PUBLISHED BY THE ASIATIC: BOCIETY OF BENGAL New Szries, No. 1318 भाषाव्रिः पुरुषोत्तमरेवता श्रौखटरिघराचाशतमावाद स्यक्षेविषटतिसददिला? THE BHASAVRITTIH. 07 , PURUSOTTAMAtDEVA WITH THE COMMENTAY OF SRIZSRISTIDHARACARYA aa 7. न ~ 2 --- * | eae = - ey wr pe oe 173 8 + 7 क we ee wm: OP ॥ 1 हि + शक 1 vm rere ap - गी ॥ as Zi 1 wet , +) men he: 3 to +, ^) Aor 1 षि where t f 1 १ १ 8 + ee |) Tegner ' + ष्क ॥ + eo क +^ (न , + > =^ नकन 0) किकी) । Ms, ~~ Me. ass > + 3 [¬ ष ह | - +) ee 4 + | at moe ॥ । 1) ५ a brie ५ कयि Ld eee oe il १11} ह BY ` PANDIT GIRICACANDRA VEDANTATIRTHA Professor, Kant Hemantokumart Sanskrit College, Rajshahs, | = VOL. I. FASC. 1 | ^^ PPP PLP PLP CALCUTTA ¢ | | RINTED BY 5. ४. GHATFERJI SATYA PRESS, 16/1 >+ LANE, म # 8 PUBLISHED BY THE ASIATIC SOCIETY, 2, PARK STREET, - LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE Asiatic PociEty OF BENGAL No, 1, PARK STREET, CALCUTTA, | AND OBTAINABLE FROM THE SOCIJETY’S AGENTS,— ` < । Mr. BERNARD QUARITCH, 27, Grafton Street, New Bond Street Londony Wey) AND Mr. Orro HarRrassowitz, BOOKSELLER, LEIPZIG, GERMANY 4 ~ Cn po maa np soptes of those works marked with an asterisk * cannol be sup piied-—sonme of the Fasctculs being out of st of stock. BIBLIOTHECA INDICA. > + Sanskrit Series | Advaitachinté Kaustubha, Fasc. 1-3 @ /10o/ each 1 14 Aitaréya Briahmana, Vol. I, Fasc. 1-5 ; Vol. II, Fasc. 1-5; Vol. MI | Fasc 1-5, Vol, IV, Fasc. 1.8 @ /10] 14 6 Aitareyalochanum, (the preface of the Ditto) by Acarya S. V. Sdmasramt 2 oO “Anu Bhishya, Fa.c 2-5 @ /10] each , 2 8 Agtasdhasrika Prajhaparamita, Fasc. 1-6 @ /10/ each 3 12 Atmatattvaviveka, Fasc. I 9 10 Acvavaidydka, Fasc. 1-5 @ /10/ each 3 2 Avadina Kalpalata, (Say5. asd Tibetan ) Vol. I, Fasc.1-6 ; Vol. TE. Fasc @ 1; each . 6 9 Balam Bhayyi, Vol I Fasc 1-2 , Vol It Fas 1 @ hol ,,, { 14 Baudhayana Srauta Sutra, Fasc. 1-3 » Vol H Fasc I-3 @ 11५ each 9: 9119419 [द Vol. I, Fasc. 1-5 Vol II, Fasc. 1, @ {1०/- ... 4 © qauddhastotrasangrahg ies 2 £ Byhaddévata, Fasc. 1-4 @ 110 each 2 8 Brhaddharma Purana, Fasc. 1-6 @ (10 each 3 1४ Bodhicaryiivatara of Cantidevi, Fasc. 1-5 3 2 Cri Cantinatha Charita, Fasc. 1-3 1 44 "जुत्‌ Fasc. 1 2 7 4 atalogue of Sanskrit Books and MSS., Fasc. 1-4 @ 2} each 8 ० Catapatha Brahmana Vols. I Fasc 1-7, IF Fase 1-5, IIT Fasc 1-7, V Fasci-4 14 6 Ditto Vol. VI, Fasc. 1+3 @ 1141 each - 3 ॐ Ditto Vol. VI, Fase. 1-5 @/1 |, Vol IX. Fasc. 1 3 12 Gatasthasrikk prajilapdramita, Part I, Fasc. 1-12 @ ॥10/ each 7 8 Caturvarga Chintamani, (Text) Vols. HI, 1-2 Lil. Part I, Fasc. 1-58 Part II, Fasc. 1 10; Vol. IV, Fasc. 1-6 @ hor each 36 14 Ditto Vol. IV, Fasc. 7-8, @ 1/4} each 2 8 Ditto Vol. IV, Fasc. 8-0 @ [lof ... ॥ 4 Olokavartika, (English) Fasc. 1-7 @ 144] 8 12 Crauta Sutra of Cankhayan, (Text) Vol. I, Fase. 1-7 5 Vol. H, Fase 1-4; Vol. III, as:. 1-4, Vol FV Fasc. 1 @fiof each © अ Cri Bhashyam, (Text) Fasc. 1-3 @ /i0/ each 1 14 Din Kriya Kaumundi, Fasc. 1-2... 1 4 Gadiadharea Paddhati Kalaséra, Vol I, Fasc. 1-7 $ 6 Ditto Ac&rasara, Vol II, Fase. 1-4 3 3 Gobhiliya G hyo Sutrum, Vol. I, @ fro] each 3 3 Ditto ol. Bl, Fase. 1-2 @ 1/4/ each . 2 8 Ditto (Apendix) Gobhtla Parisista ae ee त vitto Grihya Sangraha 4 im Haralata : Karmanradiqh, Fasc. I Kala Viveka, Fasc. 1-7 yak she eos Katantra, Fasc. 1-6 @ 1121 each . a sn Kath& Sarit Sagara, (English) Fasc 1-14 @ filgf- each... sas Madana Pa&rijata, Fasc. 1-11 @ Mlof h ate 9६ Maha-bhigya-pradipidysta, Vol. I Fasc. 1-9 & Vol. IT, Fasc. 1.42, Vol. eR II, Fasc. 1-10 @ [lof h स ४ च Ditto Vol IV Fasc. 1 @ 114 eee eo» Manustk& Sangraha, (Text) Fasc 1-3 9 {1५ each we se ep Om ne ©) न्भौ we Dm oe, च + $ Asn: (द्भ 99 0 छेक acct. ३,२ Purina. (English) Fase. 1-0 @ 1f- each sis ५५५ one ~~ ee nga ॥ भाषाहत्तिः ॥ - -ल< sty eer - प्रथमोऽध्यायः | Wan, पादः | —~e @-e— नमो Tara भाषायां यधातिमुनिलच्तणम्‌ | पुरुषोत्त मदेन लघौ इत्ति विधौयते ॥ सुरमधनं पुरमथन मारमण FAA | MITA HATTA + वन्द वाणारि मसमवाणारिम्‌ ॥ नत्वा गुरून्‌ विचाय्ये प्राचोनसंग्रहक्षताख्च मतानि) ग्रोखषटिधराचार्ययो लघदठन्ते गौरवं कुरुते ॥ न्धासग्रन्याधे-तात्वय्यं-पर्य्यालोखनशालिभिः । शोध्योऽयं करूणायहिः wfafa a परिश्रमः ॥ सखाभोषटटेवतानतिरधैः मङ्गलं frufrant सुपरनिवधुम्‌, प्रयोजनाथिनः प्रेक्षावतः प्ररोचयन्‌, ग्रन्थारश्भे af पद्य. Rai समुदाजहार "नम इति' । यथाथंपश्षग्राहिणो प्रतिभा afe:, सा खतो uma uaa अनुकम्मनोयतवेन च fp aati |, ^) AP 1 1 nar tn NS eR क end i a a a a ae * पाष्धाधरकस्व (र) † wana, aun, (ह) Bhas&vritti, Fasc. व = 1 8 eee 0 Ee भर ॥ 00) 20 8, (वि, ॥ + wh र ararata: । स बुहो भगवान्‌, WT श्राद्यच्‌, तस्मै नमः। नमः खसीत्या- दिना (२।३१३।१६) चतुर्थो | प्रथमत उपदेणादाकाङ्ादि- ufvat च तं नमस्कत्येत्यायाति। स देवदेवो यथा wis wal तच्रगानु प्रददहमपि ani कभरणि सम्चन्नो भवानोति दयम्‌ | वेदिकप्रयोगानथिनो लच्मणसेनस्य राज्ञ आश्रया प्रकते कम्मरि प्रसज्जन्‌ ठत्ते लघतायां ईतुमाह - ‘ भाषाया fafa’ । भाषते लोकोऽनय। परिपस्या, "गुरोश्च इलः (३, २। १०२) इत्यकारे iad, भाषा लोक-परिपाटौ । यद्यपि श्रपशब्द्‌-प्रक्रिययाऽपि लोको भाषत, तथापि साधशब्दसाधक- WaT प्रयीगात्‌ साधुगब्द-भाषायामिति योज्यम्‌ । तथा- हि - "श्रादिताग्निरपगब्दं प्रयक््ञानः प्रायित्तोयां सारसती- fafé निञ्वैपेत्‌ । "` हे aca cma हेऽरयो Scag इति azar. ऽ षरान्‌ सुराः परावभूवुः, # “AME ब्राह्मणेन यन्नशानां प्रवि. टेन नापभाषितवे न नेच्छते" इतिय॒तेः । ““मनमा सङ्कल्पयेत्‌ ततो वा बाऽनिनपेत्‌, ततोऽनुक्रामेत्‌ क्रियाम्‌, सा च परिष्वना- नपे अरय उव्याद्मथकथनमातम्‌।? Wad पाठौ दश्यत -- “ तऽसुगाः । vals wae श्दृतिकृंत्रनः परावभवु सस्यादृब्राह्मगम न गच्छित mowfand ष); ह.व। णप यदपशब्दः । ” aaa च कये - “तव केचिदाहः ¥e- wait {हेषयारिति sya wana च क्न्य {तदृकरणा सच्छन[मति I परटव्पचमे Wid VANCE Moy मर्म saat म द्रक्तितव) इत्यस्य पय्याण)ो. नाप { ष 1 म ng । (4 ४ + Wile way TA) He® दत्‌ तदा ! त्सम्‌ | ई. एत शेमु{गः खः | प्रघमाध्यायस्य प्रथमः UTS: | ह वागभिमताय फलाय” इति aaa याच्चिकैन संस्कृतेव वाग- भिलपनीया | संस्कारश्च तलोक एव यः प्रमाणभूतो वैदिकेषु लौकिकेषु च शब्देषु quam faqu: गिवोदेव म्तदमुग्होतो वा पाणिन्ाऽऽपिगशलि-काव्यायन-कागकल्ादोनामन्यतम स्तदभि- मतया प्रयोगम््यादया भाषणं भाषा । तथाच — भाषा णब्ट्न लोकिक-पद-प्रयुक्ति रक्ता, तस्याश्च विवक्षाविषयतवं। साधु हि दानध्ययनादिकशसु प्रवत्तमानोऽपशण्दं न भाषत, शक्घः सदेव संस्कतं UTA | यधा ददस्पतिः -- “ नासंस्कतां azz कमम कुत्वेतरय््नियाम्‌ | यन्नऽपशब्द्लो जल्यन्‌ प्रायधित्तोयतं few ॥ aa तामपि गिरं भापेतानापदि fest: | प्रपश्चंगाभिधाय्रोतु वन्यः wean: i” दूति | तच्च संस्कलवाग्वचनं गब्द्‌ानुजामन-ज्ञानादवेनि काणि कस्य मुने wea शास्तनिन््याणःऽपि विवरणक्नानाटेव निःमंगय- स्तत्तत्प्टप्रयोग इति ख-परिश्मस्य प्रयोजममभिद्ितम्‌ । say -- ‘aaa fe mae कश्मणोगाऽपि कस्यचित्‌ | यावत्‌ प्रयाजनं Ala तावत्तत्‌ केन ग्श्मताम्‌ ॥ ` sfa १ ४ भाषाहस्तिः | काले चासन्‌ कनोयसि, सम्पन्रतया बैदानामप्रचाराहेदि- कषु लोक स्तथा नार्थो, यथा व्यवहार-सम्प्रादक-प्रयोगष , भरतो महत्िन्नानाय यतिष्यते लोकं दति भावः | केषां हत्तिः ? sare -- ‘gata’ । “मनेरशच" (yor Be) इति मन्यते रि- प्रत्ययोऽकारस्योपधाया उत्वञ्चेति । मननात्‌ तल्न्नानाकूुनिः ; याणां सुनोनां समाहारः fagfa, तस्य यानि यानि लक्तणानि तषां, ara मव्ययोभावै ^ अरम्‌त्पञ्चम्याः ” (218 153) दूति ष्या भरम्‌ । पाणिनि-सूव्राणि कात्यायन-वाक्यानि are- कार-मतानिच भाषोपयुक्ञानि, तेषां हत्तिरिवयथंः । लघौ अल्पा उक्रोत्या , “fafagsa लघुः" इन्यमरवचनादिश्टा च अन्यता- नधिलादेव । afafcfa, -- “ aq विवरणे ” इत्यस्य टवादि कस्य क्तिनि विवरणमिव्यथः । येतु दिवादौ वा हतुधातं न मन्यन्त, तेषां “aq aoa” इति चौरादिकस्य ठत्तिपदम्‌ | विधोयते इति विघातुमारभ्यते tara: । बुद्धाय नमो fadiaa sfa, विधातुमारभ्यत afaafa काकाक्तिवत्‌ | अथ शब्दानुशासनम्‌ ॥ लौकिकानां प्रकतिप्रयय-विभाग-परिकल्य- नया, सामान्यविशेषवता च लक्षणेन, गल्यन्तर भावात्‌ वर्णाना quem: क्रमसतिषेशानुबन्धासन्न- नाथः | तदुभयं सञज्नाथम्‌ | सा च AAI शास्व- प्रहच्य्था | अकारस्य विषतोपदग आकारग्रहगाथः ॥ व्याकरण शास्वमारभमाणो भगवान्‌ पाणिनिमुनिः प्रयोजन नामनौ व्याचिख्यासुः प्रतिजानोते — “aa शष्दानुशासनम्‌'' sfa x | ्रथशब्दो यद्यप्यारमाथ स्तथापि - "ऊकार घाथश्ब्दय दावेतो ब्रह्मणः gis कण्ठं भित्वा विनियातौ तेन माङ्लिकावभौ i” दति स्मरणात्‌ मङ्गलमपि दोतयतोति मडलयून्वकमारभ्यते दत्यर्थः । भनुशिष्यन्त व्यत्पाद्यन्तेऽनेनति करणे ल्युट्‌ , शब्दाना- मनुशासनमिति गेष-षष्ठो समासः; शास्वस्येदमन्वधं नाम| टेवतावन्दनादिकं aga मन्यत्‌ किमिति मुनिना a क्तमिति न देश्यम्‌, अलिखिलस्यापि तस्य सम्भवात्‌ , ्राविभून- तच्छन्नानस्य म॒न च्विन्नाभावस्य afaferars | # `` अथ परन्द्‌नुगामनम्‌ ` इति भाष्यकरःग्व्यनम्‌,. नतत पाणिनिमत्म्‌ भ्रादम प्रलोकात्वमं मड्।भ।ष्य टष्त्वान्‌ , “` त्रा qaad मगमत्‌ मङगगप्यकाग्दय इद्म्‌ हिसि वाक्यम्‌ ~ ` श्रयणन्धनृगामनम्‌ | उलि मन्धदटृफनसयदध aaa a|Thala | ह्‌ aaa ta: | afaafeamfa— (लौकिकानामिति'। लोके भवा लौकि काः श्रष्यातमादिः, यदपि शब्द्‌-शष्दः समासे प्रविष्ट स्तथापि केषामिति प्रश्रमुत्रोय व्याख्येयमिदम्‌ | टश्यतेच प्रश्रो यथा — agqjam ममपुतो गरोयान्‌ sam स पृच्छति कः स दति x ; रान्न; पुरुषोऽयमित्युक्त कस्य रान्न इति, “ यत्रोत्तरेण aaa प्रश्रस्योत्रयनं भवेत्‌ | उत्तरं नाम तदाक्यस्यालष्कुरण मिष्यते ` 1 दोपि-विद्रावनां ^" विद्यां यदा लेभ पति wal ततः प्रति देशेऽस्मिन्‌ भक्तो ‡ रोंपिभयं aa: | अनेन(त्र ग्रामे कोटग्दूोपिभयमिति faa: aa salad एवमिहापि केषामिलुत्रयम्‌ । प्रयोजनञ्च aoa ame faafa- रित्य क्तमेव | अनुशब्दन निया एवामोगब्दा निर्व्विकल्य § war मन्वाख्यायन्त एव , Aaya उपादौयन्त इति प्रतिपादितं ; अन्यथा ब्रण्होत-श(स)ङततया अरथसम्पादका न way: | अभिधानस्या्यतात्‌ जअभिघानप्रामण्याहि शब्द्‌प्रहत्तिः , न fe सू्रमस्तोत्यवं प्रयोगो भवति। तथात्र पञ्चभुक्तवन्तो- ऽस्यत्यत्रापि agaife: स्थात्‌ , न चवम्‌ । तस्मात्‌ feakaq # सहपुच्णा qaga गरोग्रम्यं Teun म परफति Hey ईति (3) | ; निट्राविनौ fal {भत्तो ३){पिभ/ 2 '। laa (4) | प्र यमाष्यायदय प्रधमः Ala: | . सिषशब्दान्वाख्यानमिदमिति | भत्तहरिणातु हादशप्रकाराः WRT निरूपिताः ;— ५, यौगिका amecra ser aafaat: खिताः ¦ नानार्यासति तर्‌शन्द्‌ा जाव्यादेरभिधायकाः ॥ एत एवोपचारेण प्रयुज्यन्ते परे यदि | तदा लात्तणकाः षट्‌ स्यु सभये दादश Mar; wu” योगमूना राजपूरुष पाटकौपगवादयो यौगिकाः । योगी मत्यपि प्रतिनियत विषयाः anon पङ्जादटयो योगरूढाः | येषामवयवयोः प्रकतिप्रत्यययोरर्था नानुमन्धोयतं गोमडिषा- प्वादय श्रौणादिकाम्तेरूढ़ाः। यथोक्रम्‌ -- “ उग्णदयोऽव्युत्‌- पत्रानि प्रातिपदिकानि? इति। अ्रतणव “ इदुदुपधस्य चाप्रल्य- यस्य" (८ ।३ । ४१) इत्यत्र “ निर्दव्वैह्धिराविद्चतुराम्‌ ” cami; तेन प्रत्ययान्तत्वं तेषु नस्ोक्रियत इति यावत्‌ , “ उणा- दयो बहुलम्‌ (३।२।१) इति तऽपि मुनिना sara a तु लक्षणया वत्तमाना af वाचका इव दिरेफादयम्त afaa- र्टाः | हौ रेफी यत्र WAIN aT वाम फः; fetal ध्वनतीत्यक्गन च we) ध्वनतोति fata स्तया cf घयावभिधत्त , न च पराशरादिकमभिघत्त sfa ee wa ag श्रोगादिकतररोत्या साधिताः शब्दाः, प्रायेण त्यक्तावथवाथां; aefaafeat कापि तदर्धसन्दशिन wx खितर्ढृाः , यथा, ‘Keay (र ` हट भाषाहत्तिः | कुगनलमण्डपादयः,। कुल्सितं यथास्यात्‌ तथा शनलति गच्छति, aya: पचादयजन्तः waar रिति; अथवा कुशं लाति श्राटत्तेवा awfaara पिवतोति ^ भ्रातोऽनुपसर्ग कः ” (३।२।३) इति कप्रत्ययान्तावेतौ निपुणग्टहविश्रेषवाचकी। “ यत्रास्य विसंवादः प्रत्यक्तेणोपल्लभ्यते | स्वरसंस्कारमात्रार्थां aa स्यात्‌ पाणिनिः स्मृतिः uv” इति । तध्रात्वेऽपि साधू एव , अथच “राजान इव ARAFAT यतर सुनयः '' ^ यत्रमन्दाग्नय इव सनागरमण्डपाः Wet: ” , इति जनपदवणने MAN राज्यरक्षनं इवनञ्च , # तत्र कुशलाः, समर्घाः , श्रधच कुशं लान्ति wef, एवं सनागरं शर्टो- सहितं uw पिवन्ति, नागरं faenuna: सहिता aw- ata; इत्यधदहयवति क्ये अवयवाधंमपि awa: | नानाथ - जोमूतादयः। यद्यपि एते say पच्चसरव प्रविशन्ति, तथापि शब्द्स्वर्पमेव प्रठत्तिनिभित्तमाित्य वहन्‌ भ्रधान्‌ प्रतिपादयन्तोति विश्िष्योक्लाः। ai राजपुरुषसटशो राजपुरुष श्त्यनया रोत्याऽऽह - ‘ua एवति'। एत WRI उपचारेण TUT लक्षणया वा यद्यन्यत्र प्रय॒ज्यन्ते, तदा लाक्षणिकाश्चति जाति- गुणक्रियाद्रग्यानां वाचका लक्षकाश्च भवन्त्या । एधत इत्या टयो.पि क्रियाशब्दा योगिकाः, ufafsa earel afaa- # Urns (ट) — ~ ~~ eee ऋषी —_— ऋ ~~ =, ~ -- प्रथमाध्यायस्य प्रथमः पाटः é eu शति सकलसंग्रहः। जात्यादयसेति यथावसरं वच्यन्ते । यद्यपि wer उश्चरितप्रध्वंसिन स्तापि “ स्पुटत्यर्धो यस्मादिति स्फोटाख्येन संस्काराग्रतोतेनार्थप्रतोतिः ” इति भाष्यम्‌ | ५ एकंकवणासामर्ध्णीमनेलकानुपपस्तितः । एकष्मते नदोदोन-सामध्थात्‌ स्फोट दृष्यते ॥ are राहितवोजाया मन्येन ध्वनिना सष । भाठत्तिपरिपाकायां qal शब्दोऽवधाते ॥ ” प्वनि बधा यधा — “ शब्दार्घोभयगशक्चयुय feat संकथितो ध्वनिः। ›' पूव्वपूव्वेव्णा गुभवजनित -संस्कारसहित-चरमवर्णा श्रय: स्फोटाख्यः शक्लिविगेषोऽयमिति , शब्द ब्रह्मत्याहराचार्थ्याः | स एवाधप्रत्यायक इति खितम्‌ । प्रत्य्षख लोक -व्यवष्ारः शोका- नन्दादि tara प्रमाणम्‌ । अरय यदि पौबवोपर्य्यण yaar एष शब्दा भतुशियन्त cad विश्रमेण, asi तथेव aera श्रथ AMMAN भ्रोगनसानाश्च शब्दानां खरूपं मनुष्यः कुलो श्रायते #? एृथिव्यामेवदा दवोयो-दोपदेणवासिभिः naam: कथमितरहोपवासिभि श्रायेरन्‌ ! तस्मादस्मद्क् % ° श्राय (द) t अन्धरोपदरजररसिभिः । (2) ११ भाष्ाहसिः | शब्दे परिश्रम्य सवशरब्दाना खरूपं यशा सकलरेव त्रायते, negtsaarca इति चेत्‌ — उचितमेव दोर्घायुषां क'लप्रभूत- तेन कछश.युषान्तु तादे महति wards दुःशकपारवृद्या जिष्टकतेप न स्यादिव्युदेग aug सुशकां प्रणालीं मुनि रु्प- दिशति प्रक्ञवोति ` । प्रथमं क्रियते saree इति wafa धात्वदिः । प्रतोयन्ते विधोयन्ते serge: —faenq-enfea-fa- कार-विकरणागमाः। तेषां सतोऽविभक्तानामपि faire प{र- कल्पनय। प्रक्षतोन)मानन्त्येऽपि प्रत्ययादौनां परि श्छित्रत्वात्‌ ताखपि परिच्छिव्रतवं सम्भाव्यत इतिभावः। “ परि-कल्पनया ` इत्यनेन HUA , नतु Ua, इति सूचितम्‌ । ननु कैऽप्यातनेप- दिनः केऽपि परश्मेपदिनः कै[चदुभयपदिन इति प्रत्येकं तागुश्चायय प्रत्ययवि वाने स्वखरूप पणे मानुषाणां तत्रैव eater स्यादि. are -- “ स'मन्यति ' । धातुत्वं सामन्धं, श्रनुदासख-स्वरिते- wea fate: aaa प्रातिपदिकत्वं सामन्धम्‌ , गगदि नइ (धदयो विषाः | तदयथा -- तहता लक्षणेन agaaa मपि Waa # सुसं ्तिप्तमिव वच्यते इत्यथः | लक्षणख्छासाधार एध वचनम्‌ , यथ --गोः wearfeaaq ठन्तिक.रोऽपिषंग्रह सूज स्वत एव सुस्फटमि(ति मत्वा alaweaafa प्रक marae - ` गव्यन्तराभावा ' दिति, “ श्रानोपायविशनेषैषु ent गतिगमनेऽपि च । ” ne i ee ee ee ee — 2 =» eee # iu (द) प्रचमाध्यायस्छ प्रधमः पादः । १.१ Ca ACTA: | अरन्तरशन्दोऽग्धाधः, यद्यपि विशेषणं तथापि राजदन्तादित्वादस्य परनिपातः। प्रकतेऽभिमतस्णोप- य ्तरस्यासश्भवात्‌ | अभावष्य विरोधितेऽपि पर्ितल्वाह्ुण्तवे “ विभाषागुणे ” (२।२। २५) इति पश्चमो । भभावोहिखस- स्बन्धमाश्यति, नतु न्रापकादेतोरेक सेति नियमः, ^ पुंयोगा- दाख्यायाम्‌ ” (४ । १। ४८) इति निर्ेणत्‌ । सवन्तानि तिङ- न्तानि च पदायधंसम्पर्काणिच.न च “ora” garetia “afecea” (१। १। १) इति वदन्वयवेन्ति । श्रय प्रयोगा वर्णाः सुखप्रतिपल्यथ val eat इति चेत्‌ तदपन, दोघानृखार विसञ्जनोय-जिद्वामूलोयदौना मप्रयोगात्‌ । कादयोम।वसानाः am इति fed, तेषां पञ्चानां वर्गणा मत वप्रकोणत्वात्‌, केष.म.प वर्णानां हि # रह दशनःत्‌ , मुनिसूवस्यसाध कतया, अवश्यमेषां चतुरृशमनां ami aaa इति [विस्य सिदान्त are — ‘ वणणनामिल्या{द '। ant अकारादय स्तषा AGAMA ANN: , क्रमेण सःव्रवेणो वरणानां कश्य विशेषा म॒पादःनम्‌ , श्रनुबन्धानसन्ननच्चार्थो यस्य स उपदेश स्वधा डति naa योजयत । तदुभयमिति - तयोर्भयं aqua, उभाव- वयग यद्य ae, AA क्रमसब्रवेशानुबन्धखस्पं AMT - संन्नाधम्‌ । सति walaq “ श्र({दरन्छेनसहता ” (१। १। ७, ) द्येत्‌ प्रवस्तते। तद्महत्तौ चाऽकारदोनम्‌ “wa” yaaa 8 कि 2, द — १ १ + a ee oe कमनेन १ —_— oe ~~ | o fafa (६) १२ ` भाषाहत्िः | fear dn: सिष्यन्तीति। ‘are fa — dae इति संग्रहो यथा स्यात्‌ इति wat तथ। aissmafedsta मेतानि सूत्राणि, qaqa - “ खल्पाक्षरमसन्दिग्धं सारवदिश्बलोम्‌ खम्‌ | अरस्सोभमनञदयश्च aa शास्रविदो faz: ‘os दूति स्तोभ। निरथ क। VHA सूतम्‌ । “gee: cette वििश्टष्यवाक्ययोजन। | Gage: AAW व्याख्यानं पञ्चलक्षणम्‌ ॥ 4 sfa तत्र तत्र वध्यम्‌ । अनिष्टतः पृव्वपत्तः , aarara fear: प्राम(फिकलेनाभ्युपगमाथ इति यावत्‌ । faunal a aa नच dreamy, सवरूपभङ्भयात्‌ । प्रयोगस्यवर्णामुक cy खूपाणामेषां कव्यार्धमपात्तानां मेदव्राधवच्चमिति वा नप्राति- पदिकत्वम्‌ | oe खन्पाश्रमसम्द्ग्ध सारवद्गुद्निण्यम्‌ | fagia हितमव्यथ सृषमिन्यच्यते ae: ॥ ` (ट) + “ पदकूदः पदार्थोक्तिं faae) वाक्योजना। पष्वपश्ष-सस।धान न्याग्यान प्ञ्चलद्नाग ॥ ` (द्‌) प्रधमाच्यायदय RA, पद १९४ ८५ द नत्र सम,नाय मधिगम्य agar | mie व्याकरणं wa तस्म पाणिनये aa: ॥ ” ति कात्यायन-वाश्येन सूत्राणां मोमहेषर-मुखनिःरखततेन वेदिकतया वा सकलं सःधुतममेवाभिधत्त। Wat wea’ इति -- कथं अकार्य gat स(वण्य'भवेन दोघाप्रा पिः । विहतं HTT AAU BUUY tag gw विहततरो, तभ्याम।परे श्रो , तभ्यामयाकारः, daaea are इति शितासूचप्रणयनात्‌। पत श्राह -- श्रकारस्येति। शास्त्रान्ते “am” (6181 ६८) दूति, तष्य चायमर्थः — प्रयोगी श्रकारः संहतकरणक TI प्रयोज्यः, केवल माकरेण aay तत्र तत्र॒ विहतल्नोपदेष्टव्य दति: विहतेणाप्यकारेण विहठततमस्याप्याकारस्य सावण्यं , विहत.पदेश- ara , “ तुन्याख्यप्रयन्नम्‌ ” (ci ere) इति न्ग । अद्उण्‌ | लृक्‌। एभ्रोर्‌। Ta च्‌ 1 हयवरट्‌ |लण्‌। जमङ्गनम्‌। भभञ्‌।घट्‌धघष्‌ | जबगडदश्‌ ।खतफ छठथधवचटतव्‌। कपय्‌ । शषसर्‌ । त्‌ । अरकारादीनेतान्‌ वर्णणन्‌ क्रमेणोपदिश्यान्त ग-कारा- ९४ भाषाहनत्ति; । दौनित्षंन्नकाननुवधाति प्रलाहारायम्‌ | तव ण-का- रायेश्चतुर्दशमि waa वयाक्रमं-- “^ एकं णि gage Tara चयं वयं । एकां दे षट्‌ तथेवेकं चतुःपञ्च षडेव च ॥ अश्‌ । भक्‌ । इक्‌ । उक्‌ । एड । अच्‌ । इच्‌ । एच्‌ । एच । अट्‌ । भग्‌ । इण्‌ । यण्‌ । अम्‌ । यम्‌ । ङम्‌ | यञ्‌ | भष्‌ । भष्‌ । अश्‌ । FT वश्‌ । भश । जश्‌ । GAIN | छव्‌ । यय । मय्‌ । HA । खय्‌ । यर। भर्‌ । खर्‌ । चर्‌ । भर्‌ । अल्‌ । इल्‌ । वल्‌। रल्‌ | We । शल्‌ । TARA faq प्रल्याहारा भवन्ति । उरण्‌ रपरः (१।१। ५१) चयो दितीया (८। 21 रप सि्ान्तकोमुदयम्‌ ) मन्ता SE (११८ उ०) Faa खतुश्चत्वारिशद्ति। RAMA सूत्राणि एकेनोपक्रमेणोपन्यस्य सर्व्वेषामेकेनेव प्रका- रेण विवरणं कुव्वेन्‌ श्राह ^ भ्रकारादोनि' व्यादि। सूत्राणां विच्छेदेन पाठात्‌ णकारादोनामन्त्यलात्‌ “ आदिरन्तयन azar ” (१।१। ७१) इति मूत्रस्योपस्थाने तानि तानि नामानि भवन्तो are — ‘waa’ इति । आरादिल्न्तु मध्यमस्यापि परमपेश्य भ्लोति काल्य निकेऽप्यादित्वे इगादिसंन्ना भवन्त्येवं aaa प्रचमाध्यायस्य प्रथमः पादः। १५ णकारादयो इल एष हयवरटादौ तूश्चारशार्घोऽकारः। AT ह्‌ asa अरनध्यस्ते रेषां कथमित्‌ संत्ना? care दत्संत्रका ' fafa afeare प्रत्याषहाराथमिति › भ्रतस्तत्‌ सामर््यादादि - cer ifs (१। १। 9?) सूत्रे गवोपथत्ता , सग्रह णादधिकादित्‌- ant क्रियते 1 ५८) तेनदोव्यतो (४ । 8 । २) त्यादि निदणात्‌ । कद्ृष्ीऽङ्ि गुण (3) 81 १६) दन्यत्र तु aaa ge नान्धस्मितरिति श्ष्दिमाष्नसपि atfefa a soa | afeaa ace ल्ध्िनि farew पूव्वस्य (१।१। ६६ इति सूत्रवमादःय्रःति। तथा लम्भ एव निपेधात्‌ , faa faaar- दाहरणं युक; ayafafa ) व्यवघामाष्दित्याद' fafan ’sfa | aaa तस्मिन्निनि aa (१।१। ९६) fafegue fafenar सूत्र छतेव स्वोशषलमि{तभावः। प्रत्यामश्या afaeina serevfa, fawn इति। स।कघात्‌कमपिदि[(ल (१।२।४) feara चिन्वन्तोति दृश्रवो (६। ४। ८७) रिति यण, अशिथियदिति परमशिव न नघृपध्रगुणः। अन्तरङ्गत्वेन चङि इयङ्ा बाधित- त्वात्‌ । ama निराकरण प्रक्रलत्वादुदः ग्लाजिस्थथति (212 | १२८) qe: , किदेव नित्‌, तन जिष्णुःरत्यादोन qm । zoe गुणो न भक्तः। केवलं Maas कति घुमास्यति प्र्नाव्यावद ATA: पाद्‌: ; (६ । ४ । €) ईत्वं प्राप्रोति, तदथं तत्र दरि arta हत्ति्ता स्वोकरिष्यते इत्यत गकारो न व्याख्याः । विष्णुरिति तु मूष. येति (२। २ १२८) सूतेण sayfa न निषेधः । निमत्तमप्तमोच, यस्य च भावेन भावलक्षण (212129) मित सूत्रेण । afe- तोहि निमिसयो भावेन गुणदयोरप्रा्िनन्तणभावो aaa । निमित्तपटच्च aa कङ्तौत्यम्य गरषलखन व्याख्येयम्‌ , waits fafa डिति निमित्ते इति, दौधोषेवोटाम्‌ ॥ € ॥ दौधीवेव्यो wreat | इटो गुणा र स्यात्‌ | अकगिषं, अग्िषम्‌ | लुङि मिपि लधृतधमुयाभव fata: | ^ दोघो ` ॥ दिस्ति्तरिति (< | २। ४२) मुजन्तया feat: माद चय्याटेव चतुरि सुजन्त Qy कत्वोऽजरवचनं agatrant{e- भाषा-ब्यूदासाथम्‌ ४। तस्थै CURA भागमस्येटा ARMA । न विट्‌ गताविव्यस्यत्यु दाहगति | ` अ्कगिघ ` मिलि । am रमा — ea च्‌ व्यकम्पि giamasm wala tia ay faledfiag ple सस्च्‌{रमस्य WEN म wqAia Mumtya (` 7 qa: २ wrarate: t am भग शब्दार्थाः , यस्मात्‌ प्रत्ययविधि (१) ४। १२) रित्यत्र तदा दिग्रह णात्‌ सिजन्तस्याङ्गत्वे गुणप्रासि माह, ' लङि मपोःत ' । aq ङो ङत्वाटेव पूर्व्वेण fata: स्यादितिनशद्य. भूसुरो स्तिडोति (७ | २1 र्ट) fataa न्नापित मिदभेतच्वाखयङ्वि न गु षनिपेव इत्येके ¦ अकर मचिनव मिन्यादा स्यादेव गुणः । श्रत भाष्यम्‌ | ^ नेड्व्रगो (७।२।८) त्यत दूडग्रहणानुक्ठर्े यदा- दैधात्‌क we (५।२। २५) इति इड्‌ ग्रहनं तत्‌ सम्भवतो पकारस्य faawa faa गुणो ज भविष्यलोत। fafag ग्रहणेन ? aad वैचित्रादिति। तध्रात्वेप पटोंषि ब्राह्मण कुलाशोत्यतर मान्त (६1 ४। १०) इति दोघ न स्यादति कसतव्य- मेवेड ग्रहण fafa a टोका । aqay दडति wad पुनरिड्‌ ग्रहण fan वल 7त्रबोधनाधमिति। वगिर््वात स्प्रमारणात्‌ पून्मेवे- डागम दत ame (१।२ । १८) डति (Hafaterq न स॑प्रमारण मतो डोधोसत्रे युकमेञद्ग्रहग्मि.त ” afew (६ | १। १६) इत्यत्र भाष्य एवोक्तम्‌ ॥ हलो ऽनन्तराः संयोगः ॥ ऽ ॥ संलग्ना हलः संयोग saa । अग्निरिति q-at , स्तौति स-त-राः ॥ (ga? वद्टवचन मतन्त्ं लन इयोरपि damat इलो; प्रधमाध्यायस्य AAA. पाद. | २९ स॑योगमक्ना। संयोगारेरात (८।२। ४२) इति प्रापो, नयाख्या fafa (८ ।२।५०) ral नरनोधान्‌ नदुयते ‘aa लिङ्गचन (नव नित । अतब्रह MAA गन, fafa | रूपोद हरणम्‌ a aie BINA Mat । MRT संयोगे qaat दिगनाच्च aygata (५।१। ३ } दूत नःण्‌ | ‹ अनन्तरा ` इति । {जातो waar sai दूति । aga मपि daar ‹स्त्रोति `, तन सुस्वियः भव gata fata qaqa) संनमन) हन्‌ मग्रोग Tuargy मंमगोषहि « fes fas a, किं वदुञचननातन्बष ? ममृदायम्य सन्नः यथान्या feng pi aqqstaaa तनोपे gia मन्नःयां ननोपो.प स्यात्‌ । तथा उपेःयव,ननःश्वान्‌ (2°21 १०८) इति fata कप॒-सलोपेऽपि amie यवणात्‌ | हल इति किं? तितउ च्छत्रम्‌ | Wa संन्नायां योगान लोपः BIT I मुग्वनासिकावचनं!ऽनुनासिकः॥ ८ ॥ मुखसहितया नासिकया saraa यो वगः सोऽन॒नामिक-संन्नकः स्यात्‌। AAI SSH गनमाः॥ = मन्नगरोद्धि (“> ` पानरान्ग्म्‌) । + याद्ियत्मथ् (ट्‌ area) | ‘saa गृणण्रद। , तनोत «3 (५4५ 9) रिति दधानत. सन्धा दरस fae ' > ` र्विक पातर ' ; Ze भाषाहत्तिः । "मुख | qaq नासिकः च मुवनःसिकं, तेन ar समन्तात्‌ waa a: स वर्गोऽत्रेति विवक्तःयां मुखपद्‌ मनथक aa: आदिजिं टुडव ,१। ay ५) दइतित्‌ दन्दपदानां प्त्यक मन्वयात्‌। यौ मुखनोचयते यथ नासिकयेत्य्थं वणमात्रस्येव सुखभवत्वात्‌ संज्नाप्राप्ेः न चाभ्युपगमः। धितोयाखित (२।१।२४) इत्याट्‌ सितव्यस्तापत्रादावनुनासिश्ख्य क्िभकलो रिति (६।४। १५) दोघष्वादिप्राप्ेः। नहि सोऽस्ति aif यो मुखसम्बन्धं वागि- fea विना उच्चरति, तथाहि — “sat बुद्धा सम््याथात्रियुङ्‌क्तं तदि वक्षया । मनसम्तदल्िमाहन्ति म प्रयति मारुतम्‌ i अभ्निमार्तसंयोगात्‌ स्षोभादागिद्दरियस्य च । Weal वाग्‌ जायते ya म एव कथितो wafa: | तत्तत्‌ स्थानेष्वथध यदा वायुखरति afeza: | पश्यन्तौ वगरूपा वाक्‌ तत उत्पत्ति मर्हति | मध्यमा पदरूपार्था(तु) वाक्यरूपातु वैखरो | दति वाचा मवस्था; स्य waaay तदिन्दरियम्‌ ॥ अयसंप्र्ययो वाक्यात्‌ गुतःदनुमिताम्मतात्‌। fafus खं मुखं राति विखरा aa gat ॥ श्रौ स्थानानि वशना मुरः was: शिरस्तथा | जिद्भामूलञ्च दन्ताय नसिकोष्ठच्च तान्‌ an” sfa गिक्षास्मरणत्‌ | aga, मुखपदमनधकं, नच नामिः प्रधमाघ्वायस्य प्रथम, Ate: | २९ कावचन मिदयवान्‌ ; qaay afefea सितिवचनाब्रासिका- मरेणोच्चारणस्य'सम्धत्रात्‌ | तस्मात्‌ BAA समासः, Tay “मुखः afeagarfe । णाक ofaarfe (२। १।६० ate )t तेन अङ्पिन क्यनोयः, सब्वंञ्चाव्विलिभावः| वचन्‌ दति कम्मणिल्युट्‌ । श्र श्रा दति, श्रकाराकारावूचारणाथों ॥ तुल्ग्रास्य प्रयतं BIT ANE ॥ Game ताल्वादि स्थानम्‌। प्रयतः स्पष्ट लादि यष्रां, तेऽन्यान्यं सवगसंज्नकाः स्यः। वर्ग्यो व्यथ BAN: | अचः ABA | अनुस्वारस्य ययि परसवगंः (८ | ५ | ५८) । ग्रङ्िता, कुश्डिता। अकः सग दौघः(६।१। १०१) दृग्डाग्रम्‌ । ऋकारलकार्योः मवगसंज्ना, वक्तव्या ॥ = I होढ ककारः हातुकारः। कारस्य दौर्घो ना- स्तोति कारः | Gai aaa तुना, “fafa पूजि (21a 1 १०५. दति चकारादडः , तामहति ; दण्डादित्वात्‌ (५।१। ६६) यः। तुल्यः सटः । तुन्ध we प्रयत्रो यस्य इति वरसिलता » ममाम BH | तत्रच “MARA स्वाङ्गादकामे" (€ | 3 ।१२) इनि ६२ wrarafe: | अनक्र "प्रोत, wa eer aa ara ‘qa’ fare | अ set भद्यमम.दिति, “saafa emt” (2121 १०१) इति डप्रत्यये, wet समुखं, लत्रभवमिनि “ शर.रा- वयवाद्यति' (4101 ६) ्र.स्यं, ताल्वा{दख्यानं, “ इलो यमां यमि aig: "(ci ४ ex) इति यलोपः । saree प्रयत्नतो तुक्य यस्येनि वस मान्य.पेक्तया एक चनम्‌ । ` स्पृष्टतादि fiai wea, ईषत्‌ azar, विह्ठनता, संतता, चति चत्वर Win प्रयत्नाः, wag aq वण्धति सवणं; AMT SMe: (२।४। at) i Waa तुल्यशब्द्भ्य HUQ aanzag “ ज्यः{तिजनपद्‌ "' (६ ।२। cu) ala वगशब्द्‌ BMA | सहगायतया areas चोभय निष्ठता. दाह-- अधन्य ' faa क्रिय वद्रषण्लात्‌ waa पुंवच्च स्वभावा।। क्तत हह MMS MALTS" (91 १। २५) BIST: म्यात्‌ । तथाच ` दतरेतरपरस्परन्योन्य wee: कप्रयतोहार्कवपं वरया, निपाननत्‌ माघव " दरति वच्यम(ण- त्वात्‌ क्रियाविशघगत्वऽपि Gard ema) यद्यस्य समानं, ada समनव faw:| aa विसज्नोयाः Hw: CYA W Maw: | कट रषा Bear: | TAA ASA: | VAAaala Ws: | ्रभ्राङ् ख ee # का] ज्रिकाषरश। WIM AA प्रधमः पादः 33 Ta a अनुनासिक! aaa) Fue ale. स्थ।नम्‌ । क दयो Aaa: Bt | WT करणां AMAA । MIM य गन्त allt इत्‌ स्पृटदारण म ":स्थानाम्‌ | उष्माणः श्र ष महः: | BT मर waa. [तरतं करण FAN BUT aa, तभ्य ual fasyaatr: तोभ्यःमपि ए ची; ताभ्यामप्याकारः ¦; मंञनस्त्वकारः । इ urfettat प्रयत्रा SAT | नत्र BRIAN पन्यक मषवयत्‌ कवलं aaa, यत्त kat qed लप्यापि मन्नाम्यातत्च भिवम्थानःनां तुल्यप्रयल्लःना मवपमंज्ञ.यां तप्त्यल ^` भर भरर MIM” Cp + ay) इलि स्प्टरक्र Ma THITA नाहि agit नापः म्यात्‌ | fuaniarmiy तृनस्थानानां मगात्व अस्याातन इति waa फन्धःवयव मकरात्‌ दनः परस्य Waa भशकरव्य चकर मगनाप. स्मत्‌ TAA AWA) AMAA वाक्धपरिसमरापि TA TAT | Gaia अस्वमःउनप्रयत्र WTI wut AA वा मममनोयम्‌। ` वन्यां चत्ग्यति '। ad भ. f afearq (घ । ₹२ । ५६४) यत्‌ | अर्यात्‌ वग्यः Kame, मणः: । ' मस्थःन,; ` Ca, and स्यानं स्पा करणा [धकबग Masai स्थन Waa. RE fe च। ‘mama iat atatia । अद्‌ उक एक रालिक Pufax faa fanaa By ararafer: | een ल्ह unaifan faarfanaa et) सन्यक्षराणि च इम्बह्ोनान्यषटट। णवं स्वरा atfanfa: | कादयः aafa- प्रतिः aT HAAN AA BAe अनुस्वार।नुनामिकः | जिद्धामूनोयोपा्मानोया खत्वारः भ्रयोगवाहाः| aaa a यमायतवारः। इति ज्िषटटि-वणाः। इति ग्रिक्षाकारोक्त-परि संख्यया लवणस्य वगत एव zit नास्तोति ne ॥ नाजभालो ॥ १० ॥ श्रच्‌-हली मवगासंन्नको न स्तः | दगड-हस्तः | दधि-यैतम्‌ । वपाजो मत्स्यः । आनडदहं चर्म । यस्य तिचलि (€ । £ | १४८) लोपो न भदति॥ 'माजभ्'। साहित्य दिवचनवष्ुवचन दन्हौवा श्रज्‌भला- fafa भयो ह।ऽन्यतरस्याम्‌ (८ ४। ६२) इतिपूव्वमवयलया डकारस्य ककार. । ` eer’ श्नि श्रकारडकारयाः- सावर्याभावात्‌ रकः मवर्ग (९।१। १०१) इतिन ate: एवं ` दधिणोत ` fawatfa इकारशकागय);ः। एतदयं a न कर्तव्यम्‌ | अयव दोघ {धाना दित्याशङ्योदाइर्यान्तर्‌- माङ - ` वेपाश ` इति, प्रधन्रध्यायदय HAA! Ale: | २५ ११ ^ विपाशातु विपाटर्‌स्वियाम्‌ | ति शक(रान्तोऽपि। wat परस्परं aati न भवत इति quar, नाजिति aaa टोघकरणात्‌ . तधा wat पर. wi दरतिचम वाचम्‌ । ग्रज॒भलाविति पूव्बसवण ककारा en विधानात्‌ | भ्राकारान्तस्य anfaagiarea नोपस्यापामस्तः लारदिति भावः। विपाश्‌ mm: विपा aat ua sfa aft, इकार माव्य यस्यतिच (:। ४ । esc) दृति श्‌ लोपः स्यात्‌ । एवमनङ्ष्ो विकार श्रानड्ह इति, तथ्य विकारः (४।३) ११४) इत्यणि.अकार alam Pata: स्थात्‌ । सलि त्स्मिनृघधोगे ana sataa कुमारो गत" sfa प्रदाण कतं, तत्‌ प्रमयः पूव्वेसवणः (६ । १। १०२ ¥fa वच्यमाणसू्‌तऽचोत्यन्‌ वत्तत इति। aa व्यत न ely इत्यधरं गङ्ग स्रोलोन्यायेनाचौत्यनुवत्तत wafa uamfaan) aa “ उपायस्यानुपायनापानम्ी aqarayg atatafafa ` न्यायेन । नमु अणुदित्‌ सवगस्य (21 १। ६८) इति मवणग्रादकं सूतं, तच्च “area wa aafasa यावत्‌ कश्य कः मवण इति ननिणय इति 2; aa प्रत्याहारस्‌तनिविष्टा ग्रा स्वा एव ; AM मव्रगमंन्नममय एव नाज्‌भन(वित्यस्याप स्थानात्‌ | Sa मचां say मावण्ये निषि टारघाणान्त eafu: सावण््र मप्रतिषिहमस्यव । तनो qm मचि्यवति | नेवम्‌ । नह्रानत्‌ मूत्रनाऽभिमनम्‌ । ama fe नुन्याध्यप्रयत or aratafear: । सवम्‌ (१ | १ । <) शअरनज्‌भलिष््कमेव aa कुर्य्यात्‌ पायर्वम्यदे RAH) स्तम्थानप्रयन्नानामचां नात्र yaw मव ्मेज्ञावि्रानात अणुदित्‌ (*। १। ६८) इति सूत्र च तस्योपस्थानात्‌ दघ्रोणामपि vem सिद्म्‌ | तता ˆ नाजर लाविलति निस्य aria विधानात्‌ हस्वदोघाणा मवां गन्धमात्रण Bafa: wag नि षव्यत इति व्यवख्थितिः | युक्त ञ्जन्दटव । अन्यया टःम्यलोत्यत्राकारम्य इकारण मावण्यमम्तोति sum (प । 3 1 २८) इति षतं प्राप्रोति: टाना यातत्यत्र Bla: (र | र | 3?) हि दाटरेषोनोष (ए) २। 32) दलि aa दत्व श्यानाम्‌ । दाम)वमियत्रापि इणः भोत्धमिति (८।२। ०५८) ZHAN) भाः काम्यतौव्यत्र sm ष (ल } २।२८) इत पत्व व्यात्‌ | ih इत्यत्र पचात । तत्रापि परेण गकाग्ण प्रत्याद्ःरन्याधथितत्वात्‌ । एवं नदो नटोभ्या[म aa BM a (च । रे । ०4, इति THT षत्व स्यात्‌| ua ata गोलमिग्रादा '' जरः रतयादड ` (च | ४। डका.) दति लकारस्य faa स्याद्व्याद्य्रा eat भवयु स्तददि तमिदं दन्द्ालस्यात्मःत्रण arava नाम्ताति nee. gore इिवचनं प्रगम्‌ ॥ ४? ॥ द उ एकारान्तः टहिववनं प्रग्ृह्छसंद्त स्यात्‌ | Swat अच. वाय॒ अच्च, गवः, पचत दद } प्रधप्मभ्याथस्य WAR. ATE: । 75 amaaat ulate इत्यके | इवाथ व-कारोऽय faa; ants, दम्पतौव ॥ ‘gz ॥ मंत्नातवटेवोटिषु arfeay TTYIS सङा ग्रहैः vay खे (२।१। ee) aga यत्पदग्रहणं तस्व प्रयोजन मिदम्‌ | यत्र WANS: संज्ञा गयत, तत्र तस्ामानाधिकरख्यन्‌ पट्‌ मुपतिष्ठन, न ४ पदं सन्नि ईद्ादिःभ व्विश्ष्यत। विदरासणन च तदन्तविघ भवताोयत रद्ध, ` उ एकागान्तमिःत ` | ade कणां स्प्रणार्थन्‌ । [दवचन faa दिवचमन्तमेव, अग्नो दमा विति प्र््यटात्‌ MAM रचो (६) १) १२५) प्रक्रत agile टौरघाभःव | वाय इति नणारेगः। खट्‌ TAA Smt नभवति. FFT BAIA (१। १५ १८) इति स्वर aa wast | ग्या मधियितो गौरो श्र धयित इत्यत्र an मप्तमो कपटेपि GAHAN | तद्व ज्ञापकं । तनोउन्यत्र ue - Har प्रत्ययनत्तयादारा न भवनि नन कुमार्ययारगारं कुमा aqme, वन्धोरगारं amt say प्रत्यय्नत्तणत्वात्‌ हिकं चनान्तत्वपिन मं. “ इवाथ वकःगेय मित्यन्य ` इति| तषां ममो safa स्यादेव. नश्चालिटमित्यव्यपदन atfaa मित्य. तो aay ए Wea) रादमोव wey महाव्रतौ, एत प्रयमेवति प्राञ्चः '' कृचा गिरोवाचन waa” इति प्दमव््ता प्र्रागा erafan iw मिनि पञ्जिका) ईदृटदिनि- ac wrearate: . fa? दल्तावघ्र। दिवचनं किं? कुमाय्यत्र 2% अदसो मात्‌ ॥ १२ अदसो मकारात्‌ पर मोद्‌दत्‌ प्रगृद्धं स्यात्‌| अमू अत्र, अमू आसाते | मादितिकि? अमुकेऽव। अद्मः कि? Wed | ° अदस ` | “ ग्तग्रधं ममुज्य कल्पयतः: AAT: नियमो बहिरङ्ग were? विधिः खतः ॥ ” sfa avata: vaca विधिमियममम्भवे fafata ज्यायान्‌ ८ | इति arataa (21 21 १) कापवादोऽग्विधि aq aide गादवेति नियमः । रतो aga हिषचनग्रह्ृण मनुवत्ततं तदा नियम; स्यादन्यथा fe विधिरिति ware ^्रदमो मकागात्‌ परमिति ` । ददूदिति मकारोत्तर्टृटन्तं पटमित्यथः | मादि त्याखयादवा सिच्वत्वं नास्ति। पकारम्त्सम्भवा 4 दगितः। एदि- व्यनुहठत्तौ मादित्यपि wera | e faqgugd sana तःय परक्न्फनमा alia (र धिक Wid ) | प्रथमाध्यायस्य प्रथमः OTe: | ३९. [ग़ ॥ १२॥ | गर इतिश्छन्दाभागः | निपात एकाजनाङ्‌ ॥ {४ ॥ uml ana निपातः सः प्रणयः म्यात्‌ अ ्रपकषं। उ उत्तिष्ठ। आ एव मन्यस । Ware fa 2 At उष्णां ATs | csyaq क्रियायोगे मय्यादाभिविधौ च a पत मलं fea विद्रा हाक्यक्मरगयोरङत्‌ yy” ' निपान एकाजिति ` । पृव्वकानेकेति (२।१। ४८) तत्प रुषोऽन्तरद्; । यदत्रोहिसूबन्यपदटायप्रधानलया वह्धिगङ्ग इति मत्वा, ‘oval याऽजिलि ' । wafeia’ | ग्राङ्गौऽन्याऽनाड़्ति लदन्यत्व समाम: । ननु यथा लटन्यतल नञ माम HAT तत्‌मादश्यपि । aa न्यवूविधा बनञ._ gra (94% 1 29) दति aa AEN GA TUT । नतय लत्साटृग्यादवेकान्‌ ग्रद्ोष्यत । aq किमेकाचग्रहणनति > aa. हिमात्रत्लन सानुचन्धत्वन वा सादृश्य दाचजाद्िष्वव स्यात्‌ , न स्वरप्रतिरू पकं ष्वकागादिषु । तस्मात्‌ VARTA मकाचग्रडणाप्‌ । श्र बृ उ दन्यादय. स्वरप्रतिङूपकाः AMAA: | न चकवचननव कान ग्रदोप्यत किमकग्रदणनतिवायं 9 स्रत aa nama, 0 भाषा afa: | अचो fanaa वोधनाश्तलाच्च । निपातस्य otqaafenuaa तदन्तविधा प्राटतोति नस्यात्‌ । aaa मोदित्यनघ्क [नि शद, पन्ने तस्य केवनाथत्वात्‌ । निपातः fa: w= दन्ते ए्दन्ते, डे विष्णो saa: | ण्काच्‌ किं प्राटति। ` मर््यादाभिविधा- fafa’ | water (२।१।६० वा), afeatsfafafa war गाकपाथिवादि. ननतरेतररटिन्हत्वयैचनं, अन्यत्र नुम्‌वा भवति। HTT ॥ ey Seat ar facta: म प्रण्द्यः Ba, रहो अह । उताहो इति ' रत्‌ ` । निपातस्य चिग्रष्यत्व मत्या, ` ओ्रोदन्तं ` इति | “el अद नमा मह्रं यदृदत्य = समध्यया | Saal नयन दो alate मदमाच्््ि;। ” Va जाम्ब alana ज.म्बवते)दणनान्तरं ग्ोक्रष्णन्याक्तिः ॥ १५ सम्बरा शाकन्यखता FATT yee | Aaa Usa WHAM AAA VA स्यात्‌, प्रथमाध्याय WIAA: पादः er eat at, भानो इति। अन्येषां भानविति | aaa किं ? गविथय माह । अनाष द्येकहत्ता | व पयुक्तम्‌ | ‹ क्म्बूदौ ' । `गवित्यय मारहेति ' प्रत्य दार्ये सनुकाय्यामु- रणया wea विब[सितत्वा दसत्यथवस्व प्रातिपदिकत्वाभावषा ब विभक्यभावः। ` एकहत्षाविति ` काशचिकाहत्ता वत्ययः | एकशब्दस्य Kea, क्राशिकायां सुख्यवत्तो, छन्दस्यपि तम व्याख्यान्‌। दिति भावः। भागठत्त wae ar, साद्या {विवरण्कन | SAN 79 ॥ उञ्‌ इतौ Wea मतेन UAT स्यात्‌ । उ इति। अन्यां विति, ऊ ॥ cet उञ gat ऊश्चादिश्यत। ऊ ति, उ इति। saat fata | अ ›। eater ऊं भषति । नभुषष्टान्त न्नारेगेनाख्यव तत्‌ 9 #2 areata: । faqua qeemua rare, स ware’) एतदाकरश्स परि शमलोन्यर्धऽपि wien: an featre, afeaa इति| [ Saat च सप्तम्यध ॥ १६ ॥ | sem चेति qa कन्दाभागः | उक्तं awa । दाधां घदाप्‌ ॥ २०॥ टाञ्‌-दाग-दो-टेडः , धाञ्‌-घेटौ घुसंन्नकाः खः। प्रगिददाति। प्रसिदधाति। werfafata » ाप-दपा मभूत्‌ | दतं घान्यम्‌ | भवदातं वस्त्रम्‌ । ‘gar । यथपि डदे.म्‌ यर्ुबन्धको दा देच लसभ्रिक- दाक्प। aura गाम दाग्र्णेष्वविशेष दति सर्ववषाभेवदास्‌ पणां प्रणम्‌ | WA Ww, ' दाञ्‌-दाणश-दौोदटेङः' xia लज्ज अं।नातिमिनोतदोङांस्यपिच (६) १। ५.) Tne दाख wa vafaer सभ्भव्ति, स कथं नोयतं १ श्यपि प्रनि- हूय णड्िषये चं प्रनिदातन्य मितिने ण्डं स्यात्‌ उच्यते, aqzaa (८) ४। १७) न्यासे Gee धिल्येऽल्पाच्‌तरत्व पूष्ये- निपात मकुष्यता gama alaa मिद मिह कापौष्टा प्रका- श्यत दत्यक्रम्‌ । AM मा ग्रङ्णन माङ मेङ वेव गद्यते | नतु QAAT aaa प्रथमः UTE: | ४९ मोनाति ममोतौति (६) १। ५०) waver faa waya- रित) aiefa तवन ग्राह्यः । द धघवश्ूत प्रतपसिसोकयाय ama धिति सङ्गोवो विषयसङ्ञोचाथष्ति वा। तथापि यत्र aa दाध।र्पं aa aa assy, टो -देञ्‌ घेटूसु विक.रश़ोनष ufuafa प्रणिदयते, प्रणिधयनोव्याद) कथं संज्ञा! दाधारुपा- wary) सयं tgirls (१।१। १८) सूतावकारोऽनुव- mat, ठदिरादय (ei ce) इन्यत पादग्रहण, Wes (१। १।२) सूतव।रेङ्ग्रदणं, न धतुलोप (१। + । ४) श्त्यसो धातु ग्रहगम्‌ WA भादन्त Wee प्रकेत TERT सकलं एव धातु Wt तेन दोदंङ्पि wma wages ^ कचि. feafacfa प्रजरति watfa” अत एवच धटोपि ग्र मिया ' धाञ्‌ -धटौ चति ' ' तन दाख ate दाधा इति वद्वचनन्म्‌, a त्वकचनान्तम्‌ । तसत्‌साम,नाध्िकरण्ययि घुपद मेकवच. A Hy सोतत्वात्‌ sa श्राह, ' घरंर्का' vias प्रणिददाति इलि नगदादिना (<1 ४। १७) aaa षत्वम्‌, wy rain प्रणिदापयनोन्यतापि नस्मादितिचत्‌ भपिदिव्यव।सल। नास्ति faq प्रत्ययो यक्मादित्यपि aeafafa राशङ्भयन। तया प्यदाविति ear नित्रेषो नायाति । पटदाब्रपत्वाहिति wa दपः पक.रकरणमामर्ध्णात्‌, उदोयां माङो wAtwit (९, ४। १८) इलि sar aqaana मनजम्मत्वमिति | अत पङ, दाप्‌ देपारितिः। दा wae दृप्‌ गोधन, gv ararate: | स्वात्‌ दोदडो (9181 ४६) रिति wa खपसर्गान्त (® । ४ ।४७) afaa नभवतिः। प्रादान्लवदे कस्मिन्‌ ॥ 22 I असहाये Waa काय्य मतिदिश्यते ; वलादेरिट्‌ (७।२॥ ३५) अलाक्षिः। अजादा- वियड्वद्ौ (६ । ४ । ७७) ¡ श्रियौ, wat) अन्त- वत्वे अजन्तात्‌ dq) अध्ययम्‌ । व्यपदशिवद कस्मिन्‌ इति वक्तव्यम्‌ i एकाचो दे प्रथमस्य (६ ।१। १) डति agate वच्यति । स यथह AAMT, तधा इयाय, AT पाटेप्रत्यययो (८। २॥ ५४८) रग्तिषत्वम्‌ । यये पच्यति, तथा waratfefa | Car ` । श्रादयन्सयोरिवेति षष्ठान्ताहतिः । षष्टो सम्बन्ध सामान्य दति यः परस्य, यः परस्मिन्‌, यथ परभ्मात्‌ सव्वं एव wma ‘saw’ sfa एकशब्द्‌ स्यासषःयवचनव्वात्‌ सप्तमो वत्करणादटतिरटगविषयलया बन्लादेरि{ति वलादेराई धातुकस्य (९ । २। ३५) विधोयमनल भाषा afer: अपुरौति उक्तव्यम्‌ ns i अन्तरायां पुरि वसति सर्व्वादित्वात्‌ we: | वा प्रकरगं तोयस्य डतसपसं- ५ ©. स्यानं कत्तव्यम्‌ ॥ * ॥ दितोयस्े, दितीयाय। “wea अत्रापि शब्द्रूपापेत्तं atad “ag च परिधाने च wen चन्तरोऽस्विया' fafa र्दरधर[{लखनाद. न्तरशब्दः ufagisfa, वदहिर्थन योगा यस्य स॒ afeata sfa ary उच्यतं। वहि रित्यनेन अनाहता Fa उच्यत. तेन योगो वहिर्योँगः। ख्चाना्तस्य वाद्यस्य वस्तुना भव- तोति ane) ““ श्रन्तरोयोपसंव्यानपरिधानान्यधोुशुक ” दलि बचना दाइ — “ उपसंख्यान: fafa) मीयते परि- धोयतेऽनेनेति संव्यानम्‌ | नत्मोपमुपसंव्यान , वस्वान्सरण- पिहितवस्रमिनि टोकायां स एवाभिप्रायः । वस्वमन्तरं परि धानं येषां ते वस्वान्तराः। कम्बलोऽन्तरं परिधानं यषां 2 HAART. | HAART वस्तान्तराखच ते कम्बलाम्सर वस्व न्तरा: । इत्यत्र सव्वादित्ा च संत्ना, श्रप्राधान्यात्‌। न चानन ^ ग्रहणवता प्रातिपदिकेन तदन्तविधिर््रास्तीति ” | सव्वोदित्वात्‌ प्रास्िरिति लिङ्गविगिष्टग्रहणा दित्यनिप्रायः | TIAMAT प्रथमः ATs. | ५८. लत्राप्पि ‹वहिर्धग ` इति विश्रेषणात्‌ मूलमगरवाद्याया fae: | प्रकारा efeatdatat g स्तस्या मिव्यर्थोवा। वा प्रकरण ` catfe, तीयस्येति पंलिङ्ग{नदशा feual लिङ्ग{वशिष्टाग्रहणा fafa स्याङ्विधौ विभाषा featar ढलोयाभ्या fafa (© | 21.20%) सूतं wow वा। स्वरादि निपात मन्टयम्‌ ॥ 39 ॥ स्वरादयो निपाता आखाव्यय मुच्यत | स्वर्‌ , ॐ =~ Wat, wat, उच्च॑स , नोच॑ंस , दिवा, afea_ सषा, सवयं , हे, रे, खाहा, Sal, Wa, क, शं qu, सस्ति, अस्ति, अभो । निपाताः च, घा, इव, ua, इति । Fe स्वरादयो वाचका, yizal दयातका इति भदः 9 ‹ स्वर ` । ' याभी ` इति । arate य fy खादयः प्रयया Walaa: । लुनोहि qatfe, लुनौष्व लनौष्व, दति । नन्‌ स्वरादयोऽपि चादिषु aaa) aaa निपातत्वं निपा- aaa faa aig fa aufe पटेनत्याद, ‘ates’ इव्या[द्‌) चादयोऽसत्वे (218149) fa a निपालमंन्नका स्त श्रदरव्यत्र- सगर दनि saaza fe afane प्रयुज्यन्त नदश्रद्यालकाः। go माषाह्त्िः t सखरादयम्तं द्रव्यह्तयः स्वतन्वा इति afey नेषां प्रवेशो aa: | स्वरादष्वपि चादयो ग विशन्ति रसत्व ठव तेषां निपातललात्‌ | तदथं प्रायधञ्च निपातग्रहणस्यावश्यकत्व fafa भावः| sata प्रधानन्यायाख्यणात्‌ प्राप्तस्वरो प्राप्तस्वर Cael नाव्ययत्म्‌) न व्येव्यव्ययमिति agat सन्ना | तदाखवणा दप्राधान्ये fate स्तदट्‌न्तविधिश्चेति पञ्चिका) “went fay faya सर्व्वासु च विभिष । क्चनेषु च सर्व्वेषु यच्रव्येति तदव्ययम्‌ ॥ ” sfa1 श्रस्याधः, विषु faga tu नपएसकेष aed qa fagfaana ssaftagia i ललिदसामान्योपादानाच्च विभ- ज्यत utfaufeata sifufefa fauma: , कारकारि, शरभिघायकोपचारा इचनाकि एकत्वादोनि च ण्तष च ged यस्माच व्यति लिङ्गादि विगेषानुपादानात्‌। विविधं नानतं म गच्छति aa cua मित्यन्वद्रता। त्रताऽपठितमपि a प्रश्तोत्याद श्रव्यं भवति। कुगतौव्यत (२।९। १८) महा वरस्िष्ठरसात्‌ । ^ स्कन्धात्‌ प्रत्येव सपल्लवानो ति कुमा- tata) ud asta संवत्‌ । तथा क्रियार्थोपपद न्तुमुन्‌ ्रव्यय संन्नावनाटेव a कत्तरि। व्यव fafa विवरणे qa- यानषैत्यथ्ः | ^“ श्रव्या; परे” दत्यमरप्रयगाऽइचवीद्दितवात्‌ , नहित श्चासब्बविभक्तिः॥ ३८ ॥ प्र्माष्यायदय NAA. पद्‌. | ९१ सर्व्वा विभक्ति यतो नोत्पद्यते स तदितोऽव्ययं स्यात्‌ | ततः: यच विना नाना तसिलादिरिघाजन्तः , छत्वसुच्‌-पुचौ, शस्तसो , व्युर्थाश्च, किम्‌-निङ्व्यय धा-द्‌ा-म्बद्रव्य प्रकषं किन्तरां | वति, ब्राह्मणवत्‌ | ‘afea’ | श्रविद्यमाना wat faufa यंस्यसतथा। यस्मात्‌ सुबन्सत्वेन UTA सु-मातमेव Faw मुत्यदयतेमान्धा काच विभक्तिः, ताबतेब wyaiqs “स तितः sfaae- fanaa इत्यथः | तत wafa तहितान्तस्य, प्रादिपदिकत्वे पश्चमोसपम्यो लक्‌ । तङित्रला व्विभक्तितवे तयी. परतः त्यदा- यत्वं waza « agama प्रातिपदिक्षा् (x12) ४६१) aa ufagfen aww सु:ः। भनेनाव्ययतवे तस्याव्ययाटाप्‌- सुप (2,81 Se) दति लुक । ` विना atar’ sfa i बिमञजम्यां ast मसह (५।२९।२७५) इति वि शब्दात्‌ न शब्दाच्च माणज. नकारस्याकारत्डिः 4 । ` afaar * सप्नुदायः (Zz) ; दयत venta: यथा बिमा भृतान्‌ aaa अभिदधानाबपि बिना- may met काव्णत्‌ा MIKA Ra THAIS WH and (इव्यर्विक्षः us ` द | ९२ भाषाहसिः । दिरेषेयादि' पञ्चम्या स्तसिल्‌ (५।१। 9) इत्यत प्रारभ्य) एधाच्‌ (५। et ४६) पन्ता ये afear स्त दन्तोऽव्ययन्‌ । छत्वसुच्‌ (५।४। १७) Fat (५।४। १८) संख्याया बिहितौ। शम्‌ aweuraifefa (५।४। ४) fa'fea: तसिश्च प्रतियोग (५।४। ४४) इत्यादिभि sate डाच्‌ प्रत्ययान्ताः (५।४। ५५ --- ६) श्रामु प्रतय । ˆ वतौति › तेनतुल्यमित्यादिभा सूत्रेण विहितः ammeafefa दििग्दर्भनाय । तदितः किं ! एको हो वहवः। गोदौ नाम set, तयो रदूरभवो ग्राम दति श्रदूरभवश्च (४।२।७०) art वरणादित्वा (४।२। ३२) छ्ुपि। लुपि युक्तवदिति (१।२।८१) युक्ञवत्वात्‌ यद्यपि हिवचनान्तमेव तत्‌ तथापि गादौ ग्राम feasalfa मादो ग्रामं गच्छति गदाभ्यां wae सम्यगुषित भिल्यादिरीत्या सव्ववि- ufaa मिति नैतत्‌ aafana: | HA AA ॥ ३< ॥ मान्तः क्रदव्यय Bla | कत्त स्वादुड्ार स्वपोषं पष्टः, TETRA | ण्जन्तः ATE: (२।४८ ११ १४ १५)। ‘ma’ | ` मान्तः afefa ' प्रत्ययप्रइग-परि^शन््या प्रधमाध्यायख्य प्रधमः पादः। ६१ mea खपपनब्रः सच मकारेण विशिष्यत इलि येन विधि रिति (१।१। ex) तदन्तविधि tear तथाप्यन्त्‌ -ग्रहगस्य we बच्यति । ˆ कत्तमितिः शक्तातोत्यादि शेषम्‌ । ' इहा चक्राते › इति teat रिजादेसेल्या (es १ ६६) fa @: भाम इत्यामः (ee | ce) परस्य fat लापेऽपि प्रताय- maga (१।२। ६२) wry शब्द्‌: Bea लिटः कक्ष कत्वात्‌ । राम्‌ तु हिनोयधात्वधिकारे विहितो नेति a कृत्‌ । तहि तमु म्नामौ fafa श्रनुनाखिकस्य क्िभलो[रनि (६ ।४। १५) दोघत्वे प्रतामो प्रताम saa wana भवति परत्रापि मान्तस्य क्ञटन्ततया क्रदन्त्बात्‌ | उच्यतं। प्रत्यया प्रत्यय परिभाषया प्रत्ययावयवमकारान्तत्वं ग्ररोष्यत इत्य- दोषः, afe wat afaq (१। २) 08) सुदामा, माच णिच सुदामयलि ततः fafa सुदामा सदाम इत्यत्र स्यात्‌| एतद्थं मेवान्तग्रष्ं प्रत्ययावयवोऽन्तएव at मकारम्तदन्ः कदन्सोऽञ्ययम्‌) सुदामा वित्यव्र विकर aaa मान्ततति सकलं चार्‌ । te मित्यत्र तु क्रदन्सत्वेन प्रातिपदिकत्वं प्रथमा दवचनं तस्याननव्ययवते लुक्‌, पदत्वं माऽनुखारश्य (८) 2122) ययि परमवर्षां (cists) जकारः। AMT तु भामस्वरादिष्वव पठित sfa तनेवाव्ययत्वम्‌। ˆ एजन्तः afefa’ aq कुश्रक।(रभ्य इलि wag (| २। १०२) चिकोपवे इत्यादा alefa (9121 १११) गृ च EIA ६8 भाषाहस्िः । लाच्षणिकत्वात्‌ भूवादय (१।२। १) इति fate a i त्वा तोसुन्‌ AAA ४० ॥ ता अव्ययं स्यात्‌ । HA, VHA) तोसुन्‌ कसनोौ छान्दसो (२।४। १३, १६) | ‘mr’: ` प्रक्षत्येति म्थानिवत्ला दव्यय्रत्वम्‌ । अव्ययोभावश्च ॥ ४२१ tt अव्ययं स्यात्‌ । उपाग्नि, vata, दह लुगेव संन्नाप्रयोजनं | नाकजादिरिति (५ ३। ७?) समतिः। उक्तमव्ययम्‌ | ‘qa’, ‘ उपाग्नोति ` भित्यसमाससखयले वाल-व्य॒ल्पा- दनाय वदधं भन्धपद wea दश्यते «fa wa: समोप fafa amy waa विभक्तोति (21 १। 4) समासः, ' प्रत्यग्नोति ` प्रनरभिसुखं aatatfanat (21 १। १४) दलि समासः । " इहेति ' afwatarfe सूतरचतुष्टयश्ति केचित्‌ | ASMA | ततस्त्य इत्यव्ययाच्यपोभावात्‌ कटं क्त्वेत्यव्ययेन प्रथमाध्यायस्य प्रधमः पादः | ११५ योगी षटोनिषेधात्‌ । “ ्रनुक्तव्य गनो रान्न ' इति हन्टावन्‌- कव्ये तु शेषविवक्षया ama इदेति अरव्ययोभाषधेति Ga ‘wafa रिति अभिधानाभावादकजादि fre न भवति| अःद्पदाञ्च मतेऽपि सादृश्ये पुत्रस्य सदृशो समुरं, सपुत्र ATMA मन्ये सपुत्र्मन्या कन्येति भ्रययमंन्नाया अभावात्‌ भरनव्यय- स्यति a निषेध «fay पररहिषटजन्तस्येति (€ 1 21 43) सुश्मवलति । ननु उपपयःकार. उपपयःकाम षति, भतः क्कमोति (८ । ३) ५६) wa श्रनव्ययय्येति faturarenifa विमगजिद्कामूनीयौ waa दति] aw afa स्तत्‌ किमुच्यत qnafa? aa) ्रनत्तरपदस्थस्येत्यमुत्तते तत एव । तत्‌ fax: अकचोऽभमावात्‌ कप्रत्यय इति उपाग्निकमिति भवबति। शिः मव्वनामम्धानम्‌ ॥ ४२॥ सुडनपु सरकस्य ॥ 23 ॥ ऊसिगमाः + शिः (७ । १। २०) अनपु सकस सुट्‌ aaa स्थानमुचातै। शिः, stele, दधौनि । az, राजा, राजानौ, गाजानः; e‘mang) fm?’ दति पाड क)।शिकाया aaa भ्‌ श्रत | १३ । areata: | राजानं, राजानौ । dar, भनपुःसकस्य किम्‌ सामनौ, धामनो। ‘fa’ “सुट्‌ `। सव्वनामस्थाममिति महतो संज्ञा| aan नाम्नां प्रातिपदिकानां स्थानमिति) safe सव्वा- wa प्रातिपदिकानि खरूपपेणेवावतिष्ठन्ते। शसादिषु तु भत्व - uzatiefa: प्रायेण fanatfa भवत्तोति वोघधयति। ty: पपुष श््यादौ amafefy निबत्तते, सम्परसारष्यन निमित्तस्य वलादिरृत्वस्य (9; 41 ५) तहितत्वात्‌ “ पकटेगप्रिक्कतामन्य त्वेऽपि सामान्यातिटेओे विेषसखमानतिदेण '' दति विेषानति- टेणात्‌। fawarea सम्प्रसारणं भविष्यति, किमनेन aaa ¶ नेवम्‌ । अन्तरङ्गत्वात्‌ भसंन्ना-निमित्तप्र्ययोत्‌पत्तः प्रागेव C2} waaay) तथापि लखम्प्रसारणं तदाखयश् कां वलोय इति दइटोपि ga ata स्यादितिचन वाच्यम्‌ । ष्टो विषये तस्य वचनस्याभावात्‌ । तथाहि afnafa (21 २। र) प्रथम faz, ततश्च नक्ा सेडिति (१।२। १८) कितल्निषे- धात्‌ न सम्प्रसारणमिति व्यवस्था तस्माश्मडत्याः संन्नाया wea फलम्‌ । पन्था प्रटेणवाक्ये शि न सान्यसटोति भरतु fai संश्रया नम॒ सविषयस्यनिगम्यति खरसूव्र नस-णनब्दो नपंसकायं स्तलोऽन्यस्य afsaa:: सुडितिप्रथमेकवचनात्‌ भं।टष्टका- ta संन्ना। कुण्डानोति जलः गिः (७! १। १७) नपमस- प्रथमाध्यायस्य प्रधमः पादः। qo कस्य way (810192) नुम्‌, सव्वैनामस्थानं चेति (qt gic) aa:, राजति पुंसि। सोमा इति स्तियाम्‌ । मन (४।१। ११) ति निषेधात्र sigs erga (४ । १।१३) पालिकः। ‘aaa’ दति सर्ग्वनामखानत्वाभावात्र ea: नवति विभाषा॥४४॥ न-वा-शब्दयोरर्थो विभाषासंन्नकः स्यात्‌ | निषे- घेन समीक विषये विकल्पः प्रवत्तते, उभयव विभाषा प्रयोजनम्‌ | यथा विभाषाभ्वः (€ । १। २०) सम्प्रसारणम्‌ | YN, गिष्वाय, Taq: , fafsaaq: | ‹ मवा? नवाशब्टो निपेधषाचौ नवा ama qaraat दित्यादद्भनात्‌ । ्रशग्डोऽप्यको िपातोऽस्ति। म नड agai विभाषा इति प्रकतं wyatet ga: प्रतिषेधात्‌ । fam नशष्टो निषेधवाची । वागरव्टो विकल्पाथः | यव aa विभाषापदं, तत्रतत्र नवाणब्दावुपतिष्ठत । उपस्थाय च aig प्रकाशयत इति क्रम मनुसन्धाय राह, ˆ नवागब्ट्यो- wy? इति। फलमा निपतति । बस्तुलो aaa: किन्- जम नवागब्दान्तर्मतन निप्रखन समः क्रियत तिर्वि.) मनु Ec भाषात्रस्तिः | ame एव लोके विकश्य(यलेन्‌ प्रसिहः। प्रदेशेषु पादोयम।नी विकल्पेन कव्यं सम्पराद यब्तं । तथाह प्राप्ते विकल्य: क्रयेत | प्राप्त वा aa यथायोगं fafa: प्रतिद्ेधख्च पाल्तिकः aaa, fa संन्नाकरणनत्याष , ‹ उभयत्रेति ` | उभयत प्राप्ते चाप्राप्ते च तिभाषाग्वरिलि (६।१।१०) aa लिडयडो रत्यनुकत्तत | परत्र यदि anfear किति (६ १। १५) ata लिटि विकल्ाते तदा शुशुवतुः शि{श्यतु रिव्यतरेव स्यात्‌ । म शुशाव शिश्वाय इति। भ्रसंयोगाल्लिट्‌ fafe (e121) ५) त्यज्रापि दत्यनुवत्तः। यङि अप्राप्तमेव विधीयते तत्‌साष्चव्यण faafa ufafa भात्‌ fasa स्यादिति। aaa श्शावः शिखाय दत्यत्रवस्या व्र fafa उभयतरापौष्यतं तदथमिदम्‌। wa विभा- षापदेन प्रथमं fagy उपशितः | waa यदुक्तं afafe न्‌।स्ति। यत्न प्राप्रोति ay area, यत्र प्राप्त तजापि निपधितम्‌ । wat वेति fas-ataia उभयत्र भावाभावौ भवतश्ति सूत्रा: | दति शब्द्‌)ऽव्यथाना मनेकाथत्वा चकाराथ इति विभाषा जसो (१।१। ax) त्यादौ विकल्पाधमेव dfs सम्बन्धम्‌ तरप्‌तमपाष (१।१।२२) इत्यादिषु evafaas— पग्रहणं नात्र NEI ca करणात्‌ | इति-शब्टो विपय्यासकत्‌ यथा गवित्ययमादेति । Wag गोशब्ट्‌ मधपदामकचात्‌ प्रच्याव्य शष्ट्पदाककेऽवस्थापयति। तधा इहापि स्वरूपत्‌ wey a. वा-गब्ट्‌ा म्रधपरत्वःबस्यापयति दति-शष्ट्‌ दति नन्टो। “ट्‌ प्रथमाध्यायस्य WHA: ATS: | १८ श्रो faafaawt:” लिट्‌ णल्‌ वभाषा श्वं रिति (६१, ac) सम्प्रसारणम्‌। सम्प्रसारणाच्चति (६।१। १०८) पर्ये- aud wale fafa (७।२)। ११५) afe रौकारः wee रिरव्वचनम्‌ | इग्यणः सम्पसारगम्‌ ॥ 84 यणः स्थाने भतो भावौ Wa TH स सम्प्र सारग मुच्यते। इष्टं, sh, weta , भोयत। wa ष्रष्ठीनिहशमधिकलयाहइ। ' श्ग्यणः | ददमपि पृन्यवत्‌ संन्नापरिभाषातमकं सूत्रम्‌ । परिभाषात्वमादह, ‘ भूतो भावो afa’: यत सम्प्रसारणं विषौ यनं aa भाग्पिदम्‌। aa arate मनुत sfa aa भृत- पदं, तत्र यणडगति विधां safast. ‘ vefafa’ यजा दोमामिति (६ । १। १५) विधिः सम्रसारणच्चति (६ १। १०८) UTA waa पव्वरूपचमित्यनुबादः। यण इगिति यथासंख्यभावेनोपतिष्ठत इति tfufaaufaaa लुङ are- asta इटि सम्प्रसारणपटम न wan इति सम्प्रसरकस्यति (६ । ₹। १३८) न दोघः। दृष्टमिति यज्ञ दैवपूजादौ wt एकाच wife: त्रखादिसूवरेण (ci 21 ३६) पत्वं्टलश्च Ge भाषाः (८। ४ ।४१)। ‘wea fafa’ ग्रहिज्येति (gies re) सम्प्रसारणं ग्रह (७।२। ३७) इति टदोघः। famaqrera- are, ‹ भरथषष्ठोति ' पारिग्रैष्याव्‌ , saat टकितौ ॥ ४६ ॥ asifafese wifefezuafa | भन्तः fas- वति । लविता, भोषयत। maa’) ाद्यम्सशब्दाबवयवचना। साटित्वे लि तेति ड्‌ विघ Aaa पू्मैरमित्याशधातुके (©: | ©) qu: 1 waa भियोहेतुभये gfafe (© । 21 ४०) षुकि अनजन्सत्वादुभोषयते शति णिचि a afe:; एवं watafa- शति रिति एकस्य ्रद्कि (६।२)। ३९) पटान्तदकारस्य यरोऽनुनासिका (८।४। ४५) मवतिवा। मिद चोऽन्दात्‌ परः ॥ ४७ ॥ war मध्येऽन्त्यादचः प्रो मित्‌ खात्‌। पया fa सिञ्चति। सुणि। श Q. Aaa wa नुम मिच्छन्तानुषक्कसंयो- TIMI ANA: ATS: I SR गादिलोपाथंम्‌ ॥ * ॥ TEI, ममनः | ‘fae’: ्रन्यादवः पर द्रति वर्णानां समाभि र्त wa भवोऽन्य vfa दिगादित्वात्‌ (४। २। ५४) यत्‌ | aq वनानि ्ृर्डानोव्येव स्यात्‌ । पांसोन्यादौतु भगेऽन्त्यत्वं न aaaaifa दृष्टा विशिनष्टि । " श्रचां मध्य इति जिहार- qa साजात्यमूलकत्वात्‌ auetfafa (७ । २। ८२) fae- Nya ana wea wa दलति faarcuast जातावे- कवचनं (२।४।६)। श्रचां मध्ये योऽन्त्यौऽच्‌ तस्मात्‌ परो facia ama: sue इति faentqa म waaa प्रत्ययत्वञ्च, प्रत्ययत्बहिि शकारस्यत्संन्ना। पयांसौति साकमहङत दूति (९।४। १८) eta भअनुषद्कव्यादि am saa ठपधा- मकारस्यानुषडस्यानदितामिति (६।४।२४) लोपो यथास्यात्‌ । मङ््यत्र स्कोः स्योगाद्योरिति (८।२। ८) सकारलापो यथास्यात्‌ इत्यवमधम्‌। मम्‌जरन्त्यात्‌ पूव्यं qlafa भन्यधा याणां सयोगमन्नायां सकारो मध्यः स्यादिति भावः । भनुषञ्ग एवं सति ्रचोकरदित्यादा परत्वादुपधा-ङषठत्वे हिव्वचनमिति सन्वत्वं न प्राप्रोति । उपधा-इसत्वस्य स्था {नवत्वे अलघरुपरत्वात्‌ । सत्यम्‌ । अत्‌ Heat (७ । ४। ९५) त्यकारविधानात्‌ aaa स्थानिवच्छम्‌ । नति | तत्र व्याख्यानात्‌ , प्रपञ्चसत्वन्यत्र । अव- धोदिति इन्तलुडङ चेति (2181 ४२) रटन्ती वधादेशः | बधसम्बन्धिनोऽकारस्यादधातुक इति परसप्रम्या मतो लपे तस्य wifaaaa wal इनादरेलघो रिति (७।२। 9) न डि स्तत्र इलन्तस्येत्यनुव्रत्तेः अरनेकवणव्यवधानादा | हरिश्म्मातु पृन्ट- aa चिधिग्रहणादटनलाखयो विधि रन्‌विधि रित्यत्तरपदनलोपि- समासाखयण दलाय एव faut प्रतिषेधः । पटयतौत्यत्र च अनलभावाग्रयाहठत्ति रतः gam amie: । वर्षाभावक्षतं efad वर्षात quai तददनलभाव्रा्यय fafa वलूविधि रिति मते विधि रित्युक्तषान्‌ । 0 ~ न पदान्तदिष्वचनबरयलोप-खर-सव्र्णानुखार- दो घ-जघ्-व्विं धिषु ॥ ५८॥ प्रधश्ाध्यायस्य थम ATs: | te ug विधिष्वजादेशः eifaa a भवति । पदान्त ate: waren: स्यात्‌ । दिव्वचने cara wate चति (८ | ४ | ४७) fea चनं म्‌ स्यत्‌ | कवेरच्यतो लोपे यायावरः wat am gfe चति (211 ४) ६४) स्यात्‌ । सवगविधो श्रसोरङ्गोपः (६। ४। १११) | शिर्टि पिर्टि अनुखखवारश्य ययि ut सवगां (८। 8।५८) नस्यात्‌ | Wart fw- षन्ति पिंषन्ति न श्चापदान्तस्य भलि (<1 ३। २४) दरत्यनुस्वारो न स्यात्‌ । जश्‌ विधौ अभ्यस्तस्याकार- लापः WE WE TTA न ल्यात्‌ । चथ्वि धौ गमश्न- व्यपधालोपः (६ । ४ । ८८) जचतुः we: खरि चति (ह | ४ ।५५) चत्व न स्यात्‌ । अतः स्थानिवच्चं निषिध्यत । स्वग्-दौष-यलेपेषु लोपाजादेशो न्‌ स्थानिवत्‌ | तचह स्वगो नादाष्ियते | दौघ- विधो waits: (६ । ४ । १३४) प्रतिदौवा लि चेति (८। २। ७७) दोघ न aa) ana कच्तो लापः (६ ।४। ४८) magia: बलि (६ । १।६६) यनलापो नस्यात्‌ । लोपः किम्‌? pe 5.9 भावाहल्िः | वायोः यणादेशः स्थानिवदेव ततो वलि (६। १।६६) लोपो म भवति । क्िलुगुपधात्व ar परगि (७।४।१) इसख-षत्व-कुत्वषु न श्थानि- वत्‌ । लावयते fad लौः क्रो ada ्थानिव- दिनि णिलोपस्य स्यानिवत्तनिषेधादृट । लुक आमलकं फलं नित्यं व्रहशरादिभ्यश्चेति (4131 १५४५) मयट्‌, फले लुकि (2131 ९६३) लुक्‌, तशिवलुकोति (१। 2) 82) स्वौ प्रयय-निहत्तौ तस्य स्था निवत्व-निषधात्‌ यद्येति चति (ei | १४८) लोपो न भवति । sau पारिखीौयं चात्‌ रथिक(गन्तादद्येति चेति (६।४। १४८) लोप्य स्थानिवत्वात्‌ खोपधाच्छः (४ । २ । १४१)। Tear गिज्‌ हस्त (७1 8। ?) Salazetat परिवाद्केन। प्रथमख किचोऽस्थानिवत्तात्‌ णी चडति (७ । ४ । १) शस्व: | (एवं) Wray: पापक्तिः | पाचयतेः पाकिः। arama atafe:; याजयते atfe: | अ्नाप-शिलापयोः खानिवत्त्‌-निषधाजभनलौ ति कुत्व- (=1 २।३०) षत्व (S121 34) भवतः| WAAAY प्रथमः Ue: | ९.१ Ca’) ater: पदान्त इति सप्तमोसमासः | तेन aaa शब्दात्‌ gata डति टिलोपे भ्रकार लोपस्य खानवश्वात्‌ सत्वं न भव्ति । AWA asst डमतुपोऽपदत्वात्‌ afl स्थानिवदेव । ata इत्यत्र तुस्त शति पदे कविन्यस्यानसखं विधिरित न स्थानिषतं। स्त इति wea, माग्ब॑घ।तु- कमपि दिति (१।२) ४) fea अ्रसार्ल्लापः (६। ४। १११) स्थानिवव्र भवति पदसंस्कारप्रयुक्घत्वा इयाकदणस्य स्तः इत्यादिकं पटान्तरनिरपेच्यमेव स्स्कियतं। ततञ्चानादिः vice इति र सम्भवतौति म area) यु्मद्यपपद (१। ४। १०५) इति प्रणयनार।क्य-सस्कार प्रयुक्षमप्यस्ति। fea चनः aarefa श्रनवचिचत्य (८) ४। ४७) नेन । वरेष््ति सप्तम्यन्तं सात्रत्वादलुक्‌ । afaw दकार-प्रन्नपण विधिं प्रति न स्थानिवत्‌ | तथा WAM WH मामकं इव्यव Sint स्था निवस्वात्‌ यस्यति चेति (६।४) १४८ नोपा न भक्ति । पटयतोतिवत्‌ यकाघधक पोव्कापथ्यै मित्यादुः । यायाबर afa यातः यङ्न्ताद्‌ यश्च ae इति (212) १७६) व्यि क्रतं अत्र ्रतोलोप (६।४) ४८) इति ward स्थानिवत्‌ | wat mia: (६) ४) ६४) स्यादि रवि ater युडचिक्‌ड- नोत्यनो (£1 ४। ६२) ऽचोव्यनुवलत । watt वय वऽपि कडिति श्रातो नलोपः स्यात्‌ । ननु सामान्यातिदभ fanar- दतिदेगा दा्धातृकत्वं भ्रजादित्वं विषो कथ मरवयव स्यानाम्‌ ° ९२ भाषाः उचत v2zaq वरे पटं moa, क्चिदिशेषोऽप्यतिदिश्यत इति, तन अवधिर्त्यत्र Ge शन्‌ सम्बन्धादाममेपदं स्यादेव | समुदाय काय्यं सवयवे चैति भ्रतोऽङ्कत्वमसत्येव । मेड वशि aat (७।२। ८) wz fata ` acetafa’ वच्यमाणत्वाद्यलोप-' aayire ‘ सवणविधाविति। ` शिष्डोत्यादि' fase विस रणे, fase dana, लोट्‌ faq तस्य fe: 1 खम्‌ Be: (६।४। १०१) टत्वं (Fi ४। ४९) भलां a भशोति (cig) ५३) षकारस्य डकारः 1 ्रसोरन्नोपः (21 Bt १११) नश्च (८ | २।२४) त्यनुष्वारः , waft a स्थानिवश्वं अनु स्वार ग्रहणात्‌ , स्थानिश्स्वनिष्रेधात्‌ परसवर्ण णकारः न चादि- टादचः yaafafa वाच्यम्‌ x ? स्यान नकारस्यानादि्टाजपेत्ष qaaw खानिवद्ावनाययणात्‌ । परमवणं fauna मनुस्वार विधि मइ ` शिंषन्तोतिः। अनन्यथा नान्तरोयकत्वात्‌ 4 पर सवण- विधा wifaasta ufafay रमुख्ार विधावपि सम्भा- aay etat awa दरति जगशविधिमादइ। श्राभ्यस्तयो गाम दति (९।४। ११२) अक्ारलोपः। Sug’ इति। arent नट्‌ शपः ज्ञुः f.aat we: दधस्तथोचति (८।२। ८) भभ्यासम्य धत्वं anafafa प्रति धकारस्य कनान्ञगभगोति + anita इत्यथ. via द्िच्पन | ' ्छ(वमाभानिनान्‌ शशय | प्रथमध्वायस्य Ue: पादः । in (८ । ४ । ५२)। ‹ जक्ततुरिति ' | षदे लिखन्पतरस्यामित (२।४)।४०) घस्ष-उपधालोपः तथ्य Baa. नषेषात्‌ धका- tq aa ककारः शासिघतोनि (८।२।६०) षत्वं श्यानि- वड वाहसो दिव्वचनम्‌ । wi: स्थानिवद्भावो निषिध्यत इति uaa वाक्छेषः। ^ प्रतिदोवु fa’) युषिभक्तोत्यादिना (छः १६३: दिवेतेणादिकः कनिन्‌ तनस्तुनोयेकवचनं aa ua भनलोपोऽन (६।४। १२४) इत्यक,रलोपद्य स्थानिवत्वं दीर्घो मस्यात्‌ । wa: ल्थानिवत्वाभावे इलि चेति (121 ७99) दोघ: स्यादेव । नचात्र न भकु्छरा मिति (८।२। ७८) fara स्थानिव -निक्रिव-सामर्या दोघत्वमिति वायम्‌ । भ्यामि. asaaiag पिपनोरियत्र मव्रन्तात्‌ fafa war लोपे wa चा स्यानिवत्वा द्रफान्तस्य दोघत्ेन wan aa xiffra- qaqa. रेकवक(रान्तययय भस्य तदोघत्वं प्रतिषिध्यत, ` कण्ट तिरति, कष््ादभ्यो यक्‌ (२।१।२७) ततः faa क्रतौ च संन्रायामिति (2121 १५४) fafa योऽतोऽकारनोप स्तस्य स्थानि ग््वनिप्रेधाक्नोपो व्योरिति (६) १। ८६) यलोपः । ननु लालुव इत्यादावपि श्रन्नोपस्य (६,४। १२४) स्थानिवद्गावादेव aan नमभव्ष्यिन इति किंन धतुलोप(१।१। ४) दति सूत्रण ? नवम्‌ । aafe यडोऽचिचति (२।४। es) fang विधानात्‌ लका अतानोपा वाध्यते इति नव्रंवाक्नम्‌ । ““ मब्ब- विधिभ्या afafy व्वनवानि.न ` । ‹ यायरातरर ` इन्यननेवा ९४ भाषाहस्िः। and: कण्डति रिति प्रपञ्चार्थोद!हरणान्सरम्‌ | लोपः far- मिनि लोपाजःदेश इयत्रस्थः faafaarfe वासिकं यद्यपि महाहत्तौ नास्ति तधापि मपयन्तस्ये (७। 21 ९१) aa वामनढत्तौ salad इति व्याचष्टे क्लि लुकचत्यादिकं वाक्यम्‌ | एतश्च योगविभागादेव धाथम्‌। यतप्रणाख्याकार्णोनं येत्वो- कारप्रम्ेषं नेच्छन्ति वरे इत्यत्र, & भ्रःमलश्याः फलं विकारः मनक मियेतद्धं योगविभागं कुब्बन्तोति । लदुपलक्षणं Catan fafa’: wa इतम्‌ । यत्‌ कौ लपं तत्‌ fa- fanaa क्ष्ये न स्थानिवत्‌ । णि कोरमिटोत्यनेन (६। ४। ५९१) aaa an. क्किनित्नये ऊटि waar नस्यानि वदिति $ नलोरिति एत्य व्युट्‌ वित (९।१। Se) afm यदन्यत्र लुप्तं तदपि कि-निवन्कय्यं aaa न स्थानिवदिति, देवमाचषे इति fufa टिलोपेऽपि क्षावृट्‌ स्याट्व। दयुरिति धातुव्रत्ती, इयमेवरेतत्‌ सन्वति | तथाप्यादयं पक्षमासित्य हितोयः ual न area इ्यससम््मतत्वमस्य । लुकोत्यादि ga अमला विकारः फलमिति नित्यं हदति waz (४।२। १४४) तस्य फले लुगिति (४।२३। tea) afa यस्यति चेति (६ ।४। १४८ लोपो नभवतोति। यश्पि स्तो प्रत्यव परे यः qa: स लुप Waly तथापि “ निमित्तापाये नमिति कस्याप्यपाय ” दूति वचना द्रागादिङोषो (४।१। ४.) नसती लोपोऽपि रूवःलत श्व्येवोजितोऽकारः । श्रधत्रा उपनात- प्रथमाध्याय्द WTA: पाट. < faa प्यप्रसग उपजनिष्यमाण-निमित्तेनापवादेन वाध्यत wm) aa तरितलुकिं Wawa लकः सम्भावना a4 पूव्यैमपि यष्येतिचेलि (६ ।४। १४८) लोपो न भवनोति om मैन्धव । खापपाच्छ (४।२। १४१) VA श.षकः परिखाया अदुरभवः afte: अ्दूरभव खत्यण्‌ (४।२। ॐ.) परिखा शष्दस्याक.रलोपः। पःरषखस्येदं हद,दकेकान्तखोपधादिति (x । 2) १४१) पारिखशब्दाच्छ दृष्यते। सन्‌ UWA खका- रस्यालोाऽन्तात्‌ पूव्यं (१।१) ६५) इव्युपधासंन्नायां तदाकार लोपस्य स्थानिवत्वे न स्यादिति saa स्थानिवत्वं नति | चख्पःणा wat (७ । ४।१) स्वस्य वधानम्‌ | aa वादि- तवन्त प्रयोजितवान्‌ इति ईेतुमन्‌प्यन्तान्‌णिचि श्रवोवददिति सपम्‌ । ‹ पापक्षिरिति ' पचे यङन्ात्‌ faa शिव्रावादिभ्य (२।२।८्४बां) इ्लवा| एवं पाक्ति-याष्टौ इति wang कुत्वं चोः कुरिति (८ २। २०) wa ब्रश्चभ्बस्‌जेति (८ | २।३९) तयो कलो malay (८।२। ३६) भलोत्यनहत्तः | परताःप as विधिशब्दो भावस।घनः waaay तग्छेगानु- हल्या BIW: तन यव्रागमताया मुहेश्यावसरः। १व्वचमेऽचि॥ ५८॥ हिव्वचननिमिन्नऽचि भजाटेशः व्थानिरूपन भषति । क्रचिदि्व्व चन एव कत्तव्ये । ऊवे fe- ९.६ भाषाहसतिः | aaa पुनरादेश रूपं नटबद्कह्वातौति। पपतुः पपुः, जक्षतुः Hy, अतो लोप्य (६। ४ gc) Tarawa च खानिवन्नदे काचो हिव्व चनं famfa, निनाय लुलाव, आयाः च्या निवक्तात्‌ vat शब्दौ दिर्च्येते। अचि किम्‌! amaa, asia’ न खानिवत । उक्तः स्थानिव- RTA: | ‘fe’, area प्राधान्यात्‌ प्रकरणं कर्य्यातिरटेगाधम्‌ । wey रुपातिदेषाध मज॒ग्रहणात्‌ । कधातिदरेशेशि जघ्रो घत ईति दत्व (०।४।३१) क्तते.प हिष्वचनं भषेटेव, रूपा- तिदेगेडि प्रा-रूपैए यथा न दिर्व्वचनं स्यात्‌ तदटथमनो-त क्रियत इति । रुपातिदशस्य woafacha feat क्ष्ये सति अचि परतो योऽजादेशः स स्थानिरूपः स्यात्‌ । एवञ्च दिवेः सनि दुद्धुभतोयत्र amine स्थागिवहवावेन [६- eae WATS उकार वणं Ay # तस्मात्‌ प्रत्यासन्य। feqaaataasfa योऽजादेशः स स्थानिरुपेणावतिष्ठने इति व्याख्येयम्‌ | णएश्मपि गाद caret चरिताध wat aa: पपतुरित्यादौ नस्यात्‌, fesaa ननभित्तेऽचि प्राप्रवन्‌ श्रजा em: wifaatarafasa दति व्यादख्यामादता जिन्नासत afa >