nf BIBLIOTHECA INDICA ; tte nt A COLLECTION OF ORIENTAL WORKS | | | PUBLISHED UNDER THE SUPERINTENDENCE OF THE | ASIATIC SOCIETY OF BENGAL. | ? | ६ 1 । १ | | No. 200. { ( REL १४ १५१ alt " 12 a de | i । 3 == 2 3 = — = i= * iy <"). a ml) | = . itl ।:|॥॥ 1 | भौ role रतरप्रभाभासितशङरबद्मखचभाष्यं THE APHORISMS OF THE VEDANTA, By BADARAYANA, WITH THE COMMENTARY OF S‘/‘ANKARA ACHARYA AND : THE GLOSS OF GOVINDA ANANDA | Epitep sy Panpita Rima Ndrdyaya Vipyfratna. LY ) 4 RN 8 8 क क कसा क क का, BINS RA WR ०, 11, + FASCICULUS XII. ॥ सनिति (किक OP (जि CALCUTTA PRINTED BY 0. B. LEWIS, AT THE BAPTIST MISSION PRESS. 1863. [क क्क क का ORLA RARE IE SN RN SANSKRIT WORKS PUBLISHED, IN THE NEW SERIES. The Vais’eshika Sutras, with Commentaries, by Pandita Jaya Narayana Tarkapanchénana. Complete in five Fasc. Nos. 4, 5, 6, 8 and 10. The Sandilya Satras with S'wapnes’wara’s Commentary. Edited by Dr. J. R. Ballantyne, LI. ११. Complete in one Fasc. No. 11. The Kaushitaki-Bréhmana vupanishad with S’ankaraénanda’s Com- mentary, edited, with a translation, by E. B. Cowell, M. A. Complete in two Fasciculi, Nos. 19 and 20. A translation of the Sirya Siddhanta and Siddhanta S‘iromapi, by Pandita Bapui Deva S’astri, under the superintendence of Arch- deacon Pratt. Nos. 1, 13 and 28. The K&vy4dars’a of S/ri Dandin, edited, with a commentary, by Pandita Premachandra Tarkabdgis’a. Complete in five Fasciculi. Nos. 80, 33, 38, 39 and 41, SANSKRIT WORKS IN PROGRESS. The Das’a Ripa with the exposition of Dhanika. Edited by F. E. Hall, D. C. L. Fase. [., II. Nos. 12, and 24. The Nérada Pancharétra. Edited by Rev. K. M. Banerjea. ` Fasc. I. II. III., Nos. 17, 25 and 34. The Maitri Upanishad, with the commentary of Rdmatfrtha, edited, with an English Translation, by E. B. Cowell, M. A. Fasc. I. and II. Nos. 35 and 40. A translation of the Sankhya Aphorisms of Kapila, by J. R. Ballan- tyne, LL. D. Fasciculus I. No, 82. BIBLIOTHECA INDICA ; COLLECTION OF ORIENTAL WORKS PUBLISHED UNDER THE SUPERINTENDENCE OF THE ASIATIC SOCIETY OF BENGAL. Nos. 64, 89, 172, 174, 178 and 184. ०१५. ok TT THE APHORISMS OF THE VEDANTA, By BADARAYANA, WITH THE COMMENTARY OF S’ANKARA ACHARYA AND THE GLOSS OF GOVINDA ANANDA. Epitep sy Paypita Rima Ndefyaya Vipyfratna. VOL. I. ApHYAYA I.—ApuHyAya IJ], Papa II, ` NLR INN ON CALCUTTA : PRINTED BY C. B. LEWIS, AT THE BAPTIST MISSION PRESS. 1863. aN YO, A ४। | A +~ * क कः निक ऋ) नन न्न a ee ~ ५ क ^ ~~ क~ कर = क का वादरायशप्रणीतं AMSA नाम वेदान्तदशेनम्‌ | ओगाविन्दानन्दकतया भावयरत्रप्रभाख्यया रोक्या भाषितेन शाङ्रभायेण सदितम। आसियारिकाख्य-समाजानुमल्या MIA THAT faa यत्रतः परिभोधितम्‌॥ कलिकानाराजधान्यां anafes मिशन्‌ यन्न सि, वि, axe साहवेन मुडितम्‌। शकाब्दाः ६५८४ । कोः ६८९२ । Digitized by G O OS le ADVERTISEMENT. ~ Tus Edition of the Vedénta Sutras was originally commenced by Dr. Roer, who published two fasciculi; but it was discon- tinued on the suspension of the Bibliotheca Indica in 1856. Its publication was resumed in 1861, but, as Dr. Roéer had left India, the task of editing it was entrusted to Pandit Rima Nardéyana Vidy4ratna. To ensure a correct text of the Commen- tary and Gloss, several MSS. have been compared,—of these an account is given in the Sanskrit Introduction. At the end of the work has been added the text of the Adhikarana 11818 of Bhfrati-tirtha Yati, as this contains a useful summary of the different topics, with the arguments employed on both sides. E. B. C. | Secy. 2. A. $, Caleutia, August 17th, 1863. + Digitized by Google ॐ नमे TAN | ufay कादखिकं wee गतोाऽप्यरिवषशादर खाप aya Uz | wawary इरि परमाखमे जनकजावरमनन्तस्त खादति ॥ १॥ ओगाग्ा aware निजपदाम्भाजेन afauz wie विघ्नवनं रन्तमनघं मओएर्छितुणडासिन्रा। अन्दे UHRA ACH TCSII पर नाखीति प्रदिशन्समम्तविधुर statin शिव।॥२॥ यत्छ्जपाखवमाचेल मुका भवति पणितः, बेदशास्रश्सेराग्तां वाणं वीखाकराम्भजे॥ ₹। WATT सदुग्धप्रचरसुरनत प्राज्यभोग्याधिपज्य- आभेरीमायकाभित्‌प्रकट नश्रिवरामाययंलनात्मबोधेः | भीमद्ापालगीभिः प्रकटितपरमादेवभावास्मिताऽस्य अीमदराषिन्दबागौचरयकमलमगे निरताऽहं waite: ses अीशङ्कर भाव्यलतं vay व्यासं इरि qanry वद्धि। sired cewagey वाग्जालबन्धच्छिदमभ्युपावं ॥ ५। विशतग्रज्थवीच्तायामलसं वस्य मानसं | चाख्या तदथ्मारु्धा भाष्यरन्न प्रभाभिषा ig | MASAI भाव्यं प्राप्य वाक्‌ खुह्धिमाश्रयात्‌। इति अमा मे awe wet CUT TUT yO यद च्चानसमुद्धुतमिन्रजाशमिदं अजगत्‌ | सब्च्चानद्खानन्तं Tee we निमय acs B z रन प्रभाभासिते | [ख ६।पा .९।] cy खल खाध्यायाईष्येत'' इति नि लाध्ययनविभिनाऽघोत साङ्था- ध्याये “afefawrae” ‘aistce: स fafawifare:” “ara aae Kee: Hay” इति अवदविधिरपलम्यते। तस्या्चंः। waee- त्वकामेनारैतातविचार एव Tera: ane इति। तेन काम्येन नियमविधिनाऽचदेवा*्शास्सप्रत्तिः बेदिक्रानां पराशादिप्राघान्धं वानिरस्यवङति बरूगतिः। as कख्िदिह जन्मनि errant बान- सठितयनश्चादिभिगितान्तं निम॑ख्खानग्ताऽस्य अवयविधेः का विषयः; fa wa? काऽधिकारो? कः सम्बन्धः? इति जिश्नासते। त जिश्चा- समपवभमाने भजवान्‌ बादरायखसतदन बन्धचतुद्यं अवबाकद्ा- स््ारम्मप्याजकं aan निसखंतुमिदं खवं रचयाख्कार “waar ब्रह्मजिन्नासा', इति। मण्वनुबन्धजातं विधिसज्िशितायंवादबाश्ेरेव चातुः We) तथधा “gy कम्मचिता लेकः stra cadena पुण्चिता लकः चीयत? डति yar “aq uae acre” इति न्धायवत्था “a गायते fara वा विपत्‌, “a बे war तदम्टतमन्यदात्त, xatferen च waren निन्धस्लताऽन्यदनित्यमिति विकेका wad | कम्मेवा शष्या- दिना चिवः सम्पादितः सस्यादिलाको ana Kare: | विपश्चित faa चामखरूपः। “qty tram कम्मचितान्‌ area निर्वेदमायात्रा- सखतः waa”? “graven कामाय wa प्रियं भवति" cinfewar नात्समाक्रे वराग्यं waa, परोच्यानिन्धत्वेन निश्चि । अहता म्लः छतेन waa नाप्तोति। कम्मेतत्पा कलेभ्यः Fo प्राप्तवाजि wu) “श्रान्ता दान्त sucafefie: समाहितः ख डाविन्ता awear- MaMa पश्येत्‌, इति त्था शमादिषटकं wea) “समाहिता wer” इति काणपाठः। उपरतिः सच्यासः। "नच yacrawa” xfs सख्यं व्योतिरानन्दातमकमेच्तस्य frase qa कभ्यते। तथा च विवेकादिविष्टेवबवानधिकासोति wa wa) यचा “रता राची- रपयन्तीति" राचिसच्रविधो पतितिरन्तीर्थवादस्थप्रतिष्टा wre. इत्‌ । वया “Brag” इत्च veges नियेगस्य प्रत्या भिचा विषयः विचारस्य वेदान्ता fara डति wad aia | “aan Req” + wurfgat शति ogy संख्याक प॒र्तकपाठः। [अ०१।पा०१।] प्ाङ्ृरत्रह्मसच्रभाषे। R racormenaafer “sae” इति विचारजिधानात्‌ न fe विचारः साक्ाद्ग्नद्ेतुः ख्प्रमाड्त्वात्‌ पितु प्रमायविवयत्वेन | पमादश्ादइतात्मनि वेदान्ता रव | ““वन्त्वोपमिषदं yaad” “"वेदाग्न जिच्चाबदनिश्िताया', इति ge: | बेदान्तागाख waned विषयः “arate” “ay ब्रह्मास्मि", इति ae: | wa चिचारविधेः फशमपि waar ate: “वरति शोकमात्मवित्‌" ब्रह्मविद्‌ wea भवतिः श्चादि qq: |) तथा सम्बन्धोप्यधिकारिणा विचारस्य adaar- Sq: फलस्य प्राप्यतारू्प इति यथायोगं gare: | तस्मादिदं aa wufafa चेत्‌। न । तासामधिकाय्ादिश्चतीनगां ery तात्य्धनिसोाय- कन्यायसचाभावे तिं विवेकादिविग्धेवडवानगधिकारी उतान्यः? fe बेदान्ताः Ysa गताथा खग ताया वा? किं we प्र्गभितच्रंगवा? fa ata: खमगादिवत्‌ शाकान्तरमात्खरू्पा वेति dua: | वस्मादामम वाक्धछरापाततः प्रतिपन्नाधिकाादिगिखयायमिदः ae. AAS | ATM TAMA aca: | “'अधिकायादोनामागमिकषते ऽपि न्यासेन निख याचंमिदः aa” इति। येषां मते waa fafadtifes तेवामविह्ितश्च वयेऽधिकाण्यादिनिखेयानपेच्चयात्‌ et qufaars- वति rae प्रसकन | aq चास्य gag अवखविष्यपेचिताधिकाग्यादिथतिभिः ख।य- जिर्खंयाबेव्धापितत्वात्‌ हेतुरेतुमद्धावखतिसङ्तिः। wera. मु बन्धनि खावकलेनोपोद्‌घातल्वाच्छास्नादो सक्तिः | खधिकायादि श्र- तीनां खाच समन्वयोक्तेः समग्वयाध्यायसङ्तिः। "“रेतदात्मभिदः qa” “awa aa”? “a ara” “awafa” दव्ादिशख्तीनां सव्बामत्वादि wewafagrt विषयादा समग्बयोक्तेः weayfa: | रवं ata. stat अव्वथनिखायकत्वात्‌ अखतिसकतिः। weed वत्षत्पादे च समानप्रमेयत्वेन सङ्तिरूहनीया। प्रमेयस् रत्खश्ास््नस्य व्रस्य, खध्या- art q समन्वयाविरोधसाधनफलानि। तजर प्रथमपादस्य स्प ब्रह्मजिद्धानां समन्वयः प्रमेयः | डितोयदटतीययेरस्पखत्रह्मलिङ्ानां। अतु्पादस्य पदमा्रसमण्वय इति Ae: | खस्याधिकरबस्य प्राचभ्या- ज्राधिकारकसङ्तिरपेद्िता। थाधिकरवमारभ्यते। “array” इति विहितखवयातकं वेदान्त- मीमासाश्राख््रं विषयः। तत्‌ किमारन्य्थं म वेति विषयप्रये।जनसम्भ- a: रल्नप्रभाभासिकते। [चख ०९।पा०९।| वासम्भवाभ्बां ae: | तजर "नाड aq” दति Arafura कठ त्वाकटत्वादिबिङडधम्मवस्वजिङ्कानमानेन च feta wera. tay विवयस्यासम्भवात्‌, सत्वबन्धस्य छानाचिखत्तिरूपफलासम्म- बान्रारम्भङोयनिति प्राते सिडान्तः.“ अयाते wefswrar’xfa) खज अवकविधिसमानायंत्वाय “atten” xfs पदमध्यादन्ं यथं | खध्याङतण् भाग्यता “wefawre कर्त्या, इति | तच vafareawarwt- AMAL: कच्व्यत्वानन्वयात्‌ प्रा पलीभूतं चानमज रक्ष्य योच्यते | प्र्येनच्छासाध्यो विचारो जदषछच्तवया। तथा च “ब्रह्मच्चानाय वि- चर, क्तः, इति Gay Bary: सम्पद्यते । ay जानसय खतः wa- व्वायोगात्‌ प्रमाढत्वकटंलमोह्ध AAT निवत्तकलेनेव पललवं वक्षं । AMAT Gas चागमाजाचिड्श्ययामादध्यस्तत्वं वक्तव्यमिति बन्ध- स्याष्यसरतत्वमर्चात्‌ खचितं तच्च शास्रस्य विष यप्योजनवश्बसिडि- शतुः । तथा fe wena विवयप्रवे। ज नवश्वाट्‌ भोजनादिवत्‌ | Wei प्रयोगनवर्‌ बन्धनिवत्तेकच्चानरेतुत्वात्‌ “cafes” xante- बाष्धवत्‌। wart चानजिवच्धाऽष्यखत्वात्‌ crated, इति प्रयोजन- fafe:) aware ब्रह्मश्चानाण्लीवमतानचेष्नमनिङत्तिं फलं चयम्‌ Wangan विषयमप्यथात खचयति | Waray म्बमानि- eu) गीवा त्रद्याभित्रः तजश्चाननिवच्ध्यासाख्दत्वात्‌, यदिव्यं AWA VU Awan सदमन इति। विषयसिडिरेतुरुष्यास wag विषयप्रयाजनवश्चाच्छास््रमारम्भङीयमिति | खचर Waa बन्धस्य सत्त्वेन आअनाद्निशत्तदपायानर साध्या afafcfa we) सिजान्ते च्ानादेव afafcfa feta: | इति aa मनसि निधाय ब्रद्मसजाखि व्याख्थातुकानो भगवान्‌ भाष्यकारः gee विचारकर्लव्यतारूपथाता- चान्यान पपर्याऽथात्‌ फलितं विषवप्रयोजन बश्वमुपोहातत्वात्‌ afe- डिरहेलध्यासाच्चेपसमाधानभाव्याभ्ब 1 प्रथमं वशं यति ““बुखदखतप्र्- यमाचर्योः' डति | रते इज्रायास्पधिलादध्यासयन्धो न भाष्यमिति निरतं | साथिंकाचंस्पध्नित्वात। यत्तु मङ्लाचरणाभावादव्थाख्ेयमिदः भाष्वमिति | तच्च । छतला- मितरेतरभावानुपपरसिरिनन्तभाव्यरचनायं तदस्य सर्गवापत्रबर- हतर विश्चागधनप्र्ममचसख तत्वस्य Gaara) अता निदाषलादिदं भाग्यं ATT । [अ०१।पा०९।] WT CATT | i ॐ नमे भगवते वासुदेवाय I क ~ Ly म्‌ VU खतप्रत्ययगाचरयोाविषयविषयिणाष्ठमःप्रकाज्नवद्‌वि- wa मुक्घाविदं रजतमिति wa: सत्यरजते इदः रजतमित्धधि- ङानसामान्धासेप्यवि्रेषयोरक्छप्रमाडितसंस्कारजन्यो ce इति | w- चाप्यात्मन्यनात्माइङ्काराभ्यासे Taq प्रमा ATS, सा चात्लानात्मनोा- बस्वेक्छमपेश्तते, न डि तदल्ति। तथा fe खात्मानात्ानावेष्धमून्धो पर स्परे योग्यत्वात्‌ तमःप्रकाश्रवदिति मत्वा शेतुभूतं विरोधं वस्ततः प्रतीतितो अवहारतचख साधयति।॥ युश्मदस्मत्‌प्र्यमाचर- fefa नच ^प्र्योत्तरपदयोाख'' इति [पा००।२।९८] aia “प्रत्ये चोच्चर्परे च परता य॒द्मदसख्मदोमंपय्धंनस्य waza a” इति fa- ्रानात्‌ “wate मदोयं BATA ATTA” शति वत्‌ “त्वन्भत्‌प्रत्यय- मोाचरस्योः'” इति स्यादिति वाच्यं | “ल्वमावेकवचमे'' [ate ees] इम्धेक वच माधिकारात्‌। GA च युद्मदस्मदोरेकायंवाचित्वाभावाद- नात्मनां युद्मदथोानां बलादख्रदयचेतन्धस्याप्युपाधितेा बडल्वात्‌। wea सति कथमत्र भाष्ये वियः? न च ^“युयमिति प्रत्ययो sure: वयमिति प्र्योऽस्मत्‌ प्र्यस्तदभोचरयोारिति विय” इति ave) छब्दसाधत्वेऽप्ययं साधुलात्‌। न शछयदद्कमराद्यनात्ना ययमिति प्रत्यवविषवत्वमस्त्लोति षेत्‌ | न | गाचरपदस्य येाग्यतापर- त्वात्‌। facta तावदस्मत्‌प्र्यययोग्धः। तव्युक्तसंग्रयादिनिरत्ति Wels, न तावदयमक्रान्तेनाविषयः, खअस्मत्‌प्र्ययविषयल्वा- दिति भाष्योक्केखच । यद्यप्यषङ्कारादिरपि तद्ोग्यक्तयापि चिदात्मनः खकाग्रादत्ग्तमेदसिद्यथं युश्मतप्र्ययोग्य LQG | QAHAMICAS टोकायोज्ञनायामेवमाडः। ““सम्बाध्यचेतनो युश्मत्पद वाच्यः, खअषङ्कगरादिषिणिदटचेतनोाऽसमत्पद वाश्यः, तथाच यु- WHT BTU प्रयच्यमानयोरेव त्वमादेशभियमे न wales: ““युश्मदस्मदोः TS चतुर्थी दितोयाखययेव्वान्रावाविति"?[ पा०८।१।९२० |] SWAY, GT शब्द लच्कयारिव चिग्माकवजडमाचलचच्त- योरपि न mare शच्तकतवाविग्रेषादिति'। यदि तयोः weet. धकत्व सत्येव त्वमारेच्नाभाव डत्धनेन खकेय wifad तदाऽस्मिन्‌ भाष्ये द र न्नप्रभाभासिवे। [च ०९।पा०९।| द्खभावयारितरेतरभावानपपन्ता fagrat agerarafa UYUSA यद्मच्छब्दजन्धप्रद्यययेोग्यः परागथा Wad, TAWF- मप्र्यययेोग्यः प्रत्यगात्मा तथा च लच्चतावन्छेदकतया wearsfy मध्यत इति म लमारेशः। न च पराकात्वप्रबक्त्वयारेव TAMAS cam न शब्द योग्यत्वां शस्य ओेरवादिति are) पराकप्रतीचाविरे- uma विरड गरब्दयोग्यलस्यापि वक्तव्यत्वात्‌ । अत रवेदमस्मत्‌- प्र्ययभोचसरयारिति THAMTUR ATT लाके वेदे च Tw: “ra वयमास्रहे'' "मे विदेहाः"? “quayafe” इति च प्रयोागद- wana नास्मच्छब्दविरोधीति मत्वा यद्मष्कब्दः vas: | डदश्ब्दप्रयोगे विरसोधास्फत्तः। रतेन चतन वाचितवादस्मच्छनब्दः Yor vara: ““खभ्य- fed पन्यमिति न्यायात्‌,” ““ त्यदादीनि सर्गनिं्धमिति"' [पा०१।२।७२] gaa fatwa tanga स्यादिति faced | “agqemeafcfa” खक xastty पव्बनिपातकण्रेघयोारप्रापतेः, wana विवच्ितवियाधा- Hues) wee (व्युद्मदयादनात्मना निष्कष्य yaw चिडातार- ध्यारोपापवादन्धायेन UWS द्योतयितुमादो waTuTa” Kary: | qq यद्मदस्मत्‌्पदाचोभ्यां पराकप्रतयक्तोमात्मानात्मनेारवस्तता विरोध TM: I प्र्यपदेन प्रतीतिता विरोध उक्तः प्रतीयतड्ति प्रयये seyt- सादिरमात्मा टश्यतया भाति, शाता तु प्रतीतिल्वात्‌ wera: खप्रकागशर- तया भाति | गेाच्रुपदेन sawed विरोध se: | य॒द्मदथंः प्र्य- गात्मतिर्स्वारो कन्ताङमित्यादियथवडहारगाचरः, शस्मदयंस्वमातम- प्रविलापन “ary agifa”’ व्यवदारगाचर इति faut fetta: waz We | यद्मचास्मच्च यद्मदस्मदी, ते रव प्रत्ययो च ती गोचर चेति यु्मदखतप्र्यगेाचरो safe विर्डखभावयोरितरोतरभावे SMR बा तदनपपन्ता सिडायामित्यन्वयः। रेक्धासम्भ- येऽपि sar चट शतिवन्तादाम्यं किंन स्यादित्यत are a विषयबिष- fuaifcfay चिख्जडयो्षिंषयविषयिलवादोपचटयोारिव न तादाठ्य- fafa भावः। यश्मदस्मदो पराकप्र्यग.वस्तमी, ते णव प्र्ययख्च गाचर- खेति वियरहः। wa प्र्यगाचरपदाभ्यां खात्मानात्मनेः प्र्यकप- “ciara fafa Face, तत्र देतुमाङ विषयविषयियारिति। [अ०र।पा ०९|| WFLA TERT | e सृतरामितरे तरभावानुपपल्तिरिव्यतोाऽखत्रत्यथगे चरे विषयिण अनात्मन साद्यत्वादचित्वं ware माइकत्वाजिष्वं ae | ara खस्य खेन ग्रहस्य कम्मंकटंत्व विरोधेनासम्भवादप्र्यस्षत्वापन्तेटि त्यः यथेष्ट वा इतुष्ेतुमद्धावः। ननग्वेवमात्मानात्नेः पराकप्र्यक्केम चिद- fara स्राद्यमाहकत्वेन च विरोधात्‌ तमःप्रकाश्वदेकधस्य तादाम्यस्य वानुपपत्तो स्यां ततूपरनित्यभावेनाध्यासाभावेऽपि वडम्मागां चैतन्य खखजाख्दुःखादीरनां विनिमयेनाध्यासेऽख्लित्यत खा ॥ तद्धम्नमागा- मपोति॥ तवारात्ागातक्नोधंम्माखञम्माक्तेषामपि इतरेतरा वान- water: | तरव घम्मेन्तरे तरेषां घम्माां मावः संसर्म॑स्तस्यानप- पर्चिरिखयः। न हि घम्मिशिः dan विना घम्मायां विनिमयोऽच्ि। स्फटिके खोडह्ितवस्तसात्निध्यात्‌ लोाहित्यधम्म॑सं सर्मः। ख सकातमधम्मिय कनाऽप्यसं सगे eae धम्मं संसर्गः कुतस्त इभिपरेयोक्ं । सृतरामिति ॥ नग्वाकानात्मनोखादाम्यस्य वडम्म॑संसर्मस्य चाभावे $प्यध्यासः किं न स्यादित ere Kaa दइति॥ स्लुक्तरीव्ा तादा- म्यादचभावेन तत्‌प्रमाया खभावादवः प्रमाजन्यसंस्वारस्याध्यासरतार- भावादध्यासो मिथ्येति भवितुं यक्तमिव्न्वयः। मिाण्ब्दो ge: अपङववचनः च्निवंचनोयतावचनखेति। अचर चापडवार्चः। नम कुचर कस्याध्यासोऽपड यते Kany खात्मन्यनातमतडम्नागां waar. तमतडम्माबामध्यासोा निरस्यत इत्याह ॥ सस्मत्‌प्रत्ययमोचर ब्याटदिना। अहमितिप्र्यययोग्यतं बद्धयादेस्प्यस्तीति मत्वा तत खात्मानं विवेच- यवि ॥ विषयिशेति ॥ बद्यादिसाचिगीव्यः। साचिव्ये हेतुः । विदा- क्क डति ॥ अहमिति भासमामे facta: | यद्मतप्रत्ययग्त- चर स्येति ॥ ल्वंजार्योम्यस्य शदमथस्येति यावत । गन्वहमिति भास- माननबुद्धादेः कथमिदमयंत्वमिद्यत wre ॥ विषयस्येति ॥ साचिभा- ग्थस्येखधः। साच्िभाव्यत्वरूपलच्छये गाद्‌ बुद्धयादेघंटादिवदिदम चलं न प्रतिभासत इति ara: | खय वा यदात्मना मसं सन्बाग्तरत्वरूपं प्रयक्त्व प्रतीतित्वं ब्रह्मास्मीति यवशारगाचरत्वं tH aefak, ww fafa प्रतीयमानत्वात्‌ awyrcafanrgre) Grae Xf, अस्मचासो प्रयासे गोचरख afafaad: | wwe fray. ड रन्न प्रभाभासिते | [अ०१।पा०९।] चिदात्मके यद्मप्मह्ययमेा चरस विषयद्य तद्कशाशां ware: | वसप रत्वं सफर शविषयतवं वा Wa: | we cere रेत्वसिडिः। डितोये तु we वदसिदधिरिव्ात्ने vei carafe यक्षमिति are: | aq यदात्मनो तिबयित्वं तदसिद्धं ..शअनुभवामि''इति शब्द वक्वात्‌ - इङ्कगर वदितत याह | विषयिकोति॥ वाच्यत्वं were वा हेतुः। माद्यः। uy aces: | मागधः | शान्ते तदेकल्यादिति भावः देहं जाना- fa” इति रेहाइङ्कार्योाविंवयविषधिल्वेऽपि मनुष्थाऽङमिबमेदाश्ा- सवदा्माशङगर्योय्प्यध्यासः स्यादित are, face इति ॥ तयोजाप्याख्त्वाभ्वां सा इष्छादभ्ा सेऽपि चिदात्मन्बन वच्छित्रे were. इहगरारेनाष्वास इति भावः “aw” इति भास्यत्वादातमवदडङ्कगर- eft पक्वादिकं मुस्यमेव, ततः पुन्नाहपराकाद्यसिडिरित्वाश्- eres य॒द्मदिति ॥ खरंडत्तिमास्यत्वम इङ्कगरे नाखि कटे कम्मत्वचि- सधाव, fagrea चिदात्मनि नास्ति इति tafafe: | खता ware: प्रतिभावतः पल्ङ्कोऽपि परक्षादिकं मख्यमेबति भावः। aga पराक तच्यासी प्रतीयत इति ware कटत्वादिशवहारगोाचरखं तस्येति विग्रहः | तस्य हेयत्वाथमाङ ॥ विषयस्येति ॥ पिस्‌ बन्धने | fafaarfa बशभ्राति शति विषयस्स्येवथंः। आत्सन्धनात्मत डम्माष्यासे fawt भवतु, चप नात्मन्धातमवडम्माण्यासःकिं न स्यात्‌? “अड स्फ़रामि? “omy” शव्याद्यनभवादिवाशद्याडइ ॥ तडिपग्ययेशेति ॥ तस्नाद नात्मनो विपर्णया विरडखखभवखेतन्यं, इत्यम्भाव citar) चेतन्धात्मना विष- यिगण्तडम्मः याश्च यऽइङ्ारार विषयेऽध्यासः स मिथ्येति areitia भवितुं युक्तं खध्याससामग्धुभावात्‌ | न यच पूव्वप्रमाहितसंख्ार armani aha) निर्वयवनिगशखप्रकाशातसनिगजावयवलाट- TAY चाश्चामस्य चायोगात्‌। नन्वात्मन निरते तडम्मादामिति भाष्यं अयमिति चेत्‌। sea | afucufiraa चैतन्धं चानं विबयामेदेनाभिष्यक्ं Gee) शुभक- म्मजन्यर ्िदखक्मा नन्द्‌ इतेवं ङष्छपाधिकतमेदात्‌ च्रानादीगामात्म- URANIEU: | तदुक्तं टोकायां “आनन्दा विषयामभवो faawefa सन्ति धम्मा अएयक्रेऽपि चेतन्धात्‌ एथयगिवावभासन्तः' इति। अता [श ०१।पा ०९|| शाङ्ग र ब्रह्य खवभाय्ये | € तद्धिपर्यययेण fasfawagarurg विषयेऽध्यामा मिथ्येति भवितुं ai तथाणन्योन्यस्मिकन्यान्या्मकतामन्यन्यधर्ी चाः ध्यस्येतरे त रा*विवेकं नाल्यम्तवि विक्रये घं्ंघिं गामिश्याश्ञा ननि- निर्म खन्रद्धयात्मत्वमते “aeyeta” इति प्रतीतेरथस्य चाध्यासत्वायो- गात प्रमात्वं । “aw नर इति सामानाधिकरण्यस्य waafafa” मतमाख्येयं| तथा च बन्धस्य स्तया च्रानाञ्चिर्िरूपफलासम्भ- वाद्‌ बददमक्तये जोःवन्रद्यसेरेक्छायागेन विषयासम्मवात we मार. म्भगोयमिति प्व्वपच्छभाव्यतात्पग्थं | यक्तंय्डणात्‌ wana cena खचयति। तथा fe किमध्यासस्य नाल्तित्वमयुक्तत्वादभानाडा कार- काभावादा? स्याद्य इष्ट इव्ाह।॥ तचापोति॥ रखतदनुरोधादादी यद्यपीति पठितयं। अष्यासस्यासङ्खख प्रका शात्मन्ययुक्तत्वमलङ्कार इति भावः। न द्दितीय स्वाह ॥ खयमिति। “Com कत्ता aaarse” इति प्र्च्तानभवादध्यासस्याभानमसिडमिव्य्यः। न चेद wars ASAT प्रमेति area) अपोरषेयतया निदाषेखेपक्रमादिलिङ्ाव्टततात्‌प- wa चच “"ततत्मस्यादि”” वाक्छेनाकटब्रद्यबेाधनेनास्छ भ्मत्वनिखयात्‌ | aw व्धे्प्रत्द्विराधादागमश्चानस्येव बाध इति are Swimar- दप्रसङ्ात्‌ | “aqarse” इति प्रद्यत्तविरोधेन “quran” इत्यादि शरुत्या दे हान्धात्म सिद्धेः | “तस्मादिदं सर्जतं"! इति वत्‌ सामा- नाधिकरण्पप्र्च्तस्य भ्नमत्वश्रङ्काकलङ्धितस्य नागमात्‌ urea faa wa । fay ater पुव्वभाविचं वा? ema घत्धुपजीव्यत्वं वा? चादयो न प्राबल्यं । ज्येष्टस्यापि रजतसमस्य पचाद्धाविना खुक्िन्लानेन नाधदश्नात्‌। न दितीयः। अागमचन्नानेत्यत्ते प्रयक्तादिमूलढ दव्यव- We च संगतिय्ङ्दारा शब्दापलब्धिदारा च प्रत्यत्तादेव्यावहारिक- प्रामाश्सछाप जीच्यत्े$पि तात्विकप्रामा्यस्यानपेच्ितत्वाद्‌ नपेचितांश- स्याममेन नाघसंभवादिति। यत्त॒ च्णिकयागस्य अतिबलात्‌ कालान्तरभाविफलहतुत्ववत्‌ “au विदधाच्रामरूपाडिमक्त' इति श्रुतिबलात्‌ सत्यस्यापि च्नागा- * विरकेवान्बन्तविरिक्तयेः qo qo पाठः| Cc Xe Taman faa | [अ ०र।पा०९। मिसः सल्यामुते मिथुनोषत्यारमिदं ममेदमिति नैसर्गिको ऽयं तिरत्तिसम्भवादध्यासवखंनं यमिति तत्न waasfrawe क्वापि camera, सतस्य चात्मना निर्च्यदशं गा, अयेग्यता- frat सति सत्बन्धस्य अानाद्रिरत्तिश्तेनाघकत्वायागात्‌। न च खेतुदण्र नात्‌ SAU पापस्य माशदश्नाद्रायोग्धतानिखय इति वाचं | लस्य अडानियमादिसापेदछश्चाननाष्त्वात , बन्धस्य च “ary: प्या? इति अत्या waarufaefuadta: | खतः अतश्चाननिवच्चैत्वनिवा waged वखंगीयं। किच्च ानेकमिवक्धस्य fa माम aaa? ज तावदन्चानाजन्यत्वं। “arr प्रतिं इति खतिविरोधात्‌ मायाविदययेरेनच्छात्‌। नापि खाधिषाने खाभावगून्यत्वं | “wae” zaife निषेधति विरोधात्‌ | नापि ब्रह्मबद्धाघायेग्यत्वं waita- इत्ति तिविरोघात्‌। खथ वहारकाले wee । तडिखाव- हारिकमेव aqafaaraa* awe | तच Fay Saar aay बसंनीयमेव यागस्यापु्बेदारत्ववत्‌। न च तदगन्यत्वाधिक्षरये तस्य बसंनात्‌ पेगबक्ं। तचाक्छाष्यासस्येव प्रङच्यङ्विषयादिसिञख्यधमादलि खाखमादत्वादिति fea ware Sart दणश्यति॥ लाकव्यबहारडति।॥ Grae ममव्योऽङमित्बभिमन्यत इति लाकोाऽचाध्यासः afewat व्यवदहाराऽभिमान इति जानाध्यासा दशितः इिविधाध्यासखरूपल- Beare, खन्धेान्यस्सिच्ित्ादिग धरम्मघम्मिोरिन्बन्तेन ॥ जायचेत- afeuatrat घम्मिवावहङ्खारात्माने saree farqaticacac. मेदाग्रडेगन्योन्यस्मिन्‌ च्न्यान्धतादाम्यं oa न्यधम्मां ख व्थत्ासेमाध्यस्य लाकव्यबद्छारः इति योजना। अतः “सायं, इति प्रमाया नाध्यासतवं तदिदमथययोः कालभेदेन कल्यितमेदे$पि खन्ममेदाभावात डति aw Hanae) ग च धम्मितादाम्याध्यासे घम्माध्याससियेः “qatefa” व्यमिति ae) खन्धत्वादीनामिख्ियघम्माां घम्म्पध्यासास्फटत्वे ईप्यन्धाऽहमिति स्फटो<ध्यास इति ज्रापनायत्वात्‌। गग्वात्मानात्मनेाः TICE WAIT: Wang; ease fauaia- न्येति । Geafat चेतन्धं, वस्यानात्मनि संसगमाच्राध्यासा न खरू- * सत्धत्वमिब्बश्तस्तत्वमिति ६९९ सं° TRAITS | [अ ०२।पा०९।] WTCHTTTATS | ६९ पस्य । wed युष्मदः तस्य खरूपताऽप्यध्यासात्‌ तयेमिंधुनीकरब- मध्याख इति न खून्यतेत्यथंः। नन्वध्यासमिथ नोकरग्लाकव्यवहारण्ब्दामामेकाथेत्वेऽध्यस्य मिथ- Reefs पृव्वक्नाजत्ववाचि “त्वा प्र्याटेशस्य ल्यपः कथं प्रयोगडति चेत्र ध्या सव्यक्िभेदात्‌। ay पुव्वेपुव्वे ध्यासस्यात्तरोत्तसाध्यासं प्रति संख! रुदारापव्वेज्ालत्वेन हेतुत्वद्ये।तनायें ल्यपः प्रयागः तदेव UT- वति॥ नेसगिक इति । प्र्गात्मनि शेतुहेतुमद्धावेमाध्यासप्रवाहाऽमा- दिरसिन्बि्ः। ननु प्रवास्या वस्तुत्वादध्यासब्यक्तोनां सादिल्वात्‌ कथम- नादित्वमिति चेत? sua) श्यध्यासत्वा वच्छत्र्यक्तीनां मध्येऽन्यतमबा wen वि नाऽनादिकालस्या वर्तनं काय्यानादित्वमिति, खङ्गकारात्‌। waa कारखभावादिति कल्या face: संस्कारस्य निमित्तस्य नैस- मिंकपदेनाह्कत्वात्‌ । म च पुव्वप्रमाअन्य खव संखारो हेतुरिति aw Wade पुन्वानुमवजन्धसंस्कारस्य हेतुत्वात्‌ । अतः Panga जन्यसं- खरो स्तीति fax: खअध्यासस्यापादानमा ॥ faoiwafafad इति ॥ मिया च acwayg fauna तत्िमिनश्तमपादानं यस्यस तत्िभिन्तसतदुपादान रचयः खच्चानस्योपादानत्वे$पि संस्फरदात्- वश्वावरकतया दाषत्वेनाद्ङ्कगराध्यासक्त्तरोखर्स्यापाधित्वन संस्का- रश्चार्कम्मादिनिभिन्तपरिखामित्वेन च निमित्तत्वमिति द्यातयितुंनि मितपद। खप्रकाशात्मन्यसङ् कथमविद्यासङ्ः संसख(रयादितामग्यभा- बात, इति waerfacrary मिापदःं | प्रचणमान्तंकमणले पेचका- बुभवसिडधान्धक्रारवत्‌ ““खअहमन्नः इत्यनमभवसिदडधमनच्नानं दुरपडङवं कस्यितस्याधिषानास्यध्ितात्‌ लित्वखरूपच्चानस्याविरोचित्वाच्ति | बडा ww माभाव इति श्ङ्गानिरासाथे म्ापद | feos afa साल्ाञ्ज्ञाननिवनश्चत्वमश्(नस्य wae निच्यान्नानपदेनाद्कं। चानेन्ष्छाप्रागमभावः साक्तात्रिवश्चत इति वदन्तं प्रति मि्यात्वे सतो- awa अश्चाननिरुत्तिडारा ज्ागनिवश्चबन्धेऽतिव्यात्निनिसासाय सा- छादिति। खनाद्यपादानवे सति मिथ्यात्वं बा aaa! wafacrardy मिश्त्वमिति । म्टदादिनिरासाथेमनादोति। खविद्यातममनोः सम्बन्ध- जिरासायमपादानत्वे asifa | संप्रति खध्यासं acfaqafaenta wwiae ममेदभिति।॥ खाध्याल्मिककषाग्यःध्यासेव्वहमिति प्रयमेऽध्णा- Gy ब चाधिष्ानातप्या्रडवान्‌ पलम्भात्‌ नावमध्यास इति are | c2 LR रन्न प्रभाभासिते। [अ०१।पा ०९] लाकव्यवहारः। आरद काऽयमध्यासेा नामेति? saa 1 खति- “अये द्‌ इति" इति वत्‌ “ख हम्‌पलभ'? रति टकट छां श्या रपलम्भात्‌। शदपदेन Bw: संघात saa) ““खत्राहनिद्‌' cada "मनुष्यों" इति तादाम्याध्यासा दरणितिः। “aad wait” इति संसगाध्यासः॥ मनु देहात्मनारतादाम्यमेव संसग इति Wa, aa) wae सति मियोऽभेदसाद्‌ाम्यं। तच “मनुष्योऽहम्‌ "द्येक भानं “ममेदमिति”? भेदां्ररूपसंसगंभानमिति He: | रवं सामगोसक्वादम्‌भवसत्वाद- भ्वासेाऽस्तीततो ब्रह्यात्मेकछे विरोधाभावेन िषयप्रयाजनयेः सश्चात्‌ शास््रमारम्भबोयमिति सिडान्तभाव्यतात्‌पग्यं। Tay उकरेमायंत्‌ खचिते विषयप्रथाजने प्रतिपाद्य तडेतुमध्यासं लक्तयसम्भावनाप्रमानेः साधयितु wea एच्छ्ति । रेत । कफिंच्तदकाऽष्यास इत्याह पु्व- वादीत्यः। स्य शास्त्रस्य ततत्वनिखंयप्रधानत्वेन वादकयाल्वद्यातनां wrefa cafe: | “areas” “कयं पुनः प्रत्यगात्म नीयन्त" प्राग - ध्यासलछ्षबपरः भाष्यं तदारभ्य संभावनापरं। “तमेतमबिद्याख्यंः? इत्यारभ्य “"सन्वंलाकप्रत्यच्तु", cae प्रमाजपरमिति विभागः wea- ware) उच्यते समतिरूप इति॥ खथ्यास इत्यनुकः | अव परवा- बभास इत्येव waa) शिं weed तदुपपादना्थे। aurfy श्व. भास्यत KAAS रजताद्यथंः तस्यायोग्यमधिकरमं परज्रपदाथः। च्यधिजरस्यायाग्यत्वमःराप्याचन्ताभावत्वं ace वा? तथा चैकाब- च्छेटेन SACHA खात्न्ताभाववति अवभास्यत्वमभ्यश्तत्वमि व्यथः | दद्य साधनाद्यध्याससाधास्कं aaa, संव्ागे$तिव्यात्षिनिरासाय रकावच्छदनेति। संयोगस्य खसंखटज्यमाने Ca खात्न्लाभाववत्व- भास्यत्वेऽपि खखायन्ताभावयोमूलाय्यावच्छेदकमेदान्रातिद्यापिः। Tae खाभाववति wae पञादानीता wer मातीति we sfaenfafact- साय बलसंश्टव्यमान इति पदः। तेमावभासकाले प्रतियोा्िसंसगंस्य विद्यमानत्वद्धच्यते इति नातिवयाक्सिः। भ्रूत्वावन्छेद्‌नावभास्यगन्धऽति- व्याप्तिवाराय खात्घन्ताभाववतीति पदं | खुक्षाविदन्वावन््ेरेन cay. तसंसग कालेऽखन्ताभावे सतीति aah | नन्वस्य लद्बस्यासम्भवः FR रजतस्य SAQA संसगसश्चात्‌। न च क्य॑माबसत्र- Ld “a [०९।पा०९।] शाङगरब्रहाखचभय्ये। XR Ba परज यष्यैदूषटावभासः। तं केचिद्‌ “aT aware” waaa पर गुक्कात्रवभास्यत्वेनाध्यस्तत्याक्तिरिति ae aurea. fauagift । रन्नप्रभाभासिते। [ख ०९।पा ०९] ग्छपाश्धानादिगतार्थवादविषयमानयक्याभिधानं cee | a TUM कक्लव्यविध्यनप्रवेशमन्तरेण वस्तमाजमच्यमानमनयकं ख्यात्‌ सप्तदीपा वसुमतीत्थादिवदिति तत्‌ परिहतं, Tet रियं मायं सपंद्ति वस्तुमाजकथनेऽपि प्रयोजनस्य दृ ्टलात्‌। भनु श्ुतत्रह्मशाऽपि auras संसारिलदर्भंनात्‌ न TTS रूपक थनवर थवत्वमिल्युक्षं । WITT । मावगतब्रह्मात्म- भावस्य auras संसारित्वं क्यं ewfag *ब्रह्मात्मभाववि- राधात्‌ भ fe, शरोराद्यात्माजिमागिने दुःखभयादि मक्त डु मिति, ada वेद प्रमाणजनितब्रह्माद्मावगमे तदसिमान- facut तदेव भिष्याज्ाननिभित्तं दुः खभयादि मल्लं भवतोति we कल्पयितुं । न fe, धनिनो गृषस्यस्य धनाभिमामिनेा धनापडहारनिमिन्तं दुःखं दृ टमिति, ada प्र्रजितसख् धमाभि- मागर डितद्छ तदेव धना पहारमिमित्तं दुःखं भवति। भ च gufaa: कुण्डलित्ाभिमाननिमिन्तं सुखं दृष्टमिति तस्येव guess कुण्डखिलाभिमानरडितस्य तदेव ज्ष्डखित्व- fafa सुखं भवति । तदुक्रं sat sate वाव सन्तं a fy याप्रिये qwa”’ दति । ait पतिते ्रथरोरववं ष्यात्‌ म जोवत न्तानां खाये एलवत्वाद्ययंकया्विवं तदिलर्यः। यदपोन्ादिस्पद्ाथं अबगच्चानमाचात्‌ संसारानिषत्ताबपि साच्चाक्कवाराव्नीवतर्व मक्कि- दुरपङवं सति ceraary yy ख्जाच्यत इतन्धादिना॥ ब्रह्माहमिति साक्षात्कारे विराधादिष्यंः। तत्त्वविदो Magar मानमाह! * वेदप्रमाबजनमितेतिल्सन्पु* पाठः| [अ.१।पा०९।] शाङ्करत्रह्मदखकमाण्ये | wh दति चेत्‌, म, सञरोरव्वस्त frarerafafarwrara न wart: श्रीरात्मायिमागखच्कं मिथ्याश्ानं मुक्ता अन्यतः सशरीरत्वं शक्यं कल्पयितु । नित्यमश्नरोरलं श्रकब्मनिमिन्ततादिव्यवाचाम। AMAT aaa सभ्ररोरत्मिति चेत्‌, न, भरोरसम्बन्ध- खासिद्धलाद्धम्भाघर््मयेरात्महृतत्वासिद्धः । भ्ररोरसम्बन्धस्य धग्माधम्मया स्तत्छ ततस्य चेतरेतराशयतवप्रमक्ादन्धपरन्परेवेषा अभादि त्वकल्यना क्रियासमवायाभावाचात्मनः SSATAIT A: | उक्िधानमातेण राजप्रसटतोनां Te कटं वमिति चेन्न । धन- a णण जम ष ० 1 wee ्व्धेति ॥ गोवताऽशसीर्त्वं विखड्धमिति wray wee इति ॥ खात्ममो दे ङसम्बन्धस्य मनान्तिप्रयु क्रलाद तक्वधिया तन्नाणररूप- मश्ररीरत्वं staat gufaaey नेत्ादिना॥ खसङ्ात्मरूपन्वश्र- dua तज्वधिया staat wea इत्याह ॥ निमिति । देहात्मनोः सम्बन्धः सत्थ इति शङ्कते | ana fa | तन्नाणाथं कार्यंपेसेवि भावः। आत्मनः Waa जाते धम्माधम्मात्पन्तिः, wat aat सम्बन्ध भग्भेतखधन्धान्याश्रयादेकस्यासिग्या डितीयस्यासिडिः स्यादिति परि र्वि ॥ नेत्वादिना॥ गन्धेतरेर्जन्धघम्माधम्मशम्मंय Tat waaay. हेतुत्वे स्यादन्यान्धा्यः, पव्वदे.हकम्मेड रतरेहसम्बन्धात्पन्तिः, पव्व॑- शख तत्पून्वदे कम्मे रतदेहसम्बन्धेत्प्तिः,पुन्बेदे इख पुटे - waa इति वीजाङ्कर्वदनादलान्नायं दाष दत्त आह ॥ wafay अप्रामासिकीतख्यः। बद्धि बीजादङ्रः तता वीनान्तरश्चयया wags MWS तददात्मना देह सम्बन्धः पुव्व॑कम्मे्यतः प्रत्तः, ate क- farina: प्र्तासङा Wat: af: सब्वेकट्टेत्वं वारयतीति भावः aa यक्तिमाद्॥ जियेति। कूटस्थस्य wats कटटलमिव्वर्यः | wa निसष्कियस्यापि कारकसत्िधिना acefafa ayi cernaa- व्येन निरस्यति । गेति। cat eaters wesw aa aaa xeu: | @wawancfegnral daycacrataraat- <¢ रलप्रभाभासिते। [orators] दानाद्यपाश्विंतशव्यसम्बन्विलान्तेषां कटं ना पपक्तेनं लात्मना धनदा नादि दच्छरीरादिभिः खसखामिसम्बन्धनिमिन्सं किञ्चि- च्छक कन्ययितुं। मिष्याभिमानस्तु vas: सम्नन्धरेतुः। एतेन यजमा नत्वमाल्ममे व्याख्यातं | WaTy:, Terfeafafcwer- तकन Wala देरादावभिमाना strat न मिथ्येति। न। प्रसि- इवस्हभेदख गारएवमस्यलमप्रसिद्धेः। यस्य fe प्रसिद्धो वस्हभेरोा यथा कंञ्चरादिमागाकतिविन्नेषोऽन्वयव्यतिरेकाभ्यां मिंदशब्द- परत्ययभाशनख्येऽन्यः प्रसिद्ध सतञ्चान्यः पुरषः प्रायिकैः कर्य ओय्यादिभिः fiend: सम्पन्नः feg:, aw पुरषे छिंदञन्दप्र- व्यथै गाणा भवतः नाप्रसिद्धवस्त॒मेदस्य तख तन्यब्ान्यशब्दप्र- व्यये भराज्तिनिमिन्ावेव भवतः, न शारा) अया मन्दान्धकारे “QUT LATTA lang एरुषशब्द प्रत्ययै! स्तराण विषये । यथावा, इएक्रिकायामकख्यात्‌ ““रजतमिदं” इति fafgqan- सात्मा Saat aif Taw मिथ्येति ॥ ननु “यजेत, इवि विध्यन्‌ पप्रत्थात्मनः कट त्वमेरखमिति aary ॥रतेनेति ॥ श्वान्तिष्कतेग देशादि सम्नन्पेन वामादिकटत्वमावब्रद्लनाधाद्यार्थातभमित्यचः। watz प्राभाकरा WAU: | नाग्धभावार्‌हसम्बन्धादिकं aafafa भावः मेद- waaay गोज carey जेति। प्रसिद्धा ज्ञाता वत्तनाभ॑दा गेन तस्य गोग्मुख्यश्चानाश्रबत्वप्रजिदधेरि द्यः यस्य तस्य Jer गे भवतः इखग्यसः | ग्यादिगडवितलयावित््ः॥ तस्य त्विति। we- wT यंस raw शन्दप्र्ययाविति॥ शब्दः Rta: संग्रयमृसे तावुदाहरलि॥ यथा मन्देति + यदा संग्रबमृलयोने Ir कत्वं तदा भ्नाम्तिमृशयोः किं वाच्यमिव्ाङ।॥ oat alas angi fefa) खतकिंतादष्टादिनःा संस्कारोद्धोच्े सतोत्थः। निखप्रन्नारेब wawia feta: |) देडादव्यःतरि्षातास्तित्ववादिनास्ति, देडा- [ अ०१।१ा०९।] WILT STAT | ६ ca ¢ ~ ~~ | Ba च“.सषाभागवो वारूणोविद्या। ज्रानन्द ब्रह्मेति व्यजानात्‌" इति तस्माद्‌नन्दमयः पर एवाद्मा ॥ eV N ऽनुपपत्ते नेतराऽनुपपत्तेः ॥ VE । CAAA: पर एवात्मा मेतरः | इतर शंश्वरादन्यः संसारो जोव TH: म जोव आनन्दमयन्रब्देनाभिधीचते; कस्मात्‌, अनुपपत्तेः । आनन्दमयं हि प्रत्य म्यते “सोऽकामयत बह wi प्रजायेय" ईति “ख तपा aaa a तपखघ्ाश्दं ae मख्जत यदिदं fag” cfs aa प्राक्‌ शरोराद्यत्पत्ेरभि- ATW paves ॥ यस्मादेवं छतं तस्मान्मान्् वयिक्रमेव ब्रह्यानन्द्मयड्ति वाक्ये गोयतडतियोजना। मनु aH ATA य्ाद्यमिति को fader ware) नन्ति | Ga मन््व्याख्या नत्वादुपा यत्वमस्ति मन्स्तपेयः तदिदमक्छं॥ अविरोधादिति॥ तयोाडपायोपयभावादिचयंः। ayaa यादीमामपि मान्लवसिंकनब्रद्धात्वं स्यादित्यत ary ।न चेति।भ्टगवेपराक्षा aqwaarafest भ्टगवक्लोपच्चमप्रय्थायस्धयानन्दे प्रतिष्िता तच wa. न्धायेन तदटेकायब्रद्यवल्या ामन्द्मये निष्ट्या ॥ cafaaata pa EWE: तपः SE लोचममतप्यत कतवानित्धथः, अमिध्यान कामना, बड स्याभिन्धव्यतिरेकाधिकारः सप्कर्ये खानन्द्मयोारसः। ननु Tay. लन्यद्यभावेऽप्यभेदः किं a ica खाह॥ न हि मेवेति॥ गन लम वन्योाभदस्यावश्यकत्वे Baa: स्यादिव्याशङ्कवे॥ कथरमिति॥ a” १० रत्रप्रभाभासिते। [ख ०६।पा०९।| ध्यानं ङग्धमानानां विकाराणां खूष्ुरव्यतिरोकः सम्विकार- खषटिख 4 परस्माराद्मनोऽन्बचेा पपद्यते ॥ भेद्व्यपद्‌ शाश्च ॥ १७॥ इत्य नानन्दमयः संसारी चस्मादानन्दमयाभिकार “Tar a षः, रसं Bard खन्धामन्दौ भवति"इति जीवानन्द- मये भेरेन व्यपदिशति, म fe waa waa भवति। कथं त- Wranstea: “ज्रक्लाभान्न परं विद्यते” tia च श्रुतितो यावता म खमेव TAA AAAI ॥ वाढं ॥ तचाप्या्मनोा ऽप्रश्चुता्मभावस्तेव सतस्तत्वाग वबेधनिमिन्ता रेहारिष्यना- तालखात्मलनिखयेा शाकिकोा दृटः, तेन देदारिभ्रतस्यात्मनेा ऽपात्माऽगचिष्टाऽबवे्टयाऽखसे खम्योऽश्रतः ओतबयाऽमता मन्तव्याऽविज्ञातेा विश्चातव्य इत्धादिमेदव्यपरेश् उपपद्यते। ्रतिषिद्धत एव तु परमाथेतः SANTA परमेश्वरादन्याद्रष्टा Barat at .नान्याताऽस्ति दरष्टा” इत्यादिना परमेश्रसखषविथा- कर्पितच्छारोरात्‌ कनतुभाक्र््विज्नागात्मास्थादन्यः, यथया मा- धाविनखर्ाखड्धरात्‌ खतेणाकाश्मधिरोहतः स एव मायावो यावता यतस्वयेत्बक्ं खतः Bawa कथमित्यन्वयः उक्तां weTayts- सोाति॥ बाणएमिति।॥ वद्यात्मन र्वात्ममा लभ्यत्वाक्िबाधः अभेदादि- mig कस्ितमेदात्र बाध इत्याश । तथयापौति। अभेदोपीन्यः सकिकभ्नमः खात्मनः खाच्चानजभ्नमेय ररा यभिच्रस्य मेदभनान्त्या पर- मात्मनो चेयत्वादुक्तिरि त्थः | न्धेरये टहादिष्यतिरिह्घतया ae विबेकन्नानेन wag: arenes: तदथं ओ तव्यः fawra निदि. WEA साक्षात्कारो वा अु्न्तरद्यायानु वादपोनबहयं। ननु भेदः [अ०द।पा०९।] श्ाङ्गरत्रह्यङचमभा्ये। १२१ पर माथरूपे भूमिष्टाऽन्यः। यथा वा घटाकाज्ादुपाधिपरिच्छि- न्नादनपाधिपरिच्छिन्न ्राकाथाऽन्यः। tywe विन्नानात्मपर- मा्मभेदमा्चित्य नेतरोाऽनपपन्तेभेदव्यपरे ATS It कामाच नानुमानापेक्ता ॥ १८ ॥ श्रानन्दमयाधिकारे च “साकामयत ays at प्रजायेय” दति कामयिदत्वनिदेश्ाक्नानुमानिकमपि साख्यपरिकख्पितमचे- तनं प्रधानमागन्दमयत्वेन कारणत्वेन चापेकितव्यं | Saaatw- ब्दमिति निराकृतमपि प्रधानं Ge चेदा इतां कामयिदरलश्रुतिं श्राित्य मसङ्गात्‌ पननिंराक्रियते गतिखामान्यप्रपञ्चनाय ॥ अस्िन्नस्य च तद्योगं WT ॥ १८ ॥ CATA प्रधाने Ma वाऽऽनन्दमयशब्दः, यस्मादसिन्नान- aaa vad श्रात्मनि प्रतिबृद्धस्यास्य जोवस्य । तद्योगं शासि सव्य wae aware ॥ परतिषिद्यतड्ति॥ खत Sacra दरदा जीवे Sat नास्तीति चेत्‌ जीवाभेदादीशखरस्यापि fame स्यादत Urey परमेश्वर इति॥ अविद्याप्रतिविम्बत्वेन कलस्पिताल्लीवाशिन्मात्र ड्रः एथगस्तोति न मिथ्यातवं। कल्यितस्याधिषानामेदेऽप्यधि छानस्य Wat भेद KAI दृष्टान्तमाङ॥ ययेति ॥ खधारूएः खतेोऽपि fawr न जीव इत्यरच्या मेदमाचर्मिश्यात्वे दृदान्तमाइ ॥ यथा वेति ॥ नमु BIW AE: TH LAA GT इटगशखेति॥ कल्यितमेवे्ययेः। दूज भेदः सत्य डति पद्‌ाभावात्षदनन्यत्वादिदचयाच्छन्‌साराचेति arg: | नन्वा नन्दात्मक सन्वप्रचुरः प्रधानमानन्द्मयमसत्‌। तचाह ॥ कामाचेति ॥ अनुमानममभ्यमानुमाजिकं | पुमदक्िमाश्द्याहइ। इंच्ततरिति॥ स्ि- fafa ॥ विषयसप्तमी, ानन्द्मयविवयप्रबाध्वता जीवस्य तद्याग R १९ रलप्रभाभासिते। [ष्च ०९।पा०९।] तदात्मना यागखद्धागशङ्भावाप्तिः, मुक्िरि्यर्थः। त्यागं wife शाखं।“"यद्‌ा सेवेव एत सिलदुष्तेऽनाग्येऽनिरकरेऽभिलयने ऽभयं प्रतिष्ठां विन्दते, अथ साऽभवं गता भवति; यदा Way एतस्मक्चररमनारं करते, अथ तस्य भयं भवतिः" इति । Wash भवति यदि तस्मिलानन्दमखेऽक्यमप्नमर waretared पश्यति लदा संसारभयान्न निवक्ते। यदा लेतस्मिख्लागन्दमये निर- mat तादा्येन प्रतितिष्ठति तदा संसारभयाज्िवन्लंते इति; तच परमात्मपरि यदे घटते न प्रधागपरिग्रहे जोवपरिग्रेवा, तस्मादानन्दमयः परमामेति fag ice fae वक्रव्यं“सवा एष परषेाऽन्नरखमयः', “तस्मादा एतस्माद रसम यात्‌, WATS MATT त्मा ATTA: “ARITA SMTA ATA”, AAT surat विच्चागमयः' दूति च विकारार्थे मयटप्रवारे मा- AAG UTR TEI तीयन्यायेन कथमिव मयटः ATTA wa ब्रहमाविषयलं वा arsitad tf) मान््रव्षिंकब्रह्माधिका- en uqwife तस्साच्न प्रधानमिति Star) जीवस्य waraaratrsureit- व्यत खाद ॥ तदाक्ेति ॥ Raw wenaeisetan चाड ॥ मति रिति। GE UIT. आात्मसम्बन्धभाग्यं लिङ्धश्यीर anf | निक्तं wewed तद्धिते) निःदेबलयदख्यामं निलयनं माया west) WBA Tat स्यात्तथा zee प्रतिष्ां मनसः vast efaaw पि VARA Gy तदेवाभयं WE प्रा्रातोन्थेः। उत्‌ पि खरमस्यमशरुप- Hawt भेदं wees मरः पश्यति qu तदा तस्य भयमिति जना इति | ङत्तिकारमतं दूषयति । ददकग्विति। रइ परच्याख्थायां विक्षारा- ua मयटि बडस्ये सतलकरस्मात्‌ ace विना रखुकप्रकरबखस्य मयटः qe बिका राथेकलवं, अन्ते प्राचुग्यौयकलमित्डंगरतीवं कथमिव वोन {we UIT | WCAG खचभाष्ये | ARR राडिति चेत्‌, अन्नमयादीनामपि ate ब्रह्मलप्रसङ्गः। अना य्‌- कमनलमयादौना मनब्रह्मतवं तस्मालस्ार मर स्या म्रस्वान्यस्ान्व- WAT SAAT, ATTAIN न कथिदन्याऽन्तर ्आ- MUA) तेगामन्द मयस्य Wye, श्रन्वथा प्ररत दानाऽप्ररुतप्र- क्रिवाप्रसक्गारिति। waited, यखण्यन्नमयादिभ्य टवानन्दमवा- Tas शआत्मेतिन अयते तच्चापि array ब्रह्मते, यत श्रागन्द मयं प्रत्य अयते “aw प्रिवमेव जरिरः, मोरो few: पः, प्रमाद उत्तरः पः, आनन्द आतमा, बह्म पच्छ प्रतिष्ठा" Vial तच aE e मग्रव प्रतं “aa ज्ानममन्तं AH” ti तदिद ब्रह्य पच्छ प्रतिष्ेद्युच्यते तदिजिश्ञा पयिष्यैवान्नमयादयव ्ागन्दमयप््येन्ताः पञ्चकाः कख्यन्ते,तच कुतः प्रछतद्ाना- ्रहतप्रक्रियाप्रसङ्गः। नन्वागन्दमयस्धा वयवलेन ठ TS प्रति- दृरन्तेन arsitaa xfe इद वक्तखमि्यग्वयः। पर्नं पत्याश्रङ्कते॥ मा- mfr स्फ़टमृत्तरं | किमान्तस् इति न gaa किं बा बसतुताऽप्यान्तरं बरह्मन wan इति विकथ्य खादयमङ्ीकरोाति a चोच्यते वद्यपीति। विषारप्राबपाठानुग्टहौवमयटञ्तेः सावयवशखिक्णेव्याश॥ तया- Wier रङचेखदच्ला जातं Te प्रवं, Bassas, स चाभ्वासात्‌ पदः प्रमादः, खखानन्दद्ल कार शं। विम्बचेतन्यमात्ा, fac: पुच्छयाम- wae: ब्रह्यमुडमिति ge: | fate प्राह ॥ तथ यदिति॥ यग्भन्त wed अ इानिहितत्वेन Eat ब्रह्य तदिद पुच्छवाक्ये AHWR प्रबमिश्चाथते तस्येव विन्नापमेच्छया पञ्चकान्नरू्पा wer प्रपिता, बच तातं ments aa कण्पवन्त KAR) रवं पुच्छवाग्धे प्रतख प्रध्ामग्रद्यपरे खति ग प्ररतान्धादिदोाष cay: | wee: प्रधानत्वं weafafawatafa wera गज्विति।॥ अच ब्रह्मशब्दात्‌ mae aura. बद्यप्रबभिश्राने सति पुच्छशब्दविरोाधप्राप्ताबेश्रख्मिन्‌ वाक्ये प्रथम- R2 १२8 रतप्रभाभासिते। [अ ०९।पा०९।] saad | शअ्रश्नमयारीनामिवेदं we प्रतिष्टेत्यारि, तज कर्थ Wye: खप्रधानत्वं शक्यं विश्ञातु,प्रशतलारिति WA: मन्वान- न्दमयावयवलेनापि ब्रह्मणि विज्ञायमाने न wae Yea ्रा- नन्द मयस्व ब्रहमलादि ति। श्रजाश्यते तथा सति तदेव ब्रह्मानन्द मय श्रात्मावयवी तदेव च ब्रह्म पच्छ प्रतिष्टावयव दत्यसामच् खं स्थात्‌ अन्यतरपरिग्रहे तु यक ब्रह्म पुच्छं प्रतिरटेत्य जेव wwe w आश्रयितुं ब्रहशब्दयसंयागाश्नानन्दमयवाश्ये ब्रह्ुच्रब्दसंयागा- भावादिति। aia च ब्रह्म पुच्छ प्रतिष्ठेति उक्तेदमच्यते“तदप्येष- arat भवति, असन्नेव स भवति, असद्रष्यति वेद चेत्‌, aie wafa Vaz, सन्तमेन मनते विदुः” cia अकिं Era sna छष्यामन्ट्‌ मयं ब्रह्मण एव भावाभाववेद मयेागुणदोाषाभिधाना- दम्यते ब्रह्म पुच्छं प्रतिष्टेत्यच ब्रह्मण एव खप्रधागलमिति। म चानन्दमयस्यात्मनोा भावाभावक्द्धा amt प्रियमेादादि विश्रेष- ATTA सब्बेलाकप्रखिद्धूलात्‌ कथं पमः ख प्रधानं सद्र हया- चरमखुतश्रब्दयाराद्यस्यानुपसन्नातविरोाधिमो बलोयस्लात्‌ पुच्छशब्देन प्राप्तग त्वस्य बाध इति मत्वाह ॥ प्ररतत्वादिति ॥ प्रकरबस्यान्यथा fafaare ॥ नग्विति ॥ crea ग खत्वं प्रधानत्वद्च विदडमिताहइ। ्च्रोच्यतदति ॥ as विरोधनिसयसायान्धवरस्मिन्‌ aie waters पच्छ वा ब्रह्य खीका्यमित्या ह । अन्धतरेति ॥ वा कषे षाचेवमित्धा इ । अपि चेति saa ब्रह्मणि arses: | पुच्छशब्द्स्य गतिं एष्छति। कथं पुनरिति। त्वयापि पुच्छशब्दस्य मुख्याया ama: रद्धं ्ानन्दमबलाङ्ुलतवाभावात्‌ पुच्छटष्टलच्तबावाश्चाधास्लच्तवा युक्ता प्रतिषापदयागात्‌, ब्रह्मग्नब्दस्य मुख्याथख(भाख | ANS ब्रह्य पदस्वा- प्यवयवलच्छकत्वादि ग्धा ॥ नेव दोष डति॥ पुच्छमि्याधास्त्वमाव [०९।पा०९।] शाङ्गरब्रह्मदखकभाय्ये | ९९४ मन्द मयस TRAM निहि ऋते ब्रह्म पुच्छं प्रतिष्ठेति । मेष दाषः एच्छवत्‌ पच्छ प्रतिष्टापरायणमेकनीडं लखोकिकस्यानन्दजातस्य ब्रह्मानन्द इत्येतद मेम विवच्छते नावयवल्वं । “एतद्येवागन्दस्या- न्याजि भूतानि माचामुपजोवन्ति” दति भुत्यन्तरात्‌। रपि चा- गन्द मयस्य ब्रद्मले प्रियाञ्चवयवलत्वेन सविशेषं ब्रह्माग्छपग स्तव्यं । मिर्व्विेषन्त न्रह्मवाक्यभेषे श्रयते वाद्धममसयार गोचरताभि- धानात्‌, “यता वाचा faatia, अप्राय मनसा सह, “च्रा- मन्द ब्रह्मणा विदान विभेति saga” इति। ्रपि चाम- न्दप्रचर TEM दुःखास्तित्मपि गम्यते sree खोक प्रति- याग्यक्यलापेचलात्‌। तया च सति “यत्र नान्यत्‌ पथ्यति,नान्यच्छ- णोाति.नान्यद्धिजानाति,स yar eta भूक ब्रह्मणि तद्मतिरिक्रा- भावश्च तिरुपरद्येत। प्रतिश्रोर श्च प्रियादि भैदादानन्द मयस््ापि aa प्रतिष्टेन्धकनीडत्वं wa मव्य नीडं अधिष्ान सोपादानस्य जगत xrau:| मन इङत्तिकारेरपि तेत्तिसोयवाक्छं ब्रह्मणि aafad xz, तच किमदार्क्भेदनत्याश्द्खूयाह॥ शपि diay aa सविशषत्व at वाद्नसगेचरत्वमितिव्याेरच व्यापक्राभावोक्लया निविरशेषम्त- ratw ॥ निविं्रेषमिति॥ निवन्तन्ते quam eae: | सविद्रेषस्य गटषात्वादभयश्चायक्तं, wat निर्विग्रोषन्लाना्ैः पच्छवाक्यमेवेदाहर- जमिति ara: | प्रा्चग्यायकमयटा सविश्षाक्ता निविश्ेषश्तिबाचच Sq: | द्‌षान्तर मा ॥ पि चति । प्र्यवयायत्वेन प्रधानस्य प्राचय्यस्य vaayt विष्वग. विश्वशस्य यः प्रतियागी विरोधीति तस्याल्पत्वम aa यथा विप्रमयो प्राम डति WRITS | GH का दाघस्तत्राडइ ॥ तथा चेति ॥ प्रकत्ययप्राधान्ये त्वयं दोषो नाल्ति,प्रचस्प्रकाशः सवितेव वमसोाऽख्यस्याप्यभानात्‌ परन्वागन्दमयपदस्य प्रचरानन्दे TIM weg रनमप्रभाभासिते। [ ख ०र।पा ०९ | fuga ब्रह्म तु न प्रतिन्ररोरं fared “eal ज्ानममन्तं wy” द्त्वाननधश्चतेः,““एका देवः THAT AT: waaay सम्वभूता- FATT इति च RAMA न चानन्दमयाग्वाखः अयते, प्रातिपदि कार्थमाजमेव fe सम्ब जागभ्वस्सते“रसोा वे 8: Te Wars खन्धाऽऽनन्दी भवति, का डवान्यात्कः प्राष्छात्‌, ATT आका आनन्दा न सात्‌, एष दयेवागन्दयाति, सेषानन्दख मीमांसा भवतिः “srret ayer facre विभेति कुतखनः,, च्रानन्दा ब्रह्योति व्यजानात्‌”दइति च। यदि WAITS ब्रह्मविषयलं निखितं भवेत्‌ तत उम्सरेव्वानन्दमाचप्रयागेव्वप्यानन्दमया- ज्याषः HVA, A लानन्द मयस्य ब्रह्मतमस्ति frafateantefa- इंतभिरित्यवाचाम। तस्रा्छरत्यन्तरे““विश्चानमागन्द बह्म रति श्रानन्दप्रातिपदिकष्य ब्रह्मणि प्रयोजदभ्रंनात्‌ “यदेष wary HAT A UA’ TANS ब्रह्मविषयः प्रयागा न लानन्द्मया- भ्यास इत्यवगन्तव्यं। य सूयं मयडन्तस्येवाग न्ट अब्द स्याभ्यास एत- मानन्दमयमात्मानमुपसङ्भामतीति न तख ब्रह्मविषयत्वमसख्ि स्यादिति मन्तव्यं | कि fanengcan ब्रह्मते ates प्रतिश्ररोरमिति। amare लच्छययानन्दमयपरं xaurafafatcad ware pute चेति। आनन्दमयस्य ब्रह्मत्वे निरते सत्ानन्दपदस्य तत्प- स्त्व्चानादभ्धाससिलिः, afeet afada इति प्रसस्पराश्नव इति भावः खअयमभ्यासः Tena इत्धाड॥ तस्मादिति । ङपसंक्रमयं नाघः।गन स रवंविदिति ब्रह्मविदः परकन्धापसंक्रमखवाक्येन we निदि wa वन्तस्याब्रह्मत्वेन सिद्यतीति wy ॥ नग्विति ॥ उपसक्रमदप्रा- fafcawiae विभि छ प्रापय्य विष्ेषबप्रात्तिफलरुक्मिवाइ + नव- इति} चमेनाकाश्रानां बाचधस्तदिति सिडडाग्से बाधावश्िप्रत्डानन्द्‌ना- [अ ०१।पा०९] ्राङ्गरव्रद्यदकमाण्ये | LVe विकारा्मनामेवान्नमयादीनामनात्मनाम्‌पसङ्खःमितव्यार्नां प्रवा- हे पतितलात्‌ | नमन्वानन्दमयस्यापसङ्कमितव्यस्ाश्नमयारिवद्र- wa सति मेव विदुषो ब्रह्मप्रात्निफलं fates भवेत्‌ नैष रोषः, गन्द मयापसद्कमणनिदे tra fear eR TST TEA: wee निदिं वात्‌ “acae साका भवति, यता वाचा निव- We” इत्याडिना प्रपद्यमामलात्‌।*यश्वानन्दमयसज्निधाने “AT ऽकामयत, TS Ut AMATI’ TANS AAT इता AT HAY पुच्छं प्रतिष्ठाः दतव्थनेन afafeaaty ब्रह्मणा सम्बद्यमानानानन्दम- चख ब्रहर्तां प्रतिबोधयति, तद पेशला शरस्य गन्धस्य “Tat वै सः” इत्याटे ननन्द मयविषयता। ननु सोऽकामयत इति ब्रह्मणि Ufepiang ar नापपद्यते । मायं दाषः | “.तस्नादवा एतस्मादा- न WAN: सम्भूतः" Taw पखिङ्गनाप्यात्मश्रब्देन ब्रह्मणः प्रहतलात्‌। या तु भागवी वारण विद्या ““अ्गन्देा ब्रहेति गजानातः' एति तस्यां मयडञ्रवणात्‌ भ्रियभिरसख्लाद्यश्रवणा WATT Wy । तस्मारणमाजमपि fava ग wa एव frafacanfe ब्रह्मण उपपद्यते, न चर सविषं AT SUCH AA स्फटीशत Kary । तदपीति+वदपेशत्वादिति कामविढ पण्ड ब्रह्मविषयत्वादित्ययंः। यदुक्ं पञ्चमखानख्यत्वादानन्द्मये Were समापताम्गुवष्छीवदिति तजाह। यत्विति।या fare: मयट- शला सावववल्वादिजिकेन च खानं बाध्यमिति ara: | गाचरातिक्रमा गोषरत्वामावः। पव्वमीक्तेः संश्रयाभावात्‌ इति युय प्रायपाठा ग गिखावका cage | तदि अज एष्छपदस्याधारावयवयेलं सजःसाम्ात्‌ * सहति qrernt | ९८ रवप्रभाभासिते। [ख ०६।पा०९। |] aq भ्रतिपिपादयिषितं वाद्यनसगाचरातिक्रमश्रतेः। तस्मा दल्रमयादिख्िवानन्दमयेऽपि विकाराथं एव्र मयर विज्ञेया न weary: | खच्राणि लेवं व्याख्येयानि ब्रह्म पुच्छं प्रतिष्टेत्यच किमागन्दमयस्यावयवत्वेन wey विव्छते, उत खप्रधानत्वेनेति। यच्छ शब्दाद वयवत्वेनेति WA उच्यते । ATTA HATTA | आनन्दमय WHAT Wy Te प्रतिष्ठेति खप्रधानमेव ब्रह्मा- पदि श्छते nara waa स भवति, दत्यस्मिज्ञिगमगच्चाके WET एव कवखस्याभ्यस्यमानलात्‌। विकारअम्दान्नेति VA प्राच्‌- यथात्‌ | विकारशरब्दोाऽवयवनरब्दोऽभिप्रेतः, पच्छमित्यवयवग्नब्दाक् खप्रधानलं ब्रह्मण दति यदुं तस्य परिहारा awa: | WaT श्यते नायं दोषः प्राचु्याद्यवयवशष्दापपन्तेः। प्राचे भाया- पर्तिरवयवप्रायवचन मित्यर्थः, अन्नमयादीनां fe शभ्िरश्रादिषु अवयवेषुक्े्वान्द मयद्छापि fay ्रादोन्यवयवान्तराश्युक्रावय- वप्रायापत्या ब्रह्म UNS प्रतिष्टे्याड मावयवविवचया यत्कारण- मभ्यासादिति खप्रधानलवं ब्रह्मणः समर्थितं । तद्ध ठ व्यपरे शाख | संग्रयेऽस्तोत्चवयवप्रायपठे निखायकडति पून्बोधिकरबसिडान्तयु- Mada पव्वपश्चयति । पष्छश्रब्दादिति॥ तथा चप्र्यदाइरयसकुति gaya सगयोपास्तिः सिडान्ते निगण्प्रमितिः फल वेदान्तवाकछसम- maa: अव्यादिसङ्तयः स्फटा Ta, खवष्यानन्दमयपदेम तदाक ब्रह्मपद waa) fafeadstafa विकारोाऽवयवः प्रायापस्षिरिति खवयवक्रमस्य बद्धो प्रात्भिरित्थः। अत्र डि प्रकतस्ट AEA चानार्य काशाः ufaia कल्यन्ते नाच तात्पर्यम लति, तच्रानन्दमयस्यापि खव- य वान्तरोक्यनन्तरं कस्लिंख्ित oes वक्तव्ये प्रतं we पुष्पदन्तं तस्यागन्दमयाधारत्वेना वश्यं TRAM CATA: [AST यपदेणाश॥ तस्य [ख०१।पा०१] WITCH TATA | ९२९ we विकार त्रातसछ सानन्द मयस्य कारणवेण ब्रहम व्यपदि- wa “tet सर्व्वमखजत यदिदं fag’ cfs, a7 च कारणं सद्र खकिकार गन्द मयस मुख्यया Tass उपपद्यते | अरप- रा्यपि gufe यथासम्भवं पुच्छवाक्यनिटटिटस्ेव ब्रह्मण उप- पादकानि seats i TEATS TTA ॥ २० ॥ ददमाश्रायते “wy य एषो ऽन्तरादित्ये हिरण्यः परुषा दृते रिरण्छग्श्रुरिरिष्कंश्च श्राप्रणखात्‌ स्वं एव सुवर्थः । व्च चथा AUNTY पुण्डरोकमेवमकिणी, तसादिति नाम, ख Wa: सब्बक्षाय्ये हेतुत्वयपदे शात्‌ प्रियादिबविशिरटलाकारेबागन्दम- ¦ बस जीवस्य weer प्रति Waa Ta न यक्तमिद्य्थः। मानवि कमेव च गोयते ब्रद्विदभ्राति परमिति, यस्य ्रानान्मुक्तिरक्ता यत्‌ ea wafafa aaa ब्रह्य तदचंव CaS ara गोयते ब्रह्मपदसंधा- जात्‌, मानन्द्मयवाक्छ इत्यः नेतरोाऽनपपन्तेः। LAT ्ानन्दमयो Gags न प्रतिपाद्यः सव्वंखङ्त्वाद्यमपपन्तरिद्ययः। मेदव्यपदे्ाच। अयमानन्दमयो ब्रद्यरसं लन्ध्वागन्दोभवतोति, भेराक्ेख वस्या- प्रतिपाद्यतेन्बथः। waged we तत्तिसीयकपश्चमख्ानखत्वात्‌। Wage । कामाच्च मानुमानापेक्ता क्राभ्यत इति कषाम Ware: तस्य Vaal पञ्चमस्य व्रह्मवटष्टेरानन्दमयस्यापि त्र्य ानुमानापेक्ता न काया, विक्षारा्थंकमयद्धिरोधादिगर्यः। मेद- अपदेश्रचेत GAA वेद्यं स्यादिव्या्रद्याह। wane च तद्ामं wie, गुहानिहितत्वेन प्रतीचिस रक तपसं हते usa Wawa परः ब्र्योति प्रबाधवत ्चानन्द्मयस्य यदा होति we ब्रह्मभाव wife, अता निमयन्रद्योऋश्चानायं जोवबमभेदानवाद cafe. प्राह ॥ VICI | GATTI WIT | STRAT WATT Y- tf ay a xfay ख्येवपाल्तिप्रारम्भायेः। fecanat व्योतिर्विक्रारः पुरषः पूडाऽपि मृत्तिमामुपासकरेट ग्ड ते । मृत्तिंमा इ । हिर ण्ेति। प्रग्वा १९५ रबप्रभाभासित। [अ०१।पा०९। ] एव Gee: WM Vira, Ufa | FI Taw: पाञ्मभ्या च वं प्रद” cafagad wursraayy “a एषोऽन्तरक्षिणि परुषा द शसते” इत्यादि । तच संश्रयः। किं faqrnanfawaaarey प्रा- Wend: कित्‌ संसारो खगयं मण्डले wey चापास्यलवेन यते, fa वा नित्यसिद्धः परमेश्वर tia किम्तावत्‌ ord कंसारीतिः कुतः, रूपवक््वश्रवणात्‌। रादित्य परुषे तावद्धि र्छश्चश्रुरिव्या- दिरूपमुदाइते, अचिपुरुषेऽपि तदेवा तिदे शेन प्रा्यते ade तदेव रूपं यदमु्य ूपमिति। ग च परमेश्वरस्य रूपवत्वं युकं ““श्रशब्दमस्यश्रमरूयमव्ययं "दति WA: | च्राधारञ्रवणाख^“य एषा smufcar य एषाऽन्तरचिि” टति। न ware खमहि- मप्रतिष्ठस्य सब्द॑व्यापिनः परमेश्वरस्याधार उपदिश्येत “स भगवः क्षिन्‌ प्रतिष्ठित दति खे afefa” दति ““श्राका्वन्छव्वगलञ जियः” इति च श्रुती मवतः । रगं मयादाश्चतेखं ^“ख एष चं awa तेन्‌ सेव्यभिविधावाङ्‌। गेजयोरविररेवमाह॥ तस्येति ॥ कपेम- कटस्य WE पुच्छमामोऽतन्ततेजखो TIS पखरोकं ग्रचा,दीतिम- देवंतस्य Tenuta सद्ाविकसितरक्ताम्मोजमयन Law: | उपा. सनायंमादिन्रमखषं ख्यानं खू्पजच्ञाक्ता नाम करोति॥ तस्यादिति।॥ उन्ना- म रिवक्ति॥सदढति॥ उदित sam सव्वंपराप्रास्पुष Kae: | नामचा- गफलमाइ॥ उदेति हेति ॥ दे वताख्यानं खादित्वमधिरन्ापाख्यह्यमन्त- रमात्मानं देरहमधिद्ल्लापि तदुक्रिर्याह | Sala पूव्वच ब्रद्यपद्‌- मागन्द्मयपदमामन्दप्दाभ्वासखेति मुखखचितयादिबङ्प्रमाडवश्ाचि- ञंडनिखेयवनरुपवश्वादिनङपरमादवश्राव्जीवे हिरण्मय दति पुन्बैसिडधा- कटृटान्तसङ््या पुन्येमृत्सगतः सिडनिगुंबलमन् यस्या पवादारथै पुन्वष- बति ॥ संसारीति । खच पुम्बा र पश्च य्न इन्रह्धशादपास्तिः फक, अदियोत्यध्ास्अरवणाश्र संसारीति सम्बन्धः खुतिमाह।सरवडति। [क .१।पा०९।] श्राय द्यरूजमाच्ये | RRL AN NA WAWA TITS लाकाशोर्षां चष्टे दवकामागाञ्च'' द्यारित्य- ASTRA “स एष ये चेतख्मारग्ाद्चो लोकाशोषाशचष्ट मनु थकानागाञ्च'' CAPITIS! ग च परमेश्वरस्य मग्यादाव- रेषे gn “एव Tabet एष भूताधिपतिरेष भूतपाल एष रेत- िधरण एषां लोकानामसम्भेदाय "दत्य विशेष श्तेः तसान्ना च्छा- रि्वयोरन्ः परमे खर TAA प्रापे ब्रुमः, WEIS ata, दति “य एषोऽन्तरादित्ये य एषोाऽन्तरचिखि"? दति चज्रूयमाणः पर्वः परमेश्वर एव न संसारो | कतः। तद्ध करपदे शात्‌ | we चि परमेश्वरस्य धन्या इडापटिष्टाखद्यथा “तस्यादिति ara” दति आवयित्वा ““च्स्ञादित्यपुरुषख्छ नाम स एष waha; पाग्मभ्य vfea.” दति सर्व्वपाश्मापममेम fafa, तदेव च रत निर्ग्वंशमनं मामाचिपुरुषस्या्यतिदि शति “यन्नाम vata’ ThA सर्ग्वपाभ्राप- FAQ परमात्मन एव RIA आत्मा च्रपहतणाभ्ा"दत्थादो । wiftwer: युवः, खमुद्यादादिव्ादृद्धगा ये केचन जेकाल्तेषामी- WU दोबमेगानाखेत््ंः। स रसाऽच्िष्यःपरष णतस्मादच्छयोाऽधस्स्रना वे लाकाये च मनव्यकामा AMAA apa रति मयादा खअयते। खतः अवे Cae: | खघ सव्वग्र इत्य विशेषञतेरिति aaa: श्रता. धिपतियमः, ञ्दवपास इश्रादिख रष रव । fay जलानामसङ्करायं wa विधारका यथा सेतुरेवमेषां लकानां वजाख्नमादीनां मयादा- Vers qlee C4, Ga: SSAC LMU: VI mvs aca xfer यद्यप्येकद्िन्‌ qe प्रयमखतामुसारेख चरमं नेयं, was प्रथमं खतं रूपवत्त्वं निष्पलं ष्यानायमोश्रर नतु Wey सव्यपापाखङ्धित्वं स- raed सफलं जोवे नेतुमशक्धद्येति प्रशं; नच “aw a Sara यापं गच्छ [वि'!डइति अतेरादित्यजोवस्यापि पाप्रस्पशितत्वमिति are | शअतेरघना कम्डेनयधिक्रास्मिं देवानां किधमाग्पाप्रासम्बन्धे तत्फला. 8 2 शक्‌ रन्नप्रभाभासिते | ` [ख०१।पा०९।] mer ered पुरुषे भेव चक्‌ तत्‌ साम ATH तचजसद्र हा""दत्यु- कसामाश्चा्मकतां जिङ्धारबति,सा ख परमेश्वरस्तापपश्चते सर्ग aT wary सम्धात्यकलेपपन्तेः। एथियम्बाद्चालमके चाधिरैवत- न्टकसामे वाकूप्राणा्ात्मक चाध्यात्ममगकरम्यार तखक्कंचसाम ख Tear र त्यधिरैवतं तथाश्णद्म मपि““यावमब्य seer ते ear” इति। तख सम्बीत्मकलतवे सल्टेवापपद्यते “aq ta वीशार्यां गाय- गयेतग्येव ते गायन्ति acer धनसनयः" इति ख लीकिकेष्वपि गाने aaa गोयमागलं दशंयति। तख परमेश्वरपरिग्रहे घरते॥ यद्‌ यदिग्तिमत्सच्नं ओर मदूजिंतमेव वा । AMAA त्वं मम ते्जऽक्सम्भवं | QIU बा तात्पग्यात्‌ तेषां सधितपापाभावे wis पण्ये मच्यजलाकं विश्- न्तोति खयोागादिबभिपरे्ाङ॥ सव्वंपाप्मापगमचखपरमातभन Tafa | साब्यीम्यमा इ y Talay GT THAI YAR उचते ऋटमा- द्यपेश्चया fayaaer ॥ उक्थं शस्त्रविशेषः | तत्ादइचग्योात्‌ साम- QT उकायादन्ष्ड स्तरम्टगच्यते,यजवदोा यजः, AY जया वेदा डत्यर्थः एयिव्यग्न्याद्या्क इति । धिरे वतम्रक्‌ एयिव्यन्तरोशद्यनन्तनादि- न्वगतश्ुङ्धभा रूपा wefan aya, साम चाभिवाष्वादित्वचन््रादि न्वगतातिदछव्रू्पम क्षं पश्च विधं । Waray ऋक्‌ वाक्‌ चुः VI. चस्िख्यस्क्तभा Sa चतुष्बिधा, साम च प्राडन्छायातममगाऽत्िगताति Awed चतुव्विधमल्तं। रवं waa ऋक्सामे अगक्रम्याङ aft: | तस्येति | यौ SAAS aa गेय्यावमव्यादिन्बस्स्य ताकेवा- सस्यस्य Ta पव्वबोत्यः ॥ तच्चेति | ऋक्साम गेव्छत्वमित्धथः | सव्यं गानगेयत्वं fagracares तद्य इति ॥ तत्तव लाक चनस्य सनि. लामा येषां ते घनसनयोा विभ्ुतिमम्त vay: | नन्‌ लाके राजाना maa Pac cea धाह ।॥ यद्यदिति। पमुवित्तादिविंभतिः, = कान्तिः | ऊञ्जितत्वं बलं, तद्युक्त सकं राजादिकं wen रबेति व [्*द।पा०१] प्ाङ्करत्रद्मदभभाय्ये | RRR इति भगवद्गोतादर्ंनात्‌ खोककामेजिढवमपि farrey award परमेश्वरं गमयति । wa दिरष्यश्मशरुरित्यादिरू- THA परमेश्वरे मापपश्चेत दृत्थच ब्रूमः, खात्‌ परमे श्रस्पा- पौच्छावश्राक्मायामयं रूपं साधकानहाथै। माया Wat मया wer wat पश्चसि भारद्‌ | सम्बभूतगुणेयक्ं म लं मां इरष्टमरसि॥ दति समरणात्‌। श्रपिचख यच निरस्तसबव्व॑विेषं पारमेश्वरं खूपमुपदि श्तं भवति तत्र शस्तं ““श्रशब्दमस्यश्रंमङूपमव्ययंः" cafe । सब्व॑कारणलान्तु विकारधर्मरपि कंखिदिभिषटः परमेश्वर उपास्यलेन निर्दिश्यते “ada सर्वकामः wear: सब्व॑र सः इत्यादिनां, तथा हिर ब्मश्चलादि fae शाऽपि भवि- ग्यति। यद प्याधारश्रवशाश्न परमेश्वर दृत्यत्रच्यते खमद्दिम- प्रतिष्टस्याप्याधारविगेवोपदेश्र उपाषनाया भविब्यति सर्वगत AAW व्योमवत्‌ सव्वात्मान्तरत्ोपपन्तेः। खय॑मगीादाश्र- वणमण्वाध्यात्माधिदेवतविभा गापेचमुपासनायेमेव, तस्रात्परमे- खर एवाच्यादिच्ययारन्तरूपदि श्यते i ्‌मानमोश्रस्येवेव्यथः। निरङ्गश्मनन्याधीनं, रवा विचिच्ररूपा मूत्तिं माया विकछतित्वाश्माया मया eeau: | यदुक्तमश्ब्दमित्धादिवाक्ं तत्‌ छेयपरमित्याह ॥ अपि चेतति ॥ तहि रूपं कुतस्तचाइ ॥ सब्वति । यत्र तूपास्यत्वे नाच्यते तचत्धभ्याहत्य सव्वकार त्वात्‌ प्रात्तरूपत्वं सन्वै- amaifesanfafera x(a योजना। मयादाबरैर्यमीखरस्य ten निराकरःाति+ रेखयति॥ ्खध्यात्माधिदेवध्यानयोविभाम एयकप्रयामः, तद पेच्चमेव न MAZE परिच्छेदायमित्ययः। ननु उपा- WRB रनप्रभाभासिवे | [षध ०१।पा०९।] भेदव्यपदेशाचान्यः 1! २९॥ अखि च श्रादित्यादिश्रोराभिमानिग्यो जोवेभ्याऽम्य दख रोाऽन्तयामो "य आदित्ये तिषटल्लादित्यादन्तरो aarfeat म वेद uate: wot य श्रादिव्यमन्तरो waaay त अद्माऽग्तय्यं म्बन्टतः' दति wat भेदव्यपदेशात्‌ । तच दादिव्यादन्तरोऽयं रादित्य न वेदेति वेदित॒रादित्यात्‌ विज्ञागाव्मगाऽन्याऽन्तय्यी मोति we निहिते स wera रादित्य परुषा भविठ॒मति अ्रतिषामान्यात्‌ । तस्मात्‌ पर- मेश्वर एवेष्ापदिष्यत एति fag i MAMA AFTA ॥ रर ॥ Brearley इदमामनन्ति “wa साकस्य का गतिरित्याकाश दति रावाचसव्वाणिषहवा cari भूतान्याकाशादेव समत्य- स्योदेरेनो पाल्िविधेविंधेयक्रियाकम्मणे्रींद्यादिवदन्यतः fafedre- -त्राश्च्याडइ। Uefa, खादिल्जीवादीश्रस्स्य HSH: Wane जोवा- दन्य eau: सिदडधड्ति खवायंना₹इ। Seta खादित्ये सख्िवरभ्सि- निराशायमादिव्यादन्तस इति जीवं facwia ॥ यमिति । खश्ररीरस्य कथं faa तथाह । यस्येति । खअन्तग्याभिपदायंमाइ॥ यडति। तस्या नात्मत्वनिरासायाद ॥ रष त डइति। ते तब qeufaa: | च्ाटित्ान्तरत्वम्नतेः समामत्वादिव्यथः। तस्मात्‌ पर्रवादित्घादिष्या aa उद्रोये उपास्य इति fax, भवतु रूपवण्वादिदुबललखिष्मनां पापास्पधिंलवाद्यव्यभिचारिग्रह्मजिककेरन्धथामयनं,रह तवाकाग्पदखति लिष्ाद्नीयसीति प्रदाङरमेन प्राप्ते cares atamefeagts ति ॥ शान्दोाग्यवाक्धमदाइरति ॥ इदमिति।॥ शालावन्ये ब्राह्मे safe राजानं wwe, अस्य एष्वीजे अस्यान्धस्य च क आधारः इति | [ख०१।पा०९।] भाङ्त्राङ बभासे | TRE CM CUTNTH Nee MTA Wat wrerrare: पराण", इति। तज संनयः | किमाकाशगब्येन चर ब्रह्माभि- घोयते, खत warsrafafa । कुतः dwa | उभयच प्रचागरर्- wea भूतविश्ेषे तावत्‌ सुप्रसिद्धा साक्वेदयोाराकाष्रब्दा ब्रहमष्छपि कचित्‌ प्रयुज्यमानो YAS, यज वाक्धयेषवन्रादषा- धारशगणश्रवक्ादा frgiita ब्रह मवति चचा “age Wate आनन्दा म GTA’ Tha, “आका वे नामरूपचघोर्विं- वंहिता ते यदन्लरा aga”? इति चैवमा, अतः swe: | कि पनर ज UM भूता काञ्जमिति, कुतः, तद्धि प्रसिद्धतरेर varie Wh बद्धिमारोाहति। न चायमाकाश्ब्न्द उभया: साधा- रणः war fad, अनेकाथंलग्रसङ्गात्‌। तस्माद्रद्मखि ire waremar भवितुमरति । विभुलादिभिदिं बङभिधं्मोः सद्- बरमाकाश्ेव wy भवति, मन च Ae गाणायेयदशम- ईति, wera चेह मुख्थसेवाकाश्रस्य रणं । ननु भूताकान्रप- रिद बाक्यन्ेधो मापपद्चते “aurfe eat दमानि भूतानि आकारव खमुत्प यन्ते Tala: | मेष रोषा भृताकाश्श्चापि वामादिक्रमेण कारणवापपन्तेः+ विज्ञायते हि “तस्मादा एत- राजा ब्रूते TATA इति देति Va साकार इवयागन्दवलासाश्रार- ब्य MAMAN ब्रद्यदधारितं। खकारो वे नामेव aaa बाष्छदेवादिति विभामः। निवेदिता safafafaey, ते नामर्पे, वदन्ता Veiga उच afar ae w xfs VW) खज THATS भगाओ ह्नाक्रनाद्धीयोपास्तिः, सि डान्ते ween इति we) उपास्य wae र्नप्रभाभासिते। [ष ०१।पा०९।] WTA WRIA: सम्भूतः च्राकान्रादायः वायोारभ्चिः"दत्या- fe. स्धायद्छपरायणल्ेऽपि भता म रापे लयापपचते भूलाकाञ्- स्यापि,तस्मादाकाज्रभब्देन भूताकाशस्छ ग्रइणमिन्येवं प्रा ब्रूमः, MURTHA ATTA श्राकाश्श्रब्देनेह ब्रह्मणे ग्रहणं युक्तं । कुतः। तशिङ्गात्‌। परस्य टि ब्रह्मर्दं fey “wenfe = at cari भूतानि आकाजादेव wary” दति। परसाद्धि weer भूलानामुत्पन्तिरिति वेदान्तेषु waren! गनु भूताकाशस्यापि वाख्वारिक्रमेण कारणं efit । सत्यं cfd तथापि मृख- कारस्य ब्रह्मणेाऽपरिग्डाराकाशादेवेव्यवधारणं सब्वाणशोति च भृतविभ्रेषणं मानुकूलं ख्यात्‌ । तथा“ aa Nae afar” दति ब्रह्मलिङ्गं “RATT Ward ज्यायानाकाञ्चः परायणंद्ति च श्यायस्तं इनापेलिकं परमाव्मन्येवेकस्िन्ञाखरातं “ज्यायान्‌ एयि- व्या ख्धायानमरिकात्‌ ज्यायान्‌ fear च्यायनेभ्या rae,” दति, तथापरायणत्मपि परमकारएल्वात पर मात्मन्येवापपन- ati ्जतिख्च भवति “विज्ञानमानन्दं ब्रह्म रातेद्‌ातुः परायणं” इति । श्रपि weary शास्लावत्यस्य प्तं निन्दिलागमां स्यशब्रह्मशिङुवाकसमन्वयोक्तेरापादः चखु्धादिसङ्गतयः। weas भाव्यं। तेजःप्म्टतिषु बाय्वादेर्पि कार्यत्वात्‌ रवकास्खतिबाधः। सव्वं अतेखाकाण्रातिरि क्विषयत्वेन सङ्गोाचःस्यादिव्याह॥ सत्यं दशितभिति। Weg Tarawa सव्व॑मिति शरुतियोक्धेति wre | तथा aden निरतिन्नयमहश्वं द्िताबपि परमामयत्वमित्धेतानि wea waleyritenres तचा खाज्ञागमिद्यादिना॥ रातेडंनस्य दातुः! यातिरिति पाठे बन्धुरित्बथंः। सङ्गाम्तर्माइ। अपिचति। [अ०र।पा०१।] WITCAT STAT | १९७ किञ्चिदक्रकामेम जैवलिनाऽऽकाश्ः परिण्डीतः, तद्चाकाश्रम्‌- Me सम्पादयापसंहरति “ख एष परो वरोयानुद्गौथः स एषा ore.” इति, Tare ब्रह्मलिङ्गं । यत्‌ TEM भूताकानं प्र भिद्धिबलेन प्रथमतरं प्रतीयत ॥ Tad जातोयका च स्तिरिरादादर्तव्या॥ शन्दादिभ्येाऽन्तःप्रतिष्ठाना न्नेति चेन्न तथा दृश्यृपदेशदस्‌- वात्‌ पुरुषमपि चेनमधोयते ॥ RE ॥ | WATE A परमेशख्रोा वेश्वानरो afaqaela liga जब्दादि- ग्याऽम्तःप्रतिष्टानात्‌। चश्रन्दस्तावदेश्वानरश्रब्दा नपरमेश्वरे खम वति, रथान्तरे रूटलात्‌। तथाऽभ्नि शब्द: “ख एषेऽभिरवखानरः” दति। आदिशब्दाद्‌ इदयगारंपत्याद्य्भिचेताप्रकच्यनं। ATA प्रथममागच्छत्‌ तद्धामौयमित्यादिना चप्राणाडत्यधिकरणता- सद्ीत्तनं। एतेभ्यो रेतुभ्यो जाठरो AMAT: प्रव्येतव्यः। तथा- म्तःप्रतिष्टानमपि श्रयते ““परषेऽन्तः प्रतिष्ठितं वेद”दति नख जाठर दिरूपेण स्सृतिनंरमाचेग stave विना खुतिभि््थः। सता eta सततिसम्भवाद्रासदारोपडति भावः | णब्दादौगां गतिं वक्तमक्घसिडा- maha समाधत्ते | शब्दादिभ्य इति॥ स रख्घाऽभिर्वेखानर इव - भिरुश्स्ये वेखानरविद्यायां अताऽभिशब्द Lat न सम्भवतीत्यन्वयः। खचस्थ्रादिशब्दायमाह ॥ खादिशव्दादिति । भक्तमन्नं Wale हेम- साधनं तेन प्राणान्न wafer: वाजसनेयिनामभिरश्म्ये स- प्रपद्ां वेशानरविद्यामृक्ा “a at हेतमभिं वैश्वानरं पुरषविधं पुरुषे [ख.१।पा०२।] प्राङरत्रह्यदजभाय्ये। Re waste यद थुक “Ags सुतेजाः'” इत्यादे विशेषान्‌ कारणात्‌ परमाद्मा Saray THT ब्रुमः कुतेाऽच्ेवनिणंये यदुभ- यथापि विशेषप्रतिभाने ofa परमेश्वरविषय एव fate ्राख्र- यणीयो न जाठरविषय tii श्रय वा भृताप्नरन्तबेडिद्याव- तिष्टमानरोष fatar भविग्यति। तखापि fe qararfze- वन्धो wana “Ar भानुमा एथिवीं चामतेमामा- ततान्ततान रोदसोमन्तरिचं'दव्यादो। BY वा तच्छरोराया देवताया रेश्वग्यंयो गाद्‌ शलोाका्यवयवलं सम्भवति । तस्मान्न परमेश्वरो वैश्वानर दति। अवाच्यते। न तथा दृष्ुपदेशा- दिति। न शब्दादिगभ्बः कारणेभ्यः परमेश्व रस्छ प्रत्या ख्यानं युक्र। कृतः । लथा जाठरापरित्यागेन दृष्युपदश्रात्‌। परमेशरदू- fee जठरे वश्वानर दृदेापदिश्यते “मने ब्रद्मत्युपासोतः” इत्यादि वत्‌। Wa aT जाटरवेश्वानरेोपाधिः परमेश्वर दूह द्रषटद्यल्वेनापदिश्छते “मना मयः प्राणश्रौरे भारूपः*'दत्थारि- <न्तःप्रतिष्छित वेद स सन्वचात्रमत्ति'इत्यक्त दशान्तरस्यत्वं जाठरे स- म्भवति प्रसिद्धेरित्याह wate च ae ्ादिपदेनैवान्तःप्रतिषानस्य ग्रहे सम्भवति cunfa:| साधास्यलिङ्त्वद्यातनायात्‌ शब्दादि बला- दिदमपि जाठरः गमयतीग्यभ्युच्चयः॥ यद्यपि दुम्‌डंत्वादिविष्ेष रर- पक्षपाती हामाधार्त्वादिजाठरपश्चपातीति प्रतिभानं समं तथापि wicaqer विषे जाठरे न सम्भवतीति बलवानिन्वत ary | अथय वेति ca दमडत्वादिनिद्‌श इत्यथः इमां एथिवीं द्यामपि ते रव maura रोदसो तयेमेष्यमन्तरिचष्व या भृताभरिभान्‌- SUMAN A BRA स WAY इत्ययः। जडमाच्रस्य न ध्येयत्व- जिन्यत are y अथय वेति।॥ परमखर्टश्छोपास्य नाठसमिप्रतोक- २९९ गलप्रभाभासिते। [अ ०९।फा०२। |] aq यदि चेह परमेश्वरो न विवच्छेत, AIT एव जाठरोऽ भिरविबच्छेत, तते aga Gaon इव्यादेविंभेषस्टासन्भव एव ष्लात्‌। यथा तु देवताभूताभरिव्यपाश्रयेणाप्ययं fate उपपा- दयितं न शक्यते, तथात्तरद्धने वच्यामः। यदि 4 केवल एव जाठरो विवच्छेत पुरुषेऽन्तः प्रतिषटितलं tae AW स्याम्‌ न तु era, पुरुषमपि चैनमधीयते वाजसनेयिनः “स एषाऽिरवि- श्ागरो चत्‌ पुरुषः स यो देतमेवमग्निं वेश्वागरं पुरुषं पुरुषविधं परूषेऽन्तःप्रतिष्ठिते a” इति । परमेश्वरस्य तु सव्वोत्मलात्‌ aged पुरपेऽम्ःप्रतिटितत ञ्च भयमुपपद्यते 1 ये हि पुरुषवि- धमपि च्ेनमधोयते इति सखचावयवं पठन्ति तेषामेषाऽथः। केवखजाठटरपरिग्ररे wisn प्रतिष्ठितत्वं केवलं खात्‌, न तु परषविधलं । पुरूषविधमपि चेनमधयते वाजसनेभिनः ““पर- षविधं परूषेऽन्तः प्रतिष्ठितं aq” इति । पुरुषविधलश्च प्रकर- wal यदधिदैवतं युमृद्धलादिषटथिवोप्रतिशितलान्तं, बच्चा wai प्रसिद्धं मृद्धंलादिचुवुकप्रतिषठितलान्तं, तत्‌ परिग्ट द्यते ॥ श्त एव न देवता भरतश्च | २७ ॥ यत्‌ पुनरकर ATHY मन्तवे दलाकादिसम्नन्धदश्रनान्‌ बाचकाभ्याममिवेगानरग्ब्दाभ्यां युमडत्वादिमानीखरो जच्छ Kaan कष्यान्तरमाद॥ अय वा जाठर इति । wien परे प्राधान्येन. खरोापास्यता yas गुखतेति भेदः| उपाधिवाचिभ्वां पदभ्यामुप- fear TE rae | लच्तणावीजमसम्भवं व्याचष्टे + यदि चेवि। पुदवमपीलादिदकेषं grassy यदिच केवल दति।॥ KC [अ.१।पा०२।] शाङ्करग्रह्मखचभाये। ९९७ aga सुतेजा इत्याद्यवयवकल्यमं aaa भवि्तीति तच्छरो- राया देवताया वा रेश्वग्ययागादिति तत्‌ परिशकंव्यमजा- च्यते। अत एवेक्रेभ्य हेतुभ्यो न देवता वेखागरः, तथा भूता- facfa न वेश्वानरः। न fe तागररोष््यप्रकाशमाचात्मकस्य दयमृङ्खत्वादि कल्पने पपद्यते विकारस्य विकारा म्रा त्मलासम्भ- वात्‌ । तथा देवतायाः waaay न श्युमृद्धंलादि कश्यना सम्भवति, अ्रकारणव्ात्‌ परमेश्चराधोम PATS | श्रात्मशब्दा- सर्वञ्च waaay eq faa एव ॥ साक्तादप्यविराधं जेमिनिः ॥ PT ॥ wet जाठराभिप्रतोकेा जाठरान्ुपाधिक वा परमेश्वर उपाख्य दूत्युक्रमन्तःप्रतिष्ठितवाचन्‌रो धेन, इदानोन्त॒ विनैव कत्वापाधित्वम्रून्य इव्यथा विवश्छते तदेति शेषः| qa: Wee: पर्णः स रषोऽभिर्वेश्वानरग्रब्दितजाटरोपाधिक इति sar: | Bae सव्व UE इयः wad पणेत्वमचेतनस्य जाठरस्य Awan पाठान्तरे पुरुषविधत्वं दंहाकारत्वं तस्य नेत्याह ॥ ये fafa, नन लाठस्स्यापि देशव्यापित्वात्‌ तडि धत्वं स्यादित्यत are ॥ परषविधत्वश्च प्रकरकादिति।॥ न देहव्यापपित्वं परव [वधत्वं किन्त विराडरेडाक्ार- watuca पुडषविधत्वमध्याम्ष्ोपासकमृद्धादिचवकान्तेव्वङषु सम्प- अत्वमोशरस्य पुङषविधत्वनमिव्ययः। इश्ररस्याङ्षु सम्पत्िवच्यते | र्वं जाठर निरस्य पशय निस्स्यति॥ aa रखवेति॥ उच Bas y दत पनरित्धादिना। PHAM, CTA, WHAT, Ts पापप्रदाहः, इति खात्मब्रह्म्ब्दापक्रमोाक्ता Waa: | तामेव स्मारयति॥ न fy मृवाभ्ेरिव्यादिना।॥ यो भानुनेति मग्नेयेख्रटच्छा मदिमेक्त इति भावः। पुग्वमभिवेश्रानरश्ब्दाबीख्रलच्तकाविनत्वक्तःखधुना प्रतीकापा- धिपरित्वामगेन विरखाटपुरवाकारस्य मगवता वेन्रानर्स्याध्यातममूडा- 2४ are रत्रप्रभाभासिते | | [a ०९।पा०२। 1 प्रतोकोापाधिकल्पनाभ्यां साल्षादपि परमेश्वरपासनपरियष्े न afafetia दति जेमिनिराचार्यौ मन्यते। नम्‌ जाठरा- ग्यपरियद्ेऽन्तः प्रतिष्ठितत्ववचमं शब्दादोनि च कारणानि विङ्द्योरन्निति । ward । श्रन्तःप्रतिषठितलवचनं तावन्न विद्यते । न We पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेदेति जा- उ रान्यभिप्रायेणेद मृष्यते तस्या प्रह्टतत्वाद संश््दि तत्वाख । कथं afe यत्‌ प्रकृतं मद्धादिषु चवृकान्तेषु पुरूषावयवेषु परुषविधलं कल्पितं तद्भिप्रायेणेदमृच्यते परहषविधं॒पुरुषेऽन्तः प्रतिष्टितं वेरेति, यथा ee शाखां प्रतिष्ठितां पश्तोति तदत्‌ wa ar यः प्रकृतः परमात्माऽध्यात्म मधिदेवतञ्च परुषविधलेपाधिः, तस यत्‌ कवलं afaed तदभिप्रायेणेदमुच्यते पुरुषविधं परुषेऽन्तःप्रतिषटितं वेदेति । निशिते च पृव्यापराले चनवशेन परमात्मपरिग्रहे तददिषय एव वेश्वानरशब्दः कनचिद्यागेन दिचवुकाङेषु सम्पाचोापास्यलाक्ीकारेऽपि न शब्दादिविरोधः शब्दयोा- Lat Wasa मख्थत्वादन्तःख्यत्वादीनाख्च wa सम्भवादिखाह॥ साक्तादपीति ॥ सात्तात्यदस्यायंमाइ । विनेवेति ॥ जाठसाभि सम्बन्धं विगेश्चरस्मापास्यतवेऽपि werafaerd जेभिनिम॑न्यत cad: | इद- मन्त स्मत्वमद र खत्वरूपं नाते किन्त नखादिशिखान्तावयवसमदाया- सकषपसषशसीरे मडादिचवकान्ताङ्गमानि ca wea प्रतिषिताजि ताजि, तेषु सम्पन्नो वैश्वानरः पुरपेऽन्तःप्रितिणित इत्युयते। थो यथा शाखाश्यस्य पचि Tare तया वेश्वानसर्स्य परषान्तःख्यत्व - faaten न wie पुरवविधमित्यादिना॥ ्वग्न्यादिगश्रब्दस्येश्वर- वाचित्वास्नाठराप्ररसंगरष्द्तित्वं | eta पुरषावयवेवु सम्पा- दनात्‌ पुरुषविधत्वमन्त खत्वश्चेखथंः | प्ान्तरमाइ ॥ खथ वेति ॥ [बररपा०र]] WFC | २१९ व्तिंव्यते, विश्चथायं नरेति, विश्वेषां वाऽयं मरः+विश्चेवानरा wefa विश्वानरः परमात्मा सम्बाद्मलात्‌, विश्वानर एव वेश्वागरस्तद्धिते ~ oe ufqwee 15नन्वाया राचसवायसादिवत्‌। TSa- गणशोलादियागाओ्रयण्येन परमात्मविषय एव ufaafa । are- पत्थादि कल्पनं प्राणाङत्यधिकरणतलश्च परमाद्मनाऽपि सव्वा- क्लादुपपञ्यते। कथं पुनः परमेश्व रपरियद्े प्रादे श्रमाचन्रुति- उपपद्यते, दति तां व्याष्यातु मारभ्यते ॥ अभिन्यक्तरित्याश्सरध्यः ॥ २८ ॥ अतिमाजस्यापि परमेश्वरस्य प्रादेश्रमाचतल्मभिव्यक्रिनि- fav स्यात्‌ । अ्रभिव्यञ्यते किल प्रारेञ्रमाचपरिमाणः परमेश्वर उपासकानां रते । प्रद्र विर्रेषेषु इद यादिषु उपलसि खानेषु विश्रेषेणाभिव्यञ्यते । अतः परमेश्वरेऽपि प्रादे्रमाचश्रुतिर- PALIT दत्या्रथ आचाय मन्यते॥ यख्वविधत्वं पुव्व वत्‌ । न्त खत्वं are सादच्ित्वमिव्थः। खवम- AMMAN Ae Wes श्ब्दादोनि areas y fafad चेति ॥ farw- wa air diag सव्वात्मतवात्‌। विश्वेषां विक्षाराशां वा नरः wut) faa wa नरा जीवा अस्यात्मत्वेन नियम्यत्वेन वा सन्तोवि विश्वानरः, Ta ख्व twa इतिवत्‌ are तद्धितप्त्यः। नरे संश्चायामिति पव्वेपदस्य दीघता। घगिधातागग्य्थंस्य निप्रत्ययान्तस्य खूपमभिरिति | ayafa ममयत्धम्यं awe: फलं प्रापयतीति ata स्यडोरूक्तः। afaaisnaifa वा खनिः, वेखानरोपासकस्यातिधि भाजनात्‌ Ta प्ाडाभिष्ाच्रं विद्याङ्त्वेन विषितं, तदयमभिक्तादि- कल्पनं प्रधानाविरोाधघन नेतव्यमितिव्ाह॥ areqata ॥ avai परि- 2 5 4 २९० सतरप्रभाभासिते। ` [ख ०१।पा०द |] अनुखतेव्वादरिः ॥ ve tt प्रारेश्माचइद चप्रतिष्ठितेन वाऽयं मनगसाऽनृखयते ततः प्रारेशमाच दृत्युच्यते, चया प्रस्यमिता चवा: प्रस्था raat तदत्‌ । यश्चपि च यवेषु खगतमेव परिमाणं प्रखसम्बन्धा्म- ख्यते न चेर परमेश्चरगतं किञ्चित्‌ परिमाणएमस्ि यद्‌ इद यघम्बन्धाद्भज्येत तथापि प्रयुक्रायाः प्रादेशमाचश्रुतेः, सम- वति यथा कथञिदनस्मरणमालम्ननमित्युच्यते | प्रादे यमाच- लवेन वाऽयमप्रारेमाजाऽनसरणीयः प्रारेश्मा चग्च॒त्य्थंवन्ताये। एवमगखतिनिमित्ता परमेश्वर प्रादे्रमाचश्रुतिरिति वाद्‌- रिराचाय मन्यते ॥ | सम्पत्तेरिति जेमिनिसथा Fe दयति ॥ २९॥ सम्य्तिनिमित्ता वा स्यात्‌ प्रादेग्रमाश्चतिः। कुतः। तथा fe खमानप्रकरणं वाजसनेचित्राह्मणं द्ुप्रश्तीन्‌ एथिवीपयये- माजमतिक्रान्तोाऽतिमाचः तस्य faced: | उपासकानां कतेन. UWA प्रादशमाजऽभिद्यव्यते प्रादेशेषु वा मीयतेऽभिखन्धत इति प्रारेण्माचः। मतान्तसर्माइ॥ नस्मतेरिति॥ प्रादेशेन ava fa तः प्रारेशमाच Tau. यथा कयस्िदिति॥ मनसं प्रादेशमाजत्वं सखतिदारा wama कल्पितं चतेरालम्बनमित्यथयः॥ खवस्यायान्तर- ares प्रादेणशेति ।॥ मम्मति sent प्रादेशमाचश्नतेगतिमाह। सम्पत्तरिति।॥ ब्राह्यं पठति॥ पणदेशमाचनमिवेति॥ aufcfeaa- पीखर प्रादेश माचत्वे न sawn कल्यितं सम्यगिविदित वन्ता रेवास्तमेवे- ऋरमभिप्रक्वोन सम्पन्नाः प्राप्तवन्ता इ वे पुव्वेकाले तावे Taw तचा द्युप्रग्टतीनवयवान्‌ वच्यामि | यथा प्रादेशमाज्र प्रादशपरिमाब- [अ०१।पा०२। | शाङ्रब्रद्मदूमभाव्ये | RRL नामं चेखाक्यात्मनोा STAT AAI AN ASAE Ay रिवकषय्य न्तेषु Seaway सम्पादयत्‌ भ्रादे्रमाचसण्पन्तिं परमेश्ररस्य दशंयति। “arwarafaa इवे देवाः सुविदि- ता ्रभिसव्पन्नाः तथा तु व एतान्‌ वच्छयामि यथा प्रादेश माचमेवाभिसम्यादयियामोति स रावाच मृद्धानमुपदिशनु- वाच, एष वा अतिष्ठा वेश्ानरः, sf wen उपदिगशन्‌- वाच्‌, एष वै सुतेजा saree, इति मासिके उपदिशनु- वाच, एव वे एथग्‌वत्मौत्मा वेख्ानरः, इति | मुख्यमाका्मु- पदि णन्ल॒वाच, एष वे Tee वेश्वानरः, दति मुख्या श्रप उपदि सुवच, एष परै रयिरवैश्चानरः, दति । चवुकमुपदि- reare, एष वै प्रतिष्ठा वेशा नरः” fa) चुवकमित्यधरमुख- फलकमच्यते। यद्यपि वाजसनेयके द्यारतिष्ठालगृणा समाशा मनतिक्रम्य मद्धौ यध्थात्माङेषु बेश्रानरः सम्प्ादयिय्यामोति प्राचीनशा- meta ufa राजा प्रतिन्नाय खकोयम्डानमपदिशन्‌ aca द्णशय- वाच | ष वें मे मृदा भ्रूरादीष्लकानतीव्य उपरि frodafa- VG PRR चेखानरः॥ तस्य मर्दति यावत्‌! खध्यातमममडामेरे- माधिर्‌वमृडा GIT Ws Kay: | रखवश्वच्तुरादिषुशमीयं॥ खकी- बचच्चघो दश्ंयन Ta a gaat: Gal aaacye wafcaae | नासिकापदेन afas: प्राणे wea तस्मित्राध्यात्मिकप्राणेऽधिदेवप्रा- we वायोद मिह ॥ नासिके इति ॥ खच eas बेश्रानरश्ब्द्स्तद्‌- yw: | Awa ae afaalued बलाकाश्टा्ः मुखदख्रलाला- eueayg रप्रशब्दितितदीयवल्तिष्यादकटृष्िः waa fast पाद्‌- ey ufudt द्व्या नन गणवेषम्ये न विद्ययोभदादन्रिरुहस्य श्र्नसारेब छान्द ग्यस्धप्रादरेशमातचच्चतिः कयं व्याख्येय खार द्या इ । RR र त्रप्रभाभासिते। [ख०९१।पा ०२|| यते, wizay सुतेजस्वगणः, कान्दोग्ये पुनर्यः सुतेजस्- गणा समाच्रायते, ्रादित्यद्च विश्वरूपलगणः, तथापि मेतावता विशेषेण fafagrad प्रादेशमाचश्तेर विश्रेषात्‌ सब्वंभाखा- भरत्ययवत्वा्च | सम्प्तिनिमित्तां भ्राद्‌ भ्रमा चश्रतिं युक्रतरां जेमिनिराचाथा aaa ii | आमनन्ति चेनमस्िन्‌ ॥ BP ॥ आमगन्ति चेनं परमेश्चरमसिन्‌ मृद्धं सवकान्तराले जा- वाखाः। “य एषाऽनन्ताऽव्यक्र आत्मा सेाऽविमक्र प्रतिष्ठित दति astra: कस्िन्‌ प्रतिष्ठित इति वरणायां नाश्वाञ्च मध्ये ufafea इति कतमा वरणा कतमा नाभौीति। तच चेमामेव वर्णां नामिकाश्चेति निरु सव्वाणोल्द्रियकतानि पापाजि वारयति सा वरणा सव्वाणीद्धियकृतानि पापानि नाश्रयति चेतिसामाशोति वरणा नाशोतिः' निरुच्य पनरण्ामनन्ति। यद्यपीव्यादिना॥ रतावताल्पवषम्येम बङतस्प्र्यभिश्चासिञं विक न Wad श्रालाभेदेऽपि qameg प्रतीयमानं वेश्वानराय्युषासनं unfafa न्यायस्य वच्यमाणत्वाच् | तिष्ात्वग बन्डान्दा ग्य उपसं ह- wag: | विख रूपत्वग यख वाजिभिरीद्यः। तथा च yeaa छतेजस्लं सममतिद्ात्वविशखरूपत्वयोैवश्ा। यडा शाखाभेदेम ग्‌ खव्यवस्धाऽस्त म विद्याभेद इति भावः। प्रादेशत्वस्य सम्पत्तिप्रयुक्घत्वे gaat सम्पादयति॥ आामनन्तोति॥ य रखघोाऽनन्ताऽपरिच्ड्त्रः खतोा<व्यक्ता दुविंश्नेयस्तं कथं जानीयामित्यचैः पञ्चे याच्नवल्क्धस्यात्षरः। स रय ufaaa कामादिभिबद्धा जीवे भेदकल्पनया प्रतिङित उपास्यः पुन- स्जिपश्नः स Raut वस्शायामिति। र्वं प्रञ्रात्तरे aa sft Bay [अ०१।पा०२्‌]] शाङग्सब्रद्य खचभाय्ये। शरद्‌ “कतमच्चास्य स्थानं भवतोति waritwe च यः afar स एष दलाकस्य परस्य च खन्धिभंवति”° इति । तस्मादु पपश्ना पर- मेशवरे wrewaraafa: | wfafaarrafa: प्रत्यगात्मताभि- Wear) प्र्यगाक्मतया सर्व्वः प्राणिभिरभिविमोयत द्यभिवि- मानः। अभिगता वाऽयं प्रत्यगात्मलात्‌। विमानञ्च मानविया- गादिद्यभिविमानाऽभिविभिमोते वा wt जगत्कारणतादि- ्यभिविमानः, तस्मात्‌ परमेश्वरो वैश्वानर दति सिद्धं॥ दति ओमच्छारौरकमीर्माखाभायये शङ़रभगवत्पेज्यपादहता प्रथ माध्यायस्य दितीोयपादः॥ तत्र च Bat इमामेव भ्रस्तां नासिकां निर्येति भाष्ययोाजना | सम्बोनिद्ियदछतान्‌ दाषान्‌ वारयतीति वरणा न्नुः | सव्वान्‌ दोषाम्‌ माद्रततोति नाशा नाश्िकेति निव्वचमं aa) नासाश्ववोर्जोवदारेख- रख्यानत्वथ्यानात्‌ पापवारकत्वमिति मन्तव्यं । तयामध्येऽपि विशिष्य जोवस्य ख्यानं एच्छति कतमदिति waifcaqat | प्राणस्येति पाठेऽपि Wagew | स रष सन्धि्युलाकस्य खगस्य परस्य च ब्रह्मणाकस्य सन्धित्वेन ध्येय स्त्वाह ॥ a ze xfs । चयाभिम्‌ख्येना ब्र्येति वि- मिमोयते ज्ञायते इत्यभिविमानः yaaa | खभिगतशखासे विमानः सम्बेख रूपत्वे सत्या मन्त्यात्‌ मानमत्र परिमाणं | खभिविनिमीतेति fa- faa | तस्मादेशानरवाक्मृपाग्ये wefa समन्वितमिति सिडं। इति ओमत्पस्महंसपरित्राजक्षाचार्य॑श्नोमाविन्दानन्दभगवत्मादछतो शओमनच्छारीरकमीमांसाव्याख्यायां भव्यस्लप्रभायां प्रमथाध्यायस्य दितीयः पादः॥ RRB रत्रप्रभाभासिते। [ख ०१।पा०३।] नमः WTA | द्युभ्वाद्यायतनं खशन्दात्‌ ॥ ९॥ ददः अयते “यस्मिन्‌ धाः एथिवी चाकरि्मातं मगः षह Weg सर्खमेतकं जानथ, आरात्मानमन्या वाचो विमुञ्चया- सटतद्येष मेतु: इति। wa यदेतद्‌ दप्र्टतीना मा तत्ववचना- दायतनं किञ्चिदवगम्यते तत्‌ fa at ब्रह्म स्यादाराखिदथा- न्तरमिति सन्दिद्यते। तत्ाथान्तरं किमप्यायतनं स्यादिति Wa । RATA wea सेतुरिति खअवणात्‌। पारवान्‌ हि साकं सेतुः प्रष्यातः। न श परस्य ब्रह्मणः Wad शक्य- नमः परमान्मने। दयुद्योतग्डमपदमच्तर्मीच्चबोयं श्रोराममर्पषदि भान्तमधीणितारः। इनद्रादिवेद्यमखिखस्य च ए्सितारंः न्यातिनंभः पदमनिन्रमजं भजेऽहं ॥ रुवं रूप््यिक्तपदबडलानां प्रायेण सविशेषवाक्छानां समन्वयो बि. Maus दशितः qua योगिकपदबडलानां निविदधेषपधानानां वाक्छानां समन्वयं वक्तु टरतीयपाद अआरभ्यते॥ खता<च्राधिकर्जानां श्ुत्यभ्यायपादसङ्गतयस्तच पुन्यमुपक्रमखयसाधार्गशब्द्स्य वाक्छष्रेषखय- दुमृडधंत्वादिना WIAA | तददचाप्युपक्रमख्रसाधारणायतनल्वस्य वाक्छप्रषश्यसेतुचत्धा वस्ततः परिच्छन्न प्रधानादो व्यवस्यति cara लच्त्चाधिकर्णसङ्तिः। yard प्रधानादयुपास्तिः। सिद्धान्ते निर्वि. श्रषन्रद्यधोरिति फलं॥ मुण्डक वाक्छमुदाहसर्ति। इदमिति॥ यस्मिन्‌ लाकचरयात्मा विराट wa: सर्वे GY मनः Garay चकारादव्याल्नतं कारं ia कल्पितं तद्पवादेन तमेवाधिष्छानात्ामं प्र्यगभित्ं [अ०१।पा.३।] शाङ्गरत्रद्यदवभाष्ये | क्श मभ्युपमन्तमनन्तमपा रमिति अवात्‌ । अर्थान्तरे चायतने uf Gta: | ——— ~ 2 ९ RES रन्रप्रभाभासिते। [अ ०९।पा ०३] परित्येदाीं तदेव ace नित्यत्वं खितं द्र यति, wa wa 4 नित्यत्वमिति । श्रत एव च नियताछतेरंवादेजंमते वेदज्ब्दप्रभ- वल्नादेदञ्रब्दनित्धलमपि waa । तथा ख मन्तवः, aye वाचः पदवौयमायंस्तामन्वविन्दखषिषु प्रविष्टमिति खितामेव awanfaat द्यति । वेदव्याखुखेवमेव सखरति, य॒गान्तेऽम्तरिताम्‌ वेदान्‌ सेतिहासाऋमहषयः । लेभिरे तपसा पृवमनज्जाता : खयन्भूवा ॥ दति । समाननामरूपत्वाचचावृत्तावप्यविरोधो दशनात्‌ GFA doit श्रथापि स्यात्‌ यदि प्श्वादिव्यक्रिवत्‌ देवादिव्यक्रयोाऽपि अन्तत्येवात्पदेरन्‌ निरुष्येरं ख॒ तताऽभिधानाभिषेयाभिधाद्य- वहारा विच्छेदात्‌ सम्बन्धनित्यवेन विरोधः we परिद्धियेत। यदा त॒ खल सकलं Vara परित्यक्रनामरूपं निलंपं प्रलो- यते प्रभवति चाभिनवमिति ज्रुतिख्धतिवादा वदन्ति तदा सामान्धानि कमविश्रेववन्ति एएडौतरुकतिकान्यय बो धकानोवि Qa सामान्येष प्रक्रिया aercfaaa न aan: स्फाटः कल्पनीय इव्यथः बजाना खयायित्ववाचकतल्वयोाः fear फलितमाह | ततखेति ॥ पृव्वतन्वढत्तानुवादपुवकं TT awe! कर्तुरिखादिना। पुवं wafagaq वेदस्य नित्त्वं carfeafaes तदाचक््रब्दस्यापि ङ्र्रसिडनित्याश्द्ूे नित्या ञ्चतिवाचकाच्छनब्दात्‌ खक्तिजग्भोत्तया ay तिकलत्वं निरस्य वेदाऽवान्तरप्रलयावद्यायां जगद्धेतुल्वादीखरवदिन्न- मानेन ण्यतीखथः। aia युवंसुष्टतन, वाचा वेदस्य, लाभयेोग्टलां प्राप्ताः सन्ता याचिकास्ताग्टपिषु स्तां quia इति ware: | ्नुविन्रामुपलब्धां | पूवंमवान्तसकल्पादो ॥ [ox arog] WIFCATSAA | REE कथमविरोध tf aacafudiad समानगामरूपलादि- ति। तदापि शंसारस्यामादित्वं तावदनग्युपगन्तन्यं । प्रतिपादयि- afa area: संसारष्यामारिल्वमुपपद्यते चाण्पखभ्यते चेति। अनादरो च संसारे यथा खापप्रगेधयेाः प्रखयप्रभवश्रषणे $पि पर्वप्रगोधवद्‌लरप्रबोधेऽपि व्यवहारान्न कञ्चिदिरोाधः। एवं कल्या कर प्रभवप्रलययारपोति TIA) खापप्रवाध्याख प्रलयप्रभवे yaa) “यदा सुप्तः Bi न कञ्चन पश्त्यथा- ` सिग प्राण एवैकधा भवति तदेनं वाक्‌ स्वेना मभिः सहायेति, we: खवः रूपे: सदाणेति, Ard सर्वैः we: waft, मगः स्वष्यानेः werafa, ख यदा प्रतिबु्यते यथाद्य खतः wat fear विस्फुखिङ्गा विप्रतिष्टरनेवमवेतस्मादाक्यनः सव प्राणा यथायतगं विप्रतिष्ठन्ते प्राणेभ्य देवा देवेभ्यो खाकाः” (Flo Wo Ge Woz; Gog) shai खारेतत्‌ खापे पुरषान्तरव्यवहारा विच्छदात्‌ खयञ्च सुपुपतप्बद्धख पूवे परबोधव्यवदारागसन्धानसम्भवादविरद्धं। महाप्रलये | खवे- ` नन महाप्रलये Macaw शब्दाय॑सम्बन्धाजिग्त्वं श्ाथ्- wie! समानेति । खचरं facuragiare | खयापोति। afs- सन्तत्या जातीनां खवान्तस्प्रलये सत्वात्‌ aaufersfa अयवदारा- विष्देदात , Waa चेति वेदस्यागपेच्त्वन प्रमाणेन कच्िदिराधः स्यात | निर्पशये तु सम्बन्धनाशात्‌ पुनः खदा केनचित्‌ पंसा aya: aug इति पुरषनबद्धिसाप्चत्वेन वदस्वाप्रामाख्य ध्यापकस्याज्नयस्य नान्नाद्‌ा खितस्यानित्यलवश्च प्राप्तमित्ययेः | महाप्रलयेऽपि निलपलयेा- Sea: सत्कार्य॑बाद्‌ात्‌ | तथा च संख;रातमना चब्दायतत्सम्बन्धानां 2९: ३०० रुन्रप्रभामासिते। [अ०र।पा०३] QAI TISHMAN LIS RATATAT ST- म॒सन्धातुमशक्यलात्‌ ‘ae इति । नेष रोषः, सत्यपि वव्यवहारोच्छदिनि aes परमेश्ररानयहारौश्राणां दिर ख्छगभादोगां कल्पान्तरव्यकहारानसन्धानाषपनेः। wate प्राकृताः प्राणिनो न जस्माम्तरव्यवहारमनसन्दधाना TA इति, म तत्‌ प्राहतवटोख्राणणां wfaae aw डि प्रा ` रिलाकििषेऽपि मनव्धादि सतम्नपय्थंगोषु ज्ामेश्यया दि प्रतिवन्यः प्ररोण परेण wary भवन्‌ Fd, aw बनुव्वादिग्येव दिरष्यमर्भपय्यं नेषु ज्ञाने य्या दमिव्यक्किरपि परेण परेण भ- सी भवतोत्वेतत्‌ 1 ुतिखतिकादे pee arr rena प्रादु बलां पारमेश्वष्े श्रूयमाणं ब अद्ध नाख्ोति वदितुं । ततच्चा- सतामेव पुनः खदावभिव्यक्तनामित्यतं | खभिव्यक्तानां पवंकल्यीय- मामरू्पसमानत्वात न सङ्केतः केनचित्‌ कार्यैः, विषमी fe agaum न qaeafafa परिश्र्ति। तकरैदभमिग्यादिना। AMUSE सङ्केतः कायं इत्यव We, तदाप्रीति। मद्ासर्म- प्रलयप्रक्षावपीत्यः। नन्वस्वमादि संसारे सम्बन्स्यानादितं वथापिः महाप्रश्यव्यवधानादस्मरखे कथं वेदार्थव्यव्ारस्तवाह। नारी चेति | न कख्िददिरोाधः, शब्दाथंसम्बन्धस्मर णादेरिति we: | खाप- प्रवाधयालेयसमासिडिमाशद्य श्रतिमाह। खापेति। खय तदा TEN ora परमात्मनि जोव रखकीभवति र्न प्राशं सजीवन्तदोतोति WS: | TAMA प्राखात्मनः खायतनं AAR | VAM Tea} प्राणेभ्य इत्यादा HST | खभ्रवत्‌ कल््पितस्याश्नातसत्वाभावात cua vfs wena wa: डति efeefeua: खत्यमिप्रेत इति wa: | दृष्टान्त. * विषम tfa ate वधेन्सोान्पन्पाटः। t श्ुतिख्बि व देष्वसहछद म्‌ चरूयस्रारक्निति VM VS पाठः | [अ०।पा०श्‌] WYCIMCAATS | Roe Hanamafsarmeniraterracrat दिर ष्छमभादीनां वकंमानकल्यादरौा प्रादु्मेवतां परमेश्रागग्होतानां Tay तिवद्धवत्‌ कल्पान्नरव्यवहारामुसन्धानापपस्तिः। त्या च afa: 1 “यो ब्रह्माणं विदधाति पूवयो वै वेदां प्रदिशति nai तं द देवमात्मबुद्धि प्रकाशं मुमु WORE UIE” इति + रन्ति च धगकादयेा मघुच्छन्दःप्रखटतिभिकोषिभिदाअतय्यो दृष्टा दूति । प्रतिवेदं चैवमेव काण्डमाद यः qerd । श्तिरण- पिज्ञानपुवकमेव मन्तेवानष्टानं दशति श्यावा श्रविदि- तापे यच्छ न्देदैवतव्रान्चणेन aaa याजति वाध्यापयति वा बैषम्यमाश्रच्छ परिषहरति। स्यादित्ादिन। खविरुडमनुसन्धानादि- कमिति te: | दिरण्मभदयः पुवंकल्पानुसन्धानग्रन्ाः संसारित्वा- दस्दादिवदित्धाश्द्याह । wana; xfa यद्यपि तथपि न प्राछववदिति योजना | चानादेनिंकषेवदुत्षाऽप्यक्योकाथः बाधाभा- बादिति न्यायानद्रहोतशुन्बादिभिः सामान्यता दरानमानं बाध्य faery | यथा दीद्याद्ना। नम तच्चापि cana चरां qa- त्वादस्मिन्‌ कल्ये कानसन्धात्त्यत खाद | ततसखेति | चानाद्यत्कषा- feed: | मुर्छभ्याऽन्येऽनसन्धावारः परमेश्चरानग्रटहीतानां ज्राना- विश्य पवाक्कख्चतिस्मतिवादानाह। aut चेति। wae nearer सजति तस्मे च aga प्रणिति गमयति तस्य कडा वेदाना- विभावयति we देवं खात्माकषारः मदाबक्छात्यबडा प्रकाशमानं शरदं प्रमममयद्यानं निःखेयसरूपमष्ं प्रपद्य इत्येः। न कंवल- मकरस्येव छानात्श्नियः किन्त बद्कनां शाखाददणामिति विश्रासा- माइ | सरन्तोति | ऋग्वेदा दश्मण्डलावयबान्‌ TT Vat Wat दाच्रतग्यः | वद्‌ान्तरऽपि कादक्तमन्ल्ाणां उदारो बाधायनादिभिः समेता care) प्रतोति। fay मन््ागां ऋष्यादिच्लामावण्यकत्वन्ता- पा अविमेन्कटग्रषोगं. चरानातिश्यं cuaatare | अतिस्पीति। ३०४ रव्रप्रभाभासिते। [अ ०१।पा ०] स्थाणुं चच्छंति गन्ते वा प्रपद्यत Tee तस्मादेतानि मन्ते मन्ते विद्यादिति, प्राणिनाच्च सुखम्राप्रये घश्च fared दुःख- परिहाराय wea: प्रतिषिध्यते दृष्टानुख्रविकसुखदुःखदिषये ख waar भवता न विलक्तणविषयावित्यते warudae- WATT रृष्टिनिष्यद्यमाना पृवङष्टिसद््‌ष्ेव निष्यद्यते । wfag भवति, “aut ये याजि कश््ाणि प्राकड्श्ां प्रतिपेदिरे | तानेव ते प्रपद्यन्ते CYA: पनः पनः ॥ Rate सटद्करूर ध्माधग्ना टतानुते। तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रा चते" ॥ इति ॥ wig ऋषिदागः, Set मायादि, ईैवतमग्न्धादि mga विनियोा- गः, खतान्धविदितानि afer Aad: | Ws स्थावर, गन्तं नरका, तथाच च्रानाधिकंः कल्यान्तरितं वेद wet व्वहारस्य प्रवस्िव- त्वात्‌ वेदस्यामादित्वमनपच्लत्वद्चाविङ्डमिति ara: | धुना समान- नामरूपत्वं प्रपद्चयति । प्राणिनां चेति । ततः fa ante टरेति) रोदिकामृश्रिकविषयद्खरागल्नतघम्भस्य फलं wafet टद पश्रादि- सदृशमिति यक्तं free कामाभावेन हेत्वभावात्‌। तथा दष दुःखदेषकताधम्मेफलं टरुसटशदुःखमेव म BS छतदहान्धादिदोषा- wafcay: | तकितेऽथ मानमाह । सतिखेति । sacefe: पव- efeamdianm कम्मफलत्वात्‌ waefeacraray werd: | तेषां प्राणिनां मध्ये तान्येव तव्नातोयान्येव | तानि दश्वयन्‌ AAT WAATS | हिखेति। कम्माणि विदितनिषिट्त्वाकारेणापवं क्रियात्वेन darcy जनयन्ति। ANTE फलं WE संस्कारभावितत्वात्‌ yes तीयामि aerated: | संसारे feyare | तस्मादिति । darca- प्रादेव YO पापं वा रेचते। खताऽभिङविलिङ्ात्‌ पुखापुखसंखारो~ ~ [अ०१।पा ०९] शङ्कर ब्रह्म दजभाय्ये | RoR अरलोथमानमपि चेदं जगच्छकत्यवशेषमेव प्रलोखते afin खमेव च प्रभवतोतरथा भ्राकल्िकलप्रषङ्गात्‌ | म सामेकाकाराः wag: war: कल्पयितुं । ary विच्छिद्य विच्छिद्याणद्धवतां भृरादिलकप्रवाहाषां देवतिर्यंच्ममुव्यलचषानाञ्च प्राणिनि- कायप्रवाहार्णां वणीश्रमध्म॑फलव्यवसानाश्चानारोा संसारे नियतत्मिद्दिखविषयसम्बन्धमियतत्ववत्‌ प्रत्येतव्यं । न शोदिय- विषयसम्बन्धारेव्यवहारस्य प्रति सर्गमन्ययालं षषद्धियविषय- कस्य श्क्यमस्रेचितु । wag खवंकश्पानां ठुल्यव्यवहारलात्‌ कल्पाम्तरव्यवषहारान॒मन्धानक्तमलत्वाश्ञ्राणां समाननामषरूपा एव प्रतिस fara: प्रादुर्भवन्ति समागभामरूपलाचाटन्ता- Maa: स wa खभावः vafaqeasfe च गोयते। cd awa VCMT VM लीनकाग्यसंस्काररूपशक्तिबलादपि सा- zware| प्रलोयमानमिति। xacwm संस्कारप्रलये जगदेचि- ज्यस्याकस्मिकत्वं स्यादिव्य्चः। नन्‌ जगदैचिन्यकारिख्याऽन्याः शक्तयः eet तथा । न चेति। अविद्यायां लीनकायात्मकसस्वारा- दन्धाः WHAT ग कल्याः मानाभावाद्धारवाशच, खोापादामे लोनकाय्यै- रूपा ग्रक्िस्त महान्‌ न्योघस्तिरटति sane सोम्येति खतिसिडा, च्यताऽविद्यातत्ाग्यादन्याः शक्तया म सन्ति खात्माविद्येव तच्छक्ति- रिति सिडान्त rau! निभमिन्तेव्वप्युपादानख्काव्यमवाविद्याघट- नया WML AANA: | उपादाने का्संस्कारसिद्धेः फलमाह | तत्रेति । यथा सुप्ाल्थितस्य पवंचन्छजातोयमेव चच्तजायते तच्च रू्प्जातोयम्ब गरहाति न स्सादिकं, ग्लाका भागाञख्याः प्राणिनि काया भोगद्धेतुकम्माणि dared पुवलाकादितुल्यान्धेवेति नियम xray) कायाः समूहाः | दटान्तासिदिमाणद्धाह। “a हीति। ३.०४ रन्नप्रभाभासिते। [अ ०१।पा १द्‌] वपि मदासगमहाप्रलयलचणएार्यां अगतेाऽन्युपगम्बमानायां न किच्छन्द प्रामरप्यादि विरोधः 1 समाननामरूपतान्च श्रतिः wal दभ्रंयतः। “ख्या चक्मक्षो घाता TAT पवेमकलर्पयत्‌ | दिवञ्च एथिवीश्चान्तरोचमथा सः? ॥ इति । यथा wife ae सय्धा चद्धमःप्रश्टति जगत्‌ ae तथा- farafa कल्ये परमेश्वराऽकश्पयदि त्यथैः । तथा what अका- मयत श्रन्नादो देवानां स्यामिति, स एवमग्रये afar: ए्रोष्टाश्मष्टाकपालं निरवपदितति, नचचेष्टिविधे arsfatac- चत्‌ यस्मे वाग्नये निरवपत्‌ तयोः षभाननामरूपतां दश्यतो- त्येवं जातौयिका श्रतिरिहादारन्तव्या। खतिरपि, “"चछषोणां नामधेयानि याखुवेदषु Sea: | शर्व्यन्ते UBATAT award ददात्यजः ॥ यथा षष्टेश्ियस्य मनसाऽसाधार विषयो मासि Tare: साल्तिवेव- त्वात्‌, तथा व्वहारान्यचात्वमसदित्यथेः। षरुभिद्दियं afar. afafa वाथः। sare सङ्किपति। अतेति | ग्थवहारसाग्बाब सम्भवाच्च शव {ङयमाना अक्तयः समाना Taare: | थं सजयति। समानेत्धादिना। vifazegt यजमानाईभिः,खव्रादाऽभिरङं स्यामिति कामयत्वा छत्तिकाननच्तचामिमाजिदेवाया्नये ace कपाशेषु पचनीबं हविनिरप्तवानित्य यः | नच्चन्यक्तिबडत्वाद्र ङ वचनं | नन्‌ यजमावेा- $न्िभावो उदेश्याभिना समानमामरूपः कल्यान्तरे waded सङा अ कामयत fama कामयतेत्यवापि तथा ama, तदयुक्तं। 4 ध्यसमरिव विष्णुरदयारधिकारिपुरषत्वं तये जे मत्कार कत्वश्च वयात्‌ रक [अ ०१।पा ०९ शङ्कर ब्रद्मखचभाष्ये | १०४ यथन्ताटरतु लिङ्गानि नानारूपाणि qaa | Cad तानि तान्येव तया भावा युगादिषु i यथाभिमानिनोाऽतीतास्टल्यास्ते Baars । देवा देवैरतीतेदिं रूपेन मभिरेव च ॥ Tad जातौोयका इष्ट्या ॥ मध्वादिष्वसम्भवाद नधिकार जमिनिः ॥ ३९॥ दह देवादीनामपि ब्रह्मविद्यायामस्यधिकार इति anfa- ज्ञातं तत्पय्यो व्यते । देवादीनामनधिकारं जेमिनिराचा्यी मन्यते । कसमात्‌ मध्वादि व्वसम्मवात्‌। ब्रह्मविद्याधिकारभ्यु- पगमे fe विद्यालाविरेषाग्मध्वादि विद्याखप्यधिकारोऽग्युषग- Ral न चेवं सम्भवति, कथम वा श्रादिल्यो देव aftaaa wat शआ्रादित्यं मध्वध्यासेनोापासीरन्‌, देवादिषु शपासके- व्भ्युपगम्यमानेषु श्रादित्यः *कथमन्यमादित्यमृषासीत | पन- रव ant नेति wat विषुरित्यादि खतिखमृतिविरोधादिति। wat बेदख्िति विषयसप्तमी, श वयथन्ते प्रलयान्ते | ऋतूनां वसन्तादौनां, feerfa नवप्र्नवारोजि। wad घटी यन्नवदारत्ता, भावाः पदाथाः, gen रति wa: ॥ TRISHA MAAS HAT sta Matar शब्दे च विरोधाभावात्‌ camafe विद्याधिकार इति स्ितमात्िपति। waenfefafa | ब्रह्मविद्या देवादीन्‌ नाधिकारोाति विद्यात्वात्‌ मध्वादिविद्यावदिव्थेः। दृद्न्तं विद्येति | कथमित्यादिना । दला कास्यवंशएदग्डे न्तरि्त- रूपे मध्वपूपे fea अदिव्य देवानां मोदनान्मध्विव्यासोप्य व्यानं * क मन्दमिति का० वधेर प पाठः। 2B Rog स्न प्रभाभासिते। | च ०९।पा ०१। खादित्ययपा्रयाणि पञ्च रोारितादीन्यग्टतान्यमुपक्रम्ध वस्वो ext aifeaq मरतः werg पञ्च रेवगणाः क्रमेण तत्त- दम्टतमपजोवन्तोल्यपदिश्च स य एतदेवमग्टतं वेद वद्धनामे aat wuetfana मखमेतरेवाग्छतं yer दृष्यतीत्यादिना वखाुपजीव्यान्यम्टतानि विजाबतां बखादिमर्िमप्रािं ~ ९ ति ० oN ~ ~ मतदब्राह्मणेा विवक्तमहति खमिधं सेम्यादरोपला Fa a सत्यादगा दूति श्रुतिलिङ्गात्‌ ॥ नाचमागता इति suaaamfi# दणयित्वा निषिध्यते | wtraa- नात्तमवेा नपनोयेवोपरेदटव्या इत्ाचारच्रापनायंमिव्य्चः। रक- भातिः अन्‌पनोतः। पातकं अमच्यमच्तण्छतं | सकामः किल zafezal जानालां मातरमण्च्छत्‌ faarsisefafa, तं मातावाच मर्ढसेवाश्ययतयाहमपि तव पितुगेचं नजानामि जाबाला तु नामा- हमस्मि सयक्रामोा नाम ल्मसीति रतावच्नानामीति, ततः सजाने Manna तेन किंगोजाऽसोति ce उवाच नादं गें aha a माता वेततिपर्न्तु मे माचा कथितं उपमयनाच॑माचायें गत्वा aa- कामा जाबाखाऽखोति AVIA | खनन Gea तस्य मर ढत्ाभा- a निधारितः। ब्राह्म रतत्‌ सतं विवि aa नाशेतीतिनि- wre, हे साम्ब सत्यात्‌ त्वन्नागाः ea न त्यक्तवानसि, खतख्वामुपनेष्ये तदथं समिधमारेति। wane sete लिङ्गात्‌ न मूसखयाधिकार इताह । तद- भावेि। 27 BAR रल्नप्रभाभासिते। [ध०९।पा०३] अवणाध्ययनाथेप्रतिषेधात्‌ AAAS ॥ BE ॥ इत्च म शृद्रस्याधिकारो यदस्य Wa: श्रवणाध्य यनां प्रतिपा भवति वेदश्रवणप्रतिषेघा वेदाथ्ययनप्रतिषेधः त- दथश्नानानुष्टानयोाञ्च प्रतिषेधः Wa waa! शअ्रवणप्रति- षेधस्तावदथास्य वेद म॒पश्रणवतस्वपजतुभ्यां ओाचप्रतिपूरणमि- ति, पश्य al एतत्‌ WMT यच्छर्‌ सस्मात्‌ FIAT ना- ध्येतव्यमिति wi श्रत एवाध्ययनप्रक्मषिधा यस्य fe समीपे ऽपि नाष्येलब्यं भवति ख lad अूतिमधोयोत । भवति Pr चारणे जिहृच्छेरोा धारणे शरोरमेद इति। अरत एव चा- यादथन्नानानष्टानयोाः प्रतिषेधो भवति। न शृद्राय मति zufefa दविजातीनामथ्ययनसमिज्या दानमिति wi येषं पुनः पुवरृतसंस्वारवभात्‌ विदुरधमव्याधम्रश्तीनां ज्ञानो- त्पन्तिस्तेषां न शक्यते wane: प्रतिबद्ध, ज्ञानस्ेकान्तिक- फलत्वात्‌। अ्वयेचतुरोा क्णानिति चेतिदासपरएणाधिगम सत्या खवाशादिनिषेधाच्च नाधिकार care | अवखेति। अस्य रूढस्य दिजः पच्यमानं वेदः प्रमादाच्छरवतः सीसलात्ताभ्यां an- भ्या साचदयपूरयं arated कायमित्ययः| wy पादयुक्तं wefcay रूपमिति यावत्‌ । भवति च afafefa ce: | मतिं केदा्क्लानं। दानं नित्यं निषिध्यते saw नेमिन्िकम्त दानमस््येव। यदुक्तं विदुरादीनां ज्ञानित्वं दृष्टमिति ताइ | येषामिति | सिडानां सिद्ध क ec * gaqiafa de yo yz: | + wuanatefa Sto wie ate qe UTZ: ‡ Wararecy दति ee qe ais: | [ खणर।पा०श , शाङ्सब्रद्यद्धत्रभाष्ये। शरश चातुवष्छाधिकारस्ररणात्‌। वेद पर्वकस् नास््यधिकारः We द्राणामिति fea ॥ कम्पनात्‌ ॥ ३९ ॥ अवसितः प्रासङ्गिकाऽधिकारविचारः, प्रूताम्ब इदानीं वाक्याथविचारणां afaera: 1 यदिदं fay जगत सवे प्राण एजति fied मद्भयं वञ्जमुद्यतं च एतद्िदुरम्डतास्ते भवन्तीति । एतद्ाक्यं UY कन्न दति धालथानुगमात्‌ लक्तितं । श्रन्‌ वाक्ये सवंमिदं जगत्‌ प्राणाश्रयं स्पन्दते, awy किञ्िद्धयकारणं aqufed उद्यतं, afamarerea- anfafefa भ्रुयते। aw arse प्राणः किञ्च aqaraa agfaaufagafaart क्रियमाणे oti तावत्‌ प्रसिद्धेः पञ्चठल्िवायः प्राण cf, प्रसिद्धेरेव चाश्रनिर्वज्जं स्याद्वाया- खेदं area dated कथं सवंमिदं जगत्‌ wyatt दुंरपष्रत्वेऽपि साधकैः WE कथं We लवब्धव्यमिव्यत Ere) आ- वयेदिति । कम्पनात्‌ | way प्रास्ज्लिकत्वमारगद्खयादह । अवसित इति। स- माप्त Kee: काठकं पठति। यदिदमिति | सवं जगत्‌ प्राणात्‌ fw उत्पन्नं ria चिदात्मनि Dea सति खर्जति Gea, तच्च प्राणाख्यं कारं महदद्य निभेचस्मादिति भयं | तस्मिन्‌ भयदेतुत्वे टान्तमाइ । वच्च- मिति। ययोाद्यतं व्यं भयं तयेवर्थः। यच तत्माणाखं ae निवि. भ्रेषं विदु्ते मक्ता भवन्त्या | य इति। नन्वस्मिन्‌ सचे कथमिदं बाक्छमुद्‌हतभित्यत खाद | रतदिति। waade सूचितत्वात्‌ रखजतिपदयुक्तं वाक्यं उदादतमिव्ययेः। प्रासङ्गिकाधिकारचिन्तयाग्य सङकति नेएपेत्तितेति शएब्द्‌ादेस्प्रमित cata) asa 272 RRs र लप्रभाभासिते। | [अर१।पा.श| वादा प्राणन्नम्दिते प्रतिष्टायेजति arafafanda च ae- Rama *वज्रत्पञ्चते। वाये fe पय्येन्यभावेन विवन्तंमाने विद्युतसनयिन्नुदष्चन्नगयो विवन्तन्त दत्याचच्ते। वायुवि- maga चेदमग्टतल्वं । तथा हि wat वाय॒रेव व्यष्टिवीयुः समष्टिरप waderwafa य एवं वेदेति, तस्नादायुरचमिह प्रतिप्षव्य cad प्रापे ब्रूमः । aWacfay प्रतिपन्तवयं, qa: एठा राले, चनमात्‌। पवान्सरयाहिं यन्यभागयाब्रद्मेव निर्दि श्वमाममुपखभामरे, THI कथमकस्मादन्तराले वायुं निदि wars प्रतिपद्यमहि । एव तावत्‌ “तरव KRAZE तरेवागतमुच्यते। तञ्िज्ञाकाः श्रिताः स्वं तदु नात्येति agen इति । ब्रह्मनिष्ठं तरेबेददापि सन्निधानात्‌ जगत्‌ wa प्राण एजतोति च लेकाञ्जयत्वप्रत्यमभिन्ञामाल्िदि्टमिति मम्यते प्राणशब्द वानुवादो AVSIM CWA, न तचे प्रागानवाद Tare नायः सम्भवति, प्राग्रूप कल्यितस्क्छायागात, खतः प्राग पास्तिपर वाक्यमिति प्रद्युदाइस्णेन पूवप्रच्तयति। प्रसिद्धेः पञ कत्तिरिति। नन्वत ख्व प्राण rae ब्रह्मणि fea प्राड्यति- नीता, खच्रापि सवेचेदटाभयदतुत्वं ब्रद्यलिङ्मस्तीति नास्ति पवेप- च्ावसया गताथंत्वादित्यत ae वायाखेत। प्रतिष्ाय स्ति लब्ध्वा प्राये वाया निमित्ते जगच्लतीति प्रसिडध, तः we wafas नास्तोति भावः। aafagrea वायुरित्याइ। वाय्विति। afefase: समष्टिः सामान्यं खकाद्ह्िरेव सिडान्ं प्रतिजानोते | ब्रद्धेवेति। Tacs Basa fey वाक्यमेदकण्य- * ते छ 5 awa म्यत इस्ति काण Ge que Go Tes | [ख०१।पा०द] WFCH WAZA S | ard Sua परमात्मन्येव प्रयक्रः, प्राणस्य प्राणमिति द भ्र॑नात्‌, एज- यिद्र लमपीद परमात्मन एवेपपद्यते न वायुमाचस्य, तथाचोक्तं, “म्न प्राणेन भापानेन मर्त्यै Mala कखन | तरे न तु जीवन्ति यख्िन्नेतावपा्चिती"*॥ इति, उच््तरषापि, भयाद स्याद्चिखपति भयान्तपति य्य; | भयादिद्रच aay खल्युधोवति पञ्चमः” ॥ इति, ब्रह्मेव. मिदं च्छते ग वायुः, सवायुकस्य जगते भयरेतुला- भिधानात्‌ तदेवेहापि सन्निधानात्‌ मशद्धयं वज्जमद्यतमिति च भयर तुलप्रह्यभिन्ञागाल्िदि एटमिति गम्यते | वज्श्ब्दाऽय- यम्भयदेतुलसामान्यात्‌ प्रयुक्रः, यथा fe ayaa ममेव fa- tie निपतेत्‌ यद्यरमसख्य भ्रासमं न कुय्ामित्यमेन भयेन जनो जियमेन राजादिश्राखमे vada एवमिद म्मिवायदग्यादिकं अगदस्मादेव aya बिग्यज्नियमेन खव्यापारे प्रवर्तते cla भयानकं ayafad ब्रह्म । तया च ब्रह्मविषयं AAA, “भीषास्मादातः पवते भोषोदेति We: | भोषासरादभिखनद्रख agqurafa पञ्चमः” ॥ बाघकमिव्याह | पुवचेत्यादिना।| सुकरं खप्रकाण्ं। तदु arate ब्रद्यानाखितः काऽपि लाका aware: | aay aves | रखजयिदढरत्वमिति | सवायक्स्य सवस्य कम्यनश्नवबादपि प्राणः प्य mame: | wefa वच्शब्दः कथयमित्धाग्रद्यु उयमिन्याह | sere xfa, gwacmt वायुरेव व्ष्िरित्चापपृननग्डल्धमिति खप- ग्ट्युगयसरूप्मापेचिकमग्दतत्वम्च्यते न मृखाग्टतत्व । AAT वायू. शद्‌ रलप्रभाभासितवे। {अ०र।पा०३] दत्यम्डतलफलशवणाद पि wyacfafa गम्यते | ब्रह्मन्नानाद्य- म्हतलप्राक्िः, तमेव विरिलाऽतिष्टल्युमेति ara: war fa- अतेऽयनायेति मन्लवणात्‌। अत्त वायविन्ञानात्‌ कचिदब्टत- aafafed तदापेडिकं ata प्रकरशाम्रकरणेन परमा- व्मानमभिधाय श्रताऽन्यदार्तंमिति वाखारेरात्तंलाभिधानात्‌ । प्रकरणशादण्यब्र परमात्मजिखवः। May धमो द न्यजाधर्मा STATA रताहतात्‌। अन्यच WATS WATS यत्‌ तत्पश्सि तदद्‌” ॥ दति परमात्मगः एष्टलात्‌ ॥ SEAS MATA ॥ ४०॥ एष सम्प्रषादोऽस्ाच्छरोरात्‌ समुत्थाय परं च्यातिरप- way खेन रूपेणाभिनिष्यद्यत इति श्रुयते, aw dwara कि च्यातिःज््दे चत्तुविषयं तमाऽपदं तेजः fa वा परं ब्रह्मेति, ufeunce समाप्या य Page: पप्रच्छेति शचेयातमानमुका वावा देनाग्ितवोक्तस्व्यह। यत्त वाय्वि्यादिना। वसात्‌ काठकवाकं aa समणज्वितमिति fax ॥ व्यातिद॑श्र॑नात। ered प्रजापतिविद्यावाक्छमाद। रदति, पर्न्यातिःखतिभ्यां संश्रयम्‌ । तचेति | घटादिविषयाबरकतमोा- माश्कं सारमियर्थः। THT ब्रह्मप्रकरकस्यानुयाहकः सर्वंशन्दसङ्का- चाद्ययोगेऽस्लोति । प्राण्खुतिन्रंद्यणि गोता, न तथाच य खात्मापडत- Ufa प्रकरशस्यानग्राहकं पश्चान इति प्रददाहरयेन पुवंप्ततामा इ । प्रसिडमवेत्यादिना। पुवपच्ते खयापाल्तिः सिडान्ते ब्रह्मन्नानान्म्‌- क्तिस्ति फलं । नन्‌ ज्योतिरधिकरणे व्येतिःशब्दस्य ब्रह्मणि सेर क्तत्वात्‌ कथं ary इव्त wie) व्ातिरिति। तत्र गायत्रीवाको ood WITCH ASANTE | are fe तावन्‌ urd, प्रसिद्धमेव तेजे ज्योतिःशब्दमिति, कुतः aa च्यातिःश्ब्दस्य रूढत्वात्‌ । च्छातिञखरणाभिधानादिव्यच fe *प्रकरणात्‌ ज्यातिःशब्दः are परित्यज्य ब्रह्मणि वर्ते। म चे तडत्‌ किञ्चित्‌ खार्यपरित्यागे कारणं दशते तथाच MAGS, अरय यकत्रैतदस्मात्‌ श्रीरादुत्कामल्यरेतेरेव Tia भिरूद्धंमाक्रमत इति मुमक्तारादित्यप्रा्भिरभिरहिता, तस्मात्‌ प्रशिद्ध मेव ast ज्यातिःशब्दवाच्यमिति, एवं प्रा ब्रुमः। परमेव Wy ्यातिः शब्दं, कस्माहशंमात्‌। aa दीद प्रकरणे वक्षव्यले- मानट्तिदृग्बते। य श्रात्मापदतपाभनव्यपहतपाम्नलादिगृणक- wat: प्रकरणाद्‌ वन्वष्टव्यलेन विजिन्ञासितव्यलेन च प्रति- प्रछतब्रद्यपरामश्ंकयच्छब्दसामा नाधिकस्णात्‌ BUA: शतस चाव SUN इत्वदश्नात्‌ Waa इव्यथः | व्यातिशश्तेरनयाहइ- कात्वेनाचिंखादिमागस्थत्वं लिङ्मादह | तथाश्वेति। तावारता द्यस्य ATS: करकपालादीगां रप्लोनाद्च fudge खथ सं्चालेापान MC यच्च काले रखतग्भर्यं यथा स्यात्तयोात्कवामति अथ act Taail- डीसद्धिषटर्सिभिरूद्ध सन्नपरि uefa, गत्वादिद्यं ब्रद्मलाकदार- भतं wefa vafafed, तथयेवान्रापि श्यीरात्‌ ama zat we व्थातिरादिद्याखमपसम्प्द्य तटारा AWA wat wae. पंडाभिजिष्पद्यत इति ame | समव्यायापसम्पद्येति क्राखघुतिर्भ्या य्यातिषे$्धिंरादिमा्ंस्यत्वभानादि र्थः | ता मार्मख्थखयापास्लया कममक्तिपरं वाक्यमिति प्राप्ते सिडन्तयति। रवमिति। ब्ाख्येय- Sawa Vaasa व्योतिःश्ब्देन grea डति व्यातिवोाक्छेनेक- AMA प्योजकप्रकरबानुग्रहीता, उत्षमपुरषभुला TSR. * काररादितिसा° awe ge T° WS: | are सर्त्रप्रभामासिते। [अ०र।पाण्ड्‌. शज्ागारेतन्त्रेव ते श्वयोाऽगव्यास्यास्दामोति चानुमन्धानात्‌, अश्रीर वाव सन्तं न प्रियाप्रिये aaa tia च रन्ररोरताये श्यातिःसम्पन्तेरस्याभिधागात ब्रह्मभावाजान्यचाशरोरतानष- घन्तः, परं aifa: स उन्तमः परुष tia च विशेषणात्‌ aun ममक्तारादित्यप्रा्चिरभिदहितेति, न चासावात्यन्तिका मक्ता गत्यत्कान्तिसम्बन्धात्‌। न fe श्राव्यन्तिकं माक गत्य MAA स्त दति वच्छामः श्राकागाऽथान्तरत्वादिव्यपदेशात्‌ ॥ ४९॥ Tala & A नाम नामद्पयेानिंवंहिता ते यदन्तरा तत्‌ ब्रह्म तदण्डं ख श्रात्मति जुयते। तत्‌ किमाकाशश्रब्टं पर ag fa at प्रसिद्धमेव शताकाश्मिति विचारे खतपरिग्रा व्येोतिः-खुतिनबीष्येति भावः। अश्रीर त्वफललिङगात्‌ aga व्योतिनं ख्यं rare | auadicfafa | नच Gaga क्रमेगाशरीरत्वं स्या- दिति ata, ucaa विश्रेधितस्य ज्यातिष र्व स sua रति परामर्ेनाशयोरत्वनिखयादित्याह। परमिति qarmfey ca- यति। यत्ति । नाडोखण्डे दहरोापासकस्य ग इयप्रा्िरक्छा स नामाचच्र इति यक्ता खयाक्तिः, aa तु प्रजापतिवाक्छ गिमुखवि- यामचिरादिगतिख्धद्धर्यस्यानग्धयादमय कत्वात्‌ अुतिव्यलासेन ख- रूपं STATA पर व्यातिल्रदेवापसम्पद्यत इति areafafa- भावः॥ च्याकाश्यो YuS urs | छान्देग्यमदाषहरति | क्षा इति | यथो. पक्रमबलात व्थातिःख्तिनाधस्लथाकाशापक्रमात्‌ ब्रह्मादिशब्टनाध डति दृष्टान्तेन पुर्बच्छवति | भूतेति । भूतिर ेराकाद्ोपासिनिगुब- [अ-१।पा०४] श्ाङ्गर ब्रह्य SAAT | १२९ युष्नः, श्रा काश्रश्ष्दद्य तस्मिन्‌ द्ढलात्‌, मामर्ूपनिवेदणख wastegate afer योाजयिहु waar खघुला- दे Vee ब्रह्मखिङ्गस्याश्रवणात्‌ cad प्राप्त इदमभिधोयते। परमेव ब्रह्मो राकाश्चश््दं भवितुमदति, aaa, श्रथान्तरलादि- QISATA, A ATMTU तद्रद्ति टि नामद्पाभ्वाम्याम्तरण्र- तमाकाजं व्यपदिष्ति । न च WRU STATA INIA AT सम्भवति, सवख विकारणातसख नामरूपाभ्यामेव व्याहतलात्‌ । नामरूपयोारपि fraew निरङ्कुशं न my esas सम्भवति। WAT नोवेनात्मनानप्रविष्छ नामरूपे व्याकरवाकोति ब्रह्म कर लच्रवष्टात्‌। गमु जोवस्ापि wary नामरूपविषयं निवै- इलमस्ति। वाढमल्िि wizers विवकितः । नामङूपनिववंद- wrongs च खूषटुलादि ब्रहमलिक्रमभिदहितं भवति । तत्‌ रीरि प िीणणरिीषषिणगरणणणी WaT चेलभयच्र फलं । च्याकाग्रस्तद्िङ्ादि्मेन पोनरक्य- माशु aes स्प्रुलिङ्ाश्चवणादितिपर्डिरति | wear aa | बे मामेति प्रसिडिजिङ्स्याकाशश्रुतेख वाक्छणषगताभ्यां WAIT तिभ्यामनकजिङ्ापताभ्यां बाधो Ta) TA बडङप्रमाखसवादस्तच mere तात्ययंमिति निगेबादिति सिडान्तयति । परमेवेत्ादिना। नामरूपे WRI, तदन्तःपातिनस्तद्धि वरत्वं wees चायक्रमित्यथंः नामादिकटत्वं न ब्रद्मजिङकु नोवख्धत्वादिति शङ्कत नज्विति। सनेन Saas जीवस्य ब्रह्माभेदेन कटटत्वमुते साक्लादयेगादिति Ufewafa | वामिति | wire we fag नासीति aare | नाएमति | aft qaafnerste | च्याका्रेति। aaa साधकोाऽयं 20 ३३ रत्रपभाभासिते। [०९।पा ०६] ब्रह्म aad ख श्रात्मेति ख ब्रह्मवादस्य लिङ्ानि। श्राकाश्न- स्तलिङ्गादिव्यस्यायं प्रपञ्चः ॥ सुषुषयत्रान्योभदेन ॥ BP I व्यपदेशादित्यन॒वतेते, CCITT षष्टे प्रपाठकं कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु इदयन्तज्यातिः प्रुष दलु- पक्रम्य शयानात्मविषयः प्रपञ्चः छतः । तत्‌ किं संसारि- स्दूपमाचान्वाख्थामपर्‌ं वाक्यमृतासंसारिखरूपप्रतिपादनपर- fafa *विषयः, fa तावत्‌ urd संसारिखरूपमाचविषयमे- वेति । कुतः, उपक्रमापसंदाराग्यां | उपक्रमे याऽयं विज्ञानमयः प्रणेखिति शारोरखिङ्ात, उपसंहारं चस वा एष महानज ्रात्मा याऽयं विज्ञानमयः प्राणेखिति तदपरिव्यागास्ध्येऽपि बुद्धा न्ताद्यवस्योपन्यासेन Aa प्रपञ्चनादिव्येवं ATA WA: | पर्‌- मेश्वरोापदेश्परमेवेदं वाक्यं A शारीरमाज्ान्वाख्यानपर, क- विकारः | च्यव्ाकाण्ण्रब्दस्य ब्रह्मणि afd सिद्धवत्कव्य तच संशया- दिप्रखत्तरत्तत्वादिति a traaafafa ara: | सषुष्यत्कान्योभेदोन | अहधीगम्येषु कतम खात्मेति जनकप्रत्रे या- wae aie) योऽयमिति frat बडिस्तग्मयस्तत्मायः, सप्तमी afatarat प्राणबद्धिभ्यां भित्र rad: | ठत्तरच्लानाच भेदमाह | श्न्तज्यातिरिति | परषः परण rag, उभयलिक्ानां दशनात्‌ awaay, तत्‌ किमिति। gay नामरूपाभ्यां भेदाक्तेराकषाग्ना WU तदयुक्तं, UAHA सम्परिव्वक्त इति भिन्नेऽपि जोवा- कनि भेदोक्रिवदोपचारिकभेदोक्तिसम्भवादिा्तेपसङ्गतिः। पूवं + विषयख्छयामे संशय दूति वर qe पाठः| [ ख ०१।पा०३] WIECAM SAN | ३२९ सात्‌, सुवुप्तादत्कान्तो च शारौरात्‌ भेदेन परमेश्वरस्य व्यपदे- रात्‌) सुधुप्र तावदयं परुषः प्राज्ञेनात्मना सम्परिष्वक्तो म aw किञ्चन वेद aracfafa न्ारोराद्भदरेन परमेश्वर व्य- पदिश्रति। त्र परुषः शारीरः rae वेदिलात्‌ वाद्या- भ्याकरवेदनप्रसङ्े सति. तप््रतिषेधसम्भवात्‌। प्राञ्चः परमे- श्वरः, सर्वश्नललच्तणया mya नित्यमवियोगात्‌ तयेोत्कान्ता- व्ययं WITT ATT प्राज्ञनत्मनान्वारूढ Vest यातीति Hager श्व्यपदेन्रात्‌ परमेश्वरं व्यपदिशति, तचापि WUT जीवः स्यात्‌ शरोरषखामिलात्‌। प्राज्चस्ठस एव पर- मेश्वरः, तस्मात्‌ खुषुष्युत्काग्योभदेम व्यपदेशात्‌ परमेश्वर एवात्र faafea दृति गम्बते। यदुक्रमाद्यन्तमथ्येषु शारोर- लिङ्गात्‌ तत्परलमख् -वाक्यसछेति, अच ब्रुमः । उपक्रमे ता- वत्‌ योऽयं fanrraa: प्राणेष्विति न संखारि खरूपं faafar, पत्ते कम्मकटटंजोवस्ततिः सिडान्ते जीवानुवादेन ततः कल्ितभेद- भिन्नस्य ura परमात्मनः खरूपे प्रमितिरिति फलं, बडान्ता जा- aqua | श्यादिमध्यावसानेष जीवेोक्तैर्जीवस्त्रावकमिदः वाक्छमिति प्राप्ते सिद्धान्तयति | परमेश्वरेत्ादिना। वाक्यस्य जो वस्ता व कत्वे जीवा- दवेरेन प्रा्चस्याच्नातस्यङ्किरसङ्ता स्यात्‌, खता च्ाताच्लातस्चिपाते चातानृवादेनान्चातं प्रतिपादनीयं अपु वाकतात्ययंमिति न्यायादिति सिदधान्ततात्पये | पुरषः शरीरं oat जीव इति मान्ति वारयति | तच पर्ष इत्यादिना। दस्य वेदनाप्रसक्तनिषेधायागात्‌' war जीव ण्व, THY SW Tat | खन्वारूएाऽधिष्टितः, उत्सच्ेम्‌ * अपदेष्रादिति que ato we wife) 2u 2 RRR रुत्प्रभाभासिते। [चख०१।पा०१] किं तरमु संघारिखरूपं परेण ब्रह्म णाऽ खेकतां विवचति, धता ध्यायतोव शेलायतीवेश्येवमा द्तरयन्धप्रठेत्तिः संसारि- धर्मभजिराकरणपरा ख्यते | तयापसंहारेऽपि यथोापक्ममेवा- पसंश्रति । खवा एष महागज Ma याऽयं विक्ागमयः nrefafa । याऽयं विज्ञानमयः प्राणेषु संसार ख्यते सवा एष महानज Wan परमेश्वर एवास्माभिः प्रतिपादित इव्य- U1 यस्तु ae वद्धान्ता्चवस्यापन्याखात्‌ संसारिखरूपविवर्खा भन्यतेस प्रारीमपि fed प्रखापितः प्रतीचेमपि few प्रतिष्ठेत, यता म बद्धागाद्यवस्छापन्याखेगावखा वत्वं संसारित्वं बा पिव- fed, & तद्मवच्छारहितलमसंसारिलखश्च विवखति। कथमेतदव- गम्बते। यदत BE विमोशायेव ब्रूहोति परे परे ए च्छति, चचा- warren भवति श्रबक्गा We पुरुष इति परे पदे प्रति- व॑क्ति। अभण्वागतं पष्छेनागन्वागतं पापेन तीणे हि तदा सवम्‌ चारान्‌ शब्दान्‌ मुन्‌, Fal ध्यावन्धां ध्यायतीव weet we. fal aye: सवेविक्रिमाश्रन्ध xant संसारिजि aadfa- ate) बत डति । उपक्रमबत्‌ Sueeicaraael विवसितमि वा wafa| व्याचष्े। योाऽयमिति। avai त्वमर्थसुखिदार- कपरत्वात्‌ म stafeqafaary | घता न बडान्तेतिप्रन्नात्तस- ष्धामसंसारित्वं गम्बत इल्यद् | यदत ऊद्धमिति। कामादिषिवे- कानन्तरमिचययंः। भवतोति | चेति, waarefa तस्मादवगम्यत इति GHA | ते गवद्याधम्नवागनःमपेरऽस्पु्ा भवति खसद्लात्‌ | सषु [अ०१।पा गदे) शाङ्गर ब्रह्यदखचभाय्ये | RRR ware yeaa भवतीति ख, तस्मादसंसारिखदूपप्रतिपा- दनपरमेवेतदाक्यमिव्यवगन्तवयं ॥ पल्यादि शब्देभ्यः ॥ ४३॥ दत्चासंसारिखदूपप्रतिपादनपरमेवेतदाक्यमित्यव गन्तययं | यदख्िन्‌ वाक्ये प्यादिशब्दा श्रसंषारिखद्ूपप्रतिपादनाः सं- सारिखरूपप्रतिषेधनाख्च wafer) स eae att सर्वस्येशानः सतेस्याधिपतिरिव्येदजातीयका असंसारिखभावप्रतिपादनपराः। खन्‌ साधना कमणा यान्न एवासाधुना कनीयानिद्येव- MANIA: संसारिद्लभावप्रतिषेधनपराख्स्मादसंसारो परमे- खर cere दति गम्यते॥#॥ दति ओओोमश्छारोरकमोमांसाभायये ओरीमच्छद्‌रभगवत्पा- TBAT प्रथमाध्यायस्य SATA: AT Ug Il प्ावप्यातश्वं पुण्डयामाभ्यामस्पु्टं भवति । fe waa च्यात्मा TART सबश्राकातीवः तस्मात्‌ शद यस्यव सवेश्नका डति ख्थयः। वाष्छस्य ब्रद्यात्सेक्यपरत्वे हेत्वन्तरमाह । प्यादोति। ख्चंथ्या- “| इतथ्छेति। वशो खतन्ल्ाऽपराधीन स्ति यावत्‌| डशानोा जियमनश्रक्ठिमान्‌ | शक्तेः कायमाभिपल्मिति भेदः | तस्मच्छछाधित wa वद्छाध्यायसमन्बय रति fas Ke इति ओीमनच्छारोरकमीमांसावयाख्यायां माव्यस्नरप्रभायां waar- ध्याये SATA: पादः समाप्तः ॥ >€ 4 RRs | रन्नप्रभाभा {सिते | [चख *१।पा ०8 ] ॐ ममः परमाद्मने । श्रान्‌मानिकमप्येकेषामिति चेन्न शरोरद्ूपकविन्यस्त- गरोतेदंशयति च ॥ १॥ ग्रह्मजिन्नासां प्रतिन्नाय ब्रह्मणो लचणमुक्र जन्माद्यस्य यत दूति, तल्लच्षणं प्रधामस्यापि समानमित्याश्द्ूयु तदश्ब्दलेन निरारृतमी चतेनीग्रब्द मिति, गतिसामान्यञ्च वेदान्तवाक्या- at ब्रह्मकारणवाद प्रति विद्यते म प्रधानकारणवादः प्र तौति प्रपञ्चितं गतेन गन्धेन ucfaciataafagare- ङ्ाते। यदुक्तं प्रधानस्याशब्दत्ये तदसिद्धं कासुचिच्छाखासु प्रधानसमपंणाभासानां शब्दाना श्रुयमानलवात्‌ । श्रत: म्र uae कारणत वेदसिद्धमेव महद्भिः परमिंभिः कपिख- Ta नमः| अयत्ते एमजं पद्चजनाधारः च Aca ॥ वेदि तथ्थं fod बन्दे प्रतिं Tee परं । ९। ‘afar पादेऽधिकरयच यस्येच्चखधिकर येन सङुतिं Te TAA. बदति । wefa) तदशब्दत्वेन प्रधानस्य वेदिकशब्द-ग्रन्यत्वेनेल्चैः। equfynca गतिसामान्धमणश्रब्दत्वश्च प्रतिच्चात, तच ब्रद्मजि बेदा- न््ातां गतिसामान्धं प्रपठितं, घना प्रधामस्याशब्दत्वमसिडमि- amg निरूप्यत इत्थाच्तेपसङ्कतिः। तेनाशब्दत्यनिरूपलेन wef वेदान्तानां समन्या टीकते भवतोव्ध्यायसङद्धतिरप्यधिकरब- चयस्य Bat) खअकवाव्यक्तपदः विधयः | तत्‌ किं प्रधामपरः Tare- शरीरपरं वेति स्मतिप्रकर्गाभ्यां संशये पूवमपरसिडत्रद्मपरत्वं बधा * श्वामुमानिकमितिराण्पु, awa | [अ०१।पा०४] शाङ्ग CAGE | १९५ प्रतिभः परिण्रोतमिति प्रसज्यते। तद्यावत्तेषां शब्दा भामन्यपरलं म प्रतिपाद्यते, तावत्‌ सवश्नं ब्रह्म जगतः कार- शमिति प्रतिषादितमप्याङ्लोभवेत, अतस्तेषामन्यपरलं दभ्र fad परः are: प्रवतते। श्रानमानिकमपि श्रनुमाननिरू- पितमपि प्रधानमेकेषां भाखिर्गां शब्दवद्‌पखभ्यते। काठके fe पते, मतः परमव्यक्रमव्यक्रात्‌ पुरूष पर tia तज च एव यन्नामानो यत्कमकाख्च महदव्यक्रपरुषाः खतिप्रसि- ga एवेह प्रत्यभिश्चायन्ते, तजाव्यक्रमिति afanfes: शरब्टादिरोगलाख न वयक्रमवययक्रमिति व्यत्पत्तिषम्भवात्‌ ङति- प्रसिद्धं प्रधानमभिधौयतेऽतस्तस्छ शब्द वत्वा द शब्द वमुपपन्नं, तरेव च जगतः कारणं, अ्तिद्छतिन्यायप्रसिद्धिग्य दति सेत्‌, नेत- देवं। म Basan खतिप्रसिद्धये मदद व्यक्रयारख्तिल- Ti म न यादु सतिप्रसिद्धं खतन्लं कारणं जिगणं way दशितं तददव्यक्तपदमप्रसिडप्रधानपरमिति पुवंपक्ल- यति | खानुमामिकमिति। खपिश्ब्दात्‌ ब्रह्माद्यीकारेशायमशब्द्‌- maa इति quafa; तथा च ब्रह्मप्रधानयोविंकल्पेन कारण- त्वात्‌ ब्रद्धंणेव वेदान्तानां समन्धय इति निवयमासिदडिः फलं feara नियमसिदिरिति विवेकः। पदविचारत्वादधिकरबानामे- तत्पादसक्कःतिनाध्या, सान्तक्रमरूणिभ्ां खय्यक्ृशब्दः प्रधानपरः | शब्द्‌ स्यादि ्ून्धत्रेन योगसम्भवाय शब्दादीति प्रधानस्य वै- दिक्शब्द वाच्यत्वे a afafcua are | तदेवेति | अजामेकामिव्दा अतिः, €q: vatatwd cara सतिः, यदल्पं तव्न डप्रकछ्लतिकमिति- न्यायः, तता Awa कारणमिति मतच्वतिरितिभावः। सक्र aay ६९१ रनप्रभाभासिते। [खअ०१।पा०९] प्रधानं are प्रत्यमिश्खायते, wea wqareanrfafa प्रष्यमिज्ञायते, स awe a व्यक्रमव्यक्रमिति यागिकलाद- afeafa Ge Faw च प्रयुज्यते, ग चायं कद्डिचिदरुढः | ua प्रधागवादिनां रूढिः खा तेषामेव पारिभाषिकी सती न वेदायंभिरूपषये कारणभावं प्रतिपद्यते। म च ऋममाबवामा- म्यात्‌ समागाथंप्रतिपस्तिभेवत्यखति ALIANT | गज्ज wert गां पश्चश्नशाऽयमित्य मूढेाऽष्यददख्छति । प्रकरकनिरूप- शायां चाज न परपरिकश्ितं प्रधानं प्रतोयते, wired कविन्यशग्टहोतेः। wat we रथरूपकविन्यसरमग्यक्कव्ब्देन वदम्‌ सिडान्तयति | नैतदिति। प्रधानं वेदिकं Fae तात्य्वाभावं हेतुमाह | न होति। नन प्रधागस्याज प्र्भिशच्ानादेदिकत्वमिनत aw न हेति नन्‌ शब्दप्रत्वभिन्लायामथा$पि प्र्भिच्चायते rang योागिकाच्छब्टादरसति निघामके नायविश्षधीरिग्याषह। स चति । ear asifcang रूफिः fa साकिकोस्नातावा, नाद्यड- ary | न चेति | दितीयं प्रत्याह । या लिति। पुडषसङ्केता नानादिवे- राचंनिनंवरेतुः, युंमवेविचिजलादित्थः। wy खात्षकरमपलभिन्र- या ऋमिका्ेः समातं Cafe aary | म च क्रमेति | Waa तदडपप्र्- भिश्वानश्ङ्ायामसतोलनग्वयाच्रमोा चत्ासेनातग्रपस्य तद्रपविरूडस्य प्रलभिच्चाने सतमैलथंः। पब्॑चातरूपायस्य स्याने तडिङ्डार्यच्नाने सति तस्य dtaretew ट शाण्तमाष । 4 हीति | प्रहृते afte faces CAA प्रकर्जाच्छरीरश्ानमस्तीत्याह। परकरयेति। wetcaa सूपकख रथयसादश्येन faqs शरीर रूपकविन्धश्छं, तस्य wae च्धातस्मनद्योमेध्यद्यामपतिवस्याजापि मध्यस्येमाद्यक्षणब्देन यडबाव्र प्रधानस्य dfemafafa care: | स्मातकरमः fafafa aa इत्या [अ०९।पा०४] शाङ्गसत्रह्मखचमाय्ये | Ree uftaga | कुतः प्रकरणात परिरेवाच। तथा हगनरातीता यन्द Ware रथिरयादि रूपकक्रपिं दब्रयति | “arate रथिनं विद्धि रोर रथमेवतु। afg a सारथिं विद्धि मनः प्रग्रहमेव च॥ tafe दयानाड्विंषयां सेषु गे चरान्‌ | saree fara ram भाक्रेत्याङर्मनीोषिणः” ॥ fa तरैखेण्ियादिभिर संयतैः संसारमधि गच्छति सं यतेस्वष्वमः पारं afear: परमं पदमाश्नातीति दजर॑यित्वा, fe तदध्वमः पार विष्णोः परमं पदमिद्यस्ामाङ्कायां ma एव प्रर तेभ्य ष्डियादिभ्वःपरतवेम परमात्मागमध्वमः पार तत्‌ विष्णः परमं पदं र्रयति॥ ““दृद्धियेगभ्यः परा War श्रथेभ्यञख परं मनः। HATS परा बुद्धिबद्धेरात्मा महान्‌ परः ॥ महतः परमव्यक्रमव्यक्कात्‌ TET: परः । पुरुषान पर किञ्चित्‌ साकाष्टाखापरा गतिः'॥द्ति॥ WH ओतक्रमस्य प्रकरणाद्यमुयरेख बणवत्वादिव्बाह । कुत इत्या fear) तदुभवं विदडति। तथा wife) रूपकङ्गुभिः सादृष्कख्पना | प्र्रहाऽख्ररसमा। यदा बुडिसारयिविवेकी तदा मनसेखिवष्याम्‌ विषमविषयमामादाकषंति। यद्यविवेकी तदा मनारसनाबडांसताम्‌ प्र बरतंवतीति मनसः प्रग्रत्वं TH । तेषु Way, गेच राम्‌ मागन्‌ | नमु खत {खद्‌ात्मगेा मागसम्भवात्‌ किं रयादिनेवत ary | area | आत्मा देहः, देहादिसङ्कर्पनया Hae न खतेाऽसङ्लादित्य्ः। अधना 2x ३९८ रन्रप्रभाभासिते | [खअ०९।पा०४]] तत्र य एवेद्धियादयः Get रथरूपककल्पनायामश्ा- दभावेन WHATS एवेह परिग्टद्यन्ते। प्ररुता नाप्रङतप्रक्रि- यापरिशहाराय। तचेङ्धियमनेबुद्धयस्तावत्‌ पवंजेह च समा- HUST एव, श्रथास्तुये शब्दादयो विषया इन्धियरयगाचरत्वेन निरि्टारतषां fea: ava इद्धियाणां च यदं वि- षयाणामतिग्रदलमिति अुतिप्रसिद्धेः विषयेभ्यख्च मनसः परत्वं, मनो मृखलादिषयेद्धियव्यवदार स्य, मनसस्त॒ परा बद्धः, afg ्यारुद्य भोग्यजातं भाक्रारमुपसपंति, बुद्धेरात्मा महान्‌ परायःस Mana रथिनं fagifa रथिलेनापिक्नः, कुतः, MAMA BMY भागेपकरणात्‌ परलापपन्तेः। AEH we खामितवाद्‌पपन्ं। We aT, “Hat महान्‌ मतिन्रह्मा पनबुद्धिः स्यातिरोश्वरः | प्रश्ना dfafefaga way परिपयतेःः ॥ इति wa: | स्थादिभिर्गन्तव्यं वदम्‌ ्ाकाङ्कापुवंकमुन्तरवाच्छमादन्ते। तेखेबा- feat) Wace प्रछतत्वेऽपि ्षव्यक्तपदेन प्रधानं उरद्यतामित्यत ATT) aa य र्वेति। णवं vaca गाधयित्वा शरीरस्य परिशेषतामान- यति। तत्ैदियेत्यादिना | थानां पुवमगक्तिश्द्गं वारयन्‌ परल- सुपपादयति | खथा डति wefa पुखुषपखु spats याड याखि। तेषां सहतं विषधाधोगं। असति विषये तेषामकिच्ित्कर- त्वात्‌, तते येभ्यः रेषा afaae विषया इति ङ ड दारके अव- णात्‌ | परत्वं ओष्ाभिपरायं, न त्वान्तरत्वेनेति भावः | सविकल्पकं चानं मनः, निविंकल्पकं निखयात्मिका बुडिः, WANTS स ण्व TS पर, प्र्भिच्नायत इति wa: शिर ण्छगभोामेदेन ब्रह्मादि पदवेद्या समरि- विः awfaere) aude, मननश्रक्कि्यापिनी भाविनिखयः [wexates | शाङ्ग ग्रह दचभाष्ये | १९१६ “at ब्रह्माणं विदधाति पूत योव वेदां ख प्रहिणोति aa’ इतिच aa: | या प्रथमजख्य हिरष्छगभंख बुद्धिः सा ख्वा्ां ब्रां परमा प्रतिष्टा सेड महानात्म्यु्यते। सा च पुव बद्धिग्रदणेमेव गटहीता खतो fren दृहापदिश्छते, तस्या श्रपि श्रखमदीयाग्येा बुडधिग्बः परलेापपन्तेः, रएतस्िंस्ह पणे परमात्मविषयेष्ेव परेण पुरुषग्रहणेन Thay Wa TEU द्रष्टव्ये, परमाथेतस्ठ परमात्मविज्ञानात्मनेभेदाभावात्‌ | तदेवं ररी रमेवेकं परि- नरिखते, तेषु दतराणोद्धियादौनि ब्रशतान्येव परमप्ददिदभं- विषया समगक्रामन्‌ परिशिग्यमाणेनेहागेनाव्यक््ब्देन परि- fasara प्रतं शरीर द्यतीति गम्यते। भरोरेडिय- मनेवद्धि विषयवेदनाखंयुक्रख्छ हाविद्यावतेा arm: wet रथादिरूपककल्यगया संसारमाखगतिमिरूपणेन प्रत्यगात्म- ब्रह्मावगतिरिइ faafaat i तथा च, “एव सवेषु तेषु गृढात्मा न प्रकाशते, | दृते SAW बुद्धा इच्छया इक्र शभिः” ॥ cha WE आत्मा Aaa: तात्कवालिज्ञनिखयः कीतिंश्रक्तिः नियम- wafe: जेकालनिखयः संविदभिग्यञ्चिका चिदध्यस्लातीतसवाचं- ufeat safesfafcau: | frowned बुडिस्स्तोव्यत्र श्रति- are) य xfa | aqme सा कथमुच्यते तदुक्ता च प्रधानेन किम- पराडमित्त awl सा चेति। हिरक्‌ एथक्‌। पुवं व्यषिबद्य- VAT तते भेदन परलमच्यत cw: | तरिं र्यरथिने दे 2x2 Ree गत्रप्रभाभासिते। [ख ०९।पा ०९] SUIS UATE दुरवगमलमक्का तद्‌वगमाथे योगं दश्यति। “CSM www आत्मनि । च्ागमात्मनि* नियच्छ qe pray स्ा्मनिः॥ इति, एतदुक्रं भवति ary मगसि संयच्छेत्‌ । वागादिवाद्ेदि- यव्या पारमन्सष्ध मगा माजेशावतिष्टेत । मगोऽपि विषयविक- स्पाभिमुखं विकर्यदोषदजनेन ज्चागज्ब्दादिता्यां बुड्धावष्य- वस्ायद्भावा्यां धारयेत्‌। तामपि बड्धिं महत्यात्मनि भोक्र- ्यग्यायां वा बद्धो इष्तापादनेन नियच्छेत्‌ महान्तं ATTA शान भ्रात्मनि भरकरशवति परस्मिन्‌ पुर्षे परख्यां काषाया भतिष्ठापथेदिति । तदेवं पूवापरालो चनायां are परपरि- कल्पितस्य प्रधागख्यावकाञ्नः ॥ € खब्ठा्तु तद्‌ रुत्वात्‌॥ २॥ उक्रमेतत्‌ प्रकर णपरिगेषाग्यां अ्ररोरमव्यक्ररब्दं न प्रधा- परिण्िष्धो स्यातां Hare | रतस्मिंख्विति। अता रथ रव परिशिष्ट इत्याह | तदेवमिति । तेषु otra षट पदार्थेखिद्यथेः। परिेषस्य फलमाह | इतरागीति | बेदोाऽवमिति श्रेषः। दशयति षेति सज- भागे area: | किष ब्रह्मात्मेकल्परे aay मेदवादिनां प्रधामस्या- aaa aretere । weteanfear | मामे वेदना काठटकयन्थसे- WAY गएत्वच्चेयतवच्चा गद्ेतुयोागविषयः। जिक्ानि artery । तथा चेष xanfeat, खण्डा समाधिपरिपाक्जा। वागि्य्र दितोयाजप- wee, मनसीति Sag i oN ~ e ~ ॥ ज क्के श्रङ्ात्तरत्वेन aT muse, उक्तमेतदित्बादिना। araarcwar- * अ्तौत्यधिकं ete que पु Waa | [खअ०१।पा ०९४] शाङ्करत्रद्मङूज भाच | Rat नमिति, cefacritaaega कथयमव्यक्तण्नब्दादत्वं शरी- TS, यावता श्वूखलात्‌ weatfag wt व्यक्रञ्ष्दाहे श्र- रष्ट वचन स्छव्यक्रण्ब्द दति । श्रत उन्तरमुच्यते। Beale कारशात्मगा wht विवच्छते, सखष्छस्या व्यक्कशनब्दा ड वात्‌ । vale स्थलमिदं wot ग सखयमव्यक्रभ्रब्दमरुति तथापि aw Mia भतद्धक्ममग्यकरजब्दमरंति, प्रशतिश्रष्दख विकारे इष्टः, यथा fs: Awa मल्छरं इति । तथा fry तद्धेदं तञ्चवयारृतमासोदिति। इदमेव व्यातं नामरूपविभिनलं जगत्‌ प्रागव्छायां परित्यक्ृव्याष्टतगामरूपं वोजशत्षवस् मव्यक्रन्नब्दं रोग्यं दर्शंयति॥ तदभौनत्वादथ॑वत्‌ I ३॥ sare, यदि जगदिदममभिव्यक्रनामरूपं वीजात्मक भ्रा- गवच्मव्यक्र NETH मन्यु गम्येत, तदात्मना चख अररीरस्यायव्य- त श्रब्दारत्वं प्रतिश्चायेत। स एव तदहि प्रधानकारणवाद एवं स्मदान्भृशप्रतिवाचकायक्षष्रग्देन विकारो rea xed: | गो- भिमाविक्षारैः प्येभिर्मत्छरं सोमं मीमीत भिथितं कुवौदिति वावत्‌ Bye दति धातेकाटि मध्यमपुखवबङवच नमेतत्‌। 4- SCAT कार्यस्याग्क्त शब्द साग्यत्वे मानमाह । Bfrafe । तदि प्रा- जवद्यायामिद जगदब्याञ्नवमासीत्‌ इ fated) बोजस्या whe: CSC GIT | अपसिडान्तशङ्खत्तसत्वेन GT ares) wartarfea) तरिं wa, श्वं सति खच्छण्रम्दितप्रामवसश्ाभ्युपगमे सति। ईंखरे afer. RER रनप्रभाभासिते। [= ०१।पा०९ ] सत्याप्चेत । अस्यैव जगतः प्रागवखायाः प्रधामलेनाभ्युपगमा- fafa ware, यदि वयं eat कां चित्‌ प्रागवस्था जगतः कारणएलेनाभ्यपगच्छेम प्रसश्येम तदा प्रधानकारणवाद परमे- wun वियमस्माभिः भ्रागवस्ा जगताऽभ्यपगन्यते म॒ख- त्ता | सा चावश्चमन्यपगन्तव्या quay fe ari ग हि तया विमा परमेश्वरस्य wee सिध्यति, अक्निरद्ितस्य तख प्रटत्वनुप- पत्तेः। म॒क्रानाञ्च पनरमत्पन्तिः, विद्यया तस्या वौजश्रक्रेद डात्‌। sfauifarar fear वोजश्रक्रिरव्यक्रन्रव्दनिदेश्वा परमेश्रा- अया मायामयो महासुषुत्िर्यस्यां खरूपप्रतिभाधरहिताः wz रते संसारिण Mat: | तदेतदव्यक्तं कचिदाकाञ्जभनब्दनिदिष्, vafay खल्वरे गाग्याकाश्च Say प्रतखेति श्रतेः कचि- दचरग्ब्दादितं, अ्रलरात्‌ परतः Ut tf श्रतेः क्चिन्धरायेति खचितं, मायां तु प्रतिं विद्यास्मायिनन्तु महेश्रमिति मन्त ता तच्ियभ्येनङ्ोकारात्रापसिडाम्तमित्याह | warea इत्यादिना। कूट स्धब्रह्यडः weafequ अविद्या खोकायल्बक्तं बन्मृक्तियवखा- चंमपिसा खीकार्थंत्याह | मक्तानामिति। यत्राणशाग्भक्तिः सा खोका- at at fava war ama पनबन्धापत्तिरित्घयेः। तस्याः youfeqa- सत्यखतग्लप्रधानादल्लरयमाडइ । अविद्यादिना । मयामयी प्रसिड- मायोापमिता ara मायाविने मायावत्‌ परवन्बेबथेः। जोवभेदापाधि- wate सा खोका्य दाइ । महापुषुभिरिति | बध्याद्युपाधिमेदाष्नीवा इति auf: | खविद्यायां खतिमप्याइ । तदेतदिति। आाकाग्र रेतुत्वा- STAT: | BT विना अन्ताभावादक्छरः | विचिरक्षारिल्वाग्भारेतिमेदः [wox Utes] WCAHS | ४ aera wat fe खा माया त्लान्यवनिङ्ूपणस्याशक्यलात्‌। तदिद महतः परमव्यक्रमिल्धुक् अव्यक्रप्रभवलासहतः, यदा eran बुद्धिमंदान्‌, यदा तु जोत महांकदाप्यव्यक्रा- धीनलाष्लीवभावस्य महतः परमव्यक्रमिल्युकं । अविद्या way, ufaqras च जीवस्य खवः संव्यवद्ारः GMAT AAA तच्ा- UHI महतः परत्वमभेरोपचलारात्‌ तदिकारे we परिकर्प्यते । सत्यपि रौरददिद्ियादोनां तदिकारलाविश्नेषे अरोरसखेवामेरोपवारादव्यक्रधब्दलेन aw chat ख weta ग्टहोतलात्‌, परिशि्टवाच wits! अन्येतु aW- यन्ति, दिविध हि शरीरं स्थलं च्छ घ । स्थूलं यदिदमुपल- Wa | UB यद्‌रज वच्छते, तद न्तर प्रतिपक्ता रंहति संप- fram: प्रस्जमिरूपणाभ्यामिति। तचाभयमपि ्ररोरमविशेषात्‌ पूवं रथलेन मंकोतितं, इद ठु दख्ममवयक्रश्ब्देन परिरटद्यते इदानीम विद्याया AYALA ANA ALA बाश्यत्वेनायक्त शब्दा हं त्वमा । waafa | तस्य मडत्परत्वं कथमिन्बत are, तदिदमिति। यदा बदिमंहांस्तलदा तद्धेतुत्वात्‌ परत्वमिखग्वयः। प्रतिजिब्बस्यापाधिपरत- mercy: प्रतिजिग्वात्‌ परत्वमाद | यदा fafa | tq arate | अवद्यति | eame परत्वेऽपि एरोरस्य fa जातं तदाह तच्ेति। गन्विद्दियादी नामप्यस्यक्ताभेदाद यक्षत्वं weg किमिति area तचा- इ । aan | खक्दयस्य डत्तिद्याख्यानम्‌त्थापयति | खन्धे fafa | पशोढृतभूतानां GM खवयवाः सूलदेहारम्मकाः। Tawi प्रति जीवः fears नियतमश्तोति gua । Serna तेग Tal गच्छति परलेएकमि््थंः। कथं तस्य महता जीवात्‌ UTA KaT- Ree रत्रप्रभाभासिते | [०९।दा ०४] खष्मस्साव्यक्रच्व्टादलात्‌ तदधोनलाखच बन्धमेखग्यवहारख MAHA Wa, यथा अथाभीगल्ादिद्ियव्यापारस्येखधिेभ्वः परलमधथानामिति। तैस्लेतदक्षव्यमविेषेख अरर इयस्य wie रथलेन खङ्ोतिंतलात्‌, समागयोः प्रतत्वपरिश्रिष्टवयोाः कथं खष्छमेव शरीरमिह द्यते ग पुनः स्वुखमपीति। चाखात- wre प्रतिपन्तु प्रभवाम areata पयनुयो, आचातञ्चाय- wag खच्छमेव प्रतिपादयितुं शक्राति मेतरट्रक्रवात्‌ तखेति चेत्‌ न एकवाक्यताधीनलादचप्रतिपन्तेः। न हीमे पुत्रे त्राते एकवाक्यतामनापञच्च afer प्रतिपादयतः, प्रत- शाना ग्रहटतम्रक्रियाप्रसक्गात्‌। न चाकाङ्कामम्तरेरोकवाक्यताप्र- तिपन्िरस्ति, aarfafesrat भरीरदइयय्य arqarargr at यथाकाङ्खुं सम्बन्येऽगग्डपगम्यमाने एकवाक्यतैव बाभिता vq दितीयद्वं व्याचष्टे | तदधीगत्वाचेति। adafefa ara. दृदाम्तमाह । यथेति । तद्याख्यानं दूषयति। afefa, ean पदबलात्‌ प्रटतमपि ye wea डति शङ्कते | खान्नातस्येति । रखका- यबाधकानां ब्दानां fay ख्धाकाङ्गमया रकस्यां बडधावारूएत्वमेक वा- क्ता, तव मते वस्या खभावात्‌ कुताऽयबोध इति समाघन्त | मेति। तां विनापि खथंधीः किंन स्यादित ह| न Wife) श्योरश- ब्दन SU at wad तस्य इानिरप्रहृतस्य भूत द्दास्यायक्षपदेब यदयमन्धाय्यं efx’: | अख्वेकवाक्धतेव्धत are) न चेति | वतः. कि वच्राइ। तचेति। खाक्षाङ्कुया वाक्छकवा कत्वे सति vad wit रुइयमग्क्तपदन UTE खाकराङ्कायाखतव्यल्वादितिभावः। खनात्[न. [ खण०श।पाण््] शाङ्करं ब्रह्मख्चमभास्ये। Rae भवति कुत astaraetae प्रतिपन्तिः। म चैवं मन्तव्यं दुःओआधलात्‌ BHAT शरोर स्येह गणं, स्थलस्य तु Testy | waar सुजाधलाद्ध दएमिति। यते Fae राधनं कस्यचिद्धि- वच्यते, म wa जाधमविधायि fafgerenaafea अ्गन्तरनमि- fevara किं afer: परमं पदमिति इदमिह विवच्छयते तथा हि दृद स्मात्‌ परमिदमस्मात्‌ परभिन्युक्ता पर्षान परं किञ्चिदित्याह। सवेथापि लामुमाजिकनिराकरणपपन्ते सथा- मामास्तुन मः किञ्चिच्छिद्यते॥ स्लेयत्वावचनाञ्च ॥ ४॥ ज्येन च ergy: प्रधानं ख्यते गणपुरुषान्तरज्ञानात्‌ केवच्यमिति वद्धिः, ग fe गृणखरूपमश्ञाला गणेभ्यः पुरुष- खयः गुडः acy सच्यममेवाकाङ्कितं aw) तस्य सद्यालेनातम- भदन ग्रशोतस्य दुःशाधत्वात। wey दर्दौ्मन्यादिना wat दिवत्‌ *श्वमात्मत्घोवेराग्ययोाः छलभत्वादिति wea | न चेति ! टृ बीभत्सा णा यस्मिन्‌ तस्य भावस्येत्यथ्ः। दूधयति।| यत इति। वेराग्याय afacs न विवल्िता विध्यभावात्‌ किन्त Saad परमं पदः विर्ब्ितिमिति तदणनाथ sad स्थलमेवायक्तपदेन urefafa ara: | faq aaw लिङ्ान्तःपातिन इन््रियादियहयेनेव oeara cus अव्यक्ताप्ररयीरपदाभ्यां यहः || Pytatry, सवेथेति | स्थलस्य age” वा gestae: | तथा नामेति | खचामवाद्यक्षमस्वित्ययंः॥ ष्यत्रायततां प्रधानं TAT YAM चं । चेयत्वति aenfer- रूपात्‌ प्रधानात्‌ पुरषस्यान्तर †भेदस्तञ्क्ानादित्यथेः | म हि शक्ध- मिति च वदद्भिः प्रधानं sama waa इति सम्बन्धः| म कोवलं * अनात्मधोति साग्रटा०। 1 भद्लङ्नानाद्तिसोग्र्टो०। 2X Rag रलप्रभाभासिते। [च्छ ०१।पा ०९] स्या म्रः wal ज्ञातुमिति) किख विभरतिविज्चेषप्रान्तये प्रधानं भयमिति ach न चेदमिषाव्यक्ं ज्ञेयत्रमोाच्यते, पदमा WUMVA TIA ज्ञातद्यम्‌पाखितययं चेति वाक्यमस्ति । न चानुपदिष्टं पदार्थञ्नागं परुषा थंमिति wai प्रतिपत्तु, va दपि माव्यक्कश्रष्देन प्रधानमभिपीयते। श्रस्माकन्त्‌ रथश्ूपक- शप्तशरोराद्यभुसरणेन विष्ोरेव परमं पदं दश्यितुमयमुप- न्यास TIA ॥ | वद्तोनि चेन्न प्राश्ना हि प्रकरणात्‌॥ ५॥ अचार सद्यो ज्ञेयलावचगारित्धसिद्धं कथं श्रयते दयु रजाव्यक्रश्नब्दादितद्य WITS BHATIA | “अननन्द मस्य श्रमङूपमव्ययं तथारसं निल्यमगन्धवच्च यत्‌ | अनाद्यनन्तं AA: पर भुवं निचाय्य तं खल्युमृखात्‌ प्रमुच्यते” ॥ इति मद प्रतिथोगिलेन प्रधानस्य wae तेरिषटं किन्तु तस्योपासमयाऽडि- मादिप्राप्तथेऽपोत्याह | कवचिश्ेति । चानविध्यभावेऽप्ययक्तपद जन्च्चान- गम्यत्वमाधिकं शेयत्वमस्तोत्यत aw, न चानुपदिरमिति। st दिद fe wat फलवदिति चातुः शक्यं निष्फलस्यापदशायागादब- त्तस्य च ware सफलक्नानगम्यत्वार्द्धिरित्यधः| फलित माद | तस्मादिति। साष्योटसफलच्चान गम्यत्वावच नाच्ेत्यथेः। ननु श ररस्यापि च्नेयत्वानुक्तेः कथमिह य्डयं तत्राह । खस्नाकन्विति। ena विष्वा ख्य पद रोकसयैव Rawls तद्रंनायंमव्यक्तपदेन र रापन्धासो YR इत्धयेः। साधारणन्नव्ट माचाच्न प्रधानस्य प्र्यभिन्ना स्मात्तजिङ्स्यागक्तया नि- [खअ०१।पा०९] UIFCA FAIA | R20 अव fe args wsatfa era प्रधानं wea: ot @ar fa- रूपितं argwaa निचाय्यनेन fated, तस्मात्‌ प्रधागमेवेदं तदेवाद्यक्ब्दनिदिंटमिति, wa ga: नेह प्रधानं निचाय- लेन fafed, प्राज्ञो We परमात्मा निचाय्यतलेन fates cfs mad) कुतः प्रकरणात्‌ प्राञ्जख्छं fe प्रकरणं विततं aad, ""पुरूवान्न पर किञ्चित्सा ater er परा afa:” | carte मिदंशात्‌। “Ue Way गतेषु ATTA म प्रकाश्नतेः" | दति च दुशोगलवचनेन तस्यैव Qearargera) “यच्छ- Wy प्राज्ञः", cf च asada रागादिसंयमस्य faf<- तव्रात्‌ सत्यमृखप्रमाखणफललाच । म हि प्रधानमात्रं मि- चाण aque प्रमुच्यत इति साज्ञोरिगश्यते। चेतनात्मवि- wate were प्रमृच्यत दति तेषा मग्धपगमः | सर्वेषु च वेदान्तेषु प्राञ्स्येवात्मगाऽशब्दा दिषर्मलमभिलप्यते, तस्मान्न प्रधानस्या भ्ेयलमव्यक्कश्रब्दनिरदिंषटतवं वा ॥ याणामेव चेवमुपन्ासः PHB ॥ € ॥ Taq न म्रधामदखछावययक्रन्ब्दवाच्यतवं YAS वा यस्रात्‌ भयाणामेव पराथानामभ्रिजोवपरमात्मनामस्िन्‌ Te कठव- यामक्षाभावादिति तात्ययंलिङकेदछ्छिमाशद्य निषेधति वदतीति | ws fe ताटशमेव निरदिंरमित्यन्वयः, wea) faq कटठवल्यां प्रधानस्य प्रश्रे लस्यारसश्वात्र ayafirary | अवाडामिति। war गचिकेतसम्पति जोन्‌ वरान्‌ टमीगेलक्ते 2y2 yee स्त्रप्रभाभासिते। [च्ध०१।पा०४] Wy वरप्रदानसामथीादक्रव्यतयोापन्यासे Twa, तद्विषयं एवं च प्रस्नः, गाताऽन्यस्य WH: उपन्यास वास्ति। aw तावत्‌ “q aafa खम्येमथ्येषि wal wale तं अदह्धानाय Ae” इत्यभ्रिविषयः प्रन्नः । “येयं प्रेते विचिकिल्ा मनथेऽस्तीत्येक नाय मस्तोति चकं । रतदिद्यामनशिषटस्तया रं वराणामेष वरस्तृतीयः? ॥ इति गोवविषयः। “श््न्यज धमादन्य्राधमादन्यचास्मात्‌ कताङतात्‌ | Bay Wares भव्याख यत्‌ तत्पष्ठसि तदद्‌” ॥ दति परमात्मविषयः। प्रतिवचनमपि ““लाकादिमभ्निं तमुवाच तस्मे या Laat यावतीवा यथा वा” दूत्यग्ि विषयं | “RM त ददं प्रवच्छामि ayy AG सनातम | यथा च मरणं प्रायाद्मा भवति गोतमः" ॥ रयायामेव प्रत्ना गचिकेतसा छतः उपन्यास VAAN छता नान्यस ad: | wxse waa पठति aa तावदिति । © गयो सम दन्तवरण्लं खगंेतुममिं अरसि पेते wa देहादन्धाऽस्ति a वेति सं याऽस्ति खत Cacia सन्दिग्धं जानीयाभि्यः। कमेबात्तरच- यमाह प्रतिबच्नमपोति। लाकश्तुविराडात्मनोापास्यलाल्लाक्ा- दिख्िताऽभि्तं ग्टव्यरवाच । मचिकेतघ् याः खरूपता वावतीःस- Bar यथावा कमेयाभिश्ीयते तत्ववंमुवाचे्यथः| हन्तेदानीं WE वचयामीति ब्रद्यवाक्येन जीवप्रश्राद्यावह्ितमपि यथा च ace maa sei जीवविघयमत्षरयाग्यल्ादिव्धयः। वाण्छा्स्त॒ खाल aca प्राप्य यथा भवति तथा वच्यामीति परतिन्नातमाड। योनि. fafa) चराचरदेषप्रात निमित्तमाइ | यथेति | शतमुपासमं। दत [अ०र।पा०४] श्ाङ्रत्रह्मदखवभाव्ये | ३8९ ''्याभिमन्ये प्रपद्यन्ते शरोरत्वाय देडहिनः। स्याशमन्येऽगसंयज्ति यथा कमं यया wa”? दति wafed जोवविषयं । “a जायते faaa वा विपिदिव्धा- दि बह्प्रपञ्चं परमात्मविषयं। नेवं प्रधानविषयः प्रश्राऽख्छि श्र्ष्टलाद नुपन्यसनी यवं तस्येति । Bay, याऽयमात्मविषष ययः wat येयं प्रेते विचिकि्छा मनुष्य इति किंस एवाय- मन्य धमोादन्यचाधमंादिति पनरनरव्यते, कि वा तताऽन्णा- ऽयमपुव॑ः wa: उत्थाणते दति । fea: स एवायं प्रन्नः UA Tamed इति यद्युश्येत तदा इयोरात्मविषययोः प्रश्नयोरेक- तापन्तेरग्निविषय अत्मदिषयस द्वावेव प्र्नाविव्यता न वक्यं याणां प्रस्नापन्यासाविति। श्रथान्योऽयमपुवः WA: Gerad इति यद्येत तते यथेव वरप्रदानव्यतिरेकंण प्रञ्नकच्यनाया- मराषः, wa प्रश्रवयतिरेकणापि प्रधानापन्यासकख्पनायाम- रषः स्यादिति, श्रचाच्यते। नेवं वयमिह वरप्रदानव्यतिर- केण प्ररं कञ्चित्‌ कल्पयामः, वाक्योपक्रमसामथात्‌ | वरप्रदा- ाद्यख्कारो यत KAY | Tay चयाणामेवापन्यासः प्रग्र यतः Gar न प्रधानं खव्यक्तमिति याजना sara खवमाक्तिपरति। खच्ा- हेति। रकः प्रश्रः Soa वेति पक्तये फणितं एष्छति । किष्वात इति | aware तसिः । aa च पच्ठद्ये$पि किमि खयः | vad दूवा- सङ्तिः, भेदे प्रधानस्य खातत्वसिजरिति पुववाद्याइ। स णखवेत्या- दिना। प्रज्रक्यपन्लमादाव सिडधाग्याषह | warea इति। येन प्रधा afafe: स्यादिति शषः चतुथप्रञ्नकषस्पमने वरचित्वापक्रमविराधः दयादिति विदशति, वरे्यादिना। वरप्रदानम॒पक्रमा यस्याः खा प्रडि- aye रलप्रभाभासिते। [खरर।पा०९| नपक्रमा fe श्टल्युनविकतःसंवादरूपा वाक्यप्रटृश्तिराखमापेः कटवल्लोनां awd । am: किख मचिकतसे पिचा प्रहिताय चोम्‌ वराम्‌ प्रदरो, Thana: किल तेषां प्रथमेन atu पितुः सै मनस्यं ax, दितीरेना्चिविर्यां, ठतोयेनात्मविद्यां, येयं प्रेत दृति वराणामेष वरसतीय इति लिङ्गात्‌। तज यद्यन्य घम- दित्न्योऽयमपवः wa Sea तता वरप्रदानव्यतिरेकंणापि प्रस्रकर्पनादइाक्यं बाध्येत | नम्‌ प्रष्टव्यभेदादपुवाऽयं प्रश्रो भवि- aaefa, vit fe प्रश्रो जौवविषयः, de प्रेते विचिकिन्छा मनखछेऽस्ति areifa विचिकिल्छाभिधानात्‌, जोव धमा- दिगाषवरलानरान्यच धमादिति waaefa, ate धमाद्यती- तलादन्य्र धमादिति waaeafa, waegrar q नसमा- ना awa पुरवद्यास्िलनास्तिलविषयतवादुत्तरस् धमाचतीत- वस्हुविषयलाख, तस्मात्‌ प्रत्यभिज्नामामावात्‌ भ्र्नभेदः, ग पवसे रजानुकषंशमिति चेत्‌ न, ओवप्राञ्जयारोकलान्य्‌ ताय यमलाकं प्रति प्रेषिताय ca: पमः मत्धंलाक्षं प्राप्तस्य a a पिता यथापवं सुमनाः स्यादिति प्रथमं वव्रे| नम्‌ दितोयवसे जौवविद्या द्रतीयेो ब्रह्मविद्येति प्ररमेदःकिंनस्यादित्धत खाइ | येयमिति | प्रतं इत्धपक्रम्य टतोयल्लोक्किलिङ्काव्नीवात्मविद्येव दतीयेो बर cards| रवं वाव्छापक्रमे सति waraca यक्षमिद्याषह। तेति | मरण्घम्मा- द स्यणशशिङ्मभ्यां पयययेाजीविखय्योाभदात प्रश्रभेदसखिडेवाक्छनाधा यक्ष इति wera, नज्विव्यादिबा। गाचर्त्वादाश्चयत्वात्‌। न कवल प्रव्मभेदात्‌ wane: किन्त प्श्रवाक्छयाः सादृश्बाभावादपीत्षाह| परश्रष्डायेति | प्रङ्यमेदाऽसिडध शति ufewcfa । मब्ादिना। faq wae लन्मादिगिषेधन जलोवखरूपरं वदन्‌ यमस्तवास्कद्च. [अ०२।पा०४] शराङरब्रह्मदध भाव्ये | ३५१ पनमात्‌। भवेत्‌ प्र्टव्यभेदात्‌ प्रभेदा यद्यन्यो जीवः प्राज्ञात्‌ ख्यात्‌, न व्न्यलमस्ति तत्तमसोत्यादि श्रत्यन्तरेभ्यः। दह चा- न्यच चमादित्यस्य wae प्रतिवचनं न जायते वियते वा faufafefa जगश्ममरणप्रतिषेेन प्रतिपाद्यमानं शारीरपर- मेश्चरयेारमेदं दशयति सति fe wes प्रतिषेसा भागी भवति । प्रसङ्गश्च जग्धमरण्याः शरीरसंख्या च्छारोरख् भवति म परमेश्वरस्य तया Ceara जागरितान्श्च उभे येनानपश्तति ! महाक विभुमात्मानं मला धीरो म arefa” i इति खप्नजागरितदा जीवदेव महश्च विभुलविधरेवणस्य मननेन ्रोकविष्छदं clay न प्रान्चादन्धा जीव दति दशंयति। प्राश्चविश्चानाद्धि ाकविष्छेर इति acrafagren: 1 तथा, “यद्‌ वेह तद मुज यदमृच तदशज्वि। wat: स खल्युमाप्नोति च इह नानेव पश्चति"॥ इति यतीव्धाङ | इड चान्यभेति। तज्रिषेधवाश्ये जीवाद्िरसिदधेत्यत ary | सतोति। भागो युक्तः, तस्ञादविद्यया waa प्राप्तजग्भादिनिषेधेन खरूपमक्तमिययः। fry जीवे ब्रह्माभिन्नः मात्तहेतुक्लानविषयत्वात्‌ awatzare | तथा खप्रेति | अन्ताऽवष्यायेन साचिका प्रमाता पश्यति तमात्मानमिति सम्बन्धः हेतारप्रयोजकत्वमाशद्खा तमेव विदित्वेत्वादि ufafattuare, प्राचेति। faunizem भेदस्य निन्दितत्वादभेद रव सन्य इत्याह । तयेति। इइ देहे यश्चेतन्धं तदेवाम्‌च खयेदौ, Ta- भिहाखण्डकरसे ब्रह्मि a नानेव four मेद पश्यति स्भेददर्ण acaraca प्राप्नाति ware मुच्यत Kae: | fag जीवप्रश्नानन्तरः तं दुदंशमिति weucaata तेनाप्य्रेणामेदोा waa इति सम्बन्धः। ' wuz रल्रप्रभाभासिते | [ Worx [Ulo 8 | जोवप्राञ्ञभेददुषटिमयवदरति। तथा जोवविषयस्साख्िलना- शिलप्रन्नस्यानन्तरं अन्यं वरं नचिकेता टणीव्वेत्यारणभ्व sat तेस्तेः कामे: प्रलोभ्य मरनाऽपि मशिकेता uct म wore तरेनं Bara ख यसविभा गप्रदञ्जनेन विद्चाविद्याविभागप्रद- नेन च विद्याभोखिनं afeaad मन्ये म ला कामा बहवा- लाखयम्तेति awe प्रञ्नमपि तदयं प्रशंसन्‌ यदुवाच “a दुभ गूढमनुप्रविष्टं werfed गरं पुराणं । अध्यात्मयेपगाधिगमेन Za मत्वा धोरो दष॑शाका जरा तिः॥ इति। तेनाभि जीवप्राश्चयारभेद एवेह faafea इति गम्बते। यतप्मसनिमिग्साश्च Wael मरतो Sat: प्रत्यपद्यत afwaar चदि तं विशाय प्रशंखामक्रमन्यमेव प्रञ्नमृपश्िपेत्‌ vara एवस सवी प्रशंसा प्रसारिता स्यात्‌, ARTES प्रेते Casa प्रञस्येतद- प्रङ्प्रच्रयाः प्रणंसयापि fege vsw दोलन्यलद्यातनात्‌ ब्रह्मत fafafcare । ua वरमित्धादिना | पादिकं ठ्बंप्बेत्धक्तेऽपि वि- घ यां स्तच्ी छ तात्मश्नानात्‌ AWA नान्धत्तस्मात्रचिकेता cata डदि ख वकात। ALT ART यमाऽन्यच्ेगाऽन्यदुतेवप्रय इति भोागापवममा- भयार्वे लच्श्यप्रतिद्धापरमे ते विषरोत विधुच्ौखविद्याया च विद्येति दर््ितवानिग्य्ः। प्रेयः परियतमः खगादिकं fad विर्डफले, खवि- at aw, विद्या तत्वधीः, विद्याभीश्िनं विद्याधनं aay मन्ये यतः त्वा लां बहवोऽपि कामाः Taal मया दीयमाना Sear खपिना- Sra लोभवन्तं न कृतवन्त इति प्ररं स्तुत्वा प्रख्रमपि aresat भूयान्नचिकेतः प्रेति qafaraere: | शयं ater aca a घटत इत्याह | awaits; aqaa afs लब्धवान्‌ तं ua वि. oma प्रञ्नम्पि प्रभद्र वाखेति aque क? पर Ws: | [ख०१।पा०० शाङ्गर ग्रहमख वमभाच्ये | RUE मुकवशमन्यज धमोदिति। UW प्रज्च्छायावैखकणमक्कं तद- दूषशं, तदीयस्तेव विश्ेषख्छ om: एच्छयमागल्ात्‌। पूरवे हि रेहादिव्यतिरिक्श्या तनोाऽस्तित ve Sate तु तसैवासंसारि- a vega इति । यावद्धयविष्चा म निवर्तते तावद्भमादिनाचरलं जीवस्य Nad च न निवर्तते। तजन्निवत्तनेन तु wry एव तत्वमसोति wat प्रत्यायते। म चाविद्यावत््ने तदपगमे च aga: कञ्िदिकेषोऽस्ि । यथा कञ्ित्‌ सन्तमसे पतितां का- faxerafe मन्यमाना भीते वेपमानः पलायते, तञ्चापरो ब्रूयात्‌ AHA: मायमरहीरष्नुरोवेति, स च तदुपश्चुत्यारिरृतं भयमत्सुजेदेपथं wary, म चादिबृद्धिकाखे तदपगमकाले wage: afafade: स्यात्‌, तर्थेवेतदपि द्रष्टव्यं तत a जायते सियते वेव्धेवमाद्चपि भवति *श्रस्तिवनास्तिव- wae प्रतिवचनं । खचन्वविद्याकल्पितजोवप्राज्भेदापेक्या याजयितव्यं । एकलेऽपि दयात्म विषयस्य wae प्रायणावश्यार्यां व्यतिरिक्राख्ठिलमाचजविचिकिन्छनात्‌ कर्ढलादिसंसारखभावा- हाव यख्न्वमेवेाव्थापयेत्‌ वद्यंनवसरे ofa: छता स्यादिव्ययैः। व. खादिति प्रटवयमेदाभावादित्थः। wre: साटृश्लाभावात्‌ waz xae निरस्यति । यच्वि्ादिना। धम्भाद्याञ्जयस्य titre wee कथमित्यत are) यावदिति । अविद्यानाश्ागन्तर wad चेदाजन्तुकमनिलश्च स्यादिव्बत ate) न चाविद्यावक्च इति। जी- वद्ध ब्रह्मत्वे खाभाविके सति ब्रह्मप्रश्रस्य aut तव्नीवप्रश्रस्यापि भवतोति लाभं दश्यंयति, ववचन जायत इति Mae जयागा- * खअखिनप्रञ्नस्यति qe क qo qs: | 2 ३५४ र त्रप्रभाभासिपे। [ ख०९।पा०४] AGIWATS we पथा चस जोवविषयलमस्मेच्यते, eure त भमाद्तययसद्ेतंनात्‌ प्राञ्ञविषयलसिति, ततख यक्रा- ग्रिजोवपरमा्मकख्यना | प्रधानकख्पनार्यां त म वरप्रदानं न wat न प्रतिवचनमिति ae ख्यात्‌ ॥ Hees ॥ Vil यथा महच्छब्दः सद्यः सन्तामाचेऽपि प्रथमजे WAT ग तमेव वेदि कऽपि प्रयोगेऽभिधन्ते, “बद्ध रात्मा महन्‌ परः" “महान्तं विभुमात्मानं" “वेदादमेतं पुरुषं ALTA” TAHARI अतमश्नब्दप्रयोगादिभ्योा डेतुभ्यः, तथाव्यक्ृशरब्दाऽपि म वैदिकं प्रयोगे प्रधानमभिधातुमरंति। wre wera "STAG शब्द व्रं ॥ fafa खजं कथमित्यत are) खवन्विति | कल्पितभेदात्‌ waz. कल्यनेत्घाह | ततश्चेति | परमात्ममः सकाशात्‌ प्रधानस्य वेवम्बमना- तत्वेन शतोयवराम्तभोवाये गादिति भावः॥ SAME न साद्ासाधारबतक््वगोच रः त्रैदिकणब्दलाग्भ- इच्छम्टवदित्थाङइ | महदश्ति । at व्याचष्टे) यथयेत्यादिना। म चाकाश्ादिश्रन्दे व्यभिचारः| आकाशाद मतान्तस्साधारगत्वेन सा- छयाच्ाधारयतत्वासिदेः साश्वस्यापि सत्वादिति मन्तव्यं | aerarsa सन्चप्रधागपङ्तेराद्यप्ररिशामे जिविकल्यकब्‌डावित्यचैः। आत्मा महा- जिग्त्मश्नब्दप्रयागात्‌, तं मत्वा नद्ोचति तमसः परस्तादित्ादिना प्रोकाव्ययतमःपरत्वादिभ्यखख Awe: aga नाभिधत्ते इति बघ- म्बन्धः। अधिकरग्रायमपसं हरति | खतख्ेति । * क्ाजेस्येति aie are we wife | [ख०१।पा०४]] WTCHATAAS | ३५४ चमसवदविशेषात्‌ | ८ ॥ पगरपि प्रधानवादो wad प्रधानसरूछसिद्धमिल्याडइ, कात्‌ मन्तवणात्‌ , “mala *राडितग्रक्षशबष्तां बङ्कोः प्रजाः खजमानां सरूपाः | श्रजा छेका जवषमाणाऽनुजेते अ्ाद्येनां मु क्रमोागामजेाऽन्ः'' ॥ इति। aa fe मन्ते रोादहितप्क्शष्लश्ब्देरजःसत्वतमां खभिधो- atl रोहितं रजः रश्चनात्मकलात्‌, wa स्वं प्रका- ्रात्मकलातः, SU तमः आ्आवरणशात्मकलात्‌। तेवां खाम्याव- खावयवधर्मर्यषदि शते राहितद्एकष्ठेति । म जायत इति. चाजा खात्‌, मृखप्ररतिर विक्ृतिरित्यन्ुपगमात्‌ | WISIN: array रूढः । वाढं, सा तु Sfefte नात्रयितुं war विधाप्रकरणात्‌, सा च बहोः 1 प्रजा सेमा न्विता जनयति, at प्रतिं wat येकः परुषः जुषमाणः प्रीयमाणः सेवमानो ८ चमसवद्बिषषात्‌। आव्ाजापदं विषयः, तत्‌ fa प्रधानपरः मायापरः वेति रूएा्ासम्भवात GUT पवचाय्यक्षणब्दमाकेय प्रधा- नस्याप्रद्यमिश्नायामप्यन्र चिमलत्वादिखिङ्कपतादनाषदात्‌ प्रमि च्रास्ीति प्त्बुदाहइरणेन पुवेपछ्चयति । पनस्पाीति। फल पएवपच् auta समन्वयासिड्डिः, सिडधान्ते ततसिडर्ति पवंवहदर्य्य। रामहेतुल्वादिगण्यामात्‌ लाहितादिश्रब्देरजश्ादिगु लाभेऽपि कयं प्रधानलामसलतयाङ | तेषां साम्येति | Gaga प्रधानस्य स्जखा- * wifwafa ado ate Yle Go पाटः) + प्रज समण्यत्विका इति SH Ie WIS | 2z2 ३५९ रत्रप्रभाभासिते। [textes] वाऽनुजेते, तामेवाविच्चचाक्मलेनोपगम्ब खुली दुःखो मूढेाऽद- मिव्यविवेकितया संखरति, अन्यः पुमः अजः पुरुषः उत्पल्न- विवेकञ्ञागेा विरक्ता जहाति एनां प्रतिं भुक्रभागां ङतभोा- गापव्ां परित्यजति awa ट्यः, तस्मात्‌ खतिमूखेव प्रधानादिकल्यना कापिखानामिद्येवं प्राप्ते ब्रूमः। नानेन म- au श्रतिमृखलं Tyce अरक्धमाज्रयितुं। म दायं मन्तः स्लातश्येण कञ्चिदपि वादं बमर्थयित॒म॒ष्छहते। सर्व॑ज्रापि यया कयात कख्यगयाऽजावादिसखम्पादगापपत्तेः साष्य- वाद्‌ एवेहाभिप्रेत इति विरेषावध्षारणकारणाभावात चम- सवत्‌ । यथा हि, ्रवाग्विखञ्चमस ऊंवुभर cater सततन्ले्ायेनामादो चमशाऽभिप्रेत इति म wat °नियन्तु, सर्वंजापि यथाकथञ्िदवाभ्विखल्यादिकल्पमे पपन्तेः। एवमि- हाष्यविरेवाऽजामेकाभिन्यख्य wee मासिकमग्ले प्रधानमे- दयस्तेषां धमा रप्मकल्वादयः वेत्चिंमिन्तेलाडहितादिशब्देः प्रधानमश्यत eau: | गुशाभेदात प्रधानलाभ इति भावः! तवाजाश्रब्दः योाजयति। मेति | रूण्यिगमपहर तोति न्यायेन wea) नज्विति | रू्छसम्भ- waa away sare, बाफएमिति। अजाश्न्दितिप्रल्तिल्व- पुडषभेद शिङ्ाभ्यामपि प्रधानप्रत्यभिद्े्याङ | सा wetfeat) प्रजा- यन्त इति प्रजाः महदादयः। Saw सुखदुःखमोहाः | eawaw विश्यति | तामबाविद्ययेति | afaqaaay | विषवध्ोभागः गय. भिच्रातमख्यातिरपवगमः | सिङधान्तयति । रवं प्राप्त इति। मायादा- बपि साधार्णाग्मन्धादिष्ेषायपशा न om fataueear प्रक रादरभावादिति हेतुं arena टङ्ान्तं wwe; चमसवदिति। * निङूपयितुमिवि ave ate पण पाडः। [ख ०१।पा०४] शाङ्रब्रद्यखवभाष्ये | ३५७ वाजाभिप्रेतेति sera नियन्नुः । तच fag तच्छिर एष इावा- म्बिखद्यमस agen दति वाक्यगेषाखचमखविगरेप्रतिपन्तिभेव- ति, <¥ पुगः कयमजा प्रतिप्षग्येति श्र ब्रमः ॥ +ज्योतिरुपक्रमा तु तथा BANAT एके ॥ < ॥ परमेश्वराद्त्पन्ना व्यातिःप्रमखा तेओाऽबन्नलक्तणा चतुर्वि धम्यूतयामस् प्ररुतिग्डतेयमजा प्रतिपत्तव्या । तुग्रब्दाऽवचघा- रखार्थंः। तचयखत्तणेवेयमजा विक्नेया म गण चयखक्तषणा | कस्मात्‌ | तथा Ba ज्राखिनस्तेजेऽबन्नानां परमश्राद्‌त्पत्ति- ware तेषामेव रोहितादिरूपतामामनन्ति “यदग्रेरोदितं रूपं तेजसखद्रपं यच्छुक्तं तदपां यक्कष्णं तदन्नस्य' दति । तान्ये- वेह ॒तेजाऽदल्लानि प्रत्यभिन्नायन्ते, रोदहितादिशब्यसामान्यात्‌, सवंजमिरिमहाद्‌ावपि | उच्चर्खतं यावश्याश्नङ्धमादइ। तत्र fac. fafa s : चतुविंधस्य जरायुजाणनखेद जेद्धिव्नरूपस्येव्ययेः। सत्धक्ता कुता न ureifa uqa, कस्मादिति। अतः अन्न्तराद्यषहा ae: | साजाव्याग्मखानपेशलाखेवाड । तथा होति । भशाखिननग्छान्दोगाः। fay राहितादिश््देरपि xanga MA aqua नतु रुक्मनोयलत्वादिमुकयवहिता सतत्वादिगुलच्तये चाह । रोाहितादी- arefs । ननु were शाखान्तर स्यमननस्य fade: कथमि- ग्वत Gy) wafenafs | सवेणाखाप्रत्यन्धायादिति ara: | खया WSR प्रधागय्रहस्तयेहापि wWargacufsue मायाप्रकरशाप्न ARE wary, aufa; Sane fa सहायं weta fazws, aqafeat ध्यानाखयामेन परमात्ानमन- प्रविद्धाः ae तचव टद वस्यात्मभ्चुतामक्छेनाध्यस्तां waa मायां + च्धातिदपक्रमाच्िति aie कार सार पु WE! १४०९ रनप्रभामासिते। [अ०र।पा०४] रोारितादीनाञ्च शब्दानां Sufateg मस्वलात्‌, भाक्रनाच गफणविषयत्वद्ध, wefan ख सन्दिग्धस्य fama ari मन्यन्ते, तथेहापि ब्रह्मवादिने वदन्ति किंकारणं ब्रहोवयुप- कम्य तेध्यानयोगान्‌गता अपश्छम्‌ Sararaie खगेनिगूढा- fafa, पारमेश्वय्याख wR: समस्तजगदिधायिन्या वाक्या पक्रमेऽव- गमात्‌, वा कमथेषेऽपि वि ‘arama प्रतिं विद्धाश्मायिनन्त्‌ महेश्वर” । ईति। या यानिं afaafufasaa इति च तखा एवाव- गमात्‌, न खतना काचित्‌ vata: प्रघामं मामाजामन्ते णाख्ञायत दति शक्यते वकुं | प्रकरणात्‌ तु सेव दवी अरक्िरया- BATA नामरूपयोः; प्रागवस्थानेनापि मन्लेणाखायत दत्युच्यते। तस्याञ्च *खविकार विषयेण चरूणेण चेरटष्यमक्ं | कथं पनसेजेऽवन्ला्नां चेरूणेष न्िरूपाऽजा प्रतिपन्तुं श्वयते, सक्वादिमुगवर्तीं ब्रह्मः सषायमप्यचरिबन्वयः। मायाया रक asta acurat जवोापाधीनां वत्ततसङ्कातयानीनां अविद्ाखयानां मेदादोघ्या, Waraa अनभिग्यक्के नामरूपे wei ar; यमेन तदेदं तद्ध॑वयाछतमासोदिति श्रन्तरप्रसिदिरक्ता। तस्यां शक्ती यक्ञायह्- कार्यजिद्कानमानं gaat, नामेति । मायाया याहितादिरूप- aw कथमित्यत are) तस्या tfa | विषयः आखवः, र्वं प्रकरब- नलाम्मायेव जेति WET । ऋ न्देग्यशचला तेजऽबद्गलच्तग- ऽवान्तर प्रतिर जेति खव लग्भतेनात्तर ख्‌ चव्यावक्ं wea | कथमिति) किं तेजो ऽबन्नव्वजाशब्दा रूपः न जायत इति यमिका वा नारूख- जात्वजातेर सतत्वादिव्याष् | यावतेति | यत इवः तान. रू * विकारवषयशलति वधे ate Te पाठः| Ronis शराङ्कर ब्रह्य भाप्ये | १५९ धावता म तावन्तजऽबश्नेव्वजाटतिरल्ि, म च तेजाऽबनल्नार्ना लातिश्रवकशादजातिभिमिन्तोाऽयजाश्ब्दः खम्भवतीति श्रत SAT पठति॥ HUA TS MY मध्वादिवद विरोधः ॥ १०॥ मायमजाङतिभिमित्ताऽजाशब्दा मापि यौगिकः किं तरिं करनोापदेशेाऽयं श्रजारूपकक्घत्िस्तेजोऽबन्नलक्षणाया ञ्च राचर- योनेरुपदि श्यते । यथया fe लाकं यदृच्छया काविदजा खोाहितण्ुक्तदष्णवणा स्यात्‌ Wwantl खरूपवकंरा च ताञ्च Shea जषमाणाऽगध्योत कञ्चिशेनां सुक्रमागां जद्यारेव- मियमपि तेजोाऽबन्नलच्षणा श्तप्रकृतिस्िवणा TE सरूपं चरा- waaa विकारजातं जनयति, च्रविदुषा च रेचक्ननापभु- व्यते, विदुषा च परित्यज्यते इति। मचखद्दमाश्ङ्भुतव्यमेकः लेषश्ाऽनगेतेऽन्या जहातीति, wa: चेचश्नभेदः पारमार्थिकः परषामिष्टः भ्राग्रातीति। a He रेचज्नभेद प्रतिपिपादरयषा इति शेषः। म fedta शत्याङ। म चेति। जातिष्नैग्भ wor. विरजग्भ। | लाकिकयाऽजाशब्दसाटश्यकस्यग या AAS THTATAM ITS WS T- ऽयं wer इति परिहरति | कल्यमेति। अनियमे यटच्छा | वर्करा बालपसुः। यदुक्तं जीवभेदेन प्रधानवादप्र्यभिनचेति AAA! | न चेद; . भिति । sama मेदोऽप्य्ात्‌ प्रतिपाद्यत सत्याह | प्रसिडन्विति। waza ufex इत्यत wie मेदस्लिति। aed cori आदे | मध्विति। न च यागस्य मुखयढत्तित्वात तेन waaay न्धा इति are रूएाचौनपेच्तामोगात्‌ {तदाश्रितगुलच्वेणया बलोय- age रन्न प्रभाभासिते। [अ०१।ा ०8] fa बन्धमेखव्यवस्वाप्रतिपिपादयिषेवैषा। ufaga भरं अगु बन्धमाकव्यवस्या प्रतिपाद्यते, ay उपाधिनिमिन्ना faurgaafaat न पारमार्थिकः, “एको रेवः Way गृढः सर्वव्यापो सवशताकरात्मा" इत्यादिञ्रुतिभ्यः। मध्वादिवत्‌ यथयादित्धस्यामधुनोा aya वाचश्चाधेनोर्धनुलं द्युलाकादौनां चानद्मोनामपमिलं दव्येवं- जातोयकं कर्पते, एवमिदमनजाया श्रजालं कल्प्यत दल्य्थैः, तस्माद विरोाधस्तेजाऽबननेव्वजाश्रब्द प्रयो गख ॥ न संख्यापसंयदादपि नानाभावादतिरेकाच्च ॥ ११॥ एवं परि इतेऽप्यजामन्ते TTA RATT सादः WA वतिष्ठते, यस्मिन्‌ पञ्चपञ्चजना ware प्रतिष्ठितः तमेव- मन्य श्रात्मानं विद्धान्‌ ब्रद्माग्टताऽग्टतमिति, sfware पञ्च पञ्चजना इति पञ्चसद्या विषयाऽपरा पञ्च स्का भूयते पञ्चबब्द- enguaa fe efsofen भवति| तथा च रोाहितादिशब्द- समभियाहारानुग्रशोतया रूच्याितवा TAC प्रधान योामबा- धित्वाऽवान्तस्प्ररतिर्जाश्ब्देन याद्या वथा मध्वादिश्ब्दः प्रसिडम- ध्वाद्यासितगुडलच्तणया खादित्बादया VR तदत्‌, AHI प्र धाममिति fags न संस्था पसंयहात्‌। TEMA: सां ख्यतत्व परोाऽन्यपरो वेति वे. गमरूच्छो रमिखयात्‌ संशये यया तत्व विद्याधिकार छागायां वात्यबो- भावादजापदे VSAM TEARS तात्ययाभावाष्णगशग्दे रूण war तत्वानि mente दृङान्तसङतिं सूचयन्‌ ama [अ.र१।पा०४| WITCHY AAT | aqe इयदभ्रमात्‌ त UA पञ्च Vea: पञ्चविंशतिः aaqa | तया च पश्चविंश्रतिसङ्खया यावन्तः wea ्राकाद्ूयन्ते तावमयेव च तत्वानि सञ्जः सञ्चायन्ते। “मूख प्रृतिर विरृतिमंहदा्याः wafafaanaa: सप्त | षेडशकञ्च विकारो न प्रकृतिनं विहृतिः geen दति । तया अतिप्रसिद्धया vefdufaegar ast खतिप्रसि- art पञ्चविं्रतित्लानामुपसंग्रहात्‌ ard *तावत्‌ afaaw-. मेव प्रघधानादोमां, तता ब्रमः। न सङ्ोपमंग्षादपि प्रभा- area पवपद्चयति | रवनिन्धादिना। फलं पूववत्‌, प्राणचन्तुःखाचरात्र- मनांसि वाक्छण्षख्ाः पञ्चजनाः TE, तच चत्वारः चं अन्नं facie तयोः कारगमवयाक्ृतमाक्राशच यसित्रध्यस्तसतमे वात्मानमम्दतं wey ay तस्माक्ननात्‌ विदानडमग्टताऽस्मीति मन्त्रदृशो Tae | नन्वत पञ्चत्वविश्ि्िषु पश्चजनेषु. पुमः पञ्चत्वान्वयात्‌ पश्चविंग्रतिसंख्याप्रती. तिकावता कथं सांखतत्वग्रह श्व्याश्रद्य संख्याया wary तत्वानि प्राद्याणोबादह। तयेति । जगता मूलभूता vafafera- mare प्रधानममादित्वादविकछ्ृतिः कस्यचित्‌ काये न भवतोत्थंः। महद्‌ हङगस्पञ्चुतश्मा्राणि इति सप्त प्रतयो विक्लतयख, तक महान्‌ प्रधानस्य वि्ृतिरश्ङ्कास्स्य प्रतिः ङ्कारः तामसः पञ्चतस्माचाणं शब्दादीनां प्रछतिः सात्विक रकादश्ेख्ियागां, पञ्च Aas Weal स्यलमतानामाकाणशादीनां प्रतयः, wy खलम्‌ तान्येतान्येकादष्णन्ियाणि चेति पेडणशसंखयाका wat विकार रश्व न usta, तच्वान्तरोपादामत्वाभावात, परषस्तदासीम डति साद्यक्रारिकायेः। aga तज्वानामपसयदात्‌ शब्द वत्वमिति प्राप्ते सि डान्तयति | af) नानात्वमिदमित्यत ary, नवामिति। veg पश्चसु साधार्बसटेतरपद्चकाद्याङक्षस्य धमस्याभावा नानात्वं विवचि- तमित्चेः। यद्यपि च्चामकर्मग्धिवेष दशस च्ानकषरणत्वं कमेकरय- * तावदित्यस्य स्थाने fe पमरिति ate Sto बधे qe 38a १९ रनप्रभाभासिते। [ख०९।पा =ॐ] मादोनां अतिमचं wearer कन्या, कस्मात्‌, नानाभावात्‌ लाना Wats पञ्चविंश्रतिख्धत्वानि, मेषां ven: TET साधारण waste, येन पञ्चविश्तेरन्तराखयेऽपराः पञ्च पञ्च wal निविशेरन्‌, म दयेकनिबन्धनमन्तरेण मानाग्तेषु दिलादिकाः श्या fafawa 1 श्रयाच्येत vefaufaegaa- मवयवदारणापल च्छते, | यथया, “Og सप्र च वाशि नववषेश्रतक्रतुः'°\ दति। दादश्रवाधिकोमनादट्ष्टिं कथयन्ति तददिति, तदपि मेापपद्यते। अ्रयमेवास्मिन्‌ पके दाषो यद्णाअ्रयणीया खात्‌ षरखातर WE जमशब्देन समस्तः पञ्चजना इति, भाषि- केण खरणेकपदत्निखयात्‌। अ्रथागान्तरे च पञ्चानां लाप we Tench पश्चतन्भावास wy खलप्रखतित्द्च तथापि अस्मिम्‌ नित्यात्मन ाक्षाश्स्यच CIN: सत्वर जस्तमामहद्‌ CFE stat arate भूतानि च पश्चास्िन्‌ Tense मिधा- ऽनदश्षतरपश्चकव्याङकसधमा बास्ीतखषभिप्रावः | माख्छिव्यत ary 4- नेति, धमंगेत्यच्यः। तदेव खट यति । न हीवि। महासह्यायानबा- न्तर सङ्धयाः प्रमिशन्ति, यथा दावखिनो सप्त सप्तषेयेऽद्ा वसवखति भरनापतिः सप्तदण्ेत्यचाश्धित्मादिकमादाय इित्वादयः प्रविशकषिना- न्यथेत्यथः। पश्चण्ब्यइयनास्य वास्य न्यूनसख्यादारड ATA मदा संख्येव लच्यत इति azar wed | खयति। सख्या्यस्य वद्छमाय- व्वाह्च्तखा न युक्तंति परिङरति। तदपि नेति। पश्चजनश्ब्दयारस- मासमङ्नोकछत्य पश्चविं शतिररमाप्रतीतिनिरखला सम्प्रति समासनिखवान्र amattafcary | परखति। समासरहेतुमाइ | भाषिकडेति | अव- मध; | Shy परथमः प्च शब्दः खुदा सः | दितीयः सवोनुदात्त। + ष्यत दूति का वधेर युर पाडः। [ख ०१।पा०४] WIT CHEAT | BCR अणनागामिष्येकपदयेकखर्योकविभद्धिकनावगमात्‌, समतया म वीष्या wy पति) `तेन न पश्चकद्यथदणशं पञ्चपञ्चेति, न च पञ्चसञ्छाया URS: पच्चब्यायाऽपरया पिक्ेवणं पञ्चपञ्चक इति, उपस्जगसखय विज्रेषणेनाखंया मात्‌ गन्वापश्पश्चब्दया- का जना एव पनः Vaya fatearer: पञ्चविंशतिः WHAT | यथा पञ्चपञ्च पृ दति पश्चवि्रतिः gen: प्रतोचन्ते RAMS: | तथा च न हितीयपश्जमश्रब्दयोः समासं विना- जऋयस्या कार स्या दात्ततवं पुवधामनदात्नत्वश् घट ते। ““स मासस्य” [पा ०६।१। २९३] इति वेड समासस्यान्तादात्तविधानात्‌ “खनु दान्तं पदमेकव- ओ”, पा०६।१।१५८ ] दति च ave यस्मिन्‌ पदं sere: खरिता वा यख चर्थ॑स्य विधीयते तमेकं बख्लयित्वावण्िदटः तत्यदं अनदासं भवतीति वि घानादेव माग्िकान्तादात्तखरखेकपदत्वनिखखयः। भाषिक्ाख्येतु शतप. चअनब्रा्यदस्वर विधघायश्रयय्ये “खरि ताऽनदन्ता वाण्डति aaa at मन्त. दशायां अनदाश्तःखरितावासब्राद्मणदश्ायामदाका भवतीति खप- वाद्‌ आसितः, तथा चाक्यादाक्रारात्‌ पुवघामनुदा्षाबामुदात्ततत्रा- मावखछायां प्राप्तं, ““उदाचमन्द्‌ाक्षम ननत्य” इति Gas मन्लदभार्या ॐदए्तस्यान्त्यस्य परलमतयोाश्राय माबस्यान्‌ दात्तत्वं विदितं, तथा चाज नकासादुपरितम कार वाकाश खेत्धनेन दिरुतया पक्यमामोाऽन्‌- दान्ता भवति, अयं मन्धानदासखरः आपिक्स्तेनम ब्राद्यण्खरेयेका- पदत्वं निख्ीयत इति प्रक्टाथकारसत पाठकप्रसिद्धान्तादात्खरा- भाविक डति व्याख्यात, वद्याख्यानं कल्यसवरकारदुषितं। खन्ानु- ara fe समाघ्नातारः पश्चजनश्रष्ट्मधीयत इति पाठकप्रसिडि- afeafa) तथा च परश्चपञ्चजना इति मन्छिकान्तादात्तः खरः यस्मिन्‌ अद्धवखनना इत्न्तामदात्ना ब्राद्मणखर इति विभागः, saaurfa शेकपद्यात्‌ समाससिडिरिति। तेिरीयकप्रयामादप्यकपदल्मि- * तेतेति वधे कार पु" पाडः, 3 ^ 2 ३९९. ' रन्रप्रभाभासिते। [ख०१।पा०४] तदत्‌, गेति ब्रूमः, युक्तं यत्पञ्चपुलोषम्दस्छ समाहाराभिपरा- यलात्‌ कतोति सत्यां मेदाकाङ्कायां पञ्चपञ्च ga इति faw- षणं, दृह तु पञ्चजना इत्यादित एव भदेापाद्‌नात्‌ कतीति असत्यां भदाकाङ्कार्यां a पश्चपञ्चजमा इति विशेषणं भवेत्‌, भवदपीदं विशेषणं पश्चसष्याया एव भवेत्‌, तच BAT दाषः, तस्मात्‌ पञ्चपञ्चजना दति न पञ्चविंशतितत्वाभिप्रायं, च्रति- रेकाख म पश्चविंशतितत्वाभिप्रायं, अ्तिरोका हि भवल्या- व्माकाश्नाग्यां पञ्चविंशतिषद्यायाः । ओ्रात्मा तावदिह प्रतिष्ठां त्याह | प्रयोगाम्तरे चेति | खान्यत्वा त्वां पञ्चानां पञ्चजनानां दे ववि- Waa याय wara Weifa इत्यान्यग्रङशमन््श्ेषः| देवतानां wife aeacafed शरीरः तदेव ws इहामचमागाधारसतकषे तस्यावैकल्या्थमिति यजमानकः, wa समासस्ततः किमद्यत are) समल्तत्वाचति। aefadta तदभावे पश्चकदयाय्रइणात्‌ पश्चवि ्रतिसंख्याप्रतीतिर्सिडधेति भावः| जनयपश्चकमेकं पश्चकानां पञ्चक दि तीयमिति प्श्चकदयं तस्य प्चपश्चति uea नेत्यच्तरायः। किश्चासम- wuasty fa पच्णब्द दयेक्तयोाः TERA: परस्परान्वयः कि बातवा श्ुद्धजनेरन्वयः अथवा पश्चुत्वविश्िरिजिनरपर्पश्चत्वस्यान्वयः। नाद्य rare) न च पश्चसंख्याया डति | विष्ेषणमन्वयः | was हेतुमा- ड | उपसर्व्छनस्येति | खप्रधानानां सर्वेषां पधानेन विव्ये वान्वये वाच्यः, गणानां परर्स्मरान्वये वाक्यभेदापातादिव्धः। fedte दशस. ख्याप्रतीतिः स्यात्‌ न पच्चविंशतिसंख्याप्रतीतिः। दती यस॒त्थापयति। नज्िति। पञ्चत्वपिशिेषु पञ्त्वान्तसान्वये वि्रेषणोग्ूत पश्चत्वेऽपि पद्धत्ान्वयात पश्चविंशतित्वप्रतीतिस्व्िथैः core परि. रति। afa ga xfa) agai Geral समाहार इत्यव सस्यापृवा हिगरिति समासे विङितः। तते “feat” [पा०७।१।२९] इति Ge [अ०१।पा०४) शाङ्ूरब्रहदख्भा्ये | ९९५ vatican fafes:, ufafafa सक्तमीरचितय “तमे- वमन्य MAA? CHM लेनाभुकषंणात्‌ | WAT च चेतनः परुषः स च पद्धविं्रतावन्तगेत एवेति न aay Taare यलं ख यच्येत, WUTMTATAY at aweg fata: fagrar- fang: veeqa । तथा ““श्राकाश्रख प्रतिहितः" दत्याकाश्स्यापि पद्धविं्तावन्तर्गतस् म एयगुपादानं न्याय्ये, अथान्तरपरिगहे सक्र दषणं KI सुद्धामाजन्नवणे सत्यश्चतानां पञ्च विं्रतितच््वानामुपसं ग्रहः प्रतोयेत, जगदस्य तच््ेष्वरूढतवात्‌, अरयानरापसंगरदेऽपि शष्चोपपन्तेः। कथं तहिं पञश्चपश्च- खोप विधानात्‌ समाशा प्रतीता समाहङाराः कतीयाकषाङ्कायां wart प्चेतिषदान्तराग्वया यक्त, पञ्चजना इत्यत्र तु खोबन्तत्वाभावेन समा- इारस्याप्रतीतेः जनानाश्चादित रव पश्चल्ोपादानात्‌ संख्याक्षाङ्कया असत्वापद्ेति पदान्तरं नान्येति च्याकाङ्काधी मत्वादन्वयद्येबर्थः | भेदो farted | नम्‌ जनानां निराक्षाङ्कत्वेऽपि तदिषेषणीग्धतपश्चतवानि क- ` तीव्याकाङ्कायां पञ्चत्वान्तरः विश्वं भवलििव्याशङ्गते। भवदपीति। गापसव्नैनस्योपसव्लैनान्तरोशान्धयः किन्त प्रधानेनेवेति नोापसव्णन- न्धायविरोाघ उक्त xfa ufewefa | तच चेति | ca नानाभावादिति ाख्यायातिरेकाच्चेति are | अतिरेकाश्वे्यादिमा। खतिरेकः खा- fred अनश्रष्दितपश्चविंश्रतितक्चेषु खात्मान्तभूता मनवा नाद्य EA. क्रा दितीये दाषमा। अथान्तरेति | तथाकाशं विकस्य दूषयति | तयेति । Str दोषः सष्ट्याधिक्यं | पश्चविंएतिजना ष्याताकषा्रो चेति सप्तविंशतिसह्या स्यादिव्ययेः। a च सत्वरअस्तमसां एयमगनया Safa ae, चाकाशस्य wafer यस्मिच्चिति आओात्मनि तत्त्वानां प्रतिषोक्किविरोधान्तव मते खतन्लप्रधागस्येवानाधारत्वान्ने ace warranted i [Wexiates] war दति, gaa, दिकसछ्खे संन्नायामिति विश्रेषख्मरणटात्‌ संश्ाथामेव पञ्चशब्दस्य Hey समासः, ततख रूट लामि- mae केचित्‌ पञ्चजना नाम विवच्छन्ते, ग साष्तत्वाभिप्रा- ये, ते कतीत्धस्यामाकाङ्काचां पमः पञ्चेति weed, पञ्च- अना गाम केचित्‌, Ay ayaa: wade: सपति यथा। कं Ure पञ्चजना नामेति तदुच्यते ॥ प्राणादयो वाक्यशेषात्‌ ॥ VW It afaa पञ्च पञ्चजना cad उन्तरसख्िकन्ते ब्रह्मखद्टपनि- खूपणाय प्राणादयः पञ्च निदिष्टाः “प्राणस्य प्राणमुत चक्ष जानाश्तीति वाक्छरेघविसाधाश्च तव सल्यद्धेतवादित्वात्‌ | fare पवि अति सह्या प्तीतावपि न सांस्थततत्वानां awafsare । कथद्येति । शिं ज मन्नग्दा स्चग्रहः उक्संस्येयेति कथंशब्टाथेः। माद्य Kare’ जनेति । भ इतीय इत्वा । अथान्तरेति । किन्लदथान्तरं aw. afad वाक्यमिति च्छति | कथमिति । we च ते जनाखेति कमे- धार्यादिसमासान्तसात्‌ संन्नासमासस्य पाक्या बखवक्व तावदाइ। उच्यत हति | दिग्वाचिनः संख्थावाचिनख शब्दाः aural मम्ब amt सुषन्तनो्तरषटदेब wae यथा दच्विका्िः ani त्वादि। अयश्च समासस्तु रघभेदः "पञ्चजनशब्दस्य स च्ात्वमुक्का संन्िकथनायथे रुजं ग्टङति। के प॒नस्तड्वि। अते STWR: | ये प्राबादिप्ररकं तत्ाशिशमात्मानं वि दुश्ते ब्रद्यविद इत्वथंः। पञ्चजनशब्दस्य uray कया Tal प्रयोज दति शङ्कसे कयंपघनमरिति यथा तव ay जमन्मब्दस्य WIV प्रयागस्य मम प्राणादिषु पञ्चजनशब्दस्य लद्तकय त्राह | awfata | afe रूह्ातिकम साम्यालत्त्वान्येव agit St! समामे fafa, सननिडितसनातोयानपेच्चश्चतिष्या र्व age ब [ख०१।पा ०४] WIT CHGTAAATS | age चरत HITS भा बमन्ञस्ा्ञं BAG ये मने विदुः" इति, तेऽ वाक्धश्नेषगताः सन्निधानात्‌ west किवच्छन्ते। कथं पुनः WATT जनन्नब्दप्रयागः, AMY वा कथं जनश्नब्दप्रयागः, समामेतु प्रसिद्यतिक्रमे वाक्ेषवन्नात्‌ प्राणादय एव TWAT भवन्ति, ANGRY प्राणादयो जनन्ब्टभाजे wate | गव चमथ पर्षश्न्दः प्राणेषु प्रयक्रः, तेवा एते पञ्च AY परुषाः" इ ति,अच "प्राणा इ पिता प्रणा E AAT’ TAT MPU) खमासबलाच समदाय रूढव्वमविरद्ध | कथं TTF ति प्रथमप्रयामेरूडिः warafad 1 wenfeetfeafeares अखिद्धाथंबजिधानेन qufegre: अब्दः प्रयच्छमानः समभि- ठु वखवदितविजातवीयसापेक्तखतिद्या ray: | यचणावीज सम्ब- ware | जनेति | मनः पञ्चजन डति पयायः, पुरषमिवादि- प्रब्टवश्च पञ्चजनशब्दस्य प्राणदिलद्यकत्वं यक्घमिब्ाडइ। जन- बचनखेति | मनु जायन्त इति जनाः महदादयः जनकतवाव्लनः प्रधा- बमिति । योगसम्भव किमति रूफ्मिशित्य चचयाप्रयासर रतत, अह | समारुेति। यथा खअशकयेग्ब्दस्य बयसमुदायस्य इत्ते रूछि- सेवं पञ्चजमशब्दस्य रूण्रिव माव यवग्रहयात्मके याम KAT | पूवं- काचिकप्रयामामाबान्न रूणएिरिबाछ्तिपति । कथमिति । स्युः पुमासः पञ्चजना उत्धमरकाषादे VASAT, तद्धा बमङ्कोदन्याप्याह | श्छ. fa) जनसम्बन्धाेति Gaara acy पञ्चजनशब्दस्य रू्माभित् matey Gaal डतु प्राण्वादन प्राणादिषु Sfoawa डवि awa | davta विद्डाति। प्रसिदधत्यादिना। उद्भिदा वजेत पन काम इत्यश्रोाद्धत्पदः विधेयगरबार्यकं कमेनामधेयं बेति dna खनि- चादावुद्धित्पदस्य प्रसिड्धेयागनामल्वे परसिदड्धिविरोधात्‌ व्याविष्छोमे ९९०८ स्लप्रभाभासिते। [अ ०१।पा०४] व्याहारात्‌ तद्विषये नियम्यते यथोद्भिदा यजेत, यूपं दिनन्ति, वेदि करोतीति, तथाऽयमपि पञ्चजनश्रब्दः समासान्वाख्याना- दवगतसंश्चाभावः संन्याकाङ्खी वाक्यगरेषसमभिव्याइतेषु प्राण- दिषु व्तिष्यते। केचित्तु देवाः पितरो गन्धव श्रखरा रर्लाि च पञ्च जना व्याख्याताः। श्रन्येखलारोा वणा निषादपञ्चमाः परिग्टदोताः। कचि यत्‌ पाञ्चजन्यया faafa प्रजापरः प्रयागः पञ्चजनशब्दस्य दृष्यते तत्यरियरऽपौीद न कथिदिरोाधः। च्राचार्यस्त न पञ्चविं्तेस्तत्वानामिर प्रतोतिरसीत्छेवंपरतया प्राणादयो वाक्यशेषादिति जगाद्‌। भवेयस्तावत प्राणादयः गणविधिरिति प्राप्ते राद्धान्तः यजेत यागनेष्टं भावयेदित्धयः। वत- खट देव्यप्रसिडस्य दतीयान्तस्य बागनेव्यनेन प्रसिडधायकन सामाना- fuacaa ane निखोयते, sfgafa wre साधयतीति परसि- Zcfatimevaasatasra गगविध्ययोागात्‌ afeur चोद्धिदाख- AMAA यामेनेति मत्वथंसम्बन्धल्छशाप्रसङ्मश्चति कमनामवेोद्धित्प। तथा feadifa पसिडा्थषटेदमयोग्याचेकश्रब्दसमभिव्याहाराद्‌ाङ- विग्रेवेो gama: | करोतीति समभिव्याहारादेदिशब्दाथः सं च्कारयेग्यस्धण्डिलवि्रेव इति गम्यते, तया प्रसिडधाथकप्राशदि शब्द्‌ समभिव्याहारात्‌ wana: प्रामाद्यथेक इति निखौवत xuu:| रकरेशिनां संमतिदयमाङ। afafeerfer | rat Marea निषादः। Fal पञ्चजनशब्दस्याथान्तर माङ | इचि ओति । पाश्चजन्यया प्रजया विशतीति विटः तया विश्या पुरषरूपयद्र- Baty चाषाः wat इति awaw Brarfacaaarsrarat- गादिति त्वनसारेख प्रजामाचयरेऽपि न विराध cat: | दत्र विराधमाण्द्याह। खाचायंस्लिति। अतः साख्यतत्वातिरिक्तवप्‌- [ अ ०१।पा ०४] शाङ्गस््रटकमायच्ये | १९९ पञ्चजना माश्यन्दिमानां येऽन्नं प्राणादिव्वामनंन्ति arenes कथं प्राणादयः पञ्चजना भवेयः येऽन्नं प्राणादिषु नामभकीति चरत उश्लरं पठति। *ज्यातिषेकेषामसल्यन्न ॥ १३॥ saat काखानामन्ने च्यातिषा तेषां पञ्चषा पर्यते। तेऽपि fy afer पश्च पञ्चजना इत्यतः पर्वसिश्ग्ते ब्रह्मखसङ्ूप- निरूपण्णयेव च्यातिरधोयते “agar च्थातिषां च्यातिः" शति, कथं पमङ्भयेषामपि qeaf<< aft: प्रयमानं घमान- मन््रमतया पञ्चसष्लया केषाधिङ्गद्यते safest, च्रपेचा- मेदारित्थाह । माध्यम्दिनानां fe समाभमन्तपदितप्राणारि- पञ्चजगखाभात्‌ नास्िखमन्ाकरपटिते arate star भवति RIT काण्वानां मवल्यपे्ा, आअपेक्लामेदाख समानेऽपि किषित्परतया पञ्चजनणश्ब्दथ्ाख्यायानविरोाघ इति भावः। शङ्का नैरतवेन aa ग्रहति | भवेयहरिति व्यातिषां खयादोनां व्यातिसद्रद्य दवा उपासत इत्यर्थः aves वन्तव्धाविः्पदोक्कं खयादिक safe: शाखादयेऽप्यस्ति तत्कवारवा- नां पञ्चत्वपुरखाय पद्यते नान्येषामिति विकल्पो न यक्त इति wee | कथं पुनरिति । ाकाङ्काविशेषादिकल्यो यक्त care fear | अपच्तेति। यथा चिर करं षाडगिनं werfa a weidifa वाक्छ- भदादिकल्पस्त दच्छाखाभदनाह, न पटापाठाभ्यां च्थातिषो विकल्प rad: | मन क्रियायां विकल्पा यक्षः न वरनोति चेत्‌, ae, यका- पि ज्राखामेदेन eat anferafeat at पश्च प्राबादयोा यच प्रतिखि- * च्यातितिमेकषामिति वषर पण पाठः। 93 8 B80 रन्न प्रभाभासिते। [ख ०१।पा०४| मन्ते AAI VLU, यथा समानेऽप्यतिरात्रे वचनभेदात्‌ षाडशिनेा यषणाग्रणे तदत्‌ । तदेवं न तावत्‌ श्रुतिप्रसिद्धिः काचित्‌ प्रधागविषयास्ति, खतिन्यायप्रसिद्धो ठ परिहरि- aa 0 कारणत्वेन चाकाशादिषु यथाव्यपदि शक्तेः ॥ ९४॥ प्रतिपादितं ब्रह्मणा eau, प्रतिपादितं ब्रह्मविषयं गति- सामान्यं वेदान्तवाक्यानां, ब्रतिपादिवशच्च प्रचानस्याश्रष्दलं। तजेदमपरमाश्द्यते म जग्मादिकारणलं ब्रह्मणे ब्रह्मविषयं वा गतिसामान्यं वेदान्तवाक्यानां प्रतिपादयितुं wel, कस्मात्‌, विगानदश्नात्‌, प्रतिषेदान्तं waren ष्टिरुपणम्यते क मादिषैचिश्यात्‌, तथा fe कचिदात्मन आका: सृत द्त्याकाञ्नादिका efetrarad, कचिन्तेजश्रादिका तन्तेजा- seuafa, करिप्माणादिका स प्राणमङ्जत प्राणच्छृदधरा- ताष्तन्भ गसाऽनद्गद्चथमिति wmafsarat विकल्यापपल्तिरि व्मवद्यं | Sa प्रधानस्याणशब्दत्वमपसंहरति। तदेवमिति । तथापि सतिव- क्िभ्यां प्रधानमेव जगत्कारबमित्यत ary) सतीति॥ कारबत्वन चाकाशादिषु यथा व्यपदिोक्तेः। पवंयसेनाख्य स- sti aq ठसममुवदति। प्रतिपादितमिति। अधिक्षरयचयेय प्रधानस्याश्चोतवतवोद्रधा जगत्कार यत्वलद्छयेन aga रव नजिख्ता तस्मिनेव wfaq निरविेषे ब्रह्मणि बेदान्तानां Gaara इति साधितं पवदख्वसन्द्भमड |, तच लच्चखसमन्वययोरसिडिरेव wajat fat धदश्रनादिचघाक्तेपरूपाक्तेगास् agfaate | तेति | न चावि. [ख०१।पा०४]] शाङ्रत्रद्यद्धचभाच्ये। Ror मिति, कचित्‌ श्रक्रमैव लसोकानामुत्पन्तिराखायते स इमा- ल्ोकानखजतान्े मरीचिमंरमाप इति, तथा क्चिदसत्पू विका ष्टिः पञ्चते, weet दृद मय Weta ततो a सदजाय- तेति, श्रसदवेदमयर श्रासीत तत्छदासीत्‌ तत्छ्यमभवदिति च, कचिदसद्वादनिराकरणोन सत्पूविंका प्रक्रिया प्रतिज्ञायते तद्धैक श्राङरसदेवेद मय श्रासोदिल्युपक्रम्व, कुतस्त खल्‌ sada स्यादिति Gare कथमसतः सष्णायेतेति, षदेव साग्येदमय आसीदिति, कचित्‌ खयंकटठकेव व्याक्रिया लगता निगद्यते चिन्तायाः दितोयाश्याये सङक्तिनास्मिन्रध्याये इति वां, सिडे सम- wa खब्यादिमानान्तर्विराघधनिरासस्य हितीयाध्याया थंत्वात्‌ aa- दवाच्यजगक्कारशवादिश्चतोनां मिया विरयोधादाचखयाथानिखयेन लच्यं समग्वयासिडा प्राप्तायां वत्छाधकाविरोाघविन्ताया wa सङ्त- mq न चैवं खद्िखतीनामप्यविरोधोऽकरैव चिन्तनीय डति वायं, खप्रवत afeaeer विरोधस्येवाभावात। किमर्थं afe fede तजिन्तनं, सखथलबिसमाधानाथयं इति त्रमः। ड्ड तु agent Wary समन्वयन््लानाय तत्पदाथश्चतिविरोाघः परश्िवते। यद्य. पि त्वपदाचेश्चतिविरोधोाऽचर परितः तथापि प्रथमद्धचेय बन्ध- fauraaunefacra: प्रसिडः, प्रपञ्चसत स्थ लकडिसमाधानमप्रसङ्गन भविष्यतीति मन्यते स्कारः | च्य जगत्कारगञचतयो विषयस्ताः fa nefa मानं न वेति संशये$च्नज्यातिषेः संख्यादटृट्िक्रियायां विकल्पे ऽपि कारे qaqa सदा कारणमिव्यादिविकल्यसम्भवादप्रामाख. मिति पद्युदाहस्येन पुपच्तयन्ुक्ताच्तेपं वि णेति | प्रतिवेदान्तमिन्या- feat | वेदान्तानां समन्वयसाधनण्छुद्यध्यायसङ्तिः । च्चसदादिपदानां सत्कार ओे समन्वयः पादसुङ्तिः, Wud समन्वयासिद्धिः we, 3 8 2 yee रनत्रप्रभाभासिते। [खम०९।पा०४)] तद्धेदं तर्ड्यारतमावोत्‌ तन्लामर्ूपाभ्यामेव व्याक्रियत दति । र वन्ननेकधा विप्रतिषन्तेः vate च विकसयश्ानुपपन्तेनं वे- CTMATRTNL जगत्कारणाषधार्णपरता न्याया, इतिन्याय- ufafgeat तु कारणान्तरपरियशा न्याखद्ति। एवं प्राप्त wa: सत्यपि प्रतिषेदाम्तं ज्य मागेव्वाकाञ्चारिषु warfe- uve fama a खहरि किञ्चिदहिगानमस्ति, कुतः, यथायप- दिकः यथाभ्वते Safar वेदान्ते vam: Grae: सवा- कमङ्ाऽदितीषः कारशलेज व्यपदिष्ठः, aura एव वदान्ता- म्तरेव्वपि qufewa, तर्‌ यथा, सत्यं ज्ञानमनन्तं ब्रह्मेति, अच तावज्ागशब्देन धरे च तदिषये कामयिटलवचनेन चेतनं सिडान्ते वत्सििरिति fate: | कमाकमाभ्यां खष्िविरोधं लावदरगयति तथाद्डि कचिदित्बादिना। स परमात्ा शेकानङ्- अत न्ध यश्र सेर प्रचुर खगं STA EMTS: | सृग्यरभ्लियापाऽन्तरौ WAS ACTWS | मयो ASMA | खन्व्वाः पातालवा qa इति wav: | रुटिविरोधमक्रा srcafatraary | वथेवि। ष्धसदननिव्यक्घनामरूपातससकं कार्यं, ततः wrcam aaa! रतनल्याथें छान्दाग्यवाक्छमाडइ | असदेवेति | fa waa tary! तत्छदिति | अबाधितं ब्रह्येवासीदिलर्थः। तद्रद्ात्मना fed अमत्‌ efeara सम्यगमिखक्तमभवत्‌ । प्रक्रिया wfe:| awa कारं रके arewat मतं। wfaca दूषयति। कुत इति। कष- यवंपदयार्ंमाद। कथमिति। खमतमाद। सदिति। तदिद्‌ wax किल afe प्राक्क्रालेऽच्यारतं कारकात्सकमासीत्‌ | Bett विराधमपसंइरति। रवमिति। किम miafaanmg माबान्त- रसिड प्रघानखन्चकत्वं वेदान्तानां gaa) सतीति। वच [अ०१।पा०६] शा ङ्स्रद्यद्धवमाय्ये। RoR ब्रह्म न्यङ्ूर्पद परप्रयोच्यलेनेश्वरः कारण मग्रवीत्‌ | तददिषयेशेव परोणाता्ब्देन च्ररीरादिकाश्रपरन्यरया शानकरमप्रवे्नेन wast मः प्र्यगाद्मानं भिरधारयत्‌, बड़ wt प्रजायेयेति सातमविषयेष बङभवमाध्रंसनेन खञ्यमानानां विकाराणां रूष्टरभेद मभाषत, AUT Wana दिदं किञ्चेति समसख- जगत्ङशटिचिदेशेन प्राक्‌ षटेरदितोयं सष्टारमा चष्टे, तदच च- Wau ब्रह्म कारणत्वेन विज्ञातं तह्लक्षणमे वान्यचापि विज्ञायते, सदेव सोम्येदमग्र wis, एकमेवादि तोयं, तरेत aye स्यां प्रजायेयेति, AHASSTAAA, तथा MAT वा इदमेक एवाग्र आसीन्लान्यत्‌ किञ्चम मिषत्‌ tea arate जा इति च,एवं- ANID कारण्खदू्पनिरूपणखपरस् वाक्या तस्य प्रतिवेदा- कमविगोताथलात्‌। का्यविषयन्तु विगानं gaa कचिदाका- wer, विरोधमक्ोद्त्य प्ररि fetri परिहरति | सब पीति। erat. wifey wee कारबते विरोधा नेवास्तीति प्रविश्चायां हेतुमा। कुत इति । यथाभूतल्वेमेवाइ। wae इति। sag सवंच्च- त्वादिकं प्रतिवेदान्तं दश्छत cary, सद्यये्ादिना। वदिषयेय wufaaaa, चेतमं सर्वश्च, तदास्ानं खयमकुडतति खतेरपरप्रया- ca | AMIR Cage इति प्रखगात्मत्व खस्य बङरू्पत्वका- aaa खितिकाखेऽप्यदितीयत्वं। यथा तेन्तिरियके सर्वन्नत्वादिकं कार- स्य तथा द्छान्दोग्यादावपि दश्यते इत्याह वदच्र यक्चहखमिति, भिषसथापारः अविमोताथत्वादविरडाचंकत्वात्‌ कारये ate वि- प्रतिपत्तिरिति देषः, तथापि ere विरोधात्‌ कार्खेऽपि विरोधः स्णा- frarnw निषेधति। कासंविषयन्त्विन्धादिना। खप्रङ्ष्टीनां प्रर ३.७४ रलप्रभाभासिते। [ख०१।पा ०९| wifzat खष्टिः कचित्तेजश्रादिकत्येवंजा तीयकं । न च का- ्यविषयेण fanaa कारणमपि wy सर्ववेदान्तेव्वविगोतम- धिगम्यमान मविवितं भवितुमर्हतीति शक्यते वक्तु, अतिप्रस- FIA) समाधास्यति wea: कायंविषयं विगानं न वियद- अतेरित्यारभ्य। भवेदपि कार्यस्य विगीतलं *श्रप्रतिपाद्यमान- लात्‌, न हयं षटयादिप्रपञ्चः प्रतिपिपादयिषितः । न fe तत्‌- प्रतिबद्धः कञ्चित्‌ परुषा्थौ gwd श्रुयते वा, न च कल्पयितु WHA) उपक्रमेपसंहारागभ्यां तत्र तज ब्रह्मविषयवीक्येः सा- कमेकवाक्यताया गम्यमामलात्‌। दशंयति च छष्यादिप्रपञ्चख ब्रा प्रतिपत्यथेतां, wat सभ्य शरङ्गनापोमूलमनिच्छद्धिः सोम्य HEA तेजोमुल मवििच्छ तेजसा सोम्य PA सन्पूखम- ज्विच्छेति। ग्टदादिदृष्टान्तेख कायस्य कारणेनाभेदं वदितुं मन्यथात्वेन सोऽहमिति प्रत्भिश्चायमाने इख्येपि नानात्वं प्रसब्ये- तेनाह | खतिप्रसङादिति। efefatraagiae wef म विरो rae खधुनाङोकारं त्जति। समाधास्ति चेति। किमथे तरि श्तयः खटिमन्ययान्यया qmail खखावतात्पयक्ञापनाव- aie) भवेदिव्ादिना। Barrafacrat म दोषायेत्वतात्यव साधयति। न दोति। फलवद्भयवाक्यण्रेषत्येन feared AMARA STU GUN फलं कल्यं वाक्छभेदापत्तरित्याह। नच कल्पयितुमिति | न्यायादकवाक्यत्वं fag खतिर्पि दशयन्तोव्याहइ। ewafa चेति aga कार्येण लिष्ेन कारगब्रद्यन्नामायव्वं ष्टि BRANHAM कार यस्यादयतवच्चामं फलान्तरमाह | म्रदादीति। रव निष्पलायामन्यायोयां Sst तात्ययाभावाद्िराघछा न दष Fat #्चप्रतिपाद्यलादिति का वधे Go ars: | [ख०१।पा ०४ णा स्ब्रह्मङवभव्ये | Roy watfengg: आराव्यत इति aaa तथा च सम्प्रदायविद वदन्ति, “merefaafagra: afgat चादि तान्यथा । उपायः साऽवताराय नास्ति भेदः wage”? n इति। ब्रह्मप्रतिपन्तिसबबद्धं* त फलं श्रुयते “ब्रह्मविदाप्नोति पर” “तरति ओराकमात्मवित्‌” “तमेव विदित्वा अ्रतिब्धल्युमेति" दति च । प्रह्यक्लावगमं चेदं फलं “awafe’ दत्यषंसायात्म- लप्रतिपक्नी स्थां संषायोत्मलव्या टन्तेः । यत्‌ एनः कारणविषयं विगानं दभ्ितं “near ददमय mata” इत्यादि तत्‌ परि- Way) Wareya | © 1 समाकषात्‌ ॥ ९५॥ ` असदा इदमग्र आ्रखीटिति माजास्निराद्मकं कारण- लेन श्राव्यते, यतोाऽसनेव ख भवल्यसत wala वेद Ufa ब्रह्मेति चदद सन्तमेनं तता विदुरिव्यसद्वादापवादेनास्तिव- इड सम्मतिमाह | तया चेति । न्ययान्छयेति वोद्या दथा | अवता- राय ब्रह्मधीजग्मने, अतस्तदन्ययात्ये$पि ब्रह्मज न भेदः देयेन विगा- नमिः | WMA रि ेषित्वमुक्कन्त िवोहाय तस्य फलमा | ब्रह्मेति । रुलयुमब्येतीद्यन्धयः। रवं खृष्िदारकं विरधग्रल्सूजं समाधाय कारणस्य सदसन्वादिना साच्ताच्कतिविराधनिरासाथं सच्रमादन्त। यत पनरिति। यताऽस्ित्वलच्छयं we भिधाय तस्मिनेव स्चोकमद्‌ा- इरति Sasa aa निरात्मकमसत्र आव्यत इति याजना। तत्‌ aa सदात्मनि Brat awa भववि। सदात्भसमाकधादतीखियाथक्षासत्पदेन AY Wat Caw | चत) * guagfame स्यामे sfaaafata कान ade qe Ws: | + saacufafa awe ३०६ रलप्रभाभासिते | [ ख०१।प7०8 | weg ब्रह्मान्नमयारिकाश्रपरन्परया म्रत्यगात्नानं निधाय खाऽकामयतेति तमेव wed warea सप्रपर्चां we तस्मात आवयिला तत्‌ wafaaives इति चेपसंइत्य तदप्येष war भवति शति afada प्ररतेऽयं च्चाकमिममर्‌ा इरत्थसदा इदमय श्रासीदिति। यङि लसन्िरात्मकमस्िन्‌ सेकेऽभिपर- येत ततोाऽन्यसमा कर्षणेऽन्यस्छादाहर णाद सम्बद्धं वाश्यमापदयेत | तस्मान्नामशूपव्या GAIA aay: प्रायेण षच्छब्टः प्रसिद्ध दति द्मा कर शाभावापेखया प्रागत्पन्तेः wea ब्रह्माखदिवासीदि- त्युषचर्यते। एषैवासरेवेद मग्र श्रासोरित्यचापि याजना, तत्‌ सदासीदिति समाकषात्‌ अत्यन्ताभावारुूपगमे fe तत्‌ सदासोदिति किं समाह्व्येत। age ओआडङरसदेवेदमग् आसोदित्यचापि न अत्यम्तराभिप्रायेशायमेकोयमतेापन्यासः क्रियायामिव वेष्ठनि विकख्पस्यासम्भवात्‌ । तस्मा छर तिपरिगट- हो तसत्पचराद्धायेवायं मन्दमतिपरिकर्पितस्या सत्यस्ता पन्य- a निरास इति xed. agé वद्यवयाङतमाषोरिल्य- वस्मादिति। न च प्रधानमेव शच्यतामिति are । चेतनायंशव्रद्या- दिणनब्यानामनकेषां शष्छणागोारवादिति ara: fafafeua सकं याजयित्वा छान्दोग्धादरोा याजयति। रषेवेति। सदेकायंकतत्पदोन पुवोक्तासतः समाकषानच्र अून्यत्वमित्यथः। मन्व सत्पद खता न युक्ता अतिमेरे च खमतमेदेमादितानदित्ाम वदिकल्यस्य दशिंवत्वादिनत ware) asa इति | रके शाखिन eau न भवति, तन्त खना. दिसंसारचक्रस्ध्या वेदवादा इचः | अून्धनिरासेन खुतिभिः सडा- दस्येवेङ्त्वात्तासां विरोाघस्पुल्तिगिरासाय wyatt युक्धेति ura यदुक्तं कचिदकटंका efe: कथितेति adare, तङधेदमिति। [अ०१।पा०४] शाङ्कस्त्रद्य STATS) | Ree च्रापि न निरध्यशस्य wal वछाकरणं कथ्यते ख एष TY प्रविष्टि ्रानखाग्रेभ्य CaaS व्याहतकायीनुप्रवेभिलेन समा- कषात्‌ fares व्याकरणाभ्धपगमे नम्रो प्रताबखम्बि- नास टूस्यनेन सर्वेनाच्रा कः कायानुप्रवेधिलेन समाहृषयेत । VATS चायमात्मनः शरीरोऽनु प्रवेशः श्रुयते, weafage चेतम- श्रवणात्‌, “पश्यः Way Wes मन्वाना मनः" tia अपि च यादृश्रमिदमद्यले नामङ्पार््यां व्याक्रियमाणं जगत्‌ साध्यं व्याक्रियते एवमादि सर्गेऽपीति गम्यते, दृ टविपरौतकल्पनानु- पपत्तेः । च्रत्य न्तर मघ्यनेन जोवेनात्मनानु प्रविश्य नामरूपे व्याक- wwf साध्यक्तामेव जगता व्याक्रियां दशयति । व्याक्रियत द्यपि कर्मकतंरि लकारः सत्येव परमेश्वरे कन्तंरि साक्य॑म- पच्छ eA यथा लूयते केदारः खयमेवेति waa qu- कं खवितरि। यद्वा waaay लकारः werfad क्चन्र- HUQ द्रष्टव्यः, यथा गम्यते ara इति॥ Gy: कत्ता | मनु क्ंभाव खव.पराग्टष्यते इत्थत VTE | चेतन- स्य चायमिति। चक्षुरा खचरं ओता मने मन्तेव्यु्ते EGY: | AT- Ud सकरकं कायत्वात्‌ घटवदित्ाइ | afi चेति। wae KUT । मन्‌ कम्मेकारकादन्यस्य कर्तुः सत्वे कम्मे खव कटंवाचिव- कारो विखड्ध इत्यत are | व्याक्रियते इति। अनायासेन सिडिम- पश्य awe eee इत्यथः वअाकरियते नगत्‌ खयमेव नि- व्यन्रमिति व्याख्याय केनचिद्याक्चतमिति व्याचष्टे। यदेति | खतः खुती.- नामविरोघात्‌ कार्ण्डारा समन्वय इति fas 9 ५ gee रनप्रभाभासिते। [अ०र।पा०९] जगदाचित्वात्‌ ॥ १६॥ कैषीतकिमत्राद्धयणे बालाक्यजातश्रचुसंवादे श्रयते, “या पर बालाक एतेषां पुरुषाणां कत यस्य वे तत्‌ कमे ख वे वेदितव्यः” दति [कौण्त्राण््र०४।क०९।]। aa fa mat वेदितव्यलेना- पदि श्यते उत ae: प्राण उत परमात्मेति विषयः, कि तावत्‌ ord प्राण दति कुतः ae 2 तत्‌ कर्भति अजवणात्‌, परिस्पन्द SITY च कमणः प्राणाश्रयलात्‌, वाक्यशेषे चायास्िन्‌ प्राण एवैकधा भवतीति प्राणश्रब्दश्रवणात्‌ प्राणश्नब्दस्य च मस्थे प्राणे असिद्धलात्‌.ये चैते परस्तादासाकिनाऽऽदित्ये परूषखनद्रमसि प- रष द्त्येवमादयः wear निर्दिष्टाः तेषामपि भवति wre: कतो भ्राण्णावख्याविशेषलादादित्यादिदेवतात्मनां कतम एका देव दरति जगदाचित्वात्‌ विषयमाह । कोषीतकोति। बलाकाया qual बालाकिग्राद्यणस्तं प्रति राजावाच।यावाडति। न केवलमादिब्रा- दीनां कत्ता faa सवस्य जगत rare) यस्येति । रुतव्नगद्‌ यख कर्म कियते इति saa कायेमिग्यथेः। कमतिशब्टस्य dae fut duamy, तथेति | पवचकवाक्छस्सटादटिशब्टबलारस WA AMA, KW A वाक्छभेदात्‌ ae a व्रवामीति बालाकिबाव्बसय we प्राणादिश्रन्दोा ब्रद्यपरत्वेन नेतुमशक्ध इति प्रत्यदाहरयेन waugare | fa तावदिति। carat बाक्धस्य प्रायाद्यपा्िपर त्वाद्रद्यणि समन्वयासिद्धिः सिद्धान्ते sa समम्वयसिडििरिति wa! श्य सुषु जषटेति We: | अस yaa प्रायस्य कथमिद्धत ETT ये चेते इति। खत्रात्मकप्रागस्य विकाराः खयादय इत्च aaa | कतम इति। यस्य भिमानः aq देवा इति पुवंवाग्र दितं [ख०२।पा०४]] शाङ्गरक्रहाखवभाकछे | RE प्राण दूति a weyareed इति अत्यन्तरप्रशिद्धिः, जीवा वा- यमिह वेदि तव्यतयोापदिश्ते तस्यापि धमाधमंखशणं कर्म॑ wed श्रावयितुं, we वे तत्‌ क्ति se भोक्रलाद्धोगा- यकरखग्तानामेतेर्षा पर्षाणां कतापपद्यते, वाकधनरेवे च जोव- लिङ्गम वमन्बते। यत्कारणं वेदि तव्यतये पन्यस्लरू पडषाणां कन बंदनायेोपेतं averfe प्रतिवबेधयिषुरजातशच्रः gi परष- मामग्त्यामन्त्रणदब्दाञ्रवणात्‌ प्राणादौनामभोाक्रलं प्रतिबोाष्व यष्टिघा तात्थापनात्‌ प्राणादिव्यतिरिक्रं जीवं भाक्ार्‌ प्रतिषा- धयति, तथा परस्तादपि जवलिङ्गमवगन्यते। ayer “ओहो सखेजुङ्कं यथावा खाः Sfea मुश्चग्ेवमेवेष प्रश्चाकयते रात्ममि- SE Vaasa war एतमात्मानं सु न्ति" इति [कीग््रार अतः सर्व॑देवात्मकत्वात्‌ स प्रा ब्रह्य गत्रो शास््ेकवेद्ल्ादि- BU: | पवंपत्तान्तरमादइ | नगा वेति | यत्वारबं aerate are. यति तस्मादसि guianua जीबलिकमिति योजना। तो इ पुरषं सु- एमाजम्मतुः तं राजा ठडत्माखरवासः सोम राजन्निन्धामन्यु सम्बोध्य सम्गघमानभिच्नत्वात प्राशादेरनात्त्वमङ्षा वण्ञ्राघातेनाद्याप्य जीवं बेधितवान्‌ रन्यथंः। Sel प्रधानः खम्टग्यच्च विभिर्पङ्कतं we खाः waaay तमपजौबन्ति | रवं जोवाऽ$पि खादिव्यादिभिः प्रक्ना- wifeat भागोापकरमेभष्रं तेच विग्मंणादिमा जोवमुपनीोवन्तौ- wa wae जीवलिष्कं। नन्‌ पाश cane भवतीति अतः प्राय- Wet जीवे कथमिन्यत ary | पागग्टश्चाश्चेति | aarefeca fear wafs |; zafafa,; सच नालाकित्रद्यत्वभाग्या atefeyeqae परवानक्रा ca facet स्थितः, त्वदुक्तं ब्रह्म म्टषे्यक्ता रान्ञाच्यमानं ब्रद्यबेति बक्यमन्यथा रानच्नाऽपि कषावादित्वप्रसङ्कादि- 3c 2 ace Lauaafaa | [Sox ates] शअ०४।क ०९०] प्राणसस्वाख Mawes wares | तस्मा- ्लोवमस्यप्राणयोारन्यतर CY TEMG न परमेश्वरः, afa- क्गागवगमादिति, एवं प्राप्ते HAS) परमेश्वर एवायमेतेषां पड्‌- षाणां कता खात्‌, कस्मात्‌, उपक्रमसा मध्यात्‌, रइ fe बाला- किरजातश्चत्रणा ae ब्रह्मते त्रवाणि इति संवदितुमुपशक्रमे, ay कतिचिदादित्या्यभिकरण्टाम्‌ परुषान्‌ मुख्य ब्रह्मदृष्टिभाज उक्ता ठष्णों बभुव, तमजातश्चजग्डेषा वे खलु मा संवदिष्टा ब्रह्मते भन्रवाणीत्यमस्यब्रह्मवादि तथाप्य तत्कतीरमन्यं वेदि तव्यत- योपचिशेष । यदि साऽप्यमस्यत्रहादृष्टिभाक्‌ स्यादुपक्रमा बाष्येत, तस्मात्‌ परमेश्वर एवायं भवितमर्ति। कटरेल्चेतषा पर्षाणां न . परमेश्वरादन्यस् स्वा तग्व्येणा वकल्पते । थख वे तत्‌ कर्मंल्यपिनायं परिस्यन्दललणख्य धमाधम॑खक्षणसख वा are) यदि साऽपोति | बेदितबाऽपीत्यथंः | मुख्शं पुरषकटट तवं ब्रह्म शव fay प्रायजी वयेाश्छत्नियम्यतेनाखातन््यादिगाह । कटं लच्ेति | GER VANEAU BAW: प्रागजोवयारपस्धापक इति anew | यस्येति । खनेकार्यकाच्छन्दादन्यतरायस्य प्रकरलादुप- पदादा UWS न्यायं खच भ्प्रकरणापपदयारसत्वात्‌ कस्य Ue: fafa dud परपकटटेपदसान्रिष्यात यत इति यामाव्नगद्र इदयमिचयः| रतत्कमतिप्रकतपरामणशात्‌ परषाः Tatar कमश्- ब्देन निदिंश्यन्तामित्यत ee, नापीति। पानरत्यापातात्‌ पुर- षां मयुंसकेकवचनेम परामश्रोयोागाच्ेत्य्थः। ननु पुरषेत्यादकस कन्तुव्यापारः करोत्ययं उत्पादनं तस्य फलं पुरषजगस्म तदन्यतरवाची. कमेश्रब्देाऽख्लित्यत ww) नापीति। कटटँशरन्देनेति क्रियाफलाभ्यां * प्रकरणरापश्ब्दयारिति gre qe ete | [अ०र।पा०९] श्ाङ्गरब्रह्यखज्रभाष्टे। act कर्मणा fata: तथेारन्यतरख्चाणगप्रतलात्‌ winfieaare | मापि परुषाणां अयं निदेशः, एतेषां परषाणां कर्तेव तेषां भिदि ्टलात्‌, लिङ्गवसमविगानाख। मापि परूषविषयस्छ करोत्यर्थस्य क्रियाफलस्य वायं निदेशः, कटठंश्न्देनेव तयाङू- aaa, परिशेषात्‌ waquefafed जगत्‌ सर्वनाेतच्छ- न्दे fatwa, क्रियत दति च तदेव जगत्कमं। मनु जग- दप्यप्रकृतमसंशब्दितञ्च, सत्यमेतत्‌, तथाप्यसति विश्ेषोपाद्‌ामे साधारणेनार्यन सन्निधानेन सन्िहितवस्तुमाचस्यायं fara tfa गम्यते न विशिष्टस्य कस्यचित्‌, विगरेषसन्निधानाभा- वात्‌। पूवे च जगदेकदेच्तानां पुरूषार्णां विगेषोपादा- नाद विशेषितं जगदवेहापादीयत इति गम्यते। एतदुक्तं भवति, य॒ एतेषां परुषाणां जगदेकदेश्ग्धतानां कता किमनेन: विशेषेण यस्य छत्यमेव जगद वि्रेषितं क्मति। वाशब्द एक- दन्नावच्छन्नकटंलव्या टत्ययेः | ये बालाकिना ब्रह्मलाभिमताः विना semana कर्ढशब्देनेव angeafaau: | जगतेाऽपि प्रकरणापपदे *स्त श्न्यक्तमङ्ीकरोति। सत्धमिति। प्रकरणादिकं aaa: सद्धाचकं तस्मितब्रसति सामान्येन fea सवमेव गद्यते, खथ च सद्भाचकासक्नात्‌ सवार्थकोन Tana बडख्धस्य कायमाचस्य कमंश्रन्टा वाचक Fare) तथापीति। किख जगदेकदेशेाहया जगत्‌ प्रकतभित्याष्। पवंचेति। waxy परषाणामपि य्त्‌ प्रथगुक्ति दयन्त च्या | रखतदुक्तमिति। स वेदितव्य डति रुम्बन्धः) पुरुष- माचरनिरूपितं acafafa arfafacrarat वाग्रव्द्‌ः | ब्राह्यणा *नलसत दूति Glee Z| Ace रत्रप्रभाभासिते। [अ०१।पा०४] पुरुषाः कीर्तिता रेषा मन्रह्मलस्थापनाय विश्रषोपादानं, एवं ब्राद्ाएपरित्राजकन्यायेन सामान्यविभेषाश्वां अगतः कता वे- दितव्यतये पदि श्वत, परमेश्वर ख सर्वजगतः कता सवेवेदागे- व्ववघारितः॥ जोवमुख्यप्राणलिङ्गान्नेति SASS ॥ १७ ॥ अय यदुक्रं वाक्यश्चेषगतात्‌ जीवलिद्ात्‌ मृख्यप्राखलिकत्राख तथारेवान्यतरस्येड DEY न्याय्यं न परमेश्वरणटेति तत्परि- waa) श्रचाच्यते, aftwa aararerafaaretfaar- fex तद्यामादिव्यज्न। fafad छजापासनमेवे सति naga, जीवे पासनं मुख्यप्राणोपासनं ब्रह्मोपासनं Sai न चेतत्‌ न्याय्यं, उपक्रमापर्दाराग्यां fe ब्रह्मदिषयल्मस्य वाक्चसा- वमम्बते | तचापक्ृमस तावत्‌ ब्रह्मविषयलं दर्थिंतं । खउपस- हारस्यापि निरतिश्रयफलश्रवशात ब्रह्मविषयत्वं Qed “a AT पाप्मनोाऽपदत्य सवेषाश्च शतानां Fey खा राञ्यमाधिपद्यं माजयितद्ाः परस्त्रजकाखेत्यत्र यथा areawe: परित्राजक्षान्- विषयः तथाच कमग्रब्दः पुरवान्यजगदा चोल्याङ | रवमिति | aa जगत्कन्ता वेदितव्यः wae किमायातमिव्यत are | परमेश्ररति। सिडधान्तर्‌क्रा पृवपच्तवीजमनुद्य दृषयति। नोवमुख्यप्ाबलि- grifa चेत्तद्याख्यातमिति । उक्तमेव स्मार्यति। लिविधमिति। seq गुखाधिक्छ, artful fraqa, खारान्यमनियम्बत्वमिति भेदः रूम्मवति। रख्कवाक्यत्ये वाक्यभेदे fe नेष्यत nwa चेत्‌ [अ०र।पा०१] WTTAATTRANS | ९८४ पथेति च एवं ae” tf wed सति प्रतहगवाक्यनिर्णयेषै- वेदमपि वाक्यं निर्थधित, न निर्णीयते we वेतत्‌ कर्मल्यस् बरह्मविषयत्ेन तचानिधारितलात्‌, तस्माद ज नीवमुख्धप्राण- We पुगरत्पद्चमाना fread) प्राणजष्दाऽपि ब्रह्मविषयो Te: “प्राणबन्धनं हि साम्य मनः” दत्य, जीवशिङ्गमण्यपकरमा- पसंडारयोन्रद्विषयलादमेदाभिप्रायेश योजयितययं ॥ अन्याथेन्ु जेमिनिःप्रन्नव्याख्धानाभ्यामपि चेवमेके ॥ ९८ ॥ श्रपि च नेवा विवदितव्यं, जीवगप्रधानंवा दद्‌ वाक्यं खात्‌ 9 ० ० ४० ® ब्रह्मप्रधानं वेति, यताऽन्याथं Mayctraw ब्रह्यप्रतिपश्यथै अ- सिन्‌ वाक्ये जेमिनिराचाया मन्यते, aaa, प्रस्नव्याख्याना््वा, PAG खुषुप्तपरषबोधनेन प्राणादिव्यतिरिक्रे गीवेप्रतिबा- धिते पुबर्जी व्यतिरि कदिषयो दृश्यते, “Re एतट्वाखाकं पुखषोाऽश्यिष्ट कवा Vata कुत एतदागादिति। [are Wewmo ४।क०९९ ] प्रतिवचनमपि यदा Ga: Qe न कञ्चन पुगशक्तिः स्यादिति शङ्कते । मन्धेवमिति । कर्मशब्दस्य ea पृवंप- WMA त्चिरासाच॑मस्यारम्भोा यक्त शव्या | नेत्यादिना । प्राबश्नब्द्‌ Rafagaafsary | प्राणण्रब्दाऽपोति। सना जीवः गोवलिष्ेन weg श्यते Ke, Levit तश्ि- Fa जोवोक्िदासा wa याद्यमित्बाह। न्यायमिति गोव- Tate जीवाधिकषरडनत्रद्यच्चानार्यत्वे प्र्रमाह। wa xfs Yoana रतच्छयनगं विद्ेषच्चानाभावरूपं यथा स्यात्तयेष पदषः grufas afaafeanca शयनं छतवानिव्ययः। रखकीमा- waaay weft, क्वादहति। रखुतद्धवनमेकीभावसूपं वया ace रतप्रभाभासिते। [आ ०१।पा ०९] पश्चत्यथास्िन प्राण 'एवेकधा भवतीत्यादि, एतस्ादा- कनः स्वे प्राणा यथायतनं विप्रतिष्ठन्ते ara देवा Tazz लाका दति ख [कोश्त्राग््०४क०१८।२०] सुषु्चिकाले च परण ब्रह्मणा जीव एकतां गच्छति, परस्माच्च ब्रह्मणः प्राणादिकं जगश्नायत इति वेदान्तमयोादा। aaa चास्य जवद्य निःसम्नाध-खच्छतारूपः खापः उपाधिजनित- विज्ञेषविन्ञानर दितं खष्टपं यतस्तद्ं शरूपमागमनं साऽच षर मात्मा वेदितव्यतया आआवित इति गम्यते। अपि चेवमेक शाखिनोा वाजसनेयिनाऽसिन्नेव बालाक्यलातशचसंवादे TE विज्ञानमयशब्देन जोवमानल्लाय agfafta परमात्मानमाम- नन्ति, य एष विश्नानमयः परुषः, क वे तद्त्‌ कुत एत- QTY रष परुषः HIGH, कनेक्छ प्राप्नातीति यावत्‌। उव्धाना- पादानं एच्छति। कुत डति। र्तदागमनमक्छभ्नश्रत्प qui a तथा पुरुषः कुत MN Law| waa थाख्यानमाह। प्रति- वचनमिति श््यनभवनयाराधारः उल्थानापादानश्च प्राख्शब्दितं ARI: | Sar oar: waste प्राणविषय *दइत्यत are) षु- पिकाले चेति | जगदेतुतजीै क्याभ्यां wats AGA: | जीवेत्त- रन्धाथत्वमपसंहरति| तस्मादिति । निःसम्बोधता विश्ेषधीग्रन्यता खच्छता विच्तपम ल्ून्यता | भेदभान्तिश्न्यताखरूपमक्वमाह | उ- पाधोति। प्रश्रवयास्यानयोन्रंद्यविषयत्षे शाखान्तरसंवादमाङ। शपि Jaan शाखिन इति। ननु asta: सषुतिष्यानर्‌ुक्तं न ब्रह्म त्यत are) areata | उपाधिदारा प्रमाचातमजम्मडहेतुत्वाच्चाका- WI agar | सव डति। wa जोवनिरासाथकत्वेन सच दयाय प्राखनिरासपर्त्वेनापि areas, प्राणति । स्मिन्‌ aa प्रागाष + दूत्यवारेति Se ९ qe Stel [ष्य ०१।पा०३ WiFCAGATAS | १८५ दागादिति way प्रतिवचनेऽपि च एषाऽन्तदंदय श्राकाश्न- ख्स्मिम्‌ शेत दूति, श्रकाञ्चन्रब्टख परमात्मनि प्रय॒क्ा दद- रोाऽस्मिल्लम्तराकाश्र दति, wa ad ua श्रा्मानोा व्यचर न्तोति चोपाधिमतामात्मनामन्यता व्यखरणमामनन्तः परमादत्मान- मेव कारणत्ेना मनन्तीति गम्यते प्राणजिराकरणस्यापि सुषु- ्परषोत्थापनेन प्राणादिव्यतिरिक्रपदंशेाऽभ्य्चयः ॥ वाक्यान्वयात्‌ ॥ १ ॥ टदारण्छकं मेत्रेयोव्राह्मणेऽभिधोयते “न वा श्र Way: का- माय" दल्युपक्रम्य “न वा अररे सव्य कामाय ad ्ियम्मवग्धात्म- ae कामाथ सवे परियं भवति ara वा st Fee: रतया amar निदिध्यासितव्यो मेचेय्यादमना वा At दशनेन अव- खेन मत्या विज्ञानेनेदं aa विदितं" इति । तज्रेतदिचिकिव्यते किं विन्नानात्मेवायं दइष्टयन्रतव्यलादिरूपेणापदिश्वते श्रा- हाखित्‌ परमामेति । कुतः पुनरेषा विचिकिला, fradafe- दें wear मन्यत जेमिनिः, उक्तप्रश्रव्यास्यानाभ्यांः वाक्यस्य द्म परत्वात्‌ । पपि aa एखिनः cana पाणातिरिक्छं गीवात्मागमाम- नन्तः प्रास्य TMU वास्यन्तीति सचयाजना। खतिरिक्तजो- amen: प्राणनिराकरणस्याप्यभ्यश्चया हेतन्तरमिति माव्यार्चः, तस्मादिदं वाक्यं ब्रह्मभि समज्वितमिति fas | वाक्छान्धयात्‌ | विषयवाक्छमाद। awfefa) प्यादेराभिेषत्वेन पियत्वादात्मेव सवशेषी पियतमः, खताऽन्यत्यरि खव्यातैव अद्यः, दशनाय अवबादिकं कायमिव्ययः। प्रियसंसचितेनेति पतिजाया 3D द्द्‌ र ्रप्रभाभासिते। [चघ०९।पा०४] तेनात्मना भेक्तापक्रमादिन्चानाक्मापदश्न इति प्रतिभाति, तथात््विश्चानेन सव॑विज्ञानापदेणात्‌ परमात्मोपदेश दति, कि तावत्‌ प्राप्न विक्ञानात््मोापदेश दति। sara, उप- क्रमसामथ्योत्‌ | यतिजायापुचविन्तादिकं fe Armd सव जगदात्माथ॑तया fad भवतीति प्रियसंदखचितं भाक्रारमा- त्मागमपक्रम्यानन्तरमिद माक्मगेो दश्नाडपदिश्चमानं कसा AVA: Wal मध्येऽषीदं मशद्भूतमनन्तमपारं विश्चानचन एतेभ्यो गतेभ्यः सम॒त्याय तान्येवानुविनश्चति न प्रेत्य संन्ना- स्लोति प्रकृतसख्येव महता wae द्रव्यस्य मतेभ्यः समत्थानं विज्ञानात्मभावेन var fara एवेद द्र वयल दशयति। “विज्ञातारमरे कंन विजानीयात्‌, इति कदधंव्नेन अन्दे मे पसंहरणविन्नानात्मानमेवेद्ापदिष्टं दभ्रंयति, aa- दात्मविन्चानेन सर्वैविज्ञानवच्नं भाक्रथैलात्‌ मेाग्यजातरी- पतच्चारिकं द्रष्टयमिति, एवं प्राप्ते Aa! परमात्मोपदेन एवायं, कस्मात्‌ WMG! वाक्ये WS चावाषयणावेच्य- दिभिः प्रियेभग्येरजीवतयानुमितेनेग्यर्चः। यथा ब्रह्म तेव्रवायीद्यपक्रमः बलादावच्छस्य ल्द्यपरत्वं तथाच जीवापक्रमादस्य aay जीवपरत्‌, मिति टदृद्ान्तेन पुवेपच्तयति। fa avafefa | पुवपच्त aaa ot 1पास्तिपस्त्वं सिडान्ते wa प्रत्यग्ब्रह्मणि gama fa we; दद naa aweufifed wd सत्घममन्तं fawaur< aanafez MCS TAY: कायकार्गात्मना जायमनेभ्यो wary: सामान्येनात्थाय भूतेःपाधिकं जन्भानुभूय तान्येव भूतानि नीयमानान्धन्‌ ष्टत् विषति), (०) [पा ०8] WITCH TATA | qe ard परमात्मानं प्रतय॑न्वितावयवं aga कथमिति तद्प- पाद्यते, “aaaae त॒ न शास्ि वित्तेन" दति याज्नवस्वयादुप- aq “Vary नाग्डता स्यां किमदन्तेन gat यदेवं भगवाम्‌ वेद्‌ तदेव मं सदि" इति ्रष्टतत्वमाशासागाे 83a याश्नवल्क श्रोत विज्चानंसपदिशति, न चान्यत्र परमात्मविज्ञानादग्टतल- मस्तीति अति्छतिवादा aia तथा चात्मविन्नानेन सवं विश्नानमच्यमानं मान्य परमकारणविन्नानाकुस्यमवकल्पतेः न रेतदापचारिकमाअ्यितुं शक्यं, यत्कारणमात्मविश्लानेन स्वं विज्ञाने प्रतिन्ञायानन्तरेण uaa तदेवोपपादयति “ay तं परादाषेोऽन्यचात्मनो ब्रह्मवेद इत्यादिना, ar fe ब्रह्म चोचादिकः जगदात्ममोाऽन्यत्र खातन्त्येण weg पश्यति तं fantafit तदेव faurgd ब्रह्मचचादिंकं जगत्‌ पराक- राति दति भेदङ्ष्टिमपादयेदं सवै यदथमाद्मेति सर्वस्य वस्त- जां तस्यात्मा यतिरेकमवतांरयति । दुन्दुभ्यो दिदृष्टान्तेख त॑मे- वायत्तिरेकं इढयति । “au मंदता waa जिःअसितमेत- सेपाधिकमरलामन्तरः विशेषधीर्नास्तीति sad: | frarnd बि- wiaaaie, मेक्वरि लते aa च्ातनमिद्यपचारः| माच्तसाधन- च्नगम्यत्वादिश्लिङवष्छस्यान्वयाद्द्यण्येव तात्पयावममात्‌ ब्रद्यपमा- कत्वमिति सिडन्तयति। रखवमिति। fata तत्साध्येन कमे. अथः। भेदनिन्दापर्वकममेदसाधमेनेकविन्ञानात्‌ स्वंविश्लानस्य स- मथनदिापश्चारिकत्वं न यक्तमि्याह। न चतदोापचारिकिमित्या- feat, प्रराकरोति ओयेमागाद्‌ ब्णयति। am दुन्द्भिश चूःवीयाण्ब्दयसामान्ययदडणेनेव गच्यमाणास्तदवान्तरचिष्षाः 3afa- 32 acc रत्नप्रभाभासिते। [ख०९।पा०९] Tae.” इत्यादिना च प्रतस्सातमनोा नामरूपकर्म॑प्रपञ्चका- Twat Aarqere: परमात्मानमेत्रैनं गमयति। तथैते कायन- अरक्रियायामपि सविषयस्य सेश्ियस्य सान्ःकरणस्व प्रपञ्च स्धेकायगमगनरमवाद्ं WE WATT BCI: पर- माक्मागमेवेनं गमयति, तस्मात्‌ परमात्मन एवायं दज माद्यपदेन्च इति mad यत्पुगर्क्तं * प्रियसंङ् चनोपक्रमादि- MUTA एवायं THAT ITT इत्य FA: ॥ परतिन्नासिद्वेलिङ्गमाश्सरण्यः ॥ २० ॥ अस्यत्र प्रतिज्ञा “mata विज्ञाते स्वमिदं विज्ञातं भव- तीदं सवे यदयमाद्मा” इति च त्या; प्रतिज्ञायाः सिद्धिं ae waafayg यप्मरियसं ख चितस्याद्मना दषटयलारिखद्ीतनं। यदि fe fauraran परमात्मनोऽन्यः स्यात्‌, ततः परमाढ्म- विज्ञानेऽपि विज्ञानात्मा न विज्ञात इत्येकविज्ञानेन सवंविक्ञागं anfanrd तद्धोचेत, तस्मात्‌ प्रतिज्ञासिद्यथे विन्ञानातमष- रमाद्मनारमभेदांरेनापक्रमणमिल्याश्षरथ्य आचार्या मन्यते॥ य़ शय्राद्यरजतवत्‌ सामान्ये कल्पिताख्तता न भिद्यन्ते, रखवमात- aaa सवेमात्ममाचमिति निखितमित्धाह | इुन्दभ्यादीति । रव- मकविश्नामेन सवंविश्नानप्रतिनक्लाया मख्यत्वाद्रद्नखयः। Tes त्वलिङ्ादपीत्धाह। श्यस्य awa इति | ऋग्वदादिकं नाम, rz तमिति कम्मे, wag शाकः परख लाक डति रूप fay 4 यथा सवासामपां समद्र waraafafa कख्डिकया सवप्रपश्चस्य म्ख- कयाधारत्वमात्ममोा ब्रह्मत्वे लिङ्मित्याष् । तथवेकायमेति। जी वन्रद्यशथाभदाभेद सत्वादभेदांशमद Bama परतिन्नासाध- कमित्याग्सस्मतं ॥ * परियसंद्धवितापक्रमादिति aio ayo पर पाठः। [अ०१।पा०४] ्ाह्ग्टत्रहखकभाय्ये | ९८८ SOE एवम्भावादित्योडलामिः॥ PR It विज्ञानात्मन एव देर ङियमनेबद्धिसङ्ातो पारिसिन्यकात्‌ setae ज्ञ गथ्यानादिसाधनानृष्टानात्‌ सम्प्रसन्नख्य दहादिखङ्ातादुत्कमिब्यतः परमात्मनैक्यापपन्तरिदमभेरेगा- पक्रमणमिल्येडलोनिराचार्था मन्यते । afrad भवति “ce सम्रसादेऽस्राच्छरौरात्‌ समुत्थाय परं व्थातिरूपसम्पद्च खेन ङूपेराभिनिष्यदचतेः tai afew जीवाश्रयमपि नामरूपं नरोगिदब्रनेन *ज्ञायते, "यथा AY: खन्दमानाः समुद्र ऽसतं गच्छन्ति नामरूपे faera | तथा विद्ान्नामरूपादिमक्कः परात्परं पुरषमपेति fea” ॥ दति । यथा STS TE: खाश्रयमेव नामरूपं विहाय शमद्र मप- यन्ति एवं Marsha खाञ्रथमेव नामरूपं विषाय परं परूषम्‌- Ufa इति fe तजा; प्रतोयते दृष्टान्तदाष्टाग्तिकये स्हुखतायै ॥ सब्रसंलारदन्रायां भेद र्व मह्षावेवाभेद इन्ादलेामिमतं। तक amare | खतिखंति । समुल्यानमुत्कान्तिः। aq संसारस्यापाधि-. कत्वात्‌ सवंदेवाभेद CHU टृद्टानबखजेन संसारस्य खाभाविक- afaare | कचिष्ेति। यथा नद्यः स्यन्दमानाः समगेऽस्तं गच्छन्ति नामरूपे विहायेति नदीनिदश्नं ares , यथालेकडति। त चापयतोति qe कार q ° Old: | ee Caqarenter | [ख ०६।पा ०8] ARTA HA TET tt २२ ॥ wea परमात्मनेाऽनेनापि विच्चागाल्मभावेनावख्छानाद्प- यन्ञमिदमभेरनेापक्रमखमिति ata आचार्यौ मन्यते, लथा च राहुं चरनेन जोवेनात्मनागप्रविश् मामरूये ्कर- AVSIM परस्सेवा्मनेः जीवभावेनावस्वानं द्र चति । awaegq “adife पाशि पिच्य धीरो नामानि छत्वाभिवदन यदास्ते दृत्येवंलातोयकः। न च तेजःप्रखतोर्ना wet जीवस्स waa खष्टिः war येन परस््ादात्ममेाऽन्यस- डिकारो जवः ख्यात्‌) काब्रशृत्छस्वा चायस्याविरतः परमेश्वरो ओवा ara tia aa, च्रा्रश्छख्छल तु यद्यपि wae पर- समादनन्यलमभिग्रेतं तथापि प्रतिश्वासिद्धरितिं खापेचत्वाभिधा- मात्‌ कार्थकार्छभावः किथानेप्यभिग्रेत दति गभ्वते। श्रे इले- मिष om: स्णष्टमेवावस्वाम्तरापेशे अेदामेरो गम्येते) तच STIR. मतं अत्यनृसारोति wera प्रतिपिपाद यिषित्ता- रग सारात्‌ तत्वमसीत्यादिश्चतिभ्यः, एवञ्च. सति तज्तरानाद- ग्टतल मवकल्यते, विका राक्मकले हि जोवचख्याग्युपगम्यमान विका- सिडाम्तमाह। बस्धितेरिति। अबन्तामेदजच्चापनायं जीवमप- WY ASVATAl WYMAL BHT Kare; रतेन जीवजिकानां ज्रद्यपरत्वकथगाथंमिदमधिकरयं न भवति, प्रतदनाधिकरये कथि. तत्कन्नापि जीवावुवादेने ब्रह्मप्रतिपादनार्थं सषुष्यत्काक्यारि त्च गत- त्वात्‌, Vt धथमिदमधिकरबभिति निर्र्तं जीवो शेन ब्रह्मत्वप्रतिपा- दने मेदोऽप्यावा्लक इ ति भेदाभेद श्रहगप्राज Nfs ae ents खसाऽन्न्ताभेद इति ware खअस्यारम्भात्‌, waa we fay MMA IA जोवस्य धर्मि ब्रह wince ave वि [खअ,१।पा०8] शङ्कर ब्रद्मदचभाग्ये | REL रस्य प्रति खम्बन्भे प्रलवप्रसङ्गाक् लज््ानादम्डतलमव्कण्पेत, W- तख खाञ्रयस्च गामरूपस्यासम्भवात्‌ उपाध्या्रयनामरूपं ओके उपचयते, अरत एवेत्मश्िरपि Nae कचिदग्निविख्फुशिङ्गादा- हरणेन *आव्यमाणोापाध्याञ्नयेव वेदितव्या | यदणुक प्रत्येक मता HAG द्रष्टव्यस्य तेभ्यः समत्थानं विज्ञानात्मभावेन द्यम्‌ विश्ानाद्मम wad द्रष्टव्यष्वं जयतीति, तचा पीयमेवः fan याजयितव्धा । “प्रति्चासिद्धेखिंङमा्षरच्यः"। was प्रतिज्ञातं “srarfa वेदिते सर्वभिदं विदितं wane aa यद- अमाता” tfa 4, उपपादितश्च wae नामरूवकर्मप्रपञ्चस्वेक- मशवलादे कप्रखयलाश् दु न्द्भ्यादिद्ृष्टान्तेख कार्वंकारण्यारः- व्यतिरेकप्रतिषादमाव वस्या एव प्रतिश्चायाः सिद्धिं उखचय- त्येतखिङ्ग चन्नहता was wera: खंमत्थानं विज्ञा ना्मभा- aa कयितमिल्या्परख stuart मन्ते wae fe wap sfayraa safagre प्रतिन्लातमवकणत दति। ‘ofa an vaararfeareerfa:’ 1 उत्निष्यतोा विन्नागाद्यनेः aq ब्रद्यघर्मकयनं Heese घमिदययद्कः स्यादिति aa । dtc: ada: | सवखि रूपासि कायाज fafea ex तेषां नामानिच wer ay बद्यादिष प्रचिष्यभिवदनादिकं कुवन्‌ यो वतते तं विदानि- ` वागत भवतीति मन्णोऽपि जोवपरयोारेकं दद्यंयतोग्वाड | मन्ति, जीवस्य व्र्मविकषारत्वातरैकधमित्यत Gwe, नचतेजडति। ar अयं विभक्य दरयति arienfeat) कियागपोति। अभेदवद्धे- Usted | TM मतस्यापादे यत्वमाह । तजर area | सोऽयं + चयमारुति वधै» क पर etl RER ` रतरप्रभामासिते। [अ ०१।पा०४] ज्ानध्यानादिसामथ्थात्‌ wyequ परेणात्मनेक्यसम्भवादि- दमभेदाभिघानमिल्योडलेाभिरा चाची मन्यते । “श्रवस्ितेरिति कारतः" | Waa परमात्ममोाऽनेनापि विज्ञानात्मभावेना- वस्वामाद्‌ पपन्नमिदममेदाभिधाममिति saree आचाय मन्यते! ननुच्छेदाभिधानमेतत्‌ “एतेभ्यो शतेभ्यः समुत्याच तान्येाभुविगणश्छति न प्रत्य संज्ञाः इति कथयमेतदमेदा- भिधानं । मेष दाषः, विशेषविन्चागविनाज्राभिम्राथमेतदिना- भराभिधागं नात्मोच्छेदाभिप्रायं, Wa मा भगवाम्‌ BATT Ta संज्ञास्तीति पय॑मुयच्य खयमेव श्रत्याऽथान्तरख्छ दर्चिंत- लात्‌ "मवा अरोऽडं माद ब्रवीम्यविनाशी वा अरेऽयमात्मा नुख्छि्िधमा माजांसर्गसमस्य भवति दूति । एतदुक्तं भवति कूटसखनित्य एवायं विज्ञागचन Wat नास्याच्छदप्रसङ्धाऽरि, माजाभिस्लस्य शतेखियखचलण्ाभिरविद्यारुताभिरसंसनौ fa- war भवति, संसर्गाभावे च तक्छतसखछ विशरेषविश्चानसख्याभा- aa परेत्य संज्ञा ख्ोल्युक्तमिति । acum “विच्नातारमरे केन fa देवदत्त इतिवक्तश्चमस्यादिवाण्येभ्यः परापरथारचन्तामेदः पदि पादयितुमिशऽयंः, तदनसारित्वादिव्य्ैः। चअागाग्भक्छिश्रबन्धथा- नपपश्धाप्ययमेव wy यादेव रत्या । खवखेति। खत्न्तामदे खतोत्यः। कख्पितस्य भेदस्य urmifaaia: सम्भवति न gaa. ate अर्यं ATM नदोदृद्ान्तात्‌ संसारः खाभाविक शति तन्नेत्याह | अतखति। ्नामरूपत्र्यत्वाष्णो वस्ये्र्थंः | safe. BMT जोवस्य ब्रह्मणा भेदाभेदावित्धत खाद | wa एषेति । sae खाभाविकत्वे मक्धयोमाद्‌वेव्ययेः। अर wage stray जीवे नाप्रक्रमः परस्यव सम॒त्थानश्रुत्या नोवामेदाभिधानं विच्राटणब्दखेवि। [s-xiates] WITCH T TAT | RER जानीयात्‌" इति कटटंवचनेन बरब्देनापसंहारादिश्चानात्मन TAS दर टव्यत्रभिति, तदपि काश्रृत््लोयेगेव cata परिहरणोयं। श्रपि च “धनर हि cafaa भवति तदितर इतर पश्यति” दत्या- रज्या विद्या विषये aaa द्नादिलखणं विरेषविश्नां प्रपश्य “खच लस्य waaay तत केन कं पश्येत्‌" इत्यादिनावि- द्याविषये तस्येव दश्रमादिलचणस्य fatafamrauraraafa- दधाति। wry विषयाभावेऽघयाह्मानं विजानीयादित्थाशञ्चं “गविश्चातारमरे कन विजानोयात्‌' cate aay विशरेषवि- ज्ञानाभावोपपाद्‌ मपरववादा कख विश्ानधातुरेव केवलः सन्‌ भ तप्वगत्था कटंवचनेन aur निरि इति गम्यते । दशितम्‌ परसतात्‌ काबरृत्सोथद्य aaa अुतिमल्वं, say विन्ञागा- ware वीजं चिदखधन्या face, auf दितोयमनृद्य तयेव निराचष्े। बदयप्यक्कमिन्धादिना। Waray सवचां safer तच हेतु स्दिः ae यदयमात्मे्व्विरक Saw प्रतिपादनात्तदेव प्रति- ्ातमृषपादितमिति योजना। रकस्नात्‌ प्रसवो यस्य रकस्िम्‌ प्रजया यस्य तद्भावादित्यथंः। समव्थानममेदाभिधानमिति वावत्‌ | WHMIS नाभेद इलाक्छिप्य परिहरति। ननु इव्यादिना। गतस्य du नास्तीति वाक्छेऽज्रेव मां माहितवानसि ्ानसरूपस्या- त्मने UAT बाद्रप्रसकादिति Aware मुनिराह । म at Ge इति । ave माषशकर वाकं, अविनाशो नाणखेतुशन्धः, wa उच्डि- fauat mae भवतोति अनच्डित्तिधमर्यः। इतीयं वोजं ठती- येन॒ मतेनेव निर्सनोयमिव्याह । यदपीबादिना। खाद्यमतदषे सत्भेदाकोकारात्‌ RAGGA न TH: ATCA मते त्वन्म्तामे- दादिच्रानस्य कारकाभावात्‌ स ve इति अखनसारित्वान्षग्भते * तद्ेजति Wee wre T° wife + पचस्येति qo कार पर पाठः। 2 8 ° Ree रन्रपभाभासिते। [ख*र।पा ०8] पर नाद्मनेार विद्या प्र्युपखापितनानरूपर चतर हाथुपाधि- fafarar मेरा न पारमार्थिक cared: सवर्वदाभ्तवारि- भिरग्युपगन्त्यः, षदेव सेोभ्येदमयं anita, एकमेवाडितींयं, श्रातीवेदं ad, wad सवै, इदं शव यदयमात्मा, नान्योऽ ताऽसि द्रष्टा नान्यऽतोाऽस्ति XB ईत्थेव॑ूपाभ्यः श्रतिभ्बः, सति- wy "वासुदेवः सवमिः" “Guyegifa भां विद्धि we Sy भारत। समं सर्वषु way तिष्ठन्तं परमेशरम्‌। दवयेवंरूपाग्छः । मेददर््भापवादाख “qanseradisea- सीति *नसवेदे wat: सद्टलयुमाप्नोति थ ee arta Tafa” CHAAR । “स वा एष AWA श्रा्माऽजरोाऽमरो- arated famed मक्त ब्रह्मात्मनि मृतपुवंगव्योक्धमिति परि- इरकशोयमित्यथः। किच पूवापरपयाखाचनया वाक्छस्य मुक्घात्षवर- त्वावगमात्‌ famed कल्पितमेवानद्यते इति ta वल्िङ्धेन जीवपर- त्वमित्याङ | आपि चेति। aay षदेव काशछत्खपश्स्येवादे वलय fai वीं acre, द्ध्रितमिति। are, खतिमच्जाच्। पुनरपि gfaafaaware | सदेपेत्यार्दिना। Vat मदो न पारमार्थिक डति प्रतिश्या सम्बन्धः| भेदाभेद प्ते जीवश्य जग्भादि विच्छर वनश्वा. सभ्रिषेधा न स्यादि्याह। सवार्षदति। wee wea तत्रम. या araize ब्रद्धेति fadid ara न erfeare) अन्यथा चेति। ष्मभदस्यापि सत्वात्‌ wemg भेदाभेदयाविंरोधात्‌ संश्रयः wW- दिव्या । diafedia) arg fadranrafaaa are) निरप- बादमिति। we ब्रह्यो्यबाधितगिखचयस्येव tratfefeardeaiaes einaary । fed आत्धन्तिकैकलवे fe प्रशा प्रतिङिता मवति ब — *मसवेद्‌ यथा पश्रिति Tee काण्पुन UTS! ft HiT Ste Rye wife — [अ ०र।पा०७] UIPCAG AAAS | ३९५ ऽग्डताऽभये। ब्रह्मेति चात्मनि खर्वनिक्रिथा प्रतिषेधात्‌, श्रन्यथां ग्व angel निरचवादविक्ञानानुपपनेः, सुमिखिताथोाभुप- wae निरपव्रादं fe few खवीकाङ्कानिवर्तकमात्मवि- wi दश्यते, “aermfamrryfatqarir’ दति च *aa:, “Wa RT AIR: कः RH एक्लमनुप्रश्छलः”” दति च feary- खचणसूतेख । fad च छेचन्नपरमात्मेकलविषये सम्यग्दभने §- WH: परमात्मेति माममाचभेदात्‌ Gayisd परमात्मने निलः परमात्रायं ewaiga इत्येवंजातीयंक श्रा्मभेदवि- matt sat विर्बन्धा निर्थकः। एका दवमाद्मा नममा WAST weurfanitan tia, हि शव्यं ज्ञानमनन्तं wy dt वेद्‌- सदामेदणारिति भावः। गन्‌ जीवपरमात्मानौ खता भित्र खपया- अनामबज्वाब स्लम्भकुम्भ दित्स आह | fea चति। we तद्ोष- वौावमाममेद cag जोवत्वेश्स्त्वादिनिमित्तभेदादि्याह। Tat होति | faq विद्यातव्नबडिरूपायां गुहायां सितो जीवा भवतिं तस्यामेब we निद्दितमितिश्चतेः। स्याने काव्नोव रव WATE | म शोति। काल्विरेकेकाभिति जीबसखयानादन्याभित्चः। मन्वेकस्यां गुहायां a1 fa न स्यातामित्यत are, न चेति। Seta प्रवेगेन जीवलवात्र मेदः। गन्वत्यन्ताभेरे जीवस्य wear ब्रह्मापि Ge खादतः स्यश्त्वास्पद्ल्वाभ्यां waz इति चेन्न दपर प्रतिविम्बस्यस्छुटत्व fa किम्बस्यास् टत्वबत्‌ कल्ितमेदेन विङडधमखवस्मायपन्तेः | ga. ae सेवा मायदश्तेां Taare | ये तिति | सोऽयमिति बन्तत्चमसो- वकार्यकारगदयसामामाथिकरणादन्यन्ताभेदो केदान्तार्थंसलद्धाध र्व निमेयससाधनं तस्य बधान aH Kad: |) किच्च भेदाभेदवादिना चानकरमन्यां कतकं are कल्पयन्ति, warfare दोषः | यन्त॒ छत. * afafcfa ade कारपुर Wz: + अयमिति का qe ge बलि। 332 Red स्तप्रभाभासिते। [ख ०र।पा ०४] निहितं गुहायामिति का्चिदेवेकां गहामधिरूत्येतदुक्ं, न च ब्रह्मणाऽन्यो गहायां fafearsfe < "तल्बुद्धा तदे वानुप्रा- fawa”’ इति अष्ुरव प्रवेश्रञ्रवणात, ये तु निर्बन्धं कुर्वन्ति ते वेदान्तार्थे बाधमानाः PATTIE सथ्यग्दशंनमेव बाघन्ते छतकम- fay मातं कल्ययन्ति न्यायेन च न सङ्गच्छनम्त टति॥ प्रकतिख प्रतिश्रादषटान्तानृपराधात्‌॥ २३॥ यथाग्युदयदेठत्वात्‌ war जिज्ञास्य एवं निःखेयरे- saga जिज्ञाख्यमिन्युक्, ब्रह्म च जगमाद्यस्ल यत इति खचितं, aq wad wequardiat ग्टतसवणारिवत्‌ मतिले कुलाखलसुवणंकारादिवल्िमिन्तवे च wart waar कमपि faafata तच्च यत्‌ क्रियासाध्यं तद्मिन्बमिति न्धायबाधितं। धस्माकन्वन यध्वं सस्य च्रानसाव्थत्वात्नित्धमुक्तात्ममाच्रत्वाञ्च मानिलः दाष इति भावः, तस्माग्भेत्त यीब्राद्ययं uenneafe समन्वितमिति सिड। प्रछतिख प्रतिश्ना। waaasare acta वक्षं ङतं सारयति | यथेति । as fe ब्रह्मणा बदिस्यत्वाये सामान्यत sua waqaqa तन बिष ब्रह्मणि छत्खवेदान्तसमन्वयं प्रतिपाद्य तत्ा- quae fa कट्टेत्वमाचम्‌त प्रकतित्वकर्टतोभयरूपमिति विश्चेषजि श्ासायामिदमार्भ्यत, aU च सामान्धन्नानस्य विेषचिन्तारतु व्वात्तनास्य सम्पत्निः। यद्यपि तदानन्तयंमस्य wa तथापि fafea- तमत्पयव दान्तः कटढमाच्खसरमतनिरासः स॒क्षर इति awa we लिखितं | लच्तर्खचस्याध्या यादिसङ्कतत्वाद स्याप्यध्यायादिसङ्तिः। प- वंच सवेविश्नणनप्रतिन्चाया मस्पत्वादा धस्य staid निरस्तं तद्यह्ध [आअ०१।पा ०४] WFCAGATAAS | Bee भवति faa: किमात्मकं orage: arted स्यादिति, aa fafanarcuda तावत्‌ aad स्यादिति प्रतिभाति, कस्मात्‌, ई्लापवंककटं वश्रवणात्‌ । ईलापुर्वकं fe ब्रह्मणः we- लमवगम्बते “a targa,” “a प्राणमङ्जत'* इत्यादिश्च तिभ्यः, two” कठत्वं निमिभ्सकारणेष्वेव कुलाखादिषु इष्टं, अने- ककारकपविका च क्रियाफलसिद्धिशाके दृष्टा, खच न्याय आदिकरतर्यपि um: संक्रामयिहु । ईश्वरलप्रसिद्धेख शराणां fe राजअ्ेवख्लतादीनां निमिन्तकारणलमेव केवलं प्रतीते तदत्‌ परमेश्वरस्यापि निमि्कारणलवमेव चुक्रं प्रतिपन्तुं । Hage अगल्छावयवमचेतन मग्रद्धच्च Tada, कारणेनापि aa oargedta भवितव्यं कार्यकारण्याः सारूणदः- Ara Wy चामेवंलक्षखमवगम्बते। “निष्कलं fafa जान निरवद्यं facet” इत्यादि श्रतिभ्वः। पारिशेग्याद्रहया eames प्रतिच्लाया ओयल्वादिव्धाछिपति। as fafa- चेव्वादिना। yarveawataatafe: we, डं्तापुवेकेति श्चवाश्चत्या sew निखितं, aaa awa प्रतिः कट. लवात्‌, at wnat स agafay यचा घटकता कुलाल Eau: | जगत्‌ fanaa कायत्वात्‌ acafeary | च्नेकति। aq बापादानमीशखस्त्वात्‌ साजादिवदित्याह। eacafa | जगत्रब्रद्ध- प्रह्तिकं तदिलचछबत्वात्‌, यदित्थं तत्तथा कुलाखविलश्चणघटवदि- are) wef, भिव्कलं निरवयवं, निष्क्ियिमचवं, श्रान्तमप- fcatfa, frcad निरखसमसतदोषं, वज्र हेतुः निस्ञ्लनमिति., gee ` रन्नप्रभाभासिते। [अ ०१।पा०४| णोऽन्धद्‌पादागकारशमश्ुद्यादि गकं शतिप्रसिङ्ध मभ्येपनन्यं ग्रहधक्रारशलन्नतेमिमिच्लत्वमाजे पर्यबडानादिति, एवं प्रात qa) wafay ख्पादानकारण्चच wana fa- fawattog ग कवलं fafawarceda, sara, प्रति- mesrarracreaa, एवं fe प्रतिक्नादृष्टानते Brat नो- पश्येत | प्रतिना तावत्‌ “उतत AATSWAATe! Sera ते भवत्यमतं anufanrd विज्ञातं” इति, aw cen fanraa sanacfamaata fanra भवतीति प्रतीयते AMTUTSTARTTUa Te खवविक्लानं waafa उषादानका- रशाव्यतिरेकात्‌ are, fafawarcercafatag are aife, शाकं तचः प्राश्वादतिरेक्रदश्रनात्‌। इृ्टाकोाऽबि "पश्चा rae afew स्यं fant स्वर दप चरर शं विकारो भामभ्रयं सटल्तिङेत्येष wel? द्परादप्नकारखमेषर एवाश्रायते, तथेकन खाहमणिभा सवै खाहमयं विज्ञातं खा- च्यद्ममतुख्यतमः-ू ब्वमि येः, सङि waa: aeamed fafaan ere) पारिशेष्यादिति | wefaae परधानं afcfaaa cafe- मग्धमानः faxraa । vafedfa । warcfafauaay: | रब- TRAST कारणे arcana wadtare| खवभिवि। कड ्प्मादपि camara किंन aifkaa ore | fafawarcaiz- afacmterfa | गट्दादीमामुपादानानां दृदटान्तलाह्‌ दान्तिक्षस्य ब्र- qa उध्ादानत्वं बाच्यमिद्याह | टदन्तेाऽपीति | ate aaa fawltt ब aquisedifia ameucantafieatrcetad. यहम [खअ०र।पा०४] WIT CHATTY | REE दकेन wefaemaa स्वै काष्णायमं fawrd स्वादिति च। तथान्यजापि “afea भगवो विज्ञाते सर्वभिदं fan भवतिः" इति प्रतिश्ना, यथा vfuanarrwe: संन्वमीति बू- न्तः, नैया “srafe eat ye श्रते मते विज्ञाते ce शये विदिते इति प्रतिज्ञा, ख यथा crater न वा- WIT WAT WHAT यश्छाय दुन्दुभेस्‌ गदेन दुन्दु भ्वाधातस्य वां शब्दा रीत दति Tere: | एवं यथासम्भवं प्रतिवेदान्तं प्रतिश्चादृष्टाम्तेा प्ररुतित्रसाधमेा अ्रत्येतये । यत दतोयमपि पञ्चमो “aal at carfa warts जायन्ते, इत्यव अनिकठुः प्रकृतिरिति बिश्रेषख्मरणात्‌ प्ररतिलचण एवा- पादाने इष्ट्या, निमित्तवन््धिष्ठाचन्तराभावादसिगन्त- ai यथा डि लाकं श्टलुवणादिकम्‌पादागकारणं कुलाल- wa: | गतिसामान्यं मुण्डकोऽपि प्रतिच्रादृद्टान्तावादइ। azarae. चापीति | ङद्‌ार ण्टकेऽपि तावा | तथात्मनीति | घटः स्फ रतीत्यन्‌ ware vafawefacaa विकारा न सन्तीति सेाऽयमर्थी यथा AS: स्यात्‌ तथा TAM स उच्यते। इन्यमागदुन्दु भिजन्धाच्छन्द्‌. सामान्यादाद्यान्‌ विद्येव्चब्दान्‌ सामन्ययद्सातिरेकय एयक ग्रहीतुं खाता A WHA, Garay तु Vea Gears: शब्द विष्ेषो ग्टहोता भवति, aw वा awa तदवान्तरविष्रेषणन्दा Bwiar अवति, अतः शब्दसामान्ययषशणयाद्ा विश्रेषाः सामान्ये क्वा, तददात्मभानभास्यघटादय आत्मनि afer इत्यथः। प्रतिक्ला- दद्छान्तानराधाद्िक्द्द्यणः परछठतित्दमक्का पञ्चमोञ्त्याप्याह। wa xfs) यतो वा इत्र wat aa xfs पश्चमी प्रकते Rea. Zoo शननप्रभाभासिते। [ख ०१।पा०) सुवणकारादौनधिष्टादमपेच्छ प्रवर्तते, मेवं ब्रह्मण उपादाग- कारणस खतेाऽन्याऽधिष्टातापेच्छाऽस्ति, प्रागत्पत्तरोकमेवादि- तीयमित्यवधारणात्‌, अधिष्टाचन्तराभावेाऽपि प्रतिन्ञाद्ष्टान्ता- नुपराधादवादितेा वेदितव्यः श्रधिष्टातरि ुपादानादन्य- सिन्ञभ्यप गम्यमाने पनरण्यक विश्चानेन सचविज्चानद्धा सम्भवात्‌ प्रतिज्ञादृष्टान्तापरोध एव स्यात्‌, तस्मादधिष्टाचन्तराभावा- दात्मनः कर्रलमपादाबान्तराभावाख vafas कुतखा- त्मनः कटल्प्रहतिले॥ अभिष्यापदेशाच् ॥ २४॥ अरभिध्यापदश्खात्ममः seanafae गमयति ““साऽकाम- यत Ty Ui प्रजायेय इति "तदेत ay at प्रजायेय'दति Ni तजाभिध्यानपर्विकायाः ख्ञातग्त्यप्रत्तेः कर्तेति गम्बते। बडस्यामिति प्रत्यगात्मविषयलात्‌ बहभवनाभिश्वानस्य प्रति- frafa awa ti ग्वयः। जनिकन्तुने जायमानस्य कायस्य प्रशृतिरपादान संचिका भव- तीति gare: | Saray फलं “अपादाने Teal” [पा ०२।६।२८] इति खात्‌ प्रष्टतो पश्चमोलाभः। रवं ब्रह्मबः परठतित्वं प्रसाध्य कलं साधयति । निमित्तत्वमिति | ww खातिरिक्षकचधिष्टेयं प्रहृतिल्वा- ग्ग्टदादिवदिव्याद्यनृमानानामागमबाधमाङ | प्राग॒त्यत्तेरिति। जम we ब्र्ेवेत्जापि at याजयति । खधिदाचन्तरेति ॥ रखकस्याभयसरूप्रकरसत्वमविरङधमिति सखक्रचतुदधयेन साधववि। कुतखेव्धादिना | खमिध्या |efeayen: ॥ [ख ०१।पा०४] शाङ्ग सत्रद्मसकमभाय्ये। 9०१ सासाञ्चोभयान्ञानात्‌ ॥ ९५॥ परकृतिलस्याय मग्यश्वयः Tag प्ररृतिब्रह्म यत्कारणं मा- WEBI कारणमपादायेोभ प्रलयप्रभवावान्नायेते “aarfe वा इमानि तान्याकाशादेव wud श्राकाशं भ्र व्यस्तं uf” इति । यद्धि यस्मात्‌ प्रभवति यञ्जिंख प्रलोयते तत्‌ तस्यापादानं प्रसिद्धः यथा ब्रोडियवादोनां ए्थिवी। सादिति चापादानान्तरानुपादानं खचयत्याकाश्चादेवेति। प्रत्यस्तमयखख मेापाद्‌ानादन्यच कार्यस्य TS: I आत्मकृतेः परिणामात्‌ ॥ २९॥ दतद्य॒प्रहतिब्रह्य यत्कारणं ब्रहमप्रक्रियायां “तदात्मानं quagen” tia आत्मनः aaa कटं च दर्थयति, श्रात्मा- नमिति कर्मत्वं खयमकुरुतेति addi कथं पुनः पृवंसिद्धख षतः aean व्यवस्थितस्य क्ियमानलं शक्यं सम्पादयितु, NAAN WTI CAC | श्याकाश्ादेवेस्ेवकारसचितमुपादानाग्तरा. मुपादानग्रबं साश्तादितिपदोन GAR TUAAifa योजना। आात्मसम्बज्िनी कतिः qmauata, सम्बन्धखात्मनः afa प्रति विष. यत्वमाख यत्व | मनु छृतेराञ्रयः सड भवति विषयस साध्यः। रकररोभयं विङडमित्याश्ङ्कते । कयं पुमरिति। यथा गदः सश्व- परिबामाभेदेन शतिविषयत्वं तदात्मन cary । परिणमादिति। wim ममिन्धविरोध इति Re: | सिडस्यापि साध्यत्वे ceraary | विक्षारात्मनेति । ay age qanafafs तोयया कावौ- तना साष्वलसब्ाऽख्‌ प्रतित्वं wat त्वन्धाऽस्विद्त Wy) खय- 3 Sex रलप्रभाभासिते। [ ख ०र।पा०8। परिशामादिति ब्रमः, vafagrsfa हि षश्चाद्या विशेषेण वि- काराक्मना परिशमयामासाद्माममिति। विकारात्मना 4 परिष्ामे aqrarg प्रतिषपखभः, खयमिति च विशेषणात्‌ निमिश्लाम्तरानपेखवषमपि प्रतोयते, परिणामादिति वा एयकलखचे, ABS: 1 tay प्रतिग्रह यत्कारणं ब्रह्मण एव विकाराद्मनायं परिणामः सामानाधिकरष्छेनाखायते “aq त्य चाभवज्िरक्रञ्चा निर्क्र च, द त्यादिगेति॥ योनिश्च हि गोयते ॥ ९७ ॥ दइतख प्ररूतिनग्र्म त्कार शं ब्रह्मये निरिल्यपि प्ते, वेदा- wy RATT Wed ब्रह्म Airc “agaarfs परि- पश्यन्ति धीराः' इति wi afaseyg vafaaea: समधि- गता लाकं एथिवी यानिरोाषधिवनखतीनामिति । ख्वोयानेर- fafa चेति। wee: छतिकमलापपादनाथं परिगमादिति ष्ट. व्धाखथाचान्ययापि awe; एक्‌ छचर्मिति। ग्ब्डूषट इति aa eq wafa परिबामसामानाधिशक्स्णणखमेः aga: प्रछतित्वमिन्बयः। सत्यं ward, eared yard, fran ae wel घटादि, afaca amare कपोातसरूपादिकं च ब्रद्येवाभवदिव्य्थैः॥ वत्र खच परिणमणश्ब्दः कायमाच्रपरः नतु सतकावात्मपरिगा- मपरः ठतदमन्धत्वमिति विवरतबादम्य aware यानिश्ब्दाख yvataefaary । यानिखखेति। कतार कियाशक्िमग्तं, ew निय. mat, YAR प्रशं AG पृं, यनि ows, wT ध्यानेन पश्चन्तीबर्धंः। मन्धनु पादामेऽपि स््रीयोनै योमिश्ब्दा दष्ट xan are) स्त्रीयो. नेरिति | दोखितमवयबश्ब्द्‌ःयः। tthe ख्ागमप्यसा भवति [ख०१।पा०६] WTC ATA | ४० णस्लवावयवदारे् गभ प्रह्युपादानकारणवं । कचित्‌ खान- वचगाऽपि योानिश्रष्दा दृष्टः, afre इन्द्र faut अकारोति ` वाङ्यञ्षात्‌, तत्र प्रछतिवचनता परिग्छ्ते “यथाणंनाभिः ड- जते Zed च" दत्येवंजातोधकात्‌ । तदेवं प्ररुतिलं ब्रह्मणः प्रसिद्धं) चत्पनरिदमुकतं terusa ada निमिसकारपोव्वेव geraifey Ga दृष्टं नापादानेचित्थादि तत्मल्यच्यते, न लेाकवदि्‌ इ faa, न हायमनमानगम्योऽर्यः *ब्रब्द गम्यलास्व- wrde यथाज्रन्दमिद भवितव्यं, शष्दयचेकिठुरोखर स प्रङ- तिल प्रतिपादयतोद्यवोचाम, यन्ेतस्सन्ये विकरण 1 प्रतिव- waa: ॥ एतेन सव्वं व्याख्याता व्याख्याताः ॥ BE ॥ - ईचतेनाशन्दमिद्यारग्य प्रधामकारणवादः wqava पुनः aga मतयेन्यादिश्ब्देनं ory, ऊशनाभ्यादिप्रछतदट टा म्तवाक्छग्रेष विराघादिव्याह। कचिदिति । शे इन्द्रतेतव निषदे उपवेशनाय योनिः खानं मया शखकारि कतमित्थेः। प्वपक्ताक्तानुमानान खम्‌- द्यागमनाधमाड | यत्प्रनरित्यादिना। नन्वनुमामस्य अत्नपे्तत्वान्र तया are Kaa खाह। नहीति । नगत्कता पक्षः Baq सिद्धति या ufa: सा शरीरजन्धेति दाभिविरोधेन निन्धक्ृतिमतोाऽन माना- सम्भवादसः BANA पक्तोकव्धानपादानत्वसाधने भवव्वेवापजोग्यया प्रकतित्वगाधकखत्या नाध cau, wea विलच्तण्त्वाट्रद्यणा अगदुपादानत्वमिति तच्ाह। qadfa) न विलच्डत्वादित्ारभ्ये- ay) खत उभयरूपं aca qua waatafa fess रतेन स्व व्याख्याताः | अस्याधिकरशस्य तात्पये Te ङ््मनु- * अन्द्‌ मम्यला सस्ति ato are पुर ae: | 1 परतिपाद्यिष्ाम दति ate: ` 3 ह 2 । 8०8 रन्नप्रभाभासिते। | अ ०९।पा०४] cating निरारृतः, ae fe पच्खोपाद्लकानि arfafe- fagraratfa वेदान्तेव्वापातेन मन्दमतोन्‌ ufaaraiifa स च कायंकारणामन्यतार्ण्पगमात्‌ प्रत्यासन्ना उेदान्तवारख देवलप्रष्डतिभिख कंसिद्धरग्बख जकारः खग्न्येव्वा्ितः तेन तत्म- fade एव यन्नाऽतीव कृते नाखादिकारणवादप्रतिषेभे। तेऽपि त बह्मकारणवाद्‌ पस्य प्रतिपकलात्‌ प्रतिषेद्धव्याः, तेवामणण- waa वेदिकं किञ्चिचिङ्गमापातेन मन्द्‌ मतीन्‌ प्रतिभायादि- ति, रतः प्रपागमल्लनिवडंणन्यायेनातिदि शति, एतेन प्रधानका- रणवादप्रतिषेधन्यायकलापेन सवंऽए्वादिकारणवादा पिपर fafagaar व्याख्याता वेदितव्याः । तेषामपि प्रधागवदश्रष्द- बदति | डदतेरिति। परधानवादस्य प्राधान्धेन निराकरये रेतूगाह। तस्य हडीवादिना। तद्यरवादि वादा उपेच्छडीोया दुबेलत्वादि त्व art) सेऽपि त्विति । faders कथं प्रतिपन्ता इन्यत खाइ । तेषामिति । सथा fe greta जगत्कारयत्वच्चापनाथें परिता पु्रमुवाच। Wet बटधानानां मध्ये unt भिन्धीति frat भगव इब्ुवाच पज्रः, पुनः frat किमच्र पष्यसीद्यक्ते न किश्चन भगव rary, तच पिवराऽबि- मानं न पश्चसीवयुक्कं, तया च न किचचनशम्दाब्छन्धखभाववादे प्रती. येते, WAM utara इति, णखवमसदबेदमग्र खासोदगे- स्बोयाजित्वादि लिङः zea) ्वच्रावादिवादाः ओता नवेतिसं- प्रये Tau रवादिश्यब्दबलाचछोता इति प्राेऽतिदिश्ति। Tara! खस्यातिदेश्तान्र wun ayaa न किद्धनासच्छब्ट याः प्रब- शाये,ग्यवश्ुपरलवादयण्रम्दस्य aquifer, तेषां बा- [अ०र।पा०९| शाह रब्रददखचभावये। ४०४ ताच्छब्द विराधिलाखेति) व्याख्याता व्याख्याता इति पदा- भ्यासोाऽध्यायपरिसमाश्चिं चातयति | इति ओमच््कछारोरकमोमांसाभाणे श्री मद़ाविन्दपृञ्यपाद्‌- भिव्यरो मच्छद्रभगवत्पादलते प्रयमाध्यायख wae: पादः समाप्तः ॥ *॥ ॥ ® | दति प्रथमाऽध्याखः समान्नः॥ॐ॥ दानां प्रधानवादवदओ तत्वं, ब्रद्ाक्षारडश्यतिनाधितत्वश्च, तस्माद्र दयेव परमकारयं, तस्िप्नेव सवषां वेदान्तानां समन्य डति fas | डति ओमत्पस्महसपरित्राजकाचाय खीगोविन्दानन्द्‌-भगव- ANTAHAT शासीरकमीमांसाव्याखयायां भाव्यरत्रप्रभायां प्रथमाध्यायस्यं अतुः UTS a 02k ॥ MUTT Gain: aK ॥ 11777114 9०९ र्लप्रभाभासिते। [ च्च ०२।पा०६] ॐ परमा द्मने नमः | UAHA षप्रसङ्ग द ति चेन्नान्यकमुत्यनवकाश- द्‌ाषप्रसङ्गात्‌ ॥ ९॥ प्रथमेऽधाये WAY: सवेश्वरो जगत उत्पल्िकारणं खल वादय Ta घटरुचकादोनां, उत्पन्नस्य जगता नियन्तुवेन स्वितिकारणं मायावौव मायायाः भ्रसारितस्य अगतः पनः खाक्मन्येवो पसंहारकारणमवनिरिव wafawe wauraz, स एवष स्वेषां न श्राद्मेव्येतदेदागकवाक्यसमन्वयप्रतिपादमेन प्रतिपादितं, प्रधानादिवादायाग्रब्दटत्ेन fatraat: इदा- at wae खतिन्यायबिरोधपरिषशारः प्रशानादिवारानाश्च न्यायाभासापषटडितलं प्रतिवेदान्तच्च र्श्यादिप्रक्रियाया श्र विगोतत्मित्यस्या्थंजातख्य प्रतिपादनाय दितोयाऽष्याय श्रा रभ्यते। तच प्रथमं तावत्‌ स्तिविरोधमुपन्यस्य परि- रति यदुं wea सर्वश्च जगतः कारणमिति ATEN xg aga Ta: | साष्यादिसमतियक्किभिने चलिते वेदान्तसिडाम्तमो निमलेविविधागमेरविदिते Starfe sare: | sawnufaaferafafaagaat च Karwar {लिन प्रथितोऽपि मामतमद्चन्तं Saale AF नामरूपे व्याकरवाणीति खतेनामतमद्वदपि सं्ामतिंव्धयाकताऽपि लिङ्गणसोरापाधिना कतति aa इति च प्रथितः प्रसिडधा ad प्रब्म- [weoxiutee] WITCH GSMA | ace कलः, Wwaraamsreveyia | सतिख तन्ास्या परमषि- प्रणोता अिष्टपरिग्टहीता, अन्याश्च तदनसारिष्यः waa, एवं सत्यनवकाशाः प्रस्च्येरम्‌, तासु BVH WTA Bae जगतः कारणमुपनिबध्यते, मश्वादिसतयस्तावशादनालख- रोनायिराजादिना धर्मजातेमापेकितम्थें sadaay: सावका- शा wate, we वणंस्यास्िन्‌ कालेऽनेन विधामेनापनयम- मोदुश्याशार इत्थं वेदाध्ययभमित्यं शमावतेनमित्थं ae- धर्मचारिणीसयोाग दृति, तथा परूषाथाखतुर्वफाम्रमधमीन्‌ भागाविधाभ्‌ विदधति, नेवं कापिखादरिद्धतीनामनष्ेये वि- षरोऽवकाग्ाऽस्ति, मेालखाधनमेव fe सम्यग्दशंनमधिङ्त्य ताः प्रणीताः, यदि तत्राणनवकाभ्ाः ख्यः श्रानयेक्यमेवार्खां प्रस मित्रं परमात्मानं मलप्रकतिनियन्तारं as इत्यचः | सतिप्रस- sta पुवंत्तराध्याययोगिषयविषयिभाषसङ्गतिं वक्तं ew कोतंयति। प्रथमेऽध्याव डति। लग्भादिदधघमारभ्य जगदुत्पश्यादिकारय ब्रद्येति प्रतिपादितं शास्रटच््रा विवित्यादिदचेष, स रखवादितीयः सवोा- wea श्यामुमाजिकमित्धादिना कारणान्तरस्याश्रातत्वं दशिंतमि- त्ययः र्वं प्रथमाध्यायस्यायेमनद्य तस्मिन्‌ विषये वियोघपरि- हार विषयिगं इितीवयव्यायस्यायं पादशः afya कथयति | रदा. wifafa | wa प्रथमपादे समन्वयस्य साष्यादिस्मतियक्तिभिवि- रोाधघपरिष्ारः क्रियत, डितीवपाद सष्याद्यागमा्मां भ्ान्तिम्‌स- व्वमविराघाय कथ्यते, ema पादे प्रतिवेदान्तं खृट्िश्चुतीनां जी वात्म- अतीनाख यमादिमहाभूतानां जशयक्रमादिकथनेनाविरोधः g. fama, waume fayndicadiat खविराध cay: | अयमे- वार्थः FSR UG BAA GWT | esc रुनप्रभाभासिते। [० श।पा ०९ aa, तस्मात्‌ तदविरोघेन वेदान्ता व्यास्यातव्याः। कथं पमः teanfew हेतुभ्य aga way जगतः कारणमित्ध- वधारितः Faw: खत्धनवकाशदोाष प्रसङ्गेन पनराकिष्यते | भवेद यमगा सेषः खतनग् प्रज्ञानां परतन्प्रज्ञास्तु प्रायेण अनाः argu श्त्यथ॑मवधारयि तु मशक्ुवग्तः प्रस्यातप्रणेटका स खति- BABA, ACSA च श्रुत्य थ प्रतिपिल्छे रन्‌ Werwa च या- स्याने न विग्स्यवङ्मानात्‌ खतोनां भ्रणेढषु। कपिखप्रश- तोनाच्चाषे ज्ञानमप्रतिरतं waa, अतिख्च भवति “wis प्र- wa कपिखं यस्तमये न्नानैविंभतिं जायमान ञ्च पण्छेत्‌ः' इति। “fda समति तकाभ्यामविराधाऽन्यदुख्ता। भतमेाक्तअरतेिङ्श्तेरप्यविरुडता' ॥ afr aaruta विषये विरोाधशङगसमाध्ययामात्‌ समग्वयाध्थावानन्तब- मविसघाध्यायस्य यक्षम, तच प्रयमाधिकर्कतात्ययमाइ। प्रथम fafa ओते समन्वये विरोाधनिरसाथत्वादस्य पादस्य खुतिशा- स्ाध्यायसङ्तयः खमतसख्या पनात्मकलात्‌ सवंषामधिकरबानामेतत्पाद- सङ्कतिः। अव्र waaay सतिविरोाधादुक्कसमन्वयासिडिः फलं सि डाम्ते वत्सि्धिरिति विवेकः | वच ब्रह्मणक्तवेदान्तसमन्वया विष स fa age विङ्ध्यते नवेति खुतिप्रामाणाप्रामाख्ाभ्बा सन्देहे पुवेपच्ठमाहइ | यदुक्तमिति तन्त्यन्ते gars तत्वान्छनेनेवि तन्तं शाखं wna पष्चशिखादिभिः Gran, र्वं सवि बेदान्तानामदयब्रह्यसमम्बये निस्यकाः wicaw तासामपि ्रद्यार्थकल्वमस्तोलखविराध इव्त STE) तास हौति। ननु साह्य ख तिप्रामाद्याव प्रधानवादग्रष् मन्वादिकाती AM ATE स्यादिबा- wg तासां धम सावकाशत्वात्‌ प्रमाणं स्यादिव्ाइ। मन्वादोवि। [अ०२।वा०९] WFCHAG AAAS | 8०६; तस्मान्नैषां मतमयथाथे wel सं्भाषयितु, तवौवषटमेन *4 asi प्रतिष्ठापयन्ति, तस्मादपि wees वेदान्ता व्यास्येया दति पुनराक्तेपः, ae समाधिनंन्वषर्यगवका ब्रदाषप्रसङ्गा- दिति। यदि खच्यगवंकाश्चदाषप्रसङ्धनेशरकारशबाद श्राजि- पेपवमण्न्या ई शअरकारणवादिन्यः खतयाऽनवकाक्राः प्रसब्येरम्‌ ता उदादरिथ्ामः | “aa तत्‌ खच्छमविन्नेयं"” शति परं my: प्रहत्य स Wat तानां @awafa कथ्यत दति ar “तस्मा दष्यकस्‌त्यन्नं fare fewer’? दत्याइ। aaa: जापि “ment परुषे ब्रह्मन्‌ fre सम्प लोयते"" TATE । तहिं सांख्थादिसमतीनामपि ua तात्पयण प्रामाखमस्त तत्वं तु अरोवेव्यनिरोाध इत्यत ary, मैवमिति | ave विकल्पनानपपन्ते- निरवकाश्ख्मद्यनुसारेण शुतिश्याख्यानमृचितं सावकाश्राच्िरवकाश्ं बलोय डति न्धायादिव्याष। तस्मादिति। अतिविरोाधें सव्यप्रामा- ग्रोदल्वात्‌ Faust न युक्त इति waa) कथमिति ये खात- क्य अन्यथ Ny waaay तेषामयं Wagar न भवेत्‌, साष्कयश्डेषु खडालुनान्तु भवदिव्याह। भवदिति | तेषामतोदख्ियायश्नानवत्वाञ् त्र अद्धा स्यादिव्याह । कप्मिलप्रग्टतीनाश्ेति | cael यो जायमान कपिलं जनयेदटषिं | प्रतं बिभ्टयात्‌ was पश्येत्‌ परमेशखरम्‌"' | इति- खुतियेाजना। यया साह्यस्मतिविरोाधाट्द्यवादस्त्याव्य इति त्याचखते तथा सखन्यन्तरविरोाधात प्रधानवादस्त्याज्य इति मयाखत इति सिडान्तयति | तस्य समाधिरिति। तस्मादद्णः सकाणा- दव्यक्घं मायायां लीनं Baran जगदिति यावत्‌ । रतिडशसवाक्षा. Ral प्रराणसम्मतिमा़ | अतखेति | प्रभवन्छस्मादिति प्रभवो aH हेतुः, aaa afafafa प्रलया लयाधिष्टानं, तस्नात कल॑रीश्ररात * सेते दति are Yo qr! + निष्किये दति awe) 96 ere रन्नप्रभाभासिते। [खन्शुपा०६] “श्रतख सङ्खेपमिमं sued मारायणः Faas पराणः | ससर्गकाले च करोति खे संहारकाले च aga wa: 0 इति पराणे, भगवद्गीतासु च “शश्र त्सस्य जगतः प्रभवः प्रलय- wu” दूति, परमात्मानमेव च प्रत्या पख्लम्बः पठति “तस्मात्‌ कायाः प्रभवन्ति संव स मखं बरा खतिकः ख नित्यः” दति । एवम- नेकः खतोव्वपीश्वरः कारणलेनोापादानत्वम च प्रकाश्चते। wfaraa प्रत्यवतिष्टमा नस्य सतिबखेनेवोन्तर प्रवच्यामि इत्य AMAURY ब्रदोषोपन्यासः । दशितन्त॒ अतीनामो- ्रकारणवादं प्रति तात्पयै, fanfare च इतीनामवश्च- कायाः ब्रह्मादयः प्रभवन्ति। सर्व मुलमुपादानं facfcarfa a प्राखतिकः qc: खतः स fre rau: aa afafacra: कि fafa नोक्छ इत्यत atw) Ofaraafa । Gatat faut विरोधं कथं तक्वनिगयकत्राह | II प्रधानादितराणि यानि प्रधानपरिणामलेन war ;क- feats मददादरीनजिन तानि वेदे लाके चापलभ्यन्ते, तेद याणि तावत्‌ लाकवेदप्रसिद्धलात्‌ शक्यन्ते wa श्रसाक- परुषेयत्वात्‌ योरषेयवाक्छानां खार्थखातितन्भूलानुभवयोः कल्पनया प्रामाण्यं श्चेयमिति व्यवहितं, परतः प्रामाण्यमिति विप्रकर्षः, अति- watfaia raat: | समयोाविंसेप्र fe निरवकाशेन सव. WT बाध्यमिह खतः परतः प्रामाखयेवेषम्यात्‌ भटिति fafaa- Wawa चानपसंजातविरोाधिना वेदवाण्येन विख्डसछृतेरेव बाध इति भावः। तस्मादिति विषेषादिदयचयः, मान्तिमुलत्वसम्भवादिति भावः। महदषङ्करो तावदप्रसिदी खङ्कार परतिकतवेन तम्मावाखप्य- प्रसिद्धानि ag न शक्यन्त इत्याह । इतरोषाच्चेति। मन मइतः ० ee Be ee * सिडमिति awe qo नाखि) t खार प्रामाण्यमिति a¥e qe mie ‡ निरूपितानौति awe qe पाठः। । [ख०२।पा ०९] प्राङरत्रह्मखबभाण्ये | 8९१ बेदप्रसिद्धलान्त॒ महदादीनां षष्टस्यवेद्ियायैखय म खतिरव- awd! यदपि कृचित तत्परमिव अवणमवभासते तदष्व- तत्परं arena शच्रानमानिकमपयेकषाः caw area THATATA BATIPATYMT ATS यक्रमित्यमिप्राचः, तसा- दपि ग सृत्यनवकाशप्रसङ्गे दोषः तकावष्टमन्त न विखचण- लादिल्यारभ्योकयिग्यति ॥ एतेन योगः प्रत्युक्तः ॥ ३॥ एतेन साद्य खृतिप्रव्याख्थानेन योगश्मृतिरपि प्रत्याखाता द्र ष्ट्येव्यतिदि षति, तचापि afafatraa प्रधानं खतन्व- मेव कारणं महदादीजि ख कायोणि ्रलाकवेदप्रखिद्धिानि Rea । waa सति समागन्यायलात्‌ पुवेणेषेतङ्गतं किमथे एगरतिदि श्छते,्रस्ि इ जाग्यधिका शद्धा सम्यम्द्‌ नाम्धुपायो हि यागा वेर्‌ विहितः “श्रोते मन्ता मिरिध्यासितव्यः' इति “चिर्क्रतं खाय समं रोर द्द्यादिगा चासनादिकल्यना- परमव्यक्कमिति श्तिप्रसिड्धानि महदादीनीव्यत ere) यदपीति। दषतात्ययमाङ | कायति | सांखस्मुतेमेहदादिष्िव प्रधामेऽपि पा ag नेति fawtaa cau, cieafsarasfa तदुह्धयङ्गीगां कयं बाघ Kaa ae) तकति। ब्रह्म र्णुक्समग्वयः certian विशष्छते न वेति सन्दे पवंन्धायमतिदिश्ति। रुतेन योगः vem: | अतिदेश्रत्वात्‌ पूवेबत्‌ सङ्ग्यादिकां Rea, पुवेथानुक्रनिरासं पुवंप्ल्माह। लि q- चेति। निदिध्यासनं योगः। fifa उरोग्मोवाशिरांस्यन्नताजि यस्मि ऋरीरे तत्‌ wad जिदद्नतमिति पाठखेष्छान्दसः, य्॒नोतेति wa: | ४९१ रतरप्रभाभासिते | [ष्ध०्श।पा०९] परःखरं agua” योगविधानं श्वेताश्वतर पनिषदि Ewa, fa- gift च वैदिकानि योागविषयाणि ससह उपलभ्यन्ते, “At यागमिति मन्यन्ते fecfafxaurcat’ इति, “faaraat यागविधिश्च wer? दति चेवमारोभि । भागणास्तेऽपि “we तक््नदभ्ेनाश्वपायो Gras”? दति खम्यग्द्‌ ज्रं माभ्यपा खलेनेव वोगा- ऽङ्ो क्रियते, a: सम्प्रति पन्नार्धकदेश्रलादष्टकाटिस्मरतिवद्यो ग- सःतिरष्यनपवद नीया भविव्यतोति । इयमप्यधिका श्ड्धातिर्‌श्रन निवर्त्यते | श्र्थेकदेशसम्प तिपन्तावष्यथकरे्रविप्रतिपत्तेः पृना- MIG Tata | सतीष्यप्यध्यात्मविषथासु Itz Alay स्च या गस्मल्योरेव निराकरणाय aq: छतः, सद्यागा fe परम- परषार्यसाधनलतेन लाके wear faey परिग्टदीता लिङ्गन ख्‌ श्रतनेापदडितै, तत्कारणं साद्या गाभिपन्नं भ्चात्वा <4 a -~------- `` ~ न कवलं ata विधिः चिन्त यामस्य चापकान्धथवादवाक्छान्यपि स- aitare | लिङ्कानि चेति | at पर्वक्तां धारणां योगविदो योगं परम तप इति मन्यन्ते | उक्तामेतां ब्रह्मविद्यां योगविधिं ध्यानप्रकारद्च रूढ प्रसादात्रचिकेता Wear we प्राप्त इति सम्बन्धः। योगस्भतिः प्रधा. arfeawinsta प्रमाबत्वेन Sarat | eater प्रामाजिक्ाऽ्य HOU योगरू्पा यस्यास्तत्वादिव्ययः। दकाः कतव्याः FACAA- my उव्यादिश्चतीमां वेदाविरडायंकलतवान्भूलुत्धनुमानेन प्रामाखमृह प्रमागलच्तसे | एवं येगस्मते्यागे प्रामाण्ान्तत््वां शऽपि प्रामाखमिवि प्र्वपक्तमनद्य सिडधान्तयति। इयमिति। ननु नोाडादिङ्तवार्र किमिति न निराष्टता इव्त wre, सतीव्वपीति। तासां प्रतारकत्वेन प्रसिडधत्वादशिष्धेः पयप्रायेग्टेरोतत्वाददवबाद्यवताचात्राप- [खअ०२।पा ०९] WITCH AS AAS | 8९७ waa -खर्वपाशेरिति। भिराकरणन्त्‌ म *साह्धसतिन्ञागेग वेदनिरपेक्तेण यागमार्भेण वा भिःजेयसमधिगम्यत इति। खति- fe वेदि कादात्येकविन्ञानादन्यजिःखेयससाधनमं वारयति “a- मेव विदिलाऽतिग्टल्युमेति नान्यः wat विद्यतेऽयनाय" cia देत्तिन fe ते aren योगाच नाद्ौकलवदर्िंनः। यन्तु दन aM तत्कारणं साद्य योागाभिपन्नमिति वेदिकमेव तज ज्ञानं ध्यानच्च साञ्जयोा गन्नब्दाग्यामभिलपेते प्रद्यासन्नेरिव्यवग- mai, येग Sia a विरध्यते तेनेष्टमेव wrgamaa;n: खावकाञलं | AQUISART Ws wT caaafeafante- gaa परुषस्य fange निगंणपरूषनिरूपणेन ag रभ्युप- गम्यते । तथा च योगेरपि “gy परित्रार्‌ विवर्णवासा मुष्डाऽ- परिग्रहः" इत्येवमादिश्रुतिप्रसिद्धमेव निटत्तिनिष्टलं vase पदेशरेनामुगम्यते । एतेन safe तकस्मरणानि प्रतिवक्रयानि, तान्यपि तकापपत्तिभ्वां तच््वश्नानायो पङ्खवंन्तीति चेत्‌, उप- ata भावः। तत्कारणमिति | तेषां प्रष्ठतानां कामानां कारयां सांखयोागाभ्यां विवेकथ्यानाभ्यामभिपन्नं प्रत्यक्षया पप्तं दवं Bret सर्व॑पारैरविद्यादिभिरमुच्यत इव्यथः । समूलत्वे खुतिदयस्य निरासः किमिति कत इत्यत are| निराकरणन्त्विति। इति tat, aa- fafa श्रेषः। प्रव्यासत्तेरिति श्रुतिखसांस्ययोागणटब्दयोाः सजातीय- gadufenteta यावत्‌। किं स्वरेषु Hasta tary | येन त्व्॑रेनति। ब्रद्यवादस्य कणमभक्ादिभिविंरोधमाशङ्चातिदि- ufa रुतेनेति | श्रुतिविरोधेमे्य्थैः। उपकारकबाधो न युक्त इत्या * सां ्न्नानेन का०। सांष्धदष्ेमग वधे०। 38 ७२७ रसलप्रभाभासित्ते। [Won UTR] gay नाल, meni वेदान्तवाक्येम्थ एव भवति “नावे दविग्मनते तं awe, तं ले परनिषदं aed एच्छामि"" दत्येवमा- दिणतिग्रः ॥ म विलछरषणत्वादस्य AMA शब्दात्‌ ॥ ४॥ ware "जगते निभिन्तं कारणं प्ररुतिखेत्यस्य Geared: छतिजिनिन्लः परितः, तकजिमिन्त ददानीमाकेपः परिदधि- यते। कुतः पनरस्िशबधारिते waa तकनिमिन्तस्ाके- पञ्यावका्नः। गमु धमं टव TWINGE आगमे भवितु atfa, भवेरयमवष्टम्मा थदि प्रमाणान्तरानवगाद् चाग ममाचप्रमेयोऽयमथेः Wee wa ध्मः, परिनिष्य- wer ब्रह्मावगम्यते । परिनिष्यन्ने च agit प्रमाणाक- राणामसख्यवकाशा चया एयिष्यादिषु। चथा च अतोनं परस्परविरोधे सल्योकवचेनेतरा Tawa, एवं प्रमाणान्तरविरो- सेऽपि तदभ्ेनेव श्रतिर्गायते। 1दृ्टसाध्येण चादुष्टमथें समपै- WH Isa उपकास्कः सन बध्यः किन्तु avian rary । वान्य पोति | तक्राईनमानं, तदनयाह्डिका यक्िर्पपत्तिः॥ खमु तीमामप्रामाण्छात्ताभिः समन्वयस्य न विरोध इति सिडान्तवि- कचयत्वात्‌ इत्तान वाद्‌ नास्याधिकरशस्य तात्ययेमाह | ब्रद्यास्येति। पुवप्रच्ठमाचिपति | कुतः पुनरिति। अनवकाश हेतुमाङ्‌| नन धमं NN AH श्वेति। मागाग्तरामपेच्ते वेदकसमधिगग्रे ब्रद्यण्यनमानातमकतकसया- oN दयोारि घव शात्तनाच्पस्यानवकाग्रः, भिद्रविषयत्वात्‌ तकवे बधः | * aaa: कारश्मिति wie | † इडसाम्पबेति ave are | [अर२।पा०९] शाङ्ग त्रद्मङ्जमाण्ये | 8१९ यन्ती युक्िरनु भवस्य सन्तिरथते, विग्रङब्यते तु ्रतिरेति- wars खाथामिधागात्‌। श्रनुभवावसागश्च ब्रहमविज्जान- मविद्याया निवतक माखसाधनच्च दुषटफलतयेग्यते | श्रुतिरपि “Saar waa.” इति श्रवणव्यतिरेकंख art विदधती तकंमष्यजारतंगयं दजेयति, wawatafaw: पुणराशेपः fin- यते, म विख लाद खेति। wen चेतनं wy जगतः wafa- रिति तश्लापपद्यते। कस्माडिलच्णलारय्य विकारस्य aaa: | ददं fe ay कार्यलेनाभिप्रेयमाणं angefaaad अचेत WANE दूष्यते, wy ख जगंदिल्णं Wat weg quai ज च विखच्षणले प्रतिविकारमावेो दृष्ट, न हि रच- कारये विकारा amafam मवति, शरावादयो वा सुवशं- प्रश्तिकाः, aca तु acfam: विकाराः प्रक्रियके, ge. सिस्य मानान्तर मन्बल्वारेकविषयत्वादिरोध इति pares wares | भवेदयमिति। खवष्म्भा cere: | मन्वेकविषयत्वेन विरोधेऽपि शुति- विरोाशान्भागान्तरमेव बाध्यवामिन्व खाइ । यथा चेति । urea दुबंशश्चतिबाधवत्रिरवकाशमानान्तरेख TAMIA सावकाश्रञ्चति- wri युक्चमित्यथेः। fay ब्रद्यसास्ात्कारस्य मेरे तुतवेन war- मस्ान्तरकुः तकं खस्वापरोच्लदटद्ान्तजोकरत्वेन प्रधानवदपरोच्ा्च॑- विषयत्वात्‌, WE पराख्यं कत्वादङिरक्मतसतकेव बाध्य रवाह | दृष्टेति । शेवि्ामाजेब परो च्चवयेति यावत्‌, अनभवखय ona दश्नेयति | अन्‌भकावलानचेति | For aaa मविरिनवर्च॑वादेन ade निकेमान्नद्व विधिविरोभान्भेवमिलाहश | सतिरवीति। रवं पूवं- we सम्भा चेतमत्र्यकार णवादिवेदानसमन्कयः, स्िखादिकं म चेबमपद्छतिकं कायंग्रयत्वात्‌ घटवदिति साख्वयागन्धाकेन विरध्यते म केति TRE खाते मुंलाभावर्त्‌ दु नं लतेऽप्यगुमानस्य खाननिमूलतयेन 8४ eRe - रुन्रप्रभाभासिते। [ख०श।पा०र] फैन सुवणाजिताः, तथेदमपि जगदसेतनं सुखदुः are fad सद चेतनस्यैव सखुखद्‌ःखमेरात्मकस्य कारणस्य कार ufagatfa न विखच्तणस्य ब्रह्मणः, ब्ह्मविखच्तशल- Qa जगताऽश्द्धचेतमत्दश्नादवगन्तव्यं। wee We जगत्‌ सुखद्‌ःखमेहात्मकतया प्रोतिषपरितापविषादादिदे- तलात्‌ खगेनरकाद्युचावचप्रपञ्चलाख। Wat चेदं जगत्‌ चेतनं प्रति का्यकरणभावेनेपकरणभावापगमात्‌, म डि साम्ये सल्युपकायापकारकभावे भवति, ग fe प्रदीपौ परख- रस्यापकुरुतः। गन्‌, चेतनमपि कायंकरणं airfares भेोक्तरुपकरिग्यति, न, खाभिश्टल्ययेरणेचेतनां सयैव चेतनं भ्त्युपकारकलात्‌। ये Was tana afcae बद्यादिरचे- तनभागः ख VATS चेतमस्यापकरोति न तु खयमेव चेत- नखेतनान्तरस्य उपकरोव्यपकरोाति वा, facfawar wa- तारखेतना दति ष्या मन्यन्ते, तस्मादचेतनं कार्यकरणं। पाबचल्यात्तन विशध्यत इति प्रत्युदाहरणेन पूवेपक्लयति। न विल. ्गत्वादिति। पवात्रषच्योाः समन्वयासिद्धिः तल्सिडिखेति परव. बत्‌ फलं, जगन्न तब्रह्मप्र्टतिक तदिलच्तत्वात्‌, qafenaw तच्च तत्मरृतिकं यथा गुदिलच्तणा रचकादय caw: | घखदुःखमेशाः. सत्वरजस्तमांसि, तथा च जगत एखदुःखमेडहात्मकसामान्वप्रह- तिकं तदग्ितत्वात्‌ यदिव्यं तत्तथा यथा ग्टदज्विता घटाद्व care} ग्टदेवेति । विलक्छणत्वं साधयति । ब्रद्यविलच्तगत्वद्धेति । यथा fe रक र्व afta: पतिसपन्न््यपपतोनां पीतिपररिवापविषादा- दीन्‌ करोति रखवमन्येऽपि भावा Ree: | as प्रीतिः aa, परितापः [अपार] शराङ्् ब्रह्य द्चभाष्ये | 8२१ न च कालेाद्रादोनां wana fafquarwafea, प्रसिद्ध खायं रेतमाचेतमविभागेा शाक, तस्राद्रहयाविखलशणलाखेदं जगत्‌ तत्परहृतिकं । योऽपि कशिदाचक्षीत अत्या जगतसेतन्‌- ग्रृतिकतां तदसेनेव समस्तं अगच्ेतनमवगमिग्यामि प्ररति- रूपस्य विकारेऽन्वयदभनात्‌, अ्रविभावनन्त॒ awe परि- शाम विग्रेषाद्धविब्यति, यथा स्यष्टचेतन्यानामप्याद्मनां खा- पमृच्छाथवस्थासु चेतन्यं म बिभाव्यते, एवं कालो द्रादीगा- मपि चेतन्यं a विभावयिय्यते। एतस्मादेव च विभावितला- विभावितलहतात्‌ दिशरेषाद्रपादिभावाभावाभ्याञ्च कायेकर- णानामात्मनाञ्च चेतनलवाविशेषेऽपि नणप्रधानभावा न fa Treat यथया च पार्थिवलाविरशेषेऽपि मासख्पादनादोनां प्रह्यात्मवतिंगो विश्चेषात्‌ परस्यरोपकारिलं भवत्येवमिहापि ufaafa, ufauranfafecaa wa न विरोद्यतश्ति। तेनापि कथञ्चिख्ेतनलाचेतमत्वखक्षणं विलच्णत्वं ofcfeaa | प्राकः, विधादा भमः, आदिपदात्‌ रागादिः उभयेखेत त्वेन साम्यादुपकार्यापकारकभावोा म स्यादित्युक्तं खामिग्ययाव्येभि- चारादिति wea) ननु चेतनमपोति। ग्टवयदे स्येव खामिचेतना- पकारुकत्वात्र यभिचार इत्याह । ने्यादिना। उत्वषापकषेश्रन्यवा- चेतनानां मियो नापकारकत्वमित्याङ | निरतिशया डति। aw दुपकारकत्वात्‌। अतचेतन प्रछतिकत्वबसेन जगच्चेतनमेवेत्ेकदेशि- मतमुव्धापयति। योऽपोति । घटादेख्ेतमत्वमनुपलब्धिबाधितं इत्यत ष्पाद | व्छविभावनन्त्विति। अतः कारमान्यपरिशामत्वात्‌ सतेाऽपि चैतन्यस्यानुपरलमििरिव्य्थः। खन्तःकरखादन्यस्य डच्छुपरागद प्राया- 9२२ सत्रप्रभाभासिवे। [ख.श।पा०१ nanfgaaeua fawous नेव परिष्धियते, *न वेत रदपि विखचणत्वं परिरठैः शक्यत care । तथालञ्च wet- दिति। अनवगम्यमानमेव Vz लाकं समस्तस्य aga: चेत मलं चेतगप्रजृतिकत्वश्रवणा च्छब्दशरणतया कवखयात्प्रखते, तच शब्दमेव विर्ध्यते, यतः weerefa तथालमवगम्बते। तथा- त्रमिति प्रज्टतिविलचणलवं कथयति । we एव विश्ानश्चावि- चामं चेति कस्यशिदिभागस्याचेतनतां saat चेतनाद्‌ दमशे विखच्चणमचेतनं जगच्रावयति। नन्‌ सेतनत्वमपि कचिद्चेतम- alfaaarat उतेदश्ियाणं शयते यथा, “खद्‌त्रवीदापोऽत्र वन्‌** इति, “तत्तेज tea ता ara ten” इति खेवमाद्ा क्तदिषया चेतनलश्चतिः, इद्धियविषयापि “a a प्राणा अदग्ेयसे विविदमाना बरह्म sa” इति “a इ वाचमृसस्तत् exe” इति चेवमाद्द्धय विषयेति | श्रत oat पठति ॥ मेव चेतन्याभिव्यक्तिनन्यदेति भावः। दच्यभावे वैतन्धागभिखक्गो ese | यथेति। खात्मानात्मनाखेत मत्वे खसखामिभावः कुत इवत GT) रतङ्ञादेवेति साम्येति प्रातिखिकखरूप विणे षाच्छेषशन- fad cai: यथा चेति। चेतनाद्चेतनभेदः कथमित्यत are! प्रविभागेति | चेतन्याभियक्यनमभिथद्छिभ्यामित््थः सर्व॑स्य चेतन- waaay wie परिषशस्ति। तेनापि कथञ्चिदिति, ङ्कारः त्यक्ता खचश्ेेख परिहरति न Garfeat| इतर. ेतनाघेतनरूपं Gage तथात्वशब्यटाचः। ताथ पत्तिः शब्देन wate ara) स्ुतिसाहङयान्र बाध्येदयत्तरख्क्रयावश्य wy" | atafa ॥ * म afer To | [खअ.र।पा०र) शाङ्कसब्रहमङ्बभाय्ये SRR अभिमानिव्यपदेशस्तु विशषानुगतिभ्यां ॥ ५॥ owe श्राश्रद्कामपनदति। न ee ग्टदत्रवीरिद्येवंजा- तीयकया श्रुत्या शतेदियाणां चेतमल्माशरडनीयं यताऽ- भिमानिव्यपदेश् एषः, ग्टदाद्यभिमामिन्यो वागाद्यभिमाजि- न्यञ्च चेतमादेवता वदमसंवदनादिषु रेतगोाचितेषु व्यवहारेषु व्यवरिगभ्वन्ते नग भतेदियमातरं। कस्मादननेषानगतिर््या। विश्षा fe भोका ग्तेद्धियाण्ाश्च खतना चेतनप्रविभागलक्षणः प्राग- fafea:, सरवैचेतमतायां चात नोपपद्येत । अपि च कीौषोतकि- मः MUS करणमाजाञ्ङ्ाविजिटकलये अरधिष्टादटचेतनपरि- गहाय देवताश्रब्देन fafsiafer “(को०२।९४) एता इ वे देवता श्रष ्ेयसे विवद मानाः दति “(के१०२।९१) ता वा एताः खवा र- वताः wre fa: sad विदिता? tha श्रमुगताख सवंवाभि- मानिन्यञ्चेतमादरेवता मन््ा्ेवारेतिहास्पराणादिभ्धाऽवगम्यन्ते “श्रभ्मिवोग्ब्धला म॒खं प्राविशत्‌” द्रत्येवमादिका च श्रुतिः करणे- ग्वनुयाडिकां देवतामनृगतां ॥ [अण्द]पाण्शे] शाङुर ब्रह्ासषभास्ये।| ४८७ ॐ परमा कमे TA: | रचनानुपपत्तश्ानृमानम्‌ ॥ ९ ॥ यद्यपोदं वेदान्तवाक्यानामेदम्पये मिरूपयितं wre प्र ou न तकशाखरवत्‌ कवखाभियैक्रिभिः कञ्चिन्‌ सिद्धान्त साधयितु दूषयितुं वा vow, तयापि वदान्तवाक्यानि Sage: सम्यग्दर्नप्रतिपशग्डतानि स्छादिदघ्नंनानि fa- राकरणोयानोति तदः परः पादः Wada | वेदान्ता्थंनि- Wag ख सम्यग्दशंनार्यतलात्‌ तननिंयेन खपच्चस्यापनं प्रथमं ङतं तद्धभ्यदितं परपचप्रत्याख्यानादिति। ननु म॒मृलृषां माच्तसाधनत्येम सम्यग्द्भ्रनमिरूपणाख सखपच्षस्थापनमेव कवलं कतुः युक्तं किं परपक्लनिराकरणेन पर विदेषकारणेन | वाढमेवं ॐ» GVA नमः | {कि A A SHARIA जेनाः पाखुपदतायः। यस्य तत्त्वं न जानन्ति तंवन्दे रघुपुङ्वं॥९॥. wafa सवंधर्मापपत्तिवत्‌ पधानेऽपि तदुषपत्तिमाश्रद्य निराचष्टे] CUMING नानुमानं। मनु मुम्तुशं वाक्धा्ंनिशंयप्रतिबन्ध- निरासाय वेदान्तानां area निखेतुमिदः शास््रमारव्य ag fare तया fafad, ततः पर प्तनिरासात्मकोाऽयं पादोस्मिन्‌ wre न aya, तत्रिरासस्य ममुच्वनपेच्ितत्वादिव्याच्िपति। यद्यपीति । पर- wafaciaca विना खपद्चस्येयायागात्‌ तत्‌ कतयमि्ाइ । तथा- fa | afe खपत्तस्धापनात्‌ प्रागेव wuquared कार्वमित्त ary | वेदान्तार्यति। वेदान्ततात्पयेनिबैयस्य फलवञ्च्रानकरणा- 38 8९८ रन्रप्रभाभासिते। [्छ०२।पा०२ तथापि महाजगपरिग्टदोत्ानि मदान्ति साद्यारितन््राणि सम्यग्द्ण्रनापदशेन प्रटन्तान्येपलमग्य भवेत्‌ कषाश्चिन््न्दमतो- मामेतान्यपि PRIMA AIT यानोत्यपेच्ा | तथा *युक्रिगाट- त्वसम्भवेब सर्व॑च्लभाषितलाच्च wer च तखिल्धतस्दसारतेप- पादनाय प्रयत्यते | ननु 'दू्तते न॑ शब्दं [श्र०९।पा०२९।८्‌०१५] “कामाच नानुमानापेचा' [श्र०९।पा०९।द्‌०९्] ‘gaa सवं व्यास्जाता व्याख्याताः [Woes Utes Axe] दति च पुवेचापि साख दि पत्तप्रतिषेधः aa: fa पनः कतकर णेनेति । az न्तभो वादभ्यद्हितत्वं | नन्‌ रागद्ेषकरणत्वात्‌ परमतनिराकरजं न miatafa wea! नज्वति। ततत्वनिख्यप्रधाना खल्वियं aurea, सत्वनि यंय परमतेव्वश्द्धां विना म सिध्यति, साच तेषु मान्तिम्‌- खत्वनिखयं विना न सिध्यति, सश्च xa mre विना नति खरङ्िडान्त- संरच्चणाथंत्वात्‌ प्रधानसिद्ययंत्वादयं पादोऽस्मिन्‌ we aya, सङ्गतत्वादीतरागेखापि कतव्य इत्धभिसन्धायोक्षाक्नोकारेख समाधत्ते । वाएमिव्यादिना | खपदेश्रेग याजेन, मन्दमतीनां तेषु खडानिमि्षानि agfa सन्तोति तच्चिरासाय यन्नः faaa rae: | खमतश्चडापर. HAASE A प्रधानसिद्याैत्वादङ्ोरतो, नाप्ययं † देषः, WaT EN {इ निरारादेवमावहति ननु तक्ननिर्णयेच्छया छत इति मन्तं iva wea, मभ्बोच्पेरिति। we साष्यादीनां swe गाहकदकणिरासाद ओआवतत्वमक्तं ala BUAIS ear: Waa wma भिर्स्यन्त इत्यभेदान्न qeafafieary) तदुच्यत इति। प्रघानमत्तेतभं जगदुपादामर्मिति साङ्कसिडान्ताऽच्र विधयः, सदि IBA म्नान्तिमृलो वेति सन्देहे सवंधमापपत्तेशचे्यक्तधमोां प्रधान ———— * युद्धिगाढ लसष्मावना सदं शभाषित त्वयद्धा अति Te Be! + देष tfa vic 2 ql [खण्र।का०2] शाङ्गरत्रह्मदचमभण्थे | , ४९९ च्छते साज्जादयः खपचण्यापनाय वेदा कवाक्यान्यण्दाइत्य सखपक्तागगण्ठेनेव योाजयन्ता Breed, तेषां यद्वास्यानं तद्मा- स्यामाभासं म सम्बगब्यास्थानसिल्धेताबत्‌ पव रते, द्डत वाकयनिरपे्ः ख तन्ध खद््िप्रतिषेधः क्रियत cae विशेषः+ तच स्का मन्यन्ते यथा घटश्रावादयो भदा गखदात्मतया- $म्बौयमाना ग्टर्‌ात्मकमामान्यूवंका लाके दृष्टाः, तथा सव एव MAHA भेदाः सुखद्‌ :खमेरात्तयाऽच्ोयमानाः सु- खद्‌: खमे दात्मकसामान्यपुवका भवितुमरंन्ति। य ्त्ुखदुःख- मोदात्मकं सामान्ये तत्‌ चिमणं प्रधानं रृदर्‌चेतनं Gare सम्भवात्‌ तदेवापादानमिचाद्तेपसङ्व्या प्रमाणमूलत्वं ala पूव पच्तमाइ | तच ergy xfa) ख{सडान्तक्ञानस्य परमतनिरासं प्रद्युप जीव्यत्वात्‌ पादयः सक्तिः परमतनिरासात्मकत्वात्‌ सवषा. मधिकरणानामेतत्पाद्‌ सङ्तिः, qo प्रमाणमूलमतविरोाधादुक्घश्ु- त्य्थसमन्वयासिडधिः पलं सिडान्ते afefafcfa ame xz मृलश्रेोतसमन्व यद्या चेत्वादस्य पादस्य श्रुतिसङृतिरिति fara: | भिद्यन्त इति मेदा विकाराः, ये विकारा येनान्विता्ते तव्मश्तिका xfa व्याभिमाइ। येति सवे कायं सुखदुःखमाहात्मकवसपटतिकं तदज्वितत्वात्‌ घटादिवदित्यनुमानमाइ। तथेति । किमयं प्रधानं परि- खमते त्राह | चेतनस्येति | अर्धा मेोगापव्गरूपः, wu खभावत र्व प्रवर्ततेनतु केनविश्चेतनेन Gea cad: | Aza [Lae Tq हेतुः न केनचित्‌ wad करणमिव्यनुमानान्तराणि तेरक्तानि स्ना cafa | तयेति । sa fe मेदानां परिमाणात्‌ समन्वयात्‌ wise: yaaa कार्यकारणविभागादविभागात्‌ वेखरूप्यस्ये्च्र कारिका- यां समन्वयादिति fay ered, facia बाख्यायन्ते। aa te च्िव्यादीनां भेदानां aca wanafe परिमितत्वात्‌ acaa, A च CUA साष्यवकल्यं asia: प्रामनभिखक्षघटादिरूपकायविश्ि- 88 2 ५०० ` रतप्रभाभासिते। [ख०्द।पा ०] URI साधयितुं ‘nen सखभावभेदेभेव विचि विकारा- wat प्रवतंतद्ति तथा परिमाणादिभिरपि fagaza प्र धानमनुभिमते। तच वदामः, यरि दृष्टाम्तवखेनेवेतज्निरूष्यते माचेतनं ara चेतनानधिष्ठितं खतन्छं किञ्चिदिजिष्टपरूषायथं- मिवेतेनसमथान्‌ विकारान विरचयत्‌ दृष्टं । गेप्राखा द्‌ ्यना- समविशारणश्म्यादयेा fe लाके प्रज्ञावद्भिः शिख्िभियंथाकालं त्वेन ग्टदोाऽप्यव्यक्षत्वात्‌ तथा घटादीनां nrcawfqa: प्ररत्तरमददा- दिकायोाणामपि कारणशक्तितः पठत्तिवाच्या, तच्छक्तिमत्कारयाम व्यक्तं | fag कारणात्‌ कायस्य विभागे जम्भ दश्यते च्ितम्टेत्तिका saa ततो az इति। रवमविभागः प्रातिनाम्येन प्रलये दृश्यते घटस्य गति- कायां लयः तस्याः चिते च्ितेस्ं अपां तेजसोदेते विभागाविभागी वैरूप्यस्य विचिचस्य भावजातस्य दृश्यमाने एयकपच्ती रते क्रचित्‌ कारये fara विभागत्वादविभागलाच ग्टदि घटविभागाविभागव- feau: | सिडधान्तयति। तच्च वदाम इति | किममु मानैः अचेतनप्रल- fond जगतः साध्यते खवन््राचेत॑नप्रद्धतिकलतवं वा, खादय fase. नता, अस्नाभिरनादिचिगुणमायाङ्ोकारात्‌, दितोये घटादिदृष्टान्ते साध्याप्रसिड्धिरि याइ | यदीति। खतग्बमचेतनं प्रतिर व्येतत्‌ cera. बलेन तदा निरूप्येत यदि cera: † क्षचित्‌ स्यात्‌, नतु ce: विदि. aaa: | खतन्लपदायेमा हइ | च तनानधिष्छितमिति। परकीयस्य सा- ध्यस्याप्रसिद्धमुक्ता स्ति पत्तं aa यदिचिवरचनात्मकं काथं तचेतना- धिषिताचेतनप्रछतिकमिति anfaare |) Refs) xe जमचेतनाधि- षिताचेतनप्रज्ञतिकं का यत्वात्‌ awafefa प्रयोगः। faaa fafeac. चनानुपपत्तिरूपं वोक्तं बाधकतकै वतुः जगतेः वैचिन्यमा इ । तयेति। वाद्यं एथिव्यादि भोग्यं खाध्याल्िकं श्योरादि च मागाधिदाममिति विभागः, प्रतिनियतोऽसाधारणाऽवयवानां विन्यासो twat यस्य तदि- * guufafa aie वघ qo wmfa + atwa दति Gro २ प०। [exter] UPCLAMATAN | Lor सुखद्‌;खप्रात्निपरिषहारयाग्धा रचिता दृश्यन्त, तथेदं जगद- खिलं पथिव्यादिनानाक्मफलापभागयोग्ये वाद्यमाध्याद्धिकं च शरोरादि मानाजाद्यज्वितं प्रतिभियतावयवविन्यासममेककम- फलानुभवाधिष्टानं दृश्यमानं प्रज्ञावद्धिः सम्भाविततमेः भि- स्पिभिमंनसाप्ाला चयितुमशक्यं सत्‌ कथमचेतनं प्रधानं रच- येत्‌ लेाष्रपाषाणादिष्वदृष्टवात्‌ । गदादिव्वपि कु्मकारा- द्यधिष्ठितेषु विश्ष्टाकारा रचना gaa, तदत प्रधानस्यापि न्थः इत्यं विचिषं जगश्चेतनानधिष्िता जडप्रछतिः कथं cate क- मपीत्य्थः। यश्वेतनानधिष्ितमचेतनं ay कायेकारीति aaa. तक॑मलभ्चतामाद | wets) चेतमाप्ररितेव Freire कायका- कारित्वादश्नादित्यथः। कष्चानादिजडषकछतिः चतनाधिषाता परि- कामित्वाग्भदादिवदितखादह) ग््दिति। नन ग्टदादिद्ृष्टान्ते इयमप्यस्ि च्छचेत नत्वं daatufsaagia, aq परिणनित्वेतारचेतनत्वमेव व्यापकं ग्टदादिखरूपान्षेनान्तरङ्त्वात्‌ नतु चतनाधिषखितत्वं यापक, तस्य ग्टदादि वाद्यकुलालादिसापे्त्वेन afecgara, तथा च परि- खामित्वेऽपि मृशप्रङृतेर्चेतनल्वधमणेव योम न चेतमता{धिणितववनेत्या- we निषेधति | न चेति । महानसट्षटान्तेऽन्तरङ्स्यापि awiaae- रूपस्य धमव्याप्रकत्वं ate तद्धितस्य वहिरङ्स्यापि वङ़स्तदक्ती्य- न्तर कत्वं Baas प्रयाजकं न भवतोति भावः faq यदचेतनं तश्चेतमाधिष्टितमेव परिणमते इन्धङ्ोकारबाधकाभावात्‌ wea श्र्य- गृग्रहाच्च तचाङ्ीका्यमित्याह | न चेवं सतोति। सुखदुःखमाङान्व- यादिति हेतारसिड्डिदयोातमायं ते चकारमाङ | न्वयादयनुपपत्ते- खेति | नानुमानं चयुक्तमिदयर्थः। afens: परि मायादि यहायः। Wat बाद्यत्वान्‌भवादान्तरस लाद्यात्मकत्वमसिडं afafauars \ न fe निमिन्तनेमित्तकयोारभेरन यागोाऽख्ि दणघटयेर्दशंन्द- * यङ्गमित्यन्वधः दूति Ste ९ got ५०२ रन्नप्रभाभासिते | [०२।पा ०२] सेतमाकराधिषितलवप्रब्क्गः, न च खद्‌ाचुपादानखरूपव्यपाच्र- येनैव धमेण मृलकारणमवधारणीयं, ब वाद्लकुशकारादि- व्यपाअ्येफेति कि्चिश्ियामकमस्ति, ग चैवं उति fafaf<- रुध्यते wea ॐतिरमुग्टद्यते *चेतवकारकलखमपलात्‌, अरतोा- रचमानपपन्लेख CAT: मा चेतनं अनत्कारणमनमातय्यं भवति। श्रन्वयाद्यमुपपन्तञ्ेति च ण्ब्देन Variety समश्विगेति। ब fe वाद्याष्याक्िकानां भेदागां waa qarerasaar- न्वः । faq यदि टे wea सुखादिकं छब्दादावज्धितं स्यात्‌ तर्हिं सबरविशषड सुलादिकमपलभ्येत घटे een वथापलनििस्स्लोतिषा- ग्यानपलब्ध्या शेत्वभावनिखवय rare, wareifa | विषवस्छेकत्मे(पि षरववास ना वचिन्यात्‌ कस्यचित्‌ सुखबदडिः कस्यचिडःखब ङः कस्यचि- wIwafecwasat विषयाः gamma म Harta: | र्वं खमन्धयादिर्ृत Sa दूषयित्वा ufcaianferqa दषवति। तयेति। बुद्धादीनां परिमितत्वेन संसगंपवंकत्वसिदडा संखटङटन्ध^कानि स- क्व रजस्तमांसि feufa wifea संसमासम्भवात्‌ न wofafs- रिति साष््यस्य ara: | किमिद परिमितत्वं, न तावद्‌एतः परिच्छेदः, TAMARA तस्याभावेन भावासिद्धेः, नापि कालतः परिष्छेदः, साहः कालस्या न ङ्गेकारात्‌ खविद्यागरसंसगेण सिडसाघनाच, नापि वस्ततः परिच्छेदः स्वादीनां परस्परं भिन्नत्वे सपि साध्याभा- वेन दभिचारादित्यार। सुत््वेति। aca कायंकारकविभागो यत्र समाप्यते aquafafa aq ब्रह्मणि मायायां at समाक्तिसभ्भवात्‌। नच यः कार्यस्य विभ्यः स चेतनानधिष्िताचेतने समाप्त इति at- पिस्स्ति सवंचाचेतनेष्ठ चेतनाधिष्ानदशंनादिन्माहइ। कार्येति। रुतेन विभागोऽपि areata) ay यत्परिमितं तदखक्छप्ररतिपुवंक- #*"षवेतगकारशसमपशादिति we Te | [खर पा००श] WFC | ४० ऽन्व उपपद्यते, सुखादोमामम्तरत्रप्रतोतेः शबष्दारीनाश्ज तद्रपलम्रतोतेः तज्निमिज्षलप्रतीतेखच शब्द्‌ द्य विशेषेऽपि च भाव- माविकिषात्‌ सुखाडिविशेषापखमेः, तथा परिमितानां भेदा- नां मृखाङ्कुरादीनां संसगपवंकलं दृषा बाह्याच्याद्धिकागां मेदानां परिमितलात्‌ संखगेपुवंकत्मनुमिमागख सत्वरजस्त- मामपि संखगं पुवेकलप्रबङ्ग > परिमितलाविभ्रेषात्‌ । कायं कारणशभावस्तु प्रेशापवेनिभितानां शयनाश्नारोनां Te tia म कार्यकारणभावात्‌ वाद्याष्यात्मिकानां भेदानामचेतनपूवकलवं wey aafad ॥ प्रवृत्तेश्च Pt sat तावदियं रचना afer ar vafa: साम्याव- waa wefa: सत्वरजखमसां श्रङ्गङ्गिभावरूपापत्तिविशि- मिति arent तस्यापि गुणेष्वनादिष परिमितेष अभिचारः, waa सदटृश्यारेव प्रकतिविकारभावाद्चेतनविकाराणामचेतनमेव प्रछतिर्ति निस्स्तं| चेतनाधिषश्िताचेतनप्रृतिकत्वेऽपि सादटश्या- पपत्तेः न विलच्शत्वादित्य्र सादृश्यनियमस्य निर्स्तत्वाश्च, रवं चेत- नाधीनकार्बशक्ठतः कायंप्ररत्तिसम्भवात्‌ शक्ितः vefafayaa- असिद्धमिति भावः॥ खतन्त्रमचेतनं कारणत्वेन नानु मातर्य्यं तस्य टखाथं प्रङत्तेरन्‌पपत्ते- रिति चकारेडामुपपसतिपदमनु वन्य उवं योाजनोयं। स्चनाप्रडत्याः का az rag प्रत्तिखरूपमाह। साम्येति । Tarai किल सान्या बद्धा AMA प्रलयः, तद्‌ न किचित्‌ कायं भवति प्रलवाभावप्रसङ्कात्‌ ०8 स्तरप्रभाभासिते। [ खख ०श।पा ०२] ठकायस्याभिमृखप्रटस्सिता सापि माचेतनस्य प्रधानस्य खत- म््स्यापपद्यते म्टदादिव्बदप्रंनात्‌ रथादिषु wi न हि ब्टरादया रथादया वा खयमकसेतगाः wa: Vast: कुला- खारिभिरश्चादिभिवागधिषटिता विशजिष्टकायाभिमखप्रटन्तया दुष्यन्ते Tarergufefe: ‘aa: प्रटृत्वमुपपन्तरपि रेता नाचेतनं जगत्कारणमनुमालव्यं भवति । मनु चेतमस्यापि प्रट्तिः Faq म दृष्टा सत्यमेतत्‌, तथापि चेतगमंयक्रख 1रथादेर देतमस्य प्रन्तिदृ्टा, गलवचेतमखंयक्रस्स Gave प्रठ- fagar, fa gata am afaa wefager ae a fa fare साम्य्यतिरूपरं वेषम्यं भवसि ततः कस्यचित गखस्याङ्धित्वम- इ तत्वेन प्राधान्यं कस्यचिदङ्त्वं waafaagiyara भवति, तस्मिन सति महदादिकायात्पादनाल्खिका प्रश्िः, तया विविधकायविन्धासो स्चमेति भेद इत्ययः गानां प्रकत्तिः चेतमाधिदानपविंका प्रत्ति- axufcuafuafeare । सापीति! fava aaa प्रठच्यनपपत्ति feuy:| केचित्त भेदानां प्ररत्तिश्रक्तिम्वाशधेतनानधिष्िताचेतन- पहतिकत्वमिति शक्तितः प्रत्तिरि ति fey याचन्ते | अस्यापि गेषु व्यभिचारः कार्यत्वे fasten च विरुडताप्रटत्तिग्क्रित्वे सति maa चघटादिष चेतनाधिषितप्रतिकत्वेनाक्तसाध्यविर्द्धेन व्यािदशंगादिति प्रठत्तख' इति aaa aifad | नन लाके खतन्त्ाचेतनानां प्रवन्यदश- नेऽपि प्रधाने सा प्रततिः सिथ्यतु aate टद्ाशेति | नमानशरणस्य तव guid विनाऽतीद्धियायसिद्धययोागादिति भावः| ननु प्रधानस्य प्रवुत्तिं खण्डयता चतनस्य wa प्रवत्तिवाया सा न aafa सांख्य wya | नन्विति | ुडचेतनस्य प्रवक्ययोागमङ्नेकरोति | aafafa तदि कंवलस्याचतनम्य vafafafecaut खृद्छायागात्‌ agit तथापीति | कवलस्य चेतनस्य प्रवत्तावपि चेतमाचेतनयोामिंथः सम्ब- मा जा ee ee * इत्यतः tla का० awe | † रथादरिति que ate qe mie | [ अ०२।पा ०९] WITCAATAAAY | ४०९ उत ययु दृष्टा तस्येव सेति। ननु यस्िन्‌ दृश्यते प्रटत्ति स्मेव सेति य॒क्रं उभयोः प्रत्यच्लात्‌, न त्‌ प्रदत्याञ्रयलेन केवलस्े- तमे रथादिवत्‌ Was: प्रत्याखरयदे हादिसंयक्षश्यैव त॒ चेत- नस्य सद्धावसिद्धिः केवखाचेतनरया दिषैलक्ष्यं *जोवटे शस्य दृ्ट- मिति, श्रत एव च प्रत्यत देरे सति 1 चैतन्य दर्थगात्‌, अपति चादर्शनात्‌ देषद्टेव चेतन्खमपीति लाकायतिकाः प्रतिपस्लाः, तस्ममादचेतनस्धेव प्रटृस्सिरिति। तदभिधोयते, न wat यसि- चरचेतने प्रटृन्तिदृ ते न तस्य मेति, मवति तु तस्येव षा, सापि चेतनाद्धवति दूति ब्रूमः, तद्धाषे भावात्‌ तद्भाने चाभावात्‌। यथा काष्टादिष्यपाश्रयापि द्‌ाप्रकाशादिलक्षणा विक्गिवाऽन्‌- पलभ्यमानापि चकवले ज्वलने ज्वलनादेव भवति away दर्भ- vata खृट्िप्रडस्तिरिति भावः । शमं वेदान्तसिडान्तं सांख्यो दूषय- fa, मग्धिति। स्वा प्रठत्तिरचेतनाश्रयेव cor न त्वचेतनसम्बन्धेनापि Gare कचित्‌ पटत्तिटद्धा तस्मान्न चेतनात्‌ खष्टिरिलर्थः | मत- इयं set मध्यस्थः च्छति । किं पुनरिति | यस्िश्रचेतमे रथादौ प्रडत्तिं्टा awa सा न चेतनस्तच हेतुरिति किं सांख्यमतं साधु उल येने चेतनेनाश्वादिना संयोगादचेतनस्य प्रटत्तिस्तत्रयक्ता सेति वेदान्तिमतं वा साध्विति ward: | सांख are | नज्विति। उभयोः प्ररसिखदाखय्येस््ि्धः; casa प्रत्ते रपपन्तावटृटचेतनप्र- इत्तिन कल्येति भावः | खात्मनेऽप्र्च्तत्वे कयं सिद्धिस्तवाड | पठ- सीति । stave र्यादिभ्यो वेलच्तण्यं प्राणादिमन्वं fey ट्ट {मति कृत्वा चेतनस्य {सड्िरिचन्वयः। नीवद्हः सात्मकः प्राजा दिमत्त्वात्‌ वयतिरेकेड रथादिवदिव्यामसिडिरित्यः | ददप्रटति * जोवदे इस्येति का, ao! † सेतन्दति टका, 8r ४०६ | रतप्रभाभासिते। [अ०्र।पा०्‌] ara तददियोागे wear तदत्‌ लोकायतिकामामपि चेतनं एव दे देाऽचेतनानां रथादीनां प्रवर्तको ge इत्यविप्रतिषिद्ध चेतनस्य प्रवतंकलं | ननु तव दहादिषंयक्रस्याणात्मने विक्ञान- सखलरूपमाचाव्यतिरेकंण प्रटत्यनुपपन्तेरमपपन्नं प्रवतंकल्मिति चेत्‌, न, ्रयस्कान्तवद्रपादि वच प्रटृत्तिरडितस्यापि प्रवतक- त्व पपन्तेः | यथाऽयस्कान्ता मणिः खयं प्रठन्तिरहिताऽ्ययसः प्रवतंका भवति, यथा च खूपादयोा विषयाः खयं waft fear रपि चललृरादीमां प्रवतंका wafer, एवं wafer हितोऽपोखरः सर्वगतः श्वात्मा wim: सवक्क्रिख्च खन्‌ सवे अवतयेदिव्युपपन्न, एकलात्‌ अरदत्यभावे म्रवर्तकलानपपत्ति- खाञ्यादन्धेन Ria सदहभताप्रखसित्वाथयप्रटत्तिवत raza नान्तसर्चनाय प्रटश्याञख्येत्यक्तं, सद्धावसि्िरंव न प्रवतंकत्वमिस्े. qatar: | अनुमितस्य सद्धावमाकचैग yvafteqe aaa हेतुत्वप्रसङ्ादिति भावः। aren verse चावाकाडां wari fayfaare । aa wafa, अप्रयश्तत्वादेवेद्य्ः। टदेषान्यातमनः प्रयक्ततवे भ्नमासम्भवादिति भावः। दशनात्‌, प्रत्तिचैतन्धयोारिति- We: | प्रडत्तिं प्राच यत्वमचेतनय्येवे ्यक्तमङ्कोटख चेतनस्य प्रयोजकं सिडान्ती साघयति। तदभिधीयत डति र्थादिप्रत्तावश्ादिषे- तनस्यान्वयच्यतिरेके Bel, ताभ्यां चेतनस्य प्रवर्तकत्वं वाद्यानामपि amafaare । जाकायतिकानामपीति। यः प्रवर्तकः सः खयं प्र त्तिमानश्वादि वदिति आाप्ेरातमनि वयापकाभावान्न प्रवतंकत्वमिति किच्छ ते। नन्विति । मण्यादा व्यमिचारत्र व्यान्निरिति परि- इरति । नति। वस्ततः रखकत्वेऽपि कल्पितं दतं प्रवत्धमस्तोत्घाह | नाविद्येति। विद्यया कल्पिते नामरूप्रप्रपल्े तयेत्राविद्यारूपया [अ०९।पा०२] शाङ््रब्रहमद्धवभाष्ये | च ०७ रिति चेन्न, अविद्याप्रतयुपस्वापितमामरूपमा यावेशवभेनासृत्‌ waned, तस्मात्‌ सम्भवति प्रत्तः सर्वञ्ञकारणत्ये न त्वे तनकारणएले॥ पयेऽग्बुवच्वेत्‌ तत्रापि ॥ ३॥ स्छादेतत्‌, यथा चीरमचेतनं खभावेमेव वल्छविदद्यये प्रव- तेते, यथा च जखमचेतनं खभावेनेव खाकोपकाराय स्यन्दते, एवं प्रधाममथचेतनं खभ वेनेव पुरुषार्थसिद्धये प्रवर्तिग्यत इति, नैतत्‌ wy | यतसचापि पयोऽम्बुनाञ्ेतनाधिष्ठितयारेव प्रत्तिरित्यनमिमीमङ, उभयवादि प्रसिद्धे रथादावदेतने क- वे प्रटत्यदशनात्‌ | MTETY “Aroq तिषठन्नद्योऽन्तरो यो- ऽपेऽन्तरो यमयति एतस्य वाक्तरस्य प्रशासने afi प्राच्या- ऽन्या नद्यः waa’ Tamas समस्तस्य लाकपरि- स्यन्दितेश्रराधिठिततां araata, तसात्‌ साध्यपचनिलिक्त- त्वात्‌ पयोऽम्बृवदित्यनुपन्यासः, चेतनायाञ्च धेनाः 1 ेरेनेच्छ- या पयसः प्रवर्तकलेापपन्तेः, वत्छचाषणेन च पयस श्राय मययाय च्धावेणख्खिद्‌ात्मनः कल्पितः सम्बन्धः तस्य वशः aay तेना- न्तयामित्वादिकमीश्वरस्येन्यक्तत्वाप्न चोद्यावसर इव्यर्थः | अनादिजटस्य प्रटत्ति्ेतनाधीना प्रत्तित्वा्रथादिप्रत्िवदिति fad, aa stot यभिचारमाश्रद्च तस्यापि cana ara, मानादागमेन च साध्यसिद्धेमं व्यभिचार इति खतं वाचषे |; we तदित्धादिना। साध्यपकच्तंति। साध्यवता ada तुल्यत्वादि्यर्थं | शन्‌ पन्यासो न वयभिचारुभूमिरिति यावत्‌| att प्रवत॑कत्वेन सन्धा * योऽप्सु तिष्ठन्‌ येऽपान्तर दति का° quel + लेरेष्छयेति ate aye, 342 ५.० रुतरप्रभाभासिते। [अण्श।पा०श) भाणलात्‌ | म चाम्बुभाऽपणल्यग्मनपेा निखभ्दम्वा्पेखलात्‌ OUTS | चे तनापेचलं तु सर्घपरोपदभिंतं। 'खपसंशाररश्ेना- सेति चेन्न स्षोरबद्धिः [२।१।ख०२४।] इत्यव तु atafafae- facaaata wind कायं भवतीष्येतल्लाकद्ष्छा निदितं, w- MTA एनः सवजेवेश्वरापेच्तलमापद्यमानं न पराणद्यते॥ व्यनिरेकानबस्थितेश्चानपेक्त्वात्‌ ।। ५॥ साङ्यानां चया गृणणः साम्येनावतिष्ठमानाः Wala, नतु agfataw प्रधानस्य vada निवतकं वा किञ्चिदाद्यमपे- च्य मवसितमस्ति, परषस्टदासोनेा न प्रवतंको न निवतेक दति, अ्रताऽनपेन्तं प्रधानं, wagers कदाचित्‌ प्रधानं मरदा- द्याकारेण परिणमते, कदाचिन्न परिणमत दृत्येतदयुक्ं, ईश रस्य तु सर्वश्नलात्‌ सवंश्क्तिमत्वात्‌ महामायलाख WER yam म विरूध्येते ॥ are न व्यभिचार इत्याह । चेतनायाखेति | उपदशितिमनमाना- saat इति शेषः | खकारस्य 'च्तीरवद्धिः (तच्रापिः इति च va: मूवपरपिरोधमाश्छ्य लाकटच्या WATT च खूचदयमित्यवियाध- माह | उपसहारति। wea प्रधानस्यापि uate कम पर्षा वा प्रवतक TATU BF प्रत्तं तद्लाचरे। सांख्यानामिव्ादिना। पधानव्यतिस्कय कमयेऽनव- faa: परुषस्यादासी नत्वात्‌ कदाचित्‌ खृष्िप्रटत्तिः कदाचित्‌ प्रलय इव्ययक्तमित्ययंः| कमणाऽपि प्रधानात्मकस्याचतनत्वात्‌ सद्‌ऽसत्लाद् म कादाचित्कप्रडत्तिनिखामकत्बसिति भावः [अण्दापा०्श्‌] ` शाङ्रजङदवभाय्ये। wed अन्धचाभावाच्च न ठणादिवत्‌ । ५॥ स्यादेतत्‌, यथा euqwmareare निमित्तान्तरनिरपेकं खभावादेव शकोराद्याकारेण परिणमते, एवं प्रधानमपि मद- दाद्याकारेण परिणंस्यतदति। कथं निमित्तान्तरनिरपेक्तं ठ- widifa गम्यते, नि्मित्तान्तरान पलम्भात्‌ । यदि fe 1किञ्चि- निमिन्तान्तरमुपलभेमडहि तता यथाकामं तेन तेन भिमिन्तेन दणाद्यपादाय चीरं सम्पादयेमदहि, नतु सम्यादयामे, तसात्‌ खाभाविकसुणादेः परिणामः तथा प्रधानस्यापि खादिति, च्रचेच्यते, भवेत्‌ द्रणादिवत्‌ प्रधानस्य खाभाविकः परिणा- मे यदि दणदरपि खाभाविकः परिणामोऽश्युपगम्येत न ae पगम्यते निमिन्तान्तरोपलमेः । कथं निभित्तान्तरोापलधि- रन्यत्राभावात्‌, सेनेव gage दादि चोरीभवति न प्ररीण- मगड्ददाद्यपयक्रं ati चदि fe निनिंमित्तमेतत्‌ स्याद्धेनशरौ- र सम्बन्धाद्‌ न्यत्रापि ददि नीरोभवेत्‌। न च यथाकामं मागुषेनं we सन्पादयितुमिल्येतावता fafafad भवति, भ- वति fe किञ्चित्‌ कायै मानुषसम्पाद्यं किञ्चिटैवसम्पाद, ayer अपि च शर्ुवन्धेव सोचितेनापायेन दणाच्यपादाय शीरं पनरपि रन्तया- बद्धायामक्ुद्यः रूपरूपिनाख wand खत दद्युक्रमि्ययेः। yak रन्रप्रभाभासिते। [ख०2।पा०९] अब्दप्रत्ययदशंनात्‌ तयारस्िलमिति चेत्‌ म, एकत्वेऽपि ख्य- वाद्यषूपापेक्तयाऽनेकश्रव्दप्रत्ययद शनात्‌ | यथेकोाऽपि सन्‌ देव- TUT SH खरूपं सम्बन्धिरूपं चापेच्यानेकशब्दप्रत्ययभाग्भ- वति aan ब्राह्मणः ओजियोा वदान्यो बालो युवा खविरः पिता पचः rar भ्वाता जामातेति । यथा चेकापिस्तोरेखा स्धानान्यत्वेम भिवेभ्वमानेकदश्र्तसष्खा दि न्द प्रत्यभेद मन्‌- भवति तथा सम्बन्धिनेरेव सम्बन्धि ्रब्द प्रत्ययव्यतिरेकंण संया- गसमवायश्रब्दप्रल्ययारलं ग व्यतिरिक्रवस्लस्तिलवेन दत्युपखयि- लचशप्राप्रस्छानपखबेर भावे वस्वन्तरस्य । मापि सम्बस्िविष- यले सम्बन्धश्रब्दप्रद्यययाः खम्ततभावप्रसङ्गः, खरूपवाद्रूपा- पेचयेव्युक्रात्तरलात्‌। तथाणात्ममनसामप्रदे्नतान्न संयामः पवपरमाग्वोः संयोगनिरासेन qaufefsficer, dae, दात्मनागनां सयागोाऽगघ क्रियाषशेतुरात्ममनसोाः Ayu बद्याद्यष- aatfantca निरस्यते। तथारवात्मेति । निरस्तमपि कख्ितप्रदश- पचछ्मतिप्रसङास्थदोषान्तरं Te, पुनर्द्धावयति | कल्यिता इति। कल्प नमः ऊद्िताथाः सन्ताऽसन्तो वा fedtaa संघागसिडि खखाभावयोरेकच ठश्यवच्छदकासत्वादादये geass aaryfaty Tey: ऊहस्य सखाधीनत्वात्‌ प्रभुत्वं निरवधित्वं वत्छम्भवावेत्धथंः। aqera_ सवंसििस्तदा ˆ पदाथ बन्धमुक्तिनियमा aucfaare | न चत्यादिना। सयोगं दूषयित्वा समवायं दूषयति किश्चान्यदिति। ana Saute उच्यत इत्ययः संश्चषः Gaye: | यत रकषाकषंणेनापरा- que तस्यान्‌ पपस्िरित्थैः। qaai निरुवयवासमवेतं सावयवल्वा- दाकाश्समवेतभूमिवदिति भावः। नन्‌ Gunga वरा- [खअरर।पा०श] शाह र ब्रह्मङकभस्ये। 11 | समावति, प्रदेशवता TAG प्रदेश्रवता द्रव्यान्तरे संयाग- दशनात्‌ । कल्पिताः प्रदेशा श्रण्वात्ममनसां भविय्यन्तोति चेत्‌ न, प्रविद्यमानायंख कण्यनायां सवार्थशिद्धि प्रसङ्गात्‌, इयानेवावि- माना विरद्धाऽविर्द्धा ard: water नाताऽधिक इति भियमे देलभावात्‌,कच्पनायाख खायत्तलात्‌, प्र्डतलषम्मवाद्। न च aufan: afew: षड्भ्यः पदार्थेग्वाऽन्छेऽधिकाः wi सशखं वाया ने कल्ितव्या इति निवारको ₹ेतुरख्ि, तस्माद्‌ यस्मै TH यद्‌ यद्रो चते तत्तत्‌ सिध्येत्‌, कञ्चिक्तपालः प्राणिनां दुःखबडलः संसार एवं मन्छदिति कल्पयत्‌, अन्या वा Tat मृक्षागामपि gait कच्पयेत्‌, कस्तयोनिंवारकः स्यात्‌ | fagragrat परमाणुभ्यां भिरवयवाग्यां सावयवख yus- खछाकाञचेनेव संसेषानपपन्तिःःग WAITS ए्थिवयादीनाञ्च जतु- जितत्वं न स्यात, सम्बन्धं विना तदयोगात्‌, म च संयागादासिवत्वं कायं. अर्थस्य wma संयागादिति wae | कार्यत | wafafanrcarcar- दादाख्रयाश्रयिभावानुपपत्िरिष्टेति परिहरति | मेति। भेदात्‌ तद्भाव इति acai प्रत्याह । इतरेतराश्चयत्वादिति। कथं afe कार्यस्य कार- ािततवव्यवदहारः कल्यितभेदादिय)इ | aceasta | परमाभूां निरवयवत्वमप्ययक्षमिव्याहइ | fafa) परमाणवः सावयवाः ल्य. त्वात्‌ घटवबदिपच्त तेषां दिग्भेदावधित्वं म स्यादात्मवदिख्यंः। मनु परमागवपे च्या याऽयं प्राची दकिशे्ादिदिग्भेदव्यवदटारस्तद वधि- त्वेन येऽवयवाख्लयाच्न्ते त Ta परमाडवत्तेऽपि सावयवाख्ेत्‌ तद्‌ वयबा ख्वेति, रवं यतः पर न विभागःस रण्व निरवयवः परमाङ- feta ura । viefafa ¦ परिषरति | a wats) यमर्थः यत्वा. uae स्त्रप्रभाभासिते। [च्०श्‌पा०] काष्टवत्‌ संदधेषोऽस्ति, कार्यकारणद्रव्ययोराञ्चिता्रयभावेोऽन्य- था नापपद्यत Ta SVQ: समवाय दति चेत न, Tat- तराञ्रयलवात्‌। काकार ण्यां भेदसिद्धावाञ्िताञ्र यभावसि- द्धिरा्िताश्रयभावसिद्धि च aatacfafg: कुष्डवदरवदिति इतरेतराश्रयता स्यात्‌। नहि कार्यकारण्योाभेदः आ्रञिताग्र- यभावा वा वेदान्तवादिभिरभ्युपगम्यते, ATU CATA कार्यमिच्यम्युपगमात्‌। किञ्चान्यत्‌ घर माणुनां परिच्छिन्रलात्‌ यावन्त्यो fam: Teal TH aT तावद्धिरवयवेः WAITS |S: सावयवलादनित्यासेति भित्यवनिरवयवलाभ्युपगमेा बाध्येत, ute दि ग्भेदभेदिनोऽवयवान aie त.एव मम परमाणव दति चेत्‌ न, खूखद्धच्छतारतम्यक्रमेणापरमकारण्ादिना- WITH: | यथा एथिवी द्मणका पेया स्धुखतमा वख्छग- त्मना विभागायेोग्यं व स पर्मागुरिति यद्युच्यत ate ब्रह्य रव यरमागसंच्ना कता स्यात्‌, ददन्धस्याल्यस्य दिग्भावा डत्वे नावय वविभा- जा वश्यम्भावात,यदि एथिबयादिजातोयाख्पपरिमाशविभ्नान्तिभूमियेः ख पररमागरित्यच्येत afe तस्य न म्‌लकारगत्वं विनाशित्वात्‌ घटवत्‌, च हेत्वसिद्धिः, waar विनाशिनः एथिव्यादिजातीयलत्वात्‌ घटवदिवि साधनादिति, सम्मति निरवयवद्रयस्य नाश्डेत्वभावात्‌ areata am raw warm परिहारं स्मारयति | faraway rar. feat, ब्रद्यातिरिक्तम्य खन्चानिकलाच्च द्यस्य निरस्वववत्वमसिडध fafamrcetfearatfeara: प्रलये सम्मवति, मक्ता च्ानादजच्चान- नाद्ये तत्कायाननाग्रसम्भव इति भावः। यदुक्छं यत्कायब्रखं wa- [अ०९।पा०२|| WIFCAYAAA | ५४५ तापि बिन्रश्यति ततः gal दच्मतरद्च viata विबश्डति तते qua, तथा परमाश्वाऽपि एयिषेकजातीय- कलादिनम्येयुः। विनश्न्ताऽप्यवयवविभागेनेव विनश्छन्तोति चेत्‌ मायं दषः, यता घृतकाटिन्यव्रिखयनवदपि विनाजोपपन्ति- मवेाचाम। यथा fe घृतद्वणादीनामविभच्यमानावयवाना- मपि अद्धि्षयामाद्रवभावापल्या काटिन््रविना भवति, एवं परमाष्युमामपि परमकारणभावरापक्ा मूृत्यादिविनाशे भ- विष्यति, तया कायारन्मोाऽभि जावयवसंयोगेगेव केव भवति, सीरनखादरीनामन्तरेखापि च््रयवसंयामन्तर दधि- हिमादिकायारम्मदभ्गात्‌ वदेवमसारतरतर्कन्द्मलादी- यागसवचिवानेकगथारन्यमिति तन्नेव्याह। तया कायारम्भाऽपीति। केवच्यं wera कायंरस्धितावपि हेतुत्वात्‌ संयोगस्य were. म्मकसंयागाद्ध्यारम्भकं न संयागान्तरं, तथा च दध्यादेः वयभिश्ा- cia aifafcay: | faq यत्कवायद्रं तद्ग्यारभ्यमिषव बधाक्षिस्स लाघवान्न तु संयागसचिवखन्धृनपरिमाणनेकद्रव्यारम्बमिति गोार- बाद्यीषंनिरलृतदुक्ूकारव्यरव्ने न्यनपरिमायायां यभिचाराञ्च। मच स्व्लुन अद्यान्तरनिति ae, वयविमाचविज्ञवापातात्‌ | किख नि- रव य वङ्श्चलस्येकान्स ट सित्वे लाघवान्न निरवयवानेकागसिद्धिः| यत्व आत्वमार तम्यवि श्रान्तिभिमिल्वेन afafacia तन्न ्यशकलत्येनाक्तचटिष विखान्तेः। नचतरखव चटिनामाना जगङधतवडति are) एथ वीत्वदिना साक्यवत्बहनिब्योास्मुमानात्‌। नचावयवत्वस्य क्रचित्‌ fa- आन्त परमाढसिद्धिः अविखान्ताबनबस्धेति ave) मायायां wate चावय बत्वक्िखान्तिखम्भवात्‌। wal न किञ्िदसद्धाबे प्रमां, निर- अयवानां संयागसमवाययोरसम्भवात्‌ सनवेतद्ययकाद्वारम्मकत्वाये(म 4 ^. wad रत्रप्रभाभासिते। [खख ०२।पा०२। अरकारणञ्रतिविरूदताच््रतिप्रवणेख श्िष्टेमेन्वादिभिरपरि- WARTS YT MAMATA LAT परमाणकारणवाद काया 55a sarsfufafctfa arary: ti समुदाय उभयदेतुकेऽपि तदप्राप्िः ॥ ९८ ॥ वेभेषिकराद्धान्तो दुर्यक्रियेगादेदविरोाधाच्छिष्टापरिय- दाख नापेकितव्य. दक्र, सेऽद्धतेनाशिक इति वेनाभिकल- साम्यात्‌ स्ववेनागिकराद्धान्ता नितरामनपेकतितव्य इतोदमि- दानौमृपपादयामः। खच TART: प्रतिपन्तिभेरादटदिनेय- मेदाद्ा । aaa war वादिना भवन्ति, कचित्‌ सवास्तित्- वादिनः, केचिद्धिन्नानास्िलमाचवादिनः, wa पनः खव rafe बाधकमक्रमेव | सम्म्यपरि्रडाश्चति इखचवाक्छशष परयन्र- धिकरगार्यमपसंहरति। तदेवमिति | तस्मद्धएन्तिम्‌ शन वे्ेषिकमतेन वेद्‌ान्ततात्पयस्याविरोध डति सिद्ध। qufan नरस्य वेनाशिकं निरस्यति | समुदाय डति । परिमा. waza देद्ादेरागरुतरविनाणशाङ्नेकारादङवैनाशिका वेश्रषिकश्तस्य निरासानन्तरः सवच्तणिकवादौ बुषा निरस्यत डति vayagfa- ary) वेेषिकंति । नाभाव उपलब्धेरिति निरसमोयसिडान्ता- «a निरस्यति, सिडान्तस्य भद an तत्सिडन्त विभजत | a fa नन पसुगतप्राक्तागमस्येक्यात्‌ कुता बह्प्रकारता aarey | प्रतिपत्तौ fa) रकस्यवागमब्याख्यातुः शिष्यस्यावस्धाभेदेन ब्धिभेदात्‌ मन्दम ध्यमान्तमधिवां शिष्याणां वा भेदाद्रङप्रकारतेत्यथेः। तामेव प्रकारा- are | तवेति | सोचान्तिक्ता वेभाविका योगाचारो माध्यमिकचेति [ख ०२।पा०२] पराङ्कर ब्रद्यदखकवभाय्ये | ५९७ श्न्यत्ववादिन दूति। तत्र ये सवास्तिलवादिनेो वाद्यमान्तरच्च वस्लभ्युपगच्छन्ति wa मातिकं fed Brg तांस्तावत्‌ प्रति Bai तत्र wa एथिवो धालादयः, भतिकं रूपाद यश्चच्रा- दयश्च i चतुष्टये च एथिव्यादिपरमाणवः खरल राष्णप्रेरण- खभावास्ते एथिव्यादिभावेन dean दति मन्यन्ते। तथा रङूप- विज्ञागवेदनामंज्ञासंखारसंश्ञकाः पञ्च न्धाः, तेऽाध्यात््ं सवव्यवदहारास्पदभावेन dean दति मन्यन्ते [सवेद्॑नसं ° ए०२२। प॑० ९.७] । तत्रेद मभिधोयते | योऽयम्‌भयदेतुक उभयग्रकारः चत्वारः शिष्याः, तेव्वाद्ययोावाद्याचानां पराच्तल्वापरोच्तत्वविवारेऽप्य- स्सित्वसम्प्रति पक्षेस्तयोाः सिडान्तमेकी कत्य निस्स्यत इत्धाह। त्रय स वाल्तित्वेति | भूतं मेतिकं वाद्यं, चित्तेततद्च कामायान्तरमिति fara) तत्र सन्दिह्यते fa मानमूले भ्रान्तिमूलो वायं सिडान्त aft) तच प्रमाणमुख इति पुवेपच्तयन्‌ सिडान्तं तदीयं ewafa | wa भूतमिति। स्थिरः srg ब्रद्यषेतुक इति वेदान्तसिडान्तस्य मानमृलचयिकसिडान्तविसयाधादसिदधिः पुबंपच्चपलं सिडधान्ते तद- विरोध डति aa, एथिवथादिभतचतुर्यं विषयेश्ियातमकं भोाति- Hq परमागसमदाय ख्व नावयथ्यन्तरः इति मत्वा परमागन विभ. अते | चतुद्ये ata, चतुविधा cae: | खरः कठिनः तदखभावाः प्ाथिंवाः परमाखवः fart खाप्याः उण्यास्ेजसाः डंस्गदच्चलनख- भावा वायव्यानामिति। बाद्यसमदायमक्ताध्यात्मिकसमदायमाह। तयेति । सविषयेखियाणि रूपस्कन्धः, विषयाणां वाद्यत्वे$पि रस्ये स्िययाद्यत्वादाध्यात्मिकत्व, Geagfaaeafaqrauarer विष्ला- नस्कन्धः, पुखादम्‌भवो वेदना aan, गोरख इयेवं नामविशिषटसवि- MAH: प्रत्ययः संच्रास्कन्धः, रार देषमाशधमाधमंः संक्क(रखान्धः। तच $^ 2 ४९८ रल्रप्रभामासिते। [ख०२।पा०श] समदायः षरेषामभिप्रेताऽएरठकंञ्च भ्तमेतिकषंदतिरूपः SUIT पञ्चखछन्धोरूपः, तैस्िन्तुभयरेत्‌ कऽपि लमृराये- ऽभिरेवमाणे acarfa: बमुदायभावानुपपञ्षिरित्ययः। कुतः समद चिनामचेतनत्वात्‌, चित्षाभिञ्चलनख अ समृद्‌ायसि- द्यघधीनलवात्‌, अन्यस्य च aufteare भेकः प्रश्नासित्तुवा fare संहन्तुरनभ्युषगमात्‌, निरपेप्रषत्यश्यपगमे च प्र त्यनुपर मप्रङ्गात्‌, ज्राशर्यसा्यन्तलामम्बलाग्यामनिरूप्यलात्‌ चणिकलामभ्यपगमाच भिब्यापारलात्‌ त्मद्त्यगुपपन्तेः। तस्मात्‌ चि्वानसखन्ध शित्तमालेति waa, न्ये चत्वारः Sars area स. Wa: qrafen: wrested cere) अवववाति- रिक्षा यष्यनूप्ररब्धेरवयवाः fram वत्‌ सत्‌ तत्‌ ales, यथा विद्युदिति तेषां afenefafs मानभूलेाऽयं fasta इति प्रा सिडगन्सूचं याजयति ) योाईऽषभिति। स्मदा पर्मारनां स्कन्धा. aly खतः BHAA ay सम्भवति चेतनत्वात्‌ | नापि चित्ताख्यम भिञ्वलनं विच्रानं समुदायदेतुः aye देहाकारे जाते few विश्वान जाते aga canis भ च ्तणिकविद्धानादन्धः कच्िव्लोव दरो वा त्वयभ्युपमभ्यते यः SHAM भवेत्‌ । नच कततारमनपेच्याणवः Gals खचमेव BPAY प्रयत्यन्त इत avs! ष्छ[नर्मा प्रसङ्गात्‌ | गन्बालयविच्रपमसन्तानः संइन्ताख्ठित्यत श्राह | ख्पाण्रायस्येति | खाशेरतेऽस्तिन्‌ रागादय डत्याश्यः सन्तानः, ख किंस. न्तानभ्येा विश्चाजिभ्याऽन्धाऽनन्येा वा,खायेऽषि fac: afew at, aT च्पखदटि टमिच्यात्सवाद प्रसक्त | इतीय दोषमाङ । च्तशिकत्वेति। तशिकस्य जन्मातिरिक्षव्यापारो नास्ति, तस्मालस्व पर मागवादिमेख- नायं प्रषटलिरनुषयन्ना चणिकतच्याघासादित्यथेः। एतेनानम्ः सन्ताव [शअनशपा०२] प्ाङ्गःर ब्रह्मसचमभाय्य | Use समदायागपपल्तिः | समदायानुपपका च तदाश्रया लोाक- याचा शुष्येत ॥ दतरेतरपरत्ययत्नादिति चेन्नात्यत्तिमाचनिमिन्तत्वात्‌ ॥ Ve It यद्यपि भाक्ता प्रन्नासिता वा afaean: संदन्ता खिरोा माज्यपगम्यते, तयाप्यविद्चादोनामितरोतरकारणलाद्‌ पपद्यते खाकयाचा, तष्ाञ्चोपपद्यमानायां म किञ्चिदपरमपेचितव्य- afai ठ चाविद्यादयः अषिद्या संस्कारा विज्ञानं ata ev षडाघतगं Vet वेदना द्रष्यापादामं भवा जातिः जरा मरणं शति wat निरस्तः, चचखिकस्य मेशकत्यानु पपत्तेः, तसात्‌ सं इन्तुर स- त्वात्‌ सङद्क(तानपमस्तिरि त्वयः ॥ संशन्तरभावेऽपि सङ्कातापपत्तिमाश्द्या भिषेधति। इतरेति काय्यं प्रश्ययते मब्डतीति vay कारणं च्विद्यादिभिर्वाथात्‌ स. Fiafeat ववहरापपल्तिस्व्िथेः। खविद्यादोगाष। a dfs afana fecayfecfaar तता रामदवनमाशः संसारा भवन्ति QS ANGI विश्वा नं उत्पद्यते तसा चालय विक्वामात्‌ wfwarf<- चतुर्यं मामाखयत्वान्नाम भवति। ततारूपं सिता[सतात्सकं शक- Wifes निष्पद्यते गभेखकलदनुदद्‌ावस्धा नामरूपश्नन्दाथ इति नि- व्कर्ंः, विश्वान एयिष्यादिचतुङ्यं रूपश्चेति षडायतनानि बस्येश्िय- जातस्य तव्‌ घडाषतमं, मामरूपद्धियाणां मिथः Waa: ww:, ततः सलादिका वेदना तया पुगविबयह्रष्या तया प्रटत्तिङ्पादानं, तेन Wawra भवे धमोदिकूता fae द गन्ध, पस्छन्धसमदाय इति यावत्‌ जातानां खन्धानां afta जराखन्धः, ATW मरण, सियमाख्स्य पुचादिषेडादनदाइः शेकस्तेन Et पुचेव्यःदिप्रलापः Wye रन्नप्रभाभासिते। [अनर।पा०२] ओकः परिरेवना दुःखं दुर्मनसेन्येवंजातीयका इतरेतर रेत्‌- काः ara समये कचित्‌ संचिक्ता fafafeer:, कचित्‌ प्रप- श्चिताः, सवंषामप्ययमविद्यादिकलापाऽप्र्यास्येयः | तदे वम- विद्यादि कलापेऽपि पर स्यरनिमित्तनेमित्तिकभावेन घरीयन्त- वद्निशमावन्तमानेऽथोाचिप्त उपपन्नः ara दति चेत्‌, a4, कस्मादुत्प्तिमात्रनिमित्तलात्‌ । भवेद्‌ पपन्नः सङ्गात यदि apiaw fafafafanaanaa, म लवगम्यते। यत इतरे- तर प्रत्ययतेऽप्यविष्यादीनां पुवपुव॑मुत्तरोत्तरोऽरात्पत्तिमाच- निमित्तं भवद्धवेत्‌, ग तु arian: किञ्चिन्निमित्तं a म्भवति ननविद्यादिभिरथाद्‌ाक्तिणते arta Tam, च्रत्रा- च्यते यदि तावदयमभिप्रायः, अविद्यादयः सहइनतमन्तर- णात्मानमलभमाना wea सहमतमिति, ततस्तस्य सष्टतख किञ्चित्‌ निमित्तं ana, aw नित्येव्वप्यणषु श्रभ्पगम्यमानेषवा- परिदेवना, अनिद्ानुभावेा दुःखं, तेन cave मानसी यथा efa- Wt मानापमानादिक्घणसंयद्ायंः, न केवलं सुगतानामेवाविद्या- दयः सम्मताः far सवंवादिनामपीत्याइ | सवेवामिति। खविद्या- दिदेतुका जग्भादणा जम्मादिषेतुकाश्ाविद्यादय इति मियो हेतु हेतुमद्धावादथात्‌ सदकातसििरिति शङ्कामुपसंहरति | तदेवमिति {agua wus) तच्चेति । खविद्यादी नां उत्तरोत्तर हेतुत्वम- कर्य सङ्खातदेत्वभावात्‌ BPs न स्यादिदयक्े Tara खारयति। नन्विति | किमविद्यादयः सद्कातस्य गमका उवेोत्मादकषा इति वि. Haq apie किद्धिदाचं तद्वाल्लीत्याङम॑ नाश्यते यदोति | खाश्नयाख्नयिभूतेखिति मे्नुविशेषणं खटदाखयेग्वित्वयंः। [अरश्पा०र्‌] WF TATS भाष्ये | ५५१ अयाञअचिग्धतेष amy aq न स waa वेभेषिकपरो- तायां किमङ्ग पनः चणिकव्वप्यणषु भाक्रुरदितेववाश्रया- अयिश्ुन्येष वाग्धपगम्यमानेषु सम्भवेत्‌ । श्रयायमभिप्रायः भ्रविद्यादय एव apiae निमित्तमिति कथं तमेवा्चित्या- त्मानं खभमानास्तरेव निमित्तं खः । श्रथ मन्यसे बष्ाता एवानादौ संसारे सन्तत्यानवर्तन्ते तदाञ्रयाञ्चाविद्यादय दति तदापि सहगतात्‌ सह्ठातान्तरं उत्पद्यमानं नियमेन वा खदूश्रमेवात्पद्येत श्रनियमेन वा सदृशं विसदृशं वेात्पद्येत नियमाभ्युपगमे मनुव्यपद्गलस्य देवतियग्योमिनारकप्राष्यभावः म्राक्नुयात्‌, अनि यमाग्द्पगमेऽपि मनुव्यपुङ्लः कदाचित्‌ चणेम सी war देवे वा पुनम॑नुख्धा वा भवेत्‌ दूति प्राभ्रुयात्‌, उभयमप्यभ्यपगमविरद्धं | श्रपि च यद्धागायः सहातः खात्‌ यथा fatany aya योग्येषु ASE चादृट्सहायेव॒ सत्यु ज्ाना- masa संहतिकटत्ायोगात्‌ सद्कातापत्तेनिमित्तं areiteai तद्‌ afaarea तत्रास्तीति किम्‌ anaufaare | किमिति | शख. यायः सक्कातकत्ता aeafard | awstats पाट उप्रकायीपकारकत्वश्रून्येखनव्ययः। fede शङ्कते aurafafa | सष्रमतस्याविद्यादोनां Maat खन्येन्याञ्चयः स्यादिति दूषर्यति। कथमिति। खाभाविकः werd रुद्धगतानां देतुरेतुमद्धाबेन प्रवाहा न संहन्तारमपेच्तते, पुरवसष्कुगशख्रया अविद्यादय Sut सष्गतप्रवजा श्ति नान्योन्याञख्यदोषोऽपीत्याशङ्कते। खथ awe इति। खभावस्य निवमानियमयारपसिद्धान्तापातः स्यादिति परिहाराथः। पृते गलति चेति Gee Se: | किष मेष्ठाः चणिकत्वपच्ते मागा पवगेव्यव- VLR रन्नप्रभाभासितं | [ MeRqton] स mar गासि खिरोा भाकेति तवाभ्युपगमः, arg भागे मानार्थं एव स नान्येन प्रार्थगोचः, तथा मासा माशार्थं एवेति Rage मान्येन भवितव्यं । अन्येन चेत्‌ प्रा््येताभयं भेग- arwareraenfaat तेन ufaad, अवस्थायिले ofea- araunafatra:, त्यादि तरोतरोत्य्ति मा्रनिमिन्लत्वमवि- द्यादोनां चदि भवेत्‌ भवतु गाम a तु apm: सिथेत्‌ भाक्कभावारिद्यभिप्रायः1॥ उत्तरेत्यादे च AANA ॥ २०॥ उक्रमेतद विद्यादोगाम्‌त्प्तिमा जनिमित्तवाश सङ्कातसि- द्धिरखोति, तदपि anfuarsfafand मन घब्मवतोती- रमिदागोमुषपाद्यते। लणभङ्गवादि मोाऽयमभ्ूपगमः उन्तर- स्मिन्‌ णे उत्पद्यमाने waar निर्यत इति। न चेवमण्य्‌ पगच्छता प्वे्तरयोः णया; VARA: wa सन्या [री इारोऽपि que care, अपि चेति। यो यदिष्छति स तत्काले नाल्ति चेत्‌ इच्छा aur, अस्ति चेत्‌ चजिकत्वभङ्‌ः इयथः | प्रतं स- द्नतनिरसम॒पसंहइरति | तस्मादिति। दिविध fe कायैसमुत्पादः षगतसम्मतः इदेत्वधीनः कारबसम्‌- दायाधीनखेति | तचाविद्यावः संख्कार्ख्षता विन्ञानमि्येवंरूपः प्र- धमः, एयिव्यादिसमदायात्‌ काये इत्येवं दितकीयः, बचादमङ्ोकशब दितीयः सद्गतकजंभाबेन दूषितः, सम्मत्धाद्यं टूषयति इचकारः। sutfa | afaarsd: च्य इत्यु यते, निरध्यमानल्वं विनाश्रकसा- भिष्य, निखडलमतोतत्वं | नन्‌ staat विनाश्रथाप्ततवऽपि पुष्ये [ख०श।पा०२] शा ङ्गर ब्रद्यद चभाव्ये | aye दयितं निरुध्यमानस्य निर्द्धस्य वा पर्व्षण साभा क्यस्तचाद्‌- तरक्षणडेतुत्वानपपत्तेः। श्रय aaa: परिनिष्यन्नावस्वः vgn उन्तरच्णस्य देतुरित्यभिप्रायस्तथापि नापपद्यते, NALA पमव्यौपारकन्यनायां क्षणान्तर सम्बन्ध प्रसङ्गात्‌ । रथ भाव pare व्यापार इत्यभिप्रायः, तथापि saa देठस्रभावानुपरक्रख फलस्यात्पत्यसम्भवात्‌। खभावापरागा- भ्युपगमे च इतुखभावख फलकालावस्थायित्वे सति क्षणभ- क्राभ्युपगमत्यागप्रसङ्गः | fata वा खभावापरागेण हेतु- फलभावमभ्यपगच्छतः सवे ततमापेरतिप्रसङ्गः । श्रपि चा- त्पादनिरोप्चौ नाम वस्तुनः Berea वा र्ता, अ्रवसा- न्तर वा वस्वन्तरमेव व्रा, सव॑यापि नोापपद्यतं। यदि ara- दस्तुनः खरूपमेवेत्यादनिरोधो erat तते वस्हश्ब्द उत्पा- दनिरोाधण्ब्दा च पयायाः प्रान्रुयः। श्रयास्ति कञिद्दिशेष द्रति मन्येत उत्पादनिरोाधशब्दाभ्यां मध्यवतिनेा aga श्राद्य- सत्वात श्चणिकाथस्य हेतुत्मश्लतभिति wea | wu भावति, सदरप rau:| किं डेतारत्पच्छतिरिक्तः काय्यात्पादनाख्या व्यापारः अनतिरि- क्ता वा, नाद्यरत्यक्ता (eae wy) Aus) भाव उत्पत्तिः, sa fe भतियषां क्रिया सेव कारक्र सवचाच्यत' efa | येषां चणिकभावानां at afa: सेव क्रिया m ~ A =~ en NN क, क, नख, यथया Wat गाः छष्णा गारिति भाक्खयकाष्ण्ययोारव wet न गालवस्य, दाभ्याञ्च भेद एकस्य सिद्धा भवति, एकस्माख sar, तस्मादर्थज्ञानयाभंदः। तथा चरदश्ंनं घरस््मरणमित्यचापि म्रतिपन्तव्यं, श्रचापि fe विश्चेययारेव दथंनस्मरण्याभदोा न विशेषणस्य चरस्य, यथा dita: drt इति विन्नव्ययारेव गन्धरसयोाभदोा न विशेषणस्य चोरस्य तद्वत्‌ । safe च इयार्वि- न Cy N Ni ARAX ~ ~N WIAA. पृन्गत्तरकालयाः खसवेदनेनवापच्ोश्यारितरेतर- साच्यनभ वसिदधः, अत खव सहापलम्भनियमेाऽपि नाभेदसाधक इत्याद | Ga रवति | यथा चात्तषद्रव्यरूपस्यालाकापलम्भनियता- पल्लस्सिञ्रत्वेऽपि नलाकाभेदः, तथायस्य न ल्नानाभदः, भेदऽपि यादय award नियमापपत्तेः। नच aay च्तडिकत्वात्‌ खभित्रयाद्य- सम्बन्धायोगः सयायिल्वदिति भावः| विद्वानमनेका्येभ्यो भिन्नं रक- त्वात्‌ मात्ववदिति सतप्रतिपच्चमादह। alfa ufa) न च देत्वसिडिः sia ज्ञानमिव्येकाकाप्प्रतोतेः द्वानेकनिखयात्‌ | नच सा जातिवि- पया afancfraatcare | न विष्रेष्यस्येति | घटादेखेतन्ाद्धेद- मका ठत्तिच्चानाद्धेदमाह। तयेति। wet erat भिन्न र्कत्वात्‌ च्तीस्वदित्ययेः। न्नानाभित्रायानङ्ीकारे खशाच््रव्यवषारलापं नाध. mare | ata चेति । क्मिकयोाः खप्रकाशयोः च्तशिकन्षानयेमिया ्राह्ययाहज्रत्वमयक्तमभ्यपगतश्च, तथा च aaraculaw न यक्ता धर्प्रितियोागिनामिंचः परेड wages भेदग्रहायोगात्‌, तथाच तयोाभदयाइकस्याय्यात्मा तद्धित्र Ty: | रवं Wary Yes. ~ — ~~ ——— * अथेप्रत्यय {र्ति sre | [अ.२।पा०२| WYTAMSAVT | YOR प्ाद्चयाहकःतवानपपत्तिः, arg विश्नाममेद प्रतिज्ञा चणिक- लादिधम्मप्रतिज्ञा सखलच्णसामान्यलच्णवास्यवाखकला विद्याप- इवसदसद्धमाबन्धमेक्षादिप्रतिज्ञाञ्च खशास्तगतास्से दीयेरम्‌। किद्चान्यद्धिन्नानं विज्ञानमित्यभ्येपगच्छता वाद्याऽयैः WAI: कु- दामित्येवजातीयकः SAAT दति वक्रव्यं। विज्ञानम- maa दूति चेत्‌ वाद्चाऽ्य्थीऽनश्यत एवेति युक मभ्युपगन्तु | श्रथ विज्ञानं प्रकाशात्मकलात्‌ प्रदौपवत्‌ सखयमेवानुष्डयते म aur ararsad इति चेत्‌, अ्रत्यम्विरद खात्मनि क्रिया- मभ्यपगच्छसि श्रप्निरात्मानं द तोतिवत्‌ । अ्रविरद्धन्तु लाक प्रसिद्धं खात्मव्यतिरिक्रेन विन्नानेन वाद्धा्यैाऽनुग्धयत इति [रा न्तेदाभावे इदं चणिकम सदिति प्रतिच्ना न aT सव्वेता या- ठन्तं यक्लिमाचं खलत्तणं च्यनेकानुगतं सामान्यमतद्या र्त्ति रूपमिति परत्ना न युक्ता, सन्यनेकाथानां च्नानमाचरतवेन नियः परेणवादुन्ना- नत्वात्‌ SACHIN वास्यं प्वेमोलक्ानं वासकम्मिति प्रतिच्लान यक्ता, तये भिन्नस्य च्चातुरभावात्‌ । विश्वा विये पञ्चवेाऽविासं सगः, तेन नीलमिति aaa, नर्विवा्मिति श्यसद्धम्मेः, खमन्तमिति सदस sar, सता विन्नानस्यासतोा atime चामन्तंत्वादिति प्रतिच्चा CHA, खगेकारयं्ञानसाध्यत्वादन्नानेनास्य बन्धा Wears ae तिच प्रतिच्ना बह्यच्चानसाध्या, च्यादिपदन सामगन्यत KE UE | afad ्ज्यमिति शिष्यण्हितापदंणेाऽनेकच्चानसष्ये Bete, THA प्तिक्तादिव्यवद्ाराय प्राङकमेदाऽकोक्रायये CTT । च्रानाचंयेभदे य्॒नयन्तरमस्तीव्या ङ | किष्चान्यदिति | न्ञानवदर्थस्याप्यनभवाविशेषात्‌ स्वोकारे युक्त rau: | खविषयत्वादिच्चानं खं! क्रियते नाथ॑दपरम्राद्य- त्वादिति शङ्कते! चय fawmafafa | विस्डं खीरृब्धाविर्डन्यजता नाद्धतनयन Arg द्शिंतमद्याहइ। Wadia | चानं aqaufaayt ५९8 रल्नप्रभाभातसिते। [शअ०२|पा०२) wea पाण्डित्यं acids न चार्च॑व्यतिरिक्रमपि fa- शाम खयमवानुग्धयते खाद्ममि क्रियाविरोधादेव। नन fa- ज्ञानस्य सखङूपव्यतिरिक्र्राद्चत्े ayaa we तद ्यन्येनेत्य- मवस्वा प्राप्नोति। अपिच प्रदीपवदवभासात्मकलवात्‌ Was शलानान्तर BWI: समलादवभाखावभासकभावानृपपन्तेः कन्पनागरथेक्यमिति। तदुभयमथ्यसत्‌ विश्चागय्रदणमाच एव विज्चामसाकिथहणाकाङ्खानुत्पादादमवयखाश्रङ्ानपपन्नेः, सा- खिप्रत्यययाख् खभाववेषभ्यादुपलब्ध्यपलभ्यभावे पपत्तेः, खयं fage माक्षिणाऽप्रत्यास्येयलात्‌। किच्चान्यत प्रदीपवदिज्ञा- ममवभासकान्तरनिरपेचं खयमेव प्रयत दति waat प्रमा- wag विन्ञानमनवगन्त॒कमिल्युक्रं खात्‌ ग्रिलाघनमध्यस्प्र- दौपखदखप्रयनवत्‌ | वाढमेवमनुभवदूपलान्तु विज्ञानखेष्ट नः aa मेाख्यमापादितं वस्ततः खवेद्यत्वमयुक्तमिव्याङ | न चेति । कन्त॑रि feat प्रति गृणते प्रधानत्वाख्यकम्मत्वायागात्‌ सकटटकवेदनकम्म- त्वमसदित्धथः। नच खविषयत्वमाचं खवेद्यत्वमिति aig) भरे विषयित्वस्याप्यसम्भवा[दति भावः ज्ञानस्य खवेद्यत्वभावे दोष- इयं स्यादिति ays). afaia) अनवस्था च. साम्येति Sag पररिहरति। तदुभवमपीति। खनिव्यत्ञानस्य जन्माद्मश्चेन घटव- च्जडस्य खन खायजन्मादिग्रहायागादलस्ि areasaiar alae स्वायां Baw निरस्पत्तत्न्नानवस्छा नापि mafeersagu- ग्यादित्थंः। सत्तो @ सव्यत wie) खयं सिडधस्येति। निर. tae सात्तणाऽसन््वे च्वि विच्नानभेदासिदेः साऽङ्गोकारयं इचर्यः। अ(नत्च्नानखरूपर्धकः च STAT Stara care | किद्धेति। [ख०्२।पा०२] णाङ्गरब्र्मदखनभ्ये। ५७१५ weary दति चेत्‌, न, श्रन्यस्यावगन्तखच्चरादिसाधनख प्ररोपादिप्रयनदशंनात्‌, आता विज्ञानस्याणवभासखलाविक्गेवात खत्येवान्वद्जिन्नवगन्तरि प्रथनं प्रदौीपवदवगम्यते। साकिणा- ऽवमन्तुख खयसिद्धतामुपङिपता खयं प्रथते विज्ञानमिल्येष Ua मम प्र्स्बवा वाचा यत्वन्तरेणात्रित दति चेत्‌, म, वि- ज्ञानखेात्प्तिप्रध्वंखानेकलादि विग्ेषवत््वाभ्यपगमात्‌ | WA: म्र- दीपवद्िश्नानस्रापि वयतिरिक्रावमम्यलम्रस्माभिः प्रसाधितं॥ वेधम्याच न खभ्रादि वत्‌ ॥ २९ ॥ यदुक्रं वाद्याथापलापिना खभ्नादिप्रत्ययवव्नागरितगा- चरा श्रपि ख्तद्मादिम्रत्यया विनैव वाद्येनाथैन भवेयः प्रत्यय- fanart ज्ञानान्तरानपेच्तमिति ब्रुवता तस्वाप्रामाणिकत्वमह्णं स्यात्‌ खयं प्रयनमिति ब्रुवता च्राटररन्यत्वश्चोक्तं स्यात्तथा च Wear. नाविषयत्वाच्छिलाखधप्रदीपवद्सदोव faa स्यादतस्तसाच्छेटव्य xau: | विन्नानस्य खान्यन्नाटश्रन्धत्वमिटमेव त्ववाईऽपाद्यते, न चा- सत्वापत्तिः च्वाचभावादिति are) ea च्नाटरतवादिति शाक्यः wea, वाणए्मिति। अभर च्ाढन्नेयत्वायागात्‌ ज्लाच्रम्तरमावश्च- कमिति परिदरति। नति। विमतं fara खातिरिक्तवद्यं केद- त्वादेइवदित्ययः। अतिरिक्तः areal किमन्यवेद्यः waar वा खाद्ये- aan इितीये विच्ञानवाद खव भश्न्तरेखाक्तः स्यादिति wea | साच्िख इति। त्वया fend जन्मविमाश्युक्तसुच्यते। अतः का- aq जडत्वनियमात्‌ खातिरिक्तबेदयमस्नाभिः- साधितं कूटस्थचि- दात्मना म्राहइकानपेत्तत्वा न्रानवस्य्ेति चोाक्तमता महरेलच्चण्यमा व- यारितवि परिशर्ति। न विक्चागस्येति॥ रवं वेद्यविच्चानवदर्थस्याप्यपलम्नं Quid can, संप्रति जा- ५७६ ` रतप्रभाभासिते। [अरद।पा०र] त्वाविशेषादिति, तत्‌ प्रति ama, अ्रतराच्यते, न खभ्रादिम्रत्य- यवल्ना्रतुप्रत्यया भवितुमरन्ति। कस्मात्‌ Suara । वध्ये fe भवति खप्रजागरितयेः किं पुनर्वेधम्ये बाधाबाधाविति Ba: बाध्यते हि ware aq प्रबुद्धस्य मिय्यामयेा पलयो मदाजनसमागम इति न afa महाजनसमागमा fa- द्राम्लानन्त्‌ मे मनो बण्डव, तेनेषा भ्रान्तिरुदग्डवेति। wa मायादिषख्वपि भवति यथायथं बाचः। न चेवं जागरिताप- लभं वस्त॒ स्तम्भादिकं कस्याञ्चिदण्यव्रस्थायां बाध्यते, afa 4 wfatat यत्‌ खभ्रदशंनं, उपलयिस्तु जागरितद्ंनं खल्यु- पलब्ध्याख्च प्रत्यत्तमन्तरं खयमनुग्धयते, श्र्थविप्रया गसम्पयो- गात्मक TE U4 समरामि away उपलब्धमिच्छामि इति, afeata खप्रादिविक्लानवन्र agqeaafaaaara टूषवति। वधम्याच्ेति | faaa fafaaad साध्यमत पारमाथिंकविषयम्‌- aa, अथय वा वयवषहारिकविषयग्ुन्यत्वं, नाद्यः खप्रादिविभ्नमागा- मप्यथालम्बनत्वेन दृष्टान्ते साध्यवेकल्यात्‌ | न दितीयः सिडधसाघनात्‌, इति खचस्थचकारायः। दतीयेतु यवशारदण्ायां बाधितार्चया- fea उपाधिस्त्यिद। बाध्यते हीत्यादिना | निद्राग्लामनिति ace- Safe: | साघधनव्यापकत्वमिव्याह। न चेवमिति । किच्च प्रमाण्जान्‌- भव उपलब्धिः प्ता sas खप्रल्लानदृरटान्त इति Tusa | परमतेन खभ्रस्य स्मतित्वमक्गोकल्ाद । खपिचति | सतिप्रत्च्ताप- लब्धवेधम्ान्तरमाह। थ्विप्रयोा्गति। सम्बन्धा वत्तंमानख wa तेस्था विषय इति निसालम्बनमव्वमप्यस्याः कदाचिद्धवेत्‌ न संप्रयक्त- बत्तमानायमाच्रय्ादिश्या उपकल्षमधेरिति भावः। पुन्बाक्तप्मायाप्रमः [खअ.२।पा०श] श ङु ब्रश्यद्नमभष्ये। ४७७ waa सति न शक्यते ay भिश्या जागरितेापलसिर्पखथि- त्नात्‌ खभ्रापलसिवदि्यभयारन्तरं खयममुभवता। न 4 € ©^ सान्‌भवापलापः प्राज्ञमानिभियकर ; कतु । श्रपि चामुभववि- रोाधप्रसङ्गात्‌ जागरितप्रत्ययानां खता निरालम्बनतां वक्रुम- WHAT खप्नप्रत्ययसाधम्यादक्रुमिग्यते। न चया यस्य War धा न सम्भवति Fae साधम्वात्तख्य varfaafa | विरुष्णोाऽनग्धयमाग उदकसाधम्यच्छोता भविग्यति। दरि ~A & N aa वेधम्ये खश्रजागरितयाः ॥ न भावोाऽनपलब्धेः 11 Be ॥ ५ यद्युक्तं विनायर्यन ज्ञानवेचिश्यं वाखनावेविद्यादेवाव- awa दति तत्‌ प्रति वक्रव्यं। श्रचोाच्यते न भावा वाखना- मामृपपद्यते लत्पकेऽनुपलबेवाद्यानामयामां । अरापलयि- waaay | तथैवं सतीति | uy सतौत्य्यः। प्र माबजत्वापाधेनिरालम्बनत्वानमानं न यक्षमिति ara: | auatats निरस्यति । न चेति । बाघमप्याह | पि af); qeat aeraa- भवस्य निरालम्बत्वं war वदि स्यादा किंटृश्टान्ताययद्य. awl पि वक्तं शक्यत्वात्‌, न fe asters awa, यदि न वसता धम्माऽस्ि तदा fa टरटन्तेन, बाधितस्य टण्ान्तसदखेणापि दुःसा- ध्यत्वादतः खता निसरालम्बनत्वाक्ता सालम्बनत्वानभवबाधभिया त्ववा- नमातुमास्मे तथापि बाधो न मद्वतीव्ययेः। उक्घापाधिरस्पि न fra- तव्य इत्याह । दशितिज्त्विति॥ aaa स्ारस्यिता दूषयति । यदप्युक्तमित्यादिना। भाव Sate सत्ता वा। नन्‌ वाद्याचोनुपलन्यावपि पूव्बपुब्बेवासगाब- aos सत्रप्रभाभासिते। [चख -२.पा०२] fafarat हि प्रत्ये arated वासना भवन्ति, अन पलभ्य- मानेषु aay किंमिनिन्ता विचिचा वासना भवेयुः, ्रनादिवे- इच्यन्धपरम्प रान्यायेनाप्रतिषेवान वस्वा च्यवषशारविलापिनो खा- सछाभिप्रायसिद्धिः | याष्यन्वयव्यतिरेकावयीपलापिनोापन्यस्तो बास्रमानिमिन्तमेकेदं rasa नाथंनिमिन्तमिति तावेवं शति प्रहयुक्त द्रथा, विनाथा पखब्ष्या वासनानुत्पत्तेः | श्रपि च विमापि वासमाभिर्थापलभ्धयपगमात्‌ विना ल्व्ापल- ग्या वासनेोत्त्यमभ्यपगमात्‌ अघखद्धा वमेवाग्वयव्यतिरोकावपि प्रतिष्टापयतः । श्रपि च वासना नाम संसकारविशेषाः, Far- राख नाश्रयमन्न्तरेणावकल्पन्ते, एवं लाकं दृष्टत्वात्‌, नच तव वासनाञ्रयः facie प्रमाएताऽनुपलभेः ॥ लादुत्तरोत्तरविन्नानवेचिन्यमस्त बीजाङ्करवदनादित्वादित्यत are watfeasnfa | बीजदङ्रो ce दति, खटष्टेऽपि तल्नातीययोाः का- ययकारगभावकल्यमा यक्ता, इड त्वथानभवनिर्पेच्तवासनेत्पत्तरादा- वेव कश्यत्वाद नादित्वकल्पना निमूलंति नाभिप्रतधीवेचि्यसिधिरि au) नन निस्पच्तवासमानां aa घीवेचिन्यमसक्चे q afta खमेदटद- fafa खम लाऽनबस्थेत्यत are | याविति। वासनानां वाद्यायानभव- ara सति नेरपच्यासिडिन त्वयापि टद््व्ययंः। काय्यत्वयाहकं afacaary | विनेति । शथे गमवक्राय्याणां बासनानां तदनपेद्छलत्वा- यागा त्वदुक्तान्वयादिटृष्टिरिग्यक्तमभिन वाथ पलस्धिवेचिन्यस्य वा- सनानां विनापि भावेन श्तिरेकव्यभिचाराच्चनक्तापि वासनामाच- wa धोवैत्िन्यं किन्त्व थानभेवे सति वासमाऽसति मेवन्वयव्यतिरे. काभ्यां नास्नाम्‌लानभवाबनच्छेदकाथटन्तमवेति बाद्यायसद्धावसिडि- रि त्याह | अपि चेति। वः संसारः समाया लेके दृष्टः, य्या वेगदिष्वाद्याख्यः, खता विच्रानसंच्छाराशां न भावः| खाख्नयामुप- wafcauracare | सप्रिचेति। [ख ०श।घा०२) शाङ्धगर ब्रहखज्भाष्ये | woe ATAHATS ॥ 82 I यदप्याखयविश्चानं भाम वासनाश्यत्वेन परिकश््पितं तदपि उशिकलाभ्युपगमादनवेखितरूपं *सत््रटत्तिविज्ञान- aq वासंनानामधिकरणं भवितुमरति। भ fe काणन्रय- सम्बन्धिन्येकखिन्नन्वयिन्यसति Ree वा खवैर्थैद्िंनि देण- कालनि्मिन्तापेच्चवा सना धीनरूंतिप्रतिसन्धा नादि व्यवहारः स- म्भवति | सिरदूपत्वे त्ालयविश्चामद्धय बिद्धान्तहानिः। afa च विज्ञानवादेऽपि चणिकलाभ्युपगमदस्ध समानलतवाद्‌ यानि वाद्या्यंवादे चणिकलनिबन्धनानि दूषणान्यद्धावितानि उक- च्धस्त्वाशयविच्चारनं GIT र्यत आह | शशिकातवायेति। खज qe) यदपीति। sera: सयेतरविघाण्वदाखयाख्यिभा- वायेगात्‌ Tras wise सत अाधारलायोगात्‌ सच्चे चणि- चात्वच्याचातात्नराघारत्वमालयविन्लानस्य् दखिकत्वा्रीलादिविश्वानब- feat: ; we afe खआलयविन्नानसन्तानाश्चया वासना इत्यव wie) नदीति | सवकारः कूटस्या at खायात्मा यदि नास्तितदा खम्तानस्यावस्तत्वादे शादयपेच्वा वदासंनानामाघानं faa यख W- तिप्रत्भिश्चेयखः तन्भलेा व्यवद्कारः, वत aa न सम्भवतीव्बयः अरि aren आत्मश्यायिलं तदापसिडान्त care, facta | auafacnrmaatty sae | पि चेति| मवदयनिरासमुपसं- wifa | रखबमिति। शानद्धेयात्मकस्य सब्वेस्य armada विचा- रास रत्वाच्छन्यतावशिष्यव इति माध्यमिकपच्लस्यापि मानमूुलमाश्द्य asec: किमिति न facramcaa are) गून्यति। खादरः एथयकखनारम्भा न कवते रखतान्येव तश्छतनिरासाथत्वेनापि वग्न्त rau | aa fe क्ञानार्थयानाभावः प्रमाडत Sowa: | ननु जा OSA श्रानाचंशरन्यो खबसखाल्वात्‌ खष॒पतिवदित्यत ETE । वेधम्बाच * खप्र्ोति का awe | ५८. सत्प्रभाभास्ति। [अन्शपार्‌] रत्यादे पुव्वैनिरोधादिल्येवमारोनि तागोहाणनुसन्धात- व्याजि। एवमेत दइावपि वेनाशिकपसी facraar वादार वादि पक्ता विश्चागवादिपच्तख्च। श्ून्यवादिपचस्त सव्प्रमाण- विप्रतिषिद्ध इति तन्निराकरणाय नादरः क्रियते। न दयं सव प्रमाणसिद्धा लाकव्यवडारोऽन्यत्तत्वमनपिगम्य WYASTET- तुं श्रपवादाभावे उत्सगंप्रसिद्धेः॥ सव्वेथानुपपत्तेश्च ॥ ३९ ॥ fa बहना सर्वप्रकारण यथा यथायं बैना्चिकषमय उपपत्तिमच्वाय परोच्छते तथा तथा सिकता कूपवद्िदीर्यत एव म काञ्चिदणतापपन्तिं waa, अरतञ्चानुपपनना वैना- शिकतन््व्यवडारः। श्रपि च वाद्याथंविज्ञानश्न्यवाद चय- म खभ्रादिवत्‌ en wieder Taw: तदत्रेतरावद्ययोः yee. पलव्धयनुपलसपिवेधष्ेलच्चण बाधति ्षानार्थापलसिबाधात्‌ सुषुप्तावप्या- MMA साध्यवेकर्पाच नानृमार्गामय्यंः। fae निस्धिषा- मननिषेधायागादधिष्ानमेव ततत्वं वाचं, तस्य तन्ते न भावः| मान- ताऽनुपलब्धेरिव्याङ । A Ula suse: | उपलन्ध्यन्‌पलवन्िलखयं Beye agate सा चासा बाधितच्चानार्थापलन्यिस्तग्रुप- बाधात्‌ इत्यथः तद्म: | म हयमिति। यद्भाति तच्नासदित्यत्समंवः प्रपश्चस्य न अन्धत्वं बाधाभावादि्यथैः। मन च सत्वासक्त्वाभ्यां विषारा- स इत्वा ^च्छन्यत्वं मिश्यालसम्भवादिति ara: | च्वयिकत्वाशवेति इवं चणिकत्वापदेशाशेति पठगोयं। मून्यत्वविक्डदणिकल्वापदेशादस- FAVA सुगत इत्यर्यः ॥ खगतमतासाङ्व्यमुपसं रति | सब्बयेति । सन्वंश्वस्य कथं विदड * woufafa de & | [अ.रपार्‌] शाङ्रब्रह्मदचमाष्य। ust भितरेतर विर्द्धमुपदिश्नता सुगतेन स्पष्टीरृतमात्मनेाऽसम्बन्ध- प्रलापिलव, प्रदेषोा वा प्रजासु विरद्धाथप्रतिपत्या faawafr- माः प्रजा इति सर्वयाप्यनादरणोयाऽयं सुगतसमयः अ्रेय- स्कामेरिव्यभिप्रायः।॥ नेकसिन्नसम्भवात्‌ ॥ ३३ ॥ निरस्त; सुगतसमयः, विवसनसमय ददानो निरस्यते। सप्त चेषां पदाथाः सम्मता जोवाजोवाख्लवसवरनिजंरबन्धमाचा : १ Ae > + ~ माम। संरेयतस्तु द्वावेव पदाथा जोवाजीवास्यै ययायागं तया- प्रलापसत्ाह | प्रदेषोा वेति | वेदबाह्या खव प्रजा याद्या, खता ग्नन्त्येकमुलस॒गतसिङान्तेन वबेदसिद्धान्तस्य विरोध इति faz y भंकस्िप्रसम्भवात्‌ | मक्तकच्छमते face मृक्ताम्बरायां मतं बि ख्यं भवति afacea डति प्रसङ्सङ्तिमाह | निरस्त डति। ca- wi ब्रह्मेति वैदिकसिडान्तस्यानेकान्तवादेन विरोधोऽस्ति न वति त. wey मानमनान्तिमृलत्वाभ्यां सन्दे ङ मानम्‌लत्वात्‌ विराध इति पून पच्फलमभिसन्धाय तस्तमपन्धयम्यति | an afa | जीवाजीवा भादल भाग्यो, विषयाभिमस्येन डब््रयाणां vefacrea:, at संर्शातिर्ति संवरो यमनियमादिः, निजर्यति नाग्यति कण्मघमिति fasic- ससप्रशिलारोहणादिः, बन्धः कम्मं, मेः कम्मेपाशनाश् सत्यलाकाका- ्भप्रतिष्टस्य सतताद्धगमनं। नन्वाख्वादीगां भेग्याग्तभोवात्‌ कथं सप्तत्वमिव्यत ary | dauafefa | सं्ेपविस्तराभ्याम्‌क्षायषु मध्य- acy विसतारान्तरमाइहइ । तयारिति । afer ara: साङकेतिकः पदाचंवाची। जीवखासावल्िकायखेव्येव्येवं वियदः। way गल- न्तीति पुद्रलाः परमागसद्ाः कायाः,सम्यक्‌ प्रङश्यममेयेा घमः, ऊ- गमनणशोलस्य जीवस्य देहे fafaeqcaa, खावरखाभाव aaa EGU: | पद्पदार्थानामवान्तरमेदमाद। सबषामिति। waar: | * ofazaifa de ¢! yee Tamaraifaa | [ख ०९।पा०श] रवेवशान्तभावादिति aaa, तयारिममपरं प्रपश्चमाचचते, षश्चाखिकाया नाम जोवास्तिकायः पुद्रलास्तिकावः waithe- कायः अध्मास्तिकायः wrarafearaafa 1 स्वैषामणे- षामवान्तर प्रभेदान्‌ बहुविधान्‌ सखसमयपरिकर्पितान्‌ ada- न्ति। aaa चमं सप्नभक्ोमयं माम न्यायमवतारयन्ति। स्यादचि भीवास्तिकायस्तिविधः wast नित्यसिडः evar: केचित्‌ साम्मरतिकमक्ताः कोचिद्भडा दति पद्लास्तिकायः Stor एथिव्यादोगि चत्वारि भतानि wat जङ्मश्चेति। प्रखत्तिख्ितिलिङ्ा waraar- amt) खाकाश्ास्तिकायोा दिबविधः लोक्राकाणः सांसारिकः, arat- RAW: HATS fa | बन्धाख्यं कमादनिधं चत्वारि घातिकमार्बिं चलाययघातीोनि | तच क्षानावस्योयं दशमावर्यीय माडनोयमान्तय्- शति घातिकम्माखणि। तत्वश्नानाच्र मृद्छिरिति ज्ञानमाद्यं कम्म, च्या खेततन््र्वणान्न मुक्छिरिति नानं दितीयं, awa तीर्थकरपदभ्नितेष मेच्वमामेष विदेषानवधारवं माङनीयं, मेच्तमामेप्रडचिविन्नकरब- aaa, मानि चत्वारि Siw घातिक्षमासि। खअयाघा- लीनि चत्वारि कमाणिषेदनीयं नामिकं मोचिक्मायस्कमिति | मम जेदितय्थं तत्वमस्लोत्यभिमानोा वेदनोयं, wanareaq aaa नामिकं, ww भवता रेशिकस्यादेतः fred परविदधाऽकोव- मिमाने गाचिकं, भरोस्श्धित्ययं कमं ara | थवा युकरशाखित- मिशितमायष्कं, तस्य ततत्वक्तानानवूखदेहपरिणामशक्तिगाजिक, ज्- क्स्य तस्य अवीभावान्सकककलमावस्याया बदद्‌ावश्यावाखारम्मकः करियाविश्चेषोा नामिकं, सक्रियस्य जाठसाभिवायुभ्यामीषदर्‌घनोभावोा वेद नी यं | तत्ववेद मान्‌ कूलल्वात्तान्येतानि तत्वाक्दकड्ङ्गपुद्रखाथत्वाद- धातोनि। तदेतत्‌ aan Baretta, खाङ्वादिदार्तिडय प्रकिया माममून्येति यातयति | खसमययरिकल्वितानिति | खीवव- न््सद्गत*माचकस्ितानिलयेः | पदाथानामुक्तानामनेकान्तन्ं वद्‌ न्तीत्या इ | सव्ब॑चेति | अस्तित्व गा ख्तिल्वविरडधमंदयमादाव Teast * मानेति सा* ₹। [Seoxinter] WIT CAGST ATS | ५८९ स्तान्नास्ति wee चमास्तिचस्यार्‌ ana: ercfe चाव- कव्य स्याश्लास्ति wang स्यादस्ति च नास्ति wanag- ल्छेवमेवेकलनिल्यलादिष्वपोमं सप्तभङ्ोनयं याजयन्ति, war- SEY, नायमन्यपगमो ym cf कुतः एकस्िन्नन्भवात्‌। न asia धर्मिणि युगपत्‌ खदसक्नादिक्सिद्षम॑समावे्ः सम्भवति श्ोतेष्छवत्‌ । ये एते सप्त पदाथ निधारिता एतावन्त न्यायं योजयन्ति संप्तानामल्ित्वादीनां भङ्गानां समादरः सप्तभशङ् तस्या नयो न्यायः घटादे सन्नात्ममना सदकरूपतवे प्रारणात्मनाप्यस्येव स इति तत्‌पाप्तवे यन्नो न wea घटलत्वादिरूपेय कथञ्धिदस्ति, प्राप्यत्वादिरूपेख कथचिब्रास्तोत्धेवमनेक रूपत्वं वस्त माचस्याख्येयमिति भावः| किंते सप्तभक्ास्तानाहइ । स्यादस्तीति । स्यादित्श्ययं तिङन्त. प्रतिरूपकं कथयञ्िदथकं, स्यादम्ति कथञ्िदस््ोत्बर्थः, खवमयेऽपि। व्र वल्त॒नोाऽस्तित्व वाष्डायां Beeler ay) प्रवन्तंनास्तित्व- aera स्याच्रास्तीति feta ay: | व्रमेलाभयवाभ्टायां ace afer वेति eatar uy । युगपदुभयवण्कायां afe aeifa शब्द इयस्य BPRCHALWA स्याद बक्तव्यत्वं चतुथा भङ्ः। खाद्य- चतु्यंभक्येबष्डायां स्यादस्ति wanes पमा wy | इतीय. चतुर्यच्छायां wate चावक्व्यखखेति wet ay: | ढतोयचतुर्थे- छायां wefe afe wanadfa सप्तमा ay डति विभागः खवमेकत्वममेकत्वं चेति इवमादाय स्यादेकः स्यादनेकषः स्यादेका.ने- कख WITHA: स्यादेका वह्नयः स्ादनकाऽवक्षययः स्यादेकाऽनेज- खावक्तयख्चेति, तथा स्य्रिव्यः स्याद्नित स्वादुं | खवमगेकरूप- त्वेन बस्तनि प्रा्तिव्यागादिव्यवहारः सम्भवति रकरूपत्वे aa स- व्व॑ च waite व्यवद्ार बिलोपापत्तिः स्यात्‌,तस्मादनेकान्तं स्वं मिव्येकरूपत्रद्यवादबाघ इति पापे सडान्तर्यति। aif) यदस्ति तत्‌ SAT सव्वंदास्चेव यचा AGI) ग चैवं ततप्राप्तये wa a ५८४ रस्न्नप्रभाभासिते। [ख०र।पा ०२] एवंरूपाखेति ते ada वास्यः नेव वा aar |: Tatar fe तथा वास्यः रतथा वेत्यनिधारितरूपं ज्ञानं संग्यश्ानवदप्रमाएमेव स्यात्‌ । नन्वनेकात्मकं वस्लिति निद्धौरितदूपमेव ज्ञानमत्पद्य- मानं संग्रयश्जानवन्नाप्रमाणं भवितुमरति, नेति wa: निरङ्ु्ं Waal सर्ववस्तुषु प्रतिजानानस्य निद्धारणस्वापि agarfa- शेषात्‌ स्यादस्ति स्यान्नास्तोल्यादिविकल्पापनिपातादनिघीर- एात्मकतेव स्यात्‌, एवं निद्धारयितुनिद्धारण्फलस्य च स्यात्‌ पक्तेऽस्तिता ure aa नास्तितेति, एवं सति कथं प्रमाण तः संस्तो्थकरः प्रमाणप्रमेयप्रमाद्रप्रमितिषनिद्धारिताखपदं स्यादिति ae, sufi यत्र सम्भवात्‌। safe तन्नाख्येव यथा शरप्रविघाकादि, प्रपश्चस्त उभयविकल्ठण रवेत्येकान्तवाद ण्व युक्ता नागेकान्तवादः| TUT te किंयेनाकारेख वल्सनः सक्तं तेनेवाकारेड- सत्वमताकारान्तरेग, feat? वस्त॒न अकारान्त रमेवास्तदिति वस्तुनः सदेकरूपत्वमेव, न fe दूर स्थयामस्य प्राप्तेरसत््वे यामोाऽप्यसन्र भव- fa, naam प्रापधियतरान्‌ पपत्तेः, ता यथाव्यवष्टारं प्रपद्चस्येक- रूपत्वमास्छेयं माद्य इत्यह | नायःमति | मन्‌ विमतमनेकात्मकं वस्त त्वात्रारसिंवदिति aa, न, घट इदानीमस््येवेत्यन्‌भवनाधात्‌ | fay ज[वादिपदा्थानां सप्तत्वं जीवत्वादिरू्पं चास्त्येव नास्त्ययेति ख नियतं वेएतानियतं्ादये यभिचारः care, य डति, fede पदाथेनिखयोा न स्यादित्याह | इतरयेति | अनेकान्तं सव्वंमिन्येव निखय इति शङ्कते। नन्विति | तस्य निश्वयरूपत्वं नियतमनियतं at ag बस्त॒त्वस्छ त- समितरेवेकरूपनिखये व्यभिचारः, fae तस्य संशयत्वं wears! मेति wa sfa) प्रमायामक्तषन्धाय प्रमाच्रादावतिदिश्ति। रख्वमिति। निधार्मं फलं यस्य प्रमाणाद्‌ स्तस्य यः| Taq सवंचानिधारय स- न्धुपदेणो निव्कम्पप्ररुसतिख न स्यादित्वाइ |) रुवं सतोति। अनेकान [अ०२।पा ०२] णाङ्र ग्रहा ङषभाष्ये। ५८५ -शक्तुयात्‌, कथं वा तदभिप्रायानसारिणसदुपदि टेऽयैऽनिधीा- रितरूपे प्रवत्तरन्‌ । एेकान्तिकफलत्वनिधारणे हि सति तत्‌- साधनानष्टानाय सवा लेाकाऽनाकुलः WANA नान्यथा, च्र- तखानिधारिता्थे wet *प्रलपन्‌ मन्ताक्मसवदमुपादेयवचनः Bra) तथा पञ्चानामस्तिकायानां पशत्वस्चाऽस्ति वा नासि वेति विकल्षयमाना स्यात्‌ तावदेकस्मिम्‌ पचे पलान्तरे तु न स्या- दित्यत न्दृनसद्चालमधिकलवं वा argara म चेषां पदाथीना- मवक्रव्यतवं सम्भवति अवक्रयाखन्नेष्वेरन्‌ उच्यन्ते चावक्षव्याखे- ति विप्रतिषिद्धं। उखयमानाश्च तथेवावधायन्ते नावधार्यन्त दति च, तथा तदवधारणफलं सम्यग्द्नमस्ति aria ar, एवं तदिपरीतमसम्यग्द्श्नमण्यस्सि मास्ति वा, एवं तदिपरोतमस- म्यग्द्‌ भनमप्यस्तिवा नासि वेति प्रलपन्दमत्ताग्मन्तपक्चस्छेव स्यात्‌। न प्रत्ययितव्यपच्चस्य खगापवगयाख ws भावः पके खाभावस्तया वादे अखख्तिकायपञ्चुत्वमपि न स्यादि्याङ। तथा परञ्चानामिति। यदु- क्तमवक्तवयत्वं तत्‌ किंकेनापि शब्देनावाच्यत्वं उत सक्ृदमेकश्न्दावा- त्वं, नाद्यः aaa, न चैषामिति | उच्यन्ते चावक्तथा- feucfcfa wa: | न डितीयः सरृदकवक्तमखजानेकश्ब्दानामप्रसि- डगिषेधायागात्‌ शेषम्याध मखभेदात्‌। न चायस्य यगपदविर्डधम्म- वाष्डायां वक्तमकत्वमाचमवक्रव्यपदन faqfaafafa ara, ताद्ग वाष्डाया रुवान्‌त्परन्तरिति। किञ्च विख्डानकप्रलाप्ित्वादषश्त्रनात्त इत्याह । उच्यमानाशखद्यादिना | इति च प्रलपत्चिद्यम्बयः। ayfafa WE: | नाप्रपक्स्ये वान्तगतः स्याभ्राप्तपत्तस्ये्यः | इतच्रासङ्कतोा- ऽनेकान्तवाद इताह | Bala) क्िश्चानादिसिडाःइन्मनिः। wag * प्ररदयत्रिति awe का०। 4 ह ५८१ रन्नप्रभाभालसिते। [अ०२।पा०२] wa नित्यता पके चानित्यतेत्यमवधारणायां प्रट़त्यनुपपत्तिः। अनादिसिद्धनोवप्रतोनाश्च खश्नास्वावध्तखभावानामयथा- वष्टेतखभावलम्रसङ्ग;। एवं जीवादिषु पदार्येष्वेकस्मिन्‌ धर्णि सत्त्वा सत्वयेा विर द्धये धमयार सम्भवात्‌ we चेकस्मिन्‌ धर्भऽस- श्वस्य धमान्तरस्यासम्भवात्‌ Bay चेवं सत्चस्यासम्भवादसङ्गत- fazared मतं। एतेनेकानेकनित्यानित्यव्यतिरिक्ताव्यतिरि- काद्यनेकान्ताभ्युपममा निराकृता AMAT: | यत्त॒ WTA Wa- म्थऽणभ्यः weTat: सम्भवन्तीति कल्पयन्ति तत्‌ पुवंशेवाणवाद- निराकरण भिरारतं भवतीत्या न एयक तज्निराकरणाय म्रयत्यते ॥ एवच्ात्माऽकात्ख्यं ॥ ३४ ॥ auafaa धमिणि faqguarearar दोषः wrere प्रसक्रः एवमात्यनाऽपि नोवस्याकात्छमपरोा दाषः wasgqa | ay श्रोरपरिमाणा हि जोव दत्यारता मन्वन्ते। WIT- डेत्वनणानाग्मु न्ते, GATS इत्या ङंततन्नावषटतखभावा- नां चिविधजीवानां चेविध्यनियमाऽपि a ifaw) खनादौति। प्रपञ्चितं aa निगमयति। रखवमिति। रुतेनेति सन्वासन्वया- tas निरसेने्येः। परमागसंघाताः एथिव्यादय डति दिगम्बर. सिडान्तः किमिद aaadifaaware | यत्विति ॥ जीवस्य देहपरिमाग्रतां दूषयति। wagfa ) aaa मध्यमप- रिमाणत्वं तेनानिनव्यं स्यादर्यः अयोन्तरमाइ। weocrarefa! विपाकः कम्मणामभिव्यतिर्जोवस्य wearin श्रसरेकदेषोा fasta: wifead:; पुततिकादेरे weer जवो न [अ०्र।पा०२] WIFCAMSAATS | yso परिमाणतायां च aaqranarsedaa: परिख्छिल wra- त्यते चरटादिवदनिद्यवमात्मनः प्रसज्येत। शरौराणश्चानव- स्ितपरिमाणला नन्‌ व्यजोवे मनुखखश्ररीरपरिमाणेाश्धला पनः केनचित्‌ कमंविपाकेन “fama प्राप्रुवन्न wel दस्तिथरोर argaa, पत्तिकाजन््म च प्रा्रुवक्न हृत्छपुन्तिकाशरीर सफोयेत। समान एष एकस्खिन्नपि जक्मनि कोामारयेवनस्था- विरेषु दोषः। स्यादेतत्‌, अनन्तावया जीवस्तस्य त एवा- वयवा WA WUT सङ्कचेयमंहति च विकाशेयुरिति । तर्षा एनरमन्तानां जोवावयवानां समामदेभरतवं प्रतिविदन्येत वा न वेति ama) प्रतिघाते तावन्नानन्तावयवाः परिच्छिने ci waar । श्रप्रतिघातेऽप्येकावयवद शरलापपन्तेः सवेषामवय वानां प्रथिमानुपपन्तः जवश्याएमाचप्रसङ्गः स्यात्‌। अपिच शरोरमाचपरिक्छिन्नानां जोवावयवानामानन्धं arafaqa- पि way) Wa पायेण दच्छरो रप्रतिपत्ता च केविष्लोवा- प्रविष्रोत्‌ ¢wiefwefa sta: स्यादिव्य्ः। किच्च ares eats खाना ततः BS युवद शे कचित्‌ स्यादिति छत्खदे इः asta न स्यादि्याइ | समान इति। यथया दीपावयवानां we सङ्कोचो TS विकाश्स्तया जी- वावयवानाभिति। रेहमानत्वनियमं शङ्कते | स्यादि ति। दी पांशवच्नी- aim fuazur cata वेति विकल्यादेऽल्पदोषशद्रश्िरपि जीवः स्यादिति दूषयति | तेषामित्यादिना | दोपस्यतु न uctate: सन्त च्चधिकावयवानां विनाग्रात्‌ | दितीयं दूषयति! ्प्रतिघातडति। अवयवानां निव्यत्वश्चासिङं अल्यत्वादोर्पांशवदिव्याह । अपि चेति। रवं जीवादयवा नित्या इति मते Ceara faced, सम्मति जोवस्य 4 ह ५८८ रन्नरप्रभाभासिते। [अ०्श।पाण्रे| ववा उपगच्छम्ति तमु्नरोरप्रतिपन्ती च कचिदपगच्छनि द्त्य्येत aware ॥ न च पय्ायादप्यविराधो विकारादिभ्यः ॥ ३५॥ भ खु पय्ायणाप्वयवेापगमापगमाभ्यामेतद्‌ दपरिमाणलं लोवस्याविरोाषेनोपपादयितुः ण्क्यते। ga: विकारादिदोष- भरशक्गात्‌। श्रवयवापगमापगमाग्यां इनिग्रमापूय्यमाणस्यापकची- धमाणख्य च mae fafmarad तावदपरिदाये, विकरि- Ua च चमादिवदनित्यतं प्रसज्येत, aay बन्धमाचाग्यप- गमे बाध्येत, कमेष्टकपरिवेष्टितसछ लजीवस्छाला ववत्‌ संसा- रसागरे निमप्रस्य बन्धनोच्छेद्‌ादूद्धगामिलं भवतोति। fa- चचान्यदागच्छतामपगच्छताश्चावयवानामागमापायिधमवच्ला- देवानात्मलं शरोरादिवत्‌ । ततञ्चावख्ितः कञिदवयव कोचिदेव कूटस्था अवयवा खन्धे त्वागमापायिन इति शङ्कते | अथेति। SUVARI जीवस्यावयवागमेापायाभ्यां देह मानत्वमित्य्ः। gee परिहरति । न चति | खअगमापायै ware: ) किमागमा- पायिनामवयवानामात्मत्वमस्तिन वा, खाये are, विकारादिदोाषेति। RS बन्धमेोक्ाभ्युपगम इव्त काह | कमारटकेति। व्याख्यातमेतत्‌, SUTRA BG वदम्‌ कश्याम्तरमाद्‌ाय दूषयति | fagfa | अवशिद्ध- चूटस्थावयवस्य waaay eEefafced:; यथादौ. पावयवानां GTR CH AWTS a ATA ATE AIC AT aa aaa पाये Gatfaate | fasfa |) सवंजीोवसाधारणः प्रतिजीवमसाधा- स्था वेत्यथः। MEI अगमपायशोलावयवत्वे सति जियन्त ा- MITT: [कयन्ताऽपयन्तीचन्नानादात्मनिखयाभावादनिमात्तः खा [ध ०२।पा ०२] शाङ्ग ब्रड्यखच भाषे | ५८९ wata wa, ग च सख निरूपयितुं waa ्रयमसाविति। कि च्चान्यदागच्छन्तसेते जीवावयवाः कुतः प्रादुभ॑वन्ति श्रप- गच्छन्त्य क्त वा नोयन्त दूति ama न fe wea: प्राद्‌- भवेयः श्वतेषु च लोयेरन्‌ अभातिकलान्नीवसख । मापि afy- दन्यः साधारणाऽसाधारणोा वा जीोवानामवयवाधारोा नि- रूप्यते प्रमाणाभावात्‌ किञ्चान्यदनवश्टतखदूपसेवं सत्यात्मा स्यात्‌ श्रागच्छतामपगच्छताञ्चावयवानामनियतपरिमाएलात्‌, अत॒ एवमादिदेषप्रसङ्गात्‌ न पयायेणाप्यवयवेापगमापग- मावाद्मन श्राञ्रयितुं शक्येते। श्रथवा पुण खचेण शरोर- परिमाणस्याह्मम उपवितापवितश्ररोरान्तरप्रतिप्लावका- त्छयप्रसञ्जनद्रारेणानित्यतायां चादितायां पनः पर्यीयेण परिमाणानवसखानेऽपि शोतःषन्ताननित्यतान्यायेनात्मनो नि- fare | fafa | अपि चावयवार्म्ावयवित्वे जीवस्यानिग्यत्वं वय. समहवेनासक्ं श्ात्मत्वस्य यावदवयवदत्तित्वे यत्किब्िदवयवापाये- $पि सदयः शरोर्स्याचेतनत्वं गात्ववत्‌ प्रल्येकसमाप्ता Tafa शरोर च्या्मनानालंस्यादता न देहपरिमाशत्वसावयवत्वं खात्मन इत्यपसंह- रति | खत डति | खवस्यायान्तस्माडह | अथवेति । Waa. प्राप्तावक्षात्लाक्किदारेगत्मानिव्यतायामक्घायां उगतवत्‌ सन्तानरूप- खत्मनित्यतामाग्रद्यानेनासरमचयत LITA: | पय्योयेगे्यस् बयाख्या- Sia इति दोडमेदेन पररिमाख्स्यात्मनख्ानवसखानेऽपि नाशेऽपि Sta: प्रवाहस्तदात्मकस्यात्मर्धक्रिसन्तानस्य निद्यतवात्मनित्यता स्यादि- Wa टटान्तमाड | Wala) सिग्वस्त्रं विगतं Gad विसिचो दिगम्ब- सारूषामिव्ययंः। qatar सन्तानादप्यात्नितद्याविरोध डति न Yeo रत्रप्रभाभासिते। [ख०र:पा०र्‌] व्यता Uta, थथा रक्रपरारीनां विन्ञामागवखानेऽपि तत्‌- सन्तागनित्धता तददिसिचामपोत्याश्रङ्यानेन खछचेणात्तरम- Ba | सन्तानस्य तावदवस्ते नैरात्यवादप्रसङ्कः, वस्तुलेऽणा- mat विकारादिर्‌षप्रसङ्ादस्य पचस्यान पपत्तिरिति ॥ अन्त्यावस्थितेश्ोभयनिल्यत्वाद्‌ विशेषः ॥ ३६ ॥ रपि wae मालावसाभाविनोा जीवपरिमाणस्य नि- त्यलमिव्यते aed पुवंयारघ्याद्यमध्यमयोर्जीवपरिमाणयो- मित्यलप्रसङ्गात्‌ ्रविष्ेषप्रश्क्गः सात्‌ tam एकश्ररोरपरि- माणएतेव स्यात्‌ नापदितापददितश्ररोराम्तर प्राभि: | श्रथ वान्यख च कुतः, विकारादिभ्यः सन्तामस्यावस्त॒न EAs शून्यवादः सन्तानस्य वस्तत्वे सन्तानश्यतिरेके च कूट स्ात्मवादः, खनतिरेके जम्मादिषि- कारो CAA मुक्यभावदोष ब्टयक्तप्रसङ्ात्‌ सन्तानात्मपच्तोऽनुपपनत्र डति Gare: p 4 स्पृलंद्धच्यावा दषं refs तदेदपरिमाग wa जोव इति नियमं दूषयति अन्त्येति | न्त्यशरोरपरि मागस्यावस्थिते निंत्त्व- दशनादुभयोारादयमध्यमपरिमाग्यार्मि्त्वप्रसङ्गादविश्टेषस्रयाजां नि- त्परिमाणानां साम्यं स्यादिर्डपरिमाशनामेकचायागादिति a- याजना। च्ाद्यमध्यमपरिमारे faa खात्मपरिमाङ्त्वादत्यन्तपरि- मावत्‌ | न चाप्रयाजकता, परिमार्नाण्रे सत्धात्मना$पि नाशादन्य- परिमायनित्त्वायागादिति भावः। परिमाग्वयसाम्यापादानएल- माद । wafa, खन्त्यशरोरसमान्येव पवंशरोराखि स्यः विषम- शरोर प्राप्तावात्मनस््ततपरिमागत्वे परिमागचयसाम्यानमानविरोघधा- दित्यथः। ud कालधये परिमागचयमङ्ोछ्यान्त्यटष्टान्तेन faaaa- Tas साग्बमापादितं, THM मुक्घपरिमाबस्यासुत्वस्लत्वये- [ख ०२।पा०२] शाडगर ब्रह्म खचभष्ये | ५९१ जोवपरिमाणस्यावखितलात्‌ पुवेयोरप्यवसयारवश्ितपरिमाण एव Ma Wa ततखावि्रेषेण सवंदेवाणमंहाम्‌ वा Mar- ऽभ्यपगन्तयया म श्रीरपरिमाणएः, wey सागतवद्‌ा तमपि मतमसङ्गतमिन्युपेचितव्यं ॥ पल्युरसामञ्स्यात्‌ ॥ ३७ It इदानीं कंवलाधिष्टाचीश्वरकारणवादः प्रतिषिष्यते। तत्‌ कथमवगम्यते, प्रकृतिश्च प्रतिज्ञा दृष्टान्तानपरोधादभिधयापदे- Mega प्रलतिभावेनाधिष्टाटभावेन चाभयखभावस्येश्रस्य खयमेवाचार्येण प्रतिष्टापितवलात्‌। यदि पनर विशेषेणेश्वरका- रणवादमा च्मिह प्रतिषिध्येत 9 varacfatrargrearfa- व्याहारः चकार इत्योतदापद्येत। तस्मादप्रकतिरषिष्ठाता केवलं निमिन्तकारणएमीश्वर cay पका aqrafafeany- सन्धतरतवे गावस्ते स्तदे वान्य माद्यमध्यमकाणलयोारपि नित्यत्वात्‌ स्यात्‌ प्रागसतेाऽनिन्बत्वायोगात्‌, तया चावि्टेषः कालच्रयेऽपि जीवपरि- मागामेद इत्याह । GU वेति । तस्माद्‌ बान्येकश् रगत्षपणकसिडा- न्तेमाविराधः समन्व्य्येति fax । पद्यरसामन्नस्यात्‌। लखितकेश्मतनिरासागन्तरं जटाधारिद्ेवमतं afea निराक्रियते इति प्रसङ्सङ्तिमाह। इदानीनिति। सा- मान्य संखरमिरस cara fa नस्यादिति aga, तदिति | Stfa- fatraraafaare । प्रष्टतिश्ेव्यादिना। प्रतिष्ापितल्वात्‌ फलनि- मित्तेखरप्रतिषेघाऽवगम्यत डद्यन्वयः। व्याहता विर्डाऽभियाहार उक्ियंस्य स तया। खद्दितोयन्रद्य प्रतिकं जगदिति वदता वेदान्त- समग्बयस्य कर्तवेश्रा म प्रकृतिरिति रवादिमतेन facrarsfea a BER Tawar faa | [चख ०२।पा.२] कलप्रतिपक्चलात्‌ यत्नेनाच प्रतिषिध्यते सखा चेयं वेदवाद्चेश्वर- कल्यनाऽनेकप्रकारा। कंचिक्ावत्‌ साष्ययागव्यपा्रयाः कल्य यन्ति प्रधानपुरुषयोरधिष्टाता केवलं निमित्तकारणएमोख्रः दतरेतरविलचणाः प्रधानपुरुषेश्वरा दति । मादेश्वराष्ठ मन्यन्ते कार्यंकारणये गविधिदुःखान्ताः पञ्च पदाथाः TW- पतिनेश्वरेण पष्पाश्विमाक्तषायापदिष्टाः, पष्टपतिरोश्वरो निमित्तकारणमिति वणंयन्ति। तथा वैशेषिकादयोऽपि के- faa wafaa खप्रक्रियानुसारेण निमित्तकारणमिति । अत उत्तरमुच्यते। प्य॒रसामञ्स्यादिति। पल्युरौश्वरसय प्रधान- परुषयारधिष्टातलेन जगत्‌कारणत्व नोपपद्यते, .कस्माद्‌साम- वेति ae aay मानमलत्वाविरोाधे सति वदान्ताक्तादयब्रद्मा- सिह्दिरस्ति फलमभिप्रेत्य सत्वासत्वयारकचासम्भवात्‌ कटत्वापा- द्ानत्वयोारप्येकचासम्भवात्‌ RATA इति WAU कुवंन्नवान्तर- मतभेदमाष। सा चति | PACU All, साह्यशन्यायः चत्वारस मारशखराः शवाः पाखुपताः कारकसिदडधान्तिनिः कापालिक्ञाखेति। सव<प्यमी मद्ेश्सरप्राक्तागमानुगामित्वाग्माद्श्ररा उच्यन्ते! Ws महदादिकं, कार्णं प्रधानं खर, यागः समाधिः, विधिः faa खानादिः, दुःखान्ता ala: इति पञ्च पदाथाः। पशवो जीवास्तेषां पा- शरा बन्ध्तन्नाश्ायेत्यथैः। पाशुपतागमप्रामाणात्‌ परुपतिनिंमित्तमेबेति AAA SAMARIA | तथेति। विमतं सकट कं काय्येत्वात्‌ घटवदिति वैशेषिकाः कत्तारमीखरं साधयन्ति, कमफलं सपरि- करामिन्तदाद्टकं कालान्तरभावि फलत्वात्‌ सेवाफलवदिति गातमा दिगम्बराश्च | न्ञानश्णात्कषः क्षचिदिश्रान्तः सातिशयत्वात्‌ परि- मारवदिति साह्यसागतपातन्नला इति मतवात्तं केचित्‌ कथञिदिति। सिडधान्तवति | अत इति | खागमादिना निद्‌षेश्बर्सिदधेः कथं दोाष- [अ *२।पा०२]] WIT CAN STATA | ५८९ खस्यात्‌। fa पुमरसामच्नस्यं । होनमध्यमात्तमभावेन हि प्राणिभेदान विदधत खरस्य रागदटेषादिराषप्रसक्ररस्मदा- दिवदनोश्वरत्वं प्रसञ्येत | प्राणिकमीपेक्तितलाददोष इ्तित्तेत्‌, न, कर्मंशरयोः प्रवत््यप्रवन्तंयिटले दतरोतराश्रयदेषप्रसङ्गात्‌ । श्रनादित्वादिति देत्‌, न, वत्तमानकालवदतीतेव्वपि काले- ख्ितरेतराश्रयदाषाविश्ेषादन्धपरम्परान्यायापत्तेः। श्रपि चख avfaare | fafafa म तावत खखागमादीश्र्नियेयः, खागम।. नां निमंलत्वेनाप्रामाखात्‌। न च PCAs मलं तव मानाभावात। नव्वागमरख्व मानं, खागममानत्वनिखये मलनिखयस्तत्रिखये तज्िखय इत्यन्येऽन्याश्चयात। मचपरुषवचसां खता मानत्वं यक्तं, मिया feer- धेन तत्त्वा्यवस्यानाच्, नाप्यन्‌मानादोशखरः aaa: कत्तवेति निर्णयः स- म्मवति,खन्‌मानस्य दृष्टानुसारित्वेन टृरटविपरीताथोसाधकत्वात्‌। तथा च लाके WSU: कत्तारो दद्ल्ताटशा खव AAAI रागदेषादि- मन्तः fag: | यदि लेके विचितच्रप्रासादादिकन्तेरोकत्वाद्यदश्रंनेऽपि ज- reife लाघवादेकत्वं fara निदाषतवश्च कश्येत,तष्िं xara नत्वमपि कख्यता, कत्तर वाफादएनत्वेन लाघवात, अन्यया Bay ayia. प्ररमारवाद्यपादागकल्यनारिस्वात्‌,टृशटलाचेतकर्त्येापादानवसि डिरेकत्वादिकमपि न सिथ्येत। खस्माकनत्वपारषेयतया खतःसिडढपर- माभावया Bal खप्रमयबेधनं दरन्तानपेच्तया भवत्येव लाकिक- कट विप्ररतादितीयकन्लपादानात्मकसरव॑श्वनिदेषेखरनिसंयः | नि. aft च तस्मिन्‌ धमिंयाहइकमानाबाधान्र रामादिराषापादानस्या- वाणः इत्थानुमानिके्ररादिभ्यो वेषम्बं, aflame. सामन्नस्यम!इ | शोनेति । यदि कतुखपादामत्वमटषण्टत्वान्न कद्ययते afe मिद्‌ षत्वस्याप्यटृद्धत्वात्‌ at विषमक्रासेस दोषवानिति द्यािदृष्ेख जगत्कत्ता दोषवान्‌ स्यात्‌ । न चाच धभ्मियाहकानमाननाधः का्ेत्- fare कटं माचसाधकत्वेन निर्‌ाषलत्वादावदासीनत्वात। न चोत्क- Saat जातियापकधम्नापादामा दोषाभावे तद्याप्यविषमकटंकत्वायो- ॐ ७ ५९8 रन्नप्रभाभा सिते [ष ०२।पा०२] प्वन्तंमाखश्णा दोषा दति न्याथविकत्छमयः। म fe कथिद- दवम्रयुक्षः ख्रां परां वा प्रवकतंमानो Quad | खाय wam एव च सवा जमः परार्यऽपि प्रवन्त॑त दल्येवमथसामश्चस्य, खा- यवच्वादीश्रस्ानोश्वरलप्रसङ्गात्‌ | परुषविभेषलाभ्युपगमाच्ेशच- TS परुष चादादीन्याभ्यपगमादसामश्चरं ॥ गा, टद्ाम्तस्धावयापकधम्मायां पत्ते awed द्त्कषेसमा जाति- GUM यदि Banga tam घटवदनित्यः स्यात तहि तेनेव- तुमा सावयवोऽपि स्यादिति न anfaanyw व्यापकं सावय- वत्वं water मिचारादिति भावः ननु प्ाखिकमपेरित Sat विषमफलान्‌ प्रानः करोति न खेच्छयेति wea) प्रागोति। जडस्य Ras: प्रेरकत्वायागाग्मेवमित्ाह | नेति | न चेश्वरपेरितं कमश्वरस्य पेरकमिति arefuary | sata | खतीतक्म॑खा प्रेरित सशरो वत्तमानं कमे ततफलाय पेरयतीव्यनादित्वात्‌ येर्वप्ररकभावस्य नान्‌पपत्तिरिति शङ्कते । अनादित्वादिति तीतकमणेऽपि जडता ऋअरप्रेरकतानच तदपीश्वरेब fea सदीश्ररं प्रेरयति उक्त्या न्धाख्यात्तताप्यतीतकर्मप्रेरि तेशसप्रेरितं .तदेवेखरः वत्तमाने wate फलदानाय प्रस्यतीति चन्न मान्ीनाया मलच्तवावदहाया खनवस्थाया प्रसद्ादतः कमनिरपेत्त cat विषमखष्टे्यसामन्नस्यं दु वारमि- aU! यन्त फलदानं इखरस्य कमनिमित्तमाचं न प्रेरकमिति नाक्र- qa ate, तन्न, विवमकमे कारयितुरीखरस्छ द षवत््नानपायात्‌, पुव- कम पेच्चया कमकारयिदत्े चोक्ताप्रामाणिकानवस््यानात्‌, अस्माकन्त्वेष दव साध्वसाधु कारयतीति निर्वद्यमिति च श्तिमलं पवंकमापत्तया awafata वंषम्यं | fag परमतानसारेगापीखर्स्य रागादिमत्व प्राप्राती्याष। शपि चेति। vwadnafegr दाषा इति ताकिकागं स्थितिः, तथा tac: खायेरागादिमान्‌ प्रवर्तकत्वात्‌ सम्मतवत्‌। न च कारडिके व्यभिचारः परदुःखप्रयुक्ञखदुःखनि र चछ थित्वात्तस्येत्यथेः। उदासीनः प्रवन्तक इवि च grwafata यागान्‌ प्रत्याह | पुरुषेति । [अ०्२।पा०२] जाङ्गगर ब्रहमदखकमभाष्ये | yee सम्बन्धानुपपन्तशच॥ BE पुगरप्यसामन्ञस्छमेव, न fe प्रधामपरुषव्यतिरिक्र ई श्वरा- ऽन्तरोण सम्बन्धं प्रधानपुरुषयारोगशिता | म तावत्‌ SAAT: सम्बन्धः सम्भवति, प्रधानपर्षेश्चरा णां सवेगतल्ाज्जिरवयवलाख | मापि समवायलक्षणः श्राश्रयाश्रयिभावानिरूपणात्‌ | arya: afga का्ंगम्यः सम्बन्धः शक्यते करूपयितु, काय्थकारणभा- व्येवाद्याप्यसिद्धत्ात्‌ | ब्रह्मवादिनः कथमिति चेत्‌, न, तस्य ता- द वयलच्णसम्बन्धा पपन्तेः। रपि दागमबलेन ब्रह्मवादी कार- wifgaed निरूपयति नावश्छं तख यचादृष्टमेव सवमभ्टप- गन्तव्यं। परस्य तु दृष्टान्तबलेन कारणादिखरूपं भिरूप- यता queda सर्वमभ्धप गन्तव्यमित् यमस्यतिश्रयः। पर स्यापि सर्व्ञप्रणोतागमसद्धावात्‌ खमागमागमबलमितिचेत्‌, न, द्तरेतराश्रयप्रसङ्गात्‌ ्रागमग्रह्ययात्‌ सरव्नलसिद्धिः सबन्नल- प्रधागवादे दाषान्तरमाङ Tante: | सम्बन्धेति । Carara- म्बन्धस्य प्रधानादेः प्रय्येत्वायोमात्‌ सम्बन्धा वाच्यः, स च Gara: Vaal aswel) काय्येबलात्‌ प्रेरण्याग्छत्वाल्यः सम्बन्धः कण्यताभि तत we) नाप्यन्य fa) रंखरपेरितप्रधानकाय्यं जग- दिति सिडश्चेत्‌ सम्बन्धकल्यना स्यात्‌, तच्चाद्यप्यसिङमित्थंः। माया- त्रखाशस्लनिवच्यतादाग्यसम्बन्धः, रेवात्मशक्िमिति aa) किच्च वेद- VIAN जलाकटदटग्टत्‌कुलालसम्बन्धो वेदिकेनान्‌सतंदयः। खानु- माजिकेन त्वनसन्थः इति fartaare | पि देति । सवेश्चस्यागम- प्रामाखस्य च प्राप्ताबन्योन्धाञअ्जयः waaay सवंन्नसिडधनिंरस्त- त्वात्‌, न Waray wea मनोाजन्धमिति खािविरोधाचिबदच्ानन्न- © wed रन्प्रभाभासिते। . [oxi gToR] waarermafafsrcta, तस्मादनुपपन्ना शाद्धयेगवादिना- मोश्वरकल्यना | एवमन्याखपि वेदवाद्याखोशरकल्यनासु यथा- सम्भवमसामन्ेस्टं योजयितव्यं ti अधिष्ठानानुपपन्तशच ll ae ॥ दतञ्ामुपपत्तिस्ताकिंकपरिकल्यितस्येश्वरस्य । a fe परि- कख्यमानः Haare दवम्टदादौोनि प्रचानान्यधिष्ठाय प्रक न्तयेत्‌ । न चेवमुपपद्यते | न Wad रूपादि दीन ञ्च प्रधान- मीश्वरे सखा धिषे यं सम्भवति, सटदादिवैलचण्यात्‌ ॥ करणवच्चेन्न भोगादिभ्यः ॥ ४० ॥ स्घादेतत्‌, यथा करणयामं चच्तुरादिकमप्रत्यच्ं रूपादि ही- मश्च पुरुषाऽधितिष्टति,एवं प्रधानमोश्रोऽधिष्टाखतोति,तथापि नोपपद्यते | भागादिदभंनाद्धि करणग्ामस्याधिष्ठितलं गम्यते, न चाच भोगादयो दृश्न्ते। करणयामसाम्ये चाभ्यपगम्यमाने मि ee, ख्पमाऽनवक्राणएादिति भावः प्रधानवत्‌ परमागनामपि नििस्वयवे खस्य सयागाद्यसन्वात्‌ Tas, Ta चेश्वरस्य दोाषवदक्त- faare | रखवमन्याखपोति। इखरस्य प्रधानादिप्रेरयानेपपन्तेख wagqeafaare Garett | खधिदानेति। प्रधानादिकं चेतनस्यानधिषेयं प्रयच्चत्वादोखरवद्याति- Taha ग्टद्‌ादिवच्चेत्यथंः। amie यभिचारमाशद्धय निषेधति । करणवदिति | रूपमद्ध तं नास्ती ्प्र्च्चत्वस्फटयति | सू्पति। खभोागाहेतुत्वे सतीति विश्ेष- arn भिचार् care) तथापीति। भागः एखदुःखान्‌ भवः, खादिप- [ख.२।पा०२] शार ब्रह्य AAT | ५९७ संसारिणाभिवेश्वरस्यापि भोगादयः WaT) BUTI aT खच्दयं व्याख्यायते श्रधिष्टानानुपपन्तेख । इतञ्ानपपस्ति- स्ताकिकपरिकल्पितखेश्वरस् | साधिष्ठानो fe लाकं attr राजा राद्रसयेश्वरा दू ते न निरधिष्ठानः, wry तद्‌ दृ ्टान्त- aay Barat कल्पयितुमिच्छत रैश्वरस्यापि किञचिच््छ- रोर करणायतमं aafeas स्यात्‌, म च तदषंयितु शक्यते । खष्युत्तरकालभाविलाच्छरीरस्य प्राक्‌ ष्टेखदनु पपत्तेः निर- धिष्टानले चेश्वरस्य प्रवन्तकलवा नपपन्तिः, एवं लाके दृष्टवात्‌। करणव भागादिगभ्यः। श्रय लाकद्श्नामुसारेेश्वरस्ापि दात्‌ विषयानभवयहः| नच यत्‌ येनाधिष्छेयं तत्तदीयभगदेतुत्वे सति प्रद्यच्तमिति वतिरेकब्याप्ता करेषु व्यभिचारतादवस्थ[मिति वां भेगदतुत्वविशिद्टप्रत्यच्तत्वस्य हेतुत्वात्‌, करणेषु च विष्रघणाभावेन विशिद्धिस्य हेतार्भावात्‌। नच विशष्यवेयथ्ं पराथपाचकाधिष्टेय- MISIST यभिचारात्‌। न च प्रधानादेरीशखस्प्र्यच्चत्वािष्रेष्यासिडिः, ष्पतोल्दरियत्वरूपा प्र्यच्तत्वस्य सतत्वादित्यभिप्रायः। जीवे करणता भा- UTA दृश्यन्ते, LIT तु प्रधानकछृतात्ते न दृश्यन्त रत्यत्तरा्थः। वि- पच्च दाषं बदन्‌ प्रयोजकत्वं हेतानिरस्यति। कर्येति। प्रधानाद्‌ः प्रयत्वाकोकारे प्रेस्कमेगरेतुत्वं खादतीशियद्य vaw भागरेतुत्वनि- यमादिः | इत्रदयस्यायान्तरमाइ | अन्यया वेति | यः प्रवत्तंकञ्ेत- ` नः स शरोरोतिलाकं BAS TT | इशखसस्यचशसीरानपपत्तनं प्रवत्त- कत्वमिति aarware | इ तखेति | विमतं eat काय्यत्वाद्रारट वदिति MII CA सश्र qe: wifeaa, तच्दापत्तिं निरस्य ति। न च तदणेयितुमिति। a a fae ate aaa प्रागपि सम्भव- तीति वाच्यं, wie भोातिक्षलनियमादि वथः | अतच्वश्रीर खवेश्वरः इव्त खाइ । निरधिशानत्वे चेति | जीवस्यव शरीर भोतिकं रंश्ररस्य ५९८ रुन्रपभाभासिते। [अ०२|पा०९] किञ्चित्‌ करणानामायतनं अरोग कामेन RVI, एवमपि नोा- पपद्यते । सशरीरत्वे हि सति संसारिवद्धागादिप्रसङ्गारोश्र- स्याणयनीश्चरलं प्रसज्येत ॥ अन्तवत्वमसवेज्ञता वा ॥ ४९ ॥ द्तखामुपप्तिस्ताकिंकपरिकल्पितखयेश्वरस्य । स टि सवज्ञ- सेर ्थपगम्यते अनन्तञ्च, अनन्तं च प्रधानं अनन्ता परुषा मिथो भिन्ना श्रभ्यपगम्यन्ते। तच सवज्ञेनेश्वरेण प्रधानस्य पुरुषाणामात्म- नसे यन्ता परिच्छिद्यत वा नवा परिच्छिद्यत, उभययापिदो- सोाऽनुषक्र एव | कथं पूवस्िंख्तावद्धिकल्पे यत्ता परि च्छिन्नलात्‌ प्रधानपरषेश्वराणामन्तवत्वमवश्छम्भावि, एवं लोकं दृष्टलात्‌ | यद्धि लाक इयत्तापरिख्छिन्नं ag verte तरन्तवदृष्टं, तथा प्रधानपृरुषेश्चर यमपोयत्तापरिच्छिन्नलादन्तवत्छात्‌ | सद्या परिमाणं तावत्‌ प्रधानपरुषेश्चरत्रयरूपेण परिच्छिनं, खरूप- तु खेच्छानिभितं प्रागपि स्यादिन्घाशङ्ं निरस्यति। करणवदिति, करणान्यव सन्तीति करबवच्छरीरः, सच्छामयशरीरकल्यनेवान्‌पयन्ना मानाभावात्‌ टषटमोतिकत्वनियमविरोधाश्च इति मन्तव्यं ॥ खवमीखरस्य FRAT कटंत्वनिर्ययो नेव्युपपाद्य नि्त्वसर्व्॑त्व- निगयोाऽपि न सम्भवतीत्याह ara: | खन्तवकश्वमिति। प्रघाव- पुरुषे खर यममिन्धं ड यत्तापरिच्छिप्नत्वात्‌ घटवदिव्ाह | पुवंस्मि्रि- fa| सह्या वा परिमायं वेयत्ता। तथाच निखितसङ्कात्वाज्निख्ित- परिमागलाखेति हेतुदयं। यद्यपि सङ्ावत्वमाच्रं हेतुः सम्भवति वथा- पि सवंश्नतवनिखयेन tafafafacrd दयोतयितुं निखितपदं, तक्राद्य- तारसि्िनास्तीत्याहइ | सष्यापरिमाण्मिति | agraeafaa: | [खअ०२।पा०२]] WF CHGS ATS | ५९९ परिमाणमपि तद्‌ गतमीश्चरेण परि च्छिदेतेति। परुषगता च महासा, aay इयक्नापरिच्छिन्नानां मध्ये ये संखारान्मच्यन्ते तेषां संसारोऽन्तवान्‌ संसारिवश्च तेषामन्तवत्‌, एवमितरेष्वपि क्रमेण म॒च्यमानेषु संसारस्य संसारिणां चा म्व स्यात्‌ । प्रधा- नश्च सविकारं परुषाथंमोश्वरस्याधिष्टेयं संसारवक्वेनाभि मतं तच्छन्यतायामोश्धरः किमधितिष्ेत्‌, किं विषये वा सर्वज्नतेश्वरते स्छार्तां। प्रधानपङ्षेश्चराणं Gana सत्यादि मल्लप्रसङ्गः, MUA च श्एल्यवाद प्रसङ्गः | श्रय मा देष दाष LAAT विकल्पोऽम्धेपगन्येत म प्रधामख्छ पुरुषाणामात्मनखेयत्तेश्वरेण परिच्छिद्यत दति। तत face सवन्नलाभ्युपगमहदानिरपरोा दाषः प्रसञ्येत, तस्मादप्यसङ्तस्ताकिंकपरिग्टदीत ई्खरकार- एवादः ॥ दितीयद्ेतुं साधयति। खरूपेति | प्रधानादय निखिवपरिमाणाः aq- तोऽभिन्रत्ात्‌ घटवदित्यथैः। मन्‌ प्रधानपुरषेश्ररास्त्रय इति च्रातेऽपि अजीवागामानन््यात्‌ कचं सहानि यस्ता | परषेति । जी वस्या. पोखरेख निखीयेत नमिश्वये aquaria) छेतुसिडे फलमाह | ततसखेति | माषराशिवत्‌ कंषाशव्नीवामां सङ्ुसतद्रन्धख- मश्येदिग्येवं adam Karat न्यं जगत्‌ स्यादिः नित्यस्यानवण्र- धादिति भावः। नन्‌ eae: शिष्यताभिति चेत्र तस्यापि भितब्रतनान्त- बक्वात्‌ | क्िष्ेशितव्याभावादोखसभावः स्यादिह | प्रधानमिति। दाषान्तरमाङ | प्रधानेति । डयन्तानिखयाभावान्र waata इतीयं WFe | येति | इयत्ता नास्ति न निखोयते tery: | प्रधानादय) सषा परिमाखवन्तः गव्यताश्नावादि वदित्यनुमानादस्ती यन्ना, TATA WaT Aa, स्यन्तायां चान्तवत््वमप्यच्चतमिति परिहर्ति। तत डति । तस्मात्‌ केवलकर्लं्ररवादस्य निमुललवाब्र we पादानादये- ऋअस्समन्वयविराघ दति सिडं। ९१०० सन्रप्रभाभासिते। [षखन्यपाणर्‌] उत्यत्यसम्भवात्‌ ॥ ४२ ॥ येषामप्रङतिरधिष्टाता केवलनिमिन्तकारणं ईश्चरोाऽभि- मतस्तेषां WS: प्रल्याख्यातः, येषां पनः vafagrfysrar चा- भवात्मकं कारणमीश्ररोऽभिमतस्तेषां पचः प्रत्याख्यायते । ननु खतिखमाश्रयणेनाथयेवंरूप एवेश्वरः प्राक्‌ निर्धारितः प्रुति- aifusta चेति, अुत्यनसारिणो च wa: प्रमाणमिति fafa:, तत्‌ कस्य देतारष पत्तः प्रत्या चिख्यासित दति । उच्यते। यद्यणेवंजातोयकोाऽश्रः समानलान्न विसंवादगाचरो भवत्यस्ति ल्वंशान्तरं विषंवादस्थानमिति, अ्रतस्ततप्रत्याख्यानायारमः। तज भागवता मन्यन्ते भगवानेवेकोा वासुदेवः निरश्जनन्ञाम- Wey: परमार्थत, स चतुधाऽऽत्मानं प्रविभन्य प्रतिष्टिता वासुदे वन्युदरूपेण सद्धर्षणव्युरूपेण प्रदधसव्युररूपेण wWaqg- व्युूपेण च । वासुदेवा नाम IWATA, USIU नाम Na, wear नाम मनः, अनिरुद्धा नामारङ्ारः, तेषां - पश्चपदार्थवादिमाहेखरमतनिरासानन्तरः चतुबयुश्वादः बुद्धं निरस्यति। उत्फसम्भवात्‌। खधिकरणतात्परय्यभाङ । येषामिति | अधिकरगारम्भमाक्तिपति | नन्विति। बेदाविर्द्धांशमङ्गछत् वेदवि- सधं Mardy निराकत्तुमधिकरणारम्भ इत्याह । उचत इडति। ea भागवतपश्चराचागामोा विषयः स किंजोवोत्न्याद्यं्े मानं नवेति सन्देहे बाधानुपरलम्भाग्मानमिति पुव॑पच्तयति। तच्ेति। Garey तदा- गमविरोाधाच्नीवाभिनच्रब्रद्यसमन्वयासिङिः, सिद्धान्ते aca तस्याई- मानलत्वादविराधात्तत्बिद्धिरिति फलभेदः | सावयवलवं निरस्यति | नि- tanta! कयं तद्यंदितीये वासदेव मृत्तिभेदसूचा | सरति | खा [अन्रापा०२] शाङ्ररद्मद भाष्ये | १०१ दासुदेवः परा WALA: LAT सद्ध्णाद यः काय्ये,तभित्यम्भूतं भ- मवन्तममि गमने पादानेच्या खाध्याययोगेवं्षशतमिदा STRAT भगवन्तमेव प्रतिपद्यत इति, तज यत्तावदुच्यते योऽसा नारा- यणः परोाऽव्यक्रात्‌ प्रसिद्धः परमात्मा सात्मा स श्रात्मनाऽ- त्मानमनेकधा ब्युह्यावख्धित दति, 7a निराक्रियते, ख एकधा भवति faut भवतिः इत्यादि ग्ुतिभ्यः पर मात्मानाऽमेकधा भवस्ाधिगतल्ात्‌। यदपि तख भगवतेाऽभिगमगादिलक्तणमा- राधनं अजस मनन्यवित्ततयाऽभिपेयते तदपि न प्रतिषिध्यते शरुतिखूलये रीश्वर प्रफिधागच्य Wagar | चत्‌ पनरि द म॒च्यते वासुदेवात्‌ सर्ष॑ण उत्पद्यते CHATTY WTA WYATT निरुद्ध