BIBLIOTHECA INDICAs. COLLECTION OF ORIENTAL WORKS PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. New 8398198, Nos. 328, 336, 343, 364, 384, 405, 0 ^ 497 and 433, (८.६ ^ न. CBHAMATI) A GLOSS ON SANKARA ACHARYA’S COMMENTARY ON THE BRAHMA SUTRAS, BY VACHASPATI MISRA, EDITERSSY|PANDIT BALA SASTRY, ) Lats 70728808 of Hinop Law, Benargs Sanskrit (020४, Benmares: PRINTED AT THE BENARES*PRINTING PRESS BY CBHANNULAL, 1880, ~ © ०००४६ < = ५ ary) ५ , ` 9० AMAA TATA | भामती) निखिलतन्तरस्वतन्तश्रीवाचस्पतिपिश्रविरचिता | एरियाटिकुक्षोष्ारटीनामकतमासतम।दकमहारायानामनुमया रानडोपाख्येन पण्डितवारग्रास्तरिणा संस्कृना | NN ज AES न 4 वाराएसोक्तच वनारस्रिटिङ्खपरेसनामकयन्तरालये STAT युद्रिता | संवत्सरे १९३६ सीट MF १५८८०. [भ ॥ भामता ॥ प्रा दःरब्रह्मखचभाव्यव्याख्या सनेतन्वस्वतन्श्रीमहामहोपाध्यायवाचस्पतिमिश्रषिरचिता | [रै —! ॥ श्रौगणणेताय नपः ॥ अनि चाविद्यादितयसचिवस्य प्रभवता faant स्येते वियद्निलतेजोऽबवनयः। FAA fed चरमचरमचचावचमिदं नमामसतदद्यापरिमितसुखन्ञानमग्डनम्‌॥ ९॥ निश्श्सितिमस्य वेदा वोक्षितमेतखय पच्च भूतानि। स्मितमेतस्य चराचरमस्य च FF महाप्रलयः ॥ ₹॥ षड्भिर ्ग(१)रुपताय विविधेरव्यये(रे)रपि | शाश्वताय नमस्कमा वेदाय च भवाय च॥ २॥ मातण्डलिलकसखामिमद्ागणपतोन्‌ वयम्‌ | विश्ववन्द्यान्‌ नमस्यामः सवसिद्धिविधायिनः (३) ॥ ४॥ ब्रह्महवछृते तस्मे वेदव्यासाय AW | ज्ञानशत्तयवताराय नमो भगवतो दरः॥ ५॥ नत्वा विप्रुड़विन्ञान शंकर कर्णाकरम्‌। (१) ^“ सर्ज्ञता तृप्निरनाद्वोधः स्वतन्त्रता नित्यमद्शक्तिः | अनन्तशक्ति विभोविधज्नाः षडाहर ङ्गानि महै्रस्य” | इति प्राणम्‌ || “ज्ञानं विरागतैभर्य तपः सत्यं क्षमा धृतिः | स्र्रत्वमात्मसंबोधो छयषिष्ठातृ- त्वमेव च | अव्ययानि दशैतानि नित्ये तिष्टन्ति शङ्करे” | इति वायुप्राणम्‌ || (3) “ आष्ित्यस्य सदा Tat तिरकस्वामिनस्तथा | महागणपतेषैव BTA fae arya,’ | ईति स्मृतिः ॥ Loe F भाय परसन्नगम्मोर्‌ तत्प्रणोतं विभज्यते ॥ ९ ॥ आवचार्यक्ृतिनिवेशनमप्यवधूतं वचेस्मदादोनाम्‌। रथ्योद्‌ कमिव गङ्गाप्रवादपातः पविचयति ॥ ७॥ अथ यदसंदिग्धमप्रयाजनं च न तत्परक्तावत्प्रतिपित्छागाचरो, यथा MARA IRAs: स्फीतालाकमध्यवर्तीं घटः करट- दन्ता वा, तथा चेदं ब्रह्मेति व्यापकविर्द्धापलग्धिः। तथा, “ बुदतृत्वा द च शत्वादात्प्व ब्रह्मनि Maa’, स चायमाकौरप- AKAM च दृवषिभ्यः प्राणभन्माचस्यदंकाराखदभ्या टृद- न्द्रियमनोब्‌इविषयेभ्यो विवेकनादमित्यसंदिग्धाविपयस्ताप- रोाक्तानभर्वसिद्ग इति न जिज्ञासाण्यट, नदि जात्‌ कथिदच संदिग्े sd a नादं वेति, न च विपयस्यति arena न TE AU YA गच्छामो्यादिददधमसामानाधिकरण्यद- प्रानात्‌ ट्‌ दालम्बना TACHI इति Alaa | तदानम्बनत्व हि या ऽदं arg पितरावन्वभवं स॒ एव खाविरं प्रणप्रननभवा - मोति प्रतिसंधानं aaa | afe बालदख्धविरयोः शरोरयार- fq मनागपि प्र्यभिन्ञानगन्धा यनकलमध्यवसोयेन | तस्मा- दयेषु व्यावनमानेषु यदनुवतेनं तत्तभ्या भिन्नं, यथा कुसुमभ्य त्रम्‌ | तथा च बालादिशरोरषु व्यावतमानेष्वेपि परप्परमद- काराखदमनवतमानं तेभ्यो भिद्यते | अपि च खप्रान्त दिव्यं * शरोरभेदमास्थाय तदुचितान्‌ भागान्‌ मुखान एवे VATS मनव्यशर)रमात्मानं TAS दता Hay एवेति दवशरौर बाध्यमाने्यदमास्यटमवाध्यमानं ग्ररीराद्धन्नं प्रतिपद्यते। अपि च योगव्याघ्रः शरोरमेदेपि आत्मानमभिन्नमनुभवतोति नादं कारालम्बनं SE | अत एव नेन्ियाण्यप्यस्यालम्ननम्‌, इ न्दिय- भेदेपि यो seagra स्‌ एवैतहि MA यद्दमालम्बनस्य पर्य - ५ [ ३ ) fase | विषयेभ्य स्तस्य विवेकः wares | बड़िमनराश्च करणयोर द मितिकटप्रतिभ(सप्रखयानेानम्ननलायागः। सश- दमन्धोष्मिल्यादयश्च प्रयागा अपत्यप्यभेद्‌ कथं चिन्मच्चा क्राश्न्तोदल्यादिवदोपचारिका इति य॒क्तमत्पश्यामः॥ तस्ादि- SATII दे दद्धियमनोवद्धिविषयेभ्या awn स्फरत- रादमनुभषगम्य आता संशयाभावाद्‌ जिन्नास्य इति सिडम्‌। प्रभोजनत्वाच। तथाहि, रंसारनिवृत्तिरपव्गं इद प्रयाजनं faafara | संसार थात्मयाधात्म्याननभवनिमित्त Maal Aaa निवलमोयः | स॒ चदयमनादिरनादिनात्मथाथात्म्य- ज्ञानेन Gerad कुता ऽस्य निवृत्तिर वराधात्‌ | कुतश्ात्म- याधाल्म्याननभवोा, नद्धदमित्यनभवादन्यदात्मयाथाव््यन्ञान- मस्ि। न चाहमिति सवेजनोनस्फरतरान्‌भवसमथित अत्मा द दे ्रयादिव्यतिरिक्तः प्क्य उपनिषदां सदसंरष्यन्यथयित्‌- मञ्भवविराधात्‌। नद्यागमाः सदसमपि घरं परयितुमी श्रते | त्ादनुभवविराधादुपचरिताथा एवापरिषद्‌ इति युक्तमुत्य- ष्याम दत्याशयनानाश इन परिहरति | यु द्‌ सत्प्रल्यगाचर- afta | अचर च य॒कदसरदित्यादिमिथ्याभवितं salem THT: | तथापोद्यादिपरिदारयन्धः। तथापीत्यमिसंबन्धा- sweat यद्यपोति परितव्यम्‌ | इट्मसमत्प्रययगाचरयोारिति वक्तव्ये PHF दणमत्यन्तमेदापलक्षणाथम्‌। यथा दादंकारपर- नियोगो लकारो नेवमिदं कार, एते वयमिमे वयमासददति ` वद्धलं प्रयोगदशनादिति | चित्खभाव आत्मा विषयो, जडख- भावा बद्धोद्धियदे विषया विषयाः। एते fe चिदात्मानं विसि- न्वन्ति अवबश्चन्ति खेन eau निषपणोयं कुवन्तोति aaa | पर स नध्यासदतावत्यन्तवेलच्षण्ये दृष्टान्तसतमःप्रकाशर्वादति | | ४ ] afe जात्‌ कथिद्छमदाचरदृत्तिनो (9) प्रकाशतमसी TUT त्मतया प्रतिपत्तमदति | तदिदमुक्तमितरोतरभावान्‌पपत्तावि- fa | दइतरतरभाव Tata, तादात्म्यमिति यावत्‌ | तस्यान्‌- पपत्ताविति। स्यादेतत्‌ | मा भदर्भिंणोः परस्यरभावस्तद्र्माणां त॒ जाञ्यचतन्यनित्यत्वानित्यत्वादौनामितरनराध्यारा भविष्य- ति। दृश्यते दि धर्मिंणाविंवेकय्रदणेपि agama, यथा कुसुमाद्गेदन DEA स्फरिकमणावनिखच्छ तया ज- पाङुसुमप्रतिनिम्बोद्गादिण्यर्णः स्फाटिक इत्यारुण्यविभेम द्‌- त्यत उक्तम्‌ | तद्र्माणामपोति। इतरेतर धर्मिणि धर्माणां भावो विनिमयसतस्यानुपपत्तिः। अयममिसंधिः। पवद तरव्य- मतिखच्छतया रूपवतो व्यान्तरस्य तदिवेकन ग्रद्यमाणस्यापि erat गरह्णोयात्‌, चिदात्मा seu विषयो न विषयच्छायामद्रा- खयित्मदति | aa: | “ श्रब्दगन्धर सानां च कोदश्री प्र तिबिम्बना" इति । तदिद पारिशश्यादिषयविषयिणारन्योन्यत्म- संभेदनेव तद्र मी णामपि wowed विनिमयात्मना भवि- तव्यं, तौ चंदमिणावत्यन्तविवेकेन गृद्यमाणवसंमिन्नो, असं- भिन्नाः स॒तरां तयाधर्माः, खाश्रयाभ्यां व्यवधानेन दू रापेतत्वात्‌ नदिदमक्तं सुतरामिनि। तद्विपययेणति। विषयविपययेणत्यर्थः। „ मिथ्याशन्दा ऽपन्हववचनः। एतदुक्तं भवनि | अध्यासो मेदायद- णव्याप्रसतदिर्द्रशद्ासि भेद यदः Vays निवतेयं सद्याप्रम- ध्यासमपि निवतयतोति। मिथ्येति भवितु यक्तं यद्यपि ann याजना | दद मचाकूनम्‌ | भवेद तदेवं यद्यदमित्यनभवे आत्म- तच्च प्रकाशन, नत्वेतदस्ति | तथादि | समसतापाध्यनवच्छिन्ना- नन्तानन्दचेनन्येकरसम दासोनमेकमदितीयमात्मतक्वं AA काम =-= (१) समदाचरन्त्यौ, मेदेन भासमाने, वी, वर्तने, ययोस्ते तथ। || ` | ४ | TIAA TATU गोयते। न चेतान्युपक्रमपरामशपसं दारे क्रियासमभिदारेणदगात्मततवमभिदधति तत्पराणि सन्त श- क्यामि श्रोणाप्युपचरितार्थानि कतुम्‌ | अभ्यासे इ भूयसत्वम- थस्य भवति, यथाद्य दशनोयाद्ा दशेनोयतिं न Waa प्रागे- वोपचरितत्वमिति। अचमनुभवस्तुप्रादशिकमनेकविधशेकद्‌ TASHA TAM GTA TAA कथमात्मत्वगो चरः कथं वा ऽनुपश्चवः (1) । न च ज्येषटग्रमाणप्र्यक्त वेराधादान्नाय्येव तद्पे्ष्याप्रामाण्यमपचरिताथत्वं चेति यक्तम्‌ | तस्यापीरूषेय- तया निरस्तसमसतदाषाशङ्ख बोधकतया खतःसिद प्रमाणभा- वस्य खकाये प्रमितावनपेक्त्वान्‌ | प्रमितावनपेकतत्वेष्यत्यन्ते प्र्य- त्षापक्षत्वात्तदिरोधादनत्यत्तिलक्षणमप्रामाण्यमिति चेन्न | उ- त्यादकाप्रतिदन्दित्ात्‌ । नद्यागमन्ञानं सान्यवददारिकं प्रय- WY प्रामाण्यमुपदन्ति यन कारणाभावान्न भवेदपि त्‌ ता्चि- कम्‌। न च तत्तस्योत्यादकम्‌ | अता ्वकप्रमाणएभावभ्योपि साव्यवदारिकप्रमाणभ्यसक्वन्नानेत्यत्तिद शनात्‌ | तथा च वणं इखदोघत्वादयो ऽन्यधम अपि समारापितासतत््प्रतिपन्िदे- तवा, नदि लाकिका नाग दूति वानग इति वा पदात्‌ aaa Tae वा प्रतिपद्यमाना भवन्ति धान्ताः । न चानन्यपरः वां खाथउपचरिताथं यक्तम्‌ । उक्तं छि “ न विधा परः शब्दाय" दरति । ज्येष्ठत्वं चानपेक्ितस्य बाध्यः३ दतुं बाधकत्वे, रजन- ज्ञानस्य ज्यायसः प्एक्तिन्ञानेन कनोयसा बाधद शनात्‌ | तद- नपबाधने तदपनाधात्मनसतस्थात्यत्तरनत्यत्तः | दशितं च ता- स्िकप्रमाणभावस्यानपेक्षितत्वम्‌। तथा च पारमे खच, “प वापय yag tare प्रकृतिवत्‌" (अ° ९ पा० ५) दति । तथा (१) विपरयासक्गन्यः॥ | ई | “.पवीत्यरबलोयम्तं तच नाम प्रतोयताम्‌। अन्धेोन्यनिरपक्लार्णा यच जन्म धियां भवे" दिति। अपि च ये ऽप्यदंकाराखदमत्मा- नमाख्िषत aca न ताल्िकलत्वमभ्युपेलव्यम्‌ | अ्मिचे- वास्मि सदने जानान इति स्वव्यापिनः प्रादंशिकंम्वेन ग्रदात्‌। उचचतरगिरिशिखर वर्तिषु मद्ातरूष भूयिष्ठस्य दूवौप्रवालनि- भासप्रत्ययवत्‌। न चेदं ट्‌ दस्य प्राद शिकत्वमनुभ्ूयते न लात्मन दूनि सा॑प्रतं, ale तदेवं भवत्यद्;मनि, गाणत्वं वा न जाना- Aa | अपि च परशब्दः पर लच्यमाणएगुणयेगेन वततदनि यच प्रयोकतुप्रिपतनीः संप्रतिप॑त्तः स गोणः स॒ च भेदप्रययपु- VRC | तद्यथा नेयमिका्ि दाचवचनेा ऽग्रिदाचश्रब्दः (He Q पा 8) प्रकरणान्तरावधुलभेद केण्डपायिनामयनगत कमणि मासमधिदाचं जदनोत्धच साध्यसादृश्यन गणः (Ae ७ Tle ३) | माणवके चानुभव सिद्बभेदं सिदा!तसंदशब्दः | न तल्रदंकारस्य HEA निलिलगभनया (१) देदादिभ्यो भिन्ना SAM aA येन परशब्दः शरोराद गोणा भवेत्‌ | न चात्यन्तनि- BWSAT गेणेपि न गोएत्वाभिमानः साषेपादिषु तेल शब्दवदिति वेदितव्यम | तचापि स्ेदात्तिलभवाद्धद्‌ सिद्धएव साषपादोनां तेलग्रब्दयवाच्यत्वाभिमाना न वथ॑यास्तलसाषपयारभद्‌ध्यव- सायः |Afag गाणएत्वमभयद्‌ शिना गाणमख्यविवेकविज्ञानन व्याप्तं तदिद व्यापकं विवेकज्ञानं निवतेमानं गोणतामपि निव- तयतोति | न च बालस्विर शरोरभेद्‌ पि सो ऽदमिव्यकस्यात्म- नः प्रतिसंधानादृदादिभ्या भेदे नास्त्यात्मानभव इति वाच्यम्‌ | पररोक्ञकाणां खल्वियं कथा न लाकिकानाम्‌ | परोक्ञका अपि (१) निष्कृष्य isd: प्रतिभा्तितो समाोऽसाधारणाकारो वस्य स तथा तस्य भा वस्तना तया || | ७ | डि व्यवद्दारसमये न लाकसामान्यमतिवतन्ते | वच्छल्यनन्तर- मेव डि भगवान्‌ भाव्यकारः। “ पश्वादिभिश्वाविशषादिति" | बाद्या अष्याङ्कः “ शाखचिन्तकाः खल्वेवं {ववेचयन्ति न प्रति- ame” इति | तत्पारिशेष्याचिदात्मगाचरमदंकारमदमिदा- fa acacia RSA लाकिकः शरोराद्यभेदय्दादात्मन प्रादशिकत्वमभिमन्यते नभस इव घटमणिकम्तिकाद्यपाध्यव- च्छदादिति यक्तमत्पष्यामः। न चाकार प्रामाण्याय दं दादि वदात्मापि प्रादे शिक इति युक्तम्‌ | तदा खल्वयमणुपरिमाणा वा स्याटेदपरिमाणा वा। अणपरिमाणत्वे खलो ऽदं दोषं इति च न स्यान्‌। दृदपरिमाणएत्वे त्‌ सावयवलया द्‌ चवदनिल्यल्प्र- सङ्गः | किं चास्मिन्‌ पके ऽवयवसमदायो वा Sasa वा ऽवयवाः । प्रत्यकं चतनत्वपक्तं बहनां चतनानां खनन््ाणमक- वाक्यलाभावादपयायं विर्ददिक्ियतया शररमन्मथ्येत, अ- क्रियं वा प्रसज्येत | समदायस्य तू चेतन्ययोगे वकणएकसिन्न- वयवे चिदात्मने ऽप्यवयवो वकण दति न चेतयेत्‌। न च aR नामवयुवानामविनाभावनियमो दृष्टा य एवावयवे विशोणस्तदा तदभावे न चेतयेत्‌ | विन्ञानालम्बनत्पेष्यदप्र्ययस्य was तदवस्यमेव | तस्य सथिरवस्तुनिरभगसत्वाद्‌ सिरता विन्ञाना- नाम्‌ | एतन Gel SEATS गच्छामोत्यादयोप्यष्यासतया व्याख्याताः | तद्‌ वमुक्तक्रमणादप्र्यये पतिकूकाण्डोकने भग-* वतो श्ुतिरग्रह्यदं कडंत्भोकतैत्वसखद्‌ःखशे कादयात्मत्वमद्म- नुभवप्रसज्ितमात्मना निषेडमदनोति | तदेवं सवप्रवादिश्र- तिर्खतोतिदासपराणप्रथितमिथ्याभावस्यादप्रत्ययस्य खदूप- निमित्तफलेरुपव्याखानमन्योन्यस्मिन्नित्यादि | अच चान्यो- “afer धमिंणि आत्मशरोरादावन्येन्यात्मकतामध्यस्याद- fe ] fae शरारादीति। इदमिति च वस्तुने। न प्रतीतितः । लाक - MTU लोकानां व्यवद्दारः सु चायमदमिति व्यपदेशः | इ- fame चित शरीरादयनुकूलं परतिकूलं च प्रमेयजातं प्रमाणेन प्रमाय तद्पादानपरिवजंनादिः | अन्धोन्यधमीखाध्यस्यान्यो- न्धस्मिन्‌ धर्मिणि देदादिधमान्‌ जन्ममरणएजराव्याध्यादोना- त्मनि धर्मिणि अध्यसदेदात्मभावे समारोप्य तथा चेतन्धादो- नात्मधर्मान्‌ देदादावध्यसतात्मभाषे समारोप्य ममेदं जरामर- णपुच्चपश्एखाम्याटीति ATC व्यपदेश, इतिशब्दस्‌ चिल तदनुरूप: परवच्यादिः। अच चाध्यासव्यवद्ारक्रियाभ्यां यः कर्त Ae स समान दति समानकटंकत्वेनाध्यस्य व्यवचार इत्युप- पन्नम्‌। पूवकालत्वसुचितमध्यासस्य व्यवद्दारकारणत्वं दचयति, मिथ्यान्नाननिमित्ता व्यवहारः | मिथ्यान्नानमध्यासस्तन्निमि- ्सद्वावाभावानुविधानाद्यवदारभावाभावयोरित्यथः । तद्‌व- मध्यासखरूपं फलं च व्यवद्ारमुक्ता तस्य निमित्तमाइ | इत- रतराविवेकेन | विवेकायरदेणेत्यर्थः | अथाविवेक एव कस्मान्न भवति, तथा च नाध्यास्‌ इत्यत आद । अल्यन्तविविक्तयाधमं- धमिणा; परमार्थतो धर्मिणारतादात््यं विवेको धर्माणा चासं- alten विवेकः | स्यादेतत्‌ | विविक्तयो्वसुसलोर्भे दा्दनिव- न्धनस्तादात्यविभरमो युज्यते Wes रजताङ्गेदाग्रदे रजन- mera: | इ तु परमाथसत्िदात्मना न भिन्न SWAG वस्तुसत्तत्कुतशचिदात्मने मेदाः FTG तादा- त्यविभरम दरत्यत आद | सत्यानुते yaa, विषेकायद्ा- दध्यस्ये ति योजना | सत्यं चिदात्मा, ऽनृतं बुदोद्धियदे दि, ते दरे धर्मिणी मिथुनोकत्य, युगलोृ्येल्थंः। न च संत्रतिपरमा- सतोः पारमाथिकं मिथुनमस्तोत्यभ्ततङ्नावा्स्य S प्रयोगः। | € ] एतदुक्त भवति | अप्रतोतस्यारोपायेगादारोष्यस्व प्रमोतिरूप- युज्यते न वस्तुसन्तति | स्यादेतत्‌ | Mera प्रोतौ स्यां पूवस्य समारोपः समारोपनिबन्धना च प्रततिरिति दुर्वारं परख्राश्रयत्वमित्यत आद | नेसगिंक इति | खाभाविका ऽना- दिरयं व्यवदारः | व्यवष्ारानादितया तत्कारणस्याध्यासस्या- नादिताक्ता। ara पृवपूर्वमिष्याज्नानेपदर्िंतस्य बुदीद्धिय- शरोराद्‌रुत्तर त्तराध्यासोपयोग दव्यनादित्वाईीजाङ्करवन्न प- TUT AAA: | स्यादतत्‌। Mal पूवप्रतीतिमाचमपयज्यते आरोपे, न त्‌ प्र- नोयमानस्य परमाथंसन्ता । प्रतीतिरेव त्वत्यन्तासता गगनक- मलिनोकल्पस्य दे दल््ियादे नापपद्यते । प्रकाशमानत्वमेव fe चिदात्मनो ऽपि सच्चं न तु तदतिरिक्तं सन्तासामान्यसमवाया- थ॑करियाकारिता वा, देतापत्तेः। सत्तायासार्थक्रियाकारिता- याश्च सुत्तान्तराथक्रियाकारितान्तर कल्पने ऽनवस्यापातात्‌ प्र AMAA सन्ता KATA | तथा च दे चादयः प्रकाशमा- नत्वान्नास॒न्तश्िचिद्‌ात्मवर्‌ WHS वा न प्रकाशमानास्तत्‌ कथं सत्यानृतयो्िंथुनोभावस्तदभावे वा कस्य कुता भेदायस्तद- संभवे कुता ऽध्यास्‌ इत्याशयवानाद। आद BAA कोयम- ध्यासा नाम | क TMA | समाधाता लाकसिद्मध्यासलक्ञ- - णमा चक्ताण wad प्रतिक्षिपति | उच्यते । सूखतिरूपः परतर qa दृष्टावभासः। अवसन्ना ऽवमता वा भासा ऽवभासः | WeA- यान्तरबाधश्चास्यावसाद्‌। STATA वा । एतावता मिथ्यान्नान- fag भवति। तस्येदमुपन्याख्यानं पूरेत्यादि । पूवेद्टस्था- TS षूवदष्टावभासः | मिथ्याप्रत्ययञ्चारोपविषयारापणीयस्य मिथुनमन्तरेण न भवतोति पूवदृष्ट्दणेनानृतमारोपणोयसुप- [१० ] खापयति, तस्य च दृष्टत्माचमुपयुज्यते न वस्तुसन्तेति cee नथापि वतमानं दृष्टं दशनं नारोपापयेाग)ति Tass, तच प- dee खड्पेण सदप्यारोपणोयतया ऽनिर्वा यमिल्यननम्‌। आरो पविषयं सम्यमा | परजेति। परच श्रएक्रिकादो परमार्थसति तदनेन सब्यान्‌तमिथनम्‌क्तम्‌। स्यादतत्‌। WA पूबेदृष्टावनास इत्यलक्तणएमतिन्यापकत्वात्‌। अस्ति छि खस्तिमल्या गवि qa- इष्टस्य गोत्वस्य परच कालाच्यामवभासः। अस्ति च पारलिप- चत्र FACE दवदत्तस्य पर माहिकत्यामवभासः TANT | अवभासपदं च समोचोने ऽपि प्रत्यये प्रसिद्धं यथा नोलस्याव- भासः पोतस्यावभास aq are! स्टतिरप दति | रषे ङ्पमिव ख्पमस्येति wales: | असन्निदितविषयत्वं च स्न्घ- तिषपत्वं स॒न्निददितविषयं च प्रन्यभिश्नानं समोचोनमिति ना- frente | नाप्यव्या्निः खद्रन्ञानस्यापि स्टतिविथमशपस्यैवं- ङपत्वा्तापि डि सरय॑माणे foe निद्रोपसववशादसन्निधा- ATA TATA पर्वदष्टस्थेव सन्निदितदट्‌ शकालत्वस्य समा- रापः। एवं पोतः शङ्खस्तिक्ता गड cease योजमोयम्‌। सथादि | बिव निगंचछदत्यच्छनयनरशिसंप्क्त पित्तदरव्यव्ि- ait Maat पित्तरहितामनुभवन्‌ शङ्खः च दोषाच्छादितष्ट- . ्गिमानमनुभवन्‌ पोततायाग्च श्ह्गसंबन्धमननुभवन्नसंबन्धा- ग्रइणसाङ्प्यण पोतं तपनोयपिण्डं पोलं बिखूषफलमित्यादो पवंद्टं सामानाधिकरण्यं पोतत्वशङ्खत्वयोरारेष्याड धोतः श्रद्धः इति । एतेन fmt गड इति प्रत्यये arena: | एवं वि- ्ादपुरुषाभिम्‌ खव्वाद शाद कादिषु खच्छेषु चाषं तेज लद़्- AG बलोयसा Stay तेजसा wiser: waft मुखसंयक्ग मुख प्रादयदहाषवशात्तहृशतामनमिमुखतां च मुखस्याग्राय- | १९ 1 पपूवदृष्टामिमुखादरशोदकदेशतामाभिमुख्यं च मुखस्यारोप- यत्मोति प्रतिबिम्बविभमापि लक्षितो भवि। एतेन दिचन्रदि- ङमादालातचक्रगन्धरवनगरवंशार गादिविभमेष्वपि यथासंभवं लकणं याजनोयम्‌। एतदुक्तं भवति | न प्रकाश्मानतामाचं स्‌- त्वं येन द्‌ रुन्द्रियादेः प्रकाशमानतया सद्भावो भवत्‌ | नदि a पादिभावेन Caen वा स्फरिकादये वा रक्तादिगणयो- गिने न प्रतिभारुन्ते प्रतिभासमाना वा भवन्ति तदात्मानस्‌- दर्माणा वा | त्रा सति nag मरीचिचयमचावचमखलन्तङ्ग- तरङ्गभक्गमालयमभ्यणमवेतोणा मन्दाकिनोल्यभिसंधाय प्रवृत्तः स्यात्‌ तायमापोय पिपासममयष्मयेत्‌। तस्मादकामेनापि च- रापितसख प्रकाशमानस्यापि न वस्तुसत्वमभ्यपगमनोयम्‌ | न च मरोचिद्पेए सलिलमवस्तुसत्‌ wey तु परमाथसदेव द्‌- देन्दरियादयस्तु GET असन्त इत्यनुभवागेोचरत्वात्कथ- मारोप्यत इति सांप्रतम्‌ | यता यद्यसन्ता नानभवगाचराः कथं तद्धि मरोच्यादीनामसतां तोयनयान्‌भवगोचरत्वं, न च खष््प- सत्वेन तायात्मनापि सन्त भर्वान्त | यद्यच्येन नाभावो नाम भावादन्यः कर्चिदस्ति श्रपित्‌ भाव एव भावान्तरात्मनाऽभाव ISAT त्‌ WUT | JMSB! | भावान्तरमभावो Fe कया चिन्न व्यपेश्षयेति। ततश्व भावात्मनोपाख्येयतयास्य युज्येतानभव- TATA, प्रपञ्चस्य पुमरत्यन्तासतोा निरस्तसमस्तसामर्थ्यसख PARA कुतानभ्वविषयभावः कुना वा चिदात्मन्यारापः। न च विषयस्य समस्तसामथ्यस्य विर देप ज्ञानमेव atest स्वप्र ्ययसामथ्यासादितादृष्टाम्तसिद्धस्वभावभेदसुपजातमसतः प्र- काशन प्स्मादसत्मरकाश्न््चक्तिरोवाविद्येति सांप्रतम्‌ । यना येयमसत्मकाशनशज्िवि्ञ(नस्य किं पुनरस्याः शक्यमस- [ १९ ] दिति चेत्‌। किमतत्का्यमादेास्विदस्या नाय, न तावेत्काय, मसतसत््वानपपन्तेः। नापि ATA, TATA TAY: | अन- वस्थापाताच्च। विज्ञानस्वद्पमेवासतः प्रकाश इति चत्‌, कः पु- ALA सदसतोः संबन्धः। असदधोननिरपणत्वं सतो च्रानस्या- सता संबन्ध इनि चेत्‌। अरा बतायमतिनिव्त्तः प्रत्ययतपस्वो यस्यासत्यपि निपणएमायतते न च प्रत्ययस्तचाधन्ते किं चित्‌। असत आधारत्वायोगात्‌। असदन्तरेण प्रत्यया न प्रथते इति परत्ययस्मैतरैष स्वभावे न त्सद धोनमस्य किं चिदिति चत्‌, श्र- खा बास्यासत्पश्षपाते यदयमतदुत्पत्तिरतदात्मा च तदविना- भावनियतः Wea इति । तस्मादल्यन्तासन्तः शरोरेद्धियादया निस्तत्त्वा नानमवविषया भवितमचन्तोति। अच ब्र मः। निस्तत्तं चेन्नानुभवगेचरसतत्किमिदानों मरोचयापि TATA सत- गवा यदनभवगाचराः WA सतत्वासदात्मनां मरोचोनाम- aaa | दिविधं च वचनां तत्त्वं स॒श्त्वमसग्त्वं च, तच पूव स्वतः पर त परतः। यथाड्धः | स्वङ्पपरश्पाभ्यां fra सदस- दात्मके। वस्तुनि नायते किं चिद्रूपं केशिदम्कदा च नेति । afar मरोचिषुं तोयनिर्भासप्र्ययस्तत्त्वगोष्वरः | तथा च स॒मोचोन इति न ant नापि बाध्येत | अद्रा न बाध्येत यदि मरोचोननायात्मतन्त्वान्‌ अतोयात्मना BHAT | ता- Ma तु गन्‌ RAITT कथं वा बाध्यः | इन्त नायामावात्मनां मरोचोनां तायमावात्मत्वं तावन्न सत्‌ । तेषां तोयाभावादभेदेन तोयभावात्मतानपपन्तः। नाप्यसत्‌। THA रमेव छि वस्वन्तरस्यास्वमाखयीयते भावान्तरमभावोन्या न कश्िचदनिद््पणादिति ache a चारोपितं Su वरू्वम्तर त- fa मरोचया वा भवेद्‌ गङ्गादिगतं तोयं वा । पूतरस्मिन्‌ करूप [ १९ ] मरोचय दनि प्रम्ययः स्यात्‌ न तयमिति। उन्नरस्मिसतु गङ्गायां तोयमिति स्यान्न पुनरिति देशभेदास्मरणे तायमिति स्यान्न पुनरिशेति। न चेदमत्यन्तमसन्निरस्तसम्स्तस्वर्पमरी कमेवा- स्त्विति साप्रतम्‌ | तस्यानुभवगोचरत्वानुपपत्तरिल्यक्तमधरता- त्‌। तस्मान्न सत्‌। नापि सदसत्‌, परष््रविरोधादिति अनिर्वा- चमेवारोपणोयं मरोचिषु ares तदनेन कमेणाध्यस्तं तयं परमाथतोायमिव। अत ए पूर्वहृष्टमिव। ara न तोयं न च aed किं त्वनुतमनिर्वाच्यम्‌ । एवं च देेद्दियादिप्र पच्चोप्यनि यो पपर्वीपि पृवमिष्यप्रस्ययोपदर्शिंत दव पर चिदात्मन्यध्यस्यमदूति उपपन्नमध्यासलक्षणयोगादेर्दन्दरिया- दिप्रपश्चबाधनं चोपपादयिष्यते। चिदात्मा तु fasta दासपुराणगोचरस्तन्भूलतदविरद्रन्यायनिषीतिपूएदबुदरमुक्लस्व- भावः सुच्छेनेव निर्वा यो ऽबाधितः स्वय॑प्रकाशतेवा ऽस्य सन्ना सा ष स्वङ्पमेव चिदात्मना न a तदतिरिक्तं सन्तासामान्यसमवा- योथ॑क्रियाकारिता वा इति सर्वमवदातम्‌ | स चायमेव॑लक्षण- काध्यासो ऽनिर्व चनोयः सर्वेषामेव संमतः परोककाणां तद्वदे परः विप्रतिपन्निरिव्यनिवंचनोयतां द्रढयितुमाद तं के चिदन्यचाऽ- न्यधर्माध्यास्‌ इमि वदन्ति॥ अन्यधर्मस्य, ज्ञानधर्मस्य रजतस्य, ज्ञानाकारस्येति यावत्‌, अध्यासोन्यच वाद्य । रीचान्तिकनये TART eA TVA श्ञानाकारस्यारोपः | विज्नानवादि- नामपि यद्यपि न are वसुसक्तथाप्यनाद्यविधावासनारोपित- AANA बां तज ज्ञानाकारस्यारोपः। उपपत्तिश्च FETE मनुभवसिदं Set त्नादशमेवाभ्युपेतन्धमियतसगीन्यथात्वं पुन- रस्य बलर्वदराधकप्रत्ययवशान्नेदं रजतमिति च बाधस्येदंता- माचवाधेनपपक्नौ न रजतगोचरतोचिता । रजतस्य धर्मिणा | १४ | बाधे हि रजतं च तस्य च धर्म LSAT वाधिते भवेताम्‌, तदर- मिद शरास्य wal बाध्यतां न पना रजतमपि धमि, तथा च र- जतं बह्िर्बाधितमर्शद्‌न्तरे ज्ञाने व्यवतिष्टतदति ज्ञानाकार- स्य बदिरध्यासः सिध्यति ! के चभ श्ञानाकार ख्यातावपरि- तुष्यन्ता वद्न्ति। यज यदध्यासस्तदिवेकाग्रदनिबन्धना भेम दूति । अपरिनाषकारणं ars: | विन्नानाकारता रजतादेरन्‌- WATS व्यवस्थाप्येतानुमानादा । तजानृमानमुपरिषटा्निराक- रिष्यते | अनुभवो ऽपि रजतप्र्यया वा स्याद्‌ बाधकप्रत्यया वा। न तावद्रजतान्‌भवः। स॒ दोदंकारास्पदं रजतमावेद्‌यति न त्वान्तर, मदमिति fe तदा स्यात्‌ प्रतिपन्नः प्रव्ययादव्यतिर- कात्‌। wad विज्ञानं स्वाकारमेव बाद्यतया ऽध्यवस्यति | त- था च नादंकारास्पदमस्य गोचरो श्चानाकारता पुनरस्य बा- धकप्रत्ययप्रवेदनोथेतिं चेत्‌, दन्त बाधकप्र्ययमालाचयत्वायु- खान्‌ | किं पुरोवन्नि दव्यं रजतादिषेचयत्याशे ज्ञानाकारता- मप्यस्य दशंयति। तच ज्ञानाकारतापद शंनन्यापारं बाधक्रप्र- व्ययस्य AAU: छ्लाघनोयप्रक्ना दृवानांप्रियः। पुरावति स्वप्रतिषे- धादर्थीदस्य क्ञानाकारनेति चेत्‌, न। अस॒न्निधानाय्रनिषेधार्‌ असन्न [दता भवति प्रतिपत्तरत्यन्तसन्निधानं तवश्य प्रतिपन्ना- aa कुतस, न चेष रजतस्य निषेधो न चदन्तायाः, किं तु ।व- वेकाग्रदप्रसश्छितस्य CHAAR TY | न च रजतमेव शुक्रि कायां प्रसख्जितं रजतश्नानेन, afe रजरनिभीसस्य श्रक्तिका- लम्बनं यक्तमनभवविराधात्‌। न खल्‌ सकनामाच्रेणालम्बनम्‌ अतिप्रसक्ात्‌। सवषामथौनां स्ाविशेषादालम्ननत्वप्रसङ्गात्‌। नापि कारणम्वेन, दृद्धियादीनामपि कारणत्वात्‌ क्था चे भास्‌- -माननेनालम्बनाथैः । न च CHAT एक्का भासतदूति c ९५ ] कथमालम्बनं भासमानताम्युपगमं वा कथं नानुभवेविरेधः | अपि चेद्ियादीनां समोचोनक्ञानोपजनने सामथ्यं मुपलम्ध- मिति कथमेभ्यो मिथ्याज्ञानसंभवः। दोाषसदहितानां तषां मि- श्याप्र्यये ऽपि सामर्थ्यमिति चेत्‌, न । दोषाणां कार्याीपजनन- सामथ्यविघातमाने इतुत्वात्‌। अन्यथा दुष्टादपि कुरजबोजाट्‌ वटाद्कुरोत्प्निप्रसङ्गान्‌। अपि च खगोचरव्यभिचारं विक्चानानां सवं चानाश्वासप्रसङ्ः | तस्मात्‌ सवं ज्ञानं समोचोनमाखंयम्‌ | तथा च रजतमिदमिति च इ विश्नाने रुष्त्यनुभवर्पे तचरेदमि ति परोवरतिद्रन्यमाजय्रणं दोषवशात्‌ तेद्गतश्एक्तित्वसामा- न्यत्रिशिषस्यागृद्ात्‌ AeA FD सदशनया संस्कारादा- क्रमेण रजते wala जनयति । सा च ृ्ोतगुचणखभा- वापि दाषवशद्ग रीत शप्रमाषाद्‌ गृदणमाचमवतिष्ठते | त- था च रजतस्मेः पुरोवतिद्रव्यमाजेगणस्य च मिथः खड््‌- पता विषयतश्च भेदागुदात्‌ सन्निद्धितरजतगेचरन्नानसाङ्‌- येदं रजलमिति मिन्ने अपि PUTT ATT च सामानाधिकरण्यव्यपदेशं च प्रवर्तयतः, क Frege दणणएव मि- i गोतभेदे, यथा पोतः शङ्खः दूति | अच डि विनिगेच्छन्न- पनरश्िमिवनिंनः foray काचस्येव खच्छस्य पीतत्वं ग्धा १ पिन्तं तु न ग्धा, शङ्खपि दाषवशात्‌ Waa: ख्- aU गद्यते | तदनयेगंणगुणिनोरसंसगगदसारूप्ात्‌ ग समानाधिकर- व्यपद्‌ शश्च, भदागदप्रसश्जिताभेदव्यवदारबाधनाचच नेद- ति विबेकप्रल्यमस्य बाधकत्बमप्युपपद्यते, तदुपपन्तो च प्रा- wl nea भून्तत्वमपि Safed fee भवति। त- सवं विप्रतिपन्नः संदेदविभमाः, प्रत्ययत्वात्‌ , [ १६ | चटा दिप्रह्यथवत्‌। तदिदमुक्तं यच यदध्यास इति | Bia श्रु- FAs यस्य रजतादेरध्यास इति लोकंप्रसिदिः नासावन्य- थार्यातिनिबन्धना, जिं तू DAA रजतादेस्तम्हरणस्य च गृ्धोततांशप्रमोषेण गृदोतमाचस्य य इदमिति परोवखिना- दव्यमाचात्ततमन्नानाश्च विवेकस्तदग्मचणनिबन्धना BA | भा- न्नत्वं च ग्रणष्मरणयारितरतरसामानाधिकरण्यव्यपद शा र- जतादिन्यवद्दारखेति। अन्धे SAAT यच यद्ध्या- Mari विपरोतधर्मत्वकंल्यनामाचक्तते। अच्रददमाक्रूनम्‌। अ- स्ति तावद्रजतार्थिन रजतमिदमिति प्र्यात्पु रोवतिनि द्रष्य प्रवृत्तिः सामानाधिकरण्यग्यपदेशश्चेति स्वंजनोनम्‌ | तदेतन्न तावदरुणस्मरणयोसत्ग चरा मिया भेदा्रषमाबाद्ववि- तमति | य्णनिनन्धने fe चेतनस्य व्यवदारव्यपदेशो RIANA | a नागृदणमाचात्किं तु ग्णसमरणे एव मिथः wea विषयतश्चाश्टदीतभेदे स- मोचोनपरस्ितरजत विन्नानसादश्येन अभेदव्यवद्ार सामा- नाधिकरण्यव्यपदेशं च Wada | अथ समोचोनन्ना- “ नसाङ्प्यमनयो्ंद्यमाणं वा व्यवदारप्रवृज्निदेतुरण्द्यमाणं वा सुन्नामाचेण गरद्धमाणे ऽपि समोचोनन्नानसाङप्यमनया- ` रिदमिति रजतमिति च भानयारिति Tema वा त- यारेव eral विषयतश्च मिथो verre इति गृदणम्‌। तच न तावन्समोचोनक्ञानसदशो इति Wel समोचोनज्नानवद्व- शारपरवर्तकम्‌ | नहि गोसदृशो गक्य इति wet गवाथिनं, गवये प्रवर्तयति | अनयोारव भेदाग इति तु श्चन परातं, afe मेदा द ऽनयोारिति भवंति, अनयेारिति गृ भद्द पमिति च भवति | तस्माह्यत्तामाचेण HATA sUelA एव [ १७ 1] व्यवचार चतुरिति वक्तव्यम्‌ । ततर किमयमारोपोत्पादकरमेण ATTA अनत्यादितारोप एव ठत TA वयं तु प्या- मः। Serpe RTC STATS HATTA CTT TAT मेेवेनि। ननु स्यं चेतनव्यवद्ारो नान्नानपूर्वकः किं लवि- दितविवेक् डणस्मरणपूव॑क इति । मेवम्‌ | महि रजतप्राति- पदिकाथंमाचस्नरणं प्वत्तावुपयुज्यते। दरदं कारास्पदाभिमुखी खलु रजतार्थिनां प्रवृत्तिरित्यविवादम्‌ | कथं चायमिद॑कारा- शदे प्रवतत, यदि तु न Alawar | अन्यदिच्छत्यन्यत्क रोतीषि व्याहतम्‌ | न चेदिदं कारास्पदं रजतमिति जानोयात्कथं रज- सार्थो तदिच्छेत्‌ | यद्यतथात्वेना्यदणादिति arg च प्रति- वक्तव्या ऽय ACTA UTAH TATA TT Ae | सोऽयमुपादा- नेपेक्ताभ्याममिमत MAAATTLAAA ऽव्यवस्धित दटंकारा- स्पदे रजतसमारोपेणापादान एव व्यवस्थाप्यत इनि भेदाः समारोपेोत्पादक्रमेण चेतनपरवृत्तिेतुः | तथादि । मेदाथा- दिदंकारास्पदे रजतत्वं समारोप्य तञ्नातीयस्योपकारदेतु- भावमनुचिन्य तञ्जातौयतयेदंकारास्पद रजते तमनुमाय त- दर्थ प्रवर्तते Teg सिद्धम्‌ । न च तरस्थरजतर्टतिरिट्‌- कारास्पदस्मापकारश्तुभावमनुमापयितु मदति | रजतत्वस्य CATIA | एकदेशदशंनं खणवनुमापकं न त्नेक- दे शदरशंनम्‌। यथाः । श्रातसंबन्ध स्येकदेशदशं नादिति | स~. मारोपे त्वेकदेशदशंनमस्ति | तद्िद्रमेतदिवादाध्यासितं रज- feed पुरोवर्तिवसतुविषयं रजताद्यथंनस्तच नियमेन प्रवर्त कत्वात्‌ | यद्यदूर्थिनं यच नियमेन प्रवर्तयति तञ्ज्नानं तद्विषयं, यथोभयरसिंदसमीच्ीनरजतश्चाने, तथा Ae, तस्मात्तथेति | यच्चोक्तमनवभासमानतया न श्टङ्गिरालम्ननमिति, तच भवा- [ १८ ] म्‌ पृष्टो व्याचष्ट, किं ¶एक्तिकाल्स्येट्‌ रजतमिति ज्ञानं प्रथना- लम्बनत्वमादोस्विद्‌ द्रव्यमस्य पुरःख्ितस्य सितभास्वरस्य। यदि प्रक्तिकाल्वस्यान्ालम्ननत्वम्‌.अद्वा। उन्तरस्यानालम्बनत्वं TATU तवेवानभवविरोधः। तथा | रजतमिदमित्यनभव- ज्ननुभविता पुरोवतिं वस््क्ल्यादिना निदिं शति। हृष्टं च दु- टाना कारणानामेत्छगिं ककार्यप्रतिबन्धेन कार्यान्तयोपजनन सामर्थ्थम्‌। यथा दावाध्निदग्धानां बेचवोजानां कदलोकाण्ड- जनकत्वम्‌, HAAS Vesey तेजसो बहकन्नपचनमिति। परत्यत्तवाधापडलविषयं च विभ्रमाणां . यथा्थत्वानमानमाभा- सो छतवददानृष्णत्वानुमानवत्‌। यच्चोक्तं मिश्याप्रत्ययस्य व्य- भिचार सव॑प्रमाणेष्वनाश्वास्‌ इनि | तदाधकत्वेन स्वतः प्रा- Are नाव्यभिचारणेति गयुत्ादयद्धिरस्माभिः परिहतं न्या- यकणिकायामिति ने प्रतन्यते | दिङमाचं ay स्तिप्रना- षभङ्गस्याक्तम्‌ | विस्तरस्तु ब्रह्मतत्वसमीसायामवग न्त्य इति मदिदमुक्तम्‌। “ अन्ये तु यच यदध्यासस्तस्थेव विपरीतधर्म- काश्पनमाचरूतदूति" | यच WARSI यस्य रजतादेरध्यास्‌- सस्येव श्क्तिकाटेविंपरोतधर्मक्यनं रजनत्वधर्मकरुपनमिति याजना | नन्‌ सन्तु नाम परीक्षकाणां विप्रतिपत्तयः प्रृते त्‌ किंमायातमि्यत are । “ सव॑थापि लन्यस्यान्यधर्मकरपनां न व्यभिचरति" | अन्यसमान्यधमेकर्पना ऽनुतता, सा षानिर्वच- नोयतेल्यधसतादुपपादितम्‌। ` तेन सवेषामेव परोक्षकाणां मते ऽन्यस्यान्यधमकंरुपनानिवंचनीयता ऽवश्यंभाविनोत्यमिर्वचनो- यता सवेतन्वसिद्रान्त इत्यर्थः । अख्यातिवादिभिरकामैरपि सामानाधिकरण्यव्यपदशग्रबर्तिनियमनषादिद मभ्युपेयमिति भावः । न केवलमियमन्‌तना परीष्षकाणां सिद्वा ऽपि त्‌ जै- | a ] किकानामपोल्याद। “ तथा च रोकं Salas | ¶एक्तिका चि रजतवदवभासतदूति" । न पुना रजतमिदमिति शषः। स्यादे- तत्‌ | SAAT aa लोकसिद्धः, एकस्य त्वभिन्नस्य Rawat न द दति कुतशचिदात्मनो भिन्नानां जवानां भेद- विथम इत्यत अच | “ VR: सद्धितीयवेदिति" ॥ पुनरपि चिदात्मन्यध्यासमाक्षिपति । “ कथं पुनः प्र्यगात्म- न्यविषये surat विषयतद्र्मा णाम्‌" | अयमर्थः | चिदात्मा प्र- काशते न वा। न चत्‌ प्रकाशते, कथमरिमच्रध्यारा विषयतदइ्‌- मा णाम्‌। न खेख्वप्रतिभासमाने पुरोवर्तिनि द्रव्ये रजतस्य वा तद्भमाणं वा समारापः संभवतीति | प्रतिभासे वान तावद्य- मात्मा जडा घटादिवत्‌ पराधोनप्रकाश इति यक्तम्‌ । न खल स एव Hal च कमं च भवति, विरोधात्‌, परसमबेतर्जियाफ- लशालि चि कम॑, न च ज्ञानक्रिया परसमवायिनोति कथमस्यां कामे, न च तदेव खं च परं च, विरोधात्‌ | आत्मान्तरसमवा- याभ्युपगमे त RAAT SNAG: । एवं तस्यतस्ये- त्यनवद्थाप्रसङ्गः | स्यादेतत्‌ | आत्मा जडापि सवार्थ्नानेषु भासमानोपि कतव न कम, परसमवेतक्रियाफलशालित्वाभा- वात्‌। aa | यथा fe चेचसमवेतरक्रियया चे्नगरपरपनावु- भयसमवेतायामपि क्रियमाणायां नगरस्येव कमता परसमये- तकरियाफलशालित्वात्‌। न त्‌ चैचस्य क्रियाफलशालिनो ऽपि, चचसमवायाङ्गमनक्रियाया इति | तन्न । खरतिविरोधात्‌ | श्रूयते - हि "स॒त्यं ज्ञानमनन्तं बरह्म ति। उपपद्यते च । ante | at यमथप्रकाशः फलं Bary आत्मा च प्रथते स॒ fa जड खयप्रकाशा वा। जडश्वुदिषयात््मानावेपि जडापिति afer किं प्रकाशताविशषात्‌, इति प्राप्रमान्ध्यमशेषस्य जगतः | नथा [ Re ] ाभाणकः | अन्धस्येवान्धलग्रस्य भिनिपातः पदेपदे" न च निलोनमेव विज्ञानम्थात्मानै जापयति चकरादिवदिति वा- च्यम्‌ । ज्ञापनं डि भानजननं, जनितं च जाने जडं सन्नाक्तदू- घणमतिवर्ततेति | एवसुत्तरोत्तराण्यपि श्नानानि जडानोत्यनव- खा । तस्मादपराधोनप्रकाशा संबिदपेतव्ा | तथापि किमा- मतं विषयाक्मनोः खभावजडयोः। एतदायातं यक्षयोः संविद्‌- जडति | तत्किं ger पण्डित दति पितापि पण्डितोस्तु | खभाव एष संविदः खयंपरकाशाया यदर्थात्मसंबन्धितेति Sz, दन्त पुश्चस्यापि पण्डितस्य खभाव एष यत्‌ पिदसंबनस्धिमेति समा- नम्‌ । सदा्थीतमप्रकाशेन samara न लर्थात्मप्रकाशं वि- नेति तस्याः खभाव इति चेत्त्वं संबिदो भिन्नो संविदर्था- त्मप्रकार। | तथा च न खयंप्रकाशा सविन्न च संबिदर्थात्मप्र- काश दूति | अथ संविदर्थाहमप्रकाओ न संविदे भिद्यते, SAA दे Ft एवं चेत्‌, यावदुक्तं भवति सं बिदारी सेति ता- mer भवति संविद्थातमप्रकाशे सेति, तथा च न विवदि- तार्थसिद्धिः । न चातीतानागतार्थगेषरायाः संविदे SANT भावोपि | तद्धिषयदानापादानेपेक्ताबुद्विजननाद थ॑सदभाव दति चेन्न | अर्थसंविद्‌ दव खानादिवुदवोनामपि तदिषयलानुपपत्त । चानादिजननादवानादिवद्रोनाम्थविषयत्म्‌, अथ॑विषयद्ाना- ` दिवुद्रिजननाशार्थसंविदस्तदिषयत्वमिति वेत्‌ तम्‌ विं द्‌ चस्य प्रयल्नवदात्मसयागे देचपरबृत्तिनिगृ्तिहेतुरयं दतयर्थप्रकाशो- खु । जााहेात्मसंयोगे नार्थप्रका श इति चेत्‌, नन्बयं खयंप्र- कापि स्वात्मन्येव खब्योतवत्मकाशः, अथ तु अड TANT दितम्‌। न च प्रकाशस्यात्माने विषयाः । ते हि विख्छिन्नदोषे- STM ऽनुभयन्े। प्रकाशर्ायमान्तरो ST ऽनणुरदस्ा [ ] Saale प्रकाश्रते। तस्माद्र ऽनभयमानद्व ferry माः SATAN ऽनिर्वचनोय एवेति युक्तमृत्पश्यामः। न चास्य प्रकाशस्याजानतः स्वलस्षणंमभेट्‌ा ऽनुभयते। न चानि- वाश्याथभेदः प्रकाशं निवच्यं मेत्तमददति। अतिप्रसङ्गात्‌ । न चाथानामपि परार भेदः समोषोनश्नानपद्तिमध्यासत TE परिषटादुपपादयिष्यते | तदयं प्रकाश एव. स्वयंप्रकाश एकः कूटस्थे निलयो निरंशः प्रत्यगात्मा ऽशक्यनिर्वचनोयेभ्यो देद- न्द्रियादिभ्य आत्मानं प्रतीपं निव चनोयमञ्चति जानातीति प्र TS स चात्मनि प्र्यगात्मा, स चापराधीनप्रकाशत्वादनंश- त्वार्चाविषयस्तस्लिन्नध्यासो विषयधर्माणं, देदेन्ियादिध- माणा, कथं, farsa | अयुक्तोयमध्यास्‌ LETT: | कस्मा- दयमयुक्त इत्यत आइ ॥ “ सर्वौ हि पुरोवस्थिते विषये विष- यान्तरमध्यस्यति" ॥ एतदुक्त भवति | यत्पराधोनप्रकाशमंश- वस्व मल्छामान्यांशयशे कार एद्‌षवशाच्च विशषाय्द ऽन्यथा प्रकाशते । प्रत्यगात्मा त्वपराधोनप्रकाशतया न स्वन्ञाने कार- णान्यपेकते | येन तदाग्रयेदंषेदुष्येत । न चाश्वान्‌, येन क- fracas शद्धोत कश्चिन्न aula, afe तदेव तदानोमेव तेनेव शद्ोतमणोतं च संभवतीति न स्वयंप्रकाशपसे ऽध्यास्‌। सदाने ऽप्यप्रकाशे पुरोवश्ितत्वस्यापरोसत्वस्याभावान्नाध्या- सः। नि भ्ृएुक्ताब्पुरःस्थितायां रजतमध्यस्यतोदं रजतमिषि। तस्मादल्यन्तग्रर SITS च नाध्यास्‌ इति सिद्रम्‌ ॥ स्यादे- तत्‌ | अविषयत्वे छि चिदात्मनो नाध्यासो, विषय एव तु चि- दात्मा अस्मतल्ययस्य, तत्कथं नाध्यास इत्यत आद ॥ “ य॒क- कत्ययापेतस्य चे प्रत्यगात्मनो ऽविषयत्वं AAG” ॥ विषयत्वे हि चिदाम्मनो ऽन्यो विषयो भवेत्‌। तथा च यो विषयो स एव चि- [ ९ ] दात्मा, विषयसतु ततो ऽन्यो JRA HATA: | त- स्मादनात्मसप्रसङ्गादनवस्यापरिद्ाराय FRAT HA N 9 ४१ एवाविषयत्बमात्मनो AMA, तथा च नाध्यास्‌ TAT | परिदरति । “उच्यते | न तावदयमेकान्तेनाविषयः ” | BA | “अस्मतत्ययविषयत्पात्‌" | WARS | स्यं TTA स- यंप्रकाशत्वादधिषये ऽनंगञ्च, तथाणयनिर्वंषमीयानाद्यविद्याप- रिकरियतमुद्विमनः्डसधूलश्ररोरदरियावच्छेदेनानवच्किने- पि वस्तुता ऽवच्छिन्रहवाभिन्नोपि भिन्नदवाकतीपि Harare क्रापि मेक्तेवाविषयोप्यस्मत्मत्ययविषयदव जओवभावमापन्ने ऽवभासते। नभदूव घटमणिकमश्ञिकाद्यवच्छेदभेदेन भिन्नमि- वानेकविधधर्मकमिवेति। नदि चिटेकरसस्यात्मनग्चिदं श ग Da cost fat चिदसि। न खष्ानन्दनिष्यत्वविभुन्कदयो {स्य Regma भिद्यन्त, येन TET न THT | THA एव तु कंरिपतेन भेदेन न विवे! चता इत्यण्ोतादवाभान्ति । न चात्मने TENA मेदस्ता्तिको, येन चिदात्मनि VA माणे से ऽपि TAT भवेत्‌ | बुद्यारोनामनिवोच्यत्वेन तङ्धेद- स्याप्यनिर्वचनोयत्वात्‌। तस्माच्विदात्मनः स्वप्रकाशस्येवा- नवच््छ्नस्यावस्छिन्नभ्यो बद्यादिभ्ये भेदाग्रहात्‌ तदध्यासेन ज्ञोवभाव इति । तस्य चानिदमिदमात्मने ऽस्मत्मत्ययविषय- तवमुपपदयते। तथाडि । कलौ भोक्ता चिदात्मा ऽदय प्र व्यवभासते। न चादासोनस्य तस्य कियाशक्तिभागशक्तिवो सं- भवति BATS कार्यकरणसंघातस्य नियाभागशक्ती न तस्य चैतन्यम्‌ | तस्माश्चिदात्मेव कार्यकरणसंच्छतेन यथि Ar लब्धक्रियामोगश्नक्किः स्वयंप्रकाशोा ऽपि बुद्यादि विषयवि- [ ₹३ ] wun कथं चिद स्मत्मत्ययविषया sears जोव दति च जन्त्रिति च Say इति चाख्यायते। न खल्‌ जोवश्िच- दात्मनो भिद्यते। तथा च श्रुति“रनेन जोवेनाव्मने"ति। तस्रा- चिदात्मना ऽव्यतिरकाञ्नीवः स्वयं प्रकाशा ऽप्यद्दप्रस्ययेन HS ATHAM व्यव हारयाग्यः करियतद्रल्यदप्र्यालम्बनमुच्यते। न चाध्यास सति विषयत्परं fared चाध्यास्‌ इत्यन्यान्याखय- मिनि साप्रतम्‌ | बोजाद्ुरबदनादिम्वात्‌ पूवपर्वाध्यासतद्वास- नाविषयोक्तस्योत्तरोत्तराध्यासविषयत्वाविरोधादिल्यक्तं ने- स्गिंका ऽयं लोकव्यद्ारः इति भाष्यग्रन्धेन | तस्मात्‌ asa न तावेद्यमकान्तेनाविषय' इति । shat fe चिद्‌ात्मतया स्वप्रकाशतया ऽविषयेोष्योपाभिकेन eau विषय इति भावः स्यादेतत्‌ | न वयमपराधोनप्रकाशतया ऽविषयत्वेनाध्यासमपा- कुमः, किं तु प्रव्यगाम्मा न स्वता नापि परतः प्रथतदव्थविषय इति A | तथा च सवया ऽप्रथमानं प्र्वगात्मनि कुतो ऽध्यास दूत्यत आद । “ अपरोसत्वाच्च प्रत्यगात्मप्रसिङद्धः" । oats आत्मनः प्रसिद्धिः प्रथा तस्या अपरोक्षत्पात्‌ | यद्यपि प्रव्यगा- त्मनि नान्या प्रथास्ति, तथापि भेद्‌पचारः, यथा TTT चे- तन्यमिति | एतदुक्तं भवति | अवश्यं चिदात्मा ऽपरोक्षो भभ्यु- पेतव्यस्तदप्रथायां सर्वस्याप्रथनेन जगदान्ध्यप्रसङ्गादित्युक्त, श॒ तिखा भवति तमेव भान्तमनुभाति सवं तस्य भासा स्वमिदं विभातीति । तदेवं परमाथपरिदारम॒क्का भ्युपेत्यापि चिद्‌ा- त्मनः प्रोता प्रोढवादितया परिदारान्तरमाद | “ न चाय- मसि नियमः पुरोवख्ित एवं" sacra एव “ विषय विषया- न्तरमध्यसितव्यम्‌" कस्मादयं न नियम इत्यत आद । “ अ पी ase, मिश्रणम्‌ | C ₹?8 | ऽपि शराकाशे बालाललमलिनताद्यध्यस्यन्ति" | हिय eared | नभो हि द्रव्यं सद्‌ शपण्यशं विर्ान्न बाद्ोद्धियप्- व्यशषम्‌ | नापि मानसं, मनसो SOWA AWS ऽप्रव्तेः। त- स्मादपरत्यक्म्‌ | अथ च तच बाला श्रविवेकिनः परदर्शिंतद्‌- शिनः कदा चित्पार्थिवच्छायां श्यामतामारोप्य, कदा चिषै- जसं प्राक्तत्वमारोण नोलोत्पलपलाश्श्याममिति षा राजद सुमालाधवलमिति वा नि्व॑णयन्ति carly पूर्वदृष्टस्य तेजसुस्व वा तामसस्य वा रूपस्य परज नभसि Galea ऽवभास इति। एवं तदेव तलमध्यस्यन्ति अवाडमुखेशतं मन्रनोलमणिम यमराकटादकश्यमित्य्थः | उपसंहरति । “एवम्‌” उक्तेन प्र- कारण सवीश्षपपरिषारात्‌ “ अविर्दरः प्रत्यगात्मन्यपण्नात्म- at” बुह्यादोनाम्‌ “ अध्यासः" | नन्‌ सन्ति च स॒दखमध्यासा- सत्किमथमयमेवाध्यास्‌ आक्षपसमाधानाभ्यां ब्युल्पादितः, ना- ध्यासमाचमित्यन आद । “ तमेत मेव॑लक्षणमध्यासं पण्डिता अविद्येति मन्यन्ते " | अविद्या डि सवानथ॑बो्जमिति भतिस्न- तीतिषासपुराणादिषुं प्रसिदरम्‌, तदच्छेदाय वढाताः परवत्ता दूति वच्यति । प्रत्यगात्मन्यनात्माध्यास एव सवान्ंतुनं पना रजतादिविभमा इति स॒ एषाविद्या तत्स्वङ्पं चाबिश्चातं न श- WS Yale तदेव बयत्पाद्यं नाध्यासमाचरम्‌ | अज च एवं लकषणमित्येवंद्पतया ऽनथ॑देतुताक्ता | यस्माठमत्यगात्मन्यश- नायादि रिते ऽशनायाद्यपेतान्तःकरणाद्यद्धितारोपेण प्रत्य- गात्मानमदुःखं दुःखाकरोति, तस्मादनथेतुः । न चेवं VE गजना अपि मन्यन्ते ऽध्यासं, यन न व्युत्पाद्यते्यत SH प- fem मन्यन्ते | नन्वियमनादिरतिनिङ्‌टनिबिडगसनानुबद्या ऽविद्या न शक्या निरोदभुःमुपायाभावादिति यो मन्धते तं प्रति [ ९५ । afacrarname । “तदिवेकंन च वस्तुस्वर्पावधारर्णं " नि- fafafad ज्ञानं “ विद्यामाड्ः" पण्डिताः | प्रत्यगात्मनि ख- स्वत्यन्तविविक्तं बड्यादिभ्यो बद्यादिभेदाग्रदनिमित्ता ब्या- दयात्मत्वतद्मीध्यासः | तच खवणमननादिभि्यदिवेकविक्षानं तेन विवेकागृद निवतिते ऽध्यासापबाधात्मकं वस्तुसपाव- धारणं विद्या चिट्‌एत्मद्पं स्वरूपे व्यवतिष्ठतदत्यथः। स्यादतत्‌। अतिनिर्‌टनिबिडवासनानविदा ऽविद्या विद्यया ऽपबाधिता ऽपि स्ववासनावशात्पनर्द्वविष्यति, प्रवर्तयिष्यति च वासनादि कायं स्वाचितमित्यत Bre | “aad सति " एवंभरूतवस्तुत्वा- वधारणे सति “FA यदध्यासस्तक्षनेन SHY गणन वा sy- चेणापि स न संबध्यते" ऽन्तःकरणादिदोषणाशनायादिना चिदात्मा चिदात्मना गुणन चेतन्धानन्दादिना ऽन्तःकरणादि न संबध्यते | एतदुक्तं भवति | तच्वावधारणाभ्यासस्य दि स्वभाव एव स॒ तादश यदनादिमपि निर्टनिविडवासनमपि मिथ्या- प्रत्ययमपनयति | तच्वपक्तषपाता fe स्वभावा भियाम्‌। यथा ssBaren अपि | 'निरुपद्रवभतार्थस्वभावस्य विपर्ययैः । न बाधो waa ऽपि बुद्ेलत्पक्लषपातत ' इति | विशेषतस्तु चिद्‌ा- त्मस्वभावस्य तच्चन्नानस्यात्यन्तान्तरङ्स्य कुतो ऽनिर्वाश्यया ऽविद्यया बाध इति। यदुक्त, ' सत्यानुते मिथुनोक्तम्य विवेकाग्‌- चादध्यस्याशमिटं ममेदमिति लाकव्यवद्ार' दति, तच व्यप- देशलक्षणा स्यवद्ारः KUTA, दइतिशब्दसूचितं लोकन्यवद्दा- रमादशंयति। “ तमेतमविद्याख्य'" मिति । निगदव्याख्यातम्‌ ॥ आक्षिपति | “ कथं पुनरविद्यावद्विषयाणि प्रल्यकादौनि प्र- माणानि" तच््वपरिच्छदो हि प्रमा विद्या, तत्छाधनानि प्रमा- णानि कथमविद्यावदिषयाणि | नाविदयाऽन्तं प्रमाणान्याश्रय्‌- [ ९९ | न्ति, तत्कार्यस्य विद्याया अविद्याविरोधित्वादिति भावः। सन्त्‌ वा प्रत्यशाटीनि संवृ्यापि यथा तथा, WaT तु पुर्षदिता- नुशासनपराण्यवि्य प्रतिपक्षतया नावि्यावदिषयाणि भर्गतु- HVAT । “ शालाणि चति" ॥ समाधत्ते | “ उच्यते। देदेन्ियादिष्वदंममाभिमानददीन- स्य" तादात्म्यतद्रमौध्यास॒दोनस्य ^ प्रमाठत्वानुपपन्ता स- vat प्रमाणप्रवत्यनपपन्तेः" | अयमथः | प्रमाठत्वं हि प्रमां प्रति कर्टत्वं तच्च स्वातन्ट्, स्वातन्त्यै च प्रमातुरितरका- रकाप्रयोज्यस्य समस्तकारकप्रयोक्तं AA | तदनेन प्रमाकरण प्रमाणं प्रयोजनोयम | न च खव्यापारमन्तरण करणं प्रयोक्त मति । न च कुरस्थनित्यशचिदात्मा ऽपरिणामो स्वता व्यापा- रवान्‌। तस्माद्यापारवद द्यादितादात््याध्यासादट्‌ व्यापारवत्तया प्रमाणमधिष्ठातमतोति भवत्यविद्यावत्युर्षविषयत्वमविद्याव- meme प्रमाणानामिति । अथ मा प्रव्िंषत प्रमाणानि fa नग्डिन्नमित्यत are | " नरोन्रियाण्यनुपादाय प्रत्यक्तादि- व्यवद्धारः संभवति" | व्यवद्धियते ऽनेनेति व्यवद्ारः, फलं, We क्ादोनां प्रमाणानां फलमित्यथेः। द्धियाणोति, इद्रियलिक्गा- Sania zeal. दण्डिनो गच्छन्तोतिवत्‌। एवं हि प्र्य्षादी- लुप्यते । व्यवदारक्रियया च व्यवदार्याेपासमानकटेक- ता | अनुपादाय यो व्यवद्ार दूति याजना । किमिति पुनः प्रमातोपादशे प्रमाणानि, अथ स्वयमेव कस्मान्न प्रतेतं इत्य, त आश “न्‌ चाधिष्ठानमन्तरोणेद्धियाणं व्यापारः” प्रमाणा- at व्यापारः “संभवति"। न जातु करणान्यनधिष्ठितानि की खकारं वयाद्ियन्ते। मा भत्कुविन्दरदितेभ्यो वेमादिण्यः पटोत्प- Fateh | श्रं Se एवाभिष्ठाता Hea भवति, छतमजात्मा- [ eo J ध्यासेनेत्यत ATE “न चानध्यस्तात्मभावेन देदेन कशिद्रापि- aa” | agafa व्यापारप्रसक्गादिति भावः | स्यादेनत्‌। यथा ऽनध्यस्तात्मभावं वमादिकं Blaser व्यापारयन्‌ परस्य कतेवम- नध्यसतात्मभावं Salata व्यापारयन्‌ भविष्यति तदभिन्ञः प्र मातेत्यन आद | “ न Vale सवस्मिन्‌" इतरतराध्यासे इत- CATHAL चासति आत्मनो SAF सवथा सवदा सर्व- धमधमिविय॒क्तस्य प्रमादत्वसुपपद्यते। व्यापारवन्तो fe कुवि- न्दादयो वेमादरीनधिष्ठाय व्यापारयन्ति । अनध्यसात्मभावस्य तु द्‌ चादिष्बात्यनोा न व्यापारयोगो ऽसङ्गत्वादिल्यथः | अत- खाध्यासाश्रयाणि प्रमाणानोत्याद। “ न च प्रमाहत्वमन्तरण प्र माणप्रबृन्निरसि" । प्रमायां खलु फले खतन्त्ः प्रमाता भवति | अन्तःकरणपरिणामभेदसख प्रमेयप्रवणः करट॑स्यस्चित्खभावः प्रमा कथं च जडस्यान्तःकरणस्य परिणामञ्िद्रपा भवेन्‌ | यदि चिदात्मा aa नाध्यस्यत | कथं चेष चिदात्मकका भवेत्‌। यद्यन्तःकरणं व्यापारवञ्चिदात्मनि AAT | तस्मादितरतरा- ष्यासाचिदात्मकतेसथं प्रमाफलं सिष्यति। afer च प्रमाहस्वं तामव च प्रमामररोक्घल्य प्रमाणस्य Taf A: | प्रमाढत्वेन च प्रमा- पलश्यते। प्रमायाः फलस्याभावे प्रमाणं न प्रवतत | तथा च प्रमाण- मप्रमाणं श्यादिम्यथः। उपसं दरति | “तस्मादविद्यावद्िषयाण्णेव प्रत्यक्तादोनि प्रमाणानि" । स्यादतत्‌। भवतु पथग्जनानामेवम्‌। आगमोपपन्निप्रतिपन्नप्रस्यगात्मततत्वानां व्युत्पन्नानामपि पुसां प्रमाणप्रमयव्यवद्ारा दश्यन्तदति कथमविद्यावद्धिषयाण्येव प्र माणानोद्यत are “ पश्चादिमिखाविशषा"दिति । विदन्तु ना- मागमोपपन्तिभ्यां देेन्दियादिभ्यो भिन्नं wea, प्रमाण परमयम्यवच्ार तु प्राणमन्भाब्रभमान्नानिवन॑नत। पाथो हि प- [ श्ट ] ब्युशङ्न्तादोनामविप्रतिपन्नमुग्धभावानां AAACN व्य ~ म्यन्नानामपि पुंसां हश्यते | तेन तत्सामान्यान्तषामपि व्यवदार- समये ऽविद्यावन्त्वमनुमेयम्‌। चशब्दः स मु चये | THE निवर्तनसदहितपुवाक्तोपपन्निरवि्यावसपुरुषविषयत्वं प्रमाणानां साधयतोल्यथः। एतदेव विभजते “यथा fe पश्चादय " इति | अत्र च “शब्दादिभिः खजादीनां संबन्धे सती"ति प्रत्यकं प्रमा- णं दशितम्‌ | “ शन्दादिविन्नान” दूति सत्फलमुक्तम्‌ | “प्रति Ra” इति चानुमानफलम्‌ | तथादि | शब्दादिखशटपमुपलभ्य सव्जातीय्य प्रतिकरूलतामनुस्षटत्य तच्नानोयतयेपलभ्यमानस्य प्रतिक्रूलतामनुमिमोतदति। उदादरति | “ यथा दष्डेति ” wt- षमतिरोदितार्थम्‌। स्यादेतत्‌ | भवन्त्‌ प्रद्यक्लादोन्यविद्यावदिष- याणि। wed तु ज्यातिष्टामेन खगंकामो यजेतेल्यादि न द्‌- शात्माध्यासेन प्रवर्तितुमति | अनर खरवामिकफलपभो- गयेग्या ऽधिकारे प्रतोयते | तथा च पारमषें चम्‌ | शाख- फलं प्रयाक्तरि तल्ञसणत्वान्नसमार्खयं प्रयागं स्यादिति। न ष देशादि भकीश्वलं पारलकिकाय फलाय कल्पतदति दृशाद्- faftai वं चिदधिकारिणमाक्तिपति mea, तदवगमश विद्येति कथमविद्यावदिषयं शाखमिल्याशङ्बयाद । “ शाखोये त्वि"ति। तुशब्दः प्रलक्तादिव्यवषाराद्विनन्नि शाखोयम्‌। अधिकारशास्जं हि खगकामख पुसः परलाकसंबन्धं विना न निरवंतोति ताव- ाचमाशिपेत्‌, न त्वस्यासंसारितमपि तस्याधिकार ऽनुपयो- गात्‌ । प्रलयुनोपनिषदसख एरषसाकतुरमोक्ञरधिकारषिरो- धात्‌ । प्रयोक्ता चि कर्मणः कर्मजनितफलमोागभागो कर्मण्य धिकारो खामी भवति। तच कथमक प्रयोक्ता, कथं वा <- भोक्ता कमेजनितफलमोगभागी । तस्मादनाद्यविद्यालम्धक- [ ee ] हैल्मेक्तत्ाह्मणएलाद्यमिमानिनं नरमपिकत्य विधिनिषेध- शास्र प्रर्तते। एवं वेदान्ता ्र्यविद्यावल्पुरुषविषया एव | नदि प्रमाजादिविभागाहते तदथाधिगमः। ते लविद्यावन्तमनुशास्‌- न्ता निष्ठष्टनिखिलाविद्यमनुशिष्टं wed व्यवस्थापयन्तोल्येता- वानेषां विशेषः | तसमादविद्यावत्यरुषविषयाण्येव शालाणीनि सिद्रम्‌ ॥ स्यादेतत्‌ | यद्यपि विरोधानृपयोगाभ्यामोपनिषदः ए रुषो ऽधिकार नापेच्छते, तथाण्युपनिषद्धोा ऽवगम्यमानः शक्रा- ल्यभिकार faced | तथा ITNT eA Fira एव वेदः प्रामाण्यमपजद्यादित्यत BTS! “प्राक्‌ च AMI fa | सत्यमोपनिषदपुरूषाधिगमो ऽधिकारविरोधो, तस्मात्त पु- रसतात्‌ कमैविधयः Vid are Pada नानुपजामेन THM शक्या fea | न च परखरापशतिः | विद्यावि- द्यावतयुरुषभेदेन व्यवस्ापपन्तः। यथा न fear सर्वा भता- नोति साध्यांशमिषधे ऽपि श्येनेनाभिचरन्‌ यजेतेति शास्त प्रव- तमानं न हिंसखादिल्यनेन न विरुध्यते, तत्‌ कस्य चतो, Fare दादिति। अवजितक्राधारातय पुरुषा निषेधे ऽधिक्रियन्ते, ो- धारातिवशोज्नतासतु श्येनादिशास्बदति | अविद्यावम्पर्षवि- षयत्वं नातिव्ेलद्रति यदुक्तं तदेव स्फोरयति | “AMEN । वेणाध्यासः, राजा राज्येन यजेतेत्यादिः | VAAL, ग्र- WS सदृशो भाया विन्देदिल्यादिः | wares, छष्णकशोा $~ , ्रोनादधोतेव्यादिः | अवखाध्यासः, अप्रतिसमाभेयव्याधोनां जलादिप्रवेशन प्राणल्याग दति | आदिग्मचणं म्ापातकोपपा- तकसंकरोकरणापाजोकरणमलिनोकरणाद्यध्यासोपसंरशाथं- म्‌। तदेवमात्मानात्मनोः परखराध्यासमाशेपसमाधानाभ्यामु- पपाद्य प्रमाएप्रमेयव्यवष्ारप्रवेतेनेन च SSE ABA दत्‌- [ ee] तामुदाशरणप्रपश्चेन प्रतिपादयत्‌ तत्खद्पमुक्त स्ञारयति। “अध्यासो नामातक्लिंसदुद्िरि्यवोचामः। 'र्खतिङ्पः पर पूवेहष्टावभासदृरलयसय संेपाभिधानमेतत्‌ | तचादमिति धर्मि तादास्याध्यासमाचं ममेत्यनुत्ादितधर्माध्यासं नानर्थ चेतुरिनि धर्माध्यासमेव HAR साक्लादशेषानर्थसंसारकारणमुदाच- रणप्रपश्ेनाद | ^ तद्यथा, पुच्भार्यादिष्वि"ति। देदतादात्य- MAM दे दधमे पुत्रकलचादि खान्यं च छशत्वादिवदारो- प्यादामेव विकलः सकल इति | खस्य खलु साकल्येन खा- स्यसाकल्ात्‌ सामो्रः सकलः UT भवति । तथा खख भेकल्येन खाग्यवेकल्यात्‌ ATA विकले ऽसंपर्ौ भवति। Teal ये वेकल्यादयः खाग्यप्रणालिकया संचारिताः शीरं तानात्मन्धध्य्यनोल्यथः | यदा च परोपाध्ययेकते देदधर्मे खाम्य दयं after केव कथा ऽनेपाधिकेषु Dewy छ शत्वादि- व्विलयाशयवानाद | “तथा देदधर्मानि"ति | देशदेरण्यन्तर- ज्ञाणमिद्दियाणामध्यसतात्मभावानां धरमाग्भुकत्रादों सते Ser न्तरङ्गखान्तःकरणस्याध्यसात्मभावस्य Tal कामसंकल्ा- ` दीन्‌ आत्मन्यध्यस्यतीति योजना | तदनेन प्रपश्चेन धर्माध्या- समुक्वा तस्य मूलं ध्यध्यासमाद। “एवमदप्र्यिनम्‌” Wes त्ययो वृ्निर्यसिन्नन्तःकरणाद सोयमरदप्र्यो त॑, “ खप्रचार- wife” अन्तःकरणप्रचारसाक्तिणि, चेतन्धादा्वीनताभ्या, “प्र्यगात्मन्यध्यस्य" तदनेन HS TATRA उपपादिते। चैतन्य मुपपादयति “a च प्र्गात्मानं सर्वसाक्षिणं तदिपर्ययेण" अ- म्तःकरणादिविपययेण, अन्तःकरणाद्येतनं तस्य बिषर्ययः चै- aed तेन, त्यभूतखकशे SAM | “ अन्तकरणादिष्बध्यस्य- ति" | तदनेनान्तःकरणाद्वद्छिन्नः प्र्यगात्मा इदमनिदंङप- [ ३१ ] चेतनः कर्ता मोक्ता कार्यकारणाविद्यादयाधारो ऽदंकारास्पदं संसारो सर्वानर्थसंभारभाजनं Haren दतरोतराध्यासापाद- नसतदुपादानश्चाध्यास LUA MCT AAT AY त्वमिलुक्तं भवति । प्रमाणप्रमेयव्यवचारदटीशेतमपि fsrale- ताय खद्पाभिधानपू्वकं aera ऽध्यासं सुदट- करोति | “ एवमयमनादिरनन्तःतच््वन्नानमन्तरेणशक्यसम्‌- HE | Waa SMA “नेसर्गिक" दूति | “ मिथ्या- प्र्ययद्पो" मिथ्याप्र्ययानां र्पमभिर्वचनोयत्वं तद्यस्य स त- योक्ता, अनिवं दमय दत्यर्थः। प्रकञतमुपसंरति। "अस्यानर्थ- दतोः प्राणाय" | विरोधिप्रत्ययं विना कुतो ऽस्य प्रदाणमित्यत उक्तम्‌ | “ आःमेकस्ववि्याप्रतिपन्तये” | प्रतिपत्ति प्राः तस्यै न तु जपमाचाय, नापि कर्मसु प्रवृत्तये, wad विगलि- तनिखिलप्रप्र््वमानन्दर्पस्य सतस्तत्मतिपत्तिं निरविचिकि- त्सौ भावयन्त वेदान्ताः समूलघातमध्यासमुपप्नन्ति | एतदुक्त भवति। अस्मत्मत्ययस्यात्मविषयस्य समोचोन्वे सनि ब्रह्मणो प्ातलान्निष्प्रयोजनलवाञ्च न जिन्नासा स्याम्‌। तद्भावे च न अह्मश्चानाय वेदान्ताः Vaca | अपि त्वभिवक्तितार्था जपमाजे उपयुज्येरन्‌ । नदि तदोपनिषदात्मप्र्यः प्रमाएतामशुने । न चासावप्रमाणमभ्यसोपि वासवं कर्लभोक्ृत्ादयात्मनो ऽपनेतूमति । आरोपितं डि ed aaa, न तु . TTT | नहि रज्वा रज्नुत्वं सष्खमपि सुप धारप्र्यया श्पवदितुं समुत्छदन्ते | मिथ्यान्नानप्रसश्छितं च ed शक्यं तत्चन्चानेनापवदितुम्‌। मिथ्याश्नानसंस्कारख तु- टो ऽपि rae खारोणादरनेरन्तरयदीर्धकालतत्वशाना- *्यासअकनेति | स्यादेतत्‌ । प्राणाययुपासना अपि Saray ब- [ ३२ ] लमुपलभ्यन्ते, तत्कथं सवेषां वेदान्तानामात्मेकल्प्रतिपाद्‌- नम्थं इत्यत आद | “ यथा चायमर्थः सवेषां वेदान्तानां तथां वयमस्यां शारोरक्म)मांसायां प्रद यिष्यामः" ॥ शरोरमेव श्ररोरकं तच निवासी शरोरकोा जोबात्मा तस्य त्व॑पदामि- धेयस्य तत्यदाभिधेयपरमात्मद्पतामोमांसा या सा तथाक्ता॥ एतावानबरा्थसंसेपः। यद्यपि च खाध्यायाध्ययनविधिना खा- ध्यायपदवाच्यस्य वेद राशेः फलवदर्थावबाधपरतामापादयता कर्मंविधिनिषेधानामिव वेदान्तानामपि खाध्यायशब्दवाच्यानां फलवदर्थावषोधपरत्वमापादितं, यद्यपि चाविश्िष्टस्त्‌ वाक्यार्थं दति न्यायानमन्वाणामिव वेदान्तानामर्थपरत्वमे्सगिंकं, यद्यपि च वेदान्तेभ्यशचेतन्यानन्दधनः कतेत्वभोततत्वरद्िता निष्प्रपञ्च एकः प्र्यगात्मा ऽवगम्यते तथापि कलृत्वभेोक्त्वदुःखशाक- मोाषमयमात्मानमवगाषमानेनाद प्रत्ययेन सन्दहवाधविरद्ि- णा विर्ध्यमाना वेदान्ताः खार्थौत्प्रच्युता उपचरितायौ वा ज- पमाजापयागिने बेत्यविवक्षितस्वार्थाः | तथा च तद्थ॑विचारा- त्मिका चतुलंक्षणी शारीरकमोमांसा नारव्धव्या | न च स्व- जनोनाशमनुभवसिद्र आत्मा संदिग्धो वा स॒प्रयोजनेो at येन जिन्नास्यः सन्‌ विचारं प्रयुच्ोतेति पूवः पसः ॥ सिद्धान्तस्तु भवेदेतदेवं age: प्रमाणं, तस्य SMA क मेष श्रुल्यादिबाधकम्वानुपपन्तः । अुल्यादिभिख समस््मीधंक- रैश प्रामाण्यानभ्युपगमादध्यासत्थम्‌ | एवं Agr नाविवकषि- तार्थ, नायुपचरिता्थाः, किं हज्ललस्षणाः | प्र्यगान्मेव तेषां मुख्यार्थः | तस्य च वच्छमाणेन क्रमेण स दिग्धत्वात्प्रयाजनव- TTS युक्ता जिश्चासा, दृरत्याशयवान्सूजकारः तन्निशचीसाख- अ मङ्जय ॥ [ ३३ । अथातो ब्रह्मजिन्ञासा ॥ १॥ दूति | जिक्नासया संदे दप्रयाजने इचयति(१) | तच सा- -लादिच्छाव्याणलाद MAN ATA प्रयाजनम्‌ | न च क- म॑न्नानात्पराचोनमन्‌ष्ठानमिव ब्रहमन्नानात्पराचीनं विं चि- दसि, येनैतदवीन्तरप्रयाजनं भवेत्‌ | निं तु ब्रह्ममीरमासा- स्यते तिकर्तव्यतानुन्ञातविषयेवंदान्तेराहितं निविंचिकिन्सं ्ह्मन्नानमेव समदुः खोपशम(रपमानन्देकरसं परमं प्र योजनम्‌ | तमर्थमधिछृत्य हि प्रक्तावन्तः प्रव्तन्तेतराम्‌ । तच प्राप्तमप्यनाद्विद्यावशादप्राप्रमिवेति प्रतं भवति | य- धा खद्रीवागतमपि येवेयकं कतश्व्मान्नासोति मन्यमानः परेण प्रतिपादिनमप्राप्तमिव प्राप्रोति | जिज्ञासा तु संशयस्य कार्यमिति खकारणं संशयं sala | day मीमांसा- Wai प्रयोजयति | तथा च शाश प्रस्ावत्पवृत्तिरेत्संशयप्र- योजनङ्चनाट्‌ PRAM छस्य Malay भग- वान्‌ भाव्यकारः | “वेदान्तमोमांसाशाखस्य anfrente- TeV ea Kamien aaa” । पूजितविचारव्चने मौ- मांसाशब्दः । परमपुरषार्थचेततङल्छतमाथनिपंयफला (र) विचार्य पूजितता । तस्या मीमांसायाः शावम्‌, सा Waa शिष्यते शिष्येभ्या यथावत्प्रतिपाद्यतदति | शचं च वय॑दधचनाङ्कवति | यः | यथाः | ® (१) भुचयति सूत्रम--पा० 3। (२) शमन --षपी ०२3 (3) Bear चाश्व--षा ० 3 | In Renee Te [ ३४ ] ‘auf खकितार्थानि शवरपात्तरपदानि च । सर्वतः सारधतानि खब्राण्याङ्ग्मनोषिणः' ॥ दति | तदेवं इ्रतात्पये व्याख्याय aw प्रथमपदमयेति व्याचष्टे | “ware आनन्तर्यार्थः परिणद्यते" । तेषु छजपदेषु मध्ये यायमथशब्दः स आनन्तर्या्थं इति योजना | नम्बधिकारार्यौप्ययशब्डा दश्यते, यथा “IT ज्यातिरिति वेदे, यथा वा लोके “श्रथ शन्दानुशासनम्‌' “WI येोगानु- श्रासनम्‌' इति, तन्किमचाधिकारा्था न गरद्धातदत्यत आ- इ । “नाधिकारार्थः" | कुतः । “्रह्मजिन्नासाया अनभि- कायत्वात्‌" | जिन्नासा तावद ea ब्रह्मणश्च तत्‌प्रश्ञाना- SQ) शब्दतः प्रधानं प्रतीयते । न च यथा दण्डो प्रेषान- ग्वादतयचाप्रधानमपि दण्डशब्दा्था (९) विवच्ते, एवमि- पि ब्रह्मतञ्न्नाने दति युक्तम्‌ | ब्रह्ममोमांसाशाखप्वत्त्य- क्रसंश्यप्रयाजनदचना्थत्यन जिन्नासाया एव afer तदविवक्षायां (३) तदश्छचनेन काकदम्तपरोक्तायामिव ब्रह्म मीमांसायां न प्रे्ावन्तः प्रवतेरन्‌ | नहि तदानीं ब्रह्म वा तञ्ज्ञानं वा ऽभिधेयप्रयाजने भवितुमतः | अनध्यस्तादप्र- व्ययविरोधेन बेदान्तानामेवंविधे ऽथे प्रामा्प्रानुपपक्तेः । क- मंपरबृल््युपयोगितयोपचरिलार्थानां वा जपो (४) पयोगिनां वा कमित्येवमादौनामविवक्ितार्थानामपि खाध्यायाध्ययनविध्य- धौनग्मणत्वस्य संभवात्‌ | तस्मात्न्दं शप्रयोजनश्चनो जि- (१) तज्ज्ञानाज् --पा or] 3 | (2) दण्डः शन्दार्थो-पा° 3 | (3) तदविवक्षाय। A—T o at 3 | (४) STAN — tT 22] 3 | C ३५ | MA TY पदता वाक्यतश्च प्रधानं विव्तितव्या । न च त- स्या अधिकायल्म्‌, saa, येन तत्समभिन्याइ- ना ऽथशन्रा ऽधिकाराथः स्यात्‌ | जिन्नासाविशषणं तु ब्रह्म मञ्कन्नान(?)मधिकायं भवेत्‌ | न च तदप्यथग्रब्देन सुवध्यते, प्राधान्याभावात्‌ | न च जिश्रासा मोमांसा यन योगान्‌ ग्रासनवदधिक्रियेत | नान्तत्वं निपौल्य माङ मानदत्यस्मादा मान पृजायामि्यस्मादा धातोर्मान्‌बधत्यादिना ऽनिच्छाय सनि ब्युत्पादितस्य alate पूजितविचारवचनत्वात्‌ | जषानेच्छावाचकलत्वाव्निश्नासापदस्य प्रवर्तिका fe मीमांसायां जिश्चासा स्यात्‌ । न च प्रवल्य्रवतकयारेक्यम्‌ | एकत्वे A- HATA: । न च खार्थपरलयस्योपपत्तो सल्यामन्यार्थपर- aaa यक्ता, ऽतिप्रसङ्गात्‌ । तसात्सुष्ट्र जिन्नासाया अनधिकायत्वादिति ॥ अरय मङ्गलाथा SUMS: कस्मान्न भवति । तथा च AFA ब्रह्मजिज्ञासा कर्तव्येति Say: संपद्यतद्याश | “AFT च वाक्याथ समन्ब- याभावात्‌” | पदां एव हि वाक्यां समन्धोयते, सु च वा- श्यावा लक्यो वा। न चेद मङ्गलमथशब्दश्य वाच्यं वा र्यं वा, किं a खदङ्गशङ्खुध्वनिषदथश्न्दश्रवणमात्का- यम्‌ । न च RANA समन्वयः weet (९) दृष्ट इत्यथः ॥ तत्किमिदानीं मङ्कलाथा ऽयग्नब्दशञेषुतेषु (र) न Wawa | तथा च SACI दावने ब्रह्मणः पुरा । (१) ब्रह्मज्ञान --पा ० 213 | (a) qred व्यवहरे -- पा ox! 3 | (3) तेषुतेषु शालेषु - पा ०३ | | ३९ ] we भिल्ला fafaatar तसनान्माङ्गलकावु मौ ' ॥ इति स्मृतिन्याकोप इत्यत are | “अर्थान्तरपरयक्त एष WINS: शत्या मङ्गलप्रयोजने भवति" | अर्थान्तरेषु आआ- नना्यादिपु प्रयुक्तो ऽयश्न्दः यत्या रवणमाजरेण वेणुोणा- ध्यमिवद्‌ मङलं कुर्वकाङ्गलप्रयोजनो भति, अन्यार्थमानोय- मानेोदक्न्भदशंनवत्‌ | तेन न रखनिव्याकोपः | न Ser AMAIA सता न BAMA AKAMA: | स्यादे- तत्‌ । TAMAR ऽशब्दो भविष्यति विनेवानन्तर्यौथं- त्म्‌ | तयथेममेवाथशब्द प्रज च aad, किमयमथगरब्द sara ऽधाधिकार इति । अच farsa same: TARAS प्रथमपक्लोपन्यासपूवकं परकतान्तराप- TS । न चासानन्तय॑मथः । ARR प्रथमपक्तापन्या- सेन व्यवायात्‌ | न ष प्रछृतानपेक्ता | तदनपेक्ष्य तदिष- यत्वाभावेनासमानविषयतया विकंल्यानुपपर्तेः । afe जातु भवति किं fre आत्मा, अथानिल्या बुद्धिर । तस्रादा- ard विना पुत्रता इ हाथशब्दः कस्मान्न AeA आड | “पूवप्रलतापेकायाश्च फलत आनन्तर्याव्यतिरोकात्‌" | अस्यार्थः । न वयमा(९)नन्तयौर्थतां व्यसनितया रोचयामच्, किं तु ब्मजिन्नासात्तपूरवपरकतसिद्ये । सा च पूवेप्र- ` छतार्यापेकत्वे some सिध्यतीति व्यथं आनन्तर्या्थं- त्वावधारणाद्रशा ऽसाकमिति | तदिदमक्तंः फलत इति | CATA कण्पान्तरोपन्यासे पुरवपरकनापेक्ता, म चेद क- श्यारोपन्यास इति पारिथेव्यादाननतर्याथं एवेति युक्तम्‌ ॥ भवत्वानन्तर्याथः किमेवं सतीत आद । “सति चानन्त- (१) क्यमस्या-पा०3। [ ३७ ] aderafa । न तव्दयस्य कश्य चिदजानम्तयैमिति ama तस्य्ामिधानमन्तरेणापि ATA । wa चि पुरुषः किं fan fa चित्करोति | न चानन्तर्यमाचस्छय tare वा प्रयाजनं पश्यामः | तस्मान्नश्याचानेन्तयं वक्तव्यं यद्विना ब्रह्मजिज्ञासा न भवति, यस्मिन्‌ सति तु भवन्तो भवत्येव | तदिदमुक्तम्‌ | ““यत्पुेवृत्तं नियमनापे१"९१नि ॥ स्याद तत्‌ | धमजक्षासायाद्रव ब्रह्मजिन्नासाया अपि योग्यता- न्ाध्याया(१)नन्तयं, WAI ऽप्याम्नायेकप्रमाणगम्य- लात्‌ | तस्य चाग्रषोतस्य खविषयं विज्ञानाजननाद्‌, ze US च खाध्याया ऽध्येतव्य दृत्यध्ययननेव नियतत्वात्‌ | त- साद्‌ वेदाध्ययनानन्तय मेव ब्रह्मजिन्नासाया Wagga Taq Ay | “खाध्यायानन्तये त्‌ समानं धर्मब्रह्मजिन्ना- सयोः” | अत्र च खाध्यायेन विषयेण तदिषयमध्ययनं लक्ष थति । तथा sara धर्मजिन्नासेल्यनेनेव गतमिति नेदं ख- नमारग्षव्यम्‌ | WANS वेदाथमात्रोपलक्षणतया धेषु Tay बेदाथेत्वाविशषेण बेदाध्ययनानन्तयापद्‌ शसाम्यादि- me: ॥ चोदयति | “afew कर्मावबधागन्तयं विशेषो ध- मजिन्नासानो ब्रधरजिन्नासायाः" | अस्यार्थः । "विविदिषन्ति यश्चनेति Mare यन्नादीनामङ्गत्वेन ब्ह्मन्नाने विनिया- गात्‌, ज्रानस्येव कर्मतयेष्छां प्रति प्राधान्यात्‌, प्रधानसंबन्धा- चाप्रधानानां पदाथौन्तपणं, ततापि च न aT TA श यश्चादीनां, AN TS THATS ATTA: न च ae सदकारितया कर्मा प्यपेक्षतदति यक्तम्‌ | अ- तकम॑शामपि विदितपदतदथंसंगतोनां समधिगतशान्शन्धा- ().) स्वाष्यायाध्ववयना--पा > 3 | [ ec | यतन्त्वानां गुणप्रधानभतपूर्वापरपदाथीकाङ्क्तासंनिधियेग्य- तामुसंधानेवतामप्रतयुं वा्याथप्रल्येोत्पन्तेः | अनुत्यन्तो वा विधिनिषेधवाक्या्थप्रह्मयाभावेन तदर्थानुष्ठानपरिवजनाभाव- प्रसङ्गः | तद्रोधतसतु तदर्थानुष्ठानपरिवर्जने परग्पराश्रयः | तस्मिन्‌ सति तदर्थानुष्टानपरिवजंनं ततश्च aera इति । न च वेदान्तवाक्यानामेव खाथंप्र्ायने HAGA, न वाका- न्तराणामिति सप्रतम्‌ । विशषरेतारभावात्‌ | तक््वमसीति- वाक्यात्‌ त्वंपदाथंस्य कडढंभेक्तुरूपस्य जोवात्मनो निलयश्ए- इवुद्रादासोनखभावेन तत्यदार्थेन परमात्मनेक्यमशक्य द्रागि- त्येव प्रतिपभुम्‌, आपाततो ऽएद्रस्ेयग्यताविरइनिखयात्‌। यश्चतपादानलनकतान्तमंलासतु Ra अरदधाना यो- म्यतावगमपुरःसर तादात्यमवगमिष्यन्तोति चेत्‌ । तत्कि- मिदानीं प्रमाणकारणं योग्यतावधारणमप्रमाणात्कर्मणा व- हुमध्यवसितो ऽसि । प्रल्यक्षाद्यतिरिक्तं दा कर्मापि प्रमा- णाम्‌ | वदान्ताविरद्रतन्मुखन्धायबलेन तु येग्यतावधारणे हतं कमेभिः | तस्मान्‌ तत्वमसीलयादेः श्रुनमयेन Waa जीवात्मनः परमात्मभावं Went तन्मूलया Bare व्य- FUT तदुपासनायां भावनापराभिधानायां Seatac erat ब्रह्मसाशात्कारफलायां यन्ादोनामपयागः | य- धाः । स तु दीर्धकालादरनेरन्त्यसत्काराऽऽसेषिता इद्‌- भिरिति | बहमचयंतपःशरद्रायधाद यञ्च सत्कारः | अत एव aft: 'तमेव धीरो fae ont कुवोति ब्राह्मण इति । विज्ञाय तकापकरणेन शब्देन प्रां भावनां शुर्वनिलयर्थः | अज च यज्नाटोमां अयःपरिपन्धिकषमषनिबरणदारोणोपया- ग इति के चित्‌ । पुरुषसंसारदारणेलन्ये | यश्चादिसंस्जते [ ३९ ` हि पुरुष आदरनेर्यदोर्धकालेरासेवमाने बरह्मभावनाम- नाद्यविद्यावासनां समूलकाषं कषति | तनो ऽख प्र्यगाक्मा सुप्रसन्नः केवला ucla | अत एव शतिः । AUIS THY ब्राह्मीयं क्रियते aq’ । यस्ये ऽष्टाचत्वारिपरःसंस्कारा' इति च ॥ अपरे तु अ- एचयापाकरणेन ब्रह्मज्ञानापयोगं कमंणामाहः | असि डि सनिः | णानि Stumm मना are निवेशयेदिति a अन्ये तु aad वेदानुवदनेन ब्राह्मणा पितरिदिषन्ति यत्ते ने्यादिश्ुतिभ्यक्तत्तत्फलाय चोदितानामपि कर्मणां संयोग- Tad ब्रह्मभावनां प्रत्यङ्गभावमाचसषते, Ree खा- दिरत्व्य बीर्याथनाम्‌, waa ठभयाथत्वे सयोगण्यक्मि- ति न्यायात्‌ । अत एवं पारमषं चम्‌ । “सर्वापेक्षा च य- श्ादिग्रतेर श्रव दिति | यश्लतपादानादि सवे तदपे AMT aed: | तस्माद्यदि श्रुत्यादयः प्रमाणं यदि वा पारमषं wl सवथा यश्नादिकर्मसमुशिता were विशेषण - जयव्मनाद्यविद्यातदासनासमुष्छदक्रमेण ब्र्साकात्काराय भोशापरनाम्ने aaa तदथं कर्माण्यनुेयानि | न चानि शृ्टाहष्टसामवायिकारादपकारदेतुरतेपदे शिकातिद- शिककरमपर्यन्ताङ्ृग्रामसदितपरस्यरथिभिन्नकमंखद्पतदधि- कारिमेदपरिश्ानं विना शक्ान्यनुष्ठातुम्‌ | न च धर्ममो- मसिपरिशोलनं विना rafter] । तस्माद्ाभ्त कर्मा वबोधानन्तयं विशेष इति । कर्मावमोधेन fe कर्मामुष्ठा- Tafel भवति ब्रह्मोपासनाया Le: | तदेनन्निराकरो- ति । "न" कुतः, “कर्म वबोधात्प्रागणधोनवेदानतद्य रघम [ ४० | जिन्नासोपपक्तेः" | इदमवाकृनम्‌ । ब्रद्मपासनया भावना- पराभिधानया कर्मा्यपेच्छन्तदटयक्त, तश्र भूमः | कं पुन- रस्याः wala, fa कर्ये, यथा ऽप्रेयादोनां gear चिरभाविफलानुकरूले जनयितव्ये समिदाद्यपेक्षा, ख्ये वा यथा तेषामेव दिरकत्तपुरोडाशादिद्रव्याप्निदेबताद्यपेक्षा | म areata | तस्य विकल्पास॒दत्वात्‌ | तथाहि | ब्मापास- माया त्र्मखरूपसाक्ान्कारः काय मभ्युपेयः, स॒ चोन्पाद्यो वा स्याद्‌, यथा संयपनस्य पिण्डः | विकाया वा, यथा ऽव- घातस्य NET | GAM वा, यथा प्राक्षणस्योलखला- दयः | UAT वा, यथा दहनस्य पयः | न तावदुल्पाद्यः | न खल घरादिसाक्तातकारईव जडखभावेभ्या धटादिभ्या भिन्न द्द्रियाद्याधेया बह्मसाक्तात्कार भावनाधेयः संभवति | ब्रह्मणा ऽपसयधोनप्रकाशतया AAA तन्खाभाव्यन नित्यतयेम्पाद्यतवानुपपत्तेः | तते भिन्नस्य वा भावनाभेयस्य MAPA प्रतिभाप्र्ययवत्ंशयाक्रान्ततया प्रामाण्याया- गात्‌ | तेद्धिधस्य तत्सामय्योकस्येव बहलं व्यभिषवारोपल- a । न खल्वनुमानविबद्रं वन्हिं भावयतः शतातुरस्य शिशिरभरमन्धरतरकायकाण्डस्य स्फुरञ्ज्वालाजरिलानल- AAA प्रमाणन्तरण संवोद्यते | विसंवादस्य ay- लमुपलम्भात्‌ः तस्मात्प्रामाणिकसाशात्कारलकसषणकार्याभावा- ज्ोपासनाया उत्पाद्यं कर्मापेक्षा । न च कूटस्थनित्यस्य सर्व व्यापिने ब्रह्मण उपासनाता विकारसंस्कारप्रात्तयः संभवन्ति । स्यादेतत्‌ । मा भद्रषसासात्कार उत्पाद्यादिष्प उपा- सनायाः, संस्वार्यस्वनिवं चनोयानाद्यविद्यादयपिधानापनयनेन भविष्यति, प्रतिसीरापिडिता ननेकोवं॒प्रतिसोरापनयदारा C ४९ ] रङ्व्याएमेन । तज च कर्मणामुपयोगः । एतावांखु fat घः | प्रतिसोरापनये पारिषदानां न्तकोविषयसाकलात्का- रो भवति । शश तु अविद्यापिधानापननयमाचमेव, नापरम्‌ म्पाद्यमस्ति | बह्मसाक्षात्कारस्य TA नित्यत्वना- नत्पाद्यत्वात्‌ ॥ ATI | का प्नरियं ब्रह्मोपासना | fal श्रान्दन्नानमाच्रसंततिराश्ा निवि चिकि्यशाब्दश्चानसंततिः | यदि शाब्दन्लानमाचसंततिः, किमियमभ्यस्यमानाणविद्यां समच्छक्नमदति | तत्वविनिखयस्तदभ्यासा वा सवासनं वि पर्यासमन्मखयेत्‌, न VMI. सामान्यमाबदशनाभ्या- सा वा। नदि खाणु्वा पुरुषा वेति वा ऽरोषपरिण- wag द्रव्यमिति वा शतशा ऽपि श्ानमभ्यस्यमानं पुष ए- मेति निञ्चयाय पर्याप्ठते विषदशंनात्‌ | aye शरुतमयेम Wa जोवात्मनः परमात्मभावं wwe यज्िमयेन च व्य- Furia | तस्नान्निवि चिकित्सशान्दन्नानसंततिष्पापास- ना कर्मसषकारिण्यविद्यादयोच्छेदरतुः | न भासावनन्पा- दितबह्मानुभवा तदुच्छदाय पर्याप । साकात्कारङ्पा fe विपर्यासः साकात्कारद्पेणेव ama. म तु परासषाषभासेन | दिष्यादालातचक्रचलद समर्मरोचिसलि- लादिषिधमेष्वपरोक्ावभारिषु अपरा्ाकभासिभिरेव दिमा- वृ्तिद्‌ ंनात्‌ | नो खर्वाप्तवचनशिङ्रादिनि- ितदिगादितक्वानां fegqerear निवर्तन्ते । तसात्‌ त्वंप- दायंस्व तत्पदार्थतेन सासात्कार शषितन्यः | एतावता fe- त्वंपदार्थस्य दुःखिशाकित्वादिसाशात्कारमिवृलतिर्नान्बथा | न चेष area मोमांसासदितस्यापि शब्दस्य प्रमाणस्य फलम्‌ अपि तु प्रह्यशस्य, तस्येव TERA । श [ ४९ J न्यथा कुटजबःजादपि वराद्ुरोात्पत्तिप्रसक्रान्‌ । तसान्नि- वि चिकिन्सवाक्याथभावनापरिपाकरसषितिमन्तःकरणं लंपदा- थस्यापरोक्तस्य तत्तदुपाध्याकारनिषेधेन तत्पदाथनामनुभा- वयतोति यक्तम्‌ | न चायमनुभवो ब्रह्मखभावा यन न ज- aq, अपि त्न्तःकरणस्येव वृत्निभेदो ब्रह्मविषयः न चेताव- ता ब्रह्मणा नापराधीन(१)प्रकाशमा | नचि शान्दज्ञानप्रक्राश्ं घ्य खयं प्रकाशं न भवति | सवापाधिरद्ितं fe खयं- ब्यातिरिति गोयल, न वपरितमपि | यथा स्म भगवान्‌ भाष्यकारः | नायमकान्तेनाविघय' दनि । न चान्तः करण- SMA BMA सर्वापाधिविनिमे¶कः | तस्यैव त- दुपाधेर्विनश्यदवस्थस्य खपरोपाधिविरोधिने विद्यमानत्वात्‌ | श्रन्यथा चैतन्यच्छायापन्तिं विना ऽन्दःकरणवृत्तेः खयमचेन- नायाः खप्रकाशत्वानपपन्ता साक्तात्कारत्वायोगात्‌ | न चा- नूमितभावितर्वन्हिसाक्ात्कारबत्प्रतिभात्वनास्याप्रामा्यं, तच बन्हिखक्षलणस्य पराकत्वात्‌ | इच तु बद्भारूपस्यापाधिक लितस्य जोवस्य प्रागप्यपराक्तत्वात्‌ | नहि ्ुदरबुद्भत्वादया warren ऽतिरि यन्ते | जोव एव तु तत्तदुपाधिरद्ितः We queens बह्मोति Mad | न च तत्तदुपाधिविरद ऽपि लता ऽतिरिच्ते। तस्माद्यथा गान्धर्वं शाला्थ॑न्नानाभ्यासाडि- ' तसंस्कारसचिवंशरोजेन्धियेण षडजादि खरग्राममच्छं नाभेदम- ध्यक्लमनुभवति, एवं वेदान्ताथज्ञानभ्यासादहित्रसंस्वारो ओ वस्य ब्रह्मभावमन्तःकरणेनेति ॥ अ्रम्तःकरणव्रत्लो बद्मसा- VA जनयितव्ये ऽस्ति तदुपासनायाः कर्मापिरेति चेत्‌। न । तस्थाः कर्मानुष्ठानेन सदभावाभाषेन तद्छश्कारित्वान्‌- (१) ब्रह्मणः पराषान--पा०3| = [ ४३ ] gat la खल तत्वमसोल्यादेर्भाश्चालिवि चिकिद Wey दरादासोनखभावमकटेत्वादयुपेतमपेतत्राह्मणएत्वादिजातिं दडा- द्यतिरिक्तमेकमात्मानं प्रतिपद्यमानः .कमंस्वधिकारमवबा- मदति । Brey कथं कल वा ऽध्किता दा । yas निशिते ऽपि तत्व विपर्यासनिबन्धना व्यवद्ारा ऽनवतमा- नो दृश्यते, यथा गुडस्य माधुयविनिश्चयेपि पित्तापशतद्दि- याणां तिक्तावभासानव्रत्ति,रस्वाय यत्छल्य Bway | a- स्मादविद्यारस्कारानवत्या कमौनष्ठानं, ते न च विद्या a- कारिणा APART GTA | न च कर्माविद्यात्मकं कथमविद्यामृद्छिनत्ति, कमणो वा तदुच्छदकस्य कुत उ- Se इति aA | मजातोयस्वपरविरा धनां भावानां ब- Banas: | यथा पयः पयोन्तरं जरयति, स्वयं च जी- यति | यथा विषं विष।+न्तरं शमयति, स्वयं च शाम्यति | यथा वा कतकरजो रनोन्तराविल्ते पाथसि प्रसिप्रं रजोन्त- राणि भिन्दत्‌ स्वयमपि भिद्यमानमनाविलं पाथः करोति | एवं कमाविद्यात्मकमपि श्रविद्यान्तराणि अपगमयत्स्वयम- प्यपगच्छतीति ॥ अन्रीच्यते | सत्यं सदेव सोग्येदमिलयुपक्र- मान्नत्वमसोद्यन्तात्‌ शब्दाद (१) ब्रह्ममोमांपकरणादरसल ane fafafafaed ऽनाद्यविद्यापादानदेदाद्यतिरिक्तप्र- Quarta जातपि अविद्यासंस्कारानुवत्तावनुवतन्ते ‘Urata प्रलययासतद्वदाराश्च, तथापि तानप्ययं व्यव- wie मिथ्येति मन्यमानो विद्यान्न wee पित्तापशते- fara गुडं ara ware तस्य लिक्नाम्‌। तया चायं करिषाकरणतिकर्व्यताफलप्पच्चमतात्तिवं विनिगरिचन्वन्‌ क- (१) शब्दुसन्दमति --पा०२ | [ ४४ | थमभिह्ठना नाम, विदुषो धिकारो ऽन्यथा प्एषटदरादी- नामप्यधिकारो दुर्वारः स्यात्‌ | करियाकर्वादिस्ङूपविनागं अ विदस्यमान(९) द्र विद्धानभिमतः कम॑काण्डे | अन एव भगवानबिरदिषयत्वं शाखस्य वणा्याबभूव भाव्यकारः । त- स्माया राजजातीयामिमानकटक राजक्ये न विप्रवेश्य- जातोयाभिमानिनारधिकारः | एवं द्विजातिकटेक्रियाकरणा- दिविभामाभिमानिकर्दके कमणि न तदनमिमानिने ऽधि- कारः | न wafers समर्थेनापि aa वेदिकं कमं फ शाय कर्पते बेश्यस्तामदव ब्राह्मणराजन्याभ्याम्‌ | तेन E र्थेषु कर्मसु शक्तः प्रबतमानः प्राप्नोतु फलं CEPA । may तु शाजेकसमधिगन्यं फलमनधिकारिणि न युश्यमति नोपासनाका्ये wale | स्यादेतत्‌ । मनु व्याभिमानवदधिकारिके कर्मणि विदिते यथा तदभिमानर- दितस्यानधिकारः | एवं निषभविधयोपि मनुष्याधिकारा दू- ति तदभिमानरडितसतेष्वपि नाधिक्रिथेत पश्वादिवत्‌ | तथा चायं निषिद्रमनुतिष्ठन्‌ न प्रदयवेयान्‌ तियेगादिवदिति भि- wea: | मैवम्‌ । न Seed सर्वथा मनुव्याभिमान- रहितः, भिं त्वविद्यासस्कारानुवृत्या ऽस्य माजया सदभि- माने ऽनुवतैते | अनुवतमानं च मिथ्येति मन्यमानो न ज- इ सदयम्‌ | किमत यद्येवम्‌ एतदतो भवति | विधिषु आदा ऽधिकार नागराः । ATS मनुष्याद्यभिमानेन A भाजो न विधिश्ाणा(रधिक्रियते । तथा Afro: या तं द्षमिलयादिका । निपेधश्ार तु न श्दरामपेशत । ` (१) छोहितादिडाज्‌म्यः क्यविति क्यषन्तस्य पमिति FETTE: | (>) विधिङ्ाखेष्व --पा०३ | ^ | ४५} शपि तु निषिध्यमानक्रियोन्मुखां नर rea प्रवते | तथा च सांसारिकद्रष श्रदवावगतत्रह्मतत््वा ऽपि निषेधमतिक्रसय प्रवर्त मानः प्र्य्रैतोति न भिन्नकमंदर्थनाभ्युपगमः | तस्मान्नोपा- सनायाः काये कर्मापेक्षा | अत एब Arava (Vranas नि्विंचिकित्सथाब्द ्ानेत्पन्युत्तरकारमनधिकारः RAR ama | तथा च afr । . "न कर्मणा न प्रजया धनेनं ल्यागेनेके Weaeqara- 8 | | ~ CN ९ तस्किमिदानोमदुपयाग एव सवथ HAUT | तथा ष "विविदिषन्ति wae श्रुतयो RAI । न । आ- रादुपकार कत्वात्‌ कर्मण यन्नादोनाम्‌ । तथाहि | ‘Aa तमात्मानं बेदानुषचनेन' निल्यस्वाध्यायेन श्राह्मणा विवि- दिषन्ति' वदितुमिष्छन्ति, न त्‌ विदन्ति, वस्तुतः प्रधान- स्यापि FAI प्रशल्यथतया WAT गुणएत्थादिच्छायाश्च प्र्ययाथैतया प्राधान्यात्‌ । प्रधानेन न च कायेसं्रह्ययात्‌ | नि राभपुरुषमानयेलयुकतं वस्तुतः प्रभानमपि राजा पुष विशेषणतया शब्दत उपसजनमानीयते ऽपि तु पुरुष शव । TRARY प्राधान्यात्‌ । एवं वेदानुवचनस्येव AMM स्कासाधनतया विधानम्‌ | एवं तपसो नाशकस्य कामान- नमेव तपो, हितमितमेध्याशिमे हि ब्रह्मणि विषिदिषा भवति, म तु VIM SAAT, मरणात्‌ (२) | नापि चाद्राय- णदितपःशोशस्य | waren: | एतानि च faery पात्तदुरितनिवर्दणेन पुरुषं संस्कुवन्ति । तथा च श्रुतिः । (ए नेलनलक्पो- पठ SS (a) मरणपातात्‌-पा०१ | [ ४६ | स द वाच्रात्मयाजो.यो वेद इदं मे Mey wena ददं मे ऽनेनाङ्गमुपधोयते' इ ति । अनेनेति प्रतं यन्नादि पराष्छृशति | रमुतिश्चर यस्येने ऽष्टाचत्वारि शंस्कारा इति। नित्यनेमित्तिकानुष्ठानप्रजलोणकरमषस्य च विप्रद्रसत्वस्यावि- दुष एव उत्पन्नत्रिविदिषस्य wali दशंयल्यायवंणो ख तिः ‘faqgawarg तं पश्यति निष्कलं ध्यायमानः दति | स्मुनिख च्यानमत्यद्यते vat शयात्पापश्च कमण दूत्यादिका | avaa च नित्यानां कमणां नित्ये fe ते- नोपात्तदु रितनिवरेणेन पुरुष प॑स्कारण ॒च्नानेत्यन्तावङ्गभा- बोपपत्ता न संयागप्रथक्षन AHN FAA Ta, कर्प- नागोरवापत्तः | aa । नित्यकार्मानृष्ठानादमात्पाद ततः पाप्मा निवतते, स॒ छयनि्यापू्चिद्‌ःख्पे संसार निल्य- पूुचिसुखख्यातिलक्षणन विषर्या सेन fred मलिनयति रतः पापनिवृत्त प्र्यक्तापयन्तिददारापावरणे सति प्र्- quia संसारस्यानिल्याश्एचिदःखरूपतामप्रतय दमवब्‌- ध्यते, ततास्याम्मिन्ननभिरतिसंन्नं वेराग्यमुपजायते, ततस्त ज्जिहासोपावतेते, तता wad पर्येषते, पर्येषमाण- खात्मतत्तन्नानमस्यापाय इत्युपश्चल्य तच्निज्नासते, ततः श्- वेणादिक्रमेण तेव्नानामोह्यारादुपकारकलं ATMA प्रति चिन्तसत्त्वप्रद्या कमणां यक्तम्‌ | दमं चार्थमनबदः ति भगवद्गोता | MARUI कम WTA | यागार्ूटस्य तस्येव शमः कारणमुच्यते '॥ एव चाननुष्ठितकर्मा पि प्रा्भषोयकर्मवश्चादया विश्ुद्रसत्त्ः [ 8 | संसारासारतादशंनेन निष्यन्नषेराग्यः(१) छनं तस्य कर्मान्‌- ्टानेन वेराग्योत्यादोपयोगिना । प्रागभवोयकमौनष्टानादेव afee: | इममेव च पर्षधारयभेदमधिकसल्य प्रवृते श्र- तिः । “यदि वेतरथा ब्रह्मचर्यादेव प्रब्रनेदि'ति | तदिदम्‌- क्तम्‌ | “कर्मावबाधात्यागप्यधोतवेदान्तस्य ब्रह्म जिन्नासोपप- ‘aia fai अत एव न ब्रह्मचारिण ऋणानि सन्ति येन धं कर्मानुतिष्ठेत्‌ | एतदनुरोधास्च जायमानो वै ब्राह्मएलिमिषटं णवा जायते' Tay) गरदस्यः संपद्यमान दति व्याख्धयम्‌ | अन्यथा "यदि वेतरथा ब्रह्मचर्यादेवेनि श्ति- | विद्योत । गृस्यस्यापि च छण्णपाकरणं सत्त्वश्रद्र्थमेव । जरामयवादा भस्ञान्ततावाद्‌न्यष्टयश्च कम॑जडानविद्षः प्र- ति. न ल्ात्मत्वप्डितान्‌ | तस्मात्तस्यानन्त्यमथणशन्दा्यी यदिना ब्रह्मजिक्नासा न भवति यस्मिंस्तु सति भवन्तो भ- वल्येव । न चेत्यं कर्मावबाधानन्तयं, तस्मान्न कमावबाधा- नन्तयमथशन्दाथ (र) इति सवेमवदातम्‌ । स्यादेतत्‌ | मा दग्निदाचयवागृपाकवदार्थः कमः, BMA भविष्यति, ‘aw भृत्वा वनी भवेत्‌" "वनो भूत्वा प्रवरजेदिति जाबालग्रुनिगोर॑स्थ्येन हि यज्नाद्यनुष्ठानं खयति | समर- न्ति च। wie विधिवददान्‌ पच्चांशात्याद्य waa | Tel च WMA BHAA मासे निवेशयेत्‌ ॥ निन्दति च । (१) दर्शेननिष्यनवैराग्यः--पा ° 3 | (२) (जायमानो वै व्रद्मणकिमिर््गीकरगवान्‌ ' इति --पा ० | 3 | (3) न चेवं कमीववोषः | तरण क्मीववेोभार्नन्तर्यमत्रायशम्दार्थ —T ८२ | 3 [प १ । ge J sarge द्विजो वेदाननुत्पाद्य तथात्मजान्‌ | अनिष्टा चैव यजनैश्च मोश्तमिच्छन्‌ प्रजत्यधः' ॥ हूति । अत आच । “यथा च इदयाद्यवदानानामान- नतर्यनियमः | कुलः" | “हृदयस्याग्रे ऽवद्यति अथ जिह्णाया अथ aaa द्ूत्यथाग्रशन्दाभ्यां कमस्य विवक्तितत्त्वात्‌, न तयेच करमो(२) विवद्तितः | ग्र्या तयैवानियमप्रद शनात्‌, “A दि मेतरथा ब्ह्मचयीदेव HAAR TIT वनाद ति । एतावता डि वरराग्यसुपलक्तयति | अत एव ATA विरजे्दष- रव waste ति शरुतिः । निन्दाक्चन्‌ चाविषएुदरसत्लपुरुषा- मिप्रायम्‌ | अविश्एद्धसत्तवो हि मेक्तमिच्छन्नालस्यान्नद्‌- पाये प्रवर्तमानो रृस्यधर्ममपि निल्यनेमित्तिकमनाचरम्‌ प्रतिकृणमपच्ीयमानपाप्मा ऽधोगतिं THEN थः | स्यादेतत्‌ । मा RTA अर्थौ वा कमः, VISTA सप्रबृज्िप्रमाणकस्तु कस्मान्न भवतोल्यत आड | “शेषश fra प्रमाणाभावात्‌" | ग्रेषाणौ समिदादीनां शेषिणं चा- परेयादोनामेकफलवदपकारोपनिबद्वानामेकफलावच्छिन्नानामे कप्योगवचनेपर्ोतानामेकाधिकारिकर्दकाणामेकपे्णमा- STRAT ATTA युगपदनुष्ठानाशक्तेः सामथ्यात्करम- प्रती तद्विशेषापेक्षायां पाठादयसतद्धेदनियमाय प्रभवन्ति, य- च तु न ओषशेषिभाे नाप्येकाधिकारावच्छेदा यथा से- Sanat तच क्रममेदापेशाभावान्न Tete: क्रमविश्धेषनियमे प्रमाणम्‌, WANA तस्य तजागत- त्वात्‌ । न चेष धर्मब्रमजिन्ासयोः tani श्रल्या- नाना — an nnn (१) कमनियमो —T ० १। 3 | (>) SW गश्ठती--पा १६।१०।३। [wan] [ ४८ ] [अ.१ पा.९ ७.१] दौनामन्यतमं प्रमाणमसोति॥ नन्‌ शेषशषिभावाभावेपि ऋ मनियमेो दृष्टो, यथा गोदानस्य TAMIA दशपोणंमा- ARCH: स, यथा वा दर्शपोर्णमासाभ्यामिष्रा सोमेन य- शतेति दशं पाणंमाससामयोरशेषशषिणारिल्यत आ, “शअ- धिक्लताधिकारे च प्रमाणाभावादिति योजना | खर्गकामख्य fe दर्शपीर्णमासाधिछृतस्य पश कामस्य सतो दश्पौ्णमा- सक्रात्वर्था पप्रणयनाश्रिते गोदाने ऽधिकारः | नो खल गो- दाचनद्रवयमव्याप्रियमाणं सामरात्‌ पशून्‌ भावयितुमदति | न- च व्यापारान्तराविष्टं श्रूयते यतस्तद क्रक्रममतिपतेत्‌ । अ- प्रणयनाथितं तु प्रतीयते "चमसेनापः प्रणयेङ्गादादनेन प- ¢ कामस्य ति समभिव्यादारात्‌ | येग्यत्वाच्चास्यापां प्रणय- नं प्रति | तस्मात्‌ क्रत्वर्थापुप्रणयनाशितत्बाद्गदादनस्य त- AAT पुरुषाथमपि गोदोदनं क्रमवदिति सिद्धम्‌ | AA निराकरणेनेवेष्टिसामक्रमवदपि क्रमोप्यपास्ता वेदितव्यः। श- षरशषित्वाधिक्ृताधिकाराभावेपि करमो विवस्येत, alana लावच्छदो भवेत्‌, यथाग्रेयादोनां षणामेकखर्गफलावक्छिन्ना- ना, afe वा जिन्नाख्यन्रह्मणेशो धमः श्यात्‌, यथा = = तुर्लश्षणो्युत्याद्यं॑बरह्म बोन चित्केन fending aqua व्यत्पाद्यत aa चतुणा लक्षणानां जिन्नाद्याभेदेन परस्पर- संबन्धे सति क्रमो विवक्षितस्तयेदाप्येकजिन्ास्यतया wia- = कमा fara, न चंतदुभयमप्यस्मीत्या | भदाश्च"। फलभेद विभजते । “अभ्यदयफलं ध- नमिति । जिन्नासाया वलुता भ्ानतन्वत्वाञ्शानफलं जक्चासाफलमिति भावः। न केवलं BEIT फलभेदः, तद्‌- त्यादनप्रकारभेदादपि ARE श्या । “AWTS [श्र वा-१ष.१] [ ५० ) ` भामती) HAHA च नानुष्टामान्तरापेशषम्‌" | शाब्द क्नानाभ्यासान्नानु- छानान्तरमपेशते, निल्यनेमिन्निककर्मानृष्ठानस॒दभावस्यापा- सत्वादिति भावः | जिच्राख्यभेदमाल्यन्तिकमादइ । “wary धमे" इनि । भविता भव्यः, कर्तरि कल्यः । भविता च भा- बकव्यापारनिर्वल्यतया तत्तन्वि ततः प्राग्‌ ज्ञानकाले ना- Wee: | भतं we, सटेकान्ततो न कदा चिदसदिल्- dia केवलं खदपता जिन्नाखरोभेदो न्नापकप्रमाणएप्व- feriaizia भेद इत्याद | “चादनाप्रवृत्तिभेदाच्च" | चाद- नेति वेदिकं mene, विशेषेण सामान्यस्य सकषणात्‌ | प्र- वृत्तिभेद विभजते । “या हि चादना wala | श्रा wat पुरुषाभिप्रायभेदानामसंभवादपेरषेये वेदे चोद्‌- नेपदशः | अत WT तस्य न्नानमपदेश' दति । साच साध्ये AQ) पुरुषव्यापार भावनायां, तद्िषये च यागादो, fe भावनाविषयः, तद्धोननिष्ूपणत्वात्‌ naa भावना- याः | fis saree धातोविषयपदय्युत्यततेः। भावना- MERU च यागादरपितिपायतामवगमयन्तो TAT पहारमुखेन पुरुषं नियुञ्जानेव्‌(र) यागादिधर्ममवबाधयति नान्यथा | ATVs त्‌ पुरुषमवबाधयल्येव केवलं न तु प्रवर्तयम्ह्यवबोधयति | कुतः, अवबोधस्य प्वर्निरदितस्य चा- दनाजन्यत्ात्‌ | नन्वात्मा Waal टृत्येतदविधिपरेरवेदान्तेस- देकवाक्यतया ऽवबाधे प्रवतेयद्धिरव पुरुषा ब्रह्मावबोध्यत- इति समानत्वं धमंचादनाभित्रंघचादनानामित्यत oe | “न पुरुषा ऽवबोधे निरुज्यते" । अयमभिसन्धिः । न ता- (१) सा च स्वसध्ये-पा० १} 31 (a) नियुञ्जनिव चोदना--पए०१ | [भामते] Cc yw] (1-9 2 G0] वट्‌ ब्रह्मसासात्कारे पुरुषो AMA, तस्य ब्रखाभाव्येन नित्यत्वाद्‌ कायत्वात्‌ | नाण्यपासनायां, तस्या शपि ज्ञानप्रक षं इतुभावस्यान्वयव्यतिरकसिद्धतया oasis | नापि शाब्दबोधे (१) तस्याप्यधोतवेदस्य पुरुषस्य विदितपदत- द्थस्य समधिगतशराब्दन्यायतच््वस्याप्र्यद्मत्यन्तेः । दृष्टान्तमाह । “यथासषाथे"ति । दार्छान्तिके योजयति | तद'दिति | अपि चात्मन्नानषिधिपरोषुं वेदान्तेषु नात्म- त्त्विनिश्चयः शाब्दः स्याद्‌, afe तदात्मनक्चपरासते, far A तञक्नानविधिपराः, यत्रा ते ava तेषामर्थाः | न ख धस्य बोध्यनिष्ठतवादपेक्षितत्वादन्यपरेभ्यापि बेध्यतच्वविमि- छयः। समारापेणापि तदुपपत्तेः | wera बधविधिपरा बेदा- न्ता इति fara ॥ प्रक्रतमपसंदरति | “तस्मास्किमपि ब- क्व्य'मिति | यस्सिन्नसि ब्रह्मजिन्नासा न भवति सति तु भवन्ती भवत्येवत्ययस्तदा | "उच्यते, नित्यानित्यवसुविपेकः" इत्यादि | नित्यः प्र्यगात्मा, अनित्या देेन्दरियदिषयादयः तद्विषयश्दिवेका fae, कतमस्य ब्रममजिन्ञासया, श्रात- त्वाद्‌ ब्रह्मणः | अथ विवेका waa म निखयः, तथा सत्येष विप्यासादन्यः संशयः स्यात्‌, तथा च न वैराग्यं भावयत्‌, अभावयन्‌ कथं ब्रह्मजिन्नासाषत्‌ः, तस्मादेवं व्या- ख्ययम्‌ | नित्यानित्ययावंसतीति निल्यानित्यवस्तु दर्म, नि- च्यानिल्ययोभमिंणेालदर्माणां च faa निल्यानित्यवस्तुविबे- कः । एतदुक्तं भवति । मा बदिदं aed fafa aca तमनित्यमिति धमिविशेषयोर्विवेकः, भर्मिमाचयोर्निह्यानि- त्ययासदरमयाश्च विवेकं निशिनेत्येव । नित्यत्वं सत्यत्वं त्य (a) Mee उक्र ग (2) शाब्दे ऽवबेषे,-पा० > | 3 | _ [अ१प्१क्‌.१] CW] (भामनी) सासि aftrel स्यं तथा चाऽऽखागोचरः | अनित्यल्लमसत्य- स्वं तद्यस्यास्ति तदनिन्यमनतं, तथा चानाख्ागाचरः | तदत- ष्नुभयमानेषु युष्णदसतपत्ययग चरेषु विषयविषयिषु यतं नियं सुखं व्यवस्थास्यते तदाख्याग चरो भविष्यति, यन्त्- निन्यमनुतं भविष्यति तापचयपरोतं तत्‌ PARAL AT | सा- य॑ नित्यानिल्यवस्त्विधेकाः प्रागभवोयादेदिकाद्या कर्मणो वि WEI भवत्यनभवोपपत्निभ्याम्‌ | न खल सत्यं नाम न fat चिदसीति वाच्यम्‌ । तदभावे तदधिष्ठानस्यानृतयाप्यनु पपत्तेः | प्एन्यवादिनामपि एन्यताया एव सत्यलात्‌ | अथा- स्य पुर्षधोरोयस्यानुभवोपर्पन्तभ्यामेवं १) सुनिपुणं निदपय- त श्रा च सत्थलाकाट्‌ आ sania faa विपरि- वर्तमानं सषणमदतयामादाराचाधंमासमासत्वेयनवत्सरयुगच- तुयुगमनन्तरप्रलयमदाप्रलयमद्ासगावान्तरसगसंसारसाग- रो्मिंभिरनिशमुद्यमानं तापचयपरीनमात्मानं MEI CIC Tae संसारमण्डले ऽनित्याश्टुचिद्‌ःखात्मकं प्र संख्थानसुपावतते(₹) ततोख्धेतादशान्निम्यानित्यवस्तूविबेकल- QUA प्रसंख्यानाद्‌ “इ दामुबाथभागविरागा" भवति | अथ्यते प्राश्येतदूत्यथः फलमिति यावत्‌, तसन्‌ विणगो ऽनाभो- गाद्िकोपक्षावद्धिः। “ततः शमदमादिसाधनसंपत्‌" | रागा- दिकषायमदि रामत्तं हि मनस्तषुतेषु विषयेषु चावचमिन्धिया- णि प्रवतेयदिबिधाख saat: पु्यापुप्यफला भावयत्‌ ye षमतिधोरे विविधदुःखज्वालाजटिरे संसारड़तभुजि जु- दति । प्रसख्यानाभ्यासलण्धवेराग्यपरिपाकभप्ररागादिकषा- (१) मेव--पा० १।३। (a) दु; खात्मतया परतेख्यानमनुवर्तते -पा° 3 | ४ | भातो [ ५३ 1 [अ-१५पा-१९.९) ॥मदिरामदं तु मनः परुषेणावजीयते वशोक्रियते । सोय- Ae aurea मनाविजियः श्रम इति वशोकारसंश्न (ति चाख्यायते | विजितं च मनस्तत्वविषयषिनियागयो- wat नोयते, रेयमस्य योग्यता दमः | यथा दान्तोयं इष- भयवा, दलश्रक्रटादिवश्नयेोग्यः aa इनि गम्यते | आ- दिग्मदणेन च विषयतितिक्षातदुपरमतच्चश्वदवाः dag | अत एव अतिः | aaa शान्ता दान्त उपरतस्तितिश्षः HEA भत्वा ऽऽत्मन्येवात्मानं पश्येत्‌ सव॑मात्मनि पश्य गिनि | तेदतस्य शमदमादिषपस्य साधनस्य dong शमदमादिसाधनसंपत्‌ | ATA संसारबन्धनान्ममसा भव- तत्या | “मुमुक्षत्वं च" । तस्य च नित्यश्युद्मुक्तसल्य- earn area कारणमिल्युपश्रुत्य तज्जिन्ना- सा भेवति धमजिन्नासायाः प्रागृध्वं च, तस्मात्तेषामेवान- 'न्तयं न धमजिन्नासाया इत्याद | “Ag Bf । न कं- ¦ वलं जिन्नासामाचमपि तु ज्नानमपोःयाद | “waa च" | उपसंचरति | “तस्मा"दिति | क्रमप्राप्रमतः्रब्दं व्याचष्ट | “अतः शब्दा VA” | तमेवातःशन्दस्य रतदरूपमथमाश््‌ | “यस्माद्धेद एवेति । wad परिचोद्यते | yet यथेक्तसा- धनसंपत्यनन्तर False भवति, संव त्वनुपपन्ना, द- WA फलापभागविरागस्यानपपन्तेः | अनुकूलवेद्नोयं हि फलम्‌, इष्टलक्षणत्वात्‌ फलस्य । न चान्‌रागदेतावस्य वेरा- aq भवितुमरति(९) | दुःखानुषङ्गद्शनात्‌ सखेपि वेराग्यमि- ति चेत्‌, इन्त भोः सुखानुषङ्गाुःखे्यनुरागा न कंसमाह्ग- वति | marge उपादोयमाने दुःखपरिष्ठारे प्रयतितव्य- (५) मर्हतीति--पा० ) | 3 | ४ | maa) [ ५४ 1 [भामती म्‌। अव्रजंमीयतया दुःखमागतमपि परिहत्य gears भा- च्यते | तद्यथा | महस्यार्थो सशरकान्‌ सकंण्टकान्‌ म- स्त्यानुपादन्ते, स यावदादेयं ावदादाय विनिवर्ते | यथा- वा धान्यार्थी सपलालानि धान्यान्याषरति, स॒ यावद्‌ादेयं तावदुपादाय निवर्तते | तस्माहःखभयान्नानकरूलवेद मीयमेहि- कं वा ऽऽमुष्मिकं वा सुखं परित्यक्तुमुचितम्‌ | aly च गाः सन्तीति शालयो नाणन्ते, भिङकाः सन्तोति खाल्यो(९) नाधिश्रीयन्ते । अपि च दृष्टं सुखं चन्दनवनितादिसङ्गजन्म | कयितालक्षणेन दुःखेनाघ्रातत्ादतिभोरुणा aint, न त्वामुष्मिकं watie, तस्याविनाशित्वात्‌ | शरूयते हि "अपा- म॒ साममशना sal | तथाचा्षग्यं द वे चातुर्मा- स्ययाजिनः aA भवति' | न च छतकत्वदेत्‌कं विनाशि- त्वानुमानमच संभवति | नरशिरःकपालओोचानुमानवदाग- मवाधितनिषयत्वात्‌ | तस्माद्यथोक्तसाधनसंपत्यभावान्न ब्र- हजिक्ञारेति प्राप्तम्‌ । एवं प्राप्र आद भगवान्‌ दचका- रो“ऽते'दति | तस्यायं व्याचष्टे भाव्यकारो“यस्मादेद एवे" ति | अयमभिसंधिः | सत्यं सखगभिक्षकादयः शक्याः परि- तुं पाचक्षोवलादिभिः, दुःखं त्वनेकविधानेककारणरपा- तजमशक्यपर दारम्‌ अन्ततः साधनपारतन्व्यक्षयितालक्षण- योदुःखयोः समस्तछृतकसुखाविनाभावनियमात्‌ । नहि म- भुविषपुक्तमन्नं विषं परित्यज्य समधु शक्यं शिरिपवरोणा- पि waa | शयितानुमानेपोदलितं च ade कर्म॑चि- तूव्यादि वचन सयिताप्रतिपादक'मपाम sansa व- ear tr enn कि TENS ae OS NS (१) स्थाल्यो नोदनाय- पा 3] भामती] [ ४४ 1 [wae i मुख्यासंभवे(१) जघन्यवुत्तितामापादयति | gars: TH णकाः "अबतसंञवं . स्थानमब्डतत्वं हि area’ दति | अच च ब्रहमप्रदेन Aa az उपस्ापितः । स॒ च यग्यत्वातदयेच aa’ दत्यादिरत इति सर्वनाज्ना प- wa ween निर्दिश्यते | स्यादेतत्‌ | यथा सर्गादेः शतकस्य सुखस्य दुःखानुषङ्गस्तथा ब्रह्मणोपोत्यत आ- ` इ । “तथा बह्मविश्नानादपो"ति । तेनायमर्थः | अतः खर्गा- दीनां शयिताप्रतिपादकाद्‌ बृहान्नानस्य च परमपुरुषार्थ नाप्रतिपादकादागमाद्‌ यथोक्साधनसंपत्‌ ततश्च जिन्नासे- fa) fee बह्मजिन्नामापदव्याख्यानमाद । बह्मण'ट्- ¦ ति । षष्ठोसमासुपरदर्शनेन प्राचां वृत्तितां बह्म जिज्ञासा । ~ = ac 4 © ` बृह्मजिन्नासति चतुर्थीसमासः परास्ता वेदितव्यः। ताद्य समासे प्रकतिविछाति्यदणं वर्नव्यमिति कात्यायनोयव्दने- न यृपद्‌ादिष्येव प्रक तिविकारभषु चतुथोसमासनियमात्‌, अप्रछतिविकारण्तदर्येवमादौ तन्निषेधात्‌ | अश्रचासादयः eI भविष्यन्तोत्यश्ववासादिषु षष्ठोसमासप्रतिबिधा- नात्‌ । षष्ठोसमासेपि TET वास्तवपराधान्धोपपत्तेरिति । Mer | ब्रह्मणो pas तचानेकाथलाट्‌ ब्रह्मश- न्द्स्य सशयः, कस्य ब्रह्मणा Heres । अत्ति ब्रह्मश- न्दो विप्रलजानो, यथा agai, असि च 32, यथा बअह्माज्छमिति, अस्ति च परमात्मनि, यथा ay az a- भवतीति, तमिमं संशयमपाकरोति । “ay च ae (१) मपाम सोमेत्यादिवचनस्य मुस्याभसिभवे--पा० 3 | ४ | (2) ब्रह्मनिज्ञासेनि-पा० > | ३ | ४ | [अ.१पा१८१९] [ ५९] [area] araeae’ fafa । यतो ब्रह्मजिन्नासां afar तजन्नाप- नाय परमात्मलक्षणं प्रणयति ततावगच्छामः परमात्मजिन्नासे- वेयं न विप्रवजाल्यादिजिन्नासत्यथैः। षष्ठोसमासपरि्यशे ऽपि नेयं कमषष्ठो, गिं त्‌ wae, संबन्धमाचं च wo इति ब- मणा जिन्नासत्यक्त ब्रह्म संबन्धिनो जि्नासत्यक्तं भवति | तथा च ब्रह्मखद्पप्रमाणयक्विसाधनप्रयोजनजिन्नासाः सर्वा wefan) ब्रह्मजिन्नासया ऽवर्दरा भवन्ति | सान्ता त्पारग्यर्येण च ब्रह्मसंबन्धात्‌ | कर्मषष्टपां तु Hewes: कर्म, स॒ च खदहपमेषेति तत्प्माणादयो AACA, तथा चाप्रतिन्नाताथचिन्ता प्रमाणादिषु भवेदिति ये मन्यन्ते AT sere । “ब्रह्मण इति । “कर्मणीति | अच eaqare | “जिन्रास्यति" | इच्छायाः प्रतिपत्यनुबन्धो शानं, ज्ञानस्य च Wa ब्रह्म, न खल्‌ aa wa विना निष्यते, न च जि- न्नासा न्नानं विनेति प्रतिपत््यनबन्धत्वात्‌(र) प्रथमं free HANH, न त्‌ सबसिमाचम्‌ । तदन्तरणापि सति कर्म- णि तच्निर्पणात्‌ | afe चन्रमसमादिल्यं Sena कस्या- यमिति संबन्ध्यन्बेषणा भवेति । भवति तु शानमियक्ते वि- षयान्वेषणा किंविषयमिति | तस्माद्मथममपेक्षितत्वात्‌ कमं- तयेव TY सवध्यते, न ॒संबन्धितामाबेण, तस्य अघन्यता- । तथा च कमणि षष्ठोल्यथः | नन्‌ ee न जिज्ना- स्यमन्तरेण जिन्नासा निष्यते, Prenat त्वस्या भवि "अ~~ (२) प्रतिपत्त्यानुबन्ध्यात्‌--परा° १ | प्रतिपत्त्यनुर्बन्धत्वात--पा० 2 | afr त्त्यनुबन्धात्‌-पा० 3 | ¥ | भु | [ ५७ ] femal , Te A शषमया (१) संभन्छछयते इत्यत श्रा । “जि- mena | निगृढामिप्रायश्चादयति | “ननु शेषषष्ठो- fered fa । सामान्यंबन्धस्य विशेषसंबन्धाविरोभेन क- San अविधामेन जिन्नासानिङूपणोपपत्तरिलय्थः | निग्‌- ढाभिप्राय एव दूषयति | “एवमपि प्रत्यक्षं age” इति | Ta कमलस्य (Sra प्रथममपक्षितस्य प्रथमसंब न्धाहस्य चान्वयपरित्यागेन पश्चाम्कथंचिदट्पक्षितस्य संब- निमाचस्य संबन्धा जघन्यः प्रथमः प्रथमश्च जघन्य दरति सुव्याहतं न्यायतत्वम्‌ | प्र्यक्षपरोक्षा(र)मिधानं च प्राथ- ग्याप्राथग्यस्णुटत्वास्णुटत्वाभिप्रायम्‌ | चोदकः खाभिप्रायमु- Bleue | “न व्यथा बह्यािताशषे"ति | व्याख्यातमेतद्‌- WENT | समाधाता खाभिसंधिमहवाटयति | “न प्रधानप- रिग्रहे" दति । वास्तवं प्राधान्यं ब्रह्मणः । शषं सनिदशं- शमतिरोदिताथे, श्रत्यनगमश्ातिरोहितः। तदेवमभिमतं स- भासं are जिन्नासापदायमाद | “ma fafa | स्या- दतत्‌ । न श्नानमिच्छाविषयः | तुखदुःखावापरिपरिहायो बा तदुपाया वा तदद्वारणच्छागाचरः । न चवं ब्रह्मविक्चान- म्‌। न खर्छेनदनुक्रलमिति वा प्रतिकरूलनिवृत्तिरिति वा ऽनु wal नापि तयोर्पायः | तस्मिन्‌ सत्यपि सुखभेदस्या- दशनात्‌ | WAAAY च SST A: | तस्मान्न ख- चकारवचनमात्रादिषिकमता NAIA आद्‌ । “WAT 1 । न केवलं wrafaed fa त्ववगतिं सा- त्कार कुर्वदवगतिपर्यन्तं सनवाश्याया CVV कम॑ | (१) ब्रह्म तु संबन्धितया--पा० 2 | (2) परेक्षत्वा-पा० ti aly [अ.र्पा-१७.१९) [ ४८ | (area) aren | फलविषयत्वादिच्छायाः तदुपायं फलपर्यन्तं गाच- ररिच्छेति शेषः | नमु भवत्ववगनिपर्यन्तं wre किंमे- ाबतापोष्ट भवनि । नद्धपेसलोययिषयमकगतिपयन्तमपि ज्लानभिव्यतदत्यम wre | “Hida fe प्रमाणेनावगन्तुमिष्टं am । भवतु ब्रह्म यिषयावगतिः, शवमपि कथमिष्टेत्यत are | “ब्रह्मावगतिचिं पुरुषार्थः" | किमभ्युदयः, न, किं तू निःकरेयसं विगलितनिखिलदःखानृषङ्परमानन्दघनन्रद्मा- anf खभाव दति सेव fasiad पुरुषार्थं इति । स्यादेतत्‌ | म ब्रह्मावगतिः FAT: | पुरुषन्यापारव्याणो fe पुरुषार्थः । न चास्या amen उत्यत्तिविका- wince संभवन्ति | तथा सत्यनिल्यत्वेन तत्खाभा- AST | न चोत्यत्याद्यभावे व्यापारव्याप्यता । तस्मात्र AMOI: पुरूषाथं इत्यत श्रा । “निःशेषसंसारबीजा- ` विद्याद्यनथंबिबरणात्‌" । सद्यं ब्रह्मावगते ब्रह्मखभवे ना- तयश्यादयः संभवन्ति | तथाप्यनिवंचनोयानाद्यविद्यावशाट्‌ ब्र- Wael ऽपराधोनप्रकाशोपि प्रतिभानपि न प्रतिभातीष पराघोनप्रकाशदव seni भिन्नोप्यभिन्नदव are- कति संसारमोजाविद्याद्यनथनिबर्दणात्‌ प्रागपरापतदव तशि न्सति areca भवतीति पुरुषेणा््यमानत्ात्यरुषारथं दूति यु- wa ¦ अविद्यादीत्यादि्शणेन aac ऽवर्ष्छे । अ- वि्यादिनिदृत्निस्छपासनाकार्यादन्तःकरणदृत्तिमेदान्‌ साशा- क्ारादिकि र्यम्‌ । उपसंहरति । “तस्माङ्हय जिश्चा- सिनव्यमुक्तलशण्यन ARAM” । म खल ayn भिना सवासनविविभदुःखनिदानमविदयोच्छिद्यते । न च age दमन्तरण विगलितनिखिलदुःखानुषङ्गानन्दघनन्रद्मा्मता- [ata] [ ५९ }] (अ.१९पा.१९.९] साक्षात्कासविभागा Naa. । नसादानन्दधनब्रह्मात्मतां (९)मिच्ऋता तदुपायो श्चानमेपितव्यम्‌ । तच्च न RAT वेदान्तेभ्या ऽपि तु ब्रह्ममोभां पकर णम्य xf दस्छामिभेन बह्ममोमांसायां wea । न तु वेदान्तेषु तदंर्थपषिबकामां ना । तजर फलवदर्थागवोधपरतां खाध्यायाध्ययनविधेः |. यता Smal धमजिन्तासेत्यनेनेव प्रवन्तितत्नाद धमयद्‌- णस्य वेदाथापलश्चएत्वेनाधमवेर्‌ ब्रह्मणोण्युपरकषणात्‌ । य- द्यपि च धममे.मांसावद्‌ वेदाथमोमांसया (२) ब्रहमोमा- सावार शक्यते तथापि प्राच्या मै.मासया न तद्ुत्या- द्यते, नापि ब्रह्ममोमांसाया अध्ययनमाचानन्तयमिति बह्म मोम।सारम्भाय नित्यानिन्यविवेकाद्यानन्तयप्रदभ्रनाय चेदं खबमार अणोयमित्यपोनरक्यम्‌ | स्यादेतत्‌ | एतेन eae Tae wena मोमांसायाः प्रतिपायतदत्क्तं, a va, विकण्यासरदत्वाटिति चोदयति । “Amaia । बे- दान्तेभ्या भिरुषेयतया खतःसिद्प्रामाण्येभ्यः प्रसिद्रमप्रसिदधं वा स्यत्‌ । यदि प्रसिद्धं वदान्त गाक्यसमुत्धेन निश्यश्ञामेन विषयोक्षतं तता न जिज्ञासितव्यम्‌ । निष्पादितक्रिये क- मणि अबिश्रेषाधायिनः साधनस्य साधनन्यायातिपातात्‌ । अथाप्रसिद्र dame न तदेदान्ताः प्रतिपाद्यन्तोनि सर्वथा ऽप्रसिद्धं नेव wat जिन्नासितुम्‌ । ayaa हि प्रिये wate न तु सत्था ऽननुभूतपूर्वे । न षष्यमा- wafa शक्यं श्नात्‌ प्रमाणाभावात्‌ | शष्ट fe नस्य प्र माणं amar । यथा वच्छति “शास्लयोनिल्वादिति ! सं (१) बरह्मता--पा० VI atl (२) वेदार्धमीमांसयः -- ति 3 | ४ । पुस्तकयोर्बा्ति | [अ-रपा.१८.९] [ ई [भामती] HAA, कृतस्तस्य तच प्रामाण्यम्‌ | न च प्रमा- णान्तर ब्रह्मणि प्रक्रमते | तस्मात्मसिद्रस्य WIT ` शक्य स्याप्यजिन्नासनाद्‌ wiser अिषयत्वाद्‌ चअ Taare न ब्रह्म जिन्नास्यमिष्याक्षेपः । परिष्रति । ‘sea | अस्ति तावद्य नित्यश्रदवमुक्तखभावम्‌ । अ यमर्थः । प्रागपि ब्रह्ममोमांसाया अरधोतवेदस्य निगमनि- र्क्रव्याकरणादिपरिशेलनविदितपदतदथसंबन्धस्य सदव सेग्येदमय्रश्रासीदिद्यपक्रमात्‌ तक्वमसोत्यन्तीन्‌ संदभौन्नि- ल्यत्वादयुपेतन्रह्मखरूपावगमस्तावदापानता विचारादिना 5 wf | अच च ब्रद्रोल्यादिनावगम्येन तदिषयमवगमं ल- वयति | तदस्ित्वस्य सति विमर्शे विचारात्प्रागनिणेयात्‌ | निद्येति सयितालक्षणं दुःखमुपक्षिपति । walt देदा- दयुपाधिकमपि दुःखमपाकरोति । बुद्वल्णपराधीनप्रकाशमा- नन्दात्मानं (१) दशयति | आरनन्दप्रकाशयारभेदात्‌ | स्या- देतत्‌ | मक्ता सत्यामस्येते श्रएद्रत्नादयः प्रथन्ते, ततस्त प्राग्‌ देशाद्यमेदेन तद्रमजन्मजरामरणादिदुःखयोगादिल्यत GH “मुक्तेति | aaa मुक्तः सदेव केवला ऽनाद्यविद्यावशान्त भान्त्या तथा ऽवभासतशल्यथः | तदे वमनेपाधिकं ब्रह्मणा पं gala ऽविद्यापाधिकं रूपमा “सवजनं सवशक्तिसमग्वि- तम्‌" | तदनेन जगत्कारणत्वमस्य दशितं, शक्तिश्नानभा- बाभावानुविधानात्‌ कारणत्वभावाभावयोः । कुतः पनरव॑भ्‌- ग्रह्मखरूपावगतिरिव्यत BAe | “ब्रह्मशब्दस्य Wl । न aad सदेव से्येदमित्यादोनां वाक्यानां पयालाचनया (र) (१) प्रकाङमानानन्दात्मता-पा० 213] yi (a) वाक्यानां पौषीपवीलोचनया।--ए° > । 3 | ४। (भमनी) [ ६९ ] (Am) दून्थंभूतव्रह्मावगनिः। अपि तु ब्रह्मपदमपि निवचनसामर््या- दिममवाथं खदस्तयति | निव चनमा | “ददतरदातार्था- नुगमात्‌" । afenat fe बुदतिरतिशायने वर्तते । तच्े- दमतिशायनमनवच्छिन्नं पद्‌।न्त रवगमितं निल्यश्रुदबुदरतवा- द्यस्याभ्यनुजानानोल्यथः | तदेवं तत्पदार्थस्य श्रुद्रत्वादैः प्र सिद्विमभिधाय daze | "स्वस्यात्मत्वाञ्च ब्र- ह्मासितप्रसिद्धिः" । सर्व॑स्य पांमुलपादकस्य चालिकस्या- पि ब्रह्मास्तित्वप्रसिद्विः। कुतः | ्राव्मत्थात्‌ । एतदव स्फट- यति। “सवा Sf । प्रमीतिमेवाप्रतीतिनिराकरणेन दइट- यति । “न Tia न प्रह्ये्यदमस्मोति, किं तु प्रह्येह्येवे- ति योजना | नन्वदमस्मोति च न्ास्यतिमा च wa दात्मानमित्यत आ । “यदटो"ति | “ऋअष्मस्मोति न प्रती यात्‌" | अददं कारास्पदं डि जोवात्मानं चेन्न प्रतीयादद- मिति न प्रतोयादित्य्ः | ननु Wea सवे! जन आ्मान- मदंकाराखद्‌ ब्रह्मणि a किमायातमित्यत आइ | “A त्मा च ब्रह्म" । तदर्ूत्वमा सामानाधिकरण्यात्‌ तस्मात्तत्य- दाथस्य WTS: शब्दतस्त्व॑पदा्थंस्य च जोवात्मन WHT: प्रसिद्धः पदाथंजन्नानपूवंकम्वास्च वाक्याथश्चानस्य ्वंपदा्स्य ब्रह्मभावावगमस्तत्वमसोतिवाक्याद्‌ उपपद्यतद्रति भावः | ALAM प्रथमकरपाश्रयं strate | “यदि त- fe लेक" इति | अध्यापकाध्येदपरम्परालाकः, तच तत््वम- सोतिवाक्धाद्‌ यदि ब्रह्मात्मत्वेन प्रसिद्रमसि, आत्मा ब्रह्म aaa वक्तव्ये ब्रह्मात्मन्बेनेव्यमेद विवक्षया गमयितव्यम्‌ | परिश्रतिं | “a,” कुतः, “afaste प्रति विप्रतिपर्तः" | तद- नेन विप्रतिपत्तिः साधकवाधकरप्रमाणाभावे सति संश्यमी- आ.९या-१७.९) [ ९२) (ara) अमुक्त, तत संशवाज्जिन्नासापपद्यतदति भावः । विवादा भिकरणं wal सवेनन्वसिद्रान्तसिद्व (१) ऽभ्युपेयः 1 अ~ ` न्यथा ऽनाश्रया rare वा विप्रतिपत्तयो न स्यः। faagr fe प्रतिपत्तयो विप्रतिपत्तयः न चानाश्रयाः OPO TA (९) भवन्ति, अनालम्बनत्थापत्तेः। न च भिन्नाश्रया fear । नद्धनित्या बुदधिनित्य आत्मेति प्रतिपत्तिवि- प्रतिपश्नी । TRAM श्रद्रत्वादोर्वदान्तेभ्यः प्रम तिश्लपदाथस्य च Haan लाकतः सिद्धिः सर्वत- ज्बसिद्वान्तः | तदाभासत्वानाभासत्न तदिशषेषु परमत्र विप्रतिपत्तयः | तस्ात्षामान्यतः प्रसिद्ध ध.्मणि विशेषता विप्रतिपन्तो युक्तसद्िशेषेषु dae: । तच त्वं पदार्थ male प्रतिपक्नीदं शंयति | “दे दमाच' मित्यादिना, "भोक्तैव केवलं न aaa | अच देचेद्धियमनःकषणिकविन्नानचेत- WT न तत्यदार्थनिन्यत्वादयस्त्वपदार्थन सबन्ध्यन्ते | योग्यताविरहात्‌ । analy सर्वीपाखयारदितमप- दार्थः कथं तत्चमेगेाचरः | नरटमेत्तुखभावस्यापि ofc णामितेया तत्यदाथंनित्यत्वा्यसङ्गतिरेव | अ्रकर्ठ॑त्वेपि मा- Hears परिणामितया निःयत्वाद्यसङ्गतिः । stata नानात्षेनावच्छिन्नःवाद्‌ अनित्यत्वादिप्रसक्तावरेतशानाशच eR | त्वंपदाथ॑गिप्रतिपत्या च त- तयदाथपि गिपरतिपन्निदं शिता । बेदाप्रामाप्यवादिने हि नाकायतिकाद्यस्तत्यदाथपरस्ययं मिथ्येति मन्यन्ते | बेदप्रा माण्वादिनोष्योपचारिकं ततपदार्थमविवरितं बा मन्यन्त- कयाय, > (१) सर्वतन्व्रसद'न्तो- पाः २ | | (2 ) विप्रतिपत्तयो-पा ० > | परन्तवसमञ्जसः | [भमि] { ई 1 अ.१पा.१९९) इति । aed त्व॑पदाथविप्रतिपत्तिदयारा amar विप्रति- पत्निं चयित्वा साश्चान्तन्यदार्थे विप्रतिपन्तिमार । “अस्ति तद्धयतिरिक्त fee wae: सर्वशक्िरिति क चित्‌" । तदिति जोवात्मानं पराण्डशति । न केवलं शरोरादिभ्या Haars व्यतिरिक्तः । स॒ च सर्वस्यैव जगत शष्टे। रियं सिद्यथं खाभाविकमस्य ङ्यदयसक्तं wy सर्वश- क्रिरिति। तस्यापि जवात्मभ्यापि व्यतिरेकान्न soca सामानाधिकरण्यमिति खमतमाईइ । “आत्मा स भोक्षुरिलय- पर" । arate ऽविद्यपाधिकस्य स Paces थं आत्मा ततं ईश्ररादभिन्नो Mara परमाकाश्रादिव घटाकाशादय इत्यथैः | विप्रिप्तोरूपसं इरन्‌ विप्रतिष- ज्िवोजमाद | “दवं बद्व" इति । “युक्तियुक्याभासवाक्यवा- कयाभाससमाश्रयाः VT योजमा । नमु सन्त्‌ विप्र तिपत्तयस्तन्निमिन्त्य संशयस्तथावि किमथ बद्यममोमांसार- wae आद । “Aree । तत्वज्ञाना निःओे- यसाधिगमा नातच््वन्नानाटवितु मरति | अपि च अत्व Warner सन्यनथंप्राधिरित्यर्थः | खवतात्पर्यमवसंश- रति । “तस्ना"दिति । बेदान्तमोमांसा arena एव, तद्‌- विरोधिनश्च येन्येपि तर्का अध्वरमोमांसायां न्याये च बे- दप्र्सादिप्रामाण्यपरिशेधनादिषुक्तासउपकरणं यस्याः सा तथाक्ता | तस्नात्परसमिः खयससाधननद्यमश्चानप्रयोजना अ्- alate ऽऽरण्धव्येति सिद्धम्‌ (९) ॥ तदव प्रथमन सूज Aaa Aaa शमारभते ॥ ननन ०० (१) सिद्धमिति 213 1 ४ नास्ति| [MUMS [ ६ ] [नाम्तौ] जन्माद्यस्य यतः॥२॥ . एतस्य जस्य पातनिकामाड भाव्यकारः । “AE जि- ज्ासितव्यमि्यु्तं किंलसणं पुनस्तदृह्म" । अज्र यद्यपि TE खद्पन्नानस्य Ware (१) तदङ्गान्यपि प्रमाणा- दीनि wanna तथापि eera प्राधान्यात्‌ तदे- afar प्रथमं समर्ये | तत्र यद्यावदनुण्वयते Ae ` यै परिमितम्‌ अविश्रुद्मबद्रं विध्व॑सि न तेनोपलग्धेन त- feaga fanart ब्रह्मणः Ger शक्यं ल- शयितम्‌ । नहि जात्‌ कित्‌ छनकम्बेन नित्यं लक्ष- यति । न च mene नित्यल्वादिना तक्ञच्छते। तस्यानुप- लब्ध्वरत्वात्‌ । प्रसिद्धं fe लकणं भवति, नात्यन्ताप्रसिद्धम्‌ | एवं च न wees करमते | श्रतयन्ताप्रसिद्रतया ब्रह्मणो ऽपदाथैस्यावाक्या्थेत्वात्‌ | तस््ाक्षसणाभावाद्‌ न ब्रह्म जिन्ना- सितव्यमित्थाकेपामिप्रायः | तमिममाक्षेपं भगवान्‌ चकारः. परिष्रति । “जन्माद्यस्य यत" इति । मा भदनुभूयमानं जगत्तद्र्मतया तादात्येन वा ब्रह्मणो लक्षणं तदुत्पत्त्या तु भविष्यति | दैशाग्तरप्रा्निरिव सवितुन्॑ज्याया इति तात्प- ata: | इुत्रावयवान्‌ विभजते । “जन्भेत्प्निरादिरस्ये"ति । लाघवाय न्ता अम्मादोति नपुंसकप्रयोगः कतस्तदुप-. . पादनाय warercare | अन्मखितिभङ्गमिति | “जन्मन. Vane “कारणनिर्दशः द्यतः deat निगदव्याख्यासः | स्यादेतत्‌ । प्रभानकालग्मइलाकपालकरियायदच्छाखमभावा- WALTMAN, सत्तु सवंश्वं॑सवंशक्तिखभायं ब्रह्म ज- (१ रतिज्ञायां-पा० १५।३।४। [ भाभी) [ ६५ }] [अ.१पा.१७.२] गव्जन्मादिकारणमिति कुतः संभावनेन्यत आद | “अस जगत" \ इनि । अच “नामङ्पाभ्यां व्याकछलतस्ये'ति चेतन- भावक कत्वसं भावनया प्रधानाद्यषेतनकतंकलवं निरपाय moaned च व्थासेधति | यम्‌ खल नान्ना edu च व्या क्रियते तर्चतनकतृंकं दृष्टं, यथा घटादि, विवादाध्यासितं चे जगन्नामरूपव्याछतं THT संभाव्यमे | चे- att fe बुद्धावालिख्य नामरूपे घट इति are पेण च कम्बुश्रोवादिना are घरं निष्पादयति । अतं एव घटस्य ॒निर्वरस्याणन्तःसंकल्यात्मना सिदस्य कर्मकारक- भावा ae करोतीति | sare: | ‘afefed a न तदस- दिति । तथा चाचेतनो बद्वावनालिखितं करोतीति न श- क्यं संभावयित्रमिति भावः | स्यादेतम्‌ | चेतना यशा ला- कपाला वा नामरूपे बद्वावालिखय जगण्ननयिष्यन्ति AMAA ब्रह्मणन्यत आर्‌ | “MARA AHS THe fa 1 के चित्‌ ante भवन्ति, यथा खदत्विंगादयो, Ara | के चिन्न भोक्तारो, यथा आद़वैश्वानरीये- शयादिषु पितापच्चादया, न कर्तारः | तस्ादुभयग्रदणम्‌ । दशकालमिमिन्नक्रियाफलानो" तीतरोतरदन्दः । दे शादीनि च तानि प्रतिनियतानि चेति fare: | नदाश्रखे जगन्‌ तस्य । के चित्‌ खलु प्रतिनियतदेशोत्पादा, यथा छष्ण- खगादयः | कं चिन्‌ प्रतिनियतकालेोत्पादा, यथा काकिला- रवादयः । के चित्प्रतिनियमनमिमिन्ता, यथा नवाग्बदध्वा- नादि(१निमिन्ना बलाकागभीदयः | के सित्प्रतिनियतक्रि भकना म aa कक (१) नवाम्बुद्ध्वन्यादि--पा० Ll al al yl mame} [ ६९ | [भामती] या,(९)यथा ब्राह्मणानां याजनादये नेतरषाम्‌ । एवं प्रति- नियतफला,. यथा के रित्सुखिनः, कं चिद्‌ दुःखिनः, एव अणव ॒सुखिनसतएव कदाविद्‌ (र)दुःखिनः | सवमेतदाक- समिकापरनान्नि यादस्छिकत्वे च सखाभाविकत्ये चासव श- क्तिकनैकत्मे च न aah । परिमितन्नानशक्तिमिंइलाक- पालादिभिन्नौत्‌ कतुं चाशक्यत्वा्‌ | तदिदमुक्तं “मनसाप्य चिन््यरचनाङूपस्ये"ति | एकस्या अपि हि शरोररचनाया wi मनसा न शक्यं चिन्तयन कदचित्‌, प्रागेव जगद्र- चनायाः, किमङ्ग पनः कन्तुमिल्यथैः | खत्वां परयति । “तदुदेति वाक्यशेषः” । स्यादेतत्‌ | कलात्‌ पुनजन्मयि- तिभङ्गमाचमिदादिग्रदणेन wed, न तु ब्द्विपरिणामा- पसया WA आद । “अन्येषामपि भावविकाराणणं g- ह्याटीनां जिष्वेवान्त्भाव दति" । बद्िस्तावदवयवोपचयः । तेनार्पावयवादवयविनोा दितन्त॒कादेरन्य णव मदान्‌ पो saa जन्मैव द्धिः । परिणमोपि जिविधोा धमलस- खादस्थालक्षण उत्यज्निरेव | धर्मिणा डि इाटकादेदमल- ay: परिणामः कटकमुकुटादिस्तस्यात्यत्तिः | एवं करका- देरपि प्रल्युत्यन्नत्वादिलखषणा लक्षणः परिणाम (द) उत्पत्तिः | शवमवस्थापरिणामा नवपुराणत्वायुत्पत्तिः । अपयस्त्वव- TARA AM एव । ्ाजन्मादिषु यथाखमन्तमावाद्‌ बृद्यादयः VACA Tee: । Waa FATA न जन्मा- दिष्वन्तर्भवन्ति तथाप्युत्य्िखितिभङ्गमेवोपादातव्यम्‌ | त- (१) क्िवोत्पादा-पा० 3। ४। (>) "कदाचिद, इति १। 3। ४ नास्ति| (3) रक्षिणपरिणाम--पा० >। 3। ४। ---्- [भमित] [ € ] [अ-१पा.१ख.२] धा सति fe प्रतिपादके यतो वा इमानि भूतानीति azar बुद्धि्धीते (१) जगन्मुलकारणं ब्रह्म॒ लषित भवति | अन्यधा तु जायते ऽसि वधतदरल्यादोनां यण तत्प्रतिपादकं ARMA बुद्धे भवेत्‌, तश्च न मूलकार- एप्रतिपादनपरम्‌, मडासर्गादृ्वे सितिकालेपि तदाक्योदि- तानां जन्मादीनां भावविकाराणामुपपत्ते, इति शद्धानि- राकरणाय वेदोक्तोत्य्नियितिभङ्गयदणमिलया | “यास्क - परिपरितानां fala | नन्वेवमष्युत्पत्तिमाचं सु ता, त- न्नान्तरोयकतया त्‌ सितिभङ्गं गम्यतदरत्यत आद | “a raf ga: शरारणा"दिति । चिभिरस्योपादानलं सृच्य- ते । उत्पन्निमाचरं तु निमिन्नकारणसाधारणमिति नपादा सूचयेत्‌ । तदिदमुक्तं 'तजैवे"नि | gabarat कायंकारण- विशेष शानां प्रयाजनमाड | “म यथेोक्ते"नि | तदमेन प्रबन्धेन प्रतिन्ाविषयस्य AAS THU संभावनाक्ता | तच प्रमाणं वक्तव्यम्‌ | यथारर्नयायिकाः । “संभावितः प्रतिन्नायां ws साध्येन देतुना | न तस्र रेतभिलाणमुत्पतन्नेव या दतः ॥ यथा च वन्ध्या जननोल्यादि'रिति | rel (९) नाम जन्मादिसंभावनारेतुः, यदन्ये वेशेषि- काद्य TA रश्वान॒मानादौश्ररविनिशखयमिच्छन्तोति, संभा- aareqat xefaqure | “रवटेवे"ति । चोदयति । “a fawn । एतावनैाधिकर णार्थे समाप्ते व्यमाणाधि- करणाय वदन्‌ TERIA परि्रति । “ने"ति । बेदा- (१) बद्िस्थिरीकृते--पा ०9 2।३। ४। (2) इत्थं च--पा०३।४| परंतु कल्यतरुधृतशङन्द्रहित एव We: | [अ.१पा.९८५२] [ € } भार्मती) कवाक्यकुसुमग्रथना्थतामेव दर्शंयति | “वेदान्तेति | वि- चारस््राध्यवसानं सवासनाविद्यादयेच्छेदः । मता fe ब्र ह्यावगेनि्न्तिराविभावः। तत्किं ब्रह्मणि शब्दाहते न मा- नान्तरमनुखरणोयम्‌। तथा च कुमो मननं, कुतश्च तदनुभवः साक्षत्कार इत्यत आश । “MR तु वेदान्तवाक्येषि"- वि । अनुमानं वेदान्ताविरोषि तदुपजीवि चेत्यपि zeae | शब्दाविरोधिन्या तदुपजोविन्धा च युज्या विवेचनं मननम्‌। युक्तिखाथापत्तिरनुमानं वा । खादेत्‌ | यथा धर्मे न पुरुषबुदिसादाग्यम्‌, एवं ्रह्मए्यपि कस्मान्न भवनोल्यत श्रा- च । “न धमेजिन्नासायामिवे"ति । “श्रधादय" इति । श्ुतोतिचासपुराणस्मृतयः प्रमाणम्‌ । अनुभवोन्तःकरणवु- त्तिभेदा नरह्मसाभात्कारसस्याविद्यानिब्रन्िदरारोण ब्रह्मख- Saft: प्रमाणफलम्‌ | तच्च फलमिव फलमिति ग- मयितव्यम्‌ । यद्यपि धमजिन्नासायामपि सामग्यां प्र्का- दीनां व्यापारस्तथापि साशान्नासि । ब्रह्मजिन्नासायां तु साशादनुभवादीनां संभवो ऽनुभवा्था च ब्रह्मजिन्नासेत्याद | “अनुभवावसानत्वात्‌” | ब्रह्मानुभवे ब्रह्मसासात्कारः पर- मपुरुषा्था नि्छष्टनिखिखदुःखपरमानन्दर्पत्वादिति | ननु भवतु बरह्मानुभवाथा fg. तदनभव wa wT, ब्रह्मणसदिषयल्नायोग्यत्वादित्यत आश | "भतवसुविषयतवा Mafra” । व्यतिरोकसासात्कारस्य विकल्यङ्पा (९) किषयविषयिभावः। ate धर्मन्नानमनुभवावसानं, (९) सदमु- भवस्य खयमपुरुषाथत्वात्‌, दनुष्ठानसाध्यत्वात्‌ पुरुषार्थ, (१) विकल्पौ--प० १ | ४ | (२) धर्मजञानमत्रादेव सिद्धमनुभवावसानम्‌-पा० ४। (ata) | a ( &< ] (अ.१ पा-९७.२] aq ख विनाण्यनुभवं श्ाब्दन्ञानमाचादेव सिहरि ana | “anal Genie” | न चायं साशात्ारविष- यतायोम्बोखवतमानत्नात्‌, अवतेमामश्ानवस्थितत्वादिल्याष् | रुषाधोने"ति । पुरुषाधोनत्वमेव लोकिकवेदिककायीणा- मार | “कतुमकलत्‌"मिति । लोकिकं कार्यमनवस्धितमुदा- इरति | “यथा ऽने"नि | लोकिकेनादादरणेम सश वेदि- कमदाचरणं समु खिनेोति | “नथा ऽतिराचद्रि | कतमक तुमिल्यस्येदमदाएदरणमक्तम्‌ | कालुमन्यथा वा कलुमिल्यस्यो arecuare | “उदिति | खादनम्‌ | पर्षखातन्त्यान्‌ कर्तव्ये विधिप्रतिषेधानामानर्थक्यम्‌, saci पर्षप्रब- fafraraite आ । “विधिप्रतिषधाखाबाथेवन्तः स्युः" | awa विभिः i न गृद्कातीति प्रतिषेधः । उदितान्‌ दिवरमयेोरबिधो ied नाराखिस्पशंननिषेधो ब्रह्मघ्नश्च त- दारणविधिरिद्येवंजानमीयका बिधिप्रतिषेधा अथंवम्तः । कुत इत्यत आड | “विकस्पेत्सर्गापवादाख्च"। चो Sat | यसा- बरदणाय्रदणयारदितानुदितशमयाख विरोधात्समु चयासंभवे तुल्ल्यबललया च नाध्यबाधकभावाभावे Bae विकल्पः | नाराख्िस्प्ननिषेधतद्भारणयोशखच Parana न विकश्पः | किं तु सामान्यशाशस्य स्पश्रंननिषेधस्य धारण- विधिविषरेण विशरेषश्ाखेण बाधः । श्तदक्तं भवति । बि- धिप्रतिषेधेरेव स तादशो विषये ऽनागतोन्पाद्य्प उपनोनो यन पुरुषस्य विधिनिषेधाधीनप्रृ्निनिवुत्यारपि ea भवतोति | भूते वसुनि तु नेयमस्ति vere | “न तु Tee मिति । सदनेन प्रकारविकल्यो निरस्तः । प्रकारिवि- wed निषेधति । “अस्ति नास्मीति । स्यादेतत्‌ | भ्रमेपि [अ.१पा.१९.२ [ eo ] [भामो वस्मनि विकल्पो ze. यथा स्थाणु प्रुषा वेति, त- rae न वस्तु विकरपतदूत्यत आड | “विकरपनास्तव" बि | “पर्षबुद्धि"रन्तःकरणं, तदपेशा विकरपनाः संश्यविपया सा, सवासनमनेामाजयोनयो वा, यथा AH, सवासनेन्दरि- यमनेयोनये वा, यथा (९) aM पुरूषो वेति स्था- णा संशयः, परुष wala वा विपयासः, अन्यशब्देन aaa र्धाणारन्यस्य परुषस्याभिधानात्‌, न तु RAAT वा स्था- Wad WIA | समानधमधमि(र)माजाधोनजन्मत्वान्‌ । तस्माद यथावस्तवो विकरुपना न वस्त॒ विकंरूपर्यन्ति वा ऽन्यथयन्ति Fert (द) । veer तु न sles किं त्‌ TT ATTA वस्तुविनिश्चयो युक्तो, न तु विकरपनाभ्य TONE | “न वस्तुयाथात्म्ये'ति | CARMA प्रकारण तवस्तविषयाणां saat प्रामाण्यस्य बस्तुतन्त्रनां प्रसाध्य AUN वस्ततन्रतामाद्‌ | “awd ana | अज चादयति | “नन्‌ arta । यत्‌ किल Aare वाक्यं त- दमाणान्तरगाचराथतया ऽनवादकं दृष्टम्‌ । यथा नद्यासोर फलानि सन्तोवि । तथा च वेदान्ताः । तस्ाह्रलार्थतया प्रमाणन्तरदष्टमेवाथमनुवद्‌ यः | उक्त च ब्रह्मणि जगञ्जन- न्मादिदेतकमनमानं प्रमाणान्तरम्‌ | एवं च मौलिकं तदेव परोखणोयं, न त्‌ वेदान्तवाक्यानि तदभोनसत्यत्वानीति वेदान्तवाका्रथनाथता सृ जाणामित्यथैः | परिदरति । ^ने- (१) यथा जागर-- प° 3 | ४। (2) धर्षिदुर्घन-प० १। atx ध 3) तस्माद्यथावस्तुत्वा विकल्पना न वस्तु विकल्पयन्ति नान्यथयन्ति चेत्य- :--प¶०५ 3 | ¥ | [भामती] CR] ज.१पा-१क.३] द्धियाविषयत्व "ति | कस्मात्पननन्धियथिषयत्वं प्रतोच er आच । “खभावत" दरति । aa एव श्रतिः । .. पराञ्चि खानि wen स्वयंभू MATTE पश्यति नाकारात्मन्निति | | “सुति Sala (९) । प्रल्यगात्मनस्त्वविषक्मुपपादि- लम्‌ | यथा च सामान्यतो दृ्टमप्यनुमानं ब्रह्मणि न vata तथोपरिटन्निपुणतरमुपपादयिष्यामः | उपपादितं चैतद सा- भिविस्तरोण न्यायकणिकायाम्‌ । न च भतार्थतामातरेणान्‌- वादतेलयुपरिषटादुपपादयिष्यामः | तसात्सर्वमवदातम्‌ | शरति- ख "यता वेति जन्म दशयति, "येन जातानि saan जीवनं स्थिति, यत्मयन्तो ति तत्रैव लयम्‌ । “तस्य च नि- waar” (९) । aa च प्रधानादिसंशये निर्णयवाक्य- मानन्दाद्यवति । एतदुक्त भवति । यथा रञ्ज्व्ञानसचि- तरज्जूपादाना धारा (a) रञज्वां सम्यामसि saa च लोयते, एवमविद्यासदितब्रह्मोपादानं जगद्‌ ब्रह्म्येवास्ति तव॒ लोयतदति सिद्धम्‌ ॥ खजान्तरमवतारयितु पूवेसूजसंगतिमा । “जगत्कारण त्वप्रदशंनेने'ति । (१) सति हीन्द्रियेति प्रतीकं 2 | 2 afer | (>) तस्य च निणयवाक्य॒भिति प्रतीकं t | 2 arta | (3) रज्जुपादाना सर्पभारा--पा० २ | रज्जुपादाना हि सर्वधारा--पा० 31 ४। [अ.१पा१श्.द६्‌] [ ७२) [माम्तो] गाञ्जयोनिलवात ॥३॥ न कवलं जगद्यानित्वादस्य भगवतः Wey, शाकयो- नित्वादपि stan | शाखयानिन्वस्य सव॑श्तासाधनत्वं सु- मथयते | "मदत Waals: शाकस्येति | चातूर्वपर्यस्य चा- TR च यथायथं निषेकादिशषशानान्तास ब्राह्ममु- चुतापकमप्रदोषपरिसमापनोयासु नित्यनेमित्तिककाम्यकमं पतिषु च ब्रह्मतत्त्व च शिष्याणां शासनात्‌ शासन्छग्ेद्‌ा- दि. अत एव मशाविषयन्वाद्‌ मत्‌ a केवलं मापि षयत्बेनास्म AVR, अपि त्वनेकाङ्गोपाङ्गापकरषतयापी- म्या | “अनेकविद्यास्थानोपवंडितस्य' । पराणन्यायमीमां- सादया दश विद्यास्थानानि Agena ete । तदनेन समस्तशिष्टजनपरिदेणाप्रामास्यशड्ा ऽष्वपाक्नता पुराणादिप्रणेतारा चि मरषेयः श््टास्सेस्तयातया दवारा वेदान्‌ (१) ATAU चादरोशानुिषटद्गिः परिश्री- at aq दति । न चायमनवबोधकोा नाप्यस्पष्टबोधका ये नाप्रमाणं (र) स्यादिल्धाड । “naa स्वी्थावद्यातिनः" सव॑मर्थजातं TaN ऽवबोधयन्‌ नानवबोधकोा नाप्यस्पष्टवे- धक Tee: | अत एव “ads” सर्वश्नसदशस्य | सव स्य हि शानं सवंविषयं शाखस्याप्यभिधानं सर्व॑वि- षयमिति सादृश्यम्‌ । तदेवमन्वयमुक्का arcane | “न- Wena | सव॑ शस्य गुणः सर्व विषयता तदन्वितं शा- लम्‌ । अस्यापि सवविषयत्वान्‌ | sw प्रमाणयति | (१) वेदार्थ प्रा 3 । (>) येनन प्रमाणं परा 3 | [भामती [ ७३ .1 [अ-१पा.१८.६)] “यद्यद्धिस्तराथ Wea यस्मात्परुषविशेषात्‌ संभवति? “ पुरुषकिश्रोषस्ततापि शाखादधिकतरविन्नान" इति याजना । अद्यत्वे ऽप्यसदादि भिर्यत्समोचोनार्थविषयं wed विरच्य- तं तचास्माकं वक्तुणां वाक्याञ्ज्ञानमधिकविषयम्‌ । न- दि तेते ऽसाधारणधमा अन्‌भयमाना अपि शक्या ama | न खरख्विश्चसीरगुडादोनां मधररसमेदाः शक्याः सरखल्या- प्याख्यातुम्‌ | विस्तराथ॑मपि वाक्यं न वक्तु लानेन तुर्यवि- षयमिति कथयित विस्तर य चणम्‌ | सापनयं निगमनमाद। किमु वक्तव्यमिति | वेदस्य यस्माद्‌ मते भरताद्‌ यनेः संभवः तस्य Awa भरतस्य ब्रह्मणा निरतिशयं सु- asd सवं शक्तित्वं च किम वक्तव्यमिति याजना । "अ नेकशाखे"ति (१) । अचर चानेकशाखामेदभिन्नस्येत्यादि संभव इत्यन्त उपनयः | तस्येत्यादि सवं शक्तित्वं aad निगमनम्‌ | “अप्रयलनेनेवे"ति | ईषत्प्यन्नेन, यथा ऽलवणा anafefa | टृवषेया fe मदापरिश्मेणापि यज्ाशक्ता- स्तदयमीषत्प्रयन्नेन लोलयेव करोतीति निरतिशयमस्य सर्व- wa wwe Vai भवति | अप्रयल्नेनास्य वेदकर्टैले श्रुतिरुक्ता ae महतो मतस्येति । येपि तावद वर्णानां निल्यत्वमास्िषत तेरपि पदवाक्यादोनामनित्यत्बमभ्यपेयम्‌ | आनुपू्वोभेदवन्तो fe वणः पदम्‌ । पदानि चानुपूर्वीं Vea वाक्यम्‌ । व्यज्िघर्मशचानुपर्वो न वर्णधर्मः | व- एनां नित्यानां विभूनां च कालता दशतो वा पोरवीपयी- यागात्‌ । व्यक्ति शानिल्येति कथं तदुपश्दोतानां वणानां नि- त्यानामपि पदता नित्या । प्रदानित्यतया च वाक्यादोना- (१) oem’ इति परतीकं १।२। उनास्ति। EAS OO [| 9 ] [area HOA AVN | तसमान्रुत्यानुकरणवन्‌ प्रदाद्यनु- रणम्‌ । यथा चि यादशं गाचरचलनादि AAR ` करोति तादृशमेव श्िर्यमाणा ऽनुकरोति नतकी, न तु तद्व aT afer | एवं यादशोमानपवी' वेदि कानां वणपदादोनां क- रोत्यध्यापयिता तादशेमेवानुकरोति माणवको, न तु ता- मेवाञ्वारयति | आचायंव्य्तिभ्या माणवकन्यक्तीनामन्य- त्वात्‌ | तस्माम्नित्थानित्यवर्णंवादिनां न लोकिंकवेदिकप- दवाक्यादिपोरूषेयत्वे fae. कवलं वेदवाक्येषु पुरुषखा- न्त्याखातन्व्ये विप्रतिपत्तिः | aa: | waa प्रतिषेध्या नः पुरुषाणां aaa तच सृष्िपरलयमनिच्छन्ता जंमिनोया वेदाध्ययनं प्रत्य- स्मादशग्रुशिष्यपरम्पामविच्छिन्ना(९)मनादिमाचक्षते । वै afea तु मतमनृवनेमानाः शरुनिस्मुमीनिदासादिसिद्रसुष्टि- प्रलयानुसारोणानाद्यविद्यापधानलग्धसवं शर्तिन्नानस्यापि प- रमात्मनो ज्निन्धस्य वदानां यानेरपि न तेषु खातन्द्यं PAT तादशतादशानुपूवौविरचनात्‌ | यथा हि यागादिनरह्मरम्यादया sass ब्रह्मविवतप अपि न wit विपरोयन्ते, afe जातु करं चित्‌ सर्गे agen (थेचेतुरन्थरेतखाश्वमेभोा भवति, अग्निना क्रेदयति, a पावा ददन्ति तद्त्‌ | यथा {च सगे नियतानुपूव्यं बे- दाध्ययनमभ्युदयनिःश्यसदतरन्यथा तदव वाग्वेञ्चतया ऽन- aay, एवं सगीन्तरेव्वपोनि, तदनरोधात्‌ सर्वज्ञोपि सर्व शक्तिरपि पुवेपुवंसगीनुसारेण वेदान्‌ विर चगल Gare | पुरुषास्वातन्त्यमाजं चापरुषेयत्वं रोचयन्ते ओमिनोया अ- ~~ -~-न ce ee क "न न भ-का अ ०७००० (१) मविच्छिज्नामिच्छन्तौ बेद्‌--पा० 3 | [भमित] f oy ] [अ.९ U9 यद्‌] पि. amen संमानमन्यचाभिनिवेशांतं | मं चैकस्य ofa sarata दति युक्तम्‌ । नंदि बदूमामष्यज्ञानां वि- च्लानां वा ऽऽशयद्‌षवतां प्रतिभाने यक्त आश्वासः | a- क्वक्ञानवतश्चापास्तसमस्सद्‌षस्येकस्यापि प्रतिभाने युक्ती एवाश्चासः | सगादिभवा प्रजापतिदेवर्षोणणां भर्मन्लानवेरा- गैश्च यैसंपश्ञानामपपद्यते ASMA, तत्मत्ययेन चा- वौ चोनानामपि तच सप्रत्यय इत्ययपन्नं ब्रह्मणः wear नित्वं शाखस्य चापोर्षेयत्वं प्रामाण्यं चेति a वणेकंन्सरमारभते। “अथ वे"ति | पूवे शाधिकरणेन ब्रह स्वरूपलसणासंभवाशङ्ग व्युदस्य लस्षणरुभव GH | तर्यवं तु लक्षणस्यानेनानुमानत्वाशक्तामपाकृत्यागमेापदशंनेन a हणि wed प्रमाणमक्तम्‌ | अक्षरा्थ॑स्त्वनिरोडितः ॥ श्ासप्रमाणकत्वमक्तं AA प्रतिन्नामाचेण, तदनेन इ चेश प्रतिपादनोय(९)मि्यःकषचं पूवपल्षमारचयति भाव्य कारः । “कथं पुनरिति । किमारूपे । ्एइबुडादासी- नस्वभोवनयेपेशणोयं ब्रह्म मतममिदधतां वेदान्नानाम- पुरुषाथापदेशिनामप्रयाजनत्वापन्ते, Baa च प्र्य- aii warfare लाकिकवाक्धवत्‌ तंदथानवाद- कल्येनाप्रामाण्यप्रसङ्गत्‌। न॑ खल लोकिकामि वाक्यानि प्र माणान्तरविषयमथैमवबोधयन्ति स्वतः प्रमाणम्‌, एवं वेदान्ता erie प्रामाण्यमेधां व्यादन्येतं | न च तेरप्र- माणेभैविलु युक्तम्‌ । न चाप्रयोजनेः । स्वाध्यायाध्ययनविष्या- पादितग्रयोजगक्त्वनियमात्‌ | त॑स्मात्तत्तदिदितंक मपित कठेदेवतादिप्रतिपादनपरत्वेनैव क्रियार्थत्वम्‌ | यदि स्वस (१) सूष्रेणोपपादनीय- प!” १2 | 3। [अ.९पा-९ख्‌.६] [ ७९ ] ic निधानान्नत्परत्वं न रोचयन्ते, ततः सुन्निडितोपासनादि- क्रियापरत्वं वेदान्तानाम्‌ | एवं fe प्रस्यक्षाद्यनधिगतगाचर- त््रेनानपेश्षतया प्रामाण्यं च प्रयोजनवत्त्वं च सिध्यतीति ` तात्पर्याथः | पारमर्षसजोषन्यासन्तु पूर्वपसदाढर्याय | आ- नर्थक्यं॑चाप्रयोजनत्यम्‌, ATA प्रमानुत्पाद कत्वं चा- (१)नृवादक्वादिति । “aa” इत्यादि “वा'ऽन्तं॑यदण- कवाक्यम्‌ । अस्य विभागभाष्यं “नदो'त्या"ुपपन्नावे"- व्यन्तम्‌ । स्यादेतत्‌ | अरक्रियाथत्वेपि ब्रह्मस्वद्हपविधिपरा वेदान्ता भविष्यन्ति, तथा च विधिना त्वेकवाक्यत्वादिति राद्रान्तचमनुयदोष्यते | न खए्वप्वततप्रवतेनमेव विधिः | उत्पत्तिविधेरन्नातन्नापनार्थत्वात्‌ | वेदान्तानां चाज्नातं ब्रह्म च्लापयतां तथाभावादिःन्यत आद | “a च परिनिष्ठित¶्‌- ति । अनागतेोत्पाद्यभावविषय एव fe wat विधिर्प- यो ऽधिकारविनियोगप्रयोगोत्पत्निद्पाणां परखराविना- भावात्‌, fag च मेषामसंभवात्‌ । तदराकयानां त्वेदम्प- यं भिद्यते । यथा ऽग्रिदाचं ज॒च्‌यात्छर्गंकाम दत्यादिभ्येा ऽधिकारविनियोगप्रयोगाणां प्रतिलम्भरादप्िदोचं जुदोनोस्यु- त्पत्तिमान्रपरः वाक्यम्‌ । न त्वत्र विनियोगादया न सु- न्ति, सन्तोप्यन्यतोा लस्धत्वात्‌ केवसमविवकषिताः | तस्माद्‌ भावनाविषया विधिनं सिद्धे वस्तुनि भवितुम्दतोति | उपस्‌ - दरति | “ae fafa | अचरारुचिकारणमुक्ता पसान्तरमु- पसंक्रामति (र) । “अरये"ति | एवं च सदयक्त्पे ब्रह्मणि श- ग्दस्यातत्पयीत्‌ प्रमाणान्तरेण यादृशमस्य दपं gael ध अ (१) वा-पा० ~| 3 | (2) उपसहरति-पा० १। >| 3 | [भामती [ ७७ |] [अ.१९पा-१ख्‌.४] ते न तच्छब्देन विरुध्यते, तस्योपासनापरत्पान्‌, समारोपे क खुपपन्तेरि । [| ण॒ चोपासनाया रेति । प्रछलमुपसंरति । “त- सन्ने" ति । जेण सिद्धान्तयति । “एवं once” | तत्तु समन्वयात्‌ ॥ ४॥ तदेतद्‌ व्याचष्टे । “तुशब्द” दति | तदि्यु्तरपक्प्रतिज्ञां विभजते | “aga’fa | qdowaral (१) ककंशाश्यः प्- च्छति | “कथम्‌” | कुतः प्रकारादिल्य्थः | सिडधान्तो ae त्‌ प्रकारभेदमाष् | “समन्वयात्‌” | स॒म्यगन्वयः स॒मन्वय- qa । एतदेव विभजते । “सर्वेष fe वेदान्तेष्ि"ति । वेदान्तानामात्यन्तिकीं (र) ब्रह्मपरतामाचिख्यासुर्व्ूनि वा- क्यान्युदारति | “सदेवेति | यता वा इमानि भूतानोतिं तु वाक्यं dazed जगदुत्पत्तिखितिनाशकारणमिति चेद्ध स्मारितमिति न पठितम्‌ । येन fe वाक्यमुपक्रम्यते येन चोपसंदह्ियते तदेव वाक्यार्थ दति शाब्दाः | aerate जवाक्ये ऽनृचोः पुराडाशयोर्जामितादेाषसंकीर्तनपू्वैकोपां प्फ याजतिधाने तत्प्रतिसमाधानोपसंदारं चापुवीपौश्एयाजक- मेविधिपरतेकवाक्यतावलादाभिता, wana सदेव ae दमिति ब्रह्मापक्रमात्‌ तत्तमसोति च जोवस्य ब्रह्मात्मनोा- पसंारात्‌ त्परतेव वाक्यस्य । एवं वाक्यान्तराणामपि पोवीपयालोचमया ब्ह्मपरत्वमवगन्तव्यम्‌ | न च तत्परत्वस्य दृष्टस्य सति संभवे ऽन्यपरता seer युक्ता कर्पयितुम्‌ । ( अतिप्रसङ्गात्‌ । न केवलं कढपरता तेषामदष्टा ऽनुपपन्ना (2) पूवैपक्षी-पा० २ | (2) एेकान्तिकीं- पा १।>। ३। (3.2 U1. @8] [ oe ] (arertt Sere । “न च तेषामिति । सापेस्त्वेनाप्रामायं पुव- पश्बोजं दूषयति । "न च परिनिष्ठितवसतुखद््पस्वेध"ति | अयमभिसन्धिः | पवाक्यदष्टान्तेने (१) {इ मूतायतया बे- दान्तानां सपेशत्वमाशङ क्ये, aad भवान्‌ Yel व्याच छाम, किं पवाक्यान सापेक्षता अतारथ॑त्वेनादा पोरुषेयत्वेन | यदि भतार्थत्वेन ततः प्रत्यश्चादोनामपि परस्मरापशत्वनाप्रा- माण्यप्रसङ्ग, तान्यपि भता्थीन्येव | अथ पुरूषवुदधप्रभवतेया पवाक्यं सापेखम्‌, एषं ate तदपूवकाणा बदान्ताना भू तायानामपि नाप्रामाण्यं प्रतव्थश्चादोनामिव नियरद्ियलि- ङ्गादिजन्मनाम्‌ | यद्य चेत fag किंलापारूषयत्व वदान्ता- लामनपेश्चतया प्रामाण्यं सिद्धात्‌, तदव तु भूनायत्वन नं Faia, YT शन्दानपेश्ेण FATS मानान्तरतः (९) शक्य ज्ञानः दविपूवविरचनेएपपत्ते, वाक्यत्ादिसिंङ्गकस्य वे- दपेरुषेयत्भानुमानस्याप्सय RATT: । तस्मात्पारुषेयन्वेन waned द्वारः, न तु भूता्थैत्ेन | कायाथेत्वे तु का- यस्यापूवेस्थ मानान्तरागेचरतया ऽत्यन्ताननुभूतपू वस्य त- त्वेन BALAN वा WARN तदथौनां ब- दरान्तानामश्रक्यरचनतया TRAITS प्रमाणत्वं fran प्रामाप्याय azarae कायंपरत्वमातिष्टामद्े ॥ ब्रूमः! किं पुनरिदं कायमभिमतमायुष्मतः, Fae पुरषेण qn । अपूवेमिति चेत्‌, इन्त Ara लिङदयथत्व, तेनालाकिकेन सगनिसुषेदनविरशात्‌ | ले- कानुसारतः क्रियाया एव atlas कायायां लिङादेर- (१) पुवाक्मरनि ददौनिन--पा० १। (>) मनान्तरतो ऽपि-प्रा० 2 | aT] [ ७९ J [1-9 W112 @8] वगमान्‌ | खगंकामा यजतेति साध्यखगविशिशे नियोा- न्या ऽवगस्यने, स॒ च तदेव कायमवगच्छति यत्‌ खगानुक्‌- लं, न च क्रिया सणभङ्त saa खगाय कश्पत- दूति पारिशेष्यादरेदत शषापव क्राये लिडादौनां dame इति चेत्‌, शन्त खेत्यवन्दमादिवाक्धेष्वपि खगकामादिप्रद- संबन्धादपर्वकार्यत्वप्रसङ्गसतथा चख सेषामप्यश्रक्यरच्ननत्वेनापा- रपेत्वापातः | Mees पोरुषेय्वेन वा तेषामपूवोथंल्वप्र तिषेधे वाक्यल्वादिना लिङ्गम ब्रदानामपि पोर्षयत्वमनुमि- तमिद्यपवी्थता न स्यात्‌ | WIA वाक्यत्वादौनामनमा- नाभासत्वापपादने क्तमपूवा्ंत्वेनाच तदुपपादकंन । उ- प्रपादितं खापोरुषरेयवमस्माभिन्यायकणिकायाम्‌, दरद त्‌ विस्तरभयान्नोक्तम्‌ । Fareed सिद्धे भूतायानामपि वेदान्तानां न सापेक्षतया प्रामाण्यविषाता, न चामधिगत- गन्ता मास्ति येन प्रामाण्यं न ws AWA अन्या safer, तदिदमुक्तं, न च परिनिष्ठितवसु खखपत्वेपोति । द्वितीयं परवपसभोजं सारयित्वा दघयति । यत्तु दयोपादयरङ्धितल्वा"दिति । विध्यथावेगमान्‌ खलु पारम्पर्येण Fauna, TE तु सत्वमसोल्यवगतिपयं- ्तादाक्याथन्नानाट्‌ बाद्यानुष्टानानपला($वसाखाद्वं पुर्‌ षाथप्रतिलमभा नायं an रव्जुरिय्ममिति ज्ञानादिवेनि । घायमष्य विध्यथज्नानात्‌ wT । एतदुक्तं भवति । fe विधं Wife पुरुषस्य, किं facut चामादि, किं चित्‌ पुनः प्राप्नमपि यमवश्रादप्राहमिद्यवगतं, (२) यथा खभ्रोवाब- (१) बाष्यानुष्ठानायासतानपेक्षात्‌-पा० > | ३ | (२) भिवाव्गतम्‌ ,-पा० २ | [अ.१पा-१८७.४) [- ८० ] (भाभी) ag यमेयकम्‌ | एव॑ जिदासितमपि दिविध, किं चिद- शने जिहासति, यथा वलयितचरणं फणिन, fa 'चित्युन- होनमेव fSrerefa, यथा चरणाभरणे नूपुरं फणिनभारो- पितम्‌ | तचाप्राप्प्राप्र (९) चाल्यक्तत्यागे च बाद्यापाया- नृष्ठानसाध्यत्वात्तदुपायतच्वन्नानादस्ति पराचोनानष्ठानापेश | न जातु ज्ञानमात्र वस्वपनयति | नदि सदखमपि र- aan वस्तुसन्तं फणिनमन्यथयितुमोगशते | समारोपितं तु प्रोशितजिष्ासिते तत््वसासात्कारमाचेण बाद्यानष्टाना- नपेश्षेण शक्येते प्राप्न मिव दातुमिव । समारापमाचजोविते fe ते समारोपितं च (र) तत्वसाक्षात्कारः समलघातमप- Sala | तथंदाप्यविद्यासमारोपितजोवभावं APTA वस्तुतः weaseaeeed समारापितनिबन्धनस्तङ्कावस्तत्त- मसोतिवाक्याथंतत्ज्ञानादवगतिपर्यन्तान्निवतेने । ATT प्ाप्रमप्यानन्दष्टपमप्राप्तमिव wd भवति, लयक्तमपि शा- कदुःखाद्यत्यक्तमिव GA भवति, तदिदमुक्तं “ब्रह्मात्माव- Tea” जीवस्य Baa सवासनस्य विपयंसस्य, स डि क्िश्राति जन्तनतः कंशः, तस्य प्रकषण दानात्‌ पुर घास्य दुःखनिवृत्तिसुखाप्रिलक्षणस्य सिद्धेरिति । यत्वात्म- त्येबोपासोतात्मानमेव लाकमुपासोतेत्युपासनावाक्षगतदेवता- दिप्रतिपादनेनोपासनापरत्थं बेदान्तानामुक्तं, agra | “देवतादिप्रतिपादनस्य तु" ओआत्मेत्येतावन्भाचस्य “खवाक्य- गतापासनाथेत्वेपि न afafetre’ । यदि न विरोधः सन्तु तदि वेदान्ता देवताप्रतिपादनदारेणोपासृनाविंधिपरा (१) एतेषु चाप्रप्रप्रप्री-पा० १ | (2) FART च-- पा० १।२।३। [भमितो) [ ८९ ] [wate ee) एवेल्यत STS । “न तु नथा ब्रह्मण" इति । उपास्यापासका- पासनादिभेदसिष्ाधोनापासना न निरससमस्तमेदप्रपच्चे 4- दाग्लवेद्ये ब्रह्मणि संभवतोति नोपासनाविधिशेषत्वं वेदा- न्तानां तदिरोधित्वादित्य्थः | स्यादेतत्‌ । यदि fafaface ऽपि वेदान्तानां प्रामाण्यं, दन्त afe सारोदौदिल्यारीनाम- प्यस्तु खनन्बराणामेवेोपेक्षणीया्थानां प्रामाण्यम्‌, afe दानो- पादानवद्धौ एव प्रमाणस्य फले, उपेश्षाबुद्धरपि तत्फलत्बेन प्रामाणिीरभ्यपेनत्वादिति ad afefa रजतं न दोयमित्या- दिनिषेधविधिपरत्वनेनषामित्यत आद | “aaa fa | खा- ध्यायविध्यधोनग्रदणएतया fe सवा वेदराशिः पर्षार्थतन्ब दूत्यवगतं, तच्रेकेनापि वणन नापुर्षाथेन भवितुं युक्तं किं पनरियता सारोदोल्यादिना प्रदप्रबन्धन। न च वेदा- न्तभ्यदूव तदयावगममाच्रादेव कथित्‌ Teas उपलभ्यते, aaa पदसंदभः साकाङ्क एवासे पुरुषार्थमुरोखमाणः । afefa रजतं a दयमित्ययमपि निषेधविधिः खनिषेध्य- स्य निन्दामपेखते | नद्यन्धथा ततख्ेतनः शक्या निवर्तयि- तुम्‌ । तद्यदि दूरतापि न निन्दामवाष्यत्तता निषेधविधि- रव रजतनिषेधे च निन्दायां च दर्विंहामवत्‌ wae यमकण्पयिव्यत्‌ | aan सोरोदोदिति च afe- षि रजतं न देयमिति च पदसंदभयालंच्छमाणनिन्दादयार- ण नष्टाश्दग्धरथवत्‌ awe समन्वयः | न त्वेवं बेदा- AT RNAI, तद्थावगमादेवानपेसात्‌ परमपर्षार्थ- ange | ननु विध्यसंसपशिने बेदस्धान्यस्य न प्रा- माण्यं दृष्टमिति कथं वेदान्तानां तदस्प्रशां तङ्जविष्यतोत्य ते आ । “न ॒चानुमानगम्य"मिति । अनाधितानधिग- अ.१पा१क.४) | ८] [भामती] तासंदिग्धमोधजनकत्वं चि प्रमाणत्वं प्रमाणानां तश्च खत दतयुपपादितम्‌ | यद्यपि चेषामोदग्बोाधजनकत्वं कार्याथा- पञ्िसमधिगम्यं तथापि तहोभापजनने मानान्तर नापेशन्ते, नापीमामेवार्थापत्ति, परख राखयप्रसङ्गादिति खन इल्युक्त - म्‌ । ईदृग्बोधजनकल्वं च कायंद्रव विधोनां वेदान्तानां ब्रह्मण्यस्तोति दशन्तानपेष्षं तषां ब्रह्मणि ond fag भ- बति। अन्यथा नेद्धियान्तराणां saad दष्टमिति च- रपि न रूपं प्रकाशयेदिति । प्रतमुपर् दरति । "त- a’ fafa | sre शयानां मतमुत्थापयति | “श्रच्ापरे प्र्यवति- छन्त'दति | तथाहि । अन्नातसंगतिष्वेन शालत्वेनार्थव- त्या मननादिप्रतीत्या च का्योयाद् छमनिखयः, न खल्‌ वेदान्ताः सिद्रब्रह्मङ्पपरा भवितुमष्न्ति, तज्राविदितसंग- fret | यज fe शब्दा लाकेन प्रय॒ज्यन्ते तच मेषां सं गति्यहः | न चारेयमनुपादेयं Guard कथिद्धिवशति प्रेशा- वान्‌ | तस्यानुभुल्सितत्वात्‌ | अनुभुल्ितावबोधने च प्रेशा- वक्नाविघानात्‌ | तस्मात्‌ प्रतिपित्ितं प्रतिपिपादयिषन्नयं लो- कः प्रवृत्तिनिवृत्तिरतुभरतमेवाये प्रतिपादयेत्‌, कायं चावग- a तद्धेतुरिति तदेव बोधयेत्‌ । शवं च बृ्व्यवशारप्रयागात्‌ पदानां कायेपरतामबगच्छति, aa किं चित्सासात्कायौ- मिधायकं, किं चित्कायीयेखाथामिधायकं, न तु भूसार्थ- परता पदानाम्‌ । अपि च नरान्तरस्य व्युत्यननस्यार्थप्र्- यमनुमाय लस्य ख शब्दभावाभावानुविधानमवगनम्य शब्द स्य तदिषययोधकत्वं निद्त्य, न च ander ये परनरबतिंनि किं चिशिङ्गमसि | कार्यप्र्ये तू मराम्त- [ भामती] [ ८३ 1 (अ पा.१८७.४] waif प्रव्र्िनिवुक्ली स्ता देल remade ब्र- WS वेदान्ताः । अपि च वेदान्तानां seq शाख- लप्रसिद्िरसति, प्रृत्तिनिवृ त्तिपराणां च संदभाणां शाखल्व- म्‌ | यथादुः | प्वज्निर्वा faafeal fra कनकेन att पुसां येनापदिश्येत तच्छाबमभिधोयते ॥ दति । तस्माच्छालत्प्रसिद्या व्यादतमेषां खर्पपरत्यम्‌ । अपि च न ब्रह्मङ्पप्रतिपादनपराणामेषामथ॑वच्ं पश्यामः । न च tafe न भुजङ्ग इति यथाकथंचिज्ञक्षणया वा- waa यथा भयकम्पादिनिवुन्नि, एवं तत््वमसो- तिवाक्यायीवगमान्निवुन्निभेवनि सांसारिकाणां धर्माणाम्‌ । श्ुतवाक्पार्थस्यापि Geant तादवस्थ्यात्‌ | अपि च यदि arma भवति सांसारिकधरमनिनुत्िः कस्मात्पुनः (१ अवणस्यापरि मननादयः BAA | तस्मान्तषां वेयच्थप्रसङ्गा- दपि न ब्रह्मखद्पपरा वेदान्ताः, किं त्वात्मप्रतिपन्तिविषय- कायेपराः | तश्च कायं खात्मनि' नियोज्यं मियुश्ानं नि- योग इति च मानान्तरापूर्वतयः ऽपू्॑मिति चाख्यायते | न च विषयानुष्ठानं विना afeeie alee तदेव कायं खविषयस्य करणस्या्मन्नानस्यानृष्ठानमाक्सिपति । यथा ख कायं खविषयाधोननिङ्पणनिति शानेन विषयेण feo, एवं भ्ञानमपि खविषयमात्मानमन्तरोणाशक्यनि- ङ्पणमिति तन्निरूपणाय तादशमात्मानमाश्िपति तदेक कार्यम्‌ । यथाः | यनु तत्सिदयर्थमुपादोयते आसिष्यते तदपि विधेयमिति ast awe इति । विषेगरता च (2) पृनरस्य~पा० a | [अ.१पा.१ष.४) [ ८४ ] [भामो] नियोागविषयस्य wae भावाथतया ऽनृष्टेयता, तदिषयस्य ग्वा्मनः खरूपसक्नाविनिश्चितिरारोापिततद्वावस्य त्वन्यस्य निरखपकत्वे तेन afaefad न स्यात्‌ | तस्मान्नादगात्म- प्रतिपन्तिविधिपरेभ्यो बेदान्तेभ्यस्तादगात्मविनिश्चयः | तदेत- वसर्वमाद | “यद्यपो"ति | विधिपरेभ्यो ऽपि वस्तुत्वविनिश्चय saa निदशंनमुक्तं, “यथा युपे"ति । युपे पशु वन्नातीति बन्धनाय विनियुक्तं युपे तस्यालेकिकत्वात्‌ Rael युपद ल्यपेखिने खादिरे an भवति ad तक्षति यपमश्टा- ्ोकरोतोत्धादिभिर्वाक्येसतश्चणादिविधिपरेरपि सस्वाराविष्टं विशिष्टसंस्थानं दारू युप इति गम्यते | एवमादवनोयादयो- प्यवगन्तन्याः । प्रवुत्तिनिवुत्तिपरस्य weed न खरूपपर- स्य, arava संबन्धो न eral देतुदयं भाव्यवाक्यनोा- पपादितं “प्वु्तिनिवृ्निप्रयाजनत्वा"दित्यादिना “तत्छामा- न्यादेदान्तानामपि ATV स्या'दिल्यन्तन | न च ख avd कायं नियोाज्यमधिकारिणमनष्टातारमन्तरणेति नि- यन्यमेदमाच्च | “सति च विधिपरत्व"दूति | ब्रह्म वेद्‌ mma भवतीति सिदवदथवादावगतस्यापि ब्रह्मभवनस्य नियोज्यविशेषाकाङ्कयां ब्रह्मबभषोनियोज्यविशेषस्य राजि सच्न्यायेन प्रतिलम्भः | पिण्डपिदयन्नन्यायेन a खग- कामस्य नियोज्यस्य काणश्यनायामथवादस्यासमवेताथतया- eager ate: स्यादिति | ब्रह्मभावद्ाग्टनत्वमिति “अ BAMA YMA | अग्डतत्वं Aes म कछत- कत्वेन शक्यमनितल्यमनुमातुम्‌, आगमविरोधादिति ara: । उक्तेन WaT विध्यविषयत्वं वादयति । “नन्वि"ति । परिरति । “नादत्येव"मिति | wa षात्म- [भाभी] ` [ ८५.] Cages दशनं न विधेयम्‌ । afe हशेरुपलग्धिवचनत्वात्‌ sad वा स्यान्‌ प्रत्यक्षं वा । प्रत्यक्षमपि लोकिकमदप्र्यये वा, भावनाप्रकषंपयंन्तजं वा । तच श्रावणं न विधेयं, खा- ध्याय(९)विधिनेवास्य प्रापितत्वात्‌, ama | नापि St किकं प्रत्यक, तस्य नेसर्गिंकत्वात्‌ | न चैपनिषदात्मवि- षयं भावनाधेयवेशद्यं fade. तस्यापासनाविधानादेव at जिनवदनुनिष्पादितत्वात्‌ | तस्नादोपनिषदात्मोपासना saa त्वकामं नियोज्यं प्रति विधोयते | xee दइत्यादयस्तु वि- धिसद्पा न विधय इति । तदिदमुक्तं “तदुपासनाच्चे"ति | अथवन्तया मननादिप्रतोल्या चेत्यस्य शेषः प्रपश्चा निगद- व्याद्यातः ॥ तदेकदेशिमतं दूषयति | “अचाभिधीयते" | “a,” ए- कदेशििमतम्‌, कुतः, “कर्मबरह्मविद्याफलये्वलस्षए्यात्‌" । प- प्यापुण्यकमंफले सुखदुःखे तच मनुष्यलाकमारम्याब्रह्मलो- कात्सुखस्य तारतम्यम्‌ अधिकोत्कर्षः (९) | एवं मनुष्यलोा- कमारम्य दुःखलारतम्यमा TATA तश्च सवे का- य च विनाशि च | आत्यन्तिकं त्वशरीरत्वमनतिशयं ख- भावसिद्रनया नित्यमकार्यमात्मन्नानस्य फलम्‌ | तद्धि फल- मिव फलम्‌ । अविद्यापनयमाचेणाविर्भावात्‌ | weal भ- वेनि | त्वयाण्ुपासनाविधिपरत्थं॑बेदान्तानामम्युपगच्छता नतयशुदवबुदतवादिरूपमरह्मात्मता जीवस्य खाभाविकी बेदा- mien ऽऽखीयते | सा चापासनाविषयस्य विधेन फलं (१) स्वाध्यायाध्ययन--पा० 2 | (२) अभिकाभिकोत्कर्षः--पा० १| 2 | ३ | [अ.१पा-१७.४) ff ee ) [aan नित्यत्वादकार्यम्बात्‌ | नाणविद्या(९) पिधानावनेयः, तस्य ख- बिरोभिविद्यादयादेव भावात्‌ | नापि विद्यादयः, ` तस्यापि अवणमननपूर्वकोपासनाजनितसंस्कारसचिवादेव चेतसा भा- वात्‌ । उपासनासंस्कारवदुपासनाऽपूवेमपि वचेतःसशका- रीति चेद्‌, इष्टं च खलु नेयागिकं पलमेहिकमपि, यथा चिजाकारीर्यादिनियोगानामनियतनियतेफलानाम्‌' न, गान्ध- वंशास्लापासनावासनायादवापूवानपेखायाः षड़ादिसारत्का- रे बेदान्ताथीपासनाबासनाया ओबबरह्मभावसासात्कार ऽनपे- साया एव सामर्थ्यात्‌ | तथा षचाद्धमीभावं प्रत्यदेतुत्वाद्‌- पासनापूरवस्य नाग्डमस्बकामस्तत्कार्यमवयेदुमरति, अन्य- दिच्छल्यन्यत्‌ करोतीति fe विप्रतिषिद्रम्‌ | न च तत्कामः क्रियामेव कायंमवगमिष्यति नापूव॑मिति साप्रतम्‌, तस्या मानाग्तरादेव तस्धाधनस्वप्रतोतेरषिं aa यथ्यान्‌ । न चावधा- तादिविधितुलयता, तजापि नियमापूर्स्यान्यतानवगतेः । न च ब्रह्मभूयादन्यदण्डतत्वमाथेवादिकं किं चिदस्ति. ये- न ARTA (र) उपासनायामधिक्रियेन, विश्चजिक्धायेन तु खर्गकश्यनायां तस्य सातिश्रवस्वं खयित्व चेनि न नित्य फलत्वमुपासनायाः | THE ह्मभूयस्याविद्यापिधानापनयमा- जेषाविर्भावाद्‌, अविद्यापनयस्य च येदान्ताथंविन्नानादव- गतिपर्यन्तादेव संभवाद्‌, उपासनायाः संस्कारदेतुभावस्य सं स्कारस्य च साश्रात्कारोपजनने मनःसाचिव्यस्य च मा- नान्तरसिदन्ाद्‌, आत्मेर्भेवोपासीमेति न विधिः, अपि तु विधिसङ्पायं, witnessed विष्णारपां प्र यष्ट्य (2) यत्काम--पा० a | 3 | care [ ८ 1] faa egy इत्यादयो विभिसङ्ूपा न भिधय इति तात्पर्यार्थः । ख तिस्मुतिन्यायसिद्रमित्युक्त, तज शतिं दर्शंयति । “a धा Afar ici । न्यायमा । “अत श्वे"ति । यत्किल खाभाविकं तन्नित्यं, यथा चेतन्यं, स्वाभाविकं चेदं, त- सान्नित्यम्‌ | पर fe eat नित्यतामाशुः । कूटस्थनित्यतां परिणामिनिन्यतां च, तज नित्यमि्युक्ते मा अदस्य परिणामिनित्यतेत्यत ware । “तज किं चिदिति | परि- फामिनित्यता fe न पारमार्थिको | ante । agate वा परिणमेदकदे शेन वा । सर्वात्मना परिणामे कथं न THAT, श्कटेशपरिणामे वा स॒ रकदेशसतोा भिन्ना वा ऽभिन्नो वा। भिन्नसेत्‌ कथं स्य परिणामः । न्न्य सिन्परिणममाने ऽन्यः परिणमते, ऽतिप्रसङ्गात्‌ । अभेदे बा कथं न सवोत्मना परिणामः । भिन्नाभिन्नं तदिति चेत्‌, vente तदेव aman shirt भिन्नं च कार्या मिना कटकाद्यदवाभिन्ना wenn भिन्नाश्च करका- TAT । न च भेदाभेदभेर्विोधान्नेकज समवाय इति प्तम्‌ | विर्दमिमि नः क्ष संप्र्ययो यतममाणविपर्ययेख तेते । यत्तु यथा प्रमाएोनावगम्यते त्य मेथा भाव श्व | एण्डलमिदं सुवणमिति सामामाभिकरण्यप्र्ये व्यक्तं मे- नदा चकास्तः । तथाद्माल्यन्तिके ऽमेदेन्यतरस्य दिरब- TER । भेदे चाल्यन्तिके न सामानाधिकरण्य, गवा- ववत्‌ । आधाराधेयभाव WHER षा न सामानाभिक- Rel नदि भबति कुण्डं बदरमिति । गाष्येकासनखयोयैज- TAI मेज इनि । सो ऽयमनाधितो संदिग्धः सर्वजनो- सामानाधिकरण्डप्र्यय श्व कायं कारणयेभेदाभेरे व्य- [अ.९पा-९ ९.४) [ cx ) [भामेन] Tea | तथा च कार्याणां कारणात्मत्वात्‌ कारणस्य च EIS सर्ववानुगमात्‌ सद्रपेणाभेदः कायस्य जगता भेदः कार्यद्पेण गेघरादिर्नेति | sas | कार्यशपेण नानात्वममदः कारणात्मना | खमात्मना यथा ऽमेदः कुण्डलाद्यात्मना भिदा ॥ इति | अन्यते । कः पनरयं मेदो नाम;यः सामेदेनेकच भ- पत्‌ । परखराभाव इति चेत्‌, किमयं कायं कारणयेः क- टकाटकयारस्ति न वा। न चेदेकत्वमेवास्ति न च भेदः (९) | असि चेद रव नाभेदः। न च भावाभावयारविरोधः, स्‌- शावस्यानासंभवात्‌ (र) | संभवे वा कटकवधेमानकयारपि त- aE, मेदस्याभेदाविराधात्‌ | अपि च करकस्य हारकादमेदे यथा दारकात्मना कटकमुक्गटकुष्डलादया न भिन्ते एवं azarae न भिद्येरन्‌, कटकस्य दाट- कादमेदात्‌ | तथा च WSHAI वसतु सन्न कटकादयो मेदस्याप्रतिभासनात्‌ | अथ दाटकत्वेनेवामेदो न कटकत्बेन तेन तु मेद एव कुष्डलादेः | यदि हारकाद्भिन्नः कट- कः कथमयं कुण्डलादिषु ayaa | नानुवतेते चेत्‌, क- yf दाटकादमिन्नः कटकः (३) । ये fe यस्मिन्ननुवतेमाने व्यावर्तन्ते ते तता भिन्ना एव, यथा Sal कुसुममेदा (४) | नानुवर्तन्ते चानुवतेमानेपिं weal कुणडलादयः, (१) न बेदैकत्वभेव वास्तवं भवेन्न भेदः- प° १। न चेदेकत्वमेवास्ति न भे- द्ः-पा० 2 | न बैदैकत्वमेव वास्तवं न XZ: —To 3 | (२) सहासंभवात्‌--परा० १। > । 3 । (3) "कटक ति--१ | २ ! नास्ति | (४) यो हि यस्मि्नुवर्तमाने व्यावर्तते स ततो भिन एव, यथा सूत्रात्कुसुमभे- दः--पा० 3 | [भामती] [ ८९ ] [अ.१पा.१क.४] तस्मात्तेपि हाटका्धिनना एवेति | VAT च समंबस्ल- qa इदमि नेदमिदमस्मान्नेदमिदमिदानों नेदमिदमेवं नेदमिति विभागा न स्यात्‌ । कंस्य चित्‌ a चित्‌ क- दा चित्‌ कथं चिदधिवेकदेतोरभावात्‌ । अपि च दूरात्क- नकंमिल्यवगने न तस्य कुण्डलादयो विशेषा जिन्नास्येरन्‌, कनकादभदान्तषा, तस्य च ज्ञातत्वात्‌ | अथ मेदाप्य- सि कनकान्‌ कुण्डलादौनामिति कनकावगमे्यज्ञातास्ते | नन्वभे रोप्यस्तोति किं न WAG । प्रस्युत न्ञानमेव मेषां युक्तं, कारणभाव दि कार्याभाव Beata, स च का- WHAM stad | अस्ति चाभेदे ANAT कनकं ज्ञाते Mat एव कुण्डलादय इति तच्निन्ञासान्नानानि चानथकानि स्युः । तेन यस्मिन्‌ cya यन्न गद्यत aaa भिद्यते | यथा करभे DRAW ऽग्रद्यमाणा रास- भः करभात्‌ | BEAT च दूरता दनि न द्यन्ते त- सय भेदाः कुण्डलादयः, तस्मात्तं gat भिद्यन्ते | कथं तद्दि खम कुणड़लमिति सामानाधिकरण्यमिति चेद, नद्या- भाराधयभावे समानाश्रयत्वे वा सामानाधिकरण्यमिल्युक्तम्‌। waa च ea ज्ञाते कुण्डलादिजि- Wat च कथम्‌ | न SEZs ऽनेकान्तिके च- तदुभयमुपपद्यते यत CMA | तस्माद्वदाभेदयारन्यतरस्ि- AWA ऽभेदापादानेव भेदकल्पना न ACTS ऽभेद कर्पनेति. यक्तम्‌ | भिद्यमानतन्रत्बद्धेदस्य भिद्यमानानां च प्रत्यकमकत्वाट्‌, एकाभावे चानाश्रयस्य भदस्यायगाद्‌ एकस्य च daha, नायमयमिति च भेदय्यदस्य ORCC RIS RATT चान्यानपेसषत्बादभेदोपा- [अ.९पा.९ख.४] [ do ] [भाम्नो] दानैवानिर्वचनोयमभेदकण्पनेति स॑प्रतम्‌ | तथा च Ble न्तिकेत्येव सल्य'मिति | तस्मात्‌ कूटस्थनित्यतेव पारमा- fat न परिणामिनित्यतेति सिद्धम्‌ । “व्योमवदि"ति च दृष्टान्तः परसिद्धः | Bead तस्यापि कायत्वनानिल्यत्वात्‌। अज च ““कूटसखनित्य'मिति निवे्यकमेनामपाकरोति । "सर्वव्यापो"ति प्रायकर्मताम्‌, “सवविक्रियारहित'मिति वि- कार्यक्मताम्‌, “निरवयवमिति संसख्कार्यकर्मताम्‌ । बरी wut खल्‌ प्राक्षणन संस्काराख्येशा यथा जन्यते, नेव ब्रह्मणि afaem freehand | अनंशत्वा- free: । पुरुषार्थतामाद | “freer मिति | even दुःख- fed सुखमुपलक्षयति । a (९)द्‌ःखनिचरत्तिसदितं fe सुखं aft: | सुखं चाप्रनीयमानं न TaN इत्यत अआ- @ | “खयं ज्याति"रिति | तदेवं खमतन मोक्षाख्यं फलं निल्य॑भ्रुल्यादिभिरूपपाद्य क्रियानिष्याद्यस्य q मेस्षस्या- नित्यत्वं प्रसच्यति | “तद्यदो"ति । न चागमबाधः, श्रा गमस्मेक्तिन प्रकारोणापपत्ते । अपि च क्तानजन्धापूवेज- नित मासा नेयोगिक cae सन्ति भूयस्यः Baa निवारिका इत्याद । “अपि च ब्रह्म वेद्‌" ति | अविद्याद- यप्रतिबन्धापनयमातरेण च विद्याया मेक्चसाधनत्वं न खतो ऽपुबेत्यादेन चेत्यत्रापि शरुतिमुदादरतिः । “ed fe a पिते"ति । न कवलमस्छिन्नये श्रुलयादयो ऽपि लक्षपाद्‌ा- चार्यदचमपि न्यायमूलमसतोतयाद | “तथा चाचायेप्रणोत"- मिति | आचायश्चाक्तलक्षणः पुराणे । आचिनोति च Wawa स्थापयल्यपि | (१) षत्‌? इति > नास्ति | [भामिनी] [ ©९ ] [अ.१पा-१९.४] खयमाचरते यस्मादाचार्यस्तेन Srey’ (९) ॥ इति | सेन हि प्रणोत खचरं "द्‌ःखजन्मप्रवत्तिद्‌ाषमिथ्यान्नानाना- मुत्तरोत्तरापाये तदनन्तराभावादपवगं इति" । पाटपेश्ष- या AURA, कायं च प्रवं, कारणापाये कार्यापायः, कफापायदव HARTY ज्वरस्यापायः | जन्मापाये दुःखापा- यः, प्रवरत्यपायं जन्मापायः, द्‌षापाये प्रवृत्यपायः, मिथ्या- च्लानापाये दाषापायः । मिश्यान्ञानं चाविद्या, रागाद्यपज- नित(र) क्रमेण दृष्टेनैव संसारस्य परमं निदानम्‌ । सा च तत्त्वज्ञानेन ब्रह्मात्पकत्वविन्ञानेनावगतिपयेन्तेन facify- ना निवत्येते । तते ऽविद्यानिदत्या ब्रह्म्पाविर्भागि (इ) ae । न तु विद्याकायंसञ्जनितापूवैकायौ वेनि चा- थः | तच्छज्ञानान्मिथ्याज्ञानापाय इत्येतावन्माचेण (४) Za TH न लक्षपादसंमतं त्वन्नानमिद संमतम्‌ | त- दनेनाचार्यान्तरसंवादेनायमर्थी दटोक्ततः ॥ स्यादेतत्‌ | a कत्वविज्ञानं सितवस्त विषयं, येन fara भेद्‌ावभा- सं निवतयन्न विधिविषथा भवेत्‌ । अपि तु संपदादिष्प- । । तथा च विधैः प्रागप्राप्तं पुर्षेच्छया कतव्य सद्‌ वि- गोचरा भविष्यति | यथा वृच्यनन्तत्ञन मनसा विश्वद- सास्यार्‌ विश्वान्‌ दवान्‌ मनसि संपाद्य मन आलम्बन- क bei ~“ विद्यमानसमं छत्वा प्राधान्येन रूंपाद्यानां विश्वेषामेव देवा- (१) चोष्यते--पा० > | ४ | संस्मतः--प० 3 | (२) जनन-प्रा० > | ३ | ४। (3) ्रह्मात्मरूपाविर्भावो--पर ०3|| ४। (४) इत्येतवन्मात्रे-ए° 3 | ४। [अ.१पा.९क.४] [ ५९ [भामती] नामनुचिन्तनं तेन चानन्तलाक(रप्ा्निः | एवं विद्रूपसाम्या- Maa agerat संपाद्य जोवमालम्ननमविद्यमानसमं a- त्वा प्राधान्येन (९) ब्रह्मानुचिन्तनं तेन चा्धतत्वफलप्रा्निः | अभ्यासे त्वालम्बनस्येव प्राधान्येनारोपिततङ्गावस्यामु चिन्तनं, यथा मने ब्रह्मेलयुपासोतादिम्ये THAT एवं जोवमन्र- @ ब्रह्मतयुप्यसोनेति । क्रियाविशेषयेगाद्वा, यथा वायुर्वाव संवगः प्राणो वाव संवर्गः | बाह्या खलु वायुदेवता वन्द्या- दोन्‌ dag | मद्ाप्रलयसमये हि वायुवंन्द्यादोन्‌ dase सं- इत्यात्मनि wera । sare द्रविडाचायंः ‘dec Rl संवरणादा सात्मीभावादायुः (र) संवर्ग" इति । अध्या- स्म॑ च प्राणः da इति । स fe wale वागादीनि स- Te प्रायणकाले fe स एव सर्वाणोद्धियाणि संगद्या(&)- त्ामलोति | सेयं संवर्गाय प्राणे च दशशागतं ज- Tanah यथा, एवं जीवात्मनि seu ब्रह्मद्टिर- श्तत्वाय फलाय कंल्यतदूति | तदेतेषु चिष्वपि परश्ेष्वा- त्दशनोपासनादयः प्रधानकर्माण्यपू् विषयत्वात्‌ सुतशल- बत्‌ | अत्मा तु द्रव्यं कमणि गुण (४) दति । संस्कारो ना sma दशेनं विधोयते | यथा दर्पूणमासप्रकरणे प- व्न्यवेक्षितमाज्ं भवतोति Tava प्रकरणिना च एरी- तमुरपाशुयाजाङ्गभूताज्यद्र्यसंस्कारमया saad गुणकर्म वि (१) छोकजय--प० १। 2 | (2) श्राधान्येनः eft २ | 3 | ४ नास्ति| (3) स्वात्मीभावाद्रा वावुः-पा० >| 3।४। (४) संवृज्यो--पा० २ ३।४। (५) गुणभूत--पा० 2 | [भभव] [ ८९ ] [अ.१पा.१ङ्‌.४) धीयते, .एवं aia कत्वङ्भते आत्मन्यात्मा वा अरं द्व्य इति दशनं गुणकर्म विधोयते । यैस्तु zai चिको- ते Twa wera न्यायात्‌, अन आड | “न oe बह्मत्मेकत्वविन्ञान"मिति । कुतः, “संपदादिष्पे fe बह्मास्मेकत्वविन्नानद्ति | दशंपृणमासप्रकरणे दि समाग्ना- TAMA तदङ्गशताज्यसंस्कार इति युज्यते | न चा- मा वा अरे द्रष्टव्य rents कस चिन्‌ प्रकरणे समासात- म्‌ । न चानारज्याधोनमपि | यस्य पणेमयो Relate भिचरितक्रतुसंबन्धजुङृदारेण yx ऋतं सारयदाक्येन यथा पणेतायाः कतुशेषभावमापादयति, एवमात्मा नावयभि- चरितक्रातुसंबन्धा येन तदशन क्रत्वङ्ग सदात्मानं कत्व संस्वुयात्‌ | तेन यद्ययं विधिस्तथापि सुवणं भार्यमितिवद्‌ विनियोगमेङ्गेन प्रधानकर्मवापर्वैविषयत्वान्न गुणकर्मेति ख- मीयलयेतटृषणमनमिधाय सबेपश्चसाधारणं दूषणमुक्तम्‌ । तदतिरोहितार्थतया न व्याख्यातम्‌ | किं च ज्ञानक्रिया विषयत्वविधानमस्य बङ्धगरुतिविरुद्रमित्याच । “न च वि- दिक्रियं"ति । wee । “अविषयत्प्रति । नतश्च शान्ति- कमणि वेलालादय इति भावः । निराकरोति “a” । कु तः | “अविद्याकल्पितभेदनिदृत्तिविषयत्वा"दिति । सर्वभेव हि वाक्यं Adam वस्तुभेदः बधयतुमरति, नदोक्कीर- गुडादीनां मधुररसभेदः शक्य आख्यातुम्‌, एवमन्यवापि Wt द्रव्यम्‌ । तेम प्रमाणान्तरसिद्धे सोकिकरवार्थौ य- दा गतिर शब्दस्य, तदा कैव कथा प्रलगात्मन्यस- किक | अह्ूरवप्कधेय तु कथं चित्मलिपादनमिदापि स्- भानम्‌ । त्वंपदायी fe प्रमाता प्रमाणाधोनया प्रभिल्या अि.रपा१८७.४) [ < 1] [भर्ती प्रमेयं चटादि व्याप्रोतोत्यविद्याविलसितम्‌ | तदस्या fa- घयोभ्रतादासोनतत्यदाथप्रत्यगात्मसामानाभिकरण्येन प्रमा- त्वाभावात्‌ तज्निवुक्तो प्रमाणादयत्िखो विधा निवर्तन्ते । नदि पततु रवस्तुःअ पाक्यपाकपचनानि वसतुसन्ति भवितुम न्तोति | तथाडि । विगलितपराग्बुत्यथन्वं यदस्य तदस्तदा स्वमिति fe पदनेका्थैत्वे त्वमित्यपि यत्पदम्‌ | ` तदपि च तदा गत्वेकाथ्यं विशद्रचिदाव्मतां त्यजति सकलान्‌ कलटत्वादीन्‌ पदाथमलान्निजान्‌ ॥ TMA | अचेवा्थं अतर्‌ दादरति। “तथा च शाखं, यस्या मतमिति । प्रकतम्‌पसंदरति । “अता sfa- कर्पिते"ति | परपश्च मास्षस्यानित्यतामापादयति | “यस्य ष्विति । काय॑मपवं यागादिन्यापारजन्यं तदपेक्षते मोक्ष खोत्पन्ताविति । “तयोः पश्षयोाःरिनि । निवन्यैविकायंयेः | सिकं नज्ञानमात्मेति ata: । तथा च विशडविन्ञाना- त्यादा मास इति faden मोक्षः । अन्येषां त्‌ संसार पावख्ामपद्ाय या कवलल्यावस्यावाभिरात्मनः स Aw दू- ति विकाया मेसः । यथा पयसः पृवीवस्ाप्ानेनाव- स्थान्तरप्राध्चिवि कारो दधोति | तदेतयोः पश्षयोरनि्यना wae कायत्वाट्‌, दधिघटादिवत्‌। अथ "यदतः परो दि- बो ज्यातिरदीष्यतद्रति भुतेव्रह्मणा क्छिताव्कितदेशमेद- वगमाद्‌ विक्ितद शमद्प्राभिरूपासनादि विधिकायौ भविष्यति | तथा च MARAT ब्रह्मण दत्यत आ । “न चाप्यत्ेना- पो"ति | अन्यदन्येन विकछछतदशपरिदाण्या ऽविष्टतदशं प्रा प्तं | तद्यथापकेलं जलधिरतिबडलचपलकक्ञालमालापरख | [भाङ्गती] Co ey] [9-2 OT. 2 G9] THAR RATATAT Pasa मध्ये त्‌ प्रशा- न्तसकलकरनज्ञोलापसगः खस्थः स्थिरतया sfaaaaa म- ध्यमविक्षतं पातिकः पातेन प्राप्रोति i stag ब्रह्मवेति fai केन प्राप्तां, मेदाश्रयत्वान्‌ प्रापररिव्यथंः | अथ Mal ब्र- am भिन्नस्तथापि न तेन agra ब्रह्मणो विभुत्वेन (स | “खद्पव्यतिरिक्तत्वेपो"ति | संस्का- ्मतामपाकरोति | “नापि dene” इति । इय fe AAA, WAVE वा यथा बोजपूरकुसुमस्य लासा- रसावसेकस्तेन चि तत्‌ कुसुमं संस्छतं लास्ासवणं फलं प्रते, दोषापनयेन वा यथा मलिनमादशंतलं निघष्टमिष्ट- काचणेनाद्धासितभाखरतवं wad भवति | तच नता az ब्रह्मणि गुणाधानं संभवति | गृणा fe ब्रह्मणः खं भावा वा भिन्ना वा |. खभावश्ेत्‌ कथमाधेयस्तस्य नित्य- त्वात्‌ | भिन्नत्वे a कार्यत्वेन मोक्षस्यानित्यत्वप्रसङ्गः | न च भेदे धर्मधर्मिभावो गवाश्रवत्‌ | भेदाभेद व्यदसो वि- राधात्‌ | तदनेनाभिसंधिनोक्तम्‌ “अनाधेयातिशयत्रह्मखद्‌- carne” | feat पर्षमपस्षिपति । “नापि दाषाप- नयनेने"ति । safe सतो caw निवर्तते न तु ब्रह्म waar निवर्तनीया, नित्यनिवृत्तत्वादित्यथः | wR | “खा- त्मधर्म एवेति | ब्रह्मखभाव एव मासो ऽनाद्यविद्यामला- वृनउपासनादिक्रियया ऽऽत्मनि संस्क्रियमाणे ऽभिव्यज्धते, न तु क्रियते | एतदुक्तं भवति । नित्यश्एुदरत्वमात्मना ऽसि- ब्र संसारावखायामविद्यामलिनत्वादिति । wet निरा- कराति । a? कुतः । “क्रियाश्रयत्वानपपत्ते" । ना- बिद्या ब्रह्माश्रया, किं तु se, सा त्वनिर्वचनोये्यक्त, तेन [अ.१पा.१ख्‌.४] [ ८१ ] [भातो] नित्यशुदमेव ब्रह्म । अभ्युपेत्य wage क्रियासंस्कायेत्वं दृष्यते fan fe ब्रह्मसमवेना वा ब्रह्म संस्कु्ाट्‌, य- था घर्षणमिष्टकाच्‌णैसंयागविभागप्रचयोा निरन्तर wet तलसमवेता, ऽन्यसमवेता वा । न तावद्‌ awa: जि या । तस्याः खाख्यविकारदतत्वेन ब्रह्मणा नित्यम््व्याघा- तात्‌ | अन्धाश्रया तु कथमन्यस्यापकरोति, अतिप्रसङ्गात्‌ | afe दर्पणे निधष्यमाणे मणिवि्ड़ा दृष्टः । “नचानिष्ट" मिति । तदा बाधनं परामृशति | अचर व्यभिचारं चोद यति | “aq देदाञ्रयये"ति | oftecia | “a. देदसंद- aa’ | अनाद्यनिवीश्याविद्यापधानमेव ब्रह्मणे (१) जोव दूति च aay दरति चाचक्षते । स॒ च श्थुल चमशरोररोच्ि- यादिसंदतस्तत्संधातमध्यपतितस्तदभेदनादमितिप्रत्धयविषयो- wal ऽतः शरोरादिसंस्कारः शरोरादिधरमीप्यात्मना भव- ति, तदभेदाध्यवसायात्‌ | यथा swore: gfe कामिनोनां व्यपदिश्यते | तेनाचापि यदाथिता क्रिया at- व्यवद्ारिकप्रमाणविषयोकता तस्यैव संस्कारो नान्यस्येति न . व्यभिचारः | तत्त्वतस्तु न क्रिया न संस्कार दति । सनि- दशनं तु शेषमध्यासभाव्यएव छतव्याख्यानमिति नेद व्या- ख्यातम्‌ | “तयोरन्यः fame fafa | अन्यो ओवात्मा, पि- We कर्मफलम्‌ | “अनश्नन्नन्य" दति । परमात्मा । संङत- स्येव भेक्तृत्वमाद मन्नवणः । “अन्मेन्धिये"ति | अनु- पितशुडखभावत्रहमप्रदशनपरो मन्न पठति | “एका देवं इति । “पुं” दी्तिमत्‌, “अव्रणं " दुःखरहितम्‌, “अल्लाविरम्‌' श्रविगलितम्‌, अविनाश्ोति यावत्‌ | उपसं इरति। “तस्मा (१) ब्रह्म-पा० al 3] [भती] [ 2 1 finden दिति । aq `मा भेननिर्वतधादिकार्मताचतष्टयी, पश्चमो त्‌ at fee विधो भगिव्यति यया मलस्य कर्मता घरिण्यद्यतं ऋआ | mare tela । wer भकारेभ्यो न प्रकाराभर- मन्यदस्ति, यता मोद क्रियानुप्रवेशो भविव्यति । एतंद्‌- क्त भवति । wreut विधानां (१) मध्ये ऽन्यतंमतया क्रि- cia at सा च ARTE व्यावर्तमाना व्यापकीनु- ध्या मोक्षस्य क्रियाफलत्वं anata | तत्‌ किं मे- के fda नाकि, तथा च acdifa शाशषाणि तदर्थी FTAA VAAN SUCRE | "तान्‌ WT qaa’fafa । अथ sd क्रिया मानसो aera विभि- गोचरः, RATT तस्याः फलं मिर्वतीदिष्वन्यतमं न are दति चोदयति । “ननुं न्ञान"मिति । परिश्वरति । “a, वैलक्षण्यात्‌” (९) । अयमर्थः | सलं श्चानं मामसी क्रिया, ने न्वियं ब्रह्मणि फलं जनयितमद॑नि, तस्य स्वयप्रकाशत- या विदिक्रियाकर्मभावानुपपत्तरिम्यक्तम्‌ | तदेत्िन्वैलषण्े fea एव वेलखण्यान्तरमाद । “क्रिया fe नाम सेवि । “aa” विषये “वसतुखर्पनिरपेसेव चोद्ये" यथा टैवता- संप्रदानकविग्र णे देवतावस्तुखद्पानपेखा देववाध्यान- क्रिया । यथा वा यषिति अग्भिवस्स्वनयेशा sfarq feat सा किया fe नामेति योजना । नहि यस्यै Zane ef शशोतं arnt ध्यायेदषटकरिव्यज्ित्यस्मादिेः पाग्देवता- eran et ee, (२) चतुणा फडान।-- प १।२॥। 3 | (२) “a”, कुतः | “वैरक्षण्यात्‌^-पा० १।२।3। [शअ.१षा.१ख-४] | ec ] [ reat] ध्यानं प्राप्त, प्राप्तं लधोतवेदान्तस्य (१) विदितपदतदर्थसं- बन्धस्याधिगतशब्दन्यायतत्त्वस्य सदेव सेप्येदमित्यादेसतत्त्व- मसोत्यन्तातंदभादह्यात्मभावश्रानं शब्दप्रमाणसामथ्यात्‌ । दद्धि यार्थ संनिकरषंसामर्थ्या दिव प्रणिहितमनसः स्परीतालाक- मध्यवर्तिङभानुभवः | TIS खसाम्मोबललण्यजन्मा मनु- FRA MUHA A शक्या, देवताध्यानवद्‌, येना- Sarr विधिः स्यात्‌ । न चोपासना वा ऽन्‌भवेपयंन्ता वा {स्व विेगीचर्तयोरन्वथ(रव्यतिरोकावधुतसामथ्यैयोः सा सत्कारं वा ऽनाद्यविद्यापनये वा विधिमन्तरेण प्रापतत्वेनो पुरुषेच्छया ऽन्यथाकतुमकर्ू वा ऽ शक्यत्वात्‌ | TUTTE ज्ञानं मानसी क्रिया ऽपि न विधिगोचरः | पुरुषचित्त- व्यापाराधोनायास्तु क्रियाया वस्तुखद्पनिरपेसता a चिद- विरोधिनो, यथा देवताध्यानक्रियायाः | AWA वस्तुखष्- पेण कश्िदिरोाधः | क॒ चिद्सतुविरोधिनो, यथा येाषि- तपुषयारश्चिबुद्धिरित्येतावता भेदेन निदशंनमिथुनदयाप- न्यासः । क्रियेवेत्येवकारोण वल्तुतन्वत्वमपाकरोति । न- न्वा्मेत्येवापासोतेत्यादयो विधयः शरयन्ते, न च प्रमन्तगी- ता, तुल्यं हि साप्रदायिकं, तसाहिभेयेनाच भवितव्यमि- त्यत आद । “तद्विषया लिङादय" इति । सत्यं शूयन्ते लिङादयो, न त्वमो विधिविषयाः, तदिषयत्बे ऽप्रामाण्य- प्रसङ्गात्‌ | देयोपादेयविषये चि विधिः । सएव च शेय (१) त्वद्धीतवेदस्य--पा० 2 | ४। (>) रप्यन्वय-पा; १५।2।४। [भारती] [ € J [अ.१्पा.१क्‌.४] उपादेयो वा यं पुरूषः करतुमकलुमन्धथा वा कतुं शकरा- ति । तनैव च समर्थः कता ऽधिक्तो नियोज्यो भवनि । न चेवंशतान्याम्मश्रवणमननेोपासनदंनानोति विषयतद- ृष्ठाजािधिव्यापकयारभावाद्‌ fone इति प्रयुक्ता अपि लिङादयः प्रवलेनायामसमर्थी उपलद्व सुरम्यं टमप्रमाणोभवन्तोति | “अनियोज्यविषयत्वा"दिति | a दिय fe कर्ता ऽधिकारो नियोज्यः | असामर्येतु न क- er तो नाभितो न नियोज्य इत्यर्थः । यदि विधेर- Mara विधिवचनानि, किमर्थानि तधि वचनान्येतानि वि- धिच्छायानोति एच्छति । “किमथानो"ति । न चानर्थका- नि युक्तानि, खाध्यायविध्यधोनय्रदणत्वानुपपत्तेरिति भावः | उत्तरम्‌ । “खाभाविके"नि। अन्यतः प्राप्ना एव डि श्रवणा- दयो विभिखदपेवाकेरनूद्यन्ते । न चानुवादो ऽ्यप्रयो- जनः । प्रवरत्िविशेषकरत्वान्‌ | तथाहि । तत्तदिष्टानिषटवि- षयेप्साजिष्धासापदतहदयतया बहिर्मुखो न eA नि समाधात्मर्ति | आत्म ्वणादिविधिसदयेसु वचने ने fazer: fade serra उदहाव्यने इ- ति प्ररृत्तिविेषकरतानुवादानामस्तोति सप्रयोजनतया खा- प्यायविध्यधोनयदफत्वमुपपद्यतद्रति । यञ्च ॒चोदितमात्म- त्ानमनुष्ठानानङ्गलादपुरुषार्थमिति । तदयुक्तम्‌ । AT ऽस्य पुरुषायते सिद्धे यदनुष्ठानानङ्गतव aqad न दूष- णमित्याद । “यदपो"ति । “अनुसंज्वरेन्‌" शरोर परि तप्यमानमनृतप्येत | चुगममन्धत्‌। प्रकतमुपसंचरति । “त- [ऋअ.१प्रा.१ ७४] [ geo J (नलो ere प्रतिपन्नीति । प्रतसिद्ार्थमेकदे शिमतं दूषयित्‌म- spied । “सदपि क चिदाड्"रिति । दूषयति । “तन्ने'नि । ददमजराक्रूतम्‌ | कार्यवाधं यथा चेष्टा लिङ्गं दषादयस्तथा | faaara sland wierd हित शासनात्‌ ॥ यदि fe vert का्याभिधाने तदर्थखाथाभिधाने वा नियमेन Tema सामश्य॑मवधतं भवेत्‌, न भषेत्‌, अ- इयोपादयभत(पब्रह्मात्मतापरत्वमुपनिषदाम्‌ । तचाविदि- तसामश्यैलात्यदाना सोके तत्पूबेकतवाश्च वेदिकार्थप्रतीतेः | अथ तु भूते ऽणर्थे पदानी लाके शक्यः (९) संगतिग्यश्सत उपनिषद्‌ तत्परत्वं एावापयपयलोचनया ऽवगम्यमानमप Ba न कायेपरत्वं शक्यं कल्पयितु, भुतद्ान्यभरुतकस्प- नाप्रसङ्गात्‌ | तच तावद्वमकाप्य ऽथ न संगतिद्यद्या, यदि तत्मरः प्रयोगो न स्मकं CAA, ATTA वा ब्युत्यन्न- स्योन्नेतं न शक्येत । न तावत्तत्यरः प्रयोगो न दश्यते शके | कुटदलभयादिनिव््यथानामकायपराणा पदसंद- dah wine लाके बहलमुपलभ्धैः । तद्यथा ऽऽखण्ड- खयदिलोकपालचक्रवालादिवसतिः सिद्रनिद्याधरमन्धवी्चरः- परिकरो ब्रह्मलाकावनोणंमन्दाकिनोपयःप्रवादपातपैतकल- धैतमयशरिलातले नन्दनादिप्रमदवनविद्ारिमपिमयशङुन्त- कमवोयनिनदमनेोरः पर्वतराजः सुमेररिति । नेव मुज- (१) भूतभूत--पा” a | ८२, अथ तु भूते ऽप्वयन्रतो रोके शक्यः-पा० ४। [ म्ली) ( १०१ } Pago eel के रजुरिादिः । नापि भूलारयुियुयन्नपरषवर्िनी न शक्या समुन्नेतुं इषोादेसन्नयक्नः संभवात्‌ | तथा विदितार्थजनभाषा्थौ द्रविड नगरगमनेोद्यते राजमार्गा wy देवदक्चमन्दिरमध्यासोनः प्रतिपश्नजमकानन्दनिबन्धन- CATR WIG सख नगरखदेवदन्ताभ्याद्रसमागत पटवाराषायनापणषुरःसर (ASN AWS Tae जान इनि वा- ता चारव्याहारश्रक्णसमनन्तर मुपजातरोमाश्चकश्चकं विका- सित(९)नयनोत्पलमतिस्मेरमखमरोत्पलमवलोक्प द्बदन्- मुत्पज्ञमोादमनुमिमने, प्रमोदस्य च प्रागभूतस्य लङादा- रञ्रक्णसमनन्तर भवतस्तदरतुताम्‌ । न चायमप्रतिपादयन्‌ चषचतुम्थं wala करपलद्रम्यनेन द्व चेतुर्थं उक्त दूति प्रतिपद्यते | WORT MANA: पु्रजन्मनस् TBAT रवगमात्षदेब्‌ वाना दारेखाभ्यधायोति मिनाति । एवं भ- TREAT: | तथाः च प्रयोजनवन्तया भतार्था- Pere Daan: | एवं च ब्रह्मखङ्प्छा- नख परमपुरुषाथचतुभाकदनुपदिशतामपि पुरुषपरवु्तिनि- gw agemat परुषद्दितानु शासनाच्छाखत्नं सिद्धं भव- ति । afeaias. विवाद्यध्यासतानि वनानि भतार्थ- fornia, श्वता्थं विषयप्रमाजनकत्वत्‌ यञ्दिषवप्रमाअनकं तश्ददिषयं, यथा रूपादिविषयं चससादि. तथा Sais, a Waa | FETE “न्नोपनिषदस्य परषस्यानन्धश्ेक- लवा"दिति । उपनिपूरवान्सदेर्िंशरणार्थान्कियुपनिवत्यदं न्यु (र): विकाल्ि--प्० >| abe | [अ१पा.१७.४] | १०२] [भमो] स्पादितमुपमोयाइयं ब्रह्म सवासनामविदयां डिनसीति ब्रह्म- Paar, तद्धतुलारेदान्ता अणुपनिषदः, तमे विदित शर- पनिषदः पुरषः । एतदेव विभजते | “यसावुपनिषन्खि"ति | अग्र्य यविघयाद्धिनन्ति | “असंसारो"ति । अत एव क्रि- यारदितत्व!चत्‌र्विधदरव्यविल क्षणः | अतश्च चतूर्विधद्रव्यवि- सक्षणा यदनन्यशेषः। werd fe थतं द्रव्यं चिकीर्षितं a दुत्यत््याद्याप्य संभवति | यथा ad तश्षतील्यादि | यत्पन- CITT भूतभाग्युपयोगरदितं, यथा सुवणं wea, सन्त न्‌ जुद्धनोलयादि' न त्ात्य्याद्या्यता । कसान्पुनरस्या- नन्यग्रषतत्यते आड । “यतः खप्रकरणस्थः” । उपनिषद्‌ा- मनारम्याधोनानां पेर्वापरयपर्यारोचनया पुरुषप्रतिपादनपर- त्वन ॒पुरुषस्यव प्राधान्येनेदं प्रकरणं" न च जुङ्ादिवद्‌- व्यभिचरितक्रतु संबन्धः पुरूष दरलुपपादितम्‌ | अतः खप्रक- ` रणस्थः सायं तथाविध उपनिषड्यः प्रतीयमानो न नास्ति शक्या वक्तुमिल्यथः । स्यादेतत्‌ । मानान्तरागाचरन्वेना- शशोतसंगतितया ऽपदाथ॑स्य ब्रह्मणो वाकयर्थत्थानुपपततेः क- थमुपनिषदथेतेल्यत आड । “स एष नेति Aenean ब्दात्‌” | यद्यपि गवादिवन्मानान्तरगोचरलमात्मने नासि तथापि प्रकाशात्मन एव॒ सतणत्तदपाधिपरिदाण्या wal TTI. freq, wena कटकक््डलादिपरिशा- ण्या । नहि प्रकाशः खसंबेदना न भासते, नापि तदवच्छ- दकः कायकारणसंघातः | तेन स एष नेति नेत्या्मेति ` नत्तदवच्छेदपरिदाण्ा बुद्वादापना्च खयंप्रकाशः शक्यो (wat) ( श्ण्दे 1 Cwm wg} वाक्यादुष्ोति चात्मेति च निङ्पयितुमित्यथैः । अोापाधि- निरासवदुपद्िवमण्यात्मद्पं कस्मान्न fread इत्यत आ- च । “आत्मनस प्र्याख्यातमश्क्यत्वात्‌” । प्रकाशा डि सु- नस्यात्मा तदपिष्ठानत्वाच्च प्रपच्चविशरमस्य, न चाधिष्ठाना- भावे विमा भवितुमद॑ति । afe जात्‌ cena cst भुजङ्ग इति वा धारोति वा (१) विभ्रमो दृष्टपूवः । अपि चात्मनः प्रकाशस्य भासा प्रपञ्चस्य प्रथा | तथा च श तिः । नमेव भान्तमनुभाति सव॑ तस्य भासा सर्वमिदं विभातीति । न चात्मनः प्रकाशस्य प्रत्याख्याने प्रपच्चप्रथा युक्ता | तस्माद्‌त्मनः प्रत्याख्यानायोागाददान्तेभ्यः प्रमाणा- न्तरागाचरसवापाधिरद्ितब्रह्मखक्पावगतिसिद्िरितयर्थः। उ- पनिषत्स्ेवावगत इत्यवधारणमद्टव्यमाण आक्षिपति | “नन्वा त्म ।त | सवं जनोनाद्प्रययविषयो Man कती मोक्ता च संसारो तचेव च लाकिकपरोसकाणामात्मपदःप्रयोगादय- एव॒ लाकिकाः शब्दाखणव वेदिक्रास्तणए्व च मेषामर्था इ- त्यापनिषदमण्यात्मपदं aaa vada नार्थानरे त. दिपरोतदत्य्थः | ganna | “ना'दपर्ययविषय ओपनिषद्‌ ५रुषः । कुतः । “तच्साश्ित्वेना"इप्रत्ययविषयो यः कर्न का- यंकारणंघातापदिते Maan aanfada परमात्मनो Seay “MERE” । एतदुक्तं भवति | य- अप्यनन जोवनात्मनेति जोवपरमात्मनाः पारमार्थंकमेकधं तथापि तस्योपदितं पं जवः शुद्धं तु रपं तस्य सा (2) वा धरिति वा" शति a dy | नास्ति | [अ.१्पा.१ङ्‌ह) [{ -१०४ ) [भिनी तश्च मानान्तरानधिगतमुपनिषङ्गोचर इति । eda प्रप- श्वयति | "नारप्रत्ययविषय'" एति । “विधिशषत्वेः वा नेतु न ` शक्यः" । कुतः । “शआत्मलादव" । aye ऽन्या्थी- न्यु सर्वमा्मार्थम्‌ | वथा च शतिः । मवा अररे a वस्य कामाय सवे प्रियं भवति snag कामाय सवे fad मवतोति। अपि बातः atone म ख्या ना- Ones | सर्वस्य fe wean त्येव तत््वमात्मा । न च खभाग रयो, ऽग्क्यशानत्बात्‌ । न Aes, उ- पाशवान्‌ | तसमादेयपादेयविषयै विधिनिषेधौ म तदिप रोनमात्म तत्व anger इति सर्वस्य प्रपच्चंजातस्यान्मिव तत्त्वमिति । एलदुपपादयति । “aa विन॑श्यदिकारजातं प- amt विनश्यति" । अयमथः । परुषो हि aia विदासपराणतदविर्‌ईन्यायन्यवस्थापिमस्वात्‌ परमाथसन्‌ । APARNA ऽपरमाथंसन्‌ | यख चरमाथ- aaa AN Carafes सर्पविभ्रमस्य विकारस्य । अस श्वास्यानिवाश्छत्वेमाहटद्धभावस्य विनाशः | wT परमार्थसन्‌ नासो कंरणस्सेणाप्यसन्‌ शकयः कम्‌ | ale सदरूमपि शिरिथनो चटं परयितुमोशतदलयुक्तम्‌ | तस्ादबिनागिपुरूषानो विकीशविना शः शुक्िरख्छुततत्वानन- दरव रजतभुजङ्गविनाशः । पुरुष श्व हि सर्वस्वं प्रथश्चवि- RMA तत्वम्‌ +. म॑ च पुरुषस्यास्ति विनाश यतो ऽनन्तो विनाशः स्यादित्यत आ । “पुरुषा favre ` भावादिति । नदि कारणमि सदसखमप्यन्धदन्यथवितुमो- [भाअ] [( ५०५ 1] [अ.१पा.९क.४) MAGA] | अथ मा त्सद्पेण पुरुषो] शेय; उपादेयो वा, Tag aya शास्यते कञ्चिचोपादास्यतदत्यत आ | “विकरियादेत्वभावाच्च कूटखनित्यः” । चिविघोापि धमलसणावस्थापरिणामलक्षणा विकारो नासील्युक्तम्‌। अपि चात्मनः प्ररमाथसतो धमा ऽपि परमा्य॑सन्निति न तस्या- त्मवदन्यथात्वं कारणेः शक्यं कतम्‌ | न च धर्मान्यथा- म्वाद्न्यो विकारः | तदिदमुक्तम्‌ | विक्रियादेत्वभावादिनि । सुगममन्यत्‌ | यत्युनर कद्‌ गिना शाखविदचनं साश्चित्मेना- नुकरान्तं तदन्यथापपादयति । “यदपि wear feta नुकमण'मिति | ट्टो दि तस्यार्थः प्रयोजनवद्थावबोधन- मिति वक्तव्ये धर्मजिज्ञासायाः प्रकनत्वाहर्मस्य च कर्मत्वात कमोवबोधनमित्यु क्तम्‌ | न त्‌ सिद्रश्पत्रह्मावमोधनं an- पारं (९) पदस्य वारयति । नदि सोमशर्मयि प्रते तद्गु णाभिधानं परिसंचष्टे विष्णशर्मणोा गृणवन्नाम्‌ | विधिशास्लं विधोयमानकमविषयं प्रतिषेधशारत्रं च प्रतिषिध्यमानकम॑- विषयमित्युभयमपि कमीवबोधपरम्‌ | अपि चान्नायस्य कि- याथत्वादिति weet तचार्थग्रदणं यद्यभिभेयवाचि त- ता भूतायानां दऋ्यगुणकमणा(रमानर्थक्यमनमिपेयत्वं प्रस- ज्यत, नदि ते क्रियाथा इत्यत आद । “अपि चाजञाय- स्ये"ति । यजयुच्येत नदि क्रियार्थत्वं करियाभिषेयत्वमपि त्‌ LS Thanet (१) वबोधनर्व्यापारत्वं--प्र० २ | ४ | ` (२) द्रव्वगुणेकर्मशब्दाना--पा० २ | ४ | परं तु द्रव्यगणकर्मणामत्येव कर्परत- रुधतः Us: | [अ१पा.१ढ.४] { १०६३) [भभिती कियंप्रयोजनेत्वं दरव्धगुब्दानां च करियार्थम्वनेव अत्र व्येगुशाभिधानं न खनिष्ठतया | यथाः शालविदः. “चोदना डि भरतं भव॑न्तमित्यादि । एतदुक्तं भेवति । andar मेवगमयन्तो चोदना तदथं भरतादिकमप्यथं गमयती“, aay | “्रृत्तिनिवुज्तिव्यतिरोकेण भूतं चेदिति । अ- यमभिरसंधिः । न तावत्का्यार्थणव खार्थे पदानां संगति- Te नान्धायदत्यु पपादितं wie cafe दर्शयद्भिः | नापि - खार्थमाजरपरतेव पटानां, an सति न arerea- व्ययः श्यात्‌ । नेहि प्रत्येकं खप्रधोनतया गृणप्रधानभाव- रडितानौमेकवाग्येता दृष्टा । तक्ञात्यदानां खार्थ म॑भिदध- तोमेकप्रयाजनेवत्यदा्थपरलयेकवाक्यता | तथा च AAT नेर विंशिरेकर्वाक्यार्थप्रस्यय उपपन्ना भवति | sae: शा- wha 1 लोश्षादद्यपि ङ्व॑न्ति पदा्थप्रतिपादनम्‌ | व्णीरतंथापि नेतस्िन्पर्यवस्यन्ति निष्फले ॥ वाकेार्थमितये तेषां प्रवक्तो मान्तरोयकम्‌ । पाके ज्वालेव काष्ठानां पढार्थप्रतिपादनम्‌ ॥ इति | संया चार्थान्तरसंसर्गपरतामाचेण वाक्यार्थप्रत्ययापयन्नो न का्यरसर्गपरःवनियमः पदानाम्‌ | शवं च सनि क्ूट- खनित्यत्रद्मङ्पपरःप suet दति । भव्यं" कार्यम्‌ । ननु arent श्लमुपदिश्यते न तद्भूतं भव्यवंस्िंणा ङ- पेण तस्यापि भव्यत्वादित्यत आ । “नि भममुपदिश्य- मान'मिति | न maaan: संसर्गः, किं तु कार्येण स [भान्ती] { ९०७ ] TQS] प्रयोजनप्रयोजनिलस्षणोा ऽन्वयः । तद्विषयेण तु waa ता्थीनां क्रियाकार कलक्नण इति न मूतायानां fare मित्यर्थः । soma । “अनिंयात्मे ऽपो" । श्वं चाकि यार्थकूटस्थनित्यत्रद्मोपदेशानुपपत्तिरिति भावः । afc रतिं । “नेष दोषः, Pears ऽपो" नि | मदि Rare भू- तमुपदिश्यमानमभूतं भवति | अपि तु किंयानिवर्तनयोग्धं भूतमेव तत्‌ । तथा च YA ऽये ऽवधुतशक्तयः शब्दाः कं चित्खनिष्ठभूतविषया दभ्यमाना त्वा श्रीत्वा वा न्‌ कर्थ चित्‌ कियानिष्ठतां गमयितुसुचिताः ।. तद्युपदितं nash दृष्टमप्यनृपदितं a fiswned भवति । तथा च वत॑मा- are अस्तिकियोपद्िता अकार्याथा अप्यरवीवणकाद- यो लाक बहलमुपलभ्यन्ते, एवं कियाऽनिष्टा अग्रि da- AMAT यथा कस्येष पुरुष इति प्रश्नोत्तरं राज्ञ इति, तथा प्रातिपदिकाथेमाचनिष्ठा, यथा कीटशा- स्रव दति प्रश्नान्तरं फलिन दति, नदि geen पुर्ष- स्रवा तरूणां बा ऽक्षित्बनास्तित्बे प्रतिपिस्िते, किंतुपु- रुषस्य स्वामिभेदश्तदटण।ं च प्रकारभेदः | प्रष्टरपेश्चितं चा- THU: खामिभेदमेव च प्रकारभेददूपमेव च प्रतिवक्ति, न पनरस्तित्तं, लस्य तेनाप्रतिपित्सितत्वात्‌ । उपपादिता च भूते प्ये ्युन्पत्तिः प्रयोजनवति पदानाम्‌ । चोदयति । “मदि नामोपदिष्ट"भूतंकिं तेपदेष्टुः शतुर्वा प्रयाज- नं “स्मात्‌” | तस्माद्‌ भूतमपि प्रयोजनवदवापद्टन्यं नाप्र- याजनम्‌, अप्रयोजनं च ब्रह्म बस्यादासोनस्य सवेकियार- [अ.१पा.१ख्‌.४] [ yeu ] ` [भामती] दितस्वेनानुपकारकल्ादिति भावः । परिरति । “अनव गताम्मोपदे शश्च aaa” प्रयोजनवानेव “भवितुमर॑ति" ¡ अ- AGA | एतदुक्तं भवति | यद्यपि ब्रह्मोदासीनं तथापि तदिषयं शान्दक्ञानमवगतिपर्यन्तं विधा खविरोधिनीं <- सारमूल(९)मविद्यामुच्छिन्दत्‌ प्रयोजनवदित्यथः। अपि च यं ऽपि का्यैपरत्वं सव॑घां पदानामास्थिषत, तेरपि ब्राह्मणा न CMA न सरा पातव्येत्यारीनां न कार्यपरता शक्या 5ऽ- खातुम्‌ | छलयुपदितम्याद्‌ हि कायं छया and तन्निवृत्तौ निवतते शिंशपात्वमिव वृकत्वनिवुक्तो । afafe पर्षप्रय- लः, स च विषयाधोननिद्पणः | विषयश्चास्य सध्यखभा- वतया भावाथे एव पूर्वापरोभून ऽन्योत्यादानुङ्गन भवितुम- चेति, न RANT | साक्षात्‌ छतिव्याप्यो fe छनेर्विषयेो, च द्रव्यगुणयोः सिद्भयारस्ति क्षतिव्याप्यता | अत एव शाख- HLA 'भावार्थाः HAT किया प्रतीयेतेति | द्रव्य- गणशब्दानां नेमित्तिकावस्थायां कार्यीवम्े ऽपि भावस खना द्व्यगुणशब्दानां तु भावयोगात्‌ कार्यावमशं इति भावार्थे भ्य एवापूर्वावगतिःने द्रव्यगुणशन्देभ्य दति । न च द्रा Fula सन्ततमाघारयतीत्यादिषु द्रव्यादोनां कार्यविष- यता | तचापि fe दामाघारभावार्थविषयमेव कार्यम्‌ | न चैतावता सोमेन यजेतेनिवद्‌, दधिसन्ततादिविशिटदामा- घारविधाना ae जु दाति “आघारमभिघारयतीति त- दनुवादः | यद्यप्यापि भावाथविषयमेव कार्यम्‌ । तथापि (९) शूखनिदान--प० २३४ [भत्मनी] { १०८ ] [RQRT Se] भावार्थानुबन्धतया द्रव्यगुणावविषयावपि विधोयेने । भावा- थी हि कारकग्यापारमाचतया ऽवशिषटः कारकविशेषेण द्रव्यादिना विशेष्यतदरति द्रव्यादिस्तदनुबन्धः | तथा च भावार्थे विधोयमाने स॒ एव सानुबन्धा विधोयतदति द व्यगुणावविषयावपि तदनुबन्धतया विदित भवतः | एवं च भावार्थप्रणालिकया द्रग्यादिसङ्कान्तो विधिभौरवाद्‌ fear खविषयस्य चान्यतः प्राप्ततया तदनुवादेन तदनुबन्धोभूतद व्धादिपरो भवतीति aia भावार्थविषय एव विधिः | एतेन यदाभ्यो ऽष्टाकपाल HAMA संबन्धविषया विधिरिति परास्तम्‌ | नन्‌ न भवल्य्थ विधेयः । सिद्व भवितरि ल- USI भवनं cae | न खलु गगनं भवति | नाप्यसिद्धे, ऽसिद्दस्यानियोज्यतवात्‌ | WAGGA | तस्मा- द्‌ भवनेन प्रयोज्यग्यापारेणाक्षप्तः प्रयोजकस्य भावयितु- व्यापारो विधेयः । स॒ च व्यापारो भावना Hla: प्रयत्न इति । निर्विंषयश्चासावश क्यप्रतिपत्तिरता विषयापेसायामा- ग्रेयशब्दोपस्थापिना दव्यदेवतासनन्ध एवास्य विषयः | न- मु व्यापारविषयः पुरुषप्रयन्नः कथमव्यापारख्पं संबन्धं गो. चरयेन्‌ । नदि घटं कुविं जापि arama घरं पु- रुषप्रयज्नो गेचरयल्यपि तु दण्डादि दस्तादिना व्यापारय- ति । तस्माद्‌ घटा्थी aft व्यापारविषयामेव प्रतिपद्यत, QQ) न तु ङ्पतोा घटविषयाम्‌, उदहेश्यतया त्षस्याम- पिर (2) पुरूषः प्रतिपशते--पा० 2 | [अ.१पा.१.४] [ ११० ] (wet) fea wat न a विषयतया, (९) विषयतया तु venfc- व्यापार एव | अत Waa इत्यापि द्रव्यदेवतासंबन्धासि- at यजिरोव कायविषया विधेयः । किमुक्त भवति आप्र यो भवतीति, आग्नेयेन यागेन भावयेदिति | अत एव य एवं विद्धान्‌ पोणमासों यजतेः ‘a एवं विद्वानमावास्यां य- जके इत्यनवादोा भवति aera इत्यादि विददितस्य याग्‌- qa | अत एव च विद्ितानदितस्य तस्येव दशपू ~ मासाभ्यां खर्गकामोा यजेतेल्यभिकारसंबन्धः | तस्मात्‌ सवं ` छतिप्रणालिकया भावार्थविषय एव विधिरित्धेकान्तः। तथा च न ware पिबेदित्यादिषु यदि कायेमभ्युपेयेत ततस्त- दयापरिका कछतिरभ्यपेतव्या | तद्ापकसश्च भावाय विषयः | एव च प्रजापतित्रतन्यायेन पयुदासवृक््या ऽचननापासनसङ्करूपल- aqua तदिषयोा विधिः `स्यात्‌ । तथा च प्रसज्प्रनिषधोा दश्नजलाश्नलिः प्रसज्येत । न च रति संभवे लक्षणा न्पा- ग्या | नेक्षतोदयन्तमित्छदा तु Aw त्रतमित्यधिकारात्‌ प्र- सज्धप्रतिषेधासंभवेन पयुंदासवुश्या ऽनोकषणसदरुपल्तणा यु- क्रा. । तस्माद्‌ म wane न पिबेदित्यादिषु प्रसज्यप्रलिषे- भेषु भावार्थाभावाद्‌ agar: क्रुतेरभत्रस्तदभावे च त- दाप्य area इति म arava: सवच वा- क्ये इत्या | “ब्राह्मो न इन्तव्य दृल्येवमाद्ये"ति | ननु कस्माद्‌ .रिह्तिरेव कायं न भवति, तत्साधनं Ferd आ Ra "न च सा किति | awe कायैवचनः। ए- (१९) नतु विभेवः,--पा० ३। [ भामती) [ ९११ 1 (HQ URS] तदेव विभजते | “शअकषियार्थाना"मिति | स्यादेतत्‌ । वि- धिविभक्किशवणात्‌ कायं तावदच प्रतीयते, तश्च म भावा- मन्तरेण । न च रागतः प्रवर इननपानादावकसादो- दासोन्यमुपपद्यते विना विधारकंप्रयल्नम्‌ | स्मात्‌ स॒ रए maqam मनेवाग्देदानां विधारकः wae निषेभ- विधिगोचरः कियेति नार्कियापरमरसिति वाक्यं निं विदधी- am | “न च" “इननक्ियानिवुत्यादासोन्यव्यतिरकण" ननः शक्यमप्राप्तकियार्थत्वं कश्ययितम्‌" | कंन रतुना न शक्यमित्यत आद | “स्वभावप्राप्रषन््र्थान रागेण" नज्ञः | श्रयमथः | इननपानपरा fe विधिप्रल्ययः प्रतीयमानस्ते एव ferarem: । wea शमे विधातुम्‌ । रागतः ्राप्तम्वात्‌ । न च नजः प्रसज्यप्रतिषेधो विधेयः | तसख्या- योदासीन्य्पस्य सिद्धतया प्राप्तत्वात्‌ | न च विधारकः प्रयन्नः | तस्याश्रुतस्वेन लक्यमाणत्वात्‌ | सति संभवे च ल- सणाया अन्याखत्वात्‌ | विधिविभक्तेखच रागतः प्राप्परवत्य- नवादकत्वेन विधिविषयत्वायागात्‌ | तस्माद्‌ यत्‌ पिबेद्‌ च- weet तन्नेति निषिध्यते, तदभावे wad. न तु न- अर्थौ fated | अभावश्च स्वविरोाधिभावनिरूपणतया भा- वच्छायानुपातीति fae fear साध्ये च साध्यवद्‌ भासत- दूति साध्यविषया नञर्थः साध्यवद्‌ भासतदूति ast कायं दति शेमस्सदिदमाश । “मयेष स्वभाव" इतिं । मन बो- धयत्‌ संवन्धिनो भावं नञ्‌, प्रवु्युन्मुखानां त्‌ मभावाण्द अनी क्ता ऽकसमाज्निवत्तिरित्यत आड । “maa Sareea [अ.१पा.१८.४] [ १९९२ ] [भामती] पालन"कारणम्‌” । अयमभिप्रायः । ज्वरितः पथ्यमशओ्रीया- द्‌ न wing दद्यादित्यादिवचनश्रवणसमनन्तरं प्रयो- EIR .पथ्याशने प्रवृत्तिं भुजङ्गाहलिदानोन्खसय च तता निवृत्तिमुपलम्य बालो व्युत्पिहयुः प्रयोज्यवदधस्य प्रदत्तिमिव्‌- त्त दच्छदेषावनुमिमोते | तथा च्छादेषदेतुकं ॒वुद्व- स्य प्रवत्ति निवन्लो, स्वनन्वप्रवृ्निनिव्रत्नित्वात्‌, (९)मदीयखत- नतपरत्तिनिवुत्तिवत्‌ । कारतव्यतेकार्थसमवेते्टानिषटसाधनभा- वावगमपूवेको Veet, प्रवुत्तिनिवत्तिरेतुभूतेष्छादेष- त्वात्‌, मद्मवु्निनिवृत्निदेत्‌भूतेच्राद्षवत्‌ | न जातु मम शब्दतदधपारपुरुषाशयवेकाल्यानवच्छिन्नभावनापूर्प्रल्यपूरवा विच्छादेषाब्ताम्‌, अपि तु भूयामूयः खगतमालाचयत उ- ज्तकारणपूर्वावेव प्रत्यवभासते | तस्मादस्य स्वतन्चप्रवृन्ि- निवृत्त दरच्छादेषभेदे च करतव्यतेका्थसमवेतिष्टानिषटसाधन- भावावगमपू्ौविल्यानुपृन्या fee काय॑कारणभाव इतीष्टा- निष्टसाधनतावगमादमयोज्यवृ्भपवुत्तिनिवुत्तो इति सिद्धम्‌ । स चावगमः प्रागभूतः शन्दश्रवणानन्तरमुपजायमानः शब्द अवणदेतुक दरति प्रवतकेषु वाक्येषु यजेतेत्यादिषु शब्द एव कर्व्यमिष्टसाधनं व्यापारमवगमय॑स्त्येष्टसाधनतां क- तव्यता ` चावगेमयति, अनन्यलभ्यत्वादुभयोः, अनन्धलभ्यस्य- श शब्दार्थत्वात्‌ । यच तु कतेव्यता ऽभ्यत॒ एव ॒लभ्य- ae न wera पिबेदिल्यादिषु दननपानप्रवश्येा रा- गतः `प्रतिलम्भात्तच तदनवादन नञ्सममिन्याइता लि- (१) स्वतन्तप्रवत्तित्वात्‌ ,-पा orl ४। [भाभी ] [ ११९ ] (RRO a) डदिविभक्जिरन्धते। प्ाप्रमनयोारनथंदेतुभावमाजमवगमय- ति | wert fe तयोरिष्टसाधनभावो ऽवगम्यते, ऽन्य- था रागविषयत्वायोगान्‌ । नस्नाद्रागादिप्राप्तकतेव्यतानुषा- देनानर्थसाधनता weet न शन्यान्न पिवेदिल्यादिवा- क्य, न तु करत॑व्यतापरमिति सुषक्कमकायंनिष्टत्वं निषे- धानाम्‌ | निषेध्यानां चवानथसाधनताबुद्धिरेव निषेध्याभाव- जुद्िस्तया wed चतन आपाततो रमणोयतां पश्यन्नणा- तिमालेोश्य प्रवरत्यमावं निवरज्निमवबध्य निवत, अदासी- न्यमात्मना ऽवस्थापयतोति यावत्‌ | स्यादतत्‌ | अभावबु- RATATAT यावदेदासीन्यमनुवर्मेत | न चानुवर्तते | नद्युदासोने ऽपि विषयान्तरब्यासक्तचित्नस्तद्‌- भावबुद्धिमान्‌ । न चावस्थापककारणाभावे कार्यावस्थानं इ- ष्टम्‌ | नि स्तम्भरावपाते (१) प्रासाद्‌वनिष्ठते ऽत आड । “सा च द्रेन्धनाभ्निवर्स्वयमेवापशाम्यति" | तावदेव खल्वयं PITT न यावदस्ानथदेतुभावमधिगच्छति | अनथं- चेतुत्वाधिगमे ऽस्य ARE प्रत्निमुदत्य दग्धेन्धनाभ्निव- रस्वयमेवोपशाम्यति | एतदुक्तं भवतिं | यथा प्रासादावसान- कारणं सम्मा नेवभेदासोन्यावस्ानकारणमभावनुद्धि, अ- पि ल्वागन्तकाद्िनागश्रदेतालाणनावद्यानकारणम्‌ | यथा क- मटष्रष्डनिष्टुरः कवचः श्रलप्रद्धारजाणन राजन्यजोवाव- WAI | न च कवचापगमे चासति च WHITE राअन्यजोवनाश इति । उपसं रति । “तसात्परसक्घक्रिया (१) स्तम्भपाये | {श.१पा.१डङ.४] [ ११४ [भाक्ी) मिवृच्योदासीन्धमेे"ि | श्रोदासोन्यमजाननोाप्यसतीनि प्रस- ल्क्रियानिवुत्योपलद्य विशिनष्टि । तत्किमक्रियाथेत्वना- न्थ॑क्पमाशङ्य॒॒क्रियार्थत्वोपवणनं जे मिनोयमसमष्छ षमेवे- waders परिदरति | “तस्मान्पुरषार्थे”ति | प॒रुषा- ानुपयेग्युपाख्यानादिविषावक्रियार्थतया fan च पूीत्तरपतै, न द्पनिषद्िषपरो | उपनिषद्‌ खयंपुरुषा- रह्म ङूपावगमपयसानादिव्यर्थः | यद्प्योपनिषदात्मन्नान- ATES मन्यमानेनेक्तं क॑व्यविध्यनुप्रवेशमन्तरेणेति | अज्र निगूढाभिषंधिः gata परिद्ारं स्मारयति । “वत्‌ oft इत" मिति | ate स्ोक्तमथं सारयति | “ननुं श्रुन- ब्रह्मणा ऽपो" ति । निगृढममिसंधिं समाधातेोद्वारयति | “अ- area | नावगतत्रह्मात्मभावस्ये"ति | सत्यं न ब्रह्मन्ञान- am सांसारिकधमेनिवृत्तिकारणमपि त्‌ साक्षात्कारपर्यन्त- म्‌ । ब्रह्मसाशात्कार ्चान्तःकरणवृ ्निभेदः अ्रवणमनमादिज- भितसंस्कारसचिवमनाजनम्मा षडजादिभेदसाश्तात्कारदव गा- ञ्थर्वश्राकखवणाभ्यासस्सतमनेोयानिः । स च निखिलप्रप- श्वमरेनद्रजालसाक्षात्कारं समूलमुम्मृणयन्नात्मानमपि प्रपश्च- ह्वाविशेषादुन्मृलयतोल्युपपादिनमधस्तान्‌ | तसाद्रज्नुस्वकूप- area सिद्धम्‌ । अच ष वेदप्रमाणमूलतया बेदप्रमाणजनितिलयक्तम्‌ । ` अचेष सुखदुःखानु'पाद भेदेन भिदर्शनदयमाद । "मदि धनिम" इति । afar रति । mem fala । चोदयति । “शरीरे पतित" इति । परिरनि | “न संशरोरत्वस्ये"ति । यदि वास्तमं सश [भक्ती] [ ९९५ ] (QUO Ba) तरत्वं भवेन्न जोवतस्तन्निव्ेत | मिथ्या ्ाननिमित्तं तु at तचचोत्पन्नतत्वन्नानेन Mania शक्यं निबनेयितुम्‌ । यत्पु- नरशरोरस्थं तदस्य स्वभाव इति न शक्यं निवतयिल, श्व- भावदानेन भावकिनाशप्रसङ्गादिलइ | “निल्यमश्रोरत्व"मि- ति । स्यादेतत्‌ । न मिथ्याज्ञाननिमिन्तं सशरोरत्बमपि ठै धर्माधरमनिमिन्तं, तच्च खकारणधर्मा धरमनिड fancy a निवर्तते । तन्निवुत्तो च प्रायणमिवेति न जीवते ऽशरोर- त्वमिति wea | “तल्छते'ति | तदित्यात्मानं पराष्छंशतिं | निराकराति | “न, शरोर संबन्धष्ये'ति । न तावदाद्मा श- सादरमाधमी ane. वाग्बु्िशररारगरजनिति डि त नासति wits भवतः, ताभ्यां त्‌ शोरसंबन्धं रोच- यमाने व्यक्तं acura दोषमावदति । तदिदमाह | “शरोरसंबन्धस्ये'ति | यद्युच्येत सत्यमस्ति परसखराश्रयो, न त्वेष दषो, ऽनादिल्वा द्ीजाङ्करवदित्यत आच | “अन्ध परम्यरेषा ऽनादित्वकल्यना" । "यस्तु मन्धते नेयमन्धपरन्प- रातुल्यानादिला, नदि यना धर्माधमभेदादात्मशरोरसबन्ध- dae एव स॒ धर्माधर्ममेदः, fi त्वेष पूरसादात्मशरो- रसंबन्धास्पूधर्मा धर्मभेदजननः, एष त्वात्मश्ररोरसंबन्धा ई- सआाद्र्माधमभेदादिति' तं ware | -“करियासमवायाभावीा- दि"निं । owed । “सन्निधानमाचेषषेति । परिचरति | ने"ति । quid, खोकरणम्‌ | न विर्यं विधा scart त्याह । "न त्वात्मन" इति । "ये तु देशादावात्माभिमानो ग मिथ्या, ऽपि तु गोणा माप्णकाद्‌ाकिवि सिंदाभिमान इतिं [अ.रपा.१क्.४]) [| ११६९ | [भामो मन्यन्ते TAT दूषयति । MEA । प्रसि- ढा ayaa यस्य परुषस्य स. तथोक्तः । उपपादितं चैत- दस्माभि(९)रध्यासभाव्ये इति नेष्ापपाद्यते | यथा मन्दान्ध- कारे खाणुरयमित्यख्द्यमाणएविशेषे वसुनि पुरुषातसांशयिवो = A परुषशब्दप्र्यया खाणुविषया, aa तु पुरुषत्वमनियतमपि ` समारोपितमेव | एषं संशये समारोपितमनिश्चितमु दात्य विपयेयज्ञाने निश्धितमुदादरति । “यथा वा शक्तिकाया'मि- ति | भ्एक्तभाखरश्य द्रव्यस्य पुरःख्थिनस्य सति श क्तिका- THAT यावद रनतविनिश्चयो भवति तावत्कस्मा- च्ुक्तिविनिश्चय एव न भवति । संशया वा सेधा युक्त, समानधर्मधर्मिणाद शनात्‌, उपलग्ध्यन पलश््यव्यवस्थातो विशे N wR AN TRIGA संस्कारोकेषरेताः, सादृश्यस्य fsrdinws तुल्यमेतदिति । अत उक्तम्‌ । “अकसमा"दिति । अनेन. दष्टस्य ताः समानत्वे ऽ्यदष्टं तुस्तः । तच कार्यदशं- नेोनजेयन्षेनासाधारणमिति भावः । “आत्मानात्म विवेकिना"- मिति | श्रवणमननकूुशलतामाजेण परणिडिताना,मनुत्यन्नत- ्वसासात्काराणामिति यावत्‌ | तदुक्तम्‌ | पश्वादिभिश्चा- विशेषादिति । शेषमतिरोदितार्थम्‌ । staat विदुषो s- शरोरत्वे च BBA saree । “तथाचे"ति । gare परहतमुपसं हरति | ARAMA TATA TA | ननूक्त यदि Sea ब्रह्मात्मत्वावगतिरोष सांसारिकधर्मनिवु्तिरत wa मननादिबिधानानर्थक्यं, तस्नादतिपन्षिविधिपरा बेदा- (९) कैत दधस्तादस्मामि-पा० १। [भामती] [ ११७ ] [RRR SI न्ता इति, तदनु भाव्यं दूषयति | “यत्पुनर्क्त अवणात्य- Taare | मनननिदिध्यासनयोरपि न विधिस्तयोरभ्ब- यव्यतिरेकसिद्सासात्कारफलयोविंधिसङूपेवचनेरनुवादात्‌ । तदिदमुक्तम्‌ | “अवगल्य्थलवा"दिति । ब्रह्मसासात्कारोब- गतिस्तदर्थत्बं मनननिदिध्यासनयोरन्वयव्यतिरोकसिद्रमित्य- थः । अथ कसमान्मननादि विधिरेष न भवतोत्यत आद । "यदि वगत" मिति | न तावन्मनननिदिध्यासने प्रधाम- RAN WAT WARS इय क्तमधस्तात्‌ | अनो गुणकर्मत्वमनयोरवघालप्राख्षणादिवत्‌ परिशिष्यते । तदप्य- यक्तम्‌ | अन्यचोपयुक्तापयोच्यमाणत्वाभावादात्मनः । विशे षतस्वौपनिषदस्य बार्मानुष्टानविंरोधादिलयर्थः । प्रतसुपसं- इरति । “लस्ञा"दिति | एवं सिद्ररूपन्रह्मपरत्वमुपनिषदा ब्रह्मणः Wee धर्मा दन्यत्वाह्धिन्नविषयत्वेन शासभेदाद्‌ "अथातो ब्रह्मजिन्नासे त्यस्य शाल्लारम्भत्वमुपपद्यतद्रत्या | “एवं च सनो"नि । इतरथा तु ध्मेजिज्नासेवेति न शा- शान्तरमिति न शाखारग्भत्वं स्यादित्यत आड । “प्रतिप- ज्तिविधिपरत्व दति । न केबलं सिद्रङ्पत्वद्ह्मातमेकधस्प धर्मादन्यत्वमपि तु तद्िरोधादपोल्युपसंारव्याजेनाश | “a- सादरं ब्रह्मास्मीति" । इतिकरणेन wa eran | विधये fe धर्मे प्रमाणं, ते च साध्यसाधनतिकर्तव्यभेदाधि- टाना धमीतप्रादिनशच, तदधिष्ठाना न ब्रह्मार्मेकये सति प्र भवन्ति, विराधादिल्यर्थः । न केवलं धर्मप्रमाणस्य श्राख- सेयं गति,रपि तु सर्वेषां प्रमाणानामिल्याश | "सर्वाणि च- [अ.१पा-१७४) | ११८ | (AY तराणि प्रमाणानो"ति | कुतः, “नचो"ति । wed हि fe षयविषयिभावे नास्ति । न च कतत, कार्याभावात्‌ । न व॒ करणत्व.मत एव | तदिदमुक्तम्‌ | “अप्रमाठकाणि च" ति चकारोण | waa ब्रद्मषिद्‌। गाथामुदाषरति । “अ- पि चाङ्क"रिति। पुच्नदारादिष्वात्माभिभाने गौणः | यथ। खदुःखेन दुःखी यथा खतुखेन सुखो तथा पुत्ादिगतेना- aia सा ऽयं गुणः । न RAT, भेरस्यानुभव- fagart | Taran इतिगद्धाणो, ट देन्दियादिषु त्व- मेदानुभवान्न गोण आत्माभिमानः, किं तु शुक्तौ रजत- ज्ञानवन्मि्या | तदेवं दिविधो ऽयमा्माभिमाने लाकया- at वदति, तदस्य तु न लाकयाचा, नापि ब्रह्मात्मैक- व्वानुभवस्तदुपायस्य खवणमननाद्‌ रभावात्‌ | तदिदमाद । “पुचदे चादिबाधनात्‌" | TUNA seed पुत्तकलचादि- बाधनं ममकाराभाव दति aa । मिश्यात्मना sew देेद्धियादिबाधनं अवणादिबाधनं च । तथा च न्‌ केवलं लोकयाचासमुच्छदः सद्‌ ब्रह्मा इमिन्येवं बाधशोलं यत्का- य॑मरेतसाश्ात्कार इति यावत्‌ | तदपि “कथं भवेत्‌" | Hiss इत्यत आद | “MACACA HANIA प्रमाठत्वमात्मनः" | उपखस्षणं चेतत्‌ | प्रमप्रमेयप्रमाणविभाग इत्यपि zea म्‌। एतदुक्तं भवति। एष चि विभागे ऽदैतसाशात्कारकार- णम्‌ | त्ता नियमेन प्राम्‌ भाकत्‌ ¦ तेन तदभावे कायै Ae [ भाभी] ( १९८ 1 (RO G8) पपद्यते (ai । न च प्रमातुरात्मना Sea] आत्मा isa Tay | “अन्वि्ठः स्याद्ममातेव पाप्मदाषादिवर्जिंतः" | उक्तं थोवाख्धयेवेयकनिद शनम्‌ | स्यादेतत्‌ | अप्रमाणा- त्थं पारमार्थिकादैतानुभोत्यत्निरिलयत आड | “दे हात्मप्रल्यया यद्त्ममाणत्वेन कंश्पितः | लोकिकं तददेेदं प्रमाणं तु" अस्यावधिमाद्‌ | “mara” ॥ रा ASSIA Ae: | एतदुक्तं भवति | पा- रमार्थिंकप्रपश्चवादिभिरपि देशादिष्वात्मामिमानेा मिथ्येति वक्तव्यं, प्रमाणबाधितत्यात्‌ | तस्य च सम्तप्रमाणकारण- त्वं भाविकलाक(र)याचावादित्पं चाभ्युपेयम्‌ । रुयमस्नाकं- मणयदेतसाष्वात्कारे विधा भविष्यति | न चायमहेतसासा- HRT AAMAS एकान्ततः परमाथः | यस्तु सा- ATA AUR, नारे RAMA ब्रह्ःखद्ूपत्वात्‌ । अ- faen त्‌ यद्यविद्यामु्छिन्द्याऽ्ननयेद्या, न तत्र का चिद- aaa: | तथा च शतिः | ‘frat चाविद्यां च aged स । अविद्यया we तीर्त्वा विद्यया ऽष्डलमश्रुते' ॥ इति | (१) नोत्पथते--पा० aly (>) Stewed स्वामाविकलोक--पा० ! | कारणत्वं भाविकं लोक--पा० > | Beg च भाविकलोक-- पाः x | (mages) [ १९० | [ भानत] ACA AIT ॥ एवम्‌ arated विना faged ब्रह्मणि मानता | पुरुषार्थे wa तावहेदान्तानां प्रसाधिता ॥ ब्रह्मजिज्ञासां प्रतिज्ञाय जन्माद्यस्य यत दल्यादिना तक्षु समन्बयादिलयन्तेन डचसं दर्भेण VIN सर्वशक्तौ जगदुत्पज्लि- खितिविनाशकारणे प्रामाण्यं वेदान्तानामुपपादितम्‌ | नश ब्रह्मणोति परमार्थता न त्वद्यापि ब्रह्मण्येवेति व्युत्पादितम्‌ । तदच संदिश्य । तच्जगद्पादानकारणं किं चेतनमुताचेतन- मिति । अचर च विप्रतिपत्तेः प्रतिवादिनौ विशेषानुपलम् सति संशयः | तज च प्रधानमचेतनं जगदुपादानकारण- मनमानसिदरमनुबदन््युपनिषद इति सख्याः । जीबाणु्यति- रिक्रतेतनेश्वरनिमिन्ताधिष्ठिताश्चत्‌विधाः परमाएवा जग- दुपादानकारणमनुमितमनुवद न्तीति काणादाः | EAE शेनाभाषोपादानत्वादि यद्ोतव्यम्‌ | अनिवे चनीयानाद्यविद्या- शक्तिमचेतनोपादानं जगदागमिकमिति ब्रह्मविदः । caret च॒ विप्रतिपत्तीनामनुमानवाक्यानुमानवाक्याभासा ATA । तदेवं विप्रतिपत्तेः संशये किं aaa । तच न्ञानक्रियाशक्यभावादरह्मणा ऽपरिणामिनः । न सर्वशक्तिविन्नाने प्रधाने स्वस्ति संभवः I. शानत्रियाशक्ती खु श्ानन्रियाकायंदर्शनेोन्नेयसङ्काबे । न च श्ञानक्रिये चिदात्मनि स्तः । तस्यापरिणामित्बादेक- [भाभी] [ ९९९ 1 अ.र्पा.१ख.४] त्वाञ्च । fara च प्रधाने परिणामिनि संभवतः । अद्यपि च साम्धावस्थायां प्रधाने सम्‌ दाचरद (A (HATTA a स्तः तथाव्यक्तन Wea रूपण संभवत एव | तथा च प्रधानमेव wid च सर्वशक्ति च, नतु ब्रह्म । खङ्प- चेतन्यं तवस््रावु्निकमनुपयोगि जीवात्मनामिवास्माकम्‌ | न GREAT ASAHI | कार्यत्वे वा न सव॑दा सर्वज्ञता | मोगापवर्गलसणपुर्षा्थदयप्रयुक्तानादि- प्रथानपुरुषक्ंयोगनिमित्तस्तु मदं कारादिक्रमेणाचेतनस्बापि उतनानधिष्ठितस्य प्रधानस्य परिणामः सर्गः । इष्टं चाचे- तनं चेतनानधिष्ठितं पर्षार्थे प्रवर्तमानम्‌ | यथा aafa- qaqeaaad Sit yaaa | "तदसत बङ्कस्यां प्रजायेय ती OITA BAA ऽचेतने ऽपि चेतनवदुपचारा्खकायेन्भुख- त्ममादशंयन्ति । यथा कूलं पिपतिषतोति | THY श्रयते यञ्च तन्नादगवगम्यते । भाक्तप्राये अुतमिदमता भाक्तं AAA ॥ अपि SHAE: | "यथा (९)९ग्यप्राये लिखितं इष्टा बद- न्ति भवेदयमग्यदूति, तथेदमपि'ता आप Wea AAT ‘VR श्रतम्‌ | तदेखतेदोपचारिकमेव fF ज्ञेयम्‌ । अनेन ओवेनात्मना ऽनुप्रविश्च नामद्प व्याक- रणवाणीति च प्रधानस्य aaa जोवायकारितया | यथा fe भूदसेना राजार्थकारी रान्ना भद्रसेनो ममाक्म- BTA | एवं AMAR: Baa भाक्ताः संपत्थ्था ree cee ean eee ae Ee ee ees eee (१) "यथा, इति २ | ४ नास्ति | कट्पतदूधृतस्तु “यधाऽभ्ये'त्वेव पाठः | [अ.१पा९७.४] [ १९९९२] [भामनो] वा द्रष्टव्याः | BATA भवतोति च eM जोवस्य प्रधा- नं खकीये ऽप्ययं तुषुप्रावख्ायां ब्रते । प्रधानांशतमःसमुदरे- कं डि जवा निद्राणस्तमसोव am भवति | यथाङ्ग'रभा- वप्रल्ययालम्नना वृत्तिनिद्र'ति । वृत्तोनामन्यासां प्रमाणादौ- TATA प्र्ययकारणं (९) तमस्तदालम्बना निद्रा जी- वस्य वत्तिरिल्यथः | तथा सर्वजनं प्रलुत्य `श्ेताश्वतरमन्तो ऽपि “सकारणं करणाधिपाधिपः इति प्रधानाभिप्रायः । प्र- धानस्यैव सरव त्वं प्रतिपादितमधस्तात्‌ | तस्मादषेतनं प्रधानं - जगदुपादानमनुवदन्ति BAA इनि पूवः पसः । एवं काणा- दादिमते ऽपि कथं चिद्याजनोयाः aaa । way “प्रभानपरषे ऽपो"ति “mena. अपिकारावेवकारा- थी । स्यादेतत्‌ | सत्वसंपतत्या चेदस्य सर्वज्ञता ऽथ तमः- STM ऽस्व॑क्ञतेवास्य (र) कस्मान्न भवतीत्यत आद ¦ “तेन च सत्वधर्मण saat । स्व॑ fe प्रकाशशेलं fac तिशयोत्कषं सवं न्ञतागोजम्‌ | wens: | "निरतिशयं सर्वज्ञ ताबोजमिति | aq aa सातिशयं तत्‌ कं चिन्निरतिश- य॑ दृष्टं, यथा कुवलामलकविर््ेषु सातिशयं awed व्योन्नि परममदति निरतिशयम्‌ | एवं ज्ञानमप्येकदिबड्विषयनया सातिशयमिल्यनेनापि a चिन्निरतिशयेन भवितव्यम्‌ । इ- दमेव चास्य निरतिशयत्वं यदिदितसमसतवेदितव्यतलम्‌ | त- दिदं waned wee निरतिशयात्का्ष्वे संभवति | एत- (ए ममाककारणं-पर१।२।४। (a) ऽज्ञतैवास्य-एा> १।२। [भामती] C १९३ ¡ [अ.९पा-५२.५] दुक्तं भवति | यद्यपि रजस्तमसी अपिः तथापि पुरुषा- रयप्रयुक्तगुणवेषम्यातिशयान्‌ सत्वस्य निरतिशयोत्कर्भ सा- वयं कार्यमुत्यद्यतद्रति | प्रधानावसखायामपि तन्मां वि- वित्वा ऽविवक्षित्वा च तमःकायं प्रधानं सर्वज्ञमुपचर्यत- दति | अपिभ्यामवधारणस्य व्यवच्छद्यमाइ | “न कोवलस्ये"- fia fa चिदेक काये जनयेद्पि तु बहनि । चिदा- त्मा चेकः, प्रधानं तु चिगुणमिति तत एव कार्यमुत्यनु- ayia, न चिद्‌ात्मन इत्यर्थः | तवापि च योग्यतामाजे- ta चिदात्मनः सर्वश्चताभ्युपगमे न का्योगादित्या । “ल्या ऽपो"ति | न केवलस्याकार्थकारणस्येल्येतस्सिंदावलाकि- तेन प्रपञ्चयति | “प्रागुत्यत्ते'रिति। “अपि च प्रभानस्ये"ति । aaa: | एवं TTS । ईक्षतेर्नाशब्दम्‌ ॥ ५ ॥ नामक्ूपप्रप्चलसषणकायंद शंनादतत्कार णमाचवदिति सा- मान्यकंल्यनायामसिि प्रमाणं, न त्‌ तद्‌ चेननं चेतनमिति वा विशेषकल्यनायामस््नमानमिलयुपरिष्टात्मवेदयिष्यते । Ae ` जनामद्पप्रपच्चकारणभेट्‌प्रमायामास्नाय एव भगवानुपासनो- यः । तदेवमाग्नायेकसमधिगमनोये जगत्कारणे पोर्वापर्यपरामर्थाद्‌ यदास्नायो ऽसा वदेत्‌ | West Aas चेतने च स Wee Il तेषुनेषु खर्वाग्नायप्रदेशओेषु तदे शेल्येव॑जातीयकेवाक्येर)- fat कारणाज्नगव्नन्माख्यायते दति । न च प्रधानप- [अ.१पा.१७.५] [ eee] [aren] रमाए्वादेरचेतनस्येकषिठत्वमाच्ञसम्‌ | Tatialee प्रधानं तस्य प्रकाशकत्वादिति चेत्‌ । न । तस्य जेन तच्वान्‌- पपकेः | कस्तं रजसमोभ्यां सत्वस्य विशषः। खच्छता | खण्डं fe सत्त्वम्‌ | Fee "च HAT | BUT चेतन्यविन्बो्राितया प्रकाशत्वव्यपदे ओ नेतर यारखच्छत॑या ` तद्‌ ग्रादित्वाभावात्‌ | पार्थिवत्वे Gera मणेबिम्बोद्गाहिता न लोाशदोनाम्‌ । ब्रद्यणस्तोक्षिठत्वमाच्ञसम्‌ | तस्यास्नायतो नितयज्ञानखभावत्वषिनिखयात्‌ | नन्वत ware नेकषितवं नित्यस्य स्ानखभावभ्रतस्मेश्चणस्याक्रियात्वेन ब्रह्मणस्तत्प्रति निमित्तमावाभावात्‌ | अक्रियानिमित्तस्य च कारकल्वनिवृत्ते तद्या सदिगेषस्य करटत्वस्य निवृत्तः | स्यं ब्रह्मखभावदै- aa नित्यतया न क्रिया, तस्य त्वनवच्छिन्नस्य तत्तद्धिषयाप- धानभेदावच्छदेन कर्पितभेदस्यानित्यत्वं कायेत्वं चोपपद्यते | तथा चेवंलक्षण faa सर्व विषये ब्रह्मणः खातन्त्यलक्षणं क- हंत्वमुपपन्नम्‌ | यद्यपि च कूटस्धनित्यस्यापरिणामिन ओदा- | सीन्यमस्य वास्तवं तथाप्यनाद्यनिवेचनीयाविद्यावच्छिन्नस्य व्या- पारवक््नमवभासतदति कर्वत्वोपपन्तिः | परेरपि ¶ चिच्छ- क्तेः क्रटस्थनित्याया se प्रति कलुत्वमोहशमेवाभ्युपेयम्‌ | चेतन्यसामानाधिकरण्येन श्ाठत्वापलब्धेः | नहि प्राधानि- कान्यन्तबडिष्करणामि AMT सत्वप्रधानान्यपि खयमे वाचेतनानि तदृत्तयश्च स्वं वा परः at वेदितुमुम्सदन्ते | ना aga स्स्मपि पान्धाः wert विदन्ति । च- wat ata चेद्‌ वेद्यते, स एव afe मागद्भो खत- [भाती] ( १९५ ) (Ao ey) a ant मेता तेषाम्‌ । एवं बुद्धिसत्त्वस्य खयमचेलनस्य चितिविग्नसंक्रान््या चेदापन्नं tare war चिमिरोव ler खतन्ना, नान्तर्वदिव्करणान्यन्धसदखप्रतिमान्यखम- न््राणि । न चास्याः कूटस्थनित्याया अस्ति व्यापार- योगः | न च तदयेोगेष्यश्नाढत्वं व्धापारवतामपि जडाना- मन्नत्वात्‌ | तस्मादन्तःकरणव्तिनं व्यापारमारोप्य चिति- शक्तो HARTA ऽन्तःकरणे वा चैलन्धमारोप्य तस meena: | सर्वथा भवन्मतपि नेदं खाभाविकं क्त चिदपि श्लाटत्भमपि तु स्यवद्ारिकमेवेतिं परमार्थः | निल्यस्यात्मना wri परिणाम इति च भदाभेदपश्षमपालुरव- ्विरपास्तम्‌ | कूटस्थस्य नित्यस्यात्मनो ऽव्यापारवत एव भिन्नं ज्ञानं धमं दति चोपरिषश्टादपाकरिष्यते | तस्माद सुना ऽनर्वच्छन्नचेतन्यं तच्वान्यत्वानिर्वचनोयाव्याछतव्या- चिकीषिंननामद्पविषयावच्छिन्नं Wher कायं तस्य क- at Tac mn स्वनः सुर्वशक्तिरिति सिद्वम्‌ । तथा च शरुतिः | तपसा चीयते ब्रह्म ततोन्नमभिजायते | WAU मनः We लोकाः कर्मसु Wey ॥ . . यः ` सर्व्ञः सर्वविद्यस्य श्ञानमयं तपः | AMA ब्रह्म नाम Que च जायते' ॥ इति । तपसा Wat अव्याक्ृतनामङ्पविषयण चोयते ag चिकीषौवह्वति । यथा ङ्विन्दादिरव्याक्लतं पटादि बु- दवावालिख्य चिकी्वति | एकधर्म॑वान्‌ feta asada [अ१पा९७.५] [ १९६१ ] [मामतो] उपचित उच्यते | व्याचिकीर्षायां चोापचये सति ततो ना- मर्ूपमन्नमदनोयं साधारणं संसारिणां व्याचकीर्षितमभि- जायते | तस्ादव्याक्ृताद्‌ व्याचिकोर्षिताद्‌ अन्नात्माणा दिरण्यगभी ब्रह्मणा क्ञानकरियाशक्यधिष्ठानं जगत्‌ खचा- त्मा साधारणा जायते । यथा ऽव्या्टोनाद्‌ व्याचिकोषितात्‌ पटाद्‌ अवान्तरकाये दितन्तुकादि । तसाच प्राणाद्‌ , मन- आख्यं सकर्पविकस्पादिव्याकरणात्मकं जायते । तते न्याकरणात्मकाद्‌ मनसः सत्यशन्दवाच्यान्याकाशादीनि जा- यन्ते | तेभ्यश्च OTSA ऽनुकरमेण लाका (१) भूरादयः | ag मनुष्यादिप्राणिने वर्णा श्रमक्रमेण कर्माणि धर्माधमं- पाणि जायन्ते | कर्म॑सु Wad फलं खरगनरकादि । तच्च स्वनिमित्तयोधंर्मा पम॑योः सतेनं विनश्यतोल्यग्डं यावदर्माध- AMAA यावत्‌ । यः VA सामान्यतः सर्व विद्धिशेषतो य- स्य भगवते ज्ञानमयं तपे धमी नायासमयम्‌ | तस्माद्रह्म- णः पूर्वस्ादेतत्रं कायं ब्रह्म | किं च नामख्पमन्नं च ब्रो- हियवादि जायतदति | तस्मा्मधानस्य साम्यावस्थायामनो- क्िढत्भात्‌, Samat च सत्यपि चैतन्ये सर्गादौ विषया- AVM AMAA चोपचारस्यान्याय्यत्जत, ममसाओा- यथाथेपदे शानुपपन्ते, मुक्िविरोधित्वात्तेजःप्रमतीनां च म्‌- ख्यासंभवनोपचारा्रयणस्य युक्तिसिद्भत्वात्‌, संशये च न- masa निश्चायकत्पात्‌, इद तु मुखयस्योत्सर्गिंकत्वेन निश्चये सति संशयाभावात्‌, अन्यथा किरातग्रतसंकीर्ण- (१) समस्तङाका-१०२।४ oo (art) [ १९७ 1 PRAT] देशनिवासिने ब्राह्मणायनस्यापि किरातत्वापक्ते" weal चनादनिर्वाश्ाविद्यासचिवं जगदुपादानं, श्रटक्तिरिव समा- Cre रजतस्य, AO THAI द्विमी- चन्द्रमसः | न त्वचेतन॑ Daas । अ- we हि तत्‌ । न च प्रधानं परमाणवो वा तदतिरिक्त सर्व्ेश्राधिष्ठिता जगदुपादानमिति सांप्रतम्‌, तेषां भेदन कार्यत्वात्‌ | कारणात्कार्याणां भेदाभावात्‌ | कारणज्ञानेन समस्तकार्यपरि ज्ञानस्य मुदादिनिदशंनेनागमेन प्रसाधित- त्वात्‌ | भेदे च तदनुपपत्तेः | सास्ान्चै'कमेवादितीयं, नेश नानास्ति किं चन' Wat स मुलयुमाप्नोतोत्यादिभिबेमि- वचोभिर ह्यानिरिक्तस्य प्रपश्चस्य प्रतिषेधाञ्चेननापादानमेवं जगद्‌ शुजङ्गदवारोपिता रव्नुपादान इति सिद्ान्तः । स- quad हि fad जगतस्तदुपादानं चेतनमचेतनं वेति dma alatea । अद्यापि त्‌ सदुपादानत्वमसिद्वमित्य- न आड | “तजेद्‌ शब्दवाच्य"मित्यादि“दर्शंयतो"त्यन्तेन | तथापोक्षिता पारमार्थिकप्रधानसेचन्ञातिरिक्त fat भवि- ष्यति, यथाङ्कदैरण्यगभग इत्यतः भुतः पठिता 'एकमेवा- दितीयमिति i as स्यामिति च चेतनं कारणमात्मन ए व बह्भाव(९)माद | तेनापि कारणाच्चतनादभिन्नं का- यमवगम्यते | यद्यप्याकाशाद्या भतष्टिस्तथापि तेनोब- जनानामेव त्रिवृत्करणस्य विवक्ितत्वात्‌ तच नेजसः प्राथ- म्यात्‌ तेजः प्रथममुक्तम्‌ । एकमदितीयं जगद्पादानमित्यच (2) बहुभवन--पा 3 | [अ.१पा.१९७.५] [ शरद ] [भाभी] अलयन्तरमपि पठि | “तथान्धते'ति । ब्रह्म चत्‌ष्यादष्टा- शप षोडशकलम्‌ | तद्यथा. प्राचो प्रतीचो दक्िणादीचोति चतखः कला ब्रह्मणः | प्रकाशवान्‌ नाम प्रथमः पादः । तद शफः। तथा seated योः समुद्र दत्यपराश्च- we: कला द्वितोयः पाटोनन्तवान्नाम | तथाभ्निः दयश्च xm विद्युदिति we: कलाः, स ज्योतिष्मान्नाम तनीयः पादः । प्राणश्चक्षुः ओज वागिति चतखः कलाः स॒ चतुथं आयतनवान्नाम ब्रह्मणः पादः | तदेवं षोडशकलं षोाडशा- वयवं ब्रह्मोपास्यमिदि (९) | स्यादेतत्‌ । ई कतेरिति Fear धातुखड्पमुश्यते, न चाविवक्ितार्थस्य धातुस्वङपस्थ चेत- नेपादानसाधनत्वसंभव इत्यत ware | “Sea fea | भा- हवे निरदेशभिमते विषयिणा विषयलशान्‌ । प्रसिद्धा चं ware | “यजतेरितिवदिः नि । “यः सवशः" सामान्य- तः, “सवैविदि'नि विशेषतः (र) | ated स्वमतसमाधा- नमुपन्यस्य दूषयति | “यततत सतत्वधरमेणे "ति | पुनः at ख्यमुपस्थापयति | “ननक्त"मिति । दूषयति । “तद्प"ति । समुदाचरदृत्ति तावन्न भवति ae, गुणवेषन्यप्रसङ्गन सा- ग्यानुपपत्तेः । न चाव्यक्तेनं SVG ARIAS, रजसतम- सोस्तत्परतिबन्धस्यापि (र) Gram SIG सद्वावादिल्य्थः। अ पि च चेतन्धप्रभानवुत्तिवचनो जानाति चाचेतने afte (१) भिति श्रुत्यन्तरे षोडशकलं ब्रह्म परतिद्धम्‌-पा० 3 | । (2) यः Bae इत्यादि विहोषत इत्यन्तं 3 नास्ति| (3) बदत्वस्यापि-पा० 2 | 3] [भामो] C १९८ ] PAR wy) इष्ट्वरप्रयोग rene “अपि च नासासिके"नि | कथं afe यागिनां स्वां शान्कर्ष॑देत्‌कं सर्वज्ञत्वमित्यत are | (यागिनां त्विति | स्ांगात्करी डि योगिनां चैतन्यच- सदातामुपकरोति AAI TUTE | यदि तु का- पिलमतमपद्दाय रेरण्यगर्भमास्ोयेत तचाप्याद । "अथ पुनः साक्षिनिमित्त fafa । तेषामपि fe प्रष्टसष्वोपादानं परुषविशेषस्येव क्ेशकर्मविपाकाशयापराग्छषटस्य Ela, न तु प्रधानस्याचेतनस्य । तदपि चादैतश्रुतिभिरपासमिति भावः | पूवपश्चगोजमनुभाषते | “यत्पुनरुक्तं ब्रह्मणापो"ति । TT Wawa नित्यत्वष्युपदितं सदनित्यं, कायमाका- afta घरावच्छिन्नमित्यभिरुधाय परिहरति । “ददं ता- वद्कवानि"ति | “प्रततेष्णडप्रकारे सवितरो"ल्येतदपि विषया- वच्छिन्नप्रकाश्ः कार्यमित्येतदभिप्रायम्‌ | वेषम्यं चोदयति । “aq सवित्‌"रिति | किं वास्तवं कर्माभिावमभिपरे्य वेषम्य- माड भवान्‌, उत तदिवस्षाभावम्‌ | तच यदि तद्धिवश्षा- भावं, तद्‌ प्रकाशयनोत्यनेन मा भत्‌ साम्यं, प्रकाशतदूल्यनेन त्वसि । नद्धा कमं विवक्षितम्‌ । अथ च प्रकाशखभावं प्र्यस्ि खातन्त्यं सवितरिति परिदरति । “नासत्यपि क- मणो" ति | असुल्यपोत्यविवक्षितेपोतय्थः । अथ वास्तवं क- मौभावमभिसंधाय area. तन्न असिद्रलात्‌ कर्मा- भावस्य, fafeqarara कमण इति परिदरति । “क- मापेश्चायां fer । यासां सति कर्मण्णविवदितं ुतीनामु- पपत्निस्तासां सति कर्मणि, विवक्षिते सुतरामित्यथंः । “य- [अ१पा.१९.५) [ ९३० | [भामती] तरसादा"दिति | यस्य भगवत ईश्वरस्य प्रसादात्तस्य नि- afew fae ari भवतीति किमु वक्तव्यमिति. योजना | ASAT: | ततः प्रत्यक्चेतनाभिगमो- WATT | तद्भाष्यकाराश्च भक्तिविशेषादावजिंत हैश्ररतमनुश्ाति ज्ञानवेराग्थादिनेति | “सविढप्रकाशव"- दिति | वस्तुनी fara कारणानपेश्षां Gea व्य- तिरेकमुखेनाप्याद | “अपि चाविद्यादिमत" इत्यादि । आ- दियदणेन कामकर्मादयः संग्रद्धन्ते | “न क्लानप्रतिबन्ध- कारणरदितस्ये"ति | संसारिणं वस्तुता नित्यन्नानलेप्यवि- ` दद्यादयः प्रतिबन्धकारणानि सन्ति, न लीश्वरस्याविद्यारदहि- नस्य न्ञानप्रतिबन्धकारणक्षभव इनि भावः | न तस्य का- यमावरणाद्यपगमा विद्यते, ऽनादृतत्वादिति भावः | अपा- शिग्डोता, ऽपादो जवनो वेगवान्‌ विद्दरणवान्‌ sage | क्रियाप्रधानस्य त्वचेतनस्य न्ञानबलाभावाज्नगतो न क्रिये- त्यथः | अतिरादितार्थमन्यत्‌ | स्यादेतत्‌ | अनात्मनि a fa घरा्युपाधिक्ृतो भवत्ववच्छरेदविथमो, न त्वात्मनि ख- भावसिद्भप्रकाशे स घटतइत्यत आद | “दश्यते चात्मन एव सत" इति । “अभिनिवेशो मिथ्याभिमानः | “मिथ्याबुद्धि aaa पूवेणे'ति । अनेनानादिता दिला | माचयद्णेन विचारासदत्वेन निवंचनोयता निरस्ता । परिशिष्टं निगद्‌- व्याख्यानम्‌ i [ भामती [ १३९ 1] [अ.९पा-९ख.७) तन्निष्ठस्य मोक्लो पदेशात्‌ ॥७॥ दूति META वा MATA वा प्रधाननिराकरणाथं चम्‌ | TS च भाष्ये उक्ता | स्यादेतत्‌ | ब्रह्मैव Wied. तच न प्रथमं सृच्छतया शक्यं BAC यादयितुमिति तन्संबडं प्रधानमेव स्थूलतया HRA चाद्यते श्वेतकेतुरर्न्धतमिवातीव Yat दश- faq तत्संनिदितां स्थूलतारकां दश मरतोयमसावसृन्धतीनि । अस्यां शङ्गायामुत्तरम्‌ | देयत्वावचनाच ॥ ८ ॥ इति Yaa | चकारोनुक्त समु पाथः | TEA भा- व्यउक्तम्‌ ॥ | अपिच जगत्कारणं ane खपितीयस्य fea कुवं- ती अरुतिश्ैतनमेव जगत्कारणं ब्रते | यदि eee आत्म- वचनस्तथापि चेतनस्य पुरुषस्याचेतनप्रधानत्वानुपपत्निः । अ्रथात्मीःयवचनस्तथाप्यचेलने (९) पुरुषाथतया ऽऽत्मोयेपि चेतनस्य प्रलयानपपत्तिः | afe ग्टदात्मा घर आत्मीयेपि पाथसि प्रलोयते, ऽपि त्वात्मभूतायां wea । न च रज- तमनात्मभ् दस्तिनि प्रलोयते, किं त्वात्ममतायां एक्तावे- वेल्या | । स्वाप्ययतत्‌ ॥ < ॥ (१) प्यतचेतने प्रथने-पा० 3 | [अ.१पा.१ख.९०] [ १३९ 1 fara) गतिसामान्यात्‌ ॥ ९० ॥ गतिरवगतिः | “ताकिकसमयदवे"ति । यथा . fe ता- करिंकाणां समयमेदेषु परस्परपरादतार्थता.नेवं वेदान्तेषु प- Tae: अपि तु तेषु सर्वच जगत्कारणचेलन्या- कतिः समानेति । “चक्षरादोनामिव-.कपादिव्ि"ति । य- था fe सवषां चक्ष्‌ पमेव दवति, न पुना, रसादिकं कस्य विहशंयति कस्य चिद्रपम्‌ । श्वं रसनादिष्वपि -ग- तिसामान्यं दशंनोयम्‌॥ =. ` TATATST ॥ १९ ॥ AHA TMA जगत्कारणस्य अतं न तु स्‌- वैविषयम्‌ | जगत्कारणसंबस्धितया ह तदर्थात्‌ सवंविषय- aan श्वेताश्चतराणां दपनिषदि सूर॑ श्रो जगत्का- रणमिति सासादुक्तमिति विशेषः ॥ उक्षरसू चसंदभमाक्सिपति | “STATE यत LET । अहम जिन्ञासितव्यमिति प्रतिज्ञातं, ve शाकेकसमधिगम्यं, Te TWIN Van जगदत्यन्तिखितिप्रलयकारणे ब्र- wrea प्रमाणं न प्रधानादाविति न्यायतो anfera | न चाति कखिदेदान्तभागेो (१) यस्तदिपरीतमपि बोधयेदिति । च गतिसामान्यादितयक्तम्‌ | तत्किमपरमवशिष्यते यदथ॑- मुत्तरसूचसंदभस्मावतारः स्यादिति । “किमुत्थानमिति" कि ATR | WATT! “उच्यते, दिप; शो'ति । यदपि त~ (१) देदभागो--प० ४ | [भामती }: [ ९१९ ) [%अ१पा९८.९ ea निरस्तसमसोपाधिदपं ब्रह्म तथापि न तेन रूपेण mans A इपपापदषटव्यमिति । तच च क्त सद र्िवश्ितः। तदुपासनानि “कानि चिदभ्युदया्था- नि" मनोामाचसाधनतयाच पठितानि, “कानि चित्‌ क्रमम्‌ जयर्थानि, कानि चित्कमंसमृद्ार्थानि" | क चित्युनरुक्तोण्युपा- भिरविवश्चितौ, यथा `ऽजैवान्नमयादय : अनन्दमयान्ताः पश्च fim । ` तदेव क्षितं पाधिविवषितः कज्िन्नेति नाद्यापि विवेचितम्‌ । तथा गेतिसामान्यमपि fags न त्वद्यापि साधितमिति | तदर्थमुत्तप्परन्धसंद्भार्र (१) इयथः | स्या- देतत्‌ | परस्यात्मनस्तत्तदुपाधिभेदविश्ष्टस्याप्यमेदात्‌ कथ- . मपासनाभेदः कथं च फलेद्‌ इत्यत आद | “एकं एव fafa | खूपामेदेष्यथाधिभेदादुपदितभेदादुपासनाभेदस्तथा च फलभेद इत्यर्थः । “A” THT | नन्‌ यद्येक AMA कुटस्यनिल्या निरतिशयः सवभूतेषु We: कथमेतस्िन्‌ भता- खयं तारतम्यश्रतय इत्यत आद | “यद्यप्येक आत्मे"ति | यद्यपि निरतिश ङपमात्मन Bey ज्ञानं Way तथाप्यनाद्यविद्यातमःसमावृतं तेषुतेषु प्राणमृ्गेदेषु क चिद- सदिव a चित्सदिव a चिदत्यन्तापछष्टमिव क॒चि्सु- त्‌ कर चित्मकषंवत्‌ a ॒विदत्यन्तप्रकषंवदिव भासते, (र) तत्कस्य दतारविद्यातमसः प्रकषनिकषंतारतम्यादिति | य- ~ ~~~ ---~--- nen ~~~ ००9 न (१) संदर्भ--*पा० “| = (2) क चिदसैदिश क विदत्यंन्तापकृशमिव क चिद्पकृशटमिव क भिपकर्वदिव क चिद्त्यन्तपकर्थवदिष भातत, -पा० 2 | ४। [अ१पा.१.१२्‌] [ १३४ ) [भामनोः योत्तमप्रकाशः सविता दिश्ण्डलमेकर्पेेव प्रकाशेनापूर- यन्नपि वर्षासु निरङष्प्रकाशशव शरदि तु प्रशष्टप्रकाशदव प्रथते, तथेदमपोति | “अपेक्चितोपाधिसंबन्ध'"“मुपास्यत्षेन' जिर स्तापांधिसंबन्धं" श्यत्वेने"ति ॥ आनन्दमयो भ्यासात ॥ १२ ॥ तच तावत्मथममेकदेशिमतेनाभिकरणमारचयति | "तेत्ति- रीयके ऽन्नमय"मिादि | गणप्रवादपातेपि यज्यते मुख्यमोक्षणम्‌ | ASA रभयेस्तन्ये प्रायदशिविशेषिका ॥ आनन्दमय इति चि विकार प्राचुर्ये च waza मु- ख्यार्थत्टमिति विकारा्थान्नमयादिपदप्रायपागदानन्दमयप- दमपि विकाराथमेवेति युक्तम्‌ । न च प्राणमयादिषु वि- कारारथ॑त्वायोगान्‌ खाथिका मयडिति युक्तम्‌ । प्राणादयु- पाध्यवच्छिन्ना दयात्मा भवति प्राणादिविकारो घराकाश- faa धटविकारः । न च aed खाथिकत्वसमुचितम्‌ | चतुष्काशान्तरत्वे त्‌ (१) न स्वन्तरतेच्यते (र) | प्रियादिभागो शरीरो Mat न ब्रह्म युज्यते ॥ न च सर्वान्तरतया ब्रह्मैवानन्दमयं न जोव इति at- प्रतम्‌ | Te शरतिरानन्दमयस्य सर्वान्तरं ब्रते ऽपि त्थन्नमयादिकोाशचतुष्टयान्त रतामानन्दमयकाश्स्य । न चा- स्मादन्यस्यान्तरस्याश्रवणादयमेव सर्वान्तर इति युक्तम्‌ । (१) न्तरत्वेन--प१० १।४। (a) तोबिता--पा० 2 | [भामतो] [ १३५ 1 [AQUA Sl gers यस्यान्तरत्वं BA तन्त्मादेवन्तरं भवेति | नदि eae बलवानिलयक्ते सर्वान्‌. सिंदशादूलादीनपि प्रति प्रतीये, ऽपि तु समानजातीयनरःन्त एमपेच्छ । शवमानन्दमयेप्यन्नमयादिभ्योन्तरो न तृ Va । न च निष्कलस्य ब्रह्मणः fram नापि शर)रत्वं यु- ज्यतदनि संसार्येवानन्दमयः | तस्मादुपदितमेवाचपास्यत्भेन विवक्षितं, न तु wee ज्ञयत्वेनेति पूवः पक्लः । aia च यदि ्राचरयायीपि मयट्‌. तथापि संसा्यैवानन्दमयो, न तु ब्रहम | आनन्दप्राचयै हि तदिपरोतदुःखलवसंभवे भवति, न तु त- दल्यन्ताखंभवे। न च परमात्मना मनागपि दुःखलवसंभवः ASAE | “न च सशरीरस्य सत" इति | अशरीरस्य पुनरप्रियसंबन्धो मनागपि नास्तीति प्राचुर्या- यपि मयड नोपपद्यत त्यर्थः | उच्यते | आनन्दमयाव- यवस्य तावद्‌ ब्रह्मणः पुच्छस्याङ्गतया न प्राधान्य,मपित्व- ङ्गिनि आनन्दमयस्यैव ब्रह्मणः प्राधान्यम्‌ | तथा च तद्‌- faa पदितमभ्यस्यमानमानन्दपदं तदुद्धिमाधत्तद्रति त- स्यैवानन्दमयस्याभ्यास इति युक्तम्‌ | ज्येतिष्टामाभिकारे वसन्तेवसन्ते ज्योतिषेति ज्यातिष्यदमिव ज्धातिषटोमाभ्यासः कालविशेषविधिपरः । अपि च सास्लादानन्दमयात्माभ्यासः श्रूयते एतमानन्दमयमात्मानमुपसं क्रामतीति । पूवंपसबोज- aqua दूषग्रति | “यन्तूक्तमन्नमयादो"ति | नदि मुख्याद्‌ MAA तन्तदमुख्यारन्धतीदशनप्रायपटितमप्यमुख्यारन्ध- तोदनं भवति । तादर्यातयवदर्शनानामन््यदश्नानुगुष्ठं [अ.१पा.१ख.१५] [ १३९. | [भामनो] न तु तदिरोधितेतिं चेत्‌ । इ शाध्ीमन्दमयादान्तरस्यान्य- स्याश्रवणात्‌ । तस्य त्वन्नमयादिसधान्तरल्वश्रुतेस्तत्ययं ब- सानात्तादश्यै त्यम्‌ | प्रियाद्यवयवयोगशारोरत्वे च नि- गदव्याख्यातेन भाष्येण समाहिते | प्रियाद्यवयवयोगाच्च (१) दुःखलवयागापि परमात्मन Saf उपपादितः । तथा ऽऽनन्दमय दति प्राचर्यीथता मयर उपपादितेति ॥ अपि च मन्त्रतराह्मणयेरूपेयोपायभूतयाः सुप्रतिपन्तन्ह्य- वानन्दमयपदायी, मन्त्रे fe पुनःपुनरन्यान्तर आत्मेति पर ब्रह्मण्यान्तरस्वश्रवणात्तस्येव चान्योन्तर आत्मा ऽऽनन्दमय दति ब्राह्मे प्र्भिच्नानात्‌ परब्रहैवानन्दमयमित्याश ख- चकारः | ~ (as मान्बवणिकमेव च गीयते ॥ १५ ॥ मान्तव्पिंकमेव परं ब्रह्म ब्राह्मणे ऽप्यानन्दमय दूति maa ॥ अपि चानन्दमयं DR शरोरादयुत्यन्े प्राक्‌ खष्टुत्वश्रव- णाद्‌ aS स्यामिति च ज्यमानानां खष्टुरानन्दमयादभे- दश्रवणादानन्दमयः पर VATE सुकम्‌ | नेतरो भनुपपत्तेः ॥ ९६॥ नेतरो ओव आनन्दमयः, तस्यानुपपन्तेरिति ॥ (१) योगवज्ञ-पा० १।४। [भामती] {. १३७५ ] [आ.९पा.१८.९७) मेदर्व्यपरेराच्च Levit रसः सारा इयमोनन्दमवै WA असं इवायं लब्ध्वा ६ऽनन्दो भवतीति । सोयं SATA लब्धुभाव अनन्द- मयस्य च लभ्यता Mies | तस्नादानन्दमयस्य जीवात्मनो भेदे परब्रह्मत्वं fee भवति । चोदयति । “कथं aepfa । यदि gan न लव्यः, कथं afe परमात्म- ना वस्तुता ऽभिन्नेन जोवात्मना परमात्मा लभ्यतद्त्य्थः | परिहरति । “बाढं तथापो"ति । सत्यं परमाथता ऽभेदे- णविद्यारोपितं मेदमुपाभरिव्य लब्भुलब्धव्यभाव उपपद्यते | ओवो द्विद्या परब्रह्मणो भिन्नो दशितः, न तु जोवा- दपि । तथा चानन्दमयश्वेर जवा न जोवस्याविद्ययापि खना भेदो दित इति न च लब्धलब्धव्यभावे इत्थं भेदाभेदा च न जोवपरब्रह्मणारिलयक्तमधस्तात्‌ | स्याद्‌ तत्‌ । यथा परमेश्वराद्‌ भिन्नो जीवात्मा द्रष्टा न भवत्येवं जोवात्मनेपि ea भिन्नः परमेश्वर इति जोवस्यानिवा यत्वे परमेश्वरोप्यनिवा खः स्यात्‌ तथा च न वस्तु सन्नि- aA आ । “परमेश्वरस्वविद्याकर्पिता"दिति । रजतं fe समारोपितं न भरक्तिना भिद्यते । नदि तद्धदनाभेदेन वा शक्यं fda, wine waren निवचनीयानिवंचनी- याद्रजताद्भिदयतएव | WAI VSIA TEPAATS | "यथा मायाविन" इति | एनदपरितषणालयन्तसश्पं दष्टान्तमाद | “यथा वा घटाकाश्रा"दिति | शेषमतिरोददितार्थम्‌ ॥ [HVT VS] [ eee | [ भाननो) खभतपरिग्दार्थमेकदेशिमतं दूषयति | “xe त्वि वक्त- "मिति | wa तावद्‌न्सगा यद्‌ ब्रह्म पुच्छं प्रतिष्ठेति ब्रह्मश्दात्तोयते | विष्णं ब्रह्म, वितं त्वानन्दमयशब्दतः ॥ तच fae पुच्छपदसमभिव्यादारादन्नमयादिषु Wea: ` BNA प्रयागादि दाप्यवयवपरत्वा्‌ पुच्छपदस्य तत्षमाना- भिकरणं ब्रह्मपदमपि खाथ॑व्ागेन कथं चिद्‌ वयवपरं व्या- WAH, आनन्दमयपदः चान्रमयादि विक्षारदाचिप्रायपितं fara वा कथं चित्मचुरानन्दवाचि वा ब्रह्मण्यप्रसिद्ं कया Page बरह्मणि व्यराख्यायताम्‌, आनन्दपदाभ्यासेन च ज््ेतिष्यदेनेव ज्यातिष्टोम आनन्दमया लच्छताम्‌, उत्‌ान- ज्दुमयपदं विकाराथमस्तु, ब्रह्मपदं च ब्रह्मण्येव खाथः sy]. अआनन्दपदाभ्यास्च स्वार्थे, पुच्छपदमाचमवयवप्रायलिखित- मधिकरणपरतया व्याक्रियतामिति कतबुद्धय एव ॒बिदा- "at | त्स्न प्रायपाठपरिल्यागो सुखखचितयलङ्घनम्‌ | पूवसिलुत्तर we प्रायपाठस् बाधनम्‌ ॥ पुच्छपदं हि वालधे मुख्यं सदानन्दमयावयवे गेमेवे- ति मुरशब्दाथलङ्खनम्‌ अवयवपरतायामधिकरणपरतायां च तुल्यम्‌ | अगयवप्रायलेखबाधस्च विकार प्रायलेखनाधेनं ठ्यः | ब्रह्मापद्मानन्दमयपदमस आनन्दपदमिति चितय- eed afta, तस्मान्मव्छवितयलङ्ध्नादसाभोयान्‌ ya पसः | सक्छजयानगुण्येन SAC श्व पशा यत्तः । अ- [भाभी] भ्‌ ११९ 1 (WAT Re Re) पि चामन्दमयपदस्यं ब्रह्मैव बरह्म पच्छमिति न सभ सम्‌ । afe तद्‌वावयव्यवैयवश्चेति युक्तम्‌ । श्राधारपरतव च पुच्छशब्दस्य प्रतिष्ठेलयतदघ्युपपन्नतरं भवति । ्रानन्द- मयस्य चान्तरत्वमन्नमयादिकेाशापेरया । ब्रह्मणस्ान्तर- त्वमानन्दमयादर्थाङ्गम्यतदति न BAMA | एवं चान्नम- यादिवदानन्दमयस्य प्रियाद्यवयवयागो युक्तः । ATE eT Treat त परब्रह्मण्य पाधिमन्तर्माग्य प्रियाद्यवयवयोगः प्रा ee SANT व्याख्यायेयाताम्‌। तथा च मान्तवर्िकिश्यं ब्रह्मण एव wy पुच्छं प्रतिष्ठेति खप्रधानस्याभिधाभात्‌ं तयेवाधिकारो नानन्दमयस्येनि | Sree अपि श्रुतयो ब्रह्मविषया नानन्दमयविषयां redder: । सुग- HAA ॥ | “सूत्राणि rad aredenfay इति । वेदर्चरयोर्विरोषं गुणे लन्धाणकल्पनेति सूचाण्यन्यथा नेतव्यानि | आ्रानन्दभ- यशब्देन तद्राक्यस्यत्रहमपुच्छप्रतिष्ठ्येनद्गं ब्रह्मपदपर्लच्चै- ते । wen भवति | आनन्दमय दत्यादिवाक्पे यद्‌ we ges प्रतिष्ठेति ब्रह्मपदं तल्खप्रधानमेवेति । यन्तु ब्रहा- धिकरणमिति वक्तव्ये ब्रह्म पएच्छमित्याद शरुतिः, तत्कस्य ₹- तोः, पूर्वमवयवप्रधानप्रयोगात्‌ तद्मयोगस्ेव yer संनिधाना- त्‌, तेनापि चाधिकरणलक्षणोपपन्तरिति ॥ "मान्तव्णिंकमेव चं गीयते' ,॥ यत्सत्यं च्चनेमित्यादिना मन्त्रवर्णेन ब्रह्मों तदेतदुपायभनेन ब्राह्मणेन खप्राधान्येन गोयते | ब्र पुच्छ प्रतिष्ठेति | अवयववचनम्वे त्यै मन्त्र ae ब्रा [अ.श१पा.१७.१९) [ १४० ] [ भानौ) लप्राधान्यमिति, उपायोपेययामन्तर्राह्मणयेविप्रतिपन्निः स्या- fafa ॥ नेतरो अनुपपत्ते" ॥ अच दतशचानन्दमय दूति भाव्यस्य स्थाने TAG बरह्म पच्छ प्रतिष्ठेति परितव्यम्‌ ॥ 'भेद- ASUS || अचापोतश्चानन्दमय इत्यस्य चानन्द्मयाधि- कार इत्यस्य च भाष्यस्य Ba ब्रह्म पुच्छं प्रतिष्ठेति च ब्रह्म पुच्छाधिकार इति च पठितव्यम्‌ ॥ "कामाच्च नानुमानापे- ar ॥ 'अस्षिन्नख च तद्योगं शसि ॥ इत्यनयोरपि <- चयोरभाष्ये आनन्दमयस्छाने ब्रह्म पच्छ प्रतिष्ठेति पाठो (९) द्यः ॥ "तड़तुव्यपदेशाच्च' ॥ विकारस्यानन्द्रमयस्य ब्रह्म पुच्छमवयवश्चेत्‌ कथं सर्वस्यास्य विकारजातस्य सानन्दम- यस्व ब्रह्म पुच्छं कारणमुच्यत दं स्वमसुजत, यदिदं किं चेति AM | नद्यानन्दमयविकारावयवे ब्रह्मविकारः सन्‌ सर्वस्य कारणमुपपद्यते | तस्नादानन्दमयविकारावयवे ब्र- ह्येति तद्वयवयोग्यानन्दमये विकार इद नेपास्यत्वेन विवक्षितः, किं तु खप्रधानमिच ब्रह्म पुच्छं न्नेयत्मनेति . fear ॥ 7 ee अन्तस्तद्भमां पदेशात्‌ ॥ २० ॥ पूवेसिन्नधिकरणे ऽपासलसमस्तविशेषनरहमप्रतिपत्य्थमुपाय- तामात्रेण पच्च. AON Sars: खिता, न -तु विवक्षिताः | Tal तु प्रधानं अहम पुच्छं प्रतिष्ठेति क्ञेयत्वेनापरभिक्तमि- ति निणीतिम्‌। संप्रति तु ब्रह्म विवक्षितोपाधिभेदमुपास्यत्वे- „ (रो जऋपुच्षठो-प०९।२।३॥ Lara) [. ९४९ 1 [QAR] afad, न त विद्याकमौतिश्यलब्धेत्कषौ जीवात्मा ` दिवयपदभेदनोय इति निर्णोयते । तजर मर्यादाधारष्पाणि संसारिणि पर नतु | तस्मादुपास्यः VAT कर्मानधिकतेा रविः ॥ हिरण्यश्सश्ररित्यादिङ्ूपश्वणाद्‌, य एषोन्तरादिल्ये य एषा ATS चाधारमेदश्रवणाद्‌ ये चामुग्मात्यरच्चा ला- कासतषां चेष्टे देवकामानां चेत्येश्वयंमयौ दाग्ुतेशच' ससायव कार्यकारणसंघातात्मकोा खपादिसंपन्न इदापास्याः न त्‌ परमात्मा ।=अशन्दमस्प्शं मित्यादिश्रुतिभिरपासलसमसत- पश्च सखे महिम्नो ल्यादिश्चतिभिरपाकृताधारञ्च “एष सव qv इत्यादिश्रनिभिरभिगतनिमं्य देश्यं श्च॒ शक्य उपास त्वेन प्रतिपत्तम्‌ | सर्वपाप्मविरदश्वादित्यपुरषं संभवति | शाखस्य मनृष्याधिकारतया देवतायाः पुण्यपापयारनधिका- रात्‌। पादिमच्ान्यथानुपपत््य। च कार्यकारण्णत्मकं ओ- वे उपास्यत्भेन विवक्षिते यत्तावदगाद्यात्मकतयास्य स्वा- aed यते तत्कथं चिदादित्यपुरुषस्येव स्तुतिरि्यादि- QTY Vaal न परमातमल्यवं प्राप्तम्‌ | अनाधार्त्व a नित्यत्वं सर्वगतत्वं च तुः । अनित्यं हि काय का- रणाधारमिति नानाधारम्‌ | नित्यमप्यसत्ंगतं यत्तस्मादध- रभरनावसख्ितं तदेव तस्योत्तरस्याधार दिः नानाधार त- साद्भयमुक्तम्‌ । एवं प्रप्त ऽभिधोयते ॥ “अन्तस्तद्रमापद्‌ शात्‌" ॥ सार्वात्म्यसवैद्रिविरदभ्यामिचाच्यते । [अ.रपा.१ख.२८) [ १४२ ] [ ree] बह्मोषाव्यभिचारिभ्यां सर्वरेतर्विंकारवत्‌ ॥ नामनिर्क्तेन fe सर्वपाप्रापादानतयास्यादय Sea । न चादित्यस्य देवतायाः कर्मानधिकारेपि सर्वपाभविरदः प्ागभवोयधर्माधर्मदपपाप्मसंभे सति | न saat प्राग्भवी- यो धम एवासि न पाप्रेति साप्रतम्‌ | विद्याकर्मातिश- यसमृदाचारेप्यनादिभवपरम्यरोपाजितानां पाप्मनामपि प्र सुप्नानां संभवात्‌ । न च श्युतिप्रामाण्यादादि्यशरोराभि- मानिनः सवंपाप्रविरङ दति युक्तम्‌ । ब्रह्मविषुयत्बेनाप्य- स्याः प्रामाण्योापपत्तेः | न च विनिगमनायां Sees | लचतच (९) स्वपा्मविरदस्् भूयोभूयो ब्रह्मण्येव अवणान्‌ | तस्येव चे प्र्यभिन्नायमानस्य विनिगमनारेतेर्विंद्यमानलत्वा- त्‌ । अपि च सा्वाल््यं जगत्कारणस्य ब्रह्मण एवोपपद्यम | कारणादभेदात्कायंजातस्य, बह्मणख जगत्कारणत्वात्‌ | च्रा- दित्यशरोराभिमानिनस्तु जोवात्मना न जगत्कारणत्वम्‌ | म च मुख्धाथसंभवे प्राशस्त्यलक्षणया Tea युक्ता | | पक्वं चास्य परानुयद्ाय कायनिर्माणेन वा, तदिकारतया वा सर्वस्य कायजातस्य, विकारस्य च विकारवना ऽनन्य- त्वान्तादशङ्पभेदनापदि श्यते, यथा "सवंगन्धः ware’ दति | न च ब्रामितं मायारूपमनुवदश्छाबमश्ूल भवति । अ- पितु तां ङुर्वदिति नाशाखत्वप्रसङ्गः | यच तु ब्रह्म निरखस- मस्तोपाभिमेदं श्नेयत्वेनापश्चिष्यते, aa शाक्मशब्दमख- मरू पमव्यय मिति प्रवर्तते । तस्द्रूपवतत्वमपि परमात्म्यु- a neal (१) Tey feat 3 | ४ नास्ति | [भामती [ ९४१ 1] [अ१पा.९७.२०] पपद्यते | tata मर्यादाधारभेदावपि व्याख्यान । आपि चादित्यद्‌ हाभिमानिनः संसारिणेन्तर्यामो मेदनेक्तः स ए- बन्तरादित्य इत्यन्तःश्रुतिसाग्येन प्रत्यमिन्ायमाना भवित्‌- मरति | “तातते धनसनय" दति । धनवन्ता विभूतिमन्त दति यावत्‌ | wear परमैश्वरपरिय ड घट- तदल्यत ae । “यद्य द्भूतिमदि'नि । सर्वात्मकस्वेपि विभूतिमल्खेव परमेश्वरखश्पामिन्यक्ति, न त्वविद्यातमः- पिदिनपरमेश्वरखरपेष्बविभूतिमत्खिलय्थः | “लोककामेथि- त्वमपीति | अनो (९) ऽत्यन्त पारार्थ्यन्यायेन निरङ्कशमे- इवर्यमित्यथः ॥ भआकाशस्तछिङ्गात्‌ ॥ २२. ॥ पविन्नधिकरणे ब्रह्मणि ऽसाधारणधर्मदर्थनादिवश्षितो- पाधिनेख्बोपासना, न ल्वादित्यश्ररोराभिमानिना जोवा्म- न इति निरूपितम्‌ | इदानीं त्वसाधारणधमेद शंनात्‌ तदे- aa संपाद्यापास्यत्बेनापदिश्यते, न भूताकाश दति नि- ष्यते । तचा.काश दति होवाचेति विं सख्याकाशपदानु- रोधेना'स्य लोकस्य का गतिरिनि च ‘watia इवा इमानि waa fa, च “ज्यायानिति च “परायणमिति च कथं चि- दयाख्यायतामुतेत््नरोषेनाकाशशन्दो भक्था परात्मनि व्या- ख्यायतामिति । तच | प्रयमत्वांधानल्वादाकाश्रं मुख्यमेव नः । oe ert - ~~ ~ ~~~ ~~ ----~ ~~ त > ome (१) "भतः एति २। 3 नास्ति | [अ.९षा.१८.२९२] [ १४४ | [भामो] तदानुगु्येनान्यानि व्याख्येयानोति निश्चयः ॥ शस्य sae का गतिरिति प्रश्नोत्तरे “आकाश दति शेव्राचेल्याकाशस्य गतित्वेन प्रतिपाद्यतया प्राधान्यात्‌, “सर्वा- fay वेल्यादीनां तु तद्विशेषणतया गुणत्वाद्‌, गुणे त्वन्धाय्य- कल्पनेति बहन्यप्यप्रधानानि प्रधानानुरोधेन नेतव्यानि। अपि च “आकाश दनि दावाचेल्यत्तर प्रथमावगतमाकाश्रपद्‌म- नुपजातविराधित्वेन तदनरक्तायां बद्धा यद्यदेव तदेव वा- क्यगतमुपनिपतितं तत्तद्पजातविरोधि तदानुगुण्येनेव व्य- TURE | न च a चिदाकाशशब्ा भक्तया ब्रह्मणि प्रयुक्तं इति सवत्र तेन aay भवितव्यम्‌ | नहि गङ्गा- यां घोष इत्यच गङ्गापदमनुपपत्या भीरपरमिति यादांसि गङ्गायामित्यचाप्यनेन तत्परेण भवितव्यम्‌ | संभवस्चाभयच तुल्यः । न च ब्रह्मण्यप्याकाशशब्दा मुख्यः | अनेकार्थं- लस्यान्याखयलवात्‌ | भक्तया च ब्रह्मणि प्रयोगोपपत्तेः | लोके चास्य नभसि निहूढतरत्वात्‌ तत्पूवंकल्ाञ्च वेदिकार्थप्रती- ते वपरोत्यानपपन्तेः। तदान गण्येन च (सर्वाणि इ वे्यादीनि wea खयमेव नोतानि | तस्माहूताकाशमवाचोपाख- त्वनापदिश्यतेः न परमात्मेति प्राप्तम्‌ | एवं प्राप्रे ऽभिधो- यत | आकाशशब्देन ब्रह्मणा eu, कुतः, aay | तथाहि । सामानाधिकरण्येन प्रश्नतत्रतिवाक्ययोः । पोर्वापर्यपरामर्शत्‌ प्रधानत्वेपि गोणा ॥ यद्यप्याकाशपदं प्रधानाथे तथापि यत्‌ ye तदेव प्रति- Se =-= [भामती] [ ९४५ 1 [अ-१पा.९७.२९] वन्त्य, न खमु ्त्त आसनान्‌ धटः कोविदारानाचष्टे | तदिदास लाक्य का गतिरिति प्रश्ना दृश्यमाना नाम- हपप्रप्चमाचरविषय (१) दति तदनुरोधाद्य एव सवख लाक- स्य गतिः स एवाकाशश्देन प्रतिवक्तव्यः | न च भता- काशः सर्वस्य लोकस्य गतिः | तस्यापि लेकमध्यपातिल्वात्‌ः ` तदेव तस्य गतिरित्यनुपपत्तेः | न चोत्तरे अताकाशश्रवणा- ूताकाशकायमेव पएष्टमिति युक्तम्‌ । प्रश्नस्य प्रथमावग- तस्यानुपजातविरोधिने लाकसामान्यविषयस्योपजार्तविरोधि- नोत्तरेण संकोचानुपपन्ते, तदनुरोषेनोत्तरव्याख्यानात्‌ । न च प्रश्नेन पूरवपकषपेणावखितार्येनात्तरं व्यवसिता नं श- क्यं नियन्तुमिति युक्तम्‌ | तन्निमित्तानामञ्ञानसंशयविप- ्यसानामनवस्थानेपि तस खविषये व्यवस्छानात्‌। अन्यथोा- त्रस््ानालम्बनलापन्तरवैयधिकरण्यापत्तवा । अपि चेोत्त- रपि बहृसमच्ञसम्‌ | तथादि । सर्वाणि द वा इमानि भ- तान्याकाशादेव TAMIA संशब्दः कथं चिद्श्पवि- षयो व्याख्येयः | VRAIS | न खल्वपामा- काश्च एव कारणम्‌ (₹)अपि तु तेजोापि | एवमन्नस्यापि ना- काशमेव कारणम्‌ अपि तु पावकपाथसी अपि। मलकार- एविवशषायां तु बरहमष्येवावधारणं समश्सम्‌ | असमश्सं तु भताकाशचे । एवं सर्वेषां भूतानां लये ब्रह्मण्येव । एवं सरवे भयो ज्यायसं ब्रह्मण एव | परमयवं ब्रह्मैव । तस्मादवषां लो- (१) मात्रगतिविषय--पा० 2 | ¥ | (a) नखल्वयमाकाश एव पापःकारणम्‌--पा० ३। ¥ | [अ.१पा-१८.२९] of १४९ ] [भामती] कानामिति प्रशनेनपक्रमाद्‌, उत्तर च त्षदसाधारणएब्रह्मगुण- CUTAN, VERE गतेः परमयनमित्यसाधारणन्रह्मगुणो- पसं दारादट्‌, भूयसोनां ARTA “त्यजेदेकं He’ दतिबदरमाकाशपदमाजमसमश् समस्तु | एतावता चि ay समश्ञसं स्यात्‌ । न चाकाशस्य प्राधान्यम॒न्तरे, किंतु ्रटा्थत्वादुन्तरस्य, लोकसामान्यगतेश्च ee, परायणमि- ति च तस्येवापसंदाराद्रहमीव प्रधानम्‌ | तथा च तदर्थं सदाकाशपट प्रधानायै भवति, नान्यथा | तस्द्रहयैव प्र धानसाकाशपदेनेरापास्यत्वनोापकषप्तंः न भूताकाशमिति सिषम्‌ । “अपि चा'स्मेगोपक्रमे ऽन्तवत्किल ते सामेत्य"न्तव- CHG शालावत्यस्ये"ति । न चाकाशशन्दा गोणापि वि- संन्बितप्रतिपत्तिः, तचतच ब्रह्मण्याकाशशब्दस्य तत्यर्यायस्य च प्रयागप्राचर्यादल्यन्ताभ्यासेनास््ापि मख्यवत्‌ प्रतिपन्न रबिलम्बनादिनि दशनाथ ब्रह्मणि प्रयोगप्राचयें वेदिकं fa- दरिं भाव्यकछता । aaa च प्रथमावगतानुगुण्येनोत्तर नी - | यते, TA तदन्यथा कर्तः शक्यम्‌ । यर त न शक्यं त- चेत्तरानुगुण्येनेव प्रथमं भैःयतदतयाच | "वाक्योपक्रमेषी"ति ॥ अत एव प्राणः॥ २२॥ HY या देवता प्रतावमन्वायत्तलयुपक्रम्य BAA | 'क- नमा सा दवतति प्राण इति शवाचाषस्ि(र)ाक्रायणः' | GRANGE प्रतावापासनमणु्गोय TAR भाव्यक्त- (2) चोषस्त्य-पा० tla [भामती] [ ९४७ 1 PRATT RRR) ता । प्राव इति सान्नो भक्ति वशेषस्तमन्बायत्ता अनुगना gar सेवना । अच प्राणशब्दस्य ब्रह्मणि वायुविकारे च asters: | किमयं ब्रह्मवचन उत वायुविकारवचन दू ति | तचात एव ब्रहमलिङ्गादेव प्राणोपि ब्रह्मैव न वायुबिकार इति युक्तम्‌ | यद्येवं तेनेव गतार्थमेतदिति के ऽधिकरः MATTE: | तचोच्यते । अर्थ gaara डि गुभिमेवाद्वियाम । मानान्तरावगन्ये तु तदशत्तदयुवखिनिः ॥ =. ब्रह्मणो वा सर्वभूतकारणत्वमाकाशश्य वा AAA कारणस्म प्रति नागमाहते मानान्तर प्रभवति । त पै- दौपर्यपर्यालो्वनया यवाये TAM आगमः स॒ एवाथ- ख शद्धे, त्यज्यते चेतरः । दद त संबेशनेष्गमने भूताना प्राणं wee निं नह्य TAA आदा वायु- विकारं प्रतोनि विरये “यद! वे पुरुषः शठपिति प्राणं तर वागप्येति, इ्यादिकायाः श्रेः सर्भभूतसारेद्धियसंवेशनोद्गम- नप्रतिपादनद्वारा सर्वभूतसंवेडनेद्गमनप्रतिपादि काया माना- न्तरानुयच्लब्धसामर््यीया बला्ंबेशनेङ्गमने TAPAS प्राणस्य, न ब्रह्मणः | अपि चाबेद्गोथप्रतिद्दारयोः साम- ag sa wearer च देवते अभिहिते का- य॑करणसंघानश्पे, तत्तादवर्यात्‌ प्राणोपि कायंषरणसंघा- nea एव देवता भवितुमर्हति | निरस्ते ्ययमथं शैशवलय- धिकरणे पूर्ीक्तपरवपकदेदपेदलनाय पुनरुपन्यसतः | AGT दायुषिकार एवात प्राणश्दायं इति प्रातम्‌ । एवं प्राप LAUT VSR] ।[ १४८ ] [aaa] ऽभिधोयते । पुवाक्यस्य TWH मानान्तरसमागमात्‌ | अपेरूषेये वाक्ये तस्संगतिः (१) किं करिष्यति ॥ मो खल्‌ खतःसिदप्रमाणभावमपोरुषेयं वचः खविषय- WANS वा AAR वा मानान्तरमपेश्चते | ABUT शुषेयस्य निरस्समसद्‌षाशद्स्य खत एव निश्चायकत्वात्‌ | निश्चयपू्वकत्वाद्यवचारपवृततेः | तसाद संवादिनो वा चश्नषदूव ei त्वगिद्धियसंवादिने चा तस्येव द्वयेनादाब्यँ वा दाद वा, तेन स्तामिन्दरियमाचसंवेशनोद्गमने वायुविकारे प्राणे. स- व॑भूतसंवेशनोद्रमने तु न ततो वाक्यादतीयेते । प्रतीती वा तचापि प्राणो ब्रह्मैव भवेन्न वायुविकारः । "यदा सुप्तः ख- रं न कं चन पश्यत्यथाक्िन्प्राण एवेकधा भवनो ल्यच वाक्य यथा प्राणशब्दो ब्रह्मवचनः | न चासन्‌ वायुविकारे | वेषां भूतानां Wawa मानान्तरेण दृश्येते । न च मानान्तरसिद्रसंवादेद्धिय संवेशनेङ्गमनवाक्यदादमात्‌ सवंभूत- संवेशनाङ्गमनवाक्वं कथ चिदिद्धियविषयतया व्याख्यानमद- ति | खतःसिद्रप्रमाणभावस्य खभावदृदस्य मानान्तरानप- योगात्‌ । न चास्य तेनेकवाक्यता, एकवाक्यतायां च तद्पि ayia स्यादिलयुक्तम्‌ | दद्धियसंवेशनोङ्गमनं त्ववयल्या- नवादेनापि घरिष्यते । “एकं aa हा बणोत'इ निवत्‌ । न त॒ सर्वशन्दार्थः संकोचमदेति। Tala -प्राण- शब्दाभिधेयत्रहमदेमापासीत, न वायु विकारदष्य्येति सिद्ध- [मामन] [ ९४८ 1 [अ.१पा.१९.रदे] म्‌ । तथा चोपासकस्छ TUT कर्मसब्डद्विवी फलं भ- वतीति | "वाक्यशेषवलेने" ति | वाक्यातसंनिधानं दु्बलमिलयर्थः। उदाशरणाम्तरं तु निगदव्याश्यानेन भाष्येण दूषितम्‌ | ज्योतिश्चरणाभिधानात्‌ ॥२.४॥ दूदमामनन्ति | “श्रथ यदतः att दिवा ज्योतिर्दोष्यते विश्वतः पृष्ठेषु सवतः पषठेष्वनन्तमेषत्तमेष Safad वाव त- द्यदिदमस्िन्नन्तःपुरूषें ज्योति'रिति | यञ्ञ्यातिरता fear दयुलोकात्परं Alera प्रकाशने विश्वतः पुष्ठषु विश्वषामुपरि | असंकुचद त्तिरयं विश्वशब्दा ऽनवयवेन संसारमण्डलं ब्रनद्‌- ति दशयितुमा | सवतः प्ष्ठपृत्तमेषु | न -चेदमुत्तममा- चमपि तु सवात्तममित्याद् । "अनुत्तमेषु" | नास्तयभ्या ऽन्य उत्तम TON: | शद वाव तद्यदिदमससिन्पुरुषेन्तञ्यतिस्व- ग्याद्येण शाधरेणाकणा श्राचग्राद्येण च पिदितकर्णेन एसा घोषेण लिङ्गनानुमोयते' | तच शारोरस्येऋणस््वचा दर्शनं theta च अवणं श्रुति, तयोञ्च दृष्टिभरुमी sara एव, तक्िङ्गेन तदनुमानादिति । अच संशयः। किं sata wee तेज उत ब्रह्मेति । विं तावत्‌ प्राप, तेज इति । कुतः । गोमु ख्ययदणविशये मुखयग्रणस्य शओातर्गिंकल्वादाकयखौजो RUA | वाक्यान्तरे णानियमात्तद्थाप्रतिरंधितः ॥ बलवहवाधंकापनिपातेन SHAMIM, मुख्याथत्वा- त्‌ प्रच्याव्यान्यच प्रतिष्ठापितो (१) | तदिद ज्यातिष्यदस्य (१) मख्यार्धात्‌ प्रच्यावितौ--पा० १। ४। [अ.१पा.१श.२४) [ we ] [भामो] सुख्यतेजोवचनत्वे बाधकस्तावल्खवाक्पशेषो नास्ति । प्रत्युत तेजलिङ्गमेव Quah । कौमेयञ्यातिःसारप्यं च चकु ष्ये Sara wal विशता भवनोत्यश्पफलत्वं च aaa अयते | न जातु उवलनापरनामा fafa ash ब्रह्मणि संभवति । न काक्षयञ्योतिःसारष्यमुते बाद्यान्तजसो त्र- wee । न चेोषण्यघोषलि ङ्द शंनश्रवणएमोदर्यात्तेजर- न्यच ayaa | न च मद्ाफलं ब्रह्मापासनमणीय- फलाय कल्पते | Med तु तेजस्यध्यस्य ae तेज उपासनमेतत्फलानुङ्पं युञ्यने | नदेतत्तेजालिक्गम्‌ | एत दुपोह्लनाय च निरस्तमपि मयादाधारवत््वमुपन्यस्तम्‌ । दद तन्निरासकारणाभावात्‌ | न च मर्यादाव्वं तेजाराथ- न संभवति, तस्य सेर्यादः सावयवत्वेन तदेकदेशमर्यषदा- संभवात्‌ । तस्य चोपास्यत्वेन विधानात्‌ । ब्रह्मणस्त्वन- वयवस्यावयवोपासनानुपपत्तेः । अवयवकंशूपनायाख्च सत्य गतावनवकरपनात्‌ । न च Tere wat भूतानि चिपाद्‌स्याग्डतं दिवि दति ब्रह्मप्रतिपादकं वाक्यान्तरं यदतः परा दिवे ज्योर्ति- रिति ज्यातिःशब्दं ब्रह्मणि aqua यक्तम्‌ tt हि संनिधानमाचाट्‌ वाक्याक्षरेश. - वाक्यान्तरगता श्रुति शक्या मख्यार्थस्च्यावयितुम्‌ 1. न - च वाक्यान्तरधिकरण- aaa द्योः श्रुता fea इति मर्यीदाशरुते शक्या प्रत्यभिन्ना- तम्‌ । अपि च वाक्यान्तरस्यापि Teed प्रसाध्यमेवं नाद्यापि सिध्यति तत्कथं तेन नियन्तु ब्रह्मपरतया यद [भामनी] [ १५९१९ ] अ.९पा.९ख.र४) पर शति वाक्यं शक्यम्‌ । तस्मात्तेज एव उयोानिनं ब्रहम ति प्राप्तम्‌ | तेजःकथनप्रस्तावे तमःकथनं प्रतिपकोपन्यासेन ्रतिपश्ान्तरे ढा प्रतीनिर्भवतीलयेतदर्थम्‌ | च्ुवतेनिरो- धकमिय्था वरकत्ेन । आक्षेप्ता soe । “ननु कायेस्या- "ति । समाधातकदेभो मरूते । “अस्तु ASP A । यत जाबन्नाभ्यामसंएतं तदजिवरल्कतमुच्यते | आक्षेप्ता दूषयति । “ने"ति । नदि तत्‌ a चिदण्णुपयुज्यते सवौ खथंक्रियातु चह़- त्तस्यैवोपयेगादित्यथः | एकट्‌शिनः शङ्धामा । “TS मेवेति । श्राकत्ना निराकरोति। “न, प्रयोजनाकारे"ति । एकैकां चिदरृत॑चिवतं करवाणोति तेजपरभुलयुपासनामा(९)- विषया श्रुति संकोाचयितुं युक्तेः | एवमेकदेशिनि दू- षिते परमसमाधाता Gare ब्रते । “असतु तरिं Fare aaa । "भागिनो" युक्ता । यद्यप्याधारवतमुतिनश्च- प्रपि करिपतापाधिनिबन्धना (र) कथं चिदुपपद्यते | तथापि यथा कार्ये उयोतिव्यतिशयेनापपद्यते न तथा SAA SAA “खपपद्यतेतरामि"ति ME” प्रकृतेर्जातं, कार्यमिति या- बत्‌ । एवं प्राप उच्यते । -सैवेनामपरसिद्रायै प्रसाध्याथविधातक््‌ | प्रसिद्यपेकति सत्ू्ववाकयस मपकषेति ॥ awarna नेयानि तेजशिङ्गान्यपि भुवम्‌ | अहए्येव प्रभानं हि ब्रहम्छन्दा न तच तु ॥ “Quem C—S (a) कल्पितोपानिनै-पा० २। ४। [अ.१पा.१८.२४] | १५९२ ] [भामती] Safa तावद्यदः प्रसिद्राथानुवादकत्वं यदिधिषिभ क्तिसप्यपवथावबोधनखभावाल्मच्यागेयति | यथा यस्यादिता- येरप्निंशान्ददेत्‌ यस्योभयं इविरातिंमच्छट्‌ दति । यच पनसद्मसि्च(९)मन्यता न कथं चिद्‌प्यते, aa वच्वनानि त्व- परवत्वादिति सर्वनाशः प्रसिद्रायत्वं बलादपनोयते | यथां य- दागरेयोष्टाकपाला भवतोति | तदि यदतः परा दिवा ज्यो- तिरिति यच्छब्दसामर्थ्याद्‌ द्युमर्यादनापि ज्योतिषा प्रसिद्वन भवितव्यम्‌ । न च तस्य प्रमाणान्तरतः प्रसिद्धिरस्ति । पू- वाक्ये च द्य संबि चिपाद्रह्य प्रसिद्धमिति प्रसिद्यपेश्चायां तदेव संवध्यते । न च प्रधानस्य प्रातिपदिकार्थस्य तत्त्वेन प्र्भिन्नाने तदिशेषणस्य विभक्यथस्यान्यतामाचणान्यता यु- क्ता | एवं च खवाक्यस्थानि तेजोलिङ्गान्यसमच्जसानोति aye गमयितन्धानि, गमितानि च area | तेच उयेोतिर््॑ह्मविकार दति उयोतिषा amare | अथ वा प्रकाशमाचवचना ज्योतिःशब्दः, प्रकाशश्च ब्रह्मति ब्र मणि मख्य, इति उयोतिन्र ह्यति सिद्धम्‌ | “cee wanna” इति । प्रसिद्धापत्तायां पूववाक्यगतं प्रकतं सं- निदितमप्रसिद्ं a कर्यं न प्रकतम्‌। अत एवोक्तं कर्प- यतदूति । संद शन्धायमाड | “न aaa fafa । “परस्या- पि ब्रह्मणा नामादिप्रतोकलत्वव'"दिति | केकयं डि sat- तिर्जविभावेनानुपरविष्टस परमात्मनो विकारो, जीवाभावे A Ree ery जीकतरोण्पाश्यायते । wee (१) दवि-पा० १। [भामती] { १४९ 1 [अरपा.९ख.२४] सापासनमुपपन्नम्‌ | शेषं निगद्व्याखयातं भाष्यम्‌ ॥ छन्दोभिधानानेति चेन, तथा चेतो पणनिग दात्तथादि दशनम्‌ ॥२५॥ पर्वंवाक्यस्य fe ब्रह्माथत्वे fag weaned. न तु त- ब्रह्मा्थमपि तु गायत्यथम्‌ । "गाय वा दद्‌ सव भूतं यदिदं किं चेति गायचों प्रक्षत्येदं wad ‘fuera fear fa । नन्वाकाशस्तज्षिङ्गादित्यनेनेव गताथमेतत्‌ | त- थाहि । तावानस्य मदिमेत्यस्याग्टवि Ty चतुष्पादुक्तम्‌ | सेव च तदेतदचाभ्यनूक्तमिल्यनेन संगमितार्था ब्रह्मलिङ्गम्‌ । ` एवं गायतो वा इदं स्ममित्यक्षरसंनिवेशमाचरस्य गायव्या न HAVA न च भूत्थिवोशररोरशदयवाकप्ा Wad गायत्याः Beau संभवति । न च ब्रह्म(रेपुर षसंबसित्वमस्ति गायतव्याः | AMAIA ब्रह्मण ए- वोपासना न गायल्या इति पूर्वणेव गताथत्वादनारग्नणो यमेतत्‌। न च परवन्यायस्मारणे Sey एतावान्‌ TMi | रचाच्यते | अस्त्यधिकाशङ्ा | तथादि | MAAR ब्र- ह्मयापासनेति कोथः | गायचोविकारोपाधिना ब्रह्मण उ- पासनेति । न च तदुपाधिनस्तदवच्छिन्नस्य waters, उपाधेरवच्छेदात्‌ | नहि घटावच्छिन्नं नभेोनवच्छिन्नं भव- ति । तस्मादस्य सर्वात्मत्वादिकं wee, vet गायत्धा (१) सर्वात्मत्व--पा० १।४। (a) न च WsqAI—T ० aly [अ-१पा९९२५) [ १५४४ ] [भामतो] एवास्तु स्तुतिः कया enue ‘awa गायत्री वाग्बादद सवे भूतं गायति च चायति चेत्यादि afer | तथा उ TH वा इदं सव॑ मिलयुपक्रमे गायत्या एव इदयादिभि- व्याख्या, व्याख्याय च सेषा weg षड्विधा गायचोत्य- परदारा गायत्यामेव Waa भवति | ब्रह्मणि a स- बंमेतदसमञ् समिति यदेतद्र हीति च ब्रह्मशन्दश्डन्दाबि- षय एव, यथैतां ब्रद्योपनिषदमित्यच वेदोपनिषदुच्यते | तस्मा न्नायचोहन्दोभिधानान्न ब्रद्धविषयमेतदिति प्राप्तम | एवं ma ऽभिधोयते । “न. कुतः, “तथा चेतापणनिगदाद्‌' गायव्याख्यच्छन्दादारण गायकीषधपविकारानगते ब्रह्मणि चे तोपणं चित्तसमाधानमनेन ब्राह्मणएवाक्येन निगद्यते 4 एत- दुक्त भवति । न गायत्री ब्रह्मणा ऽवच्छदिका.' soe नोलत्वं, यन तदवच्छिन्नमन्यच न स्यादवच्छद्विर चात्‌ | किं तु यदेव तद्रह्म सर्वात्मकं सवेकारणं तत्खर्पेणाशक्यापदे- श्रमिति तदिकारगायचरीद्ारणापलच्छते | गायत्याः स्व॑- च्छन्दा ALA च सवनचयव्याप्या च दिजातिदितोयजन्भ- जनमोतया च श्ुतेविकारषु मध्ये प्राधान्येन दारत्वोपपन्ते। न चाता(१)पलक्षणाभावेन नापलच्छं प्रतोयते, नहि कुण्डलेना- पलितं Ried कुण्डलवियागे ऽपि पञ्चात्रतीयमानमप्र- नीयमानं भवति | तद्रपप्र्यायनमानोपयोमित्वादु carer मनवच्छेद कत्वात्‌ | तदेवं MANU मख्यार्थत्वे गाय- व्या ब्रह्मोपलच्यतदल्यक्त, संप्रति तु गायकोशब्दः संख्यासा- ee re -------~ ~ ~~ eee ~ ~ (१) न चान्यत्रो-पाऽ ¥ | [भामती ! [ २५५ 1 [अ.१पा९ख.९१) Aaa वृत्त्या ब्रह्मण्येव वर्ततदूति द्यति | “अपर आर्ति । तथादि' घडक्षरेः MSs गायत्री WEA, एवं ब्रह्मापि चतुष्याद्‌ | सर्वणि fe भरलानि खावरजङ्ग- मान्यदधैकः पादः | दिवि द्योतनवति चैतन्यद्पे खात्म- नोति यावत्‌, Se पादाः | अथव दिव्याकाशे चयः पा- दाः । तथादि Bir | रदं वाव तद्योयं afeat पुरुषा- दएकाशस्तड़्ि तस्य जागसितस्थानं sarees बाद्यान्‌ प gaia वेद तथा ऽयं वाव स येयमन्तःपुरूष आकाश qos "तद्धि तस्य खघ्नसान तथा ऽयं वाब स या- यमन्तदेदय आकाशः इद यपण्डरोकं इत्यर्थः, तद्वि तस्य सुषुभिस्थानम्‌ । लदेचचिपादस्याष्टतं दिवो लट्‌ क्तम्‌ | तदेवं eq ATA ARTA agra इति । “अक्षि न्यच ब्रदधेवामिद्ित" मिति । ब्रहमपरत्वादमिदितमिृक्तम्‌ | cgferta | भतप्रथिवोशयोरददयवाकप्राण्ण दूति षर्‌ प्रकारा MAAS ब्रह्मणः शरयन्ते | “पच्च ब्रह्मपरा दूति च इदयसुषिषु बरह्मपरुष्ुिनरहसं बन्धितायां निव क्तिनायां संभवति" । Ware | ददयस्यास्य = › पच्च quay) पच्च द्रण । तानि च देवैः प्राणादिभो(र रच्माणानि खवर्भपरा्षिद्ाराणोति देवसुषयः । तथादि, दद्यः न SaaS fer तत्स्य at वायुः स॒ प्राणस्तेन हि प्राय 9 „. ~= +~ oer ~~ ~स ~ -- (१) पड्चदेवसषयः--पा० 3 । ४ | (a) प्राणादित्यादि्भी-- प > | ४। [अ.१पा.९८७.१्द्‌] [ que ] [भामती काले (द) सं चरमे Gea, स॒ एव चक्षुः स एवादित्य x ae: | आदित्यो ea बाद्धः प्राणं इति aa: | wae se दक्षिणः सुषिस्तत्स्थोा वायुविशषोा व्यानः । तत्संबहं ar तचन्रमाः | “गोत्रेण ष्टा दिशशन््रमाश्चेति wa | अथ यो UTES aire वायुविशेषो ऽपानस्स च वाक्‌ तत्संबन्धाद्‌, वाक्‌ चाभ्रिरिति | वाग्वा AAT श्ुतेः। अथ या ऽस्मादक्मुखस्सुषिस्त्स्था वायुविशेषस्स स- मानः, तत्संबद्धं मनः, तत्पजन्यो देवता । अथ यो ऽखयेाध्व॑- Tafa वायुविशेषस्स उदानः । पादतलादारभ्योध्वं TINY वायुस्तदाधारश्चाकाशा देवता | ते वा एते पश्च सुषयः | AEE पच्च दस्य ब्रह्मणः पुरुषा न गा- यन्नामस्षर संनिवेशमाचे संभवन्ति, किं तु ब्रह्मण्येवेति ॥ “यथा लोके" इति । यदाधारत्वं मुख्यं दिवस्तदा कथं चिन्मर्यादा arrears यो fe श्येने वक्षा वस्तुतो ऽसि स च ततः परतोष्यस्तयेव | अर्वाग्भागातिरिक्तमध्यपरभागस्थस्य तस्येव PTAA ऽवस्थानात्‌ । एवं च बाद्यय॒भागाति- रिक्तशरोरडाद दयुभागखस् TAU TS द्यभागात्‌ प- रता ऽवस्थानमुपपन्नम्‌ | यदा तु मर्याद्‌व मुख्यतया प्रा- धान्येन विवक्तिता तदा लक्षणया ऽऽधारत्वं व्याख्येयम्‌ । यथा गङ्गायां घोष इत्य सामोप्यादिति । तदिदमक्तम्‌ “अपर आद्े"ति | श्रत एव दिवः परमधोलयक्तंम्‌ ॥ (3) तत्स्थो वायुविशेषस्तेन हि माणः मायणकङे- पा {1३।४। ` para] [ ९५७ 1 THAT QS Re] प्राणस्तथान॒गमात्‌ ॥ २८॥ अनेकलिङ्संदे ३ बलवत्कस्य किं भवेत्‌ | लिङ्गिने fares चिन्त्यते प्रागचिन्तितम्‌ ॥ सुख्प्राणजो वदेवतान्रह्मणामनेकषा लिङ्गानि (९) बहनि सं्जवन्ते, तत्कतमदचलिङ्गं, fay च कतमदिल्यच विचार्यते | न चायमथौ ऽत एव प्राण इत्य विचारितः। स्यादेतत्‌ | दिततमपुरूषाथसिद्रश्च निखिलमरणदल्यादिषा- पापरामभख् uae चानन्दादिश्च न मुख्य प्राणो सं भवन्ति । तथैष साधु कर्म कारयति, एष लाकाषिपतिरि ल्याद्यपि | जोवे तु प्रज्ञात्मत्वं कर्थ fagafeacat त्वरु- भवः | वक्तत्वं च वाक्करणव्यापारवत्वं (९) यद्यपि परमा- त्मनि wean न संभवति तथाप्यनन्यथासिद्धबह्कब्रह्मलि- क्विरोभाञ्जीवद्यारेण ब्रह्मण्येव कथं विड्ाख्येयम्‌, जोव- ख ब्रह्मो ऽमेदात्‌ । तथा च तिः । "यद्वाचानभ्युदितं येन वागभ्युद्यते तदेव ब्रह्म त्वं Pavia THIET युदा कारणमिद्याद | शरोरधारणमपि यद्यपि मुखयप्राणस्येव तथापि प्राणव्यापारस्यपरमात्मायत्तत््ात्यरमात्मन णव । यद्यपि वचाजेनद्रदेवताया विग्मवल्या लिङ्गमस्ति, तथाचि' इनद्धभामगतं प्रतर्दनं WAR उवाच । मामेव विजानीची- त्युपक्रम्य, प्राणो ऽसि TRAM प्राणशन्दसमुखचार | (१) छिङ्गानीह-पा० 31 ४। (a) व्यापारकरतृत्बं--पा० 3। ४ | [अ.१पा.१ष्‌.र्ट्‌] [ qe ] [भामतो] Wa चास्यपप्यते, देवतानामप्रतिदतन्नानशक्तित्नात्‌ | सामर्थ्या तशयाचेन्रस्य दिततमपुरुषाथंदेतुत्वमपि | मनुष्या- धिकारत्वाच्छाखस्य देवान्पलप्रृततेभणदत्यादिपापापरामभ- स्योपपत्तेः | लोकाधिपत्यं Sy लोकपालत्नात्‌ । आन- safer च खर्गस्येवानन्दत्वात्‌ | "आभूतसं शवं स्था- नमग्डतत्वं fe meri सपतेश्चाग्डतलवमिन््रस्य | त्वाष्टु मदनमित्याद्या च विद्यदव्वेन waa । त- थापि परमपुरुषार्थस्यापवर्गस्य परवृद्यन्नानादन्यता ऽनवा- T परमानन्दष्ूपस्य मुख्यस्याष्तत्वस्याजरत्वस्य च Fa इपाव्यमिचारादध्यात्मसंबन्धमभृन्नश्च पराचोन्द्रे नुपपत्तेः द- द्रस्य देवताया आत्मनि प्रतिवुद्रस्य चरमदे दस्य वाम- देवस्येव प्रारब्धविपाककर्मा शमां भोगेन saat FAT एव सवेमेतत्वारुपतद्रति वियदवदि नद्रजोवप्राणवायुपरित्यागे- न mara प्राणशब्द प्रतीयतदूि पूवपक्षाभावादनारभ्यमे- तदिति ॥ अचोच्यते। योव प्राणः साप्रन्नाया वा TST स॒ प्राणः सद Waal शरोरे वसतः सदात्रामत' द- ति यस्यैव प्राणस्य प्रज्चात्मन उपास्यत्वमुक्त तस्येव प्राणस्य ्रननात्मना सदेात््रमणमु च्यते | न च बुह्मणयभेद द्विवचनं, न समाये, न चोत्रमणम्‌ | तस्नादायुरेव प्राणः | जी- वश्च deat सद प्व्तिनिचत्या भेक्तयेकत्वमनयेरुपचरितं ये वै प्राण इत्यादिना | आनन्दामराजरापदत्‌पापरत्वादय- ख बृष्यपि प्राणे भविष्यन्ति । तस्माद्यथायागं चय णवा ५४२२९ क, जपास्याः । न चेष वाक्यभेदा दोषमावदति | बक्यार्था- [aaa] [ ९१५८ ] (अ.१पा.९ख. ८] वगमस्य पदार्थाकगमपूवंकत्वात्‌ | पदाथानां चोक्तेन मा- गेण Maran | तस्मादुपास्यभेदादुपासाञविष्टमिति पूवं ua: ॥ सिद्वान्तस्तु सत्यं पदार्थावगमेपाया वाक्यार्थावगमो, न तु पदार्थावगमपराएयेव पदानि, अपि ल्वेकवाक्यार्थावग- मपराणि | तमेव त्वेकं वाक्याथ पदार्थावगममन्तरेण न Ta APE तदर्थमेव तमप्यवगमयन्ति, तेन पदानि विशिषटैकार्थावयोधनखर सन्येव बलवद्ाधकापनिषा- तान्नानार्थबाधपरतां नयन्ते | Vas: | संभवल्येक वाक्यत्वे वाक्यभेदश्च नेष्यते दूति । तेन यथेोपांप्ररयाज्यवाक्मे जाभितारोषोपक्रमे त- व्प्रतिसमाधानापसं दारे चेकवाक्यत्वाय प्रजापतिर्पांप्ररयष्टन्य relent न पथग्विधयः किं wearer इति निर्णत, त- येदापि मामेव विजानोदोत्यपक्रम्य प्राणा ऽसि प्रन्नात्मत्य- क्ता ऽन्ते स एष प्राण एव प्रन्नात्मा ऽऽनन्दा SHUT ऽग्त इ्युपसंद्ाराद्र्मएयेकवाक्यत्वावगते सत्यां ओवमुख्यप्राए- लिङ्गे अपि तदनुगुणतया नेतव्ये । अन्यथा वाक्यभेदप्रस- ङ्गात्‌ | यत्पुनमेदद शनं ‘ae Warfafa तञ्त्रानक्रिया- श क्तमेदेन Ferma प्र्यगात्मोपाधिभ्रतयेर्निंदे शः प्रत्य- गात्मानमेवेपलक्षयितुम्‌ | अत रएवोपलच्छस्य HERI सखखपस्यामेदमुपलस्णाभेदेनापलस्षयति | “प्राण एव प्रन्ना- त्मे'ति | TRAUMA FAIA: | एकवाक्यबलात्प्राएजोवलिङ्गापपादनम्‌ ॥ [अ.१पा-९ख.र्ट) [ eo ] [भामो दति संग्रहः ॥ “न quae भवितुमदतो"ति । नेष eat बुह्यवाक्ष- व भवितुमदतोति, किं तु यथायोगं किं fas जोववा- कधं, किं चिन्मु खग्माणवार्क्य, किं विद्रह्मवाक्यमिल्यथः | “प्र ज्ञासाधनप्राणन्तराश्रयत्वा"दिति । प्राणन्तराणेद्ियाणि, तानि fe मुख्ये प्राणे प्रतिष्ठितानि, जोवमुखयप्राणयार- न्धसर(१)इत्यपक्रममाचजम्‌ | “उभा"विति | Taq | बृह तु ध्रुवम्‌ । “न Ta । न बुहयवेत्यथः । ^द्‌- शानां भतमाचाणा"मिति । पश्च शब्दादयः प्च पुथिव्या- दय दति दश भरत art । प्च बदरोद्धियाणि पच्च 4- इय इति दश प्रन्नामाचाः । तदेवं खमनेन व्याख्याय प्राचां बृत्तिक्लतां मतेन व्याचष्टे । “अथ वे"ति । पूरवे प्राणस्येक- मुपासनेमपरं ओवस्यापरं Fry इत्यु पासनचैविध्येन वाक्य HUG दूषणमुक्तम्‌, इद तु AoW एकस्य वोपासाचयवि- शिष्टस्य विधानान्न वाक्यभेद्‌ इत्यभिमानः प्राचां वृ न्तिरताम्‌। नदेतदालेचनोयं, कथं न वाक्यभेद इति | यक्तं सामेन यजेतेत्यादा समादिगुणएविशिष्टयाग विधानं तङ्गुएविशिष्ट- स्यापूव॑स्य कमेण {प्राप्तस्य विधिविषयत्वात्‌ । इद तु सि- eed बुद्धा न विधिविषयो भवितुमंति | अभावाथत्वात्‌। भावार्थस्य विधिविषयत्वनियमाद्‌, वाक्यान्तरेभ्यश्च बुह्यावग- नेः प्राप्तत्वात्‌ ACTA भावा विंधेयस्तस्य " भेदादिष्याडृत्तिलखषणोा वाक्यभेदा ऽतिस्फट इति भाष्या [भामतो) [ ९६९ }] [अ.९पा.९८.२९] Sater: | खव्याख्यानेनेवेक्तप्रायत्वादिति सवैमवदातम्‌ ॥ इति ` ओवाचस्प्तिमिश्रविरचिते भाष्यविभागे भामल्यां प्रथ- मस्याध्यायुस्ब. प्रथमः पादः ॥ वी अथ fed पादमारिसुः aimed सारयति वच्छ- माणपयोगितया | “प्रथमे पाद¶ति । उत्तरच fe TE घा व्यापिल्नित्यत्वादयः सिद्रवदतुनयेपदेच्यन्ते । न चैते साश्चात्ूर्वमुपपाददिता इति देतुभावेन न शक्या(९) उपदेष्टु- मिति । अत उक्तम्‌ । “समस्तजगन्कारणस्ये"ति | यद्यप्येते न पुवं कण्ठत उक्तास्तथापि बृ ह्मणो जगव्नन्मादिकारण- तोपपादनेनाधिकरणसिद्रान्तन्यायेनोपकिक्ना इत्युपपन्नसेषा- मुत्तरच चेतुभावेनापन्यास इत्यथः । “अर्था न्तरप्रसिद्धानां चे"ति । यजार्थान्तरप्रसिद्धा एवाकाशप्राणज्यातिरादयो बु- मपि व्याख्यायन्ते तदव्यभिचारिलिङ्गश्वणात्‌ तत्र कैव क- था मनेमयादोनामर्थान्तरे प्रसिद्धानां पदानां बृह्मगेषर- afd प्रतील्यभिप्रायः । पूमपस्चामिप्रायं त्वये दर्थयि- व्यानः | waa प्रसिद्धोपदेशात्‌ ॥ ९ ॥ ५ ददमा्नायते | aa खल्विदं aE” | कुतः “TRA निति । यतस्तक्माद्रह्मणा saat asm afeag लोयत्दूति van । afeieniatt खितिकाले चेटतदति (2) इति कथ हेतु भावेन इक्या--पा० १। 3 | [अ.१पा.२८.१] [ १९२ J [भामनी] तदन्‌ जगन्नसा्सव खर्विदं' जगद्रह्म । अतः कः कस्ि- न्‌ रज्यते कञ्च कं cafe रागदेषरद्ितः शान्तः सन्तुपा- सोन । “अथ खलु क्रतुमयः परुषो यथाक्रतुर सिल लाके पुरुषो भवति तथेतः प्रेय भवति स॒ कतुं gala मनोमयः MUNA इत्यादि | तच संशयः | किमिद मनामयत्वादि- Any: शारीर आत्मोपास्यलेनापदिश्यते आदासिद्रद्ेति। किं तावत्माप्नं शरीरो" जोव इति । कुतः। कतुमित्यारि- वाक्येन विहितां कतुभावनामनृद्य सर्वमिल्यादिवाक्यं शमगु- णे विधिः । तथा च ad खखििदं ब्रह्मेति वाक्यं प्रथम- पठिनमप्यर्थालोचनया परमेव, तदर्थेपपजोवित्वात्‌ | एवं च संकश्पविधिः प्रथमा निर्विषयः सन्नपर्यवस्यन्विषयापेशषः ख- यमनिदृत्ता न विध्यन्तरे णोपजोवितृं शक्यो, ऽनृपपाद कत्वात्‌ । तस्रच्छान्ततागुणविधाना्पू्वंमेव मनोमयः प्राणशरोर इत्या- दिमिर्विंषयोपनायकेः संबध्यते | मनोामयादि च कार्यकार- एरंघातात्मनोा जोवात्मन एव निरूढमिति जोवात्मनोपा- स्येनापरक्तोपासना न पशचद्रह्मणा संबन्धुमशति, उत्यत्तिथि- गुणावरोधात्‌ । न च सवं खर्विदमिति वाक्यं ब्रह्मपर मपि a शमदतुवन्निगदाथवादः शान्तताविधिपरः wdu- जाति तेन wea रियतइतिवत्‌ । न चान्यपरादपि a ह्मापेसिततया खोक्रियतदति यक्तम्‌ | मनामयत्वादिमिधे- मजवि सुप्रसिद्धेजविविषयसमर्पणेनानपेशक्षितत्वान्‌ | सवक- म॑त्वादि च sae पर्यायेण भविष्यति । एवं चाणोयस्व- मण्युपपन्नम्‌ | परमात्मनस्त्वपरिमेयस्य तदनपपन्तिः | प्रथ- [भामती] [ ९६९ ] (QTR SQ) मावगमेन MNT ज्यायस्त्वं तदनुगुणतया व्याख्येयम्‌ | व्याख्यातं च भाव्यक्तता । रवं कमकतृन्यपद श्रः सप्नमो- प्रथमान्तता चामेदेपि जोवात्मनि कथं चिद्वदापचारेण राः शिर इतिवद्‌ xe । एलदरद्मेति च जोवविषयं जोवस्यापि देश्वादिबंणत्वेन ब्रह्मत्वात्‌ | रएवं सत्यसंकल्पादयो ऽपि परमात्मवतिना Ma ऽपि संभवन्त, तदव्यतिरेकात्‌ | त- wena एवापास्यत्वेन विवशता, न परमात्मेति प्राप्तम्‌ | wd प्राप्न ऽभिधोयते | समासः स्वनामा्थः संनिकछृष्टमपेसते | तद्विता्थी ऽपि सामान्यं नापेक्षाया Frade ॥ तस्मादपेकितं ब्रह्य शाद्यमन्यपरादपि | तथा च सल्यसंकर्पप्रभुतोनां यथायता ॥ भवेदेतदेवं यदि प्राणशरीर इत्यादोनां सा्ाच्जीववाच- कत्वं भवेत्‌ । न त्वेतदस्ति | तथा । प्राणः शरोर मस्येति waa asalfe: संनिदितं च सवेनामाथं संप्राप्य त- दभिधानं पयंवस्येत्‌ । तच मनेमययपदं पयं वसिताभिधानं तदभिधानपर्यवसानायालं, तदेव तु मनोविकारो वा मनःप्र- चरः वा किमर्थमिल्यद्यापि न विज्ञायते । तद्यनेष (१) शब्दः समवेतार्थ! भवति स॒ समासार्थः | न चेष HAVA BAA न ब्रह्मणोति, cara wan इत्यादिभिस्तदिर दप्रति- पादनादिति युक्तम्‌ | तस्यापि सवेविकारकारणतया fa- काराणां च खकारणादभेदात्तेषां च मनोामयतया ब्रह्मण- ह nary ee TWQTRGQ] [ १६४ J [भाग्रतो] सत्कारणस्य मनेमयत्वपपन्तेः ॥ स्यादेतत्‌ | Were सा- सान्मनामयत्नादयो ब्रह्मणस्तु ACI, तच प्रथमं दारस्य बद्िस्थल्ात्तद्‌वोपास्यमसतु, न पनजंघन्यं ब्रह्म, safaris TMT ब्रह्मणा ऽभेदाज्नीवेप्य्‌ पपल्छयन्ते | तदेतदच सं प्रायम्‌ । किं ब्रद्मलिङ्गजोवान्प्रं . तदभिन्नानामस्तु az- कना, तथा च जीवस्य मनामयत्वीदिभिः प्रथममवगमात्तश्ये- awa, उत न Naa ब्रह्मलिङ्गवन्ना तदभिन्नस्यापि, जोवलिङ्गे्तु ब्रह्म तदत्‌, तथा च ब्रह्म लिङ्गानां दर्शनात तेषां च जवे ऽनुपपत्तन ह्मवापास्यमिति | वयं तु पश्यामः | समारोष्यस्य पेण विषये Kaas भवेत्‌। विषयस्य तु रूपेण समारोप्यं न रूपवत्‌ ॥ समारोपितस् दि रूपेण YE Arent Tay ङ्पवती, न तु रजन्‌ रपेणाभिगम्य(१)त्वादिना भुजङ्गे | पवान्‌ | तदा भृजङ्गस्यैवाभावात्किं रूपवत्‌ । भुजङ्कद- wat तु न नासि वास्तवो रञ्जुः। तदिद समारोपितजो- व्पेण FYI €पवयज्यते, न तु ब्ह्मह्यर्ित्यतरादि- भिर्जविस्तदयान्‌ भवितुमति, तस्य तदानोमसंभवात्‌ । त- marred च तदसंभवाद्रहौषपास्यं न ओव दनि सिद्धम्‌ । एतदुपलश्षणाय च at खरिविदं ब्रह्मनि वाक्यमपन्यसमिति । “यद्यप्यपोरुषेय'दति | शावयनितर- frac पूवप वसष्टिरचितसंदर्भापिशषरचनव्वेनाखातन््यादपै- Wrens, तथा चाखातन्दयेण विवक्षा aie (१) ` (९) स्वेणषिगम्य--प० २३८ {11111 1 31 ४। [भामती] [ १६५ 1 [अ.९पा.रख.र) भ | पस्थिपरित्यागे चापादानानपादाने उक्ते, न ठपादेय- aaa | अन्यथादेग्यतया ऽनुपादेयस्य अदाद्‌ रविवश्षितत्वेन वमसादाबपि संमार्गप्रसङ्गात्‌ | तस्मादनुपादेयत्वे ऽपि य seman परि्ोता विवक्षितः । त्गतं त्वेकत्वमवच्छेद- कत्वेन वर्जितमविवक्चितम्‌ .1. इच्टानिच्छे च भक्तितः । त- दिदमक्तं, “वेदवाक्यतात्पर्यातात्यर्याभ्यामवगम्येते" इति । य- at वेदवाक्यं ana fafa, अतत्परेण चानुपा- लमविवक्सितमित्यथैः ॥ स्यादेतत्‌ | यथा सत्यसंकल्पादयो ब्रह्मण्युपपद्यन्ते । एवं शरोरे sour, शारीरस्य ब्रह्मणे ऽभेदात्‌। शारेरगु- UL मनेामयत्वादये ब्रह्मणोत्यत आद चकारः | अनुपपत्तेस्तु न शारीरः॥ २ ॥ यत्तदवेष्वाम समारोप्यधर्माः समारोपविषये संभवन्ति, न तु विषयधर्मास्समारोप्यदूति | तस्येत उत्थानम्‌ । अ- चाद चोदकः | “कः पनरयं शारीरा नामेति । न तवह्वदप्रतिषेधाद्धेदव्यपदेशाचच भेदाभेदावेकच भाविका(१) भवितुमदता विरोधादिल्युक्तम्‌ | तस्नादेकमिद्॒तात्त्िक- मतास्तव चेतरत्‌ | aa पर्वापर्येणाद्ेलप्रतिपादनपरत्वादे- दान्तानां देतग्रादिणश्च मानान्तरस्याभावात्तदाधनाच्च, त- नारेतमेव परमार्थः । तथा चानुपपत्ेस्वित्याद्यसङ्गतार्थमि- त्यथः | परिदरति | “सत्यमेवमेतत्‌, पर एवात्मा देद्य - (एज्क्व वाल्तरकी-प०१।३। t~C | ४। [भिनी [ १७९ ] [श्र.१पार२.९५) नमवधोयाचार्यः प्रोषितवान्‌, ततो ऽतिदूनमानसमग्निपरिच- रणङ्कशलमुपकासलमुपेत्य चयो ऽग्नयः कंरुणापराधीनचेत- सः RENAN SG दढभक्तये THE ब्रह्मविद्यामूचिरे प्रा णा ब्रह्म कं ब्रह्म खं ब्रह्मेति, अथापकोासल उवाच, वि- जानाम्य प्राणो ब्रह्मेति, स दि छचरात्मा विभरूतिमत्तया जह्म्पाविभवाद्‌ ब्रह्मेति, किं तु कं च खं च ब्रह्मे तन्न विजानामि, नदि विषयेन्दरियसंपकंजं सुखमनिलयं लोकसिद्ध, ९) खं च भताकाशमचेतनं ब्रह्म भवितुमश्ेति, अथेनमग्नयः Way. यदाव कं तदेव खं यदेव खं तदव कमिति | ed waar प्रत्येकं च खविषयां विद्यामूचुः एथिव्यभ्निरन्नमादित्य इत्यादिना, पुनस्तएनं संभ्योच्‌, ए- षा सोम्य तेखदिदया प्रत्येकमुक्ता खविषया विद्या, अत्म- विद्या चास्राभिः (९) संशय Taq प्राणा ब्रह्म कं ब्रह्म खं wala. आचार्यस्तु ते गतिं वक्ता बरह्मविद्येयमुक्ता- साभिर्गतिंमात्र त्ववशिष्टं नोक्तम्‌, तन्तु विद्याफलप्राप्तये जानालस्तवाचा्थौ वच्यतोतयुक्ता ऽग्रय उपरेमिरे | एवं व्य स्थिते यदाव कं तदेव ख॑ यदेव खं तदेव कमिल्येतद्मा- "ष्टे भाष्यकारः | “aa खंशब्दट्ति । “प्रतीकामि- प्रायेणे"ति | आश्रयान्तरप्रल्ययस्याश्रयान्तरे AT प्रतोकंः । यथा ब्रह्मशब्दः परमात्मविषया नामादिषु faa | इ- दमेव awe शेयं यन्नामेति | तथेदमेव awe AAMT (१) मनित्यं कं छोकसिद --पा० x | (a) च याऽस्माभिः-पा० al ४। [भामती] [ १७७ ] [अ.९पा.२७.११] काशमिति प्रततिः श्यात्‌ । न चेतदमतोकत्वमिष्टम्‌ (९) । STA TEU साधनपारतन्हयं Baum WRIA ae wart सामयं सुखम्‌ । तदेवं अतिरेके देषमु- ANTS [UATE | “द तरोतरविेषितौ त्विति | तद्‌- थयोविंशेषितत्वाच्छन्दावपि विशेषितावु च्येते | सुखशब्दस- मानाधिकरणेो fe खंशब्दा भताकाशम्थं परित्यज्य ब्र- णि गुणयोगेन वर्तते । तादृशा च खेन सुखं विशि- घ्यमाणं (९) सामयाद्याढृत्तं निरामयं भवति | तस्मादुपप- न्रमुभयेोपादानम्‌ | ब्रह्मशन्दाभ्यासस्य प्रयोजनमाद | “तच हितीय" इति । ब्रह्मपदं कंपदस्यापरि प्रयुज्यमानं शिरः, एवं खंपदस्यापि ब्रह्मपदं fact aan कंखंपदयोस्ते ब्रह्मशि- रसो, wanna ब्रह्मशिरस्म्‌ । अस्तु प्रस्तुते किमा- यातमिल्यत आइ । “तदेवं वाक्यापक्रम'ईति | aaah पूवं निदि श्यतां ब्रह्म, य एषोक्तणोत्याचायैवाक्मे ऽपि तदे. वानुवतेनीयमिति तु कुत द्या | “आचार्यस्तु ते गतिं वक्तेति च गतिमाज्ाभिधानःमिति | यद्यप्येते भिन्नवक्ुणो वाक्ये तथापि पूर्वेण वतौ एकवाक्यतां गमिते, गतिमाचा- भिधानात्‌ | किमुक्तं भवति । तुभ्यं ब्रह्मविद्या ऽसाभिस्‌- पदिष्टा, तदिदस्तु गतिनौक्ता, तां च किं चिदधिकंमाध्येय पूरयित्वा ऽऽचा्यौ वच्छतोति | तदनेन पूवासंबडार्थान्तर- fom वारितेति । अथेवमग्मिमिरपदिष्टे प्रोषित आचायः (१) न चैतदिष्टम्‌--पा० ४। (a) विशेष्यमाणं--पा० > | 3 | ४। Taare] ।[ ee ] [भाती] कलेनाजमाम, आगत वोच्छापकाशलमु वाच, Tear हते सोभ्य (९) मुखं gee भाति, का ऽनु त्वामनु शश्ासेति, उधकाशलस्तु कणे मोतश्च को नु मामनु शिष्याद्‌ भगवन्‌ Tied लयोष्यापावतेपश्चाय (९) Prenat sense भाममुशासमेमवेचत्‌, AZT चाचार्यः GC fess Ant ससुपजातदयाद्रंददयः प्रत्युवाच, we किल तु- WAT न ब्रह्म VAIN, तदददं तुभ्यं YHA भे TA. यदनुभवमाचात्म्याद्यथा VATA न सिष्यन्तएवमेवंबिदि पापं कमे न श्िष्यतदति, एवमुक्त वल्यादार्यआदापकोाशलः, AAG मे भगवानिति, AH दा- बा्ाायीर्बिरादिकां गतिं वक्तुमनाः, यदुक्तमभ्निभिः प्राणा ब्रह्य क्रं ब्रह्म खं ब्रह्मेति तत्पूरणाय (३) य श्षाक्णि पु ea दश्यते इत्यादि | एतदुक्तं भवति | आचायण यं यत्‌ सुखं ब्रह्माक्षिस्थानं dae वामनोभामनोत्यवंगुणकं प्राणसददितमुपासे ते सवे STEAM ऽन्धत्कम FA भावा कार्ष, श्र्चिषमर्विरभिमानिनों देवतामभिसंभवन्ति प्रतिप्न्ते, अर्चिषा ऽच्रददेवताम्‌ अडः, आपूयंमाणएपसम्‌, शूरुक्तपसषदेवताम्‌ ततः षण्मासान्‌ AT मासषूत्तरा दिशमेति समिता, ते षण्मासा उत्तरायणं, agaat प्रतिपद्यन्त, सभ्या मासेभ्यः संवस्सरदेवताम्‌, तत आदित्यम्‌, आदिद्याशन्रम- (१) “सोम्य इति > | 3 | ४ नास्ति | (a) अपन्ञचित्यस्थाप रहुत्येति विवरणं कल्पतरौ | (3) तत्परिप्रणाय--पा० 3 1 ४। [भामति] ( ९७९ ] [अ-१ पा-२ ९.९५) सं. wana fed, तच स्थितामेतान्‌ पुरषः afr सोकादवीर्यामानवा ऽमानव्यां इष्ट wat aan दति यावत्‌, स तादशः पुरुष रतान्‌ सत्यलोकस्थं कायं ब्रह्म गमयति, स॒ एष देवपयो टृवैरिरादिभिर्नेहमिरूप- लक्षित इति देवपथः, स एव ब्रह्मणा गन्तन्धेनापलज्ित दूति ब्रह्मपथः, एतेन पथा प्रतिपद्यमानः Beers ब्र- छा दर्मं मानवं मनोः सगं किं yaad अकजरामर ण- पेनःपुम्यमादृत्तिसत्वा्ता scat भानवो लोकस्तं ara न्ते । तथा च सुतिः । ‘TIM Te ते सवै संप्राप्ते प्रतिसंचरे | परस्यान्ते छतात्मानः प्रविशन्ति (१) परं पदम्‌, ॥ तदनेनेापाख्यानव्याख्यानेन न्तो पनिषत्कगत्यभिधाना- च ॥ १६ ॥ श्टयपि wa व्याख्यातम्‌ ॥ अनवस्थितेरसभवाच्च ATT UL tl य wren नित्यवत्‌ श्रतमनिल्े व्ायापुरषे नावकर- a ~ A e vA ह्पतं | कर्पनागोारवं चास्मिन्‌ aa EewAarTe | “A भ, aw 'तापासनाकालष्टूति | “तथा विच्नानात्मनाषो"ति। f-: Watt डि न प्रदे उपासना SAA TAC, ब्रह्म गि (2) भाविदान्ति--पा० > | [अ.१पा.रक.९७] [ ९८ J [ara] णस्तु तच eel: । “भोषा” भिया “असा"्ह्मणः । शेषमतिरादिताथम्‌ ॥ ॥ अन्तर्याम्यधिदेवादिषु तद्भमव्य- पदेशात्‌ WMI खक्षमीपार्जितं रें तेनान्यश्च नियच्छति | तक्तादिरशरोरस्त॒ नात्मान्तर्यामितां भजेत्‌ ॥ ्रृत्निनिमयलक्षणं fe कायं चेतनस्य शरोरिणः खशरो- | रेन्धियद बा MATT वा Tal दृष्टं नाशरोरस्य ब्र- हणा भवितमर्ति । नहि जात्‌ वराङ्रः कुटजबोजा- ब्लायते । तदनेन जन्माद्यस्य यत इत्येतदप्याकिप्तं बेदि- तव्यम्‌ । तस्मात्परमात्मन शरोरेद्धियादिरदिनस्यान्त्यामि- त्वाभावात्‌ (९) प्रधानस्य वा परथिव्याद्यभिमानवल्या देवताया वा ऽफिमासश्र्वयोगिना यागिनेा वा जोवात्मना वा ऽन्त- ्यामिता स्यात्‌। तच यद्यपि प्रधानस्यादृष्टलाश्रतत्वामतला- विक्नातल्वानि सन्ति, तथापि तस्याचेतनस्य द्रष्टत्वसराढत्व- मन्ढत्मविन्ातुत्वानां भुतानामभावाद्‌ SAAT त- आत्मेति श्रतेरनुपपत्तेनं प्रधानस्यान्त्यामिता | यद्यपि प्- चिव्यायमिमानिने दृवस्यात्मत्ममस्ति, अदृ्टत्वादयशख्च Te द्रष्टत्बादिभिरपपद्यन्ते, शरोरोद्ियादियोगख, एथिव्येव य- स्यायतनमग्निलीका मनोाञ्योतिरित्यादिश्रुते, तथापि तस्य प्रमिनियतयमनाद्‌ "यः सर्वान्‌ लेकानन्तो यमयति य (१) rare असंभवात्‌--पा० 3 | ¥ | [भाममी) ( ९८९ 1 -[अ.र्पारश्.ट) स्बाणि भूतान्यन्तरो यमयति' दति अुतिविरोधादनुपपतत, वेगो तु यद्यपि लोकभृतवशितया सर्वान्‌ लोकान्‌ सर्वा- णि च भूतानि नियन्तुमदेति तचतजानेकविधदेदेद्ियादि- निर्माणेन स एकधा भवति far भवतीत्यादिश्रुतिभ्यक्त- थापि जग्यापारवजें प्रकरणादिति वच्छमाणेन न्यायेन वि- कारविषयं विद्यासिद्दानां व्यापाराभावाव्तपि नान्तर्यामो । तस्ञात्पारिशव्याञ्जीव एव चेतनो देरेद्धियादिमान्‌ द्रष्टु त्वादि संपन्नः खयमदश्यादिः खात्मनि इत्तिविरोधादग्डतश्च देखनाशे ऽप्यनाशात्‌ | अन्यथा ऽमुख्िकफलोापमोगाभावेन कत विप्रणाश्राङ्ताभ्यागमप्रसङ्गात्‌ | य आत्मनि fase .. ति चाभेदे ऽपि कथं चिद्वदापचारात्‌ स भगवः कलिन्प्र- तिष्ठितः खे मदिश्नोतिवत्‌ | यमात्मा न a2 च खा- त्मनि वृत्तिनिरोधाभिप्रायम्‌ | यस्यात्मा worsens च सवै खे मदिस्नोतिवद्याजनोयं, यदि पुनरात्मनोापि निय- ava नियन्ता भवेद्‌ वेदिता वा ततक्ञश्याप्यन्य इत्य TAN स्यात्‌ | सर्वलाकभचतनियन्डत्वं च जओवस्याष्टदया- रा । agafsiar हि धर्मा धमौ नियच्छन ream दारा at नियच्छति | एकवचनं च जात्यभिप्रायम्‌ | तसमा- व्नोवात्मेवान्तर्यामो, न परमात्मेति | एवं प्रप्ते ऽभिषोयते | ` देशद्धियादिनियमे नास्य Zefa | तत्कमीपार्जितं तचचेन्द विद्या्जितं जगत्‌ ॥ अुतिक्बुतीतिदासपुराणेषु area भवतः wwe सर्व- शक्तेः परमेश्वर्य जगदयोनित्वमवगस्यमे । म तत्पृथग्जञन [अ.९पा.२क.९८्‌ © ९८} [मामनो] साधारष्थानुमानाभासेनागमविरोषिना शक्यमपन्दतुम्‌ । तथा च ` सवं विकारजातं तदविद्याशक्छिपरिणामस्तस्य श तरेद्धियस्थामे वर्ततदति यथायथं पएथिव्यादिदेवतादिकाय- कररेसामेव एथिव्यादिदेवतादीन्‌ शक्रोति नियन्तुम्‌ । न चानवस्छा । afe Passat तेन नियम्यते, किं तु यो Aa नियन्ता safe स॒ परमात्मेवापाध्यवच्छेदक- रितभेदस्तथा व्याख्यायतदलयसकृदावेदितं, तत्कुतो निय- FAL, कुतश्चानवस्था । तथा च नान्यामोस्ि VSAM शपि श्रुतय उपपन्नार्थाः । परमार्थता ऽन्तर्यामिणेा ऽन्यख . ओवास्मने द्रषयुरभावात्‌ । अविद्याकरिपतजोवपरमात्ममे- दाश्रयालु च्नातच्नेयभेदशरुतयः veel प्रमाणानि सं सारानभवो विधिनिषेधश्ाखाणि च । एवं चाधिदेवादिग्य- अरेवाम्तयौमिणः प्रल्यभिज्ञानं wad भवति, यः स्वा- a लोकान्‌ यः walle भतानोल्य् य दत्येकवचनमुपप्यते | sara च्व परमात्मनि समश्ञसं नान्यच । य॒ आत्मनि तिष्ठतनिल्यादै चाभेदेपि भेदेप्वारङ्ञेशा न भविष्यति | त- छ्ात्रमात्माम्त्यीमो न जोवादिरिति सिद्धम्‌ । एथिव्या- दिशनयित्न्बन्तमधिदेषम्‌ | यः सर्वेष लाकथिल्यधिलाकम्‌ | थः सर्वेषु वेदेष्वि्यधिवेदम्‌ | यः aay यश्नष्वित्यधियश्च- म्‌ । यः सर्वेषु भतेष्वि्यधिश्वतम्‌ | प्राणाद्यात्मान्तमध्या- त्मम्‌ | Swe अग्रसिद्रत्वादिल्युपक्रममाचं पूवः पकः ॥ “दशमादिक्रियायाः कर्तरि प्रहृ्तिविरोधात्‌" । wife श्रात्मनि प्रवृक्तिविरोाधादिल्षथः ॥ [भाभी] [ ९८९ } PAT RGR अदृश्यत्वाद्िगुणको TAH: AA gry परा यया ACACIA” । “यन्तददश्यं"(९) बदोद्धियाविषयः । “ware” कमे PRATT । “अ~ re” कारणरद्ितम्‌ । “आव” त्राद्धणत्वादि दानम्‌ । न केवलमिन्रियाणामविषयः, इद्दियाष्यप्यस्य न सन्तोद्याइ | area fa । बुरीन्धियाण्युपलच्षयति । “अपाणि- पाद्‌{मति | कर्मेद्ियाणि । “fre fry सर्वगतं खु- eed” दुर्विज्ञानत्वात्‌ । स्यादेतत्‌ | नित्यं सत्किं परिणा- {म निलयं, नेलयाद | “अव्ययं” कूटस्थनित्यमिल्यथः । परिणामा विवर्त वा सद्पस्योपलभ्यते | चिदात्मना तु aed जडानां नापपद्यते ॥ जडं प्रधानमेवातेा जगद्यानिः प्रतौयताम्‌ | यनिशब्दा निमित्तं चेत्‌ कुना जोवनिराक्रिया ॥ परिणममानसद्धपा एव हि परिणामा दष्टाः । ययोपं- नाभिलालापरिणामा लूतातन्तवस्त्सद्छपाः । तथा faaat अपि विवर्तमानेसद्धपा एव, न fem । यथा रञजुवि- वर्तीधारारगादया रञ्जुसद्पाः। न जातु रज्ज्वां कुचर दूति विपर्ययन्ति 1 न च देमपिष्डपरिणामे भवति J ATA, तत्कर देता, अल्यन्तवेडप्या्‌ | तस्नात्मधानमेव जडं जडस््र जगते ओनिरिति युज्यते। खविकारानश्ुतद्ति तद्सरम्‌। यः सर्वश्च स्विदिति चात्‌ परात्परा) (१) यत्तदद्रेश्थं--पा० > । 3 1 एव AAT | (2) चाक्षरात्‌ परस्या--पा० 3 | [अ.१पा.२२.२९१) [ we] [भामतो) ख्यानम्‌। “श्रकषरात्यरतः पर' इति शैः । नद्दि परस्ादा-. त्मनो ऽवग्विकारजातस्य च परसतात्‌ MUTATE ऽन्यद्‌ करः संभवति | प्रतो यः (९) प्रधानात्परः (२) परमात्मा स सर्ववित्‌, भूतयोनिस्त्वकषरं प्रधानमेव तश्च सांखधयाभिमतमे- वास्तु । अथ तस्याप्रामाणिकंत्वान्न तत्र परितुष्यति, अ्- सतु तरिं नामङ्पनोजशक्तिभूतमव्याछछतं yer, प्रधो- यते fe तेन विकारजातमिति प्रधानं, तत्खल जडमनि- वाच्यमनिर्वा अस्य जडस्य नामद्पप्रपञ्चस्योपादानं यज्यते area | न त्‌ चिदात्मा निर्वाच्य, fer fe सुः, चेतनानामिति भाष्यं साष्ण्यप्रतिपादनपरम्‌ । स्यादेतन्‌। समर्मप्रथाननिराकरणेनैवैतदपि निराक्ततप्रायं anata भ- Sara आ । “अपि च पर्वचादृष्टत्वादी""ति । सति बा- धकंस्यानाखयणमिद तु बाधकं Ale: | मेन तरै तेत्यादावुपचयतां ब्रह्मणो जगद्यानिता ऽविद्याशत्तयाश्रय त्वेन । इ त्वविद्याशक्तरेव जगद्योनित्बसंभवे न दारदरा रिभावो युक्त इति प्रधानमेवाच वाक्ये जगद्यानिर्च्यतः्‌ ति qa: परः । रथ योनिशब्दो निमिन्नकारणपरस्तथा fa aga निमित्तं aq जओवात्मेति विनिगमनायां न इ तुरसीति संशयेन पुवः TH । ATA । अक्षरस्य अगद्यानिभावमुक्का इनन्तरम्‌। यः WW इति Ae Vw स उच्यते ॥ (१) “व, इति gt तदर्थपरामदव ‘a’ इति ष १।२। 3 नास्ति| (a) परतः परः --¶० TI 3 | (भामती) [ wy] [अ १पा-ररः au] तन निरद्सामान्धात्मल्यभिन्नानतः सुम्‌ | रं सर्वविदिश्वयेानिना चेतनं भवेत्‌ ॥ अश्चरात्परत इति शुतिस्व्याछते मता | SAA यत्खकार्योपि तते SATA ॥ नच तिरोदितमिवास्ि किं चित्‌ ॥ यत्तु साप्य ag facet परिणामः प्रपच्च दति | =a Gatg yea ऽयं ब्रह्मणा ऽपरिणामिनः । अनादिवासनेद्ूता न साङ्प्यमपेसते ॥ न खलु बाद्धसाङ्प्यनिबन्धन एव wat विरम दति नियमनिमित्तमस्ति | आन्तरादपि कामकराघभयेन्मादख ्ादे्मानसादपराधा(५)स्तारप्यानपेकात्स््तस विश्रमस् दनात्‌ | अपि च चेतुमति विभ्रमे तदभावादनुया- गे युज्यते । अनाद्विद्यावासना(र)प्वादपतितस्तु AAT SAS । तस्माल्परमात्मविवतेतया प्रपच्चस्तद्यानिमुजङ्गद- व रव्नुविवर्ततया तद्येनिने तु त्परिप्णमतया | तजा तद्र्सर्वविच्चक्तलिङ्गार्‌ यत्तदद्ेश्यमिलयत्र . ज्द्यवेपदिश्य- ते yaa, न तु प्रधानं नोत्रात्मा वापास्यत्वेनेति सि- इम्‌ । न aad लिङ्गादपि तु परा विद्येति समाख्य्ाना- दप्येतदेव परतिपन्तव्यमिल्याद | “अपि च दधे fan” इति | लिङ्गान्तरमाद | “कञ्चि भगवं"दति | मोगा STATA व्यतिरिक्त at । अवच्छिन्ना हि ज्नोवात्मा भोग्ये ~ perenne see ee (१) दपचारा-पा० > | ३ । (२) अनाखविदयातद्वास्ना--पा १॥ 3 ॥. Se atl po res [अ.९पा.२८.२९) [ १८९ । [भामती]. क्वियेभ्यो व्यतिरिक्त इति तञ्क्चानेन न सवे यातं भव ति | समाख्यान्तरमाद | “अपि च सु ब्रह्मविद्यां सवं विद्याप्रतिष्ठा"मिति | “अवा दते ऽद्ढा AMSA अषटाद्‌- R'fa | वन्ते गच्छन्ति अस्थायिन इति अवाः | अत UES । के ते BAST | AA ऽनेनेति SG, यत्रो पमु पाभियषां ते awe | तेच पोाडशत्विजः | Wa यजनेनापाधिना खछलिक्‌शन्दः प्रवृत्त इति यद्नापाधय H- विज्ञः । एवं यजमानोपि यन्नपाधिरेव | Va पत्नौ, प- ह्यना AIGA TA सरणात्‌ | ALA ऽशटादश AST, येष्वृत्िगादिषक्तं कमं यज्ञः, यदाश्रया IH इत्यथः | तच anes खर्गा यवर फलत्वात्‌ | अपियन्ति, orale । “न- fe द्टान्तदारछन्तिकयो'रिदयुक्तामिप्रायम्‌ । क विशेषणभेदव्यपदेशाभ्यां च AAT ॥ २२. ॥ विशेषणं चतं व्याचष्टे | “विशिनष्टि aia । शारीरा दिल्यपलक्षणं, प्रधानादिल्यपि दर्व्यम्‌ | भद्व्यपद गं व्य चष्टे । “तथा प्रधानादपो"ति । स्यादेतत्‌ | किमागमिकं साख्यामिमतं प्रधानम्‌ | तथा च asennad स्म्ादिल्यते are | “ara प्रधानं नाम किं चि"दिति ॥ रूपोपन्यासाच UR [भामती] [ १८७ 1 [अ.९पा-२८.२६) तदेतत्‌ (१) परममेनाकेपसमाधानाभ्यां व्याख्याय खमतेन व्याचष्टे | “अन्ये पनर्मन्यन्त"दति | पुनःशब्देापि पूवेखा- aid यात्यन्नष्येष्टमां सूचयति | जायमानवर्गमध्यपतित- स्याग्निमधौदिषपवतः सति जायमानत्वसंभवं नाकसमाव्न- नकत्वकल्पनं यक्तम्‌ । प्रकरणं खसवेतदिश्यानेः, संनि- धि जायमानानां, संनिधेख प्रकरणं बलोय इति जायमा- नपरिल्यागेन विश्वयोनेरेव प्रकरणिनेा खपाभिधानमिति च- त्‌। न । प्रकरिणः शरोरे द्दियादिरद्ितस्य विग्रवत््वाविरा- धात्‌ । न चैतावता मूर्धादि श्रुतयः प्रकरणविरोधाल्खायंतया- गेन सर्वात्मतामाचपरा इति युक्तम्‌ । शुतेरत्यन्तविप्रक्- ार्थाद्मकरणाद्लीयस्वात्‌। सिद्धे च प्रकरणिनो ऽसंबन्धे जा- यमानमध्यपातित्वं जायमानग्रदणे कारणम्‌पन्यस्तं भाव्य- टता | तस्नादिरण्यगभं एव भगवान्‌ प्राणात्मना सर्वभू- aac कार्यी निर्दिश्यतदति साम्प्रतम्‌ । तत्किमिदार्नों सूचमनवधेयमेव, (२) Aare | “Meera” इति प्रकरणात्‌ | वेरवानरः साधारणशब्दविशेषात्‌ WX? II प्राचोनशालसतययनननर दु न्नजनवुडिलाः समेत्य मोमांसां TR । “का न आत्मा किं ब्रह्मी" ति | आत्मेत्युक्तं जीवा- त्मनि प्रलयो "मा भूत्‌ । अत उक्तं किं TEA । ते चमो- a erent te (१) एतत्‌-पा० 21 3 | (२) सूत्रमवहेयमेव--पा० १। २ | [meee] । र्ट ) (ara) atanrat निशयमनधिगच्छन्सः कौकेयराओं वैश्वानरविद्या- विश्मुपरेदुः. । उपसद चोचुः । “आत्मानमेवेमं वेश्वामर dnenafa” सरसि “तमेव ने eer युदयंवाय्वा- काशवारिप्रथिषीना"मिति | अयमथः | वेश्वानरस् भगवतो Raut सुतेजाः” “चकर्विशवरूपः” र्यः, “प्राणो? वायु “GAL” प्रथग्वत्पं यस्य वायोः स TWIG, स ए- वात्मा NTA यस्य स परथग्वर्प्रात्मा“संटे्" Sea म- ध्यभागः स अकाशो “बहलः,” सवंगतत्वात्‌ “वस्तिरव रयिः” आपः, यतोद्धोन्नमन्नाश्च रयि्धेनं तस्मादापा रयिर्क्ता- सासां च मूचरोभूलानां वस्तिः स्थानमिति वस्तिरेव रयिरि- व्यक्तम्‌ । “पादा” “प्रथिवो” तच प्रतिष्ठानात्‌ । aed व- श्रानरावयवेषु बयु्र्यानिलाकाश्जलावनिषु मृर्धचन्ुःपराणसं- देश्वस्तिपादेष्वैकेकस्मिन्‌ वेश्वानरब द्या विपरोततयेापासका- भां प्राचोनशालादौनां मदपाताचन्ष्र(शप्राणोत््रमणदचशो- षोतावरितभेदपादश्थोभावदूषणेरुपासनानां निन्दया मूर्धा- दिसमस्तभावमुपदिश्यान्नायते | “यस्त्वेतमेवं प्रादेशमाचम- भिविमान'मिति | स सर्वेषु लाकंषु युप्रभुतिषु भूतेषु स्थाव- रजङ्गमेषु सवष्वात्मस॒ देषेन्धियमनोबद्धिजोवेष्वन्नमन्ति स- वसंबन्धिफलमाप्रोतीद्य्थः | अथास्य (>) TTA भोक्लि- भाजनस्याग्निदचतासंपिपादयिषया ऽऽ श्रुतिः | “उर एव वेदिः,” बेदिसाङ्ष्यात्‌ | “लोमानि fe,” शस्तीर्णवर्िः- (ए ण्तान्धतव--पा०१।३॥ (a) अथास्य वैश्वानरोपासकस्प--पा० १। (wR) ( १९८ 1] [अ.९पा.२९.२४) सारूप्यात्‌ । “wed TNT” 1 इदयानन्तरं “मनो {ज्ादर्यपचनः'” | ree” । तच डि तदन्नं इयते 1 नन को न Ba किं AAAI अत्मबह्म- शब्दयोः परमात्मनि ङटत्ेन तदुपरक्तायां बुदा वश्वानर गयादयः शब्दास्तदन॒रोधेन परमात्मन्येव कथं FA यु- जयन्ते न तु प्रथमावगनौ ब्रह्मात्म्न्दे चरमावगतवेश्वा- नरादिपदानुरोधेनान्यथयित्‌ युज्यते | यद्यपि च वाजसन यिनां बेश्वानरविद्यापक्रमे वेश्वानरः ड वे भगवान्‌ सम्प्रति वेद a ना ब्रदील्यच्र Aaa MAT तत्समा- Te Brera तदुपक्रममिति तेन निखिताथन तद्‌- विराधेन वाजसनेयिवाक्याथेा Frayed | नि्िताथन - fen व्यवस्थाप्यते, नानिञ्चितायन निथिताथम्‌ | कं- मवश्च ब्रह्मापि स्वशाखाप्र्ययमेकमेव | म च Aa नां जाटरभताभ्निटेवताजोवात्मनामन्यतमस्यापि सुभवति | न च सर्वलेकाश्रयफलभागिता । न च TATA इति पारिष्बात्यर मात्मेव वश्वानर दति निश्चिते कृतः पुनरि Tare | “wafer ऽन्तः प्रतिष्ठानान्नेति seh | खच्यते | तदेवापकरमानुरोधेनान्यथा नोयते, यन्नेत्‌ WA म्‌ । wre च वेश्वानराप्िशब्दावन्यथा नेतुमिति afer रभिमानः । sft चान्तः प्रतिष्ठितत्वं प्रादेशमाचत्वं च न सवैव्याणिना ऽपरिमाणस्य च परब्रह्मणः संभवतः । न च प्राणाडल्यधिकरणता ऽन्य जठरापरयुज्यते । न च गाद परह्यादिश्दयादिता ब्रह्मणः संभविनो | AAAI जा- [WARTS] [ १९० ] [भामती] ठरभूताग्मिदवताजीवानामन्यतमो वश्वानर, न तु AW | तथा च बरह्मात्मशब्दावुपक्रमगतावपन्यथा नेतव्यो । सयुमूद aay स्तुतिमाचम्‌ । अथ वा श्ग्रिशरीराया देवता- या Wane Tages sash शद्धित्रभि- संधिः । अचरोत्तरम्‌ । “न” । कुतः । “तथा दष्व्युपदे- शात्‌" | Sal चरममनन्यथा सिद्धं प्रथमावगतमन्यथय- ति । न त्वच चरमस्यानन्यथासिद्धिः प्रतीकोपदेशन वामने wea तद्पाध्युपदेशेन वा मनोमयः प्राणशरीरो भा- ङ्प इतिव दुपपन्ते | Jaren वा वेश्वानराग्निशन्दयेर्बह्म- वचनत्वान्नानन्यथासिदिः | तथा च AAI प्र्ययस्या- अयान्तरे जाठरवेश्वानरा्ये VAT वा जाठरवेश्वानरेपा- धिनि at agra वेश्वानरघर्माणां ब्रह्मधर्माणां च स- भावेश उपपद्यते | असंभवादिति saad व्याचष्टे | “य- दि चेष परमेश्वरो न awa | पर्षमपि चेनमधी- यतति सृजावयवं व्याचष्टे | “यदि कवल wa’ fay न ब्रह्मापाधितया नापि प्रतीकतयेत्यथंः | न कवलमन्तःप्रतिषठं पुरुषमपोत्यपरथः । अत एव य्पुरुष दति पुरुषमनृद्य न वेश्वानरा विधोयते | तथा सति cad वेश्वानरद्टि र्पदिश्येत । एवं च परमेश्वरदृश्टिदिं जाठरे वेश्वानरदश- पदिश्यतदति भाव्यं frau । ञुतिविरोधञ्च । “स at VARIA वेश्वानरं पुरुषं पुरुषविधं पर्षे ऽन्तः प्रति- fed ae"fa वेश्वानरस्य fe पुरुषत्ववेदनमचानृद्यते, न ह परुषस्य वेश्वानरत्ववेदनम्‌ | तस्मात्‌ स एषो श्वा- [भामती C १९९ 1 CR QTR TRI नरा यदिति यदिति यदः पूर्वेण संबन्धः पुरुषदूति तच परषदष्टेरपदेश् इति युक्तम्‌ ॥ अतएव न देवताभूतं च ॥ २७ ॥ अत एवैतेभ्यः (९) शुतिरढत्यवगतुमुदधेल्वादिसंबन्धसवं- लोकाखयफलभागित्वसवंपाप्रदादात्मन्रह्मपदेपक्रमभ्या च- तुभ्य दर्थः । "ये भानुना पृथिवीं द्यामुतेमा'मिति मन्तरव- Wit न केवलैष््यप्रकाशविभवमाजरस भूताग्ररिममोदशं मद्दिमानमाच्वापि तु बरह्मविकारतया ताद््यषेति भावः ॥ ॐ 2 YQ साक्तादप्यविरोध जंमिनिः॥२८॥ yanmar Watley चुवकान्तेषु पुरुषावयवेषु युप्रभु- मीन्‌ पुथिषोपरयन्ताजेलाक्यात्मने वेश्वानरस्सावयवान्‌ संपाद्य परूषविधलत्वं करिपतं तदभिप्रायेणेदसमुश्यते, "पुरुषविधं एर्षे {न्तः प्रतिष्ठितं॑वेदे'ति । अचावयवसंपत्या पुरुषविधत्वं ` कार्यकार्षसमुदएयरूपपरुषावयवम्‌ रादि चुबुकान्तप्रतिष्ठाना- च परुषे न्तः प्रतिष्ठितत्वं समुदायमध्यपतितलान्तदवय- वानां समुदायिनाम्‌ | अत्रैव निदर्शनमाद | “यथा बके शाखा" मिति | शाखाकाण्डमूलस्कन्धसमुदाये प्रतिष्ठिता शाखा तन्मध्यपतिता HAAN | समाधानान्तरमाद | “अथ चे"ति । अन्तः्रतिष्ठत्वं माध्यरथ्यं तेन “साक्षित्वं a सयति । एतदुक्त भवति | वैश्वानरः परमात्मा चराचर waa । पूर्वपक्षो ऽनुशयमुन्मूलयति । “fafa चे". (१) अतं एवोक्तेभ्यः--पा० १ । ^ । [अ.१पा.र८. रट) :{ १९२९ ] [wale ति । विश्ात्मकलाद्‌ वरऽ्वानरः seman, विवे वाय॑ नरस्तदिकारत्वादिश्वप्रपश्चस् विश्वे नरा जीवा वा ऽप्प्माना SQ तादात्मयेनेति ॥ अभिव्यक्तेरित्यारमरथ्यः॥ २९ ॥ ` साकल्येनापलम्भासंभवाद्पासकानामनुग्र चायानन्तेपि प- रमेश्वर: प्रादेशमाचमात्मानमभिन्यनक्तीत्याद | “ऋतिमा- wernt | अतिक्रान्ता arat परिमाणमतिमाचः। “उ- पासकानां कछते"उपासकाथमिति यावत्‌ | व्याख्याक्ररना- ड । “प्रदेशविशेषेषु वे"ति ॥ सपत्तेरिति जेमिनिः॥३९॥ मूर्ान्तमुपकभ्य ष्वबुकान्ता डि कायप्रदशः परादग्माजः। qaq जलाक्यात्मना वेश्वानरस्यावयवान्‌ VATA प्राद्र माजं वैश्वानर दर्शयति | अनव जावालश्रुतिसवादमाइ सृजकारः ॥ आमनन्ति चेनमस्मिन ॥२२॥ ‘afm, शविद्यापाधिकश्पितावच्छदे जोवात्मनि,स- स्वष्लषिम क्तः, afar प्रतिष्ठितः परमात्मा तादाल्व्यात्‌ | aa एव fe अतिः। अनेन क्षीवेनात्मनेति । अविद्याक- हिपतस्ेम भेदमाश्रिद्याधाएधंयभाकः । “वरणाः शः शव मनिराह्ितायम्‌ ॥ दति ओवाचद्यतिमिश्रविरखिते maa विभागे armel प्रथमस्माध्यायद्य इ्ितीयः पादः ५ [भामती [ १९३ ] [अ-१पा-३९.९] द्युभ्वाद्यायतन स्वशयन्यत्‌ UU दृ श्ोयत्वेन ब्रह्मापस्धिप्यते | तच Utada सेतुत्वाह्वदे षष्ठयाः प्रयोगतः | दरुभ्वाद्यायतनं यत्त नागतं ब्रह्म afe चित्‌ ॥ पारावारमध्यपाती fe सेतुः ताभ्यामवच्छिद्यमाना जल- विधारका लेके दष्टः, न तु बन्धदतुमाचम्‌ | दडि(रनि- गंडादिष्वपि प्रयोगप्रसङ्गात्‌ । न चानवच्छिन्नं ब्रह्म सेत्‌भा- वमनुभवति । न wad aaa सेतुरिति युज्यते । न च, ब्रह्मणोन्यदग्डतमस्ति, यस्य तच्छतः स्यात्‌ । न AW भेद षष्ठयाः प्रयोगो eegd: । तदिदमुक्तम्‌ | “अन्त wa सेत्रिति saw’ दिति | अग्डतस्येति अवणात्‌, सेतू. रिति अरवणादिति योजना । तज्रामुतस्येति खवणादिति वि- Team न व्याख्यातम्‌ | सेतुरिति अवणादिति व्याचष्टे | “पारवानि"ति | तथा च पारवल्यमुतव्यतिरि्त सेतावनु- ओयमाणे (२) प्रधानं वा सांख्यपरिकर्पितं भवेत्‌ | तत्खलु खकायेपद्ितमर्यादतया पुरुषं यावदगच्छ्नवति पारवत्‌, भवति च द्युभ्वायतनं तत्प्रछतित्वात्‌, प्रकल्यायतनत्वाश्च वि- काराणां, भवति चात्मा ऽऽत्मश्ब्दस्य खभाववचनत्नात्‌. प्र काशात्मा प्रदीप इतिवत्‌ | भवति चास्य च्नानमपवगौपयेा- गि, तदभावे, प्रधानादिवेकेन पुरुषस्यानवधारणादपवर्गानुप- at । यदि त्सिन्प्रमाण्णाभाषेन न परितुष्यति, स्तु तचिं (१) यत्रतु दारूणि fine निमराध्षाणां पाद्मोतनं Tale: | ति SLITS: | (२) तेतावाभीयमणे--पा० १। 3 | [AQT BS [` १९४ ] [भामती] नामदपबोजशक्तिभूतमव्याकृतं YA दयभ्वाद्यायतनं, त- सिन्प्रामाणिके सर्वस्योक्तस्योपपत्तेः | एतदपि प्रधानोपन्या- सेन सूचितम्‌ | अथ तु WNBA युभ्वाद्यायतनमा- feud, तता TATA | “वायुना वे गोलम Tur घ लोकः परश्च लकः सर्गाणि च भूतानि संडन्धानि waa’ hh ae । यदि लात्मश्दाभिधेयत्वं न विद्यतदति न aftr व्यति, भवतु afe Woe dae Gaya Tea । यदि TAS PATTI सव॑न्ञश्रते- Tafa न परितुष्यसि, भवतु तने face एव भगवान्‌ सर्वज्ञः खत्रात्मा दुभ्वाद्यायतनम्‌। तस्य दि कार्यत्वेन एा- Tae चाग्डतात्यरन्रद्यणेा भेद शचेल्यादि सव॑मुपपद्यते | wy यमपि वायना वै गतम खतरेणेति अतिमुपन्यस्यता ङ चितः । तस्मादयं द्युप्रभुनोनामायतनमिति | एवं ord ऽभिधोयतं | द्युभ्वाद्यायतनं THI न प्रधानाव्यारृतवायु शारीरद्िर TAT | कुतः | खणशन्दात्‌ | धारणाद्रा ऽग्टतत्वस्य साधनाद्या SUI VAAT । gare ऽपि मुख्यार्थः Sawer fe नेष्यते ॥ afe मुदारुमया मूतैः पारावारमध्यवर्ती पाथसां विधा- रका लाकसिद्रः सेतुः प्रधानं वा व्यातं वा वायुर्वा ओ- बो वा चात्मा वा ऽभ्युपेयते | जिं तु पाखन्तामाचपरो लाक्षणिकः सेतुशब्देभ्युपेयः | Vena पारवक्तावर्जँ विध- रणत्वमाचेण येागमात्राद्रढिं परित्यज्य (९) प्रवयति । जीवा- (१) पर्रित्यन्य ग॒भ्वाद्यायतने--पा० 3 | | [भामती] [ १९५ 1 [Rae sa] AAAI TATA पारवत श्व ल- सयिव्यति | अमतशब्दश्च भावप्रधानः | यथा कयि वचनैकावचने' waa दितैकत्वे Haw अन्यथा Sp केष्विति स्यात्‌ । तदिदमुक्तं भाव्यक्ता “चअमृतत्वसाधनला- दिति । तथा चाग्डतस्येति च सेतुरिति च ब्रह्मणि Z- भ्वाद्यायतनउपपद्छयेते | अच च खशब्दादिति तन्ता्च- रितमात्य शब्दादिति च सदायतना इति सच्छब्दादिति च ब्ह्मशब्दादिति च चयति | सरवे BAe खशब्दाः | स्या- देतत्‌ | आयतनायतनवद्धावः सवे ब्रह्मेति च सामानाधि- करण्यं दिर ण्यगमभे ऽपयुपपद्यते | तथा च स॒ एवाचास्व- तत्वस्य सेतुरिल्याशङ्जय श्रुतिवाक्येन सावधारणेनोत्तरमा- इ । “तचायतनायतनवद्भावश्चवणा"दिति | FATTER ऽनुते ऽनिर्वच्ये ऽभिसन्धो ऽभिसन्धानं यस्य स तथोक्तः | भेदप्र aed सल्यमभिमन्यमान इति यावत्‌ | तस्यापवादा दोषः शूयते । “ल्यो"रिति । “सै ब्रह्मेति त्विति । यत्सवे- मविद्यारोपिनं तत्सवं परमार्थता बह्म । न तु यद्रह्म तत्स- aaa: | “अपर आदे”ति । नाच सुभ्वाद्यायतनस्य स- त्ता (१) येन पारवत्ता स्यात्‌, जिं तु जानथेति यज्‌ ज्ञानं कीर्तितं, यञ्च वाचो विसुच्चथेति वागिमाकः, तस््ाख़तत्व- साधनत्वेन सेतुतोच्यते | तच्चोभयमपि पारवदेव । न च meray इति waa दयभ्वाद्यायतनमात्मेव परा- श्यते, न तु तजञ्ज्ञानवाग्विमो चने इति साम्प्रतम्‌ | वाग्बि- (२) सेतुतोग्यते-पा ०१।१।३। [अ.र९पा.द९.९६] [ १९९ | [भामती मोचनात्मन्नानभावनयोरेव विधेयत्वेन प्राधान्यात्‌ | श्राव्म- नस्तु द्रव्यस्याव्यापारतया staan | विधेयस्य sarees व्यापारषते ऽग्टतत्वसाधनलतवात्‌ | न चेदमेकान्तिकं यद्मधा- नमेव स्वनाम्ना पराष्टश्यते | a चिदयोग्यतया प्रधानम्‌- ब्ज्य योग्यतया गणो ऽपि पराष्टश्यमे ॥ मुक्तो पसुप्यव्यपदेगात्‌ ॥२॥ ~ युभ्वाद्यायतने प्रकृत्याविद्यादिदोषमुक्तेरपप्यं afew भिद्यते इदयग्रन्धि रित्यादिना | तेन तद्‌ सुभ्वाद्यायतन- विषयमेव | ब्रह्मणस्च BAITS "यदा सरवे प्रमु च्यन्तट- MAT HAUL प्रसिद्वम्‌ | तस्माकूक्तोपडप्यतवाद्‌ ुभ्वाद्या- यतनं ब्रह्मेति निस्योयते। ददयग्रन्धिश्ाविद्यारागद्रषभयमे- Qt । मोदश्च विषादः, शोकः, परं दिरण्यगभाद्यवरं za ARG तथोक्तम्‌ | तस्मिन्ब्रह्मणि wets द्‌ शनं तस्िंसतदथ- भिति यावत्‌| यथा "चम॑णि दपिनं walfa watafa- ति गम्यते | नामद्पादित्वप्यनिद्यामिप्रायम्‌ । कामा यस्य इदि खिता इति कामा इत्यविद्यामुपलक्तयति ॥ नानुमानमतच्छब्दात्‌ WRU नानुमानमिल्युपलक्षणं, नाव्याकृतमित्यपि द्रव्य, Tae भ्यच्रापि साम्यात्‌ ॥ प्राणन Ue tl चेनातच्छन्दत्यं रेतुरनुकृष्यते | खयं च भव्यलद्तुमाड | [भामो] [ १८७ | [Qa Se] "न चोपाधिपरिष्छिन्नस्ये'"नति 1 “न सम्यक्‌ संभवति" ना- afar: | भोग्यत्वेन डि -आयतनत्वमतिक्कि्टम्‌ । स्या- देतत्‌ | यद्यतच्छन्दत्वादित्यचापि VARTA, दन्त क ITAA, यावता न प्राणभुदनुमाने इत्येक एव गः कस्मान्न HA इत्यत आ । ““पथगि'ति | भेदन्य- पदेशादित्यादिना fe mea निषिध्यते, न प्रधानं, त- चकयागकरणे दुर्विन्नानं स्मादिति ॥ प्रकरणात्‌ ॥६॥ न खलं हिरण्यगर्भादिषु sag सवै ज्ञातं भवति किं ` तु ब्रह्मण्येवेति ॥ स्थित्यटमनाभ्या च॥ ७॥ यदि ओवा चिरण्यगभ वा बुभ्वाद्यायतनं भवेत्‌, त- TATRA अभिचाकश्तेतोति परमालमाभिधान्‌- माकस्सिकं प्रसज्येत । न च face उदासीन,स्तस्या- पि भाक्तत्वात्‌ | न च ओवात्मेव द्यभ्वाद्यायतनं, तथा J ति (९) सं एवा कथ्यते तत्कथनाय च ब्रह्मापि कथ्यते, अन्यथा सिद्वान्ते ऽपि जीवात्मकथनमाकस्िकं स्यादिति वाच्यम्‌ । यता <नधिगता्थावबाधनखरसेनाम्नायन प्राण भृन्ाचप्रसिद्धजोवात्माधिगमायाल्यन्तानवगतमलाकिकं ब ह्ावबोध्यतदति सुभाषितम्‌ । “यदापि dpi तेन व्याख्यानेने"ति | तच दनन्नन्नन्धो अभिचाकशोतीति (१) तथा Fmt १।२।३। (अ.१पा.दष.ऽ9] [ ee ] [भामती ओव उपाभिरदितेन SoU ब्रह्मखभाव उदासीनो ay दर्शितः | तदर्थमेवाचेतनस्य बद्धिरच्छस्यापारमा्थिंकं भो- क्तत्वमु क्तम्‌ | तथा Salud जोवं कथयतानेन मन्त्रव- णेन दम्बाद्यायतनं saa कथितं भवति, उपाध्यवच्छिन्न ख जवः प्रतिषिद्धा भवतीति न पङ्कित्राद्यणविरोध इलय- a । “प्रपच्चाथ”मिति । तन्मध्ये न परठितमितिं कंलाचि- न्तयेदमधिकरणं परवरत्तमित्यथः ॥ भमा सप्रसादादध्यपदेगात ॥८॥ नारदः खल्‌ cafe कम विदनात्मवित्तया शच्यमात्मानं मन्यमानो भगवन्तमात्मन्नमाजानसिद्धं मद्ायोगिनं सनत्कु- मारमुपससाद | STAY VAT, भगवन्ननात्मन्ञताजनि- तशोकसागरपारमुत्तारयत्‌ मां भगवानिति | तदुपश्रु VARA नामब्रहमतुपाखेयक्ते नारदेन WS किं ना- aif wa इति | तच सनत्कुमारस्य प्रतिवचनं धाग्बा- व anal भ्यसो | तदेवं नारदसनत्क्‌मारयेभ्येयसि प्र Brae वागिद्धियमपक्रम्य मनःसंकण्पचित्तध्यानविज्ञान- बलान्न तोयवायुसद्िततेजानभःसराशाप्राणेषु पयेवसिते | कर्तव्याकर्तव्यविवेकः THT, तस्य कारणं पूर्वोपरविषयनि- भिन्तप्रयाजननिष्पणं चित्तम्‌ | समरः, सरणम्‌ | प्राणस्य च समसतक्रियाकारकोफलभेदेन पिचाद्यात्मत्वेन च रथारनाभि दृष्टान्तेन सर्वप्रतिष्ठत्वेन च प्राणमभूयस्वदशिना ऽतिवादि- लेन च ANITA ऽष्ट एव ना [ara] [ ९८९ 1 (अ.९पा.दड.ट) रदेन सनत्कुमार CHT “एष तु वानिवदति यः सल्येना- Gaia सल्यादोन्छतिपयन्तानुक्तोपदिदेश, Te त्वेव वि- जिन्ञासितव्य'मिति | तदुपश्रुत्य ` नारदेन TS भगवो वि- जिन्नासेत्यक्ते BAHAI यो वं war तत्सुखमिलत्युपक्रम्य भूमानं व्युत्यादयांबभ्चव, wa नान्यत्पश्यनोल्यादिना । त- टोदशे विषये विचार आरभ्यते । तत्र संशयः, किं प्रा- णा भूमा स्यादादा परमात्मेति । भावभविनिस्तादात्मय- विवक्षया सामानाधिकरण्यं संशयस्य बोजमक्तं भाष्यक्ता | तच एतसिन्यन्थसन्दभे TSH RAR ऽन्यतः । उच्यमानं तु तद्भय उच्यते प्र्नपूवंकम्‌ ॥ न च प्राणात्किं धय इति एष्ट, नापि भमा वाऽस्ना- | 3। (a) प्राणातिवादित्वं व्यवच्छिन्ति,--पा° 2 | [भामती] [ २०१ ] [अ.१पा.३८.८] TARA व्यावृत्तः तच्वज्ञानाभ्यासं करोति, सुयमस्य छ- तिः प्रयत्नः | अथ तच्छन्नानाभ्यासनष्ठा (१) भवति, ae- नन्तरमेव तचत्वविन्नानमनुभवः प्रादुभवति | तदेतद्दाद्या अ- aS | भूतार्थभावनाप्रकर्षपयन्तजं योगिन्नान'मिति । भावनाप्रकर्षपर्यन्तो निष्ठा तस्नाव्जायते तच्त्वानुभव इति । तस्ात्प्राण एव भूमेति प्राप्ते ऽभिधोयते ॥ एष तु वा ऽति- वदति यः स्येनातिवदतील्युक्वा भूमेच्यते, तच सत्यशब्दः परमार्थे निष्धटड़त्तिः अत्या ware | परमार्थश्च प- रमात्मेव । तता दन्यद्विकारजातमन॒तं कया चिदपेश्चया कथं चित्सत्यमच्यते | तथा aa तु वा ऽतिवदति य सत्येनातिवदतीति ब्रह्मणा ऽतिवादित्वश्रुत्या ऽन्यनिरपेश्षया लिङ्गादिभ्यो बलोयस्मा ऽवगमितं कथमिव संनिधानमाचात्‌ semen चित्राएविषयत्वेन शक्यं व्या- ख्यातम्‌ । एवं च MUG ब्रह्मणि भूमावगम्यमानो न प्राणएविषयो afaquefa, किं तु सत्यस्य परमात्मन एव । एवं चानात्मविद्‌ आत्मानं विविदिषोर्ना रदस्य प्रश्ने परमात्मा- TATA व्याख्यास्यामोल्यमिसन्िमान्‌ सनल्डरमारः सोपा- नारोदणन्धायेन स्थलादारभ्य तत्तद्रमब्युत्पादनक्रमेण मूमा- नमतिदर्ानतया WAR व्युत्पादयामास | न च प्र रपूर्वताप्ादपतितिनेोत्तरेण सर्वेण पर्पूर्वेणेव भवितव्यमि- ति नियमोसतोत्यादिक्तगमेन भाष्येण व्युत्पादितम्‌ | frat नादिसाधनपरम्यरा मननश्द्वादिः प्राणान्ते चानुशासने ता- (१) Fare ऽस्य ति्टा-पा० 3 | [अ.१पा-३ख्८] ( ker | [भामते] PUA प्रकरणसमाप्रेन प्राशस्यान्यायत्ततोच्येत | तदभि धाने fe सापेश्चतेन न प्रकरणं समाप्येत | तस्ान्नेदं प्रा णस्य प्रकरणमपि तु यदायत्तः प्राणस्य, स॒ चात्मेत्यात्मन एव प्रकरणम्‌ | शङ्कते । “TUR” इति । प्राण्य प्र करणसमाप्राविल्य्थः | निराकयति | “न, स भगवति । संदंशन्यायेन fe wa एतत्मकरणं, स MAA MT प्रा Ue भवेत्‌ | तचायुक्तमिलयुक्तम्‌ ॥ न कोवलं खुेभूमार्मता परमात्मनः, लिङ्गादधोल्याद स- चकारः ॥ घर्मोपपत्तेश्च ॥ ९ ॥ यदपि qaufam कथं चिन्नोतं तदनभाष्य भाष्यकार दूषयति | "येप्यसो तुु्तावस्छाया"मिति । सषुप्रावस्धा- यामिद्धियाद्यसङ्गयात्मेव | न प्राणः “परमाल्मप्रकरणात्‌" | “अन्यदा” विनश्चरमित्य्थः । अतिरोदिताथ॑मन्यत्‌ ॥ अक्षरमम्बरान्तधुतेः ॥ ९० ॥ BHM: समुदायपरसिश्ा वर्णेषु SS | परमात्मनि चावयवप्रसिद्या योगिकः | अवयवप्रसिदरे्च समुदायप्रसिः द्विवसोयसोति वर्णी एवाश्चरम्‌ । न च व्व्वाकाशस्यातल Waa नापपद्येते, सर्वस्यैव STIG नामधेयात्मकल्वात्‌ | ai fe पेयं नामधेयसंमिन्नमतुमूयते, aid gat यमिति । न चापायलात्तत्संमेदसंभवः । नदि धुमापाया + [भामनी [ २०३ ] [अ.१पा.३८.१०] ह्िधोर्पुमसंभिन्नं वङ्धिमवगादते, धूमेयं व्किरिति, किं तु वैयधिकरण्येन धूमादद्धिरिति । भवति तु नामधेयसंभिन्ना हपघेयप्रल्ययेो इडित्योयमिति । अपि च शन्दानुपायेपि ङ्प- qed लिङ्गद्ियजन्मनि sadder दृटः । तस्नान्नाम- संभिन्ना; एथिव्यादयोम्बरान्ता नाना अथिताञ्च विद्रा नामानि चौकारात्मकानि age | तद्यथा WRT सर्वणि पर्णानि संठणानि (९) एवमेकारण स्वां वागि- ति wat | अत ऊकारात्मकाः sence इति वर्ण एवाक्षरं न परमाल्मेति प्राप्तम्‌ । एवं प्राप्ते ऽभिधी- यते ॥ अक्षरं परमात्मेव, न तु वर्णः | कुतः । अम्नरान्त- धृतेः । न खल्वम्नरान्तानि पुथिन्यादीनि aut धारयितुमन्- न्ति, किं तु परमात्मेव | तेषां परमान्मविकारत्वात्‌ । न च नामधेयात्मकं खपधेयमिति युक्तम्‌ | ख्पभेदाद्पायभे- दाद्थक्रियाभेदाच | तयादि । शब्दत्वसामान्यात्मकानि ओचग्ाद्याण्यभिषेयप्रल्ययाथंक्रियाणि नामघेयान्यनुभृयन्ते । खपधेयानि तु घरपरादोनि घरलत्वपरल्वादिसामान्यात्मका- नि चलराटीद्धियग्राद्याणि मधुधारणप्रावरणाद्यथंक्रियाणि च भेदेनानुभूयन्ते इति कुतो नामसंभेदः । न च डित्यो- यमिति शन्दसामानाधिकरण्य(रेप्रत्ययः | न खलु शब्दा- त्मकोायं (र) पिण्ड द्रत्यन्‌भवः, किं तु या नानादशकाल- ५ 9 (१) संतृण्णानि--पा० ४ | अयमेव युक्तः | (a) शब्दसमानाधिकरणः-पा० > | 3 | (3) We डित्थात्मकोयं--पा० १।>।३।४। [अ.१पा.२८.१०] [ २०४ | [भामतो] aaa: पिण्डः सोयं संनिदितदेशकाल इत्यथः । dm त्‌ शचोतसंनन्धेरलयन्ताभ्यासात्पिण्डाभिनिवेशिन्येव संस्कारोदा- धसंपातायाता Wiad | यथाः ।' IIA तच न तदप्यन्यदेतुकम्‌ | पिण्ड एव fe दष्टः सन्संज्ञां सारयित षमः ॥ संज्ञा fe स्यमाणापि sea न बाधते | संज्ञिनः सा तस्था चि न खपाच्छादनसमा' ॥ इति । न च वणीनिरिक्तं स्फाटात्मनि अलाकिकं ऽस्षरपदप्र- सिद्विरसि लोके । न चेष प्रामाणिक इत्यपरिष्टातमवेद- यिष्यते । निरूपितं (१) चासाभिसत््विन्द । तस्माच्च Meat वर्णानामम्बरान्तधनेरनपपन्तः समुदायप्रसिद्धिगा- une अवयवप्रसिद्या परमात्मेवाक्चरमिति सिद्धम्‌ ॥ यं त प्रधानं पूवपक्तयित्वा ऽनेन eau परमात्मेवाक्तरमिति सिद्रा- न्तयन्ति, तेरम्बरान्तधुतेरिल्यनेन कथं प्रधानं निराकरिय- तदति वाच्यम्‌ | अथ नाधिकरणत्वमात्रं॑धुतिः, अपि तु प्रणासनाधिकरणएता | तथा च श्रुतिः | "एतस्य TATA प्र शासने mit ख्या चन्द्रमसो विधतो तिष्ठतः इति । तथा- प्यम्नरान्तधुतरिल्यनथकम्‌ | एतावद्रततव्यम्‌ | WIC प्रशणा- सनादिति | एतावनेव प्रधाननिराकरणसिद्ः | तस्मादर्णक- रतानिराज्रियेवास्याथः | न च स्थृलादोनां वेव्वपराप्रस्धु लमित्धादिनिषेधानपपत्तव णषु शद्धंव नासीति TTA | न- वश्यं प्रा्धिपूवेका एव प्रतिषेधा भवन्ति, अप्राप्तेष्वपि नि- जान pa ne (१) निवेदितं--पा० al al vi [भामती] [ Roy ] [अ.९पा.३७.९०] दानवादएना दर्थनात्‌ । यथा नान्तरिक्षे न दिवोलयग्निचय- ननिषेधानुवादः | तस्माद्यत्किं चिद्तत्‌ ॥ साच प्रशासनात्‌ WR I प्रशासनमाज्ञा AAAIAT नाचेतने प्रधाने वा ऽव्याक्तते वा संभवति । न च मुख्यसंभवे करलं पिपतिषतोतिवद्वाक्त- त्वसुचितमिति भावः ॥ अन्यभावनव्यावृत्तेश्च ॥ ९२ ॥ "अम्बरान्तविधरणाक्तरस्येश्वरादयदन्यद्र्ण वा प्रधानं वा {व्यातं वा तेषामन्येषां भावो ऽन्यभावस्तमल्यन्तं व्यावतेय ति अरतिः । तद्दाएतदक्तरं गा्मोत्यादिका | अननेव सूच ण लीवस्याप्यक्तरता निषिद्धेत्यत sre । “तथे"ति | नान्य- दित्यादिकया fe श्त्या ऽऽत्मभेदः प्रतिषिध्यते | तथा चा- पाधिमेदभिन्ना ओवा निषिद्धा भवन्त्यमेदाभिधानादित्यथंः | rae न शरीरस्याक्तरशब्दतेत्याद | “अचश्रुष्क मिति । TAY चक्षरादयुपाधिं वारयन्तो अतिरोपाधिकस्य जोव- स्याकरतां निषेधोल्य्थः । तस्माद णंप्रधानाव्याक्‌ तजोवाना- मसंभवात्छंमवाच्च परमात्मनः परमात्मेवात्तरमिति सिद्धम्‌ ॥ इक्षतिकमव्यपदेशात्सः ॥ ९२ ॥ arr जनप्राप्रिफलत्वादथभेदतः। दर्शनध्यानयेर्प्ययमपरं AB गम्यते ॥ [अ.१पा.रेर.१२) [ २०६ | (भामती) ब्रह्म वेद्‌ aya भवतीति Ak सर्वगतपर बरह्मवेदने त- Raa स॒ सामभिर्त्नोयते ब्रह्मलोकमिति न देशविपरे पप्रा्निरूपपद्यते | तस्मादपरमेव ब्रह्मद ध्येयत्वेन चोदयते | न Wau लोके तक््वविषयत्वेन प्रसिद्धे wea wR. स्तथाभावाद्‌ ध्यायतेशच॒तेन समानविषयत्वात्यर्रह्मविषयमे- व ध्यानमिति साम्प्रतम्‌ | समानविषयत्वस्येवासिद्धः | परो fe पुरूषो ध्यानविषयः, परात्यरस्तु दर्शनविषयः | न च| तेत्वविषयमेव सव्र दशनम्‌ | अनृतविषयय्यापि तस्य द्‌- पनात्‌ | न च मननं ट्‌ शनं, तच्च तत्वविषयमेवेति साम्भ- तम्‌ । मननाद्वेदेन तच्रतच द्‌शंनस्य निर्देशात्‌ | न ९ मननमपि तकापरनामावश्यं तक्वविंषयम्‌। ges: | "तक ऽप्रतिष्ठ' इति | त्ादपरमेव ब्रह्मच ध्येयम्‌ | तस्य च परत्वं शरोरापेक्तयेति । एवं प्राप्रे उच्यते । द शषणध्यानयोरेकः कार्यकारणथ्रतयोः | अर्थं wah तत्वविषयत्वं तथेश्वतेः ॥ ध्यानस्य Fe साक्तात्कारः फलम्‌ । साक्तात्कारख्सर्ग- तसतत्त्वविषयः । क चित्त बाधकोपनिपाते समारोपितगोद- | रा भवेत्‌ । न चासल्यपवादं शक्य उत्सगस्त्यक्तुम्‌ | तथा चास्य तत््वविंषयत्व त्तत्कारणस्य ध्यानस्यापि तत्वविषयत्वम्‌। अपि च वाक्यशेषणेकवाक्यत्वसंभवे न वाक्यभेदा यज्य- ते । संभवति च परपुरुषविषयत्वनार्थप्र्भिन्लानात्‌ सम भिव्यादाराश्वैकवाक्मता | तदनुरोधेन च परास्पर द्य परादिति जओवेधनविषयं द्रष्टव्यम्‌ ARI परः परुषो ध्या- [भामती] [ २०७ J (अ. पा-३८.१९६] तव्य Zerg भवति | तदिदमक्तम्‌ | न चाच जोवधन- शब्देन प्रकत ऽभिध्यातव्यः परः पुरुषः पराण्टश्यते, किं तु ज्ञोवधनात्‌ प्रात्‌ परा या ध्यातव्या द्रष्टव्यश््च तमव क- ad Marit Mt खिल्यभावमुपाभिवशादापन्नः स दुच्यते । स॒ सामभिरुन्नोयते ब्रह्मलाकमित्यनन्तरवाक्यनि- feat ABSA वा जीवघनः । स॒ हि समसतकरणात्म- नः सूचात्मने दिरण्यगभस्य भगवन निवासभूमितया क- रणपरिव्रतानां जवानां aa संघात इति भवतिं जीव- घनः | तदेवं चिमात्रेकारायतनं परमेव ब्रह्मीपास्यम्‌ । अ- त एव चास्य देशविशषाधिगतिः फलम्‌ पाधिमच्ात्‌, करमेण च सम्यग्दशनेत्यत्ता मक्तिः | ब्रह्म वेद्‌ Ta भवतो- faa निरूपाधिन्रद्यवेदनविषया श्रतिः । अपरं तु ब्रह्मकेक- माचायतनमुपास्यमिति मन्तव्यम्‌ ॥ ददर उत्तरेभ्यः ॥ १४ ॥ “श्रथ यदिदमसिन्ब्रह्मएरं द दरं Tal Yea पष्ड- रोकसंनिवेशं वेश्म दद्रा ऽस्िन्नन्तराकाशस्तसिन्यदन्त- सदन्वे्टव्यम्‌" | आगमाचायौपदेश्राभ्यां अवणं च, तद्‌- विरोधिना anu मननं च, तदन्वेषणं तत्पवकंण चादर- मेरन्तय॑दोरधकालासेवितिन ध्यानाभ्यासपरिपाकण साक्षात्का- रो विज्ञानम्‌ । विशिष्टं fe ase पूवभ्यः । तदिच्छा विजिन्नासनम्‌ । अच संश्रयमाद | “तचे'"ति । तर प्र थमं तावदेष संशयः | fi ददराकाश्ादन्यदेव किं चि- [अ.१पा.दष्ट.१४] [ Rea | [भामती] दन्बेष्टव्यं विजिन्नासितव्य॑ च उत ददराकाश इति । यद्‌- पि ददराकाशा ऽन्बे्टव्यस्तदापि (९) किं भूताकाश आदा MAT आत्मा किं वा परमात्मेति UTE पुच्छति । "कुत" इति । तद्तुमाद | “अआकाशन्रह्मपुरशन्दाभ्या"- मिति | तच प्रथमं तावह्ुताकाश एव ददर इति पूवप श्यति । “तचाकाशशब्दस्य भूताकाशं ङटल्वादि"ति | ए ष तु बहतरोत्तरसंदर्भविरोधात्ुच्छः FATT दरत्यपरितोषण पश्षान्तरमालम्बते पूर्वपदी । “अथ वा जीवा ददर इति प्राप" यक्तमित्यथः | तच Berean (₹? परं जोवस्म युज्यत | ZUM न ब्रह्मणि युक्ता दतुदयवियेोगतः ॥ श्रसाधारणेन fe व्यपदेश भवन्ति | तद्यथा, क्षिति- जलपवनवोजादिसए्मद्यीसमवधानजन्मा sAKT wife जन व्यपदिश्यते weet इति । न तु क्षिल्यादिभिः, त at कार्यान्तरेष्वपि साधारण्यात्‌ । तदिद शरोर ब्रह्म विकारे ऽपि न ब्रह्मणा व्यपदेषटव्यम्‌ । ब्रह्मणः Walt कारकारणत्वेनातिसाधारण्यात्‌ । जोवभेदधमौ धम पाजि तदिल्यसाधारणएकारणत्वाज्जोवेन व्यपदिश्यतदति युक्तम्‌ afa च ब्रह्मपरदति सप्तम्यधिकरणे समयते, तनाधयनानन संबन्धन्यम्‌ | न च ब्रह्मणः खे महिम्नि व्यवखितस्म्ानाध- यस्याभार संबन्धः BAIA | जोवस्वाराग्रमाचर इत्यचया नभ (१) स्तदा-पा० १।९।३।४। (a) दिगोषाच्-पा० १।२।३।४। [भामती] [ Ree ] [अ.१पा-३८.१९] बति । तस्नाट्‌ ब्रह्मशब्दा शूटिं परिल्यञ्य दादि दणात- था जीवे fra वा भाक्तो वा व्याख्येयः | चेतन्यं च afer | उपधानानुपधाने तु विशेषः । “वाश्यत्व॑" गम्यत्वम्‌ ॥ स्यादेतत्‌ । जवस पुरं भवतु शरोर, पण्डरोकदषरगेा- चरता wary भविष्यति, वत्सराजस्य पुरद्वोज्जयिन्यां मै- qa सदोत्यत आद | “तच पुरखामिन" इति | अयमर्थः । am खल्वधिकरणमनिर्दिषटाधेयमाधेयविशेषापेस्षायां पुरखा- मिनः प्रक्लतत्वात्तेनैवापेयेन dag weal aac संबन्धं कल्पयति | नन्‌ तथापि शरोरमेवास्य भोगायतन- मिति को STATIS ऽस्य (१) विशेषो यक्नदेवाख्य (९) wea आद | “मनउपाधिकश्च जवं" इति । ननु म- नापि चलतया सकलदे द़त्ति पया येणेत्यत आद | “नञ्च परायेणे"ति | आकाशशन्दश्चाङ्पत्वादिना . सामान्येन जवे भाक्तः । अस्तु वा भूताकाशएवायमाकाशणशब्दा ददरोकि- ज्नन्तराकाशदति, AMAT इत्या । “न चाच ददरस्या"- area aera fafa | रवं प्राप्ने उच्यते । भूताकाशस्य तावन्न THUS यावान्वा ऽयमाकाशस्तावानेषोन्तदय आअ- काश इल्युपमानविरोधात्‌ | तथा । तेन तस्यापमेयत्व॑ रामरावणयुद्भवत्‌ | अगत्या भेदमारोप्य गने सत्यां न युज्यते ॥ असि तु ददराकाशस्य ब्रह्मत्वेन भूताकाशाङ्गेदेनापमानस् (१) पुण्डरीकष्य-पा० pf at 3। (२) यत एतदेवस्य-पा० १। 3 | . [अ.१पा-३८.९४] [ २९० । [भामती] शतिः । न चानव्छिन्नपरिमाणमवच्छिन्नं भवति | तथा ¥- व्यवच्छेदानपयपन्तेः | न भताकाशमानलव ब्रह्मणा ऽज विधी यते, येन अ्थायामाकाशादिति (१) ज्ुतिविरोधः स्याट्‌, श्र पित भताकाश्चापमानेन पण्डशोकापाधिप्राप्रं ceca fa. वते | अपि च सवंएवोन्नर रेतो द दराकाशस्य भूता- ‘erred व्यासधन्तोत्याद । “न च afte” इति । ना- पि दश्राकाशोा जोव इत्याद । “यद्यप्यात्मशब्ड” इति | उपलभे रधिष्ठानं ब्रह्मणो Se इष्यते | तेमासाधारणत्वेन दद ब्रह्मपुरं भवेत्‌ ॥ Ze fe ब्रह्मोपलभ्यते इत्यसाधारणतया दे ब्रह्मपुर fafa व्यपदिश्यते, न तु ब्रह्मविकारतया | तथा. च ष्ठ शब्दार्थे मख्य भवति । अस्तु वा ब्रह्मपर Haas, तथापि यथा wars परे उज्जयिन्यां Hae aq भवति, एवं Gea पर Wawa ब्रह्मसदन भविष्यति, उत्तरभ्या sage ब्रह्मणो ऽवधारणात्‌ | ब्रह्मणा हिं बाधकं yaa बलीयसि Maa च साधके प्रमाणे संति ब्रह लिङ्गानि कथं चिदमेदविवक्चया जवे व्याख्यायन्ते । न चेद ब्रह्मणा बाधकं प्रमाणं साधकं वा ऽस्ति जीवस्य | ब्रह्मपुरव्यपदेशखोपपादिते ब्रह्मोपलब्धिस्थानतया । चभ ame Gana | तस्ात्सति संभवे ब्रह्मणि afer नाब्रह्मणि व्याख्यानमुचितमिति ब्रह्मेव ददराकाशा न ऋ क (१) ज्यायानयमाकाञ्ञादिति--पा० १।९। 3 | [भामनो) [ ` ९१९ } [अ.पा-द३ ८.१४) HATTA । अवणमननमनुविद्य (९) HUTT चरणं ART कामेषु चरणं भवतीत्यथः | स्यादेतत्‌ | दहराकागरस्यान्देष्यते सिदे तच विचारो युज्यते, न तु तदनवेटव्यम्‌, अपि तु तदाधारमन्यदेव किं चिदिल्यक्तमि- छनुभाषते । “यदयप्येत'दिति । अनुभाषितं दूषयति । “अ च ब्रूम" इति । यद्याकाश्ाधारमन्यद नवेष्टव्यं भवेत्तदेषो प्रि गयुत्यादनोयमाकाशव्युत्यादनं तु कापयुज्यते TAS: | चोद्‌- यति । “न त्वेवदधोति । अआकाशकथनमपि तदन्तव॑तिव- स्तसङ्कावपरदर्शनायैव | अथाकाशपरमेव कस्मान्न भवनी्यत sre “तं चेदं शरयु रिति । आचायेणा हि ददर ऽख्जिन्न- कराका्रस्तस्सिन्यदन्त सतद नवेष्टव्यं तदव विजिज्ञासितव्धमि- लुपदिष्डे ऽन्तेवासिना ssfaw. किं तदन विद्यते यदन्वे- व्यम्‌ | एष्डरोकमेव ताव्सृच्छतरं तद्वरदमगकाएरं चः च्छतमम्‌ | तस्िन्सुच्छतमे किमधरमस्त Tae | तूत्किमन्वव्यमिति । acfaaad परिखमाप्े समाध- नागसरआचार्स्याकाओापमानेषन्मं वचः, उभे LAPT बापुथिवो समादिते इति | तसात्पुष्डते कावसद्वाकाशाये द्ावापथिव्यावेवान्वेषटव्ये उपदिष्टे, नाका TER । प- रिरति | “Badan” । “एवं डो"ति । स्यादेतत्‌ । एव- Waa GATT एव दोषत्वेन TATE श्रा | cma वाक्येष''दति । वाक्यशेषो दि. ददराकाग्रात्म- वेदनस्य फलवत्त्वं ब्रते यच फलवत्‌ तत्कर्तव्यतंया चा- -_ ~ ध (१) श्रवणमननाम्यामनुविदय--पा° ४ | [WUT Rea] Lf २९९ 1 [भामती] दयते, यश्च कर्तव्यं तदिच्छ नोति, तदन्बेष्टन्यं aera जिन्ना- सितव्यमिति दहराकाशविषयमवतिष्ठते 1 स्थादेतत्‌ । T- वापुथिव्याबेवात्माने भविष्यतः, ताभ्यामवात्मा लक्तयिष्यतं अआकाशगन्दवत्‌ | ततश्वाकाशाधारो तावेव पराद्टश्येते ई- aa are | “अक्लिन्कामाः समाहिताः? प्रतिष्ठिता “एष आत्मापदतपाप्मे"ति | “अनेन प्रक्ततं द्यावापुथिवोसमाधाना- धारमाकाशमाङ्षष्य" | व्यावापथिव्याद्यभिधानव्यवदितमपोति Ty: | नन सत्धकामन्नानस्येनत्फलं, तदनन्तरं निद्‌ शाद्‌ (९) नं तु ददराकाशवदनस्यंत्यत Ae | “WAR amused fa | अरिमन्कामा शति च एष इति wat नान्तं न दे दद्यावापथिव्यै पराख्रष्टमर्द॑तोति ददराकाश ए- व॒ पराग्रष्टव्य दूति समदायाथः | तदनेन ऋमेण तसि ` न्यदन्तरित्यच तच्छब्रा ऽनन्तरमप्याकाशमतिलङ््य WATS शेकं wanes भवति | afer इत्पुण्डरोक यद्‌- न्तराकाशं तदन्वेष्टव्यमित्यथंः ॥ गतिशब्दाभ्यां तथाहि ce fag च ॥ ५ ॥ SHU इत्यस्य MT | एतमेव ददराकाशं प्रकम्य बतादा कष्टमिदं वर्तते (र) जन्तूनां तच्त्वावबोधविकलानां यदेभिः खाधोनमपि ब्रह्म न प्राप्यते | तद्यथा, चिरन्तननि- [० मी (१) तदनन्तरनिर्दश्ाद्‌,-पा० १५। 2 | (a) प्रवर्वतै--पा० al ४। [भामती [een] (Que ey] हढनिबिडमलंपिदितामां कलभेतशकलानां पथि पतिताना- मपर्यपरि संचरद्धिरपि पान्ेर्धनायद्वि््ावखण्डनिवशविभमे- रतानि नापादीयन्तद्रत्यभिसन्थिमती साह तमिव सखेदमिव ofa: प्रवते (१) दमाः सर्वाः प्रजा अदर दगच्छन्य एतं ब्रह्मलोकं न विदन्तो'ति | खापकाले चि wa एवायं वि- sR Natta इत्पुण्डरोकाश्रयं ददराकाशाख्यं ब्रह्मलाकं प्राप्राप्यनाद्यविद्यातमःपरलपिदितदष्टितया ब्रह्म- भूयमापन्ना ऽदमस्मीति न वेद सोयं ब्रह्मलाकशब्दस्तद्गति- ख प्रत्यद्दं जओवलाकस्य ददराकाशस्येव ASIA AAAI हतः | तदेतदाद भाष्यकारः | “TAQ परमेश्वर एव द- दरो यसादृष्दरवाक्यशेष' इति । तदनेन गतिशब्दा व्याख्या- तो । तथाहि दृष्टमिति सृचावयवं व्याचष्ट | “तथा W- हरदर्जीवाना"मिति | वेदे च लाके च “ष्टम्‌” | यद्यपि BWA ब्रह्मभावे लोकिकं न प्रमाणान्तरमस्ति, तथापि दिकीमेव प्रसिद्धं खापयितुमु्यते । “ददृशे नामेयं वे- fem प्रसिद्िर्यन्नाके ऽपि मीयते" इति | यथा शुत्यन्तर यथा च लाके तथे ब्रह्मलाकशब्दा STA याजना | लिङ्ग सेनि सचावयवव्याखयानं चोद्यम खेनावतारयति। “नन्‌ कमलासनलाकमपो"ति | परिष्टरति | “गमयेद्यदि ब्रह्म णा लाक" इति । अचर तावन्निषादस्छपतिन्यायन षषटोस- मासात्कर्मधारणा बलोयानिति स्तमेव, तथापोड षष्टो- समासमिराकरणेन क्मधारयब्थापनाय लिङ्गमप्यधिकमसी- (2) प्रववृते-पा० LI al vi [अश्रः ४.६४). --21४ न, [भामती Ss Ra hen ava’ ४ 2 ate द्रप्रसिद्ाश्चरशतर ke Nad { लनम ध oy es 4 as 4 ५, MAF ब 4 ‘ § g र ‡ \ + चद? निधिं F १.६. ce (क. 2. as दकं 19 २५ कमलासनलाक्रप्र् विपश प्श = ॥ ५ My "११८ & भ क } प्ोसमा्ागद्ं ५१ ‘ 1 ot । + ९9 hd . न ५ ASMA | ब्रह्म ख तेस्लाकखेति कर्मधारयः सिद्धा भव- ति । amma लोकः इत्पण्डरोकस्थः ख्यं लोक्य Al यत्ल्‌ पुण्डर)कस्यमन्तःकरणं तक्िनििष्एदरं प्राह तेतरकरणानां योगिनां नि्मलशवोदकं Wael विम्बमति- qe चेतन्यं ज्यातिस्खष्हपं ब्रद्मावलाक्यतद्ति ॥ * धृते मदिग्रो ऽस्यास्मिन्नुपरन्धेः ॥ १६ ॥ सोचा धतिशब्दा भाववचनः | HAW परमश्वर एव | SUR: | अस्य धारणलक्षणस्य afea ऽसिन्नेवेश्व- रण्व श्ुत्यन्तरोषूपरब्धेः | निगदव्याख्यानमस्य भाव्यम्‌ ॥ प्रसिद्धश्च ॥ ५७ il न शेयमाकाशशब्दस्य ब्रह्मणि रच्छमाणविभुष्वादिगुण- यगाडन्निः साम्प्रतिको | यथा रेथाङ्नामा चक्रवाक इति ever, विं त्वल्यन्तनिरूटेति Sap 1 ये त्वाकाशशब्दा ear मख्य एव॒ नभेवदित्याषक्षते, ATTA Jafar चानन्यणभ्यः शब्दाश्च दति च मीमांसकानां सू द्रामेदः छतः । शभ्यते डाकाशग्न्दादिमुल्ादिगुखयोगेनापि ara रौ श्या्र्तयृददराकाशप्रा- ्ावेषावति्ठते, न च ददराकाशेा HAT लोकः, किंतु [भामती] ER FLT ER EO] | ae । म च ब्रह्मण्येव सुशमो et eRe 9 शवर भैषमे(- ५ ‘Ra वतीति area | Steric छन्दाय संबन्धस्य ते दिकपदीरयप्रत्यस्य सत्पूरषकंलान्‌.। ननु ‘ae श्वाश्रयमाकाशस्तावानेषोन्त्ंदय आकाश" इति AAC Fear STU युक्ता Ae भवति TFTA कूले चि- वकषिने गङ्ञाया WHA प्रयोगः । तत्किमिदानों पोणमा- स्या पैर्णमास्या यजेतामावास्यायामवास्ययेत्यसाधुवंदिकंः प्रयोगः । न च पेोर्णमास्यमावास्याशब्दावाग्रयादिषु मु- ख्यो | Waa यच शब्दादर्थप्रतोतिसतच लक्षणा, यच पु- नरन्यता sa निशिते शब्द प्रयोगस्तच वाचकत्वमेवेति | त- दयुक्तम्‌ | उभयस्यापि व्यभिचारात्‌ । सामन यजेतेति श- see: प्रतीयते । न चाच कस्य चिज्ञाश्षणिकत्वग्डते वा- कयार्थात्‌ । न च य एवं विहान्पोणमासों यजतं य एवं ACARI मित्य पोणमास्यमावास्याशन्दा न लान्ष- णिका | तस्ाद्यत्निं चिदेतदिति ॥ इतरपरामर्गात्स इति चेनासभवात्‌ ९८ ॥ सम्य प्रसोदत्यसखिन्‌ Ma विषयेन्दरियरुंयोगजनितं का- लव्यं जद्धातोति सुषुर्िः 1: संप्रसादो जोवस्यावस्थाभंदा, न बरह्मणः 1 तथा शरोरात्समत्धानमपि शरीराश्रयस्य जव- स्य, न त्मनाश्रयस्म ब्रह्मणः । तस्माद्यथा पूर्वकता षभेष- मिङञे्द्यावगम्यने. TCHR - एवं॑वाक्यशत्रताभ्या [अ-रवा.द८छ.९८) [ २९८ | (भामती) तयोर्विदतेचनो देशानुपातित्ाच्छायाया NCAA ATLA. ति ne निजसदनमागल्य तथेवासुरानुपदिदेश | दन स्लप्राप्ननिजसदनेा ऽध्वन्येव किं विद्धिरलकरमषतया हः यात्मनि शरीरगुणदोषानुविधायिनि ad दें परिभाकयन्‌ arena कायात्म दशने भोग्यं पश्यामोति प्रजापतिसमेपं समित्पाणिः पनरेबेयाय | आगतञ्च प्रजापतिना ऽऽगमन- कारणं पृष्टः पथि परिभावित जगाद्‌ । प्रजापतिस्तु स॒व्या सद्यातमण्यात्मतक्त्वमकोणकंर्मषावरणतया ATTA पि aaa चरापराणि दिशतं वषौणि ब्रह्मचयेम- थ wane ते अदमेतमेवात्मानं Hat व्याख्या AVS । स च तथा चरितन्रह्मचयेः सुरद प्रजापतिमपससाद्‌ | उपसन्नाय चाषे प्रजापतिर्य चष्ट, Tal ऽपदलपाप्मादिलक्षणाक्षणि दशितः शयं य a eq मदोयमानेा वनितादिमिरनेकधा SATIVA मुचा ना विदरतोति। अस्मिन्नपि देवेन्द्रा भयं ददशं । यद्यप्ययं कायापुरुषवन्न शरोरधर्माननुपतति, तथापि शोकमभयादिं विविधवाधा(रनुभवान्न तत्राप्यस्ति खतिप्राप्िरिदयुक्तवति मघवति पुनरपराणि चर द्विशतं वर्षाणि खच्छं (र) त्र हमवयैमिदानीमप्यलोणकल्छाषो सोतमृचे प्रजापतिः | अथा- सिन्नवं कारमु पसन्ने मधवति प्रजापतिरुवाच । य एष अत्मा (१) भूयो. ऽनुव्यास््यास्यामी--पा० २ | 3 | (2) विविंधवेदना-पा० 213 | (3) 'स्वच्छ इति--\ | २ । 3 । ४ atte | raat] [ २१८ J] (HQ पाः३९.९९] {पदतपाश्रादिगुणो दशिता cafes ay च स एष मो Arias सुवुप्ताबस्थायामिति | अ- चापि नेन्द्रो निर्ववार । यथा fe जादा aaa बा ऽयमदमसतीति cai भूतानि चेति विजानाति नेवं सु- प्तः किं चिदपि वेदयते तदा खख्व यमचेतयमानो ऽभा- वं प्राप्तदव भवति । तदिद का निव्र॑तिरिति। एव सु- क्वनि मघवति saree न ते कल्मषकया ऽभूत्‌ । त- तयुनरपराणि चर पश्च at ब्रह्मचरीमित्यवोचत््मरजाप- तिः । तदेवमस्य मघोनक्िभिः पर्यायेव्यतोयुः षष्छवतिरवर्षा- णि । चतुथे च पर्याये पच्च ॒वर्षाणील्येकोत्तरं शतं + षाणि aged चरतः सदखाकस्य सपेदिरे । अथासौ ब्रह्मचयैसंपदुन्षटदितकरमषाय मघवते य एषा ऽणि यश्च खप्ने यश्च सुषुप्तावनुस्यूत एष आत्मा ऽप्तपाप्मादिगु- णा दर्शितः तमेव मधवन्‌ Hal वे शरोरमित्यादिना fre are प्रजापतिः | अयमस्याभिसन्धिः । यावत्किं चि ae दुःखमागमापायि तत्सवं शरीरन्दियान्तकरणसंब- न्धि, न त्वात्मनः । स पुनरोतानेव शरीरादीन्‌ अनाद्य विद्यावासनावशादात्मत्वेनाभिप्रतोतस्गतेन सुखदुःखेन त- दम्तमात्मानमनुमन्यमानेा SAAT । यदा त्वयमयपच- तपराभादिलक्षणमुदासोनमात्मानं देशादिभ्यो विविक्तमनु- भवति, war शतोरवताप्यश्रतैरस्य न टेशादिधर्मंतख- दुःखपरसङ्ग(१)स्मीति नानुतप्यते, केवलमयं निजं चेतन्या- न न नन व Fog Set ae (१) शलदुःखत्तभोगो--पा० ६ | सुखदुः खसंयोगो--पा० 3 | [आअ,१पा.३ॐ.९९] [ २९२० ] [भामती नन्दधने SO व्यवस्थितः समस्तलाककामाम्‌ TAT भवति | एतस्यैव हि परमानन्दस्य माचाः सर्गक्रामाः, दुःखं ल. विद्यानिमौ णमिति न विद्रानाग्रोति । अशोलितापनिषद्‌। MAE इ जायते, तेषामनय्दायेदमुपाख्यानमवतय,मेवं व्यवस्थितउन्तराद्याक्यसंद्भाम्राजापत्यादस्षणि च खप्रे च सुषष्ते च चतुय च पयौयं एष संप्रसादास्माच्छरोरादुत्या- येति जोवात्मेवापदतपाप्मादिगणः Beary | ना खल प रस्याक्षिस्थानं संभवति, नापि खप्राद्यवस्थायागः, नापि श- रोरात्समुल्ानम्‌ | तसरायस्येत्सवं सपदतपाभ्रादिगुणः Bara । जीवस्य चेतन्सर्वमिति स एवापदतपाप्मादिगु णः श्रत्याक्त इति नापदतपाप्रादिमिः परं ब्रह्म गम्यते | नन्‌ जोवस्यापदतपाप्रलादया न सभवन्तो्यक्तम्‌ | वच- नाङ्विष्यन्ति | किमिव वचनं न कुर्यात्‌, नास्ति वचनस्या- fare । न च भमानान्तरविरोधः । नदि जीवः पाप्मा दिखभावः, किं तु वाग्बद्विशरोरारग्भसम्भवा ऽस्य पामादि श्ररोराद्यभावे न भवति Yara धमध्वजाभावदति शद्धा थः । निराकरोति । “तं प्रतित्रथात्‌ | आविर्मनखड्पसतु” | अयमभिसन्धिः | पेवापयपर्यालेचनया तावदुपनिषदां w- दइबदमक्तमकमप्रपञ्चं ब्रह्म तदतिरिक्तं च wa तदिवता र- व्मारिष भुजङ्ग इत्यत तात्पयमवगन्यते। तथा च जोषा ऽप- विद्याकल्पितद दन्रियादयुपहितं ei ब्रह्मणा म तु खाभावि- । एवं च नापदतपाभ्त्वादयस्तस्िन्नविद्यापाधा संभ- विनः (१) । आविमतन्ह्मङ्पे तु निरुपाधौ संभवन्तो ब्रह्मण (१) समबन्ति--पा० >| 3 भामती) [ २९९ ] [७.९ पा-द खः९९] व न Mea । एवं च भरद्दोवापडनपाप्रादिगुणं Bowe ति तदेव दराकाण्य न जोव दति । स्यादेतत्‌ | ख- enfiata Sadia न ste, तद्दि विप्रतिषिद्वमिदममि- धीयते, ओव आविभूतखङ्प cea आद । Haga ate । “उदश्राबत्राद्यणेने"नि । यथेव चि मघोनः ्रिनिम्नान्युदशरावडपजनापायधमका््राक्मलक्षणविरदान्ना- त्मा, एवं देरेद्धियादयप्यपजनापायधमकं नात्मेल्दश्रावह- saa शरीरात्मताया Bard बाध इति | चादयति | "कथं पुनः खं च ङपःमिति । द्रव्यान्तरसं ष्टं हि a- नामिभूतं तस्मादिविध्यमानं व्यज्यते देमतारकादि, कूरस्थ- नित्यस्य पुनरन्येनासंसुष्टस्य gat विवेचनादभिव्यक्तिः | न च स॑सारावस्थायां Mal ऽनभिव्यक्ता, दष्य्यादये We wed, ते च्व संसारावस्थायां भासन्ति कथं Hered न भासतदल्य्थः | परिचरति । “प्राग्विवेकज्ञानेोत्पत्ते"रिति । च्रयमर्थः | यद्यप्यस्य कूरटस्थनित्यस्यान्यसंसग न वस्तुता ऽस्ति । यद्यपि च संसारावस्थायामस्य द्ष्य्यादिद्पं च- कास्ति, तथाण्यनिर्वाच्यानाद्विद्यावशादविद्याकर्पितेरोव दे- दद्धियादिभिरसंसष्टमपि संसृष्टमिव विविक्रमप्यविरिक्त- मिव इष्य्यादि्पमस्य प्रथते | तथा च दे देद्धियादि गनै- लापादिभिसापादिमदिव (९) भवतीति । उपपादितं चेतदि- सरोणाध्यासभाष्यदति नेशपपाद्यते | यद्यपि {स्फटिकादयो जपाङुसुमादिसंनिदिताः, संनिधानं च सयुक्तसंयागात्मकम्‌, ` (न्त्म ब [अ.९पा.३ष.१९] [ ९९२ I [भामती] तया च सयका, तथापि न साक्षा्जपादिकुसुमसंयोगिन येतावता दृष्टान्तिता इति । “वेदना” षंभयशाकादयः greta योजयति । “तथा देडादी'ति । स्प्रसाद्‌ा ऽसनाच्छरोरात्समलत्धाय परं ज्यातिर्पसंपद्य खन Vea भिनिष्यद्यतद्येतदिभजते | “्रतिक्ृतं विवेक विन्नान"मिति। तदनेन शवणमननध्यानाभ्यासादिव कज्नानमुत्करा TA विभे- जाविन्नानस्य फलं कोवलात्मरूपसारात्कारः, खष्पेणाभि- रिष्यति, स च साक्ात्कारो Bren प्रपच्चमाचं प्रवि- लापयन्‌ खयमपि HOSTAL कतकफलवत्‌ प्रलोयते(१)। तथा च निर्म्टनिखिलप्रपच्चजालमनपसगमपराधोनप्रकाश- areata: fag भवति | तदिदमुक्तं "परं ज्यातिरूपस्पदय- ति । अत्र चापसंपत्तावन्तरकालायामपि क्राप्रयागा मुखं व्यादाय खपितोतिवन्मन्तव्यः | यदा च विवेकसाक्तात्कारः श- Durga, न त्‌ शरोरापादानकं गमनम्‌, तदा तत्स जररोरस्यापि संभवति प्रारज्धकायकमंक्षयस्य परसादित्याष्‌ | “oon विवेकाविवेकमाचरणे"ति। न कवलं स यादवं तत्प रमं बरा वेद्‌ ब्रहैव भवती! लयादिशरुतिभ्यो ओवस्य परमात्मने te, प्राजाप्यवाक्यसंदर्भपयोलाचमयाप्येवमेव प्रतिपत्तव्य मित्या | “कुतयैतदेवं प्रतिपक्तग्य''मिति । स्यादेतत्‌ । प्र ति्छायात्मवेव्जीवं परमात्मने वर्षमे भिन्नमण्यमुताभया- aaa अाशयित्ना पचात्परमात्मानममताभयादिमन्तं प्र जापति्ौष्दयति, म त्वय॑ TAG परमात्मभागमाच््टे दा न्तन कन्न [नामतो] [ २९९ 1] [अ.१पा.३ ८.१९] mena आड ¦ “नापि प्रतिच्छायात्मायमक्तिलज्तित" इतिं । अक्षिलशितोप्यान्मेवापदिश्यते न BAT । त- क्ञादसिद्धा दृष्टान्त दत्य्थः । किं च हितीयादिष्वपि पर्या- tea त्वेव ते भूयोमुव्याख्यास्यामोल्यपक्रमातप्रथमपर्यायनि- दिष्टो न दायापुरूषा ऽपि तु तते sat द्र्टात्मेति द्‌ WIM प्रजापतेः प्रतारकतवप्रसङ्गादिल्यत आद्‌ । “त- था दितीये sayfa | अथ कायापुरष एव जवः कंश्मा- @ भवति | तथा च aren रएवेतमिति पराख्श्यत- द्यत आ । “किं चादमद्य॒खप्रे दरितिन"मिति | “किं चे"ति । समुच्चयाभिधानं पुवेापपत्तिसादित्यं तरते, तच्च श- इनिराकरणदारण | ATR ऽस्थायो.स्थायी चायमा- त्मा चकास्ति, प्रत्यभि शषानादिल्यर्थः | “नाच खस्वयमेवे"- ति । wd age । “सम्प्रति” सुषुप्नावस्थायाम्‌ | अडमा- त्ानमदकारासद मात्मानम्‌ । न जानाति । कन प्रका- रेण म जानातोत्यत आद । “आअयमद्मसमीमानि भूतानि चे'ति । "यथा जाति eH चे"ति । नदि. विन्नातुविकषा- त्रिं परिलापा विद्ये, अ्रविनाशित्वादित्यनेनाविनाशित्वं सि- RAFI सुपाल्थितस्यात्मप्र्यमिक्नानमुक्तम्‌ | य ए- वादं जागरित्वा सुक्रः स एवेतिं जागर्मीति । are यदे शेयमतमा । “मे Far । यदि द्येतमित्यने- नानन्तरोक्त TIA war We तख्यात्मत्मुश्य- त॒ तता न भवेष्छायापुरुषः । न त्वेतदस्ति । बाक्पाप- AAG परमात्मनः TINIE, न खलु जोबात्म- (weer) of eee (माकी) क ` ऽपदतपाप्मत्वादिगुखसंभव ` इयर्थः ` तदेतद्षयति । Aga निति । सुबोधम्‌ । मतान्तरमाद । “परे त वादिभ" इति । यदि न जोकः अर्ता भाक्ता च FET भेत्‌, ततस्तद्‌ाश्रयाः कर्मविधय उपरध्येरम्‌ ।. खजकार- वचनं च नासंभवादिति Fear | तत्खलु ACT गुणा- at Sa ऽसंभवमाह । न चाभेदे ब्रह्मणो जीवानां ब्रह्म गणानामस॑भवे जोवेष्िति तेषामभिप्रायः । तेषां वादिने शारीरकेणेवोत्तरं दन्तम्‌ | AMPS | पवीपयपयालोचनय बेदान्तानामेकमद्र यमात्मतत्ं, ओवास्त्वविद्यापधानकंश्पिता re तात्पर्य मवगम्यते । न च वस्तुसत ब्रह्मणो गु- णाः समारापितेषु Mag संभवन्ति । ने खलु षर्तुसल्या TSH धर्माः सेव्यत्वादयः समारेापिते ane संभविनः | न च समारापिता Ase रज्ज्वा भिन्नः | तस्मान्न इ अव्याकापः | अविद्याकल्पितं च Hanya यथा ला- कसिदमपाश्रिल्य कमविधयः sare श्येनादिविधेयदब नि fae ऽपि "न feereaat भूतानो'ति साध्यांश ऽभिचार ऽतिक्राग्तनिषेधं पुरुषमाित्याविद्यावत्पुरुषात्रयतवाच्छासस्स wma | afecare | “तेषांसबषा"मिति । ननु ब्रह्म Sey वक्तव्यं छतं ओवपरामशे नेदयुक्तमित्यत शाद । अन्याथङच परामशः ॥२०॥ ` शोवस्मापाधिकरिपतस्प रमभा उपदेटनयो, म शा Mt qaqa wey उपदेष्टुमिति freee ओवः प- [भामनौ [ ९९४५ 1] [ates el रादध्टसतङ्खावप्रविलयन तख पारमाथिकं ब्रह्मभावं दश Rafael: ॥ अष्पश्रतेरिति चेत्तदुक्तम्‌ ॥२९॥. निगदव्याख्यातेन भाष्येण व्याख्यातम्‌ ॥ अनुकृतेस्तस्य च ॥ २२॥ अभानं तेजसे दृष्टं सति तेजोन्तरे यतः । तेजा धात्वन्तरं तस्मादनुकाराच्च WA ॥ बलीयसा fe MAU तेजसा मन्दं तेजशन्रतारकाद्यभि- भूयमानं दृष्ट, न त तेजसा ऽन्येन | येपि पिधायकाः gary BAA (९) न ते खभासा प्रदीपं भासयि- तमोशने | श्रूयते च "तस्य भासा स॒र्व मिदं विभाती'ति | सर्वशब्दः प्रकतसूर्याद्पेश्चः | न TREN ऽनभानमिलय- नुकारः (९) संभवति । नदि गावे वरादमनुधावन्तोति छ- षएविद्धङ्गानुधावनमुपपद्यते गवाम्‌, अपि तु तादृश्डकरा- नुधावनम्‌ । तस्ाद्यदयपि "यन्य gaa चान्तरिक्मो- तमिति ब्रह्म प्रकृतं, तथाप्यभिभवानुकारसामथ्यलक्तणेन लिङ्गेन प्रकरणएवाधया AKT धातुखगम्यते, (र) न त ब्रहम लिङ्कानुपपन्तेः | तच त॑ तस्येति च सवनामपदानि प्रद- शनोयमेवावम्‌ च्छन्ति । न च तच्छब्दः पूव क्तपरामर्भोति नियमः समरित । नदि "तेन रक्तं रागात्‌ 'तस्यापलम्‌ (१) गहकूव्याद्यो--पा० > | (2) ऽनुभानमनुकार्‌ः--पा० १ | > | 3। (3) तेज ऽ "तरं गम्यते-१० १। तेजोधात्वन्तरमवगम्यते-पा० 3 | Sewer) | २२९ ] [भामती) द्यादो gaia किं चिदस्ति । तस्माद्ममाणान्तराप्रमेतम- पि तेजीन्तरमलेोरकिकं शब्दादुपास्यत्वन गम्यतदूनि प्राप्ते । उच्यते | ब्रह्मण्येव fe तन्लिङ्गं न त्‌ तेजस्यलोकिके | तस्मान्न तदुपास्यत्वं ब्रह्म WA तु गम्यते ॥ ` तमेव भान्तमिलयच . किमलेोकरिकां तेजः कारपधिला, सू- याटरौनामनभानमपपाद्यताम्‌, fa वा भाद्हपंः सल्यसंक- श्प इति श्रुन्तरसिद्वेन ब्रह्मणो भानेन सूर्यादीनां भा- नमुप्रूपाद्यतामिति विशयं न अतसंभवे ऽश्रतस्य करुपना युज्यतदत्यप्रसिद्ं नालाकिकमुपास्यं तेजा युज्यते, अपित्‌ खतिप्रसिद्धं॑ब्रह्म॑व ज्ञेयमिति, तदेतदाद | “प्राज्ञ॒ एवा- न्मा भवितुमचति"" | विरोधमाद | “anare’ fa । न- नु खप्रतिभाने सर्यादयश्ाखषं Asien, नद्धान्धनेते द- श्यन्ते | तथा तदेव WAG तेजा बाद्यपीर्या दितेज्ाणा- fad रूपादि प्रकाशयति नानाप्यायित.मन्धकारे ऽपि eaz- शनप्रसङ्गादि्यत चद । “यं भान्तमनुभायु"रिति । न- डि तेजोन्तरस्य तेजेन्तरापेश्षां व्यासेधामः, जिं त्‌ तङ्ान- मनुभानम्‌। न च लाचनभानमन्‌भाग्ति खर्यादय,सदिदम- क्तम्‌ । “नदि प्ररोपःद्ति । पूवपक्तमनुभाश्य (९) व्यभिचा- tare । “यदणयुक्त "मिति | एतदुक्त भवति । यदि खड्‌- पसाम्याभावममिप्रलयानुकारो निराक्रियते, तदा. व्यभिचारः | करियासाम्याभावं, सा ऽसिद्रः । असि चि वायुरज- (१) दक्मनभाष्य-पा० 3 | fara) [ २२७ 1 ` [अ.९पा.२९.२९ साः ` खदूपविसदशयोरपि नियतदिग्देशवदनक्रियासाग्यम्‌ | वद्ययःपिण्डयोसतु यद्यपि दष्नक्रिया न भिद्यते तथापि इयमेदन (१) क्रियाभेदं कण्पयित्वा क्रियासादश्यं व्याख्ये यम्‌ ¦ तेदेवमनृक्ृतेरिति विभज्य तस्य चेति चावयव वि- भजने 1 “तस्य चे"ति “ae fafa । “ज्यानिषाम्‌”, द- यारीनाम्‌ । “resent,” प्रकाशकमित्यथः | तेजोन्तरे णानिद्धियभाव्मापन्नेन सूर्यादितेजे विभाकीलयप्रसिद्रम्‌ | स- वश्ब्दस्य fe सखरसता निःशषाभिधानं aft । सा a- लाधातावलोकिकं रूपमाचप्रकाशके Tew | ब्रह्मि. त्‌ निःशरोेषजगदवभासके न सर्वशब्दस्य afa संकुचतोति | "तच शब्दमादरन्नि"नि | सरव च खसवयं TaN: पूरवीक्ता- परामर्श | तेनं रक्त रागा'दित्यादावपि प्रकते परस्िन्प्र- त्यये saat ऽन्वाखयायमाने प्रानिपदिकप्रक्यथस्य ws त्तत्वमस्तोति | तेनेति तत्परामर्ण्णन्न व्यभिचारः | तथा च सवेनामश्रुतिरेव ब्रह्मोपस्यापयति | तेन भवतु नाम प्रक wifes बलोयः, शुतिस्तु लिङ्गाद्रलोयसोति । ओतमिद ब्रह्मेव गम्यतद्रति | अपि चापेक्तितानपेकिताभिधानयोर- परितामिधानं युक्तं, दृष्टार्थतवादित्याइ | “अनन्तरं च चि- रभयं घर काश'”इति | afer ज्यातिषां अयातिरिलयु- ह, तच कथं तज्ज्योतिषां (९) ज्यातिरित्यपक्ञायामिदमुष- तिष्ठते । “न तंच सूर्'हति । खातन्त्येण aaa ऽनपे- (१) द्रव्वावच्छेदेन--पा० 2 | (२) तदेव ज्योतिषाम्‌-पा० > | [अ.१पा.३ष्‌. रर्‌] [ BRE] [भामतो) fat स्याददटा्थमिति । “ब्रह्मण्यपि चेषां भानप्रतिषेषो -वकाल्पत' दूति | अयमभिप्रायः । न तच खयो भातीति नेयं सतिसप्तमी, यतः शर्याटोनां तसिन्सत्यमिभवः प्रतो येत, । अपि त विषयसप्तमो । तेन न तच ब्रह्मणि प्र काशयितव्ये sates प्रकाशकतया भान्ति, किं तु ब्रहम व श्यौदिषु प्रकाश्यितव्येषु प्रकाशकत्वेन भाति, तच्च ख- यंप्रकाशम्‌ | “srg नदि ग्द्धतद त्यादिश्ुतिभ्य"दति ॥ अपिच स्मर्यते॥२२॥ “न तद्ासयत'इति ब्रह्मणा ऽग्ाद्यत्वमुक्त, “यदादिल- Ta मित्यनेन तयैव ग्रादकत्वमक्तमिति ॥ राब्दादेव प्रमितः ae tt AAT मानमेदा ऽसि परसिन्मानवजिते। भ्रतभव्धेशिता जीवे ASN तेन संशयः ॥ किमङ्गषटमाचश्त्यनयद्ाय जोवापासनापरमतदाक्यमसत लदन्‌राभेन चेशानश्चतिः कथं चिद्याख्यायताम्‌, आद्ाखिदी शानश्रत्यनुयद्दाय ब्रह्मपरमेतदस्तु, तदनुरोधेनाङ्गठमाजरश्रुति कथं चिन्नोयताम्‌, तचान्यतरस्यान्यतरानुरोधविशय प्रथमानु रोधो न्याय दइलङ्गष्ट्रु्यनुरोधेनेशानश्रुतिनेतव्या | अगि च युक्त ह्पुण्डरोकद हरस्थानत्वं परमात्मणः । स्थान भदनि्दशान्‌ | तद्धि तस्यापलयििस्थानं wear कम- लनाभस्य भगवतः । न च तथेडाङ्ृष्ठमाचश्रत्या स्थानमेदो [भामती] [ २९८ ] [ROR eRe] afze, परिमाणएमाचनिर्देशात्‌ । न च aera रथानमेदोवगम्यते | आत्मशब्द दयं खभाववचचना वा ब्र Gada वा स्यात्‌ | तज खभावस्य खभविचधोननिरपण- तया खस्य च भवितरनिदे शन्न ज्ञायते कंस्य मध्यदति । न च Hawa मध्यमश् सेति नेष carafe nt वि- we: wey परिमाणनिदं शः | परिमाणमेद च॒ परसिन्न- संभवतीति Waris, स खसर्वन्तःकरणाद्यपा- धिकर्पित भागः परमाव्मनो, ऽन्तःकरणं च प्रायेण इ- तकमलकोशस्थानं, CHATTY मन्याणामङ्ग छमा ति azaleas जीवात्मा ऽप्यङ़षछठमाचे aura वंश्राप- वावच्छिन्नमरन्निमाचम्‌ | अपि च जीवात्मनः wears माचत्वं Baa | ayes पुरुषं wad यमा बलात्‌' । इति । नदि सरवे शस्य ब्रह्मणो यमेन बलान्निष्करः कर्पते | यमो fe जगे. इरिगरूवशगा ऽसि न खतन्तः प्रभवति संयमने ममापि विष्णः इति | yeaa Ta निश्चयाद्‌ आपेक्तिकं किं चिद्धत- भव्यं प्रति जोवस्येशानत्वं व्याख्येयम्‌ | we तदिति च प्र त्यक्तजोवष्पं पराग्टशतोति | तस्माज्जीवात््वाजापास्य इति प्राप्ते ऽभिधीयते । ्शनात्तरत्वादीं शानश्रवणस्याविशेषतः । जोवस्य ब्रह्य रूपत्वप्रह्यायनपर वचः ॥ [अः१पा-३८७.२४] [ २३० | [भामती] re fe भरूतभव्यमाच प्रति निरङ्कुशमोशानत्वं प्रतीयते। प्राक्‌ पृष्टं. चाच ब्रह्म, अन्यच धर्मादन्यत्राधमीदि्या- दिना | तदनन्तरख्य संदर्भस्य ॒तत्मतिवचनतेचितेति एतद लदिनि ब्रह्मामिधानं युक्तम्‌ | तथा चाङ्कष्टमाच्रतया यद्य पि Hat ऽवगम्यते तथापि न तत्परमेतद्याकय, किं wy Bay जोवस्य ब्रह्महपताप्रतिपादनपरम्‌ | एवं निर दशमो शानत्वं न संकाचयितव्यम्‌ । न च ब्रह्मप्रश्नात्तरते दातव्या, तेन यथा तत्वमसोति विन्नानाःमनस्त्वंपदायस्य दिनि परमात्मनेकन्व(१) प्रतिपाद्यते, तथेदाष्यङ्गषटपरिमि- तस्य विज्ञानात्मन शशानश्रुत्या ब्रह्मभावः प्रतिपाद्यतदूि मुक्तम्‌ ॥ STAI तु मनुष्याधिकारत्वा- त॒ ॥ २५ ॥ सर्वगतस्यापि परब्रह्मणो CA ऽवस्थानमपेश्छय"ति जो. वाभिप्रायम्‌ | न चान्धः परमात्मन इड यष्णमद्ेतीति न जओवपरमेतद्वाक्यमितयर्थः । “मनष्यानेवे”ति । चेविंकाने येति । “चअर्थित्वा"दिति अन्तःसंन्नानां मेारमाणानां aay क्मसखधिकार निषेधति । “wana fala । faa देवर्घीणामशक्तानामधिकार' निवतेयति | “उपनयनादिश ara’ fa | प्ुद्राणामनधिकारितां दशयति । “यदण्युक्त प रिमाणोापदेशान्कषमेशच नि । यदयेतत्परमात्मपरं किमिति ति क eee 8 ern =-= ~ a eee (१) परमात्मकत्वम्‌--पा० 3 | [भामती] [ २३९ ] [अ.९पा-३ख.२५] Aa CWI | नन्‌ परमातमेवाच्यताम्‌, उच्यते च जो- व, तस्ाञ्जीवपरमेवेति भावः । परिदरति । “तत्मल्युच्य- त" इति । जोवस्य fe तत्वं परमात्मभावः, acme, न च तज्जीवमनभिधाय शक्यं वक्तुमिति जोव उच्यतद्- थः | तदुपयंपि बादरायणः सभवात्‌ | २६ Il देवर्षी ब्रह्मविन्नानाधिकारचिन्ता समन्वथलक्तण ऽसं- TAG प्रासङ्गिकी संगतिं दशंयितुं प्रसङ्गमाद | अङ्छमाचश्रति'"रिति । स्यादेतत्‌ । दवादौनां विविधवि- विचानन्दभागभागिनां वेराग्याभावान्नार्थिंत्वं ब्रह्मदिद्याया- मित्यत आइ । “तचाथित्वं तावन्मोक्षविषय''मिति | सया- तिश्ययोगखय खर्गाद्युपमोगे ऽपि भावादस्ति वेराग्यमित्य- यः wa देवादोनां विग्मद्ाद्यभवेनेद्ियार्थसंनिकर्षजायाः प्नाणादिदत्तेरनुपपन्तेरविदत्तया सामर्थ्याभावेन नाधिकार Tq आद | “तथा सामथ्यमपि तेषामिति । यथा च मन््रादिभ्यस्तदवगमस्तयापरिष्टादुपपादयिष्यते (१) । नन्‌ (र) शएद्रवदुपनयनासंभवेनाध्ययनाभावान्तेषामनधिकार इत्याद र) । “न चापनयनशाखेण"ति | न खलु विधिवङ्गुरमुखाङ्द्ध- माणा वद्‌ः फलवत्कमन्रह्मयाबाधदत्‌,रपि त्वध्ययनोत्तर कालं ee eee re -- ~~ (१) उपपाद्विष्यामः--पा० 2 | (२) न च--पा० 24 3 | (3) इत्यत आह--पा; >| 3 | [अ.१पा-३ख्.१द्‌) of २३९ [भाममी) निगमनिरुक्तव्याकरणादिविदितपदतदथंसंगतेरधिगतशन्द AIA पसः सर्यमाणः स च मनुष्याणाम जन्त- मीव देवादीनां प्राचि भवे(१) विधिवदघोत(र) अान्माय दृद जन्मनि aaa ऽत एव खयं प्रतिभात वदः सं vata । न च कर्मानधिकार ब्रह्मविद्यानधिकासा भ amare | “यदपि कर्मखनधिकारकारणमक्त"मिति वखादोनां fe न वखाद्यन्तरमस्ि, नापि भुभ्वादोनां भु ग्ाद्यन्तरमत्ति । प्राचां वसुभुगुप्रभनोनां कोणाधिकारलन दानों देवषिंल्लाभावादि्यथंः ॥ विरोधः कर्मणीति चेनानेकप्रति- पत्ते दरोनात्‌ ॥ २७ ॥ मन्ादिपदसमन्यात्मतीयमानार्थः प्रमाणन्तराविरोषे स' aaa, न तु face । प्रमाणान्तरिस्दं चदं fared वादि Zana: प्रस्तर इत्यादिवदुपर्चि at मन्तादिरव्याख्येयः | तथा च वियदाद्यभावाच्छन्द पद्दिता्थौ ऽयीपड्िता वा शब्दा दृवतेत्यचतनलवान्नंवास्याः( क्क चिद्प्यधिकार इति ware: । निराकरोति । "न" । "कस्मादनेकूपप्रतिपत्ते" । सेव इत इत्यत आद । “द दनात्‌" | afar SAT च । तथा दयकस्यानेककार्यनि ~~ - र प SET A Se --~--~--- ~ (१) भाग्भवे-पा० 3 | (२) धीतिनाम्‌-पा० 2 | (3) ARTE —Ae )\ | ३ | भामती] = [ ९६३९ ] (QUT R SRO) णमदर्शनादा न युज्यते, बाधदशंनाद्ा (९) | TTT नमसिदं, श्रुतिस्मृतिभ्य दनात्‌ । नदि लेकिकन प्र ANUSARA दृष्टमदृष्टं भवति | मा शद्यागाटीना- मपि खर्गादिसाधनत्वमदष्टमिति | मन्‌ष्यशरोरस्य मातापि तसंयागजत्वनियमा,दसति fra: संयोगे कुतः संभवः, सं भरे वा safgaifa धमः स्यादिति बाधदशनमिति च्‌ | इन्त fa शसरोरत्वेन eam देवादिशरेरमपि मातापिढ- संयागजं सिषाधयिषसि । तथा चानेकान्ता दत्वाभासः | खेदजेद्धिष्नानां (₹) शरीराणामतद्ेतुत्वात्‌ । इच्छामाचनि- माणत्वं टेदादौनामदृष्टचरमिति चेत्‌: न । भूतापादान- तेनेच्छामाचनिर्माणत्वासिद्धः । भरनवशिनां fe देवादीनां नानाकायचिकीर्षा वशाद्धतक्रियेत्यततो भूतानां परसपर सं- योगेन नानाकायसमत्याद्‌ात्‌ | दृष्टा च वशिन इच्छावशा- दश्ये करिया, (३) यथा विषनिव्याविद इ च्छामाचेण fare लप्ररणम्‌ । न च विषविद्याविदा दशनेनाधिष्ठानदशनाड् बह्ितविप्रछृष्टभूताद शनादृवादोनां कथमधिष्ठानमिति वा- च्यम्‌ । काचाथरपरलपि्ितस्य विप्रर्टस्य भामशनेश्चरा- देदंभनेन व्यभिचारात्‌ | असक्ताशच दृष्टया देवादीनां का चाभपरलादिवन्मद्दोमद्ोधरादिभिने व्यवधोयन्तं | न VT समदा दिवत्तेषां शरीरित्वेन व्यवद्धितविप्रुष्टादिद शनासंभवा भ कक es Seen weer Sei) (eas, one —— ES वा पि een en a सीं (2) ararigi—qi> 3 | (>) frardiat—are 2 | (3) दृष्टश्च वक्घिन georraniaey feareg:—te C1 3 | [अ.१पा.३९.२७] [ ९३४ 1. [भामती] (९) ऽनुमोयतदति बाश्चम्‌ । श्रागमविरोधिनेः ऽनुमानखे- meena | अन्तर्धानं चाश्नादिना मन्‌जारीनामिव तेषां प्रभबतामुपपद्यते, तेन ॒संनिहितानामपि न aaa दशनं भविष्यति । तस्मान्सुक्तमनेकंप्रतिपत्तरिति | “तथा- fe कति देवा इत्युपकम्ये"ति | वेशवदवेशलस्य हि नि विदि कति देवा द्युपक्रम्य निविदेवात्तरं दन्तं mare यान्ञवल्क्येन “चय ओ त शता यश्च ची च सदखे"| ति । निविन्नाभ शस्यमानदेवतासंख्यावाचकानि मन्तप- दानि । एतदुक्त भवति, वैश्वदेवस्य निविदि कति देवा wear: प्रसंख्याता दूति शाकल्येन ष्टे aA स्यात्तरं aay ची च शतेत्यादि | यावत्संख्याका वेश देवनिविदि संख्याता देवासतर्तावन्त दति । पनख शाक ख्येन कतमे तदति संश्ययेषु Fey यान्नवस्वयस्यान्तरं म fama एवेषामेते चयखिंशत्वेव दवा इतिं | अष्टा वसुष एकादश र्द्रा द्ादभ्रादिल्या cea प्रजापतिंखेति चय- fener: | तत्रािश्च van च वायुश्चान्तरिक्तं चादि ख दो चन््रमाञ्च नक्षच्राणि चेति वस्वः । एतेहि प्रा णिनां कार्मखला्रयेण कायकारणसंघातद्धपेणए परिणमन्त जगदिदं wa वासयन्ति, aaNet | कतमे र्द्रा इति दशेमे पुरुषे प्राणाः । बुद्भिकमे द्धियाणि दश । एकादशं च मन दरति । तदेतानि प्राणाः, तदन्तित्ात्‌ | ते fe प्रायणकालखत््रामन्तः पुरुषं रोदयन्तीति रुद्राः । कलम न+ ~~~ = कनक (१) Share -पा० 2 | [भामती]. C २९५ 1] PATS OF afcen इति द्वादशमासाः संवन्सरस्य्ावयवाः पुनःपुनः प- सिवर्तमानाः प्राणभृनामायूंषि च कमेफलोापभागं षादापय- मरीत्यादित्याः। अशनिरिद्रः खा fe वलं खा VERA परमा ईशता तया fe सर्वान्‌ प्राणिनः प्रमापयति तेन सनयिलु- रशनिरिनद्रः । यन्नः प्रजापतिरिति, anand च यज्नर- पं च पशवः प्रजापतिः | शत्व चअयस्निंशडवाः षण्णाम- परिपथिवीोवाय्वन्तरिष्वादिल्यदिवां मददिमाना न तता भि- यन्ते । षडेव तु देवाः । ते तु षडरं एथिरषीं चेकील- लयान्तरिष्चं वायं चैकीकृत्य दिवं॑चादिल्यं Siar चयो लकाल्य एव देवा भवन्ति | अय एव च चया ऽन्नप्रा- एवोरन्तर्भवन्ता ऽन्नप्रायो द देवौ भवतः | तावप्य(१) Wel देव एकः | कतमेध्यद्रः | योयं वायुः पवते । क- थमयमेक wT: यदस्िन्सति सवमिदमध्यधोडद्रिं प्रा प्रातीति | तेनाध्यद्वं इति । कतम शक दति, स एवा- We प्राण एका ब्रह्म | स्व॑देवात्मत्बेन FUT तद्‌- 1 सदित्याचश्षते पराखाभिधायकन शब्दन, तस्माद्‌ कस्यैव देवस्य मदिमवशादुगपदनेकदेवदपतामाइ श्रुतिः | खूृति- घ निगद व्याख्याता । अपि. च प्रथग्‌जनानामण्युपाया- ुष्ठानवशात्माप्नाणिमादयेश्व्या ण युगपन्नानाकायनिमाणं रू घते, तच कैव कथा टेवानां खभावसिद्वानामिल्याद | प्राप्नापिमादेश्वर्याणां यगिना'मिति | अणिमा लघिमा पिमा प्राक्निः प्राकाम्यमोशित्वं वशित्वं यचकामावसायिते - ~~ ~~~ न (का ~~ = = Bt [रीर EE (१) तबिवा-पा० > | 3 | = ow [WATT] [ २३९ | [भामती erate । “श्परा व्याख्ये" ति । नेक कर्मणि यु- गपदङ्गभावप्रतिपत्तिरङ्गभावगमनं, तस्य दशनात्‌ । तदेष परिस्फुरं दर्शयितुं व्यतिरकं तावदा | “क्र चिदेकदति। न खलु IST आ्धेष्वेकोा ATAU यगपदङ्गभावं गन्‌ मेति | एकस्यानेकच युगपदङ्गभावमाद | “क्रं few a” इति । aan ब्राह्मणमद्य युगपन्नमस्कारः ति यने qf खस्थानख्ितामेकां दवतामदिश्य ay भिर्यजमानेर्नानादेशावखितेयगपद विस्त्यज्यते, तस्याश्च तचा- संनिदिताया अप्यङ्भावे भवति । असि fe तस्या य॒गप दिप्रकृष्टानेकाथौपलम््सामथ्यंमिल्युपपादितम. ॥ शब्द इति चेनातः प्रभवासपत्य- क्तानुमानाभ्याम्‌ ॥ २८ ॥ गोष्वादिवत्पूवेवमशाभावादुपाधेरप्येकसप्रतीतेः पाचकाः दिवर्‌ आ्राकाशादिशन्दवर्‌ व्यक्तिवचना णव वखादिशब्दाः लस्याख निल्यलात्तया we संबन्धा नित्या भवेत्‌ | विग्र शादियोगे तु सावयवत्वेन वसादीनामनित्यत्वानतः पूर्वै ब खादिशनब्दा न खाथन dag आसीोत्खायस्येराभावात. | ARGU Talat वखादिशब्द संबन्धः प्रादुर्भवन्‌ देवदन्ना दिशब्दसंबन्धवतयुरुषुद्िप्रभव इति तत्पूर्वको वाक्पार्थपरल यापि पुरुषवुद्यधोनः स्यात्‌ । पुरुषवुद्धिश्च मानान्तराधी- मजन्मेति मानान्तरापेश्या प्रामाण्यं मेदस व्याशन्येतेतिं शः STU: | उकरम्‌ । “न” “अतः प्रभवाङ्‌"वसुत्वादिजानिवाः [भामो] [ २३७ 1 [mA oR रट) TARA AM चिकीर्षित बद्वावालिख्य तस्या प्रभवनम्‌ । तदिदं तत्मभवत्वम्‌ | रतदुक्घ भवति । यद्यपि न शब्द उपादानकारणं वखादीनौ ब्रह्मोपादानत्वात्‌ तथा- पि निमित्तकारणमक्तेन कमेण | न चैतावता शब्दाथ॑सं- बन्धस्यानित्यत्वं वसुत्वादिजातेवा तद्पाधेवौ यया कया fe zen ऽवच्छिन्नस्य नित्यत्वादिति | इममेवार्थमाश्चपसमा- धानाभ्या विभजते । “ननु जन्माद्यस्य aa” इति । ते निगदव्याख्याते | तत्‌ किमिदानों whit वाङ निर्मिता कालिदासादिभिरिव कुमारसंभवादि, तथा च तदेव प्रमा- णान्तरापेक्तवाक्यत्वादप्रामाण्यमापतितमिल्यत ATE | “उ- reared वाचः संप्रदायप्रवर्तनात्मक" इति । संप्रदायो गू- रुशिष्यपरस्परया ऽध्ययनम्‌ । एतदुक्त भवति । सखयंभवोा बेदकतुल्वेपि न कालिदासादिवत्‌ खलन्नत्वमपि तु पूव ष्य्यनृसारण | एतश्चासमाभिरूपपादितम्‌, उपपाद यिष्यति चाग्रं भाष्यकारः | अपि चाद्यत्वेप्येतद्‌ दश्यत तदृशंनान्‌ प्राचा- मपि कतृ तथाभावो ऽनुमोयतद्ल्याद | “शपि च चि- कीषित''मिति । आक्िपति । “किमात्मकं पन''रिति | अयमभिसन्धिः | वाचकशब्दप्रभवत्वं हि देवानामभ्युपेत- व्यम्‌. MATH तषा बुद्धावनालेखनात्‌ | तेज न तावद- खादना वकारादयोा वणा वाचकास्तेषंौ प्रत्य चारणमन्य- न्वनाशक्यसंमतिग्रदत्वात्‌, शअ्रगृ्धोतसंगतेश्च वाचकत्वेतिप्रस- WRU अपि चते प्रत्येकां वा (९) खाथंमभिदषोरन्‌ मिलित्वा (९) बबा"- | > नास्ति | [अ.१पा.रष्ट.त्ट] [ शष्ट] [भामती] वा । न तावत्‌ प्रत्येकम्‌, एक(र)व्ाच्ारणानन्तरमथेप्रल- यादशनात्‌, व्णीन्तरश्चारणानथ॑क्यप्रसङ्गाश्च | नापि मि- लिताः, तेषामेकवक्तपरयज्यमानाना ङ्पते व्यक्तितो वा प्र तिक्तणमपवगंवतौ (२) मिथः सादित्य(रसंभवाभावात्‌ | न च प्रत्यकसमुदायाभ्यामन्यः प्रकारः संभवति । न च le) ङपसादित्याभावेपि वणानामाग्रेयादीनामिव संस्कारद्ारक- मसि सादित्यमिति साम्प्रतं, विकस्पासदत्वात्‌ । को नु ख ead संस्कारोभिमतः, Praga नामाग्नेयादिजन्धमिव, किं वा भावनापरनामा सखुतिप्रभव(५)बोजम्‌ | न तावत्‌ प्रथमः Ae: | afe शब्दः खद्पतोङ्गता वा sfafeat ऽविदित- संगतिर्थधो दत्र द्धियवत्‌ | उश्वरितस्य बधिरणाग्रशोतस्य BVA वा ऽगृद्दोतसंगतेरप्र्ायकलत्वात्‌ | तस्मािदितो विदितसंमतिविंदितरूमस्तन्ञापनाङ्गश्च शब्दा धमादिवत्‌ प्र GAA ऽभ्यपेयः | तथाचापवाभिधानास्य PAT WIT यनाङ्गमिल्यथप्रल्ययाद्मागवगन्तव्धः | न च तद्‌ास्यावगमोपा- Tifa | अर्थप्र्यान्त्‌ तद कगमं समर्थयमान दुरक्तरमित- रतराख्रयमाविशति | संस्ारावसायादर्थप्र्यय,स्ततख तद्‌ वसाय इति । भावनाभिधानस्त संस्कारः सुटतिप्रसवसाम- aaa न च तदवार्थप्रत्ययप्रसवसामर्थ्थमपि भवितुम- (१) एकैक-पा० > | (2) मपवर्गिणाम्‌-पा° २ | (3) (साहित्य --१ | > नास्ति | (x) श्व clad 3 नास्ति| (4) WHI—qe ?|>|3। [भामती] { ₹३८ ] [अ.१पा-३८.२८ इति | नापि waa सामर्थ्यस्य साम्यान्तरम्‌ | afe यैव वहर्ददनशक्तिः सेव तस्य प्रकाशनशक्तिः | नापि ददन- शक्तेः प्रकाशनश क्तिः । अपि च व्युक्कमेणाश्चरितेभ्यो वरं भ्यः सेवारत सूतिबोजं वासनेत्य्थप्रल्ययः प्रसज्येत, न चासि । तस्मान्न कथं चिदपि वणा अर्थंधोद्ेतवेो, नापि तदरिक्तः Geta तस्यान्‌भवानारोदात्‌ । अथधियस्तु कायीत्तदवगमे परस राश्रयप्रसङ्ग इत्युक्तप्रायम्‌ | सत्तामा- au तु aw निल्यस्र्थधो देतभावे सर्वदा ऽथप्रल्योत्याद्‌- प्रसङ्गा निरपेक्स्य दतोः सदातनत्वात्‌ | तसमाद्ाचकाच्छ- न्दादाच्यात्याद इत्यनुपपन्नमिति | अचाचा्यैदेशोय आद । “स्फार मिल्याद्"ति | व्याम न वणाः प्रत्यायका इति, न स्फार दरति तुन व्यामः | तदनुभवानन्तरं विदि- तसंगतेरर्थधोसम्‌त्पादात्‌ । न च वणातिरि क्तस्य तस्यानुभवो नास्ति । गरिषेकं पदं गामानय शुक्तामिल्येकं वाक्यमिति नानावर्णपदातिरिक्तैकपदवाक्यावगतेः सुर्वजनोनल्वात्‌ | न चा- यमसति बाधकं एकपदवाक्यानुभवः शक्यो मिथ्येति वक्तुम्‌ । नाप्योपाधिकः | उपाधिः खल्वेकधोग्राद्यता वा स्यात्‌.एका- WIAA वा । न तावद्‌ कधोगोचराणा धवखदिरपलाशा- नामेकनिभीसः प्रत्ययः समस्ति | तथा सति धवखदि रपला- शा इति न जातु स्यात्‌ । ना्येकार्थधोदेलुता । ब्गेतुत्वस्य वेषु MAM | तद्धेतुत्वेन तु सादित्यकल्पने ऽन्योन्याखरय- प्रसङ्गः | सादित्यान्तदधेतृन्वं तद्वेतुत्ा चच सादित्यमिति । त- स्ञादयमवाधिना ऽनुपाधिश्च पदवाक्यगोचर एकनिभारे व- [अ.१पा.३८.र्ट८्‌) [ २४० | [भामो] णातिरिज्ता वाचकमेकमबलम्बे स स्फार दरति, सं च ध्वनयः प्रत्येकं व्यञ्जयन्तोपि न द्रागिल्येव विशदयन्ति, येन द्राग- थोः स्यात्‌ । श्रपि तु रल्नतच्वन्नानवट्‌ sere दि जिच- तुष्यञ्चषडदर्शनजनितसंस्कारपरिपाकसचिवचेतालग्धजन्मनि चरमे चेतसि चकास्ति विशदं पदवाक्यतत्वमिति प्रागुत्य- भ्नायास्तदनन्तरमर्थधिय उदय इति नेत्तरेषामानर्थक्यं ्व- मनाम्‌ | नापि प्राचां, तदभावे तञ्जनितसंस्कारतत्यरिपाका- भावेनानु्ाभावात्‌ | अन्त्यस्य चेतसः HATTA | न च पदप्र्ययवत्‌ प्रल्ेकमव्यक्तामथंधियमाधास्यन्ति प्राचो वणा.खरमस्तु तत्सचिवः स्फटतरामिति युक्तम्‌ | व्यक्ताव्य- क्तावभासितायाः प्र्स्रन्नाननियमात्‌ । स्फारज्ञानस्य च प्र त्यक्षत्वात्‌ | अथैधियस्लप्रत्यसाया मानान्तरजन्मने AM एबापजना न वा स्यान्न पुनरश्छुट इति न समः समाधिः | THAT: स्फार एव वाचको न वणो दति | तदेतदाचा- यद्‌शोयमतं खमतमुपपादयन्ञपाकरोति | “वणौ एव तु न शब्द” इति । एवं इ वणानिरिक्तः स्फोटो (१) ऽभ्युपेयेत, यदि वणानां वाचकत्वं न संभवेत्‌, स॒ चानुभवपद्रतिमध्यासोत | दविधा चावाचकत्वं वणानां, सणिकत्येनाशक्यसंगति्द्त्वादरा, व्यस्तसमस्तप्रकारद्याभावादा । न ATA: HET । व- णानां चषणिकत्वे मानाभावात्‌ | ननु वणानां प्र्ुश्चारणमन्धतं सवंजनप्रसिद्धम्‌ । न । प्रस्यभिन्नानानृभवविरोधप्त्‌ । न चा- सत्यप्येकत्वे उवालारिवःसादश्यनिबन्धनमेतत्‌ प्रत्यभिन्नान- (9.) स्फोटे वचकतेना-- पा > | [भामती] C २४९ 1] (QU eS ee] मिति साम्मतम्‌ | सादश्यनिबन्धनत्वमस्य बलवद्ाधकोपनि- पातादा ऽऽसखोयेत, क fassarenet व्यभिचारदर्थनाद्वा | aa क्र चिह्ाभिचारदर्शनेन तदुत्मेत्तायामुश्यते ge खतः- प्रामाण्यवादिभिः | saaa fe या मेाद्दादज्ञतमपि बाधनम्‌ | स सर्वव्यवद्धारेष संशयात्मा क्षयं ब्रजेत्‌ ॥ इति | mfad चेतदस्माभिन्यायकणिकायाम्‌। न चेदं प्रव्यभि्चा- नं गलादिजातिविषयं, न गादिव्यक्तिविषयं, तासां प्रतिन- र भेदापलम्भात्‌ । अत एव शन्दभेदापलम्भादक्तभेद उन्न- यते, Samat sala न विष्णुशमे ति यक्तम्‌ | यता (९) बङ्कषु गकारमुचारयत्सु निपुणमनुभवः परोच्छताम्‌ | यथा का- areal च खस्तिमतीं Saag व्यक्तिभेदगप्रथायां सत्यामेव तदनुगतमेकं सामान्यं प्रथते, तथा किं गकारादिषु भेद्‌- न प्रथमानेष्वेव WAR तदनुगतं चकास्ति, किं वा यथा गेत्वमाजानत wi भिन्नद शपरिमाणसंस्थानन्यक्चयुपधानभे- दाद्धिननदेशमिवारपमिव मद्दिव दीघेमिव वामनमिव तथा गव्यक्धिराजानत एका ऽपि व्यज्जकभेदात्तदमानपातिनोक प्रयतदति -भवन्त wa विदाङ्घवैन्तु | तच गव्यर्तिभेदमङ्गी- HAY यो गत्वस्येकस्य परापधानभेदकद्पनाप्रयासः स वेर गव्यक्तावेवास्तु किमन्तगडुना गल्वेनाभ्युपतन | | Tas: | | (2) aa इत्यस्यामे “व्यक्तेभेदानुभवो नास्ति, यदस्तीति, ware’ । इत्प्ि- FU [अ.१पा.१द८.श्ट] [ २४९२ ] [ भामती) तेन यत्मार्थ्यते जतेस्सद्रणादेव लप्स्यते (९) | व्यक्तिलभ्यं तु नादेभ्य इति गत्वादिषीर्था ॥ न च खक्तिमल्यादिवद्‌ गव्यक्तिभेदप्र्ययः स्फुटः प्र्ु- ारणमस्ि | तथा सति दश गकारानुदचारय्चैच इति प्रयः स्यात्‌ | म Wena उदचारयद्नकारमिति | a चेष जाल्यभिप्रायो ऽभ्यासा वथा श्तक्त्ेसिन्निरोनपायुङक देवदत्त इति । अच fe arene ante गकारादि व्यक्ता लकस्याच्चारणाभ्यासप्र्ययस्याविनिव्त्तेः । चोदकः परयमिज्चानवाधकमुल्यापयति | “कथं द्येकसिन्‌ काले बहन नामु खारयताःमिति । Aadays तन्नाना | यथा गवाशरादिरदिंशफकशफकेसरगलकम्बलादिमान्‌ | AT पदुदात्तानुदात्तादिविर्द्धधमसंसर्गवां खाय वणं ससमान्नाना भः वितुमदति । न चोदान्तादयो व्य्छकधमी, न sue इति साप्रतम्‌ | व्यञ्जका दस्य वायवः | aoa कथं AGH Ba: स्युः । इदं area वक्तव्य, नदि गुणगेोचरमिन्ियं गुणिनिमपि भोचरयति, मा श्वन्‌ aT एरसनश्रात्राणौ गन्धरसशब्दगोचराणां तदन्तः परथिव्युद्‌- काकाशा गोचराः । एवं च मा नाम भेद्रायुगोचरं ओ- चम्‌ । तद्ुणौखदान्नादीन्‌ गोचरयिष्यति। ते च शन्दासंस- TIM शब्दधमंत्यनाध्यवसोयन्ते । न च शब्दस्य Ve भिन्नानावधुतेकत्वस्य BEI उदात्तादये धर्माः परद्यर- विरोधिना ऽपर्यायेण. संभवन्ति | तस्माद्यथा AGA ` (एक्म्तै-ाण। +. [भामती] [ २४३ 1] (अ-९पा.३९.र्ट] मणिकिपाणदपेणाद्यु पधानवशान्नानादेशपरिमाणएखखानमेदनि- भम, एवमेकस्यापि वणस व्यच्छकध्वनिनिबन्धनाय विर्द्‌- नानाधर्मसंसर्गेविभ्नमेा, न तु भाविकोा नानाधर्मसंसर्ग, इति faa sade परिद्ारमाद भाष्यकारः । “ अथ वा ध्व- fama” इति । अथवेति gard व्यावलेयतिं | भवेतां नाम TUITE तथाप्यदोषः । ध्वमीनामपि श- erga | ध्वनिखद्धपं प्रश्नपूवंकं वणभ्यो निम्कषं- यति । “कः पुनरय'मिति । न चायमनिद्धारितविशेषवर्णल- सामान्यमाचप्रल्यया न तु वणातिरिक्ततदभिव्यश्ञकध्वनिप्र- त्यय इति साम््रतम्‌ | तस्यानुनासिकल्वादिभेदभिन्नस्य गादि- वक्तिवदल्यभिन्ञानाभावादप्रल्भिन्ञायमानस्य चैकत्वाभावेन सामान्यभावानृपपत्तेः | तस्मादवणीत्मको वेष शब्दः शब्दा- तिरिक्ता वा ध्वनिः शन्दव्यच्कः श्रावणो ऽभ्युपेयः | उनभ- यथापि ay व्यच्जनेषु च तत्तद्ध्वनिभेदोपधानेनानुनासि- FAA ऽवगम्यमानास्द्वमा एव शब्दे प्रतोयन्ते न तु खतः शब्दस्य धमाः | तथा च यैपामननासिकत्वादये war: Waa भासन्ते भवत्‌ तेषां घ्वमीोनामनित्यता । न- fe तेषु प्र्यभिन्ञानमस्ि | ag त्‌ वणषु प्रल्यभिन्ञानं न तैषामनुनासिकन्वादये धमा इति afte: । “र्वं wa mean” इति । यद्येष aaa धमिण्यग्द्य- माणे aga न शक्या यद्ोतुमिति । शवं नामास्तु तथा Wa परस्तथाप्यदेाष इत्यर्थः | तदनेन प्रबन्धेन सणिक- त्वेन वणीनामशक्यसंगतियदतया यद्वाचकत्वमापादिनं व- [अ.१पा.दकश्ट] (६ २४४ 1 [भामती] णान तदपाकूतम्‌ । व्यससमस्तप्रकारदयासंभवेन तु यदा सच्जितं तन्निराचिकीषुंराद | “वणेभ्यघार्थप्रतीतेःरिति । AMAA एकदेश्याच | “न कस्पयामो"ति । नि Traci | “न, अस्या Bia बडद़"रिति । निषूपयतु ar वद्गारित्येकं पदमिति fram । किमियं पूवानुभ- ताम्‌ गकारादीनेव सामस््येनावगाते, किं वा गकाराद्य- तिरिक्तं गवयमिव वराद्ादिभ्या विलक्षणम्‌ । यदि गका- रादिषिलख्षणमवभासयेत्‌, गकारादि रूषितः (१) Wea न स्यात्‌ । afe वरादोमेदिषर्षितं वरादमवगादइते। पद्‌- AMAR प्रतयेकममिव्यच्छयन्ता ध्वनयः प्रयल्नभेदभिन्नासतु- ल्यस्थानकरणनिष्याद्यतया ऽन्योन्यविसदश्तत्तत्यदव्यच्कध्व- निसादष्येन खव्यच्ञनोयस्येकस्य पदतत्चस्य faa विसद- ` शानेकपदसादश्यान्यापादयन्तः सादश्यापधानभेदादेकमप्य- भागमपि नानेव भागवदिव mean स्‌ खमिवेकं नियत- वणेपरिमाणस्थानसखानभेदमपि alway ऽने- कमनेकवणरपरमाणस्थानरुस्थानभेदम्‌ | एवं च कल्पिता ए- वास्य भागा वणौ इति चत्‌, तत्किमिदानीं वणमेदानसत्य- पि बाधके मिथ्येति वक्तुमध्यवसितसि । एकधोरेव ना- नात्वस्य बाधिकेति चेत्‌, इन्ता्यां नाना वर्णाः प्रथन्तदूति नानात्वावभास Waa कस्मान्न बाधते | श्रथ वा वनरे- नादिनुद्धिवदेकलत्वनानात्ने न पिरदे | ना खल्‌ सेनावनबुद्ि- गजपदातितुरगादरीनां चम्पकाश्राकरकिग्ररकादीनां च भेद्‌- (१) WT: पा 2 | [भामती] C २४५ ] शर.र्पादेषर्ट] पनाधमाने उदीयेते, पि तु भिन्नानामेव सतां कन चिरेकनापाभिना ऽबद्छिन्नानामेकत्वभापादयतः । न चोपा भिकेनैकत्वेन खाभाविकां नानात्वं विरुध्यते, नद्योपचारिक- मभित्वं माणवकस्य खाभाविकनरत्वविरोधि | तसात्मल्येक- वर्णीन्‌भवजनितभावनानिचयलब्धजन्मनि निखिलवर्णावगा- fafa सतिज्ञानएकसिन्‌ भासमानानां वणानां तदेकवि- ज्ञानविषयतया वेका्थंधोदेततया वेकत्वमोपचारिकमवग- AM । न चंकाथधोदेतत्वेनकत्वमकत्वेन च॑कायधोचतु- भाव दरति परस्छराश्रयम्‌ । नद्ध्प्र्ययात्पूवमेतावन्ते वर्णा एकस्मरतिसमारादिणा न प्रथन्ते । न च तत्प्रथानन्तर्‌ं Maras, ae तेषामेकाथधियं प्रति कारकत्वमेकमवगम्येकपदत्नाध्यवसानमिति नान्यान्याश्रयम्‌ | न चेकस्मतिसमारोदिणां क्रमाक्रमविपरोतक्रमप्रयुक्तानाम- भेदो वणी नाभिति यथाकथं चित्प्रयक्तेभ्य रतेभ्या ऽथप्र्यय- प्रसङ्ग इति वाच्यम्‌ | उक्त fe यावन्तो यादृशा ये च पदां प्रतिपादने | aut प्रक्ञातसामथ्यास्ते नथेवावबोधकाः ॥ इति । ननु पङ्किबुइवेकस्यामक्रमायामपि वास्तवो शालादीना- मस्ति पद्धिरिति तथेव प्रथा युक्ता, न च तथे autat निल्यानां विनां चास्ति वास्तवः क्रमः, Tea भ- वेत्‌, aan इति कुतस्यः ऋम एषामिति चेत्‌, न । एकस्याम- पि Gat वपवत्क्रमवस्पुरवानुश्लततापरामोत्‌ । तथाहि । नराराजेति पदयोः que: Bafana ऽपि वर्ण- [अ.१पा.दष.र्ट] [ २४९ ] [भामती] नां क्रमभेदात्यदमेदः स्फुटतरं कासि । तथा च ना- क्रमविपरोतक्रमप्रयुक्तानामविशेषः कतिबदधावेकस्ां aut. नां करमप्रयुक्तानाम्‌ | AAS, पदावधारणोापायान्‌ बहनिच्छन्ति रयः | ऋमन्यनातिरि क्तत खरवएक्यश्रुतिसमृनीः ॥ इति | प्राषमतिरोदिताथ॑म | दिद्ाचमच खचितं, विस्तरसु त्वबिन्दाववगन्तव्य इति । अलं वा नेयायिकीर्विवादन, सन्लनित्या एव वर्ण स्तथापि गत्वादयवच्छेदनेव सङ्गतिग्रदा ऽनादिश्च wae: dager । “ अथापि नामेति ॥ अतएवच नित्यत्वम्‌ ॥ २९ ॥ ननु प्राच्यामेव मीमांसायां वेदस्य निव्यतवं॑सिद्धं तत्वं पुनः साध्यतदर्यत आद | “ खतन्स्य कतुरस्मरणादव दि fea वेदस्य नित्यल"इति | नद्यनितयाज्नगदुत्यत्तुमद्ति Tagua सापेक्षत्वात्‌ । तस्मान्नित्यो वेदा जग- दुत्पत्निचेतुत्वाट्‌, ईै्रवदिति सिद्धमेव नित्यत्वमनेन दटो- छतम्‌ | शषमतिरोदिताथम्‌ ॥ समाननामरूपत्वाचावृत्तावप्यविरा- धो दर्शनात्‌ PATA ॥ २० ॥ शङ्गापदोत्तरत्वात्‌ चस्य श्द्ापदानि पटति “अथापि ख्ादि"ति | अभिधानाभिधेयाविच्छदे fe संबन्धनित्यलं भेत्‌ | एवमध्यापकाष्येदपरम्पराविच्छदे वदस्य नित्यत्वं ate [भामतो] [ २४७ ] [अ.१९पा-६३८.३०] त्‌ । निरन्वयस्य तु जगतः प्रविलये १) ऽत्यन्तासतश्चपू- wane ऽभिधानाभिधेयावत्यन्तसुच्छिन्नाविति किमाञ्रयः संबन्धः स्यात्‌ | अध्यापकाध्येसंतानविच्छेदे च किंमाखयोा वेदः स्यात्‌ । न ख जीोवास्तदासनावासिताः सन्तोति वा- च्यम्‌ । अन्तःकरणाद्युपाधिकल्पिता fe ते तदिच्छदे न MARSA । न च AMMA, तस्य ॒विद्यात्मनः शद खभावस्य तदयोगात्‌ | ब्रह्मणश्च खष्टाद्‌ावन्तःकर- णादयस्तदवच्छन्नाख् जोवाः प्रादुभवन्त न पूवकमावि- द्यावासनावन्ता भवितुमदन्ति, अपूबत्वात्‌ | तस्मादिर्डमि- द्‌ श्ब्दार्थसंबन्धवेद नित्यत्वं खष्टप्रलयाभ्युपगमेनेति । अभि- धाटय्दणेनाध्यापकाध्येतारावुक्तो | शङ्कां निराकरः रूचम- वतारयति | “ तचेदमभिधोयते समाननामरपत्वादि?'ति | यद्यपि मद्ाप्रलयसमये ATAU समुदाचर दुत्तयः सन्ति तथापि earn ऽनिवोचखायामरविद्यायां लोनाः ख- wu श्रक्ति्धपेण कर्मविेपकाविद्यावा सनाभिः सदावतिष्ठ- AT | तथा च स्मृतिः | आसीदिदं तमोश्रलमप्रन्नातमलक्षणम्‌ | अप्रतक्यमविश्चेयं प्रसुप्तमिव सवतः ॥ दति । ते चाव्रधिं प्राप्य परमेश्वरच्छप्रचादिता, यथा कूमदं द- निलोनान्यङ्गानि तते निस्सरन्ति, यथा वा वघपाये प्राप्त Bafa मणडकशरीराणि तद्वासनावासिततया चघनचघना- घनासारावसेकसुदधितानि पुनमंण्डकदे दभावमनुभवन्ति | त- (2) विप्रक्ये---पा० १ | 3 | [अ.९पा.६३८७.३०] [ eee ] [भामती) था पूर्वैवासनावशातपूवसमाननामपाण्युत्यद्यन्ते | एतदुक्त भवति | यद्यपोश्वरात्प्रभवः संसारमण्डलस्य, तथापीश्वरः प्रा- ाभृत्कमीविद्यासद्दकारो AAS जन्ति | न च स- गप्रलयप्वादस्यानादितामन्तरेेतदुपपदयत इति सर्गप्रलया- भ्युपगमेपि संसारानादिता न विर्ध्यतइति | तदिदमक्त मु पपद्यते, चाप्युपलभ्यते चा"गमत इति । स्यादेतत्‌ | भ- वत्वनादिता संसारस्य, तथापि मदाप्रलयान्तरिते कुतः ख्ञ- रणं वेदानामित्यत आ । “अनादौ च संसारे यथा शापप्रनोधयो रिति । यद्यपि प्राणमाचावरशरेषतातन्निःशेष- ते (१) सुपुप्प्रलयावस्थयेर्विंशेष,स्तथापि कमेविक्ेपसंस्कार- सदितलयलस्षणाविद्यावशेषतासाम्येन खापप्रलयावस्थयोरभे- द इति दर्व्यम्‌ । नन्‌ नापयीयेण सवेषां सुषुप्रा(र)वस्था, aut वित्तदा प्रबोधात्‌ तेभ्यश्च सुपालितानां श्दणसं- भवात्‌ प्रायणकालविप्रकषंयोश्च वासनोच्छदकारणयोारभावेन wal वासनायां सरणोपपत्तेः शब्दाय संबन्धवेदन्यवद्ारान्‌- च्छेदे युज्यते। मदप्रलयस्छपयायेण प्राणभृन्माचवर्तो प्राय- एकालविप्रकर्षू च तच संस्कारमाजाच्छेद(ङदेह स्त, दति कुतः सुधुपरवत्प्व प्रबोधव्यवद्दारवदुन्तरप्ोधन्यवद्धार इति चादयति । “ स्यादेतत्लाप"इति । परिदरति । “नेष दे- - षः | संत्यपि व्यवदारोच्छदिनो"ति । अयमभिसंधिः | न —_" (१) miorarsrrratqat तनि: रोषतेति--पा० 3 | (a) स्वापा —Tie 21 3 | (3) केदन--पा० 3 | [भामती] [ २४८ 1] [अ.१९पा.२९८.३०] तावत्प्रायणकालविप्रकषो स्व॑संस्कारोच्छेद को, ` पूवीभ्यस्त- स्मृल्यनुसंधानाज्जातस्य दषभयशोकसंप्रतिपत्तेः (१) | म- नुज(रोजन्मवासनानां चानेकजाल्यन्तरसदखव्यवद्ितानां प- नर्मनुव्यजातिसंवतेकेन कर्मणा ऽभिव्यक्तयभावप्रसङ्गात्‌ | त- सात्निकष्टधियामपि यत्र सत्यपि प्रायणकालविप्रकषादा पू- ववासनानवत्ति.स्तेच केव कथा परमेश्वरानयरदेण धरम ज्ञानवेराग्धेश्चयातिशयसंपन्नानां दिरण्यगभेप्रभुमोतां मददा- भियाम्‌ | यथा वा आ च मनच्येभ्य आ च छमिभ्या ज्ञा- नादोनामनुग्यूयने निकषः । एवमा मनुष्येभ्य एवा (9) च भगवतो चिरण्यगभाजज्ञानादरोनां प्रकषीपि संभाव्यते | तथा च तदमिवदन्तो वेदस्मतिवादाः प्रामाण्यमप्रत्युदमश्रु वने । एवं चाच भवतां दिरण्यगभादोनां परमशरानण्दो- तानामुपपद्यते कंण्पान्तर संबन्धिनिखिलव्यवद्दारानुसंधानमि- ति । सुगममन्यत्‌ | स्यादेतत्‌ । अस्तु करुपान्तरव्यवद्दारा- नुसंधानं तेषामस्यां तु खष्टावन्यए्व वेदाः, अन्यएव चेषाम- थाः, अन्यएव वर्णौ रमाः | MATT SAMA । ` अ- नर्थशे सितो ऽर्थश्चानोखिता, SUA सर्गस्य | तस्मात्छत- मच कर्पान्तरव्यवद्ारानसंधानेना,किं चित्करत्वात्‌ । तथा च पूवव्यवदारोच्छेदाच्छन्दाथसंबन्धश्च वेदखानित्यो प्रसज्ये यातामित्यत आड । “प्राणिनां च सुखप्राप्रय इति | 1 त ee eee ---- ~ re tr ee . (१) अनुपपत्तेरित्याधेकम्‌ | १ । > | (२) मनुष्य--पा० vp al al (3) भ्यधा-पा० 3 | [अ.९पा.२८.३०] [ २५० ] [भामती यथावस्तुखभावसामथ्य डि सर्गः waa न तु wae साम्यमन्यथयितु (१) मति । नदि जातु सुखं awa fread दुखं चोपादिव्छते । न च जातु धमाधमयोः साम्य विपययो भवति, afe शत्पिष्डात्परो, धरश्च तन्तु भ्यो जायते | तथा सति वस्ुसामश्यैनियमाभावात्‌ सेवे स्वसाङ्भवेदिति पिपासुरपि दचनमाइत्य पिपासामुपशमये- त्‌. Maal वा तयमादत्य शोतार्तिमिति । तेन ङ्य न्तरेपि ब्रह्मदत्यादिरनथं दतुरवाथदेनख यागादिरि्यानृषू ai सिद्धम्‌ | एवंच यणव aa असिन्करपे तएव करपान्तरे तएव + षामथीसतएव च वर्णाश्रमाः | दृष्टसाभम्यसंभवे तद्धर्म्यं हपनमनमानागमविर्दम्‌ | MASE Bata भाष्यकारेण estar । श्ुतिरष्तिपुरणख्यास्तदुत्नीपा ऽन्यथा भवेत्‌ ॥ AMYSA “समाननामख्पत्वाच्चावरत्तावप्य विरोध इति afqal -अकामयते'ति भाविनो aff यजमान wif | नद्धाग्रेद्‌वतान्तरमभ्भिरस्ति ॥ मध्वाटिष्वसभवादनधिकारं a जेमिनिः ॥ ३९ ॥ अह्यविद्याखधिकारं देवर्षोणां sae प्रष्टव्या जाथते, निं सर्वासु ब्रह्मविद्याखविग्रेषेण सर्वेषां किंवा कासु चिदेव (१) स्वभावसामर्ये अन्यपधेतु-पा० १।२। [भामती] [ २५९ J] ्.९पा.९८.३९] कषां चित्‌ । यद्यविशेषेण सर्वासु, तता मध्वादिविद्याखसं- भवः । “ कथमरेा वा ऽऽदित्यो देवमध्वित्यच fe मनुष्या आदित्यं मध्वध्यासेनो(९)पासीरन्‌” । उपास्यापासकभावो fe भेदाधिष्ठाना न स्वात्मन्यादिल्यस्य देवतायाः संभवति | न चादिल्यान्तरमस्ति । प्राचामादित्यानामस्िन्‌ करूपे दी- णाधिकारत्वान्‌ | “पनश्वादिल्यव्यपाश्रयाणि प्च रादितादी न्यपम्ये"ति | अयमथः । असा वा आदित्यो द्‌वमध्वि- ति देवनां मेादना(रोन्मध्विव मधु | MATYAS हास्य अतिः । “तस्य मधुने द्यारव facade | अ- maftat मध्वपपः' | च्रादित्यस्य fe मधुनापृपः waa ATTAIN तचावस्थानात्‌ । यानि च सामाज्यपय.प्र- awa शयन्ते तान्यादित्धरश्सिभिरभ्िरंवलितेरत्पन्नपा- कान्यग्टतोभावमापन्नान्यादित्यमण्डलग्द्न्तमधुपेनोयन्ते । यथा दि भमराः (३) पुष्येभ्य BAC मकरन्दं स्वस्थानमा- नयन्तयेष्डद्यन््ञा भ्रमराः प्रयोगसमवेतार्थस्मरणादिभिच्- गेदविदितेभ्यः कर्मङ्सुमेभ्य आहत्य तन्निष्यन्नमकंरन्दमा- दित्यमण्डलं लादिताभिरस्य प्राचीन(&)रश्सिनाडोभिरानय- न्ति, तदग्तं वसव उपजीवन्ति | अथास्यादित्यमधुना द- कषिणामो chara: शुङ्ताभिर्यजुनंदविदितकमङ्समेभ्य (१) मध्वारोपेण-पा० 2 | (2) मोदहेतुत्वात-पा 2a (3) हि मध॒पाः-पा० 2 | (ई) प्राचीमिः-पा० etal [अ.१ पा.२७.३९) [ Bye 1 [भामती) Mein डलं सामादि पृवंवदग्डतभावमापन्नं यजुवेद्‌५) HATA आदिल्यमणएडलमानर्यन्ति, तदेतदग्डतं र्द्रा उ- पजीवन्ति | तथा(रोस्यादिल्यमधुनः प्रतोचीमो रश्िना- aft छष्णभिः सामवेदविददितकर्मकुसुमेभ्य आहया ङतं सामादि परवंवदग्डतभावमापन्नं साममन्तरस्तोचभमरा पआरदित्यमणष्डलमानयन्ति, तदग्डतमादिव्या उपजोर्वन्ति | अ थास्यादिल्यमधुन उदोचोभिरतिक्ृष्णामो रश्सिनाडोभिरथ- ्ववेद्विह्ितेभ्यः agama आल्या तं सोमार Gea ARIA FTAA AAT, तथाश्वमेधवा- चःस्तोमकमंन्सुमादितिदासपुराणमन्त्रभ्रमरा आदिल्यमण्ड- लमानयन्ति | अश्वमेधे वाचस्तोमे च aftad waa खवणादितिद्दासपुराणमन्त्राणामप्यस्ति प्रयोगः | Azza मरुत उपजीवन्ति | अथास्य या आदिल्यमधुन ऊर्ध्वा र- श्िनाद्या गोप्यास्तामिरूपासनभरमराः प्रणवकुसुमादादल्या- दित्यमण्डलमानर्यान्त, तदष्टतमुपजीवन्ति साध्याः। ता एता अआदित्यव्यपाश्रयाः पच्च राितादयो रश्मिनाख्य छगादि- dag क्रमे णापदिश्येति याजना | एतदेवाग्डतं दृटरापलभ्य यथास्वं समस्तैः कर पीर्यशस्तेजदद्धियसाकल्यवोयीन्नादया- wad तदुपलभ्यादिव्ये auf | तेन॒ खसवश्टतेन देवा- नां वस्वादौनां मादनं विदधदादित्या मध्‌ | एतदुक्तं भ वति । न कवलमुपास्योपासकभाव एकस्मिन्‌ fae, (१) वेद्-नास्ति| १।२।3। (a) अय-पा० !|२। ice ` ब २५३ 1 (अ.९पा.३८. ३९] ऽपि त Mesnay प्राप्यप्रापकभवेखेति । “ania पाद'दति । अधिदेवतं (९) खस्वाकाशे त्रह्मादृशटिविधानार्थ- ama | आकाशस्य fe सवेगतलवं रूपादि दोनत्वं च त्र- ह्मण साप्यं, स्य चेतस्याकाशस्य THUR पादा अग्न्यादय sf: पाद इत्यादिना दशिताः। यथा दहि गोः पादा न गवा वियुज्यन्ते, एवमग्न्यादयोापि नाकाशे- न स॒र्वगतेनेत्याकाशस्य पादास्तद्‌वमाकाशस्य चतुष्यदे। F- ate विधाय स्वरूपेण वायुं संवगंगुणकमुपास्यं विधातु मोकरोति | “aga संवर्म"स्तथा स्वरूपेणेवादिल्यं a- geared विधातुं मद्ोकरोति । “आदित्यो ब्रह्मत्या- दश” उपदेशः | अतनिरोदितार्थमन्यत्‌ | यद्युच्येत नावि- WIN सवेषां देवर्षोणां सवीसु ब्रह्मविद्यास्वधिकारः किं a यथासंभवमिति | तचदमुपतिष्ठते । ज्योतिषि भावाच ॥२२॥ Sitar दयादित्यादि श्ब्दप्योगप्रत्य यै ज्यातिर्मण्डलादिषु zt न चैतेषामस्ति चैतन्यं, नद्धोतेषु दंवदन्तादिवत्तद- TEN दृश्यन्ते Vet । “स्यादेलन्मन्त्र्थवादे तिद्दासपुराण- लोकेभ्य" इति तच sea ते दक्षिणमिन्रदस्तमिति च, काशिरिनद्र इदिति च । काशिप्रु्टिः। तथानुवि्ीवोा व- We सुबाह्रन्धसे मदे । इन्द्रो वृचाणि जिघ्नते इ- ति fageae देवताया aaa अभिवदन्ति । तथा दविभजनं देवताया laf | अदो पिब च प्रस्थित- (१) आकारो ब्रह्मेति--मधिकम्‌ | 3 | [शअर.९पा.१३९८.३२] [ २५४ , [भामती] स्येत्यादयः | तथेशानाम्‌ | न्दरो दिव इद्ध ईशे एथिव्या दर्रा Sof इत्प्वैतानाम्‌ | TRI इधाम्‌ इन्द्र दनो. धभिराणमिन््र यागं व्य इद्ध" इतिं । तथं शानमस्य जगतः स्वरं शमीशानमिन््र तस्थुष" दति । तथा वरिवसि- तारं प्रति देवतायाः प्रसादं प्रसन्नायां फलदां दर्शयति आङतिभिरोव टवान्‌ ` sare: प्रणति तसे प्रोता इषम्‌ जं च यच्छन्तो'ति | क्त एवेनमिनद्धः प्रजया पपूुभिस्तपं VA च | धमशास्लकारा BANK | ते ठप्रासर्षयन््ेनं सर्वकामफलैः we | दति । एुराणएवचांसि च भ्रयांसि देवताविग्र दादिपश्चकप्रपच्चमा- चकते | लौकिका अपि देवतावियद्धादिप्कं सरन्ति At पचरन्ति च । amie । यमं दण्डदस्तमालिर्खन्ति, वर्णं पाशष्दस्तम्‌, इन्द्रं ATCA | कथयन्ति चच देवता दवि dria । तथेशनामिमामाङ्ः । देवग्रामो टुवक्छचमिति | तथास्याः प्रसादं च प्रसन्नायाश्च फलदानमाङ्कः | Waa स्य पशुपतिः पुन्ना जातः | प्रसन्नस्य धनद धनमनेन लब्धमिति | तदेतत्पूवेपस्लो दूषयति । “नेत्युच्यते | नदि aaa नामे"ति । न खल्‌ प्र्स्षादिन्यतिरिक्ता लेको नाम प्रमाणान्तरमस्ति, किं तु प्रल्यस्तादिमला लेकप्रसि- fa: सल्यतामश्नुते, तदभावे त्वन्धपरम्परावर्‌ मूलाभावादि waa | न चाचविययद्चादा प्रत्यक्षादीनामन्यतममरिति प्रमा णम्‌ । न चेतिदासादिमूलं भवित्मद्ति तस्यापि परुषय त्वेन प्रत्यस्लाद्यपेश्षणात्‌ । प्र्यक्षादीनां चाचाभावादिल्याद | [भामो] [ २५५ 1 [अ.१पा-३८.३२] “दूतिद्ासप राणमपोति । ननक्तं मन्ताथवादभ्या वि्- दादिपञ्चकप्रसिद्विरित्यत आद । “अथवादा अधोःति । विध्युदशेनेकवाक्यतामापाद्यमाना अर्थवादा विधिविषयप्रा- शस्त्यलक्षणापरा न खाये प्रमाणं भवितुमन्ति | यत्परः शन्दः स शब्दाथं इति दि शाब्टन्यायविदः, प्रमाणान्तरेण तु यच खाथापि समर्थ्यते यथा वायोः सेपिष्ठत्वम्‌ | तच प्रमाणान्तरवशाल्छभ्युपेयते न तु श्ब्दसामथ्यात्‌ | यच तु न प्रमाणन्तरमस्ति यथा विय्यद्ठादिपच्चके साथः शन्दाद- वावगन्तव्यः | BAIT शब्दा न तदवगमयितुमलमिति तदवंगमायास्य तत्रापि तात्य्यमभ्युपेतव्यम्‌ | न चेकं वाक्य- मुभयपरं wan. are भिद्येत । न च संभवलत्येकवा- wea वाक्यभेदा युज्यते | तसमामाणान्तरानधिगतविय- Wea ऽन्यपराच्छन्दादवगन्तव्येति मनारथमाचमित्यथः। way ब्रोद्यादिवच्छत्यादिभिसचतच विनियुज्यमानाः प्र माणएभावाननुप्रवेशिनः कथमु पयुज्यन्ता तेषुतेषु कार्मखित्यपे- सायां दृष्टे प्रकारं संभवति नाद्ष्टकरुपनोाचिता | seq प्र कारः प्रयोगसमवताथस्मरणं, सत्वा चानुतिष्ठन्त्यनष्ठातार पदाथान्‌। Brahe चार्थपरता पदानामिल्यपेक्तितप्रयोग- समवतायस्मरणएतात्पयाणां मन्लाणां नानधिगते वियद्ादा- वपि aad युज्यतदरति न तेभ्योपि afefe | awed ताविद्यदवत्तादिभावय्ादकप्रमाणाभावात्माप्ना षष्टम्रमाणगेा- चरतास्येति प्राप्तम्‌ । एवं प्राप्ते ऽभिभोयते | [अ.१पा.३९.३३ [ २५९ ] [भामतो] भावं तु बादरायणो ऽस्ति दि ॥३२॥ “तुशब्दः पूवपक्षं व्यावतेयतो"त्यादि्वतधातोरादिलया- दिष्वप्यचेतनत्वमभ्युपगम्यत'दत्यन्तमतिरोदिताथम्‌ । “म न्वार्थवादादिव्यवद्दारादि” ति | आदिग्मदणेनेतिदासपुराण- ध्मशाखाणि By | मन्वादीनां व्यवद्दारः प्रवृतिसतख द्शनादिति | पूवपक्षमनुभाषते | “यदप्युक्तं "मिति | एकदे शिमतेन तावत्परिद्रति | “अच ब्रूम, दूति | तदेतत्यूवेप- क्षिणमुल्याप्य दूषयति | “अचरा, Gara | शाब्दो ख- fed गतिः । यत्तात्प्या धौनच् त्निलं नाम नद्न्यपरः श- न्दाऽन्यच' प्रमाणं भवितुमरंति । न्धि श्चिचिनिर्णेजनपरं श्वेता धावतीति वाक्यमितः सारमेयवेगवद्गमनं गययितुम- देति । न च नञ्वति महावाक्ये ऽवान्तरवाक्यायौ विधि- पः शक्यो ऽवगन्तुम्‌ । न च प्र्ययमात्राल्साऽप्यथेा Sa भवति, ame खान्तित्वात्‌ | न पुनः प्रत्यक्लादौनामियं गतिः । नद्यु दकादरणाथिना धरदशनायोन्मीलितं चम्धं यप्टी वा परं वा केवलं नोापलभते। तदेवमेकदेशिनि पू- वपक्तिणा दूषिते परमसिद्ान्तवाद्याद । “अचोच्यते | वि षम sues | अयमभिसंधिः । लेके विशिष्टायप्र त्यायनाय पदानि प्रयुक्तानि तदन्तरेण न सखार्थमाचस्मरणं , पर्यवस्यन्ति । नदि खार्थस्मरणएमाच्राय लाके षदानां प्रयो गो हष्ययूर्वः | वाक्यार्थे तु दश्यते । न चेतान्यस्नारितखार्थानि aaa प्रल्ाययितुमोशमे इति खार्थस्मारणं वाक्याथ [भामती] [ २५७ ] [अ.१पा-३७.३६] मितये ऽवान्तरव्यापारः कर्षितः पदानाम्‌ । न च यदय यन्‌ तत्‌ तेन विना परयवस्यतीति न खाथमाचाभिधानेन qaqa पदानाम्‌ । न च asafa वाक्ये विधानपर्यवसा- नम्‌ । तथा सति नज्यदमनथंकं स्यान्‌ | Aas: | सास्षाद्यद्यपि gafa पदार्थप्रतिपाद्‌नम्‌ | वणस्तथापि नैतसिन्‌ पर्यवस्यन्ति निष्फले ॥ वाक्वार्थमितये तेषां प्रवृत्तो नान्तरोयक्षम्‌ | पाके उवालेव काष्ठानां पदार्थप्रतिपादनम्‌ ॥ इति | सेयमेक्षिम्वाक्ये गतिः | यञ त्‌ वाक्यस्थेकस्य वाक्धा- न्तरेण संबन्धस्तच लेाकानसारता भूनाथन्युस्पत्ता च सि- दायामेकंकस्य वाक्यस्य तत्तदिशिष्टार्थप्र्यायनेन प्यव feast पश्चाल्जुतशिद्धेतोः प्रयाजनान्तरापेस्ायामन्वयः कर्पते | यथा "वारये सेपिष्ठा देवना वायुमेव खेन भा- गधयनापधावतिं स एवेन भूतिं गमयति वायव्यं श्वेनमा- रभतःत्यज् ize fe यदि a खाध्यायाध्ययनविधिः स्वा- May वेदराशिं पुरुषाथतामनेष्यत्तता भूताथमा- चपयवसिताथवादा fata नेकवाक्यतामगमिष्यन्‌ | त- साध्यायविधिवशात्‌ कंमर्थ्याकाङ्खगयां वृ्तान्तादिगेोषचराः सन्तस्तत्मत्यायनद्यारोण fare लक्षयन्ति, न पुन- रविवश्छितस्वार्था एव तल्ञश्चणे प्रभवन्ति, तथा सति wada न भवेत्‌ । जअभिधेयाविनाभावस्य तदीजस्याभावान्‌ | अत णे गङ्गायां घोष दत्य गङ्गाशब्दः स्वार्थसंबद़ूमेव | मीर WR न त समुद्रतीरं तत्कस्य VAT, स्ा्थप्रलयासत्य- अ.१पा.३९.३्‌] 1 eye ] [भामो] भावात्‌ | न Saeed स्वार्थाविवक्षायां कर्पते । चत ए- व wa प्रमाणान्तरविरदार्था श्र्थवादा दृश्यन्ते, यथादि- तयो वै युपो यजमानः प्रस्तर इल्येवमादयः । तच यथा प्र माणम्तरविरषो यथा च स्तत्यथेता तदुभयसिद्यथं गृण- वादस्विति च तत्िदिरिति चास्‌चयज्जेमिनिः । तस्नाद्यच साथार्थवादानां प्रमाणान्तरविर्द्स्तच्र गृणवादन प्राशस्यल- खणोति BAIT | यच तु प्रमाणन्तरसवादस्तच प्रमाणा- न्तरादिवार्थवादादपि सोर्थः प्रसिध्यति | दयाः परस्परानपेश- येः प्रत्यसषानुमानयोरिषैकचारथे प्रवृत्तः । प्रमाचपे्तया त्वनु- वादकलत्व, प्रमाता WA: प्रथमं यथा प्रह्यसादिभ्यो ऽथ॑म- वगच्छनि न तथान्नायतस्तच व्युत्पत्याद्यपेश्षत्वान्‌ न तु प्रमा- MCHA, इयः Vl ऽनपेक्षत्वादित्यक्तम्‌ | नन्वेवं मानान्तर विराधे ऽपि कस्माद्ृणएवादोा भवति यावता शब्दविरोध माना- न्तरमेव कस्मान्न बाध्यते | वेदान्तेरिवादेतविषयेः प्रत्यसादय प्रपञ्चगाचराः कस्माद्रा्थवादवदेदान्ता अपि गृणवादन न गीयन्ते | Wars | लाकानसारता दिविध fe विषय ` श्ब्दानाम्‌, SIA तात्पयंतश्च | यथेकस्िन्‌ वाक्ये पदा- at पदार्था हारता वाक्याथ तात्पयना विषयः | एवं वा- कयदयेकवाक्यतायामपि यथेयं देवदन्तोया ओः ऋेतगयेतयकं THAN AACE, तदस्य बङ्ग्ोरत्वप्रतिपादनं डा- रम्‌ । तात्ययं त ऋतव्येति वाक्यान्तरार्थे । तत्र यद्रारत- MAMA ऽन्यथा नोयते । यथा विषं भश्षये- ति वाक्यं मा ऽस्य एदे भङ्च्वेति वाक्यान्तरार्थपरं सत्‌ | (भामती) C २५९ 1 [RQ aes. रद] यच तु तात्य aa भमानान्तरविरोषे पोरुषेयमप्रमाणएमेव भवति | बेदन्तास्तु पेर्वापर्यपर्यालोचनया निरस्तसमस्तभे- दप्रपश्चब्रह्मप्रतिपादनपरा अपोर्पेयतया स्वतःसिद्धताच्ि- कप्रमाणभावाः सन्तस्ताच्िकंप्रमाणभावात्‌ प्रत्यसादीनि प्र say सात्यवद्दारिकं तकिन्‌ व्यवस्थापयन्ति । न चादिल्यो वे यूप दूति वाक्चमादित्यस्य यूपलप्रतिपादनपरमपि तु य- पस्तुतिपरम्‌ | तस्माग्ममाणान्तरविरोषे दारोभूता विषयो गुणवादेन नोयते, यत्र तु प्रमाणान्तरं विराधकं नास्ति य- था देवताविय्द्दादौ aa sata विषयः प्रतीयमाने TARA । न च गृणवादेन Aq का दिः मुख्ये संभ- ति गेाणमाअयेदतिप्रसङ्गात्‌ | तथा सत्यनधिगतविश्रादिः प्रतिपादयद्‌ वाक्यं भिद्येतेति चेत्‌ । war भिन्नमेबेतदाक्यं, तथा सति तात्ययभेदोपीवि Aq । न । इारतोपि तद्वगतो तात्पर्यान्तरकर्पनाया अयोगात्‌ । न च यच FA न Mee तस्य तचाप्रामाण्यं, तथा सति विशिष्टपरं वा- aj विशषणेष्वप्रमाणमिति विशिष्टिपरमपि न स्यात्‌, विश षणाविषयत्वात्‌ | विशिष्टविषयत्वेन त्‌ तदास्षेपे aya यत्वम्‌ | आसेपादिशषण प्रतपन्तो सत्यां विशिष्टविषयत् विशिष्टविषयत्वाश्च acre: | तसाद शिष्टप्रत्ययपरेभ्यापि gaa विशेषण्णनि प्रमीयमानानि तस्यैव वाक्यस्य विषयं त्वेनानिच्छता्यभ्युपेयानि यथा, तथान्यपरेभ्येा ऽप्यथेवाद- वाक्येभ्य दवताविग्रादयः प्रतीयमाना असनि प्रमाणान्त ` (क्छव्-प१।३। CSS [अ.१पा.३८७.३३] [ २९० ` “ [भमो] रविरोधे न युक्तास्यक्त नदि म॒ख्याथंसंभवे गुणवादो युज्- ते । न च भूताथंमप्यपेर्षेयं वचा मानान्तरापेशषं स्वाये यन मानान्तरासंभवे भवद्प्रमाणमिद्यक्तम्‌ | स्यादेतत्‌ | तात्पयक्ये ऽपि यदि वाक्यभेदः कथं तद्धा यकलादेकं वा- क्यम्‌ । म । तचतच यथास्वं तन्त्पदाथ॑विशिटिकपदार्थ- भ्रतीतिपय वसानसंभवात्‌ | स तु पदार्थान्तरविशिष्टः पदा- थं एकः a Rem a ॒चिद्धारत्येतावान्‌ विशेषः | नन्वेवं Valet भुक्ता यामं गच्छनोत्यचापि वाक्यभेद प्रसङ्गः | अन्धा fe संसग sed wala, अन्यस्तु ग्रामं गच्छतीति | न । एकच प्रतीतेरपर्यवसानात्‌ | vata डि समानकलकता पूवंकासता च प्रमीयते | न चेयं प्रती- तिरपरकालक्रियन्तरप्र्ययमन्तरेण पर्यवस्यति | तस्राद्या- वति पदसमूहे पदादिताः पदा्थसमतयः पर्यवस्यन्ति; तावदे- कं वाक्यम्‌ । अर्थवाद्वाक्ये चेताः (९) पर्यवस्यन्ति, विनैव विधिवाक्यं विशिष्टाथप्रमीतेः । न च epatenat पदाभ्यां विशिष्टाथप्र्ययपयवसानात्‌ पञ्चषपदवति वाक्ये एकसि- न्नानात्वप्रसङ्गः | नानात्वे ऽपि विश्षेषणनां विेष्यद्येकत्वात, तख च VARA IITA गुणभूतविशेषणानरोधेना- वतनायागात्‌ | TUTE तु वाक्यभेद एव | तसादिधिवाक्या- दथवाद्वाक्यमन्यदिति वाक्वयारोव स्वस्ववाक्यार्थप्र्ययावसि- तत्यापास्याः पश्चात्‌ कुत्िदपशायां परखरान्वय इति सि- हम्‌ “aft च विधिभिरेवेद्धादिदेवल्यानी"ति। दवतामदिश्य (2) वक्चेष्बेताः-पा० १ | [भामती) C २९९ ] [अ.९पा.२ख.३२] दविरवमुश्य च्व तदिषयस्वत्वत्याग इति यागश्शरम्‌ | न च चेतस्यनालिखिता Fates शक्या, न च स्वरूपरदि- ता चेतसि शक्यते आलेखितुमिति यागविधिनेव तद्ेपापेि- णा यादशमन्यपरभ्यो ऽपि मन्वाथवादेभ्यसतद्रूपमवगतं त- दभ्युपेयते | इपान्तरकस्यनायां मानाभावात्‌ । मन्बाथवा- दयोरत्यन्तपरोषषव्रत्निप्रसङ्गाच्च | यथा हि “Ae AGT मेन यजेतेति त्राल्यखदपापेश्षायां यस्य पिता पितामदा वा सोमं न पिबेत्‌ स॒ are इति सिद्रवद्‌(१) त्रात्यखरूपम- . amd घ्रात्यस्तामविध्यपेक्ितं सदधिधिप्रमाणकं भवति, यथा वा खस्य खपमलेकिकं ख्गकामे यजेतेति विधिनापेकितं सदर्थवादता ऽवगम्यमानं विधिप्रमाणकम्‌, तथा देवताद्- पमपि। TIENT खूपन्ञानमपेसषते न पुना श्पसन्तामपि, दे- वतायाः समारोपेणापि च खूपन्नानमुपपद्यते इति समारो- पितमेव ed देवतायाः मन्बा्थवादैरच्यते | सत्यं खपन्ञा- ARIA | AMAA ऽसंभवान्मन्वार्थवाद्भ्य एव, AW तु BIA बाधवो ऽनुभवाङ्टं तथाभावं परित्यज्यान्यथा- त्वमनन्चयमानमसाग्म्तं कल्पयितुम्‌ | तस्मादिष्यपेशक्षितमन्ा- थवादेरन्यपरेरपि देवताङ्पं बुद्भावुपनिधोयमानं विधिप्रमा- णएकमेवेति युक्तम्‌ | स्यादेतत्‌ | विध्यपेस्लायामन्यपरादपि वा- क्यादवगने ऽथः स्यो क्रियते, तदपेक्षैव तु नास्ति, शब्दक्प- स्य देवताभाषात्‌, A च मानान्तरवेद्यत्वादिल्यत" sere | "न च शब्दमाच"मिति | न केवलं मन्नाथेवादता वि- [अ.१पा.३८.३६ । ete ] [भामती] ग्दादिसिद्धिरपि वितिासपुराएलाकसमरणेभ्ये मन्नाथं वादम्‌लेभ्यो वा प्रल्यस्लादिम्‌लेभ्या Fare | “इतिदासे"ति । “fama” | यज्यते | निगदन्धाखयानमन्यत्‌ | तदवं मन्वराथेवादादिसिद्धे eanfarerer गुरगादिपूजावहेवतापू SHA यागा दवताप्रसादादिदारण सफला sana अचेतनस्य तु पूजामप्रतिपाद्यमानस्य तदनुपपत्तिः । न चेवं यज्ञकर्मणा देवतां प्रति गुणमभावादेवतातः Were या- , गभावनायाः शतं फलवत्वं यागस्य च नां प्रति तत्फर्लाशं वा प्रति अतं करणत्वं दातव्यम्‌ । यागभावनाया ख दि CAI यागलक्षणखकरणावान्तरव्यापारत्वाहवताभाजनप्र- सादादरीनां छषिकर्मणद्रव तत्तदवान्तरव्यापारस्य सख्ाभि- गमसाधनत्वम्‌। आग्रेयादीनामिवेोत्यत्तिपरमपूर्वीवान्तरव्या- पाराणां भवन्मते खगेसाधनलम्‌ । तसात्कर्मणो पपू्वावा- ALANNA वा देवताप्रसादावान्तरव्यापारस्य वा फलव- त्वात्‌ प्रधानत्वमुभय्मन्नपि पक्षे समानम्‌, न तु देवताया विद्यद्ादिमत्याः प्राधान्यमिति न धममीमासायाः eaafa वा शब्दपूर्वत्वाद््नकमं प्रभानं गुणत्वे देवताभ्रुतिरिति वि- रुध्यते | तस्मास्सिद्धे देवतानां प्रायेण ब्रह्मविद्याखधिकारः । MTT तदनादरश्रवणात्तदाद्रवणा- ` स्सूच्यते हि ॥ २० ॥. अवान्तर संगतिं कुर्व॑न्ञधिकरणएतात्ययमाद | “यथा मन्‌- व्याधिकार'ति | शङ्ाषोजमाद । “aa’fa । निमृष्टनि- [भामती] C ९९६२ 1 (अ.१पा.३ख.३४] खिलदःखानषङ्गे शाश्चतिकञ्मानन्दे aa नाम चेतनस्या- यिता नाज्ि, येनार्थिताया अभावाद्छद्रा नाधिक्रियेत | ना- प्यस्य TAA सामर्थ्याभावः | दिविधं fe सामथ्यै नि- जं -चागन्तुकं च | तत्र द्विजातीनामिव शूद्राणां आअवणा- दिसामथ्य' निजमप्रतिष्ठतम्‌ । अध्ययनाधानाभावा.दाग- न्तुकसामथ्याभावे सल्यनधिकार इति चेर्‌, दन्ताधानाभा- वे सत्यग्न्यभावाद्िसाध्ये कमणि मा भ्रदधिकारः, न च ब्र मविद्यायामचिः साधनमिति किमित्यनादिताग्मयेो नाभि- क्रियन्ते । न चाध्ययनाभावान्तत्घाधनायामनधिकाये ब्रह्म विद्यायामिति साम्मतम्‌ । यता युक्तं यदादवनोये जदा व्यावनोयस्य दामाधिकरणतया विधानान्तद्रपस्यालकिक- तयानारभ्याघोतवाक्यविदहितादाधानादन्यता ऽनचिगमादाधा- नस्य च fasnfadafaaa विधानात्‌ । तद्साध्याभ्रिरलेा- किक न शूद्रस्यास्तीति नादवनोयादिसाध्ये कमणि शद्रस्या- धिकार इति । न च तथा ब्रह्मविद्यायामलकिकमस्ि सा- धन॑ यच्छूदरस्य न स्यात्‌ । अध्ययननियम इति चेत्‌ । न । विकल्यासदत्वात्‌ | तदध्यप्रनं पुरुषाय वा नियम्येत, यथा धनार्जने प्रतिवादि | may वा, यथा नोद्दीनव- खन्तोत्यवघातः | न तावत्‌ करत्वे । नहि खाध्यायो sw- तव्य इति कं चित्‌ क्रतु Ne पयते, यथा दशंपूर्णमा- सं प्रत्य त्रोद्ोनवद्न्तोति | न चानारभ्याधोतमप्यन्धभिच- fet ऋतुसंबन्धितया कतुमुपस्थापयति, येन वाक्येनैव a तुना संबध्येतध्ययनं, नदि यथा जङ्ृाद्यव्यभिचरितक्रतसं- [अः१ पा-३८.३२४) [ eee] (भामती) बद्मेवं स्वाध्याय दति । तस्ान्नेष करत्वे नियमा नापि पुरुषां | पुरुषेच्छाधोनप्रब्निहिं पुरुषार्था भवति, यथा फलं तदुपायो वा । तदुपायेपि fy विधितः प्राक्‌ सामा- न्यष्पा Maher पुर्पेष्छानिबन्धमेव | इतिकतव्यतासु तु सा- मान्यता विशेषतश्च प्रगत्िविंधिपराधोनेव | नद्धनभि- गतकरणमेद wanders घटते | तसमादिष्यपोनप्ऱत्ति- तया ऽङ्गानां कत्वथेता । ऋतुरिति fe विधिविषयेण वि- पिं परामशति विषयिणम्‌ । तेनाथ्यते विषयीक्रियत इति क्रत्वर्थः ¦ न चाध्ययनं वा स्वाध्यायो वा तदथन्नानं वा प्रा- ग्‌ विधेः पुसषेच्छाधोनप्रवृत्तियेन पुरुषाथः स्यात्‌ । यदि चाध्ययनेनेवार्थ वबोधद्धपं नियम्येत तता मानान्तरविरोधः | तद्रपस्य विनाप्यध्ययनं पसतकादिपाटेनाप्यभिगमात्‌ | तस्मा- त्युवणं भायमितिवदध्ययनाद्‌व फलं कष्यनोयम्‌ | तथा चाध्य- यनविधेरनियामकलाच्छद्रस्याध्ययनेन वा परस्तकादिपाठेन वा सामथ्यमस्तोति at ऽपि ब्रह्मविद्यायामधिकृनः (2) । मा a द्रा ऽध्ययनाभावाद्छवच बरह्मविद्यायामभिकारः (९) संवग॑वि- oat तु भविष्यति | weet त्वाशदर इति श्रं संबा- ध्य तस्याः Hee । न चेष शद्रशब्दः कंदाचिदवयवव्युत्य- त्या SMS वणनोयः | अवयवप्रसिद्धितः समु दायप्रसिद्भरनपे- HAM बलोयस्छात्‌ | तस्माद्यथा ऽनघोयानस्येष्या निषाद- स्थपतेरधिकारोा वचनसामथ्यीदवं संनगविद्यायां wt le ee ne (१) मधिक्रियेत--पाऽ » | 3] (x) विदयद्वचिकारः-पा- !? | ३ | ee (भामती) [ २९५ ] (Qo 8S 88] धिकार भविष्यतोति प्राप्तम्‌ । रवं प्राप्ते ब्रमः। न wz स्याधिकारा वदाध्ययनाभावादिति । अयमभिसंधिः । यद्य- पि arnt cena इत्यध्ययनविधिनं किं चित्फलवत्क- मौरभ्यान्नाता, नाप्यव्यभिचरितक्रतुसंबन्धपदाथगतः, न- चि जुक्ादिवन्खाध्यायोघ्रैऽव्यभिचरितक्रतुसंबन्धस्तथापि खा- ध्यायस्याध्ययनसंस्कारविधिरध्ययनस्यापेक्िनापायतामवगमय- a fa पिण्डपिल्यन्ञवत्खभं वा सुवणं भावमिति a दा्थवादिकं वा फलं कर्पयित्ना विनियागभङ्गन खाध्या- येनाधोधोतेतयेवमर्थः कल्ष्यतां, किं वा परम्परया ऽप्यन्धतेो ऽपेश्षितमधिगम्य निव्रंणालिति विशये, न दृष्टद्वारेण परम्प- रया ऽप्यन्धतो ऽपे्षितप्रतिलभ्मे च यथाख्तिविनियेगोप- पत्तो च संभवन्त्या श्रुतविनियोगभङ्गेनाध्ययनादेवारनादष्ट- फलकर्पनाचिता | दष्ट ख्ाध्यायाध्ययनरसस्कारस्तन चि पुरुषेण संप्राप्यते प्राप्तश्च फलवत्कमबरह्मावाधमभ्युदय- निःखेयसप्रयोजनमुपजनयति, न तु सुवशंधारणादा दष्ट- दारेण परम्परयाप्यस्यपेसितं पुरुषस्य, तस्मादिपरिव्रत्य सा- arene विनियोगभङ्गन फलं कल्पते । यदा चाध्यय- UGA खाध्यायेन फलवत्कमंत्रह्मावबेधो भाव्यमानो <- भ्युदयनिःगरेयसप्रयोजन इति स्थापितं तदा sewed त- Va RATATAT ऽभ्युदयनिःखयसप्रयाजने नान्यस्य यद्य चोपनयनसंस्कारस्तरयेवाध्ययनं, स॒च ` दिजातीनामेवेलुपन- यनाभावेनाध्ययनसंस्काराभावात्‌ पुस्तकादि परितखाध्यायज- न्या ऽर्थावबेधः wart न फलाय aes शास््ोय- {अ.९पा-१८.३४] [ २९९ J [भामते सामर््यमावान्न Wel ब्रह्मविद्यायामधिक्तत दति सिद्धम्‌ | aa ऽनवक्ञप्त "इति यन्नयदणम्‌ पलक्षणा्थम्‌ | विद्याया- waaay इत्यपि द्रष्टव्यम्‌ | सिद्धवदभिधानस्य न्धायपूवक- aaa चोभयत साम्यात्‌ | दितीयं पूवपसषमनुभाषते | "यत्नः daar fara | दूषयति | “न aT” । कुतः । “arama” । न are संवग विद्यायां साक्षाच्चादयते | यथेतया निषादस्थपतिं याजयेदिति निषा- दस्थपतिः किं त्वथवादगता ऽयं भूद्रशन्दः स चान्यत सिद्धमर्थमवद्यातयति न तु प्राप्यतोत्यध्वरमोमांसकाः | अस्माकं लन्यपरादपि वाक्यादसति बाधके प्रमाणान्तरणा- यीवगस्यमानो विधिना चापेशितः सीकरियतएव | न्यायश्चा- faa उक्तो बाधकः | न च विध्यपेक्षा ऽस्ति, Rone- धिकारप्रतिलम्भेन विधैः पर्यवसानात्‌ | fase त्वये न्यायो ऽपोद्यते वचनवलान्निषादस्यपतिवन्न त्वेष .विधयुदेश- गत इद्युक्तम्‌ । तस्मान्नाथवादमाचाच्छद्राधिकारसिद्धिरिति भावः.। अपि च किमर्थवादबलादिद्यामाने ऽधिकारः श्ए- द्र्य कर्प्यतां (९) संवगविद्यायां वा । न तावद्िद्यामाचद- ane | “कामे चायमिति | नहि संवगेविद्यायामथंवादः aa विद्यामाचेधिकारिणमुपनयत्यतिप्रसङ्गात्‌ | अस्तु तदि संवर्गविद्यायामेव प्यद्रस्याधिकार इत्यत आद्‌ | “अर्थवाद्‌- खलादि" ति । तत्किमेतच्छूद्रपदं प्रमत्तगीतं न Sage, तुल्यं fe संप्रदायिकमिल्यत are | “शक्यते चायं श्टु- ` (७ क्स्यतै-प० १।२। क्स्पतै-पा०3। [aan] [ २९७ 1 FRAT R SRE] ड मैष्ड" इति । एवं किलाचापाख्यायते | जानश्रुतिः पोाच्चा- यणा AAA BRISA THAT प्रियातिथिर्बश्चव । स॒ q ` तेषुमेषु ्ामनगरणुङ्ञरकेषु विविधानामन्नपानानां पू- खौनतियिभ्य अवसयान्कारयएमास । स्वेत Ce qay ममाक्नपानमर्थिन उपयेोच्छन्त(९)दि | अथास रा- जञा दानजञोष्ड्य गुणगरिमसुताषिताः सन्ते; देव्यो & सद््पमास्थाय तदम्दाय तस्य निदाघसमये दाषा स्ये नलख्यस्योपरि AMAA इंसं संबाध्य षठा ब्रजन्नेकतमा VS साह्ुतमभ्युवाच | AATAATS जानश्नेरस्य पोच्चायणस्य gia सुखाकआयतं ज्धाति- gem TERT धाीदिति । तमेवमुक्तवन्तमय गमो खसः प्रत्युवाच | कं वरमेनमेततधन्तं सयुग्वानमिव रेक माल्य | अयमर्थः (र) । वर इति सोपद्ासमवरमादइ (र | अथ वा बरा वराकायं जानश्रुतिः। कमिल्यामपे, TATE SURETY िंभतमेसत्सन्तं प्राणिमाचं Tales स STAM | BAT गन्त्री शकटी नया सद वर्तति सयुग्वा रेकस्तमिक कमेनं प्राणिमाजं जानश्रुतिमात्य । रे we fe श्यातिरसद्धा न त्वेतस्य प्राण्िमाजस्य | तस्य A भगवतः पण्यचानसंपन्ञसय (४) रेकस्य AUT धमे चेलो भयादरवतिपाणमृनभाजधमौन्तमनति न gar रोककर (२) उपभो्यन्ते-पा० 3 | | (२) (अयमर्थः 3 नास्ति | (3) सोपहासमुन्तरम।ह-पा° 3 | (x) पुण्यत्तानसंभारसंभृतस्य---पा० 3 | [अ १पा-६८.३४] [ २६८ 1 [भामती] कस्य॒ चिद्रमौ ऽवगादतद्रनि । . अयेष ॒ंसवचनादात्मनो ऽत्यन्तनिकर्षमुत्कषंकाष्ठां च Cae TMA जानश्रुतिः कितवद्वाकपराजितः पेनःपुन्येन निःश्वसनं कथमपि निशोयमतिवादययांबभ्ब | तता निगशरान्त(र)पिश्टु- नमनिभृतवन्दारुवरन्दभ्रारग्धस्तुतिसशखसंवलितं मङ्गलदयनि- घाीषमाकण्यं तश्पतलख एव राजंकपदे यन्तारमाशयादिदे- श, Casa ब्रह्मविद मेकरतिं सयुम्बानमतिविविक्तेषु तेषुतेषु विपिननगनिङु्जनदोपुलिनादिग्रदे शष्वनिष्य प्रयन्ता ऽस- भ्यमाचच्वेति । स॒ च तचान्विष्यन्‌ a चिदतिविविक्ते दशे शकरस्याधस्तात्‌ Wald कष्डयमानं ब्राह्मणायनमद्रासीत्‌। दृष्टा च tard भवितेति प्रतिभावानपविश्य सविनयमप्रा- कीत्‌ त्वमसि द भगवन्‌ सयुग्वा रेकं इति । तख च र कभावानुमतिं च तैसेरिङ्गतेगारदसथयच्छां धनाय She यन्ता tay निवेदयामास | राजा तु तं निशम्य गवां षरशतानि निष्कं च दारं चाश्रतरीरथं चादाय सत्वरः रै कं प्रतिचक्रमे । गत्वा Wane हे ta गवां षरशता- नोमानि fray दारश्चायमश्वतरीरथ एतदादत्ख, अनशा- fa मां भगवन्निति | अथेवमक्तवन्तं प्रति सारापं च que चावाच रक्तः | अद WC WR तवेव ae गाभिरस्वि- ति । अदेति निपातः साटापमामन्बणे । दारेण यक्ता दत्वा Weal रथा Ua गोभिः सद्‌ तवेवास्तु किमेत- (१) निङ्ावसान--पा० LP al ३। [भामनो) [ २९९ 1 [अ-९ पारख. ३४] Aa मम धनेनाकृश्यवतिना(९)गादस्थ्यस्य निवौडानप- यागिनेति भावः । आद्र त्वेति त पाठो ऽनथकतया च गा- भिः सदेत्यज्र प्रतिसंबन्ध्यनपादानेन -चाचायदुषितः | त- दस्याभाख्यायिकायां शक्यः Wee TAA राज न्योप्यवयवनयुत्यत्या वत्तु, स दि रकः परोक्षता Pret पयिषु(र) रात्मने जानश्रुतेः Rf We चयामास । कथं पुनः पएद्र शब्देन WIT खच्तदति | उच्यते, “AT द्रवणात्‌” agra “श्रटुचमभिदु राव जानश्रुतिः । Wwe maine: | “श्टुचावा"जानश्रुतिः “exe” WAT प्रप्र इत्यथैः | अथवा श्रुचा रोकं जानश्रुतिददाव, गतवान्‌ । AMAIA तच्छब्देन WT जानभ्रुतिर्व रेका वा पराष्टश्यतद्रत्यक्तम्‌ ॥ alee चवत्वगतश्ात्तरल WATT A जिङ्कात्‌ ॥ २५ ॥ “दूतश्च न जातिष्यद्रे जानश्रुतिः । यत्कारणं” प्रकरण- fern क्रियमाणे afar जानश्रुतेरवगम्यति | चे- aaa लिङ्गादिति व्याचक्षाणः प्रकरणं निरूपयति । “उ- wa संवर्गविद्या वाक्यश्रेषे" चेवरथेनाभिप्रतारिणा नि- ितश्षत्नियत्वेन समानायां संवर्गविद्यायां समभिव्यादारा- जिक्रात्‌ संदिग्धक्षत्वियभाव srg: सत्तरियो निदी- (१) आकल्पान्तरवर्तिनो-पा० 3 | . (a) जिन्ञापयिषुः-पा० Vial 3 [अ पा-३९.३५) [ २७० J [भभती)] यते । अथ ड waa च कापेयमभिप्रनारिणं च कार्‌ सनिं शदेन परिविष्यमाणो ayaa बिभिक्ष दति प्रसि- दयाजकत्वेन कापेयेनाभिप्रतारिणे योगः प्रतीयते | ब्रह्मचा- रिभिष्षया चास्याभ्रतमवगम्यते(१) । नदि जानु TATA Ware (र) fred । याजकन च कापेयन ATE ऽभिप्रतारो । सन्नियतवं चास्य चेवरयितात्‌ | तस्राञ्चैचर- fanaa: क्षत्जपतिरजायतेनि वचनात्‌ । चेचरयित्वं चास्य कापेयेन याजकन योगात्‌ । “एतेन बै चिच्ररथं कापेया अयाजयन्निति" इन्दोगानां fers शरूयते | तेन Facey याजकाः कापयाः । एष वचाभिप्रतारो चिचरथादन्यः सन्नेव कापेयानां याज्याभवति यदि wales स्यात्‌, समानान्ब- यानां हि प्रायेण समानान्वया याजका भवन्ति | vere चरथित्वाद्भिप्रनारी काससेनिः afar । तद्छमभिव्यादा- Te जानश्रुतिः सत्तियः संभाव्यते । इतश ala जा- नथुतिरिल्याद “सत्तपरेषणादशययेगा्च" | BAIT चार्थ- संभवे च तादृशस्य AAA प्रायेण क्तत्ियस्य् दृष्टं युधिष्ठिरादिवदिति ॥ सस्कारपरामशांत्तदभावाभिसापा- च ॥ २६ ॥ न कोवलमुपनोताध्ययनविधिपरामर्गेन न श्युदश्याभिका- (१) अवगतम्‌ -पा० tJ ad 3] (>) शृद्रान्‌-प० 3 | [भामतो [ २७१५ 1 [RQ Reed] र, fi तु तेषुतेषु व्िपदेशप्रदेशेषुपनयनसंस्कारपराम- शात्‌ Wea तदभावाभिधानाद्रह्मविद्यायामनधिकार इति | नन्वनुपनोतस्यापि ब्रह्मोपदेशः यते तान्दानपनोचैवेति | तथा श्ुदरस्यानुपनीतस्यैवाधिकारो भविष्यतीत्यत राद | “तान्‌ wade प्रदर्भितेवोपनयनप्राकनि" प्रातनिपूर्व- कतवात्मतिषेधस्् येषामुपनयनं प्राप्तं तेषामेव तन्निषिध्यते | aa दिजातोनामिति दिजातय एव निषिद्धापनयना अधि- करियन्ते न wx इति ॥ तदभावनिर्धारणे च प्रवृत्तेः ॥ २७॥ सत्यकामे इ वै जाबालः प्रमीतपिढकः खां मातरं जबा- MAH) | अदमाचायंकुले ब्रह्मचयँ Viens, त- ana भवती किंगाचा ऽदमिति । सा swat | त्वव्नन- कपरिचरणपरतया नादमन्नासिषं aga तवेति । स AT- चायं गैतममुपससाद | VIET दे भगवन्‌ बह्म- चर्यमुपेयां त्वयीति । स॒ ear. नाविन्नालगाच उपनी- यतदूति fanaa | अथावाच सत्यकामो नादं az खं गोच, खां मातरं जनालामण्च्छं, सापि न बेदेति । त- दुपशरु्ाभ्यधज्गेतमः । नाद्विजकन wd युक्तमोदशं Ta शूद्रत्वसंभावनासषीति at दिजाति(रोजन्मा- नमुपनेष्दूतयपनेतुमनुशसित्‌ च जाबालं गोतमः प्रत्तः | तेनापि यदर्य नाधिकार इति विज्ञायते । “न wena” (१) छां पप्रच्छ-पा० १121 3) (२) जाति-१ | 2} 3 नास्ति| [अ.१ पा.३.३९) [ Ror ] [भामतो] दति i न सत्यमतिक्रान्तवानसीति ॥ श्रवणाध्ययनार्थप्रतिषेधात्‌ स्मृते- JW RZ Il निगदव्याख्यातेन भाष्येण व्याख्यातम्‌ | अतिरादितार्थ- मन्यत्‌ ॥ कम्पनत्‌ ॥ २९ Il प्राणवज्श्रुतिबलादाक्यं प्रकरणं च भक्ता वायुः पच्चवु- त्तिराध्यात्मिका argara प्रतिपाद्यः । तथादि, प्राणशब्द मुख्यो वायावाध्यात्मिके, व्चशब्दश्चाशने | अशनिश्च वायु- परिणामः । वायुरेव fe बाद्यो धूमज्यातिःसलिलसंबलितः पजन्यभावेन परिणते विदयुत्सनयितुद्रष्ट्यशनिभावेन विब- तते । यद्यपि च aa जगदिति स वायक प्रतीयते तथा- पि सर्वशब्द आपेकषिकोपि न खाभिधेयं जाति fai a संङ्चितठत्तिर्भवति | mua तु ब्रह्मविषयत्वे खा- थमेव त्यजतः | तस्मात्खार्थत्यागाद्र इत्तिसंकोचः खार्थ- लेशावस्थानात्‌ | WAST मरणाभाववचना न सार्वका- लिकं तदभावं ब्रूते, ज्योगजोवितयापि तदुपपत्ते । यथा aT देवा इति | तस्ाग्राणवच्चश्रत्यनरोधाद्रायुरेवाच विवक्षिता न ब्रह्मेति प्राप्तम्‌ । एवं प्रपत उच्यते । कम्पनात्‌, सवायुकस्य जगतः कम्पनात्‌, परमात्मेव शब्दात्‌ प्रमित इति मण्ड्कुत्यानुषञ्यते । mmr fe विभ्यदेतञ्जगत्‌ [भामती] [ ९७३ 1 (अ.१पारेद.द९] wre ९) खव्यापारं नियमेन प्रतते न तं मर्या दामतिव- तते | एतदुक्तं भवति | न भुतिसंकोचमाचं अरल्य्थपरिल्यागे चतुर पि तु परूव।परवाक्येकवाक्यताप्रकरणाभ्यां संवलितः शु तिसंकाचः | तदिदमुक्तं “पर्वापरयोर्यन्धमागयेर्र॑ह्येव निर्दि ¶्यमानम्‌ परलभामद, इ दव कथमन्तराले वायं निदिश्यमानं प्रतिपद्यमद्ो"ति | तदनेन वाक्यैकवाक्यता दशिता । प्र करणादपोति भाष्यंण प्रकरणमुक्तम्‌ | यत्‌ खल्‌ yes तदेव प्रधानं प्रनिवक्तव्यमिति ae प्रकरणम्‌ | परष्टादन्यस्सिंखच्य- माने शाखमप्रमाणं भवेद खंबद्प्रलापित्वात | aa वायवि- ज्ञानात्‌ क चिदण्टनत्वमभि हदितमापश्चिकं तदिति | sar wa जयतोनि अत्या दपग्टत्याविजय उक्ता न तु परम- maf Taian तच ततैव प्रकरणान्तरकरणेन देतना । न RAVAGE तदापेक्षिकमपि त्‌ परमात्मा- नमभिधायातोन्यदातेमिति वाख्वादेरार्तत्वाभिधानान्‌ | न- द्यातभ्यासादनाना भवतोति भावः ti = hal an £ © गवातद्शनात्‌ || Go || "अचर हि ज्योतिःशब्दस्य तेजसि मख्यत्वाद्रह्मणि जघ- न्धत्वात्‌ प्रकरणाच्च Barwa पवेवच्छतिसंकाचश्य चाचाभावात्‌, waa ब्रह्मज्यातिःपक्ते aria: पवकाला- थायाः पोडनंप्रसङ्गन्‌ | समन्थानश्रतेश्च तेज एव ञ्योतिः तथाहि, समुल्थानमुद्गमनमुच्यते, न तु विवेकविन्नानम्‌ | a ~~ ~~~ ~ स ATE a EN mee we epee (१) कृत्स्न --2 | > नास्नि | [अ.१पा.३८.४०] [ २७४ ] [भामनो] उद्गमनं च तेजःपक्षे ऽर्चिरादिमागेणापपद्यते । आदिल्य- शार्चिराद्यपेक्षया परं उयोतिर्भवतीति । तदुपसंपद्य तस्य समोपे war खेन खूपेणाभिनिष्य्े, कार्यब्रह्मलाक प्राप करमेण मुच्यते | ब्रह्मज्यातिःपक्षे तु ब्रह्म भूता का परा खष्टपनिष्पत्तिः । न च देदादिविविक्तत्रह्मखषूपसाक्षात्का- रा afaent ऽभिनिष्यत्निः | सा दि ब्रह्म यात्‌ प्राचोना न तु पराचीना सेयमुपसंपद्येति age: पोडा। तस्ात्ि- सुभिः ज्ुतिभिः प्रकरणएवाधनात्तेज एवाच उयातिरिति प्राप्त म्‌ । एवं प्राप्ने ऽभिधोयते | परमेव ब्रह्म ञ्योतिःशब्दम्‌ | कसमात्‌, दर्शनात्‌ | “तस्य दो प्रकरणे" ““ऽनुवत्ति ग्यते" | यत्‌ खल्‌ प्रतिज्ञायते यञ्च मध्ये पराण्टष्यते यच्चोपसंद्धियते स॒ एव प्रधानं प्रकरणार्थः | तदन्तःपातिनस्तु सवे तद्‌- नृगुणतया नेतव्याः | न तु भ्ुल्यनुराधमाचण प्रकरणादप- क्रष्टव्या इति हि लोकस्थितिः | saat amare जामितादाषोपक्रमे तत्मतिसमाधानेापसंद्ारे च तदन्तःपा- तिने विष्णुरुपांशु यष्टव्य इत्यादयो विधिश्ुल्यनुरोधेन gay विधयः प्रसज्येरन्‌ | तत्किमिदानों faa area पसदः काया दादशरीनस्येति प्रकरणानुरोधात्‌ समुदाष- प्रसिद्िबललब्धमदर्गणाभिधानं परित्यज्यादीनशन्दः कथम- प्यवयवव्युत्यत्या Ue उ्यानिष्टाममसिधाय ततैव दाद्‌- tient विधत्ताम्‌ । स fe छत्लविधानान्न कुतञ्विदपि Daa कतोरित्यद्ीनः शक्यो वक्तुम्‌ । मेवम्‌ । अवयवप्र- सिद्धः समुदायप्रसिद्वर्बलोयसोनि Wen प्रकरणवाभनान्न इा- [भमनो] [ soy ] [अ.१पा-रे.४०) दशओपसत्तामद्दोनगुणयुक्त safer शक्राति विधातु- म्‌ । नाप्यतोपक्लष्टः सन्नद्र्गणस्य विधत्ते | परप्रकरणे ऽन्य- धर्मविधेरन्याखत्वात्‌ | श्रसबद्भपदव्यवायवि च्छन्नस्य प्रकर- णस्य पएनरनुसंधानज्ञेशात्‌ | तेनानपकृष्टेनेव दाद शा दोनस्ये- ति वाक्येन aise faa उपसदः कार्या इति विधिं स्तोतु दाद शादविदिता दादशेपसत्ता ama च सर्वा चोनेषु प्राप्ता निबीतादिवदनृयते | THANE प्रकरणवाधे- पि न दादशद्धोनस्येति वाक्यस्य प्रकरणादपकषा ज्याति- ष्टामप्रकरणाम्नातस्य | पूषाद्यनुमन्वणमन्चस्य यज्लिङ्गबला- लकरणनाघेनाप्कर्षस्तद गत्या | पोष्णादा च कमणि तस्या- ैवत्वादिद त्वपरृष्टस्याचिंरादिममेपद शे फलस्यापाय- मार्मप्रतिपादके ऽतिविशदे एव संप्रसाद्‌ इति वाक्यस्यावि- शरद कदेशमाचप्रतिपाद कस्य निष्परयोजनल्वात्‌ | न च डा- दशाद्धोनस्येतिवद्यथोक्तात्मध्यानसाधनानुष्टान स्तातुमेष सं- प्रसाद इति यचनमर्चिरादिमाग॑मनुवदतीनि युक्तम्‌ | स्तु- निलक्षणायां खाभिधेयससर्गतात्पयेपरित्यागप्रसङ्गात्‌ | दा- द शाद्योनस्येति तु वाक्ये खार्थसं सग॑तात्य्ये प्रकरणविच्छेद्‌- स्य प्राप्नानवादमाचस्य चाप्रयाजनर््वामिति सत्यथा लयते | न चेतद्राषमयात्छमदायप्रसिद्विमुल्लडष्यावयवप्रसिद्धमुपाश्ित्य साङ्कस्यैव द्ादशापसत्तां विधातुमचति, चित्वदादशत्वयोवि- कल्यप्रसङ्गात्‌ | न च स्यां गतै PARI न्याय्यः | BTR चोनपदयोाश्च प्रछूतञयोनिष्टामामिधायिनोरानथंकयप्रसङ्गा- त्‌ । प्रकरणादेव तदवगतेः । इद तु खाशसंसर्गतात्पर्ये [अ.१पा.३८९.४०) [ rok J [भामती] नेक्तदोषप्रसङ्ग इति पेर्वपर्य पर्यालोचनया प्रकरणानरोधा- रूढमपि पूवकालतामपि परित्यज्य प्रकरणानुगुणयेन उये- तिः परं ब्रह्म प्रतोयते | यत्तक्तं मसुक्तोरादिल्यप्रापनिरभि- हितेति | नासावाद्यन्तिका मारः, fai तु कार्य्रह्मला- amt | न च क्रमम्‌ त्तयमिप्रायं खेन खपेणभिनिष्यदय- तदति वचनं नद्धोतद्मकर णोक्तं ब्रह्म तत्वविदुषो WAST न्तो स्तः । तथा च अरतिः । न तस्मात्प्राणा उत्क्रामन्ति चेव समवनोयन्तः इति | न च aU क्रममुक्तिः । अ्विरादिमार्गस्य fe कायेत्रह्मलोाकप्रापकत्वं न त॒ ब्रह्म भूयचतुभावा, जीवस्य तु निरूपाधिःनल्य रद्र बद्त्रह्मभा- वसासात्कारेतुके A कुतमचिरादिमगेण का्यं्ह्म- aren | अचापि ब्रह्मविदस्तदुपपत्तः। तस्रान्न ञ्या- तिरादित्यमुपसंपद्य संप्रसादस्य जीवस्य सखेन SIT पार- मार्थिंकेन ब्रह्मणा ऽभिनिष्यत्तिराच्ञसोति Bacay क्तशः। अपि च परं ज्यानिः स उत्तमपुरुष इतीदेगापरिष्टादिशे- घणान्तेजसा व्याव्य॑पर्षविषयत्वेनावस्ापनाउज्यातिष्पदस्य रमेव ब्रह्म sufi तु तेज इति सिद्धम्‌ ॥ आकारो ऽ्थान्तरत्वादिग्यपदेगात्‌ ॥ eX ॥ यद्यप्याकाशस्तल्षिङ्गादित्यच ब्रह्मलिङ्गद श नादाकाशः प- रमात्मेति ग्युत्यादितं, तथापि तद्द्‌च परमात्मलिङ्गद शंना- भावान्नामद्पनिषंदणस्य भताकाश्प्यवकाशद्‌ाने नापपन्तरक- [भामती] [ २७७ ] [अ.१पा.२९.४१] साच्च ङ्ढिपरित्यागस्यायोगात्‌ | नामरूपे अन्तरा ब्रह्मेति च नाकाशस्य नामद्पयोनिर्वहितुरन्तरालत्वमाद्ापि तु ब्र- हमणस्तेन wat नामङूपयोर्िर्वदिता । ब्रह्म चैतये- wad मध्य॑ सारमिति यावत्‌ । न तु निवीढेव ब्रह्म अन्तरालं वा नवद्‌ | तस्ात्प्रसिद्धभताकाशमेवाकाशो न तु wel प्राप्तम्‌ | वं MNS | परमेवाकाशं ब्रह्म "कस्मा.दर्थान्तरत्वादिव्यपद्‌ शात्‌” | नामद्पमाचनिर्वा इ- क-मचाकाशमुच्यते । भूताकाशं च विकारत्वेन नामङ्‌- पान्तःपाति सत्कथमातमानमुददेत्‌ । नदि सुशिक्षितोपि विज्ञानो खेन स्कन्धेनात्मानं बेदुमद्दते | न च नाम- खपभ्ुतिरविशेषतः प्रवृत्ता भताकाशवजं नामदूपान्तरे सं कोाचयितुं सति संभवे युज्यते, न च निवा कत्वं fice शमवगतं ब्रह्म लिङ्गं कथं Praia परतन्चे नेतुमुचितम्‌। अनेन जीवेनात्मना ऽनुप्रविश्च नामद्पे व्याकरवाणीति च तत्छष्डत्वमतिखष्टं ब्रह्मसिङ्गमच प्रतीयते | ब्रह्मरूपः तया च जओवस्य व्याकतैत्वे ब्रह्मण एव व्याकतेत्वमृक्तम्‌ | एवं च निर्वदितुरेवान्तरलतोपपन्तेरन्या निवेदिता ऽन्यच्चा- न्तरालमित्यथभेदकरपनापि न युक्ता | तथा च ते नाम- पे यदाकाशमन्तरो्ययमर्था न्तरव्यपद श उपपन्ना भवल्या- काशस्य | तस्मादर्थान्तर्यपदे शत्तथा | तद्रह्म तदग्लमिति व्यपदेशाद्रहीवाकाशमिति सिद्धम्‌ ॥ [अ.१पा.३८.४] [ २५८ | [भामो] क BA सुषुप्त्युत्क्रान्त्याभव्न eer Il आदिमध्यावसानेषु संसारिप्रतिपादनात्‌ | तत्यर wade स्वै ततेव यज्यते ॥ संसार्येव तावदात्मा seared प्राणादिपरोतः सव- जनसिद्धः | तमेव च योयं विज्ञानमयः प्राणेष्वि्यादिश्ुति- day आदिमध्यावसानेष्वाग्टशतीति तदनुबादपरो भवितुम- Sfa । एवं च संसार्यात्मेव a चिदपेरय मदान्‌ संसारस्य चानादित्वेनानादित्वादत उच्यते, न तु तदतिरिक्तः कञ्चिद्‌ ज निल्यप्ुडनुदरमुक्तखभावः प्रतिपाद्यः | यत्तु स॒षुष्टयत््रा- न्याः प्राज्ञेनात्मना परिष्वक्त इति भेदं मन्यसे, नासे भे- द्‌" किं त्वयमात्मशन्दः खभाववचनस्तेन सुषुप्टयुत्रान्त्यव- wat विशेषविषयाभावाच्छंपिष्डितप्रज्न प्राज्ञेनात्मना ख- भावेन परिष्वक्तो न कि चिदधदेतयभेदेपि भेदबद्पचारेण योाजनोयम्‌ | यथाः ‘are संपिण्डितप्रज्ञ' इति । पत्या- दय शब्दाः कायं करणसुघातात्मकस्य जगता जीवकर्मा- जिंततया तद्ाग्यतया च याजमोयाः | तस्मालसंसायेवानूद्यने न तु परमात्मा प्रतिपाद्यतदति प्राप्तम्‌ । एषं प्राप्नउच्यते | "तुषुप्ययुत््रान्येभेदन व्यपदेशादित्यनुवत॑ते। अयमभिसंधिः | far संसारिणा ऽन्यः परमात्मा नास्ति, तस्मान्संसार्या- amt योयं विज्ञानमयः प्राणेषिति वाक्य.मादखिदिश संसारिग्यतिरोकंण परमात्मना ऽसंकीर्तनात्स॑सारिणख्ादि- मध्यावसानेष्ववमर््णह्हंसार्यात्मपरं, न तावत्हसार्यतिरिक्त- [भामनी) [ २७९ ] (अ.१पा.३८९.४२] श्य तस्याभावः | तत्भरतिपादका fe शतश आगमा ईक्‌ Aarne गतिसामान्यादित्यादिभिः ख्चसंदरभैरूपपादिताः। न चाचापि संसायतिरिक्तपरमात्मसंकीतेनाभावः, Tq ्रान्योस्तः्संकीर्तनात्‌ | न च प्राज्ञस्य परमात्मना जोवा- Sta dad सनि संभवे राद्धः शिर इतिवदेपचारि- का युक्तम्‌ । न च ore प्रद्नाप्रकषशालिनि निरूढव्र- fa कथं चिदञ्ञविषयोा व्याख्यातुमुचितः | न च प्रज्ञा- प्रकषौ ऽसंकुचडत्तिविदितसमस्तवेदितव्यात्छवे विदेन्यच सं- भवति । न AeA जोवात्मा, तस्ञात्सुषुष्टयु्रान्त्याभ- देन SHAM परमात्मना व्यपद्‌ शद्यायं विज्ञानमय इत्यादिना जोवात्मानं Safar तस्य परमात्मभावा- नधिगतः प्रतिपाद्यते । न च जोवात्मानुवादमाच्रपराण्धतानि वचांसि | अनधिगतार्थावबाधपरं fe शाब्दं प्रमाणं, न त्वनवाद माचनिष्टं भवित॒मदेति | अत एव च संसारिणः प- रमात्मभावविधानायादिमध्यावसनेष्वनुवाद्यतया ऽवमशं उ- पपद्यते | एवं च मद्व चाजत्वं च Bana नित्यस्या- त्मनः संभवान्नापेकतिकं कर्पयिव्यते | यत्तु मध्ये बुद्रान्ताद्य- वस््ोपन्यासादिति नानेनावस्थावच््वं विवच्यते । अपि त्वव- स्यानामपजनापायधमं कत्वेन तद तिरिक्तमवस्थारदितं परमा- त्मानं विवक्षति | “उपरितनवाक्यसंदभालोचना”दिति ॥ पत्यादिशब्देभ्यः ॥ ४२ ॥ “सर्वस्य वक्रो" वशः सामथ्यै सवस्य जगनः प्रभवल्यय- [अ१पा-३७.४द्‌] [ २८० ] [भामतो] म्‌. व्यूदावस्थानसमथं इति । अत एव सवस्येशानः सा- HEA ययमुक्तेन सर्वस्येष्टे तदिच्छानुविधानाञ्नगतः | अ- त एव सर्वस्याधिपतिः सवस्य नियन्ता ऽन्तर्यामोनि या- वत्‌ fa च स एवंभूता इद्यन्तञ्यातिः पुरुषो विन्नान- मयो न साधुनां कर्मणा भूयानुत्कृष्टा भवतोल्येवमादयाः श्रुतये ऽसंसारिणं परमात्मानमेव प्रतिपादयन्ति । तस्मा- Sara मानान्तरसिद्मन्‌द्य तस्य ब्रह्मभावप्रतिपाद्‌- नपर योयं विज्ञानमय इत्यादिर्बाक्यसंदभं इति सिद्धम्‌ ॥ इति ओमदाचखतिमिश्रविरचितशारोरकमभगवत्पादभाष्यवि- भागं भामल्यां प्रथमस्याध्यायस्य ठतोयः पादः ॥ आनुमानिकमप्येकेषामिति चेन शरीररूपक विन्यस्तगदहीतेदशयति TU U weal | ब्रह्मजिज्ञासां प्रतिन्नाय ब्रह्मणि लक्षणमुक्तं जन्माद्यस्य यन इति, wae wea न प्रधानादौ गतं येन ग्यभिचारादलश्षणं स्यात्‌, किं तु ब्रह्मण्येवमीक्षनर्मा शब्दमि- ति प्रतिपादितम्‌ । गतिसामान्यं च वेदान्तवाक्यानां ब्रह्म कारणवादः प्रति विद्यते, न प्रधानकारणवादः प्रतीति प्र पञ्चितमधस्तनेन द चसंदभण, तत्किमवशिष्यते यद्‌थमुत्तर WEH BVI | न च मदतः परमव्यक्तमिल्यादीनां प्र (भानो) [ २८९ ] (अ.१पा४९१्‌ धाने समन्वये. ऽपिं व्यभिचारः । Tea प्रधानकारणत्यं ज- गत AUS: | BT तु प्रधानंसङ्कावमाचजम्‌ | न 4 ARI माजेण sere यत इनि ब्रह्मलश्णस्य जिं विहीयते । AVIA BAC dey इत्यत आ । "ब्रह्मजिन्नासां ofan’ fat न प्रधानसङ्धावमाजं प्रतिपादयन्ति aaa: परमव्यक्रमित्याद्यः (९) कि त्‌ जगत्कारणं प्रधानमिति म- अतः परमिल्यत्र fe परशब्द ऽविप्रकष्पूबं कालंन्बमाङ । तथा च RUA, अजामेकामित्यारीनां तु कारणत्ना- भिधानमतिस्फुटम्‌ | एं च रक्ष्व्यभिचारान्‌ (र)तद्न्यमि- चराय युक्त उत्रखकसंदर्भारन्भ इति + पूवेषखयतिं ॥ ‘aa य एवेति | सांख्यप्रवादशूटिमाश्‌ | "तंचाव्धक्ता" मिनि । सास्यस्तिग्रसिद्धम aad रूदिरवयवप्रसिद्याप्य- aaa ऽबमम्यतङ्त्याद | “न srw’ fafa | शन्तघोर- | qemafediaarals । ुतिरक्ता | vefae सांख्योया । न्याय | Sart परिमाष्णसमग्वया्छक्तितः wary । कारणकार्यविभागादविभागादेश्र्प्यस्य ॥ कारणमस्यव्यक्म्‌ दूति । म ख म्तः परमव्यक्तमिति प्रकरणपरि शषाभ्या- AAAI NATTA | शरीरस्य शन्तिधोरमूटदषथ- न्दादात्मकत्वेनाव्यक्घत्वानुपपक्तेः । ATTA [कवक 9 सरक (१) सव्यक्तमजामिकामित्यादयः-- पा? ४। (>) व्यभिचारापनौ-पा० \ | >। अ१पा४८.१] [ २८२ ] (भामती) Sahl Ma, उच्यते | “नेतदेवं नद्धेतत्काटकं aT” fa: fa । सकिकी fe vfafe 1 खूढिर्वेदाथेनिरणंये निमि- ei तदुपायत्ात्‌ | SUH: । BUA लोकिकाः शब्दास्तएव वेदि कास्तएव चेषामर्था दति i न तु परीक्षकाणां पारिभा- fam wean डि सा न वेदार्थनिणंयनिबन्धनसिद्धेष- धादिःप्रसिद्धिवत्‌ । तस्ाद्रूढितस्तावन्न प्रधानं प्रतीयते या- गस्वन्यत्रापि तुल्यः | तदेवमन्यक्तश्रुतावन्यथासिद्भायां प्र करणपरिग्रेषाभ्यां श्तोरगाचरोायमव्यक्तशन्दः | यथा चा- स्य तब्गाचरत्वमुपपद्यते तथायं द शंयिष्यने । तेषु शरीरा- दिषु मध्ये विषयांस्तङ्गाचरान्‌ विद्धि । यथा sat ऽष्वा- नमालम्ब्य, चलत्येवमिद्धियदयाः खगेचरमालम्ब्येति | आरा त्मा भेक्तं यादमेनोषिणः | कथमिद्धियमनोयुक्तं योगा य- था भवति | दद्धिया्थमनःसं निकर्षण fe san गन्धादीनां भोक्ता । प्रधानस्याकाङ्सावता वचनं प्रकरणमिति गन्तव्यं विष्णः परमं पदं प्रधानमिति तदाकाङ्कामवतारयति | “तेखेद्धियादिभिरसंयने"रिति | असुंयमाभिधानं व्यतिरेक- मुखेन संयमावदातीकरणं, THEE शष्ठवचनः | नम्बान्तर- त्वेन यदि श्रेष्ठत्वं तदेद्धियाणामेव बाद्धभ्या गन्धादिभ्यः ओे- oe स्यादित्यत आद । “अर्था ये शब्दादय दति | ना- ज्तरत्वेन ओरष्ठत्बमपि तु प्रधानतया, aa fasta य- wages ..5तिद्दतया satat प्राधान्यं खल्या विव- सितमिनोद्धियेभ्या अर्थानां प्राधान्यात्‌ परत्वं भवति । घ्रा- एजिषटावाक्चसुःओचमनेोदस्तत्वचा Hala wanes भिममनी] [ शद 1 [अ-११.४७.९] या उक्ताः | sea वशोकुवंन्ति खंरुपेतानिं पुरुषप- परमिति । न anf खूप वशोकतंमोशते यावद पुरुषपदे गन्ध रसनामङ्पशन्दकामकमस्मशांज्नापदरन्ति । अत॒ एव गन्धादयो ऽष्टावतिग्रदास्तदुपद्ारण Tet gwar | तदिदमक्त“मिन्दियाणां ae विषयाणा- मतिग्दत्वमि'"ति | “खतिप्रसिद्धरि""ति | यत्ननद्धियेः सा- भ्येपि मनसः waa fantasy परत्वमाद .1. “विषये- wy मनसः परत्वमिति | कस्म्पुना रथित्वेनापक्षि्रो ग- gaze are | “आत्मशब्दा"दिति । तत्मलयभिज्ञाना- fear: awe देतुमाद | “WHA A | तदनेन ओवात्मा खामितया मान्तः | अथ वा Aarwafeat देरण्यग्भों बुद्धिरात्मशन्देनोश्यतदूल्यत आद । “अथ .वे"ति । पूर ति । मेग्यजातस्य बुद्धिरधिकरणमिति बुद्धिः qaed स- atat बुद्धानां प्रथमजदिरण्यगभनुद्कनोडतया दिरण्यग- Vague चापनादात्मत्वं च । अत एव बुद्धिमातरात्फथक्ष- रणम पपन्नम्‌ | नन्वेतसिन्‌ पक्षे दिरण्यगभवुद्ेरत्मलान्न र थिन आत्मनो भेक्तरतरापादानमिति न रथमा परिशिष्यत ऽपि तु रथवानधो्यत sre “एतिस्तु casi | यथा fe समारोपितं प्रतिबिम्बं विम्बान्न taal भिद्यतं तथा न परमात्मना fasta वस्तुता भिद्यतदनि परमव्मव र- यवानिहापान्तस्तेन रथमात्र॑॑परिशिष्टमिति | अथ ` रथा- दिरूपककर्पनायाः शीरादिष्ु किं प्रयोजनमित्यत आ- , ख्‌ । "शतेरेद्धियमनोबद्धिविषयंवेदनासंयुकतस्य “Sia । (अ? प्रा४छ.१) [ २८४ ) [भामती] वेदना, सुलाद्यनुभवः । परतय्थमश्वतोति प्र्गात्मष्च May sree rE | न च ओजस्य ब्रह्मत्वं माना- म्तरसिद्धं येना नागमा ऽप्दयेतेत्याश । “नथा "चेति । कागितिष्छान्दशते fetter: | शेषमनिरादितार्थम्‌ । पूर्व पक्षिणा ऽनुशयभोजनिराकरणएपरं चम्‌ ॥ सृक्ष्मं तु तदरदत्ात्‌ ॥ २ ॥ प्रछतेर्विंकाराण।मनन्यत्वत्‌ प्रकतेर व्यक्तत्वं विकारउपच- यने । यथा गोभिः ओणीतेति गेोशब्दलद्धिकारं पयसि | अव्यक्तात्‌ कारणाद्‌ विकाराणामनन्यतनाव्यक्तशन्दार्दत्वे प्र- माणमाद । “तथा च faite । अन्याक्रतमन्यक्तमि- ल्यनर्थान्तरम्‌ ॥ नन्वेवं सति प्रधानमेवाभ्युपेतं भवति, सु- खदुःखमेदात्म fe जगदेवंश्लादेव कारण्णद्ववितुमददति कारणात्मकलत्नात्कार्यस्य | यच्च॒ तस्य Garand aqg- त्वम्‌ । यच तस्य दुःखात्मकत्व॑ तद्रजः | यच्च तस्य मा- ार्मकत्वं AWA | तथा चाव्यक्तं प्रधानमेवाभ्युपरेतमिति TRAIAN तम्‌ ॥ तदधीनत्वादथंवत्‌ Wa परधानं fe सांख्यानां सेश्वराणामनोश्वराणां वेश्ररात्‌ @- seat वा वरता भिन्नं शक्यं aay । ब्रह्मणस्त यमविदया शक्तिम यादि शब्दवाच्या न शक्या aaa न वा निवक्तुम्‌ । rate अव्यक्तत्वं यदमिर्वा ल्य नान | सायमव्याक्नतवादस्य प्रधानवाद्‌ाददः | अविद्याशक्ते [भामती] [ ey) .पा४ङ.द्‌] Sarna तदाश्रयत्वात्‌ | म च द्रव्यमाचमभक्तं का- यायालमिति शक्तेरथंबत््वं, मदि दमु क्रमथंवदिति । सयादेत- त्‌ । यदि ब्रह्मणा ऽविद्याश्क्षया संसारः प्रतीयते (९) इन्त मुक्तानामपि पुनर्त्यादप्रसङ्ग, तस्याः प्रधानवन्नादवरथ्यात्‌, ARNT वा समस्तसंसारोच्छेदस्तन्मलाविद्ाशक्ते समुष्छेदा- दिह्यत आद । “Amat च पम ब॑न्धस्यानुत्यज्निः" | कु- तः, “विद्यया तस्या -बोजशक्तेदा दात्‌" । अयमभिसंधिः | न वयं प्रधानवदविद्यां सर्वजोवेव्वेकामाचच्छमरे येनेवमु पालमे- मदि, निं त्वियं प्रतिजोवं भिद्यते । तेन यस्येव वस्य विद्यात्यन्ना तस्येवाविद्या ऽपनोयते न जोवान्तरख्, भिन्ना भिकरणयाविद्याविद्ययोरविराधान्‌, तत्कृतः समस्तसंसाराष्टट- द्‌प्रसङ्गः । प्रभानवादिनपं त्वेष दाषः | प्रधानस्यकत्वन तदु- He स्वाच्छदोनुश्ेद वा न कस्य चिदित्यनिमाल्ञप्रसङ्गः | mare ऽपि शेत्तदविवेकश्यातिलस्षणाविद्यासद स॒तत्वनि- बन्धनौ बन्धमोरो तिं कुतं प्रानेनानिद्यासदसङद्वावाभ्या- मेव तदुपपर्तेः। न चाविद्यापाधिभेदाधोनेा Mare ओव- भेदाोनश्चाविद्यापाधिमेद इति परश्यराश्रयादुभयारसििरि- ति सांप्रतम्‌ । अनादिल्ाष्ठोजाङ्रवद्‌भयसिद्ः | अतिद्यात्व- AAG BHATT ऽन्यक्तमितिः चाव्याकंतमिलिचनि(र) | नम्बेवमविद्धेव जगद्वोजमिति कृतमीश्वरणल्यत आद | “प- रमेश्वराश्रये"ति । ayaa चेतनानधिष्ठितं arta प्यी- (११) प्रजायते--पा* ?। (2) इति च--पा? 2 [र [अ.१पाः४८७्‌.द्‌] [ wee ] [भामती] भमिति; खकायं ad परमेश्वरः निमित्ततथेपादानतया चा- अयते, प्रपश्च विभ्रमस्य ` रोश्वराधिष्ठानत्वमशिविथमस्मेव र- छवधि्ठानत्वं तेन यथा ऽदिविधमो Capea श्वं प्रप- श्चविभ्रम ईश्वरापादानस्तक्माज्जोवाधिकरणाप्यविद्या निमि- कतया . विषयतया ` चे्ररमाश्रयतद्ूतोश्वराश्रयेत्यु यते, न त्वाधारतया, ` विद्याख्भाने ब्रह्मणि तदनुपपन्तेरिति | आत श्वा “यस्यां खरूपप्रतिवेभर्य दिताः शेरते संसारिणा Hav” इनि | यस््ामषिद्यायां सत्यां sedi जवा जवानां wed वास्तवं ब्रह्म तद्धाधरदिताः शेरतदति लय उक्तः, संसारिण दूति विक्ञेप उक्तः | “अव्यक्ताधोनत्वा्जीवभावस्ये"ति । य- द्यपि जवान्यक्तयोर नादित्ेनानियतं पर्गी पय तथाप्यन्यक्तसय पत्वं विवित्वेदुक्ं “सत्यपि शरीरवदिन्दियादीना" मिति। गोवलोवदपदवदतदृष्टव्यम्‌ | आअआचायद्‌शोयमतमाद | “अन्यं fafa । रतहषयति । “afea’fa । प्रकरणपारिशष्यये- रुभयच तलयलान्नेकग्रणनिथमद्धत्‌(१)रस्ति | Wad | “MAT Al | अन्धक्तपद मव स्ूलशरोरव्याठन्त- रेतर््क्ततलान्तस्येति set । निराकरोति । “नेकवाक्यता- Dear fefa । प्रकुत्ान्यप्रकुत (रे प्रक्रियाऽप्रसग्रं नकं वाक्यत्वं संभवति न वाक्यभेदा ase । न चाकाड्मं विनंकवाक्यत्व- मुभयं च प्रकृतमिल्युभयं ग्राद्धत्वनेदाकाङ्खितमितयकामिधा- यकमपि पद्‌ शरोरदयपरम्‌ । न च मुख्यया इत्या ऽतत्यर- (१) नियमेहेतु-पा° १। (८) भकृनरनापकृन पा ५। [भामती] [ ८9 1. अ.१पा४७द्‌] मिलोपचारिवं न भवति | यथोपद्न्तमाजनिराकरणाकाड्‌- सायां काकपदं प्रयुज्यमानं आंदिसवंइन्तु(९)परं fast यते | VANS ॥ HAVA रच्छतामन्नमिति बालोपि नादितः (र) उपघातप्रधानल्ाच् ale न रस्ति ॥ इति | नन न शधीरदयस्याचाकाङ्ख, किं तु दुःशाधत्वात्डच्छ- सेव शरोरस्य, न तु षारकोशिकस्य स्थूलस्य, तद्व ®t षीभद्यतया सुकरं वेराग्यविषयत्वेन श्ाधयितमित्यत AT. ड | “न देवं मन्तव्यमिति | विष्णोः , परमं पदमबगमयिनुं परं परमच प्रतिपाद्यत्वेन WGA न्‌ तु वेराग्याय शाधनमि ह्यर्थः । अलं वा विवादेन भवतु SMC परिशोध्य तथापि न सांख्याभिमतमच्र प्रधानं परमिल्यभ्युपेत्याड । “सर्वथापि लिति ॥ ज्ेयस्वावचनाच ॥ 2 ॥ इृतापि नायमव्यक्तशब्दः सांख्याभिमतप्रधानपरः.। सांख्ये खल प्रधानाद्वियेमेन पुरुषं निःरेयसाय wry वा frat वा प्रभानं श्ेयत्वेनापर्षिप्यते, न चे आनोयादिति बापा- सोमेति वा विधिविभक्किश्तिरस्ति, अपि त्वन्यक्तपदमाच, न lara सांख्यस्तिप्र्यभिन्नानं भवतीति भावः । शै- यलावचनस्यासिद्धिमाशङ्खय तस्िदविप्रदथेनाये सूचम्‌ ॥ (१) सर्वोपहन्तु-पा० १।>। ites | |CCtCtC“<=i=~SCS (a) चोदितः--पा० L12l (3) wa —T \ | आअ.१फा४७.५) of Ree | [भामती) वदतीति चेन प्राज्ञो दि प्रकरणा त्‌ WKN निगदव्याख्यातमस्य भष्यम्‌ ॥ तयाणामेव चेवमुपन्यासः TIAA ॥ ६ ॥ वरप्रदानापकरमा fe सल्यमचिकेतःसंवाद(र,नाक्यप्वत्ति- TTA: . करवक्षीनां Ged । सल्धनचिकेतसे (र) क्पि- तेन पितरा प्रहिताय तुषटसीन्‌ वरान्‌ प्रददौ, नचिकेता प्रथमेन वरेण पित्‌ः सौमनस्यं वतर, दितीयेनाच्निविद्या, ठमी- येनात्मवियाम्‌ | वराणामेष वरस्ढमीय दति.(वष्नात्‌। न तु तच वरप्रदाने प्रधानगेाचरे खवः प्रश्नप्रतिवचने । तस्ात्कट- वकीष्वध्रिजोवपरमाम्मपरेव TRIE He AMET TAIT भवितुमरनोल्याद | “TAQ न प्रधानस्याग्यकत ग्रब्दत्रा चत्व” मिति | इन्त तद्रदं प्रवच्छामि गृद्ध ब्रह्म सनातनमि- त्यनेन aafed जोवविषयं यथा तु मरणं प्राप्यात्मा भ- वति गेतमेल्यादि प्रतिवचनमिति योजना | STE BAe कः किं ओीवपरमात्मनेरेक wa प्रश्नः कि वान्यो ओव येयं प्रेते मनुष्यदति wary परमाम्मनेा ऽन्यच भर्मादि- wie । एकत्वे सजिरोध“खयाणामि"ति | मेदे तु सोम- (१) संवाद्रूपा-पा० 2 | (>) मृत्युः fee नचिकेनते-पा० ! | (भामती) [ २८८ ] [WQS] नस्यावाप्लयग्न्याव्मन्नानविषयवरचयप्रदानानन्तभावेा ऽन्य धर्मादिल्यादेः wae | त्रौयवरान्तरकसख्पनाययां वा ठतोय दति अतिबाधप्रसङ्गः | वरप्रदानानन्त्भावे प्रश्नस्य तदत्‌ प्र धानाख्यानमप्यनन्तमेतं वरप्रदाने ऽस्तु म्तः परमव्यक्तमि- त्याक्चेपः | परिदरति | “अचाच्यते नेवं वयमिद्द""ति | व- स्तुता जोवपरमात्मनारमभेदात्प्टव्याभेद नकं एव प्रश्नः | अत एव प्रतिव्चनमप्येकं, ea त्ववास्तवभेदामिप्रायम्‌ | वास्तवश्च जोवपरमात्मनारभेदस्तचतच (९) मुत्युपन्या सेन भगवता भा- व्यकारोण saa | तथा जोवविषयस्यास्तित्वनारसितित्व(रप्र श्रस्येल्यादि । येयं प्रेत इति fe नचिकतसः प्रश्नमुपश्रु त- त्तत्कामविषयमलाभं चास्य wae ख्युविद्यामोश्िनं नदि- aad मन्यदल्यादिना नचिकेतसं प्रशस्य प्रञ्नमपि तदोयं guise ब्रहयवोत्तरमुवाच | “तं दुदंशेमि"ति । यदि पुनजीविात्माज्ञे भिद्येत जोवगेचरः प्रन्नः पराज्ञगोचरं चोत्त- रमिति किं केन संगच्छेत | अपि च यद्िषयं प्रश्नमुपश्रुत्य waaay प्रशंसिता नचिकेता यदि तमेव भ्रयः परच्छत्तदुत्तर (र) चावदध्यात्‌ ततः प्रशसा दृष्टाथां स्मात्‌ प्रश्नान्तरं त्व- awa प्रसारिता सत्यद्षटर्था स्यादिल्याद । “यत्ने fa । यस्सिन्प्रशना यत्नः । शषमतिरोदिताथम्‌ ॥ यी (१) उत्तरत्र--पा० 2 | (2) नास्तित्वेति नास्ति | > | (3) Tear त दन्तर--पा० १५।२। [अ.१पा.४ख.७) [ २८० ] [भामती] ATT UY Il अनेन सास्यप्रसिधर्दिकप्रसिद्या विरोधान्न सांखप्रसि- द्विवेदआदर्तग्ये्यक्तम्‌ | सांख्यानां aed सत्तामात्रं पुर्षाथ॑क्रियाक्षमं सन्त्य भावः सत्ता तन्माचं मदत्तत्वमि- ति। या या पुर्‌(१)षा्थक्रिया शन्दाद्युपभागलकषणा च स- ्वपुरुषान्यताख्यातिलसणा च सा wat मदति बुदै स- maa मत्त्वं सत्तामाचमुच्यतदूति ॥ चमसवदविशेषात ॥८॥ अजाशन्दा यद्यपि कगार्या खढ्तयाप्यष्यात्मवियापि- कारान्न AA वतितुमदनि | नस्माद्रटेरसभवाद्यागेन बवत- यितव्यः | तच किं Gad प्रधानमनेन मन्ववणेनागूद्यतामुन पारमेश्वरो मायाशक्तिस्ेजाबन्नव्याक्रियाकारणमुच्यतां किं aad प्रधानमेवेनि । तथादि । यादशं प्रधानं ate सयते तादृशमेवास्िन्नन्यनानतिरिक्तं प्रतोयते सा fe प्रधा- नलश्षणा प्रकछछनिनं AAAI च एका च लादितशक्त कृष्णा (र) च । यद्यपि लाददितत्वादयो वर्णा न TERY frig सन्ति, तथापि लोदितं कुसुम्भरादि रजयति रजा ऽपि cana लादिनम्‌ | एवं प्रसन्नं पाथः शुक्तं सत्त्वमपि प्रसन्नमिति शुक्तम्‌ । एवमावरकं मघादि कृष्णं तमोाप्यावर- कमिति क्ष्णम्‌ | परणापि Ta. Sera लादिन- पणणं a -----~~----------~ ee ee. a NRE, भवा en er ne (१) मह तत्त्वमिति यावत्‌ पुरु--पा० 2 | (a) छोरितशुह्दृष्णरूपा च--पा" | [भामनीः [ २८९ ] (अ.शपा.४८.८] alfea आस्थेयः, किं तु तत्कायंस्य तेजेनन्नस्य रोदित- त्वादिकारणडपचरणीयम्‌ | कायसाद्प्येण वा कारणे क- wad तदस्माकमपि CA । अजो देका जुषमाणा ऽनुशेते जहात्येनां भक्तमोगामजोन्य' इति त्वात्मभेदसवणा- त्‌ सांख्यस्मतरेवा मन्ववण प्रत्यभिज्ञानं न लव्यारछृत- प्रक्रियायाः | तस्यात्मेकाल्म्याभ्यपगमेनात्मभदाभावात्‌ | त- स्मात्खतन्चं प्रधानं नाशन्दमिति प्राप्तम्‌ । तषां साम्यावस्था अवयवर्धर्रिति । अवयवाः प्रधानस्येकस्य सत्त्वरजस्तमांसि तेषां धर्मा लादहितत्वादयस्तैरिति । “प्रजास्वैगृण्यान्निता' ति । सुखदुःखमेोद्ात्मिकाः | तथादि । - मचदारषु नम- दायां Hay सुखं तत्वस्य eared प्रति TIARA | तथा च त्सपत्रीनां दुःखं तत्कस्य देतास्ताः प्रति रजःस- म्भवात्‌ | तथा BAG तामविन्दता मोदा विषाद्‌: स॒ क- स्य Saw प्रति तमःसमद्धवात्‌ | नमद्या च रुव भाक व्याख्याताः । तदिदं चेगृण्यान्वितत्वं प्रजानाम्‌ अनु शतई- ति व्याचष्टे । “तामेवाविद्ये"ति | विषया शब्दाद्य प्रकछतिविकारास्वैगुण्येन सुखद्‌ःखमेदात्मान इद्ियमनोचं- कारप्रणालिकया बुद्विसत्त्वमपसंक्रामन्ति | तेन aga, प्रधानविकारः सुखदुःखमेोदाव्मकं शब्दादिरूपेण परिणमत | चितिशक्तिस्वपरिणामिन्यप्रतिसं करमापि बुद्धिसत्वादात्मनो विवेकमबध्यभाना afar विपयो सेनानिद्यया sire qa आत्मन्यभिमन्यमाना सतखादिमतीव Va (९) | ~ -- ----- == _— (१) सुखादिमती भवति-पा० 2 | [अ.९पा.४क्८] { २९९ | [भामती तदिदमक्लं चख दुःखो मूढे दमिल्यविवेकतया खंसरत्येकः। सत्वपुरुषान्यतास्यातिंसमुन्मूलितनिखिलवासनाविव्यानुबन्धस्व- न्यो जदात्येनां प्रकृतिं तदिदमुक्त^मन्यः पुनरिति । मु- क्रमेगामिति AE (१) | कछतभोगापवर्गाम्‌ | शन्दाद्युप- लखिभीगः । गुणएपुरुषान्यताख्यातिरपवगेः | अपवृज्यते हि तया पर्ष इति | एवं प्रपते ऽभिधोयते | न तावदजे GT का जुषमाणानुशने Teal भुक्तभागामजान्य इ्येतदा- त्मभेदप्रतिपादनपरमपि तु सिद्धमात्मभदमनूद्य बन्धमोक्ता प्रतिपादयतोति स चानूदिता भद्‌ एका देवः सवेभतेषु FS Wan सवभूतान्तरात्मा इत्यादि शुतिभिरात्मकल्वप्रतिपादनपराभिविराधात्काश्यनि- को ऽवतिष्ठते | तथा च न सांख्यप्रक्रियायाः प्रत्यभि (र)- न्लानमित्यजावाक्यं चमसवाक्यवत्परिश्षवमानं न खतन्वप्रधा- ननिश्चयाय पर्याप, तदिदमुक्तं Samat चमसवदविशेषा- दिति | उन्तरसृचमवतारयितुं शङ्गे । तच त्विदं तच्छिर दूति । सृ चमवतारयति | अच ब्रूमः ॥ ज्योतिरुपक्रमात्तु तथाद्यघीयत- छर पकं ॥ ९ il सर्वशाखाप्र्ययमेकं ब्रह्मेति स्थिते शाखान्तरोक्तराडिता- (१) श्रुति व्याचष्े-पा० 2 | (a) प्रक्रियाप्रत्पभि-पा० 2 | a | (भामती! [ ees] [अ.१पा.४८.९) दि(९)गुणयोगिनो नेजोबन्नलस्षणा जरायुजाण्डजखेदनेब्गि- व्नचतुविधभूनय्ामप्रछतिभूतेयमजा प्रतिपत्तव्या | रादितिश्‌- क्कष्णामिति रेोदितादिषूपतया तस्या एव प्र्यभिन्नानान्न तु सांख्यपरिकश्यिता प्रकृतिः । तस्या अप्रामाणिकमया श्रु- तद्ान्यश्रुतकस्यनाप्रसङ्गाद्रश्ञनादिना च रोादिताद्युपचारस्य सति मुखयाथषंभवे ऽयोगान्‌ तदिदमुक्तं “रोदितादोनां श- ब्दानामि""ति | अजापदस्य च समुदायप्रसिद्धिपरित्यागेन न जायत त्यवयवप्रसिद्याशयणे दोषप्रसङ्गात्‌ | WA तु ्प- ककारपनया समुदायप्रसिद्धरेवानपेश्वायाः सीकारात्‌ | अपि चायमपि Baan ऽसहशनानृशुणो न सांख्यसहल्यनगु- ण इत्याद । “AIAN a “किं कारणं ब्रह्मलयुपक्रम्ये"ति | TWAS (र) तावज्नगत्कारणं न भवति विशइत्वात्तस्य | AMS: | पुरुषस्य च शुद्धस्य नाशुद्धा विछतिभैपरेत्‌ इत्याशयवतोयं Bla: | vena किं कारणं यस्य ब्रह्मणो जगदुत्पत्तिस्तत्किं कारणं Agee । ते ब्रह्मविदा ध्यानयेा- गेनात्मानं गताः प्राप्ता अपश्यन्निति येजना। “य यानि- यानिमि"ति। अविद्या शक्तियोनिः सा च प्रतिजीवं नाने- लयक्तमते Nya | शेषमतिरोदिता्थम्‌ | खचान्तरम- वतारयितुं शङ्कते । “कथं पुनरिति । अजाकूनिर्जाति- सेजेवन्नेषु नास्ति । न च तेजोबन्नानां जन्मश्रवणाद्‌जन्म- (१) शोहितादि | Te 2 | (2) ब्रह्मरुपम | Wo a] [अ१पा४ढ.<८] [ rca ] [भामतो] निमिन्तायजाशन्दः संभवतोल्याड | “न च तेजेबन्नानाभि'- ति | चरमवतारयति | “श्रत उन्नरं पटति" ॥ कश्पनोपदेशाच मध्वादिवदवि- रोधः Welt ननु किं arm लोदितशक्तकष्टेवान्यादशनामपि च्छ- गानामुपलम्भादिल्यत आ । “यदृच्छयेति । ABTA बह्शावा | शषं निगदव्याख्यातम्‌ ॥ न सख्यापसग्रहादपि नानाभावा दतिरेकाच ॥ १९ ॥ अवान्तरसंगतिमाद | “एवं परिहतेपो" ति | पञ्चजना इति fe ware: पञ्चसंख्यया संबध्यते । न च दिकूसंख्ये संन्नायामिति समासविधानाम्मनजेष Asse पञ्चजनशब्द दति वाच्यम्‌ । तथाहि सति पच्च मनजा इति स्यात्‌ | एवं Tafa: पच्चंम॑नुजाना(९)माकाशस्य च प्रतिष्टानमिति निसतात्ययै सर्वस्यैव प्रतिष्ठानात्‌। तस्दरटेरसंभवानत्त्यागेनाच योग आस्थेयः | TERY कथं चित्तेषु व्याख्येयः | त- चापि किं प्च प्राणादयो वाक्यशेषगता विवच्छन्ते उत तद- तिरिक्ता अन्यणव वा केचित्‌ (र) । तभ पोर्वा पयेपर्यालाचनया काएव॒माध्यंदिनवाक्ययोविंयोधात्‌ | एकच डि ज्यातिषा प- वि seen (१) मनुष्याणा | Wo tial (a) भन्पएब केचित्‌ । Me Wf a | [भामतौ] C २८५ }¡ [अ.रपा-४७.९९] QAR नेतर । न च पोाडशिग्रणायणवदि कर्पसंभवेो, sera हि विकरप्यते न वस्तु । वस्तुनतत्वकथा तेयं नान॒ष्ठान- कथा, विध्यभावात्‌ | तस्मात्कानि चिदेव तत्त्वानोद पञ्च प्रत्ये कं पञ्चसु ख्यायोागोनि पञ्चविं शतितत्वानि भवन्ति | सांख्ये प्रछल्यादीनि पञ्चविंशति तत्वानि स्यन्ते इति तान्येवाने- न मन्वेणोच्यन्तद्रति नाशब्दं प्रधानादि | न चाधारत्वेनात्मनो व्यवस्थानार्खात्मनि चाधाराधेयभावस्य विरोधाद्‌ आकाशस्य च व्यतिरेचनात्‌ चयोविंशतिजंना इति स्यान्न पञ्च पञ्च- जना इति वाच्यम्‌ । सत्यप्याकाशात्मनोर्व्यतिरः चने मूलप्र- afta: सक्वरजस्तमाभिः पञ्चविंशतिरुख्यापपत्तेः | a था च सत्याकाशात्मभ्यां(९) सप्तविंशतिसंख्यायां पञ्चविं- श्राति तत््वामीनि खसिद्ान्तव्याकाप इति चेत्‌ । al मलप्र- छ्ञतित्वमाचरेणे(र)की कत्य स॒त्त्वरजस्तमांसि पञ्चविंशतितत्वा- पपत्तेः | दिर्गभावेन तु तेषां सप्रविंशतित्वाविरोधस्तस्ान्ना- weal सांखयरुतिरिति प्राप्न | Panes: प्रधानम्‌ | ना- सावन्यस्य विहछृतिरपि त्‌ प्रकुतिरव तदिदमक्त “मले"ति | मद्द्‌ दं कारः पञ्चतन्माचाणि nay fray । तथा- fe | मदत्तत्वमद्ंकारस्य तत्वान्तरस्य प्रकतिमलप्रसतेस्तु विकृतिः । एवमदंकारतच्वं मदता विकृतिः, प्रकृतिश्च त- देव तामसं सत्‌ पञ्चतम्माच्ाणाम्‌ । तदेव afta सत्‌ mica | पञ्चतन्मात्राणि चाकारस्य (१) आत्माकाराभ्याम्‌ | पा० १। (2) प्रकृतिमात्रेणै | पा० 2 | [अ.९पा.४८.९९) [ २८६९ ] [भामतो) विकतिराकाशादीनां पञानां प्रनिस्तदिदसुक्तं मददाद्या प्रकतिविकतयः सुप्र । षोडशकश्च विकारः षोडशसंख्याव- च्छिन्ना गणा विकार एव | पञ्चभूलान्यतन्माचाण्येकाद(९)- RATA षोडश का गणः | यद्यपि Vaasa गाघरा- दीनां प्रकतिस्तथापि न ते प्रथिव्यादिभ्यस्त्वान्तरमिति न प्रकतिः | तत्वान्तरेपादानल्वं चेद प्रकतित्वमभिमतं ने- पादानमाचत्वमिल्यगिरिधः | परूषस्त॒ कटखनिल्ये ऽपरि- णामो न कस्य चित्परकतिर्नीपि विकृतिरिति । एवं प्रा a ऽभिधोयते । “न संखयापसंययद्दादपि प्रधानादोनां श्र FART कर्तव्या | कस्मान्नानाभावात्‌ । नाना दयता- नि पञ्चविं्तितक्वानि नेषां पञ्चशः पञ्चशः साधारण- धमी ऽस्ति" । न खल्‌ सत्वरजस्तमेमदद चं काराणणमेकः क्रियावा गुणा वा द्रव्यं वा जातिर्वा धमः पञचतन्ाचा- दिभ्यो aan सत्वादिषु चानुगतः कञ्िदस्ति । नापि पथिव्यप्नेजावारघ्राणानां, नापि रसनचश्नस्लकुाचवाचां नापि पाणिपाद्पागरूधस्मनसां येनेकनासाधारणनापग्रदो- ताः पञ्च पञ्चका भवितुमदन्ति | पूपक्तेकद शिनमुत्था- पयति | “अथोच्येत पञ्चविंशतिसंख्येवेयमि"ति । यद्यपि grat संख्यायामवान्तररंख्या दधित्वादिका नास्ति तथापि ama तस्याः संभवाल्योरवा पयंलक्षणया प्रत्यासत्या परसं- ख्योपलक्षणाथ पूवंसंख्यापन्यस्यतद्ूति | दूषयति | “अयमवा- सिन्पक्ष देष" इति । न च पञ्चशब्दा जनशब्दन समस्ता त SR OY GRE ee pee (१) पठ्चभृतान्येकाद्‌ | We 2 | [भामती] ` [ eto 1 [अ-१पा.४८.९१) ऽस॒मस्तः शक्या वक्तमित्याद | ““परश्चाच पञ्चशब्द” इति । ननु भवतु समासस्तथापि किमित्यत आद । “समस्तत्वा- च्चे "ति । अपि च बोप्सायां पञ्चकदयद्यद्दणं दशेव ATA नोति a सांखयस्ष्टतिप्रत्यमिन्नानमित्यसमासमभ्युपेत्याद | “न॒ पञ्चकदययद्दणं पञ्चपञ्चेति | न चेका पञ्चसु ख्या पञ्चसंख्यान्तरेण शक्या विश्टुम्‌ । पञ्चशब्दस्य सं- ख्यापसर्जनद्रव्यवचनत्वेन संख्याया उपसर्जनतया विशषणे- नासंयोगादित्याद | “एकस्याः पञ्चसंख्याया” इति | तदेवं पर्वपक्तेकटे शिनि दूषिते परमपूवपक्िणमुत्थापयति । “न- न्वापन्न पञ्चसंख्याका जना एवे" ति। अच alaxct Vat न यागः संभवतीति awa तथापि यौगिकं पञ्चजनश- ब्द मभ्युपेत्य दूषयति । “युक्तं यत्‌ पञ्चपूलोशब्द्ये"ति । पश्चपूलोत्यच यद्यपि प्रक्वकाथसमववायनो पञ्चस ख्याव- च्छदिक्रास्ति तथापोय॑समुदायिनावच्छिनत्ति न समुदायं समासपद गम्यमतस्तसिन्‌ कति ते समुदाया इत्यपेषायां पदन्तराभिदिता पञ्चसंख्या संबध्यते पच्चेति । पञ्चजना दत्यच त पच्चसंख्परयोत्पत्तिशिष्टया जनानामवच्छिन्नतवात्समु AI च पञ्पूलोवदचाप्रमीतेने पदान्तराभिदिता संख्य संबध्यते | Bead | संख्येयानां जनानां मा भुष्छन्दन्त रवाच्यसंख्यावच्छेदः पञ्चसंख्यायास्तु तयावच्छदा भविष्यति afe साप्यवृच्छिन्नेयत आद | “भवद्पोदं विशेषणमिति उक्ता दाषः | नद्यपसजंनं विशषणन युज्यतं पञ्चशव्व एव ॒तादह्छ॑ख्येयापसर्जनसंख्यामाद विशेषतस्तु पञ्चजन अ.१पा-४७.१२१] [ रट ] [भामतीो) दत्य समासे | विशषणापक्लायां तु न समासः ख्यादसा- मर्थ्यान्नददि भवति KE राजपुरुष इति समासा ऽपि तु afaca (९) द्रस्य राजनः पुरुष इति सापेक्ततवेनासामथ्या- eed । “अतिरोकाच्े'ति । अभ्युश्चयमाचम्‌ | यदि सत््व- रजस्तमासि प्रधानेनेकीकुल्यात्माकाशे तच्ेभ्यो व्यतिरिच्येत तदा सिद्वान्तव्याकोापः | अथ तु सुक्वरजस्तमांसि मिथो भेदेन Rawal तथापि agar आधारत्वेनात्मा निष्छष्यतामाधेयान्तरभ्यस्वाकाशस्याधेयस्य व्यतिरे चनमन- कमिति गमयितव्यम्‌ (९) | “कथं च संख्यामाचश्रवणे स्‌- ayfa । fended संन्ञायाभिति deat समास्मरणा- त्‌ (र) पञ्चजनशब्दस्तावद्यं क Es । न च ङ्टो स॒त्यामवयवप्रसिद्र्थदणं adda. निरपेकत्वाच्च र्टः | तद्यदि श्ट मुख्योर्थः प्राप्यते ततः स एव ग्रदोतव्यो ऽथ aa न वाक्ये संबन्धाः पूर्वापरवाक्यविरोधो वा तनि द्य परितल्यागेनेव वत्यन्तरेणार्थान्तरं कल्पयित्वा वाक्यमु- पपादनोयम्‌। यथा श्येनेनाभिचरन्‌ यजेतेति श्येनशब्दः श- कुनिविग्रोषे निर्‌ढव्रन्निस्तदपरित्यागेनेव निप्यादानसादह- श्येनार्थवादिकेन MATT वनते, तथा प्रञ्चजनश्ब्दा ऽव- यवार्थयेागानपेश्च एकसिन्नपि वतते यथा सप्रषिंशन्दा वसि- छएकस्सिन्‌ VAT च वर्तते । न चेष तक्वेषु खटः पञ्चवि- --~~ ~ = ee > नक न ज (१) पद्वृत्तिरेव--पा० 2 | (>) समधिगन्तव्यम्‌--पा० 2 | (3) समासश्रव्रणात्‌--प° १। [नमनो] [ २८० ] [(अ.९पा-४८.९१] च्रातिसंख्यानराभेन त्वेष वतयतव्यः । ect wat पञ्च- विंशतेरेव संख्याया अभावात्‌ कंथ away वतेते | एवं प्व के ते पञ्चजना इत्यपेश्वायां (९) किं वाक्यशषगताः प्रा- णादये ग्रद्यन्तामत पञ्चविंशतिस्तत्वामीति विशयं ae नामप्रामाणिकत्वान्प्राणादीनां च वाक्यशेषे अवणात्तत्यरि- AW अतदान्यश्रतकल्पनाप्रसङ्गात्प्राणादय एव पञ्चजना (९) । न च .काएव॒माध्यंदिनयोविराधान्न प्राणादीनां वाक्यश षगतानामपि यदणमिति साम्मतं, विरोधेपि तल्यबलतया पाडशि्रदणायदणएवदिकर्पापपत्तः | न चयं वस्तु खङूपकथा ऽपिद्धपासनानषछठानविधिर्मनसेवानुदरष्टव्यमिति विधिश्रवणात्‌ | “कयं पनः प्राणादिष जनणन्दप्रौग'' इति | जनवाचकः श- न्द जनशब्दः प्च्चजनश्ब्द इति यावत्‌ | तस्य कय AT णादिष्बजनेषु प्रयाग इति व्याख्ययम्‌ | अन्यथा तुः प्रल- स्तमितावयवार्थे समुदायशब्दा जनशन्दाथा नास्तोत्यप्य- नुयोग एव | ख्य परित्यागनेव इ्यन्तर दशयति | “ज- नसंबन्धाचे"ति | जनशब्दभाजः, पञचजनशन्दभाजः । ननु सल्यामवयवप्रसिद्ध समुदायशक्तिकल्पनमनुपपन्नं, संभवति q पञ्चविंशत्या तच्वेष्ववयवप्रसिद्िरित्यत आद | “समाः सबलाचे"ति । स्यादेतत्‌ । समासबलाचचेद्रूटिराखोयते दन्त न दृष्टस्तं तस्य प्रयोगा ssanutfeaqanieg | तथा च लाकप्रसिद्याभावान्न eletentsofa । कथं पुनरसति । ed (१) इति वीक्षायाम्‌-पा° १। (a) पञ्च पञ्चजननाः--पा० > | # ३ [अ.१पा.४८७.१द्‌] [ ३०० | [भामो] जनेषु तावत्यच्चजनशब्दस्य प्रथमः प्रयोगो लोकेषु दष्ट द- wala प्रथमप्र॑योग safes स्थवोयस्तयानभिधाया- भ्युपेल्य प्रथमप्रयोगाभावं समाधन्ते | “शक्येद्धिदादिवदि"- ति | अाचायंदेशोयानां मतसमेदेष्वपि न पञ्चविंशतिस्त- स्वानि fag परमाथेतस्तु पञ्चजना वाक्यशेषगता ए- ha Pa ” = = ¢ वे्याशयवानाद | “Ataf । शषमतिराहितायम्‌ ॥ कारणत्वेन चाकाशादिषु यथा ®> WDA AW STqTeSI th: ll ce ll अथ समन्वयलश्चणे केयमकाण्डे विरोधावियधचिन्ता, भविता fe तस्याः खानमौवेरधलक्तषणमित्यत आद | “प्र तिपादिं ब्रह्मण" इति | अयमर्थः | नानेकशाखागनतत्त- दाक्यालाचनया वाक्यार्थावगमे पर्यवसिते सति प्रमाणान्तर- विरोधेन वाक्या्थावगतरप्रामाण्यमाश ङ्क्याविराधब्युत्यादने- न (१) प्रामाण्यन्यवस्थापनमविरोधलक्षणाथः । प्रासङ्गिकं aq तच सुष्टिविषयाणां वाक्यानां परख्मरमविरोधप्रतिपादनं न तु लक्षणाः | तत्प्रयोजनं च aaa प्रतिपादयिष्यते | इद तु वाक्यानां सृष्टिप्रतिपादकानां परख्मरविरोधं ब्रह्मणि SMA न समन्वयः Beals | तथा च न जगत्कार- wa ब्रह्मणा लक्षणं न च तच गतिसामान्यं न च त- far प्रधानस्याशब्दल्यप्रतिपादनं, तस्मादाक्यानां विरोधा- वियधाभ्यामक्तार्थाकषेपसमाधानाभ्यां समन्वय एवापपाद्यत- - Ae ny न (१) प्रतिपादनेन-पा° 2 | [मामो] [ ३०९ ] (अ.१पा.४८.१४] दूति समन्वयलस्षणे संगतमिदमधिकरणम्‌ | वाक्यानां कारणे कारये परखरविरोधतः । समन्वयो Sata न सिध्यति परात्मनि ॥ सदेव सोम्येदमय्मभासोदिल्यादीनां कारणविषयाणामसद्य ददमय आसो दिल्यादिभिर्वाक्यैः कारणएविषयविरोधः, कायवि- षयाणामपि विभिन्नकमाक्रमेत्पत्निप्रतिपादकानां विरोधः | तथा कानि चिदन्धका्तकीं जगदुम्पत्तिमाचश्षते वाक्यानि कानि चित्खयंकनकाम्‌। सुष्य्या च तत्कायं ण तत्कारणतया ब्रह्म लक्षितम्‌ । सुष्टिविप्रतिपत्ता तत्कारणता्यां ब्रह्मलष्छ- (१) विप्रतिपत्ते सत्यां भवति awe ब्रह्मण्यपि विप्र तिपन्निः । तस्माद्रह्यणि समन्वयाभावान्न समन्वयगम्यं ब्रह्म | वेदान्तास्तु कर्बादिप्रतिपादनेन कर्मविधिपरतयेापचरितार्था अविर्वक्तितार्था वा जपापयागिन इति प्राप्तम्‌ | क्रमादोत्या- दिग्रदणेनाक्रमा BWA | वं प्राप्रउच्यते | सर्गक्रमविवादेपि न सु खष्टरि विद्यते | सतस्लसदचोा भ्या निपकायतया a चित्‌ tt न तावदस्ति खष्टिक्रमे विगानं, ्रुमीनामविरोधात्‌ । त- थाहि | अनेकशिरु्पपयं वद्‌ातेा देवदत्तः प्रथमं चक्रदण्डादि करोत्यथ (र) तदुपकरणः कुम्भं कुम्भापकर णस्वादरत्युदकम्‌ उदकोापकर णश्च संयवनेन गाधमकणिकानां करोति पिण्डं पिष्डापकरपास्त पचति घुतपुणं तदस्य देवदत्तस्य Was (१) ब्रह्मङक्षणेपि-पा० 2 | (2) चक्रदुण्डादेकारणमुत्पाग्र-पा० 3 | [अ.१पा.४८.१४] [ ३०२ ] [भामती] तसिन्कतृत्वाच्छक्यं वत्तु देवदत्ताचचक्रादि संभूतं awe- AIS कुम्भादीति | शक्यं च टेवदत्ताल्कुम्भः समुद्ुतस्सस्मा- दुदकादरणदोत्यादि | नद्यस्यसंभवः Tena काय- जाते MATT दवदत्तस्य AMA नुस्यूतत्वात्तथेदा- पि यद्याकराशादिक्रमेणेव खष्टिस्तथाप्याकाशनलानिलादे तचतच साश्चात्‌ परमेश्वरस्य कतेत्वाच्छक्यं वक्तं परमेश्व रादाकाशः संभूत दति, शक्यं च वतं परमश्वरादनलः सं मत इत्यादि | यदि लाकाशादायर्वायोस्तेज eat ते जसो वायुर्वायोराकाश इति ब्रयाह्वेदिरोधो न चैतदस्ति | तस्नादमषामविवादः अुतोनाम्‌ | एवं “स इमान्‌ लाकान- खजत्यक्रमाभिधायिन्यपि अजतिरविर्द्वा | एषा fe स्वव्या- पारमभिधानमक्रमेण saa नामिधेयानां क्रमं निरुणद्धि, ते तु यथाक्रमावस्थिता एवाक्रमेणेच्यन्ते | यथा क्रमवन्ति ज्ञानानि जातानि | तदेवमविगानम्‌ | अभ्युपेत्य तु विगा- नमु यते ष्टो खरवेतद्िगानम्‌ (१) | खष्टा तु सर्ववेदान्त- वाक्येष्वनुस्यृतः परमेश्वरः प्रतोयते नाच श्ुतिविगानं माच्- याप्यस्ति। न च सुष्टिविगानं खष्टरि तदधोननिर्पणे वि- गानमावदतीति वाच्यम्‌ | नद्येष॒श्षटत्वमाचरणाच्यते ऽपि त्‌ सत्यं ज्ञानमनन्तं ब्रह्मेल्यादिना खपेणाच्यते खष्टा | तचचा- स्य ङ्पं सववेदान्तवाक्यानुगतम्‌ | तञ्ज्ञानं च फलवत्‌ | श्रह्मविदाभ्रोति परं तरति शेकमात्मविदि'ति गुतः खष्टि- WAG तु न फलं शरूयते तेन फलवद्यंनिधावफलं तद- (१) खल्वेतद्िगानं न तु सटरि-पा० 3 | [भामती] ` [ ३८३ ] [अ.१९पा.४ ८.१४] ङंमिति खूष्टिविज्ञानं सख्ब्रह्मविन्नानाङ्गं तदनुगुणं सद्र ह्मज्ञानावतारोपायतया व्याख्येयम्‌ । तथा च अतिः । "अ- न्नेन सोम्य wea मुलमन्विच्छे'त्यादिका | शुङ्गनाग्रेण कायेणेति यावत्‌ | aera ष्टिविप्रतिपन्निः खष्टरि विप्र तिपन्निमावद्ति | अपि तु गुणे लन्याय्यकल्पनेनि तदनुगृण- तया व्याख्येया । यच्च कारणे विगानमसदादइदमय्खआसी- दिति, तदपि तदप्येष arent भवतीति Gana सब्रह्माक्त- MIIATMAM eI मानं त्वसना ऽभिधाने ऽसंबद्ं स्यात्‌ | AAA च मानान्तरेण च विराधः | aa दोपचारिकं व्याख्येयम्‌ | तद्धैकआह्रसदेवेदमय्ासी- दिति तु निराका्येतयेापन्यस्तमिति न कारणे fare इ- ति | डते चशन्दस्त्वथः | पर्वपक्लं निवर्तयति | आकाशा- दिषु खज्यमानेषु क्रमविगानेपि न खष्टरि विगानम्‌ । कुतः | यथेकस्यां श्तौ व्यपदिष्टः परमेश्वरः सर्वस्य कर्ता तयैव श्ुत्यन्तरेपूक्तै" कन पेण, कारणत्वेना'परः RIT यथा व्य- पिष्टः कम आकाशादिषु, आत्मन आकाशः संभूत aT काशाद्वायुरवायारभ्रमररापोद्धः एथिषोति, तथैव ऋमस्या- नपवाधनेन तत्तेजो ऽसुजतेत्यादिकाया अपि सुष्टेर््तोनं सु- ष्टावेपि विगानम्‌ | नन्वेकचात्मन आकाशकारणत्वेनाक्ति- THA च तेजःकारणत्वेन तत्कथमविगानमत आद । “AT रणत्वने"ति 4 देते AMAL, सर्वचाकाशानलानिलोदै सासा- त्कारणत्वेनात्मनः । प्रपञ्चितं चेतदधस्तान्‌ । व्याक्रियत ति च RHR कर्मणि वा पम्‌ । न चेतनमतिरिक्तिं क- \ [अ.१पा.४८.१९६] [ ३०४ ) [भामो] att प्रतिक्षिपति किं दवपखापयति । न fe लूयते कदारः खयमेवेनि वा लूयते केदारदति वा लवितार देवदक्नादि प्र तिक्षिपति । अपि arama | तसमाद्सव॑मवदातम्‌ ॥ जगद्वाचित्वात्‌ ॥ १६ ॥ नन ब्रह्म ते त्रवाणीति ब्रह्माभिधानप्रकरणाद्पसंद्ारे च सर्वान्याप्ननापदलय सर्वेषां च भरतानां Beat खाराज्यं प- येति य एवं वेदेति निरतिशयफलखरवणाद्रह्मवेदनादन्यस्य त- दसंभवात्‌ | आदिल्चन््रादिगतपरुषकर्त्स्य च य्य वै. तत्कमे(१ति बचाखासल्यवच्छदे Wear प्र्यक्षसिद्धस्य जगतः परामशेन SATA च ब्रह्मणो ऽन्धचासंभवा- त्कथं जोवमुख्यप्राणशङ्ा | उच्यते । ब्रह्म ते ब्रवाणीति बा- लाकिना गाग्येण ब्रह्मामिधानं प्रतिज्ञाय तत्तदादित्यादि- गतान्रद्यपुरुषाभिधानेन न तावद्रद्मोक्तम्‌ | यद्य ॒चाजा- aM बालके एतेषां पुरुषाणां कर्तां यश्य Arenal वाक्यं न तेन wafer प्रतिज्ञातम्‌ । न चान्यदरीयेना- पक्रमेणान्यस्य वाक्यं शक्यं नियन्तुम्‌ | तस्मादजातशर्वा- क्यसन्दरभधेर्वीपर्यालेचनया Bare: प्रतिभाति स एव AT छः । अन्न च करमंशब्दसावह्ापारे निखढव्रत्निः कार्येषु क्रियत afi qm aia । न च eat स्यां व्यत्य त्तियुक्ताश्रयितुम्‌ । न च ब्रह्मण उदासोनस्यापरिणामि- ना व्यापारवत्ता | वाक्यशषं चाथास्लिन्प्राण एवंकधा भ- ——. (१) चेदं eH 2] a] [भामती] [ ३०४ 1 ` [अ.१पा-४ ८.१६] वतोति अवणात्यरिखन्दलश्षणस्य च कमणा यचोापपत्निः स एव वेदितव्यतयेोपदिश्यते। आदित्यादि गतपुरूषकारततवं च प्रा णस््ापपद्यते ददिरण्यगभंखूपप्राणावस्ाविशेषत्वादादिल्यादिदे- वतानां कतम एको देवः प्राण इति Aa: | उपक्रमानुरोधेन चोपसंद्ारे सशब्दः wataraa इति च सर्वेषां भूताना- मिति चापेक्षिकडत्तिबंहन्पा मना बहनां भृतानामिल्येव॑परो ROD | एकस्मिन्वाक्ये उपक्रमानुरोधादुपसंद्यारो वर्णनीयः | यदि तु दप्रवालाकिमन्रह्मणि ब्रह्याभिधायिनमपेाद्याजातश- चोवंचनं ब्रह्मविषयमेवान्यथा तु तद्क्तादिशेषं विवक्षारब्र- ह्याभिधानमसंबद्ं स्यादिति मन्यते, तथापि नैतद्रह्माभिधानं भवितुमद्ेति, अपि तु जोवाभिधानमेव, यत्कारणं वेदितव्य- तयोपन्यस्तस्य पुरुषाणां कतुं वे दनायेपेतं बालाक प्रति ब- बाधयिषुरजातशत्रुः सुत्तं पुरुषमामन्त्यामन्वणश्न्दाखवणा- त्प्राणादोनामभेक्तलमखामित्वं प्रतिबोध्य यष्टिघातोल्थाना- व्प्राणदिव्यतिरिक्तं std भोक्तारं खामिनं प्रतिनोधयति पर- स्तादपि | तद्यथा श्रेष्ठो SAE यथा वा खाः Alea भव्न्ति एवमेष प्रन्नात्मनरत्मभिभङ्ग एवमेते आत्मान एतमात्मानं Wawa खवणात्‌ | यथा अष्टो प्रधानः पुरूषः Maya: ALUMNI यथा वा सखा भृत्याः अष्टिं भुच्ञ- न्ति, ते चि ्रष्ठिनमश्नाच्छादनादिग्रदणेन wala एवमवेष Ta जोव एतैरादित्यादिगतेरात्मभिरविषयान्भु- रः । ते दयादित्यादय आलेाकव्रष्व्यादिना साचिव्यमाचरन्ता जीवात्मानं भोजयन्ति, जओवात्मानमपि यजमानं तदुत्मु्ट- [अ-९पा.४८.९९ ` { sed J [भामती) विरादानादादित्यादये भमुच्ञन्ति, THT ब्रह्मणा ऽमेदाद्र द्येद्‌ बेदितव्यतयोपदिश्यते । यस्य वेतत्कमति जी वप्रयक्तानां टेेन्िथादीनां कम जोवस्य भवति | कमज- VA धर्मीधमेयोः कमशनब्दवाच्यत्वं ख्य नसारात्‌। ता च धर्माधमा जीवस्य धर्माधर्मासिप्तत्वाचादिल्यादीनां भा- गोपकरणानां तेषु जोवस्य RMA | उपपन्नं च MATS प्राणशब्दत्वम्‌ । ये च प्र प्रतिवचने कष एतद्वालाके परुषो ऽशयिष्ट यदा सुप्तः AA नकं चन प- श्यतीति 1 अनयोरपि न Wes ब्रह्माभिधानमुपलभ्यते | जीवव्यतिरेकश्च प्राणात्मना द्दिरण्यगभस्या्युपपद्यते, त- स्ाञ्नोवप्राणयोरन्यतर इद याद्या न परमेश्वर इति प्रा प्रम्‌ । एवं प्राप्ने उच्यते । wafer बालाकिं ब्रह्मवादिनम्‌ | राजा कथमसंबद्रं मिथ्या वा वक्तु मदति ॥ यथा fe aa चिन्मणिलश्चणन्नमानिना(९) काचे मणिरेष वेदितव्य इयक्त परस्य काचोयं मणिनं तज्ञक्षणयेगादिल्य- भिधाय आत्मना विशेषं जिनज्ञापयिषोरतत्लामिधानमसंबद्- Al sau मण्यमिधानं न परववादिना farsa ति खयमपि खषाभिधानात्‌ | तस्मादननेोत्तरवादिना पृवं- वादिना विष्षमापादयता मणितच्चमेव वक्तव्यम्‌ | एवम- जातशचणा टदप्रनालाकरब्रह्यवादिना विशेषमात्मना दशया जीवप्राणाभिधाने wage स्यात्‌ । तयोर्वा अज्रह्मणेत्र- TT, (१) ज्ञाभिमानिना--पा> ~ | [भामती] { ३०७ ] [AQT Bee] eiftraa frenfafead श्यात्‌ । तथा च न affair बालाकंरगम्यादजातशजेरभेवेत्‌ | तस्मादनेन ब्रह्मतत्त्वममि- धातव्यं तथा सत्यस्य न मिथ्यावद्यम्‌ | TATA ते FAT णोति ब्रह्मणोपक्रमासरगान्पा्मनेापदत्य सवेषां च भूतानां Deval खाराज्यं पर्येति य एवं वेदेति च सति संभवे सर्व- खनेर संकोचान्निरतिश्येन फलेनापसंदाराद्रह्मवेदनादन्यतख तदनुपपत्तेरादित्यादिपुरुषकलत्वस्य च खातन्त्यलसणस् मु- ख्यस्य aA संभवाटन्येषां हिरण्यगर्भादीनां तत्पारत- न्त्यात्‌ HI एतदहालाके इत्यादजजीवाधिकरणमभवनापादान- परमरस्य यदा सुक्रः UI न कं चन पश्यल्यथास्िन्प्राण w- कधा भवति इत्यादर्त्तरस्य च ब्रह्मप्येवेपपन्तन्र glare fanaa | अथ कस्मान्न भवतो दिर ण्यगभगोचरे एव WAT त्तरे तथा च नैताभ्यां बरह्मविषयत्वसिद्विरित्येतन्निराचिकीषुः पठति | “एतस्मादात्मनः प्राण यथा यथायतनं प्रतिष्टन्त" दूति । waza भवति । आत्मैव जोवप्राणणदोनामधिकरणं नान्यदिति । यद्यपि च जीवो नात्मने भिद्यते तथा्युपाध्य- वच्छिन्नस्य परमात्मना जोवल्वेनापाधिमेदाद्घदमारोप्याधारा- घेयभावेो द्रष्टव्यः | एवं च जीवभवनाधारल्नमपादानतवं च प- रमात्मन उपपन्नम्‌ । तदेवं बालाक्यजातशच्रसंवादवाक्यसद- भस्य ब्रह्मपरत्वे स्थिते यस्य वेतत्कर्मेति व्यापाराभिधाने न संगच्छतद्रति कर्मशब्दः का्यीभिधायो भवति, एतदिति सवे- नामपराग्धष्टं च तत्का, सर्वनाम चेदं संनिडितपरामर्ि, न च निविदि शन्दोक्तमस्ति संनिचितम्‌ | न चादित्या- [अ.१पा.४८.१९] [ ३०८ J (भामती) fara संनिहिता अपि परामशादां बहत्वात्युजञिङ्गत्वा- च । एतदिति चैकस्य नपंसकस्याभिधानादेतेषां पुरुषाणां कर्ित्यनेनेव गतार्थता | तस्माद शन्दोक्तमपि प्रत्यक्षसिद्ध संबन्धाचं जगदेव पराम्र्टवयम्‌ | VATA भवति | अल्यरप- मिदमुच्यते एतेषामादिल्यादि गतानां जगद्‌ कदेशभूतानां क- तति, किं त॒ aeaaa जगद्यस्य कायमिति वाशब्देन स्‌- श्यते | TAMU च ब्रह्मपरो जोवशन्दस्य ब्रह्मापल- शषणपरत्वाट्‌ न पुनतब्रह्मशब्दा जोवापलस्षणएपरस्तथा सति fe बहृसमच्ञसं स्यादित्युक्तम्‌ | न चानधिगतार्थावबेधनखरस्‌- स्य शब्दस्याधिगतबाधनं युक्तम्‌ । नाप्यनधिगतेनाभिगतो- पलसषणमुपपन्नम्‌ | न च संभवल्येकवाक्यत्वे वाक्यभेदो न्या- ग्यः | वाक्यशेषानुरोधेन च ओवप्राणपरमात्मापासनाचय- विधाने aad भवेत्पोर्वापर्यपर्यालोचनया तु ब्रह्मोपास्‌- नपरत्वे एकवाक्यतेव | तस्मान्न जवप्राणपरत्वमपि तु ब्रह्म परत्वमेबेति fran । स्यादेतत्‌ । निर्दिश्यन्त पुरषाः का- या स्तद्विषया तु छतिरनिर्दिष्टा तत्फलं वा कार्यस्यात्पत्तिस्ते यस्येदं कर्मे तिं few ततः कुतः पोनरुत्यमिल्यत आ- च । “नापि पुरुषविषयस्ये"ति । करवृशब्देनैव करलारमभि- दधता तयोर्पात्ततवाद्‌ाकिप्ततवान्नदि Ala विना कर्ता भवति नापि कछतिभौवनापराभिधाना भूनिमुत्पत्तिं विनेत्यर्थः । ननु FAA जगत्यराष्छष्टं ततस्तचान्तभताः vast अपोति य एतषां परुषाणामिति पुनरुक्तमत आदह । “एतदुक्तं भवति | य एषां can’ fafa | नन प्राण एवेकधा भवनोल्यादि (भामती) [ ३०८ J [अ.१पा.४८.९९] कादपि वाक्याञ्नीवातिरिक्तः कुतः प्रनोयतदरत्यते वाक्यान्तरं पठति | “एनस्मादात्मनः प्राणा" इति । अपि च सर्ववेदा- न्तसिडमेतदित्याद | “सुषुषि काले चे"ति | वेदान्तप्रकरिया- यामेवापपत्निमुपसखंदारव्याजेनाद | AAMT AA य- at निःसंबाधातः खच्छताद््पमिव रूपमस्येति खच्छतारूपा न तु खच्छतैव लयविश्षेपसंस्कारयेस्तच्र भावात्‌ समुदाचर- दुत्तिवि्चेपा(१)भावमाचेणापमानम्‌ | एतदेव विभजते । “उ- पाधिभि"रन्तःकंरणादिभि“जनितं" यदिशषविन्नानं घरप- रीदिविन्ञानं तद्रदितं खद्पमात्मनो, यदि विन्ञानमित्ये- वाच्येत ततस्तद विशिष्टमनवच्छिन्नं सद्रहमैव स्यात्त fae fafa नापाधिजनितं नापि asf eed ब्रह्मखभाव- स्याप्रदाणात्‌ | अत उक्तं विशेषेति | यदा तु was णाविद्यापञंडिता विश्षेपसंस्कारः समुदाचरति तदा विे- षविन्ञानोत्पादात्खभ्रजागरावसथातः परमात्मना रूपाद्खंशरू- पमागमनमिति । न केवलं कौषोतकिबाह्मणे वाजसनेयेष्ये वमेव प्रश्रोत्तरयोजोविव्यतिरिक्तमामनन्ति परमात्मानमित्या- इ । “अपि चैवमेक" इति । नन्वचाकाशं शयनस्थानं a eH: परमात्मप्रत्यय इत्यत आद | “Bray fy | न तावन्मुख्यस्याकाशस्यात्माधारत्वसंभवः | यदपि च दासु- प्रतिसदखदिताभिधाननाडोसंचारेण सुषुष्त्यवस्थायां पुरौ- तद्वस्थानमुक्तं तदप्यन्तःकरणस्य | AMT aaa काशरतिवदाकाशण्रब्दः परमाःमनि मन्तव्य इति | प्रथमं a यम (१) निोषा-पा० ३ | [अ.१पा.४ ७.१९] [ ३१० ] [भामती] waa जोवनिराकरणाय ष्टर्चमिदमवतारितं तच मन्द्‌- frat नेदं प्राणनिराकरण्णयेति बुद्धिमा भूदिल्याशयवाना- इ । “प्राणनिराकरणस्यापो"ति । ते इ बालाक्यजातशचू सुप्तं पुरुषमाजग्मतुस्तमजात शचुनामभिरामन्त्र्ां चक्रे TT त्याष्डुरवासः सामराजन्निति । स अआ(१)मन्त्यमाणे नेत्त- स्थै । तं पाणिनापेषं बेधर्यांचकार । स॒ रान्तस्य स Saran waif सोयं gaye wards प्राणदिव्यतिरिक्ता(र)पदेश्दति । वाक्यान्वयात AS I ननु HAMA UA, AAT गाचस्थ्याश्रमादत्त- माश्रमं यियासता मेचेग्या भार्यायाः काल्यायन्या सदाथंसं- विभागकरणडक्ते मेचेयो ` याज्नवस्क्यं पतिमग्डतत्वार्थिनी पप्रच्छ । यन्नु Aa भगोः स्वा प्श्षो वित्तेन पूर्णा स्या- त्किमद्दं aan waa नेति । तच नेति होवाच या- HAS: | यथेवोपकरणवतां ओवितं तथेव ते जोवितं स्या- Saray तु नाशि वित्तेन | एवं वित्तेनाम्डलल्वाणा भवे- ददि वित्तसाध्यानि mature युज्येरन्‌ | तदेव तु नास्ति, न्नानसाध्यत्वादमुतव्वस्य । कमणां च ज्ञानविरोधिनां तद्सदभावित्वानुपपत्तेरिति भावः | सा Bara HAN येना- षं नागता स्यां किमदं तेन gal यदेव भगवान्वेद तदेव मे बि | अग्डतत्वसाधनमिति शेषः | तजा्तत्वसाध- (2) चा--प्रा० lal (a) व्वतिरेको-पा० 2 | [भामो] [ ३९९ 1 [अ.१पा-४ ८.१८] AMAA वेराग्यपूत्रकलत्वात्तस्य रागविषयेष॒॒तेषु- तेष पतिजायादिष वेराग्यमुत्पादयितु याज्ञवस्क्यो न वाञ्च- र पत्युः कामायंत्यादिवाक्यसन्दभसु वाच | Aya डि प्रियत्वमेषां न तु साश्ात्परियाण्येनानि, तस्मादेतेभ्यः पतिजा- यादिभ्यो विरम्य(१) यच BTA स॒ एवात्मा ATS Kear: saan मन्तव्यो निदिध्यासितव्यः | वाशब्दावधारणे | आ- त्मेव दश्व्यः साक्ताव्कर्तव्यः | रएतत्साधनानि च अवणादी- नि विदितानि star इत्यादिना । “कस्मात्‌ | आत्मनो वारे दर्शनेन अवणादिसाधनेनेदं जगत्सर्वं विदितं भवती- ति वाक्यशेषः | यता नामद्पात्मकस्य जगतस्तव पारमा- fiat रूपमात्मैव भुजङ्गस्येव समारोपितस्य avd रज्न- सस्माद्‌ात्मनि विदिते सव॑मिदं जगत्त्वं विदितं भवति रज्ज्वामिव विदितायां समारापितभजङ्ग स्य awd विदितं भवति, यतस्तस्मादातमेव द्रष्टव्या न तु तदतिरिक्तं जग- त्खद्पेण ZUMA! कुतः। यता ब्रह्म तं परादाद्राद्यणजा- ति््राह्मणोऽदमित्यभिमान इति यावत्‌ । परादात्‌, पराक्ल- यात्‌, WAI कं, योन्यचात्मनोा ब्रह्म ब्राह्मणजातिं ` qq । एवं कच्नरादिष्वपि द्रष्टव्यम्‌ । आत्मेव saat न तु तदतिरिक्तं तदित्यचैव भगवती खुनिरूपपत्तिं ण्टान्त- प्रबन्धेन | यत्‌ खलु यद्ध दं विना न शक्यते Wa तन्त- at न व्यतिरिच्यते | यथा wad प्ररुक्तिकाया asst वा दुन्द्‌भ्यादिशन्दसामान्यादा तत्तच्छब्दभेदाः, न D- Aenean wey ~~ --- ee (१) विरज्य-पाः 2] 3 | [अ-९पा.४८.९९] [ awe J [भामती] न्ते च Fuad विना स्थितिकाले नामष्पाणि त- सान्न चिदात्मना भिद्यन्ते तदिदमुक्तं “स यथा दुन्दुमेरन्य- मानस्ये'ति । दुन्दुभिग्रदणेन तद्गतं शब्दसामान्यमपलक्तयति। न केवलं स्थितिकाले नामर्ूपगप्रपच्चधिदान्मानिरेक णाय्द्- णाचिदात्मनेा न व्यतिरिच्यतेऽपि a नामश्पेत्पत्तेः प्राग- पि चिद्रूपावस्थानात्‌ तदुपादानलाच्च नामदूपप्रपन्चस्य तद- MATH, रञ्जृपादानस्येव भुजङ्गस्य रञ्जोरनतिरेक = त्यतद्‌(१) Sein साधयति भगवतो अतिः । स यथा- देभाग्ररभ्यादितस्य एथग्धूमा विनिश्वर(रन्तयेवं वारे ऽस्य मता भूतस्य निःश्वसिनमेतद्यदग्बेद इत्यादिना चतुर्विधो मन्व उक्त, इतिदास इत्यादिना ऽष्यविधं ब्राह्मणमक्ताम | एतदुक्तं भवनि | anita प्रथममवगम्यते कतद्राणां fF स्फुलिङ्गानामु पादनम्‌ | अथ तते विस्फलिज्ञ व्य चरन्ति न SAAT शक्यन्ते निवक्तुम्‌ | एवन्डग्बेदादये- CAIUS) RAN व्युचरन्ता न ततस्तच्वान्यत्वाभ्यां निरुच्यन्ते ऋगादिभिर्ना मोपलच्छते, यदा च mada” गतिस्तदा तत्पूव॑कस्य खपपेयस्य aq कथेति भावः | न TAS तदुपाद्‌ानल्ात्तता न व्यतिरि चते नामद्पप्रपच्चः, प्र waaay च तदनुप्रवेशात्तता न व्यतिरिच्यते | यथा सा- Gena: पुथिषरोतजःसंपर्कात्काटिन्यमुपगतं सैन्धवं खि- LL GG ~ ` (१) RAT — To 2] a] (२) विनिः सरन्ती | १ 3 | (3) दयोर्पप्रयत्रत्वा-पा° १ | ~~~ ---~--~ Oe aU ens ep नौ NS [भामतो] [ ३१३ )} [अ.९पा.४.८.१८] ल्यः(१) स fe खाकर समुद्र शषिपोग्भ एव भवत्येवं चिदन्भो- भै लोनं जगच्धिदेव भवति न तु ततो ऽतिरिच्यतदति । एतदुष्टान्तप्रबन्धेनाद(र) | “स॒ यथा स्वासामपामि""तयादि | दष्टान्तप्रबन्धम्‌ क्रा दार्ष्टान्तिके योजयति | “एवं वा अर्द मदिति | TETAS) ब्रह्क्तम्‌ | TS AWTS | भूतं सत्यम्‌ अनन्तम्‌ नित्यम्‌ अपारं सर्वगतं विन्ञानघनो विन्ञा- ARLE इति यावत्‌ | एतेभ्यः कायकारणभावन व्यवस्थितभ्या भूतेभ्यः समुत्थाय साम्येनोत्थाय कायकारणसंघातस्य wa च्छेदादूःखित्वशाकित्वादयस्तदवच्छिन्ने चिदात्मनि तदिप- aft प्रमीयन्ते यथोद्‌ कं प्रतिनिम्बिते चन्द्रमसि Ararat: कम्यादयस्तदिद्‌ं साम्यनाल्धानं यदा त्वागमाचायापद शपूव- कमनननिदिध्यासनप्रकषपयन्तजोखय ब्रहासखरूपसाक्तात्कार उपावतेते नदा निषटेष्टनिखिलसवासनाविद्यामलस्यं का- यकरणसंचातभूतस्य विनाशे तान्येव भूतानि नश्यन््यनु त- दुपाधिश्िदात्मनः खिल्यभाव विनश्यति । तता न प्रेय कार्यकरणभूतनिच्त्तो रूपगन्धादि संज्ञास्तीति न प्रेय सं- न्ञास्तोति संज्ञामाचनिषेधादात्मा नास्तीति मन्यमाना सा Ha वाच, अव मा भगवानमूमुचन्मादितवान्‌ न प्रत्य संज्ञास्तीति स दावाच याज्ञवल्क्यः खाभिप्रायं देते fe खूपादिविशषसंज्ञानिबन्धनेा दुःखित्वाद्यभिमानः | आनन्द- (१) लिस्यो घन इत्यर्थ इति SETAE: | (a) दुष्टान्तावश्म्भेनाह--पा० १ | (3) महत्येन--पा० 2 | [अ.९पा४७.१८) [ ३१४ 1 [भामतो] ज्नानेकरसनरह्मादयानुभवे तु तत्केन नां पश्यत्‌ ब्रह्म वा कं विजनोयान्‌(१) नदि तदास्य कर्मभावेस्ति खप्रकाशत्वा- त्‌ । एतदुक्तं भवति । न Mead मया व्यासेधि(र) किं तु विशेषसंज्ेनि । तदेवमम्डनत्वफलेनोपक्रमान्मध्येचात्मवि- ज्ञानेन सवविन्ञानं प्रतिज्ञाय तदुपपादनाद्‌ उपरसंदारे च मद्ूतमनन्तमित्यादिना च ब्रह्महपाभिधानादरेतनिन्दया चादरतगुणएकीतनाद्रह्मव मेचयोन्राद्मणे प्रतिपाद्यं न जोवात्मे- ति नास्ति gare इत्यनारम्यमेवेदमधिकरणम्‌। area । भाक्तलन्नातताजोवदपाल्यानसमाधये मेचेयोत्राह्यणे पर्वप- चेणापक्रमः छतः | पतिजायादिभोग्यसंबन्धो नाभोक्तर्॑हय- णा युज्यते नापि ज्ञानकतुतवमकतुः VATS मदता भूत स्य ॒विन्ञानात्मभावन warned विज्ञानात्मन एव द्र्व्यत्वमादच | अन्यथा ब्रह्मणा द्ष्टव्यत्नपरे ऽस्मिन्‌ ब्राद्य- णं तस्य विज्ञानाःमत्वन समल्यानाभिधानमनपयक्तं॒स्या- त्स्य तु द्रष्टव्यतसुपयुज्यत TIARAS Wage: wa: | भाक्रथलाच्च भाग्यजातस्यति तदुपोादलनमाचम्‌ | fara स्तु निगद्व्याख्यालन भ्येणाक्तः | तदेवं पेर्वापर्यालाचनया Targa ब्रह्मदभनपरत्वे fea भोक्ता जवात्य- नापक्रममाचायद्‌ MAA AGAMA चकारः | (१) केन कं विजानीयात्‌--पा० 2 | (2) व्यासेध्यते--पा० 2 | [भामती] [ ३९१५ 1 [अ.१पा-४्‌.२०] प्रतिन्नासिद्धेर्सिङ्मारमरथ्यः॥ २.०॥ यथा fa वङ्धविकारा व्युच्रन्ता विस्फ्लिङ्गा न axt- amv भिद्यन्ते तद्रपनिषूपणएलवान्नापि तनोत्यन्तममिन्ना वह्ध- रिव परस्रव्यावृच्यभावप्रसङ्गात्‌, तया जोवात्मानापि ब्र Sand न ब्रह्मणात्यन्तं -भिद्यन्त चिद्रूपल्वाभावप्रसङ्गा- न्नाप्यल्यन्तं न भिद्यन्ते) परसरं व्याव॒त्यभावप्रसङ्गात्‌ सव ज्ञं प्रत्युपद वेय्थ्याच | तस्मात्कथं fager जोवात्म- नामभेद्‌ श्च | तच तदिन्ञानेन स्व विन्ञानप्रतिन्ञासिद्धये वि- च्चानात्मपरमात्मनारभेदमुपादाय परमात्मनि दशे यितय्ये विज्ञानात्मनोपक्रम इत्याश्मरथ्य आचायण मेने । आचार्य- देशोयान्तरमतेन समाधत्ते ॥ | A ~ sealacqauaqaraifacargat- मिः॥ २९॥ जोवा fe परमात्मनोत्यन्तं भिन्न एव सन्‌ टे देद्धियम- नोबुखयुपधानसंपर्कात्सवदा कलषस्तस्य च क्नानध्यानादिसा- धनानुष्ठानान्सप्रसन्नस्य दं देन्दियादिरुघानादुत्कमिष्यतः प- रमाल्मनेक्यापपत्तरिदमभेदनापक्रमणम्‌ | एतदुक्तं भवति | भविष्यन्तमभेदमुपादाय भेदकालेप्यमेद उक्तः | यथाङ्धः पाच्चराचरिकाः | आमुक्तेभंद एव स्याज्जोवस्य च परस्य च | मुक्तस्य त्‌ न भेदा ऽस्ति भेददेतारभावतः ॥ इति | (१) प्यत्यन्तमभिन्नाः--पा० 2 | — (अ.१पा.४७२१) ( ard | (भामती) अनैव श्ुतिमुपन्यस्यति | “afar rata । पूर्व ee दियाद्युपाधिहृतं कलुषत्वमात्मन उक्त, सम्मति खभाविक- मेव जीवस्य नामदपप्रपच्चाश्रयत्वलक्षणं कालुष्यं पार्थिवा- नामणनामिव श्यामत्वं कवलं पाकनेव ज्नानध्यानादिना तदपनोय जोषः परात्परतरं परूषसपेतोत्याद | “a चिच जोवाश्रयमपो" ति | नदी निदशंनं यथा सोग्येमा नद्य इति | तदेवमाचार्यदे शोयमतदयमुक्ताचापरित्यन्नाचार्यमतमाद ष्- चकारः ॥ ~ अवस्थितेरिति काशकृत्स्नः ॥ २२॥ ` एतद्याचषटे | “अस्यैव परमात्मनः" इति । न जीव आत्म- नोन्यो नापि तद्विकारः किं ल्वात्मेवाविद्योपाधानकंल्िताव- च्छदः | आकाशदव घरटमणिकादि कल्पितावच्छटोा घटाकाशो मणिकाकाशे न त्‌ परमाकाशादन्यस्तदिकारे वा | ततश्च जोवात्मनोापक्रमः TARANTO तता ऽभेदात्‌ | स्ृलदशिंलकप्रतीतिरैीकर्यायेपाधिकेनात्मरूपेणोपक्रमः छ- तः । अतैव श्रुतिं प्रमाणयति । “तथा चति । अथ वि- कारः परमात्मना ` जोवः कस्मान्न भवत्याकाशादिवदिल्याद | “न च तेजःप्रभृतोनामि"नि । नदि यथा तेज.प्भुतीना- मान्मविकारत्वं yaa एवं जवस्येति । आचायंचयमतं विभ- जते | “काशक्लःलस्याचार्यस्ये"ति | आत्यन्तिके wae कायकारणएभावाभावात्‌ अनाल्यन्तिका ऽभेद आस्थेयस्तथा च कथं Fagen vara कायैकारणभाव इति(१)। QL) भाव इति कियानपीत्युक्तम्‌ | पा० १। > | [भामती] ८ २१७ 1] (RR RB दद्‌] मतचयमुक्ता HMMA साधुत्वेन निदरीरयति | “त- च ag मध्ये काशक्लत्ल्लोयं मतमिति | आत्यन्तिके fe जी- वपरमात्मनारभेदे aan ऽनाद्यविद्यापाधिकल्पिता भेदसत- त्वमसीति जोवात्मना ब्रद्मभावतत््वोपदेशश्रवणमनननिदि- ध्यासनप्रकषंपर्यन्तजन्मना MHA विद्यया शक्यः स- मूलकाषं कपितं रख्वामद्दिविभरमदूव रज्जतत्वसान्लात्का- रेण राजपुन्नस्येव च म्लेच्छकुले व्खमानस्यात्मनि समारोपि- ता न्लेच्छभावे UIA आप्तापदभेन। न तु ale- कारः शरावादिः wate श्टन्दिति चिन्त्यमानसतज्जन- नना स्ठद्वावसाक्षात्कारण शक्यो निवतेयितु, तत्कस्य ₹े- तोस्तस्यापि मुदो भिन्नाभिन्नस्य तात्विकल्वाद्‌, वस्तुनस्तु ज्ञा- नेनोच्छत्तुमशक्यत्वात्‌ सोयं प्रतिपिपादयिषितार्थानुसारः | अपि च जोवस्यात्मविकारत्वे तस्य ज्ञानध्यानादिसाधनानुा- नात्‌ खप्रकतावप्यये सति नामुतत्वस्याशासतीत्यपुरुषार्थत्वम- ख्लत्वप्रात्निश्रुतिविरोधञ्च, naa त्वेतदुभयं नासी- are । “एवं च सनोति । ननु यदि at न विका- रः fi तु ब्रह्मेव कथं afe तसिन्नामङपाश्रयत्वश्चुतिः क- थं च यथाप्रः az विस्फुलिङ्गा इति ब्रह्मविकारश्रुतिरित्या- शङ्गामुपसंदारव्याजेन निराकरोति । “अतश्च खाश्रयस्ये"ति | यतः प्रतिपिपादयिघिनार्थानुखार खाम्डतन्वप्राभिश्च विकार पक्त न सं भवतः, अतश्चेति योजना । दितोयपूर्व॑पश्षबोजमनयैव चिद्टत्सापाकरोाति । “यदप्युक्त"मिति | शषमतिरोदिताये व्याख्याता च । ठतीयपूवंपस्षबोजनिरासे काशक्षत्लोयेनेवे- [HQT BSR] [ gee ] [भामतो) त्यवधारणं तन्मताश्रयणेनेव तस्य शक्यनिरास॒त्वात्‌ | शका- न्तिके देते आत्मना ऽन्यकर्मकरणे केन कं पश्येदिति अआ्मनख्च aad विज्ञातारमरे केन विजानोयादिति शक्यं निषेदम्‌। ेदाभेदपक्ते वैकान्तिके वा मेदे सर्वमेतददेताथ- यमशक्यमित्यवधारणस्या्थः | न केवलं काशकछत्लोयद्श- नाश्रयणेन भरलपूर्वेगत्या विज्नाढत्वमपि तु शुतिपोर्वापर्यप- ्यालोचनयाप्ठेवमेवेत्याद | “अपि च यच S'la) कस्मा UF AMAA मतमाखोयते नेतरोषामाचायाणमिल्य- त आद | "दशितं तु पुरस्तादि"ति । काशृत्सलीय्य मतस्य अुतिप्रबन्धापन्यासेन पुनः Afra Ufa चोप- संदारापक्रममादइ । “MARA । कं Fats आतद्चेति । TMA चेत्यर्थः | जननजरामरणमोतयो विक्रियास्तासां सर्वासां मदानज इत्यादिना प्रतिषेधः परिणामपक्त ऽन्यस्य चान्यभावपक्ते रेकान्तिकादेलप्रतिपादनंपरा एकमेवादितोयमि- त्यादये देतद्भननिन्दापराश्वान्योसावन्योदमस्मो्यादयो ज- न्मजरादिविक्रियाप्रतिषेधपरासेष AMAT इत्यादयः श्रुतय उपरध्येरन्‌ | अपि च यदि जीवपरमात्मनेर्भेदामेदाबास्धोय- यातां (१) ततस्तयोरमिंथो विरोधात्समुच्चयाभावादेकस्य बली- यस्ते नात्मनि निरपवाद विज्ञानं जायेत बलीयसेकेन द्र्ब- लपश्चावलम्निनो ज्ञानस्य बाधनात्‌ | अथ ल्वग्रद्यामाणविशेष- तया न बलाबलावधारणं, ततः संशये सति न सुनि्धि- en an fe ~~~ णामा णाम (१) वाश्रीयेयाताम्‌-पा” 2 | [भामती] ` [ २१८ ¡] [अ-१पा.-४८.२९२) AVA ज्ञानं भवेत्सुनिञ्धिताथे च ard मेक्षापायः yaa 'वेदान्तविन्ञानसुनिञितार्था' इति । तदेतदाच | “अ- न्यथा सुमुखा मिति | एकत्वमनु पश्यत इति afd पुन- रो कत्वानेकल्वे अनुपश्यत दति । ननु यदि सेचन्ञपरमात्म- arial भाविकः, कथं afe व्यपदेश्बु डिमेदे Gam प- रमात्मेति, कथं च नित्य्दवुद्वमु क्तखभावस् भगवतः daca | अविद्याकूतनामश्ूपापाधिवशादिनि चेत्‌, कस्ये यमविद्या, न तावज्जीवस्य, तस्य परमात्मना व्यतिरेकाभा- वात्‌. नापि परमात्मनस्तस्य विद्यैकर सस्याविद्याश्रयत्वानुपप- कतः । तदच संसारित्वासंसारित्वविद्याविद्यावत््वपविर्द् धमं- संसर्गा द दविव्यपद भभेदाचास्ि जीवेश्वरयेभंदापि भाविक इत्यत आद | “स्थिते च परमात्मक्षेचन्नात्मैकत्"'दति । न तावद्धदाभेदावेकच भाविक भवितुम्दल इति विपन्चि- तं प्रथमे पाद | देतदृर्भननिन्दया चेकान्तिकादेतप्रतिपा- दनपराः पीर्वापर्यालोेचनया सर्वेः वेदान्ताः प्रतीयन्ते | तच यथा विम्नादवदातात्ता्तिक प्रतिबिम्बानामभेदपि नोलम- णिक्कपाणकाचाद्युपधानभेद्‌ा(₹त्काल्यनिकोा जीवानां भेदा बुद्धिव्यपदे शमेदेा वर्तयति, इदं बिम्बमवदातमिमानि च प्रति- बिम्बानि नीलोत्यलपलाशग्यामलानि वृन्तदीर्घादिभेदभाच्जि qed, एवं परमात्मनः भ्रुद्खभावाञ्जोवानामभेद रेका- न्तिकप्यनिवेचनोयानाद्यविद्यापधानभदात्कार्पनिका जोवानां ~ ~~~ a a ae -=- ~ ~ „~~~ ~. (१) श्रुतिनिधितार्थ--पा० १। (>) द्युपाधिभेदा-पा० 2} at AN re canes ee tren ene 99 जि CWRU BSR] [ ३९० ] [भामो] भेदो बृद्धिव्यपदे शमेदावयं च परमात्मा प्रद्धविन्नानानन्द- खभाव इम च जोवा अविद्याशकदुःखादयुपद्रवभाज इति वतेयति | अविद्योपधानं च यद्यपि विद्याखभावे परमा- त्मनि न साक्ताद्ि तथापि तद्मतिनिम्बकहपजोवदारेण प- रसिन्नयते । न चेवमन्योन्धाश्रयो जीवविभागाख्या विद्य, अत्रिद्याश्रयश्च जोवषिभाग दति, बोजाङ्करवदनादित्वान्‌ | अत एव कानुदिश्येष Patt मायामारचयत्यनर्थिकामुद श्यानां anlar जोवानामभावात्‌ कथं चात्मानं संसारिणं विविधवेदनाभाजं कुर्या दिव्याद्यनुयोमो निरवकाशः। न ख- Sica संसारो नाप्यादिमानविद्याजोवविभागे येनान्‌- = युज्येतेति । अच च नामयरदणेनाविद्यामुपलश्चयति | स्याद तत्‌ । यदि न tama भिद्यते दन्त जोवः स्फुर इति ब्रह्मापि तथा स्यात्तथा च निहितं गदायामिति नेपपद्यत- इत्यत आद | "नदि सत्यमिति | यथा fe fae मणि- ATMA गुदा एवं ब्रह्मणोपि प्रतिजीवं भिन्ना अविद्या- गुदा इति । यथा प्रतिविनबेषु भासमानेषु विम्बं तदभिन्न- मपि गृद्धमेवं say भासमानष्‌ तदमिन्नमपि aq ग्‌- छम्‌ । अस्तु तहि ब्रह्मणा ऽन्य्गद्यमित्यत आद्ध । “न च ब्रह्मणा say” इति। यं त्वाशमरथ्यप्रभतयो "निबन्धं gala ते वेदान्ताथमि"ति | AU: सर्वात्मना Bras वा परिण- माभ्युपगम तस्य कायत्वाद नित्यत्वाच्च aaifsar मेोक्तापि नथा स्यात्‌ । यदि aaafi ard नित्यमलछलतकं aaa चाद । “न्यायेने"ति । एवं ये नदीसमद्रनिद्नेनामृक्ते [भामती] [ ३९९ 1 [अ-र१पा-४९७.२६्‌] भेदं मुक्तस्य wae जोवस्यास्धिषत तेषामपि न्यायेनासंग- तिः । at जातु घटः पटो भवति | ननूक्तं यथा नदी समुद्रो भवतीति | का पुननेद्यभिमता ऽऽयुकतः | किं पाथः परमाणव उतेषां संस्थानभेद आदखित्तदारब्धोवयतो | तच संस्थानमेदस्य वा ऽवयविने की : समुद्रनिवेशे विनाशात्‌ क- स्य समुद्रेणेकता, नदीपाथःपरमाणुनां तु समुद्रपाथःपरमाणु- भ्यः पूर्वा विभ्यो भेद एव नभेदः, एवं समुद्रादपि तेषां मेद एव । ये तु areas मतमास्थाय जोवं प- रमातमनेंशमाचख्यस्तेषां कथं "निष्कलं निष्कियं शान्त'- fafa a शयुतिविरोधः | निष्कलमिति सावयवत्वं व्यासेधि न तु सांशत्वम्‌ | अश्च जीवः परमात्मने नभसदव क- णनेमिमण्डलावच्छिन्नं नभः Wen वायोरिव च श्ररोरावच्छिन्नः पच्चव्रत्तिः प्राण इति चेत्‌ । न तावन्नभा MAMA तत्वात्‌ | क्णनेमिमण्डलावच्छिन्नमंश इति ag, दन्त afe प्राप्नपराप्तविवेकन कणनेमिमण्डलं वा तत्सं योगे Fam भवति । न च कणनेमिमण्डलं तस्यां शस्त- QB तता भेदात्‌ | AWA नमेाधमत्ात्तस्यांश इति चे त्‌ । न । अनुपपत्तेः | नभेधमत्वे चि तदनवयवं सर्वच्राभि- न्नमिति ada: सर्वच प्रथेत । avait संभवा saa यवमन्याप्य FATA | तस्मात्तचास्ति Baa | न चेड्ा- af तच नास्त्येव | व्यापयेवास्ति केवलं प्रतिसंबन्ध्यधो- ननिद्धपणतया न सर्वत्र निर्प्यतदरति चेत्‌, न नाम faeur- ताम | त्युक्तं तु नभः अवणयेग्य सवचासोति Waa [अ.१पा.४७.१९२] [ ३९२ J [भामतो] AAU VIF | न च भेदामेदयोरन्यतरेणशः शक्यो Paaa । न चेाभाभ्यां, विर्द्योरकचासमवायादिलयक्तम्‌ | तस्माद निवचनोयानाद्यविद्यापरिकल्ित रएवांश्रा नभसा न भाविकं इति युक्तम्‌ । न च काल्यनिका न्नानमाचायत्त- जोवितः कथमविज्ञायमनास्ि, असंश्चांशः कथं शब्दश्व- णलकषणाय कायाय AT न जातु रख्वामच्चायमाने उरगो भयकंम्पादि कार्याय ` sata इति वाच्यम्‌ | अन्ना- TAS: | कायव्यङ्गयला(रदस्य | कार्यात्पादात्‌ TAHA कथं कार्यात्पादाङ्गमिति चेत्‌ । न । पूर्वपरवकार्योत्पादव्य- FIAT ज्ञानं न्संस्कारानवन्तरनादिललाच्च कल्पना त- तंस्कारप्रवादस्य | अस्तु वानुपपत्तिरेव कायकारणयो मयात्मकत्वात्‌ । अनुपपत्तिं मायामुपोद्वलयति । अनु- पपद्यमानाथेत्वान्मायायाः। अपि च भाविकांशवादिनां मते भाविकां शस्य ॒श्ञाननोच्छत्तुमशक्यत्वान्न च्ञानध्यानसाधनो ae स्यात्‌ तदवमाकाशंशदव ओओचमनिर्वचनोयम्‌। एवं जीवो त्रह्मणांश इति काशकछषत्लोयं मतमिति सिद्धम्‌ ॥ प्रकृति प्रतिज्ञादृष्टान्तानुपरो- धात्‌ ॥ २२॥ mead | वेदान्तानां ब्रह्मणि समन्वये दिते समप समन्वयलक्षणमिति किमपरमवशिष्यते यदथमिदमारभ्यत- (१) शब्द्श्रवण-पाछ 2 | (a) कार्वगम्यत्वा--पा० १ | [भामनो) [ ३९३ 1 [अ.९पा.४९.२६्‌ दति wat froma संगतिं दयन्‌ अवशषमाच | "यथा- waa । अचर च aqua संगतिमुक्ता॒ TIA स्याधिकरणस्य संगतिर्क्ता | एतदुक्त भवति | सत्यं ज- TAT ब्रह्मणि वेदान्तानामुक्तः समन्वयस्तच कारण- भावस्योभयथा Tasca ब्रह्मणः किं निमित्त- लेनैव, उतोपादानत्वेनापि । तच यदि प्रथमः waa उपाद्‌ानकारणानुसरणे सांख्यसमृतिसिदधं प्रधानमम्युपेयम्‌ | तथा च जन्माद्यस्य यत दति ब्ह्मलश्षणएमसाधु, अति- ana: प्रधानेपि गतत्वात्‌ । असंभवाद्वा । यदि TAC प- aaa नातिव्यातनिनौप्यन्यात्निरिति साधु लक्षणम्‌ | सोय- मवशेषः | तच $ सापूर्वक क्त्वं प्रभुत्वमसद्पता | निमित्तकारणेष्वेव नोपादानेषु afe चित्‌ ॥ तदिदमाद । “aa निमित्तकारणमेव तावदि”ति । आगमस्य कारणमा पर्यैवसानादनुमानस्य तदिशेषनि- यममागमो न प्रतिश्षिपत्यपि त्वनुमन्यतण्वेत्याद । “पारि- शेष्याद्रह्मणोन्यदि" नि । ब्रह्मोपादानन्वस्य प्रसक्तस्य प्रतिषेधे ऽन्यचाप्रसङ्गासां ख्यसमतिप्रसिद्रमानु मानिकं प्रधानं शिष्यत- दूति | एकविज्ञानेन च सवेविन्नान प्रतिन्नान'मत॒तमाद्‌- षरा मित्यादिना, यथा सोम्येकन मुत्पिष्डनंति च दृष्टान्तः, प- रमात्मनः प्राधान्यं BAIA | यथा सोमशमणेकन न्ना- तेन सवे कडा च्ञाता भवन्ति | एवं प्राप्तउच्यते । प्रक faa ia nae ब्रह्मनिमिन्तकारणं' कुतः । प्रतिन्नादष्टान्त- [भामती] C ३२४ ] [अ.१९पा.४८.२९६] योरनुपरोधात्‌ | निभित्तकारणत्वमाचे तु तावुपरध्येया- ताम्‌ । तथाहि । न मख्ये dae saan वत्निरिष्यते | न चानुमानिकं यु क्तमागमेनापबाधितम्‌ ॥ aa चि तावद्वदान्ताः पैर्वापयेण वीक्षिताः | शेकान्तिकादेलपरा देतमाचनिषेधतः (१) ॥ तदिदापि प्रतिज्ञाद््ान्ते मुचख्ययार्थावेव युक्ती न तु यजमानः प्रस्तर इतिवद्गणकल्पनया नेतव्यो त्ार्थवाद- स्यातन्परत्वात्‌ | प्रतिन्नादृष्टान्तवाक्ययोस्वदैतपरत्वाद्‌ पादान- कारणात्म कत्वाच्चोपादेयस्य का्यजातस्योपाद्‌ानन्नानेन त- उन्ञानोपपत्तेः | निमित्तकारणं तु कार्यीद्यन्तभिन्नमि- ति न तज्ज्ञाने maa भवति | अतो ब्रह्मोपा- दानकारणं जगतः | न च ब्रह्मणोन्यन्निमिन्तकारणं जगत cara युक्तम्‌ | प्रतिन्नादृष्टान्तापरोधादेव | नंदि qe ब्रह्मणि aw सवे विज्ञातं भवति । जगन्निमित्त- कारणस्य ब्रह्मणोन्यस्य सवंमध्यपातिनसञज्ञानेनाविन्ञानान्‌ | यत इति उ पच्चमी न कारणमाचे (2) सर्यते ऽपि त्‌ प्रकते जनिकार्तः प्रकृतिरिति । ततोपि प्रकृतित्वमवगच्छामः | दुन्दभिग्रदणं दुन्दुभ्याघातग्मदणएं च तद्गतश्रब्दललसामान्यो- पलखणार्थम्‌ ॥ अनागतेच्छासंकश्पोमिध्या । एतया खल्‌ खातन्त्यल- (१) निषेषकाः-पा० २। (>) निमित्तकररणमत्रै--पा० १। [अ-१पा.४ ८.२४] [ ३९५ ] [भाममो) ata कत्वेन निमित्तत्वं दशितम्‌ । as स्यामिति च खविषयतयोपादानत्नमुक्तम्‌ ॥ ° आकाशादेव ब्रह्मण waa: | सासादिति चेति खचावय- वमनूद्य Te व्याच । “आकाश्ादेषे"ति fea WU जगदपादानत्वमवधारयन्ती उपाद्‌ानान्तराभावं सा- mea quan साखादिति खचावयवेन दशिंतमिति योजना ॥ क आत्मक्रतेः परिणामात ॥ २६ ॥ परक तिग्रदणमुपलसणां निमिन्तमित्यपि द्रष्टव्य, कर्मलवेनापा- alana च तत्मति निमित्तत्वात्‌ | “कथं पुनरि"ति। सिद्रसाध्ययोरेकचासमवायो विरोधादिति । “परिणमादिति aaa | पूरव सिद्रस्याप्यनिव चनोयविकारात्मना परि- णामो ऽनिवंचनोयत्वाद्धदनाभिन्नदवेति सिद्रस्यापि सा- ध्यत्वमिल्य्थः | एकवाक्यत्वेन व्याख्याय परिणामादित्यव- च्छिद व्याचष्टे | “परिणामादिति वे"नि। सच्च त्यश्वेति दं न्रह्मणो रूपे। VA सुामान्यविशेषेणापरोश्षतयां fats प्रथिव्यत्तजोलक्षणम्‌ | त्यश्च ॒परोश्चमत रएवानिर्वाश्य- मिदन्तया वाय्वाकाशलस्षणं, कथं षव तद्रह्मणो Sy. यदि तस्य ब्रह्मोपादानं, तस्मात्परिणामाद्र ह्य भूतानं प्रक- तिरिति ॥ पूवपक्षिणोः ऽनुमानमनुभाष्यागमविरोधेन दूषयति | “यत्पुनरि”ति । wea भवति । faa जगतो नि- मित्तकारणमेवेकापूवकजगत्करलात्‌ कुग्भकलैकुलालवत्‌ । [भामती] [ ३९९ ] [अ.१पा.४ख.२९] अचेश्वरस्यासिद्ेराश्रयासिद्रो ey पश्षथाप्रसिद्रविशेष्यः | Balas न्यायः प्रव्ततदति। आगमात्तद्धिदिरिति चेद, दन्त तदि यादश्रमोश्वरमागमो गमयति तादशो ऽभ्युपन्तव्यः । स॒ च निमित्तकारणं चपादानकारणं चेश्च- रमवगमयतीति | विशेष्याश्रयग्याद्यागमविरोधान्नानुमानमु- देतुमर्दतीति, इति कतस्तेन निमित्तत्वावधारणेतय्थः | दूय॑चापादानपरिणमादिभाषा न विकारमिप्रायेणापि तु यथा Wee Tas ब्रह्म जगदुपादानं Ra । न॒ खलुनित्यस्य निष्कलस्य ब्रह्मणः सर्वा Manena वा परिणामः संभवति निल्यत्वादनेकदेशत्वा- fama न च षदः शरावादयो भिद्यन्ते न चा- भिन्नान वा भिन्नाभिन्नाः किँ त्वनिर्वचमोया wi यथा शुतिखटत्तिकेत्येव सत्यमि"नि। तस्माददेनापक्रमाद पसंदाराच सवेएव वेदान्ता रेकान्तिकादेतपराः सन्तः साक्षादेव चिददेतमाड्कः, कं चिद तनिषेधेन, क चिद्रह्मापादानत्वेन ज- गतः । एतावतापि तावद्गेदा निषिद्धा भवति, न aar- दानल्वाभिधानमावेण विकारय्द आस्थेयः | नहि वाक्यै कटे शरस्याथसीति ॥ स्यादेतत्‌ । मा aT जगदु पादानं तथापि न ब्र ह्मापादानत्वं सिध्यति, परमाएादोनामपि तदुपादानाना- मुपस्चवमानत्वात्तेषामपि fe किं चिदुपोहलकमस्ति वेदिकं लिङ्गमित्याशङ्कामपनेतुमाद. चकारः ॥ [भामतो) [ ३९२७ ] [अ.१पा-४छ.र्ट्‌] एतेन सर्वँ व्याख्याता. व्या ख्याताः It २८ ॥ निगदन्याख्यातेन भाष्येण व्याख्यातं खच्‌ | प्रतिन्नालश्षणं AMAT पदसमन्वयः | वेदिकः स॒ च ततैव TAGs साधितम्‌ ॥ दति ओमद्वाचद्मतिमिश्रविर विते ओमच्कारीरकभाष्य- विभागे भामत्यां प्रथमाध्यायस्य चतुर्थः पादः ॥ सम्यूणंख प्रथमोध्यायः ॥ स्मृत्यनवकाशदोषप्रसङ््‌ इति चना- न्यस्मृत्यनवकारादोपप्रसङ्गात्‌ WLU बृत्तवतिष्यमाणयोः समन्वयविराधपरिष्दारलक्षणयोाः सं- गतिप्रदर्णनाय सुखय दणाय चेतयः संक्षेपतस्तात्पर्यीर्थमा- ख । “प्रथमे ऽध्याय''इति | अनपेश्षवेदान्तवाक्यखरससिद्धस- मन्वयलक्षणस्म विराधतत्परिचाराभ्यामासेपसमाधानकर- mada wanes विषयविषयिभावः संबन्धः | पूवेल- खणार्य fe विषयस्तद्गचरत्वादासेपसमाधानयोरेष च वि- Ua | तदेवमध्यायमवतायं तदवयवमधिकरणमवतार- यति । “तच प्रथमं तावदिति । तन्त्यते व्युत्पाद्यते मेष्ठसाधनमनेनेति तन्वं, तदेवाख्या यस्याः सा सूतिः aaa पृरमिणा कपिलेनादिविदुषा प्रणोता । अ- (WRITS) [ BRE ] [भामती] न्धाश्चासुरिपच्चशिखादिप्रणोताः सतयस्तदनुसारिण्यः | न खल्वमुषां सतोनां मन्वादि खुतिवदन्धावकाशः शक्यो वदि- तुग्ठते मोखसाधनप्रकाशनात्‌ | तदपि वचन्नाभिदध्यरनव- काशाः सत्या प्रमाणं प्रसज्येरन्‌ | तस्मात्त विरोधेन कथं Regan व्याख्यातव्यः । पूवपक्षमाश्विपति | "कथं पन- रोक्ष्यादिभ्य'द्ति । प्रसाधितं खलु धमंमोमांसायां "वि- रोधे त्वनपेक्षं eee waar । यथा शुति- Raat शमृतोनां दुबलतया ऽनपेसणोयत्वं aaa दुर्व- लानुरोधेन बलोयसीनां श्रुतीनां यक्तमुपवण॑न.मपि तु खतःसिद्भप्रमाणभावाः श्रुतयो दुर्बलाः स्तीर्वाधन्तएवेति युक्तम्‌ । cae समाधत्ते । “भवेदयमिति । प्रसाधि- त्थः द्भाजडान्‌ प्रति पुनः प्रसाध्यतदरलयर्थः | आपात्रतः समाधानमुक्ता परमसमाधानमाद TATA] | “कपिलप्रभु- तीनां चार्ष"मिति | श्रयमस्याभिसंधिः । ब्रह्म हि शा- WY कारणमुक्तं 'शस्लयोनित्वा'दिति, तेनैष बेदराभिह्म- प्रभवः सन्नाजानसिद्धानावरणभूतार्थमाचगोचरतद् दपूवको यथा तथा कपिलादोनामपि अतिस्मतिप्रथिताजानसिद्भा- वानां Gra ऽनावर णसवेविषयतदुद्धिप्रभवा इति न शुति- भ्यो ऽमूषामस्ति कश्चिदिशेषः । न चेताः -स्फुटतरः प्रधा- नादिप्रनिपादनपराः शक्यन्ते ऽन्यथयितुम्‌ | तस्लान्नदनुरो- धेन कथं चिच्छतय एव नेतव्याः । अपि च तर्कापि कं पिलादि स्मनोरनमन्यते, तस्मादप्येतदेव (९) प्राप्तम्‌ | एवं प्रा- (१) ta | os न [भमत] [ RE] PARTS ware | “ae समाधिरिति । यथा fe amarafa- गानं ब्रह्मणि गतिसामान्यात्‌, नेवं सतीनामविगानमस्ि प्रधाने, तासां भूयसीनां ब्रह्मपादानत्वप्रतिपादनपराणां तचत दशनात्‌ | तस्नादविगानाच्छत वाथ आखया नतु समाता विगानादिति । तत्किमिदानीं परस्मरविगानात्‌ सवी एव . सुतयो ऽवदेया इत्यत आद । “विप्रतिपन्ने च aaa fafa । “न वचातीद्दियार्था निति । अर्वा गृह- गभिप्रायम्‌ । शङ्कते । “शक्यं कपिलादीना”मिति । निंरा- करोति । “न सिद्धेरपो"नि । न तावत्क पिलादय श्वर वदाजानसिद्धाः, किं तु fafafaactenrarenat तेषां त- दनष्टानवतां ९) प्राचि भवेऽस्मिन्‌ जन्मनि सिद्धिर एवा- जानसिद्धा उच्यन्ते | यदस्मिन्‌ जन्मनि न नेः सिद्युपाया ऽनुष्ठितः प्रागभवोयवेदार्थानुष्टानलब्धजन्मत्वात्तत्सिददीनां, तथा चावधुतवेदप्रामाण्यानां तदिसद्राथाभिधानं तदपवाधितमप्र- माणमेव | अप्रमाणेन च न वेदार्थ ऽतिशङ्खितु युक्तः प्रमा- णएसिद्धतवात्तस्य (९) । तदेवं वेदविरोधे सिद्धवचनमप्रमाणए- मुक्ता सिद्धानामपि परस्परविरोधे तदचनादनाश्चास .इति vale सारयति । “सिडव्यपाखयकल्यनायामपो"ति | ze दाजडान्‌ बाधयति | “aN fa । ननु श्ु- तिखत्क पिलाद्योनामनावरणमभतार्थंगाचरज्ञानातिग्यं बोघ- यति, कथं * तेषां वचनमप्रमाणं, तदप्रामाण्ये युनेरप्यप्रा (१) तद्थानुष्ठानवत!--प्र० > | 3 | (2) ममाण्िदूतयाद्यस्य-पा 9 > | [अ.रपा.९९.१९] [ ३३० 1 ` [भामती] माण्यप्रसङ्गादिव्यत आद । ध्या तु श्रुतिरिति न ता- afearat परस्रविश्द्वानि. वचांसि प्रमाणं भवितुमरन्ति | न च विकर्पा वस्तुनि, fag तदनुपपत्तेः | अनुष्टानम- नागतोत्याद्यं fanaa, न सिद्धम्‌ | तस्य व्यवस्थानात्‌ | तस्मात्‌ शुतिसामान्यमाजेण भृमः सांख्यप्रणेता कपिलः श्रत इति । स्यादतत्‌ | कपिल एव ओते नान्ये मन्वाद्‌- यः । ततश्च तेषां सुतिः कपिलसुतिविरुद्रा ऽवद्येत्यत आद । “भवति चान्या मनो"रिति । तस्याश्चागमान्तर- संवादमाद | “मदाभारते ऽपि चे"ति । न केवलं मनेः सूतिः स्लन्तरसंवादिनी अुतिसंवादिन्यपोल्याद । “श्रति- af । उपसं दरति । “अतः इति । स्यादेतत्‌ । भवतु defrag कापिलं वचसथापि इयारपि पुरुषनुद्विप्रभवतया को विनिगमनायां Sadat वेदविरोधि कापिलं वचा नाद्‌- रणोयमिल्यत आद । “वेदस्य fe निरपेख'"'मिति | अ- यमभिसंधिः । सत्यं शाख्योानिरीश्वरस्तथाप्यस्य न शाख- क्रियायामस्ि खातन्त्यं कपिलाटरोनामिव, स॒ fe भगवान्‌ यादशं पूवसिन्‌ सगे चकार शाखं तदनुसारोणाक्िन्नपि सगे प्रणीतवान्‌ । एवं पूवतरानुसारोण पूवस्िन्‌, पूवेतमा- नुसारण च cates शास्चेश्चरयोाः कायका- रणभावः । तेनेश्वरस्य न शाखा्थज्नानपूवा शावकरिया य॑ नास्य क॑पिलादिवत्खातन्त्य॑भवेत्‌ । weed चाय खयमानि्भवदपि न शाखकारणतामुपेति, इयेरप्यपर्याय- णाविभावात्‌ | शस्ब॑च खतो बाधकतया परूषखात- [भामती] [ ६९ 1 Raa न्धाभावेन निरस्तसमसतदोषाशक्क सदनपेक्तं॑सासादेव खाये प्रमाणम्‌ | कपिखादिवचांसि तु खतन्नकपिलादिप्र- tenia तदथसुतिपूवेकाणि, aq तदर्थानुभ- qual: | तस्मात्तासामर्थप्र्ययाङ्गप्रामाण्यविनिश्चयाय यावत्‌ Gaya Ad तावत्‌ स्तःसिद्पमाणमावया ऽनपे- aaa श्रुत्या aren विनिश्चायित इति शोघृतरप्रद्तया TE YEA बाध्यत दरति युक्तम्‌ ॥ इतरेषा चानुपरुन्धेः ॥२॥ प्रधानस्य तावत्‌(१) कर चिदेदप्रदेश वाक्याभासानि दश्य- न्ते, तददिकाराणां तु मददादरौनां तान्यपि न सन्ति । न च भूतिद्रियादिवन्मददादयो लाकसिद्राः | तसादात्य- न्तिकात्‌ प्रमाणान्तरासंवादात्‌ प्रमाणमृललत्वाख्च सतेर्भला- भावादमावो वन्ध्यायादव sia: । न ष्वाषन्नानमच मूलमुपपद्यतदूति युक्तम्‌ Aa कापिलसमतेः प्रधा- नापादानन्बं जगत इति सिद्धम्‌ ॥ एतेन यागः प्रयुक्तः ॥२॥ नानेन योगशाखस्य दरण्थगभपातच्छलाटेः सर्वथा प्रा- माण्यं निराक्रियते, किं तु जगदुपादानखतम्बप्रधानतदि- कारमददचङ्कारपच्चतन्माचगाचरं प्रामाण्यं AEN A । न चेतावतेषामप्रामाण्यं भवितुमदति । यत्यराणि fe तानि AAMAS ऽप्रामाण्यमश्नुवोरन्‌ । न चनानि प्रधानादिसद्गा- [पी (१) प्रभानस्य वाबत्‌--पा oalal [अ.श्पा.१ष््द्‌] [ ३६९) [भामती] वपराणि | किं तु योगखश्पतत्साधनतदवान्तरफलविभ- तितत्यरमफलकेवल्यगयुत्यादनपराणि । तच्च किं चिन्नि मित्तोकृत्य ब्युत्याद्यमिति प्रधानं सविकार निभिन्तोछतं- पुराणेव्विव सगप्रतिसर्गवंशमन्वन्तरवं शानुचरितं तत्प्रतिपा- zany, न तु तदिवश्चितम्‌ । अन्यपरादपि चान्यनिभि- न्तत प्रतीयमायानमभ्युपेयेत, यदि न मानान्तरेण fae द्यत । असिति तु वेदान्त्ुतिभिरस्य विरोध cam | तस्मात्‌ प्रमाणश्चतादपि यगशलान्न प्रधानादिसिद्धिः | अत॒ एव यागशास्वं ब्युत्पादयिता soe सभगवान्‌ वार्ष- गण्यः | गुणानां परमं ea न इष्िपथग्टच्छति | यत्तु दशिपथप्रात्नं तन्मायव तस॒तच्छकम्‌' ॥ इति | योगं ब्युत्पिपाद्यिषता निमित्तमाचेणद गणा उक्ता. न तु भावत.स्तषामताच्िकलादिल्यथः | अलोकसिद्धाना- मपि प्रधानादीनामनादिपूवंपत्तन्यायाभासेम्रे्तितानामनुवा- द्यत्वमुपपन्नम्‌ | तदनेनाभिसन्धिनाद | “एतेन सांख्यस- तिप्रत्याख्यानेने योगसुतिरपि प्रधानादिविषयतया “प्र्या- ख्याता दषटव्ये"ति | अ्रधिकरणन्तरारम्ममाक्तिपति | “न- ad सति समानन्यायत्वा"दिति । समाधत्ते । “अस्तय- चाभ्यधिका WET । मा नाम सांख्यशाखात्‌ प्रधानसत्ता विज्ञायि । यगशालान्तु प्रधानादिसत्ता विक्रापयिष्यने । ase fe यगश्ाक्राणां वेदेन सद संवादो दश्यते | उ- पनिषदुपायस्य च तच्चन्नानस्य यागापेक्तस्ति। न॒ जात्‌ [भामो] [ eee 1 [WRIA a] योगशाकविदधितं यमनियमादिबददिरङ्गमुपायमपदायान्तर- ङ्गं च धारणादिकमन्तरेणोपनिषदात्मतक््वसाक्षात्कार उदे- तुमरति | तस्ादौपनिषदेन तच्चन्नानेनापेश्चणात्‌ संवाद्‌- बाल्याच्च वेदेनाष्टकादिसमतिवद्योगर्मृतिः प्रमाणम्‌ । त- तञ प्रमाणात्‌ प्रधानादिप्रतीतेर्नाशब्दत्वम्‌(९) । न च त- quand प्रानादी, प्रमाणं च यमादाविति युक्तम्‌ | तचा- प्रामाण्ये ऽन्यचाप्यनाश्रासात्‌ | SITS: ॥ प्रसरं न लभन्ते fe यावत्‌ कं चन मकंटाः | नामिद्रवन्ति ते तावत्‌ पिशाचा वा खगाचर'॥ इति । सेयं लब्धप्रसरा प्रधानादे योगाप्रमाणतापिशाचो सवं- चेव दुर्वारा भवेदित्यस्याः प्रसरं निषेधता प्रधानाद्यभ्युपे- यमिति नाशन्दं प्रधानमिति शङ्कार्थः | से“यमभ्यधिकाश्र- छातिदेगेन निवर्ते" । निवरन्तिदेतुमाद । “selene शस्‌- म्प्रतिपत्तावपो"ति । यदि प्रधानादिसन्तापरं योगशास्त्र भवेत्‌, भवेत्‌ प्रत्यङवेदान्तश्रुतिविरोषेनाप्रमाणम्‌ । तथा च afefeag यमादिष्वप्यनाश्वासः स्यात्‌ | Aaa प्रधा- नादिपरं तत्‌. किं तु तन्निमित्तोक्लत्य योगग्युत्पादनपर- मिलयुक्तम्‌ । न चाविषये प्रामाण्यं विषयेपि प्रामा- ware । नद्ध चक्षरसादावप्रमाणं edema एं भवितुमद्ेतिं | तस्नादेदान्तश्रुतिविरोधात्‌ प्रधानादि- रस्याविषयो a लप्रामाण्यमिति परमार्थः । स्यादेतत्‌ । अध्यात्मविषयाः सन्ति सदसं॑सनयो Fenda (2) मतीवेनाकमदे पर्भानोदि-पा० 2] 3 । PRES Ray [अ.रपा१७.१] | ३३४ ] [भामती पालिकादीना, ता अपि aaa निराक्रियन्तदल्त आइ | “VAAN A तासु खलु बहलं वेदाथ विसंवा- feng शिष्टानाहतास कैशिदेव तु पुरुषापसदैः प- रएमाये््ञच्वादिभिः ofertas वेदमूलतवाशङेव नासी- ति न facet, तद्विपरोतास्त॒ साख्योगसपुतय इति ताः प्रघानादिपरनया Beas: | “न सांसयन्नानेन वद्निरपेकेणे"ति । प्रधानादिविषयेे्य्थः | “afiar. fea साख्या योगाश्च ये प्रधानादिपरतया ae area. Tee: | संसा सम्यग्वद्धवैदिकी तया वर्तन्तदूति at- SU । एवं यागो ध्यानम्‌, उपायेपेययारमेद विषस्तया, चिन्नवृत्तिनिरोधा fe योगः, aaa ध्यानं प्र्ययेक- तानता | एतश्ोपलक्षणम्‌ | अन्येपि यमनियमादये aren आन्तराख्च धारणादया येगोपाया द्रव्याः । एतेनाभ्युप- गतवेदप्रामाण्यानां कणभसाक्त्रणारीनां सर्वाणि तक॑स्न- रणानोति याजना | सुगममन्यत्‌ ॥ न विरक्षणत्वादस्य तथाल चरान्दयत्‌ ॥ ४॥ अवाकररसंगतिमाइ | “श्रह्मास्य जगतो निमित्तकारणं क परस्ये"ति । चोदयति । “कुतः पुन"रिति | समाग्रविषयत्वे fe विरोधो भवेत्‌ । न Safer समान- बिष्ठयता, धर्मवद्रह्मणापि मानान्तराविषयतया sana नपिषषान्नायेकगो चरत्ादितय्थः | समाधत्ते | “MATa fa | [भामती] [ ay] [अ-र्पा९र.४) मानान्तरस्याविषयः fracas: । wal ऽस्त का्यङ्पत्वाद्रह्म सिद्धं तु गोचरः ॥ तस्मा्यमानविषयत्वादस्लयच तकंस्ावकाशः। ननस्तु वि- दधः, तथापि antec का ₹रतुरित्यत आद | “यथा च aaa ra | सावकाशा Tesh तयो ऽनवकाशेकं श्चतिविरोषे तदनुगुणतया यथा नोयन्ते एवमनवकाशकत- गो विराधे. तदनुगुणतया बहयापि Brat गुणकश्पनादिभि- व्याख्यानमदन्तोत्य्थंः | अपि च aera विरा- धितया ऽनादिमविद्यां fray दृष्टेनैव पेण मेासा- धनमिष्यते, TA AWARE माससानतया प्रधान- श्मानुमानं दष्टसाधर्म्येणादृष्टविषयं विषयतो cacy. बचिरङ्गं ववव्यन्तपरोसगोचरं शाब्दं श्नानं तेन प्रधानप्रत्यासत्त्याप्यनु- मानमेव THA इत्याद | “टष्टसाधरम्येण चे"ति । अपि च ena ब्रह्मणि तकं आहत cere । “श्रुतिरपीति । सायं ब्रह्मणे जगद पादानलाक्षेपः TANT TAA । TAM Be Ber विकाराणामवस्ितम्‌ | जगद्र ह्मसखपं च नेति ना तस्य विक्रिया ॥ fang चेतनं aq जगज्नडमभ्फद्धिभाक्‌ | तेन प्रधानसाष्हष्यात्‌ प्रधानस्यैव विक्रिया ॥ सथादि | एक एव शोकायः सुखदुःखमोदात्मकतया TA सपल्नोनां च चैचस्य च स्वेणस्य तामविन्दता ऽपर्यायं सुख- द्‌ःखविषादानाधन्ते | fea च सव भावा व्याख्याताः | तसमल्तुखद्‌ःखमे हा्मतया च ख्गनरकेचावचप्पञ्च- [अ.श्पा.१.४] [ ३३९ ] [भामो] लया च MENA च, ब्रह्म तु चेतनं विश्एद्ं च निरतिशयत्वात्‌ | तस्मात्‌ प्रधानस्ाप्एदरस्याचेतनस्य विकारो जगन्न तु ब्रह्मण इति युक्तम्‌ । ये तु चेलनब्रह्मवि- कारतया जगच्ेतन्यमाङ्कर्तान्‌ प्रत्या | “अचेतनं . चेदं जगदिति | व्यभिचारः चोदयति । “नन्‌ चेतनमपी"ति। परि्रति । “न खामिभुत्ययारपो"ति | ननु मा नाम सालाच्चैतनञ्ेतनान्तरस्यापकार्षीत्‌, तत्का्यकरणबुद्यादिनि- योगदयारण द्पकरिष्यतीत्यत आद । “निरतिशया | कर्तार श्रेतनादति | उपजनापायवद्भमयेगो ऽतिशयः, त- दभावा निरतिशयत्वम्‌ । अत एव निर्व्यापारल्वादकंर्ता- रस्तस्ात्तेषां बुद्धादिप्रयेक्तुत्ममपि नास्तीत्यर्थः । चोदको ऽनुशयबोजमुद्ाटयति । “येापो"ति | अभ्युपेल्यापाततः स- माधानमाद | “तेनापि कथं चिदिति । परमसमाधानं तु शजावयवेन वत्त तमेवावतारयति | “न चैतदपि वि- aqua fafa | खचावयवाभिसंधिमाद | “अनवगम्यमा- नमेव Tefal । शब्दार्थीत्‌ खलु चेतनप्रकतित्वाचैत- न्यं एथिव्यारीनामवगम्यमानमुपादलितं मानान्तरेण सा- शाच्छयमाणमप्यचेतन्यमन्यथयेत्‌ | मानान्तराभावे त्वा- WE श्रूलयर्थेनापवाधमीयो, न तु तद्लेन(९) Beal ऽन्य- afr cae ॥ खवान्तरमवतारयित्‌ं चोदयति । “नः नु चतनत्यमपि a चि"दिति । न एथिव्यादीनां चेतन्यगा- थमेव, किं तु भूयसीनां श्रुतीनां aera ree (१) axa— 3। (भाभी) [ evo]. [अ.श्पा९९.४) खेजमवतारथति | “अतं उत्तरः ofa” ॥ अभिमानिव्यपदेशुस्तु विशेषानु गतिभ्याम्‌ ॥५॥ विभजते । “तुशब्द इति । नैताः श्तयः सालान्ष- दाटीनां वागादीनां च चैतन्यमाङ्.रपि तु तदधिष्ठाचरीणां देवतानां चिदात्मना, तेनैतच्छरतिबसेन न शखदादीनां at गादीनां च चेतन्यमाशङ्नोयमिति | कस्मात्‌ पुनरतदव- मित्यत आद । “विशेषानु गतिभ्याम्‌” । तच विशेषं व्या- चष्टे । “विशषो Sa | मोक्तणामुपकायत्वाट्‌ भतेद्धियाणां चापकारकत्वात्‌ साम्ये च asaya: सवेजनप्रसिद्धख ‘fa- wa चाभवदिति अतेश्च विशषञ्चतनाचतनलक्षणः प्रागु- क्तः स aaa | देवताशब्दक्रता वाच विशेषो विशेषशब्दे- नाच्यनइत्याद | “अपि च केषोतकिनः प्राणसंवाद'"ईति | Sana व्याचष्टे | “अनगनाखे" ति । सर्व च भतेद्ियादिष्व- नगता देवता अभिमानिनोरूपदिशन्ति मन्बादयः | अपि च wre waar ऽपभर्वाग्‌ भत्वा ae प्राविशद्रायः प्राणा भत्वा नासिकं प्रातिशदादित्यश्न्तुभूता ` ऽक्षिणो प्राविश्र- दिल्यादय इद्धियविशषगता देवता दशंयन्ति | देवताख सेच्रज्नभेदाश्चतनाः |. तस्मान्नद्धियारीनां चेतन्यं saa इति । अपि च प्राणसंवादवाक्यशषे प्राणानामस्मदादिश- रराणामिव कोचक्नाधिष्ठितानां awe way प्राणानां [अ.रपा.९७.५] | ee ) [भामो Sahara चेतन्यं द्रढयतोत्याड(१) | “प्राणसंबादबाक्य- शेष ष्े"ति | “तत्तेज रेक्ततेत्यपी"ति। यद्यपि प्रथमे ऽध्याये armed वर्णितं तथापि मुख्यतयापि कथं faq ow क्यमिति द्रष्टव्यम्‌ | पूवपक्तमुपसंदरति । “aan” ef ॥ सिद्धान्त चम्‌। wat तु ॥ ६॥ परकतिविकारभावे चेतु(र) Meal विकंरप्य दूषयति | “शअल्यन्तसादप्ये चे"ति । प्रकतिविकारभावाभावदेतुं वेल- स्यं विकंरप्य दूषयति | “विलक्तणत्वेन च कारणेने”नि । सवंखभावाननुवतेनं प्रृतिविकारभावाविरोपि(र) । तदन्‌- वर्तने तादात्म्येन (8) प्र तिविकारभावाभावात्‌। मध्यमस्सि- दः । तीयस्तु निद शंनाभावादसाधारण इत्यथैः | अथ जगद्योनितया ऽऽगमाद्रह्मणोवगमादएगमवाधिनविषयत्वमन- मानस्य कस्मान्न द्वाव्यतद्‌ त्यत आद । ATA’ ति । न चाक्िन्नागमेकसमधिगममोये ब्रह्मणि प्रमाणान्त रश्यावकाशास्ति येन तदुपादायागम आक्तिप्येतेत्याशयवा- नाद | “यन्तक्तं॒परिनिष्यन्नलाद्रह्मण'"ति । यथा हि कायेत्वाविशेषेष्यारोग्यकामः पथ्यमश्रोयात्खर्गकामः सि- कतां भश्षयेदिल्ादीनां मानान्तरापेशषता (५) न तु दशं (१) गमयतीत्याह-पा० 2 | (2) मरकृतिषिकारभावहैतु--प1० ala | ४ । (3) विकार्भावाभावविरोधि- पा 3 | परंत्वसगतः | (x) तादात्म्येपि--पा० y | (4) न्तरसपिक्षता--पा> 2 न्तरपिक्षा--परा ¥ | [भामती] [ eee 1 TARAS) पूणेमासाभ्यां खर्गकामो यजेतेत्यादीनां, तत्क SALT कार्यमेदस्य प्रमाणान्तरागेचरत्वात्‌ । एवं भूतत्वाविशेषेपि एथिव्यादीनां मानान्तरगोचरत्व, न तु तस्यापि त्र द्मण.स्तस्याम्नायैकगोचरस्यातिपतितसमस्तमानान्तरसोमतया सखु्यागमसिद्धलादिल्य्थः | यदि स्र्यागमसिद्रं ब्रह्मणरत- कौ विषयत्वं, कथं afe श्रवणातिरिक्तमननविधानमित्यत आद । “यदपि श्रवणब्यतिरेकेणे"ति । तका fe प्र माणएविषयविवेचकतया तदितिकरव्यताभूत(९)स्तदाश्रयो ऽस ति प्रमाणे ऽनय्ाद्यस्याश्रयस्याभावात्‌ ्ठुष्कतया नादि- यते | यस्लागमप्रमाणाश्रयस्तदिषयविवेचकस्तदविरोधो स मन्तव्य दति विधोयते । “शरुत्नुष्दोत” इति । शत्या ` अ- वेणस्य पश्चादितिकर्तव्यतात्ेन Dalat “ऽनुभवाङ्गत्वेने'ति । मते दि भाव्यमान भावनाया विषयतया ऽनुभूतेा भवतीति मननमनुभवाङ्गम्‌ | “चात्मने ऽनन्वागतत्व "मिति | खघ्राद्यव- श्थाभिरसप्रक्तत्वमुदासोनत्वमित्यथंः। अपि च चेतनकार- णवादिभिः कारणएसालक्तणयेपि कार्यस्य कथं चिच्वेतन्यावि- भावानामिभौ वाभ्यां विज्ञानं चाविन्नानं चाभवदिति जगत्का- रणे याजयितुं शक्यम्‌ | अचेतनप्रधानकारणवादिनां त्‌- दु्याजमेतत्‌ । नद्धचेतनस्य जगत्कारणस्य STAT संभविनो, चेतनस्य जगत्कारणस्य सुपूप्राद्यव्यवस्थाखिव स्‌- तेपि चेतन्यैस्यानाविभगवतया शक्यमेव कथं चिदविन्ना- tas योजयितमित्याद । “योपि चेननकारणख्रवणबले- (९) व्यतानूतभूति-परा० ३।४। eee ााण्िहे =०-=-न ---न-न [अ.र्पा.१ख.६९्‌] [ ३४० ) Caray] ने"ति | Wea तवचेतनप्रधानकारणवादिनः सांख्यस्य न युश्येन | WET वैलक्षण्यस्य नि | Faq कारय- कारणभाव नास्तोल्यभ्यपत्यदमक्तम्‌ | परमायनस्त नास्मा भिरोतदभ्यपेयतदत्यथः। असदिति चेन प्रतिषेधमा- लत्वात्‌ lls ॥ न कारणात्कार्यमभिन्नमभेदे AAAI, । का- रणवत्खात्मनि इत्तिविरोधात्‌ प्एद्यप्द्यादि विरइ धम॑संस- गच्च । अथ (१) चिदात्मनः aug जगतः कार्या- ब्दः, तथा चेदं sea waa चिदात्मनः कार- णस्य प्रागुत्यत्तेनास्ति, नास्ति चेदसदुत्पद्यतद्रति सत्का- यवादव्याकाप FT | “यदि चेलनं श्एदर"मिति । प- feria । “नेष tesla । कुतः^प्रतिषेधमाचत्ात्‌" | विभजते । “प्रतिषेधमाचं दद” मिति । प्रतिपादयिष्यति fe तद्नन्यत्वमार्रणणशब्दादिभ्य CIA | यथा काये खद््‌- पेण सदसस्वाभ्यां न निर्वचनोयम्‌ अपि तु कारणद््पे (२) शक्य Brea निवक्तमिति | एवं च कारणसत्तेव कायस्य सत्ता न ततोन्यनि कंथ तदु त्पत्ते प्राक सति कारणं WATT | खशूपेण ठत्पत्तेः प्रागत्पन्नस्य ध्व- स्तस्य वा सदसत््वाभ्यामनिरवा चस्य न सतो saat वोत्प- (१) अथ-> नास्ति | (२) यथान wT स्वरूपेण सत्‌ किं तु सदृसत्वाभ्यामनिर्बचनीयमपि कारण- स्पेण--पा० ४ | [भामो] [ ३४९१ ) [अ-र्पा.९८.७] निरिति निर्विषयः सत्कायवादप्रतिषेष इत्यथः ॥ अपाता TETASTAT ASA AA ॥ ८॥ Samy विभजते | “ware” चादको, “यदि स्था- aa । यथा fe युषादिषु दि सेन्धवादोनामविभाग- लक्तपा लयः खगतरसादिभिययंषं eased बरह्मणि बि Wenfewne जगक्षीयमानमविभागं गच्छद्रह्म AAT Sua चान्यथा लया लाकसिद्ध दति भावः | कश्पा- न्तरेणासामच्स्यमाद | “अपि च समस्तस्य "ति | नहि समुद्रस्य फेनोर्मिबुद दादिपरिणामे वा wat सपधारादि- विथमे वा नियमे ce । समुधो दि कदा चित्पनामि- eau परिणमते कदा चिदधुद्‌ दादिना, wal चि कश्चित्स षं इति विपर्यस्यति कञिद्धारति । न च क्रमनियमः | सोयम मेग्यादिविभागनियमः क्रमनियमश्चासमच्जञस दूति । कल्पान्तरेणासामच्छस्यमाद | “अपि च area fafa | कद्पान्तरं शङ्धापवमाइ | “अथेद्‌"मिति ॥ सिदान्तद्टचम्‌। नतु दृष्टान्तभावात्‌ ॥९॥ नाविभागमाच॑ लया ऽपि त्‌ कारणे कायस्याविभागस्त- च च तद्र्माषूषणे सन्ति Ves दृष्टान्ताः | तव तु का- रणे कार्यस्य लये RAMS न दृष्टान्तलवेोप्यस्तोत्य- थः । स्यादेतत्‌ । यदि का्यस्याविभागः कारणे, कथं कायधर्माूषणं कारणस्येत्यत आद । “आअनन्यत्वे- (अ.रधा१ ७.८) ( sar f (भामती) Qf । यथा रजतस्यारोपितदय पारमार्थिकं et ए- तिन च फक्त रजतमेवमिदमपोत्य्थः | अपि च fae. जिप्रलयकारेषु चिष्वपि() कायस्य कारणादभेदमभिद्‌- UA) ्ुतिरनतिशङ्कनया, wara वेदवादिभिस्तच fe. Baas परिदारः सं प्रलयेपि समानः कायंस्याविद्या- समारोापितत्वं नाम, तस्ान्नापोतिमाचमनुयेोज्यमित्याद | “speed STA ele | “असनि चायमपरा दृष्टान्ता" “यथा खभ्रदगेक"ईति । लोकिकः पस्षः । “एवमवस्ाचयसाच्छे aca | अवस्थाचयमत्यत्ियितिप्रलयाः । काष्पान्तरेणा- सामच्स्ये कर्पान्तरेण टृष्टान्तमावं परिदारमाद्‌ | “a- TATA fala | अविद्याशक्तीनियतत्वादुत्पत्िनियम इ- ee । “एतेने"ति | मिष्यान्नानविभागश््तिप्रतिनियमेन मु- क्तानां पनरत्यज्तिप्रस द्गः प्रयुक्त, कारणाभावे कार्याभा- वस्य प्रतिनियमात्‌, तत्वज्ञानन च सशक्तिना मिथ्यान्ना- नस्य समूलघातं निडतल्वादिति ॥ स्वपक्षमषाच॥१५०॥ कार्यकारणयेवलक्षप्यं तावल्समानमेमाभयेः पक्षयो, परागुतयत्तेरसत्कार्यवादप्रसङ्गा ऽपीति तदत्परसङ्गख्च प्रधने- पादानपश्चएव THR यद्यप्पुपरिषटात्परतिपादयिष्यामः स्तथापि गुडजि्िकया समानत्वापादनमिदानीमिति मः न्तव्यमिदमस्य पुरुषस्य स्य पुरुषस्य सुखदुःखोपादानं कशकमोगशया _ ज्ेशकर्मा शया- (१) त्रिष्वपि-> नास्ति | (>) मभिवद्न्ती-पा? 3 | ४। (भामती) { १४१ 1 (अ-?१ा-१७.१० दीदमस्येति | सगममन्यत्‌ ॥ तर्काप्रतिष्ठानादपि ॥ ११ ॥ Raa खतन्बतर्कविषये । न सांख्यादिवत्‌ साधर््यपरधरम्यमाचेण तर्कः प्रबतनोयोा येन प्रधानादिसिद्धि- faq । श्रएष्कतर्के। डि स भवल्यप्रतिष्ठानान्‌ | तदुक्तम्‌ । यन्नेनानुमितोष्यथैः FACTS: | अभियुक्ततररज्येरन्यथेगरोपपाद्यते ॥ इति । न च मदापुरषपरि्ट्ोतत्वेन कस्य चिन्तकंस्य प्रतिष्टा, मदापुरुषाणामेव तारकाणां मिथो विपरतिपत्तेरिति । ख- चरेण wea । । “अन्यथानुमेयमिति चेत्‌” । तदिभजते। “अन्यथा वयमनुमास्यामद"इति । नानुमानाभासन्य- भिचारोणानुमानव्यभिचारः शङनोयः प्रल्यस्लादिष्वपि तद्‌ा- भासव्यभिचारेण तत्मसङ्गात्‌ | तस्ात्खाभाविकंप्रतिबन्ध- व्िङ्गानुसरणे निपुणेनानमाच्ा भवितव्यं, ततखाप्रलय प्रधानं area भावः । अपि च येन ang तर्काणा- मप्रतिष्ठामाद स॒ एव तकः प्रतिष्ठिनोभ्युपेयस्तदप्रतिष्ठाया- मितराप्रतिष्ठानाभावादित्या्‌ | “नदि प्रतिष्ठितस्तकी ए- वे"ति । अपि च तर्कप्रतिष्ठायां सकललोकयानोच्छरेदप्र- सङ्गः । न च श्ुत्यथाभासनिराकरणेन तदथेतत्वविनिखय Tee | ५सर्वतर्कप्रतिष्ठायां चे"ति । अपि च विषा- रात्मकस्तकस्त किंतूर्वपक्षपरित्यागेन तकितं राद्रान्तमनु- जानाति । सति चेष पूव॑पसषविषयं तके प्रतिष्ठारङिते [अ.र्पा.१८.९९) [ ३४४ ] [भामती प्रवर्तत, तद्भावे विचाराप्रवक्तेः । तदिदमाह | “अयमेव च तककंस्यालंकार'दति | तामिमामाश्कं तेण परिद- रति । “एवमप्यमिमोश्प्रसङ्”” | न वयमन्यच त्क॑मप्र- भाणयामः, किं तु जगत्कारणसर्वे खाभाविकप्रतिबन्ध- वन्न लिङ्गमस्ि । यत्त॒ aaa, तदयप्रतिष्ठादो- ara Heals | कंर्पान्तरोणानिमेसपदार्थमाश्‌ । “र पि च सम्यगृन्ञानान्मोक्ष" इति । भरताथगोचरस्य fe सु- many व्यवखिनवस्तुगोचरतया व्यवस्छानं लोके दृष्टः यथा we | वैदिकं चेदं चेतमजगदुपादानविषय fas बेदोन्थनकेनिकतन्यताकं बेद्जनितं aafed बे- दानपकेण तु तकण जगत्कारणमेदमवस्थापयतां ताभि काणामन्योन्यं॑विप्रतिपन्तेसतच्वनिद्वारणकारणाभावाचखच न AACA म ततः सम्यगज्नानम्‌ असम्यगृज्नानाच् न संसारादिमोन्च इत्यथः ॥ एतेन शिए्ापरिग्ररा अपि व्याख्याताः WAR II न कायं कारणादभिन्नमभेदे कारणष्पवत्‌ कार्यल्ा- नुपपन्ते, करोत्यथानुपपत्तख्च | अभृतपरादर्भीवन(१) हि त- दथः । न चास्य कारणत्मत्वे जिं चिदश्वतमस्ि यदर्थमयं पुरषो यतेत | अभिव्यक्तयथमिति चेत्‌, न । ae -अपि कारणात्मत्वेन ALTA वा ऽभिव्यङ्गपख्यापि तदतम- (१) द्ुभौवो-पा० x | (न (भामती C ६४५ 1 (अरपा.९८.९६्‌) सजन कारणात्मलन्याघातात्‌ | नदि तदेव तदानोमेवा- सि नारित चेति यज्यते । किं चेदं मणिमन्वेषधमि- ga कार्येण शिक्षितं यदिदमजातानिर्द्वातिश्यमव्य- बधानमविदूरस्थानं च तस्मेव ATT पुसः कद्‌ fara wa च येनास्य कदा चिष्प्रलयस्षमुपलम्भनं कदा चिदनुमानं wet Frere | कार्यान्तरव्यवधि- wey पारोच्छदेत्रिति चत्‌, न । कार्यजातस्य सदातन- तवात्‌। अथापि स्यात्कार्यान्तराणि पिष्डकपालशकंराचं कणप्रभृतीनि Ba व्यवदधते, ततः Jaa WA क- दा चिदिति । तन्न । तस्य कायजातस्य कारणत्मनः सदातनत्वेन सव॑दा ॒व्यावधानेन जुग्भस््रालयन्तानुपलच्धि- प्रसङ्गात्‌ | कादाचित्कत्वे वा कार्यजातस्य न कारणा- aa. नित्यत्नानित्यत्नलक्षणविर्दधर्म॑संसगेस्य भेदकल्वा- त्‌ । मेदामेदयोश्च परसएरविरोषेनेकच् सदासंभव - दरु क्तम्‌ | तस्मात्कारणात्कायमेकान्तत एव भिन्नम्‌ । न च भेदे गवाश्चवत्कायं कारणभावानपपत्निरिति साम्प्रतम्‌ I अभेदपि कारणद्पवत्तदनुपपन्तरुक्तत्वात्‌ | अत्यन्तभेदे च कुम्भकुम्भ कारयो निं मित्तनेमित्िकभावस्य दर्शनात्‌ | तस्मा नयत्वाविंशषेपि समवायभेद्‌ एवोपादानोपादेयभावनियम- UU । यस्यामूत्वा भवतः समवायस्तदुपादेयं, यच च सम- TAMIA | उपादानत्वं च कारणस्य कार्यादल्य- परिमाणस्य दृष्टं यथा तन्त्वादीनां पराद्युपादानानां परा- दिभ्यो न्यूनूपरिमाणत्वम्‌ । चिदात्मनस्त॒ परममद्त उपा- [अ.र्पा.१९.१९] [ ३४९ ] [भामती दानान्नाल्यन्तारपपरिमाणमुपादेय॑ भवितुमरति । तस्माद्य- चेदमदपतारतम्य॑(१) विश्राम्यति यता न adie: संभवति तव्नगतो मूलकारणं परमाणुः । क्षोदीयोन्तरानन्त्ये त्‌ (रेमेरराजसषपयोस्तुरयपरिमाणत्प्रसङ्गो ऽनन्तावयवल्वाद्‌- भयोः | तस्ञात्यरममदतो ब्रह्मण उपादानादभिन्नमुपादयं जगत्काय॑ममिदधतो(र) श्रुतिः प्रतिष्ठितप्रामाण्यतकविरोधा- त्‌ सदखसंवत्मरसचगतसंव्सरश्रुतिवत्कथं चिव्नघन्यल- ay व्याख्येयत्यधिकं wear प्रति सांख्यदूषणमतिदि- शति “एतेने"ति सूचेण | SATE । कारणात्कायेख भेदं तदनन्यत्वमार म्रणशन्दादिभ्य इत्यच निषेत्स्यामः । अवि द्यासमारापणेन "च कार्यस्य न्युनाधिकभावमप्यप्रयोजकलवादु परषिष्यामद | तेन वेशषिकाद्यमिमतस्य ane श्रएष्कल- THs) सूचमिदं सांख्यदूषणएमतिदि शति | यच चिददानसारिणो मन्वादिभिः fae: परिश्दोतख्य सख्यतकास्येषा aig परमाएादिवादस्यात्यन्तवदना- द्यस्य मन्वादयुपक्षितस्य च केव कंथति | “कन fae ने"ति | इष्टादयो दि य्ुत्पाद्यास्ते च किं चिद्छदसद्रा पूवप- ष(५)न्यायोत्पखितमण्यद्‌ाइत्य व्युत्याद्यन्तद्ूति कंन Fae ATMA | सुगममन्यत्‌ ॥ (१) मट्पपरिमाणतारतम्य-पा० x | (2) क्षोदीयोऽर्थान्तराभ्यपगमे तु-पा० yx | (3) मभिवदन्ती-पा० 3।|४। (४) शुष्कत्वेनाव्यवहिथितत्वे स्थिते--पा० ३ | ४। (4) सदसष्ादपपैपक्ष-पा० २।४। णी [भामती] [ ९२४७ 1 [WRT QS Re) भोक्तापत्तेरविभागभरेत्स्या- STHAT ॥ १३ ॥ arent | अतिगग्भीरजगत्कारणविषयत्वं त्वस्य ना- fea, कवलागमगम्यमेतदि युक्त, तत्कथं पुनस्तकनिमिन्त आक्तेप इत्यत आद्‌ । “यद्यपि श्रुतिः प्रमाणमिति । त्ता दि शरुतिरनपेश्चतया खतः प्रमाणत्वेन न प्रमाण- ACURA । प्रवतेमाना एनः स्फुटतरप्रतिष्ठितप्रामाण्य- तकविरोषेन Herat प्रच्याव्य जघन्यदृत्तितां नोयते, यथा मन्बार्थवादावित्य्थः । अतिरोदिताथे भाष्यम्‌ । “यथा त्वद्यत्व"दति । यद्यतीतानागतयोः खर्गयोर- ष विभागो न भवेत्‌ ततस्तदेवाद्यतनेस्य विभागस्य ना- धकं स्यात्‌, alae जाग्रद्शंनं, न त्वेतदस्ति | अवाधिताद्यतनद्‌ शंनेन तयोरपि तथात्वानृमानादिल्यथः | zat शङ्धामापाततो ऽविचारितलोकसिद्वदष्टान्तोपदर्शन- मारेण निराकरोति चकारः “स्यान्ञोकवन्‌” ॥ परिदाररदस्यमा | तदनन्यत्वमारम्भणराग्दा- दिभ्यः ॥ १० ॥ पुवेललादविरोधादस्य विशेषाभिधानोपकमस्य विभाग- माद । “अभ्युपगम्य चेम"मिति | स्यादेतत्‌ । यदि का- अि.रपा९९.१४] ( gee ] [भामतो] रणात्परमार्थब्तादनन्यत्वमाकाशादः(१) ATA कायस्य कुतस्तद्दिं न वेशेषिकादयुक्तदोषप्रप्चावतार इत्यत आइ । “व्यतिरोकेणाभावः -कार्यस्यावगम्यत"इति | न खरवनन्यत्व- facade जमः, किं त्‌ु भेदं व्यासधाम,स्ततख्च नाभं अयदोषप्रसङ्गः | किं wae व्यासधद्धिवंशषिकादिमिर- स्मासु सादायकमेवाचरितं भवति | भेदनिषधदेत्‌ व्याच- ष्टे | “आर म्मणग्रब्दसताव"दिति | एवं चि ब्रह्माविन्नाने- न स्वै amma ज्ञायेत यदि ब्रह्मैव ad जगतो भ- वेत्‌ । यथा र्वं Barat asad BTA भवति | सा fe तस्य awa | awed च न्नानमतो ऽन्य न्मिथ्यान्ञानमन्नानमेव | अनैव वैदिको दष्टन्तो “यथा waar ग्डत्यिएडने"ति | स्यादतत्‌ | Bie WAT at कथं wed चटादि ad भवति, afe तन्द- दाह्मकमिल्ुपपादितमधस्तात्‌ । aera भिन्नं (>) न चान्यस्मिन्‌ fred <न्यद्विन्नातं भवतीत्यत aT ख Aft: "वाचारम्भणं विकारो नामधेयम्‌” वाचया कव- ama विकारजातं, नतु await, यनो नाम- सेयमाचमेतद्‌, यथा पुरुषस्य चेन्यमिति car भिर हति विकर्पमाचम्‌ | यथाड्विं करुपविदः । “शन्दन्नाना- qn वस्तुशून्यो fae’ इति । तथा चावस्तुतया sya विकारजातं सखत्तिकेत्येव सत्यम्‌ | तसाहटशरावोदच्च- -*------------_~__~~_____ (१) दनन्यत्वमस्याकाशादेः-पा० 3 । ४। ` ,«) तस्मात्ततो भिन्नं--पा० > । ¥ I, (भामती) ( ३४९ J (अ.र्पा.९ ९.१४) नादीनां aM देव, तेन खदि saat तेषां सर्वेषा- मेव aed ज्ञातं भवति । तदिदमुक्तं “न चान्यथेकविन्ना- नेन सव विज्ञानं संपद्यतइति | निद शंनान्तरदयं द्‌ शंय- नुपसंचरति | “तस्नाद्यथा चटकरकाद्याकाशाना"मिति । ये fe दृष्टनष्टखद्पा न ते वस्तुसन्ता थथा सगदण्णि- कोदकादयः, तथा च सवै विकारजातं, तस्मादवस्तु स॒- त्‌ । तथाहि यदस्ति तदस्त्येव, यथा faa, नद्धसैी कदा चित्‌ कंचित्‌ कथं चिद्दास्ति, किंतु सर्वदा aaa सर्वथास्त्येव, न नास्ति । न चेवं विकारजातं, तस्य कदा चित्‌ कथं चिन्‌ कु चिदवस्थानात्‌। तथादि arena चेदिकारजातं, कथं कदा fazed. अस॒त्खभावं चेत्कथं कदा चित्सत्‌ | सदसतोरोकल्वविरोधात्‌ | नदि ed क- दाचित्‌ a faq कथं feat गन्धो भवति | अथ तस्य WIA WAL ते च खकारणाधोनजन्मतया कदा चिदेव भवतः, तत्तद विकारजातं दण्डायमानं सुदातनमिनि न विकारः कस्य चित्‌ । अथासत्वसमये तन्नास्ति, कस्य afe धर्मी ऽसत्वम्‌। afe धभिण्यप्रतयत्यन्ने तद्म saw प्रयुत्पन्नमुपपद्यते । अथास्य न धमः fae त्वर्थान्तरम- स्वं, किमायातं भावस्य | afe घटे जाते परस्य किं चिद्धवति । असत्वं भावविरोधीति चेद्‌, न । अकि चित्करस्य तत््वामुपपत्तेः जिं चित्करत्वे वा तच्राप्यसत्त्वेन तदनुयोगसंभवात्‌ | wae नाम किं चिन्न जा- यतेिंतु स. एव न भवति | aes | [अ-रपा-१७.१४) [ eyo ] [भामती] न तस्य fa चिद्भवति न भवल्येव केवलम्‌' । इति । mag प्रसज्यप्रतिषेधो निर्श्यतां विं तत्खभावो भाव उत भावखभावः स दूति । तच cafe करूपे भावा- at तत्खभावतया THAT जगच्छून्यं प्रसज्येत तथा च भावानुभवाभावः | SE सवभावनित्यतया नाभा- वव्यवदारः स्यात्‌ | कल्पना माजनिमिन्तत्वेपि (१) निषेधस्य भावनित्यतापत्तिस्तदवस्येव | तस्ाद्भिननमस्ति कारणादि- कारजातं न वस्तु सत्‌, अतो विकारजातमनिवंचमोयम- नृतम्‌। तदनेन प्रमाणेन सिद्रमनृतत्वं विकारजातस्य कार- णस्य निर्वा चतया सत्व, alana सत्यमित्यादिना प्र बन्धेन दृष्टान्ततया ऽनुवदति शरुतिः । यच लोकिकपरीष- काणां बुद्धिसाम्यं स॒ दृष्टान्तः इति चासपादसूं प्रमाण- सिद्धो ष्टान्त cena न पुनरोकसिद्रत्वमच विवक्ि- त.मन्यथा तेषां मरमाएवादिनं दृष्टान्तः स्यात्‌ । नहि प- रमा्वादिरनैसगिंकवेनयिक(र)बद्यनिशयर तानां लोकि कानां fea इति । सप्र्नेकान्तवादिनमुत्थापयति | “a ग्बनेकात्मक'"मिति | अनेकाभिः शक्तिभिर्याः aaa ना- नाकार्यष्टयस्तयुक्तं TBA नाना चेनि । किमतो य- देवमिल्यत आष । “तचेकातवांगेने"ति । यदि पुनरे कत्वमेव वस्तु VAAL ततो नानालाभावादेदिकः कर्मका- Wa लोकिकं व्यवदारः समस्त एवोष्डिद्येत । त्र (2) निर्मितत्वेपि-पा० >| 3 | युक्तथायमेव पाठः | (a) दैशेषिक--पा० २। 3 | ` (भामती) [ २५९ 1 [अ-रपा-१७.९४] गोचरा अवणमननादयः सवे दभ्जलाश्ञलयः प्रसुज्ये- रन्‌। एवं चानेकात्मकल्वे ब्रह्मणो गढदादिद्ष्टान्ता अन्‌- em भविष्यन्तीति | तमिममनेकान्तवादं दूषयति । “नै- वं स्यादि”ति । इदं तावदच वक्तव्य, खदात्मनेकत्वं घट- श्ररावाद्यात्मना नानात्वमिति वदतः कायकारणयोः पर- ut किमभेदोभिमत, आदो az, उत भेदाभेदाविति | तचाभेदणेकान्तिके शदात्मनेति च॒ धरशरावाद्यात्मनेति चोक्तेखदयं नियमञ्च नोपपद्यते | भेदे चोक्ञेखद्यनियमाव- पपन्ना, आत्मनेति (र) त्वसमच्ञसम्‌ | ABM अत्मा भवति । न चानेकान्तवादः | भेदाभेदाकशूपे रुलेखद्यं भवेदपि । नियमस्त्वयुक्त नदि धर्भिणोः कायकारणयोः संकरे तद्धमावेकत्वनानात्वे न संकीर्यते इति संभवति । ततश्च Beane यावद्भवति तावहूटशरावा्यात्मनापि स्यात्‌, एवं घरशरावाद्यात्मना नानात्वं (>) यावद्भवति ताव- AUG Aa भवेत्‌। सोयं नियमः कार्यकारणयो- रेकान्तिकं भेदमुपकल्पयति, अनिर्वचनोयतां at ard स्य । पराक्रान्तं चास्माभिः प्रथमाध्याये तदास्तां तावत्‌ | तदतयुक्ति(रोनिराक्तमनुवदन्तों श्ुतिमुदादरनि | “ठत्ति- केत्येव सत्यमिति | स्यादतत्‌। न ब्रह्मणो ओवभावः का- स्पनिकः, किं त्‌ भाविकः, अंशो दि स, तस्य कर्म॑सु ~~~] ~~~ ~] ~ क व AP TS मरी (१) मृदात्मनेति--पा० 2 | (२) ङारावाद्यात्मतानात्व--पा० 2 | ४। (3) तदेतच्ृतियुके-पा ०३ ४। ५ (marge aes] Cf ३५९. ] [भामती दितेन क्ञानन ब्रह्मभाव आधोयतदत्यत sre) “खयं प्रसि- ¦ 40 खाभाविकस्यानादेरिति यदुक्तं नानातवांशेन त्‌ HARTA लोकिकश्च व्यवद्ारः सन्तीति तचाद। “बाधिते चे"ति । यावदवाधं fe स्वीयं are: खप्र- दशयामिव तदुपदशिनपदाथ॑जातव्यवद्यारः | स॒ च यथा जाय दवस्थायां बाधकान्निवर्नते एवं तक्वमस्यादिवाक्यप- रिभावनाभ्यासपरिपाकभुवा शरीरस्य त्रह्मात्मभावसासा- त्कारेण बाधकन निवर्तते | स्यादेतत्‌ | "यच त्वस्य सव- मात्मेवामृत्तत्केन कं पश्येदित्यादिना मिथ्याज्ञानाधीनो व्यवहारः farses सम्यग्‌ज्ञानेनापनोयतदूति न तरुते किं त्वस्ामेदाश्रयो व्यवद्ारो ऽवस्थान्तरप्रात्ती निवर्ते, यथा बालकस्य कामचारवादभक्षतोपनयनप्राप्री निवर्तते, न च mame मिथ्याज्ञाननिवन्धनो भवल्येव- wage आद । “न चायं व्यवददाराभावः इति | कुतः, “तत्वमरीतिब्रह्मात्मभावस्ये"ति । न॒ खस्वेतदाक्यमवस्था- विशषविनियतं बह्मात्मभावमाद dae अपि तु न भुजङ्गा रञ्जुरियमितिवत्‌ सदातनं तमभिवदति । अपि च सल्यानृताभिधानेनाप्येतदेव युक्तमित्याद । “तस्करद््टा- न्तेन चे"ति। “न afer दरशनईति । नदि जातु क- ठस्य दण्डकमण्डलङ्क्डलशालिनः कुण्डलिन्नानं दण्डवन्नां कमण्डलृमन्तां वाधते, तत्कस्य ॒दतो,स्तेषां कूण्डलादीनां तसन्‌ भाविकत्वात्‌. तददिदापि भाविकगोचरोणेकात्म्थ- ज्ञानेन न नानात्वं भाविकमपवदमोयम्‌ | नहि ज्ञानेन वस्व [भामती] [{ ३५६३ 1 (ROR a Ra] पनोयते, ऽपि a भिथ्याज्चाननारोपितभमिल्यथः। चोदयति । “नन्वेकत्वेकान्ताभ्युपगम'” इति | अवाधितानधिगतासंदिग्ध- विज्ञानसाधनं प्रमाणमिति प्रमाणसामान्यलसणोपपतत्या प्र SAR प्रमाणएतामश्रुवने । एकत्वेकान्ताभ्युपगमे तु तेषां सर्वेषां भेदविषयाणं बाधितत्वादप्रामाण्यं प्रसञ्येत | तथा विधिप्रतिषेधशखमपि भावनाभाव्यभावककरणतिकतव्यता- मेद्‌पेक्षत्वाह्माचन्येत | तथा च नास्तिक्यमेकद्‌ णक्षप- ण च सर्ववेदाकपादेदान्तानामणप्रामाण्यमित्यमेदेकान्तभ्यु- पगमद्दानिः। न कवलं विधिनिषेधाक्तपेणास्य मोक्षणाख- VAG: ख्ूपेणास्थापि भेदपेक्षत्वादिल्याद | "मोखशाल- स्यापो"ति | अपि चास्सिन्‌ दशने वणपदवाक्यप्रकरणादो- नामसीकत्वात्तत्प्रभवमदेतन्नानमसमो चोनं भवेत्‌, न खरव- रकाद मादमकतनन्ञानं समोचोनमिल्यादद | “कथं चा- नतेन arameaw fa । परिचरनि । “अत्रोच्यत । यद्यपि प्रत्यक्तादोनां ताच्िकमबाधितत्वं नास्ति, युक्तयाग- माभ्यां बाधनात्‌, तथापि व्यवद्ारे बाधनाभावात्सांव्यव्‌- दारिकमनाधनम्‌ | नदि प्रयस्लादिभिरथं परिच्छिद्य प्र वतमानो Brae विसंवाद्यते सांसारिकः कञ्चित्‌ । तस्मा- दबाधनान्न (१) प्रमाणएलक्षणमतिपतन्ति प्रचक्ताद्य इति | “सत्यत्वोपपत्ते"रिति | सल्यत्वाभिमानोपपत्तरिति । म्र- दणकवाक्यमेतदिभजते | “यावद्धि न स॒त्यात्मेकत्वप्रतिप- ri । विकारानेव तु शरीरादीनदमिल्यात्मभावेन (१) तस्मादनपबाधनान्न--पा० >| 3 | [अ.२पा-१९७.९४] | २५४ । [भामती] aT RATATAT योजना । “ART A | क्मकाण्डमोक्तशाबन्यवद्धारसमर्थेना | “खम्नव्यवदारस्येवे"- ति विभजते । “यथा सुप्र प्राक्नतस्ये"ति | कथं चानुतेन मोक्षशास्वरेणेति यदुक्तं तदनुभाष्य दूषयति(१)। “कथं त्वसत्येने"ति | शक्यमच्र वतु अवणद्युपाय AAA ल्कारपर्थन्ता वेदान्तसमुल्धोपि न्नाननिचयो seer सोपि दि afer कार्यतया निरोधधमा, यस्तु ब्रह्मखभाव^र)- SAHA न कार्यस्तत्खभावत्वान्तस्मादचोद्यमेतत्‌ "क थमसल्यात्छल्योत्याद' इति । यत्खलु स्यं न तदुत्पद्यतदति कुतस्तस्यासल्यादुत्पादो FATT तत्सवमसत्यमेव | सा ata त॒सत्यत्वं Brew ब्रह्मसा ्तात्कारस्ये- व रवणादीनामप्यभिन्नं, तस्ादभ्युपेल्य इत्तिखरूपस्य न हयसाक्तात्कारस्य परमार्थसत्यतां व्यभिचारो्नावनमिति म- न्तव्यम्‌ | यद्यपि सांव्यवद्वारिकस्य सत्यादेव (र) WATE मरणमुत्यद्यते तथापि भयद्ेतुरद्िसतञन्ञानं वा ऽस्य तता भयं ae (४) जायतदूल्यसत्यात्सल्यस्योत्यत्तिरु क्ता | यद्यपि चादिन्ञानमपि खद्पेण सत्तथापि न तञज्ञानत्वन RAS तरपि त्वनिवौच्ादिषितत्वेन । अन्यथा रल्नुज्ञानादपि oP ei cae ee aa (९) परिहरति--पा ‰ | ३ । ४। (2) ब्रह्मभाव-पा० 2 | (3) सांसारिकस्य सत्यादेव-पा० 2 | स॑स्ारिकसत्यादेव--्० 3 | साव्य- वहारिकसत्यादोव--पा० ¥ | (४) भयहैतुरदिज्ञानमसत्यं -पा० > | भयहैतुरिज्ञानमसत्यं ततौ भये सत्य- qe 3३।४। —— (aaa) [ २५५ ) अरपा.१८.१४] भयप्रसङ्गाजञ्जञानत्ेनाविशषान्‌ | तस्मादनि्वा चयाद्दिष््षितं स्तानमप्यनिव चमति सिद्रमसल्यादपि सत्यस्यापजन दति | न ब्रमः सुवंस्ादसत्यात्सत्यस्योापजनेा यतः समारापित- धमभावाया धममदिष्या alsa सत्यं स्यात्‌ | नादि qaqa रूपन्तानं सत्यमपजायतदरति रसादिज्ञानेनापि तत सत्येन भवितव्यम्‌ | यता नियमा (१) fe स तादृशः a- त्यानां यतः कुतश्धित्किं चिदेव जायत इत्येवमसत्यानामपि नियमा यतः कुतखिदसत्यात्सत्यं कुतशिदसत्यं यथा दीर्ध- तवार्वणेषु समारोपितत्वाविशेषेष्यजोनमित्यता (९) ज्यानि- विर दमवगच्छन्ति स्यमजिनमित्यतस्तु समारोपितदीर्घभा- वाञज्यानिविरदमवगच्छन्ता भवन्ति भ्रान्ताः | न चाभयच रीधंसमारोपं प्रति कश्चिदस्ति भेदससमादुपपन्नमसत्यादपि सत्यस्यादय इति | निद शनान्तरमाद | “खप्रदशंनावसख- "नि । यथा सासरिका TAR द्वा पलायने त- ` लश्च न दंशवेदनामाम्राति, पिपासुः सलिलमालोक्य पात्‌ mad ततस्तदासाद्य पायंपायमाप्यायितः सुखमनुभवति, एवं खम्रान्तिकपि तदवस्थं सर्व मित्य सत्यात्कायसिद्भिः | श- aa | “तत्काय मप्यन्‌तमव"ति | एवमपि नासत्यात्सत्यस्य सिद्िसकते्यथंः | परिदरति । “तत्र ब्रूमो, यद्यपि ख्न- द शंनावस्यस्ये'ति | लेकिका fe सुश्राल्यितोवमम्यं बाधितं मन्यते न त॑द्वगतिं, तेन यद्यपि wet अनिवीच्च- (१) यतः प्रतिनियमो--पा० 3 | x | (२) त्यतो वाक्यात--परा० >| 3 | [अ.रपा-९५७.१४] | २५९ 1 [भामो] ङषिता(९)मवगतिमनिवौच्यां fara तथापि लोकि- कामिप्रायेशेतदुक्तम्‌ | अचान्तरे लोकायतिकानां मतमपा- करोति | “एनेन MAEM वग्यबाधनेने"ति | यदा ख र्वयं॑चैचस्तारक्तवों व्यात्तविकयदद्राकरालवदनामुत्तन्धब- म्धमनस्तकावचम्बिलाङ्कलामतिरोषारुणस्तव्धविभालङ़त्तलो- चनां रोमाच्चसज्चयोत्फुल्ञमोषणं स्पारिकाचलमित्तिप्रति- विन्नितामभ्यमिचीणां तनुमास्थाय BA प्रतिबद्ध मानुषो मात्मनसतन्‌ पश्ति तदोभयदेदानुगतमातमानं प्रतिरुद- धाना देदानिरिक्तमात्मानं निश्चिनोति, न ठ्‌ देदमाचम्‌, लन्माचत्वे देदवत््तिसंधानाभावप्रसङ्गात्‌ । कथं॑चेतदुपप- दयेत यदि खद्रदृशोवगतिरबाधिता Urey घे तु प्रति- संधानाभाव इति | असल्याच्च wenn शरुतिसिद्धा <न्वयन्यतिरेकसिद्धा चेत्या । “तथा च श्रुतिरिति । "तथाकारादी"ति | यद्यपि रेखाखष्टपं स्यं तथापि त- द्यथासंकेतमसल्य, नदि संकतयितारः संकोतयन्तीट शन रेखामेद्ेनायं वणः प्रल्ेतव्या, ऽपि EM रखाभेद्‌। ऽकार श्टशख्य ककार दूति, तथा ववासमोचोना्घंकेतात्समोचो- नवफावगतिरिति सिम्‌ | यचचाक्तमेकात्वां HATTA aac: सेति, नाना्वारेन तु कमंकाण्डाश्रये लोकि- कञ्च wae Sean तचा | “अपि चान्यमिदं प्रमाण"मिति | यदि खल्वेकल्वानेकलवनिबन्धने व्यवदारा- वेकस्य पुसो ऽपयायेण संभवतस्ततस्तदथेमुभयसद्नावः क (१) अनिर्वाच्याहिरूषिता--पा० 3 | ४ | [भामती ( ३५७ 1 (अ.रपा.१९.१४] quia, न त्वेतदस्ति, नद्येकत्वावगतिनिबन्धनः कञ्चिदस्ति व्यवद्ारस्तदवगतेः सवेत्तरत्वात्‌ (१) । तथादि, तक्वम- सील्येकाःस्यावगतिः समस्तप्रमाएतत्फलतद्भावदारानपवाध- मानेवोदोयते, Aaa पर स्तात्किं faa wae चास्ति यदपेक्तेत॒येन चेयं प्रति्षिप्येत, तचानुक्रलप्रति- कूलनिवारणान्नातः ot किं चिदाकाडच्छयमिति | न चेय- मगतिडलिररप्रायेत्यादइ । “न चेय"मिति । स्यादेतत्‌ । अन्त्या चदियमवगनिर्निष्परयोजना afe तथा चन पर ्तावद्धिरूपारीयेत, प्रयाजनवक्े वा नान्त्या स्यादित्यत आद । “न चेयमवगतिरनथिक!” कुतः, “अविद्यानिवु- त्तिफलद शनात्‌” | नरीयमुत्यन्ना सती पश्चाद विद्यां नि- वतेयति येन नान्या स्यात्‌, किं त्विद्याविरोधिखभावतया तन्निव्त्यात्मेवादयते | अविद्यानिव्रत्िश्च न तत्का्यतया फलमपि विष्टतयेष्टलक्षणत्वात्फलस्येति | प्रतिकूलं पराचोनं निराकलुमाद । “भारन्त्वे"ति । कुतो, “बाधकेति | खा देतत्‌ | मा भदे कत्वनिबन्धनेा Bawa ऽनेकत्वनिबन्धन- स्वस्ति तदेव हि सकलामुद्दति लाकयाचामतस्तत्सिद्य- थैमनेकत्वस्य कल्यनोयं ana we | “प्राक्‌ चे"ति | व्यवद्दारो fe बुद्धिपूवकारिणं qe. न warfare, arena तद्‌ पपत्तरित्यावेदितम्‌ । सत्य च तदेविसंवादादनतं च विचारासदतया ऽनिनाच्- त्वात्‌ | WRIA बाधकत्वमनेकल- (२) स्वीन्तत्वात-पा० > । 3 | ४। [अ.र्पा.१९८.१४) | Be | [भामतो] ज्ञानस्य च प्रतियोगिग्र पेया द्‌बलत्वेन बाध्यत्वं वद्‌न्‌ ्रक्रतमु पसंद रति | “तस्मादन्त्येन प्रमाणेने"ति । स्यादृतत्‌। न वयमनेकल्न्यवद्ारसिद्ध्थमनेकत्वस्य alana Aa यामः, जिं त ओनमेवाख्च ताल्िकत्वमिति चादयति | “न- न्‌ werer'fa । परिदरति । “aaa । खद्‌ा- दिदृष्टान्तन fe कथं चित्परिणाम saat, न च शक्य छन्नेतमपि, afanea सत्यमिति कारणमाचसत्यत्वावधा- रणन कार्यंस्यानतत्वप्रतिपादनात्‌ साक्तात्क्रस्यनित्यतवप्रति- पादिकास्तु सन्ति सदखशः aaa इति न परिणामधमता ब्रह्मणः | अथ Realy परिणामः wary भवतीव्यत- आद । “नद्धोकस्ये"ति | wea | “स्िनिगनिवदिनि । यथेकबाणाश्रये aff एवमेकस्िन्‌ ब्रह्मणि परिण- मख तदभावश्च Rew भविष्यत इति । निराकरोति | “न, कूटस्थस्येति विशेषणा"दिति | कूरख्निल्यता fe स- दातनो खभावादप्रच्युतिः, सा कथं Tefal न विर्ध्यते | न च धर्मिणा व्यतिरिच्यते war येन तदुपजनापायेपि धर्मी कूटः स्यात्‌ । भेद Yarra गवाश्ववद्रमधमिभा- वाभावात्‌ | बाणादयस्तु परिणामिनः feat गल्या च परिणमन्त दति । अपि च खाध्यायाध्ययनविध्यापादिताथ- ama बरेद्‌ राशरकनापि anata न भवितव्यं किं पुनरियता जगते ब्रह्मयोनित्वप्रतिपादकेन TAIRA, तच फलवद्रद्मद शं न(१)समास्नानसंनिधावफलं जगद्यानिलवं ` (२) जरह्मतत्वज्ञान--पा० 2 | MATTE -पा० 3 | ` -— [भामती] [ ३५८ } [अ-र्पा-१८.१४] समास्नायमानं तदथं सत्तदुपायतया ऽवतिष्ठते नार्थान्त- रार्थमिल्याद | “न च यथा ब्रह्मण" इति । अतानप- रिणामपरत्वमस्येत्यर्थः | तदनन्यत्वमित्यस्य खस्य प्रति- ज्ञाविरोधं श्रुतिविरोधं च वचेाद्यति । “कुटस्यत्रह्मवादि- न” इति । परिदरति । “नाविद्यात्मक“लि । नाम च ei च ते एव RH तस्य व्याकरणं कायप्रपञ्चस्तदपक्त- तवादृश्वयस्य | एतदुक्तं भवति | न तात्त्िकमेश्वयं सवन्च- त्वं च ब्रह्मणः किं ल्विद्योपाधिकमिति तदाश्रयं प्रति- Sas, award a तदनन्यन्वष्हज, तेनाविरोधः | सुग- ममन्यत्‌ ॥ भावे चोपरन्धेः ॥ १५ ॥ कारणस्य भावः सन्ता चापलम्भश्च तसन्‌ कार्यस्योपल- वभवा | एतदुक्तं भवति | विषयपदः विषयविषयि- ut, विषयिपद्‌मपि विषयिविषयपर, तेन कारणापलम्भ- भावयोरूपादेयोपलम्भरभावादिति wae सपद्यत | तथा परभारपानविद्धबद्धनेष्येन waa न व्यभिचारो, नापि वह्किभावाभावानविधायिभावाभावेन धूमभेदनेति fee भ- वति | तव यथेोक्तदलारकदशाभिधानेनापक्रमतं भाष्य कारः । “इतश्च कारणादनन्यत्व" भेदाभावः “AAT, यत्कारणं" AMAR एव कारणस्येति | अस्य व्यतिरेकमखेन गमकत्वमाद | “न च नियमेने"ति। का- कतासोयन्याेनान्यभावेन्यदुपलभ्यते, न तु नियमनेत्यथः | [अ.रपा.१८.१५) [ ३९० J [भामतौ] ` त्‌ विरेषणाय व्यभिचारं चोदयति | "नन्बन्यभावेपी"नि। एकदेशिमतेन परि दरति | “नेल्युच्यत"इति | शङ्धये कद- शिपरिार दूषयित्वा परमाथपरिद्ारमाद । ` अथेति | तदनेन देतुविशेषणमुक्तम्‌ | पाढान्तरेणेद मेवसूतं व्याच- > । “न कैवलं शब्दादेमे"ति । पर इति इदि प्र्य्तवुहया तन्तव एवातानवितानावस्था आलम्बन्ते, न तु तदतिरिक्तः पटः प्रलयक्षम पलभ्यते | एकल तु तन्तृनामेकप्रावरणलक्त- गार्थकरियावच्छेदादद्नामपि | यथेकदे शकालावच्छिन्ना ध- वखदिरपलाश्दये बदवोपि वनमिति | अथरियायां च ्र्ेकमसमथौ अण्यनार्ैवर्थान्तरं किं चिन्मिलिताः कुषे न्ता दृश्यन्ते, थथा ग्रावाण उखाधारणमेकम्‌, एवमनार- ्येवार्थान्तरं तन्तवो मिलिताः प्रावरणमेकं करिष्यन्ति । न च समवायाद्विन्नयोरपि भेदानवसाय इति सम्मतम्‌ | अन्यो्या्रयलात्‌, मेदे हि सिदे समवायः समवायाच्च भद्‌ | न च सेदे साधनान्तरमसि, अर्थत्रियाव्यपदेशभेदया- रभदेष्यपपततरितयुपपादितम्‌ | तसाद्यत्किं चिदेतत्‌ । अ- नया च दिशा मूलकारणं ब्रह्मैव परमाथसदवान्तरकार- णानि च ares wa ऽनिवाच्या Ware | “तथा च तन्तुष्वि"ति ॥ सच्चाच्चावरस्य ॥ १६ ॥ विभजते | “aati । न केवलं शरुतिः, उपपत्ति ara भवति | "यच्च यदात्मने'"ति | नदि ad सिकता- [भामतो) [ ३६९ } (ROT RS Re त्मना सिकतायामस्ति, यथा घटोसि afe मृदात्मना nema fe घटो मुदात्मनापलभ्यते, नेवं we त्र सिकनात्मना । तेन यथा सिकतायां तैलं (१) न जायतणएव- भात्मनोपि जगन्न जायेत, जायते च तस्मादात्मात्मन ऽऽसोदिति गम्यते | उपपत्यन्तर माइ | “यथा च कारण ब्रह्मेति । यथा डि घटः सर्वदा सवच धट एव > जात्वसो a Faust भवत्येवं सदपि सर्वच सर्वदा सदेः न तु कर Pena विदसद्नवितुमद॑नील्युपपादितमधसतात्‌ aan चिष्वपि कालेषु सदेव । स॑चेत किमते यद्येवमित्यत आद | “एकं च पुनरिति । ad 3 कार्यकारणयोः, नदि प्रतिव्यक्ति सत्वं भिद्यते, तताम न्नसत्तानन्यत्वादते अपि faa न भिद्येते इति i > च ताभ्यामनन्यत्वात्स॒त्वस्यैव भेद ईति ` युक्तम्‌ । तथ सति fe सत्वस्य समारोपितत्वप्रसङ्गः | तच भेदामेदयोर- न्यतरसमारोपकल्पनायां किं नात्त्विकाभेदोपादाना ऽभेद HTT AMARA भेदकर्पनेति | वयं त्‌ पश्यामो saree ofanhiaedsaseqeaa- रेण च प्रतियोगि्द्दासंभवादन्धोन्यसंश्रयापन्तेरमेदयद्द- स्य॒ च निरपेश्चतया तदनुपपत्तेः, एकेका्रयत्वा्च ATE काभावे तदनुपपत्ते, अ्रभेदयद्ोपादानेव भेदकस्यनेति स- वमवदातम्‌ ॥ अ.रपा-१८.९७) [ ३६२ ] [भामो TAVITA AT चेन धर्मा न्तरेण वाक्यशेषात्‌ ॥ ९७ ॥ व्याक्तत्वाव्याक्कतत्वे च धम्ैवनिर्वचनोय | eaaafa- गदव्याख्यातेन भाष्येण व्याख्यातम्‌ ॥ युक्तेः शब्दान्तराच्च ॥ १८ ॥ “अतिशयवत्वात्प्रागवस्थाया" इति । अतिशयो fe war नासल्यतिशयवति कायं भवितुमर्दतीति। ननु न कार्यस्या- तिशयो नियमदत्रपि तु कारणस्य शक्तिभेदः, स॒ चास- त्यपि कायं कारणस्य wea श्राच | “श- fafa । नान्या कार्यकारणाभ्यां, नाप्यसती का- या त्मनेति योजना । “अपि च का्यकारणयो"रिति। यद्यपि भावाञ्चोपरबभरि्यचायम्थं उक्तस्तथापि समवाय- दूषणाय पुनरवतारितः | अनभ्युपगम्यमाने च समवायद्य समवायिभ्यां संबन्धे विच्छेदप्रसङ्गा ऽवयवावयविद्रन्यगुणादी- at मिथः । नद्धसंबद़ः समवायिभ्यां समवायः समवायि- at संबन्धयेदिति | शङ्कते । “अथ समवायः खय"मि- ति । यथा दि संत्वयोग्व्यगुणकमाणि सन्ति सं तु खभावत एव सदिति न सच्वान्तरयोगमपेक्षते, तथा समवायः समवायिभ्यां संबन्धु न संबन्धान्तरमयेश्षते, खयं संबन्ध्पलवादिति, तदतल्सिद्वान्तान्तरविरोधापादनेन निरा- करोति । “damn aa l न च संयोगख का- (भामती ] [ ३९३ ] अ.श्पा.१५७.९८] यैत्वार कार्यस्य च समवायिकारणाधोनजन्मत्वाद्‌ असम- वाये च तदनु पपन्तेः समवायकल्यना संयोगदति वाच्य- म्‌ । अजसंयोगे तदभावप्रसङ्गात्‌ । अपिं च । संबन्ध्य- ध्लोननिदधपणः समवायो यथा संबस्पिदयभेद्‌ न भिद्यते aa च न नश्यल्यपि a fa एक wd संयोगोपि भवेत्‌ ततः को दोषः। अयेतन्प्रसङ्गभिया संयोगवद्छमवायोपि प्र तिसंबन्धिमिथ॒नं भिद्यते चानिल्यश्चे्भ्युपेयते, तथाः सति ययेकसमाज्निमिन्तकारणादेव TAA संयोगोपि निमित्त- कारणादेव जनिष्यतदति समानम्‌ | “तादात्ग्यप्रतोतेखति । संबन्धावगमो fe संबन्धकल्यनाषोजं न तादात्म्यावगम- सस्य नानावैकाश्रयसंबन्ध विरोधादिति । वत्निविकस्पेना- वयवातिरिक्तमवयविनं दूषयति | “कथं च कायं"मिति ॥ “समस्तेति | मध्यपरभागयोरर्वाग्भागव्यवद्धितत्वात्‌ | अथः समस्तावयवनव्यासङ्गयपि कतिपयावयवस्थानो यददोष्यत- इत्यत are | “नदि ase’fafa | “अथावथवश” इति | qed fe खरूपेणेव व्यासनज्य संख्येयेषु वतेतद्रले- कतमसंख्येयाय्दणेपि न गद्यते, समस्तव्यासद्धित्वान्त- द्रस्य | अवयवो a न खदपणावयवान्‌ व्याप्राति, च्च पि maqam, तेन यथा खचमवयवेः gala व्याश्रुव- न्न समस्तकुसुमय चणमपेक्चते कतिपयङ्सुमसानस्यापि त- स्यो पलब्पः, 'एवमवयव्यपोति भावः । निराकरोति | “तदा- af । weal “गोत्वादिव"दिति 1 निराकरोति । 7h । यद्यपि गोत्वस्य सामान्यस्य विशेषा शअरनि- (अ.९२पा१स्‌.१८] Of ३९४ ] [भामनो वाच्या न परमा्थ॑सन्तस्तथा च कास्य प्रल्येकपरिसमा- भिरिति, तथाप्यभ्युपेत्ेदमुदितमिति - मन्तव्यम्‌ | अकतै- का यतोऽतो निरात्मिका ख्यात्‌, कारणाभावे चि कारय मनुत्यन्नं किंनाम भवेत्‌, ननो निरात्मकत्वमित्यथैः | यद्युच्येत घटशब्दस्तदवयवेषु व्यापाराविष्टतया पर्वापरोभा- वमापन्नेषु घटोपजनाभिमुखेषु तादथ्यंनिमित्तादुपचारात्पर- युज्यते, तेषां च सिद्धत्वेन कतत्वमस्तील्युपपद्यते घटो भ- वतीति प्रयोग इत्यत आद | “घटस्य चोत्पत्तिर्च्यमा- ने"ति । उत्पादना fe सिद्धानां कपालकङ्लालादीनां व्या- पारो नोत्पत्तिः | न चोत्पादनेबोत्यत्तिः, प्रयोज्यप्रयोजक- व्यापारयोभे दादभेदे वा घरमुत्पादयतीतिवरमुत्प यतद्‌- ल्यपि प्रसङ्गात्‌ | तस्रात्करोनिकारयल्योरिव घरगोचरयो- भैलयखामिसमवेतयोरुत्यचयुन्पादनयोरधिष्ठानमेदो ऽभ्युपे- तव्यः, तच कपालकुलालादोनां सिद्भानाम॒त्पादनाधिष्ठानानां नेोत्पर्यधिष्ठानल्वमस्तोति पारिशेष्याद्‌ धट एव साध्य ख- त्पत्तेरधिष्टानमेषितव्यः | न चासावसन्नधिष्ठानं afaqa- SANA सर्वमस्याभ्यपेयम्‌। एवं च wel भवतीति azan- पारस्य धाट्वपात्तत्वात्‌ तत्रास्य AAAI तण्ड़लाना- मिव सतां विक्ित्ते विक्किद्यन्ति तणएडला दति । we ते । “अथ खकारणसत्तासबन्ध wrath | एत- दुक्त भवति | नोत्पत्तिनौम कञ्चिद्यापायो ` यनासिद्स्य कथमच कानत्वमित्यनुयुज्येन, किं तु खकार णसमवायः खसत्तासमवायो वा, स॒ चासतोप्यविरद्र इति । सोप्यस्- [ भामो) [ ३६५ 1] शरर्पा९८.१८्‌ तोनुपपन्न इत्याद | “कथमलब्धात्मक"मिति | अपि च ्रागुत्यन्तेरसक््वं कायस्येति कार्याभावस्य भावेन मर्यादा- करणमनपपन्नमित्याद | “अभावस्य चे"ति । स्यादेतत्‌ । अत्यन्ताभावस्य MTA मा भन्मयादानुपाख्यो fe सः, qa तु भविष्यता घरोनापाख्येयस्यास्ि म्यादेल्यत आद | “यदि वन्ध्यापुत्नः कारकव्यापार" दिति | उक्तमेतदधस्ताद्यथा न जातु घटः पटो भवल्ये- वमसदपि सन्न भवतोति | तस्ान्त्पिएड घरस्यासक्वे- ऽल्यन्तासक््वमेवेति | अचासत्कार्यवादो चोदयति । “नन्वेवं सती"ति । प्राक्‌ प्रसिद्धमपि कायं कदा चित्कारणेन योजयित व्यापारोर्थवान्भवेदित्यत ware | “तद्नन्यल्वा- afa | परिदरति । “नेष aa” इति | उक्तमेतद्यथा Yara न रज्नोर्भियते, cata fe तत्‌, कारप- fang az, एवं वस्तुतः कार्यत्वं न कारणाद्भिद्यते, का- weed fe त,दनिर्वाचं तु aed भिन्नमिवाभिन्न- मिव चावभासतद्रति। तदिदमुक्तं “ae मिति । व- स्तुतः परमार्थतो ऽन्यत्व॑ न विशषद शंनमाचाद्भवनि, सांग्य- वद्दारिके तु कथं चित्तत्वान्यत्वे भवत Was: | अ- नयेव डि fara deat योज्यः। असत्कायं वादिनं प्रति दूषणान्तरमादइ । “यस्य पुनरिति | कायस कारणाद्नद्‌ सविषयत्वं -कारकव्यापारस् स्यान्नन्ययत्ययः । “मूल- कारणं” ब्रह्म । Wels खचावयवमवतायं व्या- चे । “एवं युक्तेः areata | अतिरोदिताथम्‌ ॥ (Sema) [ ३६६ ] [भामती] पटवच्च ॥ १९ ॥ यथाच प्राणादि it re Il दूति च ea निगदव्याख्यातेन भा्येण व्याख्याते ॥ इतरव्यपदेगाहद्ताकरणा- दिदाषप्रसक्तिः॥२९\॥ यद्यपि शयीरात्परमात्मना मेदमाद्ः अतयस्तथाप्यभे- दमपि quate ्रुनयो ast । न च भेदाभेदावेकच समवेना, विरोधात्‌ | न च भेद्स्ता्तिक इद्युक्तम्‌ । तस्मात्परमात्मनः सव॑ज्ञान्न शारीर स्तत्वतो भिद्यते | स एव त्वविद्योपधानभेदाटुरकर काद्याकाशवहदेन प्रथते | उपददितं चास्य रूपं ग्रारोरस्तेन मा नाम जोवाः परमात्म तामात्मनोनुभवन्‌, परमात्मा तु तानात्मनो ऽभिन्नान- नुभवल्यननुभवे सार्व॑दनयव्याघातः | तथा चायं जोवान्‌ ब्नेन्नात्मानमेव बध्नीयात्‌ | asa “नदि कश्चिदपर- तन्वो बन्धनागारमात्मनः क्षलानुप्रविशतो "यादि | तस्मा- a चेतनकारणं जगदिति ga परकषः ॥ आचक् तु Hel ealey RA ll सत्यमये परमात्मा सवज्ञलाद्यथा जीवान्‌ वस्तुन अआ- त्मनो ऽभिन्नान्‌ पश्यति पश्यत्येवं न भावत "एषां सुख- दुःखादिवेदनासङ्गस्ति, अविद्यावशात्वेषां तद्दभिमान इति । तथा च तेषां सुखदुःखादिवेदनायामप्यदमुदासी- [भामनो) [ ३९७ ) ` [अर पा-१९९.२] न दूति न तेषां बन्धनागारनिवेशेप्यस्ति क्षतिः का चि- नममेति न हिताकरणादिदोषार्पत्तिरिति रदइान्तस्तदिद्‌- सुक्तम्‌ । “अपि च यदा aaa | अपि चति चः पर्वापपत्तिसादिल्यं द्योतयति, नोपपत्त्यन्तरताम्‌ ॥ स्यादेतत्‌ । यदि ज्रह्भविवती जगत्‌, दन्त ates जीववच्वेतन्यप्रसङ्ग इत्यत आद ॥ अरमादिवच तदनुपपत्तिः ॥ २२ ॥ अतिरोदितायेन भाष्येण व्याख्यातम्‌ ॥ उपसहारदशनानति चेन क्षीरवद्धि (९) ॥ २४ ॥ ब्रह्म खरवेकमद्धितीयतया Tadd करमेणोत्पद्यमान- स्य जगनो विविधविचिचषूप्योपादानमुपेयने, तदनुपपन्न- म्‌ । नद्धेकरूपात्कायभेदो भवितुमति तस्याकस्िकल्- प्रसङ्गात्‌ | कारणभेदो fe का्यभेददेतः । षीरबोजादि- भेदादृष्यङ्कुरादिकायमेद द शंनान्‌ । न चाक्रमात्‌ कारण- HA युज्यते | समथंस्य केपायोगाड्‌ दितीयतया च ऋरमवत्तत्सदकारिसमवधानानुपपन्तेः | तदिद मुक्त “मिद हि लोकि | एकेकं wale कारकं, तेषां तु सामग्चं साधनम्‌, ततो fe काये भवत्येव, तस्मान्नादितीयं ब्रह्म जगदुपादानमिति प्राप, उच्यने। स्ोरवद्व । ददं तावद्धवान्पु- ष्टो व्यचष्ट, किं aan रूपमपच्छेदमु ते उताना- (१) चेत्‌ क्षीरवद्वि-पा० >| 3 | ४। [अ.र्पा.१९.९४) ` ( age | [भामती] दिनामदूपभोजसदिनं काल्पनिकं सावद्यं सवंशक्तितवं, तच पूविन्‌ कर्प किं नाम ततो दितीयादसदायादपजा- यते, नदि तस्य प्णडबुड़ मक्तखभावस्य वस्तु सत्कायमस्ति, तथा च श्रुतिः “न तस्य कायं करणं च विद्यत" इति | उन्तरस्मिस्तु ae यद्वि कुलालादिवदल्यन्तव्यतिरिक्तस- इकारिकारणाभावादन्‌ पादानत्वं साध्यते, ततः वीरादिभि- व्यभिचारः, तेपि fe बाद्यातच्चनादिकारणानपेच् णएव कालपरिवासवशेन खत एव परिणामान्तरमासादयन्ति। अथान्तरकारणानपेशतवं देतुः कियते, तदमिद्र मनिर्वाच्- नामरूपबोजसद्ायत्वात्‌ | तथा च श्रुतिः | "मायां त्‌ प्रतिं विद्वि(१) मायिनं तु मदेश्वरम्‌, | इति । कार्यक्रमेण तत्परिपाकोपि ्रमवानुन्नेयः | एकस्मादपि च विचिवशक्तैः कारणादनेककायीत्पादो दश्यते । यथेकसमा- दङ्कदा दपाकावेकस्मादा कमणः संयोगविभागसंस्काराः | यदि तु चेतनव्वे सतोति विग्रेषणान्न रेरादिभिव्यभि- चारो, दष्टा चि कुलालादयो aes च wala ततेदमु पतिष्ठते ॥ देवादिवदपि जाके ॥ २५ ॥ लोक्यने ऽनेनेति लोकः शब्द एव तस्मिन्‌ ॥ (९) विदयाद्‌-प्०३।४। [भामती] [ ३९८ ] [ARAB Re] कृतस्नप्रसक्तिनिरवयवत्वरशब्ट- क AW कापावा॥२६॥ ननु न ब्रह्मणस्त्वतः परिणामो येन कातत्यभागविक- रपेनारघिप्येत अविद्याकल्ितेन तु नामद्टपलश्षणेन खपभेदे- न व्याक्लताव्याक्षतात्मना तत्चान्यलाभ्यामनिवचनोयेन परि- एमादिव्यवदारास्पदत्वं ब्रह्य प्रतिपद्यते, न च alec ed वस्तु स्पृशति, नदि चनदमसि नेभिरिकस्य fea कंरपना चन्द्रमसो हित्वमावदति, तदनुपपत््या वा॒चनद्र- मसोनुपपत्तिः, तस्मादवास्तवो परिणामकल्पनानपपदद्यमा- नापि न परमाथंसतो ब्रह्मणोनुपपत्तिमावदनि, तस्ात्प्‌- वेपक्ताभावादनारभ्यमिदमधिकरणएमित्यत wre | "चेत- नमक" मिति | यद्यपि भ्रुतिशता(१)द्‌कान्तिकादंतप्रति- पादूनपरात्‌ परिणामो वस्तुनो(र) निषिद्स्तथापि शीरादि- दवनाद्ृष्टान्तेन पनस्तद्रास्तवल्प्रस ङ्ग परवेपस्लोपपत्या सवथा ऽयं प्छ न घटयितुं शक्यनदल्यपवाध्य गरुतस्तु॒शन्द- म्‌ललत्वा.दात्मनि चेवं विचिचाश्वदीति शचाभ्यां विवर्तद- ठोकरणनेकान्तिकाद्यलक्षणः श्रुत्यथेः परिशोध्यतदलयथः | “Teed ब्रह्म" ततः । “ननु शब्देनापी"ति चोद्यमविद्याकश्पितलोहूाटनाय | afe निरवयवत्वसा- amanat’ विधान्तरमस्तयकनिषेधस्येतरविधाननान्तरय- (१) श्रतिङाल्ला-पा० al 3 | ४। (2) वास्तवो-पाऽ 3 | अ.पा.१८.२७] [ ३७० J (भामती) कत्वात्‌ | तेन॒ प्रकारान्तराभावान्निरवयवल्वसावयवल- योश्च प्रकारयोरनुपपत्तेथवश्षवनाद्यथ॑वादबदप्रमाणं शब्दः स्यादिति sare: । परिदारः सुगमः ॥ आत्मनि चेवं विचिता हि॥२८॥ अनेन स्फुटितो मायावादः | सप्षदगात्मा fe मनसैव खद्पानुपमदे न रथारौन्डजति | स्वपक्षदोषाच्च ॥ २९ ॥ चोदयति | “नन्‌ नेवे"ति । परिद्रति। “नैवंजातीयके- af | यद्यपि समुदायः सावयवस्तथापि प्रयेकं सु- वादयो निरव्यवाः । नद्धसि संभवः waa परिण- मतं न रजस्तमसो इति | सवषां संभ्ूयपरिणामाभ्यपग- मात्‌ । प्रतयको चानवयवानां कछत्सञपरिणामे म्‌लोच्छेद्‌- प्रसङ्गः, एकदशपरिणामं वा ॒सावयवत्रमनिष्टं प्रसज्येत | “तथाणुवादिनोपो'नि । वेशेषिकाणं दयणएभ्यां सं युज्य दमणुकमकमारभ्यत, तस्तिभिद्ाणकल्यणकमेकमारभ्यतईति प्रक्रिया । तच इयोरणए्वोरनवयवयोः संयोगस्तावण् व्याप्नयादव्याप्नुवन्वा AA न वतत | wale संभवः स॒ एव तदानों aa वतते न वतेते चेति । तथा चोपर्यध पाश्चस्थाः षडपि परमाणवः समानदेशण इति प्रथिमानपप- AYA: पिण्डः प्रसज्येन | Baa वा पडवयवः प- रमाणुः स्यादित्यनवयवत्व्याकोपः । अशक्य च सावय- वलमुपेतु, तथा सल्यनन्तावयवत्येन सुमेर्राजसर्पपयोः सु- (भामती) C २७१ ] [अ.र TTR Ge] मानपरिणामत्प्रसङ्गः(१) TANGA ska | आ्रापातमा- au सम्यमुक्तं परमाथ॑तस्तु भाविकं परिणामं वा कार्य- कारणभावं वेच्छतामेष दुर्वारो दोषो न पुनरस्ञाकं मा- यावादिनामिल्यादइ | “परिहतस्त्व"ति ॥ विचिचश्क्तित्वमक्तं AU Baa खचम्‌ ॥ सवापता च तदरानात ॥२०॥ एतदा्तेपसमाधानपरं BAA ॥ वकरणल्वान्नात्‌ चत्तद्‌च््म॥२९॥ कुलालादिभ्यस्तावद्याद्यकरणापक्तेभ्यो देवानां बाद्यान- पेक्षाणमान्तरकरणपेकषखृष्टोनां प्रमाणेन दो यथा वि- शेषो नापन्दोतु शक्यः । यथा Ae) TAMA रणापेक्षायास्तदनपेक्षान्तरकरणमाचसाध्या चटा खप्ने र- धादि खशटिरशक्यापन्होतुमेवं Pas परस्या देवताया प्रान्तरकरणानपेक्ताया जगत्सजंनं श्रूयमाणं न सामान्य- तो दृष्टमातेणापन्हवमदनोति ॥ नृ प्रयाजनवच्वात ॥२९॥ न तावदुन्मत्तवदस्य मतिवि्रमाज्नगल्परकरिया, are सवेन्नलानपपत्तेः । तस्ातपरक्षावतानेन जगत्कतव्यम्‌ । प्र ्षावतेश्च प्रवृत्तिः खपरदितादितप्राश्निपरिदारप्रयोजना सती नाप्रयोजनाल्यायासापि संभवति, किं पुनरपरिमेया- esa (१) प्रसङ्गात्‌-पा० >| ३।४। (a) यथा च-प x [RRO LHe { ३७२ ] [भामती] नेकविधोचखावचप्रपश्चजगद्विभ्रमविरचना मदाप्रयासा । अ- त एव लोलापि परास्ता अ्पायाससाध्या fe सा न चेयमप्यप्रयोजना तस्या अपि सुखप्रयोजनवात्तादर्थ्यन वा WTA तदभावे कछताथ॑त्वानुपपत्तेः परेषां चोपकार्या- णामभावेन(१) तदुपकाराया अपि NAMA । तस्ना- Haale: प्रयोजनवत्तया व्याप्रा तदभावेनुपपन्ना ्न- ह्मोपादानतां जगतः प्रतिक्षिपतीति प्राप्तम्‌ । एवं प्राप ऽभिधीयते ॥ रोकवत्त रीखाकेवस्यम ॥२२॥ भवेद्‌तद्‌ वं (र) यदि प्रावत्परव न्तिः प्रयोजनवत्तया व्याप्ता भवेत्ततस्तन्निवत्तौ निवर्तित, शिं शपालमिव वृक्षतानिडत्तो न त्वेतद्सित प्रश्षावतामननुसं दितप्रयोजनानामपि यादच्छिकीषु क्रियासु प्रवृत्तिद शनात्‌ | अन्यथा न कुर्वीति वथा चष्टा- मिति waaanat प्रतिषेधो निविषयः प्रसज्येत । न चो- न्मन्तान्प्रयेतत्दट जमयवत्तषां तदथबोधतदनुष्टानानपपन्तेः । अपि चादृष्टदेत्‌कात्यत्निकी श्ासप्रश्वासुलक्षणा प्रेक्षावतां करि- या प्रयोजनानुसंधानमन्तरेण Ea न चास्यां चेतनस््ापि चेतन्यमनुपयोगि स॑प्रसादेपि भावादिति युक्तं प्राज्ञस्यापि चेतन्याप्रचयुतेरन्यथा «BANAT श्वासुप्रशासप्रतिप्रस- ङ्गात्‌ । यथा च खाथंपरार्थरुपदासादितसमस्तकामानां (१) अमवे-पा० १५।२९।३। (>) भवेदेव-प्रा 2 | [भामती] | २७२ } [HRT OG aR] HAMA ऽनाङलमनसामकामानामव लोलामाचात्छल्य- प्यनुनिष्यादिनि प्रयोजने नेव तदुहशन प्रवर ्तिरेवं ब्रह्मणोपि जगत्सजन प्रवत्तिनानुपपन्ना | दष्टं च यदर्पवलबोर्य- बुद्धोनामशक्वमतिदुष्करं वा तदन्येषामनरपवलबीर्यबद्वीनां सुशकमोषत्करः वा नद वानरे्मारुतिप्रभुतिभिर्नगेनं बदा नोरनिधिरगाधो Awana | न चेष पार्थेन भि wae at न चायं न पीतः wa चलकेन देलयेव कलशयोनिना मददामुनिना | न चाद्यापि न दश्यन्तं लोलामातरविनिमितानि मदाप्रासादप्रमदवनानि ATA र द्धाणामन्यषां मनसापि दुष्कराणि नरेश्वराणाम्‌ | त- MIs यदच्छया वा BATU लोलया वा जगत्य- जनं भगवतो मदेश्वरस्येति । अपि च नें पारमार्थि- की षटि नानयुज्येत प्रयोजन,मपि त्वनाद्यविद्यानिबन्ध- ना, अविद्या च खभावत एव RAPA न प्रयोजनम- add, नदि दि चद्धालातचक्रगन्धवंनगरादिविभमाः सम्‌- दिषटप्रयोजना भवन्ति । न च तत्कार्य विस्मयभयकम्पादय सोत्पत्ता प्रयोजनमपेशषन्ते सा च चेनन्यच्छरिता जगदत्पा- eet चेतना जगद्यानिराख्यायत(१)इत्याद । “न चयं परमाथविषयं"ति । अपि च न ब्रहम जगत्कारणमपि तत्तया विवक्तन््यागमा अपितु जगति ब्रह्मात्मभावं, तथा च खष्टेरविवैक्तायां तदाश्रयो दोषो निविंषय रएवेत्याशयेना- ष्‌ । “Tala Far (१) लगग्रोनिः प्रस्यायते--पा० 3 | (भ.रपा.९.३४) [ ३७४ | [मानती] वैषम्यनेघुण्ये न सपिक्षत्वात्तथा हि दशयति ॥ ३४.॥ अतिरोदितेच पूर्वः प, SAUER | उच्चावचम- ध्यमसुखद्‌ःखभेदवत्राणमुत््पच्च॑॑च सुखद्‌ःखकारणं सुधा- विषादि चानेकविधं विरचयतः प्राणभेङ्धदापात्तपापपुण्यक- मौतिशयसद्ायस्याच भवतः परमेश्वरस्य न aaa प्रसज्येते | नदि सभ्यः सभायां नियक्तो युक्तवादिनं मु- क्वाद्यसोति चायुक्तवादिनमयुक्तवाद्यसोति Aaa: सभा- पतिवां य॒क्तवादिनमनुगृह्लन्नयक्तवादिनं च निगृह्णन्ननरक्ता feat वा भवत्यपि तु मध्यस्य इति वोतरागदेष इति चाख्यायते, तददोश्वरः पुण्यकर्मणमनुग्र्न्नपुण्यकर्माणं च निगह्लन्मध्यस्थ एव नामध्यस्थः। एवं BAER स्या- द्यदयकल्याणएकरारिणमनखल्लौयात्वाल्याणएकारिणं च निग MNT त्वेतदस्ति | तसाच वेषम्यदोषो ऽन ए न नैर्धण्य- मपि संदरतः समल्तान्प्राणभृतः । स दि प्राणभृत्कर्मा श- यानां वृत्तिनिरोधसमयसतमनिलङ््यन्नयमयक्तकारी स्यान्‌ । न॒ च कमापेक्तायामोश्वरस्ेश्वयंव्याघातः । नदि सेवादिक- HUIS Wane: प्रभुरप्रभुभेवति | न चष दोव साधु कमं कारयति यमेभ्यो लोकेभ्य उन्निनीषते एष एवासाधु कम कारयति तं यमधो निनोषत' "दूति अने- ` रोश्वर एष दषपक्तपाताभ्यां साध्वसाधूनो कर्मणी कारयि- ला खग नरकं वा लोकं नयति | तस्मारेषम्यदोषपस्‌- [मघी] . { ३७५ ] [अर्पा.१द.द४ क्रजेश्वरः कारणमिति area | विरोधात्‌ । "यस्ात्कम॑ कारयित्वेश्वरः प्राणिनः gages: esa wate गम्यते | तस्मान्न Sadia विर्द्रमभिधीयते । न चवै षम्यमात्रमचर नमो न तीश्वरकारणत्वं व्धासधाम इति वक्तव्यं किमता यद्येवं, तस्मादीश्वरस्य सवासनक्तशापराम- शमभिवदन्तोनां भूयसीनां अमीनामनु्यद्यायोन्निनोषते ऽधो निनोषतद््येतदपि तज्नातोयपवकर्माभ्यासवशात्राणिन (१) इत्वं नयम्‌ | यथाः | जन्म जन्म यदभ्यस्तं दानमध्ययनं तपः | तेनेवाभ्यासयोगेन तचैवाभ्यसते नरः ॥ cya च रषटेतात्तिकलमिदमुक्तमनिवाच्ा तु सृष्टिरिति न प्रसमतव्यमचापि तथा च मायाकारख्येाङ्ग- साकल्यवेकल्यभेदन विचिचान्प्राणिनो दशयतो न वेषम्य- दोषः सदसा संदरतो वा न नेधुण्यमेवमस्ापि भगवतो विविधविचिचप्रपच्चमनिवीचं विश्वं दशयतः संदरतश्च ख भावाद्वा लोलया वा न कञ्चिदोष इति fed शङ्ापरि- GIT BAA | न कमाविभागादिति चेन्नाना दि्वात्‌ ॥ Re ॥ garnet .अतिरोहितार्थेन भाष्यग्न्धेन व्याख्याते अ ~~ [९ ~ q, नादित्बादिति fagaca तत्साधनाय दतम्‌ | en ~~ ------ ~ ---= (१) प्राणिनामि--परा० td als | अरपा१९.३९] [ ७६ 1 = = (मामतो उपपद्यते चाप्युपरभ्यते च ॥ २६ । च्छते कर्मणि पण्ये परापे वा तत्फलं भोक्तारमध्याग- Sa?) तथा च विधिनिषेधशास्तमनथकं भवेत्‌ प्रवृत्तिनि- ` बृत्यभावादिति TAMMY चोक्तमानथक्यम्‌ | न चा- विद्या केवलेति लयाभिप्रायम्‌ | विक्तेपलकूुणाविद्यासं- ag aware पूव विक्तेपमपेकतते, fades मिथ्याप्र्ययो मोद्ापरनामा पुण्यापुण्यप्रबत्निदेतुशचनराग- देषनिदान, स च रागादिभिः afer waar शरोरं सुखद्‌:खभोगायतनमन्तरेण संभवति | न च रागदेषाव- न्तरेण कर्म, न च भोगसदितं भोदमन्तरेण रागदेषो न च पूशरीरमन्तरेण मोदादिरिति पूरवपूवश्यीरापेक्तो मोदादिरेवं पूवपूर्वमोदाद्यपेततं पूर्वपूर्वश्रीरमित्यनादितेवा- च भगवतो चित्तमनाकुलयति | acaere । “रागादि- ज्ञेश्वासनाकतप्तकर्मापेक्ला त्वविद्या वेषन्यकरी स्या"दिति । रागदषमोदा रागादयस्तएव fe पुरुषं संसारद्‌ःखमन्‌भा- QAM जेशास्तेषां वासनाः कमंप्रबत्यनुगुणास्ता- भिरार्िप्रानि प्रबतितानि कर्माणि तदपेक्लयलक्षणा विद्या! खादेत्‌ | भविष्यता ऽपि व्यपदेशे eet यथा पुरोडाश कपालेन तुषानुपवयतील्यत आद । “न च धारयिष्यतोल्यत" इति । ` तदेवमनादिले सिद्धे सदेव सेष्येदमथ् आसीदेक- मेवाद्धितीयमिति प्राक्‌ सुष्टेरविभागावधारणं समुदाचरद्ू (१) मभ्ुपगच्छेत्‌--० 3 | मम्यागच्छेत्‌--पा० 2 | 2 | [भामती] | [ २५७ } [अ.९ पा.१७.२६] परागादिनिषेधपरं न पुनरेतागयसुपनानप्यपाकरोतीति सर्व मवदातम्‌ ॥ ९. _ अ ~ सवघमापपत्तञ्च ॥२७॥ अच्र॒सर्वज्ञमिति aa) सर्व॑स्य चेतनाधिषठितदयेव लोके vara लाकानुखारो sista) “सर्वशक्तीति, स्वस्य जगत उपादानकारणं निमित्तकारणं षेलुपपादि- तम्‌ । “aera fafa । सर्वानुपपत्तिशङ्गा परास्ता | तस्माज्जगत्कारणं ब्रह्मेति सिद्धम्‌ | दूति ओओवाचस्यतिमिश्रविरचिते भगवन्पादशरीरकभा- afm aaat eazy प्रथमः पादः ॥ पि. 4.५५ री रचनानुपपत्तेश्च नानुमानम्‌ UX I स्यादेतत्‌ | इद दि पाद्‌ खतन्त्रा बेदानपेक्ताः प्रधानादि- सिद्धिविषयाः सांख्यादियुक्तयो निराकरिष्यन्ते, तदयुक्त- मशालाङ्गलात्‌(१) | ANS शवमुच्छह्लतकंशाखवत्‌ प्र- वृत्तमपि तु वेदःन्तवाक्यानि ब्रह्मपराणीति पूवपक्तोत्तरप- कषाभ्यां विनिश्ेतु, aa काः प्रसङ्गः Wenner la निराकरणस्ये्यत आद | “यद्यपोदं वेदान्तवाक्याना"मि- ति । नदि वेदान्तवाक्यानि निर्णेतन्यानोति निर्णीयन्ते, किं त्‌ मोश्षमाणानां तच्चज्ञानोत्मादनाय । यंथा च वेदान्तवा- RRA जगदुपादानं ब्रह्लावगग्यते, एवं साषडया्नुमानेभय प्रधानाद्यचेतनं जगदपादानमवगस्यते | न ASA चतनोपा- (१) क्तम्‌, शाज्ञासंगतत्वात्‌-पा° १। [अ.रपा२८.१] [ ३७८ ] . (भामती) दानमचेननोपादानं चेति समुचेतं शक्यं, विरोधात्‌ । न च व्यवसिते वस्तुनि विकल्पो युज्यते । न चागमबाधितविष- यतयानुमानमेव NAIA VY WIAA! सवन्ञप्रणततया सांख्याद्यागमस्य azar तद्भापितस्यानुमानसखय प्र- तिक्लतिसिंदतलल्यतया sara | तस्ात्तदिरोधान्न ae fu समन्वयो वेदान्तानां सिध्यतीति a ततस्तच्न्नानं से- हु मदति, न च तचचज्ञानाहते मोक्त इति खतन््राणाम- प्न मानानामाभासीकरणमिद शाखे ऽसंगतमेवेति | यद्येवं ततः परकीयानुमाननिरास एव कस्मात्रथमं न छत इल्य- त आद । “वेदान्ताथनिणयस्य चे"ति । ननु षोतरागक- थायां तच््वनिणैयमाचमुपयुज्यते न पुनः परपसषाधिक्षेपः स ` fe सरागतामावदतीति चोदयति । “ननु Qa’ fa- ति । परिदरति | “बाढमेवं तथापो”ति । तक्त(रोनिर्णया- वसाना वोतरामकथा न च परप्षदूषणएमन्तरेण Fafa यः शक्यः aaa तत्त्वनिणेयाय बोतरागेणापि परपक्षो ` दुष्यते न तु परपस्षतयति न वीतरागकथालव्याहतिरित्यर्थः। पुनरुक्ततां परिचोद्य समाधत्ते । “नन्पोक्षते"रिति । “तच साख्या इति । यानि fe येन ङपणास्थाल्यादा च साच्यात्समन्वोयन्ते तानि तत्करणानि दृष्टानि, यथा घटा- दयो र्चकादयश्चास्थाल्यादा च सेद््याकतुवणीन्विता- सत्करणास्तथा चेदं बादामाध्याल्मिकं च aan सु- (२) नोपादीयत--प्रा १। (a) तच्ववस्त-परा० २ | [aaa] [ ३७९ । [अरपा.९८.१) खदुःखमो दात्मनान्वितमुपलभ्यते, AMAT सुखद्‌ःखमो- दत्मसामान्यकारणकं भवितुमरदति | AA जगत्कारणस्य यें सुखात्मता AS, या च SAAT तद्रजो, या च मोद्रात्मता तत्तम इति ओगुण्यकारणसिद्विस्तथा हि प्रका भावावैगुण्वन्तोनुभरन्ते । यथा मैचदारेषु पद्मावत्या aaa सुखं तत्कस्य eae प्रति VATA, त- raat च दुःखं THA VAT THM रजोगुणसमु- दरवा .चैचस तु स्तेणख aaa मोदो विषादस्तत्क- स्य देतोस्तं प्र्स्यास्तमोगुणसमुद्धवात्‌, TUTE च सवे भावा व्याख्याताः | aM सुखदुःखमो दान्वितं नगत्त- त्कारणं गम्यते | तच्च चिगुणं प्रधानं Tat क्रियते ऽ नेन जगदिति waited निधोयते ऽस्षिन्प्रलयसमये जगदिति वा प्रधानं, तच खत्यवणेवद चेतनं चेतनस्य परुषस्य भोगाप- वर्गलक्षणमथें साधयित खभावत एव प्रवतत, न तु कोन चिल्मवल्यते | तथा दयाः 'ुरुषाथं एव हतुनं केन चि- त्वार्यते करणमिति | परिमाणादिभिरिल्यादिग्रदणेन 'श- क्तितः ya: कारणकार्यविभागादविभागादेशवदष्यस्ये्यन्य- afafeaan wea | एतांसेप्ररिषटद्माख्याय निराकरिवष्य- तदति | तदेतल्मधानानमानं दूषयति | “तच वदाम" ति । यदि तावदचेतनं प्रधानमनधिष्ठितं चेतनेन प्रतेने खभा- वत एति साध्यते, Aaa, समन्वयादेदेलोशतनानधिष्ठि- तल्वविर चेतनाधिष्ठितलेन ह्युवणोद दृ्टान्तधमिपि वयाप रुपलब्धरविरुडतवाननडि ARAMA इलालद्मकाररः [अ.रषा-२९७.९] [ ३८० ] [भामती] धकारादिभिरनधिष्ठिताः कुम्मर्चकरथाद्युपाददते, तस्ना- त्कुतकत्वमिव नित्यतवसाधनाय प्रयुक्तं साध्यविरुदेन व्याघ्रं | fren । एवं समन्वयादि चेतनानधिष्ठितत्े साध्यदति रचनानुपपन्तेरिति दशितम्‌ | यद्युच्येत दृषटान्तधर्मिण्यचेतनं तावदुपादानं ee aa यद्यपरि तच्वेतनप्रयक्तमपि दृश्यते तथापि तत्मयुक्तलं देतोरप्रयोजकं वददिरङ्गत्वादन्तरङ्ग तचैत- न्यमाचमुपादानानुगतं दतोः प्रयोजकम्‌ | यथाङ्गः ‘aay cantata: Afgan प्रयोजकः दूति । तचा । “न च Baral | खभावप्रतिबद्गं हि व्याप्य व्यापकमवगमयति | स च सखभावप्रतिबन्धः शङ्गितसमा- रोपितोपाधिनिरासे सति निश्चोयते | तन्निश्चयश्चान्वयन्यतिरे- कयो रायतते। तौ चान्वयन्धतिरोक न तथोपादानारतन्य यथा चेतनप्रयुक्तत्वेपि परिष्टो (१) तदलमवान्तर क्गलेनेति भावः | एवमपि चेतनप्रयुक्तलनं नाभ्युपेयेत यदि प्रमाणएए- न्तरविरोधो भषेत्‌, NEA श्रुतिरनुगृणतरात्रेल्याद । “न चैवं समो”ति | चकारोण सुखदुःखादि समन्वयलक्षणस्य दतोर- feed समुचिनोनील्याद । “अन्वयाद्यनुपपत्तेखे"ति । अन्तराः खल्वमी सुखदुःखमोदविषादा बाद्यभ्यशचन्द नादि- भ्यानिविच्छिन्नप्रल्ययप्रदमीयभ्ये व्यतिरिक्ता अध्यसषमोच्यन्ते। यदि ga सुखदुःखादिखभावा भवेयुस्ततः wer aaa चन्दनः सुखः स्यात्‌ । नदि चन्दनः कदा चिदचन्दनस्तथा निदाघेष्वपि , कुद्मपद्ः सुखो भवेत्‌ | (२) त्वेऽत्िपरिस्फ2- प° १।९२। [भामनी) [ ३८९ ] [अ-र्पा.७.१ न्यसे कदा विदल्ुमपद् दति । एवं कण्टकः कमे waa सुख दति मनुव्यादीनामपि प्राणभृतां सुखः art नद्यस ayaa कण्टक इति । तस्मादसुादिख- भावा अपि चन्दनबुद्गमादयो जातिकालावस्थाद्यपेया सुखदुःखादिदेतगो न तु खयं सुखादिखभावा इति रम- णीयम्‌ | तस्मात्सुखादिषपसमन्वयो भावानामसिद्र इति नानेन तदरूपं कारणमव्यक्तमुन्नोयतदति । तदिदमुक्तं ^श- न्दाद्यविशेषेपि च भावनाविशषा"दिति। भावना वासना संस्कारसदिशषात्करभजन्मसंबतकं दि कम करभो- चितामेव भावनामभिव्यनक्ति,' यथास कटका एव रोचन्ते । एवमन्यचापि द्रष्टव्यम्‌ । परिमाण्णदिति सांख्यं दतुमपन्य- स्यति । "तथा परिमितानां मेदाना"मिति । संसरग॑पूवेक- a चि संसर्गसकक्सिन्नदये ऽसंभवान्नानालेकाथंसमवेतस्य नानाक्षारणानि संसृष्टानि कल्यमोयानि, तानि च TAT जसमांस्येवेति भावः | तदेतत्यरिमितत्वं सांस्यीयराद्रा- न्तालोचनेनानेकान्तिकमिति दूषयति । “स॒त््वरजस्तम- av fafa । यदि तावत्यरिमितत्वमियत्ता, सा नभसोपि नासतोल्यव्यापको Sa: प्रिमाणादिति । अथ न योज- नादिमितलं परिमाणमियत्तां नभसो ब्रुमः,विं त्व्यापिता मव्यापि च नभस्तन्मावादे.न॑डि काये कारणव्यापि, कितु कारणं कार्यव्यापोति परिमितं नभ.स्तमाचाद्यव्यापित्वात्‌ | न्त स॒क्वरजस्तमास्यपि a परखरं व्धाङ्ुवन्ति न च तच्चान्तरपुषैकत्बमेतेषामिति व्यभिचारः । नदि यथा तै [Vege of ६८२ ) [भामनो। ार्यजातमाविष्टमेवं तानि परश्रं विशन्ति, मिथः काय कारणएभावाभावात्‌ । परस्पर संसर्गस्वावेशखितिशक्तौ नास्त, afe वितिशक्तिः कूटखनित्या तैः संसज्य, ava az व्यापका गुणा इति परिमिताः | एवं चितिशक्तिरपि ग्‌- शेरसंसषटेति सापि परिमितेतयनेकान्तिकल्नं परिमितलस्य हेतोरिति | तथा काय कारणविभागोपि समन्वयवद्िरुह इत्याद | “काय कारणभावस्ि"ति ॥ परवृत्तेरच ॥ २ ॥ न केवलं TAMAS न चेननापिष्ठानमन्तरण भवन्य- पि तु साम्यावखायाः प्रच्युतिर्षन्यं, तथा च यदुदूतं ब- लोयस्तदडग्यमिभूल च तदनुगुणतया खितमङ्गमेवं ड गुणप्रधानभावे सत्यस्य मददादो wa wale सापि चेतनाधिष्टानमेव गमयति, नदि चेतनाधिष्ठानमन्तरेण खव्पिष्डे प्रधानेङ्गभावेन चक्रदण्डसलिलष्ड चादयोवतिष्ठन्ते। तस्मादमव्रत्तरपि चेतनाधिष्ठानसिद्धिरिति शक्तितः प्रवृत्तश्च व्ययमपि चतुः awa fag wea वक्रोक्तया । अचर साख्यस्चादयति | "ननु चेतनस्यापि प्रबत्ति"रिति | अयमभि- प्रायः । त्वया किलोपनिषदेनासटेढन्‌ दूषयित्वा केवलस्य चेतनख्येवान्यनिरपेशस्य जगदुपादानत्वं निमित्तत्वं च समर्थ- नीयम्‌ | तदयुक्तम्‌ । केवलस्य चेतनस्य प्रघततरषटान्तधर्मिण्य- नुप्रलब्धेरिति | ओपनिषदसतु चेतनरेतु कां तावदेष सांख्यः प्रवत्तिमभ्युपगच्छतु TRH एव॒ समाधास्यामो- त्यभिसंभिमानाद | “सत्यमेतन्‌ | न केवलस्य चेतनख्य प्र- [भामती] [ ३८१ ) (अ.रपा.२९.६) afece’fa | ate are) “न त्वचेतनसंयक्तदे'ति | तुशब्द ओपनिषदप्ष व्यावर्तयति | अचेतनाश्यैव सर्वा पब Frew न तु Saar का चिदपि । तस्नान्न चेतनस्य जगत्सजने प्रवृन्तिरिलयथः | चन्रोपनिषदो गृढाभिसंधिः प्र- ayaa fran । “किं पुनर ते"नि। arnt सांख्यो नले । “नन्‌ यद्सिन्नि"ति । न masa प्रदत्याश्रयतया तद्मयोजकतया वा प्रल्यसमीच्यते, केवलं प्रवत्तिस्तदाश्र- यश्चाचेतनो देदरथादिः प्रत्यक्ेण प्रतीयते, तचाचेतनस्य ्वर्तिसतन्निमित्तेव न तु चेतननिमित्ता | wR तू तच चेतनस्य गम्यते रथादिवेलक्षण्याव्नीवषदस्य | न च सङ्गावमातरेण कारणत्वसिद्धिः | मा भरदाकाश उत्यत्तिमतां घटादीनां निमित्तकारणमस्ति fe wala, तदनेन द्‌- wifi सत्यपि चलने तस्य -न प्रवृत्तिं प्रति निमित्तभा- वोस्तीलुक्तम्‌। Tara न प्रवर ्तिदेतुभावोस्ति, अत एव nee देदे सति प्रबत्निदशनादसति setae @a चेतन्यं लोकायतिकाः aoa च न चिदात्म- निमित्ता प्रव्त्तिरितिसिद्रम्‌ | तस्मान्न रचनायाः प्रव्तर्वा चि- दात्मकारणत्सिद्विजंगत इतयोपनिषदः परिदरति। “तदभि- धोयते । न ब्रूम" इति । न तावस्मलयस्लानुमानागमसिद्ः शा- QA वा परमात्मा वा ऽस्माभिरिदानों साधनीयः, केवलम्य प्रवति प्रति ` कारणत्वं वक्तव्यम्‌ । तच खतशर वा TH- दो वा ऽनधिष्ठिते चेतनेन प्रवत्तेरदरशंनात्‌ तद्विपर्यये च प्रवरु- त्तिदशंनादन्वयव्यतिरेकभ्यां चेतनदेह्कलतं waa, अ.र्पाेश.र्‌ा feet _ (मामतो] न तु चेतनसद्भावमाचे्, येनातिप्रसङ्गा भवेत्‌ । भूतचेत- निकानामपिं. चेतनाधिष्ठानादष्ेतनानां शरद््तिरिल्यचावि- वाद Tere | “लोकायतिकानामपी"ति । स्यादेतत्‌ 1 देः खयं चेतनः करष्रणादिमान्‌ खव्यापारोण प्रवतयतोति युक्तं, न तु तदतिरिक्तः कूटस्यनित्यश्चेनो व्यापाररद्दिनो Tas प्रवत्यभावात्परव्तको युक्त इति चोदयति। “ननु तवे"ति। परिरति। “नायस्कान्तवद्रूपादिवच्चे'"ति। “यथा च ena’ दति | सांख्यानां fe wane ङ्- पादय इद्धियं विकुर्वते, तेन तदिद्धियमथँ प्राप्तम्थी- कारण परिणमतदइति fea: सम्मति चोदकः खाभिप्रा- यमाविष्करोति | “एकत्वादिति | येषामचेतनं चेतनं चा- स्ति तेषामेतदयुज्यते वक्तुम्‌ चेतनाधिष्ठितमचेतनं प्रवते- तद्रति | यथा योगानामीश्चरवादिनाम्‌ । येषां तु चेतनाति- रिक्तं नास्देतवादि्ना, तेषां sana ai प्रति प्रवर्त- कत्वं च्वेतनस्येल्यथः | परिरति । “नाविद्ये"ति । का- TAM लयलक्षणया ऽविद्यया प्राक्‌ सगेापवितेन च वि- सेपसंस्कारेण यत्मल्युपस्ापितं नाम पं तदेव माया त- दावेशनाख्य चोद्यस्यासङ्ग्रटयक्ततवा,देतदुक्त भवति | नेयं afetaan Fareed वस्तुसतो दितीयस्याभावादनयु- sua | काश्यनिक्यां तु सष्टावस्ति कारपनिकं द्वितीयं स- दायं मायामयम्‌ | Jas | सद्दायास्तादशा एव MEM भवितव्यता । इति। न चेवं ब्रह्मोपादानत्वन्याघातो ब्रह्मण एव मायानेशेनो- (मामी) € रेष, } (५९पा९३.९] पादानलवा्तदषिष्ठानलाव्नगबिमस THT Fy क्तिकाधिष्ठानस्य पएकिकोपादानत्वभिति निरवद्यम्‌ ॥ परयोम्नुवचेत्ततापि ॥ ३ ॥ यथा पयोस्बुनोख्धतनानधिष्ठितयोः श्वत एव प्रवृततिरेवं TN were । तत्रापि चेतनाधिष्ठितत्वं साध्य, न च सध्येनेव व्यमिचार.स्तथा सल्यनुमानमानोच्छेद- RAG सुलभत्वात्‌ । न चासाध्यमनापि चत- नाधिष्ठानस्यागमसिद्धतवात्‌ । न च सपर्ण व्यभिचार ` इति शङ्गानिराकरणस्याथः । साध्यपशषे्यपलक्षणं शषपक्तनिक्ि- प्ततनादित्यपि दष्टन्यम्‌ । ननृपसंदारदर्शनादिल्यचानपेच् प्र बृत्िदशिता | इद तु ede चेतनापेकप्रनिः प्रतिपा- द्यतद्रति कतो न विरोध इत्यत are “उपसंदारद- शनादि"ति | स्यूलदभिलोकाभिप्रायानुरोषेन aca न तु परमाथत इत्यथैः । a के व्यतिरेकानवस्थितेधान- पेक्षलात्‌ ॥ ४ ॥ यद्यपि साख्यानामपि विविचकम॑वासनावासितं प्रधानं साम्यावख्ायामपि तथापि न कमवासनाः सर्गस्येशते, किं तु प्रधानमेव खकार्ये प्रव्तमानमधमप्रमिबद्धं सन्न Tana ष्टं कुमुम तदति धमेणाभर्ंपनिवन्भो नोयते । एवम- धर्मेण धर्मप्रतिबन्धोपनोयते । दुःखमथ्यां ष्टो खयमेव (९) ` (१) मेव तु--पा० १।२। (स.श्पा.र्८.४) [ ३८९ } [भामतो। प्रभानमनपेच्छ (९) Sel प्रवर्तते । aw afar al प्रहतीनां वरणभेदस्तु ततः सेचिकवदि'ति । aay प्र तिबन्धकापनयसाधने धर्माधमवासने अपि संनिहिते इ- ल्यागन्तोरपेखणीयस््ाभावात्सदेव साम्येन परिणमेत वैषम्येण वा, न त्वेयं कादाचित्कः परिणामभेद उपपद्यते | दैश्वर- Qa AWN चेतनस्य लोलया वा sae वा खभावतैचिव्यादा कर्मपरिपाकापेसस्य safe उप- प्येते एवेति ॥ अन्यलाभावाच्च न तृणा दिवत ॥५॥ धेनूपयुक्त हि दणपन्ञवादि यथा खभावत एव चेतना- wad दीरभावेन परिणमते न तु तच घनचेतन्यमपेच्छयते, Suita तदपेक्षत्वात्‌ | एवं प्रधानमपि खभावत एव परिणंस्यते कछतमच चेतनेनेति शङ्गाथः । धेनूपयुक्तस्य ame sina किं निभिन्तान्तरमाचं निषिध्यते, उत चेतनं, न तावन्निमित्तान्तरम्‌ । धनदेदस्थस्मदर्थस्य व- ऋयादिभेदस्य निमित्तान्तरस्य संभवादद्विपूवेकायो तु त- चापि fac एव eas: संभवतीति शङ्कानिराकरणस्याथः। तदिदमुक्तं “किं चिदेवसंपाद्य"मिति ॥ अभ्युपगमे प्यथौभावात्‌ ॥ ६ ॥ पुशुषाथापेसाभावप्रसङ्गात्‌ | तदिदमुक्तम्‌ | “एवं प्रयो (१) मनपक्षं--पाऽ >| (भामती) [ ३८७ 1 RR TRA जनमपि जिं चिन्नापेशिष्यत" इति । अथ वा पुरषाथोभावा- दिति योज्यम्‌ | तदिदमुक्तं “तथापि saat: प्रयो- जनं विवेक्तव्य'मिति | न केवलं ताच्तिको भोगो ऽना- Wife कूटस्थनित्यस्य पुरुषस न संभवति । अनि- भी्षप्रसङ्कश्च | येन fe प्रयोजनेन प्रधानं प्रवतितं a- aia कर्तव्य, भोगेन कैतत्मवरतितमिनि तमेव gate मों तेनाप्रव्तितल्वादित्यर्थः । “अपवर्गखेमागपो"ति । चितेः सद्‌ा विग्रुताननस्यां जातु कर्मानुभववासनाः सन्ति । प्रधानं त्‌ तासामनादीनामाधारसतधा च प्रधानप्न्तेः प्रा क्‌ चितिर्मक्तैवेति नापवगाथंमपि तद्मृत्तिरिति। (९) श- व्दाद्यनपलयिप्रसङ्ख | तदथमप्वृत्तवाग्प्रधानसख्य “उभ- या्थैताभ्युपगमेपो"ति । न तावदपवगैः ATTA प्रधा- नाप्बृत्तिमाचेण सिद्धत्वात्‌ भोगाथै त्‌ प्रवतत । भोगस्य च सशछच्छन्दाद्युपलब्धिमाचाद्‌ (९) समाप्तत्वान्न तदय J नः प्रधानं प्रवर्नेते्ययल्लसाध्यो aE स्यात्‌ । निःश्ष- शब्दाद्यपमोगस्य चानन्येन समापरनुपपत्तरनिभौषप्रसङ्गः । छतमोगमपि प्रधानमासक््वपरुषान्यताख्यातेः कियासममि- हारेण मोजयतोति चेद्‌, अथ परुषाथाय प्रवृत्तं किमयं स्वपुसषान्यथाख्यातिं करोति । अपवर्गाथमिति चद्‌, च- न्तायं सङृच्छन्दाययुपमोगेन कतप्रयोजनस्य प्रधानस्य निब ec ~ (१) अपि बेत्यधिकम्‌ 3 | पुस्तके | (a) युपडम्बेस्तदव--ए० | > | उपङम्भादेव-पा० 3 F [ऋअ.र्पाश्ख.द { शष्ट _ (मासी) frases सिध्यतीति छतं सतत्वा(९)न्यताख्यातिप्रतीस- पेन । न Se: BET: पुरुषार्थत्म्‌ | तक्ादुभयाथमपि न प्रधानस्य प्रवृत्निरूपपद्यतदति सिद्रोर्थाभावः | स॒गममि तरत्‌ | शद्गते । “eH TA । Tear fe cath सा च दश्यमन्तरेणानयिंका Wa । न च खत्मन्यथव- ` मत, खात्मनि बत्निविरोधात्‌ | प्रधानं च सगशक्तिः सा च सु्जमीयमन्तरोणानर्थिका स्यादिति यत्प्रधानेन शब्दादि इश्यते तदेव दक्डकतोरश्यं भवतीति तदुभयाथेवक््वाय स- जनमिवि were: । निराकरोति । “सगं शहयनुच्छदव- दिति 1 यथा fe प्रधानस्य सगंशक्तिरोकं परुषं प्रति चरितार्थीपि पर्षान्तरं प्रति प्रवलते ऽन॒च्छदात्‌ । णवं इक्शक्तिरपि तं पुरषं प्रयथवत्त्वायानुच्छेदात्सवदा प्रवते- तेत्यनिमीस्षप्रसङ्गः | TAU वा ष्वरिताथेत्वे न भूयः प्रवर्तेतेति सर्वेषामेकपदे fray प्रसज्येतेति We सा संसारः समुच्छिधधेतेति ॥ पुरुषारमव दिति चेत्तथापि ॥ ७॥ नैव दोषात्प्र्युतिरिति शेषः । मा भत्यर्षार्थस्य श- MUTA वा प्रवतकत्वं पुरुष एव दकाशक्तिसंपत्रः पङ्- रिव प्रहृत्तिशक्तिसंपन्नं प्रधानमन्धमिव प्रतयिष्यतीति श- इ | दोषादनिमास्षमाद | “अभ्युपेतद्ानं तावदिति | न केवलमभ्युपेतद्दानम्‌, अयुक्त चेतद्ववह्शनालोचनेनेल्या- (१) सत्बपुरुषा---पा० laf 3 । [भामती | ( ८ ] {अ.र्पा-रक.७] च । “कथं चोदासीन'ति । निष्छियते साधनं, “निगु mee । शषमतिरोहिताथेम्‌ ॥ अङ्कित्वानुपपत्तेश्च ॥ ८ ॥ यदि प्रधानावसा कूटखनिल्या, ततो न तस्याः प्रु विरनि्यलप्रसङ्गात्‌ | Fas: | ‘fad aasfastar यः खभावो न नश्यतोति । तदिदमुक्तं “खरूपप्रणाश्भया"दिति । अथ परिणामि नित्या । यथाः । ‘afer विक्रियमाणेपि यत्त्वं न वि न्यते तदपि नित्यमिति | तना । “वाद्यस्य चे"ति । यद्याम्यावखया सुचिर wun तदेवासति विलस्ष- एप्रल्ययोपनिपाते वेषम्यसुपेति | अनपेक्षस्य खतो वा ऽपि वैषम्येण कदा Frere भवेदित्यथेः ॥ अन्यथानुमिता च wath वियोगात weet एवमपि प्रधानस्ये"ति । अङ्गितवानुपपत्तिलक्षणो दोष सावन्न भवद्भिः शक्यः परिदतुमिति वच्छामः । अभ्युप गन्याप्यस्यादोषत्मुच्यतदलय्थः । सम्प्यङ्गिल्वानुपपत्तिमुप- पादयति | ` वेषम्योपगमयोम्या अपीति ॥ विप्रतिषेघाज्ासमन्जसम्‌ ॥ १०॥ "क्तं दित्छद्धियाो"ति | लद्याचमेव fe yale ` मनेकद्पादिगरदणसमर्थमेकम्‌, ania पच्च, सप्तमं च मन इति सुपेद्ियाणि। “कं चित्‌ नोण्यकःकरः शि.र्पा.र७.१०) [ ३८० ] [भाममी) णानि" | बुद्धिरश्कारो मन इति । “a चिदेक” बृद्धि रिति । शेषमतिरोदितार्थम्‌ । ware ater । “नन्तो- पनिषदानामपी"ति । तणतापकभावस्तावदेकस्िन्नोपपद्य- ते, नहि तपिरस्िरिव करतसभावकंः, जिं तु पचिरिव क- मंखभावकः | परसमवेतक्रियाफलशालि च कर्म॑, तथा च तप्येन कर्मणा तापकसमवेतक्रियाफलशएलिना तापकादन्येन भवितव्यम्‌ | अनन्यत्वे चेचस्येव गन्तः खसमवेतगमनकरि- याफलनगरप्रात्निशलिनोप्यकमत्प्रसङ्गा.दन्यत्वे त॒ तस्य सापकाच्वेचसमवेनगमनक्रियाफलभाजो WIA नगरस्य नप्यत्वापपत्निः | तस्मादभेदे तप्यतापकभावो मोपपद्यत- दति । दूषणान्तरमाद । “यदि चे"ति । नदि खभावा- wat वियोजितु शक्य (९) इति भावः। जलधेश्च वीचितर- FAs: खभावाः सन्त आविर्भावतिरोभावधर्ममणो न तु ते्जलपिः कदाभिदपि मुज्यते, न केवलं कर्मभावान्त- प्यस्य तापकादन्यत्वमपि त्नुभवसिद्मवेत्याद | “afaga- यमिति । तथाहि । ऋअथोणुपाजंन(ररणश्षयरागवदि- दिंसादोषदशयनादनर्थः सन्नर्थिनं॑दुनोति, तदर्थो तप्यस्ता- THE, ते चमो लोके प्रगीतमेदा.वभेदे च दूषणान्यु- क्तानि, सत्नेथमेकस्षिन्नदये भवितम्त इत्यथः । तदेव- मापनिषदं `मतमसमष्छसमुक्ता सांख्यः खपे तप्यताप- कयोभेद्‌ मोशमुपपादयति । “जालयन्तरभावे fa । (१) शक्यते--१। ° | (a) भर्गन--१। ९। (मामन) [ ३८९ ) [ROR GQ] wana किल संयोगस्तापनिदाने, तस्य हेतुरमिवे- कदशनसंस्कारो ऽविद्या, सा च arene विद्यया वि- रोधित्वादिनिवल्यते(१) afar तद्धेतकः संयोगो निव- तते, तन्निवृत्ता च तत्कायस्तापो निवतंते | तदुक्तं॑पच्च- शिखाचायण । '"त्छ॑योगदतुविवजंना्स्यादयमाल्यन्तिको दुःखप्रतीकार' इति । अचर च न सासाल्युरुषस्यापरिणा- मिनो were, जिं तु seme चितिच्छायापत्या लब्धचेतन्यस्य | तथादो्टानिष्टगुणखदपावधारणमविभागा- पन्नमस्य भोगः, भोक्तुखदूपाव(रोधारणएमपवर्गसतेन डि बु- दविसक््वमेवापत्रज्यते, तथापि यथा जयः पराजयो वा यो- धषु वतमानः प्राधान्यात्ामिन्यपदिश्यत(र) एवं बन्ध- मोक्ता बुद्धिसश्व वतमानो कथं Fear ऽपदिश्येते,(४) a विभागापत््या तत्फलस्य भोक्तेति | तदेतदभिसंधायाश्‌ | “स्यादपि कदाचिन्मोखोपपत्ति"रिति। area | “नैकल्वा- देव तप्यतापकमभावानुपपत्ते” । यत एकत्वे तप्यतापकभा- वो नोपपद्यते, एकत्वादेव, तस्मात्साव्यवद्दारि कमेदाश्रयतप्य- तापकभावोस्ञाभिरभ्युपेय,सापो डि सांव्यवद्ारिक एव न पारमार्थिक इत्यसक्षदावेदितम्‌ | भवेदेष दोषो यद्येका- मतायां तप्यतापकावन्योन्यस्य विषयविषयिभावं प्रतिपदय- यातामित्यस्दभ्युपगम इति शेषः । ater ऽपिङहिमभे- (१) त्वाननिवत्ेते-१ | 2 | (२) स्वभावाब-पा० 212] (3) स्वामिनि व्यपदिश्यते--परा० १। नि निर्दिश्यते 3 | (४) न्पपदिश्यते-पा०१।२। [अ.श्ची.रस्‌.१०) — ३९२ } [भामनी) ert तप्यतापकमाबं वाणो न पुरुषस्य तपिकमेता माख्यातुमरेति, तस्यापरिणामितया तपिक्रियाजनितफल- शालित्वानुपपन्तेः | कवलमनेन सर्वं तप्यमभ्युपेयं तापकं च रजः | दर्िंतविषयत्नानतु afar तप्ये तदविभागाप- त्या परुषोप्नुतप्यतदूव न तु त्यते ऽपरिणामिलादि- aa, तदविभागापत्तिश्चाविद्या, तथा चाविद्याक्षतस्तप्यता- धकभावस्वया ऽभ्युपेयः, सोयमत्ामिरच्यमानः किमिति भवतः पर्षद्‌ वाभाति | अपि च नि्यत्बान्यपगमाश्च ता- पकस्यानिर्मलप्रसङ्गः | शङ्कते । “तप्यतापकश्त्योनिंलय- aa’ । सडादर्शनेन निमित्तेन वलेतद्ूति सनिमित्त संयोगसतदपेशषत्बादिति । निराकरोति । “नादशंनस्य त- मस इति । न तावस्युरूषस्य तत्निरि यक्तम्‌ | कवलमियं बुद्धिसक्वस्य तापकरजोजनिता, तस्य च बुद्िस्वस्य ता- मसविपयासादात्मनः पुरुषाद्गेदमपश्यतः पुरुषस्तप्यतद ्भि- मानो, न त्‌ पुरूषो विपयसतुषरेणापि युज्यते, तस्य त्‌ daa af विवेकस्याल्या तामसोयमविवेक- रूयातिनिंवतनोया । न च aff तमसि मूले शक्यात्यन्त- मुच्छेतुम्‌ | तथा विद्छिन्नापि(१) हिन्ननदरोव(र) पुनस्तम- Vga स्वमभिभ्वय विवेकख्यातिमपोद्य शतशिखरा ऽ विद्याविभीव्येतेति बलेयमपवर्मकथा तपख्िमी दन्तजलाश्चलिः प्रसज्येत | MTT MAT इत्याद । “Safer (१) चच्ठिजपि-पा 2 tal 3 | (2) बद्रीवत्‌-पा० १। (wa) [ ३८३ 1 [अ-र्पा.९ष.९०] विति । यथा fe मखमवदातमपि मलिनादशंतलोपाधि- कल्यितप्रतिनिम्नभेदं मलिनतामुपेति, न च तदस्तुतो मलिनं, न च बिम्बात्परतिनिम्नं वस्तुतो भिद्यत | अथ तसन्‌ प्रतिबि म्बे मलिनादशीपधानान्मलिनता पदं लभते। तथा वात्मनो fad मखं waa टेवदन्तसतप्यते | यदा दपाध्यपनया- दिम्नमेव काल्यनावशात्प्रतिनिम्बं तश्वावद्‌ातभिनि तत््तमव- गच्छति तदास्य तापः प्रशाम्यति न च मलिनं मे मुख- fafa | एवमविद्योपधानकल्पितावच्छेदो जवः परमात्मप्र- तिविस्नकश्यः कंल्तितैरेव शन्दादिभिः संपकीत्तप्यते न त्‌ त्वतः परमात्मनोसि तापः | यदा तु AMAA वाक्य अवणमननध्यानाभ्यासपरि पाकप्रकषंपर्य AEA साक्षात्कार उपजायते तदाजीवः प्रुद्रबद्रत्चखभावमात्मनोन्‌भवन्‌ नि- सष्टनिखिलसवासनक्गेशजालः Rast खस्था भवति न वास्य पनः संसारभयमस्ति तद्धनोरवास्तवत्वन समृलकाषं कषितत्वात्‌ | सांख्यस्य त॒ सतस्तमरोशक्यसमच्छेदत्वादि- ति | तदिदम॒क्तम्‌ | “विकारभेदस्य च वाचारम्रणमा- चत्वश्वणादि”ति | “प्रधानकारणवाद” इति । यथेव प्र धानकारणवादो ब्रह्मकारणवादविरोध्येवं परमाएकारणवा- दोप्यतः सोपि निणकतेन्यः । एतेन शिष्टापरिथद्ा अपि व्याख्याता इत्यस्य. प्रपञ्च आरभ्यते | aa वशषिका त्- ूमकारणत्व॑दूषर्याबभूवु; | चतनं चेद्‌ाकाशादोनामपादान तदारन्धमाकाशादि चेतनं स्याम्‌ । कारणगणक्रमेण दि कायै TURAN) दृष्टो, यथा RAAT: पट म (x) ्ैरोषिकगुणारम्भो-पा” 3 | अ.रपा.२८.९१०) [ ३८५४ J [भामती रक्ती, न जात्वसो हृष्ये भवति | एवं चेतनेनारम्धमा- काशादि चेतनं भवेन्न त्वचेतनम्‌ | तस्ादचेतनोपादानमेव जगत्तच्चाचेतनं परमाणवः, VA खल्‌ स्थुलस्योत्यत्तह- श्यते, यथा तन्तुभिः पटस्येवमंश्एभ्यसतन्तुनामेवमपकरषपर्य॑नत कारणद्रव्यमतिद्धच्छयममनवयवमवतिष्ठते, तच्च WTA तु सावयवत्वे ऽभ्युपगम्यमाने ऽनन्तावयवत्वेन सुमेरुराजस- Gar: समानपरिमाणलप्रसङ्ग TE । तत॒ च प्रथमं तावददृ्टवल्केचन्ञसंयोगात्यरमाणो कर्म, ततो ऽत परमा- GAY संयुज्य इणकमारभते | TWA परमाणवः सं- यक्ता न सदसा WIAA, Wawa सति as- ae, धटोप्द्दोतपरमाणुवत्‌ | यदि दि घटोपग्दीताः परमाणवो घटमारभेरन्‌ न घटे प्रविभज्यमाने कपालश- कंराद्यपलभ्येत, तेषामनारब्धलात्‌, Bq तु Aurea त्वात्‌ । तथा सति मुद्गरप्रदाराद्‌ धटविनाशं न किं चि- दुपलभ्येत, तेषामनारब्धलात्‌ | तदवयवानां परमाणनामती- faery | Ta बहूनां परमाणनां दरव्यं प्रति समवा- यिकारणएल,ःमपि तु aa परमाणू ANITA । तस्य चाणुत्वं परिमाणं परमाणुपरिमाणात्‌ पारिमाण्डल्यादन्यदी- श्ररबुद्धिमपेच्योत्यन्ना दित्वसंख्या ऽऽरभते। न च इएकाभ्या TAMA, FTIR | तदपि दि इ्मणुकमेव भवेन्न त्‌ मदत्‌ | कारणवद्त्वमदन्तवप्रचयविशषेभ्यो fe मदत्य- स्योत्पत्निः | न च दन्यणुकयोमदत्वमसिति, यतस्ताभ्या- acai मदह्वेत्‌ । नापि Aatawe, दित्वादेव | [भामती [ ३९५ }] [Me UTR age} न च प्रचयभेदखलपिण्डानामिव, ` तदवयवानार्मनवयव- त्वेन प्रशिथिलावयवसंयोगमेदविर षात्‌ (९) । तस्मात्तेनापि तत्कारण्डयणुकवदणुनेव भवितव्य, तथा च TET गातिशयाभावादद्डनिमित्तलाच विश्वनिर्माणस्य(र) भोगा- थल्वात्तत्कारणन च इणुकेन तन्निष्यत्तेः शतं इण AAAI इणकान्तरणेत्यार्रवेयथ्यादार म्भारथवक्वाय ब- डभिरव FUREY चतुरणुवां Tawa वा दव्य मद्दहोघंमारग्धव्यम्‌ | अस्ति fe तचतच भोगभेदो ऽस्ति च नद्धत्वसंख्येश्वरब॒द्विमपेच्छोप्यन्ना मद्दक्वपरिमाणयोनिः | व्यणुकादिभिरारग्धं तु कायंद्र्यं॑कारणबह्तवाद्रा कार- WHEE कारणप्रचयभेदादा AURA प्रक्रिया । तदेतयेव प्रक्रियया कारणसमवाथिनो गुणाः कार्यद्रव्ये स- मानजञातीयमेव TUATHA दूषणमदूषणोक्रियते, व्यमिचारादिव्याद | Ls मरदीघवद्रा हृस्वपरि मण्डलाभ्वाम्‌ ॥ १९ ll यथा मदहूव्यं त्यणुकादि इखाद्‌ इयणुकाज्नायत, तु मदत्वगुणोपजनने WRT मदत्वमपेच्छते, नस्य ऋखत्वात्‌ | यथा वा तदेव व्यणुकादि Ae wee TUR, न तु तद्गतं Seana, तदभावात्‌ | (१) संयोगेरहात्‌-पा० ‰ | (a) निमीगस्य तस्य ब~-पा० | >| 3 | [अ.र्पा.रष.१९] [ ३८१ J [भाभी] ATA ऽनुक्तसमु ्यार्थः | यथा इएकमणुडख- परिमाणं परिमण्डलात्यरमाणोरपरिमण्डलं saad च- तनाद्रह्मणो ऽचेतनं जगन्निष्यद्यतदरति खजयोजना | भाष्ये “परमाणगुणविशषस्ति"ति । पारिमाण्डल्यग्रचणमुपलस्षणं, न णुके swan परमाणुवति(१) पारिमाण्डल्यमा- रभते, तस्य fe दित्वसंख्यायोनिल्वादिल्यपि द्रष्टव्यम्‌ | इसखपरिमण्डनाभ्यामिति वचं गुणिपरः न गुणपरम्‌ | “य- दापि डद णके" इति प्रठितय्ये प्रमादादेकं देषदं न प- fora । एवं चतुरणकभिल्यादयुपपद्यते | इतरथा हि एकमेव तदपि स्यात्‌, न तु मददिलयुक्तम्‌ । अथ वादे दरति दिके, यथा द्ोकयोर्दिवचनेकवचने दति । अच fe रित्वेकत्वयोरिल्यथः। अन्यथा दृव्येकेष्िति स्या- त्त॑खयेानां बद्धत्वात्‌ । तदेवं योजनीयम्‌ | इव्यणुकाधिक- रणे ये दित्वे ते यदा चतुरणुकमारभेते संख्येयानां चतुणौ टव्यणुकानामारग्भकल्वात्ततद्रते दित्वसंख्ये अपि आर- fan zee: | एलं व्यवस्थितायां वेशेषिकगप्रक्रियायां त- इषणस्य व्यभिचार उक्तः | अथाव्यवस्थिता तथापि तद्‌- वस्थो व्यभिचार ere | “यदापि awe परमाणव" इति । नाणु जायते ने we जायते इति योजना । सोद्येति । “अथ मन्यसे विरोधिना परिमाणन्तरेण" खकारणदारेणाकान्तलादिति । afew । “मेवं ५ स्था” दरति | कारणगता गुणा न काये समानजातीयं (१) परमाणुगत--पा° 3 | [भामती] [ २३९७ ] अ.श्पा.२८.९९] गणन्तरमारभन्तदल्येतावनेविषटसिद्वो न तद्धत्नुसरणे खेद- गीयं मन इत्यथः । अपि च सत्रिमाणन्तरमाक्रामति नात्‌.उत्पन्तेश्च प्राक्‌ परिमाणन्तरमसदिति कथमाक्रामत्‌ | न च तत्कारणमाक्रामति | पारिमाण्डल्यस्यापि समान- जातीयस्य कारणस्याक्रमणदेतोर्भावेन समानबलतयोभय- कायोनुत्पादप्रसङ्गादिल्याश्यवानाद । “न च परिमाणन्त- राक्रान्तलमि"ति । नच पररिमाणान्तरारम्भे aga पारिमाण्डल्यादीनाम्‌ | न च कारणवङत्वादीनां संनि- धानमसंनिधानं च पारिमाण्डल्यस्येत्याद | “a च परि- ara” इति । व्यभिचारान्तरमाद । “संयोगा- श्वे"तिं । शङ्कते | “za प्ररत"इति । निराकरोति | “न tema fa । न वचास्ाकमयमनियमो भवतामपो- are | “हचकारोपी"ति | ea व्याचष्टे | “यथा प्र ल्यकषाप्रहयक्षयो"रिति । शेषमतिरोदिताथम्‌ ॥ उभयथापि न कमातस्तद- भावः ॥ ९२. ॥ परमाणनामाद्यस्य कमणः कारणाभ्यपगमे ऽनभ्युपगमे वा न कर्मातस्तदभावः, तस्य इणकादिक्रमेण सगस्याभावः | अथवा यद्यणसमवाखदृष्टमथ वा स्चन्समवायि, उभयथापि तस्याचेतनस्यं चेतनानधिष्ठितस्याप्रवत्ते कर्माभावो ऽतसद्‌- भावस्सर्गाभावः | निमित्तकारणएतामाचेण लीश्वरस्यापिष्ठा- हत्वमुपरिष्टान्निराकरिष्यते | अथ वा संयोगो विभा- [अ.र्पा.२७.१९] [ ३९ 1]. [भामतो) गोत्यच्र्थमुभयथापि न कर्मातः VAT संयोगस्याभावात्‌ प्रलयदतोरविभागस्याभावात्‌ तदभावः, तयोः सगप्रलययोर- -भाव इत्यथः | तदेतद्सच॑ तात्पर्यतो व्याचष्टे । “ददानो पर- माणुकारणएवाद्‌ "मिति | निराकाय खद्पमुपपन्निसदितमा- ष । “स च वाद्‌” ea) “खान्‌गतेः'' aaa | संबन्ध- खाधार्याधारभ्‌त(९) इच WAIST समवायः | पच्चमभूल- स्यानवयवल्वात्‌(र) तानीमानि चत्वारि शतानीति | तच पर- माणुकारण वाद्‌ इदमभिधोयत तचम्‌ । तच प्रथमां व्या- wane । “कमंवता”मिति | अभिघातारोल्यादि य्दणेन नोदनसंस्कारगुरत्वदरवत्वानि श्यन्ते | नोदनसंस्कारावभि- घातेन समानयोगकषमा WRI च परमाएगते सदातने दति कम॑सातल्यप्रसङ्गः | feats व्याख्यानमाशङ्ापूर्वमाद | AMES” धमाधमा, "आद्यस्य RA” इति । “आत्मन- ख" सचन्नस्या"नुत्पन्नचेतन्यस्ये "ति | “दृष्टवता WaT ति । संयुक्तसमवायसंबन्ध इत्यथः | “संबन्धस्य सातलया- दि”ति । यद्यपि परमाणुरचक्ञयोः संयोगः परमाणएवर्म- जस्तथापि तत्मवादस्य सातत्यमिति भावः। सर्वात्मना च दुपचयाभाव, एकदेशेन दि संयोगे यावए्वोरकटेश नि- THU ताभ्यामन्ये एकदेशः संयोगेनान्याक्षा इति प्रथि- मोपपद्यते | सर्वात्मना तु नैरन्तर्ये परमाणावेकल्िन्पर- माएवन्तराण्यपि संमान्तीति(र) न प्रथिमा स्यादित्यथः | श- AX) ष.रभाव-पा० tlal3] (२) प्ञ्चममूतस्यावयवत्वाभावात्‌--पा० १।९। -, ५३) सेमितानीततै-पा० 3 | [भामती] ( ६८९ ] (श.र्पा-२९.९६] WA | यद्यपि निष्प्रदेशाः(९) परमाणएवस्तथापि संयोगरस्तयोर- व्याप्यदत्निरेवं खभावत्वात्‌, कषा वाचोयुक्तिनिष्प्रदेशं संयोगो न व्याप्नोतीति | एषैव वाचोय्निर्यदयथा प्रतीयते तत्तथभ्यु- परेयतद्रति । तामिमां wet खद्रारामादइ । “परमाणुनां कल्यि- ता” इति। नद्धस्ि संभवो निरवयव एकस्तदेव तेनेव संयु- AIIM, भावाभावयोरोकसिन्नद्ये विरोधात्‌, अ- विरोधे वान a चिदपि विरोधोवकाशमासादयेत्‌ | प्र तीतिसतु प्रदेशकल्यनयापि क्ष्यते | तदिदमक्तं "कस्ताः प्रदेशः इति । तथा च दद्रारेयमिति तामद्भरति । “क- - सपितानामवस्तुल्लादि"”ति | तीयं व्याख्यामाद | “यथा wife's | नन्वभिघातनोदनादथः प्रलयारसमये कस्मादिभागारम्भककमंरेतवो न dura ae) “नि मचापि fa चिन्नियत"मिति । संभवन्त्यभिघातादयः कंदा fa चिन्न त्वपर्यायेण सुर्वसिन्नियमदेतोरभावादित्यथः | "न प्रलय प्रसिद्यार्थमि"ति | यद्यपि शीरादिप्रलयारग्भ ऽत्ति दुःखमोगलथाप्यसते एथिव्यादिप्रलये नास्तो्भिप्रेये- दमुदितमिति मन्तव्यम्‌ ॥ समवायाभ्युषपगमाच स्षाम्या- ~ टनव स्थितेः ॥ १२ ॥ व्याचष्टे ५स॒मवायाभ्युपगमाच्े'ति । न तावेत्लतन््रः स्‌- ~ nanan भिन्नः समवायिभ्यां समवायिनो घटयितुमर- 0 (१) भप्रदेशाः-पा० 2 | [अ.रपा.रड.१द] fF goo ] [भामती] व्यतिप्रसङ्गात्‌ | तस्मादनेन समवायिसंबन्िना सता समवा- यिने घमो, तथा च समवायस्य संबन्धान्तरेण समवायि- संबन्धे ऽभ्युपगम्यमाने ऽनवख्ा | अथास संबन्धिभ्यां सं- ‘qa न संबन्धान्तरमपेश्षते संबन्धिसंबन्धनपरमा्थत्ात्‌ | त- था fe नासौ भिन्नापि संबन्धिनिरपेषा fread । न च aferat संबन्धिनावसंबन्धिनो भवतस्तस्नात्छभावादेव समवायः समवायिनाने संबन्धान्तरेणेति नानवस्थेति चो- - दयति | "नन्विद़ प्रत्ययग्राद्य" इति । परिहरति | “ने दुच्यते, संयोगोष्येव "मिति । ante danni संब- न्धिसंबन्धनपरमाथो, न च भिन्ना ऽपि संयोगिभ्यां विना fagaa. न च aferagla संयोगिनावसंयोगिना भवत दति तुल्यश्चचः । यद्युच्येत गुणः संयोगो न च द्रव्यासम- वेतो गुणो भवति, न चास्य समवायं विना aaa, amare समवाय इति शङ्गामपाकरोति(९) | “न॒ च गुणत्वादि”ति | यद्यसमवाये sau भेवति कामं भवतु न नः का चिल्वतिस्तदिदस॒क्तं “गृणपरिभा- Tara fa | परमाथतस्तु द्रव्याख्रयोल्यक्तम्‌ |. तच वि- नापि समवायं Seat संयोगस्योपपद्यते एव । न च कायेत्वाव्मवाखसमवायिकारणपेकितया संयोगः सं॑योग- समवायीति यक्त.मजसयोगसख्यातथालप्रसङ्गात्‌ | अपि च समवायस्यापि संबन्ध्यधोनसङ्धावस्य संबस्िनध्कस्य <- योवा विनाशित्वेन विनाशित्ात्कायत्वम्‌ | नद्यस्ति सं- (१) शङ्कां निराकरोति-पा० 2 | ` [भामतो] ( ४०१९ }) [PROT RS. 98] भवो गुणो वा MaMa वा saat वा ऽवयवावय- fait वान स्नो safer च तयोः day इति | त- स्नात्कायः समवायः । तथा च यथेष निमित्तकारण- माचाधोनोल्याद, एवं संयोगोपि । अथ समवायोपि = मवाग्यसमवायिकारणे अपेक्षते तथापि सैवानवस्थेति | त- सत्समवायवत्छंयोगोपि न संबन्धान्तरमपेश्षते | zea संबन्धिनावसा घटयति नाल्मानमपि संबन्धिभ्यां तत्कि- waa एव॒ सुबन्धिभ्यामेवं वचेदत्यन्तभिन्ना ऽसंबहः कथं संबन्धिनो संबन्धयेत्‌ | संबन्धने वा दिमवदिश्ध्यावपि संबन्धयेत्‌ | तस्ात्संयोगः संयोगिनोः समवायेन dag दति वक्तव्यम्‌ | तदतत्छमवायस्यापि समवायिसंबन्धे स- मानमन्यचाभिनिवेशान्तथा चानवस्येति भावः ॥ बत्यमव च भवात tl XV i ्रवत्तेरपहृत्तेवति शषः | अतिरो दिताथमस भाष्यम्‌ ॥ रूपाटिमचचाच विपर्ययो दरानात्‌ ॥ १५ Ul यत्किल भूतभातिकानां मलकारणं तदरूपादिमान्यरमाणु- नित्य इति भवद्िरभ्युपेयते, तस्य TETANY पयेत परमाणएत्वनिल्यत्वविरूद्रं स्थाल्यानित्यत्वे प्रसञ्येयातां, सों प्रसङ्ग रकधमौभ्युपगमे धर्मान्तरस्य, नियता प्रा्तिदि(९) प्रसङ्गलक्षणं, तदनेन प्रसङ्गेन जगत्कारणप्रसिद्धयं प्रवत्तं ` (ए रिति हि-प०९. -- _ ग [अ.रधा.२८.१५) [ ४०२ ] [भानमी) साधनं इपादिमन्निखपरमाणसिहेः wear श््गोचर- at नोयते । सदेतदेशेषिकाभ्युपममोपन्यासपूवेकमाई । “सावयनानां इ्याणामि"ति | परमाणनिल्यत्वसाधनानि च तेषामुपन्यस् दूषयति(९) । “यच्च Pree कारणमिति । "सदि" ति । प्रागभावाद्‌ व्यवच्छिनत्ति । “अकारणवदि"ति । घटादेः | “यदपि दिमीयमि"ति । लब्धद्पं हडिकचि- Gat facara निषिध्यते । तेनानित्यमिति लोकिकेन नि Siar frees: Tea चान्ये परमाणव दूति । तन्न । आत्मन्यपि निल्यत्बोपपत्तेः | व्यपदे शस्य च aan तदभावे निमूंलस््ापि दशनात्‌ । wae वरे यक्त इति । यदपि fre इतीयं कारणमपिद्येति। यदि सतां परमाणूनां परिदश्यमानस्थूलकार्याणं प्र् रेण का- रणाग्रणमविद्या तया नित्यलमेवं सति इणकस्ापि नित्यत्वम्‌ । अथाद्रव्यत्वे सनोति fasten तथा सति न sya व्यभिचारः, तस्मानेकद्व्यत्वेनाविद्यमानदरव्यतवानुप- पत्तेः | तथाप्यकारणत्वमेव नित्यतानिमिन्नमापद्येत यतो इदरव्यत्वमविद्यंमानकारणभेतद्रव्यतवमुच्यते तथा च Tae मित्या | “AVA । अपि चाद्रव्यत्वे सति सश्वा- दिद्यत खेष्टाथैसिद्रेरिद्येति व्यर्थम्‌ | अथाविश्यापदेनं द्रव्यविनाशकारणदयाविद्यमानत्वमु च्यते दिविधो डि दन्य नाशरेतुरवयवविनाशो ऽवयवव्यतिषङ्गषिनाशच. तदुभयं प- रमाण नासि तस्नान्निद्यः परमाणुः । न च सुखादिभि- (१) निरकरोति--पा० 2 | | (भामती) [ ४०९ ] [RT RS Ey) व्येभिषारः, तेषामदरव्यत्वादिल्याद | “मथापी"ति । निराक- रोति । “नावश्मि"ति । यदि हि संयोगसचिवानि axis द्रव्याणि द्रव्यान्तरमारभेरन्जिति प्रक्रिया fear सिद्ेद्‌ द्व्यदयमेव तदिनाश(९) कारणमिति | नत्वेतदज्ति | za खद्पापरिन्नानात्‌। न तावत्‌ तन्ाधारसतद्व्यतिरिक्तः पटो नामासि यः संयोगसचिवेसन्तुभिरारमभ्य तत्य क्तमधस्तान्‌ | षटपदाथाञ्च दूषयन्नग्रं वच्यति | किं तु कारणमेव वि- प्रेषवदवख्ान्तरमापदययमानं कायं AY सामान्यात्मकम्‌ | तथा fe wat सुवणं वा सवेषु घटर्चकादिष्वनगतं सा- मान्यमनुभूयते, न चेते घटरचकादयो शछत्मुवणभ्यां व्यति- (fra अग्रं ॑च बच्छामः । aera एव मेनमेनाकारण परिणममाने धट इति च waa इति च कपालशकौराकणंमिति च शकलकणिकाचूर्णमिति च न्या- NAA) | तचतचोपादानयोमन्सुवणंयोः प्र्यभिक्ञानात्‌ । न तु घटादयो वा कपालादिष्ठ कपालादयो वा घटादिषु च रुचकादयो वा शकलादिष्ु शकलादयो वा र्चकादिषु प्र लवभिन्नायन्ते यच कायकारणभावो भवेत्‌। न च विनणष्यन्त मेव षरक्षणं प्रीत्य कपालक्षणो(र)ऽनपादान एवोत्पद्यते तत्किमुपादानप्र्भिज्ञानेनेति वक्तव्य, एतस्या अपि वेनाशि- कप्रक्रियाया उपरिष्टाद्‌ निराकरिष्यमाणएत्वात्‌ । तस्ादुप- (१) मेतदहिनाङ--पा० १।९ (a) चाख्ययेते-पा० १।९।३ (3) षटस्वछक्षणं प्रतीत्य कपाङस्वरुक्षणो-पर० 2 | 3 [अ.९पा.२७.१५] [ ४०४ ] [भामती] जनापायधर्माणो विशेषावखाः सामान्यस्यापादेया, सामा- न्यात्मा पादानमेवं व्यवसिते यथा सुवरणदरव्यं॑कारि- न्यावस्ामपद्दाय दइवावशयया परिएतं(९) न च तचावयव- विभागः सन्नपि द्रवत्वे कारणं परमाणुनां भवकते तदभा- वेन द्ववत्वानपपत्तेतस्ा्यथा परमाणुद्रव्यमभ्निखंयोगात्कः- Bane द्रवत्वेन परिणमते, न च कारिन्यद्रवत्वे प- रभाणोरतिरिच्येते | एवं खदा सुवणं वा सामान्यं(र) पिष्डावखामपद्ाय कुलालदेमकारादिव्यापाराद्‌ Fe व्काद्यवश्थामापद्यते | न ल्वयविनाशनत्ततसंयोगविनाशादया विनष्टुमर्खन्ति चघटर्चकादयः । न दि कपालादयोखो- पादानं तत्संयोगो वा ऽसमवायिकारणमपि तु समान्यमु- परादानं तच्च नित्यं न च ततशंयोगसचिवमेकल्वात्‌, संयो- गस्य दिष्ठत्वनेकस्िन्नभावात्‌ | तस्ात्सामान्यस्य परमार्थस- सो ऽनिर्वाच्यां विश्षावखास्तदधिष्ठाना मुजंगादयदव र- छवादयुपादाना उपजनापायंधर्माण इति साम्मतम्‌ । प्रल- तम्‌पसंदरति । “तस्मादि”नि ॥ उभयथा च AGT ॥ १६ ॥ squad हि एथिषो गन्ध ्परसखशात्मिका स्थूला, आपो रसदपखशात्मिकाः SA, इपखशात्मकं तेज SHAT, UAHA वायः TRA | पुराणेपि सयते | आकाशं शन्दमाच॑ तु WA समाविशत्‌ | (१) द्रवाकारपरिणतं-पा० 2 | (2) सामान्यात्मकं--पा० 3 | (भामतो) [ ४०५ 1 [RRR a Re) दिगृणसत॒ ततो वायुः Wey ऽभवत्‌ ॥ Se तथेवाविशतः शब्दस्यशगुणावभोा । चिगुणस्तु ततो वहिः स॒ शब्दस्यशवान्‌ भवेत्‌ ॥ शब्दः WY ed च cand समाविशत्‌ | तस्मा चतुगुण अपो विज्ञेयास्तु रसात्मिकाः ॥ शब्दः UTY दपं च रसयुद्रन्धमाविशत्‌ | संदतान्‌ गन्धमाचेण तानाचष्टे मदोमिमाम्‌ ॥ तस्मात्प्वगुणा भ्रमिः खुला WAY दग्यते | ` शन्ता घोरा Aare विशेषास्तेन ते सुताः \ परसखररानुप्रवेशाइारयन्ति परस्परम्‌ । तेन गन्धादयः परसरं संदन्यमानाः परथिव्यादयस्तथा च यथायथा संदन्यमानानामुपचयस्तथातथा संदतस्य(१) CAS यथायथा ऽपचयसतथातथा सोदस्यतारतम्यं तदेवम- नभवागमाभ्यामवखितमथं वेशषिवोरनिच्छद्धिरप्यशक्याप- वमा | “TAA । अस्तु तावच्छब्दो ANNETTE g थिव्यादिग्‌एत्वेनानभ्युपगमादिति चत्वारि भूतानि चतु जिङ्खोकगुणन्य॒ दाहतवान्‌ | अनभवागमसिद्रमथ॑मुक्ता वि- कंरप्य दूषयति । “तदत्‌” । स्थुलएथिव्यादिवत्‌ । “परः माणएवोपी"ति । “उपचितगृणानां मूत्युपचयाद्‌"पचितसद- न्धमानानां, संघातोपचयाद्‌^“परमाणएतप्रसङ्गः” स्थूललादि- ` ति । यस्तु "त्रते न गन्धादिसंघातः परमाणरपि तु ग- MIA द्रव्यं न च गन्धादीनां तदाख्रयाणम॒पचयेपि ` त क्गतल-क१।९ ti (i‘sSOS™*~*~™ (अ-रपा.२स्‌.१९) [ ४०६ ] [भामतो) seen भवितुमरदलयन्यत्वादिति तं were! “a चा- न्तरोणापि Frei” द्रव्यखङपोपचयमित्यथैः | हतः, | MAT YAY गृणोपचये मूतुपचयदशनात्‌”। न तावत्र भाणवो रूपतो ग्द्धन्ते किंतु कायदाय A Ta गन्धादिभ्यो भिन्नं यदा न तदाधारतया waa ऽपि तु तदात्मकतया तथा च तेषामुपरचयं तदुपचितं दृष्टमिति प- रमाणभिरपि तत्कारणेरवं भवितव्यं तथा चाऽपरमाणुल स्थूलल्वादिल्यथेः | हितों विकस्पं दूषयति | “अकर्मा ने द्वपचितापरचितगणत्व"दति । “अथ सवं वचतुगणा- दति । यद्यणस्िग्करपे सर्वेषां स्थोल्यप्रसङ्गस्त(\)थाप्यति- स्णुटतयोपेच्य दूषयति(९) । “ततोप्खपी"ति । वायो ङपवत्वेन वचास्षत्वप्रसङ्ग द्यपि द्रष्टव्यम्‌ ॥ अपरिग्रहाच्चास्यन्तमनपेक्षा Ut निगदन्याख्यातेन भाव्येण व्याख्यातम्‌ | संप्रलुत्सुचरं भा- व्य्टरेशरेषिकतन्त्(२) दूषयति | “अपि च नेशषिका” दति । द्रव्याधोनस्वं द्रव्यापीननिरपणत्वं, न fe, यथा गवाश्रम- हिष(४ोमातङ्गाः परस्परानषीननिदपणाः ware निष्प- न्ते, TENNANT वा धूमादयो यथा वद्भयायन- धोननिष्पणाः era fread, एवं गुणादयो x (१) ्रसङ्गदोषर्त-पा० १। ^ | (>) दुषणान्तरमाह--पा० १। ९ | 3 । (3) वशोषिङमतं--पा० 3 | (४) बराहमदहिष--प¶० ९ | [भामनी) [ ४०७ } (अर्पा.२९७.९९) mamas, अपि तु यदायदा frat त- दातदा तदाकारतयेव प्रथन्ते न तु प्रथायामेषामस्ति खात- ved, तस्मान्नातिरिश्यन्ते दव्यादपि तु व्यमेव सामान्य- eu तथातथा प्रथतद्रतय्थः । Rea गुणादीनां द्न्याीनत्वमिति मन्वानसादयति । "नन्वग्रेरन्यस्यापी”ति। परिरति । “भेदप्रमीतेस्वि"ति । न तदभोनोत्पादतां त- दभीनत्वमावषच्छदे किं तु तदाकारतां am aa a- भिचार vee । wed । “गुणानां द्रव्याधीनत्वं zx व्यगुणएयोरयुतसिद्धत्वादिति यद्युच्येत" । यच fe दा- वाकारिणौ विभिन्नाभ्यामाकाराभ्यामवगन्येते, at संबहा- avast वा वैयधिकरण्येन प्रतिभासेते यथे कुण्डे दधि यथा वा TL eA न तथा गुणकर्मसामान्धविशेषसमवा- यास्तेषां द्रव्याकारतयाकारान्तरायोगेन दष्यादाकारिणा- न्यत्वेनाकारितया व्यवस्थानाभावात्‌ सेयमय॒तसिद्विस्तथा च सामानाधिकरण्येन Wes | तामिमामयुतसिदिं fame दूषयति | “तम्पुनरयुतसिद्धत्व" मितिं | तचापृथग्दे- शत्वं तदमभ्युपगमेन विरुद्यतदरत्याच । “अपुथग्दे शत्वमि"ति। यदि a संयोगिनोः काययोः संबन्धिभ्याबन्यद्‌ शत्वं युत- सिद्िस्ततोऽन्या saafefe: नित्ययोस्त संयोगिनोदयोर न्तर वा परथग्गतिमन्लं युतसिद्विस्ततोन्या ऽयुतसिददि- स्तथा वचाकाशपरमाएोः परमाए्वोशख्च संयुक्तयोयुतसि fa सिद्वा भवति । गृणगुणिनोखच शोकल्यपटयोरयुतसिद्ि सिद्वा भवति । नहि तच शेक्ल्यपदाभ्या संबन्धिभ्यामन्धदे- [ARTS] [ श्ट | (भामती) At ओक्ल्यपरे | सल्यपि परस्य तदन्यतन्तुदेशत्वे TTT संबन्धिपरदेशत्वात्‌ । तन्न । नित्ययोरात्माकाश्योरजसंयोगे sure अपि युतसिद्वरभावात्‌ | नदि तयोः पुथगाग्रया- faaea(y) मनाखयत्वात्‌, नापिद्ठयोरन्यतरस्् वा पृथग्गति- भक्तममर्तस्रेनोभयोरपि निख्छियत्वात्‌। न चाजसंयोगो ना- स्ति, तस्यानुमानसिदरत्वात्‌ | तथाच्चाकाशमात्मसंयोगि, मूत- द्रष्यसङ्गिम्वात्‌(र), घटादि वदिम्यनुमानम्‌। पृथगाग्रयाश्रयित्व- पुथग्गातिमत््वलक्णयुतसिद्वरन्या त्वयतसिद्वियद्यपि नाभ्युप- तविरोधमावदति तथापि न सामानाधिकरण्यप्रथामुपपाद्‌- यितुमर्दति | eau ऽपि fe समवाय गुणगुणिनोरभ्युप- गम्यमाने Was इति प्रयः स्यान्न तादात्यप्रल्ययः | WA चोपपादनाय समवाय waa भवद्धिः। स चदस्थितोपि न प्रल्ययमिममुपपादयेत्‌ छतं तत्कर्पनया | न च प्रयतत सामानाधिकरण्यप्र्ययः समवायगोचरः, तदिरुद्रार्थत्वात्‌ । agracea fe पटे Wa इलेबमाकारः स्यान्न तु पटः We इति । न च भुक्तपदस्य गुणविशिष्टगुणिपरत्वादवं प्रति सांप्रतम्‌ | नदि शन्दवृत्यनुसारि प्रत्यक्तम्‌ | नद्ध fanaa दल्युपचरिताभ्निभावो माणवकः प्रल्यक्तेण ददनात्मना प्रथत | न चायमभेद्‌ विभ्रमः समवायनिबन्धनो भिन्नयोरपीति वाचम्‌ । गुणादिसद्वावे age च प्रलय ee ee en terete (१) गश्रवश्रवित्व--पा० 2 | a | (२) संयोगित्वात्‌-पा० 3 | (3) न खष्व्नि-पा० 2 | ` भमतौ) C ४०८ 1 (WR TR G26) शानुभवादन्यश्छ TaTaNTAe च भानात्वे सवी- भवप्रसङ्गाम्‌ | ATA तु भेदसाधनस्य तदिरदरतयो- त्थानासंभवात्‌ | तदिदमुक्तं “नस्य तादात्येनेव प्रतीयमान- स्वा"दिति । अपि चायुतसिद्रशन्दा ऽएयगत्पत्तो ae, सा च भवन्तं न द्रव्यगुणयोरस्ति, द्रव्यस्य प्राक fae गुणस्य च पञ्चदुत्पत्त,स्तसनान्मिथ्यावादोयमित्याइ | “युत- सिद्यो"रिति | अथ भवतु कारणस्य यतसिद्धि, कार्य्य त्वयुतसिद्धिः कारणातिरेकेणाभावाद्‌, दरत्याश्द्ान्धथा दूषयति | “एवमधो"ति | संबन्धिदयाधोनसद्गावो fe सं- बन्धो नासल्येकसिन्नपि संबन्धिनि भवितुमरति । न च समवायो नित्यः खतन््र इति बोक्तमधस्तात्‌ । न च का- रणसमवायादनन्या कार्य्मोत्पत्तिरिति श्ये वक्तुम्‌ । एवं fe सति समवायस् निल्यत्वाभ्युपगमात्कारणवैयर्यप्रसङ्गः | उत्पन्तो च समवायस्य सेव AIT किं समवायेन | सिद्रयोस्तु संबन्धे युतसिद्धपरसङ्गः । न चान्या ऽयुतसिदि संभवतोत्यतदक्तं ततस्च यदुक्तं वेश्षिकेयतसिद्यभावात्कार्य कारणयोः संयोगविभागा न विद्येते इतीदं दरुतं स्यात्‌ | युतसिद्यभावस्यवाभावात्‌ | रतेनप्रात्निसंयोगे यतसिद्िरि- त्यपि लक्षणमनुपपन्नम्‌ | मा बदप्राप्निः कार्यकारणयो mira संयोग एव कस्मान्न भवति, तचास््या असं- योगल्रायान्यौ युतसिद्िव॑क्तव्या । तथा च सेवोच्यतां कि- HAM परखरा्रयदोषय्यस्तया ।. न चान्या संभवतीलयुक्तम्‌ | यदयु्येताप्रा्िपूरविक्ञा प्राप्निरन्यतस्कम॑जोभयकमजा वा [अ.रपा.९४.१७] [ ४९० ] [भामती] संयोगो, यथा शाणएश्येनयोर्मषयोर्वा । न च तन्तुपटयोः GAM, उत्यन्नमाज्रसमेव परस्य तन्तुसंबन्धात्‌ | तस्रा- qa एवायमिल्यत श्रा । “यथा चोत्यन्नमाचस्ये”- ति । संयोगजोपि fe संयोगो भवद्धिरभ्युपेयते न ज्रि- याज Wee | न वचाप्रातिपूरविकेव प्राप्तिः संयोग, आ- त्माकाशसंयोगे faa तदभावात्‌ | कायस्य चोत्यन्नमाच- aaa at कारणप्रािविर्दाञ्चेति | अपि च संब जिद्धपातिरिक्ते संबन्धे fag तदवान्तरमेदाय wae ऽनश्रीयेत स एव तु संबन्ध्यतिरिक्तो ऽसिद्धः, उक्तं हि परस्तादतिरिक्तः संबन्धिभ्यां संबन्धो ऽसंबद्ो न संबन्ि- न घटयितुमीष्ट, संबन्धि संबन्धे (१) चानवखितिः । aa दुपपत्त्यनुभवाभ्यां न RAY कारणदन्यलमपि तु का- रणद्येवायमनिर्बाच्यः परिणामभेद इति | तसात्कार्थस्य कारणादनतिरेकाक्कि केन saga । संयोगस्य च संयो- गिभ्यामनतिरोकात्‌ कयोः संयोग इत्याद । “नापि सं- ame’ la । विचारासंदत्वेनानिर्वाच्यतामस्यापरिभावयन्ना- wed | ““संबन्िशन्दप्र्ययव्यतिरकणे"ति । निराकरो- ति । “नेकल्वेपि खद्प्वाद्यङूपापेस्षये"नि | तन्तदनिर्व- चनमोयानेकविशेषावखाभेदापेशयैकस्िन्नपि नानावुद्धिवयप- देशोपपत्निरिति | wal देबदत्तः खगतविशेषापेक्तया मनुष्यो ब्राह्मणोवदातः, खगतावस्ाभेदापेश्चया बालो वा wae, खक्रियाभेदापेखया shar, परापे. [त "` '“ "इत्वे--पा० १। [(भाभती) [ ४१९ }] [BRATS QO) यः तु पिता पुत्रः पेशलो धाता जामातेति । निदर्शना- न्तरमाद | “यथा चैकापि सती Taf । दार्शन्तिके योजयति । “तथा संबन्धिनो"रिति । अक्गल्योरन्तयै संयोगो, दधिक्ण्डयोयेन्तराधयं संयोगः | कायंकार- एयोसतु Tapas कार्यस्य भेदं विवक्षिला सं- बन्धिनोरिदयुक्तम्‌ । “नापि संबन्धि विषयत्वे संबन्धशब्दप्र्य- यथो'रित्येतदष्यनिर्वाच्यमेदाभिप्रायम्‌ | अपि weer स्ुसंयोगात्परमाणमनसोशाद्यं कमं भवद्भि रिष्यते । अगम ध्व॑ज्वलनं, वायोस्ियं क्‌ पवन.मणमनसोथाद्यं कमल्यद्ट- (१)कारितानीति वचनात्‌ । न चाणुमनसोरात्मना प्रदे शन संयोगः संभवति | संभवे चाणमनसोरात्मन्यापित्नात्‌ प- रममद््वेनानणत्वपरसङ्गात्‌ । न च प्रदेशवृत्निरनयोरात्म- ना संयोगो ऽप्रदेश्त्रादात्मनः, ALATA वस्तुतत्वव्य- वस्थापनासदत्वादतिप्रसङ्गादिव्याद । “तथा ऽण्वात्ममन- av fafa | किं चान्यद्‌ दाभ्यामणुभ्यां कारणाभ्यां (६) सा- AIA कार्यस्य दव्यणकस्याकाशनेव संग्लषान्‌पपन्निः | BAG PIV यत॒ एकसंबन्ध्याकर्षे संबन्ध्यन्तराकंषरा भवति त्ानुपपत्तिरिति | अत एव संयोगादन्यः काय॑का- रणटरव्ययोराश्रयाश्चितभावी . ऽन्यथा नोपपद्यतदत्यकेश्षं क- ल्पनीयः समवाय इति चेत्‌ । निराकरोति । “न,"कुतः । "दूतरेतराश्रथल्वात्‌" | तद्विभजते | “कायकारणयोर "ति । क ake nner ames (१) कमंत्येतान्यवष्ट---पा० ° | (>) “कारणा््या--> FETs नास्ति | [wearer] ( ४९९ ] = (भामनी) जिं चान्यत्‌ core "भिति । ये दि परिच्छन्नासे सावयषाः, यया Sees | तथा च परमाणवस्तस्नाल्ठा- वथवा अनिल्याः (१) Gl अपरिच्छिन्नतव '्ाकाशादिवत्य- रमाणत्वव्याघातः । शङ्ते। “atea fafa । निराकरोति । “न स्थूले"ति । विं SAMI न विनश्यन्त्यथ निरवयवतया, तेच TAA कस्पं ददमुक्तम्‌ | “AA ma | भवन्मते उत्तर कर्पमाशद्नु निराकरोति | “विनश्यन्तोप्यवयवविभागेने"ति । “यथा fe धततुव्णा- रीनामविभज्यमानावयवानामपी"ति । यथा fe पिषटपि- पडो ऽविनश्यदवयवसंयोग एव प्रथते प्रथमानश्चाश्वश्षफा- कारतां नीयमानः पुरोडाशतामापद्यते, aa पिण्डो न- श्यति पुरोडाशचोत्यद्यते, न fe तच पिण्डावयवसरुयोगा विनश्न्ति, अपि तु संयुक्ता एव॒ सन्तः परं प्रथनेन quar आअधिकदे शव्यापका भवन्ति, एवमग्निसंयोगेन पुवणंदरव्यावयवाः संयुक्ता एव सन्ता द्रवोभावमापदयन्ते, न तु मिथो विभज्यन्ते | तक्ञाद्यध्रावेयवसंयोगविनाशा- वन्तरोणापि सुवणेपिण्डो विनश्यति संयोगान्तरोत्पादम- न्तरेण व सुवर्णे दरव उपजायते, एवमन्तरोणाप्यवयवसं- योगविनाश्रं परमाणवो feral चोत्पत्छन्तदूति सर्वमवदातम्‌ ॥ (२) सावयवास्तथा च सादयबा भनित्पाः--षा० 3 | [भामती [ ४९१ } (BRATS eC) समुदायउभयदेतुकेपि तद- प्राप्निः॥ १९८ ॥ अवान्तरसङ्गतिमाद | “वशेषिकराद्वान्त" इति । वैश- षिकाः weaned fe परमाएवाकाशदिक्काला- त्ममनसां च सामान्यविशेषसमवायानां च गुणानां च केषां चिन्नित्यत्वमभ्यपेत्य शषाणां निरन्वयविनाश्रमपय- न्ति, तेन तेधेवेनाशिकास्तेन तदुपन्यासो वेनाशिकत्वसा- wa स्ववेनाशिकान्‌ Weal तदनन्तरं वेनाशिकम- तनिराकरणमिति | अरधवेनाशिकानां स्थिरभाववादिनां समुदायारन्म उपपद्येतापि सणिकमाववादिनां wet दू- रापेत इत्युपरपादयिष्यामः | तेन नतरामित्यक्तम्‌ | तदिदं दूषणाय वेनाशिकमतमुपन्यसितु तद्मकारभेदानाइ । “स- च बह्धप्रकार” इति । वादिवेचित्यात्‌ खल्‌ के चिल्सरवस्ि- त्वमेव tga प्रतिपद्यन्ते, कं विज्ज्ञानमाजासित्वं, कै Aegan, अथ त्व्रभवतां सर्वज्ञानां तक्तप्रति- पत्तिमेदो a संभवति तच्चस्येकडप्यादिव्येतदपरितोपेण- ह । "विनेयभेदाद्या” । शोनमध्यमोत्छष्टधियो fe शिष्या भवन्ति | तच यं रौनमतयस्ते सर्वासिलवादेन तदाश- यानृरोधान्‌ ्न्यतायामवतार्यन्ते | ये तु मध्यमास्ते Wt नमाचास्ित्वेन शरन्यतायामवतायन्ते । ये तु प्रहृष्टमतय स्तभ्यः MMS Yael प्रतिपाद्यते | यथोक्तं बोधि- चित्तविवरणे । [अ.र्पा.द्सू.१८] [ ४९४ 1. [भामती] देशना लोकनाथानां संत्वाश्यवशानुगाः | भिद्यन्ते बहधा लोकंडपाये्ह्धमिः पुनः ॥ गमीरोत्तानभेदेन क SMTA | भिन्नापि देशना ऽभिन्ना शुन्यतादयलक्षणा ॥ दति । यद्यपि वेभाषिकसोचान्तिकयोरवान्तरमतमेदो स्ति, तथापि सर्वासितायामस्ि (१) संप्रतिपत्िरित्येकीकलयोपन्यासः | त- धा भ चित्वमुपपन्नमिति | पुथिवो खरसखभावा, आपः arena, aes, वायुरोरणखभावः | ईरणं रणम्‌ | yaa रित्तचैत्तिकानाद । "तथा- ख्पे"ति । ण्यन्ते एभिरिति earns च caren सविषयाणीद्धियाणि खूपस्कन्धः | यद्यपि इष्यमाणः पु- थिनव्यादयो बाद्यास्तथापि कायस्थत्वादया इन्ियसंबन्धादया भवन््याध्यात्मिकाः, विन्नानस्कन्धोष्दमित्याकारो खूपादिवि- षय इद्धियादिजन्यो वा दण्डायमानः | वेदनास्कन्भा या परियाप्रियानुभयविषयस्पशे सुखदुःखतद्र दित विशेषावस्था चिन्त्य जायते सु वेदनास्कन्धः | aaa सविक- wee: संन्नासंसगयेग्यप्रतिभारो यथा fee: कुण्ड- रो गरो ब्राह्मणो गच्छमीत्येवंजातीयकः | संस्कारस्वन्धा रागादयः AM उपक्तेशश्च मदमानादय धर्माधभी चे- ति । तदेतेषां समुदायः AN । “तसिन्नभयदेतुके- Wie are पुथिव्याद्यणुदेतुके भूतभतिकसमुदाये ङ- पविन्नानादिस्कन्धदेतुने च ATTRACT च_समुदायद्ना्यात्मिकेमिप्रयमा- (2) सवौ्तत्वे ऽस्ति--पा० ~ | [भामतो) { ४९५ ] अ.र्पा-२७.९८ तदप्ा्निस्तस्य संमुदायस्यायुक्तता | कतः, “समुदायि- नामचेतनल्नात्‌" | चेतना हि कुलालादिः सवे खदृण्डा- दयुपरुंदत्य समुदायात्मकं चटमारचयन्‌ दृष्टः । नद्यसति खहृण्डादिम्यापारिणि विदुषि (१) Fate खयमचतना खदृण्डादयो व्याप्य जातु घटमारचयन्ति | न चासति कुविन्दे तन्तवेमादयः परं वयन्ते | तस्मात्कायत्पादस्तद्‌- नगृणकार णएसमवधानापोनस्तदभवं न भवति | काया- त्पादानुगृणं च कारणसमवधानं चेतनप्रक्ताधोनमसत्यां च- तनप्रकषायां न भवितुमुत्सदतदति कायःत्पत्तिश्वतनप्र्षाधो- नल्नव्याप्ता स्यापक्षविर्दरापलब्ध्या चेतनानधिष्ठितेभ्यः कार- णेभ्यो व्यावर्तमाना चेतनाधिष्ठितत्वएवावतिष्ठत(र)इति प्रतिबन्धसिद्धिः | aya आद्रा चेननाधोनेव कायेत्य- तिरसि a चित्तं चेतनं तशोद्धियादिविषयस्पशे (र) स- त्यभिज्खलन्‌ तत्कारणचक्रं यथायथा कायाय पर्याप्तं त- थातथा प्रकाशयदचेतनानि कारणन्यधिष्ठाय कायमभिनि- aaa तचा | “चित्ताभिज्वलनस्य च समुदायसिद्- aaa’ | न खल ॒बाद्याभ्यन्तरसमदायसिद्विमन्तरेण चित्ताभिज्वलनं ततस्त तामिच्छन्‌ दुर्त्तरमितरेतराखयमा- विशेदिति । न च प्राग्भवीया चित्ताभिदीषिरत्तरसमुदायं प्रयति | घटनस॒मयं तस्या्िरातीतत्वेन सामण्येविरद्ा- (१) व्यापारविदषि-पा० १। (a) व्यवतिषत-पा 2 | (3) संस्यर्े-पा* > | [अ.रपा.९७.१८) [ ४९१ } [भामती] त्‌। WERTH (९) चनस्य भोक्तुः प्रशासितुर्वा fara संघातकतुरनभ्युपगमात्‌ | कारणविन्धासभेदं दि विद्यान्‌ करता भवति । न चान्वयव्यतिरेकावन्तरेय त- feared बदितुम्ति । न च स॒ शणिकोन्वयव्यतिरेक- कालानवखायो न्नातुमन्वयव्यतिरोकावु्छदते | अत उक्तँ ‘fara’ | ayaa श्रसमवदितान्येव कारणानि aa करिष्यन्ति ceca, छतमच समवधाय- frat चेतनेनेत्यत we) “निरपेक्परवृ्यभ्युपगमे चे"ति । QUA अस्लालयविन्नानमदंकारास्पदं पूवापरान्‌ संभाठे तदेव कारणानां प्रतिसंधाढ भविष्यतीति, ताद्‌ | “a waaay fa | weal यदि (९) स्थिरमाप्थीयेत ततो नामान्तरेणात्मेव | अथ कणिकंम्‌, तत उक्तदोषापत्नि । न च ATAU नामान्तरणात्मा ऽभ्युपगतो ऽन- न्यते च विज्ञानमेव तश्च सषणिकमेवेदयुक्तदोषापत्तिः। आशे रते ऽक्षिन्‌ कर्मौनुभववासना इत्याशय आलयविन्नानं तस्य । अपि च प्रृत्तिः समुदायिनां व्यापारो न च सणिकानां व्यापारो युज्यते । व्यापारो fe व्यापारवदा- अयसतत्कारणकञ्च लोके प्रसिद्रस्तेन व्यापारवता व्यापार- यवे व्यापारसमये च भवितव्यम्‌। श्रन्धथा कारणत्वाश्रय- त्वयोरयोगात्‌ | न च समसमययोरस्ि कावंकारणभावो नापि भिन्नकालयोराधाराधेयभावः । तथा च क्षणिकल- , (५) भन्पस्य कस्यवित्‌--पा० २ | (2) ware —xy ०9 ‰ | (भामती) ( ४१७ ] (WRAL See] ानिरित्याद । “afurarqarare’ ft इतरेतरप्रत्ययत्वादिति चेनोत्प- ्िमाबनिमित्तात्‌ ॥ ५९ ॥ यद्यपोति। अयमथः | संक्षेपतो fe प्रतीत्य समुत्पादलस्ष- Waa बुद्धेन ‘xe प्र्ययफल'मिति | उत्यादादा तथाग- तानामनुत्पादाद्वा सितैवेषा धर्माणां धर्मता धर्मस्थितिता धमनियामकता TAN समुत्यादानुलोमतेति | अथ पन- रयं प्रतीत्य समुत्यादो द्वाभ्यां कारणाभ्यां भवति ददप- निबन्धतः प्रत्ययोपनिबन्धतश्च | स पुनर्दिविधः । are Stang | तत्र बाह्यस्य प्रतीय समुत्पाद्य चेद्ध पनिबन्धः | यदिदं बोजादङरोद्ुरात्यतचं पन्रात्काण्डं का- GST ASTRA गर्भाच्छकः इकात्पुष्यं पुष्यात्फल- मिति । असति बोजेद्करो न भवति, यावदसति ged फलं न भवति । सति तु बोजे sacl भवति, यावल्पुष्े सति फलमिति । तच बोजस्य नेवं भवति न्नानमददम- qt निवनयामोति । अद्करस्यापि नेवं भवति waa Asia निवतित इति । शवं यावत्पुष्यश्य नेवं भवति we फलं निवतेयामोति । एवं फलस्यापि नेवं wae पुष्पेणाभिनिर्वर्तितमिति | तस्मादसत्यपि Saad बोजादी- नामसत्यपि ' चान्यस्षिन्नपिष्ठातरि कायंकार णभावनियमो दश्यते । उक्ता रटपनिबन्धः । प्रत्ययोपनिबन्धः प्रतीत्य समुत्परादस्योच्यते | प्रययो Saat समवायः | देनुदेतु [अ.रपा.९८.१९] [ ४९८ ] [भामतो] wean sacha, तषामयमानानां भावः Wat समवाय दूति यावत्‌ । यथा षां धाटरनां समवायारीज- देत्रङ्रो जायते तच च veal धातूर्बोजस्य PATH करोति, यतोङ्क(१९) कठिनो भवति । अन्धातूर्बोजं स्त इयति, asad परिपाचयति, वायुधात्‌र्वीजममिनि- इरति, यतोङ्करो ओोजान्निर्गच्छति । आकाश्चधातु बोंजखा- नावरणक्शल्यं करोति | Baha) बजय परिणामं कं afi । तदेनेषामविकलानां waat समवाये बोजं रो- SIR जायते नान्यथा । तच एथिवोधातोनवं भव- ae tag सं्रदछत्यं करोमोति, saad भवल्य- दं toa परिणामं करोतीति । अङ्ुरस्यापि नेवं भव- aware प्रल्येर्िवर्तित इति । तथाध्यात्मिकः sale a amar इभ्या कारणाभ्यां भवति देदपनिबन्धतः प्र्य- योपनिबन्धतश्च | wary ददपनिबन्धा यदिदमविदयाप्रल्य- याः संस्कारा यावज्जनातिप्रह्ययं जरामरणादरीति। अविद्या चेन्नाभविष्यन्नैव संस्कारा अजनिष्यन्त | एवं यावव्नाति, जाति(रोघेन्नाभविष्यननेवं जरामरणादय उदपत्खन्त । त- afar ad wed संस्कारानभिनिर्व्तयामोति । सं- साराणामपि नेवं भवति वथमविद्यया निवर्तिता इति । एवं यावज्नाल्या यपि नेवं भवल्यदं जरामरणाद्यमिनिवं- [गि (१) यथाङ्करः-पा० 2 | ॐ (a) कतुधातुरपि--पा० 2 | (3) जातिरिति 2 पुस्तके नारेत 1 [भामती] C ४९८ 1 (अ-र्पा.९७.१९] यामीति | जरामरण्णदीनामपि नेवं भवति वयं जाद्या- दिभिनिवर्तिता इति । अथ च सत्लविद्यादिषु खयमचत- नेषु चेतनान्त रानधिष्ठितेष्वपि संस्कारादीनामुत्पत्तिः बोजा- fefaq सत्छचेतनेषु चेतनान्तरानधिष्ठितेष्वप्यद्करादोनाम्‌ | दरदं प्रतीत्य प्राष्येदमुत्पद्यतद्रत्येतावन्माचछ्य दष्टतल्वाञ्चेतना- षिष्ठानस्यानुपलब्धेः | सोयमाध्यात्मिकस प्रतीय सम्‌त्पा- दस्य दपनिवन्धः । अथ प्र्ययोपनिबन्धः पुथिव्यप्तजोवा- य्वाकाश्पवन्ञानधाल्रनां समवायाइवति कायः. । तच का- यस्य पुथिवो धातः कारिन्यं नि्ंतयति(९) । अब्धातः सेदयति कायं, asia: Heenan परिषाचयतिं । वायुधातुः कायस्य. श्रासादि(र) करोति । आकाश्धातु कायस्यान्तः सुषिरभावं करोति | यस्तु नामद्पाङ्करमभि- निवेलयति पच्वविन्ञानकायसंयुक्तं साखवं च मनोविज्ञानं सोयमुच्ते विन्नानधातुः | यदा दयाध्यात्मिकाः पुथिव्यादि- धातवो भबेन््यविकलासदा सवेषां समवकयाङ्गवनि काय- स्योत्पत्तिः । तच परथिव्यादिधातनां नेवं भवति वयं कायस्य काठिन्यादि निवलयाम इति । areata नेवं भवति ज्ञानमदमेभिः प्रलयेरभिनिवर्तित इति । अथ च पथि- व्यादिधातुभ्यो ऽचेतनेभ्यखेतनान्तरानधिष्ठितेभ्योडुरस्येव का- Tare: सोयं प्रतीत्य समुत्पादो दष्टतान्नान्यथयितव्यः। तचैतेष्वेव षरसु धातुषु येकसंज्ञा पिण्डसंश्चा नित्यसंज्ञा सु- (१) अभिनिर्वतंयति--पा० 2 | (2) शरसप्रश्रास्ाद्-पा० 2 | (शअर.रपा.र.१९] [ ४९० [भामती] खसंज्ञा SHAM TRAST मनुव्यसंन्ना माददुदिदढसुत्ना अश्कारममकारसंक्ना सेयमविद्या ससारान्थसभार्छ मलकारणं तस्य्ामविद्यायां सत्यां संस्कारा रागदषमो डा विषयेषु प्रवतंन्ते | वस्तुविषया frafafama विन्ञानाचच- लार पिए उपाद्रानस्छन्धासतन्नाम तान्युपादाय द पमभिनिर्वर्तते | तदेकध्यमभिसंङिप्य नामड्प fara | शरोरस्मैव कललबुदु दाद्यवस्ा नामरूपसंमिश्रितानोद्धिया- fq षडायतनं, नामदपेद्धियाणं चयाणां संनिपात स्पशं स्पशरारेदना सुखादिका, वेदनायां स्यां कतव्यमत्सुखं प- नर्मयेल्यध्यवसानं SU भवति | तत उपादानं TAA चेटा भवति | ततो भवः, भवल्यस्नाज्जन्मेति भवो धर्माधमा । Ase: स्कन्धप्रादुर्भावो जातिः जन्म । जन्महेतुका उत्तर STATS । जातानां स्कन्धानां परिपाको जरा | सन्धानं नाश्नो मरणम्‌ | म्रियमाणस्य मूढस्य सामिष- FA पुच्चकलचादाक्न्तदी दः शोकः | तदुल्धं प्रलपन दा मातः दा तातद्दा च मे एच्नकलच्रादोति परिदेवना | पश्चविन्नानकार्यसंयुक्तमसाध्वनुभवनं दुःखं, मानसं च दुःखं दोर्मनस्यम्‌ | एवं जातीयकाश्चपायाशतडपक्तशा (९) श- eat ते ऽमी परस्परदतुका जन्मादिदेतुका अनिद्या- दयो ऽविद्यादिरेत्‌ काश्च जन्मादयो चटोयन्ल्वदनिभ्रमाव- Aart सन्तति तदेतेरविद्यादिभिराकषप्तः संघात इति | तदेतूषयति । “तन्न” कत", “उत्पत्तिमाचानमित्तना _ । “तन्न कुतः, “उत्पत्तिमात्र निमित्तत्वा' - (१) वाधोपहेशाश्च-प्र०२। [भामती] [ ४९९ 1 (श्र.र्पा-२७.१९] दिति । अयमभिसंधिः | यत्खल रेटपनिबद्ं काये त- दन्यानपेक्षं देतुमाचाधोनोत्पाद्‌त्वादत्पद्यतां नाम, पच्चस्वी- न्धसमुदायस्त Waals न दतुमाचाधोनोत्पत्नि'रपि तु नानारेतुसमवधानजन्मा, न च चेतनमन्तरेणान्यः सं- निधापयितास्ि कारणानामिन्यक्तम्‌ । बोजादङरोत्पत्तेरपि प्र्ययोपनिबद्वाया विवादाध्यासितत्वेन पक्षनिक्षिप्नत्वान्‌ | (१)पकेण "च व्यभिचारोज्ञावनायामतिप्रसङ्गन सर्वानुमानो- च्छे प्रसङ्गात्‌ | स्यादेतत्‌। Wada रएवान्त्यस्षणप्राप्नाः fa त्यादयोद्करमारभन्ते | तेषां द्वपसपणप्रल्ययवशात्‌ परस्पर- समवधानम्‌ | न चेकस्मादव कारणात्कायसिद्धः किम- न्येः(₹) कारणेरिति वाच्यम्‌ | कारणचक्रानन्तरं काया- त्पादात्‌ सिद्धमिल्येव नासि । न चैकोपि तत्कारणसम्थं इत्यन्यउदासतदति युक्तम्‌ | नदि ते प्रावन्त ये नेव- मालोचयेयुरस्मासु समथं एकोपि कार्ये इति Ad नः संनिधिने.र)ति । किं द्वपसपणप्रल्ययाघोनपरस्परसंनिधा- नोत्पादा नानुत्पत्तं नाण्यसंनिधातुमोशते | तांच सर्वान- TANG कामपि न arcadia | न च खम- दिन्ना सवे कायमत्पादयन्तापि नानाकायाणामीशते त- तैव Aut सामर्थ्यान्‌ । न च कारणभेदात्कार्यमेदः, साम- ग्या एकत्वात्‌ तङ्धेदस्य च कायंनानात्वरेतुतलवा्तथा दशं (a) कतमन्यैः-पा० २ | (3) सन्निधनेन- प्रा? २। ३।४। [अ.रपा.२८.१९) [ ४९२ ) [भामती] नात्‌ । तन्न । यद्यन्यसषणप्राप्ता BATT: खका्योपजनमे CAAT क्रमेण ततः पुवं ततः पूरवे सवेए्वानपेकास- MaRS | ङ्मूलखत्वाविशेषेपि येन बोज- शणेन कुसूलस्थेन खकायंकषणपरम्यरयाङ्रोत्पत्तिसमरथी RIN जनयितव्यः सो wey टव बोजक्षणः खका- योपजनने | एवं सर्वएव तदनन्तरानन्तरवर्तिनो षोजक्षणा saan इति कुद्ध लनिद्दितवोजएव स्यात्‌ छती छषोवलः, कतमस्य Tease Kaa | येन fe Asada खश्षणपरम्यरया SHU जनयितव्यस्तस्यानपेशषारै सणपरम्य रा ङ्ष्टल UNE करिष्यति । तस्मान्परस्परापेक्त एवा- न्यावा मध्या वा पूवं वा शणाः कायीपजननदति व- तव्यम्‌ | TITS | न fa चिदेकमेकसरात्सामग्याः सर्वसंभवः इति । तच्चेदं समवधानं कारणानां विन्यासमेदतत्मरयोजनाभि- waaay इष्टमिति नापेतनाङ्भवितुमरति । तदि- दमुक्तम्‌ | “भवेदुपपन्नः संघातो यदि संघातस्य fi चिन्निमित्तमवगन्यत' दति । “दतरतरप्र्ययत्वेषो"ति । ई- Race: । ` उक्तमभिसंधिमविद्एन्‌ परिचोद यति | “नन्वविद्यादिभिरर्यादाक्षिप्यतःदति । परिहरति | “Marea, यदि तावदिति | farsa उत्पादन.मादो ज्ञापनम्‌ | तत्र न तावत्कारणमन्यथानुपपद्यमानं का- यमुत्पादयति, किं तु खसामर्ध्येन | ARISE वक्त व्यम्‌ । तथा च न्नापितस्यान्यदुत्पादकं वक्तव्यं, तच्च (aan) [ ४९३ 1] [ROT R a Qe] स्थिरपकेपि waft च भोक्तरि अधिष्ठातारं चेतनम- न्तरण न संभवति, किमङ्ग पनः क्षणिकष भावेष | भोक्तभागेनापि कदा चिदाक्तिप्येत संघातः, स त॒भो- aa नासीति screed दशयति । "भोक्तरदिते- ष्विति । अपि च awa उपका्यापकारकभामेन सिता (१)कायं जनयन्ति । न च शणिकपक्तउपका्यपकार- ATA, भावस्योपकारानास्पदत्वात्‌(र) । श्षणस्याभे- PAPACY | कालभेदेन वा ATTA सणिकतवन्याघातात्तदिद्माद । “आश्रयाश्रयिग्युन्येषु चेति । “अधायमभिप्राय" इति। यदा fe प्र्ययोपनिबन्धनः प्रमी त्य समुत्पादो भवेत्तदा चेतनो ऽधिष्ठाता ऽपेेतापि, नत पर्ययोपनिनन्धनो ऽपि तु दतपनिबन्धनः। तथा च छमत- rer तुः खभावत एव कार्यसंचातं करिष्यति केवल इति भावः। अस्तु तावद्यथा SAMRAT काय नोपजायत- इति, अन्योन्याश्रयप्रसङ्गोकिन्यकदरत्याशयवानाद | “कथं तमेवेति | सम्मति प्र्योपनिबन्धनं aA समुन्पादमा- स्थाय चोदयति | “अथ मन्यसे संघाता एवे" ति | अस्थिरा अपि चि भावाः सदा संता एवोदयन्ते व्ययन्ते च। न पु- नरितस्ततोवस्थिताः कन चिप्र यन्ते तथा च छतमच weal चतननति भावः । “ser fafa परस्पराश्रय निवर्तयति । " तदेतद्विकरण्य दूषयति । “तदापि संघाता- स (१) व्यवस्थिताः--पा० २ | (2) नाश्रयत्वात्‌-पा० 2 | (अर.रपा.२९.१८] [ ४२४ J [भामती feral स खल संघातसंततिवर्नो धर्माधर्माहयः संस्का- रसंतानो(१) यथायथं सुखदुःखे जनयन्नागन्तुकं कं चना- AMY खत एव जनयेद्‌ आसाद्य वा । अनासाद्यजननें सदेव GUTS जनयेत्‌ | समर्थस्यानपेशषस्य केपायोगान्‌ | WM जननं तदासादनकारणं परस्षावानभ्युपेयः | तथा च न ॒प्रल्ययोपनिबन्धनः प्रतीत्य समुत्पादः | तस्ञाद्‌- नेनागन्तुकानपेसस्य संघातसंतानस्येव सदशजनने विसड- श्रजनने वा खभाव आस्थेयः | तथा च Ae दूष- णमिति । “अपि च agen: संघातः स्यादिति | अ- प्राप्रभोगो हि भोगार्थी भोगमाप्रुकामस्तत्साधने प्रवतेत- दति प्रत्यात्मसिद्रम्‌ | सेयं प्रवर्ति गादन्यस्िन्‌ स्थिरे भोक्तरि भोगतत्साधनसमयव्यापिनि कल्पते नास्थिरे न च भोगादनम्यस्मिन्‌ । नदि भोगो भोगाय कल्यते नाप्यन्यो मोगायान्यस्य । एवं मोक्षपि द्रष्टव्यम्‌ | aa बुगुञ्चुमुमुकष्‌ चेत्‌ स्थिरावास्थोयेयातां तदा ऽभ्युपेतदानमस्थे्ये वा प्र- वत्तिप्रसङ्ग इत्यथैः । “न तु संघातः fase dae दि"ति | मेोक्गभावेन प्रवत्यनुपपत्तेः asa | ततः a माभावात्‌ संघातासिदिरित्यथैः ॥ ~ ~ @ ~ उत्तरोत्पादे च पूवनिरो- चात्‌ ॥ २० ॥| Tien wpe | “उक्तमेतदि”ति । देढप- (१) संस्कारसज्ञो-पा० २.। [भौमती] ( ४२५ ] (अरपा.९९७.२०] निबन्धनं प्रतीद्य समुत्प्रादमभ्युपेय प्रह्ययोपनिबन्धनः प्र वीत्य ware दूषितः । सम्भति ददपनिबन्धनमपि तं दूषयतोल्य्थः | दूषणमाद | “ददमिदानीमि"ति । “नि- रुध्यमानस्ये"नि । न॒ तावदैशेषिकवन्निरोधकारणएसां- निध्य॑निरुष्यमानता सक्रिये?) वैनाशिकैरकारणं वि- नाशमभ्युपगच्छद्धिः | Rasa । तस्मादिनाशय्रस- लमचिरनिर्दहत्वं निरुध्यमानतवं वक्तव्यम्‌ । faced च चिरनिरुद्त्व॑विवक्षितं, तथा चोभयोरप्यभावय्स्तत्नाद- तुत्वानुपपत्निः । शङ्कते । “अथ भव्धून“दति । at way fe MAMTA न काव॑काला तदा are सिद्रलेन afewata: amen अनु- पयोगादिति भावः । तदेतक्ञोकटष्टया दूषयति । “भाव- भ्तस्ये"ति । शूला Be भावाः प्रायेण fe कायै gail लोकं दृश्यन्ते | तथा च ध्िरत्वम्‌, इतरथा तु लोकविरोध दति । एनः शङ्कते । “अथ भाव एवे"ति । we: । भतिर्येषां क्रिया सेव कारकं सेव चोच्यते दूति । भवत्वेवं व्यापारवत्ता तथापि शणिकसय न कार- एत्वमित्याश । “तथापि नेवोपपद्यते" शषणिकश्य कारण- भावः | छलुवणकारणा fe धटादयश्च रषकादयश्च ख- manta ऽनुभ् यन्ते | यदि च न का्यसमये कार- णं सत्कथं तषां तदात्मनानभवः | न च कारणसादश्यं कायस्य न तु तादास्म्यमिति वाच्यम्‌ । असति कंय (ए aie 13 | स ुसतकेषु नस्ति ` ~ ष्च [अ.२पा.२७.२०] [ ged J [भामती] Pecan ara .सादश्यस्याप्यनपपन्तेः | अनुगमे वा a दव कारणं तथा च तस्य कायतादात्यमिति सिद्धम पिकत्वमिल्य्थः, सर्वथा Feared तु देत्‌ पालभावसतन्तुघ- ` टादावपि प्राप्न इत्यतिप्रसङ्ग इत्याइ । “विनेव वे"ति । न च तद्ावभावो नियामकसतस्येकसिन्‌ क्षणे ऽशक्ययद्‌- त्वात्‌ सामान्यस्य चाकारणत्वात्‌ | कारणत्वे a सणिक- त्वचनेरसत्पक्षपातप्रसङ्गाचचेति भावः । अपरि चोत्पादनि- रोधयोरविंकल्यचयेपि वस्तुनः शाश्चतत्वप्रसङ्ग इत्याद । “अ- पि चोत्पादनिरोधौ नामे"ति । पययित्वापादनेपि नित्य ल्वापादनं मन्तव्यम्‌ । वरल्पादनिरोधाभ्यामसंदष्टमिति वस्तुनः शाश्वतत्म्रसङ्गः। संसगेप्यसता संसर्गानुपपन्तेः स- स्वाभ्युपगमे शञ्नतत्वमिल्यपि द्रष्टव्यम्‌ । शेषं निगदव्या- खातम्‌ ॥ 7 असति प्रतिज्ञोपरोघो योग पद्यमन्यथा॥ २९ Il नोलाभासस् fe चित्तस्य नीलादालम्बनप्र्ययान्नीलाका- रता.समनन्तरप्र्यात्‌ पूवविन्नानाद्‌ बोधद्पता चशुषो- धिपतिप्र्ययाद्रूपद्दणप्रतिनियमः । आलोकातदकारिपर- TM Ratt Yaar! एवं सुखादीनामपि चैत्तानां चित्तामिन्नदेतुजानां चत्वार्यैतान्येव कारणानि.। सेयं 9- (१) चि त्त्रूपस्या--पा० 2 | (२) सहकारिप्रत्यया, > | पुस्तके नास्ति | [भामती] [ ४९७ } [अ.रपा२८.२९) frm चतुर्विधान्‌ देन्‌ nate fant उत्यद्न्तद्‌- ल्यभावकारणत्वउपर्ष्येत । “अथोत्तरष्षणोत्यत्निं यावद- वतिष्ठत"दति | उत्पत्निरुत्पद्यमानाद्ाबादभिन्ना, तथा च शणिकत्वदानिरिति प्रतिजञादानिः ॥ प्रतिसंख्या प्रतिसख्यानिरोधा- पराप्निरविच्छेदात्‌ ॥ २२ ॥ भावप्रतीपा संख्या बुद्धिः प्रतिसंख्या तया निरोधः प्र तिसंख्यानिरोधः | सन्तमिममसन्तं करोमोल्येवमाकारता च बुद्धभावप्रतीपत्वम्‌ | एतेनाप्रतिसंख्यानिरोधभोपि बयाखया- तः । संतानगोचरो वा निरोधः, संतानिक्तण(१)गोचरो वा । न तावत्संतानस् निरोधः संभवति । चेतुफलभा- वेन fe व्यवसिताः संतानिन एवोदयव्ययधर्माणः संता- नः । तच योसावन््यः संतानी यन्निरोधात्‌. संतानोच्छदन भवितव्यम्‌ स॒ किं फलं किं चिदारभते न वा। ae भते चत्‌, नान्त्यः । तथा च न संतानोच्छेदः । अनार- aq भवेदन्यः सः, किं तु azar अर्थ॑क्रियाकारि- तायाः सन्तालसणस विरात्‌ | तदसत तव्जनकमप्यस- व्ननकलत्वेनासदित्यनेन करमेणासन्तः Barr संतानिन इति तेत्स॑तानो नितरामसन्निति कख प्रतिसंख्या निरोधः । न च सभागानां संतानिनां देतफलभावः संतानस्य वि- सभागोत्पादो निरोधः, विसभागोत्पादक ख च शणाः (१) ‘ator’ > | पुस्तके नापि | (९) क्षण र| पुक्तकेनाि। 77 [अ.रपा.९८.९९) [ ४९८ ] [भामो] संतानद्यान्यः | तथा सति खपविन्नानप्रवारे रसादिवि्रा- नोत्पत्तौ संतानोष्छेदप्रसङ्गः | कथं Free वा॒विस- भागे्यन्ततः सत्तया तदसीति न संतानोच्छेदः । तदने- नाभिसंधिनादइ | “aaala संतानेषु संतानिनामविच्छिन्नेन खेतु फलभावेन संतानविष्छेदस्य्ासंभवादि"ति | नापि भा- वोच संभवतः प्रतिसंस्याप्रतिसंख्यानिरोभै । अचर तावदुत्पन्नमाचापदृक्तसख् भावस्य म प्रतिसंख्यानिरोधेः सं- भवति TMQ) पुरुषप्रयन्नापेसाभावादिल्यस्येव दूषणं त- थापि दोषान्तरमुभयसिन्नपि निरोधे qq । "नि भावा- नामिति । यतो निरन्वयो feat न संभवल्यतो नि- रुपाख्योपि न संभवति, तेनेवान्वयिना eau भावस्य न- eee | निरन्वयविनाशाभावे sqaure | “स्वी खप्यवसथाखि"ति 1 यद्यदन्वयिषपं तन्तत्परमार्थस- aT | अवस्थासु विशेषाख्या उपजनापायधमीणस्तासां सर्वासामनिवचनोयतया खतो न WAAR) AAA तु So तासां ad aw च सु्वंच प्रल्यमिन्नायमानत्वान्न विनाश इत्यवस्ावनो ऽविनाशान्नावख्यानां निरन्वयो विनाश दति । तासां तच्वद्यान्यिनः सवंचाविच्छेदात्‌ | स्यादेत- त्‌ । त्यिष्डन्हुरटण्डत्कपालादिषु सवच ana Malay | तप्नोपलतलपतितनष्टस्य ठद्बिन्देः कि- मसि रपमन्बयि प्र्भिन्नायमानं येनास्य a fact (१) निरोधस्य--पा० 3 | (>) परमार्पत्व~-पा9 २ | [भामती]. [ ४२८ ] (अ.र्पा.२९.२ नाशः स्यादित्यत are) “द्यष्टप्रलयभिन्नानाखपो"नि | wa तत्तायं तेजसा मातेण्डमण्डलमम्बुद्त्वाय नीयत- दूत्यनुमेयं स्दारीनामनयिनामविच्छेदद शनात्‌ | शक्यं ल- AQ) वक्तुम्‌ | sefaet च far च तोयभावी न भिद्यते | विनष्टेपि ततो बिन्दावसि तस्यान्यो ऽम्बुधौ ॥ तस्मान्न कश्चिदपि (र) निरन्वयो नाश इति सिद्धम्‌ ॥ उभयथा च दोषात्‌ ॥ २३ ॥ परिकरः सामो सम्यगृन्ञानस्य यमनियमादिः अवण- मननादिश्च | मागाः क्णिकनेरान्यादिभावनाः । अतिरो- दितमन्यत्‌ ॥ आकाशो चाविशेषात्‌ ॥ २४॥ एतद्ारष्टे | “यच्च तेषामिति । बेदप्रामाण्ये विप्रतिप- न्नानपि प्रतिशब्दगुणानुमेयत्वमाकाशस्य वक्तव्यम्‌ | तथादि जानिमच्वेन सामान्यविशेषसमवायभ्यो विभक्तस्य शब्दस्या- ava (र) सति बाद्धकेद्धियग्राद्यलेन गन्धादिबहुएलम- नुमितम्‌ । न चायमाक्मगुणो बाद्यद्धियगोचरत्वात्‌ (४) । श्रत एव न मनोगुणः, तङ्गणानामप्र्क्त्वात्‌ | न एथि- व्यादिगुणएः, तद्गु णगन्धादिसादचर्यानुपलन्धेः । saya (१) शक्यं च तत्र -पा० 3 | (२) कं चिदापि-पा० 2 | (3) eae? जातिमत्वे T—To 3 | (४) मा्षत्बाहनन्धादिवत्‌--पा० 2 | (अ.र्पा९९.२४) [ geo] [भानती) श्रता गन्ादिवदसाधारणद्धिययाद्यो यहव्यमनमाप्यति तदाकाशं Gad भतं - afeafa । “अपि चावरणा- भावमाकाशमिच्छतः" इति । निषेध्यकिषेधाधिकरणनिर्‌प- णाधोननिशूपणो निषेधो नासत्यथिकरणनिष्धपणे शक्यो निदपयितुम्‌ | तच्वा(१)वरणाभावाधिकरणमाकाशं वख्ि- नि । अतिरोदिता्थ॑मन्यत्‌ ॥ अनुस्मते श ॥ २५ ॥ विभजते । “अपि च वैनाशिकः सर्वस्य aaa” इति | यस्त॒ सल्यपयतस्िन्ुपलब्भुसर्जोरन्यतेपि समानायां संतत कायकारणभावात्‌ Gra मन्यमानो न परि तुष्यति तं प्रति प्र्भिन्नासमाज्ञात(रेप्र्यत्तविरोधमादइ | “अपि च दशंनस्मरणयोः कंतरी"ति । ततो ऽचमद्राची- दिति प्रतीयाद्‌, अष्टं सरान्यन्यप्द्राकोदित्य्थः | TAR त्नाप्र्क्विरोधप्रप्स्तृत्तरः । “अआ जनन" "आ चो ्मादुच्छास्‌(द्‌” आमरणादिल्ययः | न च सादश्यनिव- न्नं TERT, पूवापरक्तणदशिन एकस्याभावे तदनुप- Om | Wea । “तेनेदं सदश्मि"नति | अयमथा faa प्रत्मयोयम्‌ | विकल्यश्च साकारं ages ऽध्यवस्यति, तु तत्ततः पूरवापररो शणो तयोः साद्श्यं वा गृह्णाति । तत्कथमेकस्यानेकद्िंनः स्थिरस्य way निराक- (१) तथा चा--पा० 3 | (२) समास्यात--पा° १ 3 | (ara) [ sey] (ERATE Gey) रोति “a तेनेदमिति । “भिन्नपदार्थोपादानादि"ति । नानापदाथसंभिन्नवाक्यार्थाभास्‌(१)स्तावदयं विकश्पः प्रथमे । aaa नानापदाथा न प्रथन्तद्ूति aU खसंबेदनं बा- घत । न चैकस्य ज्ञानस्य नानाकारत्वं संभवति, एक- त्वविरोधान्‌ । न च तावन्त्येव क्ञानानोति युक्तम्‌ । तथा सति cea ज्ञानानां समाप्ेसतेषां च .परस्मरवार्ता WATTS नानेत्येव न स्यात्‌ । तस्मात्पर्वीपरक्षणतत्सा- दश्यगोचरत्वं HMA वक्तव्यं, न चेततपूर्व परक्षणावसा- fara went विनेति त्षणमभङ्गभङ्गप्रसङ्गः । Waa । अस्त्येतसिन्‌ विकल्पे तेनेदं सदृशमिति पददयप्रयोगो न विद तत्तद॑ताखरौ पदप्थी, ware सादृश्यमिति निव- क्तम्‌ | अपि त्वेवमाकारता waa कर्पितेति । त- जाद । “यदा fe लोकप्रसिद्धः पदाथ” इति । wat धिकरणविप्रतिषिदधर्मदयाभ्युपगमो विवादः । तचैकः ख- ay साधयत्यन्यश्च तत्साधनं दूषयति । न चेतत्सर्वमसति विकल्पानां बाद्मालम्ननल्वे ऽसति च लोकप्रसिद्पदा्थकत्व भवितुमदति । च्ञानाकारतवे fe विकर्पप्रतिभासिनां नि- त्यल्नानित्यत्वादौनामेकार्थविषयन्वाभावाञन्नानानां च धर्मि- ut भेदान्न विरोधः | नद्यात्मनित्यलनं Faire च ब्रु वाणे विप्रतिपद्यते । न चालकिकार्थेनानित्यशब्देनात्मनि fad विवक्षित्वा sree mat लोकिकार्थं नि- त्यशन्दमात्मनि प्रयुच्छानेन विप्रतिपद्यते । तस्ञादनेन ख- (१) थीवभास --पा० 2 | [अ.र२१ा-२३.२५ [ ४३९ J (भामतो] ay प्रतितिष्ठापयिषता weed च निराचिकीर्षता विकर्पानां लोकसिद्पदा्थ॑कता बाद्यालम्बनता च वक्त- व्या । यदुच्यत द्विविधो fe विकरपानां विषयो भ्रा छाखाध्यवसेयख्च । तच साकारो याद्या ऽध्यवकेयस्तु बा- Bi तथा च पज्तप्रतिपश्षपरि्दलक्षणा. विप्रतिपत्तिः प्रसिद्रपदा्थकत्वं चोपपद्यतदत्ाद | “एवमेवेषोर्थ” दति | निश्चितं यत्तदेव वक्तव्यं तनोन्यदु मानं बह्प्रलापित्वमा- त्मनः केवलं प्रख्यापयेत्‌ (१) | अयमभिसमधिः | केयमध्य- वसेयता बाद्यस्य यदि Area न SAR । श्रथान्या raat, ननूक्ता तेरेव सखप्रतिभासे cael ऽ्थौध्यवसायेन प्रवृत्तिरिति | अथ विकल्पाकारस्य कोायमध्यवसायः() | किं करणमादा योजनमुतारोप इति । न तावत्करणं नद्धन्यदन्यत्‌ कतु" शक्यम्‌ | ale जात्‌ स॒षखमपि शि- रिपनो ae पटयितुमोशते । न वचान्तरः awa योज- यितुम्‌ । अपि च तथा सति युक्त इति प्रलयः स्यात्‌, न चास्ति । आरोपोपि किं gent aq उताग्रद्ध- माणे | यदि agate तदा किं विकल्पेनादो तत्सम- यजेनाविकरुपकन | न तावदिकरपोभिलापसंसर्गयोग्धगो- चरो ऽशक्याभिलापसमयं खलसणं टे श्कालाननुगतं गो- वरयितुमषेति | Aas: | अशक्यसमयो Bal सुखादीनामनन्यभाक्‌ | (१) खापयेत--पा० 2 12] (२) कोवमर्थाध्यवसायः--पा० 242 | [भामती [ ४१ 1 fee ate Gey) तेषामतः खसंविन्तिरनामिलर्पानवङ्गिणो ॥ इति । नै . च तत्समयभाविना निर्विकस्पकेन ogee ae विकरपेनाण होते तच विकरुपः खाकारमारोपयितुमरति । मदि रजतज्ञानाप्रतिभासिनि पुरोवर्तिनि वस्तुनि रजत- ज्ञानेन शक्यं रजतमारोपयितुम्‌ | अग्द्यमाणे तु ATR खाकार द्रत्येव स्यान्न बाद्य इति । तथा च नारोपण- म्‌ । अपि चायं fer added सन्तं faa किं वस्तुसन्तं MAC Wiel पाद्राद्यमारोपयत्यथ य- दा (९) खाकारं ग्लाति तदेवारोपयति न तावत्‌ afe- कतया mae ज्ञानस्य ऋमवर्तिनो अणारोपण HMA | तस्राद्यदेव Maras wef तदैवार्थमा- Casa वक्तव्यम्‌ । न asad खाकारो fe खसवेदनप्रल्क्षतयातिवि- Tal We चारोप्यमाणएमविशदं सन्ततो ऽन्यदेव स्यान्न तु खाकारः समारोपितः | न च मेदयद्दमाचेण सु- मारोपामिधानम्‌ | AMATI मेदयदस्सो क्त(र)- लवात्‌ । अपि MIAN चाद्ये ऽनाद्यात्‌ खलश्षणाङ्ख- दाग्रदेण तदभिमुरी प्रवतिः, इन्त तरिं चैलोक्यत ए- वामेन न भेदो wea दति aa a चन प्रवर्तिताविशे- धात्‌ । एतेन श्ानाकारस्मेवालोकस्यापि बाद्त्वसमारोपः TER | AYER aT बह्धप्रलापित्वमा- (१) अथवा यदा-पा० 2 | 3 (२) भेद्महणस्यौक्त-पा० 2 | .रपा९्‌.९५ [ ४२४ J [भामती] त्मनः NAA । अपि च सृादृश्यनिबन्धनः संन्यव- दार सतेनेदं सदटशमिल्येवमाकारबदिनिबन्धनो भवेन्न तु त- दषदमिल्याकारबुद्िनिवन्धन इत्याद | “न चायं Wet aaa” इति । ननु ज्वालादरषु सादश्यादसल्यामपि WewWIal तद्नावावगमनिबन्धनः WAT दश्यते यथा तथेदापि भविष्यतीति पूर्वापरितोषेणादइ । “भवेदपि क- दा चिद्वाद्यवस्तुमो"ति | तथादि विविधजनसंबीणगोपु- रेण पुर निविशमानं नरान्तरेभ्य आत्मनिधौरणायासा- धारणं fas ॒विदधतमुपदसन्ति पाशुपतं एथग्जना द्ति(१) ॥ नासतादषटव्वात्‌ ॥ २६ ॥ “ragga वेनाशिकसमय इति । अखिरात्का- यीत्पत्निमिच्छन्ता वेनाशिका अर्थादभावादेव भावोत्यत्ति- AS | उक्तमेतदधस्तात्‌ | निरपेक्षात्कायात्यत्ता परूष- कमवेयथ्यम्‌ सापेश्षतायां च सण्याभेद्यत्वेनोपङछततवानु- पक्कतत्वानुपपत्तरनुपकारिणि चापसभावादकषणिकत्वप्रसङ्गः । सापशत्वानपेक्तत्नयोश्चान्यतरनिषेधस्यान्यतरविधाननान्तरीय- कत्वेन प्रकारान्तरभावान्नाश्धिराद्वावाद्वावोत्पत्तिरिति कषणि- कपरषर्थादभावाह्वावोत्यत्निरिति परिभिष्यतदत्यथः | न के- वलमर्थादापद्यते दशयन्ति च । “नानुपष्डद्य प्रादुरभावा- दि”ति | एलद्िभजते । "विनष्टानि किले"ति । किलका- (१) जना अपीति-ए० २।३। (भामती) [ ४३५ 1 Fem eg ोनिच्छाया, क्रुटखाश्चेत्कारणात्‌ कार्यसत्यद्ेतापि ( १) सवे स्वत उत्पद्यत । अयमभिसंधिः | Reet fe कार्यज- ननखभावो वा स्यादतत्छभावो वा, स चत्कायंजननखभा- वस्ततो यावदनेन काय कर्तव्यं तावल्सदसैव कुर्यात्‌ । समर्थस खेपायोगात्‌ | अतत्खभावत्वे तु न कद्‌ fa- दपि हर्यन्‌ । यद्युच्येत समयौपि क्रमवत्छदकारिसचिव मेण कार्याणि करोतीति | तदय॒क्तम्‌ । Feces त्वात्‌ | किमस्य सदकारिणः a चिद्पकारमादधनि न वा । अनाधानं ऽनुपकारितया सदकारिणो नापेसेरन्‌ | अआधानेपि भिन्नमभिन्नं वोपकारमादध्यः | अभेदे तद्वा- fafeafafa कोरस्थ्यं व्यादन्येत | भेदे तपकारस्य त- सिन्सति कायस्य भावादसति चाभावात्सत्यपि REQ का- यानत्याद्‌ादन्यन्यतिरेकाभ्यामुपकार एव॒ कार्यकाी न भाव इति नाथक्रिसाकारो भावः । तदुक्तम्‌ । वषातपभ्यां किं व्योन्नश्र्मण्यस्ि तयो फलम्‌ | THAR ऽनित्यः खतुन्यश्चेदसत्फलः ॥ इति । तथा चाकिचित्करादपि Sasa जायेत सु- (९) सवसमराच्जायेतेति क्तम्‌ | उपसं दरति | “तस्मा दभावद्रस्तभ्य” इति । “तचेदमुच्यते | “नासो ऽदषटला- दिति । नाभावात्कायेत्पत्ति, कस्मात Weal | न- दि शशविषाणादङ्ुरारीनां कार्याणामत्पत्तिरहश्यते । a (छ swhaaiaq—ae ala) उत्पथेताविशेषात्‌-पा० 2 | 3 | (a) जयेत तत्‌-प्रा० 2 | [अ.रपा.२७.२६) { see ] (भामती). दि त्वभावाद्भावोत्पज्तिः स्यात्ततो ऽभावत्नाविग्रेषात्‌ शशि पाणादिभ्येष्यङ्करोत्पत्निः | veal विशिष्यते । विशष- योगे वा सोपि भावः स्यान्न निरूपाख्य इत्यथः । वि- शेषणयोगमभावस्यभ्युपेलयाइ | “नाप्यभावः कंस्य चिदु- व्प्निदेतुरि"ति | अपि च यद्येनानन्वितं न तत्तस्य वि- कारो, यथा घटशरावोदश्चनादयो द्नानन्ििता न दम- विकारा, अनन्िता्ैते विकारा अभावेन | तस्नान्नाभा- वविकारा,भावविकारास्तु ने, भावस्य तेनान्वितत्वादित्याइ | “अभावाच भावोत्पत्तावि” ति | अभावकारणवादिनो वच- नमनुभाष्य दूषयति । “यनतूक्तमि'ति | facta भावः कमवत्सदकारिसमवधानात्‌ क्रमेण कार्याणि करोति, न चानुपकारकाः Baia, स we सदकारिभिराधो- यमान उपकारो न भिन्नो नाप्यभिन्नः किं लनिर्वाच्य ए वानिर्वाच्याच्च कार्यमप्यनिर्वाच्यमेव जायते । न चैतावता सिरखयाकारणत्वं तदुपादानत्वात्कार्यस्य (१) रज्ज पादानत्व- मिव भुजङ्गस्येलयक्तम्‌। तथा च अतिः शखत्तिकेत्येव स॒त्य 'मि- ति । अपि च ये ऽपि wan विलक्षणानि खलक्षणानि वसतु सन्ासिषत तेषामपि किमिति बोजजातीयेभ्यो ऽइ- रजातीयान्धेव जायन्ते कायाणि, न तु क्रमेलकजातोयानि। नदि वोजादीजान्तरस्य (२) वा HATHA aaa कशिद्धिशेषः । न च TNE सामान्ये परमार्थसती कनद (१) कर्येभेदस्य--पा० 3 | (a) स्वबीजान्तरस्य--पा० १। ` [भामतो) [ ४१५ ) [अ.रपा.२८.२९९ येनैतयोभाविकः कार्यकारणभावो भवेत्‌ । तस्मात्कारप- निकादेव खलश्षणोपादानादीजजानीयात्तयाविधस्येवाङकर- जातीयस्योत्पत्तिनियम AT | WAM कायं देतुकानु- मानोच्छदप्रसङ्गः | दि द्धाचमच afd प्रपञ्चस्तु ब्रह्मत- स्वसमोक्षान्यायकणिकयोः छत इति ने प्रतन्यते विस्त रभयात्‌ ॥ उदासीनानामपि चेवं fats: २७॥ भाष्चमसय समगमन्‌ ॥ नाभाव उपरन्धेः ॥ २८ ॥ ूर्वाधिकरणसङ्कतिमाइ । “एवमिति । बाद्याथवादि- भ्यो विज्ञानमाचरवादिनां सगताभिप्रततया विभेषमाद । “केषां चित्किले”ति | अथ प्रमाता प्रमाणं प्रमेयं प्रमि- तिरिति fe चतु विधासु तच्चपरिसमाप्िरासामन्यत- माभावेपि TMA (९) | तस्मादनेन रिन्नान- Maas तत्वं Baa saat विधा एषितव्या- सथा च न विन्नानस्कन्धमानचं ad नद्यस्ि संभवो वि- Mama चतस्रो विधात आद । 'तक्षिंश्च fra नवादे बुद्याङ्ढेन SIG" | यद्यणनुभवान्नान्यानुभाव्यो ऽनभवितानुभवनं तथापि बुद्याष्ढेन बुद्धिपरिकरिपितेना- न्तस्थ एवैष प्रमाणप्रमेयफलव्यवदारः प्रमाहव्यवदार श्े्यपि zeal न पारमार्थिक इत्यर्थः | एवं च न सिद्रसाधनम्‌ | (१) व्यवर्थापनात्‌-पा? १। [अ.रपारष्ट] [ get ] [भामती] नदि ब्रह्मवादिनो नोलाद्याकारां वित्तिमभ्युपगच्छन्ति, विं तलनिर्वचनोयं नोलारीति । तथाहि । ed विज्ञानख्या- सल्याकारयुततं प्रमेयम्‌ | प्रमेयप्रका शनं WATS, तत्र काशनशक्तिः प्रमाणम्‌ । बाद्धवादिनोरपि वेभाषरिकसै- चान्तिकयोः कारपनिक एव प्रमाणफलव्यवद्दाे ऽभिमत care | “स्यपि ages | भिन्नाभिकरणत्वे डि प्रमाएफलयोकद्वापो न Wa | नदि खदिरगोररे पर शौ पलाशे any भवति | तस्ादनयोरैकाभिकरण्यं वक्तव्यम्‌ | कथं च तद्वति यदि ज्ञानस्थे एव प्रमाण- पले भवतः । न च WT खलक्षणमनं शमं शाभ्यां Te at युज्यते, तदव ॒श्ानमन्नानव्य वृत्तिकरिपितन्नानलवंशं फलम्‌ । अशक्तिव्याटृत्तिपरिकर्पितात्मानातमप्रकाशनश- कवं गं प्रमाणम्‌ | प्रमेयं त्वस्य aaa | एवं Senha कंसमयेपि (१) | ज्ञानस्याथ॑साष्प्यमनोलाकारण्यावत्या क- खिपितनोलाकारलं प्रमाणं BIA AAI । अन्नान- व्यावृत्तिकर्पितं च ज्ञानत्वं फलं व्यवस्थाप्यतात्‌ | तथा ae late वित्तिसततेव तदेदना युक्ता, तस्याः wane शेषात्‌ | at तु Mean, सद्पयत्त्‌ घटयेत्‌ | Pay बाद्यार्थाभावउपपक्तीराइ | “कथं एुनरवगम्य- aaa । स॒ fe विन्नानालम्बनत्वाभिमनो बाद्मो्थः प रमाणलविन्न संभवति | एव स्थूलनोलाभासं दि ज्ञानं न परमसुच्छपरमाएवाभासम्‌ । न चान्याभासमन्यगोचरः (१) सोत्रान्तिकनयेपि- प 3 | (भामती) [ ४३९ ] (अ.पा.२७.र्ट) भवितुमरदति | अतिप्रसङ्गेन सवगो चरतया सवैसर्व॑भषत(१)- प्रसङ्गात्‌ । न च प्रतिभासधर्मः स्थोख्यमिति यक्तम्‌ । विकर्पासद्वात्‌ | किमयं प्रतिभासस्य ज्ञानख धर्म, उत प्रतिभासनकालेथस्य धर्मः । यदि पूर्वः Hea इद्वा तथा सति fe खांशालम्बनमेव विजन्ञानमभ्युपेतं भवति । एवं च काः प्रतिक्रूलोभवति अनकरूलमाचरति । द्वितीय इतिं चेत्‌ । तथा fe इपपरिमाणव एवं निरन्तरमुत्पन्ना एक- विन्नानोपारोदिएः स्थाल्य न चाच कसय grat | नदि नते श्पपरमाणो न च न निरन्तरमुत्पन्ना न चेकविन्नानानुपारोदिणः | तेन मा भूत्रीललादिवत्थरमा- णुधर्मः, प्रत्येकं परमाणुष्वभावात्‌ । प्रतिभासदशापन्नानां तु तेषां भविष्यति बह्त्वादिवत्सावतं स्थोलयम्‌ । यथाङ्ः | गे ऽनेकस्य चेन किं चिद्रूपं दि एते । atad प्रतिभासस्थं तद्‌ कात्मन्यसंभवात्‌ ॥ न च तदृशनं भान्तं नानावस्तु्दादयतः | सावनं Tea नान्यन्न च वस्तुग्रदो भमः ॥ इति । तन्न । AMAA WMA । गन्धरसण्शंप- रमाएवन्तरिता fe ते इपपरमाणएवो न निरन्तराः । त- GAN MALY ब्ष्वेकघनवनप्र्यवद्ष स्थूलप्र्- यः परमाणष BAY भान्त एवेति पश्यामः । तस्ना- त्करपनापोढल्वेपि भान्ततराहूरादिप्र्ययस्य पोतश्रज्दित्रा- नवन्न प्रत्यक्षता परमाणुगोचरत्वाभ्युपगमे । तदिदमुक्तं, न ` (ए्छक्ल-प०१९। [अ.र्पा.र्डर्ट] [ ४४० ] (भामती) ताक्परमाणएवः स्तम्भादिप्र्यपरिष्छेदया भवितमरन्ति नापि तद्समद्दासतम्भादयो ऽवयविनः । तेषामभद्‌ परमा- एभ्यः परमाणव एव । ततर Wa FUR । भेदं तु गवाश्वस्येवाल्यन्तपरेलकण्यमिति न तादात्म्यम्‌ | समवाय- q froma इति । एवं भेद्‌मेदविकंरपेन जातिगुणकी- aaa प्र्याचक्तोत, तस्ाद्यद्यत्मतिभासते तस्य सवस्य विचारासत्वाद्‌ अप्रतिभासमानसद्भावे च प्रमाणाभावा- न्न बाद्यालम्बनाः प्रत्यया इति । अपि च न तावद्िन्ना- नमिद्ियवन्निलोनमथ प्र्क्षयितुमदति । नदि aa यमर्थं विषयं wa जनयत्येवं विन्ञानमपरः विज्ञानं जनयि- तुमर्दति | तवापि समानलादनुयोगण्यानवस्ाप्रसङ्गात्‌ | न Wate प्राकस्यलक्षणं फलमाधातुमत्सहते | अती- तानागतेषु तद संभवात्‌ | TA संभवो प्रल्युत्यन्ना धर्मो yaaa प्र्टत्यन्न इति । तस्नाञन्ञानखर्पप्रत्यक्षतेवा- प्र्क्षता ऽभ्युपेया | तच्चानाकारं सद्‌ अजानतो भै- दाभावात्‌ कथम्थ॑मेदं व्यवस्छापयेदिति | तङ्खेदव्यवस्थाप- नायाकारमेदोस्येषितव्यः | तदुक्तं न fe विन्तिसत्तेव a Sem युक्ता, तस्याः सवेचाविशषात्‌ तां तु area विशत्‌ सरपयत्तर्‌ घटयेदिति। एकश्चायमाकारो ssp स॒ षदिज्ञानस्य aes किं चन प्रमाणमस्तोद्याद | “पि ` चानुभवमाचेण साधारणात्मनो ज्ञानस्ये"ति । “्र- पि च सदोपलम्भनियमादि'"ति | यद्येन सद (९) नियत- ` (एस्हे्त९। 3 | पृल्तकेनस्ति। 0” (ata) | ४४१ 1 [RRO Bec) - awe तत्ततो न भिद्यते, wawrexaa दि- NIRA | नियतसदोपलम्भशाथी क्नानेनेति व्यापक विरश्द्रोपल्िः । निषेध्यो fe भेदः सदोपलम्भानियमेन व्याप्तो यथा भिन्नावश्चिने नावश्यं सदोपलभ्येते । कदा Renter ऽन्यतरख्येकस्योपलग्धः सोयमि मेदन्या- पकानियमविर्द्धो नियम उपलभ्यमानस्तद्याप्यं भेदं निव- तंयतीति | तदुक्तम्‌ । सद्ोपलम्भनियमादभेदो नोलतद्ियोः | भेदश्च भान्तिविन्नानेर्दश्येनन्दाविवादये ॥ इति | “खभ्रादिवचचेदं द्रष्टव्यम्‌” | योयः पर्ययः सु स्वा बा- दानालम्ननो यथा खभ्रमायादिप्रत्ययस्तथा चैष विवादाध्या- सितः प्रत्यय इति खभावदहतुः | बाद्यानालम्बनता fe प्र्ययल्लमाचानुबन्धिनो gaa fina तन्माचानुबन्धिनि निरालम्बनत्वे साध्ये भवति vee खभावदेतुः | अवान्तरे सोचान्तिकञचादयति | “कथं g- नरसति aga” मीलमिदं पोतमिदमिल्यादि । “प्र्ययवै- चित्यमुपपद्येत" स दि मेने ये यद्लिन्सल्यपि कादाचि- mre सवै तदतिरिक्तशतुसापे्ताः, यथा ऽविवस्षत्यजि- गरमिषति मयि वचनगमनप्रतिभासाः प्रत्ययाश्चेतनसंताना- न्तरसापेक्षास्तथा च विवाद्‌ाध्यासिताः सत्यप्यालयविन्नान- संताने षडपि प्रवृत्तिप्र्या इति खभावद्तुः । यश्ासा- वालयविन्नानसंतानातिरिक्तः कादाचित्कप्रइत्तिश्ानभेद चतुः स बाद्योथं इति । वासनापरिपाकप्र्ययकादाचित्कतान्‌ ज [अ.रपा.२७.२८] ( ४४२ ) (भामती) कांदा Face xf चेत्‌ । नन्वेकसंततिपतितानामाल- यविन्नानानां तत्मवृत्तिविन्नानजननशक्तिर्वासना, तस्याश खकाथीपजनं प्रह्याभिमख्यं परिपाकस्तस्य च ea: ख- संतानवर्तौ Gaye: संतानान्तरापेक्षानभ्य॒पगमात्‌ । तथा च सवेप्यालय(९)संनानपतिताः परिपाकंतवो भवेयुः । न वा कञ्चिदपि, आआलयसंतानपातिललाविशेषात्‌ | सणमभे- CRM च कादाचित्कत्वात्‌ कायं काद्‌ाचित्कल्व- मिति चेत्‌ । नन्वेवमेकस्येव नोलन्नानोपजनसामय्य a mae चेति कणान्तरस्थेतन्न स्यात्‌ । सत्वे वा कथं auc सामथ्य॑मेद इत्यालयसंतानवतिनः सर्वे समथा इति समथेदेतुसद्भावे कार्यशपानुपपत्तेः | खसंता- नमाचा धीनत्वे निषेध्यस्य कादाचित्कलस्य fad सदात- नलं तस्योपलदध्या कादाचित्कत्वं निवर्तमानं देलन्तरापेन्ञ- त्वे व्यवतिष्ठतदति प्रतिबन्धसिद्धिः । न च न्नानसंतानान्तर- निबन्धनल्वं waned प्वृत्तिविन्ञानानां विज्ञानवादि- भिरपि तु कस चिदेव विच्छिन्नगमनवचनप्रतिभासख प्रव त्तिविन्ञानस्य । अपि च स॒त्वान्तरसंताननिमित्तत्वे तय्या- पि सदा सन्निधानान्न कादाचित्कत्वं स्यात्‌ । नदि सत्वा- न्तरसंतानस्य देशतः कालतो वा विप्रकष॑संभवः (र) | वि- ware विन्नानातिरिक्रद्‌शानभ्यपगमादमतत्वाच्च षि- ्ानानामदशात्मकत्वात्‌ संसारस्यादिमत्वप्रसङ्गनापूवेस- स (१) आङयविज्ञान-पा° १ | (२) विप्रकर्षः संभवति--पा” 3 | (भामती) [ ४४३ ] (अर्पारष.र्ट) ्वप्रादुर्भावानभ्युपगमाच्च न कालतोपि विप्रकषंसंभवः । तस्मादसि THA प्रत्ययवेदिव्यानुपपत्तरस्यानुमानिको बा- Bea इति साजान्तिकाः प्रतिपेदिर्‌, तान्निराकरोति । “वासनावेचिव्यादित्याद” विज्ञानवाद । इदमचाङ्रूतम्‌ । खसंतानमाचप्रभवन्वेपि प्रल्ययकादाचित्कलोपपन्तो संदिग्ध- विपक्व्याव्र कत्वेन देतुरनेकान्तिकः। तथा दि । नाद्धनि- fanaa कथं कदा चिन्नोलसंबेदनं कडा चित्ीोतसं- वेदनम्‌, बाद्यनीलणेतसंनिधानासंनिधानाभ्याभिति चेत्‌ । अथ पोतसंनिधानेपि. किमिति Read न भवति पी- तज्ञानं भवति, तच तस्य सामर्थ्यादसामर्थ्था चेतरस्िन्निति चेत्‌ । कुतः पुनरयं साम्या साम्यभेदः | देतुभेदादिति वेत्‌ । एवे तदि शण्णनामपि खकारणभेदनिबन्धनः श. क्तिभेदो भविष्यति । संतानिनो fe क्षणाः कार्यभेददेतव- से च प्रतिकाय भिद्यन्ते च । संतानो नाम क्िदटेकं उत्पादकः क्षणानां यदभेदात्‌ Hur न भिद्येरन्‌ । AAA न क्षणमेदामेदाभ्यां शक्तिमेदामेदो भिन्नानामपि सणाना- ARTA: | अन्यथेक एव क्षणे नोलश्नानजन- aaa इति न war नोलन्नानानि जायेरन्‌ । तद्छम- GAMA क्षणान्तराणं चासामर््यात्‌ | तस्मात्‌ कण- भेदेपि न सामर्थ्यमेदः, dade q सामश्य॑॑भिद्य- तदति । तन्न । यदि भिन्नानां संतानानां नेकं सामर्थ्य, चन्त तरि भोलसंतानानामपि मिथो भिन्नानां Anal नीलाकारधानसामभ्यैमिति संनिधागेपि नोलसंतानान्तरस्य (अ.र्पारष.र्ट) [ ४४४ ) . [भामती] न नीसन्नानमुपजायेत | तस्ाद्॑तानान्तराणमिव खणा- न्तराणमपि खकारणभेदाधीनोपजनानां केषां चिदेव सा- म्य॑भेद्‌ः केषां चिन्नेति वक्तव्यम्‌ | तथा चेकालयन्नान- संतानपतितषु कसय चिदेव न्नानकषणस्य स तादृशः साम- श्यातिशयो बासनापरनामा खप्रह्ययासादितो यतो नी- लाकारं प्रइत्तिविन्ञानं जायते न पोताकारम्‌ | कय चित्त स॒ तादशो यतः Taran ज्ञानं न नीलाकारमि- ति वासनावेचित्यादेव खप्र्ययासादिताञज्ञानवेचित्यसि- दन तदतिरिक्ता्थसद्धावे किं चनास्ि प्रमाणमिति पश्यामः । आलयविक्चानसंतानपतितमेवासंविदितं ज्ञानं वासना तरै- चिव्यान्नीलाद्यनुभववेचित्यम्‌, परवंनोलादयनभववेचित्याच्च वा- सनावेचित्यमिल्यनादितानयो विज्नानवासनयोस्तस्मान्न परख- राथयदोषसंभवो बोजाङ्करसंतानवदिति । अन्वयव्यतिरे काभ्यामपि वासनावेचित्यस्येव न्नानवेचित्यदेतुता नाथवे- चित्यस्येत्याद | “अपि चान्वयन्यतिरकाभ्या" मिति | “एवं प्राप्रे, बमः” | “नाभाव उपलम्भे "रिति । न Beara बाद्स्ाथंस्माध्यवसातुं शक्यते । स शयुपलम्भाभावादाध्यव- Gia wayyy तस्य बाद्धाविषयत्वा(१)दम सत्यपि धाद्याविषयत्वे बाद्मा्थनाधकप्रमाणसङ्कावादा | न तावद्यवं- योपलम्भाभाव इति प्रश्नएवंकमाद | “कस्नादुपलम्भे”रिति । नहि स्फुटतरे स्वजनोनउपलम्मे सति तदभावः शक्यो amie | दितोयं प्षमवलम्बते | “ननु नाहमेवं (१) बाद्यविभयत्वाभावात--पा० >} 3 | [भामती ( ४४५ 1 (ROT eS. Rc) ana fa | निराकरोति । “बाढमेवं aafa’ 1 उपल- fantom fe साक्षिणोपलन्धि ए द्यमाणा बाद्यविषयत्वेनेव गद्यते नोपलम्धिमाचमिल्यथैः । “अतश्चेति वच्छमाणोप- पन्निपरामशः | aha पक्तमालम्नते । “ननु बाद्धस्या- थंस्यासभवा"दिति । निराकरोति । “नायं aac. ध्यवसाय दति | rena । चरपटाद्यो Fe स्थूला भासन्ते न तु परमन्छमासवेदं नानादिग्देशन्यापित्वल- कणं we यद्यपि न्नानाकारत्वेनावरणानावरणलक्षणेन विरुद्रधर्म॑संसगेण युज्यते न्ञानोपाधेरनाव्रतत्वादेव त- थापि तहृशत्वातहेशत्रकम्पाकम्पत्वर क्तारक्तत्वलक्तपोरविरदर- धर्मसंसररस्य नानालं ॒प्रसज्यमानं ज्नानाकारन्वेपि न शक्यं शक्रेणापि वारयितुम्‌ | व्यतिरोकाव्यतिरकवरत्तिविकस्पौ च परमाणोरंशवक्वं चोपपादितानि वैशेषिकपरीक्ञायाम्‌ | तस्मादाद्यार्थवन्न ज्ञानेपि स्थोल्यसंभवः | न च तावत्यर- माएाभासमेकन्ञानमेकस्य नानात्मल्वानुपपत्तेः । AAT राणां AQ) न्ञानतादात्म्याद कत्वप्रसङ्गात्‌ | न च यावन्त आकारासावन्त्येव Bafa तावतां ज्ञानानां मिथो वा- तानभिन्ञतया स्थूलानुभवाभावप्रसङ्गात्‌ | न च त्पुष्ठभाषी समस्तज्ञानाकार संकलनात्मक एकः स्थूलविकल्यो विजु- Bafa साग्मतम्‌ । तस्यापि साकारतया स्थोल्यायोगात्‌ । WANE WHA | (१) च-प०२।३। अ.र्पा.र८. १८] [ ४४६ ] [भामती] तस्ञान्नाय न AY) Ald स्थूलाभासस्तद्‌ात्मनः | एवच प्रतिषिद्धताद्हधग्वपि न संभवः ॥ इति । तस्माङवतापि न्ञानाकारं स्थाल्य समर्थयमानेन प्रमा- एप्र्यप्रत्तपूर्वकोः संभवासंभवावास्थेय | तथा चेदंना- खदमशक्यं Walled बाद्यमपडोतमिति | यच्च Was प्रथं व्यवस्थाये विषयसादष्यमास्थितं aia विषयो s- TS] शक्यः | असत्यं तत्ादप्यस्य AAMT ATT पपत्तरित्याद । "न च Sree fagaareon’izfa | यश्च सदोपलम्भनियम उक्तः सोपि विकरपं न ged | यदि श्ाना्थयोः सादित्येनोपलभ्भस्ततो विर्व हेतुर्ना भेदं साधयितमरनि | सादित्यस्य तदिर्दरभेदव्याप्तत्वात्‌ | wae तदनपपत्तेः | अथेकोपलम्भनियमः | न | एकत्व- स्यावाचकः Bem: | अपि च किमेकलेनोपलम्भ आ- हो एक BIA HiT । न तावदेकत्वेनोप्म gare | “वदिरूपलब्धश्च विषयस्य । अथेकोपलम्भ- नियमस्तचाद । “अत एव सद्दोपलम्मनियमोपि प्र्यय- विषययोरूपायोपेयभावद्ेतुको नाभेद देतुक इत्यवगन्तव्य- av । यथा fe स्वे चाक्षं प्रभा्पानुदिद्ं बुद्धिबोध्यं नियमेन मनुजेर्पलभ्यते न चैतावता चटादिष्ूपं प्रभा- त्मकं भवति, किं a परमोपायत्वान्नियम एवमिदाप्यात्म- साश्षिकान्‌भवोपायतादथस्यकोपलम्मरनियम शति । अपि च यवेकविज्ञानगोचरो चटपटा Tae franz (१.) fa—qro १ | (भामती) C ४४७ ] [च्ररपा.२९.६८ चाध्यवस्यन्ति प्रतिपत्तारो a चैतदेकाल्ये ऽवकषश्प्यतद्‌- are | “अपि च wowed प्रज्ञानमिति | तथाथाभे- देपि विन्नानमेददशंनान्न विन्ानात्मकत्वमथस्येत्याइ | “त- था धरदशंनं घरस्मरण"मिति। aia च खद्पमाजपयव- सितं ae ज्ञानान्तरवार्तानभिन्ञमिति ययोभेदस्ते दे न aaa इति भेदोपि तद्गतो न aaa इति । एवं सणि- कष्एन्यानात्मत्वादयोष्यनेकप्रतिन्ञादेत्‌दष्टान्त ज्ञानभेदसा- ध्याः | एवं खमसाधारणमन्यतो BMI लक्षणं यस्य तदपि यह्यावर्तते यतश्च व्याववैते तदनेकन्नानसाध्यमेवं सामान्यलक्षणमपि विधिष्धपमन्यापोदद्पं वा ऽनेकन्नान- THA | एवं वास्यवासकभावा ऽनकन्नानसाध्यः । एवम- विद्योपञ्चववश्न यत्‌ azagued यथा नोलमिति सद्मा, नरविंषाणमीश्वर इत्यसद्र्मः, अमूर्तमिति सदसद्रमः । श- क्यं fe शशविषाणममूतेः वक्तुम्‌, शक्यं॑च विन्ञानममूतं वक्तम्‌ । यथेक्तम्‌ | अनादिवासनोद्धतविकंश्यपरिनि्ठितः | षृब्द्‌ाथस्िविधो धमा भावाभावोभयाश्रयः a इति | एवं HiT च यो मुच्यते यतश्च मुच्यते येन मुच्यते तदनेकन्नानसध्या | एवं विप्रतिपन्नं प्रतिपादयितुं . प्रतिन्नेति यत्मतिपादयति येन प्रतिपादयति यश्च पुरुषः प्रतिपाद्यते यश्च प्रतिपादयति तदनेकन्ञानसाध्येल्यसत्येक- ` सिन्ननेकार्थन्नानप्रतिखंधातरि नोपपद्यते | aed किक्षानस्य खांशालम्बनेनुपपन्नमित्याद् | “अपि च द्योर्श्ानयेः पु- [अ.र्पा.रद.र्ट] [ ४४८ | , (भामती) वात्तरकालयो"रिति । अपि च मेदाश्रयः. कर्मफलभावेा नाभिन्न wa भवितमर्ईनि । नो खल्‌ feat छिद्यते किं तु दारू. नापि पाकः wet ऽपि तु तण्डलाः | afeer- पि a ज्ञानं खांशेन जनेयमात्मनि उत्तिविरोधादपि तु त- दतिरिक्तथैः | पाच्या इव तण्डलाः पाकातिरिक्ता इति । भृमिरचनापूवकमाद | किं चान्यद्‌ frat विज्ञानमिलयप्य- भ्युपगच्छतेति | चोदयति | “ननु ॒विन्नानस्य wena रिक्तयाद्यत्वे" इति। अयमथः | सेदपादतिरि क्तमथं = दिज्ञानं शृ्ाति ततस्तदप्रयक्लं सन्ना प्र्यस्षयितुमदेति | नदि wafta तन्निलीनमथं कं चनातिशयमाधत्ते येनाथ मप्र्कं सत्मलयक्षयेदपि तु तत्लक्षतेवार्थप्र्सता | यथा- डः | “अप्र्यरोपलम्भस्य नाथंदृष्टिः oft fe । a चट्‌ ्ञानान्तरेण प्रतीयेत तदप्रतीतं नार्थविषयं ज्ञानमप- रोरूयितरुमति | एवं तत्तदि्यनवस्था | तस्नादनवस्थाया विभ्यता वरं खात्मनि वृत्तिरास्थिता | अपि च यथा प्र दीपो न दीपान्तरमपेक्षत,एवं saat न न्नानान्तरमपे- faquela समत्वादिति । तदेतत्यरिदरति | “तदुभयम- प्यसदहिन्ञानय्दणमाचरएव विन्ञानसाक्षि् दणाकाङ्गनत्यादा- SAAMI” | अयमथः | सत्यमप्रल्यसस्योपलम्भस्य नाथ्ष्टिः प्रसिध्यति न तपलब्धार प्रति तत्परत्यक्षत्वायोपल- म्भान्तरं प्राथनोयम्‌, अपि तु तिन्निद्धियार्थसंनिकर्षाीदन्तः करणविकारभेदउत्यन्नमाचणए्व प्रमातुर्थश्चोपलमो श्च TE भवः । अथा हि निलोनखभावः प्रमातारं प्रति खप्रलयकषत्वा- (भामती) , ` [ ४४८ ] (अ.र्पा.रष्ट) यान्तःकरणविकारभेद मनुभवमपेषते, ऽनभवस्त॒ जडोपि ख- SAM चेतन्यविम्नोद्यशणाय नान्‌भवान्तरमपेश्षते येनान- वस्था भवत्‌ | नद्मस्ति संभवोनुभव उत्पन्नश्च न च प्रमातुः प्रस्तो भवति यथा नोलादिः | तस्माद्यथा een डिदया ed anfe व्याप्नोति, नतु fear हिदान्तरेण, नापि faca Say किं तु खत एव देवदत्तादिः | यथा वा पर्ता पाक्यं पाकेन व्याप्नोति न तु पाकं पाकान्तरेण । नापि पाक एव पक्ताकिंतु खत एव दवदक्नादिः। एवं प्रमाता प्रमेयं नोलादि प्रमया व्याप्नोति नतु प्रमां प्रमान्तरेण, नापि aaa cara किंत खत एव प्रमायाः प्रमाता व्यापकः । न च प्रमातरि कूटस्थनित्यचतन्ये प्रमापस्षासु- भवो यनः प्रमातुः प्रमायाः प्रमाचन्तरापे्षायामनवस्था भ- वत्‌ | तस्माल्सषटक्त fanaa विक्नानसाक्षिण प्रमातुः कूटस्थनित्धचतन्यस्य ग्रदणाकाङ्कानुत्पादादिति | यदुक्तं, समत्वादवभास्यावभासकभावानुपपत्तरिति । तचा- ख । “सास्िप्र्यययोऽ्च खभाववेषम्यादुपलग््रपलभ्यभावो gor” | मा भद्‌ ज्ञानयोः साम्येन ATER च्ाठन्नानयोस्तु वेषम्यादुपपद्यतएव | याद्यत्वं च च्नानस्य न ग्रादक(९) क्रियाजनितफलशालितयां यथा बाद्याथस्य फले फलान्तरानुपपन्तेः । aS । न संविद्यते फल- त्वादिति । ्रपि तु प्रमातारं प्रति खतःसिद्धप्रकरतया arenas: प्रमातारं प्रतिं सत्यां संविदि प्रकटः संविदपि (१) म्रहण-पा० 3 | श्र शर्परे रट) | ४५० ] [भामती] प्रकटा | AAP, नास्याः HARTA विद्यतदति । स्था- Sra i यत्मकाशरते तदन्येन प्रकाश्यते यथा STAT तथा च aaa नास्ति प्र्यससाक्षिणोव॑षन्यमिल्यत आद | “सखयंसिद्धस्य च साक्षिणो ऽप्र्ाख्येयत्वात्‌" | तथाहि | श्रस्य ` साक्षिणः सदा ऽसंदिग्धाविपरोतस्य नित्यसाक्षा- सकारा ऽनागन्तुकप्रकाशत्वे घटते | तथाडि । प्रमाता संदिद्धानोप्यसंदिग्धो विपर्यस्यन्नप्यविपरोतः wedge HANA AAMT प्राणभन्माचस्य, न चेतदन्धापोनसंबदनत्वे घटते | अनवस्थाप्रसङ्गश्चोक्तः । तस्मात्छयं॑सिदतास्यानिच्छताण्यप्रतयाख्येयाप्रमाणमागौयत्त- त्वादिति | किं चोक्तेन क्रमेण ज्ञानस्य खयमवगन्तुत्वा- भावान्‌ प्रमातुरनभ्युपगमे च प्रदीपवदिज्ञानमवभासकान्त- रनिरपेश्षं खयमेव प्रथलदति भ्रुवा ऽप्रमाणएगम्यं विन्ञानम- anna स्यात्‌ शिलाघनमध्यस्थप्ररीपसदसप्रथनव- त्‌ । अवगन्तुचेत्कस्य चिदपि न प्रकाशते कुतमवगमेम wa प्रकागेनेति | विन्नानमेवावगन्त्निति मन्वानः wed | “नाढमेवमनुभवद्हपत्वा"दिति | न फलस्य aed कर्मत्वं वास्मीमि प्ररीपवत्‌ कचैन्तरमेषितव्यम्‌, तथा च न सिद्सा- धनमिति । परिदरति । “ना-न्यस्थावगन्तु"रिति । ननु साक्षिस्थाने ऽस्वस्मदमिमतमव विज्ञानं तथा च area विप्रतिपत्निन्नार्थदति शङ्कते । “साक्षिणोवगन्तुः खमंसिद्ध- सामपक्षिपता" ऽभिप्रेयता “खयं प्रथते विश्ानमिद्येष एवे" ति । निराकरोति । “ने"ति । भवति डि विज्चनस्यो- (aH) C aye] feo eRe} TAY धर्मा अभ्यपतास्तथा व्वास्य BAM नावग- Wan | कलृफलभावरयकच विरोधात्‌बिं तु प्रदीपादि- FAA: ॥ वे घम्याच्च न स्वप्रा्दे- वत्‌ ॥ २९ ॥ वाधानापो Awe. खप्रप्र्ययो वाधितो जायत्मलख्यखा- बाधितः । त्वयापि चावश्यं जाय्रत्रल्ययस्याबाधितत्वमास्थेयं तेन दि aqua बाधितो मिथ्येल्यवगम्यते | जाग्द्म- व्ययस्य त बाध्यत्वे GHAI न वाधको भवेत्‌ | नदि area बाधकं भवितुमदति | तथा च न खप्न- yeaa मिथ्येति साध्यविकलो टष्टान्तः स्यात्छभ्रवदिति । तस्ादाधावाधाभ्यां वेधर्म्यान्न qe STITH aaa शक्यं निरालम्बनकत्वमध्यवसातम्‌ । “निद्राग्लान- मिति । करणटोषाभिधानं, मिथ्यात्वाय वैधर्म्यान्तरमाद | “अपि च सरतिरवे"नि | संस्कारमाचजं fe विज्ञानं स ति प्र्युत्यन्नद्धि यसंप्रयोगलिङ्गशन्दसारप्यान्यथानपप- द्यमानयोग्यप्रमाणानुत्त्तिलष्षणसामयोप्रभवं तु श्ञानम्‌- पलन्धि,सदि श निद्राणस्य सामग्यन्तरविरदात्छंस्कारः परि- शिष्यते, तन संस्कारजच्वाल्छमतिः, सापि च निद्रा्ोष्ष- दिपरीता ऽवतेमानमपि पिजादि वतमानतया भासयति 1 तेन Yara लावदुपलब्धेविशषस्तस्याख खतबपरील्यभिति | अतो weet | अपि च खतप्रामाण्ये सिद्धे जा- [श्.रपा.२९.२८) ।[ ४५९ ) (ara) गरद्ह्ययानां यथा्थत्वमनुभवसिद्रं नानुमानेनान्यथयितुं श्- कयमनुभवविरोधेन तदनुत्पादादबाधितविषयताप्यनुमानोत्या- दसामयो, न च कारणाभावे कार्यमुत्यन्तुमरद॑तील्याशयवा- नाद । “अपि चानृभवविरोधप्रसङ्गादिति ॥ न भावो STITT: ॥ ३० ॥ यथा लोकदशनं चान्वयव्यतिरेकावनुभियमाणावर्थए्वोप- लब्धर्भवतो Talat वासनायां वासनाया wey पलग्ध्यधोनलदशंनादित्यथैः । श्रपि चाश्रयाभावादपि न लेकिकी वासनोपपद्यते । न च शणिकमालयविक्ञानं वासनाधारो BAA | दयोयुंगपदव्यद्यमानयोः सव्य- दरिणश्टङ्गवदाधाराधेयभावाभावात्‌ | प्रागव्पन्नस्य चाधेयो- MAHA सतः क्तणिकत्षव्याघात इत्याशयवानाद | “अ पि च वासना नामेति । श्षमतिरोदिताथम्‌ ॥ प्षणिकत्वाच्च ॥ २९ ॥ स्यादेतत्‌ | यदि साकारं विज्ञानं न संभवति arg- चार्थः स्युरद चमविकस्पेनासंभषी | waa सत्वेन ARENT न Vea | AEGAN भासनायोगात्‌ | नोभयत्वेन | विरोधात्‌ सदसतोरोकल्वानुपपत्तेः । नाप्यन- भयत्येन | एकनिषेधस्देरविधाननान्तरीयक्षत्वात्‌ । तस्मा- दि चारासदत्वमेवासतु ad ae | यथाङ्ः | दरद aq बलायातं यददन्ति विपित | यथायथाथो चिन्तयन्त Ase तथातथा ॥ दि । [भौमनो] GC eye} [अ.र्पा.२७.६१) a @ चिदपि पसे व्यवतिष्ठन्तदलय्थैः । तदेसन्निराबि- Ae | ““रटन्यवादिपकस्त॒ सर्वप्रमाणविप्रतिषिद्ध” इति तन्निराकरणाय नादरः क्रियते" | लोाकिकानि fe प्रमा- चानि सदसत््र(१)गोचराणि तैः खल सह्दिति aged यथाभ्रूतमविपरोतं ad wea | असश्चासदिति ग्र द्यमाणं यथाश्वलमविपरोतं ad व्यवस्थाप्यते | सदस- ae विचारासदत्वं व्यवस्थापयता सरव॑प्रमाणविप्रतिषिदधं व्यवस्थापितं भवति । तथा च सवप्रमाणविप्रतिषेधान्नेयं व्यवस्थोपपद्यते | यदुच्यत alfa प्रामाण्यं प्रमाणाना- मनेन विचारण व्युदस्यते न साव्यवद्ारिकम्‌ | तथा च मिन्नविषयत्वान्न सवंप्रमाणविप्रतिषेध इत्यत are न- wea सवंप्रमाणप्रसिद्धो लोकस्य aaa ऽन्यत्तच्चमन- भिगम्य शक्यते sostan । प्रमाणानि fe खगोचर प्र वर्तमानानि तत्वमिदमित्येव प्रवर्तन्ते | अताक्तिकतवं तु तद्गोचरस्यान्यनो बाधकादवगन्तव्यं न पुनः सन्यवद्ारिकं नः प्रामाण्यं न तु तात्तिकमित्येव प्रवर्तन्ते | बाधकं चा- नाल्िकलत्वमेषां तद्गोचर विपतीततच्वोपद्शनेन दर्शयेत्‌ । यथा भ्एक्तिकयं न रजतं मरीचयो न तोयमेकखद्रो न चन्द्रदयमित्यादि | तददि शपि समस्तप्रमाणगोचरविपरोत- तच्वान्तरव्यवस्थापनेनाताल्तिकत्वमषां प्रमाणानां बाधकेन दर्शनोयं न त्वन्यवस्छापिततच््वान्तरेण प्रमाणानि शक्यानि बाधितुम्‌ | विचारास॒श्त्वं वसनां तत्वं॑व्यवख्यापयद्वाध- (१) सदसनत्व--पा० 3 | (अ.रपा.२७.३९] ( aye] (ama) कमतासतिकत्वं प्रमाणानां दशंयतोनि षेत्‌, किं पुनरिदं विचारासत्वं॑वस्तु यक्नक्वमभिमतं किं तदस्तु परमार्थतः सदादोनामन्यतमत्कवलं विचारं न सते । अथ विकारा सत्वेन निर्तत्त्वमेव तच परमार्थतः सदादीनामन्यत- मदिचारः न wea विप्रतिषिद्रम्‌ । नस्ते चेन्न सदादौनामन्यतमदन्यतमच्वत्कथं न॒ विचारः सदने अथ निस्त "्ाकथमन्यतमन्तत्वमव्यवस्ाप्य शक्यमेवं aaa | न॒ च निस्तत्वतेव awd भावानां, तथा सति चि तन्वा भावः सनात्‌ सोपि च विचारं न सदतदलयुक्तं भवद्भिः | रपि चारोपितं निषेधमीयम्‌ antag तश्वाधिष्ठानो दृष्टो यथा भूएक्तिकादिषु रजतादेः | न चेत्‌ किं चिदस्ति तत्वं कश्य Hae | तस्ान्निष्प्रपच्चं परमा्थ॑सद्रद्यानिर्वा- चयप्रपच्चात्मनारोप्यते, तच्च ॒त्वं॑व्यवस्ाप्याता्िकत्यन्‌ सन्यवद्ारिकेत्वं प्रमाणानां बाधकनोपपद्यत(९दति युक्ता- RUN ॥ TAIT भनुपपत्तेध ॥ ३२ ॥ विभजते । “किं बह्नोक्तेन यथायथं "(९ ग्रन्थतो cela we “वेनाशिकसमय'” दति । यन्धतस्तावत्यश्यनातिष्ठना- मिद्रमोषधाद्यसाधुपदप्रयोगः । अर्थतश्च नैराग्यमभ्युपेलया- लयविन्नानं समस्तवासनाधारमभ्युपगच्छन्नक्रमात्मानमभ्य- न ame ait Oe (२) उपपा्ते--१।० 2 | 2 | (२) यथायथा-पाः 2 | ` (AAA) C ४५५ ) (अ-रपा-२९.३६) Of । एवं खणिकलमभ्युपेलयोत्यादादाः तथागतानामन्‌- त्पादादा सिनैवेषा धर्माणां धर्मता धर्मखितिमेति नि- त्यतामुपेनोल्यादि(१)बहन्ेतव्यमिति ॥ नेकस्मिनसंभवात्‌ ॥ ३२ ॥ निरस्तो मक्तकच्छानां सुगतानां समयो, विवसनानां समय इदानों निरस्यते | तत्समयमाद संसेपविस्तराभ्याम्‌ | “सप्त चेषां पदाथाः संमता” दति । aa संसेपमाद | “संखेपतस्त॒॒दावेव vat fa । बोधात्मको may जडवर्गस्वजोव इति यथायोगं तयोजीविाजोवयोरिममपरं परप्वमाचक्षे । ante । “पच्चासिकाया नामेति | “से षामप्येषामवान्तरप्रमेदानि"ति । ओवासिकायकिधा । wal मुक्तो नित्यसिद्धखेति । पुद्गलास्तिकायः षोढा । प यिन्यादीनि चत्वारि भूतानि स्थावरः जङ्गमं चति । ध- मात्िकायः प्रवृ्यनुमेयो ऽधर्मास्तिकायः स्थितयनुमेयः | 'अआकाशास्तिकायो SAT । लोकाकाशो ऽलोकाकाशश I तजापयुपरि स्थितानां लोकानामन्तवर्तो लोकाकाशस्तेषा- qo मोक्ञस्थानमलोकाकाश्चः | तच fe न लोकाः सु- न्ति । तदेवं Haare wan प्रपन्नै । आ- खवसंवरनिजरास्लयः पदार्थाः प्रडृत्तिलक्तषणाः प्रपश्चयन्ते । fan प्रवृत्तिः सम्यद्धिथ्या च । तच मिथ्या saface- वः । ear तु संवरनिर्जरो | आखावयति पुरुषं (१) मभ्युपैतीत्पादि-पा० 3 | [अ.पा२९.दद्‌] ( ४५९1 [भामती] विषयेष्वितोद्धियपरवृत्निरासखबः(१) | इृद्धियदमरा fe परुषं श्यातिविषयान्‌ सुशद्ुपादिज्नानङ्पेण परिणमतदति । a न्ये तु कर्माण््ाक्च पमाः, तानि हि क्तीरमभिव्याप् ख- वन्ति कर्नीरमनगच्छन्तोल्याखवः | सेयं मिथ्याप्रवृत्निरनथं- दत्तात्‌ | संवरनिर्जरो च स॒म्यक्‌ प्रवृत्ती । तत्र शम- दमादिष्पा प्रवृत्तिः संवरः । सा Wea दारं aan संवर उच्यते | निनैरस्लनादिकालप्रव त्िकषा- TRACING AAT दत्‌ सप्तशिलारोष्णादिः | स दहि निःशेषं gage सुखद्ःखोपभोगेन जरयतोति निर्जरः । बन्धाष्टविधं कम । तत्र alana चतुर्विधम्‌ | तद्यथा | ज्ञानावरणोयं दशनावरणोयं मोषनीयमन्तरायमिति | त- था चलार्यघातिकर्माणि | तद्यथा, बेदनोयं नामिकं गो. चिकमायष्कं चेति । तच सम्यग्‌ ज्ञानं न मोकसाधनम्‌ | महि श्नानादसु सद्िरतिप्रसङ्गादिति fart = sa वरणीयं aarea | आरतद्‌ शनाभ्यासान्न are इति ज्ञानं दशनावरणोयं कमं । any विप्रतिषिदरषु तीर्थका- रे(ररूपदशिंतेषु मोकतमार्गेषु विशेषानवधारणं मो दमोयं कमं | मोकषमार्ग(र)प्वृत्तानां तरिघ्नकरं विन्ञानमन्तरायं कमं । तानोमानि sees घानिकर्माण्युच्यन्ते | अ- घातीनि कर्माणि aga sea कमं प्रएक्ञयुङ्गलविपा- (3) = SAI —TWs 2 । [भामती] [ ४५७ 1 [अ.रपा.९७.३६] कदेतुः, तद्धि बन्धोपि न निःखेयक्षपरिपन्थि तक्वज्चानावि- TARA । शृएक्तपुङ्गलारग्भकवेदनोयकमनुगुणं नामिकं कमं, तद्धि WERT कललबुद्ध दादिमारभते | गोचिकमन्याक्ृतम्‌(१) | ततोपयाद्यं शक्तर्पेणावस्थितम्‌ | ae त्वायुः कायति कथयत्युत्यादनद्ारत्यायुष्कम्‌ । तान्येतानि श्एक्तपद्रलाद्याश्रयत्वादघातोनि कर्माणि । तद तत्कर्माष्टकं परुषं बघ्नातीति बन्धः । विगलितसमसक्श- AMAA सुखेकतानस्यात्मन उपरि दे श- RMA मोक्ष इत्येकं | अन्यं ठषध्वगमनश्षेला डि sar धर्माधर्म सिकायेन aA गच्छत्येव स मो- क्ष दति | avd सप्त पदार्था जोवादयः सदावान्त- रप्रभदेरुपन्यस्ताः | तच “सर्वच चेमं सप्तभङ्गोनयन्नाम न्यायमवतारयन्ति | स्यादस्ति स्यान्नास्ति स्यादवक्तव्यः स्यादस्ति च नास्ति च स्यादस्ति चावक्तव्यश्च स्यान्नास्ति ववावक्तव्यश्च wea नास्ति चावक्तव्यश्े"ति | स्याच्छन्दः ख्यं निपातस्तिङन्तप्रतिष्धपको ऽनेकाण्तद्योतो | SAF | वाक्येष्वनेकान्तद्योती गम्यं प्रति विशेषणम्‌ | स्याज्निपातोथयो गिलात्तिडन्तप्रतिष्पकः ॥ इति | यदि पुनद्यमनेकान्तद्योतकः We न भवेत्‌ Ut दस्मीतिवाक्ये स्यात्यदमनर्थकं ख्यात्‌, तदिदमुक्तमथयोगि- ललादिति | अनेकान्तद्योनकत्वे तु स्यादस्ति कथं चिद स्मीति स्यात्पदात्कथं Fanaa प्रतीयतदूति (१) Tire त्वन्याकृतम्‌ | पा 212 | ध अ.रपा.२स्‌.३१) [ ४५८ ] [भामती] MAINA । तथा च । Wale सवथकान्तल्यागात्‌ किंवृष्नचिदिधेः | सप्तभङ्गनयापरश्षो दयाद यविशषकछत्‌ ॥ किंदृत्ते प्रयये wed चिन्निपातविधिना(९) सर्वथेका- ACTA सृप्रखेकान्तेषु॑यो areas यो नयस्तदपे- खः सन्‌ देयोपादेयभेदाय Mere कल्यते | तथाडि | य- दि वस्वस्लवद्येवेकान्ततस्तन्‌ सर्वथा सर्वदा सर्वच सर्वा त्मना ऽस्यवति, न तदोसएाजिदासाभ्यां a चित्कदा- Fan चित्वत्‌ vada निवतेत वा । प्राप्ताप्रापणोय- त्वात्‌, दयद्धानानुपपत्तश्च । अनेकान्तपक्षे तु क्र चित्कदा fre fed Fa aa sar दाने प्रक्षावतां कर्पते इति तमेनं सप्रभङ्गोनयं दूष- यति । “wafer” विभजते । “agate धर्मि- fa” परमाथसति परमाथ॑सतां “यगपल्धदसक्वारीनां ध- माणां” परस्परपरिद्ारखकपाणां समावेशः संभवति | एत- दुक्तं भवति | सत्यं यदस्ति वस्तृतस्तव्सवथा सवेदा a वच स्वात्मना निवचनीयेन sau न नास्ति, यथा प्रत्यगात्मा । यत्तु a चित्कथं Pena faa चिदात्मना ऽस्तील्यच्यत यथा प्रपच्चस्तद्यवदारलो न तु परमाथ॑त(र)- स्तस्य विचारासष्त्वात ' न च प्र्ययमाच॑ वास्तवत्वं व्य- Tarra, पृुक्तिमरुमरीचिकादिषु रजततोयाढेरपि वा- (१) विधानात्‌-पा० a]. (२) वस्तृत-पा? > | (भामती) ( ४५९ ] [RoR ae} सवलप्रसङ्गात्‌ | VATA त्‌ तद्यवखायां देा- त्माभिमानस्याप्यबाधेन ताल्तिकत्वे सति लोकायतमतापातेन नास्तिकलत्प्रसङ्गात्‌ | पण्डितद्पाणं त॒ carafe विचारतो बाधनं प्रपञ्चस्याप्यनेकान्तसय तुल्यमिति 1. अ- पि च सदसतत्वयोः queer aquaria विक- 7) । न च Fafa विकल्पः संभवति । तस्मात्स्याणु- at पुरुषो मेति aaa areal फलस निर्धारथितुश् प्रमातुस्तत्करणस्य प्रमाणस्य च तत्ममेयस्य च सप्तत्वपच्चत्वस्य सदसक्वसंशये साधु समर्थितं तीर्थकरण- aaa | निर्धारणस्य चेकान्तसरवे सर्वच नाने- कान्तवाद्‌ इत्याद | “यते सप्त "पदार्था" इति । शरेषम- तिरोदिताथंम्‌ ॥ एव चात्मकात्स््यंम ॥२०॥ “एवं चति चन समयं द्योतयति । शदीरपरिमाणत्ये दात्मनो ऽकत्स्नत्वं ` परिच्छन्नत्नम्‌, तथा wise, ये ` दि परिच्छित्रास्ते सवे ऽनिल्या यथा sea चा- त्मेति | तदेतदाद । “यथेकसिन्‌ धर्मिणो”ति | xe चा- aaa सृूचितमिल्याद । “शरीराणां चानवद्धित- परिमाणत्वादि'"ति | मनुष्यकायपरिमाणो fe जीवो न wlan aed व्याप्मरेत्यस्यत्वादिल्यात्मनः कत्खशरी- राव्यापित्वादकात्सन्यम्‌, तथा च न श्रीरपरिमाणत्वमिति । (१) त्रिकल्पो wa—aqre > | अ. ्पा.१क.१४] [ ४९० | (भामती) तया दसिशरोरं परिव्यश्च यदा पुत्िकाशरोरो भवति तदा न तच ee पुत्तिकाशरीरे संमोयेतेत्यकान्छ्य॑मा- त्मनः | सुगममन्यत्‌ | चोदयति । “सखादेतत्‌" । “चअन- न्तावयव"दति । यथा डि प्रदीप घरमदादन्यादरवतीं संकरो चविकाशवानेवं जोगोपि पुत्तिकादसिदेदयोरिल्यथेः | लदेतदिकरप्य दूषयति | “तेषां पुनरनन्तानामि"ति । न arama निदर्शनं भवितु मदति, अनित्यतप्रसङ्गात्‌ | विश्ररारवो fe प्रदीपावयवाः प्रदोपश्वावयवो प्रतिक्षणमुत्य- त्तिनियोधधर्मा तस्माद निल्यत्वात्तस्य afea ओवस्तद्‌व- यवाखभ्युपेतव्याः(१) । तथा च fata दूषणएमिति। यञ्च जोवावयवानामानन्त्यमुदितं तदनुपपन्नतरमित्याद । “अपि च MOA । WEY सुचरान्तरमवतारय- ति । “अथ पयौयेणे"ति । तचाण्युच्यने । नच पर्यायादप्यतविरोघो विकारादेभ्यः॥ ३५ ॥ कमाष्टवमुक्तं॒ज्ञानावरणोयादि | किं चात्मनो नि- ल्येलाभ्युपगमे आगच्छतामपगच्कतां वचावयवानामियत्ता- निद्पणन(र) चात्मज्ञानाभावान्नापवगं इति भावः । “अ- a शएवमादिदोषप्रसङ्गादि"ति । आदि्दणस्चितं दोषं ma: | किं चेते ओवावयवाः प्रयेकं वा॒षेतयेरन्‌ सम्‌- (९) अभ्युपेथाः-पा० ९ | (a) श्यत्ताया अनिरूपणेन--पा 7 | [भामती] C ४६९ 1 (ROR Gey) @ वा, तेषां प्रत्येकं चैतन्ये बहनां चेतनानामेकामिप्राय- त्वनियमाभावात्‌ कद्‌ चिदिरद्रदिष्कियत्वेन शरोरमुन्म्येत । समुचेतन्ये तु इस्ति शरोरस्य पत्तिकाशरोरत्वे दिचावयव- TH जोवो न WI | विगलितबद्धसम्‌ तया समदस्या- भावात्‌ । “पु्निकाशरोर"दति । “maa । परव॑सूच- प्रसञ्ितायां जोवानित्यतायां बेद्भवद्छेताननित्यतामागश्रङतुदं सचम्‌ | न च प्रयायादप्यविरोधो विकारादिभ्यः" । न च पर्यायात्‌ परिमाणानवसखानेपि संतानाभ्यपगमेनात्मनो नि- त्यत्वादविरोधो बन्धमोक्षयोः । कुतः । प्रिणामादिभ्यो दोषेभ्यः । संतानस्य वस्तुत्वे परिणामस्ततख्मवद निव्यतवा- दिदोषप्रसङ्गः | saga चादिग्दणसूचितो(१) नेरात्या- प्िदोषप्रसङ्ग इति । विसिचो विवसनाः ॥ अन्त्यावस्थितेश्चोभयनिव्यला- दविशोषः ॥ ३६ ॥ एवं fe arena ओवपरिमाणं नित्य भवेत्‌ | ape a vaca भाविनामनित्यत्वाहुरादौनाम्‌ | कथं चाश्रूला न भवेद्यदि प्रागप्यासीत्‌ । न च परिमा- णान्तरावरोधे sya भवितुमद्दति | तस्मादन्यमेव परिमा- एं पूरवमप्यासीदिल्यभेदः । तथा चकशरीरपरिमाणनब स्यान्नापचितापचितशरोरप्राकनिः शरोरपरिमाणत्वभ्युपगमव्या- चातादिति | अचर चोभयोः परिमाणएयोनित्यत्प्रसङ्गादिति (१) प्रहणे सूचितो--पा० > | अ र्पा२९.६६ ( ४६९ ] (भामती) योजना | एकशरीरपरिमाणतेवेति च aa दिषीय तु व्याख्याने उभयोरवस्थयोरिति योजना । एकशरोरप- रिमाणता न een. किं लेकपरिमाणतामाचमणुर्मदान्वेति विवेकः पत्युरस्ामजजस्यात ॥ २७ ॥ श्रविशेषेणेश्वरकारणवादोनेन निषिध्यतदति भरमनिवृक्यु- dare | “कवले"ति | सांख्ययोगव्यपाश्रया दिरण्यगभ- CTS शिप्रभुतयः | प्रधानमक्तं हक्शक्तिः पुरुषः प्र्ययानु पण्यः । स च नानाक्गशकमविपाकाशयेरपराश्ठष्टः GET fara दैश्चरः प्रधानपर्षाभ्यामन्यः । मादश्वराश्चतलार भवाः, TI, कार्णिकसिद्रान्तिनः, कापालिकाखेति । चत्वारोप्यमो मदेशवरप्रणितसिद्रान्तानुयायितया(९) ATVI: | कारणमेोश्वरः | कायं प्राधानिकं मष्दादि | योगोष्याङ्भ- रादिध्यानधारणादिः । विधिखिषवणस्ञानाद्िर्गटचर्यावसा- नो(र)दुःखान्तो मोः | पशव आत्मानस्तेषां पाशो बन्धनं aa दुःखान्तः | एष तेषामभिसंधिः | चेतनस्य wee fem swans gener fafa न ठपादरानत्वमपि । तस्नादि दापीश्वरोधिष्ठाता जगत्कारणानां निमित्तमेव, न ठपादानमघकस्ाभिष्ठाल्ाधिष्ठेयतविरो- धादिति प्रप्नम्‌ । एवं प्राप्ने ऽभिधीयते । पल्यरसामश्स्यादि- ति । इदमचाकूतम्‌ | face निमित्तकारणत्वमाचमागमा- (२) सिदन्तानुगामितया--परा० १|२। 3 | (a) गृढचयमूमिरशय्यवसानो--पा० 3 | [भामती] C ४६ 1] [WRAL G99) दोच्येत प्रमाणन्तरादा, प्रमाणान्तरमप्यनुमानमर्थापत्तिर्वा | न तावदागमात्‌, ay निर्मिन्तापादानकार एत्वप्रतिपादनपर- त्वादित्यसकछलद्‌ावेदितम्‌ | तस्मादनेनासिन्नर्थे प्रमाणान्तरमा- स्थयम्‌ | तचानुमानं तावन्न (९) संभवति । तद्वि दृषटानु- सारण Waid AAR चासामश्स्यम्‌ | acre | “ara fat । एतदुक्त भवति । snmanzacteet न दृ्ट(र्‌)मनुसतंन्यं, नदि सखर्गापूर्वटवनादिष्वागमादवग- म्यमानेषु fai चिदस्ति इष्टम्‌ । नद्यागमो दषटसाधर्म्यातर- वतते | तेन श्रुतसिद्धर्थमदृष्टानि दृष्ट विपरीतखभावानि सु- बह्न्यपि करप्यमानानि न॒ लोदगन्धितामावडन्ति प्रमा- waa । यस्तु तच कथं चिद्‌ दृष्टानुसारः क्रियते स॒ सुद्भावमातचेणागमानपेक्ितमनुमानं तु दष्टसाधर्येण प्रवर्त मानं दृ्टविपयये तुषादपि निभेतितरामिति । प्राणिकर्मापि- त्वाददोष इति चेत्‌ । न । कुतः, कर्मश्वरयोर्भियः प्रव- Seiad LAAT ASSET । अयमर्थः । यदीश्वरः करुणापराधोनो बोतरागस्ततः प्राणिनः aga कमणि a waaay नाधितिष्ठेत्‌ तावन्माबेण प्राणिनां दुःखानुत्पादात्‌ | TRINA जनाः खातन्त्येण कपूयं कमं कतुमर॑न्ति | तदनधिष्ठितं वा कपूयं करम फलं प्रसोतुमुक्सदते | तस्ञात्छतन्त्ोपोश्वरः कमभिः प्रव- waa इष्टविपरोतं कल्यमीयम्‌ । तथा चायमपरो ग- QO) तवदस्मिन्नयं न-पा° 2 | (>) दृष्टान्तदृष्ट--पा* 3 | [अ-रपा.२९.१७) [ ४६४ ] (भामती) Use स्फार दतरेतरायः(१) प्रसज्येत, RATA mama Tay च कर्मेति Wea | “अनादित्वादिति चेत्‌” पूर्वर्मणेश्वरः संप्रतितने कर्मणि प्रबल्यैते तेनेश्वरेण ,संप्रतितनं कमं wala प्रवत्य॑लईति | निराकरोति । “न, वतेमानकालवदि”ति | अथ पूवः कमं कथमीश्वरप्रवतित- मीश्वरप्वर्तनलकणं कायै करोति | तचापि प्रवतितमोश्वर ए पू्वतनकरमप्रबतितेनेतयेमन्धपरम्यरादोषः । चक्षकता न्धा नोयते नान्धान्तरेण | तथेद्दापि द्वावपि प्रवर्¶वि- ति कः at प्रव्तयेदिव्यर्थः । अपि च नेयायिकानामोष्व- रस्य निदोषं खसमथविरुडमित्याइ | “अपि चेति । अस्माकं तु नायं समय दति भावः | ननु कार्ण्टाद्पि प्रवत॑मानो जनो दृश्यते न च कारुण्यं दोष इत्यत श्रा- द । “खाथ॑प्रयुक्त एव चे"ति | कारुण्ये fe qe दुःखं भवति तेन तत्मदाणाय प्रवतेतदूति कारुणिका अ- पि खा्थप्युक्ता एव mama | ननु Seam w प्रतंतामेवमपि को दोष इत्यत आड । " खार्थवश्वा- AIA | Bienes । पुरुषस्य चदासीन्याभ्यु- पगमान्न वास्तवो प्रवृत्तिरिति । अपरमपि दृषटानुसारण दूषणमाइ ॥ | संनन्धानुपपत्तेध ॥ ३८ ॥ दृष्टो fe सावयवानामस्वंगतानां च संयोगः । प्रा (१) दतरेत्राश्रयाब्ट्यः -पा० २ ` (भामती) [ ४९५ ] TAROT Re ec] पूर्विका हि प्राहषिः संयोगो, न सव्गतानां संभवलयप्रा- प्रेरभावान्निरवयवलाच्च | अव्या्यवृत्तिता fe संयोगस्य खभावो न च निरवयवेष्वव्याप्यवरत्निता संयोगस्य संभव- Mama | तस्मादन्याप्यव्रत्तितायाः संयोगस्य व्यापिकाया निवृन्तेस्तद्याप्यस्य संयोगस्य विनिव्र निरिति भावः । नापि समवायलक्षणः | स॒ छायुनसिद्वानामाधाराधेयभ्‌तानामि प्र्ययदेतुः संबन्ध दत्यभ्युपेयते न च प्रधानपुरूषेश्वरारणा मिधोसयाधाराधेयभाव इत्यर्थः । नापि योग्यतालक्तणः का- य गम्यस॑बन्ध इत्याद | “नाप्यन्य इति । नदि प्रधानस्य मदद दंकारादिकारणत्वमद्यापि fasa श्डते । “ब्रह्म वादिन" इति । निराकरोति । | ३ | [भामती] [ gos ] अर्पा.३६.५] RAAT A | TUNIS HAY अुतप्रधानप- दाथंविरोधात्तत्यागो ऽय॒क्त इत्यथः | सिंद्दावलो कितन्यायेन वियद्‌ नुत्पत्तिवादिनं sere | “अपि च छान्दोग्य'दूति | यत्पुनरन्यथा प्रतिन्नोपपादनं छतं awa | “यजच्चोक्ता- मि"ति | दष्टान्तानुद्पत्वादा्ट न्तिकस्य तस्य च प्रकछतिवि- RITES AHA तथाभावः । अपि च भान्ति- मूलं चेतदचनमेकमेवाद्ितीयमिति तोये Arafea | ओ- पचारिकं वा feet माणवकं इतिवत्‌ । तच न तावद्नान्तमि- त्याच | “क्षोरोदकन्यायेने"नि | भान्तेरविप्रलम्भाभिप्रायस्य च. पुरुषधर्मत्वादपैरूषेये तदसंभव इत्यथः । नाप्यौपचारिकमि- are | “सावधारणा safaris | काममुपचारादस्म्भेकत्व- मवधारणा ऽदहितोयपदे नोपपद्यते | नदि माणवके सिंदत्व- quad न सिंदादन्यास्ति मनागपि माणवक दति वदन्ति लाकिकाः। तस्माद्रह्मत्वमकान्तिकं गजतो विवक्षितं अल्यान त्वापचारिकम्‌। अभ्यास fe waaay भवति नत्वेर्पत्व- मपि प्रागबोपचारिकमिल्यथः | “न च खकार्यापेश्चये"ति। निःशषवचनः खरसतः स्वशब्दो नासति अल्यन्तरविरोधे एकदेशविषयो युज्यतद्यथः । आकाशस्योत्पत्ता प्रमाणा- न्तरविरोधमुक्तमनुभावष्य तस्य प्रमाणान्तरस्य प्रमाणन्तर- RATS न भेाणत्वापादनसामथ्यमत चद ॥ [अ.रपा.१स्‌९्‌] [ ४७४ ] (भामो यावदिकारं तु विभागो what Ue il सोयं प्रयोग आकाश्रदिक्षालमनःपरमाएवो विकारा आत्मान्यत्वे सति विभक्तत्वाट्‌ घटशरावोदश्चनादिवदिति | “ad काये निरात्मकमि"ति | निरूपादानं सख्यादिलयर्थः | र न्यवाद ञ्च Pat खयमेव शरल्योपन्यस् कथमसतः सज्जायेतेति | उपपादितं च तन्निराकरणमधस्तादिति | आतात्वादेवात्मनः प्रत्यगात्मनो निराकरणाशद्कानुपपत्तिः | एतदुक्तं भवति । सोपादानं चेत्का्यैः तत आमौवोपादान- मुक्तं तख्येवोपादानत्येन शतेरुपादानान्तरकह्पनानुपपत्तेरि- ति । Bisa | अस्वात्मोपादानमख्य जगतस्तस्य ठपादा- नान्तरमशरूयमाणमणन्यद्विष्यतीत्यत आद | “नद्यात्माग- कख चिदुपादानान्तरख्यापादेयः” कुतः “खयं सिद्ध- त्वा"सत्ता वा प्रकाशो वाख खयं सिद्धो तच प्रकाशात्मि कायाः सिद्रस्तावदनागन्तु कत्वमाद | “TEA Sha । उपपादितमेतद्यथा संशयविपर्यासपारोच्छानाम्यदत्वात्‌ । क- दापि नात्मा पराभोनप्रकाश्रस्तदधीनप्रकाशासतु प्रमाणदयो ऽत एव ॒अ्रतिस्लमेव भान्तमनुभाति wt तस्य भासा स्वमिदं विभातीति । “न चेदश्स्य निराकरणं संभवती" ति । निराकरणमपि [द तदधोनात्मलाभं तदिर्द्रं नो- दतुमदतील्यथः | सत्ताया अ्रनागन्तकत्मस्याद् | “तथा- चमवदानों जानामो"ति । प्रमाप्रमाणप्रमेयाणं वर्तमाना- (भामती) [ ४७५ ] (अ.र्पा-६१७.६] नीतानागतत्वपि प्रमातुः सदा वतेमानत्वनानुभवादप्रदयुत- खभावस्य नागन्तुकं स्वम्‌ | जकाल्याव्छदन गन्तु कतं व्याघ्रं AMA सदा वतमानाद्यावतमानमागन्तुकत्व खव्याणमादाय निवर्ततदति | “अन्यथाभवल्यपि च्रात- व्य" इति । प्रकतिप्र्याभ्यां ज्ञानन्ञेययोरन्यथाभावो दभि- तः । ननु जीवतः प्रमातुमौ भढन्यथाभावो सतख तु भविष्यमी्यत आद | “तथा भद्मीभवत्यपो"ति | wees सत्लभावमनुभवसिद्रं॑तस्यानिवचनोयत्वमन्यता बाधकादव- सातव्यम्‌ | बाधकं च घटादोनां खभावादिचलनं प्रमा- णोपनोतं, य्य तु न ATTA न AY Ager युक्तमनाधितानुभवसिद्रस्य सत्खभावस्यानिवेषनोयलकरपना प्रमाणाभावात्‌ | तदिदमुक्तं “न संभावयितुं शक्य" मिति । तदनेन प्रबन्धेन प्र्नुमानेनाकाशानुत्यत्यनुमानं दूषयिला- नैकान्तिकल्ेनापि दूषयति | “AMR समानजानीय'मि- ति | नानेकमेवोपादानमुपादेयमारभते यत्र हि शीरं दधिभावेन परिणमते aa नावयवानामनेकषामुपादान- त्वमभ्यपगन्तन्यं, किं तपात्तमेव सीरमकमपाद्‌यदधिभावेन परिणमते | यथा निरवयवपरमाणवादिनां बसीरपरमाणद- धिपरमाणुभावेनेतिं | शषमतिरोदिताथम्‌ ॥ एतेन मातरिश्वा व्याख्यातः ॥ ८ ॥ TPMT VIG भवति नाखपत्वं दूरत एवोप- चरितल्वं चन्त भोः पवन निल्यलप्रसङ्गः | वायुश्ान्तरि- [Veaege) [ ४५९ ] [भामती] समेतदग्छतमिति AAA पुनः पवनस्य विगेषे- णाद | “सेषाऽनस्तमिता देवता यद्वायु"रिति | तस्मादभ्या- MA वायोरंतलमपि तु चत्यत्तिकमेबेति प्राप्त तदिदमुक्तं HAT | “अस्तमयप्रतिषेधादग्डतत्ववण्णचे"- ति | चेन समुच्यार्थेनाभ्यासो दर्शितः | एवं प्रप्र, उच्यते । एकविज्ञानेन सवविज्ञानप्रतिज्ञानाद्मतिन्नावाक्यार्थस्य प्राधा- न्यात्तदपपादनार्थत्ाच्च वाक्यान्तराणां तेषामपि चादेतक्रम प्रतिपादकानां मातरिग्रवोत्यत्तिप्रतिपादकानां बहलमप- लब्धमु SATA अतीनां बलीयस्लादेतदनुरोध- नाग्टतत्वास्तमयप्रतिषधावापेस्िकत्वेन नेतव्याविति | भूयसी way दइ अपि श्रुती शब्दमाचमुक्तं॥ अस्भवस्त्‌ सता sTT TAT: ॥ ९ ॥ नङ न चास्य कथिज्ननितेत्याव्मनः सतो ऽकारणत्व- श्तेः HART, न च PARE पवः पश्च इति VHA Mae ब्रह्मजिन्नासाधिकाराददशंनानपपन्तेरत are । "वियत्यवनयो"रिति । यथा fe वियत्यवभयोर- wages अ्त्यन्तरविरोधादापेशिकत्वेन भीते | एवमकारणतश्ुतिरात्मनोधिविरफलिङ्गदष्टान्तश्चतिविरोधात्म- माणन्तरविरोधाच्चापेसिकलेन व्याख्यातव्या | न चाह्म- नः AUT IT लोदगन्धितामावदत्यनादित्वात्का- यकारण(१)परम्पराया दति भावः । (“तथा विकारेभ्य'' इति । प्रमाणान्तरविरोधो दर्शितः । एवं प्रप्र, उच्यते । (२) कार्य॑कादणभाव-प्रा १। [भामती] { ४७७ } (3.24.8 Se] सदरक खभावस्योत्यत्यसंभवः । कुतः । “BUT” । स- देकखभावं हि रह्म अयते तदसति बाधकं नान्यथयितव्य- म्‌ । उक्तमेतदिकाराः सच्वेनानश्चता अपि कतिपयकाल- कलातिक्रमे विनश्यन्ता दश्यन्तदूत्यनिवं चनोयास्तेकाल्ल्याव- HAUSA | न चात्मा तादृशस्तस्य श्रुतेरनुभवादा(९) व नमानेकखभावत्वेन प्रसिद्धेसदिदमाद | “सन्मां हि त्- Qf । एतदुक्तं, भवति | यल्छभावाद्िचलति तदनिवष- नोयं निर्वचमोयोपादानं wa न तु विपयेयः। यथा र- SAU: सपा न तु सपापादाना रब्नरिति | ययोसतु खभावादप्रयुतिस्तयोनिर्वचनीययोनेपादेयोपादानभावो, य- धा रञ्जुशक्तिकयोरिति । न च निरधिष्ठानो विभ्रम द- are | aaa’ इति । न च निरधिष्ठानभ्रमपरम्प- रानादितेत्याद | “मूलप्रङत्यनभ्युपगमं ऽनवस्धाप्रसङ्गा- दिति । पारमार्थिका दि कायंकारणभावो ऽनादिर्नान- वश्या दुष्यति | समारोपस्तु विकारस्य न समारोपितो- पादान इत्यु पपादिनं माध्यमिकमतनिषधाधिकार तदच न स्तव्यम्‌ | तसान्नासदयिष्ठानविभमसमर्थना ऽनादित्वेनो fart । अगनिविस्फुलिङ्गशुनिखोपाधिकदपापेशया ने- तव्या | इषमतिरोदितार्थम्‌ । ये तु गुणदिक्षालोत्यन्नि- विषयमिदमधिकरणं वणयांचक्रुतेः सतोनुपपत्तरिति कं Tq व्याख्येयमविरोधसमर्थनप्रसावे चास्य सङ्गतिवक्तन्या। अवादििविदिक्षालादीनामुत्यत्निप्रतिपादकंवाक्यस्यानवगमात्‌ । —OQgmmal is [अरपा.६७.९] [ ४०८ [भामती] तदास्तां तावत्‌ ॥ तजातस्तयाद्याह Ut Le Ul यद्यपि TAA कारकविभक्तिर्प- पदविभक्तोरबरीयसोति नेयमानन्तर्यपरा युक्ता, तथापि ब- इश्रतिविरोधेन दुबलाणयुपपदविभक्तिरोवाचोचिता | ततश्चा नन्तयेदशनपरेयं वायोरग्निरिति शतिः । न च BNE ह्मजत्वरुभवे तदंश्यत्वेन aed परग्परयाश्रयित्‌ं युक्तम्‌ । वाजपेयस्य प्ए(१)यपवदिति प्राप्तम्‌ | एवं प्राप्ने उच्यते । यक्तं पश्रएयागवाजपेययोरङ्गङ्गिनोनीनात्वात्ततच साक्तादाज- Gada लेशेन परम्पराश्रयणम्‌ । इइ AG विकारस्यापि ब्रह्मणो वस्तुतोनन्यत्वादरायूपादानत्वे सा्ा- ठेव ब्रह्मोपादानत्योपपत्तेः कारकविभक्तेवलोयस्वानुरोधे- नोभयथोपपद्यमानाः श्रुतयः कास्यभोजिन्यायेन नियन्य- न्तदरति युक्तमिति राद्वान्तः | “पारम्पयेजत्पेषोति। भेदक- हपनाभिप्रायं यतः पारमार्थिंकमभेदमाद | “वायुभावापन्नं ब्र wa । “यथा तस्याः ए्टत"मिति तु दृष्टान्तः परम्यरा- AAMT न तु सर्वथा सान्येनेति सवंमवदातम्‌ ॥ आपः ॥ १९ ॥ निगदन्याख्यातेन भाष्येण व्याख्यातम्‌ ॥ पथिव्यधिकाररूपशब्दान्तरेभ्यः॥९२॥ अन्नशब्दोयं Buy च प्रसिद्धया च ब्रीदियवादा त- (१) शश्च इति ARTI Aa [भामती] [- ४७९ ¡1 [अ-र्पा.३९७.१६ feat चेदने. प्रवर्तते | शरुतिख प्रकरणादलीयसी, सा च TMT यज कं चन वषंतोत्येतेन, तस्माद्‌- waned ब्रोहियवाद्मवाचाद्यो जायतदतिं विवक्षितम्‌ | away fe संभवति कस्य चिददनयस्य, न्धि एथि- व्यपि aut लोडितादिषपाया अपि दशनात्‌ । तत AIA: एथवी, wlan ओषधय इत्यादिना वि- रोध, इति पूवः पक्त । year वसुनि fewer पपत्तेरन्यतरानुगुणतयान्यतरा नेतव्या । तच किमद्य ए- fafa पएथिवोशब्दोन्नपरतया नोयतामुतान्नमदजतेत्यन्न- we एथितरोपरतयेति विशये मदब्रताधिकारानुरोधात्‌ भ्रायिकष्णद्धपानरोधाच्च तद्यद्पां शर आसीदिति च पुनः WAKING THAT WANT न्नकारणे एथिव्यामिति राद्वान्तः ॥ तदभिध्यानादेव तु तर्िङ्त्सः॥५३॥ afema भ्रतानामविरोध उक्त इदामीमाकाशादिश्ता- fasta देवताः किं खतन्त्रा एवोत्तरोत्तरण्रतसरगे प्रव्त॑न्त- खत परमेश्वराधिष्ठिताः परतन्त्रा इति | तचाकाशादायुर्वा- योरभ्रिरिति waa निरपेषषाण श्रुतेः खयं चेतनानां च चेतनान्तरापेक्षायां प्रमाणाभावात्‌, प्रस्तावस्य च लिङ्गस्य च पारव्पय णापि मूलकारणस्य ब्रह्मण उपपत्ते, खतन्ता- णामेवाकाशादीनां वाग्वादिकार णएत्वभिति जगतो ब्रह्मयो- नित्वन्धाघात इति प्राप्तम्‌ । एवं प्राप्ते ऽभिधीयते । आ- [अ.र्पा३८.१६] [ ४८० ] [भामो] काशादायरिद्यादय आकाशादीनां कवलानामुपादानभाव- aaa, न पुनः खातन्तर णाधिष्ठाहत्वम्‌ | न च चत- नानां qa खातन्त्यमित्येतदप्येकान्तिकं, परतन््राणा- मपि तेषां बहलमुपरलब्भरभत्थान्तेवास्यादिवत्‌ | aie कपरसावसामच्छस्याय स AC एव तेनतेनाकाशादि- मापनोपादानभावेनावतिष्ठमानः खयमधिष्ठाय निमिन्क- cue विकार वाय्वादिकं खजतीति युक्तम्‌ । दत- रथा लिङ्गप्रसावै क्श्म स्यातामिति । “परमेश्वरावे- शव्या "दिति | परमेश्वर एवान्तर्यामिभावेनाविष्ट रषि ता, AGG कार्यजातस्य साश्चात्परमेश्नर एवाधिष्ठा- ता निमित्तकारणं न व्वकाशादिभावमापन्नः। अकाशण- दिभावमापन्नरहपादानमिति सिद्धम्‌ ॥ विपयंयेण तु क्रमो ऽत उपपद्यते च ॥ 2 II STA मदाभूतानां क्रमः अतो नाणये ऽप्ययमाचस्य अतत्वात्‌ | aa नियमे संभवति नानियमो व्यवस्ारदहितो डि सः । न च व्यवद्यायां aqme युज्यते ।.तज क्रमभेदापेक्षायां किं दष्टोप्ययक्रमो घटादौनां AWA प्ययक्रमनिमामकोष्वादो, ओत उत्पत्तिक्रम इति विशये AAS BACT समानजातीयतया तस्येव बुद्धि सान्निध्यात्‌ | न दष्टं, विर्दरजातोयत्वात्‌(९) | तस्माच्छोतेने- (९) षिजातीषत्वात--पा०.१। a | (भामती) ( ४८१ ] [अ.रपा.३९.९६] वोव्पत्तिक्रमेणाप्ययक्रमो नियग्यतदति प्रा, उच्यते | श प्ययस्य क्रमापभ्नायां खलूत्पत्तिक्रमो नियामका भवेत्‌, न त्वस्छप्ययस्य HUTT, दष्टानुमानोपनीतेन क्रमभेदेन श्र म्यनुसारिणोप्ययक्रमस्य बाध्यमानत्वात्‌ । तस्िन्‌ fe सु- व्युपादानोपरमेप्यपादरेयमसीति स्यान्न चतदस्ि | तस्मात्त- दविसदवहष्टक्रमावरोधादाकाङ्कैव नालि, AAA प्रत्य योग्यत्वात्‌ तस्य॒ तदिदमक्तं waa पपद्यते चति | भाव्यकारोप्यादइ | “न चासावयोग्यत्वादप्ययेनाकाङच्यत"- दति । तस्मादत्पत्निकरमादिपरोतः कम TAA ATT wien ॥ अन्तरा विज्ञानमनसी क्रमेण तद्धि gitar चेनाविशेषात ॥ ९५॥ तद्वं भावनोपयोगिनो भतानाम्‌त्पत्तिप्रलये विचार्य वुदधीन्दियमनसां कमं विचारयति । अच च विन्नायतेने- नेति Jaret imamate च बद्धं च at | तचतता कमापक्ञायामात्मानं च भूतानि चान्तरा समा- ayaa पाठेन क्रमो नियम्यते | तस्मात्पूव त्पत्नि- भिङ्गप्रसङ्गः | यत आत्मनः करणानि ATM भू- Ya प्रतोयते, तस्नादाव्मन आकाश इति भज्यते | त, ऽभिधोयने । विभक्तस्वात्तावकन प्रभृतीनां कारणापंकायामन्नमयं मन दइत्यादिलिङ्गश्रवणादपेखितार्थ [अ.रपा.१८.१५] [ ४८ } [भामनो) कथनाय विकाराथैत्वमेव मयटो युक्तमितरथा त्वनपशषि- aaa भवत्‌ । न च तदपि घटे । नद्न्नमयो यच्च दूतिवद्नप्राचयै मनसः संभवति । एवं aga haart wae भूतानां परसादुत्पद्यन्तदति युक्तम्‌ । प्रा वादितया ऽभ्युपेत्थाद | “अथ त्वभेतिकानी"ति । भ- वत्वात्मन एव करणानामुत्पत्ति, न GSMA भूतरात्म- नो TIMI | तथा च नोक्तक्रमभङ्गप्रसङ्गः । विशि- व्यते भिद्यते भज्यतद्ूति यावत्‌ ॥ चराचरव्यपाश्रयस्तु स्यात्तटव्यपदे- गो भाक्तस्तद्रावभावितवात्‌ ॥५६॥ देवदत्तादिनामधेयं तावन्नीवा्मनो न शरीरस्य तन्ना- के शरीराय आादरादिकरणानुपपत्तः । तम्मुतो देवदन्नो जातो देवदत्त इति व्यपदेशस्य मुख्यत्वं मन्वानस्य पूवः क्त, मुख्यत्वे शास्तेक्ताम॒शिकखर्गीदि फलसंबन्धानुपपत्त शस्लविरोधाद्‌ लकिकव्यपदेशो भाक्ता व्याख्येयः | भ- faa शरोरस्योत्पादविनाश ततस्तद्छंयोग दति जातक मौदि च गभवषोजसमुहवनीवपापपरयाथ, न तु जीवज-.. MANTA | अत एव सरन्ति । एवमेनः शमं याति, बीजगर्भसमुद्गवमिति | aay शरोरोत्यत्तिविनाशभ्यां ओतः“ : क सिम्‌ wre लेकिकव्यपदेशस्याथो (यने धिकरणम्‌ । उक्ता त्वध्यासभाष्ये ऽस्य [भामती] ( ४८९ 1 [अ.रपा-१९८.१६ भूतामस्य शरोरोदयव्ययाभ्यां स्थूलावुत्पत्निषिना, आ- काशाद्‌रिि तु मदासर्गादो तदन्ते चोत्पतन्तिविना नो वस्य भविष्यत इति शङ्गन्तरमपनेतुमिदमारभ्यते ॥ नात्मा ऽस्नुतेनित्यवाच ताभ्यः Att विचारमूलसंग्रयस्य बोजमाद । “श्ुतिविप्रतिपन्ते"रिति। तामेव दशयति | “कासु चिद्वि affair | पर्वपक्तं ग- छाति । “तच प्राप्तमिति । परमात्मनस्तावदिरदधर्मसं- सर्गा दप्तानपदतपाभत्वादिलकूणाज्नीवानामन्यत्वम | ते चन्न विकारासतस्तत्वान्तरत्ये बह्तरादेतश्रुतिविरोधः । Tafa सवेविन्नानप्रतिज्ञाविरोधञ्च | तसमाच्छरतिभिर- नुश्चायते विकारत्वं प्रमाणान्तरं चाचेक्तं, “विभक्तत्वादाका- शादिवदि”ति । यथा ‘se: Sar विस्फ़लिङ्घा' इति च अति साक्तादव ब्रह्मविकारल्वं जवानां दशयति । यथा सुदीप्रात्‌ पावकादिति च ब्रह्मणो जोवानामत्प्निं च तचाप्ययं च सासादृश्यति । नन्व्तराद्भावानामुत्पत्निप्रलयाववेगस्यते न जीवानामित्यत Be) “Harn fafa । स्यादतन्‌ । ष्टिशरुतिष्वा काशा्युत्पत्तिरिव कस्माज्जीवोत्यत्निर्ना नायते | +श्नादान्नानयोग्यस्यानासनानात्तस्योत्पत्यभावं प्रतीम इत्यत ५. । “न चक चिद््रवण"मिति। एवं fe कस्यां fe ८:.खायामान्ञातस्य कतिपयाङ्गसदितस्य कर्मणः शखा- न्वं रोयाक्गोपसंचारो न भवेन्‌ । तस्मादृङ्तरश्रतिविरोधाद- नुपरवेशश्चतिनिकारभावापत्या व्याख्येया । तस्मादा काशव- MAA उत्पदयन्तदूति we उच्यते । भवेदेवं यदि [अ.रपा.दस्‌.९७] [ ४८४ 1] ` [भामो जोवा ब्रह्मणो भिद्येरन्‌ न त्वेतदस्ति aver तदेवानप्रा- विश्दनेन जोवेनेत्याद्यविभागश्रतेयेपाधिकत्वाच्च भेदश्च च- टकरकाद्याकाशवदधिर्दधर्मसंसगंस्योपपत्ते । उपाघोनां च मनोमय दम्यादोनां श्रुतेभूयसोनां च नित्यत्षाजत्वादिगो- चराणां श्रुतीनां दशनादुपाधिप्रविलयेनोपदितस्येति च प्र श्रोत्तराभ्यामनेकधोपपादनाच्छत्या “आअविभागस्य चेको द्वः सवभूतेषु We” इति शुत्येवोक्तत्वान्नित्या जीवात्मानो न विकारा न चादतप्रतिन्नाविरोध इति faga | a यत्राह्मणं चाधस्ताद्माख्यातमिति नेद व्याख्यातम्‌ ॥ Ht ऽत एव ॥ १८ ॥ कमेणा fe जानात्य्यौ व्याप्स्तदभावे न भवति yar भूमध्वजाभाव, GRANT च क्नेयस्याभावात्त- दास्य ज्ञानस्याभावः | तथा च नात्मखभावश्चेतन्यं तद्‌- वृत्तावपि चेतन्यस्य व्याव्त्तः | तस्मादिद्धियादिभावाभावा- नुविधानाद्‌ ज्ञानभावाभावयोरिद्ियादिसन्निकषौधेयमा- गन्हकमस्य चेतन्यं धर्मी न क्षाभाविकः | अत एेद्धिया- दोनाम्थ॑क््वमितरथा वेयथ्य॑मिद्धियाणां भवेत्‌ | नित्य तन्यश्रुतयश्च श्रत्यभिप्रायेण व्याख्येयाः | असिति डि न्ना- नोत्पादनशकिनिजा जोवानां, न तु व्यासटृवेद्धियादिस- न्निकपेपयेषां wt न भवतीति | तस्माज्जडा एव जीवा दति प्रा ऽभिधीयते | यदागन्तकन्ञानं जडखभावं तत्कदा चित्परोढं कदा चित्सन्दिग्धं कदा चिद्धिपयैसतं, यथा घटादि ने चवमात्मा। तथाद्यनमिमानोप्यपरोकषः MTA [भामती] C ४८५ ] (Rote, ec] संदि दानोप्यसन्दिग्धा विपयस्यन्नप्यविपरोतः सर्वस्यात्मा तथा च तत्खमावः | न च तत्खभावस्य चेतन्यस्याभाव,.सस्य नि- qa | wages: क्रियाद्पाः स॒कमिकाः कर्माभावे agate निवतेन्ते। न Saaremaa) दति सि- दम्‌ । तथा च नित्यचतन्यवादिन्यः अतयो न कथं चित्‌ ala व्याख्यातव्या भर्वन्ति | गन्धादिविषयव्रत्यपजने च- न्ियाणमथवत्तेति स॒वंमवदातम्‌ ॥ उत्क्रान्तिगत्यागतीनाम्‌ ॥ ९९ ॥ यद्यप्यविक्कतस्यव परमात्मनो जोवभावस्तथा चानणपरि- ae, तथाप्यक्रान्तिगत्यागतोनां श्रुतेश्च साक्षादणप- रिमाणश्वणस्य चाविरोधाथमिदमधिकरणएमिताक्लेपसमा- धानाभ्यामाद । “ननु च"ति । gama wala । “तत्न प्राप्तं तावदि"ति | विभागसंयोगोत्पादो fe ठत्क्ान्त्यारीनां फलं, न च RAMA ता सः | Waa नित्यप्राप्रस्य वा सर्वात्मकस्य वा तदसंभवादिति ॥ स्वात्मना चोत्तरयोः ॥ Re ॥ उत्क्रमणं fe मरणे निखटम्‌ | तच्चाचलतोपि तच सु- तो देदखाग्यनिवृत्योपपद्यते न a गत्यागती । तयोश्च- लने frezar कटखभावयोर्व्या पिन्यसंभवादिति मध्यमं परिमाणं aye mites, तच्वादंतपरीक्तायां प्रलयक्तम्‌ । गल्यागती च परममद्ति न संभवता ऽतः पारिशेव्यादणु- (१) स्वभावाभेति --पा० 2 | [अ.२ पा.३७.२०] [ ४८९ ] [भामतो) afafe | गत्यागतिभ्यां च प्रादेशिकत्सिद्धे मरणमपि देदादपसप॑णमेव जीवस्य न तु तच सतः खाम्यनिवृत्ति- माचमिति सिद्रमित्यादइ | “aera गत्यागल्यो"रिति | इतश्च देदादपसर्षणमेव जीवस्य मरणमिल्याद | “ewe श्ाना"मिति । तस्नाद्ग्यागल्यपेशोत््रान्तिरपि सापादाना- MANTA | न कोवलमपादानश्रुनेसच्छररप्रदेशग- AGRARIAN । “स एतासतेजोमाचा" इति ॥ ~ ‘an BALA नाणुरतच्छूतेरिति चेनेतराधिका- No रात्‌ ॥ २९ Al यत॒ उक्रान््ादिश्रुतिभिरजोवानामणुतवं प्रसाधितं ततो व्यापकात्परमात्मनस्तेषां तदिकारतया भेदः । तथा च मदत्वानन््यादिश्रुतयः परमात्मविषया न जोवविषया z- त्यविरोध इत्यथः । यदि जीवा अणवस्ततो योयं विन्ञा- नमयः प्राणेष्विति कथं maa मदत्व्बस्धित्वेन प्रतिनि- दिश्यते इति चोदयति । “ननि"ति । परिदरति । “शा- सदृष्य्या'” पारमाथिकद्ष्व्या fest वामदेववत्‌ । यथा fe mig एव वामदेवो जीवः परमार्थश्य्यात्मनो ब्रह्म- त्वं प्रतिपेदे । एवं विकाराणां प्रहतेवासवादभेदान्त्त्याः ` माणतवव्यपदेश इत्यथः ॥ । स्वराब्दोन्मानाभ्यां च ॥ खश्न्दं विभजते | “साक्षादेवेति , Rat “तथोानमपो"ति | उदभु मानमुन्माने, द, : - -ऽदरतः श- [भामती] [ ४८७ ] [HR पा३९.२६ AAA भागसतस्मादपि शततमादुद्रतः शतनमो भाग इति तदिदमन्मानम्‌ | च्ाराग्रादुदरतं मानमाराग्रमाचमिति ख- चान्तरमवतारयितं चोदयति | “ara BAN fl । अ- Qual न शरीरव्यापोति न स्वाङ्ञोणशेत्योपलब्धः सखा- दिल्य्थैः ॥ अविरोधश्चन्दनवत्‌ ॥ २३॥ amiga दि जीवस्वक्‌ च सकलशररव्यापिनोति त्गनव्याप्घाद्यसनन्धः सकलग्रव्यापलन्धा समय Fay il अवस्थितिवेशेष्यादिति चेनाभ्यु पगमाद्‌ हृदि टि ure चन्दननिन्दोः प्रत्यकूतोल्योयस्ं बुध्वा युक्ता HWA भ- वति, यस्य @ संदिग्धमणुत्वं सवाङ्गोणं च कायमुपलभ्यते qa व्यापिलवमै्यमिंकमपद्दाय नेयं कंश्यनावकाशं लभते दूति we: । न च दरिचन्दनविन्दुदृटान्तेनाणुत्वानमानं Kaa, प्रतिद्ष्टान्तसंभवेनानेकान्तिकल्ादिल्याद | “न चा- चानमानमि"ति | शङ्गामिमामपाकरोति । “अचोच्यत नि । यद्यपि पूरीक्तामिः भुतिभिरणल सिद्भमात्म नस्तथापि कल्यन्तरमपन्यस्तम्‌ ॥ OKT सोकवत ॥ २५ ॥ Se +. -धवलाचन्दनविन्दोरणुसंचारेण देइव्या्निर पपद्यते ५; त्वात्मनो ऽनवयवसख्याणुसंचारः संभवो, THA ^ (अ-र्पा.३७.२५] [ ger | [ भामती] ग्यमिति मन्यन्ते तान्प्रमीदमु्यते, “Tae लोकवदि ति । तद्विभजते । “aaa | यद्यप्यणुजोवस्तथापि त- RUA सकलद दव्यापि | यथा प्ररीपस्याद्पत्वेपि तह णः प्रभा सकलण्दोद्रव्यापिनोति | एतदपि शङ्कादारण दूषयित्वा दृष्टान्तान्तरमादइ ॥ व्यतिरेको गन्धवत ॥ २६ ॥ “अक्षोयमाणमपि तदिति | खयस्यातिसुच्छतया ऽनुप- लभ्यमानक्त्यमिति(१) | शंकते । “सखादतदि"ति । विक्षिष्टा- नामल्यत्वादिल्यपलश्षणं दव्यान्तरपरमाणूनामनुप्रवेशादिय- पि zeae । विष्षेषानुप्रवेशभ्यां च सन्नपि विश्चेषः सच्छ- त्वान्नोपलच्यते इति | निराकरोति । “नकुलः | “अती- द्ियत्वादि'”ति | परमाणनां परमद च्छत्वात्तद्रत्पादिव- FU नोपलभ्येतोपलभ्यमानो वा Say उपलभ्यते न खल rae | शेषमतिरोदिताथेम्‌ ॥ ` TIT esl ll XZ Il निगदव्याख्यातमस्य नाव्यम्‌ ॥ TETAS तदव्यपटेशः प्राज्ञवत्‌ ॥ २९ Il “कण्टकतोदनेपी"ति | मददच्ययोः संयोगोष्यमवरूणदि , न मदान्तं, न जातु घटकरकादिस्योगा नभसो - ममौ वयश्रुवतं ऽपि meas धटकरकादी.नितरथा Wa, AHA (१) मिति द्रष्टव्यम्‌-पा० ११ [भामती] C ४८८ ] अ-र्पा.३८ख.९९] सवन धटकर काययुपलम्भ् दति तेपि नभःपरिमाणाः प्र सज्येर्निति । न चाणोजीविस्् सकलशरीरगता बेदनोपप- द्यते | यद्यप्यन्तःकरणमणु तथापि तस्य त्वचा संबद्त्वा- (१त्वचश्च समसशरोरव्यापित्वदे कदशेप्यधिष्ठिता त्गधि- छितेवेति शरीरव्यापो जवः शक्रोति सर्वा्गोणं शलयम- नुभवितुं लगिद्धियंण गङ्गायाम्‌(र), अणस्तु जवो यचाज्ति तस्सिन्नेव wowed तदनुभवेन्न सर्वाङ्गोणम्‌, तस्यासर्वा- HUST | कण्टकतोदनस्य तु प्रादशिकतया न सर्वाङ्ग णोपलब्धिरिति वैषम्यम्‌ । “गुणत्वमेव WA । इदमेव दि गुणानां गुणत्वं यूव्यद्‌ शलमत एव हि हेमन्ते विष- त्तावयवाष्यद्रव्यगतं ऽतिसाद्धं शेतसखशऽनुभूयमानप्यनुदभूं SY नोपलभ्यते यथा, तथा खगमदादीनां गन्धवादविप्रकी- णरूच्छावयवानामतिसाद्धे गन्धेनुश्वयमाने खपस्पशा नान्‌- भयते, तत्कस्य देतोरनुद्तलात्तयो गनध चोद्भतलवादिति । न च द्रव्यस्य WAIT: द्रव्यान्तरावयवपरणात्‌। अत एव कालपरिवासवश्ादस्य दतगन्धिनोपलभ्यने | अपि च चेतन्यं नाम न गणो जीवस्य गणिनः, किं तु खभावः। न च खभा- वस्य व्यापित्वे भावस्यान्यापिलवं तच््प्रच्युतरित्याद । “यदि च चचवतन्यमि'ति। aed अतिस्ष्टतीतिदासपराणसिद्वं ओव- स्माविकारितया(३) परमात्मत्वं तथा ख्रल्यादितः परममद््व (१) संबन्धात्‌--पा० 2 | (2) गङ्गायां निमगनः--पा० 2 | (3) विकारतया--पा०>। पष.रपा-१ ८७.९२९] [ ४९० } [भामो च या नामाणएलश्रुतयस्ता्तदनुरोषेन वुद्िगुणसारतया व्याख्येया दूत्या | “तद्गणसारलादि "ति । त्याचे । “त- स्मा बुद्धेरिति । आत्मना खसंबन्धिन्या बद्रेरुपस्ापित- त्वात्‌ तदा परामशः । नदि WEE क्त खभावस्यात्मन- स्तत्वं संसारिभिरनुभूयते । अपि तु योयं मिथ्याज्ञानदे- WIM स एव प्रलयात्ममनुभवगोचरः | न च ब्रह्म were जीवात्मनः करटखनिलस्य खत इच्छादेषानुष- wee इति । बद्विगुणानां तेषां तदमभेदाध्यासेन तद्म॑त्वा- ध्यास उद शरावाध्यस्तस्येव चन्द्रमसो बिम्बस्य तोयकम्य aT दत्युपपादितमध्यासमाष्ये । तथा च बु- wna aaa वबुद्ेरन्त.कारणस्याणुतया सोष्यणएव्यपदे शञभाग्भवति नभ इव करकोपदितं करकप- रिमाणम्‌ । तथा चोत्करान्यादोनामुपपत्तिरिति । निगद- व्याख्यातमितेरत्‌ | प्रायणे ऽसक्तमसंसारित्वं वा ततश्च कछ- तविप्रणाशाकताभ्यागमप्रसङ्गः ॥ यावदात्मभाविवान्त्‌ न दोषस्तदश- नात्‌ ॥ २० ॥ याक्छंसार्यात्रभावित्वादिवयथैः | समानः सन्निति बुद्या समानः तदहुणसारत्वादिति | “अपि च मिथ्या aa न केवलं यावल्संसार्यात्मभावित्रमागमत squash | “आदिलयवणमि"ति | प्रकाशरूपमिल्यथः | “तमस्‌” दरति | अविद्याया Tee | तमेव विदित्वा TERRE छलुमवि- [naa] [ 822) [ARO Be] द्याम्थैनीति योजना | अनुशयबोजं Wo प्रकटयति । “ननु wana fea । “सता” परमात्मना । श्रनुश- यबोजपरिद्ारः | अचोच्यने ॥ पुस्त्वादिवत्तस्य सतोभिव्यक्तियो- गात्‌ ॥२९॥ निगदव्याख्यातमख भाष्यम्‌ ॥ निव्यापरन्ध्यनुपरुन्धिग्रसङ्गो ऽन्य- तरनियमो वान्यथा ॥ ३२ ॥ स्यादेतद्‌ | अन्तःकरणेपि सति तख नित्य संनिधानात्क- सान्नित्योपलग्यनुपलग्धो न प्रसज्येते | अथादृष्टविपाकका- दाचित्कत्वात्घामथ्येप्रतिबन्धाप्रतिबन्धाभ्यामन्तःकरणस्य नायं प्रसङ्गः | तावसत्येवान्तःकरणे आत्मनो वेद्धियाणं वास्तां तत्किमन्तगेडनान्तः करणेनेति चोदयति । “अथ वान्य- तरस्यात्मन" इति । अथ वेति सिद्धान्तं निवर्तयति । सि- दान्तो मरते । “न चात्मन" इति | अवधानं खस्वनुबुभूषा WAT वा । न चैत आत्मनो धमा, तस्याविक्रियत्वात्‌ | न चद्ियाणामेकेकद्धियव्यतिरकष्यन्धादौनां दशनात्‌ | न च ते आन्तरत्वेनानश्वयमाने arg संभवतः । तस्मादस्ति तदान्तरं किमपि यस्य चते तदन्तःकरणम्‌ । तदिदमुक्तं यस्यावधाने"ति । ware afi दरयति । “तथा a fa । (Weasel । ४९२ ] [भामती HAL ATATAATATT ॥ ३९ ॥ ननु तद्गुणसारत्वादि्यनेनेव जीवस्य Aa भोक्तृत्व च लब्भमेवेति तहुत्यादनमनथकमिल्यत आद | “तद्गुणः सारत्बाधिकारेणे"ति | तस्येवेष GIT ये पश्यन्यात्मा भो- लेव न ada तन्निराकरणाथंः | शाखफलं प्रयोक्तरि त्षक्तणतवादित्याद स भगवान्‌ जमिनिः | प्रयोक्तयनुष्ठा- तरि कर्तरीति यावत्‌ । wend सर्गादि, कुतः, प्रयो- क्ुफलसाधनतालसणलात्‌ शाखस्य विषे, कचेपेरितोपाय- ता fe विधिः, afeaq कर्ज भोक्ता चात्मां ततो यस्या- पे्षितोपायो भोक्तुने तस्य कत्वं यस्य कललं न च त- सयापैक्षितोपाय इति किं केन संगतमिति शाखस्यान्थक- त्मविद्यमानामिधेयल्वं तथा चाप्रयोजनलं स्यात्‌ । यथा च तङ्कणसारतयास्या वस्तु सदपि Whe सन्यवद्दारिकमेवं कतेत्वमपि सांव्यवद्ारिकां न तु भाविकम्‌ | अविद्याव- दिषयत्वं च शास्स्यापपादितमध्यासभाष्यद्ति सर्वमवदातम्‌ ॥ as छे, ”W वदहारापद्यात ॥२४॥ दारः संचारः, क्रिया, तच Graal TAT: संभवति, तस्मादपि कर्ता जवः ॥ उपादानात्‌ ॥ २५ ॥ तदेषां प्राणानामिद्धियाणां विन्नानेन बुदा fame ग्रणशक्तिमादायोपादायहयुपादाने खातन्त्यं TAY सं भवति ॥ [भामती] C ४९९ 1 (HRT RTE व्यपदेशाच क्रियायां न चेन्निर्देश- विपर्ययः ॥ ३६ ॥ अभ्युच्चयमाचमेतन्न Batu | विज्ञानं कन्त यज्नं aaa waa fe बुद्धिः acme करणत्वेनेव alc श्यते न कतेत्वेन इद तु Alea तस्या व्यपद्‌ शं विपय- यः स्यात्तस्मादात्मव विज्ञानमिति व्यपदिष्टः | तेन कत्त ति | खचान्तरमवतारयितुं चोदयति । ware । “य- दीति । प्रज्ञावान्‌(१) Baa इष्टमेवामनः संपादयेन्ना- निष्टमनिष्टसंपत्निरप्यस्योपरलभ्यते, तस्मान्न खतन्त्रस्तथा च न कत्ता तल्ञरणत्वान्त्येत्य्थः | अस्योत्तरम्‌ ॥ उपरुञ्धिवदनियमः ॥ ३७ ॥ करणादीनि कारकान्तराणि कत्ता प्रयुक्तं न त्वयं कारकान्तरेः प्रयुज्यतदत्येतावन्मात्रमस्य खातन्द्यं न तु काय क्रियायां न ॒कारकान्तराण्यपेकतदति | ted दि खातन्त्य॑नेश्वरस्यायच्रभवतोसीलुत्सन्नसंकथः WAT स्या- त्‌ । तथा चायमदृष्टपरिपाकवशादिष्टमभिप्रुस्तत्साधनवि- भमणानिष्टोपायं व्यापारयन्ननिष्टं ayaa कतकं चेति न विरोधः विषयप्रक्यनमाचरप्रयोजनत्वादिति नित्यचेतन्यसखभावस्य wear इद्दियादीनि करणानि खविषयमुपनयन्ति, तेन विषयावच्छिन्नमेव चेतन्यं इत्निरि- (१) ब्े्षावान्‌-पा० 21a [अ.र्पा.१ख७.३७ [ ४९४ 1. [भामती ति विज्ञानमिति चाख्यायते तच चास्यास्ति खातन्त्यमि- त्यथः ॥ गक्तिवि पयंयात्‌ ॥ २८ ॥ ud कारकविभक्तिविपर्यय उक्तः संप्रति कारकशक्ति- विपर्यय इत्यपुनर्क्तम्‌ | अविपयैयाय तु करणान्तरक- ख्पनायां नाम्नि fadae इति ॥ समाध्यभावाच्च ॥ २९ ॥ समाधिरिति संयममुपलक्तयति । धारणाध्यानसमाधयो fe संयमपदवेदनोयाः | sare: | चयमेकच संयम इ- ति । अच श्रोतव्यो मन्तव्य इति धारणोपदेशः | निदि- ध्यासितव्य इति ध्यानोपदेशः । द्रष्टव्य इति समाधेरप- देशः । यथाङ्.सदेव ध्यानम्थमाचनिभौसं खदपष्एन्य- मिव समाधिरिति सोयमिद कचात्मा समाधावुपदिश्य- मान आत्मनः HUAI SAT ॥ यथा च तक्षोभेयथा ॥ ४० ॥ अवान्तर सङ्गतिमादइ | “एवं तावदिति | विष्टशति । “त- सुन"रिति । gare श्ञाति । “चे"ति । area दयो fe देतव आत्मनः कन्तेत्वमापाद्यन्ति | न च खा- भाविके करत्वे संभवति असत्यपवादे तदोपाधिक यु- क्तम्‌, अतिप्रसङ्गात्‌ । न च मुत्तयभावप्रसङ्गोख्यापवादकः, यथा WAT) Sanaa नान्नो wad क- (१) स्वभावोप्यात्मा--पा० 2 | [भामनौ] [ ४९१५ ] (श्रर्पा.३द.४०) न खभावोपि करियावेशभावेपि नाकत्ता । तस्मात्‌ खा- भाविकमेवाख कन्तुत्वमिति प्राप्रे, ऽभिधीयते | निल्यश्रु- दवुदरमुक्तस्वभावं fe ब्रह्म भ्वयोभूयः शरूयते तदस aera मसत्यपि Tea युक्त॑वहरिवासत्यपि ere] aye, ARTY तस्यावगमात्‌ | WA cae क्रियाव शादवग- aaa । न च नित्योदारीनस्य कूटस्थस्य नित्यस्यासङ्- चतस्य संभवति, तस्य च कदा चिदपि असंसर्गे कथं तच्छक्तियोगो निर्विंषयायाः शक्तेरसंभवात्‌ । तथा च यदि तल्सिद्धथं तदिषयः क्रियावेशो ऽभ्युपेयते तथा सति तत्छ- भावस्य खभावोच्छेदाभावार्‌ भावनाश्प्रसङ्गो न च मुक्त स्यास्ति क्रियायोग इनि । क्रियाया दुःखत्वात्‌ । न विग- लितसकलदुःखपरमानन्दावस्था ATS स्पादित्याशयवानाद | “न खाभाविकं कन्त्वमात्मन" इतिं । अभिप्रायमनुध्वा चो- द्यति | “ननु खितायामपोति । परिदरति । “न नि- मित्तानामपो"ति | शक्तशक्याश्रया शक्तिः खसत्तया ऽवश्यं शक्यमाक्तिपति | तथा च तया sofa शक्यं सदेव Bie ति भावः । चोदयति | “ननु मोक्तसाधनविधाना”दिति | परिदरति | “नं साधनायत्तस्ये"ति । अस्माकं तु न are साध्य, ऽपिं तु ब्रह्मखदपं तच्च नित्यमिति | उक्त- मभिप्रायमाविष्करोति । “अपि च निद्यश्द्धे'ति। चो- दयति । “पर एव afe संसारो"ति | अयमथः । पर- Heal तश्याविद्याप्रविलये qa सवे मुेरन्नविशषात्‌। ary सवंसंसारो्छदप्रसङ्गः | परसादन्यश्चस बुद्ादिस- [अर्पा-१८४०] [ wee J [भामो] wi एवेति तस्यैव तरं मुक्तिसं्ारा नात्मन इति । परि- इरति | “नाविद्या प्रलयुपसछापितत्वा"दिति | न परमात्म- नो मुक्तिसंसारो तस्य नित्यमुक्तक््वा,न्नापि बुद्धादिसडधा- तस्य, तस््ाचेतनत््वाद्‌,पि त्वविद्यापसापितानां बुद्धादिसडः- घातानां भेदात्तनतद् ादिसडघातमेदोपधान चआत्मैकोपि भिन्न दव ॒विष्एदधोप्यविष्एुड दव ततशचैकनुद्यादिसङ्घा- तापगमे तच मुक्त TATA बद्र इव यथा Alwar णादयुपधानभेदादेकमेव qd नानेव Safa ania श्याममिवावदातमिवान्यतमोपधानविगमे तच मक्तमिवान्य- चोपददितमिवेति sana सवेमक्तिप्रसङ्गस्तसमान्न परमा- म्मनो Aaa नापि बुद्यादिसडधातस्य, निं तु बु- MAPA जोवभावमापन्नस्येति परमार्थः | saan शतिभिरादरशयति । “तथा चे"ति । aaa यदुपाध्यमिभवोद्गवमभ्यामखयामिभगोद्खषो द- शयति भुतिरित्याद । “तथा खप्रजागसितयो"रिति | a चवाथ इत्र व्याच | "तदतदाद"ति । संप्रसादः Tale: | स्याद तत्‌ | AW पाण्यादयः सन्ति तेरयं TNA व्यापा- रयन्‌ भवतु दुःखो, परमात्मा त्वनक्यवः केन मनःप्रभुतीनि व्यापारयेदिति are तचणो दृष्टान्तनेत्यत आद । “तक्ष दष्टान्तञ्च"ति | यथा MATT alae सुखो वा- स्यादोनि तु करणानि व्यापारयन्‌ दुःखी, तथा खात्मना- व्मोदासीनः सुखी मनप्रभृतोनि तु करणादीनि व्यापा- रयन्‌ SRSA {ख साम्यं नतु सर्वथा | यथा ssrA [भामती] - { ४८5 ] [Roe S80] च ओवो ऽवयवान्तरानपशषः खशरोरं व्यापारयल्येवं मनः- प्रभृतीनि तु करणान्तराणि व्यापारयतोति प्रमाणसिद्ं नियोगपर्यनयोगानपपत्तिः | पवपक्देतननभाष्य दूषयति | coma fafa | wat fe शाखं स एव शालाथैः । क- चपेक्षितोपायभावनापरं AT न कन्त खद्पपरम्‌ | तन यथा लोकसिद्धं कत्ता रमपेच्छय खविषयं waa न पुसः खा- भाविकं कततैम्बमवगमयितुमुव्सदते, तसात्त्नमसोल्यायुप- दृशविरोधादविव्याकृतं तदवतिष्ठते | चोदयति । “ननु सन्धये ख्यान''इति । चाधिकं fe aged नोपाध्यपगमे संभवतीति खाभाविकमेव युज्यतदत्य्थः | अपि च यचा- पि करणमस्ति ala कंवलस्यात्मनः कतँत्वश्रवणणत्ला- भाविकमेव wafers । "तथोपादानेपी"ति । तदेतत्य- रिदिरति । “न तावह्छन्ध्य"ईति | उपाध्यपगमो ऽसिद्रो- न्तःकरणखोपापेः Banas । अपि च स्र यादशं ज्ञानं तादशो विदारोपोल्याद । “विदारोपि च तेति । “तथोपादाने sah । यद्यपि कतृबिभ्तिः केवले कतरि अयते तथापि कमकरणोपधानकछषतमस्य तेत्वं न प्रदस्य नदि परप्सचायन्केत्ता कवलम्डत्ता भवति । नन्‌ यदि न MATE क्ुत्वमपि तु करणा- दिसद्दितस्यैव, तथा सति करणादिष्वपि कातंविभक्ति स्यान्न चेतदस्तमीत्याद् । “भवति च लोकदति । क- रणादिष्वपि कतैविभक्तिः कदा Fea विवक्षावशादि- त्यथः । अपि चेयमुपादानश्रुतिः ` करणव्यापारोपरममा- [अ-रपा.३८.४० [ gee ] [भामती] जपरा न खातन्त्धपरा कतृविभक्तिस्तं भाक्ती कूलं पि- पतिषतोतिवदनुद्विपूवकस्य करणन्यापारोपरमस्य दृष्त्वा दित्या । “अपि वचाक्षिन्ुपादान'दति । aed व्यप- दश इति यत्तदुक्तमस्माभिरभ्युचयमाचमेतदिति तदितः समुल्धितम्‌ | “सवकारकाणामेवे”ति । विक्तिद्यन्ति ae ला ज्वलन्ति काष्ठानि विभेतिं स्थालीति fe wenn सवेषां aged, afar बुद्धादीनां कतैत्वमेव न करणत्व- मित्यत आद | “उपलस्ध्यपेक्षं at.) करणत्वम्‌” | न- mai सति तख्यामेवात्मनः खाभाविकं कर्त्वमस्ति्त आ- च । “न च त्या"मुपलब्धावप्यस्य खभाविकं “कर्त्वम fe”, कस्मा“ज्निल्ोपलब्धि खशपत्वादा"म्मनो नदि faa खभावे चासि भावसख व्यापार TEE | तदेवं नास्योपलब्धो साभाविकं कंतुत्वमस्तोलयक्तम्‌ | नापि बुद्यादेरुपलथि- कतुत्वमात्मन्यध्यस्तं यथा तङ्गतमध्यवसायादिक्ंत्वमि्या- Sl “अदंकारपवकमपि aed नोपरलब्धभवितुमरति" | कुतः | “अदंकारस्याणुपलभ्यमानत्वात्‌" । नदि शरीरा- दि यस्यां क्रियायां गम्यं तस्यामेव गन्तु भवति । एत- दुक्तं भवति । यदि बुद्विरूपलब्घ्रो भवेत्‌ ततस्तस्या उप- लभ्भुत्वमात्मन्यध्यस्येत | न चेतदस्ति, तस्या जडन्वेनोपल- भ्यमानतयोपलब्धिकतैत्वानुपपत्तेः | यदा VITA बुदेरक- वं तद्‌ यदुक्तं बुदेशुपलब्धत्वे करणान्तरं HUANG तथा a maar विसंवाद इति aa भवत्या | “न चेवं (१) तेषां करणानामिति भाष्येपा० | [aay] ( ४८८ 1 ` [अ.रपा.३९७.४०] सति करणान्तरकल्यना"” बुद्े्पलब्भुत्वाभावान्‌ | तत्कि- मिदानोमकरणं बुद्विरुपलब्धावात्मां चानपलम्पेद्यत आ- च । “बुद्धः करणत्वाभ्युपगमात्‌"” | अयमभिसंधिः । चेत- न्यमुपलशथिरात्मखभावो नित्य इति न तचात्मनः कर्तत्व्‌- म्‌, नापि qa करणत्वं, किं तु Sawada विषयाव- च्छिन्नं इत्निरिति चोपलब्धिरिति चाख्यायते । तस्य तु तत्तद्विषयावच्छदे इन्तो Talat करणत्वमात्मनश्च तद्‌- पधानेनादंकारपवंकं कनेत्वं य॒ज्यतइति ॥ परात्तु THA: ॥ ४९ ॥ ‘wd यदेतज्जीवानामैपाधिकं कर्टतवं॑तत्मवर्तनालकणेषु रा- गादिषु wa नेश्वरमपरः' yaaa कल्पयितुमदति, अति- प्रसङ्गात्‌ | न Paty इषपक्षपातरदितो जोवान्याध्वसा- धुनि कमणि प्रव्तयितुमददति येन धर्माधर्मापिषया ज- गदचित्यम पपद्यत । स दि aa: कारुणिको धर्मएव जन्तून्‌ प्रवलयेन्नीधमे, ततश्च तत्ेरिता जन्तवः सर्वे धार्मिकाः एवेति सुखिन एव wai दुःखिनः | खतन्त्रासु रागादिप्र- युक्ताः प्रवर्तमाना घर्माधमप्रचयवन्ता वैचित्यमनुभवन्तोति युक्तम्‌ | एवं च विधिनिषेधयोरथव्तमितरथा तु सर्वथा जीवा wera carat प्रवर्लन्तदति छतः विधिनिषे- wnat, नदि बलवदनिलसलिलेधनुदमानं प्रल्ुपदेशो ऽथ॑- वान्‌ | AST देव साध कम॑ कारयतीत्यादयः अतय समसतविधिनिषेधश्रतिविरोधाल्ञोकविरोधाचेश्वयप्रशंसापरतयाः [अ.रपा३८.४१) [ Yoo | [भामती] नेया दति प्राप, ऽभिधीयते । एष दव साधु कमं कारयती- त्यादयस्ताव्क तयः सवग्यापारषु AVA AA AAT: | तदसति बन्धके(१) न प्रशंसापरतया व्याख्यातुमुचितम्‌ । न च श्रुतिसिद्धस्य aera, येन nang रागादिषु सत्सु तत्कल्यना विरुध्येत । न चेश्वरतन्तते धर्मएव ज- wat प्रवृत्तेः सुखित्वमेव न afecafafa यक्तम्‌ | यद्यप्य- यमीश्वरो षीतरागसतथापि पूवपूवजन्तुःकार्मापेक्षया जन्तू न्‌ धमाधमयोः प्रवतेयन्‌ न देषपसषपाताभ्यां विषमो नापि निघुंणः । न च कमप्रचयस्यादिरस्यनादिलास्संसारस्य | न चेश्वरतन्स्य छतं विधिनिषेधाभ्यामिति ata | न- eae प्ररतरपवन इव जन्तन्‌ प्रव्तयल्यपि तु तच्चैनन्य- मनरुष्यमानो रागाद्युपद्ारमुखेनेःवं च्टानिष्टप्रा्िपरिदा- राथिनो विधिनिषेधावथवन्तो भवतः । तदनेनाभिसंभिनो- कतं “परायत्तेपि fe age करोत्येव जोव” इति । त- सादिधिनिषेधशास्ताविरोधाक्ञोकस्य स्थलदर्िंत्वात्‌ “एष दोव साध कम कारयतोत्यादि Ba अन्नो जन्तुरमोशोयमात्मनः BATA: | रै श्वरप्ररितो WRT मा श्वभमेव aT ॥ इति सातद्धश्वरतन्ताणामव saat कतेलं, न तु खतना णमिति fea । tac एव विधिनिषेधयोः खाने नियु- san यदिधिनिषेधयोः फलं तरीश्वरेण तद्मतिपादितधरमौध- निरपेक्षेण छतमिति विधिनिषेधयोरानर्थक्यम्‌ | न केवल- (१) नाधके--पा१ १। >| [भामती [ yoo. J) शि-रषा-३८.४९] मानर्थक्यं विपरीतं चापद्यतदव्याद । “तथा विदडितकारि- णमिति | CATS दोषः कलनाशाृताभ्यागमः प्रसज्येत | अतिरोडितार्थमन्यत्‌ ॥ अशो नानाव्यपदेशादन्यथा चापि दाशकितवादिखमधीयत एकं ॥ ४२॥ अवान्तरसङ्गनिमाद । “जीवेश्वरयो"रिति । उपका- यौपकारकभावः प्रयोज्यप्रयोजकभावः | अन्रापाततो वि निगमनादेतोरभावादनियमो निश्चय cam निश्चयदेलवा- भासदशनेन मेदपस्षमालम्ब्याद | “अथवेति । ईैजि- तव्येशितभावशान्वेष्यान्वेष्टभावश्॒क्ञेयन्चातुभावश्च नियम्य नियन्तभावखाधाराधेयभावञ्च न जोवपरमात्मनोरभेद्‌ं ऽब- Head | न च ब्रह्मदाशा ब्रह्मकितवाः दत्याद्याश्च श्तयो दाशा ब्रह्मकितवा ब्रह्मतयादिप्रतिपादनपरा जीवा- नां ब्रह्मणो मेदे saw | न चेताभि्भेदामेदप्रतिपा- दनपराभिः श्रुतिभिः सासादंशत्वप्रतिपादकाश्च मन्त्व्णा- Ta Sa विश्वा भूतानोल्यादे, Gay anata इव्याद- जोविानामीश्चरांशलनसिद्धिः निरतिशयोपाधिसंपदा च fer तियोगेनेश्वरः खांशनामपि निृ्टोपाधोनामीषटदति युज्य ते । नदि तावदनवयवेश्वरस्य जीवा भवितुमन््ं शाः | अपि च Saat ब्रह्मांशत्वे तद्गता वेदना ब्रह्मणो भवे- न्‌ । पादादिगतादब वेदना देवदत्तस्य | ततस AW [अ.रपा६९.४६] [ yor ] [भामती] यंगतस्य समसजोवगतवेदनोनुभवग्रसङ्ग इति वरं संसार एव मुक्तं दि खगतवेदनामाचानुभवात्‌ न श्वरि दुःख- मनुभवति | मुक्तस्त॒ सवजोवबेदनाभागिति waa म- क्तिरनथबह्लतया परिदतव्या स्यादिति । तथा der दयोः परखरविरोधिनोरकचासंभवान्नां Marz | च ब्रह्मैव सदसन्तसु जीवा इति युक्तं सुखदुःखमुक्तिसं- सारव्यवद्ाभवप्रसङ्गादनुज्ञापरिदाराभवप्रसङ्गाच । तस्मा ज्जीवा एव परमाथसन्ता न ब्रह्मेकमदयम्‌ | अदेतश्रुतयत्तु जातिदशकालाभेदनिमित्तोपचारादिति प्राप्न, ऽभिधोयते। अनधिगता्थवबोधनानि प्रमाणनि विशेषतः शब्दः | तच भेदो लोकसिद्धतवान्न शब्देन प्रतिपा्यः। अमेदस्वनधिगत- त्वादधिगनभेदान्‌वादेन प्रतिपादनमदति । येन च वाक्य- मुपक्रम्यनं मध्यं च Waa अन्ते चोपसंद्धियते aaa तस्य तात्ययमुपनिषदशवादैतोपक्रमतत्परामशंतद्‌पसंदारा अ- देतपरा एव युज्यन्ते । न च यत्यरास्ञदोपचारिकं यक्त, amare हि शयस्लमथस्य भवति नाल्पत्वमपि प्रागेवो- पचरितत्वमिद्युक्तम्‌ | तस्माददते भाविक fea ओवभाव- सस्य ब्रह्मणो ऽनाद्यनिवंचनोयाविद्योपधानभेदादेकस्येव बि- ae दपंणयुपाधिभेदाप्रतिनिन्बभेदाः | एवं॑चानुज्नापरि- दारे लोकिकवेदिको तुखदुःखमुक्तिसंसारव्यवसा चोपप- द्यते । न च मोक्षस्यानथबदह्लता, यतः प्रतिबिम्बानाभिव श्रामतावदाततादिजीवानामेव नानावेदनाभिसंबम्ा ब्रह्म we faa न तदमिसंबन्धः | यथा च द्प॑णापनये- (भामती) C ४०१ ] [RTs eee) तत्मतिनिन्बं fend ऽव(१) तिष्ठते, न gare प्रतिनिनित- मप्येवमविद्योपधानविगमे जवे ब्रह्मभाव इति fee ओवो ज्यां शद व तन्तन्त्रतया न त्वंश इति arate | सप्तद श- संख्यापरिमितो राशिगंणः स॒प्तदशकः | तद्यथा, बुद्रिकर्भे- द्ियाणि बाद्यानि दश बद्भिमनसो इत्तिमेदमाचेण भिन्न अप्यकीछव्यकमन्तकरणं शरीरं पच्च विषया इति सप्रद- शको राशिः | अनुज्ञाविधिरभिमतो न तु प्रवत्तप्रवरतना। अपैरुपेये(र) प्रवतयितुरमिप्रायानुरोधासंभवान्‌ । क्रलर्था- यामध्रीषोमोयददिंसायां प्रवत्तप्रवतेनानुपपत्तेश्च | पुरुषार्थेपि नियमांश ऽप्रवरततेः । “कःपुनदे चसंबन्ध” इति | नदि करूट- खनित्यस्यात्मनोपरिणामिनोसि देहेन संयोगः समवायो वा ऽन्यो वा क्ित्स॑बन्धः सकलधर्मातिगतादिल्यभिसंधिः | उत्तरं “selec संघातोदमेवेलात्मनि विपरोतप्रल्ययो- व्यत्त" | अयमथः | स्यं नासि कश्चिदात्मनो देचादिभिः पारमाथिंकः संबन्धः, किं तु बुद्धादिजनितात्मविषया fa परीता इत्तिरदमेव दे दादि संघात दइ्येवंहपा । wat दे दादिसंघात आत््मतादात्म्येन भासते | सोयं सावरतसादा- IGG संबन्धो न पारमार्थिकं इत्यथः | गूढाभिसंभिश्चा- दयति | “सुम्यग्दशिनस्तष्दो'ति । उत्तरं “न तस्ये"ति । य- दि छच्छखूलदेदादिसंातो ऽविद्योपदभित एकमेवादितीयं TMA स॒म्यग्द्‌ शंनमभिमत,मद्वा तदन्तं प्रति विधिनि- (१) भवेनाव-पा० १।२। (a) अपौरुषेये वेदे-परा० | १। [अ.रपा-१८.४३१] । ५०४ ] (भामती) मेषयोरान्थक्यमेव | एतदेव विशदयति | “हेयोपादेययो' fifa | चोदको निगढाभिरंधिमाविष्करोति। “शरीरन्यति- रेकदरिन एवा"मुकिकफलेषु कमसु दशपूणेमासादिषु नि- योज्यत्वमिति चेत्परिचरति | “a, तत्संदतत्वाभिमानात्‌ | wafers | “सत्यमिति | यो gar: षाटकौशिका- Sura व्यतिरेकं) बेद, न तु समस्तवुद्धादिरुषा- तव्यतिरेकं, तस्यामु रिकफरेष्वधिकारः | समस्तवुद्यादि- व्यतिरे कबेदिनसत॒ करतृभोक्तुलाभिमानरदितसछ नाधिकारः कर्मणि | तथा च न यथेष्टचेष्टा, ऽभिमानविकलस्य तस्या अप्यभावादिति । येषां तु सांख्यानां वेशेषिकाणं वा सु- खदुःखव्यवस्धां maddest बद्व want सवं गतासतेषामेवेष व्यतिकरः HTH | ततर प्रश्पूवकं सा ख्याग्प्रति व्यतिक्रमं तावदाद | “कथमिति | यादशता- द्रो गुणसंबन्धः सर्वानयुरुषान्प्र्यविशिष्ट इति तत्कुते सु- eee सर्वाम्पर्विशिष्टे । न च कमेनिबन्धिना व्यवसा, कर्मणः प्राङछतलेन प्रकृतेश्च साधारणत्नाव्यवसख्याताद्‌- वस्थ्या चोदयति | “सख्यादेत"दिति । अयमथः । न प्रधानं सविभरतिख्यापनाय प्रवर्तते, किँ तु पुरुषाथेम्‌ । 4 4 पर्ष naa aia एरुषाथा साधितो त॑ प्रति समाक्राधिकारतया निवतते, एरुषान्तरं तु प्र्समाप्राधि- कारं प्रवर्तते । एव॑च मुक्तसंसारिव्यवखापपन्ते Te gerne भविष्यती.ति निराकरोति । “नचो"ति । (९) दुपपर्वात्मातिरेकं--पा० २ | [भामती] { ५०५ 1 [अ.९२पा-२९.४६) सर्वेषां पुरुषाणां Peay च साधारण्यादम्‌ पुरुषं yeaa: साधित इत्येतदेव नासि | तस्माद्मयोजनव- शेन विना दतुं व्यवखा SVM) सा चायक्ता, देत्व- भावादित्यर्थः | भवतु सांख्यानामव्यवद्या प्रधानसमवाया- SS प्रधानस्य च साधारण्यात्‌ | काणदादोनां ला- त्मसमवाय्यदष्टं प्रल्यात्ममसाधारणं तत्कृत मनसा स- Waa: खखलामिभावलक्षणः संबन्धा ऽनादिरद्ष्टभेदानाम- TAM चात्ममनःसंयोगस्य साधारण्येपि खखामि- भावस्यासाधारण्यादभिसंध्यादिव्यवस्योपपद्यतएव | न चं संयोगोपि साधारणः | नदि तस्य मनस आत्मान्तरः संयोगः स एव खामिनाप्यात्मसंयोगस्य प्रतिसंयोगभेदन भेदात्‌ । तस्मादात्मैकलस्यागमसिद्रलाह्वस्थायाथैकत्वेपि उपपनत्तर्नानेकात्मक स्यनागौरवादागम विरोधाचान्यविश्ेषव- त्वेन च भेदकल्यनायामन्योन्याखयापत्ते । मेदे चि त- त्कर्पना ततश्च भेद इति । एतदेव काणादमतद्रूषणं भावयता तु परीढवादितया काणदान्प्र्णयदष्टानियमा- दिल्यादीनि ङजाणि योजितानि सांख्मतदूषणपराण्छेवेनि q रोचयन्ते a चित्तदास्तां तावत्‌ ॥ इति ओवाचस्तिमिश्रविरचिते भगवत्पाद शरोरकभाष्य- विभागे भामल्यां RMI aN पादः ॥ - तथा प्राणाः UX Ul यद्यपि aden सर्वबेदनप्रतिन्नातदुपपादनश्रुतिविरोधा- इङ्तरादैतशरुतिविरोषाच्च प्राणानां water सङ्गावश्ुतिवि- त [अ.रपा.४८.१) [ ५०६ ] [भामती यदग्टलत्वादिशरुतयद्वान्यथा कथं चिज्नेतुमुचिता, तथाप्य- न्यथानयनप्रकारमविद्धानन्यथानपपद्यमानेकापि अति्ब्णोर- न्यथयेदिति मन्वानः पूर्वपक्षयति | अच चाभ्य॒द्धयतया वि- यद्धिकरणपूवपक्षद्त्‌न्‌ सारयति | “तच तावदिति | श- ब्देकप्रमाणसमधिगम्या दि मदाभतोत्यत्निसतस्या zw ब्दो निवतते तच तद्ममाणाभावेन तदभावः प्रतीयते। यथा चेत्यवन्दनतत्वार्मधर्मताया TIE | aa: ्तििप्र- तिपत्त्यानध्यवसायेन पूवेपसयित्वा ऽथ बेत्रभिदितं पूर्वपसम- तारयति | अभिप्रायस्य दशितः(९) "पानव्यापच्च aafe’- ल्यचाश्वप्रतियद्ष्व्याद्यधिकरणपवपक्षसचाथंसादश्यं तदा प- TEA | Tal स्यादेतदेवं यदि सर्गादेः प्राणस- ब्ावश्रुतिरनन्यथासिद्रा भवेत्‌ | अन्यथेव त्वेषा सिध्यति | अवान्तरप्रलये Brana ष्टव॑कतव्येति aera पक्रमः । तचाधिकारिपरुषः प्रनापतिरप्रणष्ट एव Set MAA प्रलोनमतस्तदीयान्प्राणनपेच्य सा अतिरुपपन्नार्था | तस्माङ्गूयसीनां श्रुतीनामनुयदाय सव॑विन्नानप्रतिन्नोपपत््च- ge चोत्तर da Tua त्‌ प्रतिन्नातार्थानगुष्या- भावेनानपेकषिताथलप्रसङ्गात्‌, प्राण अपि नमोवद्रह्मणो विकारा इति । न च चेल्वन्दनादिवद्सर्वथा प्राणानामत्य- wait, क॒ चित्ल्वेषामत्यत्यश्रवणमुत्पत्तिश्रतिसत॒ तच- तच दशिता | amend चेद्यवन्दनपोषधा(₹दिभिरि- (x) बर्णितः-पा० १। (>) उपवा्तवाची Tez शति कटयतरै | (भामती) | ५०७ ] [ROB SQ) ति । के चिदियदधिकरणव्याख्यानेन गेषण्यसंभवादिति सूज व्याचक्षते | गाणी प्राणानामुत्यत्तिश्ुतिर संभवादुत्पन्तेरिति | तदयुक्तम्‌ विकर्पासदत्वात्‌ | ante प्राणानां जोवव- दवाविकृतत्रह्मात्मतयानुपर्पत्तिः स्यान्‌, ब्रह्मणस्तत्वान्तरतया वा, न तावव्जीववदेषामविकछतन्रद्यात्मता जडत्वात्‌ | AT कत्वान्तरतयेषामनुत्यत्तिरास्थेया | तथा च ब्रह्मवेदनेन सववेदनप्रतिन्नाव्यादतिः समसतवेदान्तव्याकोपशचयेतदाच । “वियदधिकरणे चो"ति ॥ तत्माकूश्रुतेध ॥ २॥ निगदव्याख्यातमसख भाव्यम्‌ ॥ तस्पूवंकत्वाद्राचः ॥ ४ ॥ वाच इति वाकाप्राणमनसामपलस्षणम्‌ | अयमर्थः | यचा- पि तेज्रभुतीनां ष्टो प्राणद्ष्िनीक्तेनि aa | तचाणुकतेति WAY | तथाद्धि, यस्मिन्‌ प्रकरण तेजोबन्नपर्वकतवं वाकप्रा- एमनसममान्नायते ऽच्रमयं ween, तद्यदि awe TRAST THI प्राणानां ष्टिरक्ता | अथ मेषं तथापि ब्रह्मकतंकायां नामद्पव्याक्रियायाम॒पक्रमोपसंदार- पर्यालोचनया शुलन्तरप्रसिद्धेख ब्रह्मकार्यतप्रपच्चार्थमेव प्रा- णादौनामापोमयतवाद्यभिधानमित्यक्तीव तचापि प्राणद्टण्टि- रिति सिद्धम्‌ ॥ प्रगतेर्विरोषितत्वाच ॥ ५ ॥ अवान्तरसंगतिमाद | “उत्पत्तिविषयं"दति । संशयकार- [अ.र्पा.४८.५] [ yor J [भामती] ware । “ुतिविप्रतिषेधा'दिति(९) । “विशयः” संशयः | कं Fay प्राणाः । तद्यथा । चक्षुरा एर सनवाकथ्ोत्रमन- स्वगिति | क चिदष्टो प्राणा awe बन्धनेन गुणेन SHA | तद्यथा, प्राणरसनवाक्चभुःोचमनोदसतल- गिति | तएते ग्रा, एषां तु विषया अतिगरदास्ष्टायेव प्राणो वै ae सोप्रानेनातिथ्ारेण wat ऽपानेन fe गन्धान्‌ जिघ्रतील्यादिना संदभेणोक्ताः । a Fra | तद्यथा सप्त वे MeN प्राणाः दाववाच्ाविति, डे ओजे द चकुषो दे घ्राणे एका वागिति सप्त । पायुपस्थै बुद्धि मनसी वा९) हाववाच्चाविति नव । कंिहृश । नव बर पुर्षे musa नाभिदंशमीति । a चिदेकादश, दशेमे परुषे प्राणाः | तद्यथा, बुद्ोद्धियाणि wf पच्च- RAN दसारीनि TAMA, आप्नोति व्या- भरो्धिष्ठानेनेल्यात्मा मनः स एकादश इति । a चिदा दश । सवेषां Untat त्वगेकायनमित्यच | तद्यथा, तर- प्रासिकारसनचश्ुःपरोचमनो इदयदसतपादोपस्थपायूवागिति । क ॒चिदेतएव प्राण अदंकाराधिकास्लयोदश । एवं विप्रतिपन्ना प्राणेयततां प्रति yaa) अच mage gd पकं काति किं arate, “anal । सपैव प्राणाः । हुतः । “गतेः” । अवगतेः । “गतिभ्यः सुप्त प्राणाः प्रभवन्तोल्यादिभ्यः | ने केवलं श्रुतितो ऽवगतिरविशेषणाद- (२) श्रुतिविप्रतिपतेरिति भाष्ये पा० | (२) ‘atari वा, ९ नात्ति | (भामती) [ ५०८ ]) (अर्पा.४७.५) पयेवमे वेलया ।. “विशेषितत्वाच्च” । “aq वै Weer प्राणा" इति । ये सप्र शोर्षण्याः ओरोचादयस्ते प्राण ई- युक्ते इतरेषामशोषण्यानां दस्तादोनामप्राणलवं गम्यते । यथा दक्षिणेनाद्णा पण्यतीलयक्तं वामेन न पश्यतीति ग- म्यते । एतदुक्तं भवति | यद्यपि अ्ुतिविप्रतिषेधो यद्यपि च gadenrg न परासां संख्यानां frame ऽप्यव- च्छे दकत्वेन बहनां संख्यानामसंभवादकस््ां करप्यमानायां सुप्तत्वमेव युक्तं प्राथम्याक्ञाघवाच, वत्तिभेदमाचविवश्चया meen गमयितव्या इति प्राप्तम्‌ | एवं प्राप्त, उच्यते । ~ ~ AQ हस्तादयस्तु स्थिते ऽतो नेवम्‌ ॥६॥ तुशब्दः पक्षं व्यावर्तयति न सप्तैव, किं तु दसादयो- पि प्राणाः | प्रमाणान्तरादेकादेशवे प्राणानां स्थिते ऽतो sfaa सति सावविभक्तिकस्तसिः । नेवम्‌ । लाघवातमा- Tae स॒प्तत्वमिल्यस्षराथैः | wea भवति | यद्यपि WAY खतः प्रमाणतया ऽनपेश्षास्तथापि परख्रविरौधान्ना- ेतत्वपरिच्छदायालम्‌ | न च सिद्धे वस्तुनि wae विकरुपः संभवति | तस्राद्ममाणन्तरोपनोता्थवशन व्यव- स्थाणन्ते | यथा सखुवेणावद्यतीति मांसपुरोडाशावदानासं- भवात्‌ VANS द्वावदानस्य(९) खुवावदाने द्रवाणि व्य- वस्थाप्यते | एवमिदापि खपादिबुद्धिपच्चककायव्यवस्थात- खक्षुरादिवुदीद्धियकरणपश्चकव्यवस्था | AAT स- चकन (१) द्रवदूव्यावदानस्व--पा० ९ | [अपासृ [ ५९. J [भामती wag प्राणादिषु गन्धायुपलव्यनुमितसङ्ावेषु खपा- दीनुपलमेन्ते | तथा वचनादिलसणकार्यपन्चकव्यवस्थाती वाकापाण्ादिलकषणकमें न्ियपच्चकन्यवस्था । नदि जातु मूकादयः wala विद्रणाद्यवगतसद्वावेषु पादादिषु बही- fag वा वचनादिमन्ता भवन्ति । एवं कर्मबद्वद्धियासंभ- विन्या संकर्पादिक्रियाव्यवस्थयान्तःकरणव्यवस्थानमानम । एकमपि चान्तःकरणमनेकक्रियाकारि भविष्यति, यथा प्र दीप एका इपप्रकाशवतिविकारलेदभशोषणदेत्‌ः | तस्मान्ना न्तःकंरणभद्‌ः | एकमव वन्तः करणं मननान्न इति चामि- मानाददंकार दति चाध्यवसायादु द्विरिति चाख्यायते । g- त्तिभिदाचाभिन्नमपि भिन्नमिवोपच्यते चयमिनि, तत्तेन त्वेकमेव भद प्रमाणाभावात्‌ | तदेवमेकाद शानां कार्याणां व्यवस्थानादकादश प्राण दति श्रुतिराच्ञसी । तदनग्‌- एतया त्वितराः Baal नेतव्याः | तचावयुलन्‌वादेन स- प्ताष्टनवद शसख्याञ्रुतया wa वृणीते द वृणीते दूति जन्‌ इणोतदरतये तदानुगुण्ात्‌ | इादश्चयोद शसंर्याग्रती तु कथं चिदत्तिभेदेन भेद्‌(१) विवक्षित्वोपासनादिषरतया गतेव्य | तस्माद्‌ कादशेव प्राणा नेतरदति सिद्धम्‌ । अपि च शोषणानां प्राणानां यद्छप्तलाभिधानं तदपि saeta व्य- वखापनोयम्‌ः प्रमाणन्तरविरोधात्‌ । न खल दे ae खपोपलब्धिलक्षणस्य कायंस्यामेदात्‌ | पिदितकचकषषसतु न तादशो दपोपलबिभवति यादशी समग्रचक्षष तस्मादक- [गर मि (१) भेदेनमिदेषि ेदं--पा० » | [भामो] [ ५११ ¡ | (me og Se] मेवचक्षुर धिष्ठानभेदन त्‌ भिन्नमिवोपचयैने । काणस्याणे- कगोलकगतेन षकषुरवयवेनोपलम्भः | एतेन MATa अ- पि व्याख्याते | इयमपरा बद ययोजना | “स्रव प्राणा" सुप्र णर सनवाकंश्रोचमनस्वच उक्रान्तिमन्तः स्युः । सप्ता- नामेव गतिश्रुतेविंशेषितत्वादिति व्याख्यातुं weal) | “ qari’ fa | अस्योत्तरं “विशषितल्ला"दिति। चक्षरा- दयस्वकपयन्ता उत्क्रान्तो विशेषिताः । तस्माह््व शन्दस्य FANG BHA प्राण उत्क्रामन्ति न पाष्यादय इति प्राप्तम्‌ | चोदयति | “नन्वत्र विच्ञानमष्टम"मिति | न वि- जानातील्याज्रिलयनेनानुत्कान्तं परिदरति । "नेष दोषः” | सिद्वान्तमाच | "दस्तादयस्वपरे सप्तभ्योतिरिक्ताः प्राणा" उक्रान्तिभाजोवगन्यन्ते यदत्वश्रुतेदेस्तादोनाम्‌ | एवं ख- स्तेषां यदत्वा्नानमुपपद्यत | यद्याम॒क्तेरात्मानं alae तरथा षारकाशिकशरोरवदषां qed नाम्नायेत | अत एव च सृतिरषां मुक्तयवधितामाइ | “पुव्टकने"ति | त- याथवंणश्रुतिरष्येषामेकाद शानामत्करान्तिमिभिवदति | तसा- च्छरत्यन्तरभ्यः Way सवशब्टाथा संको चाच सवे षामुत््रमणे स्थितेस्िननेवं यदुक्तं सप्तेवेति, किं तु प्रद्श नाथं सप्तत्व- Uefa सिद्धम्‌ i अणवश्च ॥ अ il पच सांख्यानामादंकारिकलादिद्धियाणमददकारस्य च LN ban रोरदे जगम्मणएडलब्यापित्वात्वंगताः प्राणाः | वृत्िस्तेषां शरोरद- (१) शङ्क्यते-पा० 2 | । [Memeo] [ yer] [भामतो) शतया प्रादेशिक तन्निबन्धना च गलया ` गतिश्रुनिरिति मन्यन्त, AHA | “अणवश्च” प्राणा अनुब्ुतपस्यश्ता चाणुलं दुरधिगमलयान्न तु परमाणलवं Seana कार्यानत्य- त्तिप्रसङ्गात्तापदूनस्य शिशिरदृदनिमग्मस्य सर्वाङ्ोणश्रीतख- शापलब्थिरसीलुक्तम्‌ | एतदुक्तं भवति । यदि सर्वगता- Ana भवेयुस्ततो व्यवदितविप्रकष्टवस्छपरलमा प्रसङ्गः | सवंगतत्वेपि देदावच्छिन्नानामेव करणत्वं तेन न व्यवद्ि- तविप्रछृष्टवच्पलम्भप्रसङ्ग दति चेद्‌, दन्त प्राप्त प्राप्तविबे- केन शरोरावच्छिन्नानामेव तेषां कर एत्वमिन्दरियत्वमिमि न व्यापिनामिद्धियभावः | तथा च aaa विसंवादो ना- ये ऽस्माभिसतदिद्धियमुच्यते भवद्धिसतु वतिरिति सिद्मणवः प्राणा इति ॥ श्रेष्ठ ॥ ८ ॥ न कोवलमितरे प्राणा ब्रह्मविकाराः अष्ठश्च प्राणो भर- Want | नासदारोदिल्यपिक्नल्य प्रवृत्ते बरह्मसक्तं नासु- दासीये सर्गा्मागानोदिति प्राणव्यापारश्रवणादसति च व्यापारति व्यापारानुपपन्तेः प्राणसद्भावाञ्ज्येष्ठत्वश्रतेश्च न ब्रह्मविकौरः प्राण इति मन्वानस्य बह्कश्रुतिविरोषे ऽपि च श्रुलोरेतयोगतिमपश्चवः पूर्वपक्षः | TRY । TB अतिविरोधादेवानोदिति न प्राणव्याप्रारपरतिपादिनी, किं तु खषटिकारणमानोन्‌ Rafe, आसीदिति यावत्‌, तेन त- त््वावप्रतिपादनपरा | ज्येष्टं च ओओचादयपेक्षमिति गमयि- ` [भामती] [ ५९९ 1 नि्पा.श्ड.ट) तव्यम्‌ | AMES SANs प्राणस्य ब्रह्ममि- कारत्वमिति सिद्धम्‌ ॥ ~ ~ न वायुक्रिये TAT TANT ॥ ९ tt संप्रति मख्यप्राणखदपं fread । अच fe यः प्राणः सं वायुरिति aaatata प्राण इति प्रतिभाति । अथ वा प्राण एव MURS: पादः स वायुना श्यातिषेति at Tea प्राणस्य अरवणादेतदिरोधादरः तन्तराम्तीयमेव प्रा णस GEG श्रुती च विरूढे कथं चिन्नेष्येते दति सामान्यकरणव्रतिरेव प्राणोसतु | न चाचापि करणेभ्यः एयक्‌ प्राणस्मानुक्रमणश्रुतिविरोषो बजतिव्र्तिमतोभेदादिति पूवः oe । सिद्धान्तस्तु । न सामान्येद्धियव्त्तिः प्राणः । a fe मिलितानां वेद्ियाणां बृ्तिभवेन्‌ प्रत्येकं वा a ताव्मिलितानाम्‌, एकदि जिचतुरिद्धि याभावे तदभावप्रस- गात्‌ । नो खल्‌ चृणददिद्रासंयोगजन्मा ऽरुणगणस्तयोर- न्यतराभावे भवितुमदति । न च बहधविष्टिसाध्य॑॑शिबि- कोदवष्नं दिजिविष्टिसाध्यं भवति । न वच तल्वगेकंसाध्य, त- था सति सामान्यनतित्वानुपपत्ते | अपि च Area का- रकाणि निष्याद्यन्ति तत्मधानन्यापारानुगणावान्तरव्यापा- रेणैव यथा वयसां प्रातिखिको व्यापारः पच्रचालनानु- गुणः । न चेद्दियाणां प्राणे प्रधानव्यापारे जनयितव्ये ऽस्ति ae कञ्चिदवान्तरव्यापारस्तदनुगुणः | ये च खपादिप्र- व्यया न ने तदनुगुणा,स्तस्ान्नन्द्रियाप्णं सामान्यवृत्तिः परा स्तथा च वृत्तिवृत्निमतोः कथं चिद्गेदविषस्षया न परथगु- [अ.श्पा.४८्‌.९] [ १९४ | [भनि] cam गमयितव्यः | तस्मान्न करिया, नापि वायुमा प्राणः, विंतु वायुभेद एवाध्यान्ममापन्नः Tae प्राण इति | स्यादेतत्‌ । यथा चक्षरादीनां जवं प्रति PAE AMI च ओष्ठत्वाज्जीवः awa एवं प्राणोपि प्राधान्या- त्‌ Beara Bat प्राप्रोति | न च इयोः खतन््रयो- रेकस्िज्छदीरे एकवाक्यत्मुपपद्यतद्रल्यपर्यायं विश्द्रानकदि- काक्रियतया fe उन्मध्येतेति प्राप्त, उच्यते ॥ चक्षुरादिवन्तु तत्सदशिष्व्यादि- भ्यः ॥ Re ॥ यद्यपि TUG Bead प्राधान्यं च प्राणस्य तथा- पि संदतत्वाद्चेतनवाद्गतिकलवाच्च्तरादिभिः सद ॒श््ठ- त्वाञ्च पुरुषाथला्युरुषं प्रति ` पारतन्त्य॑ शयनासनादिवद्ग- वेत्‌ । तथा च यथा मन्त्रोतरेषु नैयेगिकेषु प्रधानमपि राजानमपेच्याखतन् एवं प्राणोपि चक्षुरादिषु प्रधानमपि Ma ऽखतन्त् इति । स्यादेतत्‌ । wuss सद शासनेन करणं चेत्‌ प्राण एवं सति चकुरादिविषयद्पादिवदस्यापि विषयान्तरं वक्तव्यम्‌। न च तच्छक्यं वक्तुम्‌ | एकादश्करण- गणनव्याकोपसति दोषं परिहरति | अकरणल्ाच न दोषस्तथा दश यति ॥ १९५ ॥ न प्राणः परिष्छेदधारणादिकरणएमस्माभिरण्युपेयते येनास्य विषयान्तरमन्विष्येत arene च करणानां व्याङ्प्येतापि (भनी) [ ५१५ 1 [मद्पा-४७.१९ तु प्राणान्तरासंभवि देशद्धियविधारणकारणं प्राणः | तच्च अतिप्रबन्धेन दशितं न कवलं शरीरद्ियधारणमस का- aq । अपि 3 पजचवृत्तिर्मनोवट्‌ व्यपदिइयते ॥५२॥ विपर्ययो मिथ्याज्नानमतद्रपप्रतिष्ठम्‌। यथा मर्मरीचि- कादिषु सलिलादिबदयः। अतद्रपप्रतिष्ठता च संशयप्यत्ति तस्येकाप्रतिष्ठानात्‌ | अतः सोपि Wea! शब्दच्नानान- पाती TAA fan | यद्यपि भिथ्यान्ञानेप्यस्ति वस्तुष्- न्यता तथापि न AY यवद्वारचत्तासि। WA त्‌ पण्डितद्ह- पविचारासदस्यापि शन्दन्नानमाद्ात्याद्‌ व्यवदारदेतुभावो- स्येव । यथा पुरुषस्य चैतन्यमिति । नद्यच wae: संबन्धो- सि तस मेदाधिष्ठानल्नात्‌। चैतन्यस्य पुरुषादल्यन्ताभेदात्‌ । यद्यपि चावाभावप्र्ययालम्बना वुतिर्नष्यते तथापि विष्षप- संसकारलक्षणा मनोढृत्तिरिास्त्येवेति (९) सव॑मवदातम्‌ ॥ अणुश्च ॥ ९२ ॥ समलिभिर्लाकरिति विभुलश्रवणादिभुः प्राणः समञुषिएऽ- aaa श्रतयो विभोरप्यवच्छदाद्विष्यन्ति । यथा विभुन आकाशस्य कुट (२)करकाद्यवष्छदात्कु टादिसाम्यमिति प्राप्त आद | “aga” । उक्तान्तिगल्या गतिश्रुतिभ्य sential कश्य प्राणस्यावच्छिन्नता न विभुत्वम्‌ | दुरधिगमतामाजेण च शरोरव्यापिनोष्यणुल्ममुपचयंते न त्वणुल्मिद्युक्तमधसता- (2) रिहस्थेयेति--पा० १। (2) Sa षट इति कद्यतरी । . [शअ.रपा.४७.१६ [ ५१९ ) [भामते त्‌ । wee विभुता्ञानं तदाधिद बिकेन . ङ जात्मना स- मष्टि्यटिष्पेण, न त्वाध्या्मिकेन पेण तदाश्रया सम- ुषिणेल्येवमाद्याः BAAN देदसाम्यमेव प्रास्या BETA नतु करकाकाशकत्यरोपाभिकतया कथं चिम्नेतव्या इति॥ ज्योतिराद्यषिष्ठान तु तदामन- नात्‌ ॥ १५५ ॥ यद्वि यत्कायं Sige त्खमदिन्नैव BOAR ताव- sa: पराधिष्ठानं तु तस्य बलवग्प्माणन्तरवश्रान्‌ । स्यादेतत्‌ | वाख्यादोनां तकषाद्यपिष्टितानामचतनानां कायं कारित्दशंनादचतनत्वेनेद्धियाणामप्यधिष्ठाहदेवताकर्पनेति चेत्‌ न, जीवस्ेवाधिषठानुशधेतनष्य विद्यमानत्वात्‌ । "म Tata मुखं प्राविश दित्यादिश्रुनिभ्यो देवतानाम- पथिष्ठादलमभ्युपगन्तु युक्तम्‌। अनेकाधिष्ठानाभ्युपगमे चि तेषामेकाभिप्रायनियमनिभित्ताभावान्न निं चित्कायंमुत्पदयेत विरोधात्‌ । अपि चय इन्द्ियाणामधिष्ठाता स णभो- केति देवतानां भोङ्कप्वेन खामित्वं शरदि न ओवः खामी स्याट्‌ भोक्ता च । तस्मादग्न्यादयुपचारो वागादिषु ्रकषाशकत्वादिना कनं चित्निमित्तन गमयितव्योन तु ख ङपेणागन्यादिदेवतानां Haran इति प्राप्तम्‌ । रवं प्रा उच्यते । antares लावच्छृतिषु सूतिषु च at तच वागादिष्वग्न्यादिदेवतापधिष्ठानमवगम्यते । न च तद्‌- सल्यामनुपपन्ौ केशेन .वयाख्यातुमुचितम्‌ | न च खङ्पो- पयोगभेदज्नानविरदिणा ओवश्येन्द्रियाभिष्ठाहत्वसंभवः, : सं (भामती) - [ ५४१७ ) श्रिरपा.४ ७.१४) भवति तु देवतानामिन्द्रियाद्ाषेण ज्ञानेन साखान्छतवती- at तल्खद्पभेदतदुपयोगभेद विज्नानम्‌ | AMAT शव दवतासन्तत्करणाधिष्ठाव्य इति युक्तं न तु जोवः । भ- वतु वा जओवोणधिष्ठाता तथाप्यदोषः | अनेकषामधिष्ठान्‌- mae: परमेश्वरो ऽसि नियन्तान्त्यामो तदशाद्‌ विप्र fafaganta न विप्रतिपत्तमर्न्ति। तथा चेकवाक्यतया न तत्कार्योत्यन्निप्रल्यदः | न Vaal दवतानामज शरीरे भोक्तत्वम्‌। afe यन्ता रथमधितिष्ठन्नपि तक्छध्यविजयाद- भोक्ता ऽपि तु aaa i एवं can अधिष्ाव्धोपि न MaMa तावन्माचस्य श्रुतत्वात्‌ | भोक्ता तु जोव एव । न च नरादिशरीरोचितं दुःखबज्लमुपभोगं सुखम- a देवता अन्ति | त्ञाग्राणानामधिष्ठाव्यो देवता दति सिदम्‌ | शेषमतिरोदितार्थम्‌ ॥ तरन्द्रियाणि तट्व्यपदेशादन्यवब श्रे. छत्‌ ॥ १७ UD मा uot इत्निरिद्धियाणामिद्धियाण्णेवास्य ज्येष्ठस्य ase च प्राणस्य वृत्तयो भविष्यन्ति | तद्खावाभावानुविधायि- भावाभावल्वमिद्ियाणां अल्यनुभवसिद्ध, तथा च प्राणश्ब्द- समेकस्यान्याय्यमनेकार्थत्वं न भविष्यति । वृक्लोनां वृत्निमतस्त- भ्वान्तरत्वाभावात्‌। aaa ल्विन्ियाणां प्राणशब्दस्या- नेका्थतवं प्रसज्येत । ३ द्दियेषु लाक्षणिकत्वं वा । न च ae संभवे लक्षणा युक्ता AMI! न च भेदन व्यपदेशो भेद साधनमतस्ाव्नायते प्राण Tale: मनसोषीद्िमेभ्यो Peete ७.१७) [ ५९८ ) [भामती] fa भेदेन व्यपदेश इत्यनिद्धियत्प्रषङ्गः। सूहतिवशासु त- स्योद्धियत्वे इद्धियाणामपि प्राणाङ्धेदेन व्यपदिष्टानामप्यस्ति पराणखभावत्मे इन्ता.स्यैव पमसामेति अतिः | तस्मादुपपन्ते श्रुतेश्च ` owes वृत्तय एकादशेद्धियाणि न ae राणोति प्राप्तम्‌ । एवं MASA । मख्यात्पाणात्त्चान्त- ` राणोद्धियाणि तचतच भेदेन व्यपदं शात्‌ । मृल्युप्राप्राप्राप्रत्व- लक्षणविसदधर्मसंसर्गश्ुतेः | अर्थकरियामेदाच ददधारणं हि प्राणस्य करिया ऽर्थालोचनमनने चेन्भियाणां न च त्गावा- भावानविधानं तदृत्नितामावदति | ददन व्यभिचारात्‌ प्रा- णादयो fe ददान्वयव्यतिरकानविधायिनो न च ददात्मानः। या ऽपित प्राणद्पतामिद्धियाणाममिदधाति wie | तचा- पि पेर्वापर्यालोचनायां भेद एव प्रतीयतद्र्यक्तं भाव्यक्तता । तस्माद्रहृशरुतिविरोधात्पृव परविरोधाच्च प्राणद्पताभिधान- मिद्धियाणां प्राणयत्ततया भाक्त गमयितव्यम्‌ | मनसस्ि- feud सूढतेरवगते a चिदिद्धियभ्यो भेदेनोपादानं गोवरीवदंन्यायेन | अथ वेद्धियाणां वर्त॑मानमाचविषयत्वा- AAT बेकाल्यगोचरत्वा्गदेनाभिधानम्‌ | न च प्राणे व्य- Tamaya तथा नेतु युक्तम्‌ । MUTATE गति- ` दंशिता तथा ज्येष्ठं प्राणशब्दस्य मुख्यत्वादिन्द्रियेषु ततस्त- त्वान्तरषु लाश्णिकः प्राणशब्द दति यक्तम्‌। न च मुखय- त्वानरोधेनावगतमेदयोरेशयं यक्तं मा भब्रङ्ञादरीनां तीराः दिभिरेक्यमिति। अन्ये त मेदशन्दाध्याषहारभिया मेदश्चते- अति पोनर््यभिया च तच्छब्दस्य चानन्तरोक्तपरामभ- [भामरी] [ we | [(अःरषाः४९.९४) Raa aiateR | किमेकादगशेव. वागादय इन्द्रि MUI प्राणोपोति विशयं इन्द्र स्प्ात्मनो लिङ्गमिन्द्रिय॑ तथा च वागादिवत्प्राणस्यापोन्द्रलिङ्गतास्ति | नच खपा- दिविषयालोचनकरणतेन्द्ियता, ऽऽलोकस्यापोन्द्रियत्प्रस्‌- करात्‌ | त्ाहोतिकमिन्द्रलिङ्गमिन्दिर्यामिति वागादिवत्परा- णोपोन्द्रियमिति प्राप्नम्‌। एवं प्राप्रे ऽभिधोयते | इन्द्रियाणि वागारोनि ष्ठात्‌ प्राणादन्यच्र | कुतः | तेनेन्द्रियशब्दन तेषामेव.वागादीनां व्यपदेशात्‌ | नहि मुख्य प्राणदरन्दरियशब्दो दृष्टचरः | इन्द्रलिङ्गता त्‌ व्युत्यत्तिमाचनिमितं यथा गच्छनोति गोरिति प्रबर्िनिमित्तं तु देदाधिष्ठानन्वे सति ख्पाद्यालो- चनकंरणत्वम्‌ | दद्‌ चास्य द दाधिष्ठानत्वं यदेदानुय्दोपघा- ताभ्यां तदन्‌यदोपघात। तथा च नालोकस्येन्दरियतप्रस- Fl Asean णएवन्द्रियाणि न प्राण इति सिद्धम्‌। भाष्यकारोयं त्वधिकरणं भेदश्ुतेरिल्यादिष्ु Bag नेयम्‌ ॥ संज्ञामूर्तिकभनिस्तु विवृ्कुर्व॑त उप- देशात्‌ ॥ Re ॥ सदमक्रियायां तत्तेज शेक्ततत्यादिना सुंदभेण तजोबन्ना- at efe विधायोपदिश्यते। सेयं दवनेक्तत दन्तादमिमा- स्तिख्लो देवता अनन जोवेनात्मनानुप्रविण्य awed व्याक- राणि तासां चिवतंचिवरतमेकेकां करवाणोति । अस्या- थः । पूर्वाक्तं॑बदुभवनमोक्तणप्रयोजनमद्यापि wet न निष्य्नमिति पुनोत्तां छृतवती बचुभवनमेव प्रयोजनमुद्दिश्य [आअ.र पा-४ ७.२०) [ ५९० J [भाननी) कथं दनोदामीमदमिमा यथोक्तासेजश्राद्यास्िक्लो देवताः पृषेखष्टावनुभ्धतेन संप्रति स्ारणसन्निधापितेन जवेन प्रा- धार णएकर्बात्मनानुप्रविश्य बुद्धादिभरतमाजायामादशंद्व मुखविम्नं तोयदव चन्द्रमसो विन्बं क्ायामाच्तयानुप्रविश्छ माम च ङ्पं च ते व्याकरवाणि विष्टं करवाणीदमस्य नाभेदं च पमिति तासां faeut देवतानां Faadfaad तेजोब- aaa त्था्मिका्याद्मिकामेकेकां saat करवाणीति | va संशयः | किं जोवकटंकमिदः नामङ्पव्याकरणमादो परमेश्वरकटेकमिति । यदि aaa तत want वै नामरूपयोनिवडितेलयादिभ्ुतिविरोधादनध्यवसायः । अथ परमेश्वरकरटंकं, ततो न विरोधः | तच डिल्यड- पिल्यादिनामकरणे च घटपटादिदपकरणे च जोवक- ठत्वदश्नात्‌ । cata निवरत्करणे नामङ्पकरणे safe संभावना जीवस्य तथा च योग्यत्वादनेन जषेनेति an- करवाणीति प्रधानक्रियया संबध्यते, न लानन्त्यादन- प्रविश्येत्यनेन संबध्यते । प्रधानपदार्थसंबन्धो fe साक्ाद्य- वेषां गुणभूतानां पदार्थनामेत्र्गिकसादर्यात्तेषाम्‌ । त- ख तु कं चित्साक्तादसंभवात्‌ परम्पराश्रयणं, साशाल्य॑भवख योग्यतया दशितः! नन्‌ सेयं देवतेति परमेश्वरकर्दतं श्- यते, सद्य, प्रयोजकतया त्‌ तद्भविष्यति । यथा लोके we Ue परसेन्यमनुप्रविश्य संकलयामीति | यदि एनरद्य TMA भवेदनेन Medea खात्‌ । नदि जोवस्ान्यथाकर भावों भवित्मरति । प्रयोजकवर्तस [भामती] [ yee 1] [अ.र्पा.४८.२०) सासात्कर्ता करणं भवति प्रधानक्रियोहेशेन प्रयोजकेन प्र- योज्यकतुर््या पनात्‌। तसाद ओवस्य कर्तृत्वं नामद्पन्या- करणे ऽन्य तु परमेश्वरस्येति विरोधादनध्यवसाय इति प्राप्तम्‌ । एवं प्राप्रउच्यते। परमेश्वरस्यैवेदापि नामद्पव्ाकं तैत्वमुपदिश्यने न तु Mae, तस्य प्रधानक्रियासंबन्ं प्र- त्ययोग्धत्वात्‌ | नन्वन्यत्र डित्धडपिव्धादिनामकमंणि धट- शरावादिरूपकर्मणि च कनैत्वदशनादिष्ापि योग्यता daria चेत्‌ । न । गिरिनदीसमुद्रादिनिमाणासा- मर्थ्येनार्था पर्यभावपरिच्छिन्नेन संभावनापवाधनात्‌ । तसा- त्परमेश्वरस्पैवा् सासात्कर्तैत्वमपदिश्यते न जोवस््ानुप्रवि- श्ये्यनेन त सन्निदितेनाश्य संबन्धो योग्यत्वात्‌ | न चा- नर्थक्यं चिवृत्करणस्य भोक्तजोवाथतया तदनुप्रबश्रा(९।मि- yaaa | स्यादेतत्‌ । अनुप्रविश्य व्याकरवाणोति समानकरततव क्रः सरणातपरवेशरनकर्तजोविस्मैव व्याकतुत्मुप- दिश्यते ऽन्यथा तु परमेश्वरस्य Baia Naw wee भिन्नकटंकतवेन a प्रयोगो व्यादन्यनल्य्राह्‌ | “न च जवो नामे” ति i अतिरोहिताथमन्यत्‌ ॥ मासादिभौमं यथा शब्दमितर- याश्च ॥ २९ ॥ अच भाव्यक्तोत्तरसुचश्षषतया सूज्रमेतदिषयोपदश्नप- रतया व्याख्यातं शद्कानिराकरणाथत्वमप्यस्य शक्यं वक्तम्‌ | (१) तद्नुवेरा-पा? 2 | CART 8S] [yer J [भामती] तथाहि, योन्नस्माणिष्ठो भागस्तन्मनस्तेजसस्त॒ योणिष्ठो भागः स॒ aie fe काणादानां सांख्यानां चासति विप्रतिपतिस्तच काणादा मनो feast | ater स््वाहंकारिकं TEA | अन्नभागतावचनं त््यान्नसंबन्ध- लक्षणाथंम्‌(१) । अन्नोपयोगे हि मनः wel भवति । एवं वाचों ऽपि qaqa तेजस्साम्यमभ्य दनीयम्‌ | तनेदम्‌प- तिष्ठते | “मांसादोति" | वाङ्मनसद्रति वक्तव्ये मांसाद्य- भिधानं सिद्न सद साध्य्योपन्यासो दृष्टन्तलाभाय | यथा ata वाङ्मनसे अपि aaah cad एतदुक्तं भवति । न तावद्रद्मव्यतिरि क्तमस्ति किं चिन्नित्यम्‌। TAA सवज्ञानप्रतिन्ञान्याघातात्‌, बहश्रतिविरोधाच्च | AACA CHARITY सांख्याभिमतस्य तच्चथ्याप्रामापि- कत्वात्‌ | तस्मादस्ति बाधके अतिराच्सो नान्यथा कथं चिन्नेतुमुचितेति a चिहोषमित्यक्तं तदहोषतां etaeare पूवेपक्लो | “यदि स॒वमवे"ति ॥ ASST तदादस्तद्यादः॥ २२॥ चिव्रत्करणविशेषेपि यस्य च यच भूयस्त्वं तेन तद्य व्यपदेश इत्यर्थः ॥ इति शओ्रीमदयाचपरतिमिश्रविरदिते ओमङ्गगवत्मादशाशेर- कभाष्यविभागं भामल्यां दितीयस्याध्यायस्य wes Wz II समाप्तश्चायमध्यायः ॥ श्रमम्‌ ॥ (2) सवन्धोपलक्षणार्थम्‌--पा० 2 | (भामती) | ॥ yee 1 ज्रिश्पा१९.९] तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्ररननिरूपणाभ्याम्‌ WA It दितीयढतीयाध्याययोदंत्‌ देत॒मङ्गावलक्तणं संबन्धं दशेयन्‌ सुखावबोधा्थ(१)मर्थसं पमा । “दितोयेध्याय''दति स्छतिन्यायश्ुतिविरोधपरिदारण हि अनध्यवसायलक्षणम- mare परिहतं तथा च प्रामाण्ये निश्चलोक्ृते तायि विचारो भवत्यन्यथा तु निर्बीजतया न सिध्येदिति । अ- वान्तर सङ्गतिं दयितं तच च जीवव्यतिरि क्तानि तच्वानि जओवोपकर णानि चल्यक्तम्‌ | अध्यायाथसंक्षपरुक्ता पादां संस्षपमाद | “तच प्रथमे तावत्याद्‌”इति । त्य प्रयोजनमा- इ । “वेराग्य”ति । पूर्वापरपरिशोधनाय भूमिकामार्चय- ति । “Mat मुख्यप्राणसचिव दति । “करणोपादानवट्‌ भ्रतोपादानस्याश्रतत्वा?दिति | WA च केरणोपादानश्रुतयवं भोतिकलवात्करणानां भतोपादानसिद्रिन्द्रियोपादानातिरि- क्थ्चतविवक्षयाधिकरणार ग्भः | यदि भतान्यादाया(रेगमि- यत्तदा तदपि करणोपादानवदेवाओनोग्यत्‌। न च भूयते, तस्मा- न्न धूतपरिष्वक्तो Teale तु करणमाचपरिष्वक्तः | नद्याग- नैकगस्यर्थे तदभावः प्रमेयाभावं न परिच्छत्तुमददनि। न चं देदान्तरारान्यथानु पपत्त्या TAMAS रदणकल्यनेति युक्तमित्यादइ | “सुलभाश्च सवच भतमाचा” इति । “युप- sata | इद हि कायारम्भणमय्धिदोचापरवैपरिणामलक्चणं ना (१) सुखमोधाध-पा० २ | (2) भृतान्युपादाया-पा० 712 | ‘(Heme { ५९४ ] [मनी] अद्धादित्येन पश्चधा प्रविभज्य पञ्चसु युप्रभमिष «fig शे तव्यत्वनोपासनमुत्षरमागंप्रतिपत्तिसाधनं विवसन्याइ श्रतिः। असो वाव लोको गोतमापरिःरित्यादि | अचर सायप्रातर- fem शुने पयश्रादिसाधनं अदरापूवमादवनीया- प्रिसमिद्रमाचिरङ्गारविस्फुलिङ्गभाविते कर्जादिकारकभाविते Tae ्रमेणोक्गाम्य द्युलोकं प्रविशन्त्या ख च्छते दव- दव्यपयःप्मृत्यसंबन्धादपशब्दवाश्यं FEARS AE VTS तयोरादुलयोरधिकरणमग्निरन्ये च afagaf<- रङ्कारविस्फुलिङ्गा ङूपकत्वेन निर्दिश्यन्ते । असो वाव ययुलोको गोतमाः । यथापनिोजराधिकरणमादवनोय एवं अद्राशब्छवा्यग्नि्ोजादुनिपरिणामावखाङ्पाः | GAT या आपः अ्रहवाभावितास्तदधिकरणं Yala | अश्यादि- व्य एव समित्‌ सेन Gare बुलोको दीप्यते ऽतः समिन्धनात्‌ समित्‌ तस्यादित्यस्य रश्यो धूमा दन्धनादि- वादित्याद्रश्षोनां समुल्यानादश्रव्प्िकाशसामान्यादारिलय- ATS | चन्द्रमा अङ्गारोरिषः प्रशमे ऽभिगयक्ते | नक्षचाण्यस्य विस्युलिङ्गाशन्द्रमसोङ्गारश्यावयवादव विप्र कीणतासामान्यादिस्णुलिङ्गासदेतसिन्नग्नो देवा यजमान- प्राणा weniger अधिदेवम्‌ | wet जुति शद्रा चोक्ता । पजन्यो षाव Ta पर्जन्यो नाम वृष्युप- करणाभिमानी दवताविश्षस्तस्य वायुरेव समित्‌ षायना दि पजेन्योप्निः समिध्यते पुरोवातदिप्रावल्ये बुटिदशनीत्‌ । अं भूमः WAR धूमसादणश्याश्च विुदचिः प्र [भामतो) C ५९५ 1 ज-देपा.१९.९] काशसामान्यात्‌। अशनिरङ्गाराः कारिन्यादिद्युद्छंबन्धाञ्च | गजितं मेघानां विष्फलिङ्ाः विप्रकीर्णतासामान्यात्‌ । afer eT यजमानप्राणा Bye: सोमं राजानं जडति तस्य सोमसख्यातेवषंः भवति | एतदुक्तं भवति | Were अपो द्यलोकमादतित्वन प्रविश्य चन्द्राकारण - परिणताः सल्यो fata vata पजन्याभ्रा दता वृष्टितवेन परिणमन्त इति | एरथिबो वाव wana एयिव्याख्यस्याग्नेः संवत्सर एव समित्छंवत्सरण कालन fe समिद्रा भरमि््रोद्धादिनिष्यत्ते कश्यते | आकाशा धमः परथिव्यग्ररुल्ितदरवाकाशो दश्यते राचिरचिः परथिन्धाः श्यामाया अनुपा श्यामतया TAT गररिवानरूपमवचिर्दिशोङ्गाराः प्रगे राचिक्कपािःशमने उपशा- न्तानां प्रसन्नानां दिशां दशनात्‌ । अवान्तरदिशो विस्फ- लिङ्गाः सुद्रत्वसाम्यात्त(१)सिन्नतसिन्नग्रो अद्रासोमपरिणाम- करमण(गता आपो इष्टिङ्पण परिणता देवा जुति त- स्या areata बरोदियवादि भवति । परुषो वाव गैतमा- fray वागेव waar खल्वयं ताल्लाद्यष्टस्ानसख्ितया वणंपदवाक्चाभिव्यक्तिकमेणा्थजातं प्रकाशयन्‌ समिध्यते | प्राणो धूमः धूमवन्मुखान्निग्रमार्‌ जिद्ाचिलेाषिततवसाम्या- SAT प्रभाख्यत्वात्‌ । ओतं विस्फ़लिङ्गाः विप्रकोणे- त्वात्‌ । ता एवापः अद्वादिपरिणामक्र मणागताः बोद्यादिर- पः परिणताः सद्यः पुरषो चतास्तासां परिणामो रतः सं भवति | योषा वाव गातमा्िस्तस्या उपशय एव समित्‌ तेन (१) सामान्यात्त--पाः १। [शअ.हपा.१८.१] [ ५९६९ ] [भामती] हि सा पच्चादयुत्यादनाय समिध्यते यदुपमन्लयते स धूमः सीसंभवादुपमन््रणस्य लोमानि वा ya योनिरवि्लादित- त्वाद्‌ यदन्तः करोति मेथनं ते SFI अभिनन्दाः सुख- लवा विस्फलिङ्गाः सुद्रलात्तसिन्ननस्षिन्नय्रा दवा cat F- इति तस्या Beas संभवति । एवं श्दासोमवर्षान्न रो हवनक्रमेण BAAN प्राप्यापो गभाख्या भवन्ति । तचाप्‌- सम(१)वाधित्वादापः पुरुषवचसो भवन्ति पच्चम्यामादतावि- ति । यतः पछम्यामाचुतावापः पुरुषवचसो भवन्ति तस्ञा- afe: परिवेष्टितो जोवो रंहति गम्यते । एतदुक्तं भवति । अद्ाशब्दवाच्या आप इत्यय्रं॒वच्छति तासां fageqa- तया तेजोन्नाविनाभावनान्‌य्रदणन aaa daze इत्येतदपि वच्यते | यद्यप्येतावतापि भूतवे्टितिस् Hae CU नावगम्यते तेजोबन्नानां पच्चम्यामाइने पुरुषवच- स्वमाचश्रवणात्‌, तथापोष्टादिकरिणं धूमादिना पिढया- नेन॒यथा चन्द्रलोकप्रा्िकथनपरया ऽऽकाशाचन्द्रमस- मेष सोमो राजेति शल्या सद sat asi तस्य Met सोमो राजा PANG श्रुतेः समानल्वा्ग- ग्यते भतपरिष्यक्तो र॑दतोति । तथादि। या एवापो डता दिनीयद्यामादते सोमभावं गतास्ताभिरेष परिष्वक्तो जोव fear चन्द्रभूयं maga प्राप्न इति। ननु ख तन्त्रा आपः अद्वादिक्रमण सोमभावमा्रवन्त्‌ ताभिरपरि- ` ति एव तु जोकः सेन्दरियमाज गला सोमभावमनुभवत (१) TATE सम--पा० १।२। [भामती] [ ५२७ ] [अ-देपा१८.९१ को दोषः। अथं दोषः। यतः श्रुतिसामान्यातिक्रम इति। एवं fe अतिसामान्यं wea यदि यन GUN यन च क्रमेणापां सोमभावस्तनेव जीवस्यापि सोमभावो भव- त्‌ । अन्यथा तु न अ्रतिसामान्यं स्यात्‌ । तस्मात्मरिषवक्ता- परिष्वक्तरदणविशये श्रुतिसामान्यानुरोधेन परिष्वक्तर॑दणं fama | अतो दधिपयःप्रभतयो द्वभयस्वादापो Bar waa इष्टादिकारिणमाचिता नेन्धनेन विधिना cy Rata चताः Va आद्ुनिमच्य इष्टादिकारिणं परिवेषय खं लोकं नयन्तोति | चोदयति । “नन्वन्या अरति'रिति | यमथः | एवं fe सच्छद्‌ परिष्वक्तो र॑चत्‌ यद्यस्य स्थ्‌- लं शरीरं teat न भवेत्‌ । अस्तित्वस्य वलमानस्थुल- शरोरयोगः आदृदान्तरप्राप्स्हणजलायुकानिद शनन, तः सान्निद शंनश्रुतिविरोधान्न SAT दपरिष्वक्तो र दतीति, प- रिरति | “aaa fa न तावत्यरमात्मनः संसरणसंभवः। लस्य नित्यश्एडबुद्धमुक्त खभावत्वात्‌ किंतु जोवानाम्‌। परमा- Ha चोपाभिकस्पितावच्छदो जोव इल्याख्यायते, तस्य च देदेन्दियादेरुपाधे प्रादेशिकलवान्न तच संदेदान्तरं गन्तुम- दति | तस्माहसच्दे परिष्वक्तो रदतिकर्मापस्ापितः प्र- तिपत्तव्यः । प्राप्रव्यो यो देदस्तदिषयाया भावनाया उ- त्यादनाया दीपरीभिवमान्नं जलुकयोपमोयत | wert कल्यनामाच | “व्यापिनं करणानामिति । अआदंकारिक- ल्वात्करणानामदंकारस्य च जगन्मण्डलन्यापित्वात्करणण- नामपि व्यापिते्यथः । aerat कलयनामाइ । “केवल- [अ.दपा.१७.१] | पर८। [भामतो] खवात्मन'" दति । श्रालयविश्रानसंतान श्राया ae वृत्तिः षरप्रदन्तिविन्नानानि प्ेन्द्ियाणि त चक्षरादरीनि अभि- नवानि जायन्ते | कणभृक्कर्पनामाद | “मन एव चे"ति | भोगस्थानं भोगायतनं शरोरमभिनवमिति यावत्‌ । दिग म्बरकल्यनामाद | “जोव wae । आदि्यदणेन लोकायतिकानां कल्यनां संगृह्णाति ते हि शरीरात्मवादिनो भसमीभावमात्मन आदनं कश्य चिद्गमनमिति। चोदयति । “नन्‌द्‌ इताभ्या"मिति | अच इज्रेणोत्तरमाद | SAH cq AT भयस्त्वात्‌ ॥ २॥ awe कायमशितपोताद्ारपरिपाकः। wat कार्यं a- दस्दादि | gwar कायं गन्धादि । यत्तु गन्धखेरपा- करप्राणावकाशदानदशनाहेदस्य पाच्वभोतिकत्वं॑पश्यंस्ते जोवन्नात्म कत्वेन त्यात्मकत्ेन परितष्यति । नं vere | “पुनश्च aaa” इति । वातपिन्नक्षेमभिखिभिर्धातमि शरोरधारणात्मकं चिधातुत्वात्‌ | अतो न स ददो भता- न्तराणि Tere Mantel शक्यते । अन्‌- ग्रणनियमस्तदि कस्नादित्यत आद । “AMRIT” इति | परथिवोधातुवजेमितरतेज आद्यपेश्षथा कार्यस्य श- Uwe लोदितादिःदरवभूयस्ात्तत्करणयोश्ोपादाननिमिन्न- MATA परषवचस्लोक्तिरनपुनर्भान्तरनिरासार्था ॥ प्वगतञ्च॥२॥ प्राणानां Mage साश्रयत्वमवगनं गच्छति जीवेच तदनुबिधायिनः प्राणा `अपि गच्छन्तीति दृ्ठ.मतः षार कै [भामती] [ use 1 [easel भिका देादुक्तामन्तः किंखिदुक्तामलुक्वामन्ति | स चै- पामनुविधेयः च्छो Vet भूतेन्द्रियमय इति गम्यते | नदोन्द्रियमाचाश्रयत्वमेषां दष्टं यतसतन्माचाश्रयाणं गति- र्पपद्येतति ॥ अग्न्यादिगतिभ्रुतिरिति चेन भाक्तत्वात्‌ Ue ll श्रावितेपि खणष्टे जीवस्य we सद गमने ऽगन्यादिग- तिशङ्घा श्रतिविरोधोल्यापनार्था । अच fe लोमकशयो- रोषधिवनख्यतिगमनं द्टविरोधाज्ञाक्तं तावदभ्युपेयम्‌ । एवं च तन्पध्यपतितत्वेन तेषामपि श्ुतिविरोधाद्वाक्ततमेवोवि- ` तमिति । भक्तिश्चापकारनिव्त्तिर्क्ता ॥ प्रथमे ऽभ्रावणादिति चेन ता एव ~ द्युपपत्तः ॥ ५॥ पच्चम्यामादुतावपां पुरुषवचस्वप्रकारं पृष्टे प्रथमायामा- Sal अनपां Bela दोतव्यताभिधानमसंबदमनुपपन्नं च | afe यथा पश्वादिभ्यो ददयादयोवयवा अवदाय face यन्ते | एवं Ber बुद्विप्रसादलक्षणा निष्क्रष्टुं वा दोतु वा शक्यते (१) | न चाप्येवमै्स्गिंकी कारणानदपता कार्यस्य युज्यते | तस्ादगत्तयायमसु श्रद्वाश्दः प्रयुक्तं इति । अत wae) BATTS’ Fa ॥ (2) FI—Wo 3 | (२) अत Tae— > 3 | पणी EWR TRS] [ १३० 1. [भामतो) अश्रुतत्वादिति चेनेष्टादिकारिणां तीतेः ॥ ६॥ sae पर्वमवोक्तः | afer षरसक्तान्तिगतिप्र- तिष्ठाहश्चिपुनरावृत्तिलोकंप्र्यत्यायिष्वभ्निसमिद्मार्चिरङ्ञारवि- Wary प्रश्नाः षर्‌. तेषां यः Ware gat सा षर- ma, तस्या निद्पणं प्रतिवचनम्‌ | सचान्तरमवतारयितं waa | “कथं पुन"रितिं | सोमं राजानमाप्यायखापकषी- यस्ति । एवमतांसच भलयन्मीति कियासमभिदारणा- प्यायनापसूयौ यथा सोमस तथा भ्षयन्ति । सोममयान्‌ Taras: | अत उन्तरं पठति | भाक्तं वा ऽनात्मविखात्तथा हि दशेति ॥ ७ ॥ कमजनितफलोपभोगकर्तां BP sat न पनर्पभोग्य- ससाचन्द्रसालोक्यमुपगतानां देवादिभश्छत्े खर्गकामो यजेतति यागभावनायाः कर्चपेकषितोपायताद्पविधिरतिवि- रोधादनब्रशन्टो भोक्तुणामेव सतां Tanase भाक्तो गमयितव्यो न तु चर्वणनिगरणाभ्यां मस्य दति । अनवा amt संगच्छतदत्याइ । तथा fe दर्शयति खुतिरनात्मविदामनात्म विक््वादेव पश्वहृवोपभोग्यतां न त चवणोयतया | यथा fe बरीवरदादयो wana अपि खपफलसामिनो इलादिवदनेनोपरबाण भोग्या, एवं पर- [भामतो) [ ५९१ 1 [अ.६पा.१९७.) मतत्वमविद्ास . इष्टादिकारिण द दधिपयःपुरोडाशादि- ना safaig लोके परिचारकतया दवानामुपभोग्धा इति Was । अथ वा “अनात्मविच्चात्तथा fe ease - न्या याख्या । आत्मवित्‌ प्चापरिविद्यावित्‌, न आत्म faq अनात्मवित्‌ । यो fe पच्चाधिविद्यांन az तं द्‌ वा भक्षयन्ती निन्द्यते प्वाग्निविव्यां a तस्या खव प्र- HAAN | तद्नेनोपचारस् प्रयोजनमुक्तम्‌ | उपचार- निमित्तमनुपपत्तिमाद | “तथा fe” “दर्शयति । शरुतिभी- तत्वम्‌ । “स सोमलोकं विभूतिमनुभूये"ति । शषमनि- रोदिताथम्‌ ॥ कृतात्ययेनुशयवान्‌ दृष्टस्मृतिभ्यां यथेतमनेवं च ॥ ८ ॥ “यावहसंपातर्षित्वे"ति | यावदुपबन्धाद्यत्किं चद क- रोत्ययमिति च यत्किं चद कमं छतं तस्यान्तं प्राप्येति अवणात्‌ । प्रायणस्य चे कंप्रघटकन सकलकार्माभिव्यच्क- त्वात्‌ । न खस्वंभिव्यक्तिनिमित्तस्य साधारण्ये ऽभिव्यक्ति नियमो युक्तः ¦ फलदानाभिमुखीकरणं चाभिव्यक्तिसस्मा- Gaga कमफलमपभोजितवत्‌ खफलविरोधि च कर्म | तस्माच्छतेर्पपत्तेश्च निरनशयानामेव चरणादाचारादवरोदो न कमण आचारकमणो च अतः प्रसिद्रभद | यथाकारी यथाचारो तथा भवतोति | तथा च रमणीयचरणाः कपूय- चरणा Tara योनिनिमिन्तमुपदिशति । न तु कमं रतां वा कर्मशेले चं अष्यविगशेषेणानुशयस्तथापि यद्यप्यय- अदेपा१्डट] | ४६३९२] [भामती] मिष्टापूतंकारो खयं निरनुश्यो भक्तमोगलात्तथापि पिचा- दिगतानुशयवश्रात्तदिपाकान्‌ जात्यायभगांश्चद्रलोकादव- रुद्यानुभविष्यति | स्यते न्यस्य सुकृतदुष्छताभ्यामन्यस्य तत्संबन्धि नस्तत्फलभागिता | "पतल्यद्ग शरीरेण यस्य भार्या- तुरं पिबे'दिल्यादि | तथा आड़वैश्वानरोयेष्यादः पितापुच्चा- दिगामिफलश्चुतिः | तस्ाद्यावत्‌ संपातमिल्युपकमनुरोधा- afea चद करोतीति च अ्ुल्यन्तरानुसाराद्रमणोयचरणत्वं संबन्ध्यन्तरगतमिष्टापतकारिपि भाक्तं गमयितव्यम्‌ | तथा च निरनुशयानामेव भुक्तभोगानामवरोद इति प्राप, उच्यते । येन ॒कमकलापेन फलमुपभोजितं तससन्नतीतेपि सानुशया एव॒ चन्द्रमण्डलादवरोदन्ति । कुतः । cea | प्रयसद्टा Bea | SAAT | अथ वा SUMAN GAIA भोग(९)उनच्यते | अयमभिसंधिः | कपूयषरणा रमणोयचरणा इत्यवरोदतामेतदिशेषणम्‌ | न च सति मुखयाथसंभवे संबन्धि माचेणोपचरितार्थत्वं न्यायम्‌ | न चोपक्रमविरोधाच्छत्यन्तरविरोधाच्च मुख्यार्था सुभव दूति साप्रतम्‌ | दत्तफलेष्टापूतेकमपे्या ऽपि यावत्पदस्य यत्कि चतिपदस्य चोपपत्तेः । afe यावज्जीवमथिदोचं जुज्यादिति यावञ्जोवमादारविद्दारादिसमयेपि दोमं विधत्ते, नापि मध्याङ्कादावपि तु सायंप्रातःकालापेक्षया । सायंप्रातः कालविधानसामर््यात्कालस्य चान॒पादेयतयानङ्गस्यापि नि- निन्तानुप्रवेशात्तचेवमिति चेत्‌ । al cela रमणीयचरणा (१) रूपः संभोग-पा० 3 | [भमी] | [ ५९३ 1 (अदेषपा१९.८) दूतयादेर्मख्यार्थत्वानरोधात्नदुपपत्तः । तनकिमिदानोमुपसं- QUASAR संकोचयितव्यः | नेद्यच्यतं | AW- सावपसंदाराननुरोपेप्यसंकुद्रत्तिरुपपत्तुमदति | नदि या- वन्तः Wat यावतां वा पसा संपातास्तं सवं तचशदि- कारिणा भोगेन षयं नोयन्ते | पुरुषान्तराश्रयाणां कर्मा श्रयानां तन्नोगेन क्षये ऽतिप्रसङ्गात्‌ । - चिरोपभुक्तानां च कमीशयानामसतां चन्द्र मण्डलोपभोगेनानपयनान्‌ | तथा च खयं संकुचन्ती यावच्छतिरुपसंद्ारानुरोधप्राप्रमपि सं- कोचनमनमन्यते। एतेन ` यत्किं चद HAA व्याख्या- तम्‌ । अपि aguante जन्मनि केवलं न तन्माच्र- मकार्षीत्‌ | अपि तु गोदोदनेनापः प्रणयन्‌ पश्ुफल quad समचेषोदवमदनिंशं च वाङ्यनःशरोरचष्टाभिः पण्यापण्यमिदामचोपभोग्यं संचितवतो न मल्यलोकादि- भोग्यं चन्द्रलोक भोग्ं(१) भवितुमरति | न च खफलविरो- भिनोनशयस्य ऋते प्रायशित्तादात्मन्ञानादा ऽदत्तफलस्य ध्वंसः (र) संभवति | तस्मात्तनानुशयेनायमनुश्यवान्‌ पराव- ततदि इष्टम्‌ । न चेकभविकः कर्माशय इत्ययं भाष्य aca | अन्ये त॒ सकलकर्मश्षये परावृत्तिशङ्का निनी जति मन्यमाना अन्यथाभिकरणं वणं्यां चकरुरित्याद | Faas’ Ria | अनुशयो SARITA कमणः शष उच्यते | तचरेदमिद विचार्यते, विं दत्तफलानामिष्टापूत- कर्मणामवशनेषादिद्ावर्तन्तं उत तान्युपभोगेन निरवशषं (१) चन्द्रङोकोपभोग्य--पा० 3 | (२) स्वये विभाज्ञः-पा० 3 | [अ.रेपा.१८७.८] [ yee] [भामती] कपयित्वा ऽनुपुक्तकर्मवशादि दावतन्तदति | तच्ष्टादोनां भोगेन समूलकाषं कथितत्वान्निरनुशया एवानुमुक्तकमंव- शादावर्तन्तदति MATA | “सानुशया रएवावर्तन्त"$नि । लुतः । VAAN | यथा भाण्डस्य मधुनि सपिपि वा कषालिते ऽपि भाण्डलेपकं ved मधु वा aftal न क्षालयित शक्यमिति दष्टमेवं तदनुसारादेतदपि प्रतिपत्त- व्यम्‌ । न चावगषमावाचन्द्रमण्डले तिष्ठासन्नपि wa पारयति । यथा सेवको दाक्षिकाश्वोयपदातित्रातपरिवुतो महाराजं सेवमानः कासवशाच्छ चपाद्‌ कावशेषो न Va मतीत दष्टं तन्मूला च लैक्रिकी Galea दष्टसुति- भ्यां सानुशया एवावर्तन्तदति। तदेतदषयति | “न चैतदि- ति" | एवकार प्रयोक्तव्ये इवकारो गुडजिङ्किकया Wa WATT न सामान्यतोदृष्टानुमानावसर इत्यथः | ्ेषमतिरोङितार्थम्‌ | पएूवपषदेतुमनुभाषते | “यद्युक्तं प्रायण"मिति | दूषयति | “तदप्यनुशयसङ्गावे”ति | रम- णोयचरणाः कपूयचरणा इत्यादिकयानुशयप्रतिपादनपरया yet विरुद्रमित्यथः । “अपि चे"ल्यादि ize जन्मनि हि पर्वायेण सुखदुःखे भञ्यमाने दृश्येन युगपश्वेदेकप्रघड्कन | प्रायणेन स॒खदुःखफलानि कर्माणि व्यञ्येरन्‌ | युगपदेव तत्फलानि गुज्येरन्‌ । तस्नादुपभोगपर्या यदशंनाद्‌ बलीय- Teas कंल्पनोयः | एवं विरुद्रजातिनिमिन्नो- परभोगफलेष्वपि HAT द्रष्टव्यम्‌। न वाभिन्यक्त च कम फलं न दत्ते इति च संभवति । फलोपजनाभिमुख्यं [भामती] [yeu 1 अशपा१७ट] fe कर्मणाममिव्यक्तिः । aft च प्रायणस्याभिव्यश्ञकंत्वे खर्गनरकति्ंग्योनिगतानां जन्तूनां af जखनि कम- स्वनधिकारान्नापुर्वकरमपजनः gare कर्माशयस्य प्राय- णाभिव्यक्ततया फलोपभोगेन प्रक्षयान्नासि तेषां कर्मा- शय ch न ते संसरेयुः | न च मुस्येरत्रात्मज्ञानाभा- वादिति कष्टाम्बताविष्टा दशाम्‌ । न च खसमवेतमेव प्रा- यणेनामिन्यज्यते soe न पर समवेतं येन पिजरादिगतेन कर्मणा वर्तेरन्निति | TF सुगमम्‌ ॥ क AW WA चरणादिति चेन्नोपरक्षणाथति काष्णाजिनिः॥ ९॥ अनेन निरनु शशया एवावरोदन्तोति wares निगृढ- महावय(१) निरस्यति | यद्यपि ` "अक्रोधः सवभूतेषु कमणा मनसा गिरा। अनुयदश्च ज्ञानं च शोलमेतदिदुवुभाः ॥' दति खतः शोलमाचारो ऽनुशयाह्विन्नसतथाप्यस्यानुशयाङ्गतया ऽनुशयोपलकणत्वं काषणपजिनिराचाय¶ मेने । तथा च रमणीयचरणाः कपूयचरणा दइलनेनानुशयोपलकणाल्छं सा- नुशयानामेवावरोदणमिति ॥ आनर्थक्यमिति चेन्न तदपेक्ष त्वात्‌ ॥ <° ॥ raced न पुनन्ति वेदा' इति fe श्या वेदपदन (१) मृत्भाप्य--पा० 3 | [अ.३पा-१८.१०) [ ५३९ } [भामती] ` बेदाथमुपलसयन्या वेदार्थानृष्ठानशषत्वमाचारस्योक्तं न q aaa are फलस्य साधनं, तन बेदार्थानुष्ठा- नोपकारकतया ऽऽचारस्य नानर्थक्यं क्रत्वथस्य । तदनेन समिदादिवदाचारस्य arena, संप्रति ्ानादिवत्यस्‌- MA पुरुषसंस्वारत्वेषयदोष इत्याद | “पुरुषार्थत्पेयाचा- रस्ये"ति । तदेवं चरणशब्देनाचारवाचिना wala लखत इन्युक्तम्‌ ॥ बादरिस्तु मुख्य एव चरणशब्दः कर्म- May | ~ क (५ क रुकतद्ष्कृत एवात बा दारः॥ ११ ॥ तराह्मणपरित्राजकन्यायो मोवलीवदंन्यायः | शषमतिरो- चिताम्‌ ॥ . अनिष्टादिकारिणामपि च मरुतम्‌॥९२॥ ये चैके चासा्ञोकाल्मयन्ति चन्द्रमसमेव ते VT गच्छन्तोति कौषीतकिनां समास्नानादेदारग्मस्य च चम्द्रलोकगमनमन्त- CHAI | पच्चम्यामाड्तानिल्याड्तिसंख्यानियमान्‌ | त- ale दयुसोमद्ष्वयन्नरेतःपरिणामक्रमेण ता एवापो योषि- ail ताः पुरुषवचसो भवन्तो्विशरेपेण श्रुतम्‌ । न चेतन्मनुव्यामिप्रायं कपूयचरणाः श्वयोनिमित्यमनुष्यस्यापि WAM | गमनागमनाय च टदवयानपिदयाणएयोरेव ar TATA पथ्यन्तरस्याश्तेरजायखम्नियसखेति Bla खा- नमिति च सखानत्वमाचेणावगमात्‌ पथित्वेनाप्रतोतेः । च- लोकादवतीर्णानामपि च तत्खानस्वसंभवादसंपूरणेन प्र- तिवचनो पपत्तेः | अनन्यमार्गतया च तङ्नोगविरङिणामपि [भामती] [ yoo J [891.9598] ग्रामं गच्छन्‌ वुक्षमृलान्युपसपेतीतिवत्‌ संयमनादिषु aa- वश्यतायै चन्द्रलोकगमनोपपत्तेः । न कतरेण च ACT संधूरणप्रतिपादनपरतया मागंदयनिषेधपरत्वाभावात्‌ । अ- निष्टादिकारिणामपि चन्र लोकगमने प्राप्न ऽभिधोयते । सत्यं स्थानतया ऽवगतस्य न मार्गत्वं तथापि वेत्य यथा ऽसौ लोको न Madara प्रतिवमावसरे मागंदय- निषेधपूवँ ait खानमभिवदन्‌ असंपूरणाय तद्मतिपश्चमा- aaa | यदि पुनस्तेनैव मार्गेणागद्य जन्ममरणप्रबन्धव- FARM Aras खानं भवेत्‌ । नदोष्टादिका- रिणश्चन्द्रमण्डलादवरद्य रमणोयां निन्दितां वा योनिं प्रतिपद्यमानास्तुतीयं स्यानं प्रतिपद्यन्ते तत्कस्य हेतोः पिढयाणेन पथा ऽवरोदात्‌ | तद्यदि शद्रजन्तवोप्यनेनेव पथा ऽवरोद्दयुः | नेतदेषां जन्ममरणप्रबन्धवत्‌ ठतीयं खा- नं भवेन्‌ | ततोवगच्छामः, संयमनं सप्न च यातना भरमो- यमवश्रतया प्रतिपद्यमाना अनिष्टादिकारिणो न चन्द्रम एडलादवरोडदन्तीति | AMA वेके चतीष्टादिकारिविषयं न सव॑ विषयं पच्छम्यामाङ्ताविति च खाथविधानपरं न पुनरपच्चम्याहतिप्रतिषेधपरमपि, वाक्यभेदप्रसङ्गात्‌ । संय- मने त्वनुभूयेति दतरेणवरोदाप्रादानतया संयमनस्योपा- दानाञ्न्द्रमण्डलापादाननिषेध BWA । तथा च सि- दानतष्टजमेव । पूर्वपशषचत्वे तु श्रद्ान्तराध्यादारण ना- थं चिद्गमयितव्यम्‌ । जोवजं जरायुजम्‌ | सं शोकजं संखेदजम्‌ ॥ [अदेप्रार९ करदा {1 yaa J [भामती] साभाव्यापन्तिरूपपन्तेः ॥२२॥ यद्यपि यथेतमाकाश्रमाकाशादायुमिल्यतो न ATR स्फुटमवगम्यते तथापि वायुभूत्बे्यादेः स्णुटतरतादात्या- वगमाद्‌ यथेतमाकाश्रमिल्येतदपि तादात््यएवावतिषठते | न वचान्यस्यान्यभावानुपपत्तिः | मनष्यश्ररोरस्य नन्दिकश्वर- स्य॒देवदेदद्पपरिणामस्मरणादेव ट्‌ दस्य च नङ्कषस्य तिरयक्रसमरणात्‌ | तस्ाकख्यार्थपरिल्यागेन न गणो ठत्ति- राश्रयणीया । ग्यां TTA लक्षणाण्न्दः प्रयुक्तो गुणे लद्यणायाः संभवात्‌ | AIH | 'लच्छमाणगणेयेगादृत्तरिष्य तु गणता । इति । एवं प्राप्रे रमः “साभाग्यापत्निः | समानो भावो पं येषां ते सभावास्तषां भावः Bay Bec सादश्य- मिति यावत्‌ । कुतः । उपपत्तेः | एतदेव व्यतिरेकमुखेन व्याचष्टे | “नद्यन्यस्यान्यभाव उपपद्यते” | युक्तमेतद्देव MCAT परिणमते दृवदेदषमये ऽजगरशरोर- स्याभावात्‌ । यदि ` तु देवाजगरशरीरे समसमये स्थातां न द्वशरीरमजगरश्ीरं शिल्िश्रतेनापि क्रियते । नदि दधिपयसी समसमयं परण्रात्मनो शक्ये संपादयितु, तथापि च्छश्ररोराकाश्योयुंगपद्वाबान्न परसरातमत्वं भवितुमरंति । एवं वायवादिष्वपि योज्यं, तथा च तङ्गाव- सत्ादश्यनोपचारिको व्याख्येयः | नन्ाकाशभावेन संयो- Tara eat किं सादश्यनेत्यत आद । "विभृत्वाच्चा- aaa far ॥ [भामनो) { yee 1 [अ.३पा.९१७.२६) नातिचिरेण विशेषात्‌ ॥२२॥ ुर्निष््रपतरमिति दुःखेन निसरणं aa न तु विलम्बेने- ति मन्यते Gao । विना शुलश्यीरं न दन्मशीरे दुःखभागोषि दुर्निष्प्रपतरं विलम्बं ल्यतीति राद्वान्तः । अन्याधिषठिते पूर्ववदभिसापात्‌ ॥२.४॥ आकाशसादप्यं वायुधूमादिसंपको नुशयिनामुक्त Tz दानँ त्रीदियवा ओषधिवनस्रतयस्तिलमाषा इति जाय- न्तदति अयते | aa संशयः | किमन्‌शयिनां भोगाधि- Bla त्रदियवादयः Batt भवन््ा.दो fea कजज्ा- न्तयधिष्ठितष्वेष संसगमाचमनभवन्तोति | तत्र॒ Baal जायते, देवो HATA प्रयोगे जनेः शरोरपरिग्रद प्रसिद्धत्वादचापि तब्रीद्यादिशरीरपरिग्रदएय जनिमुख्याथं इति ब्रीद्यादिशरोरा एवानुशयिन ईति युक्तम्‌ । न च रमणीयचरणाः कपूयचरणा इतिवत्‌ कमंविशषासंकी- dara ब्रोद्यादीनां शरोरभावाभावात्‌ सेचन्नान्त- राधिष्ठितानामेव तत्संपकमाचरमिति सांप्रतम्‌ । दष्टा दिकारिणामिष्टादिकमसंकोतनादिष्टादेश्च दिंसादोषदूषि- सत्वेन सावद्यफलतया चन्द्रलोकभोगानन्तरं स्थावरश- रीरभोग्यद्‌ःखफंलत्वस्थाप्युपपत्तेः । नः च न रिस्याद्रवा भूतामोति सामान्यशाखस्याग्रोषोमोयपण्रिसाविषियविशष- man वाधनं सामान्यशाखस्य हिंसासामान्यद्यारण वि- Tae faa सासादिशषष्पुशः शाखात्‌ शो- श्ि.इषपा-१७.२४) [ ५४० | [भामती] घ्रतरप्रकत्ताहुबेलत्वादिति सांप्रतम्‌ । afe बलवदित्येव द्‌- बलं बाधते, किं तु सति विरोधे । न चेदाल्ति विरोधो, भिन्नगोचरचारिलात्‌ | अग्रोषोमोयं पष्मालमेतेति दि जतु प्रकरणे VAAN ऋत्व्थतामस्य गमयति न त्वपनय- ति निषेधापादितामस्य परुषं प्रल्यनर्थदतुतां तनास्त्‌ नि- away पर्षं प्र्नथदत॒ता विधेख॒कत्वथना को विरोधः । Aas । यो नाम Aa कलच््ञारीनि भक्षयेत्‌ t न MATA वैगुएयं यथा चोदितसिद्धितः ॥ इति। तक्ाच्जनेमुर्याथैलाद्‌ बरीद्धादिशरोरा BANA जा- यन्तदूति प्राप्रे ऽभिधोयते | भवेदतदेवं यदि रमणीोय- चरणाः कपूयचरणा इतिवदीद्यादिष्वनु शयवतां कमं विशेष Rea | न Aaah । न Ws कमणः स्ावरशरीरो पभोग्धदुःखफलप्रसवदेतुभावः संभवति, तस्य Wied सु- खेकदेतुत्वात्‌ । न च ag पष्दिंसाया न fe स्यादिति निषेधात्‌ ऋलर्थाया अपि दुःखफरल्वसंभवः | पुरुषा्थाया एव न feenfela प्रतिषेधात्‌ । तथादि । न हिस्यादिति five निषेध्याधोननिदूपणतया ace नि- पध्यं तदथ एव निषेधो विज्ञायते | न चेतन्नानतं वदन्न त पशा करोतीतिवत्‌ कस्य चित्मकरण समान्नातं येनानुतव- दनवदस्य निषधस्य क्रत्वथत्वे निषधोपि mae स्यात्‌ | पशो निषिद्रयोराज्यभागयोः Reda निषेधस्यापि a- eae भवेत्‌ । एवं हि सल्याज्यभागरदितरणङ्नन्तरैर [ara] [ ५४९ 1 अ.३पा.१९.९४) ज्यभागसाध्यः क्रढपकारो विज्नायते । तस्ादनारभ्याषो- तेन न ॒रिंश्यादिलयनेनाभिदितस्य विध्युपद्दितस्य पुरुषव्या- पारस्य विधिविभक्तिविरोधादुःखात्मकप्ररल्यथदिसाकमंभा- व्यलपरिल्यागेन पुरुषां एव भाग्योवतिष्ठते | Wet तानभिदितस्यापि पुरुषस्य कर्ैव्यापाराभिधानद्वरणोपर- स्थापितवान्‌ कवलं तख रागतः प्राप्तलात्तदनवादेन न- जथ विधिरुपसंकरामति, तेन पुरुषार्थो निषेध्य इति त- दषोननिूपणो निषेधोपि पुरुषार्थ भवति । तथा चा- यमथैः संपद्यते AMR wad तन्न कुर्यादिति । mare च निषेधे fee कतूपकार कत्वमपि रयेत । न च दृष्टे पुर्षोपकारकले प्र्य्थिनि सति तत्कल्यनाख्यदम्‌ | न च खातन्त्यपारतन्त्ये असति सं- awa खादिरतादिवदेकच्र संभवतः । Tae षाथप्रतिषेधो न AIAN शएद्रसुखफल- त्वमवेष्टादीनां न खावरश्रतीरोपभोग्यदःखफलत्वमपोति । आकाशादिष्विव कमव्यापारमन्तरेणभिलापात्‌ । wa शयिनां तब्रीद्धादिसंयोगमातचं न तु देदत्वमिति । अयमेवाथं उग्सर्गापवाद्‌ कथनेनो(१)पलक्षितः । अपि च मुख्येनुशयिनां ब्रोद्धादिजन्नोति बरोद्धादिभावमाप- a खल्वनुशयिनः geen रोतःसिग्भावमनुभव- न्तोति श्रूयने । तदेतदरीद्यादिदेदत्वे ऽनुशयिनां नोपप- द्यते । ब्रोद्धादिदे त्वे fe त्रोद्धादिषु -लुनेष्ववइन्तिना ( १ ) वेचनेनो--पा० 3 | [अ.दपा.१७.२४] [ ५४२ J [भामनो] फलकेषु च त्रोद्यादिदेदविनाशादनुशयिनः प्रसवेयुरिति कथमनुशयिनां रतसिग्भावः संसगमा तु संसर्गिषु A- द्यादिषु नषे्वपि a daft ऽनुशयिनः प्रसवेयुरिमि रतःसिभ्भाव saa । शेषमुक्तम्‌ ॥ रेतःसिभ्योगो ऽथ ॥ २६ ॥ सदो जातो fe बालो न रतःसिग्भवल्यपि त्‌ चिर जातः प्रोढयौवनस्तस्नादपि संसगमाच्रमिति गम्यते । तत्किमिदानों सर्वकैवानुशयिनां संसगमाचं तथा च रम- णीयचरणा इल्यादिषु तथाभाव आपद्येतेति, नेल्याद ॥ योनेः शरीरम्‌ ॥ २७ ॥ सुगमम्‌ । इति ओवाचस्प्तिमिश्चविरचितायां भामल्यां तुतीयखया- ध्यायस्य प्रथमः पादः ॥ | सभ्ये afte fe uc i cat तु तदैव ओवस्यावस्धामेदः खयंज्योतिष्वसि- sa प्रपञ्च्यते | “किं प्रनोधद्व wale पारमाथिकी efecrar खिन्ायामयो"ति । यद्यपि ब्रह्मणेन्यस्यानिर्वा- SAM जाग्यत्छभ्रावश्यागतयोरूभयोरपि सगेयोमौयामयल्वं तथापि यथा जाग्ल्हि्बह्यात्मभावसाकतात्कारा्मागनुवतेते । ब्रह्मात्मभावसाक्तात्कारात्त॒ निवतते । एवं कि खमख राद्धो खित्‌ प्रतिदिनमे्र निवर्मतदति विमशौथेः । “a यो रिदिलोकपरलोकस्धानयोः। संप भवं संध्यम्‌) | 2 (१) सन्धौ भवतीति संध्यम्‌ To 2 | [भामनो) | [ ५४३ 1 अ.दपा२८.९) इलोकिकचनुरायव्यापारादरपादिसाकात्कारोपजननादनेच - ॐ * ay ~ Sifax पारस किन द्धियादिव्यापारस्य(९) च भविष्यतो reac म पारलोकिकम्‌ । न च न पादिसाक्ता- AT खप्रदशस्तस्मादभयोलौ कयोरस्यान्तरालल्मिति नद्मात्मभावसाक्तात्कारात्माक्‌ Aga खष्िभवितुमदति | ्रयमभिसधिः | ee fe सर्वाण्येव मिथ्यान्नानान्युदादर णं मेषां eas प्रतिज्ञायते । प्रकतोपयोगितया तु ख अर्नानमुदाहतम्‌ । नानं यमरथमववोधयति स तथेवेति यु- क्तम्‌ । तथाभावस्य MANTA | AAMT त्प्रनोय- मानस्य तथाभावप्रमेयविरोधेन कल्यनानाखदतवात्‌ | बाध- कपरल्यादतथालमिति चेत्‌ । भ । तस्य वाधकल्वासिद्े, स्‌- मानगोचरे fe विश््वा्येपसंदारिो जाने विरुध्येते | + लवद्‌बलवत्वानिश्चयाचच बाध्यबाधकभाव प्रतिपद्येते । न चद समानविषयत्वं, कालभेदेन व्यवस्ोपपत्तेः । यथाहि सीरं दृष्टं कालान्तरे दभि भवति, एवं रजतं ee का- लान्तरे श्एक्तर्मषेत्‌ | नानाद्पं वा तदसत । Aa At ब्ातप्वान्तिसदितं चतः स तस्य रजतद्पतां Teri । यस्य त्‌ केवलमालोकमाचोपक्षतं, स तस्यैव Weimer mena एवमुस्पलमपि नीललोहितं दिवा सोरोमिभौनि- afr लतया Bea | प्ररोपाभिवयक्तं तु नक्त लो- इिततया | एवमस्या निद्रायां aaa रथादोन्‌ न Z- ह्लाति fax ग्लातोति SANA कालभेदाद्ा स (१) इन्द्रयव्वापारस्य-पा० 3 | [अ३पा.२८.९] { ४४४ J (भामती) वरोधाभावः । नापि पूर्वात्तरयो्लवद्बलक्निर्णयः | दयोरपि खगोषरचारितया समानत्वेन विनिगमनादतोर- भावात्‌ | तस्मादप्यवेश्मविरोधो WM । afaE- मेतत्‌ । विवादाखदं प्रययाः Bey प्र्ययत्वाज्नायत्त- सभादिप्रतययवदिति । can शुतिरपि दर्शयति । "अथ रथान्‌ रथयोगान्‌ पथः जनेति । न च न aa रथा न रथयोगा न पन्थानो भवन्तीति विरोधादुपचरितार्था जतद्ति शुतिर्वयाख्येया । जतदरति fe at, बहु तिरुवादात्नमाणान्तरसंवादा चच । बलोयस्तेन तदनुगुणतया न तच रथा इत्यस्या भाक्ततेन व्याख्यानात्‌ | जाग्रदव्‌- सखादशनयोग्या न सन्ति न तु रथा न सन्तीति । अत एव कटेमुतिः भाखान्तरश्रुतिर्दाता । प्रान्नका्दकल्रा- चास्य पारमाथिकलवं वियदादिसर्गवत्‌ | न च Mand- कातवानन प्रान्चकटंकत्वमिति सांप्रतम्‌ । अन्यच धर्मादन्य- चाधर्मादिति Wea प्रकतत्वाज्नोवकरठकलेपि च प्रा- ज्ञादभेदेन जीवस्य प्राज्नतात्‌ । अपि च ज।यअरत्मल्ययसवा- दवन्तोपि खश्नपर्ययाः के चिदृश्छन्ते । तद्यथा । ea AAT श्एक्तमाच्यान्‌लेपनो ब्राह्मणायनः प्रियतं mene | प्रियतरः" पञ्चमे ऽहनि प्रातरोवोर्वरप्रायभूभिदा- नेन नरपतिस्ां मानयिष्यतोति, स घ जाग्रत्तथा ssa नो मानमनुभूय BE सल्यमभिमन्यते | TAMA पारमायिकी इष्टिरिति प्राप्त, उच्यते । [भामती] [ ५४५ 1 अ३ेषा.र९्६] मायामाबे तु कात्स्यनानभिव्य- तस्वस्पत्वत्‌ ॥२॥ ददमचाकूतेम्‌ | न तावह्कौर स्मेव दधि रजतस्य परिणामः Ria संमवति । नदि जात्रीश्वरण्े चिरस्थितान्यपि र- जतभाजनानि श्रुक्तिभावमनुभवन्ति दृश्यन्ते | न चेतरस्य रजतानुभवसमये ऽन्यो ऽनाङ्लेद्धियो न तस्य श्रक्तिभा- वमनभवति प्रत्येति च । न चोभयद्पं aq सामरीभदा- ततु कदाचिदस्य तोयभावोनुभूयतं कदाचिन्मरोचितेति at- प्रतम्‌ | पारमाथिके ER तोयभावे तत्घाध्यामदन्योपश्च- - मलक्तणाथक्रियां कूर्यान्मरीचिसाध्यामपि खपप्रकाशलक्षणा- म्‌ । न मरीचिभिः कस्य चिन्तृष्णजा उदन्योपशास्यति न च तोयमेव दिविधमुदन्योपशमनमतदुपशमनमिति यु- क्रम्‌ | तदथंतक्रियाकारित्वव्याप्रं aad माचयापि ताम- कुवत्तोयमेव न स्यात्‌ । Ba च तोयप्रल्ययसमो चीनलला- Te दैविध्यमभ्युपेयते तच्चभ्युपगमेपि न सुमहति | तथाद्यसमर्थविधायातितोयमेतदिति मन्वानो न ठष्ण- गपि मरोचितोयमभिधावत्‌ | यथा मरोचोननुभवन्‌ | अ- Tama शक्तमभिमन्यमानो ऽभिधावति । frag म- शोचिषु तोयविपर्यासेन स॒वजनोनेन यत्तमतिलङ्ष्य विप- ्यासान्तरं करप्यते । न च क्तोरदधिप्र्ययवदाचायेमातुल- TUITE तोयमरोचिविन्नाने समुचिनावगादिनो (१) (१) वबोधिनी--पा० 3। [अ-देपार७.६] [ ५४६ ] [भामती] खान॒भवात्परद्मरविरदयोर्वाध्यवाधकभावावभासनात्‌ । त- चापि रजतज्रानं Gia TAA तु बाधकं श्रु ्तिन्नानं प्रा्निपूवकलात्‌ प्रतिषेधस्य । रजतज्ञानात्‌ प्राक्‌ परापकभावेन एक्तरप्राप्नायाः प्रतिषेधासंभवात्‌ पूवन्नानप्राप्न तु रजतं श्रुक्तिन्ञानमपनाधितुमति | तदपनाधात्मकं च खानुभवादवसीयते | TAB: | आगामिलवादवाधित्वा परं gt fe जायते । aa garantie प्रं नोत्द्यते कं चित्‌ ॥ न च वतमानरजतावभासि wa भविष्यत्तामखा गोच- रयन्न भविष्यता खसमयवतिनों wii गोचरयता प्र्- येन बाध्यते कालभेदेन विरोधाभावादिति युक्तम्‌ । मा TR नज्ञासीग्रलक्तं भविष्यत्तां तत्पृष्ठभावि त्वनुमानमु- पकार देतुभावमिवासति विनाशप्र्ययोपनिपाते स्थेमानमा- कलयति | अरति विनाशप्र्ययोपनिपात रजतमिद्‌ं स्थि- रं रजतत्वादनुभूतप्र्भिज्ञातरजतवत्‌ । तथा च रज- तगोचरं ved aga: स्थिरमेव रजतं गोचरयेत्‌ | त- था च भविष्यच्छुक्तिकाज्नानकालं रजतं व्याप्रुयादिति वि- रोधा्‌ ू््तन्नानेन बाध्यते । VATE । waa aga fe चिरस्थायोति wad । भविष्यच्छक्तिकाज्ञानकालं व्याप्नोति तेन तत्‌ ॥ दति । प्र्कषेण चिर स्थायीति wash को चिद्याचक्षते । त- दयुक्तं, यदि चिरस्थायित्वं योग्यता न सा प्रद्यक्तगोचरः शक्तेरीद्धियत्वात्‌ | अथ कालान्तरव्यापित्तं, तदप्ययं (भामतो) [ ५४७ } [RAR Be] कालान्तरेण भविष्यतद्धियस्य संयोगायोगात्‌(१) तदुपद्ध- ada व्यापित्वश्यातीद्धियत्वान्‌ । न च प्रत्यभिन्नाप्रल्य- VASA PHT YER येनावतमानमप्याकलयेत्‌ | तस्मादल्यन्ताभ्यासवशन प्र्यक्तानन्तरं शीघ्रतरोत्यन्नविनश्य- दवस्थानमानसदितप्र्यक्तामिप्रायमेव चिरस्थायोति गद्धत- दूति मन्तव्यम्‌ | अत एवेतन्सच्छतर कालव्यवधानमविव- यन्तः सोगताः ws leans विषयः प्रत्यक्तस्य ग्ाद्य- खाध्यवसयश्च | ATA एकः SITU ऽध्यवसुयश्च संतान afi एतेन anne मिथ्यात्वेन व्याख्यातः | यत्तु स॒त्यं खप्रदभनम॒क्तं AAMT ब्राह्मणायनेनाख्याते संवादा- भावात्‌ प्रियत्रतस्याख्यातसंवादसतु काकनालीयो न GAA प्रमाणएयितुमर्दति | तादृशस्यैव बहलं विसंवाद दशनात्‌ | दर्शित विसंवादो भाव्यक्रता कात्छ्येनानभिव्यक्तिं विव्र्ठ- ता रजन्यां सुप्र इति रजनीखमयेपि fe भारताद्‌ वषा- न्तर MAAN वासरो भवतीति भारते वषद्रत्युक्तम्‌ ॥ सूचकश्च हि स्ुतेराचक्षते च ada: ll 2 Il दशनं VIA तच्च खद्पंण सत्‌, Wad दृश्यम्‌ । अ- त एव बीदर्शनखशूपसाध्याश्चरमधातुविसगांदयो जाग्रदव- स्थायामनवर्तन्ते । शीसाध्यास्तु मालयविलेपनदन्तक्तादयो aaa | न वासनाभिः SHG AMAT इति । ATH व्धापारत्वेन पारमाथिकलानुमानं प्रत्यक्षण बाधकेप्र्यय- (२) भसंप्रयोगात्‌--पा० 3 | संयोगामावात--पा> ४। [अ.२पा.२६.४] [ ५४८ ] [भामती] नाविर्ध्यमानं नात्मानं लमतदति भावः | बन्धमोक्योरा- न्तरालिकं ठतोयमेश्वयमिति । "पराभिध्यानान्त fated ततो दस्य aaa’ 'दद्योगाद्यारोधोःति सचय छतोपपादनमस्ञाभिः प्रथमसत | निगदन्याख्यातं चेतयो- भौवष्यमिति ॥ तदभावो नाडीषु तच्छरतेरास्मनि र च ॥ ७॥ दृ fe नाडोपुरीतत्यरमात्मानो Naa सुषुप्रावखा- at area श्रुयन्ते aa किमेषां खानानां विकल्प आदो खिदसमु्चयः | किमतो, यद्येवम्‌ | एतदतो भवति | यदा नाद्यो वा पुरीतद्वा सुषुप्रस्यानं तदा विपरौतय्रण- निडृत्तावपि न Shae परमात्मभाव इति | अविद्यानिन्न- वपि जोवस्य परमात्मभावाय कारणान्तरमपेकषितव्यं तच्च वर्मेव न तु aa विवरीतन्ञाननिवृत्तिमाचरेण तस्योप- योगान्‌ विपरोतन्ञाननिद्न्तेश्च विनापि aa सुषुप्रा- afa संभवात्‌ aay कर्मणवापव्गे न waa | यथाङ्धः। mata त संसिद्धिमास्थिता जनकादयः । इति। अथ तु परमात्मैव नाडो पुरोतत्डशिदारा afin ततो विपरीतन्नाननिव्त्तेरस्ि माच्या परमात्मभावोपयो- गर: । तया हि तावद्‌ष Hager भवति केवलम्‌ | AMAA सम्‌लकाषमविद्याया अकाषान्‌ जाग्रल्ख- AVG जोवस्य Bert भवति । तस्माद्मयोजनवल्येषा [भामनो) [ We J [अ.६पा.९७.७] विचारेणेति | जिं aad, नाडोपुरीतत्यरमात्मसु खानेषु सुषुप्तस्य ओवस्य निलयनं प्रति विकरूपः। यथा बहु प्रासा- aan acs: कदा चिक्वचिन्निलोयते कदा fa चिदेव- मको sha कदा चिन्नाडोषु कदा चित्यरोतति कदा चि- ब्रह्मणीति | यथा fda वीद्धियवाः ऋतुसाधनोभूतपुरो- डाशप्रकतितया श्रुता एकार्था विकरणन्ते | एवं सप्तमो- श्त्या वा ऽऽयतनश्रु्या वैकनिलयनार्थाः wows नाद्यादयोपि विकरपमदन्ति । यत्रापि नाडोभिः प्रत्यव- eq परोतति sash नाडोपुरोततोः समुच्चयश्चवणं ` तथा तासु तदा भवति यदा GW खप्रंन कं चन पश्य ति । शअरथाक्िन्प्राण एवैकधा भवतीति नाडोब्रह्मणोराधा- रयोः समुच्चयश्रवणम्‌ । प्राणशब्द च Tae प्राणे ब्रह्मणि स जोव एकधा भवतीति वचनात्‌ | aware तदा TSG SA भवतोति च पुरोतति शतदति च नि- रपेश्चयोनडोपरोततोराधारत्वन निदे शन्निरपेखयोरेवाधा- रत्वम्‌ | cate विशषः | कदा Fa एवाधारः कंदा- Fear: संचरमाणस्य पेतद्‌व | एवं ताभिर संच- रमाणस्य कदा चिद्रह्मेवाधार इति faa नाडी- पतीतत्‌परमात्मनामनपेक्षत्वम्‌ | नथा च विकल्पो ब्रोहि- यववदुदद्रथन्तरवद ति प्राप्तम्‌ । एवं प्राप्न ऽभिधीयते | He सुम खयनेवेतानि नाद्यादोनि खापायोपेति न विक- स्पेन | अयमभिसंधिः । नित्यवदाम्नातानां genie नाम ARAMA करप्यते | BATH | [अ.३पा.र९७.७] [ ५५० ] [भामती एवमषोष्टदोषोपि BATT | fray अआशितस्तज गतिरन्या न विद्यते ॥ इति। परछतक्रतुसाधनोभ्नपुरोडाशद्रव्यप्रशेतितया fe पर uaa वीदियतौ विहन waar प्रयेकं पुरोडा- शमभिनिवंतयितु, तत्र यदि मिग्राभ्यां पुरोडाशो ऽभिनि- qq TRU दियवविधादणो उमे अपि शाखे बाध्येयाताम्‌ । न चैतौ प्रयोगवचनः समुचेतुमर्दति स fe यथाविदहितान्यङ्गान्यभिसमी च्छ प्रवत॑मानो नैतान्यन्यथ- faq शक्रोति मिश्रणे चान्यथालमेतेषाम्‌ । न वाङ्गानुरोषेन THRU गोसवे उभे कुर्यादितिवदयुक्तः । अश्रुतो च प्रधानाभ्यामोङ्गानुरोधेन च सो ऽन्यायः। न चाङ्ग- भूतेन्द्रवायवादियदहानुरोषेन यथाः प्रधान सोमयागस्या- इत्तिरोवमचापोति युक्तम्‌ | सोमेन यजेतेति हि तवापूर् यागविधिः । तच च दशमुष्टिपरिभितय सोमद्रव्यद्य सो- ममभिषुणोति saan च बाक्वान्तरानुलोचन- या WEY यागसाधनीम्रलखेनद्रवाय्वादुदेशेन प्रादे श- माजषध्वेपाचेषु यणानि पथक्‌ प्रकरपनानि संस्कारा विधीयन्ते न तु सोमयागोदेशेनेन्द्रवाखादयो Zang यन्ते येन॒ तासां यागनिष्यत्तिलक्षपोकारथतमेन विकरपः सयात्‌ । न च प्रादे शमाचमेककमृध्वंपाच् दशमटिपरिभि- तसोमरसग्रहणाय कर्पते येन Tea अदणानि | बिकस्पेरन्‌। न च यावन्मा्मेकमूर्वपाचं व्याप्नोति तावन्मां Bet परिशिष्टं लज्येनेति gear | दशमुष्टिपरिभितोपा- [भामती] [ ५५९ ] [अ-दपा-२८.७) दानस्याद्टा्थत्वपरसङ्गात्‌ । एवं AEE भवेद्यदि Ae यागडपयुज्येन । न च दृष्टे Hara न्याया तस्माद्कलस्य सोमरसस्य यागशषत्वेन सस्कारादलाद- ककन च शदणन सकलस्य संस्वतुमशक्यतवात्तदवेयवसख- केन संस्कारे ऽवयवान्तरस्य यदणान्तरेण संस्कार इति कार्यमेदाद्दणानि समद्चयेरन्‌ | अत एव समु्यद्‌ शन ahaa: प्रातःसवने अदान्‌ शृ्ातोति | समु चय च सति ऋमोप्यपपद्यते | आश्चिनो दशमो Ze ठतो- यो Rad | तयरद्रवायवाय्रान्‌ Tal Berane । aat च सुमचचये सति यावद्य दुदृशन Bald aa द्वताय लक्तव्यमित्यथाद्यागस्या्रत्या भवितव्यम्‌ | यदि पुनः ए- यक्ुतान्यप्यवीकछषत्य कां चन दवतामुरदिग्य व्यजरन्‌ ध्यक रणानि च देवतोदेणखादृष्टाथा (१) भवेयुः । न च ze संभवत्यदष्टकल्यना न्यासय यक्तम्‌ | AAA समुचयस्या- वश्यभाविलाद्नणानरोधेनापि प्रधानाभ्यास आस्थोयते | इ द त्वभ्यासकरपना(रुप्रमाणाभावात्‌ परोडाशद्रव्यस्य चानि- यमेन प्रक्रतद्रग्ये यिन्‌ करस्िंशवद्माप्त TH परसखरान- पश्चा वोदिशरुतियवश्रतिश्च नियामिके काथेतया विकर्पम्‌- दतः । न तु नाडेपरीतत्परमात्मनामन्योन्यानपस्ाणम- कनिलयनार्थत्वसंभवो येन विकरुपो भवेत्‌ । नद्यंकवि- भक्तिनिर्देशमाजेषौका्थता भवति समुद्धितानामण्येकविभक्ति- निरदेशरदरथनात्‌ WS शते प्रासादे Waris | तस्माद्‌ कंवि- (१) अदुष्टायौनीति-पा० १५।९। (a) कट्पनायामिति-पा० 3 | [अरेषा.र्म्‌-७) [ ५५९ 1 [मामन] भक्तिनिर्ेशसानेकान्तिकत्वादन्यतो विनिगमना वक्तव्या सा चोक्ता aaa “यापि निरपेक्तादव as: सुत्नि- खानत्वेन श्रावयतो" ल्यादिना | सपेक्षश्ुलयनुरोषेन निरपे- चश्ुिनतव्येलयरथः | शेषमतिरोदिता्थम्‌ | नन्‌ यदि ब्रह्मैव निलयनस्थानं तावन्माचमुच्यतां छतं नाद्युपन्यारेनेलयत आद । अपि wal । अपि चेति समुच्चये न fae | एतदुपपत्तिसदिता पूरवीपपत्तिर्थसाधिनोति । मागरौपदे- श्नोपयुक्तानां Tat स्तत्य्थमच नाडीसंकीर्वनमिल्यर्थः | पित्तेनाभिव्याप्तकरणो न arg विषयान्‌ वेदेति तद्वारा सुखदुःखाभावेन तत्कारणपाभ्राखशेन(र) नाड- सुतिः । यदयात्‌ तेजो AB तदा सुगमम्‌ | अपिच नाद्यः GOAT जीवस्यपाध्याधार एव भवतीत्ययमर्थः | अ- ye जोवस््ाधेयत्र.मिदमुक्तम्‌ | WHA न जोव- स्याधेयलमस्ति | तथादि | नाद्यः पुरोतदा जीवस्यापाधोनां करणानामाश्रयः | जोवस्तु ब्रह्माव्यतिरेकान्‌ खमद्दिमप्रति- Bia चापि ब्रह्मजोवस्याधारस्तादात्यादिकरप्य तु व्य- तिरकं ब्रह्मण आधारत्वमुच्यते ओवं प्रति। तथा च सुपुप्रावस्थायामुपाधोनामसमुदाचाराज्जीवस्य ब्रह्मात्मत्वमेव TA न तु नाडेपुरोतदाधारत्वम्‌ तदुपाधिकरण- माज्राधारतया तु GAMUT Tae नाडीपुरोत- द्‌ाधारत्वमिल्यतुल्याथ॑तया न विकल्पं इति । “अपि च न कदा चिञ्नीवद्येति" । भत्स्गिकं ब्रह्मखपलं जो- (१) वेचीति-पा० 2 | (२) पराप्माद्र्ेनेनेति--प० 2 | [भामती] [ ५५४३ ) (Bene) वश्यासति जाग्रत्खश्नद शाङ्पे sone सुषुप्रावस्थायां ना- न्यथयितुं ्क्यमित्यथंः । अपि च येपि स्थानविकल्यमा- स्थिषत तैरपि विशेषविन्नानोपश्मलक्तणा सुषष्यवस्था- Fintan | न चयमात्मतादान्म्यं विना नाद्यादिष पर- मात्मन्यतिरिक्तषं स्थानषपपद्यते। तत्र fe स्थितोयं जोव आत्मव्यतिरकामिमानो way विशेषनज्ञानवान्‌ भवेत्‌ | ante afa | यच वान्यदिव स्यत्तचान्योन्यत्यश्ये दिति | Maa त्वदोषः | “यत्र॒ त्वस्य स्वमात्मवाभत्तत्कन कं पश्रयेदिजानोया'दिति aa) तस्माद्यात्मस्थानत्वस्य दारं amas | “aly च स्थानविकर्पाभ्यपगमपो''ति | wa चोदयति । “ननु भेदविषययस्यापो"ति । भिद्यत इति Hz: | भिद्यमानस्यापि areas: । परिदरति । “बाढमेवं स्यादि” नि । न तावज्नोवस्यास्ि खनःपरिच्छदस्तस्य ब्रद्या- aaa विभुत्वात्‌ । श्रोपाधिके तु परिच्छदे यतापाधिरसं- निदितस्तन्माचं a जानोयान्न तु सवम्‌ । नद्यसंनिधा- नात्‌ सुमेरूमविद्धान्‌ देवदत्तः dfafeaafa न वेद्‌ । त समात्सव विशषविन्नानप्रल्यस्तमयों qld प्रसाधयता तदास BAMA वक्तव्यः | तथा च सिद्मस्य तदा x ्यात्मलमिल्यथः | गुणप्रधानभावेन WBA न समप्रधान- तयाप्रेयादिवद्विति ava विकरूपमप्यपाकरोति । “a च वयमिद"ति | खाध्यायाध्ययनविध्यापादितपुरूषाथत्वस्य az- रारकेनापि वणेन नापुरुषार्थेन भवितु युक्तम्‌ । न च सुषुप्तावस्थायां जीवस्य Besa नाद्यादिस्थानत्वप्रतिषा- a [शअ.३पा.र्र्ऽ) ( ५५४ ) [भामती दने किंचित्प्रयोजनं ब्रह्मभूयप्रतिपादने लसि । ama समप्रधानभावेन समुच्चयो नापि विकल्प इति भावः | DUTTA ॥ स एव तु कमानुस्मृतिशन्दविधि- भ्यः ॥ ९ Ul यद्यपोश्वरदमिन्नो ओवस्तथाण्युपाध्यवच्छेदेन भेदं faa- कित्वा ऽधिकरणान्तरारम्मः । स एवेति दुःसंपादमिति स वान्यो वति Ta वेति संभव(र)माचेणोपन्यासः | नदि तसय प्एदमुक्तखभावस्याविद्याक्लतव्यल्यानसंभवः | अत va विमशवसरे ऽस्यानुपन्यासः | afe इदादिनिर्वर्तनीय- मेकस्य पुंसश्चादितं कम तस्य पूके्यरनुष्ठितस्यासि afi रिति वक्तव्ये ऽनुः प्रल्यभिज्ञानदचनार्थः । अरत एव सोद wegen | “पुनः प्रतिन्यायं प्रतियोन्या इवते।“ति । अयनम्‌ आयः नियमेन गमनं न्यायः | Ma प्रतिन्यायं संप्रसाद सुषुप्तावस्थायां Ferme द्रवति आगच्छति । प्रतियोनि योदि व्याघ्रयोनिः सुषुप्तो बुद्रान्तमागच्छन्‌ स व्याघ्र एव भवति न जाल्न्तरम्‌। तदिदमुक्तम्‌, “त इ व्याघ्रो वा सिंहो af | “अथ तच सुप्त उन्िष्ठती"ति। यो हि जोवः सुप्रः स॒ शरीरान्तरउत्तिष्ठति। शरीरान्तरग- तेस्तु सुप्रजोवसंबन्धिनि शरोरउन्निष्ठति | ततश्च न श- रोरान्तरे व्यवदारलोप wee । “अपि चन जीवो नाम Tee” इति । यथा घटाकाशो नाम न पर- “~~ ~~~ eee ape ee oe (2) समावनामत्रेगेत्ति--पा० 2 | ~ भामती) [ ५५५ } eae) माकाशादन्यः । अथ चान्यदव याबहूटमनुवतेते । न चा- सौ दुर्विवेचस्तदुपापेर्धरस्य विविक्तलात्‌ | एवमनाद्यनिव- चनोयाविद्योपधानमेदोपाधिकल्िनो जोवो न वसतः प रमात्मनो भिद्यते तद्पाध्युहनवाभिभवारभ्यां चोङ्जूतदूवाभि- भृतदव प्रतीयते । ततश्च ॒सुषु्तादावपि afar जा्दवस्थादिषुहतद्रव AA ॒चाविद्यातदयासनोपाधेरनादि- तया कार्यकारणभावेन प्रवदतः सुविवेचतया तदुपददितौ- जोवः सुविवेच इति ॥ के £ O~ aw मग्धद्धसपात्तः TAIT ॥ Xe ॥ Rafat जागरसप्रावस्थाभ्यां भिद्यते पुनर्व्यानाच्च मरणावस्थायाः | अतः ayaa Wat विशेषन्ञानाभावाविशेषात्‌ । चिरानुच्छःसवेपथुप्रमृतयस्तु सुपेरवान्तरग्रभेदाः | तद्यथा । कश्चिन्सुपरोल्ितः we सुख- मदमखाप्पं लघूनि मे गाचाणि प्रसन्नं मे मन दति, क- fargacanery yefu मे गात्राणि भमल्यनवस्थितें मे मन इति । न चैतावता सुषुद्निरभिद्यते । तथा विका- रान्तरेपि wat न सुषुप्रभिद्यते । तसाक्ञोकप्रसिद्भा- वान्नेयं पच्चम्यवस्थेति प्राप्तम्‌ iva, उच्यते | यद्यपि वि- शेषविन्नानोपशमेन मोदसुषुप्रयोः साम्यं तथापि नेम्‌ ' नदि विगेषविन्ञानसङ्वावसाम्यमातेण खघ्रजागरयोरभेद्‌ः | बाद्योद्ियन्यापारभावाभावाभ्यां तु भेदे तयोः सुपुप्तमोद- योरपि प्रमोजनभेदात्कारणमेदाल्लकषणभेदाच्च भेदः । श्र- मापनुक्त्र्थ fe ब्रह्मणा संपत्तिः सुषुप्तम्‌ | शरोरल्यागाथ [अ.३पा.२७.१०] [ ५४६ ] [भामती) तु ब्रह्मणा संपत्तिमदः । यद्यपि wala मोदे न मरणं तथाप्यसति मोदे न मरणमिति ACHAT ATS | मुसल- संपातादिनिमित्तत्वामो दस्य अमादिनिमित्तत्ाच स॒षुप्र- स्य॒ मुखनेत्रादिविकारलमणत्व्राोदस्य प्रसन्नवदनत्वादिल RUNS TIA । सुषुप्तस्य त्ववान्तरभेदेपि निमि- WMATA Hed तस्मान्सुपुप्तमो EAA AB णा संपत्तावपि सुषप्ने यादृशो संपत्तिनं तादृशी aera ईसंपत्तिरुक्ता, साम्यरैष्याभ्यामर्त्वम्‌ | यदा चैतदवस्था- न्तरं तदा भेदात्‌ तद्मविलयाय यल्नान्तरमास्थेयम्‌ | अ- भेदः त्‌ न यल्नान्तरमिति चिन्ताप्रयोजनम्‌ ॥ न स्थानतो ऽपि fe परस्योभयलिडु aaa टि new अवान्तरसंगतिमादइ | “येन ब्रह्मणा Vacanfefeaa” | यद्यपि तदनन्यत्वमारम्भणशन्दादिभ्य इत्य निष्प्रपञचमेव ब्रह्मोपपादितं तथापि प्रपच्चलिङ्गानां बह्णोनां श्रुतीनां द्‌- waa पुनविं चिकित्सातस्तन्निवारणायार सतस्य च त- त्वज्ञानमपवर्गापयोगोति प्रयोजनवान्‌ विचारः । तजोभय- लिङ्गश्रवणादुभयदपत्व ब्रह्मणः प्राप्तम्‌ । नचापि सविशष- स्बनिविश्षन्बयोनिंरोधात्खाभाविकत्वानुपपत्तेरकं खतोपर तु प्रतः । न च यत्यरतस्तदपारमाथिकम्‌ | नड चक्ष रादीनां खतप्रमाणद्रतानां दोषतो प्रामाण्यमपारमार्थि- कम्‌ । विपययन्नानलक्षणकार्यानुत्यादप्रसङ्गात्‌ । aes [सामतो] [ ५५७ 1 [अ.हपा.२८.९९] भयनिङ्गकग्ाशप्रामाण्छादुभयद्पता ब्रह्मणः पारमाथिकी- तिप्राप्ते, उच्यते । न स्थानत उपाधितोपि परस्य ब्रह्मण उभयवचिङ्कत्वसंभवः । एकं fe पारमाथिकमन्यदध्यायो- पितं पारमार्थिकत्वे दापाधिजनितस्य खूपस्य ब्रह्मणः प- रिणामो भ्वेत्‌ । स च प्राक्‌ प्रतिषिद्वस्तत्यारिशष्या- त्फरिकमणेरिव खभावखच्छधवलस्य लासारसावसकोपाधि- ररुणिमा सर्वगन्धत्वाद्विरोपाभिको ब्रह्मण्छध्यस्त इति प- श्यामः, निर्विशेषताप्रतिपादनार्थत्वाच्छतोनाम्‌ । सविश- घतायामपि यश्चायमस्यां feat तेजोमय इत्यादीनां खती- नां ब्रहौकत्वप्रतिफादनपर त्वाद्‌ रएकत्वनानात्वयोशचैकल्मि- न्नसंभवाद्‌ एकत्वाङ्गत्वेनेव नानात्वप्रतिपादनपयवसानान्‌ | नानात्वस्य प्रमाणान्तरसिद्रतयानुवाद्यत्वाद कल्पस्य चानधि- गतेरविं षेयत्वोपपत्तभेददननिन्दया च सास्रान्ूयसीभि शुतिभिरभेदरप्रतिपादनाद्‌ malas ब्रह्मविषयाणां च का- सां चिच्छरनोनामुपासनापरत्वमसति बाधके ऽन्यपरादचनात्पर- तोयमानमपि wea | यथा देवतानां विग्रदवत्वम्‌ | सन्ति चाच साक्षादतापवादेनादैतप्रतिपादनपराः शनशः AT’ कासां fra ईताभिधायिनोनां तत्प्रविलयपरत्वम्‌ | तस्मा- ननिर्गिश्गाषमेकष्टपं चैनन्येकरसं सद्रह्म परमाथतो ऽविशेषाशच सर्वगन्धत्ववामनोत्वादय उपाधिवशादध्यस्ता इत्र सिद्धम्‌ | ्रोषमतिरोडितार्थम्‌ | अचर के चिदं अधिकरणं करुपय- ata किं Geet च प्रकाशलक्षणं च ब्रह्म किं सल्ल- णमेव तब्रद्मोत प्रकाशलक्षणएमवेति । तच gage गृह्णाति ॥ Teorey) [ ५५८ | ` [भातो] प्रकारावचावेय्यात्‌ ॥ २५ ॥ चकारात्सच्च | अवेययात्‌ | बरह्मणिसच्छरतेः । सिद्वान्त- यति ॥ आहे च तन्मातम्‌ ॥ १६ Il प्रकाशमानं, नदि स्त्वं नाम प्रकाशखूपादन्यत्‌ यथा सवेगन्धत्वादयोपि तु प्रकाशद्धपमेव सदिति नोभयद्पत्वं ब्रह्मण इत्यथः | तदतद्‌नेनोपन्यस्य दूषितम्‌ । सन्ताप्रका- शयोरकत्वे नोभयलक्तणत्वम्‌ | भेदेन स्थानतोपोति नि- राक्तमिति नाधिकरणन्तरं प्रयोजयति | परमार्थतस्भ- द एव प्रकषेप्रकाशवदिति । स॒र्वेषां च साधारणे प्रविल- mara सल्यद््पवदेव हि तत्प्रधानत्वादिति विनिगमनका- रणवचनमनवकाशं स्यात्‌ | एवं fe तखावकाशः खाद्‌ यदि काश्चिदुपासनापरतया कपमाचक्लीरन्‌ काचिन्नीङप- रहमप्रतिपादनपरा भवेयुः । सर्वासां तु प्रविलया्थत्पेन नोख्पत्रह्मप्रतिपादनार्थन्वे उक्तं विनिगमनदेतनं स््ादि- त्यथः | एकविनियोगप्रतीतेः प्रयाजदशपृणंमासवाक्यवदि- त्यधिकाराभिप्रायम्‌ । अनुबन्धमेदात्त भिन्नो ऽनयोरपि नियोग इति । “कोयं प्रपच्चप्रविलयः दूति । वास्तवस्य वा प्रप्चद् प्रविलयः afar इवाभ्निसंयोगात्‌ | समारो- fara वा रवां सपरभावस्येव रव्नृतच्वपरि ज्ञानात्‌ । न Tet सवसाधारणः प्रथिव्यादिप्पच्चः पुरुषमावेण शक्यः समुष्छेुम्‌ । अपि च प्रह्ादप्एकादिभिः GET [भामती] | ५५९ ) (RoR a.) रेयेः aqaqafer प्रपश्चईति wel जगह्भेत्‌ । न च वास्तवं तच्वज्ञानेन शक्यं समुच्छत्तुम्‌ | आरोपितद्पवि- रोधित्वात्त्चन्नानस्येयक्तम्‌ । समारोपितद्पसतु WRT. ब्रह्मन्चज्ञापनपरेरेव वाक्यैत्दह्यतक्वमवबोधयद्धिः शक्यः स- मुच्छतुमिति कृतमच विधिना । नदि विधिशतेनापि वि- ना तच्वावबोधनम्‌ प्रवतंखात्प्ज्ञानदति वा कुर्‌ प्रपच्चप्रवि- लयं वेति प्रवर्तितः शक्रोति प्रप्चप्रविलयं कानुम्‌ a वचास्यात्यन्नानविधिं विना वेदान्तार्थब्रह्मतच्वावगोघो न भ- वति | मैलिकस्य खाध्यायाध्ययनविभेरेव विवक्तितार्थतया AHI Azria: फलवदृर्थावबोधनपरतामापादयनो वि- द्यमानत्वादन्यथा कर्मविधिवाक्यान्यपि विध्यन्तरमपेषषेरन्नि- ति। न च चिन्तासाक्तात्कारयोविधिरिति तत्वसमीक्ताया- मस्माभिर्पपादितम्‌ | विस्तरेण चायमर्थसतचैव प्रपच्ि- तः । नस्मान्नतिलयवाम्बा जङ्यादितिवद्‌ विधिसख्पा एने अत्मा वा अर द्रष्टव्य इत्यादयो न तु विधेय इति । तदिदमुक्तं द्रटव्यादिशब्दा अपि तत्वाभिमुखोकरणप्रधाना न तक्वावबोधविधिप्रधाना इति । अपि च aga नि- maa न aa नियोज्यः कश्िह्संभवति । Sat चि नियोज्यो भवेत्‌ स॒चत्‌ प्रपच्चपक्ते वतंत को नियोज्य स्तस्योच्छिन्नत्वात्‌ | श्रथ TAS, तथाप्यनियोज्यो ब्रह्म- णो ऽनियोज्यत्यान्‌ | अथ ब्रह्मणो ऽनन्योप्यविद्यया ऽन्य safa नियोज्यः । तदयुक्तम्‌ । ब्रह्मभेवं(१) पारमाथिकम- म (१) ब्रह्मभावमस्येति--पा० 213 | [अ.रेषा-२८.१६] [ ५९. ] (naa) वगमयतागमेनाविद्याया निरस्तत्वात्‌ । तस्नान्नियोज्याभा- aia न नियोगः । तदिदमुक्तं “जोवोनाम प्रपन्चपक्त- ति । अपि च क्नानविधिपरत्वे aaa ्ञान- स्यानुत्पन्तस्तत्तवप्रतिपादनपरत्वमभ्यपगमनोयं तच at त- त्वप्रतिपाद्नपरत्वमवास्त तस्यावग्याभ्यपगन्तव्यत्वेनोभयवा- दिसिद्रत्ात्‌ | एवं च छतं तच्चज्ञानविधिनेत्याद | “ज्ञ याभिमु खस्यापो"ति । न च श्ानाधाने प्रमाणानपेखस्या- सि कश्चिदुपयोगो विधेरेव दि तद्पयोगो भवेद्यद्यन्यथाकारं ज्ञानमन्यथादघोत । न च तच्छक्यं वापि. युक्तमित्याद | “न च प्रमाणान्तरेणे"ति । किं चान्यन्नियोगनिष्ठतयैव च पयवस्यल्याख्नाये यदभ्युगतं भवद्भिः शाखपर्यालोचनया s- नियोज्यन्रद्मात्मत्वं जोवस्यति तदेतच्छालविरोधादप्रमाण- कम्‌ | अथेतच्छालमनियोज्यन्रद्मात्मत्यं च जोवस्य प्रति- पादयति जोवं च fava ततोहं च frag च स्या- दिव्याद्‌ | “अथं"ति | दशंपोणमासादिवाक्वेष जओवस्यानि- योज्स्यापि वस्तुनो ऽध्यस्तनियोज्यभावस्य नियोज्यता य- त्ता नदि aad तस्य नियोज्यतामादइ | अपितु at किकप्रमाणसिद्धां नियोज्यतामाभित्य दश॑पू्णमा सौ विधत्ते | इदं तु नियोज्यतामपनयति च fag चेति दुर्घटमिति भावः । “नियोगपरतायां चे"ति । पैीर्वापर्यालोचनया वे- दान्तानां तत्वनिष्ठता चता न श्रुता नियोगनिष्ठनेत्यथैः | अपि च नियोगनिष्ठत्वे वाक्चस्य दर्शपर्णमासकर्मणद- बापूवोबान्तख्यापारादातमन्चानकमेणोप्यूर्वावान्तरव्यापारा- [भामती] [ ५९१ ) [अ.३पा.२९.२९) देव शलर्गादिफलवन्मोक्षस्यानन्ददपफलस्य सिद्धः । तथा चानिल्यत्वं सातिश्रयत्वं खग॑वह्ववेदित्याद | “कमंफलव- दिति । “अपि च ब्रद्मवाक्येप्वि"ति | सप्रपच्चनिष्प्रपश्चो- gay दि साध्यानुबन्धमेदादेकनियोगत्वमसिद्ं दशप मासप्रयाजवाक्येष तु यद्यप्यनुबन्धभेदस्तथाप्यधिकारं स्य साध्यस्य भेदाएभावादभेद इति ॥ कर, ° (~ ७ (~ प्रकतेतावखं fe प्रतिषेषति ततो व्रवीति च भूयः ॥ २२॥ अधिकरणविषियमाद । “द वाव ब्रह्मणो ea” इति । ड एव ब्रह्मणो द्पे ब्रह्मणः परमाथतो separa एव पे ताभ्यां fe agua) ते दशयति । “मूते चै- वामत च” | समच्चोयमानावधारणम्‌ | अच पथिव्यप्तेजां fa चरीणि भृतानि ब्रह्मणो et मृतं मूक्कितावयवमितरे तरानप्रविष्टावयवं कठिनमिति यावत्‌ | तस्येव विशषणा- न्तराणि म्ये मरणधमकं स्थितमव्यापि अवच्छिन्नेमिति यावत्‌ | azn विश््यमाणएमसाधारणधमवदिति या- वत्‌ । गन्धज्ञेदोष्एताश्वान्योन्यव्यवच्छद्‌(१)चतवो ऽसाधा- रणधर्मासतस्यैतस्य ब्रह्मरूपस्य तेजोबद्रस्य॒चतुविंशेष- mana रसः सारो य एष सविता तपति | अथामूतं TAMA च तद्वि) न कंटिनमित्मूतंमेतदष्टतमम- (१) अन्योन्यं व्ववच्छेदु-प्रा० १। (2) चतु्विधविरेषण-प्रा० 2 | (3) ते प्रपा 212 | [आ-इपा२९८९६] ([ १९२ ] [भामती] रणधमकां aa fe मूर्तान्तरणाभिदन्यमान॒मवयवविद्घषाद्‌ ध्वंसते न तु तथाभावः संभवल्यम्‌तस्य | शतद्यदति ग ala व्याप्रातीति we निल्यपरोकषमिल्यथः । तस्येत- CAA तस्यागतस्य तस्य यत एतस्य त्यस्येष रसो य एष एतस्षिन्‌ सविढमण्डले परुषः | करणत्मको दिरण्यगम- TUR दोष रसः सारो निल्यपरोक्षता च (2) ` साम्यमिल्यधिदवतम्‌ । अथाध्यात्ममिदमेव मतं यदन्यत्‌ प्रा- णान्तराकाशभ्यां भ्रतचयं शरीरारम्भकमतन्मल्यमेतल्स्थि- तमेतह्सत्तस्येतस्य मृतस्येतस्य मत्यस्येतस्य स्थितस्य तस्य सत एष रसो Tae: सतो WY रस इति । अथामूते प्राणश्च यञ्चायमन्तराद्मन्याकाशः | एतदण्तमेतद्यदतच्यन्त- सयैतस्यामूर्तस्यैतस्याडतस्यैतस्य यत एतस्य TMT रसो ययं afte पुरुषस््यस्येष (>) रसः । लिङ्गस्य fe करणात्मकस्य दिरण्यगभ॑स्य दक्षिणमच्छपिष्ठानं aac fanaa | aed ब्रह्मण ओपाधिकयोमतौमतयोराध्य्मि- काधिदेविकयोः कायेकारणभावन विभागो व्याख्यात VMTN: । अथेदानीं तस्य॒ करणात्मनः (र) पुरुषस्य लिङ्गस्य ed वक्तव्यम्‌ | मर्तामतवासनाविन्नान- मयं विचिच॑ मायामदद्रजालोपमं तददिविचरदष्टान्तेरादशं- यति तद्यथा “माददारजनः मित्यादिना | एतदक्तं भवति | मुता मूरतवासनाविज्ञानमयस्य विचित्रं “ed लिङ्गस्येति | क (१) नित्यपरोक्षत्वाच---१० 3 | (2) त्यस्य शेष-प० १।२। (3) तस्य Caer करणात्मनः-पा० २।3३। [भामो] [{ ५९३ ] PRATER SRR] तदेवं निरवशेषं सवासनं सल्यपमुक्ता AAPG स्य AR AG तत्लद्पाबधारणाथमिद मारभ्यते | यतः सह्यस्य ei निःशषमक्तमतोव शिष्टं सत्यस्य यत्सत्यं तस्यानन्तर दुक्तिरेतुकं Ber वक्तव्यमिल्याद | “अथात आद्‌ शः ` । कथनम्‌ | सत्यसत्यस्य परमात्मनस्तमाद | “नेतिनेति"' एतदर्थकथनार्थमिदमधिकरणम्‌ | ननु किमेनावद्‌वाश्चमुतेत परमन्यदप्यस्तोल्यत आद | “नद्येतस्माद्रद्यण” इति । नल्या- दिष्टादन्यव्परमसिति यद्दृश्यं भवेत्‌ । तस्माद्‌ तावद वादग्ड नापरमस्तोत्य्थः | अचरैवम्ै नेतिना aafafed weve तन्निषिध्यते नेमा सन्निदितं च मूतम्‌ तरुवासनं खपद- यम्‌ । तदवच्छेदकत्मेन च ब्रह्म | aad विचायते | किं suey सवासनं ब्रह्म च सवमवच प्र तिषिध्यत, उत ब्रहीवाथ सवासनं पद्यं wa त्‌ परिशरिष्यतूति । यद्यपि तषुतष बदान्तप्दशषु त्वाखप प्रतिपादितं तदसह्भावन्ञानं च निन्दितम्‌ | अस्ीत्यवोपलब्धव्य दति चा स॒त्वमवधारिनं तथापि सदोधद्पं ake WANA मतौमर्व्पसाधारणतया च सामान्यं तस्वं चते विश- घा मर्तामर्तादयो न च तत्तदिशेषनिषेधं सामान्यमवदख्या- तमर्हति निर्विश्रषस्य सामान्यश्यायोगात्‌ (९) | FAH | निर्विशेषं न सामान्यं भवेच्छशविषाणवत्‌" । इति । तस्मात्तदिशओेषनिषेधेपि AAT ब्रह्मणोनवस्थाना- aida निषेधः । अत एव नद्धोतसमादिति नेत्य- (१) सामान्यस्यावस्मानायागात परार % [अरेपार्स्‌.९) [ ५६४ ] [भामनो न्धत्परमस्मोति निषेधात्परं नास्तोति स्वनिषेधमेव तत्त माद शरुतिः । असतीत्येवोपलब्धव्य इति चोपासनाविधा- नवन्नेयं, न त्वस्तित्वमेवास्य त्वम्‌ | amie चास- ्वावन्नाननिन्दा | यच्चान्यत्र ब्रह्मखद्धपप्रतिपादनं तदपि मू- तामतेद्पप्रतिपादनवन्निषेधाथेमसन्निदिनोपि च तच नि- षधो योग्यत्वात्‌ संभन्त्छते | AAs | येन यस्याभिसंबन्धो दूरखस्यापि तेन सः" | इनि। ततात्सवस्येवाविश्रेषण निषेध दति प्रथमः पक्षः! अथ वा प्रथिव्यादिप्रपञ्चस्य समस्तस्य प्रत्यस्लादिप्रमाणसिदत्वाद्रह्य- णस्तु USANA AAA (१) सकलप्रमार्णावरचात्‌ कतर- स्या निषेधं इति विशयं प्रपञ्चप्रतिषेधे समस्तप्रत्यसषादि- व्याकोपप्रसङ्गाद्‌ बरहमप्रतिषेषे त्वव्याकोपाद्र्मौव प्रतिषेधेन संबध्यते योग्यत्वान्न प्रपञ्चस्तदैपतेत्या.दीसा न्‌ तदत्यन्ता- भवस्‌ चनायति मध्यमः पशः | तच प्रथमं पक्षं निराक- रोति । “न तावदुभयप्रतिषेध उपपद्यत प्युन्यवादप्रसङ्गा- fer | अयमभिसंधिः । उपाधयो दमो पथिव्यादयो ऽविद्याकंश्िता न त्‌ शोणकर्कादय इव fara अश्वत्वस्य | न चोपाधिविगमे उपड्ितस्याभावो पप्रतोतिर्वा नद्यपा- Wat दपरणमणिक्ृपाणदीनामपगमे मखस्याभावो प्र तीतिरवा । वस्मादुपाधिनिषधपि नोपरितस्य शशविषाणा- यमानता HAN वा । न BAA सन्निषानानिरशेषाह्य- वसय प्रतिषेध्यत्वमिति युक्तम्‌ । नहि भावमनुपाश्रित्य प्र ~-~वदनम णण भीरि (१) स्त्ववाङ्मनसगोचरदया--पा० 3 | [भामती] [ ५६९५ ] (8418 &. 89] fay उपपद्मते fare बारिन्नि षिध्यतं wear: प्रतिषेधः शक्यः प्रतिपत्ते तद्विदसुक्तमपरिश्ष्यिमाणे चान्य- सिन्‌ य इतरः प्रतिषेदुमारभ्यते तस्य -प्रतिषेडुमशक्य- त्वात्तस्यैव wae प्रतिषेधानुपपपत्तिः । मध्यमं पक्ष प्रतिक्षिपति । नापि ब्रह्मनिषेध उपपद्यते | युक्तं य- चरसर्गिकाविदयाप्राप्तः प्रपञ्चः प्रतिपिध्यते प्रा्तिपूवंकला- ततिषेधस्य | ब्रह्म तु नाविद्यासिद्धं नापि प्रमाणान्तय- त्‌ । तस्नाच्छब्देन प्राप्तं प्रतिषेधनीयं तथा च यस्त- स्य शब्दः प्रापकः सु तत्पर इति स ब्रह्मणि प्रमाणमिति कथमस्य निषेघोपि प्रमाणएवान्‌ । न च पयदासाधिकर- एपूव॑पश्न्धायन विकरपो, वस्तुनि सिद्रखभावे तदनुपपत्तेः | A MAMA बुद्धावालखितुं शक्यः | अशक्य- ख कथं निषिध्यते । प्रपञ्चस्लनादयविद्यासिद्धो ऽन्य ब्रह्म fu. प्रतिषिध्यत इति saa तदिमामनुपपत्तिमभिप्रल्योकतं नापि ब्रह्मप्रतिषेध उपपद्यतदति | देत्वन्तरमाद | “ब्रह्म ते waa fa | “उपक्रमविरोधदिनि । उपक्रमपराम- प्रीपसंदारपर्यालोचनया fe वेदान्तानां सर्वेषामेव ब्रह्मप- रत्वमुपपादितं प्रथमेध्याये । न चासल्यामाकाङ्कयां दूरत- रस्थेन प्रतिषेधनेषां संबन्धः संभवतिं । यश्च ॒वाद्यनसा- तोततया ब्रह्मणस्तत््मतिष धस्य न प्रमाणान्तरविरोध दति aaa | “वाद्नसातीतत्वमपोःति | प्रतिपादयन्ति वेदा- न्ता महता प्रयल्नेन ब्रह्म । न च निषेधाय तत्प्रतिपाद्‌- नम्‌ अनपपर्ेरिदयुक्तमधस्तात्‌ | इदानीं तु निष्प्रयोज- (अरेपा२९.६्‌ । ४६९ ] (भानत) aaa प्र सालनाद्वि Teal न्यायात्‌ । तस्माददाग्तशाचा मनसि सन्निभानाद्रह्मणो वाङ्नसारतीतत्वं नाञ्जसम- पि तु प्रतिपादनप्रकरियोपक्रम ` एषः । यथा गवादयो fe षयाः VNR प्रतिपाद्यन्ते प्रतीयन्ते च नेवं ब्रह्म | यथाङ्ः । भेदप्रपञ्चविलयदारेण च निखुपणमिति । ननु प्रज प्रतिषे ब्रह्मणोपि कस्मान्न प्रतिषेध इत्यत sn द । “तद्धि प्रकतं प्रपञ्चितं चति । प्रधानं प्रकतं ` प्र पञ्चश्च प्रधानं न्‌ ब्रह्म तस्य GSI प्रपञचावच्छ- दकत्वेनाप्रधानलादि्यथः | “aaah ty । नेति ने तीति प्रतिषेधादन्यद्‌ भूयो ATA । तन्निर्वचनम्‌ । नच्च तस्मादित्यस्य यदा नद्यतस्मादिति नेति नेल्यादिषटद्रह्मणो- न्यत्परमरतोति व्याख्यानं तदा प्रपञ्चप्रतिपेधादन्यदरह्ठौव ana व्याख्येयम्‌ | यदा तु नद्चेतस्मादिति सर्वना- ना प्रतिषेधो ब्रह्मण आदशः परा्ण्यते तदापि प्रपञ्च- प्रतिषेधमाच॑ न॒ पुतिपत्तव्यमपि तु तेन पृतिपेषेन ana ed ब्रह्मोपलच्छने aaa आद । “ततो ब्रवीति च भूय” इनि | यस्मातमतिषेषस्य परस्तादपि त्रीनि । अथ ब्रह्मणो नामधेयं. नाम wey सत्यमिति तद्याच शरुतिः "पूणा वे सल्यमि'नि। माहारजनादुपमितं (१) लिङ्ग- मुपलक्षयति | aaa सत्यमितरापेश्चथा तस्यापि पर सद्य Ta | तदेवं यतः प्रतिषेधस्य परसाद्रवोति तस्मान्न प्र (१) धुपहितमिति-प।० | २ | [भाम्मी] [{ 9७ -1 PRR TRS पञ्चप्रतिसेधभाचं ब्रह्मापि -हु ` भावदपमिति | तदेवं ga faq arena निर्वचनं त्रषोतीति व्याख्यातम्‌ । अकिं स्त॒ weg सुल्यमिति ania व्याख्येयम्‌ । शषमति- रोददिताथम्‌ ॥ . . STTST] CITA SH FS HATA अनेनादिष्टपेणाभेदः कुण्डलादिूपेण तु भद्‌ Teh तन विषयभेदाहदामेदयोरविरोध इत्येकविषयत्वेन वा Tat पलमरविरोधः | विश््धमिति fe नः, a संप्र्ययो न यद्ममाखेनोपलभ्यने | आगमश्च प्रमाणादेकगोचरावपि भ- दामेदौ प्रतीयमानो न विरोधमाव्त स॒विहप्रकाश्योरिव ` DEMARIS | प्रकारान्तरणं भदाभद्या- | रविरोधमाद । प्रकारास्रयवद्रा तजस्त्वात्‌ WAZ तद्धेवं परमतमुपन्यस्य खमतमाद | पववदव UII अयमभिसंधिः | य्य मतं वस्तनो ऽदितेनाभेदः ङुण्ड- waa भेद इति.। स एवं श्रुवाणः प्रष्टव्यो जायते किम- दिवङ्गण्डलत्वे बर्तुनो भिन्ने caries इति। यदि नि-. न्ने अरित्वकुणड्लत्ये (१) भिन्न इति ` aq a तु वस्तु नक्ाभ्यां भेदाभेदौ नद्यन्यमेदामेदाभ्यामन्धद्भिन्नमभिन्नं का | भवितमरति 1 अतिप्रसङ्गात्‌ 1 श्वय seat न॒ भिद्येते अदित्कुण्डल्ये तथा सति को भेदाभेदयोविषयभेदस्त्‌- (१) अहि कृण्डङे इत्यधिके 2 पस्तकं | [अ.६पार९२८] [ ५९८ ] (भामती) योर्वस्तुनोऽनन्यत्वेनाभेदात्‌ | म॒चेकविषयत्वेपि. सदान्‌ध- यमानल्ा्गेदाभेदयोरविरोधः । खडपविर्दरयोरप्यविरोषे क नाम विरोधो व्यवतिष्ठेत | न च सदानुभयमानं बि- चारासद्ं भाविकं भवितुमदंति । देा्मभावस्यापि सव- दानुभ्यमानस् भाविकातवप्रसङ्गात्‌ 1 प्रपञ्चितं चेतदस्माभिः guaear नेद प्रपञ्चितम्‌ । तस्मादनाद्यविद्याविक्री- डितमवैकस्या्मनो जोवभावमेदो न wlan च तल्- ज्ञानादविद्यानिव्त्तावपवगसिद्िः । afand ल्य न ज्ञानान्निररत्तिसंभवः | न च तचन्नानादन्यदपवर्गसाधनम- सि | यथाद् श्रुतिः । “तमेव ॒विदित्वातिरडह्यमेति नान्यः gan विद्यते ऽयनायेति | शेषमतिरोदिता्थम्‌ ॥ परमतः सेतृन्मानसंवन्धभेदन्यप- देशेभ्यः ॥ ३९ ॥ यद्यपि श्रुतिप्राचुरयाद्रहमव्यतिरिक्तं ad नास्तोलयवधारितं तथापि सेत्वादिश्रुतीनामापाततस्तहिरोधद शनात्‌ तत्पतिस्‌- माधानाथेमक्मारम्मः। “जाङ्गलं " खलम्‌ | प्रकाशवदनन्तव- उञ्योतिक्मदायतनववदिति (१) पादा ब्रह्मणश्चत्वारस्तेषां पा- दानामर्ान्यष्टो शफाः | ABT ब्रह्मण दू लय्टशपं ब्रह्म | षोडश Hal षोडशकलम्‌ | तद्यथ प्राचोप्रमीचोदक्षि- Waa We कला Baa कलाः स॒ प्रकाशवा- न्नाम प्रथमः पादः । रएतदुपासनायां प्रकाशवान्‌ मुख्यो भवतोति प्रकाशवान्‌ पादः । अ्रथापराः परथिव्यन्तरिक्नं दौः (१) प्रकारवाननैन्तवान्‌ ज्योतिष्मानायतनवानिति--पा० १। [भामती] [ ५९८ J [अ.रपा-२८.२९) समद्र इति wae कला एषं हितीयः पादो ऽनन्तवान्नाम सोयमननम्तवत्वेन गणोनोपाश्यमानोनन्तलमुपासकस्यावद- तोति अनन्तवान्मादः। अथाभ्निः ees विद्युदिति च तखः कलाः स ज्योतिव्मान्नाम पादस्त॒मोयस्तदुपासनाञ्ज्यो- ति्मान-भवतोति SAAT पादः | अथ MUTE ओ च॑ वागिति sae कलाश्वतुथेः पादः आआयतनवान्नाम- A प्राणादयो fe गन्धादिविषया मन आयतनमाश्रिलय भोगसाधनं भवन्तोल्यायतनवान्नाम पादः | तदवं चतुष्या- ्रह्या्टशपफ्रं षोडशशकलमुन्मिधितं त्या । अतस्ततो ब्रह्मण परमन्यदस्ति | स्यादेतत्‌ । अस्ति चेत्परिसंख्यायोच्यता- मेतावदिल्यत आद ¶मितमस्तोति” प्रमाणसिद्भम्‌ । न लेतावदिलयर्थो भेदव्यपदेश्रख vane । आधारत्चाति- द शतश्चावधितख्च Il सामान्यातचु॥ ar Il जगतस्तन्मर्यादानां च विधारकत्व॑ च सेतुसामान्यम्‌ | यथा fe तन्तवः परं विधारयन्ति तदु पादानल्वादेवं बरह्मा परि जगद्दिधारयति तदुपपादकलान्‌ | तन्मयौदानां च वि- धारकं ब्रह्म इतरथा ऽतिचपलस्थलबलवत्कन्नोलमालाकलि- a जलनिधिरिलापरिमण्डलमवगिसेत्‌ | वडवानलो वा विस्णजितन्वालाजटिलो ` जगङ्गससाद्गावयत्‌ । पवनः प्रचण्डो वा ऽकाण्डमेव ब्रह्माण्डं विधटयेदिति । तथा च afi: । Marae: पवते दत्यादिका । मनसो ब्रह्म प्रतोकस्य समारोपितन्रह्मभावस्य IAW ओरोचमि- [अह पा-२ख.१६्‌] [ ५७० ] [भाममी] ति wat: पादाः । मनो डि वक्तव्यत्रातव्यद्रटव्यश्रोत- ara गोचरान्‌ वागादिभिः संचरतोति सुंचरणसाधारण तया मनसः पादास्तदिदमध्यात्मम्‌ | आकाशस्य त्रह्मप्र Amatuer दिश इति चत्वारः परादाः | ते fe व्यापिनो नभस उदरदव गोः पादा विलभ्रा उपल- च्छन्तदति पादाः | तदिदमधिदेवतम्‌ । तदनेन पाद्‌- वदिति वेदिकं निदर्शनं व्याख्याय लैकिकं चद्‌ निद्‌- श्रनमिल्याद | “अथ वा पादवदिति" | “तददि'तिददापिम- न्दबुद्वीनामाध्यानव्यवद्ारायेत्यथैः ॥ स्थानविशेषात्‌ प्रकाशां दिर्वेत्‌ UR Ut बुद्यायुपाधिख्ानिशेषयोगादुहूतस्य जायत्छ्नयोविभे- घविन्नानस्मपाध्यपशमे ऽभिभवे सुषुकतावस्थानमिति । तथा मेदव्यपद्‌शोपि FAN ब्रह्मण उपाधिभेदापेसषयेति। यथा सेधजालमार्गनिवेशिन्यः Basar जालमार्गौपाधिभेदा- fea भासन्ते तदिगमे तु गभक्तिमण्डलेनेकोभवन्त्यतस्मेन संबन्ध्यन्तदव एवमिद्ापोति | स्यादतत्‌ | एकीभावः क- सादि संबन्धः कथं चिद्याख्यायते न मुख एवेत्येतदछच्ेण afcecia ॥ उपपत्तेश्च ॥ ३५ ॥ ean इति दि खश्पसंबन्धं at । खभावेद- नेन संबन्धेत्वेन Year खाभाविकंतादात््यान्नातिरिच्य- तदति तक॑पादडपपादितमिल्यर्थः | तथा भेदोपि चिविधो ` (ठ समह tial OS™ [भामती [ yoo ] [Bae aay) नान्यादशः खाभाविकं इयय ॥ तयथान्यत्रतबघात्‌ Il २३६ Il सुगमेन भाव्ये व्याख्यातम्‌ | अनेन स्वगततमायामशब्दा- दिभ्यः ॥ २७ ॥ ब्रह्मादेतसिद्वावपि न सर्वगतत्वं सवव्यापिता स्वय त्- BU wean quad सिध्यतीत्यत आदह । “अनेन सेत्वादिनिराकरणेन" परदेतुनिराकरणेनान्यप्रतिषेधसमाश्र- यणेन च खसाधनोपन्यासेन च सर्वगतल्मप्यात्मनः fag भवति । waa fag सर्वीयमनिर्वचनोयः प्रपञ्चावभा- सो ब्रह्माधिष्ठान इति सवस्य ब्रह्मसबन्धाद्रह्य सर्वगतमिनि सिद्रम्‌ ॥ फलमत उपपत्तेः ॥ २८ ॥ सिद्रान्तोपक्रममिदमधिकरणम्‌ | स्यादेतत्‌ । नित्यष्- बुद्धमुक्तं खभावस्य ब्रह्मणः FI Tard Fay फंलदेतुत्व- मपोल्यत आ | “AMA ब्रह्मणो व्यावद्दारिक्या"मिति । नाय पारमार्थिकं खपमाशितमेतचचिन्यते किंतु साव्यवद्दा- रिकमेतच्च तपसा Sad aaifa व्याचस्लाणेरस्माभिरूपपा- दितम्‌ । इष्टं फलं खगः । Beas | “यन्न दुःखेन संभिन्नं न च ग्रसमनन्तरम्‌ | अभिलाषोपनोतं च सुखं खगपदाण्पदम्‌' \ इति | अनिष्टमधोच्यादिख्थानभोग्यं व्यामिश्रं मनुष्यभोग्यम्‌। AA [अ.रेपा.र्श. श्ट] [ yor ] [भामती] तावह्मतिपाद्यने | फलमत रै श्वरात्कममिराराधिताङवितुम- Sia | अथ कर्मण एव फलं कस्मान्न भवतीत्यत आद्‌ | “कं मंणस्त्वनक्षविनाशिनः प्रत्यश्षविनाशिन" इति । चोदयति । “स्यादतत्‌ कर्म विनश्य"दिति | उपात्तमपि फलं भोक्तमयो TAMA कर्मान्तरप्रतिबन्धाद्या न भज्यतदत्यथंः | परिद- रति । “तदपि न परिष्डुद्यती" ति । नदि खग आत्मा नै लभतामित्यधिकारिणः कामयन्ते किं तु भोग्यो seat भविति | तेन यादशमेभिः काम्यते तादश(१)स फलत्वमि- ति भोग्यत्लमेव सत्फलमिति । न च तादशं क्मौनन्तर- मिति कथं फलं सदपि खद्धपेण । aig च खर्गनरको तीत्रतमे सुखदुःखे दति तददिषयेणानुभवेन भोगापरनान्ना- वश्यं भवितव्यम्‌ | तस्मादनुभवयोग्ये अननुभूयमाने शश- wyraa स्त इति fad । चोदयति । “अथोच्येत मा भूत्कमानन्तरं फलोत्पादः कमकार्यादपर्वाद्धवे"दिति | परिदरति | “तदपि नेति | यद्यदचेतनं तत्त्वं चतना- धिष्ठितं प्रवततदति प्र्यस्ागमाभ्यामवधासितम्‌ | तस्माद- र्वणाप्यचतनेन चेतनाधिष्ठितेनेव प्रवर्तितव्यं नान्ययेलयर्थः ¦ न चापूर्वे प्रामाणिकमपोल्यादइ | “तदस्ति चे"ति ॥ Acq] Il २९॥ “अन्नादो” sane: | fearatona gaa गह्णाति | कर @ M™ वम जमनर्त एव ॥ Be Il खुतिमाद् । “श्रयते तावदिति । ननु खगकामो यजे- = 8 जा ०,०५५.५ अमय (१) तादृमस्येति-पा° >| [ मामनो] [ ५४७३ 1 [BUR S8e] Fence: श्रुतयः फलं प्रति न साधनतया यागं विदधति । तथा हि । यदि यागादय एव क्रिया न तदतिरिक्ता भावना तथापि ava खपदेभ्यः परवपरोश्चताः साध्यखभावा अव- गम्यन्तदति न साध्यान्तरमपेखन्तदति न AAT साध्या- न्तरेण संबन्धमर्द॑न्ति | अथापि तदतिरेकिणी भावनास्ति amas भाव्यापेक्षापि खपदोपात्तं cata च भाव्यं धालर्थमपद्दाय न भिन्नपदोपात्तं पुरुषविशेषणं च खगौ- दि भाग्यतया सीकतुमदति । न चेकसिन्वाक्ये साध्य टयसं बन्ध संभवः | वाक्यभेद्‌प्रसङ्गात्‌ । न कोवलं शब्दतो वस्तुतश्च TAWA भावनायाः सा्षाद्वालथ एव साध्यो न तु खगादिस्तस्य तदव्याप्यत्वात्‌ | खर्गादेस्त नाम- पदामिषेयतया fase साध्य धात प्रति भूतं भव्यायोपदिश्यतदति Maan गुणएलेनाभि- संबन्धः | तथा च पारमषै चम्‌ । द्रव्याणां कम॑संयो- गे गणत्वेनाभिसंबन्ध' इति । तथा च कमणो यगाददु- aq पर्पेणासमोदितलवात्‌ समीदितस्य च Bate रसाध्यत्ान्न यागादयः पुरूषस्योपञ्र्वन्तयनुपकारिणां चेषां न पर्ष fee “अनोशानश्च न तेषु॒संभवल्यधिकारोत्य- धिकाराभावप्रतिपादितानथक्यपरिदाराय छत लस्यवा नायस्य निमष्टनिखिलद्‌ःखानुषङ्गनिल्यसुखमयन्रह्म ज्ञानपर भदप्रप- ऊचविलयनद्यारेण | तथा हि | सवेचेवान्ञायं कं चित्वस्य चिद्धदस्य प्रविलयो Waa यथा खगेकामो यजेतेति शरौरात्मभावप्रविलयः | इद Baran देदातिरिक्त [अ.रपा.रड.४०] [ ४७४ | [भामती] आमक्िकफलोपभोगसम्थौ धिकारो गम्यत | तचाधिका- ware कमेण निराकरणाद्‌ असतोपि प्रतीयमानस्य विचारासदश्यापायतामातेणावसखानादनेन वाक्येन ददात्म- भावप्रविलयस्त्परेण क्रियते | गोदोदनेन पशुकामस्य प्रणये दित्यचाप्यापाततो(९) ऽधिक्ृताधिकारावगमादधिकारि- मेदप्विलयः | निपेधवाक्यानि च साश्षादेव परवृत्तिनिषेधेन विधिवाक्यानि चान्यानि सां्दण्या यजेत TARA इत्या- दीनि न साग्रदण्यादिप्रृत्निपराण्यपि तुपायान्तरोपदेशन सेवादिष्शोपायप्रतिष धा्थानि | यथा विष USA मा se ae wer दति | तथा च रागाद्या्तिपरप्रवृत्तिप्रतिषधेन श- चस्य शाबत्वमण्युपपद्यते रागनिबन्धनां ठ्पायोपदशद्रारण रवृत्तिमनजाननो(र रागसंवद्॑नाद शाबत्प्रसङ्गः | तन्निषधन त्‌ ब्रह्मणि प्रणिघानमादधत्‌ We शस्तं भवत्‌ । तसा- त्कर्मफलसंबन्धसयाप्रमाणिकतवाद्‌ नादिविचिचाविद्यासदकारि ण शश्ररादेव कर्मानेक्तादि चिचफलोत्परत्निरिति । कथं afe विधिः किमच कथं प्रव्तनामाचतवादिषेस्तस्य aly कारमन्तरेणाणयपपत्तेः । नाह योयः प्रबतेयति स सरवा- पिष्टोतमपेक्तते | पवनादः प्रवर्तकस्य तदनपक्तलादिति श्- दामपाचिकीषुराद | “तच च विधिश्रतेरविषयभावोपगमा- am: खगस्योत्याटक इनि गम्यते" | अन्यथा WAST ठको याग आपद्येत | अयमभिसंधिः | उपदेशो fe विधिः | यथोक्तं तस्य ज्ञानमुपदेश इति । उपदशञ्च नि- (१) आपराततदइति १ नास्ति | (२) अनुजानतः शस््रस्येति-पा° १। [ भामती) { you ] [8198-80] योज्यप्रयोजने कमणि लोकशाखयोः प्रसिद्धः । तद्यथा ऽऽसेग्यकामो MT AMA । एष सुपन्था गच्छतु भ- वाननेनेति । न ल्वाज्नादिरिव नियोक्तुपरयोजनस्तचाभिप्रा- AY प्रवर्तकत्वात्‌ तस्य Warada) ऽसंभवात्‌ | Wa चोपदेशस्य नियोज्यप्रयोजनन्यापारविषयन्वमनुष्टाचपक्िता- ARAM पारगोचरत्वमस्मामिर्पपादितं न्यायकणिकायाम्‌ | तथा च खर्गकामो यजेनेत्यादिषु खगंकामादंः समोदितो- पाया गम्यन्ते यागादयः। इतरथा त न साधयितारम- नुगष्छेयुः | तदुक्तष्टषिणा | असाधक तु ताद्यौदिति। अनुष्ठा चयेक्तितोपायतारदितपरव्नामाताथेत्वे यजतेल्यादी.- नामसाधकं कर्म यागादि खात्‌ साधयितारं नाधिगच्छे- feud: । न 3a साताहवावनाभाव्या अपि asia साधनताविष्युपदितमर्यादा arate भवितुमेन्ति । येन पुंसामनुपकारकाः सन्तो नाधिकारभाजो भवेयुः । दुःखत्वेन कर्मणां चेतनसमी दानासदल्वात्‌ । ख्गादीनां तु भावनापुवद्पकामनोपधानाच्च । परी्यात्मकलाच्च | ना- मपदामिधेयानामपि पुरूषविशेषणानामपि भावनोदश्यता- लक्षणभाव्यलप्रमोतेः | फलार्थपवरत्तभावनाभाव्यललक्षणेन च यागादिसाध्यत्वन फलार्थपरवत्तभावनाभाव्यत्वधपस्य फल- साध्यत्वस्य समप्रधानत्वाभावेनैकवाक्यसमवायसंभवात्‌ भाव- नाभाव्यलमाचस्य च यागादिसाध्यलस्य करणष्यविरोधात्‌। अन्यथा सर्व तदुच्छेदात्‌ | परश्ादेरपि द्िदादिषु तथा- eee (१) वेदे इति १ अधिकम | [अ-देपा.रख-४०] [ ५७६ ] [भामनो] भावात्‌ फलस सात्ताद्भावनाव्यप्यत्वविरदिणोपि - तदहृश्यत- या सर्वच व्यापितया VA खर्गसाधने यागादौ ख- गकामादेरधिकार दति सिद्धम्‌ । न चाप्राप्ताथैविषयाः सांग्रदण्यादियागविधयः परिसंख्यायका नियामका वा भ- वित्‌ मरन्ति । न चाधिकाराभावे देदात्मप्रविलयो वाधि- कारिभेदप्रविलयो वा शक्य उपपादयितुम्‌ । आपाततः प्रतिभाने चास्य तत्परत्वमेव नार्थायातपरत्वं खरस॒तः प्रती- यमने वाक्यस्य तादर्थ्ये संभवति न संपातायातपरत्व- मुचितम्‌ । न चैतावता शाखत्वव्याघातः | तस्य Bata यशासनेपि शवल्वोपपत्तेः । पुरषश्रयोभिधायकत्वं दि शावत्वं सरागवीतरागपरषश्रयोभिधायकलत्वन सवपारिष- दतया न aaa । तस्नादिधिविषयभावोपगमाद्‌ यागः खर्गस्योत्पादकं इति सिद्धम्‌ | "कमणो वाका चिदवसखे"नि | कमेणोवान्तरव्यापारः । एतदुक्तं भवति । कमणो दि फलं प्रति aqua ad aftatefad तस्यैवावान्तरव्यापारो भवनि | न च व्यापारवति waa व्यापारो नासतोति युक्तम्‌ | असत्खप्याग्रेयादिषु तदुत्प- पूर्वा णां परमापूवे जनयितव्ये तदवान्तरव्यापारलवा्‌ । असत्यपि च तैलपानकर्मणि Aa) पुष्टौ कर्वव्यायामन्तरा तेलपरिणामभेदानां तदवान्तरव्यापारलात्‌ | तसमात्वोर्मकार्थ- मपू कर्मणा फले कर्तव्ये तद्वान्तरव्यापार दति युक्तम्‌ । यदा पुनः फलोपजननान्यथानुपपक्या किं चित्करप्यते त- (६) देहपृविति-पा० १। [भामनो) [ yoo ] [अ.इपा.२८.४०। दा फलस्य वा पूर्वावस्था । “अविचित्रस्य कारणस्येति" | यदरोश्वरादेव केवलादिति शेषः । कमभि WHT) कायदेधोन्पाद रागादिमक्छप्रसङ्ग इत्याशयः ॥ q4 तु बादरायणो दैतुम्यपदेशा- TU RU दृष्टानसारिणी fe कल्पना यक्ता नान्यथा । नदि जातु स्त्िएडदण्डादयः कुम्भकाराद्यनधिष्ठिताः FAM विभवन्तो दृष्टाः । न च विद्युत्यवनादिभिरप्रयल्नपूव्यनि- चार स्तेषामपि `कल्यनाखदतय। व्यभिचारनिद शनलानुपप- त्तेः । तस्नादचलनं कमं वा STA a न चेतनानधिष्ठितं खतन्तं खकाये प्रबतिंतुमत्छदत | न च Vaal कम खषपसामान्यविनियोगादिविशषविन्ञानप्एन्यमुपयुज्यत य न तद्रदितक्तचन्ञमा चाधिष्ठानेन सिदसाध्यत्वमद्धाव्यत, a स्मात्‌ तत्तत्मासाद्‌ाद्लमोपरतोरणायुपजननिद MATRA सुपरिनिितं यथा चतनाधिष्ठानाद्‌ चेतनानां कायार- (रोकत्वमिति तथा चेतन्यं दवताया असति बाधके चरु तिस्छनोतिद्ासपुराणप्रसिद्धं न शक्यं प्रतिषेदुमित्यपि ख ष्टं facefe देवताधिकरणे । लकिकञश्चरो दानपरि- नचरणप्रणामाच्निकरणसततिमयोभिरतिश्रद्वागभाभिभक्तिभि- राराधितः प्रसन्नः खानुषपमाराधकाय फलं प्रयच्छति वि- सेधतश्वापक्रियाभिर्विरोधकायाद्धितमिल्यपि सुप्रसिद्धं, तदि (१) argh: पक्षपरतितयेति-पा० १। (a) कायीरम्भदति-पा० १।५। [अ.ठेपा.२८.४१) † yor ] [भामती केवलं WA A soa वा चतनानधिष्ठिनमचतनं फलं प्र तदति दृष्टविर्म्‌ | यथा विनष्टं कमं न फलं प्रष़त- इति करणे दृ्टविरोधाद्‌वमिद्ापोति | तथा द वपूजात्मको यागो दवतां न प्रसादयन्‌ फलं प्रतद त्यपि दष्टविर्द्- म्‌ | न fe राजप्जत्मकमाराधनं राजानमप्रसाद्य फला- य कल्यते | AMET यागादिभिरपि दवताप्र- सन्निरत्याद्यते | तथा च द्‌ वताप्रसाद्रादव स्थायिनः फलो- WHIT HAAG | एवमग्एभेनापि कमणा दवता- विरोधनं गुतिस्छतिप्रसिद्रम्‌ । ततः खायिनो ऽनिष्टफलप्र सवः । न च प्रफुभा्रुभकारिणां तदनुद्ूपं फलं प्रसुवाना देवता देषपक्षपातवतीति युज्यते । नदि राजा साधुका- रिणमनुख्न्निगष्हन्‌ वा परापकारिणं भवति fest रक्तो वा तददलोकिकोपीश्वरः। यथा च परमापूरव कर्तव्ये उत्य- त्यपूरवाणमङ्गपूर्वणं चोपयोगः | एवं प्रधानाराधने ऽङ्ग रधनानामुत्पत्याराधनानां चोपयोगः । खाम्याराधनदव तदमात्यतद््रणयिजनाराधनानामिति स्वँ समानमन्यचाभि- निवेशात्‌ । तस्ादृषटाविरोषेन देवताराधनात्फलं न ल्पू- TAHT वा केवलाद्िरोधतो रेतुव्यपदेशञ्च ओतः स्मा- तश्च व्याख्यातः । ये पुनरन्तर्यमिव्यापाराया फलोत्पाद- नाया नित्यत्वं सवंसाधारणत्वमिति मन्यमाना भाष्यकारो- यमधिकरणं दूषयांबभृवुः,। तेभ्यो व्यावद्दारिक्यामोशिनो- श्िव्यविभागावस्धायामिति भाव्यं व्याचक्षीत ॥ दनि ओवाचस्निमिश्रविरचिते भाष्यविभागे भामया [भामतो] ` [ ५७८९ ] अ-इपा.र२८.४९। anwar दितोयः पादः ॥ सववेदान्तप्रत्यय चदनद्यवश qr uc पूर्वेण सङ्गतिमाद | “व्याख्यातं विन्ञेयस्य ब्रह्मण ` afar निरूपाधिब्रह्मतच्चगोचरं विज्ञानं मन्वान आक्षिपति | “AY विज्ञेयं aaa | सावयवस्य दावयवानां भेदात्तदवयववि- गिष्टबह्ममोचराणि विक्नानानि मोचरमेदाद्विदयेरज्नित्यवयवा ब्रह्मणो निराक्ताः पर्वापरादोल्यनेन | न च नानारसं भावं ब्रह्म यतः खभावमेदाद्‌ भिन्नानि ज्ञानानोदयुक्तमक- रसमिति | “घनं” कठिनम्‌ । नन्वेकमप्यनेकंख्पं लोकौ Ze यथा सोमण्प्ैकोप्याचार्यो मातुलः पिता Gat भराता भर्त जामाता दिजोत्तम दत्यनकष्प इत्यत GR ARIAT | एकस्मिन्‌ गोचरे संभवन्ति बहनि विज्ञानानि न त्वनकाका- राणोद्यक्तम्‌ | “MARSA” | दपमाकारः। समाधत्त | “उन्यते। सगुणेति” | तततद्रुणोपाधाननरह्मविषया उपासना प्राणादिविषयाश्च दृषटादृषटक्रममुक्तिफला विषयभदाद्भिदयन्तद- ल्यर्थः। तत उपपन्नो विमशं Tare | ˆ तव्वषा चिन्ता t एर्वपक्षं veal “तचः"ति | “नान्नस्ताव"दिति | अस्यथ - घ ज्योति(९)रेनेन सदखदक्षिणेन यजेतेति | तच संशयः। Ge यजतेति संनिडितज्योनिष्टोमानुवादन सदखदशिणा- लश्चणएगृणविधानम्‌, a तद्ग णविशिष्टकरमान्तर विधानमिति । ea ha go ie eee (१) विश्वज्येतिरिति-पर० 12 | [अ.टेपा.रेष-१ [ ५८२ ] [भामो] ते । किं cafe कमणि वाजिनं गणो (विधोयते, उत- कर्मान्तरं व्यदेवतान्तरविशिष्टमपवैः विधोयतद्ति । किं तावत्प्राप्तं द्व्यद वतान्तरविशिष्टकर्मान्तरविधो विधिगैरव- प्रसङ्गान्‌ कर्मान्तरापूरवान्तरकल्यनागैःरवपरसङ्गाच्च न क- मन्तरविधानमपि तु पुवद्सिन्नेव कमपि वाजिनद्रव्यविधिः। न चोत्यतिशिष्टामिक्षागुणावरोधात्तच वाजिनमलब्धावका- शं कर्मान्तरं गोचरयतोति युक्तम्‌ । उभयोरपि वाक्ययोः समसमयप्रबुत्तरामिश्चावाजिनयोरत्यत्ता समं शिष्यमाणत्वेन नामिशायाः शिष्टत्वम्‌ | तत्कथमनयावर्दं कमं न वा- जिनं निविशेत । न च वेश्वदेवोत्यच ओत आभिक्षासब- न्धो विश्वेषां देवानां यन वाजिनसंबन्धान्‌ वाक्यगम्था- लवान्‌ भवेदुभयोरपि पदान्तरापेश्प्रतीतितया वाक्यगन्य- ANITA | नो खलु वेश्वदेषीलयक्ते च्रामिक्षापदानपेक्षा- मामिक्षामध्यवस्यामः | असतु वा Bas तथापि वाजि- भ्य दति पद्‌ वाजमन्नमामिक् तदेषामस्नोति व्यत्पत्या तल्संबन्धिना विश्वान्दवानुपलस्षयति | यद्यपि विश्वेदवशब्दा- दाजिपद्‌ भिन्नं येन च शब्देन चोदना तेनेगोदेशर देवतात्वं न शब्दान्तरोण | WANN Maa sale: खर्या- दिचर्वारेकदेवत्यप्रसङ्गात्‌ | तथापि वाजिन्नितोनेः सर्वः नामाये स्मरणात्‌ संनिहितस्य च सर्वनामार्थत्वादिश्वेषां वानां च विश्वद्‌वपदेन संनिधापनान्तत्पदपरःसरा waa वाजिपदनोपस्थाप्या() न तु दर्यादित्यपदवत्लतन्वास्तथा A ye (१) SUITS १ उपस्थाप्येरन्निति- पा” > | [भामती] [ प्रे ] अ.रपा.३९.१] च तदुपलश्नणाथं वाजिपदः विश्वदेवोपददितामेव देवता- मुपलक्षयतोति न शब्दान्तरादेवताभेदस्ततश्वामिन्लासंबन्धो- पजोवनेन fama वाज्ञिनं विधोयमानं नामिक्षया बाध्यते कितु तया ae समच्चीयतदति न कमौन्तरमपि तु वाक्याभ्यां द्रव्यय क्तमेकं कमे विधोयलद्र ति प्राप्रे । उच्यते | स्यादेतदेवं यदि वैश्वदेषोति तद्वितशुलयामिक्षा नोच्येत | तद्धितस्य त्वस्येति सर्वनामा सरणात्‌ सन्निदितस्य च वि- WI Baader aaa aferenfa वृत्तिः । न तु विश्वेषु देवेषु न नल्घंबन्भेनापि तल्संबन्धिमाचे | नन्वेवं सति कसमारैशदेषोशन्दमाचा(९)देव नामिका प्रतीमः कि मिति चामिक्तापदमपेक्ञामद | तद्ितान्तस्य पदस्याभिधाना- पयेवसानान्न प्रतीमस्तत्पर्यवसानाय Woe | अवसिता- भिधानं fe पदं समथंम्थधियमाधातुमिदं तु संनिहित- विश्ेषाभिधायि तत्संनिधिमपेक्तमाणं संनिधापकमामिका- पद्‌मपेक्ततद्‌ति कुत आमिक्तापदानपच्त आमिन्ताप्रल्ययप्रस- ङ्गः । कुतो वा तच्ानपक्ता । अतश्च सत्यामपि पदान्तरा- परायां यत्पदं पदान्तरापेक्तमभिधनत्ते तद्ममाणभरतप्रथमभा- विपदावगम्यलात्‌ श्रोतं बरोयश्च । यत्त॒ पयवसिताभि- धानपदाभिदितपदार्थावगमगम्यं तत्तञ्चरमप्रतीतिवाक्यगम्यं दुर्बलं चति तद्वितशरुल्यवगतामिक्तालक्षणगुणएावरोधात्‌ पुवं कर्मासंयोगिवाजिनद्रन्यं ससंबन्धि gene भिनन्ति । एवं च सति नित्यवद्वगतानपश्षसाधनभावामिसा न वाजिनद्र- (१) शब्दृश्रवणमात्रादित्ति-पा० १।२। [अ.दपा.देस्‌-१९] fC ४८४ | [भामती] व्येण स विकश्पसम्‌ चये प्राप्ति । न चाशवत्वे fag दत्ादनपेकवरृति वाजिपदं कथं वचिद्यौगिकं wows वि्वेदेवशन्दां देवतां वैश्वटेबोपदादामिक्तादरव्यं प्रलुपसजंनो- भूतामवगनामुपलक्यिष्यति | प्रकतं दि सर्वनामपदगोचरः प्रधानं च प्रकतमुच्ते नोपस्जनम्‌ | प्रामाणिकं च वि- भिकल्पनागै (रमे ऽभ्युपेतव्यएव प्रमाणस्य तत््वविषयत्वात्त- साययेद् पूर्वकर्म संभविनो गुणात्कमभेद एवमिद्ापि पच्चा्चिविद्यायाः षडञचिविद्या भिन्ना एवं प्राणसंवादेषूना- धिकभावेन विद्याभेद इति । तथा ध्मविरषोपि कमं- भेदस्य प्रतिपादक इति । तथादि । कारोरोवाक्यान्य- घोयानासतत्निरोया भूमे भोजनमाचरन्ति नाचरन्न्ये । ama कं चिदुपाध्यायस्यादङ्म्भमादरन्ति ना- रन्यन्ये | तथाश्वेमेधमधोयानाः कं Paes घासमानय- न्ति नानयन््यन्ये । के चित््वाचरन्त्यन्यमेव धमम्‌ । न च तान्येव कर्मापि भूमिभोजनादिजनितमुपकारमाकाङ्ग- न्ति नाकाङ्कन्त चेति युज्यते । aaa भिन्नानि तासुतासु शाखासु कर्माणोति । अस्तु प्रस्तुते किमाया- तमित्यत आद्र । “अस्ति चाचे"'ति | अन्येषां श।खिनां नासति शषः । “एवं पुनरुक्तादयोपो"ति । समिधो यज तोत्यादिषु पच्चक्रवेभ्यस्तो यजतिशब्दः | तच किमक कर्मभावना किं वा पञ्चैवेति | किं ata, धालर्थान्‌- बन्धभदेन श्दान्तराधिकरणे भावनाभेदाभिधानाद्वात्वथस्य च धातुमेदमन्तरेण भेदेयनुपपत्तः समिधो यजतीति प्रथम- [भामती] [ प्प ] [अर्षा १७.२९) भाविना वाक्येन विदिता कम॑भावनां विपरिवर्तमानोपरित- र्वा कमेरनृद्यने । न च प्रयोजनभावादनन्‌वादः प्रमाणसि- दस्याप्रयोजनस्याननृयोज्यत्वात्कमेभावनाभेदे चानेकापूवंक - स्पनाप्रसङ्गादे कापूर्वीवान्तरव्यापारमेकं कर्मेति प्राप्तम्‌ । एवं प्राप्रउच्यते | परखरानपेक्षणि हि समिदादिवाक्या- नीति सर्वाण्येव प्राथम्यााण्यपि युगपदध्ययनानुपपत्ते A मेणाधोतानोति | न त्वयमेर्षां प्रयोजकः क्रमः । परख- रापेक्षाणामेकवाक्यत्वे दि प्रयोजकः स्पात्‌ तेन प्राथन्या- भावात्‌ प्राप्तमित्येव नास्तीति कंस कोनुवादः | कथं चि- दिपरित्तिमाचस्मैतर्गिकाप्रवत्तप्रवर्तनालक्तणविधित्वापवाद्‌- सामथ्यौभावान्‌ | गुणश्रवणं fe गुणविशिष्टक्मविधाने बि- भिगोरवभिया गुणमाचविधानलाघवाय कर्मानवादापेक्ा- यां विपरिदृत्तेरुपकारो यथा दभ्रा जुदोनोति दधिविधि- परे वाक्ये विपरिव्त्यपेक्तायामग्निदोचं swans fafer- ख्य ₹दोमस्य॒विपरिवतमानश्ानुवादः | न चाच गुणाद्ध- @ समिदादिपदानां कमेनामधेयानां गुएवचनत्वाभावोत्‌ | अष्द्ामाणविश्रेषतया च fai वचनविहितं किं कर्मानु- वादेन क्य गुणविधित्वमिति न विनिगन्यने । न soa नाम॒ ज्योतिरादिवद्िधानासुवन्धं प्रथममवगतं यतः पूर्व बुद्धिविच्छेदेन विधोयमानं कमं पूर्वस्मात्‌ deat व्यवच्छि- नदयात्‌ । किं तु प्रथमत एव कमंसामानाधिकरण्येनावगताः समिदादयस्तदशात्‌ कमंनामधेयतां ` प्रतिपद्यमाना अख्यात- स्यानुवादल्व ऽनुवादा विभिन्ने विधयी न तु ara कश्य [अशफ हैड.१) | yee ] [भामती] चिदीश्ते | तस्मात्खरससिद्वाप्राप्तकमविधिपरत्वात्‌ कर्म- एययमभ्यासो . भावनानुबन्धभूतानि भिन्दानो भावनां भिन- fa यथा तथा शाखान्तरविदिता sft विद्याः शखान्त- रविदहिताभ्यो विद्याभ्योऽभ्यासो ara | अशक्तेश्च | न- WR पुरुषः सर्ववेदान्तप्र्ययात्मिकामुपासनामुपसंदतु श- करोनि सववेदान्ताध्ययनासामर्ध्यादनधोतार्थीपसंद्ारे ऽध्यय- नविधानवेयरथ्यप्रसङ्गात्‌ । प्रतिशाखं Ae द्पासनानां नायं दोषः | समाप्निभेदाच(९) | केषां चित्‌ शाखिनामांकारसा- वात्म्यकथने समाश्निः | कषां fear तस्नादण्युपासना- भेदः | अन्धार्थद्‌शंनादपि भेदः । तथादि । नैतदचीर्णब्रतो ऽधीतदूति अचोणव्रतस््ाध्ययनाभावद्‌ शंनादुपासनाभावः । क्र चिदचोणंत्रत्याध्ययनदशंनादुपासनावगम्यते | ABSIT भेद इति । wa सिद्वान्तमाद | स्॑दान्तप्रत्ययं चोदना- fama | तद्याच्ष्टे | सर्वं वेदान्त प्र्यानि सर्ववेद्‌ान्त- प्रमाणानि विन्नानानि तस्सिंस्तसिन्‌ वदान्त तानि तान्येव भवितुमदन्ति | यान्येकस्षिन्‌ वेदान्ते तान्येव वेद।न्तान्त- र्वपोत्यथः | चोदनाद्यविशेषात्‌ आदिशब्देन संयोग पाख्याः संदधन्ते । अत्र च चोद्यतद्रति चोदना पुरुषप्रय- @ । स दि पुरषस व्यापारः। तत्र खल्वयं दोमादिभध।- तवथोवच्छिनने प्रवर्तते | तस्य देवतोदेभेन व्यागस्यासेचना- RUT: पुरुषप्रयल्नः स एव॒ शाखान्तरे यथैवमि- दापि प्राणज्येष्ठत्व्रेष्ठत्ववेदनविषयः पुरुषप्रयत्नः स एव a a a ee (२) भेदाच भेद्‌ इति-प्रा० १ | [भामती] C ४८७ ] (RUT RZ शाखान्तरष्वपोतिं । एवं फलसंयोगोपि ज्येष्ठशरेष्ठभवनलक्त- णः सु एव । Bala तदेव । यथा war यदृकस्यां शा- खायां द्रव्यदेवताद्पं तदव शाखान्तरष्वपोति | एवं बेदन- स्यापि aa प्राणज्यष्ठत्व श्रष्ठत्वद्पं विषयस्तच्छाखान्तरे anf । “कं चिद शेषमिति । युक्तं यदभ्रीषोमोयस्यो- त्यन्नस्य पश्चाद कादशकपालत्वादिसंबन्धेणयभेद इति | य- थोत्पन्नस् तस्य wa प्रल्भिन्ञायमानत्वादि् त्वभरिषुत्प- त्तिगत va गुणभेद इति कथं वेश्वेदधोवन्न भेदक दति विशेषस्तमिमं विशरेषमभिपर्याशङ्खते सूत्रकारः । “भेदान्नेति चेदिति । परिदरः च्ावयवः । “न एकस्यामपोति' | aaa सापादिका अग्नयो वाजसनेयिनामपि छऋन्दोग्या- नामिव विधोयन्ते | षष्ठस्भ्रिः संपट्युतिरकायानद्यते न तु विधोयते asazat aunt गृणो विधोयतदति भवत्‌ (१) भेदः । अथ वा कन्दोग्यानामपि wife wa एव । अथ वा भवतु वाजसनेयिनां षष्ठाश्चिविधानं मा पव अच्कान्दोग्यानां (>) तथापि wqaderat अविधाना- aaa संख्यायाः किं ठत्पन्नेष्वधिषुं प्रचयशिष्टा रुण्या aa सापादिकानग्रीमवच्छत्त तेन यषामत्प- त्तिस्तेषां प्रय भिन्नानाद्‌ अप्र्भिन्नायमानायाश्च रुख्या- या अनुवाद्यत्वेनानुत्पत्तेविधोयमानस्य चाधिङस्य षोड- शिदणवदिकल्पसंभवाद्‌ न wert ज्ञानभेदः | उ- (१) भवतीति-प° २। (>) छन्दोगानामिति--पा० 3 | [अ.देपारेस्‌९) [ ४८८ J [भामती] व्रतिशिष्टतरे sfag प्राणएवादादयोपि भवन्ति प्रमि न्नानादभिन्नास्तासुतासु शाखाखिति ॥ CATED TET तथाव Ale समाचर ऽधिकाराच्र सववच तनियमः॥२॥ यैराथर्वणिकयन्धोपाया विद्या aaa तेषामेव fat रोत्रतपर्वाध्ययनप्राप्त ्न्धनोधिता फलं प्रयच्छति नान्यथा | अन्येषां त्‌ छन्दोग्धादोनां सखव विद्या नाचोणशिरोत्रतानां फलदेत्याथवंणग्रन्धाध्ययनसंबन्धाद वगम्यते । तर््बन्धख वे- द््ते(१)नेति नेतदकचोणत्रनी ऽधोतदति समान्नानादवग- म्यते । तेषामेवेतां ब्रह्मविद्यां वदतेति विदयासंयोगे्ेता- मिति प्रकतपरामशिना स्वना्ना ऽध्ययनसंबन्धाविरोधा- याथर्वविदिनैव विद्योच्यतदति | सवा दोमाः सप्त at ्यादयः(र) शतोदनान्ता आथर्वणिकानां तरएकस्िन्नेवाथवं- faa ऽपो ्रियन्ते न चतायां (रे) विद्ये कत्वम्‌ ॥ टरायति च Ue tt योग्यो विद्ये कत्वस्य वेदद शनात्‌ । यचापि सगुण ब्रह्मविद्यानां न साश्चादेद एकत्वमाइ तासामपि तत्प्राय- पठितानां तदिधानां प्रायदश्चनाद्‌ कत्वमेव तथाद्धग्यप्राये- लिखितं cer भवेदयमश्य इति बुद्धिरिति | यच्च काटका- दिसमाख्ययोपासनाभेद इति | तदयुक्तम्‌ । एता डि पा- (१) वेद्व्रतत्वेनेति-पा° १।३। (a) सयोद्‌यइति--पा० 24.3 | (3) त्रेताप्राविति-पा* १। [भमी] [ ५८९ 1] [RAR SB) Raa: समाख्याः काठटकादिप्रवचनयोगात्तासां शाखानां न द्वपासनानाम्‌ | aga: कडादिनिः प्रोक्ताः । न च कंडा्नुष्टानमासामितरानुष्ठानेभ्यो विशेष्यते | न च क- उपोक्ततानिमित्तमाचेण gy WaT ae कथं चिल्लक्षणयोपासनासु प्रवृत्तौ संभवन्यामुपासनामिधानम- पासं शक्यं करपयितुम्‌। न च तद्गदामेदौ ज्ञानभेदाभेद- प्रयोजकौ मा भृद्ययाखमासामभेदाञज्ञानानामेकशाखाग- तानामैक्चम्‌ | कटादिपुरुषप्रनचननिमित्ता्चैताः समाख्याः(९) कटा दिभ्यः प्राक्‌ नासन्निति तन्निबन्धनो ज्ञानभेदो नासी- दिदानों चास्तीति दुर्घटमापद्येत | तान्न समाख्यातो सेदः । अभ्यासोपि नाच भेदको युक्तं यद कशाखागतो यजल्धभ्यासः समिदादीनां भेदक इति aa दि विधित्व म्स्मिकमन्नातज्ञापनमप्ततपरवत्तनं च (२) कुप्ययाताम्‌ | शालान्तरे त्वध्येढपुरषभेदादेकत्वेपि नेत्समिकविधित्वव्या- कोप इति । अशक्तिरपि न मेददेनुः खाध्यायो ऽध्येत- व्य दूति खभ्राखायामध्ययननियमः | ततश्च शाखान्तोया- नयौनन्येभ्यस्तद्विघेभ्यो ऽधिगम्योपसंदरिष्यति । समा सैकस्िन्नपि तत्संबन्धिनि qa तस्य व्यपदिश्यते | यथा- cura करमपि ज्योनिष्टोमस्य समा व्यपदिशन्ति ज्यो- Gera समाप्त दति । तस्ा्समाधरिभेदोपि न सधन- मुपासनामेदस्य | तद्वमसति बाधकं चोदनाद्यविशेषा- दय्वमेदान्तप्रत्ययानि कर्माणि तानि तान्येवेति सिद्धम्‌ | (१) समाख्याहइति-पा १।९। (a) चान्यपेति-परा° dl {र.रपा.रड.४] [ ५९ ] ` (भामती) a चिदिशेषमाशङ्य पुव॑तन्तप्रसाधितम्‌ । वच्यमाणाथसिद्यर्थमथमाद स खव्छन्‌ | चिन्ताप्रयोर्जनप्रदश्रनाथ(१) SAH | उ परसदहारयभवदयवद्षवत्समानं च IW & Il अद माशङ्ःने | भवत सवश।खाप्रत्ययमेकं faq त- थापि शाखान्तरोक्तानां नदङ्गान्तराणं न शखान्तरोक्तं तस्षिन्ुपसंदारो भवितुमदति | तस्यैकस्य कर्मणो या- वन्माचमङ्गजःतमेकस्यां शाखायां विदितं नावन्माचरौवोप- कारसिद्धरधिकारानपेश्षणाद्‌ aad चाधिकमपि तच वि- Waa न च विदितं तस्माद्यथा नेमित्तिकं क्म सकलाङ्ग- वदिदितमपि अशक्ते यावच्छक्यमङ्गमनुष्ठात्‌ तावन्माच(र)- जन्धनोपकार णोपक्षतं भवव्येवमिदाप्यङ्भान्तराविधानादेव भविष्यतोति | एवं प्राप्रे उच्यते। स्वचेकत्मे कर्मणः सिते ग्दमधोयन्यायन नोपकाराकव्च्छदो Ba | नहि तदेव कम सत्तद्‌ङमपश्चने नापश्षते चति युज्यते Alam तु निमित्तान्‌ रोधादवश्यकतव्यं सर्वा ङ्गोपखंदारस्य सदातनल्ला- संभवादुपकारवच्छदः करयते । प्रतोपकारपिष्डे चोद- TUT अन्यभागररिधानान्‌ | गरदमेधोयेप्युपकारावच्छद्‌ स्यादिद तु शाखान्तरे कतिपयाङ्गविधानं तानि विधत्तेने- तराणि परिनचष्ठ। न च तदुपकारपिण्ड चोदकप्राप्ते आ- (९) स्ििदष्यथेमिति-पा० १ | (२) तावन्मात्राङ्जन्येनेति-पा० १ | [मामत] ¡ १९१९ ] Peers? ज्यभागवन्तन्मा विधानम्‌ | TAA कर्मणां स्वाङ्गसङ्गम Brain ऽसति बलति बाधकं नापवेदितुं यक्त इति ॥ अन्यथात्वं शब्दादिति चेनाविशे षात्‌ ॥ ६ ॥ दया WRIT: प्राजापत्या देवाश्चासुराश्च ततः कानी यसा एव दवा ज्यायसा असुराः शखजन्यया ala बुद्धा संपन्ना देवास्ते fe Dara द्वाः MAM परिकर्पितमतयः | तामसच्त्निप्रधाना असुरा असुभिः प्रा रौरनिन्धियैरग्दोतैस्तषु?ेषु विषयेषु रमन्तदूल्यसुरा अत्‌ एवते ज्यायांसो यतो ऽमो तत्चज्ञानवन्तः कानोनसास्तु देवाः | अन्ञानपव॑कल्ात्तच्चन्ञानस् । प्राणस्य प्रजापतेः साविकवृत्त्य हवस्तामसवृत्यमभिभवः कदा चित्‌ | कदा चित्तामसवृत्तयुद्धवा Saray साविक्या वृत्तः सयं खन्ना | त च दवा ऊचुः। इन्तासुरान्‌यन्ञ उङ्गोयनव्ययाम अ- सुरान्‌ जयामासिन्नाभिचारिकं यज्ञे उद्गीथलक्षणसाम- WAITAKI aU कर्मणेति । ते द वाचमूचुरित्यादिना संदर्भेण वाकप्राणचक्ःओो्रमनसामासुरपाञ्मविरुद्रतया नि- feal अथ Tana भवमासन्यं म्‌ खान्तविलख्ं मख्य प्राणं प्राणाभिमानवों दवताम्‌चस्वन्न उद्गायति | तथेत्यभ्युपगम्य तेभ्य एव प्राण उदगायत्‌ तं सुरा विदुर- नेन WAST नो ऽस्मान्‌ दवा अल्यव्यन्तोति। तमभि द्रत्य Waa ऽविध्यन्नसुराः | AIA प्राप्य BeAr लोष्टो at विध्व॑सृतणएवं विध्वंसमाना fragt ऽसुरा वि- अदे पादेसूद | ४९९ | [भामती] ayy | azadfaare. | “वाजसनेयकः इति । तथा कन्दोग्येप्येतदुक्तमिल्याद । “तथाछान्दोग्येपो"ति । विषयं द्रशंयित्वा विष्डशति “तच संशय'"दति gaa श हञाति “विदौकत्वमिति" पूरवपकषमासिपति “ननु न युक्ता fafa” एकचोद्गाठत्वेनोच्यते प्राणः एकच चोद्धानत्वेन करि- MHA सरो भेद Tae । समाधत्ते “नेष दोष" दूति | बह्धतरर्पप्रत्यभिन्ञानादप्रल्यभिज्ञायमानं किं चल्लक्त- णया नेतव्यम्‌ न केवलं शाखान्तर । एकध्यामपिशाखार्यां दृष्टमेतन्न च तच विद्याभेद इत्याद । “वाजसनेयकंपि चे"ति | quam Arata घद्ोधावयवेन SHI एव लक्षणीय इति wars | न वा प्रकरणभेदात्‌ परोवरीयस्तवा- दिवत्‌ uy tt TSA उपक्रमभेदात्तदनुरोषेन चोपसंडा- रवर्णनादेकसिन्वाक्ये तस्येव WHI पुनःपुनः Veda लक्षणायां च कन्दोग्ये वाजसनेयके प्रमाणाभावाड्‌ विद्या- भेद इति राद्वान्तः | ॐकारस्योपाख्यत्वं प्रस्तुत्य रसतमादि गुणोपन्याख्यानमोङ्कारस्य | तथादि | भूतप्थिव्योषधिपुरष- AACR पृवश्योत्तरमु्तरं रसतया सारतयोक्तं | तेषां सवेषां रसतम अकार उक्ताः Bera | “न च विवक्ि- ताथेमेद” दति । RAHAT विवक्तिता- वेक तदवयव ओडर दति । तथा इभ्युदयवाक्म"ईति । [भामती] [ ues ] [अदपा.२७.७) एवं डि श्रूयत ऽवि वाणं प्रजया पशभिरद्यति वद्वयति We yaa यस्य इविनिर्प्नं परस्ताचन्द्रमा अभ्य॒दति स अधा पडलान्विभिजे मध्यमाः स्यस्तानग्रये दाच परोडाशमष्टा- कपालं निर्वपेद्यं स्थविष्टास्तानिन्द्राय प्रदाज दधंशवर्‌ य ्ो- दिष्ठास्तान्‌ विष्णवे शिपिविष्टाय रटने चर्मिति aa eee: किं कालापराघे यागान्तरमिद चोद्यतेडत तेष्वेव कमसु प्र RAY कालपराधे निमित्ते दे वतापनय इनि | एष तावद्‌च वि- ay: | अमावास्ययामेव SMARTS वेदि क्रियाग्निप्रणयनक्रिया ब्रतादिश्च यलमानसंस्कारः। दध्यथख्च sre | प्रतिपदि च द- प्रकमप्रव ्तिरित्यनषानक्रमस्तात्विकः | यस्य तु यजमानस्य कुतञ्चह्मनिबन्धनाश्वतु द॑श्यामेवामावास््ाबुदधो प्रबत्तप्रयोग- स्य चन्द्रमा अ्भ्यदीयते | तचेद भूयते यस्य दविनिरुप्तमिति, तेन यजमानेनाभ्यदितेनामावास्यायामेव निमिन्ताधिकारं परि- AH पुनस्तदददरेव वदयुदररणादिकमं छा प्रतिपदि दशं प्रवर्तयितव्यः । तचराभ्युदये किं नेमिन्तिकमिदः कमान्तरं द- श्रौ चोद्यते उत afeaa दशंकर्मणि पर्वदवतापनयनेन देवतान्तरं विधोयतद्रति । तत्र विर्भागमाचश्रवणाच- स्विधानसामर््याचच कर्मान्तरम्‌ | यदि fe vacant €- alfa विभजेदिति श्रूयेत ततस्तान्येव walls दक्तान्तरण यु- च्यमानानि न कर्मान्तरं गमयितमदन्ति, किन्तु TAHA कर्मं तद्भविष्कमपनोतपूर्वदेवताकं द वतान्तरयुक्तं स्यात्‌ । अच पुनक्तधा तण्डलान्‌ विभजेदिति दविष एव मध्यमादिक्रमण विभागश्रवणात्‌ | अनपनोता इविषिं पृवेदवता दति पृवद्‌- [अ.इ३पा.३८.७] CC ५८४ | [भामती] वतावशद्े इविषि देवतान्तरमलन्धावकाशं श्रूयमाण कमान्त रमेव गोचरयेत्‌ । अपि च प्राप पूवसिन्कमेपि दन्नस्त- षडलानां प्रयसस्तप्डुलानां चेन्रादिदवतासम्बन्धश्च विधात- व्यः | चर्त्वं चाज विदितं नास्तीति तदपि विधातव्यम्‌ | qa कर्मणि अनेकगणएविधानात्‌ वाक्यं भिद्येत । क मान्तर aad शक्यमेकनेव प्रयन्ननानेकगणविशिष्टं विधात्‌- मिति निमित्ते कर्मान्तरमेव्र विधोयते । दशस्तु लप्यत कालापराधादिति प्राप्रउच्यते, न कर्मान्तरम्‌ | पूवदेवतानो दविषो विभागप्‌ निमित्ते देवतान्तरविधानात्‌ । wae चार्थप्राप्े | भवेदेतदेवं यदा चधा तण्डुलान्‌ विभजेदिति तण्डलानां aut विभागविधानपरमेतदगक्यं खयादपि त्‌ वा- क्यान्तरप्राप्रन्तण्डलानां चधात्वमनद्य विभजंदिव्यतावदिघत्त aa वाक्यान्तरालोचनया पूवदेवताभ्य इति गम्यते । त- णएड़लानिति त्वविवक्षितं दविर्भयत्ववन्तथा च ये मध्यमा TAT alfa वाक्यान्यपनोत areata दविषस्तिन्नेव क भणि sued देवतान्तरसम्बन्धं विधात्‌ शक्तुवन्ति । त- था च Rane प्रछतमखप्रत्यभिन्नानाद्‌वतान्तरसम्बन्धपि न कर्मान्तरकर्पना भवितमदति | ततश्च समाप्रपि 4- मित्तिकाधिकारं निल्याधिकारसिद्यथं तान्येव पुनः कमा एयनुषटेयानि | न च , दधनि चरुमिति चरसप्तम्यथयोविधा- नं तयोरप्यर्थप्राप्तत्वान्‌ | vad डि कर्मणि तण्डुलपषण- प्रथनं पुरोडाशपाकादि दधिपयसो च प्राप्तानि तजभ्युदयनि- fan दधियुक्तानाग्पयोयुक्तानाच तण्डुलानां विभजेदिति [भामती] [ ५८५ 1 (अ-दपा.रष्.ऽ वाक्यन पर्वदरेवतापनयं कत्वा a मध्यमा इल्यादिभि्वाक्ये- देवतान्तर सम्बन्धः छतः | न च प्रभूतदधिपयःसंसक्तीर्पैस्त- we: परोडाशक्रिया सम्भवति | इति पुरोडाशनिब्त्ता तदर्थस्य प्रथनस्यापि निवत्तिरनिदरत्तस्तु पाको ऽपवादभावा- त्तथा चार्थप्राप्तश्चोद्यते | भवतु वा अनेकं TIAA | परक ताधिकारावगमबलादस्यापि न्याखलवादिति । तस्मात्त टभेद कर्म aa कर्मान्तरमिति सिद्व, पशरुकामवाक्ये त्व- पर्वकर्मविधिरभ्यदयवाक्यसा्प्येपि यः पश्कामः स्पात्सो मावास्यायामिष्ा वक्ानपाङ्यौत्‌, य॒ स्यविष्टास्तानग्नय स- निममेष्टाकपानं निर्वपेत्‌, ये मध्यमास्तान्‌ विष्णवं शिपि- विष्टाय शने चसम्‌ ये Alesana प्रदाचे दधंखरमि- ति। अच fe अमावास्यावामिष्टति समाप्त याग पशकाम- षिविधानं नाच Waa कर्मणो ऽननुचृत्त्यागान्तरविधिरिति यक्तम्‌ | WADA TAS, यथोद्गीथोपासनासाम्धपि आदि- ल्यगतद्दिरण्यश्सश्रत्ादिगणविश्ष्टोज्गीयोपासनातः परोवरो- यस्वगणविशिोद्गोथोपासना भिन्ना तद्दिदमपीति | पर- क्मात्परख्च ag वरीयानिति परोवरोयानुङ्गीथः परमत्म- SU संपन्नः | अत एव अनन्त UHI BARA भा- वयितमाकाशरो Baral भ तभ्यो ज्यायानिल्याकाश्रशन्दन प रमात्मानं निदिशति ॥ सभ्ातश्ेतदक्तमास्ततु तदाप Zl स्फारतरं मेदावगमे BHAA नाभेदसाधनमतिप्रसङ्गा- पातात्‌ | अपिच श ल्यक्षराललोचनयाभेदप्रह्ययोऽन्तरङ्ग- {श हषा. सू. £] [ ५९६ Ts {भामते खानपेशश्च | संन्ञेकत्वं त्‌ श्रनिवाद्यातया afecs च deaa- तया सापश्च | AMA नाभेदसाभधनायालमिति |) SUT समभ्जस्म्‌।९॥ “अध्यासो नामे"नि । गणी बद्धिरध्यासः | यथा मा- man ऽनिव्र्तायामेव माणवकबुद्धिव्यपदेशब्रत्त fear व्यपद्‌ शव्रत्निः fier माणवक दति । एवं प्रतिमायां वास- eget ध ॒ब्रह्मबुद्विरतथेकारघद्गोथवुद्धिन्यपदेश्रावि- ति | अपवादे कत्वं विशेषणानि चोक्तानि । एकार्थे पि च गन्द दयप्रयोगो दश्यते | यथा तेशदेव्यामिक्षा विन्दशन्नानमान व्याख्यायाच्च पर्यायाणामपि सदप्रयोगो यथा सिन्धुरः करी पिकः कोकिल दति । वि्टश्यानध्यवसायलक्षणं पक्ष ग्र्ञा- ति । “तचान्यतमे'ति | सिद्वान्तमाद। “ददम चत व्याप्तेश्च" | प्रयनुवाकम्मव्युचसुपक्रमं च समाप्तो चाकारः wa वद्‌- व्यापीति किङ्गतोयमेाकारस्तत्नदाप्टयादिगणविशिष्टस्तसौ त॒ कामावाप्यादिफलायोपास्यत्वनाधिकरियतदत्यपे्षाया मुङ्गोथपद्‌ नेति विशिष्यते । उद्रोथपदेमोंकाराद्यवयवघ- टितसामभक्तिभेदाभिधायिना सम्‌दायस्यावयवभावानपपन्त- स्तत्सम्बन्ध्यवयव SA लच्छते, न पुनरो।कारेणाक्यविन- SHIA लक्षणा | श्रोकारस्मैवोपरिष्टा्न तत्तस्रणविशि- दस्य तत्तत्फलविग्िऽस्म चोपव्याख्यास्यमानत्वात्‌ | ey समृदायश्न्दोवयवे लक्षणया यथा YAY दग्धः पो दग्ध इति तद कदेशदारे अध्यासे q लक्षणा फलकण्पना च | तथा Wrens गुणकप्रणवोपासनादिदमुङ्गोथतोपासनम- [भामती) T ५८७ 1 (अ-दपा.१ब.८] णवस्धान्यन्नचा तराप्यादिडपासनेष्विवफलं श्रूयते | तस्ना- AMANITA | उद्गीथसम्बस्थिप्रणवोपासनाधिकारपरे वाक्ये परार्थे नायं दोषः । अपि च गेया वृत्तर्लसणावृत्तिर्वसी- यसो लाघवात्‌ | लक्षणया fe लक्षणोयपरत्वं पदस्य तस्यैव वाश्चा्थान्तरभावात्‌। यथा गङ्गायां घोष दति लच्छयमाणएस्य Aca वाक्यार्येन्तर्भावो ऽभिकरणतया | tata इत्य- च तु गोसम्नन्धितिष्ठन्मृचपुरोषादिलसणया न तत्परत्वं गो- WA | अपि तु. तत्वं साध्यवसिततङ्ग णयु.्तवारहोकपरत्वमि- ति मैया area तदिदमुक्तं “लस्षणायामपि लिति गप्धपिवत्तिलंसषणावयवतवाल्ञक्षणोक्ता । यद्यपि वैश्वदेवो- पदमामिस्ायाश्मवतत तथाप्यथभदः स्फरतरः | आमित्ता- पदं fe ख्पणामिक्षायाम्मवतेते | वेश्वदवोपद्‌न्त्‌ तस्यामेव विश्वदेवविशिषटायाम्‌ । एवं fe विज्ञानानन्दयोरपि सुखतरः ्रवृत्तिनिमिन्तमेदः सत्यपि aware । न च व्याख्या- नमभयोरपि प्रसिद्राथत्वाद्धिन्नाथताच्च। शषमतिरोदितायम्‌॥ सवाभदादन्यच्म ॥२०॥ एवं शब्दस्य सन्निदितप्रकारमदपरामशा्थतात्साकषाच्छ- ब्दोपस्यापितस्य च सन्निधानात्‌ शाखान्तरगतस्य चानुकमत- या सन्निधानाभावान्न कौोतकिप्राणसंवादवाक्ये प्राणस्य व- सिष्टलादिभिगुंणैरपास्यत्वमपि त उयेष्श्र्ठत्वमाजेषोति पूर्वः पक्षः| सिद्वान्तस्तु सत्यं सन्निद्धितं पराखटशति दरो नतु शरब्दोपात्तमाजं सन्निदितम्‌। किन्तु यच्छब्दाभिहिताथनान्त- Sern प्राप्तं तदपि Fe वृदे संन्नतं सन्निदितमेव | [अ.३ पा.३९८.१०] [ yee 1 [भामतो) यथा यस्य पणेमथो जुङकर्भवति इत्यव्यभिचारितक्रतु समन्वया जुब्दोपखापितः कतुः । तस्मादुपास्यफलप्र्यभिन्ञानात्तद्‌- व्यभिचारिणः प्रकारमेदयानुक्तस्यापि बुद्धौ स॒न्निधानात- छतपरामर्भिनेवंकारेण GANT रक्त इति fag कौषी- तकिराद्मणगतेन तावदेवं कारेण शक्यते परामरष्टम्‌। तथाप्य- भ्युपेलयापि ब्रूम इत्या्रयवता wR “तथापि ae aa विज्ञाने वाजएनेयेपि ब्राह्मणगतेनेति aera telat केवलस्य श्रुतश्च हानिरिनर सहितस्य WaT कर्पा न wae: | अतिरोदहिनमन्यत्‌ ॥ आनन्दाद्यः प्रघानस्य ॥ १९ Ul ` गुणवदुपासनाविधानसख वास्तव्रगृणव्याख्यानादिवेकाथमि- दमधिकरणम्‌ | TARY ब्रह्मणः BMRA: सव्य- RAIA गुणा न THAT | एवमानन्दविज्ञानलाद्‌यो विभुलनिलयत्वादिभिगुंकैः प्रद शान्तरोक्तैनं Waa | तत्स- इरर्वा सम्पदामत्वादयोपि सत्यकामादिभिः wc | afe ब्रह्मणो wlan सत्वे कञ्चिदिशेष इति पूर्वः पक्तः। राद्वान्तस्तु वास्तवविधेययोव॑स्तुधरमतया चानुष्टेयतया चाव्य- वश्थाव्यवस्थे व्यवतिष्ठेनं | aquar fe यावद्रसतु व्यवति- छते | नासावेकत्रोक्तोऽन्यचानक्तौ नास्तोति शक्यं व- कम्‌ | विधेयस्तु पुरुषप्रयन्नतन््ः wey यतर या- वहु णविशिष्ट ब्रह्मणि चोदितः स तावत्येवावनिष्ठते नाति- दितमपि गुणं गोचरोकानु मति । तस्य विधितन्त्रत्ादि- धेश्च BMA | तस्ादानन्दभिन्नञानादयो ब्रह्मतत्ाल्म- [भामतो) . [ ५८८ J) [अ-रेपा-३७.१९],. तयोक्ता AAI ब्रह्म श्रूयते तचतचानुक्ता.अपि लभ्यन्ते | संपद्ामादयस्यापासनाप्रयल्नविधिविषया यथाविष्यवतिष्ठन्ते न तु यथावस्तिति सिद्धम्‌ । प्रियशिरस्ादोनां त॒पास्यत- मारोप्य न्यायो दशितः | तस्य त विषयः संपदामादि- रक्तः । मोद(९)नमाच॑ मोदः प्रमोदः WAST मोदः ता- विमो परण्रापेक्तावुपचयापचये ॥ आध्यानाय प्रयोजनाभावात्‌ UAB द द्धियेभ्यः परा द्रथा इति faa स्वेषामेवार्थादरीनां प- रत्व प्रतिपिपादयिषितम्‌, आदो परुषस्यैव तत्रतिपादना्थं चेतरषां परत्वप्रतिपाद्‌नम्‌ | तच प्रत्येकमर्थादिपरत्वप्र- तिपादनश्रुतः अूयमापतत्तत्परत्वं च संभवति न तत्तदति- WHA सवषाम कपरत्वाध्यवसानं BA | न च प्रयोजना- भावादसंभवः | सवपामव प्रत्यकं परत्वाभिधानस्याध्यान- प्रयोजनत्वात्‌ | तत्तद्‌्यानानां च प्रयोजनवक्वस्मतेः । त- था हि afar it दश मन्वन्तराणोष तिष्ठन्तोद्धियचिन्तकाः | भोतिकास्तु शतं पणं ava त्वामिमानिकाः ॥ बद्धा दश सदसलाणि तिष्ठन्ति विगतज्वराः | uy शतसदक्तं त॒ तिष्ठन्त्यव्यक्तचिन्तकाः ॥ , पुरुषं निगुणं प्राप कालसंख्या न विद्यते | इति प्रामाणिकस्य वाक्वभेदस्याभ्युपेयत्वात्‌ प्रत्यकं तषामथा- दीनां परत्वपरष्येतानि वाक्यानीति wa, उच्यते | (१) मोदुमात्रमिति-पा. २। .[अ.देपां ९९.९४] [ ६०० 1 . [भामती) दद्धियेभ्यः परा wat इयेष तावश्छंदभो वसततत्व- परतिपादनपरः प्रतीयते नाध्यानविधिपरः । तदशरुनः । तदच यत्मल्ययस्य साक्तायोजनवत्ं दश्यते तत्मल्ययपरल्व सर्वेषाम्‌ | दृष्टं च विष्यो; परमपद MIA निखिलानथसंसा- रकारणाविद्योपशमः | तच्वन्नानोदयस्य विपर्यासोपशमल- सत्वेन qaqa दर्शनात्‌ | अथादिपरत्वप्रत्ययस्य त॒ न दृष्टमस्ति प्रयोजनम्‌। न च दृष्टे सभवति अदृष्टकश्यना न्या- ग्या। न च परमपुरुषाथदतु परत्वे संभवति अवान्तरपुर्षा- थतोकिता | तस्ादृष्टप्रयोजनवच््ात्पुरषपरलप्रतिपादनायौ- यं संदर्भ इति गम्यते | किं चादरादृप्ययमेवास्याथ दूत्या ष । “अपि च परप्रतिषेधने"ति । नन्वत्राध्यानविधिर्ना- सि तत्कथमुच्यते आध्यानायेल्यत आद । “आध्यानाये"'ति। आत्मशन्दयाच ॥२५॥ अनधिगताथप्रतिपाद्नखभावत्वाद्ममाणानां विशेषतशाग- मस्य पुरुषशब्दवाच्यस्य चात्मनः खयं wea दुरथिगमला- वधारण्णत्‌ । वस्तुतश्च दुरभिगमत्वात्‌ | अथौदोनां च सुगमत्वात्‌ तत्परत्वमेवार्थादिपरत्वामिधानस्येयर्थः | Ba राश्यातिशय इवाशयातिगश्रयः | तन्तात्ययंतति यावत्‌ | किं च श्रुल्न्तरपक्िताभिधानादप्येवमेवा्थादिपरत्वे तु ख- पेण विवक्तिनिनापेक्ितं afr care । “अपि च सो- ध्वनः पारमाप्रोति"दति ॥ आल्मगृहीतिरितरवदुत्तरात्‌ ॥१६॥ अतिस्ढल्योदि लोक्शिः परमश्वराधिष्ठिता | परमश्च [मामन] ` [ ९०१ ] [RR aed रिरण्यगर्भक्ं कोपलन्धा रेयमिद मशाभूतसगमनमि- धाय प्राथमिकी लोकडष्टिर्पलभ्यमानावान्तरेऽ्वरकार्या प्रागुत्त्तरात्मैकल्वावधारणं चावान्तरोडवरसम्बन्धितया ग- मयति | पारमेश्वरसगस्च म्दाभूताकाशादिलादस्य च तद्ैपरोत्यार्‌ | अस्ति चि तस्यैवैकस्य विकारान्तरपेक्षया- ग्रत्मस्ति चेशषणम्‌ । अपि चेनकषिन्नेतरोयकं पूवस करणे प्रजापतिकटंकेव लोकशटिरुक्ता | तदनुसाराद्‌- waza विज्ञायते अपि च anal गामानयेदिल्यादयश्च व्यवद्दाराः भु्योक्ता विशेषवत्वपरमात््मसत प्रसिद्राः | ततो- प्यवान्तरे श्वर एव विन्नायते | आत्मश्न्दप्रयोगख्यात्रापि दष्टसस्मादपरात्माभिलापोयमिति MASA | परमात्म- नो गृदोतिरि श यथा Lacy ष्टिश्रवणषु एतस्मादात्मन आ- काशः संभृत दत्यादिषु | तस्मादुत्तरा रे्षतेतीशषणपूवक- सष्टलश्रवणाद्‌त्मेद्यवधारणाच्च | एतदभिसंडितम्‌ । मु- ख्यं तावत्छर्गात्माक्षेवलत्वमात्मपदत्वं BTA च परम श्वर- स्या भवतः | तदसत्यामन्‌पपन्तेो नान्यत्र व्याख्यातुम्‌- चितम | न च मदाभतश्टष्ट्यनभिधानेन लोक्ष्य्यभि- धानमनुपपत्तिबोजम्‌ | पआकाश्यपविंकायां aga’ ब्रह्मण खट यथा arranged न विरुध्यते ए- तस्मादात्मन आकाशः संभूत इति दनात्‌ | आकाशं वायु रेति fe na पूरयितव्यमेवमिद्धापि मदण्ितानि eels करुपनोयम्‌ | सर्वशराखाप्रत्ययत्वेन ज्ञानस्य भ्ुनिसिद्ययम Baal JAA भवितव्यं न पुनः WA मडग्ठतादिल्व अ. दपा. २८.१७] [ ६०२ | [भामती सर्यस्य शै थिल्यमादरणीोयम्‌। अपि च खाध्यायविध्यधोनय्- णो वेदरािरध्ययनविध्यापदितप्रयोजनवद्थाभिधानो य- MAM प्रयोजनाधिक्यमाग्नोवि तथातथानुमन्यतेतराम्‌। यथा चास्य ब्रह्मगो चरत्वे पर मपुरुषथिपयिकत्वं नैवमन्धगो चरतव तदिदमुक्तम्‌ | “योप्ययं व्यापारविश्ेषानुगम" इति । न लोकसगौपि हिरष्यगरभव्यापारोपि त्‌ तदनुप्रविष्टस्य पर- मात्मन इलयतेवोक्तम्‌ | तसादात्मैवागरयपक्रमान्तद्यापारेय चेश्षणेन मध्ये परामर्थदुपरिष्टाचच भेदजातं ATT! स- wane ब्रद्मप्रतिष्ठत्वेन ब्रह्मण उपसंदाराद्रह्माभिलापत्व- मेवास्येति निश्चोयते | यत तु पुरुषविद्धादि्जवणं तस्य भवेत्न्यपरत्वं गल्यन्तराभावादिति सवंमवदातम्‌ | श्रपरः करपः। सदुपकरमस्य संदरभस्यात्मोपक्रमस्य च (HAA ` माषो खिदथमेदः । तत्न सच्छन्दस्याविभ्रषरणत्मनि चा- त्मनि च प्रत्तरनात्मायलं किं तु समस्तवस्वनगतसन्तासामा- aed तथा चोपक्रमभेदा द्विन्नार्थत्म्‌। स॒ आत्मा तत्वम- सोति चोपसंदार उपक्रमानुरोधेन संपत्यथ॑तया व्याख्ययः | तदि सल्सामान्यं परमात्मतया संपादनोयम्‌ | तदि नानेन. च सर्वविज्ञानं AAA सत्तायाः समस्तवसुविस्ता- , रव्यापित्वादिल्येवं प्राप्तउच्यते | श्रात्म्टदीतिर्वाजसनेयिना- मिव क्ान्दोग्यानामणुत्तराक आत्मा तत्लमसीति तादात्यो- पदशान्‌। WY तावदात्मव्यतिरि क्तस्य प्रपन्चस्य सदस््वा- भ्यामनिर्वा तया न सत्त्वं सक्तं तवा्मधातोरेव तत्वेन नि- भा चलान्तस्ञादात्मैव सन्निति । MAGEE सच्छब्दस्य [भामनो) [ ९०३ ] [अ-देपा.३७.९७) सक्ासामान्यामिधायिललादमतिव्यक्ति च तस्य प्रवत्तेरात्मनि चान्यत्र च GH: संशये सद्युपसं दारानुरोधन स- टवेलयात्मन्येवावस्चाप्यते | निर्णोतायीपक्रमानृरोधेन ुप- संचारवर्णना न पनः संदिग्धा्थेनोपक्रमेणोपसंडारो व नीयः | अपि च संपत्ती फलं कस्यनोयम्‌ | न च सा- मान्यमानं ज्ञाते विरेषन्नानसंभवः । न Snug ज्ञाते शिं श्पादयस्तदिशषा ज्ञाता भवन्ति | तदवमवधारणादि सव- मनात्माथेत्वे स्यादन्‌पपन्नमिति छन्दोग्यस्यात्मार्थत्वमेवेति सिद्धम्‌ | श्रत च पर्वस्सिन्पवपस्षे दिरण्यगभीपासना feer- न्ते तु ब्रह्मभावनेति | कायाख्यानाप्पू्रम्‌ Ul २८॥ विषयमा “छन्दोगा वाजसनेयिनख”ति । अननं प्रा- नं अनः प्राणः तं प्राणमनग्नं gaa अनग्रताचिन्तनमि- ति मन्यन्तदति मननं ज्ञानं तद्धानपयेन्तमिति चिन्तनम्‌- क्रम्‌ । संशवमाद “तत्किमिति | खुररवमान्नेणापानत उ- भयविधानपक्ं what मध्यमं पत्तमालम्बते पूर्वपकी | “my वाचमनमेवे'"ति | यद्येवमनद्मतासंकीतंनस्य किं प्र योजनमित्यत We | “तस्येव तु स्तुत्यर्थमि''ति | अरयमभि- संधिः । यद्यपि qa प्रायद्याथमाचमनविधानमस्ति तथापि प्राणोषासनप्रकरणो विघानान्तदङ्गत्वेनाप्राप्तमिति विधानम- अवहवनि अनृतवदनप्रतिषेध इव स्मात्ते ज्योतिष्टामप्रकरण समान्नातो नानतं वदेदिति प्रतिषेधो ज्योतिष्टामाङ्गतया- Safa | राद्वान्तमाद “एवं प्राप्त "दति । चोदयति } [अ-३पा.२७.१८] [ १०४ ] [भामती] “नन्वियं श्रुतिरिति | परिषरति | “ने” ति।. तुल्याथंयोमुल- मलिभावो नातुल्ल्याथयोरित्यथः | अभिप्रायस्य पव पश्चबोजं निराकतोति। “न चं रतिरिति | कत्वथेपरूषाथंयोरनुतव- दनप्रतिषधयोयुक्तमपानर्क्यम्‌ | इद तु स्रातमाचमनं स- कलकारमाङ्गतया विहितं प्राणोपासनाङ्गमपोति व्यापकन सार्तेनाचमनविधिना पनरक्ततवादनर्थकम्‌ । न च सर्तस्या- नेन Taam तस्य च व्यापकल्वाद्‌तस्य च प्रतिनियतवि- घयत्वादिति | मध्यमं WERTH प्रथमपरक्तमपाकरोति | “अत एव नोभयविधानम्‌” | यु्यन्तरमाद । “उभयकिधाने ष्व""ति | उपसंशरति | “तस्मातमा्तमेवे”ति | “न चायमन- waa’ sa Mand स्तुतिनापपद्यतद्त्यथः | अ- पिच मानान्तरप्राप्रनाप्रात्नं विधेयं शरूयते । न चानमग्नता- ` संकरपान्यतः प्राप्तो यतः स्तावको भवेन्‌ | न चाचमनम- न्यतो प्राप्तं येन विधेयं सन यतेत्याद | “खयं चानग्नतासं- कर्पस्ये"ति। अपि चेकस्य कर्मण एकार्थतेवेल्युचितं तस्य बलवत्ममाणवशादनन्यगतित्वे सत्यनेकाथता कंपते | सं- कर्प तु कर्मान्तरे विधीयमाने iad दोष इत्याद । “न aq सत्येकस्याचमनस्ये"”ति | अपि ष दष्टिचोदमासाशच- ्यादष्टिचोदमेव न्याय्या न चाचमननोदनेल्याङ | “अपि ख यदिदं किंचेति । यथा डि शवादिमर्यादस्यान्नस्यान्तमश- क्यत्वादनदशिखोद्यने एवमिद्धाप्यपां परिधानासंभवादृष्टिरवं पवोद्यतद्‌तयन्नदशटिविधिसा चर्या द्गम्यते | अशब्दत्वं चच यद्यपि दष्य्यभ्यव्शारयोस्तुन्यं तथापि दृशिः शान्दहग्यनान्त- [ara] [ ६०५ ] (3818 &.9c) रोयकतया साकाच्छन्देन क्रियमाणोपलभ्यते | अभ्यवशार- स्वध्यादरणोयः कथञ्वद्योग्यतामात्तपेति विशेषः | किं च कान्दोग्यानां वाजसनेयिनां चाचमने प्रायणाचामन्तोति व- तेमानापदश्रः | एवं यत्रापि विधिविभक्किसतत्नापि जर्विलयवा- म्बा वा जद्यादितिवद्दिधित्वमविवरितम्‌। मन्यन्तदूति ल- प्राप्नाथत्वाह्छमिधो यजतोल्यादिवदिधिरव्याइ । “अपि चा- चमन्तो"ति । शेषमतिरोदिताथम्‌ ॥ | समान एवं चाभेदात्‌ ॥ ९९ ॥ ई दाभ्यासाधिकरणन्यायेन पूर्वः पत्तः । दयोर्विद्याविध्या- रकश्राखागतयोरण्द्यमाणविशषनया कस्य को म॒ख्योन्‌- वाद्‌ इति विनिश्चयाभावादन्ञातज्ञापनाप्रबत्तप्रवत्तनारपस्य च fra खरससिदेरुभयतोपासनाभेदः । न च TWAT विधानायेकंत्रानुबाद्‌ उभयत्रापि गृुणान्तरविधानोपरन्धे- विंनिगमनारेत्वभावात्छमानगुणानभिधानप्रसङ्गाच । AT qian यजनोल्यादिवदभ्यासादुपासनाभेद इति प्राप्त.उ- श्यते । नेकका्म्यमेकत्वेन प्रत्यभिन्ञानात्‌ | न चाण्डामा- णविशेषता यत्र wate गुणा यस्य कर्मणो विधोयन्ते aa तस्य प्रधानस्य विधिरितरत्र तु तदनुवादेन कतिपयगुण- विधिः | यथा यत्रच्छत्रचामरपताकादास्िकाइषोयशाक्तीक- या्ीकधानुष्ककापाणिकप्रासिकपदातिप्रचयस्तवासि रा- जति गम्यते न तु कतिप्रयगजवाजिपदातिभाजि त- दमाल्ये.तये हापि । न चकत विद्धितानां गुणानामितरत्रो- क्तिरनर्थिका प्र्यमिन्नानदाढ्याथेत्वात्‌ | अस्तु वा ऽक्नि- [अ-दपा९९.९९] ( ९०६ | [भामती] ज्िल्यानुषदो नश्ामुवादानामवश्यं सर्वत्र प्रयोजनवच्वम्‌ । अनुवादमाव्रस्यापि तत्नततरोपलम्धः | तसात्तदव बृददार- एकं <प्यपासनं तद्गणनोपसुशारादिवदिति सिम्‌ ॥ सम्बन्धादेवमन्यवापि ॥ २० ॥ यद्यंकस्यामपि शाखायां तत्वेन प्रलयभिन्नानादुपासनस्य aa विदितानां धर्माणं सङ्करः तथा सति सल्यस्यैकस्या- भेदा ऋण्डलद्वयवनिंन उपनिषदोरपि सदरप्रसङ्गान्तस्येति च प्रक्रतपरामर्शत्वाह्गदः सत्यस्य च प्रधानस्य GAARA अधिदेवमिल्यस्य विशषणतयोपसर्जनत्वेनाप्रस्ततत्वात्‌ प्र स्तनस्य च सत्यस्याभदाव्यववङ्गणसङ्कर इति प्राप्तडश्यत | नवा विशेषात्‌ ॥ २९॥ सत्यं यत्त खरूपमातरसम्बन्धा धर्माणं श्रयते तत्रैवं ख- Bie सवत्र प्रत्यमिन्नायमानत्वान्तम्मात्रसम्ननिित्वाश्च ध- माणाम्‌ | यत्त त्‌ Banged प्रधानमवगस्यते तत्त स- विशेषणस्येव तस्य धर्माभिसम्बन्धो न निर्विशेषणस्य नाप्य- न्यविशषणसद्धिस्य । afe दण्डिनं परुषमानयत्यक्तं द- Wife कमण्ड़लुमानानोयत | तस्ादभिदेवं सत्यस्यो- पनिषदुक्ता न तस्ये वाध्यात्मं भवितुमदति | यथा चावार्यस्य गच्छतो ऽनुगमनं विदितं न तिष्ठतो भवतिं तच्ान्नोपनि- wat: संकरः किंतु व्यवस्ितिः । तदिदमुक्तं खड्पानपाया- दिति ॥ . दशयति च ॥ २२॥ अतिट्‌ शादप्येवमेव तत्वे fe नातिदभः स्यादिति॥ [भामो] C ६०७ ] [BUS Re] सभति ग्रुव्याप्त्यपि Brg: 1 AW A बरह्मज्यष्ठा Rat सम्भतानि ब्रह्माग्रं sae दिवमाततान | waa प्रथमं तु जश्च तनाहति ब्रह्मणा स्पद्धित्‌ कः ॥ wa sag येषां तानि ब्रह्मज्ये्ठा जन्ने आस॒ यद्यपि तासुतासु शाण्ड़िल्यादि विद्याखायतनभेदपरियदेणाध्यात्मि- alata सुम्बु्यादोनां गणानामाधिदेविकत्वमित््याय- लनभेदः प्रतिभाति । तथापि ज्यायान्‌ दिव इत्यादिना सन्दर्भे णाधिदैविकविथरतिप्रत्यभिन्नानात्‌ षोडश्कलाद्यासु च विद्या- खायतनाग्रवण्यद्‌ अन्तो ब्रह्माश्रयतया साम्येन प्र्भिन्ना- संभवात्‌ | संभृत्यादीनां गणनां शाण्डिल्यादि विद्यासु षोडश- कलादिविद्यात्ु चोपसं शार दति पूवः पक्ः। राद्वान्तस्तु। मिथः समानगुणश्रवणं प्रश्यभिक्ताय यदिद्या अपूर्वानपि तत्नाग्रुतान्‌ गुणानुपसं हारयति न त्वि संभृत्यादिगुणकब्रह्मविद्यायां शाष्डिल्यादिविद्यागतगुणश्रवणएमस्ि। या तु का चिदाधिदै- fat विभ्रतिः श्ाण्डिल्यादिविद्यायां ख्यते, तस्यास्ततप्र- करणाधोनत्वान्तावन्मातं Tad नेतावम्मातेण सम्भृतया दीननुकरष्टमडति | तत्ेतद्मत्यभिन्नानभावादित्यक्तम्‌ | ब्र- हाखयत्वन तु प्रल्यमिन्रानसमथनमतिप्रसक्तम्‌ | wa- सीनामेकयप्रसङ्गात्‌ | तदिदमुक्तं “TAA भाण्डि- ल्यादिवाक्यगोचराशचे"ति | amaafay युन्याप्तिशच तदिदं सम्भतिदयुव्याप््यपि चातः Tawa श- ण्डि्यादिविद्याषपसंद्धियतदूति सिद्वम्‌ ॥ [अ. २पा-३७.२४] [ १०८ ] [भामती] परुषविद्यायाभिव चेतरेषामनाभ्रा- नात्‌ NR A परुषयन्न्वमुभयत्राप्यविशिष्टम्‌ । न च विदुषो यज्ञस्येति म सामानाधिकरएयसम्भवः | यज्नस्यात्मल्यात्म श्न्दस्य ख- SIVA | यन्नस्य BEG यजमानस्तस्य च चतन- त्वाद्‌ विदुष इति सामानाधिरकरण्यसम्भवः | तस्मात्‌ पुर षयज्ञत्वाविशेषान्मरण्ावभृयत्वादिसामान्याच्चेकविद्याध्यवसाने उभयत्र उभयधर्मौपसंदार इति प्राप्तम्‌ | एवं प्राप्तउच्ये। यादृशं ताप्डिनां चैङ्गिनां च पुरुषयन्नसम्यादनं तदाय्‌- ay चधा व्यव्रस्ितस्य सुवनतयसम्पादनम्‌ | अथिगश्िषा- दीनां च दीत्तादिभावसम्पादनं नेवं तैत्तिरोयाणम्‌ | तेषां न तावत्‌ पुरषे यज्ञसम्पत्तिः। AB यजमान TET यमात शब्दः BIA नहि यन्नखशपं यजमानो भव्ति | कटंकर्मणोरमेदाभावात्‌ | चेतनाचेतनयोच्चैक्यानुपपन्ते Tey क्मणोश्ाचतनत्वात्‌ | यज्ञमानस्य चतनत्वान्‌। आत्मनस्तु चेतनस्य यजमानत्वं च विद्रवं चापपद्यते | तथा चायमर्थः। एवं विदुषः पुरुषस्य यः सम्बन्धो ay तस्य सम्बन्धितया यजमान अत्मा तथा चात्मनो यजमानत्वं च विदह्यम्न- न्धिता च यज्ञस्य मुख्यं स्यातामितरथात्मशब्दस्य ख्‌ पवाचित्वे विदुषो ania च यजमानो यश्नखद्पमिति च गे स्याताम्‌ । न च सत्यां गतै तयुक्तम्‌ । तस्मात्‌ पुरुषयज्रता Ala नास्तोति तया तावन्न सास्यम्‌ । मं [भामो] [ ६०८ ] [अ.देपा-३८९.२४) च पल्लीयजमानवेद विद्यादिसम्पादनं तेत्तिरीयाणामिव ता- fusat पैङ्गिनां वा विद्यते सवनसम्पत्तिरप्येषां विलक्तपौ- व । qaqa daw सति a किञ्चन्मातरसालश्चण्या- दद्धं कत्वमुचितमतिप्रसङ्गात्‌ | अपि च तस्यैवं विदष इ- त्यनुवाद श्रुता सत्यामनकाथविधाने वाक्यभेद दोषप्रसक्तिरि- त्यथः | अपि चयं चैङ्किनां तारिडनां च पर्षयन्ञविद्या WMATA Baa प्रतोयते । तैत्तिरीयाणां त्‌ णवं वि- दुष इति श्रवणान्‌ पर्वा क्तपरामर्णात्‌ तत्फलत्वशतेश्च पार- तन्त्यम्‌ । न च खनन्त्रपरतन््योर क्यम्‌ चितमित्याद | “अपि षव ससन्यासामात्मविद्यामि""ति। उपरर नि | “ANS fA ॥ वघाद्मयभदात्‌ ॥ २५ ॥ विचारविषयं दशयति । “अआथवेणिकानामि'"ति । at थव णिकाद्युपनिषदारग्भं तेते मन्त्ास्तानितानि च प्रव्ग्या- ala कमणि समास्नातानि । संशयमाद | “किमिम"- इति | dad venia । “उपसंद्ार एषां विद्याखि"ति । सफला दि सर्वा विद्या आन््नातासतत्सन्निध मन्त्राः कर्मा- णि च समाननातनानि फलवल्सन्निधावफलं तदङ्गमिति न्यायादिद्याङ्गभागन विज्ञायन्ते | चोदयति | “नन्वषा- मिति । awa अुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानानि सन्ति विनियोजकानि प्रमाणनि, नद्ध यथा दश्चपूण- मासावारभ्य समिदादयः Baraat काञ्चिदिद्या- AVY Bal at कर्माणि वा समा्नातानि। न चासति सामान्यसम्बन्धे सम्बन्धि सश्निधानमात्नात्तादथ्येसम्भवः | न च व [अदे पा.३९.२५] [ -ई१० ] [भामतो] शरुतखाक्गपरिपुर्णं विद्या एतानाकाङ्कितूमदति येन प्रकर- णापादितसामान्यसम्नन्धानां सन्निधिविशंषसम्बन्धाय भवे- दित्यथः | समाधक्ते | “बाढमनुपलभमाना श्रपो"ति । मा नाम न्‌ फलवतीनां विद्यानां परिपृर्णाङ्गानामाकाङ्का | wet तु खाध्यायविद्यापादितपुरूषा्थभावानां कर्मणां च प्रवग्यादीनां खविध्यापादितपर्षार्थमावानां पुर्षाभि- लषितमाकाङ्ुतां सन्निधानादन्यतराकाङ्खमनिनन्धनो रक्तप- रन्यायेन सम्बन्धः | तत्रापि च विद्यानां फलवन्वात्ता- दथ्यमफलानां मन््ताणां कर्मणां च । न च प्रवरग्यादीनां पिण्डपिढयन्चवत्लगः awed फलवलसन्निधानेन तदव- रोदात्‌ | “aque सन्निधिसामर्थ्यादि ia 1 इदं ae frames विद्यायाः सन्निधाने ्रुतमनाका- FA साकाङ्कस्यापि सम्बन्धुमसामर्थ्यान्‌ | तस्या अणा- काङ्कामुल्यापयति | उत्याप्य चेकवाक्यतामुपैति | असम- थस्य चोपकार कल्वानुपपत्तेः । प्रकरणिनं प्रति उपकार- सामथ्यमात्मनः Rea । न च स्यपि weal तज Wat अविनियुक्तं सदङ्गतामुपगन्तुमदतील्यनया TATA सन्निधिः श्रुतिमर्थापत्या करूपयति । अ, ज्तिपति । “ननु नेषां मन्त्राणामि" ति । प्रयोगसमवेतार्थप्रक्षाग्नेन हि म- न्नाणामुपंयोगो वणितो अविशिष्टस्तु वाक्याथ ca । न व वन कञ्चनार्थं wag प्रतीमः । यद्यपि च प्र व्यैः न किञ्धिदारभ्य भूयते । तथापि वाक्यसंयोगेन कतु सम्बन्धं प्रतिपद्यते 1 पुरस्तादुपसदां wag प्रचर- [भामती] {[ ९९१ ] िद्पादडश न्तोति | उपसदां जडवदव्यमिचरितक्रतसम्बन्धत्वान्‌ | य- द्यपि ज्यातिष्टामविकंतावपि सन््यपसदः । नथापि तचानुमा- निक्या ज्योतिष्टाम त प्रत्यक्तविदितास्तन शोघ्रप्रबत्तितिया ज्योतिष्टो माङ्गतेव वाक्येनावगम्यते | अपि च प्रकता fale- तस्य Ya चोदरकनोपसदन्तदिकतावपि als | प्रक तौ वा अरिरूक्तत्वादिति न्यायाज्ज्योतिष्टाम एव॒ विधान- मुपसदा सद AM, तदतदादइ | “कथं च प्रवग्यादी- मो"नि । सन्निधानाद्थविप्रकर्षेण वाक्यं बलीय इति भावः | समाधत्ते | “नेषदोषः, waa तावदिति 1 यथा अग्नये त्वा ae निर्वपामोति wa अग्रयेनि्वपामिपटे परं कम॑समबेताथप्रकाशक शिष्टानां तु पदानां तदेकवा- क्यतया यथाकथच्िह्ाख्यानमेवमिदाऽपि दद यपदस्यापा- सनायां समबेताथतात्तद्‌नुसारेण तद्‌कवाक्यतापन्नानि प- द्ान्तराणि गौण्या लक्षणया च वृत्या कथच्छन्नेयानीति नासमवेता्थता मन्त्राणाम्‌ | न च मन्तविनियोमो नो- पासनेषु दृषा यनास्यन्ताषृ्टं करण्यतदत्याद | “ETAT सनेष्वि"ति । यद्यपि वाक्येन बलीयसा सन्निधिदुर्बलो बाध्यते तथापि विरोधं सति। न aaa विरोधः | वाक्येन विनियुक्तस्यापि ज्योतिष्टोमे cae सन्निधिना व्िद्यायामपि विनियोगसम्भवात्‌ । यथा ब्रह्मक्चसकामो बस्ति सवेन यजेतेति ब्रह्मवचसफलोऽपि बुदस्मतिसवो डाजपेयाङ्गतवेन चोद्यते | THAR बुदखतिसवर्मरक्िजे- तेति । wa हि क्रः समानकन्तृकत्वमवगम्यत धातुसम्बन्धे [अ.रेपा-२८.२५] । ९१९ ) [ भामती) प्रर्ययविधानात्‌ | धालर्थान्तरसम्बन्धश्च कथं च . समानः कन्त स्यात्‌ । यद्येकः प्रयोगो भवेत्‌ | प्रयोगाविष्टं चि SYA तच्च ॒प्रयोगभदं कथमेकम्‌। तस्मात्समानका् कात्वाद कंप्रयोगत्वं॑वाजपयब्‌ दसतिसवयोर्भालर्थान्तरसम्ब- न्धा । न च गुणएप्रधानभावमन्तर णेकप्रयोगता सम्बन्धश्च | तत्राऽपि वाजपेयस्य प्रकरणे समाग्नानाद्याजपेयः प्रधान म्‌ । अङ्गं इदग्यतिसवः। न च दश्पूणमासाभ्यामिष्टा सोमन यजतेत्यचाङ्गप्रधानभावप्रसङ्ः । नद्धातदचनं क- स्य चिदृश्पृणमासस्य सोमस्य वा प्रकरणे समान्नानम | तथा च दयोः साधिकारतथा अण्द्यमाणविग्रोषतया गुणप्रधानभावं प्रति विनिगमनाभावेनाधिष्ठानमाचविवक्षयां लाक्षणिकं समानकक्तेकलमिलयदोषः। यदि त mat चि- SANTANA दशपण मासाभ्यामिष्रेति | तथाण- नारभ्याधोतस्येवारभ्याघोते प्रलयमिद्नानमिति य॒ क्तम्‌। तथा रति द्वयोरपि एथगधिकारतया प्रतीतं समप्रधानववमल्य- भवेदितरथा तु गृणप्रधानभावेन ATA भवन्‌ | तस्मा- त्कालाथा ऽयं संयोग इति सिद्धम्‌ | सिद्ान्तमपकरममे - “हवं माप्त "इति | इदयं प्रविध्येत्ययं मन्व सखरसतस्तावदाभिचारि- ककम॑समवेतं THI पदैरथमभिदधदुपलभ्यते | तदस्ा- भिधानसामथ्यलस्षणं लिङ्ग वाक्यप्रकरणाभ्यां करमाहसोयो- भ्यामपि बलवत्‌ किमङ्ग पुनः करमा-तसाज्ञिरेन सन्निभिम- पोद्याभिचारिककर्मषत्वमेवापाद्यते | यद्यपि चोपासनासु हदयपदमाचच्य समवेताथत्वम्‌ | तथापि तदितरेषां सवेषामेव [भामती ) [ ई१६३ ] [अ.दपा.३८.२५) पदानामसमवेताथत्वम्‌। श्राभिचारिके a कर्मणि Patt मथंसमवायद्रति किमेकपदसमवेतार्थता करिष्यति । न च सन्निष्यपश्द्ोतासपासनासु मन्वमवखापयतोति awa | इद्‌ यपदस्याभिचार ऽपि समवेताथंस्येतरपदेकवाक्यतापन्न- स्य॒ वाक्यप्रमाणसद्ितस्यामिचारि कात्कर्मणः सन्निधिना चालयतु मशक्यत्वादवं देवसविनः प्रसवयनज्ञमित्यादेरपि य- ्प्रसवलिङ्गस्य यज्ञाङ्गत्वे fas जघन्यो विद्यासन्निधिः किं करिष्यति | एवमन्येषामपि शताश्वदद्येवमादीनां केषां चि- fara केषां चिच्छक्या aut चित्ममाणान्तरण प्रकरपो- नति कस्मात्यनः सन्निधिर्सिङ्गादिभिर्बध्यते इत्यत are | “saat fe सन्निधिरिति । प्रथमतन्चगतोऽ्थः सार्यते | aa तु ज्ुतिलिङ्गयोः समवाये समानविषयत्वलक्षणे विरो किं बलोय दूति चिन्ता। अचरोद्‌ा दरणम्‌ sash ऋक्‌ कदा चन स्तरीरसि नद इत्यादिका । Blaha ae ₹- न्दा गादपत्यमुपतिष्ठतद्रति। अत्र fe सामर्थनश्षणाज्ञि- रादि विनियोगः प्रतिभाति । अरेश्च गार्दपत्यमिति &- MAMAN गादपत्यस्य शषित्वं Bula च दमोयाग्रुतरेन्दया क्ट चः शत्वमवगनम्यते | ` यद्यपि गाद्पत््यमिनि दितोयाश्रुते- राग्रयोग्चं प्रति गादप्यस्य शषित्वेनोपपन्तेः। यद्यपि Sealy च ठतीयागुतेरेन्या इन्द्रं प्रति शेषलेनोपपत्तेरविरोधः | पदान्तरसम्बन्धे त वाक्यस्यैव लिङ्गेन विरोधो न तुभ तेः । तच च विपरोतं बलाबरम्‌ । तथापि श्चुतिवाक्ययो पता व्यापारभेदाददोषः ATTA हि कारक- [शअर.३पा.३७.२५) [{ ९१४ J [भाभी] विभक्तिनया क्रियां प्रति प्रकलयर्थस्य कमंक्ररणभावमवग- मयत इति विनियोजिक क्रियां प्रति fe कर्मणः शेषित्व करणस्य च शषत्वमिति fe विनियोगः पदान्तरानपेक्ते च क्रियां प्रति शेषशे षत्वे श्रुतिमाचराक्प्तीयेने इति ओते । सोऽयं श्रतितः सामान्यावगतो विनियोगः पदान्तरवश्राद्ि- TH ऽवस्थाप्यते | सोऽयं विशषणविशष्यभावलसषणः सम्न- न्धो वाक्यगोचरः पषशेषिभावस्तु ओतः, तसमादाक्यलभ्यं fF NIA सातः Tangara लिङ्गन विस्ध्यतद्रति अनि- सिङ्गविरोधे fa लिङ्गानुगुणन गादपत्यमिति fenary- तिः are व्याख्यायतां गादेपत्यसमोपे Wax उप- खेय इति । आदो श्रुलयनुगुणतया लिङ्गं व्याख्यायताम्‌ | प्रभवति fe खाचितायां frat must दम्दत- रैशर्यवचनत्वादिति, किं तावत्प्राप्तं wafes बलीय इति । नो खल away तच्छरतिसदस्तणापि aa विनियोक्त प्रक्यतं | यथा alga सिञ्चत्‌ gaa दददिति। Tareas पररोधाय यत्या विनियोक्तव्यम्‌ । waren कचः प्रमाणान्तरतः शनब्दतश्च इन्द्रे प्रतोयते | तथाहि विदितपदतद्‌थः कदाचनत्य चः सखष्टमिन्रमवगच्छति | श- AICI, तसादारुद दनस्येव द नस्य स॒लिलद दने विनियोगो are विनियोग tear म च अल्यनुरोधा- MAMMA वृत्तिं सामथश्येकरपनति साम्प्रतम्‌ | सा- मथ्यस्य पुवभावितया तदनुरोधेनेव ञतिन्यवद्छापनात्‌ 3 तस्माद्‌ न्न एव गादपत्यसमोपडपस्यातन्य इति प्राप्न अ- भिधौयते | [भामनी] ९१५ ¡ [अ.टपा.३२९.२५) fara परोधाय न safe नियोक्ता । श्ुतिज्ञानं पुरोधाय लिङ्गं तु विनियोजकम्‌ ॥ यदि fe सामश्यमवगम्य श्यतेविंमियोगमवधारयत्‌ प्र माता | ततः अ्रतवबिनियोगं प्रति लिङ्गन्ञानापेखत्वाहबे- लत्वं भवत्‌, न त्वेतदस्ति | अ्ति(१)विनियौगाय सामथ्य- HIG ANd सामथ्य विज्ञानम्‌ | अवगते तु ततो वि- नियोगे aaa स इति तन्निर्वादाय सामथ्यं कर्प्य- ते | तद्रुतिविनियो गात्पुव मस्ति सामथ्यम्‌ | न त्‌ प्रवम्‌ गम्यत | विनियोगे त्‌ सिद्धं तदन्यथानुपपन्या waren यतदूति श्ुतिविनियोगात्पराचोना सामथ्यप्रतीतिस्तदनुरो ` धेनावस्थापनोया | लिङ्गं तु न खतो विनियोजकमपि तु विनियोल्क्रीं कल्पयित्वा श्रुतिम्‌ । तथाहि । न खरसतो लिङ्गादनेनेन्ध उपस्थातव्य इति प्रतीयते, किं त्वोदगिद्र दूति तस्य त्‌ प्रकरणामनानसामथ्यात्‌ सामान्यतः प्रकरणापा- दिनेदमथ्यस्य तदन्यथान पपत््या विनियोगकच्यनायामपि ओ तादिनियोगात्कण्पनोयस्य विनियोगस्याथविप्रकषाच्छतिरेव gfaqafaat न तु तदथा विनियोगः | नदि अ्रत- मनपपन्नं शक्यमथेनोपपादयितम्‌ | afe चयो sa ब्राह्म णाः कटकेण्डिन्याविति वाक्यं प्रमाणन्तरोपखापितन मा- ठरणोपपादयन्ति उपपादयतो वा ननोपदसन्ति शब्दाः waa तु श्रावयन्तमनुमन्यन्ते । ARTA त्यानानुपपत्निः शुतेनैवार्थान्तरणोपपादनीया, नाथान्तरमा- (१) श्र्ताई-प०>। [अ.रपाः३८.९५) { ६१६ 1 [ भामती) चेण प्रमाणान्तरोपनीनेनेति लोकसिद्धम्‌ | न च लोकं सिस्य नियोगानुयोग युज्येते ` शन्दाथज्ञानोपाययतलो- कविरोधात्‌ | तस्मादिनियोजिका श्रुतिः कल्पनीया । तथा श॒ यावज्िङ्ञदिनियोजिकां श्रतिं कल्पयितु प्रक्रान्तव्यापार- स्तावत्प्र्यत्तया अत्या meat विनियोगः सिद इति fag- me प्रकरणमिति Req लिङ्गं विनियो श्रु- तिमुपकर्पयेत्‌ | मन््रसमान्नानस्य eae विनियोगभ- भ्योपपादितलात्‌ | AAS | यावद्‌ ज्नातसन्दिग्धं Hal तावत्ममिव्छते | प्रमिते तु प्रमातृ sarge विदन्येते ॥ इति । तस्ाल्मनोत्रतविनियोगोपपत्ये मन्त्रस्य सामथ्यं त- दनगृणएत्वेन नीयमानं प्रथमां बत्निमजदव्नघन्ययाऽपि नेय- मिति fan । लिङ्गवाक्ययोरिद विरोधो, यथा ‘ard त सदनं auf saa धारया and करपयामि । त- fez प्रतितिष्ठ ॒त्रोदोणां मेधतुमनस्यमानदरति | किमयं Fea एव WT सदनकरणे पुरोडाशासादने च प्रयोक्तव्य, उत कर्पयाम्यन्त उपस्तरणे तस्िन्सोदेदयेवमा- faq परोडाशसादनदति । यदि वाक्यं बलियः छत्ल्लो मन्त्र उभयन्र aNd करपयामोद्यतद्पेको fe aferae- wife पुर्वेणेकवाक्यतामुपेनि यत्तत्कर्पयामि तिन्‌ सोद्‌- ति | अथ लिङ्गं aaa करुपयाम्यन्तः सदनक- रणे तत्मरकाशने हि तत्समे तक्िन्सोद्‌ ति परोडाशासादने aa fe तक्छम्थमिति, किं aaa) fase ब [ भामनो) [{ ९१७ }) [आअटेपा.१९ त) लोय इति, उभयच करत््ञस्् विनियोग इति । re हि यन्षत्प- दसमभिव्याहारण विभज्यमानसाकाङ्खत्वात्‌ एकवाक्यतायां सिद्वायां तदनुरोधेन पञ्चान्षदमिधानसामथ्यं कर्पनोयम्‌ | यथा दवस्यत्वेतिमन्तं ऽग्नये निर्वपामोति पदयोः समबना- यत्वेन तदेकवाक्यतया पदान्तराणां तत्परत्वेन तच सामर्थ्य करुपना | तदेवं प्रतोतेकवाक्यता निर्वाहाय तदनुगुणतया सामथ्ये क्तं सन्न लद्यापादयिनुमरईति, अपि तु विनियो- जिकां afi करूपयन्षदनगुणमेव Heda । तथा च वा- क्यस्य लिङ्गतो बलोयस््नात्सदनकरणे च परोडाशासादने च Reem एव मन्त्रः प्रयोक्तव्य इति प्राप्रम्‌ । एवं प्राप्रउच्यते । भवेद्‌तदवं यद्येकवाक्यतावगमपूर्वै सामरथ्यावधारणमपि तु श्रवधुतसामर््यानां पदानां प्रशचिषटपटितानां सामश्यैवशेन प्रयोजनेकवेनेकवाक्यत्वावधारणम्‌ | यावन्ति पदानि प्रधा- नमेकमथमवगमयित्‌ं समर्थानि विभागे साकाङ्कापि ता- WR वाक्यम्‌ | अनुष्टेयखाथो मन्तेषु प्रकाश्यमानः प्रभानं सदनकरणपरोडाश्रासादनं बानुषटेयतया प्रधाने नयोख सदनकरणं करययाम्यन्तो Hea: समर्थः प्रकाशयित्‌ पएरो- डाशासादनं च aferdizenfe: | ततस्च यावदेकवा- TATA सामथ्येमनुमोयते | तावत्रनोतं सामथश्येमेकै- कस्य भागस्यैकेकशिन्नर्थे विनियोजिकां afi कण्पयति । तथाच श्रुलयेमैककस्य भागस्यैकज विनियोगे सति प्रक- रणपाठोपपन्तो न वाक्यकच्ितं fay विनियोजिकां श्रु विमपरां कर्पयितमरंनील्यंकवाक्यताबुद्धिशत्यन्नाप्याभासोभ- हि । [अ.३पा.३ख.२५) ( ९९८ 1 [भामती] वति लिङ्गन बाधनात्‌। यज तु विरोधकं fey नास्ति तच सममेतर्थिंकरिजिपदै कवाक्यता पदान्तराणामपि सामथ्यै क- हपयतोति भवति वाक्यस्य विनियोजकत्वम्‌। यथाऽचैव स्यो- नन्तदत्यादोनाम्‌ | तस्मादाक्या्चिङ्गं वरीय इति faa ॥ वाक्पप्रकरणयो विंरोधोदाषरणम्‌ | WA ख पदानां पर- स्परापेसावशात्कसिशिदिगिष्टण्कस्िन्नथे पयेवसितानां गा- mea, लन्धवाक्यभावानां च पनः कार्यान्तरापेक्लावभरेन वाक्यान्तरण सम्बन्धः प्रकरणम्‌ | AMAA खलु फलमा- वनाया लन्धधात्रथंकरणाया इतिकर््तव्यताकाङ्काया वचनं परकरणमाचसते TEE । यथा दश्र॑पृणेमासभ्यां खमंकामो यजेतेति | एतद्वि वचनं प्रकरणम्‌ | तदतस्जिन्खपद गणेन faa पयंवसिते करणोपकारलकषणकार्यान्तरापेषायां समिधो यजनोत्यादिवाक्यान्तरसम्बन्धः । समिदादिभावना हि खविध्युपद्ठिताः पुरुषे fed भाव्यमपेच्छमाणा विश्वजि- ग्न्यायेन वानुषङ्गतो वा अथवादतो वा फलान्तराप्रतिल- wa दशपृणेमासभावनां निर्वारयितुमोशते | तस्मा्तदाका- ङ्गयामुपनिपतितान्येतानि वाक्यानि खकार्यापेश्षाणि तदपे- शिितकरणोपकारलश्षणं कायमासाद्य निरवखन्ति च निर्बार- यन्ति च प्रधानम्‌ | सोऽयमनयोर्नष्टाश्वदग्धरथवल्छंयोगः | तद्‌वंलस्षणयोर्वाक्यप्रकरणयोविरोघोदाषरणं सक्तवाकनि- , गदः । तजर डि पोणमासोद्वताः अ्रमावास्यादवताः समा- स्नाताः । ara न मिथ एकवाक्यतां गन्तमश्न्तोति लि- TA पाणमासोयागादिन््राप्रीश्रन्द HVA Baraat [भौमत [ ६९८ ] [अ.हेपा.२८.२५] च समवेता्थत्वाव्योक्तन्यः । अथेदानीं संदिश्यते निं यदिन्राभ्रिपदेकवाक्यनया प्रतीयते अकोपथां मदोश्यायो- कातामिति TMB ENA aera ति | aa यदि प्रकरणं वलोयस्ततोपनोतदेवमाकोपि भ- षः प्रयोक्तव्यो ऽथ वाक्च॑ ततो यज दवताग्रब्दस्तजैव प्रयो- व्यः | किं तावत्माप्रमपनोतदेवताकोपि शेषः saree: परकरणस्येवाङ्गसम्बन्धप्रतिपादकत्वात्‌ । फलवती डि भा- वना प्रधानेतिकषव्यतातमापादयति । तदुपजोवनेन भरु ल्यादीनां विग्रेषसम्बन्धापादकत्वात्‌ | आतः प्रधानभावनाव- चनलब्घणप्रकरणविरोधं तदुपजीकिवाक्यं बाध्यतद्रति प्राप्त म्‌ । एवं Was | भवेदेतदेवं यदि विनियोज्यख- ख्पसामर्ध्यमनपच्य प्रकरणं विनियोजयेत्‌ । पि ह विनियोगाय तदपेसषते ऽन्यथा पूषाद्यनमन्तणमन्त्रस्य दाद्‌- श्रोपसन्नायाश्च नोत्कषंः स्यातद्रपालोचनायां च यद्यदेव Mei प्रतोयते तत्तद लवदिप्रछष्टं तु दुबलम्‌ । तच यदि तद्रूपं श्रुत्या लिङ्गन वाक्येन वा saa विनियुक्गं तत प्रकरणं wera परिश्ि्स्तु प्रकरणस्येतिकन्त व्यतापश्चा पथते | अथ खस्य Mand श्रलादि नासि सतः प्रकरणं विनियोजकम्‌ | यथा समिदादेः । afee प्रकरणाद्राक्यस्य MAA | प्रकरणे हि खार्थं- पर्णानां वाक्पानासुपकायोपकारकाकाङ्गामाजं दश्यते । वाक्ये तु पदानां प्रत्यस्षसम्बन्धः। aay सद प्रसखितयोर्वा- कधप्र करणयोर्या बत्रकरणेनेकवाक्यता करुप्यते तावद्याक्येना- [अ.देपा.३७२५] ( ee | [भामनो] निधानसाम्थ्यै, यावदितरज वाक्येन सामथ्यै तावदि- ATH सामर्थ्येन शुतिर्यावदितर च साम्येन शरुनिख्तावदिश ` श्रल्या विनियोगस्तावता च विच्छिन्नायामाकाङ्कायां अ्रत्यनु- भाने विद्ते प्रकरणनान्तरा कल्पिते विलोयन्तदति वाक्य- बलोयस्वात्तटेवताशषाणामपकषं एवेति fara ॥ कमप्रक- र्रविरोधोदादरणम्‌ । राजदयप्रकरणे प्रधानस्यैवाभिषे- aaa सन्निप भनःकेपोपाख्यानाद्यान्नातं तत्किं सम- सतस्य राजसयस्याङ्मनाभिषे चनोयस्य | यदि प्रकरणं ब- RAAT समस्तस्य राजसूयस्य, अथ करमस्ततोमिषेचनोय- waa, किं तावद्ममाप्तम्‌ । नाकाङ्कामाचं fe aaa | गामानय प्रासादं पश्यति गामित्यस्य क्रियामाबापसिणः प- श्येल्यनेनापि सम्बन्धसम्भवादिनिगमनाभावप्रसङ्गा्‌ । तस्मा- स्सन्निधानंसम्बन्धकारणम्‌। तथा चानये्यनेनेव गामित्यस्य सम्बन्धो विनिगन्यते । न च सन्निधानमपि सम्बन्धकारणम्‌ | अयमेति TA राज्ञः पृरुषोऽपसायतामित्यच राज्ञ द्यस्य पुच्चपुरुषपदसन्निधानाविशषान्मा भूदविनिगमना | तस्ादा- any निश्चयरेतू्वक्तव्या | अच एक्शन्दस्य सम्नन्धिवचनतया समत्यिनाकाङ्कस्यान्तिके यदुपनिपतितं सम्नन्ध्यन्तराकाङ्ख पदं तस्य ननेवाकाङ्कापरिपन्तः परूषपदेन परुषष्पमा- जामिधायिना खनन्लणेव न सम्बन्धः किं त्‌ परणाप- सार्यतामित्यनेनापसरणोयापक्षेणेति । सत्यपि सन्निधाने च्राकाङ्खमभावादशम्बन्धः । तथा चाभाणकः | "तप्तं तप्तेन aaa sla । तथा चाकाङ्कितमपि . न यावल्यन्निधाप्यते [भामती ( ६९१ ¡ श्र टेपा.२९.२५) Tae सम्बध्यते | तथा सन्निडितमपि यावन्नाकाङ्च्यमे न॒ ताक््छम्बध्यतदति दयोः सम्बन्धं प्रति समाननबलत्वान कमप्रकरणयोः VME विकरूपन राजसयाभिषे- चनोययोविनियोगः भोनःशपोपाख्यानादीनामिति saa | AMAT । राजसूयकं TATE हि पवित्रा दारभ्य aay uli यावदनुवन्तते तथा च अविच्छिम्न कथंभावे यद्रधानस्य पवयते अनिश्रातफलं कर्म तस्य प्र करणाङ्गतेति न्यायात्‌ राजसुयाङ्गता शओनःशेपोपास्ाना- दीनाम्‌ । अभिषेचनीयस्य तु खवाक्यापाक्पढार्थनिरा- are सन्निधिपाठेनाकाङ्कोल्यापमीया यावन्तावस्षि्य- HSH राजसुयेनेकवाक्यता करुपयते । यावश्चाभिषेचनी- याकाङ्क्षया तदे कवाक्यता कर्ष्यते तावल्ङ्खप्नया राजसयै- कवाक्यतया तदुपकार कतया सामथ्यं लकणं fay यावश्चा- भिष चनोये कवाक्यतया fax कर्प्यते तावल््गप्तलिङ्ग विनि- Tat afi करपयति यावद्याक्यकर्पितेन लिङ्गन श्रति- fava ead तावल्ङ्खप्रया wen विनियोगे सति प्रकर- एपागोपपन्ते सद्गिधानपरि करस्पितमन्तरा विलीयत । प्र AGMA प्रतिभत्नात्‌ । प्रकरणिनश्च राजसुयस्य सवेदा बुद्िसान्निध्येन तत्छन्नि धेरकरपनोयत्वान्‌ | तस्नादमकरण्वि- रोभे कमस्य बाध एव न च विकरूपो दुर्बलत्वादिति सि- दम्‌ ॥ कमसखमाख्ययोर्डिरोषोदारणम्‌ | पोरोडाशिका इति समाख्याते काण्डे सान्नायक्रमे घ शुन्धध्वं Zag MAU WAT सन्तः समाज्नातः, तज सन्दिद्धते निं [memes] { ९९९ ] [ भामनो] समाश्यानस्य Tce awa विनि- योक्तव्य, WR BAA शन्धने क्रमो बसीया- निति, किं तावप्ात्तम्‌ | सं्माख्यानं बरीयदति । पैरेर- शिकशन्देन fe पुरोडाश्रसम्बन्धिनोलुच्यन्ते तान्यधिकृल्य रवृतं काण्डं पेरोडागिकम्‌ | ततश्च यावत्क्रमेण प्रकरणा- द्यनमानपरम्परया सम्बन्धः प्रतिपादनीयः मावत्छमाख्धया gaa ane स प्रतिपादित इति चअर्थकिपरकर्षेण करमा- त्माख्यव AANA! पररोडाग्रपाच्रशन्धने मन्तः Ware न सान्नाय्यपाज्रश॒न्धनदति प्राप्तम्‌ । एवं प्राप्नऽभिधोयते | समाख्यानात्क्रमो बलवानर्थविप्रकर्षादिति । तथाहि । स- माख्या न तावह्सम्बन्धस्य वादिका किं तु पैरोशश्वि- शिष्टं काण्डमाइ । तद्िशिष्ट वान्यथानपपत्या तु सम्बन्धः AGMA न तु सासम्मन्तमेदस्य | acu च तेकनध्यपातिनो मन्त्रभेदस्यापि तदनुमानम्‌ | न चासौ स- wisi yea शषशनेषिभावः प्रतीयते अपि तु सम्बन्ध- मारम्‌ | तस्नाच्छतिसादश्यमस्य दूरापेतमिति क्रमेण नास्य सपद्राचिता | तचापि च सामान्यतो दर्थपर्थमासप्रकरणा- पादिेदमध्यंस्य शनःशेपोपाख्यानादिवश्चारादुपकारकतलया प्रकतमाचसभ्बन्धानपपत्तिः । मन्त्रस्य प्रयोगसमवेतार्थस्ना- wa सामवायिकाङ्गत्वात्‌ | नथा च य॑ कं चिक्मकतप्रयो- TARY प्रकाशयतो ऽस्य प्रकरणाङ्त्ममविस्द्धमिति बि- WHat सान्नाग्यक्रमः Baa प्रति प्रकरणाद्यनमा- नदारण विनियोगं कंष्पयितुमत्यशमं न तु समाश्यानम्‌ । [भामतो) . ([ ९२३ }] [अ २ पा.२७.२५] तस्य दुबललवात्‌ | तथाहि + समाख्यासम्बरन्धनिबन्धना सतो तत्सिद्धथं स॒न्निधिमुपकर्पयति यावन्नावदेदिकेन प्र UREA Baia करप्यते । यावच्च aga स- न्निधानेनाकाङश्षा कर्ष्यते | तावदितरच कप्तयाकाङकये कवाक्यता यावश्च ज्ञप्रयाकाङसयेकवाक्यता तावदितरर- कवाक्यतया क्रप्तयोपकारसामर्थ्य॑म्‌ । यावश्चाजेकवाक्यत- योपकारसामथ्यं तावदितरच लिङ्गन विनियोजिका भ्र तिः | यावदर्च लिङ्गेन विनियोजिका खतिस्तावदितरच कृप्तया Bar विनियोग इति तावतेव प्रकरणपाडोपपत्तेः सव समाख्यानकरिपतं विच्छिन्नमुलत्वाट्‌ लयमानसस्यमिव नि- वोज भवति पुरोडाशाभिधायकमन््रवाह््यात्‌ काण्डस्य पारोडाशिकसमाख्येति मन्तव्यम्‌ | एकदिज्रिचतुष्यश्चवस्लन्तर यकारितम्‌ । mea प्रति वैषम्यं लिङ्गादोनां प्रतोयते ॥ इत्यथविप्रकषं उक्तः । तचापि च बाधिकेव शुतिर्नि्यं समाख्या बाध्यते सदा । ` मध्यमानां तु बाध्यत्वं बाधकत्वमपेस्षया ॥ इति विशेष उक्तो उद्ैः। aed विस्तराह्िभ्यतोऽपि प्रथ- मतन्त्ानमिन्नानुकम्पया निन्नाविस्तरं पतिताः स इल्युपर- म्यत | तस्माद्यथानन्ञापनानश्योः प्रशातक्रमयोर्पङतउप- इयसखेद्येवं मम्तावाम्नाते देशसामान्यात्तथैवाङ्गतया BAA | samara लिङ्गतोनुनज्ञामन्त्ो Taw उपडयखेति च लिङ्गतो ऽनुन्नापने च मन्त्ोनानुक्ञायाम्‌ | afee fara [wea ३९.२५) [ १२४ ] [ भमतौ] क्रमं बाधित्वा विपरोनं _ शेषत्वमापाद्यते । wale ख्यानेन परकरणमुत्पादये कवाक्यत्वं HOA तावकवङ्गन तिं कर्प- वित्वा साधितो विनियोग दति अकरिपनलिङ्गश्तेः क्रमस्य बाधः | तद्दिश्ापि विनियोगे प्रत्यकान्तरिलन लिङ्गन वतुरन्तरितस्य विक्रमस्य बाध इति । यद्यपि प्रथम- aaa उपपादितस्तथापि fad तद्पपादनमिर- म्वविरोधो नदि लिङ्नाभिचारिककार्मसम्बन्धो विद्यासम्ब- aq कमकुतेन विरुध्यते । न च विनियुक्तविनियोगलक्ष- णो ऽचविरोधो इदस्यतिसवेऽपि तत्प्रसङ्गात्‌ | अथैष प्रती- तिविरोघ्रो न च वस्तु विरोधः सविद्यार्या. विषियोगेऽपि a- ल्यः | तस्नादविरोधादधादिमन्वस्योपासेनाङ्गत्वमित्यस्य- भ्यधिका श्भा । तचोच्ते। नडि(९)लिङ्गविरोधेन करमबाधो ऽभिधीयते, किं तु लिङ्गपरिच्छिन्नन ma: wears: | प्रकरणपाढोपपत्या हि अ्तिलिङ्वाक्यप्रकरणेरविनियज्ः क ay प्रकरणवाक्वलिङ्गश्ुतिकंटपनाप्रणालिकया विनियज्धते। तदविनियुक्तंस्य प्रकरणपाटानर्थक्यप्रसङ्गान | उपपादिते गु्यादिभिः प्रकरणपाढे कीणतवादर्थापत्तेः कमो न wifeat प्रमामुत्यादयितृमहनि प्रमित्साभावादिति । se स्पतिसवस्य तु alata धातसम्बन्धाधिकाराव्मान- कन्तृकलायां विहितासंयोगणथक्तन विनियक्तमपि fafa- योजयन्ती न शक्या BEAU निरों खप्रमामिति बै पत्यम्‌ | तदिदमुक्तम्‌ ।“वाजपेये त॒ ब इशनिसवस्य a ` ~~~ ~ ~ (१) AE—To २ | 3 [भामनो] . {` ९२५ 1 ज.रेपा.३९६.२५] विनियोगान्तर"मिति । “अपि चेकोऽयं प्रवर्ग्य" दति । TRAIAN FTAA तुल्यताशद्भापाकरणडारेण स्‌- Aan न तु प्रथग्धुक्तितया परस्यरापेसत्वादिति । सन्निधि- पाठमुपपादयति | “अरण्यादिवचनादी"ति । हानौ तूपायनशन्दरोषलात्कशाच्छ- न्दस्तव्युपगानवत्तदक्तम्‌ ॥ २६॥ यच दानोपायने अरयते(१)तचाविवादः सन्निपाते यचाप्यपा- यनमाचश्रवणं तत्राऽपि नान्तरीयकतया दानमासिक्रमि- त्यस्ति सन्निपातः. । यत्र तु दानमात्रं सुकनदुष्कृतयो खतं न अयते उपायनं, aa किमुपायनमपादानं सन्नि पतन्न वति संशयः | अचर (age Berit । “safe पात'दति | स्यादेतत्‌ | यथा अयमाणमकच शाखायाम्‌ प्ासनाङ्गं तस्िन्नेव see शाखान्तरे ऽशयमाणम- क्मुपसं ह्ियन | VW शाखान्तर श्रतमपायनमपसंदरिष्यत- इत्यत आद । “व्िद्यान्तरगोचरत्वाच्च""ति | एकत्वे Wat सनकमणामन्यन्न श्ुतानामप्यन्यच समवायो Fea | न त्वि- दोपासनानामेकत्वं, सगुणनिगुएत्वेन भेदादिल्यथः | नन्‌ य- थोपायनं श्तं दानमुपस्धापयल्येवं दानमपि उपायनमिल्यत आइ । “अपि चात्मकत्तुक"मिति । aed दि न खा- मिनोपगममन्तरेण भवतीति यदणादपगमसिद्धिरवष्यंभा- विनो | अपगमस्वसत्यप्यन्येन Ae टा यथा प्रायि (२) शरृते-१।० 3 | (2) तत्र--पा० 2 | (3) वा--नास्ति 3 | [अ.३पा.३९.२९९] [ ९९६ ] [भामतो] नापगतिरेनस्‌ इति | कतमद्‌ कथनं त्वेतदुपोद्वलनाथं न पु- नरनवश्यम्भावस्य प्रयोजकमपायननानेकान्धादिति | सि- द्वान्तमुपक्रमते | “meat प्राप्ताविति | अयमस्याथः | कर्मान्तरे विदितं fe न कर्मान्तरउपसंद्धियते प्रमाणाभा- वात्‌ | yaad विधोयते fad wae fagaa सदी त्यते । तदसति बाधकं दृवताधिकरणन्यायेन शब्दतः प्र- Awad परिलयक्तुमशक्यम्‌ | तथा च विधृतयोः सुृत- दुम्कतयोर्निगुणायां विद्यायामश्वरोमादिवक्किं भवविल्याका- Sarat a तावत्‌ प्रायश्ित्तेनेव तद्धिलयसम्भवस्मथा(२) सल्यश्वरोमराह्कदष्टान्तानुपपत्ते, न जालश्वरोमराङ्कमुखयो- विलपनमरसित | अपि तश्वचनदाभ्यां विभागः । न च नष्ट विधननप्रमोचनाथसम्भवः | तस्मादयवादस्यापस्ायां शब्द सन्निधिक्षतोपि विशष उपायनं ast सन्निधापयित्‌ श- ोत्यपर्षां पूरयितुमिति । निगुणापि विद्या दानोपायना- भ्यां स्तोतव्या | Gawd प्रयोजनं न प्रमाणम्‌ । अ- प्रकषे ऽपि सतुत्यपपन्तः। न चाथवाद्‌ान्तरपेसख्ाथवादान्तराणां न इष्टा । न च तेन पूरणमिव्याइ । “प्रसिद्वा चति । “सु- ्यथत्वा्वास्यापायनवादस्य"ति । यद्य्यन्यदीयं अपि संछत- SHA अन्यस्य फलं WHA, यथा Gay ्राद्रकमं पितुः aft यथा च पितुः वेश्वानरीयेष्टिः gaa । नार्या- (रे) सुरापानं भत्तनरकम्‌ | तथा ऽप्यन्यदीयं अपि(४) # (2) अपेक्षाया-पा०। = é#CS” (>) तथा च-पा० 2 | (3) भायीया-पा० 2 | (४ ) अपि-- नास्ति 3 | [भामती] [ ६९७9 ] [BOT a ee] waa साक्षादन्यस्िन्न सम्भवत दत्याशयेन शङ्गा, फ लतः प्राप्या स्तुतिरिति afters | गुणोपसंदारविवस्षाया- मिल्यपि न wert सुकतदुष्कुतसनच्चारामिप्रायम्‌ | नन्‌ विदयागुणोपसुदाराधिकारं कोऽयमकाण्डे लल्यथविचार इति शङ्धामुपसंदरन्नपाकरोति । “तस्माद्गणोपसंदारविचारप्रस्‌- Fafa विद्यागुणोपसंदारप्रसङ्गतः स्तुतिगणोपसंदारो वि- afta: प्रयोजनं चोपासके सो द्ाहमाचरिलव्यम्‌, न Aer WEA | इन्द एवाच्छन्द आच्छाद नादाच्छन्दो भवति । “यथैव चाविशेषेणोपगानमाच"'ईति | ऋलिज उपगायन्ती- न्यविशषेणोपगानमविजाम्‌ | भाल्ञविनसतु विशषण नाघ्व- यषूपगायतीोति | तदतस्मा्गाज्ञविनां वाक्वरटल्िज उपगाय- न्तोत्यतच्छषं विज्ञायते | wea भवति । अध्वयुवजिंता Bay उपगायन्तोति | कस्ात्युनरेवं व्याख्यायते | ननु खतन्ताण्येव सन्तु वाक्यानोल्यत आद | “श्रुलन्तरक्ृतमि"'ति। अष्टदोषदष्टविकन्पप्रसङ्गभयेन वाक्यान्तरस्य वाक्यान्तर शष- त्वमन्रभवतो जैमिनेरपि संमतमिल्याद | “तदुक्तं” दादश- लकण्याम्‌ | अपि तु Tee स्यादृन्याख्यत्वादिकल्पस्य विधोनामेकदेशः स्यादिति | एतदेव डचमर्थद्वारण पठति | अपि त्‌ वाक्यशेषल्वादितरपय्यदासः सखान्‌ प्रतिषे faa: स्यात्‌ स॒ चान्या दरति शषः। एव किल श्रयत | एष व सप्तद , शः प्रजापतियन्ेयन्ञे ऽन्वायत्तद्रति | ततो नानुयाजष् य यजाम- € करोतोति तद्चानारभ्य a Fras aay ययजामदक- रणमपदिष्टम्‌ । तद्पदिश्य wa नानुयाजेष्विति । तेच [अर.३ेपा.१ सू २९ [ gee J [भामनो] संशयः किं विधिप्रनिषेधयो्भिकल्य उत quate | अनु- याजवर्जितेषु dana: कर्तव्य इति । मा भदर्थप्रप्रख्य श्रास्लोयेण निषेधेन faa: | दृष्टं fe तादालिकोम- स्य सुन्दरतां गमयति नायते दोषवेत्तां निषेधति । तख तजदासीन्यात्‌ | निषेधशास्लं तु तादाविकं सैन्द्यमबाध- मानमेव waa नरं निवारयदायत्यामस्य दुःखपफलत्व- मवगमयति | यथा | अकत्तव्या दुःखफल इति । ततो रागतः प्रहृत्तमप्यायत्यां दुःखतो fad पुरषं शक्रोति निवा- ` रयित्मिति बलीयान्‌ शास्तोयः प्रतिषेधो रागतः प्रवरत्तरिति न तया विकरपमर्डति 1 शास्तलोयौ तु विधिनिषेधौ तल्य- लतया पोडशि्यद्णाय्रदणवदिकर्प्येते | तच दि विधिद- शनालमधानस्योपकारश्वयस्त्वं कर्ये | fuera वै- गुण्य ऽपि फलसिद्विरवगम्यते | यथाद । अर्थप्ाप्रवदिति चेन्न तुल्यत्वात्‌ | उभय शब्दलस्षणमिति। न च वाच्यं यावद्य- जतिषु येयजामदकरणं यावद्यज्ञति सामान्यदारणानुथाजं यजति विशषमुपसपंति तावदनुयाजगतेन निषेधेन तन्नि- षिद्रमिति teat: सामान्यशास्ताददिशषनिषेधो बलवा- निति | यतो भवत्वेवं विधिषु ब्राह्मणएभ्यो दधि दीयतां तक्रं ` कौ्डिन्यायेति तच सक्रविधिने दधिविधिमपेश्षते प्रवर्तित्‌- मिद तु प्राप्निपवकलनाद्मतिषेधस्य येयजामदस्य चान्यतोप्रा- स्तन्निषेषेन निषधाप्राप््ये तद्दिधिरपेश्चणोयः। न च सापे- खतया निषेधाद्विधिरव बरीयानिद्यतुखयशिष्टतया न विक रपः fai तु निषेधस्यैवर बाधनमिति साम्प्रतं, तथा समि [भामती] [ ६९८ 1] [अ.दपा.३९.२६] निषेधश्रास्लं प्रमत्तगीतं ख्यात्‌ । न च तयक्तं तुल्यं हि सप्रदायिकम्‌ | न च नती पर करोतीतिवदर्थवादता | असमबेतार्थत्वात्‌ | पश दि नाज्यमाग सत TATA | न चाच तथा ययजामदाभावो, यजतिषु येयजामदविधा- नात्‌ | अनुयाजानां च तद्भावात्‌ । न च पयुदासस्तदा ` ऽननुयाजेप्िति काल्यायनमतेन नियमप्रसक्तेः | तस्मादिदहि- तप्रतिषिद्तया विकर इति प्राप्तम्‌ । एवं प्राप्रउच्यते । “उक्तं घोडयिग्रदणायदणयोविकस्प'” इति tafe तचा- न्या गतिरस्ति । तेनाष्टरोषदृष्टो ऽपि विकर्प aaa aa ऽपि प्रामाण्यान्माभूत्ममत्तगोतनेति । दर तु पयुदा- Taya सम्भवन्यामन्याय्यं विकंर्पाश्रयणमय्‌ क्तम्‌ | एवं {इ तदा नजः सम्बधो ऽननुयाजेषु यजतिम्बनुयाजव- जितेषु येयजामदः कत्तव्य इति किमतो यद्येवमेतदतो भवति | नानुयाजेषि्येतदराक्यमपरिपूणं wang oda कमैकाद्‌ शन Wasa यदेतद्ययजामादं करोतीति एा- न्नानुयाजेषु यावदुक्तः स्यादनुयाजवजिंतेय्िति aga भ- वति नानुयाजेष्विति | तथा च यजतिविशेषणाथत्वादननु- याजविधिरेषायमिति प्रतिषेधाभावान्न विकरपः, न चाभियु- क्रतरपाणिनिविरोधं कात्यायनस्य सद्यादित्वं नित्यसमास्‌- वादिनः सम्भवति । स fe विभाषाधिकारे समासं शास्ति | तक्मादनुयाजव्जितेषु येयजामदविधानमिति सिद्रम्‌ । a फौकान्तरमादइ | “अथ वैताखि"नि | यथा डि सुृतद्‌- RATT कमयन AAI FRAT कं [अ.टपा-३९.२६] [ ६३० J [भामती] गस्य | तथा SAAN SAM ऽप्यनुपपन्ना ऽमृत्त- aed | aaa विधूननमाचं श्रुतं aa कम्यनेन वरं खकायारम्भाच्चालनमातरेमेवलच्छतां न तु ततोपगल्यान्यच्र संचारः कर्पनागैरवप्रसङ्गात्‌ । तस्मात्छकार्यार म्भाच्चा लनं विधूननमिति प्राप्रऽभिपीयते | यच तावदु पायनश्तिसतचा- amd ain विधूननं वक्तव्यम्‌ a चिदपि चदिधूननं ait ana | तथा waa aaa वतितुमदति | एवं fea ana fe विधूननमिद aed लभ्येत । न aaa | ततापि खकार्याच्चालनसखय . लच्यमाणतात्‌ | न च प्रामाणिकं Read लोदगस्ितामाचरस्यपि- (१)चानेकाथन्वाद्‌ uraat, त्यागं ऽपि विधूयेति मुख्यमेव भविष्यति । प्राचुयण त्यागं ऽपि लोके प्रयोगदशनान्‌ | विनिगमनादतो रभावात्‌ | गणकारस्य चोपलक्चषणत्वनाप्यथं निह शस्य aa ट्‌ शनात्‌ | तस्ाद्रानाथ एवाचति यक्तम्‌ ॥ सम्पराय तत्तव्याभवकवात्तया दन्य ॥ Xv ll ननु पाठक्रमादद्भपये स॒कृतदुष्कुततरणे प्रतीयेते | वि- TMA प्रागेवात्रगन्येते | तथा शाय्यायनिनां ताण्डि- नां च श्रुतेः शरु च पाठक्रमाद्वलीयांसी, are qualia यवागू पचति दत्य यथा । तस््ात्यवपक्ताभावा- दनारभ्यमेतदचा्यते । नेतत्पाटक्रममात्रमपि त॒ AAA (१) मानहत्यापि--पा० >| १। [भामनी] [ ९३९ ¡1 [88 x0) कतदुष्कुते वि(१)धूनुत इति । तदिति fe सर्वनाम, a- सादय संनिदहिनपरामशकं तस्य दतभावमाद | shale च यदनन्तरं BAH | तच्चाद्भपथवति विरजानदीमनोऽभिग- मनमिल्डंपथएव TASHA । न च शरुल्न्तरवि- रोधः । अद्रेपथेऽपि पापविधूनने जह्मलोकसम्भवातप्राक्ाल- नोपपत्तेः । एवं शाव्यायनिनामप्यविरोधः tafe aa जी- afafa वा जीवत दति वा शुनम्‌ । तथा agg सुकतद्ष्कृनविमोकः | एवं च न पङ्क विद्यातस्ततरस्षय इति पवः पश्वः | रद्वान्तस्त॒ विद्यासामथ्यविधृनकल्मषस्य न्ञा- नवत उत्तरण पथा गच्छतो त्रह्मप्रा्िनं VAAN THI तरमागगमनं सम्भवति | यथा यवागूपाका्माभ्नप्निदोचम्‌। यमनियमाद्यनृष्ठानसदिताया विद्याया उत्तरेण मार्गेण प- यङ्कस्थत्रहमप्राप्टुपायत्वश्रवणात्‌ । अग्रशोणपाप्मनश्च तदनु- पपत्तेः | विद्यैव तादृशे कल्मषं पयति । शषपितकल्मषं . चोत्तरमागें प्रापयति इति कथमद्गपे कर्मषक्यः | त- समात्यादक्रमवाधेनाथेक्रमो SAWS | ननु न पारक्रम- aaa तदिति सर्वनामा सन्निदितपरामशादिल्यु- क्तम्‌ | तदयुक्तं, बुद्विसन्निधानमाज्रमनचोपयुज्यते नान्यन्त- च ानन्तरस्येव विद्याप्रकरणादिद्याया अपोति समाना श्ुति- सभयचापोति | श्र्थपाटौ परिशिष्येते तच्रचाथौ बलोयानि- ति। न च ताष्प्यादिश्ुल्यविरोधः saa | अश्वदव रो मायि विधूयति fe खतन्त्रस्य पर्ष व्यापारंत्रत न च (१) वि-नास्त > | [अ.३पा-६९.२९७) [ kar J [भामतो) पर तस्यास्ति खातन्त्यम्‌, तसञात्तदिरोधः ॥ छन्दत उभयाविरोधात्‌ ॥ २८॥ magna इद सचम्‌ | नन्‌ यथा परे FAA यथा ब्रहमप्रा्िभेवतोति विद्याफलमवं Tae सुकृल- दुष्कतद्दानिरपि भविष्यतोति शङ्कापदानि तभ्य उन्तरमिद्‌ सचम्‌ | तद्याच । “यदि च ददादपष्क्तसय""ति। विद्या- फलमपि ब्रह्मप्राप्तिनीपरं तस्य भवितुमद्ति wae: | यथाङ्ः | नाजनित्वा तच गच्छन्तीति | सुकृतदुष्कृतप्रस्च- यस्त॒ सत्यपि नर शरीरे सम्भवतीति समथंस्य चेतोयमनिय- मादिसदिताया विद्यमानायाः कायश्षयायोगायुक्ता जोवत एव सुकरतदुष्कुतक्तय इति सिद्धम्‌ छन्दतः, खच्छन्दतः खेच्छ- येति यावन्‌ | खेच्छयानष्ठानं यमनियमादिरसह्धताया वि- TAPIA जोवतः WIA स्यान्न मुतस्यातत्पूवं क्च सुक तदु ष्कृतद्ानं स्याज्जीवन एवा BABU केपायोगात्‌ | एवं कारणानन्तरङ्कर्यीत्याद्‌ सनि निमित्तनेमित्तकयोलङ्गावस्य - पपत्निस्ताण्डिशाय्वायनिश्चुत्याश्च सङ्गतिरितरथा खातन्त्या- Wawa AVA स्यात्‌ | तदनेनोमयाविरोधो व्याख्या- तः । ये तु परस्य विदुषः सुकतदुष्कृते कथं परच BRT म(१)त इति शद्ोत्तरतया सच व्याचख्यः | छन्दतः स॒- wea इति श्रतिक्ु्ारविरोधाद बर) | न त्वचागमगन्यथे खातन्त्येणं यु क्तिनिवेशनोयति | नषामधिकरणशरोरानुप्रवे श (१) dead इति mo >| 3 (2) एवं नस्वत्रेति पा} 3३ [भामती [ ६९१ ee ee सम्भरवल्यर्थान्तरोपवणैनमसङ्गत(९)मेवेति | गतेरथंवच्वमुभयथान्यथा हि वि- TTT: UWS ॥ यथा शहानिसन्निधावपायनमन्यन्न तमिति । यच्रापि क- वला हानिः अयने aaa उपायनम्‌पश्यापयत्धवं aajfa- धावेव द्वयानः Wa श्रुत इति aay स॒कतदरष्कुत- Gift कवला Bat तच्रापि दवयानं पन्धानम्‌पस्यापयित- मदति । न च fica परमं साग्यमुपेनीत्यनन विरोधः | दवयानेन पथा ब्रह्मलोकप्राप्ना ACAI परमसाग्योप- पत्तः | तस्माद्वानिमाच्र देवयानः ae: संवध्यतदूति प्राप्त म्‌ । एवं प्राप्तडच्यत | विद्धान्‌ पुण्यपापे विधय निर क्न परमं सान्यमुपैतोनि fe विदुषो विधृतपुण्यपापस्य विद्यया संमप्राप्तिमाद | भमनिबन्धनो SHAY TAMIA TAIT विद्यय विनिवतनोयः । नासो दशविशेषमपेस्षते । नदि जातु रवण सर्पभमनिव्ृत्तये समुत्पन्नं WATT देश- विशषमपेश्चते | विद्योत्यादस्यैव खविरोध्यविद्यानिव्रत्तिरप- त्वान्‌ । न च विद्यो्यादाय ब्रह्मलोकप्राप्िरपेश्षणोया | यमनियमादिविशुद्सच््वस्येदैव अवणादिभिविद्योत्पादात्‌ । यदि परमारन्थकार्य(२)कमंखपणाय शतीरपातावध्यप केति न देवयानेनास्तीद यथार्थं इति श्रुतिदृ्टविरोधात्‌ नापेक्षि- त्य इति । अस्त तु पर्यहविद्यायां तस्याथ दुक्तं दितोयन (१) अयुक्तमिति qo 3 | (२) wale 2 पुस्तके नास्ति| [अ.रपा-३स्‌.९८। [ ६३४ J Laraat] aaa । ये त्‌ यदि पण्यमपि निवर्तते किंमर्था( ९) afe गतिरिल्याशङ्खय॒॒सचमवतारयति | गतरथवतत्वमुभयथा <- SHAAN सुकतनिव्ृद्या च यदि पुनः पुण्यमनुवतत्‌(र) MAAN पण्थफलोपभोगायाब्रन्निः स्मात्‌ । तथा चेतेन प्रतिपाद्यमाना इत्यनावृ्निश्रुतिविरोधः | तसमादुष्छ- तस्येव सुकरतस्यापि प्रक्षय इति तैः पुनरनाश्रहनोयमेवाश्- द्वितम्‌ | विद्याकषप्नायां दि गतौ कोयमागशरह्म यदि सीण- aan: किमर्थमयं यातीति | नद्धा daar ग- तिरपि तु विद्यानिदन्धना । तस्माद्‌ वरद्रोक्तमबोपवणेनं साध्विति | अनियमः सवांसामविरोधः शब्दा सुमानाभ्याम्‌ ॥ २९ ॥ प्रकरणं fe धर्माणां नियामकम्‌ । यदि a तन्ना यते(रोततो द्भपूणमास्योतिषटोमादिधरमाः TRACT | न च तेषां faafag सोर्यादिषु दादभादादिषु च चोद्‌कतः प्राप्तिः । सर्वजोपदेशिकत्ात्‌ । न च दर्विंदोमस्यप्रकुति- विकारभतस््ाधर्मकत्वम्‌ । न च सर्वध्भय॒क्तं कमं जिं चिदपि शक्यमनुष्ठातुम्‌ | न चैवं सति area ऽपि विनि- योजकास्तेषामपि fy प्रकरणेन सामान्यसम्नन्धे सति वि- नियोजकत्वात्‌ | यचापि विना प्रकरणं सुल्यादिभ्यो विनि- (१) किमर्थमिति--पा० > (२) पुण्यमपि न निवर्तेतदति 3 पुण्यमनुवर्तते तत इति-पा० 2 | (3) नाद्वियेतेति--पा०२। 31 [भामती] [ ६९५ ] Perea] योगोवगम्यते तचापि तन्निर्वादाय प्रकरणस्यावग्यंक्यमी- यत्वात्‌ | तस्मान्प्रकरणं विनियोगाय तन्नियमाय चावश्चा- ्युपतव्यमन्यथा शुलादोनामप्रामाण्यपरसक्तेः । ARTES बोपासनासु देवयानः fread वा wa आम्नातस्ताखेव न दपासनान्तरषुं तदनान्नानात्‌ । न चये चेमे ऽरण्ये अ- ait तप इद्युपासतद्ति सामान्यवचनात्‌ सवविद्ययसु तत्प- Vas: | अद्वातपःपरायणानामेव TA तत्पयप्राप्िः अंय- त, न तु विद्यापरायणानाम्‌ | अपि च एवं aaa स्यां विद्यायां मागोापदशः स्वासु विद्याखिल्येकचेव मा- गापदशः कर्तव्यो न विद्यान्तरं | विद्यान्तरे च श्रयते | तस्मान्न सर्वापसनासु पथिप्रप्तिरिति प्राप्तम्‌ । एवं प्राप्त- उच्यत । यं चमं ऽरण्यं Bet तप इत्युपासतद्ूति न अरदा- agama पथिप्राप्तिमाद्यापि त्‌ विद्यया तदारोदन्तोत्यच् नाविदांसस्तपखिन इति केवलस्य तपसः APIA तत्मा- प्तिप्रतिषेधाद्‌ विद्यासदिने mara तन्प्राप्लयुपायतया बद्न्‌ विद्यान्तरशरीलाना(१)मपि पच्चाधिविद्याविद्धिः समान- मार्गा दशयति । तथान्यचापि पच्वाञ्चिविद्याधिकारे ऽभि- aa । यण्वमेतदिदुरये चामो अरण्ये श्रद्वा सत्यमुपासत- दति । सत्यशब्दस्य ब्रह्मण्येवानपेश्षपरवृत्तिलात्‌ | तदेव fe सल्यमन्धस्य मिथ्यानेन कथं चिद्‌ापक्षिकसत्यत्वान्‌ | प्चा- fafact चेत्यंविन्तयैवाधात्तलान्‌ | विद्यासादषर्या च विद्या- न्तरपरायणानामवेदमपाद्ानं AA । मागदयश्चष्टर्ना व्ताधोगतिश्रवणात्‌ | चापि च योग्यनया द्‌वृयानस्येवदा- (१) श्ाह्नानिति > शीङिनार्मित-पा० ३ । ४। [अ.रपा.३य्‌.१९] [ ६९६ J [भामो] ध्वनोभिसम्नन्धः । एतदुक्तंभवति | भवेत्परकरणां नियामकं नियमप्रतिपादकं वाक्यं ओतं Ga षान Behe त्‌ तत्तस्य च प्रकरणाद्‌ वरीयस्वम्‌ | तस्ादनियमो (९) वि- द्यान्तरेव्वपि सग णष SAMA पन्धा असकन्ागोपद्‌ शरस्य नव प्रयोजनं वणितं aaa ॥ यावदधिकारमवस्थितिराधिकारि- णाम्‌ ॥ २२ ॥ सगणार्यां विद्यायां चिन्तां कला निगणायां चिन्तयति । निगणायां विद्याया (रोनापवगः फलं भवितुमदति। श्रुति- खातोतिष्ठासपुराणषु विदुषामपि अपान्तरतमःपरमुमीनां त- तदेदपरिगदपरित्यागै। भूते | तदपवर्गफलत्व नोपपद्यते । शअपव्रक्तस्य तदनपपन्तेः | उपपत्तौ वा AAU | पुनरावृत्ति तक्षक्षणम्‌ | तेन सत्यामपि विद्यायां तदनु- पपक्तेनं ar फलं विद्यायां (र) विश्वनयस्तु तास्तास्तस्याः फलम्‌ | :अपनराव्र्तिश्चतिः पनस्तव्परणंसाथेति मन्यते | न च(तावदेवास् चिरं यावेन्न विमोच्य ऽथ संपद्छदति अतेर्विदषो दं इपातावधिप्रतोखावदसिष्ठादरीनामपि प्रारन्ध- कर्मफलोपभो गप्रतीक्षेति साम्मरतम्‌ | यन डि कमणा ब- सिष्ठारीनामारभं ‘MOL aaa ख्यात्‌ | तथा च न शरीरान्तरं ते awe । न च तावदव चिरमिद्येतदप्या- (१) अनियमादिति-पा० 3 | ४। ` (र) Priore विद्रायाहति--पा० २।३।४। (3) विद्याया इति-पा० 31 ४। (४) तस्य तावदव चिरमिति > तावदेव चिरमिति--पा० 3 | [भामती] [ ६९७ ] [Ra Rg Rl जंबेन घटने | समथदेतुसंनिै। Saag | तस्मादेत- दपि विद्यास्तुल्यैव गमयितव्यम्‌ | तस्मान्नापवर्गो विद्याफल- म्‌ । तथा चापवगौक्छपेण पवः प्तः । अचर च पाशकं Meee, wee वेनि तु पूवपश्चतत्वम्‌ | TETANY क्व्याकमखनष्ठानतोषितेश्वरचोदितम्‌ । अधिकारं समाप्यते प्रविशन्ति पर पदम्‌ ॥ निगुणयां विद्यायामपवरगेलश्चणं श्रूयमाणं न स्तुतिमा- चतया व्याख्यातमचितम्‌ | पोर्बापयपर्यालोचने भयसीरना खुनोनामचेव तत्पयौवधारणात्‌ । न च यच तात्पयं तदन्य यितु युक्तम्‌ । उक्तं fe न विधौ परः शन्दाथं इति | न च विदुषामपान्तरलमःप्रभुनोनां तत्तदृदसंचारात्सल्यामपि ्र्मविद्यायामनिमक्षाट्‌ न ब्रह्मविद्या मोक्षस्य तुरति साम्मतम्‌ | Saree सनि प्रतिबन्धे कार्यानुपजनो न तु- भावमपाकरोति । न fe बन्तफलसंयोगप्रतिबह्ं गुरुत्वं न पतनमजोजनदिति प्रतिबन्धापगमे ARTA ART । न च न सेतुप्रतिबन्धाना (९)मपां निन्नदेशनभिसपंणनिति स- ane न निन्मभिसर्पन्ति । तददिद्ापि विद्याक्माराध- नावर्जितेश्वर विहिताधिकारपदप्रतिबद्वा ब्रह्मविद्या (₹यद्यपि a af saan तथापि तत्परिसमाप्नो प्रतिबन्धविगम दायति । यथा fe प्रार्विपाकस्य कमणः प्रक्षयम्मतोख- भाषश्रमदे दसमत्पन्नन्रह्ममाक्ात्कारोपि भ्रियते ऽथ तत्प्रक्ष- (१) प्रतिवद्वानामिति-पा० 3 | 3 | (2) ब्रह्मति- नास्ति 2 | [अ.३पा.रड.३२] [ ee ] [भामो] aaa प्राप्नोति | एवं प्रारब्धाधिकारलक्षणफलविचाकमा पर्षो वसिष्ठादिविंदानपि तल्वयं प्रतोक्षमाणो यगपत््रम- ण वा तत्तहेदपददियदपरित्यागा ङवमक्तोष्यनाभोगा- fara wea atafcara विरति । तदिदमुक्तम्‌ | “सुक्तप्रत्तमेव fe ते कम शयमधिकारफलादानाये"ति। परारव्यविपाकानि तु कर्माणि वजज॑यित्वा व्यपगतानि क्ञाने- नेवातिवादितानि । “न aa जातिक्मरा" इति । यो डि परवशो Se परिल्याज्यते द दान्तर च नोतः पूवजन्मानुभ- तस्य समरति स जन्मवान्‌ जातिस्मरश्च । द्ादिव एङन्तर SRA (१) HAA सच्वरमाणो न जातिक्मर आख्या- यते । ag fiat ant व्यतिरेकमाद । “यदि q- यक्तं सक (शवृत्ते प्रारव्यविपाकं कमणि कर्मान्तरमप्रारय्- विपाकमि"ति । स्यादेतत्‌ । विद्यया ऽविद्यादिङ्गशननिव॒त्ता नावश्यं निःश्रषस्य कर्माशयस्य निद्त्तिरनादिभवपरम्पराददि- तस्यानियतविपाककालस्ासङ्खोयत्वात्‌ कर्माशयस्येद्यत आ- | “न चाविद्यादिङ्गशदादह सतोति। न fe समा- मे विनाशदते कस्य Feat नापरस्यति शक्यं वदितुम्‌ । तत्किमिदानों प्रवरत्तफलमपि कमं farsa । तथाच न विदुषो वसिष्ठादेदेदधारणे्यत आद | “प्ृत्तफलस्य तु कमण "ईति । त्यं तावदव चिरमिति श्ुतिप्रामाण्यादना- गतफलमेव कमं सीयते न प्रवृत्तषफलमिल्यवगस्यते | अपि च नाधिकारवतां सर्वेधाष्पोणामात्मत्चन्नानं नेनाव्याप- (१) कयेदित्वाधकम्‌ > | [भामती] [ ६९९ ] अ.रपा.१९द.रर) कोप्ययं पर्वपक्ष इत्याद । “MATT चे"ति | तत्वं तषामनिमीक् एव, Aare । “ते ageadaaty । नि- विष्ठा विरक्ताः। प्रतिसच्वरः, प्रलयः । शपि च खर्गादाव- नुभवपथमनारोति शब्दै कसमधिगस्ये विचिकित्छा स्यादपि मन्द्धियामामुकिकफलत्वं प्रति यथा aa । को fe तदरद यद्यमुकिन्‌ लोके ऽस्ति वान वेति। अदैतन्ञानफल- त्वे मोक्षस्यानुभवसिद्धे विविकित्धागन्धोपि नास्तोलयाद । “प्र त्यस्षफलत्वाचे"ति | अदेततच्वसाक्षात्कारो fe अविद्यास- मारोपितं प्रपञ्चं समलघानमाघ्रन्‌ घोरं संसाराङ्कारपरिता- पमपश्मयति ` परुषस्यत्यनभवादपि स्फटमपपत्तिद्रदिम्नश्च Bfacinat | तच्चानुभवादामद वादीनां सिद्धम्‌ नन्‌ तच्च मसि aierfa वाक्यं कथमनुभवमेव दयोनयतोल्यत आद । “न fe तक्वमसीत्यस्ये"ति | वत॑मानापद्‌ शस्य भविष्यद्‌- यताग्डतशन्दाध्यादारश्चाशक्य इत्यथः ॥ AAU त्ववरावः ATA Ti gl वाभ्यामापस्दवत्तद्क्तम्‌ ॥ २२ ॥ अक्षरविषयणां प्रतिषेधधियां सववेद वतिनोनामवरोध उ- पसंद्ारः प्रतिषेधसामान्याद्‌ अक्षरस्य तद्धावप्र्यभिज्ञानात्‌ t आनन्दादयः प्रधानस्येल्यच्ायमर्था यद्यपि भावद्पेषु विशेष- णेषु सिद्रस्तन्छायतया च निषधदपष्वपि fea एव । तथा- पि तस्यैवेष प्रपच्चोवगन्तव्यः | निदशंनं जामदग्न्ये दी नईति। यद्यपि Wat दन्तनोतरमबोदादरणान्तरम्‌ | तथापि तुल्यन्यायतयैतदपि शक्वमुदात्मियुदा्दरणन्तरं दशित- [श.रपा.१८.द२ [ ६४० ] [मामी] म्‌ । तच शावरम्‌ दादरणमस््ाधानं यजु्वेदविदितम्‌ । य शवं विदानग्रि(९)माधत्तहति । तदङ्गत्वेन wae य श्वं विद्वान्‌ वारवन्तीयं गायति य एवं विद्वान्‌ aerate गा- यति । य एवं विदान्‌ araeal गायति इति विडितमेता- नि च सामानि सामवेदेषत्यन्नानि | ate wig | किमेतानि wala तचल्येनेवोच्चंद्टन खरणाधानं प्र- योक्ताव्यान्यथ यच विनियुज्यन्ते तचल्येनोपां ्एत्वेन खरण SS सास्नोपांप्ए यजषेति शुने, किं तावतपरन्नम्‌ । उत्पन्तिविधिनैवापेक्षितोपायत्वात्मना विदितत्वादङ्ानां त- स्मैव प्राथम्यात्‌ तन्निबन्धन Greet ` प्राप्तउच्यते । गणम ख्य व्यति ्रमे तदर्थत्वान्मख्येन वदसंयोगः | अयमथः | उत्पत्तिविधिगणो विनियोगविधिस्त प्रधाने, तदनयोव्यति- aa विरोधे उत्पत्निविध्यालोचननोच्ध्टं विनियोगविध्या- लोचनेन चोपांग्एत्वं सोयं विरोधो व्यतिक्रमस्तस्िन्‌(र) व्यतिक्रमे मुख्येन प्रधानेन नियुज्यमानत्वद्पेण तस्य वा- रवन्तीयादवेदसंयोगो AGT नोत्पद्यमानत्वेन गुणेन कुतो विनियुज्यमानत्वस्य मुख्यत्वेनोत्पद्यमानत्वस्य गुणत्वेन त- quae विनियुज्यमानार्थ॑लाद्‌ उत्पद्यमानन्वस्य | एतदुक्त भवति । यद्यणयत्पत्तिविधावपि saeuafea विधित्वस्या- विशेषात्‌ | तन्माचनान्तरोयकत्वाच्च wae) तथापि वाक्यानामैदम्यथ भिद्यते। एकस्यैव विभेर्त्पत्िविनियोगा- (१) अप्रीनाधत्तइति--पा० 2। (२) स्तदेतरिमन्निति-पा० २। ३।४। (wan) { ६४९ J [8918S 88) धिकारप्रयोगद्पेषु way मध्ये किं बिदेव ed केन fa दाक्यनोल्लिख्यते यदन्यतो प्राप्तम्‌ । तज यद्यपि सामवेदे सामानि विद्धितानि तथापि तद्राक्यानां तट्‌ त्पत्तिमात्रपरता विनियोगस्य याजुर्ैदिकेरब() वाक्यैः प्राप्तल्ात्‌ । तथा चोत्पत्तिवाक्येभ्यः समोद्दोतार्थाप्रतिलम्भात्‌ विनियोगवाक्चे- भ्यश्च तदवगतेस्तदथौन्धेवोत्पत्तिवाक्यानि भवन्तीति तच ये- न वाक्येन विनियुज्यन्ते तस्येव खरस्य साधनल्वसंसपर्शिनो णं न तु रपमाचर्यर्शिन इति । भाव्यकारीयमणुदा- दरणमेवमव योजयितन्यम्‌ | उद्राटवेदोन्पन्नानां मन्वाण- मुङ्गाज्ा प्रयोगे प्राप्ने अध्वयुप्रदानके ऽपि पुरोडाशे वि- नियुक्तत्वावधानान्‌रोषेनाध्वयुणेव तेषां प्रयोगो नोद्गाचेति दार्टन्तिकं योजयति । “एवमिद्दापो'ति । र्य दयामननात्‌ ॥ २०५ ॥ गुं प्रविष्टावात्मानाविल्चर सिद्रोप्यथः प्रपञ्च्यत | एकच VMI अन्यत्र भोक्तोरेवेति वद्यभेदादिव्याभेद दति i न च डष्टोरूपदधानीतिवत्‌ पिद पिनन्लश्चणापर पि- बन्ताविति नेतुमुचितम्‌ | सति मुख्याथसम्भवे तद्‌ाश्रयणा- योगात्‌ । न च वाक्यशेषानुरोधात्तदाग्रयणम्‌ | Wee fe TATU न च मुख्यलाश्षणिकय्रदणविपयो विशयः संभवति, तुल्यबलल्वाभावात्‌ । प्रकरणष्य च ततो बलीय- सा वाक्येन बाधनात्‌ | तस्माददयभेदादिदयाभेद इति प्राप्त उच्यते । दासुपरणंल्यच छतं पिवबन्ताविल्यत्र च दित्स — । — ooo ne (2) पे दुवाक्परैरिति-प० २। a [ऋअ.२पा-१.३४] [ ९४२ 1. [भामती] त्यत प्रतीयते | नेन समानती्छमिंकी पिबन्ताविति इयोः पिबन्ता या सा बाधनीया, सा चोपक्रमोपसंदारानुरोषेन न द्योरपि तु कचिन्यायेन लाक्षणिकी व्याख्येया । येन युप रम्यते येन चोपसं द्धियत तदनुरोधेन मध्यं श्ेयम्‌(१) | यथा जामिन्बदोषसंकीर्तनोपक्रमे तत्मतिसमाधानोपसंद्दारं च सं- दभ म प्रपातिनो fahy यष्टव्यो ऽजामित्वायेल्यादयः पथग्बिधित्मलभमाना विधितल्वमविवक्षित्वा अथवादतया नी- MAA इेतोरकवाक्यता fe साघोयसो वाक्यभेदादिति। तथापि तदनुरोधेन पिबदपिबत्समृद्धपरं लक्षणीयं पिव- म्ताविल्यनेन | तथा च वेद्यामेदादिव्याऽभेद ` इति । अपि च चिष्वप्येतेषु वेदान्तेषु प्रकरणन्रयेपि पर्वा पयपर्यालोचनया परमात्मविद्यैवावगम्यते | यद्येवं कथं afe जोवोपादानम- खित्यत are । “तादात््यविवक्षय'ति । नास्यां जोवः प्र fanaa किं तु परमात्मनो ऽभेद share दशयितुमसा- aaa | पर... त्मविद्यायाश्चाभेदविषयत्ान्र भेदाभेदविचा- रावतारः | तस्मादंकविद्यमचर faa ॥ अन्तरा भूतग्रामक्त्‌ स्वात्मनः॥ RS Ut कौषोतकंयकंदोलचाक्रायणोषस्तत्रश्रोपक्रमयोर्विद्ययोन- रन्तये एामनातयोः किमस्ति भेदो न वति विशये भेद एवेति न्मः । कुतः | यद्यप्यभयच प्रश्नोत्नरयोरभेदः प्रतीयते | तथापि तस्येत्रेकस्य पनः अ्रतेरविशषादानथक्यप्रसङ्गाद य- जलयभ्यासवह्दः प्राप्तः | न षेकस्यैव ताणडिनां aaa न्स ~~~ — ae (2) Fale पा०-->२ | ३.। = — ज [किरि (ara) { ४१९ ) (CARAT RS RY उपदेशे ऽपि यथा मेदो न भवति स आत्मा तत्वमसि प्तेतकतो TAA तथेद्ाप्यभेद इति यक्तम्‌ | भय ण्व मा भगवान्‌ विज्ञापयल्िति fe तच श्रयते तनाभदो युज्यत | न we तथास्ति | तेन यद्यपोष्द वद्याभदोऽवगस्यते तथा- प्यकच तस्येव अशनायादिमाज्राह्ययोपाधरूपासनाद्‌ कंच च कार्यकरणविरदोपापेरूपासनाद्ि्याभेद एवेनि प्राप्रे Ae च्यते । नेतदुपासनाविधानपरमपि तु वसतुखदपप्रतिपादन- पर प्रश्चप्रतिवचनालोचनेनोपलभ्यते | किमनो यद्येवमत- दतो भवति । विधेरप्राप्प्रापणाथलात्‌ प्राप्नावनुपपत्ति वस्सखष्पं॑तं पनःपनरुच्यमानमपि न दोपमावद्ति शतकलापि fe पथ्यं azn: | विशेषतस्तु वेदः पिह- भ्यामप्यभ्यदितः । न च सवेथा पोनरूक्यम्‌ | एकचाशना- याद्यल्ययादन्यच च कायंकारण( १) प्रविलयात्तसनाद्‌ का विद्या । प्र्यमिन्ञानात्‌ । उभाभ्यामपि विद्याभ्यां भिब्र.आआ- त्मा प्रतिपाद्यते इति यो मन्यते cies तं प्रति स- वौन्तरत्वविरोधो दशितः ॥ अन्यया भं दानुपपात्त[रतत चना पटेशान्तरवत्‌ ॥ २९ ॥ दतस्य त्‌ पर्वपश्चतच्वाभिप्रायो दशितिः सुगममन्यत्‌ | व्यतिहारो विर्शिषन्ति दीतरवत्‌ Was उत्कृष्टस्य निकृष्ट्पापत्तनभन भयद्धपानचिन्तनम्‌ | अपितु निकृष्ट जीवखत्कृषटपाभेदचिन्तनम fe निकृष्ट (?) करणेति प१०-->। 3 t ~~ (Memeo) [{ tea] [ भामती) उत्कृष्टो भवतोति प्राप्तम्‌ | एवं ` प्राप्रउच्यते | इतरेनरान्‌- वादेनेतरतरद्पविधानाद्भयचाभयचिन्तनं विधोयते । दत- ` रथा तु यों सोसावि्येतावदेबोच्येत । जोबात्मानमन्‌द्य- श्रत्वमस्य विधोयेत । न त्वोश्वरस्य ओवात्मनं योल सोदमिति | यथा तत््वमसोत्यच | तस्मादभयद्पमुभयचा- ध्यानायोपदिश्यत | नन्वेवमुत्कृष्टस्य निकंष्टत्वप्रसक्ग इत्यक्त तत्किमिदानीं सगणे ब्रह्मण्यपास्यमाने ऽस्य वस्ततो निगृणस्य निकष्टता भवति । कर्षे चित्‌ फलाय तथा ध्यानमाचं वि- धोयतं न aw निकष्टतामापादयतीति चत्‌ । इद्दापि व्यतिचारानुचिन्तनमाचम्‌ पदिश्यते फलाय न तु निकृष्टता भवल्युत्कृषटस्य | अन्वाचयशिष्ट तु तादात्म्यदाद्यं भवन्नाप- क्षामे | सल्यकामादिगणोपदेश्रदव तङ्गणश्वरसिद्धिरिनि | सिद्धमभयचाभयात्मत्नाध्यानमिति ॥ सेव हि सत्यादयः।॥ २८॥ तदेतदेव तदा स सल्यमेव स यो Vand Away प्रथ- मजं वेद सद्यं ब्रह्मेति जयतीमान्‌ लोकान्‌ जित इन्वसा- वसन्‌ भवे(१)द् एवमेतं मच्वदयक्षं प्रथमजं वेद सत्यं ब्रद्मति स्यं छव ब्रह्म । पवाक्तस्य इदयाख्यस्य ब्रद्मणः सल्य- मित्यपासनमनेन संदभेण fated । तदिति were नह्य कन तदा Gauls | एतद वति | वच्छयमाणं प्रकारा- न्तरमस्य पराष्टशति | THz भास बभृव | किं तदि- त्यत आद | सत्यमेव सच्च मूतं Garay च wal तद्‌- (६) भ्वेोदति >| 3 पुस्तके नास्ति | [भामनो) [ ९४१ ] (अ-३पा-३९८.द८] TER फलमा | स यो रदेवमेतमिति | यः प्रथमजं ae पुञ्यं वेद | कथं वेद्यत आद । सदयं AMAA | स जयतोमान्‌ लोकान्‌ | किं च जितो alana इनुशन्द इत्यं शब्द रयार्थे वर्तते | विजेतव्यत्वेन बुद्धिसन्निद्नं wa परा- aufa | असाविनि | असद्धवन्नश्येत्‌ । उक्तमथ निगम- यति । य एवमेतदिति । एवं विद्रान्‌ कस्माज्नयतोत्यत आह | सत्यमेव यस्माद्‌ ब्रह्मेति | अतस्तदुपासनान्‌ फलो व्यादोपि सद्य इत्यथैः | तद्यत्तन्छत्यं किमसा । safe तत्पदाभ्यां SATA पराणो | कसिन्नालम्बनं तदुपा- सनोयमिल्यत उत्तरम्‌ “a आदित्या य एष" इत्यादिना | तस्यापनिषददरचमिति | दन्ति पाप्मानं जानि च य एवं agama | उपनिषद्रदस्यं नाम तस्य निवचनं दन्ति पाप्मानं जाति चेति दन्तजंदानेर्वा खपमेतन्‌ | तथा च निर्वचनं gia फलं पापदानिमाइति | तमिमं विषयमा भाव्यकारः। “यो वै हेतमिति । “सनामाश्षरोपासना"मि- ति। तथा च अरतिः | तदेतद्‌ अस्सरं सत्यमिति । स इत्य कमस्षरं तीद्येकमश्षरं यमिद्येकमसरम्‌ | प्रथमोत्तमे WAT सत्यम्‌ | मध्यतोनुनं तदतदनुनं सत्येन परिण्दोतं Way- तमेव भवति | ad विद्वासमनतं दिनस्तोति | तीतीका- रानबन्ध उच्चारणार्थः | निरनुबन्धस्तकारो RET । अच fe प्रथमोत्तमे अक्षरे सत्यं BASIN | मध्यतोमध्ये ऽनतमनतं डि Se | ग्टाव्वनतयोक्तकारसाम्यात्‌ । तदत- दनतं शलय्पमुभयतः स्येन परिषदम्‌ | अन्तभवितं स॒ल्द्पाभ्याम्‌ | अनोकिंचित्करं MAAR Gaya [mameser) [ ६४६ ] [aaa] aa भवति | शषमतिरोडिता्थम्‌ । सयं . स्यविद्यायाः सनामाखषरोपासनता | यद्यपि तद्यत्सल्यमिति प्रक्रतानुकार्षेण- मेदः प्रमीयते तथापि फलमेदेन भेदः साध्यभेदेनेव नित्य- काम्यविषययोदं शरपूणंमासाभ्यां ख्गकामो यजेत यावज्जी- वं दर्शपमासाभ्यां यजेतेति शास्तयोः सत्यप्यन्‌बन्धाभेद्‌- saz इति प्राप्न प्रल्यच्यते । एकंवेयं विद्या तत्सद्यमिति प्रकतपरामर्शादभेदन VENA | न च फलभद्‌ तस्योपनिषद इर दमिति | तस्येव यदङ्गान्तरं रदस्यनानो पासनं Aaa ऽथवादोयं न फलविधिः । यदि पुन- विद्याविधावधिकार्रवणाभावान्तत्कल्यनायामाथेवादिकं फलं करप्येत ततो जानेष्टाबिवाणग्ृद्धयमाणविशषतया संवलिताधि- कारकश्यना ततश्च समस्ताथेवादि कफलयक्तमेकमवोपास- नमिति सिद्धम्‌ | परकोयं व्याख्यानमपन्यस्यति । “कोचि व्पुनरिति । वाजसनेयकमण्यच्छादिल्यविषयं छन्दए्वम- पोद्यपास्याभेदादभदः | ततश्च वाजसनेयोक्तानां सत्याद नामुपसंदार cera सखव हि सत्यादय दति qa व्या- ख्यानं तदतदृषयति । “तन्न साध्विति | ज्यातिष्टामकम- सम्बन्धिनोयमद्गोथन्यपा्रयत्यनुबन्धामेदेऽपि साध्यभेदाद्गेद इति विद्याभेदादनुपसंदार इति ॥ कामादीतरब तब चायतना- दिभ्यः २९ ॥ छान्दोग्यवाजसनेयविद्योयं द्यपि सगुणनिगुणतन भेदः | तथा । Krew अथ यद्‌ दात्मानमनुविद्य जन्ति [भामती] ( ९४७ ] अ.रपा-३९.२९) एताश्च स्यान्‌ कामानिल्यात्मवत्‌ कामानामपि aca शू यते | वाजसनेय तु निगुंणमेव पर ्ह्मोपदिश्ते विमो. TATA तथापि तयोः पर्यरगुणोपसंदारः | निरंणायां तावदिद्याया TERE सगुणविद्यासम्बन्धिगुणोपरुारः संभवो । सगुणायां च यद्यप्याध्यानाय न वधित्वादिगुणो- परुचारसंभवः | नदि निगुणायां विद्यायामाध्यातन्यल्वमैने चोदिता arenas संबध्येरन्नपि त्‌ सलयकामादिगुण- नान्तरीयकल्वनेतेषां MATE उच्यते । एवं व्यव- खित एष daa ऽधिकरणार्थस्य साम्यवाडल्येष्येकजाका- शाधार्स्यापर र चाकाशतादाल्यस्य WINE मेदे वि- ययोनं पर्रगुणोपसंदार इति gor । aga सवंसाम्यमेवोभयत्रायात्मोपदेशादाकाशशब्देनैकनाद्मोक्ता ऽ न्यच च FRUIT स एवोक्त इति सवसाम्याद्‌ ब्रह्मण्युभयचापि सवगुणोपसंदारः | सगुणनिर्गुणत्वेन तु विद्यभेदेपि गुणोपसंदारव्यवस्धा दिता । तस्ा्सव॑मव- दातम्‌ ॥ . आदरादखापः॥ ve Il असिति वैश्वानरविद्यायां तदुपासकस्यातियिभ्यः पूर्वमोज- नम्‌ । तेन यद्यपोयमुपासनागोचरा न चिन्ता सासात्तथापि तत्॑बद्प्रथमभोजनसम्बन्धादस्ति सङ्गतिः । fracas दशयति | “era वैश्वानरविद्यं प्रहृ्येति | विचारप्रयो- जकं संद्दमाद | निं भोजनलोपदति। अद्र पूवेपश्चाभा- वेन संशयमाश्षिपति । “तद्द्गक्तमि"'ति । “भक्तागमनसं- योगादि"ि। उक्तं खष्वेनद्मथमएव तन्ते पद कर्माप्रयोजकं [अ.३पा-३८.४०) [ ६४८ ] [भामनो] नयनस्य Wea इल्यनेन यथा सोमक्रयार्था (१) नीयमा- ARVIN सप्तमपदपांशुथ दणमप्रयोजकम्‌ | न पुनरकडा- यन्या नयनं प्रयोजयति | तत्कस्य दतोः | सोमक्रयण त- SIA प्रयु क्तत्वात्‌ तद्पजीवित्वाहसप्नमपदपांश॒ग्रणस्येति । AAG भोजनार्थभक्तागमनसंयोगान्‌ प्राणाह्तर्भाजना- भावे भक्त प्रल्यप्रयोजकंत्वमिति नास्ति परवैपन्म इत्यपवप- शमिद्‌मधिकरणमिल्यथः । पवपकषमाक्षिप्य aad | “वं प्राप्न, न लप्यतति तावदा" | तावच्छन्दः सिद्वान्तशङ्धानि राकरणाथः | पति कस्मात्‌ | उन्नरम्‌ आदरात्‌ | तद्व स्फोरयति । “तथा ही"ति । जात्राला दि श्रावयन्ति पूर्वा तिथिभ्यो ऽश्रीयादिति 1 अश्रोयादिति च प्राणा्दोचप्रधा- नं बचः | यथा हि क्षुधिता बाला मातरं पयु पासते | एवं सर्वाणि भूतान्य्निदोचमुपासने ॥ दति वचनाद्‌ अग्रि चस्यातिथोन्‌ भतानि प्रलयपजीव्यत्वे- न खवणात्तद्‌ कवाक्यतयददापि पवातिथिभ्योश्रीयादिति प्रा णाड्तिप्रधानं wad) तद्‌ वं सति यथा वे खयमङ्त्वा ऽग्निदोचं परस्य asad तदित्यतिथिभोजनस् प्राथम्य निन्दित्वा खामिभोजनं खामिनः प्राणायिदोतं प्रथमं प्रा पयन्ती प्राणाग्निदोजराश्रं करोति | नन्वाद्वियतामेषा शरुतिः mosis किं तु खामिभोजनपक्षणएव anata Mei “या fe न प्राथम्यलोपं सुते नतरां सा प्राथम्य- वतो Sawa लोपं सदनेनि मन्यन" | few खल्वयमा- (१) क्रयार्थमिति --पा० २। ` न [भामती] ( ९४८ ] (RMR ys} दरः MUTA यदतिथिभोजनोत्तरकालविदिनं खा- मिभोजनं समयाद्‌पकछृष्यातिथिभोजनस्य पुरस्तादिदितम्‌ | तद्यदाग्नि दोचस्य धमिणः प्राथम्यधमलोपमपि न सचते श्रु- तिस्तदाख्याः केव कंथा धर्मलोपं सदतदल्र्थः । पृरवपक्षा- कपमनुभाष्य दूषयति | “नन्‌ भोजनार्थेति । यथा दि कोण्डपायिनामयनगतें अर्चि दो प्रकरणान्तरान्नेयमिकाभ्ि- हो चाद्धिन्ने द्रव्यदृवताङ्पधर्मान्तररदिततया तदाकाङ्क सा- wae नेयमिका्िदोच्रसमाननामतया तद्र्मातिदशे- न equalised प्राणापिदोचेपि नेयमिकाभि दोच- TAIRA भोजनागतभक्तदरव्यता विधोयते | न चे- तावना भोजनस्य प्रयोजकत्वम्‌ |. उक्तमेतद्यथा भोजनका- लात्तिक्रमात्‌ प्राणा्निद्ोचस्य न भोजनप्रयुक्तल(१)मिति। न चेकदेशद्रव्यतयोत्तरा्दात्‌ खिष्टशते, समवद्यतोतिवदभ्रयोज- कत्वमेकद्‌ शद्रव्यसाधनस्यापि प्रयोजकत्वात्‌ | यथा जाघन्या vat: संयाजयन्तीति . पल्लीसंयाजानां जाघन्येकदशद्रव्य- जुषां जाघनोप्रयोजकलवम्‌। स॒ fe नामाप्रयोजको भवति यस्य प्रयोजकय्रदणमन्तरणा्था न ज्ञायते । यथा न प्रयो- जकपुरोडाशग्रदणमन्तरेणोत्तराद् ज्ञातुः शक्यम्‌ । शक्यं त्‌ AMARA ज्ञातुम्‌ | तस्माद्यथा जाघन्यन्तरणापि प्रटु- पादानं परप्रयक्तपप्रएपजोवनं वा खण्डशो मांसुविक्रयिणो मण्डादिवदाङतिरूपारीयते। एवं भक्तमपि शक्यमुपादातुम्‌। तस्मान्न भोजनस्य लोपे प्राणा्निद्धोचलोप दति मन्यते पूव- भि जकन | (१) भोजनाप्रयुक्तत्वमिति-पा० 2 | "द्य [अ.द्‌पा.३स्‌-४०) [ Ge 1 [भामती wa । अह्धिरिति तु प्रतिनिष्युपादानमावश्यकलसूचना्ं भाष्यकारस् ॥ . उपस्थितेतस्तद्रचनात्‌ ॥ BA ॥ तद्रोमोयमिति fa वचनं किमपि सन्निहितद्र वयं (१) दोमे fag तदः wave: सननिदितावगममन्तरणामिधाना- पर्यवसानात्तदनेन खाभिधानपयवसानाय AURA प्रथममा- गच्छेदिति संनिदितमपेच्छ निवतिंतव्यम्‌ । तच्च afated भक्तं भोजनाथमिदयुत्तराद्रीत्‌ खिषटकरते समवद्यतीतिवन्न भक्तं वापो वा द्रव्यान्तरं वा प्रयोक्तुमहति । जाघन्ास्ववयव- भेदस्य ना्रोषोमोयपश्वधोनं निरूपणं खतन्त्रस्यापि तस्य ना- BAe) दर्भनात्तसादस्त्येतस्य जाघनोतो विशषः | Tarai चोदकपरापनदरव्यवाधया भक्तद्रव्यविधानमिति। तदयुक्तम्‌ । विध्य टेशगत्याग्नि दोचनान्नसथाभावादायवादिकस् त्‌ fas विं चित्सादश्वमुपादाय स्तावकत्वेनोपपत्तेनं तद्भावं विधातुमद- Aare । “न चाच प्राक्लताध्िदोचधमप्रा्तिरि"ति । अपि TATE चोदकतो धमप्रात्तावभ्युपगम्यमानायां THAT प्रापतं बाध्यते । न च संभवे बाधनिचयो न्याच्यः | AT लवर SIMA प्ा्तनाधोभ्युपेयतदरलयाद | “AAMT बाभ्यु- पगम्यमानायामि"ति | चोदकाभावमुपोदलयति | “अत एव AMAA यत रएवीक्तेन क्रमेणातिदेश्भोवो ऽत एव Ut- पादिकत्मग्निदोचाङ्गानाम्‌ | तत्प्र तु सांपादिकत्वं नो- पपद्येत | कामिन्यां किल कुचवदनाद्यसत्ता चक्रवाकर्नालना- (i) सनिरहितेति- नस्ति 3 | (२) सनाख्यस्येति पा-- ३ |. [भामती] [ ६५९१ 1} [अ.३पा-६८.९१] दिद्पेण संपाद्यते | न तु नद्यां चक्रवाकादय एव चक्रवा- कादिना संपादयन्ते। अनोप्यवगच्छामो न चोदकप्रा्िरिति। यच्चादरद श॑नमिति aga प्राथम्यविधानाथम्‌ । यसि aay धर्मानवलोपस्तसिन्‌ घर्मिणोपि न त्वेतवता धर्मिनित्यता सिध्यतीति भावः । नन्वतिथिभोजनोत्तरकालता खामिभोज- aw विदितेति कथमसौ बाध्यतद्ूल्यत आद | “नास्ति वचनस्यातिभारः” | सामान्यशाखवाधायां विशेषशाखश्या- fara arenes: ॥ तननिरद्धारणानियमस्तद्ढष्टःयम्‌ घ्य॒प्रतिबन्धः HAT ॥ ४२ ॥ यथैव यस्य पणमयी ama न स पापं श्लोकं w- MANA | एतदनारभ्याधोतमन्यभिचरितक्रतु संबन्धं FRAT करतुप्रयोगवचनग्रद्ोतं HAG स॒त्फलानपेश्षम्‌ | सिद्भवनमाना- यादृशप्रतीनं न राजिसचवत्‌ फलतया खोकरोतोति | एव- मव्यमिचरितकर्मसंबन्धोद्धोथगतमु पासनं कमप्रयोगवचनयररी- तं न सिद्धवर्तमानापदेशवगतसमस्तकामावापकत्वलक्षणएफल- कण्यनायालम्‌ | पराथत्वात्‌ | तथा च पारम BAA | Za संस्कारकमंसु परार्थतरात्फलभ्रुतिरथंवादः स्यादिति । एवं च सति mal परणतानियमवदुपासनानियम दति प्राप्त च्यते | यक्तं Wart फलग्युतेरथवादमाचत्म्‌ | नहि प- एनाडनाख्रया यागादिवत्‌ फलसबन्धमनुभवितुमदति | अ- व्यापार पत्वा | व्यापारस्येव FHA | TABATA fran फलद शनादिति । नापि खादिरतायासिव प्रकतक्र- [अ.३पा.३८.४२) [ ६५९ ] [भामती] QUI युप आश्रयस्तदाश्रयः प्रकतोसिति अनारभ्याधीनला- त्‌ पणमयतायाः | तस्नादाक्येनैव जुङ्संबन्धदारेण पर्णतायाः AAA AINE | न Maat वाक्यं न्नापयितूमर्द- तीति तच वाक्यतात्ययंमवश्याश्रयणोयम्‌ । तथा च तत्परं सन्न पणतायाः फलसंबन्धमपि गमयितुमदति । वाक्यभे दप्रसङ्गान्‌ | उपासनानां तु व्यापारात्मत्वेन खत एव फ- लसंबन्धोपपत्तेः । उद्गोथाद्याश्रयणं फले विधानं न विर्ध्य- ते। विशिष्टविधानात्‌ फलाय खनुद्गोथसाधनकमुपासनं विधी- यमानं न वाक्यभेदमावदति । नन्‌ काम ङ्गद्गोथसंस्कार उपासनं प्रोक्षणादिवत्‌ दितोयाश्तरङ्गोथमिति तथा चाच्ञ- नादिष्विव संस्कारेषु फलश्रुतेरर्थवादत्वम्‌ | Raq) नद्य चेद्गोथयोपासनं किं तु तदवयवसयंकारखयेलयुक्तमधस्तात्‌ | न चकारः कमांङ्गमपि तु कमोङ्गङ्गोथावयवः न चानुप- योगमोसितम्‌ | TEE जुदोतीतिवदिनियोगभङ्गनो- द्र साधनादुपासनात्फलमिति सम्बन्धः | तस्माद्यथाक्रता- अयाण्यपि गोदोदनादीनि फलसंयोगादनिल्यानि एवमुद्गो- धाय पासनानोति द्रष्टव्यम्‌ । WAR भ्ये । “न चेदं फलश्रवणमथवादमाच्रमि"ति | अथवादमाचत्वे ऽल्न्तपरोक्षा वृत्तियथा न तथा फलपरत्वेन तु वर्तमानापदेशान्‌ साक्षा- त्फलं प्रतोति । अन एव प्रयाजादिषु नाथवादादर्तमानो पद्‌ शात्फलकश्यना | फलपरत्वे लस्य न शक्यं प्रयाजादी- नां पाराच्यनाफललं THAT ॥ [भामतो) C dys ] [RAR S88) प्रदानवदेव तदुक्तम्‌ ॥ eR ॥ तत्तच्छर्थारोचनया वायुप्राणयोः PENNS fag त- दधोननिष्पणतया तदिषयोपासनाप्यभिन्ना | न वचाध्या्मा- धिदैवगुणमेदाद्‌ भेदो afe गुणभेदे गुणवतो भेदौ न- DMA saa तण्डुलादिगुण- भेदाद्‌ भेदो भवति | उत्यद्यमानकमसंयुक्तो दि गुणभेदः कर्मणो भेदकः । यथामिश्षावाजिनसंयुक्तयोः कमणो- नीत्यन्नकर्मसंयक्तः | अध्यात्माधिदेबोपदेशेषु॒चोत्यन्नोपा- सनासंयोगः | तथोपक्रमोपसंदारालो चनया विद्य कलविनि- खयादेकीव सक्रत्पमवरत्तिरिति yas: । रादरान्तस्तु । स्य वियैकलम्‌ । तथापि quarts: । सायंप्रातःका- लगुणमेदाद्थेकतिन्नपि AAA Tarra । एवमिदा- पि अध्यात्माधिदैवगुणमेदादुपासनस्यैकस्यापि valerie दृति सिद्धम्‌ । “आध्यानार्यो दयमध्यात्माधिदेवविभागोप- Sq” इति | अथचिद्ोचसयेवाध्यानस् छते दधितण्डुलादिव- द्यं एथगुपदेशः | “एनेन ननतोपद्‌ श" इति । एतेन तत्वा देन । एवकारश्च वागादिज्रननिराकरणा्थः । न्बेतसय Zama इति देवतामाचं Bad न तु वायुस्तत्कथं वायु ्रारनिमाद cea आड । "देवते वायु"रिति। वायुः ख- qa संवरणतदलगन्यारीनपेच्यानवच्छिनोग्न्यादयसत तेनैवावच्छिन्ना इति संवर्मगुणएतया वायुरनवच्छिन्ना दकता | "सरदेषामभिगमयन्नि" ति | मिलितानां खरवणाविशेषाद्‌ TAA देवताया AAS | चयाणामपि पुरोडाशानां सदप्रदाना- श.रपारेस्‌.४रा {. ६५४ } [aan] शङ्ायामुत्यत्तिवाक्यएव राजाधिराजखराजगुणमेदात्‌ । या- ज्यानुवाक्याव्यव्यासविधानाच्च | यथान्यासमेव द्‌वतापुथ- naan भवति | सदप्रदाने fe व्यत्यासुवि- धानमनुपपन्नम्‌ । क्रमवति प्रदाने व्यल्यासविधिरर्थवान्‌ | तथाविधश्यैव कमस्य विवक्षितत्वात्‌ | सुगममन्यत्‌ ॥ सिङ्भूयस्त्वात्तद्ि नरीयस्त- दाप eet टद सिद्वान्तनोपक्रम्य पर्वपक्तयित्वा सिद्धान्तयति | aa यद्यपि भूयांसि सन्ति लिङ्गानि मनञ्िदादीनां खातन्त्य- उचकानि | तथापि न तानि खातन्त्येण खातन्त्यं (९) प्रति प्रापकाणि | प्रमाणप्रापितं तु खातन्त्यमुपोदलयन्ति । न चाचासि खातन्त्यप्रापकंं प्रमाणम्‌ | न चेदं सामर्ध्यलक्षणं लिङ्गं येना खातन्त्येण प्रापकं भवेत्‌ | तद्धि सामर्ध्यमभि- धान वायस्य वा MAM पृषाद्यनुमन््रणमन्त्स् पूषान्‌- मन्ते यथा वा पशुना यजेति एकलसद्ूताया अथ- स्म सङ्खायावच्छद्‌ सामथ्यम्‌ | न वचेदमन्यस्याथदशंनलश्षणं लिङ्गम्‌ । तथा wea नास्य विध्युदेभेनेकवाक्यतया विधिपरत्वात्‌ । तस्ञादसनि सामरथ्यलक्षणे (२) विरो हरि प्रकरणमप्रदयद्ं मन्चिदादीनां तरियाशेषतामवगम- aa नच ते हेते विद्याचित wean: करि यानुप्रवशं वारयति । येन अतिविरोभ्रे सति a प्रकरणं SS १0 । यन MATT सत न प्रकरणं (१) स्वातन्त्यप्रपकीणीति पा०-- 3 (>) छि ङ्गइत्य विक 3 पुस्तके | [भामती] [ ९५५ 1 [अ.३पा.ट्ट.४४] भवेत्‌ बाद्यसाधनतापाकरणा्थत्ादवधारणस्य । न च वि- द्ययादेवं॑विद्श्चिना भवन्तीति पुरुषसंबन्धमापादयदाकयं प्रकरणमपवाधितुमर्दति | अन्यार्थदर्शनं खल्वेतदपि | न च तस्त्वातन्ल्यण प्रापकमिल्यक्तम्‌। तस्मात्तदपि न प्रकर- णविरोधायालमिति सांपादिका wad aaa प्रकरणात्‌ क्रियानुप्रवेशिन एव मानसवत्‌ । दादशादे तु श्रयते | अन- या त्वा WAY RAF रसया प्राजापत्यं मनो रं BRITA | तच संशयः | किं मानसं दाद शाद्दाददरन्तरमुत तन्मध्य- पातिनो दणमस्याह्णोङ्गमिति | तच वामे Semel मनो मानसमिति मानसस्य awe भेदन व्यपद्‌ शाद्‌ at- डूमुनसभदवहवदः | निदतानि द्वाद शादस्य गतरसानि क- न्दांसि तानि मानसनेवाप्यायन्तोति च दाद्‌शादस्य मानसेन स्तयमानलाद्भदे च सनि स्तुतिस्तुल्यभावस्योपपत्तेः | दा- दशाददाद दरन्तरं न तदङ्गं पल्लोसयाजान्तत्ाचाह्ा पनीः संयाज्य AMMA WIAA च मानसस्य पल्लीसंयाजखय परस्तात्‌ अतेः | चयोद्रशादेप्यवयुल्य दाद्‌ शसंख्यासमवा- यात्‌ कथं चिव्नघन्धयापि व्रत्या दादश संज्ञाविरोधा- भावादिति प्राप्रे ऽभिधीयते । प्रमाणान्तरेण fe चयोदश- त्ये st fag creme इति जघन्यया इ्योन्नीयेत | न त्वस्ति तादशं प्रमाणान्तरम्‌ । न च व्यपद्‌ शभेदोददरन्तरत्वं कल्पयित मरति | अङ्काङ्गिभेदनापि तदुपपत्तः | अत एवं q स्न्यस्तावकमावस्याप्यपपत्निः | द वदत्तस्येव दोषः । पल्लीसंयाजान्तता त्‌ यद्यप्योत्धगिकी तथापि दश- AUIS विशेषवचनान्‌ मानसानि चदणासाद्नदवनादोनि [Meese] [ ९५६ } [भामती] पल्लोसंयाजात्राच्चि भविष्यन्ति | किमिव fe न gatz वचनमिति | एष वे anaes frat यन्मानसमिति वच्च- नात्‌ | द्‌ शमादरङ्गता गम्यत | विकगान्ता ऽन्तवनो धमी न aaa इति | दशमेदनि मानसाय प्रसर्षन्तीति दश- AVIS आधारत्वनिर्देशाच तदङ्गं मानसं नादरन्तरमिनि सिद्धम्‌ | तदिद दादशाद्संबन्धिनो दशमस्याह्धो्गं मानस- मिति धममोमांसादच्छतोक्तम्‌ | दशरा्गस्यापि दशम- स्याङ्टोङ्गमिति भगवान्ाष्यकारः | श्र्यन्तरबलनाद | यथा द शराचस्य दशम दन्यविवाक्य इति । अविवाक्य इति दश- AK नाम | आतद्याच lee ॥ नदि सांपादिकानामप्रोनामिष्टकासु Paar विं चि- दस्ति सादश्यमन्यचकियान्प्रवेशात्‌ । तस्रादपि न war afa प्राप, ऽभिधीयते॥ ~ र, = £ [वदव त॒ [नद्वारणात्‌ ॥ ४७॥ मा भरदन्येषां खुतिविध्युटेशनामन्यार्थदर्शनानामप्राप्प्राप- Haag aanrweny वचनानि त्वपूर्वलादिति न्या- याद्‌ विधिर्न्नेतव्यस्तथा चेतेभ्यो यादशोर्थः प्रतोयते aza- षप एव स भवति। प्रतोयतं चनभ्यो मनश्चिदादीनां सान्त्य चावधारणं च फलभेदसमन्वयश्च परुषसंबन्धश्च | न we गोदोनादिवत्‌ Meat येन पुरुषार्थस्य कर्मपार- तन्त्य भवत्‌ । न च विद्याचित एवेत्यवधारणं बाद्धसाध- नापाकरणायम्‌ | खमावत्‌ एव विद्याया बाद्यानपेश्चत्वसिद्धः | [भामतो) [ ९५७ ) [WEARS 89) तस्ात्परिशेषानानसग्रवत्‌ क्रियामुप्रवेशशरद्धापाकरणाथं- मवधारणम्‌ | न चैवमर्थत्वे संभवति द्योतकलमाचेण नि- पातश्रुतिः पोडनोया । त्नात्‌ शुतिलिङ्गवाक्यानि प्रकरण मपो Gara मनश्चिदादीनामवगमयन्तोति सिद्म्‌। अ- मुबन्धातिदे शश्चलयादिभ्य एवमेव fanaa | मे च भाष्यएव Ber । aga पर्वपक्तिणाक्रलङ्गले पूवे पष्टकाचितेन मन- खिदादोनां विकल्प इति । तदतुल्यकार्यत्वेन दूषयति । “न च स्येव क्रियासंबन्धे" ति | अपि च पूर्वापरयोभागयो- विद्याप्राधान्यदेनात्‌ तन्मध्यपातिनोपि तत्छामान्यार्‌ विद्या- प्रथानल्ममेव Ged न करमाङ्गन्मिलयाद तेण ॥ परेण च Beery ताद्विध्यं भूयस्तवा- त्वनुवन्धः ॥ ५२ ॥ स्णरमस्य भाष्यम्‌ । अस्ति राजयः | राजा खाराज्य- कामो राज्येन येजेतेति | नं प्रकल्यामनन्ति । wale नामे्िम्‌ | आग्रेयोष्टाकपालो हिरण्यं दक्षिणेलयत्रमादिर्ता पररल्याधोयते | यदि ब्राह्मणो यजेत aaa मध्ये नि- was इत्वाभिघारयेद्यदि वैश्यो वैश्वदेवं यदि राजन्य ेद्रमिति | aa संदिद्धते किं ब्राह्मणादीनां प्राप्तानां निमित्तार्येन अवणमुत ब्राह्मणादरीनामयं यागो विधोयत- दूति | wa यदि प्रजापालनकण्टकोद्रणादि कमं राज्यं लख्य कर्मा राजेति TANT | ततो राजा WAS- येन यजेतेति राज्यस्य कतै राजष्येधिकारः | Tea 4 [अ-३ पा.३९७.५६] [ eye ] [भामती] वन््यविशेषेण ब्राह्मणस्षनियवेश्या राज्यस्य कर्तार दति सि- द्रम्‌ । सर्वणवेते राजये प्राप्ता इति । यदि ब्राह्मणो यज- तत्यवमादयो निमितार्थाः Aas | अथ त्‌ राज्ञः कम राज्य- मिति राजकटेयोगान्‌ AHA राज्यं ततः को राजेव्यपेक्षा- यामायष् तत्प्रसिद्धरभावात्‌ पिकनेमतामरसादिशन्दार्थाव- धारणाय न्लच्छप्रसिद्विरिवान्ध्राणां क्षचियजान राजश्ब्दप्र- सिद्िसदवधारणकारणमिति afaa एव राजेति न ब्राह्मण वैश्ययोः प्रात्निरिति राज सयप्रकरणं भित्वा ब्राह्मणादिक्दै- ©\ काणि gama कर्माणि merci न नैमित्तिकानि । तच fai तावल्पा्न, नैमित्तिकानि । राज्यस्य कर्ता राजेति । आर्याणामान्घ्नाणां चाविवादः | तथाहि । ब्राह्मणादिषु प्र जापालनकटढंषु कनकदण्डातपचश्वेतचामरादि लाज्दनेषु राज- पदमान्प्राशचा्याश्चाविवादं TAT दृश्यन्ते | तनाविप्रति- पत्तेविप्रतिपत्तावप्यार्याग्घरप्रयोगयोर्यववरादवदार्यप्रसिद्रान्घ्र- प्रसिद्िनो बलीयसीत्वात्‌ | वलवदायप्रसिद्विविरोधे aaa- लायाः पाणिनोयप्रसिदविरोधे sau स्यादिति न्यायन बाधनात्तदनुगृणतया वा कथं चिन्नखनङुलादिवद्‌ नाख्यान- Aaa मीयमानत्वादाज्यस्य Bal राजति fag नि- मित्ता्थाः श्रुतयः । तथा च यदि wT स्या- दिति प्राप्तमेवं प्राप्रउच्यते | पतो न विशषोसि द्यायन्लच्छप्रयोगयोः | वेदिकादयाक्यशेषात्त विशेषत दर्भितः ॥ ` तदिद राजश्न्दश्च BHATT HAC प्रयोगः । क- [भामती] [ tye 1 [अ.३पा.२८.५६्‌ दप्रयोगाद्वा कर्मणीति विशये वेदिकवाक्यशेषवदभियक्त- तरस्याच भवतः पाणिनेः समतनिर्णीयते । प्रसिद्धिरान्ध्राण- मनादिरादिमनो चर्याणां प्रसिदिः। गोगाव्यादि शब्दवत्‌ | न च संभावितादिमह्गावा प्रसिद्धिः पाणिनिरूडतिमपोद्याना- दिप्रसिदिमादिमरीं कतुंमुद्छइते | गाव्यादिशब्दप्रसिद्धेरना- fama गवादिपदप्रसिदधेरप्यादिमच्वापत्तेः | तस्मात्माणिनो- यरुल्यनुमतान्घनप्रसिद्विबलोयस्त्वेन सत्ियत्वजातो राजशब्द AS तत्कार्तर्यतव्नातै राजशब्दो गेण दति | सबिय- स्येवाधिकाराद्‌ राजसूये तद्मकरणमपोद्याक्रत्कषः | अ- न्वयानरोधो alent न त्वपवविधो सति तमन्यथयि- तमद्दति। अत एवाय दिश्ब्दपरिल्यागा रुच्यध्याचारक- श्यनेति । दयं च राजसूयाद्धिकारान्तरमेतयान्नाद्यकामं याजयेदिति नास्तीति छं त्वाचिन्ता | एतङ्धिंस््वधिकारन्नाद्य- कामस्य चवर्णिकस्य संभवान्‌ प्रा्नर्निमिता्थता ब्राह्मणादि. शवणस्येति दुर्वारवेति ॥ 1 एक आत्मनः शरीरे भावात्‌ ॥ ५२॥ अधिकरणनात्ययमादइ | “ददे"ति | समथेनप्रयोजनमा- @ | “वन्धमोसे"ति | असमर्थने बन्धमोखाधिकाराभाव- माद | “न सती"ति । अधस्तनतन््ोक्तेन WAR चो- दयति | “नन्वि"ति। परिदरति । “उक्त areata | न VAR Aalh BARA भवदपि त्‌ भाष्यक्रत- ति Waa: प्रमाणएलक्षणोपयोगितया तच छत इति | यत दद VaR एव॒ भगवतोपवषणो [अटपा.टम्‌.५२) 1 ६९० J [भामनी) arate छतः | farce पूरवोत्तरतेन्तशेषमाद | ‘sq चे"ति । पर्वाधिकरणसंगतिमाद । “शपि चे"ति | नन्वात्मास्ित्नोपपत्तय रएवाचोच्यन्तां किं ace आद । “आक्षपपूर्विका दो"ति । adaware । “aaah द्‌ दमाज्रात्मद शिनः इति । यद्यपि समस्तव्यत्तषु एथिव्यप्र- जोवायुषु न चेतन्यं दृष्टं तथापि कायाकारपरिणनेषु भवि- ष्यति । न fe fara: समस्तव्यस्ता न मदना दृष्टा दरति मदिराकारपरिणता न मदयन्ति । अमिति चान्‌- भवं दद एव गोराद्याकारः प्रथत । न तु तदतिरिक्तः तदधि- Slt Husa दधीति | अत wae खलो गच्छामील्यादि- सामानाधिकरण्योपपत्िर दमः wafer) न जात्‌ दधि- समानाधिकरणानि मधरारीनि कण्डस्येकाधिकरण्यमन्‌- भवन्ति । fad मधुरं जुण्डमिति । न वचाप्रल्स्षमात्मत- त्वमनुमानादिभिः शक्यमुन्नतुम्‌ । न Geel प्रमाणम- fa । उक्तं fe देशकालादिङूपाणणं भदाद्धिन्नासु via | भावानामनुमानेन प्रसिद्धिरतिदुलंभा इति | यदा च उपरब्धिसाध्यनान्तरोयकभावस्य लिङ्कस्ययं गतिः। तदा केव कथा दद्टव्यभिचारस्य शब्दस्य अर्थापरत्तेधाद्यन्त- परोकषाथगोचराया उपमानस्य च सर्वैकदेशसादष्यविकल्ि- AY | HAVE AA | एकदेशसादप्पे चातिप्रसङ्गात्‌ | सर्स्छ स्ेणोपमानात्‌ | SG Cantera व्याख्यातः। tel हिमादितप्रा्निपरिदारार्थो व्यापारः । स॒ च शरीरा- (भामती) [ ६६१ 1 [अ.३पा.६९८.५६) घोनतया दण्यमानः श्तोरधमं एवं प्राणः श्ासप्रश्वासादिद- पः शरोरधम एव | इच्छाप्रयलादयश्च यद्यप्पान्तराः तथापिं श्रोरानिरिक्तस्य तदाश्रयानुपलम्धेः सति शरोरभावात्‌ अन्तःशरीराश्रया एव, अन्यथा दष्टद्दानादृष्टकरपनाप्रसङ्गा- त्‌ । शरीरातिरिक्तआआत्मनि प्रमाणाभावात्‌ शीरं च सं- भवात्‌ शरोरमेवेच्छादिमदात्मेति प्राप्तउच्यत । व्यतिरेकस्तदरावाभावित्ान्‌ न तु- परुन्िवत्‌ ॥ ५४ ॥ ame "प्रमाणमिति त्रवाणः प्रष्टव्यो जायते कुतो भवान्‌ अन्‌मानारीनामप्रामाण्यमवधारितवान्‌ इतिं । प्रत्यकं दि लिङ्गादिष्टपमाच्यादि नाप्रामाण्यमेषां विनिश्रेतुमच- ति । न fe धमन्नानमिवेषामिद्द्ियाथसंनिकषादप्रामाण्य- ज्ञानमटतमर्दति | किं तु दशकालावस्ाङ्पभेदन व्यभि- व्ारोतप्श्चया | न चेतावान्‌ प्रत्यक्षस्य व्यापारः संभवति | यथा- S | नदोदमियतो व्यापारान्‌ कतुः समथ संनिदितवि- घयवलनोत्यत्तरविचार कत्वादिति । तस्नादस्सिन्ननिच्छतापि प्रमाणान्तरमभ्यपेयम्‌ | अपि च प्रतिपन्नं पर्मांसमपद्दायाप्र तिपन्नसंदिग्बाः परषावद्धिः प्रतिपाद्यन्ते । न चेषामित्धंभावा भवत्प्रल्यक्षमोचरः न खल्वेते गेरत्वादिवत्‌ WATT किं तू वचनचेष्टादिलिङ्गानुमेयाः। न च लिङ्ग प्रमाणं यत(१) एते सिध्यन्ति । न पुंसामित्यंभावमविन्नाय यं कं चन पु- (१) छिद्धमप्रमाणयत--पा० 2 | [अ.हेपा-१९७.५४) { ६६२ J [भामती] ad प्रनिपिपादयिषतोनवधेयवचनश्य प्रावत्ता नाम । अपि च पशवोपि दितादिनप्राप्तिपरिदारार्थिनः कोमलशष्यश्या- मला्ां भुवि yaaa । परिषरन्ति चाश्चानतुणकण्टका- कीर्णम्‌ | afer पशोरपि पश्रिष्टानि्टसाधनमवि- दाम्‌ | न खल्वसिन्ननुमानगोचरप्रवृ्तिनिवृत्तिगो चरे ee प्रभवति | न च परप्र्यायनाय शब्दं NTA शाब्दस्या्थ- स्य प्र्कत्वात्‌ | तदेव मा नाम भृन्नासिकष्य जन्नान्त- रमस्मिन्नेव safer मकल्प्रवृ ्तिनिव्िन्िविरदद्पो AWA | पराक्रान्तं चाच aie | अल्यन्तपरोस्षगो चरा वान्यथानपपद्यमाना्थप्रभवार्थीपत्तिः | भ्रयः सामान्ययो- गन चोपमानमुपपादितं प्रमाणलसषणे, तदासु तावत्प्रमा- णान्तरं प्रल्यसषमेवादप्र्ययः शरीरातिरिक्तमालम्बतदूल्यन्वय- व्यतिरे काभ्यामवधायेते | योगव्याघ्रवत्‌ खप्रदणायां च श- रीरान्तरपरिग्रदाभिमानप्यदकाराश्दख्य प्रल्भिन्नायमानत्- मित्युक्तम्‌ | सूचयोजना तु न व्वग्यतिरिक्तः किंतु व्यति- रिक्त अत्मा ददात्‌ | कुतसतद्भावाभावित्वात्‌ | चैतन्यादि- यदि Wee ततोनेन finda भवितव्यम्‌ ` । न तु संख्यापरिमाणसंयोगादिवत्‌ सामान्यगुणो न । तथा च यं भरूतविशषगुणास्ते यावद्कतभाविनो दृष्टा यथा ख्पादयः। नद्यस्ि संभवः ad च खपादिरदितं चनि । तस्नाद्तवि- शषगणपादिवधरम्यात्‌ न चेतन्यं शरीरगणः | एतेनेच्छा- दीनां शरोरविशषगृणतवं प्रलयक्तम्‌ । प्राणचेष्टादयो यद्यपि ददधरमां एव । तथापि न॒ देदमाबप्रभवाः | BATA [भामती] [ १६९ 3 [अ.३प्र२९.५४) मपि प्रसङ्गात्‌ | तस्मादयद्यैते free erat भवन्ति । स देदातिरिक्त आत्मा अदष्टकारणत्वेभ्युपगम्थमाने तापि दे दाखरयतानुपतत्तेरातमवाभ्युपेतव्य इति । वैधर््यान्तरमाद। “द दधर्मास"ति | erat fe दृदधर्मा दष्टा यथा रूपादयः | THAT VAG एवति Sawa | तस्म(दपि दशतिरिक्त wal इति । aa यद्यपि चेतन्य- मपि भतविशषगुणः तथापि यावदह्नतमनुवतत | न च म- CUA व्यभिचारः | Wasa सामान्यगृणत्वात्‌ । अपि च मद्‌ शक्तिः प्रतिमद्विरावयवं माच्रयावतिष्ठते । aaeela दतन्धं तदवयबयष्वपि माजया भवत्‌ | तथा च कस्िन्दद ब्‌- खवः चेतयेरन्‌ । न च axat चेतनानामन्योन्याभिप्राया- नविधानसंभव इति एकपाशनिबद्वादव बदवो विदंगमाःवि- शद्रादिक्ियाभिमुखाः समर्था अपि न दस्तमाव्रमपि दंशम- तिपतितुमु्षदन्ते । एवं शरोरमपि न किं चित्कतुमुल्छच- ते । अपि च नान्वयमाजरात्तद्मधमिभावः शक्यो विनिश्च- तुम्‌ । मा भरदाकाशस्य सवौ धर्मः सवेध्वन्वयात्‌ | अपि तल्न्वयन्यतिरेकाभ्यां संदिग्धश्चाच व्यतिरकः# तथा चन साधकत्वमन्वयमा चेत्या | “afta च सति तावदि”ति। दूषणान्तरं agate । “किमात्मकं चे"ति । सणवे- कयन्धेनाद । “aaa. नास्तिक आद । “यद्नु- भवनमिति । यथा fe भ्रतपरिणाममेदो शख्पादिनं तं भतचतृष्टयादर्थान्तरम्‌ | एवं नपरिणामभेद एव चेतन्यम्‌। न. तु अवेभ्योर्थान्तरम्‌ । यन . एथिव्यापत्तजो वायरिति [अ.२पा.२८.५४) [{ ea] [भाममो) TATA प्रतिन्नाग्याघातः श्यादित्यथः | एतदुक्तं भवति | च- quiaa श्वनानां समस्तं जगत्यरिणामो न त्व्ति तच्चान्त- रं यस्य परिणामो खूपादयोन्यद्वा परिणामान्तरमिति | अचो- क्तामिस्तावदुपपत्तिभिर्देदधमेत्वं निरस्तम्‌ | तथाप्युपपत््यन्त- रामिधित्छयाद । तत्तदति । तधा पादयो जडत्वादि- षया wea न त विषयिणः i न च कषां चिदिषया- णामपि विषयित्वं भविष्यतोति वाच्यम्‌ । खात्मनि ब्तिवि- रोधात्‌ । न चोपलध्वावष प्रसङ्गसस्या अजडाया; खयंप्र- काशत्वाभ्य॒पगमात्‌ | HANSA चेतत्परस्तनात उपलम्िव- दिति सच्रावयवं योजयति । “यथेवाख्या"इतिं । उपलयि- ग्रादिण एव प्रमाणात्‌ शरीरव्यतिरेकोऽप्यवगम्यते | तस्या स्ततः खयंप्रकाशप्रतययेन BATA TN वैलक्षण्येन व्यतिरकनिश्चयात्‌ । अस्तु तदि व्यतिरेकोपलब्िर्भनिभ्यः स्वतन्त्रा तथाप्याद्मनि प्रमाणाभाव इत्यत आद । “उप- Sareea च न आत्म"ति । अजानतस्तावदुप्रलयि- भदो नानृब्रयतदूति विषयमेदादभ्यपयः। न चोपलब्थिव्यतिरे- faut विषयाणां प्रथा संभवतीद्यपपादितम्‌ । न च विष- mene प्रमाणमस्तोति चोपपादितं aaa यामस्ञामिः । एवं च सति विषयद्पतद्गदावेव सुदुलंभा- विति दरनिरस्ता विषयभदादुपलब्धिभेद संकथा | तेनोपल- ग रुपलब्धत्वमपि न aman । fai त्वविद्याकस्ितम्‌ | तचाविद्यादशाय॒ामण्युपलब्धंरभेद इत्याद | “अदमिदमद्रा- श्षमिति fa न Rad ` ताच्िकाभेदान्निद्यत्मतालिका- [भामती] [ ६९५ 1 [asae ayy) दपि निल्यलमेवेति aes । खूल्यायुपपन्तेश्च॒ नानात्व fe नान्येनोपलब्धेन्यस्य पुरुषस्य ॒सतिनौपपद्यतदल्यथेः । निराक्ृतमप्यथं निराकरणान्तरायानुभाषते | “यन्ूक्त मि" नि। यो fe देदव्यापारादुपलब्िर्त्पद्यते नेन देदधम इति मन्यते तं प्रतोदः दूषणम्‌ । “न चाद्यन्तं Sea’ | प्र तमुपसंदरति | “तस्मादनवद्यमिति | अङ्ावनद्धातुनशाखसुरिम्र क के [तवदम्‌ ॥ ५५ Il खरादिभेदात्परतिवेदमुद्रीथादयो भिद्यन्ते । तदनुबद्रास्तु प्रययाः प्रतिशाखं विदिता भेदेन । तच संशयः | किं यिन यदुद्गोथादयो विदिनास्तेषामेव तदेदविदिताः प्रत्ययाः उतान्यवेद्‌विदहिनानामप्युङ्गोथादीनां ते प्रयया दति । किं तावत्प्राप्तम्‌ । ओमिल्यक्षरमूद्गीथमुपासोनेति उ्नीयश्रवणे- नोद्रोथसामान्यमवगम्यते | निर्विंशषस्य च Aare प्रोषाकाङ्कायां खशाखाविद्दितस्य विशेषस्य संनिधानात्‌ तने- TRIS Aa शखान्तरोयमुद्गीथान्तरमपेशषते । न चे- वं सन्निधानेन श्रुतिपोडा, यदि fe श्ुतिसमपितमथमपनाधेत ततः श्रुतिं पीडयेत्‌ न चैतदस्ति । नद्ुगरीथग्रुलमिदित- ल्मी सामान्यविशेषौ बाधिते | खशाखागतयोः सोक रणात्‌ शखान्तरोयासीकारपि | BAH | जातिव्यक्ती Daas ay तु अतलक्िने | छष्एदि यदि aaa का aa Te ॥ W [अ.रपा.२८.५५] [ ९६९ ] [भामती] एवं प्राप्तमेवं प्राप्त, उच्यते | उद्गीथाङ्गाववद्रास्तु HEAT ना- नाशाखाततु प्रतिवेदमनुव्तेरन्‌ न प्रतिशाखं व्यवतिष्ठेरन्‌ | घद्रीथमिल्यादिसामान्यश्ुतेरविशषात्‌ | एतदुक्तं भवति | यक्तं Wai पटमानयेत्यादौ परश्ुतिमविशेषग्रबृत्तामपि स - fra भ्रकतश्चतिर्ग धतदूति । विशिष्टा्थप्र्यायनप्रयक्त- त्वात्‌ पदानां सममिन्यादारस्य । अन्यथा तदनुपपत्तेः न च खार्थमस्ञारयित्वा विशिष्टा्थप्रल्यायनं पदानामिति विशिष्टाथप्यक्तं खा्थस्नारणं न खप्रयोजकमपनाधितुमुत्स- il मा च वाभि प्रयोजकाभावेन खाथस्मारणमपोति य॒क्तमविशेषप्रबृत्ताया Bia श्रुतेरकस्सन्नेव विशेषे अवख्था- पनम्‌ lee लद्गोथश्रुनरविशेषेण विशिष्टाथप्रत्यायकत्वात्‌ | संकोचे प्रमाणं किचिन्नासिति | न च सन्निधिमाचमपबाधि- तमर्दति | खतिसामान्यद्यारेण च सवविश्रेषगामिन्याः अ्- ATH AAT पोडेव | तस्माव्धवद्रीथविषयाः प्रत्यया इति। मन्सादवद्रा ऽवराघः॥ ५६ ॥ विर्द्मिति नः कं सप्रत्ययो यत्प्रमाणेन नोपलभ्यते । उ- qual च मन्बादिषु शखान्तरीयषु शखान्तरीयकमंसंब- सित्वम्‌ । तद्वदिदापीति दर्भनादविरोधः | एतच्च दशितं भाष्येण सुगमेनेति ॥ भूम्नः क्रतुवर्ज्यायस्त्त त्था च < दायति | ५.७ Il वैश्वानरविद्यायां छान्दोग्ये किं BAT समस्तोपा- [भामनी। [ ९९७ J [अ.९पा.२८७.५७) सनं च उत. समस्तोपासनमेवेति | तच दिवमेव भम- वो राजन्निति दोवाचति प्रल्येकमुपासनश्ुतेः waa च फलवत्वास्नानान्‌ समस्तोपासने च फलवक्वश्रुतेः उभयथा प्यपासनम्‌ | न च यथवेश्चानरीये यदष्टाकपालो भव- तील्यादौनामवयुल्यवादानां waa फलश्रवणोपि अर्थवाद्‌- मातत्वं वश्वानर दाद शकपालं निवंपदिल्यस्येव a फलवत्व- मवमचापि भवितमदति । श्च fe दादशकपालं निवेप- दिति विधिभर्तिशरुतियदष्टाकपालो भव्तो्यादिषु वत॑मा- नापद्‌शः । न च वचनानि त्वपर्वत्वादिति विधिकरुपना | PAA त्यवादृन स्तुलयाप्युपपत्तः। इ तु समस्ते व्यस्ते च वतं- मानापदशस्याविशेषात्‌ | अशण्द्यमाणविशेषतया safe विधिकरुपनायाः फलकरपनायाञ्च भेदात्‌ | fara स॒- मस्तोपासनारग्म व्यस्तोपासनेऽप्युपपत्तः। श्यामो वाश्राङ्- तिमभ्यवदरमीतिवन्‌ उभयविधमुपासनमिति प्राप्तउच्यते | स्‌- HANIA HAS न व्यस्तोपासनस्य | यद्यपि "वत मानापदेशत्वसुभयचाप्यविशिष्टं तथापि पे्वापर्यालोचनया समस्ोपासनपरत्वस्यावगमः | यत्परं चि वाक्यं azar | तथादि । प्राचोनशालप्रमृतयो वेश्वानरविदयानिर्णयायाश्पति कौकेयमाजग्मः | ते च तत्तदेकदेशोपासनमपन्यस्तवन्तः | तच कौकयस्तत्तदु पासननिन्दापरव तन्निवारणएन समस्तोपा- सनमपषंजदार | तथा चेकवाक्यतालामाय वाक्यभेदपरि- हाराय च समस्नोपासनपरतेव संदभख GWA | तस्मा SHRI प्रधानस्तवनाय.। समस्नोपासनस्यव तु {अ३पा३९.५९७] [ ९९८ ] [waa] फलवत्वमिति सिद्रम्‌ | एकदं शिव्याख्यानमुपन्यस्य दूषयति । “को चित्वत्रे"ति | संभवत्येकवाक्यत्वे वाक्यभेदस्यान्यायखत्वात्‌। नेटशं सच्रव्याख्यानं waaay | मानादयन्बाद्मदात्‌ ॥ ५८ Il fag छत्या विद्याभेद मधस्तनं विचारजातमभिनिवतितम्‌। सम्प्रति तु सर्वासामीश्वरगोचराणं विद्यानां किममेदा भ- दो वा एव॑ प्राणादिगोचराखिति विचारयितव्यम्‌ | नन य- धा प्रत्ययाभिधेयाया अपवभावनाया अजनो भदाभावपि धात्वथेनं निद्धप्यमाएत्वात्‌ तस्य च यागादभेदान्प्रसत्यथ- यागादिधात्व्थानुबन्धभेदाद्वदः | तदनुरक्ताया एव॒ तस्या प्रतोयमानत्वात्‌ | एवं विद्यानामपि शपतो व्रद्यस्येश्वरस्याभे- दपि तत्तत्यत्यसंकर्पत्वादिगणोपधानभेदादिद्याभेद इति नास्यभेदाशङ्गा | GI | युक्तमनुबन्धभेदात्कायंद्पाणा- मपवभावनानां भेद इति । se ब्रह्मणः fageqes- णानामपि सत्यसंकल्यत्वादीनां तदाश्रयाणां fagaa a- चाभेदो विद्यासु । नदि विशालवक्षाश्चकोरेश्षणः सचिय- युवा THA एकवोपदिष्टोन्यच सिंदास्यो इषसा- न्धः स॒ एवोपदिश्यमानश्चकोर सणत्वाद्य पदाति न (१) खल्‌ प्रयुपद्‌ शं वस्तु भिद्यते | तस्य सर्वच तादवर्यात्‌। ANIA वा तद्‌व न भवेत्‌ । नदि वस्त॒ विकंरुप्यतईति | तस्नाद्रद्याभदादट्‌ विद्यानां मेद इति प्राप्रम्‌ । एवं प्राप्रउ- च्यत । भवदतदवं यदि वस्तुनिष्ठान्युपासनवाक्यानि किं (९) नोदत-प०र [भामती] [ ९६९ 1 [अ.३पा.३८.५८] तु तद्िषयामुपरासनाभावनां विदधति । सा च काय्पा। यद्यपि चोपसनाभावना उपास्नाधेननिष्धपणोपासनं चोपा- स्याधोननिषपणमपास्यं चश्वरादि व्यवस्धितरूपम्‌ | तथा- प्यपासनाविषयोभावोस्य कदा चित्‌ कस्य चित्‌ कन fax- पणेत्यपरिनिष्ठित एव । यथेकः Tas कन चिद्भच्छत- या कंन चिदुपगन्तव्यतया कन चिदपत्यतया कन चिन्मा- aaa केन विदुपेक्षणोयतया विषधोक्रियमाणः पुरुषेच्छा- तन्त: | एवमिद्ापि उपासनानि पुरुषेच्छ(तन्त्तया विधेयतां नातिक्रामन्ति | न च तत्तद्गणतयोपासनानि गृणभदान्न भिद्यन्ते । a चाध्चिदोजमिवोपासनां विधाय दधितष्डुला- दिगुणएदि दइ सलयसंकरपत्वादिगुणएविधिय नेकशाखलं स्या्‌। अपि दठत्पत्तादेवोपासनानां तत्तङ्रुएविशिष्टानामवगमात्‌ | तचाग्रद्धामाणएविशेषतया सर्वासां Veet | न च सम- TAMIA SAAT ISTE शक्यानुष्ठानः | TART | न चास्िन्पक्षे समानाः सन्तः सल्यकामादय इति | कं चित्व- ल गणाः कासु चित्‌ विद्यासु समानास्तनकविद्याले आ- वर्तयितव्याः | waarmee | विद्याभद तु न पनर््य- Raat feast विद्यान्ते नोक्ता इति विद्यान्तरस्यापि लङ्कणएत्वाय वक्तव्या अनुक्तानामप्राप्रिति। विकरपां विदषए्टफरुल्वात्‌॥ ५९ ॥ अ्निदोचदश्वैर्णमाखादिषु पथगपिकाराणमपि समु- खयो दृष्टो निथमवान्‌ तेषां नित्यत्वादुपासनासत काम्यतया न निल्मास्तस्मान्नासां समुचेयनियमः | तेन समानफनानां [a Bord ye] ६७० ) [ara] दशपाणंमासन्योतिष्टोमादरीनामिव न नियमवान्विकर्पः फल- भमार्थिनः समञ्चयस्यापि सभवादिति ge पक्षः | उपोसना- नाममषामपास्यसाक्षात्करणसाध्यत्वात्फलभेदस्येक नोपास्‌- नेनोपास्यसाश्षात्करणे तत एव फलप्रतिलाने तु कछतमुपा- सनान्तरंण | न च साक्षात्करणस्यातिश्रयसंभवस्योपायसष्- aca तादवस्थ्यात्‌ । तन्माचसाध्यत्ाच्च फलावाप्रः । उपासनान्तराभ्यासे श चित्तेकाय्रताव्याघातेन कस्य चि- दुपासनानिष्यत्तेरि द विकरप एव नियमवानिति र दवान्तः Heat यथाकाम समचायस्न वा प्वदेतवभावात्‌ ॥ ६० ॥ यासपासनासु विनोपास्यसाश्चात्करणमदष्टनेव काम्यसाधनं तासां काम्यदशं पाणमासादिवत्‌ परुषच्छावश्रन विकल्पसम्‌- चयार्विति सांप्रतम्‌ | SST यथाश्रयभावः ॥ ६९ ॥ तन्निद्धीरणानियमस्तदृष्टः ए्रथकष्यप्रतिबन्धः फलमित्यचो- पासनासु BAYA पणंमयोन्यायनाथवादतयोपासनानां कर- त्व्थत्वन समु्चयनियममाशङ्क्य पुरुषाथैतयेकप्रयोगवचन- दणाभावेन समुच्यनियमो निरस्तः | इद तु स्यपि पुरुषा- Fed कस्ान्नेकप्रयोगवचनय्यदणं भवतीति Tat AeA ia पन्‌ प्रल्वतिष्ठते । यद्यपि fe काम्या एता उपासनास्तथा- पि न eam भवितुमदेन्ति। तथा सति हि क्रत्वर्थाना- भिततया क्रतुप्योगाददिरप्यमृषां प्रयोगः प्रसज्यते । न च (भामती) [ ९9९ ] (अ.६पा.३८.६९१) प्रयुज्यन्ते | तत्कस्य दतोः ऋतवर्थाशितानामेव तासां ATT Mena विधानादिति | एव चाश्रयतन्त्त्वादाथितानां प्रयो- गवचनेनाश्रयाणं ` समुश्चयनियमनाभितानामपि समुश्चयनि- यमो TATA तदाश्रितत्वानुपपत्तेः । स॒ च प्रयोगवच- न उपासनाःसमुचिन्वन्‌ तत्तत्फलकामनानामवेश्च॑नाव मासषि- पति | तदभावे तासां समच्चयनियमाभावादिति मन्वानरयं पर्वः पक्षः | राद्वान्तस्तु यथाविडितोदिष्टपदा्थानुरोधी प्रयो गवचनो न पदाथंखभावानन्यथयितुमदति | निं तु तदवि रोघेनावतिष्ठते | तच कत्वर्थानां निल्यवद्‌ास्नानात्‌ । तथाभा- वस्य च संभवात्‌ | नियमेनैतान्समुचिनोतु | कामावबद्वा- BUI कामानामनितयत्वान्न समुखयेन नियन्तमचंति । नदि कामा विधोयन्ते येन cada अपि alert मानान्तरानसारी Blew न तद्विरोधेनोदैश्यमन्यथयति । तथा सल्यदेशानपपत्तेः | तस्मात्कामानामनिल्यत्वात्तदव- बह्रानाम्‌पासनानामप्यनिल्यत्वम्‌ | निल्यानिल्यसयोगविरोध- ह्यल्यपि तदाश्रयाणां fared इदमत्र चाश्रयतन्त्त्वमाग्रितार्ा यदा्रय स्येव बत्तिनास॒तोति | न तु तच sic नाब्र- ्तिरिति तदिदमक्तम्‌ | “आश्रयतन्त्राण्यपि दो"ति ॥ समादारत्‌ ॥ ६२ II "दोढषदनादैवापि दुर््गोत(९)मनुसमादरतो"ति । अपि- Rama दुशद्गोतमपोति वेदान्तरोदितप्रणगोद्गीकल्प्र- व्ययसामाथ्यौदोढकर्मणः WHAT | उद्राता प्रतिसमा- [अ.३पा.३८.६३) [ gor 1 [ भामो) दधाति fai तदित्यत आइ दुर्द्नीतमपि | वेदान्तरोदिते चै्गा्े कर्मणि उत्पन्नं तम्‌ | एवं ब्ुबन्वेदान्तरोदितस्य प्रत्ययस्येत्पादि MANIA ॥ । गुणसाधारण्यश्रुते श्च ॥ ६७ ॥ अस्य खच्रस्यान्वयथमखेन व्यतिरकमखन च व्याख्या, शष- मनिरोडिताथम्‌। दूति ओवाचस्पतिमिश्रविरचिते शारीरकभगवत्पादभाष्य- विभागे भाम्यं ठतीयाध्यायस्य Sts: पादः समाप्रः ॥ पुरूषायातःङरन्दयादत न्‌ादरायणः।*॥ खितं कत्वापनिषदामपवर्गाख्यपरुषाथसाधनात्मन्नानपर- त्वमपासनानां च तत्तत्यरुषार्थसाधनत्वमधस्तनं विचारजा- तमभिनिवे तितम्‌ | सम्प्रति त्‌ किमापनिषदात्मतवन्नानमप- वर्ग॑साधनतया पुरूषाथमाद्यो क्रतुप्रयोगापक्तितिकटप्रतिपाद्‌- कलया कत्वर्थमिति Matas | यदा च क्रत्वर्थ तदा aaa क्रतुप्रयोगविधिनापेक्ठितं कटंत्वमामुखिकफलोप- भोक्तृत्वं च । न चेतदनित्यत्मे घटते छतविप्रणशाक्ृता- भ्यागमप्रसङ्गात्‌ | अतो नित्यत्वमपि तावन्माच्रमुपनिषलसु विवक्लितम्‌ । इतोन्यत्वमनपेत्तितिविपरीतं च नोपनिषदथं स्यात्‌ | यथा शद्रत्वादि(१) | यद्यपि जोवानुवादन तस्य नन- वप्रतिपाद्रनपरत्वम्‌पनिषदामिति मदता प्रबन्धन तच aa प्रतिपादितं तथाप्यत्र कषां चित्पवपत्तशद्ाबोजार्नां निराकरणे तदेव सखथुणानिखननन्यायेन निश्चल कियतद्रत्य- ------- --~ - “~~~ (१) शरढुद्त्वादीति-प्रा० > [भामती] [ ६७३ 1 [अ.देपा४ङ.१९) fea विचारप्रयोजनम्‌।. तच यद्यपि प्राक्षणादिवद्‌ आत्मन्नानं न किं चित्कनुमारभ्याधोतम्‌ । यद्यपि च कतेमाजं नाव्य- भिचरितक्रनसंबद्धं aaa sian कमसु दश- नात्‌ | यन पणतादिवद्नारभ्याघोतमप्यव्यमिचरितक्रतुसं- बद्धं जङ्कद्ारेण वाक्येनेव ऋरत्वथमापद्यते तथापि यदश आत्मा कर्नामसिकख्गादिफलभोगमागो द्‌ दाद्यतिरिक्तो वेदान्तः प्रतिपाद्यते न तादृशस्यास्ति लकिकंषु कमप- योगः | तेषामेदिकफलानां शरोरानतिरिक्तनापि यादशता- शेन Ran: | आमुकिकफलानां तु वैदिकानां कर्म- णां तमन्तरेणसंभवात्‌ तत्संबन्धएवायमैपनिषदः कर्ते ति तदव्यभिचारान्तान्यनस्मारयञ्ज्वादिवद्‌ वाक्यनंव AAA प- एतावत्‌ क्रत्वैदमश्यमापद्यतदति फलश्रतिरथवादः | तदु- . क्तम्‌ । ्रव्यसंस्कारकमंसु पराथत्वात्‌ फलश्रुतिरथवादः स्या- RA) चीपनिषदात्मन्ञानसंख्तो दि कतां पारलोकिकफ- लोपभोगयोग्योरीति विद्यावान्‌ अद्वावान्‌ क्रतुप्रयोगाङ्ग नान्यथा प्रोक्ितादव area: ऋत्यङ्गमिति | प्रियादिसूचितस्य च संसारिण एवात्मनो द्रटव्यत्वन प्रनिन्नापनात्‌ | अपदत- पाप्मत्वादयस्तु तदि शेषणानि तस्येव स्तुत्यथम्‌ | न तु तत्परत्यमुपनिषदाम्‌। तसाल्करत्वथमवात्मन्ञानं ALTA इरा न पनः पर्षा्थमिति | रतदुपोदलनाथं च ब्रह्मदि- दामाचारादिः अ्रत्यवगत उपन्यस्तः | न कवलं वाक्ादा- AMAT BALI | ढतीयाग्रलेश्च । न (१) त्वेतव्रकृतो { (१) नचरैर्तादति-पा० 3 RA [अ.३पा.४८७.१] ( १७४ J [भामतो दोथविद्याविषयं यदव विद्ययेति स्वानामावधारणाभ्यां प्रा ेरभिगमात्‌ | यथा य एव धूमवान्देशः स वह्किमानिति । समन्वारम्मवचनं च फलारम्भ विद्याकर्मणोः साहित्यं दशं- यति । तच्च यद्यप्याग्मयादि यागषर कवत्‌ समप्रधानत्वनापि भवति | तथा्युक्तया युज्या विद्यायाः कमं प्रत्यङ्ग भावेनेवं नेतव्यम्‌ । वदार्थन्नानवतः कम॑विधानाद्‌ उपनिषदोपि बे- दाथ इति तत्‌न्नानमपि कर्माङ्गमिति ॥ नियमाच ॥ ७॥ सुगमम्‌ | सिद्वान्तयति | अधिकोपदेशात्तु वादरायणस्थेवं तदशनात्‌ ॥ ८ tt यदि शरोराद्यतिरिक्तः कती भोक्तात्मे्येतन्माचउपनि- षदः पयेवसिताः स्युस्त: स्यादेवं, न Saale | तास्वेवंभूत- नीवानुवादन AY शएद्वुदरोदासीनब्रह्मद्पतप्रतिपादनपरा दति तचतचासकछ्ृदावेदितम्‌ । अनधिगता्थबोधनखरस्‌- त्ता fe शब्दस्य प्रमाणान्तरसिद्रानुवादेन | तथा चेपनि- षटात्म ज्ञानस्य ऋ्रलनुष्ठानविरोधिनः क्रतुसंबन्ध एव नास्ति | किमङ्ग पुनः तदव्यभिचारस्ततञ्च क्रतु शेषता । तथा च ना- पवगंफलश्रुनेरथवादमाचत्रमपि तु फलपरत्वमेव | अत एव प्रियादिष्टवितेन संसारिणात्मनोपकम्य तस्येवात्मनोधिकोपदि- feat परमात्मनोल्यन्ताभेद उपदिश्यते | यथा समारो- ae भुजगस्य रञजुद्प्रादत्यन्तामेदः प्रतिपाद्यते | योयं [भामतो) [ ६७५ 1 अदपा-४८७.८) सर्पः सा रञ्जुरिति । यथा विद्यायाः कर्माङ्गले दशेनमुप- न्यस्तमेवमक्मा ङ्गे न TUATHA | तच कमोङ्गत्नदशेनाना- मन्यथासिद्धिरक्ता कवल विद्यादश॑नानां तु नान्यथासिदिर- सावेचरिकी व्यात्निरप्यद्गोथविद्यापक्षया तस्या एव प्ररतत्वात्‌ न त्वशेषापेक्षया | यथा सव ब्राह्मण भोज्यन्तामिति नि- मन्चितापेक्षया तेषामेव प्रक्ष तत्नात्‌ | विभागः शतवत्‌ ॥ ५९ ॥ सुगमम्‌ | अविभागेपि न दोष cere | “न चेदं सम- नवारस्मवचनमि'ति । संसारिविषया विद्या विदिता यथो- Aan प्रतिषिद्धा च यथा सच्छाखाधिगमनलक्षणा अ- ध्ययनमाचवत एव कर्मविधि ठपनिषदध्ययनवतः | एतदुक्त, भवति | यदध्ययनमर्थावबोधपयन्तं कमंसपयुज्धते | यथा कर्मविभिवाक्यानां तन्माचवत एवाधिकारः कर्म॑सु नोपनिष- दध्ययनवतः तदध्ययनस्य कमखनुपयोगादिति | अध्ययनम- aaa एवेति माचय्यदणेनार्थन्नानं वा व्यवच्छिन्न मिति मन्वानो भरान्तस्चोदयति | cad सतो"ति | खामिप्रायमुद्‌ Neat समाधत्ते । “न वयमिति । उपनिषदध्ययनापस्ं AT Tey नार्थबोधापेक्षमिल्यथंः ॥ नाव्षात्‌ ॥ २२॥ कुरवस कर्मा गोल्यविव्यावदिषयनिल्ययः | विद्यावदिषय- त्वपि अविरोधो विद्यास्तुल्यथलनादित्याद | [अ.एपा.४३.१४) [ ६७९ ] [भामो] स्ततयंनमातवां ॥ Ae tt अपि च विद्याफलं प्रत्यक्षं दशयन्तो अतिः कालन्तर- भाषिफलकर्माड़ लं विद्याया निराकरोतो्याद | कामकारेण TH ॥ १५ ॥ कामकार इच्छा ॥ उपमद च॥२६॥ अधिकोपद शादित्यनेनात्मन एव Wesel उक्ताः । TET समसक्रियाकारकफंखविभागोपमदं चेति ॥ RATT च शब्दे दि ॥ ९७ ॥ सुबोधम्‌ il परामश जेमिनिरचोदना चापवदति दि॥ ५८ ॥ सिद्रऊध्वरेतसामाश्रमित्वे तदिद्यानामकर्माङ्गतयापवर्गता स्यात्‌ | wafer त्वेषामन्या्थंपरामशमाचान्न सिध्यति | विध्यभावात्‌ | शत्या चारप्रसिद्िखच तषां प्र्य्ष्ुतिविरोधाद्‌- प्रमाणम्‌ | निन्दति fe प्रत्यक्षा श्चुतिराश्रमान्तरं वोरा वा एष देवानामिल्यादिका । प्रलयश्षश्रुतिविरोषे च र्ब ल्याचारयोरप्रामाण्मुक्तं AT BATT स्यादसति दनुमा- नमिति adaqaare | चयो wien cafe afunafuan चेति । अन्धपङ्पवादयो fea नैमित्तिक का्मानधिकुतालान्प्रलयाश्रमान्तरविधिरिति । अपि चापव- [भामनो] [ ९७७ ] [Ramsar दति fel न्‌ कवलमन्यपरतया परामशंस्याश्रमान्तरं न लभ्यते अपि लवाश्रमान्तरनिन्दाद्ारोणापवादादपीत्य्थः। स्या देतत्‌ | भवत्वेष UTA: | ये चमेरण्यद्त्यादिभ्य- स्वाश्रमान्तरं VINA आद । “ये चमे ऽरण्य'दति। अर स्यापि देवपथोपदे शपरत्वात्‌ नेतत्यरत्वमित्य्थः। न चान्यप- ` तदपि स्फ़टतराश्रमान्तरप्र्य इत्याद । “संदिग्धं चति । „ नहि तप एव fana दद्यचाश्रमान्तराभिधायी कश्चिदस्ति wee दति । aan प्रत्राजिन इति वचनाद्‌ आश्रमा न्तर सेव्यत आद । “तथेतमेवे"ति | “एतदपि लोक- संस्तवनपरमि"ति | अधिकरणारममाकिष्य नास्ति प्रयस- वचनमिति कुत्वाचिन्तेयमिति समाधत्ते तच (१) “AT ह्यचर्यादेव”ति । अनुद्य TALIM: सास्यन्रतः।॥ A Il भवत्बन्धार्थः WAT तथाप्येतस्मादाश्रमान्तराणि va- यमानानि च नापाकरणमदन्ति | एवं तान्यपाक्रियरन्य- दयन्न प्रतोयेरन्‌ | प्रतीयमानानि वा ल्या बाध्येरन्‌ । न तावन्न प्रगियन्ते । तथादि । चयो VARA इति स्कन्ध- जित्व प्रतिन्नानम्‌ | तचखन्धश्ब्दो यद्याश्रमपरो न स्याद्‌ अ- पि तु सम्‌इवचनस्तनो धर्माणं यन्नादोनां प्रातिखिकोत्प- Mat किमपेच्छ fad संख्यासु व्यवख्छाप्येत एकेकाश्रमो aaa चित्वाच्छक्यालित्वे व्यवखापयितुमि- द्ाख्रमचिलप्रतिन्ञोपपत्तिस्तन यज्ञादिलिङ्गो SETAA एको ~~न क (१) तत्रेति 3 पुस्तकं ART | [अ.देवा-४ ७.१८] [ foe ] ( भामतो] धर्मस्कन्धो ब्रह्मचारीति दितीयस्तप इति च तपःप्रधानान्तु वानप्रस्थाश्रमान्नान्यः AMV इति च पारिशव्यात्परित्राडि- ति वच्यति | तस्मादन्यपराद्पि परामशादाग्रमान्तराणि प्रतीयमानानि देवताधिकरणन्यायेन न शक्यन्ते ऽपाकतुम्‌ । न च प्र्यसश्रुतिविरोषो बोरा sane: प्रतिपन्नगादरथ्यं प्रमादादन्नानादाभ्निमदासयिन्‌ प्रत्तं प्रलयुपपत्तेः । एवं च अविरोधे सिद्भवत्परामर्शादाश्रमान्तराणां शाखान्तरसिद्धं वा कल्पयिष्यामो यथोपवीतविधिपरे वाक्ये उपव्ययते द्‌वल- Waa तत्‌ कुरुते इत्यत्र निषीतं मनुष्याणं प्राचोनाोतं पितणामपि शाखान्तरसिदवयोर्निषोतप्राचोनावीतियोः परामश इति ॥ OA ms वाघवा घारणवत्‌ ॥ Xe It यद्यपि ब्रह्मसंश्यतस्तुतिपरतया ऽस्य संदर्भस्यैकवाक्यता गम्यने | संभवन्त्यां चैकवाक्यतायां वाक्वभेदो न्यायः । तथाप्याश्रमान्तराणा पवसिद्ररभावात्‌ परामर्श नपपन्तः, अप- TAN च स्तुतरसंभवन किंपरतया रएकवाक्यतासतु दति तां भङ्क्ता धारणावद्‌ वरमपवत्वादिधिरवास्तु | यथा अध- स्ताह्छमिधं चारयन्नन्‌द्रवदुपरि हि द वेभ्यो MTNA स- त्यामप्यष प णग कवाक्वताप्रतोनो विधोयतरएवोपरि धारणम dat { यथोक्तम्‌ "विधिस्तु धार णेऽपर्वत्ादि'ति | तथे- चाप्याञ्रमान्तरपरामशश्रनिविधिरषेति कल्प्यते | सम्मति प- रामश पोतरषामाश्रमाणां ब्रह्मसंस्यतासंस्तवसामर्थ्यादव वि- धातव्या । न खख्वविधेयं संस्यते तदथ॑त्वान्‌ संस्तवस्ये- [area] C ९७९ } [अ.रेपा.४ .९०) Qe | “यदमपी"नि । अचावान्तरविचारमारभनते “साच किं चतु्वि"ति । विचारप्रयोजनमाद् । "यदि चति । ननु अनाग्रग्येव ब्रह्मसंस्खो भविष्यतोल्यत आड | “ना- अमित्वे"ति । तच पृवपक्तमाद । "तच तपःशब्देने"ति । ्रयमभिसंधिः | न तावद्‌ ब्रह्मसंस्थ इति पट प्रत्यस्तमि- तावयवाथपरित्राजकंश्वकर्णादिपदवद्रदम्‌ | तदाखरमप्राि- माचणव waa इति न aga ब्रह्मज्ञानमपक्तेत | तथा च नान्यः पन्धा विद्यने ऽयनायति विरोधः) न चसं- भवत्यवयवाथे समद्ायशक्तिकच्यना | तस्माद्द्यमणि dear- स्यति ब्रह्मसंस्थः । एवं चतष आश्रमपु awa ब्रह्मणि निष्ठ- न्वमाश्रमिणः स ब्रह्मसंस्ो ऽग्ततवमेतोति युक्तम्‌। aa तावद्‌ AURA UAH तपःपदेन च त- पःप्रधानतया भिक्तुवानप्रखावुपस्धापितो । भिक्षरपि fe स- मभिकशोचाष्टयासोभोजननियमाद्‌ भवति TAB AT धानः। न च Bele: कमणो ब्रह्मनिष्ठत्वासंभवः । यदि तावत्‌ कमयोगः कमिता । सा भिश्षोरपि कायवाद्यनोभि- रस्ति । श्रथ ये न ब्रह्माप्पंणेन कमं कुवन्ति जिं तु कामा- थितया ते कर्मिणः । तथा सति एृदस्थादयोपि बरह्माप्प- णन कम TAT न Aha | तस्मादृह्मणि तात्पय्यं a- Wasa न त्‌ कमात्यागः | प्रमाणविरोधात्‌ | तपसा च दइयोराश्रमयोरकीकरणन चय इति नित्वमुपपदयते | एवं च चयोप्याश्रमा अनत्रह्मसंस्थाः सन्तः पण्यलोकभा- जो भवन्ति यः पुनरतपु ब्रह्मसंस्थः सोग्धतत्वभागिति | न [अ-३ेपा.४स.२०) [ ६८० } (भामती) च येषां पण्यलोकभागितवं तेषामेवाग्टतत्वमिति विरोधः | यथा द्‌वदत्तयज्नदन्ते मन्दप्रज्ञावभूतां सम्मति तयोयंज्ञदत्त- स्त॒ शस्त्ाभ्यासात्‌ पटुप्रज्ञो वतत दूति तथापि यणएवात्र- WIA: पृण्यलोकभाजस्तएव AMA अग्डतत्नभाज दू्यवस्थामेदादविरोधः | तथाच aga इति यगिकं पदं प्रकतविषयं भविष्यति | यथा आग्नय्याग्रोघ्रम॒पतिष्ठत- दूत्यत्र विनियक्तापि प्रकतेवाग्नेयो यद्धे । न च विनियुक्त विनियोगविरोधः । यदि दयचागनेषयुपदिश्येन ततो यथा प्र तीता तथोहिश्यन । विनियुक्ता च प्रतीतिभवेद्‌ इति विनि- युक्तविनियोगविरोधः | इ त॒ BMGT सा विधै yeaa विनियुज्यते. न afevaa । विधेयत्वेन च विनियोग आ्आगनयोपदा्थापक्तणात्‌ प्रकतातिक्रम प्रमाणाभावात्‌ । ता- वेता च शास्त्लोपपत्तनौप्रकुतानामपि यदणसंभवः | न च यातयामतया न विनियोगः । वाचस्तोम सवेषामव म- न्त्राणां विनियोगादन्य्रा्यविनियोगप्रसङ्गात्‌ । तथापि प्रकता एवाग्रमा बुद्धिविपरिवत्तिनः पराण्डश्यन्ते नानुक्तः परिप्राडवेति पूवः पक्षः । राद्रान्तमुपक्रुमते | “तदयुक्तम्‌ | afe wat गतो वानप्रस्थविशषरप्मे्नेति | यथोपक्रान्तं त- थेव परिसमापनमुचितम्‌ | यत्सङ्खयाकाञ्च यं प्रसिद्धास्त AMES Alaa इति चोचितम्‌ । न तु सर््या- गतावु्सर्ग॑स्यापवादो युज्यते | श्रसाधारणनेकेकन लक्षण TRA आश्रमोकक्तुमुपक्रान्त दति तथैव समापनम्‌ वितम्‌। न तु साधारणासाधारणाभ्यामुपक्रमसमाप्री श्लिष्येते | न [भासो C ६८१ । [अ३पा.४७.९२०] च तपो नाम नासाधारणं वानप्रस्यानामिल्यत राद | “तप- खासाधारण'इति । न खलुपराकादिभिः कायक्गशप्रधानो यथा वानप्रखस्तथा fay स्यग्यष्ट्ासादिनियमे | न च ओचसंनोषशमदमादयस्तपःपच्चे वर्तन्ते तच बद्धानां तपः- प्रसिदधरसिद्धः | अत एव वृद्धाः तपसो भेदेन शेचादीनाच- aa | शोचसन्तोषतपःखाध्यायेश्वरप्रणिधानानि नियमा दति । सिदसङख्याभदेषु च सङ्ख्यान्तराभिधानमस्षि्टमित्याद | “चतुष्धेन चे"ति । “अपि च व्यपदेभो चे"ति । चय एतदरति किं facia पराश्टश्यते विं वा भिङ्ुव्जत्रय एव न ता बलय इति fuga तदजंनमेते चय इत्च कतुं क्यम्‌ । एतदति प्रकृतानां साकल्येन परामर्शीत्‌ भिक्ुसंग्र च न qa पुण्यलोकलमन्रह्मसंसखत्वाभावाद्‌ fire । तेन तस्य ब्रह्मसंखस्य सदा पुण्यनोकत्वमग्टतलवं चनि विरोधः | fay च ब्रह्मसंस्पदे यदेति संबन्धनोयम्‌ । भिक्षो च सदेति वैषम्यम्‌ | तदिदमुक्तम्‌ । “waa चेति । gave स्मारयति | "कथं पुनब्रदह्यसंस्यगशब्दो योगादिति | afa- राकरोति । “अभाच्यतदूति । अयमभिसन्धिः । सद्यं यैगिकः शब्दः सनि -शङ्घत्रसंभवे न तदतिपद्या प्रकृते ब- तिंतूमष्देति | असति तु संभवे मा भत्रमादपा इल्यप्रकुने वर्तथितव्यः | दर्ितश्ात्रासंभवो ऽधस्तादिति । एष दहि ब्रह्मसंस्थतालक्णो धर्मौ भिसोरसाधारण आश्रमान्तराणि aaa च freed cea, तत्संस्थता चि खभावं व्यवच्छन्दन्तो विरोधाद्‌ aa एव तत्रातो (अ. पा-४्‌.९२०] [ ९८? J [भामती] नान्यत | श्मदमादिस्तु ada खाङ्गमव्यवधायकमि- त्यथः | ब्रह्मसंस्थतल्मसाधारणं परित्राजकधमै खुतिरादश- यतील्याह | “तथा च mana’ | सर्वसङ्गपरिदागो हि न्यासः सब्रह्म कुत इत्यत ne “ह्या डि परः” | अतः परो न्यासो ब्रह्मेति fae परः सन्यास दत्त ae | "तानि वा एतान्यवराणि तपांसि न्यासषए्वात्यर चय- दिति | एतदुक्त भवति । ब्रह्मपरतया स्वेषणापरि्याग- , लक्षणो न्यासो ब्रह्मेति | तथा चेशं न्यासलक्षणं ब्रहमसं- स्थत्व॑भिश्षोरवासाधारणं नेतरषामाश्रमिणाम्‌ । ब्रह्मज्ञा- नस्य शन्दजनितश्य यः परीपाकः साक्षात्कारो ऽपवर्गसाधनं तरङ्तया पारिव्राज्यं Afsana salad प्रतोत्यर्थः॥ स्तुतिमावमुपादानादिति चेन्नापु- ATT ॥ २९ ॥ यद्यव सत्निधानउपासनाविधि्नास्ि ततः प्रदेशान्तर fea विधिरव्यभिचरिततदिधिषंबन्धनोदीथेनोपस्थापितः स एष रसानां रसतम इल्यादिना पदसंदभेणिकवाक्यभावम्‌- पगतः सयते । afe समभिव्याइतैरेतेकवाक्यता भवतीति कञ्चिन्नियमदेतुरस्ति | अनुषङ्गातिदं शरब्धेरपि विध्यसम- भिन्यादइतर्थवादैरेकवाक्वताभ्युपगमात्‌ | यदि ठङ्गोथमुपासो- त सामोपासोतेल्यादिविधिसमभिव्यादारः Brena तस्यैव विधेः स्तुतिः । न ॒हपासबविषयसम्पणपर शओओमिल्येतद- करमुङ्गोथमिल्यनेतेवोपासनाविषयसमप्पणदिति प्राप्ेऽभिषो- (भामती) [ ९८ 1 (अर.३पा.४७.२१] यते । न तावृदुरस्येन कर्म विधिवाक्येनेकवाक्यतासंभवः । प्रनोतसमभिव्यादतोनां विधिनेकवाक्वतया wean दानां रक्तपटन्यायेन भवति । न तु स्तुत्या विना का चिदनु- पपत्तिविंषः | are: | afer तु तदिद्यतिरेके परिदार दति । अत एव विधेरपक्ताभावात्‌ प्रवतंनात्मकखानुषङ्गा- तिदेश्ादिभिर्थवादप्राप्ट्भिधानमसमश्जसम्‌ | नदि कचैपे- क्षितोपायतायामवगता्यां प्राशस्छप्रचयस्यास्ति कथिदुपयो गः । AATEC कम॑विधेः स्तुतावानथक्यम्‌ | तेनेकवा- बयतानुपपत्तेः सन्निदितस्य ठपासनाविषेः किं विषयसमप- णेनोपयुज्यनामुतं स्तुत्येति विशये विषयसमप्पणेन यथाथ वत्वं नैवं स्तुत्या बदिङ्गत्वात्‌ । अगला दि सा । तस्मा- दुपासनाथौ इति सिद्धम्‌ | कुर्यात्‌ करियल कर्तव्यं भवेत्‌ स्यादिति प्चमम्‌ । एतल्छात्सवेवेटेषु नियतं विधिलक्षणम्‌ ॥ भावनायाः खलु कर्तैसमोदितानुकूलत्वं विधिनिंषधञ्च क तरदितानकूलल्वम्‌ | AMS! | कतग्यश्च सुखफलोऽकलव्धा दुःखफल इति । एतच्चासाभिरूपपादितं न्यायकणिकायाम्‌ | क्रिया च भावना तदचनाश्च करोल्यादयो, यथाः HAA करियासामान्यवचना इति | अत एव कछम्वस्तीनुदाइतवान्‌ सामान्यो तदिशेषाः पचेदिल्यादयोऽपि गम्यन्तदरति तच र्या दिलयासिक्तकर्मैका भावना । कियेतेति अकिप्तकमिंका भावाना | कृतेव्यमिति तु कमभूतद्रव्यापसजजनभावना | एल aug) भकेदृष्डिना भकिति्यं दण्डिना भयेतेल्येकधात्वथविषया [अ.टेपा.४७.२१) [ ९८४ | [भामती] विध्युपडिता भावना उदाहार्याः । भवतिखेष जन्मनि | यथा कुलालव्यापाराद्‌ घटो भवति बोजादङ्करो भवतीति was ते । न च बीजादङ्कुरो ऽसतीति प्रयुच्छते । तस्ञादस्तिः aarat न जन्मनोति ॥ पारिएवा्था इति चेन विशेषित त्वात्‌ ॥ २२॥ यद्यपि उपनिषद्‌ाख्यानानि विद्यासन्निधौ श्रुतानि | तथापि सर्वाण्याख्यानानि पारिक्षव इति eager निःशषार्थतया दुबल सन्निधर्बाधितत्वात्‌ पारिशवार्थान्ेवाख्यानानि । न व स॒र्वा दाशतयोरनन्रयादिति विनियोगेपि दाश्तयोनां प्रा- तिखिकविनियोगात्तचतच कमणि यथा विनियोगो न विर्‌- ध्यते तथापि सत्यपि पारिक्षव विनियोगो सन्निधानाद्‌ वि- दयाङ्गत्वमपि भविष्यतोति वाच्यम्‌ । दाशतयी प्रातिखिकानां विनियोगानां समुदायविनियोगस्य च तुल्यवलत्वादिद तु सन्निधानात्‌ श्रुमेवलोयस्वान्‌ | तस्ात्पारिश्वार्थान्येवाख्या- नानोति प्राप्तउच्यते | नेषामाख्यनानां पारिज्ञवे विनियोगः। विं तु पारिखषमाचक्ोतेतयुपरम्य यान्यास्नातानि मनुरैवख- तो UNM तेषामेव aa विनियोगः तान्येव fe पारि्षवेन विशेषितानि | इतरथा पारिभरवं सर्वाण्याख्या- नानोत्येतावमेव गतत्वात्‌ पारिख्लवमाचक्षोतेत्यन्थकं स्यात्‌ | आख्यानविशषकत्वे aay | तस्ादिशेषणानुरोधान्‌ सवे- , शब्द सदपेसो न त्वशेषवचनः । यथा सर्वे ब्राह्मण भोञ- [आमनी] [ ९८५ ¡1 पाख.) यितव्या zea निमन्चितापेश्चः संशब्दः | तथा चोपनिष- दाख्यानानां विद्यासनिधिरप्रतिदन्द्रो विध्येकवाक्यता सोरो- दीदिल्यादीनामिव विष्यैकवाक्वत्वं गमयतीति fen प्रति- पत्तिसो करा चेल्यपाख्यानेन fe वाला अप्यवधोयन्ते | य- था तचराख्यायिकयति | अत एव चाग्रीन्धनादययनपेक्षा॥ २५॥ विद्यायाः क्रत्वर्थत्वे सति तया कद्वपकरणाय खकार्थाय AAA | तदभावे कस्योपकारो विद्ययेति । यदातु पुरुषाथा तदा नानया क्रतुरपेश्चितः खकरा निरपेश्षाया एव तस्याः सामर्थ्यात्‌ | अ्मोन्धनादिना चाश्रमकर्माण्युपल- च्यन्ते | Us | अग्रोन्धनादोन्याखमकर्मीणि विद्यया खार्थसिद्धा नापेश्षितव्यानोति । खार्थसिद्ैः नापेक्षितव्यानि न तु खसिद्धाविति | एतच्चाधिकमुपरिशदच्छते । “तदि वक्षया "fa । एतत्‌ प्रयोजनं पूवंतनस्याधिकरणस्योक्तम्‌। अभिकविवक्षयेति यदुक्त तदधिकमद | सवपिक्ा च यत्ञादिभ्रुतेरभ- वत्‌ ॥ २६ ॥ यथा wafer नापेच्छन्ते आश्रमकर्मापि eRe न्तावपि नापेक्षेरन्निति wet स्यात्‌ a च विविद्विषन्ति यज्ननेल्यादिविरोधः । age विधिः, अपि तु वतेमानाप- देशः । स च स्तुत्याण्युपपद्यते | अपि च । चतः प्रतिप- त्यो | ब्रह्मणि प्रथमा तावद्‌ उपरनिषदाक्वश्रवणमाचाद्धव- [अ.३पा.४९.२९्‌] { ee] [भामती] ति । at feared श्रवणमिति । feta मीर्मासास- feat तस्नादवोपनिषदाक्याद्यामाचश्चने मननमिनि | ठतोया चिन्ता सन्ततिमयो यामाचक्षते निदिष्यासनमिति । चत्‌- ध सा्ात्कारवती इत्तिङ्पा नान्तरीयकं fe तस्याः कौव- लमिति | vara तावत्‌ प्रतिपन्नो विदितपदतदर्थस्य विदि- ` तवाक्यगतिगोचरन्यायद्य च पुंस उपपद्येते एवेति न तज HUI | ते एव च चिन्तामयं ठतोयां प्रतिपत्तिं प्र सुवाने इति न तचापि कर्मीप्सा। सा चाद्रनैरन्तर्य दीषकालसेकिता साक्षात्कारवतोमाधत्त एवं॒॑प्रतिपत्निं चतुर्थोमिति न anak walter | तन्नन्ततोयकं च कैवल्यमिति न तस्यापि कर्मापक्ला । तदेवं प्रमाणतश्च प्र- मेयत उत्पन्नो च कार्ये च न ज्ञानस्य कर्मापिषेति Asi USGA प्राप्रञच्ते | उत्पन्नो May कर्मापेक्षा विद्यते विविदिषोत्याददारा विविदिषन्ति यज्ञेनेति aa । न चेदं TAMA शात्‌ स्त्तिमाचमपर्वलरादर्थस्य यथां यस्य प एमयो जुह्वतीति पणेमयताविधिरपएवैत्वात्‌ न त्वयं व- तेमानापद्‌ शः | अनुवादानुपपन्तः। तस्माद्‌(१) तत्ते विद्यया श्रमादिवत्‌ कर्माण्यपच्यन्ते | तचाव विदिति विद्याख- खपसंयोगादन्तरङ्गणि flare शमादीनि बदिरङ्गानि कमपि विविदिषासंयोगात्तथा द्याश्रमविदितनित्यकर्मान्‌- ्टान्रमसमुत्यादस्ततः ora विरोयते । स fe तत्तो ऽनिल्याप्एचिदुःखानात्मनि संसारं सति निद्यश्रुचिसुखादि- (१) उपपत्ताविति--प१ा० 3 | [भामती] [ ९८ ] [अ.३ पा.४ ३.९६] लक्षणेन विथमेण मलिनयति चिन्तसत्वमधर्म निवन्धनत्नाद्‌ विधमाणाम्‌ । अतः पाष्मनः प्र्षयं प्र्यसोपपत्तिदारापावरणे सति प्रत्यक्लोपपन्निभ्यां संसार श्य ताल्िकोमनिलयाप्एविदुःख- खूपतामप्रलयहं विनिश्विनोति । ततो ऽसिन्ननमिरतिसंन्नं बै- राग्यम्‌पजायते | ततस्तज्निदासा ऽस्योपावत्तते | ततो दा- नोपायं परयेषते | परेधमाणश्ात्मत्चज्ञानमस्योपाय इति प्रालादाचार्यवचनाच्चोपश्ुत्य तज्निज्ञासतदति विविदिषोप- दारम्‌ खनात्मन्ञानोत्यत्तावस्ति कं्मणामुपयोगः । विविदिषु खलु युक्त WAIT श्रवणमनने कतुमुलछदते । ततोस्य तत्वमसीति वाक्यज्निविंचिकित्सज्ञानमुत्यद्यते । न च नि- विंचिकिततं aaah वाक्यार्थमवधारयतः कमरण्यधिका- ते ऽस्ति | येन भावनायां वा भावनाकार्ये वा साक्षात्कार HAUT: | एतेन उत्तिङपसासात्कारकाये ऽपवगे क- मणामुपयोमो दूरनिरस्तो वेदितव्यः । तस्माद्यथैव शमद- AN यावब्नोवमनुवरन्तन्ते एवमाश्रमकममापोत्यसमोनि- ताभिभानम्‌ | विदुषस्तचानधिकारादिलयक्तम्‌ | ब्ाथेषु तु कारयतु प्रतिषिद्वजैमनधिकारेपि असक्तस्य खारसिकी प्रब्र- ससिरपपद्यतएव | न fe तचान्वयरव्यतरकसमधिगमनो- awe ऽस्ति विध्ययेश्षा । अतश्च भान्त्या चेकञोकिकं कामं दिकं च तथास्तु तदति प्रलापः । शमदमादीनां तु विः द्योत्यादायोपान्तानामुपरिदादवखाखाभाव्यादनपक्ितानाम- ण्नुवृत्तिः | उपपादितं चैतदसामिः प्रयमनदनि नेष पनः प्रलये | तस्ञादिविदिषोत्पादडाराग्रमकमणा वि- [अ.देपा.४८.९९) [ ६८८ ] [भामती] arama न fasta सिद्धम्‌ । शषमतिरो- fanaa | सर्वा्ानुमतिथ प्राणात्यये तद शनात्‌ ॥ २८ ॥ प्राणसं्रादे सर्वे द्धियाणां waa | एष किल विचारवि- धयः सर्वाणि खल्‌ वागा रीन्यवजिल्य प्राणो मुख्य उवाचेतानि fa मेऽन्नं भविष्यतीति तानि दोचुः। यदिदं लोके ऽन्नमा च श्वभ्य आ च शकुनिभ्यः सर्वप्राणिनां यदन्नं तत्तवान्नमिति | तदनेन संदर्भेण प्राणस्य सवंमन्नमिति Bafana विधायाच af । न इ वाएवंविधं विं च नानन्नं भवतोति । सं प्राणस्यान्नमित्येवं विदितम्‌ । किं च नानन्नं भवतीति | तच संशयः | किमेतत्स्वान्नाभ्यन्‌ज्ञानं शमादिवदेतद्िद्या- Fan विधोयते । उत स्तु्यथे सं कीत््येतद्‌ति। तच यद्यपि भवतीति वतंमानापदश्णन्न विधिः प्रतीयते । तथापि यथा यस्य पर्णमयी जुङ्ृभवतोति वतंमानापदे शरादपि प्रलाशम- यत्वविधिप्रतिपत्तिः पर्वमनलकारापल्या । तथेदापि प्रवृत्ति विशषकरतालाभे विधिप्रतिपत्तिः । स्ततो fe अथैवादमाचै न तथार्थवद्यथाविधो | भच्छाभच्छशस्तं॑च सामान्यतः ्वत्तमनेन विशेषशास्तेण बाध्यत | गम्यागम्यविवेकशास्त- मिव सामान्यतः प्रवत्तं वामेद्वविदयाङ्गथतसमस्तच्यपरि- May विशेषविषयं एति प्राप्रउच्यते। अशक्तः HUI ग्राखान्तरविरोधतः | [भामो] [ ९८९ 1 [aR Ure eRe] प्राण्यान्नमिदं सव॑मिति चिन्तनसंस्तवः ॥ न तावत्‌ कैलेयकमयौ दमन्नं ममुष्यजातिना युगपत्‌ प- यायेण वा शक्यमन्तुम्‌ | दइभकरभकादीनामन्नस्थ THAT कण्टकवरकाादरेकस्यापि अशक्यादनत्वात्‌ । न चाच लिङ- दव स्फ़टतरा विधिप्रतिपत्तिरस्ति। न च कर्पनोयो विधिरपृव- त्वाभावात्‌ | Genie च तदुपपत्तः। न च सत्यां गता सामा- न्यतः प्रव्रत्तस्य weg विषयसद्धोचो युक्तः तस्मात्सत प्राणस्यान्नमिल्यनचिन्तनविधानसततिरिति साम्मरतम्‌ | शक्यत च प्रवृत्तिविशषकरतोपयुज्यने नाशक्यविधानत् प्राणल्यय- दति चावधारणपरं प्राणाल्यय एव सर्वान्नत्म्‌ | तचापाख्या- नाच | स्फ़टतरविधिखने्च | सुरावजं विद्रसमविरदासं परतिविधानान्‌ । न लन्धन्नेति । waa सासिपकन सामि खादितानर्भक्षितान्‌ स दि वचाक्रायणो दस्तिपकोच्छष्टान्‌ STA BAA दत्िपकनोक्तः | कुलमाषानिव मद्‌- Franca कस्मान्नानुपिबसीति | एव मुक्तस्तदुद कमुच्छि्ट- दोषात्‌ प्रल्याचचक्ते | कारणं चाचोवाच । म बाऽजीविय न जोविष्यामोतीमान्‌ कुलमाषानखादम्‌ | कामो मउदक- पानमिति(१) खालन्त्यै मे उदकपाने नदीङकूपतडागप्रपादिषु यथाकामं प्रप्नोमोति TREAT प्राणल्यय दति त- चोच्छिष्टभकश्चणदोष इति मदचो(र)दनषु कुरुषु यावन्नशना- यया मुनिनिरपचप ala सामिजग्धान्‌ खादयामास्‌ । fn (१) पाम इतीति--पा० 3 | (>) मटवीति-प१।० 3 | न 7 ।| [अ.रेपा.४सू.ए्] { ९८० } [भामती विहितलांच्ास्रमकममापि ॥ २२ ॥ निल्यानित्याश्रमकर्माणि यावज्नीवश्रुतेनित्येदितोपायतया sai कात्तव्यानि | विविदिषन्तीति च विद्यासंयोगान्‌ | विद्याया्चावश्यंभावनियमाभावादनिल्यता प्राप्रोति नित्यानि- व्यसयोगयैकस्य न संभवति अवश्चानवश्यंभावयोरेकच्र वि- रोधात्‌ | न च वाक्यभेदादास्तवो विरोधः शक्यापनेतुम्‌ । तस्ादनध्यवसाय Wala WHA | Waa guard सयोगपृथक्तमिल्याकिप्तमेवं प्राप्ऽभिधोयते । सिद्धे दि स्यादिरोधोऽय॑न तु साध्ये कथं च न । विष्यधोनाद्मलाभऽङिन्‌ यथाविधि मता fafa: ॥ सिद्धं fe वस्तु विर्दधमयोगेन बाध्यते । न तु साध्य eu यथा षोडशिन एकष्य ग्रदणय्दण । तं चि विध्यधी- नत्वाद्‌ विकर्पेते एव | न पुनः सिद्धे विकल्यसंभवः | तदि- देकमवाग्रिदो चास्यं कमं यावज्जीवश्चनेनिमित्तेन यज्यमानें निन्येदितोपात्तदुरितप्र ्यप्रयोजनमवश्यकन्तव्यं विद्याङ्गतया द विद्यायाः कादाचित्कतयानवश्भावपि काम्यो वा न॑मि- frat वा fred fare निविशेते) दति न्यायादनिद्या- धिकारेण निविशमानमपि न निल्यमनिल्ययति । तेनापि तल्िदरिति संयोगण्थक्तान्न नित्यानिल्यसंयोगविरोध एकस्य कार्यस्येति faa । सदकारित्वं च कर्मणां न कार्ये वि- द्यायाः विं ठत्पत्ते कोय विद्यासदकारीणि कर्माणोल्यय- (१) निविज्ञत इति-पा० ४। [भामती] { ६८१९ }] [अ.३पा-४८.६्‌ मथः | सत्सु कर्प fda wat व्याप्रियते | यथा से दशभिः gaaté वदतिगर्दमोति area दश्पुजेषु सेव भा- रस्य वाददिकेति | “अविधिलश्चणत्वादि""ति 1 विदितं डि द्तीरणमासादयङगैयज्यते न त्वविद्धितम्‌ | area वकालादङ्भावस्य faa arena | अविहिते ष त- दनुपपत्तेः | चतसुणामपि च प्रतिपत्तोनां ब्रह्मणि विधाना- भुपपततेरिलयु्तं प्रथमडचे । द्रव्यो निदिध्यासितव्य इति च विधिसपं न विधिरिलष्युक्तम्‌ । त्यत प्रति eq स्त॒ warm ॒विविदिपोपजनदरलयधस्तादुपपा्दितम्‌ | quate विद्याफसस्ापवर्मस्य खद्पावसानलक्षपणौ दि सुः | न च खं पं ब्रह्मणः साध्यं नित्यत्वात्‌ । शेषम- ATTA ॥ सर्वथापि तएवोभयलिड्त्‌ ॥ २४ ॥ यथा मासम्िददोच FSA प्रकरणान्तरात्‌ कमभेद एवमिद्ापि तमेनं बदानुवचनेन ब्राह्मणा विविदिषन्ति a- देने तिकरनुप्रकरणमतिक्रम्य AAT प्रकरणान्तरात्तदुद्विन्य- ase सति कमौन्तरमिति massa | Vela प्रकरणा- न्तरे Aza कमे, शरुमेः YAS संयोगमेदः परं यथाऽ चोचं जुयातसरगकामो यावच्जीवमभि दज जुज्यादिति तदेवाग्रिदाचमभयसंयुक्तम्‌ | नदि प्रकरणान्तरं SST Scan | विं तु श्रजातन्नापनखरसो विधिः प्रकरपकय खटतरग्रमिन्नावलेन खरसं जात्‌ । १ करणान्तरेण तु विधरितप्रत्यभिन्ञानः खरसमजच्त्‌ कमं भिनत्ति इद त्‌, (अ.रपा.४८.३४ | ६८२ ] [भामो] सिष्वदुत्यन्नङ्पाण्धव यन्नादीनि विविदिषायां विनियुच्छानो न जुशतोव्यादिवदपूवमषां खपमुत्पादयितुमहति । न च तचापि मयमिकप्नि दोच मासविधिरनापूर्ग्निदोचोत्पत्तिरि ति साग्मनम्‌ । दोम एव aaa विभिश्चुनेः | कालस चा- नुपाद्‌यस्याविधेयत्वात्‌ । काले fe कमं विधोयते न कर्म fa काल rea । re तु विविदिषायां विधिश्रुतिः न यत्नाद | तानि तु सिद्ान्येवानृद्यन्तदलैकका्म्या्संयोगषएय- कं सिद्धम्‌ । खतिर्क्ता लिङ्गदशनमुक्तम्‌ ॥ अन्तरा चापित तद्दष्टेः BW यदि विद्यासदकारोण्ाश्रमकर्मापि दन्त भो विधुरादी- ` नामना्रमिणामनधिकारो विद्यायाम्‌ | अभावाद्छदकारि- णामाश्रमकर्मणामिति प्राप्रउच्यते | नाल्यन्तमकर्माणो रेक विधुरषाचक्रवीप्रमृतयः | सन्ति fe मेषामनाश्रमिले जपोप- वासदवताराधनादीनि कर्माणि | कमणां "च सदकारित्व- AAA | अआश्रमकमंणाम्‌पलष्षणत्वादिनि न तेषामनधिकरा- रो विद्यास । “जन्मान्तरानष्ठिनेरपि चे"ति । न खल विद्याकाय कमणामपश्षा | अपि तु उत्पाद उत्पादयन्ति च विविदिषोपदारेण कर्माणि विद्याम्‌ | उत्पन्नविविदिषा- णां पुरुषधोरोयाण।ं विदुर संवर्तप्रभुतीनां छतं कर्ममिः | यद्यपि चे जम्भनि कर्मा्यननुष्ठितानि तथापि विविदि- घातिश्यदशनान्‌ प्राचि भवेनद्धितानि तैरिति meat | नन्‌ यथाधोनवद्‌ एव धर्मजिज्ञासायामधिक्रियते नानधोत- वेद्‌ दरद जन्मनि | तथेद् जन्न्धाश्रमकमीन्पादितविविदिष [भामती] [ ६५९ ] [अ.टपा४८.३९ एव विद्यायामधिङ्कतो नेतर दल्यनाश्रमिणामनधिकासे व्रि- yaaa आद । “Tera Wh । अविद्यानि- छृत्तिविद्याया दृटः । स॒ चान्वव्यतिरेकसिद्रो न निय- ममपेखतदत्यथैः | प्रतिषेधो विघातस्तस्याभाव इल्य्थः | यद्यनाश्रमिणामप्यधिकारो विद्यायां छृतं तद्धा ्रमैरतिवज्- लायासेरिल्यशङ्खाद ॥ ह अतस्त्वितरनज्ज्यायो लिङ्च ॥ ३९ ॥ खस्येनाखमिन्वमास्थेयम्‌। देवात्पनः पर्न्यादिवियोगतः स- त्यनाग्रमित्वे भवदधिकारो {विद्यायाभिति गुतिखतिसंदभेष विविदिषन्ति यन्नेनेतयादिना ज्यायस्वावगतेः गरुतिलिङ्गन्छ तिलिङ्गाच्चावगस्यते । तेनेति पुण्यक्रदिति अ्तिलिङ्गमना- श्रमो न निष्ठेतेतयादि च खुतिलिङ्गम्‌ ॥ तद्भूतस्य तु नातद्रावो जैमिनेरपि क के नियमात्तद्रूपाभार्वभ्यः ॥ ४० ॥ आरोदवन्‌ प्र्यवरोदोपि कदा दिदृध्वेरेतसां स्यादिति मन्दाशङ्कानिवारणाथ(९)मिदमधिकरणम्‌ TAA, याग- दोमादिषु गतो "वा ears पल्न्यादिपरिवृतः स्यामिति नियमं व्याचष्टे “तथा दत्यन्तमात्मानमि"ति | अतदरपत्रा- मं रीदतुलयतामाव्‌ ame { “था च ्रद्मचयं समा- सेत । अभावं शिष्टाचाराभावंः विभजत | “ने Saat , च्वाराः fase । अतिरोदिताथंमन्यत्‌ ॥ (१) निराकरणार्थमिति--पा © ¶ | 3 । [अ.र पा.४स्‌.४१] [ tee J Caray] न चाधिकारिकमपि पतनानुमानाः तदयोगात्‌ ॥ ४९ ॥ प्रायचित्तं न पण्यामोति नैष्ठिकं प्रति प्रायचित्ताभावस्मर- cum नेकनगर्दभालम्मः प्रायधित्तमुपलर्वा एकं प्रति । त- -साच्छन्नशरसदव पुंसः प्रतिक्रियाभावदूति gd: प्तः । सूत्रयोजना तु । न चाधिकारिकमधिकारलक्षणे प्रथमका- us निर्णीतम्‌ | अवकोणिपशश्च तददाधानस््प्राप्नकालत्वा- दित्नेन यत्मायचित्तं तन्न नैष्ठिके afaqaela । कुतः । areal निमिति खल्या पतनग्रुयनुमानान्‌ सत्रायश्ि- त्तायोगात्‌ ॥ . उपपूर्वमपीत्येके भावमरशनवत्तटु- ThA ॥ VX Ul शुतिस्तावस्खरसतो STEVE नेठि- कस्योपङुर्वा णस्य वाविशषेण प्रायश्चित्तमुपदि शति | सासा- afar न पश्चामोति a समतिस्तस्यामपि च साक्तात्मा- afad न कर्तव्यमिति प्रायशचित्तनिषेधो ` न गम्यते । न पश्यामीति तु दपनाभावेन सोनुमातव्यः | तथा च स्- तिरनिेधार्येति अनुमाय तदर्थ श्रुतिरनुमातव्या । Bra सामान्यविषया विगेषमुपसर््न्तो शीप्रपर्तिरिति । सान्तं प्रायशचि्तादर्शनं तु यल्नगैरवार्थम्‌ | एतदुक्त भवति । छ- ¦ तनिर्णेजनैरपि wa सङ्ख्यानं कनेव्यमिति | सू त्ाथ॑स्नृप- (AA) C ६८५ ] (अ-दपा-४८.४२) पवंमपि पातकं नेष्टिकस्यावकीोित्वं न मददापातकमपिर- वकाराथं अत एकं प्रायशिन्तभावमिच्छन्तोति | आचा- याणां विप्रतिपक्तो विशषाभावाह्याम्यं भवेन्‌ | ween या वा प्रसिद्धिः सा ग्राद्या शास्लमलत्वात्‌ । उपपादितं च प्राय्ित्तभावप्रसिद्धः शास्तमलत्वमिति । सुगममितरत्‌ | यदि नेष्ठिकादौनामसि orate तत्किमतेः कुतनिणजनं संव्यवदतव्यमत नति | तच दोषकतत्वादसंव्यवद्धारख प्रायञ्चित्तन तज्निबद्णाद्‌ अनिद वा तत्करणवेयथ्यात्सं- Baa एवेति प्राप्रउच्यते ॥ वृहिस्तभयथापि स्मतेराचाराच॥४२॥ निधिद्रकर्मीनष्टानजन्यमनो लोकदयेप्यप्रुद्धिमापादयति aaa ina चिदेनसो लोकदयेपि अपृररुद्िरपनोयत प्राय- शित्तैरनोगिवर्दणं कुर्वाणैः कस्य चित्तु परलोकाप्रुद्धिमाच- मपनोयते प्रायश्चित्तैरनोनिवर्दणंङुर् णैरिदलो काशूएद्िस्लेन- सापादिता न शक्वाधनतम्‌ । यथा स्तीनालादिघातिनाम्‌ | यथाः | wera waa न संपिवदिति । तथा च, प्रा- यश्चितैरपैल्येनो यदन्नानकतं भवेत्‌। कामतः कतमपि बा- ` लघ्नादिस्तु कतनिर्णेजनोपि वचनादन्यवद्दाय इच लोकं जा- anh aad च बालघ्नांसेल्यादि | तस्मात्छवमवद्‌ातम्‌ ॥ स्वामिनः फरुश्रतेरस्त्यावेयः॥ V2 Ul प्रयमे काण्डे शेषलक्षणे तथाकाम दत्यचरलिकूसंबन्धे कर्मणः fag किंकामो यजमान उतालवििज्यदति संश्या- त्विन्येपि कर्मणि याजमान ए कामो गणएफलेष्विति नि- (अ.२पा-४८.४४) [ ६८९ ] [भामती] Ware त्वेवंजानीयकानि वचाङ्गसंबद्वानि उपासनानि किं याजमानान्येवोतालिज्यानीति aah न TRA | तचोपासकानां फलश्रवणादनधिकारिणस्तदनुपपन्तर्यजमा- नस्य च कर्मजनितफलोपमोगभाजोधिकाराहविजां च त- दनुपपन्तर्वचनाच राजान्नास्थानोयाक्षां चिदत्िजां फलश्रन- रसति वचने यजमानस्य फलवदुपासनं तस्य फलश्रुतेः तं इ बको दारुभ्यो विद चक(रेत्यादेरूपासनस्य च सिदविष- यतया न्यायापवादसामर्थ्याभावाद्‌ याजमानमेवोपासनाक- मेति प्राप्तउच्यते ॥ | आसिज्यमिव्यौडुलोमिस्तस्मे हि परिक्रीयते ॥ ५५ ॥ उपराख्यानात्तावर्‌ उपासनमे ङ्गाचमवगस्यते | तद्दलवति सति वाधक <न्यथोपपादनोयम्‌ । न चविक्रतेकडपासनं यजमानगामिता फल्या पंभविनो मेन fe स॒ परिक्रीतस्त- ्नामिने फलाय घटने । तस्मान्न व्यस॒नितामाचेणोपाख्यान- मन्यथयित्‌ युक्तमिति राद्वान्तः ॥ THAT पाण्ड्यं निविद्य निश्चयेन लघ्वा बाल्‌- येन तिष्ठासेद्वाल्ये च पाण्डित्यं च निविंद्याय सुनिरमेनं च ati च निर्विद्याथत्राद्यण दति । यच दि विधिविभ- क्तिः श्रयत स विधेयो बाल्येन तिष्ठासदिल्यच च सा श्रयते न श्रयत तु मेने | तस्राद्यथाथ ब्राह्मण इत्येत- दश्रयमाएविधिकमपिधेयमवं मोानमपि न चावंत्नादिधेयं (aaa) [ ९९७ }] [अ.रेपा-४ gay) AMT: पाण्डित्यं निर्विद्येति पाण्डिह्यविधानादेव at नसिद्धः पाण्डिल्यमेव मोनमिति । अथ वा भिक्षवचनोयं मु निशब्दस्तच दर्शनान्‌ । गा्द॑सथ्यमाचारयकुलं मैनवानप्र- स्थमिल्यच aura विडितस्यायमनवादः | तस्माद्दाल्य- aaa विधोयने। मेनं तु wd प्रशंसाथेमनद्यतद्‌ ति am भवेदेवं यदि पण्डितपर्यायो म॒निश्दो भवदपि तु ज्ञान- ala पाण्डिव्यं ज्ञानातिशयसंपत्तिस्तु मोनम्‌। aaa aaa Susanne त्‌ तत्ता दस्थ्यादिपदसंनिधानात्तस्माद एव- aaa बान्न्यपाण्डिल्यापेश्चया aaa मानं ज्ञाना- तिशयद्धपं विधौयन । एवं च निवे द्नोयत्वमपि विधानओआ- च्सं स्याद्‌ इत्याद | “निवेद नोयत्वनिदे शादि” ति । कस्येदं मैनं विधोयते विद्यासदकारितयेत्यत are “तदतो” विद्यावतः संन्यासिनो भि्लोः। प्रच्छि । “कथमिति । वि द्याव्ता प्रतीयते न संन्यासितिल्यथः। उत्तरं तदधिकारात्‌ । ` भिन्लोलदभिकारात्‌ तदृर्शयति । “आल्मानं विदिते"ति । त्रावयवं योजयित शङ्क्यते । “नन्विति । परिरति । "अत आद | पश्रेणेति” । विद्धावानिति न विद्यातिशयो ahaa तु विद्योदयाभ्यासे प्रबत्तो न पुनरुत्पन्नविदया- तिश्रयस्तथा Wea पक्ष कदा चिद्गददशनात्सभव इत्ययः | विध्यादिवदिधिमख्यः (२) प्रधानमिति यावत्‌ | अत एव स्‌ मिदादिर्गिध्यन्तः स fe विधिः प्रधानविधे पश्चादिति । तचाश्रयमाणएविधित्वे ऽपरबत्वादिधिरास्थय इत्यथः | ननु य. (.) 1 qey alata Head aiq—ulo 3 | ध [रेषा ४ स्‌.४५] of ६९८ | [भामती] PIAA बाल्यपरधानः कस्मत्पुनरगा SATIS TTA चोदयति । “एवं बाल्यादि विशिष्ट"दति । अन Sat परठति। कृत्सनभावात्त्‌ गृहिणापसहारः॥५८॥ RNA बहलायाससाध्यकमबह्नलत्वाद्‌ गादस्थ्यस्च चाग्मान्तरधर्माणां च कषां चिदददिसादोनां समवायात्‌ नैनोधसंारो न पनस्तेन समापनादिल्यथ॑ः | शवं तदाश्- भदयो पन्धासेन a Fane चिदितराभावशङ्ा Ass स्यादिति तदपाकरणाथ सुचम्‌ ॥ मानवदितरेषामप्युपदेशात्‌ ॥ ४९ ॥ वृत्निर्वानप्रद्यानामनकविधेरेवं ब्रह्म चारिणोपीति वृत्तिम दोनृष्ठातारो बा पुरुषा भिद्यन्ते । तस्मादिलेऽपिवज्वचन- मविर्द्रम्‌ ॥ अनाविष्कुवंनन्वयात्‌ ॥ ५०॥ Tea यावद्वालचरितश्रुतेः कामचारवादभक्षताया- ओद्यन्तवाल्येन प्रसिद्वः ओचादिनियमविधायिनख सामा- न्यशास्लस्यानेन विशेषशरास्तेण बाधनात्॒कलवालचरितविधा- नमिति प्राप्रेभिधोयते । विद्याङ्गत्वेन बाल्यविधानात्‌ सम- सवालचर्यायां च प्रधानविरोधप्रसङ्गायत्तदनुगुणमप्रोडेद्धि- yale waned तदेव विधोयते । एवं च शास्तरान्त- रावाघेनाणुपपत्तौ न शास्त्ान्तरवाधनमन्या्यं भविष्यतीति ॥ [भामती] [ ६८९ ] [अ.३ पा.४ ५९] ेदिकमप्यप्रस्त॒तप्रतिवन्धे तदशे- नात्‌ ॥ ५९ ॥ - सङ्गतिमाद | “सर्वापेक्षा चे"ति । किं अवणादिभिरि- देव वा जन्मनि विद्या साध्यते उतानियम ce वामुत्र वेति। यद्यपि कर्माणि यन्नादरीन्यनियतफलानि तेषां च विद्योत्पा- दस्षाधनत्वेन विद्योत्पादस्यानियमः प्रतिभाति । तथा च गर्भस्थस्य वामदेवस्यात्मप्रतिगोधे्रवणात्‌ | अनेकजन्मरुसि- स्तनो याति परां गतिमिति च सरणाद्‌ आमुक्िकलम- प्यवगम्यते । तथापि यज्ञादीनां प्रमेयाणमप्रमाणलाच्छव- Weg प्रमाणतात्तषामेव साकषादिद्यासाधनत्वम्‌ | यच्चा- दीनां स्चशएद्याधानेन वा विद्योत्पाद्कश्रवणादिलक्षणपर- माणप्रवत्तिविप्नोपशमेन वा विद्यासाधनत्वम्‌ । वणाद त्वनपेकषाणामेव विदयोत्पाद कत्वम्‌ | न च प्रमाणेषु प्रवते मानाः प्रमातार शेदिकमपि चिरभाविनं प्रमोत्पादं काम- यन्ते fa त्‌ तादान्विकमेव प्रागेव तु पारलेकिकम्‌ | नहि sues समुकीलयति कालान्तरोयाय कुदशे- नाय तरिं तु तादालिकाय | तस्मादेकमेव (९) विद्यो- ana नानियतकालः । ुतिसुनी च पारलोकिकं वि NE Ga aa | Tea नामञरवणादीन्यावब्यकफ लानि यत्करालान्तरेऽपि विद्यामुत्पादयन्तीति । एवं प्राप्रउच्य- (१) देहिक एवेति-प्रा° २। [अ.३पा.४८.५९] [ ७०० J [भामनी] दनां स्वप्रदिदारण वा विघ्नोपशमदारा बोपयोगोत एव तेषां यज्ञादीनां कर्मान्तर प्रतिबध्य प्रतिबन्धाभ्यामनियतफल- त्वेन तदप्शाणं ्रवणादीनामप्यनियतफललं न्या्मनपद- विघ्नानां अवणादीनामनुत्पादकत्वादविश्रुह्वसत््वाद्वा पसः प्रयनुत्पादकल्वात्‌। तथा च तषां यन्नाद्यपेक्षाणां तषां चा- नियतफ़लत्वन खवणादीनामप्यनियतफलत्वं युक्तमेवं शुति- सछतिप्रतिबन्धो न स्तुतिमाचत्वेन व्याख्येयो भविष्यति | aang विद्यार्थिनः साधनसामर्ध्यानसारण तदनद्पमेव कामयिष्यन्ते तदिदमुक्तमभिसन्धेनिरङ्कशत्वादिति ॥ एव म्तिफ सानियमस्तदवस्थाव दूतस्तदवस्यावघरृतः ॥ ५२ ॥ यज्ञादयुपतविद्यासाधनश्रवणादिवो्यविशेषात्किल तत्फले विद्यायामेदिकामुकिकन्बलश्चषण उत्क दर्भिनः । तथा च यथा साधनोत्कषनिकर्षाभ्यां तत्फलस्य विद्याया उत्करषनि- वा्षविवं विद्याफलघ्यापि मुक्तेरत्कषंनिकंरौ संभाव्येत | न च मुक्तावैदिकामुकिकत्वलक्षणो विशेष उपपद्यते त्र- ह्मोपासनापरिपाकलब्धजन्मनि विद्यायां जोवतो म॒क्तीरव- श्यन्मावनियमान्‌ पत्यप्यारग्धविपाककर्माप्रसषये । तस्नु तावेव रूपतो निकर्षापकषा स्याताम्‌ । afl च । सग्‌- wat विद्यानामुत्कषनिकरषौभ्यां तत्फलानामुः्कषेनि कर्व दाविति मुक्तेरपि विद्याफलतवादरपतशचत्वर्पनिकपै स्या- तामिति MASSA | मुक्तेतततजैकद्धप्यभतेरुपपत्तेशच । [भामो] [ ७०१ ] [अ.३पा.४ ८.५] साध्यं fe साधनविशेषादिशेषवद्‌ भवति । न च afena- an नित्यखद्पावस्थानलक्षणा नित्या सतो साध्या भवित्‌- मरति | न च सवासननिःशषक्तेशकमा शयप्रक्षयो विद्या- जन्म विशेषवान्‌ येन afanararat विशेषवान्‌ भवेत्‌ | न च सावरशेषः ज्शादिप्रश्चयो मोक्षाय कर्पते । न च चिराचिरोत्पादानत्पादावन्तरण विद्यायामपि erat भद्‌ HAIG त्या अप्यकड्पत्वन Aa | सगुणायास्तु विद्यायास्तन्तन्न णावापोदापाभ्यां तत्कायस्य फलस्योत्कषनि- क्तौ Baa | न चाच विद्यालं सामान्यलो दृष्टं भवति। अआगमतत्मभवयंक्तिबाधितत्वन कालाल्ययापद्विष्टलात्‌ | त- MAA AIA रेकद्धप्यावधतमु क्तंलक्षएस्य फल- स्याविशषो यक्त इति॥ इति ओवाचखतिमिश्रविर चिते शरोर कभगवत्पादभाष्य- विभागे भामव्यां ठतीयाध्यायस्य चतुथः पादः ॥ अध्यायश्च समाप्तः Il नाभ्यथ्यौ दृद सन्तः खयं प्रवृत्ता न चेतर शक्याः | मत्र पित्तनिबन्धनमचिकित्खमरोचकं याम्‌ ॥ me संप्रति निविशङ्कमधना खाराज्यसख्यं FE ax सान्द्र तपःखितपु कथमप्यदगमभ्येष्यति | यद्ाचखतिमिश्रनिमिंतमितव्याख्यानमातसर | दद्‌ न्ताथ॑विवेकवच्ितभवा खग प्यमो निखुदाः ॥ [अ.४पा.१२१] [{ ७०२ ] [भामती] आवृत्तिरसकृट्पदेशात्‌ ॥ ९॥ साधनानुष्टानपूवंकलवत्फलसिदधविषयक्रमेण विषयिणोरपि तद्धि चारयोः कममाद | “उ तीयऽध्याय' इति । मुक्तिलस्षण- ख॒ फलस्याल्यन्तपरोक्षत्वात्‌ तदर्थानि दशंनशरवणमनननि- दिध्यासनानि चोद्यमानान्वदृष्टा्थानोति यावद्विधानमनुष्ठया- fa a तु वतो ऽधिकमावलनोयानि प्रमाणाभावात्‌ | a पनः PASTA णदुपासोतेल्यादिषु तच सछृदव प्रयोगः प्र- याजादिवदिति प्राप्नउच्यते । यद्यपि मुक्तिरदृष्ट चरी तथापि सवासनाविद्याच्छद्‌ नात्मनः खद पावद्ानरख्षणाय्रास्तस्याः F- तिसिद्त्वाद्‌ अविद्यायाश्च विद्योव्पादविरोधितया विद्या- EMSA समुच्छदस्यादिविभ्रमस्येव रञ्ज॒तत्वसाशशात्कारण स- मुच्छदस्योपपत्तिसिद्वत्वार्‌ अन्वयव्यतिरेकार्यां च खवणम- नननिदिध्यासनाभ्यासस्यैव खगोचरसासात्कारफलव्वेन लो- ap erga regen ae खविनिमु्तीकचैतन्यात्मको दमित्यपरोकषद्- पानुभवस्ापि अवणाद्यभ्याससाधनत्वेनानमानात्तदर्थानि श्र- वणादीनि दृष्टर्थानि भवन्ति । न च दृष्टार्थे सद्यद्टा- da युक्तम्‌ । न चेतान्यनदृत्तानि सत्कारदीर्घकालनेर- HAG MAHA MMA RTPA | न चा- चासाक्तात्कारवदिन्नानं सासात्कारवतीमविद्यामुच्छत्तुमति । नं खलु पित्तापहतेन्दरियस्य गुड तिक्ततासास्रात्काोन्तरेण माधुर्यसाक्षात्कारं सदखेणाणयुपपत्तिभिनिंवतितुमरति | अ- तदतो नरान्तरवचसि बोपपत्तिसदखाणि वा परा्टश्ननो [भामो] [ sos ] [अ-४पा९८.९१) ऽपि थत्छेत्य .गुडल्यागान्‌ | तदेवं दृष्टाथेत्वाद्धानोपासनयो- Sadana लोकतः(१प्रतोतेराच््तिरेवति fara अधिकरणाथंमक्ता निरूपाधिन्रद्यविषयत्वमस्याक्षिपति | “अ - चाद भवतु नामत । साध्ये awa प्र्ययाव्त्निरथंवमी ना- साध्ये, नदि ब्रह्मानुभवो बह्मसाश्ात्कारो निल्यश्एदरखमा वाड्‌ ब्रद्मणोतिरिच्यते | तथा च Frere ब्रह्मणः खभावो fra एवि छृतमच्र प्रत्ययाबृत्या । तदिदमुक्त“मात्म- aa fafa । आक्ञपतारं प्रति soma । “सृच्छुता"िति । अयमभिसंधिः | न ब्रह्मात्मश्वतस्तत्सास्लात्कारा ऽविद्यामुच्छि- afa तया सद्ानुब्त्तेरविरोधात्‌ । विरोधं वा तस निल्य- त्वान्नाविद्योरीयेन कत एव त॒ तेन सद्ानवर्तेत | AeA जनिव्रत्तये आगन्तकस्तत्सा्तात्कार एषितन्यः | तथा च प्र- त्ययान्‌इत्ति(रेर्थवतो | आक्तप्ना सवपृवाक्ताकपरण प्रत्यव- तिष्ठते । “mama fa | न खल ज्यातिष्टामवाक्याथप्र- व्ययः शतशोप्याव्तमानः साक्षात्कारप्रमाणं खविषयं जनयति | उत्पन्नस्यापि तादृशे दृष्टव्यभिचारत्वेन प्रातिभलात्‌ | - दयात्मल्प्रतोतिं बरद्यात्मसाश्चात्कारम्‌ । पुनः WEA । “न केवलं वाक्यमिति | आक्तेप्ना दूषयति । “तथाप्यादृत्या- नर्थक्य "मिति | वाक्यं चे दय॒क्यपक्तं सास्रात्काराय प्रभ afa । तथा सति Maat | VATA Aa सोपपत्िकस्य यावत्कर्नव्यकरणादिति | एनः WHA | ˆअ- थापि स्ादि'ति | न शुक्तिवा्ये साक्ात्कारफले TET na ae See -- (१) sHsfa—o 3 | (>) प्रत्ययावृत्तिरिति-१० 3 | [अ.४पा-१८.१] ([ ४०७ ] [भामो प्रमाणस्य तत्फसत्वात्‌ । ते त्‌ पैरोक्षार्थावगादिनो सामान्य माचमभिनिविशते न त्‌ fand साक्ाल्कुरूत इनि तदिश- पास्षात्कारायाव्र्निरूपास्यते | सा fe सत्कारदोघका- लनेरन्तर्यसविता सतो टदढभमिविशेषसास्षात्कारय प्रभवति काभमिनोभावनेव way पंस इति | आक्षप्नाद । “नासु- छदपो"ति स॒ खल्वयं warm शास्तयुक्तियोनिव स्याह्वावनामाचरयोनिर्वा | न तावत्परोक्चाभास्विज्ञानफल TIM सा्षात्कारलक्षणं प्र्क्षप्रमाणफलं प्रसोतुमद- तः । न खलु कुटजबोजादराङ्करो जायते न च भावना प्रकार्भपयन्तजमपरोक्षावभासमपि ज्ञानं प्रमाणं व्यभिचारा- fama । आक्तेप्रा खपक्तमपसं दरति | “AAU fA । SAU आक्षपान्तरमाद | न च स॒कृत्‌ प्रवर्तं इति | कञ्चित्‌ खल्‌ प्एदरस्वा गभस्थदव वामदवः श्रुत्वा च मत्वाच क्षणमवधाय जोवात्मनो ब्रह्मात्मतामनुभवति | ततोप्यारत्तिर- नर्थिकंति | आतश्चाव्रत्तिरन्थिंका यन्निरं शस्य यदणमग्रच- णंवान तु व्यक्ताव्यक्तत्वे सामान्यविशेषवत्पद्मरागादि- afzaa आद “अपि चानेकांश्दति । समाधत्ते । “अ- चोच्यते भवेदावत्यानथक्यमि'ति | अयमभिसंधिः । सद्य न ब्रह्म साक्षात्कारः साक्तादागमयक्तिफलमपि त॒ यक्तयाग- माथन्ञानादितसंस्कार सचिवं चित्तमव ब्रह्मणि Barat वतीं afeaf eared । सा च नानुमानित(१)वङ्किसा- सात्कारवत्प्रातिभव्वेनाप्रमाणं वदनं बह्किखलक्षणस्य परो- (१) मानुमितोति--पा? 3 | [भामती] [ ७०५ ] अ-४पा.१स्‌ १) शत्वार्सदातनं तु ब्रह्मख्पस्योपाधिरूषितस्य जीवस्यापरो- छत्वम्‌ | नदि शएद्वबुदत्वादयो वस्तुतस्ततो ऽतिरिन्ते । जोव एव तु तत्तदुपाधिरद्धितः Walser ब्रह्मेति ग- म्यते (१) न च तत्तदुपाधिविरद्ोपि ततोनिरिच्यते 1 त- MITA गान्धवशाला्थन्ञानाभ्यासादितसंस्कारसचिवेन ओ- aU षडजादिखरयाममच्छनाभेदमध्यक्षणष्षते एवं वेदान्ताथ- ज्ञानादितसंस्कारो जीवस्य ब्रह्मखभावमन्तःकरणनति | “व- . स्मत्वमसोति सकछदक्तमव"ति | भुला मत्वा सणमवधाय प्राग्मनोयम्यासजानसंखारादित्यथंः | “यस्तु न War” ति । प्राम्भषोयेबरह्माभ्यासरदित Tee । "नदि ष्टे sq gad नामेति । aa परोक्षप्रतिभासिनि वाक्याथ ऽपि AAR ARAN | तच मननोत्तरकालपाध्यासुनाभ्या- सनिकारषप्रकषक्रमजन्मनि WAITS साश्चात्कारावधा A- क्तितारलम्यं प्रति केव कथनि Als | तदव वाक्यमाचस्या- ofa न द्रागिल्येव प्रत्यय vam । त्वमसीति त वा- क्यमत्यन्तदुयदपदाथ न पदाथन्ञानपूवक खाय नन (र) द्रगिद्येव प्रवर्तते | करं तु विलम्बिततमपदाथन्नानमतिषि- maar | “अपि TAMARA AICI नि । स्यादेतत्‌ । पदाथरुसर्गात्मा वाक्चाथः पदायन्नान- क्रमेण तदधोननिद्पणोयतया क्रमवत्परतोनियुज्यत । ब्रह्म त॒ निरःशत्वेना संसष्टनानात्वपदाथेकमिनि कस्यानुक्रमण क्रं ee (१). गीयतदति-पा० 3 | (a) earaMARIT—T? 3 | "डः [अ.४पा.१८.१) [ ७०६] [भामती] मवतो प्रनोतिरिति aanca तदद्यत न वा शद्धयतत्य- Mia श्रा । “यद्यपि च प्रतिपत्तव्य अत्मा निरंश दति | निरंशोप्ययमपरोश्नोप्यात्मा (९) तत्तदृदाद्यारोपव्य॒दा- सम्यामंशवानिवात्यन्तपरोश्चदव | ततश्च वाक्याथतया कर- मवत्प्रह्यय उपपद्यते | तत्किमियमेब वाक्यजनिता प्रमीति- रात्मनि तथा च न सास्षासप्रतीतिरात्मन्यनागतफलत्वादस्या इत्यत आद | “तन्तु एवपमेवातमप्रतिपन्तः सासात्कारव- व्याः” | एतदुक्तं भवति | वाक्या्थञ्रवणमननोत्तरकाला वि- प्रषणवयवती भावना ब्रह्मसाक्षात्काराय कर्पतदति वाक्या- यप्रतीतिः Barney परवद्पमिति | wea | “सत्यमे वमिति । समारोपो हि तच्छप्र्ययनापोद्यत न त्प्रल्ययः। दुःखित्वादिप्रल्यश्चात्मनि सवेषां सर्वदोत्पद्यतद्‌त्यबाधित- aA इति बलवान्न शक्योपनेतुमित्य्थः । निराक- रोति। “a दटृ्ाद्यमिमानवदिःनि। नदि सर्वां स्व॑दोत्य- द्यतदल्येतावता (९) fanaa | द हत्माभिमानस्यापि स- व्यलप्रसङ्गत्योपि सर्वेषां सर्वदोत्पद्यते | उक्तं चास्य तचत- Ae are बाधनमेवं दुःखिलाद्यभिमानोपि | तथा नदि PANES) MATA उपजनापायधर्माणो दुःखो कादय आत्मनो भवितुमन्ति । नापि धमौस्तेषां, ततो- व्यन्तभिन्नानां तद्मेतवानुपपत्तेः | ate area धर्मः ` (१) भवतीत्येकं 3 पुस्तके | सि (2) एतावतेति 3 पुस्तके नास्ति | (3) चत्रेति-पा० 3 | (४) वृद्धेति 3 पुस्तके नास्ति | [भामो] [ ७०७ FFB ARS संबन्धस्यापि व्यतिरकान्यतिरोकाभ्यां संबन्धासंबन्धाभ्यां च विचारासदत्वात्‌ | भेदाभेदयोड्च परश्रविरोभेनेकचासं- भवादिति । स्वेमेतदुपपादितं द्वितीयाध्याये । तदिदमुक्तं “दे दादिवदव वचैतन्याद्दिर्पलभ्यमानत्वाद्विति | इतश्च दुःखित्वादोनां न तादात्म्यमित्याद । “सुषुप्रादिषु च"ति। स्यादेतत्‌ | HAAN एवाव्त्यभ्युपगमो यावता REAR Raa दत्यादिभिस्तक््वमसिवाक्यविषयादन्यविषयैवावृत्तिर्वि- . MAAC Be) “तचापि न तेत््वभसिवाक्यार्थादि”ति | Mall वा अरे दष्टव्य इव्याद्यात्मविषयं दशनं विधोयते । न च तच्वभसिवाक्यविषयादंन्यदात्मदशंनमान्नातं येनोपक्र- म्यते येन चोपसंद्धियते स॒ वाक्यार्थः| सदेव सेपम्येदमिति चोपक्रम्य तत्वमसोलयुपसंहत इति स॒ एव वाक्या्थः। तदितः प्र्याव्याठ़त्तिमन्यच विदधानः प्रधानमङ्गन विदन्ति वरो fe कर्मणा(१)मभिप्रयमाणतवात्‌ संप्रदानं प्रधानम्‌ । तमुदादेन कर्म॑णाङ्गेन न श््निन्तोति । ननु विधिप्रधानलादयाक्यस्य न भूताथ॑प्रधानत्वं भूतस्लथैस्तदङ्गतया प्रल्याय्यतं | TAS । चोदना fe भूतं भवन्तमित्यादिं शाबर वाक्यं (९) ATV णाः । कायंमथ॑मवगमयन्तो चोदना तच्कषतया भूतादिक मवगमबनोल्याशङ्ा द | “नियुक्तस्य चाक्षिन्नधिकृतोदमि"- ति । यथा तावह्ूताथंपर्यवसिता वेदान्ता न कायेविधिनि- छासलथोपपादितं aq समन्वयादिव्यच saa विधिनिठत (१) कर्मणीति--पा० 3 | (rd वाक्यमिति पुस्तके नास्ति | [अ.४पा.९८.१९] [ ७०८ ] [भामती] मुक्तिविरुढप्र्ययोत्याद्‌ानुक्तिविदन्तुतवमेवास्ये ey aaa मबोक्तमिनि ॥ आस्मेति तुपगच्छन्ति प्रायन्ति च ॥२॥ यद्यपि aaa: श्तयः safe परमात्मभावं प्रतिपादयन्ति तथापि तयोरपदतपापमलानपदनपाष्रल{रि लक्षणविरदधर्मसंसर्गेण नानात्वस्य विनिश्चयात्‌ श्रुतेश्च त- त्वमसोल्याद्याया मनो ब्रह्म wiser ब्रह्मेत्यादिवन्प्रती- कोपदेशपरतयाणुपपत्तः प्रतीकोपद एवायम्‌। न च यथा समारोपितं सर्पत्मनृद्य रन्नुत्वं पुरोवलिनो द्रव्यस्य विधो- यतएवं प्रकाशात्मनो जीवभावमनृद्य परमात्मत्ं विधौ- यतदति युक्तम्‌ । युक्तं चि पुरोवतिनि zai द्राधीयमि सामान्यद्धपेणाललोचिते ARIMA विशषान्तर- समारोपणमिद तु प्रकाशत्मनो निविशेषसामान्यश्यापरा- धोनप्रकाशस्य नाश्ोतमस्ति किं चिद्रुपमिति कस्य विश- षस्यायदे किं विशषान्तरं समारोप्यताम्‌ | तसाद्रद्मणो जोवभावारोपासंभवाज्जोवो Mat ब्रह्म च ब्रह्मेति तत्व- Ha प्रमीकोपदेश एवेति प्राप्तमेवं प्राप्ने ऽभिधीयते । SARA परमेश्वरः प्रतिपत्तव्यो a तु श्ेतक्रतो- व्यतिरिक्तः परमेश्वरः । भेदे fe गोएत्वापत्तिने च मुख्य- संभवे गणत्वं युक्तम्‌ । अपि च प्रतीकोपदेशे सनुंदचनं ( १ ) विश्ेषेगति--पा० 3 | [भामतो] [ ७9०८ J अ-४पा.१९.द तु प्रमीयते भेददशंननिन्दा च । अभ्यासे हि भयस्लमथखय भवति, नार्पत्वमतिदवोय एवोपचरितत्वम्‌ | तस्ात्योर्वाप- यीलोचनया खुतेस्तावज्जोवस्य परमात्मता वास्तवोत्येतत्यर- ता GAA । न च मानान्तरविरोधाद चाप्रामाण्यं A । न च मनान्तराविरोध दद्यादि तु सवमुपपादितं प्रथमे ऽध्याये । निरंशस्यापि चानाद्यनिर्वा चाविद्यातद्रासनासमा- रोपितविविधप्रपन्चात्मनः सांशस्येव कश्य विदंशस्या्रदणा- ,. दिथमईव परमाथंस्तु न विभ्रमो नाम कश्चिन्न च संसारो नाम किं तु सर्वमेतत्सर्वानुपपत्तिभाजनत्वेनानिवंचनीय- मिति युक्तमुत्पश्यामः | तदनेनाभिसंधिनोक्तम्‌ । “यद्येव प्रतिबद्धोसि नास्ति कस्य चिद्‌प्रतिगोध* इतिं | अन्ेष्याङ्ः | यद्यदैतेन aaa यक्त एवासि स्वद्ति | अतिरोदधिताथंमन्यदिति ॥ न प्रतीकेन हि सः॥५॥ यथा fe wai Mayme ब्रह्मात्मल्नेव जी वेनोपास्यते < ब्रह्मास्मि तच्चमसि sana इत्यादिषु a- HB दतोर्जोविात्यनो THAT ताच्िकत्वाददितीयत्वमि- ति अरतेश्च | जोवात्मानखाविद्यादपणा ब्रह्मप्रतिबिम्बकाः । यथायथा waa मनो ब्रद्यादिल्यो ब्रह्म ्यादिषु ब्रह्मदृषट- .र्पटेशसच सर्वचाद मन इत्यादि द्रष्टव्यम्‌ | “ब्रह्मणो मख्यमात्मलमि'ति | उपपन्नं च मनःप्रभृतीनां ब्रह्मविका- रत्वेन तादाल्यम्‌ | घरशरावोदच्वनादोनामिव ग्डद्िकारा- णां खदात्म कत्वम्‌ | तथा च. तादृशानां प्रतीकौपद शानां [अ.४्पा१स्‌.४] [ ७१० ] [भामती] a चित्कस्य चिदिकारस्य प्रविलयावगमाद्धेदप्रपच्डप्रविलय- परत्मवेति प्राप्रउच्यते | न तावद्दं ब्रह्मे्यादिभियंथाष- कारासदस्य ब्रह्मात्मत्वमुपदिश्यते एवं मनो ब्रह्मेल्यादि- रदंकारास्यदत्वं मनःप्रभृतोना, किं त्वेषां ब्रह्मत्वनोपास्त्वम- दकारादय ब्रह्मतया त्रह्मत्वेनोपासनोयेषु मनःप्रभुतिप्वपि अदं कारास्मदत्वेनोपा सनमिति चत्‌, न | एवमारिष्वदमित्य- अवणात्‌ | ARIA ल्दंकारास्पदत्वकंश्यने तत्प्रतिनि- म्बस्येव॒तददिकारान्तरस्याप्याकाशादेमनप्रमृतिषुपासनप्रस- ङ्गः । यस्माद्यस्य यन्माचात्मतयोपासनं विहितं तस्य तन्मा- जात्मतयेव प्रतिपत्तव्यं यावद चनं वाचनिकमिति न्यायान्ना- धिकमध्यादतव्यमतिप्रसङ्गात्‌ | न च सवंस्य वाक्यजातस्य प्रपच्चस्य विलयः प्रयोजनं तदर्थत्वे हि मन इति प्रतीकय्- इणमन्थकं विश्वमिति वाच्यम्‌ । यथा सवै खल्विदं ब्रह्म ति । न च सवपलक्षणाथं मनोयदणं युक्तम्‌ । मुस्यार्थ- मनोयदणं युक्तम्‌ | मुख्याथसंभवे लक्षणाया अयोगात्‌ | आदित्यो ब्रह्मेल्यादोनां चानथक्यापन्ते । “नह्युपासकः प्र तोकानो"ति | अनुभवादा प्रतीकानां मनप्रभुतोनामाम्मत्वे- नाकलनं Baal, न त्वेतदुभयमस्तीत्यथैः । `“प्रतीकाभा- वप्रसङ्गादि”ति। ननु यथावच्छिन्नस्यादंकाराख्यदस्यानव- च्छिन्नबह्मात्मतया भवल्यभाव एवं प्रतोकानामपि भवि ane Wel “setae च नामादौनामि"ति | ce fe प्रमीकान्यदंकारास्पदत्वनोपास्यतया प्रधानत्वेन विधित्सितानि न त्‌ु तत्वमसोल्यादप्वदकारास्पदमुपास्ब- [भामतो) [ ७१९१९ ] [अ.४पा.१द.४] मवगस्यते किं तु सपत्वान्‌वादेन रज्जुत्चन्नापनद वाद का- रास्पदस्यावरच्छिन्नस्य प्रतिलयोवगम्यते । किमतो यद्येवम्‌ एतदतो भवति । प्रधानोभेतानां न प्रतीकानामच्छटो BAT न॒ च तदुच्छद्‌ विधेयस्याप्पुपपत्तिरिति । aft a1 “ न्व ब्रह्मण आत्मलादि”ति । नद्यपासनविधानानि जोवा- त्मनो त्रह्मखभावप्रतिपादनपरेस्त्चमस्यादि संदभर कवाक्य- भावमापद्यन्ते येन तदेकवाक्यतया बह्मदष्युपदेशब्नात्म- .. दृष्टिः कर्पेत भिन्नप्रकरणएत्वात्तथा च तच यथा लोकप्र- नोनिव्यवख्ितो जोवः कर्ता भोक्ता च संसारी न ब्रह्म ति कथं तस्य ब्रह्मात्मतया ब्रह्मष्च्युपदेशष्नात्मद््टिरूप- दिश्येतेय्थः | “अतञ्योपासकस्य प्रतीकैः समत्वादिति । यद्यप्यपारको Maral न ब्रह्मविकारः, प्रनोकानि तु म- नःप्रमृतीनि ब्रह्मविकार स्तथाप्यवच्छिन्नतया गोवात्मनः प्रती- कः साम्यं द्रष्टव्यम्‌ ॥ त्र्यदरषिरत्कषत्‌ ॥ ५॥ यद्यपि सामानाभिकरण्यमुभयथापि घटने तथापि ब्रह्म- णः सुर्वाध्यक्षतया फलप्रसवसामर््यन फलवच्वाल्प्राधान्येन त- देवादित्यादिद्टिभिः संस्वरत॑व्यमित्यादिल्यादिष््टयो ब्रह्मण्ये व कर्तव्या न तु ब्रह्मद्िरादिल्यादिषु । न वचेव॑विधेवभुने maa निकृषटदटिर्नात्कष्ट इति लोकिको न्यायोपवादाय परभवल्यागमविरोपेन तस्थैवापोदित्यादिति पृव॑पश्चसंश्षेपः । ख्यं सर्वाध्यक्चतया फलद्‌ठस्बेन ABU एव Waa वास्तवं प्राधान्यं तथापि शब्दगल्यनुरोपेन a चित्कमण एव प्रा- [अ.४पा-९स्‌.५] [{ ७१२ J Laan] धान्यमवसोयते | यथा दर्शपर्णमासाभ्यां यजेत खगेकामः faa यजेत waa इत्यादो । अचर fe waa या- गाद्याराधिता यद्यपि देवतेव फलं प्रयच्छतीति खापितं तथापि शब्दतः कर्मणः करणत्वावगमेन फल्वप्रतोनेः प्रा- धान्यम्‌ | क्र चिद द्रव्यस्य यथा त्रोदन्प्रोक्षतील्यादा | तदक "यैस्तु द्रव्यं चिकीष्येते गुणस्तच प्रतीयते'ति | तदि च यद्यपि सुर्वाध्यक्षनया वस्तुनो ब्रह्मेव फलं प्रयच्छति तथापि Nea ब्रह्म बद्यादिल्याद्‌ा प्रनोकडपास्यमानं ब्रह्मफलाय कर्पते इति अभिवदति किं लादित्यादिबद्या awa वि यक्तं फंलायेल्युभयथापि ब्रह्मणः Wats फलदा- नोपपत्तः शाषार्थसंदेदे लोकानसारतो निश्चीयते | त- दिदमक्तम्‌ | “निधीरिते शावा एतदेवं स्यादि'ति । न Rad ज्ोकिको न्यायो निश्चयं त्रपि a अादित्यादि- शब्दानां प्राथम्येन मुख्याथत्वमपील्याद | “प्राथम्याच्च"नि । दतिपरत्वमपि ब्रह्मशब्दस्यामुमेव न्यायमवगमयन्ति | तथा- fe | खरसव्रत्या आदित्यादिशन्दा यथा खाथे वर्तन्त तथा ब्रह्मशन्दोपि we वर्यति यदि mate faafa- तः स्यात्‌ तथा चतिपरत्वमनर्थकं तस्मादितिना खार्थाम्प्र- च्यावय ब्रह्मपदं ज्ञानपरं खद्पपरं वा Hiway) न च ब्रह्मपदमादित्यादिपदाथ इति प्रतोतिपर एवायमिति परः शब्दो यथा भैरिति a प्रतीतिरभवदिति । तथा चारि- ल्यादयो ब्रह्य ति प्रतिपत्तव्या इत्यर्था भवमील्याद । “z- तिपरत्वादपि ब्रह्मश्व्दस्ये"ति । शेषमतिरोदिताथम्‌ tt ` [भामती [ ७१९ 1 TRE Red आदित्यादिमतयश्ोाङ्उपपत्तेः॥ ६ ॥ “अथवा नियमेनोद्धोथादिमतदश्चादित्यादिष्वध्यस्येरन्नि"- fa aaa आदित्यादिषु फलानुत्पादादुत्पत्तिमतः कमण एव फलदशनात्‌ कमैव फलवत्तया चादिल्यादिमतिभिवु- ब्रोथादिकर्माणि विषयीक्रियेरन्‌ तत श्रादित्यादिदिभिः क मंदपाण्यमिभूयेरन्‌ | एवं च क्मद्पेग्वसत्करपेषु FA फ- लमुत्यद्येत | श्रादिल्यारिषु एनर्द्रीथादिष््टावृङ्गोथबुद्या ऽऽप्यमानानामादिल्यादयः कर्मात्मकाः सन्तः फलाय क- सिपष्यन्तदनि + "अरत एव च एथिन्यग्न्योक्कसामशन्दप्रयोग उपपन्नो यतः एथिव्याखग्हषटिरध्यस्ताग्चौ च BA: | सा- faa vaciqeer ऋचि च परथिवोदृ्टो विपरोतं भवेत्‌। त- कादप्येतदेव युक्तमिल्या चच | “तथा चेयमेव "ति | उपपच्य- न्तरमाड । “अपि च लोकेष्विति । एवं खल्वध्तिकरण- fast विषयत्वप्रतिपादनपर उपपद्यते यदि लोकेषु सा- aefecaaa नान्यथेति । पूर्वाधिकरणराद्रान्तोपपत्तिम- Sat भरते 1 “प्रथमनिदिष्टेषु चे'ति | सिदरान्तमच प्रकर मते । “च्रादिल्यादिमत एवे"ति । यदयुद्धोथादिमनय श्रा- दिल्यदिषु fear तत आदिल्यानां खयमका्यत्वादुगी- थादिमतेस्तच aaa प्रसज्येत | नद्धादिम्यादिभिः निं चित्करियते यद्धिद्यया बीर्यवत्तरं भवेद्‌ आदित्यादिमत्या वि दययोङ्गोथादिकममस कार्येषु यदेव विद्यया करोति तदव वीर्यवन्तं भवतीत्यादिम्यमतोनारूपपद्यते उद्गीथादिषु, सं- weed) | ७१४ ] [aaa] स्कारकत्वेनोपयोगः । चोदयति । "भवत्‌ कर्म सम्दद्विफले- व्वेवमि'"ति laa डि कर्मणः फलं ततेव भवतु यच त्‌ THE तच गुणस्य सिद्रत्नाकायंत्वात्करोतोत्येव ना- स्तोत्यच विद्यायाः क उपयोग दूत्यथः । परिदरति । “a- aq’ ti न maga: सिद्सखभावः कार्याय फलाय पर्या भरो मा भृत्प्रछतकर्मानिवेशिनो यत्किं चित्फलोत्पादः | त- स्मात्मक् तापवसंनिवशितः फलोत्ाद इति । तस्य करिय- माणत्वन विद्यया बोयवन्तरत्वोप्पन्तिरिति | “फलात्मक- त्वाञ्चादित्यादीनामि"ति | यद्यपि ब्रह्माविकारत्वनादिल्यो- ्रोथयोरविशेषस्तथापि फनात्मकत्वेनादित्यादीनामस्तयुश्ी- थादिभ्यो विशेष इत्यथः । दितोयानिरदेशदण्यन्नोथादोनां प्रा- धान्यभित्यादइ | “अपि चतुमि"ति | खयमेवोपासनस्य कम॑- त्वात्फलवक्वोपपत्तेः | नन्तं सिदखूपेरादित्यादिभिरध्यस्ते साध्यभतत्वमभिभनं कमंणामित are | “च्ादित्यादिभा- वनापि दश्चमानानामि"ति | भवदतदवं यद्यध्यासेन कम- सपमभिभूयेतापि तु माणएवकदरवा्निदष्टिः कंन चिन्त्रतला- दिना गुणन गोण्यनमिभ्‌तमाणवकल्वान्तयेद्ापि । age पृुक्तिकायां wana asda माणएवकत्वमभिभवेत्‌ fa तु गणो | नृथयमप्यद्गोथादावादिव्यदष्टिगाणीति भावः “तद्लस्याखटशच्यध्यटं सामति fafa । santa लसणोप- पत्ता न ऋक्च मेत्यध्यासुकरपना परथिव्यग्न्योरित्यथेः | अ- aaa तु विपरोनमेवत्याद | “aaah | aay पञ्चविधं सामोपासोतेति दवितीयानिदे शान्साखामु- [amt] { ७१५ ] eT Reg पास्यत्वमवगम्यते | तच यदि सामधोरध्यस्येत ततो न सामान्युपास्येरन्‌ अपि तु लोकाः एथिव्यादयः। तथा च द्वितीयार्थे परिष्यज्य तमीयाथैः परिकस्पत availa लोके- खिति सप्तमो दितीयार्थे कथं चिन्नीयते । अगार गवो वास्यन्तां प्रावारे कुसुमानोतिवत्‌ । तेनोक्तन्धायानुरोषेनं सप्तम्याश्चोभयथाप्यवश्यं करपनोयार्थत्वाट्‌ वरं यथाशरुतदधि- तोयार्थीन्‌रोधाय sad सप्तमो व्याख्यातव्या । लोकषथि- .. व्धादिबुद्धा पञ्चविधं दिकारप्रावोद्धोथप्रनीदारनिधनप्रकारं सामोपासोतेति निणोयते । ननु यचोभयचापि द्ियोयानि- देशे यथा ` खल्वमुमेवादित्यं सप विधं दिंकारपरस्ता्वांका- रोङ्गोथप्रतद्धारोपद्ववनिधनप्रकारं सामोपासोतेति, तच को विनिगमनायां रतुरिल्यत are । “तचापो"ति । त्रापि समस्तस्य सप्तविधस्य साम्न उपासनमिति सान्न उपास्यल- श्तेः । साध्विति पच्चविधस्य साधुत्वं चास्य WAAR | त- था च aie 'साधुकारो साधुभवतीःति । दहिंकारानृवादन ufaneefana दिकारएथिषोति प्राप्त विपरोतनिद्‌ शः g- यिषोिंकारः ॥ आसीनः सभवात्‌ ॥ अ ॥ का्मङ्गसंबन्धिषु यच fe तिष्ठतः कमं चोदितं तत्र त- त्संबन्योपासनापि तिष्ठतैव कर्तव्या | यज वासीनस्य तवो- पासनाप्यासोनेनैवेति । नापि सम्यग्दशने वस्त॒तन्तत्वप्प्र माणतन्त्त्वाञ् प्रमाणतन्त्ा च वस्तुव्यवस्या प्रमाणं नापे- शतदूति तचाप्यनियमः | wre प्रयक्नेन विनोपासिंतुम- [अ.8पा-१ङ७] [ ७१९ | [भाभी] शक्यम्‌ | यथा प्रमीकादि यथा चासम्यग्दशनमपि त्व मस्यादि aaa चिन्ता । तत्र चोदकशास्ाभावादनि- यमे प्राप्रे यथा शक्यतदूत्यपवन्धादासोनस्यंव सिद्धम्‌ | ननु यस्यामवसयायां ध्यायतिरूपचयेते प्रयज्यते किमसा तदा fasa न भवति न भवतीत्या | आसोनश्चाविद्यमा- नायासो भवतीति | अतिरोहिताथनितरत्‌ ॥ यतेकाग्रता तताविशेषात्‌ UU समे Wa शकौरावद्िवालुकाविवजितदलयादिवचनान्नि- यमे fag दिग्देश्ादिनियममवाचनिकमपि प्राचीनप्रवणे वै- Mea यजेतिवदैदिकारग्भसामान्याक्त चित्वश्चिदाशद्धते । तमनुणदोतमाचार्यः TERA तदा सम | यचैकाय्ता मनसस्तचेव भावनां प्रयोजयेत्‌ | अविशेषात्‌ | नद्धबास्ि वेश्वदेवादिवड चनं विशेषकं तस्मादिति ॥ आ प्रायणात्ततापि हि दृष्टम्‌ WAN रधिकरणविषयं विवेचयति । “aa यानि ताक््द्िति | अविद्यमाननियोज्या या ब्रह्मात्मप्रतिपन्निस्तस्याः शास्त हि नियोज्यस्य का्यङ्पनियोगसंबन्धमववोधयति तस्यैव क- मं्ठध्वयलक्षणमधिकारं तश्चैतदुभयमीन्दियतवाङ्गवति शा- WIIG प्रमाणान्तर प्राप्ये शास्तस्याथेव्वा द्रह्मात्मव्वप्रती- तेस्तु जोवम्भुकतेन Tera इ तिरोहितमिवे जिं चनेति fara शस्तं करिष्यति । नन्बेवमण्यभ्युदयफलान्युपासना- नि सच नियोज्यनियोगलक्षणस्य च aia सामितालक- [भामती] { ७१७ ] [अ.४पा.१७.९] णास्य च संवन्धस्यानोद्धियत्नान्तच सकत्करणादेव शास्त्रार्थ BAR प्राप्तायाम॒पासनपदबेदनीयाव त्तिमाचमेव छतवत उ- परमः प्राप्नस्तावतेव कंतश्ास्लाथत्वादिति प्राप्त ऽभिधीयते | सविन्नानो भवनोत्यादि श्रुते खगादिफलानामपि कमणां प्रायणकाले खर्गा दि विज्ानापेक्चकत्वं aa aa कथा ऽी- द्ियफलानामपासनानाम्‌ | तानि खल्‌ आ प्रायणं an- दुपास्यगोचरवबुद्िप्रवादवादितया Cea Ba प्रायणसमयं तद्ध भावयिष्यन्ति | fare फलवत्मायणसमय FANT पेण नहि दृष्टे संभवल्यदष्ट कश्ना युक्ता | AMAT प्रा- यणं प्रवृत्ता. इृत्निरिति । तदिदमुक्तम्‌ । “aera” दूति । तथा च श्निः 'स॒र्वातीद्धियविषया स॒ यथा AT रसाञ्ञोकात्‌ प्रैति तावत्‌ क्रतुर्दामलोकं प्रव्याभिसंभवतो'नि । करतुः संकर्पविशषः | सतयश्चोदाइता इति ॥ तदधिगम उत्तरपवाय॒योरर्रेषवि- नारा तद्‌व्यपदशात्‌ Ul गतस्ततीयशषः साधनगोचरो विचारः | इदानीमतद्‌- ध्यायगतफलविषया(१) चिन्ता प्रतन्यते | तच तावत्प्रथममि- दं विचायते किं ब्रह्माधिगमे sara सति ब्रह्मन्नान- फलान्मोक्षादिपरोतफलं std बन्धनफलं कीयते न कीय- ar संशयः | किं तावत्पराप्, mae fe फलाय aie fet प्रतिषिद्धं चानर्थपरि दारायाश्वमेधादि ब्रह्मदल्यादि चा- ( १) विषयेति 3 gare नास्ति | [अ.४पा.१ख.१द्‌] [ ७१८ ) [भामती] र्वावान्तरव्यापारं fat तदपूबेसुपरतेपि कमण्यत्र सुखदुः खोपभोगात्मराग्‌ नाविरन्त्‌(१)महति । स॒ fe तस्य विनाश- waa कथं विनश्येदिति | तस्याकस्िकत्प्रसङ्ात्‌ शाखव्याकोपाच्चेति | श्रदत्तफलं चत्कर्मापुवै विनश्यति कमण एव फलप्रसवसामर्थ्यबोधकशाकमप्रमाणं HAT | न च प्रायञित्तमिव ब्रह्मज्ञानमदन्षफनान्यपि कर्मापर्वाणि fe- MANA waaay । प्राय्िक्नानामपि तदप्रक्चयदत्‌ल्वान्त- दिधानस्य चेनस्विनराधिकारिपराद्निमाचेणोपपन्तावपात्तदुरित- निवचणफलान्नेपकलवायोगात्‌ । अत एव॒ स्मरन्ति नाभुक्तं दीयते कमं ति । यदि पुनरपेक्षितोपायतात्मा प्रायश्चित्त विधिनं नियोज्यविशेषप्रतिलम्भ्मात्रेण निवृंणोतीत्यपेक्षिना- कङ्कायां दोषरंयोगेन BUA AVIA | तथा ऽपि ब्रह्मज्ञानस्य तल्ध॑योगेनाश्नवणान्न दु रितनिव॑णसामर्थये प्रमाणमस्ति | मोक्षवत्तस्यापि स्वर्गा दिफलवदशकालनिमि- त्तपेश्चयोपपत्तः । शाखप्रामाण्यात्संभविष्यति | असाववस्था TMA समस्तकर्मक्षये ब्रह्मज्ञानं मोतं प्रसोव्यति। योगर्व वा दिवि भुग्यन्तरिक्ष ब्कनि शरोरेद्ियापि निर्माय फनान्युपभुज्यादेन Tra योगी कर्माणि क्षपयित्वा मोषो संपल्छ मे । स्थिते चेतस्िन्नर्थे न्यायवलाद्यथा पुष्कर- पलाश दत्यादिव्यपदेशो ब्रह्ममिद्यास्तुतिमाचपरतया व्या- wa दति प्राप्रे, उच्यते । व्याख्यायेतैवं anew यदि कमंविधिविरोधः सान्न त्वयमस्ति । med डि फलोत्या- (१) विरन्तुमिति--पा ० 34 [भामो [ ७१९ 1 [HBR Feel दनसामरथ्यमात्ं कर्मणामवगमयति न तु कुतञिदागन्तु- काल्निमित्तनः प्रायञ्चित्तादस्तदप्रतिबन्धमपि | तस्य तच्रादा- सोन्यान्‌ । यदि शाङ्नोधितफलप्रसवसामय्यमप्रतिबदमाग- न्तकंन केन FMAM ततस्तत्फलं Yaad न शाक व्याघातः | नाभक्त क्म शोयतदति च समरणमप्रतिबद्नसाम- श्यक्मीमिप्रायम्‌ | दोषश्चयोह्‌ शेन चापरविद्यानामस्ति प्रा यञचित्तवद्धिधानतैशववैफलानामणभयसंयोगाविशेषात्‌ । य .. दापि निर्गणायां परविद्यायां दोषोदशो नास्ति तचरापि तत्लभावालोचनादेव तत्प्रस्षयप्रसवसाम्यमवसोयत नहि तक्लमसिवाक्याथेपरिभावनाभवा प्रसंख्यानेन निमृष्टनिखिल- Roamer जोवः फलोपभोगन युज्यत | afe रज्ज्वां भजङ्गसमारोपनिबन्धना भयकम्पादयः सनि रन्नु- तक्वसासात्कारे प्रभवन्ति, विं तु संस्कारशषा(९)त्किंचि- त्कालमनुवत्यापि निवतेन्तएव | अममेवाथमनवदन्तो यथा पष्करपलाश इत्यादयो Bem: समवेतार्थ स॒न्तो न स्तुतिमाचतया कथं चिद्याख्यानमदन्ति | ननूक्तं Wt विष्यति सावस्था जीवात्मनो यस्यां पर्यायणोपभोगाद्या यो ग्ध प्रभावनो युगपन्नैकविधकायनिमौणेनापर्यायेणोपभोगा- Zl जन्तः कर्माणि क्षपयित्वा Aral संपद्यतद्रत्यत Ak | एवमेव च मोक्ष उपपद्यतदति | अनादि कालप्रत्ता डि कर्मा शया अनियतकालविपाकाः AAA ARTA ख- तुमशक्याः । भुञ्जानः SHIA ,स। खलूवयमपरानपि संचिनोति कर्मा- ( १) शेषाः इति--पा० 3 | [अ.४पा.१स्‌.१द्‌ [ ७९० [भामती] श्रयामिति | नाणप्यपर्यायमपमोगेनार्क्ः गर्मान्तराडसंचि- aa Saal साम्मतम्‌। कश्यशनानि क्रमकालमभोग्यःनां सम्मति भोक्तमसामर्ध्यात्‌ | दीघं काशफलानि च कर्माणि कथमेकपदे Belay | AMAT मोखसंभवः | Aq सत्छपि कर्मा शयान्तरेषु सुखदःखफलेषु ATTEN णः समदाचरतो ब्रह्मभावमन्धयाथंलग्ध विपाकानां कर्मा- तराणां फलानि भोच्छन्तःत्यत श्राह । "न व देशकाल- निमिन्ताेस्ष"शति | नदि कायैः सन्‌ मोको aren भवि- ane ब्रह्मभाव fe सः न च ब्रह्म क्रियते निय त्वादित्यर्थः | परोक्षत्वानुपपन्तञ्च श्रानफलस्म | श्ञानफलं खलु मोषो ऽभ्युपेयते | भानस्य चानन्तरभाविनि भ्रेयाभि- व्यक्तिः फलं रीवाविद्योच्छेदमादधती त्रह्मस्वभावस्वद्पाव- WAIT मोक्षाय Aa | एवं fe दृष्टाथता न्ना AY WA । श्रपर्वाघानपरम्परया ज्ञानस्य मोक्षफले क- WIR Way परोक्षफलत्वमदृष्टायत्वं भवत्‌ । न च दृष्ट संभवल्यदष्टकरपत्रा WRIA | तस्माद्रह्माधिगमे ब्रह्मान quent Sawa इति सिद्धम्‌ | me प्यवमसरर्पः Tie त्‌ ॥ ९७॥ ष्िषमस्य सपभाविकल्वेन रागादिनिबन्धनत्वेम श्चीयण RUM प्रतिबन्धो युक्तः | MAMA wea ज्योतिष्टोमदरशपैणमासवदविरोधान्नो्छघोच्छकुभावो युज्- ते। पानञ्च विशेषतो ब्रह्मन्नानोच्छेद्यतवश्ुतधमेस्य न तद्‌- ea । विशेषविधानसख्य शषप्रतिषंधनान्तरीयकत्नन लो- (भानतो) C ७९९ ¡1 (847-8 28) कतः fas: | यथा caer efsum पश्यतोल्यक्त न वामन पश्चतोति wad उभे Was एते तरतीति च य mead TAA दुब्कृतं भोगन सुककतमिति । ीय- a चास्य कर्माणि इति च सामान्यवचनं सर्वे पाप्मान afi विशषश्रवणात्‌ पापकर्माणोति fad उपसंदरणोयम्‌। AMAT खयो न waa प्रप्ते पूर्वा- धिकरणराद्रान्तो ऽतिदिश्यते । नो खल ब्रह्मविद्या केन विददृष्टेन दारण दुष्वतमपनयल्यपि त्‌ दष्टनेव भोक्तभो- कत्तव्यभो गादिप्रविलयद्यारण तच्चेतन्तन्यं gaan कथमे- तदपि नोष्छिन्यात्‌ | एवं च सति न शाकीयत्वसाम्यमा- चमविरोधरेतुनहि प्रत्यक्षत्वसामान्यमाचादविरोधो जलान- लादीनाम्‌। न च सुकृतशाखमनथंकमन्रह्मविद्‌ प्रति तदि- yaaa | एवमवखिते च wen पुण्यमपि ग्रहो तव्यम्‌ ।. ब्रह्मन्नानमपेच्छय पण्यस्य निकछलष्टफलत्वान्तत्फलं fe सषयानिशयवत्‌ | wed मोक्षा निरतिशयत्वान्निल्यत्वा च | दृषटप्रयोगश्चायं WAM वेदे पुण्यपापयोः | तद्यथा पुण्य- पापे अनक्रम्य सवे पाप्मानो ऽतो faa तस्ाद- विशषेण पष्यपापयोर क्षेषविनाशाविति सिद्वम्‌ ॥ अनारमग्धकायएव तु YF तद वधेः ॥ १५ ॥ यद्यदेतन्ञानखभावालोचनयोन्तरपएवतुकतदुष्कुतयो रश्ञषवि- नाशो शन्त शआ्रारानारमभकाययोखाविशषणेव विनाश रष [waa erat: ६ ५९९} [भामो] श्यात्‌ | कटका दिप्रषिलेयस्मोभयनाविशेषात्‌। तन्निबन्धन- त्वाञ्च विनाशस्य | न च संस्कारशषात्‌ कुलालचक्रथरमण- qa । षस्तुनः weg: | मायावादिन्च पण्य- पापयोख्च मायामाचविनि्मितत्वेन मायानिबृ्तै A gens Wa aden वस्तुसन्तीति कस्यानुद््तिः । न च ta सर्पादिविभ्रमजनिता भयकम्पादयो Fania faa यथानुवर्तन्ते तथेदापीति युक्तम्‌ । ania eateafa त- SMa सत्वे तज्जनितभयकम्पादीनां तत्संस्काराणां च वस्नसंत्वेन निव्रन्तपि fara saat: | अचरत न AAT A तच्नः संखारो न तद्गोचर इति तुच्छत्वाल्किमनुवतत्‌ | न PACA न कर्मेत्यविरेषेणारन्भकार्याणामनारब्धकार्याणां च्व निवुत्तिः। न च तस्य तावदेव चिरं यावन्न विमोच्छेऽथ संप- स्त इति श्रुतरदेदपातप्रतीकारन्धकार्याण्णं युक्ता AWA श्रुतिरवधिमेदविधायिन्यपि तु क्षप्रतापरा। यथा stat तावन्मे चिरं यत्‌ ज्ञातो भुश्ञानश्चेति | नंदि तजर ला- नभोजने अवधित्वेन विधोयते किं तु Saree प्रतिपाद्यते। उभयविधाने fe वाक्यं भिद्येतावधिभेदः चिरता चति प्राप ऽभिघोयते | यद्यणयदेतश्रह्यतत््वसास्ात्कारो नाद्यधिद्योपद्‌- ितप्रपश्चमा बविरोधितया तस्ाजविरोधितया तन्मध्यपति- तसकलकमंविरोधो | तथाप्यनारन्धविपाकं कमेजातं दागि- aa समच्छिनित्ति न त्वारग्ध विपाकं संपादितज.त्याय॒विंनत- पर्वापरीभूतद्ठखदुःखोपभोगप्रवा्ं कमजातं ae समुदाचर इत्तितयेतरेभ्यः conga बलवदन्यथा द वर्षणं दिर [भामती] ` FRR TAT पएयमगभमनूदालकप्भुतीनां विगलितमिखिलङ्ेश्रलालार्रणत- था परितः प्रद्योतमागबुद्रिसचत्वानां न न्योग्जोविता भवेत्‌ । श्रूयते वेषां शुतिच्ुतीतिशासपुराणोषु AMAA च मदा- काहपकरपमन्बन्तरादिजोविता च । न चैते मदाधियो न ब्रह्मविदो बरह्मविदश्चारपप्यमेधसो मनुष्या इति अद्वयम्‌ । तस्ञादागमानृसारलोस्ति प्रारब्ध विपाकानां कमं प्रयाय तदीयममरलफलोपभोगप्रतीषा सत्यपि TATA | ता- aza facfafa a चिरता विधोयते अपितु Fat feat चिरतामनृद्य दे दपातावधिमाचविधानं तदेतदभिसं- धायोविह्यमाज्ञतयाष् स भगवान्‌ भाव्यकारः । “न ATA दनारिलयारन्धकायै water fala । न वेदं न जतु टं यद्िरोधिसमवाये वितोध्यन्तरमनुवतेतद्याद । “WA अद्बोधोपो"ति | यदा लोकेपि विरोधिनोः (करंचित्कां सानुब fraser तरे्ागमबलाशो्धकालमपि भवन्तीति न शक्या निवारयितुम्‌ | प्रमाणएसिद्भस्य नियोगपयेनुयोगा- aaa: | तदेवं मध्यस्थान्‌ प्रतिपाद्य ये भाष्यकारपराप्रं म- न्यन्ते ताग्प्लयाद | “अपि च नैवाज विवदितन्य मिति । स्थितप्रज्नख न साधकस्तस्योत्तरोत्तरध्यानोत्कर्षेण FATE यानवस्थितत्वात्‌ | निरतिशयस्तु fea । स च सि- ड़ एव । न च MARAT भयकम्पादयो AMAT त्पादात्‌ | सर्पावच्छदोचि तस्य भयकम्पादिषेतुः | स W- सन्न निर्वचनोय इति छतो वस्त॒सतः HATE | न च priate. BURA बस्त सत्‌। तस्यापि विचारासदतव [(अ.४पा.१७.११५] [ ७९४ ] [भामतो] नानिर्वा यत्वात्‌ | अनिर्वाच्याञ्चानिर्वाच्योत्यक्तौ नानुपपन्निः। याद शो fe यक्तस्तादशो बलिरिति सर्वमवदानम्‌॥ अभ्रिहोवादि तु तत्कायायेव तद- शनात्‌ ॥ २६ ॥ यदि पुण्यस्याप्यश्रलेषविनाशौ न्त नित्यमघ्यब्रिदोजादि न कतन्यं योगमारुरुकणा | तस्यापोनरपृण्यवदि द्या बिनाशा- त्‌ । प्रक्षालनाद्धि oa दूरादस्पशनं वरमिति न्यायात्‌। न च विविदिषन्ति यज्ञेन दानेनेति मोक्षलक्तपौकका्यत- या विद्याकमणोरविरोधः । सद्ासंभवेनेककार्यतवासंभवात्‌ | नद्नमात्मानं विदुषो विगलिताखिलकठभोक्तत्वादिप्रपश्च- विशम्य carat fae fanaa पण्ये संभवतः | तस्मा- दिविदिषन्ति anata वर्तमानापदेशो ब्रह्मन्नानस्य यज्ञादीनां वा स्तुतिमाच् न तु मोक्चमाणस्य मुक्तिसाधनं यज्नादिविधि- रिति प्राप्त.उच्यते । स्यं न विद्ययैकका्यत्वं कर्मणां परख- रविरोषेन सदासंभवात्‌ । विद्योत्यादकतया तु कम॑णामारा- दुपकारकाणामलु AAT । न च कर्मणां विद्यया विष्द्यमानानां न विद्याकारणत्वं खक्ारणविरोधिनां का- याणां बहृलमुपलम्धेः । तथा च विद्यालक्षणकायेपपायतया काय विनाश्यानामपि कर्मणामृपादानमर्थवत्‌ | तदभावे त- त्कायच्यानुत्पादन मोक्ञश्यासुभवात्‌ | एवं च विविदिषन्ति wala aaa विद्याया श्चपर्वमथै प्रापयतः पच्चमल- कार THAR ज्नानसुल्य्थतया कथं चि- [waa] [ ७९५ 1 .४पा.९९.१६्‌] दाख्यानं भविष्यति । तदनेनाभिसंभिनोक्तं “ama fe प्रापकं करम प्रणाद्या मोल्षकारणमिल्युपचयते" | यत एव न विद्योदयसमये कर्मासि नापि परस्तान्‌ । अपि तु प्रागेव विद्यायाः | अत एव ॒चातिक्रान्तविषयमेतत्कायं कलवामिधा- नम्‌ | एतदेव स्फारयति | “नदि ब्रह्मविद” इति | छव्रान्त- रमवतारयिनुं पृच्छति “किं विषयं पुनदिद्‌”मिति | अस्या- त्रं चम्‌ | के क A ~ अतोऽन्यापि द्येकंषामुभयोः॥ Vl काम्यकर्म विषयमश्षेषविनाशवचनं शाखान्तरोयवचनं च तस्र Tar दायमुपयन्तोति ॥ यदेव विद्ययेति दि ॥ ५८ ॥ अति विद्यासंयुक्तं यज्ञादि य एवं विद्वान्‌ यजेतेव्यादिक- म । af च केवलम्‌ | तजर यथा ब्राह्मणाय हिरण्यं द- द्यादिलयक्ते विदे ब्राह्मणाय दद्यान्न aA मूख यति विरेषप्रतिलग्भः तत्कस्य दतोस्तस्यातिशयवत््वात्‌ | एवं वि- द्यारङिताद्यज्ञादे विद्यारुदितमनिशयवदिति तस्येव परविद्या- साधनतल्मुपात्तदुरिनक्षयदारा नेतरस्य । तस्माबरविदिषन्ति यज्ञन विभेषश्रुनमपि विद्यासडिते यज्नादावुपसं तव्यमिति प्राप्रे ऽभिधीयते । यदेव विद्याया करोति तद्वास्य बोय- TATA तरबर्थश्ुतविद्यारह्ितस्य वोयवत्तामात्नमवगम्यत | म च सर्वथा ऽकिंचित्करस्य तदुपपद्यते | तसादस्यस्यापि कयापि माजया .परबिदयोत्यादोपयोग इति विद्यारद्ितमपि anife परविदयायिंनाऽन॒ेवमिति सिद्धम्‌ ॥ [अ-४ पा.१९७.१९] ( SRE ] [भामो] भोगेन चसिितरे क्षपयिवा स पद्यते ॥ १९ ॥ RAIA नभः फलं भोगेन निवृत्तिं दं यल्यनेन सचंणास्य दपपादनं wean कृतमिति ae क्रियते पनरुक्तभयात्‌ ॥ इनि ओरोवाचस्यतिमिश्रविर चिते शारोरकभगवत्यादभाष्य- विभागे भामत्यां चतुथस्याध्यायस्य प्रथमः पादः समाप्तः ॥ वाङ्मनसि दशनाच्छब्दाच्च ॥ १॥ अथास्िन्‌ फलविचारलक्षण वाद्यनसि संपद्यतश्लयादिवि- WU ऽसंगत aa wre | “AMIE विद्यासु फल- प्राप्तय'दति । श्रपरविद्याफएलप्राप्यथे द्‌वयानमार्गा्थत्वाद्‌- क्रान्तेस्लद्गनो विचारः पारम्पर्येण भवति फलविचार इति नासंगत cae | नन्वथमुल्कान्तिक्रमो विदुषो नोपपद्यते न ay प्राण उत्क्रामन्त्यज्रव समवनोयन्तदति वणात्‌ तत्कथमस्य विद्याधिकार इत्यत आद । “समाना fe fa ददविदुषो"रिति । विषयमा । “रस्तीति । विमृशति | किमिद"ति । विशयः संशयः । पवपर्षमाङ | “तत्र वा- गवे"ति । शुतिखरूणा | विशयं संशयं । farmed पूरयित्वा पठति । "वान्बत्तिमनसि संपद्यत'ति । वृच्यध्याशारप्रयो- जनं mayday । "कथमि" ति । उक्तराधिकरणपर्या- लो चनेन परितमिल्य्थः | awe धर्मिणो वाचः प्रलव- विवल्लायां fay सर्वत्रैव परेद चाविभागसाम्यात्किं प [भामती [ ७२७ ] (अ. पा.२९.९] रचैव वििव्यादविभाग इति न त्व्रापि । तस्ञादिदा- विभागेनाविरिंषतोच बृ्तयुपसंदारमाज्रविवश्षा खचकारस्येति maa । सिद्रान्तेतुं wage । "“कंसादि'ति । सल्यामेव ARANTA बाग्बन्तस्पसं हार दशनात्‌ | AVE पसंहारमदष्टं नागमोपि गमयितुमद्धति । आगमप्रभवमु क्तिवितोधादागमो दि दष्टानुसारतः प्रकृती fe विकाराणां लयमाश | न च वाचः प्रकतिमनो येनासन्‌ feta AMSAT MATA ALATA वाक्पदं ASA व्याख्य- यम । संभवति च वाग्दृत्तेवीगप्रकृतावपि मनसि लयः | तथा तचतच्र safes | “वत्युद्रवामिभवाविति ॥ अतएव च सवाण्यन्‌ ॥ २ I aay प्रकृतिविकारभावाभावाक्मनसि न खद्धपलयो वाचो ऽपि तू वृत्तिलयः | अत एव सवषां व्षरादीनामिद्धिया- ut aaa waren मनसि वृत्तेरनुगतिलयो न ख्पल- यः । वाचस्तु VIR TIT Jaga उदादरणाप्ख न तु azae विवश्षितमिल्यथंः | तन्मनः प्राण उत्तरात्‌ ॥२॥ यदि quant विकारस्य लयस्तनोमनः प्राणं संपद्यत द्‌- व्यच भमनःखष्पस्येव WT BIT भवितव्यम्‌ | तथादि मन दूति नोपवारतो व्याख्यानं भविष्यति । संभवति ` डि ्रतिविकारभावः प्राणमनसोरन्नमयं fe सोम्य मन इलय- जान्नाक्मतामादइ मनसः छतिरापोमयः प्राणं दति च प्रा- [अश्पार्स्‌.द्‌] [ श्ट | (waa) एस्यावात्मताम्‌ । प्रकतिविकारयोस्तादाव्यत्तथा च प्रा णो मनसः प्रकृतिरिति मनसो वृज्तिमतः प्राणे लय इतिं nd ऽभिधोयते | स॒त्यमापोन्नमद्जन्तदति श्रुतेरवन्नयोः ्रकुतिविकारभावोवगम्यते | न तु तदिकारयोः प्राणमनसोः स्योमिप्रणाडिकया तु मिथो विकारयोः प्रकृतिषिकारभावा- भ्युपगमे संकरादिप्रसङ्गः खात्‌ | AHN यस्य साल्लाडि- RRA तत्र TT TARY लयो न लखिकारे प्राणे ऽन्नविकारस् मनसस्तथा wala मनोदृत्तडंत्ति- मति प्राणे ख्यो न तु इत्तिमतो मनस दति सिद्वम्‌ ॥ सोध्यक्षे तदपगमादिभ्यः॥ ४॥ प्राणस्तेजसोति ase अनविशेषवचनत्वादिन्नाना- त्मनि चाप्रतिद्ः प्राण जओवात्मन्युपगमानुगमावस्थानभुती- नां च तेजोदारणप्युपपत्तेस्तजत्ति समापन्नटृत्तिः खल प्रा- णस्मेजलु जोवात्मन्यवतिष्ठते | ae जोवात्मसमापन्न- afar प्राण इत्युपपद्यते | तस्मात्तजस्येव प्राणल््निप्रविलय इति प्राप्रे ऽभिषोयते। स प्रकृतः प्राणो sere विन्नानात्मन्य- वतिष्ठने तन्तन्त्रवृत्निभंवति | ga: | उपगमानुगमावस्थानेभ्यो देत्भ्यस्तज्रोपगमश्ुतिमाद | एवमेवेयमात्मानमिति | ATA नश्रुतिमादड | “AqaA fafa | अवस्थानश्रुतिमाइ । “सविन्नानो भवतीति चे"ति । विन्ञायतेनेनेति fas ogg- सतिप्राणसदित इद्धिय्रामस्तेन सदावतिष्ठतदति सविन्ञानः। चोदयति | “ननु प्राणस्तजतोति श्रयति | श्रधिकावापो ऽशन्दारथ्याख्यानम्‌ । afte “नेष दोष इति” | यद्यपि [भामती] C oe J (अ.४बा.१९.४] TMA aaa Y प्राणव्रन्तिलयः प्रमीयते । तथापि स- वशाखाप्रल्ययत्वेन विद्यानां शल्यन्तरालो चनया विज्ञानात्मनि लयोवगम्यते | न च ARI लय इति साथ्यतम्‌ | तस्यानिलाकाशक्रमेण परमात्मनि तत्वलयावगमात्‌ | तस्ना- प्ेजोय दणेनोपलच्छने तेजःसदचरितद दमोजथतपच्चभरतस्‌- च्छमपरि चाराध्यप्नो जोवात्मा तिन्प्राणव्रत्तिरष्येमीति । चो- दयति । “ ननु चेयं श्रुतिरिति । तेजःसडचरितानि भूता- . नयुपलच्छन्तां AAA तु किमायातं तश्च तदसाद- qatar: | परि दरति | “सोध्यक्षदरत्यध्यक्चापो" ति । यदा ga प्राणोन्तरारुध्यक्तं प्राप्याध्यशसंपर्वावश्ादव तेजप्रभू- Af yeaa meni तदोपपद्यते प्राणस्तेजसोति । अन्व दृष्टान्तमाद | “योपि खुत्रादि"ति । सृजान्तरमवता- afar] एति | “क तेजःसदचरितेष्विति ॥ क ५ नैकस्मिन्‌ द्शंयतो दि॥६॥ अच भाष्यकारो ऽनुमानद्भनमाच । “काय WOT AA । स्थूलश्तेरानुदपमनुमेयं YA A पच्चात्म- कार्मिल्यथैः | Naa इति Gad व्यच । “Aaa खेतमथमि"ति । प्रश्चप्रतिवचनाभिप्रायं feast afrqet- Famed वा । UT मात्राः सूच्या दशार्धानां पच्चभूतानामि- fa श्रु्न्तरविरोधं चोदयति । “ननु चोपसं इते वागादि- fate । कमाश्रयतेति प्रतीयते न भूताश्रयतेल्यथै | प- Gece । “areata । ग्रहा इृद्धियापि अतिद्र- ारनदिषयाः | कर्मणां प्रयोजकंत्वनाशयत्ं भूतानां तुपदान- [अ.४पा.श्ढदं) [ eve 1 [भामनी) त्वमे्यविरोधः। ata कमणां प्रयोजकतया प्रकषट- aaa af सति निकष्टश्ाश्रयान्तरे तदुपपत्तरिद्याद | “प्र्साश्नन्डादपि ते"ति ॥ समाना चासुप्युपक्रमादमृतवं चानुपोष्य U9 अना्टतलप्रा्निश्ुतेः परविद्या च तं प्रलयेतदिति मनरानख्य पूवः oe | विशयानानां संदि दानानां पुसां चोदयति । “ननु विद्याप्रकरण"इति । परिरति । “न शवापादिवदि"”ति । प्रे विद्ययैवाग्टन्व प्राप्यवद्धामाश्यातुं aunty तदिष- मान्या अ्रप्यवखासतदनुगुणतयास्यायन्ते। साभम्यवैभर्म्याभयां fe रफुटतरः प्रतिपिपादयिषित बुति प्रयो भवतीति । न तु विदुषः सकाशादिशषवन्तो seta fated aa विद्याप्रकरणव्याघातो भवेदपि तु frat प्रतिपादयितु लोक- सिद्धानां तदनुगुणतया तेषामनुवाद्‌ इति । एवं प्राप्रे ऽभिषी- यते । “समाना चैषोत्करान्तर्वाङ्नसोल्याद्या विददविदुषोः” कुतः । “Megaman” | डतिः सरणं देवयानेन यथा का्यबह्मलो कपरात्निराङतेराकार्यब्रह्मलोकप्रततेः। अयं fae प्रम आरम्भः प्रयन्न दति यावत्‌ । तस्माद्‌तदुङ्घं भवति नेयं पररा विद्या यनो न मोकषनारोदयारमाश्रयते | अपि ल- ada । न wena An यतो म तजोक््रान्तिभेवेत्‌ । तस्नादपरविद्यासामर््यादापेशिकमाभत- aera प्रसते परषार्थाय संभवल्येष उत््रान्ति- [मती [ eo 1 अ.४पा-२९.७] भेदवान्‌ | छल्युपक्रमोपदेश्ः | उपपवोदूष दाददव्यस्माद्‌, पोष्यनि प्रयोगः ॥ तदापातर ससारव्यपदयत्‌ ॥ 2 ॥ fagt कतवा बीोजमावावशेषां परमात्मसपन्निं विददवि- दुषोङ््रान्तिः समर्थिता । सेव सम्प्रति चिन्धते । किमा- त्मनि तेजःप्रभृतीनां भूतसुच्छाप्णं तच्चप्रविल्य एष dale रारोखिदोजभावावशषेति | यदि पवः पक्षः, नोक्रान्तिः । . WATT: सेति | AAT न विकारतच्प्रविलयो यथा मनसि न वागादीनाम्‌ | सवस्य श्व जनिमतः प्रकुतिः परा देकेति तच्चप्रलय एवालन्तिकः स्ययात्तजः्रमूतोनामिति mia ऽभिघोयमि । योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणमन्ये ऽनुसंयति यथाकम यथागतम्‌ ॥ शूत्यविद्यावतः संसारमुपदिशति श्रुतिः सयमात्मन्तिके त- waa नोपपद्यते । न च प्रायणस्येवष महिमा विदांसम- विसं वा प्रतीति साम्प्ममिल्याद | “अन्यधा fe सवं प्रायणसमयएव"”ति | false ज्योतिष्टमादिविषयमनथेकं प्रायणादेवालयन्तिकप्रलये पुनर्भवाभावात्‌ । ares वा प्रयक्नरभ्यात्‌ प्रायणादेव जन्तुमाचस्य मोकप्रपतः । न कवलं STATA क्तख प्रायण्मावामोख दतयादइ | ^मिथ्या- ज्ञानेति । नासति निदानप्रशमे प्रशमसतदतो MALE ॥ अधेतरभृतसदहितं निजो ओवस्ाश्रयभूतमुत्कमाददाहदान्तर वा संचरत्कक्मादस्ञामिनं MA | तदि AVES [अ-४पा.रश.ट) [ ore j [भामती RUA रपवदुपलग्धव्यम्‌ | कानन Hate: ofa तदति शद्धामपाकनुमिदं सृचम्‌ । सूक्ष्म परिमागतश्च तथोपरन्पेः॥९॥ ` चकारो भिन्नक्रमः । न केवलमापोनेसदवतिष्ठते | तच्च Sai Bern परिमाणतश्च खदपमेव fe नस्य तादशम- द्यम्‌ । यथा MY तेजसो मदलोपि | शअदृ्टवशा- ` दलुद्ुतद्धपसमशं fe तत्‌ । परिमाणतः Steet यतो नोप- लभ्यते यथा चस्रणएवो जालसुयमरोचिभ्यो ऽन्यच प्रमाण- aaah व्याचष्टे । “ante नाडोनिष्करमणेनि। आदिय्दणेन WHT वा AY वा ऽन्येभ्यो वा शरीरदेशेभ्य इति STA wafers दतुमाच | GRATE’ ति एन- दपि fe सृच्छलेनेव संखटदीतम्‌ । यथा fe काचाथपरलं सच्छस्तभावस्य न तेजसः प्रतिघातकम्‌। एवं सर्वमेव aq- जातमस्यति ॥ श = भट, गापमन्नातः ॥ Xo ॥ अत एव्‌ च खच्छतारक्षणात्सोच््यादसक्तत्ापरनाननः। अस्यव चोपपत्तेरूष्मा ॥ १९ ॥ उपपत्निः waft । एतदुक्त भवति | द्टशरुताभ्यामृक्षणणे ऽन्वयव्यतिरेकाभ्यामस्ि खुलाइ दादतिरिक्तं किं चित्‌ | त- amare शरीरमिति ॥ प्रतिषेधादिति चेन रारीरात्‌॥१२॥ अभिकरणतात्पयंमाइ | “sare चानपोष्ये्यतो विशे- [भामती] [ ७३8 1 [अ.४ पा-२८.१९] que’ नि | विषयमाइ | “अथाकामयमान'इति । सिद्रा- Praag] तन्निराकरणेन gies) खमतमवस्थापयति । “अतः परविद्याविषयात्मतिषेधादि'ति | यदि fe प्राणोप- लक्षितस्य FANT जीवात्मनः स्थूल शरोरादुत््रान्ति प्रतिषेधेत्‌ श्रुतिः तत एतदुपपद्यते | न ल्वेतदस्ि। न तसा त्प्राणा उत््रामन्तोति fe तदा सर्वनास्ना प्रधानावमशिना- भ्यदयनिःखेयसाधिकतो ददो प्रधानं पराखश्यते । तथा न्व तस्मारेडिनो न प्राणाः Bed शरोरमत््रामन्यपि तु त- त्यदितः say एवोत््रामतीति waa | स॒ पनरतिक्रम्य ब्र- gas संसारमण्डलं दिरण्यगभपयन्तं सलिङ्ग जोकः परक्सन्ब्रह्मणि लीयते तस्मात्परामपि देवतां विदुष उत्का न्तिरन एव मागेश्रुनयः | स्ति aaa श्एकस्ादिल्य- मण्डलप्रस्थानं दशयतोति प्रातम्‌, एवं प्राप्रे DEA ॥ स्पष्टो ह्येकेषाम्‌ ॥ WU नायं देद्धपादानसख प्रतिषेधः । अपि त्‌ दंदापादानद्य | तथाद्यार्तभागप्रश्नोत्तरे Baar यक्षे संसारिण एव जो- बाद्मनो sare परिय न ABT खनः प्राणानामनु- ami खयमाशङ्नु प्राणानां प्रविलयं प्रनिज्ञायत- fq ARAMA HAN ब्रबन्यस्योच्छ यनाध्पराने त- स्थ॒ azafuaare | शरीरस्य च तदति शरोरमव तद्‌- पादानं गम्यते | नन्वेवमप्यस््यविदुषः संसारिणो विदुषस्तु किमायातमित्यत are | “तल्यामान्यादि"ति | ननु तदा सर्वनाना प्रधानतया दं ही SE तत्कथमच्र दे दावगति- [अ.४पा-रसू.१९] of ope ] [भामती रिल्यत wae “अभेदोपवारेण टेदेदिनोरदे दिपररामर्शिना सवनान्ना द ₹ एव पराग्छष्ट"ति | पश्चमोपाढे व्याश्डेयम्‌। षष्ठोपाढे त नोपचार इत्याह । “येषां तु षष्ठो"ति । अपि च प्राशिपूवेः प्रतिषेधो भवति ad । अविदुषो fe दे- हादुपक्रमणं (९) दृष्टमिति विदुषोपि तल्घामान्यादेदादुपक्र- भणे प्राप्ते प्रतिषेध उपपद्यते न तु प्राणानां ओवावधिकं क चिदुत्रमणं te येन तन्निषिध्यते । अपि चाद्ेतपरिभा- वनाभुवा प्रसंख्यानेन निमृष्टनिखिलप्रपश्चावभासजातस्य ग- manna नास्ति गतिरित्या | "न च ब्रह्मविद्‌”दूति | अपदस्य हि ब्रह्मविदो मार्गे पदैषिणोपि देवा इति यो- जना | चोदयति । “ननु गतिरपी"ति । परिहरति । “स- शरोरस्येवायं योगवलेन'' | अपरविद्याबलेनेति ॥ तानि परे तथा द्याह ॥ ९५ ॥ प्रविष्टाविलयनश्रलयोविप्रतिपत्तेविमशं स्तमपनेतुमयमारगः। तानि पुनः प्राणशन्दोदितानोद्ियाण्येकादश safe च भूतानि पश्च । “ब्रह्मविदस्तस्सिन्नेव परक्मिन्नात्मनो"ति ` TNS विमशंमार । “ननु गताः कला इति । घ्रा- एमनसोरोकप्रक तित्वं विवक्षित्वा पञ्चद शत्वमुक्तम्‌ | श्रज madara विप्रतिपत्यमावमाद । “सा खर्वति | व्यवहारो खे किकः सोव्यवहारिकप्रमाणापेशेयं शतिः | नं ताक्तिकप्रमाणापेसा दतरा तु एवमेवास्य परिद्रटुरिल्यादिका विदश्मतिपच्यपेश्चा ता्तिकप्रमाणापश्षा तस्नादिषयमभेदादविप्र- ( १५) उत्छमणमिति---पा० 3 | [भामती { ९५ 1 [{अ.४पा.२९.१५] तिपज्तिः अ्ल्योरिति a अविभागो वचनात्‌ ॥ १६ ॥ निमित्तापाये नेमित्तिकस्यात्यन्तिकापायः | अविद्यानिमि- wa विभागो नाविद्यायां विद्यया समृलघातमपदतायां सावशेषो भवितमददति | तथापि प्रविलयसामान्यात्‌ सावशे- पताशङ्कामतिमन्दामपनतुमिदं SAA ॥ तदोकोग्रज्वरनं तत्मकाशितद्रारो - विद्यासामभ्यात्तच्छषगत्यनुस्मृति- योगाच दादानुगुदीतः शताधिकया | १७ Il अपर विद्याविदो ऽविदुषश्चोत्कान्तिरक्ता | तच निं विद्दान- विदां ख।विशषण मर्धादिभ्य उत्क्रामत्यादो विद्यान्मधंस्थाना- दव | रपर त॒ स्थानान्तरभ्य इति । wa विद्यासानण्यमप- श्यतः पूर्वपक्षः | तस्योपसंहतवागादिकलापस्योचिक्रमिषितो विज्ञानात्मन Wa Baa इदयं तस्या्रं तस्य च्वशनं यत्‌ amare विनिष्छमदारो विद्वान्मषस्थानाद्‌ब निष्कामति नान्पेभ्यश्चकरादिस्थानेभ्यः। कुतो विद्यासामर्थ्यात्‌। दं विद्यासामर््थादुत्कृष्टस्थानप्रतिलम्भाय हि शादविद्योप- TM मधस्थानादनिष्क्रमणे च नोत्कृष्टदेश्प्रा्निरथ स्थाना- मरेभ्योणयुस्करामन्कसान्ञोकमुत्कृष्टं AMARA WT । तच्छेषगल्धनुसूुतियोगाच्च | दाद विद्याशष्ता दि ANT [अ.४पा.रक.१७] [ ७३९ J [भामो] नाडो Ta उपदिष्टा । तदनभीलनेन खल्वयं ओवो wea पासितेन ब्रह्म णानुग्रोतस्नस्यान सरस्तङ्खावमापन्नो मध- aaa श्रताधिकया नाद्या निषकामतिं । इद्याद्‌द्गता fe बरह्मनाडे भाखरा asad भित्वा मधीनमेत्य cafe. Talat आदिल्यमण्डलमनप्रविष्टा तामनु शोलयतस्तयेवा- न्तकाल निगमनं भवतोति i ररम्यनुसारी ॥ ५८ ॥ रात्रावडनि. चाविशषेण wea सन्नादित्यमण्डलं aaah सिद्ान्तपक्षप्रतिज्ञा। पवपस्षमाशङ्कन .सचावय- वेन | निशि नेति चेत्‌ सू ्ावयवान्तरेण निराकरोति | न सबन्धस्य यावेदहभावितवाद्‌ दर्शयति च ॥ १९ ॥ यावद्‌ दभावो fe शिराकिरणषंपकः प्रमाणान्तरात्प्ती- यते । दर्शयति चेतनम श्ुतिरप्यविशेषेण। अमुकादादिव्या- त्‌ प्रतायन्ते URIS नाडोषु SAI भवन्ति Jar नाडोभ्यः प्रतायन्ते विस्तायन्ते ते रश्मयो ऽमुख्जिन्नादिल्ये खपाः प्रतापादिकायदशनादिति। आदिय्यदएन axa: UIA | WAT ख्वम्मयेन संबध्यमानानां Sat भा- at चन्द्रिकाम्‌ | aanzafea fafa Sacha दति। [भामो [ ७8७ 1] [अ.8पा.२७.९१८) ये त्वाज्कः । स यावत्‌ ्विष्येनमनस्तावदादित्यं गच्छेदिति नि- रपेश्षञ्रवणाद्राज प्रेते नास्ति रशम्यपेकेति । ARETE । “यदि च राते प्रेतदति। न द्ोतदिशेष्याधोयते ऽध्येतारः। ये तु मन्यन्ते विद्वानपि राबिप्रायणापराधेन नोध्वं आक्र मतड ति | तीनग्प्र्याद | “अथ तु विद्वानपो"ति। नि्यवत्फल- संबन्धेन विहिता विधा न पाश्चिकफला युक्तेति । ये तु रात्रौ एतस्य विदुषो ऽचरपेश्षां सू्यमण्डलप्रात्िमाचस्ते, तख्मतमाशङ क्या | “अथापि राचरावि"ति | याक्त्तावदुपसब- AA VATA गतिः BAT न चापे शक्यावगनोपव- न्धविरोधादिति ॥ अतश्चायनेपि हि दक्षिणे ॥ २० ॥ अत एवेलक्तदेतुपरामर्भ इत्याद । “अत॒ एवापेशानुपप- ANA । पूर्वपशषबोजमाद | “SATA TR" | अ- पनोदमाइ। "प्राशस्छप्रसिद्िर"'ति | अतःपदपराष्षटेतुवला- दविदुषो मरणं प्रशस्तमुत्तरायणे बिदुषद्भयत्रा्यविशषो विद्यासामथ्यदिति । विदषोपि च मोयास्योत्तरायणप्रतीखषण- मविद्ष आचारं गायति "यद्यदाचरति ओ्रष्ठस्तत्तदवेनरो जन्ति FAA | आपूयमाणपसादित्याद्या च alae का- लविशषप्रतिपत््र्था, अपि स्वातिवाडिकोरदेवताः प्रतिपाद्य तोति वच्यति । तस्मादविरोधः | सुबरान्तरावतरणाय चोदय- ति। “ननु च यच काले त्विति । काल एवात प्र धान्ये- तनि स (१) उपबन्धेनेति-पा० ४। (a) उदीक्षानुपपत्ते रिति-पा° ४। [अ.४ पा.२८.९०] [ oe } [भामती] नोच्यते न त्वातिवाडिकी देवतेद्यथः | ॥ योगिनः प्रति स्मथते cara चेते ॥२९॥ सार्तीमुपासनां ced a कालभेदविनियोगः प्रह्या- सत्ते न तु ओतो प्रतीत्यथः। अ यदि wat कालमे- द्विधिः gat चाग्निज्योतिरादिविधिस्तजाग्न्यादौनामनिवा- हिकतया frre विरोधाभाव उक्तः। अथ तु प्रल्य- fra तथापि यच काल दूत्यचापि कालाभिधानदारणा- निवादिक्षय एव दवता उक्ता इत्यविरोध wala इतिं ओवाचद्मतिमिश्रविरचिते शारीरकमाष्यविभागे भा- wat चतुथस्याध्यायस्य द्वितीयः पादः॥ ` अचिराटिना tears: a tt भिन्नप्रकरणस्यत्वाद्धिन्नापासनयोगतः। अनपका मिथो मार्गास्वरातो ऽवधुतेरपि गन्तव्यमेकं नगरं प्रति वक्रेणाध्वना गनिमपेच्छ छजुना ध्वना गतिस्वरावती करप्यते । एकमार्मत्वे त किमपरम- पच्छ त्वरा aq अथ ava रभ्मिभिरिव्यवधारणं नोप- पद्यते cance निवर्तनोयस्याभावात्‌ तस्ञात्रानपेक्षा ए- वेते पन्धान एकत्रह्मलोकपराप्लुपाया ब्रोदियवािव विकरूपेर- fala प्राप, प्रलुच्यते । एकत्वेपि पथोनकपर्व संस्ग(१) संभवात्‌ | गोरवान्नैव नानात्वं प्र्भिन्रानलिङ्गतः ॥ (2) संगमेति--प° 3 | [aan] [ ७१ 1 (अ.४पा.३७.९] सपर्वा fe पन्धा नगरादिकमेकं गन्तव्यं प्रापयति नाभा- गः। तच किमेते रशस्यदवौयु सुय दयोध्वानः wate सन्तो ऽध्वनैकन यन्यन्ते, WRT यथायथमध्वानमपि भिन्दन्ति GSE ऽमेदेष्यध्वनो भागमेदोपपन्तन भागिमेद्कस्पनोचिः ता, भरवप्रसङ्गत्‌। एकदे शप्र्यभिज्ञानाच्च विशेषणविशेष्य- भावोपपत्तर्नान काष्वकर्पना। अथेतेरेव रश्िभिरिव्येवावधा- रणं न तावदर्थौन्तरनिव्र त्यथ तत्ापकैरेव वाक्यान्तरेवि- . तेभा तस्ादन्यानपेक्षामस्यावधारयतोति वक्तव्यम्‌ | न चैकं वाक्यमप्राप्तमध्वानं प्रापयति | तस्य चानपङतां प्रतिपादय तोदयर्थदयाय att, तस्मादिधिसामथ्यप्ाप्तमयोगव्यकवच्छेदमे- वकारो ach युक्तम्‌ । “त्वरावचनं चे"ति | न SAS न्नव naa पथिः भेदमपच्छयः त्वरा ऽवकर्प्यते fa तु गन्त्यभेदादपि तदुपपत्तिः । यथा BACT मथुरां fav याति aa इति adem कुतसिद्गन्तव्यादनेनोपायेन ब्रह्मलोकं fad प्रयातोति। “भूयां(स््चिरादिभ्ुतो मार्म- पर्वा को" ति | अयमथः | LRA ब्रह्मलोकस्यार्पप- वणा मारेण ami संभवन््यां बह्मार्गापदेशो व्यथः प्रसज्यते । तच. चेतनस््ाप्रबततेः। तस्ाह्नयसां पवंणामविरो- Gamat तदनुप्रवेश्च एव युक्त इति ॥ ` वायुमन्दादविशेषविशेषाभ्याम्‌ ॥ २॥ meee पाटल कमं प्रति नियन्तृता | ए सि (१) watfa चेति-पा० 3 | (अ४पा.दड्.२) [ ७४० |] [भामती] उर्वाक्रमणमाचे च सुना वायोनिंमित्तता | स वायुमागच्छति aa स॒ तच विजिद्ोते यथा रथच- कर्य खं तेन a अध्वमाक्रमतदति fe बायुनिमिन्तमूध्वा- क्रमणं Ad न तु वायुनिमित्तमादिल्यगमनम्‌। स आदित्य गच्छगील्यादिव्यगमनमाज्रप्रतीतेनं च तेने्नन्तरभ्ुतोर््वा- क्रमणक्रियासंबन्धि (१) निराकाङ्कमदि्यगमनक्रिययापि संब- न्द्रुमेति न चादिल्यगमनस् तेनेति विना का चिदनुपप- त्तिर्येनान्यसंबन्धमप्यम्‌षज्ते | तचाधिलोकमागच्छति स वाय्‌- लोकमित्यादिसंदभगतस्य पाठस्य क्॒चिन्नियामकत्ेनक्गप्र- सामर्थ्यात्‌ | अभ्निवायुवर्णक्रमनियामकलवश्रत्याद्यभावादिति WH, प्र्यच्यते | ऊध्वंशन्दो न लोकस्य कस्य चित्रतिपादकः। aga युक्तमादित्यन qua | भवद्‌ तदव यद्यय शन्दात्कश्चि्नोकभेदः प्रतीयते स दठप- रिदेश्रमाचरवाचो लोकभदादिना ऽपर्यवस्यरलाकभेदवाचिना- दिल्यपदनादित्ये saad) तथा चादित्यलोकगमनमेव वायुनिभित्तमिति ओेतक्रमनियमे पाठः पदार्थमाचप्रदर्शना- थानत क्रमाय प्रभवति शतिविरोधादिति fees ar- जसनयिनां Raa न प्रयते हनन्दोग्यानां देवलो को ने पद्ये तजोभयानुरोधादुभयपाढे (९) माससंबन्धा- म्संवन्छरः पूवः पश्चिमो द्‌वलोकः । नदि मासो टृवलो- (१) संबन्धेति --¶ा> 3 | (a) पठेनेति--पा® 3 | [भामती] [ ७४९ ] [अ.४पा.३ख.२] बोन संबध्यते, किं तु संवत्सरेण । तस्मात्तयोः परश्यरसंब- AMAIA संवत्सरस्य मासानन्तयेः fed देवलो- कः Parag wows | तचादिल्यानन्तयाय वायोः संवत्सरादित्यस्य स्थाने देवलोकाय मिति पठितव्यम्‌ | वायमन्दादिति a सुचरमचापि वाचकमव। तथापि संवल्स्‌- रात्पराचखमादित्याद गञ्च वायमभिसंभवन्तीति हन्दोग्यपा- ठमाचपेश्नयोक्तं, तदिदमाद । “वायुमन्दादिति fafa ॥ तडितोधिवरूणः संबन्धात्‌ ॥ ३॥ तडिदन्तेचिरादयेधवन्यप्यतिसतेडितः परः | तत्संबन्धात्‌ तथन्द्रादिरण्यतेः प्र Tea Il saat निवेशोन्तं स्थानाभावात्‌ प्रसाधितः | तथा चेन्रादिरागन्तुः पद्यते चाप्यतः परः ॥ आतिवाहिकास्तङ्किङ्गात्‌ ॥ ४॥ मा्चिहमद्पत्वाचिङ्कान्येवाचिंरादयः। APART वा स्युलाकल्वान्नानिवादिकाः॥ अर्चिरादि शब्दा डि ज्वलनाद्‌ावचेतनेषु निङ्टब्रत्तयो लोके न चैषां लावधिकानामिव नियमवती संवदनखद्पा खनन्त्क्रियावृद्धपूर्वासंभवत्यचेतनानाम्‌ । तस्मा्ञोकशन्द- वाश्यत्वाहतुजीवात्मनो ARI एवेति मन्यासद। रपि चाचष इत्यस्मादपादानं प्रतीयते | न तुर्नागणे रेतो प्म दृश्यते क चित्‌ ॥ जाया इत्यादिषु गुणवचनेषु weg Cara [अ-४पा-शस्‌४] [ ७४९ } [भामनो] दृष्टा । न चाचिरादिशब्दा गणवाचिनो येन qa तेषां वद्नं प्रति दतत्वमु च्यते | अपादानत्वं चाचतनेप्वप्यस्तोति नातिवादिकाः। न चामानवस्य पर्षस्य विद्युदराद्विषु atea- द्शनाद्विरादीनामपि वोदत्वमन्नेयं यावद्रचनं fe वाचनि- ` कं न तदवा खचारयित्‌मवितम्‌ | अपि चाचिरारीनां वोढत्वे विद्यदादोनामपि बोदल्वान्नामानवः vagy वोढा ख्‌ , येत । यनः श्रयते ततोवगच्छामो विद्यदादिवन्नाचिरादीनां वोढत्वमिति । तस्माह्वोगश्रमय एवाचिरादयो नातिवादिका दनि प्राप्न, प्रत्युच्यते । सपिण्डकरणानां fe सच्छ्मद्‌ दवतां गता । न खातन्त्यं न VIMY नेतारोऽचतनास्त ते॥ Sem fe नियमवतो गतिः खयं वा प्रक्षावतो प्रक्षा वतो वा प्रक्लावत्ममुक्तस्य। न तावदिगलितस्थलकलेवरा सू- च्छ्म दृ दवतः सुपिण्डितिकरणग्रामा उक््रान्तिमन्तो जोवात्मा- नो मन्तमक्ितवत्वयं प्रश्रावन्तो यदवं Massy गच्छय- सदयद्यचिरादयोपि मागचिन्हानि वा शमीकारस्करादिवत्‌ भोगभ्रमयो वा सुमस्शेललावृत्तादिवद्‌भयथाप्यचतनतया न नयनं प्रहयेषामस्ि खानन्त्यम्‌ । न चैतभ्योऽन्यस्य चेतन- स्य नेतः करना सनि श्रुतानां चेनन्यसभे | न च परम- श्वर UNG नेनेति युक्तम्‌ | तस्यात्यन्तसाधारणतया लोकपा- BUCA AAT | तस्माद्‌ व्यवरिथत एव परमेश्व- रस्य सर्वाध्यश्षते यथा यथाखं लोकपालादीनां खानन्ब्यम्‌। ` एवमिदा्यचि रादोनामातिवादिकलमेव दर्भनानुसाराच्छन्दा्थ [भामती] [ ७४३ ]` अ-४९फा,१९.४]. दति ama) इममेवाथैममानवं पुर्षातिवादइनलक्षणं लि- ङ्मपोदलयतोत्यक्तम्‌ | “अनवस्थितत्वादविरादोनामिति | अवस्थितं fe मागचङ्कं भवत्यव्यभिचारान्नानवस्थितं व्यभिचारादिति। अचिष इति च eat पच्वमो नापादाने। qued च्िंततया । न च वैश्ेषिकपरिभाषया नियम चआ- स्थयो लोकविरोधात्‌। अपि च तेचिरभिसंभवन्तोति. संब- न्धमाचमुक्तमिति। सामान्यवचने शब्दे विशेषाक किणि we यदि शेषपदं तन तत्सामान्यं नियम्यते । यथा ब्ाह्मणमानय भोजयितव्य इति तदि शषापक्षाथां यदा तत्पंनिधात्रपनि- पतनि पद्‌ कण्ठादि तद्‌¶ तेनेतन्नियम्यते | “एवमिदापो”ति। वे द्यतेनेव ततस्तच्छतेः॥ ६ ॥ विदयुक्ञोकमागतो मानवः पुरूषो बेद्युतस्तेनेव न तु व- रुणादिना BAW | तच्छतेसस्येव खयं esa: । वरूणादयस्तु तत्साद्दायकं वतमाना वोढासे भवन्तोति च ae न वोटुत्वदूति सर्वमवदातम्‌ | पाटक्रमादथंक्रमो बल- वानिति। aaa Tae Safe ॥ पर्‌ जममानमुख्यत्वतत्‌ ॥ १२ || स॒ एतान्‌ ब्रह्म गमयतोति विचिकिल्यते । किं परं ब्रह्य गमयल्याद्ो खिदपरं कायें ब्रह्मि । मु ख्यत्वादग्डतं Te परप्रकरणादपि। गन्तव्यं जेमिनिरमने परमेवारिरादिना ॥ ब्रह्म Tae fe नपसकन्रह्मपदं wiles ब्रह्म- [अ-४ पा.३८.१२] [ 9४४ ] [भामती] णि निर्ढत्वाद्‌ अनपेशतया मुख्यमिति सति संभवे न कार्ये ब्रह्मणि Tae व्याख्यातुमुचितम्‌ । अपि चा- ACTH AMAA काय॑त्रहमप्रातौ युज्यते | तस्य कार्यस्बेन मरणधमंवक्वात्‌। कि च तचतच परमेव ब्रह्म NANT प्र जापतिसद्मप्रतिपत््यादय उच्यमाना नापरनब्रह्मविषया भवि- तुमदन्ति प्रकरणविरोधात्‌। न च परङ्जिन्‌ सर्वगते गति- नोपपद्यते प्राप्त्वादिति युक्तम्‌ । wala fe प्राप्निफला गतिदग्यत | यथेकस्सिन्न्यग्रोधपादपे मलाद््मय्ाच्च म्‌- a गच्छतः शखाग्डगस्ये केनैव न्यद्रोधपादपेन निरन्तरं संयोगत्रिभागा waa । न चतं तद्वयवविषया नतु न्यद्योधविषया इति सम्मतं तथा सतिन शाखाष्टगो न्य- TWA युज्यत । न्यग्नोधावयवस्य तद्वयवयोगात्‌ । एवं दृश्यमानामपि तदवयवानां न योगः | तदवयवयोगात्तद- नेन क्रमेण तदवयवेषु परमाणु न्यवतिष्ठते | ते चातो- feat इति कस्मिन्नु नामायमनुभवपद्रतिमध्यासतां सयोग- तपसो | तस्ञादकामेनाषयनुभवानुरोषेन MATa प्राप्निफ- लत्वावगतिरोषितव्या | तद्‌ ब्रह्म प्राप्तमपि प्रा्निफलायावगते- गौचरो भविष्यति । ब्रह्मलो ष्विति च बहवचनमेकसि- न्नपि प्रयोगसाधुनामात्रेण गमयितव्यम्‌ । लोकशब्दशचा- लोकने प्रकाशे वतयितव्यो न तु संनिवेशरवति देशविशेषे | तस्मत्यरब्रह्मप्राप्य्थो Wasaga भवति | यथा विद्याकम्रशाद्चिरादिना गतस्य सल्यलोक्रमतिक्रम्य पर जगत्कारणं AMAA स्वयंप्रकाशकमिति या- [भामती] [Cosy ] [अ.४पा-३८.१६ वत्‌ प्राप्तस्य aaa fay प्रीयते न तु गतिमेवधतां बिना लिङ्गप्रविलय इति । अत एव ait । पुरुषायणाः पुरुषं प्रा- प्यास्तं गच्छन्ति | तदननाभिसंबन्िना परं ब्रह्म गमय- qaqa दति मेने जैमिनिराचार्यः । await बादरिद- दशं ॥ श ~ कायं बादरिरस्य WATTA: ॥ ७॥ कायं मप्राप्रपूवेत्वादप्राप्तप्रापणो गतिः | प्रापयेद्‌ TS न परं प्राप्त्वाव्नगदात्मकम्‌ ॥ तक्वमसिवाक्याथसाषात्कारात्‌ प्राक्िल जीवात्मा ऽवि- द्याकम॑वासनायुपाध्यवच्छेदादस्तुतो ऽनवच्छिन्मो ऽवच्छिन्न- मिवाभिन्नोपि लोकभ्यो भिन्नमिवात्मानमभिमन्यमानः स्व- खूपादन्यानप्राप्तानर्चिरादोन्‌ लोकान्‌ AANA युज्य- ते । अ्रदैततच्छत्रह्मसाक्ात्कारवतस्तु विगलितनिखिलप्रपच्चा- वभासविश्रमस्य न गन्तव्यं न गतिनं गमयितार इति किं aa संगतम्‌ | तस्नादनिदशनं ग्य्योधसंयोगविभागा न्यस्नोधवानरतद्गतितत्वंमोगविभागानां मिथो मेदात्‌ | न च aaa प्राप्प्रा्निः कर्मनेन fe विभागेन निरद्रायां पूर्पराप्ापरप्स्यैवोत्तरपापेत्यत्तेः । एतदपि वस्तुतो विचा- रासदतया सवंमनिर्वदनोयविजुम्मितमविद्यायाः समुत्यन्ना- देवतच्चसास्वात्कारो न विद्वानभिमन्यते । विदुषोपि देद- पानात्यद स्थितप्रज्ञस्य तथाभासमात्रेण सांसारिकधमनुतर- त्तिरभ्यु पयते एवमालिङ्गशतोरपातात्‌ | विदुषस्तद् मौनुत्- [अ-४ पा.रष.ऽ] [ ७४९ J [भामती] fren बप्राघ्तप्राप्तेग॑लयुपपत्तिस्तदेशप्रापी च fare दनि- ata भुतिप्रामाण्यादिति चेत्‌, न । परविद्यावत उत्करा न्तिप्रतिषेधाद्रद्मौव सन्‌ ब्रह्माप्येति न तस्मात्प्राणा उतल्क्राम- न्ति अजेव समवमोयन्तदति । यथा विद्यान्रह्मप्राप्टोः समानकालता अयते | ‘Ag at aaa भवतिः “आनन्दं ब्रह्मणो विदान्न विभेति 'तदात्मानमेव वदां ब्रह्मास- fa तत्छवमभवत्‌' ‘aa को abe कः शोक एकत्वमनु- पश्यतः इति पोर्वापर्याश्रवणात्यर विद्यावतो मुक्तिं प्रति नो- पायान्तरापेकेति लच्छते अभिसंधिः अतेः । उपपन्नं चेत- त्‌ । न खल्‌ agad विश्वमहं त्रह्माख्मोति परिभावनामुवा जीवात्मनो ब्रह्मभावसाषात्कारणोन्मूलितायामनवयवेनावि- द्यायामत्ति गन्तन्यगन्तुविभागो विदुषस्तदभावे कथमयम- चिरादिमार्गे प्रवर्तेत | न च क्ायामाचेणापि सांसारिकधर्मा- नृदृत्तिस्तच प्रवततयु्गं wefan अद्वाविद्दीनस्य ह- sata कर्माणि फलन्ति न फलन्ति च । अदृष्टार्थानां फले का कथे GM प्रथमसच । न चाचिरादिमागभा- वेनायाः परन्रह्मप्राप््यथंमविदुषः प्रह्यपद्‌ शस्तथा च कर्मा- न्तरष्िव नित्यादिषु तचापि are प्रव्रन्तिरिति साम्मत- म्‌ । विकंश्पास॒द्त्वात्‌ | किमियं परविद्यानपेस्षा परब्रह्म प्रात्निसाधनं तदपेक्षं वा। न तावदनपेश्चा तमेव विदित्वाति- waa नान्यः cen विद्यते sana परब्रह्मविन्ना- नादन्यस्याध्वनः साक्ना्मतिषेधात्‌ प्ररविद्यापेकषत्वे तु Ani भावनायाः किमियं विद्याका्ये मार्गभावनासादइायकमाचरत्यथ [भामती] [ ७४७ } [अ.४ पा.३८९.७] face | न तावदविद्याकार्थे तया सद तस्ादैतादैतगो- रतया मिथो विरोधेन सदासंभवात्‌। नापि यन्नादिवदिद्या- MS सा्ाद्रहमप्रप्टुपायत्वश्रवणादेतान्‌ ब्रह्म गमयतोति । यन्ञादेस्तु विविदिषासंयोगेन अवणादिद्योत्पादाङ्गत्म्‌ । त- सादुपन्यस्तबहधश्रत्यनुरोधादुपपक्तेख ब्रह्मशन्दो ऽसभवन्मु- ख्यव्त्ति्रद्मसामोप्यादपर ब्रह्मणि लक्तणया नेतव्यः । तथा च TAA AAAI: कार्यब्रह्मलोकस्य | परस्य त्वन- वयवतया तदूारेणाप्यनुपपत्तेली कत्वं चेलाउृत्तादिवत्‌ संनि- ` वेशविशेषवति Ames न कथं चिद्यागेन प्रका- षर व्याख्यातं ` भवति । तस्मात्साधदर्णो स भगवान्‌ बाद्‌- रिरसाधदर्णो जेमिनिरिति सिद्धम्‌ | अप्रामाणिकानां ब- SAV स॒व॑गतस्य RIA गुणाः सवगता एव चेतन्या- नन्दादयश्च गुणिनः परमात्मनो भेदामेदवन्तो गुण इत्या दयो दूषणायानुभाव्यमाणा अपि श्रप्रमाणिकत्वमावदन्य- स्माकमिल्यपेक्िताः | AMAT तु प्रतिप्रल्यगात्मवाच्च गन्तणाम्‌ | प्रतिप्रति अच्वति गच्छतीति प्रत्यक्‌ प्रतिभा- qafa ब्रह्म तद्‌ात्मताद्गन्तुणं जोवाद्मनामिति । “गाणी त्वन्यचे' नि । योगिक्चपि fe योगगणापक्तया गेव । “विश्रुदधोपाधिसंबन्धमि"ति | मनोमयलादयः RIA का- याः कार्यत्वात्‌ | afaue अपि अओयोदतुत्वाद्विष्एद्वः प्रतिसंचरे मद्ाप्रलयः प्रतिप्रल्यमिसंधिः प्रतिपत्तिगतिः। प- देरगल्यथत्वादभिरुधिस्तात्यर्यम्‌ | यख्य ब्रह्मणो नामाभिधानं (१) मूमिभागद्ति~-पा० 3 | [अ.४पा-द्सू.७] [ ७४८ } [भामो] यश्च इति । “पूववाक्यविच्छेदेने"ति | afar बकीयसी प्रकरणात्‌ । “सगुणे च ब्रह्मणो"ति । प्रशंसायमिलर्थः । चोदयति । “ननु गतस्यापि पारमाथिको गन्तव्यता Z- Matas fa | न्यय्ोधवानरद््टन्त उपपादितः | परिदरति । “a प्रतिषिद्‌स्वविशेषत्वाद्रह्मण!ईति | अय- मभिसिः । यथा तथा न्यग्रोधावयवो परिणामवानुपज- , नापायधरमभिः wast संयोगविभागैः संयुज्यतामयं एनः परमात्मा निरस्तनिखिलभेदप्रपच्चः कूटखनित्यो न न्यया- धवत्ंयोगविभागभाग्‌ भवितुमदति । कारपनिकसंयोगवि- भागक कारपनिकस्यैव कार्य्रह्मलोकस्योपपद्यते ` न प- रस्य । शङ्कते | “जगदुत्यत्िखितिप्रलयद्ेतुत्वश्ुतेरि" ति । नदयत्पत््यादिदतुभावो ऽ<परिणामिनः संभवति तस्ात्परि णामोति | तथा च भाविकमस्मनोपपद्यते गन्तव्यत्वमिल्य्थः | निराकरोति | “न विश्ेषनिराकरणश्रतीनामि"ति । विश्र- घनिराकरणं सुमसशोकादिद्‌ःखशमनतया पृरुषार्थफरवत्‌ | अफलं ठत्यत््यादि विधानम्‌ | तस्मात्फलवतः सु निधावान्नाय- मानं तदथमेवोच्यतदरल्युपपत्निः | ae विजिन्ञासखेति च॑ aft: | तस्माच्छलुपपत्तभ्यां निरस्तसमस्तविशेषन्रह्मप्रति- पादनपरोयमान्नायो न दत्पत्यादिप्रतिपादनपरः | तस्मान्न गतरिस्ताच्िकी । श्चपि चेयं गतिम विचार qearene | “गतिकंरूपनायां चे"ति । अन्यानन्यत्वाश्रयाववयवविकारप- Qt अन्या वाव्यन्तम्‌ । अथ कस्मादाल्यन्तिकमनन्यत्व न AIAG श्रा । “अल्यन्ततादात्य'"इति । खदा- [भामती] [ ७४८ 1 [Bat Reo] त्मतया डि खभावेन घटादयो भावास्तदिकारा व्याघ्राः । तदभावे न भवन्ति शिं शपेव बर्षत्वाभावदनि विकारावयव- पक्षयोश्च तद्वतः ae विकारावयवेः स्थिरत्वाद्‌ चलत्वाद्रह्यणः संसारलख्षणएं गमनं विकारावयवयोरनुपपन्नम्‌ | नदि faumaafet भवति | अन्यानन्यत्वेपि चैकस्य विरो- धादसंभवतोति. भावः । अथान्य एव जोवो ब्रह्मणः | तथा च ब्रह्मण्यसुंसरत्यपि जोवस्य संसारः कल्पतदूति | wale . कर्ध्य दूषयति । “सोणुरि”ति। “मध्यमपरिमाएत्व'"ईति | मध्यमपरिमाणानां घरादीनामनित्यत्वदर्शनात्‌ | “न म॒ख्यै- कत्व'दति । भेदाभेदयोगतरिरोधिनोरेकतासंभवा दुद्िग्यपदे श- भेदादथंमेदोऽयुतसिद्रतयोपचारेणामिन्नमुच्यतद्यम्‌ ख्यमस्यै- कंत्वमिल्यथः। अपि च जीवानां ब्रह्मावयवत्वपरिणामाल्यन्त- भेदपक्लेषु ताच्तिकी संसारितेति मुक्तौ खभावदानाज्जीवानां विनाशप्रसङ्गः | ब्रह्म विवर्तत्वे तु ब्रह्मैवेषां खभावः प्रतिबि- म्बानामिव निम्बं तच्चाविनाश्रति न जोवविनाश् इत्याद | “सर्वेष्वेतेष्वि"ति | मतान्तरमुपन्यस्यति दूषयितम्‌ । “यन्नु aaa faa ब्रह्मज्ञानं नित्यनेमित्तिकान"ति | यथा fe कफनिमित्तो ज्वर उपात्तस्य कफस्य विशोषणा- दिभिः प्रक्षये कफान्तरोत्यत्तिनिमित्तदध्यादिवर्जने प्रशान्ता- पि न पुनर्भवति । एवं कमनिमित्तो बन्ध उपात्तानां क- मैणामुपभोगात्‌ Tse प्रशाम्यति | कर्मान्तराणां च बन्ध- खेठनामननुष्ठानात्कारणाभावे कार्यानुपपत्तेबन्धाभावात्खभा- वसिद्धो मोक्ष आरोम्यमिवोपात्तदुरिननिबदेणएय च निल्य- [अ.४पा.३ख.४] [ ७५० ] [भामती] नेमित्तिककर्मानष्टानाहरितनिमिन्तप्रत्यवायो न भवति । प्र ल्यवायानत्पत्त च aaa न निषिद्वान्याचरेदिति | तदतदषयति | “तदसत्ममाणाभावादि"नि | शास्रं खल्व faa तच्च मो शूमाणस्वात्मन्नानमवोपदिशनि न दक्त- माचारम्‌ । न चाच्ोपपत्तिः प्रभवति संसारस्यानादितया कर्मा शयद्याप्यसं ख्येयस्यानियतविपाककाल्य भोगनोच्छनत- मशक्यलादिल्याद | “न चैतन्तकंयितुमणो"ति । चोदयति। “स्यादिव्येतन्नित्ये"ति । परिदरति । “तन्न विरोधाभावा- fe’fa । यदि fe नित्यनेमित्तिकानि कर्मापि सुकतमपि दुष्कुतमिव निर्वदेयुस्ततः काम्यकमे पदे शादृत्तजलाश्ञलयः प्रसज्येरन्‌ | Tale Rasa चातुराश्रम्य वा यो न निल्यनेमित्तिकानिद्यकर्मापि करोति । तस्मान्नैषां सुखत- विरोधितेति । अभ्युद्चयमाचमाद | “न च नित्यनेमित्ति- कानष्ठानादि'"नि । “न चासति सम्यग्द शन्ति । सम्य- vault fe विरक्तः काम्यनिषिद्धे वजयन्नपि प्रमादादुपनिप- तिले तेनेव सम्यग्दर्शनेन सपयनि । न्ञानपरिपाके च न करोल्येवान्ञस्तु निपृणोपि प्रमादात्करोनि | छते च न a faq शमतदूति विशेषः । “न चानभ्युपगम्यमाने Sra ्रह्मात्मत्व"इनि । कटढभोक्तत्वे समाकषपरकरियाभोगे ते चे- दात्मनः खभावावधारिते न त्वारोपिते .ततो न शक्या वपनेनुम्‌ । नदि खभावाङ्कावोवरोपयित्‌ं शक्यो भावस्य विनाशप्रसङ्गात्‌ | न च भोगोपि सतस्वभावः wera, नो खलु नीलमनोलं we शक्रेणापि कतु, तदिदमक्तं [भामती] - ७५९ 1 [meme] “खभावस्यापरिदारयत्वादि"ति | समारोपितस्य त्वनिर्वचनो- यस्य॒तत्लभावस्य श्क्यस्तच्चज्नानेनावरोपः कलु" Bela रज्ज॒तत्चन्नाननेति भावः । भावमिममविद्ान्‌ परिचोदयति | “स्यादेतत्‌ कटत्वभोक्तन्वकायैमि'ति । अप्रकागितभावो यथोक्तमेव समाधत्ते | “तच्च नत । कटमोक्तत्वयोनि- मित्तसंबन्धस्य च शक्तिदवारेण निल्यत्वाद्भविष्यति कदा चि- देषां समुदाचारो यतः gerd भोज्येते इति संभावना- , तः कुतः कवल्यनिश्चय इत्यथः | भ्यो निरस्तमपि मति- afea पुनरुपन्यस्य दूषयति | “परस्माद्नन्यत्वपी"ति । श्रेषमतिरोदितौथम्‌ ॥ अप्रतीकारम्बनानयतीति बादरायण उभयथा दोषात्तक्रतुरच WAM अन्रह्यक्रतवो यान्ति यथा wafAfaaar | AMG प्रयास्यन्ति प्रतीकोपासकास्तथा ॥ सन्ति fe मनो ब्रद्मदयुपासीतेत्याद्याः प्रतीकविषया वि- द्यास्तदन्तोप्यचिरादिमागेण कायत्रह्मोपासकादव गन्तुमद- न्यनियमः सर्वासामिद्यविशेषेण विद्यान्तरष्वपि गतेरवधार- णात्‌ । न चेषां परब्रह्मविदामिव गल्यसंभव इति । न च बह्म ्रतव एव ब्रह्मलोकभाजो नातत््रतव इत्यप्येकान्तः | अ- तक्रहनामपि पच्चागिविदां aa न चैते न agent मनो ब्रहमोलुपासीतेत्यादौ VA ब्रह्मानुगमेन तत््रतुत्वस्या- पि संभवात्‌ । wae ब्रह्मरोकप्ाप्ता्वापि उपपत्ते, [अ-४ पा-३७.१५] [ oye J [भामती] ` तेस्य सावयवतयोत्काष॑निकषंसंभवादिति प्राप्त, WTA ॥ | उत्तरोत्तरभूयस्ादब्रहमक्रतुभावतः | ` प्रतीकोपासकान्‌ ब्रह्मलोकं नामानवो नयेत्‌ ॥ ` भवतु पच्चाग्निविद्यायामब्रह्मक्र्नामपि ब्रह्मलोकनयनं वचनात्‌ | किमिव fe वचनं न gate नास्ति वचनस्या- Frnt इद तु तदभावात्‌ | तं यथायथोपासते तदेव भ- ` वतीति शनेः । ओलसर्गिक्यां नासति विशेषवचने ऽपवादो युज्यते । न च प्रतीकोपासको AMT सत्यपि ब्रह्म लयनृगमे किं तु नामादिविशेषनरह्मूपतया तथा खल्वयं नामादितन््ता न AMAA आश्रयान्तरप्रत्ययस्यांअयान्तरे प्रकोपः प्रतोक दति डि बद्धाः । त्रह्माश्रयश् प्रत्ययो नामा- दिषु प्रक्षिप्त इति नामतन््रः । aq तदुपासको ब्रह्म- कतुः किं तु नामादिक्रतुः । न चब्रद्मक्रतुत्वं नासा्युपा- सकानामविशषादुत्तरोत्तरोत्कषंः संभवी । न च ब्रह्मक्र- तुस्नदवयवक्रतः | येन तदबयवापेश्वयोत्कषौ वरयत । त- सात्प्नीकालम्बनान्विदुषो वजंयित्वा सर्वानन्यान्विकाराल- म्बनान्नयल्यमानवो ब्रह्मलोकं न दोवमुभयथा भाव उभ- यथाथत्वे काञित्रतोकालम्बनान्न नयति विकारालम्बना- fagrg नयनीत्यभ्युपगमे कश्चिदोषोरित अनियमः सर्वे षामित्यस्य न्यायस्येति सवंमवदातम्‌ ॥ इति ओवाचखतिमिश्रविरचिते भगवत्पाद्भाष्यविभामे भा- wat चतुथस्याध्यायस्य ale पादः ॥ (oer Geen ORE [भामती [ ७५३ ] [अ.४पा.४३.९] ` सपद्याविभावः स्वेन शब्दात्‌ WLU प्रागभतस्य feat Aq न सतो यतः | फलत्वेन प्रसिदश्च स्‌क्तपान्तरोद्गवः ॥ अभूतस्य. घराद्भेवनं निष्यत्तिन॑पनरलन्तसतो ऽसतो वा न जातु गगनतत्‌क्सुमे निष्यद्येते | Seanad च- दात्मनो मुक्तिनं सा निष्यद्येत | तस्य गगनवदतयन्तसतः प्रागस्वाभावान्न चास्य बन्धाभावो निष्यद्यते तख aw सखभावस्य काययतवेनातु्छतप्रसङ्गान्‌ | फलत्प्रसिद्धेख मोक्ष- HAY फलत्वानवकल्यनादागन्त॒ना Sa कन चिदु त्पत्ता खनति प्राप्रमनद्यतदति प्राप्न ऽभिधोयते | qaqa fe नानथक्वम्‌ प्रयत | बन्धस्य सदसच्वाभ्यां ean विशिष्यते ॥ 'अनधिगतावबोधनं fe प्रमाणं शन्दमगल्या कथं चिद नृवादतया वण्यते | सकलसांसारिकधर्मापितं तु प्रसन्नरमा- तरूपमप्रसन्नात्तस्ादव रूपाद्याव्त्तमनधिगतमवनोधयन्ना- नुवादो युज्यते | न चास्य निव्यत्यसुंभवः सत इव घटादेः सांन्यवश्ारिकेण प्रमाणेन बन्धविगमस्यापि निष्यत्तर्लाकसि- दरत्वात्‌। विचारासदतया लसिद्विरुभयच्रापि तुल्या न द सदुत्पन्तमर॑तोति असक्ृदावेदिनम्‌ | अन्धो भवतीति ख- mae दर्शिता | बाद्योद्धियनव्यापांराभावाद्रोदितीव sa TA दुःखश्रोकाद्याव्मकल्वादिनाशमवापीत इति सुषुतः एवकार शवार्थे नावधारणे ॥ . Igemeee) [ oye ] [भामती] आत्मा प्रकरणात्‌ ॥२॥ नन्‌ Wada सेन इपेणाभिनिष्यदयतदति वैर्वा- पय श्रवणात्‌ खद्पनिष्यत्तेरन्या ज्योतिरूपसंपन्िसथा च At तिकरत्वेपि न मोखव्याघातः | भत्ेदेषदेवं यदि ज्योतिरूप- संपद्य तत्परिव्यजेदिति श्रयेत । तदध्याद्दारपि तद्मतिपा- qaqa तदपरित्यागे च ज्योतिषैव सखेन र्पेपति ग श्यते । तस्य च भृतत्मे विकारलाकरणधर्मकलप्रसिद्भरम- क्तित्वमिति प्राप्न aed । ज्योतित्यदस्य मुख्यत्वं भतिके यद्यपि सितम्‌ | तथापि प्रक्रमाद्राक्यादात्मन्धेवाच युज्यते ॥ परं ज्योतिरिति fe परप्रदसमभिव्यादारात्‌ परत्वस्य चानपेकषस्य ब्रह्मण्येव प्रवरतेज्यतिषि चापरं किं चिदपेच्छ परष्वान्परं ज्योतिरिति वाक्यादात्मेवाच गम्यते प्रकरणं चो- क्तम्‌ | यत्संपद्य निष्यद्यतदति avd व्यादाय खपितोति- वत्‌ | तसाञ्ज्योनिर्पसंपन्नो मक्त इति सक्तम्‌ ॥ STITT T FEAT ॥ ४॥ यद्यपि Sarat ब्रह्मणो न भिन्न एति तचतचोपपा fad तथापि स॒ aa पर्येतोल्याधाराघेयभावव्यपद्‌शण्य सं- पततरपततवयभावव्यपद श्य च समाधानार्थमाइ । aay जेमिनिरुपन्यासादिभ्यः॥५॥ उपन्यास SEM WTA यथा य॒ आत्मा ऽपडतपास्न- व्यादिः | तथाऽज्नातन्नापन विधिः । यथा स॒ aa पर्येति [भामती] [ ०५५ ] [अ.४पा.४८७.१) aq रममाण इति त्य सर्वषु लोकेषु कामचारो भव- नोल्येतद ज्ञातन्नापनं विधिः | सर्वज्ञः सर्वेश्वर इति व्यपे. शः । नायम॒दृशो विधयान्तराभावात्‌ । मापि विधिरपरदि- ura | सिदवदग्यपद्‌शात्तन्निवं चनसामथ्यौदयभर्थः प्र तीयते AVA उपन्यासादयः | एतेभ्यो Sava | भावाभावात्मकी BAAR परमेश्वरः । मुक्तः संपद्यते Gare सर किल जैमिनिः + न च चित्खभावस्यात्मनो ऽभावात्मानो ऽपदतपाष्मत्वा- दयो waaay सर्वन्नत्वादयो घर्मा wed wf | नो खल धममिणो val भिद्यन्ते । मा भूद्धवाश्ववदर्मिभर्म- भावाभाव इति जैमिनिराचायं उवाच ॥ चिति तन्माबेण तदातमकव्वादि- त्याइलामः॥ ६ ॥ अनेकाकारमेकस्य नेकत्वान्नेकता भवत्‌ | परस्परविरोधेन न मेदाभेदसंमवः ॥ न Gwent पारमार्थिंकानेकधमसंभवः । त det anal भिद्यन्ते दैतापत्तरदैतश्रुतयो व्यावर्तेरन्‌ | अथ नं भिद्यन्ते तत एकस्मादात्मनो ऽभेदान्मिथोपि म भिद्येरम्‌। आआमद्पवत्‌ | आअत्मद्धपं वा भिद्येत । भिन्नेभ्योनन्यत्वा- न्नोलपोतद््पवत्‌ । न च धर्मिण BAA न भिद्यन्ते मिथसतु॒ faa aman | weer तसदनन्यत्वेन AMANITA । मेदे aT धर्मिणोपि भेदप्रसङ्गादि- [अ.४पा.४८.६्‌] [ 9५९ ] Lara व्यक्तम्‌ | भदाभंद्‌ा च परस्छरविरोधादकनाभावन्न संभ- वत इत्यपषादितं प्रथमे खचरं | अभावषूपाणामदेनाविष्‌- न्तृत्वपि तस्य पाप्मादः arama तदधोननिष्प(१)ण- तया तेषामपि काल्पनिकेत्वमिति a ताच्िकी aaa faa | एतेन सत्यकामसवन्नसर्वेश्वरत्वादयोध्योपाधिका व्याख्याताः | तस्मान्निरस्ताशषप्रपञ्चेनाव्यपद्‌शन षचेतन्य- माचात्मनाभिनिष्यद्यमानस्य मुक्तावात्मनोथंशयुन्येरेवापदतपा- पअरसत्यकामादिशन्दे्व्यपदेश इत्ये!इलोमिर्मेने | तदिदमततं शन्दविकल्यजा एवेते"ऽपदतपाष्मत्वादयो न तु साव्यवद्दा- रिका अपीति ॥ | एवमप्युपन्यासास्पूवंभावादतिरोषं बादरायणः vit तदेतदतिशेण्डोरमैगड़लोमेनं ष्यते | बादरायण श्राचायां खष्यन्नपि fe तन्मतम्‌ ॥ एवमपोत्यौडलोमिमतमनुजानाति | WSN तु न ae ACNE | “व्यवद्ाराप्चय "ति | एतदुक्त भवति । स्य ताच्िकानन्दतेलन्यमाच एवात्मापदतपापरसत्यकामत्वादय- स्वौपाभिकतया ऽताचिका अपि व्यावद्ारिकप्रमाणोपनीत- तया लोकसिद्वा नाल्यन्तासन्तो येन तच्छनब्दा UU शि- र दतिवदवास्तवा Tae ॥ सकर्पादेव च THA: ॥ ८॥ wd (QQ) निकपणानामिति--पा० 3 [भमी] [ ७१७ 1 [अ.8 पा.४ ८.८] ` यलानपेकः Say लोको व्ुप्रसाधनः । न दृष्टः सोच yaa लाचवादवधारितः a लोके fe कां fae चिकीषुः प्रयतते प्रयतमानः समो- उने समोदानस्तमथमाप्रोतोति क्रमो दृष्टः । न त्विच्छा- नन्तरमेवाश्येष्य माणमुपतिष्ठते | तेन Baa लोकटृत्तम- नुरष्यमानया विदुषस्तादश एव क्रमो ऽनुमन्तव्यः | अव- धारणं तु संकरुपाट्‌वेति Sia यल्नगोरवमपेच्छ विद्या- | प्रभवतो विदुषो यल्नलाघषात्‌ | sae तदसत्करपमिति । स्यादेतत्‌ । यथा मनोरथमाच्रोपखापिता खी Sarat चरमधातुविसर्गदेतुः | एवं पिचादयोप्यस्य सुंकल्पोपस्थापि- ताः करिपष्यन्ते खकार्यायेल्यत are "न च संकरपमा- चसमुत्याना” इति । सन्ति दि खलु कानि चिद्तुरूपसा- ध्यानि कार्याणि यथा खोवस्तुसाध्यानि दन्तक्ततमणिमाला- afa । कानि चित्त न्ञानसाध्यानि यथोक्तचरमधातुवि- सर्गरोमदर्षीटौनि | तच मनोरथमात्ोपनोते पिचादा भ- वन्त॒ तञ्ज्ञानमाचसाध्यानि कार्याणि नतु तत्साध्यानि भवितुमर्दन्ति | न दि स्चेणस्य रोमद्षोदिवद्धवन्ति खोव- warn मणिमालादयस्तदिदमुक्तं पुष्कलभोगमिति प्राप ऽभिधोयते | पिचरादौनां समत्यानं संकरपादव तच्छतः | न चानमानबाधोच BS तस्यव बाधनात्‌ ॥ प्रमाणान्तरानपेक्षा fe शरुतिः खाथं गोचरयन्तो न प्र माणन्तरेण शक्या बाधितुम्‌! अनुमानमेव तु खोत्पादाय [अ.४्पा.४सू-] [ eye [भामती] परधमत्वादिवन्मानान्तरावाधितविषयत्वं खसाम्ोमध्यपा- तनापच्यमाणं सामय्योखण्डनेन तद्दिर्ढया अत्या बाध्यते | अत एव नरश्ििरःकपालादिशेचानुमानमाममबाधितविषय- तया नोपपद्यते | तस्ञाद्िदयाप्रभावाद्विदुषां संकस्पमाचादेवं arena waaay | तथाह्रागमिनः। को fe योगप्रभावाहते ऽगस्यदव समुद्रं पिवति a xq दण्डका- , रण्यं ख जनि | तस्माह्सव॑मवदातम्‌ ॥ अभावं बादरिराह FATT ॥१०॥ अन्ययोगव्यवच्छित्या मनरेति विशषणात्‌ ।. दृदेद्धियवियोगः स्मादिदुषो बादरेर्मतम्‌ ॥ ` अनेकधाभावशचद्धिपरभावभुवो मनोभेदादा Daas वा कथं चिद्भमविद्यायां निगुणायां तदसुभवात्‌ असतापि हि गुणन स्तृतिभवल्यवति ॥ भावं जेमिनिर्विकरपामननात्‌॥११॥ श्रतोरद्धियभेद्‌ fe नानाभावः समच्जञसः | न चाथंसंभवे aa स्तुतिमात्रमनथ॑कम्‌ ॥ न fe मनोमाचभेदे स्फटतरो ऽनेकधाभावो यथा श- रोरन्धियभेद्‌ | अत एव सौभरोरभिविनिमितविविधदेदस्या- पर्यायेण मान्नाढकन्यामिः पञ्चाशता विद्धारः पौराणिकैः waa । न चाथंतंभवे स्तुतिमाचरमनर्थकंमवकर्पते | संभ- वति चा्याथैवत््वम्‌ | यद्यपि निगुणायामिदं भँ मविशायां पते तथापि तस्याः पुरस्तादनेन सगृणावस्ागतनेश्र्येण निगृणेव विद्या waa | a चान्ययोगव्यक्च्छेदेनैव विशे- (भामती) [ oye J) (अ-४पा.४७.११] षणम्‌ | अयोगव्यवच्छेटेनापि विरेषणत्‌ । यथा sat धनधरः | तस्मान्मनःशरोर द्िययोग णएश्वयशालिनां नियम- नेति मने जमिनिः दा दशादवदुमयविध बादरायणोतः ॥ १२. | मनसेति केवलमनोविषर्यां च सं एकधा भवति चिधा भवतोति शरीरेन्दरियमेद्‌विषयां च सुतिमुपलभ्यानियमवादी ` खल बादरायणो नियमवादौ पर्वयोनं awa | दिविधनश्र- PUMA. ` न चायोगव्यवच्छेदनेवविधेष विशरषणमवक- ल्पते | कामष fe रमणं समनस्कन्द्रियण ANT परू पाणां fagaafa नात्ति wet मनोयोगस्येति तद्मुक्कदो a: सिद्धस्य तु मनोयोगस्य तदन्यपरिसंख्यानेनाथवक्च- मवकरपते | ASTANA पश्यतीतिवद चान्ययोगव्यवच्छ- द्‌ इति साग्मतम्‌ | “दादशादवदि”ति | दाद शदस्य सचत्वमासनोपायिचोदने | अरीनत्वं च यजतिचोदनं सति गम्यते ॥ दादशादष्टदिकामा उपेयुरिल्यपायिचोदनेन य एवं वि- atq: सचमपयन्तोति च दादशादस्य Yard WAHT गम्यते | एवं तस्यैव द्वादशादेन प्रजाकामं याजयदिति यजञतिचोदनेन नियतकतैपरिमाणत्वेन दिराचेण यजतेत्यादि- वद्होनत्वमपि waar सम्प्रति शरोरद्धियाभावेन म- नोमाजेण fase AA भोगो भवति | इतः | उप- [अ.४पा.५४७.१९ [ ७९० J [भामती] पत्तेः । मनसैनानिति श्रुतेः । यदि पुनः सषुप्वदभोगो भ- वेत्‌ । मेषा श्रुतिरूपपद्येत । न च स शरोरवदुपभोगः शरोरादयुपादानवेयर््यात्‌ | BMT तु THAT भोग दहाणयुपपत्तरितयनुषच्नोयम्‌ | तदिदमुक्तं Sanaa ॥ तन्वभावे संष्यवदुपपत्तेः ॥ १२ ॥ भवे WATT ॥ १४ ॥ दूति ॥ | ~~ ~ ms CA प्रयपवदव्स्तथा ह दद्यात Ua वस्तुतः परमात्मनो ऽभिन्नोप्ययं विन्नानात्मा ऽनाद्यवि- द्याकर्पितप्राद्‌ शिकान्तःकरणावच्छेदेनानादिजोवभावमापन्नः परादशिकः सम्न देदन्तराणि खभावनि्मिंतान्यपि नानाप्र- देशवर्तोनि सान्तःकरणो यगपदावषटुमति | न चात्मा- न्तरं खष्टुमपि खज्यमानस्य चब्रतिरेकंणानान्मत्वादात्मत्व वा कटंकमभावाभावाङ्गदाश्रयत्मादस्य | नाप्यन्तःकरणान्तरं qa Said डज्यमानस्य तदुपाधित्वाभावात्‌ | अनादि- ना खल्वन्तःकरणेनेत्यत्तिकेनायमवर्द्रो नेदानीन्तनेनान्तः- करणेनोपाधितया Vagal | तस्ाद्यथा दारयन्तं त- aan चेतनेनाधिष्ठितं सकदिच्छामनृरष्यते । एवं निर्मा- णशरोराण्यपि Van प्रप प्र्मभिधोयते | Weed न जातु स्यान्नोगाधिष्ठानतां विना | स त्रिधेति शरोरत्वमुक्तं युक्तं च afeat a स त्रिधा भवति ca सप्तधा नवपेत्मादिका श्रुति- (भामती) [ ७९१ ] श्रश्पा.४९७.१द्‌ विदुषो नानाभावमाचस्षमाणा भिन्नशरोरेद्धियोपाधिसंबन्प ऽवकंर्पतं | नादद दतभेद्‌ न हि यन्बाणि भिन्नानि निर्माय वाशयन्यन्त्रवादो नानात्वनापदिश्यते । भोगाधिष्ठानत्वं च शदोरत्वं नाभोगाधिष्ठानेषु यन्वेप्विव युज्यते | तस्ाह्‌- न्तराणि जति । न चानेनाधिष्ठितानि gece वर्व- न्ते । न च सुवगतस्य वस्तुतो विंगलितप्रायाविद्यस्य विदष्‌ एथग्जनस्य वोत्पत्तिकान्तःकरणएवश्यता यन ॒ तदोत्पत्निक- - मन्तःकरणमागन्त्‌कान्तःकरणान्तर संबन्धमस्य वारयेत्‌ त- स्मादिदान्‌ सवस्य वशी सवश्चरः सत्यसंकर्पः सन्द्रियम- नासि शरोराणि निर्माय तानि dace प्रविश्य तत्तदि- द्धियमन्तःकरणेसतेषु लोकषु मुक्तो चिदरतोति साम्प्रतम्‌। ्रशोपवदिति तु निदर्शनं dei प्रदोपव्यक्तिषुपचर्यते भि- न्नवर्तिवर्तिनोनां भिन्नव्यक्तोनां भेदात्‌ । एवं विद्वान्‌ जो- वात्मा ददभदेष्येकं इति पराम््णर्थः(१) | एकमनोवर्तीँ नोत्यकामिप्रायवतीनील्यथः | संपन्नः कवलो मुक्त इत्यच्यते | न॒चेतस्येत्धंभावसंभवः श्रतिविरोधादिलयुक्तमथजातमाकषि- पति | “कथं पनमु क्तस्य" ति । “सलिल” इति । सलिल मिव सलिलः सखिलप्रातिपदिकात्सवप्रातिपदि केभ्य इत्युपमा- नादाचारं fata छते पचाद्यचि च छते SIH । एतदुक्तं भवति । यथा सलिलमम्मोनिषो. प्रशं तदेकीभावसुप- याति । रवं द्रष्टापि ब्रह्मणेति । अचोत्तरं सृचम्‌॥ (१) परमार्थं इनि--पा० ३ | [wemeaed [ ७६ | [भामती ) स्वाप्ययसपरस्योरन्यतरपेक्षमा- विष्कृतं हि ॥ १६ ॥ ` रासु का्िच्छतयः तुघप्निमपेच्छय काश्ित्त संपत्तिं तद्‌- धिकारात्‌ । रेश्वयेश्रुतयस्त॒ सगृणविद्याविपाकावस्थापेक्षा मुक्चभिष॑धानं तु awa ऽरूणदशने संध्यायां . दिविसताभिधानम्‌ ॥ जगद्‌ब्यापारवर्ज प्रकरणादसनिः FET ATT ॥ ९७ ॥ ` खाराज्यकामचारादियतिभ्यः Vilage | खकाय द श्राधोनसिद्धिरप्यच VTA: | आप्नोति खाराज्यं स॒वे Sa देवा बालिमावदन्ति | स॒- वेषु लोकेषु कामचारो Hane विदुषः परत्र- दमण इवान्यानघोनल्पमेश्चयमवगम्यते | नन्वस्य ब्रद्मोपास- aan कथं ब्रह्मानधोनं न तु खभावो a fe कारणाधोनजन्मानो भावाः Vata खकारणमपेक्चन्ते | किं त्च ते खतन्त्रा एव BANE | सत्पिण्ट द ण्डचक्रादि घटो जन्बन्यपेश्षते | ` उदकाद्रणे त्वस्य तदपेक्षा न विद्यते ॥ न च विदुषां परमेश्वराधनेशवयैसिद्ित्वाङ्गतमेशव्य येन लेकिका एव राजानो मदाराज्ञाधोनाः खन्यापार facta: परमेश्रराषीना भवयुनं खलु. यदधोनीत्पादं ae पं तत्त- [भामतो] [ ७६३ 1 [अ.४पा.४८.१७] Tea भवतीति कश्चिन्नियमः। तत्समानां तदधिकानां च दशंनात्तथा न्तेवासी गुवंधोनविद्यः तत्समस्तदधिको वा दश्यते | द्टसामन्ताश्च पाथिवाधोनेश्वयौः पाथिवाः we मानासान्िजयमाना वा दृश्यन्ते तदिद निरतिशयेश्वयेत्वात्‌ परमश्वरस्य मा नाम भवत्‌ विदासस्ततोधिकास्तव्समासतु- भविष्यन्ति । तथा च न तदधीनाः। न fe समप्रधानभा वानामत्ति मिथोपेश्चा | ACA GAA सन्तसतद्यापारं जग- त्सजंनेपि प्रवर्तेरन्निति प्राप्त प्र्यभिधोयते | नित्यत्वादनपेक्षल्वान अनेसतव्मक्रमादपि | एकमलत्याच्च विदुषां परमेश्वरतन्लता ॥ जगत्सगलक्षणं fe कायें कारणेकखभावस्येव डि भवतु आदो कार्यकारणसखभावस्य | तचेभयखभावस्य खोत्पत्ता मृलकारणापेसस् पृव॑सिद्धः परमेश्वर एव कारणामभ्युण्तव्य दूति स Way जगत्कारणम्‌ तस्येव नित्यत्वन खका- रणानपेक्षस्य कप्रसामथ्यात्‌ | करप्यसामथ्यास्तु जगत्सजनं प्रति विदांसः । न च जगत्खष्टल्यमेषां Bad श्रयते त्व- भवतः परमेश्वरस्यैव | तमेव aaa सवासां तच्छुमीनां yaw: । अपि च समप्रधानानां fe न नियमवद्‌कमल्यं दृष्टमिति यदैकः सिद्धश्चति तदेवेतरः संजिददोषतीत्यपर्या येण छष्टिसंदारौ स्याताम्‌ । न चोभयो रपोश्वरत्वव्याघातादक- सख तु तदापिपद्ये तदभिप्रायानुखेधिनां सवेषामेकमत्योप- रतेरदोषः । तचागन्तकानां कारणाधोनजन्मेश्व्याणां (९) (१) अगृ्यमगेति-प्,? 3 | [अ.४पा-४९इ.१७) | ७९४ 1 [भामती] गृ्यमाणाविशेषतया समत्वान्नियेश्व्॑शलिनो द्यते a- भ्यो विशेष दूति स॒ एव Amaia shana facta दति परमश्वरन्यापारस्य सर्गसं दारस्य नेशते | पर्वपक्षिणो गृशयबोजमाशद्खु निराकरोति ॥ प्रत्यक्षीपदेगाष्दिति चेन्नाधिकारिक- मण्डटस्थोक्तेः॥ ५८॥ यतः परमश्वराधोनमेभ्वय' तस्मात्ततो न्यनमयिमादिमाचं खाराज्यं न तु जगन्यष्टत्वम्‌। उक्तान्न्यायात्‌ ॥ विकायवार्ति च तथाहि स्थिति माद्‌ ॥ १९ ॥ एतावानस्य मदिमति विकारवति शपमुक्तम्‌ । ततो न्यायांश्चेति निर्विकारं saa तथा पादोस्य विश्वा भता- नीति विकारवत्तिं ed चिपादस्याष्ठतं दिवोति निविकार- माच दपं दशयतश्चापरं afar निविकारमव ed भ- गतस्ते च पठिते | एतदुक्त भवति | यदि ae सगणे TMI यथा तदू णस्य निरवग्रदत्वमपि वस्तुतो स्मीति निरवग्रदत्वं च विदुषा प्रा्व्यमिति तदनेन व्यभि- Waa यथा सविकार ब्रहमण्यपाश्चमाने वस्तुतः सितमपि निनिकारद्पं न प्राप्ये तत्कस्य देतोरतत््रतुत्वादुपासकस्य | तथा तङ्गणोपासनया वस्तनः दयितमपि निरवय्यशत्वं नाप्यते | ATTAINS पुरुषकरनुत्वात्‌ | उपासकस्य तदकरतुत्वं च निरवय्दलस््नापासनविध्यगोचात्वाहिष्यधोनल्ाश्चोपासनापु (aad) [ ७६५ 1 अ.४प.४६३.९९) एरुषलातन्त्याभावात्‌ खातने वा प्रातिमतवप्रसङ्गादिति ॥ भोगमावसाम्यारङ्गाच ॥ २९ ॥ न केवलं खाराज्यस्येश्वराधीनतया जगत्सजंनम्‌ साश्षा- SAAT तेन परमेश्वरेण साम्यामिधानादपि व्यपदे श्लि- गादिति । भूतान्यवन्ति प्रोणयन्तीति भोजयन्तोति यावत्‌! सु बान्तरावतांरणाय शमे | “नन्वेवं सति सानिशयत्वा- दिनि | ae परमेश्वरस्यतिशयेन वलतदूति विद्ष Trad सातिश्यम्‌ यच्च सातिशयं तच्च कायं यथा सौकिकमे- वयम्‌ तदनेन BAIA AA तथा च कार्यत्वादन्तवत्मा- मितिं तंच न युक्तमानन््ेन तदिदुष ततर प्रवृत्तिरिति | अत उत्तरं पठति ॥ अनावृत्तिः शब्दा दनावृत्तिः शब्दात्‌ ॥ २२ ॥ जिमविरादिमारगेण ब्रह्मलोकप्राप्तानामेश्वयस्यान्तवत् ल या साध्यते | अदो खिच्न्ररोकादिवद्‌ ब्रह्मरोकादतज्ञो- कप्राधिमृक्तरन्तवत्वम्‌ | तज aa fig करपे सिद्रसाधनम्‌ । sara तु श्ुतिद्ुतिविरोधः | afeatat च करममुक्तिप्रति- पादनादिति | तच्चमसिवाक्या्थैकोपासनापरमगप्र्याद | “स्‌- सयग्दश्नविध्वसतमसामि"”ति । दविधाविदयातमः fret ब्रह्मसाश्ात्कारसत्वदभेनम्‌ | 7 सैतन्निवौणं खद्पावसा- aaa काथ येनानिव्यं स्यादिलयाद | “Baten fa ॥ दूति ओवाचष्छति fanaa शङ्धरभगवतय दभाष्यवि- [eames]: [ ode J [भामतो]. भाग भाम्यं चतुथस्याध्यायस्य VAY: पादः समाप्तः ॥ GANA चतथीध्यायः ॥ WR वाद्यसुरद्धव्रन्दमखिलाविद्यापधानातिगं येनास्नायपयोनिधेनयमथा -ब्रह्माग्तं प्राप्यते | सोयं शाङ्ःरभाव्यजातविषयो बाचखतेः wee dau परिभाव्यतां सुमतयः खार्थेषु को मत्सरः । १।॥ अज्ञानसागरं Neat बह्मतत्वमभो | नोतिनेकर्णधारेण मया ऽपूरि मनोरथः ॥ ९॥ यन्यायकणिकातत्वसमीोक्षातच्चबिन्दभिः | यन््यायसंख्ययोगानां वेदान्तानां निबन्धनः ॥ ३ ॥ समचषं HCI aad wae मया | समपितमथेतेन प्रोयतां परमेश्वरः ॥ ४॥ नुपान्तरार्णां मनसाप्यगम्या भूषेपमात्रेण चकार कीतिम्‌। कातंखरासारसुपूरितार्थ- साथः खयं maT ॥ yA नरवरा यच्चरितानृकार- मिच्छन्ति aq न च पारयन्ति । तञ्जिन्‌ aaa मदनोय्कतिी Marat कारि मया निबन्धः ॥ ९॥ ॐ तदे ह्यारपणमस्तु | भूमिका। इद किल प्रचरितेषु नानागिधेषु दशनेष्वदैतदश्नमेष सिद्वान्तभृतमिति सुप्रसिद्धं विवेचकानाम्‌ । यत्किल मदर्षिंणा व्यासेन afad भगवतो मदश्वरस्यावतारतया जगदिख्यानैः ओमदाचा्यशंकरभगवत्यादैः प्रणोतेन भाष्येण यथावदिवृत- तात्प श्रमद्मादिसाधनसंपन्नेमुहरासेव्यमानं निःश्रेयसाय AMAL AIA परोक्षकाः | तदेतद्‌ भाव्यं समस्तदेशषु पठनपाढन्प्रदिमोचरो गमोराथतया ऽपक्षितव्याख्यं च रतप्र- भासमलंकछतमेव BATA Ga समपद्यन्त वाचखति- मिश्रप्रणीतभामव्यमिधवार्तिकप्रकाशने कालिकाताप्रतिष्ठिता- सियारिकसोखादटोतिप्रसिद्सभासाराः | विचक्षणच्‌डाम- णिरि वाचस्पतिमिश्रः प्रागभेवे भाष्यकारप्रधानशिष्यः पद्म- पादाचा्यसतदादिष्ट एव प्रफिनाय वानिकमथो पुरा वातिक ` निर्माणायादिष्टेन सकलान्तेवासिप्रार्थितभगवत्यादग्रतिषिदन च सुरेश्वराचार्थेण न ते वातिकं प्रसिद्धिमाभ्ुयादिति शत वार्तिकौकदेशः पच्चपादिकानान्ना भवेद तज्जन्मछतः प्रसि दविभागपर सिस्तु भवे भूत्वा भवान्‌ वाचखतिः प्रणताऽखिलं वातिकमाकरपं च तत्मसिष्येदिति भगवत्यादेरन्वण्द्यतेति वर्णयन्ति @ शंकरदिग्िजये माधवाचार्याः । सोऽयं वा- चसयतिमिश्रः समस्तदर्शनेष्वपरतन्छररलिभो विरच्यानितरत- कराज्निवन्धाग्ध्रणिनाय भामतोनामकमिदं वातिकं तदिदं विरलत्वादधुना शास्तरसिकानामगोचरोभूतं प्रायः पठनपा- उनयोरगमत्तं दशं येनान्वि्यन्तो ऽपि नोपलभन्त स (१ } We एुतकमपि मदा शयाः | अतश तादश्परवन्धरन्नपसत ARAM. यतमानः प्रागुक्तसभात्तारैरिदल्येन च ओोमता भ्रमदादासमिन्रमदाशयनं Wafer प्रावतौमद्ोतत्यस्तका RUT वयं सेव ओ्गर्चरणे राजारमशास्तिभिः। प्रा- रम्भ चतभ शमन्वष्द्धयामदि पाठभेदविवे चनादिषु दत्तदस्ता- वलम्बः । तदनु बह्मा श्ेयसामेतत्पर्यालोचनाधिगत- तेषु जिदासया नु कमभूमनदह्ममूयं गतेषु ओगुरुचरणेषु प्रावर्तामद्धि कथंकथमपि वयं प्रारन्धकायंपरि समापने | अ- TG चद कायं मन्निकरस्यितं पस्तकमादशत्वेनाद्धिये च। पविच्रीकरणाय विद्यारण्यमटस्ं पस्तकं पज्चचरणपरित्राज- कपरिवृटश्रमत्यर्ण्रमखामिनामपरमितर श्च पण्डितवर- ओदरिङष्श्मणामन्यश्च विद्वद्ररव्यासोपाहर न नाथशमणा- fafa चत्वारि पस्तकानि न्यवेश्यं च तचतचापलब्धान्पाट- भेदाग्प्रदशितक्रमेणेवे कदिचिचत्‌ष्न्चसंख्याद्विद्धन | अवा लम्बन्त च साद्ायकं प्राथमिकपस्तकसपादनसंगोधनमद्ि- ताद्यपत्रपविच्ीकरणेष मयैवादिष्टा मदन्तेवासिनः पैराणि- HIMBA GL शास्िगङ्गाधरणशास्तिरामकृष्ण शास्लिणः | एवं विरनुभृतपरिश्रमः समापयमिद्‌ काय भगवत्पादेरनण्रेनो निरचषं चाद्य समपद्यत फलग्रदिरतदातिकाकल्पप्रसिद्धिव- रप्रदानानयद्दो भगवत्पादानामिति | तदिदमवलोकयन्तो ऽधिगच्छन्तु मृथावद्भाग्यतात्पये शास्लरसिकाः सफलयन्तु च मामकीनं परिश्रमं sa च सोसकासषरयोजकदोषेणा- सदोथमंतिदोषेण च सुलभानि wena wien चा- नन प्रयन्नेन. भगवद्वाष्यकारचरणा इति मडरभ्यथयते | MIT |