च da यज्ञस्यायुरनुसं चरन्ति। चयस्ति९ग्रन्तन्तवो ये वितन्निरे a दमं यज्ञः aur ददन्ते तेषां fad ९. प्रत्येतद्घामि खाहेत्ययान्यद्‌ पिष्जति घर्मो देवा र्ये विन्यय यद्याज्यस्य वा सानाथ्यस्य वान्यत्र afer: - पुरोत्तमात्रया- जात्छन्दति तस्य खधा संभरति १५॥

सं ला सिञ्चामि यजुषा प्रजामायुधेनं च। रदस्पति- yadt यजमान दद मा रिषदिति' सकनमनुमन्लयते wag १५ खादहा भुवनपतये खादा watat waa खाहेत्यय यावत्परि- शिष्टेन प्रचरत्यथ यजमानमाज्यमवेचयत्याज्यमसि . सत्यमसि सत्यस्याध्यच्मसि हविरसि वैश्वानर वशवदेवसुत्य॒तशभाः सत्यौजाः खद्धो ऽसि सदहमानमसि सदखारातौः सदस्तारातौोयतः wee

~

१९ संतनीं BFHI ( °निं the second time ) ; संततिं Be; dad T.; संतनौयं F (the sec. time).

:.* -# कका

११

[ ९।१६ | बौ धायनश्रौतद्धचम्‌ | co

प्रतनाः सहस yaaa: awaatdafa तन्मा जिन्वाज्यस्या- ata सत्यस्य सत्यमसि सत्यायुरसि सत्यश्ञ्नमसि सत्येन लाभिघारयामि तस्य ते भक्तौयेत्यथाच्ययरदाणां, ' wet ग्टदोतमनुमन््रयते पञ्चानां त्वा वातानां ware use nelfa पञ्चानां aaat aaa usta wzerfa पञ्चनां ar दिशां wera wate wzeifa पञ्चानां ला पञ्चजनानां यन्त्राय धर्चाय wzeralfa चतुभिंजेह्मष्टाभिरुपग्तंः acter पञ्च- बिलस्य aaa wala गामि ब्रह्मणस्त्वा तेजसे garg wag गह्ामि saw त्वौजसे aaa wala गह्ञामि fan at aara wala zetfa सुवोर्याय a zetfa सुप्रजा- सवाय त्वा wera रायस्पोषाय at zeifa ब्रह्मवचेसाय ar गक्ञामौति safayai’ wceray हविदेवानामाभिषो यजमानस्य देवानां at देवताभ्यो हामोत्यभिपूयमाणामनु- मन्रयतेर कामाय ला स्हामोति' परिधौन्परिघधोयमाना- ननुमन्ल्रयते ध्रुवो ऽसि yat ऽह सजातेषु ward धौरशचेत्ता वसुविदिति मध्यमसग्रो swat sey सजातेषु यासमुय््ेत्ता वसुविदिति द्तिणएमभिग्वरस्यभिग्दरदः८ सजा तेषु श्या समभि-

——— —-

Thus B; eqey TF; पणां १; प्रदतं H, Madh.; qeaia Be; खथ not found in B Be HF. x Thus (accusatives) all MSS., except ए, which has wataf.

Madh. cites every time with locatives. Rigthly E

१३ <aqaaTqTAe Be F. > Nv

es बो धायनगच्रौतद्चम्‌ | [ ६। १६, १७ |

waa वद्ुविदि्युत्तरमयाभ्निं योगेन युनक्ति युनज्मि a ब्रह्मण टेन हव्यायास्मै वोढवे जातवेद इति ' समिधोर- भ्याघो यमानयोजेपतौन्धानाख्ला सुप्रजसः सुवोरा च्योग्जोबेम बलिदतो वयं a दत्ययान्तवदि दतो श्व्यासन्नान्यभिमन्तरयति यन्मे aq रस्य यन्नस्य रिष्याद्यद्वा स्कन्दाद्‌ाज्यस्योत, विष्णो | तेन दम्मि wat दुमरायुभेनं दधामि निष्ेत्या उपरस्य इति १६॥ |

श्रय wya: सुवरित्यिदोचमेताभि्व्याइतौभिर्पसादये- GAGS वा Alls ब्रह्मता व्यादइतयो यज्ञमुख एव ay कुरते ' संवत्सरे पर्यागत एताभिरेवोपसादयेडद्यरेवोभयतः संवत्छर परिग्टह्ातौति ब्राह्मणएमथ वै भवति दशेषूणंमामावा- लभमान एताभिर््याइतो भिदनौव्यासादयेधक्ञसुखं वे दुे- पूण॑मासौ agal व्यादइतयो ' यज्ञमुख एव नद्य gaa! waet पर्यागत एताभिरेवाखादयेद ह्मएेबोभयतः संवत्सरं परिग्ातोति ब्राह्मएमय वै भवति चातुर्मास्ान्यालभमान एताभिर्वा इतो भिदेवो व्यासादयेयज्ञसुखं वे चातुर्मास्यानि ब्रह्मैता Beat यज्ञमुख एव ब्रह्म कुरूते sagt पर्यागत एताभिरेवासादयेदरद्यणेवो भयतः खवत्सर परिग्ह्यतोति बद्ध

) =~ A ~ . way वं भवति ae यज्ञस्य सान्ना क्रियते Ue यन्ञख्ा-

प्रगच्छति यदूचा विग्र यज्ञस्याप्रौ गेच्छत्य ब्राद्यणणो ऽना- WAN GHA यजते ' सामिधनौरलुवच्न्नेता व्यादइतौः पुर-

MNES हैव प्रतिपदं Het! तथा ब्राह्मणः ewan यज्ञेन

yo =

[ १७, १८ | | बोधायनग्रौतद्धत्म्‌ | स्ट

7a

४.

यजत दूति ब्राह्मणमथ वै भवति यं कामयेत यजमानं भराद- व्यमस्य यज्ञस्य गंच्छंदिति तस्येता areat: पुरोनुवाक्यायां दष्याङ्गादव्यदेवत्या वे पुरोनुवाक्धा ' भरादव्यमेवास्य यद्कस्याभौ - गंच्छतोति ब्राह्मणएमय वे भवति यान्कामयेत यजमानान्तस- मावत्येनान्यनज्ञस्यागौ गच्छेदिति तेषामेता areal: युरोनु- ATTA BUY एकां SATIS पुरस्तादेकां याज्याया Bey एकां ' तयेनानसमावतो यज्ञस्याशगोगेच्छतो ति ब्राह्यणएमय वे भवति यथा वे use: सुदृष्टं वषैत्येवं यज्ञो यजमानाय वषेति' शलयोदकं परिग्टहन्या श्रिषा यज्ञं यजमानः परि- गह्ातौति ब्राह्मणं ' areaifaaigue प्रतिपद्यते दिङारेण राजन्यस्य्चां वैश्यस्य सवैमेवेतच्नयं कुर्या दिल्येतदपरमिश्रमभ्या- धोयमानमनुमन््रयते १७

TSU श्रग्रे यजमानारेधि निश्श्मो च्रभिदासते शग Zag मन्विद्ध मन्रजिङ्केति ' प्रवरं प्रत्रियमाण्मनुमन्लयते? sme ते होतमृधेनाजिघभिं रायस्पोषाय सुप्रजास्वाय सुवौययिति ` सूवेणाघारमाघायैमाणमनुमन्त्यतेः मनो ऽभि पराजापत्यं मनखा मा शतेनाविऱेति ` खच्यमाघार माघायेमाण- मनुमन््यते amet सुपनच्तयणयो वाचा मेद्दियेणाविगेति ' प्रयाजानामिष्टमिष्टमनुमन्लयतेर वसन्तग्टत्रनां प्रणमि समा

१९ Thus 8९; प्रत्रोयमाशम० BJ, Bhav.; प्रटयमाणं F; प्रटणोयमार 7; त्रवोयमाणं H.

2 Thus all MSS. ; खौवमाघारम° Madh.

दष्टं twice Be HT, once the other MSS. and Madh.

|

> बोधायनओ्रौतद्धचम्‌ | | ३।१८ |

प्रोतः Tug Daagat प्रणमि मा प्रोतः Tua वर्षा waat प्नौणामि ता मा Har Tw शरदश्दधनां प्रणमि सामा प्रोता प्रोणतु हेमन्तशिगिराटृल्लनां प्रोणमि तौ मा Wat भौण्णोतामित्यान्यभागाविष्टावनुमन्तयते ऽ्रौ-

षोमयोर हं देवयज्यया चच्माग्डूयासमित्यत्निमिष्टमनुमन््रयते `

sate देवयज्ययान्नादो यासमिल्छपाःइएयाजमिष्टमनुमन्तरयते दसिरस्दग्धो warang cua मित्यच यं यजमानो efe a मनसा ध्यायत्ययाप' swat विष्टावनुमन्त्यते ऽओौ- षोमयोर हं देवयज्यया wer शधासमितौ नद्रारौ दष्टावनु- मन्यत दन््राग्रियोरदह देवयज्ययेद्दियाव्यन्नारो watafa- तोर मिष्टमनुमन्यत weary देवयच्ययेद्धियाकी ware- मिति ' मेन्द्र मिष्टमतुमन्लयते मडन्द्रस्याहं देवयज्यया जेमानं महिमानं गमेयमिति ' खिष्टङतमिष्टमनुमन््यते sf: खिष्ट- कृतो ऽहं देवयज्ययायुभ्नान्यज्नेन प्रतिष्ठां गमेयमिति mins ऽवदौयमाने जपत्यच्नि्मा दुरिष्टात्पातु सविताघशटसादिति ` यजमानभागं यो मे ऽन्ति दूरे ऽरातौयति तमेतेन जेषमितै - डामाहियमाणमनुमन्तयते सुषपवषेवणेः एडोतिः प्रतिपद्य मघो नैत्यातो ' ऽवान्तरेडां प्राश्वमानामनुमन्लयते जृष्टिरसि

जख नो जष्टा नो ऽसि जष्टं ते गेयमित्यथान्तर्द्धि- ९“

अथाप VIVW om. TJ.

Thus Be HT; eauta J; वणमिति B; वण zelarfafa ए.

fairs, ees | बौ धायनश्रौतद्धत्रम्‌ | EX

a

v [|

१५

माजयते, मनो ज्यो तिजषतामान्यं विच्छिन्ने यज्ञ समिमं दधातु | इृदस्यतिस्तनुतामिमं नो fag देवा दृह मादयन्ता- fafa’ बर्हिषदं पुरोडाश्मभिमन््रयते ay पिस ददतो मे मा चायि gaat मे मोपदसदित्ययान्वाहा्यं याचति' तमन्तर्वद्यासन्नमभिमन्तयते प्रजापतेर्भागो SEHR न्पयखा- नित्यान्तादनुवाकस्य | १८ सप्तमः च्रनुयाजानामिष्टमिष्टमनुमन््रयतेर afest ऽह देवयज्यया VANTIN नराशश्सस्यादं देवयज्यया पश्रमाग्डयासमग्रः खिष्टरुतो ऽहं दे वयज्ययायु्मान्यज्ञेन प्रतिष्ठां गमेयमित्यंय यच हो तुरभिजानात्य्चिरिदं हविरजुषतेति तद्यजमानमुष्जितिं? वाचयत्यग्नेर दसुष्नितिमनुज्जेषमिति ययेष्टसुकर TIARA aq होतुरभिजानात्या शास्ते ऽयं यजमानो ऽसाविति तद्यजमानं यज्ञस्य ate वाचयत्येमा अग्मन्नाशिषो दोहकामा इन्द्रवन्तो वनामहे धुक्तौमदहि प्रजामिषमिति प्रस्तरं प्रह्धियमाणमनु- मन्त्रयते रोडितेन लाभ्भि्दैवतां गमयतु हरिभ्यां तन्द्रो देवतां TIAA ला Gat देवतां गमयलिति ' परिधौच्िमुच्य- मानाननुमन्त्रयते वि ते सुञ्चामि रशना वि wath योक्ता afa परिचतेनानि। धत्तादस्मासु द्रविणं यच्च मभद्रप्रणो नूताद्धागधान्देवताखिति ` शंयुवाकसुक्रमनुमन््रयते विष्णोः

Thus BHT; माजेयति Be FJ. इष्टं twice T Be, once the other MSS. Thus TF Madh. ; sfeqat< or उच्जतौ the other MSS.

ER बौधायनश्रौतदचम्‌ | | zi ce, Re | |

शंयोरहं देवयज्यया यज्ञेन प्रतिष्टां गमेयमिति ' पनौसंया- जानामिष्टमिष्टमतुमन्तयते, १९॥ |

सो मस्यां देवयज्यया सुरेताः रेतो धिषौय aye देवयज्यया पशूना BY पुषेयभित्ययेतरावुपसमस्यति देवानां पललौर ्िग्हपतियंज्ञस्य मिथुनं तयोरहं देवयज्यया मिथुनेन ्रशूयासमिति ' वेदे यजमानं वाचयति वेदो ऽसि वित्तिरसि विदेयेत्यान्ताद तुवाकस्छर ` भरुवामाप्याय्यमानामनुमन्लयत णा यतां yal तेन यनज्ञयन्नं प्रति देवयद्भाः। सूर्याया ऊधो ऽदि त्या sve उरधारा एथितौ यज्ञे श्रसिजनित्यय यजमान- भागं प्राश्नाति प्रजापतेविभान्नाम लोकस्तस्मिश्वा दधामि मह यजमानेनेति सं यज्ञपतिराशिषेति वाजतत्यूंपाच याचति ' तमन्तर्वेदि निधाय gia यजमानं वाचयति सदसि सन्मे war: सवैमसि स्वै मे wer: qafe qa मे श्या श्रचितमसि मामे Ser इत्य दिशो दुन्नयति भ्यां दिशि देवा wfast माजंयन्तां efawart दिशि मासाः पितरो माजेयन्तां प्रतौच्यां दिशि wer: पश्वो माजेयन्ता- सुरौच्यां दिश्याप staat वनस्यतयो माजयन्तामूर्घ्वायां दिशि an: संवत्सरो यज्ञपतिर्माजेयन्तामित्ययेना निनयति समुद्र वः प्रहिणेम्यचिताः खां योनिमपिगच्छत श्रच्ट्रिः

दष्ट twice Be T, once the other MSS.

१०

x Thus Be J, Madh.; the citation ends with वित्तिरसि" BH,

with विदेय कमासि in FT.

[ ३। २०, ert | बौधायनओ्रौतद्धत्रम्‌ | ८३

<

श्‌

%

प्रजया यासं मा परासेचि मत्य दृत्धयथोपोत्थाय chang पदा विष्णक्रमाभ्रमते Qo

विष्णः क्रमो ऽस्यभिमातिदहा गायत्रेण छन्दसा ए्यथिवो- मनु. विक्रमे निर्भक्तः a यं fan दृति चतुर्भिंरनुश्छन्दसं' aaa . चतुथंमनुवतयति ' चतुर्थाय प्रक्रामति ' areaata- सुपात्येत्ययाजैव तिष्ठक्नाहवनो यमुपतिष्ठते ऽगन्द्र सुवः सुवरगन्् agua मा fafa यत्ते ayaa ते मादकोत्ययादित्य- मुपतिष्ठते सन्धरसि set रश्चोनामायुर्धा wera धेहि aren श्रसि वची मयि पेरीत्ययेभ्यो लोकेभ्यो area निभंजतोदमहममुं भादव्यमाभ्यो दिग्भ्यो se दिवो sar- दन्तरिचादस्ये एथिव्या अ्रस्ादन्नाद्यान्निभंजामि faim: afew दत्ययाप sum सं ज्यो तिषाभुवभिल्युरः प्रत्या- त्मानं प्रत्यभिग्डश्रते' ऽय zfauavaafa पर्यावतत रेन्रौ- manasa इत्य॑योदडः पर्यावर्तेते wat प्रजया सं मया प्रजा समद रायस्पोषेण सं मया रायस्पोष दृत्यया हवनौये समिधमादधाति afagt aia मे atfefe षमेद्धाते aa Auay खाहेत्यया वनो यमुपतिष्ठते वसुमान्यज्ञो वसौ- यान्ड्रयास मित्ययाद्निपावमानोभ्यां गादेपत्यसुपतिष्ठते ग्र श्राश्षि पवसे a पव्तेत्यथ गा देपत्यसेवोपतिष्ठते mead सुग्रइपतिरद तया ग्टहपतिना ग्यास सुग्टद- पतिर्मया a ग्टहपतिना याः way दिमास्तामागिषि- माग्रसे मह्यमसुभरे च्योतिश्नतौं तामाभिषमाश्रसे saw

ad बौधायनश्रौतद्चम्‌। [२।२१. २२।|

aqu दूति' यावन्तो ऽस्य gar जाता भवन्ति तन्तव दरत्यन्ततः ' २९१

श्रय वे भवति यो वे यज्ञं प्रयुज्य विसुञ्चत्यप्रतिष्ठानो वे भवति' ae gate a ल्वा विसुञ्चविति' काले कपालानि fagafa यानि घरमे कपालान्यपचिनन्ति वेधसः | पूष्णस्तान्यपि ब्रत इन्द्रवायू विसुञ्चतामित्ययेतेनैव ययेतमेत्य यजमानायतन उपविश्य तयेव तिरः पविच्रमप श्राचामति पयखतोरोषधयः पयखदौरूधां पयः wat पयमो यत्ययस्तेन माभिन्र मरर्जेत्ययाहवनोये समिध श्रादधात्यप्ने व्रतपते ब्रतमदारिषं तदशकं aa ऽराधि खादहा वायो व्रतपत श्रादित्य व्रतपते व्रतानां aqua व्रतमचारिषं तदशकं aa ऽराधि खाडत्ययो पोत्थायर aqe पुनरालम्भं जपति यज्ञो qa waa प्रजज्ञे aaa) देवानामधिपति- aia सो say अधिपतौनम्करोतु वय स्याम पतयो रयो- णामिल्यय mem जपति गोमा si ऽविमा wal यज्ञो नृवत्सखा सदमिद प्र्टब्यः | etary एषो श्रसुर प्रजा- वान्दोधौ रथिः waqy: सभावानित्यय ब्रादह्मणास्तपेयितवा इति संप्रति | २२ अष्टमः

१०

F q@qai once. T has this pa ssage thus : तन्तवे TUATHA च्योतिख्मतीं तामाशिषमाशासे सुखमा अमुष्मा दति etc., as above, but at the end : भवन्ति

तावन्त इत्यन्ततो ; J is corrupt towards the end of the khanda. Om. TJFBe. | उपोत्धाय om. JT.

[ ६।२३। | बौधायनश्रौतद्धत्रम्‌ | ९१५

१९४.

टि

aga करि ्न्यज्ञो पवौत्यप आचम्याग्रेणहइवनौयं परीत्य दचिणत उदङ्भुखस्ति्न््ह्मसदनमुपतिष्ठते नमो ब्रह्मणे नमो ब्रह्मद नायेत्यया सना न्ते निरस्यत्यहे धिषव्योदतस्तिष्ठान्यस्य सदने सोद यो ऽखमत्पाकतर रत्युपविशरषछन्निवत उदु दतञच गेषभित्ययेजे समोचते पातं मा qari eat शरद्य rasta जपति श्छभुवः सुवः ददं ब्रह्मा भविव्यति ददं ब्रह्मा भविग्यति प्राणः प्रजापतियुक्रो ऽहं युज्ये ब्रह्मणर्वेव वाजो सुधुर्‌ दव वद्किबेलोवदं दव युक्तो हव्ये वच्छयाम्यदं देवताभ्यो शः प्रपद्य शुवः प्रपद्ये सुवः प्रपद्ये ways सुवः प्रपद्ये वायुं प्रपद्ये ब्रह्म प्रपद्ये चन्रं प्रपद्ये ऽश्मानमाखणं प्रपद्ये प्रजापतेब्रह्यको शं प्रपद्य saat देवतां वाचं पप्रद्य st प्रपद्य दति ' तं यजमानो ब्रह्माणं awa wud भुवनपते महतो शलस्य पते ब्रह्माणं त्वा टणणै- महे वोतहव्ये पुरोहितं येनायनत्तम सुदेवा अ्रङ्गिरसो

| दिवमिति ' इतो ag जपत्यह श्पतिरहं भुवनपतिरहं महतो

w

waa पतिर्देवेन सविचरा waa श्रालिन्यं करिव्यामि ag माद्या वौतदव्ये पुरोदितं येनायन्रुत्तम सुवदंवा श्रद्गिरसो दिवं देव सवितरेतं at awa दस्यति देयं ब्रह्माणं तद हं मनसे प्रनरबोमि मनो गायतिये गायती चिष्टुभे शिष्ुलग्य जग- त्यनुष्टुमे नष्टुष्यङये wig: प्रजापतये प्रजापति विश्यो देवेभ्यो fag देवा इदस्पतये उदस्य ति ब्रह्मणे ब्रह्म ग्ञुंवः सुवरेहस्यति- Saat AGI मतुव्याणं दस्यते uw गोपायेति यत्राह ब्रह्मन्नपः Warts यजमान वाचं यच्छेति तद्या प्रसौति २३॥

ee बौधायनश्रौतस्चम्‌ [31 28, २५। ]

देव सवितः प्रणय यज्ञं देवता वधेयेता area ve"

सुवर्गं लोके यजमानो WEY! सपर्ण सुरतां यच लोक-

= ry ¢ ~ at | e वति —_ स्तत्रेमं यज्ञ यजमान धद्यों प्रणयेति. वाचयमो mutate प्रणोयमानाखा हरिष्कतः afar दोद्यमान चरा

ततो यदाद ae दुग्धौन्द्राय देवेभ्यो इव्यभितिं मडेन्द्रायेति वा यदि महेन्द्रयाजौ भवल्यधिवपने वाचं यच्छत्या कपालोप-

[। [ { 4 "त 1. " धानात्प॑वपने वाचं यच्छत्या 'समभिवासनात्सम्बयजुव्या ह्िय-

माणर श्रा प्रोचणौनामासादनात्छं यचा ब्रह्मलुत्तर परियाहं परिग्रहोव्यामोति agg प्रसौति हस्यते परिग्टदाण वेदिं ब्रह्मण as परिग्ह्योरहोमम्‌ | सपर्षोणा सुरतां यच लोकस्तत्रेमं यज्ञं यजमानं tet परिग्टहाणेत्याच्येषु गद्य माणेषु वाचं यच्छत्या प्भुवासाद नाछा मिधेनौववनुच्यमानाखा प्र वराद्‌नूक्तायां पुरोतुवाक्यायामा वषट्ारात्राशितरे ऽवदौय - मान श्रा प्रसवात्परिहरन्यस्मा एतव्राशिचरमयेणाहवनौयं | तदाद्ियमाणं प्रतिपश्यति २४

qaqa चचृषा प्रतिपश्चा मौत्ययेनद्‌ भाग्या स्ताभ्यां प्रतिग्रहाति देवस्य ला सवितुः प्रसवे sfuataiset पूष्णो

भस््माभिबासनात्‌ Be T.

Ye

१९४.

x Thus Be H; °यजुर/ष्याह्हि° F, the other MSS. more or less

corrupt.

ख्वासादनात्‌ Be H, खुवादानात्‌ B; सुमासादनात्‌ 7; JF totally

corrupt. Bh. has in some copies watefin others Sate |

| २५, २९ | बौ धायनश्रौतख्चम्‌ | ९७

/

स्ताभ्यां प्रतिरक्ामो य॑येनत्वादयति प्रयिव्यारूवा नाभौ साद्या मौत्ययेनदवेच्चते सुपणंस्य त्वा गरत्मतश्चचुषावे्च इत्यये- नद ङ्गु्न महानाम्या चोपमंग्टद्यातिदहाय दतः wa जिद्ाये निदधाव्यग्ेखास्ेनः प्राश्नामोति ' प्राश्याप आचम्य सदाद्धिरव- गिरति बराद्यणस्योदरेण दस्य तेब्रह्यमरत्यथ द्विर्माजयित्वा प्राणान्सं्टश्रते वाश्च ` अ्रासन्नसोः प्राणो ऽच्छोश्वचुः कणंयोः St बाडवोवंलमृरुवोरोजो ऽरिष्टा विश्वान्यङ्गानि तनुस्तनुवा मे सह नमस्ते ag मा मा दिश्सोरिति' मयि प्राण मयि प्राणा दति dred ब्रह्मभागं प्राशिचदरणे निदधात्ययान्वाहार्य याचति ` तमन्त चासन्नमभिमन्त्रयते २५

AQAA नमस्ते ब्रह्मग््रह्मणटे पादि मामडङताद्य सर्वा मह्यं इतो भवेत्यथास्य यावन््ाचमवद्‌ाय प्राशिचदरणे निद- धाति Ware मामभ्यन्नवानन्नादो भ्वयासमित्ययेनमयेण खच Seq नोयमानमनुमन्लयते यज्ञो दिवः रोदतु यज्ञो fea गच्छतु यो देवयानः पन्धास्तेन यज्ञो देवा श्रेविति' यत्राह न्रद्यग्रस्यास्यामः समिधमाधायाय्नोदगरोन्सञन्सरूत्घं - खङोति agg प्रसौति देव सवितरेतत्ते प्राह am सुव प्रच यज weafaag स. यज्ञं पाहि यज्ञपतिं पादि मां पाद्यं प्रतिष्ठेति ' प्रचरतेति waa सो. sare श्रा

९* समिष्टयजुषो होमाद्भते समिष्टयजब्यपोत्यायं द्रौ यसुपतिंठते ऽयाद्यज्ञ विषो जातवेदा seat `श्रन्ततः पूर्वां श्रस्ि-

निधाय instead of निदधाति Be F; faurafa J.

13

cs बौ घावनच्रौतखनम्‌ [ २६, २७ |

निषद्य खन्न्खनि सुविमुचा नो विमुञ्च येद्यस्मासु द्रविणं जातवेदो यच्च भद्रमिति एतेनैवः ब्रह्मा भवति शेपूणे- मासयोरिष्टठौनां चातुर्माखानां waa सौचामण्छा इति | २६॥ नवमः॥

दकीष्टव्यासाद्य दोतारमामन््रयते' यज्ञोपवीत्यप श्राचम्य दृस्तौ संगते कर्मणे वां देवेभ्यः शकेयः ww ay सुरताय वामित्यय दाभ्यामात्मन्यञ्चि९ “ea मयि wea अभ्रिं यो नो श्र्रिरित्ययान्तरेण वेद्युत्करौ प्रपद्यते सत्यं प्रपद्य खतं प्रपद्ये sad प्रपद्ये प्रजापतेः भियां तलुवमनात प्रपद्य cae पञ्चदशेन वज्रेण feu भ्रादव्यमवक्रामामि at ऽखन्देष्टि यं वयं दिश्रो aga: सुवर्विष्णो स्थाने तिष्टा- afi’ दचिरेन प्रपदेनोत्तरं वेद्यन्तमवक्रम्य तिष्ठति ' चदा जानात्यग्नये समिष्यमानायानुन्रूदोति तददद जरे जपति कं प्रपद्य तं प्रपद्ये यत्ते प्रजापते mT aE यावत्ते विष्णो वेद्‌ तावन्न करिष्यामि देवेन सविन्ना wea श्रालिज्य \५ करिष्यामि नमो ऽग्रय उषट्रष्रे नमो वायव उपश्रोत्रे नम आदित्यायानुख्यात्रे जुष्टामद्य* देवेभ्यो वाचमुद्यास एष्या मनुखेभ्यः euadt faa: प्रतिष्ठां विश्वसे ware wya:

रवं 07) Be JF. ˆ | | =

र. च्ल्मन्न° only B Be.

Thus पत; तदेतं TBe; antag J; इरेतत F, the last three” omitting S41 | |

Thus J; शद ए, the other MSS. omit aq

[ei २७ | बोधावनश्रौतद्धचम्‌ | ९€

सुवः प्रशास्त श्रात्मना प्रजया पद्भिः प्रजापतिं प्रपद्य ऽभयं से अरस्तु प्राजाप्यमनुवच्छामि वाचं प्रपद्ये वागालिज्यं करिव्यति' ane ला दयुन्नाय लेद्धियाय त्वा wa at यन्नो यज्ञाय महि wa यच्छताभित्यतर विरभिदिङत्यानवानमभि दद्ध राद्‌च- सुपसंदधातिर' प्र वो वाजा भ्रभिद्यव दति विः प्रयमाम- नवाह ` चिरुत्तमाः ` सर्वां श्रधेचेग्रो ऽपानित्य॑नुक्तास९ सामि- aay देवता श्रावाह्य wat प्रादेशं छृलोपविश्रतौद महं गायत्रेण छन्दसा चिता स्तोमेन रथन्तरेण सान्ना वषट्भारेण वज्रेण fut भाटव्यमववाघे ऽरवाढो दिषन्निति' are- ९, वनयं प्रैचमाण श्रास्ते' प्रणोता वोभयं वान्तरेण वा Pea! इनप्रगरभो हास्माज्नायते* ' यदा जानात्यब्रिदवो दोतेत्ये- तच्जनपति देव सवितरेतं at gua ऽगिदोचाय ae पिचा ैश्वानरेखेत्यथो पोत्याय" दचिणेन हस्तेन ददिरे ऽसे ऽध्वयं-

JBe ins. मन खालिवच्यं करिष्यति |

Thus JFT; खभिखद्‌° the other MSS.

Thus ( खपानिति ) only F; eatfame Be; the other MSS. more or less corrupt.

As Lam not sure about the original reading of this passage, I give the var. lect. of all my MSS.; swtat बोभयं state वा वौ चवे ने पगदभो दय्मा० B; thus also H, but atataaat and हास्मा; wat वोभयं कां तरेरेति वे तिदङौ चते नप्रगरभोदख्मा° 76 ; swat वोभयान्तरेरेति वेतिवावोचते श्रगरभोद्यस्मा° T; प्रणोता वोभयं वां तरेण नेति वेति बोच्छतनप्रगरभदसमां जायवे 9 ; wala चोभयं चांतरेेति वेति वेच्तेनप्रलदसांज ° ?.

अथ ०. B Be H.

gee बौ धायनश्रोतद्धचम्‌ | [३ २७, २८ |

मन्वारभते aaa cfat ऽस wah ag वै खयं प्रत्या- खावयेनो विदेश एनं दचिणस्या ओण्छामन्वारभेता्निमन्वार- भामे vest पुरोहितम्‌ येनायनुत्तमः agar शरङ्गिरसो दिवम्‌ देवा देवेषु पराक्रमध्वं प्रथमा दितौयेषु दितौया- स्ततोयेषु fatarent च्रलुसःरभध्वमित्ययाध्वयैवे नाम aa : ऽय द्‌ दिएमध्समभि पर्यावतत रेन्रौमादतमन्वावते दत्यय दो टषदनमभित्रज्जपतिः 29

षण्सोर्वौ दमस्पान्त dy एथिवौ wey राचिश्चाप- quay ता मा Tea ता मा गोपायन्तु ताभ्यो नम दरव्यथासनान्तृणं निरस्वति wai वा प्रतिच्छिन्नाये वा दबि- णायै सन्धिमनु sala निरस्तः परावसुरित्ययाप उपस्यश्चो पस्तोर्योपविश्तोद महम्वांवसोः सदने सौदामोति दकिणोत्तथेय दविणदद्नादेपत्यं प्रतौ चते विश्वकमैरस्तनूपार असि तनुवं मे पाहोत्य॑भौ समोचत श्रादवनौयं चाप्राविष्ण्‌

ना वामवक्रमिषमोजो ऽग््िष्टंः fafserat मा मा संताघ्रं

Ye

लोकं मे लोकङृतौ हणतभित्येष at लोक दति मनागि- ¦

वोदडः way faa wet जपति faa देवाः शास्तन मा

१. Thus BTH ; खभिप्त्रजन्जपत्ि Be; खभिष्रत्रजति the other MSS. संसञोयेव instead of erate Be H.

e 0 H ai द्‌ Uncertain reading. °कमखतनूनपा B; ome TAT ; ds कमेखतणुम

Be; °कमेतनुनपा. TF; eget J; comp. Sankh. érs. 1. 6. 11. Thus BTJ; fae F ; शि Be; farez H. | Thus Be FT, तिद्धचो J; चउतख्ष्चो H; B om. the number.

| ३।९८। | बोधायनगश्रौतरुचम्‌ | १०९१

यथह होता ait मनवे यज्जिषद्य। प्र मे ब्रूत भागधेयं यया वो येन पथा व्यमा वो वदानि ov’ तदद्य वाचः प्रथमं aaa येनासुरा श्रभि देवा sara) ऊर्जाद उत afs- यासः पञ्च जना मम हों जुषध्वम्‌ नमो BERT नमो च्रभेकेभ्यो नमो. युवभ्यो नम आशिनेभ्यः) यजाम देवान्यदि शक्रवाम मा ज्यायसः श्रारसमा ठचि देवा tay खगादापनेन सचावादाप्य यथादेवतं; दविषो यजत्य॑य वषद्भाराएामनु- मन्त्रणे qT मामे प्रटृएसो AE लां Teal मन उप- कये मातरिश्वना प्राणान्न मे वाच“ way देवेभ्यो ऽभिवददा- म्योजः सहः सह श्रोजो वागिति! aq’ वा* samt वषद्भाराः* स्ये तावतिवानुमन्त्रयत श्रोजः सद श्रोजो वागित्यय होतुचिरङ्कलावनक्ति' यत्पूर्वा तद्‌्तरोष्टे प्रोहति वाचस्पतखे लाः तं प्राश्नामौषे प्राणणयेति ' सदसस्पतये ला इतं प्राञ्ना-

१९ After कानि B Be HT have one rc more, viz. RV. X. 53. 2. Is the number ( fee or चतख, 7, 100, 1. 17 ) an interpolation ?

z waaay Be FJ.

wasem avai BH ( but arH ); रामेष्रटणमो ewer Be; as- र्मोतददचा. J; F totally corrupt; comp. Ap. XXIV. 14. 12.

Uncertain reading, comp. Ap. l.c., Ait. BV. III. 8; Ath. S. V. 10.8 sTurqazarqy H Be and B pr. m.; 8. 86९. m नमोनमो ; STU aa J; प्राणान््मवाच F ; प्राणात्रमोवाच T.

Uncertain reading. yar अष्यप्रा वषयकारा T; यद्ुदभ्यपरावषटका J ;

यद्यदात्यप्रिवषरक।रा F; agar अभ्यवबरकाराः B Be प्र. `

# [१ 8 3 No (1 | 9 ~ bo = » F. {घ T Thus BJ ; yaa H Be; Tafa (i. ८. yam?) F; gate T.

१०२ बौधायनश्चोतदबम्‌ | [ २८, २९ |

यज ऽपानाचेत्यधरोषट ऽपो दत्य॑थाप उपस्पृश्य चतुरवान्तरोडा- मवद्‌ापयते ऽप्रष्तेन पाणिनासमस्तेनेडां मुखसंमितामुपङ्कयते"

उपहत ८९ रथन्तर सद थव्या eerie सहान्नाद्येन ae aay ar रथन्तर सडह एथिव्या सहाथिना सहान्नाद्येन सदह वाचा हयतामुपह्छतं वामदेव्यः सरान्तरिचेण सह वायुना सह प्राणेन सह पश्टभिरूप मा वामदे सहान्त- रिचेण सदह वायुना सदह प्राणेन सदह पश्भिङ्केयतासु पहतं eae दिवा सदादित्येन सह wang मा zeae fear सहा दित्येन सदह VEN यतासुपह्तः Me शुवनमुप मा are भुवनः छयतासु पहतं चरिष्ण भुवनमुप मा चरिष्ण भुवनं इयतामुपहताः BA EAT उप मा सप्त Etat ङयन्ता- मुपह्ृता गावः सहाशिरोप मा गावः सहाशिरा ङयन्ता- मुपहता धेनुः सदषेभोप मा धेनुः सदषेभा यतासुपदरतेडा टष्टिरूपर मामिडा इष्िह्कयतासुपहहतो भक्तः सखोप मा aa:

Be: ष्दापरयत रुतेन श्रतेन पाणिनोडामुपकयते सुखसंभितमुपहहत ;

Le

wa

B:

°द्‌ापयत रतेन प्रतेन पाणिनेडामुपकषते मख संभितमुप ; J: ° दाययन्तेष््धतेन पाणिनि समग्रेण जांमृखसंमितामुपङयत उपहत ; प: °दापयत रुतेन प्र्टतेन पणि- नेडास॒पङयते मुखसंमितामपद्कत९/ ; 7 : eran veda पाणिना सम्रेणानदामुख- संभितासुपकयते | उपढ्ृत९/ ; 7 : eared पद्धतौ पाणिना समस्तेन तां मुखसंमितामप-

यत Sis |

Instead of षष्टिर्‌ JFT have तद्ुरिर comp. Sankh. ésrs.I. 11. 1:

age |

[९।२९ | बौधायगश्मौवद्धतम्‌ | ५०३

war "इयता मुप्ता हो इृडो पहता हे सासि ava मेड द्युपारएक्रोचेनिंरुक्रामुपह्यते ' यदि सर्वा प्राशिव्यन्खा- त्पाणौ रतानि wna चमसादेव प्राग्नौयादंथ यदि fear’ fafuda® वा पुरोडाशश्रकलमवच्छधेव प्रा्नौयादिडामि स्योनासि ata नो रायस्पोषे qr धा सुखस्य ar gam सुरभ्यास्यवायः प्राञ्नामोति ' waa area प्रातं aaa वोदकराजिं निनयति awifafa aareqet वचो. ' ऽथाप्येतं जपं जपति मनो ज्यो तिजेषतामाच्यं विच्छिन्नं यज्ञ; सभिमं दधातु) इदस्पतिस्तनुताभिमं at fag देवा ९० इह मादयन्ता मित्यनुयाजा निष्टा शंयुवाकसुक्ता° बर्दिंखज्लिं

The following passage runs thus in the 85, : कयतामपहताडौ sumat डौ दृदेडासिजृषखमे उशव्युपां ° Be; केथतामपहत दो इडोप- इतो पड्ूतेडातं जुषद्डमेडा दव्युपांश्य* B; कयताम्‌पड्ू दोप तादेसासिजु षख- मेडावुपा‰/ष्° J; कयतामुपहत £ दो रडोपढतादसासिजुषख raqvge F; कयत।मपङ्रतं दो दडोपड ता Tae Aer Taig T; कवतामु पडत VT उपहता दोदृडेडासिजषख मे मे इत्यपां प.

Thus T ; feter Be J H ए; दिल्योदा 8.

a भिनित्येत ए; fafaaa प; fantwaT; निनिष्वित्वेत Be; निजि्िश्चेत J; निनिधिषत F.

Corrected acc. to Sankh. 58. 1. 12.5; B: सुरभ्यश्यत्वाय, the other MSS more or less corrupt, some omit the word.

« Thus Be T; ग्वाष्यस्य 3; "वाजस्य HEF; earqgJ; Bh. seems to read name of the rsi: खाद्य |

ठं Thus T; वचायथा F; ararere HB Be; ararere J.

© Be om. these two words ; T¥T instead of SHI BHF.

९०४ बौ धायनश्रौतस्चम्‌ | ३। २९, ३० |

aa faxed यज्ञ शंच डप मे प्रजापते यज्ञ यत्ते न्यनं यद्‌ ते ऽतिरिक्तं कमे प्रजापतौ, ay तदित्यय afew वेद्यं वेद्‌? निधायः यजमानं वाचयति ₹€

येन a देव वेद्‌" देवेभ्यो वेदो ऽभवस्तेनास्मभ्यं वेद एधि। वेदो ऽसि वित्तिरसि विदेयादं प्रजां aman लोकम्‌ . कर्मासि करूणमसि क्रियासम qa कमे सनिरसि सनि- तासि सनेयमहमदो छतवन्तं कुलायिन रायस्पोष we fad at ददातु वाजिनमिति ' पन्नौसंयाजानिष्ठा फलो- aceia ते वेदे vat वाचयति वेदो ऽसि वित्तिरसि विदेयाहमदः | कर्मासि करूणामसि क्रियासम इमदः सनिरसि सनितासि सनेयमहमदो ward Sarva रायस्पोष uefa वेदो ददातु वाजिनमिति ' विस्य बेदमर्धानि पल्य प्रयच्छति ' तानि पल्यन्तरोखू वा न्यस्छति" चिरेन

` १९गृणाण्ड BT (only with यदतिरि क्तं instead of यदुतेतिरिज्गं 7); तडप- चत प्रजापते यज्ञपते नृनं यद्तिरिक्तं कमेश्रजापतौ Be; तङपचते प्रजापते यज्ञन न्यूनं यदतिरि जं कमे प्रजापतौ H; उपचतउपचत भजापते यन्नयत्ते aa यदतिरिक्तं कमेप्रजापते J; मडउपचप्रजापतेयन्नं यत्ते ननं यद्रिक्तं कमेप्रजापरते 7. `

Thus BTJ ; दक्तिणखे?; दल्तिणा H; «feud B ( which omits वेखं )। .

a Thus 21707; वेद्‌ 00. Be; 42 ins. after निधाय TB; बैदं ins. after निधाय Be.’ `

Thus ( देववेद्‌ ) Be H; BJ om. वेद्‌ ;.7 om. शैव +

Conjectural reading. खंतरोरुपान्यस्य 2 ; खंतरोख्पन्यश्य Be; खंतरो- खूपन्यस्य H; अंतरोरूप न्यस्यति B; अन्तरोवारपव्वाश्यति T ; तरवो कूपलराश्य F.

बो .

| ३०) ३९ | बो धायनश्रौतदचम्‌ |

बोरुणटोपनिग्टहञौते ऽथेतराणि weer स्तणन्नेति तन्तु तन्ववजसो भानुमविडि ज्यो निश्रतः पथो रच धिया शतान- नुल्वणं वयत जोगुवामपो ania जनया दरव्यं जनमिल्यय यान्यतिभिखन्ते तानि afefe संन्यस्यत्यापुष्णो ऽसि सुण प्रजया मा पष्भिरा्ररेत्यय यथाप्रपन्नं निच्म्यायेणा इवनोयं aig दचिएत उदड्मुख स्तिष्टन्ाहवनो यमुपतिष्ठते ऽयाद्यज्ञ हविषो जातवेदा seat saa: gat श्रस्िन्निषद्य। सन्न्सनि सुविमुचा नो विमुञ्च धेद्यष्माप्ु द्रविणं जातवेदो यच्च भद्रम्‌ एतेनाग्म ब्रह्मणा वादधस शक्तौ वा यत्ते चमा विदा at) उत प्रणेष्यभि वस्यो श्रस्मान्सं नः खज सुमत्या वाजवत्या ये ते शतं वरूण ये सहसे यज्ञियाः पाशा वितता महान्तः तेभिर्ना अग्निरिन्द्रो ररस्यतिविशवेः सुञ्चन्त मरूतः स्वकां दत्येतयेव जपा दश्परणेमासयोरिष्टीनां चातुर्मा- स्यानां wae सौचामण्या दति ' ३०

You

Lo

रथ पश्ावुपघौयन्ते' यदा जानात्यग्नये मश्यमानायानु-

नृहोति तदेते wat जपति यद्दो वयं प्रमिनाम व्रतानि यत्पाकचा मनसा दौनदच्वा यज्ञ॒स्य मन्वते मर्त्यासः) ग्रिष्टद्धोता क्रतु विदधिजानन्यजिष्ठो देवा want यजातोति मै ्रावरणदण्डे ऽध्वयेर्येजमानं वाचयति at गावो seus राज्याय

विश्वेदेवा B Be H, but comp. Kaus. आ. 97. 8, Katy. srs. XXV.

es 11. 14

ged बोधायनश्रौतख्वम्‌ | [ ३९ |

त्वा हवन्त मर्तः wal: | ateqae ककुभि ग्ियाण- स्ततो sit विभजा वद्धनौति ' aad wear मेचावरूणाय प्रयच्छति मिचावरुण्योखवा प्रशास्त्रोः प्रशिषा प्रयच्छामोति' ax स्यूरतः afawetfa भिच्रावरुणएयोसवा प्रशास्त्रोः प्रशिषा प्रतिग्टह्ामौति दचिणेत्तर्थथेनमू्व्वसुन्माच्येवक्रो ऽविधुरौ यासमिति ' तमादाय संप्र्यति star aecfay समिधा सुषमिधा समिद्धमिती पान्तं पशोः ' ३१ दशमः

इति ठतौयः प्रस्नः

ततत ~ =

| ।९१।| बौ धायनश्नौतद्चम्‌ | Yoo

GMAT यच्छमाणो भवति ' उपकल्पयते पौ तुद्रवान्परि- धोन्गुख्गुल्‌* सुगन्धितेजनः शएकामूर्णणम्कां या पेलस्यान्तरा we cua दविगुणं विगुणं द्वे वपाश्रपणौ विशाखां चाविशाखां ura काभ्रयंमयान्परिधोनौ दुम्बरः BaT- वरूणदण्ड मुखेन संमितमिश्रावदरि्रं प्रण्यनोयं अ्जचगशाखा- faced यवान्यवमतौग्यः सतून्छकतुहोमाय एषदाज्याय दधि हिरव मित्ययामावास्येन वा इविषेष्ठा aaa वा गारंपत्य शराज्यं विलाप्योत्पूय खचि weet welat षडोतारं मनसानुदरुत्यादगनोये BINT यजमाने सखाहेत्यपर Weta ग्टहोला यृपाहतिं जुदोत्युर्‌ विष्णो विक्रमखोर चयाय नः कधि तं दटतयोने faa प्रप्र यज्ञपतिं तिर खा हेत्यपरं weed velar याचत्यान्यस्ालौः८ wat वदंदिरण्यमुद पार ' इयन्ति तच्चाण सपरण्मारदिर यज- मानेति gaat दारोपनिच्छम्य तां दिशं यन्ति asta aq सयष्टो भवति aa वा वे्छन्द्न्यते ' यः समे ae खाद्योने रूढो बहप बहशाखो ऽप्रति एएष्का यः प्रत्यङ्कुपनतस्तसुपतिष्ठते {त्यन्यानगां नान्यानुपागामर्वाक्ता पररविदं परो sata at जषे वैष्णवं देवयज्याया दूत्ययैन माज्येनानक्रि देवस्ा सविता

मध्वान ्ित्युष्वायं वदिरनूच्छ्रयत्योषधे चायखेनमिति ` खधि-

Thus Kes; TTS B; WTS Be H ; TAS igs TAS F. Thus only Be H; the other MSS. om. खा |

१०

१६४.

qos नौधायनश्रौत waa | [8 ।९१,२।।

|, 1

Ye

तिना fads प्रहरति खधिति सैन दिध्मौरिति' यः प्रथमः nae: परापतति तं प्रज्ञातं निदधाति. तमपरि भिन्दज्ननचसङ्गं gaufa' wa वोदञ्चं वा प्रयान्तमनुमन््यते दिवमग्रेण मा ल्ेखोरन्तरिकं मध्येन . मा feval: एयिव्या संभवेत्ययात्रखने दिरण्ं निधाय संपरिस्तोर्याभिजृदहोति वनस्पते श्रतवरुगो विरो सखाडेति' सदहखवररा वि aay रडेभेत्यात्मानं प्रत्य- Avant! ऽन्वय शाखाः प्रसूदयति चं लाय खथितिस्तति- जानः प्रणिनाय महते सौभगायेति ' पञ्चारन्निं तस्मै aafe- त्येष तब्राह्मएवतामवमसतं परिष्वङ्गपरमं९ प्रादे शावमं चषालस्य काले परिवासयत्यच्छिन्नो रायः सुवीर दति' यत्परं भवति तस्य चतुरङ्गुलं चषालाय प्रच्छेदयति ` तं चतुरि arent वा wat वा aca’ वा हारयत्याद्य निल्तिष्ठत्यवतचणानामेव खर्‌ Heat swear gaqea पाप्रएबन्धिको afefafaar भवति दशपदा पञश्चात्तिरश्चौो दादश्पदा प्राच्यष्टापदा पुरस्ता- तिरश्च at परिस्तौयं स्तम्नयजुेरति

ददमेव प्रसिद्धं पौरोडाशिकं fraser alt चतुरं ' रै परिग्राहं aftwerfa करणं जपत्यद्धन्यद्धतादा्नौ्र- स्तिैरति' यदाभ्नौ प्रस्तिहेरत्यय याचति wegen बहिः

Thus H Be T; परिष्वेगमपर० B; परिष्वगपरण० F,

Thus Be H and the Aptorydma-Sitra; कलावादयत्यवादारयत्यद्य 7 ; छलावादयत्यावाडारयत्योद्धय B; छलावदरत्यावाददारयेलौड F.

| ।२।] कोधायनश्नौतद्धचम्‌ |

शर्या मित्ये तत्छमा दा या डैड यजमानेत्यं ATT वेदिं दयोर्वा विषु वा प्रक्रमेषु स्प्येनोद्धत्यावोच्छ waar ware परिमि- मौते' वित्तायनौ मे ऽसौति पुरस्ताद्‌ दौचोनङुम्बयान्तरत स्पवेना लिखति ' तिक्रायनो मे ऽसोति दकविणतः प्राचौन- कुम्बयान्तरत र्पयेनालिखत्यवतान्मा नाथितमिति पश्चाद्दौ- चोनकुम्बयान्तरत स्पयेनालिखल्यवतान््ा व्ययितमिन्युत्तरतः प्रातीनङ्गम्बयान्तरत र्पयेनालिखत्यय चात्वाले afefaure afaana प्रहरति विदिरभ्निनेभो vara श्रङ्गिरो यो ऽस्यां परथिव्यामसोत्यादत्त aaa नाननेदहौति ` इलो त्तरवेद्यां निव- पति यन्ते satus नाम यज्ञियं तेन arcu cfa fama प्रहरति विदेरग्मिनभो mang श्रङ्धिरो यो दितोयस्यां ष्रयि- व्यामसौत्यादत्त wat नान्नेरौति ' इलोत्तरवेदयां निवपति यत्ते save नाम afar तेन लादध दति! दतोयं प्रहरति विदेरभिनेभो नामाग्ने ait यम्ततौयस्यां एयिव्यामसीत्य- दत्त ATARI नानेहौ ति' इतोत्तरवेद्यां निवपति यत्ते ऽना- UE नाम यल्ियं तेन arcu दति ' द्रष्ः चतुथं हरति ae वहदिषायाध्वयै स्पेन चालालात्पूरौषसुदधन््थाग्नौ भ- माह्नो दितस्तिहरेति ' ततस्तिराभ्नोप्रो दरति ' यद्‌ा्नौ घरस्ति-

| हेरत्यथाध्वयु रुत्तर वेदय पुरोष सप्रयौति सिशहोरसि afes-

रसौति। wage quate ते यज्ञपतिः प्रथतामिति ' स्फ्येन दन्ति भरुवासौव्यथेनामद्धिरबोकति देवेभ्यः एन्धेखेति ) देवेभ्यः warafa सिकताभिरनुप्रकिरति' तां arewars}

Ro

९९० बोधाथनखौतद्चम्‌ | ४।२५ |

चतुरश्रां निष्ठाय ग्रम्यया परिमिमौत ' उन्तरनाभिसुत्साच्चा- Gat प्रतिच्छाद्याभिमादन्त देवस्य ला सवितुः प्रसवे ऽध्िनो- qimat पूष्णो हस्ताभ्यामादद दत्छादायाभिमन््रयते ऽभिरचि नारिरसौति' तया यूपावटं परिलिखति यथान्तैयधैर स्यादद््द्यधे परिलिखितः wea: परिलिखिता अरातय wae रसो Dar श्रपिहृन्तामि यो ऽस्मन्देष्टि यं वयं fan दरदमस्य Tar अरपिशन्तामौत्ययाम्रोप्रमादहाभ्नोदेरोमं य॒पावरं खनोपरसंमितं प्राक्‌ पुरोषमुदपताचतुर ङ्गलेनो परमति- खनतादिति' खनति वा खानयति at यावदेवा-

५० चाष्वयुखष्टति तावदेष प्रतिप्रस्थाताग्वाद्धातोश्रं प्रण्यनौोय-

२४.

Ro

सुं पोपयमनौः waa चात्वालादात्मनेन्रघोषवतोः प्रोचणौ- रध्वयैरादत्ते ' परिकर्मिणे पञ्चग्टदोतमान्यं प्रयच्छति ' ब्रह्मणि संभारा TIT स्परषमादाग्रये प्रो TATA TRCN CA स्फ्ययानुसंषेहो ति ` चिसुक्ता यासु च्छन्ते' होतुर्वशं यन्त्युत्तरेण वेदिं प्रतिपद्यन्ते ' धारयरन्येतमच्धिम॑याष्चयै रि न्रघोषवतौभिः प्रो चणणौ भिरुत्तरवेदि प्रोचति ' २॥

दन्रघोषस्ा वसुभिः पुरस्तात्या लिति पुरस्तान्मनोजवास्ा पिद्टभिर्दचिणएतः पालिति दच्चिणएतः ' प्रचेतार रुद्रः पात्या विति पश्चादिश्वक्षमां लादिलरुत्तरतः पावित्युत्तरतो ` यग्रोचणोनासुच्छिव्यते atau उत्तरवेधै निनयति ` यदेवं

१९ Thus 87; चतुरखां the other MSS. Thus B Be T F; कल्पयति H.

|४।३।| बौधायनश्रौतद्चम्‌ |

तच करूरं तत्तेन श्रमयतौति ब्राह्मणएमये ना दिर मन्तर्धा- याच्या पञ्चग्टहो तेन व्याघारयति ` सिष््रीरसि सपनसाहो खाडेति दचिणे sve सिदौरसि सुप्रजावनिः खाेत्यु- ्तरस्या stay fayeicfa रायस्पोषवनिः खाहेति दकरिएस्या श्रोणा ' सिशहोरस्यादित्यवनिः स्या इत्यत्तरे sa! सिशहोरस्यावह देवान्देवयते यजमानाय खादेति मध्ये! ऽय wae fa सुचभुदगहात्यय पौतूद्रवान्परिधौन्परिदधाति ' विश्वायुरसि थिवी दृति मध्यमं yafacumite दृ- डेति दकिणमच्यतचचिदसि दिवं दृइत्युत्तरम॑यातिणि्टाच्य- भारानिवपति gee’ सुगन्धितेजन शएकामूर्णास्तुकामग्न- yen: पुरोषमसोत्ययेनान्सरखावेणामिघारयत्ययर प्रद्‌- fauna प्रतिष्ठापयति यज्ञ प्रतितिष्ठ सुमतौ सुशेवा श्रा at वश्नि पुरुधा विशन्त॒। दौ घेमायुयंजमानाय कृखन्नथा- maa जरितार मङ्धोत्य॑धेनं विखस्या्तिषाहं लाध्वराडति- भिरभिजदोत्यभिंन्नं नयतु प्रजानन्मेनं यज्ञहनो विदन्‌ देवेभ्यः THATS प्रप्र ज्नपति तिर खादा वायुयन्ञं नयतु प्रनानन्मेनं यज्ञहनो विदन्‌ देवेभ्यः wana प्रप्र यज्ञपतिं तिर खाहा Bal यज्ञं नयतु प्रजानन्मैनं यज्ञहनो विदन्‌

देवेभ्यः agate प्रप्र यज्ञपति तिर खाहा॥ यन्नो asi

१९१

९४.

Thus F; ame 3 Bo H; wee T (Grantha!). °भिजडोत्यथ Be F.

YR बोधायनश्रोतद्धचम्‌ः। | ३, ¢ |

... नयतु ..प्रजानन्मेन , . यज्ञहनो ` विदन्‌ देवेभ्यः, प्रत्रूताद्यज्ञ. प्रम यज्ञ पतिं तिर सखाहत्ययेता यजमान .एव खयं sete ऽन्नपतिरन्नस्यश स. मे ऽन्नं ददातु खाहा। वायुः प्राणदाः प्राणएख्येग्रे षः मे प्राण. ददातु -खादा। श्रादिव्यो रिदा यिष्टानां wart. मे . यिष्टान्यश्न्ददातु खाहेत्य्नि- वव्यु्तरं परिग्राहं .परिग्टह्म योयु पिला तियंच्च way स्तन्धा संप्रैषमाह. मरो चणो रासादयेश्रावर्हिंरपसादय ey सखधिति खचश्च^ dfs aut एषदाचज्ययदहणो पलो संनह्याज्येन gr. Hearsay भो चणो षृदशय, सपं, माज feawaty- ° रुपसाद्य प्रदचिणमाटत्य WEIS Bay खधिति ८९. qey darts gat प्षदाच्ययदणों ` प्रत्नो .संनद्याज्येन, दभ्रा चोदेत्याज्यं च. ोचष्णेखोत्पूय प्रसिद्धमाच्यानि zeta एष - दाच्यग्रहण्यामुपस्तणणेते. महोनां पयो satfa ' विश्वेषां देवाना तनूरिति fama! बददिषौ . अन्तर्धाय . दध्यानयत्यभ्यासमद्य पषतोनां ag पृषतौनां ग्रहो .ऽसौत्यपोडधतय बहिंषो अरयाभि- घारयति विष्णोदद्‌ यमसौत्येकभिष विष्एस्तालुविचक्रम दति दितोयम्‌ §.॥

ay . प्रोच्णोभिरूपोन्तिष्ठतोश्पं प्रोचति वेदिं मरो्ति बहिः प्रोचति बदहििरासन्नं प्रच्योपनिनोय पुरस्तात्रस्तर

g (|

= ¢

Thus B Be T; खप्रेण instead of way 7; aa खधितिं F and Srautapad. p. 161 .

ख्वं खधितिंच F.

[ ४।९।| बो धायनश्रौतङ्जम्‌ Uta

\,

te

zetfa पञ्चविधं बरं Malt प्रस्तरपाणिः nefaeq काश्नेयमयान्परिधोन्परिद धत्य समिधावादधाति ' favat तिरथ्ौ सादयति ` विष्टव्योः vet! प्रस्तरे ye! बरिधौतरा ' एता असदन्निति wafer प्रद चिणमाटत्यं प्रत्यङ्काद्रत्यं याचति यवमतोः प्रोचणौवदिदस्तमाच्यग्यालौःः सखवार खषर शनं मेनापरुणदण्डं युपश्रकलः दिरण्छसुदपा aaa निधाय यूषं प्रच्तालयति यत्ते faa: परावधौत्तचा ea वास्या ¦ WIV तद नस्यते ऽपनुद न्तुः एएन्धनोौरिति | nb एष प्रचालितः अपनः संपन्नचघालः प्रागवटाद्‌ पगेते ' तमुत्तरेण wattle तिष्ठन्पराच्चं प्रोचति परथिव्ये araftera ar दिवे लेत्यवटे ऽपो ऽवनयति waat लोकः faeuza इतिं ' ञग्प्रस्कन्दयति यवौ ऽसि azarmedt यवयारातौरिति' बदिैस्तं व्यतिषज्यावस्तणाति पिदटणा सदनमसौत्ययेनद्धि- रण्ड मन्तर्धाय खवाडत्या भिजुहोति यिदभ्यः area aq-

९४ श्रकलमवास्यति खावेश्रो ऽस्यगरेगा नेदढणां aaafacfy ar

शास्यति we ॒वित्तादित्ययादत्तः wey सखुवार खर्र शनं भे चावरुणंदण्डसु दपा चभित्येतत्समाद्‌ा यादि यजमा- AMAA ऽनूकतौ Wau ad whe दचिरएत उदङ -

खथ 1118. H Be (sec. m.) e Thus B; वनस्प्रतेरपन्‌° the other MSS.

Thus ( रनत्‌ ) all, see Bh.

19

१९४ बौधायनश्रौतद्ध्चम्‌ [ered]

खा सिष्ठन्ति पूवं ` एवाध्वयरपरो यजमानो ऽपरा पल्यय VaR चषालं युपस्यायमनक्ति eat सविता मध्वानक्ित्यन्तरतख बाह्यतश्च ' खभ्यक्त war wwe प्रतिमुञ्चति सुपिषप्पलाभ्यसौ- aa cay खुवेणाभ्िष्ठामभ्रिमभिघारयन्नाह यूपायाच्य- मानायानुनरहौत्यान्तमनतवन्तमेव यजमानं तेजसानक्ति ' नोप- रमनक्रि ! पल्यपरमनक्ति | waa: परि्शत्य॑परिवरेेवा खिन्तेजो दधातीति ` ATSIC TAT ETH TATU TH Wal SHAE दिवः स्तभानान्तरि चं एण एथिवौसुपरेण qytaea वेष्णवो- भ्याण्टग्भ्यां कल्ययति ते ते धामानि faut: कर्माणि पश्यतेति द्वाभ्या ' स॒ यतचाशिष्टामभिमादवनोयेन संपादयति तद्रुवसय चषालं परेचयति तदिष्णोः परम पद सदा पश्यन्ति सूरयः | feala चक्रा ततमित्ययेनं प्रदचिएं पुरीषेण पथति ब्रह्मवनि ar चज्रवनि सुप्रजावनिः रायस्पोषवनिं पर्हामोति | मैना- वरूणदण्डन सन्ति wy दृद. च्रं द्द प्रजां दृद रायस्पोषं दःहे्यन्यूनमनति रिकं परिन्यस्योद्‌ पाचमुपनिनौया- येतां जिगुणा रशनां जिः संभुज्य मध्यमेन शुष्णेन नाभिदत्न परिव्ययन्नाह परिवोयमाणयाुच्रूहोति ' चिः प्रदचिणं परि- व्ययति परिवीरसि परि ar देवौ्विंश्ो व्यचन्तां परम रायस्पोषो यजमानं ATS TAU afarsanai प्रवेष्ट- aafvafa स्यविमप्रवयत्ययोत्तरेणाचिष्टामभिं मध्यमे गरे खरमवगूहत्यन्तरिचस्य ता सानाववगुहामौति ` खर्वनत यूप- मुत्यजति ' प्रथमः |

Pad

[ 8

=

१०

१५४

Re

| बौ घायनश्नौतद्धचम्‌ " १२५

श्रथेतं पशं पल्पूलितमन्तरेण चालालोत्करौ प्रपाद्याग्रेण ad पुरस्तात्र्यञ्चुखसुपस्यापयति ` तमिषे त्वेति वर्षो ्रदायोपाकरोत्युपवोरम्टपो देवान्दवो विः प्ाद्वेह्धोरभिजो रस्यते धारया agi ear ते खदन्तां देव लष्टव॑सु र्व रेवतो रमध्वं प्रजापतेजायमाना\ दमं पशः qua ते च्रद्यन्राभिभ्यां ता जष्टसुपाकरोमोति ` यदेवत्यो वा भवति ' प्रज्ञाते afeat निधायाधिमन्थनः wae’ निद धात्यग्नेजनिच्र- मसोति' टृषणावन्वश्चौ aut दत्ययारणौ Asa Sava: स्यायुरसि पुरवा Tata ्राज्यस्थाच्याः wats: एतेनाक्ते aw दधायामित्यय प्रजातौर्वाचयति गायत्रं छन्दो ऽनुः परजायख वचेषुभं न्दो <नु प्रजायख जागतं छन्दो ऽनु म्रजा- VSAM मथ्यमानायानु्रूदोति ' जात श्राह जाता- यातुन्रहोति ' प्रहरन्नाह प्रह्ठियमाणणयालुन्रुदोति प्रहरतिः भवतं नः समनघाविति ' प्रहत्याभिकुदोत्यग्मावश्िश्चरति प्रविष्टि दरत्यय रशनामादत्ते देवस्य ता सवितुः प्रसवे ऽश्िनोबांडर््या पूष्णो हस्ताभ्यामादद दति ' . तयाच्तएया पर्एममिदघाति दकिणएमध्य्धगोर्षग्डतस्य त्वा देवहविः waa इति ` दिग- wa चिगुण्णये चान्तौ संदधाति ust मानुषानिति, निय॒नत्वयेनमद्धिः मरो चत्यद्भस््लौ षधौभ्य दन्द्रार्निभ्यां ला जष्टं प्रोच्ामोति यद्वत्यो वा भवति पाययत्यपां पेरूरसोति

These mantras are given sakalapathena only 1० Be.

e Thus BT Kes. अधिमंयनश्कलं H EF Be.

wee बोधायनश्रौतद्धचम्‌ | [ ४।५, €, |

wari चित्रेव व्यमापो 2a: खदतेनभित्यपरि ्टालोच्छा- धस्तादुपोचति wa wa मेध्यं करोतोति : ब्राह्मणसुदूद्य प्रोचणोधानम्‌ Wy ll aw wise sagan श्रादाश्रये समिध्यमानायातु्रहोत्य- भ्यादधातौध्यं . परि समिधः शिनष्टि. वेदेनो पवाजयन्यनू- क्राखु सामिधेनोषु खवेणाघार माघारयति ' wae सख्गभ्या- सुत्तरम॑याषशस्पगेयन्सुचावुदङत्याक्रम्य TET ITY समनक्ति संते प्राणो वायुना गच्छतामिति ems ' सं चजवरैरङ्गानौति ककुदि ` सं यज्ञपतिराशिषेति किणस्य ओश्यामय यथा- यतन; खौ सादयिला प्रवरं प्रहृते . प्रसिद्धः Were aM) ऽयाथ्रावयत्यो .आवयास्त॒ ओषरिमिचावरुणौ प्रशास्तारौ प्रशासता दित्यसौ९ मानुष दूति मेचावर्एस्य नाम गरद्ात्यया- आवयति ' यद्यतच्ात्या्ात्रयत्यो? श्रावयास्तु श्रौ षडयनं दैगोनां विशां ` gram यजमानो मलुव्याण्णं तयोर्यूरि WEI दौदयच्छतः feat द्वा चू राधारसोकछषटचानावसंरश्चानौ as सोदति Gat प्रसवमाकाङ्कति wea: खचावादा- यात्याक्रम्याश्रायाइ wag: wafa asa जोति प्रय Tafa चतुर्थाष्टमयोः समानयमानो ऽष्टमे सव समानयते परि areata: avery शिनष्टि दश प्रयाजानिष्टो-

Thus all MSS. and Kes. except Be, which has प्रशास्ताटि |

Fond

‘@

fe

¥

x Thus B; the words emaqafa यद्यनात्य om. TF; H Be om. wfa,

but comp. Bh.

[५ {।] बौधायनशौतसच्रम्‌ ११९७

Lo

दङ्कत्याक्रम्य खर्‌ शाम याचति ' तौ WEAR ताभ्यां पद समनक्ति एतेनाक्रौ ant चायेयामिति' प्रयच्छति आासमवगू इति GAT यथ। यतन Aut साद चिलाइ wine कियमाणायानुनरहत्ययेष wily श्रादवनोयादुच्युकमःदा- यान्तरेण चातालोत्कर वृत्तरेण शामित्रदे शमयेण पशं जघनेन खच vad. चरिः प्रदचिणं पर्यत्यथानुपरिभरणमपाव्यानि जोति प्रजानन्तः प्रतिग्टन्ति ya aera पश्पतिः wat ये बध्यमानमनु बध्यमाना sacar: प्रवो ` विश्वरूपाः प्रसुञ्चमाना भुवनस्य रेत दति' निधायाघ्नौप्र उर्मकं यथेतं fa: पुनः परतिपत ल्मकप्रथमाः° प्रतिपद्यन्ते ' ऽन्वकुद्छमितार ata ' पग्एमध्वयैर्वपा्पणौभ्यामन्वारभते ' वपाञ्रपणौ यज- मानो ' ऽयाग्राव्य Wage होतव्या देवेभ्य catia’ पश्मन्तरेण चाल्वालोत्करावुदश्चं नोयमानमनुमन्तयति नाना प्राणो यजमानस्य wnat रेवतौ्यज्ञपति franfanafa दाभ्या ` स" यत्ैतद्‌प्नोभर sea निदधाति ada. वोत्तरेण वा प्रवे निहन्यमानाय afequreata एथिाः संएवः पाति ¦ तदेतं पशं प्रतौ चौनशिरसमुदौत्तोनपादं नित्रन्यहृषठन्तं मायु संज्नपयतेत्युक्वेतेनेव यथेतमेत्य एषदाच्यावकाशर श्रासत TE

Thus all ( 7 : waar) FH om sfae | Thus Be ; qasfaat B; न्वक्शमिता the other MSS.

Thus T Be; wud the other MSS.

# om. BF,

११८ बौ धायनश्चौत द्वम्‌ | [erga]

प्रजा विश्वपा रमन्तामस्मिन्यश्ञे विश्वदिदो एताचौः अरश्मि कुलायमभिसंवसाना way अवन्तु पयसा एतेनेति ' aad mssietta संजञघ्नाति यत्शर्मायुमरृतेत्यया्यैति, शमितार उपेतनेति wee प्रसुच्यमानमनुमन्यते ऽदितिः पाश्च प्रसुमो्वोतमित्य विश्ाखयोपसज्येमां दिशं निरस्यत्यरातोयन्त- aut autfa यं दिश्रस्तसिग्प्रतिसुश्चामि पाश्मित्यथ प्रति- प्रख्याता पनौमुदानयत्यदकमण्डलसुत्या्यायेनामा दित्यसुदौच- यति नमस्त श्रातानेत्यचेनामन्तरेए चालालोत्करावुदङ्प- fame’ प्राचोमुदानयन्वाचयत्यन्वां प्रेहि we कुल्यामनु सह प्रजया सदह रायस्पोषेरोत्यागतामध्वर्ैरण्॒॒वाच्यत्यापो ९० देवोः शद्धायुवः WEI यूय देवा उदगः शद्धा वयं परि- fast: परिवेष्टारो बे warafa erage? पाः प्राणाना- प्याययति am आप्यायतामिति वाचं ` प्राणस्त भ्राप्यायता- मिति प्राणं aga श्राप्यायतःमिति चचुः ' ओरं a आय्या- यतामिति अाचमेतानेव पुनः संग्टश्रतियाते प्राणच्छग्जगाम ९५ या चचुर्यां श्रोत्रं यत्ते at aatfad तत्त आय्यायतां तत्त एतेन एएन्यताभिति ' नाभिस्त श्राष्यायतामितिं नाभिं ' पायुस्त आणयतामिति way weg पदः प्रचालयति शद्धा

Thus TH Be; न्येति BF.

» T gives the first two padas of this stanza (TS.‘III. 1. 4. 1), perhaps rightly. 7 |

Thus B Kes. °निष्वुमग्य Be.TH ; °निष्कु्य Ray

eqay THF Kes,

[| 8 | 8६, 9 || नोधायनश्रौतसखकचम्‌ | WE

=

Ro

१४

afcar: nag: शमोषधोभ्यः शं एयिव्या दति ' श्महाभ्या- भित्यतिशिष्टा द्‌ िएते save निनयति ' नयन्ति पत्नौ मन्तानं पशं पयैस्यन्ति, ae द्‌ किणस्य पास विद्त्तमनु sehr बरंनिंद घात्योषधे चायखेनमिति ' खधितिं तिर्यञ्चं निदधाति खधिते मैन दिसो रिति ' छिनत्ति दिवि ad ae aaa afedt ऽणिमचते ' स्यविमदुभयतो लो हितिनाङ्घमां ` fea निरस्यति र्सां भागो ऽसौदमह wet ऽधमं तमो नयामि यो sqiafe यं वयं faq ददमेनमधमं तमो नयामोत्ययाय sua ala weed लेति वपासुत्वि- दति! तया वपाश्रपणौ प्रोर्णीति तेन द्यावाभ्थिवो भोर्वा- थाभित्यविश्राखयोपदद्याधस्तात्यरिवा सयत्य च्छिन्नो रायः सुवौर दत्ययेनां प्रदचिणमाटत्याद्भिरभ्यच्छः mfaa प्रतितपत्ययो ल्मृक- थमा: प्रतिपद्यन्ते &

WaT वपाश्रपण्णौ पुनरन्ारभते यजमान ` रे्युवेन्तरि चम न्विहोत्येत्यादवनोयस्यान्तमेव्वङ्गारेषु वपाये प्रति- तप्वमानाये afest ऽग्मुपास्यति वायो af स्तोकानामि- त्ययेनामन्तरेण ad चाहवनोयं चोपातिदत्य तां दकचिएत उदद्युखः प्रतिप्रस्याता waaay सखवाङत्याभिजुहोति वासु ते दधिरे ह्यवाहमित्ययाह स्तोकेभ्यो लुनोति ' ufcfeatg स्तोकौयाखु ्रटतायां वपायां जुह्पशतावादाया-

x

ewifa Be F.

Thus all, except Be which has eareate; are we to correct प्रदक्िणमावत्ये ? .

१२० बौधायनश्रौतदचम्‌ | [e194]

nN 1 त्याक्रम्याखावयाद खाहारतोभ्यः प्रेष्येति anga जदोत्य- योद्ङत्याक्रम्य aaau एषदाज्यमभिघायं ` वपामभिधार- यत्य॑योपप्तौयै fe: atu वपा समवलग्यन्ना न्द्र ्रिभ्यां

कामस्य वपाया मेदसो ऽवदौयमानस्यानुनरु होति | दिरभि-

चारवत्यत्याक्रम्याश्रावयाडेन्राभ्चिभ्यां sere वां मेदः प्रखितं

रखेत्यय पुरस्तात्खादाकुतिः६ खाति जहति. खादयः

देवेभ्य दति ` वषद्ुते वपां जुहोति जातवेद वपया गच्छ

zaray fe होता प्रथमो ae) तेन लं तनुवो वर्धयखः खादारुत दविर दन्तु देवाः खाहेत्य यो परिष्टात्खा दाङति‰

asta जोति देवेभ्यः arta वपाश्रपणणो अनुप्रहरति

प्राचो विग्राखां प्रतौचोमविगश्राखा खाहोध्वनभलं मारुतं गच्छतभित्ययेने सरखावेणाभिजोत्छयो दडत्या क्रम्य यथाय

तन att सादयिवा ससुत्कम्य चालले माजंयन्ते यन्ति पनौ यन्ति ₹दोतार इयन्ति agra इयन्ति परतिप्रस्यातार इयन्ति wey ङयन््यान्नौधरमेहि यज- मानेतोद मापः? प्रवहतावद्यं मलं यत्‌ यच्चाभिदुद्रो wg यच्च रेपे च्रभौरुणम्‌ निर्मा सुञ्चामि शपथान्निर्मा वरुणादुत | निर्मा यमस्य पडनौ्ात्सवंखादेवकिरिविषादयो मनुग्यकिल्विषा दित्ययाच्जलिनाप उपदन्ति सुमित्रा श्राप

श्रोषधयः afafa तां दशिं निरुढति यस्यामस्य दिभिः

eo

१.५

९०

After अभिघारयति Be पः ins. अथाग्रे सोमायेत्याज्यभागाभ्बां चरति |

The words रुहि यजमानेति only in 8

[ ४।७, ८। | बोधायनश्रौतद्धचम्‌ | १२९

x=

eat भवति दुरभित्रास्तख wargal sarefe यं वयं few

दूत्यथाप उपस्पुश्च यथायतनसमुपविग्रन्ति ‘WON दितीयः॥ अय संपरेषमादाम्नोत्पश्टपुरोडाशं निवंप प्रतिप्रस्ातः पर विश्राधौति' निवंपत्येष aay रेद्राग्रमेकाद EMI प्रतिप्रस्थाता ag विशास्ति ग्रमितददयं fast वचचस्तानि साध कुरुतात्तनिम मतस्तौ* तानि साधः सव्ये दोरेकचरं कुरतान्नाना we श्रवधन्तादचिणाः श्रो फिमध्यद्धि कुरुता- efaw दोः vary ओरोणिमिणिमहुदस्य तानि ङ्गानि ge

तादनिषटुं जाघनीं चावधत्तादह यूः कुरुताचिः. पश्र

raat wa पर्ोदेदयमुन्तमं क्रुतादिति ' we पशौ पषपुरोडा्ं याचति ' तसुपस्तौर्णाभिघारितमुदरास्यान्त-

्वद्यासाद यत्यय seq श्राहेन्द्राभ्निभ्यां पुरो-

डाशस्यावदोयमानस्याुन्रहोति पूर्वार्धादवदायापरार्धादवद्य- त्यभिघारयति . प्रत्यनक््चयोपग्ति fasad सङदुत्तरार्धा-

९५ दवद्यति दिरभिघारयति. प्रत्यनल्चत्याक्रन्याञ्रायाडेन्रा-

Re

~~ ---

fipat पुरोडाशं प्रखितं प्रेति ' वषड्धुे AWAY wala मान॒, श्राहाग्रये . ऽनु होत्याप्रायादाग्रये प्रेयेति ' वषत os , } मेलं उन्तरार्धपूर्वाधं ऽतिदाय पूर्वा श्राज्तौजंोत्य योदङ्त्याकरम्य यथायतन खचौ साद यिला प्राशिच्रमवदायेडामवद्यत्य॑प- इतायामिडायामग्रोध श्रादघाति wan प्राश्नन्ति माजे-

Thus Be HF, the Prayoga cited by Schwab, das altind. Thier- opfer, page 131, Srautapadartha page 175 and Mantramala; are B ; मतख T.

16

ARR. बौ धायनश्रौतचम्‌ | | ४।८;€& |

न्ते ऽय ॒संप्रेषमादा्नौदुत्तरबददिंरपसादय प्रतिप्रस्थातः पौँ 9 ¦; न्ड Ee संवद सखेत्य येष wily: सचशाखायामिडखनसुपगृहति ` तद्‌- न्रबरिरभवत्यय प्रतिप्रस्याता suey विहत्य जा समानोयान्तरेण चाल्रालोत्करावुदङ्कपनिच््ाम्यः एच्छति way wale शमितरिति ' whats उत्तरतो इद यशूलं धारय लिषटति ' श्टतमिति uate तं तयेव दितीयसुत्कम्य प्रच्छति „| 9 See by cs | ¦ तं तयेवेतरः प्रत्याह तं तयेव ठतो यसुत्कम्य vata तं तथैवेतरः प्रत्यादाय श्रभितुदयशलमादाय' तेनः ददथ-

सुपटद्य wae संप्रदाय एषदटाज्येन इदयमभिधारयति -

सं ते मनसा मनः सं प्राणेन प्राणो जष्टं देवेभ्यो हव्ये छत- वत्छो हेति! fay शवा हरतेतय्वंतेनेव यथेतमेत्य were पणते जृहषश्चतोरिडाधाने afavy वसाहोमं यहो ्यन्ध- वह्यादरन्ति तं पषटमन्तरेण चालालोत्करावन्तरेण ag चारवनोयं चपा तिदत्य तं efaua: पञ्चहो चासा यत्येतेनैव युरादरन्येतनेवेडखनम॑य शषश्राखाया इदयं निधाय खधितिना तस्याये ऽवदयन्नाह

मनोताये हविषो ऽवदौयमानस्दातुत्रहोति ' इद यय्येवाये दिरवद्यत्यय fagrar चरथ वक्षसो ऽथ तनिन्नो sw टक्ययो- रथ सव्यस्य दोष्णो ऽथ किणस्य wary azar दचिणयें श्रोणरध्यद्यी चैधं गदं शकत्वाणिमत्छिष्टते निदधाति

सि~

With pluti sign only Be.

x H om. ; Be sec. m. del.

१६४.

९०

[ 8 <€ ] arr aA | १२१

s=

Ro

१६४

स्यविमद्‌ प्डभ्यो मध्य देधं ला जुह्णामवदधाल्यंय awa यूषन्नवधाय तेन जुं प्रोति | यष्णोपसिञ्च्यंिघारयदं योपश्ति fasad सवेषां अङ्गाणा सक्धरृत्समवद्यति ' मङृहक्िणस्य दोष्णः पिगरितं प्रच्छद्यावद्धाति anger ओओोणेरणिमहुदस्याय दक्यमेदो यषन्नवधाय तेनोग्रं प्रोशीति' युष्णो पसिश्चति ₹' दिरभिघारयत्यय इदयं fast वच्षस्तनिम मतच्लौ वनिषटुमितौडापा्या£* समवधाय amity सिञ्चत्यभिघारयत्यय, क्से वा चमसे वा वसादोमं wera. युष्णो पि्चत्यमिघारयल्यय पश्नोरवदानानि dane: प्राणो अङ्गश्रङ्गं निरेध्यदेद्रो ऽपानो spay विनोभुवदव वष्ट- aft ते avaaaq विषुरूपा यत्सलच््ाणो भवय देवत्रा यन्तमवसे सखायो sq at माता पितरो मदन्तित्यथ दक्षिणेन waa वसाहोमं प्रयोति कुम्बतः भओरस्यभिस्ला श्रौणलापः समरिणन्वातस्य त्वा wa gat र्या श्रपा- मोषधोना Cheer दति ' dave पशोः wate array हरन्ति ' प्रतिपरिदरन्ति aoa जहपश्तावाददान श्राहे- छाग्नि्यां ae दविषो <न होत्य्याकरमयाओ्आ्यादेनद्रा- frat ame हविः प्रस्थितं fafa प्रतिप्रस्यातैष उत्तरतो

Thus Be H T ६6६. ; awa BF.

र: चथ 18. Be FH.

2 Thus Be H F Kes. ( sec. m. ) ; aaa BT.

8 BH Be; इति पाश्च ; 1 <feqraiy ; iT totally corrupt. Gy after °सिश्चति ins. Be फ.

१२४ बौधायनश्रौतख्चम्‌ | ४।९,१९० | |

वसादोमं wivavfasfa’ सो sae area वसाहोमं जहोति तं टतपावानः पिबत वसां वसापावानः पिबतान्त- frae दविरसि सराहा लान्तरिच्ाय खाहेति' वषट्ते हविजैोत्येतस्य होममनु प्रतिप्रस्थाता वकषाहोमोपद्रेकेण दिगो जोति दिशः प्रदिश arfent fafen उद्दिशः खाहा दिग्भ्यो नमो दिग्भ्यः खाडेत्यय प्रदक्षिणमाटत्य एषदान्यात्‌ सुवेणोपननन्ना वनस्पतये ऽनुन्रहौत्यास्राय्ाह वनस्पतये Rafa! वषत उन्तराध॑पूर्वाधं ऽतिदहाय gat श्राह्तौजैदो- त्यय समावपमान arega fasad sag होत्या्रायादाश्ये fasaa प्रयेति! वदत उन्तराधपूर्वाधं ऽतिदाय पूर्वा आहतौजुहोत्यं योद ङत्याक्रम्य यथायतनः wt सादयिला eta दडामुपोद्यच्छन्ते मेदस ' उपहतायामिडायामप्नौध श्रादधाति षडवत्तमधवनिष्टमधाधेवनिषट' मेदखत्माश्नन्ति' माजेयन्ते sate age aa: परिहरेति ' agen प्रति- गाति

वयः; सोम ad तव मनस्तनूषु विभ्रतः। प्रजावन्तो श्रप्नोमरोत्यय सप्रेषमाहाोदौपयजानङ्गा रानादरोपयष्टरूपसोदर ATMA: समिधमाधायान्नोद गौ न्सेशतरृतसं्टडौत्याहर- न्येताञ्छाभिचादौ पयजानङ्घारास्तानयेणए होतार . निवपत्युप-

Lo

`

सोदत्युपयष्टा गुदटतौयेनाथाध्वयुः एषदाज्यं विहत्य? ज॒ङ्ा; -

Thus B Be; धारयं तिष्ठति H; the other MSS. corrupt. Thus HT; faga B Be; विदरत्य F.

[४।९० || बौधायनश्ौतदचम्‌ | १२५

se

Ro

१४

समानोयात्याकरम्यामराव्याह देवेभ्यः प्रयेति aaa जुहोति र्य प्रेत्य वजेवोपयष्टोपयजति गुदस्य wey समुद्रं गच्छ खाहेत्येतेरेकादश्रभिरनिं वश्वानर गच्छ खाडेति सव॑मन्ततो ऽनुप्रहरत्यय afefa हस्तौ निमाच्यद्यस्लौषधोभ्यो मनो मे हाद यच्छेत्यथास्य धममन्वौ चते तनू लचं पुं नकषारमभौ- येत्ये काद्‌ ग्रानूयाजानिष्टोदडत्याक्रम्य जह्वा खरुमवधाय पुर- सता क्त्यः तिष्ट्जुदोति दिवं ते धूमो गच्छवन्तरिकमचिः ए्थिवौ भस्मना wwe खाहेत्यय ययायतनः at शाद्‌ fast वाजवतोभ्याः; get सहति शंयुना प्रस्तरपरिधि imate संप्रसाद eat विमुच्य जाघन्या vat: संयाजय- mia सोमं तवष्टारं यजतु ्तानायै जाघन्ये देवानां पतनौर्यजति ' Ten afi’ खदपतिसुत्तानाये जाघन्यै रोच दडामवद्यति ` Ter’ sate’ षडवत्तं ' प्राग्नौतो ' माज॑येते श्रय सचि weld ररौलापसलेः पर्याटत्यान्वाहा्ं पचने mafad तार फलगेकरणएदोमेन चरत्यथ प्राङेत्य धरुवामाष्याख्य चोणि समिष्टयजुशषिः जुहोति यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छ wt योनिं गच्छ सखाहेति Bawa दितौय- मेष ते यज्ञो थज्ञपते सद्क्तवाकः gait: खाहेति ea

aay Be H. Thus only Be; the other MSS. have नोच्याभ्रिं and aware | g are lta B Be.

T ins. पश्ुबन्धिकानि।

are | Auras | | ४।९०, ११ |

ana देवा गातुत्रिदो गातु विक्लवा गातुमित मनसस्पत CH नो देव देवेषु यज्ञः खादा वाचि arer वाते धाः खाहेतयदुहति सुचमय याचति सुफमुदपाच इदयशूल- भिव्येतस्समादायाह हि यजमानेत्यंचग्यजमानो ye पत्यन्त- रेण चालालोत्करावुदङपनिश्रम्याय्ेण युपर स्पयेनोद्धत्या त्रो च्छ NA UZ मन्धौ इदयश्लमु दासयति Qo बूगसि तमभिशोच यो sarefe यं वयं fan दत्यया द्विर्माजैयन्ते धाश्नोधान्नो राजन्नितो वरूण नो gy यदापो ्रत्निया वरुणेति marae ततो वरुण नो सुश्ेत्य॑या- प्रतौ चमायन्ति व्ररुणस्यान्तददित्ये' अपये समिधः gia एधो ऽखेधिषो महोत्येत्याहवनौये ऽभ्यादधाति समिदसि तेजो ऽसि तेजो मयि घेहौत्ययाहवनो यसुपतिष्ठन्ते ऽपो श्रनचारिष रसेन समद्च्छडि | पयसा शप्र आगमं तं मा सश्खज बचैसेत्य॑यौ पयजिके, cot -वददरपोषति यत्कुसौद मप्रतौत्तं मयि येन यमस्य बलिना चरामि इडेव सन्निरवदये तदेतत्त- द्रे अनृणो भवामोत्यथाञ्जलिनोपस्तोर्णाभिघारितान्सक्ूदाथे जुहोति विश्वलोप विश्वदावस्य लासञ्जुदोमि खाहेति हस्तौ प्रध्व्टसयते ऽग्धादेको CHAS: समनसादेकस्ते नः Har भेषज सदः सहो atufafa faded जोति यान्यपा- भित्यान्यप्रतौत्तान्य्मि यमस्य बलिना चरामि इडेव घन्तः

१०

प्रति "तद्यातयामो “Mar Mt `निदराम एनत्छाद्ेति

Corrected acc. to Bh. ; ° योपयंलिंके MBB.

| |

[ ४।।.१९ | वौ धायन्यौतद्धचम्‌ | १२७

=

१०

हस्तो weavers ऽग्धादेको cease: समनसादेकस्ते नः हन्तः भेषज सदः सहो वरे मिति दतौयं sete श्रभिन्ननृणाः परस्िःसततोये लोके अनृणाः स्याम ये देव- याना उत पिदयाणाः सर्वान्पथो aq श्राचोयेम erste eat प्रष्वश्सयते ऽग्धादेको ऽङ्तादेकः समनसादेकस्ते नः रन्त मेषज सदः सदो वरेण्छमिल्यथ देवता उपतिष्ठते ऽवं नो नभसा पुर दत्यभ्रिः वं नो नभसस्यत इति वायुं ' देव सःस्फानेत्यादित्यमय य॒षमु पतिष्टत श्राग्रासानः सुवो रायस्पोष सखश्चियम्‌ इस्पतिना राया amet ag यजमानाय तिषटेत्यय valfay शकले बमारोपयत्ययं ते योनिच्छैविय इति! तं मध्यमे MATHIAS उद्य am दति दाभ्यामयप्मध्यममभिमुपसमाधाय मध्यमे at quisfa जोति मत्त ते aq समिधः an जिह्धा इति! quisat at ददाति deat’ वानड्दरंर वा दद्यादिति

९१५ स्माह बोधायनः ' संतिष्ठते पशटबन्धः संतिष्ठते oa:

१९१९ Waals

इति चतुथः प्रश्नः

Wy om B,

x Thus BF; चेन्‌र H Bo; Wa T. Thus HTF ; बानडदंवर 8 ; वानडददरं Be; comp. VII. 4s. f.

१२८ नौधायनश्रौतर्चम्‌ | [५।९१९।)

वेश्वदेवदहविभियच्यमाणणे भवति फाष्ण॒न्यां वा चेच्यांवा पौणमास्यां ' नचचप्रयोग दत्येक BSI आपूर्यमाण- पचस्य पुण्ाहे प्रयुञ्चौतेति' सख उपकल्पयते वेणो शलली लोहितायसस्य चुर चतुष्टयानि पुरोडाशकपालानि चतख- शरुस्ालोस्तावन्ति मेचणानि दयं पयः पषदाज्याय च\ दधि हविरातञ्चनाय तेधा afe: संनद्धं तदेकधा पुनः संनद्धं yaad प्रस्तरमित्ययो पवसथोये २९दबन्दिहविषमार अणोयाभिष्टि निर्व॑पति वैश्वानर दाद श्कपालं ose wey! सा प्रसिद्धेष्टिः संतिष्ठते ' saraazefameat Bat वत्सा warear भवन्ति ' वैश्वदेवं पयो दोहयिलोपवषति सांनाय्यस्य वाता aut वाय प्रातङ्कैते ऽभ्निदोचे पुरापां प्रण्यनाङ्गा पत्य are विलाप्योत्पूय खुचि चतुग्ेहौतं होला पञ्चहोतारं मनसालु- दूत्या इवनोये WII यजमाने Gey पृष्टया स्तोर्वापः प्रणौयाग्नेयमष्टाकपालं निवपति सौम्यं चर सादि द्वादशकपालः सारखतं चरु पौष्णं चरु मारुतः सप्तकपालं वैश्वदेवो मामिकां द्यावाषटयिव्यभेककपालमिति ' हविष्कृता वाचं विष्टजते' समानं कर्मा धिवपनादधयषय दकिणा्धं गाद- पत्यसखाष्टौ कपालान्युपदधात्य॑योत्तरतस्तिरः पवित्रमप श्रानौय सौम्याय चरे ऽधिश्रयत्यथोत्तरतः साविच्राय दादश्कपाला-

१९ T Fom. J recommences with इं प्रद्धूमयं | हनि Be JF H.

©

[| ५।१, २। | बौ धायनश्रोतद्धच्रम्‌ | १२९

न्यपद्‌ धात्यथो तरतस्तिरः पवित्रमप wale मारखतपौच्छा - भ्यामधिश्रयत्यथो तरतो मारुताय WH कपालान्युपदधात्य॑यो- रतस्तिरः पवित्रं पय. श्रानौयामिच्ाया श्रधिश्रयत्यथो न्तरतो दयावाषए्टयिव्यमेककपालमुपदधात्यभोन्धते कपालान्युपेन्धते चर्‌ - eat: रतानि दृष्टानि समुष्य सयुत्यायाधिष्णल्वाग्रेयमष्टा- कपालं fat: ufaay Wa’ चरव्यानावपत्ययाधिष्रणक्ति

aad

afas द्वादशकपालं fac: पविच मारखतपौष्णयोश्चरव्या- नावपत्यथा धिष्रएक्ति मारुतः सप्तकपालं ' तिरः पविचं तत्र पयसि दध्यानयति ' सामिच्वा भवति' at एव ag १० ane: ahaa श्रपयित्वा विवाजिनां कृत्वाप्रतापे निदधा- त्ययाधिष्णक्त द्यावाषटयिवयभेककपालमिति | ad पुरोडाशानां ग्राहयिवा श्रपयिलाभिवास्य प्राङत्याणयेभ्यो निनौय स्तम्बयज- हरति १॥ | ९५ दृद्मेव प्रसिद्धं पौरोडाशिकं Frise ष्णो aq’ ` ga परियां परिण्टह्ाति ` करणं जपल्य॑दन्य॑दतादा्रौभस्ति- fa यदा्नौभस्िहरत्ययोत्तरं परिग्राहं afte योयुपित्वा तिव॑ञ्च way Wal Weare प्रो्षणौरासादयेगष्याव्ररिंशप- सादय खवं सुच dale aul एषद्‌ाज्ययरहर्णे पन्नो (ee घंनद्याज्येन चः cyt चोदेरोत्याइतासु प्रोचणोषुदस्य स्फ

Thus Be Kes, पबिचरमप the other MSS.

Thus J F Kes. ; सौम्यस्य B Be H; सौग्येयखरव्यान्‌ ध. awa Be. afed F.

BH om.

17

१३० बौ धायनश्रौतद्धचम्‌ ` [ ५।२, |

माजेयिलेश्राव दरपसाद्य प्रद लिएमाटत्य प्रत्यङ्ाद्रुत्य रूवं avy dfs aut एषदाज्ययदणों पन्नो संनद्याज्येन Zyl चोदेत्याज्यं प्रोच्णणखो त्यय प्रसिद्ध॒एषदाज्यवन्या- ज्यानि wetar पोचणणौभिरुपोत्तिष्ठतो श्रं प्रोचति' वेदिं परो्ति' afe: प्रोक्ति ` बदरासन्नं प्रोच्योपनिनोय पुर- amend प्रस्तर रण्हाति fafad बहि Mal प्रस्तरपाणिः प्राङमिष््य काश्रेयमयान्परिधोन्परिदधाद्टध्वं समिधावा- दधाति fayat faan सादयति वि्त्योः wana mat प्रस्तरे se बहहिपौतरा ' एता wacfafa सम-

fray yzfauarga ्रत्यङ्गाद्रत्यानुपूवे हवोव्य॒द्रास-

यत्युपस्तौर्णामिघारितान्पुरोडाग्रानभिघा्य चदन्प्रसिद्धमा मारुताद्व्र॑ कसे वा दमसे वामिचां age वाजिनमानो- याथाभिघारयत्ययेककपालमुद्ास्य ब्ानौयाविःषष्ठं करोत्यये- तानि संपरिग्द्यान्तर्वे्यासादयति wya: सुवरित्येताभि- व्याइतोभिरुत्करे वा विशये वा. वाजिनमय निमेग््यस्या टता निमेग्धयेन चरतिः ' प्रदत्याभिज्त्य ' 2 श्रथेध्मात्समिधमाददान श्राहाग्रये समिष्यमानायानुत्रूहो- ह्यभ्यादधातौभं ' परि समिधा भिनष्टि ' वेदे नोपवाजयल्यनू-

कासु सामिधेनौषु सूवेणणघारमाघारयति das खग्या-

सुत्तरमथासः<स्यशयन्खचावुदङत्याक्रम्य BET भुवा समज्य

०पव्य Be H F

प्रचरति Be B; in the following khanda B has consequently 94 |

Lo

~ °

OO EO EEE EEE EEO EO

[ ५।३, ।] बौधायनश्रौतसखत्रम्‌ | १३१

सादयिला at प्रवर प्रणीते प्रभिद्ध होतारं ea सोदति होता! प्रसवमाकाङ्घति ' waa: खृचावादायात्या- maraare समिधो यज्ञेति aug जहोति यज यजेति चतुर्थाष्टमयोः समानयमानो | sot स्व॑ समानयते ' नव प्रयाजा निष्टोदङत्याक्रम्य सखा बेणनुपूवं दवो व्यभिघारय- त्ययाग्मये सोमायेत्याज्यभागाग्यां चरत्ययानुपूर्व९९ इविभि- रति' प्रसिद्धमा मारुता दिग्भ्यो देवेभ्यो staf विश्चा- न्देवान्यजेत्याभिचया चरत, पाशशचेककपारेन चरति द्यावा- एथिवोभ्यामनुच्र हि द्यागषटयिवौ यजेत्यय fapaar चरत्य- ९० Fafa मेकणन्याहवनोये ऽनुप्रहरत्ययेनानि सश््खावेणभि- Wane यथायतनः wet साद विला प्राभरिच- मवदायेडामवद्यति | उपहतायामिडायामद्नोघ श्रादधाति षडवत्तं ' प्राश्नन्ति! माजेचन्ते ' ऽथाइ ब्रह्मणे प्राशिचं परिहरेति ' परि प्राशिच ९५ हरन््यन्वपो ऽनु वेदेन ब्रह्मभागमयान्वाहायं याचति ' afer प्रथमजं वत्सं ददात्यु शासयन्येतद् विरुच्छि्टमासादयन्ति वाजिनमय सप्रेषमाद ब्रह्मस्रखास्यामः समिधमाधायाग्गौ- दभौन्सकत्सतसंखटडोत्ययाध्वयैः एषदाज्यं विहत्य जका समानोयात्याक्रम्या्ा्ाइ देवान्यजेति ` aXe जुहोति. यज ९* यजेति नवानूयाजानिष्टोदङ्त्याक्रम्य यायतन सुचौ घाद्‌-

Thus Kes. ; °पये/ the MSS. e Thus T Be H F Kes. ; विष्धूत्य ए.

१३२ बौ धायनश्रौतस्वम्‌ [ ५।४।]

यित्वा वाजवतौगभ्या Bet हति ` शंयुना प्रस्तरपरिधि संप्रकोयं संप्रलाव्य eet विमुच्याथ कसं वा wae वानाच्य- faa याचति ' तमन्तददि निधाय तस्मिन्वरिषि विषिश्च- } न्वाजिनमानयन्नाइ वाजिन्यो STARGATE

वाजिनो afta age Heifer वाजिभ्यः खाइेत्यनुवषद्ुते |

ला हरति wey ' यावन्त खलिजरषुपहवमिद्ठा यजमान एव wad भचयति aa रेतः प्रसिच्यते यन्मम weet यद्वा जायते ga खदा मे प्रतितिष्ठति तेन मा वाजिनं कुर्‌ तेन मा, रेतखिनं कुर्‌ तेन मा शिवमाविश्र तस्यते वाजिपोतस्य वाजिभिः पोतस्येति वा मधुमत उपद्टतस्योप- हतो भक्यामौति faftisy पातं प्रयच्छत्यथाष्चयुः प्रद- fauna wage val: संयाज्य प्राङेत्य भरुवामाघ्याय्य चोणि पाश्ट्बस्धिकानिः समिष्टयजूर्षि जहोति यज्ञ यज्ञं गच्छैष ते यज्ञो यज्ञपते देवा गातुविद cau पूणंपाच-

विष्णक्रमे श्चरित्वा fast वरतम पौणेमासवेग्टधाभ्यामिद्टा ९५

यजमानायतन उपविश्य चेष्या शलल्या लो हिता यसस्य चुरेए शौषेन्नि वतेयते परि वपत शतमेव परमेष्यतं नात्येति fe wii wa wax ्रादित ते श्रमिरिय भिता॥ श्रग्चिस्तिम्मेन शोकषा तप श्राक्रान्तमुण्डिदा।

शिरस्तपस्यादितं वैश्वानरस्य तेजसा खतेनाखय निवतेये

~ मी ~ = ~~ ~ ~

Thus H B Be T.J.; पाश्रकानि F

| ५।४,५।|] बौधायनश्रौतद्श्रम्‌ | १३३

=

Reo

१४

JF

सत्येन परिवर्तये तपसाभ्यानुवत॑ये faaaretqada nza- नास्याभिवतेये Wasa तत्सत्यं तद्रतं तच्छकेयं तेन शकेयं तेन राध्यासमिति पुरस्तादेवाग्रं su दकिणतो ऽथ पश्चाद योत्तरतो ऽयोपरिष्टात्थ तिष्ठन्ते वे श्वदे वदतो ८षि ' संवत्स-

` रौणा खस्तिमाशास्त इत्याशास्ते ' ¢ प्रथमः

श्रथातश्चतुषु मासेषु वरण्प्रघा सह वि भिच्छमाणो भवति ' उपकल्पयते चणो: veel लोहितायसस्य चरं चत्‌- एयानि पुरोडाशकपालानि पञ्च चर्स्यालो स्तावन्ति मेचणानि दयं पयः एषदाज्याय wv दधि हविरातञ्चनाय चः श्मौ- पणेकरौरसकूनेषोक शपे मनाग्‌ पतप्तानां चवानामवाज्ञन- पिष्टानां प्रतिपूरुषं करम्भपाचाण्येकातिरि क्तानि भवन्ति तेषामेव aay मेषं कुवन्ति ' पटङ्गवान्मेषो भवत्यप्रङ्गा मेषौ ' तौ शक्ताभिरूणांभिः संप्रच्छन्नो भवतो ' दावध्वयं इयानि यन्ञपाचाणि दइयमिध्यावदिद act तयोः पाश्ड- वज्धिकौवोत्तरा दाश्रैपौणंमासिकैव दच्चिण' ते पञ्चात्छमे पुरस्तादिषमे प्रयमाचादेदौ अ्रसंभिन्ने भवतो ' sareaze- Sqr वत्छा श्रपाकता भवन्ति मर्यो वरुणायेति ` इय पयो दोहयित्वोपवसति सांनाय्यस्य वाता amy वाय masa ऽभिददोचे प्रष्टा wate: wwe निवेपत्याग्रेयमष्टाकपाल-

१९ Thus (च,,,ख) Be HT (द्धिच the last ); the first om.

the last B

2 Thus (with ऊ) BTH, comp. T Br. 1. 6. 4.5; with the other MSS

१३४ नौधायनश्रौतद्चम्‌ | cues

fafa wy सचराण्ठेन्रा्रमेकादश्कपालं मारुतौमामिखां वारणौ मामिकां कायनेककपालमिति ' हविष्कृता वाचं विजते ' समानं wat पयग्निकरण्णद तानि . करम्भपाचाण्य- भिपयंभ्रिक्वेन्ति मेषौ मेषं श्रमो पणेकरौरसकूनेषोक)ः शूपेमिति ' वक्तं पुरोडाशानां ग्राहयित्वा अपयिलाभिवाश्य mean ` निनौय स्तम्बयजुषो eat ऽध्वथुरेवोत्तरस्यां वेद्या हरति प्रतिप्रस्ाता चिणस्यां ` तयोहैरतोरष्वयैः पूवं एति पुनरायतोः प्रतिप्र्याता पूवं एतौ दमेव प्रसिद्धं पौरो- डाशिकं' विर्यजृषा aut wat! पूर्वी परिग्राहौ परि- ख्णौतो ' ऽ्वयरेव करणं जपठ इत ' घद्धताभ्यामाग्नोधरस्ति- देरतिः ` यदासनौप्रस्तिदैरत्यध्वयेरेव चात्वालस्याटता चालालं परिलिख्य ्रवेदे रातो त्तरवेदिं निवपत्युत्तरनाभिमुत्छाचाग्े- राता दावद्नौर प्रणयतो ' ऽध्व्रेवोत्तरस्यां वेदयामि निधायाध्वराङ्तिभिरभिजुहो ति ' प्रतिप्रस्याता दकधिणस्यामनि निधायाभिजहोति दष्लौम्िवत्यत्तरौ परियारौ oft योयुपिला तियञ्चौ wat स्तन्धाष्वयेरेव divare प्रौचणो- रासादयतमिभ्नावरंपौ उपसादयतःः eat wey dae aut एषदाच्यग्रदणणेः पन्नो सनद्याज्याग्यां दघ्रा वोदेत- मित्याइतासु staat yee wat माजेयिवेश्मावर्दिषौ उपसाद्य

Thus, with ख, Be JHF, Bh., Kes.; संचाराणि B T.

„९ Thus Be J ; उडत्योडताभ्याम° 7 ; उडत om. BH; उडन्तयेदताद्‌° 7.

Thus J H; दावधि Be; T om. म्रौ; B om. ai

fo

१४

|

&

[| ५।५,.९।| बौधायनश्रौतद््रम्‌ | १९६१

मद चिणमाटत्य aE वौ खुचञ्च evel’ प्षदाच्यग्रणं ' पो सुनद्याज्याभ्यां दघ्रा चोदेत' श्राज्ये प्रोचणोओोत्पुय प्रसिद्धं एषदाज्यवन्येवाच्यान्यध्वय रत्त- tat वेद्यां गोते दाश्रपौणंमाकिकानि प्रतिप्रस्थाता

द्चिणस्याम्‌ ' ५॥ श्रय ॒प्रोच्षणोभिरुपोन्तिष्ठतर ` <at प्रोतो ' बेदी stent बद्दिषौ प्रोक्तो बद्दिषौ श्रासन्ने प्रोच्डोपनिनौय पुरस्तात्मस्तरौ weld: पञ्चविधमेवाष्वयैरुत्तरस्यां वेद्यां बरं स्तणाति चिविधं प्रतिप्रख्ाता दविणस्याम॑य प्रस्तरपाणणौ Le HIgh काभ््मयान्परिधौन्परि धत्त ' seal: समिध आधत्त ' वि्टतोस्िरद्चीः२ सादयतो ' विष्टतौषु set ्रस्तरयोजंह्णो ' बद्दिषोरितरा* ' एता श्रसदन्निति waft प्रदचिएमाटत्य प्रत्यञ्चावाद्रवतो ‘efewa एवाध्वयरत्तरतः म्तिप्रख्यातानुपूवे८९ हवौ६्युदासयत ' शराप्नेयपरखतौन्येवाध्ययै- १५ रुद्राखयति प्रस्द्धिमैन्राम्नान्मारतीं प्रतिप्रस्थाता कसे वा चमसे

Thus J only; the other MSS. mostly o@@ |

उपोत्तिष्ठात FF.

2 Corrected. विष्टतोख्िर खः.7 ; विष्टत्यसिरख्एः B; विषटत्यतिर श्यः Be; बिष्टत्यलिरः H; favenfncer 7 ; विष्टत्यद्खरः J.

Thus B Be F T; gat H J.

« The following words: efewa .... प्रतिप्रखाता are found only in

B, but comp. Srautapadartha page 118. खानुपृदेः। H Be; आनुपवे१ J; squdiy F; quay ए.

#

URE बौधायनश्रौतदचम्‌ | | ५।.६, 91]

वामिचां agg तस्यां मेषौ मवदधाल्ययास्ये ग्रमोपणेकरो- रसक्तनामिचामित्यपवपति वाजिनमानो यायां भिधारयति वारफेमध्वर्स्तयेव ave वा चमसे afaat यद्धत्य तस्यां मेषमवदधात्यथासमेः शमोपणएकरौ सक्तनाभिच्वा मित्यपवपति वाजिनमानौयायाभिघारयति तये ककपालेसुद्ास्य बह्ानो- afasd करोत्ययेतानि संपरिगद्यान्त्वै्ासादयत ' श्राग्रेय- ्र्तीन्येवाध्वयैरुत्तरस्यां बेदयामासादयति प्रसिद्धमेन्रा्मानारतीं अरतिप्रखाता दचिणस्यां ' वारूणौमष्वरेसत्तरस्यां कायं चेक- कपालं ' तथैवोत्करे वा विश्रये वा वाजिने'. ्रष्वयुरेवः निमग्धस्वाटता निर्मेन्धेन चरति ` ्रहत्याभिहत्य

अ्रथेध्रात्समिधमाददान श्रादाग्रये सभिध्यमा नायानुत्रहो- त्यभ्याधत्त wait’ परि समिधौ fast | बेदाभ्यासुपवाजयतो |

Co

~~ 1 © ऽनूक्तास सामिधेनोषु खवाग्यामाघारावाघारयतौ ऽध्वयुरेव .

समैषमाहाग्नो दपनोशस्तिस्तिः सख्डौति wae उत्तरो ऽचि- West दचिणो ' su प्रतिप्रस्थाता vat एच्छति ofa कस्ते जार दत्य॑साविति ' तं वरुणो verfata निर्दिंति ' यल्लार सन्तं gated ज्ञाति रन्ध्यादसौ मे जार दति fafetfafeaad वरुणपाशेन ग्रादयतौति ब्राह्मण aati करभपाचाण्ठभिपयैभितान्येषौके qu समुप्य पल्य

Thus TB; we JF; अचय Be H x Thus only T Be; the other MSS. च्वयरेव। दे oad HE ( pluti? )

१४.

| ४।७,८। | बोधायनश्रौतद्तरम्‌ १३७

+<

Lo

प्रयच्छति ' तानि wat गौ षेन्नधिनिधन्ते' stat xfawer दारोपनिच्रमय्यः दचिणेनान्वादायेपचनं द्िेनोभे वेदौ qua प्राचौमुदानयन्वाचयति प्रघास्यान्हवामह मर्तो यन्ञ- वाहसः करम्भेण सजोषस दत्य द्चिणएमग्निमग्रेण पुरस्तात्म- agufaeent एवाध्वयदं किणो यजमानो feo पल्यन्रैतानि करम्भपाचाणि vat यजमानाय प्रयच्छति | तानि यजमानः शोर्षन्नधिनिधत्ते ' ऽय पुरोऽनुवाक्यामन्ाद्‌ ©

aT YU TH षटसु Bay ते भरिन्नवया। महो द्यस्य aight यव्या दविश्मतो मरुतो वन्दते Treat याज्यां पन्नो यद्वामे यदरण्ये यत्सभायां यदिद्धिये। यच्छ यदयं एनश्चङमा वयम्‌ | यदेकस्याधि wafu तख्याव- यजनमसि खाहेत्यतैतदेषोक शूष॑मम्नावनुप्रहरत्यपि arte रभ्यच्छ yA ' व्यवयतो ऽध्वयुर नुमन्लरयते RA ABA: सह वाचा मयोभुवा देवेभ्यः कमे Bale प्रेत सुदानव

९५ दत्य॑थ प्रतिप्रखाता दकिणमधिः dart रुच्यावाघारा-

वाघारयतो ` ऽष्वर्युरेव प्रवरं प्रदृणोते प्रसिद्ध होतार ama’ सोदति star’ प्रसवमाकाङ्कतः९ प्रतौ ae आरादायात्याक्रम्याञ्ावयाद समिधो यजेति saga जुह्तो

चज यज्ञेति चतुर्थाष्टमयोः समानयमानावष्टे" sad: way

Thus Be H.T. Kes.; omy I; ° क्रम्य T; mau 13. Thus Be BHJT; eatufa F. ख्चाव्‌ Be.

8

Thus B Be HF ( the last समानयसमानाव ° ) ; समानयमानोदमे 14. 18

९२८ बो धायनओओतद्चम्‌ | farsi]

समानयते! परि प्रतिप्रस्थाता averay भिनश्चनुयाजेभ्यो ' नव॒ प्रयाजानिष्टोरञ्चावत्याक्रम्य सशट्खावाभ्यामानुपूवे९ हवोव्यभिघारयत ' श्रा्मप्रतोत्येवाध्वयैर भिधारयति vf gamaraeat प्रतिप्रस्थाता ` वारुणौ मध्वयैः कायं Sa कपालम॑याग्रये सोमायेत्याज्यभागाभ्यां चरतो! ऽय प्रति- .५ ्रखातोपरमत्ययाध्वयु रानुपूवेः९ दविभिंखरति ufagiar- ग्रादंया्वयैरूपरमत्यय प्रतिप्रस्थाता मारत्या ्रवदयन्नाद मरद्ध ऽनुन्रूहोति ' प्रथमेन वद्‌ानेन शमोपणकरोर सकतूनामिक्चाया? इत्यवद्यति ` दितौयेनावदानेन शमो पणेकरो रसक्ुना भिचा मेषौ भित्यवदघात्यभिघारयति ' प्रत्यनक्नत्याक्रम्या व्याह मरुतो ९१ यजेति ' वषत जुहोत्य॑य प्रतिप्रातोपरमत्ययाष्वयरवारुष्ा रवयन्नाह वरुणायानुत्रदोति ' प्रथमेनावदानेन श्रमोपणंकरौ- THT aA? दत्यवद्यति ' दितौयेनावदानेन -्रमोपणकरौ- रसकरूनामिचां मेषमित्यवदधात्यभिघारयति ' प्रत्यनक्तत्याक- mae वरुणं यजेति ' aaa जुदोल्युपारेककपालेन ९५ चरति कायानुन्रूदि कौ adele’ fauaat चरत ' waa- प्रशतौनामेवाध्वयैरवद्यति प्रजिद्धमेनद्राग्ान्मार्त्ये प्रतिप्रख्ाता '

° पवये BJTF.

ously all.

Be F ins. अधेम्‌ Are we. to correct « सक्तनामाभिक्ताया ?

Thus BH. The other MSS. have इति after on fe but see page 131, 9.

After कं यजेति Be F have वषट्ते जदोति।

[५।८,९।] बौधायनश्रौतदखचम्‌ | ९३९

te

are श्रध्वयु राश्यादे ककपालस्य ' दिरभिघारयतो ' wag ऽत्याक्र्यामराव्या दग्नि faved यजेति ' aga उत्तराधपूरवाधयोरतिदहाय vat श्रतोजंङतो ' चैतानि मेकणन्याहवनोययोर तुप्रहरतोः ' ऽचेनानि averanarafa- जुह्तो ` ऽयोदश्चावत्याक्रम्य यथायतन स्ूचः९ सादयित्वा पराशिचमवदायेडामवद्यत ` आप्रयम्रश्तौनामेवाध्वयैरवद्यति प्सिद्धमेन्रापरान्मारुत्ये प्रतिप्रस्याता ' वारुष्छा saat देककपालस्य* चाभिघारयत्यय प्रतिप्रखातोत्तरां वेदिमुप- सपति, Woy

उपहतायामिडायामद्नौध आदधाति षडवन्तं' प्राञ्न्ति ' माजजयन्ते' ऽया ब्रह्मणे प्राश्िचं परिदरेति परि wfway CCMA ऽनु वेदेन ब्रह्मभागमयान्वादहायं याचति! तसि- न्ययाखरद्ध दात्युदासयन्येतद्धविर्च्छिष्टम सादयन्ति वाजिने ' awaits संमा ब्रह्न्परस्थास्वामः समिधमाधायाग्नी-

hi दभोन्सरतछत्संटङौत्य॑याष्वयै ; weary वित्य जुह्णा £ समा-

Thus only; प्रत्यनक्गो Be FH; भ्रत्यनक्ते 7. (grantha); J प्रत्यनक्ति If the dual भत्यनक्तः should be the correct reading, we would have &

grammatical form of the same kind as faae: (supra page 136, 12) instead of faq: | Thus T and Bh. ; the other MSS. ereaata ( Be areaatey ) |

Thus F; the other MSS. zat |

Thus HJ; c@maqremiaifae the other MSS. except Be, which

has ° कपालस्याश्याचाभि० | ५. Thus BTHF ; उपस्सपेति Be J. and Bh. .

१९४० बौ धायनश्रौतसखच्म्‌ | (५।९।)

Arama देवान्यजेति age ysat यज यजेति नवानूयाजानिष्टोद्‌ ञ्चावत्याक्रम्य qwrraaqiy qa सादयिवा armada eat’ बयृहतः शंयुना प्रस्तरपरिधि संप्रकोयं सप्रसखाव्य wat विसुच्य' तथेव कष्टसौ वा चमसौ वानाज्यलिप्तौ याचतः समानौ वाजिनयोश्चरयाध्वयुरेव परद्चिणमाटत्य प्रत्यङ्काद्रुत्य॒पन्नौः संयाज्य wee yat- ara Aft पाण्डवन्धिकानि समिष्टयकुर्पि. जुहोत्येकं प्रतिप्रस्थाता द्‌ाशपौणमासिकं दकिणे ऽथ पूणपाचविष्णक्रमे- gitar faa व्रतमय याचत्याच्यस्थालौः सद्वा स्च afé: प्रतिवसनौये वाससो ana निष्कासं तुषानिव्येतत्स- मादायाहेदि यजमानेत्य॑न्ग्यजमानो नुच पल्यन्तरेणर चालालोत्कराबुदङ्पनिश्म्य यत्रापस्तद्यन्ति ' प्रसिद्धो ऽवश्टयः साम चेव नाह देवौोराप एष वो गभ॑ इति चाथाप्रतौच्षमायन्ति वरुणस्यान्त दित्यै ' प्रपये समिधः gaa एधो ऽखेधिषौमहो- तयेत्यादवनोयेः ऽभ्यादधाति समिदसि तेजो ` ऽसि तेजो मयि सेहौत्ययादइवनो यसुपतिष्ठन्ते ऽपो अ्रन्चारिष रसेन wawafe | पयसा zy श्रागमंतमा सज वचैसेत्यच

१०

९४.

Thus Be H; the dual both times in TFJ; B. has the first

time the plural, the second time the dual. Thus B Be HJ; खचौ TF.

Thus passage चखाद ... नूचो पल्लो found thus only in B Be TH;

J. has only State यजमानेति $ F omits the words altogether, . 8 Thus HF; श्त्येतादइवनोये BJ.

[५।९,१०।] बोधायग्श्रौतद्धचम्‌ | १४१

aad

t

१४

Roe

विष्जते sadu पौणंमामस्वेग्टधाभ्यामिष्टा यजमानायतन sufa Far wee लो दितायसस्य yta ग्ौषेन्नि वतेयते परि वपते aga: पयेवतयदन्तान्पयिव्या दिवः | श्रद्चिरौोशान श्रोजसा वरुणो घोतिभिः ae) इन्द्रो मरद्धिः सखिभिः सह अरद्चिस्िग्पेन शो विषा तप अक्रान्तसुष्ठिदा। शिर स्तपस्यादितं वैश्वानरस्य तेजसा तेनास्य निवर्तये सत्येन परिवतये तपसास्यानुवतये शिवेनास्योपवतेये गशग्मेनास्या भि- वर्तये श्ोष्णंस्तदृतं तत्सत्यं agd तच्छकेयं तेन शकेयं तेन राध्यासमिति पुरस्तादेवाये ऽथ zfauat ऽय पश्चादयोन्नरतो ऽयो परिष्टा्पं तिष्ठन्ते वरूणप्रघासहवोः.षि ' परिवत्सर णा खस्तिमा्ास्त दत्यश्रास्ते दितौयः

्रथातश्चतुष मासेषु साकमेधदहविभिंर्यच्छमाणो भवति उपकल्पयते aly weet लोहितायसस्य et चतुष्टयानि पुरोडाशकपालानि. चतखश्वरुस्थालो स्तावन्ति मेचणानि एष- दाज्याय cae पौर्णमास्या उपवसये ऽग्रये ऽनोकवते पुरोडा- शरमष्टाकपालं निर्वपति साक खूघंणोद्यता ` सा प्रसिद्धृष्टिः संतिष्ठते ' ऽथ मध्यंदिने मरहम: सांतपनेभ्यश्चरं निवपति ' सा प्रसिद्धेष्टिः संतिष्ठते ' ऽयाखेतदहमेरुद्यो ग्टहमेधिग्यो वत्छा BUSA भवन्त्यथ सायः EA ऽग्नि होते सर्वासां दुग्धे गारपत्य गहभमेधौोयं wy अ्रपयिवाभिघार्योद ञ्चमुद्ासयत्ययेतां पाच निणिच्योपस्तौयं तस्यामेनमसंत्नन्निवोद्धरति ' सर्पिरासेचनं war प्रभूतमाज्यमानौ यान्तवंद्यासादयत्ययाग्रये सो माेत्याज्यभा गाभ्वां

(BR बो धायनश्रौतसखचम्‌ [५।९०।]

चरत्यथयोपस्तोयं पूवेधाचरोरवयन्नाह मरूड्यो ग्ण्दमेधिभ्यो नुब्रोति | ूर्वार्धादवदायापरार्धादवद्यत्य भिघारयति ` प्रत्य नत्वव्याक्रम्याश्राव्यादइ मरुतो ग्टहमेधिनो यजेति वषत जुहोत्य॑य fagent चरतो डान्तो गहमेषोयः संतिष्ठते ' पणेदव्यांय\, aaa परिशिनष्टि ' प्रतिवेशः स्ोक्मारेभ्यः पचन््ाशिता vara gage! st वत्सान्वासयन्ति ' सवात्योरेवेता रातिं वत्सं ब्नन्ययाध्वयुरपररात्र IEA faqaara पयसा द्चिदहोच seta दकौ नििज्यो पस्तौ यं तस्यानेतः सर्वश एव चामकाषमवदधाति | दिरभिघारयत्यय पुरोऽनुवाक्यामन्वादइ gut दवि परापत सुपर्ण पुनरापत qaqa विक्रौणएावडा दृषमूज शतक्रतो दति यजति देहिमे ददामिते निमे धेहि नि ते दधे निदारभमिन्निमे दरा निहार निदराभिते ere एदोत्युषभस् रवथेर qE- agent fear’ द्त्येतदपरं ' area जहोत्यन्वारम्धे यजमाने खाडहेत्यय एष्या सोर्वापः प्रणोय weg: कौ डिभ्यः पुरोडाग्र सप्तकपालं निवपति साक सुधंणोद्यता' सा प्रसिद्धेष्टिः संतिष्ठते ` ऽथ तदानोभेव vemy Mara: awe

a पौणेदर्याथ Be.

खाद्ा om TF.

Thus H; cay F; रववे BT; रवे, Be J; Comp. Journ. Germ. Or.

Soc. LIL, p. 429

Thus BBeF; ब्रद्णोभि्हिंकार प; ब्रह्मणोवादिंकार J; ब्राइणोपाश्- feax T |

[५।९०, ६९ ] बौधायनश्रौतद्धम्‌ | १७३

=

नि्वैपत्याग्रेयमष्टाकपालमिति पञ्च संचराण्यैन्द्रा ग्रमेकादशकषाल्ल - aX चरु वे श्वक्मेणमेककपाखमिति ad पुरोडा शर्नं भ्रा यित्वा अ्रपयिवाभिवास्य प्राङ्त्याप्येभ्यो निनौय स्म्बथजृरूर- Aenea प्रसिद्धं पौरोडागिकं। fais aut wae ' पूव परियां परिग्टाति ' करणां जपत्यद न्द्‌ तादाग्न प्रसरति यदाप्नोभरखखिदेरत्यथ चालवारस्याटता ware परिलिखत्ु्तर- वेदेरादतो त्तरवेदिं निवपत्युत्तरना भिमुत्साद्याभ्ेरादतािं wwe तयभ्निवत्यत्तरं परिग्राहं afi योयुपिला तिश्च स्फ wat सप्रेषमाह प्रोक्षणौराखादयेश्ावर्दिंरुपसादय शवं

५० खचश्च tafe aut एषदाच्यगरदणौः पन्नो, संनद्याज्येन

|

Rg e

घ्रा चोदेदहोत्याहइतासु म्ोचषणणेषदस्य स्फ माजयिलेष्रावदि- रुपसाद्य प्रदचचिएमाटत्य प्रत्यङ्गद्ुत्य ed खच्च dais ष्णो एषदाज्ययदणौ ' पलो. संनद्याज्येन दघरा चोदेत्याज्यं प्रोचणोखोत्युय प्रसिद्ध यथा वश्वदेवदवौश्व्येवः संतिष्ठते

<न्य्र वाजिनादथ पूणेपात्रविष्णक्रमैश्चरिला a विजते

बतम्‌ ` १० TAT

महा पिटयन्नं करिव्यन्नुपकल्ययते ative यवास षट्कपालान्यभिवान्याये दुग्धमधपाचं दे नवे पाते दच्च शलाका चो न्पणेसेवान्समूलं बदहिवर्घो यासमिष्यरमिष्यात्परि्रयणं कशि- पूपवदहंणे श्राञ्जनाग्यच्जने ग्रा स्पयसुद कुम्भो यज्ञायुधानोत्यय

Corrected ; o@rat B, the other MSS. ORTH S OF °लाका> |

१४७ बौधायनश्नोतङ्चम्‌ | Puree)

mera घरिस्तणाति ' तसुत्तरेणेकैक सरसादयति कशि- GUase आञ्ज नाभ्य्नने ग्रा रपवमुदङ्म्भौ यज्ञायुधानीत्यथ gear छवो त्तरेण\, गारेपत्यमुपविश्य पविच्नवत्याग्रिहो च- waar निर्व॑पति ' देवश्य ला सवितुः प्रसवे ऽधिणणोर्बाङ्गभ्यां पूष्णो हस्ताभ्या सोमाय पिढमते जष्टं निवेपामोति चतुरो मुष्टौ रौ हौ णां निर्वपत्येतामेव प्रतिपदं कला पिदभ्यो बदिषद्भो जष्टं निवेपामौ ति चतुरो थवानामेताजेव प्रतिपदं war fae ऽभिष्वात्तेभ्यो जष्टं निवेपामौति चतुर एव यवानां ' तेषां fess हविष्कृतसुदादयत्युपोद्यच्छन्ते यवान्दविष्वता ars विष्जते ' समानं कर्मांधिवपनाद्‌ ष्य zfama गाहेपत्यस्य षड्पालान्युपद धात्य॑येतान्यवानुलृखले VIE गारैपत्य एक- कपालमधिभित्य viata’ बह्करूपा धानाः इला ते षामर्धा धाना भवन्दयेतरान्सक्वन्ति ' कृतानि पिष्टानि समुप संयुत्याधिष्रणक्तिर पुरोडाश षट्पालमयोत्तरतो भस्ममिश्रा- नङ्गारान्निरूदय तेषु नवं पाचमधिभित्य तिरः पविचमाज्यमा- नोय तिरः पवि धाना आवपत्यचैतद्‌भिगन्याये दुग्धम्धयाच याचति' तस्मि्टस्िरः पविच सकतूनो येचुग्रलाकयो प~ मन्यति ' द्चविणोपमन्धत्यनारभ्यो पमन्धतो ति ब्राह्यणएमयोत्तरतो भस्मभिश्रानङ्गारान्निरूह्य तेष्वधिश्रयति' ad पुरोडाशस्य

जघनेन instead of उत्तरेण T. om. Be JF. Before अधिष्णक्ति H Bo JF have अथ

[ ५।११, ९१२ | बौोधायनखौत दतम्‌ | १५५

Qo

ग्राहयिलाभिवास्यातरैवाेभ्यो, निनयति' दकिणत एष सम स्थण्डिल: ङतो भवति ' तदेतां चतुरश्रां वेदिमालिखल्येव खनति ' त्ये मध्यतो ऽन्वाहार्यंपचनसुपसमाधाय ्तम्बयज- हरति ११॥

ददमेव प्रसिद्धं पौरोडाशिकं विर्यजुषा दर््णौ waz पूवे परियाहं परिग्यहाति ' करणं जपतयुद्धश्टयद्धतादाग्नौभ्रस्ति - दरति ` यदाप्नौ भस्त दरत्ययोत्तरं परिग्राहं परिग्टद्य योयुपिला तिर्यञ्च Tay Way सप्रेषमाह प्रोचणणरासादयेध्राव हिंरुप- सादय खवं EU संखटङ्याज्येनोदेदौ यादताख भोच्णोष्‌- दस्य स्फ्यं माजेयिलेश्रावदिंरुपसाद्य प्रद्‌ चिणएमाटत्य प्रत्यज्कादत्य सुवं ag संमाध्योच्येनोदेत्याज्यं प्रोचणोञचोत्यूय प्रसिद्धं पञ्चग्यहोतानि वा षङ्गहोतानि वाज्यानि गोला प्रोच्षणौ- भिरुपोल्तिष्ठतोष्ं प्रोचति' वेदिं प्रोचति ' बहिः परोचति' बह्िरासननं प्रोच्योपनिनोय पुरस्तात्समूलं प्रस्तरं र्टहाति

९५ द्वष्लोमय प्राचोनावौतं कवा चिरपसलेः परिस्तणन्प्येति |

संतरामेवाये ' ऽय वितरामय वितरामय ata war aaa fa: पुनः प्रतिपत्य प्रस्तरपाणिः परिभौ परि- दधाति मध्यमं चेव cfad चाध समिधावादधाति! favat तिरश्चो सादयति विषटत्योः समूलं प्रस्तरं न्यस्यति aut

After qrefast Be TIH have श्रपयिला e Thus T; eet the other MSS. प्रति om. BF.

19

Vad बौधायनश्रोतद्धचम्‌ | [wi aR, ९३ |

प्रस्तरे gs’ बर्षौतरे एता sucfafa समभिग्टश्य प्रदक्षिणमाटत्य प्रत्यडगद्त्यानुपूवे दवो यु दासचत्युपस्तोण- भिघारितं पुरोडाश्मभिघायैः चाना; करम्भमिति ' तेषामे- कैकमनूचौनान्युदाहरन्ति PIU: पुरोडाश्मासादचत्युत्ञरतौ धाना ' outa: aca! दचिएत एतत्परिश्रयणं कशिपूष- Tee श्राञ्जनाभ्यज्जने श्रा स्प्यमिति निदधात्युंत्तरत se कुम्भौ ' दकिएत उपविशतो ser यजमानश्ोत्तरतो ऽ्वशचा्नोपरशच ` १२

अरयेष्परात्समिधमाददान Brena देवेभ्यः frew: समिध्य सानायानुनरदौत्यभ्यादघातो प्र सदा जिवां ' पररि मिध, शिनष्टि ` वेदिनो पवाजथत्यनृक्ताखु सामिधेनोषु खुवेणाणारमा- घारयति ' dae खग्याञुत्तरमयासारस्पशेयतस्चावुदङत्याक्र्यर जह्वा भ्रुवा समज्य साद चिवा wet प्रवर प्रदरणौते ऽथा- श्रावयत्यो आवया ओओषडग्नि्दवो दोता देवान्पिन्यचत्सौदे त्येतावा्रवरः' सौदति star प्रसवमाकाङ्कति' प्रतः खचावादायात्याकम्याश्राव्याह समिधो यजेति ` वषट्ते कुद्ोति | यज यजेत्यप दिषश्चतुरः प्रथाजा निष्टोद इत्याक्रम्य सःःखावे-

*पृवये९/ 211.

After पुरोडाशं B Be HF ins. उद्रासयति |

Thus Be HF; खच veo J; ख.चादुद्‌° 7; ख,चा Ye 8. BH ins. प्रसिड/ दोतःर ead but comp. TB. I. 6. 9. 1.

Le

१४.

[ १५।१६, ९४ | बौ धायनश्वौत खचम्‌ | १४७

ee

uray’ रवौ व्यभिघारत्य॑याग्रये सोमायेत्याज्यभागाभ्यां चरत्य॑थो दङ्कत्याक्रम्य यथायतनः कचौ सादयिला प्राचोना- fafa gaa’ विपरि क्रामन्येत ल्िजो ' विपरिहरन्ति हवो्य॑त्तरतः पुरोडाग्रमासादयति ' दक्िणतः करम्भमाशयः एव धाना भवन्त्य त्तरत उपविशतो ब्रह्मा यजमानश्च दितो ऽध्वयश्चाप्नोधरश्चाधैनत्परि श्रयन्ति amet दारं कुर्वन्ति स॒ यो बलवा स्तमाहानेनोदकुम्भेन संततया धारया चिर- wae: परि पिञ्चन्परोद्ोति ' तथा करीति ' निधाय कुम्भ aad विः पुनः प्रतिपर्यत्ययो पस्तो्यं पूवाधीत्युरोडा TeTa- Uae || 23 il

सोमाय पिद्रमते sq खधेति ' पूरवारधात्पुरोडा श्स्यावद्यति | ूर्वाधाद्धानानां ' पूर्वार्धात्करम्भस्याभिघार यति 'प्रत्यनक्रि ` दक्ि- wet ऽवदायो दङ्तिक्रामत्येरे खधेत्याभ्रावयत्यस्ठ खघेति प्रत्या- आवयति' खोमं पिद्रमन्तः eur कुविंति' ये खधेत्यागृं खधामद् इति वा* ` खधा नम दति वषद्धरोति ' वषत

omar all

Thus FJ. (?) ; चाणया- HBT ; wat Be. हे Here and in the corresponding passages some of the MSS. | have warmrafa instead of wfae and खा instead of Wt)

Thus here: and-in the four corresponding passages BT ; JF Be

have every time बै खषामड दृत्यागुभवति instead of यै खभेत्यागये खधामड

|

दति ar; H has this passage four times thus: ये खधामद दत्यागू भेवति खधा नम दूति. वषरकरोति, वै खधेत्यागूयं खधामद दति वा।

१४८ नौधायनश्रौतस्वम्‌ | ५।९४। |

ज्ोत्यथोपस्तोयं मध्याद्धानानामवद्यन्नाह पिदभ्यो afeugt ऽनु Bafa मध्याद्भानानामवद्यति ` मध्यात्करम्भस्य ' मध्या- त्पुरोडा श्स्थाभिघारयतिं ` प्रत्यनक्ति! दचिणएतो ऽवदायोद ङति- aaa खधेत्या ्रावयत्यस्त॒ खधेति प्रत्या्रावयति ' पिन्‌ बद्दिषदः wut gfafa ये रूषेत्यागूयं quae दति वा, खधा नम दति वषह्रोति' age जहोत्ययोपसतौर्यापरा- धात्करम्भस्यावद्यन्नाइ पिदभ्यो ऽभिष्वान्तेभ्यो ऽनु खपेत्यपरा- धात्करम्भखावद्यत्य पराधात्पुरोडागरस्वापरार्धाद्धानानाम॑मिधार- यति' प्रत्यनक्ति दचिणएतो ऽवदायोदङ्तिक्रामल्ये खूघेत्या- was सखेति प्रत्याश्रावयति ' पिदन्िष्वान्ताग्खधा fata थे खधेत्यागूं quay दति वा ' खधा नम दति वषह्करोति | ange जहोत्ययोपस्तौयं दकिणारात्ुरोडाशरस्या- वद्यननाहाप्रये कब्यवादनाय खिषटकृते ct WTA efau- धात्पुरोडागश्रस्यावद्यति ' द्किणा्घाद्धानानां ' दचचिणर्धात्कर-

मस्य ` ददिरभिघारयति ' प्रत्यनक्ति ' efawat ऽवदायो-

दङतिक्राम््यौ खधेत्याश्रावयत्यस्ठ सखेति meres कव्यवादइनः खिष्टकतः सधा कुविति ' घे खधेत्यागूयं खधा- मह दति ar eur नम इति वषट्ूरोति ` वषट्ते दचि- एधेपूरवाधं ऽतिदाय पूर्वा आतो जुदोत्येतनतेण श्रलाका- मित्यम्नावनुप्रहरत्ययेने सखावेणाभिजुहोत्यय दकचिणएतो ऽत्या- क्रम्य यथायतन wat साद्यिला यश्नोपवौतानि qa विपरिक्रामन्येत छवििजो ' विपरिहरन्ति wate! चितः

८2 11

न्त

[ ५।९१९४, ९५ | | बौधायनश्रौतद्चम्‌ | Vee

पुरोडाग्रमासादय्यत्तरतः कर स्मा शय^ एव धाना भवन्ति! दकिणत उपविग्रतो ब्रह्मा यजमानश्ोत्तरतो ऽध्वयेञ्चाप्नौप्र- खाय प्राशिमवदायेडामव्रद्यति ' १४ उपहतायामिडायामप्नौघ शआ्रादधाति षडवन्तं' faa? wafer afefa संन्यस्यन्त्यय प्रा्तोनावौोतानि" रता पुरोडाशं धानाः करम्भमिति पाञ्च संप्यौति' faeq «fing quaay चन्पिण्डान्दद्‌ात्येतन्ते ततासौ ये त्वामन्विति दवचिणस्या; शओरोष्छामेतत्ते पितामहासौ ये लामन्विति दचिफे ऽस ` एतत्ते प्रपितामहासौ ये लामनित्यत्तरे ९. ऽ६स ` उत्तरस्या tet लेप fara यु्राकमियमस्माक- मिमां वयं Stat Naat ऽनुसंचरन्तो श्यास्मेत्यच पितरो यथाभागं मन्दध्वमित्युक्तोदश्चो faa’ यज्ञोपवोतानि कृत्राहवनौयमुपतिष्ठन्ते सुसंदृशं त्वा वयं मघवन्द्मन्दिषौमडहि | प्र नुनं परूणवन्धुर gat यासि amy aq योजा चिन्द्रते ५५ हरो मित्य तभितोरुपतिष्ठन्ते ' ऽय गारंपत्यसुपतिष्ठन्ते ऽचन्न-

Thus only F; wat Be; खाश्या the other MSS.

९२ BT ins. उत्तरत उद कुंभो |

Thus ( comp. Apastamba’s wanq) T Bh. Keé., the other MSS. also Prayoga 1.0. feria | | Here and in the following passages the MSS. have sometimes

the singular instead of the plural: awrqata, प्राचौनाबोतं। amity Be H. ¢ Bo JF ins. अथय |

१५० बो धायनख्रौतस्चम्‌ | [५।९५।]

मौ मदन्त wa भरिया श्रधूषत श्रस्तोषत खभानवो विप्रा न- fea मतौ योजा न्विन्द्र ते हरोमित्या तमितोरूपतिष्ठन्ते | ऽय प्राचोनापौतानि कलान्वादायपचनममिप्रपद्न्ते ऽचन्ितरो ऽमोमदन्त पितरो ऽतोहपन्त पितरो sats पितरः | ata पितरः सोम्या इत्या तमितोरुपतिष्ठन्ते ' यो वलवा८- स्तमादानेनोदङ्घुग्भेन संततया धारया चिरपशलेः . परिषिञ्चन्‌ uefa तथा करोति ' निधाय कुम्भं aad चिः ga: प्रतिपर्यत्यादरणपोत्येवः कि पूपवदंणे ्राञ्जनाभ्यश्जने ददात्यथ वासासि ददात्यथ षडमिनैमस्कारं विपर्यासमुपतिष्ठते | ऽय वीरं याचते' ऽयेनानुत्थाप्य प्रगाह्य fafa waged मनो ASAAG न्‌ एतु मनः पुनः पुननैः पितरो मन was लान्पिण्डान्सह पणेसेवैर प्रावनुप्रदरतिः . व्यवच्छिन्दन्ति परि- waaay यन्ञोप्रवो तानि कुर्वते sot सप्रेषमाह ब्रह्मग्रखा- wa समिधमाधायाग्नोदगनोच्सञषतसकतसंटद्ोत्य॑य जह्धपम्डना ~ वादप्थाल्याक्रभ्यााव्याइ देवौ यजेति वषट्ते . जोति ' यज" यजेत्यपवरदिंषौ दावनूयाजा विष्टो दहत्याक्म्ब ययायतन्‌ट aut खादयिला वाजवतौभ्या£ eet युति ' शंयुना प्रस्तर

परिधि संप्रकौये dere aut विमुच्याचैवः समिषटयजुशुहो- `

_ Thus 8, Be HF. Keg. qrecumaa T;, J corrupt. x Thus Be JE; स्वोतं ay the other MSS, यजयजेति Be H. om. Be F.

cre

[ ५।१५, ९६1] बौैधायनश्रौवद्धचम्‌ [-“ ९५६

aay Wala Fe उदादरग्त्यय यन्नो पकीतानि ear प्राजापत्ययर्चा wWewayguasn प्रजापते त्वदेतान्यन्य दरत्यवरेतां दितोयां जपति यदन्तरिकं एयिक्रीमुत दयामिति ! संतिष्ठते महापिदयन्नः ` १५ चतुथे;

यावदेवाचाष्व्खेष्टति तावदेष प्रतिप्रस्याता प्रतिपूरं वेयम्नकानेककपालानेकातिरिक्रान्गारपत्ये अ्रपयित्वानभिधारि- तान्ुद्ास्य मते वा शरावे वा जरत्कोश्रविले वा agua ऽय याचति नौललोद्िते aa श्रन्तमं, पणमन्तमागारादे- HARI गाहेपत्यञुपतिषटन्ते यावन्तो

१. Wel स्मस्तेभ्यः कमकरं Way शर्मासि श्रमं यजमानस्य प्रमं मे यच्डेत्ययोदञ्चो निक्रम्य तां दिशं यन्ति थन्नाख नित्यसंपनश्चतष्यय wet भवति ' ay तै भवत्यनघा वा रथेन at वियन्ति ' तदेतदेकोल्मुकसुपसमाधाचः संपरि- सतोर्यान्तमे पणं सर्वेषां जेखम्नकाणा सत्सरत्छमवदाय जदो-

१५ aa एव रुद्रो दितौयाच तस्थ we रुद्र॒ IGG जष- खेष ते रूढ भागः सह खखराम्बिकया तं जुषस्त भेषजं गवे ऽश्वाय पुरूषाय भेषजमयो wae भेषजः भेषजं यथासति सुगं मेषाय मेष्या अवाम्ब र्द्रमटिमद्यव देवं अम्बकम्‌ यथा नः Fae करद्यथा नो वस्यसः करद्यया नः TAA:

ee करद्यथा नो व्यवसा बयात्छाडइेत्यतैतदृन्तमं पणं घं BE तस

१९ Here and infra the MSS. have sometimes WfaHe | R wae only FJ ; the other MSS. om.

WAR बौ धायनश्नौत चम्‌ | [ १९, rot |

संचरे पशूनां न्यस्यति ` aq वै डेध्याखवटे, न्यसत्धयेतेषां चेधम्बकाणामेकरैकं व्यतप्रयच्छति दौ यजमानायायैतमद्नं चिः प्रदचचिणं परियन्तिः दच्चिणणनूरतुपान्नानारत्यम्बकर यजामडे सुगस्धिं पुष्टिवधेनम्‌ | उर्वारुकमिव बन्धनान््रत्योसुचीय माग्- तादिति ' सृत्परौत्योत्तरतस्िषटम््यत्छिदन्ति* ` भगाय लेति fauna ` एवमेव दितीयं परि यन्येवं दतोयमयेषा पतिकामा विरपसलेः पर्थंति सव्यमूरुसुपाघ्रानार यम्बकं यजामहे gaia पतिवेदनम्‌ | उर्वारुकमिव बन्धनादितो gata मा पतेरिति | सहत्परौत्योत्तर तल्िषठतयत्विदति*' भगाय वेति लिष्यत ' एवभेव दितौवं dad दतौयमथेनान्यजमानस्याञ्जलावाव- पति १६॥

प्रजया ला सश््जामि मासरेण सुरामिवेति ' तान्यज- मानः पल्यञ्जलावावपति प्रजया ला wate: aveonrfa मासरेण सुरामिवेति ' तान्यत्ौ <fea भगकामाये भगेन

Le

Thus Bh.; areé T; आखवटरे B; the other MSS. अाखवटे,

comp. X. 48. Thus only Be; the other MSS. write पयति |

Thus BH; उपन्नाना० J Be; उपघ्चानां F; उपनिघ्नानास T; अपन्नानाः

1९ 6६,

Thus BH; उक्किरलि (as TBr. I. 6. 10. 5) the other MSS.,

but comp. Dvaidhasitra: Savqarurgeaca इति | ४. Instead of च्येषा पतिकामा BF have अथ दुदिता भगकामा | Thus BH ; उपन्नामा Be JF Keg. ` |

[ Wire, cl | बौ धायनश्रौतखचम्‌ | १५६

Ro

१४.

त्वा aenfa मासरेण सुरा मिवेत्ययेना श्रोप्य नौल- लोहिताभ्या सूचाभ्यां fare wea वा erat विश्राखायां" वा aya ते शुद्र भागस्तं जुषख तेनावसेन परो मूजवतो ऽतौद्यवततधन्वाः पिनाकहस्तः छृत्तिवासो मित्या तमितोरुप- तिष्ठन्ते ' ऽयापो व्यतिषिच्य परास्य पा चमनवेचमाएणए आयन्ति ' दस्तपा दाग््रचाच्येतेनेव यथेतमेत्यादित्यं w पुनरेत्य निवंप- तोयं वा अदितिरस्यामेव प्रतिनिष्टन्तोति ब्राह्मण ar प्रसि- दृष्टिः संतिष्ठते ' sa विजते ब्रतमय पौणंमास्परैटधाभ्यामिष्ठा यजमानायतन उपविश्य च्छा श्रलल्या लोडदितायसस्य, चुरेण शौ षन्नि वतेते परि वपते tai महँ एथिवो- mate: पयैवतंयद्यो wer परथिव्यासूबवि निवतयत्योषधौः | ्रभ्निरौशान श्रोजसा वरूणो घोतिभिः ae) cet मर्धः सखिभिः सह श्रग्निसिग्मेन शोचिषा तप श्राक्रान्तसुष्िहा | भिरस्तपस्या दितं वैश्वानरस्य तेजसा तेनास्य निवतये सत्येन परिवतेये। तपसास्यानुवतये शिवेनास्योपवतंये श्रग्मेना साभि

वतये Mad तत्सत्यं तद्भतं तच्छकेयं तेन शकेयं तेन

Ro

राध्यासमिति पुरस्तादेवाये su zfauat ऽय पश्चादयोत्तरतो ऽयोपरिष्टात्पतिष्ठन्ते साकमेधदवो षो दावत्सरोणा खस्ति- माश्रासत इत्या गर्ते १७ पञ्चमः

श्रथातश्चतुषुं मासेषु एएनासोरौयदविभियंच्छमाणो? भवति |

i ee -

Thus Be HF, Dvaidha, Bh., Kes. ; faxrei BT. 2 Some MSS. read here and infra प्युनासोये° |

20

१५९ बोधायनश्चोतदचम्‌ | Caress]

उपकन्ययते aay weet लोहितायसस्य at पञ्चत- यानि पुरोडाग्रकपालानि पञ्च चरस्थालोस्तावन्ति मेचणानि एषदाज्याय दघोत्ययाश्येता रानि वायवे वत्सा wear भवन्ति ' प्रातर्वायव्यं पयो दोहयति? सांनाय्यस्य वाडता gat वाय प्रातङ्केते ऽग्रिहोजे veg wala: प्रणीय निवेपत्या्ने- यमष्टाकपालमिति पञ्च॒ WIIG दादश्कपालं वैश्वदेवं चरूमिन्द्राय WATTS पुरोडाशं दादश्कपाल वायवं पयः सौर्चमेककपालमिति ad पुरोडाशानां orefeer अरपयि- लाभिवास्य प्राङत्यापेभ्यो निनौय स्तम्बयजुदेर तौ दमेव प्रसिद्धं पौरोडाशिकं feast awit waz! wa परियां परिगुहाति' करणं जपहयदन््यद्धनादापनोभ्रस्तिदेरति ' चुत्तरवेदिं करोति यथा महाहवौध्येवः संतिष्ठते ' यदु वा उत्तरवेदिं करोति यथा वेशवदेवदवो्येव संतिष्ठते saa वाजिनादय पणेषाचविष्णक्रमैखचरिला fest ब्रतमय पौ्णमासवेश्टधाभ्यामिष्टा यजमानायतन उपविश्य Fer wee लोहितायसस्य gia wets वतेयते परि वपत एकं माषसुद ्जत्परमेष्ठो प्रजाभ्यः। तेनाभ्यो मह ्रवडइद्म्डतं मर्त्याभ्यः प्रजामनु प्रजायसे तदु ते मत्याग्डतम्‌ | येन मासा श्रधेमासा waa: परिवत्छराः येन ते ते प्रजापते

१९ दूति found only in BH; the word is missing in all the MSS.

also supra page 141, 15. दोदयिल्ा TE.

Caress] बौ धायनश्रौतखजम्‌ | १५४

ईजानस्य waaay तेनाहमस्य agar निवतेयामि जवसे श्रभनिस्तिग्मेन ओशोकिषा तप श्राक्रान्तमुष्णिद्ा भशिरस्तपस्या हितं वैश्वानरस्य Amat) तेनास्य निवतेये waa परिवतये' तपमा- श्यानुवत॑ये शिबेनास्यो पवतेये श्ग्मेनास्या भिवतंये गौष्णस्तदृतं

aaa aga तच्छकेयं तेन शकेयं तेन राध्यासमिति az स्तादेवाये ऽय efauat ऽय पश्चाद योत्तरतो ऽयोपरिष्टा- तिष्ठन्ते प्रनासोरोयदवौ यनुवत्रोणाः खस्तिमाग्रास्त दत्या- शास्ते १८ षष्ठः

इति पञ्चमः प्रस्नः

६५६ नौ धायनौतदधनम्‌ | [६।९)। |

afgsiaa यच्छमाणो भवति ' उपकल्पयते ृष्णाजिनं छष्णविषाणां aay मेखलां सेषा vat aware

भवति चिददेकतःपाशा दावि्श्रतिं दभेपुञ्ौलानि नव-

ad चाञ्जनं age श्रषोकामौदुम्बर चः दण्डं चमसं चः ब्रतप्रदानः स्याल सशिक्या समेच्चणामेतानि चयोद्‌श्र यजमानस्तावन्त्ेव पतौमभितो भवन्ति कुम्बं कुरीरं

वासश्च ata चापरिमितानि cause नवनौतं

Wat सतूला श्ररेषौकण्न्मयख पाचः शङ्कुश्च ` यालो सिक्या समेचणा ' a8 देवयजने गश्राला कारिता vata पुरोहविषि देवयजने याजयेदित्येतेषां यव्नोषयते ' wats aval दिच्छतोकाशा दचिएतो वर्पोयसौो ' तसे wast दारः कुर्वन्ति प्राच zfaut anager दचिएतो sag WINX कुवन्ति पशचात्यनौग्रालमथ? यदि दूरे ale भवत्यु त्तरेण श्रालां द्रौ कटपरिवारौ दुर्वन्ति पू यजमानायापरं पत्यै ' तयोः प्राचौ दासौ कुर्वन्ति ' तदुदङ्ुम्भौ निधापयत्यया- मावास्येन वा इविषेष्टा नच्च वारण्योरगनौन्समारोद्य शालाममि- रल्यन्तरेण शालां परीत्य War दारा wet प्रपाद्य गादेपत्य- स्यायतने मयिलाञ्नौ जिदत्य मध्यमे ava राजानं प्रयथुन्ति ' परिस्तृणन्ति | efaua उपविश्रतो ब्रह्मा यजमानश्चाथ

0111 P, the other MSS. om. the word, except F which

has चमस | wom HE. Thus TJ; °ण्णलाम० HBP; °शादल्लोम० 7.

>

9

१४

[ ¢ Twa बौधायनश्रौतद्चम्‌ १५७

=

१४

Ro

गातय श्राञ्यं विलाप्योत्पूय सूचि चतुटेहोतं गहोत्वा सप्त- होतारं मनसानुद्रुत्याइवनोये ज्‌ होत्यन्वारग्धे यजमाने खाहे- ant We Wat चूपातिं जुहोति यद्यत्र जुहोति ' gate एैतौ त्रतदुघयोर्वत्ौ ayearenat ्रतोपायनौचं पाचयतिः ` तस्याशितौ भवतः सर्पिमिंश्रस्य पयो मिश्रस्याथा- ध्वयसौर्थ्ान्संभारान्याचत्यया दि यजमानेति ` yaar दारोप- निष्कम्य यचापस्तद््य॑थास्य प्राञ्ुखस्य दच्िणं गोदानमद्भिरु- नत्ति १॥

श्राप उन्दन्तु Tae दर्घायुलाय ae सतयष्वां afe- TMI षधे चायसवेनमिति खधितिं fade निदधाति सखधिते Say दोरिति प्रवपति देवभररेतानि प्रव द्रति ' खस्टुत्तराणभौ ये्यु्ान्तं परत्यमिच्टग्रत ' एतयैवाटतोत्तरं गोदानमद्भिरनत्ति यज॒षा वा ay वा' नापिताय चुर प्रयच्छन्नाह नापितो केशश्मश्रु मे निङृत्तनखं परनरूतादिति ' तं तथा प्राहाधेनमद्धिरमभिषिच्चत्यापो अस्मान्मातरः Waray तेन नो vaya: पुनन्तिति ' संप्रधाव्य रजः प्रञ्ञावयति विश्चमसख्त्म- वन्तु रिग्रमिल्युदेतयुदाभ्यः चिरा पूत एमौति ` वसनस्ान्तेन प्रतिच्छाद्याप आचामत्यपो ऽप्नातोति ब्राद्यणएमय प्रदचविएमडइतं वासः परिधत्ते सोमस्य तनूरसि तनुवं मे पाोत्ययास्येतन्नव-

ata विवितमुदशराव उपगते तस्य पाणिभ्या aera

Thus J; पाचति I ; याचयति BP; पावयति H; वाचयति F. Corrected according to Bh., Kes., and the parallel passage p. 159. 1. The Mss. have not उदेति but रेति (BT) and रति HF; J om.

१५८ बोधायनखरौतखचम्‌ [६।२,३'। |

सुखमेव प्रथममभ्यङ्क महोनां पयो ऽसि aaa चरसि वची मयि सेहोत्य॑लुलोममा पादाभ्यामन्यो ca प्रष्ठ मभ्यनत्॑थासयै- तदाच्लनं पिष्टं दृषद्युपश्रेते waar शरेषोका ` तस्य ्राञ्ुखस्य प्रतय्ुख उपविश्य स्येन पाणिना चिएमच्छनक्ति चस्य कनोनिकासि war श्रसि wa welfa चिरनि- धावं ' दिरुत्तरमणु पञ्च aa आङ्गः दति ब्राह्मणं ` पञ्च रल

एव दकिणं पञ्च॒ छत उन्तरमयेनमेकवि्गत्या igen,

पवयति चित्पतिस्ला पुनातु वाक्पतिस्ला पुनातु eae सविता पुनालच्छिट्रेण पवित्रेण वसोः सूर्यस्य रश्सिभिरिति' यजमानमतिवाचयति तस्य ते पविच्रपते ufaau aa कं पुने तच्छकेयमित्ययेन स्ये पाणावभिपात्य ग्रालामानयत्या वो zara ईमहे सत्यधर्माणो श्रघ्वरे यदो देवा age यज्ियासो हवामह दति yaar दारा शालां wea Ae gas श्राप ओषधौरित्यंयेनमयेणादवनोयं पर्याणोय दचिएत उदश्मृखसु पवेश्याहवनो यमो चयति लव दौक्ाणशमधिपतिरसोतौह मा सन्तं पाौत्यात्मानम्‌ '

यावदेवाचाष्वयैशचेष्ठति तावदेष प्रतिप्रस्थाता we दक्षिण सुपपक्षमद्धिरुनन्ति gat! qual बदर नृच्छयति | ष्णो खधितिं तिर्यञ्चं निदधाति ' द्रष्लोँ प्रवपति ' ठ्णो-

gaat ॒प्रत्यभिग्टश्रत ' एतयेवाटतोन्तरसुपपच्चमद्धिरुनत्ति

ques नापिताय चरं प्रयच्छन्नाह नापितो क्षो पपचां मे

निरुत्तनखां प्रन्ुतादिति ` तां तथा प्राहायैनामद्धिरभिषिद्वति `

[६।३,४।] बौधायनओ्नौतद्धचम्‌ | Cue

४.

ed ;

aut aly संप्रधाव्य रजः प्रश्रावयति द्ष्ौमंद्धिरुरे ति" ष्ण वमनस्यान्तन प्रतिच्छाद्याप श्राचामति' दषणं प्रदकिणमहतं वासः परिधत्ते' gular gata’ ऽचेनामपरिमितैदं भ॑पुज्नौ लैः पवयति द्वष्णँदरष्णोमेवायैना- मानोयापरया दारा MTA प्रपाद्य प्राचौसुदानयन्वाचयति va ब्रह्मणस्यन्नो वेदिं वणेन सौदतु श्रयाहमनुकामिनौ खे लोके विशा sla जघनेन गारपत्यसुपसौदति quae वयर सुपनौरुपसेदिम | aq सपन्नदम्भनमदन्धासो अदाभ्यमित्यथ परष्ठटया £ स्तोर्त्वापः प्रणो याप्नातैष्णवमे काद शकपालं दौक्षणौया- मिष्टं निवपति ' तस्ये द्शतयमुत्यौदति यजमानं ब्रतमुप- नयति पन्नो सनद्यति यजमानभागं करोति ब्रह्म भागं बदहिषदं पुरोडाशं करोति नान्वादा्ं याचतिर फलोकर णएदोमेन चरति afarensis que यजमानं वाचयति विष्णक्रमाग्करमते ' ऽयाष्वयूः प्रद किण- ASG NISRA vat: संयाज्य प्राङेत्य परवामाप्याय्याच्य- स्थाल्यां प्रत्यवनोयाच्यस्वाच्याः खवेणोपघातं दौचाङतो- etfs |

WHY प्रयुजे TI rer मेधायै मनसे ऽप्रये स्वाहा

arava तपसे प्रये खाहा ave YU ऽग्रे खाहेत्यंय

अद्धिर ( Instr.) all, instead of the Abl., that was to be expect-

H omits the word.

® तूष्णो twice BF. Thus ATIF ; पाचयति B.

age नौधायनश्रौ तखचम्‌ | [ ६। ४, ५।]

खचि squeld हौवा सुचा पञ्चमो जहोत्यापो देवौ- देहतो विश्वशम्भुवो द्यावा ्थिवौ उवन्तरि चं इहस्परति्नं हविषा AN खाद्ेत्यपरं चतुग तं ग्रहौ वाच्यस्य पूर्णा खचमोद्नहणं जदहोति fag देवस्य Aqua? sla सस्यम्‌ fea राय

दूषुष्यसि qa दणणेत पुष्यसे साे्यतेतत्यूणेपात्मन्तवदि

| निनयत्ययागरेण दवनोयं पर्या इत्य यजमानाय प्रयच्छति छष्णा- जिनं ङष्एविषाणां वासश्च मेखलां चौदुम्बरं दण्डं पञ्चममुष्णो wa ` प्रतिप्रख्ाता wa प्रयच्छति कुम्बं कुरीरं वासश्च ata गडु च' प्रथमः . श्रय यजमानायतने रृष्णाजिनं प्रात्ोनीवसुत्तरलोमोप- स्तणाति ` तस्य Waa went wa pet भवति ae ऽङ्कलि क्यामयोः शिल्पे Be WAIT ते मा पातमाख amiga दृत्यय दक्षिणं जान्ाच्याभिसपेतीमां , धिय शिच्माणएस्य देव aq दक वरूण सशशिश्ाधि ययाति विश्वा

दुरिता तरेम सुतर्माणमधि नाव waaay रला

yefau मेखलां TeV ्गिरस्यणंखदा ऊजं मे यच्छेति। पाहि मा मा मा हि्सौरिति fava यन्धि गरधाल्ये- तस्मिन्काले प्रतिप्रस्थाता atau पन्नो संनह्यत्याशासाना सौमनसः; gar नद्यामोति द्ाभ्यामय यजमानं वाससा प्रोशौति विष्णोः शर्मासि wa यजमानस्य शर्म मे यच्छेति AMAIA ATG वाचयति नचच्राणं मातोकाश्रात्पादहोति'

po o

प्रतिरृव्य वसनस्यान्ता मद्चिणमुष्णोषेण शिरो वेष्टयति भिया

[९।५।| बौ धायनश्रौतदचम्‌ | १९१

ते शिरो aeafa भिये यशसे ब्रद्मव्च॑मायेत्येतस्िन्काले

EN तिम्‌ परतिप्रखाता पन्ये कुम्बकुरौरमध्यृहति द्वष्णौमयास्येषा रृष्ण- विषाण faafwat पञ्चवलिर्वा mer रज्ज्वा परिदा मण्डचरवद्विययिता९' तां यजमानाय प्रयच्छतीन्धस्य योनिर- @fa' मा मा दिध्सौरिति यजमानः sfazerfa तां वसनस्यान्तमायां दशायां बद्धा तयान्तवंदि लोष्टमुद्धन्ति aa ता सुसस्याया इति' सुपिषप्पलाभ्यस्ौषधौभ्य दति दकिणं गोदानं कण्डूयत एतधिन्काले प्रतिप्रखात। पल्य TEA AGTH ऊर्ध्वायमौदम्बरं दण्डं ९० प्रयच्छति सुखेन संमितः rer देवो वनस्यतिरिल्यष्वोः मा | ङे + # पाद्योदच इति यजमानः प्रतिग्टह्ात्यथनं यज्ञस्यान्वारग् वाचयति खादहा यज्ञं मनसा rer द्यावाण्थिवोौभ्या खाहो-

!

रोरन्तरिचात्खाहा यज्ञं वातादारभ इत्यत्र qel® करोति ae’ यच्छत्ययादहादौचिष्टायं arget ऽसा वित्थंगोत्रो ऽसुष्य ९५ पुरो ऽसुव्य पौचो ऽसुव्य an तभिन्रायेन्द्राभनिभ्यां वसुभ्यो रुद्रेभ्य आदित्येभ्यो fast देवेभ्यो ब्राह्मणेभ्यश्च stan: The reading of these difficult words is not wholly certain ; H reads as above; B: aeqxatearfag: ; J: मंडचरबदडधाविग्र° ; T: मण्डलचर - वद्धाविग्र०; F: aeqcfgarnfaqe; P: मंडचरवडितावाविग्र°; comp. the

Bhasya (and Kes.) : मण्डचरवत्‌ WiF SIRI बडा, where FEI is the

periphrase of विग्रथिता। x अंतिमायां BI. Thus (without च) TJF; BH ins. after वाचं and after get, but comp, TS. VI. 1. 4. 3. 21

९६२ बौ धायनश्रोतदजम्‌ | [ ६।५।६।]

्रनरूम दति ' चिरुपा८ाह ' देवेभ्य एवैनं प्राह faqaeq- निच्रम्यो भयेभ्य एवैनं देवमनुखेभ्यः प्राहेति तब्राद्यणमयेन सग्रास iY |

रौचितो ऽसि etfaaare वद्‌ सत्यमेव वद मानृतं मा wfast मा कष्ड्यया ATTA यदि waa श्रपिग््य wae यदि कण्ड्यासे छष्एविषाणया- ASAE यदि वाचं विद्धजेवैष्णवो्टचमनुद्रवतान्मा लान्यच दौदितविभितालूर्योः ऽभ्यदियान््ाभिनिमुक्ताद्यानिः देवतानामानि यथाख्यातं TMNT यान्यदेवतानामानि यथाख्यातं तान्याचच्ाण उपरिष्टादिचच्षणं ufe चनसितवतीं विचक्षणवतीं वाचं वद्‌ aust weer दण्डाच्चेति ' एवमेतरैतत्सै करोत्ययोपसमिन्धनवेलायामुत्तरेणा हवमोयं तिष्ठन्सपरैषमा हाग्न - ्योतिश्रतः कुरुत cifea वाचं यच्छ पिः वाचं यच्छेति de वाचंयमयोत्र॑ते दोहयतो ' ऽथाष्वयःर yaar दइारोपनिक्रम्य दोहयिैतेनेव यथेतमेत्य area ऽप्िदोचविधि ९५ चेष्टिवा agar Walesa वानातच्य वोत्तरे wees शिक्य श्रामजत्य॑य प्रतिप्रस्ाता दक्िणया ete निरम्य टो हयिवेतेनेव यथेतमेत्य व्रतश्रपणे तक्चोदगुदास्य भरोतोृतातच्य वानातच्य वा efaa शालाखण्डे शिक्य

ad

>

भे 9 #

Thus HF; श्व्येदयान 7; °ग्यद्गात्‌ BJ. BT ins. त्रत्य वाचं यच्छ | 2 JF 18. प्रदक्तिणमारत्य।

{¢ieret] बोधायनश्रौतद्धवम्‌ | १६१

श्रा सजत्यथो दितेषु नकचेषु यजमानः ष्णा जिनमामन्य yaar दारो पनिक्म्याग्रेण शालां तिष्ठन्शमुवः gard कणत त्रतं audia चिवांच fase ` ऽचातिधौ नामुपद्यामेति ' चन- faaaat विचचफवतों वाचं वदति ' यदु दामेध्यसुपाधि- गच्छति तच्नपत्यबद्धं मनो दरिद्र we: gal ज्योतिषा Het Ae मा मा हासोरित्यय धद्येनमभिवपत्युन्दतीरबलं धत्तौजो धत्त बलं UA मा मे Slat मा तपो निवेधिष्टेतयेवं' त्र जपति' तस्ते यजुषौ परिशवे श्रा avere wart’ sora निपतःः काले यजमानायतने छृष्णा जिनं प्राचौनमौव - सुत्तरलोमोपस्तणातिर ` यदि बडतयञुपलौणै भवति ङष्णाजिनारेवानन्तरिंतः sang संवे शनयजजेपति

a ay सु जाग्टददि वयः खु सन्दिषोमहि गोपाय नः खस्तये wad नः पनदेद इति | द्चिणएतः wa waz यजमानस्यायतन एवायदने we ऽप्रिमन्याटल्य श्ये देवता एव यज्ञमभ्याटत्य श्रय दूति ब्राह्भएमयेषा val जघनेन mga संविश्रति दव्णौमयाष्वयृमष्यरा्र wz प्रबद्ध यजु्वाचयति त्वमग्रे व्रतपा श्रि देव श्रा मर्या a यज्ञेष्योद्य इत्यथाप श्राचामति देवों धियं मनाम सुखडो कामभिष्टेये | वर्चाधां यन्ञवाहस सुपारा नो ्रसदश्र

खव BIH. ९२ fava: BH; निपतः T Kes. ; निवपतः } ; नितः J; निपवतः P pr. 70. ;

निबपतः sec. m.

1, 1118. यद्यपरिस्तोणां भवेति comp. Kes. चद्यपरिस्तोशं भवति |

९९४ वौ धायनश्रौत दम्‌ | [६ ।७।८।]

equa क्से वा चमसे वा निःषिच्य ad प्रयच्छति तद्‌ चिएतः परिथित्य त्रतयति ये देवा मनोजाता मनोयुजः सुद्‌चा दक्पितारस्ते नः पान्तु ते नो ऽवन्त्‌ तेभ्यो नमस्तेभ्यः खाहेति ast यावन्मे ब्रतयिला द्व शयो त्रतयत्ये - aferara प्रतिप्रसखयाता val पाते निःषिच्य ad प्रयच्छति ' ar परिभित्य बरतयति द्वरष्ण ' निर्णिज्य पाते प्रयच्छतो ' ऽथ `: तयेव पुरा नचच्ाणमन्तर्धानात्संप्रेय वाचंयमयोव्रेते दोहयतो ' ऽयोदित श्रादित्ये यजमानः कृष्णा जिनमासज्य gaat दारो पनिक्रम्यायेण wet fase: सुवत्रेतं कृणत ai auafa fats विजते समानो वाचो विसरः समान संवेशनयजुः समानं प्रबुद्धयजुः समानमपामाचमन समानं ब्रतनम॑य सनोहारान्प्रहिणोति : यं मन्यते मा म्रत्या- ख्याखतौोति a प्रथममभि प्रहिणेति fag देवा श्रभि मामावटजन्यषा सन्या सोमो राधसा देवः सविता वषोवे- सुद्‌ाबेत्यादरन्तं दृष्टा जपति नानाहरन्त राखेयतसोमा wat भर मा एणन्यत्या विराधि माहमायुेति ` यथारूपं प्रतिग्ण्हाति iS ll in

चन्द्रमसोति fey वस्त्रमसोति वास ' उखासौति ary हयो Mare कागो ऽसौ ति कागं ' मेषो ऽसौति मेषमय agr- ह्मणेनाना दिष्टं भवति प्राजापत्यमसि मम भोगाय भवेत्येव तत्रति- खड्वाति ' ताः समुद्‌ाय॒त्य^ रचन्ति ' तासां या नश्चति वा चियते

Thus BIS; समुदायिष्टत्य H; सञुदायै्त्य

Re

१४.

|, 1 R

a

।८।€ || बोधायनख्ौतखचम्‌ २६५

वा वायवे लेति araafenfa याप्सु वा पारे वा वर्णाय ~ lt * é c ~ afa at यासंवा शीर्यते गतं वा पतति fae लेति oa , ~ + + तां यामदि्वां व्याघ्रो वा दन्ति रुद्राय वेति तां' तासां e [क fre: पराच्यो ऽथ येयं नष्टा यदि विन्देयुः कथ स्या दित्येतदनुदिष्टेव^ स्यादिल्येतदेकं ' कमस्याः was’ Sarva परतिग्रहोतारं लभेत दिणाभिरेवैना सह दद्यादित्येकं' जते ~ | वायच्ययैवेनयाः यजेतेत्येतदपरम्‌" दितोयः sua: प्रयाणद्यैव मोमाश्सा' दौचितं वायोगच्चमो विन्दत्यन्यच वा देवयजनादौच्तते सजन्ति व्रते ' संबध्नन्ति बरतदुघयोवैत्सावादधति* aaa भवति नडे गाहंपत्यं प्रग श्राहवनोयमपि वारण्योरग्रौन्समारोद्य wut ~ ~ | प्रयाति भद्रादमि 2a: प्रहि weafa: पुरएता ते afeay यद्येनं यान्तं व्रतनवेलोपाधिगच्छत्युत्तरतो ct निधाय | | efewa: परिभित्य व्रतयति aul दणेदकायावस्यत्यय यद्यपर्याणः aq उपाधिगच्छति तन्नपति देवौरापो aut Thus BF (J om. this passage) ; waza a: च्यनुदिष्टेव HH. Thus T; waqraxe BJ; mae: at Fo F; warn xe H. एव om. HTF. Thus JF (but ewara#@e) H (but ° वैनयजे° ) ; B: वायग्ययेवैनय- जयेत्य $ T: वायजेय्येवेनथायजते ae | Thus only T and Bh.; eeutfa the other MSS. Thus all the MSS. and Keé., also the citation in the Dvaidha-

sutra. I did not venture to correct खपरियाणा, as only the

Vivarana reads.

XE नौधायनश्रौतसचम्‌ | [ } १० ]

नपाद्य ऊभिदेविव्य टद्दियावान्मदिन्तमस्तं वो मावक्रभमिषम- faq तन्तं एथिव्या अतु गेषमिति सं वा-गादते संवा तरति' सेतुमेव छवात्येतौति ब्रह्ममय aa वत्यन्वति तदवस्यत्ययेमवस्य वर श्रा प्रथिवा द्रत्यथादित्यसुचन्तमुपतिष्टत आरे शच्रन्णडि सवेवौर त्यथ यच यच्छमाणो भवति तदवस्यत्येदमगन्म् देवयजनं wy दत्यान्ताद नुवाकसय '

श्रयातः क्रय्येवोपवसथयः, पर्याञ्चवते' उपकल्पयते चन्द्रं कागां रष्णएवलच्छावृ्णस्ठके sae = वाससौ कृष्णाजिने सोमक्रयण सेषारुणा पिङ्गलेक हायनो भवति सोमवादनावनद्धादयै सोमवाडनमनः रक्ालितुद्धतफलकःः रोहितं चर्मानडुहं दयमिध्मावहिः काश्नथेमयान्परिधौनाश्ववालं भरस्तरमेचवौो favat aret पद्धरणौ मशगदण दिर- मोदुम्बरो राजासन्दीं ae नाभिदप्राः पादा भवन्त्यरलि- माचाणि भोर्षा्नूच्यानिर' ar ath रव्लुभिदता

भवत्येकंसरामि मेनाग्व्षौयसोमिव सवाडासन्दौं यदि प्रवय

arate भवत्यथाध्वयुरपररा aKa ame faa

१९ eq om T.

Lo

This seems to be also the reading of Bh. and Kes., presented here and infra VI 14 init. by all the MSS, also ए, except F, which reads both times, and T which reads once : छव्णवलच्छया

HULA |

@ Thus all, also P Bh. and Kes; only B has: भोषेण्ठानुच्चानि;

comp. Baudh. X. 12.

[९।९०।१९। ] बौधायनश्रोतचम्‌ १६७

kt

® °

दोहयतेति ' प्रातरुदित श्रादित्ये विष्धष्टायां वाच्यग्रेण शालां तिष्न्देवयजनमध्यवम्यति यदि पुरस्तादनध्यवसितं भवत्यथाहेडि यजमानेति ' wer दारा श्रालां प्रपाद्य एष्टा सौर््वापः प्रणोयादिल्यं चरु प्रायणोयासिष्टिं निवपति | हविष्कृता वाच freq mea राज्यं fae त्यूयाइवनोये wars fei जुहोति कवियंज्ञस्य वितनोति पन्थां नाकस्य ve af रोचने दिवः। येन इव्यं वदसि यासि ga दतः प्रचेता अमुतः सनोयान्खा हेत्ययोपनिच्छम्य भप्रेषमाद सोमविक्रयि- गसोमः ग्रोधयो परवाणं काले रोहिते worse ऽपामन्ते ब्राह्मणो द्चिएत च्रास्तां ता गावो दूरं मा gate सोमक्रयणो सोमवादइनौो aeerel’ सोमवाहनमनः ्रचालयतोडूत- फलकमिति ' यथासंप्रैषं ते कुर्वं न्यये तेनैव ययेतमेत्यायेतं दस्‌ श्रपयिलाभिघार्योदश्वसुदरास्य षडोत्रा प्रायणोयमासादयति ' समानं कर्मा प्रयाजेभ्यः पञ्च प्रयाजानिष्टोदङत्याक्रम्य स- सखावेण पञ्चरूलो भ्रुवामभिघाये चरुममभिघारयत्युपश्चतमन्ततो ' ऽय चतुर WHY VBA WE १०॥

THA SII TINIAN यर त्याक्रम्या्राव्या पथ्याः; afafaguyy wageanga walt quay चतुर एवा्यस्य VY BETA दत्यपाअन्ररोलयुचैरत्या- क्म्या भ्रावयादहाभ्निमिल्यपा९शए यजेत्यचचवेषदकत दकिणर्धं जुो-

१९ only read in HB; the Viv. and Keé. do not cite the sam- praiga to the end.

१६८ बौधायनश्रौतदचम्‌ | | ६।११।१२। |

त्यय चतुर एवाज्यस्य WTA श्रा aaa aaa ्युचेरत्याक्रम्यात्रावयाह सोममित्युपाश्ट asaya args sd जुहोत्यथ चतुर एवाज्यस्य ग्रहान ae सवित्र TONY TAAL ARATE सवितारमित्युपाश् यजेत चेबेशरत॒उन्तराधं॑लुरोत्ययोपस्तोयं पृांधाचरो- रवद्न्नादादित्या दत्युपाःनुबरोन्युचेः पूरवाधादवदाया- परार्धादवद्यत्यभिघारयति प्रत्यनत्त्याक्रम्याश्राव्याहादितिमि- AULT यजेत्यच्चैषेषद्कुत मध्ये ICR वे . भवत्यदितिमिष्टा मारतोग्टचमन्वाह मरुतो ug वो fea. इत्य योपसौर्योत्तरा- धां्चरोरवदयन्नादाग्रये faved ऽतन्ररौत्यय वै भवत्यषटावत्तः ९८ खिष्टकद्राद श्ावत्तेडा ' दिरभिघारयति प्रत्यनक्तयेतन्मेचण- मधोऽधः सुचावाद्रौघ्रायोत्रयच्छन्नाहातिवालयतादेव मानु- ्रहार्षौरित्यत्याक्रम्या्रायाहाभनि fasad यज्ञेति ' वषटरुत उन्तराध॑पूर्वाधं ऽतिहाय gat आडतौजैदोत्य तन्मे चणमादवनौये ऽतिवाख्य द्विरणभ्यच्छोत्तरतः सादयत्यथो ङत्याक्रम्य यथायतन ९५ au सादयिला प्राशिचमवदायेडामवदयत्युपहृतायामिडाया- aay श्राद्धाति षडवत्तं ` प्राप्नन्ति माजेयन्ते Le |

ay ouftafau: सशार््नुच्छिष्टोकवेन्त एतं चर्‌ खुधत्य प्राप्नौ ताथेतां चरुस्वालो८ सक्वामकाषामेतन्मेचणएमेतं - वेदमेतदि रिंश॒तुष्टयमुदयनोयाय निधत्तादिति ' शंखन्तः^ प्राय- ९०

Thus B; शएष्वन्तः T (Grantha!); Wada: J; wae: H; sean (प्रायणोया) 7.

[ १।१२, १९ ] बौधायनश्रौतद्धबम्‌ | ११९

श.

=

१४.

र्‌

णयः संतिष्ठते ' ऽचेतत्पृणंपाचमन्तवं दि fare tag area माप्याय्य खचि चतुखुहोतं weer सत्रेण हिरण्यं निषटक्ये बद्धा दभेनाद्यां wa खुच्यवदधातौयं ते wa aq? वचस्तथा संभव भ्राजं गच्छेत्यवेतां दभनाडो BIG उप- संगद्यावनोये yaaa यजमाने जुरसि टता मनसा set विष्णवे तस्यास्ते सत्यसवसः प्रसवे वाचो यन्त्रमनगौय खा हेत्य॑पर चत्‌ गहीतं गोला याचति र्फ्यमुद पाच afe- द्दिरण्छ भित्येतसमाद्‌ायाईेडदि यजमानेत्यन्वग्यजमानो ऽनुचो पन्नौ स्याल पद्रण्णमादाय gaat दारोपनिक्िम्यायेण शालां तिष्टन्यजमानमाज्यमवेचयति श्एक्रमस्यम्टतमसि वेश्वदे <fa- रित्यथेनः दिर ण्मन्तर्धायादित्यसुदौ च्यति eau चक्तरा- सुदमग्रेरच्णः कनोनिकां यदेतश्ेभिरौयसे भ्राजमानो विपशितेत्यथेता £ सोमक्रयण्णैमयेण शशालामुदौ चोमतिवित्- यन्ति' तामनुमन््यते चिदसि मनासोत्यान्तादनुवाकस्थाइ दचिणस्येर्मस्य९ सप्तमं पदं जोषयष्वभिति ' ae षट्‌पदान्यनु- निक्रामति १२॥

वस्व्यसि रद्रास्दितिरस्यादित्यासि शक्रासि चन्द्रासोति' ana पदमभिग्हाति इरस्पतिस्वा wa रतु wt वसुभिराविकेवित्ययेतस्मिन्पदे feca निधाय सपरिस्तोर्याभि- जोति एथिव्यासवा मूधेन्नाजिघमि देवयजन दृडायाः पदे तवति खाहे्यपोडभत्य fecay स्प्येन वा छृष्णएविषाणएया वा

Thus BJH ; दकिणेभेखखय T ; F corrupt. 22

९७० बोधायनश्नौतद्घम्‌ | [ १३, १४ ]

ue परिलिखति परिलिखित ca: परिलिखिता श्ररातय इदमह रच्चषो गोवा अ्रपिषृन्तामि यो ऽख्मान्देष्टि यं वयं fea इदमस्य योवा श्रपिष्छन्तामोत्ययैनदप्येनोपसंगयरा याव- मूतं पद्धर छा संवपत्यस्े रायो ऽस्रे राय दूति fea राय दति यजमानाय प्रयच्छति ¦ तोति राय दूति यजमानः पत्या श्रय पन्नो सोमक्रयण्या समोच्यति देवि ajar पश्यसेत्यय wat यजमानम चते वष्टौमतो ते सपेय सुरेता tat दधाना ae विदेय तव संदु प्रत्यय यजमानः सोम- क्रयण मौ चते माइ रायस्पोषेण वियोषमित्ययैन द्धिर यम हः TA मध्यमायामङ्गुलौ ana ऽयेन? पदाश्यमद्धिरपद्टज- ्युसृजन्ति Stamey! नयन्ति wat नि पद दधति! १३ वृतोयः।॥ श्रथाचैव तिष्ठन्याचति we छागां छष्णवलच्ा-

auiga’ उष्णौषं दे वासम दे छृष्णाजिने सोमक्रयण fray ष्च्छति सोमक्िक्रयिञ्कद्धसत सोमा दृति A We Talat: १५

Thus ( with wag ) all, also Keé.

Thus all, also, a copy of the Nivarana; Kes.: qua

FH: उपष्टज्य (or ज)तिनयंति dae; ए: उपद्न्यव्युदटजंति सौम; T: STEAM सोम ; J: उपद्धज्यति dae, P: उपद्टजत्यत्मजति ; Kes. has: अथेतं WING... STEHT | सोमक्रयणौ सुतयुजंति The Somaprayoga. I. 0.

1262 has: Weew खपो निनोयतिन्य॑ति ( thus! ) सोमक्रयणी i Are we to read: अतिनयन्ति instead of water ?

FT eae कर्णा०, the other MSS. also P, च्छाव्‌* comp. the note on page 166.

The pluti sign is added in one of the MSS. only (H ).

| ।९१९४ | | बोधायनश्रौतस्वम्‌ | १७९

1 -

|

प्रत्या ' सुविचित\ राजानं पुरस्ताद्वा गाभिरुपतिष्ठत एष ते गायतो भाग दृति मे सोमाय ब्रूतादेषते Seat भाग दृति मे सोमाय ब्रूतादेष ते जागतो भाग दति मे सोमाय नृताच्छन्दो मानाः TAT गच्छंति मे सोमाय ब्रृतादि- त्ययेतद्रो हितं चर्मानडुदमुत्तरलोमास्तौधायेत fequ® वासः प्राचोनद ्रमुत्तराधं VN उपस्तणात्यथ दिर ण्यवता पाणिना राजानममिग्टश्त्यएएना ते AW: पच्यतां पर्षा wae काममव्रतु मदाय रसो अच्य॒तो ऽमात्यो ऽसि शएक्रस्ते

दत्ययैनम तिच्छन्दसर्चा मिमत ' एकयेकयोत्छगे fanz

ऽयातयान्नियायातयास्धियैवेनं मिमोते सर्वाखङ्गमुपनिग्टद्ा- त्यभि त्यं देव सवितारमूण्योः कविक्रतुमचांसि सत्यसवस रन्नधामभि प्रिय मतिम्‌ | ऊर्ध्वा यस्यामनिभां अरदिदुतत्छवौ- मनि दिरण्छपाणिरमिमौत सुक्रतुः कृपा सुवरिति ' पञ्चकृत्वो यजा WEG ' प्रङलो भिमानो रऽधवेला. राज्ञो

९५ मिमौते ' ऽयातिशिष्ट राजानं प्रजाग्वस्ेत्युपसमूहति ` समु-

चित्य वसर.स्यान्ताभ्रद चिणमुष्ौ षणो पनद्यति प्राणणय वेति व्यानाय लेत्यनुश्न्यत्यथो परि ्टाद यावकं कृवा यजमान- मवेचयति प्रजास्वमनु प्राणिहि प्रजास्त्वामनु प्राणएन्तित्यैनं चर्मणि निदधाति! तं ततः ale sea ऽद्धिरभ्यच्छ

Thos HFP (comp. Padarthanirv. p. 270, No. 56 ); the other MSS. fae |

The clause wuaairea .. GT@ty om. PITH. Kes, cites them.

frara JT. .

१७२ बोधायनश्रौतद्वम्‌। [ई ।१४,११५। |

चरमोदशत्ययोपोत्थाय च्छति सोमविक्रयिच्रययस्ते सोमार! fa क्रय्य दृतीतरः प्रत्याह मूजवताई इति ' मूजवतो होतोतरः ्त्यादायैनं गवा पणते गवा ते क्रणएानोति ' wa: सोम care सोमविक्रयौ वया८सि व्याचच्चेव्येषा ते सोमक्रयणौ चन््रंते arm ते वस्तं waaay हरणेन पणते | १४ `

सोमं ते क्रोणाम्जेखन्तं पयखन्तं वो येवन्तमभिमा तिषा wa a शएकरण क्रीणामि we चन्दरेणाम्डतमन्टतेन dant गोरिव्यक्वासमे चन्द्राणोति यजमानाय प्रयच्छत्ययेनं प्रतोचोन- गरोवयाजया पणते तपसस्तनूरसि प्रजा पतेवेणेस्स्या स्ते ससपोषं पुन्याश्चरनेण agar क्रौणामीत्य॑स ते बन्धुरिति यजमान- १“ मोचते मयि ते रायः अवयन्तामित्यात्मानमयैनां प्रद्चिण- मावरतयाद्धिरभ्यच्छोदो चोमु सृजति २. सेषा कौत्सस्य भवत्यथ कौत्साद्राजानमादन्ते fast एहि सुमित्रधा इति! तं चजमानस्योरो दकिण श्रासाद यती न््रस्योरमाविगश्र दचिणएसुग्न्ु

may स्योनः स्यो नमित्ययेनं प्रत्यपोणेते यजमानो ` sigue

cafe ~ °

कौत्लाय वा परिकभिंे वोष्णौषं प्रयच्छत्यथ यजमान शक्तयोर्णास्दुकयाध्यस्यत्यसरे व्यो तिरित्ययेतां कष्णासुपग्रधातो-

= @ \ 4 यु दमद सर्पणं दन्दशूकानां मौवा उपग्रध्ामोति तया सोम- विक्रयिणं विध्यति सोमविक्रयिणि तम <a सोमक्रयणान- नुदिश्ति. खान भ्राजाह्वरे बम्भारे हस्त सुहस्त BTA ९१

१९ Here again only H and Keé. have the pluti sign.

ve Some MSS. have सम्यत; the Mantramala vay `.

Most of the MSS, have qteq instead of खआावत्ये। - . `.

[९।१५, rei] बोधायनश्रोतसखत्रम्‌ १७३

4 @

६४

र्‌

वः सोमक्रयणास्तावचध्वं मा वो दभन्नित्ययेनमादायोपोन्तिष्ठ- waa खायुषो टोषधौना रसेनोत्पजेन्यस्य श्रग्रेणोद स्या- मग्डता£ श्रन्विति' zfaua एतत्छो मवादनमनः mang योग्यरृतसुपर्थितं भवति ' तदभिप्तयुव॑न्तरिचमविरौति ` ae as रृष्णाजिनमास्तृणात्यदित्याः सदो ऽसोत्यदिल्याः az श्रारोदेति शृष्णाजिने राजानमयेनमुपतिष्ठते sare दाग्ड- at श्रन्तरिचममिमोत वरिमाणं एथिवया श्रासौददिश्वा भुव- नानि सब्राङ्धि्त्तानि वरुणस्य त्रतानोत्ययेनं वाषसा परितनोति वनेषु व्यन्तरिचं ततान वाजमवत्सु पयो श्रत्नियासु इत्स क्रतु वरुणो faafi दिवि सयमद्धात्छोममद्र विव्यथोदु त्यं जातवेदसमिति wast रृष्णाजिन पुरस्तात्मत्यानद्यत्यय सोम- वाहनावानौयमानौ प्रतिमन्लयत उखावेतंधू्ाहावनभ्रू अवोर- wut ब्रह्मचोदनाविति ' तयोदं चिणं पू युनक्ति वर्णस्य स्कम्मनमसौति ' वरुणस्य सकम्भसजेनमसोति ग्म्यामवमूहति ` प्रत्यस्तो वरुणस्य पाश दति योत्रमेतयेवाटतौ त्तरमनङ्धां game चिणएामौषामन्वारभ्य स्प्रेषमाह १५

सोमाय क्रोताय प्रोद्चमाणयानुन्नूदि Gaya सुत्रह्मणा- aga मा तु वमाह्णाप्यजमान श्राहारूतौति' यदा यज- aaa AEA ऽथेष सुत्रह्मण्यो ऽन्तरेरषे तिष्टन्यलाश्र- शाखां धारयन्सुत्रह्मण्धामाहयति gaguy सुब्रह्म्योमिति fafdenrat प्रच्यावयन्ति waa भुवस्यते विश्वान्यभि

Thus. F only ; the other MSS. ETUHe Read est ase (?)।

१७४ वौ धायनश्रौतद्धचम्‌ | [ १९९, १७ ]

धामानिमा at परिपरौ fazan ला परिपन्धिनो विदन्मा al इका waraat मा गन्धर्वो विश्वावसुरादघच्छ्येनो war परापत यजमान नो Ve देवेः सशछतमिति ' प्रदक्षिण राजानं परिवदन्ययैतावच्सोपसंक्रामतो say यजमानश्च यजमानस्य खस्य यन्यस्यपि पन्थामगस्महि खस्तिगा मने हसं येन विश्वाः परि दिषो ठएक्ति विन्दते वखित्यथायेए शालां तिष्ठन्नोद्यमानः राजानं प्रतिमन्त्रयते नमो fase वरुणस्य tay महो देवाय agay सपयेत दूरेदृशे देवजाताय केतवे दिवस्युवाय gala श\सतेत्थयेतत्सोमवादनमनो ia ्राला- सुदगोषसुपस्यापयन्ति, ' तदुपल्तश्नोति वरणस्य स्कम्मनम- सोति ' aque स्कम्भसजेनमसौति TANG REA वरूणस्य पाश इति maga तै भेवति विमुक्तो ऽन्यो ऽनङ्धान्भवत्य- विसुक्रो sat sutfaa wzetfa यज्ञस्य daa पल्यन्वारभत दति arguamste यजमानेति ' wer दारा शालां प्रपाद्य रष्वा Wale: प्रणोयातिथ्यं निर्व॑पत्य॑न्ारयायां पल्यामथ देवस्य त्वा सवितुः प्रसव इति प्रतिपदं छवा १६ श्रप्रेरा तिश्येमसि faut त्वा जष्टं निर्वपामौत्येतामेव

प्रतिपदं छवा सोमस्यातिश्यमसि ` विष्णवे ला जष्टं निर्वेपा- `

मौत्येताभेव प्रतिपदं इला तिधेरातिश्यमसि विष्णवे त्वा ` जष्टं निर्व॑पामोत्येतामेव प्रतिपदं श्वाग्रये st cates विष्वे ला जष्टं निवेपामौत्येतामेव प्रतिपदं शला Bara ला

Thus J, Kes., Padarthanirv. ; the other MSS. eqafa

oO °

[९।१७,१८।] बौधायनखौतद्चम्‌ | १९७५

Wave विष्णवे त्वा जष्टं निर्वपामौति ` पञ्चक्षलो यजुषा ' हविष्कता वाचं वि्ज्येतयेवाटतो त्तर नद्धां fa मुञ्चत्ययेते बराह्मणखलार श्राषन्दौ माददते sy यजमानो नोडाद्राजान- Hea att warts इविषा यजन्तिताते विश्वा परिश्वरस्त

यज्ञमिति ' पूवं एवासन्द्या प्रतिपद्यन्ते' saurst यजमानो

Re

| ot

Re

SRABR’ उदपाचेण ' पवया द्वारा शालां प्रपादयति गय- GHA: प्रतरणः GA ATE प्रचरा सोम दर्यानित्ययैता- माखन्दोमयेणादवनो यं caine लिएतो निदधति९' तस्यां रष्णाजिनमास्तृणत्यदित्याः सदो ऽसौत्यदिल्याः सद श्रासोदेति रष्णाजिने राज्ञानमयेनसुपतिष्ठते वरुणो ऽसि व्रतो वारुण- मसोति ' समुदित्य रृष्णा जिनस्यान्ताग्खन्द्यया विग्रथ्य वग gayifa शयोर्देवाना सख्यादित्य॑यापरावासन्दौपादावन्तरेण ब्राह्मणो ऽभिषिञ्चति शद्रः प्रच्लयति मा देवानामपस- ग्कित्सरीत्ययेनं बारुप्य्चा परि चरति तत्वा यामि agar वन्दमान दत्ययेन स्टशासि मा राजानं चाहवनौयं चान्त - रेण कञ्चन संचारोन्मेनः सायुधो मा सदण्डो मा wet मा सोष्णौषो मा साधस्याद्यो नुप्रपादौदित्यधाद्धो मधुपक गां प्राङकस्तामष्वयौरवि्राज्ति १७ चतुथः श्रपयन्येतमा तियं वेष्णवं नवकपालं ` तेन सह मदन्तौर- भिश्रयति ' भिल्पवदेतदिश्रावरिरातिश्यस्य भवति ' काश्रेयमधैः

ए; सुद्र H; we PBJ; axl ( Grantha ! ) x Thus only P, comp. Kegava ( ब्राह्मणा खव निदधति ); निदधाति the other MSS.

१७६ बोधायनश्रौतदम्‌ | ~ [eis]

परिधिभिराश्ववालेन प्रस्तरेणेचवौभ्यां विष्टतौभ्यां तेन faw- aad guise ग्ाहयिला खपयिलाभिवाख, प्राङ्त्याणेभ्यो fara सतम्बयजृैर तो दमेव प्रसिद्धं पौरोडाशिकं frase aut चतुथे ' ya परिग्रादं परियाति ' करणं जपत्यु- इन्व तादाञ्नौपस्तिररति ` यदाप्नौभस्तिेरत्यथोन्तरं परिग्राहं ufezg योयुपिला ति्ञ्चः स्प्यः wat dears भरोचणौ रासादयेभ्रावदिरुपसादय खवं सुचशच संगटड्याज्येनो- देरीत्याइतासु॒ Mathes स्फ्यं माजेयिलेश्रावदिंरपसाद् प्रदङिणएमादत्य WAITS सुवं खच संमारव्याज्येनो Saree’ प्रोचणोध्ोत्युय प्रसिद्धं चतुग्होतानि वा पञ्चखटहौतानि १९ वाज्यानि «ela भ्रोचणौभिरूपोत्तिष्ठतश्रं प्रोचति' वेदिं प्रोचति' बदिः प्रोचति' बरिरासन्नं प्रोच्छोपनिनौय पुरस्तादाश्ववालं प्रस्तर Zefa ' पञ्चविधं वदिं सौरा प्रस्तर- पाणिः प्राडभिष्टणय काश्नयेमयान्परिचौन्यरि दधालयधव समिधा- वादधाल्यै च्षौ faut fac सादयति ' विष्टत्योराश्ववालं प्रस्तरं ` प्रस्तरे ss बद्िषौतरे ' एता श्रसदन्निति समभिच्शच प्रदचिएमाटृत्य प्रत्यङ्कादूत्यायेतं पुरोडाशमुपस्तौ्णभिघारि- AGS तूर्हाचाति्यमासादयत्यंच संभारान््याचष्टे' ऽय निर्मग्ध्यस्याटता निमेग्ेन चरति ` प्रइत्याभिहत्यायेश्मात्ब- मिधमाददान श्राहाग्रये सभिध्यमानायानुत्रहोत्यभ्ा द्धातौभ्ं ' समिधं परिभिनष्टि' वेदेनो पवाजयत्यनृक्तासु सामिधेनो

ee

~

न्ते

अपयिल्वा om. HTB; read by PJF. 8 उदेद्याज्यं BJ ; उदेत्याच्छं the other MSS. also P.

[ १।९८,१९ |] बौ धायनश्ौतदधच्म्‌ | १७७

सूबेणाघारमाघारयति ' gap सग्भ्य सुन्तर मया खर सपप्ेय गू चावुद इत्याक्रम्य WE ya ancy सादयिला चौ प्रवर waa! प्रसिद्ध होतार awa! सोदति होता ' मरसवमा- काङ्खति ' प्रसूतः खचावादायात्याक्रम्या्राययाइ खमिधो यज्ञेति ' aga जुहोति यज यजेति ' चतुथं यच्छन्नमैतदौ पश्तमाज्य wan एव SEY समानयते ' पश्च प्रयालानिष्टो दङ्त्याक्रम्य सश््खावेण प्रुवामभिघायं पुरोडाशमभिघारयति नो पग्डतमयाग्ये सोमायेत्याच्यभागाग्यां wae हविषा चरति विष्णवे state’ विष्णु यजेत्यथ favaat चरतौडान्त श्रातिश्यः

ro संतिष्ठते | ऽञतत्युणेपाचमन्तर्वेदि निनयत्य॑तेतद्धवाज्यमाप्य) य्य

क्रं वा चमसं वा याचति तमन्तव॑दि निधाय तस्मिन्न तन्तानून्र favzetfa १८

श्रापतये ला werfa परिपतये वा werfa aqua तवा zelfa शक्राय ला wetfa शक्छन्ोजिष्राय ला गहा-

१९, मौोति' यावन्त ऋविजस्त एनत्छमवग्टश्न्यनाटष्टमस्यना ट्य

x

१९ THF ins. <fa |

देवानामोजो ऽभिश्रसिपा अननभिगश्स्तेन्यमिति ' यजमानमति- वाचयत्यतु मे stat दौचापतिमेन्यतामतु तपस्तपस्पतिरन्ञसा सत्यमुपगेषः सुविते माघा दृति ' यावन्त खविजस्तषुप- इवमिष्ठा यजमान एव चिरवजिध्रति प्रजापतौ त्वा मनसि जोमोत्ययेनद द्भिरभ्न्नोयो त्तरत: सिञ्चत्ययाहा्नो न्मदन्त्यापा३९ cfa मदन्ति देवौरण्डता wary इति ' ताभिराद्रेत्यय

only H-has the pluti sign. 23

१७८ बोधायनश्रौतदचम्‌ | [ई ।९६, rot |

मदन्तौरपसयब्धोपोत्थाय free दिर ण्यमवधाय राजानमाप्या- SAVER देव सामाणयायतामिन््रायैकधनविद्‌ a ठभ्यमिन्धः maar लमिद्राय यायखेति ` यजमानमतिवाच- यत्यायायय सखौन्तसन्या मेधया खस्ति ते देव साम सुत्याम- Magura उपस्यश्य ययायतनमुपविगशरम्ययाष्वयर्वाजवतौभ्यार ant avfa विष्टतोभ्यां प्रस्तर समुल्लप्याप्रतिष्ररणएर्स्त्ेधा- नक्ति प्रस्तरायाश्रावयति बदहिरनुप्रहरति द्वि we aq निधाय त्जिन्दचचिणोत्तरिणो fered usr रायः Ba भगायरत्टतवादिग्यो नमा दिवे नमः एथिव्या इतिः परि धिषु शकलानुपसंग्टह्णाति प्रस्तरे बदिर्थावन्मा स्पन्द्यया विगरथ्वावनौये ऽतिवाच्याद्विरण्यच्छोत्तरतः सादयल्य॑य यज्ञमानमवान्तर दौ चासुपनयत्यप्र व्रतपते लं व्रतानां ब्रत- पतिरसि या मम तनूरेषा सा लयि या तव तनूरियः सा मयि ae नौ व्रतपते व्रतिनेत्ैतानौत्यचेनः सभास्ति संतरां मेखला; wrasse संतरां सुरौ रुष्व anaa एषि मदन्तो भिर्माजेयसखोत्पवैः aay खज याते aq «fear तनुस्तया नः पाहि तस्यास्ते खाहेत्येतेनातो ऽधि त्रतयेति एवमेवतत्छवे करोति १९

श्रय प्रवग्यस्याटता प्रवरण चरत्यथ ` स्पयमाददान रादाद्नौन्मदन्तोरधिश्रय हविरचिश्रयेदयुपसोरेत्येताखेव मद्‌- न्तोषु wea श्रानयत्याज्यमधिश्रयति | | तद्ध विरे तस्येव

Thus Kes., Mantramala ; पृवेव्रतनं the other MSS. also P.

१०

४4 ©

| २० | बौधायनश्रौतद्धचम्‌ | LOE

हष स्तोणेस्य पथंवलोप waanaleda प्रसिद्धं पौरोडाशिकं चि्यजषा gat चतध ya परिग्राहं परि- गह्णाति ' करण SOF ORCI IEC Cat | aztaty- ख्विदेरत्ययोत्तरं परिग्राहं परिग्टद्य योयुपिला ति्॑ञ्च £ way सन्धा संपरेषमाद मदन्तोरासादयेश्ावरंरुपमाद वं Ut dafy हइविषोदे री त्याइतासु मदन्तोषदस्य स्प माजेचि- लेश्नावरदिंरुपसाद्य प्रदचिएमाटत्य प्रत्यङ्ाद्रुत्य खृवं wet रुमां ' इविषोदेति ` विश्च मदन्तो्ोत्पूयाष्टौ कलो ogi BAA चतुरुपभ्वत्याज्यस्थाल्यां ठतो यासुत्रदाय मदन्तोभि-

९. रूपो्तिष्ठतो्रं भोचति ' वेदिं पोचति ' बर्हिः प्ोचति ' afe-

१६५

Tad प्रोच्छोपनिनोय पुरस्तादाश्ववालं प्रस्तर गटह्ाव्येकविधं afe mat प्रस्तरपाणिः प्राङमि्टष्य काश्रयेमयान्यरिधौ- नपरिदधात्य॒चच समिधावाद धात्येचवौ विष्टतौ facet खादयति ' विषटत्योराख्चवालं प्रस्तर ' प्रस्तरे जह ` बदहषौतरे ' एते श्रस- दतामिति समभिग्टश्य प्रदकिणएमाटत्य प्रत्यङ्ाद्रुत्य जघनेन गारपत्यसुपविश्च देवपन्नर््याच्टे ' ऽैतेनैव ययेतमेत्यायेश्रात्स- मिधमाद दान श्राडाग्मये समिध्यमानाानुनरहोत्यभ्यादधातौ Wy weet चिवां ` समिधं परिशिनष्टि ' वेदेनोपवाजयत्यनृक्ता साभिधेनौषु खवेणाघारमाघारयति sae खुग्न्यामुत्तर- मय प्रवरं प्रटृणोते' ऽयाश्रावयत्यो श्रावयास्तु ओौषट्‌ सौद होतरित्येतावाग््रवरः ' सोदति होता ' प्रसवमाकाङ्कति | wea: SUA आइ २०

१८० बौधायन RAST [६।२१

HT | TIMUR CaCI HT Fay पाश यजेतयुद्ेवेषड्ुत gala ऽधेवेलां जहोत्ययाचैव favare aia TL UTA SU भाव्या waaay यजे- वंष्ुते we जुदोत्यथ समानयमानर श्राह विष्णव दत्युपानुत्रहौ्ुचैरामावयाद fut ae aga ayaa जु होत्यथो इतयाक्रमय यथायतन aut ara faarererataerarare दरति मदन्ति देवौरग्ता wage दति ' ताभिराद्रबेत्यय मदन्तौ रुपस्यश्चो पोत्याय विखस्य दिर श्छमवधाय राजानमााययन्तय एर ९इएस्ते देव सो माप्यायतामिन्रायेकचनविद श्रा तुभ्यमिद्धः घायतामा afaxta णायखेति ' यजमानमतिवाचयत्या्यायय सखौनसन्या मेधया afe ते देव सोम सुत्यामभौयेत्यंयाप sew यथा- यतनसु पविभन्त्ययाष्वयवाजवतभ्या eat aefa ` विषटतीभ्यां प्रस्तर समुह्य प्रतिश्टणस्तेधानक्ति ' प्रस्तरायाओआावयति ' बर्िरलुप्रदरति a दचिणार्धं वेद्ये निधाय तस्िन्दिणएो- त्तरिणो निद्भूवत ष्टा रायः प्रेष भगायतंस्टतवादिशभ्यो नमो दिवे नमः एरथिव्या इति ' स्ये पाणौ प्रस्तर समादत्याच्य- Ver Bulge प्रथमाभुपसदं जोति या ते श्रम ऽयाश्या तनूवषिष्ठा गङ्करेष्टोयं वचो श्रपावधौ लेषं वचो

]

> Fad

amanty खाडहेति' परिधिषु maerqueaerfa wet ९.

[की

Thus HTF; ey@eret BI. Thus J only ; समावपमान HE ; समावयमान 7 Keé. ; समायमान T.

[ ¶। २१, २२। | बौोधायनश्रौतदखत्रम्‌ | १८९१

=

१४

बदि्यवन्ाच ower विग्र्याहइवनोये ऽतिवाच्याद्धिर- भ्यच्छोत्तरतः ददयत्ययोपनिश्छम्य संप्रैषमाह सुत्रह्मण्ठ सुत्रह्म- wage चिस्तनव्रतं९ प्रयच्छतेत्याङयति gage: सुब्रह्मण्यां जिस्तनव्रतं प्रयच्छत्ययापराह्न श्रपराह्िकौगभ्धां प्रवश्योपष्ट्धां प्रचरति' तयोः समानौ वचर्येतावदेव नाना' सव्योत्तरिणो निह्भूवते ' ऽथो पनि््रम्य dare gage सुतरहमण्यामाङ्य चिस्तनत्रतं दो दयतेत्याहयति gage: सुत्रहमण्ठां ' चिस्तनबरतं दोहयति ' तदर्धरात्रे प्रयच्छति ` २१ पञ्चमः WITT श्राद्रुत्य af दिस्तनब्रतं दोहयतेतिः ' प्रातरुदित श्रादित्ये विष्टष्टायां वाचि मध्माभ्यां मवी पद्यां प्रचरति! रजाग्रयामच्र जुहोत्यधो पनि्छम्य सप्रषमाद Yau सुन्रह्मण्टामाह्य दिस्तनत्रतं प्रयच्छतेत्या- इयति gage: सुत्रह्मण्छां ` दिस्तनव्रतं प्रयच्छति ` श्राद- वनौयादेवाये षट्‌ प्राचः प्रकरमाखक्रामति' तच्छङ्कुं निहन्ति शालामुखीयः WE: शालामुखो याच्छद्नोः षट्‌चिःग्रमाचः ्क्मान्पक्रामति ' तच्छ निरन्ति' ॒युपावटौयः शङ्कुः शालामुखोयाच्छङ्गोः पञ्चदश दक्षिणा प्रकमान्परक्रामति पञ्च- दशोदौचसच्छङ्‌ निहन्ति ते stay! य॒पावरोचाच्छङ्ो दादश efam प्रक्रमाग्मक्रामति दादभोदौ TITRE निहन्ति |

१९ Here and elsewhere F and the Mantramala write fag व्रत, |

दिरून ad etc. ; all the other MSS. and Kes. write one word.

T ins. qu |

YER बौ घधायनश्रौतस्चम्‌ [21 २२, २३। |

तावश्टसाव॑य्ेनामच््एया मानेन प्रमाय समन्त Wear परि- तनेति ' श्रष्यामातनोति ` यूपावरौयाच्छदगोर तुन्दं दाद nafy चुद्रपदानि प्रक्रामति ' तच्छं निहन्ति ' मध्यम ्रौत्तरवेदिकः श्ङ्क्मष्यमादौ त्तरवेदि काच्छङ्ोः पञ्च fear चद्रपदानि प्रक्रामति पञ्चोदञचि | Tee निहन्ति! ते ओणौ ' यपावरौयाच्छद्गेश्चलारि efaut चद्रपदानि प्रक्रामति चल्वा- aefg तच्छङः निहन्ति तावश्टसावयनामच्छएया मानेन प्रमाय समन्तः weal परितनोति ' एष्यामातनोति९ मध्यमादौ- त्रवेदि काच्छो रनुस्यन्दय षट्‌ प्रतौचः प्रकरमान्प्रक्रामति दक्षिण aya! awa निदधाति ' उपरवाणां कालो ' ऽय महावेद्या उन्तराद८सौ याच्छङोवंद्यन्तेन दादश प्रतोचः म्रक- माग््क्रामत्युदञ्चं चयोद्‌गं ' aay उपसोदति ' उत्करस्य कालो ' ऽयोपरदाणणं कालात्स्तम्बयजहर ति | २२॥ द्दमेव प्रसिद्धं पौरोडाभिकं | fda gett sae प्र परियाहं uftzerfa करणं जपतोमां नराः ङणत वेदिमेत्य वसुमतो रद्रवतौमादित्यवतीं विश्वदेव्यावती वश्रन्दिवो नाभा परथिव्या यथायं यजमानो रियेदिट'इन्यद्धतादाग्नोघध्रस्ि- दरति यदाघ्नोप्रस्िदेरत्यथाग्रेण wet तिष्न्सम्रषमाइ वेदि- कारा वेदिं कल्ययत प्र स्थलानि भिन्दत प्रति निनरान्पूरयत किश्णरूणि निरस्यत प्रासोसुटौचो प्रणवं निल्िष्ठतेति ' यथासंप्रैषं ते कुवेन्त्यय महावेद्या उन्तरादसौयाच्छोन्तेन

BJT om. these two words.

..^2

4 e

[ ६। २३, २४ 1] बौधायनश्रौतदचम्‌ १८४

Saale: प्रकमागपक्रामत्युदश्च चतुरं ' तच्चात्ालस्याटता चालालं परिलिखत्यत्तरवेदेरातोन्तरबेदिं निव पल्यृत्तरनाभि- मुताद्यायेनां प्रतिच्छाद्यापराह्कौभ्यांः प्रवर्ग्योपमद्भां प्रचर- त्ययोपनिच्रम्य संप्रैषमाह सुब्रह्मण्य सुब्रह्मण्या माहय दिस्तनव्रतं दोहयतेत्याङृयति सुब्रह्मण्यः सुब्रह्मण्यां ' fea दोहयति ' तदर्धराञे प्रयच्छति ' VS षष्ठः श्रयाध्वयेरपरराच WEA सग्रास्येकस्तनव्रतं दो दयतेति | परातरदित श्रादिल्ये विष्ष्टायां वाच्यन्तमाभ्यां प्रवर्गयोपसह्यां प्रचरति ' इराग्रयामच जहोत्यथोपनिश्छम्य संरेषमाद सुब्रह्मण्य ९० सुब्रह्मण्या माङ्यार्धस्तनव्रतं प्रयच्छतेत्याङयति सुन्रह्मण्यः gag waded प्रयच्छत्यथ तदानोेवापराहिकौर प्रवर्ग्योपसदौ समस्योपनिच्म्यः Ware gaya सृन्रह्मण्यामाङ्कय प्रति - ara: प्रवग्यैस्याता प्रवग्ये स्टमादयोद्वासनायेति ' Fda? कुर्वन्ति ' गारैपत्ये दतोयमुपयमनोषु aata नि दतौयं १५ द्घत्यय WIA प्रवग्येमुद्ासयल्यग्नेराटताग्मिं प्रणयत्य॑भचि- वत्युन्तरं परियां परिग्टद्य योयुपिला तियेञ्च £ way स्तब्धा संप्रैषमाह प्रोचणणो रामादयेध्मावदिंरुपसादयेत्येतावान्यपरषो ' ऽते- वेतदहिरनुस्यन्दय स्तणाति weed तदेवेश्मावददिरद्रौषो मौयाय पश्वे परिगश्रयोतेत्येक श्रार थादयैते saa) प्रचालिते प्रपन्न

After च्छाद्य B ins. खपराह | °पराह्िके BH Kes. दे. Thus JF, Bh., Kes. ; समस्यत्यथोप ° the other MSS.

१८४ बौ धायनश्रौतदवम्‌ | | ई।२४। ]

amet श्रभितः wet तिष्ठतस्तयोदं चिणं वर्षीय उत्तरः yaa | उद्भूतफलकं दचिणएमनुङतफलकमुत्तर ' लयो्य॑दके बद्धं तद्वस्यत्ययैने चरन्तर्व्यभ्या वतयन्त्ययागरेणः शशालामरनि- माज्मभित wary सखापयिलायैने प्रो्चति वैष्णवो विष्णवे इ्धेथा मिल्ययारहि यजमानेति ' wear दारा शालां प्रपाद्य WEI श्रा विलापयोत्पुय खचि चतुगदोतं ग्यरौतवा शालासुखोये was जदोत्यन्वारग्धे यजमाने युश्नते मन उत युञ्जते धियो विप्रा विप्रस्य इतो विपञ्ितः। fa eter दधे वयुनाविदेक tae देवस्य सवितः परिष्टुतिः सखाडेत्य- परं weld wear याचत्याज्यखालौोः weary waged afefecufaaagarzraete यजमानेत्यन्व- ग्यजमानो ऽनूचौ Val पददतोयमादाय yaar दारोपनिक्रम्य दकिणएस्य दविर्धानस्य wgreaquey cfauwet वतेन्या स्पयेनो इत्यावोच्छ॒दिरण्यं निधाय संपरिस्तोर्याभिजहोतोदं विष्णविचक्रमे वेधा निदधे पदम्‌ ! समूढमस्य पासुरे खाहे- त्ययैतेषां पदपा्सूनामर्धान्यत्यञ्नलावावपत्ययेनान्सरखावेणाभि- धारयति ` सा प्राचोत्तानेन पाणिना द्‌च्विणएमचधुरमुपानत्वा नो वोरो जायतां कर्मण्यो सवं samara यो बहनाम- सदग्नौत्यपरं wus खरौलोन्तरस्य दविर्धानस्य पश्चाद च-

मुपष्टष्योत्तरस्ां aay स्प्येनोद्धत्यावोच्छय दिरण्यं निधाय २.

Thus TF; comp. xv. 22 (@awe) ;the other MSS. अम्यववतं य॑ति।

[ ६।२९, २५।| बौधायगश्चोतङ्चम्‌ | १८५

मंपरिसतोर्याभिजुहोतौरावतो" Garant दि way quate मनवे ane) व्यसक्नद्रोदमो विष्णरेते en ष्यथिवौ- मभितो मयूखे खाहेत्यत्रेतान्पदपासृन्सवं -एव GET वावपत्यचेनान्सशखाबेणाभिघारयति ` मा प्राचोत्तानेनेव पाणि- Ov नोत्तरमक्धुरमुपानक्ति ` समान उपाज्ञनो ' चैतानि शस्त्राणि प्रतिप्रस्थात्र उत्प्रयच्छति ' नयन्ति पल्लो इयन्ति होतारमयेने सपरिग्टद्य स्प्रषमाद ₹४.॥ vo हविर्धानाभ्यां: प्रव्येमानाग्यामनुन्ररोति चिरक्रायां प्रवतेयन्ति प्राचो Raat कन्ययन्तौो ऊध्वं यज्ञं नयतं मा ,९० -जह्ृरनमिन्छय age उत्सृजति सुवाग्देव दुर्या श्रावदेत्येव तच जपत्ययेतावन्नमो पशक्रामतो ऽध्वयैख प्रतिप्रस्थाता रान्तरेण हविर्धानि परीत्य पूर्वावुपातोत्य , मध्वमादौत्तरवेदिकाच्छङ्ो- wae Fads परक्रम -खक्रामतस्तंदेनयो ETS aa रमयतो ऽच , रमेथां व्न्एथिव्या ` cee दिवो वा ` विष्णवुत ।९५.वा परयिव्या इत्याग्नौपैदयर्चाध्वरुदं चिणएस्यर हविर्धानस्य fa एतो aw निंहन्ययेना weer दुपनिबद्धासुपनिवधघ्राति विष्णोनुं कं वीर्याणि प्रवोचमित्येवमेव प्रतिग्रस्थातोन्तरस्य

Thus BTJ ; नस्ोयबाभिन H; गसोर्यावाभिर ए. लङ्ग + |

Thus BH; vatae JF; 7 corrupt. © + = |

= Thus 8; खाशोपदय० HF; qintacee J; खाशिषेदयण T ( Gran

; tha! ); खा ण्ोपेदयर्वा also Hir. Vil. 17, comp. Garbe in his ed. of

Apast., Vol. II, p. 311. ee चनि ym « 24

acd बौधायनखौतदखवम्‌ | [ ६। २५ |

इविर्धानस्योत्तरतो मेयो निदन्ययेना स्पन्द्यया सूपनिवद्धा- सु पनिवश्रादयेतेनेव मन्तेएा याध्वयैदंचिणस्य, हविर्धानस्य चुबु- कात्राञ्चमरलिं Wear लोकेः न्यस्य aq खानयत्यय चिण- qian बाह मोतला लोके we गतै खानयति ' तावुभावुत्तरेणान्यं गते खानयत्येवेव प्रतिप्रस्थातोत्तरत- स्तग्गर्ताग्वानयत्येवमपरतस्तषु प्राचौनकर्णा qu उच्छ्रयन्ति ' ताख्ूदञ्चौ वभौ परोदन्यध्यस्यन्ति पुरस्ताद्र राटी विष्णो ररा- टमसौति ' विष्णोः yeaatfa मध्यमं इदिरधिनिदधाति ' विष्णो aaa? | इति ये श्रभितो भवतो ` दचिणतथोन्तर- तश्च परिश्रयन्ति प्राचीं matey} द्वारौ कुर्वन्धय efat दार्बादौ कुशदस्तमुपनिग्द्य दर्भणं प्रवयति दर्भे wat विष्णोः wali! विष्णोप्रैवमसति यन्धि करोति" ` तं तदानोमेव विखस्याहाकुरवन्तो यन्धौन्दस्तको गरलेनिं सिष्ठतेत्येव- मेवोत्तरं दार्वाहमेवमपरे* eats निल्तिष्ठत्ययेनदभिग्दश्रतिः

वैष्णवमसि विष्णवे Saad: प्रददिणमादरत्य प्रत्यज्ञादुत्य ९५.

अध्वर्युर्‌ om. JHF. 2 Thus all.

Thus BHF, Kes. ( pr. m. ); अप्र T; = ; the

visarga of विष्णोः is omitted by all the MSS. exc. H. प्रथोकरोति B. प्रे BTHJP - परो 7. Thus ( ewe or esa ) all, except 8, which has निचि

(comp. Keé.: great) waaze HE; खअयेनम° BTJP ` ( Bh., 9६. :

खयेतड विर्धानमभिद्ध शति ) |

[ ।२५, ९६ ] गौधायगश्रौतद्धचम्‌ | १९८७

शालामुखोयाच्छडोर नुस्पन्दय; षट्‌ प्राचः प्रक्रमान्मक्रामति

efaw सप्तमं तदभि निदधाति! श्रौदनब्यै are! sigma कालादभिमादत्ते २५

देवस्य त्वा सवितुः प्रसवे ऽध्िनोर्वाडभ्यां पूष्णो दस्ताभ्या-

मादद दत्यादायाभिमन्यते ऽभिरसि नारिरसोति ' तयौ-

gaat waz’ परिलिखति परिणिखित रचः परिलिखिता

श्ररातय TARY रचसो गोवा श्रपिष्टन्तामि यो sarefs

यंच वथं few cae far श्रपिशन्तामौत्य॑योद्रातारमा-

हो द्वातरेहौ ममौदुम्बयां श्रवर॑ः खन प्राक्‌ पुरौषमुदपतादिति '

te ay खनति वा खानयति वा ' सो ऽत एव सदो विभिमौते '

यथा चौणि कटौशषि fads प्रको ` यथा चोणि कदी ९-

गयन्वच्येवसुदकुश्नो ' ऽपि वा यथा दौ भागावुदक्‌ GNA स्याता-

मेको चिएत इति ' तस्य चिभ्रेणिगर्तान्वानयतिर | सो ऽत एव

me द्रुत्वा" दकिणस्य हविर्धानस्य पुरो ऽचमुपरवान्विभिमोते

५५ प्रादेशसुखाभ्रादे श्ान्तस्पादानयोन्नेतार माोन्नेतरे रौ मानुपरवा -

Thns only B; all the other MSS., here and infra, 1. 9, धो दुग्नर्यावडं, the second time also the Mantramala.

Comp. note ९.

¦ Uncertain reading. जित्रेणौ° B; नोच्चशि° H; जोणोत्रेणि० 1; Tee

; faafae P; comp. Padarthanirv. p. 310 (No. 174. ). Kegava- ९४101 glosses : AQ] Yew: गतं पङोशिखः खानयति | Read: जोष्डेणि° ?

BH ins. ष्वयर; Keé. has not read the word, as he glosses: घौ SWE सदसः THAT otc.

१८८ नौधायनश्रौतदधचम्‌ | | ६.1 २९६, २७। |

न्नं प्रादि शसुखाग्प्रादे शान्तस्पादाम्बाहमाच्ानवाचो ऽसंभिन्दननु-

परिष्टादधस्तास्ंटसानिति ' तान्स खनति वा खानयति saat पुरषं ददिणस्य हविधनस्याये्ो पस्तम्भनं निपति ` तं aq TH खर करोत्ययेन सिकताभिराभागिनं करोत्छयोपर वाणां

कालादभिमादन्ते देवस्य ला सवितुः प्रसवे ऽध्िनोर्वाह्कभ्यां .

पूष्णो हस्ताभ्यामादद दत्यादायाभिमन्त्रयते ऽभिरसि नारि- रसति! तया यूपावटं परिलिखति यथान्तकेयधे खाद्हि-

dae परिलिखितः ca: परिलिखिता श्ररातय इदमः रसो मोवा श्रपिङृन्तामि यो saree यं वयं दविक इदमस्य योवा श्रपिहन्तामोत्य॑याग्नोभरमाहागनोदे होमं grad खनोपर- संमितं A पुरौषमुददपतातुर ङकलेनो परमतिखनतादिति ay a खनति वा खानयति वा ' .यावदेवाचाध्व्ेष्ठति तावदेष प्रतिप्रातौदुम्बरौ स्युणां यजमानेन संमायाधसतात्यरिगास- त्यच्छिनो रायः सुवौर read: प्रद्‌ चिणमाटत्य मत्यङ्ा-

द्रुत्य याचति यवमतौः प्रोचणोबहिंदेस्तमाच्यस्थालो स्वां

मैचावरुणद डः दिरणष्यमुद पा चमित्येतत्छ मादायारैडि यज-

मानेत्यौ दुम्बयेषा Ba. प्रचालिता प्रपन्ना प्रागवशादुपशरेते at,

परस्तादर्वाचोँ, प्रोचति २६

fea. बान्तरि चायः. त्रा: yaa ` लेत्यवटे .ऽप्रो. ऽवनयति बएन्धतां लोकः पिदषरन इति यवाग््रखन्दयतिः aat ste WUNGEN -यव्यारातौरिति seed व्तिषनज्यावस्तणति ,

Thus only Kes तामपरस्तादु (Grantha!),; -the;-other: MSS

JURE |

१५

| २७ | , बोधायनश्रौतद्धवम्‌ | १८९

ad

t

x

Fe

=

faaury मदनमसोत्यचैनद्धिर मन्तर्धाय, खवा त्या भिजुहोति पिटभ्यः खा हन्य येनामुच्छरयत्युदिवः स्तभानान्तरिचं एण fay द्‌४डत्ययेनां प्राचौनकर्णा मिनोति gare मारुतो भिनोतु faaraquatyay धमरत्ययेना प्रदचिणं पुरोषेण पञहति रहमवनिं ला, चचव निः सुप्रजावनिः रायस्पोषवनिं पञुदा- alfa मेचावरूणदण्डन सश्दन्ति ब्रह्म दृद चच दूइ प्रजां दृद रायस्पोष द्‌ःइत्यनयूनमनतिरिक्त परिन्यस्योद पाच- मुषनिनो यथास्यै विशाखे दहिरण्ठं निधाय सुवात्याभि- जोति एतेन द्यावाष्टयिवौ आएएेथा खा हेत्यान्तमन्ववखाव- यत्यान्तमेव यजमानं तेजसानक्तौति तब्राह्मणएमयेनामुद्भादभ्यः Medel तचेषटन्ति यत्ते विदुरेतस्या उच्छरयएमनु wala कर्णा wat उच्छरयन्ति ' ता्रौचो वराग दन्तवध्यस्यन्ति मध्यमं कदिरिद्रसख act ऽसोति' विश्वजनस्य कायेति ये श्रभितो भवतो ' नवच्छदि तेजस्कामसख मिनुयादिति' चौरितरोण्येव सर्वाणि भवन्ति ' दकिणन्य॒त्तराणि करोति | a efaurfa® दचिणन्येवोत्तराणि करोत्धन्तव॑र्ताभ्करोति arm ' दरति! सन्धिषु euiatamefa’’ ते ऽन्तरव्ता ' श्रयेनत्परिश्रयन्ति परि त्वा faut गिर car भवन्तु विश्वतो

थेन्‌ ° all, also Kes, except B, which has wae, but comp. page 170,11. |

Thus BT ; करोति the other MSS. also P. ‘Thus BHJP; efeut TF Le

euaaia_ or equia BJTH ; aulanta FP. `

१९ बोघायनश्रौतद्चम्‌ | [ २७५ |

agiqua ठद्धयो ser भवन्त sea दति ' चिएतञ्ोत्तर- aq परिश्रयन्ति' प्राचो प्रतो दारौ gaa दचचिणे दार्बादौ कुशदस्तमुपनिग्ट्य दर्भेण प्रवयति दर्भे wa fax BCA TE yaaalfa यन्धि करोति तं

तदामौमेव विखस्या हाकुवंन्तो ग्न्धौन्दस्तको ्लेनिंलिष्ठतेत्येव- `

मेवोत्तरं॑दार्बाहमेवमपरेः दार्वाह्न निल्िष्टत्ययेनदभिग्धश- GRAN वेत्यथ महावेद्या उत्तरादभ्सोयाच्छदोर्देयन्ते- agian wate: प्रक्रमाग्क्रामति' तदाप्नोप्रागार विमि- Ma यथान्तरवियध६ः स्याददिर्वंय्धंमयेनत्समु चित्य परि- श्रयन्ति' aa दविणां दारं कु्वन्धायनोध्रागारस्य पाश्वमानौ पञ्चारन्निरंतेन मार्जालोयो व्याख्यातस्तस्योदौं दारं कुर्वन्ति २७ सत्तमः

श्रयातैव तिष्ठन्याचत्यभि यवमतौः प्रोचणो बे्दिंदस्तमाच्य- स्थालोः सखवामधिषवणं चमा धिषवणे फलके षट्‌ कङ्न्यरावाण दिर मुद पाचमित्यतत्छमारायाहेडि यजमानेति waar द्वारा हविर्धानं प्रपाद्य चिणश्य हविर्धानस्य नोड एतचर्मोत्घादयति पुरो ऽचमितराणि ससादयन्यथोपरवार्ण्णः कालादभिमाद्ते देवस्य ला सवितुः प्रसवे ऽध्विनोबाड्भ्यां wut हस्ताभ्यामादद्‌ दरत्यादायाभिमन््यते ऽभिरसि नारिरसौति ' तयोपरवान्परि- लिखति yaatefuuaag परिलिखित र्चः परिलिखिता

<

अपरौ again (as p. 186) F only ; the other MSS., also P, अपरे।

पसाद यत्य BTIP ; °दयत्य° the other MSS.

[ ६।२८। ] बौधायन श्नौतद्ध्रम्‌ | १९१

श्ररातय TaN रक्सो मौवा श्रपिहृन्तामि यो sarety यं वयं fay ददमस्य da श्रपिहृन्तामौति खवनिवानु- पूर्वै ' खनति रच्ोहणो वलगहनो वेष्णवान्डनाम्गेति सर्वा- नेवानुपूवमयेभ्यः पारनुद्रपतौद महं तं वलगमुद्रपामि यं नः समानो यमसमानो निचखानेदमेनमधर करोमि at नः समानो यो ऽसमानो ऽरातौयति गायत्रेण कन्दसेत्यवबाढो वलग दूति यजमानस्याधस्यदं पाखनुदपति पूवयो दंचिणत्ते - gaa न्दसेत्यपर योद चिएाच्ा गतेन न्द सेत्यपरयो रुत्तरा- raga न्द सेति पूरवयोरत्तरादबैतान्पद पा सूनसञ्चरे परा-

~ ९० वपत्र यं यजमानो दष्ट तं मनसा ध्यायत्यथाप उपर्यश्छा-

4

यैनानवग्शतो sway यजमानश्च पूवयो दे किणएजेवाध्वयैरव- IQA यजमानो ` ऽय यजमानः एच्छत्य्वयो किमेति | भद्रमिति ' तन्नौ सहेत्यथाष्वयुः एच्छति यजमान किमचेति ' भद्रमिति ' तन्नौ सहेति ' यमेवाध्वचुः प्रजहाति तं यजमानो 4वद्धशति ' द्विएयोरपरमेवाध्वयुरवम्टश्रति पूर्वै यजमानो ' © 1 iS SAUTA TRI यजमानो ऽपरयोर्त्तर मेवाध्वयर वन्टशरति afad यजमानो ' यजमानो ऽच एच्छत्ययाध्वरत्तरयोः gi मेवाष्वथैरवग्टशत्यपर यजमानो ` ऽष्वयुर एच्छत्ध्य यजमानो | 1 EN यजमानः प्रथमः प्रच्छति यजमान उत्तमो ऽयेनानमिग्टग्रति

९० विराडसि auaer aarefa भाद्व्यहा खराडस्यभिमातिदा

Here and infra efwawfa instead of waz |

ER वौधायनश्रोवद्धचम्‌ | | | २८, २९. |

विश्वाराडसि fagrat army eta सर्वानेवानुपूवमयेना- afe: ग्रोचति . रचो दएो ` वलगहनः प्रो चामि ` वेच्णवानिति सर्वानेवानुपूवं मयेव्वपो ऽवनयति चोदहणो वलगहनो, ऽवनयामि परेष्णवानिति ` सर्वेषवेवानुप्रवं मयेषु, यवाग््रखन्दयति यवो ऽसि यवयास्द्रषो . यवयारातौरिति, सर्वेष्वेवानुपूव॑मयेनान्व दिषाव- स्तणाति ` रचो दणो.. वलगदनो ऽवस्त्णामि वेष्एवानिति सर्वा- नेवानुपूव मैना न्दिर्यमन्तर्धाय सुवाङल्या भिजहोति ` रचोदणो वल्लगहनो ऽभिजदोमि वेष्णवाम्खाहेति सर्वानेवानुपूरवंमथाद्यैते फलके दीर्घसोमे संदे भवतो ऽसंदे एकाहे ` ते ayes" उपदधाति रचोंहणौ वलगदनावुपदधामि वैष्णवो रत्थ॑येने ९० शरङ्भिः परिणिदन्ति erat पुरस्ताद्राभ्वां पश्ाद्राभ्यामभितो ऽनवमपेणायाचेने प्रदचिणं ` पुरषेण , प्यति रचो हणौ वलगहनौ पर्ुहामि वैष्णवो इत्यने afeer परिसतणाति रचो णौ वलगहनौ, परिस्तणामि sang} cqua अ्रभिग्टररति रचो हण वलगहनौ वष्णवौ दत्ययेतचचमे फलकयोः प्राचौन- oe योवसुत्तरलोमो प्र्तणातिः यज्ञ प्रतितिषटेतिर वा ष्णौ वा ' तिर ्चमेभ्फलके यारणो दादयति र्टः

weafa रृदद्रावा, रहतोमिद्धाथच वाचं वदेति -नौड

९, =

, १4 + Vm = oe cus - 7 > 3 ee P »* = ®

१९ रुष्टे BIF Kes, Madb. Vol. 1, 7. 459; ` सष्टखषटे HJ; Bhay. seems to have read Gaz » Thus PHJF, Kes., Madh.; खास्तणाति B; खवस्त° T

Thus HTF, Bh., Kes. ; sfagfa BJP. 5 001 +! tol!

1111474.

The quotations.

r e 1 9 8 |

®.

not always.

BY सव

° afex qe प्रच प्रदक्षिणं वषरकछत चतु ह° START तस्योदोचीं TS, 11 r. दिजुहोति SUFT°

1 8.0.

[६।२९ |] बोधायनश्रौतद्ध्म्‌ | १९३

ad

एतचर्मेत्घाद यति ' यावसु गावाणमण्यजेत्यय दचिणस्य विर्धान- स्यायेणो प्तम्भनं afeefeguaayifa स्तोञभ्यो ' ऽय याचति स्प्यसुद पा चातवालात्पुरौष सिकता द्येत्छमाद्ाया हे GTA RAT स्प्येनोड्त्यावोच्छ॒ चात्वालात्पुरोषर शकता दति निवपति fafa प्रवादो रीट्रेणानौकेन atfe ara fasfe ar ar मा द्दि््सौरिति' तं परिमण्डलं धिष्णियं करो ययेन भिकताभिराभागशरिनं करोत्छयान्तः- सदसं धिष्णियान्निवपति होतुः प्रथमं वद्छिरसि व्यवादन दूति arat ऽसि प्रचेता दति द्विषतो भमेचावरूणस्य aut ऽसि विश्ववेदा इत्यत्तरतो ब्राह्मण च्छः<सिन ` उग्िगसि कवि- रित्युत्तरतः पोतुरह्भारिरभि बम्भारिरि्युत्तरलो नेषठुरवस्टुरमि दुवखानित्यत्तरतो ऽच्छावाकस्याय द्‌ चिणे वेद्यन्ते मार्जार धिष्णियं निवपति शन््यूरसि मार्जालोय दति सर्वेष्वेव रौद्रमदुवतेयत्याप्मौपरे saat निवपत्युदक्वटस्याताया दत्यष्टौ न्यवाप्तौदित्ययाष्टावनुदिशति ' सघासि छशानुरित्यादवनो य- मुपतिष्ठते' परिषद्य . ऽसि पवमान carer’ प्रतक्रामि नभगसानिति चालालमसंगटष्टो ऽसि शव्यसूद इति wows सदमो दारि तिन्नौदुम्नरौमुपतिष्टत waurarfa सुवच्छीति-

Instead of fufeafy ( thus PBT Kes.) HF have ey, J विष्ण

Wt; the word fyfayg is found here and infra often written

fwaqy | om. HJE.

ww 35

१९४ नौ धायनख्ौतद्धवम्‌ | [ २९, Re ]

रिति ब्रह्मज्योतिरसि सुवर्धामेति ब्रह्मसदनम॑याङ्ैव तिष्ठ ग्गार्ईपत्यमुपति्ठते ऽजो ऽखेकपादित्य॑ददिरसि qfya दति यं ्रहास्यन्तो भवन्ति ` Ee

aura तिषटन्सप्रषमाह wala afe: प्र ad यच्छतं ममपित्रतान्हयध्वमा स्तां TAY Tala सदोहविर्धाने awe qed aaaieat qaaafa sina ग्रापविते समवधाय पनोगशाले सरसादयाग्रोदाज्यमधिश्रय म्रतिप्र्ातः सुचः सष्ठड्याज्येनोदेहि एषदाज्याय दध्याहरेति ! यथासत्रेषं ते ुवेन्यय दवे वेदयन्ते afeyfey स्तणाति taafequlag- सं ला quia amy देवेभ्य दति ' तां awet पुरस्ता- mag’ स्तरन्तो यन्यथान्तः शालं एषदाज्यवन्याज्यानि Ze परिकर्मिभ्य उत्मदाय ब्रह्मे राजानमुत्रयच्छति ' तं ब्रह्मादा- योत्तरतःल्लिष्टयुत्तरतस्तष्ठन्नभ्निमचानयत्युदग्ेर तिष्ठान मासु- देहि faacaafaa: संविदानः। सवर्श लोके as मानः fe धेहि are’ हास्या asa यामुपेम दत्यया- भ्याद्घातौश्र, प्रणयनौ यमुपोपयमनौः कम्पयन्ति चालांला-

Yeo

९४.

1 ~ fi ° ~ 7 त्वमन्वारसेव्व पित्रतेषु सप्रच्छन्नेषु Wey राज्यं विलि णोत्यूय

१९ Thus TH; sara: PIF; प्रत्यच‰/ B.

तिषठव्यृ्तरतस्‌ om. TJF; according to the Prayoga and the Viva- |

rana it is to be read.

°न्वानयत Seo PH; the Re seems not to be found in any known

"Samhita. Corrected, मास्यदास्या MSS. Thus TP; quraure F; खम्यादधार the other MSS.

[ ई।९० ।] बौधायनश्रोतद्तरम्‌ | १९५

Lo

सचि wqu@d eter शालामुखोये वैमजंनानिष्जहोति ay सोम तनृरुद्यो दइ षोभ्यो ऽन्यकृतेभ्य उरु यन्तासि वषय खाहेति ' खेणाु प्रखन्दयति जुषाणो श्रषुराज्यस्य वेतु ase चतुर्ग दोतं ग्होतवा स्त्रषमाहाग्नौषोमाभ्यां प्रणय AAPA TRE fe ' faantagquem’! said यनछ्य वे भवति प्राञ्चमभिं secemalamaaaaatyfa प्रवतेय- न्तोतिर' यदस्या we भवति oa तेनाभ्रिमन्ववस्यन्य॑याद्चि- प्रयमाः प्रतिपद्यन्ते saat चाजच्चेश्चानग्यादणो* वायव्यानि! yaar द्वारो पनिच्रामन्त्ययं नो श्र्िवंरिवः कृणोलयं wy: पुर एतु प्रभिन्दन्‌ श्रयं NMA जदंषाणो ऽयं वाजं जयत्‌ वाजखातावित्युत्तरेए सरः परौत्यान्नौप्रागारे ऽप्धिं निधाय

away जहोत्यग्रे नय सुपथा रायै श्रसमाचिश्वानि

देव वयुनानि विद्वान्‌ | युयोध्यसमज्छङराएमेनो ब्छेयिष्ठां ते नमडक्तिं विधेम खादेत्यवेतरेतद्वाओोवायव्यः५ समुपसाद्यो पाति-

९४ यन्ति राज्ञा wage स्वातिं setae विष्णो

गसन BT; but comp. TS. VI. 3. 2. नुक्ञायासु" BF.

इति om BTJ; °प्रवतेयन्त्यय यदस्या° T.

Thus F; the other MSS. grat

Thus BJHP; ग्रावोवायययुतयृ oT; grammar F; प्रावोवाययानि Ke.

The remarkable ब्रवोवायव्यस्‌ occurs several times in the Karmanta

60४४. The Pronoun एतत्‌ seems also to point toa neuter; but comp

Bh. and Keé: रतदिति दोणकदशोपष्प्डाथम्‌,

१९६ नोधायनश्नौतद्धनम्‌ | Ce 1a, eri |

विक्रमस्वोरु aura नः afa छतं eaata पिब ax चन्नपतिं fat खाडेति ' ३०

श्रय प्रोचणभिरुपोत्तिष्ठतौ भोति ' वेदिं भोति ' बर्हिः प्रोचति ' बर्दिरासन्नं प्रोच्छोपनिनौोय पुरस्तादाश्ववालं प्रस्तर गाति ' पञ्चविधं बरं स्तीर्त्वा प्रस्तरपाणिः mefirea काभ्रेयंमयान्यरिधौ न्परिदधात्य्व समिधावादधाल्ये चवौ favat facay सादयति विषट्योराश्चवालं wet! प्रस्तरे ae! वदिपौोतरा ' एता श्रसदन्निति समभिन्टश्यायाप soa ब्रह्मणो राजानमादाय Vaart दारा दविर्धानं प्रपादयति सोमो जिगाति गाठुविदेवानाभेति frase यो निमासदमित्यय दचिएस् हविर्धानस्य NS ष्णाजिनमास्तत्य दित्याः सदो ऽसौत्य'- दित्याः सद श्रासौदेति कृष्णाजिने राजानमयेनं देवताभ्यः संप्रयच्छत्येष वो देव सवितः सोमसत Teed मा वो दभदिति' संप्रदायोपतिष्टत रत्व सोम देवो टेवानुपागा tay मनुब्यो मनुव्यान्छद प्रजया सह रायस्योषेणोति ' नमो देवेभ्य दृति प्राञ्चमन्नलिं करोति eeu पिदभ्य इति faut न्यचत्य यो पनिक्रामतोदमदं faders पाशादित्ययाहवनौ- यमुपतिष्ठते सुवरि भिविस्येषं वैश्वानरं ॒च्योतिरित्यय यजमा- नमवान्तरदौ्ां विखजेयत्यद्रे व्रतपते वं व्रतानां त्रत पतिरसि

+<

या मम तनृस्य्यग्डदियः सा मयि या त्र तनूमेय्यश्वरेषा ९८

+ ~ (५ ! a लयि यथायथं नौ ब्रतपते ब्रतिनोत्रैतानौत्यथेनः षशासि

Thus BJ, Bh.; दक्तिणान्यच्ययोप- H; दल्तिणन्यंचोन्याथोप” 7; afee-

जान्ब"चत्ययोप T; दशिणान्ययमयोपं> P.

[ ६२ |] बौधायनग्रौतद्धज्रम्‌ | १९७

aata मेखलां प्र मुष्टौ मारय मेच्ावर्णाय दण्डं प्रयच्छ

यजमान दति त्वाचच्तां नामग्राहं ते पिभिः पितामहैः

प्रपितामहैः ga: Wa: ange: सुब्रह्म्यामाङयलिति' a

एवमेवेतत्छवै करोत्यय य॒पाड्ति त्वा यूपं यजुषा करोति .

«auras यजुषा करोति ' तदेतयूपावटान्तम्‌ '॥ MSA

श्रय यपस्याटता यपमुच्छ्रयति खवन्त यपमुत्सज्याग्रौषो-

ala पश्मुपाकरोति aa प्रसिद्धं वपया चरिला aq

पण्णे अनुप्र इत्य समुत्क्रम्य चात्वाले aaa ऽय यो aifea:

ead धाचति ' तमादायान्तरेण चात्वालो AUAS EI aR

५. यजापस्तद्यन्ति, ' नान्तमा वदन्तौरत्येति ' Baral wera

any तिष्टन्ति कायायै चातपतख संधो श्हाति

हविश्रतोरिमा श्रापो इविभश्रान्देवो श्रष्वरो दविश्ना श्राविवा-

सति efawy we ख्यं इत्ययेना Mer प्रदचिणमादत्य

सव्ये ऽसे निधायैतेनेव ययेतमेत्योत्तरेणाम्नौ परोयं Watt

१५ सदः परत्य yaar दारा ग्रालां प्रपाद्य जघनेन गादंपत्य-

| मोपसदायां वेद्या मारस्य्टाः९ VITA; ऽपन्नग्दख्य

| सदसि सादयामि gama सुन्निनः ga मा धन्तेत्यय पशट-

| पुरोडाशं निर्वपतौडान्तः पश्रपुरोडाश्रः संतिष्ठते ' पन्लौसंया- | जानन्तः UREA TAR ' ३२ नवमः

१९ लटेति only T and Madh.; aafa the other MSS. also P and Keg.. (

Some of the MSS. have here and elsewhere gy इषाः |

res वौ धायनश्वौतद्धतम्‌ | [€। ६९, ६४ |

श्रय वसतोवरौः परिहरिव्यन्नाह व्यपक्रामत मा at ऽभिपरिहारिषमिति' यजमानायतने यजमान ` उपविश्रति। जघनेन wei wear श्रादाय efawar दारोपनिद्ैत्य aq ऽ६से निधाय दलिणेन सदः परोत्य efaua मार्जालोयं धिष्णियं पात्य दकिणएतो eta सररस्यष्ठाः सादयतोन्रा- चियोर्भागधेयो स्येत्ययेना श्रादयोदङ्कादृत्य दके wz निधायैतेनैव ययेतमेत्य जघनेन गादेपत्यमौ पसदायां बेदार SLUT: सादयति भिचावरणयोर्भागघेयो स्ेत्ययेना आद्‌।य पूर्वया safe दिए एवा से निधायोन्तरेण षदः परोत्योत्तरेणाभ्नोप्रोयं धिष्णियं पर्यादत्योत्तरतो यूपेन evga: सादयति विशचेषां देवानां भागधेयो Gate दाय uzfauaragy wa ऽसे निधायेतेनेव यथेतमेत्य जघनेनाग्नोप्रोयं fafway eves सादयति यन्न जागतेति ` ३३

श्रथ uayfa famfe या wareug तस्ये दधिघर्माय दधि कुरत या यजमानस्य तस्या श्रामिच्ाये या पत्ये तथ्या श्रगिरे पयश्च WAXY कुरत प्ठतातङ्मा दित्ययदहाय दधि कुरत पुरोडाशौयानि पिष्टानि कुरुत धाना हारियोजनोः कुत चतुरो “णस्त्ोनुद्‌ चनानयुजः९ एकधनासत्यवमाने-

Most of the MSS. read e@faq |

१०

Thus PHBJ, Bh., Mantramala, Kes. ; छद्‌ चनान्‌ 7, Prayoga 1.0.

Padarthaniry ; yeqra T.

[१।३४। | नौ धायनश्रौतद्धचम्‌ | १९९

RITA AAS रशनाञ्चतस्तो वपात्रपष्णोदयमिश्राबडि'- रौ दुम्बरा्मद्ापरिधौन्कुरुत BRU: सुब्रहमष्टामाङयलिति ' यथासंप्रैषं ते कुवेन्ययेतानम्भुणानायात यत्युत्तरस्यः हविर्धानस्य He श्राधवनोयं waa gawd तयोः समान yews.

+ श्राप्नौप्र एक सोदचनं' मार्जालोय way सोद चनमान्नौभर एता रात्रिं यजमानः संविश्रति ' इविधनि राजानं गोपा- यन्ति ` ३४ दशमः

इति षष्ठः प्रश्नः

रशने दे वपाञ्रपणो रकतयनिप्माबडिर्‌ Mantramila, Padirthan iv. Prayoga 1.0. x Thus PF only ; अयेनान० BHI.

Roe बो धायनश्रोतद्म्‌ [oir |

श्रयातो मद्ाराच एव बुध्यन्ते सबोधयन्धेतानृविजो ऽध्वयर Stat ब्रह्माणएसुद्भातार प्रतिप्रस्थातारं प्रस्तोतारं प्रशास्तारं ब्राह्मणाच्छ९८भिनमच्छावाक नेष्टारं पोतार सदस्यमुन्नेतार- aay यावस्तुत gage प्रतिहत ये चान्ये परिक्मिंणो भवन्तिः ते SANT यजमानसुपसंगर्छन्ते। | ऽथाध्वयैदरौ Gawd कर्भणे वां देवेभ्यः शकेयमित्ययातैव तिष्टन्सपेषमादोन्नेत््ान्णो वायव्यानि द्ौणएकलगे शापविचे समवधाय दचिएस्य हविधानस्य पुरो say ससादयाग्नौदाज्य- मधिख्रय प्रतिप्रख्ातः ae: संखटद्ुयाज्येनो देहि एषदाज्याय दध्याहरेति ward ते कुवैन््थाध्वरैराप्रेय्यचाग्नो भमभि- सशत्यदचिमूर्घा दिव इति" वैष्णव्या इविर्धानं विष्णो त्वं नो शन्तम TATA aut ऽयमभ्निः सहस्िण दति ' वायव्यया वायथानि वायो शत हरोणाभित्यैग्द्या मद्‌ इन्द्र विश्वा ्रवोटधन्नित्यय एषदाज्यवन्याज्यानि wzetar stan) भरुपो- न्तिष्ठतो.प्र परोचति ' वेदिं प्रोकति ' बिः प्रो्ति ' afeces प्रोच्छोपनिनौय पुरम्तात्मरस्तरं, ग्टात्येकविधं बरं सतौत meu fa: प्राङभिष््प्यौदुम्बरान्महापरिधौन्परिद्धाति नित्येन परिधानेनाचेनान्योगेन युनक्ति ` युनज्मि ते एयिवी ज्योतिषा सहेति मध्यमं ` युनञ्मि वायुमन्तरिचेए ते सहेति दिं ' युनञ्मि वाचः ay खर्यंए tetas Se: सन्ना ्रभि-

se

१४.

्टशति युनञ्मि तिखो विश्वः र्यस्य इत्यथाप उपस्यश्वारैदि

Behind year HJ ins. खाश्चवा लं |

[७।१,२ |] नोधायनश्रौवद्धत्रम्‌ | २०१

यजमानेति ' पूर्वया दारा हविर्धानं प्रपाद्यायैतचर्मः फल- कयोः प्राचौनग्रो वसु त्तरलोमो पस्तएति? यज्ञ प्रतितिष्ठेति वा ष्णं at तस्िन्संमुखाम्य्रावेणः छवा cfawe हविर्धान- MAUI राजानमुपावहरति इदे त्वा मनसे ar सोम

राजन्नेद्यवरोहेति दाग्यामयेनमुद्भाठभ्यः प्रास्तस्ि£स्तचष्टन्ति

यत्ते विदुरथाप उपस्ुश्याहेडि यजमानेत्याम्नौपरं zat खचि Wied what पञ्चहोतारं मनमानुद्रुत्याग्नौपरे जदोत्य- TI यजमाने ast चतुगहोतं weary एवा- wat जहोत्यासन्यान्मा मन्तात्पाहि कस्याञ्चिद्‌ भिशस्याः९

५० खाहेत्ययादवनोये wade शकलमभ्यादधाति द्वष्टो-

ay

मयात्रैव तिषटन्प्रषमाइ '

प्रातर्यावभ्यो देवेभ्यो होतरनुब्रडि ब्रह्मन्वाचं यच्छ Gay सुब्रह्म्यामाङ्याग्मोत्सवनौयाननिवेप प्रतिप्रस्थातः खरे पाचाणि ugifa aaa a . कुवन्ति प्रतिपद्यत शष. होता

| e प्रातरतुवाकं यच्छति ब्रह्मा वाचमाङृयति gage: gag.

तस्यामाहतायां ब्रह्मा वाचं . विष्जते . निर्वपत्येष त्रा्नौध्र

रेन्रानेकाद्कपालान्सवनोया£स्तषां नौ दिव्येव. इविष्वतसुदा-

~ | दयत्युपो्च्छन्ते यवानथ प्रतिप्रख्ाता खरे पाचाणि युनक्ति.

ee at NR ~~ A -- ---~--- ~~ RR A a ~~ ~ : नर्क = ;

Thus'( खयेतच० ) Kes. ; अयेन ° the MSS. `

> आस्तणाति 8. अभिशस्ता PBTJ, Mantramala; owea Prayoga 10, Padartha-

nirv.; owH] उ; we Fk

e

26

२०२्‌ बौ धायनश्रौवरूचम्‌ | | २, ai]

gaia खरस्य दकिणाशिरससुपाःःशएसवनं निदधाति द्किएत STATIN जन्तयांमपाचसुपसशषटे «ELSE श्रभिचरतः' पञ्चा द्िदे वत्यपाचाण्यन्वच्येन्रवायवपाचं मेचावरुण- पात्रमाञ्चिनपात्ं ' पञ्चाच्छुकरामन्धिनोः९ प्रवाह्कग्द् चिणः इएक्र- पाचमुन्तरं मन्धिपाचमयेण मन्थिपाचग्टतुपाते ' पश्चादाग्रयणए- स्थालीँ ` efauet खरश्रो छामा दित्यखालौ\ सोपग्यासुत्त- Tait खरओण्ासुक्थ्यस्थालोः सोपश्रयासुत्तरस efauta- खागरेणोपस्तम्भनमतुपोतते भरवसालौ मन्तरेण प्रूतश्टदाधवनौयौ चमसान्द चिएस्य हविर्धानस्य पञश्चादच्चं gene द्‌ श्रापवितरे दूति निदधात्ययैनान्यभिष्टशत्य्निदवता गायक ae satya: पाचमसोति दशभिदंशरायाध्वयैः रुं वा विशति कर्माणि वातुप्रचमाण रासते | ₹२॥

श्रय यच होतुरभिजानात्यश्दुषा रग्रत्पशराभिरधाय- faa: | श्रयोजि at cree रथो ` दसावमर्तयो माध्यौ मम aa दवभिति तत्मचर धा fy weld गटहोलादवनोये GaN यजमाने wueafy: समिधा दवं मे we- न्वापो विषणाश्च देवोः। श्टणोत aarat विदुषो जु यज्ञ ्रटणोतु देवः सविता दवं मे खादेत्यपरं waved welar बहिरादाय सप्रैषमादाप दव्य दोतर्मे्नावरुणस्य चमसाध्वर्थवा-

Le

द्रबेकधनिन एत नेष्टः पन्नोसुदानथामोद्धोदचमसेन मा ९०

बसतोवरोभिश्च waa मप्रत्यपलब्नस्धेति यथासंप्रैषं ते

RMSE ee ~ ~~ =-= RR SRR 2 eS -- ---स् --~ भ्न

Thus PTH Keé नौ BUF.

[ 9 इ, 8 | बौ धायनश्रौतदत्म्‌ | Reg

१०

छवैन्यानयति नेष्टा vat पान्नेजनं कलग्रमादाय प्रचुदे रौत्ये- तेन निगदेना्ेनां पूर्वया द्वारोपनिक्रमय्योत्तरेण सदः परौ- त्योत्तरेणाग्नौभौयं धिष्णियं पर्याणौयान्तरेण चालालोत्करा- बुदङ्पनिक्रम्य चज्ापस्तद्यनयया वरः प्रा्याभिजुहोति देवीरापो sat नपाद्य ऊर्भिंहंविष्य दद्दियावान्मदिन्तमस्तं देवेभ्यो देवा धत्त way Wade येषां भाग स्य area’ मे चावरुणचमसेनाड तिमपक्नावयति कार्षिरस्यपापां ग्टप्रमिति afem अन्तर्धायोन्नयति समुद्रस्य वो ऽचित्या उन्नय दत्य BRIA ETA वो Feueratfa वा ay ara पन्नेजनो शँह्ाति वसुभ्यो az श्रादित्येभ्यो विश्ेभ्यो देवेभ्यः

warts > a शेति } पन्नेजनोगज्ञामि यज्ञाय वः पन्नेजनौरुहामोति ताः पल्य

संप्रदायोदायन्त्य॑न्ारमे यजमान एतेनैव यथेतभेत्य wae

Saqad भेचावरुणचमसं way वसतो वरीर््यानयति |

पूरयति होट चमसमप मैचावरुणएचमसे प्रस्कन्दयत्यय हो टचमसं

१५ वंसतोवंरोमेचावरणचमसमिति चय संनिधाय प्रतिस्तोमं प्रचरण्या समनक्ति ज्योतिषा ज्योतिरङ्ा war: ब्रकरेण इविषा हविः सं यज्नपतिराशिषेत्ययेषा प्ये-

तेनेव यथेतमेत्य जघनेन गारंपत्यमोौ पसदायां वेद्या संस्यष्टा सादयति awit ३॥

अथाध्वरहातुरुत्का शेति ` रहोताध्व्यु श्च्छत्यध्यर्थो वरषा दत्य तेमनन्नसुरुतेमाः पण्ठेतीतरः wares यद्भि it जोति aad एतु मल्यमावो वाजेषु यं जनाः |

Rog नो धायनश्चौतद्चम्‌ | | 9 |

स॒ यन्ता wants: Be यदयुक्व्य एतेनैव ase मध्ये परिघौ निमाध्ेय यद्यतिरात्र एतदेव यजुवैदश््पद्ते ' यज्ञुक्रत्रनां wea इति न्राह्यणएमयेता दोटचमसोया दचचिएस्य दविर्धानस्यान्तरे रेषे उपातिदत्य नड उत्छाद्यत्यथो-

दुजगघवनोयः Wan wa मेचावरुणएचमसोयाः पर्यस्यति `

ama वखतौवरीणामवनयति ' ठतौयनेकधनानां ' पुरो sd वसतोवरौः ` सादयति ' पञ्चादचमेकधनानयान्तरेण हविर्धानि उपविश्यौदुम्बर wa चतःखक्ति याचति afarafeat चरन्तर्धाय प्राजापत्यं दधिग्रहं ग्णहात्युपयामग्टदहोतो ऽसि प्रजा- पतये ला ज्योतिश्रते ज्योतिश्रन्तं zerfa cara case रातं देवेभ्यो ऽभ्निजिङ्कभ्यस्वतांयुभ्य इन्दरज्येष्टेभ्यो वरुणराजभ्यो वातापिभ्यः पजेन्यात्मभ्य दर्यपोडत्य afea) श्रयैनमादायोपो- त्तिष्ठति fea लान्तरिलाय at एयिदयै लेति ' wer द्वारोप- निक्रामत्यपेन्ध दिषतो मनो ऽप जिज्यासतो जह्यपयो नो ऽरातौयति तं stare जुहोत्यन्वारस्रे यजमाने प्राणय लापानाय ला व्यानाय ला सते Alea वाद्भस्लौष- धोभ्यो fara wat यतः प्रजा श्रख्िद्रा\ अजायन्त

१०

१४.

Conjecturally. The best MSS. (BJ) and the Mantramala read खरिखद्रा which seems to mean: akhkhidra, thus P. By

adding a little stroke we get the reading I have put in the text,

on account of the usual form the verb feafa has in the Taittiriya

texts ( feaafa ). Comp. TS, IIT. 5, 8, C.

[७ | ४,५।| बौधायनश्नौतदचम्‌ | २०४

तस्मे त्वा प्रजापतये facia ज्यो तिम्रते ज्योतिग्मन्तं जदोमि खाहेत्यथास्य संक्तालनमन्तःपरिधि निनथति' नुवर वानडदरं वा दद्यादिति स्माह बौधायनो! दादश पष्टो हो रित्याज्ञौ गविकषभमिति कात्यो' मणिकरुण्डलमिति

रायौतरः 8 प्रथमः saat होटचमसोया दकिणष्य हविधनस्यान्तरेणेषे उपावद्त्य चर्मणि निदधाति तासु निग्राभ्यासु यजमानं वाचयति निग्राभ्या सख देवश्चत श्रायुभं तपेयतेति प्रतिपद्य गण मे मा विदषन्नित्यातस्ता यजमानाय संप्रदाया्ैतेषां ५० ्राठ्णां यः सुलन्तुरिव तमादत्ते देवस्य ar सवितुः प्रसवे ऽश्रिनोर्बाह्भ्यां gat हस्ताभ्यामादद इत्यादायाभिमन्त्यते TAS गम्भोरमिममध्वरं शृष्यत्तमेन पविनेन्द्राय सोमः: सुषुतं मधुमन्तं पयखन्तं टृष्टिवनिमित्ययेनं प्राञ्चं प्रभित्य विखस्य राजानं ग्रावाणसुपा्सवनमभि fara ५५ इन्द्राय ला टृचघ्न TRIG ला टचतुर इन्द्राय वाभिमातिन्न इन्द्राय लादित्यवत इन्द्राय at विश्वदेव्यावत इति' wget यजषा ' पञ्चरत्स्रष्णो ' शकलो भिमानो sere राज्ञो मिमौते' ऽचातिगिष्ट राजानसुष्णौषेण विश्य zhane इविर्धानस्यान्तरेरेषे उपातिइत्य Ase उत्छादयत्यय मित a राजान दोटचमसोयाभिरूपष्जति war टचतुरो

—— =

धेनू" H, but comp. [V. 11 (page 127, 14). Thus BITE; उपावृत्य H.

२०९ बौ धायनश्रौतद्धचम्‌ | | ५।|

राधोगूर्ला श्रत पनोस्ता देवोर्देवनेमं यज्ञं धन्तोपह्ताः सोमस्य पिबतो पहतो satay सोमः पिबलिव्यधेन £ संप्रयौति यत्ते सोम दिवि ज्योतिचैत्यथिव्यां यदुरावन्तरित्ते तेना यजमानाय राया कध्यधि ea वोच इति' तिरशर्मस्फलके afwanfa धिषणे ate सतौ वौडयेधामूजं दधाथामूज मे धत्तं मा वा fevfad मा मा दिशसिष्टमित्यय टङ्खीर्वाच- gga at मनसा सुजाता खतप्रजाता भग ददः श्याम इन्रेण -देकीर्गोरुधः संविदाना श्रतु मन्यन्ता सवनाय सोम- भिति ' dene राज्ञः प्रतिप्रश्याता ea पाणौ षंडःश॒न्सचति | sitar पाणिनो पा८एपाचमादत्ते' satawey राजानमंषटौ wat ऽये ऽभिषुणेति ` सो ऽश खने वाचयत्या माखा- नसह प्रजया खड रायस्पोषेणदधियं मे aa मा ahr त्ययाञ्जलिनोपरन्ति, दष्णीमन्तदं धाति प्रतिप्रखाता ' war भ्यामरप्रभ्यामानयत्यध्वयर्वाचस्पतथे we वा जिन्निति' सचत एताव्‌ ' adtvesy राजानमेकाद शकलो दितोयमभिषु- एोति' नाचाशर्णौ स्कन्ने वाचयति ' तथाञ्लिनोपदन्ति दरष्लौमेवान्तदंधाति प्रतिप्रखाता ` मध्यमाभ्यामः भ्या मानय- त्यध्वयैटैषा get अश्वां wafaga दति ` सचत एता- वरस्‌ ' तथैवोप्ष्ट राजानं द्रादशज्णवस्ततौयमभिषुणो fa Haran wa वाचयति ` तचेवाञ्ञलिनोपहन्ति द्वब्ली- मेवान्तदंधाति प्रतिप्रखातो त्तमाभ्यामरग्टभ्वामानयत्यध्वयैदो

About the interpunction of this passage I am not sure,

१४

9

[oiu,¢i] बौधायनश्रौत ङ्च्म्‌ | २०७

=

९०

१४.

देवानां पविच्रमसि येषां भागो ऽभि तेभ्यस्ेति' सचत एताव ` श्रयैनमुपा‰ सवनं, द्‌ शापविवेण परिग्टज्य पूर्वां खरस्य दक्षिणाशिरसं निदधात्यथ प्रतिप्रस्ातुर्हमादत् खांरतो ऽसौति यहमपयच्छत्ययेनमवेचतेः मधुमतोनं दषछ्धोत्ययेनमष्वसुन्मा टं faa द्वियेभ्यो दियेभ्यः पार्थि- वेभ्य दत्यधेनमाद्‌ायोपोत्तिष्ठति मनस्ादिवयेतयवेन्तरिचमन्वि- ₹होत्येत्यादवनोये yaaa यजमाने खाहा at सुभवः quia खाहेति लालुप्राणिति' वाचयति श्रसि Set TAT प्राएपाः प्राणं मे पारीत्ययेनमवाचौनमव्टज्य प्रतौचा नौचा पाणिना मध्यमे परिधौ fans देवेभ्यस्वा adfe- he tay प्रदकिणमादत्याययणएस्वाां यदस्य सखावमव- नयत्येष ते योनिरित्ययेतस्मिननुपाएपात्रे wea दविएत somata खर्ट सादयति प्राणाय लेति ! व्यानाय लेत्युपादएसवनं vats '.॥ यावदेवाचाध्वयुशचेष्टति तावदेष प्रतिप्रश्याता राजन्येवा€- शूनां दौद्वावपिष्टजति यत्ते सोमादाभ्यं नाम जाग्टवि ae ते सोम सोमाय खाहेति यत्ते ata यत्ते सोमेत्ययाभिषो- यन्तः सवेश एव राजानं पयुपविग्न्ति पञ्चाम्ाञ्नुखो sey रुपविश्रति' ae zfad बाडमतु यजमानो ' चिणतः

Thus ( खयेनसु° ) all MSS.

ग्रदमपयच्छत्य° TH; the other MSS. म्रदसमुपञ। Thus TF Kes. ; wuaz ए; अयेनद्‌ PH.

२०८ बौधायनश्नौतद्धचम्‌ | | | |

प्रतिप्रस्ातीत्तरत wast) satu प्रतिप्रखातारं ay ayaa ऽभिषुणणेत्ययोन्नेतारमादादरो प्तय पजल्युने ताधवनो याद्‌द चनेनापयेधं दोदढचमसे ऽधशन्परि्षावयन्ति प्रागपागद गधराक्तास्ा दि श्र ्राधावन्तवम्ब निष्वरेत्येष faa’ श्राप्याययन्ति site ' ऽभिषुणठेन्ति ' निाभमु पयनयाप्या- ययन्ति ' व्यपो दन्ते | ऽभिषुणन्ति ^ नियाभसुपयनयप्याययन्ति' व्यपोदन्ते' ऽभिषुणवन्ति,' चतुर्थं नियाभमुपयनव येन सुसंश्त‰ dey संखत्यो नेच उत््रयच्छति ' तमु्नेताधवनोये ऽवनयत्येवमेव fata: पर्यायः संतिष्ठत ' एवं दतीय जोषमन्ततो दशापवित्रेण परिवेश्योन्नेच उत्रयच्छति तदुन्नेताधवनोयेः विचचाचख wate efaue हविर्धानखयान्तरे- रेषे उपावदत्यर चर्मणि निदधाति ' तस्िन्संसुखान्याग्णः छवा चतरधतदृजोषं गावमुखेभ्यो व्यपो हत्ययोद्गाता वा प्रस्तोता वा दच्चिएस्य हविर्धानस्य पश्चाद चसुपद्ष्य प्राञ्चं ग्रावसु zie कलग्रमध्यहति' तस्मलुदौचौ नदशं दशापविच वितन्वन्ति ' तेन तथा छकतेनादित्यस्योदयमाकाङ्गन्त . उदित. श्रादित्ये ऽन्तर्यामं गणहात्यतिपवमानस्य रान्न उपयामग्टदोतौ ऽस्यन्तयेच्छ मघवन्पादि wages रायः खमिषो यजखान्तस्ते दधामि grafted अन्तस्वन्तरि सजोषा देवैरवरैः परेशान्तयमि

‘Qo

AG

The passage निग्राभसु .. १०, sfuswat, found in PHF, is mis-

sing in BTJ. x Thus JP; तमुच्नेता° TFB. 2 Thus BUTP; उपातिद्त्य H; wataea F

foidi] बौधायनच्रौतसचम्‌ | २.०६

मघवन्म्रादयसखेति | खां ङतो ऽमो ति यदमपयच्छत,य नमवेचते" मधुमतोने दषो ययैनमूरष्वसुन्माष्टिं विश्वभ्यस्े ्रयेभ्यो दिय्येभ्यः पाथिवेभ्य दत्ययेनमाद योपो न्तिष्ठति मनसा दित्यै युवन्त रकम न्विहोत्येत्याहवनोये जुोत्यन्वारम्भे यजमाने खाद ला सुभवः gala खाहेति' इलान्वपानिति वाचयति धूरसि श्रेष्टो रश्सोनामपानपा श्रपानं मे पारौत्ययेनमष्वै - gay प्राचोत्तानेनः पाणिना मध्यमे परिधावुन्प्ा छट Sawer मरीद्पिभ्य ca प्रदरिणएमादत्या्रयणस्थाच्छां यदस्य स<सखावमवनयल्येष ते योनिरित्ययेनसुत्तरतर उपाश्एसदेनेन ९० सस्यष्टः; सादयल्यपानाच लेति ' व्यानाय वेत्युपाशएसवनं प्रत्यभिष्टश्ते ' ऽयोन्नेतारमादाप्रमत्तः संततमानयोपाग्र यद्ा- ग्रहोखामीत्ययादत्त tears! तदेतद्भाख्तावत्परिमोवि भवति' तेन श्टह्णात्यतिपवमानस्य रान्न श्रा वायो भष giv इत्यनुद्धुत्यो पयामग्टहोदो ऽसि वायवे ला जुष्ट ze तोत्ययेनमपयत्य* पुनरेवोपयच्छतौच्धवाय्‌ दमे खता दरत्यनुदरुत्यो पयामग्टदीतो saat ला जष्टं रटह्ामौति ' परिण्टज्य सादयत्येष ते योनिः सजोषाभ्यां वेत्ययादक्ते मैवा- वरुणएपाचं ' तदेतत्पिलकावद्धवति५ ' तेन हत्य तिपवमानस्य

) 2 wares BT "कः पयण HJ. रव ins. एष.

अथेनमु" TI Kes.; अचैनदु° BHIP.

अपयत्य H Bh., Kes.; अपनयघत्य ; अपनयत्यय 7 ; उपयत्य JT’.

4 Thus HJ Bh., Kes.; fafearaq 1; फरलकावदु (ce, gar) 38;

फलका eos , 27

२१९० नौ धायनश्चौतद्चम्‌ | [ < q, |

राज्ञो ऽयं वां मिचरावरूणत्यनुद्रुत्यो पयामग्टदौतो ऽसि मिचा- वर्णाभ्यां at जष्टं ग्हामौति बरददिंपौ अन्तर्धाय पयसा प्र णा्त्यपो धत्य afer दशापवित्रेण परिष्न्य सादयत्येष ते योनिच्ेतायु्यां वेत्यथोपातीत्याश्धिनप wa तदेतददेल्वं वा पालाशं वा wa भवति ' तेन गहात्यतिपव- मानस्य राज्ञो ऽयं वेनश्चोदयदित्यनुद्रुत्यो पयामग्टहौतो ऽसि NSIT ता WS ग्टहामौति ' परिष्टज्य सादयत्येष ते योनि- रतां पादत्ययादत्ते मन्धिपाचं' तदेतदेकङ्कत ara भवति ' तेन ग्टहात्यतिपवमानस्य राज्ञस्तं प्रन्येत्युदरत्योप- यामग्टहीतो ऽसि मर्काय ला जष्टं रह्ामौति' afen अन्तर्धाय agi: भ्रौ णात्यपो्ूत्य वर्षो दशापवित्रेण परि ay सादयत्येष ते योनिः प्रजाः पारौत्ययादन्त argc स्थालँ ' तया गह्ात्यतिपवमानस्य राज्ञो ये देवा feaaren खेत्यतुद्रुत्यो पयामग्होतो ऽसि विश्वेभ्यस्ला देवेभ्यो जष्टं गहामोत्ययेनां चिरभिदिङरोति &

fe ददि fe सोमः पवते da: पवते सोमः पवते sa AWW पवते ऽस्मै चचाय पवते se fan पवत दषे पवत ऊजं wd se परवत ओषधौभ्यः पवते वनस्यतिभ्यः पवते द्यावाप्रथिवौगभ्यां पवते gual पवते ब्र्मवचंसाय पवते sa सुन्वते यजमानाय पवते मद्यमित्युपारशत्ा जयषठयाय पवत

LR ET

Thus PH; ea BJT; अथैनत्‌ 7; ययेन Kes,

१०

कि

कयाय

[ 9 9 | बौ धायनश्ौतद्धचम्‌ | ८९९

१५४

दृर्युचैरचैनमधिवद्‌त श्राग्रयणो ऽसि aia जिन्व यजनं जिन्व॒ यनज्ञपतिमभि सवना पाडि विष्णुस्लां पातु दिशं a पार द्दियेरेति' oftasq राद यत्येष ते atfafaawaer देवेभ्य दत्युप्दिमतो ऽत ऊष्म यदाग्रहणाति ' चिश्गशरचयश्च गणिनो ena इति रूग्णवल्यर्चा भ्रादठव्यतो zetarfefa ब्राह्मणएमयाद न्त उक्च्यस्थालो ' तया गटह्ात्यतिपवमानस् राज्ञ उपयामग्टदोतो HRI त्वा Bead aaa उक्था युवे यत्त द्र इददयस्तसमै ला विष्णवे ला जुष्टं गण्हामोति ' परिष्टज्य सादयत्येष ते योनिरिन्राय लोक्थाचुव दत्ययादत्ते प्रैव- aay श्राह ये पर्या द्वारा area’ प्राञ्च्ते निच्रामन्तु ये ऽपरया प्रत्यञ्स्ते मा वो ऽभिपरिहारिषमिति' जघने नाभिषोटठन्सो ब्ेठकानभिपरि इल्योत्तरत ` उपयच्छ तिर मूर्धानं दिवो श्ररति fuer दत्यतुद्रुत्योपयामग्हौ तो sua ला वैश्वानराय जुष्टं गटह्ामौत्यय्ैनमधिवदते yat ऽसि पुवक्वितिष्रैवाण्णं भ्रुवतमो ऽच्युतानामच्य॒तकित्तम दृत्ययेनदयथा- इतं प्रतिपर्याइत्योत्तरस्य हविर्धानस्याग्रणेपस्तम्भनमनुपोते सादयत्येष ते योनिरभ्रये ला बैश्वानरायेति ' भुवेण राजानं परिद घात्यो पयं gana परिख पातं mE द्ररएनदु-

Thus emended. All MSS. also P Bh., Mantramala, Prayoga 10, Padarthanirv. 18९९ प्रापत्छ्य तः, only 1, Kes. rye |

Thus PBTH Bh.; उत्प्रयम F Kes.

Bs instead of wuaE T; अयेनंदययाहतं P (pr. m.), अयेनद्यचा. FP (sec. 10).

RVR बौ धायनश्रौतद्चम्‌ | [e1s,e1]

मन्त्रयते ZUG VG TUt यौ Yt यत्ते द्र दत्ययोने- तारमादहारिक्तं GAA FQ पवमानस्य यदाग्यरोय्यामौति' तच्छ्रलो नेता परूतश्छतो fat पवितं वितत्य दरौ वा Dat राज्ञ उद्चनानानयत्यधारिकरे पूतख्ति पवमानस्य ॒गहाग्टदात्युप- यामगृहोतौ ऽभि प्रजापतये लेति द्रोएकलग्रमभिग्डग्रतो नराय लेत्याधवनी यं fewer देवेभ्य दूति पूतश्तम॑यो नेतरित्या प्राञ्चः राजानं yauaaafa संपवयताद्‌भाभिराधवनौयं wet न्युजतादिति ' स॒ तथा करोत्ययाप उपसश्च seat श्रादायोपनिःखपंति' तं निःरुर्षन्तमन्वारभत उद्वातिद्गातारं प्रस्तोता ' प्रस्तो तार प्रतिहर्ता ' प्रतिदर्तारं यजमानो ' यजमानं ! ° ज्या\ ' प्रतिप्रखाता सप्तमः सर्पति ` तेषु समन्वार सेष्वा वनौ ये खवाङ्तिं जुहोति | afq: प्रातःसवने पालस्माचैश्वानरो afeat विश्वशरशरः) सनः पाठको दइविणं दधावायग्मन्तः VENA: स्याम खाहे- त्येतयाध्वय wsat यथावेद्‌ मितरे जङ्त्ययोदञ्चो ऽभि \५ पवमान wif प्रह एवाध्वयः प्रयमो afeay ware: सपति वागग्रेगा ay एलृजगा देवेभ्यो यशो मयि दधतौ प्राणन्पश्ुषु प्रजां मयि यजमाने चेत्यथास्तावे यथाचतन- सु पविशन्त्यथोद्गा्रे वा neta वा afeat प्यच्छत्युक्सामयो- :

१९ 7 (mot BHP) ins. agra ; ins. @& | | Thus B, the other MSS. more or less corrupt. waTa: HF Sara: ४,

[9 ।८। | बोधायनश्रौतदन्म्‌ | २९११

=

१४

रुपस्तरणएमसि मिथुनस्य प्रजात्या इति वा gaat वायोपाकरणं जपति वायुिंङ्र्ताधिः प्रस्तोता प्रजापतिः साम ₹दस्यति- agrat विश्व देवा उपगातारो मरूतः प्रतिहर्तार इद्र निधनं ते देवाः wwe: प्राणं मयि cuaty स्दशध्वमिति ' एष जिदहदिण्यवमानो भवति' तस्य पञ्चम्यां प्रस्ठता्यां वाच्यति श्येनो ऽसि गायच्नच्छन्दा श्रनु aa afe at LTA शदोतारं व्याचष्ट उट्रते सानि संप्रेषमादाभ्नौ- देपरौविदहर afe स्तृणाहि पुरोदा wage प्रतिप्रस्थातः पश्रन्तिके sfafa amend तौ कुरुतो? ' sara उप- स्प्याहेहि यजमानेति ' पूरवैया दवारा दविर्धानं प्रपाद्य समस्त राजानमुपतिष्ठते विष्णो लं नो अन्तम दत्ययादत्त sti aa! तदेतद्भथि भवति ' तस्िन्गृहाति द्रोणएकलशात्यरि-

बुना पात्रेए या वां कंशेत्यनुद्रुत्योपयामगृहोतो ऽस्सश्चिभ्यां ला

जष्टं गकणामोति परिष्टन्य सादयत्येष ते atfaatahat aay उपसयश्वाडददि यजमानेत्याहवनौयं द्रूला खचि Veta Telat सप्तहोतारं मनसानुदरत्याहवनौये जदो wats यजमाने खाहेत्यथावकागरेश्चरति परिश्रमं परि- रि द्मि येतेनालुवाकेनाथ ` प्रचरण्यां vat aA sla wa श्राप्नौप्रौयाद्धिश्णियादतुपृवेर धिर्छियेव्वङ्गाराच्विदर-

त्यय पुर स्ताम्रत्यङ्ासतीनो विदहतासिष्णियाव्याघारयति aut

Raat JF Kes, Thas JBHP; ( Kes. qaraga ) ; SATS the other MSS.

RB बोधायनश्रौतद्चम्‌ | [७। ५८९ |

aac: यदु यथान्यु्तमभिजुदोति सत्त इत्यधो sat जद्ोति' aq वे खादाखाहेति खाहत्येवान्तत ATA जदोत्युदक्वष्स्यताया दरत्यथो तरस्य हविर्धानस्य aah प्रचर साद यत्य॑य सांकाशिनेन पथा ष्वा स्तणाति संततां गाहेपत्यादाद्वनौयान्‌ ' दितोयः marae , रथरनाहस्तो guage पूर्वाः Umi नाभिदन्ने परिव्ययन्नाह परिवौयमाणायानुव्रूोति ` wari य॒पसुतुज्याभरयं पष्सुपाकरोति ' समानं कर्मा प्रवराप्रसिद्ध Sart णोति ! ऽयाश्नावयव्यो aay ओओषड्िनाध्वू श्राध्वर्यवादित्यदं चासौ मानुषाविति' प्रतिप्रखातुर्नाम ९० गहाल्यया्रावयत्यो श्रावयास्तु शओरौषर्सिचावरुण्णै ` प्रशास्तारौ परशणास्तादित्यसौ aay इति ' मेचावरुणस्व नाम गात्य॑या- Mae आवयास्तु ओषडिन्द्रो ag नाद्धणदित्यसौ मानुष दरति ¦ ब्राद्मणाच्छसिनो नाम गृहात्य॑याञ्रावयत्यो आआवयास्॒ श्रौषण्सरुतः पो ज्ादित्यसौ मानुष इति ' पोतुनांम गहात्यया- ५५ श्रावयत्यो आवास Weg प्रावो नेद्रादित्यसौ मानुष दति Again गहात्ययाश्रावयत्यो . श्रावयास्त॒ श्रौषडभमिमाग्नीधा- feast मानुष इत्यमनोधो नाम गाति ` तेषां weaned एव ॒प्रृताज्तौजद्योति set वाचो श्वूयासण्टचा स्तोमाः समधेय खयो मा देवो देवेभ्यः पालित्येताभिरष्वयू seat `

BTM PBH, comp. VI. 29 (page 193, 14). wane Ve.

+

Ue

|

| €, १० | बोधायनग्रौतस्चम्‌। २१५

यथावेदमितरे जङ्कत्ययाञ्रावयत्यो आवयास्त॒ श्रौ षडर" eatat विशां पुरएताय सुन्वन्यजमानो मनुखाणां तयोर- स्थूरि गाहेपत्यं दोद्यच्छत feat दा यू राधारसोक्छश्चा- नावसंषञ्चानो तन्व इति ' समानं कर्मा वपायै ` वपया प्रचय AUTH WATE समुत्क्रम्य Was माजेयन्ते ' ऽय यज- मानमुत्करे स्फ्य विघनानुपस्यापयति |

स्फ्यः खस्िविंवनः खस्तिः परशवरंदिः पर श्नः खस्तिः | यज्ञिया anaa ते मास्मिन्यज्न उपडह्यष्वसुप मा द्यावा- पथिवौ हयेतासुपास्तावः कलशः सोमो afyay देवा उप यज्ञ॒ उप मा Stat उपहवे इयन्तामित्यय नमो Ha ae मखस्य मा यशो ऽर्यादित्यादवनोयमुपतिष्ठते ` नमो सद्राय मखत्ने AAW मा Wee नम इन्द्राय मखघ्न दद्धियं मे वौ मा निवधौरिति हो्ौयमय wea जपति दृढे स्थः fafet समोचौो माहसस्पात सूर्यो मा देवो दिव्याद्‌श्दसस्पातु वायुरन्तरिचादभ्निः एथिवया यमः पिदभ्यः सरखतो मनुखेभ्य दृत्यय प्रद्दिणमादृत्य पूर्व दारौ सदसः wanfa देवौ द्वारौ मा मा darafae सदः प्रपद्यते नमः सदसे नमः सदसस्पतये नमः सखौनां पुरोगाणां aga नमो दिवे नमः efter द्ययासनाददिःखदसं au निरस्यत्यदे दैधिषव्योदतल्िष्ठान्यस्य सदने सोद यो

Comp. IV. 6 (page 116, 13).

२१६ धायनशौतद्धचम्‌ | [ ६०, १९ |]

ऽस्मत्पाकतर दत्यपविगरतयन्निवत उदुदतश्च गेषभित्ययेमे समौ- 4 © चते पातं मा दावाषणिवौ same इत्यय द्िणधं परेत sia पितरः पिदटमानदं युद्माभिग्धोयासःः सुप्रजसो मयाः युं TATA] योत्तरा परेत | उदक्यशस्थताया दति अरयेमावध्वयू श्रा हवन यग्रषटत्येवमेवाहवनोयसुपतिषटेते ` | + | + एवमाभौप्रौ यमे दोचौयमवं प्राञ्चावाटरत्य जपत एवं -f $ 1 == | प्रदचिएमाट्त्य पूं दारौ सदसः Gama ` सदः प्रपद्येते एवमासनाग्यां afeacd दरे निरस्यतो दविणमेवाष्वुदा- ais निश्रयमाण उपविश्यत्तरं प्रतिप्र्ात वमिमे समेते ' एवं ददि चोत्तरां परेेते' उदक्वशस्यताया इत्ययेने ९० वषद्ूर्तार श्राहवनो यप्रशत्येवमेवाहवनोयसुपतिष्ठन्त ' एवमास्नो- Ped! तसुत्तरेण . परिवन्तयेवः होती यमेवं प्राञ्च श्रादृत्य जपन्येवं प्रदकिणएमादत्य पूर द्वारौ सदसः Gamay सदः प्रपद्यन्ते ' iw धिष्ियातुत्तरेणच्छावाकस्य fafeud परौ- त्मैवमासनेभ्यो बहिःखदसं aufa facemay खःखमेव ९५ धिष्णिमनुपविग्रन्यैवमिमे समी दन्त ' एवं चिणाधं चोत्त- राध परेचन्त' उदक्चश्खताया इत्ययेमे सव उद्भातारो AG खदस्य दत्यवषटूर्तार शआ्रादवनोयप्रत्येवमेवाहवनो यसुप- तिष्ठन्त wah ` तभुत्तरेण परिन्येव दोचो यमेवं

BF ins. च। All the MSS. read here and infra पथति

[७ ११, १२ ।] बौधायनश्रौतख्चम्‌ | २९७

१९५

प्राञ्च we ae प्रद्चिणमाटत्योत्तरेण सदः परौयैव- मपरे दारौ सदसः waaay सदः प्रपद्यन्त ' एवमामनेभ्वो afeazd टणानि निरस्यन्यौ दम्बरौमेवोद्वातारः पर्य॑पवि- रन्ति ' दविएत उदञ्ुखौ' ब्रह्मा ace दत्युपविग्रत ' एव- faa समौचन्त एवं efamd चोत्तरा gta! उद्क्चःखताया इत्ययेतेषां? विस.खितसंचरो | न्तरेण Way धिष्णियं ब्राह्मणच्छसिनश्च ये ऽधिण्णिया ' श्रय पिष्णिथवन्तः खसखमेव धिष्णियमुत्तरेणो त्तरेण परियन्ति" ते afar सवने यथाप्र्कतमेव विनिःस्पैन्ति ' ११ तृतीयः संप्र्प्ताजिदिलाष्वरः सवनोयान्परोडाशान्याचत्यचैष wah जघनेन गारपत्यसुपविश्य पाच्यं पञ्चधोपसतणौते | मध्यतः पुरोडाश्सुपस्तोणाभिधारितमुद्दासयति | पुरस्ताद्भाना | दचिणतः acai! पश्चात्यरिवापमाभिचासुत्तरतो ' stata संपरिगृह्य war दारोपनिद्त्योत्तरेण सदः परौत्योत्तरे- waa धिष्णियं पयाइत्यान्तवया सादयत्यथ seq रुपस्तणान श्राह प्रातः प्रातःसावस्ेन्राय पुरोडाग्रानामवदौय- मानानामन्‌्रूहोति दिः पुरोडाशस्यादद्यति ' दिर्धानानां ' दिः करम्भस्य ' दिः परिवापम्य ' दिरामिक्ताया ' श्रमिघारयति ' ्रत्यनक्वथो प्ति खिष्टरते सषा; मह्ृतुदु त्तरार्धादवद्यति |

Thus HT; wey उषः. Thus PIBFH Keé.; अयेषां T Bh.

28

२९८ बौ धायनश्रौतस्चम्‌ | [७।१२।]

दिरभिघारयति ' प्रत्यनक्वत्याक्रम्या्रायाह प्रातः प्रातः-

सावखेद्धाय पुरोडाश्ाग््रस्थिताम्म्रखेति ` aga setae

समावपमान श्रादाग्रये <नुत्र हो त्या्राव्यादाग्मये प्रयेति वषडूत उन्तराधपूर्वाधं ऽतिदाय gal श्राङतोजोत्ययो इत्याक्रम्य यथायतनः ait सादयिला पाञ्चामिडा समवधाय: wate: पुरोडागशाग्प्रहिणोत्धतु डके संयन्ति पशव इडेति वदन्तो ऽथ प्राडमयन्नाह वायव इन्धवायुभ्वामनुनरूहौति | AHA

्रतिप्रशयातन््रवायवस्य प्रतिनिर्याहयं" गह्णाति दद्रोएकलश्रात्परि-

ना -पाचरेणदित्यस्थाच्या stag पाच उपयामगृदोतो ऽसि वाचसद सि वाकूपाभ्यां ला क्रतुपाभ्यामस्य यज्ञख भुवस्याध्यच्ाभ्यां

| Tea fa यहावादायोपनिक्रामल्युपनि्रान्तखेवाध्वयुहा-

वादत्त' उत्तरतस्तिष्ठते प्रतिप्रस्याते प्रतिनिर्ग्राह्य" प्रयच्छत्यथ वै भवत्मैन्रवायवमादायाघारमाघारयेदिति ' श्राज्यखाद्याः? सवेणोपहल्यदवायवमादायाघारमाघारयल्यध्वरो यन्नो ऽय- मस्तु देवा श्रोषभौभ्यः पशवे नो जनाय विश्वसे शरूतायाध्वसे ऽसि fase तवदव सोम खाहेत्ययाश्रावयत्यो आ्रावयास्त sagas द्रवायुर्भ्या प्रथयति ` वषट्ते ऽध्वथः पूरवो जोति

तौयं षुत सहोभौ जहतो इवा वाचयति at

©

ond

१९५.

Here and infra, without y, BJT Bh. (Grantha MS.

and Dev. MS.); sfafarey FHP Dvaidha, Keé., Padarthaniry.

( F once without y). om FH; eat: BT; capt J.

| १२ | बौधायनग्रौतद्धवम्‌ २९१६८

x

X

=

दृद्रवाय्‌ अ्रभिद्‌ासति wee उत्पिपौते meal इदमद

तमधरं पादयामि यथयेनद्राहसुत्तमघेतयानौत्यय प्रतिप्रखाता-

wah Wa यदस्य सखावमवनयत्युभयोरघेमध्वयैः प्रति- wea: wa ऽवनयति ` तं प्रतिप्रखातादित्यस्याच्यामवनयति देवेभ्यस्तेत्ययाध्वयुः प्रद चिणएमादृत्य vaya ea पाच प्रदाय प्राडगयन्नाह मित्रावरुणाभ्यामनुनरूरोति तच्छ्रूला afar मेचावरुणस्य प्रतिनिर्ग्राह्य wzerfa ट्रोएकलग्रा- afiga waufequre श्रौ पश्ये पाच उपयामग्हौतो

ऽस्यतखदसि चचतुष्याभ्यां ला क्रतुपाभ्यामस्य यज्ञस धरंवस्याध्य-

+ | चाभ्यां खहामौति ` गरहावादायोपनिक््रामल्युपनिक््रा न्तैवा-

ध्वयगरंहावादत्त' उत्तरतस्तिष्ठते प्रतिप्रस्थात्रे प्रतिनिरयर

प्रयच्छ्ययाश्रावयत्यो आवयास्त॒ ओ्रौषिकिचावरुणाभ्यां Tafa wage सहोभौ seat ला वाच्यति यो नो मित्रावरणा- ¢

वभिदासति areq उत्पित्पौते एभस्पतो ददम तमधरं

पादयामि ययन्रादमुन्तमश्चेतयानोत्यय प्रतिप्रखाताष्वर्योः पाच ग्रहस्य सः सावमवनयत्युभयोरधेमध्वयैः प्रतिप्रस्थातुः Wa ऽव- नयति ' तं प्रतिप्रस्थातादित्यस्थाल्यामवनयति विश्वदेवेभ्यसे-

| त्ययाध्वयैः प्रद किणएमाटृत्य प्रत्यङ्ाद्रुत्य Wa Ws प्रदाय माडायन्नाहाश्िभ्यामनुनरूहोति agar प्रतिपरस्याताचिनसय

प्रतिनिग्राह्यं राति द्रोणएकलशरात्परिशुना पाचरेणदित्यस्थाचखा stand wa उपयामगहौतो ऽसि भ्रतस्द्सि भोचपान्यां ला कतुपाभ्यामश्छ यज्ञस्य yaaa weratfa | प्रहावा दा-

६. बोधायन श्रोतद्धचम्‌ | | ९२, rail

योपनिष्कामल्युपनिच्ान्तसयेवाध्वयेयैदावादत्त ' उत्तरतस्तिष्ठते प्रतिप्रखाते प्रतिनिर्याद्यं॑प्रयच्छत्यथा्रावयत्यो आआवयास्ु श्रौषडश्विभ्यां Haifa’ वषङ्कुते सहोभौ seat) ला वाच यति यो नो ऽशविनावभिदासति req उत्पिपौते इएभखतो

ददमहं तमधरं पादयामि यथेन््रादमुत्तमख्ेतयानोत्यय प्रति- `

्रसयाताध्वये; Wa ग्रहस्य सखावमवनयत्युभयोरधेमध्वयेः प्रतिप्रख्ातुः Wa ऽवनयति ' तं प्रतिप्रस्यातादित्यखाल्यामवन- यति fare देवेभ्य इति ' १२॥

यदु हतेः सःखावेरूपयंधा areal भवत्येतेनेनां पाचेणपि- दधाति' aq वै नोपर्यधां भवति द्रौएकलश्रादेनामुपयंरधा छलेतेनेव पात्रेण पिदधाति विष्णवुरुक्रमेष ते सो मस्त; चख तं ते दुञ्चचा मावस्यदित्यंथाध्वयेः प्रद चिएमाट्त्य म्रत्दरत्य होते पान्न प्रदाय ्राडमयन्नादो नौ यमानेभ्यो saat] दोत्‌- खमसमनूनेयष्वसुभयतःष्एकरान्डुरुष्वमच्छादाकस्य चमसाध्वर्यो मा तु Ayal: प्रतिप्रस्थातश्चतुभिर्मा wae: प्रोचितामोकितः त्युपलम्बस्ञेति ` यथासत्रैषं ते दुर्बन्ति ` द्रोएकलश्रादेव प्रथममुन्नयन््यः qawdt sy द्रोणएकलश्रात्त उभयतःशुक्रा ' होदचमसमेव प्रथममुन्नयन्ति ' यथो पपादमितरान्सुन्नोयो- way wear प्रतिप्रस्थाता चतुर्ण श्रकलानां दौ

ee

eet ee

Before watge 8792108. रब Thus BHTP; गत्यथ ए. @ Thus BFHP ग्यति T. Thus BHFP Kes; सादयत्यथ JT.

९५

[७।१३ | ] बौधायनश्रौतदधचम्‌ | RRL

१४

प्रोक्ति' द्वावप्रो चितौ भवतः' प्रोचिताभ्यामपिधायाप्रोचि- ताभ्यासुपयच्छतः ' प्ररक्रमेवाध्वयेरा दन्ते ' मग्धिनं प्रतिप्रस्याता ' यहावादायोपनिच्कामतो दविणमेवाध्वयं दार्वा निश्रयमाण उपनिक्रामल्यन्तरं प्रतिपरखाता ` तौ जघनेनोत्तरवेदिं avt संधत्त श्रायुः संधत्तं तन्मे जिन्वतं प्राण संधत्तं तं मे जिन्वत- मपान संधत्त तं मे जिन्वतं व्यान संघत्त तं मे जिन्वतं चुः WaT तन्मे जिन्त stay संधत्तं aa जिन्वतमिति ' afg: surf: संधाय बयत्करामत ` Gat ऽसि जनधा देवास्ता प्रक्रपाः प्रणयन्तु सुवौराः प्रजाः प्रजनयन्परोौडि शरकरः शक्रो चिषेत्यध्वयैदं चिरेनो त्तरवेदिं परिक्रामति ' gat ऽसि जनधा देवास्वा मज्धिपाः प्रणयन्तु सुप्रनाः प्रजाः प्रजनयन्परो हि मन्यौ afamfeafa प्रतिप्रखातोत्तरेणोत्तरवेदिं परिक्रा- मति ' तौ पुर स्तात््त्यञ्चावत्तरवे दिमधिद्रवत cau सयुजो वयः

सासद्याम vasa) Rat ठचाण्यप्रति यत्ते wg तेजस्तनाहं

तेजसो WATS यत्ते BT ववचस्तेनाहं वचेखो WING यत्ते aT दर सेना Wel ग्धूयासमित्यथान्तरेण ay चाहवनोय wel संधत्त श्रायु स्य wea घत्तमायुयज्ञाय धनत्तमायुचज्ञप- तये धत्त प्राण खः प्राणं मे घत्तं प्राण यज्ञाय धत्तं प्राणं

यज्ञपतये धत्तमपान स्यो ऽपान मे धत्तमपानं यज्ञाय घत्त-

मपानं यज्ञपतये धत्त व्यान सखो व्यानं मे धत्तं यानं यज्ञाय धत्तं वानं यज्ञपतये धत्तं WS सखथ्चच्तमं धत्तं WaT धन्त qa धत्त ओच्£ स्थः श्रोचं मे धत्त श्रोत यज्ञाय

BRR बौ घायनश्नौतख्चम्‌ = [ ७। ९३, १४ |

धत्त Me यज्ञपतये धत्तमिति' षड्धिः सुधाभिः संधाय व्यृत्रामतः १२ |

तौ देवौ शक्रामन्धविनौ कल्पयतं दैवीर्विशः कल्पयतं मानुषौ रिषमूजेमस्मासु धत्त प्राणन्यद्रषु प्रजां मयि यज- माने चेत्यथाप्रोदितौ शकलौ afetfe निरस्यतो ' निरस्तः शण्डः सहामुनेत्यध्वयुयं यजमानो Be तं मनसा ध्यायति ' निरस्तो मकः सहामुनेति प्रतिप्रस्थाता यं यजमानो देष्टि तं मनसा ध्यायत्यथाप sya भरो चितावमभ्याधत्तः ' WATT ते समित्तया समिध्यख खाहेत्यध्वयैभेन्धिननेषा ते समित्तया समिष्यख खादेति प्रतिप्रस्थात्र तसिन्काले चमसाध्व्यवश्चम- सानुपोचच्छन्ते ` ऽाष्वयैः पुरस्ता्मत्यड्‌ ति्ठन्नश्रावयत्यो श्रावयास्तु श्रौषट्‌ प्रातः प्रातःसावस्य शक्रवतो मन्थिवतो मधु- aa इन्द्राय सोमागपरखितास्मरयेति | वषे सोभो os: स॒ प्रथमः संछृतिविंश्वकर्मां प्रयमो fast वरुणो afar परथमो ृदस्यतिधिकिलान्तसमा TAG सुतमाजुहोमि खाहेति' वषद्ुतातुवधड् ते दिजङतस्तयैव दिरिः स्वारखमसाजनङृत्यथ BAAS परेतु दोतुश्चमसः प्र ब्रह्मणः Wea प्र यजमानख प्र सदस्यस्य हो चकाणएणं चमसाध्वयेवः रछृत्शृट्रोएकलश्रादभ्य- न्नौयो पावर्त्व दो तुश्चमसाध्वयेवुपरमेहि प्रतिप्रखातरत्तराधे त्रादवनोयस्य मन्थिनः aed spelfa ' यथासंप्रैषं ते कुवेन्य॑य प्रद चिणमाटत्य दोट चमसे ग्रहस्य ससावमवनयति ङतं ला ते ऽवनयाम्पूजेखन्तं देवेभ्यो मधुमन्तं Ae दति

९०

१४

Ro

|

|

|

;

९४

Re

[ १४ | वौधायनगौतखचम्‌ + २२३

वा gait वाय प्रतिप्रसातोत्तराधं श्राहवनौयस्य मन्थिनः qa say ते रद्र भागो यं निरयाचथास्तं जघस विदिरगोपत्यट रायस्योषःः ay संवत्छरोणएण afay खाहेत्यंथाप उपस्पृश्य Las मन्धिपाचं खरे यथा- यनत सादयति aaa’ महर्लिजां चमसा ' wat दोचकारणा चमसाष्व्य॑वः सछत्सृदरो णएकलगरादभ्यकौ यो पावर्ेन्ते ` तेषां मेचावरुण्चमसमादायाश्रावयाह प्रशास्तर्यजेति ' वषद्ुताचु- auga दिजहोति ' ब्रह्मन्यज पोतयंज नेषटर्यजा्नौद्यजेति पञ्च eat: संयाज्य प्रदकिणएमाद्त्य प्रत्यङ्ाद्रुत्यायेण होतारसुप- विश्रत्ययाडप्नोदिति' भद्रमकरित्याहइ होता यो नः सोमर राजानं पाययि्यतौत्य॑य होतादत्त रन््रवायवपाचमात्तमेवा- व्वयैरन्वारभते SITS saat होतोपदहवमिष्टा भचयति यथा a ama होतर्यध्वयेरुपहवमिष्टा भक्तथति मयि ag: पुरोवमसुरवाकूपा वाचं मे पारोत्यय होता wee त्याश्वयैरचेनद्धोचे ऽलुषजति ' तद्धोता यथायतन साद्‌ य्य॑य होतादत्ते मैचावरणएपाचमान्तमेवाष्वयैरन्वारभते ` AH saat ₹होतोपदवमिष्टा भच्यति यथा वेद्‌ ' तथान्ारषे wena भक्षयति मयि वदुविंददखश्चकष्या- qaH पारौत्यधेनद्धोत्े ऽनुषजति तद्धोता यथायतनं साद्‌यत्यय होतादत्त श्राधिनपाचमात्तमेवाध्वयैरन्वारभते '

Thus ( सादयतियंत्येते ) PHT and Kes. the other MSS. सादयंत्येवे (B) or सादयत्येते JF.

RRs बौ धायनख्नौतर्चम्‌ | [ १४, १५ |

aa saat होतोपदवमिष्टा भच्यति यथा वेद्‌ ' तथान्वारमे होतयेध्वयेरुपदवमिष्ठा भच्तयति मयि aq: संय- इसुः ओचपाः मे पाडोति ' सर्वतः aftercare भचयतौति ब्राह्मणएमयैनद्धोते sausfa' तद्धोता यथायतन सादयत्ययाप उपसयश्च होत्र TET | १४ उपहयमानायामिडायासुपप्ग्टहन्ति चमसानुपहतायाभि- डायामनाहितम्नीभे भवत्यधेतानि दिदेवत्यपाचाण्छरिक्रानि करोति पुरोडाश्रशकलमेन्द्रवायवपाते weenfast मेचा- aqua) धाना श्राश्चिनपात्े' ऽयेनानि संपरिगद्य gaa दारोपनिदत्यापरया दारा इविर्धानं प्रपाद्य efauw इवि- घानस्योत्तरस्यां वर्तन्या सादयति ' तान्या दतौयसवनात्परि- at! ऽयाग्नीध श्रादधाति षडवत्तं ' प्राञ्नन्ति' माजंयन्त ' इडोपहताशखमसान्धचयन्ति भकतेहि माविशेति दोघेभदमनुद्रुत्य वसुमद्गणस्य सोम देव ते मतिविदः. प्रातःसवनस्य गायचच्छन्दख इनद्रपोतख्य मधुमत उपह्तस्योपहतो भचयामौति ' दोढचमष- Bia चयः aqusa sata यथाचमसं चमसा््दिन zara प्रत्यभिग्डश्न्त' श्राप्ाययन्ति चमसानाप्यायख aaq दति ef Teva श्रायायिता दचचिणस्य हविर्धानस्यापालम्बमधोऽघ, Baraat ऽच्छावाको aa सद्‌ We AA महत्पुरोडाग्रशकलमाद धदादाच्छावाकः

Yo

९४

? 9

Thus PHJF Bh. Kes.; qareqe 3; अखवार.० अपा° T (Grantha 1)

Thus JHFP; अवदधदु० B; qyeyee T.

Fores] at धायनश्रौतदतरम्‌ | RRL

se

Xo

ष्च

वद्ख यत्ते वाद्यमिति ' यवाच्छावाकख्या भिजानात्युपो अस्मान्त्राद्यमणन्त्राह्मण इयष्वमिति aere होतरकच्छावाको वा अ्रयमुपदवमिच्छते तमुपङयसखेति ' तग्टचा दो तो पड्ृयते ' ऽय मराडमयन्नाहोन्नो यमानायानुत्र RATT चमसाध्वयवु- न्रयसखोभयतःश्एकर कुरुष्वेति ' तथा करोत्य॑य wear च्छावाकचमसमादायाश्रावयााच्छावाक यजेति पुतातु- aga ला हरति way aafaaqeprara उपदव- faa उपेवेन; Bad नो लेव संभक्तयतः९ ' सौदत्यस्य नाराग्र्टस श्राप्यायितो ' ऽयादाच्छावाक सौद नेष्टः पननौसु- दानयाग्नौदच्छावाकं मे सन्न ्रन्रूतादिति ` सौदल्येषो ऽच्छावाको जघनेन खं धिण्णियमानयति नेष्टा wat पन्नेजनौरादायः रदयरेोत्येतेन निगदेनायेनां wear दारोपनिच्रमय्वापरया दारा सदः प्रपाद्य जघनेन नेष्ु्धिंष्णियमसंचरे सामपये पन्नेजनौः२ सादयति वसुभ्यो रुद्रेभ्य ्रादित्येभ्यो विश्वेभ्यो देवेभ्यः gana: सादयामि यज्ञाय वः पन्नेजनीः सादया- मोत्ययाहाम्नोघ्रः सन्नो ऽच्छावाको ऽच्छावाक BATT पन्नेज- नोरसोषदन्नित्येतस्िभ्काल WAT यजमानः पुरोडाशानां म्राञ्नाति' यदशना स्यात्यत्नौ waters ' १५॥ चतुथः |

Thus HJF Bh. 1८6६.; °भक्तयति BT.

Thus F; qrasvate BT; Wasa कलशं instead of Taare HP: comp. VII. 3 (page 203. 10).

Thus all except J, which has पा ब्रेजनोः।

29

२२६ बौधायन श्रोतद्चम्‌ | [७ १६९ |]

sudan श्राददाते दचिएमेवाध्वयैरत्तर प्रतिप्रखाताध्वयः gat वायन द्रोएकलग्ादरात्युपथामग्टहोतो ऽचि मधवे ला se wert प्रतिप्रखाता रहात्युपथामग्टहोतो ऽचि माधवाय ला जष्टं ामोति' यदावादायोपनिच्रामतो ' द्करिएमेवाध्वयदबाङ्ं निश्रयमाण उपनिच््रामत्य॒त्तरं प्रति- mart sais निश्रयमाण उपरमत्यथाच्वधैराश्रावयत्यो श्रावयास्त ओरौ षड्ठना प्रेति ' age जुहोति ` निच्कामत्येव ्रतिपरखयाता ` प्रपद्यते ऽध्वयेः ` ग्टहात्युपयामग्टहोतो ऽसि Waly वा जुष्टं Reale म्रतिप्रखाताश्नावयत्यो आवया श्रौषड़तुना प्रयेति ' aga जुहोति निच्कामल्येवाध्वैः' प्रपद्यते प्रतिप्रखाता ' रह्ात्युपयामण्होतो ऽभि ea ला Te wea आवयास्त॒॒श्रौषड़तुना रेति ' aga जुदोति ` निच्कामत्येव प्रतिपरसयाता ' परपद्यते sae: गात्युपयामग्छहोतो ऽसि नभाय ला जुष्टं खहा- Aen प्रतिप्रखाताभ्रावयत्यो श्रावयास्तु ग्रौषड़तुना Fafa aug जुहोति निष्काम्येवाध्वयैः ' परपद्यते प्रतिप्रयाता ' MQ ऽसि नभस्याय ला जुष्टं गृहानौत्यथा- ध्वयुराश्रावयत्यो sag seq Rafe वेषु जोति निक्रामल्येव प्रतिप्रख्वाता ' प्रपद्यते इष्वै विँपयैखय पाच ' गृह्णात्युपयामगरहौतो ऽसौषाय ला जुष्टं गृहामोत्यय

Yo

प्रतिप्रसयाताभ्रावयत्यो श्रावयास्तु श्रौषड्तुना प्रियेति वषत ` [~

जोति | निच्रामत्येवाध्वयेः प्रपद्यते प्रतिप्र्ाता दिष्य

[ अ।१६१। | बौ धायनस्नौतद्वम्‌ | २२७

RY

पाच ' गृहणातयुपयामगृोतो शयनाय ला जुष्ट गृहामो- त्य याध्वयुराश्रावयत्यो आवया शौषदृतुभिः Haifa दषते जुहोति ' निक्रामल्येव प्रतिप्रसयाता ' प्रपद्यते saa: गकात्यपयामगदोतो ऽसि wera त्रा जष्टं aera प्रति- raat श्रावयास्॒ओओषडतुभिः प्रेति ' वषट्ते जोति ' निच््राम्येवाध्वयेः ' saga प्रतिप्रखयाता ! गृह्णा- त्यपयामगदहौतो ऽसि सदस्याथ ला जष्टं गहामोत्यथाष्वयैरा- waa श्रावयास्तु ओषडतुभिः प्रवयति वषट्ते जह्योति निच्रामत्येव प्रतिप्रस्थाता प्रपद्यते ऽध्वयविपयेस्य aay गृहणत्युपयामगृदोतो ऽसि तपाय ला जुष्टं गृहामोत्यय प्रति- ्रखयाताश्रावयत्यो आवयास्त॒॒ओषडतुमिः Fafa वषट्ते जोति ' निक्रामत्येवाच्वयः ` प्रपद्यते प्रतिप्रश्ाता विपयैख पाच ' तमाह प्रतिप्रस्यातरूपैतेन पात्रेण रमेत्य॑याष्वयैराश्रावयत्यो श्रवचाम्त॒ श्रौषडतुना Waa यजतमित्याह wre होतरेतद्यजेत्याहाध्वयवषड्ूते जहोति सो ऽचवासोनं प्रति- Raga प्रतिप्रस्याताच yal गहात्यपयामगहोतो ऽसि तपस्याय ला जष्टं गहामोत्ययाष्वयगहात्येपयामगृहोतो ऽसि avant ऽस्यशदस्पत्याय at जष्टं गहामोति ग्रहा बवादायोपनिक्रामतो दचचिणमेवाध्वयंदांरवाह्न निश्रयमाण उपनिच््रामत्य॑त्तरं प्रतिप्रस्याता\ ' प्रतिप्रस्थाता आआवयत्यौ waaay ओओौषडतुना vata ग्टहपते यजेत्याह प्रशास्ता

om. BT

RRS | नौधायनश्रौवद्ध्चम्‌ | [ १६, १७ |

हो तरेतद्यजेत्यादइ गपति auga सदोभौ ogedt! sa प्रतिप्रखाताध्वर्थोः पाते ग्रहस्य सखावमवनयति\' aare ग्रतिप्रश्यातरेतेन पाचेरेनदराश्नं ग्रहं ग्टहाणेति ' तेन प्रतिप्रस्या- AN ° ° AA

axa ग्रहं गृह्णाति द्रौणएकलश्रात्परिञुना weal रागत

सुतमिव्यनुदुत्योपयामगृहौतो ऽसोद्धाश्रिभ्यां ला जुष्टं wet `

मोति ` परिणष्टज्य सादयत्येष ते योनिरिन्राचिग्यां लेत्यथाध्वयैः प्रद चिएमादत्य WARM Weary संभचयत्युतूना पौत- स्येति दोरा पोचा agate ब्राह्मणाच्छध्टसिना मैचावरुणे- aaa fade पाच sa चतुः संभचयत्यृतुभिः Tasha Star tat नेष्टाच्छावाकेनेत्यय fade’ पाच; waa दिः संभक्चयत्यतुना पोतस्येति १६

ay होतार विष्टच्छति प्रणवमुपा शश ny frets विगाहारमिति a atay दोता प्रत्याह ager fare ar पराडगवर्त॑त ' इडा 2asfcfa यावदेतस्य aay: पर्या- नोति तावन्नपत्यभ्येनमाह्यते etal प्रत्याहृयते ऽध्वयः! mata प्रतिगृणाति ` यदुपा शसति aga प्रति- गृणाति ' age: wate age: प्रतिगणाति' संततं वा विगाहं वा प्रसिद्धमुक्थं प्रतिगौयं प्राङेत्य यच्छत WAR TATU नाराग्र्टसानथाश्रावयत्यो श्रावयास्तु ओौष- SMT यज सोमस्येति | aga IIR A दि जेद्धोति ' तथैव

B here and infra संपातम्‌ instead of सपखावम्‌ (once स९८खावम्‌)

01. JT.

~

९०.

[ ७। ९७ ] बौधायनश्नौतद्धच्रम्‌ | २२९

दिर्दिनाराग्र्साननुप्रकण्ययन्तछेतत्पाचं नाराग्रसा श्रन्वायन्तयनु- waa दन्द्राद्रिभ्यां पौतखेति' दोता चेवा्वर्द्ैतत्ाचः संभच्चयतो नराश्सपौतेनः नारांगशसान्नराग्र्टसपौतस्यः सोम देव ते मतिविदः प्रातःसवनस्य गायचच्छन्दसः पिदढ-

पौतस्य मधुमत उपहतस्योपह्तो भच्यामौति | दोदठचमस- मेवेते चयः aqusa Heal यथाचमसं चमसाद्छिन्व wand प्रत्यभिग्टश्रन्त' आप्याययन्ति चमसानाप्यायख समेतु aca’ सौोदन्ति arava wefan दक्चिणस्य हविर्धानस्यापालम्बमघोऽघो व्ैश्वदेवायाय प्राङेत्य शएक्रपा चमा-

te ददान श्राहोन्नेतयदेमं वेश्वदेवं ग्रहं गुहाम्यथोदञ्चः राजानं पतश्छतमभि संपवयताद्‌ ्रामिरद्रोएकलशं श्छष्वा न्यलतादिति )

तथा करोति' सख श्क्रपाचेण वैश्वदेवं कलगराद्हात्यो मास- खषंणो्टत इत्यनुद्ुत्योपयामगृहौतो ऽसि faa देवेभ्यो जटं गहामौति ' परिष्टज्य सादयत्येष ते योनिविेभ्यस्ला ९५ देवेभ्य दृत्यथाप उपस्पृश्य afeat श्रादाय वाचंयमः प्रत्यङ्‌ zat स्तोत्रमुपाकरोति स्तुवते वैश्वदेवाय ` ets एषोत्तमेति मर्तः कालात्राडपवतेते ऽभ्वयरभ्येनमाज्ञयते होता | मरत्याह्ृयते say: vata प्रतिगुणाति ` प्रसिद्धमुक्थं प्रतिनीयं

प्राङत्योद्यच्छत एतं वैश्वदेवं यहमनूदच्छन्ते नाराग्रा<सानंधा- to श्रावयत्यो आवयास्ठु श्रौषड्क्यग्रा यज सोमखेति ' ANAT

q Thus PBH Bh. Kes.; नारा the other MSS. Thus, नराशसपौतस्य PB Bh, Kes. Mantramala.

२३० बौ धावनखौतद्धचम्‌ | [ ७1 १७, १८। ]

वषट्ते दिजंदोति तथव दिदिनांराश्रष्टसानलुप्रकम्पयन्त्येतत्पाज् नाराश सा श्रन्वायन्यलुसवनभच्तो विश्वेद वः पौतस्छेति होता चेवाध्वयुश्चतत्पा सर्भ॑लयतो नराग्र्सपोतेनः नाराश््ला- न्नर श्र सपोतस्य, सोम देव ते मतिविदः प्रातःसवनस्य गायच- च्छन्दसः पिदपौतस्य मधुमत उपदह्ृतसखोपह्तो भच्यामौति ' होढचमसमेवेते चयः aqua भक्यन्ति ' यथाचमसं चमसान्िनव दृत्यात्मानं प्रत्यभिग्टशन्ते ' नााययन्ति चम- सान्सवभक्ता माजेवन्ते sure प्रतिप्रस्थातरिमे wows एतच्च Tas मार्जालौये माजंयिला पावेष्वपिष्टजेति' तथा करोत्यय प्राडगयन्ना १७

मैत्रावरुणस्य चमसमनृन्नयध्वसुन्नेतः सोमं प्रभावयेति ' मैचावरुणएचवमसमेव प्रथममुन्नयन्ति ' यथोपपादमितरान्छ॑सुन्नी- योत्तरवेद्या सशसादयन्ययादन्त उक्थस्थाद्या stone wi) afew रा्नरूतौयवेलां गृह्णाति उक्ष्यस्याल्यां waaay ऽसि Shae देवायुवसु कच्येभ्य उक्थायुवं? यज्ञस्यायुषे भिचावरुणाभ्यां at जष्टं गामो ति ' पुनरैविर- Target प्रत्यभिष्डश्रति परिष्न्य सादयत्येष ते योनिरभिचावरणाभ्यां saa swe विषौ श्रादाय TTA: WIS दुला स्तोचसुपाकरोति ' सुवते ` मैत्रावरुणा-

The various readings as supra, page 229,3 ; HJ om. the bhak-

sanamantra,

Here and infra the MSS. have sometimes Seg and उक्थायुवं

x

[७। १९८, ९९ ] -बौधायनश्रौतद्रम्‌ ' २२१

यैषोत्तमेति MwA 'चावरणस्य कालात्पराडावतेते ऽध्वयेरभ्येन- माहृयते मेच्ावरुणः ' प्रत्याहृते ऽध्वर्युः ' शसति ' प्रति- mufa' प्रसिद्धमुक्थं प्रतिगौये प्राङ्त्योद्यच्छत एतं यद- ATS चमसान॑चाश्रावयत्यो AAI BIg IAT यज

सोमानामिति ' वषङ्कतानुवषदकते दिजुंहोति ' तथेव दिदि

| =~ waivyqaarggay प्रद्‌ चिणएमाट्रत्य AaaqIY चमसे TET aera SA ला ते ऽवनयाम्यूजेखन्तं देवेभ्यो * ~ Ian : मधुमन्तं ade दति वा awh वाचरवेतत्पाचमुपनिधाय ua: प्रत्यञ्च weet मिच्रावद्णाभ्यां पीतस्येति ' मैचावरुणचमसमेवैते चयः समुपह्य भच्चयन्ति ' यथाचमसं चमसाण्दि दत्यात्मानं प्रत्यभिष्टग्रन्ते' नाप्याययन्ति चम- arava माजेयन्ते ' sure प्रतिप्रखातहौ ते प्रचरेति ABA VATA प्राडगयन्नाह VE न्राद्मणच्छ८सिनखमसमनृन्नयघ्वसुन्ेतः सोम प्रभावयेति

९५ ब्राह्मणच्छः८सिनश्चमसमेव प्रथममुन्नयन्ति ययोपपादमित-

°

TRANNY ससादयन्त्ययादत्त seer श्रोपशयं पाच तस्मिन्नेतस्य राज्ञो ऽधवेलां werfa Segal भवत्युपयामन्टदहोतो ऽसि Shaeqr देवायुव- सुक्ष्येभ्य उक्थायुवं यज्ञखायुष दद्धाय वा जटं रामोति। एनरेविर लोत्युक्श्यस्यालौं प्रत्यभिम्ट रति ' परिग्टज्य सादयत्येष ते योनिरिन्द्राय वेत्यथाप sve afeat आदाय वाचंयमः mae Fa स्तोत्रमुपाकरोति wad arqurevtea

RRR बौधायनश्रौतद्धचम्‌ i. [७। १९, २०। ]

एषोतक्नेति प्रानी ह्मणच्छःसिनः कालात्पराडम वर्तेते प्रति- ्रस्थातम्येनमाह्ृयते ब्राह्मण च्छसौ ' प्रत्याहयते प्रतिप्रखाता ` शरश्सति ' प्रतिगटणति ' प्रसिद्धमुक्थं प्रतिगौयं meats एतं ग्रहमनुद्यच्छन्ते चमसान॑याभ्रावयल्यो BAITS ATE IAT यज सोमानामिति ' वषहकतादुवषदकते दिजहोति तथैव fate: सर्वा्मसाज्ुङत्यय प्रद्‌ किणमाटृत्य त्राद्यणच्छ८सिनश्चमसे यस्य ससरावमवनयति Sd ला ते ऽवनयाम्यजेखन्त देवेभ्यो मधुमन्तं age दति वा get वाचैवेतत्पाचमुपनिधाय भरैः प्रत्यञ्च Wea न्द्रेण पोतस्येति ' ब्राह्मण- च्छः८सिनश्चमसमेवेते चयः ससुपहय भचयन्ति ' यथाचमसं wre tea प्रत्यभिष्टश्न्ते नाप्याययन्ति चमसान्सर्वभक्ता माजंयन्ते ' ऽथ प्राडायन्नाह १९ च्च्छावाकस्य चमखमनुन्यष्वमुन्नेतः WT एव राजा- नसुनय मातिरीरिचः प्रतिप्रखातरूपेतेन ग्रहेण रभमैहि यज- मानेति ' पर्वया द्वारा हविर्धानं प्रपाद्यायैतच्म फलकयोः पराचोनयोवमुत्तरलोमोपस्तणाति यज्ञ प्रतितिष्ठेति वा aut at afaqerace: ser cfawe ₹इविर्धानस्यान्तरे रेषे राजानमुपावहरति दै ला मनसे ला सोम राजन्नेह्यवरोहेति दाभ्यामयेनसुद्रादभ्यः प्राङसत॑सिःस्वेष्टन्ति यन्ते विदुर॑यो- दुव्व्याघवनौयमधं वसतीवरौणमवनयत्यर्धमेकधनानां ' पुरो- ऽं वसतौवरौः सादयति ' पञ्चादचमेकधनान॑च्छावाकचमस- मेव प्रथममुन्नयन्ति ' यथोपपादमितरान्सर्व॑श्र एव राजान

[ ।२० | बोधायनश्रौतदचम्‌ | 233

=

Ud

©

समुन्नी योत्तरवेदय। स्सादयन्त्यथाद उक्च्यस्ाद्या श्रौप- श्रयं ur तस्मिन्नेत win एव राजानं weifa उक्च्य- स्थाल्यां भवत्यु पयामग्टदोतो ऽसि देवेभ्यस्वा देवायुवमु कच्येभ्य उक्थायुवं यज्ञस्यायुष दृन्द्राभ्िभ्यां ला जष्टं खहामोति ' नाच पुनरेविर सौत्युक्शयस्थालं प्रत्य जिष्डश्ति ' शराभिरेवेनां ष्टा aafa afta सादयत्येष ते योनिरि द्रा प्निग्यां वेत्य॑याप saa बद्दिषौ श्रादाय वाचंयमः प्रत्य gat स्तोचसुपा- करोति ` स्तुवते ' च्छावाकायैषोत्तमेति प्राह्र॑च्छावाकश्य कालात्पराडावतते प्रतिप्रस्थाताभ्येनमाङयते ऽच्छावाकः | प्रत्याह्ृयते प्रतिप्रस्थाता ' श्रसति' प्रतिग्टणति। प्रसिद्ध- सुक्थं प्रतिगौये प्राङ्त्योद्यच्छत एतं ग्रहमनूदयच्छन्ते चममान- थाश्रावयत्यो आवयास्त॒ weet यज सोमानामिति वषटूतानुवषट्ूते दिजंदोति तथेव fafa: सर्वाशरखमषाञ्नह- त्यय प्रदचिणएमाटत्याच्छावाकस्य चमसे ग्रहस्य ससावमव- नयति इतं ला ते ऽवनयाम्यजख्वन्तं देवेभ्यो मधमन्तं मनुष्येभ्य दति वा aml वाज्ैवतत्पाचसुपनिधाय भक्तः प्रत्यञ्च श्राद्रवन्यनुसवनभक् इन्द्राग्निभ्यां पोतस्येत्यच्छावाकचमसमेवेते चयः aquga भच्चयन्ति ' यथाचमसं चमसान्दि दत्या- त्मानं प्रत्यभिष्धश्न्ते ' नाप्याययन्ति चमसान्सर्वभक्वा माजंयन्ते ' ऽयोक्यश्रा इत्याह ' प्रातःसवनं प्रतिगौयं प्रशास्तः प्रसुरोति' सर्पतेत्याह प्रशास्ता ' संतिष्ठते प्रातःसवनम्‌ ' २० पञ्चमः॥ इति सत्तमः प्रस्नः 3 कि >

२३९ बौ धायनश्रौतद्चम्‌। [८।९॥.

प्रषपन्ति माध्यंदिनाय सवनाय देवौ दारावित्यत wide स्प्र्पतानिदिलाध्वयः प्राङा यन्नाहाभिषोतार एतः Saat गरावस्तुतमेडिर यजमानेति ' ger दारा हविर्धानं प्रपाद्य होटचमसे वसतौ वरौभ्यो ऽध्यपो निःषिच्य तासु तयेव निग्राभ्यासु यजमानं वाचयति ' तास्तयैव यजमानाय प्रदाय ग्रावाणमादन्ते ऽन्यसुपाएसवनात्त तयेव प्राञ्चं प्रभित्य विखस्य राजानं यावाणममि भिमौत cara Sara लेति ' पञ्चकृलो यजुषा waaay ' ग्रो भिमानः wu एव राजानं 1 ~ ~ भिमोते ऽद्धिरण्यच्छ ग्रावस्ठुत उष्णौषं प्रयच्छत्ंद्धिरेवान्यच्छा- ध्वयौरावसथं वासो हरन्तिर' तथा मित राजान We- 0 ~. * चमसोयाभिरुपद्जति तथा संप्रयौति ' तथा तिर मैन्फालके श्रभिग्टश्रति ' तथा टृद्कोर्वाचयति ' नाचाश्‌न्सचते ' घोषवन्त एवामिषुण्वन्तौ हार cere हेति* ` तदेव सदिनयन्तो हा २५ दह | + दू दारे दूह TEI इहेत्यथ संभरणोये निक्रोडयन्तो हारे हारे इडेत्ययेन सुसंख्त draw संगत्योन्े् उत्मयच्छति ' ९५ Thus PB TH Mantramala. Thus PTFH Bh., Mantramala, Padarthanirv.; o@aete BJ Kes. @ Thus BHTP Bh; दरति F. Here and 1. 13, 14 BP have the pluti sign also after the last ( thus: Tee इति) _ ` 4 Uncertain reading. BT तदेवसददिनयंतो०; H: तरटेवसदित्रि्यंतो

तदैत्यथेवददिणेयंतो ° ; P: तदेवसद्विनयंत te; Bh. and Kes. give no help ( विकृत्य नयन्ति, Bh.)

[<।९२।] बौधायनश्रौतदधचम्‌ | २६१५

, 4 ~

Rt

~ ` I ome =-= -

af 4

तमुन्नेताधवनौये ऽवनयत्येवमेव दितौयः पर्यायः संतिष्ठत एवं दतौयस्तंतौयस्य ena इददुपयन्ति इददददुहदिल्युनो - षमन्ततो दशापवित्रेण परिवेष्योने्र उत््रयच्छति ' तदुन्नेता- wala’ विनाद्य प्रपद्य दक्विणस्य इविर्धानस्यान्तरे एषं उपावदत्य चर्मणि निदधाति तस्मिरस्तयैव संसुखान्यात्णः Bal wad ग्रावमुखेभ्यो व्यपोहति ' तथोद्गाता वा प्रस्तोता वा दकिणएस्य हविर्धानस्य पञ्चादचमुपष्टप् प्राञ्चं यावसु द्रोएकल्मध्यहति ' तस्िश्सतयेवोदौचौनदं दशरापविन्र वितत्य प्रसिद्ध श्एक्रामन्थिनौ गरहौ रहात्ययतुपा्राभ्यां et मरत्वतोयौ रहौ गाति १॥

aman za वाटठघानमिन्द्र awa दृह पाड सोमः मिति दाभ्यामयोपरिष्टादाग्रयणमानौ याधस्तादु पगटह्ाति ' तं तयेव जिरभिदिङत्य परिष्न्य माद्यति ' तथोक्व्य गहा त्यक्येन राजानं परिदधाति तथोपर्यधं द्रोएकलगे परिष पाच We द्र पसानतुमन्लयते TVA यस्ते Ut at zat यत्ते द्रष्य दइति' तथोन्नेतारमाहारिक्तं पूतश्छतं कुरु पवमानस्य ग्रहान्प्रहोय्यामोति ' तथारिक्रे प्रतश्ति पवमानस्य WETICE त्युपयामन्टहौतो ware वेति द्रो एकल्रमभिन्छशरतौ्राय लेत्याघधवनोयमिन्द्राय वेति wad तथोन्नेतरित्याह प्राञ्च

९* राजानं प्ूतश्टतमभि रसंपवयताद्‌ शाभिराधवनौयं wer न्टजता-

Some MSS. : aqqate | 2 उपातिहृत्य ए; garage BHP, comp. p. 208, 12. 2 ewig H | leet

nad बौ धायनश्चो तचम्‌ | [=| २।]

दिति! तथा करोति तथाप same बहौ श्रादायोप- fawifa तेषु तथेव समन्वारसेव्वादवनौये खबाडतिं जोति विश्वे देवा wea tat श्रस्मानसिन्दितीये vat ज्यः aqua: प्रियमेषां वदन्तो वयं देवाना सुमतौ स्याम खाहेतयेतयाध्वयू जहतो ` यथावेदमितरे जंहृत्यय प्रद चिएमादत्य सदो ऽभि पवमान सपन्ति, ' तथा, सदसि यथायतनमुपविशन्ति! तयोद्नाचे वा wets वा बर्हिषी प्रयच्छत्यक्सामयो रुपस्तरणएमसि मिथुनस्य प्रजात्या दूति वा att वा ' तथोपाकरणं जपति वायुंङर्तेति एष पञ्चदशो माध्यंदिनः पवमानो भवति ' तस्याष्टम्यां प्रस्तुतायां वाच्यति सुपर्णो ऽभि faye श्रलु त्वारभे खम्ति मा antes चतुर्होतारं व्याचष्ट ` SEA सानि GATE निर afe स्तणाहि पुरोडाशा अलंकुरु प्रतिप्रस्यातदधिघर्माय pure fa ` यथासत्वं तौ रुतस्तयापः sree fe यजमानेति ' पूर्वया दारा हविर्धानं प्रपाद्य तथा समस्त राजानमुपतिष्ठते | तथावकाग्रेश्चरति ' तथा प्रचरण्ां नवकलं weld ' तयैष any saiwarfsfunzaya® धिष्ठि- येव्वङ्गाराविद्दरति ' तथा पुरस्तात्मत्यङ्ासौोनो विदतान्िष्णि- यान्याघारयति ature हविर्धानस्य चुबुके. FATTY

wey ay BJ. Thus BT; दुरतोथाप the other MSS. ; J corrupt. a Thus BJHP; अानपूये ए; wags T

„9

[

4

[।२, | बो धायनश्रौतङ्वम्‌ | RRO

सादयति तथा सांकाशिनेन पथा प्रष्ठा स्तृणाति संततां गाहंपत्यादा वनौ यात्‌ NR श्रयान्तरेण हविर्धाने उपविश्य दधिघर्माय दधि याचति | तदा हतमवेचते ज्योतिरसि वेश्ानर प््निये दुग्धमिति ' बददिषौ ` अन्तर्धाय क्से वा चमसे वा गृहणाति यावतौ द्यावाष्टयिवौ afeat यावच्च ay सिन्धवो वितस्थुः तावन्तमिन्द्र ते यह ayia गुहाम्यस्ततमित्यपो इत्य बदिषौ श्रयेन ओरोणाति वाक्‌ त्वा मनश्च भओ्रौणौतां प्राणश्च away ओणणैतां wey a ate श्रोणोतां cay ar बल भ्रोणोतामो- जख वा सहश्च ओरोणोतामायश्च ला जरा ओणणेतामात्मा at aqy भ्रौण्णौता wat ऽसि wea: श्टताय ला Wawel wi कृखवित्ययाहइ vaca यत्ते वाद्यमित्ययेन- मादायोपोत्तिष्ठन्नाह आत हविरिष्टत्याक्रम्या श्राव्या दधि- wae यजेति ¦ ange जुहोति यमिन््रमाङवरुणं यमाह्कयै ou भिचमाङ्कयैमु सत्य माह्नः यो देवानां देवतमस्तपोजास्तसे ला | ware Bag? इला दरति भच यावन्तः मवग्धसयर्िजरतषुपदहवमिदा यजमान एव प्रत्य भक्तयति मयि त्यदिन्द्रियं महन्मरयि cat मयि क्रतुः मयि धायि ena चिश्ग्घरमों विभातु मे ama aaa सह विराजा ञ्यो तिषा सदह | YHA पयसा सह ABU तेजसा ae) चचेण यशसा सह सत्येन तपसा AT! तस्य टोदमभ्र महि तस्य सुन्न- antafe | qe भच्मगौमहि aa दद्रेए Tae मधुमत

=

7 e

हे

२६८ नोघधायनश्रौत चम्‌ | | इ, |

उपहतस्यो प्रतो . भक्तयामोति ' नििव्य we प्रयच्छति ' तथा सवनोयान्पुरोडाश्रान्याचति ' ` तेषां तयैव समवद्यन्नाह माध्यंदिनस्य सवनस्येन्द्राय पुरोडाशानामवदोयमानानामनु- घ्रूहोति ूर्वार्धादवदायापरार्घादवद्यत्यभिधारयति प्रत्यनक्ति | तथोपग्टति fasat सवषा सरृसष्टद्‌ त्तरार्धा दवद्यति + दिरमिघारयति ' प्रत्यनक्तत्याक्रम्याभराव्या माध्यदिनस्य सवनस्येन्द्राय पुरोडाश्ाग्मस्िताग्प्रेयेति | वषट्ते जोति | तथा समावपमान आद्रे ऽनुत्रहौत्याश्रावयादाग्मे प्रेति ' वषत उन्तराधेपूवाधिं ऽतिदहाय पूवां श्रातो होति ' तथो- द्‌डत्याक्रम्य चथायतनः Bet साद्‌ चित्वा तथेव पाच्यामिडा ९० समवधाय Wale: पुरोडाश्णग््रहदिणोत्यनु देके संयन्ति पश्व इडेति वदन्तो ' ऽथ प्राडमयन्नादोन्नौयमानेभ्यो Mare ३॥

दो तुञ्चमसमनुन्नयष्वसुभयतःशएकरान्कुरुध्वमच्छावाकस्य चमसाध्वर्यो ऽपि aqaae प्रतिप्रस्ातख्तुभि्मां शकलैः रोकितापो चितेः प्रत्युपलम्बसेति ' यथारग्रैषं ते कुवन्ति ' समानं ९५ कर्मा्रावण्णदाश्रावण एवः Beara * qqaTaae fas- ज्नाश्रावयत्यो श्रावयास्तु श्रौषणएसाध्यंदिनस्य सवनस्य निष्केव्स्य भागस्य शएक्रवतो मन्धिवतो मधुश्चुत इन्द्राय सोमाग्मस्यिताभर- स्येति ' वषे सहोभौ जहतः प्रथमः संङृतिर्विंश्वकर्मेति '

Uncertain reading and interpunction ; रववेत्यथा०. BJ; खवे- त्यथा° T Kes. ; रव--त्यथा० 7 ; रवैतितथा० HP; Bhavasvamin: रं ययेति भिद्यत दृत्यथेः . A Prayoga: रवव्यति भिद्यत दत्यथेः (Grantha)

[sie] बौधायनश्रौतद्धचम्‌ | , RRE

वषडुतानु वषत दिजैतस्तयैव दिर्दिः wivquargefa | तथा स्प्रेषमाद प्रतु दोतुख॒मसः प्र ब्रह्मण दति! तथाः प्रद्‌ चिणएमादत्य veda यदस्य सखावमवनयति इतं त्रा Sd ऽवनयान्यूजंखन्तं देवेभ्यो मधुमन्तं मनुयेग्य दति वा «gay वा ' तथा प्रतिप्रयातो त्तराधं॑आहइवनोयसछ afte: averd जुहोति! तथाप उपसश्च शकरपाचं मन्धिपाचं खरे यथायतन सादयति ' aaa महविजां चमसास्तयेते हो चकाणां चमसाध्वयंवः सृत्य एकलग्रादभ्यन्नौयो पावतेन्ते' तेषां तयैव मैच्ावरुणचमसमादायाश्रायाइ प्रशास्तर्यजेति ! १४ वष्ताुउष्ुत दिजेो ति ' ब्रह्मन्यज dads नेष्टयेजाच्छावाक यजाग्नोदयजेति ' घडो चाः सयाच्य प्रदचिणमाटृत्य प्रत्यङ्ाद्रुत्या- येण होतार सुपविग्रत्ययाडद्नोदिति' भद्रमकरित्याइ होता यो नः सोमः राजानं पाययि्यतौति ` तथाप उपस्य्च हो रडामुपोचयच्छन्त ` उपद्यमानायामिडायासुपप्रगृहन्ति चमसा- ५५ नुपहृतायाभिडायामप्नोध श्रादधाति षडवत्तं ्राञ्जन्ति | माजेयन्त ' दडोपहताशखमसान्भचयन्ति vets माविशेति ‘Sewage रद्रवद्रणस्य सोम देव ते मतिविदो माध्यंदिनस्य सवनस्य Fayence दन्द्रपोतस्य मधुमत उप- इतस्योपहतो भचयामोति ' दोटचमसमेवेते चयः ससुपष्टय to भचयन्ति' यथाचमसं चमसान्दिन्व त्यात्मानं प्रत्यभिग्टशन्त '

२४० .. aaa tae | [८।४,१५।]

्रायाययन्ति waarmee समेतु दति' सौदन्ति aaa श्रायायिता zhane दविर्धानस्यापालम्बमधो१- sada मरततोययितस्सिन्काल sath यजमानः युरोडाश्रानां प्राश्नाति यदशना स्यात्पत्नी wit 8 प्रथमः अरय दाचिणणनिं दो व्यन्या चत्याज्यस्यालो सखवार ay वासस्त॑सयेतस्य वसनस्यान्तमायां दशायां दिर शल्कः प्रथितो भवत्येतत्छमा दाथाडदहि यजमानेत्ुत्तरेणाघ्नो MS परीत्योत्तरेण सदः परीत्य Wa दारा शालं प्रपाद्य समन्वारभेव्वपि- तेषु संमच्छननेषु गादेपत्य wey विला्योत्यूय खचि wawela ९० zeal awry eee’ wag’ सौ रौभ्याग्भ्यां गारंपत्ये quay त्यं जातवेदसं देवं वदन्ति केतवः दृशे विश्वाय द्य साडेत्यपरं चलतरुहौतं Wat area एव जोति चिच देवानाञुदगादनौकं चचुमिंचरस्य वरुणस्याग्नेः | srt gata saftey खयं Wa जगतस्तस्युषञ्च १५ खाहेत्ययाग्नोपरं zat सूचि चतुगहोतं AAT वसनस्येवान्त GUS उपसगद्य नयवत्यर्चाभ्नौ परे stad नय सुपथा राये श्रस्माचिश्वानि देव वयुनानि विदान्‌ युयोध्यस्मन्नडराणएमेनो विष्ठां ते नमउक्तिं विधेम खाहेत्यय दिवं गच्छ सुवः पतेति fecay इलोद्रह्ाति ` wan दचिणा द्िणापयेनान्तरेणए ९*

Thus all and P, except 8, which has + rare | खग्द्डसुप BI.

[stat] बौधायनघ्रौतद्धचम्‌ | २९१

सद्खच॒गादपत्यं चान्तरेण azqmy चान्तरेण चात्वालो- त्करावेवमुदोच्यः प्रतिपद्यन्ते ताः प्रदचिणं छृलाभ्येति रूपेण वो खूपमभ्वेमि वयसा वय cae विभजति तुयो at विश्ववेदा विभजतु वर्षिष्े ्रधि नाक दत्य सदो ऽभ्च्छेतन्ते Lag राध iff मोम्तं तन्मित्रस्य पथा नयतेस्य पया प्रेत चन्र किणा यज्ञस्य पथा सुविता नयन्तोरिति Wy श्रयेष श्रातेयो saw सद्‌ are. तमभ्येतिः ब्राह्यण्मद्य राध्यासन्टषिमार्षेयं fiend पैढमत्य सुघातुद चिणमित्ययेन- gam एच्छति ama दृन्ययमहमितौतरः प्रत्याह ' तं ९० तथेव ददितौयसुत्कम्य vale श्राय दृत्ययमहमित्येवेतरः प्रत्याह ' तं तयैव दतौयमुत्कम्य प्रच्छति श्राय दत्य॑य- महभित्येवेतरः wate तस्य पाणौ fecwareurfa चन्द्र महेति az चान्यद्‌ पकल्यते" ` ऽथाप्नीप्रं दुवा fecugqa- ANA दात्य सद्‌ आगन्य ब्रह्मणे ददाति दो VET ' ऽय ५५ हविर्धानं द्रुलाध्वयेवे ददाति चेनमन्ये ऽभितो भवन्त्य सद्‌ श्रागत्य प्रस्तोचे ददाति प्रशास्त ब्राह्मणणच्छ८भिने ऽच्छछावाकस्य | खदस्स्याप्रोधः datgaiaga उनेतुः qagqee प्रति दत | रन्ततो' यथासमुदितं प्रसपेकेभ्यो ' ऽयारेदि anata

~ ~ -- षै a}:

=

Thus FHTP, Kes. ; wafa BJ. e Thus TPH ; खभ्येति the other MSS. चंद्र THE Mantramala; चंद्रं BP and a Prayoga; खंद्रंमडेति Kes. उपकल्पयते the MSS. 31

२४२ बौ धायनश्ौतद्चम्‌ | [ < ई, ]

दुला खचि उतुग्होतं qlee पञ्च वैश्वकर्मणानि जोति यज्ञपतिश्टषय एनसाङ्रित्ययातिक्रामातो मोचेश्चरत्यधचिना९ देवेन ये देवा यज्ञहन दत्येताभ्यामनुवाकाभ्यामय यजमानं प्राञ्चमौचयति वि सुवः wa अन्तरिचमित्ययैनः; eed वेशयति ava सद्‌ सैरित्यय efaur: समनुदिग्त्यस्मदाना देवचा गच्छेत मधूमतौः प्रदातारमाविग्रतानवददायास्ान्देव- यानेन Wid सुकृतां लोके सोदत तन्नः सरछतभिति ys

श्रय प्राडगयन्नाइेन््राय ALAA ऽनुरहौति तच्छरुला प्रतिप्रस्थाता यदहावादायोपनिक्रामत्येपनिक्रान्तखेवा्वयैयेदा- वान्त ' उत्तरतस्तिष्ठते प्रतिप्रस्धाचे saat प्रयच्छत्छयाञ्राव- यत्यो श्रावयास्तु श्रौषडिन्राय मरुत्ते परेति aga सहोभौ seat ऽय प्रतिप्रखाताष्वर्योः पाते यदस्य Bera मवनयति ` तमाह प्रतिप्रस्थातरेतेन yaw wala मरुलतीयं ae weufa तेन प्रतिप्रस्थाता ठतौयं मरूत्तोयं गं ग्धाति द्रोएकलगशात्परि्चना Wau मरुता; इन्र Tt रणयत्यनुद्रुत्योपयामगृदहोतो ऽषोन्द्राय त्वा मरुत्वते जष्टं ग्ण्हामोति' परिष्टज्य सादयत्येष ते योनिरिन्राय at मरुत्वत दत्ययाष्वयैः प्रद्‌ चिणमाटत्य प्रत्या दूत्य होवैतत्पाच संभचयतौन््रेण AAA Dasa निगद्य wa पराडावतेत wt देरिति ' यावदेतस्य asm: पर्याप्नोति ara

अतोम) चे* TIHP Kes. (twice) ; wfaate BJ Kes. (once).

~क. =

[८।७,८।] बौधायनखौतद्धचम्‌ | २४३

भ्येनमाङ्कयते . होला ` प्रत्याह्ृयते ऽध्वयुः ` गश्सति ` प्रति- गटणाति ' प्रमिद्धमुक्थं प्रतिगोयं प्राङ्त्योद्यच्छत एतं ema TANG यदमनृद्यच्छन्ते नारा र< मानया भ्रादयत्यो श्रावयास्तु श्रौषडुक्थशा यज सोमस्येति ' वपड्कुतानुवषड्भते दिुंहोति ' ava दिदर्नारा शरटसाननुप्रकम्ययन्येतत्पाचं ama wat: यनछनुखवनभच्च THU मरलता पौतसखेति ' होता चेवाष्वरयद्- तत्या संभच्यतो नरागश्रश्सपोतेन नाराश्सान्नराग्र८म- पौतस्य सोमदेव ते मतिविदो माध्येदिनस्य सवनस्य च्ष्ुष्‌- छन्दसः पिदपौतस्य ayaa उपहतस्यो पतो भच्यामोति | होट चमसमेवेते तरयः समुपहय भक्तयन्ति यथाचमसं चम- साण्हिन्व दत्यात्मानं प्रत्यभिग्डणन्त ' श्रा्याययन्ति चमसा- नाप्यायख समेतु दति ' सौदन्ति नाराग्र्मा ्रायायिता दक्षिणस्य विर्धानस्यापालम्बमधोऽधो^ माहेन्द्राय ' © अय USA शक्रपाचमाददान BMA AVE ग्र गृह्णाम्यथोद चच राजानं प्रूतग्डतमभि संपवयताद्‌ शाभिद्रेण- कलशं wer न्यजतादिति' तथा करोति! भ्रुक्रपारेण MVR द्रोणकलगशराद्रह्णाति महा इन्द्रो श्रोजसेत्यतुद्रुत्यो- garazerat ऽभि महेन्द्राय ला जष्टं गामो ति ' परिश्टज्य

~ faa ~ | सादयत्येष ते योनिमहेन्द्राय त्वेत्यथाप उपस्पृश्य बदंपौ sera

वाचंयमः प्रत्यडः Zar स्तोतसुपाकरोति' wae areata '

Bagain oqT@aae |

२४७ नौ धायनश्रौतसखबम्‌ | [८।८।)

स्तते सान्नि सप्रषमाहाभिषोतारो ऽभिषुणताङ्नौदाभिरं विनयोलूखलमुदादय प्रतिप्रस्यातर्वारुणमेककपालं निवेष सोम्यस्य विङ्कौति' areas ते कुवन्ति ' होच एषोत्तमेति प्राङर्हातुः कालात्पराडावर्तते ऽभ्वयैरग्येनमाह्ृयते eat प्रत्यायति ऽध्वयुः श्रष्टमति ' प्रतिग्टणति ' प्रसिद्धमुक्थं प्रतिगरं प्राङत्यो यच्छत एतं मादनं गहम॑नृदयच्छन्ते नाराग्र<सानया- भ्रावयत्यो आयामत wees यज सोमस्येति TATA वषह्घते दिजँहोति ' तथैव दिरदिनाराश्टसाननुप्रकम्पयन्येतत्पाचं नाराग्रसा च्न्वायन््नुसवनभच्लो मडेन्द्रेण पौतय्येति star चेवाध्व 4 दैतत्पाच; मंभद्यतो नराग्र्सतोतेन नाराशष्टसा- न्नर श्सपोतस्य सोम देवते मतिविदो माध्यंदिनस्य सवनस्य चिष्ुष्डन्दसः पिदपौतस्य मधुमत उपह्तस्योपहतो भक्या- मोति ' रोढचमसमेपैते चयः समुपह्य भच्यन्ति ' यथाचमसं चमसा््दिन् इत्यात्मानं प्रत्यभिग्डशन्ते' नाप्याययन्ति VAAN माजेयन्ते ' येन्द्रा वेन्राय त्येवं विभिरुक्च्यप्यायेश्चरति\ ' तं तयैवोत्तमे ऽति शिष्ट श्रादाच्छा- वाकस्य चमसमनुल्यभ्वमुन्नेतः Vay एव राजानमुन्नय मातिरौ- रिचः प्रतिप्रस्थातर्पेतेन atu wife यजमानेति, ` पूर्वया दवारा इविर्धानं प्रपाद्चायो दुन्न्याधवनौ यः सवश एव वसतो- वरः पर्यस्यति wan रएैकधनान्पुरोऽचमेव वसतौ वरौ कलग

खक्यप ° all exc. TP. R रव om एषु.

Lo

Re

[ =| <, ] गौधायनस्रौतदख्चम्‌ | २४१५

ae न्य॒ज्ञति ' पश्चाद चमेकधनानच्छावाकत्मममेव प्रथममुन्न- यन्ति' यथयोपपाद्‌ मितराग्छवं श्र एव राजान समुन्न योत्तर- वेद्या ममाट्‌ यन्त्यया दन्त उकटयस्याल्या ओरौ पश्रयं पाच तस्मिन्नेत aan एव राजानं गृहाति उक्च्यस्याच्यां भवति |

स! gt at te! एव भवन्यथोक्यं९ वाचौोत्याद माध्यंदिन

९०

सवनं प्रतिगोयं ante: प्रसुहीति' सर्पतेत्याह प्रशास्ता संतिष्ठते माध्यंदिनः: सवनम्‌ | टः feats:

प्रसपेन्ति इतौयमवनाय देवौ दारावित्यत vara! संप्र्प्ताज्विदिलाष्वयः प्राडायन्नादप्रौत्यरि्रयणमादइर प्रति- प्रस्यातराभिरमानय प्तातद्कामादित्यग्हाय दध्यादहरे डि यज- मानेति पूवंया दारा हविर्धानं प्रपाद्य एष gona शशः प्रास्तो भवति तं माध्यंदिनौय SMT ऽपिष्ज्य यमेव कं चर य्रावाणमादायोन्नेतार मा हादरो पष्जेन्युपर्जत्यन्ेताधव- नोयाद्‌द चनेनापरिमितमभिपुत्याचैनः quay संभरण्छा

१५ संग्टत्यो नेच उत्मयच्छति' तमुन्नेताधवनो ये ऽवनयचत्येवमेव

fata: पर्यायः संतिष्ठत ' एवं ama शखजोषमन्ततो दश्रापविच्रेण परिवेच्छोन्नेव उत्मयच्छति ` तेद्‌ हेताधवनोये विच्वाल्य प्रपौद्य दकिणस्य द्‌ विर्धानस्यान्तरे एषे उपा तिदत्य नोड vareafa परिश्रयन्ति gat दारमपरां dee

सञवैरेन्द्र B; gua T; PHF om. वा; J corrupt.

₹९ way 11. aya BF. 8 तसुच्रेता° some MSS. खपा तिद्धत्य here all, also ए.

२२४६ बो धायनश्रौतङूचम्‌ | [ ८। €, ve | |

्रादित्यस्थाच्या stand we तस्िन्नेतस्य राज्ञस्तौ यवला गृह्णाति च्रादित्यस्था्यां भवति कदा चन सतरोरमोत्यतु- द्रुत्य पयामगु दतो ऽस्यादिल्येन्यस्वा जुष्टं गहामोति ` afeat च्रन्तर्धाय waraga ओरौ शति कदा प्रयुच्छमोत्यतु- ्रुः्योपयामगृहोतो ऽस्यादियेभ्यसू्ला जष्टं गृहणामोत्यपो इत्य वहिंषो श्रधेवेला राज्ञो गृह्णाति यन्नो देवानां मत्येति सुन्नमित्यनुदरुत्योपयामगृहोतो <स्यादित्येभ्यस्ला जष्टं गृहामौ- aay स्थविमत उपाशएसवनेन भरौण्टणति fae श्रादिव्येष ते सोमपौ यस्तेन मन्द तेन ey वपयास ते वयं तपेयितारो या fear दृष्टस्तया लला श्रौ णामो त्य॑येनसुद्ग हात्यच विन्ञानमुपेति यदि ताजक्‌ menage: पजेन्यो भवति यदि चिरमव- gat साद्यतौति ब्राह्मणमयैनसु पा\प्ुपवनं द्‌ शापविचेण परिवेश्च तेनाघप्तात्याचसुद्धन््यूमिं कारम विषिञ्चन्‌

समुद्रादान्तरिचाप्मनापतिरूदयिं च्यावयातीन्द्रः Hele महतो aaa AAT प्रथिवी faegie दिवं नभः। get दिस्य नो देहौशानो fae दृतिभित्ययेनसुपा९१सवनं द्‌ श्रापविचरेण परिग्टज्य ग्राव पिष्जति ` विदन्ति yal दार-

ad

|

मपरां चातर ग्रहं बदहेस्तेनापिधायो पो न्तिष्ठन्नाहा दित्येभ्यः*

Thus J only; गदत्य्ुवेषेकः F; टेदषेकः HP; the other MSS. still more corrupt.

= खथेनसु" all except H, which has अयेतसु° 4

Thus PHJ Kes. ; sya the other MSS.

earaifusa TP; ogiaifasge J; ग्योपतिष्ठन्र० B; °्योत्तिष्ठन्र° HE.

are ,

[ = | ११, १९१ | बौधायनख्रोतद्धत्रम्‌ | R89

प्रियेभ्यः प्रियधामभ्यः fran agaace पतिभ्य उरोरन्त-

रि चस्याध्यकेभ्यो saa Cee aaa आव्यादा दिल्येभ्यः fata: प्रियधामभ्यः प्रियव्रतेभ्यो मदखसरस्य ofa उरोरन्तरिच्- स्याध्यचतेभ्यः प्रव्येति वषडूत staal: प्रास्याग्मावादित्ये जोति

सकृदेव डइत्वान्वौोचते पर्याटत्तस्यव प्रतिप्रस्थाता wear- दत्त एतस्मिन्काले प्रतिहतां gaunt fad पविच्रं वितत्य

दौ वा Tar रान्न उदचनानानयत्याययणमेवाष्वयैरादत्त | श्रादित्यस्थालौं प्रतिप्रखाता भोपग्रया संप्रगह्णाति' तासां तिं चतद्एां ar were तथोपरिष्टादाग्रयणभानौयाघध-

९० स्तादुपग्टह्णाति ' a? तथैव farfafega परिष्टज्य सादय- तयपो त्य पविच्रे afeal श्रन्तर्धायाशिरमवनयत्यन्नारबधायां Wane देवासो वपुषे चिकित्छतेति चतद्भिरनुच्छन्द- समपोड्धतय बददिषौ yauat विले द्र प्ानतुमन््रयते' द्यौ पवमानस्य at खाति तथोन्नेतरित्यादइ प्राञ्च राजानं

. ९५ प्ूत्टतमभि संपवयतादशराभिराधवनौय wer न्यजतादिति ' तया करोति ' तथाप wry afemt श्रादायोपनिःसपति। तेषु तथेव समन्वार सेष्वा हवनौये सुवाङतिं जोति ' १० दरदं दतौय सवन कवौनाग्टतेन ये चमसमैरयन्त | ते

सो धन्वनाः सुवरानशानाः fafs नो afa वसोयो नयन्तु ९० खाहेत्येतयाघ्चय्‌ ज॒डतो ' यथावेदमितरे जङ्ति ' तथा

al. तथा 07) THF. om. T.

२४८ नो धायनश्चौतद्धचम्‌ [८ ११ १२ |

प्रद चिणमाटत्य सदौ ऽभि पवमानः स्पैन्ति' तथा सदसि यथायतनमुपविशन्ति तथोद्भाचे वा wea वा बददिंषौ प्यच्छत्युक्या मयो रुपस्तर एमसि भिथुनस्य प्रजात्या दति वा guy वा तथोपाकरणं जपति aryfesafa सख एष सप्र्श sida: पवमानो भवति' aw नवम्यां प्रस्तुतायां वाचयति सघासि जगतोच्छन्दा sq a afa मा संपारयेत्य पञ्चहोतारं व्याचष्ट ` उद्रुते सानि सपषमादहाद्रौ- च्छालाकाचिहर afe स्तृणाहि पुरोडाशाः wage प्रति- परस्यातः पशौ संवदसखेति aurany तौ कुरतस्तथाप STU Sfe यजमानेति war दवारा हविर्धानं प्रपाद्य तथा घमस्तः राजानमुपतिष्ठते ' नाचावकागरोश्चरति | तथा प्रचरण्धां नवको BMA ' तेष way ्राद्नौप्रौया द्धि ष्णियाद नुपू! fufwag शलाकाव्विदरतिः' तथा पुरस्तात्त्यङ्ासौनो विदताञ्चछालाकाग्याघारयतिः ` तथोत्तरस्य हविर्धानस्य qa प्रचरणो सादयति ` तथा सांकाशिनेन पथा एष्या स्तप्णति संततां गाहेपत्यादादवनोयात्‌ ११ |

रय unal चरति मनोताप्रतिनेडान्तेन ' तथा सव- नोयान्परोडाश्रान्याचति ' तेषां aaa समःद्यन्नाह ठतोयस्य

2 ; T. ४९ . P- „€ १९ अानुपूवं 7; खन॒पवं PBJ; अनुपूव्या ?; saga H.

Rg णलाकान्‌ 214; werara BAF; शकान्‌ and शलाकान्‌ 1.

१०

Lg ४. @

| < १२ | बोधायनख्ौतद्धचम्‌ | २४६

सवनस्येन्द्राय एरोडाग्रानामवदौ यमानानामनुन्रूदोति ` पूर्वारधा- द्वदायापरार्धाद्वदयत्यभिघारयति ` प्रत्यनक्ति ' तथो प्ति faved सर्वेषा सरत्सद्‌ त्तरार्धादवद्यति दिरभिघारयति ' प्रत्यनक्त्याक्रम्याश्नायाद तोयस्य सवनस्येन्राय पुरोडा- ५४ श्राग्रसखिताग्म्रेेति' वषट्ते जहोतिः तथा समावपमान आहाग्नये ऽनुन्नहोत्याञ्रायादाग्नये प्रयेति aga उत्तरार्ध gaia sfaera yal आङ्गतौजहोत्यथोद इत्याक्रम्य ययायतन att साद्यिला तथेव पाच्यामिडा समवधाय प्रतौचः पुरोडाशाग्प्रडिणोत्यतु Be संयन्ति ana इडेति वदन्तो ऽय ९० प्राडगयन्नाहो न्नोयमानेभ्यो नुत्रूहि दोठु्मसमनूननयध्वं तोत्रा ्रणोर्वतः कुरुष्वसुननेतः सोमं प्रभावयेति sewed प्रयममुन्नयन्ति | यथोपपाद्मितरान्समुनौ योत्तरबेद्या ay माद्यन्यय wea होदटचमसमाद्‌ायाश्राव्याह ठतौयस्य सवनस्ययुमतो त्रिभुमतः प्रभुमतो वाजवतः सविदवतो ४५ हस्पतिवतो विश्वदेव्यावतस्तो त्रा" श्राण्ोवेत इन्द्राय सोमान्‌ प्रसितान्रयेति | age sata श्येनाय पलने खाइत्यलु- वषद्भृते दठन्पन्ताः होरा मधोर्घुतस्य सखाहेति ' वषद्रतातु- auga दिजदोति aaa fete: सर्वारखमसाञ्जहृति तथा सेषमाद Ga दोतुखमसः प्र ब्रह्मणः Hea: म्र यजमानस्य १० प्र सदस्यव्य हदोचकाणणं चमसाध्वयंवः सरृसकृदा शवेतो ऽभ्य- च्यौयो पाततध्वमिति ' यन्ते मह्तिजां wera होच-

eee

ee, a oo

faaze BT, Mantramala, the other MSS., also P, have faaze | 32

२५० बौ घायनश्चौयद्धचम्‌ | [८।२१२्‌ ]

काणां चमसाष्वयवः सत्सदा भौवनो ऽभ्वन्नीयोपावतेन्ते ' तेषां तथैव मेचावरूणएचमसमादाधा्राव्याह प्रशास्तर्यजेति auga जुहोति विष्टम्भाय धर्मणे खाहेति परिधये जनप्रयनायेतिः ्राह्मणाच्छ८सिन ' ऊर्जं दोचाणामिति पोतुः! पयसे दोत्राणामिति नेष्टः ' प्रजापतये मनव दत्यच्छावाकस्य- तंष्टतपाः सुवर्वाडित्य्नोधश्चमसंभ्चमममेवाुवषट्नरो तिः हम्पन्ता९ Stat मधोर्धृतस्य खादेति ` ag हो चाः संयाज्य प्रद चिणएमाढत्य ्रत्यङ्काद्रुत्यायेण होतारसुपविश्रत्ययाडयोदिति' भद्रम- करित्याह होता यो नः सोम राजानं पाययिषखतौति' तथाप BEM रोच इडामुपोद्यच्छन्त उपह्यमानायामिडा- यामुपप्रगहृन्ति चमसानुपहतायामिडायामद्गौध श्रादधाति षडवत्तं ' प्राश्नन्ति ' माजेयन्त ' इडो पहताखमसान््तयन्ति भच्चेहि माविशेति दौघंमचमनेद्ुत्यादित्यवङ्गणस्य सोम देव ते मतिविदसतृतौ यस्य सवनस्य जगतो च्छन्दस इन््रपौतस्य मधृमत उपहृतस्य पद्टतो भच्यामोति ` होट चमसमेवेते चयः ससुपहय भचयन्ति | यथाचमसं चमसान्दिन्व दत्यात्मानं wefan saat चमसानायायस्त समेतु cf सौदन्ति TUNA श्राप्यायिता cana विर्घानस्यापालम्बमघोऽधः

BYP add खादहा also after "प्रथनाय |

Thus, अगरोधसख HPT; qahree or ge BJ.

Thus TFPH Bh; चमसमेवानुवष० J; चमसेवान्‌वष० B Kes. B again ग्वाल्लंबम°।

१५ |

| ८। १२, ९३ ।| बौधायनश्रौतदखचम्‌ २५९.

उपामनवन्तो वे श्चदेवाय ` चममायचमसायैव चौस्तौग्पुरोडा श- श्रकलानुपास्यति ' नव दोढचमसे ' aaa एवानुमन्त्रयते ऽज पितरो यथाभागं मन्दध्वमिट तस्िन्काल, sate यजमानः पुरोडाशानां प्राप्नाति aca स्यात्पन्नौी wha.

१२ ठृतौयः श्रय प्राङायन्नाह देवाय सवित्रे ऽलुन्रूहि प्रतिप्रखा- तरन्तर्यामपाचेण साविच्रमाग्रयणद्हं ग्दोलोपाखख मा सोषद दति Awa प्रतिप्रस्थातान्तर्यामपाचरेण साविचमाग्रयणाद्भहं गाति वाममद्य सकितरित्यनुद्रत्यो पयामग्टदोतो ऽसि देवाय ५० त्रा सवित्रे जष्टं शहामोति सादयतोति ब्राद्यणमसादयिते- वोपनि्कम्याश्राव्याह देवाय सविञे प्रयेति | aug a quay वे भवति afaeqau वैश्वदेवं कलशाद्गृह्णाति सोमे सोम- मभिग्टहातोति' सरः सविदपाचेण वैश्वदेवं कलगराङ्रहणाति मोमे सोममभिग्यहात्युपयामग्रहोतो sts सुशर्मासि सुप्रति- ५५ ्टानो wed नमो faqerer देवेभ्यो जुष्टं ग्टहामोति ' afta सादयत्येष ते योनि विन्यस्ता देवेभ्य दत्ययाध्वयैः प्रदक्तिणमाटत्य प्रव्यङ्काद्ुत्य War why पराडगवतेत इडा देवहरिति' यावदेतस्य यज॒षः पर्याप्नोति तावन्नपत्य्येन-

a

After मन्दध्वमिति HE ins. var | सु 071 in PH; F reads यत्‌ | ` ₹२ The words सोमे Saafawaita om. B (are they interpolated ? ) ;

© also has them

२५्‌ बौ धायनश्रौतद्चम्‌ | [sian

agua होता ' प्रत्याह्ृयते sae: श्राः.सति ' प्रतिग्रणात्य॑य | यच होतुरभिजानात्येकया दगश्रभिश्च aaa दति anfa- प्रयाता दिदैवत्यपाचाणि asta माजेयिवा पाचेष्वपि- waa यच होतुरभिजानाति प्र, द्यावा as: एथिक्ौ ऋताटघेति तदन्यतो-मदं प्रतिग्णत्योया ate इव मदा मोद दवेत्या व्यादावादय as होतुरभिजानाति तद्राधो aq सवितुवेरेप्छमिति तदुभयतो- मदमेव प्रतिग्टणाति मदार मोद दव मदा मोद इवेत्या यादहावाकसिद्धमुक्थं प्रतिमौ meaty एतं वैश्वदेवं यदमनुदयच्छन्त नारा ग्रसानयाभ्राव्रयत्यो आआवयास्द श्रौषड्क्यशा यज सोमस्येति ' वषह्ुता लुवषद्भूते दिजेहोति ' तयैव fafe नारा गशमाननुभकन्यन्छेतत्पायं नारा ग्रशसा WHARAUTAIa- wat faaga: पौतस्येति ar चैवाध्वयुदधैतत्यात्ः dae यतो नरा ग्र्सपोतेन नाराग्र्मान्नराश्रसपोतस्य सोम देव ते मतिविदस्ततौयस्य सवनस्य जगतोच्छन्दसः पिदटपौतस्य ५५

१९ The reading of the words commencing with प्र is not wholly

certain. Bom. from प्र दावा to अभिजानाति (incl. ; line 6) ; instead of BIarerars (thus JP, 1. 6) F has खादावात्‌ | उभयतो FP; अन्यतोमद्‌० BJ, but comp. Padarthanirv. ण्म) 378 (n°421) aud Ap. srs. XIIL. 13. 8; | मदा... दूरेति om. TJ; B: मदासोदेवमोद्ामोदेषित्य० ; most of the MSS. contract the word <q with the preceding vowel; so HPBJ, but comp. TS. IIL. 2, 9, 5.

[< १३, १४ |] नौ धायनश्रौतदचम्‌ | २५द्‌

Yo

१५

|

मधुमत उपह्ृतस्यो पहतो भक्षयामोति होढ चमममेवेते चयः समुप्य भक्षयन्ति ' यथाचमसं चमसान्हिन्व इत्यात्मानं ्रत्यभिष्टग्रन्ते' नाप्याययन्ति चमसान्छर्वभक्ता माजेयन्ते' १३

ay होतारं विष्च्छति परियच्छसि सोम्या, परि- ages: दतिः ययेन होता प्रत्याह तच्छत्वा सन्न सौम्यमागच्छत्यय खचि UN ग्रहो लात्या क्रन्या राया wae यज्ञेति ' aga जृहोत्ययोपस्तोयं दिश्चरोरवद्यतिः | ूर्वाधाद्‌ वदायापरार्घादवदयत्यभिचारयति ` नः प्रत्यनक्तत्या- क्म्या श्राव्या सोग्यस्य" यजेति saga द्‌ किणधंपूवाधं मातोना- AMT de जुदोत्यंेनं वैष्णव्यर्चा खवाङत्याभिजोति विष्णो चं नो अन्तम दूति ag वे होता्मावष्णव्धचां परियजति संपन्नमिति नाद्वियेत ' तस्मिन्नाज्यमानोयावेचते ' fas 3 सौम्य ' आत्मानमेव पवयन्ते' wand परिपश्येदितासुः खाद्‌ भिद दि छतावेकेतेति atau ्रज्यमानोयावेक्तते यन्मे मनः परागतं यद्वा मे श्रपरागतम्‌ राज्ञा सोमेन तदयमसखरासु घारयामसोति AA एवात्मन्दधार गतमना

er ~ - -ा - -- --9काः

Some of the MSS. om. the pluti sign; F puts it both times

behind the verb. dhata PBF ; share HJ.

Instead of अवद्यति B has; अवनद्यन्राद सोमायानुत्रद्ोति om. HE.

gag BJ.

२५४ बौ धायनश्चौतद्धचम्‌ | | ८।९४ |

भवतोति बाद्यणमयेनसूद्भादभ्यो रन्तिः तस्मिशस्तचेष्टन्ति यत्ते fags प्राडमयननाद प्रतिप्रस्ातरूपारप्रयपाञण पानोव- तमाययणाद्रहं॒ण््डीलोपाख मा सोषद दति, तच्छ्रवा प्रतिप्रयातो पारप्रपाचेण पान्नौवतमाग्रयणाद्व गहत्युपया- मग्टरीतो ऽसि इडदस्पतिसुतस्य इन्दो इद्धियावतः पन्नौवन्तं ग्रहं ग्टह्ाम्यद्नारेद्‌ wala इति वरदौ अन्तर्धाय एतेन Fuge परस्तादटहमवस्ताददहं ज्योतिषा fa तमो ववार यदन्तरित्तं तद्‌ मे पिताश्वद्‌ खयेमुभयतो दद्‌ णहं war- agua: समानाना faadige afest सादयतोति ब्राद्यणम॑मादयिलो पनिच्छम्याआायादागनोत्या नौ वतस्य यज्ञेति! vaga जुहोति सजदेवेन लद्रा सोमं पिव खाहत्युपा- खनुवष्कुते ` Bar दरति way यद्यस्सिन्नाभ्नौ घ्र उपहव- मिच्छत उपैतरेन gaa! नो वेव संभक्तयतो९ ' saver म्ोनेष्टरपस्थमासोद नेष्टः पनौसुदानयोद्गाजा रंस्याप्याप उपग्रवतेयतादू रुणो पप्रवतेयताननप् छत्वो रुमुपप्रवतेयताद्भो तुखम- waqaaaged: सवेश एव राजानमुनय मातिरौरिचः प्रतिप्रस्थातरहाचमसे ध्रुवायावकाशं कुरुतादेडहि यजमानेति | पूवेया दारा इदविर्घानं प्रपाद्य यजमानं प्रुवसुपस्थापयति waafe wa मा धा सुखमसि मुखं warafafa दोटचम-

करोति instead of क्रते I. Thus HJF; यति TB.

4 —— कस्या

| ८।९४, १५ | TAA AAA | २५४

समेव प्रथममुन्नयन्ति ' यथोपपाद्मितरान्छर्वश एव राजान मसुन्नो योत्तरवेद्या माद्‌ यन्त्यापः sry afeay ्रादाय वाचंयमः wae gar स्तोचसुपाकरोति स्तुवते यज्ञायज्ञियेना्र मक्तहोतारं ares! vga arf नेष्टा

पन्नौसुद्गाचा संख्याय वाचयति विश्वस्य ते विश्वावतो टष्णि- यावतस्तवाभ्ने वामोरतु दुभि विश्वा रेतासि धिषौयागन्दे- वान्यज्ञो नि wheat यज्ञमगिषन्नस्मग्तुन्वति यजमान श्रागरिषः खादहाङृताः easel गन्धवेमातिष्ठतानु वातस्य uafas ईडिता दति यदेवैनामुङ्गातोपमोवतिः तदेषा

(2 पल्युरुणा पन्ेजनोरुपश्रवर्टयति ' aq छृलोरुसुपप्रवर्तयति | १४॥ होत्र एषोत्तमेति wetia: कालात्पराडावतेते ऽध्वयु- रम्येनमाङ्ृयते होता ` प्रत्याहृयते saa: ग्रसति ' प्रति- mua यच होतुरभिजानाति खाद्‌ष्किलाय मधुमा उतायमिति तद्भयतो-मोदं प्रतिग्टणाति मोदा ate इव मदा मोद wae area यच होतुरभिजानाति am तन्वबजसो भानुमव्विहोति तप्रतिप्रस्याता ya परि- गह्णाति द्यावाषए्टयिवीभ्यां ला परिग्टह्ामौत्ययेनं प्रच्यावयति

= ~= ---- ~~~ =-= ` ~~ ~~

gy found in HT, is omitted in most of the MSS.

₹९ °नोयति HJFP Bh. (ono MS.) Keé.; eaafa BT Bh, (another MS.)

Thus HBTJP; तदेषा EF (तदा रषा Kes. )

मोदामोद्‌ cia 8; मोदादैषेत्या 7; मोद दव मदा मोदे cian J; मोदा मोदे <a मोदा मोट इवेत्या 7 ; मोदा Wea मदा Wear HP; Bh. and 1९९९. : WICKS मोदा मोद दू वेति प्रणवे war मोद इवेति |

२५९ बौ धायनश्नौतखचम्‌ | [ ८। १५, १९ |

faa at देवा वैश्वानराः प्रच्यावयन्वित्ययेनमाहरति दिवि trae कयासि एथिव्यां पार्थिवा नित्ययेन Views ऽवनयति ya yau हविषाव सोमं नयामसि | यथा नः सवेमिन्जगद यदस सुमना Baqi यया a इन्द्र ददिश: केवलोः सर्वाः समनसः करत्‌ यथा नः सर्वां इदिशौ ऽस्माकं केवलोरसनिति ' प्रसिद्धसु क्थं प्रतिगोयं प्राङत्योचच्छत एत होटचमसमनूद्यच्छन्ते चमसानयाश्रावयत्यो आआावयास्त sagem यज सोमानामिति ' augarqauge festa तथेव fafe: सर्वारखमसाञ्जहृत्यय ae: प्रत्यञ्च आद्रवन्य॑लु- सवनभकच्ठो ऽधिना वेश्वानरेण मरद्धिः Taw मधुमत उपहत- सयोपहतो भच्यामौोति' होटचमसमेपैते चयः समु पय भच्यन्ति' यथाचमसं washes त्यात्मानं प्रत्यभि- सन्ते ' नाप्याययन्ति TAINS माजंयन्ते' ऽयेताश्थ- मसानद्धिः परूरयिलोत्तरेणदवनोयं प्राचो वोदौचो वायात- afa तेषु Avaya दुर्वाग्रन्धो खरास्यत्येकेकं दभंपुञ्जौल-

मयोक्यं वाचोनद्धायेत्यादइ ठतो यसवनं प्रतिगोयं प्रशास्तः असु- |

होति ' सपतेत्याह प्रशास्ता ` संतिष्ठते ठतौयमवनम्‌ ' || १५॥ चतुथः

श्रथ संपरेषमादान्नोदौपयजानङ्गारानाहरोपयष्टरुपसोद्‌ AB AQAA: मभिधमाघायान्नौ दघ्ौन्ससतकसं खडोत्या- हरन्येतानाप्न परादौ पयज्ञानङ्गारास्तानयेणए हो तारं निवपत्यु- पखोदत्युपचष्टा गृद्दतोयेनाथाष्वयैः प्रषद्‌ाज्यं विहत्य ARTY

[ =12¢,%9 | | बौधायनश्रौतदचम्‌ Ras

e@

4a

4

R 9

समानोयाल्यकरम्या्ाव्याद देवेभ्यः प्रयेति ` aut शु्ोति रवय प्र येत्येकादभ्रानूयाजा निददोदङत्याक्रम्य यायतन; at सादयिवा वाजवतोभ्वाः सुचौ wea शंयुना प्रस्तरपरिधि WIAA AAA aat विभुच्योन्नेतार मा हो नेतयदस्ते प्रचरेति तच्छरलो नेता द्रोएकलग्र आय्यणटतौयः यदं गटह्लाल्युपयाम- ग्टहोतो ऽसि हरिरसि हारियोजनो eat स्थाता age भर्ता va: प्रेता तस्य ते देव सोमेष्टयजष स्तुतस्तोमस्य शस्तो - क्यस्य हरिवन्तं ae wzeaifa बर्हिषो अ्रन्तर्धाय धानाभिः ओणति wh हर्योर्धाना दर्यपोद्धत्य बदिषो श्रथेनमादायोपोत्तिष्ठनाहेन्दराय हरिवते धानासोमानामनु- aerial ` शोषन्नधिनिधाय fares दरिवते धानासोमाग्प्रसितान्पथेति ' aged जोति सहसोमा इन्द्राय खाहेत्यनुवषहते ला हरति भच! यावन्त छलिजस्तभ्य उन्नेता धाना व्यावपति ' उननेतयपहवमिदे- केकामन्वसखन्ते मनसा संबाधते VE

was देव सोम स्दतस्तोमस्य शस्तोक्थस्य हरिवत दरन्रपौतखय मधमत उपह्ृतस्यो पहतो भक्तयामोत्ययेना निणि- व्यो त्तर वेद्या संनिवपन्त्यापूर्यां स्था मा पूरयत प्रजया धनेन चेति ' निवपन्नेव यजमानस्तिखो धानाः सचते ' ऽथ याचति श्फ्यमुदपाचं बदिरित्येतत्समादायाहेहि यजमानेति |

आप्रयणाक्तोयं B. 33

Rays बोध यनखौतसचम्‌ | | = | १७, < | |

जघनेन efata दविर्धाने, ae दचिणेन arsine fafuay स्प्येनोद्ध त्यावोच्छय eau बहि स्तौर्वाद्धिर्माजे- यति माजेयन्तां पितरो माजंयन्तां पितामहा माजेयन्तां प्रपितामहा दत्यय तिखो धाना ददात्येतत्ते ततासौ ये लामन्वेतन्ते पितामहासौ ये लामन्वेतत्ते प्रपितामहासौ ये q ल्ामच्ित्यचर पितरो aman मन्द्वमित्यक्वोदडः पर्यादृत्याच षडोतारं व्याचष्टे ऽयाभिपर्याटत्य तचैवाद्धि- माजेयिलेतेनैव यथेतमेत्या्नो रोये बे earsat जुहोति यन्य आत्मनो मिन्दाश्त्युनरम्निश्वचुरदादिति दाभ्यामथाहवनौये प्राकलैश्चरन्ति देवकृतस्येनसो ऽवयजनमसि खादहा मनुय छतस्येनसो ऽवयजनमसि खाहा fieaaeadt ऽवयजनमसि खाहेत्ययाप्यु सोमान्पयैपविश्ावत्रेए भच्यन्य्य धौतस्य सोम देव ते नृभिः सुतखेष्टयज॒ष स्ठतस्तोमसय wetwe यो भचो श्रश्वसनिर्यो गोखनिस्तष्य ते यपि भिभेचकतस्यो पटटतस्यो पहृतो भक्चयामोत्ययैना निमौोयोपोत्थाया दित्यमुपतिष्ठन्ते | १७ qa सोममग्टता arate ज्योतिरविदाम देवान्‌। किमस्मान्छणएवदरातिः fag धूतिरणग्डत मत्यैखेति ` यद्य वा च्रस्तमित आदित्यो भवत्यादवनोयमेवैतेन यजुषोपतिष्ठनते ¦ saad Zaye धिद्र्छाभ्भच्यन्ति दधिक्राग्णो श्रका-

खविधाने PHBT; विधानं JF. > दति om. HEP.

~

S1 rs, ee | | बौधायनश्रौतखचम्‌ | २५८

=

रिषभित्यय सस्यवेभजेनं sem’ कवौ युवाना स्त्या ता धर्मणस्य | सत्यस्य धर्मणस्पते वि सख्यानि जामद दत्यया- wa: प्रदक्विणमादत्य प्रत्यङ्काद्रुत्य पन्नः सयाच्च प्राङेत्य yar- मापयाय्य षड्म्मियाणि जुहोति धाता रातिः मवितेदं ज॒षन्ता- भिति aifa agqyfa यज्ञ यज्ञं way ते यज्ञो यज्ञपते देवा गातुविद दर्त्यय खचि weld गरहोलायुदां दग्मों setae ai हविषो जुषाण दत्यतस्िन्काले चालाले यजमानः ङष्णविषाणां meade योनिरसि ane त्वा योनौ साद्यामोति वा eat वाय प्रतिप्रस्थाता पन्नो सुदानयति सा चालाले wE प्रास्यति qty १८ पञ्चमः श्रतरेतमवगश्टय८ BATAAN धसुच्राथ्यांरं वा चर्मणि वा ' पत्नौ ग्रालादाद दते वारुणसुपस्तोर्णभिघारितमाच्यसालौ waa खचं afe: प्रतिवसनोये वासम श्रौ दुम्बरौो राजा- सन्दो ` सदस श्रौदुम्बरौ qa मैतच्रावरुणद ण्डः इवि्धा- नाभ्यां प्रूतश्टदाघवनोयो चमसानधिषवणं चर्माधिषवणे फलके षट्‌ great वायव्यानि स्थालोर्द्रोणएकलशं* दशापवित्रं जो षमित्येतत्सह छृष्णाजिनेन यक्किचचित्सो मलिक भवत्यथ वे भवति परा स्थालोरस्यन्युदायव्यानि दरन्तोत्येतत्समादाय

जपत्यु° all except PBE and Bh. ; Kes. : जपति a |

waaeqe JT. -

Thus (or उच्छ्राया) BP Bh. Kes.; उच्छार्यो T; उखायां JE; उखायां H. wet HITE ; खालो BP; arate Kes.

२९६० बौ धायनशौतस्चम्‌ | [ १९, २० | |

प्रस्तोतारमाह प्रस्तोतः ara’ गायेति ' साम्ना प्रस्तोतान्ववेति' चिर्निधनसुयेति ' पुरुषःपुरुषो निधनसुपेतो ति ब्राद्धणएम॑यान्तरेण MAM AUGER TE राजा वरूणएञकार aula पन्थामन्वेतवा wae पादा प्रतिधातवे ऽकरूताप- वक्ता दद याविधश्चिदिति विषुवति दितौयं निधनसुपयन््यपः पराख्याय वाचयति wa ते राजगम्मिषजः aweagal wana सुमतिष्टे aq awe देषो निरतिं पराचैः छतं चिदेनः प्सुसुग्ध्यस्मदित्युदकान्ते टतोयं निधनसुपयन्ययापामन्तनभि- तिष्ठन्त्यभितो वरूणस्य पाश TITY बहिः प्रास्यत्यग्रेर-

aang श्राविवे wot नपात्मतिरचन्नसुधं दमेदमे समिधं ९०.

aay दत्ययेनत्खुवाङ्त्याभिजदोति प्रति ते जिका घृतमु- चरणयेत्खा इत्यथ सचि चतुग्ेहोतं गटहौलापबदिंषश्च्रः प्रया- जान्यजत्ययाग्रये सोमायेत्यान्यभा गाभ्यां चरत्ययोपस्तोयं पूर्वा घत्युरोडाग्रस्यावद्यन्नाह Ve

वरुणायानुन्रहोति ' पूर्वार्धाद्वदायापरार्घादवद्यत्यमिघा- रयति ' र्प्रत्यनकत्याक्रम्याश्राव्याहर वरुणं यजेति वषट्ते जुहोत्ययोपस्तोयं सर्वश्र एव वारुणमवदधदादापनोवरुणाभ्या fasagraqgetfa ` दिरभिषारयत्यौभ्रा्ादाभ्नौवरूणौ

Thus HTP Bh. Kes; सामानि BJ Mantramaila. Fins. न।

१४

दे. Instead of अत्याक्रम्ध (thus TP) B has चाक्रम्ध ; F om. the words

अत्याक्रम्य ... fechrearcafa |

[ ख| Re] ] बोधायनश्चौतदख्चम्‌ | २६२

fagant यजञेति। वषटत॒उन्तरार्ूरवार्धं sfaeta पूर्वा MENTE खचि चतग््दोतं गरडोलापवरिघो दावन्‌- याजौ यजत्ययाष सच प्रतिष्ठापयति ayx ते इदयम- प्वन्तरित्यथेनामद्धिः पूरयति ला विग्नन्त्वोषधोरताप

दत्यप्छेवापो जुदधोति ane ar यज्ञपते हविर्भिः qa

वाके नमोवाके विधेम खाहेत्यत्रैतमवम्य९ संप्रकिरन्ति यत्कि चित्छोमलिप्ं भवत्यवश्य faigu निचेरुरसि निचंकुणाव दे वैर्वकृतमेनो ऽयाडव मर््यैमेत्यैकतसुरोरा नो देव रिष- स्पाहोत्ययाञ्जलिनाप उपहन्ति सुभिच्रा ama stay: सन्तिति' तां दिशं निरुक्षति यस्यामस्य दिभि zat भवति दु भिचास्तस्तै श्वयासुर्यो sarefe यं वयं fan caw उपस्पश्यावेतदृ जोषं प्रञ्ञावयन्ति, सह कृष्णाजिनेन देवौराप एष वो mae वः Bay सुशतमकमं देवेषु नः Guat ब्रूतादिति ' fagata qnfa भक्चयत्ययानुपमन्नन्ताव- न्योन्यस्य we धावयतोर विखस्य मेखले प्रतिवसनौये वाससौ परिधायोनेतारमादोन्नेतसन्नो नयेति ' fated दायन्दयद्यं तमसस्पयुदु त्य विच्रमित्ययापामन्तं प्रतियौति प्रतियुतो वरूणस्य पाशः प्रत्यस्तो वरुणस्य पाग्र दतट॑याप्रतोच- मायन्ति ' ARTA EA ' प्रपये ` समिधः gaa ut

१९ etfa HBE Keé; eafa TP.

रे Thus HJFP Bh.; षावयिला BY Kes.

२९२ बौ धायनश्चौतदचम्‌ [८।२०, RR 1]

इस्येधिषौ मदोत्येत्याहवनौये* ऽभ्यादधाति समिदसि तेजो ऽसि तेजो मयि सेरौत्यथाहवनो यसुपतिष्ठन्ते ऽपो ` अ्रन्वचारिष रसेन समष्च्छहि | पयसा श्र WMA a मा स्ख वचसेति ' यवच्छिन्दन्ति परिश्रयणानि ' विवतेयन्तिर इविधनि दक्षिणेन दचिणमुत्तरेणोन्तरम्‌ | २० यावदिवातचराध्वयुशचष्ठति तावदेष प्रतिप्रस्थाता प्रायणोयस्य निष्कास उदयनौोयमभिनिर्व॑पत्येष एव वेद एतन्मेत्तणमेतदरईि- रचेतां weary waarmee निर्णिज्य तयोदय- नोय श्रपयति afaveda श्रप्यमाणे जघनेन गादेपत्यमौ- पसटायां वेद्या सतम्बयजदैरतौ दमेव प्रसिद्धं पौरोडाशिकं! ve frist aut wae पू परिग्राहं परिग्टह्ाति ` करणं जपत्युद्न्ददधतादाभ्नोभस्िरहैरति समानं कम यथा प्रायलो- ae तावदेव नाना ' पश्यामसुच ef प्रथमां यजति तामि- हो पोत्तमां यजति नो तु दि श्रश्यवन्तेः ` ऽय परस्तात्खिष्ट- छतः सखवाङ तिमुपजदहोति यास्ते विश्वाः समिधः सन्त्यग्न ५५ दत्युपस्तरणाभिघार णाभ्यामेवेतदु वाच्यं विच्छिषन्तिः समि-

~~

Some of the MSS. रखता अद ०, cp. p. 126, 1. 11, p. 140, 1. 15. Thus PJ Bh.; यवतेयंति TF Kes; निवतेयंति BH. उत्खिद्य most of the MSS. After इरति HE J ins. यदग्नौ भ्रल्िदेरति |

Uncertain. नेतुदि शएखवते B; नेतु रेशच्चवते T; नेष्टदि णएखवंते ; नेलिद- दिशख्यवते 4 ; नेत्तदि शख्यवंते H ; नोलिददिशख्यवते 7

Uncertain; विददिंषति BF; संन्विति J; wareqfefaq (?) 7 ; fate षति H ; fafewdfa ?; समापयन्ति the Comm.

९५०

[ ८। २९१, ₹२।] बौधायनश्रौतद्धतचम्‌ | २६३

vag देके जुति ` शन्त उदयनोयः संतिष्ठते ऽचैतत्यृणं पाचमन्तवेँदि निनयत्यय पषदाज्यवन्याज्यानि wzwelat मेता वरुणः वशामुपाकरोति' तस्ये प्रसिद्धं वपया चरित्वा किणे वेद्यन्ते AMAA वपते ' नखानि faa ' सवैषरम्या, पशोः gay यदि वशां wad मेावरणीमामिच्तां गारंपत्ये अपयिवा तयादवनौये प्रचरति साज्यभागप्रतिपत्केडान्तार संतिष्ठते २१॥

रश्रयारणष्योरद्रौन्समारोद्यो दवसाय aan जिदत्याग्नेय- मष्टाकपालमुदवमानोयाभिष्टिं निर्व॑पति ' अपयिलासादयति ' तस्याः agen सामिधेन्यः' पञ्च प्रयाजा ' वार्चघ्नावाज्य- भागावय हविषो ऽपरे तमद्याधा wa sia fagat संयाज्ये! अन्वाहार्य मा माद्यानङ्धाहं ददाति सा प्रसिद्धेष्टिः संतिष्ठते) ऽथारण्योरग्नौन्समारोद्योदवसाय ata’ पूर्वाणि दे विकाहवो८षि निवैपत्यनुमत्ये wy राकायै चरुं धाते

संस्थां 1? ; सखा the other MSS ; संस्थाः प. Thus only J; -sfaw@e 2; प्रचरत्याज्यभागाभ्यां mater 7; T altogether corrupt ; प्रचरत्याज्यभागप्रण्टतोडांता HH. This Khanda is given according to PBJT; HF differ materi- ally ; these MSS. treat firstly of the devikahavimsi, then of the

udavasaniya isti.

भरयाजानिद्ा TIP.

Instead of ारण्छोर ,*, वित्य Phas: अयेतदानोमेव शढपासौरलवापः प्रणोय |

२९8 बोधायनश्ौतद्धचम्‌ | | २२ |

पुरोडाशं दाद शकपालमित्यन्वाहा यमासाद्य saath! ददाति '

ar प्रसिद्धेष्टिः संतिष्ठते ' sa तदानौमेव way male: प्रणोयोत्तराणि दे विकाहव८षि निवेपति सिनौवाच्यै चर्‌ Ge चरं धाते पुरोडाशं दादश्कपालमित्यचादहायंमासाद्य त्तरः ददाति सा प्रसिद्धृष्टिः संतिष्ठते ' ऽयारण्योरप्नोन्स- मारोद्य खान्यग्यायतनान्यध्यवसाय मयिवागरो चित्य ara- प्रातरच्िदहोवे प्रतिजुहोति संतिष्ठते ऽथिष्टोमः रुंतिष्टते ऽभिष्टोमः' २२ षठः

इत्यष्टमः प्रस्नः

a le a + ae + > 1

4,Thus TJPBh.; eat BF. » Thus TBh.; न्तरं PBIF.

ऋऋ सकि कस्मि

&

१४

हि

Ro

[€ ।१। ] बौधायनश्रौतखचम्‌ | २६५.

vay संभरिव्यन्नुपकन्ययते खादिरौमौदम्बरौ वेणवी qaagat वाभिं qaarat anfaarst वोभयत चं मबद भावितां करणएौयां कृष्णा जिनं वरादविहतं वल्मौकवपा- मूतोकस्तम्बं वादारस्तम्बं वा कागापयो ऽमेकपालानि nar श्रवाञ्ननपिष्टा श्रजलोमानि कृष्णाजिनलोमानि सनामधि- करणै कर्तारं He वेणकाण्ड मदन्तो रित्यथामावास्येन वा इविषेष्टा aaa वा पूर्वा श्रान्तिसुपयन्ति नमो वाच दत्यया- ग्रेण शालां wala वेद्ये गते खानयति ' तद्घावितां खटद्‌- मवलेपयति ' समां बिलेन करोति ` तद्पसादयति ae विदतं वल््नौकवपामूतौकस्तम्बं वादारस्तम्बं वा UTS कागापय दत्ययोत्तरतः UGA: संभाराणां aratararfia दणएानि म\स्तोये तेषूपरि surf प्राचौनयोवमुत्तरलोमो पस्तणा- त्ययोत्तर£ श्रालाखण्डमगरेण\ स्पयेनोद्धत्यावोच् सिकता निवपति ' तं परिमण्डलं खरं करोत्ययेनः; सिकताभिराभ्ना- शिनं करोति ' तं कुशतरुणकं दूर्वायन्धिभिरिति सप्रच्छा द्यायेनं परिश्रयन्ति ' तस्योदौततौः दार gif तद्‌पसादयत्यर्मक- पालानि nat श्रवाञ्ननपिष्टा श्रजलोमानि ङष्णाजिन- लोमानि खनामधिकरणौः कर्तारं gue वेएकाण्डमिल्य॑य mea मदन्तोरपो ऽधिश्रयत्यनतर्वेद्ययिं निदधाति, परिश्रयन्ति दाराणि' पल्लीशाले प्ली परिश्रयन्ति

ee

Thus all except B, which has Qrearaeqa: | 34 |

२९६ बौधायनश्रौतचम्‌ | |€ १, २। |

परिस्तणएन्ति | zfaua उपविश्रतो ब्रह्मा यजमानश्चात्र पूवा शराज्तिसु पयन्ति येषामनुपेता wage’ गाहंपत्य श्राज्यं विलायोत्यय सुचि watt गटहोलाहवनोये साविचं जदहोत्यन्वारम्धे यजमाने

yaa मन उत युञ्जते धियो विप्रा विप्रस्य इतो विपञ्ितः fa eter द॑धे वयुनाविदेक cael देवस्य सवितुः परिष्टुतिः areta ` जदोत्यदौ चितस्य ' जपति दौ चितस्छा- थाभिमादत्ते देवस्य ला सवितुः प्रसवे ऽध्िनोर्बाकभ्यां पूष्णो हस्ताभ्यामादद दत्यादायाभिमन्त्रयते ऽभिरसि नारिरखध्वर- कृदटेवेभ्य दत्ययेनामादायो पो्तिष्ठत्य्तिष्ठ ब्रह्मणस्पते रेवयन्त- Was | उपप्रयन्त मर्तः सुदानव इन्द्र WHat सचति प्रति प्रेत ब्रह्मणस्पतिः प्र देव्येतु नृता श्रच्छा at नयं पङ्किराधसं देवा यज्ञं नयन्त्‌ sau भावितां म्टदमुपतिष्टते देवौ चावाष्टथिवौ sq मे ऽमश्सायामित्यभिया प्रदरत्य्या-

समदय मखस्य शिर इति' मखाय वेति इरति' मखस्य ला

ष्टे इत्युत्तरतः रृष्णाजिने निवपलयुदृद्योपस्यानमेवमेव दितोय era ठतौयं ' aut aaa! wae शिनश्चय वरादइविदहतमुपतिष्ठत यत्य आसौ रित्य॑स्िया प्रहरत्यध्यास- मद्य मखस्य शिर cf मखाय त्वेति हरति मखस्य ला

MU waa: swf निवपत्युदू द्यो पस्थानमःमेव |

Thus I only, the other MSS. भवत्यथ; PH om. the passage

q eee aq q fa |

* क" >

| २, दे | बौधायनश्नौतद््च्रम्‌ | २६७

दितौय९ हरत्येवं ema at चतुथं ' पर्थेतस्य frau

वल्परौ कवपासुपतिष्ठते देवौवग्नौरस्य तस्य प्रथमजा खता-

वरौ रित्य भिया प्रत्यया सम्य मखस्य faz दरति ' मखाय

लेति wf मखस्य त्वा ma इत्युत्तरतः शष्णाजिने निवपव्यदृद्यो पस्यानमेवमेव दितौय हरत्येवं ठतौयं gat qaqa प्यं तस्ये गिनश्चयो तौकस्तम्बे वादारस्तम्बं वोपतिष्ठत इरस्यौजो ऽसौत्य॑भिया, प्रहरत्य्यासमद्य मखस्य भिर इति ' मखाय लेति हरति' मखस्य त्वा we दत्यत्तरतः ृष्णा- जिने निवपत्यदूह्योपस्थानमेवमेव दितौ हरत्येवं ठतौयं aut चतुथं ' पर्येतस्य fray era उपतिष्ठते ऽग्रिजा श्रसि प्रजापते रेत दर्यभिमवदधात्य्यासमदय मखस्य ग्र cfa मखाय लेति हरति! मखस्य त्वा me दत्यत्तरतः ष्णा जिने afe प्रश्चोतयत दृद्यो पस्थानमेवभेव दितौचं प्रशचो- qa eta! द्वष्णौः चतुर्थं ' चतुर्थेन सह wim एवै- तच्छागापय waa म्दि परि षिश्चत्यत्रैतानतिरेषानपो ऽभ्यव- हरन्यतरैव वा प्रकिरन्ति' प्राय्िन्ताय वा परि शराययन्तिः ' ₹२॥

ay प्रवर्येमाददते ऽवनाम्य मुखान्यनभिप्रश्रसन्तो a yan चादित्यं चान्तदंधति ` बहवो हरन्तौति विज्ञायते ' ९* ऽयेनमानयन्येतु ब्रह्मणएस्पतिरा देव्येतु खनृता wear TT

\

परिश्ापयंति I.

२६८ बौधायनश्रौतद्ूचम्‌ | [erat]

aa पद्भिराधसं देवा यज्ञं नयन्तु दत्यथेनं खर उपाव- हरन्यायुधंहि प्राणं dew धेहि यानं धेहि wailfe sts afe मनो ufe वाच Yaar धेहि प्रतिष्ठां घेडि at धेहि मयि सेरौत्ययेनमर्भकपालेः शरक॑राभिरवाञ्जनपिष्टाभिरजलोमैः रष्णाजिनलोमेरिति wey मदन्तोभिरुपजति मधु ला मधुला करोविति ` पिण्ड करोति मखस्य Ant ऽसौति' यज्ञस्य पदे BY दव्यङ्कष्टाभ्यासुपनिग्टहात्यय ele wet fey चौन्धिण्डान्करोति ' तेषामेकं क्च प्रयच्छति गायचो ऽसौति ' तेनास ay करोति masa ला कन्दा करो- मौत्य॑तिशिष्टाये दो ऽधे प्रयच्छति Sgt ऽसौति ' Aare मध्य करोति ayaa ला छन्दसा करोमोति' सर्वामन्ततो खद्‌ प्रयच्छति जागतो ऽसौोति ' तेनास बिलं करोति जागतेन ला amar करोमौति तं प्रादेशमात्रं way मध्ये लग्र करोत्यथाख वेणकाण्डेन ददिभागमवविध्यति ` तदस्य पिन्वनं HAGA aye वा चतुरङ्गुले वा tat पयंस्यति मखस्य रा्ञासोत्ययास्य विलं ग्टह्णात्यदि तिस्ते बिलं ग्णहातु wea दन्दसेत्ययेनमा दित्येनाभितपति र्यस्य हरसा Waa खरे निदधाति' निहितमनुमन्त्रयते मखो ऽसोत्येवमेव दितौ यं महावौरं करोत्येवं ead aut पिन्वने रौहिणकपाले चाज्यस्थालीं चाय या श्टदतिभिष्यते तया प्रवाते प्रतिलेप- सुपवातयति ` तेषूपवातेषुपकन्पयत एक विरतिं ष्णो WIE शरङत्पिष्डानभिमभिं पचनमित्ययाश्रकमादौणय सुख्यं महा-

fe

[+ °

[€।३, 8 | बौधायननश्रौतद्चम्‌ | २६६

Vo

१५.

at धूपयति gat wee facie वरुणस््रा yaaa आधूपयतु भित्रावरुणयोप्रैवेण धर्मणेत्यन्तरतञ्च॒ aay सुधूपितं war निदधात्येवमेव feted मदावौरं धूपयत्येवं ama qt पिन्वने रौ हिएकपाले चाच्यस्यालौ चायोत्तरेण भ्रालामुरुबिलमिवावट खानयति ` तं पचनेनावस्तौयं तस्मि- न्प्राचो वोदौचो वा महावोरानायातयति ` पुरस्तात्िन्नने | पा द्रोहिएकपाल्े चाज्यस्थालौं चायेनान्यचनेनोपरिष्टातं- प्रच्छाद्य रटदावलिम्पति चतुर ङ्गुलमनुदि गमादौपनायातिभिन- च्ययोपोषति

श्रचिषे afa पुरस्ताच्छछचिषे तेति दक्षिणतो ' ज्योतिषे चेति पञचात्तपसे वेत्युत्तरतस्ते set वा राश्चा वा पच्यन्ते, यदि प्रातरुपोषति सायमुयेति ' यदि सायं प्रातस्तेषु पकेषुप- कल्पयते गोपयण्कागापयो छष्टिमिश्मसदाव ८९ way devs खारः शिक्यं रृष्णाजिनभित्येततस मादा याभ्येत्यभो मः महिना fea fast aaa सप्रथाः | उत श्रवसा एथिवौम्‌ मिचस्य च्षणो्टतः श्रवो देवस्य सानसिम्‌ | ga चित्रश्रवस्तममित्य॑य vipat सिद्धौ वेति ' तया सुख्यान्महावो राद ङ्गारानुदपति dae सवितोदपतु सुपाणिः exit: | सुवाङरुत गर्येत्यये- नमुच्छरयत्यु तिष्ठ॒ हनवो ष्वेस्ति्ठ भृवस्वमित्यचैनमाग्ये प्रति-

nt a a -------- ------------~- ---- ~~~ --~ ----_-_------“

Thus all MSS.; the word occurs also elsewhere ; Bh. Kes,

write संधावं | wafa BT [इ ५६. ; wafa JIHFP.

२७० बौ धायनश्रौतसचम्‌ | [€ ४, ५। 1

छापयत्यपदमानः प्रथिव्यामाशा दिश च्रापरेत्य॑येनमन्ौचति दूर्थस्य ला चतुषान्वौच जवे त्रा साधवे त्वा सुचत्ये ला wal वेत्ययैनं प्रदचिणं पुरीषेण ued दमहमसु मासुव्यायणं fam पशुभिन्नेद्यवचसेन पडामौति यथा वणंमयेन संद!६गेन परिग्ह्य सते ऽवधाय कागापयसाच्छफत्ति गायत्रेण ला छन्दसा च्छणदधि aaa at कन्दसाच्छणच्चि जागतेन ला दन्दसाच्छुएद्धि SUH त्वा वाक्‌ ण्त्‌ aT SUT ला हविन्कृण्द्धि वाचं args afg इविरदैव पुरञ्चर ears लेत्यन्तरतश्च aay खाच्छलं हत्वा गोपयसाभिविच्यन्दय- त्येवमेव दितौयं महावर माच्छणत्येव aaa awit पिन्वने रौदिएकपाले चाज्यस्यालौ चथ यदि fayat प्रदरो वा जायते ऽ्चूर्णानि कागापयसि amas तेः प्रतयच्छोल्ृकेना- भितपति fay दद्राणं यदृते विदमिभ्रिष इति दाभ्या ` wy उव रोहति ag वै ain एव भिद्यत एतान्येव कपालान्यवाञ्जनं पिष्टा येषा aarafynra परिशेते तया सज्य कला पक्लाच्छं्य निदधाति तेषां यदा श्वस उपर मत्ययेनान्खार्या समवधाय छृष्णाजिनेनो परिष्टालसप्रच्छा- दयो त्तरे प्रालाखण्डे शिक्य आसजति ' यथा wat पश्यति तथा' आरा कालात्परिगरेरे' ऽयोत्तरा शान्तिमुपयन्ति श्रं नो वातः पवतां मातरिशेति' 8 प्रथमः

at राज्ञः क्रय दव्युपकल्पयत श्रौदुम्बरौः सम्राडामन्दौ- मौदुम्बरौः But गोदोहन मौदुम्बरं qd शङ्कमौ दुम्र+

१९५

Oo

[erat] बौ धायनश्रौतद्चम्‌ | २७१

च.

श्रफोपयमनमौ दुम्बर! सृवमौ दुम्ब्यो सचावनिष्कोलं रौ हिण- इवौ दवे श्रोदुम्बरौ ष्टौ चौणि धवित्राणि काष्णजिनान्यौ- दुम्बरदण्डानि ` वेणवदण्डानौत्येके ' षडौ द्‌ म्बराञ्छकलान्वैकङ्तीं च, समिधं चयोदश्र वैकङ्तान्परिधौेकङ्तो सूच प्रचरणोँ काश्रेयमयान्परिधौन्छुवणेरजतौ wat दे saga धेनुं siti द्धौ कुशमयो वेदावेकं मोचनं वेदमपरिवासितं ats Tae सुञ्जप्रलवावौदहिएपिष्टानि खरेभ्यः सिकता दत्य प्रायणीयेन चरति ` प्रायणोयेन चरिला पदेन चरति! पदेन चरिता राजानं क्रौलोद्या तिथ्यः नि्वेपत्या तिथ्येन प्रचयं पूर्वा शरान्तिसुपयन्ति नमो वाच दत्ययाग्रेण mew दणानि सरस्तोर्यं तदितत्परिघम्यै way ससाद यन्त्र सम्राडासन्दौ- मच gut गोदोहनो मच काग ये शरङ्मित्यथोत्तरेण are पत्य स्फेनोद्धत्यावोच्छ सिकता निवपति तं प्रादे शमा परिमण्डलं प्रटृञ्नोयं खरं करोत्ययेन सिकताभिराभना शिनं

५५ करोत्यथो त्तरे णाहवनोय wadtgerateg सिकता निव-

पति' तं प्रादे श्रमाचं परिमण्डलमु दासन यं खर करोत्यधेन

सिकताभिराभराशिनं करोत्ययोत्तरे शालाखण्डे स्प्येनोद्धत्या-

aq सिकता निपवति ` तं चतुरश्र निव्यन्दनवन्तमु च्छिष्टखर

करोत्ययेन सिकताभिराभ्ाशिनं करोत्यथा्वय : प्रचरणणैयं om. TEP.

mate only I. Thus BTBh.; *@ the other MSS,

ROR नौधायनश्रौतद्चम्‌ | [€।१५।]

aay शफाभ्यां afte vena खरे सादयत्ययेनं aaa Arar पिदघात्थयेतामासन्दौ मग्रेण इवनौ यं पर्यादइत्य zfauat निदधाति तस्यां रृष्णा जिनं प्राचोनमग्रोवसुत्तर- लो मो पस्लणात्ययेतावबुपश्चयौ महावोरो वेदाभ्यां परिगद्या- गेणदवनोय wise fanaa: सम्राडासन्द्यां ङष्णाजिने पराचोनविलौ सादयत्यचेतामभिमयेणदवनोयं पर्यादइत्य दचि- एतः सम्राडासन्द्यां छृष्णाजिने सादयत्ययेतां खदमतिणिष्टाम- ग्रणादहवनोय पर्याइत्य दच्चिएतः सम्राडासन्द्यां छृष्णाजिने सादयत्ययैता qui Tide ame शङ्कुमित्यादाय जघनेन चिणेन गारैपत्यं परिक्रम्य चिणएया दारो पनिद्दैत्य होतुः set qui निहत्य मौच्नेन दाना घमेदुघो aq व्नन्ति ' तमुत्तरेण Sara ug freq छागां निग्रध्न्ति | wat कगलमयैतेनैव यथेतमेत्य नि्रमयन्तिर टषलान्‌ ' इयन्ति way ' इयन्ति होतारः ' इयन्ति बरह्माण ' इयन्ति प्रतिप्रस्यातार ' इयन्ति प्रस्तोतारः ' कयन्तयापनौ भरं ' परि श्रयन्ति दाराणि पत्नौ राले vat परिश्रयन्ति ' परस्ुणन्ति दचिषटत gufandt ब्रह्मा यजमानश्चाच पूर्वा शान्तिमुपयन्ति येषामनुपेता भवति" ` |

१९ ख्येतान्रघाडासंदौम० I.

Thus PITHE; स्तणाति JG. श्राम्यति BE.

Thus PIH Keé. ; भव॑ति TB.

१०

१४

[€।द्‌।] बौधायनश्रौतद्धचम्‌ ROB

ye

| -

श्रयाध्वयुः सपविच्राः प्रोचणणराददान श्राह ABATE प्रचरिग्यामो होतधममभिषठदयघनो द्रौ दिणौ पुरोडाशावधिश्रय प्रतिप्रस्थातः savy विहर प्रस्तोतः सामानि गायेति ' age प्रसौति amy सामभिराक्तषं at विदं वेरतुमतं मरद्धिः। द्चिणाभिः प्रततं पारयिष्णःः स्तुभो वन्त॒ सुमनस्यमान नो रुचं धेद्यदणौयमानो aaa: खुवरोमिन्रवतः प्रचरतेत्य- याध्वयुः प्रचरणीयं महावोरं stefa यमाय त्रा मखाय ला सखूयेस्य हरसे लेत्यभिप्ा्रुवन्परान्परान्संभाराग्परो चति तमेव प्रतिप्रखाता va विदरत्ययादवनोये काशर॑येमयान्परिधौन्प- रिदधाति' तदुपसादयति षडौदुम्बराञ्छकलान्ेकङ्कतौं समिधं mea योदश वेकङ्तान्परिधौन्सृवणेरजतौ रुक्मौ सुञ्ञप्रलवानौ दिणएपिष्टानोत्ययेष sat जघनेन गाह- पत्यसुपविश्छ ध्ष्टौभ्यां vat ऽक्गारान्निरूद्य तेषु रौ दिण- कपाले उपदधात्यथ दारुणसंयुतानि पिष्टानि संयुत्य रौदिणौ पुरोडाश्ावधिश्रयत्यथाच्चं निवेपत्यथाज्यमधिश्रयत्युभयं पयव wat रौदिणौ पुरोडाशौ श्रपयत्येतसिन्काले प्रतिप्रस्थाता aaa वेदेन होमार्थानि पाच्ाणि wanfa महावोरश aq feat रौ दिणद्वनौो उपयमनमित्यय प्रतिप्रखाताच्य- सुत्पूय रोदिणौ पुरोडाशावुपस्तोर्णमिघा रितावुद्धास्य रोटधि- णएहवनौभ्यां परिग्द्यान्तर्यासादयति ' fad परिधिषन्ि-

मन्वेकमुत्तर परिधिसन्धिमन्वितर ' प्राञ्चौ पूर्वाहिकेर ' प्रत्य-

पौर्वाह्िके 7. 35

२७४ बौधायन ्रोतद्चम्‌ [€ ई, |

स्चावापरा हके | ऽथाध्वयं : प्रचरणणोयं महावोर शफाभ्यां परिग्णद्य सये पाणौ समादत्याच्य्थालयाः सष्छद्‌ पडतेनाज्येन Wea SATAY संतताः सप्त प्राणड्तौजद्ोति भाण QE व्यानाय सखाहापानाय खाहा Wwe खादा ware

Qe मनसे Gel वाचे सरखत्ये खाडेति ' wa उन्तरा ,

यथोपपादं Tala Qe क्रतवे arena rer बलाय सखाहेत्यये नमाज्येनानक्ति tae सविता मध्वानक्वित्यतस्मिन्काल प्रतिप्र्थाता राजतः रुक्म Faas खर उपगहति feat AWM मुज्ञप्रलवान्व्यतिषन्या दौ पयत्यविरसि my रसि ज्योतिरसि तपो ऽसौति' तान्यटज्जनोयेः खरे सप्रकौये तेषु प्रचरणोयं wea ससादयति &

` स्सोदसख महा safe शो चस देववौतमः। वि yaad aay मियेध्य खज we द्‌ भैतमित्ययैनमाञ्येन पूर यत्यज्ञन्ति यं प्रथयन्तो विप्रा वपावन्तं नाग्निना तपन्तः। पितुने ga

उपसि प्रष्ठ a घमा श्रग्िग्टतयन्नसादौदित्यथाख्य प्रादेशेन ¢

दिशो यास्थापयत्यना्ट्यार पुरस्ताद्ेराधिपत्य आयुं दा द्रति पुरसतात्पंचवती zfaua इन्धस्याधिपत्ये प्रजां मेदा दूति द्विएतः' सुषदा पश्चाद्देवस्य सवितुराधिपत्ये प्राणं मे दा दति पश्चादाश्रतिरुत्तरतो मित्रावरुणएयोराधिपत्ये श्रौ

तान्प BT Kes. खथेतान्प्र० or थेनाग्प्र° the other MSS.

4 +

Thus BTI Bh. and HP (the last two दमाख्ा ०) ; FJ: यवसा ° ;

Kes. thrice बयाष्ड्यापयत्य °

[€ 9, < | | बौधायनश्रौतङ्च्रम्‌ Roy

, १५

मे दा इत्युत्तरतो ` विष्टतिरूपरिष्टा दस्पतेरा धिपद्य ब्रह्म मे दाः चचं मे creat मेधा वर्चोमे धा यशो मे ured मे धा मनोमे धा द्त्युपरिष्टादयेमामभिग्टश्रति मनोरश्वासि ग्ूरिपुचा विश्वाभ्यो मा arena: पाहि खूपसदा मे war मा मा ददि्सोरित्छय एष्टोभ्यासुदोचो, ङ्गारान्निरूदति तपो mq श्रन्तरा श्रमिचान्तपा श्र्समररुषः परस्य | तपो वसो विकितानो अदिन्तान्वि ते तिष्ठन्तामजरा sara इति, तैरेनं uefaw परिचिनोति चित परिचितः arer aefe: परिश्रयखेत्ययेनं त्रयोद्‌ शभिरवेकङ्कतैः परिधिभिः परिचिनुतो ऽध्वैख प्रतिप्रस्थाता च' मा च्रसौति प्रा्चाव- ष्वयुः ' प्रमा श्रसोत्युदश्चौ प्रतिप्रस्थाता ` तावेवमेव व्यतिषङ्ग परतिमा श्रसि संमा रसि विमा wean अ्रसौत्ययेनं sated परिधिं cfewa ऊर्ध्वाग्रं निभिनोत्यन्तरिचखयान्तर्धिरसो- quay alata रुक्मेनापिदघाति दिवं तपसस्तरायखेत्य॑चैन- मुपतिष्ठत श्राभिर्गोमिः शक्रं ते अरन्यदहंम्बिभषिं सायकानि धन्वेति ' प्रज्वलिते रुकममपकषैति ' |

ay धवित्राश्ठादन्ते गायतच्रमसोत्यन्यतरचनष्टभमसोत्यन्य- तरन्नागतमसौत्यन्यतरत्ते VA पञ्चान्ाङ्‌ जान्वाच्योष्यं धूनोति मधुरः मच्ित्यत्तरतस्तष्ठते प्रतिप्रयाते दवे धवित प्रयच्छति '

[वीररि यकप

wrawrge only IPH. WW twice JT; thrice the other MSS,

Rod वौ घायनश्चौतद्धचम्‌ | feist]

तयोरन्यतरदाद्नौ प्रायोत्रयच्छत्ययेनं चिः प्रदचिणं परिथन्ति प्रणवेप्रणवे धृन्वन्तस्तिः परौत्यो त्तरत सिषठन््यथ धविचराण्छा- za ऽपरेण परिक्रान्तायोत्तरतस्तिषठते प्रतिप्रस्ाञ दे धवि प्रयच्छति ' तयोरन्यतरदागनौघ्रायो्रयच्छत्ययेनं पर्यपविश्नन्ति

पश्चाम्राङ्मुखो ऽध्वयेरूपविश्रति | grange: प्रतिप्रद्या-

तान्तरतो दकिणासुख saw एवमेव प्रणवेप्रणवे धून्वन्त aad उपसमासमुर्ल्यकान्या्याययन्तो महावौरमथय यच होतुरभिजानाति याभिवेर्तिकां afearaguafafa तदेन- मुपोत्थाय रोचयतो say यजमानश्च दशर प्राचौदश भासि द्चिष्येतेताुवाकेनाय as होतुरमिजानात्यप्नखतौ- afar वाचमसे दति तद्धविच्राष्यपोदयच्छन्ते' ऽथ यत्र होतुरभिजानात्यरूरुचदुषसः vse दति तद्रुचितो घमं Tat यथेतं चिः पुनः प्रतिपरियन्ति निधाय धवि्रा- वकागरेरवेत्तमाणा उपतिष्ठन्ते ऽपश्यं गोपामिति प्रतिपद्याग्नौमदहि वामा मा fevaifterat ` ऽय गाददैपत्यसुपतिष्ठते वम्र ग्टहपतिविंश्रामसि विश्वासां matty wa पूभिंयेविष्ठ WEE: समे द्धारः शत दिमास्तनद्रा विण efeaafasa रातयः सन्त्ित्यन्तरहिंते प्रतिप्रस्थाता वेदे vat वाचयति लष्टौमतौ ते सपेयेत्यान्तादनुवाकसये ater प्रतिप्रखाता

१५

दक्षिण रौ हिणं जहोत्यदरवयोतिः केतुना जषता सुव्योति- ९*

वयोतिषां खाहेति ` दितोयः |

Thus BPJ Bh. Kes.; उपसमाख् ° H1; उपख्मासंख° P.

[eres] वौधायनश्रौतद्धचम्‌ | २७७

श्रय रग्रनामादत्ते देवस्य at सवितुः प्रसवे ऽधिनोर्बाङ्कभ्यां पूष्णो हस्ताभ्यामादद दत्यादायाभिमन््रयते sfea राखा- सोति' दोहनं ava पिन्वने दृतिः प्रतिप्रस्थातापरेण परि क्म्यायैतां घर्मद्‌ चं fey देवनामभिराहयतड एद्यदित एहि सरखत्येहीति ' चिरुचेदं किएया दारो पनिश्म्य यद्य नाम॒ भवति तेनासावेद्यसावेदोत्थियेना९९ रग्ननयाभिदधा- त्यदित्या उष्णौषमसोति' वायुर खड दति चघमंद्‌ घो वत्सम- भिग्ड शत्ययेनसुपावद्टजति पूषा लोपावद्जलशिभ्यां प्रदाप- येति ' धयन्तमनुमन््यतेर यस्ते स्तनः wnat यो मयोग्ूर्धन ५० विश्वा qufa वार्याणि। यो रन्रघा वसुविद्यः सुदचः सरसति तमिह धातवे करिति, ्र्तायामुन्नय्युख चर्म शिश्षोख धमे पाहि घर्माय भिषेति' नियुज्य संधायोपसोदति ददस्यतिस्वोपसोदलिति स्तनान्संग्टश्ति दानव सख पेरवो विष्वग्तो लोदितेनेत्यथय यच होतुरभि १५ जानात्या शभिविवखत इति तदेनां पिन्वने पिन्रयत्यशिभ्यां fase सरखत्ये पिन्वख gu पिन्वख दस्यतये forex पिन्खेन्राय" पिन्वखेत्यतिशिष्टं कसे दोहयत्येत स्मग्काल ९अय 76.81, ` खसावेद्ि twice JT; thrice the other MSS, also P, comp. Rudra- datta on Ap. XV. 9. 4. Thus TF Bh. Keg. (the last glosses सनं पिबन्तमन्‌ ०, thus also the Somaprayoga 10) ; the other MSS. IBHP have qaafie |

All the MSS, except P, have इन्द्राय faqpe once only, but comp. Taitt. Ar. ए. 7, 4 8. f. and 5 init. and Padarthanirv. p. 287.

Rot नौ धायनश्रौ तर्च्‌ | [€ €, ९० |

प्रतिप्रस्ाता पिन्वने art पिन्वयति दष्लौमय यच होतुर- भिजानत्यत्तिष्ठ॒ब्रह्मण्सखत इति तव््मतिप्रस्यात्रे पयसौ संप्रदायैतेनेव यथेतमेत्य शफोपयमानाद त्तेः गायत्रो ऽसौत्यन्य- ata wat ऽसीत्यन्यतरष्लागतमरौत्युपयमनमय यच Vat भिजाना्युपद्रव पयसा गोधुगोषमिति तत्पयसौ श्राह यमारे च्रभिमन्त्रयतेः सदोजजां भागेनोप मेरौ द्ाशिना मधुनः सारघस्य घर्मै पात वसवो यजता वडित्यथ पुरस्ताग्मत्यञ्चावु- पविश्च wert पयसो श्रवनयतो ऽध्वयेश्च प्रतिप्रखाता aaa: पूर्वो गोपयो ऽवनयति खाहा ला ख्यस्य रश्मये टृषटिवनये जदोमि खाहेत्यथास्योश्राएमन्वौ चते मधुदविरसि aay तपस्तपेत्येत स्मिन्काले प्रतिप्रखाता छागापयो ऽवनयति दलो सुभय समानो याघ्वयैस्तृतौ यमवनयत्य् थत्क से पय- सदु पयमने समवनयति भ्त्यदाङ्गारानयाध्वयैः प्रचरणौयं महावोर शफाभ्यां wfazerfa il

द्यावाष्टयिकीर्यां ला परिगहामोति वेदेनाधस्तादुप- टन्योपयमनेनोपयच्छत्यन्तरिखेण लोपयच्छामोत्ययेनमादायो- Gaeta देवानां a पिदणामनुमतो vay शकेयमिति '

Yo

९४.

~^

Thus BT, 1९6६. and Taitt. Ar. ए, 7, 5, comp. also Ap. xv. 9. 10;

शफोपयमनानादन्ने HIP शफोपयमनान्यादक्ते F and Padarthanirv. p, 287.

Thus HIBP Kes., Padarthanirv.; ysfadaaqd TIF.

@ Lins, Risa before Fa |

[€।२१० | बौधायनश्रौत त्रम्‌ | २७€

Lo

mre इरति तेनो ऽसि तेजो ऽनु प्रह्यम्निर्मा एयि्याः पातु वाय॒रन्तरिचात्सर्यो दिवो fefaagr मा दिश्सोरन्तरिच- aq मा fevat: प्रयिविस्द्मा मा दिश्सौः सुवरसि aaa यच्छ दिवं यच्छ feat मा पाहोत्यय वातनामानि ara समुद्राय at वाताय खाहेति पञ्चानवानमवमेव दं उत्तरे षडत्तराणि यथोपपादमप्रये ला वसुमते are सोमाय त्वा रुद्रवते AIST वरुणाय लादित्यवते खाहा इहस्यतये ला विश्वदेव्यावते सखाहा सवित्रे व्वभेमते विभुमते प्रभुमति

वाजवते खाहा यमाय लाङ्किरखते पिदमते खाडेति ' विश्वा

आशा द्चिएसदिति efaua श्रासौनं ब्रह्माएमोचते ` विश्वा- न्देवानया डिदेति पञ्चादासोन होतार ' सययेनात्याक्रामन्न- पति खादहाङ्ृतस्य aay मधोः पिबतमश्चिना area यज्ञियाय शं यजुभिरिति' यजमानमतिवाचयत्य श्विना चमे पात हादिंवानमहदिवाभिरूतिभिरनु वां द्यावाष्टयिवौ ay- सातामिन्यचैरा्रावयाइ we यजेति' वषट्ते जोति सखादनद्रायेति खा हेनद्रावडित्यलुवषह्ुते इत्वा वाचयति घमे- aaa हादिवानमहदिवाभिषूतिभिरनु वां द्यावा- feat श्रमश्टसातां तं प्राव्यं यथावर्‌ नमो fea नमः faa fefa धा ca an यज्ञमिमं दिवि धा दिवं asia गच्छ ufuayt गच्छ पञ्च प्रदिश्णी गच्छ देवान्धमंपाग्गच्छ पिदन्धमेपान्गच्छेत्येतस्िन्काले प्रतिप्रस्थाता पिन्नेनोपयमना-

दुपदत्य प्रचरणोयं महावर पूरयत्ययेनमन्तःपरिष्यभिपौप-

२८५ बौधायनश्चौतदचम्‌ [€ ।१०, १९१ |

ait’ sary प्रतिपरखाता सहेवेषे arg पौपिदि age afte ware पोपिद्य्यः पौपिद्योषधोभ्यः afte वनस्पतिभ्यः पो पिहि द्यावाष्रथिवोभ्यां पौपिहि खश्चताय पौ पिह agave पौ्पि यजमानाय Tote मद्यमित्युपा्शक्ता ज्येष्ठाय पो पिरीत्युचेरचेनमलुदिशमात्मानमभि पो पयति faa बा gaa afar ला श्ये वेत्यत्र यन्महावीरे पयस्तदुपयमने समवनयत्ययोदङत्याक्रन्यायेतदुपयमनमन्तर्वेदि waaay सादयत्येतस्मिन्काले प्रतिप्रस्थाता राजत रुकमसुदधासनौये खर उपगूहति ` तक्धि्प्रचरणोयं महावीर सादयति || १०

घर्मासि सुधर्मां मे wa ब्रह्माणि धारय चच्राणि धारय विशं धारय Fer वात सकन्दयादित्यय यद्यभिचरेदसुश्य ला प्राणे सादयाम्यमुना सह निरथं गच्छ यो ऽद्ान्देष्टि यं वयं fea ca gy षडौ दुम्बराञ्छकलान्या चति | तेषा- मेकैकेनो पयमनादु wale stele प्रश्चोतयति पूष्णे शरसे खाहेत्यधेनमन्तराञ्ननं मध्यमे परिधौ ससषटः साद यत्येवनेव दितौयेनो पयमनादु पत्य yard एवा इवनयस्य प्र्योतयति यावभ्यः खाहेति ' तं तयेवाञ्जनंर मध्यमे परिधौ

Thus (ऋभि०) alland Bh., अतिपोप० F only.

2 Thus B; तंतयेतवं oa I ; FJ om. Wand have तथांतरंजन

तंतथवातरंजनं 7 ; तंतथातरांजनं H ; comp. infra.

[€।१९१।| बौधायनश्रौतद्चम्‌ | २८१

X

ot ®

सस; साद यत्येवजेव दतौयेनो पयमनादु पत्य मध्यत | ्राहवनौयस्य प्र्चोतयति प्रतिरेभ्यः खादेति तं तचेवाज्जनं मध्यमे परिधौ avqey साद यत्येवजेव चतूर्थनोपयमनादुप- ₹इत्यापराधं ्राइवनो यस्य प्रञ्चोतयति द्यावाए्यिवौभ्या खाहे-

` त्यचैनमूरघ्वाज्ञनं भस्मान्त उपगू हत्येवसेव पञ्चमेनोपयमनाद्‌प-

इत्य दक्िणाधे श्रादवनो चस्य प्रश्चोतयति यिदभ्यो घर्मपेभ्यः खाहेत्ययेनं aferad दचिणे परिधौ सरस्यषट; सादय- ` aay षष्ठ शकलः Wy लेपेषु समज्योपयमनाद न्तत उपदत्योत्तराधे श्रादवनौयस्य प्रश्चोतयति रुद्राय aes खाहेत्ययेनमुत्तरेण mara श्रतोकाररेनानन्वौचमाणो निर- स्यत्यमुना we निरथं गच्छ यो sarefe यं वयं faq इत्यथाप उपस्युश्वातिशिष्टाञ्छकलानद्धिः सरसस््याइवनौ ऽतुप्रहरत्येतस्िन्काले प्रतिप्रखातोत्तरः रौहिणं जहो त्य द- ज्योतिः केतना जषता स॒ज्योतिज्यातिषा; खाडेत्य्ेताः समिधं मध्यत श्राद्वनोयस्याभ्यादधाति aut!) तस्यामादौ- mat प्रतिमुखं दिजहोति a: खाहेत्यचैतदुपयमनमन्तरदि प्राचोनविलःः सादयिला तस्िन्नभ्निहोचविधिं चेष्टा! यावन्तः VAS AKIRA यजमान एव प्रत्यकं भचच- यति say हविर्मधु दविरिद्भतमे sat पितानो ऽभि ar

Thus PJHI; तथेवांतरांजनं IF.

ससश all, प्रवग्येस्य om. PHTY., the three others read it,

36

२८२ बौ घायनश्रौ तद्धचम्‌ | [ ९९, १५२ |

मा हिभ्सौरण्ाम ते देव aa मधुमतो वाजवतः पितुमतो

ऽङ्गिरखतः सखधाविनो sMafe त्वामा मा हि्सोरित्यये-

तदुपयमनं परिकर्मो abit वोच्छिष्टखरे माजेयिलान्त्वेदि मराचौनविलः सादयिवा तस्मिन्सुवणेरजतौ रुक्मो प्राय मदन्तौरप श्रानोय दिरण्यवतोभिर्माजेयन्ते १९१ ददिरण्वर्णाः waa: पावका दति चतद्भिर नैव मद- ` न्तौरपो निनोयाच्यस्याच्याः खवेणोपघातं घमंप्रायञिन्तानि जोति प्राणाय खाद WH खाहे्येताभ्यामनुवाका्यामचेत- दुपयमनमन्तर्वैदि प्राचौनविलः सादयिला तदेतत्परिघम्ये Gay समवश्रमयन्नाइः घरमांयोत्सा्यमानायातुनहत्ययेतदुपय- मनमगरेणदवनोयं पर्याद्त्य चितः सत्राडासन्द्ां रृष्णाजिने पराचतौनविलः सादयति खाहा ला सयेखख रश्मिभ्य दत्ययो- न्रा शान्तिमुपयन्ति शं नो वातः पवतां मातरिशेत्यथा- पराज्ञ श्रापरा लिकेन nae प्रचरति ` तस्य यद्विहितं विहित- मेवास्य तत्छमानं कर्मा दचिणस्य रौदिणएस्य are qfauy fed जोति राचिच्धीतिः केतुना जषता सुज्यो तिय तिषा; खाहेत्येवभेवोत्तरः रौददिणं -जदोति ! समानं कर्मा सभिदाधानादैता समिधं मध्यत आ्रादवनोय-

om T; Kes. also reads it.

=

Lo

९४.

*

Thus Bh., Kes. (pr. m.); समवशमयंत are J; समवश्यन्राड PHT. | (Kes. sec. १.) ; सवमवश्यन्गाद F; समवशब्राद 1; garwware B, comp: Baudh. pitrmedhasiitra p, 21.1 and Sat. Br. vii. 3.2.1. The word

occurs again infra, ix. 15, and in the ASvamedhapraéna.

N

[€ १२, १९९ | बौधायनश्नौत खम्‌ रूह

स्याभ्यादधात्यपौपरो amt wf मा age ते र्न समित्तया समिध्यखायुमं दा वच॑सा मान्नौरिति सायमपी- परो मा राच्या wet मा पाति प्रातः ' प्रातर्मन््ेणात ऊष्म yatfea’ ऽभ्यादघाति' सायंमन्तेणापराद्िके' तस्या- arate’ प्रतिमुखं *दिजरहोत्यभनिज्यी तिज्यीतिरश्निः खादेति साय ' gat ज्योतिर्ज्यीतिः श्यः खादेति प्रातः' समानं कर्मा सप्रेषाद चेतद्‌ पयमनमयेणादवनोयं पर्याइत्य चितः सघाडासन्द्यां शृष्णाजिने प्रतो चोनविल सादयति खादा ता नचदत्रेभ्य दत्ययो त्रा शान्तिमुपयन्ति शं नो वातः पवतां te मातरिश्वेति ' एवमेव प्रवर्ग्येण प्रचरति यदः षडहं दाद- श्रा संवत्सर ' चतुरो वा* मासार्स्तापथिते cit! प्रवर्मी भचयिला सवत्र माश्समश्नोयान्न रामामुपेयान्नं waa पिचेन्नास्य राम उच्छिष्टं falas एव तत्सटण्वतोति arg णम्‌ ' १२ GAs प्रबग्येसुदासयिय्यन्नपकल्ययते चोञ्कछालाकानिश्मारस््रौणि सतान्यदकुम्भौ दधि मधमिश्रं यमुष्टिमवकाभारं विशगश्ति- |

साथम्‌ om. all except 3 x Utaifea B only ¢ This passage is found thus in T: सायंमन्त्रेणात जष्वैमापराद्धिके व्वादधाति सस्यामादोप्नायां etc., but comp. Rudradatta on Ap. xv. 12.7. Tex om. PTIH Kes. # om. TF. sre’ FIJ; the other MSS. also P and Bh., प्रव

| |

¢

२८४ नो धायनश्यौतखवम्‌ | [€ ।९६९। |

मौदुम्बरौः समिधो सुश्जप्रलवाचौददिणपिष्टानि खरेभ्यः सिकता cea पूर्वा शान्तिसुपयन्ति नमो वाच दृत्यथाग्ेणादवनौयं aufa avai तदे तत्य रिघम्ये wy सह सादयन्त्यच सघाडासन्दौमच Yui गोदो हनोमन्न कागाये श्ङ्ुमित्ययेतौ खरो नानैव सतयोः ससुष्यातैव सह ससाद यन्तययेतमुच्छिष्ठ- खर, परिकर्म abit वा सते समुप्य दचचिणया atid निदैत्य मार्जाल यदे गरे निवपत्यशरतेननैव यथेतमेत्य निक्रम- यन्ति टषलान्हयन्ति way! यन्ति होतार! इयन्ति ब्रह्माण: ' इयन्ति प्रतिप्रखातार!६' यन्ति प्रस्तोतार ' sama परिश्रयन्ति दाराण्छयेतां पननौसुदग्दगेन वास- सान्तर्दधतिर ! परिसतणन्ति ' gfauq उपविश्रतो नद्या यजमानयुच पूर्वा श्रान्तिसुपयन्ति येषामनुपेता भवत्य॑यः arena श्राज्य' विलाधयोत्पुनात्येतसिन्काले प्रतिप्रस्ाताइव- नोये ग्रालाकंमिभ्रमादौप्य Yeah धारयन्पुरस्तात्मत्यञ्युख- सिष्ठति तमध्नयुः पञचाम्राञ्युखसिि्ठन्दुवाज्त्याभिजुदोति घमं याते दिवि grt गायत्रे छन्दसि या ब्राह्मणे या इविधनि तां एतेनावयजे खाडहेति ' तमत्रैव प्रास्यापरमादीप्य arfaen धारयन्ुरस्तावत्यञ्चुखलिष्ठति तमध्वयैः पश्चाम्राङ्युखस्िष्ट-

न्खवाडत्या भिजृहोति aa याते ऽन्तरि प्एग्या चेष्टे

अथेनसु° HIP; अथेतदु° TF; अयेनदु° B. Thus PITHI; निष्कुमयंति BE.

» Thus BT Bh. Keg; exyrfa IFHP.

Thus PIFHJ; भवत्यथ BT.

7

[ ९।१९, rei] बौ धायनश्रौतदचम्‌ | Roy

eefa या राजन्ये ane at एतेनावयजे खाहेति ' THAT प्रास्यापरमादौपष्य जानुदप्र॒धारयन्पुरस्तात्य्ुख- fewfa © तमध्वैः पञ्चात्माञ्ुखलिषटभ्छुवाहत्याभिजुदोति चमंयाते प्रयिव्या war जागते कन्दसि at aa या सदसि तां एतेनावयजे खाडहेति' तमतैव प्रास्य विदत्य द्ाराण्यय प्रवग्ेमादाय पवया दारोपनिक्रामन्यतु नो ऽद्यानु- मतिरन्विदनुमते त्वमिति दाभ्यामय महावेदिमवक्रम्य प्रस्तो- aware प्रस्तोतः ata’ गायेति ' सान्ना प्रस्तोतान्ववैतिर। fafiuagufa' पुरुषःपुरुषो निधनसुपैतीति ब्राह्मणम॑या- भिक्रामन्ति १३

दिवसा परस्पाया ्रन्तरिचस्य तनुवः पाहि एयिव्यास्वा धर्मणा वयमनुक्रामाम विताय नव्यस दृति विषुवति Raa निधनमुपयन्छ्याभिक्रामन्ति ब्रह्मणएस्ा परस्पायाः चस्य तनुवः पाहि farmer धमेण वयमनुक्रामाम सुवि- ताय नव्यस ॒दत्युपरवकाले टठतौयं निधनमुपयन्ययाभि- क्रामन्ति प्राणस्य त्वा परस्पायै Twas: पाहि श्रोचस्यत्वा धर्मणा वयमनुक्रामाम सुविताय नव्यस दत्यथोत्तरेणोत्तर- वेदिसुपरमन्ति' यो बलवारस्तमादानेनोदङ्ुम्मेन संततया धारया fa: प्रदविणं परिषिञ्चन्परौहौति' तथा करोति'

९० परिषिच्यमाने यजमान वाच्यति वर्गुरसि शंयुधायाः

Thus TB Keés., Prayoga, Padairthanirv; सामानि IFHJP. Tins. षाम बैरचो।

aed नोधायनश्रौतद्टवम्‌ | [€ ९४१ ९५ |

शिश्यजनधायाः ग्रं वचि परि वच्चौतिः निधाय aaj यथेतं fa: पुनः प्रतिपर्थेत्ययोत्तरनाभिमभिष्धेश्रति चतुः- सखक्तिर्नाभिेतस्य सदो विश्वायुः शमं सप्रथा श्रप देषो श्रप हरो ऽन्यदृतस्य सञ्चिमेत्ययेतौ खराव्तरेणोत्तरनाभिमव- किरति" ' तर शृष्टौभ्यां mela खरं करोति। तसिन्सुवण fee निधाय रृष्णाजिनं प्राचौनयोवसुत्तरलोमो पस्तण- तय॑चेनः२ रौ दिणपि्र लुपरकौयं सु्जपरलवरर लुविशाद्य faa ताभिरतुप्रकिरत्ययाध्वयुः प्रचरणीयं महावीर wanat ufiza दध्रा मधुमिश्रेण पूरयति धमेतत्ते ऽन्नमेतत्युरौषं तेन वधेख चा प्यायख वधिषोमडहि वयमा प्यासिषो- महोत्ययेनमभिपूरयति महोनां पयो ऽसि विदितं ar व्योतिभा श्रि वनस्यतोनामोषधीनाः; रसो वाजिनं ar वाजिनो ऽवनयाम दत्ययेनं wae खरस्य a quae मनः सुवगमिति' १४ श्रयेताव॒पश्रयौ महावीरो वेदाभ्यां afte दघ्ना ay- fatw पूरयिलायेण प्रचरणोयं aerate svat साद- aqaat प्रचरणीं दभ्रा मधृभिभ्रेण पूर यिलोपरिष्टान्महावीरेषु परतौचौनविलाः सादयत्ययैतौ wat cyt मधमिभरेण सम- न्याभितः .प्रचरणौयं महावीर) सरसयषटौ साद्‌ यत्यचेते पिन्वने

& Thus IFHP Keé., Prayoga, Padarthanirv.; अतिकिरति BJT.

x a BPI Kes.; ag J; aT; F om. |] स्तणाति instead of wq@e IPH.

fer] बोधायनश्रौतद्वम्‌ | २८७

दध्रा मधुमिश्रेण पूरयिल्ाभितः प्रचरणौय महावोरं प्रतौ- चोनविले सस्ये सादयत्ययेतं vty वेदं विखस्य दघरा मधभिग्रेण समज्यायेण महावौरान््रतोचौनाय" eae विस्तणात्ययेतौ शफौ दध्ना मधुभिभ्रेए समज्य जघनेन प्रचर- ead महावोरं तिरञ्चौनायो व्यतिषक्तौ east साद्‌ यत्य- येते रौदहिणवनौ cyt मधुमिश्रेण समज्य ग्रफाग्राभ्यां ATTA WUE सादयत्यचैता द्‌ गौदुम्बरौः समिधो दभ्रा मधुमिश्रेण समन्य जघनेन रौ दिणवनौ प्रतोचोनाग्राः lim aver विस्तृणत्यथेतं कुशमयं वेदं विखस्य cyt मधुमिश्रेण ९* समज्य जघनेन प्रचरणोयं महावौरं प्रतोचोनाग्रः, सरस्य विस्तणात्ययेते यणे दभ्रा मधमि ग्रेण समच्य जघनेन शफौ त्‌ > [स्‌ LEN ° ~ प्रतोचोनाये BAS सादयत्ययेतद्‌पयमनं cyt मधुमिश्रेण ूरचिलोपरिषटात्छूएयोः परतो चौनविलः सादयत्यचैतद्रन्ल- द्रवयं: विखस्य cyt मधभिभ्रेए समज्यातेवो पयमने रखमवश्र- ५५ मयत्ययेतान्काश्रेयेमयान्परिधोन्धविचदण्डानिति विसस्य दधा aufasu समन्योपरिष्टादुपयमनं तिरञ्चौनायान्यतिषक्तान्‌ | e ~ ~ सस्य्टाचिस्तृणात्ययतामसि दन्ना मधृमिच्रण समज्य जघनेन ~ | qu तिरखोनाया ewer सादयत्ययते wel दघ्ना wert 777 Bh. Keé.; MX IFH; sretard PFIT Keé.; प्राचोनाग्रान B; प्रतोचोनाग्रं WIE. Thus TBJ Bh. Kes. (pr.m ) ; रब्लृदाम PHF Keé. (sec. m.)

Thus only H.; समतंवंशयत्थ० `; समवनयत्य॒ the other MSS.; comp. supra p. 282. 10.

acc बो धायनशौतद्धचम्‌ | |€ १५, ९६ |

मधुमिश्रेण aaa प्रतौचौनाये Was सादयत्ययेते ufaa दभ्रा मधुमिश्रेण समज्य जघनेन चेष्टौ eae सादय- gaat शौदुम्बरौः समिधो द्रा मधुमिश्रेण समज्य जघनेन धवित्रे प्रतोचोनाग्माः सस्ृष्टा विस्तुणात्ययेतामाच्यस्यालै दघ्ना मधुमिभ्रेए yaar जघनेनाभिः सषस्यष्टाः; सादय- त्ययैतद्धवित् दरा मधुमिग्रेणए समज्य तेनान्यस्यालौमपिदधा- aaa रौदिणएकपाले cyt मधुमिश्रेण समज्य जघनेनाज्य- स्थालोः सरसे साद्यत्ययेतः wa दध्ना मधुमिश्रेण पूरयिला जघनेनाज्यस्थालौ मन्तरेण रौदिणकपाले प्रतौचौनविल

ससृष्ट सादयत्यचेतं Quad वेदं विखस्य दध्ना मधुभिग्रेण ve

समज्य suet प्रतो चौनाग्र ays faqu- त्यचैतामासन्दौ विखस्य cyt मधमिभ्रेण समज्यावैवोत्तरतः सर्ष्टा; सादयत्यचेतां च्टदमतिश्टं दभ्रा मधुमिभ्रेए समच्यान्तरेणए सक्थिनो निवपति १५

घमेतत्ते ऽन्नमेतत्पुरौषं तेन वधेख चा प्यायख afagy- महि वयमा प्यासिषौमहौत्ययैनः सिकताभिरनुप्रकौ्ं सुज्ञप्रलतरैरनुषिग्ाद्य रौदिणएयिषटैरतुप्रकौयं छष्णा जिनेन प्राचौन- गोवेणोत्तरलोन्ा प्रोशीत्यपि वामितः प्रचरणीयं महावीर परिषिनोत्यादित्यमण्डलवद चैनमुपतिषट्ते ऽयं चः पुरूषरूपो ऽसि सन we तिष्ठसि ata faafiaut ते ऽनु

= ` = वि कः

विहितो ऽसमि faut मे ऽनु विहितो ऽसि awafe सो

Thus 173 Bh.; अनियग्राभ्यां J Keé.; अधिया wanet PIE.

-[ ।९१९.। ] बोधायनख्नौतदवम्‌ | २५९

Yo

swafa यो ऽहमसि ष. लं नाकमारोह खद यजमानेन साकमित्यय ugar cyl मधुमिभ्ेष्रावोचत्यस्कान्द्यौः एथिवो मरकानृषभो युवा गाः wat विश्वा वना सकन्नो

am: प्रजनयतु श्रस्कानजनि प्राजनि) श्रा स्वीन्नान्नायते au सकन्नात्रजनिषोमरोत्यय प्रस्तोतारमादइ प्रल्लोतर्वार्षा- WY साम. गायेष्टादोकरोयं चेति ' खं यो बलवास्तमाहाने- नोद कुम्भेन संततया धारयां fa: परदकिएं परिषिञ्चन्परोहोति ' तथा करोति परिषिच्यमाने यमानं गन्धवेयजूषि

वाचयति रन्तिर्नामासि दिव्यो wad इति प्रतिपदयन््रो ed

परिजानादहौनमित्यातो ' निधाय gal aad. चिः पुनः प्रतिप्ंत्ययेनसुपतिष्टत was देव wa देवो 'देवालुषागा Tay मनुग्यो मनुख्धान्छोमपोयानु मेहि शद प्रजया सड रायस्पोषरत्य याञ्जलिनाप उपहन्ति सुमित्रा चाप श्रोष- धयः सन्तिति' तां दिशं निरुक्ति gerne दिशि Fait भवति दुभिच्रालख wareal sarefe यं वयं few Tay sam च्यो तिश्मत्यादित्यमुपतिष्ठत sed तमम- स्रोत्ययैनमवकाभारेणए प्रतिच्छाद्य गोप्तार समादिशति वयोभ्यो महावौरं गोपाय ' प्रस्तोतः श्येतेनान्ेहोति, प्रस्तोता रमादा येतेनेवः यथेतमेत्य गादेपत्ये F सुवा्तौ gee

Thus एा प्ता Keé., Padarthanirv.; अन्िद्ोति BJT. Thus T; some of the MSS. om. छाड, others खथ |

37

3 बोधायनख्रौतस्चम्‌ | [€ rg, १७ ]

a विचमित्ययादवनौयमुपतिष्टन्त\ इममू षु त्यमसभ्यः aff maa atlavaag देवेषु प्रवोच waren’ दुवाप्प्रोघ्रदेश्र उत्तरा शान्तिमुपयन्ति श्रं नो वातः पवतां मातरिश्वेति ' १६ चतुथः | श्रयातो घर्मप्रायञित्तानि वयाख्यास्यामो ' ऽय यदि प्रवग्य॑म- ५,

्रत्तमादित्यो* ऽभ्वप्तमियाब्गादेपत्ये fae: सवाज्तौजुडयाद्भू- मुवः सुवरित्युपसदा प्रचय श्वो wt प्रवर्ग्ये प्रचरेदथ यदि nay परटृत्तमादित्यो* ऽभ्यस्तमियाङ्गादैपत्ये fre: eared जहयाद्ुभवः सखुवरित्यथापरस्यां दारि qaw fed yaw प्रचरेदथ यदि प्रत्तः" प्रपतेद्गा eI" तिखः स्वाजतीजैजया- ९० aaa: सुव रित्य॑येनसुच्रयत्यष्व घु ऊतय Heal नः पाद्य €- दस दति दाभ्यामयेनमाज्येन पूरयत्यन्ञन्ति यं प्रथयन्तो विप्रा cau यदि विधवां प्रदरो वा जायते ऽश्वचूर्णनि छागापयसि संप्रकौयं तैः प्रतयुच्छोल््ृकेनाभितपति fay दद्राणं यदृते विदभिश्रिष इति दाभ्या ' ay डेव रोहति ' ag वै सवशर ५५ एव भिद्यत एतान्येव कपालान्यवाच्जनं ftgr येषा खत्राय- धिन्ताय परिशेते तयो avesq छवा Ta fazura- यान्यं प्रचरणोयं AINE प्रटरणएक्यय यदि प्रमत्ता श्रतिपरि-

गतत PHIT; 0087 have ति

Thus FHI; ari TBP.

e Thus PUL; sar B; गला ITH.

8 Thus all; read ° षटक्त° and wea (?) ५. Thus B; प्रपद्धेवगादे° TBh.; प्रपतेतगाः I; प्रवर्तेतगा° HJ; प्रवन्त Pz

[ १७ ] बौधायनश्रौतद्धचम्‌ | २८१

=

१०

१४

|

धन्ति गाहेपल्ये fre: खवाङतोजीडयाद्भूमैवः सवरित्यय पुन- eat ey रय्येति पुनः प्रतिपरियन्ध॑य यदयुद्यतः! प्रपतेद्गा- पवये तिखः खुवाङतौजैह्णयाद्भ भवः सुवरित्ययैनमभिग्टगति मा नो aa अयथितो विव्यथो नो मा नः क्रतुभिर्ौडिते- भिरस्मानिति दाभ्यामय यदि acd वा महावीरं वा वयो ऽभिप्रखावयेत्तावुष्णोदकेन प्रचालयेदुप नो मिचरावरुणा- विदावतमित्यंय गाहपत्ये नव॒ खवाङ्तौजृयादिमं सने वरुण तत्वा याभि a at a सत्वं नो अग्ने AAR sawed तमसस्ययदु त्यं fei वयः सुपर्णा ray यदि aig न॒विन्देतान्यां दौदयेद यद्यन्यं ॒विन्देताजां दोहयेदथ यद्यजां विन्दता कंचीौरैः प्रचरेदय यद्यकंचोरं विन्देत यवपिष्टानि तरौदिषिष्टानि श्छामाकपिष्टानि वाद्धिः away तैः प्रचरेदप्यद्धिः प्रचरेन्न तेव प्रचरेन्महोनां पयो Ma महावौरे saat: एधिवौ मिति स्कनातु- मन्त्रणम॑य यदि विद्युद्‌पतेदगा पत्ये खवाहतिं जुयाद्ा पुर स्तादिदयदापतदिल्येतेवेधारूपं ' प्राणय Ser पूष्णे खाडे- युक्तानि घमेप्रायञ्चिन्तानि ' यत्किचिद्वमंकाय विपर्यासे Sart श्रातो जड यान्नमस्ते घम पतये सादा नमस्ते चमे भुवन-

Thus 7 Bh; उद्यतः प्रवतेत्‌ J; उद्यतः प्रवे; उदातः veges; द्यतः प्रपत्येत H; खथ यद्यतः qe P.

x Thus only T; the other MSS. खवाजतोज ° |

४8 Bins. at!

VER नौधायनश्रौतदधचम्‌ | | | ९७, ९८ ]

पतये खाहा नमस्ते घमं शतानां पतये खाहा घर्माय खाहा- भिभ्या£ खाहेन्द्राय स्वाहा इरस्वतये खाहा प्रजापतये |rer ब्रह्मणे खाहेत्ययाषाढां च्याल्िखितासुन्तरलच्छाणसु पधाया adeat कुलायिनौ चोपद धात्युद्य ब्रशनाद्वालुरिति ae sat! ata अग्र श्राद्रौ योनयो a इति कलायिनो'

daa सामभिर्पस्थायोक्येनानुश्रस्तसुत्तरेः stad

तिष्ठन्नभिमभिन्टप्रत्यभिरसि वैश्वानरो ऽसौल्येतेनालुवाकेनाजा- व्यवे ऽभ्रिदचिष्णं ददाति way समन्विष्टकं aT VOU पप्रबग्यैवति सोमे दधिघभे भच्यन्ति waa: खवमेचि

त्यदिन्द्रियं मददि्येतेनालुवाकेनाय चोरास्तनूरनुदिग्रति | चास्ते

aq घोरास्ततुव Paw सरौतिख Area’ धोरा- स्तवो ' धुनि ध्वान्तञचेति राजयिको गण ' wag

धृनिधेत्याधिचत्यो ' ऽथ यदि घर्मदुघं वा महावर वा सेनो

ऽपदरेदगादैपत्यो GUHA जुयादहोराते त्वोदौरयताभिति' खडिति वाचः ATMA यद्यकष्टेको वाश्येत तमनुमन्त्रयते वि गा इन्द्र विचरभ्स्यागशयसेत्ययास्ा उभयतश्रारौत्तसुलाकं चिपेदय्र* afr संवदस्व ग्छत्यो awa संवद खेत्यथेनसुष-

"मि a a a a a a eer ee en es =

7

१४.

Thus नथ; उक्थेना उशख्ठसुत्तरे 7; उक्येनान्‌ ए५/सतितदुत्तरे B; उक्थे

नानश्सन्रतरण 7 fratwur T; दक्तिणं ठ; श्रिंदकिणां J; frefeut IPH. a This chapter is given by TB only, aifefag om. T fafatee B; fatae T.

=

RY.

[ ।२८ | बौधायनश्रौतसचम्‌ | २९४

तिष्ठते wad wa नमो faa नमस्ते नम tam यदि mit ama तमनुमन्त्रयते seqel रुधिरेणाव्यक्त vay gual वागुदिधात्तामनुमन््रयते atagast wae यदि भयेडकः काकपि्ञको\ aaa तमनुमन्त्रयते यदौपितो यदि वा wate यदि सालाटकौ वाश्येत तामनुमन्त्रयते gfe ees यदुलूको लकौ aia aqua’ द्रत्यादुलूक श्रापर्तदित्यैय VE वागुदियान्तामनुमन्लयते यदेतङ्गतान्यन्वाविग्धेत्यय यदि चमंदचं वा महावौरं वा वयो ऽभिप्रपतेत्तमनुमन््र यते werd erat पतसोत्यय यदि घमं- ee वा महावोरं वा क्रिमय उपाधिगच्छयुस्तानद्धिः प्रचालये- zfuet ar क्रिमे wales यदि प्रत्त aw भाव्यो ऽभिभ्रपद्येत गादेपत्ये wast जयादरावयेत्ययेनमनु- व्याररि वयन्धवति ' तमनुव्यादरेद्रद्यणण त्वा श्पामोत्छय यं देष त्य चिणं दार्वाह्णमनुप्रचालयेदुत्तद गिमिजावरौति' यो जन्यः एतेभ्यो wad तस्मा उभयतश्रादौक्तमुल्यरकं चिपेदुत्तद भिमिजावरौत्छय यचु्धूनवन्निव वातो वायान्तमलुमन्तयते" wya: सुवो wea: सुवो श्चभुंवः सुवो भुवो ऽधायि भुवो

| Thus Bh; काकपिच्वको 7; कपिंजलो B.

, 2 तमन्‌ 8; तमासनु* 7; probably तामनु is to be corrected.

T om; read बरकत (?)

au T; न्यं 3.

Uncertain. यद्यड्न्यन्नवपातोवायाततमन्‌ ° 1 (grantha!) ; यड्तंनिवपतो- वा्रातसन्‌° 8; Bh. comments : उडन्बत्रिव ae कम्ययञ्धिव aware Te: |

२९४ बौधायन श्नौवदूचम्‌ | [€ ९८, १९ |

ऽधायि भुवो suey यद्यटतः\ शाल . प्रपयेताभि- गरभिंदतो ऊनमित्येतया प्रपद्येत ` ay तै -परटतः एत- यैव ' १८ पञ्चमः |

रश्रथातो ऽवान्तरदौचां याख्यास्याम ` उदगयन wT माणएपच्छे BE aaa Amey वापयिला पूवेवदु पात्य य्ामा- त्माचौः वोदीची वा दिगशसुपनि्म्य खिले ऽच्छदिदशं ऽभिमुपसमाधाय संपरिस्तोयं मदन्तोरधिभित्य प्रथमेनानु- वाकेन शान्ति Bal दर्भैः प्रवग्यैदेवताभ्य आसनानि कल्पय- aay प्रवर्धय कल्पयामि घर्माय कल्पयामि महावोराय कल्ययामि wars कल्पयामौति ' किरनाभभिं ब्रह्मणे कच्य- ९० यामि प्रजापतये कल्ययामौत्य AUT ewe aang मन्तपतिभ्यः कल्पयामि देवेभ्यो घर्मपेभ्यः कल्ययामौत्यय efaua: प्राचौनावोतौ faewt wate: कल्पयामि यमा- या ङ्गिरस्ते विमते कल्पयामौत्ययाप SIG श्योत्तरतो यन्ञो- पोतो रद्राय TERIA कल्ययामोत्यथाप उपसश्च सर्वाभ्यः १५

Thus T; agen arer 73.

yen MSS.

The following adhyaya, containing the avantaradiksa, is pres- erved only in T, E and Ta; the last MS. is a copy of the grhya- sitra MS. No. 9316 of the Tanjore Collection, in Grantha; is a copy of the grhyasttra (Report on a Search for Sanskrit and Tamil MSS. 1893-94, No. 2, 66). As the tradition of this adhyaya is rather a bad one, I had to amend several passages, according to Apastamba, Hiranyakesin, Bharadvaja and 8 Baudhayanagrhyaprayoga.

[ €।१९ | बौ धायमगश्रौतद्चम्‌ | २९५

नि

Lo

प्रवग्येदेवताभ्यः कल्पया मौति sefawafy परिषिच्य व्याइतौ- भिरवेकङ्तोः समिधो ऽभ्याधाय मदन्तौभिः प्रवग्येदे वतास्तप॑य- aaurfy vay तपयामि wa तपयामि महावौरं तपयामि wari तर्पयामोति ' दकिरेना््निं ब्रह्माणं तपयामि प्रजापतिं ada gaara aaa मन्लपतोशस्तपयामि देवा- न्व्मपाशस्तपंयामोत्यय दकिएतः प्राचौनावोतौ पिद्न्वमेपा९- स्तपेयामि यममङ्गिरखन्तं fear तपैयामौोत्यथाप उपस्प श्यो- त्तरतो BHAA UY रद्रहोतारं तपेयामौत्ययाप उपस सर्वाः प्रवग्येदेवतास्त्पयामौति चत ॒श्रौदुम्बरौः समिधो ऽप्रतिश्रष्काया एतान्क्रा श्रभ्याधापयन्वाचयति एथिवो समि- दित्येतेः प्रतिमन्त्रमय देवता उपतिष्ठते ऽपरे व्रतपते क्रियं ad चरिष्यामि तच्छकेयं तन्मे राध्यतां वायो त्रतपत श्रादित्य व्रतपते व्रतानां व्रतपते शएक्रियं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतामित्ययैतेषामनुवाकानां प्रतोर्वाच्यति प्रयमोत्तमयो- ataay सश्शास्ति dale वाचं यच्छेत्ययास्यादहतिन वाससा चिः प्रद्‌ चि संमुख;८* शिरो वेष्टयति faa स्थ परिचितः खाद्ा भरद्धिः परिश्रयखेति ' प्रदक्चिणएमगनिं परिषिच्य याइतौ- भिर्वेकङ्धतोः समिधो cara मदन्तोभिः प्रवग्येदेवतास्तपै- यिलोत्तमेनानुवाकेन शान्तिं रवायास्तमित श्रादिल्ये याम- मायन्ति' वाग्यतस्तिठेदेता राचिमुपविगेतसं विशदा प्रात-

रदित श्रादित्ये यामात्मराचौं वोदौचौंः वा दिशसुपनिच्रम्य

Emended; समुखं the MSS.

Red षोधायननश्रौ तचम्‌ [€ १९९ |

faa svafeen ऽथिसुपसमाधाय संपरिस्तोयं मदन्तोरधि- faa प्रथमेनानुवाकेन शान्तिं MAT दभः प्रवग्येदेवताभ्य Be नानि कल्ययित्वा वयः सुपर्णा इति वासो विुच्या थास षट्‌- तयमभिविद गेयत्यभ्निमप श्रादित्यं गां ब्राह्मण ददिरण्यमिति ' चोनादितो ऽनुदभ्यित्ा यथोपपादमितराणि द्यित प्रदचिणएमभिं परिषिच्य वयाहतोभिववेकङ्तौः समिधो ऽभ्याधाय मरन्तोभिः प्रवग्येदेवतास्तपयिलोत्तमेनानुवाकेन शान्तिं शता" ura त्रतचर्यामुपदि न्न यानमारोहेन्न, टचमधिरो न्त्र कूप- Rasa SU धारयोत ' नोपानदौ धारयोत ' नासन्द्या९? waa! fea waw संभाषेत' यदि संभाषेत atgaa® संभाषेत ' सायं yatta! यदि सायं ystara- ्वलितं* yaa सायादष्टम्यां afar VIIA EY लायाद्रारयतस्तिरेदे ता राचिमुपविशेत्छं विशदा मेध्यलो fean- वापपाचदशेने ज्योतिषां संदग्रेनममेध्यं दृष्टा जपत्यबद्धं मनो

दरिद्रं चचुः eal ज्योतिषा Set Ase ar मा हासौरि- ९५

aa ययेनमभिवरषैव्युन्दतोवेलं धत्तौजो धत्त बलं धत्त मा जे दौ मा तपो निवधिष्टेति जपति १६

१९ Thus TE; यानमधिरोदे Ta.

Emended; aeqtT; नसध्यां E Ta.

द्‌ Tains. सुद्ध ; E the second time.

ThusE; प्रज्वलितं T ; Ta om. the whole passage.

Thus E; gaat veut Ta; अष्टम्याः पवेणि T.

Thus E; मेध्यांलोदितशवाखवपाच ° Ta; ,मेस्यलोडितश्वापाच° T.

१५०

[€ ।२०। | बौधायनश्रौतखवम्‌ | २९९

'संवसरमेतद्रतं waaay fe व्रतं नातीत्येतस्मिस्वे- वेतदस॑व्रे ऽधोयोत aq वा एतसिन्संवत्षरे नाधौयौत यावद्‌ ध्ययनमेतद्भतं चरेदय संवत्सरे waa ऽध्यापयते श्राव- यते वा ¦ पूवैवदुपाहत्य यामात्राचौं atetet वा दिग्सुप-

+ निक्रम्य fea ऽच्छदि्दभं ऽप्रिसुपममाधाय संपरिस्तौय मदन्तौर धिभित्य प्रथमेनानुवाकेन शान्ति wat za: प्रवग्यै- देवताभ्य आसनानि कन्पयितायात्रत्यप्रायञ्धित्त जहोति यन श्रात्मनो भिन्दायत्पुनर त्रिश्चचुरदादिति दाभ्या | \qefaunfa परिषिच्य व्यादइतोभिरवकङनोः समिधो ऽभ्याधाय मदन्तीभिः

* प्रवग्थैदेवतास्तपंयित्वार' saa seach: समिधो ऽति शएष्काग्रा ठतान्वक्ता ्रभ्याघापयन्वाचयति द्यौः समिदित्येतैः प्रतिमन्त्रमय देवता उपतिष्ठत श्रादित्य aqua wre व्रतमचारिषं तदशकं aad ऽराधि वायो व्रतपते sa aaa व्रतानां ब्रतपते श्एक्रियं व्रतमचारिषं तद शकं तन्मे ऽराधोति '

१५ प्रदचिणएम्िं परिषिच्य याइतौभिवेकङ्तोः समिधो ऽभ्याधाय | मदन्तोभिः प्रवग्थेदेवतास्तपैविवोत्तमेनानुवाकेन शान्तिं कृत्वा ' तस्यानष्यायानुप दिशेन्न धोयोतास्तमित? आदित्ये ' नानुदिते

~ ----- -----------.

¢`

The beginning of this khanda has been emended and restitu- ted after the collateral passages in the grhyasitra.

2 The passage 9ee... तपेयिल्वा om. ‘TI’.

Uncertain; तस्याध्य।येनध्यायान्‌ ° Ta ; तस्याध्यायुन्‌° ; खथास्याध्यायेनं स्व व्वाव्यायानु ei. 38

२९८ बौ धायनश्रोतदूचम्‌ ' |€ २० |

विप्रोषितो पर्याटृत्ते' नाभच्छायायांर' are पशोरन्ते नारण्छस्य ' नापामन्ते ' इरितयवाग्ेचमाणोर ' हर्म्याणि! श्रराणि' लोहितसुत्यतितं ger! avaafiat We भुक्ताः केशश्श्र॒ वापयिला ' केशाग्मरसायं*' दतो धावते! ame! नाभ्यङ्ख' नादरो ' नार्दरेए वाससा नाद्र" cau खाध्यायमपघोयौतांपरेणाग्निं मैष्वासौनो दर्भान्धारयमाणः पराततोन खाध्यायमोयौत ' यत्र कचाश्ान्तिङ्ृतं पश्येत्यु नेव शान्ति रलाधोयोता'धोत्य चोत्तमेन ` प्रवरग्यायोपनिक्रम्य- नाप्रविश्च ग्राममन्यदधौयो- तान्यदधोयोत | Qo षष्ठः vs

इति नवमः प्रञ्चः॥

[नि नि नि eal

fo

Thus E; विप्रोषिते Ta; fasted 1.

» Thus E Ta; ara @ eraray T.

e ThusE; प्रोक्तमाणे Ta; प्रतते T.

Thus KT. (comp. Hir. प्रविष्य) ; ware Ta.

Conjecturally; नाद्रेभित्य T; नाद्रंयाभित्य० Ta; नत्रणमनाद्रेया- fafame E.; probably @T% is to be taken as a locative, sc. 24, comp. Apastamba xv. 21.8.

Eins.: यदि लौकिकमनुव्ादरेत्‌ शान्तिं ware |

TTaom. Shay; अथोत्तमेन Ta.

Thus E Ta; प्रवग्घायवोपनिच््रम्य 1.

THE

BAUDHAYANA SRAUTA SUTRA

TAITTIRIYA SAMHITA

EDITED BY

Dr. W. CALAND

Extra Professor of Sanskrit at the University of Utrecht.

| VOLUME II. ¢

CALCUTTA : PRINTED AT THE BAPTIST MISSION PRESS, AND PUBLISHED BY THE ASIATIC SOCIETY, 57, PARK STREET,

1907,

Tv AY aT

PREFACE.

In preparing the text of this second volume of the Baudhayana- the editor has had to cope with many more difficul- ties than he had to do when preparing the text of the first volume. Indeed, a few months ago I was almost despairing of obtaining sufficient material for this volume. ‘The fact is, that the tradition of these parts of the इच, describing for the greater part the rituals, partly obsolete, partly less observed than the darsapirnamasa, agnyadheya and agnistoma, is, throughout India, a very bad one. The MSS. of Bombay, Benares, Gwalior, Dhar and Ujjain are all together more or less corrupt and seem partly to derive from one archetype, in which not only were lost the right arrangement of the materials and the numbering of the prasnas, adhyayas and khandikas, but the text of which was also hopelessly corrupt in many a passage. And no com- lete copy of Bhavasvaémins Vivarana, which would have been of paramount use, seems to be extant. Although Professor Hultzsch has taken all possible pains to hunt up more MSS. from Southern India and has set to work two pandits to unearth ore material, he has, alas, not succeeded. Professor Bhandar- fkar of Elphinstone College also was kind enough to provide me [111 more material, but it was of the same kind: on the whole orrupt from beginning to end

Nearly despairing, I wrote to Dr. Thomas, Librarian-in-Chief o the India Office, requesting him to look over, for my sake, once ore the Mackenzie Collection of Sanskrit MSS. preserved at the ndia Office. And he was so fortunate as to light upon one MS

cp. infra the enumeration of the MSS.) containing a wholly ndependent tradition of the text I stood in need of so much.

his MS., too, is far from faultless, but it throws light on many a Wifficult passage, and, what is the main point, the arrangement of the prasnas seems to be correct in this MS. Before 1 knew a Mackenzie MS., I had my doubts about which part of the

|

tra constituted the so-called uttara tatih. In the MS. from enares, where the prasnas are all numbered by a secunda manus (cp. my paper Ueber das rituelle Sitra des Baudhayana,” p. 12), the prasna coming after the dvadasaha and gavam ayana, num- dered here as the 17th, contains the atiratra, the sautradmani and ihe ekadagini. In the copy of Bhavasvamins Vivarana, known to ne from the beginning up to the aupauuvakya (consequently tiving the first fourteen prasnas complete), is found neither the Wvamedha nor the dvadasaha and gavam ayana, but immedi- itely after the aupanuvakya comes the ekadasini. Now, as the MS. of Bhavasvamin ends with the words: zt? bhavasvamikrte

bb

11 PREFACE.

kalpavivarane tatau dvitiyo ’dhyadyah, and the Mackenzie MS. agrees exactly with this numbering, as it gives the number dvitzyah precisely at the end of the passage treated lastly by Bhavasvamin, there is no doubt at all that the Mackenzie MS. is right and that the uttara tatih begins With the atiratra and the ¢mmedzately following ekadagini. This being the case, the statement of B and Be, that the 17th prasna should have contained the atiratra, sautramani and ekadasini must be false. On account of the fact that the Mackenzie MS. agrees in this respect with Bhavasvamin and that in other points this MS., of all those known to me, also seems to have preserved the correct order, I have adopted the arrangement of the materials as given by this MS. In consequence of this arrangement, the one adopted pre- viously has been abandoned : thus the numbering of the prasnas and partially that of the adhyayas in the text coming after the gavam ayana is wholly different from the numbering followed by mein citing passages from Baudhayana in my above paper on this 8६18. But however valuable this Mackenzie MS. may be, it has not cleared up all the dwbéa regarding the arrangement of the mate- rials. There are two more points to besettled. The first is a ques- tion analogous to a difficulty in the construction of the text of Vol. I (the place where the pravargya had to be put in), viz., the place to be assigned to the Kathakasiitra. In the MSS. from Benares (Be) and Bombay (B) it is numbered as the 18th, in the MS. Haug it is numbered as the 21st. The Mackenzie MS. assigns a place to this pragna between the agnicayana and the vajapeya without, however, giving a prasna-number to it.| As the con- tents of this 0145118 are mentioned neither in the Dvaidha- nor in the Karmantasitra, no further information is to be obtained from these texts. But as it is highly improbable that this prasn should have formed part of the uttara tatih, the number 18 assign- ed to it by Be and B can by no means be right. In accordance with the MS. Haug. and with the place occupied by thi material in the brihmana (viz., at the end of the Taitt. Brahm, I have inserted it after the uttara tatih. In consequence of thi new arrangment the numbers of the following prasnas (Dvaidha, Karmanta and Prayascitta) will have to be changed accordingly. By doing so I may come into collision with the original number- ing, which, it seems, 18 nnknown to us. But this is a point oF minor importance. Another question has also puzzled me greatly. In the uttara tatih, as handed down to us in Mackenzie MS., tw

rn Pye as ee ==

1 Prasna numbers are not found in the Mack. MS. 274) 2 This MS. gives as the number of the Kathakuprasna: 21 3; the same M numbers the three Karmantaprasnas : 22, 23, 24 ; and the Dvaidhaprasnas: 2 etc. ‘This is obviously an error (cp. my paper on the Baudh. sitra, p. 13, 14 But at any rate this MS. inserts the Kathaka immediately before Dvaidhaa Karménta.

—E——— 3 पे

~क

PREFACE. 111

adhyayas are found, the contents of which are entirely foreign to a Srautastitra, viz. the adhydyas 12 and 13 of prasgna 17, treating of the samavartana, a subject we would expect to be treated rather in the grhyasiitra. Now, the tradition of the grhyasitra is in this respect not wholly consistent either. Most of the MSS. of the grhyasitra have in the grhyasitra proper (second pragna) a chapter commencing thus: vedam adhitya snasyann ity uktam samdvartanam, and in the so-called paribhasi-sttra a chapter commencing: vedam adhitya sndsyann ity upakalpayate, etc. This last part is identical with the long passage found in the Mackenzie MS. of the Srautasiitra and here inserted as adhyaya 12 of the first uttara tatih prasna. This distribution of the material in the MSS. of the grhyasiitra cannot possibly be right, for obviously the passage vedam adhitya sndsyann tty uktam samavartanam refers to the passage vedam adhitya snasyann itty upakalpayate, which therefore must have preceded. I possess a very good copy in Grantha writing of the whole grhyasiitra, kindly procured me by Professor Hultzsch. In this MS. the long passage commencing : vedam adhitya sndsyann tty upakalpayate (the passage given by the Mackenzie MS. as forming part of the Srautasiitra) stands where the chapter vedam adhitya snd@syann ity wuktam samdvartanam is inserted by the other MSS. Before the Mackenzie MS. came into my hands I thought this was all right. But not long ago I received one more copy of the grhyasitra, copied from an original preserved at Madras. This MS. throws some light on this hitherto obscure point. Wherethe other MSS. (except the one from Madras, designed by me as M) have the chapter vedam adhitya sndsyann tty wktam samavartanam, this MS. reads: vedam adhitya snasyann ity uktam samdvurtanam; asya samdvartanasya natra pathah, kintu anyatra pathitam; atra samgrhya vilikhitam atropayogait ; then comes the text given by

' Mackenzie as xvii. 12 and 13, and the rest of the chapter vedam

adhitya snasyann ity uktam sama@vartanam. Now, as it is impos- sible that the passage referred to in the opening words ity uktam samavartanam could have followed, it seems highly probable that the treatment of the samavartana was originally incorporated in the uttara tatib, and that here the Mackenzie MS. is right too. [ possess now another copy of the complete grhyasiitra, which confirms this statement. This MS. gives in the second prasna the

chapter vedam adhitya snasyann ity uktam samavartanam, but in the 4 08101882. the text given by the Mackenzie MS. (as xvii. 12, 13) isnot found. It is not improbable that the scribes of our srauta-

sutra, finding the treatment of the samavartana foreign to a Srautasitra, omitted it and inserted it in a more proper place (the grhyastitra), disturbing, in doing so, the first prasna.of the uttara tatih. For it is remarkable that none of all the other MSS. of the Srautasitra give for this prasna (the 17th) any adhyaya- or khandiké-number; the Mackenzie MS., on the other hand, gives the adhyaya- and khandika&-numbers, and, in accordance with this

1V PREFACE.

fact, at the close of this prasna, all the pratikas of the adhyayas and khandikas, including those of the .chapters on samavartana. How it occurred to the diasceuasts of the srautastitra to insert the samavartana among the subjects treated in the grautastitra, I am, however, at a loss to explain.

So this Mackenzie MS, was of the greatest help in constituting the text of Vol ii. The tradition of the cayana, vajapeya and _ rajasiya chapters is in this MS. inferior to that of the following chapters. To these, however, 16 18 of the greatest value: entire ` passages, omitted by all the other MSS., are found here, and in many 8 passage it 18 easy to prove that only the reading found in M. (Mackenzie) is right, over against the oftentimes unanimous reading of allthe other MSS. As no complete copy of the Vivarana seems to be available, we are thrown upon our own resources to understand the meaning of this text. Of some use are, of course, the cognate texts of Apastamba and Hiranyakesin, but, as these are much more real stitras than the text of Baudhayana, and conse- quently, on the whole, much shorter, the help procured from these texts is rather inefficient. In passages, where new words or unknown expressions occur, I have, therefore, as a rule, adhered to the reading of M. The corruption of the other MSS. is so great, that 16 is not worth while mentioning all their various readings. So, eg.,in the description of the vratyastomas: here the text of all the MSS., with the exception of M., is one hopeless confusion. It 18 highly to be regretted, that this Mackenzie MS. is not wholly complete: some final leaves are wanting; conse- quently the text of the important last chapters of the second uttaratatihprasna had to be edited as well as possible after the corrupt MSS. This is all the more to be regretted as they contain the legends of Puriiravas and Usanas.

After the above remarks, the reader and student of the second volume of Baudhayana will be indulgent to the editor, who thought it better to give a text, however imperfect, rather than postpone its publication ad calendas graecas, as, after years of inquiry, no more help seemed to be forthcoming.

After these preliminary remarks, I shall now give a list of the MSS. used in editing Vol. 11.

1. .M, being No. xxviii. (new number: 92) of the Mackenzie Collection at the India Office, see Wilson, a descriptive catalogue of the Oriental MSS. collected by Lt.-Col. Mackenzie, Vol. i., p. 6; old palmleaf MS. in Nandinagari characters, 44 ९.71. long, 25 large, well-written but slightly injured ; the pagination is continuous. It contains the following parts :—

(a) karmantasitra, one leaf numbered 2 and containing Karm. i, kh. 3 from : °ta Gvapo bhavati tamtram tu unto jagatiti, close of kh. 5; then on 20 leaves numbered 21-41, the rest . the Kar- manta, beginning prasna 11., kh. 27, from:° brhaspatibhyam tva justam unto the end of the Karmanta.

(b) sulbastitra foll. 42-50 a.

PREFACE. Vv

(c) cayanasitra foll. 50a-72.

(d) kathakasitra foll. 73-77.

(e) vajapeya 011. 78-83.

(^) rajastya foll. 83-93,

(g) istikalpa foll. 94-105.

(4) aupanuvakya foll. 106-122.

(४) aSvamedha foll. 123-137.

(k) dvadasaha foll. 137-148.

(८) uttara tatih (first pragna) foll. 149-168. (m) ekalias (sec. pragna) foll. 168-182.

The MS. breaks off after the 10th adhy. of prasna xviii.

2. B. cp. Preface to Vol. 1., p. vii.

3. Be (Be 115) ep. ib. p. vii, viii.

4. U, being anearly complete collection of the Baudh.-sttras, neatly written on paperin Nagari by the same hand. From Ujjain. The avantaradiksa 18 not found in this collection. It contains on 158 leaves (numbered continuously) the contents of Vol. 1. ; the pravargya comes after the agnistoma ; it closes with kh.17. (ला come tlhe agnicayana, vajapeya, etc. No prasna numbers are viven here and in the following parts, which are all numbered separately ; its colophon runs: sake 1762 bhadrapada krsna 2 ravivasare taddine @thavele ity wpandmakaganesabhattatmajarama- candrena likhitam. Through the kind mediation of Professor Bhandarkar I was allowed the use of this MS.

MSS. containing single parts :—

5. H cp. Preface to Vol. i., p. vill.: cayana, vajapeya, ati- ratra, aptoryama, ekadasini, kathaka, and sautramani.

cp. Preface to Vol. i., p. ix. (vajapeya).

7, D, being a collection of various parts of the sitra found at Dhar, the loan of which was procured to me also by Professor Bhandarkar. Paper, Nagari writing, different handwriting. It contains the istikalpa in a rather good tradition, although badly written ; the dvadasahaprasna, atiratra, uttara tatih, very badly written and in the same hopelessly corrupt tradition as the other MSS.

8. Tr, being a copy in Grantha writing on paper from an origin-

al in Trichinopoly, pretending to be a complete Srautastitra (!). It contains: the whole of the text already published in Vol. 1. ; the pravargya, together with its prayascitta and the avantaradiksa, recedes the agnistoma. After the agnistoma come: |. cayana (foll. 225-276) ; 2. santramani (foll. 277-282) ; 3. vajapeya (foll. 1282-297); 4. atiratra (गा. 297-305); 5. aptoryama (foll. 305-306) ; 6. the three prayascitta prasnas (1011, 306-343). The prasna numbering of this copy is utterly worthless.

9. MS, being the stitra passages of the cayana as found in the mahagnisarvasva, in Grantha writting on palmleaves, belong- ing to the India Office (cp. Burnell, a catalogue of Sanskrit MSS., Part i., ए. 27); MSc., the reading presented by the Mahagnisar- vasva commentary itself,

vi PREFACE,

10. Bu, the text of the cayana as given in an appendix afte: the above mentioned MS. (Burnell 55), comprising the text up te kh. 24, breaking off after the words: nihanty Gvrhyasmanam upa

11. Be 11, cp. Preface to Vol. i., p. x.,~No. 9: १९३१९६8. 11६ (without gavam ayana), rajastiya, vajapeya

12. T, cp. Preface to Vol. 1.) p. उ. No. 12: rajasiiya only Of the rajasiya MSS. B Be and U agree mostly ; on the other hand Be 11 and T go together. M is independent

13. Be8, cp. Preface to Vol. 1., p. x., No. 10 (here cited as B 4) contains the istikalpa.

14, Be, a copy of the anpanuvakya prasna from Benares (Nagari, paper) on 14 foll., well-written but containing on the whole the same tradition as B and Be (115)

15. Be, a copy of the kathakasitra from Benares (see siicipat- tra, p. 72, No. 10), paper, Nagari, 7 leaves

16. Be (12), a copy of the atiratra from Benares (see siticipat- tra, p. 72, No. 12), paper, Nagari, 3 leaves.

17. G, an original MS. of the aupanuvakya from Gwalior on paper in Nagari, procured on loan by Professor Bhandarkar.

18. †, a copy of the sautramani in the collection of Sanskrit MSS. preserved at Tiibingen (M.a. i., 317) Nagari, paper.

19. MS and MSc, text and commentary of the ekadasinisitra contained in the MS. of the Mahagnisarvasva, cp. supra No. 9.

Other sources, which were of more or less help, are the Viva- rana of Bhavasvamin up to the aupanuvakya, the Vivarana of the atiratra, the aptoryama and the santramani, and lastly the Prayogasara of Kegavasvamin on the contents of which cp. my paper on the Baudh.-sitra, p. 15.

My thanks are due, for procuring me the use of some of these MSS. and for taking pains in having copied others for me, to Dr, Thomas, Librarian-in-Chief of the India Office, to Professor Hultzsch, to Professor Bhandarkar at Bombay, to Mr. A. Venis at Benares, and to the British Government, which enabled me to collate some of the originals of the above mentioned manuscripts.

W. (4.4 पर. Utrecht, May 1906.

OR ORO a NT Ci i ra Ng I OP

१५

| ६०।६, २। | बौधायनश्रौतद्धचम्‌ | bs

Gar: संभरिग्यन्नपकल्ययते cay गदेभं तयोरेव Tia मौञ्यौ वा कुग्रमय्यौ वाभि argqeaqat ae भावितां करण्यां व्री कवर्पां शष्णा जिनं पुष्करपणं योक्तमुद- gay दिरणममेकपालानि शकरा श्रवाञ्जनपिष्टा श्रज- लोमानि शृष्णाजिनलोमानि वेश्य सप्तदश सूनामधि- करण्णीमुखाङृतं कु प्लमित्यथामावाख्येन वा हविषेष्टा नच aay ग्राला शम्यान्यासे गतै खानयति तद्भावितां टद- मवलेपयति ' समां विलेन करोति ' तदुपसादयति छृष्णाजिनं पुष्करपशं योक्तामुदकुम्भः ददिरण्छमित्यय विषुवति ष्फयेनोद्धव्यावोच्छ वल्लोकवपां निदधाति! तां efawat वेष्यो MUTANS | ऽयो त्तर गशरालाखण्डमयेणए स्प्येनोद्धत्यावोच्छ सिकता निवपति ' तं परिमण्डलं खर करोत्यं यैन सिक- ताभिराभ्वाशिनं करोति ' तं कु्रतरुणकैदूर्वाग्रन्थिभिरिति aera परिश्रयन्ति ' तस्योदीचीं दारं कुर्वन्ति ' तदुप- खादयत्यमंकपालानि शकरा श्रवाञ्जनपिष्टा श्रजलोमानि रृष्णाजिनलोमानि सूनामधिकरणोमुखाकतं कु्रलमित्ययेता- वश्वगदभावगरेए met पल्ूलितौ तिष्ठतो ` ऽन्तवद्यभिं निद- धात्यु्तरे Fea रशने परिस्तणन्ति ' दविएत उप- विश्रतो ब्रह्मा यजमानश्चाथ गारैपत्य sre विला- प्ोत्यूय खचि चतुर्ेहोतं ग्टहोलाहवनोये सावित्राणि जहो- MUTA यजमाने '

युज्ञानः प्रथमं मन दति set ऽनन्त feat देब सवितरि- 1

audhayana-Srauta-Siitram, Vol II., Fase. I.

New Series No. 1163.

2 बोधायनश्रौतद्धतम्‌। = [१०।२, | |

्यगेषेम नो देव सवितरिति यजरेतद्‌ चा वा यजुषा वावस्य- त्याङ्तिं नवमौ डलोपतिष्ठत चा स्तोम | समर्धयेत्यथा- famed देवस्य ला सवितुः प्रसव दति चतुर्भिः qatar मगरेणादवनौयं पर्याइय द्चिणएत श्रासोनाय age प्रयच्छ त्यय WASH दमामग्टभ्णवश्रनाग्टतखेति ' तयाश्चमभि- द्धाति yaa वाजिन्नाद्रवे््येवसेव दितीया र्ननामादत्ते ' तया गदृभमभिदघाति sara रासभं युवं योगेयोगे तव-

स्तरमिति दाभ्यामश्ं पूव नयन्ति ' तमनुमन्लयते yaaa.

द्वक्रामननशस्तोरित्यन्श्चं TH पूष्णा सयुजा सह एथिव्याः wei पुरौखमङ्गिरखदच्छरौति ' प्रदक्तिणणौ ad कुवते वेश्यः एच्छति पुरुषाः किमच्छयत्यभ्निं पुरौव्यमङ्किरखदच्छेम दतोतरे versa वल््मीकवपासुपतिष्ठते ऽग्नि पुरीयम- ङ्गिरखद्धरि्थाम दइत्ययोपातियन्यन्वभ्निरुषसा मथमस्यद वदानि प्रथमो जातवेदाः श्रतु BIN पुरुच्रा Tala द्यावा- fal श्राततानेत्ययेतेनष्न प्राचा ष्टदमाक्रमयत्यागत्य aaa राक्रम्य वाजिन्रधिवौ मिति दाग्यामयाख ye मण्टे- ज्यते द्यौस्ते ye एयिवौ सधस्थमात्मान्तरि चः समुद्रस्ते योनिः। विख्याय aga लमभितिष्ट yaaa दत्य यं यजमानो देष्टि aware ध्यायत्य चनं पराञ्चसुत्कमयत्युत्करामो दक्र- मोदिति दाभ्यामचेतं पदाश्यमद्धिरपरजति 2 |

श्रापो VAIS मधुमतोरवच्साय WIT | तासा खानादुज्निहतामो षधयः सुपिप्पला cae सूचि wquela

Lo

९०

J

| ९० द, | बौ waaay | 8

Ro

aelat दचिणे ऽवान्तरग्रफे feca निधाय संपरिस्तोर्याभि- ज॒होति जिघम्येञ्चिं मनसा छतेनेत्यपरं wed ग्रीललोत्तरे ऽवान्तर शफे era निधाय संपरि्तोयेवाभिजदोत्या ला faafa वचसा इतेनेतय॑पो त्य fexwafaareta पदं परि- लिखति परि वाजपतिः कविः परि ald at वयं ag द्युभिरिति तिभिः ' खनति देवस्य at सवितुः प्रसवे ज्यो तिग्रन्तं aa सप्रतौकमिति दाभ्यामयोत्तरतः wad: संभाराणां प्रचौनायाणि णानि avete ते धूपरि eeu far माचोनौवसुत्तरलो मोपस्तणात्ययापां षष्ठमसौति पुष्करपणं-

९० मादरति ` तद्‌ परिष्टात्छष्णा जिने faunas danfa na

स्यः संवसाथामिति दाभ्यामपो त्य पुष्करपणंमष्टाभि- aay हरति

gaat ऽसि विश्वभरा इति ' तासां waet गायच्यश्च- तखस्तिषटुभः ' पिष्डपिण्डं वेवरदां हरत्यपि वाष्टाभिरेकमेव

१५ पिण्डः इरत्ययैतमवर९ विश्वलोपेन पूरयिलाद्धिरुपष्जति सं

ते वायुर्मातरिश्वा दधाटत्तानाये दयं यददिलिष्टम्‌ देवानां

यश्चरति प्रणयन तसमै देवि वषडस्तु त्भ्यमिल्ययोपरिष्टा-

mac afe निधाय समुडित्य इष्ण जिनखान्तान्यो त्वो णो पनद्यति सुजातो ज्योतिषा सह wa वरूथमासदः सुवः वासो aq विश्वरूप संव्ययसख विभावसो दत्छयैन-

Thus only M Bhay.; खथेनमवटं all the other MSS.

बौधायनश्चौ तद्धचम्‌ | [१०।४,५। ]

मादायोपोत्तिषट्युदु fas watt घु ऊतय दृति द्ाभ्यामयेनमादरति जातो गनौ रसि रोदस्योरग्ने चार- विशत श्रोषधौषु i faa: fax: परि तमारस्यक्रः प्र मादभ्यो श्रधि कनिक्रदद्भा दत्ययेनं गदभ आ्रसादयति सिरो भव TNS AWA वाच्यवेन्‌ एथुभेव सुषद स्वमग्ेः पुरौषवाइन दृत्ययेनमुपतिष्ठते शिवो भव प्रजाभ्यो मानुषोभ्यस्वमङ्कगिरः | मा द्यावाए्टयिकौ श्रभिशूषएचो मान्तरिचं मा वनस्पत नित्यश्च पै नयन्ति ' ` तमनुमन्त्रयते fa वाजो कनिक्रद दित्यन्वश्च med नानदद्रासभः पला भरन्नध्चिं qe मा पाद्यायुषः पुरा रासभो वां कनिक्रदत्सुयुक्तो ear रये वामि qdaang वदहादितः॥ wf दषणं भरन्नपां गभ समुद्धियम्‌ | aa arate daa इत्ययेमे समोचत way waaay सत्यमिति ` प्रदक्षिणी ani कुर्वते ' वेश्यः एच्छति पुरुषाः किं भरयेत्यम्निं पुरौखखमङ्गिरखद्नराम saat म्रत्या- इर येनं खर उपावहरन्योषधयःः प्रतिगह्णोता निभेतमोषधयः प्रतिमोदष्वमेनमिति दाभ्यामद्धिरण्दच्छा ्वगदेभावुत्सृजन्य॑पो Ta अभ्यवदरन्यपि वाद्विरणभ्यच्छ yas! 8 प्रथमः |

अथेनं विखखथति वि पाजसा एना शोष्ुचान Tar

Thus M TrU; उप 011. HB Ms. «ttfage Be. R उपावदरत्य° B Be.

९४.

| ५०।५।] बौधायनश्रौतदचम्‌ |

श्ट

Yo

र्‌ °

येनमद्धिर्परजनत्यापो, fe er anya दति faefa- रनुच्छन्दसमयेनमर्मेकपासैः ग्रक॑राभिरवाच्ननपिष्टाभिरजलोभैः रृष्णाजिनलोभेरि ति सश्टजति मित्रः सज्य एयिवोमय- Sly त्वा सरख्जामोति दाभ्यामचेन संभरति रद्राः संत्य एथिवौमिति ` पिण्डं करोति मखस्य fad ऽसौति' यज्ञस्य पदे खख SOR EPIC RIG Cs OR दतौयं wet ऽपच्छिद्य चौ न्पिण्डान्करोति ' तेषामेकमुखारते प्रयच्छति सधां वसुभौ रद्र रित्यलुमन््यते वसवस्त्वा कृण्वन्तु AIA कन्दसे- त्यतिभिष्टायै wet प्रयच्छति सिनौवालौ खकपदंत्यलु- मन्त्रयते UA AUT चेषटुभेन न्दसेति ' सर्वामन्ततो टद प्रयच्छत्युवां करोतु शर्वेत्यलुमन्यत ्रादित्यास्ला Sa जागतेन कन्यसा विश्वे ला देवा वैश्वानराः छणन्ला- नुष्टुभेन न्दसेत्यय तरै भवति प्रान्याभिर्य॑च्छत्यन्वन्येमन्तरयते भिधुनवाय ' शुद्धं करोतीति ` यदेव चिदेरति चिरतु- fafa तेन युद्धि प्रादेश्रमाचौमूर््वामपरिमितां facet करोत्यथास्ये ङ्स वा चतुरङ्गुले वा uel weafea रा्ञासौत्ययास्या श्रनुदिश्रमष्टावश्रौरन्नयति ` राख्ञासस्पिषु चाभ्रिसन्पिषु चाष्टौ स्तनान्करोति | नवाभिमभिचरतः कुर्या- दिति ब्राद्धणम॑स्तनां नवमौ करोत्य॑याखये बिलं गहात्यदितित्त बिलं zed Usa इन्दसेत्ययेनां खरे निदधाति कलाय

Thus M Be Tr HU (pr.m.), Bhav.; उपावदटजत्यर BU (sec.

m.) Ms.

¢ बो धायरश्रौतदचम्‌ | | १० ५-७ |

सा मरौ सु खामित्यान्तादनुवाकस्चे aaa दितौयां करोल्धेवं दतौवां awl पञ्च चर्षभाशसिखश्च, मण्डलेष्टकाः |

श्रय या टद्‌ तिरयते तया प्रवाते प्रतिलेषसुपवातयति ' ताद्घूपवातास्पकनल्ययत एकविध््रति sut अश्वस्य ग्रज्त्पि- णडानभिमि पचनमित्ययाश्वश्रकमादौष्य सुख्यासुखां धूपयति qe धूपयन्तु गायत्रेण कन्दसेति प्रतिपद वरणएस्वा धूपयवित्यातो muy वाद्यतञ्च ' ayftat ear निदधा- waaa दितीयां धूपय्येवं दतौयां aut पञ्च चषंभा९- स्तिखश्च मण्डलेष्टका ' श्रयोत्तरेण ग्रालामुरविलमिवावरं खानयत्यदितिस्वा देवौ विश्वदेव्यावतो एथिव्याः awe ऽङ्गि- रखत्खनलवटेति ` तं पचनेनावस्तौयं तस्मिन्स्यासुखां veut देवानां ला पनौदवोर्विश्वदेयावतीः wear सधे she Tazuga दरयेवमेव दि तयां प्रदृणश्चेवं टतौयां awit wy चर्षभाशस्तिखशथ्च ABATE: BTA चौर्शायातयत्ययेनाः

पचनेनोपरिष्टात्प्च्छाद्य श्टदावलिभ्पतिः | चतुर ङ्गलमनुदि ्- ५५

मादौपनायातिभिनच्छयोपोषतिः fue fa पुरस्ताद्‌ area द्किएतो awa fa

; : Here and infra some of the MSS. present the fem.: ` ण्चषेभाक्ि

(or qa fae); again some of the MSS. om. the first ¥ |

2 Thus (cp. Vol. I. 269,8) MUH Be; अभिलिंपति B Bu |

Ms Kes. Before चतुर ° Be B Bu Tr U (sec. m.) Ms ins. ताश्‌ |

[ree | बो धायनश्रोतद्धत्रम्‌ |

x

पञचाच्जनयस्तेत्यत्तरतो san: परिददाति भिता सुखां परेषा मा भेद्येतां ते परिददाम्यभित्या दति ' ता wet at TAIT वा पच्यन्ते ' यदि प्रातरुपोषति सायमुपैति यदि सायं प्रात- स्तासु wad गोपयन्कागापयो ्टिम्पसंदाव way संदर खारौ faw छष्णाजिनमिव्येतव्छमाद्‌ायाभ्ये- त्यभोमां महिना दिवं fast aaa सप्रथाः।. उत अवसा एथिवोम्‌ fase चषंणोष्टतः श्रवो देवस्य सानसिम्‌ | ga विचश्रवस्तममित्यथ धष्टिमादाय मुख्याया उखाया श्रङ्गा रानु- दपति ear सवितोदपतु सुपाणिः खङ्कुरिः | gaa ्र्ेत्यथेनासुच्छरयत्यन्तिष्ट weal watai तिष्ठ भ्रुवा लभि- त्सयेनामाश्रये प्रतिष्टापयत्यपद्यमाना प्रयियाग्रा दिश श्राष्रणे- त्छयेना स्दश्गेन परिग्ह्य सते ऽवधाय कागापयसाः- च्छणएत्ति 9

वसवस्वाच्छन्दन्त Waa कब्दसेति प्रतिपद्य fad at देवा वेश्वानरा श्राच्छुब्दन्त्ानुष्ुभेन म्द सेत्यातो न्तर तञ्च बाह्यतश्च ' खाच्छणां ला गोपयसाभिविष्य्द्यत्येवमेव दितो - यामाच्छरएत्येवं ठतोयां awl पञ्च चषेभाशस्िखख मण्डले- टका श्रय यदि विधुर्वा प्रदरो वा जायते ऽ्चू्णनि कागापयसि wate तेः प्रत्युच्छो ल्ृकेनाभितपति ' ay हेव Uefa | यद्यु वे wan एव भिद्यत\ एतान्येव कपालान्य-

१९ भिद्येत तान्येव Be; भियेनेतान्येव U Tr (but ep. ०.1. 270, 14).

< बौधायनश्रौत चम्‌ | [१५० ।८, |

वाञ्जनं पिष्टा यैषा श्टत्ायिन्ताय परिशेते तया सश्््य रला पक्वाच्छद्य निदधाति ` तासां यदा श्वसथ उपर- agua खार्या समवधाय छृष्णाजिनेनो परि ्टात्स॑मरच्छा- grat शालाखण्डे शिक्य श्रासजति' ता श्रा काला- त्परिगरेरे ' दितौयः

श्रयेतस्खिनेव पूर्वपक्ते वाययेन WAT यजते ` तस्य तद्प- पं भवति SIVA यच्छमाणएस्य संरामे ₹इतयोर श्व वेश्यस्य शिरसो ' Aga uni पचन्ते ' sf बस्तं त्ाहर- ग्येतत्सपंशिरो ऽचादेषा Gata पाश्बन्धिकौ वेदिरविंभिता भवति ' तां परिस्तौयं स्तम्बयजुदैरतौदमेव प्रसिद्धं पौरो- डाभिकं चिर्थजुषा aut चतुय ' a परिगरादं परिग्टहाति | करणं जपत्य दन्य CAAT HATTA ' यदाप्नौपधस्तिहरत्यथ चालालस्याटता Wears परिलिख्य त्रवेदेरातोत्तरवेदि fra त्रनाभिशुका्ागरेराटताभिं प्रणयत्यनिव्युत्तरं परि- याहं oft योयुपिला fadgy स्फ्य स्तन्धा सरप्रषमाह परोचणौरासादयेश्माबरिंरुपसादय wy खधिति£^ wey wafy द्वष्णौं एषदाज्यगरदणौ पन्नो; wage दघ्रा चोदेहि प्रतिप्रस्थातः wolfe fagienata प्रसिद्धं पाश्टवन्धिकं कर्मं॒चेष्टत्यय प्रतिप्रसखाता याचत्येकविगरति

qe

Some of the MSS. ins. after स॒वं and after खधितिं, some only after खव; Mom. खधितिं and has सुवं खृचश् ; cp. Vol I. 112, 7.

[yore १० | बौधायनश्रौतद्ध्म्‌ |

माषाग्पेशाखां श्टत्पिण्डमुद पाचसुत्क्षौः" सप्रधा fazer qatar संदशगरभित्येत्छमादाय प्रदशोर्षष्छम्येति ' afawa एतत्पुरुषभिर suid श्येणेतराण्छय प्राक्तोनावौतं wat anfaate: पुरषगिरः परि कौयं चिरपसलेः पणंश्राखया

\ परिकषंति अरहर हनेयमानो गामश्वं पुरुषं जगत्‌ वेवसखतो ष्यति ` पञ्चभि्मानवेर्वम दत्यपरौः सप्तभिः परिकौयैव परिकष॑ति वेवसख्ते विविच्यन्ते यमे राजनि ते जनाः। ये चेह सत्ये नेच्छन्ते चानृतवादिन cout: सप्तभिः परिकीर्यैव. १० परिकषेति ते राजन्निह विविच्यन्ते ऽथा यन्ति वामुप avy ये नमस्यन्ति ब्राह्यमणखापचित्यतोत्यथादत्ते cfa-- फेन वल्लौ कवपा सव्येन संदशगेन पुरुषशिरः ' माणैः प्राण- न्संनिधायाश्रये वल्मीकवपां निद घात्ययैतत्पुरष शिरो ऽग्यच्छो - are’ rare श्ठद्‌।भिलिम्पत्यनमिलिम्पन्प्राणानयेतराणि चये-

१९ Thus (उन्बुषो or श्वो) Tr Be H Bu U Bhav. (MS. Burnell), Ms and Msc (both the Burnell MS. and the MS. of Tiibingen); | उत्कषो Bhav. (Cidambara MS.); उत्कर्षि B; M sere} or उरकुषो | | According to the Bhasya itis: सुसंबडा SURAT ; Mse.: Sear Zu: -

ऽमाबड। दोघोकारोन्बुषो भवेदिति गोपालः।

₹. Thus U (pr. पा.) Bhav.; wea Tr ; भ्द्वुष्य Be U (sec. m) ;

BMs; we only M; Buis corr. and in H this whole chapter is missing.

2

Re amar | [१०।९०, ११ |

aa निसि्ठन्यभ्यत्कुधेव, प्रचाल्य aarfifammafafaam: प्राणान॑येनान्यद्धिः stawat® facerfa' तान्या काला- त्परिगेरेर ' Qo

श्रय um: साभिधेनोकल्यः ' प्र वो वाजा श्रमिद्यव <a- काद्‌ ' समास्तराश्न ऋतवो व्धयन्विति eu ' तासां च्योति- ५. भतो मपोडत्य नव धाय्यालोके दघात्यय एथुपाजवल्यौ धाय्ये दधात्यथ yet fe देवहृतमानिन्येतां दधाति." ताः परा- चोरनृच्यमानाञ्तुरविंग्रतिः संपचन्ते ` च्योतिश्रतीं लेवोत्तमा- मन्ादाय ददिरण्छगर्भः समवतेताय . दत्याघार माघार यत्यथात च्रागरीणामेव Maya wa समिधो भवन्तोति ie. ९. तासां तानूनपातोमपोद्भत्य नारा ग्रस वचिष्ठानां* घात्यपो-

! |

Thus only BU (sec. m.); Ms again च्यभ्यत्कथेव ; thus also Bu with var. r: wena; waza M Tr.; Bhav.: चयेण संधापयति तापयिल्वा were warfuferfa;as Bhav. has explained उत्कृष्य, supra 7. 9, 1.14, by प्रताप्य रोमाणि दग्ध्वा perhaps here simply wmeq without खनि is to be read

2 Thus M only in accordance with Bhav.: (खद्धिः . प्रोत्तणतः yuh! प्रोचटेन खड यथा प्रोच्यते तथा निदधाति) ; भोक्चन्दकिणतो Ms. and (bub, the commentary runs: श्यद्धिः, भ्रोत्तणाय efaum faewfai wa यथा प्रोचधितानि भवन्ति तथा इकिणतः पणशोनिदधातौति याववृ) ; प्रोच्छन्दचिणतीं ए; मोच्य efaud Bu Tr B Be ; H om. the whole chapter.

The last sentence 28 omitted by M Tr U; 18 it commented upon by Bhav. and Ms.

वासिष्ठानां some of the MSS.

A.

[ १०।१९१,१२।] बौधायनश्रौतद्तचम्‌ | at

gu नारा ग्रमो तानूनपातौमन्यषां गोचाणामय Vat sary राये ऽनु यमिति वपायै यः प्राणतो श्रात्मदा दति पष्ट पुरोडाश प्र वायुमच्छा नो नियुद्धिरिति इविष ' दृति, लु यदि fat भवति ' यद्यु वै स्वैवायव्यर एव भवति पौवो sary राये ऽनु. यभित्येतासां दवे वपाय दे पष्टपुरो- डाशस्य दे दविषो ' ऽय यदि सरव॑प्राजापत्यर एव भवति यः प्राणतो श्रात्मदा saat दे वपाय दे पष््पुरो- sine’ दे हविषः ' adavet am: कुर्वन्ययेतानि पश्ट- श्र्षाखभिपर्यभिृतान्यत्तरे शालाखण्ड भक्ष्या सजत्ययेत- १५. त्सर्पशिर weer विग्रथ्य faa प्रयथाति। तान्या कालात्परिगेरे ११ ठतौयः aura: प्रतिधीयते ' उपकल्पयत दष्टकाश्चाभनि- दचिणाख्च भ्यदि राचष्टतं चेष्यमाणो भवति ' यदय वै संव- aud aa ऽध्वाजिरिति नाद्धियेत' उपकल्ययत ९५ श्रौद्म्बरौसुख्यासन्द तस्याः प्रादे ्रमाचाः पादा भवन्यरनि- माचाणि शर्षाणनूच्यानि सा wits wafer wa

om. B Be U Ms. Thus M, all the other MSS. सवौ ate, but cp. xvi. 11 and 19.

द्‌ Thus again only M; ea ye the other MSS.

8 Wye fails in some of the MSS.

All the MSS. exc. Band Ms insert before यदि ; but the

clause यदि ufazd Ye We seems to be the protasis of the 1

उपकर cee; Msc.: शग्रिद्क्तिणा खोपकल्पयत इति पू वेशान्वयः।

RR atuaamaeaqy) [१०।१२, ९३।

त्येकसराभिः फलकाभिस्तोर्णा श्टद्‌ावलिश्ना, षड्द्यामं दादणे- द्यामं वा मौज्ञः fire gaged करसुकमाच्यसंयुतं वैक- ती walt समिधौ ated: समिधस्तिखो amiga vafavufafaatay सकं ' प्रन्नाता च्राग्रिष्टो-

. भिकाः संभारा SE देवयजने शाला कारिता भवल्ययेनं .

तोर्थादानोय पवयिला चिहविषम्रिदोचणणोयामिष्टि निव॑प- त्याग्मावेष्णवमेकाद्‌ शकपालमदित्थे एते ` चरं वेश्वानरं दाद कपालमिति ¦ तस्ये तावन्त्ौदन्ति यावन्ति दौकएौयाया श्रयाध्वयुः प्रदचिपमादटत्य प्रत्यङ्ादरुत्य val: संयाज्य प्राङेत्य ध्रुवामाप्याय्याच्यस्थाच्यां प्रत्यवनोयाच्यस्थादाः स्वेणोपघात- मभरिदोक्ातौजेहोति १२॥

श्राक्रूतिमभ्निं प्रयज TET मनो मेधामभ्निं प्रयज खादहा fad विज्ञातम्चिं प्रयज खाहा वाचो favfaafi प्रयज; GET प्रजापतये मनवे GTA वेश्वानराय खाडे- त्यय खचि squid ग्टौलाच्यस्य पूरणाः ख्चमौ रदः जोति विश्वे देवस्य Aquat ata सख्यं विश्वे राय दषु- ध्यसि gai aula gar खाेत्यतेततप णपा चमन्तवदि निनय- त्ययायेणदवनो यं wige यजमानाय प्रयच्छत्यथ सुख्या-

Thus MH Bhav.; werfufee B Be U Ms. Msc.

Thus M Tr Be Bu U Ms; the other MSS. खोहर ; but cp. TS.

vi. 1.2.4.

[१०।१३। | ICI GC EGE १३

#=

Ro

सुखां याचति ' तस्या गशररृत्पिष्डान्पूतिदणानोति exatai- ज्यखवं प्रत्यस्यादवनौचस्यान्तमेव्वङ्गारेषु TEU मा सु भित्या

veata दाभ्यामयेनां परिददाति भिचैतासुखां तपैषा मा भेद्येतां ते परिद दाम्यभित््या cau वै भवति यदि भिद्येत तेरेव कपालः avgatefa सा यदि भिद्यत एतान्येवः कपालान्यवाच्जन fast यषा ग्डत्रायञ्चिन्ताय परिश्ते तया सचय BAT THT SI निदधाल्ययान्यां yummy वे भव- तयम्बरीषादन्नकामस्यावद्ष्यादित्य॑य वे भवति यं कामयेत यजमानं wea जनयेयमित्यन्यतस्तस्यादइत्यावद्ध्या दित्य बै भवति यो wast: स्यान्मयिला तस्यावदध्यादित्यथ वै भवति at तिकामः स्याद्य sae संभवेत एव तस्य स्वादिति! खय एवैष उखायै संतापान्नायते तस्िकाञ्ज- कुलायमवदधाति att ay श्रोजख्िनो तनूरोषधोषु प्रविष्टा तां एतेनावयजे Qty क्रसुकमाच्यसंयुतमवदधाति

९५ ga: सर्पिराखुतिरित्यय वेकङ्तों matey समिधा-

वादधाति परस्या श्रधि संवत इति वेकङ्र्तो परमस्याः परावत इति श्मोमयोमय सोद वं मातुरस्या उपय

दूति तिष्भिर्जातसुपतिष्ठते ' ऽथ पञ्चोदुम्बरौः समिध

आदधाति १३॥

x भिद्येते तान्येव U Be Ms, the others (exc. B which is corrupt and

Bu, which is incomplete) : भिद्यत रतान्येव ; cp. supra p. 7, 20.

१४ बौधायनश्रौतसूचम्‌। [१०।१४,१५।]

यदग्रे यानि कानि यदत्युपजिह्धिका राचिष्टराचिम- gard नाभा प्रथिब्या याः सेना ्रभौोवरौरित्ययेनं पञचरदेन राचोप्रेनोपतिष्ठते छणष्व पाजः प्रसितिं प्रथ्पौमित्यय तिखो नानाटच्छाः समिधो ऽ्यन्याद्धाति दद्ाभ्यां मलिन्तूनित्या- net ये जनेषु मलिम्व इति वेकङ््त यो श्रसरभ्यमरा- तौयादिति waaay afd मे ब्रह्मोदेषां बाह afa- रमिन्यत्तमे श्रौ दुम्बरौ वाचयन्नेवाभ्यादधात्यन्न रृष्णाजिने यजमानं वाचयति ' मुष्टौ चैव करोति वाचं यच्छ त्ययेतामासन्दं यअस्तगिक्यपा रा जघनेनाहवनीयं निदधाति ' तस्यामिण्ड्ान्यां परिगद्योख्यमासादयति १४

मातेव पुर एथिवौ पुरौव्मंमि खे योनौ विभल्टैखा at विशरदैदे ऋतुभिः . संविदानः प्रजापतिर्विं्चकमां युनक्ति त्ययासौन उत्तरनिर्बाधः रकं ` प्रतिमुश्चते दृशानो रुक cau शिक्यपाशं प्रतिमुञ्चते विश्वा रूपानि प्रतिसुञ्चते कवि-

९०

नक्ोषासेति दाभ्यां ' द्वष्लँ ङष्णाजिनमुत्तरम॑यैनमवेदते ९५

सुपणा ऽसि गरुत्मान्तिरृत्ते शिरो aed wa स्तोम श्रात्मा साम ते तनूर्वामदेव्ये ृदद्रयन्तरे पचौ यज्ञायज्ञियं, पुच्छं न्दाछङ्गानि धिष्णियाः war यजूषि नमेत्य॑चेनमुद्राति सुपण ऽसि गरत्मान्दिवं गच्छं ga: पतेति ` पुरंस्तादेवादयैते

यज्ञायन्नोयं Tr H; M abbreviates.

[ २०।११,१६।] बौधायनश्रौतद्धचम्‌। ५५

Xe

१९४.

#

दीर्घाः शिक्यपाश्राः९ कारिता भवन्ति ' सोर sa’ Ga? सति? करमते ऽपि वेनसुपोद्च्छते १५

विष्णोः क्रमो ऽस्यभिमातिदा गाय हन्द श्रारोद पथिवोमतु विक्रमस्व निर्भक्तः ख्यं faw दति चतुर्भिरतु- च्छन्दस ' ena चतुय॑मनुव्तयति ' चतुर्थाय प्रक्रामति ' नाहवनौय मुपात्येत्ययाक्रन्द दित्येतामन्वादहाय efewaventa पर्यावर्तते गे ऽभ्यावतिन्नग्रे शङ्गिरः पुनरूर्जा सह रय्येति चतद्टभिर थोद्‌डः पर्याटत्य॒शृष्णाजिनसुन्ुच्य भिक्यपाग्र- PAYA उदुत्तमं वरण पाश्रमस्दित्येनमाहरत्या लादाषे- मये wearer श्रस्यादिति दाभ्यामच यं कामयेत राजन्य Uy स्यादिति तं मनसा ध्यायेद्राद्रमेव. भवतोति जराह्मणएमयेनं यथाइतं प्रतिपा इत्यान्तर्वे्यासाद्यति सौद a मातुरस्या उपस्थ इति चतद्भिः सररमाभिरच मुष्टौ करोति वाचं यच्डत्ययाद बतं प्रदाखन्नन्नपतोया समि- धमभ्यादधाति वा जपति वान्नपते saa नो देरोत्ययोस्य- सुपसमिन्द्रे येन देवा . ज्यो तिषोध्यौ उदायन्निति | सख याव- wat SH व्रतं प्रदास्यन्भवत्येवमेवान्नपतौया समिधमग्या- दधाति वा जपति aagequfae ऽय प्रातरदित

Thus M Tr Be BHU (sec. m.); गपादाः Ms. U (pr. m.) Bhav.

Thus M (only eat) Be BHU Bu Ms. Bhav. (one MS.) ; Haa- वसति Tr Bhav. (another MS.) Kes. ; according to Msc. the words are: सो ऽज ar रव सति (sc. GQ) |

९६ बौधायनश्रौतद्धचम्‌। [१० १६-१८। |]

atfeq fagsrat वाचि वात्सप्रेणोपतिष्ठते दिवस्परि प्रथमं जज्ञे श्रगनिरि्येतेनेकाद्श्चेन एवभेव पूर्वे ्क्रामल्युत्तरेुरपतिष्ठते | ऽयास्योपवसथोये ऽदन्वाखप्र संप- चते १६ चतुथः |

qua: प्रयाणखेव मोमाध्सा ' दौकितं aatuaat विग्दत्यन्यत्र वा देवयजनादौचते सजन्ति तरते ' sayfa बरतदुघयोवैत्छावादधति aaa भवति AS waa} awa श्राहवमोयमित्ययो स्यमु्यच्छत\ उदु ला fag देवा caaa- मनसः wen श्रासादयति सोद लं मातुरस्या उपस्थ दति चतद्भिः सदासाभिर येतानासग्दौपादान्फलकेषु यथासुष

विनिवघ्नम्ति ` मध्ये at शिक्यपाशं ्रय्धन्धपि वारण्यो-

रपनोन्समारोद्य प्रयाति भद्रादमि Fea: प्रेहि प्रेदग्ने ज्योतिश्रा-

न्यादौति दाभ्यामय यद्यच्च. उत्सजेत्यक्रन्द दित्येतामन्वादायाव- सिते एतालुषिक्रा समिधमन्यादधाति समिधानं दुवस्यत

छतेबोधयतातियचिम्‌ | wife जहोतन खाडेति गाय्या

APTS प्रपरायामभनिभेरतस्य we दूति fen राजन्यस्य

१४.

~ $ यावल्छलः प्रयाखन्भवत्येवमेवेतव्छे करोति १७ |

यातो भस्मन एवातिद्द्स्य aaa. भसन चेदति~

वधते उपकल्पयते सतमयोदर्वौ संद्र भि्येतव्मादाय

After खाडवनोयम्‌ M Tr H Bu om. दति; 1156. : efaqar दचिशाप्नं

(पथन्नोति द्तिषब्दः wyafa; in the collateral passage (Vol:

p. 165, 11) however, no दूति is found

I,

e 'e

[ ६०। १५८, १९ ] बौधायनश्रौतदतम्‌ १७

यजापस्तद्यन्ति सोख्या ' suaafay devia ` परिग्टद्य मते sugary भस्म प्रवेश्रयत्यापो देवीः प्रतिग्छहौत भख तदग्रं सधिष्टव. गभ॑ अस्योषधोनाभिति तिमिर नुच्छन्द- समयेनं ज्यो तिष्रतीर्भ्यां प्रत्यवदघाति प्रसद्य भस्मना योनिं पुनरासद्य सदनमपञेति द्वाभ्यामय qaest we रय्येति ~ | ~ दाभ्यं पुनरूदेत्ययोख्यमु पस मग्ध" पुनसख्वादित्या agi वसवः सभिन्धतामित्ययेनं aured प्रतिपर्या दत्य यजमानायतने तिष्टल्लपतिष्ठते बोधा a बोधोत्यान्ताद नुवाकस्य ` सख. याव- त्वो भसख्मातिवर्धत एवमेवैत करोत्छयातः कालायैवो पेते STO १८ पञ्चमः EN 1 श्रयातः क्रयस्येवो पवसथः पर्याश्चिवते उपकल्पयते पञ्च श्तमिष्टका श्रपरिमिता sve नेतः ष्णा स्तिखस्तष- पक्ता भसम पुरौषमूषाज्सिकता दत्यथो पवसथोये ` ऽहन्देवयजन- मध्यवस्यत्येदमगन्म्ापेतेति दाभ्याम॑य aerate . विभिमोत

1 ~ १५ एतानेव ज्यायसः प्रक्रमान्प्रकरम्याच्तएया मानेन प्रमाय समन्त

खन्या परितनोति ¦ एष्टवामातनो्यधेतमभि wad यूषा- वटौयाच्छङो विंमिमौतेः पुरुषमं तेण वेणना?. समपचंपुच्छम रन्निनार gat gratarvet भवतः ' ofS वा सप्तविधं वा दादश्रविधं. वा यावद्दिधं वा चेव्यमाणो . भवत्यचेनमच््राया.

ee

vafa only MH, cp. TS. ए. 2.2.5; उदेति all the other MSS

वेण नासपक्त ०.2१ अरल्िना वा M oe जन ;

3

१८ नौधायनश्रौतसूत्रम्‌। [१०।१९), Ret |

मानेन प्रमाय समन्त॑सखयन्द्यया परितनोत्य॑लखन्द्य' लेखां लिखत्यपो ध्य खना कर्षूः MTSE HATE ' efau- aq पश्चाच्च aafeatl: qiwaazaace: aa faa ' वसन्त्येता राचिम॑याध्वयैरपरराच श्रादुत्य सशरासति चिसतन- ad दौदयतेत्ययेतमग्मिः सते समुप्य zfauat ज्वलयन्त aaa! ऽयेतदन्धा यतन शरकृत्पि्डेन परिलेपयति ' तसि- qaqa: प्राचोरिष्टका श्रायातयति दे पुरस्तात्समोचौ & पथात्छमचो wa प्रदचिणं चयोदश्भिरिष्टकाभिः परि- दिनोत्यन्वष्टकं लेखां लिखत्यपोदधतयेष्टकाः कूः खानयन्लु Sumi ` दकिणएतश्च पश्चाच वर्षोयसोः कुवन्ति | १९

श्रय दाग्यामात्म्न्यभ्निं" za मयि wera af यो नो श्रभ्निरिति' खयंवितिं जपति यास्ते ai समिधो यानि धामेति ' अओतमशमभिदश्यान्तःग्रकंर मिमामुपदधाति प्रजा- पतिस्वा सादयतु तथा देवतया ङ्गिरखद्भवा सोदेत्यच संभारा- निवपत्यग्रभस्मासोति भस्माग्नेः पुरोषमसोति पुरीष संज्ञा- नमसि कामधरणमिल्यूषान्मयि ते कामधरणं भ्वयादिति सिकता ' श्रयेनान्संप्रयोति संया वः प्रियास्तनुवः सं पिया इदटयानि वः। श्रात्मा at aq संप्रियः संप्रियास्तनुवो ममे- त्ययेनान्कल्पयति कच्येतां द्यावाषटयिकौ कन्यन्तामाप RIN | कल्यन्तामग्रयः BETA व्येष्टयाय सत्रता दत्ययोध्वैचित उप-

Fd

Ro

Thus MB Be U Tr, Bhav. ; wraafi प्र.

| १० २०, २९ | बौधायन श्रौतदख्चम्‌ | १९

दधाति चितस्य परिचित ऊध्वचितः श्रयध्वं aur देवत- थाङ्गिरखद्रुवाः सोदतेत्ययानुयइत्या्यायसेति गायच्या ब्राह्म णस्य सं ते पया८सौति Page राजन्यस्य ' यथासृष्ट यथाग्रकंर- मतुचयहति afayare: प्राचोर्याजुषौरुपदधाति २०

श्रय; at श्रभ्धिरग्र दिवो star fanreq यत्ते fafa वचैः एथिव्यां युरौग्यासो saa इति ' दे पुरस्तात्स मचौ दृडामग्न शति दकिणामयं ते योनिरटैलिय vant दे पञ्चाषमौचो feet feat परिषिदमौल्यत्तरामचेनं प्रदचविएं चयोदश्मिलाकंषणाभिः परिचिनोति लोक एण faz surat We शिवा त्रम्‌ इन््राग्नौ ला इदस्यतिरस्ि- न्योनावसौषदर न्निति ' तयादेवतं करोति तया देवतयाङ्गि- Taga सौदेत्यय दुद दोषं, करोति ता श्रस्य सूददोहसः सोम श्रोणएन्ति wr) जन्मन्देवानां विश्रस्तिष्वा रोचने दिव दत्यथावद्रुत्य॒शष्णमश्वमभिग्डष्य तनुपुरौषमुपदधाति

१५ ust दिकौति' तयादेवतं war सूददोदमं करोतोति न्वा

दयं प्रथमा वितिनिंष्टीयत ` एवमेव fader निषटोयत एवं aaa qed पञ्चमौ ` तान्यदि, Sea श्रादित्यो safe- यादाच॑यमो ay यजमानो ऽन्वारभत ¦ उस्यमेवाध्वयरादत्ते प्रतिशमेधनोयं प्रतिप्रखाता ` तौ पुरस्ताप्रत्यञ्चौ खमितमिति

९* चतष्टभिः संनिवपतो ' ऽथ शिक्यादुखां निरूहति | २१

Thus ( तान्‌) # ¶. Bhav, ( तानध्वयबरह्मयजमानान्‌ according

to Bhav.); ता यदि B Be Bu U Ms (ताः पच्च faa: according to Msc.).

Re बौधायनश्चौतदचम्‌ | [१०।२२। |

` मातेव ua एथिवौ पुरौष्यमथ्चि खे योनावभार्खा | तां विशरदतरेषछ॑तुभिः संविदानः प्रजापतिर्विश्चकमां विसुश्च- fafa' at नावेकेतेत्याङ्कः श्एवत्येव fe भवतौति ' ae मन्यचावेचमाणे, दधिद्र ग्ाख्यत्यसुर ते nf दधामोति वा द्वष्णौः वायेना सिकताभिः पूरयिला दघ्नोपरिष्टात्छप- * grat शालाखण्डे निदधात्येवमेव दितो्यां. पूरयत्येवं दतौयां ' ता श्रा कालात्परिशेरे ' ऽय वैश्वानर्या शिक्यमादन्ते यदस्य पारे रजसः क्रं ज्योतिरजायत तन्न wefa fay दत्यय याचति Feat: छष्णास्तिखस्तुषपक्रा आसन्दी रुक्मस्य प्रबन्धनमुदपाचमित्येतत्छमादाय ददिएया दारोप- Xs fram at दिशं यन्ति यत्रास्य खकृतभिरिण स्पष्टं भवति प्रदरो वा' तदेतत्यराचोनपाश्ः शिक्यं न्यस्त्यद्ये" तरश्वानर -खाडेति | शिक्यपाग्रमतु पराचौनेष्धेतोरपदधाति नमः सुते fad शिश्वरूपे यत्ते देवौ निकतिराबबन्ध यस्यास्ते FET: कुर श्रासच्ुहोमोव्यु पात्यासम्दौः रकाय ` प्वन्धनमथोप- १५ fast ऽसुन्वन्तमयजमान मिच्छ Blas faufa वन्दमान दति दाभ्यामयापो वयतिषिच्य परास्य. पाचमनवेचमाण

अन्यचवावेच° Bhav.; खन्यचवेच्त° T

°्द्रसान्‌ (86९. ०.) Ms, Dvaidha and probably also M; इष Be H Tr U (pr. m.). Bhav., Keg

M ins., perhaps rightly: रिकं | | Tr Bu U (8९९. ण.) Ms Bhav.; निरद्यति MHB Be U pr. m Ne. 7

[९०। २९, २९। | बौधायनश्चौतद्चम्‌ २१

AY

Re

श्रायन्ति ' दस्तपादामग्परचाच्येतेनेव ययेतभेत्य गा रंपत्यमुपतिषटन्ते निबेश्रनः संगमनो वद्धनामित्यारवनौ यसु ea उपतिष्ठन्ते ऽयमितो ऽधि गार्हपत्यो भविव्यतौति | 22 पष्ठः श्रय प्रायणीयेन चरति' प्रायणोयेन चरिता पदेन चरति ` पदेन चरित्वा राजानं क्रौलोद्यातिथ्यं निर्वपत्या ति-

श्येन प्रचयं प्रथमाभ्यां प्रवग्यीपसद्धां प्रचरत्ययो पनिषरम्यर स्प्रैष- मार सुब्रह्मण्य सुब्रद्मा्छामाह्य चिस्तनव्रतं प्रयच्छःतेत्याङ्यति

Sage: सुन्रद्मण्छां ' चिस्तनव्रतं प्रयच्छति\' पुच्छादेवाग्रे चतुरः wate: प्रकरमान्प्रकामति efaur पञ्चमं aan निदधाति ' उपरवाणां कालो ' ऽय महावेद्या sat दश्सोयाच्छद्गोवेद्यन्तेन दादश yale: मरक्रमान्यक्रामत्यदश्चं sated ` acy उपसोदति ' उत्करस्य कालो | sats

परवाणां कालातसतम्बयजदेरतौ दमेव प्रसिद्धं पौरोडाभिकं

finer द्ष्लौः चतं ua परिग्राहं परिग्टहाति | करणं जपत्य दन्द ताद प्नोभरख्तिहेरति ` यदाननौ भस्तिदरत्ययागेण meat ति्ठन्सप्रेषमाह वेदिकारा वेदिं कल्पयतेति ' यथा- diet gas का्णाजिनोरुपानह sugga दिते वेत्य- घ्वयुराचिते लेति प्रतिप्रखाता मनते लेति ब्रह्मा तप्ते लेति यजमानश्चिते ला चिते aaa वा wt ऽपि वा amaa याचति धलुर्वाएवच्चतुरो sw रनर मिष्टकां

faufagend दर्भस्तम्बं दुर्वामाव्यप्याल८ सखवामित्येत-

The clause ख्योपनि क्रम्य. . परयच्छति is not fonnd in M Tr H.

Re बो धायनश्रौतद्धम्‌ | [ he 1 RR, २8 1 |

eat stead ससादयन्यथ९ द्ाभ्यामात्मन्यभ्भिर waa मयि wera afi at नो श्रभ्चिरिति' खयंचितिं जपति यासे sa समिधो यानि धामेति ' ्ेतमश्मभि- न्दश्यान्तःग्केरमिमासुपदधाति wafer सादयतु तया देवतया FTAA सौदेत्ययादन्ते धतुर्बाणवचतुरो ow इत्येतत्मादाय जघनेन द्िणेनाभ्नं wera ear वटौयः शङ्कुं तिष्न्धतुरधिच्यं रवायत्यान्तःश्रकंरमिषु निहन्ति २२ :

द्रस्य ast ऽसि वाजघ्रस्तमूपा नः प्रतिय इत्यं टृह्या- श्ानमुपदधाति यो नः पुरस्तादघायुरभिदासत्येत £ सो ऽश्वान- ve खच्छवित्यय द्‌ चिणएस्य पचस्य विणे पचोपञ्चवः श्रायत्यान्तः- शकंरमिपषुं निदन्शटृद्याश्षानसुपदधातिः यो नो दचिएत दत्य युच्छस्यापरे युच्छछो पञ्चवर श्रायत्यान्तःश्रकंरमिषुं निह- न्याट्याश्षानमुपदधाति यो नः पश्चादित्य॑योन्तरश्य qwel- त्तरे पचो पश्चवर श्रायत्यान्तःश्रकंरमिषुं निदन्धाटद्याश्वानसुप- ९५

Thus (plural) Tr U Be B Ms (sc. परिकभिं एः according to Msc) ; eqTeyay MH.

x Thus M Tr Be Ms; wrarqe त; waldo B.

Instead of उपक्चव (cf. Sulba-stitra 6, where, however, the var. r. SII and yqgq4, ep. Laty. 1.5.7, Drahy.’, II. 1.10, are found) the MSS. have mostly उपय or उपञ्चय |

Here Bu breaks off; here and infra M Tr U (pr. m.) every time निइत्याटद्य० |

| |

[ Yo 1 २8, २५ | ] बो धायनश्रौतखचम्‌ | र्र्‌

दधाति यो उत्तरत श्ति' दिचृषदधातौति ब्राह्मण तयादेवतं शता सूद दोदषः९ aca मिष्टकामाक्रमणं र्युपदधाति सष < पादि wate तरुचो यः िप्रवा- ब्टरषभो यो मतोनाम्‌। यो गोचभिदच्चश्टद्यो हरिष्ठाः a

Lox चिरा ्रभिदढन्धि वाजानिति ' तयादेवतं छत्रा az- ated करोत्यथ efauat विभक्तिमुपदधात्यद्न आयाहि faa दूति ' तयादेवतं रवा खद दो दसं करोत्ययाधिदरुत्यः खयमादलोयः श्ङ्मुहृद्योद पा्रमुपनिनोय दभस्तम्बसुप- दधाति aa समुद्र उपदधालिति वा ष्णौ araay खवा-

ve हतिभिरभिजुहोति सज्रब्दौ ऽयावभिरिति पञ्चभिर॑य दूर्वा- सुपदधात्यायने ते परायणे gat रोइन्त॒ पुष्पिणौः। उसो वा तच saa pet वा पुण्डरौकवानितिः ' तयादेवतं रुला सद दोदसौ करोत्य यास्येतत्पुर स्तादे वौ दुम्बरं युगलाङ्गलं कारितं भवति २४

९५ श्वद्व वा द्वादशगवं वा ' तस्य वर्चाः संग्टश्ति सं वरत्रा दधातन निष्कृताहावमवटमिति इाभ्यां युनक्ति सौरा

carey M Tr H.

Thus B Bhav. Ms.; the passage चथ efaway afta (1. 7) is inserted by M Tr BHU infra 1. 13 after ° दोसौ करोति ; but ep. the order, in which supra p. 21, 20 the substances are enumerated.

cp. Ath. ४. vi. 106. 1.

8 cp. Pitrmedhasitra p. 22, 5 sqq.

२४ वौ घायनश्ौतस्चम्‌ | [१०।२५। |

युञ्जन्ति कवयो युगा युनक्त सोरेति erat! ata लाङ्गलं पवोरव श्नं नः फाला दति दाभ्या ` सौतां ade कामं कामदुघे wea एतेन सतेति दाभ्या ' युच्छादेवाये faa: प्राचः सौताः रृषत्यत्तरायै sug किएमश्समसमि तिखो ' दविणये ओओणेरत्तरमः<समभिः fast! दकिणा- . maa पच्मभि तिखो ऽथेताच्िमुच्य yefauaraal- द्विरण्यच्ो दोच उत्सृजति? एते ऽष्वयीभभवन्ति यदि द्चिणावता यजते | यदय वे afaar® ऽद्निर्यथागवं युद चन्ति यचैवानद्धादस्तयगलाङ्गलमयाखेतत्प॒रस्तादेवौदुम्बरे द्रोणे सवौ षधं cya समुदायुतं भवति ` पुच्छादेवाये fae ५० प्राचोः सोता वपति या जाता श्रोषधय दतिः faefaca- च्छन्द समुत्तराये ओरेदंचिएम्ट्समभि . तिदमिशच्िएये शरोणेरत्तरम्समभिः तिमिरचिष्णत्यचादुत्तरं९ पचमभि' पञ्चभिश्चतुदंश्मिर्वपतोति नाद्भणम्य दिग्धो लो्टान्सम- शति at ऽत एव me gar वहिःगरकंराल्लोष्टमादंतते | १५ तमन्तः्रकर न्यखति | २५ |

Thus MT Ms; ओोणेरोत्तर० all the other MSS.

Thus M Tr UHB Be Keég. (the MS. of the India Office has twice खउत्युजंति, both times corrected into singular) ; उत्युजति Msc ; ep. TS. v. 2.5.3 |

Thus (or सचरियो ) all exc. MB Keé., which have सबिणो | Thus B; यादवन्ति Ms; द्‌ च॑ति M Tr Be U (pr. m.); यद्‌चति, U (sec. m.) . Thus M (pr. m.) and Ms; the other MSS. ¥pa<yHTe | ` ¢ Thus Ms only ; all the other MSS पच्ठादोत्तर। रौ

[ १५० २६, ₹७ ] बौधायनश्रौतदचम्‌ | २५

१४

मा नो feytbafar यः vfuer cam दकिएं प्- मनुद्रुत्य बदिःगकंराह्लोष्टमादत्ते' तमन्तःश्रकंरं न्यस्यत्यभ्या- वतेख्॒एथिवौत्यय पुच्छमनुद्रु्य॒वददिःग्रकंरा्लोषटमादन्ते तमन्तः प्रकर न्यस्यत्यग्ने यत्ते शकर यदन््रमित्ययोत्तर पच्मनु- gq बहदिःप्कंराद्रौ लोष्टावादत्त दषमूजंमहमित श्रादद दति ' तयोरन्यतरमन्तःश्रकीरं न्यस्यत्या नो गोषु विग्रलौषधौ- fafa at fenfaat निरस्यति यस्यामस्य दिशि Zait भवति जहामि सेदिमनिराममोवामित्याददान एवैतां दि श- मभि संपादयेदित्येतदेक ` जषा, यजविंपरिदरेदित्येतदपर- मय महावेद्या उन्तरादसौयाच्छङोरव्॑यन्तेन चौन्प्रतौ चः प्रक्र मान्पक्रामत्युदशचं चतध ` तचातवालस्टाटता Ware परिलिख- यु ततरवेदेरादतोत्तरबेदिं fag ्तरनाभिमुत्साद्य॒भिकता निवपत्यग्ने तव wat वय cia षद्धिरतुच्छन्दसमयो ध्व॑चित उपदधाति faa परिचित arate seq तया देव- तयाङ्गिरखद्भुवाः सोदतेत्यथानुदहत्याप्यायखेति MART agave सं ते wnvaifa चिष्टुभा राजन्यस्य age यथाग्रकंरमनुदइति ` २६ सप्तमः

saat महाविति ससाद यन्ययेएर श्रालासुक्क्राय्यां वा

MB Be Tr U Ms ins. at; H om. this word as 2186 the

Dvaidhasitra.

२९ संसादयत्य° H Tr Bhav.

1

aq बौधायनश्रौतख्चम्‌ [ ye २७, २८ | |

चमेणि वा द्वाविति, चः दभेपुञ्ञौलानि पचःप्रोचं चाच्य-

me wa चोत्तरवेदिका्ख संभाराग्बादस्पत्यच्रयोदशाखः

इे्टका्तावत एव दिरप्ठग्सकानसतंः Vega TAT

रुक्मं द्दिरणए्मयं पुरुषं gal सपेशिरश्च सवं खयमादषानिकोतं दश स्कन्ध्या BAY a 8 चान्या उपधास्यग्भवति ता दधि मधुमिश्रं ga चौदुम्बरं चोलू- खलसुसल सर्वौषधं चोखाश्च पशशौर्षाणि चेति ' दावि-

शति" दभपुश्लौलानि waste ऽवधाय तैः प्रोचत्यप्नौन्वो ऽभिभ्यो ज्टासोच्वामौति वा at वाभ्निनाप्निः समिध्यत इत्याव्यमोरेणाय खपरैषमाहाम्निभ्ः प्रणोयमानेभ्यो STARA ' यदि होता कामयते यजमान एव पुरोग्ाखो sana दत्येताजेकां बिरन्वादहायाच्चिप्रयमाः" प्रतिपद्यन्तेर ' ऽयेतेना्ेन मराचाधिद्रवति VO

अभ्यस्थादिश्वाः एतना श्रराती रित्य॑य चिणमसमभ्यव-

क्रामन्तमनुमन्लयते यदक्रन्दः प्रथमं जायमान दय त्रे |

Yo

१५

om. HM; only found in U (sec. m.) and Ms

Thus TB Be U (sec.m); wee चद्चयो. HU (pr.m.);

WICUAIIE चयो

Thus (eweare) M Tr. Be U Ms ; ewaere 236, ; waate HU

(pr. m.). Most of the MSS. ins. | Suara MH. प्रपद्यते पत्त.

| ६० २८, २९ | बौधायनश्रौतदतम्‌ २७

ste ससाद यन्य, दाभ्यामात्मन्य्नि९ ग्क्ञीते मयि nea afi at नो श्रभ्निरिति' खथंचितिं जपति यास्ते aH समिधो यानि धामेति ' श्रेतमश्वमभिग्टण्याधिद्रवत्यपा- भिदं न्ययनं नमस्त दति दाभ्याम॑य पुच्छसन्धौ चात्मसन्धौ सतं निदधात्ययो दकु weaned दचिरेन कु मद्येन eax सतात्पूरयिला fecanent प्रत्यस्य या एता दिर मात्छयमादसामभ्याद्रवन्ति तासु विषुवत्यनुमौत- सुपदधाति Le I दिरण्छवण्णः Wwe: पावका यासा राजा वरुणो याति ९० मध्य दति दाभ्यामेवमेव प्ररयिसेवं प्रत्यस्य या एता उत्तराय श्रोणेः सखयमादष्ा मभ्याद्रवन्ति तासु विषुवत्यनुसौतसुपदधाति aaa चतुर्थ्यां चैवमेव पूरयितैवं प्रत्यस्य या एता दकिणायै श्रोणेः खयमादसामभ्याद्रवन्ति तासु विषुवत्यतु- सौतसुपदधाति पञ्चम्या षष्ठा चैवमेव परूरयिवेवं प्रत्यय ९५ या एता उत्तराद्‌धसात्खयमादषामभ्याद्रवन्ति तासु विषुव- त्यलुमोतसुपदधाति सप्तम्या wear चे' दमेव पूर यिलैवं प्रत्यस्य या एता द्चिएत्यच्चात्छयमादलामभ्याद्रवन्ति तासु विषुव- त्यनुसौतसुपदघाति नवम्या दशम्या चैवमेव wad प्रत्यस्य या एता उत्तरात्पच्चात्खछयमादटषामन्याद्रवन्ति तासु

°सादय॑त्य Tr Be BU Ms; ग्सादयत्य° MH. Thus M Tr Be U Ms; etq@ae BH. निधाय instead of निदकाति M Tr AU, omitting the following qu |

२८. सोधायनश्रौ वखचम्‌ |: [ १५० २९-३१ |

विषुवत्यतुसौतसुपदधाव्येकादण्या द्वादश्या ' तासां are-

aq मध्य, उपदधाति दिवि अयखान्तरिके यतस एयिग्याः

संभव ब्रह्मवर्चसमसि agave वेत्यतुसौतमुपदधातौति राद्धं | तयादेवतं wat सूददोहसः करोति ' २९ Il

; श्रयोत्तरवेरेरादतो त्रवेदिमलङरोत्ययो त्तरवे्यामपां परष्ठ- मसौति युष्करपणसुपदधाति ` तयादेवतं war खद दोसं

करोत्ययोत्तरवेद्यामेवोत्तर निर्बाध स्कमुपद धाति नद्य जज्ना- नमि्ध॑येनमच्छया पञ्चग्टहोतेन व्याघारयति wee पाजः

प्रसितिं प्रथ्पौमित्यय दचिएतः प्राञ्च दिरण्मयं पुरुष-

मुपदधाति ददिरण्यगभः समवतता दत्ययेनमभिग्टशति zu- १.

ञस्कम्देति ' तयादेवतं wat सूददोहसौ करोत्यथोत्तरतः THAT सखचावुपद धात्याच्यस्य पूर्णा काग्मय॑मयों दध्नः पूर्णमौदुम्बरौ zfaut काश्र्॑मयी सुन्नरामौदुम्बरौमियम-

सौति काभ्रर्यमयौ मसावसौत्यौदुम्बरौः मनशैव ' तयादेवतं

शता सूददोदसौ atta दचिषे प्रललाटे सपशिर उप- दधाति नमो ag ung दति ति्धभिरतच्छन्दसमपि वा VAAL जनपदस्य जन्यं भयं मन्यते ' तयादेवतं war ख्ददो हसं करोति ३० अष्टमः

श्रय स्वेयमाद्ां यजुषा करोति yarfe धर्णस्तता

विश्वकमेणण सुहता माला समुद्र उदधौन्मा Badr ऽव्यय ९०

awa M only.

१४

Ro

[ १५० ३९, १२ ] बोधायनश्रौतसख्चम्‌ | ze

माना यिव | gytataraqaamenfacer ब्राह्मणेन सदाधिद्रुत्योपदधाति चैतस्य पुरुषस्य प्राः प्राणाः संनिधौ- येरन्नापिधोयेरग्डः प्रजापतिस्वा सादयलित्यनुद्रूत्याग्निसला- भिपातु मद्या ae afem शंतमेन तया देवतयाङ्गिरख- द्रवा सोदेत्यनुप्राण्यात्रयमा खयमादषा सुपधायेत्यनुप्राणित्य- चेष ब्राह्मणो at ददात्य॑य खचि yaquwid wat खय मादलावकाओे जोति चित्तिं जुहोमि मनसा एतेनेल्ंङकुटा- भ्यामन्वारभ्यान्वारोदं वाचयति प्रयिवोमाक्रमिषं प्राणेमामा दासो दित्यपरे faa दिरण्ये्टकामुपदधाति तेजो ऽचि तेजो मे यच्छ प्रथिवी यच्छ प्रथियै मा पाति ' तां जघनेन प्रकमवेलायां मण्डलेष्टकासुपदधाति एयियद पुरमन्नेन विष्टेति दकिणएतो रेतःसिचसुपदधाति wat रेतःसिक्वा मे रेतो दधातु सामे रेतः प्रजनयतिति' तयादेवतं wat az- दोसः करोति ' ३१

श्येता दश खन्ध्याः प्राचौरायातयति दे wag दे दियजषौ विराजं विश्वज्योतिषं सयुजं चाषाढां चद dae उपदधाति मधुश्च माधवचचत्य॑वकामनुपदधात्यपर- यौनिरसोत्यय दिवजुषो उपदधाति काण्डात्काण्डात्ररो दन्तौ या शतेन प्रतनोषौति द्वाभ्यां दुर्व्टकामय दिरण्यमूर्घौसुप- दधाति यस्ते aH Ga wat ar at देवाः खयं ay दतिः विराजं विश्वज्योतिषं विराट्‌ ज्योतिरधारयदरहस्पतिसवा सादयलित्यत्तरामय सयुजमुपदधातौन्राभनिभ्यां त्वा सयुजा

ge कोधायनग्पौतद्चम्‌ ) «= [ 1 BR, ३३) |

युजा युनञ्जोत्य॑याषाढां ्यालिखितासुत्तररूष्ाएसुपदधात्य- षाढासि सहमानेत्यय संयान्यादु पद धाल्यग्नेर्यान्यसि देवानाम - यान्यसोति | तयादेवतं रवा दद दोहः करोति ' ३२ श्रयोत्तरेए च्यलिखितामुपविश्छ याचति दधि मधु- fast करम a द्रा मधुमिश्रेणभ्यनक्ति मधु वाता wate यत दति तिशटभिरनुच्छग्दसमधेनमवकाभारेण परिवेष पुर स्ताम्मत्यञ्चमुपदधाति महौ ut एयिवौ नश्चतख aru: प्रचरन्वग्रय इति दाभ्याम॑येन;८ शङ्कुभिः परिरिडिन्यभितो {नवसर्पैणय | तयादेवतं wat खद दोसं करोत्ययातैव तिष्ट- न्याचत्यौ दुम्बरं चोलूखलसुसलः स्वोषधं ` तदेतत्मादे ्र- ९० मा्रसुलूखलं भवत्यर निमा yee तखिन्सवोषधमवदन्ुजौ भागो sas: पविचमूननमन्नाद्यायत्य येनद्‌ रतः प्रकमवेला- यासुपदधाति तदिष्णेः परमं पदमिति ' शोकं्ण्णसुत्तरतो मुसलं करोति ' तथादेवतं कवा ददो दसौ करोत्यय मुख्यामुखां याचति ' तस्यामन्तरवखाविणौ दं सवातो १४ stan yet हि थे तवेति दके विले जोति यच्छा दि देवहतमानि्युत्तरे ऽचैनासुत्तरतः प्रक्रमवेलायासुप- दधाति yafe ufufa सख एतन्यत इति ` लो कंधे उत्तरत दतिरे करोति ` तयादेवतं ला सूददोहसः -करो- qaqa याचति aw प्राणेषु हिर ्छश्रस्कान्प्रत्यस्यति

Thus U (86९. 7.) and Ms ( रुनत्‌ सर्वोषधघेन पणेमुखष्ठरम्‌ 1180.) ; अथनमु° all the other MSS. and U (pr. m)

[१० ) eg, ३४ ।] नौधायनश्रौतष्टचम्‌ | ar

x

|

=

द्रसशथस्कन्देत्यास्ये दिदं विश्वस्य भुवनस्य वाजिनमिति दचिणस्यां नासिकायामप्नरवश्चानरस्य चेत्युत्तरस्या म्निष्यौ तिषा ज्यो तिश्नानिति दलिएे ऽचि रुक्मो वचेखा वचा नित्युत्तर खपे त्वेति दिशे ad रुषे Sant! ऽय कवि चठुगदोतं गटदोत्वा दकिणे ऽचि ज॒होति चिं देवानामुदगादनौक- मित्य॑परं चतुग्ेहौतं गोलो त्तरे feu जदोति fea देवा- नामिति! समान्या जुहोतीति ब्राद्मएमयेनदभ्ना मधुभिः्रेण पूरयति खमित्छवन्ति सरितो घेना दत्यान्तादनुवाकस्या~ येनत्माचोनसुत्तानसुखायासुपदधाति SB `

, श्रादित्यं गभं पयसा समञ्नननित्यतद्रुत्येमं मा दिश्सोर्दि- पादं पशूनामिति ' मयुमारण्यमनु ते fematia एचमनूर्द्‌- जति ' ललाटे दिरणटष्टकामुपद धाति विश्वकमां दिशं पतिरि- त्यय Wenge उपविष्डान्तरात्मन्नश्स्य शिर उपदधाति वातस्य ध्राजिं aque नाभिभित्यतुद्त्येमं मा दि्सोरेकशषं पश्नामिति ' गौरमारण्यमतु ते दिशामोति श्एचमनृत्ष्जति ललाटे द्दिरष्ये्टकासुपदधाति प्रजापति्दिंणां पतिरित्छय wage उपविश्यान्तरात्मनुषभस्य शिर उपदघात्यजख- मिन्दुमरुषं शुरण्यमित्यतुदु्येम समुद्र शतधारमुतमिति ' गवयमारणष्छमतु ते दिशामोति एचमनृत्जति ' ललाटे हिरण्येष्टकासुपदधाति «at दिशं पतिरित्यथ cfaua उदञ्मुख उपविश्वान्तरात्मनवष्णेः fat उपदधाति वू agave नाभिभित्यनुदत्येमामूषं युं aque ATTA

दर बौधायनखौतद्धचम्‌। [१०। ३५, ३५ |

मारण्यमतु ते femaifa शएचमनूत्दटजति ‘were हिरण्ये छटकासुपदधाति वरुणो दिशां पतिरित्ययोत्तरतो दकरण्ण- सुख उपविश्यान्तरात्मन्बस्तस्य fut उपदधाति यो afa- weet ऽधि जात cages द्प्रेरजनिष्ट गर्भादिति! श्ररभमारण्छमनु ते दिग्रामोति शचमनूत्जति ' ललाटे दिरयेष्टकासुपदधात्यभ्रिरिणं पतिरित्यन्तेषु तस्य ब्युदू- छोपदध्यादिति ब्राह्मणं तथादेवतं wat दूददोदसः करोति ` ३४ नवमः | श्रथापस्या उपदधात्यपां लेमन्खछादयामोति पञ्च पुर- स्तात्रतौचोरुपदटधाति पञ्च दितः पञ्च पश्वाप्माचोः पञ्चो- ्तरतग्डन्दस्यास्तयादे वतं कृवा सूद दोदसः करोत्य॑य www उपदधात्ययं पुरो भुवस्तस्य प्राणो भौवायनो वसन्तः प्राणायनो गायचौ वासन्तौ Way Way गायचादुपाश्टरपाशो- स्विदचिदटतो रयतर रयंतरादसिष्ट wie: प्रजापतिगहो- तया लया प्राणं ग्ट्ामि प्रजाभ्य इति ' दश प्राचौरायातयति खयमादषाया श्रयं दकिणा विश्वकर्मंति' द्र दचचिणा श्रायातयति खयमाटसाया wi पञ्चादिश्ववचा इति ' दश प्रतौचौरायातयति खयमादणाया ददमुत्तरात्युवरिति ' दगो- दौचौरायातयति खयमादषाया इयमुपरि मतिरिति ' eu भिरूपरिष्टाप्मरद चिणं परि चिनोत्यच्छयोपदघातौति arg ' तयादेवतं हला द्ूददोदसः करोत्यथ संयत उपदघात्यायुषः पराणः संतन्विति can तिखूसतिो दिचु मध्ये ` तया-

7

| | १५० ay, ३९ | बौधायनश्रौतदवम्‌ | ER

=

देवतं war खददोहसः acttaarqawa उपदधाति art दि वसन्त खटूनामभ्निदौवता ag द्रविणं चिदत्सोभः पञ्च श्रवते निर्यवि्वंयः कतमयानां पुरोवातो वातः सानम छषधिरिति ' वाचयति पितरः पितामहा इति ' दक्विणेन प्राणञ्तो दश प्रतौचौोरायातथति खयमादष्ामभि रचि femfafa ' जघनेन meet द्ोदौकीरायातयति खय- arewrafa प्रतौ femfae तरेण प्राणतो दग्र प्राततौ- रायातयंतिः खयमाटणामभ्युदौ चौ दिश्रामित्धगेण meat दश efaur आयातयति सखयमाटसामभ्टष्वा दिशामिति | बाद्यन प्राणश्तो ग्रभिरुपरिष्टादपससैः परिचिनोति | fag- Seazuraifa ब्राद्यणएमपानश्द्धिधितिरा्यते ' तयादेवतं शला खद दोसः करोत्यथ प्रिर सवतो सुखं वितते? ' | ३५ ‘I

meat पुरस्तादुपदधाति चिष्ुभं दचिणतो .जगतौं पशचादनुष्भसुत्तरतः प्क मध्ये ' तयादेवतं छता खददोदसः

९५ करोत्य॑या्नरङगान्येपदधाति प्राच्या at fem सादथामि

गायचेण छन्दसाग्निना देवतयाग्नेः wreuty: शिर उपदधाभि afawar ar fem सादयामि water ar दिशा षादया- mater ला fen azaraer at fen सादयामि aga छन्दसेति ' तयादेवतं छवा खददोहमः करोत्य योत्त-

Thus Tr HBU Ms; प्रतोचौर० M Be.

Thus Tr Be BU Ms; feaifa MH. दे ay दूति M.

4)

ae. बोधायनश्रोतद्चम्‌ =f ue 1 ad, ३७ | ¦

रतः प्राजापत्यामुपदधाति संवत्सरस्य -प्रतिमामिति | तां जघ- नेन प्रक्रमपरेलायां प्राच्चम्टषभसुपदधाति तामग्रे saw -चेकि- तानमिति ' तयादेवतं शला खूददोदसौ करोत्छ्य stave उपदधाति लोकं एण fax णय सौद्‌ fuat वत्वम्‌ ।. दृद्राप्नौ ला इदस्पतिरस्मिन्योनावसौषदन्निति' तयादेवतं, करोति तया देवतयाङ्गिरखद्रवा सोदेत्यय wected करोतिः ता we agetes: सोम Auf waa) जन्मन्देवानां ` विश्रस्तिष्वा रोचने fea दति ' प्राच्याच लो्कप्रण्या प्रसौ- afa प्राचोभिः संप्रच्छादयन्ति संप्रच्छन्नं पलाश्श्राखया, परिकषंति लोकं एण fax view वितिक्गघ्याभिग्टशति चित्तिमचित्तिं विनवददि विद्ानित्याग्नेथ्या - गायश्चेतां चिति- मभिन्टश्य दाभ्यामवद्रवति वादा आसन्प्राणदा दत्ययाप-

Pd

Ufwapat’ naaiqegt मचरत्येतावदेपैतददः aa क्रियते ' वसन्येता UPA | ३€ दशमः

अरय fan oyfer श्रादिल्ये प्रवग्धौपसद्धां प्रचरत्य॑य arate’ उपानदावुपमुच्चेतेः श्रष्वयैश्च यजमानश्चाय weary aeia मयि wera afy यो नोः sfaftfa' खथयंचितिं जपति यास्ते sq समिधो यानि

^ +

Thus M Tr. Ms; the other MSS. abbreviate the following passage. ie.

Vays (or ऋ) खापराह्ि° Be U Ms. g Thus M Tr U Ms; *जिनोवुपा० B; ofsifaaqre H; Be defect.

\

१४

X

१० | ३9, द८। ] बोधायनश्रौतदवम्‌ | Rw

wa: रृष्णमश्रमभिग्टश्च तनुपुरौोषसुपदधाति yet दिवोति ' तयादेवतं wat दद दोसं करोत्यथापरा हिकं" प्रवग्यी पसह्यां प्रचरत्येतावदेरैतद हः कमं क्रियते वसन्तयेता राजिमय aaa ऽज्युदित श्रादित्ये प्रवग्यैपसद्यां प्रचरति | सवं एव कारष्णाजिनोरुपानह उपमुञ्चन्ते ' ऽय याचत्याच्य- स्थालो सखवां विभक्तेमुदपाच्र पञ्च स्कन्ध्या श्रवकाञ्च या चान्या उपधास्यन्भवति ता ` एतत्छमादायो त्तरे stun ससादयन्यय द्ाभ्यामात्मन्यमि' za मयि गह्ाम्यये रग्नि योनो श्रप्निरिति' खयंवितिं जपति यास्ते sa समिधो यानि धामेति श्ेतमश्वमभिग्दश्याधिद्रवत्यपामिदं न्ययनं नमस्त इति दाभ्यामयाधिद्रुत्य प्रथमे संचिताङतौ stay उदधे त्वा यामौति ` दचिएतो विभक्तिमुपदधात्यग्नि दूतं दृणौ मद रति ' तयादेवतं छा ददो हसं करोति ' SO

aaa: पञ्च॒ wag: प्राचौरायातयति डे waa सयुजावेका £ संयानौग्डतव्ये उपदधाति way ्टविशेत्यव-

कामनूपद घाल्यग्रेयौनिरसौत्यथ सयुजावुपदधात्याघाराभ्यां ला

| सयुजा. युजा युनज्मि तेजसा ला सयुजा युजा युनज्सौत्यय

संयानौभुपदधाति वायोर्यान्यसैगेति ` तयादेवतं कवा खद-

दौहसः करोत्ययाश्चिनौरुपदधाति भरुवच्धितिप्रैवयोनिरिति पञ्चैकैकां दिच्ेकां म्ये ' तयादेवतं कवा दूददोदषः करो-

अथापरा argo Be UH Ms.

Re बौधायनश्रौतद्चम्‌ | [eeu ३८ ] ¦

quae उपदधाति सजृच्छ तमिः सज्विंधाभिरिति पद्चेकेकां feast मध्ये ' समानप्रतयो भवन्ति समोनोदकां इति sige | तथादेवतं eet खद दोदसः करोत्यय प्राणत उप- दधाति प्राणं मे पा्यपानं मे welfa waat दिष्वेकां

ag! तयादेवतं छवा दद दोषः करोत्य॑य टष्टिसनौरुप- |

दधात्यपस्िन्नौषधो जिति waat fesat aa sq परिहार सादयतोति ब्राद्मणं तयादेवतं शला सूददोहसः करोत्यय मूर्चन्वतौरपदधाति विष्टम्भो वय दति sae: पुर- स्ताद्ध\सपातिनोसठयादेवतं, छवा खूददोदसः करोत्य॑य वयस्या उपदधाति ' च्यविय इति पञ्च॒ दचिणाया ओोष्यामुप- दधाति पषठवादय -ष्ति पञ्चोत्तरस्यां' बस्तो वय दति दचिणे sya उपदधाति | टृष्णिवेय दत्यु्तरे | व्याघ्रो वय द्ति दिर wa उपदधाति ` सिशदोः वय cant ` पुरुषो वय tfa wa पुरुषेण वितिराते तयादेवतं wat az दोसः. करोत्ययाथि सर्वतोमुखं वितते Gopi प्राजा- पत्याष्टषभं was! vasa wave प्रसौत्यन्नि- gaaia: संप्रच्छादयन्ति ' संप्रच्छन्नं पलाशशाखया परि- कषेति लोकं fax wey चितिक्क्याभिग्डशति चित्ति-

a

५.

aa

Thus ( °पातिनौष) MBU Bhay. (one MS.); wits Be; "पादिनोस्‌ Tr H Bhay. (another MS.), Kes. (twice), Ms. (but Msc. :

खसपतनवत्‌ AMAT गत्या Bear, and यथा भवेयुददेसपातिन्य दति गोपालः) |

[९.। ३८, ६] = बोधायनश्रोतखदम्‌ ३७

Re

१४

1

©

afafi चिनवदधि faaifaeiar fagiat चितिमभि- ma दाग्यामवद्रवति वाङ्म अआबम्प्राणदा इृत्ययापराडिकभ्यां

[क “J AW | = प्रवग्यापसद्धयां प्रचरत्यतावदेवतदहः कमं क्रियते वसन्ता

राचिम्‌ | ३८ रकाद शः

ay qa safea श्रादिल्ये प्रवग्यापस्द्धां प्रचरति | समानं पुरौषस्योपधानमय पञ्चमे safea श्रादिल्ये प्रवग्यीप- agi प्रचरति ' सवं एव कार्ष्णाजिनौरुपानह उपमु्धन्ते ' ऽय याचत्याच्यख्ालो wea विभक्निमुद पाच सवे खय- मादसानिकोतं दश् खन्ध्या Way या चान्या उप- धास्यन्भवति ता ` एतसमादायोत्तरे ated ससाद यन्य

. दाभ्यामात्मन्यभ्नि zea मयि wena af यो at श्रभ्निरिति' खयंचितिं जपति यास्ते aq समिधो यानि धामेति ' श्रेतमश्वममिग्टश्याधिद्रवत्यपामिदं न्ययनं नमस्त

दति दाभ्यामयाधिद्रुत्य दितौये संचिताडतौ जदोत्यप् Ty तच्चा यामौति ' zfauat विभक्तिसुपदधात्यद्निनाभ्निः afa- ष्यत. दूति ` तयादेवतं wal सूददोहसं करोत्यथ खयमाट-

-खामश्चमवध्राप्याविदुषा ब्राह्मणेन सदहाधिद्रुत्योपद्धाति भुव

दन्द्राग्नो श्रययमानामित्यनुद्रुत्य वायुस्वा भिपातु मद्या Var करदिंषा sata तया देवतयाङ्गिरख्वा सौदेति ' यन्या- द्वितौयासुपधायेति ' प्रा्यापानिति ` व्यानो ' sae ब्राह्मणे

at ददात्यथ सचि चतुगटहोतं ela खयमादसावकाग्र

जहोति वित्ति जोमि मनसा तेनेत्यङ्ु्ठाभ्यामन्वारग्या-

as बोधायनश्नौतद्वम्‌ | [ Rel २८; 9 |

ae वाचयत्यन्तरिचमाक्रमिषं प्रजा भा मा eratfeaur faa दिरये्टकासुपदधाति ज्योतिरसि व्योतिम यच्छान्न- रिचं वच्छान्तरिचान्मा welfa तां जघनेन प्रक्रमवेलायां मण्डलेष्टकासुपद धात्यधिद्योरन्तरि चं ब्रह्मणा विष्टेति ' <fa- णतो रेतःसिचमुपदधात्यन्तरिच रेतःसिक्रम्मे रेतो दधातु तन्मे ta: प्रजनयलिति मनैव ' तयादेवतं छता द्धददो दषः करोति ' ३९

sual दश खन्ध्याः प्राचतौरायातयति चतस्र तव्याः wast विश्वज्योतिषं दे सयुजौ दे संयान्यादतव्या उप- दधाति नभश्च नभस्य सेत्यवकामनूपदघाल्यगरेधौ निरसीतष- शोजंेत्यवकामनूपद धाल््ेध निरसौति समाजं विश ज्योतिषं सम्राट्‌ ज्योतिरधारयदिश्वकर्मां at सादयवित्यु- MUAY सयुजावुपदधाति वसा ला सयुजा युजा युन- seal सयुजा युजा य॒नज्छौत्यय संयान्याबुपद्धाति

~ ^ | = + देवानां वायोयान्यस्यन्तरिच्स्य यान्यसीति तयादेवतं कता १५

सखूददोदसः करोत्यय दिश्या उपदधाति usafa met दिगिति पञ्चक्रैकां दिच्चेकां aa तयादेवतं छता सूददोहसः करोत्यथ WUT उपदधात्यायुम पादि प्राणं मे पाति ZN पुरस्तात््राचोस्तासां ज्यो तिश्रतोसुत्तमामुपदधाति ' तचा-

देवतं छवा सूददोहसः करोत्यय दृदतौरुपदधाति मा ९.

कन्द दति दादर्श दकिण्तः यिव इन्द इति sien पश्चाद मनिदैवतेति दादशोत्तरतस्तयादेवतं कला खद दोहः

E १० | ४०, ar | 1 बोधायनश्नौतदखचम्‌ | RE

१४.

करोत्यय वालखिल्या उपदधाति ' मूर्धासि राडिति an पुरस्ताप्रतौचोरुपदधाति ant राडिति सप्त पञ्चात्राचोवाल- faufufafacraa ' तयादेवतं war द्ूददोहसः करो- त्ययाभ्निट सवैतोमुखं feat ऽगरेरङ्गानि प्राजापत्याख्टषभं लो कष्ण: ' प्राच्या लोकषटणया प्रसौत्ययि पातौ भिः संप्रच्छा- दयन्ति ' रसुप्रच्छन्नं पला श्रश्राखया परिकषंति लोकं एए दधिद्र wae वितिक्ल्याभिष्टप्रति वित्तिमविन्निं चिनवदि विदा- facia जगत्येतां वितिमभिग्श्य दाभ्यामवद्रवति ag श्रासम््राणदा दत्ययापराङिकौेभ्वा प्रवग्यौपसड्यां प्रचरव्येतावदेषै- तदहः कमे क्रियते ' वसन्येता रातिम्‌ | Bo AIST:

श्रय षठ ऽ्युदित ्रादिल्ये प्रवग्यौपणद्यां प्रचरति ' समानं पुरौषस्यो पधानमंथ सप्तमे safer श्रादित्ये प्रवर्भीपरद्यां प्रचरति ` सवं एव कार्ष्णा जिनौरपानह उपसुश्चन्ते' ऽय याच- त्याच्यश्यालो saat विभक्तिमुद पाच पञ्च सन्ध्या श्रव- काश्च या चान्या उपधास्यन्भवति ता ' एतत्छमादायोत्तरे ्ओ्ठन्ते Yer arama wit मयि zeraa रग्नि यो नो afaftfa ` खथंचितिं जपति we aq समिधो यानि धामेति ` श्ेतमश्वमभिग्टश्याधिद्रवत्यपा- मिदं न्ययनं नमस्त दूति इाभ्यामयाधिद्रुत्य तीये संदिता- तौ. man गद्य तक्वा यामौति ` द्चिणतो विभक्ति- मुपदधात्यभ्निदटैचाणि जक्गनदिति' तयादेवतं ला सूददोहसं करोत्ययेताः पञ्च खन्ध्याः प्राचोरायातयति F इतये दे

8० बौधायनओौतद्चम्‌ | [yor ert, ४२। |

सयुजावेका data उपदधाति ` सश्च पदखेत्य॑व- कामनूपद धात््रेौ निरसौत्यय सयुजावुपदधाति स्तोभेभिस्ला सयुजा युजा {युनज्मि छन्दो भिस्वा सयुजा युजा युनज्यत्यैय संयानौसुपदधाति देवानामन्तरिच्यान्यसोति ' तयादेवतं sar दूदरोहसः करोति 9 १॥

अया्तयास्तो मौया उपदधात्याप्स्तिरटेदिति पुरस्तादुप- दधाति ata सप्तदश दति दचिएतो धरुण एकविश्श्र दति पशचाद्धान्तः पञ्च शर द्त्यत्तरतः | vafarsren दति पुरस्ता- दु पदधात्यभिवतेः सविध इति दकिएतो at दविर दति पश्चात्तपो नवदश दत्युत्तरतो ` योनिश्तुर्विश्शर इति पुरस्पादुपदधाति गर्भाः पञ्चविध दति दवचिएत श्रोजस्ि-

एव इति पश्चातसंभरणएस््यो विगर Tera: | क्रुरेकचि्

दरति पुरस्तादुपदधाति aye विष्टपं चतुस्विरं इति दचि- एतः प्रतिष्टा चयस्तिश दति पखान्नाकः षट्चिश्र ca रतो ` Galt ऽसौोति पुरस्तादुपदधाति qedet भागो satfa द्विएतो fase भागो ऽसोति watfexe भागो ऽसौत्यत्तरतो 'agat भागो ऽसीति पुरस्तादुपदधात्या-

दित्यानां भागो ऽसौति ` efaudt seq भागो ऽसति

gee सपितर्भागो ऽसौत्यत्तरतो ' ध्ै्तु्टोमं इति

पुरस्तादुपदधाति यावानां भागो ऽसीति fear शर्ण

भागो ऽसति पश्चादिवता ऽष्टाचलारि्श इल्यत्तरतो ञन्ययानृच्यान्ययोपदधातोति ्राह्यलं ! तयादेवतं कवा खूददो-

१। ९२-४४ | ] बोधायनश्रोतसूचम्‌ | ९२

इसः करोत्यथ ख्ष्टौरपदधाल्येकयास्तुवत प्रजा श्रधौय- न्तेति wren wet दधिरे sve उपदधात्यथ तिखो so fast ऽय fast ऽय चतखो' दङिणादश्सा- इचिणा ओओणिमभ्यायातयति\ | तयादेवतं wat खद रो दसः ata ययष्टौरुपदधातोयभमेव सा या प्रथमा ग्यौच्छदिति quan तिखस्तिखो दिचु तिखो मध्ये zelfafafa- waa’ ' तयादेवतं war ददो दषः करोति ' ४२॥ sufay सुवतोमुखं चिनुते प्मेरङ्गानि प्राजापत्यागटषभं wage! उदीच्या लोकंएणया प्रसौत्यग्िसुरोरोभिः tc संप्रच्छादयन्ति ' संप्रच्छन्नं पलागश्रश्राखया परिकषति लोकं fax ving वितिक्लुद्याभिच्श्रति वित्तिमचित्ति दिनवदि विद्ानित्यापनवयानुष्टुमैतां चितिमभिष्डश् दाभ्या- मवद्रवति वाङ्म आसम्प्राणदा दत्यथापराहिकीर्भ्यां प्रव- ग्यीपसद्यां प्रचरत्येतावदेवैतद इः कमे feat वसन्त्येताः ९५ रातिम्‌ ' ४३ चयोदशः saree osafea श्रादित्ये प्रवग्यापस्द्यां प्रचरति | समानं पुरौषस्योपधानमय aaa safer श्रादित्ये प्रवग्धा- wat प्रचरति ' सर्वं एव कार्ष्ण जिनोरुपानह उपसुश्चन्ते ' ऽय SME सखवां -विभक्िसुद्‌पाचः सवे ° - सखयमादरलानिकोत सप्त स्कन्ध्या AIRY या चान्या

=

|

श्रषणोम° some of the MSS. afefwe H. Ms. 6

BR बौधायन ्रोतदचम्‌ [१० ४४, eal | |

gqureqafa ता ' एतत्छमादायो त्तरे श्रोण्यन्ते सशटसादथ- wy दाभ्यामात्मन्यन्नि ग्लोते मयि wera af_ at at afufcfa’ खयंचितिं जपति यास्ते aq समिधो यानिं धाञेति ' ` अेतमगश्मभिग्टश्याधिद्रवत्यपामिदं न्ययनं नमस्त दति दाभ्याम्याधिद्रत्य चत्र संविताडतो जोत्यग् favfra तन्वा यामति ` zfaudt विभक्निमुपदधाल्यग्न 1 an * InN स्तोमं मनाम इति तयादेवतं Bat Eeeted करोत्यथताः सप्त स्कन्ध्याः प्राचौरायातयति दे wae aus विश्व- ज्योतिषं वैका सयुजं दे dare उपदधाति तपश्च ~ 1 ~~ वि तपस्यशचेत्यवकामनूपदघात्यग्रयानिरसौति खराजं विश्व

ज्यो तिषं खराट्‌ ज्यो तिरधारयग्मनापतिखा सादयवित्यु-

त्तराभय सयुजसुपदधाति रय्यै पोषाय सजातानां मध्यमखे- गे | 9 याय मया त्वा सयुजा युजा युनज्मोत्यय सयान्याबुपद्‌धा-

व्यन्तरिचमस्यन्तरिचाय लेति तयादेवतं Bat खददोदसः

करोति 8४

अयासपना उपदधात्यगन जाताग्रणदा नः सपन्नानिति पुरस्तादुपदधाति सहसा जातानिति पञश्चाखतुख्चलारिश्श स्तोम दूति दचिणएतः. षोडगश्र स्तोम दत्युत्तरतस्तासां पुरीष- वर्तं म्य उपदधाति एथिव्याः पुरौषमस्य्ो नामेति ' तया- दैवत हृत्वा सूद रोहः करोत्यय विराज उपदधात्येवष्डन्दो वरिवन्डन्द दति चलारि््तं दशग्रदग्र दिचु मे ' seu योपदधातौति ब्राह्मणं ' तयादेवतं शया qedtee: करो-

+ `

Le

१४.

१० ४५ | बोधायनश्रोतदचम्‌ | ७३

न्ट

Yo

aad

४, °

त्यय स्तोमभागा उपदधाति cfarfa च्याय ar चयं जिन्ेत्येकचिशप्रत सप्तसप्त fey तिखो मध्ये ' तयादेवतं हला खददोहसः करोत्यय नाकसद उपदधाति राच्यसि प्राचौ दिम्बसवस्ते देवा श्रधिपतय दति पशचेकरेकां feat wa | तयादेवतं शता Breese: करोत्यथ पञ्चचोडा उपरिष्टा- न्नाकसदासुपदधात्ययं युरो इरिकेश्रः ख्यरभ्मिरिति wnat feaat wa! तासां पञ्चात्राचोमुत्तमामुपदधाल्य्॑ यं यज- मानो देष्टि तं मनसा ध्यायति ' तयादेवतं war सूददोहसः

| 0 करोत्यथ | कन्दारस्यपदघात्यभ्निरूधा दिवि इत्येतस्यानुवाकस्य

तिखस्तिखो ययाश्नातं ' गायः पुरस्तादुपदधाति fagat द्वितो जगतीः पञ्चादनुष्टुभ उत्तरतो इदतीमेध्य '

उष्णिहः पुरस्तादुपदधाति पक्कोदं एतो ऽचरपङ्गगैः पञा-

दतिच्छन्दसमुत्तरतो दिपदा मध्ये ऽपि वातिच्छन्दसं मध्ये दिपदा उन्तरतस्तयादेवतं Bal सूददो इषः करोत्यथ द्‌ चिणे ऽसे afar उपद धात्यम्बा नामासि दुला नामासोति aq गल्महृतास्तयादेवतं शला सूद दोसः करोत्यथ टष्टिषनौरुप-

दधाति पुरोवातसनिरस्ठभ्रेसनिरसोति पञ्चेकेकां दिच्छकां

ag! ऽनुपरिहार सादयतीति ब्राह्मणं ` तयादेवतं कृता दद दोषः करोत्ययादिव्येष्टका उपदधाति सलिलाय ला सर्णोकाय Agel देदे fea wa! तयादेवतं रला azatea: करोत्यय तेष्टका उपदधात्युचे त्वा रे लेति पञचेकरैकां feaat मध्ये ' ऽनुपरिहार६ षादयतोति ange!

8४ बौधायनश्चौतद्धचम्‌ ।! [te lea, ६६ 1]

तयादेवतं wat दद दोसः करोत्यय यशोदा उपदधाति amet ar यग्रसि सादयामोति wast feaat मधये ' तयादेवतं छता दद दोसः करोत्यय यच्छत उपदधाति श्य्लद सि वरिवछ्दसोति want दिच्चेकां मध्ये | तया-

देवतं इला षूद रोसः RUAN ` उपद घात्यष्युषदसि `

श्येनसदसोति पञ्चैकैकां दिच्वेकां मध्ये ' तयादेवतं. शला खुद दोसः करोत्यय द्रविणोदा उपदधाति sfuare द्रविणे सादयामोति पशचैक्रकां feaat मध्ये ' तयादेवतं शवा az- दोषः करोत्य॑यायु्ा उपदधाति प्राणं मे mw मे पारौति सप्रैकैकां fog तिखो मध्ये ' तयादेवतं war BITTE: करोत्य॑यर्तुनामान्दपद्‌धाति यादाः श्रयावा दति सतरैकेकां दिच fast मधये ' तचादेवतं wal सूद दोहः करोति ४५ चतुद्‌शः

्रयन्द्रतनुरपद्‌ घात्यभ्िना विश्वाषाडिति दाविति पञ्च ay fey ae तयादेवतं शला खददोदसः aia यन्ञतनूरुपद धाति प्रजापतिमेनसान्धो , ऽच्छेत दूति चयस्ि६श्र- तमष्टावष्टौ दिच्ेकां wa! तवादेवतं wat खद दोहसः करो- त्यय व्योतिश्रतोरुपदधाति च्योति्रतीः. ला सादयामौति दादश तिखस्तिखो feg मध्ये तयादेवतं BAT खद- ten: करोत्यय wtear उपदधाति एषि खाडहान्तरि- चाय खाडेति aren तिखरि्ो दिचु मध्ये ' तयादेवतं रला छददोहसः करोत्यथाज्यानोरुपद धाति श्रतायुधाय शत-

१९५.

[tet ४९ | | बौधायनश्रौतद्त्रम्‌ | ४१५

वययति want दिच्छेकां मध्ये ' तयादेवतं छवा खद- दोहसः करोत्यथ रा्रत उपदधा्य्रे यश्रखिन्यश्ररेमम- प॑येति wae एकैकां feq मध्ये ` तयादेवतं रवा Ez- दोसः करोत्यथ zfaad ऽसे पौणमासोमुपदधाति पर्णा पश्चादिति ` तयादेवतं war सूददोहसं करोत्थय ददिष एवा से नचचेष्टका उपदधाति afar नचचमब्मिदवतेत्य॑चेना रोचयत्यग्रे रच स्थ प्रजा पतेधातुः सोमस्य त्वा रुचे ला gt त्वा भासे at ज्योतिषे awed नचचपथ रोदिणो प्रत्या विश्राखाभ्यामायातयति, ' दचिणणदःसाद्च्िणा श्रोरिमभ्या- ९० थातयद्यय९ पुच्छसन्धौ चात्मसन्धौ चामावासाप्ुपदधाति यत्ते देवा अ्रदधुर्भागधेयमित्यधेतं नचतरपथमनूराधापर्टत्यापभर- Why ्रायातयल्य राये श्रोणेरत्तरमःसमभ्यायातयत्य॑योत्तरर ware पौषंमासोमुपदधाति पणां पञ्चादिकःसस्ष्टा उप- दधातौति ब्राह्मणं ' नचचेष्टकाभिशितिराप्यते ' तयादेवतं ९५ शृता खददोदसः करोत्यथावद्रुत्य॒हृष्ठमश्रमभिष्धश्च aq युरौषसुपदधाति eet दिवौति ' तयादेवतं ear खद दोषं करोत्यच षष्ठो fafa feat संयच्च प्ररेताेति पशकेकां दिच्चेकां मध्ये ' तयादेवतं war दोदसः करोत्ययािष

Saad

Thus M Tr U; enrenat खयात Be B; enrengrmagiaiae प्र. श्रोणौम० some of the MSS

2 Thus-corrected ; all MSS.: श्रोशेरोत्तरम°

wy 1.5. of अच BH

ed बौ घायनश्रौतख्चम्‌ | [ १०। ४६ J

सर्वतोमुखं चिनुते ऽपरेरक्गानि प्राजापत्याग्छषभं wage: ' प्राच्या लोकंए्ण्या प्रसौत्यमि प्राचौभिः संप्रच्छादयन्तयो- Adfa ' प्राचोभिस्ेव निसिष्टन्ति' aed चेव्यमाणो भवति magi चितुते ` ऽयानभिष्ष्टं वितिहल्या भवति | तदेताश्चतखः wane याचति ` ता दिचृपदधाति प्राणाय ५. ला चचषे त्वा तया देवतयाङ्गिरखद्भवा सोद व्यानाय ला? Taga त्वा तया देवतया क्किरखद्रवा सोदापानाय ला Wee at तथा देवतयाङ्गिरखद्भुवा सौद्‌ वाचे ला चचुषे ला तया देदतयाङ्गिरखद्रवा az खयमाटलामश्वमवघ्रायाविदुषा ब्राह्मणेन सदहाधिद्रत्योपद धाति game खदने सादया- ve मोत्यतुद्रत्य सयस्लाभिपातु मद्या ae छर्दिषा शंतमेन तया aaa FTAA RraMAaArqa यासुपधाचेत्यपानित्य- येष ब्राह्मणो at ददात्य॑य सूचि waned WaT खयमा- qua जुहोति चित्तिं जुदोमि मनसा तेनेत्यङग्टाभ्या- ATV वाचयति दिवमाक्रभिषः सुवरगन्मेत्यपरे ९५ faa दिरण्यष्टकामुपदधाति सुवरसि सुवमें यच्छ दिवं यच्छ दिवो मा पारौति' तां जघनेन प्रक्रमवेलायां मण्डलेष्टका- सुपदधाति चौरपराजिताण्तेन विष्टेति ` दकङिणएतो रेतः- सिचसुपदघाति ut रेतःसिक्‌ सामे रेतो दधातुसामे

B Be Ms. ins. fafa |

8 The following words, unto सोटेत्यथ, 1. 9, are found thus in U only; all the other MSS. abbreviate.

[vel ed, ४७ | बोधायनश्रौतद्धवम्‌ | 89

|

aad

१०

+ `

रेतः प्रजनयलिति ' तयादेवतं छता सददो इषः करोत्ययोत्त- रतः प्रक्रमवेलायां विकर्णोसुपदधाति प्रोथदश्वो यवसे अविष्यन्निति ' तयादेऽतं wal सूददोहसं atta लोकंष्णा उपदधाति लोकं एए fax via’ वितिक्ल्याभिगटशति चित्तिमचित्तिं चिनवद्वि facie पङ्कतां fafa मभिग्श्य दाभ्यामवद्रवति वाङ आ्रासमग्प्राणएदा दत्ययापराहि- कौभ्यां प्रवग्यौ पषद्धां प्रचरत्येतावदे वेतद हः कमं क्रियते ' वस- ग्येता राम्‌ ४६ पञथ्चद्‌शः

अ्रयेतसिन्नेव नवमे sie शमायाङ्क उपकल्पयते सस दिरण्ठधरलकान्‌भ्य fant ऽपरिमितानित्येक wee यदि सहसरं भवन्ति Se शते पत्ननाङोष्वोते९ भवतो ' ऽय ee {ज्यदित wheal परवग्धीपस्यां प्रचरति ' समानं पुरौष- स्योपधानमय पाश्यामप stata दिर्यशल्कान्संप्रकौयं दर्यां दाभ्या शताभ्यां प्रोचति सहखस्य प्रमा ्रसोति ana

खयमादलाये ' भवति सहस्य प्रतिमा श्रसौति acfau

स्ययमाटसाये भवति सखस्य विमा श्रसौ ति anaq खय- मादलाये भवति सदखस्योन्मा अ्रसौति यदुदक्‌ खयमादषलायै भवत्यय मध्यं दाभ्या शताभ्यां प्रोचति area ऽसि सहखाय वेत्ययोत्तरे ओओ्ठन्ते तिष्ठन्निष्टका धेनूः कुरत दमा मे ay

eq MTr; qa the other MSS.

पचर all; °नाङोष्वोवे Tr UH Ms; oaretad BeM; oaretana B;

Bhav.: पचनाडोष पचिपचबभरदुषिरेषु fafea[y) भवतः |

४८ ब;धायनश्रतस्चम्‌ | [ १०.। ४७, ४८ |

दृष्टका aaa: सन्तिव्यान्ता नुवाकस्छाथापरा ह्कौभ्यां waa qagt प्रचरत्येतावदे प्रैत हः कम॑ क्रियते ' वसन्त्येता राचरि- म॑येतसिनेव दशमे श्चेकादगशरायाङ्क उपकल्पयते ऽकपणं- AID गवोधुकं चहं तिधन्मश्फानसुदङ्म्भं मण्ड्क- मवकां वेतसशाखां दभस्तम्बमाच्यस्यारो aeat दौर्धवश्शं दाद श्मित्यधेकादणे ऽज्भुदित श्रादित्ये प्रवग्धापसद्यां प्रच रति ' दौर्वः ei प्रय्योत्तमे asm saa वन्य aa यामौति ' BOW . |

यावदेवाचराध्वयुशयष्टति तावदेष प्रतिप्रसातोन्तरस्य पक्षस्य चरमयेष्टकया ्यूढपुरौ षयो परमत्य॑येतस्याकं पसव पुरमन्तर- वखाविणं शलोदढः तिन्कखद्ने धारयन्नाहादरानयेति ` स- यत्र धारेष्टकां प्राप्रोति -तत्मतिपद्यते नमस्ते az मन्यव दत्यान्तसेतमतुवाकं निगद्य fated ea ` चतुर्थस्य यतच्रामि- जानाति नमः aya दरति तत्खाहाकरोति ' सो ऽत एवः प्राडादत्य नाभिदघ्ने धारयन्संग्रदोदभ्य दति प्रतिपद्यातिश्रिष्ट- १५ aqme’ निगद्य पञ्चम षष्ठ. ' सप्तमस्य यत्राभिजानाति नभो aia चेति तत्खादहाकरोति ' सो ऽत एव efaur-. टत्य जानुदघ्ने धारयन्नवर्ग्याय चेति प्रतिपद्यातिशिष्टमतुवाकस्य९ निगयाष्टमं नवमं द्‌ ग्रममेकाद्‌ शरस्य -यत्राभिजानाति. -एता- वन्तश्च श्ूयास्चेति तत्खादाकरोति at ऽत एव प्रत्यडम- ९०.

Thus M only ; अनयाकं all the other MSS.

=

X

१४

[१०1 8८|| बौधायनश्रौतखषम्‌ | 8९

शत्य एल्फदत्रे धारयन्नमो रद्रेभ्यो ये एयिव्यामित्येतद्यजमानं वाचयति ' नाभिद्ने धारयन्नमो रुद्रेभ्यो ये onfte <aa- यजमानं वाचयति ' सौवदन्नेः धारयन्नमो aut ये | feat- व्येतद्यजमानं वाचयत्यत्रतदकं पण यं fe तस्य संचरे पशूनां न्यस्यति ' यद्यु दै देच्छादवटे न्यस्यत्यत्ैतं गावौधुकं चरं चरमायामिष्टकःवां निदधाति at रुद्रो sat यो wa श्रोषधौषु यो ax fear भुवनाविवेश तसमै रुद्राय नमो श्रस्ित्ययेतत्तिघन्वं याचति ¦ तेनोत्तरे stead तिष्ठन्नृप- तिष्ठते ' ऽपि वादुपरिक्रामं यन्ते a पुरो धलुस्तदातो श्रनु- वातु tae ते ae संवत्सरेण नमस्करोमि यत्त रद्र दचिणा UTI UF WIAA Unga waft घनु- रित्ययेनदयाकितं agua ददात्ययारष sega gut ओरोन्ते saat aye: रेते ' at बलवास्तमादाने- नोदङुस्धेन संततया धारया fa: vefaw परिषिद्चन्परौ- हौति' तथा करोति ' परिषिच्यमाने यजमानं वाचय- amga wat शिशचियाशं वाते Wiel वरुणस्य KWH! अदधा श्रोषधोग्यो बनस्यतिभ्यो ऽधि duat तां cays धत्त मरतः सश्रराण . दत्ययेतं कुम्भमश्मना सस्ष्ट; साद यत्य-

vq wey ते Wewq च॑ few इति निधाय gai

Thus M Tr BU (sec. m.) Ms Kes. ; Tate Be U (pr. m.) » Thus Bhav. (one Ms.) and Ms.; शानं vaty M; wee: Tr Be BU Bhav. (another Ms.) way:

7

बौ धायगश्रौतद्धन्रम्‌। [rei ४८, ei]

aid fa: ga: प्रतिपय्यधेतसिनेव दौषैवर्े प्रगश्राति AGRA वेतसशाखां दभेस्तम्बमिति ` तेन चत्माक्‌ खयमादसायै भवति तदिकषंति समुद्रस्य लावकया हिमस्य ला जरायुदि Be

दाश्वां पुरस्ताद्वाभ्यां efauat cat पद्याद्राभ्यासुत्तरतो | ऽष्टामिर्विकषतोति arguaaarga कार्ष्णा जिनोरूपानदह एत a ठौधवगर संङिद्य ware सप्रकिरन्यय शान्तो ऽभ्नि- रित्यीच्यस्याले सख्वामाद्याधिद्रुत्याच्यस्याख्याः खृवेणोप- aay सर्पाह्तोजुदोति wats नामासि मचौ दिगिति पश्चादासोनः पू fae चदोत्योजखिनो नामासि दच्चिणण दि गिल्युत्तरत आसीनो दिशे fae जुददोति' प्राची नामासि .म्रतौचो दिगिति पुरस्तादासोनो ऽपरे बिले जुो- त्यवख्थावा नामास्यदौचौ दिगिति cfaur wala उत्तरे बिले quads यथेतमेत्य यत्रैव प्रथममहौषोत्तद्रं जुदो- त्यधिपन्नौ नामासि वग्रिनौ नामासौव्छयावद्रुव्याभ्नि साम- भिरपस्यापयति ` गायत्रेण पुरस्ताद्‌ पतिष्टते ्रेदैदथेन द्‌ च्चिणसुपपच्च रथंतरेण दङिणएं ag वारवन्तोयेन दचिणा श्रो एिण्छतुस्था यन्ना यज्ियेनर पुच्छ श्यैतेनोत्तरा श्रोणिं

~~ ----- +~

Thus Tr BU Ms; way Be; zaq MH.

se

x Thus U (sec. प.) only; c@prer all the other MSS., also Ms ;

but Msc: खाच्यख्थाल्यास्म का शात्‌ | "यन्नयेन Tr H Ms.

| | २०। ४९, ५०। | बौधायनश्रौतद्चम्‌ | ५९

|

१५

4 @

इतो त्तर VS प्रजापते ंदयेनो ATA वामदेवेन मध्यम- थाह होतरप्रेरुक्येनाग्रिमनुग्रश्सेति | यदि रोता कामयते यजमान एव जघनेन पुच्छं णानि सरस्तोयं तेषुपविष्वाग्र रक्येनाग्रि मनु शर्सति पिता मातरिश्वाच्छिद्रा पदा धा श्रच्छिद्रा उशिजः पदानुतचुः सोमो विश्वविन्नेता नेषदरस्यति- रक्थामदानि श्सिषदोमिति सदा चिषीचैन स्दतश्रस्त्रयो- are. वाचयतौष्टो यज्ञो श्गुभिराशोदां वसुभिस्तस्य cee वौतस्य glade भचौयेत्ययापराह्िकौभ्यां vai agi प्रचरत्येतावदित्रैतदहः कमे क्रियते ' वसन्ता

९० राचिम्‌ ' ४€ षोडशः

श्रयेतस्िन्नेवैकाद्‌ शे sie दाद्‌ श्राया उपकल्पयत ्रौद्‌- a खृवमो दुम्बरं द्रोएमौ दुम्बर॒प्रसेकमौ दुम्बरौ विति तस्यां पञ्चग्टहौतमाच्यं भवति cy: पूर्णामोदुग्रौः तिख च्रौदुम्बरौः उमिधस्तिखो नानाट्च्छा नानाडच्यमिश्रं दधिं मधुमिश्र य॒मुष्टिमवकाभार एृ्रिमभ्सानमाच्यपोकचं दितोय होतारमप्रतिरथस्या नुवक्तारं विलौनोत्पृतस्याच्स्य दौ वा चौन्वा कुम्भागत्राद्मीदनिकाशरौहौन्सरवौषिधः१ रोहितं चर्मानडुहं

ष्णाय Bases पथो रथं चषालदहोमौ यः श्राकलान्परि घौ-

नित्य॑य दादश saifea श्रादिल्य ware प्रचरत्ययोप- fra स्पमैषमाइ सन्नद्य सुन्द्धाण्यामाहयारधंस्तनव्रतं प्रय-

Thus 7 U Be BMs; वितष्टौ MH.

Thus MU Tr Ms; ब्रह्मोदनि० B Be H.

५२ बौधायनशध्रौतखचम्‌। [१९०।५०, ५९।]

च्छतेत्याशयति सुब्रह्मण्यः सुब्रह्मण्या मधेस्तनवरतं प्रयच्छत्यथाद्ते पञ्चग्टहौतमान्यं दधि मधुमिश्रं युमुष्टिमवकाभारभित्येत- कखमादायाधिद्रुव्याच्छएया पश्चग्टहौतेन खयमाटठ्णा* वयाचार- यति नृषदे वडष्युषदे agaue ag वदंषदे वट्‌ खुवविंदे afeainaa खचोपधातं द्रा ayfaaa गन्धर्वाहतौ- ret fet ' Saat नास | Ast वः पुरो wel दूति पश्चा- दासौनः gf fee चृहोतति ' fafa नास तेषां वो दि रुद रृतयत्तरत walt दवे विके जहोति afaut नाम स्य॒ तेषां वः TERE इति पुरल्तादासौनो ऽपरे विले जुोत्यव्यावागो ` नास तेषां उन्तराङ्गहा दति दचिएत्‌ श्रासोव cat faa suas ययेत- मेत्य aaa प्रथममहौषौ तहे जरोत्टधिपतयो नाल क्रया नाम सखेत्ययाद प्रतिप्रखातरिभमभिं ङू्मषटश्न्धं कुर्विति ` ay aqua करोति ' नाप्रोदितदधिदिष्टत्यय vafearere दध्र मधभिश्रेएवोचति ये देवा देवानां येदेवा देवेष्वधि देवलमायन्निति \ yo |

rat पुरस्तान्ताभ्यां दकिणतस्ताभ्यां पञ्ान्ताभ्यामुत्तरतो |

ऽनुपरिचारमवोकचतौति? ब्राह्मएमयेनमवकाभारेए प्रतिच्छाद्य,

TAX खमादिश्वावदरुत्यापराहिकौग्यां प्रवग्योपषद्भां प्रचर-

१४.

| * त्ययो पनि्रम्य Were सुब्रह्मण्य स॒ब्रह्मण्यामाहयागनौदश्वा- ९.

Thus M Tr UH; ग्षा the other MSS. नृपरिडारम० M, but cp. TS. v. 4.5.3.

{ १०।५१ | बौधायनश्रौतद्धचम्‌ | uz

१०

Ro

नरमारताल्ञिवैप प्रतिप्रस्थातः प्रवग्यैस्याटता प्रवग्येरः aya- दयोदासनायेति ' Saad कुवन्ति mea दतौयमुपय- मनोषु ane नि दतौयं दघत्यय प्रवग्येस्याटता प्रवग्धैसुदा- स्याधिञ्रयति वैश्वानर दादश्कपालं मारुताय सप्तकपालानय गाहपत्य Se विलायोत्पृय खचि weld रहौलाहव- DA ऽनोकवन्तं जहोत्य्रिलिम्मेन शो चिपेत्य नुदुत्य तेना नौकेन विदाचो wa दति जोत्यपरं squad elevate एव वरैश्वकमेणानि जोति. दमा विश्वा सवनानि जह्ृदि- wage विश्वकर्मां चनिष्ठ देव दति नुदोत्यपरं aque met , चचुषः पितेत्यनुदरुत्॒विश्वकमेन्हदविषा व्धेनेनेति जोति aaa सक्ताभ्दां जहोति मानैव सक्रयोर्वोयं दधा- तौति argquay fae श्रौदुम्बरोः समिध श्रादधात्युदेन- मुत्तरां नयेन्देमं प्रतरां धि यस्य gar हविग्टेह दत्ययाभ्या- eure प्रण्यनोयमुपोपयमनोः कन्ययन्ति चालाला- दथ सपरैषमाहाश्रथे ROTA AT ATTA GN CHUA TTL दितौयो होताप्रतिरयमनुब्रवौलिदि ' प्रतिपद्यत एष दितौयो होताप्रतिरथमाग्ररः शिशान दूति ` ewe भवतोति ब्राह्मण मयेतेनैव सहाद्धिनाददते एस्रिमश्ानमाच्यप्रोक zy: पूर्णा मौदुम्बरौ fast नानादृच्छा नानाटच्छमिश्रः प्राकलान्परि- धो नित्येनसुद्यच्छत उद्‌ ला faa देवा दति ' षद्धिैरतौति

Thus Tr H Ms; arearfae Be; माश्तंनि० MUB.

ue बौधायनश्रौतद्धचम्‌ | [१०।५१, ५२।]

arg | तासां परिग्यहयवतौ भवतो sa .विषुवत्याद्मौध्रश्य काले एशचिमश्सानं निदधाति विमान एष दिवि उच्चा ससमुद्र दति spray चतष्टमिरा पुच्छादेतीद्धं विश्वा श्रवौटढधन्निति ' धारयन्येतमग्निमयेन संचितमाच्यपरोखेल मोचति ५१॥

वसवस्त्वा az: युरस्तात्या न्तिति पुरस्तात्पितरस्ला यम- राजानः faefazfaua: पान्ति efaua श्रादित्यास््ला विशवैदवेः पञ्चात्पान्विति पञ्चद्युतानस्ला मारुतो मरद्धिरुत्त- रतः पावित्यत्तरतो देवास्वेनद्रजयेष्ठा वरुणराजानो ऽधस्ता- चोपरिष्टाच्च पान्वित्युपरिष्टादंयेतेनैव सद्ाभ्निनाधिद्रवति प्राचोमतु प्रदिशं प्रेहि विदान्क्रमध्वम्चिना नाकमुख्यं एयिव्या श्रहमु न्तरिचमार्‌इ सुवर्यन्तो नापेचन्ते पगे प्रेहि प्रथमो देवयताभिति पञ्चमिषारयन्त्येतमभ्निमथ ey: पूर्णामौ दुम्बरी erent जोति ` नक्तोषासेति पुरोऽनुवाक्यामनृच्याग्न watdfa जहोत्यय प्रद चिणमाद्त्ये् प्रतिष्टापथति quer ऽसि गरत्मानिति ` frei: सादयतौति aT BWA as विकस्यातिषाहं कवाध्वराड़तिभिर भिलदोत्यभियज्ञं नयतु प्रजानन्मेनं यज्ञहनो विदन्देवेभ्यः ्नृताद्ज्ञं प्रपर यज्ञपतिं तिर ॒खादा Teas नयतु WATE यज्ञं नयतु प्रना- TAR यज्ञं नथत्‌ HATA यज्ञहनो विदन्देवेभ्यः मत्रूता- यज्ञं मप्र यज्ञपतिं तिर खाहेत्ययावदरुत्यभिवल्युत्तरं परिग्राहं afte योयुपिला fadgqy way स्तन्धा सप्रेषमाह

se

१४.

wo

| Xe ५२, ५द | बोधायनग्यौतद्कम्‌ | ५५

x

प्रोचणोराषादयेष्रावरिरुपखादयेव्ययाधिद्रुत्य शाकलान्परि- धोम्परिधाय amen खादहाकारेणाभ्याधाय तिखो aaa: समिध श्रादधाति ost aa दीदिहि पुरो द्र्यौदुम्बरौं विधिम ते परमे जन्म्रननय इति वैकं ता सवितुवेरेष्छस्य fearfafa शमोमयोम्य दे garsat जुहोति वित्ति setad ange ef aie wet- लाच्यस्य पूर्णा FY जोति सप्त ते ad समिधः सप्त fas दूत्य spare दिशो ध्यायेदिग्भ्य wane दघरा Naame se east दधातौति arquaarsa तिष्ठन्याचति वैश्वानरं दाद्‌श्कपालं मारुता ॒सप्तकपालानयोपस्तौयं सवेश एव वेश्वानरमवदध- दादभ्रये वैश्वानरायालुनरदोति ' दिरभिघारयतयत्याकरम्या्ा- area वैश्वानरं यज्ञेति aug मध्ये जदहोत्ययेनःः खूवाङ्तिभिरभिजुदोति eat ad: खाहेति पञ्चभिरथ मारतः प्रचरति, YR |

पयु पस्तारं॒द्‌ विहोमाकारमौ दडः Wage चत्यनुदरुत्य प्कज्यो तिश्च चिच्न्यो तिखेति जोति ' श्एकन्यो तिश्च चिच- ज्यो तिशेत्यनुद्ुत्य तजि सत्यजिचेति जुहोत्य तजिच्च सत्य- जिचचेत्यनुदरुत्यतेश्च सत्यश्ेति जहोल्ं तश्च॒सत्यशचेत्यनुदरुत्य यो

Thus U Ms, cp. TS. v. 7.5. b; gat the other MSS. oa: प्रचरति TrU B Ms; eaexfa MH Be Bhav. atfaete M.

ve योधायनश्रौतद्धवम्‌ | | १९ ५३, ५४1 |

NA saat गणस्तमनुदत्य जरोति ` यो oa ऽनुवाक्यो गणस्तमनुद्ुलयेदृ दास एतादृचाख इति gata gare एतादृ्ास द्र्यतुदरुत्य॒ भिताञ्च संमितासश्च दृति जोति मितासश्च . षमितारुञ्च दत्यनुद्ुत्येदृड चान्यादृङ्‌ चेति जोति ' तानभितो वैश्वानरं परिचिनोति! गणेन गण- AA जरोल चेवेश्वानरस्या भ्रावयल्युपा् मारुताश्चुहो- तोति ब्राह्मणम्‌ ' ५३

aad प्रसेकमप्नावायातवति दकिणतो वोदञ्चं पश्चादा my तस्य खगिव पूर्वाधौ भवत्येवसेव मध्यं ' चमस दृव वुप्र- PATA उपस्तृणान WEAR: रुततमानय वसोर्धारा निगदियामौति ' aa धाराञ्चिं प्राप्नोति तक्मतिपद्यते ऽ्ाविष्ण्‌ सजोषसेति सर्वामान्तं वसोर्धारामेतं प्रसेकम्रा- वनुप्रहरत्ययेनः साशखावेणाभिजहोत्यथ यद्‌ज्यसुच्छिव्यते afeagied पचति तं ब्राह्मणश्चलारः प्राञ्नन्ति ' तेभ्य-

">

तसो घेनूदेयादितिः ब्राह्मणएम॑धाखेतत्पुरसतादे वौ दुम्बरे द्रोरे ९५

सरवोषधं द्नाज्येन समुदायुतं भवति ' तस्यौ दुम्बरेण wade घातं वाजप्रसवौयं जहोति वाजस्येमं, प्रसवः सुषुवे श्रये वाजो नः सप्त प्रदिश दूति चतुदश सख्वाङतीरभिषेकाय प्ररेकं परि शिनण्चयैनमपिधाय umd निदधात्यथ नक्तोषासेति

सवेम° M Tr H Ms; सर्वाम० U BeB Bhav.

Thus MU Be B Ms (cp. TS. ए. 7.3.4); ददाति 1.8. of दुर्या

दिति प्र.

[ १०। ५९, ५५। ] बौधायनश्रौतद्धचम्‌ | ५७

sz

Ue

रष्णाये Faas पयो setae षड्ाष्रतो Tetwarar- saurafa ' भुवनस्य पत इति रथमुखे पश्चाङतौजदोत्यय तिखो चो जद्ोति are aa aa रचो या वो देवाः ख्यं रुचो रुच नो घे ब्राह्मणेखित्यय पाच्यामाच्यमानौ याञ्जलि- नो पचातं वातनामानि जुहोति समुद्रो ऽधि नभखानाद्रदानुः waar मा वाहि खाहा मारुतो ऽसि मरतां गणः mney मा वाहि खाहावस्युरखि दुवसाञ्छ- मेयोभूरभि मा वादि खाहेति वातसु डके seat मन्यन्ते ' वेताञ्छाकलान्परिघौनप्राउलुप्रहरति ' तदेत- च्छाकलान्तम्‌ ५४ सप्तदशः

श्रय सदोहविधानि संमिनोति ` सदोहविधनि संमित्या- ष्वरधिष्णियान्निवपति ' तेषूपवेभ्निधिष्णियातुपद्धघाति ममाभ् वच विदवेव्वस्वित्यद्रोपभ्रौय एकां asa सप्त लोकश ` श्रय होतु्धिष्णिय एकां चेव याज्‌पौमेकादग्र AAMT ' श्रथेतरेष्वेकेकां चेव ay way लोकष्णा au मा्जालोय एकां यजुषो पञ्च लोकं्टणा ` श्रधा- Nata प्रणयल्यग्नोषोमौ प्रो युपस्याटृता दपसुच्छ्रयति | स्तवन्त यूपसतृन्यभरोषोमोयं पष्दमुपाकरोति ' तस्य प्रसिद्धं वपया चरिला वपाश्रपणणो wane’ वसतोवरौग्हात्ययः

Thus M Tr U H Bhav. Kes, ; मन्वते Bo; मन्वते B. » Bins. च, Be | Masa | Here Tr ins.: समुत्क्रम्य ATATR माजेयन्तेथ न्वरोः परिग्ट. U Be Ms. 8

We बौधायनश्नौतद्चम्‌ =f ge i ५५, ५६ |

पग्र पुरोडाशं निवपति ' तमनुवतेन्ते ऽष्टौ देवसवा९ दवो ्य्रये weaaa <aatfa तानि नानावघ्नन्ति,' नाना श्रपयन्ति ' नानाधान्यानि भवन्ति ' प्रैषवाग्पप्रुपुरोडाशो ऽत्र हि यजेतौतरेषा;<. इविषा ' यच वारुणस्यावदयन्नाह वरुणाय HAIMA ऽनुचरधोति तदुपण्टति faved सवषा सरुतरदुत्तराधाद वद्यति ` दिरभिघारयति ` प्रत्यनत् ्याकरमयाञ्ायाह वरणं धर्मपतिं यजेति | वषड्ते जुदोत्यय वै waist वरूणो भवत्यनिष्टः खिष्टरूद्थाख. नद्या स्तं गटहा- तौति ' सरः यचेष्टो वरुणो भवत्यनिष्टः खिष्टकदयास्य बरह्मा ee गातिः ५५ ९१ सविता ला प्रसवाना सुवतामन्रिगृहपतोनाःः सोमो वनस्पतोता९ tx: wat इदस्यतिर्वाचामिनद्धो ज्येष्ठानां fas: सत्यानां वरुणो .घमपतौनामित्येतदेव wa भवति ये देवा देवसुव स्थ दममासुग्यायणएमनमिचाय . सुवध्वं महते aaa महत श्राधिपत्याय महते जानराज्यायेत्ययेनं यज- २५ मानायतने तिष्ठन्तं wee at sat® राजेति येषा शरेष्ठो भवति ' सोमो ऽस्माकं ब्राह्मणानां राजेतीतरे प्रत्याह्रय waa: सुवरिति वाचं विजते ` दाभ्यं सुखं विष्टे प्रति

Thus MU Be; नानावश्नति H; नानाबभ्र॑ति B; नानाविघ्नन्ति Ms; तानि नाना यक्‌ afaygfar (sic) Msc.

2 This clause is omitted in most of the MSS..

भरता (as TS. 1. 8.10. d) Tr only, i, s. of W |

[ १० ५९, ५५।] बौधायनश्रौतदखचम्‌ | we

aaa राज्यमधायि सवं त्राता वरुणस्याभ्रवन्निति ' गायचा- वििष्णक्रमाक्रमतेः विष्णोः क्रमो ऽभि विष्णोः क्रान्तमसि विष्णोविक्रान्तमसौत्यय ख्िष्टरृता चरति ' रौद्रस्येडाम- वद्य्य॑पामेनमभ्यवद्रन्ति गम्मिष्टमिडान्ताःर पुरोडाशाः संति-

~ | पद्लीसंयाजा le == | न्ते न्तः पर, देद यशलान्त TAR ऽय वसतोवरौः परि दत्य पयासि विशिष्योपवसन्ति ' ५६॥ श्रष्टाद्‌ शः श्रथातो महारात्र एव बुध्यन्ते ` समानं कर्मा सचा सादनाक्छाद्यिला ast sfi योगेन युनक््भ्निं युनञ्सौमौ ते udt चिदसि समुद्रयोनिरिति तिषधभिरय राजानमुपावडत्य ९० प्रातरलुवाकमुपाकरोति ` परि दिते प्रातरनुवाके ऽपो seal द्विरुरेतिर ' यः क्रतुस्तसुपैति ' प्रसिद्धो ऽभिषवः ' प्रसिद्धं

~ | 9 | ° 9 ग्रहा उद्यन्ते समानं कर्माश्चिनाद्रहादाशिनं aE गटहोलेका- | + EN

दश रशना श्रादाय यूपमभ्येति खवन्त यपसुत्सृज्यकाद शि > नान्पश्लुपाकरोत्याग्नेयं छष्णगरोव सार खत मेषौ Tay ate १५ पौष्ण श्यामः fafase areway fas वैश्वदे वभेन्द्रमरुणं मारतं कल्माषभेन्द्रा्र सडहितमघोराम साविकं वारूणं पेल- fafa’ तेषां प्रसिद्धं वपाभिश्चरिला प्रसर्पन्ति प्रातःसवनाय |

Thus Mu Tr BH; araarte Be.

» Thus U (sec. m.) Ms; गंभोर० Tr HU (pr. 70.) afege Be ए; amit टे M, which seems to be a periphrase of पां afeea. Bhav. : Oy चरुशेषमश्च निनयति alt रे |

Thus only M; all the other MSS, उटेति।

बौधायन श्रौत खचम्‌। [१० ५९, ५८। |

तदृजुधा संतिष्ठते ` प्रस्ेन्ति माध्यंदिनाय सवनाय ' यच मध्यंदिनोर भवति तदेतद्धिरण्पाच्ं मधोः पूरयिता सोया चिचवत्याबेच्छाश्वमवघ्राप्य ब्रह्मणे ददाति | प्रसिद्धो ऽभिषवः' प्रसिद्धं ग्रहा nea समानं कर्मा दाचिणेभ्यो ' दाचचिणानि sa विभिर्मरुलतोयैश्चरति ' सोदन्ति नाराश्रसा wa यिता zfawa हविर्घानस्यापालम्बमधोऽधो मादेद््रायाय पुरस्तादभिषेकस्य षट्‌ पार्थानि जुहोत्यग्नये खाहा dara सा त्यय यजमानायतने छष्णाजिन प्राचौनयोवसुत्तरलोमोप- स्तणाति तद्यजमानं प्राञ्चमुपवेश्य सुवणरजताभ्या रुक्माभ्यां पयपास सवोंषधेन पुरस्तामत्यञ्चमभिषिच्चति | wat ऽभि- ९. षिच्चत्या मुखादन्वस्रावयति YO

देवस्य वा सवितुः प्रसवे ऽश्विनोवाह्ृभ्यां gat दस्ताग्या Waa वाचो यन्तुर्यन्लेणाग्े वा खाप्राज्येनाभिषिच्चामोन्द्रख ला साबाज्येनाभिषिञ्चामि swore सा्राज्येनाभिषिच्चा- Df! wae ससुत्को शन्दभ्यषेच्ययमसावामुख्यायणो sya ९५ Gat ऽमुग्य ats? ऽसु्य न्ता्चिसवेनेत्यय श््युवः सुवरिति वाचं

om. Be प्र,

मार्ध्यदिनो Tr H, |

Some of the MSS. (MU Tr) give the formula दस्प्रतेस्त्वा etc. before इन्द्रस्य ला etc.; B Be givea text exactly as! found TS. 1. 7.10.h; H abbreviates thus: «fear srarsattutiqaiaxeg ला fafa :

Yo

१९४.

[१० ५८, १६ ] बौधायगश्रौतदवम्‌ | ६१

विद्धजते ' दाभ्या सुखं विष्टे ` गायत्रा िष्णुकरमाग्करमतेः | ऽथोपरिष्टाद भिषेकस्य षर्‌ पार्थानि जोति yo

cera खाहा घोषाय खादेति! cen तानामवेष्टौ- जैहोति प्थिग्ये खादान्तरिच्षाय सव देत्यजुधा माध्यदिनष सवन संतिष्ठते ' प्रसर्पन्ति दतौयषवनाय ¦ प्रमिद्‌ मादित्य- ग्रहेण चरिलाग्रयणं रह्नाति ' समानं कर्मा पवमानात्पवमानेन afta खे धामम्प्पभिखरतिर ' तेषां नाना मनोता नाना देवता नाना प्रत्यभिमश्ना नाना वसादोमाः समानो वन- स्पतिः समानः खिष्टशतषगान्यमानोडा समान्यो दिशो नाना दिश इत्येके ' समानं कर्मा यज्ञायज्ञियस्य स्तोचा- दयज्नायल्ियस्यर स्तो एकयाप्रस्॒तं भवत्ययाद्निमभिष्टश्रति नमस्ते श्रस्त॒ मा मा ferme दत्तोदधिं भिन्तेति दाभ्या | समानं कर्मा पनौसंयाजेभ्यः पन्नो संयाच्य प्राङेत्य प्रवा- मापयाख्याघ्वरिकाणि समिष्टयजूरषि इला दग्राश्निकान्युप- जहोति यद्‌क्रतात्मसुखोदिति ' समानं कर्मावश्टयादयै- तस्िन्नवश्ये दितोयामवश्याङ्ृतिं ज॒होति समुद्राय वयुनाय feat पतथे नम दति ' प्रसिद्धो ऽवग्य ' seaalaeger

१९ Thus Tr BHU Ms; araera Be; गायच्या M.

» Thus M Tr BU (sec. m.) Ms; चरति U (pr. m.) H Be.

Thus, with 7, U Be H (the second time); with i (both times) M Tr Ms.

Thus H; उदयनोयेनेदा Tr BU; उदयनोयेदहा M.

६२ बौ धायनश्रौतद्धवम्‌ | [ १० १९ |

मेचावरुणौः वश्ासुपाकरोति aa भेचावर्ण्छामिचाध्यव- दानोया भवति ¦ saat पशोः कुर्वन्यय गारंपत्य Tey frame af चतुग्टहोतं गहोलाच्यस्य पूर्णाः खुचमग्र- विमोक जुदोतौ स्तनमूजेखन्तं धयापामित्ययेनमु पतिष्ठते

ये ऽग्रयः qian दत्ययेनमािभिरुपतिष्ठत wd लाग्रे मन- सेति नवभिरतुच्छन्दसमथोद्‌वसानोयया यजते ' ऽय देविका- इवि्भियैजते ' ऽय तैधातदोथया यजते ' ऽथ सौचामण्छा यजते wat कचन प्रत्यवरोहति ' mead खादति वयसां ad | नाभिं feat रामासुपेयान्ना्ि- चिद्षेति धावेद्यदि धावेदुपावतंतान्नाद्यमेवाभ्यपावर्तत दति ° ब्राह्मणम्‌ ' ५९ रकोनरिशः

इति दशमः प्रश्नः

| १९१।९१। | बोधायनग्रौ तद्धनम्‌ | ५३

वाजपेयेन यच्छमाणो भवति ' उपकल्पयते छष्णा- जिन सुवणेरजतो wat बस्ता जिनः शतमान हिरण्य सप्तदश सुवर्णानि, रृष्णलानि fecward मधोः परणंमौद्‌- म्बर रथचक्र BASUITY सप्रदश्रफलकां भिति यूपं

+ gut चठुरिः सप्तदश्ारन्निं गोधूमकलापौसुष्णौषंर नेवार सक्रदगश्रग्रराव सप्तदशणोषपुटान्सप्तदशः वायव्यानि सप्तदश एयुवुघ्रालुपयामान्सतं वालं सप्तद्‌ग्र निष्कान्सप्तदश वस- नानि Wary वासोभारान्छ्तद रथान्सप्त दुन्द्भोन्सप्तदश् हस्तिनः सक्तदश्र are: arcuate युक्तानि सप्तद्ग्र ९, गवा शतानि वयसोवयसो वा सप्तदश सहस" ar! तस्िन्दि सर्वाणि वयासि भवन्ति ' चतुर्विशति पशूनेकपञ्चा़त- मश्वा्बादिरौ विढर्लो‹ aati? ' अज्ञाता श्रािष्टोमिकाः संभाराः TAT जघन्याहःसु Wena पौणंमास्य

ee "च बाः क्ते

सौवर्णानि U Be 11. Thus M Tr Be (sec. m.) Bhav. (one copy); aft U (sec. m.); the other MSS. fd, सोति, एति (Bhav. another copy). @ Thus MU Be 11; कलापि" T Be 8; "कलापा० F. 9 °पुटिकान्‌ M (Bhav.). साख M. ¢ Thus M Tr Bhav.; विदां U Be 11; विदे Be B; faew 7; faa 11. a. Thus FH; aTHae Be 11 Bhav. (one copy) ; raat ° Be and M (without, however, the r) ; waz U; qa By वभ्रीयू Tr.

vB बौधायनश्रोतर्चम्‌ | [९१६।१, २। ]

at तस्य satan दौ चास्तिख उपषदः wei’ प्रसुतो | ऽपिवा waz दौचास्तिख्र उपसद एकविश्प्त्या प्रसुतो '.ऽपि वा तिस एव दौचासिख उपसदः सप्तम्यां प्रसुतः ` `

श्रय वै भवति साविचं जुहोति कर्मेणःकमेणः पुरस्ता- दिति ' दौचणो्ां? निव्यन्सा वितः avifa देव सवितः प्रसुव यज्ञे प्रसुव यज्ञपतिं भगाय feat waa: केतपूः केतं नः पुनातु वाचस्पतिर्वाचमद्य खद्‌ाति नः खाडेति ` eter ङतोहंष्यन्सावि् जोति प्रायणौर्यार निवैष्यन्सा विच agar हिर.ण्ा१ होग्यन्साविच्र जोति ` पदेन चरति ` पदेन चरिता राजानं क्रौलोद्यातिश्ठं निर्वप्यन्सा विचरं जुहोति ' मथमाभ्यां प्रवग्धीपसद्भां प्रचरिथन्सा विन्न जरोत्येतस्मिन्काले प्रतिप्रस्थाता दचचिणे ग्रालाखण्डे saz खानयिला वाजपेय- सुरा संधापयति ' महावेद पूवे परियां परिय व्यन्सा विच ज॒दोत्याइवनोयं प्रणव्यन्साविचं जोति ' रथवाहने सदोहवि- धनि dag जहोत्यमरोषोमौ wees meta ति ५५

ae ~ `

Thus M Tr U Be 11 Be (sec, 10.) ; सन्नद्य" (ds Ap. xviii. 1.6) B Be (pr. ०.) ; सप्तदश F. |

x Thus M Be (sec. ०.) Be 11 F; eqtarfqe Tr BH Be (pr. m.) ; दोच्णोयायां ए.

e Thus Be UF; प्रायणोयाच्चरि° Tr BH Be; प्रायणौयं M.

Thus U Tr HF Bell Bhav. ° दिरण्छ 2 M Be.

"हः

[ १६।२।| बोधायनश्रौतडचम्‌ | ६५

द्‌ न्तःप्ालमहौषोदयात, way’ एव होग्यति युप- |

सुच््रयिय्यन्सा विचर जदहोति ` दाध्वयुखर यजमानश्च पुरस्ता- तरत्यञ्चावज्नन्तावभिमपेतो* ऽय प्रतिप्रस्याता पश्चाम्राङ वामो- भिव्टयन्नभिसर्पत्यदौचोनदर्शेवां वियथाति धलुर्ब्टौर्वा" प्रबे- वि त्र

एयत्येतस्जिन्कराले" ` प्रतिप्रस्थाता गोधूमकलापोमुभयतः समां छवोष्णोषेण विग्राति aut तचेष्टन्ति aqua | aia यूपमुृच्ाग्नोषो मोयं पश्रसुपाकरि खन्सावित्न जुहोति ' aw प्रसिद्धं वपया चरित्वा वसतौवरोयेदोयन्साविन जहोति | पष्एपुरोडाशं निवे सा विच जहोत्यनुमवनं चौणि' तानि सतदृश(पिः वार सञनेखवन एव ज्यादिव्येतद परम॑य पण्टु- पुरोड।शं निर्व॑पति ¦ तमनुवर्तन्ते. ऽष्टौ Tagay दवौ शययग्रये ग्रहपतय दृत्येतानि ' तेषायुक्तं चरणं यथारर्विधायामिडान्ताः

After अरोषोद्‌ B Be U ins. दूति ; Kes. cites-‘the clause without इति ; it could, however, be right, cp. Vol. I. p. 193, 15. खागरोप्रोय Tr. = ^ wate Be B; the passage referred to is Vol. L., p. 113, 5 sqq. | Thus Be (sec. 7.) Bhav.; प्रत्यञ्चावाञ्जन्तावभि° Tr; °वंजत।वद्िसभ Be ior, m.) 0; न्वंजघाववसपंतो UH; गबंजखाववस्पेतो Boll; ग्वंजसो- वस॒ M; °वाजसववसु* 7; read perhaps °प्रत्यज्चावञ्चसोपषषपेतो | Waealat प्रवे Tr Be B; yad fear yte Be 11 HF; waafed प्रवे" a ;; yaad <a प्रतिवे° M. The Dvaidhasitra citing this passage reads धन्‌वंडोवां प्रवे°; Tam not certain about the correct reading and the

meaning of these words. Bhav. comments : धनवेष्टनवदे्टय्ति वा|

अपिवा (11. B Be. 8)

९९ बौधायनश्रौतखचम्‌ [११५ ।२, |

पुरोडाशाः संतिष्ठन्ते ' पनौसंयाजान्तः पप्रररंदयशलान्त दत्यके जतैतान्दुन्ुभौन नुदि श्रमासञ्ञयति पञ्च दकिणयाः ste पञ्चोत्तरस्यां चतुरो faa ऽसे चीनुत्तरे we! तथा era दिग्भ्यो वाचमवरन्धत दति आह बौधायनो ' ऽये एग्रोप्रं FRA श्रासक्ताः स्यरित्याञ्जीगविर भितः सद्‌ इति कात्यो su वसतोवरौः परिदइत्य पयासि विरशिष्योप- वसन्ति प्रथमः

surat महारात्र एव बुध्यन्ते ' प्रातराज्यानि गदौला राजानमुपावदत्य प्रातरलुवाकमुपाकरोति ` परिहिते प्रात- रलुवाके ऽपो च्छैत्यपो हाध्वयैरभिद्रवत्येतस्मिन्काले, प्रति- प्रस्थाता वाजपेयसुरा wag’ सग्रस्तामादाय द्चिणया दारोपनिद्दत्य दच्िरेन सदः परौत्य दचिणेन मार्जालयं धिष्णियं पर्याइत्यापरया ata हविर्धानं प्रपाद्य efawe हविर्धानस्य पश्चा दच्सुपसाद यत्ययाध्वयुर द्धिरुदैतिः ' सर्वाग्रत्म- नुपेति ¦ प्रधिद्धो ऽभिषवः ' afag यदा werd समानं कर्मायरयणाद्रहाद्‌ाययणं* ग्छहौला पञ्चेन्रानतियाद्यागरहात्युप- यामग्टरोतो ऽसि नृषदं at द्रुषदमि््येताभिः पञ्चभिरथेना-

Pad

before gaye only in Tr Be B; वाष्वये ° Mand efyxafa Be

11 Tr; afaxafa H.

Thus Tr U Be Be 11 (pr. m.); सपंवय्य 7; syaafa M; उप-

aufa Bell (sec. 7.) ; रपवयत्य H. Thus M; उदेति all the other MSS. Some of the MSS. insert ग्रं |

| (ayia) बौधायनश्रौतद्चम्‌ | ९७

न्दकिणाधपूर्वाधं खरस्य गल्मरृतान्सादयति ` यावदेवातराध्वयै- खेष्टति तावदेष प्रतिप्रखाता सत उदौचोनदगरेन वालेन सुरां पुनाति पुनातु ते परिखत सोम quae दुहिता वारेण wamt तनेति ¦ वाययमेवाध्वयुरादत्त उपयाम प्रति- ्र्याताध्वर्ुः पूर्वौ वाययेन द्रोएकल गातो मयरहाग्ण्हात्यया विष्ठा जनयभ्कवेराणोत्यतुद्रुत्यो पयामग्टदोतो ऽसि प्रजापतये ला जुष्टं weratfa परिष्टज्य सादयत्येष ते योनिः प्रजा- पतये aay प्रतिप्रस्यातोपयामेन सतात्ुरायदान्गहाति कुविदङ्ग यवमन्त दइत्यतुद्रुत्यो पयामग्टहौतो ऽसि प्रजापतये

~ 1 ~ * ९० तवेति werfa प्रजापतये लेति सादयति aa’ जष्टं करोति

नरः योनिं! तावेवमेव व्यतिषङ्ग य्हाग््लोतः सप्तदगेतरः सप्तदशेतरः पुरो ऽचमेवाष्वथः सोमयहान्दिश्रेणिरं वा जिश्रेणिर वोदौच श्रायातयति ' पञश्चादकं प्रतिप्रखाता खुरा- ग्रहा द्दिेणिरं वा fast’ Tae श्रायातयत्यय षोडशिनं गह्णात्यातिष्ट इचहवयमित्यतुद्रुत्यो पयामग्टहोतो ऽसोन््राय ला aisfat जष्टं ग्हामोति ' परिष्टन्य सादयत्येष ते योनि- रिद्राय ला षोडभिन इत्ययोक्थय' गखह्ाति ' समानं कर्मा-

१.,.९ Thus according ४० 8 Be Tr; MFH only: भ्रजापतये त्वेति सादयति नैव; Boll ए: प्रजापतये at zetia दमैः परिद्च्य प्रजापतये afa सादयति नैव |

2 नैव Bo 11 U.

fae and fae HU.

gx बौधायनश्रौतदधचम्‌ [१९। ३, ४।]

शिनाद्गहादीश्चिनं ax! टोला षडश्रना आदाय य॒षमन्येतिर Slat यूपमु्व्यायेताग्पशनुपाकरोत्या्रेयमेनदागरमैद्रं मारुतीं TAMMY सप्तद श्र प्राजापत्याग्द्यामानेकष्ूपान्सारखतोमन्ततो '

con | ऽथ नि्मेन्थयष्टाटृता निमेग्ेन चरति ` प्रदत्याभिह्व्यायेता- न्नानादेवत्यान्पश्न्छयग्दिगुणाभिरभिधाय ya चिगृणासु

जियुनक्वयेतान्समानदे वत्याग्पश्छयग्डिग णा भिर भिधायैकस्यां gorat नियुनक््यपि वा पशौ पशं प्रसजति सारखतौ- मन्ततो नियुन्यायेनाग्रोच्छ॒ निपाय्यो पोच्छोदृद्य प्रोकच्णौ- धानम्‌

अ्रयेश््ात्सभिधमाददान श्रााग्रये भिध्यमानायानुन्हो- त्यभ्यादधातीभ्रं ' परि समिध शिनष्टि! वेदनो पवाजय- त्यनूकतासु साभिधेनोषु सूबेणाघारमाघारयति ' dae खगभ्यासुन्तर म॑थासरस्यशेयन्खुचावुदडत्याक्रम्य ज्वा WAS सार्‌यित्ना खचो प्रदर vama प्रसिद्धग्टविजो दृणोति सोदति होता ' प्रसवमाकाङ्कति ` प्रहतः खचावादायात्या- क्रम्याश्रावयाह समिद्धः गरथेति ` वदते जुहोति परय पथेत चतूर्याष्टमयोः समानयमानो ऽष्टमे way समानयते ' परि खाहाङतोभ्यः avery शिनष्टि ' दग्र प्रयाजानिष्टोदङ्त्या-

१९ Om. M Tr Be U. Thus M Tr B Be Kes. ; खभ्येति Bell UFH.

४.

Thus Bell F; प्रसंजति Tr; प्रतिसजति U; प्रसजाति H; प्रसंजयति

M; नियन्ति Be.

[९९।४।] बोधायनश्नौतदधचम्‌ |

कम्य WETS: पशन्समनक्ति ' त\ एते, नानादेवत्याः पश्वो नानाखरवो नानाशासा WIA भमानदेवत्याः पश्वः समान- खरवो नानाग्रामाः? ' समानं कर्मा पथंद्रिकरणादंय qafy- aa: anfaecy: प्रतिपद्यन्ते ' तेषा सार खतयुत्तरार्यां भव- \ त्याप्नेय उपचारत? ¦ श्राग्रयमेवाध्वथैवंपाश्रपएौभ्यामनारभते | घ्रयगितरान्परिकर्मिंण उदञ्चो नयन्त्यनुपूरव॑मव्यतिषजन्त* | शराग्रेयायेवाध्वयैः पश्वे निहन्यमानाय वदरुपास्यति एय- | भितरेग्यस्तत दतराम्प्राचो वोदोचो at नित्नन्यङृणखतो माय्‌- ~ = ~ न्यज्ञपयतेत्युक्वं तेनेव यथेतमेत्य एषदाच्यावकाश्र श्रासत Te ९० us विश्वपा रमन्तामस्मिन्यन्ञे विश्वविरो टताचोः अरि * santa i कुलायमभिसवसाना say अवन्तु पयसा data सज्ञप्रा- ° ° ग्राह्जेहोति संजञप्राङति यत्पश्रवो माय॒नरृषते त्ययाभ्वेति€ शमितार उपेतनेति ' wie: पश॒न्परसुच्यमानाननुमन्लयते ~ 1 + ऽदितिः पाशाग््रसुमोक्केतानिति प्रथगविश्ाखामिरपस्ज्यमां ९५ fem निरस्यत्यरातोयन्तमधर aufa यं दिश्रस्तसिग््रति- | मुञ्चामि पाशानिति iy il Thus M Tr Be ll HF; Wa B Be U (sec. m.). 2 समानाशसाः M. उपचचचरत } 7" ए. Thus M Bell UHF; गनुप्येम ° Be B Tr. Thus (cp. Vol. I., p. 118, 1) Bell F; पश्वो MTr Be UH Kes.; Ap. (vii. 17. 1) has also पशवो but the fem, warat: (ware

Tr F) points to प्रजाः, cp. also Maitr. S. iv. 2. 10. Thus all exc. B (: शम्येति).

6 / कर्क

oll बौधायनश्रौतद्चम्‌। [२१९।१५।]

श्रय प्रतिप्रखाता पन्नौमुदानयत्युदकमण्डलसुत्थाण ' aqua’ पशनां TUT ATTA ATTA TT उत्विदनेत्या- रयस्येवाध्वयुवेपयार प्रथमया प्रतिपद्यते ऽनूचौरितरा श्राहर- maa वपायै प्रतितणयमानायै बदिंषो ऽगसुपाखत्युपेतरा URW वपा खवाहत्याभिजुोत्युपेतरा aay खादाङतिप्ैषेण चरिता ससावेण एषदाज्यमभिधार्याप्नेयसयैव वपामभिघारवत्युपेतरा यच्छन्यय पुरस्तात्लादाङतिः खवा- इति इत्वायेतेषां नानादेवत्यानां पश्नामनुत्रूडि ्रथ्येति वपाभिश्चरत्ययैतेषा समानदेवत्यानां wat मुख्यस्य वपा समवल्म्यन्नाइ प्रजापतय THIN कागानां वपानां Heat” ve ऽवदौचमानखानुबहोत्यर्यावतोः सुक्यंभवत्ययेतराः पाया वेडद्नेन वोपोद्यच्छन्ते ' दिरभिधार वत्यत्याक्रम्याश्रा याह प्रजा-

Thus Tr B Be F; सानुपुब्ये Bell H; उत्धापयानुपूे M.

Thus (sfeeedfa) Tr; उत्खिदनेति M Be; sfeeetfa ए; vfee- दति or उडरति the other MSS.; Bhav.: उडरन्गच्छति |

चरिलायथै° Tr Be B.

मेदसोवदौयमानस्य Tr Be (pr. m.) BF; eqatqaratarae Bo 1l U; H is partly corr. but reads अवदो यमानद्य ; M pr. m. gen. sing., sec. m. (not wholly certain) gen. plur. of the part.; मेद सोवदोयमानानाम° Bell U Kes; वपानां मेदसामवदौयमानानाम° Be (sec. m.). , यावतौः (sc. वपाः? ) M Bell ए; यावत्‌ Be B; यावति Tr.

Thus only ¶7, 00. xv. 31. खकस्थांभवति , Fy, खुकथ॑मवेति iG ख्वसंस्थभवति 3 ; qadwafa M; खुकख्यंभवति Bell Be.

Ye

| ९१ ५; ६। | बोधायन श्रौतस्चम्‌ ७९

पतय TANT छागानां वपाः मेदः प्रसितं ेतयचचैवेष्भत वपा? FRU सारखल्यै वपया भ्वरत्ययोपरि ्टात्छा हा- रति खवाहृति ला वपाश्रपणो रनुप्रदइत्य मसुत्क्रम्य were aaa ` ऽथ पशन्विश्रासिः wfaaftare यन््मा- रत्या अननवद्‌ानौयं तदभ्यर्धाच्छपयतादित्यय सा विचर डता प्रसर्पन्ति प्रातःसवनाय ' तदृजुधा संतिष्ठते दितौयः॥

श्रय afaay इत्वा प्रसपेन्ति माध्यंदिनाय सवनाय देवौ दारावित्यत एवोध्पैन सप्र्प्ान्विदिवाध्वयैः प्राङायन्नाह चालाले रथचक्रं निभिनुत रथवादने रथमाधत्ताश्चान्पन्पलयत यद्‌ास्यन्नसि९ agfaua उपसखयापयाभिषोतारः एत यत गरावस्तुतमेदि यजमानेति ' प्रिद्धो ऽभिषवः ' प्रसिद्धं oer WEA ' समानं कर्माययण्ण द्रहादाग्रयणं wetat षोडशिन-

वपा Bell HF; वपानां M Tr Be B. वपा om. all exc. Be B.

wataye B Be H विशाधौति Be (sec. m.); विश्णधिति B; विशासि the other MSS. (४180 pr. m.).

Thus Be 11 (sec. ८.) ; wautge M; तदग्यर्षात्र° Tr; ARTE

Be 11 (pr. m.); तपष्यञ्जा(2)श्र प; the other MSS. corr.; Bhav.

seems to have read ख्यात्‌ ; the meaning is यक |

Thus U Be ll पत; ददास्यन्रसि?ः; येदद्‌ास्यो 3; aerey Be, यदास्य (broken off) भितोदकिक० M; aeret Tr; after खसि H ins. वेदेर्‌, Be ए: माजालोये, Tr: मार्जाललोयं ; these MSS. om, तदु |

Q

Thus Be 11 UHF; श्च्यापयताभि० M Tr B Be.

OR बौ धायनश्रोतद्धम्‌ [९९ ,

मभिगण्तोनच्धमिद्धरो वहत इत्यतुद्रुत्यो पयामश्हौतो ऽसो - ara त्वा षोडशिने जष्टं रुहामौति ' afte सादयत्येष 1 ^ . ते योनिरिनद्राय ला षोडशिन cadive गह्णाति ' समानं कर्मा दाचिरेभ्यो दाकिणनि दोयन्याचत्याच्यखालो + | * Vay खचं वासस्तस्येतस्य वसनस्यान्तमायां emai निष्क- \ ta: प्रग्रथिता\ भवल्येतत्छमादायाडेहि९ यजमानेल् at waa परौत्योत्तरेणर सदः परौत्यायेण शालां तिष्ठते" प्रतिप्रखाच एतानि wenfa प्रयच्छत्ययाडहे हि यजमानेति | रथ एष efat ओण्छन्ते रथवाहन आदितो भवति ' तमुपा- वदरतोन््रसख वज्रो ऽसि वार्ैन्रस्लयायं ai वध्यादित्यथैनं ९. धृगो तमन्तवंदयभ्यववतेय न्ति वाजस् नु प्रसवे मातर महौ- मदिति नाम वचसा करामडहे। यस्यामिदं विश्च yaaarfa- | ;

an तस्यां at देवः खविता धमे साविषदित्ययाच्चश्वाग्पच्यू- लयत्यन्तरम्डतम ` भेषजमपामुत प्रग्र स्तिष्वश्वा भवय वाजिन cau दचिणं योग्ये युनक्ति वायुर्वा ला मनुर्वा त्वा ५५

Thus Be 11 UF, Bhav., ६९६. ; गयितो the other MSS.

wadiaae M Tr.

Weg i.s.o. |g Be B.

तिष्ठन्‌ M; तिष्टति F; तिष्ठते the other MSS.

4 Thus Tr Bell Be BU (sec. m.); pluralis verbi the other MSS.; qaarcafa Bhav. Kes.

Thus M Tr U (pr. m.); saqtadafa Be BTU (sec. m.).

wadata H; प्रवेशयति Kes. ; cf, infra xia (py Ob; 1 10). © The first We om. MH.

| १९१।१।] बोधायनश्रौतद्धचम्‌ | ७द्‌

गन्धर्वाः सप्रवि्ग्रतिः। ते श्रये wana श्रस्िन्ञवमा- दधुरिव्यथास्य Ww Hat ऽपां नपाद्‌ागश्दहेमन्य ऊभिः ककुदमाश्परह तिर्वाजसातमस्तेनायं वाज सेदित्येवमेवोत्तरं eta युनक्ति ' तचयेवभेवोत्तरतः प्रटिञुपनियुनक्रि | तयोरेवक्ञेव we ada wae योगमलु स्वं माणिविदयुज्यते ` ऽधि- कच्छयान्दस्तिनः gif ' प्रवेष्टयन्ति वासोभारान्व॑सनानां दशासु निष्करवनूः प्रगध्ुन्ति : gam @faar श्रायातयत्यय सौरोभ्याद्टग्भ्यां गारपत्ये जुहो ति aaa जुहोतिः | wan दक्षिणा दकिणापयेन ' यत्विंचिददातिर १९० िरण्यमुखमेउ द्‌द्‌ात्यय वासारस्ययः युक्तानि गो श्रश्च इस्तिपुरुषमन्ततो" | scat waa रथा श्रतिवेर्तन्ते' नैते ऽन्यस्य सन्त च्राजिं धावन्ति ' मनसैव खरयमध्वयैवे ददाति मनसा समनुदिश्व दविणस्तिभिर्मरलतोवैश्चरति | सोदन्ति नाराश्र्सा श्रायायिता दकिणसय हविर्घानस्यापालम्बमधो- १५ git? areata | &

28 M Tr Be U; शठं BFH. | Thus M Tr Bo 11 HE; aetagaia Be B; जुोति द्य॑ति ए.

यत्किचिद्‌० Tr. 0४ Thus Tr HF; Be B अमासि is. of अथः; M (injured): अथवा fe ददाति अथ युक्ता चनो | Beforo gay Tr F ins. argo, H दासो; Bhav.: दलिपुरुषम्‌ ; cf. | 0178 xii. 7. समनदिश्च UH Boll; समुदिश्च M Tr Be B; water F. Thus, with पा, all, also Kes. but Be scc. ण. शवालबम्‌ ° |

10

७४ बौधायनश्रौतदख्नम्‌ | | [ १९१।७। |

श्रय याचति नैवार शश्च शश्रराव ` स.एष चौरे wat भवति ` तेन चरति, Teena sqafe erate यजेति ' तमनिष्टखिष्टतमपिधाय प्रज्ञातं निदघात्यथाखयेतत्पुरस्ता- देवौद्म्बरे द्रोणे सौषधं दघ्राज्येन समुदायुतं भवति ' तस्यौ- gate Banteay सप्तान्नहो माश्जुहोति वाजय्येमं प्रसवः सुपुवे श्रय दत्यभिषेकाय प्ररेकं परि भिनश्चयैनमपिधाय प्रज्ञातं निदधात्यथ पुरस्तादभिषेकस्य षट्‌ पार्थानि जुहोत्य्रये स्वाहा सोमाय sey यजमानायतने छृष्णाजिनं प्राचौनयौव- सुत्तरलोमोपष्तणाति ' तद्यजमानं प्राञ्चमुपवेश्य सुवणेरज- ताभ्या रुक्माभ्यां पयेपास्य सवोषधेन पुरस्तात्त्यञ्चमभिषि- af meat ऽभिषिञ्चत्या सुखादन्ववसावयति देवस ला सवितुः प्रसवे ऽश्विनो्वाभ्यां पूष्णो हस्ताभ्या सरखत्ये वाचो aquawie साम्राज्येनाभिषिञ्चामोन््रस्य ar साम्राज्येनाभिषिन्चामिः zeater साम्राज्येनाभिषिच्चा- मोति' समुगष्टे ससुत्करो परन्धभ्यषेच्ययमसावासुव्यायणो ऽमुब्य gat sqa dist ऽसुग्य नप्ता वाजपेयेनेत्यय श्रुवः खुव- रिति वाचं विजते ` द्वाभ्यां सुखं विष्टे ' गायक्राच्िष्ण- करमाग्रमतेर ` ऽथोपरिष्टादभिषेकस्य षट्‌ पार्थानि जृदहोतो-

>

se

१९ प्रचरति Be B.

2 Tr Be BU (sec. m.) om.; M places दस्प्तेसूवा etc. befor

TG ST | ढे Thus Tr U Be 11 H F; araarfao M Be B.

|

[eric] बौधायनश्रौतद्वम्‌ | oy

द्राय खाहा घोषाय arefa aren तानामवेष्टौजुोति ufual सखाहान्तरि चाय खाहेत्यनेतस्य वारैस्त्यस्य fava चरत्ययेनमादायान्तरेए TATRA ATEN TAT त्तरत ua’ रथा युक्रालि्टन्ति ` तदेतान्यजयुजो ऽश्वानवग्रापयति वाजिनो वाजजितो वाज सरिव्यन्तो वाजं जेव्यन्तो इदस्यते- भागमवजिप्रतेत्ययेनम पिधाय प्रज्ञातं निदधात्यय रथमभितैति विष्णोः करमो ऽसि विष्णोः करान्तमसि विष्णो विकरान्तमसौत्यय रथस्य पक्सौ संण्टगरत्यद्ौ . न्यद्धावभितो रयं याविति* ' रथ- मातिष्ठति देवस्याद सवितुः प्रसवे इदस्पतिना वाजजिता वाजं जेषमित्येतसिन्काले ware रथचक्रं निमितं ब्रह्मा- रोहति ' तमत एवानुमन्त्रयते देवस्या इः सवितुः प्रसवे इरस्पतिना वाजजिता वर्षिष्ठं नाक रुडेयमित्यय चजमान- मन्वास्यायोज्नितोर्वाचयत्ययिरेकाशरेण वाचसुदजयदिति सप्त दशथास्ना wast प्रयच्छत्यश्चाजनि वाजिनि वाजेषु ९५ वाजिनौवत्यश्चानंखमत्सु वाजयेति ' तया ययायुक्तमश्वान्विप-

=

x

*क्रार्॑त्यु० MU Be 11 Eo Be (pr. m.); °क्रामत्यु° Tr Be (sec. m.) Bhav., Kes.

रवेते Tr Be 11 ए.

युक्तास्‌ om. Be B.

Tr Be Bins. थय |

Way 1.3.90. अत M.

¢ Thus Bell U F, Kes., Bhav. (one copy); खश्नाजनिं Tr; अश्चाजनो M; wwifsift Bo; अश्वाजिनं B; अञ्चवाजिनी प.

ed बौ धायनश्रौतदचम्‌ | [१९१ ।७, < \ |

aatatfa. विण म्षिरमोति मध्यमं वाच्यसोल्युत्तर मये - तानाजिष्तो* ऽवस्यापयतिः९ वाजिनो वाजं धावत मरतां yaa saa वि योजना भिमौष्वमध्वन wala काष्ठां गच्छते- सै दुम्बयेषा QU सपनद way निमिता तां काष्ठे त्याचकते ` तामाजिद्धतो ster ar गच्छतः मो* एनाम- प्राप्यः. .निदततान्तःपचसमेन* कृत्वा सव्यानवग्टह्य चिशेरन- परिवर्तयाध्मैर मोर श्रप्रसूताः९ सप॑तेतिः ' wala: ` . श्रयाहामिसपं यजमान मादनं यहं यररौग्यामौत्यन्वारशय यजमाने माहेन्द्रं यरद. गाति महा इन्द्रो श्रोजसेत्यनु- दत्यो पयामग्टहौतो ऽसि atzra ला जष्टं ग्हामौति ' ९. परिष्टज्य सादयत्येष ते यो निरभहेन्द्राय लेति ' तदेतान्प्चै- न्रानतियाद्यान्सह ससादयत्ययापः उपस्पृश्य वर्िषौ श्रादाच वाचंयमः प्रत्यङ्‌ gar स्ोचसुपाकरोति स्तवते

Thus M Tr Be BFH Keé. ; freirqe Bell U and Comm. on Taitt. 8. Vol. I, p. 1024.

These three words only in Be B and Bhay.; the other MSS. and Kes. omit them.

Thus Tr Be B Keé. ; सैनाम० the other MSS.

Thus Be B; fastatae Tr; faenive M 8611 U; faetiaae प; नित्यत्यतातर F.

Thus Be B; oareiay FH; °य्वंप्द्धतास्सप॑वेति Tr. ; गयध्वंमाप्रद्धताः स्तत M; गया्वेमाः.प्रष्टताः सपेतेति Kes.

© शसाद्‌ यत्य MH Kes.

| १६।८। | बो धायनश्रौतद्धचरम्‌ | 98

mena’ प्रस्तुते afa dua agrrfaar षाम गाचाजिष्टेत arf धावत दुन्दुभौन्समाघ्रताभिषोतारोः ऽभि- घुणएताप्रौदाभिर विनधोल्खलमुद्धादय प्रतिप्र्यातरवारएमेक- कपालं निवेप सौम्यस्य विद्धोति ' यथासपरैषं ते कुर्वन्ति '

गायति ब्रह्मा वाजिना साम ' तं एव ay’ परिकर्म्या-

Qe

वेष्टयति ` धावन््ाजिष्टत ' श्राप्रन्ति दन्दुभौन्धप्रवदन्ति वाचः सप्रोदिताः वाचो ऽनुमन्त्रयत दन्द्राय वाचं वदतेन्द्रं वाजं जापयतेद्रो वाजमजयिदित्यथ रथान्धावतो ऽनुमन्यते वाजेवाजे. ऽवत वाजिनो दति चतद्मिरनुच्छन्दस | श्राभ्यन्ति . घोषाः wear ta एषोत्तमेति osetia: कालात्पराडगवतेते ऽष्वयैरभ्येनमाङ्यते होता ' प्रत्याहयते ऽध्वयुः ` श्रसति ' प्रतिखणाति ' प्रसिद्धमुक्थं fee प्राङेत्य यच्छत एतं मादनं ग्रहमनू्च्छन्त दतरानुपो्च्छन्ते नाराग्रशसानयाश्रावयत्यो श्रावया श्रौषड्क्यश्रा^ यज सोम-

१९ मादह० M Tr U Be B Bell; मदहर HF. Thus (समान्नत, cp. Pitrmedhasitra, p. 37.14) Tr U Be B Be

11; garzwa MHF.

ThosMTr U Be B; aaa Bell H; awa F. संप्रवदिता, vafear, संप्रवदंता or संप्रवदतौ the MSS.; this last reading, presented by M, could also be defended, if we take the

part. as an acc. pl. mase., but cp. Bhav. ता खनुमन्तयके and infra xii.

13, where the correct reading is given by M.

BeB ins. दूति after श्रौषड्‌ |

9x बौ धायनश्रोतदधचम्‌ | [१९१।५५ ]

खेति ` वषूते जुद्ठोति ` तदेतान्पञचन्रानतियाद्चान्सदः é जुति ` वष्कुतादुवषदकुते fagetfa तयैव दिरनारा- maqam fasat माहेन्द्रः परिगत ' श्रायन्ति रथा ` श्रागतावचान्द्टा याचव्याव्यखालौः; wean! यद्यत रयमरषमाचचत say एतां जुदोत्युत GT द्रवत- | > ° aqua इत्यु भयेनेव रयविमोचनौयं slay मा ame प्रसवो जगम्यादिति | A ay याचति aay सप्नदशग्रराव ayen सुवर्णानिरे euafa दर्पा मधोः yiftaaeazrarte चालालोत्कराबुदङ्कपनिक्रामल्यु ate एते रथा युक्ता- १. स्िष्टन्ति ` तदेतान्यजुयजो ऽश्वानवध्रापयति वाजिनो वाज- जितो वाजः सद्टवाषो वाजं जिगिवासो इदस्यतेरभागि निष्हमित्ययेनमपिधाय प्रज्ञातं निदधात्यथ रथाविसुच्य- मानाननुमन्त्रयत दयं वः सा सत्या संधन््यमिन्रेण समधड-

भिति ' दन्ुभौनवस्यतो ऽलुमन्त्रयते ऽजगजिपत वनस्तय ९५

दद्र वाजं faqenafafa तदेतं यजुयज रथं विमुच्चति यथाद्न्तमितरान््या वतेयन्त्ु पसंगच्छन्त एनमेत श्राजिर्तलतेभ्व एकैकं au ्यु्रयच्छति ` तानि साधी समादाय दिर ्य- पाच मधोः परणेभित्येकधा ब्रह्मण उपहरति | ॥€॥.

R तदेतान्‌ om. Be 8 ; तदेतत्‌ M.

2 अाग्रोप्रोय Be B.

सौवर्णानि 77.

omlame Tr प्र; ` क्रार्म॑त्यु MU Be B Be 11.

[ \९।१०, ani] बोधायनश्नौतद्धचम्‌ | of

तहृद्या प्रतिगद्यो पावरोहत्यथाहाजितो दकिणापयनो- पातोत्य दकए ओ्ओणिमभिनिश्रयध्वंः मारता श्रयेणाहव- aa wie दच्चिणमध्समुपसग्रयध्वमिति? ' तदेनान्वि- मिताभ्यामभिविघ्रन्ययाङैहिरे यजमानेति ' पूर्वया दारा दवि-

धानं प्रपाद्य यजमानः सोमग्रहातुपस्यापयति १० संव wd मा भद्रेण uefa विष्व विमा पाप्मना प्रहेति सुरायहानयेता सुरा सप्ररेकामादायै- ताश्च सुराग्रहानाजिष््द्य उपहरन्ति ' तां ते पिबन्तो रम- माण मरोयमाना श्रासते sy aaa च्रनवदानोयं १९० तदुभयानन्तरेए* पणेश्राखासु न्यस्यति ' Amgen’ विमाधौ- gia so याचत्याज्य्या लौः, waat ता दभमयमित्येत- GUUS यजसनेत्य्ग्यजमानो TT पत्या हवनोये TOGA यजमाने वाजश्च प्रसवश्चेति elem खूवाङतो- रथ यजमानं तां परिधापयति चचस्योरबमसौति | wae

०भिनिःश्र° Be (sec. m.) only.

x Thus M Tr HF Kes.; उपश्रय० Bell ए; afufaaae B Be.

तरैतान्‌ iso. तरेनान्‌ M Tr U Bell HF; खयेनान्‌ BeB; अभि- faame Be (sec. m.) Tr Bhav.; afafagae MU Bell ए; fagae पि; अभिविखस्य° B Be (pr. m.).

तदुभयोरतरेण M.

Thus Be 8; समुन्कृश्य MU Bell H; सरुत्कश्च ए; TTS: क्रोशन्तः 1९९6.

cp. Ap. xviii. 7.8; विमाथं कुवेते (as TBr. I. 3. 8. 4.) M.

षोधायनश्नौतद्धजम्‌ | [११।१२, २२। |

योनिरसोति दमयं पनौमचेता fafa’ वजमानायतना- अचौ वोदीचो वा यूपमन्यायातयत्यय जायामामन्लयते जाय एहि gat रोहावेति ' रोहाव fe सखुवरितीतरा WETS aqua: सुवो रोच्छामोति aware नावुभयोः सुवो रोडेति पनी ` तां दश्रभिः कल्पैः रोहत्यायुर्थजञेनर कल्पताभित्यान्तं गला बाह उद्भाति सुवर्दवा BAA AT WA प्रजापतेः प्रजा अभरजेव्यमं लोकं प्रत्यवेचते समह प्रजया सं मया प्रजा समह रायस्पोषेण सं मया रायस्पोष दूत्ययेनामुपावरोहति "a यावति मन्यत एतावति. मोदा- प्यन्तोतिर तदेनमासपुरेशनन्ति" १९ te mara वेति पुरस्तादध्ववुरन्नाद्याय वेति efauat द्मा वाजाय लेति पश्चाद्धोता वाजजित्याये वेत्ुगातोत्तरतो aq वा एते कामयन्ते ऽध्वयुरेव पुरस्ताद्न्ति द्चिणएतः प्रति-

q Thus M Tr Be B; सतिं Bell HF; aif Bhav. (one copy), fatax (the other copies); Kes. has thrice सौतिं corrected from original fafa or शरौतिं | |

e Thus (as TBr. I. 3. 7. 4.) M Tr UBF Dvaidhasiitra and Bhav. on tlis passage of the Dvaidha ; कल्पेरारोद० Be H; thus also Bhav. on the passage of the Vajap.

@ Thus, conjecturally, corrected ; मोरदास्यतोति MTr; मेदास्यंतोति एप्त; माप्नोति Be B.

ऊषपुटे ° FH Be (pr. m.); although at the beginning of this prasna the ऊषपुखाः have been mentioned, Tage! is here the correct

reading, cp. 318९, a. 1. 1.

| ११।६२। | बौधायनश्चौतदचम्‌ | ८१

परखाता ware उन्नेतोत्तरतस्तषां* तथा विभागो यथा दुनदुभौना म॑चाखीर प्रत्यवरो दणतेः श्रासन्द निदधाति ¦ तस्यां वस्ताजिममास्त्णति बस्ताजिने waaay दिरण्यमथ दकिणं पाट दिर ्थ* उपा वरो दत्यग्टतमसोति" पुष्टिरसि प्रजनन- मसोति सव्यं बस्ताजिने ' ऽयैनमेतवाखन्द्या षद आवना वा, ब्रजत्यन्वायन्त्येनभेते* चमसा ' श्रत्ेतस्य वारैस्यत्यस्येडासु प- यत ` दृढो पहतं माहेद्र६ होता चेवाष्वयैश्च deat नराशशटसपोतेन नाराशशटसानवैतेषामतियाद्यार्णां मुख्ये पातर सखा ब्रान्समवनौय यजमान एव vad भच्चयत्यपि वैना- ९० aM एव चमसेषु यवमोय भचयेयु रित्येतद पर होट- चमसमेवैते चयः eye भच्यन्ति ' यथाचमसं चमसान्दिन्व इत्यात्मानं प्रत्यभिग्द्रन्ते ' नाप्याययन्ति चमसान्स्वभच्छ

Thus M Tr; उक्नरत उन्नेता all the other MSS.

Thus Tr Be B Be 11 (sec. m.); qar@ UFH Be 11 (pr. m.). अच om. M.

Thus corrected on account of the collateral passage xviii. 17 s.f. and the Vivarana: प्रत्यवरोद(ण)तः यच प्रत्यवरोदति wa; MSS. पभत्यवरोदत।

| ददिरण्मुषा MU Bell HF; द्दिरण्छउपा० Be; दिर्यैडपा° 23; fexq om. Tr.

Thus Be 11; गवद्दंत्यानात्रजत्य° U; °वद्ंत्यथवाव्रजल्य० M; "व्रजत्य Tr Be BHF, but cp. Bhav.: तयेवासन्द्योद्यम्य सदः प्रापयन्ति ware वा गच्छति |

11

~>

eg बोधावनश्रौतद्धचम्‌। [ ११५।१२, ९३ |

माजेयन्ते aT Sar aaa चिभिरुक्व्यपर्यायेश्चर ति, ' संतिष्ठते माध्यंदिनः सवनम्‌ १२ चतुथः

श्रय afaay ला nau तौ यसवनाय ' प्रसिद्ध मादित्यग्रहेए चरिलाग्रयणं were षोडगशिनिमभिग्टहा- त्यसावि सोम इन्द्र द्त्यनुद्ुत्योपयामग्टहोतो sahara

ला षोडशिने जष्टं ग्ह्ामोति परि्व्य सादयत्येष ते

योनिरिन्द्राय at षोडशिन दृत्ययोक्व्य wzerfa समानं कार्मा पवमानात्पवमानेन चरिवा खे धामन्पद्भिश्वरतिः ¦ तेषां नाना मनोता नाना देवता नाना प्रत्यमिमश्रेना.नाना वसाहोमाः समानो वनख्यतिः समानः fasenuargarater समान्यो दिगो ' नाना fem दत्येके vara कर्मा धरववद्य- शर्मसेभ्यो ' भुववद्धिश्चमसेश्चरिला चिभिरक््पर्याचैशचरतीन्रा- वरूणा्या मिन्द्र रदस्यतिभ्यामिद्र विष्एभ्या Teh चरत्यय प्राडमयन्नाह होतुश्चमसमनुन्नयध्वसुक्नेतः सवेश एव राजानमुन्नय मातिरौरिच दति, दोदचमसमेव प्रथमसुन्नथन्ति यथोपपादमितरान्सर्वश् एव राजान: समुन्नीयोत्तर वेद्या सश्टसाद यन्ति ` तरेतान्प्रजापत्यान्सद सःसादयन्त्यथाप उप- ww afeN श्रादाय वाचंयमः qe द्रुता स्तोचमुपा-

.,

९४

[ णण यय रममम सिप यषषिषणष रि

Thus M Tr; चरति UB Be H Be 11 F. ThusM Tr BHF; चरंति Bell U. 3 ष्वरतोन्द्रा° M Tr; the other MSS. read plural.

[१९ १३ | बोधायनश्रौतदम्‌ | 7 ८३

१०

१४

करोति ' स्तुवत तदेतददवछामे कविर वेष्णवोषु शिपिविष्ट- वतौषु कुर्वन्ति ' शोच एषोत्तमेति प्राहृरातुः कालात्पराडग- वर्तंते ऽष्वयुरभ्येनमाङ्थते होता ` प्रत्याहृते ऽध्वयः ' शश्सति ' प्रतिगणाति ' प्रसिद्धमुक्थं प्रतिगौयं प्राङन्यौ चच्छत एतः होटचमसमनुदयच्छन्त caste चमसानया- श्रावयव्यो ware ates यज सोमानामिति, | |

ange set fa a op ६१६ sete वनित - auga दिजेदोति तयेव fefe: wtyquageag भदः

~ [ॐ * प्रत्यञ्च श्राद्रवन्त्यलुसवनभच्ः प्रजापतिना पौतस्येत्येतेषां प्राजापत्यानां मुख्ये wa ससावान्छमवनोयः यजमान एव

° +S ~ nad भक्चयत्यपि qarqan एव way वयवनोय waag- रित्येतदपरम॑च ame saad agfaa उप- इर तिर ' तदेतत्छमावच्छो* विभज्य प्राञ्नन्ति | होदचमसमेवेते चयः समुपह्य भकयन्ति ` यथाचमसं चमसान्िन् दत्या- त्मानं प्रत्यभिष्धश्न्ते ' नाप्याययन्ति चमसान्छवैभक्ा माजे- यन्ते ' ऽय स्प्रैषमाहान्नोदौपयजानङ्गा रानादरोपयष्टरूपसौद

|

Taree: समिधमाधायाम्नोदगनोन्सशत्रत््टड़ोत्यादर-

Thus M Tr U Bell; खेषां Be BFH. Thus MTr; संखावमवनोय Bell UH Keé.; संखावानवनौय F;; axeararesaaata B Be; cp. supra p. 81, 9.

x

°इरति Be BH 509१. ; इरति M Tr F. Thus MUHF;; तक्तेसमा° Tr Be B; तदेतेसखमा° Be (sec. m.)

| <8 बौधायनश्रौतशचम्‌ | १.९. ९.२ ] 1

न्येतानान्नोप्रादौ पयजानङ्गाराशस्तानयेण९. होतार निवपतयप- सोदत्युपयष्टा गददतोयैर वैतानि बुदहतौयान्येकाद ग्धा कलो- ` पयष्टोपयजति ' समानमत wey! संतिष्ठते वाजपेयो वाजपेचैनेष्टा प्रत्यवरोदण्णोयेनागिष्टोमेनः यजेत ` संतिष्ठते वाजपेयः संतिष्ठते वाजपेयः ' १३ पञ्चमः

इत्येकादशः प्रश्नः |

Thus (गडर्त्येः) all exc, B, which has the sing. and M, which omits this passage altogether.

चतुष्टोमेन ins. Tr.

१९।९॥। | नोधायनश्रौतद््रम्‌ | cy

©

राजसयेन, यच्छमाणो भवति ` पुरस्तात्फा लान्ये वा aq वा पौर्णमास्या आमावास्येन, हदिषेष्ठा Awa! तस्य तिखो दौचास्िख उपसदः सप्नम्यां प्रसुतः ' संतिष्ठत एष mama ऽग्रिष्टो मथ्तुष्टोमः सदसद्‌ चिणए उदवसानौयान्तो | sea ऽद््ानुमतं निर्व॑पति ` दविष्कुता वाचं विद्जते ' समानं कमांधिवपनादंध्यप्य दचिणाधं गादपत्यस्याष्टौ कपाला- न्यपदघात्येकं प्रतिप्रखयातोत्तरतो नेच्छैताय ' इविःपेय प्रयच्छ- नाइ प्राचश्च प्रतौचश्च व्यवश्रातयन्तौ पिष्डौतिः' सये प्राञ्चः श्रम्याया saa aaa: समुप्य संयुत्यानुमत श्रपयत्यय ये प्रत्यञ्चः शम्याया santa ताग््रतिप्रख्याता समुप संयुत्य Away श्रपयत्याद दत? एते" नेखतसुपसतौर्णा- भिघारितः am ae रृष्णद्धषमन्तमागारादे कोल््मकमुद- पा्रमित्येतत्समादाच WET SAE जोति वौहि खादहाङतिं saw cay दचिणएया दारोपनिक्रम्य तां दि

९५ यन्ति यचा खरृतमिरिण we भवति प्रदरो वा

१९... Thus MT Be 11 (the last two om. however @); the other

MSS. : राजा राजसेन यजेत waaay वा चेय a परख्लादामावास्येन | The Vivarana begins also: राजा wrerada यनेतेति, but infra it cites the

words यच्छयमाणो भवति and cp. comm. on T\S. i. 1.8 and on Tand.

br.

xviii. 8.1.

fisifa M; the other MSS. still more corrupted. @ Thus M; अपयिलाददत T Be 11; Be BU om. खादद्त।

Thus M; wage all the other MSS.

wd बौ धायनश्रौतद्चम्‌ | [९२।१,२। |

तदेतदेकोस्मुकसुपसमाधाय संपरिलोर्याङ्ग्टाभ्यांः परिग्द्य aed जहोत्येष ते निखेते भागो ut दविग्रत्यसि मुद्धेम- avea: aaa ew वासः quae ददात्यथापो afa- षिच्य qe पाचमनवेचमाण श्रायन्ति दस्तपादाग्मचाद्ये- तेनेव यथेतमेत्य wT सवाज्ञतिं जोति खाहा नमो xe चकारेत्यथातुमतेनर eet करोति aa ददाति १॥

श्रय नवमे ऽल्ादित्यं चर्‌ नि्ईदपति ' वरं ददात्श्य दशमे ऽल््ाय्ावैष्णवमेकादश्रकपालं ` वामनं वदनं द्‌ दात्यये- काटे ऽद्भप्नोषोमोयमेकादग्रकपालः ' feces ददात्यथ te दादे श्ेन्रभेकादशकपालग्टषभं वदनं ददात्छ्य चयो- ZU ऽद्ाग्रेयमष्छकपालमेन्् दश्यषभं वहिनं ददात्ययोपाती- emai wet sfis aaa चरं ` वत्सतरीं ददात्यय wgen sfis सरखते we! वत्सतरं ददाति ' यद्यु वे चतुर्दश्यामेवोपवसयः संपद्यत एवमेवेतदहरेताभ्यामिषटिग्ां* ६५ नानावरिर्ग्या, यजेतायाद्येतदहरविंशचेग्यो देवेभ्यो वह्छा श्रपा- छता भवन्ति ' वैश्वदेवं पयो दोहयितल्ोपवसति सांनाय्यस्य

wedi i.s.o. अङ्षठाभ्यां B Be U.

°चकारेत्यनृमतेः Be BU.

धेनुदकिणा Be BU.

रकमे ° 1.8.0. Vato M Be BU.

Thus M; गबददिभ्यां Be BU; oafewt Be 11 T.

[५२।२५ at] बोधायनश्रौतद्चम्‌ | ८७

बाटता quit वाय श्वो aa वैश्वदेवदविर्भिरिष्ठा पौणंमास- वे्टघाभ्याभिष्टा प्रसिद्धं निवतेयते ' ऽय शलो wa tara सुत्राम्णे पुरोडाशे काद्‌ कपालं निर्वपत्यभिहितो रथ उभा- काशस्कवचोर गर्भिंणौभिर्वां वडवाभियेक्रः साण्डैवधिरावे्छो निष्कस्तदृदत्यय शो wa दन्रायाहोमुचे पुरोडाश्मेका- द्श्कपालं निवैपत्नभिदितो cat’ ऽकार्स्यकवचोर ऽगर्भा- भिर्वा वडवाभियुक्तो fara? सच्तएकोर निष्कस्त- ददाति Ne | एते dat दत्याच्चते ' ऽय wt wa संतनौभ्यामेव ५० प्रतिपद्यते ' एवभेव संतनौभ्यामहर दर्विपर्यासंः यजमान अतुरो are एति, काममिश्चा कामं पश्टवन्धेन कामं

Thus hesitatingly emended. उमे कंस्येकवचौ 1; दमेकस्यकवचो T Be 11 ; उभौकांखकवचौ Be BU; Bhav. उभे कांस्य कवचौ शिरल्राणएम्‌, but this may be a periphrase of our compositum. So much, at any rate, is certain, that an adj. 18 required with the sense उभयतः काद्य- कवच (cp. Katy. xxii. 10. 30-31, Laty. ix. 4. 14).

2 Again emended; रथो उकंस्यो उकवचो vae M; could g in Nandinagari represent the avagraha? Then the reading of M would be; रथो [न] ऽकंस्यो ऽकवचो ऽग° ; रथः कांस्यकवचो Be BU; दजन - aware Be 11 T (omitting रथो ).

oatg छच्तएको M; cafawauar T Bell; cafqaamare Be: oaQaaUEee B, the last two om. निष्कस्‌ |

Here and infra B Be U have sometimes faqatgnai ; 86 11 T om. the word every time.

« Thus here and infra M; मास दति B Be U; मासानेति Be 11 T.

= बौ धाथनश्रौतद्धचम्‌ | [ ९२। ३, |

यवाग्रयणेनाय चतुषु AVY पयवेतेषु संतन्यष्यष्ा\ वरूएप्रघा- सहविभिरिष्ठा पौणमासवैग्टधाग्यामिष्ठा प्रसिद्धं निवर्तयते | ऽय श्वो wa संतनीभ्यामेव प्रतिपद्यते ' vada संतनोभ्या- महर विपर्यासं यजमानो ऽपराशश्चतुरो मास एति काम- मिश्चा कामं WIA काम श्यामाकाग्रयणेनाय चतुर्षु मासेषु पर्यवेतेषु संतन्येषयेष्टा साकमेधदवि्भिरिष्टा पौणेमास- वेष्टधाभ्यामिष्टा प्रसिद्धं निवर्तयते ऽय at aad संतनोभ्या-

मेव प्रतिपद्यते ` एवमेव संतनोभ्यामहरहरविपर्यासं यजमानो

ऽपराश्छतुरो are एति काममिश्ा कामं waa कामं ब्रद्याययणेनाय चतुषु मासेषु प्थवेतेषु dager शएनारौ- रोयदविभिरिष्टा पौणमासवैग्टधाभ्याभिष्टा प्रसिद्धं निवर्तयति ' श्रो aa संतनोभ्यामेव प्रतिपद्यते ` एवभेव संतनोभ्या- महइरहविपर्यासं यजमानः सप्तादान्येति काममिश्चा कामं पएबन्धेनायाष्टने होच्धतुरोयमाग्रेयमष्टाकपालं निवेपति रौद्र गावोधुकं चरुमैनद्र द्धि वारणं यवमयं चरमन्वाहाय- मासाद्य afeat a ददाति '

श्रय तदानोमेव पञ्चेषीयेन प्रतिपद्यते ' पञ्चधाङ्ारा- faaq पञ्चे्मानभ्यादधाति wad पुरस्तान्नेयग्रोधं दच्चिएत mga पञ्चादौदुम्बरसुत्तरतः as मध्ये ऽचैनानाज्येन

व्याघारयति ये देवाः पुरःसदो ऽद्धिनेचा रच्ोदणएस्ते नः पान्तु

Thus here and infra MT Be 11 ; संतन्येष्रा B Be.

नः

[ ९९।४। | बोधायनश्रौतखचम्‌ | we

aa

१४

ते नो ऽवन्तु तेभ्यो ade खाहाये देवा दकिणसदौ ये देवाः पञ्चादौ ये देवा उत्तरसदो ये देवा छपरिषदं दरत्ययो पवैषेणाङ्घारान्सेमृदति Hazy Te संटग्ध Te ददः मह Tat ऽभिमेदहामौत्ययना म्वा fafa रचोप्ने खादेति पञ्चभिरत्र प्रष्टिवाहिन रथं ददाद्यच याचति पणंमय सुवभपामागेसत्ृन््रतिवसनोयं वासौ उन्त- मागारादेकोक्छकसुदपा चभिव्येततसमादायोदश्चो निशम्य तां दिशं यन्ति यास्य खेत मिंरिण we भवति प्रदरो at’ तदेतदे कोलकसुेसमा धाय संपरिस्लौय waa खवेणापा- मागेसक्रश्जुहोति देवेष्य त्वा सवितुः weet ऽधिनोर्बा्र््या gut Taare रचो वधं जहोमि Via’ इत रक दति सवभतुमरहरत्यवधिष्म" रचत इत्युपतिष्ठते ' ऽच° aaa तद्‌दात्ययांपौ व्थतिषिच्यं are पाचरमनवेक्माणा श्रायन्ति इस्तपादान््रचाद्ये तेन यंथेतभेत्येन्रतुरौयेण स्या aca नवमे sf पूर्वाणि देविकंदहवौश्षि निर्वपत्यनुमत्यै wy राकायै चर्‌ धावे पुरोडाशं दादश्कपालमित्यनादहाये-

निरूदति Be T.

खवाङतोभि° M Be ; garsatee BT Be 11.

पंचभिर om. Be BU.

इति om. Be BU.

cameras Be BU.

¢ उपोतिष्ठते MT Be 11, but cp. Ap. 3111. 9. 18. ® 010. B Be U.

12

बौधायनश्रौतद्चम्‌ | [९२ ४, xt]

माषाद्च वतर ददात्यय ena safe देविका- ` हवोःशपि निवपति fanaa चरं qe चरं धात्र एवर पुरोडाशं दवादग्रकपालमित्य॑नाहावेमासाद्यः seat’ ददा- त्ययैकाद्ओे she चिषंयुक्ैः प्रतिपद्यत श्राग्नावेष्णवं निवेप- व्ेन्रात्रैष्णवभेकाद्‌ कपालं वैष्णवं faa aaa वहिनं ददात्यथ दादगे ऽच्यदनौषोमौयनेकाद कपालं निवैप-

a + तीद्धासोमोयमेकाद श्कपालः सौम्यं चरं Ty ददात्यथ चयोद्ओे sf सोमापौष्णं we नि्वपत्येद्ापौष्णं चरु पौष्णं चर ' श्यामं ददात्यथ चतदेशे ऽङ्कि वैश्वानर द्वादशकपालं निर्वपति ' fecai ददात्यथ पञ्चदगे sf वारुणं यवमय ५०

|e ! चरमश ददाति ॥४॥ प्रथमः॥ श्रयेनमामावास्येन हपिषेजान cia पर्यवस्यन्ति efauat वोदञ्चो पादा प्राञ्चस्तषामवसितानां aga zfa- ura aaa वा भवति ' स° यत्किंच यज्ञपरिभोजनंः ब्रह्मण wat age WIAUTAHM Gate Ager \५ इति om. T Be 11 ए. | ₹९ eat Be ll T. om. B Be U; the word should be supplied, also Vol. i. p. 264, 4. इति om. all the MSS. | ४५ eat Be 11 T. g पयपविशंति B Be U. © om. Be 11 T.

°भाजनं B Be U. | Thus M Be 11 T; रतरैतम B Be.

[१२।५ | बोधायनश्ोतम्रूचम्‌ ९९

ग्टहानध्यवसाय मयिवलाप्नौ निदत्य बादस्पत्धं चरु निवपति बरह्मणो we भितिष्ष्टं ददात्यथारण्योर्नौग्समारोद्यः खान्यन्यायतनान्यभिप्रब्रजतिः ` तं यन्तमनुमन्त्रयते ऽयं नो राजा SAT राजा WAT इच वध्यादित्छ्य सखान्यग्यायतना- न्यध्यवसाय मयितवा्नौविदत्येन््राय सुचाम्णे पुरोडाग्रमेका- द्‌ शकपालं प्रतिनिवेपत्ययास्येतद इः श्वेतायै श्वेतवत््ाये पयो दोहयिला समातच्य निदघात्यय श्वो wa ऽरण्योरप्नौन्समा- रोद्ध राजन्यस्य गटहानध्यवसाय मयिलाभ्नौो जिदवयन्द्रमेकार श्र- कपाल राजन्यस्य we! aad ददाति ' तयार ष्टोरप्री- न्समारोदह्य खान्येवान्यायतनान्यभिप्रत्रजति५. ' तं तथैव" यन्त- मतुमन्त्रयते | यस्ययस्य गहे यजते ससो ऽनुमन्त्रयते ऽयं नो राजा SAR राजा wat ed वध्यादित्यय स्यान्येवान्याय- तनान्यध्ववाय मयिवाभ्नौ जिदव्येनद्रायाहो सुचे पुरोडाश मेकादशकपालं प्रतिनिर्वपति ' प्रज्ञातमेवास्येतद इः श्वेतायै

१५ श्वेतवत्सायै पयो दोहयिला समातच्येवर निदधात्ध्य तीये

{च्या दित्यं चर afea ze! घेतुं ददात्यथ चतु sf भगाय चर्‌ वावाताये ze! विचित्तगर्भा पटौ ददात्यथ पश्चमे ऽङि

ety here and infra sometimes B Be U.

ण््रजंति MT Be Be 11; डति B.

प्रति om. MT Be 11 but cp. Ap. xviii. 10. 28.

रव 2116 खानि 071. MT Bell; ब्रजति T Bell. B; exsifa M Be. « Thus MUB Be; रख om. Be 1! T.

सम्‌ 010. Be BU.

| ९. बौ धायनश्चौतद्धचम्‌ | | ९२।५, | |

aaa we uftam we awat peut नखनिर्भिंन्न ' aout get ददात्यथ षष्टे ल्याग्रेयमष्टाकपालःः सेनान्यो ne! दिरण्यं ददात्यथ ana sf वारुणं दशकपाल दूतस्य ze. महानिरष्टं ददात्ययाष्टमे ऽहि मारुत सक्त कपालं WaGt गहे पिं ददात्यय नवे ऽदि arfad दादशकप्रालं चन्त गह Trae दात्यय दश्रमे safe दिकपालः संगरो तुर ' सवात्यौ ददात्थयैकाद गरे ऽङ्कि पौष्णं चरं भागदुघस्य VE ` श्वामं ददात्यथ sew sfe रौद्र गावोधुकं WAITS WS प्रबलमुद्रार ददाति ' प्रसिद्ध मेवास्येतद हः^ श्वेतायै Fare पयो दोहयिलार समातच्येवरे \* निदधात्य॑य sates sis जेचावारसत्यं भवति ' ॥४॥ ` श्रय वै भवति ara Gaara दुग्धे खयंमूतं wa- मयित राज्य STE पात्रे चतुःखक्तौ खयमवपन्नाये शाखायै क्रणभ््याकर्णणश्ख तण्डुला चिदितुयादित्यय वे भवति खयं- wat वेदिर्भवति खयंदिनं बदिः खयंङत cw दति ' राजै- \५ वाय खयं कर्मभिः पूजितो भवति ` a’ खयमेव वेदिं करोति खयमिध्यावदिः सनद्यति aaa पानं चतुःस क्ति

१९ Thus B Be ; प्रखिडमेवाच्तं दाद M ; अथ प्रखिडमे वादद्वाद शां T Be 11. |

दोदयिल्वादोदयिला M.

समातव्यसमातच्येव M; तानरषमासाद्ेव Be 11 T.

corrected ; LICKS M Be BU; राजैवेयं Be 11 T.

om. T Be 11. |

खक्तेि1 3611, एण्५नु). Ap. xvui. 11. 2.

[१२। ई, 9 ] बोधायनश्रौतद्चम्‌ | ६३

करोति, खयमवपन्नाये शाखाये क्णा्खाकर्णा६य तण्डला- जविचिनोत्यय परै भवति ये कणाः पयसि बाहस्पत्यो ये कर्णाः arg नेच इत्ययोत्तरतो भखामि्रानङ्गारानिरूद्य तेषु नवं पाचमधिभित्य तिरः पविचमाच्यमानौयः तिरः + पवित्रमकर्णानोप्यः तेन? वादस्पत्यमपिदधातिः ` तं तथापि- yp | 1 हितमन्तवेद्यासाद्‌यति समानं कमां प्रयाजेभ्यः पञ्च प्रयाजा निष्टोद्‌इत्याक्रम्य सशखावेणए बादंस्पत्यमभिघायं मेच- मभिधारचति ' बादैस्यत्येन yaa प्रचरत्यथ aaa) बार- सपत्यस्य we खिष्टकते ऽवद्यत्यय dae वारस्यत्यस्य पूवं ९, स्येडामवद्यत्यय मेचस्याचाहायंमासाद्येतासेव शेता Aaaet ददाति ' संतिष्ठते मैचावारेख्त्य हविः & दितोयः॥ श्रयेतस्िन्ेव पूर्वपच्च उक्च्यायाभिषेचनोयाय Zea तस्यापरिमिता दौचाः षडुपसदः ` तथा राजानं क्रौणाति A ~ ° a यया मन्यते ऽमावास्याये मे यज्ञिये* ऽदन्सृत्या saad दरति

a मणम

याचति B Be U. 2 Thus M; Be BT om. sTqurena तिरः पवितं and Be BU have कर्णान्‌ 1.8.0. कणान्‌

| अभिद० Be 11 T.

तेनमपिदहित° T Be 11.

Thus MB Be; यनज्ञोये U; anata T Be 11 ; this latter might he the right reading, but as the expression यज्जिये इन occurs several times infra, xvii. 55-61, without any various reading,

I did not venture to write यजनोये in the text,

९४ TAA AAA | | १२। ]

तष्य तथा संपद्यते ' ऽय प्रायलोयेन चरति ' प्रायणीयेन चरित्वा पदेन चरति पदेन vita रोदिते, चर्मणि राजानं क्रौलोद्या तिथ्यं निर्वपत्या तिष्येन प्रचर्याथावदमुपसद्धि- शरत्यथाहवनोयं प्रणयत्य हवनोयं wa रथवाहने सदौ- efauta संमिनोति ' रथवादने सदोदविधनि संमित्याप्नौ- षोमौ प्रणयत्यन्नोषोमौ ste यूपस्याढता यूपमुच्छ्रयति | खवेन्तं यूपसुत्यृन्याग्नोषोमोयं पश्सुपाकरोति au प्रसिद्धं वपया after वसतौ वरोगु्ञात्यय पर्एपुरोडाग्रं निर्वपति | तमनुवर्तन्ते ऽष्टौ Baga ₹दवौःव्यग्रये wea दत्येतानि ' तेषामुक्तं चरणं यथाप्नेविधायामिडान्ताः पुरोडाशाः संति- हन्ते Valea: पद्ंदयशूलान्त दरत्येके ' ऽचेतान्दुनदू- भोननुदिशमासच्नयत्यय वसतौवरौः परिदत्य पयसि विभिव्योपवसन्ययातो महारात्र एव बुध्यन्ते ' प्रातराज्यानि wal राजानमुपावदत्य प्रातरहुवाकमुपाकरोति ' परि- fea प्रातरनुवाके ऽपी -चछेतयद्धिररैत्य'क््थं ततुसुपैति ९५ प्रसिद्धो ऽभिषवः ' प्रसिद्धं ae zea ' समानं कर्माश्िना- द्रहादाथिनं oe ग्टहौला दे cnt area यपमभ्येति ei युपसुृच्ाग्रेयं॑पश्टसुपाकरोति ` aaa उपा- aaa भवति ' तयोः प्रसिद्धं वपाभ्यां चरिला प्रसर्पन्ति १९ Missing in M Bo T, एकाक. the Dvaidhastitra:

z ०स्टेत्यु Be U; ०सदेत्य the other MSS. 0111. M Be.

[९२। | बौ धायनश्रौतदत्म्‌ | ९१५.

प्रातःसवनाय ' तदृजुधा संतिष्ठते ' प्रसपेन्ति माध्यंदिनाय सव- नाय ' प्रसिद्धो ऽभिषवः ' प्रसिद्ध ग्रहा गद्यते ` समानं कर्मा दाकरिरेभ्यो दाकिणानि ₹होखन्याचत्यान्यस्यालौ सस्वार खच वासम्तसयैतस्य वसनस्यान्तमायां carat निष्करल्लः प्रय- यिता. भवत्येतत्समाद्‌ाया हेदि: amare त्तरेणाघ्न परौयं WMA सदः परोत्यायेण शालां तिष्ठते प्रतिप्रष्याज् एतानि शस्त्राणि प्रयच्छत्यथाडैडि यजमानेति रथ एष fat श्रोण्यन्ते रथवाहन श्राडितो भवति ' तमुपावदर- area’ agt ऽसि वावै्रस्वयायं चे वध्यादित्यचैनं धृट

= होतमन्तवे्यभ्यववतेयन्ति* द्व्णो मया्च ान्यन्यलयति दष्णो-

१५.

ay gfe योग्यं युनक्ति भिचरावरणएयोरवा amet: प्रशिषा यृनज्ि awe योगेनेत्ययास yw मर्ज्यते ठष्ण- मेवमेवोत्तरं योग्यं युनक्ति ` तदयैवमेवोत्तरतः प्रषटिमुपनि- युनक्ति ' तयोरेवमेव vet मण्टज्यतः ' एतस्य यो गमनु सर्वमा फिवदयुज्यते ` ऽधिकच्छान्हस्तिनः कुवन्ति ' प्रवेष्टयन्ति वासोभारान्॑सनानां दासु fre: प्रयश्॒न्ति ` पूगशो faa श्रायातयत्यय सौरौभ्याग्टग्भ्यां गादेपत्ये जोति '

"थित MSS.

भवतोत्येत° 1.

"हरतो Be BU; eetfae MT Be 11.

Thus M only; ewadedfa T Bell U Be; eaaraadfa 7.

re

Here Be BU ins. तस्येवमेवो ATA: ufeqafaaatey | Thus MB Be U; ण्हसुग्ब्रेज्य T Be 11.

ed SCRE ure GI | [१२।७, < ] |

waaay = tet ha ' च्यन्ते दचिणा दकिखापयेन | स॒ यत्किंचिददातिः दिरण्छसुखभमेव ददात्यय वामास्येये युक्तानि गोश्च इदस्तिपुरषमन्ततो* ` दत्ता एवैते रथा श्रतिवर्तन्तैः ' नेति ऽन्यस्य सन्त श्राजिं धावन्ति मनव | खरयमध्वयेवे ददाति मनना चतुष्यात्वेचेस ब्रह्मण श्रादि- भ्रति ' मनसा समनुदिश्वः ङिणास्तिभिर्मरततौयेशरति? | सौद्न्ति नारागश्र्टसा श्राायिता efewa दविर्धानस्यापा- लम्बमधोऽधो माहन्द्राय ' ©

sy याचति वैतसं" gtuneamy sien’ वायव्या न्धयादयेतत्पुरस्तादेव" demas wat दिग्भ्यः संखा te

सुरञ्यते T Be 11.

R यत्किचद° M.

Thus M; खत is. of अथ T Bell; B Be again (cp. supra 7. 73, 10) अनांसि iso. अथ

Thus MUB Be; दल्िदासपुशूष° T Be 11.

Thus M only; अतिनि्वेतेते Be BU; अतिपतंते Be 11 T.

चतुष्पाल्रेचं all MSS. exc. M which has खंतुष्यत्कते्चं ; one copy of Bhav. has the word with a, another with a, cp. Ait. Br. viii, 20, 2.

© Thus MB; समनुदिश्य Be U; समुदि Be il T.

वरति M; चरति the other MSS.

°स्यावालंब० Be (sec. m.).

१० 118. MT Be 11.

१९ षोदशएंच 11.

१९२ रुताः 1.5.0. wa Be BU.

tg Thus M Be; संभूना BU; समाहता Bo 11,

INDEX.

Agnicayanam ... oe ., Pragna X. Vajapeyah ee - re ++ del Rajasiyah ae #34 Istikalpah „+ . ॐ. Aupanuvakyam ... wel. ASvamedhah : re oe a 82 Dvadasahah a ie » XVI. 1-12 (adby. 1-3). Gavam ayanan ... bee 5 Be + 3-23 ( ,, 4-6). Ahinagh ... wee = ,„„ 24-fin, dviratroh, triratrah ... cee a » “४ ( 7). cattratrah —... : - » 2 pancaratrah, sarasvatam aya- 8 nam be ee oe | + „2 ( 4 munyayanam 30 saptaratrah-dasaratrah » ol ekadasaratrah-trayodasara- ( 9), trah ie +

caturdasgaratrah-vimsatiratrah caturvimsatiratrah-catustrim-

Sadratrah ; ; » vsewoe ( , 41) sattrimsadratrah-sahasrara- trah as se ve 36 ( 12). Uttara tatih ee ae ... Pragnas XVII and XVIII atiratrah bee cee ... Pragna XVII. 1-10 (adhy. 1). ekadasini i ॥1-16.( + 9-3). punascitih , ae ^. 4). sarpasattram ee as + re ( ~), 5). visvasrjam sattram ... oe c Ke 19 Cm. G)- kundapayindm ayanam =... rs 20,21( ,, ). utsarginam ayanam ... ne | 2 ( 3 8). tapascitam ayanam ... ee ¢ १, 23 aharahascayanam ... a a " 24, uparistanmasam _ 25 5 ७) purastanmasam ee fe ५९ ११ 20 brakmano ’yanam + 21 kamyas citayah - ~ 28-30 ( , 10) sautramani ... ee 91-98 ( ,. 11). - samavartanam - . 39-44 ( .. 12,13) 11818 8१ 8.8.11 * a „१ १९ 45-46 ( „+ 14). kamya darsapirnamasah =... = 47-54 ( , 15) caturmasyah somah ae i १९ 55-58 ( ,, 16). jyotirayanam... oe ner a +) 99-60( ,, 17). mahayajnah ... ee at : 1 61-62 ( 18). Ekahah ... = er ed.

brhaspatisavah : oe १, ~+ 1 sthapatisavah eee ace ११ ११ 3 ( 1). stittasavah 4

11 INDEX. somasavah ... a ... Pragsna XVII, 5 2)

prthisavah _... {५६ १. - 6 (adhy. gosavah sts ... Seabee) + odanasavah ... = कः bs Sat ee ao)

paficasaradiyah yeh ~6%; नी 11. =

agnistut ee be aa. “— 4) indrastut a 4. + 14 ( ha 3 aptoryamah ... = me + +).

mrtyusavah .. a a _ ~+ 16194 8). sadyaskri, anukri, parikri, |

atikri +. 4. See js + 20-23 Cu» 6). vratyastomah ... sg beg ise 5 24-6 | ( Ti bhallavistomah „= Siar + 4 upahavyah ... Ro oe 7 » 28 tivrasomah 3 | a. 4 ~ „+ ~" om peso 1

udbhid, valabhid oe 53 +# * rtapeyah, disam catustomah chandasim ekatrikah, sto- manam ekatrikah, indra- 0 gnyo stomah ae * 32-35 © #

gyenah, isuh, indravajrah ... peihorje tei 36 duragah, durnasah, apacitih | jp 9).

tvisih : a ey) rsabhah, vanisthusavah, ka- | |

nandhayajiah a a bs » 40-41 mavuyajhah, vaca stomah ... +. + 0 | (it ।1 7) yamastomah ... 9 Lee ~. wee Sadopagadau

paurtiravasau, prajapatyan,

naidhruvasya kasyapasya „„ 44. (+ ` जरि).

punastomau ,.. a ,„„ . 45-47 { \ ५१ + BS) pranodah, vibadhah, pratino- |

dah, agner ativyadhah, in-

dravajrah, sunaskarnayaj-

hah, rasimarayau, abjana-

bhyafijanan, visicinasalah,

sarvatomukhah, sahasrasalah _,, » 48-49 ( ' »+ 44). yamau stoman, agnyadityayo

stomah (?) ae a 50 (' * ,, I. 1067 8101, disim stomah, {त प्न प्र |

st., rsinam st., devatanam

st., darsapiirnamasayor aya-

nam 4 = > » नी ( + #'' #6). Kathakam “ne = a IX.

savitrah ५20 a x „+ (adhy. 1-3). naciketah Mes aa a = = 6 (a. 4,\ brahmacit x a . 7 CM: ) samastah ee Ps. " 8 aaa 6. 9815१४82 ... a “4 x 9 (rom, m). arunaketukah ae 8 ।; 1 ( oe 8).

| ९२।८। | बौधायगश्नोतखचम्‌ | ९७

zfawe’ दविर्धानस्य प्राच्यो ऽचखात्रतौच्य उपस्तम्भनाननि- feat, Ha! तासां awe: yatel भवन्ति सारखत्यो ऽपराष्याः' वहन्तौरभिजुहोत्य्येत art देवौ म॑धुमतौर- गहनूजेसखतौ राज्याय चितानाः याभि मिंत्रावरुणावभ्य- वषिञ्चन्याभिरिन्रमनयनत्यरातोः Wet | Uy दत्त खादेति ' zerfa पणेमयेन राष्रद्‌ा स्य राष्रमसुश्रा श्रासुग्या- यणायासुष्य yaaa ware दत्तेत्यपां पतिरमौत्यपांप- तोयाः dart’ वोत्सस्यर ससुद्धिया ar टषास्छूभिरित्यौम्या टृषसेनो ऽसौति पल्वल्या ' ब्जकित सखेति कृष्या ' मरुतामोज ९० सखेति fate: edate स्येत्यतिदृ्वाः* ' qiaw स्येत्यात- पति वर्या मान्दा सखेति ह्वादुन्यो५ ` वाशा स्येति एष्वाः९ ! TH सखेति wea ` विश्वत स्वेति पयो ' saw स्येति दध्यग्ेतेजस्या सखेत्याज्यम॑पःमोषपौना£ रस सेति awa

Thus Be BU Bhav.; उन्नरस्य MT Be ll. x Thus M Bhay.; yarararsq Bo U; yarar बासस्य B; gar- मेनास्य Be 11 T. . & Thus M Bell T.and the best MSS of the Karminta- 87८८९ ; परिव्याः B Be and Bhav.; निवेष्य the Vajasaneyins.

Thus only M and Bhav. ; खयै वचेसस्टोतिदश्ये Bell T. ; श्रटोति- दिशाः Be; in BU the passage is missing ; the Karmaéuta MSS. read भिद श्चा |

Thus M Be; the other MSS. defective. Thus M Be Bhav.; agi: Be 11 T; but cp. TS. VII. 4. 13. 13

es बौ धायनश्रौतदचम्‌ | [ ९२।८, 1 ]

सारखतौरभिजुदोत्यपो९ देवोमेधुमतौरग्टहनरूजेसखतौ ` राज याय चितानाः। याभिभिंचावरुणावभ्यषिञ्चन्याभिरिनद्रमन- यन्नत्यरातोः TET UE Su खादेति ' गुहाति पणै- मयेन WHAT राष्रमसुभ्रा श्रासुग्यायण्णयासुय Ganga पौचाय दन्तेत्ययेना वैतसे tegen समवनयति Vac: सं मधुमतोमेधुमतोभिः ead महि वचः चत्रियाय वन्वाना दूत्ययेना न्तरेण wag धिष्णियं त्राद्यणाच्छः८सिनख सादयत्यनाष्टष्टाः सोदतोजंखतो मेहि वचेः चचरियाय दधतो- रित्य ये sal’ ster श्रध्वर्थोस्तानावसयःः दरन्यय येर ऽनर्थ्यार श्रपस्तानभ्यवडहरन्यनमिङताना सारख्वतौनां वसतौ- वरो दंशपेयाय परिशाययन्ति Yay aaa:

sursa तिष्ठन्याचति दभनाङो शतमान हिरण्यं चलारि नानादच््ाणि पाचाणि* ताप्यं चोष्णीषं चेकशतं दभेपुक्लीलानि दधदुम्र ग्ष्याणि धरुश्चेषूर्ेति९ ' दभेनाद्या शतमान faery प्रग्रधत्यनिश्ष्टमसि वाचो बन्धुस्तपोजा AeA Raat ऽवदधाति सोमस

Thus M Be U; the other MSS. more or less corrupted.

तोथ्याः M Bo 11 T.

jade M Be 11 T.

118. T Be 11.

यानि ins. Be BU.

¢ इति om. Be BU.

© Thus M only ; अयेतद्वै° Be BU; चेतदे” Bell T.

१०

१४

ll

[erie] बौधायन श्रौतद्चम्‌ ९<

१५

दातच्रमसौति' द्दिरण्येनोत्पनाति शक्ना वः शएकरणोत्पुनामि चन्द्राख्न्द्रेणाग्टता Wada खाहा राजद्धयाय चिताना दति ' ग्क्ञाति पणेमयेन सधमादो दयुजिनौषटजे एत fazer ्रपस्यवो वसानाः | पर्यास चक्र वरुणः स्धस्यमपा शिश्- मादतमा खन्तरिति ' पुरस्तादासौनाय ब्रह्मणे प्रयच्छत्येतयैव waa दकिणत श्रासोनायौदुम्बरेण राजन्याय प्रयच्छत्येत- यैव wzelar पञ्चादासोनायाश्वत्येन aur प्रयच्छत्येतयैव await आसौनाय Radda जन्याय प्रयच्डत्ययेतं९ maa इलापिघाय, प्रज्ञातं निदघात्यय यजमानं ara परिधापयति चचस्यो ष्वमसौति ' aaa योनिरसौ- grasa aan नाभिसुष्ेषं प्स्यत्यचेनमेकश्रतेन दभपुन्ञौलेः पवयति नित्येन पवनेनाचेनमु्धलन्नाश्यतिर द्युदुम्बरः शष्याणोत्य॑येनमाविद्धिः म्राद्धमानचल्धाविन्नो च्रग्रिगटेहपतिरिति सप्नभिरलच्छन्दसमयेन यजमानायतने तिष्ठन्तं wea वो भरता राजेति येषा Fey’ भवति सोमो ऽस्माकं ब्राह्मणाना राजतोतरे AEA धनुः

Thus M only ( reading however एनं 1.8.0. wf); Be U om.

च्छाद) घ्रं . Be 11 T are wholly corrupted.

Thus M Be BU; wraaa Bell T; Bhav. reads खचते or

WIIG |

Uncertain reading: °सुन्जमाश्यति MU Be B; T Bell

totally corrupted: °सुदुंबगमा शयति |

Thus T Be 11; राजा MU Be B.

१० बौोधायनशओौतद्धजम्‌। [१२।९, tel]

प्रयच्छलौन््रस्य ast ऽधि area टलं वध्यादिति श्र - वाधना सेतो ृज्छङ्नतेः बाधघ्वमितौतरः, प्रतिदधाति पात मा प्रत्यञ्चं पात मा तियंञ्चमन्वञ्चं मा पात दिग्भ्यो मा पात विश्वाभ्यो मा नाद्राभ्यः पातेत्यय हिरण्यवणावुषसा विरोक दति चिष्टुभारे बाह द्गहात्य॑येन सरपरास्ति मनततैव दिशो ऽनुप्रक्राम मनसो ध्वामनूष्निह सेत्य॑चेन वाचयति समिधमातिष्टोग्रामातिष्ट॒विराजमातिष्टोदौचोमातिष्ठो- wlarfagaursa’ तिष्ठन्याचति मारुतं सैकविशरतिकपालं वैश्वदेवीः wait. तस्य थो sca ऽलुवाक्यो गणस्तेन मध्यमानि कपालान्युपहितानि भवन्ति राजद्धयगणभ्यामित- राणि ताभ्यां चरति° मर्द्यो sqafe मरतो यजेति विधेयो देवेभ्यो ऽनुनरूदि विश्वान्देवान्यजेत्यनिष्टखिष्टङते

Xe

uaa हविषौर श्रपिधायः mma faeuree याचति शादू-

Before # T Be 11 ins.: ware बाधत दूति ब्राह्मणं, cp. TBr. I.

7. 6,8. 2 Thus M Be 11 T; aryquafao Be BU. Be BU fax or चि, but cp. T Br. 1. ९.

Emended ; ewtaafaryt M; °ष्वामनूजजोषृद्धो° T Bell; etatfarettaye Be BU; ep. TBr. I. 7.7.2 and Hir. XIII. 15: मनसो-

घ्वामन्‌ च्निोते | “a @yom. Be BU.. ¢ All the MSS. exc. M om. ® चरति M T Be 11. = Before चनिष्टखि° M T Be ll ins. arfaaar चरति Thus M Be BU ; हवींषि भववतोपिधाय T Bell. `

[ ९२। १०, १९। ] बौधायनन्रौतदचम्‌ | १०१

लचर्म॑सुवणेरजतौ च, रुक्मौ वाराहौ उपानहौ ata लोहितायसं ' दच्िणतः क्लीब श्रास्ते' ऽय पुरस्तादभिषे- कस्य षट्‌ पार्थानि जरहोत्यग्रये eer सोमाय eas यजमानायतने Wea प्राचोनग्रोवसुत्तरलो मोपस्तष्णति सोमस्य fafecfi तवेव मे विषिश्यादिति' तद्यजमानं प्राञ्चमुपवेश्य उवणरखताभ्या रुक्भ्वां प्पास्यत्यग्टतमसि natal पारोत्यघस्ताद्नतम्ुपाखलि दिद्योन्मा पादोत्युपरि- छाव्छुव्े६ शताटख्मथावेष्टा दन्दष्का दति feud आसनं May Da विष्यति ' सव्येन पादेन लोडहिता- ९० यसं निरस्यति निरस्तं age: शिर caster श्रभिषेकान्स- प्रसहन्ति ' art laa Qo

सोमो राजा वर्णौ देवा waaay A. ते ते वाच छुवन्तां ते ते प्राणः; सुवन्तां ते ते चचुः gamit a a may सुवन्तःमित्यय ब्रह्मणः? पाचमाद्‌ाय तेना भिषिच्चत्छ्व- ata’ यज॒जेपत्यभिषिच्चन्तोतरं सोमस्य ला दुन्ेनाभिषिञ्चा- म्यग्रस्तजसा BVA वचेसेन्द्रस्येद्धियेण भिजावरूणयोर्बोंण मरुतामोजखा त्राणां चच्रपतिरस्यति दिवस्पाद्यसा वित्ययो््वा

=

==

१९ om. MB. Thus M; संप्रतिग्रह्णाति T Be 11; इरति 1.8. ° संप्रग्टह्नंति Be BU; Bhav. periphrases: सदोद्यच्छ मे |

e Thus M Be U; neu B; ब्राह्यणाः Be 11 T.

तेनाभिषचंत्य* T Be 11.

१०२ बौधायगश्रौतद्धचम्‌ [१२।११,१२। |

धाराः समुन्छष्टे समावटचन्नधरागृदौ रोर हिं वुध्नियमलुखंचर- न्तोस्ताः पवेतस्य टषभस् षष्ठे नावखरन्ति खसिच इयाना दूत्य॑ेतेषामभिषेकाणं मुख्ये पाते सखावान्छमवनोय, प्रतिहितस्य wera: प्रतिदिते afeat जुहोति प्रजापते वदेतान्यन्य caster एष प्रतिहतो at ददात्यथ प्रतिदिताय पाच प्रयच्छन्नाहेदं ते ord दाया- guage लाभिषिडामोद्‌ं ते ऽसदित्ययेतेनैव ययेतमेत्या- A रेवां ज॒होति रुद्र यत्ते क्रयी परं नाम aa Saale यञेष्टमसि सखाहेत्यचासमै wa: प्रयच्छति यदि green भवति ' aque WM श्न््यभ्यषेच्ययमसावासुष्यायणणो ऽसु gat ऽमुख पौचो ऽसुष्य नप्ता timate aga: सुवरिति वाचं विष्धजते erat सुखं विष्टे ` गायत्रा चिष्णक्रमा्र- मते" ' ऽथोपरिष्टादभिषेकस्य षट्‌ पार्थानि जुोतौनद्राय खाहा घोषाय. खादेति दादश श्तानामवेष्टौजहोति ए्रयिद्यै खाहान्तरिक्ाय खादेत्यत्ैतयोदेविषोः खिष्टङ्ता चरत्ययेने ्रपिघाय sma निदधाति ' ११॥

श्रय वाराहो उपानहावुपमुञ्चते Wat मन्युरसोति

न्खावमवनौय M.

Thus M, which omits only यद्‌, but cp. infra 11. 13 8. f. ; दायादसदययरा Be.U ; the other three MSS. are wholly corrupted ;

my copies of Bhav. read ¥& 1.8.0. असद | GAT om. Be BU. Thus Be 11T; arqagtfae MU Be B.

१०

९५.

| |

[१२।१२।) बौधायनश्रौतद्धचम्‌ | १०३

~ fa ~ | ~

दकि पादे तवेव मे मन्य्ेयादिति aa ऽयमामभिन्ट-

ufa नमो माते vfwen दति ' तस्यां दक्विएं पादमुपावड-

रति, are मातरं एयिवो दि्सिषमिति मा मां माता

| एयिवो fexatfefa सब्यमयान्तरेण दालालोत्करावुदङप- निक्छरामतिः विष्णोः क्रमो ऽसि विष्णोः क्रान्तमसि विष्णो- | विकरान्तमसौत्यत्तरत एते रथा युक्तासिष्टन्ति | तान्दद्ैव | * प्रतिहतो ऽवतिष्ठत्यय प्रतिहितस्य धनुरादायाधिज्यं wart ४. | ® रथमातिष्ठति मरतां प्रसवे जेषमित्याप्तं मन इति कुबरम- | + भिनिश्रयतेरं तं तदानौमेव प्रतिदितो ऽन्वातिष्ठति प्रसषा- ~ |

९० हिषे पुरत शरतनिति चि्ुभान्वारभत दति ब्राह्मणमयः

म्रतिहितायः धनुः प्रयच्छन्नाह राजन्य एष षटजिशग्रत्सु

शम्याप्रयाधेषु निजेयन* सहखेणवसितस्तस्म!९ टषुमस्यतादपे-

न° राप्रुताज्जितेनेः किणापयेनात्याङ्करुतादिति | राजन्य

Thus MT Be 11; उपवदति Be BU.

egIAfa Bell T Be BU; etgrifa M; Bhav. reads the plural, cf. p. 75, 3.

Thus corrected (cp. p. 79, 2; 105, 16); गपिनिश्वते M Be ए; ofufsaa B; °धिशायते Be 11 T.

Thus M only; srewefasfafeara Be 11 7 ; ब्राह्मणमथनिदितायः Be BU.

Thus MU Be B; निजेयेण Be 11 T.

¢ Thus Be BU; वसितस्थासमा M; °वसोततस्मा Be 11 T.

© Thus corrected ; °मस्यतादावैनं Be Fi 4; oHQAUA M ; eargarsaat Be BU.

= Thus corrected ; शरुताजिलेनं Be BU; ow ताजलेनं T Be 11; ° wat fetes M.

९०४ बौधायनश्रौत चम्‌ | | १९२ १२, १९ |

एव avfast’ भवति राजपुचस्त दषुमसिव्यतिः वाप- रात्यतिर ` तस्मा guage’ aay" प्रयच्छतादिति ' तया करोति ' १२॥ aq:

्रयाहाभिसपे यजमान Wee यदं॑ग्ररौग्यामौत्यन्वारय यजमाने Base uy wefa महा cat श्रोजसेत्यनु- दुत्योपयामग्टहौतो ऽसि atara at as रुहामौति ' परि- aq सादयत्येष ते योनिर्महन्द्राय वेत्यधेतान्मणोन्याचति राजतमौ दम्बर सौ वणंयिति ` एते नानाड्तव्वोता भवन्ति ` तालुत्तरसछ विधानस्य मध्यमे वे प्रयथ्याप sqm ate आदाय वाचंयमः प्रत्यङ्‌ दुला स्तो चसुपा- ९० करोति ' gat माहेन्द्राय ` wet सान्ति deaf

Thus corrected; gael M; feat T Be 11; संणिक्यी Be BU.

Thus corrected; इषुमासिष्यति Be BU; दषमवसिष्यति M; दषु- मस्यति T Be 11.

Thus corrected; »yxrefa MSS.

Thus M Be BU; गवेष T Be 11.

Thus M; TARY T Be 11; सद्ज्येषु Be BU. I subjoin the vivarana of this difficult passage as found in my two copies: राजन्यः चचियः र्व षट चित्य शम्याक्ेपैष जेतव्योन (read caja) गोखुदखेणा- वसितः स्थितः ae राजन्याय इषुमस्यतादित्याशििष ख्नमपराघ्रतां (sic) मोपरि अदाषौत्‌ (sic) wa विध्यतो जिला तं दक्तिणापयेन दल्ििणायनमार्गेण नयेति च्तजियः पूवमेव शि (read संशा ) भवति राजपुचस्तयेषुमस्यति ला नोपरि च्िपति तस्मे उत्तरासङगेण तमप्रचिप्तं (read ०पचि० ?) dw दद्यादिति तरेव संम्दज्य प्रयच्छति | |

¢ om. MT Be 1}.

|

|

| |

[ १२। १९३ ] बौ घायनश्नौतखचम्‌ | १०५

afi धावत दुन्दुभोग्सर्मात्रतोभिषोतारो' ऽभिषणना्नौदा- भिर विनयोल्खलसुददारय प्रतिप्रस्यातर्वारुणमेककेपालं frag सौभ्यस् विद्धौति ' aurea ते कुवन्ति | धावन्याजिष्टत ' आघ्नन्ति दुन्दुभोर्दप्रवदन्ति वाचः ' संप्रोदितार वांचो saw न्यते ' श्राम्यन्ति घोषाः ward ' eta एषोत्तमेति प्राह Vig कालात्पराडवर्तते ऽष्वयेर ग्येनमाहयते Pat ' प्रत्या - हृयते sau: ग्रसति ' प्रतिग्टणातिं ' प्रषिद्धसुक्यं प्रति- Ma प्राङत्यो यच्छत एतं Wes यदमनुचच्छन्त दतरानुपो- Gam नार्‌ ्ररसानयाज्रावेयत्यो श्रावयास्तु wees

९० येज सोरभखेति वषड्कतीुवषद्भते fasrtfa ' तथेव दिदि

UY

aimvataqanseia ' ददिंङैतो माहेन्द्रः परिगतं | ्रायन्ति रथा। त्रा गताचयान्दृ्टा जपति समहमिन्दरियेण Ada सं मयेद्धियं वौर्यभित्ययान्तरोए चात्वालोत्केरबुदङ्प- निचराभल्युततरत* एते रथा युक्रासिष्ठन्ति ` तान्ददैव प्रति-

feat safasee प्रतिदितस्य धतुरादायाधिच्यं* कना रथं-

मातिष्टति मरतां प्रसवे जेषमित्याप्तं मन दृति कूवरमभिनि्र-

१९ °समादताभि० MB. Thus only M; संत्रवदिता T Be 11; in the other MSS. this

whole passage is missing.

Thus MU Be B; अर्जति Be 11 T “च््रामत्य॒० Be BU ; eure M 85111. गदायाप्रज्यं M 01118.

14

१०६ बौ धायनश्रौतसचम्‌ [ ९२ १३, १४ | |

aa’ तं तदनौमेव ofafedt ऽन्वातिष्ठति भ्रससाददिषे पुरुहत गरतूनिति ` चिष्ुभान्वारभत इति त्राह्मएमय प्रति- feata Yd: प्रयच्छन्नादेदं ते घनुर्टायाद्यमसद्यटाः arfa- षिन्चामोदं ते ऽसदित्ययेतेनैव ययेतमेत्यान्तरेण चातलालोत्क-

रावुपातौत्य पूवेया दारा हविर्धानं प्रपाद्य may रथमावत्येर `

तिति १३

तदे तान्मणौन्याचति राजतम दुम्बर सौव्ण॑मिति ` सये ead राजतं प्रतिसुञ्चत इयदस्यायुरस्यायुरभ धौति efau शरोदुम्बरमृगेस्यजं मे धौति दचिए एव सौवणं agfe वचो ऽसि -वर्चो मयि Basra आमिचासुपोद्यच्छते* | तस्यां दिए इस्तमुपावदरति fast ऽसौति वरूणो ऽसोति सव्यमयेनामभिष्ग्रति, समहं विच्रदेषेरित्छयेनामपिधाय प्रज्ञातां निद्घाति' तदेतान््मणौनेकस्मिन्सूच रावयति? मध्यत wget करोति ' तान्धौवासु प्रतिषच्यैतेनैव `यथेत-

°

Thus M and cp. supra p, 79, 2; infra 103, 9; oufyfee Be

BU ; मिश्र Be 11; °मपिश्र° T.

All the MSS. are more or less corrupted exc. M, which has

however ° द॒मसदा ; cp. supra p. 102, 7. cay all.

...: 8 Pliral.M Be BU; singular Be 1i T. सव्यमधेमामभि° Be 11 T. = |

7

प्रज्ञातात्रिद्‌० Be; sara the other MSS., exc. M the reading

of which is uncertain (बरज्नातं or WHAT) 1 © Thus M; चखावपति Be 11 T; खानयति Be BU.

[१२ ।१४ | | बौधायनश्नौतदख्वम्‌ | Leo

Ro

Rawal प्राञ्च रयमावर्त्यावतिष्ठत्ययाद्नौ प्रे रथविमो- चनोया९ जहोत्यग्रधेर ग्टहपतये खाति wre: सूवाङतोर- यास्येतत्पुरस्तादेवायेण्रौ प्र Taare प्रागोषं योग्यरुतसुप- fad भवति ' तस्मिन्सह संग्रदो्रा रथवाहने रथमादधाति | सुवर्गादिवेनं लोकादन्तदरधाति ' दसः एएविषदित्यादधाति*' ब्रह्मरेवैनसुपावदरति" ब्रह्मणाद घात्यतिच्छन्दसादघातोति त्रा- छ्मणमया लैतत्परप्तादेव जघनेनागरोप्रं चत्रपखाव* वाष्टाप- ara" वा विमितं कारितं भवति ' aw मध्यत श्रौदुम्बरौ- म।सन्दौः निमिनोति ae नाभिरसौति ' तस्यामुत्तरमष्ट- नमधौवासमास्तणाति९ कचस्य योनिर सोत्य॑यैनामासोदत्यासौ- दन्तमनुमन््यते स्योनामासोर सुषदामासोद at at दि सोदिति' मामा हि्सोदितौीतरः म्रत्याहासन्नमभिमन्त- यते निषसाद तव्रतो वर्णः VIG सघाज्याय ga

Here and infra Be 11 T every time च्ाद्नोभ्रोयं and eM | रथयमादत्य ° MSS. | eithue (ep: Vir, 1.7. 9.5) MBe U ; °विमोचनोयाम्ज ° Be 11

| | T; B corrupted. |

ग्दधातोतिब्राह्मएमखेनसुपा* M; the Brahmana (TBr. 1. 7.9. 6)

is quoted in abbreviated form by all the MSS. exc. M.

« Thus M, cp. infra XV. 2 and Ap. XVIII. 18. 5; eqqerd

U Be; all the other MSS. and Bhav. both times eqara

Thus M; उत्तरमष्टनं अधिवास Be; vucaga wafyarae BU ;

खज्नरमनवधौवास° Be 11T; Bhav.: उन्नरमष्टनसुपरिरोमाधिवासं।

e Thus MT Be 11; शन्‌ 1,5.0. wiwe B Be U.

| १०८ कोधायनश्चौःतद्धत्रम्‌ | [१२ १४५ १५ |

fietaafas: पथपविभ्रन्ति' मुरस्तादध्वयैरपविएति दचिएतो ब्रह्मा परशाङ्धोतोङ्ातोन्तरतम्ततः" प्राञ्चो atest at रन्निनः | सो ऽष्वयै मभिवदतिः १४

ग्रहारेनिति ' राजन््रह्मासोत्यादाध्वयैः सवितासि सत्यसव दति ' त्रहारेनिति ब्रह्माणं ' लः राजन्न्ह्माप्रौत्याह agent ऽसि सत्यौजा एति ' ब्रह्मारेतिति होतारं ' त्व राजन्ब्रद्या सौत्याइ होता fast ऽसि सुशेव इति ब्रह्मा नि- यदगातारं ' त्व साजन्ब्रद्मासोत्याहोज्गाता वरूणो ऽसि सत्य- धर्मेति ' सुश्लोका२५ दति BAIT ` ल: राजन्सुक्लोकौ ऽसौ- are oat! खुमङ्गलार इति dread ' ay राजन्- ९१ मङ्गलो ऽलोत्यादइ संग्रहोता ` सत्यराजारनिति भागदुघं | aY राजन्सत्यराजासौत्यादइ WAR सप्त पुण्डनान्नो ऽभ्वयायाद्ञेः wa प्रयच्छतोन्द्रस्य ast ऽसि ape मे रप्येति। तेन"तेभरध्यासमितीतरः* प्रतिग्टह्ाति | ay संप्रय- च्छति खूताय सूतय्रामणिनि स्जाताय सजातग्रामणिने ९५ संग्रहो चे ऽच्वावापगोव्यच्छाभ्यामन्ततस्तेन्‌ तौर मध्यतो ऽधिदेव-

ततः om. Be 11.

Here and in the following lines sometimes { Be 11, sometimes Be BU are defective; M only is in good order.

Thus M only; भज्य ( i.s.0. अयुद्ध ) T Be 11; waa B Be ए.

Farce M; तेनमेराध्या° Be 11 T; तेनतेनराष्या° Be BU.

तेनतेनतो Be BU; तनतो M; T Be 11 def.

[ १२। १५, १६ | बौधायनश्रौतद्त्रम्‌ | १०९

नभुद्धत्य\ fae: पञ्चा्रतः सौवर्णानच्ान्निवपतो ' ऽया पञ्चाचानपच्छिधय प्रयच्छति fant ऽभ्यय राजग्धदिति | ATL MATS AURA चेतमोद नमूद वते ' नानाशभिनौ ब्रह्मा यजमानश्च समानारग्िनौ दूतप्रामणिनौ समाना + शिनौ चन्तसग्होतारौ यो नु मताच दव राज्ञ॒ श्राषनः उपविश्यः चतुःग्रतमच्ानपच्छिद्यादोद्धिन्न राज्ञ इति | तानेव मनाक्वमन्ता निवर छलाह छृतं ब्राद्मणए- खेत्ययेतमोद नसुद्रवते ` समाना\भिनौ ब्रह्मा यजमानच्च नातारजिनौ दूतयामणिनौ नानाग्िनौ चत्तसंग्ररौीतारौ | ९० सयः पराजयति asa कुले चत्ता पाचयति ' यावदेष श्रोद्नः पच्यते तावदेष होता शौनःगेप्रमाख्यापयते हिरण्मये कश्िपावास्तीनस्तसमा waa: प्रतिग्टणाति fea कूचे त्रासनः" १५ चरो होतस्तथा होतः wary’ होतररात्छ॒ होतरिति | Wag वै होता नाेत्यन्यः of होतराग्रसो शसति ` तसा

१९ धोता iso. उडत्य M.

R चासनमुपविश्य M.

तानेवमन्वक्सम० M.

As the MSS. with the exception of M are hopelessly spoiled, the text of the last 13 lines has been reconstructed as best possible. Only the various reading of M is given, as the var. of the other MSS. is nearly worthless.

« MSS. exc. M ins. इ, cp. XVI. 8.

waaay T Be 11; awtwars (ay) Be BU ; तदाष्येत्यन्य M.

are बौधायनश्रौत र्चम्‌ | [ ९२। १६

प्रतिप्रस्थाता प्रतिगति ` परःश्रतं भवतोति ब्राह्मणं | EN AS | यदेष श्रोदनः Vat भवत्ययनमेकधोद्धुत्य agu उपरति तस्मा एताश्यैव मणौन्ददातिर शतं विपथं चतुष्यात्केचमयः होत्रे ददाति श्रतं विपथ. fect कियो द्वारे ददाति श्रतं विपथमयाध्वयवेर ददाति शतं विपथः खरं faa: ~ = =. पञ्चाग्रतः सोवर्णनक्तान्दिरएमयं कूचमित्यरन्य एतन्निजेय aed चतुर्धा sal ददात्ययेनमेतयासन्द्ा ` सद आवहन्त्या at व्रजत्य॑न्वायन््येनमेते५ चमसा ' श्रवेतयो हं विषो रिडासुपङ्- यत ¦ इडोपहतं मादेन्द्रः होता चेवाप्वयेश्चर संभचयतो ` नराग्र्सपोतेन नाराशष्टसान्‌ ¦ होटचमसमेवैते चयः समुप- sa भचयन्ति ' यथाचमसं चममान्दिन्व इत्यात्मानं प्रत्यभिग्टशन्ते ' नाघाययन्ति चमसाग्स्वभच्वा माजेयन्ते | ऽयेन्राय Axa वेत्येवं चिभिरक्च्यपर्यायेश्चरतिः ' संतिष्ठते माध्यंदिन सवनं ' प्रसर्पन्ति ठतोयसवनाय ' प्रसिद्धमादित्य-

सर्वान्‌ before मणौन्‌ ins. Be ए; सवैमणौन्‌ U.

Ro

Wqueds all (also Ap. XVIII. 19. 7), but cp. supra p. 96, 5.

Thus M; चथ om. Be BU; fafayaylaeqg? T Be 11. vefasry all.

च्यावरंत्यावात्रजत्य° Be BUT Bell; चावदत्यात्रजत्य M, but cp.

supra p. 8l, 5. रखतत्पाचं ins. T Be 11. © Thus MT Bell; a&a Be; लेखेव र्वं BU. ण्खरति M Be BU ; न्खरति T Be 11.

| १२ १६, १७ | बौधायनश्नौतख्चम्‌ | ११९१

e

१४

यहेण चरिताग्रयणं away zwei ` समानं कर्मा पवमानात्पवमानेन चरिला खे waamet चरति | तयोर्नाना मनोते\ नाना देवते नाना प्रत्यभिमर्भनौ नाना वसाहोमौ समानो वनस्पतिः समानः favanaarquiater समान्यो fem ` नाना fen इत्येके ' समानं कर्मावग्याद्‌- येतसिन्नवश्य उपाददते चामंपच्यावुपानदौ* | agra वाराहौ चा्मपकौभ्यासुदेति | सो ऽपामन्ते जुदोत्यपां aa खाहेति विषुवति aed नुदोतय्जो नमने सखाडेति | पुनरेत्य mew जहोत्यप्रये ग्हपतये खाडेति ` प्रसिद्धो वशय ' उद्‌ यनौयेष्यष्टा मैत्रावरुणः वशामुपाकरोति | aa मिद्धं वपया चरिला नेव wafe वपते बेशान्पतिष्टत एष उक्थ्यो ऽभिषेचनोौ यश्चत्‌ स्तिशश्पवमानः° arctan उद वसानोयान्तः ' १६ पञ्चमः

AMAT पुरस्तादेव जष्टे देवयजने ang wavy श्राला कारिता भवति | सो ऽतेवाग्रेयमष्टाकपालं निर्व॑पति |

१९ मनोते M Be 117; मनोता Be BU. Thus M; रेवता Be BU; 7 Be 11 om. this passage. "मनौ M; cnwa T Bell; eam B; eavtar Be.

Thus M; चमेपच्या अपानदौ T Bell; miter उपानदौ BU;

चापेष्वा vo Be; cp. infra XVIII. 19 init.

Thus T Be 11; चामेपचिभ्या° M; चमेपक्तोभ्या* ; चमेपल्तिभ्या° Bo 77.

Thus M; प्रातरेत्य Be BU; Be 11 T defective. © °तुल्िश्त्पव ° U Bhay.

११२ बौधायन्नौतद्चम्‌ | [१२ १७ 1 ]

fecy ददाति ' शम्यान्यास उदवसाय वसति.' सारखतं चरं ' वत्सतरौ ददाति ' दितीये शम्यान्यास उद्‌्वसाच वति ' arfad दाद्श्रकपालमुपध्वस्तं ददाति ' ena भ्रम्यान्यास उदवसाय वसति | पौष्णं wey श्यामं ददाति! चतुर्थे श्रम्यान्यास उदवसाय वसंति arsed] wey | शितिष्ष्ठं ददाति ' पञ्चमे शम्यान्यास उदवसाय वसद द्र मेकादश्कपालम्टषभं. ददाति ae शम्यान्यास उदवसाय वसंति ' वारुणं दग्रकपालं ' मदानिरष्टं ददात्ययं स्ने ऽदञ्छालामश्यवस्यत्यैतदेवाहर्दौकिते, ' sa 2 भवति सद्यो दौचयन्ति सद्यः सोमं क्रौणएन्ति पुण्डरि खजा प्रयच्छ तौत्य॑येनं तीर्यादानौय पवयिला पुण्डरिलजिनसुदानौय Ae@ar- मिष्टं नि्वेपति | तस्या मश्यितांयां सुटो चेव करोति वाचं च. यच्छति ' निद धत्यस्ा . एतद्धविरुच्छि्टं scare जनम॑च प्रायण्लैयामिष्टं निवपति | इविष्कृता वाचं fae: जते ' sata एतद्ध विरुच्छिष्ट प्रयच्छ न्ति त्रतभाजनेमय प्राय waa चरति ' प्रायणौयेन चरिवा पदेन चरति | पदेन चरिला दश्रभिः साण्डेरवत्सतरे राजानं कौतवोद्याति्यं निरवपत्यातिथ्येन प्रचये धरस्तादुपसदा सौम्यं चरं ' ay ददात्य॑य मध्यज्ने उपसद्‌ावन्तरेण लवाद्रमष्टाक पालः | ww ददात्यथोपरिष्टादुपषद्‌ं वैष्णवं अकालं ` वामनं दंद्‌ात्य॑-

दौकवे Be BU ; Sea M; दौक्तयते T Be 11. e eqata M 5861111; ग्यदति Be BU.

१४

Ro

[ १२।१७,१८। ] बौघायनश्रौतद्धवम्‌ | ११

rt

yk

ह, „+ £

याहवनोयं प्रण य्या हवनोयं प्रणोय सदोदहविधनि संमिनोति | सदोरविर्धनि संमित्याग्नीषोमौ प्रणेयच्यप्नौषोमौ प्रणीय qian यूपसुच्छरयति wisi ggasi पशमुपाकरोति ' तस्ये प्रसिद्धं वपया चरिलां arceataa- तौवरोश्ह्ात्यय पेप्रपुरोडाशं निर्वपतोडान्तः पण्टपुरोडाशः संतिष्ठते ' पन्नौसंयाजान्तः षण्डदेदयशयलान्त इत्येके ' ऽय व॑संतौवरौः wea varia विगियो पवसन्यथातो महारा एव बुध्यन्ते ' प्रातराज्यानि दौला राजानसुपावइत्य प्रात- रमुवाकमुपाकरोति | परिदिते प्रातरतुव्रके ऽपो ऽच्छैत्यड्धि-

रुदति, ' १७॥

श्रगिष्टोमं क्रतुसुयेति | प्रसिद्धो ऽभिषवः | प्रसिद्धं यदा waa ' समानं कर्माधिनाद्गहादाश्चिनं ae’ welat दे रशने श्राद्‌ाय aaa तिरे ' qa युपसुलृजयाग्रेयं पष्ठञुपा- करोति ' तस्य प्रजापत्यसहपर wade भवति तथोः प्रसिद्धं वपाभ्यां चरिला प्रसर्पन्ति प्रातःसवनायं ' पूर्वस्यां दारि* सूर्तयामण्यावुं पतितो* . ऽपरस्यां कत्तशयरहौ तारौ . प्रसपेतः एच्छतः कां A Hat का at मातामरौति' सय

-न्दैति MT Bell; '्देति Be BU-

om. MT Be 11:

R

ewifa M Be BU; owfa 7 Be 11. :

दिशि M.

\ 4

equfasat B Be ए; श्वुपविंशतौो 2; गबुपविश्च T Bell, .

om. Be BU.

15

१९४ बो धायनश्रौतद्धजम्‌ | [ १२।१८॥ ]

श्रा ea’ संपादयत्यति ere यो संपादयति aaa तसुपानुदन्तिः श्राह वैश्या मे माता साविचोतिर वाति खजन्ति विशौ विवादान्‌ ware दति वदन्तो ' दश्दभ्राच चमसमभिसजानत ' जधा प्रातःसवन संतिष्ठते ' प्रसरन्ति माध्यंदिनाय सवनाय ' प्रसिद्धो ऽभिषवः ' प्रसिद्धं यहा waa समानं कमां दाचिणेभ्यो ' दा्चिणनि इला प्राकाशावध्वयैवे ददाति wages Tay होते od प्रसोटप्रतिदहेभ्यां दाद ग्र पटो- Sage aut मेचावरुणायषेभं त्राह्मणच्छ८सिने वाससो नेष्टापोढभ्या स्थूरि यवावितमच्छावाकायानङ्ाहभप्नोषे ' ९० भार्गवो Gat भवति ' आयन्तोयं ब्रह्मसामं भवति वारव- न्तौयमग्रिष्टोमसाम्डजुधा माध्यंदिन सवनः संतिष्ठते ' भ्रसर्पन्ति दरतौयसवनाय ` प्रसिद्धमादित्ययदेण चरिलागरयणं गह्णाति ' समानं कर्मा पवमानात्पवमानेन चरिवा & घाममग्पश्एभ्यां चरति ' तयोर्नाना मनोते नाना देवति १५ नाना प्रत्यमिमग्ेनौः नाना aaretat समानो वनस्पतिः aaa: ` खिष्टत्रेषवान्समानोडा समान्यो दिश्रो ' नाना

a ee NN ae

Thus Be BU; ewasy M; T Be 11 om. this passage altogether. | Thus M Be U; तसुपावदंति B; daaefa T Be 11.

Thus MT; साविचोनि Be 11; साविबौवि Be BU.

मनीते MT Be 11; मनोता Be BU.

टेववे M; टैवता Be BU; om. T Be 11.

¢ Thus T Be 11; ofwawt M; ofwawtay Be BU.

[ १२। १८, ९९ ।] बोधायनश्रौतद्धत्रम्‌ ११५

Ro

१४.

fan cae ` मानं कर्मावभ्यात्मसिद्धो अवश्य ' उदय- नोययेष्यष्टा मेचावरुणों वशरासुपाकरोति | aa प्रसिद्धं वपया चरिला दचिणे वेद्यन्ते waa वपते केशरान्ध॑तिष्ठत एषो sfasta: सप्नदशणो cuda: avacfau उदवषानौ- यान्तः १८ पष्ठः

ay पञ्चहविषा दि शरामवेच्चा gaat श्राग्रेयमष्टा- कपालं निर्वंपत्येन्रमेकादश्कपालं वेश्वदेवं चरु मैचावरणौमा- faat बारस्यत्यं चरुमित्यय वै भवति हविषोहविष <er बारस्पत्यममिघारयतौति ' हविषोहविष दष्टा बारेस्य- त्यमभिघारयत्यन्वादाचमासाद्यैतार आरादिष्टदकिणा ददात्य॑य दिपश्टना पग्रएवन्धेन यजत ' श्रादित्यां मल्हां ग्भिणौमाल- भते मारतं efi wit afters भवत्यगर्भारि मारुत्या दिव्यया पूर्वया प्रचरति मारु्योत्तरया चैरादित्याया श्राञ्नावयत्युपाश्र मार्यै ' संतिष्ठते यथा few: पश्एवन्ध- wary सात्यदूतानां हविभिं्येजते ` ऽश्विभ्यां gt पुरो- sin द्वादशकपालं निवपति acad सत्यवाचे wey सविते सत्यप्रसवाय पुरोडाशं दाद्‌ शकपालमन्वाहायंमासाद्य ति way wenefa ददाति ' तं प्रतिराजभ्यः प्रहिणोति |

awa Be BU. Thus M only; °मासाद्यता Be BU; earereiat T Be 11. Thus M only; भवतिगर्भा Be BU ; T Be 11 om. these words.

Thus M; the other MSS. are partly corrupted, partly

incomplete.

| १९६ नोधायनख्ोनदन्नम्‌। [१२.। १९, Ret) |

यः afazerfa fast इति तं वेदाय यो प्रतिग्ट- wiafaat इति तं बेदाय पूर्वैः प्रयुजा हविभिंयेजत / श्राद्नेयमष्टाकपालं निवपति सौम्यं चर. सा विच दाद्‌ शरकपालं eI चरु. लाद्रमष्टाकपालं तैश्वानरं द्वादभ्रकपालमन्वा- हाय॑मासाद्य दि रवा दनव दद्‌ात्य॑य . पौणंमासवेग्ठ- unafagine: way इविभिं्यजते. ', सारखतं चरं निर्वपति पौष्णं चर्‌ नैजं, चरुं वारुणं चरं Saag चरुमा- दिव्यं चरम॑न्वादहायंमामाद्योत्तर रयबाहनवाद्ः . ददाति १९ ` | | अतरेनद्रादशरादं. aA. WIR? न, दतो way “vo Sig. न. प्रमन्दयते ) युध्यतेः युद्धः ्रागते ऽचिदोचोच्छे- षणएत्रतो, वा* यज्रमानो. भवति amg! पत्या svete खेतत्पुरस्तादेव. जुष्टो देवयजने fra शालाः. कारिता- भवन्ति." स. दच्चिणार्थया९ शालामध्यवसाय मयितवाभ्नौनि-

Thus Be BU ; रयवादनं MT Be 11, but ep. Ap. XVIII. 22. 6,8." |

९. Thus again, Be BU; «aware M; T: Be 11 om.

हं These and the following words thus in M; चरत्याडनते नदतेया- वतेभ्य्तेन प्रमंदयते Be BU; चरतिनाद्मततेनद्‌ तोधावतभ्यक्तेनप्रमनयते Be 11 T; Bhav. reads प्रस्कन्दयते explaining this word, as it seems, by खद्रायां शेते केशान्विलिखते।

वा. 88.114; = Be BU; M om.

M om. ख, but cp. vol, I. 67, 4,

¢ efaut T Be 11.

(rire) बोधायनश्रोतद्धत्रम्‌ | ११०

त्य प्रतौचतौनस्तोमाय केग्रवपनोयायातिराचाय दौचते' तस्यापरिमिता ster इाद्ग्रोपमदः' तथा राजानं करणाति यथया मन्यते पौणमा मे यजनपैये, ऽदन्दुत्या सप्त दति aw तथा संपद्यते ' प्रसिद्धेन कर्मणोपवम- 9 यादेत्यय वसतौवरोः परिदत्य पयासि विश्रिथ्योपवमन््ये- धातो महारा एव बुध्यन्ते ' प्रातराज्यानि wetat राजा- नमुपाकइत्य प्रातर्‌ नुवाकमुपाकरोति ' परि दिते प्रातरनुवाके ऽपो ऽच्छैव्यद्धिर्दरैत्यतिराचर aagefa ' प्रसिद्धो ऽभिषवः | ufag vel wu समानं कर्मावश्टयाव्मसिद्धो वश्य | ९. उद्यनोययेश्चष्टा मैचावरुण वशामुपाकरोति aa प्रसिद्धं वपया चरित्वा दकिणे faa यानिकानि लोमानि वापयते संतिष्ठत एष प्रतौचौनस्तोमः केश्रवपनोयो ऽतिरात्रः सखद चिणए उदवसानेयान्तो ` ऽय मध्यमा शलामध्यव- साय मयिलाभ्नोचिदत्य asa दिरा्राय दौचते तस्या- uv परिमिता eter दादणोपसदः ' स॒ तथा राजानं atria यथा मन्यते दिराचख्य a सतो ऽमावास्याया\* उपवसथीय

१९ Thus U Be (sec. 1.) ; यज्ञोये Be (pr. m.) ; यज्ञिये M ; Be 11 T om. the passage. ` ewlyage M Be. Thus M Be ll T; .द्विष्देत्यातिराचं Be BU. तानि ins. M. Thus T Be 11 ( only न्वाश्याये ) ; मे ए€श€ सतौ .०१. M, but this MS.: मावास्याये wwe; Be BU give मे before सतौ ४०१ मा before

प°, reading गवाख्याये।

Ye? बोधायनश्रौतखचम्‌ | | १२ ।२० |

ऽदन्पू्वेमहः संपत्यत उत्तर सनुत्तरमिति ` संतिष्ठते यृष्टि- faust’ ' ऽयोत्तरार्ध्या९? ग्रालामध्यवसाय मयिलाप्नौ जिद त्योदयनौयायाग्निष्टोमाय sea ' तस्य तिखो दीक्तास्िख उपसदः wat प्रसुतः ' संतिष्ठत एष उद्यनोयो ऽचिष्टोम- श॒तुष्टोमः agazfau उदवसानौयान्तोर ' ऽथ दे विकाहवि- भि्यैजते ' ऽय बेधातवौोयया यजते ' ऽय सौचामण्या यजते ' संतिष्ठते राजदयो ऽ्धसक्तदगमेमतिः ' संतिष्ठते राजषयः संतिष्ठते WHA: | २० सप्तमः

इति दादशः प्रश्नः

Thus all; are we to correct ब्यषिद्धिराचौ ?, cp. 117, 14. Thus BeBUM (sec. m.); योत्तरा M (pr. m.) T Be 11 Karmantasitra.

e उदयनो्यांतो Be 11 T.

[ १९६।१। | aaa sz | ११९

‘ama दष्टोर््यास्याखामस्तामा सकत्रदिष्टमेव दा$पौ- पंमासिकं aa’ दा्पौर्णमासिकःर सश्स्कारः? ' wat: प्रथमाः सर्वा मध्यमाः सर्वा Guar ' यथाकालं पवंतिथा faaner श्रादिष्ट्याना ' श्रय या अननादिष्टद्याना यानि

पूरवेपचस्य युण्ठाहान्येतत्तो यानि भवन्ति या श्रनातष्टयो | ऽथ या wage उपाधिगमकालास्ता भवन्ति | यथेतदभ्यदू- ताग्युदिताभिनिसुक्ताविजातेति ` बयुदितमम्बन्वाधानं ' नित्य व्रतोपायनं ' यावल्िद्धि याजमानमनुसहरेदन्यवावापदेव- ताभ्य्तीसां याः सोपनामास्ता उपाश्॑येतरा उच्ैरादेभ्रादेव

५० सप्तदश सामिधेन्यो जानोयाद्ययैतन्मानवौ खचौ धाय्ये कुर्या- दुण्णिहिकक्ुभौ* धाय्ये fagelt संयाज्ये ' वावै्नावाच्यभागौ पूर्वैप्े | guaran त्यौ पमन्यवो ' यानि हवौश्षि कामेन वा दचिएया वा व्यपेतानि स्युनांनावरहं व्येव

The text of this first adhyaya is given principally according to M, in comparison with the vivarana. All the other MSS. except D, contain a highly corrupted tradition. I do not give all their various readings, which are nearly ever so much corruptions,

Thus M and Bhav.; oatfeat: संस्काराः all the other MSS.

यंतमा M.

°तोर्य्यानि M.

कुर्याद om. M.

Thus only 1; Mom.; fret धाय्ये UB; जिष्टुभौ ष्ये Be; जिष्टभ ख्वाग्रेर Be 8.

व्वेतानि ४.

१२० बोधायनश्रौतदचम्‌ | Crazies २१]

तानि जानौयादादिशादेव efeuratay’ समानबरि्भवति

यथा दिणामवेषटिन टौ हपाशएयाजो? ऽनुममेति ' चदेवेत्य

विस्तदृवत्ये याज्यापुरोऽनुवाक्ये ` पुरस्तात्छिष्ठकूत उषदहोमा

याषासुक्ता उपदोमा वाखोद्चिणाः ara इष्टयो यां श्रनादिष्टदक्चिण | गोद चिणः पंशबन्धो | नित्यो ` ऽन्वाहाचं |

दतिर चार दमा९ इष्टयोर व्याख्याताः | प्रथमः

श्रयं प्रे भवध्ैनदराग्रमेकाद्‌ कपालं faunas fa | तथ्या एते भवत var वाभिद्धाप्नो aay De arava

दशकपालं निर्वपेत्छधमानः S93 वा सजातेषु वेति '. तस्या एते भवत SIN रोचना दिवः श्रथहृचभिदी द्र श्मेकाद्-

कपालं निरवैपेत्संयाममुपप्रयाखन्नितिं ' . तस्या एते waa Ta नउतिं पुरः प्रतिं नु wate द्रा्रसेकादगरकंपालं नि्वेपेव्छंपामं जितेति ` तस्या एते भवत उभा वामिद्ध्नौः

aga रोदयैनद्धाश्रमेकाद्‌ कपालं निर्वपे्ननतामेखन्िति - तस्या एते भवतं cer रोचना दिवः segafafa | पौष्णं चरमनुनि्पेदिति | तसा एते भवतो वयमु ला पथस्पते wey दति saa ` चर्‌ निरव॑पेष्ननतामागल्येति तस्या एते भवतः कचस्य पतिना वेयं ` केच पत दलेन

omega M रे दिश्यसवेषटौ

Or cart 1

इतोन्विमा द्रोर््याष्याताः M; all the other MSS. have also ¢fgt:

[ १३ ₹-४ | बौधाबनश्रोतद्चम्‌ | शय

|,

e

मेकाद शरकपालसुपरिष्टा निवंपेदिति | तस्या wa भवतो ये स्रामं fava: ` ₹२॥

ana ufaaa पुरोडाश्रमष्टांकपालं निवंवेद्यो दगेपू्ण- मांसयाजौ सन्नमावास्यां वा पौणेमासौं वातिपादधेदित्येत- येश्चा यच्छमाणए उपकल्पयते पयो ऽन्तिकांदददिर नद्धां तस्या एते भवतो ग्रे नया देवानामित्यन्वादार्यमासाद्यानंद्खाहं दाल्यपरये ्रतपतये पुरोडाश्मष्टाकपालं निर्वपेद्य श्रादिताभ्निः सन्नत्रत्यमिव चरेदिति | तस्या एते भव॑तस्मय्र व्रतपा असि यद्रो aa प्रमिनाम त्रतानोल्यद्मये रचोप्न पुरोडागश्मष्टाकपालं fadtay. रासि सवेरननित्यय वै भवति निग्रितायां निर्व॑पेत्यरििते याजयेदिति ' निग्रायां बहारा्र उत्था याध्ये <ain पुरोडाश्रमष्टाकपालं निवपति परिचिते याजयति ' auq पाजः प्रसितिं ए्ष्वोमित्येतस्यानु वा कसय पञ्चदश साभिधेनोः Ware wer एते अवतो

९१ cate वि च्योतिषेत्ययं पुरस्तात्खष्टङतः ख्वाडतिसुपज्‌-

@

waa खानांसो दिवि षन्प्रेरिति 3

शरग्रये ङद्रवते पुरोडाश्रमष्टा कपालं निवपेदमिचर न्निति ' तस्या एते भवतस्वमद्म रुद्र श्रा वो राजानमित्यद्रये सुरमि- मते पुरोडाश्रमष्टाकपालं निवेपेद्यस्े गावो वा पुरुषा वा प्रमोयेरन्यो वा बिभौयादिति' तस्या एते भवतो sfaeiar साध्वौमकरित्यग्रये aaa पुरोडाशरमष्टाकपाल्लं निर्वपेत्छंग्रामे

संयत्त दूति | तस्या एते भवतो swf Teale 16

१२२ बोधायनश्नौतद्चम्‌ | [१६।४,१। |

भवत्यभि वा एष एतानुच्यति येषां पूर्वापरा 7 अन्वञ्चः प्रमो- यन्ते ' पुरषाडतिद्यष्य प्रियतमाग्मये चामवते पुरोडाश्रमष्टाक- पालं निर्वपेदिति ' तस्या एते भवतो ' ऽथ तै भवत्यभि वा एष एतस्य गहानुच्यति यस्य गहान्ददत्यग्रये - चामवते पुरो- डाग्रमष्टाकपालं निर्वपेदिति ' तसा एते भवतः ' £ facta:

श्रथ वेः Wagga कामाय पुरोडाश्मष्टाकपालं निर्वपेद्यं कामो नोपनमेदिति ' तस्या एते भवतस्तुभ्यं ता श्रङ्गिरस्त- माश्याम तं aaa दत्यग्रये यविष्ठाय पुरोडाशमष्टाकपालं निरवपेत्स्धमानः रवे वा सजातेषु afa' तस्या एते ९. भवतः ओष्ठं, यविष्ठ॒ भारत शितान caqua यविष्ठाय पुरोडाश्रमष्टाकपालं निरवैपेदभिचर्वमाण दति ' तस्या एति भवतो ' .. प्रय ` TARA पुरोडाग्रमष्टाकपालं निर्वपेधः कामयेत .स्वैमायुरियामिति' तखा एते भवत TAB श्रायुटा aq tage जातवेदसे पुरोडाश्मष्टाकपालं निर्वपे- दतिकाम इति! ` तस्या एते waawa ते दिवस्परोत्य॑मथे रक्ते ` पुरोडाश्रमष्टाकपालं निर्वपेदरकाम दूति ' तस्या एते भवतः wf: पावक. दृश्रानो रुका दरत्यग्रये तेजखते पुरो- डा श्मष्टाकपालं निर्वैपेत्तेजस्काम दति ' तखा एते भवत श्रा यदिषे नृपतिः ॒तेजौयसेत्यग्रये सान्या पुरोडाश- मष्टाकपालं निवेपेत्तौचमाणए दति ' तस्या एते भवतो अगे सहन्तमाभर तमग्ने एतनासद्ः; रविमिति ' WY |

se

X

Patt 9

१३ | बोधायन खरौतदतम्‌ | १२३

y=

१५

Ro

श्रग्रये saad पुरोडाग्रमष्टाकपालं निर्वपेद्यः कामयेता- न्नवान्तस्यामिति तस्या एते भवत उचान्नाय वशान्नाय वद्मा fe ait दत्यप्मये ऽन्नादाय पुरोडाश्मष्टाकपालं निवेद्यः कामयेतान्नादः स्यामिति ' तस्या एते भवतो ' ऽग्रे ऽन्न पतये पुरोडाश्मष्टाकपालं निव॑पेद्यः कामयतान्नपतिः स्यामिति | तस्या एते भवतो ' saa पवमानाय पुरोडाग्रमष्टाकपःलं नि्व॑- पेदग्रये पावकायाग्नये Wea ज्योगामयावी्येतयश्चा aq माण उपकल्पयते दरणं तस्या एता भवन्त्य sayfa पवसे ग्रे Waa पावक नः पावकाभ्निः ए्टचिव्रततम उदग्ने प्रटचयस्तवेत्यन्वादायमासाद्य द्दिरण्यं ददाल्टतानेव नि्वपेदचुष्काम इति ' तस्या एता भवन्ति ' `

श्रग्रये पुच्वते पुरोडाश्मष्टाकपालं निवेपेदिद्धाय -पुचिणे पुरोडाशमेकाद शकपालं प्रजाकाम दति तस्या एता भवन्ति यस्वा दा HULU मन्यमानो यम. ay Baa जातवेद स्वे सुपु way उक्थउक्ये सोम इनदरं ममादेत्यग्रये रसवते ऽज- सोरे we निर्वपेद्यः कामयेत रसवान्स्याभिति ' तसा एते भवतो Want श्रन्चारिषमित्यग्रये वसुमते पुरोडाश्र- मष्टाकपालं निर्वपेद्यः कामयेत वसुमान््यामिति ' तस्या एते भवतो वसु्वसुपतिस्वामगरे वसुपतिं वद्नामिल्ट्रये वाज- ते पुरोडागश्मष्टाकपालं निवेपेत्संय्ामे संयत्त इति ' तस्या एते भवतस््ामग्रे वाजसातममयं नो श्रग्मिरित्यग्रये ऽग्निवते पुरोडाग्रमष्टाकपालं निवेपेयस्याग्राव्नि मभ्यद्ूरेयुरिति ` तस्या

१२४ बोधायनश्चौतरचम्‌ | [ १३ 9,

एते भवतो ऽभ्रिनाश्चिः मिष्यते ay aa श्रभचिनेत्यग्रये व्यो तिश्रते पुरोडाश्रमष्टाकपालं निवेपेदयस्या्रिरद्तो SEA sats चदायेद॑पर आदौयानृदधत्य cased कायं ` यद्धागघेयमभि पूवे इद्वियते किमपरो safgaata | तान्येवावक्षाणानि संनिधाय मन्धेदिति ' तान्येवावच्ाणानि संनिधाय मन्थततः प्रथमं जज्ञे श्र्धिः खादयोनेरधि जात वेदाः। गायत्रिया agar जगत्या देवेभ्यो हयं वहत्‌ प्रजानन्निति ` छन्दो भिरेैन ara: प्रजनयतोति ब्राद्यण- aaa ज्योतिश्रते पुरोडाग्रमष्टाकपालं निवेपेदिति ' तस्या एते भवतः उदग्ने प्रचयस्तव वि च्योतिषेति ' yous तृतौयः

रय वै भवति वैश्वानरं दाटश्रकपालं निर्वपेद्वारुणं चर्‌ दधिक्राग्े चरमभिग्रस्यमान दत्येतयेश्या aay उपकल्य- यते दिरण्टं, ' तस्या एता भवन्ति वैश्वानरो ऊत्या त्वमग्न शो विषा शो प्रञचानो ऽव ते हेड उदुत्तमं द्धिक्रार्णो श्रका- ९५ fisar दधिक्रा दत्यन्वाहायमासाद्य. FTE द्‌ दात्ये तामेव निरवैपेत्रजाकाम ` इति' तस्या एते भवन्ति वैश्वानर दादगकपालं faataa जात दति! तसा एते भवतो वैश्वानरस्य दपषनाभ्यो इहव्नातो यद्र इति वैश्वानरं द्वादशकपालं निवैपेदमावास्यां वा पौणमासौः .वातिपायेति | तस्या एते. भवतो वैश्वानरो ऊत्या yet दिकोत्याप्रेयमष्टा- कपालं निवेपेदेश्वानरं दादगश्कपालमिसुदासविष्यननिति

we

| १९।८-१० | बौधायनश्रौतद्तम्‌ | १२५

Le

तस्या एता भवन्य्निभरधां भुवो वैश्वानरो ऊत्या ane शनो विषा wigaa इति ' वैश्वानरं दादग्कपालं निवपेन्मा- रुत; सप्तकपालं ग्रामकाम way वै भवल्यादवनोये वरश्रा- नरमधिभ्रयति गादैपत्ये मारुतमनृच्यमान श्रासादयतौति | काले प्रत्यञ्च वैश्वानरमासादयत्यनच्यमानास सामिधेनौषु मारुतं ' तस्य एता भवन्ति वैश्वानरो ऊत्या gat दिवि मरुतो यद्ध वो feat यावः श्म॑ति'॥

श्रादित्यं चरं नि्पेत्छंामसुपप्रयास्यन्निति | तस्या एते भवतो ऽदितिने उर्ब्यतु महोमू षु मातरमिति वैश्वानरं दाद शकपालं निर्वपेदायतनं गलति ' तस्या एते भवतो तरश्वा- नरो ऊत्यास्नाकमप्रे मघवत्सु धारयेति ' वैश्वानरं दाद ग्र- कपालं निरव॑पेदिदिषाणएयोरन्नं जग्ध्वेति ' तस्या एते भवतो ्रश्वानरो ऊत्यर्तावानभिति | वैश्वानरं द्वादशकपालं निवै- पेत्वममानयोः पूवो ऽभिद्रुद्येति ' तस्या एते एव भवतो |

९५ वैश्वानरं दादशकपालं निवेपेदविं प्रतिग््द्येति ' तस्या एते

न्ध [

भवतो वैश्वानरो ऊत्या तल्रमग्ने शोविषा Mua इति ' वैश्वानर द्वाद्‌ कपालं निव॑पेदुभयादत्रतिग्टह्याश्चं वा पुरुषं वेति ' तस्या एते एव भवतो | वैश्वानरं दाद शकपालं निं - पेतसनिमेग्यज्निति ' तस्या एते भवतो वैश्वानरो ऊत्या वैश्वानरस्य सुमतौ सामेति '

श्रय वै भवति यो वे dat प्रयुज्य विसुच्चत्यप्रति- ्ठानो वै waaay वैश्वानरं पुनरागत्य निवपेदिति'

१२९ | बौधायन ्ोतद्धचम्‌ | १३। २०-१२ ]

स॒ एतमेव वैश्वानरं पुनरागत्य निवपति ' यमेव waz तं भागेन विमुञ्चति प्रतिषित्या दति ब्राह्यणमय वैं भवति यया रज्ज्वोत्तमां गामाजेत्तां भादव्याय प्रहिणएया- दिति' यया रज्ज्वोत्तमां गामाजति तां भरादव्याय परदित्य भराटव्यस्य ae न्यस्यति ' निकतिमेवास प्रदिणे- तोति ब्राह्मणं ` तस्या एते भवतः ' १० चतुरैः A Ae > ९०५ | अय वे Wigs चर्‌ निवेपत्यश्एकाम दति तस्या एते भवत we वो विश्वतस्परौन्द्रं नर॒ इतोन्रायेद्धियावते ~ * eN\ t j पुरोडाश्रमकाद्‌श्कपालं निरवेपत्पष्टकाम दति तस्या ud भवत इद्दरियाणि शतक्रतो sa ते दायोतौन्राय घर्मवते पुरोडाग्रमेकाद श्कपालं निवपेहद्धवचैसकाम ` दति ' तस्या एते भवत श्रा य्िन्त्प्न वासवा श्रामासु पक्मैरय दतो द्रायाकंवते पुरोडाग्रमेकाद श्कपालं ` निवैपेदन्नकाम इति ` तस्या एते भवत दन्द्रमिद्ाथिनो sezrafa ला arafaq

दूतौ द्धाय घर्मवते पुरोडाश्रमेकाद श्रकपालं निव॑पदिन्रायेन्दरि- ९५

यावत इन््रायाककवते श्रतिकाम इति ' तख एता wart यस्िनसक्न वासवा श्रामासु पक्रमेरय दद्धियाणि शतक्रतो ऽनु ते दायीन्रमिद्भायिनो इदद्वायन्ति ला matey दति | ११

दृनद्रायाश्दोमुचे पुरोडाश्रमेकादग्रकपालं faade: पाप्नना weld: स्यादिति तस्या एते भवतो svete विवेष यन्नेतौन्धाय Faure पुरोडाग्रमेकद्‌श्कपालं faa-

Ro

|

[ १३ ।१२-१४। ] बोधायनयौतदधचम्‌ १२७

Pas

ta aut ऽभि प्रबेपेरवाष्राणि वाभि सभियुरिति' तसा एते भवतो विन दनद खधो af ait भौम इतौ ala जाते पुरोडाग्रमेकादगश्कपालं निवंचेद्द्धो वा परियत्तो बेति ' तस्या एते भवतस्त्रातारभिन््र मा ते श्रस्या सहसा- वन्नितोद्रायारकांश्रमेधवते पुरोडाग्मेकादश्कपालं निर्वपेद्यं महायज्ञो नोपनमेदिति तस्या एते भवतो ऽनवस्ते रयं au यत्त इति ' १२॥

दद्रायान्वजवे पुरोडाग्रमेकादश्रकपालं निवपेदरामकाम दरति ' .तस्या एते भवतो sae मासा श्रनु ते दायौतौ नराण at निर्वपेद्यस्य सेनास८शितेव स्यादित्यथ परै भवति बरबजा- नपरे संनद्त्तान्सदेपनाभ्यादध्यादिति' तान्सदैवेप्रनाभ्वाद- धाति' तस्या एते भवत टन्राणोमासु नारिषु नाहमि- gif रारणेतौ न्द्राय मन्युमते मनखते पुरोडाग्मेकादश- कपालं निवेपेंग्रामे संयत्त दति ' तया एते भवतो यो ज्ञात एवा ते मह TAT <त्युय दल्येतामेव निवपे्यो. हतमना द्व स्यादिति ' तस्या एते भवत ' एतामेव निवंपेदयः खयंपाप दव स्यादिति | तस्या एते एव भवतः ' १३

TRI eta पुरोडाश्रमेकाद्‌श्कपालं निवपेद्यः कामयेत दानकामा मे प्रजाः स्युरिति तस्या एते भवतो मानो ait a भरेतौन्राय प्रदात्रे पुरोडाग्रमेकादश्रकपालं निवैपेद्यसम प्रत्तमिव सन्न प्रदौयेतेति ' aer एते भवतः प्रदातारः हवामहे प्रदाता वज्चौतौद्राय सुत्राम्णे पुरोडाश्र-

१२८ बौधायनश्रोतदचम्‌ | [ १३ 1 १४-१६९ |

मेकादग्कपालं निर्वपेदपरद्धो वापरुध्यमानो वेति ' तस्या एते भवत इद्धः सुरामा तश्च वये; सुमतो यज्जियखेति | यौ say fa WATS समानैः Sma एतनेद्रमेकादश- aura निर्वपेदित्यथ वै भवति रेवती पुरोऽनुवाक्या भवति Tat AVNET WAC याज्येति ' तथां एते भवतौ रेव- ala: at aa पुरोरथमिति' १४ पञ्चमः

श्रथ त्रै भवत्याग्मावेष्णवमे काद शरकपालं निवपेदं भिचरन्त्व- Tan स्यादहारखत्यश्चरुरित्यय वै भवति परति वै परस्तादभिचरन्तमभिचरन्ति Be पुरोऽनुवाक्ये gaiefa- gam इति ' fate: पुंरोऽदवाक्यामन्वा ` विस्तिरैवि- ९० षामवद्यति ' तद्या एता wari श््राविष्ण्‌ भ्र णो देव्या नो दिवो weaa wat fea दत्येतथेव जेता भिचयै- माते दति ' तस्या एता एव WaT NAA क्षा श्कपालं निर्वपेद्यं amt नोपनमेदिति ' तस्या wa भवतो sae विष्णु श्रग्राविष्ण्‌ qamaws छते च्‌ नि्वेपेचचष्काम दृति ' तस्या एते एेव भवतः १५

श्रय वरे भवतीयं वे De SH भरादथो यजमानो ऽयज- मानखाध्वरकल्यां प्रति निर्वपेद्वाटये धजमाने ' wef ata oe ' पुरा वाचः प्रदितोर्निवैपदिति ' @ पुरा वाचः प्रवेदितो ्गहाराच उत्यायाग्रावैष्णवमष्टाकपालं निर्वपेतरातः= ९, संवनेखा काले ' सरे खत्याज्यंभागा स्याहदेखत्यश्चरुरि ति ' तसां एता भवेन्यद्राविष््‌ श्रप्राविष्णि प्रणो देव्या नो दिवो

MX

fa

[ १३। १६-१८। ] बोधायन श्रौतद्तम्‌ ९२९

Xo

१५

स्पत एवा faa दत्याग्मात्ैष्णवमेकादग्रकपालं निवंपेन्प्राध्यदिनस्य सवनस्याकाले | सर खत्याज्यभागा स्याह रस्यत्य्ररिति ' तस्या एता एव भवन्त्याद्र वैष्णवं दाद्‌ शकपालं निवेपेत्ततौ यसवनस्या- काले सरसखत्याज्यभागा स्याह रैस्यत्यञचररिति ' त्या एता va भवन्ति ' मेतावरूणएमेककपालं निर्वपेदशाये काल इति ' तस्या एते भवत नो भिच्रावरूणा प्र बाहवेति १६ |

यो ब्रह्मवच॑सक्रामः स्यात्तस्मा एत सोमारौद्रं चर्‌ तिश्याप्रणेमासे निवेपदिति' at’ ब्रह्मवचैसकामः स्यात्स aat . पौणमास्या सोमारौद्रं चरुं निर्वपति ' परिभिति aaa’ वै भवति श्वेतायै Paver दुग्धं मयितमाज्छं भवल्याज्यं प्रोचणमाज्येन माजेयन्ते' यावदेव ब्रद्मवच॑सं awa करोत्य॑ति ब्रह्मवचैसं क्रियत दत्याज्नरौश्वरो gaat भवितो- रिति ' aad शचौ wa क्र्यादिति ` मच्‌ देववतो रथय दूत्येतासां दे धाय्यालोके दधाति! तस्या एते भवतः सोमारद्रा विदहतं विषचो सोमारुद्रा युवभेतानोति ' १७

यदि fattaggat भविष्यामोति सोमापौष्णं चर्‌ निर्वपेदिति ' तस्य एते भवतः सोमप्रषरेमौ देवाविति ` सोमारौद्रं चरुं निर्वैपेतजाकाम दति ` तस्या एते भवतः सोमारद्रा विदहतं ॒विषुचोः सोमारुद्रा युवमेतानौति

Thus M Be 8; यदि UD Be; B defect.

Thus M Be 8 UD; यजत्यथ Be B.

e-Thus MU Be; ष्ये Be 8B; ष्ये wa D. 7

९९० बौधायनश्रौतद्चम्‌ | [ १५३ १८, १९ |

सोमारौद्रं चरं निरवैपेदभिचरन्निति' तस्या एते एव भवतः सोमारौद्रं चरं निर्वपेऽज्योगामयावोत्येतयेश्चा यच्छमाण उपकल्पयते हो तानद्धाद\ ' तस्या एते एव भवतो ' ऽन्वाहार्य मासाद्य ₹होतानङ्धाहं ददाति ' सोमारौद्रं we निवैपेद्यः काम- येत खे ऽसा ्रायतनें wea जनयेयमिति ' सो ऽपरचेच- मर्यादायामध्यवसषाय मयिलाद्चौ चित्य सोमारौद्रं चरं निवे- पत्यय प्र भवति वेदिं परिग्द्यार्धमुद्धन्यादधै ard बद्दिष ques नाधमिभ्रसयाभ्यादध्यादधै ' एवास्मा श्रायतने ize जनयतीति HIST ' तस्या एते भवतः ' १८ षष्ठः

श्रय वे भवत्येन्रमेकादश्रकपालं निर्व॑पेन्मार्‌त सप्तकपालं ग्रामकाम TaN वे भवत्यादवनौय रेन्रमधिश्रयति गारपत्य मादतमनूच्यमान श्रासादयतोति | काले परतयश्चमैन्रमासादय- त्यनूच्यमानासु सामिधेनोषु मारुतं ` तस्या एता vats वो विश्वतस्परौन्रं नरो मरुतो ag वो feat चा वः शमे त्येतामेव निवैपेद्यः कामयेत ae fan aad cantare दसावद्म्नूया दिन्रायालुनरदौ तौ दर वो विश्वतस्परो- TAMA AAAS मरुतो यजेति ara: wafa asta’ मारुतस्यावद्न्ूयान्मरद्यो ऽतुनरदोति ' मरतो यद्ध वो दि द्रत्यन्वाहहात्याक्रम्याश्राव्याडेन्द्रं Bas नर दति यजति'

एवेभ्यो भागसेये समदं दधाति विशदा स्तिष्ठन्तो ति ब्राह्मण-

Co

१५४

Thus MDB; दोतारमनङ्ाद Be ; Be 8 om., perhaps rightly,

होता|

[ १९३ १९-२९ ।] बौधायनश्रौतदचम्‌ | १३१

Yo

१४.

मेतान्ेव निर्वपेद्यः कामयेत कल्पेरन्निति ' यथादेवतेमवदाय यथादेवतं बजेद्धा गघेयनेरेनान्यथायथं कन्पथति ' कल्पन्त एवेति ब्राह्मणं ` तस्या एता भवन्ति याः पूवस्याः १९

रेन्रमेकादश्कपालं निवपदेश्वदेवं दादगशकपालं Wasa इत्येतयेश्चा GMAT उपकल्ययत उपाधाय्यपूर्वयं वाभो ' ऽय वै भवल्यैन्रस्यावदाय वरश्वदेवस्यावदयेदयेन््रस्योपरिष्टादिति' trea दिरवैश्वदेवस्यावद्यत्यचेन्रस्यो परिष्ठा दिद्धियेणेवाखमा उभयतः सजातान्परिग्टह्ातीति ब्राह्मणं तस्या एते भवतो भरेषिन्रं HAT a दत्य॑ादायैमासाद्यो पाधाय्यपूर्वयं वासो ददाति एभि qa प्रेयङ्गवं चरं निर्व॑पेन्मरद्यो यामकाम दरत्य॑य तै भवति प्रियवतौो याज्यानुवाक्ये भवत <fa तस्या एते भवतः प्रिया वो नाम इवे त्राण भियसे कं भानु- भिरिति यः समानैभिंथो विप्रियः स्यात्तमेतया संज्ञान्या याजयेदिति ' स^ येः, संजिज्ञासोत^ तेषूपसमेतेववभ्रये, agua पुरोडाशमष्टाकपालं निवपति सोमाय «ad चरुमिन्राय मरुत्ते पुरोडागश्रमेकाद्‌ शकपालं वङणायादित्यवते चरुमिति | तस्या एते भवतो sfa: प्रमो agfaal sare at देवो वसुभिरिति ' २०

श्रादिव्येभ्यो भुवदद्यश्चरं निवेपेद्तिकाम दति ' तस्या एते

Thus M only; all the other MSS. are badly corrupted :

तद्येवसंजिन्ञाततौ नतेषुयमतेष्व० ; तस्येवसंजिन्नासोते षुयमतेष्व B; तरेवरुज्ञासित्त तेष्पमेकेष्व° 7०8 ; तस्येव संजन्नासो नतेषृपसतेष्व° Bo; aga संजाते शप्रसेष्न 1).

१३२ aaa AAA lea ree, Rei) भवतो . यन्नो देवाना एविरप इत्यादित्येभ्यो धारयदद्भ्र निवैपेदपरद्धो वापरुध्यमानो वेत्ययादिते ऽलुमन्यखेत्यपरुष्य- मानो ऽपरोद्धः९ पदपाशनादनते ` ऽयेनानादायादरल्युपप्रेत मरुतः सुदानव एना विश्यतिनाभ्यसु राजानमित्य चैनान्यज- मानस्याञ्जलावावपति सत्यागौरिती मन दत्युपनिग्टहोतेर ऽचैताग्पदपा६सूनसंचरे परावपत्यच यं यजमानो देष्टि तं मनसा ध्यायति ' तस्या एते भवतो धारयन्त आआदित्यासस्तिखो श्रमोर्धारयन्निति a: परस्ताद्राम्यवादौ स्ान्तसय ग्दाद्रौरहौ- नादरेच्छक्ताध्ख ayy विविलुयादित्यय वै भव्ति ये क्ताः स्यस्तमादित्यं we निवेपेदिति ` तस्या एते भवतसयान्न्‌ १२ afaara किेत्यादित्या वे देवतया विङ्धि्रजेवावगच्छतौति ब्राह्मएमय वै भवत्यवगतास्य विडनवगत रा द्रमित्याङ्यं ष्णाः we वारुणं चरं निवपेदिति ' तस्या एते भवत दमं मे वरुण तत्वा यामोति' वारुणं वरै राष्रसुमे एव विशं UE चावगच्छतौति ब्राह्मणम्‌ 1 २१ ९५ श्रय 4 भवति यदि नावगच्छेदिममदमादित्येभ्यो* भागं निवैपाम्यासुश्रादसुय्ये fant ऽवगन्तोरिति निवेपेदिति'

Thus M and 31४९. ; परूडद पद ° Be BDU ; ° परदः पद ° Be 8. T > > = Thus M; यनानादायदरत्यु° Be 8; D om. अाद्‌ायः; धेनाना्यातरत्यु° Be BU. Thus M; नि om. all the other MSS. 8 Corrected ( cp. TS. II, 3. 1. 4 ) ; all the MSS. have इदम्‌ 1,8. 0. THY only U: इद्ममदमा०।

ee ee ee

[१९३।२२, २३ ] बोधायनश्रोतमरूचम्‌ ९३३

निरुप्यो पर मत्धयावगच्छते संसादयति ¦ तस्या एते भवतो यज्ञो देवानामा दित्यानामवसा नृतनेनेत्या दित्या एवैनं भाग- धेयं awe विशमवगमयन्तीति mguay त्रै भवति यदि नावगच्छद्‌श्रत्यान्मय्‌खान्सप् मध्यमेषायासु पदन्यादिति ' परागोषमनो* अवस्छापयिलाश्रत्थान्मयखान्सप्त, मध्यमेषायामुष- हन्ति मध्यममुपदत्य९ चोन्प्रतौ चस्त्न्प्रा श्रायातयतयैद्‌- महमा दित्याग्बध्राम्यामुश्नादसुव्ये faut ऽवगन्तोरित्यादित्या एनं बद्धवौरा विग्रमवगमयन्तोति ब्राह्मणएमथय पे भवति यदि नावगच्डदेतमेवा दित्यं चरं निवेपेदिप्रे ऽपि मयुखान्सं-

५. नद्यत्तान्सदेश्यनाभ्यादध्यादिति ' तान्सडवेप्रनाभ्याद धात्यनपर-

१५४.

ध्यमेवावगच्छतोति ब्राह्मणमय त्रै wage भवन्ति महतां वा एतदोजो यदश्वत्थ ' श्रोजैव विश्रमवगच्छति ' सप्त भवन्ति ` सप्तगणा वै मरतो ` गणश्र एव विग्रमवगच्छ- तौति ब्राह्मणं ' तस्या एते एव भवतः ' रर सत्तमः

au वै भवति यो ग्ट्यो बिंभौोयान्तस्मा एतां प्राजापत्या श्रतङृष्णलां नि्व॑पेदित्येतयेश्चा awa उपकल्ययते vay सुवर्णानि हृष्णलानि नवं पाच प्र्रतमाज्यमित्यय देवस्य ला सवितुः प्रसव दूति प्रतिपदं छत्रा प्रजापतये जुष्टं निवेपामोति चतुरो मुष्टौ न्हष्णलानांर निवेपति | दविष्ठुता वाचं faery

This passage is found in M only.

Thus Be 8; awa उपदत्य Be BD; मध्यम उप° M ; मध्य उपर U ;

मध्यमुपड्टत्य Bhayv.

Thus M ; छष्छलान्‌ or छष्णललां the other MSS.

९३४. बो धायनश्रौतद्धचम्‌ [१३ | २, २४

गा पत्ये नवं पाचमधि्चित्य तिरः पविच्माज्यमानोय तिरः fad छृष्णलान्यावपत्ययाच्यं निर्वपत्ययाज्यम धिभित्योभयं, पयेभ्रि शलान्तरवेद्यासादयत्यय तै भवति चलारिचलारि रष्णलान्यवद्यति wing इत्यष्टौ देवताया अदद्यति चत्वारि fava ऽषटाविडायैरं चलायेवान्तरेडाया एकं प्रागि- MAH यजमानायीज्नमेव जुहतो TEAR WPA प्राश्न नययेनान्येकधो इत्यः ब्रह्मण उपहरति ' तस्या एते भवतो fava: प्रजापत इति ' es

यो ब्रह्यवचेसकामः स्यात्तस्मा एत wa चरं faanfe- त्येतयेश्चा UAT उपकल्पयते पञ्च॒ सुवर्णानि रष्णलानि सुवणेरजतौ रुकमावचैतं wy अ्रपयिलाभिघार्योदञ्चमुद्धास्य सुवणेरजताभ्या रुक्माभ्यां परिग्णद्यान्त्वेद्यासादयति ' समानं करमां प्रयाजेभ्यो ' ऽय वै भवति प्रयाजेप्रयाजे eee जुहो- तोति' प्रयाजञेप्रयाज एव हृष्णलमन्वदधाय जोति ' तस्या एते भवत उदु त्यं चित्रमित्यन्वादायमासाद्य सुवणे- रजतौ रुक्मौ ददात्याग्रेयमष्टाकपालं निर्वपेत्साविचं aren कपालं WA चरु यः कामयेत हिरण्यं विन्देय हिरण्यं मोपन- मे दित्येतयेश्चा agar उपकल्ययते feca ' तस्या एता

°सधिष्रयत्युभयं M. अष्टौ is found in M only.

e Thus M; भ्राञ्जतमेव sree D; the other MSS. (1, 8.

प्राञ्नन्ति ) arqra 86 ; प्राञ्न॑ते ए; प्राञ्नते B; प्राञ्नाति Be 8.— seq M 8, उप इत्य the other MSS., but cp, supra XII. 16 (p. 68, 18).

|

@

९४.

0. Be

[ १९ ।२४, २५। ] बोधायनश्रौतदध्म्‌ | १३५

भवन्ति प्रन्नवन्नि काव्या दिरण्छपाणिमूतये वाममद्य सवितर्ब॑डित्था परव॑ताना स्तोमासस्ा विचारिणणौत्यनवादार्य- मासाद्य हिरण्यं ददात्येतामेव feathered वि्लेति ' तस्या एता एव भवन््येतामेव निवेपे्यस्य दिरण्छ नश्येदिति ' तस्या

एता एव भवन्ति RB

श.

we

a: सोमवामो स्यात्तस्मा एत waxy श्यामाकं चर्‌ निवंपेदिति तस्या एते भवत दूद्रेणा पान्तमन्युरिति ' सोमवामो वा अन्यो भवत्यन्यः सोमातिपवितो भवति | चः सोमातिपवितः स्यात्तस्मा एत waxy श्यामाक चरू निर्वपेदिति ' तस्या एते भवतः प्र सुवानः सवाधस्त Tala ala पुरोडाश्रमष्टाकपालं निवेपेदिन्धाय प्रदात पुरोडागश्रमेका- दशकपालं UAT Taya aware उपकल्पयते दधि मधु टतमपो यवानित्य॑य देवस्य at सवितुः प्रस्व दति प्रतिपदं aaa दाने जुष्टं निवपामोति चतुरो मुष्टौम््ोहौणं जिवेपत्येताेव प्रतिपदं रन्द्राय प्रदात्रे जष्टं निवैपामति चतुर एव ब्रौदहौणमेतामेव प्रतिपदं war प्रजापतये जष्टं निव॑ामौति चतुरो यवानां ' तेषां त्रौ हिष्वेव इविष्कुतसुदा- दयत्युपो च्छन्ते यवान्दविष्कता वाचं विद्धजते ' समानं

The passage marked between ०१, is not found in M Be

BU. In the words as handed down by Be 8, I inserted खन्यो (1. 8, first time) and तस्मा (1. 9) and changed न्ये (1. 8, second time) into खन्यः | D: सोमवामो चोन्यो भवत्यन्यं विदुः सौमातिपषितः (sic).

१३६ बोधायनश्रौतद्धजम्‌ [१द्‌। २५, रद्‌ |

कर्माधिवपनादध्य्य दचिणाधं गादेपत्यस्ाष्टौ कपालान्य्‌ पदधात्येकादश्ोत्तरतो ' ऽयेतान्यवानुलूखले परिचुद्य गाहेपत्य एककपालमधिञित्य धाना , भजन्ति, यदैतेः विषौ afugufa तदेता. धानाञखतुष्टथेनो पणजतिर द्रा मधुना एतेनाद्धिरिति ' तस्या एता भवन्यग्रे दा दाष रयिं दा नो aq शतिनः प्रदातार हवामहे प्रदाता asl तं a पूतसुभे wax सर्िष इति ' २५

यो यज्ञविभरष्टः स्यात्तस्मा एतामिष्टिं -निवेपेदाग्रेयमष्टा- कपालभेन््रभेकादग्रकपाल सौम्यं चर्मित्यय परै भवत्याग्रेयस्य awe चैन्द्रे समास्लेषयेदिति' आग्नेयस्य सौम्यस्य चेन्द्रे समाक्षेषयति ' तेजसचैवास्ििग्ब्रह्मवचंसं च, ana दधातीति arg तस्या एता भवन्ति प्रननवन्नि कायेन वो fares ace नः सोम याते धामानौत्यन्नौषोमौो- येकादगश्रकपालं निर्वपेद्यं कामो नोपनभेदिति' तस्या एते

Yo

भवतो sata सवेदसा युवभेतानोत्यतरौ षोमो यमष्टाकपालं

निवेपेहृद्यवचैखकाम दति ` यो ब्रह्मवचैसकामः wat a- षोमोयमष्टाकपाल श्यामाकानां निर्वपति ' तस्या एते

Thus M (the same reading xvii. 31) ; भज यंति the other MSS 2 Only found in M Be8; BDU om.; Be hasa lacuna of

three aksaras

Thus M and Bhav. ; the other MSS. have the plural aya M

Thus corrected acc. to TS. II. 3. 3.2; तेजखंवास्मा इन्द्रियं

सभोचो MUDB Be; तेजखखेवास्मा दन्द्रियं तब्रह्मवच॑सं समोचौ Be 8.

[ १३ २६-९८ | ] बोधायनशरौतदत्रम्‌ | ९६७

=

१४.

भवतो प्रौषोमाविमरं मे ऽप्नौषोमा दविषः प्रस्धितस्येति सोमाय वाजिने श्यामाकं चरं faite: menfenateta तखा एते भवतं श्रापयायेख सं इति ' ब्राह्धणस्यत्यनेका दं ग्र- कपालं ॒निर्वपेद्रामकामे इयय तै भवति गणवती योज्दोनु- वाक्ये भवतं देति ` तस्यां एते भवतो गणानां लां गतेयं way टदंष्ननेनेत्येतानेव . निरवेपे्ः कामयेत ब्रद्धोनविशर ना श्येयमिति ' मारतो याज्योनुवाक्ये कुर्यादिति ' ae एते भवतो मरुतो Ag वो दिवो या वः nifA ' Se I mare चरं निर्वपेत्छुवगकाम दति ` तस्या एते भवतो ऽयैमायाति घे ते ऽ्यमन्नित्ययम्फे चरं निवेपेद्यः कामयेत दानकामा मे प्रजाः स्युरिति ' तस्या एते भवतो ' sav चरं निर्वपेद्यः .कामेयेत खस्ति जनतामियामिति तस्या एते एवं भवतो ' यो राजन्य ्रतुजावेरः BAA एतनेनदरमातु- षुकभेकाद शकपालं निवपेदित्य॑य वै भवेति, बुभ्रवती श्रयवतौ याज्यानुवाक्ये भवत इति ' तस्यां एते भवतो बुभाद यमङ्गि- रोभिग्टैणानो gyizau विमिमाच मानेरिति ` यो anger MINT: स्यात्तस्मा एतं बादंस्सत्य मा तुषूकं चरुं निवेपेदि- त्यय a भवति qyaat aaa याज्यानुवाक्ये भवतं <fa’ तस्या एते भवतो महान्मरो श्रसभायद्राद्यो sais सेति ' RO अष्टमः Wi aq वे भवेति यः. पाप्यच्मगटहोतः स्यात्तस्मा एतमादित्यं चरुममावास्यायां .निवेपेदिंति ` तस्या एते भवतो नवोनवो 18

१३८ aaa [१६ २८, २६ ।]

भवति ` जायमानो यमादित्या . श्रशमाप्याययन्तौति ' चं कामयेतान्नादः स्यादिति तस्मा एतं faut निवेपेदिद्धाव TWH पुरोडाग्रमेकादश्कपालमिन्द्रायाधिराजायेन्राय खरान्ञ cau देवस्य ला सवितुः प्रसव दति प्रतिपदं छलेन्द्राय रान्न se निवेपामोति wart सुष्टौन्रोरौणां निवपत्येताेव प्रतिपदं शवेन्धायाधिराजायेन्द्राय wus दति चत्रश्चतुरो सुष्टौनेकौकश्यै देवतायै | हविष्कता वाचं विद्धजते ' समानं कर्मा धिवपनाद ध्यय are एकाद ओोत्तानानि कपालान्यप- zur चै. भवत्युत्तानेषु कपालेव्वधिश्रयत्ययातयामलाय '

चयः पुरोडाशा भवन्ति ' चय दमे लोका ' एषां लोकाना- माघ्या ` उन्तरउत्तरो ज्यायान्भवतोति | उन्तरमन्तरमेवः

ज्यायाभसं करोति ' स्र॑षामभिगमयन्नवद्यतोति | सो ऽवद्य- areas राज्ञे ऽलुनरदोति' प्राच्यां दिभि लभिद्धासि राजेत्यनूच्येश्रो जयाति पराजयाता इति यजति ' सौ

Ro

4वदन्नाडन्दायाधिराजायानुन्रदोतो RT जयाति पराजयाता ९५

दरत्यनुच्याख्येदेव प्ररिरिचे afeafata यजति ` सो ऽवधन्ना-

न्द्राय AUTH ऽशनरहोत्यसेदेव परिरिषे महिवमित्यनुच्य

प्राच्यां दिशि लमिन्द्रासि राजेति यजति ' वत्यासमनाहा- निदा दायेति ब्राह्मणम्‌ ' र्ट

दद्दियकामो Tanta: स्यात्तमेतया सरवषष्टया याजये- दित्येतयेष्चा amar उपकच्ययते ऽश्वग्टषभं afi बस्तमित्य॑य देवस्य त्वा सवितुः प्रसव इति प्रतिपदं ware create

[vei २९; ३० |] बौधायनश्रौतदधचम्‌ | १३९

Reo

Ro

ge निवेपामौति चतुरो सुष्टौग्नौरहौणां निवंपत्येतामेवे प्रतिपदं शवेन्राय बारंतायेनद्राय वेरूपायेग्राय वैराजायेन्द्राय श्ाक्ररायेनद्राय रेवतायेति चतुरश्चतुरो मुष्टीनेकैकस्यै देवताच ' हविष्कृता वाचं वि्धजते ' समानं कमांधिवपना द्यषव are पत्ये दाद शोत्तानानि कपालान्दुपदधात्यय वै भव्युत्तानेषु कपाज्ेव्वधिश्रयत्ययातयामलाय ` दादश्कपालः पुरोडश्रो भवति प्रवद वल्वाय ' समन्तं प्येवद्यतोति ' षो ऽवद्ननाडेन्द्राय रायंतरायानु्रूहोत्य॑मि ला शर नोनुम द्त्यनूच्य लामिद्धि हवामड दति यजति खो ऽवद्यन्नाडनद्राय बाहंतायानुन्रहोति ' लामिद्धि इवामह दत्यनृच्य यद्याव इन्र इति यजति ' at 4वदयनादेनद्राय वैरूपायातुनरूहोति ` द्याव इन्द्र इत्यनृच्य पिबा सोममिन्द्र मन्दतु तेति यजति ' सो ऽवद्यन्नाडेन्द्राय वैराजाचानुनरदोति | faa सोममिन्द्र मन्दतु लेत्यनूष्य कदा चन स्तरोरसोति यजति ' सो ऽवद्यन्नाडन्द्राय शाकरायानुन्रू- होति | कद्‌ा चन स्तरोरसोत्यनृच्य tama: सधमाद्‌ दति यजति ' - घो ऽवचन्नाहेन्राय रोवतायानुन्रहौति ` रेवतोनैः खधमाद्‌ इत्यनृच्याभि त्वा शूर नोनुम दति यजति ' व्यत्या- समन्वाहानिदांहायेति ब्राह्मणम्‌ ` Re श्रनवाहा्यमासाद्याश्वन्टषभं af बस्तमिति ददात्ेतयैव यजेतामिश्स्यमान दति! येव पूर्वा, सेयं ' यश्चचुष्कामः

१९ 71८8 11; चैव पूर्वां सेति Be; येव पूेसे Be 8; येव पूर्वस्येति U ;

तस्या रते भवंतिया Tear BD.

१४५ बौ घायनखौवद्धचम्‌। [९३ ३०; RYT) ,

aime uatfafe निवेपेदग्रये भराजखते पुरोडाश्मष्टा- कपालः सौय BARA waa पुरोडाश्रमष्टाकपालभिति ' तखा एते waa एएचयस्तव वि च्यो तिषोदु त्यं age gee वपि व्योतिषेत्युपद्तायाभिडाय मना हितमभ्ौधे भवत्यय यजमानाय जो स्पिण्डाप्रबच्छ्यदु त्यं जातवेदसः सप्त त्वा इरितो <a fas देवानामुदगादनौकमिति पिण्डाग्रय- च्छति ' satara प्रयच्छति ` यदेव तस्य तदिति arg बश्वदेवो सांग्रहण निर्वपेद्नामकाम cf वैश्वदेवं चस aoe दव BIT wat ऽसि yat sex सजातेषु war- सभिति परिधौन्परिदधाति ' तस्या एते भवतो faa देवा विशवे देवा दत्य पुरस्ता त्लि्टकतः खवा जतौरपजहोत्यामनः- aerate’ देवा दति तिखः ' ३० नवमः

श्रय परै भवत्यचिं वा एतस्य शरोर गच्छति सोम रसो ' वरुण एनं वरुणपाशेन ररह्ञाति सरस्वत वायद्मा विष्म्‌ wT यस्य॒ च्योगामयति' यो saad) स्याद्यो वा कामयेत सवेमायुरियामिति तस्मा एतामिष्टिं निर्वपेदित्येतयेच्या यच्च ay उपकल्पयते खादिरं नवं wa नवनोतमाच्यं यावतीः समा रएव्यन्मन्येत ` तावन्मानं प्रवतेमय देवस्य ला सवितुः

प्रसव दति प्रतिपदं रुलाग्रेयमष्टाकपालं निवपति सौम्ये चर्‌

९४.

वारुणं दशकपाल सारखतं ` चरूमाग्मावैष्णवमेकाद्‌ शकपाल-

[व

wey 2 Be 8. -

खव!ऊतोद पज दोत्ध* ¦ MBD; बुवाङतोज दोत्य U Be; खुवाङतिं

Reo

[ १९६ १९, ३९।] बौधायनश्रौवचम्‌ १४१

fafa’ समानं कर्माज्यावेचणात्छं॑श्राज्यावेचेः ऽनुवर्तयति यन्नवमेन्तन्नवमो तमभवदिति ' समानं कर्मा सचा सादना- mizfaar eat sta naa खादिरे नवे पाच उपस्तौर्णा- भिचारित ay ₹विभिरन्तवंद्यासादयति ` समानंरे कर्मार प्रयाजेभ्यः ` प्रयाज्ैशखचरिल्ार हविर्भिश्चरति ' तस्था एता भवन्त्यायुष्ट श्रायुदां wy wae संते ऽव ते हेड उद्‌- त्तमं म्र णो देया नो दिवो प्राषिष्ण्‌ wn विष्ण्‌ tok पुरस्ता त्खिष्टङतः सवातो रुपजुहोति ३१

अश्विनोः प्राणो ऽसि तश्च ते दत्तां ययोः प्राणो ऽसि खाडेनद्रश्य प्राणो ऽसि तस्य ते ददातु यस्य प्राणो ऽसि खादा मिच्रावर्ण्योः प्राणो ऽसि तस्य ते दत्तां यस्य प्राणो ऽसि साहा विश्वेषां देवानां प्राणो sfe तस्यते ददतु येषां mw ऽखि सखाहेति ' इताङ्वेव सरखाप्रैः" प्रवरतमभिघार- यति राडसि विराडसि waste खराडपोत्य॑येतं प्रवर्तमये-

१५ णाहइवनोय पर्यांइत्य efauat निदधात्यथ यज मानमाज्य-

मवेचयति तस्य धारामण्तस्य पन्था मिनदरे दत्तां प्रयतां मरद्धिः तत्वा विष्णः पर्यपश्यन्तच्चेडा गब्येरय दित्यय ब्रह्मणो इस्तमन्वारभ्यविजः" wats: पावमानेन at स्तोमेन गायचस्य

Here BD ins. दविष्कृता वाचं विजते |

Thus M 8195. ; अच्यामवेचमाणो the other MSS. z om. M Be.

8 संखावेण्‌ Be 8.

४५ fas only in M Be 8 D.

९४२ बौधायनश्रौतदधचम्‌। [१३।६२, BRI

वतन्योपागोरवोंए sae ्वितोतसृजतु जोवातवे जौवन- स्याये टदद्रयतरयोस्वा स्तोमेन शिष्टुभो वतेन्या शक्रस्य Niu देवस्वा सवितोत्सृजतु staat जोवनस्याया wT A os ~ माया जगव्ये वतेन्याग्रयणस्य stan gar वितोत्सृजतु जोवातवे Nara car दिरश्वाहुतं निष्पिबति निष्पिवन्तमतुमन्ततयत दममप्र args वचसे कधि fray रेतो वरुण सोम राजन्‌ मातेवास्मा रदिते शमे थच्छ faa ~ InN . ~ देवा जरदष्टियंयास दित्यथेतः vadafg: ware दिए कणं ~ | saga’ श्रायुष्टेः विश्वतो दधदित्ययेनमतुपरिवतेयतः श्रायुरसि विश्वायुरसि सर्वायुरसि खर्व॑मायुरसीत्ययाख्य" नद्या ९* @ 1 दस्त ग्ृत्यथिरायुभ्ानित्यान्तादनुवाक्खख || SP | यावतो ऽश्वाग्रतिगरल्लो यान्तावतो वारुणाच्चतुष्कपालान्नि- | + वेपेदेकातिरिक्रानिति तष्या एते भवत इमं मे वरुण aw 1 यामौति wart afaarel स्यात्सौर्यमेककपालमनुनिर्व॑पे- दिति ' तस्या एते भवत उदु त्यं दिचमित्य॑थापो* ऽवग्यम- ५५ $ * ~ | aaa a भवत्यपोनमौोयं* चरं पुनरेत्य निवैपेदिति Thus M; ¢¥ all the other MSS. Thus corrected, cp. infra XVII. 41 and XVIIL. 9; @raw- arae M; खबघ्रात्यायु° the other MSS. All exc. M ins. yaeq after रनं | After सवेमायुरसि M has some words more: सवं साय यात्यवे- सायुगेषस्‌, cp. Ap. XIX. 24. 10.

Thus MUD Be, the last three omitting the words खथ वै भवति। चिचमित्यवग्टयमेवैत्यपोन° Be 8; चिरभित्यपोन० 8.

Teepe) बोधायगश्रौतद्धचम्‌ | १४३

तस्या एते भवतो ऽपां नपात्छमन्या यन्तोति ` यः पाञ्मना wea: स्यात्तस्मा एताभैन््रावरूणौ पयस्यां निवपेदित्ये तयेश्या aaa उपकल्पयते दधि पथ आमिक्षाया tay टेवस्य at सवितुः प्रसव दति प्रतिपदं छवलन्द्रावरुणाभ्यां जुष्टं faa-

पामोति चतुरो सुषटोन््रीदोणां निवपति ` इविष्कृता वाचं

Ro

fread ` समानं कर्माधिवपनाद्‌ य्य दचिणार्घं meuare- काद्र कपलान्यपदधाति | यदैतं पुरोडाग्रमधिष्टणक्ति तदै- तामामिर्चां Wea अपयत्ययैतं पुरोडाशमुपस्तोर्णाभिघा- रितमुदवास्यामिचया संच्छाद्यान्तवे्यासादद्यतिः ३३

. श्रय तरै भवति पयस्यायां पुरोडाश्मवद घात्यात्मचन्तमेषैनं करोत्ययो श्रायतनवन्तसेव ` चतुर्धा बृहति ' दिष्वेव प्रति- तिष्ठति ' पुनः समृहतोति ' आभिचां पुरोडाशाचतूर्धार wat व्यृदति या वाभिनद्धावरुणएण यतव्या तनूस्तयेममःहसो मुञ्चतं या वामिन्धावरूणा सहस्या Tal तेजस्या तनृस्हये-

९५ ममशहसो सुञ्चतमिति ' पुनः समूहति समृद्यावद्यतोति ' तया

एते भवत इन्रावरुणएयो रहमिन््रावरणएण यवमध्वराय TAY पुरस्ता व्विष्टकतः सूवाडतोरुपजुहोति यो वामिद्धावरुणएावग्नौ Mag वामेतेनावयज दत्यषटौ ' ३४ दमः |

श्रय वै भवति at म्नाटव्यवानस्यात्छ Quay Waar

Thus M; पापयच्छ° the other MSS. e Thus M; ¥arge all the other MSS. Thus M and Bhav. ; परोडाशं Sy all the other MSS.

| १४४; बौ धायनश्रौतद्धचम्‌ [१३ ।३५, adi] |

यजेताग्रये प्रवते पुरोडाश्मष्टाकपालं निवपेदग्रये विबाघवते, wa प्रतोकवत दति '. तस्या एता भवन्ति प्रप्रायमभिः प्रतेः afa प्रत wafana भुवो वि पाजसा वि.च्योतिषा ख. ana प्रतोकेन सुप्रतोक खद्‌ श. eafafa योः

MAURIS स्पधेमान. way , यजेतेन्द्रायाःहसुचे

पुरोडाग्रमेकारश्कपालं निवपेदि न्द्राय वेग्टधायेन्रायद्धियावतं

cau वै भवति चथख्िश्ग्रत्कपालं. पुरोडाशं निवेपतौति ' 5 \ yaat एवते एकाद श्कपालास्त\. uaa’ उक्ताः भवन्ति तस्या

एता भवन्सु चे .विवेष oa वि इ्द्रद्र waaay

श्रतक्रतो ते दायोति' यो भ्रादव्यवानस्यात्छ स्पर्धमान एतयेश्ा यजेताग्रये संवर्गाय पुरोडाग्रमष्टाकपालं निवेपेत्त प्ररतमा सन्नमेतेन यजुषाभिग्टशेदिति ' प्रटतमासन्नभेतेन यजुषा भिण्ड श्त्योजो ऽसि wet ऽसि बलमसि भ्राजो sfa देवानां धाम नामासि विश्वमसि विश्वायुः सवेमसि सर्वायु-

9 @

रभिश्छर दमनेन इविषामुं श्राढव्यमभिश्छयासमिति ' ger दि ९५

देवहृतमा नित्येतस्यालुवाकस्य सप्तद श॒ सामिधेनीः पराचौर-

नाइ तस्या एते भवतः सखायः वः सम्यञ्च; सःःसमिंदयुवसे

ठषन्निति SY यः प्रजाकामः QT एतं प्रजापत्यं गासुंतं चर्‌ निवे-

Ufefa तस्या एतेः भवतः प्रजापते वेदेति चः IATA:

Thus Be 8; ता तैत उक्ता M; खवोक्ता Be BU; wate D,

[ १९ ३९, Re: | बौधायनश्रौतद्चम्‌ | १४५

| 9

१६४.

स्यात्तस्मा एत सोमापौष्णं aed चरं निर्वपेदिति ' तस्या एते भवतः सोमापूषणेमौ देवाविति ' विचया यजेत पष्काम दति! श्थिचयेत्यु पवसत्यंय \ प्रातरायेयमष्टाकपालं निवपति सौम्यं चरं ववाष्मष्टाकपाल शरस्य सरस्ते way सिनोवाच्ये चर्मैन्रमेकाद्‌ श्रकपालमिति ' तस्या एते wae चिना रायिमश्नवद्नोमा aq श्राप्यायख सं Te ABIT- मियं तन्नस्तुरोपप्रणो देवया नो दिवः पौपिवास सरखतो ये ते सरख gaa: सिनौवालि या सुपाणिरिद्रं at विश्व AUK नर Ta पुर स्तात्खि्टकतः खवाडतौरुपजोत्यग्न गोभिने श्रागरोति Veet दे यङषौ ' ३६ रकादशः

कारीर्या यच्छमाणो भवति ` उपकल्ययते we. वासः agi Bway guy संदानं रृष्णाजिनं gay’ करौ- रसक्रन्ष्णां कुम्भौ मामपक्रांरं ङष्णमनस्िगधं रष्णामविं aw वर्षाह्नसतम्बं* वेतसभिश्राव दिरित्यय यजमानायतने wea वासः हृष्णत्रषं निदधात्यथायेणाहवनोयं away ata संदानेन

१९ अञ्िचियेत्य्‌* Be 8 Be; खखिनेत्यु" BDU ; wfywaae M. away DU. हे Thus corrected acc. to a Prayoga; axjvtaTage? 1) ; instead

of खामपक्षां Be 8 (pr. ८) : @TaaTald, (sec, m.): खामपाच॑करोया ; qiagmaca 7; खामपाचकटौो B; अमपाचंकरोयत्‌ Be; खाममानं- acai M.

qutse M here and later on consequently; thus also some

of tlle other MSS.

19

१४१ बौधायनश्रौतद्धचम्‌ i: [१द। BORE) ]

मदिल्यान्तवदि९ हृष्णाजिने रृष्णमधु करौरखुकजिवपत्य्करे gat निमिनोत्ययायेणोत्कर प्रागोषमन स्थापयिता तस्याये- णोपस्तम्भनं रष्णामविं निगध्राल्युत्तरेणाहवनौयं at atx

* ! + स्तम्बे वेतसभिध्राबदहििरिति निद घात्यय यजमानः ww वासः

रष्णदषं परिधत्ते SO

मारुतमसि मरतामोजो ऽपां घारां भिन्द्धौति | रमयत मरुतः श्येनमायिनमिति पश्चादातं प्रतिमोवति ` पुरोवातभेव जनयति वषेस्यावरद्या दति ब्राह्मणएमयेतमश्व संदानाग्मसु- च्योत्तर वर्ग्येण मि विचतिपत्यभिक्रन्द ara गभमाधा इति ' यदि विधूनुते यदि मेहति यदि गशत्करोति वषिथ- त्येव वेदाय वातनामानि जोति पुरोवातो वरषै्जिनरा- टत्खा हेत्यष्टावथान्तवदि रृष्णाजिने मधुषा करौरसकून्सयौ ति मान्दा वाश्राः शन््य॒रजिराः। च्योतिम्नतौस्तमखरौरुन्दतोः सुफेनाः | मिचण्तः aaa: सुराष्टा दृह मावतेति | fae: पिण्डः aat समुच्चित्य हृष्णाजिनस्यान्तान्खंदानेनो पनद्यति aut wae संदानमसि ca लोपनद्या मौत्ययेना wae: प्रथमायां गधायामावध्नाति Se

देवा वसव्या aT सोम Blais उपरमति ' दितौ-

Thus M only; संनद््यत्यान्वं दि all the other MSS.

्बग्येणण M; वर्गेण the other MSS.; cp. supra p. 104. 2.—

efufaqae M.. fayat BD.

१३ ३९ | बौधायनश्रौतदतम्‌ | १४७

यस्यामाबध्राति देवाः weer मिचावरणा्यमनजित्यदो राच एवोपरमति' दतौयस्यामाबध्राति देवाः सपौतयो sat नपादाग्रएहेमनित्यहोरा्े एवोपरमत्यय पै भवति यदि वर्वित्तावत्येव होतव्यमिति ' यदि चैव वर्षति यदि नोभयेनैव पिष्डोजंहोति कूचोपस्तोर्णाभिघारिता दिवा चित्तमः Burr यं नर उदौरयथा मरतः समुद्रत दत्यथासां धम- मन्पौ चते ऽसितवर्णा हरयः सुपर्णा दति ' यदि वर्ष॑च्छ्रो शते इविर्भिवंपेदग्रये धामच्छदे पुरोडाग्रमष्टाकपालं निवेपे- नमात सक्तकपाल सौयेमेककपालमिति' तस्या एता भवन्ति वं त्या चिदच्युताग्ने रोणि तव जातवेदो दिवो नो afe मरुतो wha पिन्वन्धपो मरुतः सुद्‌ानव उद्‌ त्यं विचित्य पुरस्तात्छिष्टरतः खवाङतौ रुपजहोत्यौ वेश्वच्छ- चिमप्रवानवदाडव दति fast . sat कुम्गौमद्धिः पूरयति em aft दिव श्राद्धिः समुद्रं wife सा यदि दीर्यति १५ यदि भिद्यते व्िं्तीत्येव बेदाथाविमभिजुहोत्यना, श्रसि प्रथमजा बलमसि समुद्वियमिति' सा यदि विधूनुते यदि मेहति यदि शकृत्करोति वरषिं्यतोत्येव वेदाय वर्षाहवस्तम्नम- भिजुहोति ३९

x

Thus M Be 8 Be; वेदाय मेष्या उपरि setae BUD; then follows in B the beginning of kh. 40; the passage wqutfaafi- awe ,,, बविष्यतो त्येव was given in this MS. already after the horse

oracle,

१४८ बौधायनश्चौतद्धचम्‌। [१९।४०, Bt |

उन्नय एयिर्वी भिग्डौदं दियं नभः।. द्धो दिव्यस्य नो देहीशानो विष्जा दृतिभित्ययैनमाइवनोये ऽनुप्रहरति fecaamt रजसो विसार दत्यथास्य धूममन्तौकतश्रा ते सुपर्णा श्रमिनन्त एवै रित्यथान्तवेदि तिषठन्हष्ाजिनम्वधूनोति ये देवा दिविभागा दत्यान्तादनुवाकस्य ' संतिष्ठते कारो यातो ऽच्नःसवकारोचीग्रेयमष्टाकपालं निर्वपति अपयिला- सादयति ' तस्याः पञ्चदश सामिधेन्यः पञ्च प्रयाजा वार्चन्रावा- ज्यभागावथ हविषो ऽभिमूधा सुव दति ' चिष्भौ dae] याभिश्चेव पिष्डौरावघ्नाति याभिश्च जुद्ोति erat ya मन्वौचते ताः सरसिध्यन्तिः' संतिष्ठते ऽ्नःसवकारैरौ ४० दाद्‌शः॥

ay वे भवति बेधातवौयेन यजेतामिचरन्वाभिच्य॑माणो वा सदसेण वा यच्छमाणएः? सदखेण वेजानो यो वा aw द्र्युक्रा यजत दत्येतयेश्चा यच्छमाणए उपकल्पयते सरू

हिरण्यं ava धेनुमित्यथ देवस्य त्वा सवितुः प्रसव दति '

प्रतिपदं हवेन्राविष्एभ्यां जष्टं निवेपामोति चतुरो मुष्टौ खरौ - होणां निरवपयेदासेव प्रतिपदं छवेनद्रा विष्एभ्यां जुष्टं निवपा- fa चतुरो यव्रानामेतासेव प्रतिपदं शवेन विष्णभ्यां जष्टं निवंपामोति चतुर एव Mut तेषां Afeaa इवि-

Thus 2 ; सं om. all the other MSS

The following thus only in M; the other MSS. are partly

corrupted partly incomplete

[ ६३ et, ६२ | बौधायनश्रौतदधत्रम्‌ | १४९

षकुतसु दाद यत्युपो यच्छन्त यवान्हविष्कृता वाचं fagad ' समानं कर्मा धिवपना दध्यु MEI WIT कपालान्दुपदधात्यथ a भवति दाद्‌ श्कपालः पुरोडाशो भवति | ते चयञ्चतुष्कपाला- च्तिष्ष्टद्भवाय ' चयः पुरोडाग्रा भवन्ति ' चय द्मे Star’ एषां लोकानामाघ्या GHENT च्यायाम्भवतोति' a उत्तरसुत्तरमेव awd करोति यवमयं मध्ये, cu बे भवति ४१॥

सर्वाणि इन्दाखेतसया मिष्यामनृच्यानौत्याङस्ति्ुभो वा एतदौये यत्कङुद्‌ ष्णिहा जगत्यै ' यदुप्णिहकक्ुभावन्वा तेनेव सर्वाणि इन्दारस्यवरन्द्ध दति! प्र सो an तवोति- भिरित्येतामां दे धाथ्यालोके cura चौ ते वाजिनां चौ षधस्येति चिवल्या परिदधाति सरूपव्ायेति ब्राह्मण ' सरवेषामभिगमयन्नवद्यतोति' तसया एते भवतः सं वां कर्म- णोभा जिग्य रित्य न्वाहाय॑मासाद् सख; fey ma

५५ चेतुभिति ददाति' यं कामयेत राजन्यमनपोगो जायेत

ठचान्त्र्रेदिति तस्मा एतनैन्रावा रैस्पत्यं चरं निरपेदित्य- तयेश्चा amar उपकल्पयते हिरण्मयं दाम ` तसा एते भवतो ऽस्रे इनद्राृदस्यतो हस्तिनः परिपातु पञ्चादित्य- न्वाहा्यमासाद्य दिरए्मयं दाम ददाति ¢ 2

Thus M only; यवमयमध्ये Be 8 Be; यवमयोमध्ये BU; यवमयं-

cay D.

१५० बौधायनओौतद््‌ चम्‌ | [ १३ ४३ |

वैश्वानरं दाद ग्रकपालं निर्वपेद्‌ निष्टाग्रयणेन नवान्नं जग्ध्वा यो वान्यस्याभ्चिषु aaa यस वान्यो shay यजेत सो ऽरण्यो- रग्नोन्समारोद्योदवसाय मयिवाप्नीलिद्धत्य वैश्वानरं दादश- कपालं निर्वपति. तस्या ut भवतो वेश्वानरो ऊत्या get दिवीत्यम्रये तन्तुमते पुरोडाग्रमष्टाकपालं नि्वपेदि- च्छिन्ला्निहोचोयो वा कामयेत प्रजाये मे तन्तुमे विच्छि- येतेति ` सो ऽरण्योरग्नौन्समारो द्योदवसाय, मथिव्वाप्नोवि-

इत्याग्रये तन्तूमते पुरोडाग्रमष्टाकपालं निवैपेदिति ' तखा

एते waa TERA BWA ववं पन्था भवसि देवयानः | लयाप्मे YS वयमारुहेम श्रया देवैः सधमादं मदेम खयं खानः सुगमप्रवायं तिग्प्ररङ्गो aaa: शोगष्रएचानः प्रत्न सधस्थमनुपश्यमान at anafafeal ततानेति ` खिष्टवत्यौ संयाज्ये इव्यवाहमभिमातिषाहः रोहणं एतना जिष्णम्‌ ज्यो तिश्रन्तं eat पुरभ्िमयि खिष्टकृतमाङवेम खिष्टमग्रे श्रभितत्यणाहि विश्वा देव yam भ्रमि उर्‌ नः पन्थां प्रदि्रज्िभाडि ज्योतिश्रद्धेद्यजरं ्रायुरित्य- अये aad युरोडाश्मष्टाकयपालं निवेपद्य श्राहिताग्निरग् कुर्यादिति ` तस्या एते भवतस्वमप्ने ्रतशटच्छुविदेवा ्रासा- दया El se हव्याय ated व्रता जु बिभद्भतपा श्रदाभ्यो यजानो देवा wat: सुवौरः। दधद्रनानि सुवि-

Re

Thus MDU; eduftege Be 8 Be; in B the last kh, is

wanting.

[१६। ४३ | बौधायनश्रौत ख्चम्‌ | १५१

दानो 3a गोपाय नो जवसे जातवेद cay यष्टा्नयो ठया्निभिः सरख्ज्येर न्मियो वान्यस्य वाप्निभिः सो ऽरण्योर- म्रौन्समारोद्योद वसाव" मयिताग्रो िडइत्याग्रये विविचये पुरो- डाश्रमष्टाकपालं निर्व पत्यद्रयेर qaqa दति ` तस्या एता भवन्ति fa ते विष्वग्वातजूतासो wa aay मानुषौरौोडते विश्रस्मप्रे व्रतपा श्रि at वयं प्रमिनाम ब्रतानौति' संतिष्ठन्त दृष्टयः संतिष्ठन्त दृष्टयः | ¢ चथोद्‌ शः

इति चयोद्‌शः प्रञ्जः

°रो्योदब० Be 8 Be. ins, M.

१५२ बौधायनश्रौतसूचम्‌ | [ १४।१९।]

श्रय वे भवति प्रजापतिरकामयत प्रजाः - जयेति | a तपो ऽतप्यत ' सर्पान्जत ' सो ऽकामयत प्रजाः we येति ' दितौयमतणपत ' वयाश्खद्जत ' सो ऽका- मयत प्रजाः ख्जेयेति ' इतौ यमतत wi Afs तवाद मपश्चत्तमवद त्ततो. a प्रजा श्रषजतेति तत्पृच्छन्ति कतमन्तत्तपो यत्तपस्तघ्वा दौ चितवादं वदतीत्यय तै भवत्य- ङ्गिरसः gan लोकं यन्तो दौचातपसौ ्रावेग्रयन्न खाति साचादेव दौचातपसौ sag श्त्येतदिति marta a भवति aa दौकितो sae qaqareretar क्रामति नोलमस्य हरो यतीति ` सो ऽमेध्यं get जपत्य- ag मनो दरिद्रं wa: eat च्योतिषा£ Bet ete मा मा हासोरित्याह ' नास्माटौचापक्रामति नास्य नोलं ea येतोति ब्राह्मएमय त्रै भवति यद्रे दौचितमभिव्षति दिव्या श्रापो ऽशान्ता श्रोजो बलं Stat तपो ऽस्य नित्न- न्तोति' सो ऽभिदृ्माणो जपत्यन्दतो बलं धत्तौजो धत्त वलं घत्त मामे दौचां मा तपो faafuser@aza waa ` नास्यौजो बलं दौचां तपो fanaa ्राद्यएमय त्रै भवत्यश्च टौ कतस्य देवता सो ऽस्मादेतरि तिर इव यदहिं यातौति' सो ऽख्मात्मारूढस्तिर दवस

se 9

१९ दति MG (pr. m.) U; sefa Be BG (sec. m.); the plural

is correct, the subject being, according to Bhav., ब्रह्मवादिनः | afe ins. M.

|

| १४।१,२।| बौधायनश्रौतदचम्‌ | १५

Lo

भवति ` सो scetcaiwaarcty दरस तिवत्यचां प्रयाति | भद्रादभि श्रेयः प्रेहि स्पतिः gous ने श्रख्ित्याह ` ब्रह्म वै देवानां रदस्य तिस्तभेवान्वारभते ' vay संपारय- तोति ब्राह्मणं ' प्रज्ञातमपा शयानस्यो क्रमध्यवषानखाच९ वै भवति यो वै सोम राजान aay लोकं गभयित्वा क्रौणाति गच्छति खाना mary ढन्दाश्सि खेल्‌ वे सोमस्य राज्ञः eat लोकः पुरस्तात्लोमश्य क्रयादे- वमभिमन्ल्येतेति' पुरल्तातसोमस्व क्रयादेवमभिभन्त- at el

एष ते गायत्रो भाग दरति जे सोमाय त्रतादेषते चेषटभो भाग दति मे सोमाय ्रतादेष ते जागतो भाग द्ति मे मोमा ्रताच्छन्दो माना साम्राज्ये गच्छति मे सोमाय ब्रता- दिति ' ararqaaa लोकं गमयिला क्रौराति ' गच्छति खाना साच्ाज्यमिति ब्राद्धणमय वे भवति यो पै arqaae

९५ प्रतिष्ठां वेद्‌ प्रत्येव तिष्ठति ` ब्रह्मवादिनो वदन्ति orate

Ro

जंहृत्यथ a agra प्रतितिष्ठतौति ` प्रजापतौ मनसौति व्रयाललिरवजि्रेदिति ' चिरवजिघ्रति प्रजापत लौ मनसिं जुहोमोधयैषा वे area प्रतिष्ठा णवं वेद्‌ रतये तिष्ठतीति ब्राह्मणएमथ वै भवति यो वा अध्वर्योः प्रतिष्ठां वेद्‌ प्रत्येव तिष्ठति ' यतो मन्येतानभिक्रम्य होव्याभौति afae-

१९ Thus M Be G; ण्थ्यरसन्रष्यः 73. 20

१५४ बोधाथनश्रोतदचम्‌ | | १४ २, |

न्नाश्रावयेदिति ' यतो मन्यतानभिक्रम्य होच्यामोति तन्ति्ठ- sigan वा maa: प्रतिष्ठाः एवं वेद्‌ प्रत्येव तिष्टतोति ब्राह्मणमय तरै भवति चदभिक्रम्य ज॒डयात्रतिष्टाचा दयान्तस्मात्समानच तिष्ठता होतव्यं प्रतिष्ठित्या दति ' तदेत- aaa इवि्न्नभ्यो ` ऽभिक्रामं जुहोतोति इवियंज्नेषु भवत्यय वरै भवति योवा श्र्वर्थोः खं वेद्‌ खवानेव भवतिः GAT श्रस्य खं वायव्यमस्य खं चमसो ऽस्य खं' aaraa वा चमसं वानन्वारभ्याश्रावयेत्छादियादिति' वायव्यं दैव चमसं चान्वारभ्याभ्रावयति' खादेव नैतोति ब्राह्मणएमय भवति यो वे सोममप्रतिष्टा्य स्तोचमुपाकरोत्यप्रतिषटितः सोमो भवत्यप्रतिष्ठित स्तोमो पप्रतिष्ठितान्युक्थान्यप्रतिष्ठितो यजमानो ऽरतिष्ठितो ऽध्वयुर्वायव्यं 2 सोमस्य प्रतिष्ठा चमसो sa प्रतिष्टा सोम सोमस्य स्तोम saat ae वा waar चमसं वोन्नोय स्तो चुपाक्वां दित्य रयन, qa दमसस्य ग्रहण ग्रहं वेव ग्टहौीला चमसं वोन्नीय स्तोचमुपा- करोति ' waa सोमः ख्यापयति प्रति स्तोमं प्रतयक्थानि ' प्रति यजमानस्त्ठति परत्यध्वैरिति ब्राह्मणम्‌ |

रय वै भवति asi वा . एतत्छभरन्ति यत्सोमक्रयण्ठे पदं ' यज्ञमुख हविधनि afe दविर्धाने प्राची प्रवतये-

-)

fe

युस्ति तेनाचमुपाञ्यादिति afe हविधनि grat २.

MGB ins. 4; Bhav. cites the passage without the negative

particle.

[ १४।३ | बौधायनखोतद्धचम्‌ | ११५

Ro

९४

प्रवतेयतिः तद, तेन पददढतौयेन पत्यच्धुरसुपानक्ति ' यज्ञसुख एव चज्ञमनुमंतनोतोति ब्राह्मणम्य a भवति प्राञ्च afi प्रदरन्यत्पन्नो मानयन््यन्वना८सि प्रवते यन्धथय वा we" धिष्णियो Stat सो ऽनुध्यायति a Fact ast श्रत्वा प्रजां पशन्यजमानस्य श्रमयितोयैदिं wamagqey नयन्ति तर्हिं तस्य पषश्रपण हरेदिति! afe पष्माप्रीतसुदञ्चं नयन्ति तदं तस्य पशप हरति ' तेनैनं भागिनं करोतौति ब्ाह्मणमय वरै भवति यजमानो वा श्राहवनोयो ' यजमानं वा एतदिकषेन्ते यद्‌ादवनोयात्पग्रुञ्रपण दरन्तिः aa स्याननिर्मन्थयं वा ङुर्यादिति' यद्येन करिग्यम्भवति नेनमन्वानयते ' ऽजख Vase दौप्यमानः Ga! ay वा एनमन्वानयते तस्य पष्वेलायामुल्मृकमादायारणण उपसंग्टद्य पूवैः पशोः प्रतिपद्यते ' नि्मैन्ध्येनाचर amy श्रपयन्ति ' वपया* तव्छहोल्कमादरन्ति यजमानस्य सात्मलायेति बराह्मणएमय वै भवति यदि पशोरवदानं नश्वेदाच्यस्य प्रत्या- ख्यायमवद्येदिति ' यावन्ति पश्नोरवदानानि नश्यन्ति तावल्कुल WHY प्रत्याख्यायमवद्यति ' केव ततः प्रायञित्ति- रिति ब्राह्मणएमय वै भवति ये पशं विमधौरन्यस्तान्कामयेता-

(1८ }#¶ ; प्रवतेये युस्तदि the other MSS. यद्येनं B Be; cp. infra 7. 163, 5.

द्‌ Thus M only; fa#aats the other MSS. Thus MBG (sec. m.); पथा Be G (pr. m.).

१५६ नौधायनश्रोतद्धत्रम्‌ | | १४ ३; ¢ |

तिमाच्छवुरिति कुविदङ्गेति नमोडक्रिवत्यचाग्नोप्रे जङ्या- ~ ~ 1 दिति कुविदङ्गेति नमोटक्रिव्यर्चा्नोपरे जहोति नमो- स, ~ | c £ ° टक्रिमेवेषां ag ताजगातिमाच्छन्तोति ब्राह्मणं यद्यु वा + # 1 एकचरं faagia णिच एतां जदहोति^ प्रज्ञातमुपाकरणए- + | खाक्रमपाव्यानांः चरणं ब्राह्मणमुत्तरम्‌ प्रथमः॥ \ रय वे भवति, यो वा श्रयथादेवतं. यज्ञसुपचरत्या देवताभ्यः दश्यते पापोयाम्भव्ति' यो यथादेवतं ~ rn AA देवताभ्य. Wawa वसोयाम्भवल्या्रेव्य्चाप्रोप्रमभिग्दशेद ष्एव्या हविर्धानमापनेख्या et वायव्यया: वायव्यान्येद्धिया सद्‌ इतिः! श्रगरग्यचाप्नोपुमभिष्श्रति sua ₹हविर्धानमाग्ने्या स्वो १० 4 A | aaa वायव्यान्यद्धिया सदो यथादेवतमेव यज्ञसुप- | | चरति. देवताभ्य wea वसोयान्भवतो ति नादह्मणमुक्र- e ° | मोदुम्बराणां महापरिधौनां रपरिधानसुक्त सूचा ATA I. e | | 6.९. मुक्तं पाच्णाममिमशनमथय वं भवतोष्टओ वा॒श्रष्वययंजमा- ee c [4 (द © | डि नस्यष्टगंः खल वे पूव so: रोयत श्रासन्यान्माः मन्त्ात्याहि ५५ कस्या्चिदभिशस्या दति पुरा प्रातरनुवाकाज्नुड्यादिति पुरा ACTUATE: उत्थायाप्नौघर. ्रामन्यां TTT ara मन्लात्पाडि. कस्याश्चिदभिग्रयाः* खाहेत्यात्मन एव BG ins. प्रज्ञात रतां Seite | Thus M; उपाकरणो यस्य the other MSS. 2 From here unto faeaite (p. 158, 12) is left out in B.

°भिश्सत्या M Be U and Padapatha at TS. III. 1.7.1; efa- : ner: G.

[ १४ 8 |] बोधायनश्नौतद्चम्‌। १५७

=

९०

१९५४

तद्वयः पुरस्ताच्छमे नह्यते ऽनार्त्या स्ति, बराह्णमय भवति यो वे इन्दोभिरभिभवनि ससुन्तोरभिभवतौति ' ससृन्वतोमहारा् उत्थायाग्नोग्रे तिखो ऽभिग्डलोजेहोति स्वे श्राय लोपवेशाय वा गःयचिया श्रमिश्वत्ये खादा wana लोपवेग्राय ला Faget ऽभिश्व्ये खाहा सुवेश्राय लोपवेश्राय ला जगत्या श्रभिश्चत्ये . खाहेत्यय दे, प्राणतो जदोति प्राणापानौ watat पातं प्राणापानौ मा मा ईइासिष्टमित्य॑य वे भवति देवतासु. वा एते प्राणपानयोर्व्यां यच्छन्त , येष सोमः सण्टच्छते . संवेशाय saw sare छन्दासि तै सवेश उपवेश््छन्दोभिरेवास्य छन्दासि दष्क इति agua वरै भवति. चस्य . श्धयाश्सो यज्ञक्रतव cars: देवता ag इतिः यद्यभिष्टोमः सोमः परस्तात्याद्‌ क्यं gal dare करतुसुपेति aay: .स्यादतिरात्न दुर्वीति- त्यतिराचं . कतसुपेति ¦ यज्नक्रतुभिरेवास्य देवता ae वसौो- यान्मवतौति ब्राह्मणमिति९ न्वा अध्वयतो ऽय इन्दोगतः ' प्रेतिवन्ति. चेतिवन्तिः वाच्यानि भवन्यभिजित्ये. we लतौः प्रतिपदो विजित्या' उभे wexuat भवत

cma eae BGU ;. इतौ न्व्व M. Thus only Bhavasvamin; Sfada इतिवंति ate M; ब्रेति्व॑ति gifaafa चाञ्य० G; sfadfa प्रदतिवोति चाज्य० U; ब्रेतिषरदतिवेषवाच्य>

Be;

ep. also TS: IIE. 1. % 2 with the comm. Vol. III, p. 41 and

T By. 4 Or 1.

१५८ बौ धायनश्चौतदचम्‌ | [ १४। |

दति, चै. छन्दो गतो' ' ऽथ डोढतः९ ' aay we विदव्य प्रस्यमगस्यस्य RADA श्रश्यमितिः चार एकयाजिनोर | ऽथ सचिणं महारा उत्थानं चेव समानं पञ्चाभिश्रतीदं प्राणज्णतौ ` ते यथाक्रवेव यन्या दि्टान्येवाहान्यपयन्लु" नियाभ्यासु वाचनमथ वै भवल्यो षधयो वे सोमस्य fant! विशः खल्‌ वे राज्ञः WIM ' नः सोम दति ' सो ऽभि- षो यन्नोषधौभ्यो ऽधि राजानं निर्याचते ' sed वो मनसा सुजाता खतप्रजाता भाग इदः खाम। weu देवीर्वोरुधः संविदाना श्रलुमन्यन्ता सवनाय ममित्याडषपौभ्य vay ara विग्रः खाये देवतायै निर्याच्याभिषुणोतोति argue वै भवति ata सोमस्यामिषूयमाणस्य परथमो ऽपर स्कन्दति tay cia Ta प्रजां पशन्यजमानस्य निरेन्तोरमभि- मन्येतेति चयः सोमस्याभिषूयमाणस्य प्रथमो sxe सकन्दति तममिमन््येता मासकानंसह प्रजया सह रायस्पो- षेरद्धियं मे वौं मा निवधौोरित्याभिषमेवैतामाश्रास्त दद्धि यस्य वीर्यस्य wna पशूनामनिर्घातायेति तब्राद्यणमचैषा द्र्ानुमन्तफोया*' तामितराभिः we वच्छामो ऽथ वें भवति 8

१०

१४.

ववाया "9 ane eae

Corrected ; दूति इकंटोग ° M; इत्य-ढंदोग° Be UG.

2 दोवतः M.

इतिन्वेकया० M; इतोन्वा रकया० Be UG.

Thus M; यत्यादिष्टानि छडान्यप० 6 ; यत्यादिष्टाविद्यान्यृप° Be.

Thus MBG; °मववा xeyradagtar Be; °मचेषा दृानमंबणोया U

[aera | बौधायनश्रौतदचम्‌ | १५८

=

x

१४

we °

यो वे देवान्दवयग्रसेनापयति aqaraquanea देव- यग्रस्येव देवेषु भवति मनुव्यथग्रसौ मनुखेषु ' याग्प्राचौन- माययणाद्रदाग्ग्टहणोयात्तानुपाशद्रए गो याद्यान्‌ष्वारस्तानुपन्दि- मत दति याम्प्राचौनमाग्रयणाद्रहाष्ट्वाति तानुपा गटह्वाति ' यानूर्वाशस्तानुपब्दिमतो ` देवानेव तदेवयग्रसेना- पयति मनुख्यान्मनुख्ययग्रसेन ` देवयग्रस्येव देवेषु भवति मनुव्ययश्रसौ मनुव्येखिति ब्राह्मणं ` ते यच वदिष्यवमान लश्यन्तो भवन्ति तेषु समन्वारस्धेव्वाहवनोये Basia Weta ey: प्रातःसवने पालस्मानवेश्चानरो afear Frama: | नः पावको द्रविणं दधालायुशनन्तः ayaa: स्याम खाहेति माध्यंदिने पवमाने तथेव समन्वारस्धेष्वादवनोये खवाह्तिं जोति विश्च देवा मरुतो इन्द्रो श्रस्मानसिन्दितोये स्वने ae: | aqua: प्रियजेषां वदन्तो वयं देवाना सुमतौ ea खाहेत्यार्भवे पवमाने तयेव समन्वारशेव्वाहवनोये खवाङ्तिं जदहोतोदं टतो सवनं कवौनाग्डतेन ये चमसमेरयन्त | ते सौधन्वनाः सुवरानश्रानाः खिष्टं नो भ्रमि वसौयो नयन्तु खाहेत्यय वै भवत्यायतनवतौर्वा wen श्राहतयो Raa ऽना- यतना अन्या' या ्राघारवतौस्ता श्रायतनवतौर्याः सौम्यास्ता च्रनायतना ' रेन्रवायवमादायाघारमाघारयेदिति रद्र वायवमादायाघारमाघारयत्यध्वरो यन्नो sway देवा श्रोष- aha: wna नो जनाय। विश्वस ग्तायाध्वरो ऽसि fara छतवदेव सोम स्यादेति सौम्या एव तदाह्ृतोरायतनवतौः

age बोधायनश्रौतद्चम्‌ | [ १४ ।५ |

करोत्यायतनवान्वति एवं वेदाथो द्यावा्टयिवौ एव तेन चयनन्ति ' ते ad उपजौवनोये भवत उपजोवनौयो भवति एवं वेदेति argway प्रतिप्रस्था तौन्तराधं श्राहवनौ यस्य मन्थिनः सश्खावं जुहोत्येष ते रद्र भागो यं facareara aaa विदेर्गोपत्यःः रायस्पोष स्वीय dada खाेत्यय वरै भवति मनुः पुरभ्यो दायं व्यभजत्स नाभानेदिष्ठ ब्रह्मच वसन्तं निरभजत्छ wear ऽत्रनोत्कथा मा faanfafa at निरभाचमित्यत्रवौदङ्गिरस इमे सत्त मासते ' ते सुवं लोकं प्रजानन्ति ' तेभ्य ददं TAU रहि : ते gai wa यन्तो एषां mame cea. तदेभ्यो ऽतरवो दि ति' तत्पृच्छन्ति, किमेभ्यस्तद्‌ वाचेत्यपाय्ानि सन्तनो द्र्ानुमन््रप्णेया श्रच्छावाकौयाः स्तोचौोयाःः श्स्तौयाः सत्यं वदत श्भा वो मा विगादित्येतदेशभ्यस्तद्‌ वाचेति ' तं पषएभिश्चरन्तं यन्नवास्तौ eq श्रागच्छदित्यक्स्येव कमणो ऽतुवादो ` ऽथ दे प्रटृतातौ जुहोति ` set वाचो श्रयास- wa way समधयेत्युपरिष्टात्ततौथा" arg’ aaa वच्छामो ' ऽय द्रष्छाननुमन्तयते WAGE यस्त ZG यो दषो यस्त दरस tay भवत्यध्वयेवां खछविजां प्रयमो युज्यते. तेन

Thus MU ; 2] the other MSS. read the singular.

Thus M only; all the other MSS. oatatararatar: | Thus M; fawre 1.8. of faare all the other MSS.

Thus M ; हतोयामु the other MSS.

Yo

१५१.

[ १४।.५, ] बौधायगश्ौतदजम्‌ | ६१

Ro

९४

४५ (|

स्तोमो योक्तव्य दति ' ते यच बहदिष्यवमान्‌£ सपन्ति ans wana: प्रथमो बर्हिंषौ धुवानः, घरति ` वागयेगा श्रय awn देवेभ्यो amt मयि दधतौ प्राणान्पशुषु wat मयि च॒ यजमाने चेत्याह ' वाचमेव aunyge युनक्तौ ति ब्ह्मण- मय वै भवति वास्तु वा एतद्यज्ञस्य करियते यद्दान्दोला बहिष्यवमान wifes’ cet हि यन्ति' पराचतौभि gaa वेष्णव्यर्चा पुनरेत्योपतिष्ठत दति ' वेष्णव्यर्चा पुनरे- त्यो पतिष्ठते | यज्ञो विष्एरथन्नमेवाकर्विष्णो नो इन्तमः शमे यच्छ सन्य प्र ते धारा मधुखुत उत्सं TEA श्रित मित्या | यदेवास्य शयानस्योपश्य्यति तदेवाख्येतेना- areata ब्राह्मणम्‌ दितौयः

श्रय वरै भवति यो वे पवमानानामन्वारोदहान्विद्वान्यजते इनु पवमानानारो हति ' पवमानेभ्यो ऽवच्छिद्यत इति ' बदिष्यवमाने पञ्चम्यां प्रस्हतायां वाचयति wat ऽभि गायत्रच्छन्दा श्रतु त्वारभे खस्ि मा संपारयेति ' माध्यंदिने पवमाने serat प्रस्ठतायां वाचयति सुपर्णा ऽसि चिष्टुपन्दा aq aa af मा संपारयेत्छाभवे पवमाने नवम्यां प्रस्तुतायां वाचयति चासिं जगतीच्छन्दा श्रनु ATH «fe मा संपारथेत्याङह'ते वे पवमानानामन्वारोहास्तान्य एवं विदा- न्यजते ऽनु पवमानानारोहति ` पवमानेभ्यो ऽवच्छिद्यत

war: ( cp. infra XV. 29 ) BG ; Warm: Us wara: M, but

with a W written above the ब; धून्बानः Be.

21

१६२९ बौधायनश्रौतदधचम्‌ | [ ९४ ६, 9 ]

दति ब्राह्यएमथ वै भवति ata पवमानश्य संततिं az सर्वमायुरेति ` पुरायुषः प्रमौयते ' पद्एमान्भवति | विन्दते प्रजां ' .पवमानस्य गरहा द्यन्ते ऽय वा wea seat «Awe श्राधवनोयः पूतशवन्तान्यद्ग्टरौ बो- पाङर्यात्पवमानं विच्छिन्दात्तं विच्छिद्यमानमष्र्योः प्राणो ऽनु विच्छद्येतापयामग्टहौतो ऽसि प्रजापतये लेति ete कलग्रममिग्टगरेदिति ` प्रजापतये लेति द्रोएकलशमभिग्ग्रतो- a तेत्याधवनोयं ` विशवेभ्यस्वा देवेभ्य इति gad! पवमानमेव तकछंतनोति ' सर्वमायुरेति ' युराय॒षः प्रमौ- यते ' पश्णमान्मवति | विन्दते प्रजामिति बाद्यणएम॑य 2 भवति Af वाव सवनान्य॑य ठतौय) सवनमवलग्यन्न।ःर्‌ gia ' उपाशए६९ SAIS ऽध्रमवास्य तं zata- सवने ऽपिद्धव्याभिषृुणयादिति स^ a’ एवैष, saat sm: प्रास्तो भवति तं माध्यदिनौय eae ऽपिज्या- भिषुणोति ' यद्‌प्याययति तेनारप्यमद्यदभिषुणणोति तेन- जोषि | सर्वाण्येव तत्ववनान्यःशटमन्ति श्क्रवन्ति समावदो- याणि करोतौति ब्राह्मणम्‌ ' &

श्रयातो दौणेप्रटन्तानामेव aaver ' द्रोएकलगे De वा प्रत्ते वा पाश्यां चतुखहौतं रहोलादवनोये जुहोत्यन्वारख्ध

7

यजमाने विधु दद्राणं समने. axel satay सन्तं पलितो २°

Thus M; ¥ vay etc. 6; वैष उपा\/्एपाचेश्एः BU; सु एवैष

खपा९/प्एपानेपश्ः Be.

[ १४।०। | बौोधायनश्रौतद्धन्रम्‌ १९३

जगार दैद्रस्य ay काव्य महित्वाद्या ममार |: समान खाहेत्यय होढ चमसे वसतोवरौभ्यो ऽध्यपो निःचिच्य तस्य खधा संभरति तिः सोमेन वधेतां तस्य ave daw द्रविणमागम्यादिति ' स्कन्नमनु मन्त्रयते पतये ere भुवन- पतये wer शतानां पतये खादेति ' सख age’ दौर भवति प्रतिक्िन्प्येनं९ ` यदु वै प्रत्त ofa aftat अन्तर्धाय सखधामानयत्यपोडधूत्य ae श्रायणादपं प्रस्क- RUNNIN AT वा प्रत्ते वा तथैव wat wea Beane जुहोत्यन्वारभे यजमाने दौ wart

९० विततावजुर्यौ पर्यावतते जठरेव पादाः तयोः wart

१९४

श्रतियन्यन्यमपग्यन्तः सेतुनातियन्यन्यः aay रोद च- मसे वखतोवरौभ्यो sat निःषिच्य तस्य तथेव खधा संभरति शतिः सोमेन वधेतां तशय मेष्टस्य alae द्र विण- मागम्यादिति ` स्कन्नमतुमन््रयते wad सखादहा भुवन - पतये खदा शतानां पतये खादेति ` age’ Ai भवति प्रतिलिम्पत्येनं ` यदु वै प्रनत उच्छर्येनं बरदंषौ अन्तर्धाय सधामानयत्यपोूत्य बरिषौ श्राय्यणादेवाप प्रस्कन्दयति ' प्ूतश्ति Adar प्रदत्ते वा तथेव wari UA गरौ वादवनौये TAA यजमाने दे द्रधसौ

Thus here and infra ( 163. 15, 164. 6 ) M; also Be at these last mentioned passages ; यदि the other MSS. and Be, here, but

infra यद्य | Thus here and infra M, the other MSS. every time the plural.

ade TUTTE | [१४। ०), ८। ]

waat वस्त एकः At विश्वा भुवनानि विद्ान्‌- तिरोधा- Safad वसानः इएक्रमादत्ते Bawa sma खाहेत्यय होढ चमसे वसतोवरौग्यो ऽध्यपो निःषिच्य तसय तयेव खा संभरति श्डतिः सोमेन वधेतां तस्य age वौतस्य॒द्रविणमा- गम्यादिति ` स्कन्नमतुमन््रयते wat ere भुवनपतये खाहा तानां पतये खाहेति ' यद्य दरण भवति प्रतिलिम्पत्येनं ay वे प्रत्त उच्ित्येनं बददिषौ अन्तर्धाय स्धामानयत्यपोद्धत्य बदहदिषौ amauta “प्रखकन्दयत्या- यवे दोणे वा प्रदत्ते वा तस्य पुरोरुचा sates afemt अन्तर्धाय खधामानयत्यपोद्धत्य afer द्रोणकल- श्रादेवाप्त" प्रस्कन्दयत्ययान्यस्मिग्यरहे दौरे वा yaad वा तस्येव पुरोरुचा डवो च्छित्येन afer श्न्तर्धाय ` खधा- मानयत्यपोडत्य afer श्राययणादेवा्े प्रस्कन्दयति

च्य वे भवति देवा वै was ऽढ्वतं तदसुरा अक्त ` ते देवा एतं भदहायन्नमपग्यन्तमतंन्तीग्निदोचं aaagda | natfeaa: स्वा द्विदये्निदोचं जुकति ' पौशंमासं यज्ञमन्नौषो- मोयं पप्ररमकुर्वत ` राण्य यज्ञमाग्नेयं qagda | वैश्वदेवं प्रातःसवनमङ््वेतं ' ` वरुणप्रचासान्माध्यंदिन सवन साकमे- ufaead म्बकाशस्ततौयसवनमक्ुवतेति तत्यच्छन्तिर

१०

१४.

कतमः मदायज्ञ इत्ययमेव चातुर्मास्यः सोम vat भवत्यथो ९०

This passage is left out by all the MSS exc. M. evefa all the MSS. exc. M. |

| [१४ ।८।] बोधायन श्रौत्रम्‌ | १९६१५

Qe

खल एव ay सौम्यो sat महायज्नस्तमेषामसुरा यज्ञमन्ववाजिगासन्तं नान्ववा यन्ते TMA वा दमे देवा श्र्डवन्निति | तदष्वरस्याध्वरत्व ' ततो देवा श्रभवन्य- रासुरा ' एवं विद्वानसोभेन यजते भवत्यात्मना परास्य भाव्यो भवतौति तब्राह्मणमंय समस्तः राजानमुपतिष्ठति परिग्वरम्नि fests परिश्वर्विश्वान्देवान्परिश्वर्मार सद ब्रह्मवचेसेन नः we शं गवे शं जनाय शमर्वते राजननोषधौभ्यो ऽच्छिन्नस्य ते रयिपते सुवौयेस्य रायस्पोषस्य ददितारः स्याम तस्य मे राख तस्य ति wate तस्य regan दति ' ; चत्वारो ब्राह्मणसंपन्नाः कामास्तेषां यं कामं, कामयते, तमादिश्वोग्ष्टे ' ऽथावकाज्खरति | प्राणाय मे वौदा वचसे पवसेत्युपाशएपाचमवेचते | ऽपाना- येत्यन्तर्यामपाच्रर ' व्यानायेत्युपा ६शएसवनं ' वाच दत्ेन्रवा- यवं ' दचक्रतुभ्यामिति भमैचावरण९ " ओचायेत्याश्रिनं |

९५ चचुभ्यांमिति प्रकरामन्धिना वौ्मन दत्याग्रयणमङ्गेभ्च TYP

न्त @

वि

मायुष दति wa ` प्रतिष्ठाया द्रत्यतुपात माध्यंदिने सवने |

प्रातःसवने ' वीर्यायेत्यतिग्राद्यं वा षोडशिनं वावेचते ' विष्णोजटरमसोति टद्रोएकल श्र मबेचत | इन्द्रस्य जटरमसोत्या- wana! विश्वेषां देवानां जटरमसौति पूतण्टतमय समस्तमेव राजानमुपतिष्ठते को ऽसि को नाम we ला काय AT यं

Thus M; यंयं कामस कामयते Be; यं कामं कामयेत UG; थं कामयेत 8.

अंसर्यामं iso. अन्तर्यामपाचं 11.

द्‌ बौ धायनश्रौतदचम्‌ - | १४ =, |

ला सोमेनातीदपं यं वा सोमेनामोमद सुप्रजाः प्रजया way gat At: gaat वचसा सुपोषेः पोपैर्वि्ेभ्यो मे रूपेभ्यो वर्चोटा वचसे पवख aw भे राख तस्य ते wala तस्य इदसुन्प्रज इति ' चत्वारो ब्राह्मणसंपन्नाः कामास्तेषां a’ काम॑ः कामयते तमादिष्वोन्यृष्ट श्रायुरन्ृजे शतिसुन्मजे नद्मवचेषमुन््रजे ऽमुय्य राणसुन्मज दइदसुन्मृजः इति ' यमेव तपेयति एनं ठप्तः प्राणापानाभ्यां वाचौ canqat चचुभ्या श्रो चाभ्यामात्मनो ङ्ग्य wrest ऽन्तरेति ' ताजक्‌ प्रधन्तोति ब्राह्मणएसुक्र स्प विघनानासुपखानसुक्त संप्रसपण- Sat भचानुवाकः ' ततीयः

उक्रं॑एषदाज्यस्या विक्षतश्च ग्रहणमुक्ो दधिघरमो ' ऽय वे भवति चल्कुष्ण शकुनः VISTAS WI प्रमायुकाः खयरधच्छावन्ेचत्‌ष्यादो ऽस्य VT प्रमायुकाः ्यरथत्खन्देयज- मानः प्रमायकः` स्यादित्यथ वै भवति प्रवो वै एषदाव्यं ' पश्वो वा एतस्य स्कन्दन्ति यस्य एषदाज्यर स्कम्दति ' aE दाज्यं पुनर्गह्णाति पशूनेवासते पुनमहातौ ति ब्राद्मणमंय वे भवति प्राणो तै एषटाच्चं ` प्राणो वा एतस्य कन्दति यस्य एषदाव्य स्कन्दति ` यत्पषद्‌ाज्यं पुनगेाति प्राणकेवासम पुनन्ति? |

Ro

१५४

Thus M again; यं कामं कामयेत UBG; यंयं कण कामयैत Be. om. U Be. दूति ins. BG.

[१४ | बोधायनश्रौतद्धचम्‌ | १९५७

हिरण्यमवधाय, ग्टछातौति ' खन एषदाच्ये कश्यं वा चमसं वा arefa' तमन्तवदि निधाय aa खधा संभरति ufacyt एतेन वधेतां तस्य मेष्टस्य alae द्र विणमागम्या- दिति ' सखल्लमनुमन्लयते पतये @rer भुवनपतये खादहा शतानां पतये खाहेत्ययैतस्या९ खच्यवदधाति waaay दिर ण्यं नित्ये यदे वेष्णवौग्टचमनुवर्तयति विष्णो त्वं नो अन्तम इत्यपो त्य हिरष्यमश्वमवघ्राप्य सादयत्छयातो ऽमेष्य- तस्यैव श्वावघ्रातस्य ष्वाङ्खगवग्टष्ट्य कौटावपन्नद्धेति यद्‌ चान्यदेध्यंर मन्यते ` सवेश एवैता सूचमप्य प्रवेश्या यान्यस्या

५० खच्यवदधाति शतमान; दरण ' नित्ये गहणे वष्णवोग्टच-

मनुवतेयति विष्णो लं नो ama Tanga दिरण्यमश्व-

मवघ्राप्यैव शादयत्यय वै भवति विवा एतस्य यज्ञभ्डिद्यते | wea" 1

चस्य एषदाच्य सकन्दति वेष्णव्यर्चा पुन ति

बष्णव्यचां grants ' यन्नो वे विष्णथंन्ननेव any संतनो-

९५ तौति ब्राह्मणं ' ते यचान्तःग्रालं प्रचरिव्यन्तो भवन्ति तदाद

बह्मरदरिव्यामो होतधंर्ममभिषुहौति agg प्रसौति देव सवितरेतत्ते प्राह aM सुव प्र यज इदस्पतिन्रह्या 4 aq पाहि यज्ञपति wf at पाद्यं प्रचरतेति

werfa हिरश्यमवधाय om. ए. ग्यन्‌ M. यब चान्यद्‌ M.

१९० बोधायनश्रौतद्धचम्‌ | [१४।९ 1]

प्रतिठेतौद, हविर्यज्ञेषु भवति ' यचा ब्रह्मन्सतोव्यामः प्रशा- सरिति agar प्रसौति देव सवितरेतत्ते प्राह ततम सुव प्र यज इहस्यतित्ह्यायुश्नव्या wa मा गात ॒तनुपात्घानः सत्या श्रागरिषः सन्तु सत्या श्राकूतय तं सत्य वदत qa देवस्य सवितुः प्रसवे श्चरिन्द्रवन्त स्तुतेति प्रातःसवने | भुव . इन््रवन्त स्तुतेति माध्यंदिने सुवरिन्रवन्त स्तुतेति हतौ यसवने qt स्तुतस्य ete वाचयति स्तस्य VARGA HEY Ga TMA मा Qaw स्ठतं गम्यादिति ' we शस्तस्य दोहं वाचयति wae शस्तमस्य मद्य we दुहामा मा

Tae शस्तं गम्यादिति ' तयोर्भयोरभ्यासंर वाचयतीद्धिया- ९.

वन्तो वनामहे yatafe प्रजामिषट सा मे सत्याशौदेवेषु aug मागम्या दित्यय यज्ञस्य पुनरालम्भं जपति eat ya eat ब्व प्रजज्ञे वाटधे। रेवानामधि- पतिवेश्व घो say श्रधिपतौग्करोतु वयः शयाम पतयो

रयौ णामित्यय तै भवति यज्ञो वा वै यज्ञपतिं दुहे यज्ञपतिर्वा ५५

यज्ञ Zz ' स्ठुतश्रस्तरयोदेहम विदान्यजते तं यज्ञो दुहे + दद्दा पापौयाभ्भवति ` एनयोदेहं विद्वान्यजते यज्नं दुहे दृष्टा वसौयाम्भवति ' स्ततस्य स्टुतम्यूजं मद्य Gi दुहामा मा BAU स्तं गम्चाच्छस्तस्य ग्रस्तमच्यूजं म्य Wa दुहामा मा Wa शस्तं गम्या दित्या पर स्ठतशरस्ल- ५५

Bom. इद; Bhav. comments upon it, Thus M; श्ध्यासं BG; ested Be 7.

[ १४ ।९, १६० | | बो धायनश्रौतद्धजम्‌ | १९९

योदेदस्तं॑य एवं faint दुह एव यज्ञमिद्ा वसगौया- चवतोति A BUHAY होचरकाणा संतप॑णसुक्रानि, वैश्वक्म- fj णन्यक्रमाशिरो ऽवनयनसुक्ता प्रुवस्य wire वै भवति 1 ug होताध्वयु मभ्णाङयते वञ्चमेनमभि प्रवतयल्दुक्यशरा

* care प्रातःखवनं प्रतिगोयंति ' उक्यमुक्यं प्रैव प्रतिगगै-

\ @

Sieg care सवनःसवनः वाक्यं वाचतौत्यार माध्यंदिन सवनं प्रतिगोर्याक्यं वाचोन्रायेत्याद टतौ यसवनं प्रतिय | सप्रेतान्यचराणि ' सप्तपदा waa ' mac वद्धो ' aqua aaa वञ्चमन्तरधत्त इति ब्राह्मएमथ तै भवति ब्रह्म वादिनो वदन्ति सत्वा ata: स्याद्यो यथाखवनं प्रतिगरे छन्दासि ` संपादयेन्तजः प्रातःसवन श्रात्मन्दधौतेल्िथं माध्यंदिने सवने पशर्तौयसवन TANT TATE प्रातः- सवनं प्रतिगीर्याक्ं वाचोत्याहइ माध्यं दिन सवनं प्रतिगोखक्थं वाचोन्दरायेत्याह दतोयसवनं प्रतिगी्यं ' . सत्नैतान्यच्राणि | सप्तपदा शकर ' शाक्वराः पश्वो ' जागतं टतोयसवन ' दतौयसवन एव प्रतिगरे aria संपाद यत्ययो पशवो 4 जगतो ' पश्वस्ततो यवन ` पशूनेव हतौ यसवन श्रात्न्धत्त दति

Thus M Be G (pr. m.); e¥we the other MSS. 2 Thus, without any various reading all the Dvaidha MSS. ;

प्रातःसवनं सवनं Sey M pr. m., but भ्रातः is expunged and the second खवनं 18 changed into प्रतिमो ; प्रतिसवनं वोक्यं B Be; प्रातःसवनं aye UG.

22

१७० नौधायनश्रौतङूचम्‌ | [९४ ।१९०। |

्राह्मएमय वै भवति ae दोताध्वयैमभ्याहयत wets न्दधाति ` तदयन्ापहनोत पुरास्य संवत्सर BAAS LAT मोद <afa प्रत्याह्ृयत दति! मो gama: Myer ate <afa प्रत्या्णयते ' तेनैव acuen दूति ब्राह्मणएमय वै भवति यथा वा श्रायतां प्रतौच्चत एवमध्वथैः प्रतिगरं प्रतीदति' यद्‌भिप्रतिग्रणौयाद्यथायतया सष्टच्छते तादृगेव तद्॑दधंर्ालि्येत यथा ag हौयते तादृगेव तत्तदाह्क्ना शाप्रतिगरी स्यादा- श्ाप्रतिगरौ हइ वा fa’ वा प्रति्टणात्य्ादा र्यते ' प्रणौतौल्येवर प्रणौयादपानितीव्येवापान्यादर एवं विदाखरति- ग्टणात्यन्नाद wa भवत्यास्य प्रजायां amt जायत दति ब्राह्मणस्य वै wate वै होतासावध्वयै्चदासनः श्र८सत्यस्या एव तद्धोता Fare इव Shaded cada तेन यजमानो देः यत्तिष्ठम््रतिग्टणत्यमुष्या एव तदध्वयर्नेति ' faema ह्यसाव॑यो* श्रसुमेव" तेन यजमानो <2! थद्‌ सोनः श्रश्यति तस्मादितःप्रदानं देवा उपजोवन्ति' यत्तिष्ठन््रतिश्रणाति तखादसुतःप्रदानं ATA उपजोवन्ति anes: शसति

“fq all, but cp. TS. III. 2. 9. 5. Thus M only; प्रणोतामेव the other MSS.

१०

१५.

wa after शपानितोति only found in M. The sense of these

words is “only if he perceives that the hotar makes the pranava,

he should make the pranava ; only if he perceives that the hotar

draws breath, he should draw breath,” cp. Sat, Br. IV. 3. 2. 6. श्योसुमेव M.

[९४।१६०, १९९ |] बौधायनश्रोतद्धचम्‌ १७१

=

nae तिष्ठम्रतिग्टणाति तस्माप्माचौन रेतो wat प्रतोचौः प्रजा नायन्त दति ब्राह्मणम॑य त्रै भवति ae दोताध्वयैम- भ्याहृथते वञ्चमेनममि प्रवतेयति' पराडावतैत दइति' at ऽभ्याहृतः पराडमवतैते aqaa तज्निकरोतौति ब्राह्मणएसुनं प्रतिनिर्याद्याणां यदणमु सखावस्यापिधानमुक्रसुपा- श्न्तर्यामयो रनुमन््रणसुक्ता दिदेवत्यानां चर्याः ' १० चतुथः

श्रथातो ऽतिप्राद्याणमेव यदण ' सख यदेको afe वा बहव श्राग्रयणमेतरैनान्हौला गाति ' माडेन्द्र्येव होममनु ह्यन्ते श्राग्रेयं र्ात्यग्र wrexta पवस दत्यनुदरुत्योप- TAA ऽग्नये ला तेजखते जष्टं गहामौति ' परिष्ज्य सादयत्येष ते योनिरग्रथे ला तेजखत इत्ययेन८ होव्यन्नवेचते a तेजखिन्तेजस्नौ तवं देवेषु waiver मामायु्नन्त qian मुखेषु कुर्विति जोति दौचाये त्वा तपस

९५ तेजसे जोति Sat वाचयति तेजोविदसि तेजो मामा

का = [क

हासोन्माहं तेजो दासिषं मा मां तेजो दासौदिति भच्यति मयि. मेधां मयि प्रां मय्यभ्नित्तजो दधावित्ययेन्रं हान्यु- निषटन्नोजसाः सहेत्यतुद्रत्योपयामन्टददौतो ऽमौन्द्राय लौजसते जष्टं weatfa ' परिष्ज्य सादयत्येष ते योनिरिन्द्राय

These two words are left out in all the MSS. exc. M. चर्याः Be. Thus (andcp. Ap, सा. 8. 7 ) MU; इयते Be; कवते BG.

LOR बोधायनश्रौतद्चम्‌ | [१४।९११९। |

तौजखत casa होग्यन्नवे्त इन्द्रौजखिन्नोजस्तौ त्वं दवेषु श्या श्रोजसखन्तं मामायुशन्तं ar area कुविंति' जदहोति ब्रह्मणश्च ला we vey जुदोमोति ' इत्वा वाचयत्योजो विदस्योजो मा मा हासन्प्राहमोभो हासिषं मा मामोजो हासौदिति' भचयति मयि ` मेधां मयि प्रजां मयीन्द्र दद्दियं दधालित्य॑य मौ चचा, सौय wera ache विश्वदगेत दत्यनुद्ुत्यो पया मग्होतो ऽसि gata त्वा भाजखते जष्टं गहामोति ' परि्धन्य सादयत्येष ते योनिः gata ला भ्राजसखत waa awed खयं भ्नाजखिम्भाजस्तौ त्वं देवेषु शया भ्राजखन्तं AAW वचेखन्तं मनुखधेषु कुर्विति ' जोति वायोश्च amt ame जुहोमोति' त्वा वाचयति सुवविंद्‌सि सुवर्मा मा हासौन्माह सुवदहांसिषं मा मा सुवहासोदिति | भकच्यति मयि मेधां मयि प्रजां मयि दर्यो amt दधालिति ' ते वा एते श्वस्य षड्द- स्योत्तरेष्वदहःसु wan एकविश्मे faut waftayT | विश्वजिति waive aaa यज्ञस्य addaaafysra ग्रदौोतव्या यज्ञस्य सतनुलायेति ब्राद्धयणएमयोपाकरणंर जपति वायुरिकतेत्याविन्यं वार aftesea at प्रतिगरियन्ञेतद्य-

Found in M only. The brahmana cited here is found T.S. VI. 6, 8. 2. a om. M Be.

|

[ १४। ee, १२ | बौधायनश्रौतङ्चम्‌ YOR

१४

x

जुनेपतोडा देवह्ृरिति ' परियो ईेवार्लिच्छस्य भवति | प्रश्न संबास्यःसटन्नेतद्यजजंपन्सभां प्रपद्यते | ऽभि हेव, at wa जयति ' ११

श्रथातो ऽ४श्वद्‌ाभ्ययोरेव यद्णमअद्‌ाभ्यौ यदोग्य्‌पक- mat दं श्रौदुम्बरो नवे पाते तयो्यतुःखक्यःश्एपाचं भवति WMATA ते सुवणेरजताभ्या रक्षाभ्यां पयंस्ते भवतः waa दिर शखमयोपनद्भस्य राज्नस्तोन.एगरडदति वसवस्ला HIV गायच्ेए gay: fid पाय उपेहि Wel Tee चेषटुभेन ठन्दसेन््रस्य प्रियं पाय उपेद्यादि- great प्रन्त॒ जागतेन इन्दसा विश्वेषां देवानां fae पाथ उपेरौत्यय दो ढचमसे वसतोवरौभ्यो ऽध्यपो निःषिच्य दाद्ग्रभिराधावेराधूनोति मान्दाखु ते शक्र ष्कमाधुनो- मोति प्रतिपद्य wag ते शक्र शएक्रमाधूनोमोत्यातो | ऽयेतस्मिन्नदाभ्यपाचे suave zerfa ma ते maw west रूपेण wae रभ्विभिः wigan weaq- दिवो धारा sagtquaacaifusta ककुद रूपं aie रोचते छृहदित्येति सोमः सोमस्य पुरोगाः शकरः WAY पुरोगा arena जुहोत्यन्ारखे यजमाने यत्ते सोमादाभ्यं नाम जागवि तीते सोम सोमाय area प्रदचिएमाटत्य राजन्येवा\.शनपिष्धजल्युशिक्‌ लं

Thus MUG; Faq Be; डेवेतं ए.

१७8 बौधायननश्नौतद्म्‌ [१४ ।१२९द्‌ |

दव सोम गायचेण swag: fad पायो adit am लं देव मोम चषटुभेन छन्दसेन्र्य प्रियं पायो श्रपौद्यसत्सणठा त्वं देव सोम जागतेन कन्दसा विश्येषां देवानां प्रियं पाथो श्रपोरोत्ययाह प्रतिप्रस्थातर्द्‌क्टसेन art मोद चमसेन? वा जघनेनाहवनोयं प्रत्युपलम्बखेति ` तथा करोत्ययेत- द्विरण्णमद्धिः ware मध्यमायामङ्कलौ बध्नीते नासि- कायां वा yagi सछृदभिषुतस्य cust sem गुहाति aacafafa साम मना गायमानो ऽनवानं प्रजापतयेर लेति गातिः प्रजापतये त्वेति TRAIT दहिरण्यमभ्व्थनित्याः नः प्राण एतु परावत श्रान्तरिचादिवस्परि | श्रायुः एयिव्या श्रध्यन्टतमसि प्राणाय वेत्ययान्तर्द्यह्ुर्माजियत <a भे वचैः छृणतां वचेः मोमो हस्पतिः वर्चो मे विश्वे देवा वचो मे घत्तमश्िना दधन्वे वा यदौमनु ateggfe वेर्‌ तत्‌ परि विश्वानि काव्या नेमिश्चक्रमिवाभवदित्यध्वयेरितद्धिरण्ठं भवति" ' ब्राह्मणमुत्तरम्‌ | १२॥ पञ्चमः

च्रथातः प्रश्नौनामेव गहण ` deny राजानं दशधा य॒द्याभिग्टशरति वाथ्रसि प्राणो नामेति दश्रभिदंश् eR कौ

Thus M; वौोद्‌चम० all.the other MSS., omitting मा | om. Be.

Thus MUG; canfaar B Be; cp. 7.8. III. 3. 4. 3. All the MSS. exc. M ins. <fa |

@

१४.

i

[ ५४ ।२द | बौधायनश्रौतद्धच्रम्‌ | १७५

एते संवत्सर श्याकोयेग्वहःसु' BEA यच क्र रेवेनाग्कौ- ~ ) + A यादियेतदपरमयातः? परःसान्नामेव aed ते aruda परःसामानः पुरस्तादेषुवताचप्दमन्वदहमिवः Get waa ऽय वैषुवते sf पराश्चश्चार्वाश्च्च wea sate

वेषुवतात्चपहमन्वहमाटत्तानेव गटद्ाति ' प्रजापतिर्दवासुरान-

खटजतेति ब्राह्मणभमेवायः त्रै भवत्याटृश्यते वा एतद्यजमानो sfarat यदनयोः प्रतंरत्यायान्यत्रावश्टमवेत्यायद्‌ं aq हविषो qn दत्यवश्यमतरै यच्ुहयादिति ' सो ऽवग्टयमतै्न्नायुदीं quay जहोत्यायुदां aq हविषो saret eavatat ठतयोनिरेधि | छतं पौला ay चार्‌ गव्यं पितेव पुचमभि- रचता दिम खाहेत्याङ्त्येवेनौ श्रमयति नातिमाच्छंति यजमान दरति ब्राद्मणसुक्तं afte: widtewgay’ सक्तो मस्याय वे भवति यदि भिश्रमिव चरेद्ञलिना apna जुहया- दिति. खातकः युपूषमाणो seq vara ‹ददन्दसु पाधि-

९५ गम्याज्ञलिनोपर्तोर्णाभिघारितान्छक्गपरदाये जुदोति विश्वलोप

१९ Thus M; शस्याडोयेष्व+ all the other MSS. ; probably we have here a heteroclitic loc, from च्याच्तोयन्त ( अाच्छयन्त्‌ of the other ritual texts), cp. infra XVI. 16 init.

wa before रनान्‌ om. M.

हे बेषवतोये M and Bhav.

ब्राद्यणमेषोय M. पयं पोषण M, उपोषण० all the other MSS. Thus M; दव्डतपुपा० UBG ; व्रवडशपमुपा° Be.

१७६ बौ धायनश्रोत खूचम्‌ | | १४ १३ |]

विश्वदावस्य लासन्नुहोमि खादेति इस्त ` प्रध्वारखयते ऽग्धादेको ऽह्तादेकः समसनादेकः। ते नः BET भेषज सदः सहो वरेण्यमित्थ्येनं चिभिरेभपुन्नौजञैः पवयति पवमानः gaia दत्येतेनाष्ट्च॑न ` wet डेव fe: gat मेध्यो wae वे wast विधान्यामेकाष्टकायामप्ूपं चतुःशरावं पक्ता प्रातरेतेन कचमुपोषेदिति. ' समां विजिज्ञामानो महारा waist विघान्यामेकाष्टकायामपूपं चतुःशरावं पक्ता प्रातरदित श्रादित्ये विप्रषितर श्राद्‌दत एतमपूपमुपस्तोर्ण्ण- भिघारितं पसेवाभ्यां परिग्ठह्य तत्सह पूतिदण्णनि

*"भवन्यन्तमागारादे कोल््मकसुद पाचभित्येतत्समादाय तां few ९.

यन्ति ase कच wet भवति ' तदे तदेकोल्मकमुपसमाधा- यापूपमादौपयति पणेसेवाभ्यां परिग्द्य ` तत्सह पूतिदणानि भवन्ति ' तेन ककतमु पो षत्ययेनमुद्गलात्य च" विन्ञानसुवैति ! यदि दहति quad भवति यदि दहति पापसममेतेन

स्म वा षयः पुरा विज्ञानेन दौघेषत्तसुपयन्तोति ब्राह्मण १५

मतरेतमपूरपं प्राश्याप Gu ग्हानेत्येषभो गोषु जयंति

°सुपोषेदिति MU. ₹९ Thus only M; खडा all the other MSS.

Thus M; fasafaa BG ; विप्ररूषित Be ए; Bhav. comments :

उदिते ऽवश्चाये | ४--४ This passage is left out in all etc. M, ४५ °सुपौषत्य° M. प्रास्याप M, perhaps rightly.

[ ९७।१३, १४ | ] बौधायनश्रौतदवम्‌ | १७७

R

तेन . चच्छमाण्णो भवति ` me तदुपकगक्तं भवति चत्पश्ना यच्छमाणष्याय, यदुसृच्छनवति\ ae निहत्य दकिणं कणं माजपति fares: पिशरङ्गरूप इति दाभ्यामयेनं गोष्वपि- जते Vg

एतं युवानं. परि वो दद्‌ामोत्यपियन्तमनुमन््यते ai गावो. ऽदृएत. राज्याच लाः CAM मरतः VA: | वश्रग्चचस्य ककुभि भिभियाणस्ततो उयो विभज . वद्धनोत्ययेतरं तवां ag वा. प्राजापत्यं वा पष्रटुमालभतर' एता fe साण्डस्य देवतात स्योपाकरण्तौययोरतुवर्तयति नमो afer उत. we त. इत्यथास्य वपां जोति देवानामेष उपनाह श्रसौदिव्य- ue efasetfa . पिता वत्छानां पतिरत्नियानाभिति ' समानसुत्तरं॒पश्टकम | वशया . aA sre ग्भमोचध्व- fafa ति चेद्रभं पश्वन्ति संप्रच्छाद्य ant वपया द्रवन्यथा से वपां जहोति खया देवो दि विष्यो धाता sara वायुः

९५ प्रजाभ्यः | Bef प्रजापतये व्योतिभ्रतौं. seta

wef! वश्रामनुमन्लयते , यस्यास्ते इरितो गौ. ऽथो

योनिरिरण्ययौ | aytagat ae तां देवैः समजोगममि-

त्यय याचत्यष्टापूड्रण्ठं कों चान्तरको्ं वाशथचोष्णौषं

= 5 , °माणस्यायनमुत्लच्छ M Thus MGB; नित्य U; far Be

e wae M; Wye all the other MSS

23

Ros बौधत्यनश्रौ तचम्‌ | [ ६९ ६९॥ |

चचायेतद्धिरण्छमद्धिः* were वाससोपनद्योषणिप्रेण fom ze कौशे cma अदलि. ate ऽद धपलि ` आद ae गभमन्तरेण सक्थि परतिजिवतेयतेति ` तं लिव॑त्यमानमदु- aad श्रा ada ada fa निवतेन वतेयेन्द्र नदंबुद्‌ 3 गयाञ्चतखः अदि शस्ताभिरावतेया शुनरितयु स्वाह्गभे विखस्य- मानमलुमन्लयते -वि- ते feat तकरं वि योजिं fa mae. विः मातरं gt वि गभे जरायु च+ afea स्त॒ वालितीत्ययेतः गभः devia परिग्द्याद्धि- way mies - प्रतितपति ` तच्याण्यर्धादसाहोमंर अश्चोतय- aa गर्भमन्तरेण ` चालालोत्करावन्तरेण ag areata चोपातिदत्य . तं caus: ्राञ्चमायातयन्पर्चहो चा, सादय aa वश्राये हविषा aay युरस्तात्खिष्टकतो गभेस्यावद्य- नञाह faut शि पिविष्टायानहोत्यय वै भवति greener अन्यद वदु परि्टादन्यदिति ` पुरस्ताननाश्या भअन्यदवचत्युप- रिष्टादन्यद्विरभिघारयत्याखराव्याइ विष्ण; ˆ शिपिविष्टं यजेति ' wet जुहोत्युरद्र सो विशवष्टप इन्दुः पवमानो घोर आनच्न

Re

गभेम्‌ ।. एकपद ` दिपदो जिपदौ चतुष्यदो weuet षटपदो

Thus M; चायैन° all the other MSS Thus M; ग्यनं the other MSS e Thus M; तस्याभ्यध BG; तस्याभ्यधेदसार Be U Thus M; Warde the other MSS

र्राचमासाद्‌त्यथ (sec. 0. मायातयत्येध) omitting the partic. and

पञ्जरोवा M

१४.

[१९४ 1६४, १४ ।| बौ धायनश्रौतदखचम्‌ Loe

शक्तपदष्टापदौ भुवनानु प्रथताः Ieee खिष्टशता चरत्ययेत गभे ययाइतं प्रतिपर्या इत्योत्तराधे आहवनौ यस्य प्रत्यञ्च- wag भस्मनाभिषमूरहति मरो दयौः एयिवौ च॑ इमं ay fafaaat पिष्तां नो भरौमभिरित्यष्वधौरेतत्कोश्रमिशरं मवति ` ब्राह्मणमुत्तरम्‌ ' १४ षष्ठः ॥'

अजवंश्रया यच्छमाण्णो भवतिं ` यान्यदान्यमे चंखंपन्नानि मन्यते तेश्वाग्रेयमष्टाकपाखं निवपति ' या९ एताः ब्राह्मणा- भिकिदिता देवतास्तासामेनासेकस्येः देवताया श्रालभते ' ‘wer स्डपाकरण्णीययोरनुवतेयत्या वायो शष ofr दति ' नियोजने ऽलुवर्तयत्याकृत्ये ar कामाय ला, aaa’ लेति: gaat क्रियमाणे पञ्च किक्किटाकारं जुहोति किक्किटा ते लमः प्रजापतये खाहा fafset ते प्राणं वायवे खाहा किक्किटा ते aq: gata साहा किक्िटा ते: खोज aa एयिबोगभ्या are किक्किटा ते वाचः ered] सारेत्ययेना- मन्तरेण चावालोत्करावुटौर्चोः नोयमानामतुमन्लयते a acre वश्रिनौ बश्रासि anager मनसा गभे श्राश्यत्‌ श्चा त्वं afwat गच्छ देवानसत्याः ` सन्तु यजमानस्य कामा दत्येपासने ऽनुवतेयत्यजासि रयिष्टा एयिवया सौदोष्नान्त-

प्रतिपरित्य° M.

Thus M; तायो wa GU; ताया रत्य Be; arnar 8. तस्योपा० M,

om. M.

{ee बौ धायनश्चौतद्धचम्‌ [ १४ ।९१५, edi)

रिचसुपतिष्टख दिवि ते रद्वा care वपां जुति तन्ते तन्वचजसो wearer ₹विजैदोति मनसो दविर सि प्रजापते्वैणं दत्ययास्या श्रवदानार्नार seats गाचाणां ते गाचभाजो ware त्रै भवति तस्यै वा एतस्या एकमेवा- देवयजनं यदालब्धायामभ्रो भवति ' यद्‌ालायामभः WITT वा प्रवेश्ये वा प्राप्रौयादिल्यु सन्नमेतस्या wy प्रवे ग्रनमेते- Aaa मन््रेणवदानानां प्राश्यायेतरदग्रावनुप्रदरेदिति बौधा- यनो? ' ऽनुनिधायभेनामद्या दित्याश्नौग विरित्ययः वै भवति सा वा एषा चथाणामेवावस्द्धा ware: . सहसयाजिनौ ग्टहजेधिनस्तं एवैतया यजेरन्तेषाभेप्रषाभेति | Aang ईवै- waar यजते ॥१५॥ क्री 3, अयातो लयानामेवं होमो ` लयान्दोष्यतुपकल्ययते बाधक

खवं खृचं बाधकान्परिधौञ्छरमयं बहिवेभोदकमिश्च- fagu’ टयाग्निमुपसमाधाय mad बड सर्वां बाधका- न्परिधोन्परिधाय वेभौदकमिध्यमभ्यज्य" खादाकारेणाभ्याधाय बाधकेन waged sii चित्तं are वित्ति खाहेति योदश खवातौरपि वा बाधकेन BIW वाधक्या

१९ अवदानानि M but ep. infra 1. 7.

Thus MU; बौधायनो Be BG.

Wags iso, Ge M..

Thus MBG; तेषासुदडेवनयेको Be U Thus M; शवरैभौतक० the other MSS.

१०

[ ९४।९६। | बौधायनश्रौतद्धचम्‌ | ९८६

खचि चतुग्टेहोतं ग्टहोला सर्वान्मन्त्रा्छमनुद्रुव्य seta चित्त चित्तिश्चाकूतं wafay विज्ञात विज्ञानं मनञ गश्रक- Dy sig प्रूणमासश्च we रथंतरं प्रजापतिजंयानिन््राय टृष्णे प्रायच्छदुग्रः एतनाच्येषु तस्मै fam: समनमन्त सर्वाः उग्रः fe eat waa ` खाहेत्यय. वै भवति देवासुराः संयन्ता श्रासन्त्छं इनदरः प्रजापतिमुपाधावत्तस्मा एतान्नयागरा- यच्छत्तानजहोत्ततो वै देवा श्रदरानजयन्यद्‌जयन्तव्नयानां जयत्व' स्पर्धमानेनैते होतव्या लयत्येव तां एतनामिति agua वै भवति येन कर्मरेछंत्तच होतव्या दति' यत्क्ंतदिदं. मे सण्टध्येतेति तख्िन्नभ्यातानाज्जुहयादिल्यं- भ्यातानान्दो यन्नुपकल्ययते WHI खुवं खच Wag न्परिधौन्कुशरमयं aft: पणेमयमिश्रमित्यय टयाश्निसुपषमा- धाय कुशमयं afe स्तौ पणेमयान्परिधौश्परिधाय q- मयमिश्रमभ्यज्य . सनाहाकारेणाभ्याधाय पणेमयेन . खवेणो पघातं ९५ जहोत्यभनिश्वैतानामधिपतिः मावलिति aren र्वाहतौ- त्वा वाचयति पितरः पितामहा इत्यपि वा पमयेन way पणमय्याः; ef weet गृहोला सर्वान्मन्त्ान्समतुदधुत्य इलाग्ततो वाचयति पितरः पितामहा cau समस्तानामेव होमो ' ऽभ्यतानानेवाये जयादय जयानय Tet | Re ब्राह्मणएसुत्तरम्‌ | १६ सप्तमः

& = =

Thus M; यत्कमे णत्सं° the other MSS.

१८ बौधायनश्रौतद्चम्‌ | [ १५०.।.१९७। ]

aq भवति राश्कामाय दोतव्या दति ' - राष्कामाय होच्यन्नुपकन्यते शम्यापरिधौ free’ टया्चिमुपसमाधायं we ग्यापरिभोन्परिधाय निशाया शम्यापरिधौ दिः tera qed जरोत्युताषाङुतधामेति ' -राष्ं वे राद्रशतो ' wee रवार wees! yaa भवतोति नाद्णएम॑य वै भव~ त्यात्मने saa इत्यात्मने दोखन्या प्निसुपखमाघाय निश्राया शम्यापरिधौ दिः. साहाकार) Tet जुहोति ' ` राव राद्तो ' Ue प्रजा" राष्रं पश्वो Ue . यच्छरष्ठो भवति wigaa राद्रमवरुग्ड्धे' वसिष्ठः समानानां भवतोति are aq वे . भवति. यामकामाय होतव्याः दति' यामकामायं होय्यन्नशिदेवने टयाभिमुपसमाधाय निशाया शम्यापरिधौ दिः -खाहाकार राद्रशट्तो जोति ' रद्र 2 cet! रा सजाता ` राद्रेशेवासमै राइ षजातानवरगडधे aaa भवतौति ब्राह्मएम॑य वै भवत्यधिदेवने ` जोत्यधिदेवन wars सजातानवर्न्द्रे' त॒ एनमवरद्धा उपतिष्ठन्त इतिं ब्राह्मणएमय a भवति रथमुखं श्रोजस्कामस्य होतव्या दत्योजस्कामस्यर दो्न्नपयैग्नौ wed me’ निशाया; शम्यापरिधौ दिः खोदहाकार राद्रशतो जदोत्येजो वै राद्रश्त Ast ce! AVS A cag ` ओ्रोजस्येव भवतीति बाद्यणम॑थ

Ae oe a a ee, oe

Xo

Thus MGB; wamufce U Be. e emrary MSS. exc. M. e परिग्रद्य MSS. exc. M.

[१४ १७, tei) बौधायगश्नौतद्धजम्‌ LER

Qo भवति यो ` राष्रादपण्ठतः ara होतव्या ' यावन्तो og गयाः सयस्ताग्तयादुडष्वमिति ` राद्रमेवाखी युनक्तौति जाद्मण- aa वै भवत्याङतयो वा एतस्याङ्ग्ना oe Ue कल्यते | खरस्य दिणं चक्र vey नाडोमभिज्यादिति ‘a खरय- द्यैव fed ` चक्रं प्रटद्योपर्॑म्नौ comet meg’ निशाया शम्यापरिधौ fe: SAY राद्रश्तो जरोत्याडतोरेवास् कल्ययति ' ता शरस्य कल्यमाना राष्रमनुकन्पत इति MITT ` १७ रथं वे भवति ` संग्रामे संयत्ते होतव्या इति ' aaa ce संयत्ते Pema मान्धैकमिश्रमित्यंय प्र्यमिचमभिसुप- खमाधाय Weary aera निशाया शम्यापरिधौ दिः खादहाकारः९ राष्र्टतो जुदोत्यङ्गारा wa अतिवेष्टमाना अभिज्ाणामस्य सेनां प्रतिवेष्टयन्तोति नाद्यणए- संय वै भवति उन््रायेत्तख Waa waa होलुष- ९५. क्रस्पयते नेयगोधमोदुम्बरमाश्त्ं श्ाच्षमिश्रमित्यय gaia सुपषमाधायेतमिश्रमभ्यन्य सखाहाकारेणाग्याघाय निशायाः शम्यापरिधौ fe: खादहाकार राद्रटतो ्जुदोत्येते वै गन्ध- alazat गहाः ' एतैनानायतने शमयतोति जाद्मणएम॑य तर भवत्यमिचरता प्रतिलोमः होतव्या ₹त्यभिचर न्दो खग्खरूत'

only given by M.

ve पर्दा M Be; yew the other MSS. Rw. (p. 184, 2) left ont in M.

probably read: दूति सोऽभिखरष्डो° |

१८४ वौधायनश्रौतदनम्‌ | ` [९४ ।१८॥ |

हरिशे प्रदरे वासुतो satet टथाभ्निसुपसमाधाय निग्राया शम्यापरिधौ दिः खवाहाकार £^ Uewat? जुदोति ' ware: कूर तेन वषटूरोति ' वाच Ula RoW yaafa ताजगार्ति- arsarfa anguay वै भवति ae कामयेतान्ना्माददौ- येति तस्य सभायामुत्तानो निपद्य भुवनस्य पत दति . दनि संग्टोयादिति' स: थस्य कामयेतान्नाद्यमादटौयेति तशय सभायामुत्तानो ` निपद्य भुवनस्य पत इति दणानि संग्टात्ययै- नान्यादाय दरतो'दमहमसु्यासुग्यायणस्यान्ना्यः दरामोत्यादा- न्नाद्यमेवाख्य ` हरति ' षडमिददैरतीति तब्राह्मणएमयेनानि qat वा सभाया खेषु वामात्येव्वपिष्टजति ' प्रजापतिनेवास्यानाद्य- मादायतेवो. sat शअ्रनुप्रयच्छन्तोति ब्राह्मणएमय प्रे भवति यो व्ये्ठबन्धुरपग्डतः स्यात्त स्वले ऽवसाय्य ब्रह्मौदनं चतुःशरावं पक्वा TH होत्या दरति ' यो Aen ary खल ऽवसाय ब्रह्मौदनं wnt पक्ता निश्राया शम्यापरिधौ दिः खादहाकार राद्रश्तो setfa वशम प्री ayant! सथलं ' वक्षेणेवेनं aw समानानां गमयतोति. नाह्मणएम॑य तै भवति ` चतुःशरावो ` भवति ' दिष्ेव प्रतितिष्ठति ' az भवति ' रचमेवासिन्दधाल्यद्धरति श्रटतलाय |: सर्िष्वाग्भवति मेध्यवाय wart ata प्राञ्नन्ति' दिशामेव ज्योतिषि satan fei नाद्मणएम्‌ |

नकारेण the MSS. (1. 183,17) ३,,,९ left out in 7५,

[ १४। १६ ] बौधायन श्रोतखतम्‌ १८५

Yo

AM

श्रय वे भवति देविका faatasrnra cfa yaa धातारं प्रजाकामस्य करोति ' प्रथमं Waa मध्यतो यामकामस्य ' मध्यतो ज्यो गामयाविनः प्रथमं aware WANA ` प्रथमं मेधाकामस्य ' मध्यतो ware! ता वा एताः चौरे sat भवन्ति ता यत्छद सर्वा नि्वपेदौखरा एनं प्रदहो ' दे प्रथमे निरुप्य धातुसततोयं निवेपेत्तयो एवोत्तरे निर्वपेत्तयैनं प्रद हन्ययो यदौ कामाद निरूप्यते तमेवाभिर- पाप्नोतौति args वरै भवति यत्छायंप्रातरग्निहोत set QSNCA एव ता STA यजमानो ' ऽहोरात्राणि वा एतखेष्टका आदिता ग्ि्त्सायंप्ातजदोत्यदो रा च।ष्ठवाघेष्टकाः रलो पधत्ते दग्र. समान जुहोति ' द्शाचरा विराद्धिराज- मेवाघरेष्टकां aera) ऽयो विराज्येव यज्ञमाप्नोति ' चित्य- fyat ऽस्य भवति ' तस्माद्यत्र दशोषिला प्रयाति तद्यन्न- areata तद्यत्ततो ऽर्वाचोनमिति यच दशोषित्वा प्रयाखन्मवति तदथिष्ठे ऽनसि समवश्रमयन्ते, ae’ समव श- मयितव्यं९ wagaraa तद्यत्ततो isla ` रुद्रः खल्‌ वै वास्तोष्यति्दडला arated प्रयायादरद्र एनं xarfa- रनूत्थाय Wares जदहोति भागधेयेनेवेन प्रमति ` नातिमाच्छंति यजमान दति ब्राह्मएमय वै भवति aga ज॒हयाद्यया wae वासतावातिं जोति तादृगेव तदच यु

eee चा गीरिषा

Thus M only; all the other MSS. are here wholly corrupted,

24

१८९ बौधायनश्रौतदचम्‌ | [ १४.।१९ ]

qsuge Ga श्राति जुहोति तादृगेव तदंडतमख वास्तोष्यतोय स्याद्क्चिएो युक्तो भवति सव्यो युक्तो ' ऽय वास्तोष्यतोयं जदोतीति ' aaa दचिणो युक्तो भवति सव्यो sangre! waaay खचि चतुहोतं zelares- AA वास्तोष्यतीयं जोति ' वास्तोष्यते प्रतिजानौद्यस्मानि- त्यनुद्रुत्य वास्तोष्पते शग्मया स्सदा a इति CEI खदसुपनिधाय सव्यं युक्ता प्रयात्यंभयमेवाकरं परिव्गमेवैनः शमयतौति argaay वै भवति यदेकया जुङ्गयादर्विंहोमं कुर्यात्युरोलुवाक्यामनृच्य याज्यया जहोति सुदेवतायेति ब्राह्मएमय वै भवति UgA ्रादध्याद्रुद् EAA येय द- वकच्ताणान्यसंप्रचाप्य प्रयायाद्यया यन्नवेग्रासं वाददनं वा तादृगेव तदथं ते योनिैलिय caret: varies वा चग aft: एनं योनौ समारोहयत्ययो खल्वाङ््य॑दरण्योः समारूढो नश्येदुदस्याभिः सौरैत्युनराघेयः स्यादिति या ते अग्ने यज्जिया तनूस्तचेद्यारोहेत्यात्मनषमारोहयत इति! श्रात्मन्समारोहयते या ते aa यज्ञिया तनृस्तयेद्यारोहात्मा- त्यानमच्छा वसूनि aaa न्यां पुरूणि यन्नो war यन्नमासोद खं योनि जातवेदो भुव श्राजायमानः wag एरोत्ययेनसु पावरो इयत उपावरोह जातवेदः पुनस्तं देवेभ्यो हव्य वह नः प्रजानन्‌ | श्रायुः प्रजा; रयिमस्मासु Peet

१४६

Ro

Thus MGUB 1४१. ; weareqi Be. This word occurs also in

the Baudh, pitrmedhasiitra (p. 18, 1).

[rere २० ] बौधायनश्रौतदत्रम्‌ | १८७

दौदिहिनोदुरोणएद्ति' anata waif: खायामेवेनं योन्या; समारोदयत दृति ब्राह्मणम्‌ १८ अष्टमः उक्तो ऽन्वारम्भो ` ऽय वै भवत्युषयो वा ex प्रत्यकं नाप- mad वसिष्ठः प्रत्य्षमपश्डत्सो ऽतरमो इदं ते वच्छामि यथा लत्पुरोडिताः प्रजाः प्रजनिव्यन्ते ऽय मेतरेभ्य खछषिभ्यो मा प्रवोच दति ' तस्मा एतानस्तोमभागानन्रवौत्ततो वसिष्ठपुरोडिताः प्रजाः प्राजायन्तेति ` तस्मादाह सिष्ठं agafafa are ब्रह्मन्स्तोव्यामः प्रशास्तरिति ager प्रसौति देव सवितरित्येतां प्रतिपदं wet रश्षिरसि sara ला चयं जिन्वेत्येतखानुवाक- सकैकमुपादटाय प्रसौति एवमेव प्रसुवन्दरादग्रभिरग्िष्टोमं प्रसौति चयोद्‌ ग्रभिरत्यभ्भिष्टोमं पञ्चद शभिरुक्य षोडग्रभिः षोडग्रिन सप्नद शभिर्वाजपेयमेकान्नजिशशतातिराच स्वे- रपनोर्याम | यच्च राथंतराय सन्धये प्रसर्पन्ति तदाह वसुको ऽसि वेषथिरसि aafecatfa एवमेव प्रसौत्याप्तोर्यामा-

| ९५ दयातोर ऽतिक्रमाणामेवामिचरम्भादव्वान्स्पधमानो ऽभिचर-

Ro

एोयशिल्पान्या यात्य संवत्छरमेतेः क्रमेः क्रमेताभ्निना देवेन एतना जयामि गायत्रेण aa चिद्रता स्तोमेन रथतरेण सान्ना वषट्ारेण वेण पूरवेजान्भरादटव्यानधरान्पादयाम्यवैनान्बाधे ्रत्येनानुदे ऽसिन्वये ऽस्िन््मिलोके यो cme यं वयं fam विष्णोः क्रमेणत्येनान्क्रामामौन्रेए रवेन एतना जयामि

नाना ति

तदु is left out in all MSS. exc. M. e प्रसौत्यत्पोर्या° M.

१८८ वौधायनश्ौतस्चम्‌ [१४।२०, २२ 1

चेष्ठभेन कन्दसा Tyga स्तोमेन हता साना वषट्भारेण aga सहजान्भाटव्यानधरन्याद्‌ वाम्यवैनाम्वाधे VATS sass sfaarfama यो ऽसमन्देष्टि यं वयं fam विष्णोः क्रे णात्येनान्करामामि९ विश्ेभिरदवेभिः एतना जयामि जागतेन "छन्दसा सप्तद्‌ शेन स्तोमेन वामदेग्येन Bal वषद्भारेण वञ्चेण- परजान्भ्राटव्यानधरान्पादयाम्यवेनाम्बाे प्रत्येनानुदे shares ऽस्िन्ड्मिलोके यो sarefe यं वयं दिश्रो विष्णोः कमेणात्येनारन्करामामौत्यपि वाभिचरणतोयाखिषटिष्वनुव्तितापि वापो द्त्येतराम्कमान्छंवत्सरमेतः क्रमैः क्रमेति कत एकरा मन्धिनो- रधिद्रवणमयातो sAtatareraa® ' वेश्वकमैणानि wat गादई- पत्य श्राज्यं विलाप्योत्पूय सुचि watts गुहो ला गाप FAGAN यजमाने Qo

ये देवा quent प्रथिव्यामध्यारते श्र्चिमां तेभ्यो Taq गच्छेम सुतो वय Baar चतु तं खदौला गारपत्य एव जुहोति ये देवा ange: एयथिव्यामध्यासते। श्र्चि्मा तेभ्यो Tad गच्छेम सुतो Tay खादेत्यया्नोपरमभितरैत्यागन्म भित्रावरणएा वरेण्या राचौणं भागो युव्योर्यो afer नाकं ग्लानाः Gea लोके दती w श्रि रोचने दिव cea दुला सचि agate ROAM FAA

१४

१, The two passages marked at the beginning and the close by

and are left out by all the MSS. exc. M. र्‌ °तोमो° MBG (sec. m.); न्तिमो० Be UG (pr. m.).

\४.।९ | बोधायनश्रौतमूचम्‌ | १९८८

पि

Yo

१४

यजमाने ये देवा यज्नदनो ऽन्तरिक्े carat वायुर्मा तेभ्यो Taq गच्छेम सुकृतो वयः खादेत्यपर wwe ग्रदहलाप्नौप्र एव जुदोतिये देवा यज्ञमुषो ऽन्तरिक्षे ऽध्यासते। वायुर्मा तेभ्यो रतु गच्छेम Guat वय खाहेत्ययादव- नोयममिपरैति यास्ते cust: सवितर्दैवयानोरन्तरा war gfuat वियन्ति wey स्वे: प्रजया न्वये सुवो रहाणास्तरता जाशसौत्ययादवनोयं Zar कूचि wae ग्टहोतवादवनो ये जहोत्यन्वारब्धे यजमाने ये देवा यज्ञहनो दिव्यध्यासते र्यो मा तेभ्यो रतु गच्छेम सरतो वय खाहेत्य॑परं waved गहोलादवनोय एव जदोति ये देवा यज्ञमुषो दिव्यध्यासते | स्यो मा तेभ्यो Taq गच्छेम सुतो aay खाहेत्ययादवनौोय- सुपतिष्ठते येनेन्द्राय समभरः पयास्युत्तमेन हविषा जातवेदः। Ama त्वमुत waaay सजातान; चैष श्रासद्येनमिति ' यज्नदहनो वै देवा यज्ञमुषः सन्ति' एषु लोकेष्वासत श्राददाना विमथाना यो ददाति यो यजते तस्य' ये देवा यज्ञहनः एथिव्यामध्यास्ते ये अन्तरि ये दिवौत्यादमानेव लोका सोवा awe: BUM: सुवे लोकमेतीति ब्राह्मणमपि वा fra एव mua जुदोति fae sie तिख mea ऽपि वा गादैपत्यान्नपन्नतुद्रवेदाह>नोयाद्‌क्रोदवसखानोयेषटि- रतां, दतीयां szarsfa जोति ख्यो मा देवो

देवेभ्यः पातु वायुरन्तरिक्ताद्यजमानो त्चिमां पातु चदुषः `

न्जपद्चनद्रवेद्‌ 21 Be; °्जपलुद्रनेद्‌° BUG.

९९० बौ धायनश्रौतद्धेम्‌ | [९४ ९९, २२। |

खा हेत्यथाभिचरभ्ब्ुवे TI AWAIT Wan पयो atta सच्च शूष सवितविश्वचषेण एतेभिः सोम नामभि- विधेम ते तेभिः सोम नामभिर्विधेम ते खादेति nace aca भिचान्ल्ाणि परिकासयातै, ' qua Bak at area मय aarafasry wal स्यात्तमाह माख चमसमतुप्रप- तादभिमभरेनर करिष्यामोति' तद्तेनैव मन्त्रेण चमसं जु- यात्तमूर््यो sarge’ राजातिपवत ` उक्तं पान्नौवतस्य *श्रयण- सुक्मा दित्ययदस्योद्भननसुकरार matte खूवातिरक्तोदथय- TIAA FATA ' २९१ नवमः

उक्तानि पत्नौ यजूव्येवमेवेताः edt यथैतह्ाद्मएसुंकतो ९० दधियदो' ऽय वै ware खदोयात्तेजस्कामस्येति ' afen अन्तर्धायाज्ययहं गाति सोमयहं रल्लोया रुद्धवच॑स- Rae सोमयदं weed aeana sis प्राज्ञापत्यमतियाद्यं wzelfa ले aqufueafa विश्च इत्यतु-

Thus M; नकामयातेच Be; °क्रासयातौद B; °कासयान्तेन U; °कास- ame G (pr. m.), °क्रासयानेद G (sec. m.). afhoaraara fa errata (var. निष्कामयति ) Bhav.

Thus M Bhav.; वैते The other MSS.

e Thus M; om TE ATR e BUG ; गनुष्रव्याद्‌० Be.

Thus M; is.o. sateay राजाति० Be U: वारादाष्टाति०; ©: arct- दाष्टाति; B: वारोद्दा्टाति°।

Thus (77a) M Be (cp. viii. 14 कोराति); चपण० BU; श्रमण, 6.

Corrected (उडनन ०) according to viii. 9 s.f. (sata) ; उदादनन°

MUGB; Be wholly corr.

[१४ ।२२ |] बौधायनश्रौतद्धत्म्‌ | ER

Yo

१४.

दूत्यो पयामग्टहौतो ऽसि प्रजापतये ला जुष्टं खच्ामौति ' परि- षज्य सादयत्येष ते योनिः प्रजापतये वेत्ययातः प्राणय्रहाणा- मेव ग्रहण ` deny राजानं पुश्जोरला\ नवाशश्ूज्प्राच श्रायातयत्ययं पुरो भुवस्तस्य प्राणो भौवायनो वसन्तः प्राणायनो गायत्रो वासन्तौ Walaa way गायत्राद्‌पा९श्टरपाशगो- स्तिटच्टतो रथंतर रयंतरादसिष्ठ खषिः प्रजापतिग्टदौतया ल्या प्राणं गृह्णामि प्रजाभ्य इत्ययं cfau विश्वकति नव द्‌ चिणायातयत्ययंः पञथादि्चखचा इति नव प्रतीच श्रायात- यतो'दसुत्तरात्छुवरिति नवोदौच श्रायातयतोंयमुपरि मति- रिति नवोपरिष्टात्मदक्िणं प्र्यायातयति' AAI AUR: agefa प्राचो दिशां aan wanrafigaar ag विणं चिदत्तोमः पञ्चदगश्वतेनिख्यविवेयः aqaarat पुरो- वातो वातः सानग wfaftfa ' वाचयति पितरः पितामहाः परे sat इति ये पुरम्ताद्भवन्ति ' दकि दिशामिति ये दचिणएतो भवन्ति प्रतो दिशामिति ये पञ्चाद्वन्धदोचौ दिशामिति उत्तरतो wamat दिग्रामिति ऽपरिष्टामम॑दकिणं पर्यायातितार भवन्ति ते वा एते प्रायणोयोदयनौययोरेव

Thus ( gate ) M; पुजं BG; यृजं Bo ए.

९२ Thus M; द्क्िणाश्ायातयत्य* Be GU; B defect.

Conjecturally ; पर्याण्णतिता BG; पर्यासातिता M ; पर्यातिशतिता ए;

पथंतिशातिता Be.

VER बौधायनश्नौतद्धचम्‌ [१४ २२, २३ ]

नियुक्ता दग्रे seveg’ रातरिसन्नेव्व्यभनिष्टो मः श्रामयाविन sqgat वा गुक्लौयाद्‌ गदो डेव भवति ' २२ दशमः

श्रय वै भवत्युभये वा एते प्रजा पतेरध्यख्ज्यन्तेति argu मेव ' युव सुराममश्िनेति भौचामश्षानेवः भवत्यय wana वा श्रभमिहोचोयं वा एतस्य निषौदति यस्ाथिदोचो निषोदति' तासुत्यापयेदिति' यस्याग्िदोचौ निषौदति तासुत्थापयल्य॒दस्थादे यदि तिविश्वरूप्यायुयंन्ञपतावधात्‌ | exe Seat भागं मिचाय वर्णाय चेत्य वै भवत्यवति वा एतै- तस्य पाप्मानं प्रतिख्याय निषोदति यस्याग्निहोव्युपद्टष्टा निषो-

दति! तां दुग्ध्वा ब्राह्मणाय gaa नाद्यादिति'

यस्यात्रिदोव्युप्ष्ठा निंषौदति तामेतदेव दुग्ध्वा argue ददाति! चास्यात ऊध्वमन्नमत्यय वे भवति एयिर्वौं वा एतस्य पयः प्रविशति यस्वाब्रिहो॒॑दुद्यमान स्कन्दति ' तदभिमन्त्येतेति ` स॒ यस्वाद्रिदोचं दुद्यमान स्कन्दति तदभिमन्त्रयते ` यदद्य दुग्धं एयिवौममक्त यदोषधौरप्यसर- gaa: | पयो गृहेषु पयो afwarg पयो वत्सेषु पयो श्रस्ठ तन्मयौत्याइ ' पय एवात्सग्गदधेषु पशषु धत्ते ऽप swe त्यद्धिरेप्ैनदाप्रोतोति ब्राद्धणएमय वै भवति यो वै यज्नस्यार्तै- aay Bea वै ते तरयाच्छैत ` च्छति खलु वा

Thus M; B and © (sec. 00.) om. पि; तदुराजिसनेष्वष्टोम U ;

तदतिरातरे सचे गस Be ; agufaeagdla G (pr. m.). e रुष 1.8.0. रव M.

१०

| १8 २३, २४ ] बोधायनश्नौतद्धचम्‌ | १९४

=

x

१४.

४.४७७.992 भी गि GS

एतदमिोचं यड द्ममान स्कन्दति यद भिदुद्धादिति ` यस्याग्रिहोचं दुद्यमान स्कन्दति नेनदभिदोग्धि ' तदेव ag- Bley होतव्यम॑यान्यां दुग्ध्वा पुनरहेोतव्यमनार्तेनेवात awe निष्करोतोति ब्राद्यणमय वे भवति चचयुदतस्च खन्देचत्ततो Sar gatas विच्छन्दा्चच सकन्देत्तन्निषद् पुनर्ग्छोया- दिति' सर यत्रैव स्कन्दति तदेव खाल निधायातिगरिष्ट- मानौय gauss तदेव agai” होतव्यम॑यान्यां दुग्ध्वा पुन्हा तयमनार्तमैवाते यज्ञस्य निष्करोतोति ब्राह्मएमय वै भवति वि वा एतस्य यज्ञश्िद्यते यस्याग्धिहोचे ऽधि्िते श्वान्तरा धावति ' रुद्रः खल वा एष यदि मन्वत्यावतेचे- RAIA पशूनपिदश्याद agar स्याद्यद्पो safafage- नाद्यमप्ररापो ऽनाद्यमाभ्यामपिदध्याद्ारेपत्यादस्मादायेदं विष्ण- विचक्रम इति वैष्णवयर्चाहवनोयाद्‌ ध्वसयन्नटरवेदिति' वेष्णव्यचादवनो याट्‌ ध्वशसयन्द्रवति ' यज्ञो पर विष्णयंनञनेव aay संतनोतौति ब्राह्मणमथ भस्मना शनः पदमपिवपति शाना इति ब्राह्मणम्‌ || २३

श्रथ तै भवति नि वा एतस्याहवनोयो गादपत्यं कामयते नि aed श्राइवनोयं यस्याभ्निमनुद्ूतःः wai sfufaat- चति ' zau fera प्रबध्य पुरस्ताद्धरेदथाभिमथाचिदोच- fafa werfaatgay ख्यो ऽभिनिम्रोचति दर्भ

8 रिरिषेः

ze om. Be U. 25

१९४ बौधायनओरौतसूवम्‌ | | १४ ! २४। |

facg प्रबध्य परिकर्मो ga: प्रतिपद्यते saargqu श्राय ~ = Ian CMATAMAHAT A दोचेणथेतद्भिरण्मादवनोयस्यायतने. साद- यिलापोद्धत्य॒ददिरण्यं प्रद चिणएमाटव्येषं प्रतिष्ठापयत्यथ & भवत्यभ्भिदोचमुपसाद्या तमितोरासौत ' व्रतमेव तमनु यियते '

ऽन्तं वा एष श्रात्मनौ गच्छति यस्ताम्यत्यन्तसेष यज्ञस्य गच्छति

य्याग्निमनुद्ूतःः wal ऽभिनिम्रोचति पुनः समन्य जुहो- त्यन्तेनेवान्तं यज्ञस्य निष्करोतीति ब्राह्मणएमय व. भवति वरुणो वा एतस्य यज्ञ wzelfa यस्यान्निमतुदधतः zat ऽभिनिसोचति ' वारुणं चरं निव॑पेत्तनेव यज्ञं fasta इति ब्राह्मणमथ वै भवति नि वा एतखादवनमोयो गादपत्यं कामयते नि are पत्य wee warfiaagay wat ऽभ्यदेति' ware तमाच्छं पुरस्ताद्धरेदथाभ्रिमथा द्रिदहोचमिति ` aarfyad- gay स्थो ऽभ्युदेति चठ्गु होतेनाव्येन परिकर्म पूवैः मरति- पद्यते VATU wea दपरनान्वगात्मना्चिदोचेणायैतदाच्य- मावनौयस्यायतने सादयिलापो त्याव्यमयें प्रतिष्टापयल्य॑य वे भवति पराचौ वा uae यु्छन्तो च्छति यस्याभिमलु- gay wai satan: केतुना जुषतां यज्ञं देवेभिरन्वितम्‌ देवेभ्यो मधुमत्तमः; खाहेति प्रत्यङ्धिषदाज्येन जुज्गयाग्मतो चौ- aaa विवाष्यतीति ब्राद्मएमथ वे भवत्य ्निदोचमुपसाद्या तमितोरासीत ' व्रतमेव हतमनुमियते ot वा एष श्रात्मनो गच्छति यस्ताम्यत्यन्तमेष यज्ञस्य गच्छति यस्याग्निमनुद्धत दर्यो ऽन्यदेति सुनः समन्य जहोत्यन्तनेवान्तं यज्ञस्य निष्करोतोति

ts

| १९ Ra, २५ ] बोधायनख्नौतचचम्‌ | १९५

aad

१४

Re

ब्राह्मणमय a भवति fast वा एतस्य यज्नं zeta aerfy- मनुद्धूतः Bal ऽभ्यदेति मैच चरं निर्वपेत्तनैव यज्ञं fant दूति ब्राह्मणमय बै भवति यस्याहवनोये ऽनुदाते गारपत्य उद्वायेद्यद्‌ादवनोयमनुदाप्य Tae मन्ये दिच्छिन्याद्ादव्यमदी Tae यज्ञस्य वास्तव्यं क्रियते तदनु स्टरो ऽवचरति! यत्युवे- मन्ववस्येदास्तव्यमधनिसुपासोत «zt ऽस्य पश्न्धातुकः स्यादा- इवनोयमुद्ाप्य are मन्धेदिति' श्राहवनोयसुद्राप्य गादंपत्यं मन्धतोतः प्रयमं AH श्र्मिः खाद्योनेरधि जातवेदाः। गायत्रिया fagar जगत्या देवेभ्यो हव्यं वदत्‌ प्रजानज्निति ! कन्दो भिरेवेन खाद्योनेः प्रजनयतोति ब्राह्मणमय तै भवति areca] मन्यति ' गाहेपल्यं वा warfeata: पश्व उपतिष्टन्ते' a यदुदायति तदनु पशवो ऽपक्रामन्तोत्यचैनमुपतिष्ठत <a रथ्ये THE सहसे TAG पत्यायेत्ययेनसु पसमिन्द्े सारखतौ लोत्सौ समिन्धाता सचाडसि विराडसौति ' २४

श्रय वै भवति वज्रो त्रै wa agt वा एतस्य यज्ञं विच्छिनत्ति यस्यानो वा रथो array चात्याइवनो सुदाय गादेपत्यादुद्धरेदिति' श्रादवनोयमुद्ाप्य गादेपत्यादिभ्र- सुद्धरति यदग्न पूं प्रतं vey डि ते eae श्रौनन्ाततान। तच रयिष्ठामनुसंभरेत सं नः खज सुमत्या वाजवत्येति ' पूर्व रोवास्य यज्ञेन यन्ञमनुरुतनोतो ति नाह्मएमयैनसुपतिष्ठते त्वमग्र सप्रथा श्रसि जुष्टो होता वरेण्छः। लया asi वितन्वत caf: सवां देवता देवताभिरेव यज्ञ रंतनोतोति ब्राद्मणएमयाभरये

ved बौधायनश्रौतद््‌ चम्‌ | ' [१९४।२१५।]

पथिकृते पुरोडाश्रमष्टाकपालं निवेपत्यन्वादहा्यमासादयानङ्धाहं दद्‌ाति' सा प्रसिद्धेष्टिः रुतिष्ठते ' ऽय वै भवति यस्य प्रातः- सवने सोमो ऽतिरिच्यते माध्यदिन् सवनं कामयमानो ऽभ्यतिरिच्यत दति' प्रातःसवने सोमे ऽतिरिके प्राडाथन्नाद होतुश्चमखमनून्नयध्वमुननेतः सरवर एव राजानसुन्नय मातिरौरि दति होढवमसमेव प्रथमसु न्नयन्ति यथोपपादमितरान्छ्ैश् एव राजानः waaay सधमाद यन्त्यथाप उपसश्च बदषो श्रादाय वाचंयमः sae’ gar’ स्तोचशुपाकरोति स्तुवते ' तदितद्वायच साम पञ्चदशं गोधेयति मर्ताभिति धयदतौषु कुवन्ति हो एषोत्तमेति ग्राहः ` समानमत way तरै भवति यस्य माध्यंदिने सवने सोमो ऽतिरिच्यत श्रादिल्यं दतौयसवनं कामयमानो ऽभ्यतिरिच्यत दति! माध्यंदिने सवने ate ऽतिरिक्रे प्राडायननाह होत्खमसमनू- स्नयध्वभुन्नेतः सर्वेश एव राजानमुन्नय मातिरीरिच इति! होटचमससेव प्रथममुन्नयन्ति यथोपपादमितरान्छ्वैश्न एव राजान समुन्ौयोत्तरवेदयाः wares उपस्यश्य afeadt श्रादाय वाचंयमः sae दुला सलोचमुपाकरोति | स्तुवते ' तदेतद्नौ रिवौत aa सप्रदशं awey रसि सयं त्येतासुर gifa ' ete एषोत्तमेति प्राह्णः ' समानमत ऊर्ध-

x

१९ om. M. 2 WASTER Be. 2 Thus M; 2arTaq 1.8.0. ezarg all the other MSS.

[ १९४ २५, २६ ।] बौधायनश्रौतद्धचम्‌ १९७

aS

२०

मय वै भवति यख दतीयसवने सोमो ऽतिरिच्येतोक्थ ुर्वोत' यस्योक्च्य ऽतिरिच्येतातिराच कुर्वत ` यस्यातिराे ऽतिरिच्यते तं वै दुष्यन्ञानमित्धतिरात्रे ऽतिरिके प्राङायन्नाह होतखमसमन्‌ न्नयष्वमु्नेतः स्वश एव राजानमुन्नय मातिरौ- रिच दति ' होटचमसमेव प्रथममुन्नयन्ति ययोपपादमितरा- qin एव राजान ससुन्नो योत्तरवेद्या ससाद यन्छयाप उषस्पश् afeat sere वाचंयमः प्रत्यङ्‌ Rat स्तोचसुपा-

करोति ` स्तवते ' तदेतदवहत्साैकविग्ं वैष्णवौषु भिपि-

विष्टवतौषु कुवन्ति ' दो एषोत्तमेति प्राः ` समानमत ऊर्वम्‌ ' २५

‘sf लु ढन्दोगवङ्केषु कामथमानेषु ` ते चेन्न कामयेर- नरातःसवने ऽतिरिके या eretaw राज्ञे ऽतिशिष्टाय मन्यते तस्या उपरिष्टादाग्यणमानौ याधस्ताद्‌पग्टह्ाति fax fufaereafa ' सो ऽभिवि्यन्दमानः सवै श्रागरयणः संपद्यते ' तं चिरभि दित्य परिग्छन्य सादथति ` माध्यंदिने सवने ऽति- fea तथेव या खालौोमल ws ऽति शिष्टाय मन्यते तस्या उपरिष्टादाययणमानौयाधस्ताद्‌ पग्टद्णाति ' चिरभिविन्दयति ' सो ऽभिविखन्दमानः सवं एवाययणः संपद्यते ` तं तथैव चिर- मिदिंहत्य परिग्टज्य सादयति ' दतौयसवने ऽतिरिकर हारि- योजनमेवाचाभिविग्यन्दयति ' fe पुन हणं विद्यते ' ऽथातो

Cp. Rudradatta on Ap. XIV. 18. 13.

९९८ बोधायनशरौतद्चम्‌। [१४ | २९, २७ |

yaaa’ परि हौ णस्य, मौ मा; द्रा िग्यासमेनष्टर्भ्यां परिय जुह्यादिनद्रापनो? वै. देवानां युनःएुनरभ्युपाकाररं यजामह दत्येतदे कमाश्विनीग्यामेनग्ठगभ्यां परिणद्य जुह्यादश्चिनौ a” देवानां . भिषजौ ताभ्यामेवास्मै भेजषं करोतोत्येतदेकं | वैष्णवोभ्यामेनन्डगभ्यां wu yeas यज्ञस्यातिरिच्यते विष्णुं तच्छिपिविष्टमभ्यतिरिच्यत दत्येतदेकमवश्टयेनेनः सहाभ्यवहरेद्यथा. मेऽन्यानि सोमलिप्नानि पाचण्छेवं एव भविव्यतौल्येतदेकं ` afeiay सदहाभ्यपोषेदेष वा श्रधिवेश्वा- नरो यक्दाव्यो ' . प्रय एष वैश्वानराय wea! ya एवमग्नौ वैश्वानरे इतो भविग्यतौव्येतद परम॑य पुनर्दोचते ' . यज्ञो इ* १० वै* यज्ञस्य -प्रायथित्तिरि तिः न्वेकाहयाजिनो ऽथ aan -मार्जालोयेः परि व्यन्द° निग्यन्दनवन्तं° war तदेनं निनयन्ति at शते fea सोयन्तो भवन्ति ' ed र्कादशः उक्तः स.सवो so वरे -भवत्यातिं वा एते नियन्ति येषां Afaaai wea! तं यदववज्युः नररुताभिवेषां लोकः ९५

2 <I 1,8.09. Trg all exc. M.

Thus MGU; भम्युपकार Be; Bom. शयभि। 9 f= Be.

Thus M Be; डेव the other MSS.

°रितो again most of the MSS.

© Thus MB Bhav.; मार्जालोयोपरिविष्यंदनवंतं Be UG (pr. 10.) ; मार्जालोये परिविष्यंदब्रिष्यंदनवंतं G (sec. m.)

Thus MU; शोष्यतो Be BG.

[ १४ २७ | बो धायनश्रौतदचम्‌ | १९९

^

९०

९४.

स्वादादर दहेति ब्रूयादिति ' दौचितं वेदुपतपदिन्देदागनौ- प्रोयश्यनो\ इ? भवति ' aca भकानादरन्ति यावदलं भचाय मन्यते ` स॒ यद्यहागदोर भवति पुनरैति ' aq वै प्रैति aan त्रिभ्यो ऽङ्गारान्निवत्यारण्योरप्नौन्समारोद्यान्तरेण चालालोत्करावुद्‌ पनि हत्य तेनैनं दहेयुस्तं farsa भौ तौरुला संचिनुयु से तथारुतेन षडदसश्या* काङ्केयुर सयते षडहे ऽस्थिकम्भ" याचति ' तसिन्सं चितमवधाय तं दचिएतो aq निधाय सपराज्निया खग्पि स्युरि यं< वै सप॑तो carer wa परिददति ' Ag तदित्याङ््यत्स्ुतमननुग्रस्तमिति होता प्रथमः प्राचोनावोतौ माजालौयं परौयाच्यामोरलत्रव- न्सपैराज्ञोनांः कौ त॑येदिति ` तेषां तथा परौतानामध्वर्य॑जेघन्यः पर्थैत्यय यज्ञोपवीतं शवा ava fa: पुनः प्रतिपरियन्ति ' तर्षा तथा परौतानामध्वयैः पूवैः पर्यत्ययेनमादायन्तरेणए चाला- लोत्करावश्पानं चास्िङ्कम्भ निधायाद्भिरवोचत्यपः नः शरो श्चदघमिति ' तस्िौवावरुणायराग्यहान्गहन्यथाति शिष्ट सन्नस्यासते' तस्यावश्चयवेलायामय्यिक्म्मं निधाया द्विरवोचत्येतद-

Thus M; शकनोप्रौ यैश० the other MSS. 2 om. M

@ Thus M; यथदाग° Be; qaetae the other MSS कछंतेनाषड० M Be

u faq left out by all exc. M

The passage from दू चै unto यामोरनुत्रुवन्‌ left-out by all exc. M © °वोचत्यप BG .

2 ae

Roe बो धायनशौतखवम्‌ [ १६ ॥। २७, ९८ |

वश्य उ,\ वैवेष, भवत्यपि, वा, et’ swat’ नेदिष्ठी are स्थाने तं दौ चयत्छवत्सरे ऽस्धौ नि याजयन्ध॑यर वै भवति VO

श्रसुयं वा एतस्मादणं शता wat वोयैमपक्रामन्ति ce युपो विरोहति ` amy वहरूपमाज्मेतेति ' faut Gait विरोहेतसंप्रच्छिदयास्य* चषालः सवनोयसय त्वाद्सुपालम्भ्ये कुचे - रपि वा are ब्रह्मौदन अपविवैताः शाखाः Heyy म्र वा तच्युरपि वा STA: खृवाङ्त हेलेताः WM: HAY: प्रवा argc fa वा लाद्रे्वद्रः gaat बरयादित्यंय वे भवत्याति- मेते नियन्ति येषां दितानाम्िरदायति ' यदादवनोय

उद्वायेचत्तं मन्येदिच्छिन्या्वा व्यमसमै जनयेद्य दा दवनोय उदा-

येदा्नोघरादुद्भरेयदाप्नौ पर उद्वायेद्रारेपत्याद द्रे द्ाेपत्य उदा- येदत Va पुनन्येद वाव निलयते ' यत्र खल्‌ वे faata- मुत्तमं पश्यन्ति तदेनमिच्छन्ति थस्माद्‌ारोरुदायेन्तस्यारणणौ

| guimqanfagaiteta ' यस्मादारोरूदायति तखारणौ

Ba क्रुसुकशकलमन्ववधाय तान्येवावच्चाणानि सनिधाय मन्ये- दिति" तान्येवाव्चाणानि संनिधाय मन्यतौतः प्रथम जज्ञ

ल्पिवा यो B; उवैष्टाकतयो Be. All MSS. ins. बचा exc. M. याजयत्यथ Be U. 8 Thus MBG; °डेन्नप्रच्छि° Be. ४, Thos M; arg’ arg aa 8; बाहवा व्येव GU ; wpe Be. Thus MU Be; myae BG; खन्बवधाय MUG Be; खन्बाधाय B,

९१४

all —=— -——_———_- - —_—~

[ १४ २८, २९ | बौधायनश्रौतसच्रम्‌। ९०१

१४५

afa: खाद्योनेरधि जातवेदाः गायत्रिया चिष्टुभा जगत्या देवेभ्यो इच्छं वदतु प्रजानन्निति ' डन्दोभिरेप्रन erat: प्रजनयतोति ब्राह्मणम्‌ | Le

श्रय यद्याइवनो यगादंपत्यावु दायेयातां are मयिल्वा- ्ौभ्रौयादाहवनौ यमुद्धरेचद्या्नौ परौ यगा ई॑पत्याबुदायेयातां गाद- पत्यं मयिला्नोप्रोयसुद्धरेदय aa परौ यादइवनौयावृदायेयातां गाहेपत्याद प्न ्रोयञु्ूत्य तत ्रआहवनोयमुद्धरेदय यदि wa’ एवोद्ायेवुरगाहेपत्यं मयिला्नो भरौ यमुदभत्य तत ॒आहइवनौय- सुद्धरे दित्य वरे भवति गादेपत्यं मन्यति | गादंपत्यो वा शरदे धानि: eizad योनेजंनयति ` ara aed जनयतीति जरादह्यणएमय ते भवति ae सोम उपद्‌खेत्छुवणं हिरण्यं देधा विच्छिधर्जोषे, ऽन्यद्‌ाधूलचान्नुहयादन्यदिति a चस्य सोम उपदस्यति तत्छुवणेः दरणं दधा चिच्छिदयर्जो षे ऽन्यदाधूनोति मुख्ये चमसे ऽन्यदवधाय जुहोति ` सोमसेवाभिषुणोति सोमं जुहोतोति ब्राह्मणमथ वै भवति सोमस्य वा अभिषूयमाणस्य प्रिया तनूरुद क्ामत्तव्छुवं६ दिर छमभव्यतछुवणं९ दिरण्ठं र्वन्ति प्रिययचषैनं तनुवा समर्धयन्तौति त्रादह्यणमय त्रै भवति यस्याक्रो सोममपदरेयुः क्रौणौयादेव ` सेव ततः प्राय- शित्तिरिति ब्राह्मणमय प्रे भवति यस्य क्रौतमपदरेयुरादा- tIvg फाल्यानानि चाभिपुएयादित्यादाराः चद्रदणानिः | १९ सवेत M.

x Thus M; waaae the other MSS. 26

RR बौधायनश्रौतदचम्‌ | [ १४। Ret]

फादगनानि ईमवतानि ' तेषामलामेः श्चेतकानां प्रतिनिधिं विज्ञायते ठतो वस्यामितो दिवि सोम aa} गायच्यादर- त्तस्य पणंमच्छि्त amit ऽभवत्तत्पणेस्य . पणलमिति | तस्मात्पणंत्सरूणामेवाभिषवः* कायं दति ` waa भ्रातःसवनें ओ्रीणोयादिति ` waRagafa ' दध्ना मध्यंदिन दति. ca- तद्भवति ' नौतभिभरेण इतोयसवन दति ' विमयित सपि- aagga पराङ्गवनोतभावा दित्ये तदा चते ` ऽशिष्टोमः सोमः सयाद्रयंतरसामा ' एवविजो Zar: wa एनं याजयेयुरिति | एवैनं याजयन्त्ेकां गां faut दद्ादित्येकां maa afaut ददाति | यदिह दास्यन्मवति तदसुच ददाति | पुनः ९. सोमं कौ णोयादयन्नेनेव तदज्ञमिच्छति Ba ततः wafers रिति argquaa वै भवति सर्वाभ्यो वा एष देवताभ्यः सर्वेभ्यः? कामेभ्यः स्वेभ्य स्तोमेभ्यः सवन्यग्कन्दोभ्यः. स्वेभ्यः gE श्रात्मानमागुरते यः. सन्नायागुरत ` एतावान्खल्‌ वै. पुरुषो यावदस्य विन्त सर्ववेदसेन यजञेतेत्यतिरातं विश्वजितमुपयन्य- ९५ याच" सर्ववेदसं ददाति ' waget su सोमः स्यात्सं्वाभ्च एव

१९ Thus M; न्व्यखूणिसेवाभि० BG; ग्त्वरूणद्धिवाभि० U; eqefu- त्वेवाभि० Be.

Thus all; are we to read सपिस्तक्र° ? सुपिलकमप्राडःनवनो ° Be U; सपिलकंमुदतकंप्राडगवनो° M, but the q seems to be cancelled.

R bro, णि.

खथ oom. M.

[ १४ २९, eer) बौधायनश्रौतद्धचम्‌ | २०४

देवताभ्यः सर्वेभ्यः कामेभ्यः सर्वेभ्य स्तोमेभ्यः Parasite: सवभ्यः पृष्ठेभ्य श्रात्मानं fatwa दति ब्राह्मणम्‌ ' Re पवमानः gaia दति सौबामण्छामेष भवति ' ब्राह्मण सुत्तरमय तै भवति तस्मादैशवदेवेन यजमानः संवत्सरौणार सखस्तिमागशरास्त दत्याश्रासोत ' तस्ममादरुणप्रचासेयजमानः परि- वत्सरौणा खस्तिमाग्रास दत्याश्रासौत ' तस्मासाकमेपैर्यज- मान इदावत्छरौणार खस्तिमाशरास्त दत्याश्रासौत ' तस्मा च्छ नासो रौयेण यजमानो ऽनुवत्छरोणाः. खस्तिमाग्रास्त दत्या- MAA वै भवत्यप्नेः छत्तिकाः wa परस्ताज्ज्यो तिरव- स्तादिति नचतरेष्टकाभिरविंकल्यन्त दूति ब्रवते so वै भवति यत्पुण्यं aaa तद्र्वीतोपब्येषमिति ` प्रातः हुर्वीत ` संगवे gata मध्यंदिने कुर्वीतापराहे कुर्वीत ` सायं कुर्वौति यावति aa adr wees जघन्यं पश्येत्तावति कुर्वोत ' यत्कारौ UATE एव कुरत दति ब्राह्मणमुत्तरे त्राह्मए- ९५ सुत्तरे Bo दादशः॥

इति चतुदेशः WT

[नि

१९ Thus M and Bhav.; agege the other MSS.; the text of T. Br. I. 5. 2.1. has वषटकु्वींत but cp. the comm.

२०४ बौधायनश्रौतदवम्‌ [१९५।९।)1

\अरश्वमेधेन यच्छमाणो भवति राजा विजितौ सावेभौमः' स॒ एतटेवयजनं जोषयत श्राञ्िनं प्रागाश्चिनं दचिणश्धिनं प्र्यगाश्चिनसुदकू ' छिन्दन्ति carey स्थलानि भिन्दन्ति प्रति निन्नाग्प्ूरयन्ति faymrefe निरस्यन्ति ` नदौनां तोर्यानि सर्व॑तःप्रखवणानि पल्वलानि दुर्वन्ययेतौ get मध्यतो देव- ame जोषयते सशसराविणवनुपदासिनौ quart aad विन्दन्ति ' aq वा एवं विन्दन्ति खावैनावभिवाद्या- भिर्वाभिहार्याभिर्वाद्धिः पूरयन्ति ' यथा लेव सखाविणावलु- पदासिनो पुण्छनामानौ भवतस्तथा ' तावपरेण मध्यतो देव- यजनं जोषयते दिस्तावद्ययाग्ने विधायां ' तच्छालां कुवन्ति ९. प्राचोनव शां दिच्चतोकाशां cfawdt वर्षोयसौं ' aa दचि- एतो ऽश्वग्रालां कुर्वन्ति तदश्वत्थाना ल्ौषाणामवाचौना- ाणामश्तरजर कुवेन्यथासयेते संभारा उप्ता भवन्यशचो खूपोयो योः se’ सदश्वाना सत्तमस्तस्यान्ये ऽपरिमिता

As all the MSS., with the exception of M, are mostly very corrupted, the text is given according to M; when the reading of M differs from the reading taken up in the text, this is mentioned ; but otherwise the various readings of the other MSS. are, as a rule, not given.

Azwera M, but cp. Ap. XX. 7. 7.

सोषाणाम. M; fattgautae B Be (pr. m.); भिमव्णाम० Be (sec. m.); fawtagatae ए.

Thus corrected, cp. infra XV. 8 8. f.; Gom.M; we the other MSS.

[१५ 21] बौधायनश्रौतद्चम्‌ Rey

श्ट

निरमणा निरष्टाः छष्णश्च श्चा चतुरको दौ दासावनुजाये gat ऽन्वाधेयायै saat चेषौ कश्चाभ्यहः रेभ्रकं मुसलं dewey’ चत्वारि ग्रतानि गो प्रणा श्रतं AREY राज- पुत्राणा ग्तमराज्ञासुयाणा way दतय्ामण्णीना शतं चन्तसंग्रहोदणां चलारो महान्त खलिजस्तानन्वितरे.' aaa ऽपदातौन्समावदन्ति

श्रा सुब्रह्म्ायाञ्चतुषटयोरापो fava: सग्टताश्तुरःरसाद- खान्निष्कान्सुवणंरजतौ wat दे ae face दौ वौणण- गाथिनौ ब्राह्मणं राजन्यं दे cia मौञ्ज कुशमयं

९० चोभे चयो द्‌ शारल्यावेतेनो पक्घेन ` विचामायतौसुपर मत्यद्य"

९५

विच्रयेत्यरण्योरयोन्समारोद्य werafaifa ये ते पन्थानः सवितः पूर्व्यासो ऽरेणएवो वितता श्रन्तरिचे। Afaat श्रद्य पथिभिः gaat रचा नो श्रधि देव बहोत तरेण wet Wig Wat दारा शालां प्रपाद्य गाहेपत्यस्यायतने मयि- लग्नौ जित्य गादंपत्यसुपतिष्ठते नमो sya एयिविकिते लोकस्पृते wana यजमानाय देहीति ' नमो वायवे

All MSS. the accus. खग्राणां left out in all the MSS.

We would expect here and in the following words also the

nomin

Thus M; खथ 1.8.0. wy all the other MSS.; cp. supra p. 145

3, and infra XVIII. 8, 16

२०६ बौधायनश्रोतद्वम्‌ | [ १५।२, ei]

safcafad aga लोकमस्मै यजमानाय दे दौत्यन्वादा्य- पचनं aa सूर्याय दिविति लोकस्ते लोकमदौ यज- मानाय दे होत्यादवनौयमयाशयेतत्पुरस्तादेव जघनेनाश्वश्राला- मेकापखावं विमितं कारितं भवति तदु याग्मिसुपसमाधाय aaa खाद श्टत्यवे सखाहेति नवतिमाड्तौजेदोति प्रयासाय खाहेत्येकादग्र ` शतायुवें पुरुषः शतकीय श्रात्मैकश्रतो यावा- नेव युरषस्तसमदत्युमवयजत इति ब्राह्मणमंय Fwy वाप- यित्वा लोमाजि सदत्य नखानि निकृत्य दतो are साता- वहते वाससो परिदधाति उभौ मालुेणलङ्कारेणालङतौ भवतो ऽहतवाससावयार्यों व्रतोपायनोयं पाचयति ' तस्या- शितौ भवतः सर्पिर्भिंभ्रस्य पयोभिश्रस्याथापराह सुखयो रण अन्वससेते

सुवणं यजमानो रजतं wal रजतानि वा यदि बह्लो भवन्यथास्य TAG सायमग्निहोचं wl पसंगच्छन्त एन- मेते राजगृहाः दतग्रामण्छः" चत्तसग्रहोतारः कारुविश्ाः दति ' तेभ्यः पष्टौदों वेहतं ददाति ' तां ते पचमाना रम- यन्तो जागरयन्त श्रासते ` ऽथ प्रातराचाममाचामन्तौ feta म्रोयतरते पौखलेय wen ' ऽयादित्यसुद्यन्तसुपतिष्ठन्ते ze नम SIZE नमो ऽतुद्धष्े नमः BIA नम Gass नमो

१४

SIGS नमः Wd नम GIES नमो <नुप्ररएवते नमः

Thus 5; भ्रामणयः the other MSS. cp. XVIII. 18.

a + -

[ १५। ३, ४.। | बौ धायनश्रौत चम्‌ | Ree

wt नमो sad नमो जाताय नमो जनिव्यमाणाय नमो शताय नमो ufaat नम दत्यय प्रश्वदेवौ सांगरदणं निवपति ' खा प्रसिद्धेष्टिः संतिष्ठते यावदेवाचाध्वर्थखेष्टति तावदेष प्रतिप्रस्थाता तुष्टयौव्वष्य ब्रह्मो दन पयलामि =

चाद च्चसुद्ासयत्ययेतां wat नििन्योपस्तोयं तस्यामेत

Yo

रजत रकां प्रचालितमवदधाति ` aeraandnfeatgcia सर्पिरासेचनं रत्वा प्रभ्रतमाज्यमानौ बायोपरि टात्सुवण सकं प्रचालितमवद धात्ययेतान्महत, wefan उत्तरतो ऽनुदि शसुप- बेश्य ताननुपूवेमा चमय्य तेभ्य एनं श्मिः सयु गरज्नुच्छिन्दननि- वोपोइति '

Gay THUY राजानख्ानेन. aaa मेध्येन खस्ति समापयाताः ब्रह्मज्यताया दति ' *तं तथेतीतरे प्रत्यारनेन लामश्वेन मेष्येन खस्ति समापयिग्यामो ब्रह्मज्यताया दत्यथ

मरत्विजः M, but ep. supra p. 205. 5. Thus M; समोपयाता the other MSS. I am in doubt whether

we ought to read समापयाथाब्रद्यच्यताया (समापयाथ conj.); in this case the avagraha should be read before ब्रह्यच्याताया (line 13); but

the following खथ ब्रह्मज्यतामसे संजानते seems to plead against this

reading.

Thus M; व्र (or ट) ्यताया all the other MSS. ; by this omission

of q it is clear that all the MSS., with the exception of M, derive

from one common source.

This passage left ont in all the MSS. exe. M.

२०८ नौधायनश्रौतद््चम्‌ | १५५।.४, at]

ब्द्मज्यता मस्मै संजानते ` ऽयैनान्स्रास्ति सश्त्सरसराश्याप्रत्यव - खशन्तो धारयाध्वा दत्यधैतस्िन्सर्धिरासेचने रश्ने dag परिकर्मिणे प्रयच्छति ` द्विरपरं प्राश्य प्रशसन्ति राद्धस्ते ब्रह्मौदन इतिः ' तिभ्यश्चतुरः सादखाल्िष्कान्ददाति सुवणै- रजतौ wards ये चचस्याभिषेक्तारस्ते ऽध्ययुमभिषिञ्चन्ति ' श्राह ब्राह्मणश्च राजानश्चाध्वयरेतौ दौ sae राजा भविग्यति तस्य mya यो हास्यः ए्एश्चषिव्यते सवेस्ं तर ज्याखन्तौत्याध्वयेरेतौ दौ संवत्सरो राजा भवति यजमान दतौतरमाचच्चते ' ATE ब्रह्मन्नश्वं मेध्यं भनस्यामि देवेभ्यः प्रजापतये तेन राध्यासमिति ` बधानेतौतरः प्रत्याह देवेभ्यः प्रजापतये तेन रात्रुहोति प्रथमः

अरय रग्रानामादत्ते दैवस्य ला सवितुः प्रषवे ऽधिनोर्वाङ्भ्यां पूष्णो हस्ताभ्यामादद दत्यादाचाभिमन््रयत दमामग्रभ्णएव- श्रना्टतखेति ` तयाश्वमभिद घात्यभिधा श्रसि भुवनमसि न्तासि धर्तासि सो ऽगनिं वैश्वानर सप्रथसं गच्छ खादाृतः एयिव्यां यन्ता राड्‌ यन्तासि यमनो धर्तासि धरुण दत्यैवमेव दितौया रण्नामादत्ते तयैवमेवाश्चमभिदधाति | ते wa स्यानुएष्ठमनुप्रणत्यत स्मिन्काले ऽनुजायं gat ऽन्वाधेयाये qT श्वानममिधत्तो . ऽयेष पौशलेयो जरत्यवैया

Ro

This passage (cp. 207..12 ).Jeft out in all the MSS. exc, M.

© om. M. aq Be, M; UBom. this passage.

[quia] बौधायनश्रौतद्चम्‌ | २०९

a

©

qh

az जानु वेष्टयित्वा सेभकेण quan श्वानमनूपतिष्ठते | ऽथा- were ¦ पुरस्तात््रतिपद्यते we शतेन तख्ाना राजपुचाण्णं ' ब्रह्मा दचिएतः ae शतेनाराश्नासुयाणा९ ' रोता ware श्रतेन खतयामणोनासुद्गातोन्तरतः बड श्रतेन sud TT ' मध्ये ऽः श्वा चाय दकिण हृदमभिप्रयान्ति ' ate शठ क्मेरत्यक्रमो दाव्याक्रान्वाजौ ति विभिरनुवाकेरा कोडाद श्रमभि- धावयन्ति, तमध्वयुः पुरस्तात्मतयश्चुखक्तिष्ठन्प्रोचत्यनेनाेन मेध्यनेष्टायः राजा zs वध्यादिति ' aura प्रो चण शतं तर्पया राजपुचाः प्रोचन्ति ' ब्रह्मा दचिणत उदश्मखलि्ठन्प्रो त्यने- नाश्वेन मेथेने्टाय५ राजाप्रतिषटे्यो sfafa तस्यानु प्रोचचण शरतमराजान Gat: प्रोचन्ति ' होता पञ्चाप्राञ्ुखलिष्टन््रो्- त्यनेनाश्वन भेध्येने्ठाय राजास्यै विशो awa apa बह्- जाविकायै बह््रौहियवाये बड्माषतिलायै वडरिरण्धाये बह्नह स्तिकाये बडदासपुरुषाये रयिमत्यै पुष्टिमत्यै बह्राय- स्योषाये बहसर्वधनायै राजास्विति awa stew शत इतयामणः प्ोचन्दद्गातोत्तरतो दकिणाञुखलिषन्परोचत्यने- नाश्वेन मेध्यने्वायः राला सव॑मायुरेविति ' ware प्रोचण श्तं चन्तसंग्ररोतारः प्रोचन्ति feat say समुचन्तोति ब्राह्मणएमयासेष पौशखलेयः avfaet भवति यदा लोपमौ -

ण्धापयंति M. Thus BU; ग्श्यः M Bo,

२९० बौघायनश्वौतदचम्‌ | [११५।१, et]

वाम्यथ Wa: ्रहरासोत्युपमो वत एष dvaae: सेभरकेण सुषलेन प्रनः प्रहन्ति तमत एवालुमन्तयते `. `

यो sa जिधाश्सति तमनग्यमोति वरुण दति ' तमश्वस्याधस्यदमुपास्य दचिणापञ्ञावयति परो. मतेः परः शेत्ययास्य ब्रह्मा हस्तं गाति ब्रह्मणो वा यजमानो ऽहं त्वं ठृचदश्त्यंबश्टव सनिग्य श्रा stata चिदद्धिवो oa नो शूर मध्सते भद्रा TRE रातय दत्यतेतमेषो कमन्यं मोश्जोग्या रज्जभ्यामन्तयोरभिदधाति ' तत्छह वेतसश्राखो- पसंबद्भा भवति ` तदेतेन शतं तस्था राजपुचा विविच्यन्ते " तेषामतु विवेकमितरे ' दे श्रन्यतरमन्तः शते ख्ञोतो इं TURAL श्रते श्रयेनान्सः<ास्छनेनेवोकेणाभ्यहेनाभ्य- gen’ इव पुरस्ता्त्यच्चमूर्मिणाश्रमभिधावयाताः cafe धावयमानेर ऽध्वयेयेजमानं वाचयत्यमि कलेन श्रध जमल ति वियद्मडिमान रजासि खना fe टच श्रवसा जघन्ध शचृरन्तं विविदद्युधा दइत्ययेन संवेश्य किणापञ्ञावय- त्थयेतमश्वं॑प्रदचिणमावल्य॑श्रालामानयति यदतो at

१५

श्रगमदटिन्द्रस्य तनुवं प्रियाम्‌ एतः स्तोतरेतेन पथा पुनर-

भब्यूदंत MSS. exc. M.

2 °भिधापयानता M; गघाव्थता the other MSS. ; if खभिधाबयाता is the

correct reading we have here a form of the same kind as ¥arqy-

याता (supra p. 207, 12). ३२ ०धाष्पमाने again M.

| १५। ९, 9 | बोधायनश्रौतदचम्‌ २११

Xo

शवमावतेयासि दति ' तमध्वयैः पूर्वाभि स्तोकौयाभिरनेत्य- Ta खाहा शोमाय खाहेत्येतेनालुवाकेन पुनःपुनरण्यपाकारं यावदस्य WA उपरमन्यथेतमश्रमयेण wet Mey eI चित्वा surge सावित्राणि जुदोत्यप्रये are वायवे arefa aura साविचमष्टाकपालं प्रातमिवैषत्यासाद्य पुरस्ता- दवा गाज्ुहोत्यग्मये, ae खाडद्रा ्निभ्यामिति प्च ` पुरस्ता- त्खिषटकूतस्तरयोऽशो तिमश्वचरितान्युपजदोतोंकाराय खार ताय खाडेत्यसमुदिते उयोदश्र प्रद्रावाज्नुरोत्यायनायः खाहा प्रायणाय खादेति ' सा प्रसिद्धिः संतिष्ठते ' ऽयेतमश्ं प्रदच्चिणमावत्ये. yaat . दारा शालां प्रपाद्यान्तवेंदि प्राञ्च सा परिवाह

यदा LATS: पदेपटे वा WA मेध्यस्याष्वयजदहो- तडेव वयं तद्धोष्यामो यथा नः पदेपदे इतं भविद्तोति | तस्य पत्सु टतोजहोत्यच्छएया वा पर्थारिणौ्वह ्टतिः खा

९५ विष्टेतिः @ree रन्तिः Gee रमतिः खाहेत्य॑चेनं प्राञ्चसु-

ara प्रोचति प्रजापतये afa पुरस्तादिन्द्रािभ्वां त्वेति द्वणतो वायवे वेति पश्चादिशचेभ्यसूला देवेभ्य इत्युत्तरतो देवेभ्वस्तेत्यध्तात्स्वेभचस्वा देवेभ्य रत्युपरिषटादधैनमतिपोचेण Ref श्ये ला चेमाय ल्वा रथ्ये लला पोषाय त्वा fa त्ान्तरिच्ाय at fea at सते aed वाह्भस्बौ षधौभ्यस्वा

°भामाजदो° M. प्रद्रवां MSS., but ep. infra 214, 9.

२९२ बौ धायनश्ौतद्चम्‌ | [११] 9, ८।

fie wea दत्ययास्य" रूपाणि जदोत्यञ्येताय खाहा-

श्िसक्थाय STE! छष्णाय Sle श्वेताय खादहेत्येताभ्यामचवा-

काभ्यामयास्योपोत्यायाश्वनामभिदं चिणं कणंमाजपति विग्दर्माच्ा wa: पिचाश्वो ऽसि दयो swat ऽसि नरो ऽस्यवांसि स्चि- रसि वाज्यसि टषासि नृमणा श्रसि ययुर्नामासोत्ययेनसुपति- छत श्रादित्यानां पला विदहोत्ययैन रश्ननाभ्यासुत्सृजति ग्दरसि भुवे ला भवाय त्रा भविव्यते ला विश्ेभ्यस्वा wae ceed देवताभ्यः परिददाति देवा श्राशापाला एतं देवेभ्यो ऽश्व मेधाय wife गोपायतेत्यचास्मा एतानपरिमितान्निरमण- जिरष्टानुपावष्जन्यचैनमेतानि चलारि शतानि गो aura aque प्रास्तकवचा विततवरूथा ae युद्धाय तथा ' तेभ्यः Gara प्रसोति '

श्राह ब्राह्मणञ्च राजानश्च यस्येमे पक्ताशनसुपावहरि-

वन्ते मयाप्रद्धता मोपधादिषटेतिः आह बाह्मण

राजानञ्च बदिदेवयजनाद्ादनं व्युदचध्वं ger वडवाभिः

स्व्यते we तं ज्याख्न्तौति ' ते दिदैवयजनादाद्दनं => | AN [>

युद चन्तेर ऽश्व साण्डखरन्यश्चतर श्च वडवाभिनां-

The passage खथास्य up to श्वेताय खाहेत्येताभ्यामनुवाकाभ्यास्‌ left out

In all exc. M.

₹२ Thus M, which, however, omits तथा ; all the other MSS. are

wholly corrupted. Thus M; वद्‌ चंति Be; aaa U; यदं चं B.

१५। ८, | बौ धायनश्नौतद्धचम्‌ | २१९

श्रतरौभिस्येतो, वोणागाचिनावतिप्रटह्ौतोः ऽयेष ब्राह्मणे वौणगायो गायतोत्यददा इत्ययजथा दत्यपचया cad भिभरास्िखो गाथाः ' कामचारो -ऽशस्य ` सखानाचैवैनं गोपायन्ति वादनान्ताय यद्यश्वमुपतपदिन्दत्याग्रेयो ऽष्टाकपालः

Gage साविचो ऽष्टाकपालः पौष्णखष रौ द्रखरुरित्य यदि नावगच्छत्यग्रये वैश्वानराय द्वादशकपालो सटगाखर cau यदि वडबाभिः सश््ज्यते प्रये ऽदोमुचे ऽष्टाक-

पालः सौर्यं पयो वायव्य wet ` यद्यभिवाति रौद्रो ' |

यदि खावः पौष्णो यद्यु वारुणो ' यदि काणः? सौचं | ९० एतासामार्तौनां यां कां न्येति” ' aaa’ प्रायसिन्तिर॑थ यो sat सटश्वाना TAA GATT A रगश्नाभ्यामेव प्रतिपद्यते | समानं करमां परिदानात्‌ ' दितौयः saad वेशवदेवाग्यशूनालभन्ते ` तेषां पश्पुरोडाश्रान- जुवतेन्ते वैश्वदेवदवो९षि ' वैश्वदेवहवोः८षि वैवेषां पष्टपुरो-

| c

UW डाश्रा भवन्ति ` तानलुवतंते मध्यमा साविचौ प्रसिद्धाः

"्येनौ M. |

» Thus M; U om. प्र; Be B: गबावितिग्डद्कोतो ; the expression

occurs also in the grhyasitra I. 15. > काणः M; area the other MSS.; but cp. Ap. xx. 7. 18.

aife-afa M.

Uncertain; gada M Be; खल्वेव 8; vada U.

इई wa M.

© Thus M; खाविच्याः BU ; साविचाः Be.

` Instead of प्रसिडः or प्रसिद्धाः as the other MSS. have it here and infra, M consequently प्रसिद्धं, but cp. the expression ¥fvefa: संतिष्ठते |

२९४ बौधायनश्रोवद्धवम्‌। [ awe, ged]

uma: संतिष्ठन्ते same सवि ्रासविते पुरोडाशं genau निवपति सा प्रिद्धेष्टिः, संतिष्ठते ' ऽय पौणेमास्वग्टधाभ्यामिष्ठा प्रसिद्धः निवर्तयते | saat वौणागा- यिनावतिप्ररद्ञीतो ऽयेष राजन्यो वौणागाधौ गायतौ-

त्यजिना इत्ययुध्यथा दत्यसु ` सग्रामभदन्नित्येवं मिश्रास्तिखो `

गाथाः maces डते ब्राह्मणे Duar गायति सायमद्निहोचे डते राजन्यस्तावेवभेव saat गायतो © sa साविच्रमष्टाकपालं प्रात निवेपत्यासाद्य पुरलाद्वागाच्वहोससु- fea श्तोख जहोति agra’ जुहोति सा प्रसिद्धिः संतिष्ठते | ऽथ मध्यंदिने सविते प्रस वित पुरोडाश्मेकादश- कपालं निर्व॑पति a प्रसिद्धेष्टिः संतिष्ठते. ऽथापराे सविन श्रासतिते दादश्रकपालं निर्वपति ' शा प्रसिद्धेष्टिः संतिष्ठते." ऽय श्वो wat सावि्चौभिरेव प्रतिपद्यते | एवमेव ' साविचौभिरदरह्यजमानखतरो. मास एति काम जिच्या कामं, unas कामं यवाग्रयणेनाय WAY मासेषु पयेवेतेषु सा विद्ेषयष्टा वरुणप्रघासाग्पशूनालभन्ते ' तेषां पडपुरोडाशराननुवतेन्ते वरणेप्रधासदवो षि ` वरण प्रघासदहवो पि वैवषां wgatterm भवन्ति ' ताननुवतेते

| सति = © मध्यमा सावित्रौ प्रसिद्धाः पश्वः संतिष्ठन्ते ऽयापराछ

eargrarerets M as above, p, 211, 6.

e re

Thus M; भद्रवाख्च the other MSS.; the value of the word 1s

उद्द्रावः!

( १५।१० | बौधायनश्नौतखचम्‌ | २१९१५

श.

AX

विज wafas पुरोडाशं इादश्कपालं निर्व॑पति षा प्रसिद्धेष्टिः संतिष्ठते ` ऽय पौ्णमासवैग्टधाभ्यामिष्ठा प्रिद्ध निवतयते ` ऽय at aa साविचौभिरेव प्रतिपद्यते ' एवमेव सा विजोभिरइर दयजमानो ऽपराखतुरो are एति काममिश्चा कामं Wea काम श्यामाकाययणरेनाथय चहधै मासेषु waaay पौणमास्छा उपवखथ श्रानौ कवतं पडमालभते ` तस्य॒ पश्रपुरोडाश्रमतुवतंत श्रानौकवतः इविरानोकवतो वैवाख पद्पुरोडाश्ो भवति ' तमनुवर्तते swat साविचौ प्रसिद्धः ag: संतिष्ठते ' ऽथ मध्यदिने सांतपनं पश्मालभते ' aw पश्ररपुरोडाग्रमनुवर्तते सां तपन हविः | खांतपनो Fare पश्पुरोडाश्ो भवति ' तमदुवरतते मध्यमा सावि ' प्रसिद्धः ag: संतिष्ठते | sara’ सवि श्रासविचे पुरोडाशं इादशकपालं निर्वपति ' सा प्रसिद्धिः संतिष्ठते ` ऽय सखायं दमेधोयेन चरत्ययापर राते पूदर्थेण' चरत्यय प्रातः Ret wa aw पश्पुरोडाग्रमचु- aaa क्रैडिनः इविः ' करे डिनो वैवास्य पद्पुरोडाशनो भवति ' तमतुवतेते प्रथमा सावि्रौ ' प्रसिद्धः पष्टः संतिष्ठते ` ऽय मध्यंदिने खाकमेधान्पशनालभन्तेः ` १०

एणेदवंण all, but cp. vol. I, p. 142. 5 ; Ap. has also पूण्दबे, but the Sat. Br. पृशेदवे ; the word occurs again xvii. 57 and in the

Dvaidha; Bhav. in his comm. on the latter has oq |

लभंते MU Be; qua B.

२९९६ बौ धायनश्रौतद्धवम्‌। = [ew ae, ri]

तेषां पश्पुरोडा शाननुवर्तन्ते मरादतोवि ' महाह वौवि वपषा ` पश्ुपुरोडाश्ा भवन्ति ' ताननुवतैते मध्यमा साविचौ ` प्रसिद्धाः पश्वः संतिष्ठन्ते ' some पिदयन्ञेन चरति ` यपिदयन्नेन vita वैयम्बक्रेशरति | वेयन्वक्रैयरि- लादित्यं पष्ररमालभते TU पश्पुरोडाग्मतुवतेत रादित्य हविरादित्यो Fare पश्रपुरोडाश्नो भवति ` तमनुवतैत उन्तमा साविची ' प्रसिद्धः पष्टः संतिष्ठते ' ऽय पौणंमास- वेग्टधाभ्यामिष्ा प्रसिद्धं निवतैथते ' ऽथ at wa साविचौमिरेव परतिपद्यते ' एवमेव सावि भिरदरदर्यजमानो ऽधचतूर्थान्मास एति काममिच्चा कामं प्रवन्धेन कामं नोद्याययकेनाया- मावास्याया उपवषधौये ऽदन्सा विच्येषयष्टाभ्िकानिं सा विचारि sate: dua पशभोर्षाणि वायव्यं पष्टमालभते, | तस्य पराजापत्यसतपर उपालम्भ्यो भवति ' तयोः प्रसिद्ध वपार्भ्या afar पष्टपुरोडाश्नौ निर्व॑पति ' . तावलुवर्तते मध्यमा

साविचौ ' प्रसिद्धौ पश afaea ' अ्रयापराे सविच arafaa ९५

पुरोडाशं दादग्रकपालं निर्वपति ' सा प्रसिद्धेष्टिः संतिष्ठते | ऽथ श्वो wa साविक्ीभिरेव प्रतिपद्यते ' एवभेव साविकौ- भिर हरदर्थजमान एतमधमासमेति काममिष्छा कामं wz बन्धेनाय aay मासेषु waaay सा विच्येष्येष्ठा ११॥ एनासोरोयान्पशूनालभन्ते ` तेषां पश्एपुरोडा श्ानहुवतेन्ते

९०

+, ©

ब्नासोरोवदवोःरपि ` शएनासोरोयदवौष्षि वैवैषां पश-

ewwva M, "भवे the other MSS.

[ wi rR, १३ | बौधायनश्रौतद्धचम्‌ २१९७

१४.

gusta भवन्ति ¦ ताननुवतेते मध्यमा afast ` प्रसिद्धाः पश्वः संतिष्ठन्ते ` ऽथापराच् सविर आ्रासवितचे पुरोडाशं दाद्‌श्कपालं निर्वपति | सा प्रसिद्धेष्टिः संतिष्ठते ऽय पौण मासवेग्डधाभ्यामिष्टा यजमानायतन उपविश्य Ser wee लोहितायसस्य चरेण शओोषन्जि वतेयते परि वपते पुरस्तादेवाये ऽथ efauat ऽथ पश्चादयोत्तरतो ऽयो- परिष्टाव्धतिष्ठन्ते चातुर्मास्याः पश्वः संतिष्ठन्ते साविश्यः | १२ ठतौयः॥

अ्रयाश्चश्राल्लायामश्च faa तोर्यादानौोय पवयिता facfasafgaiatiarfafs निवपति aw तावन््यत्सौ- दन्ति यावन्ति दौचणतौयाया ' was: प्रदकषिणमाटत्य ्र्यङाद्रुत्य Val संयाज्य प्राङ्त्य प्रुवामाणाय्य चि पूर्वाणि वैश्वदेवानि जुहोति खादाधिमाधौताय खाहेत्यय स्त प्राणड्तौजदोति प्राणाय Ae यानाय खाहेत्येक वि शिनौ Sat जहोति vfial खाान्तरिक्ाय खाहेति | पञ्चाध्वरदौक्षातौजेदोति, षडग्निदौचा एकाग्टतुदौचां भुवो देवानां कर्मणेति ' सप्नाहान्येतयेश्या यजत दूति ' चौणि- Dea पूर्वाणि वैश्वदेवानि जोत्यत्तरासुत्तराग्टतुदौचां ' देर ama’ इतुदौचेः जुहोति मौमू षु उचामाएमित्येतदे-

Thus M, ° दौच्ताजदोति the other MSS. Thus M; तेद्धेतरेकतु° Be; वेदतरतु° U; agagge B 28

२१८ बौधायनश्रौतद्धचम्‌। [१५।१३, १४ |

वादर्दौचते ' स्वतसरसुख्यंः बिभतिं | द्वादशोपसदो, ऽञैन- समेता यथान्नातं विशः. पर्यवस्यन्ति Feta waa’ कर्मरुत BUNS AMY THA’ मयख्छरतश्चर कुलालाख दयाः कर्मारा AGHA: WA "| ऽयेता स्तच््एः सशास्ि १३ एकशतं बैल्वानि दार्वाचितानि faa’ तानि भवकल्लानि ला चायं चितुतेकविःगतिं यूपाञ्छिन्दतेक विःशत्यरोन्‌ः राष्लुदालमम्निष्ठं पौत्‌द्रवाबुपस्धावानौ षड्‌ वेल्वान्‌ ve खादि- रान्‌ षट्‌ पालाश्न्पालागशसुपशयं पालाशं wala पालाश विश्रालय॒पमेकतयानिं दारुमयाणि पाच्राणि कुरुत षट्‌ चि- शतः खवान्दोधेदण्डान्‌ षटचिःग्तमतुवेषान्दो घेदण्डा६ख- ९० लारिः वाष्टौ वेन््राएसानि , चतुश्क्राणि इदचक्राणि यथया समानि युपायः सुरपरिमितान्यारोदएमदानसानि Bean त्रैतसं करं कुरुताश्वस्योपस्तर णएायेत्य॑येतावयद्छतः सशशास्ति

ण्सुष्ां M.

e waza M.

न्छताश्ामयस्छ० M; "छताखायस्छर० Be; the other MSS. are defective; cp, infra 219, 1. |

Thus M (we expect faen), feeta the other MSS.

Uncertain; aearcerat M; सलावयायं BU ; कलावचाय Be (pr. m.), Barary Be (sec. m.?);cp. infra xv. 19 (228, 19).

Thus M; cafe the other MSS.

Thus (only न्वेषां) M; षटचिंश्तं द्वी eteeetye UBe; B om. these words. What is meant by qady I do not see. Read perhaps ° शतं edfefaawrye ; cp. p. 224, 8.

| १५। १४, १४। | बौधायनश्चौतद्धतम्‌ | २९९

Yo

१४.

ata कुरुतापरिमितावयाग्कुर्तेव्छ चैता मयद््तः सशशाख्य- परिमितं WAU कुरुतेत्ययेनाम्कुलालान्सर्रा स्ति यथैकवि- ग्रतिविधायाग्रय एवमिष्टकाः gea तिखो महतीः gant: कुरुत Gare द्परं गोग्टगमित्येतान्साङ्गाञ्छपयेयुरपरिभिता खारः छ्रुतेति ' १४

अथेतान्कालायसकृतः सशास्ति सायकं कुरत सिन्तिम- कल्पोद ^ BU रृष्णत्स र्‌ सुवण सुवणंष्छरं चतुरः कालाय- सान्लो हायसत्सरूःखतुरो लो हायसान्कालायसत्सरटन्षर्‌चिः- शतः सुवर्णाचजतत्छून्‌ षट त्रिश्रत रजतान्सुवणेतर- स्तलौणि श्रतानि चयस्तिश्शतं सौवर्णाना सुचतौनां चोणि श्तानि चयस्िश्शतं राजतानां af शतानि अयसख्िः्रतं सोसानामेकं कालायसस्य TAGS कुर्ताश्वतेजन्ये श्रपणायेत्यचेतान्सुवणेृतः सशशास्ि away: शतपलान्निष्कान्कुरुत सुवणंरजते afeat: पावे दुरुतेकत- यानि सौवर्णानि पाचाणि कुरुत यावत्यः पनयस्तावतः? सोवर्णातुपशयाभ्जुरत रजतग्नन्धो लाजतान्वा सुवणेयन्धोन्यावत्यः पन्नयस्तावन्ति९ सौवर्णानि कुम्कुरौराणि कुरुत रजत शङ्कूनि राजतानि वा gangs यावत्यः पत्नयस्तावतः" सौ वर्णान्क-

I have simply accepted the reading of M; if itis correct, I do | not see ; सल्विमगु दफोदकं Be 8; सलिमगरख्फादक U.

पव्रः MSS., but cp. Ap. xx. 157 and infra.

@ Yayo MBU; Wage Be.

Wale all.

२२० बौधायनश्रौतद््चम्‌ [ १५। १५-१७॥ |

मण्डलम्डुरुत रजतराखावाजतान्वा खुवणेराक्लानेकः सौव विधवनं कुरत Sifu सौवर्णानि धविच्राणि कुरुत रजतद- णडानि राजतानि वा सुवणेदण्डानि aay सौ वर्णाभ्का- चान्कुर्‌त सदस राजतान्सडख सासुद्राद्दिरएमय कशिपु दिरए्मयंः षडवौ ८९ ferme’ संदानमितिः ' १५

श्रचैतान्नवहृतः शास्यपरिमितान्यष्टमानि कुरतेत्य- थास्येतान्यन्यान्येषक्ञक्तानि भवन्ति शतं टतचर्माणि शतं मधु- चर्माणि शतं तण्ड़लचर्माणि शतं एयुकचमांणि श्तं लाजा- चर्माणि श्रतं करम्भचर्माणि शतं धानाचर्माणि way सक्तचर्माणि श्रतं मद्धस्यचमांणि श्रतं भ्रियङ्कुतष्डलचर्माणैत्यया्यैत एक- favufa: प्रतिप्रातारः सशिष्टा भवन्त्यात्मना द्वा विश्श्तः लनपदेभ्यः पशुन्समचन्तिः तथारूपान्ययारूपारस्ते facing य्ाम्यावचन्त्यरण्छ श्रारण्धान्गिरिषु गेरेयान्नदौषु नादेयान्य- stg वयाःसि gay सरौखपानिति ' १६ चतुथः

प्रसिद्धः सनिवापो ' ऽथ arate चरति | प्रायणौ- येन चरित्वा पदेन चरति ' पदेन चरिलार्षभे चर्भन्सरेण

^>

५.

eg M.

e Thus M; हिरण्मयं विंशंडिरण्मयं संदानानोति BU Be (pr. m.);

डिरण्मथसुपबद्देणं षटचिश्ं हिरण्मयं संदानानोति Be (sec, m.). Thus M; carv@aa: the other MSS. ° विंशतिस्ते M. Thus M; समवंति the other MSS. प्रसिद M.

| १५। ९१९७ | बौधायनश्रौतद्चम्‌ | २२१

rv (|

१५.

राजानं क्रौलोडदया तिथ्यं नि्वपत्या तिथ्येन प्रचर्याया वदं प्रवर्ग्यो - पसद्यां प्रचरति ' दादग्राह एवैष ' एक विध्टशतिविधो sfa- निंष्टौयते ' तस्येक विशशतिच्छदिः सदो भवत्ययादवनौयं प्रण्यत्याहवनोयं प्रणोय सदोहविर्धाने संमिनोति ' सदोद- fault रुभित्याग्नौषोमौ प्रण्यत्य्रोषोमौ sata य॒पस्याटता युषसुच्छरयति wie राष्लुदालमभ्िष्सु्याप्नोषोमौयं प्रमुपाकरोति aa प्रसिद्धं वपया चरिला वषतौवरौ- away प्ररपुरोडाशं निर्व॑पति ' तमनुवर्तन्ते set देवसुवा इवो श्यप्रयेः ग्टहपतयः इत्येतान्यद्मयेः गायचायेत्येषा दश्दविरिष्टिरस्या एता याज्या पुरोलुवाक्या भवन्ति समिदि- शामाश्या नः सुवविदितौडान्ताः पश्रहपुरोडाश्राः संतिष्ठन्त ' पन्नौसंयाजान्तः पश्ररशंदयशलान्त cae ऽय वसतोवरौः परि इत्य पया८सि विभिव्योपवसन्त्यथातो aia एव qua ' समानं कर्मा परिधोनां? परिधानात्परिधिष्वनुवतेयति करवा युनक्ति स॒ at युनक्छिति vara षड्‌ दकिणाध्यं पञ्चोत्तरार्थं ' ऽय राजानसुपावदत्य प्रातरलुवाकसुपाकरोति ' परिदहिते प्रातरनुवाके ऽपो ऽच्छैत्यद्विरदैत्य गरि्टोमं कतुसुपैति | प्रसिद्धो ऽभिषवः' प्रसिद्धं ग्रहा ze समानं कर्मा पवमानात्प॑वमान ख्यन्याचति afeg शतपलं चायाहोद्भात-

१९ ays we दृत्येतानि om. M. परिषि M.

२२२ बौधायनश्चौतदखचम्‌ [ ALL RS, १९८ |

afey ते शतपलं चाश्वो a उद्ायत्िति ते sae वालधि समन्वारभन्ते sad वाजिन्यङतु लारभे afe मा an वायुस्ते वाजिन्यङलु लारभे खस्ति मा संपारयादित्यस्ते वाजि- AST लारभे खस्ति मा संपारयेत्यथोदञ्चो ऽभि पवमानः खपैन्युत्तरत एष वडवात्रन उच्छराय्या परिभितो भवति '. तं विटरणठम्त्यभ्यशचं॑वडवाः कन्दन्त्यभ्यश्चो aca: कन्दति ' सो ऽश्वो द्गौयक्ततयु्ठा वाचः संवदन्ति ' १७

उद गाशोदा FIAT मेध्य ्रायुरुदगासोत्सुश्चतसुदगासौ- इद्धवचंससुदगसोदिदमुदगशोदिदमुदगारोदिति Gur वाचः सप्रदभ्टुं सजन्ति वडवा ` श्रश्वशालायामश्चं faye आसुकुञििकमन्नमु पकिरन््थाहोन्गातर्धेलुश्रतंः ते शतपलं

लं . उद्गायेति ' तस्य चतद्षु बदिष्यवमानोर ' ऽष्टाखष्टा- खाज्यानिरं ' द्वादशो माध्यदिनः पवमानः ' षोडश्रानि

vetfa ' सविः आर्भवः" पवमानञ्चतुर्विंश्गरमबचिष्टोमसाम ' 1 * 1 * ° तं चतुष्टोम. दत्याचच्ते ` षमानं कर्माश्िनाद्भदादाश्चिनं ग्रहं ASAT रशना WIA यूपमन्यैति Waar राब्लुदा-

भि all. Thus (च्यासुकुख्िकमंनमु०) M; खाकुकमंडिनसु० the other MSS.

©

Thus corrected, cp. infra xviii. 34 and Sat. Br, xiii. 5. 1. 1.

०पवमानोष्टाष्ट न्याज्यानि, with खा above the lacuna, M; « Waaraarad-

न्याच्यानि BU ; °पवमानोऽषटाष्ान्याच्यानि Be. Thus M; संविशतिराभवः BU; विंशतिराभेवः Be; cp. infra 1.6.

[ WIAs, १९ | बोधायनश्चौतद्धचम्‌ | 228

a

a

२५

लमगरि्टसुत्ृन्येकादभिनान्यश्चूनुपाकरोति ` तेषां प्रसिद्ध वपाभिश्चरित्वा प्रसपन्ति प्रातःसवनाय ' तदृजुधा संतिष्ठते | प्रसपेन्ति माध्यंदिनाय सवनाय प्रसिद्धो ऽभिषवः | प्रसिद्ध गरहा Wea ' समानं कर्मा etfemeat ' दाचिणानि डलाष्टौ एंवर्गातौ जदोत्यर्वाडः यज्ञः संक्रामलिति | दतौयं दङिणानां ददाति वैश्वकमेणानि डला नव ॒पर्या्तीजैहोति तं भवयं भविष्यदिति ' नाचरान्यमिषेको ` ऽहौनरुतति करोत्यज॒धा माध्दिन सवन संतिष्ठते ' प्रसप॑न्ति दरतौयसवनाय | प्रसिद्धमा दित्यग्रहेए चरिलाग्रयणं गहाति' समानं कर्मा पवमानात्पवमानेन afta खे wana ' तेषां नाना मनोता नाना देवता नाना प्रत्यमिमश्ना नाना वषा- होमाः समानो वनस्पतिः समानः खिष्टछृत्रेषवान्समानोडा समान्यो दिशो ' नाना few इत्येके ' समानं aat पनौसंया- जभ्य ` उपकाश्र एवेषो ऽग्रिष्टोमखचतुष्टोमः संतिष्ठते पनौ- संयाजान्तः ` पञ्चमः

श्रास्येतानि शतमौ चाणि चर्मण्णपस्तोर्णानि भवन्त्त्तरा णिसुत्तरेण पच्चसदहितान्सये तेषां एतचरमणां विगतिं वा चतुविशगशरतिं वापोद्धूत्यायेतरोरनानि संप्रयुवन्त्ये तेषां दार्वा- चितानां विश्प्रति at चतूविश्श्तिं वा मध्ये ्ररचायः

चरति M. ? Thus M; ग्रेरक्ासं BU; ग्रराचमं Be.

२२४ बौधायनश्नौतस्चम्‌ i [१५।१९९, २०।]

विलायेतराणि, षंङिद्यसंद्धिदव संप्रकिरन्ति तदेतां चतुरश्रां दे वपुरमध्यात्ममायातयत्यपि वा पच्चपुच्छानमिंनिरूदतिः यथा समावतौ युपा a: स्यादयैना९२ समुच््ित्यर परि श्रयन्ति ' तखोदौचौ at कुर्वन्ति ' तदेतानौद्राएसान्यपवरतेयन्ति चत्वायतुदिश्मवान्तरदिशाखितराणि यद्यष्टौ भवन्ति ` तेषां चलारञ्चलार एकैकमधिरोदन्ति sma राचिक्मिणो ` SHY सालो भिराज्यान्यमिदरन्यष्टमैरत्रान्ययाध्वथैरादनत्त" सुवं eee दति दौर्धदण्डामाददत एकविश्शतिं< प्रति- Vea दशरान्ये राचिकमिणो ` ऽथाष्वयुः ख्वेणान्यस्योप- हत्य चौर पूर्वाणि वैश्वदेवानि जोति ` खादहाधिमाघौ- ताय खाहेति, सुवेरेवाव्यानां जुति zat खाहेति। द्वैर- न्नानामदन्तकाय खाडेति ' त॒ एवकप्रैतमलुवाकं ` यदैत- स्यानुवाकस्य पारं यन्यैतेनानुवाकेन वयवदघाति ' १९

पवां स्तोकौोया श्रयेतमलुवाकं दिश्या ` श्रयैतमनुवाक- HA स्तोकौया श्रयैतमलुवाकमेकविशिनौं दवामयेतम- नुवाकण्टतुदौचा श्रयैतमनुवाकमश्वस्य सा वि्राण्ययेतमनुवाकं '

2 feare M.

१.४.

Thus M; cyearafufaeefa Be; °पुङ्धानासभिनिरूदनंति U; °य॒द-

नामभिनिरूदणंति B. = + "थनद्युमु° Be. °छौमैरंनान्य° M, but.cp. supra p. 220, 6. Thus MBU; दर्वी Be. ¢ Thus M; owfa: Be; exfa BU.

[ १५। २.-२२ | बौधायगश्रौतद््‌चम्‌। २२५

त॒एवमेत्ैताननुवाकानेतेनैवानुवाकेन | चदतेषामनुवाकानां पारं यन््ययेताननुवाकानुपसंक्रामन्ति. वैश्वदेवानि चाश्चाङ्गानि द्वावश्वरूपाणमोषधोनां वनस्पतौनां दावपाटं संधा- , ` नानां. चाभिधानानां संञ्जवस्येक ' उक्तः खारोहोमस्तं एव- मेवेताननुवाकानेतेनैवानुवाकेन ' यदैतेवामनुवाका्नां पारं यन््ययेताननुवाकानभिनिवर्तन्ते Qo एकर QT दाभ्या खाहेति ` त॒ एवमेवेताननुवाका- नेतेनेवानुवाकेन पुनः एुनरभ्यपाकार जह्त्यय वसतौवरोणा परिदरणएकाले ऽर्धिद्रवन्ति ' परिहइतासु वषतौवरौव्वाह- २, te ताया सुब्रहम्यायां पुनरेवाधिद्रवन्ति ` एवमेत्रैताननु- वाकानेतेनेवानुवाकेन पुनःपुनरणभ्युपाकारं जतः समाश्रुवन्ति : तानि वा एतान्यश्वस्य सर्वायुषाणौत्याचचते २१ समाप्य इति हेक आङ्गरेतैदिं सर्वा रातिं sea परातरलुवाकमुपाकरिय्यन्ताववद्रवतो say प्रतिप्रस्याता ९५ द्ाकन्यावधिद्रवतो राचिकर्मिणव॑य राजानसु पावदत्य प्रात- रतुवाकमुषःकरोति ' परिहिते प्रातरनुवाके ऽपो ssafg- | रुदत्य क्थः क्रतुसुपेति ` समानं कर्मोपाशगो स्पारश्९ Wea निनद्राणसमधिद्रुत्य we: खवा ती जे दोत्युषसे खहा sa खादोदेष्ते खाहोद्यते खाडेति ' प्रसिद्धो ऽभिषवः | समानं

न्कमिणामय M. उदेति M; उरेति the other MSS. 29

Red बौ धायनश्रोतद्चम्‌ i [१५।२२, R81)

कर्मान्तयां मादं न्यां होग्यन्निन््राएषमधिद्ुत्य चतखः खवा- डतो जं होत्युदिताय Met सुवर्गाय खादा लोकाय खाहा wa स्याहेत्यतेतदुदित श्रादित्य उपरमन्ति रात्रिकर्भिंणे | व्यवच्छिन्दन्ति परिश्रयणानि ' निवर्तयन्तोद्धाएसानि ' प्रसिद्ध सुवणेगयेयेहा.. ZEA ' समानं कर्माय्रयणाद्वहादययणं गोला सुवणरजतान्वां दौ. महिमानौ ayt गाति यः प्राणतो श्रात्मदा दत्ययोक्थ्य wera समानं कर्मा- धिनाद्रहादाश्चिनं ग्टहीत्वा चतुर्विशति रशना रदाय यूपान्यायन्ति. चतखञ्चतख wt परिकभिणः ` स्वन्तः राष्नुदएलमम्नष्शुसृन्य तस्माद किणएेव ya पौठद्रवशुपखा- वानसुच्छयति PV | .

श्रयोत्तरं ' चन्द किएतो तरैल्वा९स्तो लुत्तरतस्तौन्दविएतः खादिरारस्त्रोनुत्तरतस्तन्दकिएतः पालाशारस्तोतुन्तरतो ` ऽतं पालाश्रमुपश्रयं दक्षिणतो न्यस्यति द्रष्ट ' खर्वन्ता- यूपा नुतसुज्यायाध्वयुरग्रिष्ठ उपाकरोत्यश्चं gx गोग्टगभमि- AULA MIATA परयज्यालुपाकरोत्या्रश्ध, छष्णलला-

aaa पौष्णमाप्नेधो हृष्णयोवौ , वाद्रौ लोमशसक्थौ.

fafagst TCU ula प्रषोदर ६, wa वलचं पेत्वमित्य- याध्वयुर ब्िष्ठ॒एवोपाकरोत्यग्मये ऽनौ कवते रो दिताज्िरनङा-

7 9

१५.

शत्याग्नन्द्रं M (sec. m.) ; श्त्याग्रेयं } (pr. m.) and all the other MSS.,

but ep. infra xv. 26 med. (229, 16).

[ १५। २३, rei] बोधायनच्रौतदचम्‌ | २२७

Ro

नित्येकाद शायाध्वयैर गरिष्ठ एवोषाकरोति सोमाय खराजञे ऽनो- वाहावनद्धाहाविति इन्दिनो५ sanaacfae एवोपाकरो- NRA राज्ञे सूकर द्रत्येका शारण्याग रेषा पिष्टे पश्ररषष्ठिर्भव- त्यय रोहितो धूख्ररो हित दति दश्राष्टादगरिनो ऽनुवाकास्तेषां gat एव नवतो दचिफेषु यूपेषुपस्ापयन्हुत्तरा नवत उन्तरे- age दचिरेषां मुख्या भवन्धेनद्रा खरा उन्तरेषाम॑थ मयुः प्राजापत्य इति दश दश्रिनो ऽलुवाकास्तंषां पूर्वा एव पञ्चतो दक्षु चूपेषुप्ापयन्दुत्तराः पञ्चत न्तरेषु सोमापौच्णा

A ~ 9 ~w | ॐ, ~ द्चिणेषां ger भवन्येद्र पौ ष्णा उन्तरेषामयेतस्िन्नुपग्रये

A on 1 ~ ~ मनस्व इष्टि aguattia चयदुवं a देष्याएुस्तं प्श्टु- रित्यनुदिशव्येतसिन्काल श्राहवनोये स्वातिं कुदोत्युपा- ताय खाति ` २३ षष्ठः

श्रथेतमश्वमयेण यू पाञ्खरये युनक्ति युञ्जन्ति ayaa चरन्तं परि तस्युष इत्यथास्य ve मर्ज्यते रो चन्ते रोचना

दिवौत्येवभेवोत्तरं योग्यं युनक्ति ' तदैवमेवोत्तरतःः प्रिसुप-

नियुनक्ति ' तयोः ष्ठं ada quae काम्या दरौ

चतुविं५८तिं wag iso. इन्दिनिः M. But TS. ए. 6. 21 are enume- ‘rated only 22 pasus. The reading of M, however, would agree with the statement made infra (1. 3), that there are 60 [888 (3 + 11 +11 + 24 (22 acc. to the Samhita! )+11). Should the text of TS. l.c. be incomplete ?

oadlat M but cp. supra xi. 6 (p. 73, 3) ; this passage is left out in all the other MSS.

QRS Tuas! [१५। २४, २५ |

विंपचसा रये sitet ष्णु नृवा इसेत्यय केतुं Wawa दति ध्वजं प्रतिमुञ्चत्यय यजमानं वर्मेस॑नहनोयामिः संनद्यति जोमूतखेव भवति प्रतौकमिति चतुदंग्रभि्ययारूपमय रय- सुपतिष्ठते aqua alert fe war इति तिखभिरनु- च्छन्दसमय दुन्दुभिमुप्नासयत्युपश्चासय एथिकीसुत द्यामिति तिष्टभिरतुच्छन्दसमय efaw दमभिप्रयाति द्यौस्ते पष्ठ करमेरत्यक्रमोदाज्याक्रान्वाजौति जिभिरनुवाकरेरा MSA ऽश्वा- नभिधावयन्त्ययैतः* रथं प्रदकिणमावत्यै शालामानयति यद्वातो ait च्रगमदिन्धस्य aad प्रियाम्‌ एत स्तोतरेतेन पथा युनरश्वमावर्तयासि दरति ` तानध्वयेरत्तरामि स्तोकौ- याभिरन्वेत्य्रये खादहा सोमाय खाहेत्येतेनानुवाकेन पुनःपुन- रभ्युपाकारं यावदेषा; स्तोका उपर मन्ययेतमश्वमयेण यूपान्‌ खर यात््रसुच्य Nata सुदानेन संदित्याघ्वयोरावसथं feat वर्तेयन््यय मददिपौ वावाता परिटक्तौत्येता wal प्गन्धान्गण्ण- ATA, ' तस्य THE क्रोडान्नन्महिव्यभ्यन नि qs गायत्रेण कन्दसेति पौतुद्रवेण प्रतिहितानां जायाभिः aay यत्मतौर्चौँनं क्रोडादा नाभेस्तद्वावाताभ्यनक्ति रुद्रास्ल न्तु Jeu ठन्दसेति २४

गौ रगलवेनाराज्ञा जायाभिः सदाय यत्मतीतचतौनं AAT

°भिधापर्थत्य M (as supra xv. 5 and 6, p. 209. 7, 210. 12) ; °

ता परत्य the other MSS. Thus M; मंधान्‌ब्गणान्‌मणो० 26; गंधादणामणो° BU.

भि-

[१५। २५, २९ ।] बौधायनश्रौतद्धचम्‌ र्य

t @

Uh

qarnafemaamizaraay जागतेन कन्दसेति मो सेनः खूतयामण्णीनां चत्त संयदौोढणां जायाभिः सद ` तस्य ये प्राचौनं वहसः केश्रास्तेषु afeat away खौवर्णा- ग्काचानावयति fifa प्रतिद्ितानां जायाभिः सहायये प्रतौचोनं AVA: केश्रास्तेषु वावाता सहस राजताग्का चानाव- यति ya carat जायाभिः सद्ायैषा परिदक्तौ वालेषु सहस; सासुद्राशकाचानावयति सुवरिति दतयामणणोनां चत्तसंग्ररोटण्णं जायाभिः ay! aad प्रलयो न्त्य मद्दिषौ वावाता परिदृक्ती माहानसौर द्‌ासौत्टेता* wa मधभिभ्राग्लाज्ञातुपकिर न्ति २४५

लाजौ दञ्कछाचोरन्यशो* ममर Yara गव्याया एतद्वा श्रन्नमत्तेतद ननमद्धि प्रजापत दति ae हान्नमत्ति तस्य दाका as भवतौति विज्नायते ` ऽचेतमश्वर dean मुच्य निर्मन्थस्यादता निर्मन्थ्येन प्रचरति प्रइत्याभिडत्छाथा- watts नियुनत्वश्चे at गोष्टगमित्यथासख पर्यश्याल्नि- युनत्वागनेन्रं रुष्णललाममैनद्रापौष्णं पौष्णभिल्टेतास्तौग्ललाट `

Thus M; at@ the other 1188. ; cp. Ap. xx, 15. 12 (मोस्तङ्तेन) | Thus all (not पद्मो) | Thus M; मडानसो BU; महानसि Be.

8

Thus M; रोस ° the other MSS.

Pluti sign not in MSS. Mom. प्रजा and reads भवंतौति।

२३० ` बौधायनश्रीतदचम्‌। [९५।२१, ROL]

sigat कष्णयोवौ सवासु ' art लोमश्रसक्यौ avait: | शितिष््टौ बारस्यत्यौ ष्ठे ' घाते एषोदरमुदरे | सौय वलचं ta गुच्छ दत्छयाघ्वयैरभ्रिष्ठ wa नियुनक्रये ऽनीकवते रोदिताञ्जिरनद्धानित्यंयाध्वयेरमिष्ट एव नियुनक्ति सोमाय BUH ऽनोवाहावनङ्ाहा विव्यंथाष्वयर ष्ट एव नियुनक्तौ- नराय WH कर दूति सर्वानेवारण्यानियो जनेनेवा नुव्तयते९ WA WAMU पश्नासुत्सच्छन्मवत्यारण्ाखाय दक्िण- afr निचुच्ञन्ययोत्तरानयेतमश्वं नित्येन aaa मोच्ातिप्रोचेण भोति जननि बौजमिति ' नि्येनेवेतरान्यशच-

न॑य दकिणान्प्रतिप्रस्थातारः प्रोचन्योन्तरान॑येतमश्वमयेण ९०

यू पान्परोचणौ रवघ्रापयति २६

afq: पटरासोत्तेनायजन्त एतं लो कमजयद्यस्मिन्नभिः ते लोकस्तं जेष्यस्ययावजित्न वायुः पश्ररसो दा दित्यः पष- रासौदिति' यदि नावजिघ्रति पुनरेवावघ्रापयत्यभचिः पश्ड- रासोत्तेनायजन्त एतं लोकमजयद्यसिन्नभ्निः ते लोक- स्तस्मा्चान्तरेव्यामि यदि नावजिघ्रसि वायुः प्ुरासौदा- दित्यः पष्टरासोदिति ' यदि नावजिघ्रति पुनरेवावघ्रापय- व्यथिः पश्रासोत्तेनायजन्त एतं लोकमजयद्यसििन्नभ्मिः९ ते लोकस्तं Safe यद्यवजिघ्रसि i वायुः पग्डरासोदादित्यः

Thus M; गवतेयति the other MSS. १, This passage is found in M only.

१९४.

[eure र< ] कौधायन ्नौतद्धन्म्‌ | २३१

UR दि तौश्वरो ऽवधातोरिव्येत सिन्काल१ ्राद्‌वनौये खवा- तिं जहोत्यालथाय खारेति ₹२७॥ सप्तमः |

रये श्रात्समिधमाददान Wea समिध्यमानायानुब्रुदो- ्यभ्ादधातौ रं ' परि समिधः भिनष्टि ' बेदेनोपवाजयत्यनू- रासु सामिधेनोषु खूवेणघारमाघारयति dw ख्ग्भ्या- सुत्तरमयासस्यशेयन्खुचावुदङत्ाक्रन्य ज्वं, gue wan भित्येतान्समनक्वय पर्यञ्यान॑येतरान॑य चिणान॑योत्तरानथ यथायतनःः eat साद यिला प्रवरं प्रणते ' प्रसिद्धग्टल्िजो za ' सौदति होता ' प्रसवमाकाङ्कति | waa: सूचावा- दाथात्याक्रम्याश्राव्याह समिद्धः Tafa! समिद्धो अच्ञग्डृदर मतौनाभित्येता wyerfiet भवन्ति ' ange जुति प्रेय wafa चतुर्थाष्टमयोः खमानयमानो ऽष्टमे सवं; समानयते | परि खाहाकृतोभ्यः averay शिनष्टि ' en प्रयाजानिष्रो- TECTIA खुवणे सायकं याचति ' तौ ETAT ताभ्वा- मश्वं त्वपरं गोग्टगमित्येतान्समनक्ति ` कालायततेः पर्यज्चाग्लो- हायसेरितरान्सुवणैदं चिणावजतिरुत्तरान॑य यथायतनः६ wt खादचिलाइ waa क्रियमाणाथानुन्रहौति नित्ये पच्नि- करणे ऽनुवर्तयति मेषस्वा पचतैरवतु लोहितयोवन्काैः ग्र््लिरिति ' पथंग्रिृतानामेतेषां पशनामुृजन्यवोर दे घेनू

Thus (वन्नातो०) M. only ; वघ्रारेर or वप्रारे० the other MSS. जुका om. M. दे Thus M; °खजत्यपि the other MSS.

RRR बौधायनखौतद्चम्‌ | १५ २८, २€ |

भौमो दिग्भ्यो ase = ay way Fo Gea ड! धेनू WA cara राजे Bat दति .सर्वानेवाचारण्यान॑यः पत्नि aa: पश्टभिरूदश्चः प्रतिपद्यन्ते ` Aware उन्तरार््या भवन्तश्च उपचारतो ` ऽशमेवाध्वयैवपा्रपणोभ्यामन्ारभते ' प्रयगितरान्परिकभिंए उदश्चो नयन्तयतुपूवेमव्यतिषजन्तो ' ऽय याचति बरश्च शतपलं afd चाधौवासं कशिपु ara चेत्य॑त्तरत एतद्दडलः८ aM भवति. ' तदश्चाय निदन्य- मानायोपास्यति afeq ग्रतपलं कृत्तिं चाधौवासं कशिपु चेत्येतत्यञ्चतयं ' aaa daar यामेन सान्ना प्रस्तोतानूपतिष्ठते gufmateada इतरान्प्राचो वोदोचो वा निप्रन्य॑रणठतो मायू संज्ञपयतेलयदीतेनेव यथेतमेत्य. एषदाच्या- वकाश श्रासते | ऽयेतौ ब्रह्मोद्यं वदतो lat ब्रह्मा चान्त- रेण gd चाहवनौयं ` chau ब्रह्मा भव्यत्तरतो होता ' होता ब्रह्माणं एच्छति र्ट

कि खिद्‌सौत्यवैचित्तिः कि खिदासौदुददयः | fay खिदासौत्पिशंगिला fay खिदासौत्िलिप्पिलेति ' तमितरः rane द्यौरासोत्यवेचित्तिर्च swage) राचिरासौ- त्पिशंमिलाविरासौ त्विलिणिकेति ' तमितरः च्छति कः खिदेकाको चरति खिन्जायते ga fay खिद्धि-

ददं M. 01). M.

मस्य भेषजं fay खिदावपनं महदिति ' तमितरः ware

ve

re +<

| „^ अरस eS a eee

| १४ RE | ] बोधायनश्रोतद्चरम्‌ 239

7s

१४

II

1 >

“A

aa एकाकौ चरति चन्द्रमा जायते ga: | sfgfene भेषजं शरभिरावपनं महदिति | तमितरः एच्छति च्छामि ला पर- मन्तं एयिव्याः च्छामि ला भुवनस्य नाभिम्‌ एच्छामि ar aut श्रश्वस्य रेतः प्च्छामि वाचः परमं व्योमेति ` तमितरः yale afeats: परमन्तं पए्रयिया यज्ञमाह्भुंवनस्य नाभिम्‌ | सोममाह्करेष्णो श्रश्वस्य रेतो aga वाचः परमं Bafa | रजञप्ाग्राह्जहोति संज्ञप्राङति यत्पश्रवी मायूनरुषतेत्यय सप्त प्राणड्तोजेहोति प्राणाय साहा यानाय खादेति ' षट्‌- चि्शतमश्वस्तो मोयाज्जृदोति' यदक्रन्दः प्रथमं जायमानो मा नो fast वर्णो श्रयेमा ये वाजिनं परिपश्यन्ति पक्रमुत ससख द्रवतस्तुरण्यतः दत्ययाभ्यायन्ति श्रमितार छपेतनेति | पाशेभ्यः पशयन्प्रमुच्यमानाननुमन््तयते ऽदितिः पाश्राग्प्रसुमो- क्रेताजिति ' पएरयगविश्राखाभिरुपसच्येमां दि शं निरस्यन्यरातो- यन्तमधरं कृणोमि यं दिश्रस्तस्िन्प्रतिमुञ्चामि पाग्रानित्य- चेताः waa: सौवर्शेरद्‌कमण्डल्भिरदायन्ति ` ता श्रश्च- स्यानुवृ्ठं प्राणानाप्याययन्योः यन्धतुपूर्व मितरेषांः पशनाम चैषा महिषौ sre केश्रावासः परिधाय सौ वर्धन विधवनेन विधुवाना विरपसलेरश्चं॑पत्यवन्तो सखावन्तोस्वावन्तु भियं ला faarat वधषिष्ठमाप्यानां निघौनां at निधिपति इवा-

°स्तोमो यांजुदोति M (cp. Ap xx. 9. 11 ) ; om@lAteyste (cp. 4, Br.

. 9. 12. 1.) the other MSS.

Thus M ; °प्याययत्यनुपूवे ° the other MSS. 30

RRB बौधायनश्रोतस्चम्‌ | [ १५ RE, Re | |

महे वसो ममेति ` चिः Watacafeeta प्रतिहितानां जायाभिः asa वावातारान्ञां जायाभिः सरैवं परिटक्तौ सूतग्रामणोनां चन्तसंगरहोटणां जायाभिः सह ' aad पन्यो यन्त्ययेतमश्वर सवेरलङ्काररलङत्य परिश्रयन्ति ' तस्योरौकं दारं कुर्वन्त्ययैतां महिषौ सवेरलङ्धारेरलङत्यः ai’ fagarat’ गदेमाणएामध्वयु रुदानयत्यम्बे अ्म्नाल्यम्िके मा नयति कशुन ean दति ' साश्मुत्तरत उपरुविश्य शिरस्तो वास उपधत्ते तावष्वयैसतार्थैणर संप्रो्ौति सुभगे कान्पौलवासिनि gat लोके संमोएवांथा मिल्यचैषा मद्यपे गरेफमाधत्त श्राहमजानि गर्भधमा लमजासि गर्भधम्‌ तौ सह ९० चतुरः पदः शप्रसारयावदा . दति ' तामष्वथैर लुमन्तयते टषा | वा रेतोधा tat दधालिति प्रतिप्ययश्रासां aw aafa ufexfé परावधौदित्यातो saat wal Tea RE

sq श्रम्बाल्मम्निके मा यभति aga! ससस्य श्चक दूति ' तां यजमानो ऽभिमेयल्यर्वामेनासु रयतादिति सा १५ तथैव गर्ते ' तां वावाताभिमेयति यद्धरिणी यवमन्तौति सा तयैव गदते ' तां परिटृक्चभिमेथतोयं यका शक्तुन्तिकेति सा तथैव गदते ' ता स्वं गणा श्रभिभमेन्तेर माता चते

Thus M; °खंछतां निद्वानां the other MSS. | Thus M; wun णता Gee Be; उपतैता अष्वयं° 8; gaat sede U. |

Thus, dtmanepadam, all.

[ ५५। ३० | बौ धायन श्रौतम्‌ | २३५

~

र.

१४.

पिताचत दति ara aya! महतंमश्वमुपमंविश्यो पौत्थाय वासः परिधायाद्विमाजेयत carat fe ष्टा मयोभुव दति तिषटभिरतुच्छन्दसं दधिक्राव्णो श्रकारिषमिति चतुर्थौ ' सवे एव सुरभिमतीग्टचं जपन्ति ये यज्ञे sod वदन्ति ' नयन्ति vat व्यवच्छिन्दन्ति परिश्रयणमंश्वस्यालङ्र णमष्वयौ रावसय हर र्यथेत सिञ्कल्मलिग्रचे श्राएएपिष्टानि संयुत्य तैरनुलोममभ्ं प्रलिम्पन्त्ययर महिषौ वावाता परिटक्नोत्येता wa गणा- नसृचो्ादायाभ्यायन्य्चं तस्य aaa क्रोडात्तस्मिन््ह्दिषौ सोवर्णभिः सचोभिरस्िपयान्कल्पयन्त्येति are} जिष्टुब्‌ दिपदा या चतष्यदेति दाभ्यं प्रतिहितानां जायाभिः सदाय amas क्रोडादा नामेस्तस्िन्वावाता राजताभि- रुत्तराभ्यां द्वाभ्यामरान्ञां जायाभिः सहाय यत्मतौचौनं नाभेरा पुच्छात्तसिन्परिदक्तौ सोसाभिर्त्तराभ्यां दाभ्या खतग्राम- णौनां चत्तसंग्रहौटणां जायाभिः we ययेतं waa यन्त्यष्व्ीरावसथ wc सुवणं सायकं याचति ' ताभ्यामश्रस्य क्रोडमापिनषटौत्यमश्वंर विश्रासतेतिः | wea ofa कसला विश्रास्तोत्येतत्षडच यजमानं वाचयति | यदेतस्य शक्तस्य पारमेत्ययाष्वयुर श्वस्य करोडात्पिशितसुत्पिनष्टौ-

The avagraha added by me.

* लिपंत्यथ MB; efeqae Be U.

@ Thus M; क्रोडमापिनसिव्धमश्रलंपिरवानसेति Be ; करौडमापिमविथंमश्च (ख) «a foeraafa BU.

२३६ बौधायनयौतद्चम्‌ | [ १५ २०, ३९ |

wad विश्रसतेत्यारभिति, ' नाशस्य वपा भवति ! चन्द्रमिव मेदः परि टठक्त८: साञ्स्य वपा ' aur व्रपरस्येवं गोश्टगस्य ' area: पथैश्ाणं लो दितायतेरि तरेषा सुवं चिरेषा रजतैरुत्तरेषाम्‌ ' ३० | शशवसयेवाध्वयुवेपया प्रथमया प्रतिपद्यते ` ऽनूरौरितरा आहरन्तयशवस्येव वपायै प्रतितप्यमानायै वरदिंषो soqure- UAT धच्छन्दत्तरतो श्वस्य AIS गोम्डगयेति वपाः अपयन्ति चिएत दतरेषां पशना मंश्वसयैव वपा खवाह्त्या- भिजुरोत्युपेतरा यच्छन्यय धस्वादाृतित्रैषेण चरिता ससा वेण एषदाज्यममभिघायाश्वसैव वपामभिघारयत्युपेतरा यच्छ ९० नयथ ` पुरस्तात्खा हारति खाति डला ` gata महि- मानं जुहोति aw ते द्यौ मैडिभेत्य॑योपस्तौयं दिः eure स्यैव वंपा समवलब्यन्नाह प्रजापतय Tau हयस्य कागस्थोखस्य वपानां मेदसो ऽवदौयमानस्ानुत्रै देया वतीः९ खक्संभवत्ययेतराः पाश्या wera वोपोद्यच्छन्ते ' दिरभि- १५

Thus (without, however, the pluti sign) M ; ° तसुष्टपिनषटि दूत्य- aa faurea <anfafa Be, and thus also BU (but थे 1.8.0. दूत्य) |

2 eam MSS. exc. M.

वपां M.

४...४ left out in all the MSS. exc. M.

रुव om. M.

वदोयमानानामनु° M, cp. supra xi. 5 (p. 70, 11).— araat M, | the other MSS. cf. supra 1.6.

[ ६५। ३९ | बोधायनश्रौतदचम्‌ | २३०

घारयल्टल्याक्रम्ण व्याह प्रजापतय दृत्युपार्ट यद्य काग-

स्योखस्य वपाप्मेदः प्रश्ितं यतये वपा^ जरोत्य॑यो-

परिषटाद्रजतेन महिमानं जुहोति तस्य ते एचिवो महिभे-

त्यय पयंश्चाणां वपाभिश्चरत्ययेतरेषामय दकिणेषां प्रति-

प्रस्थातारो वपाभिश्वरन्ययोत्तरेषां ' aye याम्याणां gga

सुदसखाकोदारण्या९ख॒सवाडत्यन्तेषां wna: प्रतिज्ोत्युपा-

श्वेतेषां पष्एजातानां वपाभिश्वरन्ति प्राजापत्याना सावि-

चाण सारखतानां पौष्णानां यामानां पिढदेवतानां द्यावा-

प्रथिव्यानां वायव्याना सौर्यां वेश्चक्मणानामित्ययोष-

ve रिष्टात्खादाकृतिः खवाहति; त्वा वपराश्रपणर तुग्र इत्य

aqme Was माजेयन्ते ' ऽय पश्लिशास्तिर शमितरि-

त्याह AAU .लोमापिकतोमोश्वस्या स्थि" सश्रारोयेयाङ्गमेनं*

विहृत्य शामित्रे कुभ्भ्या मवश्रमयतादेव त्रपरमेवं गोग्दग-

मय दचिएमश्च शफं गोग्डगकण्डमिति शामित्रे निष्यचतादय-

१४ स्थेन कमण्डलनाश्रतेजनौः श्रपयतादित्यय सावि डला

| प्रसर्पन्ति प्रातःसवनाय ` तदृजधा संतिष्ठते ३१ अष्टमः

१९ वपा M; वपां B Be U.

वपां MB; aq Be.

Thus M; संशास्ति Be B; earfe U.

Thus M; लोमविकतोमास्यास्ि संसारायथा० B; लोमाविकछतोमांस्याखि संसारायथा° U ; लोमाविहृततो etc. (as U) Be.

|

Rae नौ धायन श्रौतद्धचम्‌ [१५। ३२, ६३ |

श्रय सावि ला प्रसर्पन्ति माध्यंदिनाय सवनाय ' प्रसिद्धो ऽभिषवः' प्रसिद्धं om waa ' समानं कर्मा दाचिषभ्यो ' दाकिणानि लाष्टौ स्वर्गाह्तौर्जुदोत्यवाङ्‌ः यन्नः सक्रामलिति ' कामं efaurat’ ददाति, वैश्वकमेणानि त्वा नव पर्याप्तो जुहोति ad भव्ये भविग्यदिति ` प्रसिद्धो

ऽग्यभिषेको ' ऽहोनसंततिं HUE TA माध्यदिन सवन

संतिष्ठते ' ऽय साविच्ः त्वा प्रसर्पन्ति दतोयसवनाय | प्रसिद्धमादिव्ययदेण चरिलाग्रयणं गह्ात्ययोक्यं गाति '

समानं wal पवमानात्पवमानेन चरित्रायेतान्पशन्याचत्यश्चं

aut गोश्धगमित्यय पर्यञ्ानयेतरानथ द्‌ चिणनयोत्तराुत्त- रतो श्वस्य aurea गोम्टगस्येति इविरूपसादयन्ति efaua दतरेषां पशूनामथ वैतसे कटे ऽश्वस्यरं इदयं निधाय सुवन सायकेन तस्या ऽवदयन्नाह ३२

मनोतायै हविषो ऽवदौयमानखानुत्रूहोत्येकादशावदाना-

“I. Ae | A 9 न्यवद्यत्यवं द्वपरस्येव गोग्टगस्य Faas: quyrat लोडहा- यचैरितरेषा सुवैदचिरेषा रजतेरत्तरेषां ` नाश्वस्य"

~ . - | परस्य गोग्टगख्येति fasad ऽवयत्यवदयन्तौतरेषां पश्चूनां

१०

१४.

१९ M ins. प्रति after कासं and leaves a blank for two aksaras

before efao | Thus M; भिषवो the other MSS. ay M. Thus M; वाश्चस्य the other MSS.

| १५ ३३-२५ | बौधायनश्वौतमूचम्‌ | २३९

„^> 9

१५.

नाश्वस्य, Awe गोग्डगस्येतोडामवद्यत्छवद्यन्तो तरेषां पशना- मयेतमश्वंर वेतसे कटे यथाङ्गर चिनोति ' acer” दपरमायातयति ` पञ्चा्राचौनं गोग्टगमय जुद्धपमतावाद- दान श्राह प्रजापतय द्त्युपाग इयस्य grate इविषो ऽलनरदतय वेरत्याक्म्याश्राव्ाहइ प्रजापतय WIE we कागस्योखस्य हविः प्रसितं name saga तान्सदेव कटना- प्रावनुप्रहरति ३३

द्यौस्ते षष्टं ऋमेरत्यकमोदाच्याक्राचाजोति चिभिरनुवाके- रथ पय्याणा९ विर्भिंञ्चरत्ययेतरेषामय चिणेषां प्रति- प्रसखातारो हविभिंञ्वरन््ययोत्तरेषां ayy याम्या पश्नासुदखाचोदार्छाख सवा इत्यरषा इविभ्येः प्रतिजु- होत्यु पाश्ेतेषां waaay हविर्भिश्चरन्तौत्यक्तमेतदय पुरस्तादनस्पतेः समान्यो दिशः प्रतियजत्यय वनस्पतिना चरत्यथ पुरस्तात्छिष्टक्ृतो गोग्टगकण्डेन प्रयमामश्रतेजनोसुप- जुहोत्यय खिष्टरूता चरत्येतस्िम्काल श्राहवनोये खाति जहाति ताय सखराडेति 33

aad प्रसेकमम्रावायातयति दक्चिणएतो वोदञ्चं पश्चादा प्राञ्चं az afaa पूर्वार्धो" भवत्येवमेव मध्यं ' चमस <a

SE ~~ -- ~ 1 णज |

Thus M Be; नानाश्चस्य UB. MSS. exc. M. ins. here पष्ूनां |

@ Thus M; यथास Be; aug BU. पूर्वाषे M ; rater the other MSS., but cp. supra x. 54 (p. 96, 9).

२४० बौधायनश्रौतदचम्‌ [११५। ३५, ३६ |

ु्स्तसिथतुर, उपष्ठृणन ,. आराहाम्रमन्तःः संततमानय त्तेगाननिगदिव्यामौोति ` यच धारा्चिं प्राप्नोति तत्मतिपद्यते सतेगान्दश्ाभ्यां मण्डुकाज्ञ्भ्येभिरिति “MS णानुवाकाश्रया- साय खाहेति पञ्चद्शमय दे weal जृदहोतीलवदाय |rer बलिवर्दाय खाडेति षट्‌ चिशशतमश्वस्तोमोयास्तिखोर द्विपदा द्मानु कं Yaar Vedat हिष्ठा भयोभुव दति चतं मरसेकमद्मावलुप्रहरत्ययैनः सखावेणाभिजदोति | समानं कमांनुयाजेभ्यो ऽय TAU त्तमख्यानूयाजस्ा श्रफेना श्वतेज- नोञुषजृहोतिर | समानं कर्मा पनौसंयाजेभ्यो ' ऽथ पुरस्ता- दुत्तमस्य पनोरुयाजस्यायस्रयेन. कमण्डलनाश्वतेजनोसुपजहो- maaan sry: संतिष्टते पलौख्याजान्ो sa aw वरौः परिदत्य varyfa विभिष्योपवसन्ति ' BY नवमः ihe mn ee “Saat महाराच एव qe प्रातराज्यानि गहौला राजानसुपावदत्य प्रातरनुवाकमुपाकरोति | परिहिते प्रातर- aus ऽपो उच्छैतयद्धिर्दैत्यतिराचः क्तुसुपैति ' afagt ऽभिषवः ' प्रसिद्धं यहा रद्यन्ते ' समानं कर्माथिनाद्दादा- शिनं ग्रहं गटहौतेकादश्र र्ना श्रादाय यूपमभ्येति. ` सखवेन्त

vate all, but cp. 1.९. 2 °स्तोभियालिखो MSS.

शस्य 1.8.0. अञ्च (before तेजनोम्‌) all the MSS. ९९. M. Thus M; the other MSS. are more or less: defective.

oe

72

[ १५ ३६ |] बौ धायनश्रौतसचम्‌ २४९

१४

राव्नुदालमभिष्टमुसृन्येकाद श॒ प्रातगेव्या ग्राजापत्यान्पशूनुपा- करोति ' तेषां प्रसिद्धं वपाभिश्च रिला प्रसर्पन्ति प्रातःसवनाय ' तदूजधा संतिष्ठते ' प्रषपेन्ति माध्यंदिनाय वनाथ | afagt ऽभिषवः ' प्रसिद्धं यदा wert ' समानं कर्मा दाचिरेभ्यो | दाकिणानि saret संवर्गातोजंहोत्यर्वाडः यज्ञः संकामवि- त्यवग्ष्टं zfaurat ददाति वैश्वकर्मणानि इत्वा नव पया्नोजैहोति मेतं भव्यं भविग्यदित्यन्नो ऽम्मभिषेको | नातारौनसंततिं करोत्यजुधा माध्यंदिनः खवन९ संतिष्ठते | प्रसर्पन्ति दतौयसवनाय ` प्रसिद्धमादित्ययहेण चरिवा- Tat श्टहात्ययोक्ष्यं wef ' समानं कर्मा पवमाना- त्ववमानेन चरित्वा खे धामन्पद्भिश्चरति ' तिषा समानौ मनोता समानो देवता समानः प्रत्यभिमग्रंनः मानो वसा- होमः समानो वनस्पतिः समानः . खिष्टरुतरैषदान्यमानौडा समान्यो दिशः ' समानं कर्मा पत्नीसंयाजेभ्यः ' aah: स्याच्य MSY धुवामाणाय्याभरतशानुख्तोख ANAT मे wer भव- न्वद्निना तपो ऽन्वभवदिल्येताभ्यामनुवाकाग्यामथ ताभ्यो होमौ जोति शताय खाहा भविष्यते खाहेत्यथाध्वरि- काणि समिष्टयजुश्षि sar शाभ्चिकान्युपजुहोति ` खमानं का्मावभ्रथादैतस्मिन्नवश्ये दितीयामवग्टयाडति sar दश वारूणान्यपजुहोति नमो राज्ञे नमो वरुणायेत्य॑य aaa wae agai खाहेति नवतिमाड्तोजंहोति

~ प्रयासाय खादायासाय खाहेत्येकादश्रः शतायु पुरुषः 31

RBR बौधायनश्रोतदधनम्‌ [१५ दद, ६७

TANG श्रात्मैकशतो यावानेव युरुषस्तसमान्रत्युमवयजत दति ब्राह्मणम्‌ BEN

श्रयेष श्रातेयो वितः mat विक्तिधस्तिलकवाग्पङ्गाचः१ खलति्विकटः कुनखी ga: शिपिविष्टो aa उपमव्नतिः ' aa मून ज॒होति जुम्बकाय खाडत्यचासमा एतच्छतं विपथं दात्यंयेनमिषुजिताग्रधमन्तिः मा मे wie वात्ौरितिर' प्रसिद्धो वश्य ' उदयनौययेष्ेषठा ` मैवावरुणौ वश्रासुपा- करोति ae सौरौनेव शेता am इत्युपालम्भ्या भवन्ति तासां प्रसिद्धं वपाभिश्चरिलाय्ेण गादपत्यं पात्री वतसमुच्छरित्य तस्मिज्कगलं sare fafacifa विदोगयमितिः arerag- ९० तुपाकरोति ' ताम्पयंग्नितानुतसव्याच्येन eet करोत्यथ यद्पुरोडाशाज्निवेपति पश्पुरोडाशौ वाय पुरस्तात्यश्टपुरी- डाश्खिष्टतो en यव्यान्युपजुहोति नमो राज्ञे नमो वर

तिखकावाग्पिंगलाक्तः M

Wholly uncertain. दात्यथेनमिषजितान्प्रथमंति मा मे up वात्सौरिति M; ददाव्येनामिन्तु(षि) तापप्रथमंचिमाचै राष्ेषवेवायत्सौरिति B Be (pr. 20.) ; ददात्येनामिषकितान्प्रथमंजिमासे राद्व्वेवायवात्सौ रिति Be (sec. m); ददाव्येना- भिक्त्षितास्प्र etc. (as B) U this 18 certain, that भ्रथमंति is a third person of a verb; I have conjectured प्रधमन्ति (cp. Sankh. érs. xvi. 18,20: fa:tyfe) ; then the foregoing must be an ablative ; but whether xufsratq is the correct reading I do not 866.

{ १५ २७, १८] atresia | २४३

१४

णयेत्यय पुरस्तात्यश्टखिष्टङतो en’ गयान्येपन्ोति मयो - गर्वातो श्रभिवाद्रसखा इति ' afag पशवः संतिष्ठन्ते ' ऽथोद-

वखानोचयेश्ेा येणाहवनौयं विश्रालयुपमुच्रित्य तखिन्नेताग्प-

शूलुपाकरोत्याग्रयमेनदर प्रमाशिनमिति | तेषां प्रजिद्धं वपाभि-

afear पश्एयुरोडाश्रा निवपति | . ताननुवर्तन्ते ऽष्टौ देवस्ुवा

हवो ्यग्रये दोमुचे. ऽष्टाकपाल इत्येषा दश्दविरिष्टि-

स्तस्या एता याच्यापुरोलुवाक्या भवन्ति 39

RAAT प्रथमस्य प्रचेतस -दृत्यय पुरस्तात्पश्पुरोडागश्र- खिष्टृतो दश ब्रह्मवचसान्यपजुहोत्या ब्रह्मन्नाद्यणो agqasat जायतामित्यय पुरस्तात्यश्टखिष्टकृतो दग्र ॒संनतिहोमातुप- जुहोत्य्मये समनमत्पृथियय समनमदिति ' प्रसिद्धं पश्वः संतिष्ठन्ते ' ऽचतेरन्वह॒ दाद शभिनरद्मौदनेश्चरति ' तेषामुक्तं चरणं यथासुतरैकस्यान्यचः श्रनाभ्यामतेभ्य एताग्परःशतं wa- पलाननिष्कान्ददाति ' सुव्रते मदिन्नोः पाज ददाद्छेक- तयानिः सौवर्णानि पात्राणि ददाति हिरण्मयं afay’

om. M. Thus M (for सुब cp. supra xv. 4); qargaaayy the other

MSS.; as all the MSS. contain a case form of रक, I did not venture to change यथामुजेवसन्यज, ४,९., yatha amutra evam, 8. 1. Thus M; °त्येनानि the other MSS. !

ey or णपु MU.

२४४ बौधायनश्रोतस्चम्‌। ` | १४ ३८ |

हिरण्मयं, प्डबोौ हिरण्मयः संदानमित्ययर वौण- गायिभ्या गरतं faut ददाल्ययतपद्एभियेजतर खतुपयायं वा समानेषु वागभ्बायतनेषु पिगश्रङ्गास्रयो वासन्ताः सारङ्गा सनयो TH: एषन्तस्रयो वार्षिकाः एश्रयस््रयः शारदाः Bf सक्यास्तरयो डेमन्तिका श्रवलिष्तास्त्रयः whe: संवत्छराय * निवचस cau ` दे विकाविभिं्यजते ' ऽय तेधातवौयया यजते ' ऽय सौचामश्छा यजते ' संतिष्ठते ऽशरमेधस्तिभिः wage: तिष्ठते. sue: संतिष्ठते cae | इट SHA: |

इति Gee: प्रञ्नः `

Left out in the MSS, exc. M. संदावमि MSS. exc. M. यजत M, यजेत the other MSS.

[xe iti] बोधायनश्नौतद्त्रम्‌ २४५

Xo

दाद ग्राहेन यच्छमाणो भवत्येको वा aeat® वातो! gat’ दकिणावता यजते at यद्येको यदि बहवो ऽमावास्याया एव॒ षडडेनोपरिष्टारौचन्ते तेर ग्टदपतेररण्योः संजानते gual ते यदि zeae: संजानते मथिता ae पत्यमाहवनोधसुद्धरन्ति" ' यामाद्रतशरपणमा दरन्ति ' ययु वर guq संजानते ग्हपतिरेव प्रथमो मन्यते, ` तदेबेतरे९ पथु पविण्छ मयिलामयिचैव गारेपत्य रंनिवपन्ति ' awit देकवद्भतारादवनोयसुद्धरन्ति | यामाद्भतश्रपणानादइत्य सनि- वपन्धय यदि पश्चादपर° आगच्छति मयितैव area ऽध निवपल्याहवनोये ऽधे यामाद्रतश्रपणमाइत्यायजेत्यपो एने" gay कर्म॑सु यन्ते ' ऽयातः पवनद्धैव मौमासा ' ग्टहपति- मेवाघ्वयः प्रथमं पवयत्यय होतारमय ब्रह्माणमयोद्भातारं प्रतिप्रस्याताध्वय पवयति प्रस्तोतारं प्रशास्तारं ब्राद्मणच्छः८- feats: प्रतिप्रस्थातारं पवयत्धच्छावाकं नेष्टारं पोतारं

Thus M only (regarding em हि cp. infra xvi. 13 ; 260, 5) ; बरवो वा यदको all the other MSS.

Given only by M.

Only in M.

8

Thus M only ; ड्रति all the other MSS.

a मंथति M. १९ तदे all the MSS. exc. M. © पश्चेवापर M.

Thus M; earyaasiae T Bell D; ° मा इत्यनिवपत्यष्यत्सजत्य्‌* B

Be; ° मादत्यनिव पत्ययेनं U.

२४६ बौधायनश्चौवस्चम्‌ | [ १९।१, २॥। |

सदस्यमुन्रेताद्मोघ्रं पवयति ` ग्रावस्तुत सुब्रह्मण्यं प्रतिहर्तार- मात्मानमन्ततस्ते चेद्रयुरध्वय॒वांव^ yee पवयिता नः सर्वा- न्पवयविति एवनान्सर्वान्पवचत्यपि वान्योऽन्यं पवयन्तिः यद्यधौयन्तो भवन्ति

तेषां प्रसिद्धा दौचीयेषटिस्तायते ` खदाश्राविते `

यत्राह भरतवदिति तद्ग हपतेरेवा्ैयं प्रथमं aa’ ऽथ होतुरयात्मनो ऽय ब्रह्मणो ऽयोद्ातुरथ प्रतिप्रस्यातुरय WMATA प्रश्रास्त॒रय त्राह्मणच्छभ८सिनो ऽच्छावाकस्य सदस्य- ee: पोतूरन्टुर्यावस्ठत उन्नेतुः gage प्रतिहत्‌- want ब्रह्मणदिति समानं 2 af एव aersfag समन्वारभन्ते ` गटदप तिमेवाध्ययैरुचैः रष्णाजिने “वाचयति ' तदेवेतरे* ऽकुनिक्रामन्पिर वान्योऽन्यं वाचयन्ति यद्यधौ- चन्तो ` भवन्ति ` ते यथोत्साहं त्रतदुघमुपयन्धेकैकां वा ब्कौरवा ` तेषां ययैव प्रवरानुपू्मेवं* घर्मोच्छिषटेः ऽति-

१९ Thus MTD Be 11 U (pr. 0.) ; वा (i. 8. 0. बाव) B Be U (sec.

m), Thus M; sing. the other MSS. दे प्रटणोवे M.

Thus M; @ सवं .(without सव) T.Be 11 U 0; समानमंततः सवं

wa B Be. Thus MUD; तदेषेतरे the other MSS. ¢ Thus M; नृनिष्राम° all the other MSS. Thus (त्रतदुधसु°) Be 11 DUT; eaegye 3; -ण्दुष.डपर M.

रवं 010. M Thus M B Be; गङिष्टेष्व° 7 Be 11 DU

[१९।२, ३। | बौोधायनश्रौतखचम्‌ | २४७

याद्यभकेषु" षोडभरिनि ` षष्यामुपसचुत्तरवेदि संनिवपन्ति यद्यनग्नि चित्यो भवत्यथ यदि साग्निचिल्यः प्रथमायानेवोप- सदयुत्तरवेदि संनिवपन्ति तेषां दाद ग्र Ser दाद शोपसदो दाद गारं प्रसुता ' areme ऽग्निं चिन्वौतेत्येक श्राधिन्त रेके ' प्रसिद्धेन क्मेणो पवसयाद्यन्ति ` तेषां च्योतिष्टोमो व्रश्चानरः प्रायणीयो ऽतिराचस्तायते ' यच माध्यंदिने सवने दरतौयसवनाय वसतौवरौभ्यो ऽवनयति तदषतोवरो कलशे यावन्माचौरति- fran’ दत्वा कायाय चातपतश्च सन्धौ zerfa दविश्न- ९० तौरिमा रापो इविभ्मान्देवो matt efamy श्राविवाखति विद्रा sy दयं ॒दत्येषारौ नसंततिरेतामेव पुनःपुनश्ोद- चिव्यामः इति acm: सो ऽच वैव, यज्ञस्य पुनरालम्भं जपति यज्ञायज्जियस्यः वा ela शंयुवाके ar तेषां व्योति- Stat वैश्वानरः प्रायफोथो ऽतिरात्रः संतिष्ठते ` तस्िन्स-

-

a tn

१९ Thus MT Be 11 DU; ewe B Be.

waa: all the MSS. exc. M, cp. infra xvi. 12 init.

Thus ( araaraice ) MT Be 11; earatae D; earaae B Be U.— All the MSS. exc. M: qafirg |

8 Thus M B Be; श्ष्यामद T Be 11 DU.

« Thus M 10 accordance with the Dvaidha ; waa T Bell ए; daa B Be; aaa 7).

eafsaq T Be 11 DU; न्यज्नौयस्य MB Be. -

२४८ बौधायन श्रौतद्वम्‌ [१९। |

fea विवर्तयन्ति" परिधीन॑तुपरहरं न्तिः प्रस्तरं ' पन्नौसंया- जान्तो ' ऽतिपरेषेण नद्या वाचं यच्छति ' परिदइतासु वसतौ- वरौव्वाह्ृताया सुन्रह्मण्ायां ब्रह्मा are विजते via पद्यते दिवा WALA AAT सक्रामन्दोता BCVA निमौस्याघ्वयुरुपाःशए जुद्ोति र्ये रूपमिति वदन्तस्तायते चिदब्िष्टोमो रथंतरसामा ' मादन््र्य स्तोत्रे रथो युक्तो sararafa® ' रथशब्देन Ieee स्तो चशुपाकरोत्येतावदेवै- तदहः fue क्रियते ' ऽदौनसंततिं करील्य॑य श्रो wat तायते पञ्चदश seat छद्मा ` दुन्दुभिनैतद दरष्वय| ्माडिनद्रसय* स्तोचसुपाकरोत्येतावदेषैतदः . fret क्रियते ' ऽरौनसंततिं ९. करोत्यथ at aed तायते सप्नदश उक्थो वैरूपसामाधावे- नेतदहरध्वयेमांहन्दरस्यं॒-स्तोचमुपाकरोत्येतावदेओैतदं हः ` शिं क्रियते ' ऽहौनसरुंततिं करोत्य॑य श्वो wa तायत एकविंश उक्थ्यो वैराजसामाग्रयञ्च, षोडशो५ चातियाद्यावंनतियाद्यः५ पोडौत्येक श्रा्गरेकविः<्मेतदद नहं, भवति९ ' विराजां वा १५

Plural MT Be 11 DU and Dvaidha; singular B Be.

Plural M: ` @ Thus M ; यविति ८६९६. ; यावति Be TD; भवति B Be.

Thus M; दुटुभिशष्टेनेतद ° the other MSS. |

Thus M only; श्रेयश्च Tew aifaare: Be; ग्नेय षोडशिनाति- we B; ody षोडशिनो चातिग्राद्याख नातिप्राद्यः Be 11 T (the latter only षोहशोनि ) UD.

¢ Thus M; न्य खथंति all the other MSS.

[ १६ 12,81 | बोधायनश्रौतद्च्म्‌ २९९

प्रतिपल्सु agate बेव्येतदेकमथापर? प्रातरनुवाके ूह््यन्ति ₹विष्व्युभयेषु प्रस्ितिष्‌ माहेद्रस्या्चावणे | तत ऊध्व APIA ATT इस्तः एतद इरष्वयमदिन््स् सोच सुपाकरोति तदुद्ातुद चि" ऊरौ मन्यति\ ' तं जात सवे एवाभि हिङव॑न्ति ` तख Haat area नुप्रहरेगरतिष्ठाकामाना- aa प्रजाकामाना९० ' श्राभिते पष्णकामाना मादवनोये खगेकामानामित्यना इत्य areata एवानुप्रहरति भवतं नः समनसविति ` प्रइत्याभिजुहोत्यद्मावभ्निश्चरति प्रविष्ट दर्येता- ९० वदेवेतदहः fas क्रियते SQadafa करोत्यय श्वो शते तायते fawa ora: श्राक्र समेन्द्रो sfauret ` ऽद्विरेत- हरवकामिश्राभिरष्वयुमाडेन्स्य स्तोचसुपाकरोति ` तां

[य णगि

waa Be B. 108. TD Be ll U. Thus MT Be 11 UD; गरणोभ्यामे* B Be. तसुङ्भार M. मथति M. ema B Be U. © प्रजननका० M. Thus M only; aaaree T Be 11 DU (pr. m.); aaree U (sec. m.); waaree B Be. All MSS. ins. रव after द्विर्‌, exc. M. 32

२५० बौ घायनश्रौतद्धचम्‌ | [१९।४,५।|

Hawa Wears ऽवनथेदास्तावे निनयेत्रोचणौः, कुर्व एुरोडागोयानि पिष्टानि संयौयादित्यनादुत्यर aggte aaa एवैनाः Galera’ ईताभिररणेगेयाना weary WAY प्रमयन्तो wea ता चेदध्वथेबे प्ररूुरपो ऽभ्यव-

हरतेत्येव ब्रूया दिल्येतावदेवैतददः fast क्रियते ' ऽहौनसंततिं `

करोत्यय श्चो wa aaa safayn उक्थ्यो रेवतसामा war sfaaret ' ऽद्धिरेवेतद दूर्वामिश्राभिरध्वथे मान्द्य सोचसुपाकरोति ' 2-H

तासासुक्ता waver सखयग्टतुयाजमेवैतद हभैवति नैतदरन्योऽन्यस्तयाजं यजन्ति“ ' eared यजतमिति aaa जघनेन दविर्धाने उपविश्च खयण्टतुयाजं यजतो Gat यजामहे ऽश्विनाध्वचू श्राध्वयैवादृतना सोमं पिबता- मर्वाञ्चमद्य यय्यं नृवाहणं रय qerutfHe वां विमोचनम्‌। ङ्गः दवोःपि मधुना हि कं गतमथा सोमं पिवतं वाजिनौ- वस तुना सोमं पिबतां वौरेषदिति ' यचाह गहपति यजेति तद्ग हपतिजेघनेन गारपत्यसुपविश्य खयग्टत्‌याजं यजति

१९ वनयेत्प्रो° M Be B.

९२ Thus M; qa@ the other MSS.

दे संयौयादि° MDU T Be 11; संयूयादि° B Be. All MSS. exc. M ins. तदु after कुर्यात्‌ |

Plural only M.

@ Sign of pluti only in D Be B.°

९४.

| ९९।५। ] बोधायनश्रौतखचम्‌ | २५१

Ga’ यजामहे ग्निं weofa गाहेपत्याद्सुग्टहपतयस्याग्म दमे सुन्वन्तो यजमानाः स्यः सुग्टहपतिस्मेभिः सुन्वद्धियंज- माने; स्याः श्रप्निगेपतिर्गादेपत्यादृतुना सोमं पिबतु जोग समिधं stensfa जोषि ag जन्यं जोषि सुष्टुतिम्‌ fre fafagr saat वो ae उश्नन्देवा उग्रतः पायया हविच्छेतुना सोमं fuag वौरेषदिति ` र्सांवाशिनमेतद इ- भवत्यन्तरतो वत्सान्धारयन्ति दचिणएतो माठभेन्द्रस्य सोचे ऽन्तरे सदोहविधनि dare’ वत्सान्मराढभिः सश्जन्ति< | बध्नन्ति वत्छानुत्जन्ति मादाहन्द्रस्यः स्तो चमुपाकरोत्यथा- ९० परा उक्यप्ययिषु शिल्पानि क्रियन्ते ` पारच्छपीदीता श्र्सति ' वालखिल्या मैच्ावरुणो विहरति ` टषाकपिं बराह्मण च्छसौो शसत्येवया मरुत मच्छावाकः ' संतिष्ठते एवः

x Sign of pluti only in 8 Be UD. © 2 स्याद्‌ 8]. The passage सांवाशि° up to उपाकरोति (line 9) is given here by MB Be (sec. m) only ; the other MSS, give it in kh. 6 after the _words बदत्ामानम्‌ (252, 3). U agrees with M with this exception that only the first words सांवाशिनमेतददभबति are given after बदत्सा- मानम्‌ ।- सांकागिनं* all. 8 Thus MB Be; स्तोचे तरेण the other MSS. « Thus M only; संविश all the other MSS. @ उखमवद्टे° M. © माडेन्द्रस्यस्तो ° उपाकरोति not found in M.

२५२. बौधायनश्रौतद्चम्‌ [ १६ ।५, et]

user seltadafa करोत्यथ वसतोवरोः परिदत्य पयासि विभि्योपवरुन्ति प्रथमः 1

श्रय श्वो ua चतुर्विं इन्दोमसुपयन्ति रदत्सामानमथ at wa चतुञ्चलारिं डन्दोमसुपयन्ति रथंतरसामानमथ at ते ऽष्टाचलारिष्शं दन्दोमसुपयन्ति इहत्सामानमथ श्वो ua चतूर्विश्ण्मयिष्टोमसुपयन्ति रथंतरसामानम॑वि- वाक्धमेतद दभैवति ' नैतददरन्योऽन्यस्मा उपहताय areal war वा नाराश्र्स्या वा वित्रूयादिति' तदु वा Tea वै यन्नः संतिष्ठते यन्न विन्रूयादिति ' वित्रूयादितिः वैर नोर ब्राह्मणं भवति ' नेतदाद्भियेतर ` नाद्धिथेतेतिर स्ितिरननु- १० षुभमेतदहभेवति | नानुष्टुभो sated’ ' ते चेदनुष्टुभ उद्धरेरन्नष्वयुर तुष्टु" उद्धरे दमूयां उप खयं याभिवां दयैः सदह ता नो इिन्वन्तध्वरमित्येतवा सौर्याई गायश्या वसतौ-

१९ Thus T Bell DU; याङ्र्गाथाया B Be; aiscearat M, but above and @ two aksaras are written, which I am unable to

decipher. ९२ Thus M; the other MSS. fagenfete once only and देवैनो |

Thus M; most of the other MSS. om. here and at the colla- teral passages (xvi. 6 8. fin, xvi. 16 8, fin.) नाद्वियेत |

चौ्यवे 211 the MSS. exc. M

Thus Be, and M, which inserts only चेदु after quay: अनष्टु

भसु ° both times B; the whole passage runs thusin T Be 11 : तंचे- च्नुचन्‌भभ उडरेदेनुष्टुभ उदरेदग्रूया ; in U; इच॑नन्‌वननुदुभ उडरेदे अनुष्टुभ Seagal; in D: तंचेननुचननुष्टभसुबरेदेनुषटभ उदरदर्या |

Thus M only; सौ येवां all the other MSS.

wig si] बोधायन श्रौतद्धचम्‌ | २५३

वरो गुह्या दे al मनसे लेत्यपो तामन्यया सोम्या गायच्या राजानसुपावदरे दिष्णो त्वं नो waa इत्यपो त्येता- मन्यया वैष्णव्या way राजानमुपतिष्ठेत ' चेद विद्ाननुष्ुभमभिवयाहरत्यत्यक्रमिषभिति? होते प्राह ` Stat

नाप्तष्यापयिता ` ware तद चरेरपिवयतिर ' चेन्मन्ये तामितकामो* वा श्रहमस्मि यदृड्ययं वेदे यजुमेयमेवध तद्याबेवाच्यौ* वेदौ तौ* संपादयेताभिति५ नैतद्‌ द्विथेत | alfgaafa स्थितिः ' संतिष्ठत एष चतुरविश्णो ऽग्निष्टोमो रथंतरसामा `

९. तस्मिन्सशखिते समिद्धारार यन््याइत्य< समिध श्रा्चौ-

१९ Thus M only; सौर्या B Be; सौयया Be 11 TUD.

The text is corrupt in all the MSS., and I am at a loss how to emend; खत्यक्रमिषम्‌ is my conjecture; wafaufafa B; wfasfafa Be ; wwarfasfafa TDU ; अजयामिषति Be 11; ewaar (or wT ) सजो- षमिति M. Probably we are to read an is-aorist 1 ps. sing. act. Keé. has: सत्याशिषमिति नोचेर्जतासि नाशिता (sic).

Thus conjecturally. All the MSS. °बपति exc. M, which has "पवयति |

"कामा MT Be 11 DU; cara: B Be, which om. बा; all the MSS. exc. M begin a new kh. with quate |

4 Thus M; yore वैतान्यावावेवाक्तराश्रयौ वेदो ततौ sare 7 Be 11D; यजमेयं वैतान्यच्तराप्रयौ वेदौ date B Be; यजमेयं वैतान्यावेवाच्तराश्रयौ वेदौ augte U.

Thus corrected; समिड रत्या ° MSS.

२५९ वौ धायनशखौतदषचम्‌ | | १९ | 9, | |

AQ संन्यस्यन्ति, ' तेषु समनवार े्वाहवनौये खवाकतिंः जुहोति प्रजापतये खाडेति मनसाथ सदः waif ठष्लो- | e ¢ A e स्तोमाय सप्र्प्नान्िदिलाध्वयुमेनसेव प्राडः द्रुला मनसेमांर Ud इला मनसान्ये' TE प्रजापतये ग्टहात्युपयामगटहौतो ऽसि प्रजापतये ला जुष्टं ख्हामोति* afed किं तदिति मनसा परिग्टन्य सादयत्येष ते योनिः प्रनापतये लेत्यथाप sqm afeal wee वाचंयमः प्रत्यङ्‌ दुला मनसेवं स्तोचसुपाकरोति aaa प्रसौति ' मनसा प्रतौति ' मनसोद्भायति | मनसा प्रतिदरति ` मनसा होच एषोत्तमेति 16 1 i प्राह्णमनसा होताहयते मनसाध्वयः WPA मनसा ve bo €) श्र्सति मनसा प्रतिग्टणाति aaa” मानसस्य शस्तस्य पारमेत्यय होतो देखतरहाटन्याचषटे ' तसा? saa: प्रति- गणति sity होतस्तथा होतः way? दो तररात्स् होतरिति `

ge found in M only.

ख्बाङतोर्‌ T Be 11 UD.

Thus M; मनसेव the other MSS.

All the MSS. exc. M. om. 4 |

दूति om. M.

@ om. B Be U.

© यरेतस्य B Be.

तस्माद्‌ T Be 11 UD.

Be 11 TD ins. इ, not M Be BU, cp. xii. 16 (109, 14). _

[ १९।८, || बोधायन श्रौतम्‌ २५५

यदु वे होता नाध्येत्यन्य, छः होचा््सौ ग्रसति ' तस्मा प्रतिप्रस्थाता प्रतिग्टणाति ` यरदैतेषां पारं aurea मेनसेव प्राङ्‌ द्रुत्वा Bawa तं ग्रदमुपो च्छते ` मनसाश्राव- यति मनसा प्रत्याश्रावयति मनसा TARA TATE t BAT हरति HA मनसा समुपहय भचयन्ति मनसा fafa पाच प्रयच्छति संतिष्ठत एष द्ष्णोश्स्तोमो ऽयलिंजो विष्च्छत्यधिचदधयं वाचं विखच्छध्वादेद* adage’ इत्यधि- च्य" इति वै नो ब्राह्मणं भवति ' ते ऽधिद्रचद्यं एव वाचं विष्टजन्ते ` तानतैवासौनान्परिश्रयन्ति ' पन्ने पनः परि्यन्ययानतिचर्न्तावध्वयू चिष्णियाम्बरिभ्यांमौदुम्बरौ समन्वारभेते इह तिरि favfafce रन्तिरिह रमति- रिति ' ते यथासमुदितं वाचं fae

aura: aiueagq मो मासा ' zfawe इविर्धानस्याधो-

Thus MT 8 11; °न्यतु 2; oa 3 Be.

` Most of the MSS. have the plural.

fazeq: all exc. M.

Thus emended hesitatingly ; विशच्यश्वा व्रचचेष्‌- त्यधि° M; विदच्य- 4 ध्वासंनचचेषू इत्यधि” T Be 11 D; विद्टच्चध्वासंनच्तनेष्वित्यधि° ; विद्धच्यधष्व- मिति वासंनक्चेष्विति वा अधि° B Be; Kes: समाप्ते तृव्णोसलोमे saa’: wfasit विष्च्छति अधिदटक्तख्डयं वाचं विष्च्यघ्यमा (sic) नच्च चेष्विति दतर fas: प्रतित्रयुः अधिवचद्धय वाचं faewray (sic) इति वा उदितेष vase वि्च्छामड (sic) इति वा |

Thus M BBe and cp. Ap. XXI. 12. 7; रमतामिति T Be 11 DU.

°दितां M.

२५६ नौधायनश्रौतद्चम्‌ | [ १६।९।]

ऽधो say संप॑य॒रेतेन वै सर्पाः wegadt ते जौण- | =~ स्तनूरपाप्नतेति ag वा श्राह््यो वा श्रपथेन प्रतिपद्यते amg वा हन्ति aa’ वा पतति मेष न्येति ' aggre AA ~€ | 1 पथनेव सखप॑युरेष वावः खग्येःः पन्था यद्रषट्रारपय दति तद्‌ वा BIE: पराडिवि वा एषो ऽग्रान्तः पन्था यदषट्रार- © nQ ` न्ड [= ec पन्थो. , ऽध्वयपथनेव सपयुरेष वार श्रर्वाचः९ पराचः खग्यः पन्था agadqy दूति ' ते ऽध्वयपथेनेव सपन्ति ag समन्वारमेष्वादवनोये BIE जुरोल्युप्जन््रा्रे ad धारयन्धरणो घयन्‌ रायस षमिषमूजमस्मासु eur | | | ~ EN त्खाहेति aye चात्वालदे जपन्ति वादु वागपेतु te NS वाग्धद्कमं यन्नाकमं यदत्यगाम यन्नात्यगाम यदत्यरौरिचाम यन्नात्यरौरिचाम प्रजापतौ प्रजापतिः ~ 9 तत्थितरमयेलिति" ' तदाच्यन्ततः\ प्रतितिष्ठन्ति तेषां एव . प्रायोयो ऽतिरात्रः उदयनोयः सन्नादुदवसाय

कतं B Be.

Thus M; . वाव पराचः wer B Be; वाचखग्धेः 7; वाचखग्धेः Be 11 DU.

दे Text not wholly certain: वा अवाच पराच M; वावपराचः all the other MSS. pa)

Thus U (sec. m.) B Be; प्रतिपत्तौ तत्त्रजापतो afeqate T Be 11 7; M reads as B, but with aq also before प्रजापति |

Thus B Be; agraiaa: Be 11 DU ; aaratam T ; तावदाच्य॑ततः 24.

[ १६।९; १९० | बोधायनश्रौतखतम्‌ 1 २५७

न्यो तिष्टोमेनाग्मिष्टोमेन चतुष्टोमेन पष्ठ ग्मनौयेन सदख-

द्‌ चिणनैक्रेको यन्नेत y feata: ~ wl श्रथातो यदङ्गरेव मो मासे द्रवायवायय प्रथममहः e ! ° [| & al ° wad दितोयमाययणाय and चतुय चेद्धवायवाग्र A पञ्चममहः aay षष्ठं सप्तमं चाग्रयणायमष्टममदरैद्र- वायवायेः नवमदग्रमेः ` दतिः ववार श्रष्वयतोर ' ऽथ कन्दोगवह्कचतो ` र्गायत्नो प्रातःसवन प्रथमस्तिराचस्ति्ट- qrafedt® जगत्ततोयसवनो* ' जगस्रातःसवनो . दितौय- fata गायकौमाध्यंदिनस्तिष्टुभृतौ यसवनस्ति्टुप्मातःसवन- ५* स्ततोयस्तिरात्रो जगन्मराध्येदिनो गायन्नौढतोयसवन दूति '

AMBER उपयन्ति | १० |

Thus MT Bell UD and 66; चेन्द्रवायबाप्रमष्टममद्दः Wary नव ममदरेन्द्रवायवाग्र शमम्‌ B Be; on the whole passage cp. also Ap. xxi. 14, 5.

, My correction; दूतोन्वध्व० M; दूतोन्वाध्य० T Be 1l DU; wa wtqae B Be.

Thus M only ; मायनोप्रातःसवनं sua facta the other MSS.

Thus M only (on the form fagene cp. TS. vii, 2.8. 8);

चिष्टुपमा° B Bell; faguarte Be TD ; जिष्टुभोमा ए.

All exc. M जगतोढतो ° |

T Bell DU om. दृति and read -waq@ete; on this whole passage cp. Say. on Ait. Br. iv. 25. 10.

© Thus all exc. M, which has: तस्मास्समं कद्‌ and Be 11 which reads: AMTSSG| The reading of M might be correct.

33

ays बौधायनश्रौतस्चम्‌ Ladi rr |

aaa: aggata Maegan: पशवः स्यरित्येक श्राङ्करप्ररयं लोको. वायोरन्तरिमसा विन्दस्य ' axa पूएभेवति वायव्यो वसाहोम दमानेवः तल्लोकाग्रौणन्त, एषु लोकेषु प्रतितिष्ठन्तो यन्य येरं नैनद्राद्ाग्प्रतिपद्यन्तेः यथा अयसे . ऽनादृत्य पापोयस श्रादरन्ति, तादृक्तत्तसारैन्राग्माः€ पशवः स्युरित्येतदेकमतिराचपग्रवो ऽभितो मध्य Ba एकाद्शिना च्रभितो मध्य taxa: स्वाग्रेया एव wit त्येतदे wax एव स्यरित्येतदे ' सर्वप्राजापत्या ९“ एव स्य॒रिव्येतदेक ' स्वैकादभिना९५ एव स्रित्येतदपरं ' तेषा सवेंकाद शिनयेतां प्रसिद्धमेव प्रथमे ऽहनि प्रथमामेका- १०

.ग०8 M; दमानेतेतेलो° B Be; दमानेवतेलो° T Be 11 7) ; इमानेव- तेर्ली° ए. भौरंत M, wea all the other MSS. यात्यथ M. दे Thus M (without, of course, avagraha); येन्येनेन्द्राप्रान्° ए; येन्येनैन्द्राग्राः प्र B Be; येन्येनैन्द्राग्मा प्र" T Be 11 D. नान्येनाहृत्य M. च्यादरति MU Be 11D; दरति B Be. q aq after area found in Be 8 only. © @are M only, but cp. TS. vi. 6. 5. 1. ya च्यग्रे° Be. Thus MU; सवे dq B Be; समेन्राग्रा T Be 11 D. १० Thus M; सवं or सर्वाः प्रा ° the other MSS. ११९ सवे Bare B Be.

| १९ १९; १२ | बौधायनश्रौतखत्रम | २५९

Qo

दभिनोमालभन्त\ श्राग्रेयस्य वारुणमुपालम्म्यः कुर्वन्ति ' तथा- स्येतानि दश मध्यमान्यरान्यनतिरिच्यमानाः wat ऽनुभवन्ति | प्रसिद्धमेवोत्तमे ऽदन्यत्तमामेकादगिनोमालभन्तः ` wae वा वारुणस्य वा वरशवदेवसु पालम्भ्यं कुवन्ति ' ११

तदु वा ्राह्णयद्रादश्रर char दादश्ोपसदो दादा प्रसुताः कथमस्येतान्यहानोष्टान्या प्रोतानि aaa भव- न्तोति faa एकादगिन्यो ऽओषोमोयो aazat ऽनृबन्ध्या | षट्‌ चिरगरतमेते५ पशवः <षट्‌चरिश्ग्रतमेतान्यदान्येवमद्ेतान्यहा- Terma wats भवन्तीति az वा ्रा्ये- द्वादश Ziel दाद णशोपसदो दादशाद प्रसुताः कयं दाद्‌ शादेन संवत्सर आप्यत दति ' दादश पौणेमास्यो दादग्राष्टका दाद्‌ शामावास्या ' एतानि ह? वै° संवत्सरस्य वपिष्ठान्यहान्येता-

१९ oa MB Be; गमत the other MSS. (cp. Ap. xxi. 14. 7); the

last time DU also plural.

Thus M; वारणस्य वां वैखदेवमुपा० B Be; at awwe etc. (as B Be)

T Be 11 UD. ® यदुः 01. all the MSS. exc. M.

s Monly has preserved this correct reading, all the other

MSS. are badly corrupt.

Thus all; are we to correct fry aa za ?

Thus all, exc. M, which reads : षट चि, शमेतान्य ° ; are we again

to correct yefaywa रतानि ?

3)

Thus B Be; om M; नवे TBe 11 DU.

२९२ बौधायनश्रौतस्चम्‌ | [१९।९२, १३

ey: ) Le + ` वत्सर न्येन संवत्छर श्राप्यते ‘qarat दादशाहः BATT: संवत्सर | liek = | काम एवं SEMIS सवत्र श्रयते, १२॥ Alay Ul % $ Sas संवत्सराय दौचिष्यमाणाः समवस्छन्ति ag सततय संव TY खंमवसायासते ऽन्योऽन्यस्वानूक्तं मानुषं विजिन्ञास- माना ' उतोरं देकः शमरथस्य* कर्ता भवति ' ते चतुरहे *५ पुरस्तान््राथे पौणेमाश्ये दौ चन्ते ' तेषामेकाष्टकायां क्रयः संप- | दृति मविन्ञा ~ | ; aa दति नु यदि षमामविन्नाय" दौचन्ते यद्यु aT एतस्या- मेवेकाष्टकाया wat’ विजिन्ञाखन्तेः ware एव पुरस्ता- ~ | त्फाद्यान्ये वा Vay वा vias दौचन्ते तेषामपरपचत-

+ ^ 9 : 9 } 9 स्याष्टम्यां क्रयः संपद्यते ` तेनेकाष्टकां कम्बत्कुवेन्ति तेषां te = “<n © $ मि + ~ | e यूरवैपक्े gar संपद्यते wad मासा श्रमि संपद्यन्ते पूव- ad प्रसवः पूर्वपके वैषुवतं WT उत्थानः ' समानं दाद शा- दिकं कम ' तथैव षष्ठयासुपसदयुत्तरे दि सं निवपन्ति यद्य-

चित्यं | ° नश्निचित्य भवत्यय यदि wig प्रयमायामेवोपसचुत्तर- वेदि संनिवपन्ति १६३ ९४ Thus M; 1. 8. 0. संवत्यरकाम रवं T Bell DU: कवत्छरक्रामेक्रम za; acc. to B Be the passage runs thus: ख्व दाद्‌शाडहेन सवत्युर ख्यते समापो दार श्णदः समाप्तः खवत्युरक्रतुः। Thus M Be; CRNA Be 11; °स्या यततं BUD. Thus M Be (sec. m.), cp. supra xvi. 1 (p. 245, 1); उद्गाता the other MSS. The word occurs again xvii. 43 and Drahy. ए. 4. 11.

समां विज्ञाय M. Thus M; समामविन्नायासते Be; समांमविन्नासंते the other MSS.

[re ।९३। | बोधायनथौतस्चम्‌ | | २९१

तेषां दवादश दौवा दादशोपसदः sagt प्रसुता ' नं सवसरे ऽग्निं चिन्वौतेत्येक श्राङधिन्वत ea! प्रसिद्धेन कर्म॑णो पवसथाद्यन्ति ' तेषां प्रसिद्धं ज्योतिष्टोमो वैश्वानरः प्रा्यणौयो ऽतिरात्रः रुतिष्ठते ' तसिन्श्स्िते eafaen- बुक्थमारम्भणोयसुभयसामानमुपयन्छ्या भिश्चव षडदमुप- यन्ति' च््योतिरग्निष्टोमो गौरक्थय श्रायुरुकच्यो गौ रुकचय आयुरुक्व्यो ज्यो तिरम्िष्टो मस्तं चतुरपयन्ति wintee- द्ंतरंरृददिति विपर्यासं ve भवतः ' प्रष्ठः षडहः ' मासस्तनेवः संपन्नेन पश्च मा सान्यन्धधेत षष्ठं मासः संभार संभरन्ति ' चयो ऽभिञ्षवाः षडहास्तान्यष्टाद श्ाहानि | प्राय- णोयारम्मणौयौ ' तानि विभ्रतिरदानि ' प्यः षडहो ऽभि- जिन्नयः परःसामानः मासो! ऽय वैषुवतमचेतं वैषुवते ऽहन्येक विरश्रमभिष्टोमसुपयन्ति ward! तस्य dat ऽतिभ्ाद्यः ate: पश्रुपालम्भ्यसद्ेतदे केर feaaa नाङ्धा प्रति- Ww पदयन्त उदित श्रादित्ये दिवाकीत्यमहरिति वदन्तो ' azar

| न्येषामह्कामेवसुपाक्घर्थादिति मौ हरत्यस्तस्य मदादिवा कीत्य होतुः ve विक ब्रह्मसामं भासो ऽभिष्टोमो ' ऽयोष्वं वैषु- वतात्तीनाटन्तान्खरानुपयन्त्ध्य विश्चजितसमुपयन््पयाटन्तं पृष्व

र.

The following acc. to M; the other MSS. are all more or less corrupt.

corrected hesitatingly ; ACEC M; तदोजेतटेके Be; तडोतेतदहैके Be 11 0; तङोतत्तरेके ठ; तडोततरेके U pr. m.; बङोतुः तदेको U sec. 70. ; cp. infra. xvi. 16 (p. 263. 1) and xvii. 11.

Rez | वौ धायनश्रौतद्चम्‌। [१६ ।१४-१९ |

षडहमुपयन्ति ' पवय ख्विशम्रशत्याययणा मेतद्‌ दभैवल्य॑या- टृत्तमेवाभिञ्वःः षडदमुपयन्ति १४ Il

aah आयुखक्व्यो गौरुक्थ्य श्रायुरुक्च्यो Tien ज्यो तिरेवाभिष्टोमसौ तयैव चतुरुपयन्ति ' रद्र यंतर- दद्रथंतरभिति विपर्यासः पृर्ेर भवतः ' Bey: GSE: UTE मासप्तनैव daa पञ्च॒ aaa’ षष्ठं मास संभाये संभरन्ति ' दावभिक्षवौ षडहौ तानि दादशणदानि '

+ 1 Targa तानि चतुर wares वैषुवतान्तान्यष्टादशर ` \

दशराचो aad चातिराच्च' सष मासस्तदेतन्मासिष्ष् गवामयनम्‌ १५ चतुथः

stag दद्र यंतराभ्यामिलो त्तमे मासि सरत्यष्ान्युपेयु- लद्धितौवं गवामयनं ' care ठतोयमंमिषवाश्चारोयन्ति" तदाङ्गिरषामयनं ' एष्याश्चाकतीयन्ति तद्‌ादित्यानामयन- मगिष्टोमाथाच्तोयन्ति तत्मजापतेरयनं ' प्रायणणैयोदय- नोयावभितो म्ये ऽथिष्टोमास्तद्धितीयं प्रजापतेरयन |

सर्वाश्िष्टोमा९ एव स्युरिति तत्ततौयं प्रजापतेरयनमयातो

चय्ि'शएप्र° M; qafe'wese the other MSS. All MSS. exc. M ins. इति | Thus M; gst Be UD; yeit B; seit Be 11.

Lo:

Qu

Thus M; मासान्रयंत्य° B Be 11 DU (pr. m.) ; arataqdae Be ४५ Thus M; दशममास्यं छतौोयमभि° Be; ewatarafaae BU (pr. m.) ;

दश्ममासमभिञ्च° Be 11 U (sec. m.). सर्वेग्नि° Be.

[ ९९ १६, १७ || बौधायनश्रौतद्धचम्‌ | २६३

यहक्तपेरेव waver तद्धैतदेके, सारखतवेष्णवौ गरहौ ग्टहन्ति प्रायणयादेवाये ऽतिराचादोदयनौयादाम्बे सरखतौ यज्ञो विष्णुस्ते वाचं चेव यज्ञं मध्यतः परिग्टद्यानाता उद्चं गमिव्यामः इति वदन्तत्तदु वा श्राह्यंदाचार ay waa तेन॒सरखत्या प्रा ag’ यज्ञस्तेन, विष्ने a नो ब्राह्मणं भवति ' सारखतवेष्णवौ यदौ ररोयादिति नैतद्‌ा- द्वियेत° | नाद्ियेतेतिः खिति: ' १६ श्रयातो ऽश्वदाभ्ययोरेव ग्रहणं ' प्रायणौये sera ग्योया द९्र्‌ Tad ऽदाभ्यं महाव्रत उभौ प्रायणीय उभौ ९० वैषुवत उभौ महाव्रते aa a wast” welarfeqae- परमयातः परःसान्नामेव ae! ते वा एते परःसामानः पुरस्तादेषुवताचच्दमन्वहमितः पराञ्चो WEA उपयामग्टदहोतो ऽसवद्यस्लौषधोभ्यो जुष्टं खहाम्यपयामग्टहोतो <स्यो षधौभ्यस्वा

se

Thus Be; तद्धोते तदेके MUD; तडोतदेके Be ll; तद्वौतेनटेके 8; cp. supra p. 261, 14. `

श्याम Be and M, but, if I see right, the has been struck out.

catarar M.

All MSS. exc. M ण्त्रा <fa |

४५ Thus M; यद्यज्ञस्तेन Bo; यज्ञंयज्ञस्तेन the other MSS.

¢ 2 om. BUD Be (pr. m.).

© Thus M ( cp. supra p. 252, 10 ); नेतद्‌द्वियेत wifgaata the other MSS.

Thus M; चैनो tho other MSS.

२६४ बौधायगश्रौतखचम्‌ | [१९६ | १७, १८ |

प्रजाभ्यो जुष्टं गहाम्यपयामग्टहोतो ऽसि WANA ्रजापतये = ~ =) जुष्टं waaay वेषुवते sfe WaT यहा waa * * ~ 7 समानं कर्माययण द्रदहादाग्रयण\ weal चोन्परःसानो wer- qa sagt जष्टं रम्यपयामग्डहौतो

ऽस्योषधोभ्यस्वा प्रजाभ्यो जष्टं गहाञ्यपयामग्टहोतो ऽसि `

WATT प्रजापतये जष्टं रह्ामोत्यय dual’ सौ यमति- यद्यं ख्हाति १७ ` ४. तरशिविश्वदगेत दत्यतुद्रुत्यो पयामग्टदौतो ऽसि gata al wed जष्टं zeratfa परिग्टज्य सादयत्येष ते योनिः gala ला भआराजखत दत्ययाटृत्तान्हाव्युपयाम- ग्टहोतो ऽसि प्रजाभ्यस्वा प्रजापतये जष्ट रहाम्यपयामग्टहौतो ऽस्योषधोभ्यस्ा प्रजाभ्यो जुष्टं गटह्ाम्युपयामग्टहोतो ऽखद्य- etait जुष्टं गटामोति सप्रैतदइरतियाद्या werd दूति ब्राह्मणमयोध्ं॒वेषुवतात्परदमन्वहमाटत्तानेव veri वैश्चकमेणएदित्याभ्यां विपर्याससुपयामग्रौतो ऽसि प्रजाभ्यस्ा प्रजापतये जष्टं रहामोत्यय वैश्वकर्मणं ' विश्वकर्न्दविषा वाटृधान इत्यनुद्रुत्योपयामग्टहोतो setulae प्रजाभ्यो जष्टं॑रहामौत्यथादित्यम॑दितिने उरग्यलित्यनदरत्यो पयाम-

Zeit ऽखद्यस्लौषपोभ्यो जुष्टं wees saan.

om

%

मयादित्यमयोध्पे च्यदादरैश्वकर्मणा दित्याभ्यामेव विपर्यासमेत्या °

ग्रं 118. M. ry om. B Be 11 UD.

[ ११।१९८, १९ ।] बौधायनश्चौतखकम्‌ २९५

महात्रतान्तावुभौ सद महाव्रते wea wud मदात्रतौये sf प्राजापत्यमतियाद्यं गक्ञाति a कतुमपिटश्नेन्ति विश्व दृत्यनुद्रत्योपयामग्टोतो ऽसि प्रजापतये त्वा जुष्ट wrath परिष्टज्य सादयत्येष ते योनिः प्रजापतये लेति ' १८ अथातः पष्णक्गतैरेव मौ मासाकेद्राद्मानार प्रग्र्साति- राचपश्रवो ऽभितो मध्य tera शैकादभिनारं श्रभितो मध्य tara: | सर्वाप्नियार एव खट रित्येतदे ' gaexrar® एव स्य॒रित्येतदेक८ ` सवप्राजापत्या* एव ष्टरित्येतदे ` स्वेकाद शिना‹ एव स्युरित्येतदपरं ' तेषा सर्वेकादभिनैर्यतां° प्रसिद्धमेवोत्तमस्य TITAS ठतौये sequen उक एका- दशिन्या्यते ' तस्य नवाहान्यपशयन्यतिरि च्यन्ते ` तेव्वेतान्नव ब्राह्मणएवतः पशूनालभन्ते awa वामनमित्येतारस्तषामेवं यतां बादेस्पत्यो वैषुवते ait: संपद्यते ` तस्य सौ यैमुपा- aed gif यद्यु वा एतान्नवः ब्राह्मणएवतः पश

९५ विन्दन्ति नवेतानि मध्यमानि सांवत्छरिकाण्यदान्येन्द्राप्रपश्नि

१९ 71०5 M; Maya उक्तेवेन्दराश्रानां Be; मोमा८सा Mar: 8 8०11 UD. Thus M; ware the other MSS.

सवं Gite MSS. exc. M.

सवे ° MSS; this passage is missing in M.

« waste MSS. exc. M.

Thus M; 94 रेका Be; सवं wate the other MSS.

9

Thus M; यतां or यताः the other MSS.

भ्मेवं M Be; °मेव the other MSS. M; रुतंनव 86.11 BUD ; zarta 86.

34

Rdg बौधायनश्रौतखचम्‌। [१६ ९९, २० ]

कुवन्ति ' तेषामेवं यताजैन््राप्नो वैषुवते .खवनोधः . संपद्यते ' तस्य सौयंमुपालम्भ्य कुर्वन्ति ' साविचो महाव्रते ' az पराजापत्यसपर रनरशषभ उपालम्भ्यो भवतः. १९ पञ्चमः | श्वो महात्रतमित्युपकल्ययते \ऽपरिमिताचयानपरिभमिता- नन्दुभो ्स्तावत९ उ्वेवाजिष्टतश्चमेर चेडसंवतेर मि- Surana चमं सलाङ्गलं AYU UZ WR’ चम- कतं स्ख होता कूर्चावध्वयं सोह चका" श्रौ दुम्बरौमुद्गाता- सन्दोसुपकल्ययते, वाणं शततन्तुमाघारौः पिच्छोलाः९ ककंरीका दति तदु पन्नः ' कटपरिवारं मिथुनौ चापरि- मिताश्च दाख्यस्तावत उभ्वेवोदङ्ुम्भानयेतं महात्रतौये cfs पञ्चविर्शमथिष्टोममुपयन्ति रथंतरसामान ` समानं कर्मा मादेन्राद्हान्माडेन्द्रं यदह गगदहौलायैतान्संभारानायातयति | mara wae खानयिलाषेभेण क्रूरचमेणोत्तरलोाभि-

..\ This passage found in M and Be sec, m. only.

तावत रवा° Be

Corrected (cp. infra p. 267.5); चखेासंवत M; Wade Be om. Be

ovate M Be.

fay aren M here and infra.

Thus M; wateze the other MSS.

om. all exc. M Be.

कते M Be 11 (pr. m.) D.

© ~ $ «& A A ~

Ro

(६९ २०, २९ | बौधायनश्नौतदचम्‌ २६७

विघ्नन्ति ` तस्य लाज्गुल मु दिय दन्तानुपतिष्ठते ' Sare- नदुमोनतुदि श्मासश्नयति ' तानादनन्रनाघ्रन्तः एते हन्तारो ऽनूपतिष्ठन्ते sit रथाः समन्तं देवयजनं Wat fiesta’ ' तेषां few} राजपुचो get भवति! २०॥ तस्मा श्रयेणा्नो प्रमिडसवरति" wand व्यवास्यति ' तं कालं

एव शसत्यादण्त्ययेतौ ब्राह्मण शुद्र ्ान्तरेण सदो विधनि | तिष्ठत wiz winder) dey होतासजते ' कुर्चाव- WUE a टसौदहौ चका ` श्रौदुम्बरौमुङ्गाताखन्दोमारो- इत्यादत्ते वाण गश्रततन्तुमाचाटौमिः पिच्छोलाभिः ककं-

९० रौकाभिरिलय्गातारं wae: पयुपविग्रन्यथ दके Fae कटपरिवारे मियुनौ संप्रवादयतो ' ऽयैता दाख उदङ्गमभा- नधिनिधाय मार्जालौयं पयैपविश्न्धयाध्वयैः कूचैयोरासौनो mea स्तोजमुपाकरोति ' qa alexa wa aria संत्रषमादाजिद्त श्राजिं धावत दुन्दुभोन्समा्नताभिषोतारो

९५ ऽभिषुणताप्नोदाशिरं विनयोल खलसुदादय प्रतिप्रस्यातः

=

a a he nS a ES SS A -व~

cfufafasfa M; cp. supra XI. 10 (p. 79. 4) and infra XVII. 39, XVIII. 18.

' Corrected; तानादादननेरादनत M; arareaacarea B Be 11 UD ; arareaacareaat Be.

Thus M; qoteaceatucafee all the other MSS.

Thus M; efawdaq all the other MSS.

« Thus M; षंप्रवादेतो BUD (pr. m.) Be 11 (pr. m.); संभवतो Be 11 (sec m.) D (sec. m.) ; संभ्रवाटैथतो Be.

acc बो धायनश्चौलद््‌ चम्‌ | [ १९ २९-२६९ |

सौम्यस्य विद्धोति ` यथासप्रषं ते कुर्वन्ति ' धावन्याजि्त | sata दुन्दुमीरन्प्रवदन्ति वाच श्राघाटौभिः पि्दोलाभिः ककरो का MARIN पन्नय उपगायन्ति ` Ve

भद्रसु नाम सामास्ति तदु areata’) saa’ ति्धन्वो राजपुचश्र्मावभिनन्ति' तं ब्राह्यणो ऽनूुपतिंठते मापरात्ोर्मातिव्यात्सौरिति तत्तथैव चिभिरन्तदितमवभिन- त्थयेतो? ब्राह्मण URGE Wad व्यायच्छेते दमे ऽरात्घु- RR सुग्धेतमक्रन्निति ब्रह्मण ' ca उद्ासौकारिण दमे दुभतमक्रन्निति इषलो ' ब्राह्मणः संजयति ' नश्छति eve: | संवर्तते भिथुनावयेता दास्य उदकुम्भानधिनिधाय मार्जालोयं परिनृत्यन््यपस्थातपहत्य चिणणन्पदो निप्रन्तौरिंदंमर्धुर गाय- ERAT सरत्यरौतानाँ प्रथमां वाचयति Ve

गाव एव सुरभयो गावौ JIMNY: | Wat was मातरस्ता TE सन्त श्र यसौ रमा ददं मध्ित्युपस्यादुपहल्य दकिणानेव पदो निघ्रन्ति' दितीयं परीतानां प्रथमामेव वाचयति ननु गावो मङ्गोरस्य शङ्गाया उदकं पपुः। पपुः सरसत्ये नये ताः water’? ईेमहा ददं afiag-

Thus M; -पगायतेचैषव BUD Be 11; गपगा्त्येयैष Bo. I. s.o. gafuafa B Be 11 UD: wafa |

@ Thus M and cp. Ap. XXI. 19.18; fag@tee the other MSS. Thus M; ताः प्रातरप्राक्चोनं जगाभिरे (or जगाभिः) the other MSS. ;

Kes. : ताः प्राचोखोजेगाधिरे ; cp. Ap. XXI. 20. 3.

[९९ २३, २४ | बो धायनश्रौत दखधचम्‌ | adé

पस्थानुपत्य zfauraa पदो fanfa तीयं परीतानां प्रयमामेव वाचयति यदा weet’ वदतो qa’ मङ्गोरदा- wat’ | च्ेमाध्यवस्यतो यामे? नानद्धार स्तप्यते वदन्देमहा ददं मध्ित्थियैना उत्तरेण मार्जालोयं तिष्ठन्यो वाचयतौद-

सेव मधु सारघमय सोमः gat इत्‌ afax परिता- षोहैमहा ददं मध्विति ' ता अत ऊर्ध्वमिदं मध्विदं मध्विदं मध्वित्येव" परियन्ति तेषां एव प्रायण्णीयो ऽतिरात्रः SIN: सन्ताददवसाय च्योतिष्टोमेनाय्िष्टोमेन" चतुष्टोमेन ्टश्रमनोयेन ससद विणेनेकैको यजेत ` २३ षष्ठः

९० खगंकामो facrara टौचते' तस्यापरिमिता Ser ` द्वादशोपसदः ' तथा राजानं muta यथा मन्यते दिराचस्य मे सतो ऽमावास्याया उपवसयौये ऽदन्पूवेमदः संपद्यत उन्तरसिनुत्तरभिति ` तस तथा संपद्यते | ऽभिषवः पूवेमहभेवति गतिहन्तर ' ज्योतिष्टोमो sfasta: पूवमद- ९५ भवति ' तेजस्तेनावरुन्द्धे ` सर्वस्तोमो ऽतिराच उत्तर ' सर्व- wig were, गायचं पूवं हन्साम भवति ' चेषभ-

q Uncertain; राखंद्यौवेदतो M; cee वदतो Bell; राचौखद्योतौ वदन Be; चाराद्यौव॑दतो ; D indistinct.

{1118 M; प्राम्यम॑को° Be Be 11.

at M; grat the other MSS.

emara M.

Thus M Be; च्योतिष्ोमेन च।ग्िष्ठौमेन the other MSS,

२७०. बौधायनश्रौतखचम्‌ [१६। २४, २५।]

gat! रथं तरः Wa sera भवति ` went वैखानसं पूर्व ऽइन्साम भवति ` Meant! ₹इविद्मन्निधनं पूव॑मदर्भवति ' दविष्कुन्निधनसुत्तर ' नानैवाधैमाखयोभवतो नानावो्ं waa दरति ब्राह्मण ' संतिष्ठते दिराचस्तिराचेण यच्छयमाफो भवति ' उपकल्ययते wed) तस्िनुन्नतो वेहदामन दति भवन्ध- TAT सहख्तम्यन्यतएनौ कण्ड्हतो पकु्ा\ भवतिं ' दौचते ' रोण्या पिङ्गलयैकहायन्या सोमं क्रीणाति ` दादशोप- सदः ` २४॥

तायते प्रथमे ऽहन्नभिष्टोम्तस्य जिटपरातःसवनं पञ्चदशं माध्यंदिन सवन सप्तदशं दतोयसवन ' दाचिएानि Bay खवाडतिं जुदोति ay सदसखमानय उन्नत उद्वल- स्यामिनस्चम्‌ सा मा सदसत श्राभज प्रजया Ufa: सह पुनमाविगश्रताद्रयिरित्युं्नत एतेषां saret चिपरच्छता्ना प्रथमो नोयते ' ऽहोनसंततिं करोति | तायते fama ऽइ- नयक्थ्यस्तस्य पञ्चदशं प्रातःसवन सप्तद रं माध्यंदिन सवन- ५५ मेकविशं ठतौयसवन) ' दाचिणानि sami खुवाडतिं जुदोत्युगेसय गिर यृचा ऊजं मे यच्छ पाहिमामामा fevah सा मा सख श्राभज प्रजया wf: सह पुन- माविश्रताद्रयिरिति' बेददेतेषां चयाणं चिशच्छतानांर maar नोयते ' ऽदोनसंततिं करोति ' तायते तीये se-

Ja

a

Thus M and Karmintasitra; aavadte the other MSS. Sic MSS. ! प्रथमो M Be.

[९६ ।२५ ९९ ] वौधायनश्रौतद्नम्‌ | ९७९१

ननतिराचस्तश्य waz प्रातःसवनमेकवि रं माध्यंदिन सवनं चिणव ania: पवमानस्य स्तिशग्रमब्निष्टोमसामेकविशगान्यु क्यानि सषोडगिकानि | षोडशं प्रथम राचिसाम पञ्चद शा- नौतराणि चिद्द्रायंतरः' सनिः ' afauf samy + सखृवाह्तिं जोति ay सखस्य प्रतिष्ठासिः वेष्णवो वामन- स्म्‌ सारं मा ava श्राभज प्रजया whe: सह पुनर्मा- विश्नताद्रयिरिति' वामन एतेषां याणां चतारिअच्छतान

प्रथमो नोयते ' नाचारौनसततिं करोति ' RY Way सदहसतमोसुत्तरेणाग्नौ प्र, पर्याणौयादवनौ यस्यान्ते ९० द्रो णएकलश्रमवधघ्रापयेदाजिघ्र कलशं ACU WAT ला | विश्रन्तिन्दवः समुद्रमिव faa: | सा मा सदस च्राभज | प्रजया पष्रयभिः सह पुनर्माविगश्रताद्रयिरिति प्रजयेवेनं पष्ररभो रय्या समधेयति प्रजावान्पश्ररमावयिमान्मरवति एवं वेदेति ब्राद्मणएम॑य वै भवति तया सहा्नीपरं परेत्य पुरस्ता- ९५ ततच्यां ति्न्या ssafefa ` तया सदहाग्नीप्ं परेत्य पुरस्तात्रसोच्यां ` तिषठन्यां जुदोत्युभा faq पराजयेथे पराजिग्ये कतरञ्चनेनोः। इन्द्रश्च विष्णो यद्‌ पस्पधेयां जधा

Thus M; बृददरायंतरः Be; बृदद्र यतरः the other MSS.

भ्रतिष्ठा असि all, also M.

M.

8 Thus M only (sic!) ; चलारि एतानि all the other MSS. oma MSS.; sec. m. eqtyt |

२७२ बौघायनश्रौतद्चम्‌। [ed २६, २७ |

सहसरं वि तदैरयेयामिति ' वेधाविभक्तं चिरात सह | साहस्ोमेवेनां करोति aweeaat amt करोतोति नाह्मणमयासयै रूपाणि sagas खाहा कृष्णायै खाद Ana खाहेत्यथाखया उपोत्थाय नामिदं चिणं कणेमाजप- Ms रन्ते ऽदिते axeafa प्रिये प्रेयसि महिं विश्रत्येतानि ते अक्निये नामानि gad मा देवेषु ब्रूतादिति ' देवेभ्य एवेनमावेद यत्यन्वेनं देवा बुध्यन्त दति ब्राह्मणम्‌ ¦ -श्रथेता८ सदहसतमोमन्तरेण चाल्ालोत्करावुदौचौं नोय- मानामनुमन्लयते सामा सुवं लोकं गमय सामा ज्योति- शन्तं लोकं गमय सा मा सर्वान्पुष्छान्लोकाम्गमयसा मा प्रतिष् गमय प्रजया anf: सह पुनर्माविशताद्र यिरिति . प्रजयैवैनं प्रभो wat प्रतिष्ठापयति ` प्रजावान्पश्रमा- चयिमान्मवति एवं वेदेति ब्राह्मणस्य वै भवति aaa वा HBG वा Bla वोद्धातरे वाष्वथेवे वा दद्याकछदखमस्य सा दत्ता भवति सहखमस्य प्रतिग्टदोतं भवतौति बाह्मणएमय वै भवति यस्तामविद्ाख्रतिगहाति तां प्रतिग््णोयादेकासि सहस्तभमेकां त्वा wat प्रतिश्ह्ामि सहसरमेका मा wa fan मा षदखमिव्येकाभेतरैनां wat प्रतिगह्ाति aed एवं वेदेति जाद्यणएमय तरै भवति स्योनासि सुषदा azar स्योना arfan guar माविश्न सुगरेवा माविशेत्याह ` स्योनै- बेन सुषदा guar warfaufa नेन हिनस्तोति ब्राह्मण au वै भवति ब्रह्मवादिनो वदन्ति सदस: सहसतम्यन्वेतौ

[ १६ २७, २८ | बौधायनश्चौतसखवम्‌ | २९७६३

सहखतमौ सखा रमिति ' यतमाचौसुतसजेत्सहखः सदख- तम्यज्वियान्तसदसमप्रज्ञाच ` सुवगे लोकं प्रजानौया- ततौ चोसुत्सृजति aly सदखमनु पर्यावर्तते ' सा प्रजानती सुवे लोकेति ' यजमानमयद्जतोति at पुरस्तामतौरचौं + यजमानमभ्यत्ृजति fai wee प्रजायत उत्तमा नौयते प्रथमा देवाग्गच्छतोति ब्राह्मणं aa faa fea: करोयुनिः, कौलाश्रोर यास्क ऋतु सुखेषु विदतेनेजेर ` ऽयो दाजमामर ATA WWI श्रारुणरन्तेवासौ ' ह" ave4- मदृष्टोवाच नतु मत, watery इति ` नेति इनं wa ९० वाच ` होपेयाय ' तस्मा ईन उवाच aa स्मः समस्तनेवः यजते तमेतं ग्गचिराच car चरते | २७ सत्तमः | चतुरो वौरानवरुरत्षमानखद्वराचाय Adi °तस्या- परिमिता Aa दादशोपसदस्तस्याहान्यद्िष्टोमा एते चत्‌-

Thus M; काथनि Bell D; क्रायनिः Be.

wraral 3.

e Thus M; विद्तेनेजेताजमाम B Bo 11 DU; विदतेनेयनेताथो डहाज- ata Be.

Thus M; संदर स्थो (खा) इष्टोवाच B Be 11 UD; eee egiara Be.

4 Doubtless corrupt; thus reads M; तर Bell D; ax BU ;

ay Be. ¢@ Thus M; @ (शम) शणगस्ते (स्ते) az the other MSS. © From here unto दौचते, p. 274. 5, left out in M. 30

२७४ बौधावनश्रौतदूचम्‌ | [१६९।२८।]

farm: पवमाना, उद्यत्स्तोमाः° स्यरित्येतदेकमेको ऽश्िष्टोमो दाबुक्यावथा तिराचन्डन्दो गानु? सामविकन्पंर ए्छयुरि्येत- दपरमचि श्रद्धादेवं यजमानं चलारि कीर्थाणि नो पानमन्तज दृद्धियं ब्रह्मवचैसमन्ना यमित्येताम्का मानवरुरुत्छमानखद््रा चायः Aaa! तस्यापरिमिता Aa दादशोपसदशूस्यादान्यश्चि- stat एवते चतुष्टोमाः स्यरित्येतदेकमेको ऽभिष्टोमो दाबु- PQA तिराचण्डन्दो गातु? सामविकल्पं एच्छेयुरित्येतदपर ' पुष्टिकामखद्धरा्राय दौचते ' तस्यापरिमिता Aa इादशो- qazt ऽय वै भवति पुरोडाशिन्य उपसदो भवन्तौति ' प्रयमे WATT WAT By श्राग्रेयमष्टाकपाल सायप्रात- रन्वधाय , जुहोति ` AMA wars सौम्य we सौम्य चतुष्कपाल सायंप्रातरन्वधाय जुहोति ena wus वैष्णव sey वैष्णवं चिकपाल) सायंप्रातरन्ववधाय जुहोति तस्य faaqagit विपयास स्तोमौ भवतः ' प्राणो 2 चिद्ध- दन BNET: प्रजापतिः ' प्राणाच्च खल्‌ वा इद मन्नाद्ाच

Thus (without visarga)Be ; पवमानस्तत्स्ोमा B Be 11 UD..

१४.

[I am in doubt whether कन्दोगान्‌ सा० ge or Ra NTA सा० Jo

should be put into the text; Be has each time the last mentioned

reading, M presents once the first, once the last mentioned ; the

other MSS. दंदोमान्नन्‌ or तु or इदोगान्न। स्तामवि. 3 Be 11 DU; सामवि० Be. 3 Thus Be; गनवर्ख्त्यु (@) कामश्च B Be 11 UD.

[ ९९ २८, २९ ] बौधायनश्रौतद्धचम्‌ | ney

परिग्टद्य प्रजापतिः प्राजायत ' प्राणाचेपरैतदन्नाद्याचच परिग्द्य यजमानः प्रजायते ' तस्यादान्यग्निष्टोमा एवैतं चतु स्ति शपव- मानाः स्य॒रित्येतदेकमेको ऽग्निष्टोमो दावुक्थावयातिरा्- ग्छन्दो गानु, सामविकल्पं ए्च्छयुरित्येतद परम्‌ ' श्ट प्रजातिकाभमोर वा व्याटरत्कामो वा पर्रयकामो वार aret® " वान्त परिजिगाश्सन्पश्चराचाय Asa तस्यापरिमिता दोचा दाद शो पसद स्तस्याहा नि faacfaute: पञ्चदश उक्थ्यः सप्रदश उक्थ्यः पञ्चविष्टणो ऽग्िष्टोमो मदात्रतवान्िश्चजि्छव- get ऽतिरात्रः ' सारसतेनायनेनेव्यन्तो* दयोर्गा उपकल्पयन्त च्छषभेकादेशा" अन्या खषभेकश्रता° अन्यास्तषामाश्वत्थौ ९० हविर्धानं amit भवतसतद्धि gay चक्रीवतौ भवत ` उलूखलवुध्न एषां यूपो भवति ` ते ate जघन्योदके- Sea ' तेषामयभेव चिददभिष्टोमः संतिष्ठते ' afe- न्छरस्थिते ऽभि" ad agate धिष्णिया न्दर न्धभनिष्ठे safe

Cp. page 274, note 2.

प्रजापतिकामो all MSS. exc. M.

Thus M Be; araraaa Be 11 वावाचामत BUD. oma (et) MSS. 6५. 11.

Thus M ; ऋषमेकादण् Be; क्षमैका Be 11 BUD. om. M. |

® Thus all, exc. M, which has षमेकादगशता \

= Thus B Bell UD; जषनेनोदके Be M.

२७६ बौधायनश्रौतद्चम्‌ [ ad | RE, Be

समवश्रमयन्ते, यदेषा षमवश्रमयितय्यं भवति ' तेर ऽनेनेवः waa’ षडडेन प्रतिपद्यन्ते ` ऽदरहः श्रम्यान्यासेशरम्यान्यासे यजमाना aati ऽज्यानिमिच्छमाना यदा दश शतं ुरवन््ययेकमुत्थानं ' यदा शत सदसत कुर्वन्ययेकमुत्थानं ' यदेषां प्रमोयेत वदा वा जौयेरन्नथेकमुत्थानं sa वा मवण ' २९

श्रातो सुन्ययन मित्याचचते | रमणः खारोविवधोर सर- wal जघन्योदकेः saa ज्रतपतये पुरोडाश्रमष्टाकपालं faa- पति ' सा प्रसिद्धेष्टिः संतिष्ठते ' ऽयेता सवनेष्टिं निव॑प- त्याग्रेयमष्टाकपालमेन्रमेकाद शकपालं वैश्वदेवं दाद्‌श्कपाल- fafa तथा समस्तया at fagaar वा प्रतिपद्यते ' ऽद रहः श्रम्यान्यासेग्रम्यान्यासे यजमानः श्राक्रोग्न्नन्यानिभिच्छ- मानो° यदेनं प्रतिरा्नुवन्ति चदा area खारौ विवधमा- च्छिन्दन्येकमुत्थानंर ag वा yaaa: ३० Ave

Thus Be; खमाशम° M; the other MSS. are wholly corrupt.

Thus M; a®ageza B Be 11 UD; वेनेवषरषटषटन Be.

e Thus M; cfaay: Be; श्ण सवधा the other MSS.

Corrected ; खघनोदके M Bell; जधनेनौद्‌ के the other MSS. a All exc. M om.

यजमाना M.

4

7

© Corrected; omprasqtec B Bell UD; ग्क्रोशुच्या० Be; cxitw-

aisqie M. = Thus MU Bell; यदैवं BD; यदेवं Be. ¢ Thus M Be; शासरोविवेधमा०° Be 11 ; राण्टोविवेधमा BUD.

[१६।३९।। बौ धायनश्रौतख्चम्‌ | 2.७७

११५

Ro

qyata: सप्ररा्राय दौचते' तस्यापरिमिता Aer दाद्‌ शोपसदस्तस्य हानि faacfauta: पञ्चदश उक्थ्यः सप्त दश उक्थ्य vafavn उक्थस्िणव seq: पञ्चविश्श्र sfastat महात्रतवा व्विश्वजित्वंष्ष्ठो ऽतिरात्रो ' खद्दर यंतरे पूरवैष्वहःखपेत्य vad विश्वजिति षृष्टान्य पयन्ति ब्रद्मवच- सकामो ऽ्टरा्राय दौचते ' तस्यापरिमिता दौचा दाद्‌ शोप- सदस्तस्याहानि चिददगरिष्टोमः पञ्चदग्र उक्थ्यः सप्तदग्र उक्थ्य एक विश उक्चस्िणएव उक्च्यस््यस्तिश veg: पञ्चविध्टशो ऽभिष्टोमो महात्रतवाचविश्वजित्सवंप्रष्ठो ऽतिरा्ः प्रजासु वा qqarg ज्योगामयावौ वा नवरात्राय दौचते ' तखखापरि- मिता Hat दादभोपखद स्तस्याहानि च्योतिगौरायुरित्येतमेव ag चिरुपयन्ति ' तेषामायुरतिरा् उत्तममदर्भवति ' प्रजातिकामो वा बाटत्कामो वाभिचरन्वाभिचयेमाणोर वा दशराचाय दौकखिव्यमाणे दशहोतार sar zwar aaa तस्यापरिमिता Aa इद शोपसदस्तस्यादानि चिद्ध- दरिष्टोमो ऽग्निष्टदाप्रेयौषु भवति ween उक्व्य रेद्रौषु | जिद्रदग्रिष्टोमो वैश्वदेवौषु ' सप्नदशो ऽग्िष्टोमः प्राजापत्यासु तौत्रसोम ' एकविश् era: सौरीषु ' सप्रदशो ऽग्रिष्टोमः प्राजा पत्याद्ूपदव्यस्तिएवावभिष्टो मावभित रे्रौषु ' चयस्तिःश उक्यो वैश्वदेवोषु ` विश्च जित्छ्वष्टो ` ऽतिराचः ' 32

q वाभिचरन left out in all exc. M.

बोधायनश्रौतद्धचम्‌ [९१ ३२, ६३३ ]

प्रजाकामा एकाद शराचाय दौचन्ते' तस्यापरिमिता दौचा द्वाद णोपसदस्तस्यादानि ज्यो तिर तिराचः | BBA! षडह areata ` अ्रथातिराचो ' ऽथादोनविधिः vey: षडह- स्लयण्डन्दोमा ` प्ममदहर॑यातिराचो ' sud deta एकादश्ररा्ो ऽयुतदक्चिणो ऽश्वषदसखदिणसूस्यापरिमिता Aa दादशोपसदस्तस्या दान्यभ्यासद्ः षडदस्तयग्डन्दोमा ' दश्रममहर था तिरात्रो SARL सहखः.सहसं दत्यत्तमे ऽइ- न्यश्वसदख दात्ययातो च्योतिर यनमित्याचच्ते | भरत- दाद्‌ श्राह TAR awe चते ' तस्यापरिमिता eter दाद- शो पषदस्तस्याहानि ज्यो तिर तिराचोर ' ज्योतिरग्चिष्टोमो | ऽष्टौ ज्यो तौ श््यक््था२ ' च्योतिरेवा्िष्टोमो ' चज्योतिरेवातिराच | उक्तो दादश्राहो' दशमं चाहरतिराचं महाव्रतं व्यव दधाति ` सं उवेवः चयो ट्‌ शराचः | 8३२ नवमः

श्रय पूर्व्चतुदं रत्तो | ऽतिराचः ` एवः षडहः प्रत्यङ्‌

षडहो ' ऽथातिराचो ' ऽयोत्तरञ्चतुदंश्राचो ` ऽतिरात्रो ' ज्योतिगौरायरिति अहः gay: षडदः ` प्रत्यडः aye surfacrat ' ऽय पूर्वः पञ्चद्‌ शरराचो ` ऽतिराचो | ज्योतिगौ रायु- रिति अदो ' दश्रराचो' ऽथातिराचो | ewe चाहरतिराचं

Ro

९५

A A ----------------~----~---------------- किनकी =

ऋच ° M.

Thus M (sec. m.) BUD; शक्यानि M (pr. m.) Be; Be 11 def. _

Thus MUD, च्योतिराबो B Be; Be 11 def. R 8

Thus Be B11 DU; =#@aB; सखम,

[ १९ ३३, ३४ ] बौधायनशौतद्धच्म्‌ | Roe

महाव्रतं, व्यवदधाति ' उवेवाब्राह्मणः? षोडग्रराचो ` sut- तरः पञ्चदशराचो | ऽतिराचर्तिटदग्िष्टोमोर ' ज्योतिगौ- रायुरितिर ae! वः षडहः ' sare wet! ऽयाति- Tat ऽय सप्तदशराच्ो ' ऽतिराच ' एकः पञ्चाहो ' दशर

+ राचो ' ऽथातिराचो ` दशमं चाहर तिरा चं महाव्रतं, वयव- दधाति ' उवेवात्राह्मणोर ऽष्टाद श्रराचो ' ऽय विशग्रतिराचो | ऽतिरा्ो ` न्योति्गौरायुरिति war: ' veg: षडहः | nae अदो ' ऽथातिराजो ' ऽयेकविश्श्रतिराच्ो ऽतिराचः' पटवः . षडहः ' सपत्रैतानि मध्यमानि सांवत्रिकाण्यदानि

९० भवन्ति ' nae षडहो ' ऽथातिराचः ' ३६ दशमः श्रय पूरवशचतुविंश्शतिराचो ` ऽतिराचो ज्योति्गौरायुरिति PACA शराचो ऽयातिराचो ' दश्रमं wera मात्रत, व्यवद्धाति ' उवेवात्राह्यणएः? पञ्च वि शतिराचो | ऽयोत्तर श्च वि<पतिराचो ' ज्योतिर तिराचः ` प्यः षडह १५ स्तयस्तिःशात्तयस्ति९शमु पयन्यया निरस्‌जर एय षडदमुपयन्ति | चित आयतने चयस्िशमुक्च्यमु पन्ति, रयंतरसामानं . तस्य चतुर्विंश्राः पवमाना भवन्ति ' पञ्चद शस्यायतने चिएव-

All MSS. exc. M ins. चे |

Some of the MSS. उवेवब्राह्मणः |

चिटदद्मिष्टज्यो° M.

Thus M Be; चतुवि एति" B Be 11 DU. अद्मष्ठोमम्‌ iso. उक्थम्‌ M.

Ree aturaasaeaay [१६ २४, BUI]

मुक्च्यसु पयन्ति दत्सामानं ' तस्याष्टा विशा: पवमाना भवन्ति | स्तद्‌ शरस्यायतन एकविशशमुक्थ्यसुपयन्ति aqua ` तस्य दाचिशाः९. पवमाना भवन्ति ' एवायतनः एकविःश- सुक्चयसुपयन्ति वैराजसामानं ` तस्य षट्‌रिःश्नाः पवमाना भवन्ति @ एवायतने चिणएवमुक्थ्य सुपयन्ति शाकरसामानं' तस्य चलारिश्राः पवमाना भवन्ति एवायतने चय- स्ति शसुक्च्यसुपयन्ति रेवतसा मानं ' तस्य चतुखल्ारिश्णाः » पवमाना भवन्ति ' चयस्तिःशान्तयस्तिरग्रमुपयन्ति ' तस्या- SIVA: पवमाना HAMS एष्व: षडरसमुप- यन्ति ` ९० चितो ऽधि चिढतसुपयन्ति ' स्ोमाना daw प्रभवाय ' ज्योतिरशिष्टो मसुपयन्त्या तिरा चो ' ऽय विरद्राचो | ज्योति- रतिराचः ` पष्य: षडदस्तय स्तिः प्राच्य स्ति शसु पयन्ति | चिएवञुपयन्तयेक वि. ग्रसुपयन्ति | विदतमिष्टुतसुपयन्ति ' पञ्च गमिन्दरस्तो ममु पयन्ति ' सप्तद शमुपयन्त्येक वि९ग्रमुपयन्ति ' ९५ चतु विशस पयन्ति ` चतु विशात्युष्ठान्यपयन्ति | चयस्तिश्रा- च्यस्तिशगरमुपयन्ति ' चिणएवमुपयन्ति ' दावेकविशश्ावुपयन्ति ' चतुरशचतुष्टोमाम्तोभानुपयन्त्ययातिरा चो | ऽय दाचिशश- द्रा्ो ' ऽतिरात्रो ' च्योतिगौरायुरिति नव च्याः ` wae यदो ' ऽयातिरा्ो | ऽय चयस्तिरगद्राचो ' ऽतिराचरसतयः te

Thus M Be 11; atfay ar the other MSS. 2 एव om. M.

[ १९ 1 ३५, RE | बोधायनश्ौतद्धचम्‌ | २८९१

x 9

१५

पञ्चाहा ` विश्वजितसर्वषषठो ऽतिरा्र ' एकः पञ्चाहो ' दशरात्रो | ऽयातिराचो ' प्रमं चादरतिराच्रं महाव्रत, यवदधाति ' उवेवात्राद्मणखतुस्विशगद्राचःः ' ३५ रकादशः `

श्रय षटचिशशद्रा चो ' च्योतिरतिराचश्च लारो ऽभिश्चवाः षडहा ' दशराचो ' ऽथातिराचो' दशमं चाहरतिरा् महात्रतं व्वदधाति' उवेवान्राह्यणःः सप्तचिःगद्राचो | ऽयेकसरान्नपञ्चागद्राचो ' ऽतिराचस््रयस्वि्तो ऽगमिष्टोमा ' श्रथाचिराचो zm पञ्चदशा उक्था ' श्रयातिरातरस्तषा षोडशिमद्‌ शममर्भवति ` दादश सक्तदश्ा उक्व्या ' श्रथा- तिरात्रः ' प्रष्टयः षडहो ' sarfacrat | दादगेकविश्रश्रा उक्थ्या ' श्रयातिराचो '. ऽय संवतसरकुक्च एकसान्नपञ्चाश- द्राचो ' ऽतिरा्र ' आरभ्भणोयमदस्त्रयो ऽभिञ्चवाः षडहास्ता- न्यष्टाद णानि ` प्रायणोयारम्मणोयौ ` तानि विश्श्तिर- भिजिन्नयः परःसामानो ' ऽथ ayaa ' चयो ऽर्वाक्चामानो ' ऽय विश्वजिदान्तो भिक्षवः षडददो ' गोश्रायुषो ' दशरात्रो | महात्रतं चातिराचश्चा्ैकषष्टिराचरे' एतैव सतो ऽभितो नवरा wat षडहावुपोहति ' तयो राटत्त छन्तरो ` ऽय

१९ All MSS. exc. M ins. चं

Bate Be.

@ The passage wuqefecre up to atfatTwy (p. 282. 2) 18 left | in all the MSS. exc. M Be, and the tradition preserved by Be is rather corrupt, cp. Pafic. br. XXIV. 19. 1.

36

RER बौधायनश्रौतखचम्‌ | [ १६ adi |

शतराचो ' ऽतिराचो व्योतिर्गौरिायुरिति अदञ्चतु्दा- मिक्ञवाः षडहा SUT मदात्रतं चातिराचश्चाथ wee wait ऽतिराचो नवनवतिख्तिटतो ऽग्रिष्टोमाः शतं पञ्च- दणा Seal: श्रत सप्तदशा उक्थ्याः शतमेकविध्टशा उक्थ्याः wa जिणवा उक्थ्याः गतं चयख्िश्णा seam’ श्रतं चतुर्विंश्या veo: wa चतुखलारिश्शा उक्थ्याः श्रतमष्टाचतलारिशणा sear aaaafata’ चतो sfa- stat भ्रथातिरात्रः ' ३६ दाद्‌ शः

इति षोडशः WT

Thus Be; °नवतिमेव the other MSS.

[ १७।९। | बौधायनश्चौतद्त्रम्‌ | २८३

अतिराच करि्यन्नपकल्ययते चतुरो ऽतिराचपशनरूण- पिशङ्गमश्वमौ दम्बर षोडशिपात्रं चतुखक्ति ज्यायसो ऽ्डणण- इ्यायस एकधनानदौ चते ' रो दिष्या पिद्ग लयेकदायन्या सोमं miufa ' दाद्नोपसदः' प्रसिद्धेन कर्मणएोपवसथादेत्यय१

+ वसतौवरौः परि इत्य varia विभिव्योपवसन्ययातो ae राच एव बुध्यन्ते प्रातराज्यानि ग्ला राजानसुपावइत्य प्रातरतुवाकमुपाकरोति ` परिहिते प्रातरतुवाके ऽपो ऽच्छै- त्य॑द्धिरुदैव्यतिराच॑ः क्रतुमुपैति ' प्रसिद्धो ऽभिषवः |. प्रसिद्धं

ग्रहा wea! समानं कर्माययणाद्रदादाग्रयणर ग्टदोला

९० षोडशिनं ग्टक्ञात्या तिष्ठ॒ चदहवयमित्यनुदरुत्योपयामग्टदोतो Maa ला षोडग्िने जुष्टं ग्हामोति परिग्डज्य सादयत्येष ते योनिरिन्द्राय त्वा षोडशिन दत्ययोक्ं zerfa' समानं कर्माश्िनाद्रहादाश्चिनं यदह wear

saat रग्रना आदाय युपमभ्येति ` स्वन्तं TET १५ चतुरो ऽतिराच्पश्चनपाकरोत्याप्रयमेन््राप्रमेन्र सारखतीं

yp Thus U, cp. supra XVI. 3 (p. 247. 6) ; न्णौपवसथारेत्याथ M ; णौ पवसथारैत्यथ D; °णोपवसथादेत्याय Tr; -णोपवसथारैत्य Be; °नोपवस- uray B Be 12; न्णौपवसय्यादथ H. 2 उदेति M, खरटेति the other MSS. @ ue ins. B12 D. 8 om. B Be. टृण्णि९/ ins. M,

२८४ बौधायनश्रौतद्चम्‌ [ १७1 १, 21]

मेषौमिति९ ' तेषां प्रसिद्धं वपाभिश्चरिला प्रसर्पन्ति प्रातः- सवनाय ` तदृजुधा संतिष्ठते ' प्रसर्पन्ति माध्यंदिनाय सव- नाय ' प्रसिद्धो ऽभिषवः' प्रसिद्ध यहा zea! समानं कर्माग्रयणाद्रहा दा यणं wear . षोडश्चिनमभिग्डातोन्द्र- मिद्धरौ वहत इत्यनुद्रत्योपयामग्टदहोतो ऽसोन्द्राय त्वा षोड- .५ भरने जुष्टं ग्टहामोति ' परिग्टज्य सादयत्येष ते योनिरिद्धाय ला षोडशिन इत्ययोकग्ये गहात्यजुधा माध्यंदिनः खवन संतिष्ठते ` swat ठतोयसवनाय | प्रसिद्धमादित्यग्रदेण चरिलाग्रयणं zea षोडगिनमभिग्टह्ात्यसावि सोम <x MOREIRA TEL sitzta at षोडशिने जुष्टं ११ ग्डामोति ' परिगज्य सादयत्येष ते योनिरिनद्राय ला षोडशिन इत्यथोक्थ्यं गाति : समानं कर्मा. पवमानात्प॑वमानेन चरिवा खे धाम- न्यश्मिश्वरतिर तेषां नाना मनोता नाना देवता नाना प्रत्यभिमभेना नाना वसाहोमाः समानो वनस्पतिः १५ समानः खिष्टङत्रैषवान्समानोडा समान्यो दिशो! नाना fen इत्येके ' समानं करमां yaagaatat ysafg- ्‌ | | Instead of दूति B Be and U (sec. m,) have the clause: खपि वां सारसखतो मेषोमेवोपाकुर्यात्‌ ; Tr, has the same words after दूति ; they are clearly an interpolation, ep. the Dvaidha.

Dins. ge and reads wetaly | e Thus Tr Be 12 HD; चरति the other MSS.

[ ६७ ६-४ | बौधायनश्रौतद्त्रम्‌ | acy

खमसैश्चरिला विभिरक्ण्यपर्यायेश्चरतौ ्रावरुष्णभ्यामिन््र रद- स्पतिभ्यामिनद्रा विष्भ्यामित्यथ षोडशिना चरिव्यग्राडायन्नाह दोतुखमसमनूनयष्वसुनेतः सोमं प्रभावयेति ` रोटचमस- मेव प्रथममुन्नयन्ति ' यथो पपाद मितरान्छमुन्नौयोत्तरवेदया avazafa ' तदेत षोडशिन ae ससाद यन्ययेनसुप- तिष्ठते

यस्मान्न जातः परो sat अस्ति च्राविबेश् भुवनानि विश्वा प्रजापतिः प्रजया संविदानस््ौणि etaivfa सचते षोडप्रो एष ब्रह्मा वियः | इद्धो नाम Bat गणे प्रते महे विदये शःसिष दरौ ऋतयः प्र ते वन्वे वनुषो येतं मदम्‌ इन्द्रो ara vd a: ₹रिभिश्चार्‌ सेचते शतो गण त्रा at विशन्तु इरिवपसं गिर दत्यथाप उपस्युश्च॒वहिंषो wea वाच॑यमः wae दुला समया-

विषिते द्धं दिरण्छेन षोडग्रिन स्तोचमुपाकरोति ' पुरस्ता-

१४

4 9

प्रत्यञ्चमरणपिशङ्गमश्वं धारयन्ति श्यामं वा ' हिरण्यः संप्र दाच gat '

दो एषोत्तमेति प्राङर्हातुः कालात्पराडावतेते ऽध्वथै- रभ्येनमाह्ृयते Cat!) प्रत्याह्वयते sae: ` शसति ' प्रति- ग्टणात्यथ ay होतुरभिजानात्या at वन्त॒ हरय दति तद्‌भयतोमोद^ प्रतिग्टणत्योथा ate दव मदे मदा ate

मोद M Tr Be B; मदं Bo 12 DU; we H.

wee. TWAT TIAA | [१९७।४,५। ]

दवोमयेत्यय९ ` यच होतुरभिजानाति प्रप्र वस्तिष्ुभभिति तत्रसिद्धमुक्यः प्रतिगोयं प्राङ्त्योद्यच्छत एत षोडशिनं यहम॑नूद्यच्छन्ते चमसानथाश्रावयत्यो आवयास्त॒ ओरौ षडुक्यश्रा यज सोमानामिति | auga® षोडभिनं जुदोतोग्राधिपते ऽधिपतिस्ं देवानामस्यधिपतिं aaa ae aay करुविति augatqauga fasetfa तयेव fafe: सर्वा- खमसाच्जह्ृत्यय भक्तेः प्रत्यञ्च श्राद्रवन्त्यलुसवनभच्त TRU षोड- शिना Qaefa तस्य व्युदितो* wat. यजमानवश्रो fet यजमानस्य दोलवभरो होतुस्तावु चेदध्व॑वे प्रनुयातां वषभ इत्येव यान्त यात्मानं भक्तान्नान्तरेतिः ae भचः ¢ ९* इन्र सघाङरणश्च राजा. तौ ते भकं. चक्रतुरय. एतम्‌ | तयोरलु भक्तं भक्तयामि वाम्‌ sur ataw euq तस्य Tau षोडशिना पौतस्य मधुमत उपह्ृतस्योपहतो waar- मोति' निर्णिज्य पाच प्रयच्छत्यत्ैतमरुणएपिशरङ्गमश्ं ददाति

The pratigara thus only in the Vivarana; all the MSS (exc. only M, which has the. first time also मोद्‌ दव) and Keé. read मोदव iso. MZ इव

तत्‌ only found in MDUBe 12.

Thus M Tr Be 12 Be UD Kes. ; aueqaraquzad HB.

8 Thus MDH(= विविधमुक्तः ) ; तस्याप्युदितौ the other MSS.

Thus Be 12 HDU Kes.; Be B; om. M Tr.

Thus M (writing: wetate); wadatfa Be 12; भक्तातरेरेतिं H Tr; भक्तांतरेगोजि ए; watat Be; भक्तानंतरे B; D om. this passage.

| १५७। ५, | बौधायनगण्रौतद्धचम्‌ | २८७

Ro

१४.

श्यामं वा ' दोढचमसनेप्रैते चयः समुप्य भचयन्ति ' यया- चमसं चमसाद्हिन्व इत्यात्मानं प्रत्यभिष्टश्न्ते' नाप्याय- यन्ति चमसान्स॑वेभक्ता९ माजेयन्ते | ऽय सम षमा₹ प्रतिप्रखात- राययण्ठतोयं गददतोयानि seat: एषदाज्यं गोपायान्नौ- दाश्विनं ते दिकपाल प्ररतमप्यपररातेर ऽस्ति ' यथास्रषं तौ कुरुतो ' ऽय विनिःप्य राचये प्रसर्पन्ति ' संप्र्प्तान्ि- दिलाध्वयुः प्राङायन्नाह '॥

होत््चमसमनून्नयध्वसु नेतः सोमं प्रभावेति ' होटचमस- मेव प्रथममुन्नयन्ति ययोपपादमितरान्समुन्नोयोत्तरवेद्या ससाद यन्छयाप era बददिषौ were aaa: wae द्रुता waguatta स्तुवते' wa एषोत्तमेति wWs- Vig: कालात्पराडावर्तेते ऽभ्वचुरम्येनमाह्ृयते होता ' प्रत्या- यते saa: शसति ' प्रतिश्टणति ` प्रसिद्ध सुक्थं प्रतिगौयं प्राङ्त्योद्यच्छत एत होटचमसमनूयच्छनत चमसानयाओ्रआाव- यत्यो श्रावयास्तु श्रौषड़क्यशा यज सोमानामिति ' वषटरूता- aasza दिजंदोति तथेव दिदिः सर्वाख॒मसाञ्ङ् त्यय भर प्रत्यञ्च ॒श्राद्रवन्धनुसवनभच्च दइन्दरेण पोतस्येति दोदचमस- aaa चयः ससुपहय भचयन्ति ' वथाचमसं चमसा्िन

M here and infra °भच्छया।

Thus HB Tr Be and cp. Karmanta ; एएतमथयापर० U ; एएतमभ्यपर० M 23612 D, Kes

२८७८ बौधायनश्चौतद्चम्‌ | [ ९५ ६ई-८ ]

Lo 2 ~ | d द्रत्यात्मानं प्रत्यभिष्टश्न्ते . नाप्याययन्ति चमसान्सर्वभचा माजेयन्ते ` ऽय माडगयन्नाह ॥.& > मेचावरूणस्य . चमसमनुल्यध्वमु्ेतः सोमं प्रभावयेति | मेषावरणचमसमेव प्रथममुन्नयन्ति ' यथोपपादमितरान्छसुनौ- योन्तरवेद्याः सटसादयन्यंयाप उपसश्च बह्हिषौ - श्रादाय वाचंयमः प्रत्यङ्‌ दुला स्तोचमुपाकरोति ' Bad भैन्रावरूणा- येषोत्तमेति प्राह्धमे्रावरुणस्य कालात्यराडगवतेते ऽष्वयैरभ्ये- = A ~. e नमाह्यते मच्रावरणः प्रत्याङयते sae: ग्रसति प्रति- गरणाति-' प्रसिद्धमुक्थं प्रतिगौये प्राङत्योद्यच्छत एतं Aer ~ i, वरएचमसमनुदयच्छन्ते चमसानथाश्रावयत्यो आवयास्त॒ शरौष- | ~ वषट ~ | Sam यज सोमानामिति वषड्कतातुवषह्ूते feaetia = al | तथैव fafa: सर्वा््मसाच्ुक्ृत्यय we: प्रत्यञ्च आराद्रवन्त्यलु- oA ~ ian AN सवनभच इन्द्रेण पोतस्येति मेच्रावरुणएचमसमेवेत. चयः ससुप- | | + ह्य भच्यन्ति ` यथाचमसं चमसाद्दिन्व इत्यात्मानं प्रत्य -

प्रतिप्रस्यातञ्चमसगणौ a प्रचरेति | तच्छ्रत्वा प्रतिप्र्याता

प्राडायन्नाइ | | नाद्यणच्छः<सिनश्चमसमनूकयध्वसुन्नेतः सोमं प्रभावयेति '

ब्राह्मणच्छः<सिचमसमेव प्रथमसुन्नयन्ति यथोपपादमितरा-

WAAAY स्टमादथम्त्ययाप sua afer.

Me वाचयमः प्रत्यङ्‌ gat स्तोचमुपाकरोति waa aTgurearfay एषोत्तमेति marquee fea: काला-

,९ (.)

~ 1 _ = भिग्टश्न्ते ' नाप्याययन्ति चमसान्य॑वंभच्ठा माजेयन्ते ' sure १९५

Ro

[ १७ ८, | बौधायनश्रोतद्वम्‌ | ase

a

त्पराडगवर्त॑ते प्रतिप्रस्याताभ्येनमाहयते argaregyay | प्रत्याहृते प्रतिप्रस्याता ' शसति ' प्रतिरणाति xfag- सुक्थं प्रतिगौये प्राङ्त्योद्यच्छत एतं त्राद्मणाच्छः.सिचमष- ATS चमसानयाञ्नावयत्यो Waa” प्रो षडक्यरा यज

सोमानामिति वषड्ूुतातुवष्कते दविजहोति तयेव fafa:

९४.

र्‌

सर्वाखमसाज्ङत्यय भकः प्रत्यञ्च श्राद्रवन्धनुसवनभच्च Tey Tafa ब्राह्मणाच्छ८सिचमसमेवेते चयः equga भचच- यन्ति ' यथाचमसं चमसान्दिव cata प्रत्यभि- aia नाप्याययन्ति चमसान्छवभच्वा माजेयन्ते ' ऽय प्राडायन्नाद &

च्रच्छावाकस्य चमसमनुल्लयध्वसुन्नेत ¦ सोमं प्रभावयेत्यच्छा- वाकचमसमेव प्रथममुन्नयन्ति ययोपपादमितरान्समुन्नोयो- तरवेद्या सधमाद यन्ययाप उपस्पश्च afeat श्रादाय वाचं- यमः प्रत्यङ्‌ RAT स्तोचमुपाकरोति स्तुवते ऽच्छावाकाये- षोत्तमेति प्राहरच्छावाकस्य ऊकालात्पराडम वतते प्रतिप्रस्या- ताग्यनमाहयते ऽच्छावाकः प्रत्याहयते प्रतिप्रखखाता mea प्रतिग्टणाति ' प्रसिद्धमुक्थं प्रतिमो प्राङ्त्यो- दच्छत॒एतमच्छावाकचमसमनूयच्छन्ते चमसानथाभ्रावयत्यो श्रावयास्तु ओषड्क्धग्रा यज सोमानामिति वषटूतानुवष- ga दिजेदोति तथेव fafe: सर्वांश्खमसाच्ृत्येय भक्तं प्रत्यञ्च श्राद्रवन््यलुसवनभक् इन्द्रए पोतस्येत्यच्छावाकचतमस-

aad जयः समु पहय avai चयाचमस Wala of

<=" बौधायनश्रौत चम्‌ | [ १७ | €, ° | |

cata प्रत्य भिग्टशन्ते ' नाप्याययन्ति चमसान्सर्वभचा माज- यन्ते ` होते प्रथमा स्तवते ऽथ भैचावरुणायाय ब्राह्मण- च्छ८सिने ऽयाच्छावाकायाध्वयैः पूर्वाभ्यां चमसगणाभ्यां we रति प्रतिप्रस्ातेत्तराग्या ` सवं tar’ यदाञ्चमसगणा९ भव- न्तौ'तिर न्वा श्रयं प्रयमश्तुःपयायः? संतिष्ठत ' vata दितेयः संतिष्ठत ` एवं ढतोयो ' मध्येन पर्यायेण भिच्यवन्त दव ay fafarea राथंतराय संधये प्रसपन्ति '

संप्र्परान्विदिलाध्वयः. प्राडायनाह दोतुखमसमनुन्नयघ्व- सुन्नेतः win एव राजानमुन्नय मातिरौरिष इति ' दोट- चमसमेव प्रथममुन्नयन्ति | यथोपपादमितरान्द्वश एव रानानः समुन्नौयोत्तरेदार समादयन्ति | “तदेतमाश्चिन- मुपसतो णाभिघारित सड ससाटयन्त्यथाप sam afeat आदाय वाचंयमः wae दला स्तोचमुपाकरोति ' स्तवते ` होच एषोत्तमेति WEL: कालात्पराडमवरतते ऽष्वयैरभ्येन-

Yo

argat होता ' प्रत्याहृते ऽध्वयेः ' ग्रसति | प्रतिग्टणत्या ९५

१९ Thus Be 12, M (the last however wwere); HTr DU om.

पदा; Be B चमसगणाभ्यां प्रचरति i. 8. 0. सवे ... भवन्ोति न्वा |

> भवंतोतोन्वा खयं M ; भवंतोतोन्वायं ; the other. MSS. om. इति न्वा

or न्वा alone.

चतुष्यर्यायः M.

Thus Tr; तदेतदाक्जि० all the other MSS.; after खाश्चिनस्‌ some

of the MSS. have पुरोडाशम्‌ here and infra (p. 291, 4 and 6) « Thus MTr Be DHU; ay om. Be 12 B.

[ १७।१० |] बौधायनश्रौतद्धम्‌ | २९१

1

१०

महाहनाच्छस्यते ` परःसदखमाश्धिनं भवतौति ange |

प्रसिद्धमुक्थ प्रतिगोौयं प्राडायन्नाहािभ्यां तिरोश्रङ्धियाना MAAC A ' प्राङत्योयच्छत vay होट चमसमनुद्- च्छन्त॒आश्िनसुपोद्यच्छन्ते चमसानथाश्रावयत्थो श्रावयास्ठ ग्रौषडश्चिभ्यां तिरोश्रह्धियान्सोमाग्रसितान््रेेति ' ange qe ta | १्तदेतमाश्िनसुपस्तोर्णाभिघारितः सह जङ्ति ' वष्तानुवष्भुते दिजदहोति तथेव fafa: सर्वाश्खमसाश्छङ- त्यय ve: प्रत्यञ्च आाद्रवन्यनुसवनभकच्तो ऽश्रिभ्यां पोतस्येति

तस्य ae: खवंगणस्य ते सवेगणाश्धिभ्यां Tae तिरो ्रह्ि- यस्य सोमस्य सुषुतस्य मधुमत उपहतस्योपह्ृतो भक्यामौति !

हो चमसमेवेते चयः aqusa भच्यन्ति ` यथाचमसं चम- ares ~ 18 दत्यात्मानं प्रत्यभिग्धश्नन्ते ' नाप्याययन्ति चमथा- le ~ = que माजैयन्ते ' ऽय स्प्रैषमाहाप्नोदौपयजानङ्गारानाद-

| रोपयष्टरपसोद ब्रह्मग्रस्यास्यामः समिधमाधायाप्नौदगम्नो-

९४.

न्यरुसरंखटडौत्यादरन्ेतानान्नौ परादौ पयजानङ्गा स्तानरेण होतारं निवपत्येपसीदत्युपयष्टा शददतौयैरंजेतानि रद हतौयान्येकाद्‌ शधा कृत्ोपयष्टोपयजति ' समानमत ऊर्ध्व '

संतिष्ठते ऽतिरात्रः ' १० प्रथमः

Thus HD; मडोदना० Tr; मदानदहा० M; weratare Be 128

मडानाम्या° U ; महदानाग्यात्‌ Be; my copy of the vivarana (Burnell

MSS.) reads: qr@ereaiq, the words are explained thus: यावद्धि we wad wate तावत्‌। 2 तदेतद्‌ा० all the MSS. exe. Tr.

९९२ बौधायनश्रौतखचम्‌ | | १७ ९९ ]

एकादशिनी करिव्यन्ृपाङ्तिः लाय तां दिशमेति यच चयोदश युपानेद्यन्मन्यते ` तानुपश्रयदाद गरान्पान्नौ वत- चयोद्‌ गाञ्किच्वावादयत्या९ वा gaara निसिष्ठत्यंवतच्च- Waa खरन्कुरते? ऽथास्येषा पूरव रथाेणेकादशधा वेदि विमिता भवति ` यत्राग्निष्टस्य युपावरं परिलिखति तदित wae याचति ' तेन द्चिणएतोः भिमोत उपरसंमितं यूपावटं परिलिखत्य॑योदडः मिमौत उपरसंमितभेव यूपावटं परिलिखति ' एवमेव चिणमुत्तरमित्यष्टौ यूपावटान्यरि- लिखति ` agate’ उपवसथौय एवाहन्येतान्दूपानुच्छ्रयन्ति" यजमानो वा श्रगरिष्ठो ऽङ्गानासितरेर दूपभितिः वदन्तः '

°दशणाय्डि० H only.— ofeararevat HU ; दिलाबाददयत्या MB Be Ms Msc (the latter: atfearar TATA च्यावादयति विद्धारसमोपै प्राप- यति। चखावा erate... शकडादिना खाहारयति वा). Probably this is the true reading and accordingly also IV. 1 (vol. I; 7. 108, 12; in the note read EkadaSini-Stitra 1.8.0. Aptoryama-Siitra) should be corrected.

Thus MU Be; खरक ° the other MSS.

दकच्िणा MU.

Thus Be U Msc; asate B; agitate 11; तथोतेनरैक घ; तथेतरेक Ms; ep. supra p. 261, 14; 263, 1.

शयेतान्‌ 01. M.

¢ Thus M Be Ms Msc; the other MSS. (U is def.) seem to | point to another reading: ऽङ्गमनोतरे यूपा <fa | :

[ १७।९१, १२।}] बोधायनश्रौतद्धत्म्‌ | २९३

¥

यदेनं तचानुच्छरयन्तं ब्रूयादयु्गो' ar श्रय यजमानो भवि्य- तोति तथा हेव स्तदु वा श्राङयंदिजेः यूपा wana: शरोग्धूता स्िषटयुय॑ज्ञवास्तुपमिव स्याद्ज्नवे श्रसमिव ` श्रो एव दन्येतानदरपानुच्छरयेदिति ' ताञ्छ्रो wa एवोच्छरयन्त्यमनिष्ट एकादग्िनोर ग्नाः परिकीय वासयन्ति ' N22

समानं कर्माधिनाद्रहादाथिनं गहं खदौविकादश्र रग्नना श्रादाय यूपमभ्यैति" तदेते यूपाः प्रचालिताः प्रपन्नाः संपन्नचषालाः प्रागवटेभ्य उपरते ' सखवन्तमग्निटुतसन्य तस्माद क्तिणमेव पूवैमुपस्थावानसुच्छ्रयत्यथोत्तर ८' एवमेव दविणसुत्तरमित्यष्टौ यूपानुच्छ्रयत्यथ वै भवत्युपरसंमितां मिनुयात्पिटलोककामस्येति समा उपरेषु भवन्ति ' रश्न- संमितां मतुग्यलोकका मस्येति समा शनासु भवन्ति ' चषाल- संमितामिद्धियकामसयेति समाश्चषालेषु भवन्ति ` सर्वान्समा- ग्रतिष्टाकामस्येति सर्वान्छमान्प्रतिष्टाकामस्य करोति ' ये चयो

९५ मध्यमास्तान्समान्पद्ररकामखेति तान्छमान्यश्ररकामस्य करोति '

Thus M; cqjatarat, दंगान्वा, aaiarar the other MSS;

eeyarat Ms.

यदिमे M Bhav.; यदिभि Be; यदौमे the other MSS.

Thus conjecturally ; रेकादशिना० (or नो?) M; रकादभिन° the other MSS.; रकाद शए० Msand Msc. Cp. Ap. XIV. 5. 12.

quae M Be; aah the other MSS., also Ms and Msc.

२९४ बौधायनश्रोत ङ्म्‌ = [ ९० ६२-१४। |

वयतिषजेदि तरानिति व्यतिषजति ` एवमेव, ्चिणएसुन्तर- facet यपाग्यतिषजति ' १२

au वै भवति यं कामयेत प्रमायुकः स्यादिति गतेमितं ae मिनुयादुत्तराध्ये वषिष्ठमथ हसोयारसमि्यत्तराध्यैमच afae मिनोति दचिणाध्येः इसौयासमेषा वे गतेमिद्य्ेव मिनोति ताजक्प्रमोयत इति ange! दकिणाध्ये वर्षिष्ठ मिनुया्सुवगकामस्याय हसो यासमिति दङिणध्येमच वषिष्ठ मिनोत्यु्तराष्ये६` द्वसोयासमाक्रमणमेव तत्सेतुं यजमानः कुरुते wie लोकस्य saan इति areas वै भवति यदेकिन्यूपे दे रगरने परि्यति तस्मादेको बे जाये विन्दते ' यन्नका Tea इयोधपयोः परिव्ययति तस्मान्नैका द्रौ पतौ विन्दत इति ब्राह्मणएमेय वै भवति चं कामयेत |e जायेते- ania तस्य व्यतिषजेदिल्युपान्ते तस्य व्यतिषजति ' eae जायत इति ब्राह्मणम॑य वै भवति यं कामयेत पुमानस्य जायेतेत्यान्तं तस्य प्रवेष्टयेदित्यान्तं तस्य प्रवेष्टयति ` पुमानेवाख जायत दति ब्राह्मणम्रैतसुपश्रयं द्‌ चिणएतो न्यखति दष्लौ ' खवेन्तान्यूपाुसच्याग्रेयमेवा गरिष्ठ उपाकरोति १३

सारखतौसुत्तरे सौम्यं दचिएे पौष्णमुत्तरे area afat वैश्वदेवमुन्तर te cfau मारुतुत्तर tad

efaa साविचमुत्तरे वारूणं faa ' sa त्रै भवति यदि ee

रव 071, M; रवम्‌ om Ms.

se

[१७ १४, १५ ] बौधायनश्चौतदचम्‌ | २९५

=

१०

कामयेत यो sama: सो ऽपर्ध्यर्तां यो ऽपर्द्धः सो ऽवगच्छ्‌- fae लोके वारुणमालमेत वारुणस्य लोक te! एवावगतः सो ऽपरुध्यते यो ऽपरद्धः at ऽवगच्छतोति ब्राह्मण- au’ भवति, यदि कामयेत प्रजा सुद्धेयुरिति पशन्यति- षजेदिति ` पश्नेवाचः व्यतिषजति | प्रजा एव मोहयतौति ब्राह्मएमय वै भवति azfaareat ऽपां वारुणमालभेत परजा वरुणो ग्टल्लोयाद्‌ चिएत च्चमा लभते ऽपवाइते ऽपां परजानामवरुणयरहायेति बाह्मणएमचैतस्िनुपशये मनव यं She तमुपाकरोति ' यद्यु वे tana पप्ररित्यनुदिश्रति | समानं कर्मा पयैभ्िकरणात्पर्य प्रिता नामेतेषां पशूनां पञ्च दकिणर्ध्यान्यशलुपक्रन्यैव स्यापयिला द्ावुपातिनौचायेतरं- वयं तिषजत्यय wifyaa: पण्भिरुदञ्चः प्रतिपद्यन्ते ' तेषां वारण SHUT भवत्याग्नेय उपचारत ` ्राप्रेयमेवाष्वर्वपा- अपणोभ्यामन्ारभते ष्रयगितराम्परिकमिंण उदञ्चो नयन्तयतु- पूवंमव्यतिषजन्तस्तषां प्रसिद्धं वपाभिश्चरिला प्रसर्पन्ति प्रातः- खवनाय | तदृजधा संतिष्ठते ' १४ दितौयः जथ व्र wae वपया भवत्यनिष्टं वश्याय पात्नीवतेन प्रचरतोति ' यतैकाद्‌ गरिन्या श्रतुबन्ध्यसेष्टंः वपया भव- त्यनिष्टं वश्या तन्नघनेन गादपत्यमौ पसदायां वेद्या

2 खथ वै we om. Be BU. 2 om MH Ms. ग्ब॑धस्ये° MH.

Rcd बौधायनश्रौतद्धचम्‌ | | १७ १५, १९ |

सत्बयजदरतींदमेव प्रसिद्धं पौरोडाशिकं ' वियज्ञषा दष्णोँ चतु va परियाहं परिण्वाति करणं नपतयद्नलुदधता- दाप्नौप्रस्तिदेरति ' यदा्नौघ्रखिदेरत्यथायेणः गाहंपत्यं wat- वतस्य युपावटं परिलिखति ' समानं कमां खवा; सादना- व्ादयिला aut sau गाहपत्यं qa lady द्व्य तसि

URL साण्डमजं प्सु पाकरोतिः ' तं पयभ्निरतसुृज्याल्येन

सथां करोत्यय चतुर श्राव्यस्य VHA श्राह AF TATY- a | a तुबर हो तुचेरत्याक्रम्ाश्रायाइ FAINT Fags- वषट्ते ज॒दोती ति लु वपायाः प्रतिचरति ` चत्र Taya é १९/ गे ®

weld श्राह ay दत्युपाखनुन्रदोत्युचः १५ wld za ्रत्याक्रम्याश्रायाह FBITAQILG यनेल्युच्चवेषड जुहोतोति नु पश्पुरोडाशस्य प्रतिचरति ` चतुर एवाज्यस्य गान श्राद्ाग्रय TITY GANS a AAT AANA मिद्यपाएए aiadasza oausgale ऽतिहाय vai श्रातोजैद्दोतोति नु पश्पुरोडाशस्य fasaa: प्रतिचरति चतुर Vale wera BIE ay इत्यपा्तुब्र दो्य॒चे- रत्याक्रम्याश्रायाइ वष्टारमि्यपाए यजत्यच्े वषट्ते जदहो- तौति तु हविषः प्रतिचरत्या्येन दिशो जुहोति एषदाज्येन वनस्यतिमाच्यस्य लिष्टरुतमाच्यसयेडामव द्यति एषदाज्येनानू-

यदाग्िप्रल्िरेरति found in MUH only Wom. Ms

[ १७।१६९-१८। ] बौधायनश्रौतद्धचम्‌ २९७

याजान्यजति ' सो ऽत्रैव vat: संयाच्यातैव afavagye fa जोति ' संतिष्ठते पाौवतः ' १६ ठृतौयः

au 4 भवति यो ऽन्याधेयेन aytfa पुनराधयमा- धत्ते यो ऽभि विल्वा ayifa पुनश्चिति चिनुत cafe चित्वा व्ानानो दादगरेष्टका उपकल्पयते sot याजुषौश्चतसो छोकषणाः ` यच होत्तरवेदिव्यघारितोपन्यप्तरुभारार भवति तद्राभ्यामात्मन्य्निरं श्होते मयि were sfq यो नो अग्निरिति ' खथयंचितिं जपति यास्ते aa समिधो थानि धामेति ` शेतमश्वमभिष्टश्चा्टौ याजषौरुपदधाति येनषैय- qua सन्तमासतेति ' चतखो लोकष्णा लोकं एण faz wae चितिक्ल्याभिष्टश्ति दित्तिमचित्तिं चिनवद्वि विदा- नित्धाम्नय्या गायतियेतां ` वितिमभिग्डष्छ दाभ्यामवद्रवति वाञ्च आसम्राणदा इति ' तायते पश्बन्धो arfyetat वा a प्रजातः संतिष्ठते १७ चतुथः ‘mac ग्टहपतिष्टेतराद रेरावते नद्या दत्तस्तापसो होता sya दूरेवा, उद्गाता ग्लावञ्चाजगावञ्चर प्रलोढपरति-

wast MH. Thus M; aaerae D; aaretue the other MSS.

Thus M BeBU; ecatafy or emafy Be 7 D.

On the following cp. Baudh. grhs. III, adhy. 10 and 287९ br. XXYV, 15.

Found in M only.

Thus M; ग्राव or arae the other MSS.

38

२९८ बोधायनश्रौतद्म्‌ | [ १७।१८, १९ |

हतारो शितिष््ठो मेचावरूणस्तच्चको वेशालेयो ब्राह्मणच्छ€- सयपरौ ति्ताच्छंः सदस्यः शरिखातिभिखौ नेष्टापोतारावरुणोः set’ ऽच्छावाकथ॒क्रपिशङ्गावा्नोघ्रावजिरोरं माडेयः सुब्रह्मण्यो ऽदो WAGE उन्नेता WHat? भरुवगोपः कौ तुसतावध्वय श्ररिमेजयख॒ जनमेजयदचैते वे सर्पाणा राजानश्च राज- Gary खाण्डवे प्रख्ये सन्नमासत पुरुषरूपेण विषकामास्तेषां द्‌ श्स्तोमान्यन्यान्यहान्यासन्दाद ग्रस्तो मान्यन्यान्याच्ौयन्ति९ ' स॒ यदृश्दरेति aqraat द्रका दश्रवौर्यास्तदेत- लौक्यं पौ चोयं way ad एतदुपयन्ति Sarai सन्ति ' १८ पच्चमः॥ ` ५. तपो सहपतिरिरा wat ब्रहैव ब्रह्मा सत्य होताग्टत- मुद्भाता wa भविथच प्रस्तोदप्रतिहतीराटतं मे्रावरुण waa: सदस्या WAT उपगातारस्तनो ब्रादह्मणच्छध्सौ यशो ऽच्छा-

Thus (डउपरौतिष्‌) M; अपरिगिस्‌ Be; अपरिगोस्‌ U; खपगरस्‌ Be7D; अपरिगोयेस 8. |

2 Uncertain; गवर्णोद्धा M; eaqurat Be Be 7 ; वख्णाक्तो BUD; the Parc. br. has @qy अआटयः।

a Thus M; ewafuwe 2977); °खक्रपिशंग आप्नोपोऽजिरो B Be ए.

Thus M; उन्रेतापश्छगो Be (thus also the MSS. of the Grhya) ; नपश्यगोपो Be 7 BUD.

Thus M; कौत्छस्ताव° BU; atgrae Be; mimarae Be 7 D.

Q °दान्याखन्द्रा ... न्यन्यान्य° om. M.

© Thus M; ewatate Be; इंखवोया० U; <aatare B; in Be 7 the whole passage is left out.

[ १७।१९, २० | बौधायनश्रौतदचम्‌ | २९९

वाकस्तिषिश्चापवितिश्च नेष्टापोताराव्रिरेवाभ्नौभ्रो वाक्सू- aga भगो यावस्तदूर्गन्नेता बलं, भ्रुवगोपो\ मनो ऽध्वयै- aq: प्रतिप्रस्थाता सेदिथा नया? चे्रवारौ दिष्टिविंशास्तार we ufaaa पै faves: प्रथमाः aaaret चक्रिरे ' तेषा way षमा दौचा ्रास्ज्कतमुपसदः wee प्रसुता - स्तदेषाभिवदति विश्व्जः प्रथमाः aaa सरखसमं प्रसुतेन यन्तः। तता भिषदमिषनत्छंब्धव तता जज्ञ | 4 भुवनस्य गोपा दत्य्॑रिष्टोभर्वाव ते* तदौयुस्तदे तद्द मयनं" | प्रजनने, यदद्िष्टोमाः १९ षष्टः ~ | १, ङ्ुण्डपायिनामयनेनेखन्तो दौचन्ते पञ्च सवेता धरा- | e सषामियमेव प्रज्ञाता संवत्छरदौचा समानं कर्मारम्मण्णेया- द्‌ारभ्भणोयेनेदनद्रं पयो दोहयति सांनाय्यस्य ara aut वाच वसतौवरौः uftwarfafiret पयारस्यपवसन्यय श्वो ~ ~ | wa ॒श्रामावास्येन इविषा यजन्ते तेन यन्तयष्टाविशग्रति- Thus M; Tay ° ; waye Be B; wage Be 7 D. Thus MUDBe7; शेदौश्वाणएनया Be; @fewarqaa B. वितिर्‌ 1.8.0. दिर M, but cp. Paiic. br. XXV.18. 4.

Thus M (reading only तदिपु° 1.8.0. तदोयु°) ; ०मैर्वावदेतचिदिखरे* Be ; oaatazafataae> BU. °मेर्वावदतेभिरियस्ते ° D ; "नर्वावदवेभिय सरे Be 7.

4 Uncertain; vera M; प्रजनि all the other MSS. Thus corrected with some hesitation; cp. Karmanta-Sitra

III. 25; पर्याहृत्य पयांसि विशिष्य M, but all the other MSS. walga- विश्च पयांस्य° |

gee नोधायनश्रौतदचम्‌। [ १७। Re, २९ )

रहानि ' प्रायणौयारम्मणोयौ ' मासः, ' पौणंमासदवि- fidfa मासं ' वश्वदेवहविभि्यन्तिः मासं ' वरुणएप्रघास- efafiafa मास ' साकमेधहविभियैन्ति मास दनारोरोयदहविभिर्यन्ति षङ्धिशशरतिर हान्यभिजिन्नयःर परः- i~ | ° | 1 सामानः मासो वषुवतं चयो अर्वाक्यामानो ऽय विश्च जिन्त॑य स्तिगन* यन्ति मासं fauaa यन्ति मासमेक- fata यन्ति मासः ' सप्तदशेन यन्ति मासं पञ्चदशेन यन्ति मासे ' fagat यन्ति द्वादशाहानि गोश्रायुषौ | | Cf Bw !

तानि wien चला यध्वं॑वेषुवतान्तान्यष्टादश् दश्राजो महाव्रतं चातिरात्रश्च ' मासः | Ro

saat कुण्डानि ' ते awa एव जिवेदसो* भवन्ति तदेषां qway यद्‌ न्योऽन्यमनुपरि सपः याजयन्ति तदेषां कुण्डम॑य यदत्सस्रैश्चमतेभचयन्ति तदेषां कुण्डं ' तेषां एव ब्रह्मा एवः ब्राह्मणच्छश्सौ Gata at होता

Lo

एव मैचावरुणएः सो ऽच्छावाको' ऽय उद्भाता एव १५

Thus MB Be; Be 7 D present here a lacuna of two aksaras.

UBD here and infra each time यजंति i.s.0, यन्ति | षट्जि९एति ° iso. षडिति M.

After विश्वजित्‌ Be ins. मासं |

Thus M; गवेदसौ the other MSS.

Thus M; पररि om. all the other MSS.

यत्य रुकै° M.

एव 010. all exc. M.

[ ९७ २१९, २२।] बौधायनश्रौतद्धचम्‌ | १३०१

Ro

९५

स्तोता प्रतिहर्तीय यो saa: एव प्रतिप्रखाता नेष्टाय WAY: एव Tage’ Gay: उन्नेतायोपनिषदोः ¦ ऽप्रिश्चतुदहाता? वायुः पञ्चहोता चन्द्रमाः षद्ोता प्रजापतिः सप्न- होतासावादिलत्यो aavia ar a देवता एतेनायनेनायदसततेा ~ © 1 « | वं ता च्रातुवन्सवगं लोकमायन्य एवं विद्धाश्ख एतेनायनेन ~ © e P यन्भ्रुवन्येव सुवग * लोक यन्ति २१ सप्तमः उन्छगिंणामयनेैय्यन्तो Daa ' तेषामियमेव प्रज्ञाता 4 4 | =>. वः = संवत्छरदौच्चा ' समानं कर्मा ्टयात्षडहात्यषयेन षड्ेनेदटन्र पयो दोदयति सांनाय्यस्य वाटता ` ast वाय वसतीवरीः परिदत्या विग्रिष्य, पयास्टपवसन्त्॑थ प्रातरहरव्सव्यः ज्यो तिष श्रायतने प्राजापत्यं WANA ` तस्य प्ररपुरोडाशमतु- वर्तते ऽप्रये वसुमते पुरोडाशो ऽष्टाकपालो ' माध्यंदिन ° faa > दृन्द्राय मरूते पुरोडाशमेकादश्कपालं पन्ते सांनाय्य ' सा दिहविरिष्टिः संतिष्ठते ऽचेतदेन्द्र८ ataray समुप्य भक्यन्ययापराहे sata दाद्‌ कपालं निवपन्ति वैश्वदेवं चरं ` ताभ्यां चरन्ति देवताप्रष्टतोभ्यामिडान्ताभ्वा-

All MSS. exc. M ins. रख | .

Thus M Be7; °निषदग्मि° Be BU; °निषदौग्रि° D. खगे all.

gam M; खग the other MSS.

परिदत्यवि० MSS., cp. supra p. 299, ०, 6.

अर्‌ 070. Be? D.

RoR बौधायनश्नौतद्धचम्‌ [१७। २२, २३ |

da’ agar चरति मनोतम्रणटतिनेडान्तेनाथानुयाजेश्चरिला प्रद चिणमादत्य प्रत्यङ्काद्रुत्य wat: संयाच्य प्राङेत्य भ्रुवा माप्याय्य वसतीवरीः परि इत्य पया\सि विश्रिग्यो पवसन्त्यथ शवो wae गवः प्रतिपद्यन्ते ' एवेवेतेनः यन्तो मासिमास्य- PAA: पञ्च PALI MUITYA आटत्ताः.खत्‌रश्चः चय- स्तिरशस्लोमानुत्सुजन्येक" च्योतिरय श्रो wa श्रायुतैव प्रतिपद्यन्ते २२ अष्टमः

तपथितामयनेनेव्यन्तो* दौचन्ते ' तेषामियमेव प्रज्नाता- fader! समानं कर्मा संनिवापात्रिद्धः संनिवापो | ऽथ प्रायेन चरति ` प्रायणोयेन चरित्वा पदेन चरति ' परेन चरित्वा राजानं कौलोद्या तिश्यं निव॑पल्यातिथ्येन प्रच्याचेतां पञ्चहविषमिष्टिं निर्वैपत्या प्रेयमष्टा कपालमेन्रभमे कादशकपालं वैश्वदेवं दाद्‌ श्रकपालं area चर्‌ aqua चिकपालमिति ' तया सकछृदेवेष्टा नाद्धियेरन्नित्येक श्रारेतये वाहर हः संवत्सरं यजेर न्नित्येके ' प्रथमे ऽहन्रवरन्वहमेक्ैकया९ षे ऽदन्सरवैर- न्वहमेकरैकया | प्रथमे दादशाहे ऽग्रं चिन्वीतेत्येक WERE

q गप्रष्टतोभ्या० MD Be 7; ग्प्रष्तिभ्या° Be BU.

Thus M; zwatatejat Be BU ; खतोत्यतो Be 7 D. 00, M.

Thus M; wafty wy खो* the other MSS.

ATW all exc. M.

waraae ॥1.

१४

[ १७। २३, २४ ] बौधायनश्रौतद्धचम्‌ ROR

वा aig’ agt at एष uefa: uate जातो चदि ad- faa: ' यथा agt जात स्तनं प्र्एत्येवं at एष एतरहि भागघेयं प्रेति ' dex उवेवास्यातेा भागधेयं | नेतय्यार््रा चनेयादित्यत्तमे° दाद गाहे ऽपिं चिन्वौतेत्येतदपरम्‌ ' २३॥ अथात ऽदरदश्चयनखेव Maver wafafa निल्िष्ठ- न्य MAU इष्टका उपदधन्प्रासमेति ' मासि तयादेवतं कुरुते ' faa मासे पुरीषचितिः ' सद्यश्चितिं निसि्ठन्त्यय मुष्टिनो ऽनु प्रकार? araafa ' मासि तयादेवतं कुरुते ' दतौये मासे वण्डवितिश्चतुयं* मासे पुरौषवितिः' पञ्चमे मासे ९० मध्यमा चितिः ' ae मासे पुरौषवितिः' eae मासे वण्ड- चितिरष्टमे* मासे पुरोषवितिभवभमे मासे सप्र खन्ध्या उप- द्धात्या नचचेष्टकाभ्यो ' दश्रमे मासेः पुरोषदितिरेकादगे मासे संयच्च ॒प्रचेताशेत्येता उपदधात्या fanwerene?

GTS all exc. M.

My conjecture; between शां and नेया M has a blank of one aksara; all the other MSS. ° एजनेया° |

Thus Be BU ; सुदधिनानुप्र° M Be 7 D.

Thus M; (ara)saagefata: Be; aeafefa: the other MSS. Iam not sure about the meaning of वषड; it occurs repeatedly tnfra and once in the Karmanta. Perhaps aw without the tail (of the Agni).”

Thus M; इद्‌ the other MSS. मासि all exc. M. 9 Thus M DU; विकार B Be 7; fammigre Be.

३०४ बौधायनश्रौवदचम्‌ [१७ २४-२९ ¡ |

मासस्याष्टाविग्रतिर हानि पुरौषमेकान्नतिगे waza | श्वो wa वसोर्धारा ' 23 Il

श्रयोपरिष्टान्मासमित्याचचते ' मासस्य प्रथमे ` ऽदन्यद- fafa निस्तिष्ठन्ति. सतयादेवत aazeted ' रमासं प्रव- ग्धीपसह्यां यन्ति fadtee मासस्य. प्रथमे ऽदन्एरौोष- fafa:' सदिति निसतिष्टन्ति सतयादेवत सखद हसं ' fama मासं प्रवग्ौपसद्धां यन्ति ' ठतौयस्य मासस्य प्रथमे *{दन्वण्डवितिथ॑तुर्थस्य मासस्य qe ऽदन्पुरौ षचितिः ` पञ्च- मस्य मासस्य प्रथमे ऽहन््ध्यमा चितिः. we मासस्य प्रथने ऽदहम्पुरोषचितिः ` ese ` मास्य प्रये ऽदन्वण्ड- वितिरं्टमस्य मासस्य प्रथमे ऽदन्पुरीषवितिनैवमस्य मासस्य TUR ऽहन्त स्कन्ध्या उपदधात्या नचचेष्टकाभ्यो ' मख मासस्य प्रथमे ऽदहन्पुरौषषितिरकादशस्य. मासस्य प्रथमे ऽदन्छंयच्च प्रचेता्त्येता उपदधात्या fanueicwe मासस्य

प्रथमे ऽदन्पुरोषवितिरेकान्ननिश्मे शतरुद्रौय ` श्वो शते १५

वसोर्धारा २५ श्रथ पुरस्तान्भासमित्याचचते ' मास परवग्यौ पसद्यां यन्ति

Thus all, not °देवता ; also ४५५८. Be 7 BU ins. दितं om. B.

8 The whole passage from न्वण्ड° up to मास्म तमे (p. 305, 4)

left out by all exc, M.

| | RE, 29 | ] बोधायनखौतद्चम्‌ | हे ©

१०

११५

मासस्यो त्तमे sequfafa निस्तिष्ठन्ति सतयादेवत! सखद्‌- दोदसं ' द्ितोयं मासं प्रवग्यापसद्धां यन्ति' दितौयस्य मासस्योन्तमे ऽहन्पुरोषचितिः ` सद्यथिति निखििष्टन्ति सतया- देवत सखददो दमं ' दतौयस्य मासस्योत्तमे ऽदन्वण्डविति- खतुधंस्य, मासस्योत्तमे ऽहन्पुरौ चितिः ' पञ्चमस्य मासस्यो- त्तमे ऽदन्मध्यमा चितिः षष्ठस्य aetna ऽदन्पुरोष- fefa:' सप्तमस्य मासस्योत्तमे ऽदन्वण्डवि तिर मस्य aetna ऽदन्पुरौोषवितिनैवमस्य मासस्योत्तमे ऽदन्सप्न स्कन्ध्या उपदधात्या नचचेष्टकाभ्यो AW मासस्योन्तमे ऽदन्पु रौषवचितिरेकाद शरस्य मासस्योत्तमे ऽहन्संय्च प्रचेता- खेत्येता उपदधात्या fanterere® मासस्याष्टा विशे ऽदन्पुरोषमकान्नचि९ग" शतसद्रौ ' श्वो श्रते वसोर्धारा २६

RUA उत्यानानाजेव मौ माखाभिजितेष्टो्तिषेयुरित्येत- हाद्मणएसंपन्नमपि वाभिजितेष्टायेता* सवनेष्टिं “fader ग्रेयमष्टाकपालमेन्रमेकाद्शकपालं BTA दादशकपाल-

~ ----~~____~ -=--=--~-- ----- ree

Thus M Be 7; इन्वंद० 8; इन्द्रद्र° Be.

Thus M Be 7; weagtae B; न्द्रदवि० Be.

Thus M, the other MSS. as supra (p. 303, 13). fava Be 7 D.

Thus MU; egramy B Be; earaat 0 ; egaat Be 7.

Thus M Be BU; निषेपत्या° Be 7'D 39

god बौधायनश्रौतदचम्‌ | [ ९७ २७५ २८ |

fafa! तया समस्तया वा विदतया वा प्रतिपद्यन्ते ` वसतो- वरौषु शत्पिण्डमन्ववधायादरदवेसतोवरौः. परिहरमाणा away संवत्सर संपन्नं ब्रह्मणो ९ऽयनमित्याचचते?' चतुरो मासो दौच्चाभि्न्ति चतुर उपसहिश्चतुरो मासः प्रसुतास्तदाज्नः एतावन्तपस्तश्चान्यसाधारणं कुर्व तान्तेवासिषु वोपहवमिच्छेतरे चिणावता वैनं याजयेयुरिति सो ऽन्तेवासिषु* वरैवोपदव- भिच्छते दकिणावता वैनं याजयन्ति | २७ नवमः श्रय वै भवति ङन्दञितं चिन्वीत पप्ररुकाम इति ङन्दखिद्यच a चाडतिरागच्छतिः जुहोत्येव aarat यदन्य- asf: रौर वद्यज॒रेव aa जपति यजुरेव रश्नयोयजु- १० रश्वगदंभयोयैजरुखायै प्रञ्जने° ` यजते° वायव्येन पशना दौ चते विमायाश्नि परिखायापस्यायतने यजुरेव तच जपति यजुः सर्वासामिष्टकानासुपधाने ' जुदोति श्रतरुदरौयं ` कुरुते वसोर्धारा ` श्येनचितं चिन्वीत सुव्गकाम इत्ययमे-

a

°मन्ववधाय० MB Be U; eavarytae Be 7 D. Thus M; arquraae the other MSS. - atom. Be BU.— इच्छते 1. 8. 0. SHA Be 7 D. Thus M Be; °पुवौपदव० Be 7D; °चूपडव° BU.— इच्छते is. 0, fwd all exc. M. | ४५ चाङतोरागद्ंति M. ¢ Thus M Be BU; तदु Be 7 D. प्र्टंजनेयजते M; घटं जनेवयजते B Be; प्र्ंजन्नेव DU. -taq B Be U.

(१० २८, Re | बौघायनश्रौतद्चम्‌ | ३०७

वैष श्येन चित्कङ्कवचितं, चिन्वौत यः कामयेत aegis HA स्यामित्येतस्यैव wat ऽरलिमाचेण प्राक्‌ शिर इव

निरूहति ' तथा विमित भवति चथा afeafe युषः

स्याद लजवितं fetta चतुःसोतं प्रतिष्ठाकाम दृन्येतस्येव सते

ऽरन्निमाचरेण पक्चायावणोयासौ भवतस्तावन्म्ाचेणा पिपन्लौ

वरोया्टसौ ' तौ मनागपनतौ परोऽणोयाध्मौर भवत |

waa Dat छृषति ' प्रडगचितं चिन्वीत भादव्यवा- नित्येतस्यैव सतः समुद यासौ" प्रागायातयति तथा विमिता भवति यया afeafe यूपः स्यादुभयतःप्रउगं

te चिन्वोत यः कामयेत प्रजाताम्भ्रादयान्नुदेय प्रतिजनिव्यमाण- नित्येतस्यैव सतः समुद््ेव wey म्रत्यगायातथति ' तथा विभिते भवति यथा afeafe aa: स्यात्‌ रट

रथचक्रचितं चिन्वौत भ्नादव्यवानिति विज्ञायत `

प्रारतिविकारः शब्दसंयो गाद्यावानद्निः५ सारलिप्रादे शरस्तावतौं

१५ ufa परिमण्डलां छ्तलानुशकरमन्तःशकंरमिष्टकाः परिदिनो-

त्ययान्ततेा९ ऽथान्तरत एववा खयमाटष्ाया ' gur-

१९ Thus M only; इत्युपमावेष (or दूत्टथा यमेवेष ) श्टेनवितिः the other MSS.

2 परो om. all exc. M.

रकेकामच M; ऋचा 01. Be.

Thus M Be BU; waa त्रोणौ Be 7 7.

4 Thus MBU; wudete Be; चाषाः खयो Be 7 D.

¢ Thus MD Be 7; «ujacat Be U ; B. om.

© Thus M; waaq the other MSS.

३०< नौ धायनश्रौतङ्चम्‌ [ २७। २६ |

मितः खयमादष्ठां ' ae नाभिमिव करोति ` तस्या ‘aa दि ग्रमवान्तरदिश्रमरानिवः नेमिभिवेष्टकार ्रायातयति ' एष रचक्रचिद्भाढव्यवतः परिव्यो ' द्रोणवितं चिन्वौतान्न- काम दत्येतस्यैव सते ऽरल्निमाचेण प्रागोष्ठभिव निरू इत्ययः मध्ये निन्नमिव* करोति ' एष द्रोएविदन्नकामस्य परि- aa समूहय fata पष्टकाम इति विज्ञायते ` पुष्कर- पणे way ferme पुरुषः. सचा वित्येतल्लचण्यमित्या- चच्तते५ ' कुरुत एव तद्यो पुरोषदयैवेष्टका< श्रायातयति एष समूह्यः पशएकामस्य परिकृव्यः ' परिचाय्यं चिन्वीत ग्रामकाम दत्यनुग़्रकंरमन्तःशकंरमिष्टकाः परि विनोत्यया- न्तत ऽथान्तरत° ' एवमेवा सखयमादसछाया ' श्रयाभितः खयमादसामिष्टकाः परिचिनोति ' एष परिचाथ्यो ग्राम- कामस्य परिः २९

न्मवांतर्दिश° M Be; °मवांतरदेश० B Be 7 UD.

१०

> -मराच्रनेमिमितिवेटका MSS. exc. M, which has °मरानिवनेमिवेटका ;

perhaps an allusion to R.V, I. 32, 19, TBr. II. 8. 4. 3. 2 अयं 1. 8. 0. Gy all exc. M. Thus M Be; fafaa the other MSS.

°तलच््णए ° M.

gage M.

a «=

re)

थोतथांतत U. < Thus M; रवमेव the other MSS.

Thus M; ग्थांततोथांतत B Be; ग्थोतथोखांतर Be 7 D; ग्थांततो-

[१७ ३०, ati] बोधायनश्रौतदख्चम्‌ ३०८

mired fetta यः कामयेत पिटलोक wyar- fafa षट्‌ प्राञ्चः पुरुषास्रयः grearfmagt दौ प्या- feast श्रात्मा ' aw माचा यदि Maen पुरण्ता- ज्ञाभिदघ्न पश्चाद्यदि नाभिदघ्नं grasa पञथ्चाद्यदि + HASH पुरस्ताहुरफद प्न पश्चाद्यदि YAH पुरस्तात्छमं we: पश्चात एष श्षशानचित्पिटलो ककामस्यय fy qufec- ब्राह्मणो ` मध्य उत्पष्ठः? परिब ' एतस्यैव सते stfa- arau प्राक भिर ca निरूहति | तस्यावान्तरदिग्र पादा- निबेष्टका श्रायातयति ` एष कृूमंचिदन्राह्मणो मध्य उत्यषठः

९० परिरृष्यः ३० द्मः सौ चामण्या यच््यमाणो भवति उपकल्पयते रो हितं च्मानडह aa ale शष्पाणि ताकाणिः नो रोनगरह्ण* yards safe नानाटच्छाणि पात्राणि चया- नसक्रस्त्याणि लोमानि धूपं war गभि वडना- १५ मासन्दौ मिण्डं gay कारोतरं विशाख्यौ दौधेव शिक्य शतादठला श्रतमान दिरण्य सतं वालं ब्राह्मण- माहृत्या उच्छेषणस्य पातारं यदि argu विन्दति

a र्तियेचो all, but cp. J. As. Soc. of Bengal, 1875, p. 265.

Thus M Be BU; vers: Be 7; sua: D.

तोकनाणि M and निष also all the MSS. of the grhyasttra 1.8; aaaifa the other MSS.

AIRY M.

४५ °छतां all exc. MT.

३९० बो धायनश्रोतद्चम्‌ | | १७ ३९ |

वलम कवपाम॑यामावास्येन वा Eater APs aaa शाला रोदिति चर्मणि सुराषोमः aves’ Ta तं दच्चिएतः ata उपास्ते ' ससेन क्तीबाच्छव्याणि क्रोणतोदं तवेदं ममेति ` ala: सुरासोम दत्ययैेनमादाय पूर्वया दारा शाला प्रपाद्य जघनेन गाेपत्यमुपसादयत्ययेतेषां बरौ णमर्धानवप्नन््यये- तरान्गादेपत्यर एककपालमधिभित्यः भजन्ति ' तेषां ये फलन्ति लाजास्तेः भवन्त्यथ य, gt फलन्ति area गाहेपत्ये नवां कुखीमधिभ्रिल्थि प्रोदकमिवौद svar येनं विखाव्य afsa® वा पाजके वा farsa वन्नन्ति> ` तेषां यानि चुद्राणि याश्च तरस्ता उत्सेके ९८ संप्रकिरन्ति ' तं arc दत्याचच्चते ऽय मानमादाय विभिमौोतः एक शष्याणं दे तोक्मार्णा९° णि लाजानां

Thus ( सुंसन्नः or संसंनः) MT Be U (0, ण.) ; संपंनः Be Tr U (sec. m.); समंनः H; Bhav. periphr. सादि वः।

Thus Be Tr; °पत्येककपाल U; cae खुकपाल० T; MHB om. wae; but cp. supra XIII. 25 (p. 136. 2).

Thus M, as supra 1. ९. ; भजेयंति the other MSS.

8 ते लाजा MT Tr.

4 Thus MT Tr; यै (omitting ) the other MSS.

₹९ °भिवौदनं MH Be; °भिवोदनं Tr TBU.

© Thus T Tr पत; afet MB Be; U corrupt.

= Thus M; भुरणान Tr; सग्रान्‌ or gyre the other MSS; Bhav. ` once, सुग्णान्‌ , once yATAH | वि 011. M Tr T. १० Thus Be; तोक्सानां the other MSS.

[ ५७ ३१-३द |] = बौधायनश्रौतद््‌चम्‌ | ३९१

चत्वारि नप्रहोरयेतमोदनं चरणरलुम्रकिरन्मासरेणावोचन्संपा- दयतिः ३१

खादों at खादना तौत्रां तीत्रेणाग्डतामनग्डतेन सजामि सोमेनेत्ययैतामासन्दौमयेणाइवनौयं पर्यादइत्य दचिणएतो निद धात्याषन्द्यामिण्डमिण्ड़ कुम्भं gai कारोतरमवद घात्ययै- तमोदनमभितः कारोतरं परि चिनोत्ययैनमपिधायाभिग्गशति सोमो ऽस्यशिभ्यां wae waa wera gaa पच्यखेति ' fae: सर्ष्टा वसति ' तिखो fe राचौः क्रौतः सोमो वसतीति ब्राह्मएमय तिष्षु gure तायते चिपशर्वा ९० चतुष्यश्रवा पष्बन्धो ` ऽयाखयेषा पूर्दयुरेव सौचामणिकंौ,

वेदिर्विमिता भवति तां परिस्तौये स्तम्बयजुैरति

३२

cena प्रसिद्धं पौरोडाशिकं ' वियैजुषा तुषं चतुथं |

ga परियां परिग्ट्ाति करणं जपत्यदन्यद्धतादाग्नौभर- ९५ स्तिहेरति ` यदाप्नौप्रस्तिहरत्यय चाल्रालस्याटता चात्वालं

परिलिखल्यत्तरवेदेराटतोत्तरेदिं निवपत्यत्तर नाभिसुत्साद्

quae’ खालाद्चेराटता? gant प्रणयत श्राहवनोयादेवा-

ok

ध्वयुरन्वाहायेपचनात्रतिप्रस्थाता wat परि याहं wwe योयुपित्वा fargy way wat स्प्रषमाह प्रोण्णैरासादथे-

°नुप्रकारं 18.0. गनुप्रकिरन्‌ MT; संपादयति M (pr. m.), संपावयति M (sec. m.). We wet om. M Tr.

JWR बौश्रायनखौतद्धचम्‌ | [ १९७ २३, ३४ |

श्रावदहंरपसादय सवः खधितिःः सच्च tats aut प्रषद्‌ाज्ययहणणः पनः सनद्याज्येन cyt चोदेहि प्रति- Vela: सुरासोमस्य fagianaarta प्रसिद्धं पाश्बन्धिक aa चेष्टत्यय प्रतिप्रस्थाता सुरा संपवय्यः सशस्त्रामादाय gaat दारोपनिदत्यान्तर्वेचासादयति ३३

यावदे वाच्राध्वयुखष्टति तावदेष प्रतिप्रस्थाता सत उदो- चोनट्‌गेन वालेन सुरां पुनाति gaa ते परिखतः सो खस्य दुदिता वारेण शश्वता तनेति ` वायुः ya: पवि- aufa यदि सोमातिपवितो waned wag पाच। तेन गह्णाति afacy यवमन्त दत्यनुद्रुत्योपयाग्होतो ऽस्य- feat ला जुष्टं ग्टहामौति बरहंपो अन्तर्धाय कलसक्त- fag’ सिःहलोमभिश्च गरीणात्यंपोदधत्य वरदौ wanda परिण्टज्य सादयत्येष ते योनिरशिभ्यां वेत्यथादन्ते नेयगोधं wa ` तेन wetfa कुविदङ्ग यवमन्त दत्यतुद्रत्यो पयाम- neat ऽसि सरस्वत्यै ला जष्टं ख्हामोति बरिंषो अन्तधाय बदरसक्रभिश्च व्याप्रलोमभिख ओओणात्यपोद्धत्य safes) wa- पक्तेणए परिश्ठज्य सादयत्येष ते योनिः aaa लेत्ययादत्त sag us तेन werfa कुविदङ्ग यवमन्त दत्यनुद्रुत्यो- प्यामणहोतो ऽसौद्धाय ला gad जुष्टं खहामौति `

सुरासोमस्यपवय्य M.

2 071. here and every time infra B Be H.

Te

१४

[ १९ ३३, ९५ | बोधायनश्रौतद्धचम्‌ | RRR

afeat श्रन्तधयि ककान्धुसक् fay टकलोमभिञख्च ओरणात्यपो- ga afeat magia परिष्टन्य सादयत्येष ते योनिरि- द्राय ला सुचराम्ण दति ' ३४

ताज्ञघनेन खुग्दण्डान्प्राचो वोदौचो वायातयत्ययेता सुरा सप्ररेकामादाय zfawafsquavaifa’ ' तमभित, गतौ खानयति तदुपसादयति famet® दर्धवश््रश शिक्य wateuy श्रतमान हिरण्य सतं वालं चाय द्चिणमग्रिमगेण पुराणभस्रनः* खर करोति ` तदु पसाद- यति त्राह्मणमाडत्या उच्छेषणस्य पातारं ' यदि argu

| ९० विन्दति वल््ोकवपामयाप उपस्यश्य यूप्याढ़ृता यूपसु-

चछयति | स्वन्तं यूपमु्सज्याचेतान्यश॒लुपाकरोत्याच्चिनं YAY Wiad Vaan | बारंस्पत्यं wg way यदि सोमा- तिपवितो भवति ` तेषां प्रसिद्धं वपाभिश्चरिषाश्िनसारख- तावध्व्यैरादन्त te प्रतिप्रखाता | ग्रहावादायोपोत्तिठना-

१५ eBay® सरस्वत्या इन्द्राय gard सुराम्णाः सोमा-

|

|

नेते नामनुन्रहोति युवा सुराममश्चिनेत्येतामन्वाहात्याक्रम्या्चा-

a ------ ~ --- --- ~ - ~ ------- - ---~-~----

Thus M Tr TBH: सपति Be ए.

Thus (witha) B Be (ए, 0.) पि; cfaa: ae MT Tr; ofwat @e Be (sec. m.).

रे fame M. . Thus MT Tr; waar B Be UH.

Thus M Tr. ; उपतिष्ठन्‌ is.o. syifusa the other MSS.

Thus (cp. Ap. XIX. 2.18) M Tr; सुराम्ण BH Be ए; T def.

40

३९४ बौ धायन्रौतद्धचम्‌ [९० २५, ३६ |

व्ादाशिभ्या; Wal इन्द्राय Gael सुराम्णः सोमान्प्र- स्थिताग््ेखेति ' मैचावरूणो होता wach सरखतो मिन्द्र सुचामाणएमिति ' पुचरमिव पितरावश्िनोभेति यजत्यावयग् हविरास्ये दति ange जुहोति SY

यस्मिन्नश्वास खषभास sau त्य तुवषडते इत्वा्चिनस्य avery सारखते ऽवनयति ' सारसखतस्य सखावमन्धे ' तं ब्राह्मणो waafa नाना fe वां देवहितं यद्तेति erat. ष्यदि ब्राह्मणं विन्दति व््मौकवपायामवनयत्येतेनेव मन्ते णाचैतानि warfe बल्कश्रस्यः प्ूरयिला पणेमये श्येनपन्त- मवगूहति | तदिशाख्यावृच्छ्ित्य efaura ava प्रोहति avn शिक्य सजति शिक्ये ग्रताटषा wateurai वालं वाले waaay दिरण्छमचेता सुरा सप्ररेकामादाय शरताटसाया समवनयति सोमप्रतौकाः पितरस्तष्एतेति | चरतिः watetqufaen पवमानः सुवजेन दत्येतेनाष्टचं- नाय यदि सोमातिपवितो भवति faeut याज्यानुवाक्या भिरूपतिष्टन्त उदोौरतामवर उत्परास we पिद्न्सुविद-

स्यथ 1118. MT Tr. Thus H; वङ्कशस्य MTB BeU ; बिललशस्य Tr. Thus M Tr; सजयति T; सचति B Be U; सचयति H.

१०

१४.

Thus Tr Be HU (sec. 1.) ; सि (sic) 8 ; wtfa U (pr. m.) 5

इरति MT. Plural T Tr U (pr. m.); sing. the other MSS.

[१०। ३९-३८। ] बौधायनश्रौतदधचम्‌ ३११५

चा; अवित्सौदं पिन्यो नमो श्रस्लयेत्यध्वयुरहेता ag उपतिष्ठन्ते aaa ग्रतादषां धारयति afaeurfa प्रति- fear इति ब्राह्मणं ' azaai निधाय efauat निद- धात्यचैतानि पाताणि पुराणभस्मनः खरे सादयति || इ&

पिदभ्यः खधाविभ्वः खधा नमः पितामहेभ्यः खधा- विभ्यः खधा नमः प्रपितामहेभ्यः खचाविग्यः खधा नम दत्य गभिंणौः वडवां ददात्यथाप BINH IITs पष्दपुरोडाश याचति ' तेन प्रचरति, देवता प्रतिनेडान्ते- नाय पष्मिश्वरति मनोताप्र्टतिभिरिडानैरयेतान्पुरोडा- शान्याचत्येनद्रमेकाद्‌णकपाल साविचं द्वादशकपालं वारुण दश्कपालमिति तैश्चरति देवताप्रटतिभिरि डान्तेर नूयाजै- खरिला प्रदक्तिणमाटत्य प्रत्यङ्गाद्रत्य val: स्याज्य प्राङ्त्य yaaa चरोणि पाङ्बन्धिकानि समिष्टयजूःषि जुहोति यज्ञ यज्ञं गच्छैष ते यज्ञो यज्ञपते देवा गातुविद दत्यवेत-

९५ मवम्डय मभ्सादयन्तिः afafsaufar भवति aay

हदय शलानि भवन्त्येतत्समाद्‌ायान्तरे णर चात्वालोत्करावुद- ङ्‌पनिक्रामन्ति ३७

दे सृतो श्रप्ररणवं पिद्णामहं देवानामुत मर्त्यानाम्‌ | ताभ्यामिदं fad भुवन सभेत्यन्तरा पूवमपर केतुमिति

चरति M Tr. e Thus M Tr Be; careafa HBU ; संप्रकिरंति 1. 3s भवत्ये HU; भवंतोत्ये M ; waateae T; wade Be.

३९६ बौधायनश्नौतद्धचम्‌ [१७ aE, २९ |

प्रसिद्ध इदयशरलेश्चरिलायेतानि पाच्राष्छुदकान्ते ~ पराञ्चि सादयति यस्ते देव वरूणए गायचच्छन्दाः पाग ब्रह्मन्प्रतिष्ठितः। तं एतेनावयज इति wae ae देव वरुण faye कन्दाः um: चते प्रतिषितः | तं एतेनावयज दति नेय- गरोधं यस्ते देव वरुण जगतोढन्दा; पाशो fag प्रतिष्ितः। तं त॒ एतेनावयज target ` यत्ते देव वरणानुषुपढन्दाः पाशः wy प्रतिष्ठितः | तं एतेनावयज दति गशताट ` amy सतं वालं च' प्रसिद्धो saw: साम चैव नाह देवीराप एष वो गभ॑ दति चाथाप्रतौचमायन्ति वर्ण- सान्तरहदये ' प्रपये समिधः gia एधो ऽसेधिषोमदोले- \ ° त्याहवनोये ऽभ्याद्धाति समिदसि तेजो ऽसि तेजो मयि घेरौत्ययादवनोयसु पतिष्ठन्ते ऽपो अन्वचारिष रसेन सम- wate | wey aq श्रागमं तं मा सज वचसेत्यय कुसीदेन सक्तहोमेन चरत्यथ देवता उपस्थाय यृपञुपतिष्ठते | संतिष्ठते सोचरामणो? | उट रकाद शः १५ Wate स्तास्यन्नुपकल्पयत एरकां dared

~ ---

सौजामणिः all exc. M; at the close of this adhyaya T adds दूति ALAR |

2 The text of adhya&ya 12 is based on M(ackenzie), ep. Preface, p. II, and on the following MSS. of the Grhyasitra: Ma(dras), on the whole a very good copy in grantha; E(gmore), nagari copy of grantha original; T(anjore), grantha, breaking of ~ after the words पाण्ट ऽसोल्यक्ताच्तण in kh. 41; H(aug), B(enares), these two closely related and on the whole rather bad, I made

[ १७ ३९ | बोधायनश्रौतदूचम्‌ | ३९१७

नापितं at दारूणि चोपस्तरणं टकला दन्तधाव- नसुष्णाश्चापः way सवेसुरभिषिष्टंः wat सज चाद चाहतं च९ वासः प्रावरणंरं वसनान्तरं बादरं मणिर सुवर्णोपधान सुच प्रवर्तौ दण्डं चोपानहौ + RAAATE aq सर्वरोदितभित्येते ऽस्य संभारा SAHA भवन्ति ' aay Maver’ Ofeay स्ञायादिल्येकं ` प्राजापत्यं वा एतन्नचच' ' तदस्य प्राजापत्य एव aaa GTA wet सर्वाबोहाबोहाणोति€ faa स्ायादित्येकं बाहेस्पत्यं वा wanes ' तदस्य बाहस्पत्य एव awa tc स्ञातं भवत्ययो रस्यति प्रस्तो ऽसानो्युन्तरयोः फर्गुन्योः सायादित्येकं भाग्यं वा एतन्नकत्र ` तदस्य भाग्यः एव

also use of @ (grhyaprayoga MS. Burnell दशा, which cites often literally passages of the Grhya), Prm. (Prayogamala printed at Bombay), Ps (Prayogasikhamani, No. 3108 of the Leiden collection), Ks (Kanakasabhapati’s karika, Burnell cix) and Pe (Prayogacidamani, Telugu MS., collection Mackenzie No. 21). Adhyaya 13 is contained only in Mand E. The two adhydayas 12 and 13 are now also printed in the Grantha Edition of the

Baudhayana smartasiitra, designed by me as Ed.”

wae EG.

only in Ed. TE.

Thus EHG; प्रावारं MT, yard Ma. प्रवारणं Ed.

# om. HBM (sec. m.).

om. THB Ma.

Thus 8; रोडतोति i.s.o. रोडाणोति the other MSS, and Ed. 9 भग्य TM Ma.

२९८ बौ धायनख्ौतद्चम्‌ | [ ९७ ३९ |

aaa सातं भवत्ययो भाग्यो ऽसानोति ` इत्ते ararfe- त्येक ' सावित्र वा एतन्नचच' ' तदस्य साविचर एव नच्च खातं भवत्ययो सविद्प्रूतो ऽसानोति ` विच्राया खाया- दि्येकमे'द्रं a wast. azax एव॒ नच्च खातं want वचो ऽसानोति ' विश्राखयोः qrarfeaaa- RW वा एतन्नचचः ` aCe एव aaa खातं भवत्ययो विशाखो ऽसानिः प्रजया पष्भिरित्येतेषामेकस्मिन्नापूयंमाण- पच्छः पुरा दित्यस्योदयाद्भजममि प्रपद्यते ` नैनमेतदहरादित्यो ऽभितपेत्तद हरः wtararg® & वा" एष एतत्तेजसा यगश्रसा avatar wut ब्रजमभि विन्नन्ति ' पूर्वार्धमध्ये ब्रजस्या- भिुपसमाघाय सपरि्तोर्याहरन््येतान्सभारान्सङदेव सर्वा- nae’ सर्वाणि मानुषाणत्येतस्ाद्रान्चणाहकिएतो° ब्राह्मण उपविशर्यनत्तरतः Sula wernt समिधं निदघात्य-

--~----~-- ~ ---- ------~--~~ ~ ==_-~-_--~_~ ~~~ --__~_-- - -

2 Thus MB; ग्त्येषामेकस्िन्न H; न्त्येकेषामेतसिव्रः Ma TE. and Ed. 2 Thus all exc. Ma and Ed.,. which have तद्‌ शख 1.8.0. तद and E: < तपेन्मध्यंदिनकरूददख alate; Bharadvaja also has the reading accepted by me on the authority of the best MSS. ( = तद्‌ इः-

-सातानाम्‌ as a compositum ?)

ey S वा only MT; "मुखा ar Ma; म्मुखं the other MSS. ;

सुखं वा Ed.

ofufagfa MSS. (and Ed.) exc. E, which om. the second pre- pos.; cp. supra XI, 10 (p. 79,4), XV1. 20 (p. 267, 1), XVIII. 18. Thus MT; watfais.o. सर्वान HB; संभरति i.s.o. सर्वान्‌ 7 Ma., Ed.

© Before efauat Ma ET and Ed. ins. दभेष -ठ Thus M Ma HB; ब्राह्मणसुपवेणयत्यण 9; ब्रह्मएमु पविशत्यु” |.

[९७ Re, ४० | बो धायनश्रौतदचम्‌ | ३९८

१४.

परेणाग्रिमुदौकचोनप्रतिषेवणमेरका साधौवासरामास्तोये" तस्यं प्राङ्मुख उपविगरत्यत्तरतो नापित ` sata उपवे णमा मध्यंदिनं भिचां ceeds’ गां adem चेदस्य स्याद- चेताः पालाग्रौ मभिधमाज्येनाक्रा मध्यंदिने ऽभ्याद- धाति ३€

दम स्तोममदते जातवेदसे रथमिव संमहेमा मनो. षया भद्रा fe नः प्रमतिरस्य ससदयप्मं सख्ये मा रिषामा वयं तव खाहेत्ययेरकायामु दौचौनशिरा निपद्यते यायुषः जमदग्नेः कश्यपस्य ्यायुषमगस्स्य" च्यायुषष्षोणणं* च्यायुषं" यदेवानां Bras’ awa भ्रस्त व्यायुषमित्यु्यमानमनुमन्त्यते" शिवा मे भवय aun दति | चरमभिमन््रयते चरो नामासि खधितिस्त पिता नमस्ते aq मा मा दिध्सौरि ्यृष्यमानमनुमन्त्यते AGT वचय, agr वपसि AUWA वचय मे सुखं मा owe: प्रमोषौरिति फशण्यवाये वपते ऽयो पपच्चावय केशान्ययो पपाद मितराण्छङ्गान्येतस्माद्योषा

जरसा पूवं श्रायुषि प्रयान्ति ga श्रायव्यन्नादा भवन्ति

R

Thus Ma TE, Ed. ; °मुपरणोते M; HB om. this passage. cara = Ed. Thus E Ma; चेत्तस्य ree TH; चेतस्य are>B; Saree M;

चेदभ्यस्याद्‌° Ed.

8

4

Thus EM Ma ©, Ed. ; चियायष° THB Prm. Thus all exc. E: ayafg and T: aafa |

¢ Or should we write न्षाजरषा? What may be the sense of these words ?

२२० बो घधायनश्चोतस्चम्‌ | [१७1 8०। |

एवं विद्राश्टसो लोमानि वापयन्ते ' यदि लोमानि वापयिच्यमाणः mana वापयतला लोमानि सत्य नखानि निरन्तयोतायेतानि ममुचित्य ब्रह्मचारिणे प्रयच्छना- हेमानि इला दर्भस्तम्बे वोदुम्बरमूले वा निधत्तादिति ' तानि a तच facuruotufi प्राङ्मुख उपविश्य मेखलां faavaaa cat faenfa वरूणपाश्रमिति ¦ यो ऽस्य तच रातेः gat वान्तेवासौो वा भवति aa प्रयच्छनाहेमा हला न्ययोधे वोदुम्बरमूले वा निधत्तादिति ` तासु? तत्न निदधातौदमदममुष्यासुव्यायणएस्य इएचा पाप्मानमवगृहा- ्यत्तरस्यः faug दति | टकलैः vate दन्ताच्विधावयते* १. ऽन्नाद्याय Boe भगो राजायमागमत्‌ मे सुखं aud वचसे भगाय चेत्युभयोरपः संनिषिञ्चतयष्णासु प्रोता आनयति टैवमानुषस्य" aa इति | तामामश्जलिनोपद- व्याभिषिञ्चत्यापा हिष्ठा मयोसुव दति तिष्धभिददिरण्यवणाः बएच्यः पावका दति तिष्धभिः' षोढाविद्ितो वरै पुरुष १५ दरतयेतस्माद्गाद्मणादयेतस्य९ सरव॑सुरभिपिष्टः समुदायुत्य चरिः प्रसिञ्चति go Il

awa: T Ma. Thus TM Ma;’ ताम्‌ EHB, Ed.

दे Thus (saaetfa) MHB Prm Pém; अपग्‌= 7 Ma EG Pe. ‘Ed. Thus M Prm; °घापय्ते all the other MSS. and G, Ed.

~~ 1 1 = = 39 E द्व ET and Bharadvaja; देवर the other MSS., Ed. and the Prayogas. = {ल ~ श्येतस्य Ma E, Ed.; "्येनस्य MHB; T indistinct.

[ १७ ४१ | बौधायनश्रौतद्धचम्‌ RR

नमः शा कजच्नभाग्यां नमस्ताभ्यो देवताभ्यो या श्रभि- ग्राहिणी रित्यनुलिम्पते, surg’ चर यो गन्धो गन्धर्वेषु यद्यश्रः | दिव्यो यो मानुषो गन्धः ararfanfasaar- इतं परिधत्ते खा मा तनूराविश शिवा मा तनूरा विग्रत्येव-

मेवोत्तरासञ्छमेवमेवातः Baad बादर मणि सुवर्णोप-

धान सूते प्रोत्य दर््यामाधाय efacw’ द्ूतण ww जुहोतोयमोषधे यमाणा सहमाना सदखतो सामा करोतु waaay quae बद्धावचंखिनमन्नाद* करोतु खाहेत्ययेनसुद पाच ऽनुपरिश्नावयति९ विश्वा उत तया वयं

९० धारा उदन्या <a! श्रतिगाहेमहि दिष zeus aig

R

च्छ

@ ^

१०

aru परिदरति वध्य fe प्रत्यञ्च प्रतिमुञ्चन्ति aren

~ EN aeons द्वि द्ये तस्माहूाद्यणाद येतौ प्रवतो खतरे प्रोत्य दर््यामाधाय दवि- दण्ड" gia wie qdargd vex सुवो, राय- स्मोषमौद्धिद्यम्‌-। हिरण्यं वच॑से ‹जेच्यायाविश्नतादिम९°

Thus Ma, Ed.: oatetarys E : cafeddwe pia cafetqu M:

°नुलिंपेत्छ° HB.

MTE and Ed. om. Thus ( उन्तरासंग्धम्‌ ) ET, Ed.; -मेवासग्यमे° MM Ma; HB corr. Thus M Ma; eafe ET Prm., and Ed.; HB om. efaaae HM Ma B; efaaae T, Ed. ; EB indistinct. Thus M; eqraq परि T Ma E Prm, Ed.; पाजेणानृपरि° HB 75. Thus M Ma HB; द्वौ EG and Ea. °"मोद्धद्यम्‌ M Ma © and Ed.; -atfgeq EHB Prm ६. Thus MG, Ed.; जैजाया० the other MSS. and Prm Pé. द्म. M Ma EG and Kd.; इमा प; दमा 8. 41

२२२ नोधायनश्नौतद्धचम्‌ | [ १७ ४९१ |

रयि खाहेति ' दितौयां जुहोति इएनिमिवाह९९ दिर ण्स्य fuafta नामायभेषम्‌? तन्मा करोतु सोमवचैसः सुर्यव- qi agaiferaae करोतु खाहेति ` ठतो्यां जहो- ्यचेर्वाजि* तनासहः^ सभासाहं धनंजयम्‌ सर्वाः मन्ड- द्ोरेघयो ददिरण्ये याः समाहिताः खाडेति wif जोति विराजं aus ufafsal चनो गहे watt WEG या Fa तया मा avuarafe सखाडेति पञ्चमीं जुहोति यशो. मा ge त्राह्मण्षु ant राजसु मा Fx | ant विश्येषु शुद्रेव्वंहमस्मि यशस्तव सखाहेत्ययेनावुद पारे" ऽनुपरिञ्चावयति= विश्वा उत लया वयमित्येतया ` तयोरन्य- ९° तरमादाय दचिणे कणं आबघ्रौत< sree वरच॑स्यमित्येताभिः

= = =-= ¬ = a ts ar rr a -------

Thus (faa) M Ma Prm Ps and Ed.; waa 170; afaq HB; waaonly Ks.

Thus Pé; नामाप्रभैजषं Prm; araneelaagrd E; नामग्डदं M Ma BHG, नामाग्रदं, Ed. |

3 °खिनम० M Ma HB; ° सिनम ° EG and Ed.

g oatter all exc. G, which has rightly गवादि |

Thus the MSS. ; शतनाजि the Prayogas.

Thus Prm ; चाभिख्लोया G; wifwttar Ps; arfwatat 1८; . चाभि ज्यां M Ma and त. ; arfawtal E; चाभिशार्या BH.

Thus MPrm PcG; @waq Ma E, Ed.-; यश्न्तव Ps; awa HB.

Thus M; eqraqgfte Ma E Prni,: एत्‌. ; °पाचेणानृपरि° BE eqrauyqaice प. ~~~ of 11 ae

< Thus HB; qrayifa MMa EF Prayogas. tote

[९७ ४२, ४२ ] बौधायनश्चौतद्चम्‌ | ३९३

पञ्चभिर येनमनुपरिवतयत तु भिस्त्वातवेः संवत्सरस्य धाय - सार तेष्वा सदहानुकरो मौत्येवभेवो त्तर प्रतेमाबध्रौते ` ऽय

खजं प्रतिसुच्चतेः ४१ बरभिके fat ante शोभयन्तो मुखं मम मुख डि मम शोभय wavs भगं कुर्‌ यां ला ABT sazfa: श्द्धाये Harare’ | तां aat प्रतिमुञ्च, ऽद वर्च॑से भगाय चेति ' जककुरेनाञ्जनेनाङ्कं यदाननं चेककूदं जात हिमवत उपरि तेन वामान्ने मयि पव॑त- वसैसमस्तित्यादगर परिपश्यते aa मनः परागतमादशं परि te aaa: | इद्‌ तन्मयि wage वचस्य मे च्रस्तित्ययोपा- नहावुपमुञ्चते द्यौरसौति दके पादे एथिव्यसौत्युत्तरे ` SY दण्डमादत्ते सखा मा गोपायेति saan feat ऽसि सुपो safterar welfa सो sae श्रा aa चाणामुदयादयोदितेषु नचतरेषुपनिग््भ्य दिश उपतिष्ठते देवौ; षडुर्वोरुरु नः कणोत विश्वे देवास इद वौरयध्व- भिति मा हास्महि प्रजया मा तनूभिरिति नत्त , चाणि' मा राधाम ददिषति मोम राजन्निति चद्रमस '

Thus M; न्वतेयति Ma, 10. : ग्वतेनि H.

2 धायसा MBH, Ed.; घायया Ma: यासा } (from grantha ori- ginal !).

दे Thus M MaE; °सुचते B; °मुच्यते 7; °मुञ्चलि Kd.

Thus M Prm Ks Pg; कामायान्ये Ma, Ed.; राकाचान्ये HB.

Thus Prm 0; eyag Ma E; ग्सुंच 2); «qenfa Ed.

३२४ बौ धायनश्रौतद्धचम्‌ [१७ ४२, ४३ ]

aque’ यत्रयत्र कामयते तदे तीत्येतत्मावर्तनम्‌ ` ४२ दाद्‌ शः |

श्रथेतर तृष्णा मेव तोयं स्लालोदेत्यय यदि रथं लभते रथंतरमसौति चिणं चक्रमभिन्टश्रति इददसौत्युत्तरं वामदे- व्यमसौति मध्यमय रथं प्रवर्तमानमनुमन्त्रयते ऽयं वामश्िना रथो मा दुःखे मा सुखं रिषदित्यय यदि शमरथं करि- qua उपस्पश्येमामभिग्टगशतोद तिरिह विष्टतिरि रन्तिरिह रमतिरिह रमतामित्यथास्मा area: कूच॑माहा- wafa तं प्रदक्षिण पयेस्योदगाद्रत्त sufanfa पुरस्तादेनं प्रत्यञ्चमुपोहते राष्ट्दस्याचार्यासन्दौ मा वत्वद्योषमित्यथास्मा उदकमादहारयति ' तेनास्य पादौ प्रचालयत्यवनेक्तः° पाणौ wanfa मयि महो मयि भगो मयि भर्गो मयि am दव्यप sua मयोद्धियं वौ्येमित्युरः प्रत्यात्मानं म्रत्यभि- ana suv अन्यदादहारयति ' तत्मतिग्ह्वात्या* at अरगादचंसा" यश्रसा सज पयसा तेजसा तं मा प्रियं परजानां कुवेधिपतिं पश्नामिति argu: ` मियं पशूनां कुवै- धिपति प्रजानामिति राजन्यस्तदु स्युश्च प्राक्‌ सेक्तवा इत्याह '

Thus hk; उपस्थाय M; Ma HB, Ed. om. the first prepos.

Thus Ma EB, एत. ; eeraa यतर MBH. 2 अथेतरतूष्णो° HE; qwatqatte M. 8 My conjecture ; ewmatu: M; E omits this passage. श्त्यामा खागान्व or अागन्व° MSS. My conjecture; emat E Ps, सेत्तवा M.

१०

१.४

[१७ ४३, 88 ] बौधायनश्रौतद्धचम्‌ | १२५

१९५

0 A oo ~

aug प्रोक्रमभिमन्त्रयते मावतु समा पातु ममा जुषतामित्युभाभ्या स्ताभ्यां प्रतिग्टहाति 3s

at’ अगाद्रचेसा ANAT BSA पयमा तेजसा तं मा भियं प्रजानां कुवंधिपतिं पश्नामिति ब्राह्मणः ` faa पशूनां कुव॑धिपतिं प्रजानामिति राजन्यस्तस्मिः त्किं चिदापति- ag’ स्यान्न दङ्गष्टन महानाख्या Wada दिशं निरस्यति नेष्टा विद्धं कृन्तामि या ते घोरा तनूस्तया तमाविश यो carats यं वयं fan दृत्ययाप उपस्पृश्य समुदायुत्य चिः प्राश्नाति wie’? ee’ ते बलि इरामि ae माधिपतिं कुवंति ' सोमो ऽसि सोमपं मा कुर्विति दितौ यमन्नमस्यन्नादं मा ङू्विंति ema चिः पौलोच्छिष्टं ददाति*' यमात्मनः श्रेया £सभिनच्छेन्तसे गेषं Teal गामनुमन्त्रयते* जहि मे पाप्रानमुपनेतुखेतिः तां वं न्ति वोत्सृजन्ति वा सयदि करिव्यन्भवति quar यदयुत्खच्छन्भवति तामनुमन्त्रयते गौघनुभव्या माता रुद्राणां <feat aga, खसादित्यानाम- mae नाभिः। प्र वोचं चिकितुषे जनाय मा गामनागाम-

~ ~ ---

The mantras are abbreviated in the MSS. catay fafeie MSS.

प्राणा MSS; probably read yrae |

om. M.

Thus E; e-eqalatatatae M.

equagara MSS,

»

दितिं वधिष्ट पिबदनुदकं दण्णन्यलनु्सजतेत्यंथास्मा ओदन- मादारयति ' तमस्ति बहम ara ag लाश्नाविति' तच्तुष्टयो र्यो दधि मधु तमाप दति ' पञ्चतय cat दधि पयो ay छतमापद्ति' ४४ चयोद शः ब्राह्मणो dare: waa पिङ्गाचेण मूधेभिन्ेन\ विखवता पथि समाजगाम होवाच कथाः विद्यां भगवन्तमिति ` सोमो राजास्नोति हनं प्रत्युवाच ` तं मा कदम्बयैरनैच्यनविदभ्यसौषौद्यचोर मा कदष्वयरनेच्छयन- विद भिषुणोतौत्यमद्* तच विखवाण्छसावसौ ब्राह्मणो नेच्चय- नानि वेद्‌ ' तं afaenfa ' at दमान्वर्णान्सष्टरोपयि- anf ' ते यचावश्यमवयन्तिः तदौ दुम्ब्यां शाखया ` पलाग्रश्राखया वा BIW वानाज्यलिभेन दधा पयसा वा मधृभिभ्रेण नेश्ययनेखेजो षमभिजङ्ति ' यत्ते यान्णा चिच्छिदुः मोम राजननित्येतेनानुवाकेनामिगौभियंद तो ऊनमित्येतया

मूधभिंनेन M Be ; मूषाभिषिक्तेन the other MSS.

Thus M; कथं the other MSS.

दे The reading कर्‌ष्व ° is my conjecture. M reads: @aeeqe, but | a horizontal stroke has been put above the ह, cancelling this aksara. ASE? Be 7; क्रुडध्व° the other MSS.— saqatate my | conjecture ; ° भ्यग्रौषौद्ु M, भभ्यासोषोदू the other MSS.

@stq> M; छंडध्व> Be 7; mereqe or ME the other MSS.

om. M. od

& ब्राद्यणान्‌ 1. 8. ०. वर्णान्‌ M; °रोपयिष्यामोति M.

यचवाबश्यः M.

So

| १७ 1 84-89 | | बोधायनश्रौतखचम्‌ ३२७

चतुद शमिश्धेजोषमभिजङ्ृद्धि ते यचावश्डयः ससिष्येय्‌- ताज्या नु TMs भित्त्वा AT रलह यावभिः ४५ ्रश्रमयित्वा नेश्यनेयंन्चयवेवं९ कतागसः ये सोममस- wary: avarg सोमिनः? ayvfeat दत्यायन्तयमुचेना- श्डिनस्ति सः अ्रसिश्लेरत्तदन्ति यमस्य प्रतिषादने यो ऽश्रमयिला नेश्चयनेरथ नाकमधिरोहति वायुश्त्वा vad fafed नाकमुत्तमम्‌ i यः शमयित्वा नेच्ययनेरय नाकमधि- रोहति श्रष्वर्योवेजमानस्य प्रतिप्रस्थातरग्नौघः४ ब्रद्यणो होतरुद्राट्र wast लोकमादत्ते चाहौषुश्चतुदेशर॥ ये to चतुर्दश जहृति ay एताः खवाह्तोः नेषां राजा लोक- aed प्रजां नोत वाजिनम्‌ श्राप्याययन्तो राजानं गरावभिः बरुरष्टलिजः | पयसा रमयन्तो ऽस जृह्णतेव चतुद गेति ' gd चतुद शः ay 4 भवति ब्रह्मवादिनो वदन्ति सवै दश्ेपुणंमासौ ९५ यजेत एनौ सेन्द्रौ यजेतेति Ae: प्णंमासे ऽनुनिर्वाणो

१९ यो 1. 5.0. ये भ.

» My conjecture; गने वै न्वेवैवं M; °नेस्तान्वेवं, जान्देवं, TBA the other MSS.

खौमिनः M.

ध. Thus Be 7; eM G UAT: D Be; thus also but ow Be; ख्यातेनेताग्रोधः M. दन्न Be 7, दन्ना the other MSS. Wie

नोन M: az the other MSS. (4 oe

arc बौ धायनश्चौतद्धचम्‌ [291 ४७, ४८ |

भवति ' तेन पूणैमासः सेन्द्र +र दध्यमावास्यायां | तेना- मावास्या सेन्द्रेति' केनो खिदनोजानस्य सेन्द्रौ भवत इत्यै - aaa पुरोडागेनेत्येव ज्रूयादित्यय भवति देवा वै यद्यज्ञ ऽक्वेत तदसुरा sada ' ति देवा एतामिष्टिमपण्यन्ना्रा- वैष्णवमेकादशकपाख सरस्वत्ये WY wad चरुं ` तां पौणमा सः स्स्याप्यानुनिरवपन्ततो देवा श्रभवन्परासुरा ' यो भरादव्यवानस्यात्छ पौणंमास सस्थाप्येतामिष्टिमतुनिवैपेत्पौ- णंमासेनेव वज्रं भ्राटव्याय प्रत्याग्नावैष्एवेन देवताश्च यज्ञं भाव्यस्य sR दति ब्राह्मणः एष भराठव्यवतो चथाकाम- प्रयोगो? ' मियनाग्पशूग््ार खताभ्यां ` यावदेवास्यास्ति तत्सवं टह दति argeay वे भवति 8७

पौ णेमासौसेव यजेत भादव्यवान्नामावास्यामिति a’ aia पौणेमासौमेव यजेत॒ स्राहव्यवान्नामवास्या | हत्वा wes नाप्याययतौति ब्राह्मणं ` तदेतत्स्तरण्णवगघं वापरोध्यावगधंर age वै भवति साकप्रस्ायोयेन यजेत waa दइत्येतयेष्ा यच्छमाण उपकल्पयत श्रौदुम्बर महत्पाचं प्रश्रतमाज्यमित्यथ देवस्य at सवितुः प्रसव दति प्रतिपदं कवाग्नेयमष्टाकपालं निर्व पत्येन्रमेकाद श्कपालमैनद्रः

यथाकामप्र° M. 2 om. M.

8 परोर्धावगधं M, omitting वा; वापरोध्यावगंधं all the other MSS.

इत्येवमेव M.

९०

९४

[१७। ०८, ४€ | ] बौधायनण्ौतद्धचम्‌ | ३२९

सांनाय्यं प्रसिद्धमाग्रेयेन चरित्वायेतरयोरविषोरौदुम्बरे महति wa समवद्यन्नाहेन््रायानुन्रहोति महेन्द्रायेति वा यदि मडेन्द्रयाजौ भवति ' मडता पूं होतव्यमित्यत्याक्र- म्या्ाव्याहेनद्रं यजेति मडेन्द्रभिति वा यदि मडेन्द्रयाजो भवति वध्ुते सदेव पारेण जुदोति ` 2a एवैनमिन प्रजया पद्भिस्तपयतोति ब्राह्मणम॑य प्रे भवति द्‌]रुपात्रेण जोति a हि खटन्मयमाह्तिमानश्र श्रौदुम्बर भवत्यब उद्म्बर BR पश्व ' ऊर्जैवास्मा ऊजे wag दति ब्राह्मणं ' तरि तल्लभ्यावगर्ध, वा निरवेदावगधघंरे aaa 4

९° भवति ge नागतोमेदेन्द्रं यजेत ' चयो वे nafs: इएञ्चवान्यामणो राजन्यस्तेषां मेन्द्रो देवतेति ' मः योरे न्यर एतेभ्यो महेन्द्रभियच्छेत* संवत्सर मिनदर मिष्टाग्रये त्रतपतये पुरोडा- श्रमष्टाकपालं नि्वैपति ` सा प्रसिद्धेष्टिः संतिष्ठते ' ऽय ९५ यामावास्यागच्छति तस्यां ate यजते सो ऽत ऊध्व महेन्द्र याज्येव भवत्यय वरै भवति संवत्सरमिन्द्रं यजेत संवत्सर fe ad नाति ' Sia देवतेज्यमाना गत्या इन्द्धे वसोया- नमवतोति agua वरै भवति संवत्छरस्य परस्तादद्मये ब्रतपतये

= a ~ -=- eee ~

Thus M; "ज्ञभ्यावगतो Be ; omemranat Be 7 Ul): -wettaaat B. Thus M Be U; «aw B Be 7 D. eM सम्पान्य 1.5.0०. सयो sq! Thus, “च्छे, all. 42

३३० नौधायनश्रौतद्धच्रम्‌।, [१२७। ४८, ५० ]

पुरोडाग्रमष्टाकपालं निवेपेत्सवत्छरमेवन za जन्निवाश््समयथि- तरेतपतित्रेतमालम्भयति ततो ऽधि ara यजेतेति ब्राह्यणमय qa भवति ll

नासोमयाजो सनयेदनागतं वा एतस्य gat at ऽसो- मयाजो यदसोमयाजो सनयेत्परिमोष एव सो ऽनृतं करो- त्ययो परैव सिच्यते | सोमयाच्येव संनयेत्ययो वै सोमः पयः सांनाय्ये ' पयसेव पय श्रात्मन्धन्त दूति aguas वे भवति वि वा एतं प्रजया पत्ररभिरधेयति वधेयत्यस्य भाव्यं यस्य efafaad युरस्ताचन्द्रमा mag fa ` चधा तण्डलान्विभजञेदय मध्यमाः VATA दाच पुरोडाग्रमष्टाकपालं gata स्विष्टास्तानिन्द्राय vata zavae ' ये ऽरिष्टास्ताज्विष्णवे शिपिविष्टाय wea चरुमिति तस्या एता भवन्यग्रे द्‌ा दाष्षे रयिदडदानो aq प्रदातारः हवामहे प्रदाता ast प्र तत्ते aq किमित्ते विष्णो परिचच्छयं 'श्दितोव्वौजान- स्याथानोजानस्य ` व्यापन्नयेवः पू्वेया यजते ऽव्यापन्नयोत्त-

रया नदे यजेत ` यत्पूवेया संप्रति यजेतोत्तरया Baz

guigeauca संप्रति यजेत yaar eae garafedata न॒ यन्ञस्तदनलु द्ोतसुख्यपगरुभो जायत ` एकामेव यजेत

१५

Sa -— ee = ---*- ~~ --~------~ ~~~ LT ~

भूदितोन्वोजान० all. 2 Thus MDU 3647; -a@rate Be.

Thus M; यनेतवयापञ्नयेवोन्तरया BU; यनेताबयापन्रयोत्तरया Be, thus

also but यजेते D. The avagraha added by me. ine

[१७ ५०, ५९१ il बौधायनश्रौतदचम्‌ ३३९

१५

Ro

WAT ऽस्य जायते ऽनादृत्य ae एव यजञेत ` यज्ञसु खमेव gaara ` यजत॒ छउन्तरथा ` देवता एव पू्वैयावसन्ड् इद्धियसुत्तरया ' देवलोकमेव प्रवयाभिजयति मनुव्यलोक- मुत्तरथा ` यसो यज्ञक््रनुपैतोति त्राह्मणएमय पै भवत्येषा वै सुमना नामेष्टि्मद्येजानं wea श्रभ्यदेत्यसिनेवा कतै लोके sla भवतोति ब्राह्मणमय वै भवति yo | दाक्षायणयज्ञेन सुवगंकामो यजेत ' yare संनयेन्यैचा- वरुण्छामिचचयामावास्यायां यजञेतेत्ये तचेश्चा यच्छमाण उप- कल्पयते sed वासो ' ऽय पौणमास्या उपवसये ऽग्नये त्रत पतये परोडाश्रमष्टाकपालं निर्वपति ` सा प्रसिद्धेष्टिः संतिष्ठते | ऽयास्येतदहरिन्राय वता श्रपाङृता Haas पयो दोदयि- लो पवसति सांनाय्यस्य वाता awl वाय प्रातराग्रेयमष्टा- कपालं निवे पल्येन््र सांनाय्य ' सा दिहविरिष्टिः संतिष्ठते ' ऽचेतदेन्द्र सांनाय्य ससुपहय भच्यन्त्ययाहतं वासः परि- धायापरपक्तं ad चरति ` तद्यतद्रतं नानृतं वदति मा- समश्नाति स्तियसुपैति नास्य पल्यलनेन वासः CECE OL यामावास्यागच्छति? तस्या उपवसयं ऽग्रये ब्रतपतये पुरोडा - श्मष्टाकपालं निवपति ' सा प्रसिद्धृष्टिः संतिष्ठते ' sore azefaataqunat वत्छा श्रपाकता भवन्ति ' मैचावरुणं पयो दोहयित्लो पवसति सांनाय्यस्य वाता द्ष्णोँ बय प्रातराग्मेय-

All the MSS. exc. M om. the relative pronoun. |

RRR बौधायनश्रौतद्चम्‌ |` [२७। ५१, ५२॥।.]

मष्टाकपालं निवे पति मेचावरुणोमामिकच्ठा; सा दिदविरिष्टिः संतिष्ठते ' वाजिनस्य काले वाजिनेन चरति ' निधन्ते वासो विजते बतं ` विष्ष्टत्रत ud’ yaad भवत्यथ पौणेमास्या- गच्छ्युतोदति , ्रतपतिर्थैदेवोध्यै त्रतपतेसतेन प्रतिपद्यते ' तदेतव्ंवत्सरावगधःः सोमसटखम्‌२ Wye oo. ्रयेडादध दत्याचचते समानं वाखसञ्च त्रतपतेश्च ' aug पयो दो दयितो पवसति सांनाय्यस्य वाढता aaut वाय प्रातराप्नेयमष्टाकपालं निवपत्यग्नो षोमौ येकाद शकपालमेन्र सांनाय्य ' - सा चिदहविरिष्टिः संतिष्ठते ' चतदन सांनाय्य aquza : भच्यन्ति' aured वासः ` परिधायापर पच्च ad ९“ चरत्यागच्छत्यमावास्या ' तस्या उपवसथे यजते ` तथा मे चावरूएं पयो दोहयितलोपवसति सांनाय्यस्य वाढता awit वाय प्रातराग्रेयमष्टाकपालं निर्वपत्यैन्रमेकादग्रकपालं मैचा- वरूणो मामिका ' सा चिदविरिष्टिः संतिष्ठते* ` वाजिनस्य ala वाजिनेन चरति! निधत्ते वासो ' विष्टजते तरतं ` ९५ fagsaa एत॑, wag भवत्यथ पौणंमास्यागच्छ्यत्सोदति

wa 1.

Thus M ; ottaay Be ; otaanay Be 7 BDU.

2 caver M.

¥...8 Thus M only; the other MSS. are partly defective, partly corrupt. :

खव M.

[ १७ ५२-५४ |] बौधायनश्रौतखचम्‌ | २२२्‌

१५

बरतपति्यदे वोध्य व्रतपतेस्तेन प्रतिपद्यते ` तदे तस्संवन्छरावगध सोममःस्थम्‌ः ५२॥ अय चतुश्चक्रो wieeadt an: समानं वासस्यैव व्रतपतेश्च ` तथेवन्रं पयो दोहयित्ो पवसति सांनाय्यस्य वाद्रता aay वाय प्रातराग्रयमष्टाकपालं निवपति मरखत 9 | उपाप्रययाजमग्नौषो मोयमेकाद्‌ शकपालमेन्द्र सांनाय्य मा चतदेविरिष्टिः सतिष्ठते ` ऽचेतदैद्र सांनाय्य ममु पद्य ES * 9 } भक्यन्तिः तयेवाइत वासः परिधायापरपक्त aq चरत्या- | ~ EN गच्छत्य मावास्या नेवोपवसखय यजते aya मेचावरूणं पयो दोहयित्वोपवसति सांनाय्यस्य वाता ष्णं वाथ प्रातरागरेय- मष्टाकपालं निर्वपति सरखत्या उपाप्रमयाजमेन्द्रमेकाद्‌गश्र- कपालं मेच्रावरुणौमामिच्वा | सा चतुरहंविरिष्टिः संतिष्ठते | वाजिनस्य काले वाजिनेन चरति ¦ निधत्ते वासो | विष्धजते रतं fawena एतंर yaad भवत्यथ पौणेमास्यागच्छत्यु - 1 ~ [| तौदति व्रतपतिथदेवोध्वे व्रतपतेस्तेन प्रतिपद्यते ` ataw- वत्छरावगध waa ५२ a एष वचतुश्क्रो wean यज्ञः यथाह वा दद मनश्चतुशक्र व्यवप्रानमेत्येव* वा एष एतेन यज्ञक्रतु

- -~--~-~----- ~ --------- --- -------- - = = ~ ~ ~~~ See

Thus M; °संवत्सुरावगंघं Be; -संवल्सुरावराध्य the other MSS.

caval MM.

a wa M.

3

Thus M; यवन्नानं eae Be BU ; qaqra रत्ये Be 7 D.

नेष्टा पाप्मानं wea wana एति ' एष वसिष्ठयज्ञः केशियन्ञः सावेसेनियन्नो वसिष्ठो = यच सो दासानमिच- aay डेनानभिचचार ` केशौ यत्र वाण्डिकममिचचा- tay ईैनमभिचचार ` सावैसेनिरहं यच भादव्यानमिचचारेवः > | नानमिचचार ५४६ पञ्चदश. ^. | °

चातुमासखः aaawmarul भवति इयान्संभारानुप-

कल्पयत भा ग्िष्टो मिका वेश्वदेवसंभाराः<्' | षर पुरस्ता- A A TS e ~ ~

त्फास्गन्येः at aaj at पौणेमास्या आमावास्येन इविषा aaa तस्यापरिभिता९ दौचास्िख उपसदः ' तथा राजान न्रौणाति यथा मन्यते पौणंमासयै मे यज्ञिये ऽदन्सुत्या e 1 e | re सप्त इति तस्य तया संपद्यते प्रसिद्धन कमेणीपवसथा- देत्ययासैतददर्विखेभ्यो देवेभ्यो वत्सा श्रपाृता भवन्ति ` वरश्वदेवं पयो रोहयति सांनाय्यस्य वाढता awl वाध वसतौवरौः परिहइत्य पया्टसि विशिष्य पवसन्त्यय प्रातस्ति- टृददिस्तदि कवदे सतणात्यया ग्नेय agua तस्य | en वेश्वदेव उपालम्भ्यो भवति तस्य प्रातःसवनौयाननुवर्तन्ते agzaeawfa aaa: सवनीया | श्रतुन्रूदि यज्ञेतौतरे-

= ~ pe a ~~~ ~

Thus MD Be 7; वैश्वदेविकसंभाः Be BU.

2 Thus M; स॒ om. B Be; पुरस्तात्‌ om. B Be 7 DU. Thus M Be 7; तस्य पररि ° Be BUD.

Thus MDU ; चन्ञोये the other MSS.

4 भवति Be BU ins. after बहिस्‌ |

Yo

९५

a " ----~ ण्ण

[re ५५, adi | बौधावनशओ्रोतदखचम्‌ | ३२५

षा हविषागटंजधा fasefauta: संतिष्ठते ` पुरस्ताद्भाना-

सोमानां वाजिनेन चरति ' समानं कमीवभ्याप्मसिद्धो

वशय ` उदयनो ययेध्येष्टा मैत्रावरुणो वश्रामुपाकरोति `

तद्ये दद्यावाण्यिव्योपालम्भ्या भवति ` तयोः प्रसिद्धं वपाभ्यां

+ चरित्वा पग्रटपुरोडाग्नौ निवपति संतिष्ठते ae दिपण्टः

प्वन्धम्तयाय पौणेमास्वैग्टघाभ्यामिदेत्यक्मे तद था तञचतुपे मासेषु ५५

वरुणप्रधासाभ्या सोमाभ्यां यच्छमाणो भवति ` दौच्ते

तस्यापरिमिता Aa दाद्शोपमदः' तथा राजान

१० क्रौोणाति यथा मन्यते dears मे यजिये" ऽदन्दितौ यमद:

संपद्यत दरति ' तस्य तथा संपद्यते ` प्रसिद्धेन कर्मणोपवस-

यादरेत्ययासयैतददर्मरुड्धो वत्सा श्रपाङूता भवन्ति ' मारतं

पयो दोहयति vias वाढता aay वाय वसतौवरौः

परि दत्य पयामि विभि्योपवसम्त्यय प्रातराग्नेयं पश्सुपा-

५५ करोति ' तस्य मारुत उपालम्भ्यो भवति ' तस्य प्रातःसवनौ-

याननुवर्तन्ते सप्त वरुणप्रधासहवौश्षि ` यच प्रातःसवने

धिष्ठियान्िहरति acne मार्जालोयं, करोति ` समासन्नेषु

हविःषु गाहपत्ये करम्भपाच्ाण्यभिपयंभ्िकल्ा तैमा्जालोये

प्रचरति ` Guam: सवनोया ' अनुन्नूहि यजतो तरेषा

२० इविषाश्ठजुधा पञ्चद श्र उक्थ्यः संतिष्ठते | ऽहौनरुततिं करो

Thus MDU ; यज्ञोये the- other 18.

२२६ बो घायनश्रौतस्चम्‌ | [ १७ ud, ५७ | |

त्ययाख्येतद हर्वरुणाय aa अपाहृता भवन्ति | वारुणं पयो दोहयति सांनाय्यस्य areat gett वाय वसतोवरौः परि- इत्य पयासि विष्यो पवसन्त्यय प्रातराग्नेयं पष्सुपा- करोति ' तस्य वारुण उपालम्भ्यो भवति | तस्य प्रातःसव- नोयाननुवर्तते वारुणो कायश्च ' प्रेषवन्तः सवनोया ' चरलुत्रूहि यजेतोतरयोहेवि ata सघ्रद उक्थ्यः संतिष्ठते | पुर स्ताद्धानासोमानां वाजिनाभ्यां चरति समानं कर्माव- ग्थादयेतस्मिन्नवम्टथ उपाददते वारुण्यै निष्कामं तुषानिति ' वारुणस्य वार््यामिक्ाध्यवद्‌ानोया भवत्युजो षेए सदह तुषाम्ष- प्रकिरन्ति | प्रसिद्धो ऽवश्रय ' उदयनौययेच्ये्टा मैचावरूणौं वश्रामुपाकरोति ' तस्यै कायोपालम्भ्याः भवति ` तयोः प्रसिद्धं वपाभ्यां चरिला autism निवपति ' संतिष्ठते यथा दिप UA TUT पौणेमास्वेग्टधाभ्यामिषत्यक्तमे- तद यातश्चतुषु मासेषु ५६

साकमेधैः सोभै्यच्छमाणो भवति दौ चते तस्यापरिमिता ९५

Aw दाद शोपसदः ` तथा राजानं क्रीणाति यथया मन्यते पौ णेमाच्ये मे यज्ञिये ऽदन्ततोयमदहः रुपत्छत इति ' तस्य तथा मंपद्यते | प्रसिद्धेन क्मेणोपवसयादेत्यथ वसतीवरीः परि इत्य पासि विगशिव्योपवन्त्यय प्रातराग्नेयं पष्एसुपाकरोति '

कायाच M.

Thus M Be 7; काय उपालभ्यो or कायोपालंभ्यो the other MSS.

[ ९७ ४७ | | बौधायनौतदधचम्‌ | ‘339

Yo

१४

क्‌ °

तस्यानौकवत उपालम्भ्यो भवति ' awe प्रातःसवनौ याननु- | न, वर्तेत श्रानौकवतः प्रषवन्तः सवनौया saat यजे-

त्यानौोकवतस्य ' माध्यंदिनोयाननुवतेते सांतपनः ' प्रेषवन्तः water श्रनुत्रूहि यजेति सांतपनखजधेकविश्ग॒ कवः संतिष्ठते ` ऽहोनरंसतिं करोत्य॑यः वसतौ वरीः. परि इत्य पयासि विगिष्योपवसन्यय सायं गदमेधोयेन चरत्छथापर- राते Wigan’ चरत्यथ प्रातरा्नेयं Waa aq करेडिन उपालम्भ्यो भवति ' तस्य प्रातःसवने याननुवर्तते डिनः ' Ream: eater saat यजेति करे डिनरूजधा चिणएव vag: संतिष्ठते ' ऽहीनसंततिं करोत्यथ वसतीवरीः परिंदत्य पयासि विग्रिश्योपवसन्त्धय श्रातराप्रयं . पश्टसुपा- करोति ' तस्य प्राजापत्यसदरपर. उपालम्भ्यो भवति ' तस्य प्रातःसवन याननुवर्तन्ते महाहवि | प्रैषवन्तः . सवनौया ' श्रलुत्रहि यज्ञेतोतरेषा हविषां ' दतोयसवनो याननुःवर्तन्ते मदा पिदयज्ञहवो पि ' यत्र ठतो ग्रसवने.. धिष्णिया न्वि- इरति aad माजालौयं करोति ` -समासन्नेषु हविःषु गादेपत्ये महा पिटटयन्नदवोषि अरपयिला तेर्मा्जालोये प्रच- रति! प्रैषवन्तः मवनोया | wate यजेतीतलरेषा विषा- खजुधा चयस्िश उक्थ्यः संतिष्ठते b प्रस्ताद्धानासोमानां चैयम्बके्चरति ¦ समानं कर्मावष्टयास्रसिद्धो seu उदय-

Thus Be U; -eaq M 28677).

३३८ बोधायनश्रौतरचम्‌ [१७ ५७, ५८]

नोययेषयेदा मेवावरणों वशामुपाकरोति ' ae वैश्कमेष्टपा- ena भवति ' तयोः प्रसिद्धं वपाभ्यां चरिला पष्पुरो- erat निर्व॑पति | तावनुवर्तेत ्रादित्यः ' eat पष्टुपुरो- डाश्रावनुत्रडि यजञत्यादित्यस्य ` संतिष्ठते यथा fear: पश्बन्धेसयाय पौणेमासवरटधाग्वा मिददयक्रमेतद थातचत्‌ष मसेषु ५७॥ |

प्रुनासोरौयेण सोमेन यच्छमाणो भवति ` Aa | तस्यापरिमिता दौचास्तिख उपसदः ' तथा राजानं क्रीणाति यथा मन्यते पौणेमास्ये मे यज्ञिये ऽदन्ृत्या संप- व्यत दति ` तस्य तथा संपद्यते ' प्रसिद्धेन कर्मणोपवसथादे- त्य॑य वसतोवरीः परि इत्य पयसि दिभििष्योपवशन््ययाखेता राति वायवे aero अपाकृता भवन्ति ' प्रातर्वायव्यं पथयो दोहयति र्षानाय्यख बाटता aay aad पप्रमुपा- करोति ' तयद wa उपालम्भ्यो भवति ' तख प्रातः- सवनोयानतुवतन्ते एनासोरौोयदवोःषि ` प्रैषवन्तः सवनोया sage यजेतोतरेषा हविषन्टजुधा ज्योतिर्िषटोमः संतिष्ठते ' समानं कर्मावश्टयाक्रसिद्धो awa उदयनोय- य्या मैत्रावरुणो वश्रासुपाकरोति ` त्यै सौर्य पालम्भ्यार भवति ' तयोः प्रसिद्ध वपाभ्यां चरिला पश्पुरोडाशौ

Thus © 7; -कमेश्योपा° Be; गकम उपाय 11.

aw MU Be; तस्याः 7 7 ; Bom. Thus Be 7; सौरयोपारूभ्या M; सौये उपारूभ्यो Be U.

१०

[१७ ५९८, yet | बौधायनमौतद्चम्‌। १२९

निर्वपति ' संतिष्ठते यथा fean: पशबन्धेस्तथाय पौपंमास- व्टधाग्यामिदतयक्रमेतत्‌ ' ४८ पोडशः surat च्योतिरयनमित्यादचते | वैश्वदेवेन सोमेन यच्छमाणो भवतौति समानौ प्रतिपदेतावदेव नाना fae- दमुच्ाग्रिषठोमो ` ज्योतिरिहाथात्चतुषुँ मासेषु वरुणएप्रचासेन सोमेन यच्छमाणो भवति ' दौ चते ' तस्यापरिमिता Ae: षड़पसदः ` तथा राजानं MUTA यथा मन्यते पौणे- मासै मे यज्जिये sega संपद्छत इति ` तस्य तथा संप- दयते ' प्रसिद्धेन कमेणो पवसथादेत्ययासेतदहदंया वत्सा श्रपा- ५, छता भवन्ति मर्द्यो वरणायेति ' दयं पयो दोहयति सांनाय्यस्य वाढता at वाय वसतौवरौः परिइत्य पयासि विशिष्यो पवसन्यय mace पष्मुपाकरोति | तस मारुतो वारुण दत्युपालस्भ्यौ भवतस प्रातःसवनौया- नलुवर्तन्ते स्न वरुणप्रघासदवोषि ' यच प्रातःसवने ९५ fafwarfaerf acne मार्जारयं करोति ' खमासन्नेषु हविःषु awa करम्भपाच्राण्छभिपयेद्निरृला तेमार्जालोये प्रचरति ' प्रैषवन्तः waar’ sage यजेतोतरेषा हविषां ' माध्यंदिनोयाननुवतंतेर वारुणौ कायश्च ' प्रैषवन्तः सवनोया श्रगु यजेतौतरयो हेविषोखज॒धा व्योतिरुक्ब्यः संतिष्ठते ' समानमुत्तरं aa यथा दिराचे तथायातञतुष मासेषु ५९ | Thus MDU; गबतेवे the other MSS.

R

२४० बोधायनश्चौतद्धचम्‌ [१७। ९०, ९९ |

manda सोमेन aaa भवति ' asa! aar- परिमिता feat: षडुपसदः | तथा राजानं क्रौणएाति यथा मन्यते पौणेमाले मे यक्जिये ऽदन्युत्या संपद्छत इति ' तस्यः तथा. संपद्यते ' प्रसिद्धेन कर्मणो पवसथादेत्यय .वसतो- वरीः परिदत्य पया सि विशिग्योपवसन्यथ प्रातराग्नेयं पश्ट- सुपाकरोति ' तस्वानौकवतः क्रैडिनः प्राजापत्यद्द्रपर दत्युपा-

| | लम्भ्या भवन्ति. तख प्रातःसवनौोयाननुवतेत श्रानोकवतः -

Wear: सवनोया ' चतुर हि -यजेत्यानौकवतस्य | माध्यदि- नोयाननुवर्त॑ते सांतपनः ' प्रैषवन्तः सवनोया ' | aaate यजेति सांतपनस्य ' - दतोयसवनोयाननुवर्वन्ते, wzweade- qua महादवो८षि ' यत्र उतोयख्वने fafear- विहरति acre asia करोति ' aerefafigicar meV ` महा पिट यज्ञदवौ८षि अपयित्रा तेमार्जालोये प्रच- रतिर ' Seas: सवनोया | अनुतर हि यजेतो तरेषा इवि- घाश्टजुधा ज्योतिरुक्थ्यः संतिष्ठते ` समानसुत्तरं कमं चया fara तथा ' उवेवरे WATS TA: | ° सप्तदशः I

अ्रयातो Away’. इत्या चच्चते | ज्यो तिर तिरा्र इत्येक श्राङ्टौ चते ' तस्यापरिमिता Aer दादणोपसदः तथा

4 Thus MD; °वतेते the other MSS.

न्र्ति Be Be 7 DU. `

Thus M; उढोन Be 7; छक्यान Be BDU. Thus M Be BU 1८6७5. ; मद्दापिहयन्ञ Be 7 D.

१०

[ ९७ ६१, ६२।] बौधायनश्रौतद्चम्‌ | ६४१

Ro

१६४

राजानं क्रोणाति यथा मन्यते पौणंयाखे मे यश्जिये sega संपद्यत दति ` तस्य तथा संपद्यते | प्रसिद्धेन कर्मणोपवसथा- देत्यथा खेतदरस्तया वत्सा श्रपारृता भवन्ति fat देवेभ्यो मर्द्यो वरुणायेति ` चयं पयो दोहयति सांनाय्यस्य वाता away वाय वसतोवरौः परिहत्य पयासि विग्रिष्योप- वसन्ध्य प्प्रातस्तिदहददिष्तंदेकवदेवर स्लणात्य॑थाद्रेयं पशसुपा- करोति ` तस्य वैश्वदेवो मारुतो वारण श्रानोकवतः क्रैडिनः प्राजापत्यस्पर रद्र षभ दत्युपालम्भ्या भवन्ति ' तस प्रातःसवनौयानतुवर्तन्ते वेशवदेवहवोभ८षि | प्रैषवन्तः सवनौया ' state यजतो तरेषा हविषां ` माध्यंदिनौयाननुवतेन्त सवशि वरुणएप्राषडवोःपि ' ६९

यत्र माध्यदिनौये सवने fufwafaca acne मार्जालोयं करोति ` समासन्नेषु हविःषु गारईपत्ये करम्भ- पाचा्छमि पयग्रि्ला तेमार्जालौये प्रचरति ` प्रेषवन्तः सव- नोया श्रतुनरूहि यजेतौतरेषा; इविषां ' ठतौयसवनौया- ननुवर्तन्त ्रानोकवतग्रष्टतौनि महा दवोःषि ' यत्र wala सवने धिण्एियावििदहरति acne मार्जालोयं करोति |

Between प्रादस्‌ 9०१ चिषटदु Be 7 has the following words: (प्रात) राग्रेयं Westies लस्यानोकवतः Aisa प्राजापत्य्ृपर इत्युपाभ्या भवंति तस्य प्रातःसवनो यानन्‌वतंत अआनोकवतः wie: खवनोया अनत्रडि यजेत्यानोकवत- ( fees )

Thus ( णकवदरेव ) M Be 7 ; रकपैव Be ; रकवैव B; Dom.

३४२ बौधायनश्रौतदधचम्‌ | [roi ९२ ]

मराइविर्भिंखरिला area महापिदयज्ञदवो.षि अ्रपयिला तैमार्जालोये प्रचरति ` प्रैषवन्तः सवमोया ' श्रुति यजे- तीतरेषा£ हविषाण्डजुधा ज्योतिरतिराचः संतिष्ठते ' qeen- द्धानासोमानां वाजिनेख॒रिला चेयग्नकरेशर ति\' समान कर्मा- वश्वयादचैतसिन्नवश्य उपाददते ama निष्कासं तुषा- निति ' वारुणस्य वारुण्ठामिचाध्यवदानोया भवत्यंजोषेण सद तुषान्संप्रकिरन्तिर ' प्रसिद्धो awa! उदयनोययेष्यष्ा मैचा- वर्णौ वश्रासुपाकरोति ' aa द्यावाटयिव्या कावा वैश्वकर्मणी सौरौत्युपालम्भ्या भवन्ति ' तासां प्रविद्धं वपाभिश्चरिवा पश्टपुरोडाशाजनिवपति ` तानतुवर्तन्त॒श्रादित्यप्र्तोनि प्नासो लैयदवोपि | fear: पप्ुपुरोडाश्रा | अनू हि यजेतोतरेषा इविषा | संतिष्ठते यथा पश्चपश्ः पश्रएबन्धस्त- थाय पौणंमासपैग्टधाभ्यामिद्टा यजमानायतन उपविश्छ Ser weer लोहितायसस्य चरेण wets वतेयते परि

वपते पुरस्तादेवाये ऽथ efauat ऽय पश्वादयोत्तरतो

ऽथोपरि्टातव्ध तिष्ठन्ते चातुर्मास्याः सोमाः संतिष्ठन्ते चातुर्मास्याः सोमाः ' &२ अष्टाद्‌शः

इति सत्तदशः प्रश्नः?

(कि ind

बकरे" MSS. 2 किरति M. wy (r. दति ) बोधायन oucafag’ प्रथमः saa: ए.

[ १८ | ] बोधायनश्रोतद्चम्‌ | RGR

«

^

१४.

इरस्पति सवेन यच्छमाणो भवति ' उपकल्पयते ऽ- wafava zfau: रृष्णाजिन सुवणंरजतौ रुक्मौ पणंमयं पाचमाज्यमभिषेचनाखाय 4 ब्राह्मणं भवति परिखो होता भवत्यरुणो भिभिरस्तिश्क्र इत्येष वे परिखजौ चः खलतिः परिकेश्यो९ ' sa’ 8a मि्भिंरो यः शक्तो विक्किध- स्तिलकवान्पिङ्गा चोर ' ऽय 3a चिश्क्रो यस्तिवेदो? ' Aaa’ qa सोमं क्रौणएन्ति' तिख उपखदस्तायते चिददगिष्टोमो रथंतरसामा प्रवग्येवाभ्गायचौष्वेक स्तोमः | प्रज्ञातं देवसुवा हविषां करणं ' तस्य बादस्यत्यो* ऽतिग्रा द्यो" | TCU: पटुरुपालम्भ्यः | समानमाभिषेकस्य कालादभिषेकस्य काले यजमानायतने कृष्णाजिनं प्राचौोनगरोवसुत्तरलोमोप- स्तणाति ` तद्यजमानं प्राञ्चमुपवेश्य इवणंरजताग्याः Tana पयुपास्य waa पात्र श्राज्यमानोयाभिषिच्चति रृरस्पतिः प्रथमं जायमानो महो ज्योतिषः परमे योमन्‌ सप्ताख्यस्च- विजातो रवेण वि सप्तरश्छिरधमत्तमाध्सि॥ देवस्य ल्वा सवितुः प्रषवे sfaataimat पूष्णो दस्ताभ्या सरखत्ये वाचो यन्तुयन्त्रेए रस्यति सवेनाभिषिच्चामोति was ससुत्को- श्तौ ति, समानमा सुखस्य विमाजेनात्‌ `

Thus MB Be; परिकेश्चथ the other MSS. Thus D; fawarare M Be 7 ए; ateaare Be; तोलकावा° B. Thus M; जिवेदो the other MSS.

Thus M Be 7 D; eweparfaute Be BU.

M reads: ससुत्क्रो श्॑त्यभ्यषेच्यतायमसो + रस्पतिघवेनेति |

३४४ बौधायनश्रौत स्म्‌ | १८।२। ]

तस्य ॒प्रातःषवने सन्नेषु नाराशसेव्येकाद्‌श दक्षिणा नोयन्त ' एकादश माध्यंदिने सवने सन्नेषु नाराश सेष्वश्च- दाद शास्तृतौयसवने way नाराग्र्सेषु ` माध्येदिन एव सवने si दद्यादिति स्माह alge: वा एष" Rast’ यज्ञः ' aur = ar दयं गेरेयोः aay’ fanaa? वा एष एतेन यज्ञक्रतुनेष्ठा पाप्मानं area निष्डजन्नेति* ' एतस्िन्नव पूरवैपक्चे चतुष्टोमेनागिष्टोमेन यजेत पुरा भेषाच्छान्त्ये' राजा राजद्ूयेनेजान इच्छति इरस्पतिसवेनाभि षिच्येयेति, ' तदु वा श्राह्नं वे राजद्धयाभिषिक्तो ऽन्येन यन्नकरुनाभिषि- BAIA इः भवतोल्यभाग्या ब्रह्मच्तचाभ्यामभिषिच्या° ९० दूत्यमिषिच्येतेबेति ` दौचते ' तस्य तिखो -दौचास्तिख उपसदः ' समानमाभिषेकस्य कालादभिषेकस्य काले माध्यदि- ata एवैनं चमसा निग्टजन्तो यन्ति ' चतुविंश एष भवति '

Thus M Be 7 D; रुषसवजैमाजनो BU ; रष सवोधनिर्माजंनो Be.

Thus M; मौरेयो the other MSS ११. गौरेयोर va

गदो निष्धजंव्येव९/ M; aelfawamay B; नदो निंटेव्यनेन्खेव९/ Be 7D; नदोनिख्ेज्यतेवं U; नदीं तोला utafawsigay Be. Read perhaps: नदौ faasraaay ८.९. निद्धलन्नो रति, cp. infra fraessfa |

a farwsafa Be 7. |

Thus MD Be 7; cfafaaifa Be U ; ofufaaafa B.

om. M.

Thus M only; efafewra दूत्यभिषिच्येतेदेति U Be7 D; °भिषिच्यात दत्यभिषिच्येवेति B ; °भिषिन्याभिषिच्येतेनेकेति Be.

[१५८। २, ] बौधायनश्रौतद्धचम्‌ | ३४५

राजा THA Bau श्राष्यायतिः fay व्ेब्वभिपिक्र- खवध्यभिषिच्येयर पुरोदिते quit aa दति ` पुरोदितो रौ चते ' तस्य fast दौचा सतख उपसदः ' समानमाभिषेकस्य कालाद्‌ भिषेकस्य काले शक्रामन्यिनोः सश्खावेणाभिषिच्चति !

चतुष्टोम एष भवति ' 2 Il

x

®

१५

स्थपतिः सपतिसवेन यच्यमाणएो भवति उपकल्पयत ain चमे सुवणेरजतौ रुक्मावौदुम्बरं पाचं दध्यभिषेच- नाय ' eat | तस्य तिखो दौचास्तिख उपसद ' श्राग्रेयस्य मारुतौ ufa: पषटौद्युपालम््या भवति ' सप्त हवौश्षि मरातःखवनोयाननुवतेन्ते यदाग्नेयो भवत्यत्निसुखाद्यद्धिरिव्ये- तानि | समानमाभिषेकस्य कालादभिषेकस्य काले यजमाना- यतन श्राषेभं चमं प्राचोनयोवसुत्तरलोमोपस्तणाति ' तद्यज- मानं प्राञ्चसुपेश्च खुवणेरजताभ्याः, रुकाभ्णां पदुपार्टौ दुम्बरे ua दध्यानौयाभिषिञ्चति देवस्य at सवितुः प्रसवे ऽश्िनो- बाह्भ्यां gut हस्ताभ्या wea वाचो यन्तुर्यन्त्रेण खपतिषवेनाभिषिन्चामौति ' aque समुत्को शन्तो ति समानमा सुखस्य विमाजेनात्छं एष स्थपतिसवः सप्तदशो sfauta Uy एव स्थपतिसव ' एष Swaa’! एष माससवो ' मासा डेनेनातः" पूरवंमौजिरे `

न्ध्यायतोति M. Thus MD Be 7; गभिच्येष Be BU. @ om. Be BU. वैश्यस्य सव Be 7. 2.8.0. खतः 12367 खच, D Ga}

41

३४९ बोधायनश्नौतदलम्‌ [ १८।४,५ |

सतः सतस्वेने यच्छयमाणो भवति सं उपकल्पयते कृष्णा जिन सुवणैरजतो चं रुक्मो wad gry ददिरण्ठं एतमभिषेचनाय ' दौचते तस्य fast दौदास्तिख उप- सदो ' ऽष्टौ हवोशषि प्रातंःसवनोयाननुवर्तन्ते यंदाग्रेथो भवत्याग्रेयो पै ब्राह्मण इत्येतानि समानमाभिषेकस्य कालादभिषेकश्य काले यजमानायतने कंष्णाजिनं प्राचोन- गोवसुत्तरलोमो पस्लृणाति ` तद्यजमानं प्राञ्चमुपवेश्य सुवणं रजताभ्या रुक्माभ्यां wage पणेमये पचे, waite दिरश्मेनोत्पुयाभिषिच्चति देवश्य ar सवितुः प्रसवे ऽश्धिनो- aigat पूष्णो हस्ताभ्या aaa वाचो यन्तुयन्लेणं सूतस- वेनाभिषिश्चामोति ¦ ways समुत्को शन्तोति समानमा

सुखस्य . विमाजनात् एष छतसवः सप्तदशो ऽिष्टोम ' एष,

awa एष प्रामणोसवः ` एष तुखव . तवो Stara: WAST प्रथमः सोमसबेन यच्यमाणो भवति उपकल्पयते सौमो

gaant ङृष्णाजिन सुवफरजतो wat परमयं पाज

पयो ऽभिषेचनायाय ब्राह्मणं भवति यत्किंच राजसूयग्टते सोमं aaa भवतोति | श्रामावास्येन इविषेक्ाष्टावदान्यानु- मतप्रतिभिरेति dagt चातुर्माखेः सतद्रतुरोयप्रतिभिरथ रननिना इविभिर्चजते ` ऽय देवसुवा हविभिंयजते | | om. M. | qrafae M Be.

fab

+5

Re

[ १८ ।५, ei] बोधायनश्चौतख्त्रम्‌ | ३४७

=

Yeo

११५

Maw way सखूतवश्रामालभते, ' तस्मा श्रसमुदिते यजमानायतने हृष्णाजिनं प्राचौ नयौवमुत्तरलो मो पस्तष्णति | तद्यजमानं प्राञ्चमुपवेश्य खुवणंरजताभ्या warat पयेपाख्य पणेमये wa पय श्रानौयाभिषिश्वत्यषाढंः aq एतनासु

पप्रिं सुवर्षामां टजनस्य गोपाम्‌ भरेषु जा gfefay

सुश्रवसं जयन्तं तामनु मदेम सोम Saw त्वा सवितुः प्रसवे sfataiwat पूष्णो wae सरखत्ये वाचो यन्तन सोमसवेनाभिषिन्चामोति | समु्यष्टे समुत्रोशन्तोति समा-

नमा सुखस्य विमाजेनादरय सर्पा हविर्भिर्यजते ' ऽथ

पञ्च हविषा -दिश्ामवेश्ा यजते | ऽय दिपग्ररना पशुबन्धेन यजते ` ऽय सात्यदूताना हविर्भिर्यजते ` ऽय पूर्वैः प्रयुजा इविभि्येजते ' ऽय पौणेमाखवेग्टधाभ्यामिदोत्तरैः अयना

efafiana | ऽथ देविकादविभि॑जते ' ऽथ चेधातकीयया

यजते " ऽय सौ चामण्छा यजते ` संतिष्ठते सोमसवो ऽध-

चतुर्दमिः yl

ufuaaa® यच्छमाणो भवति -उपकल्ययते रोहितं

चर्मानड्हः८ सुवणंरजतौ रुक्मावौदुम्बरं द्रोणं wath

चतुष्टयोरपो दिग्भ्यः dat ` चरथ वै ange भवति

2 भवे MD Be UB; गमे Be 7.

2 The mantra is abbreviated in all the MSS. शथिवि° M, श्यिषो Be every time.in-this kh. Thus M Be; @areat the other MSS.

२४८ वौ धायनश्चौतद्चम्‌ [१८। dr]

यत्किंच राजद्ट्यमनु त्रवेदौकं aaa भवतोति ' nar वास्येन विषटाष्टावदान्यानुमतप्रटतिभिरेति सतरन्रतुरौय- ्र्टतिभिरंय रनिना दविभियंजते ' ऽय देवसुवा इवि- भिं्यंजते ` saat चत्रहेविषभिष्टं निवंपत्याम्रेयमष्टाकपाल- नैन्रमेकादशकपालं वैश्वदेवं दादशकपालं बाहेस्पत्यं चर्‌- fafa! ae’ श्रसमुदिते, यजमानायतने रो हितं चर्मानङ्ं प्राचौनयौवसुत्तरलो मो IAT fa ' तद्यजमानं प्राञ्चमुपवेश् सुवणेरजताभ्या रुक्माभ्यां पयेपाखयौ दुम्बरे AT चतुषटयौरपः समवनोयाभिषिच्चतिः ये मे पञ्चाग्तं ददुरश्चाना सध- fa: gaa afe श्रवो रहत्धि . मघोनां नुवदग्त नृणाम्‌ देवस्य ला सवितुः wet ऽधिनोबांङग्यां पूष्णो Saray सरखत्ये वाचो यन्तु्य॑न््तेण प्रथिसवेनाभिषिन्चा- मौति wae ससुत्को रन्तौति समानमा सुखस्य विमा- जनादय स्पा. दविभिंयेजते | ऽय पञ्चहविषा दिश- मवेश्चा यजते ऽथोपातीत्य feat way सात्यदूताना इवि्भियेजते ' sa wa: sas हविर्भिर्यजते ' ऽय पौणेमासवेग्टघान्यामिषोत्तरेः प्रयज दवि्ि्यंजते ` ऽय दे विकाहवि्भिंयंजते ' ऽय चैधातवौयया यजते | ऽथ सौचा- मण्या यजते ' संतिष्ठते एथिसवो ऽध्यधनः मासेनर ' |

Thus M Be 7 DUB; बस्याससु° Be.

Thus Be 7 DU; समानोय M Be B, but cp. XII. 8 (p. 98, 5).

Thus M; wa, area the other MSS.

१०

Va

[ ere, ८। | बोधायन श्नौतदवम्‌ | ` ३8४€

Xo

१४

गोसवेन यच्छमाणणे भवति उपकल्पयते sya दङिणः सुवणेरजतौ रुक्मौ पणंमयं पात्रं प्रतिधुगभिषे चनाय, | fet! तस्य षड dha: षडपसद्‌ः ` षमानमाभिषेकस्य कालादभिषेकस्य काले यजमानायतने ृष्णाजिनमाचं वेदे- Taga भवति ' तद्यजमानं प्राञ्चमुपवेश्य सुवणेरजताभ्यार रुक्माभ्यां पयपास्य पणमये पा प्रतिधगानोयः रहत ats प्रत्यभिषिञ्चति asa: सदसा BE: Barut चचग्छत्तमो वयोधाः मदान्महिले तस्तभानः sa we जाग्टडि। प्रजापतेस्वा परमेष्ठिनः खाराव्येनाभिषिश्चामि देवस्य ला सवितुः प्रसवे ऽश्विनोर्बाह्कभ्यां पूष्णो हस्ताभ्या; सरखल्यै वाचो aaa, गो सवनाभिषिच्चामोति | समुन्दष्टे समुत्करो शन्तोति समानमा मुखस्य विमाजेनाकछ एष गोसवः षट्चिशः wa उक्थ उभयसामायुतद् चिणः ` पवमाने कण्वरथंतरं eat’ ` 9 दितौयः॥

श्रोदनसवेन यच्छयमाणो भवति उपकल्पयते रो हितं चर्मानडह सुवणेरजतौ रुक्मौ शतमानं प्रवते चतुरो वर्णान््राद्मण; राजन्यं वश्व Qe wart TAY सुरां

Thus 2677; प्रतियुम° the other MSS.

Thus M; प्रतिधृषमानोय all the other MSS., but cp. Maitr. 3. Il, 2. 7, where the word is also used as a neuter (sc. पयः ).

Thus Be 7 D; °सामायुतंद्चिणाः M; °सामाणयथतदक्विणः the other MSS.

Thus M; भवति the other MSS.

“RY नौोधायनख्रौतद्वम्‌ \ | १९८ | |

पय श्रपखलारि, पा्ाणि सौव राजतं काय्यं waa ° ~ चतस्रो दकिणाः शतमान दिरण्यं तिषटधन्वमद्रं are: 9 N : J ql कमण्डलु WEA: KUTA: पणमय्यौ नेययोध्यावाश्त्थ्यौ BAAN चलारि नानाडच्छाणि पात्राणि eqveatfe दभेपुच्लौलान्यौदुम्बर द्रोणं चतुःखक्ति चतुष्टयीरपो दिग्भ्यः Sua wa चर रथं ॒चेतेनोपक्घमेन रोदिणोमायतौञुपर- मत्यय* रोददिष्टेति पूवाभ्रिमन्ववश्त्युत्तपनो श्ालोनो ऽन्वा हायपचनमादिताच्निरयाध्व्रपरराच WRB साचे - कौदन९ अपयतेति ' तं तथा अपयन्ति यथा पुरादित्य- ® of -e ESN a स्यो दयाच्छरतो° wag यता qaw काय इति ब्राद्मणएमथत- | णि मोदनः: अ्रपयिलाभिचार्योदच्चसुद्वासयत्ययेतां wat निरणि- Stay तष्ाभमेनमसंप्नन्निवोद्धरति सर्पिरासेचनं शता ्रचतमाज्यमानौचायैताखतुरो वर्णन्दकिणत उदश्चुखाल्‌- पवेश्रयत्ययान्वारमे यजमाने जहोति fax? व्याघ्र उत चा

शाप" all.

Ro

2 Thus M; फाल्गनपाचौ Be 8; फारनपाचोः70ः फारगन्यौ पानी Be. -द Uncertain; गरतं M; -खतं Be 7.D; aq BU; fad(omitting

ष्व्‌) Be.

(p. 205,:10) and = "11. 16. “न्ववस्यत्य° M Be 7 ; «eae Be:BUD. ईं Thus Be BU ; रक्योद्‌ M; ओदनं Be BU. © Thus M Be 7 D; परष्टादादित्य" Be BU.

Read perhaps .“q.is.0. थ, cp. XIII. 36 (p. 145, 3), XV. 2

[१८।८, | बोधायन ख्ौतखचरम्‌ | Rat

एदाकाविति चतखः खवाडतोङकलाङतैव aera: प्रवतेम- भिघारयति राडसि विराडसि मघाडसि खराडसौत्ययैतंः प्तंमयेणा वनोयंः पर्या दत्य दक्विएतो निदधाति ' yo

्रयेतत्सौवशे ws याचति ' तस्मिश्स्तिरः पवि मध्वानोय सक्तूनोप्य पणेमयोग्याःः शला काभ्यासुपमन्धतो नराय ला तेजखते तेजखन्त श्रौणामोति | तेजो etfs ब्राह्म णाय प्रयच्छति ` तन्ते प्रयच्छामीति ब्राह्मणः प्रतिरटहात्यय यजमानो सुखं fas तेजखदस्त॒ मे सुख तेजखच्छिरो ag मे। तेजखावििश्वतः sae Aver संपिश्ग्धि मेति '

९० त्रिराचम्य प्रशश्सति | तस्मा एतच्चैव पाच ददाति waar

१४.

°

दिर ण्यमयेतद्राजतं पाच थाचति ' तस्िशर्सिरः पवित्र सुरामानौय सक्तूनोप्य TANGY ्रलाकाभ्यामुपमन्यतौ- aq त्वौजखत श्रोजखन्तः श्रौरामौत्याजो ifs राज- न्याय प्रयच्छति | तत्ते प्रचच्छामोति राजन्यः afaeray यजमानो सुखं विष्टष्ट॒श्रोजखदस्तु मे सुखमोजखच्छिरो ag मे। श्रोजखाविश्वतः प्रत्य्खोजसा संपिष्टग्धि मेति ' चिराचभ्य प्रशसति | तस्मा एतदैव पाच ददाति feud चायैतत्काध्सयं ws याचति ' afavfeu पवि पयः WATT सतरूनोणाश्रत्यौग्यार ग्रलाकाभ्ासुपमन्यतौन्राय ला पयखते wean ओणमौोति ` पयो ऽसौति ara

Oat all exe, M. warty M.

WU re

२५२ बौधायनश्रौतसख्चम्‌ | [१८ | |

प्रयच्छति ' तत्ते प्रयच्छामौति ave: प्रतिग्टहात्यय यजमानो मुखं fas पथखदस्तु मे मुखं पयखच्छिरो aq मे। पयसा चिश्वतः wae पयसा संपिष्म्धि मेति ` fae प्शर्सति ` तस्मा एतच्चैव पाचं॑ददाल्य्टां चाचैतन्न्मयं art याचति तस्मिस्तिरः ` पविचमप arta aq नोप्य फारगुनपा चोभ्या* ग्रलाकाभ्यामुपमन्धतौनद्राय. awa aga श्रौणएमोत्यायुरसोति waa प्रयच्छति ` . तन्ते प्रयच्छामोति ux: . प्रतिग्रहात्यय यजमानो सुखं विषष्ट श्रायुश्नदस्तु मे मुखमायुश्रच्छिरो aq मे। श्रायुश्रावििश्वतः रत्यङायुषा संपिष्टग्धि मेति ` चिराचम्य,प्रशरासति ` तसा Wasa. Ws ददाति माैश्च पूणे कमण्डलुमयैतमोदनमभ्य- aa प्राञ्नाति. तच्छ यन्न सहते तदप प्रवेग्रयत्यय डिरण्णा- हुत.. निष्थिबति ' निष्यिवन्तमनुमन््यत इममग्न ्रयुषे वचसे. छृधि fray रेतो . वरुण सोम॒ राजन्‌ , मातेवास्मा

१०

श्रदिते. wa यच्छ विश्वे देवा जररष्टिवंयासदित्यथेतं प्रवते- ९५

मद्धिः ware दवे au श्रावघ्रौत ares विश्वतो दधदित्ययैनमनुपरिवतेयतः श्रायुरसि विश्वायुरसि sata रसि सवमायुरसौत्ययेनं विभिदभपु्जौलेः पवयति यतो वातो मनोजवा aa: चरन्ति सिन्धवः। तासां ला स्वासा

फष्णनपाचभ्यां M; फार्टनपाचोभ्या९! Be 7 BUD; फस्गनोभ्या)र Be. -

Thus M; रतं 1.8.0, एनं the other MSS.

reese, tei] बौधायनश्रौतद्चम्‌ ३५३

रचाभिषिच्चामि वचसेत्ययाख दचिणमविकटं न्यचतिर समुद्र इवासि mga सोम careers: | afafta विश्वतः WAS aa va ज्योतिषा विश्ूरिति यावदेवाचराध्वर्यखेष्ठति तावदेष प्रतिप्रसथातौद्‌म्बरे द्रौणे + चतुष्टयोरपः समवनौय चतुरो ग्रहान्ग्टह्नात्यपां यो द्रवे रसस्तमहमस्मा श्रासुव्यायणाय तेजसे ब्रह्मवचेसाय weraifa पणंमयेनापां य॒ Gal रसस्तमहमस्मा श्रासुग्यायणायोजसे Pata गह्वामौति नैयग्रोधेनापां यो मध्यतो रसस्तमहमस्मा आमुष्यायणाय Gy प्रजननाय गहामौत्याश्वत्येनापां at ९० यज्ञियो रसस्तमहमस्मा ` श्रासुष्यायणायायुषे दोर्घाटुलाय गहामो त्यौ दुम्बरेणायैतद्रो दितं walase’ प्राचौनमौवसु- त्तरलोमोपस्तणाति तद्यजमानं प्राञ्चमुपवेश्य सुव्णरज- ताभ्या रकाभ्यां पय॒पास्याभिषिश्चत्यपां यो द्रवणे रसस्ते- नाहभिममामुव्यायणं तेजसे ब्रह्मवचेसायाभिषिन्चामोति waa wat रसस्तेनाहमिंममामुव्यायएमो जसे वोर्यायाभिषिच्चामोति नैययोघेनापां यो मध्यतो रसस्तनाद- भिममासुष्यायणं पुष्ये प्रजननायाभिषिच्चामोत्याश्वत्थेनापां यो

Thus Be; efauafaacaarefa M; दचिणे अक्िकरे न्यचति BU; efaw afeaté न्यचति Be 7 D All MSS. exc. M ins. watarfy | In Be here and infra all the Datives ( °बचेखाय, ओजसे, वोर्याय etc.) are changed into Instrumentals; M has everywhere Ins-

trum, LS

ave नौधायनश्रौतद्धतम्‌। [१८।९०,१९। ]

यज्ञियो रषसतेनाहमिममासुग्यायणएमायुषे. दौ घांयुलायाभि- पिश्चामौत्यौदुम्बरेण समुद्य, ससुत्कोग्न्तौ ति. समानमा सु खस्य .विमाजेनादुत्तरत waguifaay श्तं ` तिष्टति रथञच | तद भिपरेत्यभिप्रेडि वौरयखोगसत्ता was श्रातिष्ठ भिच- adage देवा श्रधिन्रवन्नित्यय cue पक्सौ संटशरत्यद्धौ न्यङ्कावभितो रथं याविति ` रथमातिष्टत्यातिष्ट इचदन्निति प्रतिपद्यायं gua रजसो . उपस्थमित्यातो ` Saga’ जिः प्रदक्विणं, परियायर परुरख्त्यायाति तदध्वरयवे ददाति ' एष Mead राज्ञो वा ब्राह्मणस्य वा awe वा पुष्टि कामस्य यन्नः . १० तृतीयः ॥-.. ~ ~.

पञ्चगरारदौयेन यच्छमाणो भवति उपकल्पयते सप्तद निरष्टाचच्छतरानेकदहायनान्स पुरस्तान्ागेभोर्ध* पौणंमास्या श्रामावास्येन . हविषिष्ठा सप्तदश मारुतौः. एस्रौवं्तरौराल-

1 भते, ऽभिपरोचचणएतो वत्छतराज्खापयिवोव्यृनन््ययेतराभिः ° ' ° वेते e स्यां वन्ति संवत्सरे wad avg: सांतपनेभ्यः सप्त

qu एषतौवत्छतरौरालभते ` ऽभिग्रोचणतो वह्सतरान्छाप-

चिवोग्ृजन्धयेतराभिरेव सरसां gate |. fama. daar

पा मामा

९५.

Uncertain again, cp. 7. 350, 6.; खतं fac ta ४; ey ति° रथं

367); अचं fae रथस (omitting च) UB; faafa> रथम्‌ Be.

Thus M sec. m., गत॑द्धितिं 1. 70. ; तद्ब्र" Be 7 BDU; गतद्रथं Be.

पर्याथ M; परिथाथ B; परोयाय the other MSS. ४५ Thus M Be; oweaj: Be 7; oe DU; oma B.

| १८।१९ | बौधायनशौतद्त्रम्‌ | २५१५

पर्यवेते मर्द्रो गटदमेधिभ्यः सप्तदश कल्मराषौवव्छतरौरा- लभते ` ऽभिप्रो चणतो वत्छतरान्खापयिलोत्ृजन्त्ययेतराभिरेव avai कुवन्ति ee dat पर्यवेते मरद्ध afew: wazmafaat awaciena ` ऽभिप्रोचणएतो agate नखापयिवोतृजन्त्ययेतराभिरेव wet gif qe शंवत्छरे wad Hag: waaag: wacu राजौवा\ वत्छ- तरौरालभते९ ` ऽभिप्रोचणतो वत्सतरान्ख्ा पयिलोत्सजम्त्यये- तराभिरेव सरस्यां कुरवन्त्ये तर वादर्दौ ते ` संवत्सर मुख्य विभति ' दादशोपसदस्तस्यादहानि चिद्दिष्टोमः पञ्चदश्र उकः VSN उक्थ्यः qyen उक्थ्यः सप्रदश्ो ऽतिरात्र- स्तस्य मारत स्तोमो भवत्य॑येतेषां पशनां चयः प्रथने ऽदन्ेद्रा- मारुता SATU: सवनीया श्रालभ्यन्त va दितौय एवं दतौोय एवं चतुर्थे ` पञ्चोत्तमे ऽहन्नालभ्यन्ते ' वर्षिष्ठमिव ` eaze- मन्यन्ते afae: समानानां ` भवतौति ब्राह्मणएम्चैतेषां पशनां यदि नश्यति faat वा याश्वमेधे प्रायसित्निस्तां wares तदेवत्यंर तदण तदयसं axa” aerate’ warm

एष पञ्चशारदौयो राज्ञो वां ब्राह्मणस्य वा यः कांमयेत

~

%

५4

१९ Thus Be 7; राजोबां D; राजोवे U; centage Be; centage उक्थो राजो वेत्य॒° M equal 1. तद्‌ वत्य MSS. 0111, M.

२५६ बौधायनश्चौ तस्चम्‌ | | १८ | ११, १२ |

atdawafafa एतेन ama यजेत ' बहोरेव खयान्मवति ११

afrem यच्छमाणो भवति ¦ `तस्य adda समानं ' पुरोरूच एवान्या ` श्रस्याजरासो त्राचूःपि wae Tax वायवस्य ' यजा नो भिचावरुणेति भेचावरुणस्याश्िना पिबत सुतभित्याथ्िनख ` दे. विरूपे दरतः पूर्वापर चरतो माव- चैता विति. arated atte शता चौ षखाणग्निमित्या- गरयणस्य | नियुनदृकयस्य ' नित्या भरुव्वौभ्निनाभ्निः समिध्यत ` द्यनदराद्रस्ारिरदवानां जटरभिति प्ैश्वदेवस्ौप्निथियो यद्‌- त्तम ईडे afay सखवसमिति तिखो मरुलतौयाना;; शुधि ११ yet वद्धिभिरिति माहेद्धस्य ` विश्वषामदिति्॑ज्ियानां ले श्रगरे aaa इति faa आदित्यस्य" age’! नि ar यज्ञस्य साधनमिति साविचस्य ' नित्या पानौवतस्य ' निवु- नक्नि हारियोजनस्य ` एष चिदद्‌ चचिष्टत्प विच चथाहवा द्ददः दावादमिदूनारः च्रभिदृष्टाःः पुनणवार च्रोषधयो सभु- १५ त्तिषटन्त्येव वा एष एतेन यज्ञक्रत्नेष्टा whe: पूतो मेध्यो भवति ' यदि मुखेन cued feed gala वै

a eh - योना कक ~ a ~ oo ~~ - —oeemny,

खा दित्यप्रदस्य M.

My conjecture; दूयं द्वादभिदुनादभिषटष्ट M; इदमभिद्नादभिदखष्टाः B Be 7 (pr. 9.) D (pr. m.) U Be (pr. ०.) ; इयं दावादभिदुग्धौदं 7 D in margin ; दूद्‌ टेवा चसभिदुनादभिन्छष्ाः Be (sec, m.).

Thus Be 7 BDU; yaaat Be M.

[९८ १२, १३ ] बौधायनश्रौतद्कम्‌। ३५७

सुखेन पापं करोति यो ऽनूचानस्य वा gaat दुरवगतमव- गच्छति ' यदि await पञ्चदशं aafag वे बाह्या पापं करोति यो ब्राह्मष्णयोधच्छते ` यदुदरेण ayes gal- तेष हवा उदरेण पापं करोति. यो ऽनाग्वान्नखान्नमन्नाति | यदि पद्यामेक विं कुर्वोते'ष वे पद्यां पापं करोति॥ १२॥

a stra’ mara Wawa करस्करान्वाः afegrar गच्छति यदि aan एव पापन्मन्येत चतु- टोमेनायिष्टोमेन यजेत ' तेन VAadaa भाङ्गा धिनः ईजे" श्रफालाना राजा तेन दष्टा खगयामभिप्रययो '

९* Bat ऽतुख्यायेवेच्ां* wa seq at तद्यातचेर em यन्न- 1 1 क्रतोरन्तरायः दति fea उद्कमभ्यवेयाय- ay + | | asa fad चकार सा सुदेवला aaa सा Baza | 1 राष्रमभ्यादरोह सासो सतो पुचान्जनयां चकार तेभ्यो I न्द्रः समदं दधौ ते इता विदृढाः fufete' तानुभया- Thus Be 7D; योराहान्वा M Be; योराष्टाना 8; योरा-न्वा U. गन्धा° M. | 4 Thus M 83671); कार. Be BU. catfeay र॑जनोयाना M. y «ai MBe7 U; «wz Be B. ¢ तद्यजातयेय M. © i.s.o. यन्मा age Be D: यः संशयात्मा यज्ञ ° |

Thus M Be7 D; ° सभ्यपेयाय Be 8; Corrected ; fat (or जरि 2) fat M; fafa? the other MSS.

३५८ वोधायनश्ोत खचम्‌ | १८। १३, १४ |

नन्तरेण रुदन््यासां चक्रे ' ऽथो हेन्द्रः श्राजगाम ' तासु हान्यपेयायः ' aw होवाच सुदेवलार९ fat! भगवं दति ' fad तवैतदिति ' fa मे भगवः परियं भविष्यतीत्येवं पै मम तदभ्रियमांसौधन्मा यज्नक्रतोरन्तरायो gh तु यतरे ते पुरा जौवेयुरिति ' ` यानेव भगव स्तौ सत्यध्यगममिति डोवाच ' aqars: far gar ` प्रयासो -भवन्तौति | एतस्मिन्नेव पूवपच्चे चतुष्टोसेनागिष्टोमेन यजेत पुरा भरेषाच्छन्द्ये ॥१३॥ ` ` `

| BRYA यनच्छमाणो भवति ` तस्य waa समानं पुरो- स्च एवान्यालिष्ठा इरी कस्य दषा सुते सचेैन्रवायवस्ेनद्रं ५८ वयं महाधन दूति . मैचावर्णस्य | दिता यो ठचदडन्तम दत्या- fara सूर श्राजनयद्यो तिरिद्सुत त्यंदाश्वथियमिति परकरामग्धिनोरभरे विन््रमित्याययणस्य | नित्योक्ष्यस्य ' fag afa’ yaa ` महि चेच ge श्र मित्येद्रागरखयारं नो लोकं- मतुनेषि विद्वानिति वैश्वदेवस्य ' नित्या मंरलतौ यानां ' नित्यां १४

My conjecture; तामयोन्युषैयाय B Be; तानभ्युपेयाय M; antag Be 7 D; armatara U

Beaung दूति (this is the way in which Nandinagari expresses the pluti) M; gaat इति Be Be7 D; g@aeifa एए. Properly speaking we expect G@aaeg दति, pluti from yeaa

तवैतादिति all the MSS. exc. M, which reads तत्रैतादन्यदिति ; is pluti contained again in a@ara ?

नित्या M only.

[१८ १४, १५ | बौधायनश्ौतसतम्‌ | Bye

maezul नो. विश्वाभिरूतिभिः कदाचन स्तरौरसौन्राय गाव श्राभिरभिति faa श्रादित्यस्यः agent’ ते धिय- fafa साविचस्य ` नियुनक्ति पान्ौवतस्य ' नित्या हारियो- जनस्य ` एष wen दनद्रम्ठदिद्धियकामस्य at वाः ALIA: Wy एतेन Wada asada ईव च्यटताम्‌ १४॥

च्र्नो यामिेण यच्छमाणो भवति ' दौचते ` तस्यापरिमिता Qa दाद शोपसदस्तिदहदिष्यवमानः wey Wate सप्रद्‌ शं मैच्रावरुणस्येक विशं ब्राह्यणा च्छ सिन सिएवमच्छा-

९० वाकस्य ' चयस्तिरशो माध्यंदिनः पवमानश॑तुरविंशश sta:

rf

rm +

R

e e A e ष्ठ UAL दराजं सामनो अन्यतरेणान्यतरत्परि- षटुवन्ति | qayarfiwys मेच्नावरूणस्य वामदेव्यं WAT सामनो अन्यतरेष्णन्यतर त्परि्टुवन्त्टा चला रि रगं ब्राह्मणा- सिनो नौधसं sec? सामन -अन्यतरेणान्यतर- “J ~ © | ~ त्परिष्टवन््येक विशण्मच्छावाकस्य कालेयं रोवतं सामनो | भरन्यतरेणान्यतरत्परिष्टुवन्ति तमेतमष्टाष्ष्ठ इति छन्दोगा श्राचच्तते ' fauq wea: पवमानस्वयख्िरग्रमग्मिष्टोम- सामेकविशणान्यक्यानिः सषोडशिकानि पञ्चदशनौतराणि

me ee ~

aifeaae- M Be. om. Be 7 DU. Thus (and ep. Saénkh. XV. 7. 4) M Tr U Be Keg; वैराजे

वैराज्य or वैसत्यं the other MSS.

'न्युक्यानि M Tr; °न्यक्यानि all the other MSS.

३६० बौधायनश्रौतसूचम्‌ Casi १५ |

चि्द्रायंतरः सचिित्तत्बुद्राः ` प्रवो ऽतिचेद्‌ः* ' सोमो वा एतद तिरि च्यमान दयाय ar देवार च्त्रवन्नप्तोवां श्रयम- af तस्य को याम इति' तदश्रोर्यामखाप्नोर्यामलं '

तस्मा एतान्यतिरिक्रस्लो चाण्छवकचर्पयां चक्र ख्िदृद्धोतुजेराबो-

धौयं पञ्चदशं मेचावरणस्य सोदविष सप्तद शंर ब्राह्मणा- evita उदो यभेकविग्रमच्छावाकस्य वारवन्तौयं तद्‌ वा श्राह्कयंदच्छावाकचमखमनु यन्नः सुतिष्टेतान्तं यज्ञं गमये- दयौ हान्तं यजमानो गामुकः" eer एव स्हुवीरन्दो- तानुशखात्तथा मध्यतो यन्नः -समाधौयत" इति तद्‌ वा ows: सर्वाष्धेवाश्चिनानि स्ुतश्रखाणि खय्द्धः किच राचिसुपातिरिच्यते सवं तदाश्चिनमिति न्वेकम॑यापरं जिद्-

१०

The MSS. of the text seem all to be corrupt: °तिसेदु Tr; तिद्धेतुः M (if I see right!) ; तिसेतुः all the other MSS. ; अतिसेदुरति-

्रामवोत्यथेः Bhav. (read °क्रामन्तो० ).

ThusM; इयायतेतेटेवा BUD; इयायतंरेवा Be; दयाचतवेत्तदेवा 7;

दूयाववेतं Tr.

| सौदविषं सप्र° MH; सौभरन्विदविषं सप्र" UD ; सो (at) भरन्विडविंश-

une Be Be 7; खौभरन्विदविंशिसप्त° B; सौषध्वं सप्त° Tr. Thus M only; कामुकः all the other MSS. Thus MHTr Kes.; समापयत the other MSS.

Thus all the MSS.; तश्च (1. 8. 0. यद्ध) Karmanta (one MS.

यद्धि) Kes. and Rudr. on Ap. XIV. 4. 15. ® किचन M. = Some of the MSS. again दूतौ ; read perhaps ° मितौ छवैक० |

[ १८। १५, १९६ | बो धायनश्रौतद्त्रम्‌ RRL

त्पञ्चद qaenaafavnauaat. देवता श्रभिरिन््रौ faa देवा विष्णुरिति १५ चतुथः खत्युसवेन यच्छमाणो भवति उपकश्ययते श्रादूलचमं सुवणेरजतौ eat वेयाश्यावुपानौ२ चा्मपच्छावुपानंहौ दृष्णिवाससं' qo ata तिष्धन्वमासन्दौ arias दुन्दुभिं विभितमौदुम्बरं द्रोणं चतुःखक्रि चतष्टयौरपो दिग्भ्यः agar: तंर चर रथंर दे तेनोपक्लमेन दिषामायत- quae’ feaafa gai ्निमन्ववस्यत्यत्तपनौय शालौनो ATTA ATTA यजमाने जुहोति वाघ्रोः ९- saat चरति भविष्ट इति षट्‌ खवाडतौरथ यजमानाय- amg प्राचोनयोवसुत्तरलेमोपस्तणाति यत्ते fra कश्यप रोचनावदिद्धियावत्पुष्कल frag) यस्िनद्धया . श्र्षिताः सप्त साकं तसिवाजानमधिविश्रयेमभित्यय वेयाश्या- वुपानहावुपमुश्चते* द्यौरसौति दचिएे पादे एथिव्यसौलयत्तरे |

eeu and the following, neutra HTr ; Gea सप्रदश रकवि wae ; nominatives masc. the other MSS.; cp. also Radr. on ; Ap. 1

वेय्याप्नौयावु° M. |

Uncertain again, cp. supra p. 354, 3; शतं acy Qe +; ad! "व रथं सै° 5०7); कचंच रथंवे° BU; सितं रथमे(तेनो°) Be |, Probably M reads qa, perhaps rightly, i.s.o. अथ, cp. supra p. 350, 7 | Mamma: Bo ; Rarfwng> M Be 7 ; वैयाभियाबु" 1); Ferma: B.

£6

३९२ बोधायनओौतद्चम्‌। [१८।१६, १७ | ]

ऽय दिं जान्वाच्याभिसपंति anit dara ऽधि विश्रयस्व fem av! fare सर्वां वाज्छन्त्‌ मा. वद्राद्रमधि भगश्रदित्ययादी we: प्रयच्छति चथा राज्ये तथा ATT

मानं प्राञ्चमुपवेश्य सुवएेरजताभ्या RAT पयेपास्यौदुम्बरे

द्रोणे WBA: समवनोयाभिषिच्चति १६

या दिव्या श्रापः पया सबश्ठवुर्यां wafte उत पाथि- वो्याः तासां ला eatery रूचाभिषिन्चामि वच॑सा श्रभि त्वा वचसा सिचं दियेन पयसा सदह यथासा राष््वधेनस्तयाः त्वा सविता करत्‌ इन्द्र विश्वा श्रवौटधन्सुद्रव्यचसं fac TARY रथौनां वाजानां aah पतिम्‌ -वसवस्वा AT सादभिषिश्चन्तु गायवेण डन्दरेति पुरस्तादेता एव fast SIRI Tare दकिणतो ऽभिषिश्वन्त्‌ Sea छन्दसेति

द्चिषत ` एता एव तिखो ऽनुद्रत्यादित्यास्वाः पञ्चादभि-- .

षिश्चन्त॒ जागतेन दन्दसेति पश्चादेता एव तिखो saga

विश्वे ar देवा उत्तरतो ऽभिषिन्चन्वानुष्टुमेन ठन्दसेतयन्तरत | एता एव तिखो ऽनुद्रुत्य ररस्यतिस्वोपरिष्टादभिषिच्चतु

९४.

alga इन्दसेत्युपरिष्टादथास्योर ऊष्॑सुन्मृष्यते ` ऽरुणं ला `

टकसुग्रं खजंकरमित्ययास्य बाह waafs प्र बादवा faad जौवसे दत्ययेनावुपावदरतोन्द्रस्^ ते वोर्यतो as ema धतुः प्रयच्छति यदि पुरस्तादप्रत्तं

भवति ` समुन्मष्ट समुक्को गन्तोति समानमा सुखस्य विमा-

"बुपाबदरो० ठ; °वुपावदरतो Be 8९7 UD; श्वुपावरोदतो° 1.

| १८ १७ ] बोधायनश्रौतखचम्‌ | RE

३. ©

जेनाद्‌त्तरत एतद्भूपायितः wat तिष्ठति Tay ` तदभि- प्रेत्यभिपरेदि वौरयखो यञ्चत्ता सपन्नदा श्रातिष्ट टचरन्तम- सभ्ये देवा श्रधिन्रवल्नित्यय रयस्य Geet damayt न्यङा- वभितो रथं at ध्वान्त वातायमनु संचरन्तौ दूरेहेतिरि- न्दियावान्यतक्ौ ते नो प्रयः पप्रयः पारयन्वित्यय रथमुप तिष्ठते नमस्त षे गदेत्यय . रश्मोनाद न्त एवा ब्रह्मन्तबेदस्त तिष्ठा रये श्रि यद्ञ्चदस्तः। श्रा wares युवसे खश्च दति ' रयमातिष्ठव्यातिष्ठ टचरदहवयमा तिष्ठन्तं wa वेग्रो मद्‌ विन्द्र विश्वा भ्रवौ टघननित्यातोर ' sa’ धनुरधिव्यं^ कुरते परि मा सेन्या terra ऽतुमतिरनुमन्यतामिति दाभ्यामयेतच्छत्‌९ far प्रद्‌ चिणं परियाय पुर ्जत्यायात्य चाद प्रत्यवरोहणत

Uncertain again; सतं fac रथख M; ea fae cay Be 7 BUD

(carta: ) सितस्ति° रथम्‌ (omitting चं ) Be

R x

oO m e

«

2

Thus M Be BU-; रथमुख 1.3.0. रथं Be 7D

Thus Be U ; ग्धञ्जित्यानित्यातो B; osufgare सतो 2677; M Gat | + Thus MBe7D; BeUB. ~ ttl wfusy M, 38 the other MSS. . .. eee ae

₹. °त्छतं M; "तच्छं Be 7 BUD; caxy Be.

© ThusD; qataM; पररोयाय Be 7; परोयाथ Be; परियायाय BU.

c if

Although this reading is presented by: M-only, I did not

hesitate toyput_it in the text as. lectio difficilior ; the other MSS 811; प्रत्यव रोहत ; it seems} we have in प्रत्यव रोदणतः an ablat. of the

same signification as stwuq: X. 10. 8. †. ;` cp. also @fustaun ४11. 11 and above all XI. .12.(p.81,-2)...

ade बौ धायनश्चौतद्धचम्‌ 1 [ AE 1 RO, १८ | |

-, gral निदधाति ', at तथा प्रत्यवरोहति यथा राजसे शके ¡` 1 ee ol ` यावदेवाचाष्वय॒खष्टति तावदेष प्रतिप्रस्थाता area प्टतेनोपरमति . वारुणस्य, वारुण्यो भवतः faved: fas- वत्याव चास्मा एतच्छतं द्‌ात्ययेनं . विमितेनाभिविन्नन्तिः ' तस्योत्तरा दुन्दुभिमासञ्जयति तमस्तयात्यादित्य ्राप्नन्धयेनःः avurfa यजमान वाचं यच्छ्‌ Te च" जागणहोति*' सो ऽत wa वाचंयमो भवति ` यत्कि व्याहरति ददामीत्येव WRITS एनमेते राजग्हाः तयरामण्यः चन्त- ‘xo सं्ररौतारः कारविशा इति ' तेभ्यः whet वेहतं ददाति! at ते पचमाना रमयन्तो जागरयन्त TAA ऽथाध्वयैरपर- राच आद्रुत्य चतुष्टयोनामपां प्ररेके मन्धसुपमश्णवन्नाय^ ` वानवघ्राय वा प्रयच्छति ` ay af weafa द्रष्लौ म॑येनं | नवनौतेनाभ्यनत्येना व्यार परिषखजाना दृत्ययादित्यसुचन्त-

वर्° all MSS. exc. M.

2 खिष्टछछत्या° all exc. M.

2 Uncertain again; waxy Be 7 BUD; wafea’ Be; M hasa blank of two aksaras.

8 Thus M; efwfayfa the other MSS.

Thus M; चराजमग्ट° Be BU; waiwe Be 7 D.:

cfatye M

ogrmyy: M.

उपमथ्य .1.8.0. उपमथ्य all MSS.

Thus M Be; सद्द the other MSS.

[१८ ।१८, १८ ] बौधायनश्रौतख तम्‌ | १९१५

मुपतिष्ठत उदसावेतु aa उदिदं मामकं ae: छदिहि देव खयं सह aT मम। ae वाचो विवाचनं मयि वागत ध्ंसिरिति ` राजग्टहानिप्रब्रजतो staat यन्तु नदयो वषेन्त पजेन्याः सुपिप्पला श्रोषधयो भवन्तु श्रन्नवता- मोदनवतामामिच्वतामेषा राजा श्वूयासमिति श्ट श्रवेतद्राद शाद ad चरति ' यदि ate ates वोचरति qararat सौमं वसानो' ऽथ यदि zfawa: पशादा व्ेयाच्ौभ्यां दष्िवाससं वसानो ` ऽय zeny were दें खवाङतौ जुहोति ये केशिनो नते दति दाभ्यामय प्रो्ठमा- Crate प्रोष्ठं विषहख शतरूनित्यधासख शिरः प्रमन्दयति१ t- यत्तौमन्तं aga लिलेखेत्ययाखछ केश्रान्वपति येनावपत्छविता | ` `प्रवपतो ऽतुमन्त्रथते मा ते वेश्रानतुगादचे एतदित्ययेनान्ससुित्य दर्भस्तम्बे निदधाति तेभ्यो निधानं बघा येच्छन्नित्य॑येनसुष्णोदकेनाश्चावयति बलं ते बाडवोः सविता दधालिति ' तेन हतेन ग्टत्युरीजे प्रजानाैश्व- ९५ माधिपत्य राच्यं परीयामिति ततो 2 प्रजानानेश्वय- , माधिपत्यःट राच्यं पर्यैद्यः कामयेत समानानाभैश्र्वमा धिपत्य राज्यं परीयामिति एतेन यज्नक्रतुना यजेत ' समाना- नामे खयेमाधिपत्यः Ta पर्येत्यथ ईतेन सुरथः Rae te

A LP A AL RL A IC ALI LA RA TE I UC RD

Weaere M. प्रमदयंति M. शेयं M.

add बौ धायनशओ्रौतद्धचम्‌ [च | १८ | १९, २० | ]

sifasy परमतामियामिति ` ततो-वे ्रातिष्ये परम | ® 4 alae: कामयेता तिष्यं परमतामिचाभिति एतेन यज्ञक्रतुना | ^ यजेतातिष्ठय Sa’ परमतामेति १€ पश्चमः `. -सद्यस्क्रिया यच्छमाएो भवति' ष. युयं चं केदयतिः Lage चेषां ee कारयति ` लाङ्गलं TEE ` तौः bas ५; | =A सत्य भुञ्जते वा निः वाः दधत्ययास्येतत्पुर स्तदेव. जुष्टे देवयजने . वेदिषमितं fafaa® कारितं. मवति > aaa लाङ्गलेन परिहाये*. कषयति . तस्मिञ्ञघन्यवाप्यान्यवान्ाप-. | यिला* परिघातयत्य॑याखेते रथा उपकृक्ना भवन्ति चतुः | to ufsaret ददियोगर afcicias तेषु काल -एव efy-. | विनालानासञ्जयन्ति -.स योश्रस्यः जघन्याहःसु ` प्रजदितिषुः यवेष्युलिजः पदे नाह्ापयतौच्ा वा मा याजयिव्यय भक्तं वा. + वः कारयिव्यामोति तेषूपसमेतेषु काल एव प्रातरम्निदोच (क | जुदोत्युपसंगच्छन्त एनमेत खलिजो scare सद्यस्किया | + ~ ९५ मा याजयतेति तं adalat overeda तद्‌ानोमेव, रव om. M. - - 6 Thus M only; नवा दधत्य Be; न.वा दधात्य BU ;: निदधातिवा Be 7 DU (bis). 070. M. Thus MUDB Be 7; श्लेनापरिण Be U (bis). Thus M; afafeateta यवान्वावापयिब्रा Be 7 DU ; तस्िन्‌-जघन्यवा-. पान्यवान्वापथिता Be; तस्िग्बोरौन्यवान्वापयिला B. @ Thus M; दिय॒बस्थरि० the other MSS. Thus M; करिष्यामोति the other MSS.

[१८ २१ | ] बोधायनश्रौतदखधत्रम्‌ | Reo

aqeraiy’ शालां gafa तंर तदानौमेव तीर्थादानौय पवयिवा. Aavlafafe: निवपति ` तस्या ayfearat gat चैव करोति वाचं यच्छति' निदधत्यस्मा एतद्ध विरुच्छष्टं व्रतभाजनमयः प्रायणौयाभिष्टिं निर्व॑पति ' इविष्कता वाचं विष्टजते ' saver एतद्ध विरुच्छिषटं प्रयच्छन्ति | त्रतभाजनमेतत्मसूता एवैते रथा श्राजिं धावन्ति योजनं राक्‌ चतुय aad दचिणा प्र्िवाहो ' गबृतिं पश्चाद्वियोगः ` क्रोग्रमुदक्‌ स्यरिरिति ते येनयेन संगच्छन्ते तसमा waza यजते ` ऽयमसावासुख्ायणो ऽसु gat qu det qa ant सद्यस्क्रयेत्यायन्ति रथा ' श्रागतेषु way afeatag नवनोतसुत्सौ दति तदिलाघोत्यूयाच्यङम्भेः प्रत्यस्यति स्य- ara’ दति ' २० 7

4 Thus M Be (bis); eafemat BDU ; vaferer Be 7. 2 only given by M. दे Thus M Be U (bis) ; निदधात्य° 3 Be7 DU. Thus M Be U (bis); गभोनन° B Be 7 DU. eysefa M Be. | Corrected ; age कवेतं पदं Be U (bis); चतुयद्गेःपदं MBUD; चतुयंक्तेनिक्रों पदं Be 7. = yarfgaia: MDUB ; पञचादिक्रोशः Be 7; पञ्चादियृक्ष Be. = Thus MU (bis) ; गयाच्छंकुभे the other MSS. सद्यलाथा Be (bis),-cp. Laty. VII. 4.7; eqegrarerat M; सद्यस्क्रिया Be 7 BDU. =

| : +

३९८ वौधायनश्रौत चम्‌ | [ ६८।२९ |

श्रयं प्रायणीयेन चरति' प्रायणीयेन weer पदेन

चरति ' पदेन चरिला चिवत्छेन area वत्छतरेए , राजानं करो बोद्धा तिथ्यं निवेपत्या तिथ्येन प्रचयैकगणा उपसदो भवन्ति ` मध्यमयो प्रसद्‌ प्रचर्योत्तरवेदै काले खलेवाखों मापयत्यया-

नडः संयुज्य यवा ्ररत्यः auf) यवपुरौषेवोत्तरवेदि- Waa म्ये ऽनडुहः HEY प्राचो यवान्परडन्तो* यन्ति ' यववददिरेवैषा . मावे दि भवत्ययादवनो य॑ प्रणयत्याहवनौयं qula सदोहविर्धाने संमिनोति ' सदोदविधनि शंमित्या्नौ- षोमौ HUTA प्रणय वसतौवरौग़हाति तास्तदानौ-

९० मेव often प्रातरनुवाकमुपाकरोति ' परिहिते प्रातरनुवाके

ऽपो saurgecefaetd कतुमुपेति ' प्रथिद्धो ऽभिषवः ` परथिद्धं रहा wea!’ समानं कर्माश्विनाद्रहादौश्विनं गरं गरौला fast tum श्रादाय लाङ्गल्यामभ्येति ae कटे परमिव चषालभाजनं भवति ' शकलान्ताथ लाङ्गल्यामुदुन्याधे-

All the MSS, exc. M have तन्‌ before मध्यमयो ° | M reads @@f is.o. Wetaret; are we to correct उन्नरवेद काले wei मापयति ? But then somewhere the words खलैवालो यूपो भवति

must have fallen out, cp. the Karmanta.

Thus M; seqifa B; प्रग्टत्यदणंति 36; प्रग्रत्यग्टणंति U; venta U (bis); Be 7 D om. this passage.

awit M; weal all the other MSS; read perhaps प्र्छणएन्ो?

Uncertain reading ; शकखांतां M Be U (bis); सचषालांतां Be 7 ©

DU ; सच्वरषालाता B.

| १८। RY, २२ | | बोधायनग्रौतखत्म्‌ | ३९८

तान्यशलुपाकरोत्यग्नौषो मौयमाग्रवमनुबन्ध्यमिति तेषामनू- चोनं^ वपाभिराद्रवन्ति २१॥

aM area प्रथमया प्रपद्यते९ ' ऽनूचौ तरे aretha परिहितासु स्तोकौैयासु एतास वपाखग्रौषोमौ- यस्य वपया प्रचरति ' परौतरे श्राययन्ति ' प्रातःसवनौथा- नाम्नौषोमोयस्य पग्रपुरोडाशो सुख्यो भवति ' qt माध्यंदिने पवमाने ्रौषोमोयेण चरत्यनन्तरित श्राग्रेयस्य वपया चरति' खे wade’ चरत्यनन्तददित५ एवानूबन्ध्यस्यः वपथा चरति ' दतो यस्वनोयानामनृबन्ध्यस्य पग्ररपुरोडा श्रो मुख्यो भवत्यसभुदिते ऽनुबन्ध्येन चरति ' संतिष्ठते सदयस्कौ ' \ . तस्य यदसद्यस्करियते यदधमेवास्य तत्पुनयंज्ञः एवास्य तदं या- दिव्याश्च वा श्रङ्गिरमश्च सुवं लोके पस्पधिरे' ते

१९ ग्नूचोनां भ.

प्रतिपद्यते M.

Thus M ; गडितमाग्रेयस्य the other MSS.

Thus M Be B U (काऽ) D (pr. m.) Be7 (pr. m.); शदथस्य Be 7 (sec. m.) D (sec. m.).

चरत्य° M Be 7 BD; चरत्य० Be U U(bis).

¢ ins. Be 7 BD.

9 Thus my conjecture; तत्पृनयेन्ञ VaTY तथादित्याख्च MU (his) ; aq भ्रवमेषाश््र तत्पनयेन्न रवास्य तथादित्याख Be; नत्स॒खडयन्नस्य veufeaiy B; नत्छगडयन्ञ vag द्यादित्याख Be 7 DU.

47

Roe बौ धावनश्रौतद्चम्‌ [ १८।२२, २३ ।]

ऽङ्गिरस श्रादिल्यानभिप्रजग्मरग्निना, दूतेन श्वःसुत्या ` दत्ययास्माकमद्यसत्यति २२ श्रादित्याः Maat नस दोतेति ` ते ऽमुमादित्यमश्व श्वेतं श्तं efaut निन्यिरे डहिरण्छाभिश्वतरश्नर तस्मात्छद्य- \ स्के श्वेताश्वो दकए दिरण्ठाभिश्ूतरश्ननो' यच्छरेताश्च श्रादित्यष्य तद्रपमय यद्िरण्वाभिश्ठतर शनो रश्मोनां ane faaa: aayafaym माध्यदिना्भवौ भवतश्चतुखला रि शश होतुः we चतु विंग्रमिष्टो मसाम चिददन्यत्सवे श्वेतमथ ददात्यनुक्रिया यच्यमाणो* alfey दौचते डेन संतिष्ठत श्रौ पवसथ्यारेकमरहः* सुत्यमेकमदस्तस्य चित एव सतश्चलारिश्णौ माध्यंदिनार्भवौ भवतश्चतुखलारि दोतुः ' चतुञ्चलारिरग्मग्निषटोमसाम ' चिदधदेवान्यतछर्वः ` शेतां वडबां ददाति ' परिक्रिया यच्यमाणो माषेषु दौचते ` व्येण संतिष्ठत श्रा क्रयादेकमदरौ पवसथ्यादेकमहः‹ ९५ सुल्यजेकमदस्तस्य fear एव सतो ऽष्टाचलारि शशौ माय feaniat भवतो ' ऽष्टाचलारि da: एृष्टमष्टाचलारि-

x

eye found in M only.

Thus M; all the other MSS. more or less corrupt.

दे Thus here and infra all the MSS.; are we to read @fufeae 1.8.0, खखभिभूत° ?

All MSS. exc. M ins. भवति

श्ौपवसयाद्‌० or शोपवसथाद्‌ ° MSS.

Thus M; stvasure- the other MSS.

[ re] २३, २४ 1 | बौधायनश्रौतद्धचम्‌ | ३७१

श्रमग्निष्टोमसाम चिटदेवान्यच्छवं ' यथाश्रद्धं ददात्य॑तिक्रिया यच्छमाणस्तिलेषु get चतुरेण संतिष्ठत श्रा क्रया- देकमहरो त्रवेदेरेकमदरौ पवसण्यादे कमहः९ सुत्यमेकमरश- quia एष भवति ' ₹३ पष्ठः

ब्रात्यस्तोमेन यच्छमाणो भवति ' ते राजनि. वा ब्राद्यछे वा प्रतिरहमिच्छन्ते मासाय aaa ar ते यमभिसंजानते ay खपतिं कुर्वंन्ति ' एषां व्रतानि चरति ' सो ऽधः- संबेश्यमारसाश्वसयपायो भवति ' तद्धि दौ दितत्रतम॑ aaa वासः wai परिधत्ते दौकितवसनस्व तद्र पमय यत्छष्ण- बलच्यावजिने घारयति रृष्णाजिनयोस्तद्रपमय ` यत्सुवणेरजतौ wat fafa परिषम्येयोसतद्र्‌पमथ यक्छष्णसुष्णोषं धारयति ९" दौोकितोष्णणेषस्य तनरपमय यच्च मेमयर्बाएवद्भि र्हि ष्धन्वं धार- यति दौचितदण्डख्य तद्रपमय यद्भात्यवादं वदति दौकित- वादस्य तद्रपमय ` -यत्वर्यावुपानहौर धारयति नेदौकित सन्नमेष्यमधितिष्ठानौतिः* तत्तस्य वा एतद्रपस्य यश्ञस्य

प्रतोददण्ड एव ay: प्रतोद परिषेवण चषालः ` रयमुखमा- १५

== . =-= --- --- = >

Thus M ; «ctyagure> the other MSS.

Thus M; eagataq D; °सवनोयश्य Be 7; the other MSS. still more corrupt.

Thus M; यत्या तावुपानडौ Be 7D; यतखलयाबुपानरौ B Be U.

Thus Be 7; ofagiaita M.

नपरिष्वणं M.

शर्‌

Qo

नोघधायनश्चौ aaa | [९८ २४, २५ | |

नोय | दषे, वेदिथगमुत्तरवेदिरुत्तरयुगसुत्तरनाभिरधतुर्षौ

हविर्धाने ' पचसौ शरारी भोयमार्जालीयौ ' कूवर सदः किंकरावताना९ धिष्णिया ` वन्धुरं" पत्नीग्रालः | 'रथोपस्थो गारईपत्यो ' ऽधिष्टानं पुराणगा पत्य हे यमजं प्रमा, . पचन्ते aust स्यालौपाक weiter at. परिष्कन्द छयति सा पुरोनुवाक्या ' यदाहरति सा

याच्या ' यद्श्नन्ति aug! यां. gai? विमते सा

पुरोनुवाक्या ~ यामधौवाक्या = at यान्या ' at fam?

यति ` ग्रस्तस्य प्रतिगरो९०. यदभिकरोगन्ति saa

एवमेतं यज्ञक्रतु परो चसुपेत्य sag नोपेयुः | २४ ` aur .दौकितावक्रौण विच्छिन्नसोमपौया - अरनाश्यान्ना एवः सयस्तसपाद्रात्यावखितस्य९१ ्रात्यस्तोमेनानौजानस्यः नागं

~~~ , ~ ---- ~! = ~ = = 3 3 ~ ~~ $ © 7" ma 8 ^

x <

© ~ ^

Thus corrected ; इषौ M; शषा .+16 other MSS. ~. |. , Thus M; धनषौ the other MSS. | Thus M; किंक (or कु) रायतना the other MSS. wut M; बधर Be. ` च. Thus M; परमायं Be; षरमाय Be 7 BUD.

yee MSS. exc. M.

meat MSS. exc. M.

°मधिवाक्ष्यां MSS. exc. M.

गणं MSS. exc. M.

/ eee) = 4 $

१० शस्त्रप्रतिगरो MSS. exc. M. १९ परोक्तसुपेत्य Be BU; qurety Be7; पुरोक्षाउपेत्य M. ९२ णव्रत्याव० 1.8.0. श्त्रःतव्याव० M,

| ६८ eal] बोधायनश्रौतद्धवम्‌ „| 2७३

विच््छिन्नसोमपोय- ca देषो. ऽनाश्वान्नतषां ये ऽनाडिताग्मयम्ते यथाग्टहं विपरेत्याग्नौनाधाय चयख्ि्ग्रताचयस्िशशरता दचचिणाभि खपतिसुपसमायन्ति तेषां ब्रह्मवन्धरमागधो मागधवाक्यो नद्धबन्पुर पुरखल्‌ पुखल्वाक्या रत्कद्रयो जरत्प्रयोग्याग्यां युक्तो ` agt वा एष यो ब्रह्मबन्धुरमागधो मागधवाक्यो VT ब्रह्मवन्धुरपुःखल्‌ WaT ` यको जरत्कद्रयो जरप्रयोग्याभ्यांः युक्तोः . योद्धेनेव ag निरवदयते तदेतद्रात्यधन HAMA दण्डो पानः. मूला जिन | रये fieqagu: सुब्रह्मा्छा माहृयति ददाना काल एतदेवाख भवत्यलिजो द्किणा विभजन्ते ae प्रातःसवनौयाननुवर्तन्ते ९० eared ददो्व्यसंज्ञातभिव वा एते चरन्ति ये व्रात्यं चरन्ति ।. सभेवेनाभ्न्ञापयन्ति ' . माध्यं दिनो याननुवर्ततर Baran’ एकादग्रकपाल५ ' tet वै ब्रात्यो मारतो रामो ' waw- वेनाग्छमोचो दधाति ' दतौयसवनोयाननुवतेत आदित्येभ्यो Yaa इव वा एते चरन्ति येत्रात्यं चरन्ति ' १५ तिमेवेनान्गमथन्यनुवन्ध्यस्य पश्एपुरोडाग्रमनुवरतेत ्रादित्य-

rr -ााा ााााा ााा ा,

°प्रयोमाभ्यां MSS. exc. M.

शाख्मूकारितं M; शादुलाजिनं the other MSS, but cp. Karmanta. aaa all,

°माद्ता all.

°कपास्त M; eager the other MSS. ; this passage is missing

in Be 7 D.

९७४

बौधायनश्रौतदचम्‌ [१८ | २५, २६। |

शरप्रतिष्ठिता दव वा wa चरन्ति ये व्रात्यं चरन्तौयं वा afefaceraa प्रतितिष्ठन्ति | २५

एष च्येष्ठानामच्रिष्टोमस्तस्य waft षोडशानि a पवमानावुमे एवाच्छावाकस्य Ba. एष एव, सम्कनोयसषा- grade षट्‌ -घोडग्रानि सँ पवमानाः सर्वाण्टच्छावाकश् स्तो्ाणि' तेन हैतेन aaa ईजिरे ' तेषां विष्ण स्थपतिः रामयो तेन Zar व्रात्या दैजिरे ' तेषां बुधः सौम्य स्पतिरासयो 28a कुरब्रह्मणां gat ईजिरे ' तेषामोपो- दितिगौपालायनो त्रेयाप्रपद्य स्यपतिरास ` तेन, Ber पञ्चा- लाग्रात्या श्रमिप्रययुस्तन्द पितर ऊचमां पुत्रकाः पञ्चालान्या-

` सिष्टोपवादिनो तै. पञ्चाला. उप वो वदिखन्तौति' ताद्दा-

नादृत्येव wage केशिनो दारभ्यस्मोपवसयमाजग्ुसतान्ह खो

भरते, बदिष्यवमान्‌ सपेतोरं ऽन्ाङेभिरे पवित्रं वे बदिष्यव- | + |

मान wala पवविय्यामह इति वदन्तो ऽथ पञ्चालेषु

y १४ गन्धर्वायणो वालेय श्राग्रिेश्यो ऽनूत्तान श्रास ` are’. ae!

waa: पप्रच्छ के स्प॑न्तौति* वयं मरत दरति तेषां a:

खपतिरित्यहं दविष्णरिव्यौपोदि तिगौपालायनो वैयाघ्रपद्यः

परत्यवाच' यत्किं wad कस्तद्वचारेतोति परोचात्रतमनु- 9

om. M.

स्थपतिरास तेनो Be.

संसपेतो MSS. exc. M.

areay ae M; तान्प UB Be; wae Be7 D.

%

Thus M; ya¥atfa the other MSS. Read perhaps wa@fa ?

| १८ | २६, २७ | | बोधायनश्रौतद्ध्म्‌ | acy

निरदिंदेगेति\, aretarerfagat उपावादिश्राप at BAe दति ` पिता वे तत्पुचानुपावादौदिति Page: wae ते प्रजा भविद्यतौति ' तथार Sara’ ' ततो वा एतत्पञ्चा लेषु गन्धर्वायणा aaa श्राग्िवेश्याः पापायिता दव ' महाकुल ₹* तत्पुरा" aa यो त्रात्यसुपवदेदेवमेवेनसुपवदेदय यो ्रात्यो ऽलं प्रतिवचनाय सखादेवमेवेनं प्रतिब्रूयात्‌ २६॥ aut भाल्लविस्तोमा दत्याचचते = faazwrafa quzuafgeiaaa aa stent: पवमानाः' पञ्चदश्रमभ्या- वतिं asznafuetaera ea षोडशाः पवमानाः ' सपनद श्र- मभ्यावर्त्येकविशग्रमिष्टो मसाम सर्वे षोडश्राः पवमाना '. एक- १. विरग्रमभ्यावतिं विण्वमथिष्टोमसाम wa षोडशाः पवमाना- fauamanfa यस्ति शमचिष्टोमसाम स्वं षोडशाः पवमानास्त्रयस्ति शमभ्यावतिं चिएवम्रिष्टो मसाम सवे" षोडशाः पवमानास्तिणवमभ्यावर्वकविश््मद्मिष्टोमसाम स्वं षोडशाः पवमाना ' . एकविर ग्रमभ्यावत्तिं सप्तटशम्रिष्टोमसाम स्वँ १५ Siem: पवमानाः ' सप्तद श्रमभ्यावतिं पञ्चदप्रमग्मिष्टोमसाम सवं षोडशाः पवमानाः ' पञ्चद्‌ शरमभ्यावति चिद्धदग्मष्टोमसाम aa षोडषाः पवमानाः ' | २७ AAA:

Conjecturally; परोक्ताव्रतमनदिनिदेशेति M; परोच्वादव्रेतमन्‌निरेशेति Be 7 ए; परोक्तादव्रतमनदिदिशेनिने 8: weg व्रतमन्‌दिदिशेनि Be.

All MSS. exc. M ins. the aksara द्यां

aurvaaiual MSS.

Thus M ; Vat the other MSS.

ROE बोधायनश्रौतद्धचम्‌ | [ १८ २८ ]

श्रथ वे भवति देवा वे aaa ऽदुर्व॑त तदसुरा श्रकुवै- तेति' Rat wa प्रजापतिः कथं नचरमसुरैटवान्यावतये- यमिति एतं यन्नकतुमनिरुक्सु पडव्यमपग्यत्त सिन्नेनानुपा- यतेति यचा प्रातर्यावभ्यो देवेभ्य इति Ha: प्रातर्यावभ्यो देवेभ्य <a aay wate सोमः पवत sare: पवत इति तचाददाय यच्राडेन्द्राय पुरोडाशानामिति mara पुरोडाशानामिति aareiy gate वायव दन््रा- वायुग्धामिति नियुलते श्रक्रनियुद्या मिति तचादाय यत्राह भिचावरुणाग्याभित्यतायुभ्याभिति arena यक्ाहाश्चिग्या- ५० मिति नासत्याग्यामिति तच्राद॑य oars सोमानिति शक्रायेन्दूनिति तत्राय यदाहेन््राद्निग्यामिति masta वेदोभ्यामिति तचादाय यचाइ विश्ेभ्यो देवेभ्य दति मर्द्यो विश्वेभ्यो देवेभ्य दति aarela qatar ayaa इति sara गणएवत दति aaa यंचाइ महेन्द्रायेति महते १५ श्रक्राथेति aarela- यचाहादित्येभ्य इति मद्धा श्रादिल्येभ्य दति तच्राह।थ यत्राह वनस्पतय दति वनन पायेति? तत्राय, यचा देवाय afaa इति महतेः देवाय सवित्र दति aareta aare विभ्यो देवेभ्य दति veg? विश्वेभ्यो देवेभ्य

=

कथन्वदमसु० M; कथमन्वदमसु° Be 7 D; कथयन्कथमस्रु° Be BU.

2 Conjecturally ; वनेर्पापायेति M ; वनेनच्यवयेति Be 7D ; वनेनयवयेति BU, वनेनर्ापायेति Be.

Thus M; समदते 13€ 7 Be D; waza BU.

| १८ २८, RE! | बौधायगश्रौतद्चम्‌ | ३७७

दूति... तचादाथ gare देवानां wala दति महतौभ्यो देवानां wale इति asia qarexra हरिवत दति शक्राय मघवत दूति, तत्राह धाना cya’ दत्य हके संप्रदिग्रन्ति रट

तदेतदर्बागेव यज्ञाय जिस्य स्तो चाद्यज्ञायश्ियस्य वाव wie तां निरुवाच ' ay हासुरा उपेच्ामेव चक्रिरे किं वा.वे करोति" fa a नेतिः सयदा विदां चकार वा <a एतहि पापभद्रयोयोरोश्त इति तदेनां निर्वाच देवो at द्रविणोदा इति, प्रजापति देवो दरविणोदाः पूणा विवश्चासिचमिति ` gar ब्युद्चत्यासिचमिति, तदुदा १" शि्चध्वसुप वा प्रणएष्यमित्यास्य कामंकामं पूरयाध्वा इति तदादिद्ो देव श्रोत इति! erat देवेभ्यः प्रजापतिः कामंकाममृदतेः ` सप्रदश स्तोमो भवतिः ' सप्तदशः प्रजापतिः ` प्रजापतेराघ्या wat ऽसितज्नुदं करिणा? ' प्राजा-

१९ Thus M Be; दुदुभ्य the other MSS.

यज्ञो यश्य M Be. , ३.01. all exc. M.

करोततो (sic!) M; indication of pluti? |

ब्येदचत्य° BBe ; द्रदचत्य° Bev; खदचत्य. 0; वयदषंत्य M.— afaqe BUD; अआशिच० M; wrfwae 867 (pr. m.) Be; आआसिचक्ष Be 7 (sec. m.). Uncertain reading, «awa M: ब्रूतः the other MSS, «> © स्तोमा भवंति M; gat भवति the other MSS. feqrgefae iso. हितन्नुदंचि? all the MSS. exc. M.

48

got aaa AAT | [१८। २९ ]

पत्यो वा, wat! प्रजापतेरतुरूपत्याय ' , यः पापना भ्ादवयेण व्ाविद्त्तेतर सष एतेन यज्ञक्रतुना . aaa. वेव पाप्मना ब्ादयेणावतत' get टच हला परां परावतमगच्छद पाराधमिति मन्यमान देवा यज्ञेनानषुस्तेः श्रतमाभिर* दुहां* चक्रिरे wat भागधेयं weet मोति- मभ्युपावल्यैतौ ति" वदन्तः ' प्रातःसवने नाजगाम AE स्वे एव प्रातःसवन weal? चक्रु“ ` को हयप्र सोमस्य भचयिव्यतोति' संतिष्टमाने प्रातःसवने ऽच्छावाकंस्य wa प्रतिः age’ सवं एव wanda श्रानन्दिमो

Thus M; arg: the other MSS

Thus corrected (cp. Sat. Br. XII. 4. 4. 2); यावित्स्येति all exc M, which has arfeaeq |

eared M; खन्वेषुस्ते the other MSS. =

शिरं दुदु चक्रिरे Be 7 Be D; अभिर cee चक्रिरे B; weet afmzt M; cp. on this passage Pafic. Br. XVIII. 5. 12.

°पावर्लिश्यतोति M.

¢ 1.8.0. वे (17०8 M Be 8), ततः Be 7 D.

e Thus M; नानकयां चक्रः or तानकयां चक्रः the other MSS. (in Be 7 | the passage is missing). Probably the negation has fallen out somewhere.

= श्यपेद्रस्य M.

प्रतिप्रति M.

१० Thus my conjecture; wee M; eae or que the other MSS.; cp. Ap. srs. XXII. 10. 13.

[१८।२९, ३० }] बौधायनशौतदधत्रम्‌ ३७९

ऽच्छावाकस्य शस्त्रं प्रत्यागतः दभिरे१' सेन्द्रा द्व aw तस्मान्तोत्रषोमे सवं एव चमसाध्वर्यव श्रानन्दिनो ऽच्छावाकश्य we प्रत्यागटणन्ति ' सेन्द्रा दव fe मन्यन्ते afe वाव तदासौत्तदु वा we: wd एतद aw: Bx दति ' ay हाभिषुषुबुः" २९ दहा दृहा CUMBRIA वा एनं age दर्दृहदितोदं‹ ते weary तदभ्युपावतेखवेति वा एनं तदूचुसतदेतन्माध्येदिनस्य ॒सवन्टान्यच्ापि निदान ' प्रतकलग्रमेकधनानां° प्रातःसवने ऽवनयेदधि माध्यंदिने सवने ' विमथितं दतोयसवने ' सास्य तोतव्रता ' waza स्तोमो ९. भवति ' सप्तदशः प्रजापतिः ' प्रजापतेराष्टै' गभिणणौ वडवा ललामौ दचिणन्दरियं ai दद्दरियं ललामः ' सेद्धियत्वाय | यो ज्यान्या वोपतपता वाणिमानं aa: स्यात्स एतेन यज्ञक्रतुना aaatae डेव तौवतामिन्रो ऽकामयत fa wary ata

Thus M only; प्रत्यायं or eat the other MSS. M ins. before efyi हे Sfawe MSS. exc. M. Thus M; इवा खनिर U; वाभि Be B; सहाभि Be 7 D. Thus M Be B; cB MB cB दडेदोति 7; Be 7 D (which write only once दूदा ) : द्डहेतिडेदिषदिरेडोति। Before xz M has once more ee! © Uncertain; M reads as above given; संितकलशं Be 7-UDB; संधितंकलशं Be. @ Thus M Be BU; zea Be7; सेद्रालाय D.

Reo atyraaslagaTa | | १८। ३०, ३९ |

%

Yo

१४

रेष्ठयं देवानां गच्छेयमिति ' एतं यज्नक्रतुमपण्यत्तमाहर - नायजत ' ततो वे.स वि पाप्मानमहत Seq देवानामगच्छ॑ कामयेत वि पाग्मान vata Seqy समानानां . गच्छेयमिति स. एतेन . यज्ञकतुना . यजेत Ba पाप्मान इते श्रेष्ट समा- नानां गच्छति ` तस्यातिगराद्यो वि इन्द्र धो जदि नचा यच्छ yaaa Haz तमं af यो श्रना अ्रभिदास- त्युपयामण्होतो war at वेषघाय चुषटं र्हामौति | परिण्टज्य सादयत्येष ते योनिरिष्राय at वग्टधाथेति ¦ तस्य विटत्यञ्चदशौ विपर्यासः . सोमौ भवतस्ताः षड गायच्यो ' गायनौ त्रै, erat’ वि. पाप्मानमहत ' wag तद्यजमानो fa पाप्मान हते, ३० ..

cat . ऽकामयतौ द्भि्य?. Sey दवानां -गच्छेयमिति ' स॒ एतं यन्ञक्रतमपश्यन्तमादर तेनायजत ' ततो वै श्रौ द्धिद्य Sey . देवाना मगच्छद्यः कामयेतौ द्वि. ओष्ट समानानां गच्छेयमिति एतेन यज्ञक्रतुना यजेतिद्धिच ईव Huq समानानां गच्छति ` तस्यातिगाद्यो ऽयं .छनुरग्भौतोः विश्वजिदुद्धिदित्ोमः। षिविप्रः कायेनोपयामग्टहौतो sixty ates जुष्टं रहामौति' परि्डज्य सादयत्येष

Thus M only; araaya वै कदांसि all the other MSS.

All MSS. ins: ¥ चै exc. M. दवै MB.

M ins, (against Taitt. Br.) बयोषाः।

[ ५८1 at, ३२ | बोधायनग्रोतयुचम्‌ | १८९

ते योनिरिद्धाय लोद्धिद दति तस्य पञ्चदगेकविश्टगौ विपर्यास स्तोमौ भवतस्ताः षड ewat इती वे न्द सासुद fag इत्येव तद्यजमान उद्धिनन्तोन्रो ऽकामयत वलेः fast पश्ब््जेयेति' एतं यज्ञक्रतुमपश्यन्तमारर- न्तनायजत | ततो वे ae’ fara पश्चूनष्टजत ' यः कामयेत वलेः भित्वा qureaafa एतेन यज्ञक्रतुना यजेत ' वलभेव? fat agent तस्यातिग्राद्य ox ्रोषधौरसनोद हानि वनस्पतोरसनो दन्तरि चम्‌ | बिभेद वलं नुनुदे विवाचो ऽया- भवद्मिताभिक्रह्ननासुपयामनग्टहौतो ऽसौन्द्राय at वलभिदे जुष्ट ग्टकामोति ' often सादयत्येष ते योनिरिद्धाय ला वलभिद दति ` तस्य सप्तट्‌गकविशौ विपर्याश स्तोमो भव- तस्ता: षङ्गायश्यो ` गायचौर वेर न्दर्सार. वलमभिनद्गायज्यैवर तद्यजमानो वलं fret पशुज्डजते ३१ अष्टमः | खतपेयेन यच्छमाणो भवति ' यदग्रनानां कामयते तस्याशितो wat दौचते eat’ लभते? तस्य ` एकाहं नाघ्नात्यथान्नाति' se नास्रात्यथाश्नाति ' श्दं नाश्नात्यथा-

aifa' सो sa विराजमाप्रोति\ ' राजानं क्रौौलोद्या तिश्य

swale M.

48 most of the MSS. a

@ Thus M; alaaya ददसां वमिङ्ायनव the other MSS. यद्रलगते M. |

Thus my conjecture; विराषान्नोति M; विराजा वजतेति the other

MSS.

र्थ

CE ICE | [ १८ BR, ३३ | |

निवैपति ` यद्यु वा एतदुपात्येति चतुरहं नाम्नात्यथान्नाति | [ | 1 ति पञ्चाद्‌ नाश्नाव्यथाश्नाति «we armauatfa faq

उपसद fay naga | चिश्शदच्चरा विराडन्नं विराङ्धि- |

राजेवाननाद्यमवरण्धे' ऽय एकादश स्तन waTS a दुह

एवैनां aaa एकच स्तन एवाखे ' दुह एनां

तेन ` उपसत्खाच्यव्रतो भवति ' Mae’ सर्विंषलिख्टभि- रङ्कलौ भिरुपदन्यय दाभ्यामयैकथा ' Ware’ त्रैवर सपिष-

स्तिभिः पवेमिरपदन्यय द्ाभ्यामयेकेन ' विलीने वा सर्पिषि `

णि पर ्यवदघात्यय दे aaa चिस्तनदिस्तनेकस्तनतब्रतस्य

९० पाणि कुर्वन्स नादित्यादिवा पर्यावर्तते नाग्नेरधि amet

१४

दुम्बरः सोमचमसञ्चतःखतर्रह्या* विवेदा: wits: ' डर सक्तदग्र स्तोमो `भवति ' wren प्रजापतिः प्रनापति-

wag aoa देवा खतसत्याभ्यामनषुः९ ' यदश्नाति यदे वाश्ननेनावरद्धं तस्यावरुद्या दति तदय ` aarafa यदेवानश्रनेनावरदधं तस्यावरद्या दति तदथ यदुपसत्छान्यत्रतो भवत्येतद्वै देवानां परियं घाम aie देवानामेव fae धामावरन्दर दति तदय यन्नादित्यादिवा पर्यावर्तेते नाप्रैरधि

«28 © ~€ ^

° पद्यते Be 7 BD; cua M Be ए.

Thus M; विल्लोनस्य the other MSS.

Thus M; विलीनस्य 34 Be U; fr@taea Be 7 D; विल्लौ नख वै ए. ब्रह्म M. Thus M BU; fade: Be Be7 D.

०सन्वेषः all the MSS. exc, Be which has: «aa |

[xsi ३२, ३९ |] बौधायनश्रोतद्धजम्‌ | ३८३

amaa वे देवानाण्डतसत्ये | नेदेवानाखटतमत्ये yea: करवा- णोति तदय adigact भवत्य्मवां भअरन्नाद्युदुम्बर ' . कले एवान्नाधस्यावरट्या दति तदथ यत्छोमचमसो भवत्येतद्वै देवानां परममन्नं यत्सोमः ' परमेरेवास्मा अ्रन्नाद्येनावरमन्नाद्यमवरन्ड्‌ दति तदय यज्चतुःखक्तिर्भवति यदेव fest sae प्राविश्र- +. ्खावरुद्या दति तदय afaaer भवति देतामेकवेदा विणमुदयन्तमहंतोति तद्‌ यत्छगोचो भवत्यात्मा वै सगो आत्मन्नेव यज्ञस्य यशो sale प्रतिष्टापयानौति तत्‌ ` ३३॥

तं मध्येदिनौयश्चमसेः सदोन्नौय जुति ' तग्टलिजो इतं afamat att ब्रह्मण. उपातिदिश्न्ति तं ब्रह्मणः सन्तः ९. qaufaa भचयन्ति यदृतं मन्यन्ते तेन ` यदृतेन weal तदुतपेयस्तेपेयलं ` दिश्नो ऽकामयन्तान्नाद्यः स्यामान्नाद्यमव- रन्यो मद्यन्नाद्यमस्मासु प्रतितिषटेदिति' ता एतं यज्ञक्रतुमप- श्यन्तमाहरन्तनायजन्त ततो वे ता Halt ऽभवन्नन्नाद्यमवा- रन्धतान्नाद्यमासु प्रत्यतिष्ठद्यः कामयेतान्नादी मे प्रजा खाद्‌- ९५ न्नाद्यमवरन्धोतान्नाद्यमस्यां प्रतितिष्ठेदिति एतेन यज्ञक्रतुना यजेतान्नाधचेवास्य प्रजा भवत्यन्नाद्यमवरन्द्धे ऽ्राद्यम्यां प्रति- तिष्ठति ' aw चतद्षु बदहिष्यवमानोर ऽष्टाखष्टाखाच्यानिरे

जिवेदो M.

Thus corrected according to the Karmanta; 9#@ all the MSS.

रे °मानोषाष्टान्याच्याबि M; earalerarafa Be ; °मानमष्टाखाज्यानि B Be 7 UD; cp. supra XV. 18 (p. 282, 12).

२८९

१०

१५४.

बौधायनश्रौत चम्‌ | [१८1 ae, ३५ ।|

gizmt माध्यंदिनः पवमानः षोडशानि पृष्ठानि afayn’ ania: पवमानखतुरवि्प्रमथिष्टोमसाम a दिशं चलुष्टोम दत्याचचते ' ढन्दा््खकामयन्त यशो salary aut ऽवरन्पोमहि ant sarg प्रतितिषटेदिति ` ` तान्येतं यज्नकरतु- मपण्ठन्तमादरन्तेनायजन्त ' ततो वै तानि यश्रो gaa यशो ऽवाङन्धत an एषु प्रत्यतिषययः कामयेत यगो sala amt ऽवरन्धोय यशो मयि प्रतितिष्ठेदिति एतेन यज्ञक्रतुना यजेत ` ay एवाश्रते यश्चो aw am ऽस्िश्रतितिष्ठति | तस्य स्तोभा agaiaeay faganeray fey ` तमेतं न्दसामेकचिक दत्या च्छते स्तोमा श्रकामयन्तेति समानः परिवादश्तस्यर स्तोमास्िदटदय चयः पञ्चदश्रास्तिदृदथ चयः सप्रदश्ास्िठदथ चय एकविरग्रास्तमेतः स्तोमानामेकजिकरे carat ३४

TRIG वा श्रकामयेता समानलोकौ स्याव समानं लोकमियावेति ' mad यज्नक्रतुमपश्यतां ' aarecat! तेना- यजेतां ' ततो तै तौ समानलोकावभवता समानं खोकभेता समानलोकावपथः यौ कामथेता राजा पुरोदहितश्च

~न

Thus all the MSS (only संविश्‌ D); in Be 7 has been cancelled.

परोवाद्‌° M.

Thus MD 23€7; रकचिक BU; wafax Be.

Thus M; लोकावध्यज Be 7 BUD; लोकावष्यद्र Be.

[ १८ ३५, ३६ | बौ धायनश्रोत सुषम्‌ | ३८५

समानलोकौ स्याव समानं लोकमियावेति तावेतेन यज्नक्रतना यजेयाता समानलोकाबेव ` भवतः समान लोकमितो | saat यनज्नायुधः प्राखञ्चथ्चमसः सा ब्राह्मणस्य दचिणश्च- तरोरथयः सर्वायुधो प्रासः कारस्यस्दरणौवन्धः सा राजन्यस्य द्चिणा' तस्य चिदत्यञ्चदश्ौ विपर्यास स्तोमौ भवतस्तिट्- देव ब्राह्मणस्य पञ्चदशो राजन्यस्य ' तमेतमिन््रा ग्नियोः कलाय cara ` एष एव सन्पितापुश्रौय एष welds एष भाचोः ` ३५ नवमः श्रभिचरणोयैः सोमेयच्छमाणो भवति '. a इयानि ९० यज्ञायुधान्यपकल्ययते बाधकानि तेल्वकानि शवानसोर ऽधिषवणे फलके पुरुषाख्धस्य* दृषणौ यचाध्वयैरुपा इर ग्रडोखन्राजानमभिषुणोति aa यो ऽप्ररः परापतति तमे- तस्मिन्पाच श्राधायोपसग्टद्याथादासुं जद्यय at होव्यामोत्या तमितोरास्त' sud भङ्गमादवनौये अनुप्रदरतीदमदममुमा- gered परिञ्जना* भङ्गेन, frente यं यजमानो दष्ट

जू, ममम

येतां all exc. M.

श्तुणोबंधः Be; -qfwew: U; qaitew: M; -qfaawm: B;. aifady: Be 7 D.

Thus M Be; शवनभ्ये Be 7 D (cp. Ap. XXII. 4. 17, Sankh. XIV. 22, 18, Sadv. br. III. 8); wareeay 17 ; शएवाननभोग्यो ; cp. the Dvaidhasitra.

8 Thus M; all the other MSS, corrupt.

Thus M; yftwardmaq Be UB; परिपानाभग्येन Be 7 D.

49

३८६ बोधायनश्रौतदवम्‌ [१८ ३९, 891]

तं मनसा ध्यायत्ययेतत्पाचं खरे यथायतन सादयत्यमुथ ला पराणे सादयामोति ' सयंकं यहं weraqaaad wera. ag’ fa’ च, aay सादयत्येवमेतैनत्ादयति' एष faacfasta एकस्तोमः एकविरधानस्त£ श्येन इत्याचच्ते | say: समानमभिषरणणोयः शिल्पं तिष्टषुति्षु* gaz’ रयो ₹हविर्धानमय den: समानमभिचरणौय fare’ at wafayat मध्यत स्तोमौ भवतो' दे, हविर्धानि | श्रये्रवच्चः' समानमभिचरणौय fre पञ्चदश एष भवति '

quia’ यच्यमाणो भवति उपकल्पयते षष्टिः श्रतमानानि ददिरण्यानि चिश्श्तः सुवर्णानि चिरत रजतानि asafgtay श्रामावाखेन ₹विषेष्ठा सौर्य चरं निर्व॑पति' तस्मिन्सुवणे प्रतमानं ददाव्छय साय डते sfaeta चानद्रमसं we निवपति ' तस्िवजतः०. श्रतमानं ददाति ` एवकषेवेताभ्यामिष्टिभ्यामहर ह्यजमानो मासमेत्यय Aaa ' रौचणोयायां दादश्मानःः दरणं ददाति '

यत्किच M. |

x This word twice in Be 7B U D.

Thus M only; येष्‌ all the other MSS.

सिद्ध once in M, which adds also after wad { इदे M.

Thus MU B Be; इुराणेन D; दुराश्येन Be 7.

® दाजतर M.

१४

[ Ys BS, ६८ | | बौधायगश्रौतद्चम्‌ | ace

mates wfarufaart ददात्यातिश्यायां दे, चतु- favufaata’ ददाति ` प्रथमायामुपसदि चलारि ददाति | दितीयस्यामुपसद्यष्टौ ददाति ` दतौचस्यासुपसदि षोडश ददाति ' चतूर्थ्याशुपसदि दा चिश्रतंः ददाति ' पश्चम्यामुपसदि

चतुःषष्टिं ददाति | षष्टयामुपसद्यष्टावि श्र wa wafay- श्रतिमानानांर equa: शतसष्येवप्रौ षोमीयस्य डतायां वपायां श्रते ददात्यप्रेयस्य इता्थां वपायां चत्वारि ददाति' प्रातःसवनोयेष्वष्टौ* ददाति ' माध्यदिनोयेषु षोडश ददाति ' दचिणणनां काले atfiynd ददाति' दरतौय- ९० सवनोयेषु चतुःषष्टिं ददात्यनूबन््यस्य तायां वपायामष्टा- favay शतानां, ददाति! यदेताभ्यामिष्टिभ्यामहर हयैजते सूयां चन्द्रमसोरेव तत्सायुच्य सलोकतामाप्नोति | 39 ‘gu यद्धिरणश्छद किणः भवति डिरणएमयमेव तद्यजमान

Thus M; Fay ataaret ददात्यथ Be B; in the other MSS. this passage is missing.

Thus MU; faywa Be; in the other MSS. this passage is missing.

2 Thus M; °शतिनान the other MSS,

°खवनोयेष्टौ Be 7 7).

Thus M Be7; शतमानानां Be B U.

¢ During the printing I was so happy as to obtain, for the remaining part of this prasna, from Mr. Muthu Dikshitar of Lalgudi (Manakkal, Madras) a copy (designed by me as L) from a MS. in his possession. This MS. is in Grantha and indepen- dent from my MSS., but, on the whole, not much better.

© Thus M; afeve’ दक्तिणा the other MSS.

३८८ बोधायनख्रौवसवम्‌ | | १८ ३८ ]

शरात्मानः सस्रते तस्य age नाभेसतद्ुदणेभवाडः रजतं ' यदा तरै हिरण्मयो भवल्यथाग्तो भवति हिरण्मया इह वै देवास्तसमात्ते saat: सप्रदशस्तोमो भवति सप्तद श्रः प्रजापतिः ' प्रजापतेराघ्या ' उभे सामन भवतग्डन्दो-

मयावेतत्यचौ? यजमान आत्मानः ALATA ' एतस्य लोकस्थं `

faa यदेतेन यज्ञक्रतुना यजते सूर्याचन्रमसोरेव तत्सायुज्यर षलोकतां जयति ` तेन etal ` दुरग्र दव द्येतयो- दे बतयोललोको ' ऽय दुणशेन* यच्छमाणो भवतिं ' उप- कल्पयते caged safayad faved ईते- नानडहो. लोकं जयति ' तेन हतेन ज्यो तिश्न्तं लोकं जयति ' तेन हैतेन च्योतिषो ऽधि खगं लोकं जयति ` arene भवति ' श्तदश्रः प्रजापतिः ' प्रजापतेराघ्या' उभे सामनी भवतभ्डन्दोमयावेवैतत्यचौ९ यजमान श्रात्मान सशस्क्रत एतस्य लोकस्य जित्यै a यदेतेन थज्ञक्रतुनेश्वा नण्छति तेन

Vo

Instead of qatTe_ (thus M Be BU) Be7 D: ww; erat L. Thus Be ए; °मयावेवलत्पचौ M; °मथावेनतत्ततौयेपचौ L; the other MSS. deficient.— Here and infra (1. 13) Be after -qet ins.

हतोये TS यदु only given by M.

दुणे° or ewe all MSS. exc. M L which have here and infra

each time दण ° | चयच्िशां 1.

Thus Be; गमयावेवतत्पत्तौ M 1, ; oagrqaaeret the other MSS.

7

[ १८ ३८, ३९ ] बौधायनश्नौतङतम्‌ ६८९

दुर्णाग्रस्तंदर्णाग्रस्यः दुर्णागलः' केशो दारुभ्यो ऽपचिति- कामो ऽपचितिनेजे नः नो? नामानि परिशरन्ता* दति ' ततो

वा एतत्यञ्चालराजानां* नामानि परिदरन्तेः Bt mea इति केग्रानाचच्ते। कुशा दति दर्भान्नया- विति गरेयकविमल्यौ ' ततो वै सो ऽपवितिमानभवद्यः कामयेतापवितिमानस्याभिति एतेन यज्ञक्रत्‌ना यजेताप- चितिमानेव भवति ' ae चतुर्विंशो बदिष्यवमानस्ति- ठत्पञ्चद शान्याज्ानि ` तासिखो गायच्यश्चतुविंशशो माध्यंदिनः पवमानः पञ्चद्‌श्रसप्तद्‌ शानि^° vera ते feat ` चिव ९० Ma: पवमान एकविशटशमगिष्टो मसाम ' सैका जगत्येताजि पे डन्दसामपविततमान्यपचितिमानेव भवति एवं वेदौसा- afeat ऽकामयत व्िषिमानस्याभिति' एतं ana

दुनेए० Be, दूर्णाणए० ML; the other MSS. om.

Most of the MSS. णे ° or EUW (both times).

Thus M; Lom. नो; तंननामानि Be; तच्रोनामानोौ Be 7U D; तंनोनामनो B.

Thus M Be7 D; "इर्त Be BU L.

Thus M; णचांचाल्ल the other MSS.

¢ Thus M Be L; न्डरत्या Be 7 DU; "रत्या B.

© Uncertain; eutagrafa M; eulqafafaLlL; दभांनविख्ाविति | Be B.

= Uncertain reading ; ओेरेयकविम॑ंषौ (or मेषौ ? ) M; aesfeaan Be 7 ; मौर्यकविमत्यौ Be 8 ; tee D; ओैरयकचितिमत्यौ 1,.

Thus ML; रषु instead of र्व all the other MSS.

१० Thus M Be U; षचदशशसप्त° BL; Be 7 om. पंचदश

३९० बौ धायनश्चौत दवम्‌ [१८ ३९, ४० |]

मपश्यत्तमादरत्तेनायजत ' ततो वै a लिषिमानभवद्यः कामयेत विषिमान्त्स्यामिति एतेन यज्ञक्रतुना यजेत ' विषिमानेवं भवति ' ae’ सौयौ sfaare: ' सौयेःः ax रुपालम्भ्य ' एकवि्र एष भवति ' ३९ दशमः

eal ऽकामयत्षभ दव पद्यूनामेश्वयंमाधिपत्य राच्यं देवानां परौयामिति' एतं यज्ञक्रतुमपश्यत्तमादर त्तेना- यजत ' ततो 4 षभ दूव पश्नामेश्व्यमा धिपत्य राच्यं देवानां Wad: कामयेतषभ टव पशनामेश्वयमाधिपत्य राज्य समानानां . परीयामिति एतेन यज्ञक्रतुना यजेत॑षेभ <a पशनानेश्र्यमाधिपत्य राज्य समानानां प्ति ' तस्याति- ९० ग्राह्यो get sve: पवते दविश्रान्सोम इन्द्रस्य भाग ऋतयुः .श्रतायुः। मा टषाणं ठषभं कृणोतु प्रियं विश सवेवौर सुवोरमुपयामग्दोतो sea ana जुष्टं ग््हामोति' परिश्न्य सादयत्येष ते योनिरिद्धाव agar येति ' तख पञ्चदश्स्य सत uafayny va: we ककुदोर ९५ रूपमिन्दरेण सम वै पूवं समाजिगमिषन्तो वनिष्टसवेन यजन्तः ant न" om श्राविभं विष्यति aa’ कामान्वच्छाम

9 तस्याः 867}. om. all MSS. exc. M L Be.— After the tenth adhyaya M breaks off. ककुभो L Thus Be L; यजते सुपेति द्र Be 7 ; asia उपतानिङद्ग ; यजत उपेता- निद्र U; यलेवेमुपेतान <x D ५. तस्मात्‌ MSS. exc. L which has तस्सिन्‌।

[ १९८ ४० | | बोधायनश्रौतद्वम्‌ REL

| दतिः वदन्तो वनिष्टसबेन यच्छमाणो भवति ' उपकल्पयते श्रतसु्बेहतः शतं दार्वावितानि way स्पिष्याचाज्छतं पयः- पाच्राज्छतं द्‌ धिपाचराञ्छत वसापाचानौदुम्बरौं नावसुभयतो- ऽभिपतनांर परिग्टहोतामय प्रणेढनेतेनो पकरुतेन चिचामा- | यतोमुपरमत्यद्य चित्रयेति पूर्वाग्रिमन्वस्छत्य त्तपनोय | शालीनो ऽन्वाहायंपचनमादिताभ्रिरयेतानि दार्वाचितानि प्रदोष एवाग्मावादधाति* ' ते पु" परज्योतिषचवेदतो" निप्नन्ययेषामभ्य- दो 1 तः धाचनिषटन्मदासोति, अ्रपयन््थोदित आदित्य आय यत्यौदुम्बरों९ नावमुभयतोऽभिपतनां° परिग्टहौतां प्रण्ढमि- | EN ९* स्तस्यासुपस्तणोते पश्चाश्रता सपिष्याकैः पञ्चाशता पयःपात्रैः | ~ पञ्चा्रता दधिपातेः पञ्चाशता वषापाञस्तस्यां afagaignz- \ सौति सप्रकौर्यायाभिघारयति पञ्चाग्रता वसापातैः पञ्चाशता x > afi | दधिपात्रैः पञ्चाशता पयःपात्रैः पञ्चाशता MACY पुरोऽनुवाक्यामन्वाद Qo १९ Thus Be L; बच्यानोति Be 7 BU D. » Thus L; °सुक्षवैगतः Be 7D; °सुच्तवेनिडतान Be 8 ए. Uncertain reading; उभयतोपतनां Be 7 B; उभयतोभिपतनां Be U ; खभयतोवतानां (or गबतारां ) D; उभयतोभिपवभानं L. eeufa L. वेन भ्रच्धोतिष्‌ खवडतोनिन्नन्ति L; वेषु परत्यो तिष्ठं (01 छ) ्वैदतो Wale Be 7 D; वेन प्रश्योतिषडवेहतांनिक्गत्य Bo BU. खभ्यर्षाद्‌ 1.5. ०. खभ्यर्षान्‌ 1.. ¢ Uncertain 1. ; खयातयत्पः UB; wargame 1) ; खधापयत्य> Be 7;

खयाभोतयत्य° B; खाधातयति L. ण्पतानां B; ग्वतानां Be 7; °भिपतानां Be 7, गसुभयतस्त्वभिपमनां L.

ER बौधायनखौतदधचम्‌ | [ १८। ४९१ |

इन्द्रो यातो ऽवसितस्य राजा शमस्य श्ट्ङ्किनो agus: | सेदु राजा चेति. चषेणौनामरान्न नेमिः परि ता बग्दवेति यजतोन््रो राजा जगतश्चषणोनामधि afa विषुषपं यदस्ि। ततो ददातु ems वदनि चोदद्राध उपस्तुतशिदवाक्‌ खाहेति ' ठन्न एवास्मा इन्द्र श्राविभवति' ५. aa कामान्त्रवते " कानान्ध९२ इ? वायश्च इरस्पतिराङ्गिरसो याजयां चकार ` तस्य होपवसयौये sesegi’ Tara’ a होवाचाध्यर्यो* fat a4 मे अ्रद्धागात्छं मे यज्ञः खापयेति' Warts तदु पवसयः९ श्वस्ते यज्ञः सरस्थातेतिः' होवाच समेव मे स्थापयेति। तस्यन तावदिदिलायेणः हविर्धानि १०

१९ चेति (as TBr. II. 8. 4.3) BeBDU; चयति (as RV.I. 32. 15) Be 7.

तस्मिन Be L.

Corrected ; aratare 8 Be (pr. m.) ; कामानाङद Be 7 ; कामा- alee 1) ; कानोववांड Be (sec, 7.) ; कनोयवान्हवयय L.

My conjecture; इनब्रदाविधाय BUL; दन्‌श्रडाविधाय Be; इन्‌- पंचादपिधाय Be 7 D.

Thus Be ; all the other MSS. corrupt.

Uncertain r.; Sraraqrygage Be7D; दोवाचाष्वयवेतद्‌ ° 86 81; होवाच ऊध्वद्यवेत उप० LL. ,

® स्थातेति Be BU; गच्छारैति Be 7D; «eqrafa 1,

= तस्या MSS. exc. L.

तावद्ध only in Be (sec. m.); wae L; instead of विदिल्ला (thus L Be) fafear the other MSS.

[ re) 8१, ४२ ] बोधायनश्रोतसूचम्‌ | ३९३

चमेण्यलुखलसुखले निधा याशन्समवचुदां चकार! afefe

ZEAE उलूखलक युज्यसे दइ युमन्तमं वद्‌ जयतामिव

दन्दुभिरित्यय होढचमसे वसतो वरौभ्यो ऽध्यपोः निःषिच्य

समुदायुत्य जुहवां चकार यथा जना सरस्तये व्रतानि को-

व्रतिनां" व्रतमालोभयाति,"। कानान्धस्य< ofa? ange

Magar” ्रवदिन््रः que asia एष उन्मत्तस्य वा

Vase a’ Tae’ वा यज्ञः ' ar’ यदागता९ स्याद्य चतुष्टोमेन व्रि्टोमेन यजेत पुरा भेषाच्छन्ये " ४१

मनुवेवखतो ऽकामयत प्रजा जेय प्रजामवरन्पोय

te ust विन्देया ar’ प्रजया चक्तोरन्निति९ एतं

"खमवभूग्रादकार L. पो only in Be L. रतानि MSS. exc. L: ararfai—aareqa L. व्रतिनां 5९ ; ब्रतौन्‌पं L; eatat the other MSS. व्रतमालललोभयाति Be, °यति L; व्रतमामालोपयति the other MSS. Thus Be L; the other MSS. corrupt. © werd all exc. Be which has प्रस्त्वितं | बाप्राश्चसोतव्रतुतं Be B; ammwmelend U; arwaetega Be 7; वाच्य अडोटसुत D, वष्वाश्चख्िव्रसुतं L. aafezi Be7D; मिद्रवदिद्रा Be; faardtzt B; faa Gatar ; निवदिन्दरो L. ye Thus BeL; बतितद्य BUD; amMa@ Be 7. १९ MSS. १२ aaa BeL; यदागन्रा 88677. १३ Conjecturally ; विन्देय मा प्रजयाचक्लोरद्विति BU ; विदेय माप्रजमाच° Be; विदेय माप्रजयाचच्तरंतोति Be 7D; विन्देयप्रजयाचच्चौ > L. 50

३९४ बोधायनखोतद्वम्‌ | [ १८। ४२ ]

यज्ञक्रतुमपग्यत्तमारर तेनायजत ' ततो त्रै प्रनामद्जत प्रजामवार्न्द्ध॒प्रजामविन्दतेनं प्रजयाचचत\' यः कामयेत प्रजा जेय प्रजामवरन्धोय प्रजां विन्देया मा प्रजया च्तौरन्नितिः स॒ एतेन यज्ञक्रतुना यजेत ` प्रजामेव जते प्रजामवर्भ्ड प्रजां विन्दतः रैन प्रजया waa! ae’ प्राचोन- स्तोमास्तयस्िदटटतस्रयः पञ्चद्‌ णास्यः सप्तद शास्य एक विरः | सो ऽकामयतान्नादो मे प्रजा स्यादन्नाद्यमवर्न्धौतान्नाद्यमस्यां प्रतितिष्ठेदिति ' एतं यज्ञक्रतु मपग्यत्तमादर तेनायजत ' ततो q तस्यान्नारौ प्रजाभवदननाद्यमवारग््ान्नाघमस्यां प्रत्यतिष्ठद्यः कामयेतान्नादौ मे प्रजा स्यादन्नाद्यमवरन्पोतानाद्यमस्यां प्रतितिष्ठेदिति एतेन यज्ञकरत्‌ना यजेतान्नाद्येवास्य प्रजा भवत्यन्ना्मवरु्द्धे ऽन्नाद्यमस्यां प्रतितिष्ठति ` ae दग्र स्तोमा ` दश्रसुदश्रसु स्तुवते विराजो <a वागाम्ण्कामयतापरि- fad यशो ऽश्रुवौयेति ' चैतं यज्नक्रतमपश्वत्तमाहर तेनायजत ' ततो वै सापरिभितं am sega यः कामयेतापरिमितं ant ऽश्रुवोयेति एतेन यज्ञक्रतुना यजेतापरिमितमेव यगो

*खच्तते all exc. Be L.

‘Ve

१४

विदेय मा प्रजामाचक्चरनिति Be D; विदेय प्रजयाचतच्तरतोति B Be 7 U

विन्देय सा प्रजामाचक्तोरव्रिति 1. Thus corrected; विदत wd Be L; fd@aa the other MSS. Only in Be L.

[ ६८ ४२, ४३ | ature | १९५

१४

oat तस्य दशसु बदिष्यवमानः श्रते awe sgt wat it WAS षमुद्रे मध्ये ऽन्ते परार्धं ॥४२॥

यमो वेवसखतो ऽकामयत पिदण मैश्वयंमा धिपत्य राज्छं परौयामिति ' एतं यज्ञक्रतुमपश्यत्तमादर त्तनायजत | ततो वे स॒ पिदणामैश्वयमाधिपत्य राच्यं we: कामयेत समानानामेश्च्यमा धिपत्य we परौयामिति एतेन यज्ञक्रतुना यजेत ' समानाना्मेश्वयमाधिपत्य राच्यं Vata. तस्य श्रते बरहिष्यवमानः सदसे ऽयुते नियुते wat saz wit समुद्रे मध्ये ऽन्ते पराध पदे पल्वे नित्यमुक्ता मनसैव सुवानो मन्यत एतावति मे, स्हतमित्यय, सङृतप्रवग् श्रातिथ्येन प्रचयं mua yaw प्रटणक्ति' तेनादवनौये प्रचरति तं काल उद्वासयति ' शिरो वा एतद्यज्ञस्य यदा- तिथ्यं ' an: va: शोर्ष॑न्नेव यज्ञस्य यणो दघातौतिनु wana su सुते प्रवग्येः ' पवमानेन चरिलाप्नौपरेः प्रवभ्य प्रणएक्रि ' तेनादवनौय एव प्रचरति ' तं तदानौमेवोदासयति | शिरो वा एतद्यज्ञस्य यत्यवमानो ' am saw: Wea यज्ञस्य यशो दधातोति नु Gaal ' ऽय waa sa सुते प्रयग ' ऽय सुत्याप्रवग्येःर ' 3 TARTS:

Uncertain r.; रतावतोमेस्तृतमित्यथ Be; रुतावन्ति मे qa L; रतावतो (fa) मेत्यथ the other MSS. » MSS. exc. Lins. बै

दे The close of this chapter must contain several corruptions,

३९१ ' बौधायनश्रौतदचम्‌। . [१८। ४४||

पुरूरवा पुरा श्डो राजा. wera आष! ay होर्वश्यष्यराभिदध्यौ ay संवत्सरं कामयमानानुचचारै सख वेर पूर्व ऽभिभाग्यन्ति' agrfafet सेने ' तस्य धावतः पुरो रथं aa देयामास ' दृष्टा राजावतख्धौ ' हावस्ाय ददशै॑यो पुनरात ' ay हास्ायेव ey) -५ सारथिं पप्रच्छ सारये किं पश्यसौति' at भगव दति होवाच रथमश्चान्पन्धानमिति ' Pat चक्र दृ्णामि 3 किलेति' वागभ्डवाच वे दृ्यखदं वे त्वाभेतंर ` कतैमदौदृ्रमित्यय कस्वमित्यदमुवेश्वष्छरेति होवाच ' सा वा संवत्सरं कामयमानान्वचारिषं' तां. मा जाथां विन्दखेति ' दुरुपचारा वै भवति देवा* दति, Gare का उप- ९. चयेति९ ' श्रतं ममोपसदः° |?! wand मा सर्धिष्कुभा

This and the following adhyayas are found also in a badly corrupted tradition. I did not note all the various readings nor all my emendations; the list of them would fill more space than the text itself.

2 Thus L only; चेव or देव the other MSS.

त्वयितं or afyaae MSS.

L Be sec. m. वित्खेति

Thus LU Be7; भवंतिदेवा इति B Be (pr.m.); waaat 2aifa Be (sec. m.).

¢ Thus L Be (sec. m.); aaratafa the other MSS.

© Instead of these three words given thus by Be and L (which only gives instead of aa), the other MSS.: नं जानोम- सदस्य or नंजानोय दूति षदस्य |

[१२८। ४४, ४५ ] बौघायनश्रौतङ्चम्‌ ३९७

च्रहरदरागच्छेयुस्तदाग्रना et! ला ad पश्येयमिति

सर्वसेवेतद्घगवति सुकरमिति होवाच' कथा लपि, जाया पतिं ad पश्यतौल्यनतर्वासं वसोया९ दति इदोवाचानघ्नो

भवेतिर' तया सदोवामान्तर्वासं वसानः' साह खम जाता- grata पुज्ानपविध्यति ' ता राजोवाच पुचरकामा a भगवति वयं मनुष्याः स्मो जातान्नातानु लमपविष्यमति' सा होवाच पर्यवेतरा्रयो भवन्ति रोण्णयुषो ऽन्ये भयः fad करवावदा दति' साय" चामावसुं जनयां चकार ¦ सा होवाचेमौ विष्तेमौ* सवंमायुरेव्यत दति प्राडायुः प्रवव्राज ' «aaa कुरुपञ्चालाः arfafater दत्येतदायवं WATS ' प्रत्यडमावसुस्तखैते गान्धारयऽ «Nat ऽराड् दूत्येतद्‌ामावसवम्‌” | 9४9

mat हास्या एषा पूरव चिन्तिरष्यरा खसा ब्व सा Vat wa ज्योग्‌ वे मे खसा मनुेष्ववात्सद्धन्तेनामच्छाया-

१९ त्यि L, लवि the other MSS.

वसोया L Be (sec. m.) वासौत्याभ्य the other MSS.

भवति MSS. exe. L, which has तेन वासनो भवतौति |

ste Be (sec. m.).

« faze Be L; the other MSS. om. these words.

°पांचालाः 1, 8.

© The proper names given acc. to Be (sec. 70.) ; the other MSS. afar (or रो) पयस्यशवोदारा (or त्य) wt (or चा)

LEAN AGY or दत्रेतन्मामवसुस्‌ or दृत्येतन्मासाबखम्‌ MSS,

acs बौधायन ्नौतद्धचम्‌ | [xsi ४५ ]

नोति' तया सदागदमैव संगमं लेभे' ऽथो wer श्वियूथसुपस्या पदा व" समवे पूर्वासां मदिषौणा रूपं भवति ` तहृकरूपं छत्रा प्रमाथं चिकायायो* हास्या उरणः . सोरप ्रासन्दोपादे बद्ध aa सा प्रममाय' तसिन्हि- यमाणे रुरुवे* ऽयमवौरज९ इति ' amet राजोत्यपात ' तामभ्यानश्र* तामभ्युपेयाय साः नकुलौ श्रवा rena ' तस्य दान्तर्वासमवलुलोरपाय हइ सा विदतं जनयां चकारः ' Vax खा विद्युति नग्ममनुचस्याव॑थो राजाजगामाखारुहं वा श्रदमजोत saunas नूनमिति" प्रत्य प्र जदिष्यामोति' किं यश्छदिति' ag ९. लादभरेभिति\९ gta aet प्रनजितायामभिवविद्धः

Thus (only खपि० or खवा०) MSS. 2 Only in Be (sec. m.). दे Thus Be L (sec. m.); प्रथं the other MSS. faqraret Be (sec.m.); धिक्यायाथो or चिवयायाथो or विश्चायाथो the other MSS. , ख्वेमे Be (sec. m.); ख्पेमे L; दग्रे the other MSS. ¢ Corrupt; यमवौरजा Be (sec. m.) L; वमविराजा the other MSS. °भ्यानरस MSS. | = Conj.; तंकुलो Be (sec. m.); तसंनेकुल्लो the other MSS. Thus L Be (sec. m.) ; जनयामास the other MSS. १० Be 7 ins. we चकार, B Be (orig.) ins. सखाडोवकार। ११ These corrupted words without any var. r. in all MSS.

१९ चाददणेमिति MSS.

[ xsi ४५ | बोधायनश्रौतदवम्‌ ३९९

शोचश्यचार,' ware दरस्पतिराङ्गिरसो शन्त ला शदेन? याजयिवयाम्यापयि ला पुनजिंखिब्यामौतिर' ay neq’ इदस्यतिराङ्किरसी याजयां चकार ता हावश्या- देवोदेत्य प्रतिददभर' ता पुचौ प्रतीत्योचतुरिह नौ नय यच ते गतिबेलिनौ\ वां" faatague’ <fa at होवाच सं वां° gant जनेय साइमिह fre एव राचौवद्यामि नो ब्राह्मणस्य वचो मोधमसदिति ' तया सह तख एवः राकीरुवासान्तर्वासं वसानस्तस्या रेतः सिषिचे ' सा होवाच aufacy सादिति ' कथाः हि नूनमिति" राजा प्र्यवाच ' सा होवाच नवां कुम्भौमाहरेति ` तस्यामेनन्निःषिषेचंय९ gies faa’ नाम पुष्करिखस्तासामुत्तरारध्यां ga-

Conj.; शोभं चकार or च्कार MSS. 2 दशेने MSS.

R

ofsifayate MSS.

शतेन MSS.

लिचेनामपित° the other MSS.

Thus Be (sec. m., only "श्युद्युच ); ° बलिचेनाग्पितरं Wwe or

¢ From सा unto Ware (p. 399. 8) only in Be L. © वा Be.

= om. Be.

cp. p. 399, ०. 6,

१० warefata Ts, नूनाभिति the other MSS. १९१ Thus L; तस्यामेनं ° Be (sec. m.) ; FeTaed the other MSS. १२ विसबत्यो Be (sec. m.) ; विषखत्टेनाः the other MSS.

४००. बोधायनश्रोतदचम्‌। [ १८। ४५। ]

सवनौ ' तस्यामेनज्निचखान ' ` तदश्वत्थो ss wer परिढतो `

रेतमो ऽश्वत्थं श्राग्याच्छन्यवेव wae ष्टिरेतन्निदान- मय, प्र भवति waa’ वै देवाः gan सोकमायन्निति' यत्र हेतद्यन्ञो देवेभ्यो ऽधि मनुग्याम्प्रत्य वर्रोदाश्वत्य डेव त्रत्यवर्रोह ' तस्यारणो चक्रिरे ऽयं वाव यज्ञ दूत्यथो खल एव agra: श्रमोगभैः ' यदा- होवेश्यस्यायुरसि पुरूरवा इत्येतेषाेवेतत्पिताएुत्राणणं नामानि wera सामान्यमेवैतदूडेत ' तां प्रनजितायां पुनरेवा- प्रिय विद्धः शोचःशखचार ' ay vara इदस्मतिराङ्गिरसो ea लौ पशदेनः याजयिष्यामि विव ते ऽप्रियमेवेव्यतौति' तमौपश्रदेन इदस्पतिराङ्गिरषो याजयां चकार ' ततो वै तस्याप्रियं विनिनाय at = वा एतौ पौरूरवसौ नाम शदौपशदौ ' यो वित्त सिषाधयिषेत्त शदेन याजयेत्तस्य

°निघधानमथ MSS exc. 14,

cp. TS., I. 7. 1. 2.

°वरोडाश्वतयं or °य MSS.

afat L Be (sec. 0.) ; चक्रिरे the other MSS.

१०

Thus L; खल Vag Be (sec. 71.) ; खच्वेवकश्च (ख) अत्यः the

other MSS.

Thus L; सामान्यमेवैत्युहते Be (sec. m.); °मेवैभ्य कते the other

MSS. ७-€ only in L Be (sec. m.). तल्ला om. MSS.

[ ९८ 8४, 6६ | ] बौधायनश्रौतद्त्रम्‌ | port

दशसु afemaara एकैको पश्यतः ठक वि त्यै, सुनोतौ- Zale’ यो परियं विनिनौषत्तमो पश्रदेन याजयेन्तसयेक- विश्रत्यां बहिष्पवमान एक्रैकावभोयत श्रा emt! ऽय प्राजापत्यौ नाम शदौपशदौ तस्य faey बदिष्यवमानस्तिख- , लिख samen रा षट्चिश्ग्रतः षट्‌ रित्सु बदिष्यव- मानस्तिखस्तिखो ऽवश्रोयन्त श्रा तिद्भ्यो"' sa ayaa कश्यपस्य शदौपशदौ तस्य wey बदिष्यवमानश्चतख- तख salen राष्टाचत्वारिश्रतो' ष्टा चत्वा रि £ गतु बदिष्यवमानश्चतखश्चतखो ऽवगौचन्त श्रा चतद्ग्यः W ४१५

Xe द्वादशः देवासुरा यच्च Away’ सयेतिरे तद्धेमानिः watfa Saat व्पचक्रमुदँवाने वान्वन्यान्यसुरानेवान्वन्या नि '

Thus L; waa eye Be (sec. 71.) ; खकेनोप० the other MSS.

Corrected ; रकविंशत्यौ 1, ; gafiwal Be (sec. m.); रुकविं शते (or नै)त्य the other MSS.

सुनोति इडेव LL; qaratyara Be (sec. m.); सुनोति रुषाय the other MSS.

Thus L ; faatfate Be (sec. m.); बितौनिषे° or fafafate the other MSS.

Be.

¢ मद्ा० only in L and Be (sec. m.).

© सं 010] in Be (sec. m.); We L.

तयेमानि L and Be (sec. m.); तं धुमानि the other MSS.

Thus L; देष Be; देदेषे the other MSS.

१० aye [, Be; यवच्व° the other MSS.

51

gor बौधायनश्रौतखचम्‌ | [{१८। ४द्‌।|

seafazaat पुरोदित श्रासौद्श्रना, कायो sacra ब्रह्मणन्तो देवा आसन्न्रह्मणन्तो sue बहन्सग्रामान - विजयमाना आसां चक्रिरे, तेषां कतरे चन भविष्यदा- जज्नगन्धवे डेव खयेवर्चा भविव्यदाजन्ञे' तस्यो न्द्रो जायाया? उपहास्य? are! ary होवाचामुदिताङ्किर तमिदं गन्धवे प्रच्छ किमयंमिदं देवासुरा विजयन्तोति ' तं तयेति होवाच त्वमपि श्व श्रागच्छतादिति' दान्तः समुद्र दिरप्धया* नावया सहजानि क्रुमार्या* चक्रे ऽथो इन्द्र श्राजगाम' सौवणैः पटरो war नौमण्डः उपश्लेषः ' ay हागतसेव विदिला- पप्रच्छासुदिताङ्गः afad ब्रूहि ९। किमर्थमिदं देवासुरा विजयन्तौति' मोचचैरिति होवाच afta} वै नौराप^ <fa ब्रह्मण्वन्तो देवा इति होवाच agent ऽसरा दति ' तच्छरलेन्रो हरि एएकरूपं* छत्वोत्यपात |

Thus MSS. Thus L and Be (sec. m.), which has, however, °हास्यमास ; याजयद्वाप SIRI Bre the other MSS. owfeatfa or °तांडि MSS. g fecarar MSS. exc. B. | Uncertain; खद्ननिकुमाललयां L; r. सजानिः 2 cp. TS. ITI. 2.8. 5. ¢ ataw L; नौमेडप Be (sec. m.) ; saa the other MSS. ofsmay MSS. exc. Be which has: ° शिश्ये | विला L. | ewaia L Be (rightly ?) ; °सुदितांडि the other MSS. १० Thus L; ate@q Re (sec. m.); नोराप the other MSS. ११ Emended ; दरिः wareq 1, ; रिः waey the other MSS.

| १८ 8६, ४७ | | बोधायनश्रोतद्धनम्‌ | ४०

दृष्ेवाहः मघवन्मीर दति eatery’ इदरिसते जेव्य-

न्तोति ' गलेवोग्रनसं" कान्यमुपमन््यां चक्रे जयन्याश्च"

दुहित्रा चतष्टभिश्च कामदुघामिः हाज्ञप्तो ऽसुरेभ्यो

ऽचि देवानुपसमियायई ` ततो वा Weal श्रसुरान्महा- dura जिग्युः Bd

गुरुरिव मेने गरमिव गोलवा ay वित्तमसुराणां परतिग्ह्य oa होवाच गृरूरिवास्मि गरमिव Mai ay वित्तमसुराणां प्रतिगह्य इन्त मा याजयेति तं दादश स्तोमेनाग्मिष्टोमेन इस्पतिराङ्गिरसो याजयां चकार ` तेन

९० हेषटोष्यै दिर यमुज्नगार ag? दृष्धचां° wa ₹न्ताह- भिदमस॒रेभ्यो fasum@fa ` तद्धेन्र- श्राज्ञायैव शिलां< चकार ' ते हवा ua’ श्र श्रनसा नाम कुरूकेतरे पवैतगाः९९ |

—=

Uncertain; eg asrer L; eg वादो Be; tg वयन्ञ the other MSS. Thus Be; मघवयेस्मघवद्विति L; मघवान्रूमवववा the other MSS.

रे Thus L; यतर eat Be; यदूतरेषां the other MSS.

Thus MSS. exc. Be which has Qlae and L: qraapte |

u My conjecture; ज्यंतख् Be; जयन्तच 1, ; जायत्याच or यत्याच the

other MSS.

¢ Thus L; ग्खमोयाध Be; °समोपय or °खमोयाप the other MSS.

तट ° Be; aeegie L; तडतेह ° the other MSS.

= Thus L; aux Be; adx or तदधे दरे ४16 other MSS,

श्लो 1.. १० Only in L and Be. १९ पवेतेन्नाः L.

Beg बौ धायनश्रौतदूचम्‌ | [ YS | BS | |

ay लघुरिवाचरदप्रतिष्ठितःः होवाच लघुरिव वा च्रश्यप्रतिितोः ' इन्त मा याजयेति ' तमेकविगतिस्तोमे- नाग्मिष्टोमेन दृदस्पतिराङ्गिरसो याजयां चकार ` ततो 3 प्रतितख्ाव॑योरे इन्रः" कामदुघा श्रवसरुधे५ ay सायमेतसुवाच प्रातरेतादिति प्रातरेतसुवाच सायमेता- दिति' a एवमेव संवत्छर नेनोयामास ' होवाच प्रात- रेतादिति' मा सायमात्थ सायमेतादिति मा प्रातरात्य को aaa: कतमो ऽयमेतो ` यमेनमेतं९ मघवन्‌ aaa far होत्रा प्रवत्राजायो Sx उक्थानि कामद्चाशचकार ता वर्णाय प्रदद्‌ाविद्‌ं तव मम चेदमसुव्य नौ ९० सहेति ` इदस्तय शा ङ्गिरणायेदं नावास्यास्ता विधारया- नावहस्येद मज्यसो तिः विष्णवे शिपिविष्टाय वचेत्यषेवोक्थाना९

०चरद्‌° only in L and Be.

catiwastae Be; वा अस्िनप्रति° L; °वलाप्रति° the other MSS.

Emended ; प्रत्यतख्यानथो L; षत्यवश्यापयदयो the other MSS.

Se MSS.

afaqay 1, ; खभिख्रोघे Be; खखावररोदे the other MSS.

यभमेनमेत (or ° तत्‌) L Be; यमेवभमेतरन्‌ or पयमेवमेतरन्‌ the other MSS.

© Thus L ; satfa दति Be; ब्रवौति the other MSS.

तवच्वमस ददमसुष्य Be; तवचमसेवेदमसुष्य L; ala (तवि) मम चेदसमुष्य the other MSS.

Thus (hopelessly corrupted as it seems) Be; araTerate- धारयाग्नावददस्येदमङ्मसोति L; नावास्याजा (or a) पिधारयाधा (or दा) qewensafa the other MSS. |

[ १८ ४७, ४८ |] बौधायनश्चौतद्धचम्‌ | ४०१

१०

९१५

i a ee - aN I = we

ष्टष्टिरितन्निदानमथो हाख्यैव मनुरविवखतः waar: सन्स- ara’ तसो चतुचौ प्रददौ ' ता मो ऽस्यां न्यद्धाल्सेयंः छृष्टिरेवे aes’ खृष्टिरेतन्निदानं ' तौ वा एतावौश्रनमौ नाम ॒पुनस्तोमौ भवतः सयो गरुरिव मन्येत गरमिव Matas वा याजयिलाप्रतियाद्यस्य वा प्रतिग्रद्य तं दादश्र- स्तोमेनागिष्टोमेन याजयेद सनते हेव लघ॒तामय यो लघृरिव चरेद प्रति ष्ठितस्तमेक वि९तिस्तो मेना गिष्टोमेन याजयेत्प्रत्येव तिष्ठति ' ४७ चयोदशः

श्रथ प्रणोद्‌ः ' समानमभिचरणोयः शिल्पं ' प्रातःसव नो यानतुव्तंते ऽप्रये प्रवते पुरोडाशो ऽष्टाकपालस्तिटदेष way fay: ' समानमभिचरणो fae! माध्यदि- नोयाननुवतंते saa विबाधवते पुरोडाश्नो ऽष्टाकपालस्ति- gzaq भवत्य प्रतिनोद्‌ः२ ' समानमभिचरणौ fara | ठलतौयसवनोयाननुवतेते प्रये प्रतोकवते पुरोडाशो ऽष्टा- कपालस्तिठदेवैष भवत्य याग्नेरतिव्याघः' समानमभिचर- way गिल्पमनबन्ध्यसय पण्णपुरोडाग्मनुवतेते ऽग्रये वसुमते पुरोडाशो ऽष्टाकपाल स्तिटदेैष भवत्य येन्द्रवच्चः ' समान- मभिचरलोयः fae) ween एष भवति ' एनसा ₹इ

SS

Thus L Be; खन् (or न्म) दाख the other MSS.

सेयं afardeae L; सोयं afetde qe: Be; सेष्वेृषिरेष्वेवतुषटेः the other MSS. प्रतोनोदः L.

god बोधायनखौतखचम्‌ | [९८ | ४८ | |

q vat राजा पुष्कदडयान्यास पापोयाञ्जनतां प्रतिदितां\, प्रतिख्यायविजः, पप्रच्छा स्ति fea यन्नकरतूयं-

(~ | fa नादहमिदेव प्रयायामिल्यसिः ₹होतिः हेनश्टविजः प्र्ूचुसतसमा श्रष्वयुरयोनोनपुरोरुक्रान्‌ः ग्रहाम्जयाह | MUA

A : ¢ | = ~ £ ie ~ 1 सामान्यनेडान्यनिधनानि पराङव ग्मि ` हातानूवाच + हावश्डयादेवोदेत्य ममार ` चं feared ag’ कुर्याद्प-

०) ~ | ry = || खतः वा याजयेत्तिप्र देवास्माल्लोकाम्मेत्यय राभिमराया- वित्याचक्ते waste रागिरतंः धान्यं ददाति राशि- ; 1 खतष्टोम एव मरायक्ृत मरायो ऽयान्ञनाभ्वज्ञना- ? : i fagraaa आक्राच्चा< श्रलछता- खविजंः प्रचरन्ति ९०

पापो (पापा) जनतां etc. as above Be L; पापोयांजानता प्रतिदितां प्रतिवा (or at) वल्ििजः the other MSS.

प्रययामो (fa)afe ere (खा) इति Be L; sraufeanfa ae दूति the other MSS.

Conjecture; °धोनौनपुरोदद्धान्‌ Be; खथेनाग्पुरोश्द्ान्‌ 1, ; अधोनपुरो- agate the other MSS.

सामान्यनेनत्‌निनिध० Be; warqaaagfay L; सामान्यनेलास्य° (लास्य °) the other MSS.

पराङ्वग्ये Be; पराड्वग्यं L; wet (or परा) इति (०" द्रव) = (or ड) धम्य the other MSS. यज्ञे MSS. eared L,

= राशो० Be; राणि० the other MSS.

siarawaa Be; aqregarmaa L; erarardqat the other MSS.

oO 0

[ XS Be, ve | | बौधायनश्नौ तखचम्‌ 8

त्राज्ननो " gaan’ शामूलवाममः, ' मो ऽभ्य्ञनो " ऽय विषचोनश्रालो भराटव्यवतो यज्ञः तथा देवयजनं जोष- यते यया प्राचोनमाहइवनोयाद्मवण waa गादं- पत्यादिति ` तदेते विषृचौनश्राले मापयन्तिर ` प्रचरन्ति प्राञ्चः प्रत्यञ्चः प्रचरन्ति मध्ये गारेपत्यो भवति मध्यत आसोनाय भचानाहरन्यनुदिश् स्तोमौ स्यातामित्येत- देकमेकविश्गौ स्यातामित्येतदेकमनादृत्य तचतुष्टो मावेव ङ्वैन्ति ' ४८ "देवासुरा aa महासंग्राम\ संयेतिरे ag शिविरौ- te Watt देवानां वर्गादसुराग्निगायः ' तस्यो इन्द्रो जितवरं ददौ ' होवाच गशिबिने्च° भयं गच्छेदिति | तं afe- ave मवैतो मुखेन याजयां चकार ' ततो वा एत- च्छिविं नेष्ठयं ° भयं गच्छति ' यं कामयेतानपजय्यं जये दिति a वर्षिष्ठौयप्रखे सवेतोमुखेन याजयेदनपजय्यमेव

eee ------------ =

भ्यक्रोश्यादूलवासः L Be ; wat: शन्मूखलवासः the other MSS. 2 cdfa Be; °यति the other MSS. ०मेकविंश्ौ L Be; fawt the other MSS. For the following cp. also Eggeling, Catal. of the MSS. of the India Office vol. I, p. 87 (designed by me as E). ५: aete om. all exc, 1 L. < Thus (सुराजि०) Be L only ; egcrarfsrarae or oacrutfae the other MSS. 9 awl L Be; wT or च्येष्ठ 116 other MSS. = Thus L Be; evaia the other MSS.

४०८ बौ धायनश्रोतद्धचम्‌ [१८ ४६, ५० ]

जयति ' तदेताश्चतस्रः शाला safes मापयन्ति ' प्रचरन्ति प्राञ्चः प्रचरन्ति दचिणण प्रचरन्ति प्रत्यञ्च उदञ्चः प्रचरन्ति ' मध्ये गाहंपत्यो भवति ` मध्यत च्रासोनायाश्चतरौरयेभचा- न्संवदन््लुदि स्तोमाः स्युरित्येतदे कमेकविःशाः स्यरि- व्येतदेकमनादत्य तच्चतुष्टोमानेव कुवन्ति " पार्थः ' grafts स्पतिरदवानैष्यत्छर हर सुतसो मान्सदसद विणान्छहस्रमसुनोत्छ हर देवानापः ` सर एतान्सो मानाहरि्यन्ुपकल्पयतेः शालाः. सहस; wea सहखमश्रतरौरयारस्तदेताः शाला श्रनु- दिशं मापयन्ति दे श्रते पञ्चाशतं पुरस्तादेवं दचि- णत एवं पश्चादेवमुत्तरतः ' प्रचरन्ति प्राञ्चः प्रचरन्ति द्चिणण प्रचरन्ति प्रत्यञ्च उदञ्चः प्रचरन्ति ' मध्ये गाहपत्यो भवति | मध्यत आसोनायाश्वतरौरयेभचान्संवदन्यनुदि् स्तोमाः स्यरित्येतदे कमेकविःशाः स्यरित्येतदेकमनादृत्य तच्तष्टोमा- नेव कुर्वन्ति " ४€ चतुद शः

यमाभ्यार स्तोमाभ्यां यच्छमाणो भवति ' तथा देवय- जनं जोषयते यथान्तरेण चा वालोत्करावुदकू संचारो सादिति तदेते प्रबाङ्क्‌ शाले मापयन्ति चिणार््या*" ्रालामध्यव-

१९ Thus Be; पाथे and पाश्च the other MSS. 2 Instead of we Be सन, L. सब्र; सवन the other MSS.

१०

१५

Thus my conjecture; खदति रतान्सोमानाइरि° MSS. exe. Be

which has only सुसोमानादरि ° and L, which has e#efaayrarsatare |

शाला Be; wrery 1. ; शालापि the other MSS. Thus L Be; दक्षिणस्यां the other MSS.

[१८ | बोधायनध्रौतदवम्‌ | ४०९

साय मयित्वा्नौ िदत्य दौ चणौया मिष्टं निवेपत्य॑योत्तरा्या श्रालामध्यवमाय मयित्वाप्नौ वित्य, दौचए यामिष्टि ' निवं- पति ade प्रचर्यायासुत्र अचरत दौचाङतौज दहोत्यथा- gaze प्रायणीयामिष्टिं निव पत्ययारुच ' तथेह प्रचर्थायासु् प्रचरतोह पदेन चरित्वा राजानं ब्रौवोद्या तिथ्यं निवं पत्यया- सुच ' तेनेह प्रचर्याथामुत्र प्रचरतो प्रथमाभ्यां प्रवम्धापसद्धां प्रचरत्यथामुचेदह मध्यमाभ्यां म्रवर्यापमद्ां प्रचरत्यथामुचेह महावेद पूते परिगाहं परिग्ण्हात्यथामुचदोत्तमाभ्यां प्रवग्यौप- सद्या प्रचरत्यथासुञदाहवनो यं प्रणयत्यथासुचह सदोहविधनि

९* संमिनोत्यथासुचेहापनोषो मौ, प्रणयत्यया सुज यूपसाटता यूष-

सुच्छयति win युपमुसृज्याग्नोपोमोयं पश्सुपाकरोत्यया- | वि [| €. “J मुच तस्येह प्रसिद्धं वपया चरिता वसतौवरोग्टेडात्यथासु पशणपुरोडा शं निवेपत्यथामुच् ' तेने प्रचर्यायमुत्र प्रचरतो हा- म्रोषो मोयेण प्रचरत्यथासुचेहर वसतौवरौः परि इत्य -पयासि

विशिग्धोपवसन्त्यथासुतेह aa संविशन्तौ हइ राजानमुपावदत्य'

परातर लुवा कमुपाकरोत्ययासुचहातुपूरवे ` खवनानि* संतिष्ठन्त श्रा समुदितादेवभेवोत्तर स्या शालाया सवनानि" संतिष्ठन्त श्रा समुदितादिहावश्तेन प्रचरत्यथासुचहोदयनोयामिष्टि

These six words, indicated by ° in Be, are given only by 14.

2 प्रयत्य L Be; प्रणयंत्य ° the other MSS. - चरत्य° MSS.

8

Thus L Be ; waatatfa the other MSS. 92

~

8१० बौधायनश्रौतद्धचम्‌। [१८।५०, ५९ |]

निर्वपत्यथामुत्र | ade प्रचर्यायासुत्र प्रचरतो हैव मेचावरणों वश्ासुपाकरोत्यथासु्र | तयेह प्रचर्थाथासुच प्रचरति ' समा- न्यद्वसनोयेष्टिर थ, aaa’ सवनेभ्योः ऽधि यतिषक्तानि कर्माणि करियन्ते तस्माद्यमावन्तरदरे यतिषक्तौ सहर werd श्रय यदतुपूवेः; सवनानि संतिष्ठन्ते तस्मादतुपूर्वौ जायेते ¦ श्रय यदूष्वे* सवनेभ्यो ऽधि व्यतिषक्तानि कर्माणि करियन्ते तस्मात्सदहाश्रयन्ति सह पाययन्ति सह चरतो ` ऽय यत्समा- न्यररिस्तस्मातसमानो५ aff हइ वा रादित्य समानलोकं< जिगोषमाणवेतं यज्ञक्रतुमपश्यतां तमाहरतां तेनायजेतां ' ततो वै तौ समानलोकावभवता समानं लोकभेतां' यः कामयेताग्रे्ादित्यस्य समानं लोक- मियामिति सर एतेन यज्ञक्रतुना यज्ञेत।भि्ैवा दित्यस्य समानं लोकमेति | | yo पञ्चदशः

०५|| a. वाजयाजो वा Bat भवत्यन्य वाजपेययाच्येष वें वाजयाजौ यः पेयैरनिष्टाथ वाजेन यजत एष वाजपेय

याजौ चः पेयेैरिष्टाय वाजेन यजते तस्माद्‌ पेयैरेवेष्ाय

Thus L Be; सामान्योद्‌व ° the other MSS.

aq only in L; भ्रातः instead of प्राक्‌ 1; सवनोयैभ्यो L Be. @ Only in L and Be.

यदनपवे९ MSS. exc. and Be.

५. aq om. L Be; यत्यमान्यरणो the other MSS,

समानं L Be; सुमानलोका the other MSS.

१०

१५

After रेतां L Be have समानलोकावण्त्‌ ; the other MSS. read

सुमानंसलोकावयवष्ट्ज्य or oHlayawsy |

[ १८।५१ ] बौ धायनश्चौतद्धवम्‌ | ४११

aa

१४

वाजेन यजेत ' पेचेर्यच्छमाणो भवति ' सो sfaga dte- मासौ fea तस्यापरिमिता ayer दादशोपसदः तथा राजानं क्रौणाति यथा मन्यते ऽमावास्याये, मे यज्ञिये ऽदन्सुत्या संपद्छत दति तस्य तथा संपद्यते ` प्रसिद्धेन कमणो पवसथादेत्यय santa: परि इत्य पयासि fata- व्योपवसन््येता सवनेष्टिं निवंपत्याग्नेयमष्टाकपालमैन्रमेका- द्श्कपालं SYA दादश्कपालं' तया दाद्‌शराहानि यजते! ऽय चयोदगे sf पौणंमासेन हविषा यजते येनास्यानिष्टं भवत्यथ VET ऽहन्यामावास्येन इविषा यजते येनास्यानिष्टं भवत्य॑येतेषां यज्ञक्रद्वनामेकेन यजते su पुनर्दौचते ' एवमेव स्वत्छरं यजते ' तस्याहानि चिदत्पञ्चद ग्नो ऽय चिदत्छप्नदशणो ऽय चिददेकविश्टशो ऽथ faafauat® ऽय जिटच्नयख्िश्णो ऽथ चिदचतुष्टोमो* ' मासानामेव रूपं पेयाः ' संव्छरस्य रूपं वाज ` एवमसैषर संवत्सरः We एवमाप्नो भवलत्यथादो नविधिस्तसखाहानि° चिदत्पञ्चद शः सप्त- ्खतुष्टोमस्तिटदेवायेक विशोः ऽय fawat ऽय चतुष्टोम-

खामावास्ये Be, माबास्ये Li (the other MSS. om, this passage), Thus L Be; °पंचदशः सप्तदए्ः the other MSS, २--४ Thus L Be; the other MSS. have only चिषटत्‌चतुष्टोमो |

Thus L Be; स्पमपेयान्‌ or °पेयात्‌ the other MSS.

Thus L Be; @ the other MSS. © °विधैखद्या ° Be. = Thus L Be; "पंखद शःखतुष्टौ ° the other MSS.

8१२ ¦ बोधायन गखोतदचम्‌ | | १८।.५९१, ५२ |

स्िदटदेवाय wafarm su चतुष्टोमस्िटठरेवायः चतुख- लारिष््ो ऽय. चतुष्टोमो ऽथातिराचो ' -दादश्रः मासाः सप्त- au क्रतवो ' नवसु मासेषु नव क्र्नुयेत्ययातिभिष्यन्ते Fay मासा. set च. क्रतवः' सदौ fst aaa एकं fara ag वा एतदुपात्येति -चत्टोमेनाग्िष्टोजेन 'थजेत' मासानामेव रूप qauearfu संवत्छरस्य aqafastat® ara? एवमेष संवत्सरः परीष्ट एवमाप्तो भवत्ययातो ऽवुजञचैव* gay ane wat ऽथ , तिर्धिति न्वयुजो ऽय युग्माञचतष््षु स्तुवते ऽयाष्टाखिति ear wast दैव युग्मानां चेव सायुच्य सलोकतामाभ्रुवन्ति य॒ एतेनायनेन यन्ति उ.चेनदेवं faz: " ५९१॥ ` swat दिशामेव ' विदत्राच्ये' पञ्चदशो feral’ क्षद्‌ शः. प्रतोच्या ' एकविश्श उदौच्ये fawa दतः

९--र. Wholly uncertain चतुष्टोमेवि९/ wl चतुष्टोमच्िष्टदेवाथ चतु- खत्रारि णोयाष्टाचलारि६/णशोय चतुष्टोमोथातिराबोद्दादणए 1, Be; चतुष्टौमल्िदटदे वाय चतुखलारिणोथ चतुष्टोमोथातिराबोथ दादश the other MSS., partly

incomplete.

3 Thus. MSS. 620. Be, which. reads गोसस्येष and L, omits वाज | ¦ Thus, ०१.४०९ whole, L; यजखेकस्यां सतुवते तिषटच्वितौः न्वाय युग्मं खतद्धष स्तुववे याष्टाुरिति यग््रा अयु जांखेव Be; gaya eat (ore शेवतस्यां स्तवते (ति) तिष्विति, aes पुमां तष , सवते याादुरित्य गगरा युजेव the other MSS. Only in Be.

| ६८ ५२, ५दे | बोधायनश्रौतद्च म्‌ | ४१३

१०

१५.

ऊर्ध्वाय ' चयस्वि््ो ऽमुतो sate ' सर्वाखमेव चतुष्टोमो ' दिशामेव सायुज्य सलोकतामाश्रुविन्ति एतेनायनेन यन्ति य. चेनदेवं विदर'यात शद्रनामेव ' विदद सन्स ' पञ्च- दो Wea सप्रदशो वर्षाणामेकवि्र श्रदस्तिएवो हेमन्तस्य ' चयस्तिश्शः faface' सर्वेषामेव चतुष्टोम खदनामेव सायुज्य सलोकतामाघ्रुवन्ति एतेनायनेन यन्ति चेनदेवं विदुरथात खषौ णामेव ' चिढदसिष्टस्य' पञ्चदशो भरद्वाजस्य सप्तदशो विश्ामिचस्येकवि शो जमदग्ने fawa: कश्यपस्य, ' चयस्तिशशो गौ तमस्यांगस्स्य चतुष्टोम ' सवंषाजेव चतुष्टोम ' पौ णामेव सायुज्य सलोकतामाभ्रवन्ति एतेनायनेन यन्ति चैनदेवं विदुर चातो देवताना- मेव ` चिदटदगरः' agen exe! सप्तदशः प्रजापतेरेकविशशो sqa® तपतच्तिएवखनद्रमसस्ततयस्तिशशो विश्वेषां देवाना५। सर्वासामेव चतुष्टोमो ` देवतानामेव सायुज्य सलोकतामाध्र- वन्ति एतेनायनेन यन्ति Sata विदुः ' YR |

श्रयातो दशरपूणमासयोरयनमित्याचचते ` दूर्या चन््रमसो- रयनमित्येक aie: | पौणंमासेन५ सोमेन यच्छमाण्णे भवति '

* iad ' तस्यापरिमिता Aer: षड्पसदः तथा राजानं

कश्च Be, aime the other MSS.

Thus L and Be; all the other MSS. om. शग ° | 2 Instead of yy Be: उप, 1, सु।

Thus L Be; the other MSS. have शव after टेवानां | UW MSS. exc. L.

४९४ बौ चायम श्रीतदधचम्‌ | १८ | ५३ | |

क्रीणाति यथा मन्यते ddare मे afya ऽदन्सुत्या खुप- र्यत दति ` तस्य तथा संपद्यते ' प्रसिद्धेन कर्मणोपवसथा- देत्यय वसतौवरौः परिदइत्य पयाभ्टसि विशिग्यो पवसन्त्धय प्रातराग्नेयं wyatt ' तख्ाद्नोषोमोय उपालम्भ्यो भवति ' तस्य प्रातःसवनौोयाननुवतन्ते पौएंमासदहवोऽवि | faa: स्वनोया अनुनरूहि यज्ञेतोतरेषा हविषाश्डजुधा ज्योतिरुक्थ्यः dfasa श्रामावासयेन सोमेन यच्छमाणो भवति ' Aaa! तस्यापरिमिता दौ arentaae: ' तथा राजानं क्रौष्णति यथा मन्यते ऽमावास्याये मे यज्निये ऽदन्सुत्या BUA दूति ' तस्य तथा संपद्यते प्रसिद्धेन कभ- एोपवषयारेत्ययाखेतद दरिद्राय वत्छा च्रपारृता Haws पयो दोहयति सांनाय्यस्य वाढता ष्णौ वाय वसतौवरीः परिदइत्य पयासि विश्रिोपवसन्यय प्रातराग्नेयं पश्- सुपाकरोति ' aex षभ उपालम्भ्यो भवति ' तस्य प्रातःसवनोयाननुवर्तन्त भरामावास्यानि हवो८षि ' प्रैषवन्तः सवनौया श्रुनूहि यजेतीतरेषाः. इविषाखजधा च्योति- रतिराचः संतिष्ठते ` सर्याचन्रमखयोरेव तत्सायुच्य सलो- कतामाभ्रुवन्ति एतेनायनेन यन्ति चैनदेवं face चैनदेवं विदुः ५३ पोडशः.

इत्य्ादश. प्रन्नः

इत्यत्रा ततिः garat. MSS.

9

४.

feo

[१९ ।१।] बौधायन श्रौत चम्‌ | ४१५

सावि खगंकामिन्वौत wpa चेद्धौयते षङोतार Sat चूपाडतिः इता यूप सयजुषं कला वेदिं विभि- wa वेदिदतौये यजेतेति विज्ञायते ' तस्याः सौमिकं मानमेतावदेव नाना ' सौभिकावक्रमात्ततौयो ऽग्र प्रक्रमः स्यात्तेन वेदिं विभिमौते ऽपि वा पदाच्एया\ पाश्वंमानौ पटं तिरः पष्णमानेन तयोय: कणंरुंमितः प्रक्रमः cea पदादा नवमस्तदच्छयाः तयोस्तु यः कणंसमितः प्रक्रमायं- स्तेनः मेया सौभिकौ वेदिरप्नोनन्वादष्याद्रतसुपेयादिश्रा- afe: wag’ स्तम्बयजरेरतोदमेव प्रसिद्धं पौरोडाशिकं fraser aay चतुथं wa afte परिग्द्लाति करणं जपत्यु दन्द ताद्‌ाप्नोभरस्तिदेरति ` यदा्नौ भ्रस्तिहैरत्ययेतमग्रि wey चपावटौयाच्छङोविमिमौते ` पच्चःसंमित्चेतय दति रथचक्रमा एवैष उक्तो भवत्य थाप्यदादरन्ति इरन्निः* प्रथमं चक्रं दो साधो मध्यमं चिभागोनास्तय उत्तममिति ` तेषा- ९५ मन्यतममाचौ रव्नुमुभयतःपाशां रलोत्तरवेदिदे शरस्य मध्य

ag निहत्य तसिन्पाशौ प्रतिसुच तस्धिन्नन्ते say mE

Thus MHBU ; यद्‌° Be Ben.

» Thus M Ben.; नवमान्तस्याच्त्एया U; aqageraga 17 ; नवमखल- ‘rat Be; Bom. the whole phrase.

Thus MHU; ° माधेस्तेन Be Ben.

Thus MHUB; wa Be Ben.

°रलिं M.

४१९ TMATMATAA | [१९९ ।१, २। ]

भाय तेनं प्रदचिणं परिमण्डलं परिलिखलपोडुव्य wai कुः खानयन्यच्छ्रयन््यपस्याः ' efauay पथचाच् वर्षोयसोः gama याचत्याव्यस्याल्मे weary ee दभेस्तम्बसुदपाच- मौत्तरवेदिकाध्छरं संभारान्दधि ayfaay ferd «4 mau: सिकताश्च" दूर्भानिव्येतत्सभादायोत्तराधं evaza- न्यय द्वाभ्वामात्मन्यभ्नि^ wae मयि wera श्रग्निं यो नो अधिरिति ' खयंचितिं जपति यास्ते श्रग्रे समिधो याजि धामेति ' शओेतमश्मभिगश्यान्तःग्रकंर मिमामुपदधाति प्रजा- पतिस्वा सादयतु तया देवतया ज्गिरखह्ुवा सौ देत्यय wWE- बुहृद्योद पा्रमुपनिनोय दभेस्तम्बसुपदधाति वाक्ता समुद्र उपदधालिति वा aw aday खूवाहतिभिरभिनजुहोति सज॒रब्दो ऽयावभिरिति पञ्चभिस्तयादेवतं aat खद दोषं करोति ॥१॥

अय चालालख्याटता ware परिलिखत्यत्तरबेदेराडतो- त्तरवेदिं निवपल्यत्तरनाभिसुत्साद्य quae’ wre’ भ्रोच्छ याघार्यालङ्कत्य सिकता निवपत्यप्रे तव॒ sat बय दति

१९ परि० om. M. and some of the other MSS. खानयत्य°. M.

om. M.

सिकताः शएकंराख M.

Thus MHUB; ग्द्र॑नश्चिं.236 Ben.

Om. M Be Ben.; M om, also Sieg}

१०

९५.

[१९ २।| बौधायनश्रौतद्चम्‌ | ४२७

षद्धिरनुच्छन्दसमयोध्यचित उपदधाति चित श्य परिचित ऊष्वेचितः Wary तया देवतयाङ्गिरखद्रुवाः सौद तेत्यथानु- ्यृहत्याप्यायखेति Way aTywa सं ते पयाति fsa राजन्यस्य | यथासुष्ट यथाग्रकंरमनुृहति ` त्यां! waa परिमण्डला, लेखा लिखत्ययर दभ्रा मधुमिग्रेण श्रक॑राः समज्य सायमधधिदहोच इवा्नौन्परिस्तौ यी पवसत्यथ masa sfaets याचत्युदपा् भस्म पुरौषमूषान्सिकता यावद्‌त्तममङ्कुलिकाण्डं यज्ञपरुषा समितं तावन्म्ाचौःः पञ्चा- प्रो तिगश्रत हिरण्येष्टकाः शकरा वा टताक्रास्तावत्यो" लोकं- ° प्रणा श्रपरिभमिता वा wae: खयमाहणाः सहस्र दिर ण्य- श्वो नृभ्य चिभ्यो ' ऽपरिमितानित्येक wise यदि सदखं भवन्ति 2a wa पच्चनाडोष्योते* भवतो ' ऽथोदित ्रादित्ये दाभ्यामात्मन्यभ्नि९ awa मयि zed aff योनो अभ्निरिति ` खयंचितिं जपति यास्ते ea समिधो चानि १५ धामेति ' ेतमश्वमभिण्टष्वाधिद्रवणं जपत्यपाभिदं न्ययनं नमस्त दति दाभ्यामयापराधं उदपाचमुपदधाति वक्ता

Thus Ben. UH (the last wer); तस्यां नव मंडला Be; तस्मिन्नेव परिम MB. | 2 fafear MB.

3 °माचं M.

छतान्बक्ता० 1.

Thus MHU; "नाङोष्वेते B; °नाडोप्रोते Be Ben.

Thus MBHU ; ca@tafy Be Ben.

oo

mm,

४१८ बौधायनश्रौतद्धचम्‌ | [१९ २, |

समुद्र उपदधे सुप्रजावनिः रायस्पोषवनिं ag यजमाना- येति ` तयादेवतं war सूददोहसं करोत्यय संभाराज्िवप- त्यग्नभस्मासौति भस्माग्नेः पुरौषमसोति पुरौषः संज्ञानमसि RAAT Aa ते कामधरणं स्यादिति सिकता श्रयेनान्सप्रयोति संया वः प्रियास्तनुवः सं प्रिया इदयानि वः श्रात्मा वो श्रस्त॒ संप्रियः संप्रियास्तनुवो मभेत्य॑येनाग्कल्य- यति कच्येतां द्यावाएटयिवो कच्यन्तामाप श्रोषधोः। कल्यन्ता- मग्रयः एयग्मम sere सव्रता इति ` तास्तथा कल्य- यति यथा लेखाः संलो पयन्तेः ' सद्यो वा स्वै क्रियते सद्यस्काले ' प्रथमः

्रयान्तमायां लेखायां पूवेपचस्य दिनेष्टका उपदधाति संज्ञानं तया देवतयाङ्गिरखहूुवा सोद fama तया देवत- याङ्गिरखद्रुवा सीदेति ween तासामन्तरालेग्वेतेषामेव दिनानां qeazat उपदधाति चिचस्तया देवतया द्गिरख- हुवा सद्‌ Rawal देवतयङ्गिरखहूुवा खोदेति wen | सर्वासां पारे खददोहसः करोत्ययाभ्यन्तरायां लेखायां gG- पचस्य चपेष्टका उपदधाति दर्शा तया देवतया ङ्गिरखह्रुवा सौद दृष्टा तया देवतयङ्गिरखहरवा खोदेति पञ्चदश | तासामन्तरालेव्वेतासामेवः च्पाणां सुहरतं्टका उपदधाति

Ro

दाता तथा देवतयाङ्गिरखद्रवा सोद प्रदाता तया देवतयाङ्गि- २१

संयोप्य॑ते Be Ben. x Thus MU ; रतेषामेव the other MSS.

[१९ ai] बौ धायननश्रौतदखचम्‌ | Bre

११५

Ro

Taga सौरेति पञ्चदश सर्वामां पारे खददोहषः करो- त्यथाभ्वन्तरायां लेखायामपरपचस्य दिनेष्टका उपदधाति mga तया देवतयाङ्गिरखहरवा सौद faga तया देवतया- fyteaga सौदेति पञ्चद्र तामामन्तरालेष्वेतेषामेव दिनानां मुहतेष्टका उपदधाति सविता तया देवतयाङ्गिरख- हुवा सौद प्रसविता तया द्‌वतयाङ्गिरखटूुवा शौदेति पच्च- au सर्वासां पारे सूद दोषः करोत्य॑याभ्यन्तरायां लेखाया- मपर पचस्य steal उपदधाति gar तया देवतयाङ्गिरख- हरवा सौद सुन्वतौ तया देवतयाङ्गिरखह्ुवा सौदेति पञ्च- Zn तासामन्तरालेव्बेतासाभेव चपाणां सुह्धतंष्टका उप- दधात्यभिशास्ता तया देवतयाङ्गिर खहुवा सोदानुमन्ता तया देवतयाङ्गिर खहरुवा सौदेति पञ्चदश ` सर्वासां पारे ददौ- हसः करोत्ययाभ्यान्तरा्यां लेखायां पूर्वपचष्टका उपदधाति पविच्र तया देवतयाङ्गिरख्ह्रुवा सोद प्वयिव्यस्तया देवत- यङ्गिरखदहूवा सदेति sien सर्वासां पारे खददोहसः करोत्ययाभ्यन्तरायां लेखायामपर पचेष्टका उपदधाति सह- ayaa देवतयाङ्गिरखद्रुवा सौद सदहोयाशस्तया देवत- याङ्गिरखहुवा सौदेति दादश सर्वासां पारे खददोदसः करोत्ययाभ्यन्तरायां लेखायां मासेष्टका उपदधात्यरुणएस्तया देवतयाङ्कगिरखह्रुवा शोदारुणरजास्तया देवतयाङ्गिरखद्ुवा

सोदेति चयोदग् सर्वासां पारे खददोहसः करोत्यया केर

१९ Thus Be HUB; ग्याजेकेक Ben.; अदेके 1.

४२० नोधायनश्रौवद्धचम्‌ | [१९ ३, ]

लेखान्तरा लेषु सिकता निवपन्त्ेजत्का जोवत्का दत्यथाभ्य- न्तरायां लेखायां सुहर्तानां मुहतष्टका उपद्‌धातदा्नी तचा देवतयाङ्गिरखद्भुवा सौद तदानों तया देवतयाङ्गिरखहरुवा सौदेति wen! सर्वाम पारे |eeiea: करोत्यथाभ्यन्त- रायां लेखायां कविष्टकाख्चविष्टकाश्चो पद धात्यग्रिष्टोमस्तया देवतया ङ्गिरखह्रुवा सो दोक्थ्यस्तया देवतया ङ्गिरखटह्रुवा सदेति षडंमनि्छतुस्तया देवतया ङ्गिरखहूवा सौद दं खत्‌- स्तया देवतयाङ्गिरखदहूवा सदेति faa: सर्वासां पारे agatea: करोत्यथ मध्ये नाग्ण सवत्सरेष्टका उपदधाति प्रजापतिस्तया देवतयाङ्गिर खदह्रवा सौद सवत्सरस्तया देव- तयाङ्गिरखद्रुवा सोदेति चतखः ' सर्वासां पारे ख्ददोहसः करोति तदेताखतसखः सखयमादसा याचति ' ता दिक्पदधाति र्नं षथिवों चेति पुरस्ताद्भुवो वायु waite चेति द्चिएतः खरादित्यं दिवं चेति पश्चाद्रुभृवः खशचन्द्रमसं दिश्चेत्यत्तरतः ' सर्वासां पारे खद दोसः करोत्य॑य लोकं- प्रणा उपदधाति लोकं su ट्र smut wie शिवा लम्‌ <a ला इदस्पतिरस्मिन्योनावसौषद्‌ न्निति ' तयादेवतं करोति तथा देवतया ङ्गिर खह्ुवा Meas खद दोसं करोति

Thus Be Ben. ; लैखभ्यतरष्‌ Ot लेखांतरेष HU; लेखायां 8. मध्यमे }1. |

९४.

[१९ ] बौधायनश्नौतद्धचम्‌ | ४२१

Ro

१४

ता BQ ूददोहसः सोम Wu wae) जन्मन्देवानां fanf@ar रोचने दिव <fa प्राच्याच लोकंष्एया प्रसौ- afa प्राचोभिः संप्रच्छादयन्ति स्प्रच्छन्ं पलाग्रश्राखया परिकषंति लोकं प्रण fez एणेत्यथानभिश्धष् चितिकद्या भवत्य॑याभ्रिमभिष्टगति, यन्ते ऽचितं यद्‌ चित्तं ते sa इति anus दितिकुष्याभिष्टश्रति चित्तिमचित्तिं चिनवदि विडानिन्ग्रे देवा ददहावहेत्या्रय्या गायश्चेतां वितिमभि- aw देः अवद्रवएः जपति, वाश्च आस्ग््राणदा दृत्यथरे छृष्णमश्चमभिष्डश्य ततुपुरौषसुपदधाति vet दिवौति' तयादेवतं wal सूददोहसं करोत्यथ पाच्यामप wate दिरण्यश्रलान्सप्रकोयं दाग्यां दाभ्या warat प्रो्ति सद- सस्य प्रमा श्रसोति पुरस्तात्सदसखस्य प्रतिमा श्रसोति दकि-

एतः सखस्य विमा श्रसोति पञ्चात्छदखस्योन्मा श्रसोत्युत्त-

रतो ' ऽथ मध्य दाभ्या शताभ्यां प्रोचति areat ऽसि ~ | ~ ~

away वेत्ययोत्तराध fasfaeat धेनूः कुरुत दमा मे

a] दृष्टका धेनवः सनच्तित्यान्तादनुवाकस्यातेके ऽकंपर्एेना-

9 | P

जचौरेण चरमायामिष्टकायां ssf सः यद्येन

परि instead of खमि M

Thus HUB; इं wfuzaw ae Be Ben; enaratugafa M

Wa instead of wy M Ben. U.

Zaft twice in BU only.

om. M,

¢ कं० om. B Be H.—eatsirate Be Ben.

9 Thus M; sagva B; दुयेडेनं Ben; यदुडेनं Be; waste AU.

४२२ बोधायनश्रौतसूचम्‌ | [१९।४,५। |

करिव्यन्वत्यथेतस्याकंपणेस्य पुटमन्तरवखाविणं sates (न्‌ ~ 1 9 तिष्टन्म॒खदप्ते धारयन्नादादरानयेति यत्र धारेष्टकांः पराप्नोति तत्रतिपद्यते aay रद्र दत्यान्तादलुवाकस्य।देतदकं- em => 9 A | Aw ~ पण यं इष्टि तस्य संचरे agai न्यस्यति ay a4 दद्या-

खवटे न्यश्यत्ययेनसुपतिष्ठते aaa लां वेत्य यो ऽसि सो.

ऽसोत्येतेनानुवाकेनांय सहार विहाराभ्यासुपतिष्टते स्वत्छरो ऽसि परिवत्छरो ऽसौव्येतेनालुवाकेनांयाइ होतरग्रसक्येनाग्नि- मनुशसेति ' र्यदि होता कामयते यजमान एव जघ- नेना टएानि aaa तेषूपविश्ाग्ररक्येनाग्निमुगरः९सति ' ma: खरित्येताभ्याग्डग््यां* चिसख्िरेकेकामन्वा इ. प्रणवे- नाभिशधानमेवमन्यताणग पसंधाने प्रणवेनेवाभिसंधानमच* ये नाह्मणा बहविदस्तेभ्यो यद्विणा नचेहुरिष्टार स्यादग्रिमख टृश्चौरन्तेभ्यो aye ददात्छिष्टमेरैतत्कियते ' नास्याग्निं ट्त दति ब्राह्मणम्‌ ' 8 facta: श्रथाभ्याघानप्रति, wna कम तायते fag- माग्निप्रणयनात्छलाभ्निं प्रणोयोपखमाधायाष्वराडतिभिरभि- gat नानाचतुगहोतैरेतार श्रा्तौजैहोति ` लमप्रे रद्र

I

१४.

ग्त्यथेतदक° Be Ben.

°रेष्टकाग्मिं M.

Before यदि Be HU ins. सु। 8 Raj instead of चगभ्यां M. ५. प्रणवेनेवचाभि° M.

Thus HU (only °डतौभि°) ; घ्वराङतोभिरभिहयमानां चतु ° M;

3

गधराङतोरभिहयमानानां चतु ° Be Ben; -squsfatusent नानाचतु° प्त.

[२९ ।५ ] बौधायनश्रौतङ्चम्‌ | ४२१

Yo

दति श्रतस्द्रौयस्य quam विष्ण दति वसोर्धाराया ' श्रन्नपत दत्यन्नरोमः' सप्ते रप्र समिधः सप्र faer दति विश्च रित्यय स्टवेणोपघातमेकविःः्तिमाङतौ जँहोत्यसवे खाहा वसवे खाहेति ` डलाह्तैव खावान्यजमानस्याश्नलावा- वपति\ ' तै्यजमानो -मुखं विष्षटे राज्ञो विराज्नौव्येतेनानु- वाकेनात्तर परिगरा प्रति पाप्ररबन्धिकं कर्म तायते ' fagat मनोतायाः Bat मनोतामनुदरुत्य पशोरवदानानि संष्ट- वौ दुम्बरे९ mat gat त्युग्रं ग्टहाति विपश्चिते पव- मानाय गायतेत्यनुद्ुत्योपयामग्टदहोतो ऽसि waa ar जुष्टं गहामोति za: परिष्ठन्योत्तरवेद्या ससाद यत्येषर ते यो निग्टत्यवे त्यय war wee वनस्पतिना चरत्यथ पुरस्ाल्छिष्टङतो ऽयेतं यइ aaa उपस्यश्रति* विद्य- दसि विद्यमे पाभ्रानमित्यय जुहोत्यप खल्युमप चुधमपेतः श्रपय STE) BAT At ay Mae रायस्पोष wea

६५ ये ते सदखूमयुतं पाश्रा Bat मर्त्याय इन्तवे। तान्यज्ञस्य

मायया सर्वानवयजामडे array इत्वोपर्पगेहृष्टिरसि ay 2 मे पाप्मानमित्यय सिष्टकृता चरत्युपहयमानाया मिडाया सुप-

Thus ( खावपति) M Be Ben BU (sec. ८.) ; खानयति HU

(pr. m.). Thus all exc. B, which has -qtq qray

दे सं om. HU.

Thus M Be Ben; शस्यशचेदु BHU.

४२४ बोधायन श्रौतद्धचम्‌ 1; [१९ ।५। |

गयन्ति, यमु पह्वतर ग्रहं यजमानो भच्यति wet ऽखम्डत- HITS ते Aya: Bra aya उप- Sawturat waaraifa भचयिलात्मानं प्रत्यभिग्डशते मनद्रागिग्तिः केतयन्नानामित्यान्तादनुवाकस्यानूयाजप्रषति पारबन्धिकं कमे तायते ' सिद्धमा दचिणानां कालाद चि- णानां काले धेनु्टषभमनङद्धाहं euanfarnfaefau ददाति शतं ददाति" awe ददाल्य॑न्िष्टकं दचिणा ददाति यदि विन्देत मन्थानेतावतो ददादोदनान्वा | weet लन्तवेतोः रदयाद्धिरणं ददाति। वासो ददाति तेनायुः प्रतिरत दति ब्राह्मणं ' तं ala sat festa प्रथमायामुपसदि चेचकरणं ` मध्यमो त्तमे उपसदावन्तरेणोप- धानं ' काले ऽभिप्रणयनं | द्‌ चिणणनां काले दिणाः ' खव- नोयस्य wat wae चेद होने भन्ते वा Festa प्रथमे ऽहनि द्किणाः प्रथमे ऽहनि gut aqaet a aa afaut नौयन्ते नादिकेत एव wae: स्या दिल्येतदपर- म्नि वित्वा dare ata मे चावरु्ठामिक्या वेति | त्ये waafgyta इते सायंदोहः प्रातरग्निहोचे हते WASTE: ' पशपुरोडागरेन सह श्रपणमस्मुदिते चर्या संतिष्ठते सावि: ' Waals | उपप्रग्टह्ति AM.

2 ग्ररमिडोपडडतं MM. ददाति instead of est M.

१०

१९४.

| १९ ६। | बौधायनश्रौतद्धत्म्‌ | Bey

श्रय नाचिकेतस्य, ' प्रसिद्धं चेचकरणं यथा arfadear- वदेव नाना are लेखा भवन्यय याजुषौरुपदधाति लोको ऽति खगौ ऽसोत्यज्ञलिनेक विशति यथा निपतन्ति तास्तच- तचोपदधाति ' तदेतदन्यचापिर प्रकौर्णानासुपधानश्य' निदानं यदि" aE: पञ्च॒ grey दकिएतः पञ्च पञ्चात्यश्चोत्तरत एकां मघ्ये su यदि बिदतसप्न पुरस्ता न्तिखो दचिएतः an पश्चात्तिख उत्तरत एकां मधये sa agai पञचात्कोचाः° swat" सखयमाठलावकाभ्रादय यदि भराचौः खयमादष्षावकाश्रात्रखतिर प्राचोः ' खयमाद- | ५० ane: प्रति सिद्धमत ऊर्व ' यदौच्छत्तेजस्तौ anal agave स्यामिति प्राडा होतु धिष्ण्याद्‌ पदि त्याहवनौ य- सकाशाद्येयं प्रागाद्यश्खतो सामा atta Awe यश्रषा ब्रह्मवर्चसेनेति ' तेजस्व्येव anal agatel भवतौत्यय यदोच्छेदूयिष्ठ मे अ्रहधोरन्भूयिष्ठा दचिणा नयेयुरिति नाचिकेतस्य Be Ben. निपतंति HUB; निपतति Be: निवपंति M ; निवपति Ben. तेरेतद° M. Thus H Be; प्रकीर्णानासुपदधा० U; प्रकोणानुपषा० Ben; vatel- सुपधा० B; प्रशोर्णानासुपधा° M. सयदि M. ¢ Thus MB; wey H; या रष्वा" Be Ben; यदयूष्व U. © Thus BH; area: U; aver Ben; कोटरा Ben ; are: M. = owt STI

¢ emma: M. 54

ard बौ धायनश्रोतदचम्‌ | [ १९ €, |

afaurg नौयमानासु प्राच्येहि प्राच्येति प्राचौ जुषाणा वेत्वाज्यस्य खाडेति खवेणोपडत्यादवनोये qsargfae- aaa zewa ' यिष्ठा दचिणा naan fa ब्राह्मण ' संतिष्ठते नाचिकेतः & चतुथः i

श्रथ agfaa:’ | प्रसिद्धं चेचकरणं यथा साविच्ये'ताव- देव नाना नाच लेखा भवन्यय पुरस्ताद्‌ दौततौ दंगरहोचेष्टका उपदधाति fafa: खृक्तया देवतयाङ्गिरखहूुवा सोद चित्त- माज्यं तया देतयाङ्गिरखहुवा सोदेति दशय इदयेष्ठका- मुपदधाति सुवणं aa परिवेद वेनमित्यनुद्रुत्य देवैः मानसौन Ba जनानामित्यातो ' ऽय यजरिष्टके उपदधा- त्यञचियेज॒भिम्तया देवतयाङ्गिरखद्रुवा सौद सवित। स्तोभे- स्तया देवतयाङ्गिरखद्रुवा सौदेत्यय wales उपदधाति Via तया देवतयाङ्गिरखद्भुवा सोद धेना इदस्यतेस्तया देवतयाङ्गिरखहुवा सौदेति सर्वासां पारे खददोडइसः करो- त्यय वचिणएतः प्रातो खतुद्ीवेष्टका उपदधाति एथिकौ होता तया देवतयाङ्गिरखह्रुवा सोद यौरध्वयैस्तया देवतयाङ्गिर- aga सदेति चतखो ` ऽथ इदयेष्टकासुपद्धाति age मभ्रिभित्यनुद्रुत्य यज्ञमेतं चतुदादणा मात्मानं कवयो निवि- क्युरित्यातो sa यजरिष्टके SINAN उक्यामदैस्तया देवतयाङ्गिरखहूुवा सोद भिचावरुणावाग्रिषा तया देवत-

Xo

Re

ब्रह्म चित्तस्य M Be.

[१९ 9 |] बौधायनश्रौतद्चम्‌ | ९२७

Ro

९४

Ro

afytaga सोरत्य्य wales उपदधाति पथ्या पृष्णम्तया देवतयाङ्गिरखटुवा We वाग्बायोस्तया देवतयाङ्गिरष््ट्रुवा सौदेति ` aatet पारे खददोहसः करोत्छय पञ्चादुदौचौः पञ्चहोचेष्टका उपद धात्यग्चिदहाता तया देवतयाङ्गिरखद्रुवा सोदाश्चिनाध्वयू तया देवयाङ्गिरखट्रुवा सोदेति चतस्रो ऽपि वाञ्चिनाध्वयूं दूत्येतेनेव मन्त्रेण दे ष्टके समानतयादेवति उपदधाति ` तया देवतयाङ्गिरसखवह्ुवे सोदतमितिः" मन्त्र संनमयत्य^ दयेष्टकामुपदधाति शतं नियुतः परिवदे- त्यनुद्रुत्य॒प्राणमुखवं तेन gat ऽ्टतेनाहमसेत्यातो ` ऽथ यजरिष्टके उपद्‌घाल्यङ्गिरसो धिष्णियेरभ्रिभिस्तया देवतया- ङ्गिरखहूवा सौद मरतः सदोदविर्धानाग्यां तया देवतया- ङ्गिरखहुवा सो देत्यय “alga उपदधाति दो सोमस्य तया देवतयाङ्गिरखहुवा सोद एयियभ्रस्तया दवतयाङ्गिर- aga सोदेति ' सर्वासां पारे खूददोदसः करोत्ययोन्तरतः प्राचोः agtivar उपदधाति वाग्घोता तया देवतथाङ्गिर- aga सोद Aa val तया देवतयाङ्गिरखह्रुवा सदेति षड्य इदयेष्टकासुपदधाति yaw कोश रजसा परौटत- famagaxmaray शतधा चरन्तमित्यातो ` ऽथ यज्‌- fret उपदधात्यापः प्रोचणणभिसतया देवतयाङ्गिरखहरुवा सौदौषघयो afew तया देवतयाङ्कगिरखह्रवा सोदेत्यथ

१९ इत्यब संनमयत्य° M; «fa मंच सनमयत्य° H Be Ben. U (pr. m.) ; सनमत्थ° BU (sec. m.), 7

४२८ बोधायनश्रौतद्चम्‌ | [१९ 9 |

पनौष्टके उपदधाति agat गायकौ तया देवतयाङ्गिरखहरुवा सौद सद्रा्णां fagnat’ देवतयाङ्किरखहूवा सौदेति ' सर्वासां पारे सूददोहसः करोत्ययोपरिष्यप्राचौः सप्तदोच- टका उपदधाति महाइविहाता तया देवतयाङ्किरखट्ुवा सेद्‌ सत्यदविरध्वयुस्तया देवतयाङ्गिरखदहुवा सदेति षडपि वाना्ट्यश्चाप्रतिष्टव्यश्च यज्ञस्याभिगरा वित्येतेन मन्त्रेण दे इष्टके समानतयादेवते उपदधाति ` तया देवतयाङ्कगिरखहूवे सौद- तमिति aay संनमयत्ययर ददथेष्टकासुपदधातीद्धो राजा जगतो ta दृत्यान्तादनुवाकस्यथ यज्रिष्टका उपदघा- afafatat तया देवतथाङ्गिरखहूुवा सौद मोमो दौचया तया देवतयाङ्गिरखहुवा सौदेति चयोदग्राय पनौष्टका उपदधात्या दित्यानां wat तया देवतयाङ्गिरखहुवा सौद्‌ विष्णोरनुशुक्गयार देवतयाङ्गिरखट्रुवा सौदेत्यष्टाद ' सर्वासां पारे azetee: करोत्यय यथावकाशं atear उपदधाति वाचस्पते विधे नामन्निति दश्होतुर्वाचस्पते वाचो वौयं- रेति aera: सोमः सोमस पुरोगा दति पचचहोतुभू- wa: सुवरिति षड तर्वास्यते इदिधे नामन्निति सप्ररोतुः | स्वासां पारे सूददोहसः करोत्यथ ययावकाश्रमेव प्रतियडे- टका उपदधाति | दव्य त्वा सवितुः प्रसव दत्यनुदरत्येषा a

fewer M. Thus MH; संनमत्य the other MSS. °गृटप्रया

२१५

[ १९ 9, < ] बौधायनश्चौतद्च्म्‌ | are

काम द्चिणोत्तानस्ताङ्गिरसः प्रतिग्रहा लित्येकान्नविशशमपि वा maging: खगलङ्रणे इत्येतेन मन्त्रेण दे इष्टके समानतयादेवते उपदधाति ' तया देवतया ङ्गिरखह्ूुबे ae तमिति aay संनमयति, ' खयमादषणाभ्यः प्रति सिद्ध- मत ऊर्धं ` संतिष्ठते ब्रह्मचित्‌ पञ्चमः ay समस्तस्य ' प्रसिद्धं चेच्रकरणं यथा खा विचश्ये'तावदेव नाना ' सावित्रो ऽभ्भिः प्रथमा वितिललकंष्रणार दितौया' नाचिकेतस्ततौया ` waver चतूर्थो ' ब्रह्मचित्पञ्चमौ ` सर्वासु fafay खयमादषार ' पुरोषान्ताञ्धितयो ' ऽग्रे देवा te दृहावहेत्येताभिः पञ्च चितौरमिष्टश्रतिः तं Gala ऽध्वर sua’ एव चक्र चिन्वौत प्राग्दौ चण्णौयाये दिवः waif य॑जेतोदवसानौोयाया< श्रपाघाभिःः ` wags? समस्यति ` संतिष्ठते समस्तः | षष्ठः

Thus U (pr. m.); संनमति the other MSS.; M om. this passage.

owurfut (न्निश ) M Be UH, but cp. Ap. xix. 15. 11.

cwar: M.

Thus H; पंचभिः dq चितोरण U; vey चितथो fanfa Be Ben; dq वचितथोभिदशवे M; Vefufeticiiwnfa B.

# खन्नमे U; instead of gwa va चक्रे M has wucaat |

Thus HU (sec. m.); गसानौयाथाषा० M Ben Be U (pr. ०.) ; eyrararate ए; cp. Sayana on T Br., vol. iii, p. 815; खपाचानिः! MU Be; the other MSS. indistinctly (च or ख).

© vast UH ; yew a M.

९३० बोधायनशौतद्धचम्‌ | | २९ |

श्रय वैशच्नस्य प्रसिद्धं चेचकरणं यथा सा विचरे ताव- देव नाना तिखो Gar भवन््यान्तमायां लेखायासुप- द्घाति aaa यच्च aafaasien ` सर्वासां पारे ae- दोसः करोत्ययाभ्वन्तरायां९ लेखायामुपदधाति स्वां दिशो fefafa पञ्चदश सर्वषां पारे सूददोहसः करोत्ययाभ्य- न्तरायां लेखायामुपदधाति सर्वान्दिव सर्वान्दवान्दिवौति नव ' सर्वासां पारे खूददोदसः करोति ' सखयमादलाभ्यः पर्ति सिद्धमत ऊध्वं ' तं चेदयरौने wat वा चिन्वीत प्रतराचररे विश्वजिति ease दकरिणानां काले ब्रह्मा सद- स्यासोनो वे्र्जाग्या चष्ट" चचां art महतौ दि गव्यत दृति, पच्छो stint ब्राह्मणः area sega: प्रतिगणत्यो weca® रदत्सत्यं खददरात्स रहदिति ` तस्योत्तमे पर्याये sue” इहत्संपद्यतेः संतिष्ठते वैशः सप्तमः |

न्थांतमा्यां 2.

चेदुदो चोसाविचे Be Ben.

सदखराते ins. M.

वेश्रष्टजान्‌ Be Ben; fadeara UHB; Quesi M. इत्यच्‌ M. ब्रह्माणं 3. >)

4 e

Thus BUH; Be Ben have each time #& after बत्‌ and M

reads everywhere ब्रह्मन्‌ instead of बत्‌ | प्रब्रह्यन्सपण० M.

[१९ ।१९० | बोधायनश्ौतद्धचम्‌ | Bar

एतेनारुणकेतुको व्याख्यातो aanaanaivat ' लोक- पणखच खयमादषसाश्चाप एव ` पुष्कर पणं सक्या हिर ण्मयं? पुरुषं कूमेमित्यातपति वर्यां दति यथासमान्नातं ` पच्चच्या दत्य विशोयथा" cau ` उन्तरवेद्यावपनकाले at द्रष्णौँ जानु- amt खालान्यच ad निवपति ¦ विदेरभ्चिरित्यादि aaa धरुवासौति प्रतिपद्यते ` हस्तयादमबोष्टका उपदध्याह्गदरं कं भिरिति दाभ्या शान्ति कला ताभ्यासुपदधाल्यापमापा- मिति पञ्चभिमंदानाग्नोभिरुष्णोद्‌ ' गशरिवा श्रन्तमेति सोषध्योई ऽपो ऽध्वर्यवे ददाति सताः प्रतिग्रह्य शिवा ९* दत्युपदधाति ` सुष्डोकेति श्वूमिवतौसु पदध्यादेताः पुरम्ता- त्छतिः प्रत्यच्मित्यष्टौ मघ्ये wa ते अन्यदिति च। भाक- जानामित्येकादश् पुरस्ताद किएतो ऽचिद्‌ःखो त्थितदधेवेति षडदेह a: aque दति चांतिताघ्नाणणैति wat मदन्तौ- wat: प्रवग्येवद्‌ाचन्तयोः शान्तिं रवात्र््वा्च इति चौण्छत्‌- १५ मण्डक्लान्यव zu द्ति चारोग cael? दयेनामभिः° पदगो १९ यावन्ाचम° MU. om. MB Be Ben. 3 camrar M. इत्यशोष्या MU BH. ee MU (sec. m.). त्योषध्योपो B; सोषध्य। अपो UH; सौषध्य erat M; त्यौषध्या खापो Be; खोषथ्या खापो Ben.

© Thus B Ben; दूति सप्त इये° Be; weal सप्त Gade HU; Mom, खूयेनामभिः |

४३२ बौधायनो तस्चम्‌ | [१९ १० |

यत्ते शिल्पमिति ' व्याहतौजेपिलापो इति यजमान उपतिष्ठत ` एवमुन्तरश्पस्थानं खाइतोजंपिला ' सन्त aa: सप्त दिशौ arargal यद्‌ द्याव्चिच देवानामिति wae: WA: पुरस्तात्केदमभ्रमित्येकामर्धमासा दर्युपरिष्टात्काला sq निविशन्त दति, द्चिणएतः' कि खिदति पञ्च वैष्णवौःर ` च्छामि वा परं शत्युमिति चतखो खत्युमतौः | प्च्छामि ला quad इति wet निरयवतौर।२ यस्मिन्नग्र नयेति दे ` affy जातवेदाशचेत्यष्टौ fear fem दति यजमानः ` प्रभ्राजमाना दत्येकादश्र रद्राः ' प्रभाजमान्य

दत्येकादश रद्रा्यः पदशो मध्ये रूपाणि इति यज-

मानः ' सखानभाडत्येकादश गन्धर्वगणाः पदशः पख्नौरौ मिमायेत्येका* ' acres: खतपस इति सप्त वाताः पदशः l

समानमेतदिति afeaat* यदचरमिति लोको ` जम- दभ्रिरित्याणायितस्तच्छयोरिति शयुः मदखटदिल्यष्टौ dum: ' संग्राम दति दे चर्‌ पविचवन्तः पविचः ते ह्या देवानामसतः सद्यः दति wae: पविचवत्य उत्तरतो ` ऽमो awa इति सन्न मध्ये sat मणिमिति पच्च

ins. M.

Thus BHU ; वैव्णदयः M Be Ben.

निरपवते B; पवमतौर० Ben; यमवतौर° Be.

wat H Be Ben U.

oat HU; efefuc M; Be Ben om. the word, om. B,

Re

१४

| १९ १०। |] बोधायनश्रौतदचम्‌ | 8

वेश्वदे वौरुत्तरत ' श्रा तमग्ने रथमिति faa. ्रतनुष्वति चतख ¦ श्रा मद्दररित्येकां यजमान उपदध्याद णभि्येति सुब्रह्मण्यो मित्येकामरणाश्वा दृति wet रेवत ्रह्यण उद- रणमसौोति चतसखो ब्र्मसदना avatatfaael fem’ fasy वरुणसत्यष्टो fem: ' पुष्कर पणं रुक दिर एमयं पुरुषं करूमेमिति afta’ तान्यपधाय इमः प्रएविष- दिति इं दूरोदणे पुरुषमभितस्तदित्यदमभिति दे wa वदना रद्राएण मित्यष्टावृत्तरतो ' रश्यो इति यजमान, आरोगस्येत्यष्टावुपरिष्टादापो इति यजमानः ' प्रभराज- ९० मानाना सित्येकादग्र प्रभराजमानोनामिति चेकाद्श मध्ये रूपाणि दति यजमानो sq: waifemeaqet fam’ fet इति यजमानो द्‌चिणपृरस्यामिति wet नरकवतौययालिङ्गमा afafafearfu शतक्रतविति दं afaua ` इन्द्रघोषा वः संज्ञानमिति षड्‌ दिश्या ' ्रादित्य ९५ स्वं दति पञ्च fear एवा @afa षड्‌ दिश्या ' आप- मापामिति नवोपरिष्टादपा रसभित्येकां ' कामस्तदय दति संकन्यवतोमापो fe यदित्योघवतों विधाय लोकानिति स्तम्भनवतों | केतव दृत्येकामिमा नु कमिति fae ` श्राञ्चव- सखेति सप्तदश च्पण््ठो' famaiffafa = पजेन्या्ेति

१९ Thus H Be; ग्बदेव B; M BenU om. खव, but M has रतानि instead of the following atfa | 55

४३४ नौ घायनश्नौतद्धचम्‌ | [ १९ १० |]

तिखः ' yaaldfafa fae: eaaeufe समान- any सावित्रेण ' खयमादष्ण लोकंष्रणाञ्चेता रापः पञ्च चितयो भवन्ति ' प्रतिदिशं चितः? युष्करपर्णादिभिः गरच्छादनं' लोकं ywaa दितोयामन्याः प्रथमवितिवन्न पुष्कर पर्णादय ' उन्तरतोर लोकंएणएयापवगा ' दौर्घदारुभि- * ag’ छवा yet fealfa पुरौषयुदनमन्ये्टके५ शरतसद्रौीय- होमो ' ऽनु शसनान्ते sfaswaay ' हयमानायां वैश्रवण यज्ञो त्राह्यणेनः व्याख्यातो ऽन्नकामस्य सवेकामस्य वा पवंणिपवेणि वैश्रवणएयन्ञः ` सोत्तरवेदिषु क्रतुषु चिन्वोतेति यथाब्राह्मणएंर | aaagafafa यथयाब्राह्यणं संमिताख९° व्रत- ९० समुच्चया९ ' रापो बौभव्छा ययान्राह्मएमेककामः९१

चतखः M; afae: the other MSS. e fafa H fafa: U. @ उत्तर Be Ben. ०मचं M. °मं्येकोष्वे MU. ¢ Uncertain reading; इहयमाना्यां U Be BU; हियमाणयां M; दोयमाणायां Ben. Thus Séyana (comm. on Taitt. Ar.); ब्रामण MUH; ब्राह्मणे Be Ben; B om. the word. खगं ° M. ¢ चेतव्यस्‌ ins. M. १९० Uncertain reading; HU read as given in the text; संमितं व्रत- agua ए; समभितख त्रतसमुश्चय Be Ben; संभितत्रतसमु्चय M. १९ यथाब्राह्मणमेककामः Be Ben; यथाब्राह्मणएकामः HBUM.

| १९ १० | बौधायनश्रौतदबम्‌ ९३५

मवैकामो वा श्रापो, वा दद सर्वमिति ब्राह्मः विज्ञा

यते ब्रह्य वा stat यदापः उपधौयन्ते ag’ वे" तदात्म-

aa ब्रह्मणः सायुज्य बलोकतामाप्रोति एतम

चितुत दति संतिष्ठत श्रारुणकेतुकः संतिष्ठत श्रारुण- * केतकः १० अष्टमः ॥‹

इत्यत्येकोन विशः प्रञ्जः

वापौ UBH at qiqy Be. om. M. e Thus MU (pr. m.); यदष all the other MSS. A बद्व M. Be Ben ins. feat | Adhyadya numbers for this prasna are found only in M.; the

MSS. agree all in designing this prasna as काढठकद्बम्‌ or काठकम्‌ |

Page 20, 1.8,

70, 1.12

336, note

CORRIGENDA.

read WF: ° धारयत्य » षोडशतथ्य ,, Sate ११ वेवैषर ११ cA a सुवणमयः

११

cB रि°

wnstead of WH

°धारयत्य° omy

SHAT ° उश्वेवैषः

Baudhayana The Baudhayana srauta sutra

PLEASE DO NOT REMOVE CARDS OR SLIPS FROM THIS POCKET

UNIVERSITY OF TORONTO LIBRARY

1

t i ns

(11 | | 1॥॥ | i i}

cine i Wi} || ‘| 1 1, ley 1111 || (1 if 1H

ALR A १1) id

#| fe Mae | { ihe I | a Le Fi

vA, \ 1 mi 1) 1 wat # i

05. वी 0, at uy #। 4. ॥॥4॥ ^. वि # = 7 7s :

tue Vad” : | VW : ^ ght १४ 7 4 Ail 8 is : | i 1, 1 «1B . 7 : ' ie 7 i? : ^ TES uy ot 17 1 $ et ^| 1 ,॥ i. ; : i : | 4 - : ‘i : + ths , i: 1: ;