BIBLIOTHECA INDICA; 4 2 COLLECTION OF ORIENTAL WORKS ASIATIC SOCIETY OF BENGAL. Nos. 186, 194, 195, 198, 199, 200 and 201. THE APHORISMS OF THE VEDANTA, By BADARAYANA, WITH THE COMMENTARY OF S‘ANKARA ACHARYA AND THE GLOSS OF GOVINDA ANANDA. Epitep एर Paypita Rima N&rfyaya VIDYARATNA. VOL. IT. Apnyadya 11, Papa iL =< faewargre दूति ate | ६७६ रन्नप्रभाभासिते। । [अण्श।पा०्द्‌] घादावस्ायां तथा मह्मवखायामष्यविद्याघ्वान्तं विद्याप्र- दीपेन विधूयात्मेव कवला faga: सुखी भवति। तकचदृष्टा- न्तस्ेतावतांशेन द्रष्टव्यः, aat fe विशिष्टेषु तच्षणरिव्या- पारेव्वपेच्छेव प्रतिनियतानि करणानि वास्यादोनि war भवति खशरोरेण Bada, एवमयमात्मा सर्वव्यापारेव्वपे- waa मनश्रादीनि करणानि कता भवति खात्मना लकर्तै- वेति न लाठ्म नस्तच््ए दवावयवाः सन्ति येदस्तादिभिरिव वा- स्यादीनि am मनश्रारौनि करणान्यात्योपाददीत न्ये at) यन्तुं प्ास््ार्थवत्वादिभिरेंतभिः खाभाविकमात्मनः कटटंलमिति aa विधिशास्तं तावद्यया प्राप्तं कटं लमुपादाय कतेव्यविशेषमपदिश्ति न कर्ढलमात्मनः म्रतिपादयति। न व सखाभाविकमस्य कदर॑लमस्ति ब्रद्मात्मलापदेशादित्यवाषाम, तस्माद्‌ विद्यातं कदं लमुपादाय विधिशास्त्रं प्रतियते "कती विज्ञानात्मा पुरुषः" दृत्येवंजातोयकमपि शास्त मन॒वादरूपला- चथा प्राप्तमेवावि्चाृतं कद वममवदि व्यति! एतेन faer- areata खरूपं खातिरिक्तकाम्यासन्वादकाम खात्कामत्वादका- मत्वाचाप्तकामं विष्राकत्वाचेव्याह । शोकेति) णशाकन्तरं दुःखा- स्पषटमि्चयः। तस्येव छषुप्तामरूपस्य परमप रवायंमाहइ । Ta इति। गतिः प्राप्यं सम्पदेखथे लाका भोग्यसखच्ेतस्मादन्यत्रास्तो थैः | खा- त्मा खताऽकता बद्याद्युपाधिना तु कतत्युभययाभाव उक्तस्तचाय BA योाजयति। तदतदाहे्यादिना। संप्रसादः gayle: | यथा फटिकस wifes कुखमायुपाधिकं तथात्मनः ace बुद्यादयुपाधिकं खन्वय- [खअभ२।पा ०३] प्राद्र ब्रह्मच भाष्ये | ९० रापाद्‌ाने BCPA, तथोरप्यन्‌वादङूपलात्‌ । नमु सन्ध्ये साने WAG करणेषु सवं शरोरे यथाकामं परिवर्तत इति fa- हार उपदिश्छमानः केवलस्या्मनः Teaataefa, तथोपा- दाभेऽपि “तदेषां प्राणानां विज्ञानेन विश्ानमादाय' दति कर- रेषु क्मकरणविभक्तौ भरुयमाफे केवलसधेवात्मनः कड लङ्गमयत इति । अचोाच्यते, न तावत्‌ सन्ध्ये श्थानेऽद्यन्तमात्मनः करण- विरमणमस्ति ‘at: खभ्राग्डला दमं लाकमतिक्रामतिः इति, तजापि धौसम्बन्धश्रवणात्‌ । तथा च सरन्ति, द्ियाणामुपरमे मनोऽनुपरतं यदि । सेवत विषयानेव तद्विद्यात्‌ खप्रदश्नम्‌' ॥ इति, कामादयश्च मनसा awa.’ इति श्रतिः, ary ay afatarat fax) म च ता बदेरात्मकटटेत्वे करशत्वविषयेष नापादानत्वविषयाविति यक्तं, ACMA कायाग्वय्यपादानत्वस्यान्त- cyaa वचितसम्बसितबद्ेसताभ्यामपाद्‌ानत्वस्येव सिधेः, रवं बद्धा भदनाध्यस्तचददारस्य कटत्वापादानत्वे मडावाक्सम्मतिश्ेति भावः। गन्‌ तच्छा खहस्तादिना वास्यादिप्रर्बण्क्तत्वात खतः कता qian q निर्बयवत्वादग्रक्त इति टरान्तवैषम्यमाश्द्ोपाधिककटं. त्वांग्रेन विवच्ितेन साम्यमाह। वक्छटृदटान्तश्धेति |) wear. aa कद्टत्वं खाभाविकमेव fa न स्यादित aie), नच खा. भाविकमिति | उपाध्यभावक्षासे श्रतं weet खाभाविकमेवेति a. va) ननु सन्धय इति | faq करयोविंशि्टस्य aca तेषां कथ न्तभावात्तेव्वपि कटटविभक्किः स्यात्‌ म चैवमस्ति, ततः केवलात्मनः कटटत्वमित्याइ | तयेति। खभ्रविद्ारे तावदु पध्यभावोऽसिड care | न ताबत्‌ सन्य इति। विहारस्य fama तत्कटेत्वमपि faw- बाह | विडारोाऽपीति । ways xa) कर्बविशिटस्य कट - 8 ६७८ रन्नप्रभाभासिते। [अ०द।पा०६९] ZUM, तस्मात्‌ समना एव QR विहरति, विहारोऽपि ष naa बाखनामय एव म तु पारमार्थिकोाऽस्सि। तथा च श्रतिरिवकारानुबद्धमेव ayant वणंयति ‘saa स्तोभिः सह मोदमाना जकलदूतेवाऽपि भयानि qe’ दति। खोकिका अपि तथेव aed कथ्यन्त श्रार्कमिव गिरिश्टङ्गमद्रा मिव वनराजिमिति । तथोापादागे यद्यपि करणेषु कर्मकरणख- विभक्रिनिदंभ्रः तथापि तत्संय॒क्रेवात्मनः add इष्टय, कवले कटर॑लासम्भवस्य दशिितत्वात्‌। भवति च लाकेऽनेकप्रका- रा विवा योधा युध्यन्ते योधे राजा ध्यत दति! रपि त्वे करणेषु कटविभक्तिः स्यात्‌ न करणविभक्तिरिव्यकतं sare | भवति च ata xf, adafy करशविभक्तिमं विरुध्यते esa, afer च क्टरप्रयोगः, fama ad aaa xareifafa भावः। उपादा- मस्य सकटंकलमङ्ोहत्य Ramat: wen face इदानीं तस्या- कियलत्वात्‌ तत्वाच्रपेश्षोत्धाह | पि चेति । पूवे विद्वामं जीव ea. कुगेशत् जोवस्य aca aaa इति श्चुतिरक्षा, सम्मति तया war. ऽमपड्टितात्मनः कष्टोत्वमिति प्राप्तो fear बद्धिरेव तस्या रवा कटं maya | तदु पडितात्मनः कटटत्वसिडवः इव्भिप्रे याह i यख्िति। asa fawaaa xafenfaa fawran=w बद्धा प्रखिड- त्वादज्च च मगामयकाशानन्तरं पठितत्वात्‌ warfefagia afx- रेव famafaad:; ava लिक्ान्तस्माह ' fear car xfa | awag प्रयमअं xateaar fecaminensnsessam ey द वर्िश्ियङपाद्यमःन we ब्रह्मविश्चान बदिरवेत्धयः। यच्छं qa) किच्च Fant यच्नस्यबुडकायत्वोक्छेः अच्ापि यच्चकटट fray बडरिव्यह। सर्षदति। चित्तेन ware वाचा मग्नाह्या TH (SeRigtog] WIFCATT ATS | ९७९ चास्मिखुपादाने करण्व्यापारोपरममाचं विवच्छयते न लखा. wae कस्यचिदनुद्धि पुवंकस्याऽपि खापेख्करश्व्यापारोपरमदख दृष्टलात्‌। Vad व्यपदेशो दभ्िता “विज्ञानं यज्नं ana’ दति स बद्धेरोव seq प्रापयति विज्ञानष्टस्य तत्र प्रबिद्धला- नोाऽनन्तरपाठाश्च, तस्य wea fac दति च विज्ञानमय- wat: अद्धाद्चवयवलषङ्ोतनात्‌ शद्धादीनाश्च बुद्धिध- मलप्रदिद्धः विज्ञानं देवाः Wa wy च्येहमपाखते' दति च वाक्यशेषात्‌ च्येष्टलस्य च प्रथमजवस्छ बद्धो प्रसिद्धलात्‌ ‘a एष वा चचित्तेोत्तरोासरक्रमो aay: cf च अ्रत्यकरे जायते ततञ्ित्तस्य वाचः पुवात्तस्भावा GH Caw: | TWA बुद्धेः aca ufeauciasey इति an, fafaad तणाः, wa. fa काष्टानि, बिभति स्यालीति खखशशापारषु सवकारकाणां कटटत्व- dinars | न चेति । तष्टं बद्यादीनां ata करगत्ववाता aa न स्यादित्यत आह | उपलमीति। यथा arsrat खयापारे azea;sfa पाकापेचच्तया कस्णत्वं तया बद्यादोनां अध्यवसायसङ्क- चयाटिक्रियाकटट लेऽप्यपलब्ध्यपच्ठया aaa | नन्‌ तहापलसिि कस्य व्यापार eee! सा चेति। तहिं तस्यामात्मा कवलः कता स्थात Te a खापारः स तस्छ कतंति स्ितिरिव्यत aw न चति syaa fae बडादीनां क्यं करवत्वमक्तमिति da, उश्यते पखण्डसाश्िचतन्यं बद्धिढस्तिभिभित्रं सदिषयावष्िप्रत्ेन जायते, तथा च विवयावच्छित्रचेतन्धसोपर्न्येो qari करबत्वं बद्या- दयुपडितात्मनः कटटेत्वं न केवलस्य, नच बुद्धेरेव तत्वटंत्वं TATE खापारत्वायागादिवि ara: | वोक्तं. बः AeA स Tarwe- aa जोव इति तस्य acarnt कल्पनीयं तथा च नाममात्र विवाद डति ay waa: कटं त्वमुक्तमिति नान्तं निरस्यति । awyt- 4 8 dee रत्रप्रभाभासिते। [खर्श।पा०र] ane राम्बुद्धिषाध्यलावधारणात्‌। न च ag: शङ्िवि- पर्ययः करणानां कटंलाभ्युपगमे भवति सर्वकारकाणा- मेव खव्यापारेषु कटंलस्यावश्दभाविलात्‌ | उपखथ्थयपेचमग्नेषां करणानां ATUS, सा Walz: | म च तस्यामप्यस्य कर्टल- मस्ति भित्यापलथिखर्ूपलात्‌। श्रहङ्धारणुवकमपि aed नापलसिभवितु मरति अ्रदद्रस्याणपलभ्यमानलात्‌। न चेवं सति करणानरकच्यनाप्रसङ्गः, बुद्धेः करणएत्वाभ्युपगमात्‌। समाध्यभावस्त॒ शास्तार्थवच्वेनेव परितः, यथयाप्राप्तमेव nea उपादाय खमाधिविधामात्‌, तस्मात्‌ कटेलमणात्मन उपा- धिनिमित्तमेवेति faa ॥ परात्तु तच्छतः ।। ४१ ॥ यदिदमविश्चावस्थायामुपाधिनिवबन्धनं add जोवस्याभि- fed तत्‌ किमनयपेशेश्वरं भवति आराराखित्‌ tarde रेति साष्ानिरासाथं बुखखभेदेनाध्यससचिदात्काइङ्कारगतं ace यदुक्तं तदषधीगम्यस्य ब्धिविश्िद्धातमम ca न कोवलस्य afar भवितुमहति, दश्वधमेस्य साचिखमभावत्वायागात्‌ | रवं fafiret- वसनः कटटत्े विष्रेवणीग्डताया जड़नुडेरोव कारबत्वोपपत्तेनं करणान्तर- कर्पनाप्रसङ्कः | अध्यासं विना कोवलबद्धिकटत्ववादिनस्त करमान्तर- प्रसङधादुवार Lay) एवं शाख्राचवश्वादिरेतुनामात्मगः waar. साघक्त्वेऽपि खाभाविककटत्वसाघनसामथंभावादध्यसतमेव we विध्यादिकटरेव्वश्चतोनामुपरजीय्ं । तस्मादसङ्त्वविष्यादिकट्टेत्वखतीमा- मविरोध xfa fax परासु awa | यथा कटिके जादिवाध्यासे Thea aca [ख०२।पा ०३] WIFCAGWAAAT | est मिति मवति fawtcat: तज ate तावन्लेश्वरमपेकते जीवः aea दूति। कस््मादपेच्ाप्रयोजनाभावात्‌। श्रयं fe जोवः खयमेव रागदषादिदेषप्रयक्तः कारकरान्तरसामयोष्म्यक्नः कटंत्वमन्‌भवितं शक्राति aw किमोश्वरः करिव्यति। ay are प्रसिद्धिरखि aenfearyg क्रियासु श्रमड़हादिवदीशखरोाऽपरो- ऽपेडितव्य इति क्रेश्ाद्मकेम च कटंलेन जन्तून्‌ खंजत Fate मर्घ्यं vaya) विषमफल्ेषां करटं लं विद धते Fax | गन्‌ वेषम्यगे Set सापेषत्ादि ल्यु । सत्यमुक्तं सति apace सापे- चत्वसम्भवे, सापे्लश्च नेश्वरस्य सम्भवति सताजंमुनां घमौ- धमयास्तयोख्च सद्भावः सति Mae ada तदेव चेत्‌ ada tage स्यात्‌ किं विषयमीशरस्य सापेचवम॒द्येत । श्रहटता- तेनायं स्फटिको जहित इव्नुभवात्‌ तथा कामादिपरिणामिबदङ्धि- सात्मनि aes ्षरणमिदयुक्तं awe कटट॑त्वमुपजीव्य जीवस्य कारकसम्यन्नतादीखरस्य कारयिटटलश्चतेख संयमा । यदिद. fafa | waa दये वेत्यादिश्चतीनां AS त्खातन्त्युद्यातकविध्यादिश्न- तिभिरविंरोधसमाधानात्‌ पादसङ्गतिः। कमम॑मीमांसकमतेन पदं पच्यति | तक्रेव्यादिना | बुद्धादिकारकसम्यत्तवीखरव्यतिरेक कट लब्यतिरोकानुयलन्पेन रः प्रयेाजकः। किच्च प्रयोजके जषण्यादिप्र- ay इत्याह | Rance चेति । दन्तात्तरमिदः चोद्यमिति शङ्खते। नज्विति। पुवं जीवस्य धमाधमवक्तं सिद्ध वत्क्लत् TMT Aaa विषम ज गत्कटरंत्वमविरडधमिनक्ठं aula ङराधौनतव जीवस्य wea सिदे धर्माधमवत्तसिदधिः तद्त्‌ तल्सिदधी तत्सा पेच्तकार यिद. लसिद्धिः रंश्ररस्य कारयिदढत्वे सिद्धे जीवस्य कर्टत्सिद्धिरिति चक्रकापत्तेः WANT ग सम्भववीनुत इत्याह | स्यमिति , शरश रन्रप्रभाभासिवे। [्घन्शपा.श] भ्यागमद्धेवं MIG प्रसज्येत । तस्मात्‌ खत एव जीवसय कटं मिति। एतां arf तुशब्देन वावत प्रतिजानोते। परादिति। अविद्यावख्या्यां कायकरणसङगताविवेकदशिंनोा जोवस्याविथा- तिभिरान्धस्य सतः परस्मादाद्ममः कमोाध्यच्ात्‌ सवश्डताधि- aay साचिरखेतचितुरोश्चरासदगुश्चया कटंलमेाक्रल्लच- we संसारस्य सिद्धिस्तरनुगरदरेतुकेनेव च विज्ञानेन are- fafgufaqayfa । कुतस्ते: । यद्चपि रागादि देषप्रयुक्रः सामयोसम्पन्नख्च wa, यद्यपि शाकं कगादिष्वु कमसु मेश्चरकारणत्वं प्रसिद्धं, तथापि सवाखेव yvaferg श्रा देतु कतति श्रुतेरवसोयते। तथा fe ्जुतिभेवति “एष दयेव are कम कारयति तं यमेभ्यो Stay उक्निनेषते एष War- साधु क्म कारयति तं यमधो निनोषतेः इति श्य श्रात्मनि तिष्ठम्‌ श्राद्मानमन्तरो यमयति' इति चेवंजातोयका | नन्ेव- arava कारयिदढले सति वैषम्यनेघंष्् स्थातां अ्ररृताभ्याग- ay जोवर्छेति, नेत्युच्यते ॥ Ba कमा नपे चस्य vant तचाइ । ्षटोतति । wadae प्रव. AMY धम॑वता नरान्‌ दुःखेनाधमेवतः सुखेन योजयेत्‌, कारणिकत्वे वा सर्वे सखेन रख्करू्पाः स्युरिति sattre विध्यादिग्राख्घ्च म स्यात्‌ । तस्मादिध्यादिशास्त्नाथंवक्वाय tiated खत रब जोवस्य Gee ae, तथा च कारयिटरत्वश्चतिविरोधः। डंखस्साविकावा सा afafcfa प्रापे सिङान्तयति। रुतामिति। वथा चन्दनादि- सामग्या wat घरमेवथतिरेके स खब्यतिरेकयरङाभावेऽपि ‘TaN वै yaa कर्मणा भवति, इत्यादिग्राच्नप्रामा्यादेव धर्मस्य रेतुत्वसिजिः, रव- मोखसरस्याऽपि शस््रव्ज.त कारबिदलसि{ड,रति भावः। [*श।या ०३] शाङरब्रह्मखनभाष्ये | oe os छतप्रयल्नापेशस्त विचितमनिपतिय्ादिभ्यः ॥ ४२ ॥ तुजब्दसेदितराषव्यावर्तमा्यंः। छता यः प्रयन्ना जीवस्य धमाध्मलक्तषणः ATTY एवैनमोशरः कारयति, ततसेते *चा- दिता देषा न प्रसज्यन्ते जोवषटतघममौाधमवेषम्यापेक्त एव तत्‌- तत्फलानि विषमं विभजते पञ॑न्यवदोश्वरोा निमित्तव्मात्रेण | यथा लोकं नानाविधानां ग॒च्छगुर्मरादीनां त्रीहियवादीनां सा{साधारणेभ्यः खखवीजेभ्योा जायमानानां साधारणं निमित्तं भवति पर्जन्यः, न wefa पर्जन्ये रसपुष्यफलपलाशादिवेषम्य तेषां जायते ना्यसत्सु खसखबोजेषु, एवं Nanas” देश्य र स्तेषां Waid विद्ध्यादिति feed ननु तप्रयन्नापेत्त- Maa MAG परायन्ते HSA नोपपद्यते | नेष दाषः, परायत्त- ऽपि fe aaa करोत्येव जोवः, कुर्वन्तं fe तमीश्चरः कारय- ति। श्रपि च पूव्रयबमपेच्छेदानों कारयति पूवैतर ञ्च भ्रयन्न- घमाघमाभ्यामव फलवषम्यसिडरलमीशखरणत्याण्दूय बीजरवा- बर वषम्य सिधेः पल्नैन्यवेयश्यं स्यात्‌ | यदि fatavaat साधा- रणद्ेतपेच्तत्वान्न qaw afe ईर स्याऽपि साधारणरेतुत्वाच्न वेय- चंनित्याष | पजन्यवदिति। zai विद्यति ययति। अति. SAAS AYA गच्छाः पष्यस्तवका वा, TAG कखवल्य डति wa: किमोश्चस्स्य कारयिद्टत्वे जीवस्य कटटेत्वं न स्पात्‌ इत्यापाद्यत उत चक्रकापत्तिवा नाद्य इत्याद । ग्घ दाष इति ऋअध्यापकाघीनस्य वटो ख्याध्ययनकटंत्वदश्रमादिति भावः| चक्रकं निस्स्यति। ष्मपि चेति । waaay नीवस्य कटटत्वं ence कार्यिदटत्वच्ेति wa: | STE a * feat दूति ave माकि १८४ रनरप्रभाभासिते | (Tox Yrs | aig पुवैमकारयदित्यनादिलात्‌ संसारस्धाभवद्ं । कथं पुन- रवगम्यते शतप्रयल्लापेच tar fa. विहितप्रतिषिद्धा- quanta हृत्या एवे हि खग॑कामेा यजेत, ब्राह्मणे न way wean fafeaw ufafage waa भवति, अन्यया तदनथकं ara, Sat एव विधिप्रतिषेधयो- नि यञ्येत अत्यन्तपरतन््लात्‌ Maw, तथा विदितकारिण- मण्यन्यन संष्जेत्‌ प्रतिषिद्धकारिणमथयर्येन, arg प्रामाण्यं वेद स्यास्तमियात्‌ । Tate चात्यन्तानपेचते लोकिकस्याऽपि पुरुषकारस्य Aaa, तथा दे श्कालनिमित्तानां पवीक्रराष- प्रसङ्ग सेव्येवंजातोयकं दाषजातमादियदणेन दशंयति॥ AN नानाव्यपद्‌ शदन्यथा चापि दाशकितवादित्- मधोयत एके 11 ४३॥ जोवेश्वरयोारूपकायापकारकभाव उक्तः, स च सब्बद्धू- इश्वरस्य सपेच्तते विध्यादिश्स््रप्रमाखयान्यथानपपत्तिं प्रमाय्यति। कथमित्यादिमा। र्वं सापेतच्ततवे aqua भवति खन्यथा नपे्त्व quay प्रपरश्चयति। eax fal तथोः wit स wa नियन्येत इव्भिपिच्येत तयोः कायं सर्व कुयादिति aaa) तथाच जो वस्य निस्पत्तश्वर्परतन्त्रत्वाडिध्यादिशास्रमकि्वित्कवरमन्यंकं स्यात्‌ aft सम्बन्धः | ्पादिश्ब्दा्थमाह। तयेति परषकारः saa: | पूवाक्तदाषारक्लताभ्यागमादिः, तस्मात्‌ कमंसपन्तेखरस्य कारयिटत्वा- देव छेवे्ादिश्ुतेविध्यादिश्चुयविरोधदति सिड्धं। SU: “रका नित्यः खप्रकाशा नाखर्कता जीव इति wifyaaw- [अ०२|पा ०३] WECAT TATE | ९८५४ Uta Gk दृष्टः, यथा. खामित्ययोर्यथा वाऽभिस्णु aya: । aay ओवेश्रयेोरण्यपकायापकारकभावाभ्युपगमात्‌ किं खा- भिश्टत्यवत्‌ सम्बन्धः आआहाखित्‌ विस्फंलिङ्गवदित्यस्वां fafe- feagratafraat वा प्राप्नाति, श्रयवा खामिण्त्यप्रकारेष्ठेवे- जिजोभ्रितव्यभावस्य प्रसिद्धलात्‌ तद्विध एव सम्बन्ध षति प्रा श्राति। श्रता aafa sw दूति, जीव ईश्वरर्ययाशा भवितुमरति यथाऽप्मवि्फुलिङ्रः। श्रं दर्वाः, न हि निरवयवस्य मुख्याः सम्भवति । कस्मात पनगिरवयवलात्‌ स एव न भवति भानाव्यप- Tug सोऽन्वेष्टव्यः स विजिज्ञासितव्यः, एतमेव विदिला afa- भवति "य श्रात्मनि तिष्ठन्नात्मानममरोा यमयति' दति चैवंजा- Raat भेद्निर्दगो नासति मेदे युञ्यते। नम्‌ चायं गानाव्यप- देषः सुतरां खामिगष्टत्यषाख्ूप्ये युज्यत दूति, Wa श्रा, अन्यया anf i म च नानाव्यपदेश्ादेव कवलादश्लप्रतिपल्तिः fa तद्येन्यथा चापि व्यपदेशा भवद्यनानालस्य प्रतिपादकः। तथा USHA ब्रद्योषय साधनेन भेदाभेदखतीनां विराधसमाधानात्‌ पाद. सदतिः। पुवंपद्धो प्र्गभिन्नत्रद्यासिदिः सिडान्ते तत्िडिरिति भेद पुवक्तापकयपकारकभावक्तिप्तं जोवांप्योः aaa feat दिविधटष्टान्तदश्ंनात्‌ daar, ततश्ेति । प्रसिडखखामित्व- सम्बन्धसम्भवाद्यः कचित्‌ सम्बन्ध इत्नियमा न युक्त इत्यरचेराङ। अथ वेति। waa य च्मत्मनि विदब्ित्यादिशतिप्रसिडभेदकाटि- दिता। ut वत्वमसीादिख्रतिसिडा मेदकाटिग्रख्वया, तथाच मेदाभेदश्रुतीनां समनबलत्वादिरे धे सति सम्बन्धानिश्चयात्‌ सम्बन्धा- 47 द्व्य्‌ रल्नप्रमामासिते। [खअ०श।चान्दह्‌] feua शाखिमे दाशकितवादिभावं ब्रह्मण आमनन्ति त्राय वंणिका ADR ब्रह्मदाशा Ayal Ayla कितवा ya’ इत्या- feat दाशाय एते Haat प्रसिद्धाः ये चामीदाशाः arfa- न्यात्मानमुपक्िपन्ति ये चान्ये कितवा श्युतटन्तास्ते सरव बरह्यीवेति शीनजनतृदादरणेन स्व॑षामेव भामरूपल्तकार्यकरणसदहगतप्र- विष्टानां Haat ब्रह्मलमाड । तया ऋन्यचापि ब्रह्धप्रकरियाया- मेव श्रयम्येः प्रपच्यते “लं स्तौ लं पमामसि लवं कुमार उतक कुमारो लं जीणा दण्डेन वश्चसिलंजातोा भवसि विश्वतेमुखः' tfa, “सर्वाणि रूपाणि fate धीरो नामानि कलानभिवदन्‌ agra’ इति wi (नाग्योऽताऽसि दष्टाः दत्यादिश्चतिभ्क खास्यार्यस्य सिद्धिः) केतन्यञ्चाविशिष्टं जोवेश्वरयायंथाऽभचि- विस्पलिङ्गयेरोष्णटय । अता भेदाभेदावगमाभ्वामं्लावगमः \ कुतखांशलावगमः॥ | = पशस पूर्वीत्तोपका्यापकारकमभाक्रस्यासिडधिरिग्याक्तेपात्‌ सङ्तिः। लाकसिडानयात्मकमेदानुवादित्ेन भेदश्वतोनां दुबलत्वादनच्नातफ- लवदभेद ख्चत्धनृसारेग प्रकल्यितमेदनिबन्धनाऽ'शांश्िभावः सम्बन्ध दति सिडान्तयति। त दत्यदिना। at: सांशत्वेऽपि निव्कलेखरस्य कथं सांशत्वमत are, da इवेति । जीव इत्यम्‌ षक्कः | भेद रव वेत्‌ खसखामिभावेो यक्ते नाश्ांशिभावडति शङ्कते} नन्‌ चेति| ei. दस्याऽपि सत्वादशांशभिव care), aa zfs | वश्चसि मच्छसि, यदास्ते सो मामरूपे निमाय प्िश्य wawea वर्तते तं विदानम्बता भवतीति yay: ) खतिसिडाभेदे afaare | चेतन्धद्ेति। जीवे wes चेतमलाद्र्वदित्यचैः 8 [eayatea] WIYCHVT ATA | gee RSIS 11 ४४॥ मन्तव्य तमर्थमवगमयति '्तावानस्य महिमा तते श्या- थांख पुरुषः। पादस्य सवौ wala चिपादस्याऽग्टतं दिवि vf awa wana जीषप्रधानानि खावरजअक्गमानि fafe- शति ‘after सवष्डतानि saa aaa: दूति प्रयागात्‌। श्नः पादा भाग दइत्यनयान्तर, तस्माद्णंग्रतवायमः। कुत- खां्रलावगमःा | आपि च सयते ॥ ४५ 1! ई शशगोताखपि चेश्वरांग्रलं Maw waa “ममैव Maar Mara: सनातनः" cf. तस्मादथयंश्रलावगमः। wan खाभिश्शत्यादिष्वेवेथित्रोश्रितव्यभावे ara प्रसिद्ध दति। यद्येषा लाकं प्रसिद्धस्यापि शास्ता्भ्ांशिलमीगरिजीभि- ॥ we सइखशोघयुरघस्य तावान्‌ wre महिमा विभतिः परषसतत- स्मात्‌ GAY ग्धायाकदत्षरः | warts देहिनि जीद हन्त नियाम- ware । ateatafa | auf शास्नाक्तकमाणि, तेभ्याऽन्यव सवं- प्राखिडिंसामकुवन्‌ WMA: | खचर भूतश्ब्द्स्य प्राणिषु प्रयामात्‌ Gaeta तयेति ure | भृतानां पादत्वेऽपि अंशत्वं कुतस्तथा | शः पाद इति। जीवस्य षुरषद्धक्रमन््ाक्घभगवदशत्वे भगवद्रीतामदाइरति Ga- कारः। पि wha) अग्न्तभिन्रे इग्रिचोशितच्यभावप्रसिदडधेः शशि- wy कथयमीख रां श्त्वभित्याश्द्यु कख्यितमेदेनायोणितिथता- पपत्तेः ्वनन्धथयासिडामेद श्रा सरबलादगरत्वमित्याद | यत्वित्यादिना । ओापाधिके दखरस्य नियन्तुत्वे जीव ca तत्रियन्ता किं न स्यादि- 42 qc रत्रप्रभाभासिते | [अ०२)पा og] तव्यभावख निखौोयने। भिरतिश्यापाधिसम्पन्नखश्वरोा निदी- भे पाधिसम्पन्नान्‌ जीवान्‌ warenfa न किञचिदिप्रतिषि- wal WaT’ ननु जीवेश्वरांशलाभ्युपगमे तदीयेन संसार- दुःखापभोगेनांश्िन रैश्वरस्याऽपि दुःखत्वं स्यात्‌, चया लाके दस्तपाद्‌ाद्न्यतमङ्गतेम द्‌ःखेनाङ्गिना देवदत्तस्य दुःखिलवं तदत्‌ | aay तप्प्ाप्तानां मन्तरं दुःखं AHA, श्रताऽवरं पुवावस्थः संखार एवास्ति सम्यग्द्शनानयैक्यप्रसङ्गः स्या- दिति। ware ii ॐ + प्रकाशादि वन्नवं परः |e यथा जीवः संसारदुःखमनुभवति नेवं पर रश्वरोाऽच- भवति इति प्रतिजानीमहे जीवा इविद्यावेश्रवश्ादटृराद्ा- त्मभावमिव गला ada दुःखेन दुःखयरहमिति ्रविद्या- ed दुःखापमेगमभिमन्यते नेवं परमेश्वरस्य देदाद्यात्मभावेा - ब्त चाह । निर तिशयेति। नितं हीनः श्ररोराद्युपाधिः, aa. जनिकापाधितार्तम्यादोणेगितव्यव्यवस्था, न वस्ततः। ACH सुरसेखयसा- चार्यः ““ंप्रोशितव्यसम्बन्धः प्रत्य गच्रानद्ेतुजः। सम्यग्‌ चाने तमेोध्वस्ता- बीशखराबामपीखरुः'> इति | उन्तरुदवमवतास्यति। अचाहेति | LAT Sing: Seat च्यंश्ित्वात्‌ देवदत्तवदिश्चर्थः। ततः किं ware | तत- चेति । wina सवे्दुःखसमदि प्रात्यपेच्चया संसारोऽवरः तच ख- दुःखमाच्रान्‌भ वादित्यथः। नेवं पर इति प्रतिश्वां विभजते। यथा जोवदडति | रेवदन्तटङान्ते शरान्तिकामकमरूपदुःखसामयोमच्वमपाधिः तदभावाग्नेश्ररस्य दुःखित्व- wit | उक्रश्चतदभेद्‌ेऽपि विभ्वप्रतिबिम्बयेधमेग्वस्ेति aa | See [अ०२।पा०श]] WIFCAGT GAIA | १८ द्ःखखाभिमामे वाख्ि। शओोवद्छाऽपि श्रविद्याकतमामरूपनि- टत्तरेरेद्धिव्राद्यपाध्यविवेकशभ्चमनिमिनत्त एव दुःखाभिमाने न तु पारमा्थिकोाऽष्ठि) यथा च agead रारच्छे- दादिनिमित्तं दुःखं तदभिमाबभवान््यासुभवति तथा va- भिचादिगेचरमपि दुःखं तदभिमानभ्नाकधेवानुभवत्य दमेव qasena मिचभित्येवं quale पुत्नमितचतादिव्वभिनिविन्न- मामः। aay निखितमेतदवगम्यते भिखाभिमानममनि- भिन्त एव दुःखानुभव दति, व्यतिरेकदधंनार्ेवमवमम्यते। तथा fe पक्नमिजादिमन्ु बङषुपव्िष्टेषु तत्हब्रन्धाभिमा- fafaaty च पत्ता wat fad तमि्येवमादयुद्राषिते ये- षामेव पृच्रमितच्रादि मच्वाभिमान खेषामेव तन्निमित्तं दुःखमत्य- aa नाभिमानद्ोनामां परिव्राजकानां । aaa लाकिकस्या- ऽपि da: सम्यग्ट्‌ ्नाथवच्वं दृष्टं किमत विषयद्रन्यादात्मना- ऽन्यद स्वन्तर मपश्यता नित्य चेतन्यमाजसखररूपरेति। तस्मान्नास्ति सम्बग्दशं नानर्थ॑क्य प्रसङ्गः । प्रकाश्रादिवदिति निदशनेापन्यासः। यथा WHIM: GAQIRAT वा वियद्याणावतिष्टमानेऽङ्कल्या- चुपाधिखब्नन्धात्‌ तेषु खजुवक्रादि भावं प्रतिपद्यमानेषु तत्तद्धा- मान्तिञ्चवत्वं प्रपञ्चयति । जोवस्यापीन्यादिना। नान्तो सन्या दुःखमि- SHIA भान्यभावे दुःखामावः। cing म्नान्तिज्नतं दुःखमिति निीयत were, व्यतिरेकति। डतरेव्वमिमानमरन्ये खिद्यर्चः। जोवस्याऽपि eT दुःखाभाव ट्टः faa ae नित्सवंद्ेश्च- Taare | arate | रवमंगितवे हेतोः सेःप्राधिलमका योऽय स 8९० रतप्रभाभासिते। {अरर।पारद] afaa प्रतिपद्मामेाऽपि a परमा्चतसद्धावं प्रतिपद्यते, यथा चाकाशे घटादिषु गच्छतु गच्छन्निव विभावयमानोाऽपि ग परमायंता गच्छति, थथा चादश्ररावारिकन्पभात्‌ aga खरयप्रतिबिम्बे कभ्यमानेऽपि ब तद्वाम्‌ ख्यः aaa, एवमविधा- agreed बद्याद्यपाशुपहिते जोवाख्येऽगे दुःखायमानेऽपि न तदानोश्वरो दुःखायते | जोवस्ाऽपि दुःखप्रा्षिरविद्यानिमि- क्तेवेत्यकं | तया चाविद्यानिमिन्लजीवभावव्यदा रेन ब्रह्मभावमेव mae प्रतिपादयन्ति वेदान्ताः ‘awafa’ इत्येवमाद्यः, तस्नाज्ञास्ति भवेन दुःखेन परमात्मगे दुःखिलप्रसङ्गः ॥ स्मरन्ति च ॥ Bo ॥ स्मरन्ति च व्यासादयः यथा जैवेन दुःखेन न परमात्मा द्ःखायते tia “aq यः परमात्मा fea नित्यो निगेणः war म लिप्यते फलैथाऽपि पदमपचमिवाम्मसा ॥ कभ्ात्मलपरो Grsar माचवन्धेः स युज्यते | स सप्तदशकनापि राशिना युज्यते पनः'”॥ Tha ॥" 'गगणपााययरीषयशकयषषिषषिगषषा णमो बस्ततः स्वांशधमवानिति यातिश्यलचये भिचारयति। प्रकाणशादिव- दिति। वस्ततः खांशदुःखित्वसाध्यस्य दवदत्तदटृद्ान्ते वंकख्यमप्याह | जीवस्येति । कल्तितदुःखित्व साध्यन्तु बान््याद्यभावादीशचरे area, fay जोवस्येश्वर्स्य Tawar दुःखित्वानुमानं न युक्तं अममबाधा- fare । तथा चेति । दुःखित्वे तद्धावापद्ो न स्यादि व्यः ॥ सत्धाप्यनमानं बाध्यमिग्ाद ' स्मस्न्तिचेति। Ga away | We- न्नीवि | AA नीवपर्यामध्ये कमात्मा कमाय जोवः |. दश्ड्िबाणि [अ०२।पा०श] WETHT STATS | ६९९ च ब्दात्‌ समामनज्ति चेति वाक्यशेषः| "तया रन्वः पिप्पलं खा- दत्यमसखन्याऽभिचाकशिः दति “एकस्तथा सवेग्तान्तरात्मा म feud लाकट्‌ःखेन बाह्यः दति wi ware यदि तदि एक एव स्वेषां तानामन्तरात्मा स्यात्‌ कथमनुन्नापरिहारो स्यातां लोकिकोा वेदिका ठेति। मनु चांशो जीव शेश्वर खेत्यक्ं त दवेदाानन्नापरिहारो तदाश्रयाववयतिकोणं वपपद्येते किम चाद्यते इति। उच्यते नैतदेवं, अननंशलमपि fe जोवस्याभेदवा- fea: saa: प्रतिपादयन्ति ‘ager तदे वानुप्राविश्रत्‌' "नान्यो- ऽताऽस्ि इष्टाः wart: स टल्यमान्नोति च टृ नानेव पश्चति "तत्वमसि" ‘ak ब्रह्मासि श्त्येवंजातोयिकाः। गमु मेदाभेदाव- गमाग्यामंज्नतवं fatten | स्यादेतदेवं यद्यभावपि भेदाभेदो प्रतिपिपादयिषित wrat, waz एव aw प्रतिपिपादयिषितः, ब्रह्मात्मलग्रतिपन्तोा परूषार्थसिद्धः। खभावप्राप्तस्ठ WSIS द्यते। न च निरवयवस्य ब्रह्मणे म॒ख्याऽगा जोवः VATA, पश्च प्राखाःमनो बिखति सप्तदगसह्याका राशि लिङ | et चशब्दः afaraware स्याद । चश्ब्दादिति। यथाऽऽदिव्यः प्रकाश्यदोषेनं लिप्यते तयेत्यर्थः | यता बाद्योऽसङ्कः तस्मात्‌ न लिप्यते, खवमंशितक्ृत- Wat दोषं facwin xan जीवस्यांशवं देहादयुपाधिकमिति स़टयितुमव्न्तखरूपेक्धमादायाच्िपति | ्न्रादेत्यादिना। कथं तचिं इत्घन्वयः। तद्धेदादशभेदात्‌ | निरवयवनब्रद्मणा मुख्यांेन सम्भव- तोति वदता सिद्धान्तिना मेदो area मवति, भेदाभावे चांशा- भरिलाभावादनच्चादिभेदाव्यवदाराम्‌ पपत्तिरित्याक्तेपाभिप्रायः न वयं भेदस्यासच्वं नरग्ङ्वत्‌ ब्रुमः, किन्तु भिथ्यातवं वदामः। तया च ६९९ रन्रप्रभाभासिते। ` [अ०२।पा०९] तस्मात्‌ पर एव एकः सर्वेषां भतागामनरात्मा जीवभावे- भावथित इत्यतो वक्रवयानज्ञापरिहारोापपत्तिः, at Ba: ॥ अनुज्ञापरिदारो देदसम्बन्धाञ्ज्यातिरादिवत्‌ ॥ ४८ ॥ wat wera, गवेक्गनां मापगच्छेदिति परिहारः, तयाऽप्नीषोमोयं ay सञ्न्नपयेदित्यन॒न्ना, मा हि- स्मात्‌ सवा तानीति परिहारः, एवं लाकेऽपि मिचमुपसेवित- व्यमि्यनु ज्ञा, wa: परिरतव्य दति परिहारः, एवम्यकाराव- गुज्ञापरिदारावेकलेऽप्यात्मनो दे इसमबन्धात्‌ स्यातां | दे देः सम्ब- AT रे सम्बन्धः। कः VAST सम्बन्धः Tees सङ्ाताऽइ- मेवेत्यात्मनि विपरोतप्रद्ययातव्मन्तिः | gat चसा सर्वप्राणि WE गच्छाम्बरमामच्छामि श्रदमन्धाऽहममन्धाऽदं ATSE- ममूढ दृत्येवमात्सिका। न War सन्यग्द्श्नादन्यन्निवारक- मस्ति। भाक्‌ तु सम्यम्दशंनात्‌ Wane भ्रानि *सवेजन्तूनां । तदेवमविद्चानिमिन्तदेहा्युपाधिसम्बन्धङृतादिगेषारेकाक्टाभ्यु- पगमेऽपि अनज्ञापरि्ाराववकख्पयेते, सम्यग्दर्भिनस्तद्यन्‌ ज्ना- परिदारानयक्यं प्राप्तं म तस्य छतायैलान्नियेाज्यत्ानपपत्तेः | दरेहाद्यपाधिभेरेर्नाणजीवानामाब्रह्यबाधात्‌ कल्पितभेद्‌ाददवययवहा- सापपसिस्ति ata समाधत्ते | ताभित्ादिमा। नम ara: कुतचखिन्तरत्तो खवदारविच्छेदः स्यादिथत are न यस्या इत्यादिना। प्रतता सन्तता, fawar भेदः, सनियान्यतवा- gatas: | श्रास्ानयेकमिदटमि्याइ | म्‌ तस्येति । faaurfaaa- * सवजनुष्विति qe कार | [अ०२।पा०३] शाङ्ग त्रह्मदजभाष्ये। ९८ खयापाटेययारहिं भियोभ्या निचाक्रव्यः स्थात्‌, ्रा्मनसतिरिक् रेयम्‌पादेयं वा TINT कथं frawa, न चात्माऽऽत्मन्येव नियोज्यः खात्‌) शरीरव्यतिरोकदुशिंग एव नियेख्यत्वमिति wa तल्छं हतलाभिमानात्‌ । सत्यं व्यतिरेकद्भ्रिना rarer तथापि व्यामादिवदहाश्यसंहतत्मपश्चत एवात्मना नियेञ्य- atfaata: न fe रेहाद्यसंरतलदभिनः *कस्यचिदपि नियोगे ष्टः किमुतेकाव्यर्िनः। न च नियोगाभावात्‌ az fiat यथेष्ट चेष्टा प्रसङ्गः, सवंजाभिमान रव प्रवत॑कलात्‌, श्रभिमानाभा- बाख सम्यग्द शिं नः, तसाद हसम्बन्धारेवानेन्ञापरि दार च्यति- शादिवत। यथा anfay एकलवेऽपि श्रग्निः क्रव्यात्‌ परिदह्यते नेतरः, यथा च प्रकाश एकस्यापि सवितुरमेध्यप्रदेशसम्बन्धः परिष्धियते नेतरः श्ुचिभ्रमिष्ठः, तथा dra: प्रद्रा aq- देताभावादान्यसीध्ये नियो गानुपयत्तेनं ब्रद्मवित्नियोष्य Kare: | न- न्वामुद्िकफलदेतुके कर्मचि देहभिन्रात्मविवेकिन र्वाधिकारी वान्यः, तथा wo aafafatien विवेकित्वात्‌ कमोाधिकारिवदिति ara | शरीरव्यतिरेकेति। परो चविवेकस्पापराश्ममाविरोधितवात्‌ aha दहामेदभ्नमाऽल्ति, तथा च नम sufufcfa afewefa | मेव्यादिना। वथा योम रहाद्धित्रं तददद्मित्यपश्यतः uray: | wafata- area: warn सुषुप्रवदिव्याह | न होति | दडादिष्वसंङतत- रश्िनः संदतत्वदश्नमरन्बस्य भेदभ्नान्तिरडितस्य सुुप्तस्येति यावत्‌ । अश्वस्य (ऽपि भ.न्यभावकाले नियाज्यत्वं न दृष्टं किम्‌ वाच्यमात्मविद rau: | अनियेज्यत्वे बाधकमाण्रद्खु प्ररिषस्ति। नचेति । विषय- Tay च्राना्यंमभ्यस्तस्य च्ानान्तरमनटच्या विषयेषु प्रवतेकरा- गमनिढनत्तेनातिप्रसङ् Kay: | यदुक्तं भगवता रसोऽप्यस्य पर TH गनिवतते' इति। रवमनुच्लादिप्रसङ्नानिवेज्यत्वं विदुष उक्ता पक्त- * कञ्चिद्‌ पौति ade | 4uU ६६8 र्नप्रभाभासिवे। [०्र।पा०] वेदूयादयः उपादीयन्ते, भमा रपि सन्ता नरकलेवरादयः परिद्धियन्ते, तथा yards गवां पविच्रतया परि एष्यते, तदेव जात्यन्तरे परि वच्यते तदत्‌ ॥ असन्ततेथाव्यतिकरः ॥ ४८ ॥ स्यातां नामानुज्ञापरिहारावेकस्याणात्मना देहविशेषयो- e LY [> ~ ~L गात्‌1 यस्यं कमंफलसम्बन्धः ख चेकाव्रयाभ्यपगमे व्यतिकोयत साम्येक त्वादि ति चेत्‌, मैतदेवे, werd: । न दि Adare त्मनः सन्ततिः सर्वेः We: सम्बन्धाऽस्ति। उपाधितन््ा हि जीव tam, उपाध्चसन्तानाच्च नास्ति जीवसन्तानः, ary ५ ~ कमव्यतिकरः फलव्यतिकरोावा न afaafa i AAT एव च ॥ Yo ॥ अभास एव चेष जीवः परस्यात्मन जलद्धर्यकादिवत्‌ प्रतिपत्तव्यः, न स एव साक्तान्नापि वस्वन्तर | Way यथा म॒पसंदरति | तस्मादिति । रुकस्याप्युपाधिमेदात्‌ अनच्चापरिशारयोा euraare | व्यातिरिति | ae मांसमत्तोति कव्यादखचिः भ्सशा- atfufcaw: 4 शर ङ्त्रत्वेन BT mae! स्यातामिव्यादिना। यद्यपि qa- दोह सम्बन्धादुपादानपरित्यागा स्यातां तथाप्यन्यक्लतकमफलमितर- यापि भन्येतेति कमफलब्यतिकरः age स्यादिह विशिष्टस्य ख. गोदिभागायोगेनाविशिदात्मन रकस्यव HHA । तस्मात्‌ खगौ नरको चति च्यवश्यासिडडधये शात्मखरूपभेदे वाच्य इति were: | भवेतदा साङ्ख्यं यद्यनपहितात्मन Ta भाक्तत्वं Wa macfa | तदू यसारत्वादित्यच मोात्तस्यापि, बद्यपहितस्येव कटलादिख्ापनात्‌, तया च बुद्धेः परदे हासम्बन्धात्‌ तदुपहितजौवस्य मास्ति परद्‌ सम्बन्ध इति बुडिभेदेन भेक्तुभेदाच्र कमादिसाङ्गवेमिति समाधानाचंः। (oR OTR] शाङ्ग ब्रह्मभ्य | ६९५ मेकस्मिन्‌ जखदखयकं कम्यमागे जलद्ध्यकान्तरं कम्पते, एवं नेकस्मिन जवे कर्मफल सम्बन्धिनि जीवान्तरस्छ तत्सम्बन्धः, एवमव्यतिकर एव कमंफलयोः श्राभासख्य चाधिद्यारतलात्‌ तदाञ्रयस् संसारखधाविद्याषृतत्ोपपत्तिरिति ager च पारमार्थिकस्य *ब्रह्मात्मभावस्योपदे शे पपल्तिः। येषान्त॒ Tea ्रात्मानस्ते च सवं सर्वगतास्तषा मेवेष व्यतिकरः प्राप्नाति। कथं बरवे विभवश्चात्मानखेतन्यमाचखरूपा निर्गुणा निरतिशया तदर्थे साधारणं प्रधानं तन्निमिैषां भोगापवर्मसिद्धिरिति wat) सति asa वरिभुले च घटकुद्यादिषमानाः दवयमाव- QIMdaa जीवस्यांशतवं घटाकाग्रखेवेपाष्यवच्छेदबद्योक्त स~ ग्रति रवकारेखावच्छछेदपत्तादत्तिं खचयन्‌ सर्पं रूपं प्रतिरूपा बभवे्धयादिखजतिसिद्ध प्रतिबिम्बपच्तमपन्यस्यति भगवान्‌ खचकारः। अभास र्व चेति स परमात्मवानप्रडितोा जीवा न मवति उपाध्यनभवात्‌ नापि तता faa:, स wa ew प्रविष्ट इर्याद्य- भेदश्रुतिस्मुतिवियोधात्‌, तस्मादविद्यातत्कायेबद्यादिप्रतिजिम्ब ख्व जोव इत्ययः | अस्मिन पत्ते बद्धिप्रतिविम्बभेदात्‌ खगं नर्की्यादि- यवसा जोवस्याविद्यकत्वाइदिवया मात्तखेव्यपपदययत Kay | ष्यत afen | यस्यं भास्करस्य प्रलापः प्रतिविम्बस्यमापाधिसंखृर्तया कल्पितत्वं किन्त खरूपेगेव, wa: कल्पितप्रति बिम्बस्य wat स्थि्येा- मात न जीवत्वं इति स सिद्धान्तरशस्यान्नानक्रत इव्यपेस्छनोयः। यदि Cua AG युक्ता रजतवत्‌ Aled स्यात्‌ तदा नद स्जतमिति खरू- पबाधवनच्नेदं मखमिति area स्यात, अता मालि दपंणे मवमितिसं- सगंमाच्रबाधाम्मदोयं मखमवेदभित्यनाधितम्‌खाभदानभवात्‌ As त्वेनेव कल्तितत्वं प्रवेश वाक्येखाविक्तब्रद्यण wa प्रतिबिम्बभावाख्य- WAT GT खरूपकल्यना, पराक्रान्तं WA दपणटीकायामाचायरिव्य- ee + mguraafa aye । 4u 2 १4, रमप्रभाभासिते। [श °९।पा०श] WEI: खतेऽखेतमा ्रात्मानसतद्पकरणानि waft anife अचेतनानि तचत्मद्रव्यार्णं मनद्रवयाणां च संयागान्न वे- च्छारयेा वेरेषिका ात्मगणा उत्पद्यन्ते, ते चाव्यतिकरेश भव्येकमात्मसु Vara, स संसारस्तेषां नवामामाक्मगृणण- नामत्यन्तामुत्पारेा A दति काणादाः | तच सद्धानां ता- व्ेतन्यसखरूपत्वात्‌ सवात्मनां सज्ञिधानाद्यविश्ेषाचच एकस सुखदुःखसम्नन्धे सवेषां सुखदुः खसम्बन्यः प्राप्नाति। स्यादेतत्‌ WATS: प॒रुषकेवल्ायेवात्‌ व्यवस्था भविति | waar fe खविग्तिस्यापनाथा प्रघानप्रटत्तिः स्यात्‌, तचा चागि- मालः प्रसच्येतेति। नेतत्छारं। म भिलपितसिद्धिनिब- न्धना yaar शक्या विज्ञातु, उपपत्या तु कयाचित्‌ व्यवस्य चेतासत्यां wea कामं माश्ररभिलपितं पुरुष- Has, प्राप्नोति तु व्यवस्यादेलभावाद्रातिकरः, काणाद्ाना- परम्यते | रवं खमते खरूपेकोऽप्यपडितजी वभेदादसाङ्गग्यमक्तं, ata खक wacaufad परेषां ayy वक्तमपक्रमते। येषामित्घादिना। नडिद्खदुःखेच्छछादेषप्रयलधमाघमभावना मवात्मविशवगणाः, सच्चि- अानादिव्यादिपदादादासीन्यमष्ं। any: खाभिप्रायं शङ्कते | स्थादेत- दिति | सवर्षां dat प्रकतिसा्रिध्याद्यविशषेऽपि प्रतिरव प्रति. पुषं नियमेन भोगाप्रवगाय प्रवत्तत, तथा चादृ श्ययुरषाचयनियता प्रधानप्रढस्तिरिति भगदिख्यवयस्या, खन्यथा नियमप्रटच्यनङ्गोकारे खमादाल्यस्यापनायो प्रधानस्य प्रडसिस्द्धिदेष्यविघातः स्यादित्य । जडप्रधानस्येएद्‌ श्यविवेकाभावात्‌ पुरषाधंस्याप्यमागतस्याचेतनस्याजि- यामकत्वाब्र aa मानयक्तिमरन्यल्वादित्याह। नेतदिति। यो fe नियामकाभावेनादेश्यविघातमापादव्रति त प्रति तस्यवापाद्ननमिष्- fafa ma | ताकिंकमतेऽपि भोगादिसाङ्यमित्याद | काबादाना- [अ ०९।पा ०६] भाङ्ग CAG TAS | ९१९७ मपि यदेकनात्ममा मभः संयच्यते तदात्मान्तरैरपि नान्तर चकः संयागः wre सन्निधानादयविगरेषात्‌, ary हेलविगेषात्‌ warfare Casa: सुखद्‌ःखसंयोगे सवात्मनामेव खमानसुखदुःखलं प्रसज्येत | स्छादेतत्‌ *श्रदृष्टनिमिन्ता निय- मा भविखतीति, tare ॥ अदृष्टानियमात्‌ ॥ ५९ ॥ Waray †्राकाश्रवत्‌ सवंगतेषु प्रतिश्ररोरं बाद्या- भ्यान्तराविशेषेण सन्निहितेषु मनेवाक्‌कायेर्धमाधममलच्लं श्रदृषटमपाच्यते। साद्ानां तावन्षदनात्मसमवायिप्रघानवति- मधानसाधार्धान्न मत्यां BITRE नियामकमु- पपद्यते काणादानामपि पूववत्‌ साधारणेन ्राद्ममनः- varia frafiaergeurfa, wearers: ददमदृष्टमिति नियमे देतलभावादेष एव रोषः स्यादेतत्‌ wefae फलं प्राभ्रवानोदं पररिहराणि इत्थं प्रयते tet करवाणोल्येवंविधा श्रभिसन्ध्यादयः प्रत्यात्मं प्रवतंमाना AeA च खखा- मिभावं नियंखम्तोति, Tare ॥ निति। दतुमनःसंयागः, फलं gets, यदात्मादृ्छलता या aa. स्यामः स तद्‌त्सनरव guifewqfefa ब्यवद्धां aya) स्यादेत- दिति । aia परिदरति। नेत्याहेति । पुबवत्‌ मनःसयागवत्‌, टृ टस्याऽपि सवात्मसाधारणत्वात्‌ न द्यव- way: | रागादिनियमात्‌ तच्नादटृष्टनियम इत्याश्द्भोत्तरत्वेन aa Reta |) स्यादतदित्यादिना॥ *द्टनियत इति वट । † खाकान्नवदिति ate anfa | qec रतरप्रभाभासिते। [ ख०२।पा०१] ॐ ७ अभिसन्ध्यादिष्वपि चवं ॥ ५९ ॥ श्रभिसन्ध्यादरौीनामपि साधारणेनैवात्ममनःसंयागेन सवद सन्निधो क्रियमाणानां नियमरेतुलानुपपत्तेरकरदेषानषक्ग एव ॥ प्रद शादिति चेन्नान्तभावात्‌ ॥ Ys श्रयाच्येत विभुवेऽपाव्ममः शरोर प्रतिष्ठेन मनसा संयागः शरोरा वच्छे एवात्यप्रदेणे ufaafa, wa: प्रदेग्र्ता यव- स्थाऽभिसन्ध्यादौीनामदृष्टस्य सुखदुः खया भवितीति। तदपि ने पपद्यते, कस्मात्‌ अन्तभावात्‌। विभुलाविश्रेषाद्धि सवं एवा- त्मनः सर्व॑श्ररोरेव्वन्तभवन्ति। at म वेथेषिकेः शरोराव- ख्डिन्नाऽप्यात्मनः प्रदेशः कल्पयितु शक्यः। करूयमानेाऽप्ययं भिष्धदे श्रस्यात्ममः new: काल्पनिकल्ादेव म पारमार्थिकं कायें नियन्तुं warfa 1 शरीरमपि सवौत्मसज्निधावुत्प्यमान- मस्येवात्मने नेतरषामिति न नियन्तुं शक्यं । प्ररे शविगेषाभ्यप- नियमः उक्तदोषः, QTM WEY ष्यन्तभेएवात्‌ व्यवस्यति wets: | fa मनसा संयुक्तात्मेवातमनः प्रदेशः sa कल्यितः। we सवात्मनां सवेदेषु ्न्तभोव इति aaa) दितीयं दूषयति। तत्र न antaatcfa, सवात्मसाद्धिध्ये सति कस्यचिदेव प्रदेशः कल्पयितुमश्रक्यः निवामकाभावादि््यैः | प्देशकस्पनामङ्ोक- aw, कच्येति | कायमभिसन््यादिकं यस्यात्मना यच्छरीरं तच तस्येव मोग इति ब्वस्धामाश्ङ्याह | श्यीरमपीति । प्रदेश- प्ते दोषान्तरमाह । प्रदश्ेति। यस्ि्रात्मपदेष्ेऽटष्ोात्यत्तिः स किं चलः fat वा, नाद्यः अचलेणश्िन्ंशस्य चलनविभागयेरुस- म्भवादनात्मवादापाताच् | fedta तस्िन्नेव प्रदरे परस्यापि भागद- NUCSTaAM AAA WTA दयो सातमनेमागप्रसङ्ः | यद्यातल- [च्छ ०२।पा ०६] शङ्कर ब्रह्मदधच्भाव्ये। ९९९ ममेऽपि च दयोारात्मनाः स्मानर्ुखद्‌ःखभाजोाः कदाचिद कमेव तावच्छरोरेणपभागसिद्धिः सात्‌, समानप्ररेशस्यापि इयोरात्मनारदृषटस्य सम्भवात्‌ । तथा fe देवदत्ता यस्मिन्‌ WG सुखद्‌ःखमनग्वण्डत्‌ तस्मात्‌ प्रदेशादपक्रान्ते ATT SHAM च तं देप्रमनुप्राक्ते तस्यापौतरेण समानः सखखदुःखान॒भवेा Tea सस्यात्‌ यदि देवदत्तयज्नदत्त- योः समानप्रदे्रमदृष्टंनस्यात्‌, खगाद्यनपभगप्रसङ्गख्च प्रदे- आअवादिनः ara, ब्राह्यणादिशरीरप्रदशेष्वदृष्टनिश्यन्तः प्रदे आन्तरवरतिलाशच। खगादयुपभेागस्य सवैगतलान्‌ way TAT मात्मना दृष्टान्ताभावात्‌) वद्‌ तावत्‌ त्वं कं बहवः समानप्रद- भेदात्‌ प्रदे्रयोभदः तदापि तयारेकदेहान्तभीवाद्धागसाङ्कधं aay खावयवात्मवादप्रसङ्ख । fay यच यचात्मनः ued शरीरादिसंयोा- गद्दृट्मृत्पन्नं तत्नत्नवाचलप्रदेश खितमिति खगादिण्सीरावच्छि. ज्रात्मन्यटृङ्पभावात्‌ भोगे न स्यात, Ga: प्देश्भेदा न व्यवस्धापकः। यत्तु ्छचात्पन्नमदटृर खाखये यच कचित्‌ भागडहेतुरिति खगादिभाग- सिद्धिरिति, तन्न भोगशरीरात्‌ दूर्ख्ादृष्टे मानाभावादिति भावः। यदपि कचिदाङः मनस र्कत्वेऽप्यान्मनां Ata संयोागव्यक्तोगं गदात्‌ कयाचित्‌ Gains कस्मिं खिद वात्मन्यदृादिकमित्यसाङ््यं सिति, तन्न सर्गब्यक्तोनां वजात्याभावेन सवेासामेवकरेषहान्तः सवा. व्मखटटर्‌ङतुत्वापत्त, त्याच सवात्मनां कस्मिन्‌ Se भाक्तत्वं दुवारः। faq waa विभुत्वमङ्गोछब्य साङ्गयेम॒क्तं सम्मति कटणां विभत्वम- fasarfatafa इत्ल्पत्वानभवात्‌ मानाभावाचेव्याह | सर्व॑गत- त्वानु पपत्ति्ेति | faq teat विभ्वे समानद्‌शत्वं वाच्यं तश्चायक्तं wezearfcary) वदति | नन रूपरसादीनामेकघटखयतवं टृष्मिति चेत्‌ नावमम्मत्सम्मता STAT | रूपस्य तेजामाचत्वादसस्य जलमाच- त्वात्‌ गन्धस्य एथिवीमात्रलात्‌ cad तत्तदरणस्य खखध्धेदेनाभेदात्‌ Qoe रनप्रभाभासिते [अ ०२।पा०६] राख्ेति। शूपादय दति चेत्‌ न, तेषामपि weeitaract- हसच्वणभेदाच नतु बह्नामात्मनां लचणभेराऽस्ि चन्यं- विश्चेषवश्राद्धेदेपपल्तिरिति चेत न, भेदकर्पनाया अ्रन्यवि- गरेषकलर्यनायाद्ेतरोतराश्रयवात्‌, श्राकाश्रादीनामपि विभुत्वं ज्रह्यबादिनेाऽसिद्धं काय॑लाच्छपगमात्‌, तसमादात्मीकलपच एव सवंदाषाभावदति fag ॥ दति ओमच्छारोरकमीर्मासाभाखे अङरभगवत्पादछ्ता दितीयस्याध्यायस्य Sara: WUT #॥ तजख्ादिधम्यतिरिक्रपटाभावात्‌ | किष्वातमनां बडत्वमप्यसिदड, at- त्मत्वरूप लच्छणस्याभेदात, तथाच द्‌वद्‌ष्ातमा यश्नदत्तात्ममोा न भिन्नः श्ात्मत्वादयश्लदन्तात्मवत्‌| खच anfan wera) पन्यविण्षति। निव्यगव्यमाच्रट्या विश्रेषास्ते च खयं खाश्रयव्यावर्तकार्वन Sar व्यावत॑कमपेचन्ते इत्यन्या Seg) तथा च विग्रषरूपलच्तबभेदात्‌ भवत्धालमभेद CMU! | न तावदात्मन्यमात्मनः सकाशद्धेदन्नानाथा शिष्रेषकल्पना श्यात्मत्वादेवानात्मभेदसिदेः। नाप्यात्मनां मियो मेद- नानाथ AMMA, ातमभेदस्याद्याप्यसिदडधेः। म च विशेषभरदकल्यमा. द वात्मभदकल्पना यक्ता च्पात्भदद्भप्तावात्मसु विग्रेषभदसिडिष्तत्सि- «st तल्सिडिरिच्न्योन्धाश्चयादिति परिहासायः| यस्त बद्नां fara VAMC CHIT डति साऽप्यसम्मत KATY) चाक्ाशादोना- fafa | विभुल्वस्येकढस्ितवे लाघवान्न fade: | santana भेरीबोणादिमेदेन तार्मन्दादिशब्दव्यवद्ा waaanfeaurafa बुद्धुपाधिभेदेन सखादिष्यवस्थापपन्तेरान्मभेदोऽपि व्यवस्धानुपपन्ते- रुक्तत्वाश्मधा भदकल्यनव्यपसष्टरति | तस्मादिति | Tawa. wmarat विरोधाभावात्‌ ब्रह्मणदये समन्वय इति fas स्ति ीमत्परमदइसपरित्राजकाचाय्यं खओगाकिन्दानन्दभगवत्पाद- छता ण्रीरस्कमीमांसाब्ाख्यायां माष्यस्न्नप्रभायां डितीयाष्यायस्य तीयः US: yw ॥ ॐ परमात्मने ममः | ———-0-0 79 00-——— तथा प्राणाः ॥ १॥ वियद दि विषयः श्रुतिविप्रतिषेधः तीयेन पारेन परिदतः, चतुर्थनेदानों प्राणविषयः परिद्धियते) तच तावत्‌ "तत्तेज sera’ इति, "तस्मादा एतस्मादात्मन WHIT: सन्नतः" इति चेवमादिषूत्यत्तिप्रकरणेषु प्राणानामत्पत्तिनौन्ञायते। कचि- चानुत्यन्तिरेवेषामाक्ञायते “MEST TAT Weld ATS: किं तदखदासोदित्युषये वाव ast सदासोत्‌ तदाः के ते षय इति प्राणा वा षयः" Tas प्रागत्पन्तेः प्राणानां ॐ Tea TA: | पवाधिकरण कतुः खरूपं विचायं तदुपकरणानामिन्दरियाणामत्पत्तिं साधयति | तथा प्राणाः ग्तभोक्तविचारानन्तरं भोातिकप्राण्वि चार इति हेतुदेतुमद्धावं पादयः agfaare | वियदादीति। तमेव विप्रतिषेघधमाह । तच्द्यादिना। यद्यपि प्राणानामनत्पत्ता wafsata- प्रतिच्चानपपन्तेविंयदधिकरणन्यायाक्तेषामत्पत्तिः सिध्यति वथापि प्र शय प्राणसद्भावश्चुतेः गतिकथयनायंमतदधिकर्णमित्यपानसत्तवयं। खव wear विषयाः। ते किमुत्पद्यन्तन वेति खतीनां विप्रतिप्ा संशये तासां समनबललवादनिगैय इत्यप्रामाणमिति पुवंपक्तफलं, तच Trea. दिसमाघानमाहइ । au वेति | प्राणानां प्रलये सद्भावखतेनिरवका- wit नलीयस्लादुत्प्तिच्रुतिनौ वोात्यत्तिश्ुतिवद्रायीत्यविरोाध इव्य्ः। 4x ७०२ रन्नप्रभामासिते। [षध°२।पा०?] सद्धावञ्रवणात्‌। अन्यत्र तु प्राणानामण्त्य्तिः प्यते "यथाग्नेः द्रा विस्फलिक्ता ध्युषवरन्ति एवमेपेतस्मादात्मनः सवे प्राणाः दति (एतस्माव्नायते प्राणा मनः सवेद्ियाणिचखः इति ‘aa प्राणाः प्रभवन्ति तस्मात्‌ दति स प्राणमषजत प्राणच्छरद्धां खं वायञ्यातिरापः एथिवीद्धियं मनोाऽन्न इति चेवमादिप्रदेण्षु। aa तच शुतिविप्रतिषेधादन्यतरनिधारणकारणानिरूपणाखा- मरतिपन्तिः प्राज्नेोति, श्रथवा प्रागत्पत्तेः सद्धाक्चवणाद्‌ Arey भ्राणानामुत्पत्तिञ्चतिरिति प्राप्नोति, wa इदं पटठति। तथा प्राणा इति। कथं पगरत्र तथेल्यक्तरानुलाम्र, प्रूतापमा- नाभावात्‌। सर्वगतात्वज्खलवादिदुषणमतीतानन्तरपारान्ते waa तत्तावन्नोपमानं सम्भवति, सादृश्लाभावात्‌। सादृश्ये ्चप्रमाणपच्चवद्रौणपत्ताऽपि मख्यसिद्धान्तिनः प्वपत्त रखवेति ard मायमथयव्यक्तं। म॒ख्यसि डन्त्याहइ । wa xfs) तथाश्व्दमात्ि- परति। wufafa | amas सामन्नस्यमित्ययेः। ad फटयति, येचा दृष्टरटोति | Fanaa war इत्धभूचितं | यद्यप्यदृद्वत्‌ प्राणा ऋष्यनियता इति दत्रमन्वेति तथापि पुमरक्तं शीववत्‌ प्राणा गा- aaa इति खच्राथखेदपसिडान्त दत्याच्तेपायैः | समाधत्ते। न उदा- wiafa | corm दाटान्तिकसभ्भिहिता वा रग्यक्ोछ्त्येकवाक- wen सतिष्यसुक्षौ, स्यति मायं निवमः। जेमिनिना भग्ववा व्यब ताव्यब{ङ्तटरशान्तस्याश्ितल्ादिव्ाह| अथय वेति। अस्ति ` ट तीवाध्यायेऽगखप्रति प्रदेष्वधिकर शं, तस्येद विघ्ववाक्छं, “यावतोऽच्ान्‌ प्रतिग्रषटीयात्‌ ताबता वारगांखतुव्कपालाचत्रिवंपेद्‌" श्त्येतदुत्तराधिक- ग्रप्रहतिकलमितिवर्षेण wre | [अ ०२।पा ०४] WIT सब्रह्मदङवमभाय्ये। og सद्धा विषय ददानो aftfgaa aa ae प्राणमृपरिष्टाइ- च्यति। सम्पति ठ कतीतर्‌ प्राणा इति सग्रधारयति। श्ति- विप्रतिपन्तेखा विभ्रयः। कचित्‌ wa प्राणाः axa “सत्त WOT: प्रभवन्ति तस्मात्‌” इति । कचिदष्टो प्राणा यहलेन गुणेन ५ - (अ 9 ८८ सदो त्यन्ते, “ष्टा यहा श्र्टावतियदाः'' इति, afqaa “aa cs we zw 99 c ८८ za ~ वं SGT: प्राणा इाववाश्चा इति। Beem “नव वे पुर्षे प्राणा नाभिदं्रमो" इति क्चिदेकारश “Awa Wee प्राण ्रठोकादश्र" दति कचिद्रादभ् “सर्वषां adrat लगेकाय- ara” इत्यत्र । क चिन्तयेद्‌ श्र “वक्त द्रव्यञ्च" दत्य च | एवं हि विप्रतिपन्ना; प्राणेयत्तां प्रति श्रुतयः, किं तावत्‌ प्राप्तं ata प्राणा इति। कुतः गतेः, यतस्तावन्ताऽवगम्यन्ते “AT प्राणः प्रभवन्ति तस्मात्‌” इत्येवं विधासु श्रुतिषु । विश्चेषिताखेते “सप्त वे ओोषं्छाः प्राणाः" इृत्यच। ननु “गुहाश्रया निहिताः त्वाच्च | विशयः संशयः। इन्द्रियारच्र विषयः | vg dtfearfa area. खेति सप्त urate रव WHA VEST | यत्वं बन्धकत्वं ग्टङन्ति TH- न्तीति ग्रहा efxarfa तेषां बन्धकत्वं विषयाधोनमित्यतियदाः यहा नतिक्रान्ता विषया इत्ययः देखत दे awa = gia वाक्‌ चेति सप्त Wifey भवाः प्राणा दाववाश्चो पायपस्ा चेति नव, Wanafearfa दशमे Waa SE प्राणाः Ba मन रकादशप्राण रति सिडान्तका- टिरुक्कार्त Tq दयाख्यया बुद्धया GW eT | WFIU ay sara, श्रतितः सप्तत्वा वगते We सप्तते प्राण इति शोष्य देशेन प्रागत्वविष्ेवणाच् शोषणानां प्राणत्वणब्दता, इृद्ियत्वपरिसद्य- या ana ura डति खच्रयाजना। सप्तत्वं वीपसाविर्डमिति शङ्कते। ~ 24 ७१० रनप्रभाभासिते। [अ ०९।पा ०९] aa an” इति ater श्रूयते, खा सप्तभ्याऽतिरिक्रान्‌ प्राणान गमयतोति । नेष दषः, परुषभेदाभिप्रायेयं shar प्रति Gee सप्र सप्त प्राणा इति, न तत््वभेदाभिप्राया सप्त सप्तान्येऽन्ये प्राणा दति । भवष्टवादिकापि सद्या प्राणेषुदा इता कथं सतव eI BMA दता विरोधात्लन्यतमा सह्याथ्वक्षातवया, ay स्ाक- कश्यनापरोाधात्‌ BIg टठसिभेदापेखश्च a_r- म्तरश्रवणमिति गम्यते श्रजाच्यते॥ दस्ताद यस्त॒ स्थितेऽते नेवं ॥ ६॥ CATIA सप्तभ्थोऽतिरिक्राः प्राणाः श्रुयन्ते, “wer वे गरहः स क्मणातिग्रदण ग््डीतः, wanat fe कमं करोतिः दृत्येवमाद्या सु श्तिषु। fad च सप्तलातिरेक सप्तवमन्तभावा- SHA सम्ावयितु। होनासिकषड्या विप्रतिपन्ना धिका सद्या dag भवति, aat *दोनाम्तमंवति, मन त॒ W- afafa | गदायां wea शेरत इति गहाशयाः। खष्यामेष निहिता निकिप्ता रवयः | चित्तेन चतुद गत्वं मन्तयं | gare परिषरति। नेव दाष डति सिडान्तिनिप्येकादणसु मनेारज्तिभेदाच्चिखयात्मिका बुडिः गवात्सकोाऽडडगरः, सरणत्मकं fad xfs इादशादिसह्यान्त- भावनोया| ततो वरं प्रायमिकसप्तत्वे$न्तभावः लाघवादिति पराप्त सिडधान्तयति। चेति । धादानेन RAM CVA सम्बडः| सम्बन्धमेवाहइ | Wr. fafa | अताऽधिकसह्यायाः न्यनायामन्तभोावायोागात्‌ सप्तव पाशा स्यलाचवानरोाधादित्धवं a मन्तव्यमित्यन्वयः। afe कतीदन्ियाखी- -_ * Pacfa aie ate | [अ ०९।वा०४] श्ाङ्गर ब्रह्मङजभाय्ये। Ort मायामभिका, wag नेवं मन्यं स्ताककस्पनानरोाधार waa प्राः श्यरिति उन्तरषश्यामुरधास्वेकादज्नैव ते प्राणाः Gl तया चादादता शतिः “EHH पश्वे प्राणा अक्रोकादन्न"' दति Ware चाजान्तःकरणं परिग्टद्यते करणाधिकारात्‌। नन्‌ एकादश्रलादणपिक दादश्रचयादन्रले खदाइते। खत्यमदाहृते न Sarees कार्यजातेभ्योऽधिकं का्यंजातमस्ति ace श्रभिकं करणं करष्येत। ्रब्दस्यर्र्प- रसगन्धविषयाः पञ्च बद्भिभेदास्तदयानि पश्च बुदोद्धियाखि वचगादानविरग्ात्छनानन्द्‌ाः पश्च कष्ममेदास्सरथानि च पञ्च कर्वाद्ियाणि सव्वायविषयं Sarai मन एकमनेक- afaan तदेव टत्िभेदात्‌ कलिद्धिन्रवह्मपदि ते “मने बुद्धिर इङ्रथिन्त्च'' दति तथाच श्रुतिः कामाद्या नानाविधा द- ्ोरनुक्रम्वाह “एतत्‌ wa मन एव दति । अपि च सत्रैवजी- SUIT प्राणाममि मन्यमामद्ध TAIT एव प्राणा श्रनिमताः |: खानमेदाद्धते WATT: सनतः TATA, “FT श्रोत्रे दे ay wraygrarare | उत्तरेति | खतीनां मियो विराधं सति मानान्तरा- anein अतिर्ब॑लोयसीति maa कार््यलिङ्ानमानानग्टरीते्ादभ- पा्यव्यनसार्बान्याः waa नेया cafuaanare, सत्यमिति रकादष्काय्यंलिङ्ान्याड। शब्देति | जयः areata, afew. बा ङत्तिरयस्य तत्‌ चैेकाव्यडत्ति। उद्धिवान्तराणां बत्तमानमावयादि- त्वादतीतादिन्नानाय ममोाऽङ्ीकाय्येमित्ययः। विश्चेषितत्वादिद्यक्तं नि. रस्यति | afa च सप्तेति। नच तावतामिति। दानादीनां ाषा- 4 १ 2 OR रतप्रभाभासिते। [ख०२।पा०९| द मासिके एका ara” cfs मच तावतामेव टभ्िभेदा इतरे प्राणा दूति ्रक्यते वक्ष, ₹स्तादिटत्तौनामत्यन्तविजातीयतवात्‌। तथा “नववे परुषे प्राणा नाभिदंशमीः' casita देरच्छि- द्रमेदाभिप्रायेरेव दश प्राणा उच्यन्ते, म प्राणतत्वभेदाभि- प्रायेण (नाभिद्‌श्रमोः दति वचमात्‌ । म हि नाभिनाम कित्‌ wu: प्रसिद्धाऽस्ि, मुस्यस्य तु प्राणस्य भवति, नाभिरपि एकं विशेषायतगमित्यते नाभि ग मोलयुश्यते । कविदुपाष- नाथे afafeq प्राणा awa, कचित्‌ प्रदभरेनाथ तदेवं वि- fea प्राणेयन्तान्नाने afa a fa परमाल्ञानमिति faa- Wal काय्यंजातवश्राल्वेकादश्रलाश्नानं प्राणविषयं प्रमाणमिति fed) CARI छचदययाजना। ata प्राणाः स्यः यतः स्तानामेव गतिः श्रुयते “तमुत्कामन्तं प्राणोाऽनूत्कामति प्राणम- गृत्काममं खव प्राणा WRT’ Cas | मनु सर्वेशब्दाऽप्यज पद्यते कथं सप्तानामेव गतिः ufanraa इति, विज्ञेषित- atfgare । सपैव fe प्राणद्लच्रादयः लक्पर्यन्ता विशे- वा ना ति कि या-क ज > ee ence a ee ee ---- > "के दिभ्योऽ्न्तवजात्यादिग्ययेः। तेषां तहत्तित्वे बधिरादीनामादामादि न स्यादिति भावः| कथं तहि दिगि प्रागशब्दः rag लच्तशये- त्याह | मख्यस्य fafa; सप्त प्राणाः प्रभवन्तोद्यपासमनाथ |) ast ग्डाडति अतिस्तपल्छणाया | पायपस्यपादानामपि बन्धकत्वावि- शेषादिति fatima) नन्विद खच्वथाख्यानमसङ्तं पश्चधीद्िय- बाद्धनसां सप्तत्वावगतिः शीषणयानाख्तुगां विश्ितत्वमिति war. ्वैयधिकरण्ादुक्तपरिसह्यादोषाचेतरचेराद। इयमपरेति। रनि- [अ०२।पा०४] श्ाङ्गरब्रहमदङ्चभाय्ये | SRR पिताः दृद प्र्ठताः, स यत्रैष VET: पुरुषः WWE पय्यौ वन्तंते AUS भवति एकोभवति न पश्चतील्याङरिल्येवमा- दिनानुक्रमणेन । प्रहतगामी ख सर्वशब्दो भवति। यथा ख्व ब्राह्मणा भोजिता दति ये निमन्तिताः waat ब्राह्म शास्त एव स्वश्नब्देनाच्यन्ते नान्ये, एवमिदापि ये usar: सप्त प्राणस्त एव सर्वंब्दे नश्यन्ते मान्यद्ति। was fayqra- मष्टममनुकान्तं कथं उप्तानामेवानक्रमणं, नेष दाषः। मनोा- विज्नागयेस्तत्वाभेदाहत्तिभेदेऽपि सम्तलापपत्तेः । तस्मात्‌ सपैव प्राणा इत्येवं प्रापे ब्रूमः) इस्ताद यस्वपरे सप्तभ्याऽतिरिक्राः WU: प्रतोयन्ते CAT वै यः" इत्यादि श्रतिषु। WAY बन्ध- नभाव गद्यते, बध्यते केचक्नाऽनेन ग्रहसंश्ञकंन बन्धनेनेति। स स सेचश्ञा नेकस्मिन्नेव wo? waa शरोरान्तरव्वपि ठल्यत्वादइन्धनस्य | तस्नाच्छरोराम्तरसश्चारोद ग्रडसश्नक ब- न्धनमित्ययेोदुक्रं भवति । तया च तिः “qagaa लिङ्गेन MUTE स युच्यते। तेन बद्धस वे बन्धो माचा मुक्षख्य तेन a” दति। प्राडमेचाद्रहसंश्चकनानेन बन्धनेनावियोगं afm कतीति सन्दहे पवेपच्तदखचं योजयति सप्तेति। तजीवा- त्मामंये प्राणाः aye गच्छन्ति तेषामेव भेगेतुत्वादिश्छियत्वमिव्ययंः। विपन्चावख्धायां wa चाच्चेषखच्तपि स्थिताऽनुयाश्कखग्योंगरूपः Fas परा पय्यावन्तते afeena खांशिनं aa प्रतिगच्छति । खथ तदानोमयं HAaCET भवति Sait रेवं प्रवि लिङ्ांण्खक्त्टेद- A ये मनसंकीभवति तदायं म पश्यतोति wae खाङरिव्यथेः। ष्यादिपदाद्र जिन्नरतिन वदति नस्सयतेन श्रणोतिनमनुतेनस्प- ७१8 रन्रप्रभाभासिते। [च ०९।पा०७) द श्यति, area च विषयेद्धियानक्रमसछे “way इष्टव्य श्च" द्व्यच तुखबद्ध स्तादीनोद्धियाखि रुविषयाश्छगक्रामति “wer चादातयश्च उपद्यद्चानन्दयित्तव्यश्च wey विसजंयितबश्च पादा च गन्व्यञ्च"'द्ति। तथा ^“दजरेमे पर्वे प्राणा ्ाद्मैका- दशः ते ATTRACT HHA रोदयन्ति" इत्येका- दशानां प्राणानामृत्कान्तिं दशरंयति । सर्व॑अष्दोऽपि च ure- शब्देन VATA MGT प्राशानभिदधागेा न प्रकरखव- #4 सक्तखेव व्यवस्थापयितुं अक्यते, प्रकरखाच्छब्दष्य ख बलोय- lA सवं ब्राह्मण भोजिता case अवेषामेव च्रवनि- वर्तिनां ब्राह्मणानां qe न्वाययं सवश्रष्दसामयथ्यात्‌। सर्वभाज- नासम्भवात्‌ तु तच्च जिमण्छितमाजविषया सवथब्दस्य ठ्िरा- भिता, te तु ग किञ्चित्‌ सवश्ष्दाथेसद्धोचकारणमस्ति, AGIA सर्वज्ब्देनाचागेवाणां प्राणानां परिगरदप्रदश्ननाथे ख- प्ामामनक्रमणमित्यनवन्यं | तस्मादेकादशेव प्राणाः अष्टतः कायथतखेति fag ॥ ufa न विजानातीति wea । सप्तानामेव जीवेन aw गतिरि- afaz |) uresat इस्तादौीनामपि मतिप्रतीतेरि ति सिडखान्तयति | खवमिखादिना। इस्तादिबन्धस्यामोचात्‌ समते सृतिमा | Tal केनेति । प्राशदिपश्चकं wary न्नानेन्िययपश्चकं कम्मन्िव- Wye ्यन्तःकरबचतुर्यमविद्या कामकम्मं चेति पुय्॑कमाक्मनेा wiunaifey सति सम्भवे सवश्रुतिसङ्खाचोा न युक्त KATY! सवश्ब्दाऽपीति। तसात्‌ सह्याख्वीनामविरोधाद्‌ ae Alaa cw ब्रह्मणि समन्य «fa सिद्धं । [ष्छ०२।पा०४] शाङ्र ब्रद्यखजभाष्ये। ९१५ AUX ॥ ७ ॥ श्रधना प्राणानामेव खभावान्तरमम्धदिनाति। श्रकवदयैते प्रहताः wet: प्रतिपत्तव्याः | wwaget सस्यपरिच्छेदी म परमाणतुल्यलं, र्द दव्यापि *काानुपपत्नि प्रसङ्गात्‌ | DH एते प्राणाः स्थलात्‌ श्यः मरणकाले TOT Hay विलाददिरिषेापलम्येरन्‌ सियमाणस् age: । परिख्छि- area प्राणाः सवंगताखेत्‌ स्यः उत्कान्तिगत्यागतिन्रतिया- कापः स्वात्‌, तहुणसारत्ञ्च जीवस्य न सिष्येत्‌। सवेगताना- मपि उत्तिखाभः शरीरदेशे स्यादिति चेत्‌, न, टन्तिमाचरस्य करणलत्ेापपन्तेः। यदेव द्रपलसिसाधनं sha: quer त्येव गः: करणत्वं, तेन संज्ञामाचे विवाद दति करणानां ar- पिलकख्यना निरथिका, तस्मात्‌ wer: परिच्छन्नाखेते प्राणा इत्यध्यवस्यामः ॥ waqg) ‘ua: सवं तन्ताडति Ba: इन्ियाशां विभत्वात तेषामत्कान्तिरसिदड्धा किन्त तत्तदेहे तषामभियल्िरूपाः प्रादेशिक्ण awa सन्ति न तासामुत्क्रान्तादिरिति साष्यानामाच्तेप्तत्सङ््या प्राखाः किंपरिमाणा डति सन्देहे सिद्धान्तयति aytanfear | उत्यन्तिसह्यानिययानन्तरः परिमाणं निरूप्यत xay) च्छन्‌- द तरूपस्यश्रत्वं gaa, परिच्छदऽच्पत्व, ब्‌द्यादीनां fue तदु पाधिकमात्मनाऽगत्वादिकं न सिष्येदिग्यक्रन्धयायविरसाघमाद। aga. सारत्वमिति | उक्ताच्तेपमनद्य निस्स्यति। सवगतानामिति। खा- नन्त्यश्चतेरपासना्यवलवाप्नात्कान्त्यादि्चतीनां तया facta xfa fas y ---- + * कायोमुत्पक्नौति का० we | er रलप्रभाभासिते। [ख०र।पा ०४ श्रेष्ठश्च ॥ ८ ॥ मुख्यश्च प्राणः इतरप्राणवद्रद्मविकार दृव्यतिरिश्ति। नन्तेविश्ेषे शेव सर्वप्राणानां ब्रह्मविकारत्माख्यातं, .एतस्माव्ना- यते प्राणा मनः सवंद्धियाणि च'इति, सेद्धियमनोाव्यतिरेकंणा- पि प्राणस्यात्पत्तिश्रवणात्‌, “स प्राणमश्जत, इत्यादि ञ्रवणेग्यख | faau: पनरतिदेशः, अधिकाश्ड्ावारणा्यः। नासदासीये fe ब्रह्मप्रधाने am मन्तवा भवति, "न ग्टल्युरासौद्म्डतं म तदि नराश्या AH WANA प्रकेतः Wad खधया तदेकं amiga परं किञ्च me इति, आनोदिति राएकश्चीपादानात्‌ waa: सन्तमिव प्राणं खचयति। तस्मात्‌ श्रजः प्राण इति जायते कस्यचिन्मतिः, तामतिदेशेनाप- नुद्‌्ति। श्रानोच्छन्द्‌ाऽपि न प्रागृत्त्तेः प्राएसद्भावं इचयति। श्रवातमिति, वििषणात्‌, “Marat मनाः शभः दति च मूलप्रहृतेः प्राणादि समस्तविगरेषरदितलस्य दशितलात्‌। त्नात्‌ रुख | यति द श्रत्वात्र सङ्व्यादयपेक्ता तथा प्राणा इव्यक्तन्धायोऽवा- तिदिश्यते। ननु प्राणा जायते न वेति संश्याभावादतिरेश्े न युक्त calfaufa | किमयं इति । निखितमहदाप्रलये प्रायसद्धावश्चुतया- धिकाश्डगमादइ | नसदासीये wife, नासदासं)दिव्यार्भ्याघधीत KAU: | AE asl प्रलयकाले VATA ग्टद्युमत्कायं वा नासीद- HAY देवभेग्यं नासीत्‌ रान्याः प्रकेतखिङरूपखन््रः GE: प्रकेतः qq नलस्तां, खधया सरहेत्यन्वयः, fie देयमन्नं खधा। यदा Sa Val माया खधातया aw तदक ब्रद्यानीदासीदिति परमा- Gs) खचानीदिति तच्चेष्टा छृतवदिति पुवपर्तायः। तस्माद्‌ ब्रह्मणः [ख ०२।बा ४] WFTHWTMANT | exe SICECATANTA ATG एवायमागोच्छष्ड tia we इति च Fel प्राखमभिदधाति, “श्राणा वाव ae: Fey” टति wie fatara Weg प्राशः, QaMiaqereterces तख टस्ि- जानात्‌, म Aq तष्ठ तदानीं स्िखाभः श्यात्‌ योने निषितं We पुथेत म स्वेदा, MIWA ROH ष्याम- farafrertr टत्तिलाभाव Sed) eq प्राणः जणा- धिक्यात्‌, “ग वे wraraerea गीविकुम्‌"* इति wey ॥ न वायुक्रिये एथगुपदे शात्‌ ॥ < ॥ स पृनमस्यः stu: किंखरूप citeral जिन्नाखछते। ग ae | ‘ > = Carre तच TH तावत्‌ च्रुतेवायुः ww tia, एवं fe श्रयते, ‘a: पराकः स वायुः स एष वायुः पञ्चविधः प्राणोऽपानो ara उदानः समानः! Tha waar तन््लाक्नरौयाभिप्रायात्‌ qa- परः परमत्करटमन्यचच किमपिन बभवेत्ययेः| ufewre: gate: | नन्‌ Sawa wa प्रसिद्यभावात्‌ कथं aafafa sary |. aE इति चेति afi mae) aeq प्राश इत्यादिना पयेत पयं भवेत्‌ | न सम्भवेदरभा न भवेद्यः वागादिजीवनहेतुत्वं प्राणस्य qa | श्वमानीच्छलधि रोधात्‌ प्रायोत्पत्तिश्चुतोनां ayia समन्वय इति सिडं। rfsafa fra तद्यापारात्‌ प्रानं एक कनुमत्य्तिरति- feu, संप्रत्यत्पन्नकाब्खरूपं एक्‌ करोति | न वायुक्रिये एधगुप- देश्रात्‌ | TS ore: किं वायुमा उत करणानां साधारबब्या- 4 2 ७१६ रलप्रभाभासिते। [ ख ०२।पा०४ | ASA ॥ ८ ॥ मुख्यश्च प्राणः इतर प्राएवद्भद्मविकार दृल्यतिरिशति। नन्वविशेषे शेव सर्वप्राणानां ब्रह्मविकारत्माख्यात, .एतस्माव्ना- यते प्राणा मनः सर्वद्धियाणि चः इति, सेद्धियमनोाव्यतिरेकणा- पि प्राणस्यात्पत्तिख्रवणात्‌, “स प्राणएमष्टजतः इत्यादि श्रवणेग्यश्च | faau: पनरतिदेशः, अ्रधिकाश्ङ्धावारणार्थः। नासद्ासीये fe ब्रह्मप्रधाने aa मन्त्रव भवति, ‘a स्डल्युरासीदग्डतं म तदि नराच्या ae ्रासोत्‌ प्रकेतः श्रानोद्वातं खधया तदेकं तस्माद्धान्यन्न परं किञ्च नासः द्ति। आनोदिति प्राणकशौपाद्‌ानात्‌ wT: सन्तमिव प्राणं खचयति, तस्मात्‌ aa: प्राण ईति जायते कसयचिक्मतिः, तामतिदेशेनाप- नुदति। श्रानोच्छन्देऽपि न प्रागत्यन्तेः प्राएसद्धावं खचयति । श्रवातमिति, विगिषणात्‌, “Murat मनाः wa” इति च मूल प्रकृतेः प्राणादि खमस्तविशरेषरडहितवस द शिंतलात्‌। तस्मात्‌ BSE | तिदे श्रत्वात्र सङ्ग्ाद्यपेच्ता तथा प्राणा इन्यक्तन्धायोऽचा- तिदिश्वते । ननु प्राणो जायते न वेति संशयाभावादतिदेशो न युक्त इत्याच्तिपति | किमयं इति । निख्ितमहाप्रलये प्राणसद्धावश्रुत्या sSfaarugiare || नसदासीये wife, नासदासोदित्यारुभ्याघीत इत्यर्यः ale ast प्रलयकाले VARTA ग्टद्युमत्काये वा नासीद- HAY देवभोग्यं नासीत्‌ crt: प्रकेतखिङरूपखन्द्रः ay: प्रकेतः quay नास्ता, qua ata, fara देयमन्नं खधा। यदा Sa wat माया खधातया aw तदेकं ब्रद्यानीदासीदिति acar- Gs) खचानीदिति ade छृतवदिति Gare: | तस्माद्‌ ब्रह्मणः [ख०र।बा ४] शाङ्ग ब्रज्ञरूजमाण्ये | exe कारशवदावप्रदशनायं एवायमागोच्छष्ठ tfai Be इति ख Fel प्राखममिदधाति, “श्राणा वाव ae: हश्च ति ऊत्ति- निर्देजात्‌। व्ये भाणः, द्रःकनिसेककालाङारण्व तद्य afar ज्ञानात्‌, न चेत्‌ तष्ठ तदानीं त्तिलाभः श्यात्‌ चोन निषितं दरक पूयेत न स्वेदा, HITT कण्व्कुख्यादि ara विभागनिष्यका ट्तिलाभाक् Set) Hey प्राणः wT धिषयात्‌, “न वे अच्ामख्वद्ते जीविदुम्‌" दति are ॥ न वायुक्रिये एथगुपदेश्यत्‌ ॥ < ॥ स पृनमस्यः प्राणः किंखरूप दृतोदानां famed ततर प्रापनं तावत्‌ श्रृतेवायुः प्राण दूति, एव fe श्रुयते, शयः प्राः ख वायुः सख एष वायुः पञ्चविधः प्राणोऽपानो ara उदानः समानः, इति। श्रयवा तन््लाकरौयाभिप्रायात्‌ सम- परः परमत्करटमन्यच्च किमपि न बभवेत्ययंः| परिदश्ारः gare: | नम्‌ Seca wa प्रसिद्यभावात्‌ कथं डचमिति sary |. BE इति चेति । waft aq) see ura इत्यादिना। पयेत पयं भवेत्‌ | म सम्भवेद्भा न भवेदिग्यय्ैः। वागादिनीवनहेतुत्वं saw qa | ए वमानीच्छ्धि रोधात्‌ प्रायोत्प्तिशुतीनां ब्रह्मयि समन्वय हवि सिड। इश्ियाि fra तद्यापारात्‌ प्राणं van कतुमत्य्तिरति- fear, संपत्यत्पन्न्बखरूपं एयक करोति | न वायुक्रिये एधगुप- THE | He wre: किं arent उत करशानां areca 4 2 ०९८ रल्नप्रभाभासिते। [अरश।पा०९] सकरणदटभ्तिः प्राण दति एति ard, एवं fe तन्ा्तरौीया श्रच्चते। "सामान्या करणदन्तिः प्राणाद्या वायवः पञ्च" cha श्रताश्यते। म वायुः प्राणः मापि करणव्यापारः। कुतः एय- गपदेन्रात्‌। वायोस्तावत्‌ प्राणस्य एयग्पदेशो भवति, राख एव ब्रह्मणएखतयः पादः, स वायमा च्योतिषा भाति च तपति च' दृति । नहि वायुरेव सन्‌ वायाः एयगुपदि श्रते तथा करण- उन्तेरपि श्थगपदेणा भवति, वागारौमि करणान्यनक्रम्य तत्र तत्र एक्‌ प्राणएस्यानुक्रमणात्‌ टत्तिटत्तिमताञख्ाभेदात्‌ are करणव्यापार एव खन्‌ करणेभ्यः एयगपदि श्वेत । तथा “एत- स्माव्लायते प्राणो ममः स्वेद्धियाणि चयं वायः" दत्येवमाद्‌- योाऽपि वायोः करण्यच्च प्राणस्य yaya भ्रनसत्तयाः। ग च समस्तानां करणानामेका ठतन्तिः सम्मवति, ्रतयेकमेकेक- ठन्तिलात्‌, समुदायस्य चाकारकत्वात्‌। ननु पच्चरचाखलनन्या- येन एतद्भविव्यति यथेकपश्चर व्तिंमः waren पक्षिणः प्र- waa प्रतिनियतव्यापाराः सन्तः सन्भूयेकं Tet चालयन्ति एवमेकशरीरवन्तिनः एकादश प्राणाः प्रत्येकं नियतटन्तयः am: सन्भूयेकां प्राणास्थां efi प्रतिखश्यन्त दति । नेत्युच्यते पारः खाराखिन्त्वान्तरमिति वायप्राण्याभेदाभेदश्चतीनां भियो विरोधात । Gua पवेपश्चमाह | तच्ति। featd सांस्यपवं- पच्तमाहइ | wawafa, सिडान्तत्वेन खचमादन् | arse इति। AATSUHGQS वाकप्ाग्खत्तः्ाचचखतुष्पात्वं SAH, तच प्रागे वायुगाधिरैषिकेन भावभिथव्यते अभिगतः संखपति maar [Sexigtes | WECATATATS | ७१९ क्क । तज प्रच्येकवत्तिंभिरवान्तरव्यापारोः पश्चरचालनानु- खूपेरेवेपेताः पक्षिणः सम्भूयेकं Tet चालयेयुरिति तया TEATS | TH तु अवणाद्यवान्तरव्यापारोपेताः प्राणा म सम्भूय प्रष्छूरिति gm, प्रमाणाभावात्‌ अत्यन्तविजातीय- ला ्वणादिभ्यः प्राणएगस्य। तथा प्राणस्य AeaTyEray गृणभावोपगमख्च तं प्रति वागादीनां न करणटत्तिमाज माणेऽवकच्यते, तस्मादन्यो वायुक्रियाभ्यां प्राणः। कथं तर्हीयं शतिः, “यः प्राणः ख वायः" इति, उच्यते) वायुरेवायमध्यात्म- मापश्नः पञ्चा विशरेषात्मनावतिष्टमानः प्राणो नाम wea ` न ॒तत्वान्तरं मापि aaa, waar श्रपि भेदाभेद श्रुती म विरुध्येते । स्यादेतत्‌, प्राणाऽपि afe जीववदस्िन्‌ अरोरे खातन्य प्राप्नोति, Beary गृणभावेापगमाखतं प्रति वागारोनामिद्धिवा्णं। तथा fe अ्रनेकविघा fafa: ` प्राण्य weal “gH वागादिषु प्राण waar waft watery: | afaq तथ तच प्राणस्य वागादीनाश्च मिथः dare. जिष्ेन ` uvanafufega चेदियतदभित्रथापारेभ्योऽपि भित्रल- मिव्याह । तयेति | पराणस्येग्रियङत्तित्वं war face यक्रयापि निस्स्यति। नच समस्नानामिति। वा चचुःसाध्या डतिः सेवन आओवादिसाष्या कस्जानां प्रद्ेकमेककरूप्रहादिरत्तावेव हेतुत्वात्‌। नच खमुदायस्य ठत्तिः सम्भवति तस्यासतत्वादिययंः। प्रमाणभा- वादिति जओचादोनामेकप्रासनाख्यटत्चनुक्रूलपरिस्यन्देषु मानाभावात्‌ अवबादोनामपरिस्प्रन्दत्वेन विजातीयत्वात्‌ परिस्यन्दरूपप्राणनान- कूलत्वाद वान्तस्व्यापाराभावात्र समस्तकरणटठत्तिः wa इत्ययः | किष प्रास्य ठत्तित्वे वामादीनामेव प्राधान्यं वां नेतदसीदाड । तथा 4 2 2 ७२० सन्रप्रजाभाषधिते | [सअद्‌।पा ०७] भाण एवेकोा SAAT प्राणः संवा वागादीन्‌ TSH आण इतरान्‌ प्राणान्‌ Tafa मातेव gery दति । तस्मत्‌ भाणष्यापि Maa खातग्प्रसङ्गः, तं परिष्रति ॥ चशरादिवन्त TETRA Tey | १० ॥ तशब्दः प्राणस्य Qrawy व्यावत्तयति । यथा चचुरादौ- नि राजप्रहृतिवत्‌ जीवस्य कटंलं HA च प्रत्युपकरणानि न खतन््ाणि तथा मख्याऽपि प्राणे राजमन्तिवत्‌ जीवस्य ख्वा- Gea उपकरणएभूते न खतन्तः। कुतः तत्सदभि्चादिभ्यः तेखल्रादिभिः सदेव प्राणः fred, प्राणसंवादादिषु समान- WUE सद््रासनं wh ठष्द्रयम्तरादिवत्‌। श्रादि- शब्देन संहतत्वाचेतनलादीन्‌ प्राणस्छ खातन्धनिराकरणडे- ठन्‌ दशंयति। स्यादेतत्‌ यदि चक्षुरादिवत्‌ wwe जोवं प्राडस्येति । यचा दा घटो न gerne नापि waned afearc- त्वात्‌ तथा बायो्विकारः प्राग इत्यभेदश्ुतेगंतिमाङ | sea श्ति। दें mm: wae famrcraat feat वायरेव पाड इत्यर्थः, uray कर्गदश त्ित्वाभावे गोववत्‌ aia स्यादिति शङ्ते। स्या- दतदिति। प्राक म भोक्ता भोगापकरखल्वात्‌ चश्चरादिवदिति Sardar | que सत्ादिना। यथा इङ्ग्रयन्तरयोः सवच सदप्रयज्यमामत्वेन MASA बा AKITA सपाठस्तथा ACE! सहापरकरगल्वेव GANT प्राणस्य wa xfs ब हत्वसिडिरिबयः। fay oat न भाक्ा सा- [wealates] शाङ्करत्रश्मखचभाय्थे | ७२९ प्रति कर खभावोऽश्यपमम्येल विषयान्तरं रूपादिवत्‌ yaaa खूपाशाचनाद्याभिटन्तिभिर्यथा wut खं ओव प्रति करणभावेा मवति । रपि Sareea कार्यजातानि Saret- शमादीनि परिगणितानि यदथयमेकादश प्राणाः संगहीताः 4 तु इादज्रमपरं कायजातमवगम्यते यदथ॑मयं दादशः प्राणः प्रविभ्नायत दति। अरत oat पठति॥ अकरणत्वाच्च न देषस्तथा दि दभेयति ॥ ११॥ न तावद्िषयान्तरप्रसङ्घा दोषः, अकरणत्वात्‌ प्राणस्य | नदि चक्तुरादिवत्‌ प्राणस्य विषयपरिष्छेदेन करणलमग्युपग- म्यते \ न चारौतावता कायाभावएव । कस्मात्‌, तथा fe afar: प्राान्तरव्वषन्भाव्यमानं मुख्यप्राणस्य धरशे पिकं कायें clase | प्राणसंवादादिषु “श्रय इ प्राणा श्रहंग्रेयसे ब्यूदिरे” दृव्युष- क्रम्य (यस्मिन्‌ व उत्क्रान्त इद्‌ शरोर पापिष्ठतरमिव दृश्यते खवः 88) दरति चेपन्यस्य प्रत्येकं वागायुत्तमणेन तदुन्ति- वयवत्वाण्लडल्वादधोतिकत्वाचच देहवत्‌ । नन्‌ यद्धोगपकरयं तत्‌ सवि- we दृष्टं यथा च्षुरादिकं, प्रासस्य तु निविषयल्वादसाघारयक्ता- anata नापकरलत्वमिति wya | स्यादेवदिति 1 । ~ ear AN स्दियधारओे ४ Saar: wie व्यभिचाराद्‌ हेद्ियधारयेत्कान्याद्यसाधारब- arama निविंषयस्यापि पराणस्य श्ररीरवद्धागोापकरणतवमन्ततं नतु चकच्षरादिवत्‌ च्ञामकमेकरशवमस्ति येन सविषयत्वं स्यादितिं परिषहरति। न तावदि्लादिमा। अष्श्रेयसे खस्य शषताजिमित्त, SRR रुन्रप्रभाभासिवे। [अ०२|पा०९] aT यथापुवै जीवनं मुस्यग्राणख वैशेषिकं are दशेयिला प्राणाचिक्रमिषायां वागादिशेथिल्यापन्तिं शरोरपातप्रसकङ्गञ्च दशंयन्तो श्रुतिः प्राणनिमित्तां शरोरेद्धियख्ितिं दजशंयति "तान्‌ afte: प्राण उवाच मा माहमापद्ययारमेवेतत्‌ पञ्च- urea प्रविभच्येतद्वाणएमवषटभ्य विधारयामिः दति ai एत- Hard भ्रतिरा्‌ । “प्राणेन रकस्नवरं Fare” दति च सुतेषु चरादिषु प्राणनिमित्तां wii दशंयति। "यस्मात्‌ कसमाखङ्गात्‌ प्राण उत्कामति तदेव तच्छुव्यति तेन यद्ज्राति यत्‌ पिबति तेनेतरान्‌ प्राणानवति' इति च प्राणनिमित्तां शरीरेद्धियपष्टिं दश्रयति। कसिन्लरमुन््ान्ते उक्कान्तो भवि- ग्यामि afea वा प्रतिषटितेऽदं प्रतिष्ठाख्यामौति ख प्राण- agaa’ इति प्राणनिमित्ते एव जीोवस्यात्वाज्तिप्रतिषटे दशं यति॥ पश्चृत्तिमनेवड्यापदि श्यते ॥ १९॥ दतञ्चास्ति म॒ख्यप्राणस्य वैशेषिकं काय्य यत्कारणं पञच- ठत्तिरयं व्यपदिश्छते श्रुतिषु भ्राणाऽपाने व्याग उदानः ख- व्दिरे विवादः चक्रिरे तदत्तिमाच्रहीममिति मकादिभावेन शित. मिग्यथेः| Gat नीचं, कुलायं देहस्थं पटहं, uaa costa शखपितीत्यः| तदेव तदानीमेव, तेन प्राणेन यदश्नाति जीवः aa प्रायक्नताश्रनेनेति यावत्‌ | Taya: प्राणस्यासाधार्णं काय॑मस्ती- व्यक्त ॥ wig हेव्वन्तराथं दवं याचे | उतखेद्यादिना। दत्तिरबय्या। [अ ०२।पा०७] WITCHES |. ORR मानः दति । aPaacara काथेमेदापेखः। प्राणः प्राग्टन्ति- श्च्छासारिकमा, शअ्रपानाऽवाग्टत्तिनिंश्वासादिकमी, व्यानः तयोः Wat वन्तंमानोा वोरख॑वत्‌ कर्मरेतुः, उदागः ऊद्ध- ट त्िर्त्करा ग्यादि हेतुः, समानः समं VAT योाऽनरसाल- यति! इति एवं पञ्चटन्तिः प्राणः मनो वत्‌ यथा मनसः पञ्च- त्तयः एवं प्राणय्ापोल्यर्यः । जाजादि निमित्तः भन्दादि- विषयाः मनसः पञ्च sua: प्रसिद्धाः मतु कामः WET vara: परिपटिताः परिगद्येरन्‌, पञ्चसद्चातिरेकात्‌। मन्व चापि ओाजादिनिरपेश्चा शतभविष्यद्‌ादिविषयाऽपरा azar ठत्तिरस्तोति समाग: पञ्चब्यातिरेकः। ud afe परमतम- प्रतिषिद्धमनुमतं भवतीति न्यायादिष्ापि योगथास्त्रप्रसिद्धा मनसः पञ्च ठन्तयः परिग्यन्ते प्रमाणविपय्यंयविकच्पमिद्रा- Waa ara बङट्त्तित्वमाचेणवा मनः प्राणस्य निदर्थंन- fafa zea जोवापकरणत्मपि wwe पञ्चटरत्तिलाक्मना- वदिति याजयित ॥ अभिममग्थनादिकं वीग्यवत्‌ कम॑। कामादिढत्तिवजक्लामेऽपि पश्चल- नियमे ना्तीद्यर्चिं खयमेवोद्धावय पक्तान्तरः ए हाति। नन्ववापीया- feat) प्रमां प्रमितिः | farsa wa) शग्रषिषाणदिक्ञानं विक- wy: | तामसी वृ्तिनिद्रा। सृतिः प्रसिद्धा । समनिद्रयोारविद्यावृत्ति. wa मनेोवृत्तित्वमित्यङ्च्या खमतमाह। बद्िति। arg. MCAT Maa) तदेवं प्राख्वायार्भदाभमेदश्ववारविरोध इति fax ७२8 रतप्रभामासिते + [अ०श।वा ०४] VGA ॥ WB it BUGIS मुख्यः प्राणः WHAT: CAT: प्राएवत्‌। श्रणत्व- guia सद्तयपरिच्छेदा न waged, पञ्चभिदंन्तिभिः छत्सशरीरव्यापिलात्‌। GA: प्राण Seta पाशचस्येनानुपल- भ्यमानलात्‌, परिच्छिन्नखेत्करान्तिगत्यागतिशरतिभ्वः | नन्‌ fa- भुत्मपि प्राणस्य समान्नायते, “aa: afer समा aay VAT नागेन सम एभिस्तिभिरललाकेः समोऽनेन atu’ इत्येवमादिषु भरदेभेषु। तदुच्यते, आधिरैविकेन समष्टिवयषटिषूपेण Brana प्राणात्मना एतदिभुलमान्नायते नाध्यात्मिकेन। श्रपिच समः अषिणेत्यादिना साम्यवचनेन प्रतिप्राणिवत्तिंनः are परि- च्छेद एव UMA ADSI: Il | णवं मुखयप्राण्सयोत्यत्तिं खरूपशचोक्का परिमायसन्देेऽएलमुषदि- प्रति| auafa । अधिकाश्डगमाष् | नन तिमत्वमपोति। ्षि- मश्कादपि खचाजन्तः पत्तिकत्यच्यते। नामे eet) प्राग उत्का- मतीति sata प्राणस्य भाति, समानेन सवेति अद्या विभत्व- मिति विरे साध्यात्मिक्षप्राखस्याल्यत्वमाधिरैविकस्य विभषमिति विषवयभेदाच्धारविराधः इति समाधत्ते। तदुच्यत इति । fare. प्रक्रमे प्रास्य gute: सम रभिख्िभिलाकैरिति विखडदेसाम्यं । समेोाऽनेनेति खजात्मत्वमिति विषयश्यवस्या सखे. aw, afa चेति। अगवश्धे्च् स्वंऽनन्ता सति डरश्ियागन्य- सृपासनाथमिति समाहितं, ea gq प्राविभुत्वमाधिद्‌ विकमिति समाघानान्तरोाक्तेस्पानर्त्य | अन्ये तु प्रसङ्ग साख्यासपो निरस्तः अच तु युतिविरोधा face उत्यपानरक्घयमाडङः। पुवं प्राबस्याध्या- त्मिक्षाधिदेविकविभागनाप्यगत्वविभतवव्यवस्याक्ता । [Woziytes] WIT CHASITATS | ७९५ ज्यातिराद्यधिष्टानन्त्‌ तद्‌ामननात्‌ ॥ १४॥ ते एनः neat: star; fa खमदित्रैव wa aq का- खाय प्रभवन्ति श्राराखिद्धेवताधिष्ठाताः भवन्तीति fa- चार्यते। ततर प्राप्तं तावद्यथा खकार्ययशक्रियिगात्‌ खमरि- व्रेव प्राणाः प्रवरतेरन्निति। अपि च देवताधिषितानां प्रा wat प्रटत्तावन्धूपगम्यमानायां तासामेवाचिष्टाचीणणं देव- arat भाकलप्रसङ्गात्‌ अरीरस्य BIAS प्रलोयेत, अतः wafeaast vefafcfa, एवं प्राप्न इदमुच्यते च्येतिराद्- धिष्टागज्तिति। तुब्देन पुर्वपचो व्यावर्त । व्येतिरादिभि- रन्धाद्यभिमामिनीमिदंवताभिरपिषठितं वागादिकरणजातं wearay प्रवतत इति प्रतिजागोते। रेव श्च Bree | तदाम- गनादिति। तथा graafa रभ्िवाण्डला म॒खं प्राविश्रदि- wife) श्रग्रेखायं aaa waving देवतात्मनाऽधिष्टा- लव्मसङगेनाध्यात्मिकानां प्राणनामाधिदेविकाधीनल्वमा ह | catia crafasray तदामननात्‌ | Sarat डि नामान्धभिवदति waar wutfa uate डति टरतीयाखत्धाऽन्धययतिरेकवत्या वामादोनां fa- स्पेच्चसाधनल्वोक्धिविरोधादमिवोग्भूलेद्यादिश्चतिस्तेषामचेतनीाग्न्धा- दछुपादानकत्वपरा न तु वतेषामधिषाढदेवतापण। म चच BMA प्रक्कष्नामपि वामादीनामचेतनल्वादधिखाचपल्ला मन विध्यत इति aw, जोवस्याधिदाटरत्वात्‌ । किख देबतानामधिरटमे जोववद्धा- क्रतमख्िन देहे स्छात्‌, सथा चकचागेकभोक्लखां विरोधात्‌ दुबंलस्य Site भाक्तत्वं ब स्वादिति पुवेपक्ताथेः। सिजान्त्यति। र्वं प्राप्त nation | अन्िवोग्भूतवादिचचखक्तुभूत्वेति च तद्धावाऽग्न्यादिरेव- ताधिष्टेवलवसरूप र्व aaa बग वदुपादानकलरूपेा दूरख्ादिव्य- © ^ Rd रत्न प्रभाभासिवे। [ख०२।पा०९] द लमङ्ोहत्योच्यते। नहि देवतासम्बन्धं प्रत्याख्यायाद्नेवाचि मुखे वा क्थिद्धिशेषः सम्बन्धा Fad) तथा ‘ara: म्रणे wat मासिके प्राविशत्‌ इत्येवमाद्यपि याजयितवयं। तयान्य- चापि "वागेव ब्रह्मण्डतुयंः पादः ansfaat च्यातिषा भाति च तपति च, इत्येवमादिना वागादीनामन्यादिच्योातिटूवच- नज्नेतमेवाथं द्रढयति। श वै वाचमेव प्रथमामत्यवहत्‌ सा यदा स्डल्यमत्यमुच्यत साऽभ्भिरभवदिति चः एवमादिना वा- गादोना मन्दा दिभावापत्तिवचमेमैतमेवाथे taafa; ada चाध्यात्माधिदवतविभागेन वागादयन्दाद्नुक्रमणमनयेव म्रत्या- सत्या भवति । ङतावपि। 'वागध्याकमिति are: ब्राह्म णास्त्लदभिंमः। वक्रव्यमधिष्धतन्त॒ वद्िस्तचाधिदवतम्‌" ॥ cafes वागादीनामन्यादिदेवताधिष्ितलं सप्रपञ्चं प्र- दर्थिंतं। यदुक्तं खकार्य॑शरक्रियेागात्‌ खमदिदेव प्राणाः प्रवत्तं मण्डलाद मुखस्य चच्तुराद्युपादामलत्वासम्भवादित्याह | खसेखायमिति | वायुः पाणाधिषाता भूत्वा नासापुटे प्राविश्दिति यास्येयमित्धाह। तथेति | भाति दीप्यते, वपरति eer करोतीत्यर्थः| cafarafy- राज्रधिष्टेयत्वरूपार्थ लिङकान्तरमाड । स वै वाचमिति। स पाओ वाच प्रथमामुद्रोचकम्मयि प्रधानामद्टतादिपारूपं गटत्यमतीव्या वद qa सुक्ता कत्वा भिद्‌ वतात्मत्वं प्रापितवानित्यथः। fargrea- waite. वागप्येति वात प्राणः चच्तरादित्यमित्यादिश्तिस्प्यधिराच- धिख्वयत्वे सम्बन्धं द्योातयतीव्याह | सवंचेति। नन शकटादोर्गां नलीवद्‌दिप्ररितानां safeeer, कश्षीरादीनान्त्वनधिष्छितानामपि द्ष्यादिप्रडस्तिदृश्यते, तथा चोभययासम्भवे कथं निखयकूचाइ | [अ०२।पा०९] शाङ्कर ब्रहादकमभाय्ये | ere tfafa, तदयक्तं। श्क्रागामपि श्रकटारोनामगडुदादच्यधि- हितानां प्रटत्तिदशंनात्‌। उभवयापपन्नोा चागमादेवताधि- हितल्मेव निखोयते । aqui देवतानामेवाधिष्टाचोणां भाक्रलप्रसङ्खा म UCTS जीवेति aa परिद्धियते॥ प्राणवता शब्दात्‌ ॥ १५॥ सतौव्वपि प्राणानामधिष्टाचोषु दवतासु प्राणवता कायै करणसष्वातखामिना शारौरेरवेषां प्राणानां सम्बन्धः अ्ते- रवगम्बते। तथा fe श्रतिः श्रय येतदाकाशमन्‌प्रविषखं चः FYI: परुषो दशनाय warty या वेदेदं जिघ्राणणी- ति स STAT गन्धाय च्राणम्‌ इत्येवंजातीयका शारौरेणेव भ्राणानां सम्बन्धं आआवयति। श्रपि चानेकवात प्रतिकरणमधि- हाजा देवतानां म भाक्रलमसििन शरीरोऽवकल्यते। एका यमस्‌ TAT शारीरो भोक्ता प्रतिसन्भानादिसम्भवादव- गम्यते ॥ उभययेपपत्ता चेति । उक्ृदोाषान्तरजिरासाय खथचमवतारयति। acuta 5 प रोरेणेवति | wai wa: | सम्बन्धा भोक्तभराग्यभावः। खय ददे प्राडप्रवे्ामन्तरः यच्च गालके रख्तव्छिद्रमनप्रविष्ट चच्त- रिख्ियं aa चच्तेष्यभिमानी स चात्मा चात्तषः तस्य सू्पदश्णनाय Vy) aaa कर गान्यपेच्तते तथापि Hawaasare- Fe sac ae aan faxy wa, करणानि तु गन्वादिप्रख््षये- ऽपच्छन्ते म चेतन्धायेति wad: | fag याऽहं SuaRra स Tare शटशामीति प्रतिसन्धानादकः शरोर TT भक्षा A FEqT द्वा इत्था | अपि चेति। 5a 2 ars र त्रप्रभाभाचिते। [अ०।प्रा ०8 | तस्य च PATA ॥ १९६ ॥ तस्य च शारोरस्याश्िन्‌ wt aman नित्यं प॒ण्ठ- पापेापलेपसम्भवात्‌ सुखदुःखोपभोागसम्मवाख न देवतानां, ता fe परस्िन्न्य्ये पदेऽवतिष्टमाना न दोनेऽसिंच्छरोरे भोक्तुं प्रतिलश्वमरंन्ति । अ्ुतिञ्च भवति 'पण्छमेवाम्‌ गच्छति aE Seam पापं गच्छति! दति श्ारौरेरेव च नित्यः प्राणानां सम्बन्धः । उत्कान्यादिषु तदमुटन्तिदग्रनात्‌। “तमुत्कामन्तं राणाऽमूत्कामति प्राणमनूत्रामन्तं सवं प्राणा अनूत्क्रामन्ति दत्यादि श्रतिभ्यः। तस्मात्‌ सतीष्वपि करणानां जियन््रीषु देव- तासु नश्रारीरसछ भाक्रलमपगच्छति, ature fe रेवता न भेोक्रलपच्चस्येति ॥ न > न~~ ~~~ ee ~~ कदाध्विद्ेवानामच्रभेक्तत्वं कदाचिव्नोवस्ये्यनियमोाऽस्वित्याण्नच्ु खकाम्माजिंते रहे जीवस्य मोक्तुलनियमाचमेबमितया DART तस्य चेति । खत्कमयादिष्ु जीवस्य प्ागाद्यभिचारात्तस्येष प्रावखानि- त्वं, देवतानान्तु परखामिकर्थसा रधिवदधिष्ाढत्वमाचमिति खा- च्यान्तर माह | शारीरगव च faa xfai यथा प्रदोपादिः कर्णा कारकतया करणपत्तस्यान्तर्गवरतया देवाः कस्याप्रकारिख रवव WIT KATE | Wasser करयाधिरूटलाद्रयखाभिवद्धा- ae, Salary करगापकाषरासिश्तया सारयिबदयिशाटत्वमिति a ओोतेनान्ययासिडिः। दवानामधिष्दटत्वेनास्मिम्‌ देष भो्ला- नुमानन्तुन हनं देवान्‌ पापं गच्छतीग्युक्तश्चतिबाथितं, तक्माचकच्षृषा fe anf पष्यतीति श्तेः साधनत्वमाच्गेधिलाद्वाग्भूलेल्ाद्य- धिष्ारदेवतापेन्तागोधकखतिभिस्विराघष्ति fam y [Woastteg} णाङ्र ब्रद्यद्धच्रभ््ये। eee त दद्िवाणि ager AST ॥ १७ ॥ HOUR Cat Varga प्राणा अनृत्कान्ताः, तत्रेदमपरं सन्दिदधाते किं मस्यस्धेव प्रशस्य टत्तिमेदा इतरे प्राणा च्राडा- खित्‌ तल्वान्तराणौति । किन्तावत्‌ प्राप्तं मृष्यरछवेतरे ठत्तिभेदा इति। ga: aa तथा fe sfadafaatig प्राणान्‌ afqura मुख्यात्मतामितरेषां ख्यापयति ‘warea wf रूप- मामेति aa ada स्वं quaway इति। प्रायेकश्न- ष्द्लाच्धेकलत्वाध्यदसायः, इतरथा छान्याग्यमनेका्यलं WUTETY waa एकच वा मुख्यलमितरच् वा खाख्णिकलमापद्येत ¦ तस्माद्‌ यथयेकस्येव प्राणश्च प्राणाद्याः पञ्च ट्यः एवं वागा ्रथेकादेत्येवं WH WA) तत््रान्तराण्टेव प्राणाद्वागादी- fai कुतः, व्यपद्‌श्रभेदात्‌। कोऽयं व्यपदेशभेदः, ते प्रर ताः प्राणाः Be asifuarsafwat एकाद्ेद्धियाणील्युच्यन्ते। सद्छिख्ियेष तदधिष्टाट्रदेवताचिन्ता तान्येव पाब्डत्ति्यतिरेकेब न सन्तो्ाच्तेपं vary) त xfatfa तद्युपदेश्दन्यत्र Fata | प्राबादिद्दियाडां भेदामेदश्तिभ्यां que वदन्‌ पवंपच्छयति। म्य खेव्यादिना। इन्त इदानीमस्येव रुख्यप्राण्स्य सवं वयं खरूपं भवा- मेवि सङ्ख्यते वागाद यस्तयाऽभवन्निभेदखद्यथंः। ते प्राणाद्‌्भिन्रा प्रापद्‌ वाच्यत्वात्‌ प्राण्वदित्याह | प्राणेति। ते प्राणाः खेषादन्यचान्य इवि प्रतिश्वार्यत्वेन पद्यं व्याचष्टे | तत्वान्तराण्येबेति | तद्यपदे णा- fears वच्छब्दः प्रतिच्रातान्यत्वं पराम्रश़ति । प्राण इ{द्याणीति। खप- ग्या वण्नन्दाभ्यामन्यत्वोक्तेरिति हेतूपपादनार्त्वेन पुनस्तानि Bavaria योजयति । क इत्धादिना। छस्य विश्तेमुखत्वादुभयायेत्वमखङ्कगर ख्व न cae, रतेन प्रतिच्वाध्याहारुः तच्छनब्दस्याप्रकतमेदपराम- eRe रनपरभाभासिते। [अ०२।पा०४] Balad व्यपदेग्रभेददभशनात्‌। “एतस्माण्नायते प्राणा मनः सवेद्धियाि चः रृत्येव॑जातोयकेषु ञरतिप्रदेभेषु yaa प्राणा व्यपदिश्यते wan चेद्धियाणि। ननु मनसोऽणेवं सति वज॑नम्‌ *tfguaa प्राणवत्‌ era “मनः स्वद्ियाणि च' दूति एक्‌ व्यपदेश्भेददशेनात्‌। सत्यमेतत्‌, Wal त॒ एकादण्द्धियाणोति मनोऽपोद्ियलेन श्रोचादिवत्‌ संग्टद्यते, प्राणस्य fafead न श्रते सता वा प्रसिद्धमस्ति। व्यपदेणभेदञ्चायं † तत्चभेद पे उपपद्यते । aKa तु “स एवैकः सम्‌ प्राण इद्धियव्यवदेभ्र लभते न लभते चः इति विप्रतिषिद्धं, तस्मान्च्चान्तरण्धता मुस्यादितरे। कुत तच्वान्तरण्ता मस्थादितरे ॥ भद्‌ श्रुतेः ॥ १८॥ भेदेन च वागादिभ्यः प्राणः सवे श्यते । ते इ वाचमूचु" श्रित्चेति दोषदयमपाल्तं | शब्द्भेदादस्तमेदसाधमेऽतिप्रसङ्ग wy- ते। नग्विति। प्रादवग्मनसोाऽपि xfeagqr भेदः स्यादित््ंः। प्या यसं ्षाभेदात्‌ खतन्लसंचि वल्तभेद स्व्यत्सगः। स च मनःवष्ा- नीद्धियायीव्यादिस््तिबाधान्नस्यपोद्यते, प्राणे तु बाधकाभावादु- @autatafefa समाधन्ते। सत्यमित्यादिना । aa डद्ियाणि चेति भेदरक्तिगाबलीवदन्धायननेया। स्डिन्ते मनसः प्रथमापादानला- दात्मवदनिख्ियत्वमिष्टं ततो नोत्सगेबाघ इति केचित। कि्ैतस्माव्ना- यते प्राण मनः सवग््रियाखि चेति एयकजन्मव्यपदेणात्‌ खतन्त्रवस्तभेद इत्याद | वयपदेशभदखायमिति | रकस्मिन्‌ aw प्राण इन्ियशब्दमे- क्याछ्लभते पनरक्तिभयाग्न waa afa व्याख्यात इव्यथः 4 Ud मेदरेनापय्यवसंच्नाभ्यामक्तेः एथक्जन्नाक्तेखेति तद्यपरेगशादिति * दून्दियत्वे दति वधेर ate | † त्त्मेद सतति वधे are | (SRT 8] शाङ्ग रव्रद्यदभःय्ये | eRe THU वागादीनसुरपाभ्रविष्वस्तानुपन्यस्यापसं yy वागा- दिप्रकरणं, श्रय Yaad प्राणमूचः दत्यसुर विध्वंसिने मुख्यस्य प्राणस्व एयगुपक्रमात्‌, तया “मने वाचं प्राणं तान्या- masgea’ taaarar श्रपि मेदश्रतय उदारन्तव्याः तस्मादपि तच्वान्तरन्डता मख्यादितरे | gay तच्वान्तरभूता मस्मादि तरे ॥ | तखखखष्याञ्च । १९ ॥ qewuy भवति मुख्यप्राणस्येतरेषा च सुतेषु वागादिषु मुख्य एका जाग्नि स एव चेक ग्टल्युनाऽनाप्तः। आप्तास्ितरे तरेव ` प्राण स्वावखिल्युत्कान्तिभ्यां देदधारणएपातनदेतुलं नेदधियाणां विषयालेचनदेतु लश्चेदधियाणणं न प्राणस्येव्येवजातीयको गयान्‌ equag: प्राणेद्धियार्णा। तसाद येषां तच्वान्तरभावसिद्धिः | यदुकरं “तच तस्येव सवे रूपमभवन्‌ इति श्रुतेः प्राण एवेन्ि- याणोति, agam तचापि पोवापय्यीलेचनाद्धेदप्रतोतेः। CIMA | भदश्चतेरिति atm प्रकरणभेदोा हेतुरत्त इति a पानख््य। ते दवाः शास््नोयेच्ियमनारत्तिरूपाः असुराणां पाप- wfweqiat जययमुदूोयकम्मायि प्रथमं ब्याएतां वाचमचस्लत्र उदरायाद्स्नागश्रायमिति तथास्विव्यङ्नेरन्याद्रायन्तों वाचमन्टतादि. दषे विध्वंसितवन्ताऽचरसा sad क्रमेण aafafsas पापयस्तष पखादर्ति vaca विच्छद प्रसि्धमास्ये भवमासन्यं aw पायमच. wa squats तेन प्राणेनोद्राता निविवयतया सङ्गटेषगरन्येनाच्ररा नद्धा Eaqutiat विष्वंसिना मुख्यप्रागस्याक्तेभंदसिडिरिग्याङ | चति । तानि Swarms खाये परजापतिः छतवाजिन्य्ंः। विश्डधम्भवक्वाच्च | भेद इत्या ह । TWAT | गग्यरासङ्दोा [We छतवत.त्यथः। बङमिभदलिङ्विरोधादागादीनां प्राय O2R रल्नप्रभाभासिते। [ख ०द।दा०8] au fe ‘afearaarefafa anew दति वामादीगौश्िया- wae “तानि ae. अरमा भूल पयेमे तस्र AAT वाक्‌" दतिच श्रमष्पेण Beat ces वामादौनाभभिधा य "अयेम- मेव गानात्‌ याऽयं मध्यमः प्राणः दति एयकप्राथं खल्युनागभि- भूतमगुकरा मति cae वे नः ओष्टः दति च श्र्ठतामस्वावधार यति। तस्मा्तर्‌ विरोधेन वागादिषु परिस्यन्दलाभख्य serene तद्रपभवनं वागादीगामिति मन्यं नतु ATTA) BATA प्राशञ्रब्दस्येश्ियेषु लारशिकत्वसिद्धिः। तथा च श्रुतिः ‘aq Nay सवं रूपमभवन्‌ तस्मारेत रतेनाख्यायन्ते प्राणाः इति मस्यप्राश विषयस्यैव प्राणशब्दस्य tidy खाच्णिकां ठन्ति दशयति। तस्मान्त्लाम्तराशि प्राणादामादोद्धियाणीति॥ संजनामृत्तिज्िस्त॒ चित्क्व उपदेशात्‌ ॥ Re ॥ सत्प्रक्रियायां तेजाऽबनलानां *ङष्टिमभिधायापदि श्ते। "सेयं Zanes ₹दन्ताहमिमास्िखो देवता अनेन जोवेनात्मनान्‌- रूपमवनं प्रादडाधीनश्धितिकत्सरू्पं grea, waza प्रायश्ब्दस्ये- श्द्ियेषु लच्चशाबोजं wal तस्मादेत Taarenaa शति qusfata न Azraegai fica xfs few 1 safwaareafs च कार्य॑कर्रौदापाय ofegr, तच जगदुत्प- frafafacra: खतीतेन पाददयेन face, सम्मल्यपादानश्रुवि- विरोधा निरस्यते। तथापि agate पार्मेश्चरमेवेति शति. ग्वयिप्रतिपन्न, year? ate श्चुतिविप्रतिपत्तिरिति afar: साथमाह । dwaftatre feqda उपरदेश्ात्‌। azeT- * gfe विधायेति wre awe | [Sexqtes] श्ाङ्गरत्रद्यङ्चमभाच्डे | SRR अविश्व araed व्याकरवाखोति तारां fread faenaa- at करवाशोति। aa dna: fa Maneafae araes- व्याकरशमाराखित्‌ waweeatat | तज प्राप्तं तावत्‌ नीवकटकमेवेद गामरूपव्याकरणशमिति। कुतः, अनेन जीवेना- ` कगेति विश्क्णात्‌। यथा खाक शारोणाहं परसेन्यममप्र- विश्व खङ्लया मीर्छेवं जातो यके प्रयागे चारकरटंकमेव *सत्तेन्य- शङ्कखनं रे तुकटलाद्राजा त्न्यध्यारो पयति सङ्कजलया मो्युत्तम- परुषप्रयोागेश, एवं नोवकरटठटंकमेव सन्नामरूपव्याकरणं हेतकट- कला हे वतात्मन्यध्यारोा पयति ब्याकरवा णोल्युत्तमपुरूषप्रयागेण | . अपि च feuvfaenfey नामसु चरश्ररावादिषु च श्पेषु Masa Wasa दृष्टे, तस्नाश्लोवकदं कमेवेदं नामद्ूपव्याक- रखमित्ेवं प्रापेऽभिधन्ते । सं श्चामूतिङषु्निष्ठ जिदधत्कुवेत दति । मेदात्‌ करणभिन्नः wa Lge, तत्न सङ्गेन स्पूलनामरूपङतिः कि acata चिन्त्यत इन्यवान्तरसक्तिः। प्रक्रिया प्रकरगं। रच्तणमेवाश। न्ते्ादिना। इन्त cert देवताः aan खनुप्रविश्येति सम्बन्धः | ताखां तिसुखां देवतानामेकेकां देवतां तेजाऽनन्रात्मना fant करि- व्यामोति श्रतिः पञ्चीकर्गापलच्तगाया। छन्दग्येऽप्याकाणएवाव्वारप- संहास्स्योक्घतात्‌। शवं स्थली शतेषु wey प्राणिनां warere: से- ब्धतीति परदेवतायास्तापयं। जीवेनेतिपदस्य वाकरवाणीत्यनेन सम्बन् सम्भवासम्भवाभ्यां daar) तेति । पुवेपत्ते जोवस्येव भैतिकखणटुलाद्रूक्णः wegeatet=: सिद्धान्ते तत्सिद्धिरिति फलं | waaay व्याकर्वःणीतिप्रधानक्रियापदेन सम्बन्ध इति पृवेपच्तमाह । aa प्राप्तमिति । परदेवताया wae कथमुत्तम- . पुरषप्रयोग LAMA प्रयोजकत्वात्‌ कटटंत्वोपचार इत्याह | यथा + परमेन्देति qe are | 5B «३४ रन्रप्रभाभासिते | [ख ०२।पा ०३] तर शब्देन प्तं व्यावतंयति। संज्ञामृतिक्घभिरिति गामरूपव्या- faaaaa जिद्टत्छुवेत इति परमेश्वरं खशयति, जिष्टत्करणे we निरपवाद कट निदे ्रात्‌। येयं सं्कृिर्मुर्तिकरनि- खाभ्रिरादित्यखन्द्रमा विद्युदिति तथा कुशकाश्रयलान्नादिषु पश्टुग्टगमनब्यादिधु च प्रत्याषति प्रतिव्यक्रि चागेकप्रकारा सा खल परमेश्वरस्यैव तेजोऽबन्नानां निमातः रकतिभवित॒म- रति । कुतः उपदेश्रात्‌। तया डि खेयं देवतेष्युपक्रम्य व्याक- रवाणोल्यु्लमपरूषप्रयोगेण WTSI ब्रह्मणे व्याकर्टलमिरा- पदि छते, ननु जीवनेति विज्ेषणाश्लोवकटकलं व्याकरण- स्याध्यवसितु नेतदेवं जीवनेत्येतद नप्रविश्छेत्यमेन सम्बध्यते ्रा- AMAA व्याकरवाणोद्यनेन । तेन हि सम्बन्धे व्याकरवाणीत्ययं देवताविषय उन्तमपृरूष श्र पचारिकः wea । म च गिरि- मदीोषमुद्रादिषु नाभाविधेषु नामश्पेु अनीश्वरस्य जीवस्य सोक इति । सिडधान्तयति। तुश्ब्देनेत्यादिना। प्रल्याङ्कति प्रतिजा Hae: | ata wean जीवस्यासामथ्ये द्योातितं। तथा च पदा- न्वयस्य पदाथयोग्यताधीनत्वाव्नीवरूपेण प्रविश्याहमेव व्याकषरवागी ean मतु जीवेन ब्ाकर्वागोति। मन तदि प्रवेशकिया जीव- कटका ययाकस्गमीखरकटकमिति कटभेदात्‌ Miwa न सखा दित्यत ae | नच जीवो नामेति aaa येग जले प्रविष्ट शति प्रतिविम्बभावाख्यप्रवेशे खयस्यव कटटेत्वप्रयेगाष्नीवात्मना प्रवशेऽपी ` खर ख्व कतति क्राञ्चुतियुक्तेति बोध्यं । नन्धभेदश्ेल्नोव Tq व्याकता किं awufeamg कल्पनया सत्रस्य तस्याशक्यत्वाश्तिविराधाश्च मेवमिद्यड | पर्मेश्वर इति । waa महाभूतसगंस्य प्रागुक्ता # 1 [weaiates] WATE); ०१५ व्याकरणसामथ्यमस्ि, येव्वपि चासि wastage परमेश्वरा- quad तत्‌। म ख लीव नाम परमश्चरादद्यग्तभिल्चार व wre: आआक्मेति विशेषणात्‌, उपाधिमाजनिबन्धनताख Maytag । aa ततङृतमपि गामरूपव्याकरणं परमेश्वर- हतमेव भवति । परमेश्वर एव च मामरूपयोव्याकर्तति खव पनिषल्षिद्धान्तः । शाका © 2 नाम मामरूपयोानि- afer’ इत्धादिश्चपिग्यः । तसात्‌ परमेश्वर स्येव चिदत्कुवेतः कमं मामरूपव्याकरणं, जिटत्करणपुवकमेवेदमिह मामरूप- व्याकरणं विवच्छते। wae नामरूपव्याकरणस्य तजाऽब- जलात्यन्तिवचनेनेवाक्रलात्‌, ae चजिद्त्करणमन्धादित्य चन्दरवि- we शरु तिदशचंयति “यदग्रे रोहितं रूपं तेजसणद्रपं TSM तदपां यत्‌ ष्णं तदन्नस्यः शव्यादिगा। तजाभ्रिरितोर्‌ ei व्याक्रियते) सति च रूपव्याकरणे विषयप्रतिलमा- दश्रिरितीदं नाम व्याक्रियते । एवमेवादित्यचग्रविश्यत्छपि few ाकरबवाक्े way वैकस्ूलभेतिकषसगं उच्यते इति पाठय- न्वयेन सूचितं sardare | चिषत्करणपूवंकमिषि | Sacad व्यात्- त्वमिति क cefana are) तच्ेति। स्दानौँं मामरूपव्याकरमे कममाह । तचाभिरिति। यच्यप्यतः प्रभवादिवलन्न वेदशब्दपुविं- काऽयंखर्टिङक्ता TUTE खृताच्छब्दादच॑ड्णो सत्यां ख्छुटनाम- खन्घाभिखक्तिरचोक्तेखविराधः। गन्वरन्धादीनां तेनसानामेव ख. वावुदाङ्रकात्‌ भूनसयोस्त्यात्मकल्वं न विवच्लितमित्यत ere ख- मंन चेति। उपक्रमे तासां मध्य इति ia: | यत्वपाससरू्पाटिकं सव्धत्वा दि विदधेषाक्रारेबाविश्वातमिव भवति वदेवतानां समुदव- 5 B2 ०३६ रत्रपभाभासिते 1 [अ ०२।पा०8 ] ZUG) WAM चान्धाश्ुदाहरणेम भे माम्भसतेजभेषु चिष्वपि द्र वयेव्यविश्रेषेण जिदत्करणमक्रं भवति, उप्रकरमापसंडारयाः साधारणलात्‌ । तथा fe अरविशेषेणेवेपक्रमः ‘cafes देवताख्तिटचिटदेकेका भवतिः इति । अरविशेषेणेत्र चापसंडा- रः “ag रोडितमिवाण्डत्‌' इति तेनसस्द्रु पमित्येवमादिः 'यद- विज्ञातमिवाश्धत' दव्येतासामेव देवतानां ware इव्येवमन्तः। तासां fagut देवतानां afefercamarat खतोनामध्यात्म- मपरं जिदत्करणमक्रं दमाख्तिखोा देवताः vad प्राय जिद चिददेकंका भवति'इति । तदिदानीमा चार्या qaryaare- दशंयत्याशङ्धितं कञ्चित्‌ दषं परिर्रिय्यम्‌॥ मासादि भोमं यथाशब्दमितरयोश्च NR गमेच्िटत्छ तायाः पुरुषेण षयुच्धमानाया माषा ara यथाशब्दं निष्यद्यते। तथा fe afa: “अन्नमशितं चधा विधीयते aw यः wfasr धाठस्तत्परीषं भवति या मध्यमस्तर्वांसं याऽणिष्ठस्तन्प्रनःः दति। जिदत्छता गढ- मिरत्ैषा जीदियवाद्यन्नरूपेणाद्यत दत्यभिप्रायः। aarg [वव मरणषगणषाषपषषयषयषणणणणगगणणिणणििरिणिणणरिणगणाणणगगषीी सूपमित्य्थः। वाद्यं विदत्करयमुक्षाध्यात्मिकमपरः tiara वदन्‌ उ्रद्धचमवतार्यति | तासानिद्यादिना। पुडषश्योरं प्रा- प्येकेका fegafa कर्मचयात्मना भवतीन्र्चः। उत्तरदजेब wig स्वं निरसितुमारो शङ्काविधवमाध्यवात्मिकजिद्त्कवरयं दशंयतीति भाव्याः 4 [खअ०२।पा ०9] WFAA | |, + । स्विष्टं रूपं पुरोबभवेन वरहिनिंगंच्छति, मध्वममध्यात्ं aid वर्धयति, afaew am: एवमितरयारप्रेजमोर्यथा- | we कायंमवगन्तव्यं ‘qa Sifed प्राण्छापां ara अरखिः wat वाक्‌ तेजसः" इति । wae यदि सवमेव fread ऋतभेतिकं अविशेषश्रुतेः ‘aret frad जिदतमेकेकाम- करोत्‌? इति, fa naga विशेषव्यपदे्ः, ददं तेज द्मा 919 टृदमन्तः इति तथा चध्याद्ममिरमन्नन्तस्याञ्चितद्य कायं मांसादि शदमर्पां पीतानां कायें लाहितादि ददः तेजणा- ऽगितस्छ कार्यमख्यारि' दति। अचाच्यते। ARAMA ARTERIES: | BP ॥ तुण्ब्देन चादितं दोषभपनदति। विशेषस्य wat ire, ग्र यस्त्लमिति यावत्‌ । सत्यपि facta कचित्‌ कस्यचित्‌ शतघातेग्धं यस्तमु पखच्छते “TA सेजेग्यस्वमृदकसखाद्मयस्लं ए- fuer sence’ इति । व्यवरारप्रसिद्धर्थशचेद जिदटठत्करणं। व्यवहारखच चिदत्छतरच्ववरेकलापन्ता सत्यां न भेदेन शत- जयगोचरो Sawa प्रसिध्येत्‌ । तस्मात्‌ सत्यपि चिदत्करणे वेशे मन्धत्रमयं मांसादि कथं भाममित्त are! faze भूमिरवेति। प्राबस्य वायारपकायंत्वं ओआपचारिकं ATs | wq विषयमक्ता दाष wra|) आअचाश्ति तदुत्तरत्वेन aa चखाचष्े। तुश्ब्दमेति। waif sua किमयं कतभित्त ® ` रब्नप्रभाभासिते। [ख०२।पा००] व्यारेव तेजाऽबश्विज्नेववादो भूतभ तिकविषय खुपपद्यते | तदादस्तद्वार दति पदाग्धासाऽध्यायपरिषमा्षिं चोातयति॥ दति ओमषश्डारौीकमोमांसाभाय्ये शङ्रभगवत्यादरकतेा इदितोयखयाध्यायस्य चतुथः पादः॥०॥ अध्याय TATA: | राह । वहार प्रसिद्य्थंमिति। wi सतिन्यायमतान्तरञ्रुतिभिर- fatrn ब्रह्मजि बेदान्ततात्पवंस्सोति fax । इति ओमत्परमदंसपरित्राजकाचायं शओ्रीमदराविन्दागन्दभगवत्‌- Una णारोरकमीमां साययाख्यावां भाष्यरननप्रभायां इितीयाध्यायष्य चतुथः Ue: ye ॥ आअव्यायच्ख GAH | ॐ परमात्मने Aa: | ——0050{00-——— तद्‌ म्तरप्रतिपन्नो रदति सम्परिष्वक्तः प्रश्न- निद्पणाभ्यां ॥ ९॥ दितीयेऽध्याये सतिन्यायविरोधो वेदा म्तविरिते ब्रह्मदश॑मे परितः, wages प्रपञ्चितं, afafanfatwg परितः, तच च जोवव्यतिरिक्राजि तत्वानि जीवापकर- ` wift ब्रह्मणा जायन्त Tam । अथेदानोमुपकरणापडितच्य Mawes संसारगतिप्रकारस्तदवस्याकराणि agaawd faw- भेदाभेदौ गुणपसंहारागुपसंहार सम्यग्दशेनात्‌ परषा- चंखिद्धिः छम्यग्द्गंनेपायविधिप्रभेदो मुक्रिफलानियमसत्येत- SF AGUA नमः। य॑ fe वेराग्यसम्पत्राख्तज्चमर्थं विवेकिनः ॥ लभन्ते साधनेदीान्ताक्तं सीतानायक भजे oe | तदन्तर प्रतिपत्तौ रहति सम्परियवक्तः प्ररनिरूपणाभ्यां | cra दरतोवाध्यायाचमाह | fedta इत्धादिना। अविरुद्धे वेदान्तायै 'तज्‌- च्रानसाधनचिन्तावसर इत्यनयोहेतुहेतुमद्धावः। लिङ्गापाधिसिङध वदुप्रहितजीवसंसारचिन्तेति पादयोरपि वद्धावसङ्कतिः। खवर प्रय- मपादे वैरग्यं डितीये खप्राद्यवस्योक्ता areal ब्रह्मतत्त्व च्यते | eat वाक्धाथंस्तदथंमृपासनाख विचार्यन्ते। चतुथपादा्यंमाह | स- म्धग्दश्रं नादिति | WATT सन्यासादवः। मक्िरूपणलस्य खं. ७8० रन्नप्रभाभासिते। [Bexar | दथंजातं amasera freufead प्रसङ्गागतञ्च किमथ्यन्यत्‌ । तच प्रयमे तावत्‌ पादे पञ्चा्रिविद्यामा्िल्य संसारगतिप्र- भेदः प्रद च्छते, वेराग्यदेत स्तस्मा च्लगप्तेतेति चान्ते *्रवणात्‌ | जीवे मुस्यप्राणसचिवः sea: समनसा वि्ाकमपूरप्रज्ञा- परिः vate विद्ाय देहाम्तरं प्रतिपद्यत दृत्येतदवगतं । "अ्रथेनमेते प्राणा श्रभिसमायन्ति' इत्येवमादेः “श्रन्यल्लवतरं क- श्याणतर रूपं कुरते" दत्येवमन्तात्‌ संसारप्रकरणस्याच्छब्दात्‌, धमाधमफलापभागस्म्मवाख। स fa रेरवीजेगभ्धंतखष्तीरसम्परि- amr गच्छति ्राराीखित्‌ सन्परिष्वक्र tfa fea किन्तावत्‌ Wad च्रसम्परिग्यक्र इति। gai, करणापारानवद्भूतापादा- AQHA | “ष एतासेजेमाचाः समनण्यादद्‌ानःः इत्यक तेजेमाचाशरब्देन करष्ानामुपादानं सङ्ीतयति, वाक्यशेषे शयरादिसङ्ीतनात्‌। नेवंग्धतमाचापादानबदीतंनमस्ि सु- लभाख सर्वच Waals, येष देर्‌ श्रारभव्यस्तत्रेव सन्ति बत्‌तारतम्बनियमाभावः र्करूपमिति यावत्‌। waylad देदात- दूषणं | wy युपजन्यएटयिवीपुरुषये पित्‌ खमित्वध्यानं wetfataa | यस्मात्‌ कर्मणा ग्थागतिरूपोऽनर्चस्तस्मात कम पले ai धारबा- facfat कुर्वीतेति पश्चाभिविद्योपसंहारे अवणदरग्धाथे प्रद- wa इत्यन्वयः शास्त्रादि द्धे नित्यानि्विवेकष्टातं toma डद तदाष्यं ग्यागतितेणभाव गातं तदुच्यत इग्पोानरक्तं | अधिकरयवि- aaare| जीव इति। अविद्या प्रसिडधा। विद्येति पठे उपासना are HA धर्माधमास्यं, CAVA जग्नान्तरसंस्कारः | TY मरयकालेप्राणा टये जीवेनेकीभवन्तीव्ययः। रूपं Weir, पञ्चीलतभतभागाः उत्तर. * श्ववशादति ae ate anfe [ऋ .३।पा०९] शाङ्गरब्रक्षसवभाये। 9७९, ततख तासां नयनं निध््रयाजनं, तस्मादसंपरिम्वक्रा यातीट्योवं प्रापने ISAM: | तदन्तरप्रतिपन्ला रति संपरिष्वक्र इति, तदन्तरप्रतिपन्तो देहात्‌ देडान्तरप्रतिपकनती देदवोजेश्ंतखक्यीः खम्यरिष्वक्रा रहति गच्छ तौल्यवगन्व्यं। कतः प्रस्नभिरूपणार्भां। तथाहि प्रन्नः वत्य यथा TERA BATA: पृरषवश्वसा भव- fer इति । जिरूपणच्च प्रतिवचनं द्युपजंन्यष्टयिवी रषये षित पञ्चखग्भिषु ख्रद्धासेमटच्यल्रतारूपाः पञ्चाङतीदं्भयिता^्द्ति ठ पञ्चम्वामाङतावापः प॒रुषवचसा भवन्तिः टति। तस्राद- द्विः परिवेष्टित जवे रंहति व्रजतीति गम्बते। नन्वन्या तिः जलोकावत्‌ पूवदेहं म मुञ्चति यावन्न देहान्तरमाक्रमतोति देहपरिबामिने yaaa: | वेदान्ता थ॑न्नानसाधनविचधारत्वात्‌ सवौ- धिकरयानां, खअतिश्रासत्राध्यायसङ्कतयः वैराग्य लकल्वादेतत्यादसकुतिः। पुवौधिकर्ये वहारं पञ्चोकरबरततं स व्यवहारोऽच निरूप्यत इति फलफलिभावोाऽवान्तरसङ्तिः। ar que निराखयप्राणगत्य- भावात्‌ न वैराग्यं सिथ्यति, खवाञश्रयप्रागगतैर्राग्यमिति फलमेदः। तेने मात्राश्च रादयः, पश्यति जिघ्रतीति बाक्छद्ेषात्‌। खापः qwre- fay डवाः पश्चम्यामाङते वायां यथा पुरषशरन्दबाश्याः पुरघात्मनए पररिबमन्ते aut fa त्वं वेद्येति Wat प्रति राचः प्रवाहस्य पञ्चः, तस्य चास्षसाश्चाने तत्पितरः प्रति रान्ना 'वाचासो बाब लको ara- माभमिस्तच SATS खापः आङतिः पजंन्यास्नो सोामरूपा इह Ue - भिराक्रे अडया ता, caren fe Ea Ga यजमानसंलम्माः खर्म लाकं प्रयि सामाखदिग्यदेदहातममगा स्थिताः कमन्ते डताः पञंन्ये wae तता ङङ्िरूपाः एथिष्यां खत्ररू्पाः पुरषे Tate: यो- fafa ताः खापः परषशब्दवाश्या भव्ति! इति निरूपयं Ka | नन्वे ® Cc । ७8२ ग्त्रप्रभाभासिते। [अ ०द।पा०९] द्यति, दति। ager दणएजलायुकति, तचराणप्परिवेष्टितस्छेव जीवस्य कमा पस्था पितप्रतिपत्तवयदे दविषयभावनादीर्धीभाव- मात्रं जलुकयापमीयत इत्यविरोधः । एवं yaw देदा- न्तर प्रतिपन्तिप्रकारे सति याः प॒रुषमतिप्रभवाः प्रकल्यनाः व्यापिनां करणागामात्मनख देदान्तरप्रतिपत्ना क्मवन्ात्‌ sfamuesa भवति केवलस्येव वात्मनो इत्तिलाभस्तच तच भवति श्द्धियाणि तु देदवदभिनवान्येव तच तच भमोाग- ख्याने उत्पद्यन्ते मन एव वा aad भोगस्थानमभिप्रतिष्ठते जोव एव Aaa देदादेदान्तरं प्रतिपद्यते WH wa TIT टच्तान्तरमित्येवमाद्याः ताः सवा एवानाद तव्याः, अ्रुतिवि- trata) मनूदाहतार्यां प्रश्नप्रतिवचमाग्यां कवलाभिरद्धिः सम्यरिष्यक्रा रहतीति प्राप्नाति, ्रपृशब्दश्रवणएसामथ्यात्‌, तच तदं Mali सह गतस्य पाद्‌ हान्तरप्रािरिव्ययुक्तं | यथा टण- जलायुका CMA ग्रहीत्वा पुवेढणं त्यजति तथा जीवो देडा- न्तरं डोत्वा wee ्जतोति ख॒तिविरोधादिति शङ्गते। नन्व न्येति। इदेव कमायत्तभाविदेहं देवोाऽहमि्ादिमावनया Bwat पूवदेहं यजतीति au, खता न विराधः, इति समाधत्ते। तच्ापीति। भावनाया दीघभावो भाविदेष्विषयत्वं। घटाकाश्रव- दुपिता जीवः खष्यापाधिगत्ा लेक्रान्तरः गच्छतीति पष्चामिश्र- OR प्रकार स्तदिरोधादन्याः कल्यनाः खनात॑व्या FATT | साह्य काल्यनामाद | व्यापिनामिति। सगतकल््यनामाह। कवलस्येति। निविंकल्पकच्नानसन्तानरूपस्यात्मनो देहान्तरे शब्दा दि सैविकल्पन्ना- नाख्यङत्तिलामे मवतीच्यः| कार्णदश्षस्पनामाहइ। मन इति देहान्तरं प्रति मनेमाचं गच्छति, xref तु भूतान्ेवार्भ्यन्ते। [ख ०३।पा०९] प्राद्र व्रह्मदधचभाय्ये। ७४द्‌ कथं सामान्येन प्रतिश्लायते स्वैरेव भतदष्ौः सम्परिष्क्रा TEMA Sut vata ii AMARA तु TATA ॥ २॥ queer चादितामाश्द्मुच्छिनत्ति। त्मिका यापः चिदत्‌करण श्रतेः | ताखारम्िकाखभ्यृपगताखितरदपि तद- यमवश्छमभ्युप गन्तव्यं भवति। चात्मकख द्‌ दस्तरयाणामपि तेजा- ऽबन्नानां afar काया पलययेः, wre ऋात्मकस्िधातुकलात्‌ तरिभिर्वातपित्तक्षेश्माभिः। न तान्तराणि स प्रत्याख्याय कवला- भिरद्धिरारम््‌, शक्यते । तस्नात्‌ वस्ापेाऽयमापः पुरुषव- स दूति प्रञ्नप्रतिवचमयोारप्‌ण्ब्दो न कैवस्यापेचः, स्वदेहेषु fe रसलेहितादिद्रव््डयस्वं Dadi ननु पाथिवा धातु- शयिष्टा देदेषृपलच्छते, नेष दाषः, इतरापेक्चयाऽपां बाह्लं भविष्यति । gad च प्रुक्रशाणितलक्षणेऽपि देदबीजे द्रववा- SG) कमं च निमित्तकारणं, देदान्तरारममे कर्माणि चाभ्नि- राचादोनि सेमाज्यपयःप्रशतिद्रवद्रवयश्वययाश्रयाणि। कमं. खमवाचिन्यखापः श्रद्धाश्ब्दादिताः wy कमिभिद्युलाकास्ये- दिगम्बरकल्यनामाषह। जीव इति| नन पाकखेदगन्धरूपकायंचयोा- पलग्धेश््यात्मको दइ इत्ययुक्तं ॥ प्राखावकाश्योास्प्यपलबग्ध्या LH पञ्चभतातमत्वादिद्यरच्या याल्या- रमाह | Yala | दोहधारकत्वाद्धातवोा वाताद्‌ य्त्रिधातुत्वाल्या- कक इत्यन्वयः। देहस्य कवलालत्वे वातं पित्तञ्च वायव्यं तेजसं न * व्यपात्रयाशौति वधे का०। ` 5 c 2 588 रनप्रभाभासिते। [खण्दे।पा०र] sit sam दति वच्यति, तस्मादष्यपां बाहख्यप्रबिद्धिः। बाङल्याचापृशब्देन स्वेषामेव देहवोजानां शतदस्ञाणामु- पादानमिति निरवद्यं ॥ प्राणगतेश्च ॥ ३॥ प्राणानाञ्च देहान्तरप्रतिपन्तोा गतिः Ara | “तमृत्कान्तं भ्राणोऽनूल्कामति प्राणमनूत्कामन्तं सवं प्राणा चअगूत्करामन्ति" दत्यादि गतिभिः साच प्राणार्नां गतिराश्रयमन्तरेण न सम्भ- वतीोत्यतः प्राणगतिप्रयक्तानां तद्‌ाश्रयन्डतानामपामपि दता- म्तरापड्ष्टागां गतिरवगम्यते। म fe निराश्रयाः प्राणः क्रचिदच्छन्ति तिष्टन्ति वा, जौवताऽदशेनात्‌ ॥ श्वग््यादि गतिश्रुतेरिति चेन्न भाक्तत्वात्‌ ॥ ४॥ स्यादेतत्‌, मेव प्राणा देदाश्तरप्रतिपन्तो VE May गच्छ fa, अन्धादि गतिश्चुतेः। तथाहि af: मरणकाले वागादयः प्राणाः अन््ादीम्‌ दवान्‌ गच्छन्तीति दरंयति ‘aare पुरुषस्य waasfa वागप्येति वातं प्राणः" इत्यादिनेति चन्न, स्यातामिति भावः एथिवीतरभूतापेच्चया बाडव्यं | fay cufafa- न्तानां कमेगामपुवंबाडल्यात्ताभिभेतान्तसग्छुपलच्छम care | कमं चेव्यादिना॥. | उक्ता प्राणा देषवीजपश्चभृताश्रयाः प्रागवतवाव्नीवदेहस्य पाज- afzaty | प्राणगतेश्लेति । प्राणानां गतिर्सिद्ध्धाणङ्य निषेघति। खनग्न्यादीति। खदशंमा- दाषधिवनस्प्रतिगम मस्येति we: | जामान्पि ated: | qatar. [wouter] शाङ्ग ब्रह्मसभा | ७8१ भाकलात्‌ | वागादौनामन्यादि गतिश्चतिर्गाणो सामसु केशेषु चादर्रनात्‌। श्राषधीसामामि वनस्पतीन्‌ कञ्चः दूति हि तजाखायते। न fe लोमानि कथराखोत्‌ङ्गव्योषधीवंनस्यतोंख गच्छन्तीति waafai न ख जीवस्य प्राणापाधिप्रत्याख्यामे गमममवकच्यते, मापि प्राणेविंना रेहान्तर उपभाग उपपथते, faweq प्राणानां ay Maa गमनमन्यज भावितं, श्रता वागाद्यधिष्टाचीर्णा श्रगन्वादिदेवतामां वागाद्युपकारिणोर्ना मरणकाख उपकारनिदटत्तिमाचमपेच्छ वामादयोाऽग्न्यादोन्‌ मच्छन्तोत्यु पचयते ॥ प्रथमेऽख्रवणादिति चेन्न ता TA HTT ॥५॥ ख्छादेतत्‌, कथं पुगः पञ्चम्यामाडङ्ते श्रापः WIP uameaafagitfad पार्यते यावता नेव प्रथमेऽ्मावपां अव- मस्ति पूवाखनियागक्छादङ्प्धागवाक्धानामेकवाक्यता तथा तत्वावबेा- 6 ५ 2 ९८१६ रब्रप्रभाभासिते। [च्.०्३।पारर्‌] देतप्रपञ्चप्रविलये नियोगविषय भविश्यति, श्रप्रविलापिते fe देतप्रपञ्चे RAMA न भवतोत्यता Aygawtaary- प्र्यनीकभ्रता डेतप्रपञ्चः प्रविलाष्यः यथा खगंकामस्य यागा- ऽनष्टा तव्य उपदि श्वते, एवमपवगंकामस्य प्रपच्चुप्रविलयः, यथा च तमसि qafad चटादितच्वं श्रतरब॒भुतसभानेन MENA तमः प्रविलाप्यते, wd ब्रह्मतत्वमवनमु त्मा- मेम amanda प्रपञ्चः प्रविलापयितव्यः। aweaurar डि प्रपञ्चा न प्रपञ्चखभावं ब्रह्म तेन नामरूपप्रपश्चप्रविखा- पमेम Ayaan भवति इति | Wa वयं पृच्छामः Asa प्रपश्चप्रविलया नाम, किमद्धिप्रतापसम्पकात्‌ चृतकाटिन्यप्रवि- लय xa प्रपञ्चप्रविलयः ada: आअरेखिदेक्मिन्‌ चन्द्र तिभिररताने क चग्डप्रपञ्चवर्‌ विद्याकृते ब्रह्मणि नामरूपप्रपषञ्ोा दिश्या भ्रविलापयितव्य दति। aa यदि तावदिद्मानोाऽयं प्रपञ्चे देहादिलचण अध्यात्मिक वाद्यञ्च एथिवयारिखक्णः प्रविखापयितव्य दव्युच्येत स पुरुषमात्ेणाश्रक्यः प्रविलापयि- घकामस्य प्रपद्धप्रविलयविषयक र्का नियोागरूपेऽयाऽसतोयाक्ारा- नाकरवाकानां सवंवामेकवाकतेत्य्थः। नियेागासिद्या दूषयति । मेति । विबयं शङ्कते । गन्‌ sate | प्र्यनीकं प्रतिबन्धकं | ननु परपच- विश्षये wand स्यादभेदादिव्यत we, waeata fe प्रप इति कार्णं fe कायस्य खरूपं अतः कायंनाणेऽपि कारणस्य म शयः घटना्ेपि गदश नादित्यथंः | sy सत्यस्य कल्पितस्य वा खया विधिरिति fase दुषयति। त्र यदि तावदिति। cag चानादध्वस्तेः म॒सलादिना च छत्कदेतध्वंसायोगात्‌ नमेायरसनवि- [च् ०श।पा० 2 | WIT LAVEAAWM | ste तमिति तद्मलयोापदेशऽशक्यविषय एव खात्‌, एकेन afz- ana प्रथियादिप्रविलियः wa: इदानीं एयिव्यादि शूल्यं जग- दभविग्यत्‌) श्रयाविद्याध्यसा ब्रह्मण्येकस्मिन्नयं प्रपञ्चा विद्यया प्रविलाप्यत इति ब्रूयात्‌, तते ब्रद्यीवाविद्याध्यस्तप्रपञ्चप्र्या- ख्याने नावेद यितव्यं “एकमेवादितोयं ay तत्सत्यं ष ATA anata’ इति। afaarafed विद्या खयमेवोात्पद्यते तया चाविद्या बाध्यते ततश्चाविद्याध्यस्तः सकलेाऽयं नमरूपप्रपञ्चः खभ्रप्रपश्चवत्‌ प्रविलोयते! ्रनावेदितेत्‌ ब्रह्मणि ब्रह्मविज्ञानं कुरू प्पञ्चप्रविलयश्चेति wana न ब्रह्मविज्ञानं प्रपञ्च- प्रविख्योा वा जायेत । नन्वावेदिते ब्रह्मणि तदिज्ञानविषयः प्रपञ्च विखयविषये वा नियोगः स्यात्‌, न, निप्रपञ्चन्रदह्मा- त्मतक््तावेदनेनेवाभयषिद्धेः, रण्छुसद्पप्रकाशनेनेव fe तत्ख- खूपविश्ञानमविद्याध्यस्तसपादिप्रपश्चप्रविखयश्य भवति, नः च wana पुनः क्रियते । नियेच्याऽपि च प्रपञ्चावख्वायां याऽव- गम्यते जोवे नाम स प्रपञ्चपक्तसयेव वा स्यात्‌ ब्रह्मपक्ष्टेव धिवदश्रकविषयोऽयं विधिः, किञ्च खुकादिमत्या सवमृक्तिः सादि au: | इितीयमनुद् दूषयति खयेव्यादिना | उपदेशजन्यक्चाना- देवाविद्यातन्नन्यप्रपश्चलयसिद्धेनिंयोगे ठयेत्य्थः। fay Aeparar- दौ विधिः fa ब्रद्धण्न्ाते ज्ञाते वा, नाद्यः खष्कयत्वादित्याह। ्पना- वेदिते fafa) facta शङ्कते । नन्विति | उपदेशादव न्ञातेब्रद्धयणि साच्तात्कारदेतबाघधयेः सिद्धेविंधिवेय्यंसिडधस्य विधिना कतुंमया- मादित्याष। नेति र्वं विषयाभावात्‌ नियागाभावमुक्ता नियो- व्याभावात्‌ तदभावमाह | नियेज्याऽपि चति । प्रपच्ठान्तभूते we ९१८ THAT | [अन्९।पा०श] वा प्रथमे विकल्पे निष्यपश्चब्रहत्वप्रतिपादनेन एथिव्यादिव- व्नीवस्यापि प्रविलापिततलात्‌ कस्य प्रपश्चप्रविलये नियोग उच्येत कस्य वा नियोगजिष्टतया माचाऽवाप्तच्य उच्येत | दिती- येऽपि ब्रह्ोवानियेज्यखभावं maa खरूपं जीवत्वं लविद्या- छृतमेवेति प्रतिपादिते ब्रह्मणि भियोाच्याभावात्‌ नियोगाभाव wai xeatfeweer रपि परविद्याधिकारपटितासस्वा- भिमखीकरणप्रधाना न तत्वावमेाधविभिप्रधानाः भवन्ति, Hane पश्छेदमाकणंयेति चेदंजातोयकेषु निर्देेषु ufe- धानमाजं कुर्विदयुच्यते न साक्तात्‌ जानमेव ज्ूविंति। war- भिमृखस्यापि wrt कद्‌ाचिञ्जायते कदाचित्‌ म जायते, तस्मात्तं प्रति mafara एव cifaaar ज्ापयितुकामेन, तसन्‌ दभरिते खयमेव यथाविषयं यथाप्रमाणच्च च्चागमुन्प- Wal न च प्रमाणारेणान्ययाप्रसिद्धेऽयऽन्यथाज्ञानं गिय- कसा एुपपद्यते। यदि प॒ननिं य॒क्राऽहमित्यन्यया art कुयात्‌ वेद्यः, ara नीवनाश्ादिध्ययागः fetid fatrent “oN दूषयति । अथे्यादिना । faqad awa sat विधिवंदान्तेषु त- MUA च कमजन्यत्वाश्मोत्तस्यानिदयत्वसातिश्यत्वादिप्रसङ इत्याह | निखाग „ म fi गिं A = परतायां चेति | फितमा | अतेति । इदानीं प्राए्वादरेन fadranying तदेकत्वं खण्डयति । खभ्युपगम्यमानेऽपीति | भिन्रकि- aaa: शब्दान्तर यथा यजति ददातीति, तथेहापि Fer. पासोर्तेति शब्दभेदः | faa जसगगणसर्प्रमदः प्रकरणमभदः मक्यभ्यदय- Waa Baa: प्रमागनिगग्च्लामसगणापासनातिषयकनियोागभेद ray: | कथय aggiigaayg नियोगेक्यं तचाइ | प्रयाजंति। रक. स्येव खगकामस्य साङ्प्रधामाधिकारात तद्ाध्यफलापवेक्छार्‌कवाक्- 7 ee * gem वखुपरता विधिकूपार्थन्यादि ae! eRe रुतप्रभाभासिते। [ख०द।पा०र्‌] फलत्वमनित्यलं चेत्येवमादये दोषाः नापि कंनचित्‌ परितः शक्याः, तस्मादवगतिनिष्ठान्येव aygaraifa न नियोागनि- ्टानि, श्रतञ्चैकनियोगप्रतीतेरकवाक्यतेत्ययुक्रं । अ्रभ्युपगम्ब- मानेऽपि च ब्रह्मवाक्येषु नियागसङ्ावे तदेकलं निष्युपञ्चोप- देशेषु सप्रपञ्चापदेगेषु वाऽखिद्धं, न fe शब्दान्तरादिभिः प्रमारैः नियेगमेदऽवगम्यमाने waar नियाग इति wa- माश्रयितु। प्रयाजदशपूणमाखवाक्येषु तु श्रधिकारांगेनाभेदा- द्युक्रमेकल्वं न लिह सगुणएनिगंणचादनासु कञ्चिदेकलाकारां- शाऽस्ति। नदि भाङूपलादयोा aur: प्रपञ्चविलयोापकारिणे भवन्ति मापि प्रपञ्चविलयादया गणा भारूपलादिगणापका- ` feu. परस्परविरोाधिलात्‌। a fe छृत्छप्रपश्चप्रविखलापनं प्रपञ्चैकदेशापेचणश्च water धर्मिणि am समावेशयितु। तस्मादस्मदुक्र एव विभाग श्राकारवदनाकारोपदेशानां युक्रतर द्ति॥ तेद्य्थः। इहापि निर्मुण्सरुणविद्ययेारेकाधिकारात्‌ नियोगेष्यमन्त नेत्याह । म विवदहेति । सुक्यभ्यदयाथिभेदान्मियो विद्धां विद्ययेोर- कु ङ्ितवायागाच्च न नियागेकछं। नच निगुशाविद्याज्यिग रकपवं- सगुणविद्यानङ्गीकारादिति ave | खो विपतीतं पारख्िव्यमायुद्मतः, -विष्ययेोग्याविद्यायां विधियाग्यायामविधिरिति, तसात्‌ साकारवा- कानामाकारलयदारा निगुंयवाकेकवाक्यतागतिरसदरतिरेव, किन्त तेषां फलिताकासे गतिसदुपासनयाभ्युदयसिद्धः, निर्गुणवाक्मानान्त परम चालम्बनत्वमि ल्पस्तदुक्त tq विभागः साधीयानिन्धपसंद- स्ति। तस्ादिति॥ [We gsaT-R] WIFCAUTIATS) | CRY qaaatad fe प्रतिषेधति तते ब्रवोति च भ्रयः | २९॥ ‘S वाव ब्रह्मणे रूपे मृते चेवा मृते च म्यंञ्चागटतश्च खि- तश्च यख सख Qe cau पञ्च मदण्डतानि दैराभ्येन प्रविभव्यामूतंरस्स च पृरषश्ब्दोदितस्य माहारजनादीनि eufa zufaar पनः प्ते, शश्रयात raat नेति नेति न छयोतस्मादिति मेल्न्यत्परमस्ति' दति। तत्र atse प्रति- षेधस्य विषय इति जिश्ञासामरे, न wae तदिति विश्न fad किञ्चित्‌ प्रतिषेष्यमुपलभ्यते, दतिशब्देम aa प्रतिषध्य किमपि wada नेति नेतीति, इ तिश्रब्दपरत्वान्नञ्‌प्रयेागस्य। दतिश्रनब्दखायं सज्निद्ितालम्ननः एवंशन्दषमानटत्तिः प्रयु ञ्यमाना दूश्यते ‘tf शस्रापाध्यायः कथयति' caaar- waar निविग्रेषवचिग्मा्रत्वमक्का सवंनिषेधावधित्वेन aqua. are | प्ररृततावत्त्वं हि प्रतिषेधति ततो adifa w aa xfa | uefa वप्‌तेजेभूतचयं ad वाप्वाकाण््यममूतेमिति राणिदियमुक्ता भूत- इयस्यामतंस्य सारः करुणात्मा हिस्णयगभावरष wafer ae मण्डले पुरषे wars दल्िणे;च्िणि पुरषः" cae, तस्य वासनाम यानि खप्ररूपाशि 'तद्यया माहारजनं वासे वया प्राद्बविक्रं वये- ` न्रमापः'हद्टुपमाभिङक्तानि विचिधाङि,तच महारजनं हरिद्रा तया. fed ag arena, पाण्डाविकमतिधवलं कम्बलादि | कंचित्‌ तु शतिमपणच्छणं छत्वा aququaaaata udiaaifa मतानि तवख्ामतरसत्वोक्तया Acasa पाञ्चभातिक्व्वसिडिरिति याचच्तते UY सुतादात्मकप्रपश्चयोक्रयनन्तरः, खत उक्तारापस्य निषेधायतान्नेति ने. तोति न्षेधनापटेशः क्रियत श्त्य्यः। नेतिण्ब्दायमाद। a4 wife रतस्मा दात नाऽन्यच्रास्तीति नेतील्ययत raw: गरून्यतानिरसासायें परं ON TRA स्त्रप्रभाभासिते। [Sogitter] fey. सन्िहितश्चाच प्रकरणसामथ्थोद्रःपदयं सप्रपञ्चं ब्रह्मणः तश्च AY यस As रूपे, तच नः संश्रय उपजायते किमयं प्रतिषेधा ea रूपवचाभयमपि प्रतिषेधति ादाखिरेक- at, यदयेकतरं तदापि किं wey प्रतिषेधति रूपे परिञ्नि- afe श्रारेाखिद्रपे मतिषेधति ag परिग्रिनिष्टि दइति। तच परतला विशेषाद्‌भयमपि प्रतिषेधतोव्याश्ड्ामहे। द ते प्रतिषे दिनंतिश्नन्दप्रयागात्‌, तयारेकन सप्रपञ्चं ब्रह्मणि “eu प्रतिषिध्यतेऽपरेण रूपवद्रद्धोति भवति मतिः । श्रवा awa रूपवत्‌ प्रतिषिध्यते, तद्धि वाद्मनसातीतल्ादसमावय- मानसद्खावं प्रतिषेधाङं नतु द्पप्रपञ्चः प्रत्यत्तादिगाषर- त्वात्‌ प्रतिषेधादंः, WSBT Cad प्रापे ब्रूमः, न तावदुभयप्रतिषेध उपपद्यते, अषएन्यवादप्रसङ्गात्‌। कञ्चि परमार्यमालम्बयापरमाथेः प्रतिषिध्यते यथा रञ्वादिषु सप्ादयः। तश्च पंरिभिव्यमाणे कसिंखिट्भावेऽवकन्यते। सत्र ब्रह्मास्ति इति fasractar way), खचर निषेध्यविश्षानपस- म्भात्‌ सशयमाह | तच कास्येव्धादिना। aa प्रयागस्य नकारस्येति षष्टो पश्यापितवस्तनिषेधकत्वादिव्यथयः। xfawara निषेध्यसामा- न्धसमप विश्रघाकाङ्कायां प्रकरणादरूपदयखरूपिव्रह्मणख निषेध्य. त्वभानात्‌ संश्यम॒क्का Gara fafand ag नास्ति उव्याच्तेपसङ्गत्धा yaagata | तत्र प्रक्ृतत्वेति। waa तत्पदाथभावादाक्याचा- भेदाः, सिडान्ते afefatcfa फलं, निरधिष्टानमिषेधाद- Walt सवेनिषेधान युक्त LMA प्रपञ्चे ब्रद्मनिपेध rare | Wy खेति। रकाब्रह्मबरव fate न कारण्डयस्य पीनरक्यमित्यत are | भ्यास स्लिति । उत्सुच्रमेव तावत्‌ सिदधान्हमुपक्रमते। wafafa , [weiter] WFCATTTATS | ८९९ प्रतिषेधे fe काञन्यो भावः परिश्रिष्येत, श्रपरिभिव्यमाणे चान्य- fay य cat: प्रतिषद्ुमारभ्यते तख प्रतिषेद्ुमग्रक्लात्‌ तस्येव परमायल्वापत्तेः प्रतिषेधानुपपत्तिः। नापि ब्रह्मप्रतिषेध उपपद्यते, ‘ag ते त्रवाणिः दत्युपक्रमविरोधात्‌, “श्रसन्नेव स भवति sequfa वेद चः इत्थादिभिन्दाविरोधात्‌, श्र सत्येवापलथव्यः' इव्यवधारणविरोधात्‌, सववेदा न्व्याकाप- प्रसङ्गाच्च | वाडःमनसातोतवमपि ब्रह्मणा नाभावाभिगप्राये- शाभिधोयते, न fe महता परिकरवबन्धेन शब्रहमविदाग्रातिं पर, ‘aq ज्ञानमनन्तं ae’ इत्येवमादिना वेदान्तेषु AW प्रतिपाद्य aga पुमरभावेोऽभिलष्येत, प्र्ाखनाद्भि wwe दूरादस्य्मं वरमिति न्यायात्‌ । baa प्रतिपादनप्रङ्रिया वेषण ‘qar वाचा निवर्तन्ते aor मनसा aw vias एतदुक्तं भवति वाङ्मनसातोतमविषयान्तःपातिप्रत्यगाक्मश्डतं नित्यश्टद्धबद्धमक्रखभावं ब्रह्मेति । तस्मात्‌ ब्रह्मणा रूपप्पञ्चं ून्यप्रसद्धड्ङटर्ति वदन्तं प्रत्याह । कश्चिद्धीति। तच्चेति प्रतिषेधन- faare: खधिषानानवण्येषे तत्मारूपरहेत्वभावात्‌ निषेधवाक्छायप्रमागं स्थात्‌ इदम नालि इति लाके निषेधस्य साधिष्ानस्येव प्रमितिदश- नादिन्धर्यः| fay यद्भाति तत्छदि्यत्सगंस्य भानायाभावाधिरानप्र- मितिसरदपवादः पुवभानस्य भ्नमत्वनिखयेनायसत्वापलापात्‌ खप- वादानङ्ोकारे तूत्सगतः प्रपश्वुस्य सत्यत्वाप्रत्तेः नषेधानुपपत्तिरि खाद । च्छपरिश्िष्यमाये चेति| खधिषानसकत्वं विना भ्नाल्तिरिषेधया- स्येामात्‌ अून्यवादा न यक्तं Kwa पृवादिनः प्तान्तर दूषयति। नापीति । देहात्माभिमानवक्लोकिकमानप्राप्तदतस्य निषेधा gar न * दि न्याय इति ae wie! † Wa दूति aque का. न्धि 9 N2 ९२४ Tamara faa | [अ ०३।पा०२] प्रतिषेधति परिशिनष्टि ब्रह्मोव्यवगन्तव्यं । तदेतदुच्यते प्रह- तेतावल््वं हि प्रतिषेधति इति) प्रकतं चदेतावक्लं परि- च्छिन्नं मृतामूतेलकणं ब्रह्मणे रूपं तदेष शब्दः प्रतिषेधति । तद्धि प्रतं प्रपञ्चितञ्च पव॑स्मिन्‌ ग्न्धेऽधिदेवतमध्याद्मं च तथश्लनितमेव च वाखनालचणमपरं रूपममूतरसग्डतं परष- weed लिक्गातमव्यपाञ्रयं माहारजनाद्युपमाभिरदंभथितं, श्रमूतरस्य पुरुषस्य चत्तगदमरूपयोागिलानृपपन्तेः | तदेतत्‌ सप्रपञ्चं ब्रह्मणे रूपं सन्निहितालम्बनेनेति करणेन प्रतिषेधक- मजं प्रह्यपनोयत दृति गम्यते । ब्रह्म तु ङूपविशेषणएत्वेन ष्या निर्दिष्टं wife पन्ये न खप्रधागत्वेन । प्रपञ्चते च तदोये रूपद्धये खूपवतः खरूपजिन्ञासायामिद मुपक्रान्तं अयातज्रा- देशा नेति नेतिः fai aw कल्तियितरूपप्रत्यास्यानेन ब्रह्मणः खरूपावेद नभिद मिति निर्णीयते, actaz Ws समसतं वेदान्तप्रमितनब्रद्मय इति ata: | VER वाङ्मनसातीतत्वात्‌ निषेधा- ZW Hala तचा | बाद्मनसेति | ब्रद्यणा वागाद्यतीतत्वात निषेधाथं न चेत्‌ किमथं acfafcadq खाह। प्रतिपादनेति। sary ad योजयति | तदेतदिव्यादिना। ar waqa eq इति रूपदयस्येव प्राधान्येन प्रकतत्वात्रेतोति निषेध xara: | नन्वादित्धमण्डले परुष डति AMAT प्राघान्धेनाक्रमित्ाश्द्य पुरषो लिङ्गात्मा म्‌तरसत्वश्चया भूृतजनितत्वभानात्‌ खप्ररूप वक्व खुतेखेत्या इ | तन्जनित्मेवेति । रूप- रूपिणेरमेद उक्षः मन्‌ वासनामयं रूपमेव किमित्यपमीयते परसि- रूपमेव किं म स्ादिग्यत खाइ । खमूतरसस्येति। रूपदयरोव प्राघ.न्येन was फलितमाह] तदिति। प्रतियारगितकेन समर्प्यत KOU: | न चाथतः प्राधान्यात्‌ ब्रह्मणे निघः राद्धा wal areas (aoxsgrer] WY CAMA | ८२५ कायं मेति नेतोति प्रतिषिद्धं | awa कायस्य वाचारम्भमण- अब्दा दिभ्याऽसत्वमिति नेति नेतीति प्रतिषेचनं नतु ब्रह्मणः सवंकल्यनामूललवात्‌ | न चात्रेयमाश्ङ्ा TAA कथं fe wre सखय मेव ब्रह्मणा रूपद्वयं qifaar खयमेव ya: प्रतिषेधति "प्रलालनाद्धि wea दूरादस्यश्रनं av’ दति, यता नेदं rei प्रतिषाद्यलेन ब्रह्मणि रूपद्वयं fafeufa, लोकप्रसिद्ध्‌न्तिदं खूपद्यं ब्रह्मणि कल्पितं पराष्टश्नति प्रतिषेध्यवाय प्रएडु ब्रद्म- खरूपप्रतिपादनाय चेति निरवद्यं, दा चेता प्रतिषेध यथा- मह्न्यायेन दे रपि मृतमूते प्रतिषेधतः। यदा oa: भरतिषेषे watt प्रतिषेधति उन्तरो वासनारार्भिं। suar “नेति नेति" इति वो्ेयमितीति यावत्‌ किथिदुत्मरेच्यते awa न भवति car: । परि गणितप्रतिषेे fe क्रियमाणे चदि नेतत्‌ ब्रह्म किमन्यद्र द्ध भवेदिति जिन्ञामा स्यात्‌ aura wat समस्तस्य विषयजातख प्रपिषेधादर्‌विषयः प्रत्यगात्मा ब्रहति जिज्ञासा निवतंते। तस्मात्‌ प्रपञ्च मेव ब्रह्मणि कल्पितं प्रतिषेधति साजनिधेधप्रसङ्ादिति भावः किञ्चाच ब्रह्मणः प्रतिपाद्यत्वात्‌ न निषेध zare |, sufya चेति। नन aafa निषिडस्याप्यन्यत्र feafa- सम्भवात्‌ wa atuaafaaa aw) तद्‌ास्पदमिति। उपादाने निषिडस्यान्यत्र न स्ितिरिव्यथः। यत्‌ तु दतनिषेधे प्रत्यत्तादिवियध इति are, युक्तश्वेति | स्धापितं हि आचारम्भणाधिकरगे प्रत्ताद्‌- Bawa WAG न तश्चावेदक्षमिति खतस्तत््वता निषेधान्न विरोध इति भावः। नन्‌ वस्त॒त्वात्‌ देतवत्‌ ब्रद्यणाऽपि निषंधोऽस्त, ने्याइ | न fafa) इतमभा वाभावस्ाल्तित्वादश्क्था निषेध इव्ययः। a dats cee ग्तरप्रभाभासिते। [ख०द।पा२०| परिशिनष्टि ब्रह्मेति निणंयः। cage एव fade: यतस्ततः प्रतिषेधाद्भूयो ब्रवीति श्रन्यत्‌ परमस्तिः दति भ्रभावावसाने fe प्रतिषे क्रियमाणे किमन्यत्‌ परमल्ि दति ब्रूयात्‌। तजेषाऽच- रयाजना नेति नेतीति ब्रह्मादिश्च तमेवादेशं पृननिं वक्ति, नेति नेतोत्यस्य ask, न Gaara ब्रह्मणा व्यतिरिक्रमरूोति wal नेति नेतील्युच्यते न पनः खयमेव मासि tad: | तख दशयति ‘saa: परमप्रतिषिद्धं ब्रह्मास्ति'दति। यदा पृमरेव- aati योज्यन्ते न द्येतस्मादिति नेति मेति प्रपञ्चप्रतिषेध- स्टपादारेशनादन्यत्‌ परमादेशनं न ब्रह्मणिाऽस्ति इति वदा तता व्रवोति awa दत्येतन्नामघेयविषयं याजयितव्यं। we मा मघेयं “सत्यस्य सत्य मिति प्राणा वै सत्यं तेषामेष सत्यं ष्ति fe ब्रवीति" हति, ae ब्रह्मावसाने प्रतिषेधे समश्सम्भवति अ्रभावावाने तु प्रतिषेध fa सत्यस्य स्यमिव्यु्येत तस्मात्‌ ब्रह्मावमानाऽयं प्रतिषेधो नाभावावसान दृत्यध्यवस्यामः॥ UT | यथोक्तं निषेधाभ्यां रूपंरूपि ब्रह्य च निषिध्यते डति तत्राह | दा चेताविति। उदेश्यविधेयाथौनां सह्यासान्ये यथाक्रमं सम्बन्ध इति न्यायः AMAHATSU: समानाम्‌, [पा०९।३,१९०] इति पाखिनिसूच- fag: dara रूपदयेोदेग्र न faducafatufcay: | dw सवं- दष्यनिषेधाव्निश्वासाश्रान्तिरिति fatuare | पटिगख्ितति। act मामूतें tad विशरिष्यनिषेधे जिज्ञासा न शम्यति इत्थः। ad व्याच | radia) प्रतिपेधानु पपच्या ब्रह्मास्तीव्यवग्तं, भूयः पुमः, परमस्तोति श्रुतिः साच्तादपि ब्रवीतीच्यः। ada, स्वश्िष्ट ब्रह्मद्यथेः। स्प्टमन्यत्‌} [aogier | णराङ्करब्रद्मखकभाव्ये | ८२७ तदव्यक्तमाइ चि । २९ ॥ यत्तप्रतिषिद्धात्‌ प्रपञ्चजातादन्यत्‌ परं ब्रह्म तदस्ति चेत्‌ कस्मात्‌ न ह्यत इति । उच्यते तदव्यक्रमनिद्धियग्राद्यं सवं- दृश्साचिलात्‌ we Gd श्रतिः "न चक्षषा गद्यते नापि वाचा नान्यद वस्तपसा RANT AT, F एषनति नेत्यात्मा Wal न डदि गद्यते, यत्तदद्रखखमयाद्यं यदा Was एतस्मिन्नदू- श्येऽनाक्येऽनिरुक्तेऽमिलयने' इव्याद्या । खतिरपि श्रवयक्राऽय- मचिन्तयाऽयमविकायाऽयमच्यते' इत्येवमाद्या ॥ . *अपि संराधने प्र्क्ान्‌मानाभ्यां ॥ २४ ॥ रपि चेनमात्मानं निरस्तसमस्तप्रपञ्चमव्यक्तं संराघधनकाले पथन्ति योगिनः। संराधनं भक्तिथ्यानप्रणिधानाद्यनृष्टानं। कथं पनरवगम्यते संराघनकालें पश्यन्ति दति, प्रत्यच्ानुमा- नाभ्यां afawfaatfage: । तया fe afa:- पराञ्चि af qeuq खयम्भुः तमात्‌ पराङ्‌ पश्यति नान्तरात्मन्‌ | कथिद्धोरः प्रव्यगात्माननेच- दा टत्त चच्चुरष्टतवमिच्छन्‌' ॥ इति। AMMA ब्रह्म नास्तीति शङ्कानिरासाथें सुतरं wags | यत्‌ ठव्मतिषिडादिति। रूपाद्यभावादद्यक्तमिन्ियायरद्य न त्वसत्वादि- व्ययः | खन्यद् वरि द्दियान्तरनश्द्यत इर्म्वयः॥ afe कदा ग्राह्यमिति शङ्खोत्तरं सुवं ास्यति। खपि चेनमिति। बस्वयः इन्द्रियने ग्रद्यते अपि तु संराघनेन शास्त्रसंस्वतमनसेव्यः। भद्धिध्यानाभ्यां प्रद्यगात्मनख्ित्त प्रकषण निधानं ख्यापनं प्रणिधानं * आपि चति aie ate | ८२८ canned | [चध०३।पा० २] ज्ञानप्रसादेन fangam: ततस्तु तं पश्यति निष्कलं ध्याय- मानः" दति चैवमाद्या रतिरपि- “a विनिद्रा जितश्वासाः सन्त॒ष्टाः संयतेद्धियाः | Safa: wafer य॒च्नामा सखी योगात्मने नमः ॥ यागिनस्तं प्रपश्यन्ति भगवन्तं षनातनः | दति- चैवमाद्या | मन्‌ संराध्यसंराधकभावाद्युपगमात्‌ परापरात्म- नारन्यलं स्यादिति नेत्युच्यते ॥ प्रकाशादिवच्चावेशे्य प्रकाशख्च कर्मण्यभ्यासात्‌ ॥ २५ ॥ यथा प्रकाश्राकाशसविदप्रतयोाऽङ्गुणिकरकादकप्रग्टतिषु कमंपाधिग्डतेषु सविश््वा इवावभासन्ते न ख खाभावि- कोमविशेषात्मतां जहति, एवमुपाधिनिमित्त एवायमात्न- भेदः खतस्वेका व्यमेव, तथा fe वेद्‌ान्तेय्वनग्यासेनासञ्चष्नोव- प्राश्चयारभदः *प्रतिपाद्यते॥ जपनमक्करादिसरादिश्न्दायः। खयम्भरीखरः। खानीद्दरियारि। warty नात्मयाइकाशि हत्वा यदटखन्‌ माशितव्रान्‌ । स हि तेषां नाग्रे यद्‌- समथय्राहदितया aed तस्मात्‌ तेषां तथा Ceara सर्वा लेकः परसग्थंमेव पश्यति नान्तरात्मानं। alee धीरो धीमानार्त्तचन्तु- जिंसदधेन्द्रियः as चेतसि प्रत्यगामानं शस्त प्यति मेन्लार्थो- au, ततः कमणा विखडधच्ित्ता श्नानाख्यसतत्वात्कषेड wee निष्कलं पश्यतीव्ययेः। विनिद्रः वितमस्कः, तच tafsiamad प्राणायामनिष्तवं, Gara ध्यायिनः, यागलभ्यः ात्मा योगात्मा ॥ यथा प्रकाश.दयः उपाचिषु मिदयन्तेन खतः र्वं प्रकाण्खिदात्मापि ध्यानादिकर्मखुप चो fat खतस्तस्याकैरेष्यमेक्ररसत्वमेव तश्चम सीय - भ्यसादिति सूचयोजना। [WegateR] RITCAT STATS | ८२९ अतोऽनन्तेन तथा FE सिङ्ग ॥। २९ ॥ अरत खाभाविकतादभेदस्छाविद्यारृतताख भेदस्य विद्य- usfaut विदय जीवः परेणामन्तेग प्राज्ञेनात्मनेकर्तां गच्छति | तथा डि fag "सया दवै तत्‌ परमं ब्रह्मवेद aya भवति Wea खम्‌ ब्रह्मायेति' इत्यादि ॥ उभयन्यपदे शात््वद्िकुण्डलवत्‌ ॥ २७ 1 तस्सिसेव संराध्यसंराधकभावे मतान्तरमपन्यस्यति खमत- विष्टद्धये। कविव्णोवप्रान्नयोार्भदे व्यपदिश्छते "ततस्त तं waa निष्कलं ध्यायमानः" दति ध्याद्रध्यातयलेन द्रषटुदरष्टवयत्वेन च “परात्परं परुषमुपेति fear इति गनम्तृगन्तव्यतलेन ‘a: सवशि श्वतान्यन्तरो यमयति' इति निवन्तृनिंयम्नव्यलेन च । कचित्‌ तु तयो रवाभेरा व्यपदिश्छते, ‘awafe’ ‘qe wafer ‘qa a Wat सर्वान्तरः एष त श्रात्माऽन्तयाम्यम्डतः' tla aza- magn सति धद्यमेद ware: परिग्टद्येत भेदव्यपदेणेा जोवस्य ब्र्मात्मत्पलश्चुविरूपलिङादपि मेद Sofa cary GNM: | खअताऽनन्तेमति। भेदामेदपुवपशमुचदवस्य सङ्तिमाइ । तस्ित्रेबेति। पक्रादि- RAAT, कुणलास्यस्य सर्वावस्या विश्वस्य कुणडलत्वेन मेदः, तथा जीवस्य ब्रद्यत्वनामेदो MIA मेदः, यडा खयप्रकाश्योारेोकतेजस्व- धमाबच्छेदेन भेदाभेदवव्नोवपस्यारपि रकेनेवात्मतवधमख भेदाभेदे शुतिबलात्‌ खोकायाविति Gace: | कुणलतवं बशयाकार्त्वं जा- 6 0 । eRe रसन्रप्रभाभासिते | [च्ध.द।पा०९] निराखम्बन एव सात्‌, अत उभयव्यपदे गशदर्धनाददिकुण्डरवदच ae भवितुमरति यथादिरित्यभेदः करष्डलाभेगप्रा्ुवादीनि ख भेदः एवमिदापीति॥ प्रकाशाखयवदा AAA ॥ SE ॥* अथवा प्रकाशाञ्जयवरेतत्‌ प्रतिपत्तव्यं, यथा WATT: सा- विचस्तदाश्रयखच खविता नाद्यन्तभिन्नादभावपि तेजस्वाविधे- षात्‌ श्रय च मेदव्यपदेश्भाजे भवतः एवमिहापोति ॥* पूववा ॥ २९ ॥ यथा वा पूवंसषन्वस्तं ्रकाश्ादि वावशे खमिति तथेव त- दइवितुमरति। तया दबिद्याकृतलादन्धस्य विद्यया ara उप- पद्यते यदि पुमः परमाथत एव बद्धः कथिदात्माऽदिकुण्डल- न्यायेन वा परस्याद्मनः संस्थामश्डतः प्रकाशाश्रयन्यायेनैवेकदेश- म ताऽभ्पगन्येत ततः पारमायिंकस्य बन्धख fata मशक्य- लवा कनाचश्रास्त्रवेयथ्यं प्रसज्येत । न चाचाभावपि भेदाभेदा तिष्ठ खयवड्मपदि शति भ्रभेदमेव fe प्रतिपाद्यलेन भिरिति, ———— Rast waarmee, viga दोध॑ंदब्डाकारलवं उद्रतमु खत्वं खादि- WTU | सिडान्तद्धचं। परवंवदेति। धमभेदेनकधमड् वा मेदाभेदखीकारे भेदस्य सत्बत्वादभेदवदस्यानिष्त्तिः स्यात्‌ | रक्चव भेदाभेदखीकारः = ॥ ९८ ॥ STE पूवेपचद्धनानाभूतलेन Gear ठोक। तेति प्रतौयते ॥ [खन्डापा०र] शाङ्र ब्रह्मद भाष्ये | RR vem पवप्रसिद्धमेवानुवदति श्रथान्तरविवक्षया । तात्‌ प्रकाश्वशावेगरेख्छमित्येष एव सिद्धान्तः ॥ प्रतिषेधाच्च ॥ Be 1 cage एव सिद्धान्तः यत्कारणं परख्मादात्मनेऽन्यत्‌ चेतनं प्रतिषेधति wre (नान्योाऽताऽस्ि द्रष्टा" इद्येवमादि शश्रयात आदेशे नेतिनेति तदेतत्‌ ब्रह्मापूवंमनपर्‌ AAA THAT’ दति च । ब्रह्मव्यतिरिक्रप्रपञ्चनिराकरणात्‌ ब्रह्ममातपरिश्रषाथेष एव fagra इति गम्यते॥ परमतः सेटन्मानसम्बन्धभेद्‌ व्यपद्‌ A ॥ ३९ ॥ यदेतन्निरस्तसमसतप्रपञ्चं ब्रहम गिधारितं ्रख्नात्‌ परमन्यत्‌ anafa नास्ति इति अअतिविप्रतिपन्लेः संशयः, कानिचि- दाक्यान्यापातेनेव प्रतिभासमानामि ब्द्धयणाऽपि परमन्यत ad प्रतिपादयन्तीव तेषां परिडारमभिधाठुमयमुपक्रमः क्रियते, परमतो ब्रह्मणाऽन्यत्‌ ad ufaqayfal कुतः, सेतु व्यपदेश्रात्‌, उग्ानव्यपदेग्रात्‌, सम्बन्धव्यपदेभ्ात्‌, मेदव्यप- fare) सेतुखपदेभ्रस्तावत्‌ श्रय च mat ष शेतुवि- ara विरोाधकयेच्छेद xafa xed, तस्मात्‌ निश्यपश्ं facace Wel तत्पद लच्यमस्ति इति fax ॥ aaa गेति नेगादिश्चतिभिः ब्रह्मातिरिक्तं ae fafeura xfa तदयक्तं। aafesfafdancfas araifenfeafa । परमत इति। यद्यपि यक्तधाद्यधिकरणे सेतुश्रब्दा विधारकत्वेन गाओ at. ख्यातः तथाप्युख्णानादिखतीनां गतिमजानतेाऽयं qaqa, aw 502 THR रन्नप्रभाभासिते। [खण०ह।पा०श] छतिः' द्यात्मच्ब्याभिडितस्य ब्रह्मः tad eetdafa | सेतुशब्दख्रहिलाकं जलसन्नाग विच्छेदकारकं ग्डह्‌ावारिप्रचय- सिद्धः, रद च सेतुशब्दः अरात्मनि vem दति लेकिकसे- तारि बात्मरुतारन्यस्य agaisfadt गमयति ‘ed तला" दति च तरतिश्नब्दप्रयोगात्‌, यया खोाकिकं सेतुं तोला जङ्गलम- सेत प्राग्नोति दति awa, एवमात्मानं सेतु तीलौ अनात्मान- मसेतु प्राभरोति इति गम्बते। उग्मानव्यपदेश्रस्च भवति (तदेतत BO चतुष्पादष्टाशफं swan’ टति। aq लाके sfaa- aaafecfafa परिख्छिन्नं ardiquife तताऽन्यदस्वस्ति दति प्रसिद्धं तथा ब्रह्मणाऽणन्मानात्‌ तताऽन्येन agar भवितव्य- fafa गम्यते । तया सम्नन्धव्यपदणे भवति सता सम्ब तदा- सम्पन्ना भवति, इति शारीर ara प्राज्ञेनात्मना सम्यरिष्व- क्रः, इति र, अ्रभितानां च मितेन सन्बन्धेा दृष्टः यथानरणणं नगरेण। Marat च ब्रह्मणा waa व्यपदिशति सुषुप्ता | अ्रत- wa: परमन्यदमितमस्ति एति गम्यते भेदव्यपरेश्रसेनमथं ग्मानादिश्चतीनां सख्यत्वात्‌ सदयं ब्रह्मेति फलं सिन्ते तूक्ताडदितीय तत्द लच्यसिद्धिरिति fade: | ब्रद् सद्य सतुत्वात्‌ लाकिकसेतुबत्‌ लो यत्वखतेखे ताह | सेतुं तीत्वति । ayes qaufssfafa gare: बातप्रचया द्रा AYE, EWA दशमा mE) दिश्खतखः कला प्रकाशवाच्राम पादः, एथि्न्तसोच्तं योः सम इन्नन्तवात्राम पादः, aft: खयंखण््रो विद्यदिति व्यातिश्माद्राम पादः, we: खातं वाद्यम इत्धाप्रतमबान्नाम पाद्‌ इति चतुष्पाद, पादानामङखानिख्राद्फा स्येव, पादतु चतुषु was wae: कला xfs qrewanafa- au) षाडश्पलपरिमितं तालं काषापण्संश्चं भवति ata avd (Wegiater] AYCRTATATS | . स्यानमुपाधिनृद्यादिः रकस्यवापाधिना भित्रस्योपाधिशन्ता सन्धां सम्बन्ध उपचयते। यथा सैीरालाकादेरकुल्यायुपाधिना भिन्रखापा- धिवियेगे मडालाकाद्यातममना सम्बन्धापचारस्तइत्‌ तया ही चच्तुषोः ~ ` 4 ~ न स्पानयाभदाद्धिरखयपुरषभेद कल्पने त् थः | मुखयावेव सम्बन्धमेदोा किं न स्याताभि्चर ae) उपपत्तेखेति ॥ * aM पाञ्नाकाषेति वषे कार | [eau ०९] शाङ्गर ब्रह्य ATS | ८९७ चानपायिलवात्‌ म नरनगरन्यायेन सम्बन्धा चरते, उपाधि- कतख्रूपतिरभावात्‌ तु खमपीता भवतिः इत्युपपद्यते । nN za तया भेदोऽपि नान्यादृशः सम्रवति, बडतरश्रतिप्रसिद्ध- कश्चरत्वविरोधात्‌। तथा च अतिः एकस्याप्याकाश्स्य सखान- wi भेदव्यपरेशमुपपादयति ‘asd विद्धा परुषादा- BINT योऽयमन्तःपुरूष WATT याऽयमन्तद्ंदय BWA? दति qn तथान्धप्रतिषेधात्‌ ॥ २६ ॥ एवं safaris Waa सम्प्रति wae देवम्तरेणापसंदरति । तथा अन्यप्रतिषेधात्‌ अपि न ब्रह्मणः पर वस्वन्तरमस्ति दति गम्यते! तथा fe स एवाधस्ता- RUAN TATA खं तं परादा्ोऽन्यजात्मनः सै वेद melee सर्वमा्मवेदं wi मेह नानास्ि किञ्चन यस्मात्‌ परं नापरमस्ति किञ्चित्‌ तदेतद्रह्मापुवेमनपरममन्तरमवा- wa ट्येवमादि वाक्यानि खप्रकरशस्थान्यन्यायैलेन परिणेतु- मञ्चक्यानि ब्रह्मव्यतिरिक्रं वस्वन्तरं वारयन्ति। सवान्तर- खतेख न परमात्ममाऽम्तरोऽन्य श्रात्मास्तोत्यवगम्बते । खरूपे AGM जीवस्य सम्बन्धा भेदनिरत्तिरू्पोा wad न aE: संयागादिः बसदयासस्वात्‌, तथा भेदोऽपि न खत रकल्श्नते- fra: | oP ce रन्नपरभाभासिते। [ख०द६।पा०२] अनेन सर्वंगतत्वमायामशब्दादिभ्यः |! ३७ It नेन सेत्वादिव्यपदेश्रनिराकरणेन अन्यप्रतिषेधषमाअ्रयणेन च सवेगतत्मघयात्मनः सिद्धं भवति, अन्यया हि तन्न सिध्येत्‌ । सेत्वादि व्यपदेशेषु हि म॒स्येव्वङ्गोक्रियमाणेषु परिच्छेद श्रात्मनः भ्रसच्येत, सेलादीनामेवमात्मकलात्‌। तयान्यप्रतिषेधेऽप्यसति वस्त॒ वस्वन्तराट्रावतंत इति परिच्छेद एवात्मनः प्रसञ्येत | सर्वगतल्श्चास्यायामश्नब्दादिग्याऽवगम्बते। श्रायामग्नन्दा arfy- वचनः शब्दः "यावान्‌ वायमाकाशस्तावानेषाऽन्तदेदय ्रा- काः, “MaMa स्वेगतञ्च नित्यः" ज्यायान्‌ feat च्याया- नाकाश्ात्‌, नित्यः सवगतः स्थाणरचलेाऽयम्‌' दत्येवमादयेा fe खतिखतिन्यायाः सवंगतत्वमात्मनाऽवबा धयन्ति ॥ फलमत उपपत्तेः ॥ रेट ॥ तस्येव fe ब्रह्मणे व्यावडहारिक्यामोशिचीभितव्यविभागाव- स्थायामयमन्यः खभावेा awa, यदेतदिष्टानिष्टव्यामिश्रलच्णं कममफलं संसारगेाचरं fafa प्रसिद्धं जन्तूनां, किमेतत्‌ कमणा मनु दितोयाभावे सवेगतत्वश्चतिविरोाध इत्यत erw) गेन सवंगतत्वमिति | दितीयं स्यश्वेत्‌ सेत्वादिवत्‌ Aqsa स्यात यच्ान्त्पष्यति तदल्यमिति aa: fag निर्वयवासद्ब्रह्ययः स्य. प्रपश्च सम्बन्धयोागात्‌ तवैव सवंगतत्वश्युतिविरोध डति भावः। afa- खा > नाध्यस्तं जगद्या प्तमध्यस्तत्वात रज्वा वयाप्तसवंवदिति न्धायः॥ र्वं तत्पदलच्यं GIy WUE | फलमत उपपत्तेः निवि शेवत्वादन्यः खभावः फलदेतुत्वाख्यः | ET BS देवादीर्गा, अनिष्ं [० द।पा०श WITCH AAT | SRE, wuafa sreifactacifefa भवति विचारणा। तत्र तावत्‌ भ्रतिपद्यते। फलमत: ईरा वितुमदंति | कुतः उपपन्तेः । ख हि ware: ृष्टिस्थितिषं हारान्‌ विचिचरान्‌ विदधदेशका- खविज्ञेषाभिञ्चलात्‌ कमिणां कमीानृखूपं फलं सम्पाद यतौत्यु- पपश्यते कमंएस्वनुकणएविनाथिनः कालान्तरभावि फलं भव- Maas, रभावात्‌ भावानुत्पन्तेः) स्यादेतत्‌ कमं वि- Ww सखकाख एव खानरूपं फलं जनयित्वा व्रिगश्यति, तत्फलं कालान्तरितं कतो मोचयत इति। तदपि म परिग्रध्यति, प्राक्‌ WRIA Beara: | यत्कालं हि यत्सुखं दुःखं वात्मना भुज्यते aaa लाके फललं प्रसिद्धं म हासम्ब- gua yaw दुःखस्य वा फललं प्रतियन्ति afar: Sag नारकीं, यामिच्रं ayaa, wearer जन्मम्टतिप्रवाहः संसारः RTC: GHA यस्य APACHE | खच TATA: फलरेतुत्- aa: संश्रयमाह | किमिति । wa पूवंपच्ते फलदातुरीखरस्य तत्मद- बाखस्यासिद्धलच्या सिः सिडधान्ते afafatcfa कफलभेदः। cara. निविग्रेषत्वमुपजो् पलदाद्रत्वमपौखरस्य नास्ति, इति ganda. नात्‌ सङ्कुतिः। यद्यपि सवेगतत्ववत्‌ कलद्‌ादटत्वं wWawiceqrai सिध्यति तथापि कमश रव फलद्‌ाद्रत्वमिति शङगनिरासनोक्तलष्या- यंनिवाहकवाच्या्ंनियंयायमस्याधिकरणस्यारम्भ र्ति मत्वा सि. ङान्तं तावदाह । aa तावदिति खगादिकंविशि्दिशकालकमोा- भिश्वदाटरकं कमेफलत्वात्‌ सेवाफलवत्‌ श्ुपपत्तिः। Takara कमं तावत्‌ afaa तत्‌ fa खनाशात्‌ फलं जनयति उत कलं उत्पा नश्यति खाहेखिदपुवोात्‌ फलसिद्धिः, नाद्य सयाद । अभा- वादिति | दितीयं शङ्गते। स्यादिति | कमंनाशच्णमारभ्याननियक्घ- खगेद्धखादिसक््े मानं ate स्ति दूषवति। तदपो्यादिना। टतीयं 5P 2 ८ 9 रन्रप्रभाभासिते। [अभ्द।पा.्श] याच्यत क्मकायारप्वात्‌ फलमृत्पद्यत दति, तदपि गेा- पपद्यते, WHATS काष्टजा$समस् चेतनेन प्रवतितख wena: | तद्‌ स्तिले एव प्रमाशाभावात्‌। wart: प्रमाणमिति चेत्‌, न, रखरसिद्धेरथापत्तिख्मात्‌॥ FATS ॥ Be ॥ न कवखमपपन्तेरेवेरं Wadd कर्ययामः किं तचिं खतवादपौश्चरमेव BAG मन्याम तया fe अ्तिर्भवति सवा एष AAW श्रा्माक्लादोा वसुदानः श्व्येवंनातो- War ti धे जेमिनिरत एव ॥ Be ॥ जेभिनिखवाचाया ध्म फलस्य दातारं मन्यते। अत एवं देताः श्तेरुपपन्तेख्च श्रूयते तावदयमथः “खग॑कामेा यजतः शङ्कते। wife) aya किं खतन््रमेव wWearara प्रवतंते चेतमा- धिष्छितं वा, माद्य इलाह | acuta | बित्मैये व्वटृटडटागभिश्रजीवस्या- धिष्ाटलायोमास्‌ डं्ररस्याधिष्ाटत्वलिद्धिरिति भावः। परोएवादेना- पूवे नाखि rare) तदस्तित्व ति । च्जिकवागादेः अतखगा- दिहतुत्वानुपपच्या wreygafafafcfa sa, कसंभिंखराधितादी- ऋअराद्व wifaa: फलस्द्धिरि त्यथः केदलतकदडापवं न सिष्यतीति UIT 4 ‘Hal खग्रेऽनश्नयवान्‌' इत्यचेदादताभिः ष्य LW रमगीयचरयाःः इत्यादिशतिश्ुतिभिस्पु वेसिडिचखे्ताभिरीगखस्स्यापि wear खी- कायमिग्याङ | अतत्वाश्ेति सवकारः अद्रमासमन्तात्‌ प्राखिभ्योा ददातीशख्न्नादः | वसुदाना खता धनदाता, कमदा{पुवस्यवा जडत्वे नापकरयमाजरतवात्‌ Say at ण्व फलकदातेति fear दशितः ड्दानीं पू वंपच्चयति | घमेनिषि । विधिञुति्विष्छयेः। वख fes- [अ०।पा.श्‌] WFCAQATATS | Ket इत्येवमादिषु वाक्येषु, aay विधिश्रतेविषयभावापगमाद्यागः खमगस्यात्पादक दति मम्यते, अन्वया. दममुष्टाटका याग श्राप्येत तजास्ापदेभरतेयथ्यं स्यात्‌ । नन्वनकणविनाभ्रिनः eae: फलं नोपपद्यत इति परित्यक्राऽयं वकः, मेष Tre: 1 तिप्रामाश्यात्‌। भ्रुतिखेत्‌ प्रमाणं यथाऽवं कर्म॑फखसम्बन्धः qa उपपद्यते तथा कल्पयितव्यः, न way faust कमं fanaa कालान्तरितं फलं दातु शाति, wa: कर्मणे TSA काचिदुन्तराक्खा फलस वा यूवोक्खा पूवे गामास्ति दति awa उपपद्यते चायमथेः उक्रेन प्रकारेण, Lary फलं ददाति cara, श्रविदिजरख् कारणस विचिचवकाया- दुपपततरवेषम्यनेधुषछप्रसङ्गात्‌ तदनुषागवैवथ्ापन्ञेख, AGTZ- मादेव wafafa ॥ पूव तु वाद्‌्रायणे देतुव्यपदेश्‌ ॥ ४९ ॥ वादरायख्स्वाचायः पुवोक्तमेवेश्वरं फलरेतुं मन्यते केव- चस्य Femara यागो विषवयलहद्धावावगमादयागः खगसाघनममिति मम्यते । यागस्येटसाधनत्वाभावे प्रेरणानुपपत्तेरिव्यथेः। खपृरव॑दासा wae: पलमुपपद्यत Kea सिडान्तं दूषयति। डंशखरस्तिति। eau: किं marta: we ददाति aaa वा, खाद्य याह | अविचिकस्ये्यादिना | दितीये संवेटनसंस्कारमाचात्‌ कटादो वेट गवत कमापूवाद्‌व फलर्दडिः किमीशखसर्णति भावः खच वय वदामः चन्दनकगटकादिदृष्टसम्पच्येव सखादिसम्भवे छतं घमाधरममाभ्यामिकि खतिनलात्‌ तदपेश्चायां इंखरेग किमपराडं। खतः इखरानपत्तात्‌ Hawg कमेः फलमित्ययुक्तमिति । खिडधान्तयति | पवन्त्विति | eta कर्मणः स्वतः खड्चयोगात्‌ sek रल प्रभाभासिते। [अ०र।पा०२] लात्‌ कमणेाऽपुवाद्वा कंवलात्‌ फलमित्ययं wee अब्देन व्याव- Wa | क मापेच्ताद पुवेपेक्तादा यथास्ह aura ईशरात्फल- मिति सिद्धान्तः कुतः, FABIA । धमाघमयारपिडि कारयिटलेनेश्वरोा ₹तूर्व्यपदिश्छते फलस्य च दादलवेन “एष दयेव साध कमंकारयतितं यमेभ्यो Sa उन्निनीषतेएष एवासाधु कमं कारयति तं यमधो निनोषते' दति, सयते चायमथ भगवद्गौतासु- “ar drat यां तनुं भकः श्रद्धवाऽचितुमिच्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यदं॥ स तया श्रद्धया युक्रस्तस्याराधनमोशते | लभतेच ततः कामाम्‌ मयेव विहितान्‌ हितान्‌" ॥ दति । सववेद म्तेषु चेश्वरदेतका एव ख्षटया व्यपदि वन्ते! तरेव चेश्वरस् GARGS यत्‌ खकमानुरूपाः प्रजाः जति, fa- चिजकायामु पपत्यादयोा$पि दोषाः शतप्रयन्नापेचलादीञ्चरस्य न प्रसज्यन्ते | द्तिश्रोमच्छारीरकमोमांखाभयेश्रो्रङ्रभगवत्यादरशतेा ealararae दितोयःपादः॥°॥ सवादिदृङन्तान्‌सारिश्चुतेबंलीयल्लात्‌ सवंवेदान्तेव्वीखरस्य जगबे- तुत्वश्रुतेखेखराधिषण्ितात्‌ कमयो नगदन्तःपातिफलसिह्धरिति समु- Sara A ति सीमत्यरमडहंसप्रसिव्राजकाचायं आीगोाविन्दामन्दभगवत्पाद- छता शासेर्क्दयादयायां माष्यरनप्रभावां टतोवस्याध्यायस्य feata: पादः॥* | ॐ परमात्मने AA | गि 00 सवेवेदान्तप्र्यं चाद नाद्यविशेषात्‌। १॥ व्याख्यातं विज्ञेयस्य ब्रह्मण स्तत्वमिद्‌ानीन्त॒ प्रतिवेदान्तं विज्ञानानि भिद्यन्ते न वेति विचायेते। नमु fade ag पूवीपरादिभेदरदितं एकमेकरसं सेन्धवघनवद वधारितं, ततर कुतो विज्ञानभेदाभेदचिन्तावतारः। न fe कर्मबड़तवत्‌ ज्द्मणे बडत्वमपि वेदा केषु प्रतिपिपादयिषितमिति शक्यं ay, ब्रह्मण एकलात्‌ एकरूपता ¦ म WHEW ब्रह्मण्छनेकरूपाणि ॐ fanfaarara नमः | ara च्वान्तनाशाय चिलेाकखामिनं ac | fan विघ्नविष्वस्े प्रणमामि मडमडङः। ब्रद्मखरूपं निधायं तदन्नानसाधनापासनाखरूपमाडह | सर्व॑वे- दान्तप्रत्ययं चादनाद्यविष्ेवादिति | पादसङ्तिमाडह | य्ाखातमिति। पवपादे तज्वंपदाथविवकः छतः EW तत्फलवाव्छायन्षानमानन्दादयः प्रधानस्येति खूचेयापनसरक्तापेस्ितपदतदाचयायापसंदहारेख निधा्यत इति फलफलिभावः सङ्कतिः | सगणवाक्धाथविद्याचिन्ता तु तदि- mat चित्तेकाग्यृदासा निगुगच्नानसाधनल्वात्‌ क्रियत डति मन्तं सम्मति निगणच्यानं भदाभेदविचारविषयेत्वेनाक्तमिति मन्वान ar. faufa । afafa | वेद्यभेदविद्याभेदचिन्ता स्यात्‌ ब्रह्मणस्त वेद्यस्य- wra न चिन्तावसर डधयथैः। ब्रह्मच्छेऽपि घमभदाचिन्ताडत्यत ATE ररूपत्वादेति | निधंमत्वादित्यथंः। रखकरूपे;पि ब्रह्मण्यनकप्रकषारस- ८९8 र लप्रभाभासिते। [अ०३।पा०द] विज्ञानानि सम्भवन्ति, न शन्यथार्थाऽन्ययाज्ञानमित्यथान्तं भवति । यदि yatafas ब्रह्मणि बहनि विज्ञानानि वेदा- न्तान्तरेषु प्रतिपिपादयिषितानि तेषामेकमम्नान्तं भान्तानीत- राणीत्यना्ासप्रशङ्गा वेदान्तेषु, तस्मात्‌ न तावत्‌ प्रतिवेदान्तं ब्रह्वाविज्ञानभेद BIS शक्यते, नाप्यस्य BMeargfarar- टभेद उच्यते, ब्रह्मविन्ञानस्याचादनालचणत्वात्‌। श्रविधि- अधारि वस्तुपर्यवसायिभित्रद्मवाण्येन्रद्यविन्चानं अन्यत दत्य वो चदाचार्यंः “तन्तु समन्वयात्‌" [वे०्च०९। पा०९। gos) waa amufaat भेराभेदविक्रामारभत इति, तद्‌- “al सगणब्रह्मविषया प्राणादिविषया चेयं विज्चान- म्भवामेदणशङ्कग इत्यत खाद । न चेव्यादिमा। Geos ल्ानभेदश्रङ्का- मपपन्तिमुक्ता चादनाद्यभेदाजक्लानाभेद डति सिधान्ताऽप्ययुक्त इ- are | नाप्यस्येति | खव पादारुम्भमाल्तिप्य समाधत्ते | तदुचत इवि। सगणविद्याखेव भेदाभेदचिन्ता fred निगंणविद्यायां aa सिडध- fafa वाद्ा्थरू्पगयापसंहारुमावं यसे वाक्वायंनियेयायेति ara: यच्वाभिप्राड zw ्राण्डिल्यवेश्रानगरादिविद्या नियभिन्रा इति (ना माण्ब्दादिभेदात्‌' Kae वच्यते | खच तु मियोभिन्राखताः किं प्रति्रार्खं भिद्यन्ते ग वेति मामादिमेदाश्चादनाविग्रेवा् सं्रयः। weve विद्याभेदादरणानपसंहारः सिद्धान्ते त्वमेदादुपसं हार इति फलभेदः qaae शाखान्तराधिकरणपुवंपश्चद्धनच्रं नामरूपघमविशेषपु नरक्ति- निन्दागद्िसमासिवचनप्ायश्िन्तान्याथेदश्ननात शाखान्तरे Was: स्यादिति | aster Waa नामादयोा विद्याभेदाथंमिहाखन्ते wie ब्यातिरस्येष eifacaa सश्खदच्िरेन wa gates yaar. fatiarmarea ayectqaraqafafuang व्यातिरितिपदस्य कामीन्तरनामत्व सम्भवे व्योतिरोमलक्षकत्वायोगाट्‌ wacafasary = [woxutea | णा इरब्रहमदवभव्ये। Tee भेराभेदचिन्तेव्यरोषः 1 wa fe कर्म॑वदुपासनानां भेदाभेदा खम्मवतः, कमेवदेव चापासनानि दष्टफलान्यद्षटफलानि waa क्रममक्रिफलामि च कानिचित्‌ सम्यग्श्नानोत्पय- न्तिदारेण। daar चिन्ता सम्भवति किं प्रतिवेदान्तं विज्ञा- mig Wiad भेति। ay पृवैपच्ेतवस्ता वदु पन्य्छन्ते, नाखस्तावद्धेद प्रतिप्तिरेत॒लं प्रसिद्धं व्योतिरादिषु, रस्ति चाज वेदान्तान्तरविदितेषु विज्ञानेषु अन्यदन्यन्नाम तेत्तिरो- व्योतिखामात्‌ कमान्तरं विशिङ्दच्तिगाज्रं विधीयत इति ara: कम- मेदकत्वमक्घं । व्यातिरादिथिव्यादिषदेनाध्वयंवं हेचमिति dur. भेदात्‌ व्यातिष्धामात्‌ कर्मभेदो UTE: | तप्तं Bie दघ्ना कठिनमा- fam, तच द्रवं जलरूपं वाजिनमिति मेदः, "त्ते पयसि दध्यानयति खा aatariren वाजिभ्यो वाजिनम्‌ cast tata ofan afsarenafafa: वाजिभ्य इति, वेखदेवानवादादित्यव Jaze, चानिचायागे वाजिनाख्यगयणविधिः वाजिभ्य इति, वेखंदवानवा- दादिव्या्नद्याभिच्ां प्र्पसजममोक्तविश्ेदवानां वाजिभ्य डत्धन्‌- वादायामादुत्प्तिशिामिच्तावर्द्धे कमि वाजिद्र्यस्यानाकाङ्कि वस्य विध्ययोागाडानजिर्वताके वाजिनयागः कमान्तरमिति xaz- वताखरूपमेदात्‌ कर्मभेदः सिडान्तितः | ्ादिपदात्‌ Ge cas पयः, इति उव्थभेदात्‌ यागभेदो are, रखवमिहापि पश्चाभिषडभनि- रूपभेदात्‌ विद्यामेदो वाजिच्छन्दोगयेः तथा रेतोन्यना वा UTE: कन्दोग्ये तत्सहिता वाजिनामिति प्राणविद्यामेदः, कारीरिवाक्छा- ध्ययने ते्तिरीयकारयं Wal भाजनं WAAR नान्येषां, खरन्यध्ययने केवाच्विदुपाध्यायायैमुदकादरणं घमा नान्येषां, अखमेधाध्ययनेऽध्या- सानयनं केषाद्विदोेव नान्येषां, नच aaa कारीयोदीनि कमाखि चमविशेषमपन्न्ते aaa चति युक्तं, खता धमविश्षाच्छाखा- नरे maa ङ्ितसूयाजापि मुणकाध्ययने कषाब्विरेव शिरस्य- 9 ९ ‘og रल प्रभाभासिते) [rea iat oR | यकं वाजसमेथकं काथुमकं Alas शाखायनकमिल्येवमादि, तथा रूपभेदोऽपि क्मभेदस्य प्रतिपादकः प्रसिद्धः वेश्च zussfan वाजिभ्यो वाजिनम्‌" दृत्येवमादिषु, अस्ति चाच रूपभेदः, तद्यया कंचिच्छाखिनः varfafayrat षष्टमपरम- प्रिमाममन्ति, अपरे पनः Tea पठन्ति, तथा प्राणसंवादा- दिषु कंचिदूनान्‌ वागादौीनामनन्ति कविद्धिकान्‌, तया धमंविेषेऽपि कमंमेदस्य प्रतिपादक श्राश्रद्धितः काया- कुारपाच्रधारणरूपं व्रतं नान्येषामिति विद्याभेदः स्यात्‌, पनरुक्तिर- wre: | .समिधो यजति ततृनपातं यजति, इति areas प्रया- जानां मेद उक्तस्तथा शाखान्तरेऽभ्यासादिद्याभेदः, आादिपदाज्िन्दा- दि यहः, ‘ata: wiaced a वदन्ति परोादयाव्जङृति ये$मिराचम? इत्यन दि तामस्य यदुदिते खय प्रातजुडयात्‌ यथातिथये प्रद्रताय Waa हरन्ति arta aa’ श्त्यदितश्ामस्य च नि- न्दा्युतेभेदः, रखकस्यनोदितेऽनदिते वान्‌षानायोगात्‌ , तथोादितान्‌- दितदह्ामातिक्रमलछतप्रायज्िन्तादप्यःस्रहा्रभेदः शङ्ितः, र्ते निन्दा- प्रायञ्ित्ते वेदान्तविद्याप्ुन विद्येते इति नादाङ्ियेते, यथा सवंशा- खाविहितस्य कमणा चातु कतुं वाऽग्क्तभदस्तया सववेदान्ताध्यय- नच्चानाद्यशक्ते्तत्त देदान्तविद्याभेदः स्यात्‌, तथा शाखामां सवोासा- मेकरूपा समाप्िनेच्यते किन्तु कस्याचित्‌ कचित्‌ wife समाभिरतः समात्तिवचनभेदात्‌ प्रतिश्ाखं wave: wigs, तया कस्यचिदेदा- न्तस्योङ्गर सा वाढ्ये Safe: कस्यचिदन्यबेति विद्यामेदः, खन्धार्थद णंन मथचेवादस्सद्धदात्‌ कमेभेदवद्िद्याभेद श्ति पवंपत्तसथोक्ता Caar दशितास्ते केचित्‌ सिडान्ते पवपत्ते atime इति तथाशब्या- न्तराभ्याससष्कयागणप्रकियामामधेयानि कमभेदकानि, aa नामधेयं गणे रूपमभ्यासखेति चयं यास्यातं, यजेदध्यात्‌ ज ङयादिति प्रति. शब्दभेदेन धात््थमेदात्‌ तदवच््छित्रभावनास्यकममेद उक्तस्तथाऽत [ख ०३।पा ०₹ | प्ाङ््रब्र द्य द चभाय्ये | ं शरूयते कचिन्तयारेव विभागेन प्िरैरप्रियेखपायमं कचिन्तभयमपि erates तद्यत्राभयं श्रुयते तत्र तावत्‌ म किञ्चिदक्रव्यमल्ि यत्राणुपा- यनमेव शरूयते म हानं तत्रा्यंदेव हानं सन्निपतत्यन्येरात्मी- यये: सुरृतदुष्कृतयेारुपयमानयोरावश्कलात्‌ A_IAT | मभ Scenes ने Ga) Wasa स्जायुक्तानि जीण्योमाणि यक्ता निमा मवति तथाहमपि पापं विषुव शतात्मा निमेलोङतचित्तः सन्‌ यथा साख्य रूखन््र राङमृखात्‌ प्रमृद्य स्पष्टो भवति तथा शयीरं yer Mal देहाभिमानाग्भुक्तः THAT कूटं ब्रह्मात्मकं लोकं अभि प्र्क्ेन सम्मवामोबयः | यथा नद्यः समुद्रं प्राप्य नामरूपे व्यजन्ति तथा वि- इानिन्बयः| face खडः, साम्यं wa, तस्य wae विदुषः, दायं धनं, तत्तेन विद्याबजेन ॒ह्तदुव्कृते जती ्येः। उपायनं ग्रइयं तस्य वः गपु बंकलात्‌, अदक्तयोम्रंइशायागात्यागोऽचादायाति | वचर तु gee Tayatatfad | [ ख०१।पा०३] यच तु हानमेव श्रूयते म पायनं तजापायनं सज्निपतेदान वेति विखिकित्सायामश्रवणात्‌ श्रसज्िपातः विद्याम्तरगे चरला ख श्राखान्तरोयस्य श्रवणस्य । श्रपि चात्मकढरकं Gare Hawes परकर्टकं BIBT तयारसत्यावश्यकभावे कथं हानेनापा- धनमाकिणित, तस्ादसक्जिपाता ₹हानावृपायन खेत्यस्यां war पठति हानाविति। ‘erat त्ेतस्छां कवलायामपि खरय- माणायामुपायनं सन्निपतितुमरति तच्छेषलात्‌, ₹दानशब्द- TAT ुपायनशब्दः समधिगतः कषौतकिरशखे | तषमादन्यज् कंवल रानशब्दश्रवणेऽप्युपायनानुटृत्तिः । यदुक्रमञ्रवणात्‌ fa- द्यान्तरगेचरत्वादनावश्यकलाचासन्िपात दति। तदुच्यते, भवेदेषा व्यवस्त्ाक्रियद्नुष्टेयं किञ्चिदन्यच yaaa fanaa, न fay ₹हानमुपायनं वाऽमष्टेयलेम सङ्कीर्यते, ` विद्यास्तत्यथे त्याग VA YA AT ङानापायमयेोः सङहभावस्यावश्यकत्वानावष्यन्र- त्वार्भ्यां संग्रयमाहइ। aa fafa, खव पुवप्रच् खतिप्रकधासिडि सिद्धान्ते afafafifa wa, यद्यपि खायवड्श्चव्यानिगरविद्याचवोाः कमहाममेव Be नोापायनं तयापि कौषोतभजिश्चता wywaqany- विद्यायामपायनं शतमच्रापसन्तव्यमिद्याशद्यु विद्याभेदात्रापसंहार इत्या । बिद्यान्तरति | faq वया मन्वकमखामनावश्यकत्वाडिद्या- खमप्संहार उक्तः तथा ucagrera विनापि हानसम्भवनेपादा- नस्यावश्यकत्वाब्र प्राप्तिरस्ति टदख्न्तसङ्गग्ा प्राप्ते सिडधान्तयति। इना faa | उपायनश्ब्दस्य शवत्वात्‌ 'हानशब्दे नापे्ितत्वारिति SUG | खश्ररोमटटङ्ान्तेन विधूतयाः पुण्यपापयोः परच्रावद्यान- ayaa wage वाद्यमिति ara: | विद्यमद्‌ गुणन्‌पसंहार इति यवसख्याऽनृषानविषया न लतिविषयद्याह| तदुच्यते डति, मन्यते [अ०३।पा ०९] WIYTAUT AAT | ९०९ त्वनयोः सद्गीतनं इत्यं महाभागा विश्या angraaize fa- दुषः सुरतदुष्कुते संसारकारण्डते विधूयते, ते we खुडह- द्िषलु fafawa दति। wad «afer agit दाना- नन्तरभावितलेनापायनस् क्चिच्छ्रुतलाद्‌न्य्रापि हानश्रता- वपायनानुृन्तिं मन्यते स्हतिप्रकषलाभाय। प्रसिद्धा चाथे- वादान्तरापे्ता श्रथ॑वादान्तरप्रटृत्तिः 'एकविंशा वा दताऽषा- afeay इ्येवमादिषु। कथं दीङेकविंश्ताऽऽदित्यखाभिधो- येत श्रनपेच्यमाणेऽ्थवादा न्तरे “AITW मासाः पञ्चतवस्तय इमे खाका असावादित्य एकविंशः" एत्येतस्मिम्‌। तया ‘Pagar भवतः ae ee, GAME Kae: | wr अतहाना्चंवादेनापि afafaxrd कि- मर्थ॑मुपायनवाद araqyad ase स्तु तिप्रकरषेलभायेति। aad. वादस्य विधिना सम्बन्धः प्रसिद्धा नार्थ॑वादान्तरगे्यत are | प्रसिडा ofa) इता भूषेकादिग्धथः। हदेमन्तशिशिरयोरेक्छात्‌ waa: | वश्चस्य परषरूपकल््यमया सद्धियत्वाय चिद्भा भवत rae बकच. mea, तच चिद्ुभमण्डन्दामाचत्वात्‌ कथयमिस्रियत्वकल्यमेत्याकाङ्खायां aad संबाद्यत इत्ययः | नन्वमूतयेः YOUTH: उपादानस्या- सम्भवादनुपसं हार इतत are | विद्यस्तत्यथाच्चेति | विदत्रिष्योरेव वयोः फलं परे प्राप्नवन्ति विद्यासामथ्यादिब्वपयन्तिपदोनाच्यत xa- चेः नग्वन्यनिखकमणे रन्यच्च पफलसच्चारः कथं । नम्‌ वचनबलादिति चेत्‌, न, फलमु पयन्तीति aa: । न च यथा पृचरेतखाङख्य प्रषु फलं aurata बां, यस्य फलमद्दिश्य यत्‌ कम विहितं aw न wafafe न्यायेन पितणां टण्यद्शेन कतकमणा यधिक्षस्णफलत्वेपि विदुषः क- म॑कालेऽनटि्श्यधिकरड्फलायेोगात्‌ | किच्च विदुषो Sword कर्मश ara यावव्णीवं विदत्‌ सेषक्षस्य तद्ेषिण वा फलं स्यादित्यत खड | मातौवाभिनिेष्टयमिति। विडत्सेवादेषाभ्यां विदबिरपुखपापे qa 6 2 Zo रल्नप्रभाभा सिते | [अम०्द।पा०श) afaara इत्येवमादिषु वारेव्वपि ‘tie वे चिषुभम्‌ द्ये वमाद्य्यवादा श्रापेचा दृष्यते faurgadarwrerarea- वादस UATE Beaten अरन्येरभ्यपेयेते दति गात- वाभिनिवेष्टबय । उपायनद्लब्दगेषलादिति च ब्रब्दशब्दं समु- रयन्‌ Savas रदागावुपाचनानु ठन्ति खचयति, मुशा- पसंहारविवसशायां शुपायनायरतेव शहानावनु दत्तं ब्रूयात्‌ + ABA गण्ापसंहारविचार प्रश्न स्ठत्युपसंहारप्रकारद्ज्रना- थेमिदं Wa कुजा च्छम्द्‌ःष्ठलयुपगानवदिन्युपमेपादानं । तथ्य- च्चा arefant "कुचा वानस्यत्याःख तामा aa’ cafelana कुश्ानामविश्ेषेण वनस्पतियोनिलश्रवणे wearafsat शरद्‌- Tat सेवकदेषिखाजा रेते जातयाः wea: Ste: | उपायमगमिति षरि द्ारस्य सणभत्वादनषोाडइ cad: | उपायनादः खतित्वे fagary, खप्रायनति। उपायनतिवत्ताया उपायनस्यवाषसंदारः सूचकषाया ब्रुयादतः wey बद्न्‌ स्त॒ति सूचयति cau: | विद्याविचारात्मकपाद afafawice at सङ्तिरित are, तस्मादिति, शाखान्तर fava: श्ाखान्तरेऽपियाद्च व्यच टद्ान्माड। Rf | कुशा खषा Ta CUAAMATST: WTA AAA, VI HU ययं qaqa: बम WAWMLHT वनस्पतिः AMATI W A LAVA GFT AT Wg ay cuata यजमानप्रा्थना | ws ता इति Sitanfaeweicad इति mane WIM कुशाग्ब्ट्स्य aia मन्तखं दभेविषयस्य न स्त्रीत्वं, Wet कृश्मिद्यनुशालनात्‌ | SCT MMW | यथा चेति । न चाच्रटाजि हन्दांसि खाद राण्न्यानि carta वेषां कवचिच्छन्दा- fuwaa रम्बजाविदेषप्रात्ता पेद्धिवाव्ादिश्रेघग्रह cau) रूतिं facatfa | यथेति | तिरा षाडणशिगि यदस्याद्भत Gia कदवि इन्दे मादी गामाकाङ्काबामुदयसमयाविष्े Ge षाडद्नः साचनमि- [ख०१.पा०३] शङ्गसत्रह्मङ्नभाव्ये | ९० mur. कुशाः इति विजञेववचमारैदुम्बयेः gar waar | यथा च वचिहेवासुरष्डन्दसामविञ्जेषेण ेावोापर्थप्रसङ्धे "देव च्छन्दसि पुवाणि' दति पेश्ा्राचात्‌ प्रलीयते। चथा च पाड- श्च कषाञ्चित्‌ arerfatqarat “समयाध्युषिते ae द्व्या्ाभिभ्रुतेः कालविगेप्रतीतिः | यथैव चाविशेषेणापमानं केचित्‌ समामनन्ति विशेषेण भावविना addy gurfzy शरत्थन्तरगतविश्ेषान्वयः एवं हानावप्ठुपायनागय Ta | शरत्यन्तरषटतं fe विशेषं भ्रुत्यन्रेऽगभ्युप गच्छतः सवचेव विक- च्यःस्थात्‌ ख Wala: सत्यां aa) Aza दारशलचण्यां श्रपि न, नाचंथतेः कालविश्ेवयहइ cau) ऋवचाऽधीवत cater | उप- जानं fanaa, यथयेवि। “ऋत्विज उपमायन्तिः इद्विशेषश्रते नाध्वयख्यगायतिः इवि अन्धन्तरादध्वयभित्रा ऋतिज ङउपम्रायश्ति Kay: | नन कुशादिबाक्वानामपि किमिति तिशेषन्रचन्तरेक- बाय्छताऽभ्यपगम्यते तच्रादइ | खनन्तरर छतं हीति। सामाग्विश्ेवयारे. कवाक्छरूपायां गता eal वाक्यभेदः wat माध्वयरिति निषेधा- देविष्यिषश्चतखाध्वयुरपमयति Wad सवच fame न युक्तः ब्रीहि यबस्छगन्धा विकल्पे च्ाभित cad:| बिकल्पस्यान्यायत्वमददोाष- दुष्टत्वात्‌ वथा हि बदिव्रीहिवाक्ममाश्नीयते तदा यववाच्द्येष्टप्रा- meat, खनिद्धप्रामाणयखोकारः कदाचित्‌ वववाक्छाश्रवगोऽस- BUA, खीकतप्रामाग्णताम खे ेकस्सिन्‌ यवबाक्छे चत्वा. रा शेषा wate, रवं प्रीश्िवाश्छेऽपि त्वाया दोषाः श्ति, णवं दुष्टषिश्स्यपरिष्काराय सिद्रशाखाश्रवोस्पि रकवाक्छता जमिनि- सम्मते खाह | तदुक्तमिति | व्थातिशटामप्रकर्ओे 'दौीचिता म sata’ डति अतं 'यावच्जोवमनिरजं asa दति चान्यत्र रतं, aa यदि न दोचिववाश्छं रामप्रतिषेथकं स्यात्‌ तदा कत्व्थैत्वात्‌ निषेधाऽग-. 6 2 €०8 रन्नप्रभाभासिते। [अर्रपारद्‌) a वाक्यञरेवलादितरपयदासः ara प्रतिषेधे विकर्षः ख्यात्‌ ्ति। अयवेताखेव विधूगनश्चतिब्येतेनेव खजेरोतचिम्तयि- तव्यं fanaa विधुगनवचनेन gang व्कतयोहागमभिधो- यते किं वाऽथाम्नरमिति। aaa प्रापयितव्यं न हानं fay- गनममभिधोयते, धूञ्‌ कम्पन दूति सरणात्‌, देाधुयन्ते घ्वजा- याणीति च वायुना चाद्धमागेषु wads WaT ATT | ARIES विधूनममभिघोयते। चालनन्त्‌ Baas HAA: afgeta फलप्र(तिबन्धमादिल्येवं प्रापय्य प्रतिवक्रव्यं, हा- Sa, यावष्लोवविधिना हमे वानुषेय इति विकल्पः स्यात्‌, स चा- mara: | अपि तु यावच्नोववाक्छं प्रति न दीच्ितवाश्धस्य शेषत्वात्रकारः इतरपयुदसाथकः स्यादोच्ितान्यलक्कः स्यात्‌ म हामप्रतिधेधकः, वस्माददीच्छितोा यावष्नीवं ज॒ङयादिव्येकवःक्यतति न दीच्तिताधिक्र- असिडान्तखधचःचः। अच भगवत्पादेः खमेव पठितं, fase पर्युदा- सांधिकर्णसिडान्तदखचरं अपितु वाक्छरेषस्यान्याय्यचाद्दिकल्यविघधाम- anew स्यात्‌, इति fed) खचायेतः पटितमिन्यक्ठं तचिन्यं, खचा- यंस्त यश्चमचे ये यजामहे इति प्रयाक्षव्यभिति wa, नामूयाजेषुये युजा मड र.ता्पि खतं, तज नकारस्य मिषेधकत्वेऽप्यतिरा क षाड इवाग्रवयाटिवानुयाजेत्रु यश्वलत्वाविश्ेषात्‌ wana निषेधात्‌ न प्रयोक्तश्मिति fang: स्यात्‌, तस्मात्‌ Wwe ये यजामडविधे- रेव मानयाजव'च^कद्‌ शः स्यात्‌, wacraewm fates: स्वा- दिति may) तथा चानूयाजसभित्ेतु यागेषु ये यजाम इति प्रया- व्यमिव्धेकावाकातति बदकान्तरम.इ। यवा इति, पुवच fay. मनकमेदानि{र्ति faxaane उपायन।प्संदहार उक्षः खथ aq साध्यत इति भदः | उभय Tae संश्यमाहइ | fafafa | वरिधूगगर fe पख्दयमब्ररोनादिषु ee पूवंखभावात्‌ चुतिरन्यव. [अश।पा०१] शाङ्करब्रहमदच्भाय्ये। € ०१५ mada विधूननशरब्देाऽनुवतिंतु मदति पायनग्रब्दशेषलात्‌, न fe परपरिग्रद्डतयोरप्रदोण्याः सुक्तदुष्कुतयाः परै पायनं सम्भवति | BUNT परकोययोः सुर्तदुष्कतयोः परोरुपायनं arg सम्भावयते तथापि तव्छङ्ोतमात्‌ तावत्‌ तदानुगुण्छेन हानमेव विधूननं नामेति निर्णेतुं शक्यते। क्चिदपि चेदं विधूननसन्निधावृपायनं श्रूयमाणं कुशाच्छन्दः- सत्युपगा नवद्धिधूनमत्या सवं ्ाणपेच्छमाणं ada निणं- यकारणं सम्पाद्यते मच West waaay सुतदुष्कत- संक्रान्तिखेति तच संक्रान्तिरूपङानिलच्तणीया किञ्चाद्यतिरिति सं- प्रयायेः। as विधूननण्रब्दस्य कल्पनं मृख्याथै इति तावत्सर्वं सम्मतं । यच्वामृतेयेः पुखपापयोनं सम्भवति awa: खमभावः फलदाटरवश्रक्तिस्ततश्चालनं विद्यया प्रतिबन्धात्‌ ofa: सा शच्तणोया न हानिरमृतेयार न्यव संकरा्यये गादन्यसापेचतत्वाचेति Taare: | सिडान्तयति । हानावेवेति | यदि चुतिमाचं weal तदापयन्ति इव्- afad श्यात्‌ । न च यच धुनेतेरुपायनशन्दसा्निध्यं तच हानि- aga न केव लधनोतेद्ा नि खान्य विदुषः Samer तुल्यकर्मसंक्रा- न्तिरिति नासम्भव दति ard, केवलधुनेतेरपि रुख्याचासम्भवेना- waa लच्छतया बद्धिश्यदहानिलच्णाया ख्व युक्तत्वादिति ara: | डपा- यनस्यामुखथत्वान्न कापि हामिशेच्तावो जत्वमिति शङ्ित्वा पुखपा- परयोः फलतः खोकारात्मकमुप्ायनं हानिं विनानुपपत्रं सघछ्लत्तण- faatanfafa परिहस्ति । canara | auras खतं शैदुम्बर- त्वादिकं guufefaaraa तथेदमुपायनं विभूननस्य हामत्वनिखाय- afaare | इचिदपीति। विधूननं मुख्यं किमिति area care | म चेति । तथापि waa wed इवाशु मुख्सम्बन्धादि्याइ | श्चेति । aqui: सम्बन्धसच्ठगावीजस्पा खडा स्कं पदः fafeufa | wa cafe | विधूयेति पद caret waded न दादा €०९ रनप्रभाभालिवे। (segura) tae सम्भवति अद्रव्यलात्‌। wre रोमाणि विधृण्वागः त्यजन्‌ रजः सदेव तेन रामण्छपि जीणानि ज्रातयति। ‘wre द्व रोमाणि विधूय पापम्‌" इति च ब्राह्मणं | अनेका्यवान्य्‌ पगमाख urgat न acafatre: | तद्‌कमिति व्याख्यातं ॥ साम्पराये ततव्याभावात्‌ तथा न्ये ॥ २७ ॥ देवयानेन पथा wees ब्रह्माभिप्रखितस्य awfa Gaa- शुष्कुतवियोमं केषोतकिगः पयङ्विश्चायामामनन्ति ख एतं देवयानं पन्धाममापद्या्निलाकमागच्छति' Tara “ख श्रा- गच्छति विरजां मदं at मनसेवाद्येति तत्‌ qaaz- wa विधनुते' इति। तत्‌ किं चथा शृतं व्यध्वन्येव fa- यागवच्गं प्रतिषपन्तष्यं ्राराखिदादावेव देहादपसप्णे' tia विचारणफार्यां afaararera यथाज्रुतप्रतिपन्तिप्रसक्ा vata साम्पराये" इति सान्पराये गमन एव देहादपष्पष ददं विद्याखामथ्यात्‌ सुरृतदुष्कतहानं भवति दृति प्रतिजानोते। a ज्तिकेऽपि इानलन्लकमित्य्थः। यदा errarendtare न च yy कम्यन इति चातुपाठटविरोभसतस्येपखश्च बत्वा येत्वादि खाद | अनेकति। श्राखान्तरमुपायनं विधुनगस्य इानत्वनिचखायकमिदच् जेमिनिदधवं सदुह्मिवि ewig व्यास्यातमिव्धेः | ct विधूनगखय ₹हानि- व्वसिद्धेः केवशानाबुपायगापसंहार इति सिडम्‌। SUITS | न्ये ध्वनि aa Tae विधूनगस्य इाबलमुपनी कख Ue नदीतर ानन्तयतेर न इव रोमागि caret देइव्वामात्‌ प्राञ्नाजल्वशुतेखखच संद्र यमाह | तत्किमिति। ब्रद्यणेाकमागमभ्ये विर [ख ०द।पा०१) प्ाङ्कर बरद्यदचभाय्ये। ९०७ We व्याचष्टे, ततथाभावादिति। a डि विदुषः सम्परोलस् fawat Wa प्रेखताऽष्रालें सुरठतदुष्कृतार्भ्यां किचित्‌ प्राप्त- ग्वमस्ति यदथ कतिचित्‌ च्णानखोषो ते करूयेयातां, faurfa- wgaeara तु विद्याखामर्येन तयाः चयः, ख च यदैव वि- ाफलाभिमुखो तदेव ufaqatfa तस्मात्‌ प्रागेव waa सरूतदुष्क तक्चयः पञ्चात्‌ प्यते तया weishy wifes: ता- fea: शाखखायनिनख प्रागवस्यायामेव उुकतदुष्कृतद्ानि- माममन्ति श्रश्वद्व रोमाणि विधूय पापम्‌" एति ‘ae पुल्ला- दावमपयण्ति खुद ः ayer far: aroma इति a छन्दत उभयाविरेधात्‌ ॥ RE ॥ यदि च देदादपडप्तस्छ देवयानेम पथा प्रखितद्धाद्धंपये सुङृतदुष्क्‌ तयो ऽभ्युपगम्येत ततः पतिते दे डे यमनियमवि्या- आस्यगदौमल्येति ‘aq gangega बिधुनुतः' इत्च तदिति सव॑ना- aaa तेमेत्धथयतया सत्रिहितनदीतर्यस्य कमहानिद्ेतुत्वोक्तरधंपयथे wage इति पुवेपच्चः। ax विद्यायाः कमच्तयहेतुत्वासिदडिः पुर्वं wa, festa afefsfcfa मला fearaafa | खान्पराय डति। मस्यात्‌ wifey: | सम्परेतस्य म्रतस्य afer waa पला- ALAS TA AATAVT ATA ATT We Kay | wawarfs- द्याया मध्ये aweanmary, निद्याविशद्धेति | adtacarancar- oe बध्यः अथयेविराधादि्याह | aarfela | तदिति सवंनान्नापि yeafadaraa xfa ara: 5 faq ग्टतस् exat बयाकामं विद्यानणानागपदन्तदभमयोर्विं छाकमंत्तषमेः खता हेतुफलभावो विखध्यते । किच्च सति gee देते gon रतप्रभाभासिते। [ख०द।पा०१] WAAR खहतदुष्कतक्षयरेताः परषप्रयत सवेच्छाताऽनषा- नान्‌ पपन्तेरनु पपन्तिरेव तद्धेतुकस्य युरतदुष्व त्षयस्छ स्मात्‌, तस्मात्‌ TAA साधकावस्थायां इन्दताऽनुष्टानं AW स्यात्‌, तत्पूवकञ्च सुरतदुष्कृतहानभिति द्रष्टं, एवं निमिन्तने- मित्तिकयोङ्पपत्तिसाण्डिशाव्यायनिश्रत्यो ख apfafcfa ॥ गतेरथव्त्वमुभयथाऽन्यथा दि ATE ॥ ve ॥ चित्‌ पुण्यपापहानसन्निधो देवयानः पन्थाः भूयते कचित्‌ म। तज awa: fa हानावविश्नेषेणेव देवयानः पन्थाः सन्निपतेत्‌ उत विभागेन छचित्‌ सज्िपतेत्‌ कचिन्नेति, यथा ता- वद्धानावविशरेषेणेवापायनानुटृन्तिरक्षा एवं दे वयानाभुटन्ति- रपिभवितुमरंतोत्यस्छां प्राप्तावाचच्छरे | गतेः देवयानस्य पणो- stad उभययाविभागेन भवितुमर्दति, कविदर्यवती गतिः क्त चिक्नेति मा विषेण, अनन्यथा विश्रेषेणेवेतस्याङ्गता वङ्गोक्रि- यमाणार्यां विरोधः स्थात्‌ ‘award विधूय निरञ्जनः परमं न का्यविलम्ब इति न्यायापेतताग्थादिग्रुतिविरोधस्तव स्यादस्मत्‌- ua त्वविरोध caw) न्दत xia) तस्मात्‌ कमेहानस्य विद्या- फलत्वात्‌ केवसषानावु पायनोापसं हारो fraraa इति सिडं। गतेरयंवकतवं | कचित्‌ सगगविद्यायां ara: अयते निर्गबविद्यायां न अयते | त्र दानसन्निधो मार्गस्य खुतत्वादनपेच्ितत्वाश्च संश- यद टन्तसंगग्ा पृवंपक्छमाह | यथा तावदिति। उपायनवत्‌ माग- स्यापि बचित्‌ तत्वात्‌ सवथोापसंहार इत्यः as fanafe- दोऽपि ARI मागापेत्ता पु वपे, सिडान्ते ल्नपे्तेति we | देशा- [rou satoR | WIFCHAO AA | & ०९ साम्यमुपैति इत्यस्रां wat रेणान्तरप्रापणो गतिर्विरष्येत, कथं fe भिरच्नाऽगन्ता surat गच्छेत्‌ गन्तव्यं च परमं साम्ये न देज्ान्तरप्राष्यायन्तमित्यानयक्यमेवाज् गतेर्मन्या- az il “Co NO उपपन्नस्तल्लक्षणाथापलमेाकवत्‌ ।। Be I उपपन्नखायम्‌भयथाभावः कचिदर्थवतो गतिः कचिन्नेति, तष्चकफायापलसेः। गतेः कारण्डता we: पर्यद्धविद्यादिषु खगुणेपूपासनेषुपलग्यते, तज fe पयङ्कारोारणं Gage त्र- Wa we संवदनं विशिष्टगन्धादिप्रार्भिखेव्येवमादि बङदेशा- न्तर प्रा्यायत्तं फलं श्रूयते, तज्राथेवती गतिः म तु waves तश्चणा्यापलयिरस्ति। न द्याद्मेकल्दर्भिंनामाक्तकामाना- fata दग्धार्षक्तेश्वीजानामारभभोगकमाश्यत्तपणव्यतिरे- केणापेचितव्यं किञ्चिदस्ति तचानर्थिंका गतिः, लाकवच्ेष विभागे इष्टयः, AUT SH ग्रामप्राप्री देश्ाम्तरप्रापणः पन्था श्रपेच्छते मारोग्यप्राप्तावेवमिदहापोति। waad विभागं षतु- ऽध्याये निपणतर मृपपादयियामः॥ दिव्यवहितवस्तप्राी मार्गस्यापेच्तेतिन्यायानग्टहीतश्रुतिविरोाधात्‌ ना- पसंहार डति सिडान्तः। निरन्ननाऽसङ्ः, साम्यं ब्रह्य ॥ ननु afe सगृगविद्यायामपि मागा au इव्त ae । उपपन्न इति। साम[वलं्चयं कारगं यस्यार्थस्य स तक्तच्तणाथः। 6 ^ ere रन्नप्रभाभासिते। [Weg Arg | श्ननियमः सवेारामविरेाधः शब्दानृमानाभ्यां ॥ २९ ॥ सगणासु विद्यासु गतिरथवती न निगृणायां परमात्म- विद्यायामिल्युक्ं। खगुणाखपि विद्यासु कासुचिद्धतिः श्रयते "यया पर्य॑द््‌ विद्यायां पञ्चाभ्िविद्यायामुपकाश्रलविद्यायां दर्‌ रविद्यार्याः इति नान्यासु ‘aur aufaurat ्राण्डिल्यवि- grat सोडश्कलविद्यायां चेश्वानरविद्या्यां' दति, aa awa: किं याद्वेषा गतिः श्रुयते area नियम्येताताजियमेन सर्वाभिरवंजा तोयकाभिविद्याभिः सम्बध्येतेति। किं तावत्‌ प्राप्न faaa बुत्पत्तिचिषटेदपास्तिभावनान्वयितया anges ग - येविंणिरतयोपाख्यरूपभेदादुपासमामेदः । यथा छचचामरादि- गुडभेदेन रालोापाल्तिभेदः यथावाऽऽमिच्वावालिमयुबभेदेन याग. [अ ०द।पा ०९] प्रादरज्रह्मदधजभाय्ये | ९९५ गणात्‌ गुादयोाऽपि areas भेर हेतवे याजयिता | गन्‌ वेदेत्थादिषु श्रब्दभेद एवावगम्यते न यजति दव्यादिवदयं- भेदः सर्वेषामेवेषां मनाटत्ययैलामेदादर्यान्तरासम्भवाख तत्कथं भ्रष्दभेदात्‌ विद्याभेद इति। मेष दाषः, मनाट्च्य्थला- भेटेऽणनुबन्धमेदात्‌ विद्याभेद पपन्तेः | एकस्याऽपि दीश्वरसा- wee प्रति प्रकरणं व्याृत्ता गणाः faa तथेकखाऽपि प्राणस्य AT तत्रापास्यस्याभेदेऽ्यन्यादूक्‌ गणाऽन्यजेपाषिव- तयेाऽन्याङूक्‌ गुणखान्यजेत्येवमम्‌बन्धभेदात्‌ fats सति वि्चाभेदा विज्ञायते। न चाजेके विद्याविधिरितरे गणवि- धय इति wel ay, विनिगममदेतवभावात्‌ stare प्रति भरकरणं गणानां प्राप्रविश्चानुवादेन गृणविधानानुपपन्नेः। म चास्मिन्‌ परे समानाः सनः सत्यकामलादयो गृणा अस- च्चा वयितव्याः । प्रतिप्रकरणं चेददडमेनेदमपारितव्यमि- दद्धामेन चेदमिति नेराकाह्यावगमात्‌ नेकवाक्यतापत्तिः। म श्वा व्रश्वानरविद्यायामिव समस्तत्तादनाऽपरास्ति agar मेदस्तदत्‌, तथा प्रतिविद्यं फलं संयोागमेदादहरशाखडिव्यादिसमा- wage इति समाधत्ते । नेव दोष xatfeat यदुक्तं श्चुति- मानात्वं गणान्तरविष्यथंमिति त्ने्ाह । न चाचेक इति। fay प्राप्तविद्यान्‌ बादेनाप्राप्तामेकगुयविधाने GMAT: स्यादिद्याह। ने कत्वाचवेति । किच्च विद्येकयपच्त गुणानां पुमरक्तिटेयान च wafer. Mata ब्रद्यैक्यादेव afes:, विद्यानानाल्पत्ते तु गुखानामप्राप्नः सा vane | न चासन्‌ पच्डति। पफलमेद्ाचदनेकाभावात्‌ * वेद्यभदे इति Hel édd Camrartae | [अ०३।पा०३] परतिप्रकरलवर्मीर्यत्रच्रवोपासनानि येक्रवाक्धतां चयः। Fee कत्वभिमिखे च fadae ade farge परति्ाचमाने ममस्त- मशो परबंहारोाऽज्रक्यः प्रतिक्लायेत, तस्मात्‌ सुष्टच्यते, AAW ष्टादिभेरारिति। fea चेतखिन्नधिकरपे सर्ववेदा न्तप्रच्यय- मिच्यारि द्रष्टव्यम्‌ ॥ विकल्याऽविशिष्टफलत्वात्‌ ॥ ५& ॥ स्थिते faurag faved, किमासामिक्छया समखया विक. श्म वा स्यादथवा faa एष जिधमेनेति, तच feaara तावत्‌ दि्याभेदस्य न सृख्द्यनियमे किञ्चित्‌ कारक्र) ननु भिन्नाज्ामप्यिराजदशपुणंमाखाबौनां उमृषयनिथमे दृ म्- Wi नेव देषः, frearafafe तच कारणं, नेवं विघ्नानां aifea जित्यताश्रुतिर स्ति, aan ग तमृचद्यनिदमः, नापि सवैगुगथ्यानस्याणक्यलाच्च विद्या गाने्याह। प्रतिप्रकरगश्चेत्यादिना। दहरध्यातुः सवेषु लेकेषु कामचारा भवति वेख्ानस्थ्याता सवंवान्न- भक्ती्ादिफलभेद rau, ननु विद्यानानात्वे fas पखाद्‌दरा- दिविद्या प्रतिवेद्एन्तमेकाऽनेका वेति चिन्तोचिता तत्कवयमादो सा छृतेत्यत ww) fea चेति । विद्यानानात्वाधिकस्यं पादादावेव सङ्गतं खच पासङ्किकमिति भावः। विकल्पः | विानां खरूपमु कानु रानपकासोऽच्र निरूप्यत इदयुप- जोव्यत्वसङ्तिमाहइ | fea डति विद्याख्िविधाः अषहग्रास्तटस्ा च्पङ्ाशिताखेति । तचाङप्रहविद्याघ्ु यथयाकाम्यविकल्पयेविंद्यानाना- त्वसाम्यात्‌ संश्यमाह | किमिति । पुवंपच्ते यथेच्छमनद्ानमित्यनि- यमः सिद्धान्ते विकल्पेनानृष्ानमिति नियम डति फलमेदः। तचानि- Rie WITTAGTAATS | eqe क्किख्पनियमः faurmafuace faygratrafatura | पारिशेष्यात्‌ ्यायाकाम्यमापद्यते। | wafafegawararat fant ग्बा्ः;तथ्ा fe‘aaraa: WIENTT: क Wy A AY सत्यकामः VEU TCHIMmMgqwaacrarayzfan- ला Sat नेष राषः, ख्मानफलेष्वपि खगादिशाघनेषु कमसु यायाकाम्यदभ्ंनात्‌। ABTA यायाकाम्यप्राप्नावृखते faa एवाखां ufaqaefa न समृच्यः। कात्‌ अ्रविभिष्ट- फलत्वात्‌, अविशिष्टं qrat फलमृपास्यविषयखाडा त्‌करण- मेकम दापालनेन शाखात्ङते उपाख्विषये tars डि- MIA | रपि Wsayy एव सा्वात्‌करणस्, समृखय- ua चित्त विद्धेपरेतुल्ात्‌। साच्तातकरखसाध्यञ्च विद्याफलं cuaf श्रुतयः “यस्य स्यादद्धा न विचिकित्सति" इति ‘Sal Wal देवानणेति' TAHARI: | Wary "सदा तद्धाव- भाविताः दत्येवमाद्याः। aaiefafagaerat विद्यानामन्य- यमं साधयति | तच्च स्ितल्वादिग्यादिना। र्कपुरोडाशफलत्वाद्यया ्रीष्डियवयेोर्विकस्पस्तया विकल्पनियम carat विद्यानां न्यायः, तुल्य- फलत्वात्‌ म च पैलभूयस्वा(येनः कान्यकमसमुशचयोऽपि es डति वार्यं, श्वर सात्तात्कवारात्‌ परं पलमंदेप्यासामडयरहापास्तीनां सात्तात्‌- कारात्मक फलस्य तुख्यत्वात्‌, तस्य चेकपधारछतत्मे अन्यस्याः कंत्यभावा- विन्तविच्तपकतया तदविदाहछतत्वाचैतिं सिडान्तमाव्यार्चः। सातु स्तर सचत aie) स्तालीर साध्यश्चेति । यस्थ पुंसः, eat ईश्वरोाऽश्मिति सात्तात्कारः स्यादिचिंकित्वा च नास्ति अश्मी- रा न वेति तस्येवेश्वरप्रातिरिवयर्थः। stata भावनया cad + अथाकामति ao | 6H 2 ९९८ रलप्रभाभासिते। [अण्।पा्श] तमामादाय तत्परः श्यात्‌ यावदुपास्छविषथसाचात्करणेन *"तत्फलभ्रात्चिरिति ॥ काम्यास्तु यथाकामं समुचियेर न्न वा पूवदेत्व भावात्‌ ॥ ६० ॥ “भ्रविभिष्टफललात्‌' दत्यस्य प्रत्युदाहरणं, ATE पनः काम्यासु faury ‘a य एतमेव वायुं fant ag वेदन cute रोदिति सया माम wees wagner गतं तच्ास्य †काम- attr भवति' दति चेवमाद्याखु क्रियावद्दृषटेनात्मनात्मौयं तन्तत्‌ फलं षाधयन्तीषु साक्तात्‌करणापेचा नास्ति ता यया- कामं समुशोयेरन्न वा Tawa पुवरेवभावात्‌, पूवंस्या- विशिष्टफललत्वात्‌ आदित्यस्य विकल्यदेतारभावात्‌ ॥ APY यथाश्रयभावः 11 ६९ ॥ aay उदङ्गोथादिषु ये आभिताः प्र्ययाः वेदचय- विदिताः किंते समुज्रीयेरन्‌ fa वा यथाकामं ufcfa AMT देहपातेत्तरकालं देवत्वं wats इति शु्न्तराथेः। अष्ंग्रहाणामन्‌ानप्रकारमपसंहरति। तस््ादिति। MIMS | तटसूापारयाऽच विष्यस्ास्र किं विकल्प उत curate 'च्छनुानमिति qdaq संश्ये स््ध॒पालित्वाविशेषादहय्रवदिकख्य इति प्राप्नावयवाथं सिद्धान्तयति । afafacia: सयः कञिदेतं वायुमेवाङ्कत्वेन कल्पितानां दिशां वत्सं वेदोपात्ते मासो पुच्रमरखनिमित्त सादनं रोदिति लभते नित्यमेव जोवतपुच्रा भवती््ंः। qa: दृष्टान्ते साच्चात्कारदारत्वमुपाधिरिति भावः॥ सम्प्यक्ावबड्धापास्तीनाममु रागक्रमं TH TAT wala | Wy इति। * तफल प्राप्तमिति बधे । † यथा कामचार Kft ae I - [च्च °द।पा०१] WIECH SAAS | ége संजये यथा्यभाव इत्याह यथेषामाश्रयाः सोाजादयः SYA HIM प्रत्यया अपि, आञ्रयतन््लात्‌ प्रत्ययानां ॥ शिष्टेश्च ॥ ६९॥ यथा चाश्रयाः साजादयस्तिषु वेदेषु भिन्ते एवमा- faar श्रपि भ्रव्ययाः नोापदेशङृताऽपि कथिदिशेषोऽङ्गनां तद्‌ाञ्चयाणाश्च प्रत्ययानामिल्यथंः॥ समादारात्‌ ॥ ६३ ॥ न्हादरषदनाद्ैवाऽपि श्दुरद्गोतममुसमादरति' दति च प्रण- वोद्गोथेकलविश्चागमाहाक्यादुद्गाता खकर्मण्युत्पन्नं चतं राजात्‌ कर्मणः प्रतिसमादधाति इति say वेदान्तरोदितस प्रत्य अङ्काशितत्वात्‌ सफलत्वाश्च संश्यमाङ | किमिति। वथा ware तदाखिताङ्ानां समुचिद्यानुषाननियमस्तयाङ्ानुष्ामे तदाथितेपा- सतीनां afaaa इति खायः ममु तच्चिधोरस्डामियम इव्चाङ्ा- शिवानां गादोषनवदनङ्कत्वमु क्तं तत्‌ कयमनङ्कामामङ्कत्वसमु चयं WH- तेत्घश्यते। खङ्न्यनुापयम्‌ प्रयोगविधियेद्युपासनानि मामृष्टापयेत्‌ afte तेषां तदाशितत्वं थेमिति मन्वानस्य शङ्केति भावः ॥ तिं गदोशनस्यापि aqua स्यादित चाह fuse! fufe: शासनं विधानमिति यावत्‌। विदहितत्वाविशेषात्‌ समृ्येा- ` $ वदि थः | मादोाहमस्य तु नामृाननियमः, चमसश्ाने fafea- त्वात्‌ afaaa चमसविधिवेय्यात्‌, उपासनानांतु न कस्य चिदङ्सख श्यामे विहि तत्वमिति समुश्चयनियमेन forage इति भावः। सम्चये fey, समाहारादिति। "ऋग्बेदिमां यः waa: स साम- बेदिमामुद्रीयः'इतिष्छान्दोग्ये प्रगवोद्रीययेरक्यध्यानविधिरस्ति, तस्य * auxiufafa de | €७* दनप्रभा मासिते। [अरश।पा०। यस्य वेदान्तरोादितपदा्यैषम्बन्धमामान्यात्‌ सववेरारितप्रल्य- यापर्डहारं इचयतोति खिक्रदश्ननम्‌॥ गुणसाधारण्यश्ुतेश i ६४ ॥ विद्यागणच्च विद्याश्रयं सकमेङद्कारं वेदत्रयसाधारणं sraufa, तेनेयं जयीबिध्ा aaa शज्रामित्याश्राक्यत्येमितिं ्सत्यामिल्युद्भायति' इति। ततखाअयसाभारण्यादाजितसा- धारण्छमिति खिङ्गदशंगमेव । wa वा गणएसाधारणश्यश्रते- सेति। यदीमे कर्मगणा उद्गोयादयः खव सवप्रयोगसाधारणा गस्य स्यात्‌ ततस्तदाश्रयाणणं प्रत्ययानां सहभावः, ते ARI- यादयः सवङ्गग्रादिणा प्रयोगवचनेन wa खवंप्रयोगसाधा- TU: AAR, ततख्याश्च यसहभावात्‌ प्रत्ययसहभावद्ति॥ फलायवादोदाढषदगादिव्यादिमं रातुःजसनस्थलवादिना राट षदन- WA WAT MMA, SHIA खरादिप्रमादात्‌ बरटमष्यद्रोयं सम्यक्‌ BAA राढृशणसनादमसमाहर्येव निदाघं करोत्येव किल, ऋस्य- मानप्रणवेन खीणद्रोचस्येक्छष्यानबलादित्यथः। aa: किं सजाद्। इति gafafa । रामकेदस््ादरोचयध्यानस्य चमकेदोक्तपरयबसम्बन्धो या EB: स ङ्वाक्कानां सवेवेदान्तविह्ितिापाख्िसमु्चये fay waved. पदाथंस्यापाशोनाख्च वेदान्रोाह्णत्वसादट Teo TFA AR. wife समानत्वादिव्थेः॥ ऊकारस्य यसय साघारख्यादति क्दाकितिध्यागानां aeafear- wera waa इति feqracary । गुखेति । तेनोङ्गगरेब, tessa कमं vada xa: | खअग्वयमुेनेात्तमेवायथं ग्यतिरेकतऽपि खाच | wy वेति [अ ०३।पा ०३] णाह ब्रहादङ्जभाष्ये | ९०१ न वा तद्यदभावाश्रुतेः॥ ६५ ॥ म वेति पक्तव्यावतंनम्‌। न यथाश्रयभाव च्रा्िताना- सपामां भवितुमदंति। कुतः, तक्दभावाश्रुतेः। aut fe faacifafeararaygrat सोाजादोनां aura: श्रुयते श्रवा ग्टडोला चमसं वान्नोयस्ताचमुपाकरोतिस्त॒तमनुशंसतिप्रस्तातः सामगाय तरेत्‌ यज, इत्यादिना, नैवमुपाखनानां सहभाव- अतिरस्ति। मनु प्रयोगवचन *एवासां सहभावं प्रापयति | नेति ब्रमः, पुरुषायलादु पानानां, प्रयोगवचनो हिक्रतवयानामुङ्गो- थादौोनां सहभावं प्रापयति, उङ्गोधाद्यपासमानि तु क्रलङ्ा- ्रया्छपि गोर दनादिवत्‌ परूषाथानीत्यवेा चाम शएथग्ध्यप्रति- बन्धः फलम्‌ दूत्य ज [वेर्खुचांशः ६।६।४९]। अयमेव चापदेशा- अयो विेषाऽङ्ानां तदालम्बनानां चोापासमानां यदेकषां क्रतव थंमेकषां परुषा यत्वमिति | परञ्च लिङ्गद्यमकारणएमुपासनसद- भावस्य श्रतिन्यायाभावात्‌ ' ग च प्रतिप्रयोगमाश्रयकाद्छ्याप- ंदाराद्‌ाितानामपि aura विश्चातुं शक्यते, अतत्‌प्रयुक्तला- फलेष्छाया नियमादुपास्मनियम wane, ayaa समृष्यनि- यमे मानाभावादिति सिद्धाम्तयति। नवेति। प्रयोगविधिः खलु साङ्प्रधानानद्टाननियामकः न त्वनङ्ानां संग्राहक इत्याह नेति qa डइति। विमतापास्तयः wat न समुचि्यानुरेया भिन्रषलत्वाद्रादो- waafefa ara: श्ट्खिद्यक्तं निरस्यति । अयमवेति। समाहा रादरणसाघारश्यश्रतश्वेव्यक्तं {लङ्दयमपि मानान्तराप्राप्तस्य waar न खयं साधकं अथेवादख्यतवादिव्याहइ। परखखेति। गण्साधास्णाय > वेषां दूति Ste ९७२ रनप्रभाभासिते। [ख.दे।पाण्१) दुपाखनानां, ्राश्रयतन्त्राष्छपि हपाखमानि काममाञ्रयाभावें माण्डवक्न लाञ्रयसदभावे सहभावनियममरंन्ति तत्बहभावा- श्रुतेरेव | तस्मात्‌ यथाकाममेवेोपाखनान्यनुष्टोयेरन्‌ ॥ दशना ॥ ६९ ॥ दशयति च श्रतिरसदभावं प्रत्ययानां “एवंविद्ध वै ब्रह्मा यजनं यजमानं सवख ऋलिजेाऽभिर क्ति! इति | सर्व॑प्रद्ययापसंशारे fe ‘ad स्वंविदः' दति म विज्ञानवता ब्रह्मणा परिपा्यतल- भितरेषां awiaia । त्नात्‌ यथाकाममृपासनानां समख्ये विकश्पा वेति uo ॥ दति ओमच्छारीरकमीर्मांसाभाये ओमच्डङड्रभगवत्पा- LHal ठतोचस्याध्यायस्य तीयः पादः ॥ #॥ खचस्य डितीयां aret दूषयति। म चेति । तत्‌प्रयुक्तत्वाभावे तदा- श्ितत्वं कथमित्यत aw) खाशथ्रयेति। इदमेव तेषां ्षङ्ाशितल्वं यदङ्गाभावे aaa न त्वङ्कव्ापकत्वमिति। faq विदुषां ब्रह्मणेषाग्टत्विजां पाल्यत्ववचमाच्र सर्वापास्तोनां सष्प्रयोग उत्था | दश्रंनाचवेति। ऋग्वेदादिविहिताङ्लापे श्चा- हतिष्ामप्रायज्ित्तादि विन्लानवक््वमे वं विक्तवं ब्रह्म इत्यर्यः डति ओमत्पर्महसपरित्राजकाचायं ओगोाविन्दामन्दभगवत्पाद- क्ते श्रारीरकव्याख्यायां भाव्यस्न्नप्रभायां टतीयाध्यावस्य sata: पादः pet ॐ UTATHA A: | कङ्क पुरुषाथाऽनः शब्दादिति वाद्‌ रायणः ॥ ९॥ अरयेदानोनैपनिषदमात्मन्नानं किमधिकारिदारेख कर्म ष्येवानुप्रविश्ति ्रादाखित्‌ खतन्मेव परषार्थसाधनं भवति इति मोमांसमागः सिद्धान्तेनेव तावदुपक्रमते पुरुषाथाऽतः' दति। अतः अस्मात्‌ वेदान्तविरितादात्मज्ञानात्‌ Gana च्ादश्रपस्तकेऽयं टठतीयाध्यायस्यान्तिमः पादोाऽस्तरप्रभाभासिता वतते, कवलटीक्ापस्तकन्तरेऽप्येतदटशा ata, सतरामेतत्पादविशदी करबाथमामन्द्गर्कलितटीकव पर्शिहीोता वतस्थानगिवेशिताच। -———-0-079,00-—— oN ॐ सरखन्य aa: | कामाकसङ्किविदयाक्िप्रसङ्ात्‌ AQUA कमोङ्कत्वमाश्द्य परि- इरति । पुरुषां इति | परापसब्रह्मविद्यानां गुापसंदारोक्या परिमाङ्मवधाय्ये तासां कमे नपेत्ताडमेव पुङषार्यसाधनत्वमवसर- प्रापो निरूप्यते, तज कमा नपेच्तायाममुषां का मामेतिकरतंयता, नहि तां विना कारण्तेत्याशद्ा GWG: अवादयः शमादय fag त्यश्यपयोागिन्यं गतिकतव्यता निरूप्यन्ते, acura, अथेति | पलसेदाभेदो विना न विद्याभेद्रभेदोा,नवचता विना गशपसंहारा- नपसंहारो, तेन प्रागेव विद्यानां पमर्थंरेतुत्वे faa प्रयममेपनिषदः graraiaatana वादि विप्रतिपत्या waaay | खापनिषद्मिति। शमेन चात्मना नविेघखेन शस््नखतिसङ्तिरुच्यते, fax wow खतन््मेवेदः फलवदिति साध्नादवष्यायपाद्‌सङ्कतिः। Tas समु चय पच्च सिड्धिः, सडान्ते केवलस्य Way क वल्यस्य साधनतेति मत्वा पुवपच्मये दश्यन्‌ खादा सिडान्तमाश | सिडान्तेनति । खकरा 6.1 ९९9 रलनप्रभाभासिते | [ष *३।पा०४] परषार्थः सिध्यतीति बादरायण आवार्या मन्यते, कुत एत- amma, शब्दादि त्याह । aut fe (तरति भाकमात्मवित्‌ सख्या ह वे तत्परं ब्रह्म वेद wea भवति ब्रह्मविदाभ्नाति परं आचार्यवान्‌ पुरूषो वेद तस्य तावदेव चिरं यावन्न विमेा- WES सन्यत्य इति "य श्रात्माऽपदतपाभ्मा' TAIN घ सर्वाञ लाकामाभ्नाति सवांख कामान्‌ यस्तमात्मानमन्‌विद्च विजा- नाति रत्या वा अररे द्रष्टव्यः इति Bane "एतावदरे खत्वम्टतलव' दत्येवंजातीयका अ्रतिविद्यायाः केवलायाः पर्‌ षायंरेतुलं रावयति । Wars परः प्रत्यवतिष्ठते॥ शेषत्वात्‌ पुरुषाथेवाद्‌ यथान्येष्विति जमिनिः ॥ I Rear: कर्मशेषलात्‌ तदिक्ञानमपि Weire- खादिवत्‌ विषयद्वारेण कर्भसम्बन्ध्यवेत्य तस्तस्मिश्नवगतप्रया अमे fant याजयति सअस्ादिति। तच प्रमाणं एच्छति | कुत ela | खचावयवेगात्तरमाद | wafearefa । sara fazarfa | तथा Wenfeat |) aqaaquaat खातन्येय पुमयंडेतुतेति aq afeqat afaate । य mafa, निर्म णविषयं वाक्धान्तरमादह। ष्धात्मेति । swafag विद्याफलयोः साध्यसाघनत्वं न भातीत्ाशच्ं तरारेकपरषसम्बन्धसामथादेव तद्धीरसित्याणश्येनाष | केकलायाडइति। पवेपक्तमवतारयति | येति | सिद्धान्ताक्चनन्तरमात्मच्चामे विषये फलखतिमधिकन्र मीमांसश्खादयतीत्ययः॥ पुरषाथयवाद इव्यचायंग्रइगं aaa, तेन परषाचवादोाऽच- बाद्‌ इति रव्यं | AMM कमङ्कटदारा प्रयोगविधिना देय [Weniqres | इह रब्रह्मदजरभाव्य| ९७५ र्मन्ञाने या फलश्रतिः साऽ्थवाद इति जमिनिराचायौः मन्यते। यथान्येषु द्रव्यसंस्कारकमंसु “यस्य पणमयी we- भवति मस पापं Sra प्रणति यदङ्ग चच्तरव भ्रादव्यस्य SE यत्‌ प्रयाजानुयाजा ईच्यन्ते वमे वा एतत्‌ यजस्य frat कम॑ यजमानखछ wena’ दव्येवंजातोयका फलश्रति- रर्थवादखदत्‌ | कथं पगरद्यानारभ्याधोतस्यात्मश्चानख्छ प्रक- रण्ादोमामन्यतमेमापि हेतुना विना Rayan भ्राशद्भुते। कटदारोण तदिश्लानस्य वाक्यात्‌ क्रतु सम्बन्धः इति रेत्‌, न, वाक्यविनियेगानपपन्तेः। श्रव्यभिचारिणा fe कनिन्‌ दारे- णानारभ्याघधीतामामपि वाक्यनिमिन्तः क्रतुसम्नन्भाऽवकस्पते मादोयमानकमाङ्कचाश्रय्रास्त्रसि डत्वात्‌ यजमानसंस्कारान्ननादि. वदिति मत्वा शेषत्वादिव्येतद्याचष्टे। कटटत्वेरनेति | तश्वश्लानं प्रयागवि- धिनाऽऽदेयं साध्यफलक्तिभरून्यत्वे सति कमङ्ाश्रयणत्‌ wader दिवदिति प्रयामः खतन्नफलस्य कथं प्राद्धणदिवत्‌ BATRA पुरुषाथेवाद इत्यम्यार्थमाष् | इत इति | बवेदाथजिन्नासायां ष्वनिययायं संग्रयादिप्रतिभासे। wa fra दश्ंनोयः, गुरणा च तञ्चिरासेन तक्वमाविष्कस्णोयमि.त र्िच(र दश्रेयितु ममि. awa न प्रतिप्ततया श्यस्य तदयोगात्‌ | फलश्चतेरथ॑वादत्वे खचितं cured ras | aula) wana यजमानस्यान्ननगादि. Sere प्रयाजादिकम च क्रमेय weydierw! aware | खाच फलश्ुतिनं फलपरा फरवत्रत्वथैत्वात्‌ पगंतादेः Wenger. Hares: aware Tifa परण्मयोत्वाधिकषरखे समर्थितं, तचात्म- wast पलश्तिरथवाद खव स्यादिव्याह। तददिति। विनियो- जकमानाभावात्‌ खात्धियोऽनङ्त्वात्‌ तच परश्तिना्वाद इति wya | कयमिति। प्रकरबादिना कत्दसम्बन्धेऽपि wert पर्व॑ 612 ees रन्नप्रभाभासिते। [ष्पा ००] uqaTy: सिध्यतीति वादराचण sree मन्यते, कुत एत- दवगम्यते, शब्दादित्थाह। aut fe (तरति श्राकमाक्मवित्‌ सया वे तत्पर ब्रह्य वेद awa भवति ब्रहमविदाभ्नाति परं आचार्यवान्‌ परुषा वेद्‌ तस्य तावदेव fet यावन्न विमे- we sa सम्पद्य र्ति य श्रात्माऽपहतपाप्माः THIN "घ सर्वाञ लाकामाप्नाति wig कामाम्‌ यस्तमात्मानमन्‌विद्च विजा- नाति ्रात्मा वा अरे द्रष्टव्यः इति चोपक्रम्य “एतावदरे खत्वन्टतत्वं' इत्येवंजातीयका श्रतिविद्यायाः केवलायाः पुर्‌- घायंरेतुलरं श्रावयति। अ्रथाजपरः प्रव्यवतिष्ठते॥ शेषत्वात्‌ पुरुषाथेवादा यथान्येष्विति जमिनिः ॥ २॥ Rear, कर्मशेवतलात्‌ तदिज्ञानमपि wWfeiire- शादिवत्‌ विषयद्दारेण कर्मसम्बन्ध्यवेत्य तस्त स्िल्लवगतप्रयोअमे Ufaat याजयति खस्मादिति। तच प्रमाणं एष्छति । कुत ela | खचावयवेनान्तरमाह | waifearefa | vata fazarfa | तथा Weft) सगुणव्रह्मच्चानस्यापि qage पुमयंडेतुतेति ay afewat तिमा | a श्चात्मेति | निर्मुखविषयं वाक्यान्तरमाह | श्ात्मेति । उक्तश्चतिषु विद्याफलयोः साध्यसाधनत्वं न भातीनाश्ं सयारेकपुरषसम्बन्धसामथ्यादेव तद्धोसिव्याश्येनादह। केकलायाडति। पृवपच्मवतारयति। येति | सिडान्ताक्यनन्तरमात्सन्षाने fare फलख्तिमधिदब मीमांसकखादयतीत्य्थंः। पुरषाथवाद इव्यत्रार्थयहगं aaa, तेन पुरषाचवादोऽचे- बाद इति RSS| AMM कमाङ्कषटदासा प्रयोगविधिना देय [Souigres | WITCAUAAATS | < ७४. शराक्मन्नाने या फलश्रतिः खाऽर्थवाद दति जेमिनिराचा्या मन्यते। यथान्येषु TUATHA, “यस्य पणमयी जष्ट- भवति मस पापं Bra ura aT wta भराटव्यख SE यत्‌ प्रयाजामुयाजा इज्यन्ते वमे वा एतत्‌ यज्ञद क्रियरे कमं यजमानखछ भादव्याभिग्रत्ये' दव्येवंजातोचका फलश्रुति- रर्थवादखदत्‌ | कथं पगरब्यानारभ्याधोतख्यात्मन्चानस्य प्रक- रणादीगामन्यतमेमापि देतुना विना कतुप्रवेश्र श्राश्रड्युते। कटदारेण तदिश्ञामस्य वाक्यात्‌ क्रतु सम्बन्धः इति चेत्‌, न, वाक्यविभियेागानुपपत्तेः | श्रव्यभिचारिणा fe कनकित्‌ टारे- णानारभ्याघोतानामपि वाक्यनिमित्तः करतुसम्बन्धाऽवकश्यते मादोयमानकम्ाङ्कवाश्रयशश्ास््रसि इत्वात्‌ यजमानसंच्कारान्नमादि. वदिति मला ग्ेघल्वादि्येतद्याचष्टे। aeaala | तज्चच्चानं प्रयोगवि- धिनाऽऽदेयं साध्यफलाक्तिम्रून्यतवे सति कमाङ्ाश्रयणात्‌ प्रकंमयीत्वा- दिबदिति gaia: | waar कथं प्राद्लणादिवत कमाङ्तेव्याशद्क परषायेवाद इ्यम्याथैमादह | इत्यत इति | वेदायजिक्नासायां तज्चनिगेयाथें संशयादिप्रतिभासे wid faa दशंनोयः, गुरणा च तच्चिरासेन तक्चमाविष्कवस्णोयमि,.त faziwit anfag जमिनिः aya न प्रतिपच्ततया शियस्य तदयोगात्‌ | फलश्तेर्थंवादत्व afad curd व्याचष्टे। aula) पण्मयोद्र्े यजमानस्यान्ननादि- Sere प्रयाजादिकषमंस् च क्रमेख पलखतीराह। awarfear ; साच्च फलब्रुतिनं फलपररा फलवतक्रल्त्वात्‌ WATS: फलश्नेषत्वा- यागादतः aware श्वेति पण्मयोलाधिकरखे समितं, तथात्- चचानेऽपि फलश्चृतिरथेवाद xz स्यादिग्याहइ। तदिति । विनियो. कमा नामावात्‌ खात्मधियोाऽनङ्त्वात्‌ तच्च फलश्चतिनोर्थवाद्‌ इति शङ्कते कथमिति प्रकरबदिना कत्वसम्बन्धेऽपि नद्रदारा पवै- 6 1 ४ ९७६ रन्नप्रभाभासिते। (Sogiat-s | कता तु व्यभिचारि we लकिकवेदिककर्मखाधारष्छाल, तस्मान्न AITUTA HA क्रतुसम्बन्पसिड्िरिति। न, afa- रेकविज्ञानस्य वेदिकभ्यः कर्मभ्याऽन्वजान्पयागात्‌, नहि देरव्यतिरिक्रात्मविन्ञानं लोाकिकंषु कर्म॑द्धपयञ्चते, सव्या द टारथप्रषटस्यपपक्तेः, वेदिकंषु तु देहपातात्तरकालफलेवु देद- व्यसिरिक्रात्मविश्जानमन्तरेण wefan Teas व्यतिरेक विज्ञानं | नग्वपदतपाश्मलादिविशेषणादसंसायात्म- विषयमेपनिषदं cia न प्रट्च्यङ्ग स्यात्‌। a, परियादिमंख- मयोत्वस्य AMT क्रतुसम्बन्धवदात्मधियोऽपि we दारा वेदाग्तवाक्छात क्रतुसङ्गतिरिति पववाद्याद। कच्रति। सिद्धान्तो दुषयति। रुति। तदव fazatfa | खअव्यभिचारिण्ति। sacar कचवाव्यभि चारि wifaamagry) कतति। तस्य व्यभिचारित्वे gears, तस्मादिति कि दडहातरि्हित्च्लानस्य sage विमियेाजक्राभा- वात निरस्यते किश्चापषतपाप्रत्वादिबिशेषिता संसा््यतमविषयाप- ग्षिदश्लामस्येति विकस्याद्यं पववादौ दूघयति। गेति। तस्य विषय. डारा त्व्वनप्रयेणात्‌ न कमाङ्त्वं fats रक्मित््थः। लाकिक- कारयऽ$नि कर्मत्वात्‌ बंदिककमबत्‌ कटटदारेणातिरिक्तच्लानापेसेति कतुः साधार्णयमिव्श्द्धाह। म शोति। सवंयेति afacanar- miaaifrad: | afe वेदिक्षान्यपि कमाजि कमत्वादितरवन्र afa- रेकच्चामापच्ताणीन्याशद्युह। वेदिकेख्िति। arcienfefacwi देहपातत्धादि विद्धेषबं। दितोयमालम्बते | नन्विति खनुपयोागित्वात विरोधिल्वा तस्य न क्रत्वकुतेति भावः। क्वपे शितं रूप हित्वान्यद- faafaafaany | नेव्धादिना | भायादीगामात्मायेत्वेन foramen wim Bee ula वदता जायादिना aaa खचितस्य ससारिना Vinca AVUAAS, HAWAG कमदङ्पयक्रमतोा भोश््यविरिक्ि- armmey न safaad: ; अपहतपाप्मत्वादिविश्बयस्य dia [ख ०३।पा०९] शाङ्करतब्रद्मदङकभाष्ये | ९७9 चितस्य संसारिण एवात्मना दरषटव्यलापदेशात्‌, ्रपरतपाप्र- लादि विशेषएन्त्‌ qa भविष्ति । ननु तच तच प्रसाधित- मेतदधिकमसंसारि ब्रह्म जगत्कारणं, तदेवसंसारिण Baya: पारमिक स्लरूपमुपनिषत्सृपदिश्छत इति । सत्यं प्रषाधितं तस्छेव तु स्थणानिखननवत्‌ फलदारणक्तेपप्रतिसखमाधाने क्रि येते Tiara ti श्राचारद्‌शेनात्‌ | 8 ॥ ARN HART HaATV ABT GUA यज्ञनजे' '्यच्छमाणा 3 भग- वन्ताऽदमस्जि' दृल्येवमादौमि ayfacrata अन्यपरेषु वाक्येषु कमसम्बन्धद्शेनानि भवन्ति । तथेाद्‌ालकादीनामपि पतरामु- युक्त्वादतिरिक्तमात्मरूपमर्व्यमित्याश्द्याह | खपदतेति | जन्मादि- सखचमारभ्य तच तजाप्रपश्चब्रद्यात्मपस्ता वेद्‌ान्तानामक्षा तत्‌ कथ- मपहतपाप्मत्वादिकीतनस्य waudfs usa, नभ्विति। afar fafa fauaarciatya इतं वारयति | तदेवेति | संसारिगा{संसा- रोगश्र रूपमिति arefa sare) पारमार्थिंकमिति। ca gaa युवाक्तं quate । sufaategfa । Gaumreay wad) aa- faanteat | कलद्ारेगेत्यात्मन्लामं वेदान्तानां aa maw वेति विचारेबेलर्थः। साधितस्यैवाक्तेपसमाधिभ्यां साधनस्य weary | areata ॥ किच्च जनकादोनं विद्यया सह कमाचरशदण्नान्न केवसेव विद्या मोच्तहेतुरतः सहानृद्धानं विद्यायाः खातन््ाभाबेन arya fry. faery) चखाचारेति। खजं ares जनका इति| विरेशानाम- धिपतिञजंनको नाम राजा weefeadea यद्धेनाश्मेसेन वा wy. दद्धिणायुक्षेन पुरा कदाचिदोजे यागं छतबान्‌ | कैकेयस्य राद्धा go रन्नप्रभाभासिते। [ च ०३।पा०९] शासनादिदर्भनात्‌ गारुरयसम्बन्धाऽवगम्यते | केवलात्‌ चेत ज्ञानात्‌ परुषाथसिद्धिः wera किमथेमनेकायासखघमनितानि कमणि ते कुचः, अक Bay विन्देत किमथे पर्व॑तं जरजेत्‌ दति न्यायात्‌ ॥ | THA ॥ 8 I "यदेव विद्यया करोति श्रद्धयापमिषदा तदेव वीर्यवन्तरं भवति' इति ख क्मरेषतश्नवणात्‌ विद्यायाः न केवलाया; परुषाथेरे AS I समन्वारम्भणात्‌ | ५॥ ‘a विद्याकर्मणी समन्वारमेतेः इति च विद्याकममणेाः फणारम्मे साद्दित्यदशंनात्‌ न स्तन्य विद्यायाः॥ weafazt वाक्छमादहइ। awata इति विद्यायिनः समागताम्‌ ` प्राचोनणशाक्ादोन भगवन्त इति सम्नाध्याषं यद्यमाशाऽस्मि aaa कतिचित्‌ दिनान्यासध्वमिति साजोक्तवानिययेः। उक्तवाच्छानि विद्या- यनि म कमाचानोव्याग्द्खयाहइ। च्यन्धेति। रतस ब्रद्याविदामस्ति कर्मसद्तरि्हइ। तयति च्या[द्पदन शचासवाश्चवष्कादिसंयहः, fediaa भायानशासनादयो पद्यन्ते, कम छतं विदद्धिरव afa- fran तििद्याशक्तीरपङवायेोगात्‌ Haag सा मक्तहतुस्व्ाश- चसा | कवल(दिवि। खअनल्यायासमुपायं हित्वा न काऽपि महावा तमादियेत casa साकिकन्धाय्माहइ। खक चदिति। समीपबवचना- SHU: ॥ न केवलं विद्याया faxes nary, किन्त क तीयाश्चतेर्पोलाइ। afefa ; aary fazarfa | acatal Kata eam विद्या vauygicare | समग्वारम्मलादिवि। (weqiatoe] WIP CATTAATS | ९०८ तद्ता विधानात्‌ ॥ ६ ॥ 'आचार्यकुलात्‌ वेरमधोत्य यथाविधानं att: sarfa- देषेणाभिसमाटत्य FIA QA Sa खाध्यायमघोयामः' दति चेवंजातोयका श्रतिः समस्तवेदाथविज्ञानवतः कमौाधिकारं दशंयति। तस्मादपि म faqs eran फलदेतुतवं। नन्व- जाधोटेत्यष्वयनमाचं See श्रुयते नाथेविश्चानं। नेष देषः, द्षटाथेलात्‌ | वेदाध्ययममयीतबेाधपयन्तमिति fad नियमा ॥ ७ ॥ ‘gdaay कमणि जिजीविषेच्छतं समाः। एवं लयि नान्ययेताऽस्ति न कमं feud नरे" ॥ द्ति- aw विटणति। तमित्यादिना तं पर्सोाकं व्रजन्तं विद्याकरी समनगष्छत इति यावत्‌ ॥ खातम्ये लिङ्ाम्तरमाङ। तदत इति| तद्याकरोति। ara. af | तस्य कुल गरटहमपनयनं कृत्वा तत्‌ प्रा्यनन्तर गसः खुश्चषा- ey aa विधायातिश्ेषेख fuga कालेन यथ्याविधानं पविच्रपाखित प्राक्खत्वादिविधानमनतिक्रम्य वेदमघीधानन्तरमभिसमाङ्द्य त्रत विसमे Bal दारामादच कुटम्ब गासं शितः Fat ea खाध्या- याध्ययनं कुवन्‌ aaa च विषितानि च यचाश्क्ति कुवगे ब्रह्धलाकमभिसम्प्रद्यत LAU: | खध्ययनणग्रष्ट्स्य यचाश्रुतमयंग्रहोतवा wya | नग्विति। खध्ययनविध्ेरवघातादिविधिवदकायेंत्वादयाव- बाधान्ता व्यापासेऽसतीति प्रथमे तन्ने समधिंतमित्याइ | नेत्यादिना॥ इतख ग eam विद्या पुमयेश्तुरि व्याह । नियमाश्येति। नियमं विभजते | कुवेत्निति। इह देहे श्रतं समाः ए्रतसद्ाकान्‌ संवत्सरान्‌ éce रन्न प्रभाभासिते। [wogutos | + = + ~ तथा ‘was जरा मयं सचं ayers जरया वाद्येवास्मान्‌ मच्यते Beat a’ इत्येवंजातीयकान्नियमाद्पि कर्मशेषत्वमेव विद्याया दत्येवं प्राप्ते प्रतिविधत्ते ॥ धिके ~ oN e अधिकेपदे शान्त वाद्‌ रायणस्येवं AEWA ॥ ८ ॥ तुशब्दात्‌ vat विपरिवतंते। यदुक्रं ‘Hea परुषाथवादः' fa (Aegean) तन्नापपद्यते। कस्मात्‌, अ्रधिकापदेशरात्‌। यदि संसायवात्मा Witte: कती Brat च शरीरमाचव्यतिर्‌- केण वेदान्तेषुपदिष्टः स्यात्‌ तते व्ितेन प्रकारेण फलश्रतेरथं वादत्वं, अधिकन्तु भारीरादाक्मनेऽसंसारौश्वरः कटटैलादि- संसारधर्मरददितेाऽपरतपाप्नलादिविशेषणः परमात्मा वे्े- जिजीविषेत तत्कमाजि करवंघनेवेति नियमविधिः, carafe नरे वते. माने wage कमं न लिप्यते, तेम त्वं न लिप्यसे इतियावत्‌ | cae प्रकारादन्यया प्रकारान्तरं नास्ति यता न कमेलेपः wifeare: | नियमान्तरमाडइ। तेति । भरामयं अरामस्णावधिकं | तदेव fauzafa | जरयेति | श्रुल्यादिभिसात्मधियः fees कमाङ्त्वे तत्क- लेनेव फल वश्वमिद्युपसं द तुमितीदयक्घं। पुव पच्चमनूय सिडान्तयति | wafafa 1 aa योजयति | तुशब्दादिति। पच्तविपरि वतेमा नमेव पल्तमनृद्य anata, यदिति। खनुपपत्तिदेतुं प्रन्नपुवेकमाह। कस्मादिति। अधिकापरेश्रं चतिरेकतेा दर्णयति। यदौीति। यः कती wary नासो VRID यश्च AG तदेदं न तत्कमाङ्मतस्तजन्ञानस्य कुतः Waar कुतस्तरां मालभ्तेरथंवादतेव्ययंः। ब्रह्मात्मने कतुप्रयागविधिना- maar तदहिरोधिल्वादादीयमागेादितदामविरोश्यनुदितदामबदिवि [wegiatog | WIFCAGAAAT | ९८९ नापदि श्छते वेदान्तेषु । म च तदज्ञानं कमणां प्रवर्तकं भवति waa तत्कमौष्यख्छिभन्तीति वच्छति "उपमदंञ्चः दत्य [बे०ख०२।४।९६]। तस्मात्‌ “परुषाथाऽतः wera’ इति [३०० २।४।९]। and भगवता बादरायणस्य aWaa तिष्ठति a च्रेषलप्रखतिभिर्दलाभासेखाखलयितुं wea) तया fe तमधिकं अारीरारीश्वरमात्मानं रश्यन्ति श्रुतयः न्यः wig: सर्ववित्‌" .भीषास्मादातः पवते भीषोदेति ae "मद्भयं aqaud (एतस्य वा WITS WATT गागिंः "तरेत बङ्स्छां प्रजायेयेति तन्तेजाऽजत' द्त्येवमाद्याः। यत्तु भ्रियादिसंदधवितस संसारिण एवात्मने वेद्यतयानुक- ag “mary कामाय ad प्रियं भवतिः ब्राह्मा वा अर्‌ द्रष्टव्यः ‘a: प्राणेन प्राणितिसत र्मा खवीन्तरोयणएषा- sfafe परुषो दृ ष्छते' tame ‘vasa ते श्येऽनुया- ख्यास्यामि' दति चेवमादि, तदपि ‘sq मता तख fa:- मत्वाह | प्रह्धतेति | वादरायबस्येयादि ares | तस्मादिति | उक्ता aay manawa: | ्धिकोापदशसि्िमाशश् वद्शंमादित्धमेन प्राह । तथा wWifs) कऋत्वपे्ततं रूपं frar- न्धदात्मरूपमनिरमि यतं तश्रा इ | यच्तिति । imag कामाय त्यपक्र- THT AT Gt RSG xfa ara ब्रद्मयोपदिदि्तायां स्यामेव ब्रद्या- त्मेकाभिप्रायमितखच बाक्धषेवमाइ। wats, यः प्राणेनेत्यादिवा- mat इत्च बाक्छद्ेषं दप्रंयति। योा$णएनायेति। य war ऽच्तिकीतलादिवाक्मपि तथेवस्जब्रथं शेषान्‌ गुख्यमाह । परमिति। उक्तैः Wa: संसारिण यदधिकं aw तस्येोपदिदित्तायां waa WGA जीवस्छाल्न्तमेदाभावधिया अषटयादिवाक्मिति कत्वनपे चतित. ७ ५ 3 ~ रन्नप्रभाभासिते। [Beg tree | खसितमेतत्‌ यदृम्बेरो यथुर्वेदः' श्योऽशनायापिपासे भकं are जरां ग्टल्युमत्येति परं च्यातिरूपसन्बद्य खेन र्पणाभिनिष्य- यतेस उत्तमः पुरुषः" दृव्येवमादि भि्वीक्यगेषेः सत्यामेवाधि- कापदिदिक्तषायां नाद्यन्तमेदाभिप्रायमिद्यविरोाधः, पारमे- खरमेव हि शारीरस्य पारमाथिकं खरूपमपाधिकृतन्त्‌ भ्रा- रीर त्वं (तत्वमसि नान्याऽताऽस्ि द्रष्टा" इत्येवमादिश्चतिभ्यः। cr ~ itd सवश्चेतत्‌ faaturatfa: पुरस्तात्‌ aa तच निर्णेतं॥ तुल्यन्तु द्‌ शनं ॥ ९ ॥ यदुक्रमाचारदशंनात्‌ wR fate ब्रूमः, ठख- माचारदश्रनमकर्म॑शेषलेऽपि विद्यायाः। तथा fe श्रतिभवति "एतद्ध सर प तदिदांख श्राङुकषयः कारयेयाः किमथ वय- मथ्येव्यामरे faa वयं यच्छामरे एतद्ध ख वे तत्‌ पूवं वि- मात्मरूपं वेदान्तेषु विवच्ितमिद्युपगमे न कचित्‌ विरोधोक्ति याजना | कुतो Mange मिथो विरोधादिव्याशद् ताचत्तिक्षा विरा. भा नास्त्या 1 पारमेखरमिति | प्रातिभास्िकिस्त विरोाधस्तात्िका- मेदाविरोधघीति were) उपाधीति। जीवस्य afta रूपं ब्रह्य वेत्य अतसंवादमाद। तत्वमिति सम्प्रदादिविषयं avarte- aw म वरूविषयमित्याश्द्याह। सवश्वेति। परोद fayedtd sare) तुद्यन्त्विति | उक्तमनृद्य खचमृत्तरत्वेन Graafa | afearfeat caw विद्यायाः न Wadare | araa- स्वेति | ादिश्ब्देन युकादयोा Baa, कथं amaanfasea azre | रखतावदिति | उभवथा जिङ्दशंन draawg परकीय - सिडानामन्ययासिद्डं वक्तमारभते। afi चेति । तथव awa [खरश।पा०४| WIFCAMAIA | ९८७ टांसाऽद्मिरेातं न जद्वाश्चक्रिर एतं वे तमात्मानं विदिला AHA: पचैषणायाखच विन्तेषणायाञ्च लाकषणायाख्च यु व्यायाय fagied चरन्तिः दत्येवंजातो यका । याश्जवल्वया- दौनामपि ब्रह्मविदामकमनिष्टलं दूश्यते “एतावद्‌ र awe- asfafa Stal याज्ञवल्क्य; प्रवत्राजः इत्येवमादि श्रुतिभ्यः । श्रपिच ‘aware प भगवन्ताऽदमसिः दल्येतिक््शनं वरेश्धानरविद्याविषयं, सम्भवति च सापाधिका्यां ब्रह्मविद्यायां कमंसादित्यदश॑नं न त्वजापि adtgaafe प्रकरणाद्यभा- वात्‌ । यत्‌ VARA "तच्छ्रुतेः" इत्य ब्रूमः ॥ असावेचिरको ॥ Qo I ‘azq विद्यया atifa caer शतिनं सवंविद्याविषया प्रकतविद्याभिषम्बन्धात्‌, प्रता चेाद्धोयविद्या शश्रामिल्येतद्‌- चरमद्गोयमपासोत' Tas Late J zafefagenamiaufefsary) यच्यमाण इति । त्रापि विद्यात्वान्न कमेसाहिव्मन्यथा ब्रद्यविद्यायामपि तत्रसष्दिव्याश- We । सम्भवतीति । तदहं वेखानरविद्याया न खातन्त्येण पालवक्त्वं कमे ङ्त्वाद्गोकारात्तचाह | न त्विति tag ब्रद्यविदामपि wa ट श्यते, न तत्तेषां कमे तदि चोादनालच्तगणं तेषाश्चाङ्ममाभिमाना- भावे च चोादनाभावात्‌ कथद्धिदनुवत्तमानमपि तदाभासमाच्रमिति भावः। परोक्तं खतिमनृद्य तदुत्तरत्वेन खच्रमवतास्यति | यदिति। तददिभजते यदेवेति । विदययाशब्दस्य सामान्यविषयस्य विशेषा. aya प्राकरणिकविश्रखेण चरितार्थत्वादिति हेतुमाह प्र तेति । खात्मधियस्तयात्श्ङ्गं प्रत्याह | प्रता चेति ॥ 6K 2 € ८8 रलरप्रभाभासिते। [ष्छ०श।पा०४]] विभागः शतवत्‌ 11 ९९॥ यद्यप्यक्रं ‘a विद्याकमणी समन्वारभेते इत्येतत्‌ समन्वा- रम्भवचममखातन्ये विद्याया लिङ्गमिति तत्‌ vara, विभा- भाऽच द्ष्टव्यः विद्या अन्यं wed समन्वारभते कमन्यमिति शतवत्‌, चथा शतमायं दीयतामिल्युक्रं विभच्य दीयते पञ्चाग्देकस्मो पञ्चाश्दपरसमी तदत्‌। न चेद समन्वारम्भवचनं मुमु विषयं तिनु कामयमानः" दति संसारिविषयलापसं- हारात्‌, श्रय कामयमानः" इति च HAA: एथगुपक्रमात्‌। aa संसारिविषया विद्या विदिता प्रतिषिद्धा ख परिग्टद्यते विशरे्राभावात्‌, कमपि विहितं प्रतिषिद्धञ्च यथाप्राततानु- वादिलात्‌। एवं सल्यविभागेनापोौदं समन्वारम्बव चनमवक- wa) wer "तदत विधानात्‌ दत्यत oat cata i परकीयं fagrac दूषयति। विभाम इति चाद्यमनदयात्षर- त्वन aa वयाचष्टे। यद्यपीत्यादिना सामान्यश्चतो कथं विभाग स्यात्त सट ङ्ान्तमाङ | शतवदिति । समन्वारम्भवचनस्य मुमु्लु- विषयत्वं sae कमसाहित्यन afay विभागादित्क्तं, रदानीम- समुद विषयत्वादविभागोाऽपि न दषणमि्याहइ। न चेति। तस्या ममन्तविधयत्वे हेत्वन्तरमाह । अयति संसारिविषये तं fagar- fer विद्याश्नब्दाथंमाष्। तचरेति। उद्रौधादिविषया विहिता विद्या प्रतिधिडा च नम्रस्तीदशमादिरूपा। वयाभतकमसादचय्धा- दपि वथाविध्धंव विद्यव्याह। कमापीति। sad वाक्येऽपि विद्या कमशारविशवोापादाने हेतुमाह । यथेति | उन्गायवाक्छस्य- संसारि- विषयत्वे फलितमाह | रखवमिति | लिकृनन्तरमनृद्य खच्रमादन्ते। यच्चेति | यचेतदुक्तमित्यचैः। [ख०१।पा०९] ण्ाङ्गसब्रहादखचभाद्ये | स्र अध्ययनमाचवतः ॥ ९९॥ , शआचयायकूलात्‌ वेदमधीत्य टत्यचाध्ययनमाचख अ्रवणाद- ध्ययनमा चत एव कमंविधिरित्यध्यवस्यामः। नन्वेवं सत्य विद- स्वादनधिकारः HAY प्रसञ्येत। नेष दोषः, न वयमध्ययन- प्रभवं कमावबोाघनमधिकारकारणं वारथामः किं agira- भिषदमात्मज्ञानं सखातन्त्येणेव प्रयोजनवत्‌ प्रतीयमानं म कमाधिकारकारणतां प्रतिपद्यत इत्येतावत्‌ प्रतिपादयामः, यथया ख म MAMI क्रत्वन्तराधिकारिणपेच्छते एव- मेतदपि द्रष्टदयमिति। यद्युक्तं "नियमा" दति अजाभि- Maa नाविशेषात्‌ ॥ VS ॥ ‘qaaae कमाणि जिजीविषेत्‌" इत्येवमादिषु नियमन्रव- wy न विदुषदूति विशेषाऽस्ति ्रविशरेषेण नियमविघानात्‌॥ aa विगोाति। ाचायंति। माचय्महरेना्थंच्चानमाचं बवच्छि- afafa ava: शङ्ते। नज्विति। खविद्धत्वात्‌ fauretaarfata यावत्‌| माचग्रडणमात्मन्नानापेत्तं म कम्मावनाधापेच्तं इत्याह | नेत्यादिना। वेदा्ेत्वादात्मनः तजच्चानमपि कमावनाघवदधिकारे- ऽचि व्थमित्या्र काइ | ययेति | पुवंख्त्यास्यासमाप्तवितिशब्दः। लिङ्गान्तरमनृद्य खचान्तरमादत्ते | यदपीति | अविददिषयं नियमविधानमिति चाचष्टे | कुवंत्िति। dug रन्रप्रभाभासित | [ख ०श।पा०४ | सुतयेऽनुमतिनेा । १४ ॥ "कु वंसेवेड कमाणि'दत्यजापरो fave आख्यायते, wars प्रकरणसामथ्यात्‌ विद्वानेव कुर्व॑निति सम्बध्यते, तथापि विद्या- स्ह॒तये कमानज्ञानमेतत्‌ Fee, “न कमं feud av इति fe वच्यति । एतदुक्तं भवति यावल्नोवं कमं कुवच्धपि wee विदुषि a कमं लेपाय भवति विद्यासामथ्यादिति। तदेवं विद्या स्यते ॥ | ATA चेके ॥ १५ ॥ अपि चेक facia: प्रव्यचीशतविद्याफलाः षन्तस्दवष्ट- म्भात्‌ फलान्तरसाघनेषु प्रजादिषु प्रयोजनाभावे पराष्टन्रन्ति, कामकारेणेति। afaiafa वाजषनेयिनां “एतद्ध छ वे तत्‌ ud facta: प्रजां न कामयन्ते किं प्रजया करिग्यामेा येषां विदद्िषयत्वमुपेव्य परिहारान्तरमाह | waa इति । रवं त प्रकरयमभप्नमिति मत्वा aa विभजते। कुवत्नेवेति | विशेषमेव विशदयति | यद्यपीति। eau कमनुल्षानमित्चर वाक्छणरेवमम्‌- कूलयति | नेति। तथापि कथं स्तित्तवाह । रखतदिति। रवं कमं कुवंत्यपि त्वयि नेता ब्रह्मभावात्‌ विद्यागम्यादन्यथा संसारापत्ति- स्त्तियतान कमं लिप्यते शति योजनां गरटहीतोपसंहरति। तरे- वमिति ॥ Tsay Ulla wy हेत्वन्तरमाइ | कामेति | इतख विद्याया न कमोङ्कतेति चकाराथमाद। अपिः चेति। Seta: कमंसाधनप्रजादिव्यागलिक्ादपि विद्यायाः खातन्तयुमिति हेलन्तरमेव स्फारयति। रक इति। येषां नेाऽस्नाक्षमयमपरोात्तः amass [ख °३।पा०४]] शा डर ब्रह्य दूचरभायष्ये। nee नोऽयमात्माऽयं Stay दति। अ्रनुभवाद्ूढमेव च विद्याफलं न क्रियाफलवत कालान्तरभावोत्यघृदावेदितं, श्रताऽपि न विद्यायाः waded नापि तदिषयायाः फलश्तेरययायंलं शक्यमाश्रयितु ॥ BORE I VE ॥ अपिच कमाधिकारदतोाः क्रियाकारकफलखक्तणस्य सम- सस्य प्रपञ्चस्याविद्याकृतस्य विद्यासामथ्यात्‌ खरूपोपमदंमा- मनन्ति "यच लस्य सवंमात्मैवाण्डत्‌ तत्‌ कन कं WA तत्‌ कम कं जिघ्रेत्‌" इत्यादिना, वेदान्तादितात्मज्ञानपूविकान्त्‌ कमधिकारषिद्धिं प्रव्या्ासानस्य कमाधिकारोाख्डिस्तिरेव भरखच्येत, तस्मादपि खातने विद्यायाः ॥ लेकः vad wad वयं किं प्रजया करिष्याम डति fafaenfa- हचादि न डतवन्त cay: | माच्स्याटटफलत्वात्‌ कथं सक्ततनिख- यात्‌ प्रजादिद्यागसिडिस्तथा इ । च्छनुभवेति । watt कतुप्रयोग- विधिना देया क्रत्वकुसम्बन्धित्वे$पि फलान्तस्यागित्वात्‌ Werea- वदिति मत्वाह । खताऽपीति। धिकापदेष्दित्च्रात्मनोाऽशनायाद्यत्ययात्‌ «asta कमाङ्मि- व्यक्तमिदानीमण्रेषक्रियादिविभागोापमदकत्वादपि न कमैङ्गमि्ाइ। उपमदंश्ेति | रतखखात्मधोनं कमङ्मिति चक्रारायेमाह। «afi चेति । हेत्वन्तरं स्फारयति | wala) विद्यासामथ्यात्‌ प्रपद्योपमर्दं फलितमाह | वेदान्तेति | आात्मन्षानस्यादीयमानक्रल्विरोाधित्वे फलितं निगमयति । तस्मादिति। gcc रन्नप्रभागासिते। [Seogiutos | ऊङ्खरेतःसु च शब्दे दि ॥ ९७॥ ऊ्धरेतः सु Wag विद्या श्रुयते, न च तच aia विद्याया उपपद्यते कमाभावात्‌, न ग्मिहाादोनि वेदि- कानि कमणि ast afi स्यादेतत्‌ Betas waa 7 श्रुयन्ते वेद दति act नाखि asta fe वेदिकेषु शब्देव्वव- गम्यन्ते चये WAM: ये चेमेऽरण्ये अ्रद्धातप Tawa’ ‘aug ये हापव सनधर छे,एतमेव प्रब्राजिने लाकमिश्छन्नः प्रव्रजन्ति, "ब्रह्म चये देव WARY इत्येवमादिषु । प्रतिपन्ञाप्रति- पक्ञगादख्यानामप्राङतानपाङतणाना ञ्चं रेतस्लं अतिरति- प्रसिद्धं तस्मादपि खातन्य विद्यायाद्ति॥ विद्याखातन््यं हेत्वन्तरमाह | उद्ध॑रेतःखिति । विद्याकमेबी ना- कुङ्किभते मिय खतिरेकित्वादटृतुगम नमेष्टिकव्रतवदिति मत्वा याज- यति ऊद्धत्ादिना। तथापि कथं sarge विद्याबा area तचा । न चेति ¦ तेषामपि खानादिकमास्तो्याश्द्याह। न wits | बाधिवानुदश्चा तत्‌सद्भावेऽपि वदिकामिरहाज्राद्यभाषात्‌ ऋत्व्ता च्ानस्ये्यंः। शब्दे हीति खवावयवव्ारत्यामाग्नङ्गामाड | स्या- दिति | खजावयवेनात्तरमाशङ। तदपीति कमानधिक्ृतान्धादि- विषयं पास्त्राज्यमित्यागश्द्याहइ। प्रतिपद्रेति। ऋशापाकस्मे खति- सखतिभ्यां गस्टश्खस्यवापाल्लतयेचयस्यवाद्धरेतःणशब्दितमयनासमाष्ाय- wafead ufimeafaamegre, ्पाल्नतति। साच्ताडिधिश्रति- विरोाशेऽयेवादञ्तिसमुयोबाध्यतेखभिपरद्क्कं | श॒तीति । चतित्रस्ल- चयादेव प्रब्रनेदित्धाद्या दशिता, स्मृतिस्तर यस्याश्नम विकस्पमेकं त्रु बते यमिच्छेत्‌ तमावश्रदित्याद्योदाहाया। ऊद्धरेतःखाखमेव विद्यायाः सिद्धा फलितमाह । तस्मादिति त्याः खातन्यं कवलायाः feat afa: फलितेति anfamiaa [weaiutes] श्ाङ्रब्रह्मदवभाय्ये | eve Grad जेमिनिरचादना चापवदति Fe 1 १८ ॥ "अया WAM TAIT ये शब्दा ऊद्धंरेतखामाश्रमाणं सद्धावायोादाइताः म ते तप्रतिपादनाय प्रभवन्ति, यतः परा- ममेषु अ्ब्देव्वा्रमान्तराणां जेमिनिरावा्यौ मन्यते न विधि, कुतः+ न Wa विडाटोमामन्यतमखेदनाश्रब्दाऽस्ि। अरथा- न्रपरलतवद्येतेषां प्रत्येकरपलभ्यते, war धम॑स्कन्धा इत्यत्र aaugiswad दानमिति प्रथमः, तप एव हितीयः, way चाय्याचा्यंकुखवासी ठतीयोाऽत्यन्तमात्मानमा रार्थ॑कुखेऽवसा- दयम्‌ सवे एते पृष्छशाका भवन्तीति परामशंपुवैकमा- अमाणामनाद्यन्तिकफखलं सङ्कोर्यात्यश्तिकफलतया बद्मस- खता Gad श्रह्मसंखोऽग्टतलमेतिः इति । aa परामर्शेऽया- प्वाधिकरबावान्तरखबगाेपलत्तयां ayfa frawafouta । परामश्रमिति। अद्धरेतःग्ब्दितं पारसित्रान्यं नानष्टेयमन्‌ख्यं वति ग्नान्तिप्रमागमूलत्वाभ्यां सन्देहे पूवप्नयति। चय इति। खच शा- स्नोयसम्बगच्चानस्यान्तरकुसाधमप्रसङ्गादनद्टेयमथयत इति BST UI- दादिसषकुतिः। gare पारित्राजके विद्याप्रसिडेविभशमत्वात्तस्याः न खा तन्युसिजिः, सिन्ते autres पामाणिकत्वात्‌ तल्सिडिटि्ति Sine want जमिनिरिवि wre हेत्वाकाङ्कायामचोादनेति हतुत्वेन aus, कुव इति। पषा प्रपिद्भाग इतिवत्‌ कश्प्यतां विधिरिव्याश्द्ूयु ब्रह्मसंश्यतादिविधिपरत्वात्‌ वाक्छजातस्य नवमिति चश्रब्दायमा | अयान्तरेति । तच ब्रह्यसंश्यतादिविधिपस्तं चय डन्यादिवाक्छम्य साधयति । चय इव्धादिना | aaa विडितस्यान्यव यरामश्र दन्य विधिकल्यनादिदेव कल्पना लच्वीत्धाश्रङ्कते। नन्वि. fa) परामश्रस्यानु वादाख्यस्य पुरावादापेकत्वात्‌ तदश्ादाखमप्रती. 6 ५ † dito रत्रप्रभाभाषिते। [ख ०९।पा०७] अरमा गम्यन्ते एव, सत्यं गम्बन्ते, सखल्याचाराभ्याक्‌ तेषां भषिद्धिनं प्रत्यक्षायाः श्रुतेः, भरतख प्रत्यचश्रुतिविरोधे सत्य- नाद्रणीयास्त भविव्यन्थनमधिष्टतविषया वा wa गारुख्य- मपि avargtatfa: wm यन्ञाऽध्ययनं दाममिति प्रथम इति, सत्यमेवं तथापि यो zee प्रद्येवा्िराजादीगां कमणां विधानात्‌ श्रतिप्रसिद्धमेव तदखिलं, aaa सत्ययं एवायं परामभ्ना न Weary: | safe wuacfa fe प्रत्यका afaciqarat ‘atcer वा एष देवानां याऽभ्रिमदाखवते आचाय्याय प्रियं धनमाइल्य प्रजातन्तुं मा व्यवच्छेत्ोनापु- अस लाकोाऽस्तीति तत्‌ सवं पश्वे विदुः" दत्येवमाश्चा । तथा "ये चेमेऽरण्ये अरद्धातप TIA ays से हुपवषन्यरण्छेः तिमङ्गोकरोति | सत्यमिति । तिं तदिषयख्रतेरन्ध्राथितत्वात्‌ गास्वमिव्याग्ह्याहइ। सृतीति। तयोरपि श्युतिमूलत्वात्‌ विधिय॒क्त- ञखतिक्षल््य मादिव तत्‌कल्यमे लाघवमित्धाश्रद्यादह | खतखेति। प्र्चश्चतिया वव्नीवादिश्चतिः। मिरालम्बनत्वात्‌ कथमपि साणम्ब नत्वं यक्तमिति कल्यनान्तर्माहइ । wafaadfa | येऽन्धादयेा नित्यादि- वामंखनधिरतास्तदिषया खआाखमान्तरसमतवस्तदाचाराखेव्यधंः। खा- आअमन्तयाणं परामश्ऽपि गाडस्थवत्‌ प्रामाणिकत्वसिदधरमष्यतेति uya) नज्विति। परामशसाम्यमङ्ोज्ररोति। सत्यमिति afe प्रामायिकत्वे मागुष्े यत्वमपि qa wifey न परामशंमाचात्‌ गाषेस्थसिद्िरपि तु प्र्यच्तश्चतिविधानादिति वि्रेषमाहइ। तथा- पोति | मारेश्थमेकमेव ओओतमिति fat ब्रद्मसंखतारततर्थमेव चय इद्धा याश्रमान्तर्वचनभित्यपसं इरति | तस्मादिति | जिनग्धमानल्वात्‌ चाख्मान्तरमननुखेयमिल्याह | पि चेति | तज खवावयवं योज- [woaiatee] शाङ्ग स्र्षखन भाक | ९९१ दति च देवथामेोापरेेा नाश्रमान्तरोापरेश्ः। . सन्िग्धञ्चा- अमान्तराभिध्ानं तप एव fetta’ इव्येबमादिषु । तथा "एतमेव प्रत्राजिने लाकमिष्छम्तः प्रत्रजम्ति' इति लेाकसं सवोा- sa भ पारित्राज्यविधिः। नम्‌ ब्रह्मचर्यादेव प्रब्रजेदिति वि- wefad vad पारित्राज्यविधानं ararerat | सत्यमेवमेतत्‌ अगपेच्छ saat अ्रतिमयं विचार इति zeae अनष्टं वाद्‌ रायणः ATTA ॥ ९९ ॥ अनष्टेयमाञ्रमान्तरं वादरायण WTA मन्यते, वेदेषु खवफादभ्निदाचादीनाञ्चावश्यानषटेयलाकदिरोधादगयिरुता- गषटेवमाश्रमास्तरमिति Wat मतिं निराकरोति areay- बति | अपवदतीति । oa चय इव्यादिवाक्छस्यान्यायंत्वमुक्ता वाक्या- म्तरस्यापि तददेवाथान्तरपरत्वमाइ | तयेति | ते विर्जामभिस- म्मवन्ति ददार ते विरजाः प्रयान्तीति वाक्षणेषादेवयामाल्ि- ut तदित्येः। ्ाममवाचकशब्दाभावाचायोान्तरपर्त्वमित्याड | सन्दिग्धं चेति | प्रत्रजन्तोत्याख्मवाचिशब्ददृशटेरमुरेयं पारित्राञ्यं range | तयेति । रुवं विगिाऽयमाममलेको tae साशात्‌- कुतुंमिष्डन्तो दुरमुदेयामपि प्रब्रव्यां कुवंन्तोति श्ुतिने तदिषयोा -विधिवन्तंमानापदशादिव्थः। पुवंपर्तमाल्िपति | नन्विति | sere. frarrayiacita | सद्यमिति । तहि qaretafafcang mene विधानमिति हत्वा चिन्तयभिग्याद । खनपच्येति ॥ सिडान्तखचमवताग्ये शाकरोति | wagafafa | पुवंपत्तमन्‌- arg afacranfant विद्णाति। वेदडति। as प्रश्रपुवकं हदेतु- are! कुत इति। तस्याच्चरायंमाड। समाना wifs | तस्येव ता- 612 ८९ cama faa | [ख ०६।पा०९ | वदेवाश्रमान्नरम्निचच्छता प्रतिपत्तव्यमिति मन्यमानः। कुतः, साज्यश्चतेः, समाना fe गारख्ेनाञ्रमानरस्य पराम्भंश्रति- gua "नये धर्मस्कन्धाः, इत्याद्या, ययेह रत्यन्तर विदितमेव MW पराष्ष्टमेवमाश्चमान्तरमपोति प्रतिपन्तव्यं, यथा ख श्रास्ताम्तरप्राप्तयारेव निवोतप्राचीनावोतयोः परामश sq वीतविधिपरे वाक्ये, तस्मात्‌ त॒खमगष्टेयलवं गार ख्येगात्र- मान्तरस्य । तथा ‹एतमेव प्र्राजिनोा लाकमिच्छन्तः प्रब्रज- fer care वेदा मैवचभादिभिः समभिव्याहारः शये चेमेऽरण्े श्रद्धातप waa इत्यस्य च पञ्चाग्निविद्यया । www (तप ua fama’ दत्यादिषवाश्रमानम्तराभिधानं सन्दिग्धमिति। AGUA | यदेति । चया घम॑स्कन्धा इव्काद्धंरेतसः Baar अत्यन्तरसिद्धा रव WIA रखतदाक्यपराग्रष्टत्वात्‌ गाहस्थवदि- त्ययः | परामशंस्य विधिपवंकत्वे ezraare, वयेति । fara ममुव्याणं प्राचीनावीतं प्िखामुपवीतं दवानामुपव्ययते देवलष्यामेव तत्‌ कुरत स्धजापवोतविधिपरे वाक्ये विध्यन्तरसिडयेःरेव fata प्राचषीगावीतयोयंया परामशः तथाकापीव्च्तरार्थः। निवीतं मन- स्थादनिद्यादिदग्पृण्मासयः wa, aside विधीयत रख्बेतर्धोा- रत विधिरथंवादो वेति awe सद्यपुवाचंलाभात्‌ मनव्यश्ब्दस्य च मनष्यप्राधान्यवादित्वादातिश्ये कमंखि निवीतं fret च प्राचोनावोत- fafa wih मनष्याणां feared साकय्थाय करण्डलम्बिवस्त्रधारबस्य वा टेहाडंबन्धमस्य वा निवीतस्य पाप्तत्वात्‌ प्राचोनावोतस्य च पिटयन्छे वाक्छान्तरेड प्रापेस्तदमुवादेन निवीतमिन्धाडिः उपवीतं सातुमयेवाद्‌ ति प्राच्यां मोमासायां स्थितं, तथेव परामरश्रश्रतावपि जय रत्ाद्यायां गास्थवदाखमान्तरमपि विडितमेवान्यव पराग्टश्यते तस्य विध्यपे- त्वादित्वयेः। साम्यश्चतिफलमाहइ | तस्मादिति | चय ressat- [च ०३।पा ०8] शाङ्ग ब्रह्म ङचभाष्ये | ९९ मेष रोषः, निखयकारणसङ्खावात्‌। चया धमंसकन्धा दति हि खकन्धजिलं प्रतिन्ञातं न च यज्ञादयो watat घमा उत्प- त्तिभिन्लाः सम्ताऽन्यत्रा्मसम्बन्धात्‌ जिलेऽम्नभंवयितुं शक्व- Wi तच यज्ञादिखिङ्धा ग्टदाञ्रम एका ध्म॑सकन्धेा जिदिष्टः, ब्रह्चारोति च स्यष्ट आआाञ्मनिदंश्रः तप इत्यपि कोाउन्यस्लतपः- प्रधानाराअ्रमाद्धममखकन्धाऽभ्युपगम्येत “A चेमेऽरण्ये" दति श- रष्यलिङ्गात्‌ अ्रद्धातपोग्यामाख्रमखुदोतिः। तस्मात्‌ परामश $प्वनष्टेवमाञ्रमान्तरं ॥ विधिवा धारणवत्‌ ॥ २० ॥ विधिवायमाश्रमान्तरस्यन परामशमात्रं। ननु विधिला- न्तरस्य ween साम्यश्चतिरक्ता सम्मति पारित्राव्यवाक्षे aay. तिमा । तयेति । धस्येति पास्त्राव्येक्किः विधेयसाहित्यादस्यापि विश्ेवतेत्ययंः | वाक्छान्सरेऽपि साम्यश्चतिमाह । ये चेति । खस्येति बानप्रस्या्किः। विसयपश्चाभिविद्यया तस्य सराद्किरस्ति तेन तदरेव वानप्रश्यमनुखेयमिव्ययेः। परोक्तिमुद्धाद्य were, यत्ित्यादिना। fa तच्िखयकरयं तदाह । चय डति । aang सम्‌इवाविक्ट- $पि जित्वप्रतिनच्वा स्यादिव्याण््याह। न fa) यजेत दद्यादिश्ाद्यु- त्त्तिविधिभित्राः सन्ता बडवा धमा नाश्रमसम्बन्धमन्तरेख जित्वेऽ- मभावयितुं Ww | AMMA: ्कन्धणब्दा ABA स्याता यच्नादीनां frat तेषां अधिकलत्वादतः खकन्धण्ब्दस्य खमूडहायेयोागात्‌ जित्वमेव वखन्धानामाखमत्वनिखायकमित्यः। कयं afe तेषामा- अमां विभागस्तजाइ | तच्रेति । वाक्छान्तरेऽपि निखायकं दश यति। ये चेति। परोक्तं face खमतमुपसंहरति। तक्ञादिति। परामश्रंमुपे्यामुष्टे यत्वमुक्तमिदानों विधिरेवायमिद्याहइ । विधि- ९९9 रस्त्रप्रभाभासिसे। (Seg utes] WIAA एकवाक्यताप्रतीतिरूपरषध्येत प्रतोयते चातेकवाक्यता पण्यलाकफलास्तया YAS: ब्रह्मसंखता लग्डतवकचेति | सत्यमेतत्‌, खतौमपि लेकवाक्यताप्रतीतिं परिव्यश्य विधिरेवा- way, श्रपवेत्ाद्िष्यन्तरस्याद्नात्‌ विखटाचाश्रमान्त- प्रत्ययात्‌ गुणवाद कर्यनयेकवा क्यलप्रयोजनानुपपक्तेः घारण- वत्‌, यथा “Muara समिधं धारयश्ननद्रवेदुपरि fe Taser धारयतिः TAA सत्यामणघोाधारणनेकवाक्यताप्रतीता विधी- यत एवापरिधारणमपूवंलात्‌। तथा चोक्तं Rewee "वि- वति | ufaat विभजते विधिरिति । सखव्याच्रारयाराखमचतुय- निविदध्योभैन्तित्वायोगात्‌ मलकलस्पना्यां विधियुक्घवाश्चकल्पनात्‌ ama चय इत्धयादिषाश्चमविधिक्ल्यनमिति भावः। aeuaqee. ` नाञ्रमच्रयनिन्दया ब्रद्यसंख्यता्ततेरेकवाक्छत्वनिखयात्‌ तद्धकेनाचा- अमविधिकस्यममयुक्तमिति शङ्कते | नम्बति | रखकवाक्छताधीरोष ay तथाह | प्रतीयते चेति। रकवाक्धत्व सम्भेवे ager न यक्छिमानित्व- कोकरोति | सत्यमिति आश्रमाशां पूवसिञेरभावात्‌ तत्परसामशग स्ततेरयागादेक वाक्ते बाचायक्तव्याह | सतमपीति। fare विधि- यष्वाक्छान्तरकस्यनायामाखमानग्तसाशां विहितत्वापगमाप्रसक्धया ख- पर्त हागात्‌ तत्कल्यनादिङवाभीष्टे वाक्ये विधिमाचकरूपना यक्षेबाइ। विध्यनम्तरस्येति । faq मख्यमाश्रमान्तसरप्रत्ययन्य क्ता स्ततिलचतणेक- वाक्धत्वकल्यनायागात वाक्छभेदन fafucaafaare, faarsr- चेति । रककाक्छताच्चानेऽपि ततब्यागेनापरवा्ंविधा टदान्तमाद | धास्णावदिति। मशाप्दियनच्चे दिरटगताभिदहाकषं च अतं वाक्छम- arwefa | wuafefa | उदाहस्यव्याख्यापयागित्वेन वाक्छस्या- भीखमयंमाह । चेति । प्रकते कमंविगेषे खचि afen wiret- हवनोयं प्रतिपदा नीयते तदा fas हेमे तस्य इविधोाऽघस्ात्‌ समिधं धारयतव्रनु्रवेदिव्वाघाधास्णस्य -विदितत्वादुपरि शीति तच्छेषान्‌- [खअ०३।पा०४] शाङ्गरत्रह्मखच्रभाय्ये | ` ९९५ fag धारणेऽपूवलात्‌' इति, तद्दि ाणाश्रमपर मशंजरुतिवि- भिरवेति weqa । यदापि wad एवायमाश्रमान्तराणां तदापि ब्रह्मरुंखता तावल्संस्तवसा मथ्या द वश्विधेयाऽभ्यपगन्तव्या। काच किं waaay यस्य aufecrerfed परित्राजक- देवेति पिवेक्रव्यं, यदि च ब्रहमचायान्तेव्वाञ्रमेषु पराग्टश्यमा- नेषु परित्राजकाऽपि पराणषटसलतखतखामणा्रमाणां परा- सष्टलाविश्रेषादनाश्रमिलागुपपन्तेखच यः कञ्चिषतुव्वाञ्रमेषु त्र- वादतया तदेकवाक्यल्सिद्धावयप्युपरिष्टात्‌ समिडास्णस्यापूर्वत्वात्‌ za छामे वाक्छमेदः छत्वा afedtaa cau: उक्तेऽयं arifa खच. मुदाष्र्ति। तथेति । उपरि डि देवेभ्य धारयतीद्यबोपरि धारणं विधीयते न वेति सन्देहे धारयतीति वबन्तेमानापदेश्रादुपरि दीति शिशन्दश्चुतेखापरि समिधः प्रापे विघखाभ्यरिंत द्रव्यत्वेन येन कोना- IATA WAT समिधमुपसंग्टद्यानुदबतोति बवाक्छन्तरप्राप्त- समिन्नियममात्‌ अनुवादो न विधिरिति पराप्ते eae समिधमुप- erets विषः प्रागरेशल्चमिदड्धारड्स्य प्राप्तत्वेऽपि तस्मादुपरि तड्धार्यस्य खप्राप्ेभेक्रा हिशब्दं पञ्चमलकारेब fafucarafaare | fafufeafa | दण्ाम्तस॒क्ता दान्तिकमाह। तदिति । परामश. पश्चमेवावलम्ब्याश्चमायां परामश्रऽपि पारिव्राज्यस्य fafuteair- sau सत्बयागादि वाङ | यदेति | wean aaa wad तदि- धीयत इति न्यायात्‌ विधेयत्वेऽपि पासित्राल्यस्य fa afearrg तदर्थं विचारमबतारयति। सा चेति| wacaw निर्वौजत्वाव्‌ भेदः वि चाय्ेमिव्याश्ड्ध विचायंश्चतो परित्राजकोाऽपि were a वेति विकस्याद्यमनुद्य प्रथमयपच्चब्यात्तिमाइ। यदीति। पराग्द्ट- स्वाविश्ेषा्च चतुष्वाञ्रमेषु यः afeq aude भविष्यतीति सम्ब न्धः। ब्रद्यसस्याऽनाश्नमो कस्मात्‌ बन wifeaingaafara नि- न्द्मामत्वादित्धाइ.। आअनाशअ्नमिलेति | दितीयमनुद्य {तत्यत्तयात्ि- ९९६ स्तप्रभाभमासिते। [चअ०३।पा०९] waa भविष्यति श्रय म पराण्टष्टस्ततः परिग्रिव्यमाणः परित्राखेव nwae tia सेक्छति, तच तपः बरब्देन वेखागस- स्ादिणा quae: परित्राडपीति केचित्‌, तदयुक्तं, ग fe wat गता aanefaiqeay परित्राजकोा ग्दणमररति यथाचब्रहमचारिण्मेधिनावसाधारणेनेव Qa खेन विश्रेषण्ेन विशेषितावेवं भिचवैखानखावपोति युक्तं । तपञ्चासाधारणेा धमा वानप्रश्ानां कायक्तेञ्रप्रधानताक्तपःन्रब्दस्य AW र्टः, भिक्लास्तु ua इद्धियसंयमादिखच्णा नेव तपःब्रब्देनाभि- लप्येत, wae च प्रसिद्धा आश्रमाल्ित्ेन पराग्टश्ठन्त दत्य न्याय्यं । श्रपि च भेदव्यपदेशाऽ्र भवति “य एते प॒श्छलाक- भाजः एकोाऽग्डतलभाक्‌, इति । waa च व्यपदे भ्राऽवकस्पते, माइ | अथेति । Ta सम्भावमया विचारारम्भमक्ता qiow- are laste | परसित्राजकस्यापि यमनियमादितपःसम्भवादिकयथेः। QAAMARAU ऽसाधारबधमंरू्पदश्ंनायोपक्रमस्तदमुसारेाप- संहारस्य यक्तत्वास्षपःशनब्देन नोाभयग्रद्शमिति दूषयति | तदि- fa किं तरिं युक्तं acre) यथयेति। wets ager’: त- चाष्। तपञ्ेति। तेषां तत्पधागल्वे$पि तपःशब्द्स्य साधारणं किन्न स्यासचाह | तपःछब्दस्येति | सस्य BWV WATT तदभा- avaa वानप्रसख्य wa पराम्र्यत vay! कथं afe परित्राजक- धमंऽपि तपःशब्दप्रयोगस्त वाह | भिच्तोस्िति । तख पूवे परि- त्राजकोा FH KATE: wagafa, ग fe ufeadanicyg संस्यान्तरोक्तिर्यक्तवर्यः | एयगुक्तिसामथ्यादपि wamsastaifa- frm Wade cary | afi die | भेदयथयपरेशेऽपि कथं एयक्‌- Waste) एथकत्वे चेति । सवं रखते पुण्लेका इत्यव भिरपि पराग्टटट खे्स्य त्रह्मसंश्यत्वाभावात्‌ ्यम्टतत्वभवेति न TUG [ख ०३।पा ०४ WTIFCAG SAAS | €e9 म Pawals देवदलयश्ञरन्तो मन्दप्र्नावन्यतर सुतयोा्महा- प्रज दति, भवति लेवं रेवदसयजन्नरन्तो accra विष्णमि- अस्त महाप्रज्ञ दति। तस्मात्‌ पुवं चय श्राश्रमिणः पृष्लाक- भाजः परिभ्रियमाणः परित्राङग्टतवभाक्‌ । कथं Tay dawg योगात्‌ waar: way सम्भवम्‌ परित्राणक एवावतिष्ठेत, रुक्छभ्यपगमे वाश्रममाबादग्टतलप्राप्ेश्चौ माग- क्य प्रसङ्ग दति। अत्राच्यते। ब्रह्मसंस्यदति fe wafe परि- बमास्िरमन्यव्यापारतारूपं तन्निष्टवमभिघीयते, तख चयाणा- argqaret म सम्भवति खाश्रमविहितकम्ाननष्टाने प्रत्यवाय- श्रवणात्‌, परिव्राजकस्य तु स्व॑क्मंस्न्यासात्‌ प्रत्यवायो न सम्भ वति श्रनमष्टाननिमिन्तः। ण्मदमादिम्हु तदीये धमा ब्रह्म संग्वताया उपाद्लकोा म विरोधी) wafasaaa fe तख — विरोधाच्र च तपःशब्देन भिरपि ae तदनं gata इति प्रछतानां WMA परामग्रात्‌ तस्मात भराता Tomas are; | auuae भेदक्तिरयुत्त्च्र टदान्तमादह । न हीति। wand तु तदुक्तिरक्ञे्ाद | भवतीति । न चावस्रामेदापेक्तया दृरान्तदादा- fant: सिः अषएटकत्वेऽपि व्यं, सति कम्मित्वे मन्द प्र्नत्वे च ब्रहसंखताया AIA चायोगात्‌ एयकलन्नायादिति agra. संहरति । तस्मादिति । किमेष ब्रह्मसंश्यशब्टा योगिका रूढा वेति विकश्याद्येन परित्राजकमाचपविषयतेति wea | कथमिति | fe- तीयं निराह । रूएीति। योमिकषत्वमुपेरय परिहरति खअचेति। qua ब्रद्यसंखयत्वमन्ये वां अपि सिष्यतीयाग्रद्ाहइ | तश्चति। तुल्यं सद्या सिनेाऽपि तस्याश्नमकमागनुष्छाने प्र्यवायित्वं तत्‌ कुतोऽस्य WE dee तथाह । परित्राज कस्येति | वस्यापि एमदमाद्यनु यमिति 6 M €€७ रन्नप्रभामासिते | ` [Weg Utes | wagareveted armafated कमे, amie चेतरेषां agfama च तख प्रह्यवायः। तथा च ‘are tf ब्रह्मा ब्रह्मा हि परः परो fe ब्रह्मा" (तानि वा एवतान्यवराि तपांसि wre एवाद्यरेचयत्‌ः "वेदान्तविज्ञागसुनिधितायाः सद्या खयो गाद्यतयः श्रु सत्वाः इत्याद्याः Wey, Wary "तद्डयस्तदात्मान खन्ना खत्‌परायशाः' इत्यादा ब्रह्मसंखख कुतो त्र्य संस्यतेव्याश्श्याड। शमेति । तत्र हेतुः, AEs, शमाद- ब्रंद्य संख्यताङ्त्वात्र तददिरोाधितेत्य्थंः। ग्टइस्यादीनामपि ब्रह्यसं खला विरोध्येव खाश्चमविहितं aaa, यन्नेति तानिडह्िरा- गाद्याद्दिप्तानि, न च रागादिमतां ब्रह्मसंखतेति भावः। शमदमादयु- td ब्रह्यनिखत्वमेव सन्यासिनः खाख्मकमनल्यक्तं, तदकरओे तस्य प्रत्य वायित्वं त्वन्प्रदाथविवकायवेति स्मतरित्धाह। तदिति चका- रादितरेषामपि तत्तदा्मकमातिक्रमे प्र्यवायित्वमकुवेन्‌ विहितं कामं धादिस्मतिस्पि ged | सन्यासिनः सवेकमंव्यामेन ब्रस्मसंस्थत्व- मेव खाञअ्मकमकत्च मानमाह | तया चेति | न्यासः agra ब्र्येति wad) तच हेतुमाड्‌ | wer Wife) fecamit fe अतिसृ तिषु पराऽभीष्टः, वथापि क्यं सनद्यासस्तदातस्कस्लदाह। परो wifes | तस्य परत्वे हेतुः, ब्रद्धेति | तडी हेतुत्वात्‌ षस यस्मात्‌ खव सन्यास. SRM AGI | तस्य परत्वं स्फ़ारयति। तानोषि। पुवाक्तानि सत्यादीनि प्रसिद्धानि तानि चानदोनान्धवराख्येताजि तपांसि faa- SAVIN न्यास र्वेभ्याऽतिरिक्तः AS ब्रद्यसंखतादाराग्रतत्व- इतुत्वादित्य्थः। तस्य कमनराभावे वाक्छान्तरमाषश। वेदान्तेति! ASTRA विरक्ताः सद््यासयोागात्‌ बेदान्तबिच्चानेन सनिखिताचोः। wen इति वचनात्‌ कमान्तसाभावः सद्यासिनां भाती. । ‘a कामेडा न प्रजधा' इत्याद्या भवस्यः Baan सन्तीति बक्मादि- uz, afea ब्रद्मखि बद्िमनेा येषां ते aut) तदेव Weal खरूपं मेषां ते वदात्मानः। तचरेव निखयेन स्थितिमाह ।. afwar इति [ अ श।षा०8] WIFCAVANATS | ९९९ कमोाभावे द्यन्ति तस्मात्‌ परिग्राजकखाज्रममाजादनट- तलप्रापेश्नाना न यक्यप्रसक् इत्येषोऽपि Sar नावतरति a- रेवं परामन्रऽपोतरेषामाश्रमाणां पारित्राच्यं तावद्रह्यसंखता- wee खन्यत एव । श्रनपेच्छेव जावाशश्रतिमाञ्रमान्तरवि- घाचिनीमयमाचार्ययण विचारः प्रवज्तितः, विद्यते wa ला- अमानरविधिश्चतिः प्रत्या “ABW षमा ET भवेत्‌ ग्रो शला वमी भवेत्‌ वनो wat प्रव्रजेत्‌ यदि वेतरथा ब्रह्म चयादेव प्रव्रजेत्‌ ग्टदादा वनाद! tha न सेयं च्चतिरनधि- छंतविषया शक्या वक्तु, अविज्नेषश्रवणात्‌ एयम्विघानाचानधि- [रिणी प विघयान्तर्पराग्टष्यं व्यावक्तेयति। तदिति 'यथाक्तान्धयपि कमाजि परिदाय!इव्ादिस्मतिसंयङहाचमादिपदं। उत्त खतिस्मुतितात्पग्य माड । ब्रह्मेति । ब्रह्मसंस्यश्न्दस्य परित्राजके रूष्िमुपत्धापसंदरति। तस्मा- दिति। यथा zeae यागिकल्वे सब्धतिप्रसक्परिडहाराया- ऋमविश्रषे रूएत्वेऽपि न गाहस्थमात्रात्‌ Teena: किन्तु बयेक्तायिदोत्रादिकरयात्‌ तथा पस्ित्राजकस्यापि ब्रद्मसंखयस्य वा- कार्थसाशात्वारदारेैव मख्यमम्डतल्वमिति Fat श्वानान्चंक्मि- व्य्थः। रख्वमेकदश्रिमवं. प्र्माद्याय ब्रह्मसंस्यशब्दस्य परित्राभक- विषयत्वे स्थिते संश्तवसामथात्‌ ब्रह्मसंखयत्वं पासित्राब्यमितस्पसा- म्पि विधेयमिति परेमप्रतमुपसं हरति | तदेवमिति । शिष्य afafaarmra परामश ्रतिमाशिव् ant चिन्तया | विचारं जता चिन्तामहरटयति। अनपच्येति | यदि वेतसर्येति aqua faa- स्येव पारि त्राज्येष्डा nite वे राग्यं देवयेागात्‌ यदि स्यादित्यर्थः अच्वनधिक्वतान्धादिविषयः sare: स्यादिति aare, न चेति | afa द्ेबश्चुतरसति बाधके न बिग्रवसङ्काचमेतीलखधेः। xawe वाग wafyasfaaafeare | एथगिवि। खनगधिद्धतागां खद्रधासस्येति 6४2 १००५ रल प्रभाभासिते। [च्७०३।पा०8] शतानां । रथ पनरव HAT वाऽत्रतीवा खातक वाऽखातका areafacafaar av इत्यादिना ब्रह्मन्ञानपरिपाकाङ्लाख पारि त्राञ्यस्य aafunafarad, ae दश्रंयति "श्रय परि- wig विवणंवाखा मुणष्डाऽपरिगरहः ष्टचिरद्राही भाणे wy- याय भवति, इति। तस्मात्‌ सिद्धा ऊडंरेतख अ्ख्रमाः, faggrata:y विधानादिद्चायाः खातन्धूमिति॥ सतुतिमाचमुपादानादिति चेन्नापूवत्वात्‌ ॥ २९ ॥ स एष रसार्मां रसतमः परमः पराद्चाऽषटमे वदुङ्गीयः श्यमेवर्गप्मिः साम wa वाव लाक warsfafaa: तदिद शेषः | ब्रती गादानादिवेदव्रतवान्‌, खव्रती तहिपसोवः | खातको गश जुलनिटकत्तिरूपः खानानन्तरमपि गर्फ॒श्रूषापरः, तदिपरीताऽच्रात- कः | उत्स त्राभिर्डेतभायः पुवंमेवाभिपरियषरड्िता वा परित्रजेदिति कामाधिकारप्रतिपत्तिद्ोनानामपि सद्यासस्य warms वाकममधि- कतविषयमिव्य्ः। सद्यासविधघेरनधिङताविषयत्वे Cerca | Weta | अवणादिदारा सद्यासस्य ब्रह्मच्नानदाशच्ाथंत्वं wacarfe- fes तेन समचंस्येवाधिकारस्तसित्रिवर्यः। ufo ब्रह्मधी- दाशा यत्वे खतिं प्रमागयति। तच्चेति । ब्रह्मभूयाय तत्सास्षातका- खायेयेः। न्तमेभिंताधिकषरयायंमुपरूहरति। तस्नादिति। at- माखिकत्वं तच्छब्टार्यः। तेषां प्रमितत्वेऽपि una fa जातमित्वा- Wy प्रथमाधिक्षरशाथं निगमयति | fawefa 1 अनटेयसाम्बश्चतेराश्नमान्तरमनषटेयतया विधेयमिल्ठं, सम्मति स्सतमत्वादीनामङ्ाखितत्वेनेयमेव शुखरि खादिकततितुल्यतया qa- यत्वमि वाद्य uae, रूतीति। अधिकरयस्य विषयं बद्न्‌ वा- कानि पठति। सदहति। ‘cat भूतानां एथिवी ca: fear खापो- [eRittes | WTCAQTTAAS | Re ०९ मेवाक्यमियमेव एथिवीः [का] इत्येवंजातीयकाः तयः किमद्वोयादिखत्यथा ्रआदाखिदुपासनविध्यर्थी cafeay संशये wae ईति युक्त, उद्भोयादीनि कमीङ्गान्युपाराय अ्रवणात्‌, यथा ‘cada एथिवी seize: qa: खसंक Areata,’ care जङादिस्हत्ययास्तददिति Saar । न afa- araaret ज्रुतोनां प्रयोजनं aA, श्रपूर्वलात्‌, faadarat ऽपामोषधय Seria पुरषः पुरुषस्य बाग्‌ वाच CVU साम सान्न Saal रसः, इत्यपक्रम्य waa ‘awa रसानां एथिव्यादरीनां सा- मान्यानां भूतवषुत्तरोन्तस्सार्त्वेमोक्तामामतिश्रयत्वेन सारो रस्सतमः परमः परमात्रप्रतीक्षत्वात्‌ परस्य ब्रद्यमणा$डं स्यानं acedifa पर्य परब्रह्म वदुपास्य Kad: | एथिथ्याद्यपेच्तयाऽटमः काऽसे यदुद्रोया य उदरोय SMC caw! उदोयाद्यङ्गावबदखतीर्धिक्द्य पणमयी व्वादा बकुसम्बन्धे विध्युपलब्धेरूयाविधेऽपि खगा लाक LMT HA. wag dare, किमिति खङ्कावबद्धानामपि ब्धीनां सेति ल्वाभावात्‌ विधेयतया खातन्त्येण पुरषायंदेतुत्वे सव्यमनङ्गात्मधियः खतन्लतया फलवक्वम॒पनिषटुत्पन्रायाः fe वक्तव्यमित्धक्तरच पादादि- संगतिः। ware स्ततित्वाद्ङक्धीव्बनृानासिडिः सिद्धान्तं तासां विधेयत्वात्‌ aafefafcayine संशवमनुद्य पूवपच्तयति। cate fafa, विमताः प्रत्ययाः Bas: Rasa उव्ल्द्पदायाध्यासप्र- अयरूपत्वात्‌ खगा लाक खाषहवनोय इत्धादिप्रल्यवदित्ययः। नुख- रियमेव एथिवीति सूयते कूमख नयमगतः सन्नादित्य डति अाङव- aaisfa: खगलाक इतिवत्‌ स्ततिरेवेत्यथः | afanwara विधि- maa, युक्षमनषानफलाभावादिति परिषरति। मेद्यादिना। विमताः प्रत्ययाः न कमङ्गस्ततयोाऽप्‌वोाथैत्वात्‌ क्रत्वन्तरवदिन्धाद्। नेति । विमता धियो न कमोक्कस्ततयोा विणिरफल सम्बन्धित्वात्‌ सम्म- safcary | विधीति। "वायुर्वे afer स्ादिवदुद्रीचादिश्ुतीनां १०० रलञप्रभाभासित | [चख ०दे। चा ०8 | पूवी विदिता भवति, ख्हल्य्थतार्यां area स्तात्‌, बरिधायकस्य fe wee वाक्यशेषभावं प्रतिपद्यमाना afa- रपयब्यत इत्युक्तं, “विधिना त्वेकवाक्यलात्‌ Wada विधीनां wfcars [मीमांसा] प्रदेश्राम्तरविहितामां त्रट्नोयादीनामिथं प्ररेशान्तरपटिता स्तुतिवाक्यगेवभावमप्रतिपद्यमागाऽनर्िकेव स्यात्‌, इयमेव ज्छरित्यादि ह॒ विधिरक्िघावेवाश्षातमिति aaa । तस्माददिष्यथा एवंजातीयकाः श्तयः ॥ भावशब्दाच्च ॥ २९॥ "उद्गीथमुपासीत सामापाडोताइमुक्थमस्मि' इति [का०उ०] fanfzercay fawer विधिश्रष्दाः 2am, तेच स्हति- माचप्रयाजनतायां वयाडन्येरन्‌। तथा च न्यायविद्‌ां सरणं, कलत त्वेऽपि कस्मादयवश्वं न स्यादिव्याश्ङ्याह। विध्ायकस्येति। aa afe विधायकश्ब्द शेषत्वेन वाद्रीयादिश्चुतीनामपि सावकतया- ऽयैवादत्वं aw ara, किमद्रीयादिप्र्येरद्रीचादिविधिःखलयतेकिबा तदुपाल्तिविधिरिति विकथ्याद्यं दूषयति | प्रदे शान्तरेति। उद्रो- यादिविधेः कमप्रकरखखत्वेन व्यवधानान्न तेनेाद्रीधादिज्नतीनामेक- चाक्ता | विमता धियो ब कम्माङ्गरृतयेऽतल्मकस्गस्यत्वात्‌ क्त्वन्त- स्वदिति भावः, प्रोक्तं दृष्टान्तं विघटयवि। इयमेवेति। खअनुमा- नचयपफलं fanaafa : तक्षादिति। म दितीवः, उपास्यविषयापङडेन बिभ्यग्वययेगे ख्छबया सतु यत्वा यमादिब्याइ। भावेति । सत्रिहिसविधेविंषयःप्रकेगाथंवष्वे रसत- [अरश।पा०४] शराङ्रज्द्धचभाय्े | Look ‘qua क्रियेत wae भवेत्‌ स्यादिति पञ्चम एतत्‌ Bra खवेवेरेषु नियतं विधिलक्षणम्‌" ॥ दति । लिङाद्यर्थ विधिरिति मन्यमानास एवं सरस्ति। प्रति- प्रकरणश पलानि qraa .आपयिता इदप कामानां भवति एष दोव RAMA’ ‘aww VIA लाका Asai ae’ इत्येवमादोनि। तस्मादणुपासनविधानाथै उद्गोयादि- श्तयः ॥ मादिवादानगां सम्भवति तदीयण्ततिपरत्वमपि तच्ायुक्तास्तृ्यपन्तवा विषयार्पणस्यान्तर ङ्गत्वात्‌ ay कमेकस्ततिपरत्वं नेति किम्‌ वक्तव्यमिति मन्नामा mae, उद्रीयमिति। निमग्बणादिव्बपि लिङादिस्ररणात्‌ कचयमपासोतेत्धादिग्ब्दस्य विधिपस्ते्याश्रद्याह। तथा चेति । धात्‌ मामनेकत्षेऽपि दु छम्‌ Ae भू सत्तायां असमभुवीति Maa धातून्‌ .भावनासामान्यवाचिनमः सवंथाप्यथेम॒दाहरति। कुयादिति। ar. चिप्तकटटका भावना कुग्यादिन्यक्रा सेवालिप्रकमिका जियेतेत्यदाषता सेव quafafe धात्वथापसजेनभूताऽभिडहितेति भावः भवेदित्यच्रापि yaa भवितव्यमिब्युदाष्ाय्यं, भवतस्क्खकाथ्ऽपि orgy भवतिं दृहा एथगस्तिमुदाहर्ति। स्यादिति| यथयापुवंमदाइरशभमिहापि RSQ | पाटक्रममनरटत्य पश्चममिव्यक्तं | रतडधात्वनगतप्रद्ययः सवेभा- बनानगतः श्ेयःसाघधनत्वरूपो fafucwa a gq प्रति धातुं प्रति प्रचयं च मावनामेदोऽस्तीति मत्वा | cafefa । ad afy निमग््बा- fea लिङडदिखलस्यं मियोाविरोधादिबाशद्ात्व्मता a2 विधिपसा िङादयोाऽपवारादन्ययात्मिद्यभिप्रे्याङ | शिङादीति | seu तीनां Haws Wawacyqucafaaary, प्रतीति। फल- भेदश वबमृपसंहरति | तस्मादिति। पुवाक्तापूववश्वादिसमु याथ मपी खङ्गं ॥ . १००४ रल्प्रभाभासिते। (अन।पा०४]) पारिश्षवाथा दति चेन्न विशेषितत्वात्‌ ॥ Fe It ‘ay इ UHI डे भाय बश्धवत्‌र्मेतेयो च का्या- यनी ख, ‘nagar वे दैवादासिरिद्धस प्रियं धामापज- गामः 'जान्रुतिदं पौीचायणः श्रद्ादेये बहदायी Twarey आस दल्येवमादिषु वेदाग्परटितेव्वाख्यानेषु संशयः fafa- माजि पारिञ्जवप्रयोगायान्याराखित्‌ सन्निडितविद्याप्रतिपच्च- यानोति। पारिञ्जवायी इमा ्राल्यानश्चतयः, ्राख्यानसामा- उद्यीधादिश्चतेरपास्िविषयापंकत्वं ज्यायो र्सतमन्वारेरिलक्तं, खधुना;ऽख्यानानामपि विद्याच्तेः सकाश्रात्‌ पारिज्ञवद्रेषतवं च्यायोऽनु- sarang परिषिरति। पारिज्ञवेति। विषयोक्ति- पूवकमास्यानत्वसाम्ात्‌ विद्यासच्चिधेशखच संश्रयमाह। अथेद्यादि | पारिञवप्रयोगेा नामाखमेधे पुच्रामाद्ययरिढताय राच्चे पारिञ्जवमा- चच्तीतेव्यादि नानाविद्याख्यानकयनं विहितं, खच चापनिषद्रताख्षा- नानां तादाथ्येनिरासेन तच्च तत्र सच्चिडितखतन्धपु रवां रतुवि्या- चेलसमयेनात्‌ पादादिसङतिः। पुवं पत्ते wae ाख्यानानां बेदान्तगतानामपि सद्भावात्‌ विद्ाप्राघान्यासिडिः सिडान्ते विशे. षात्‌ उपनिषदाख्यानानां अवच्छेदात्‌ तेषामप्रयोगशेवत्वात्‌ विद्या- प्रधागत्वसिडिरिति dad पुवेपत्तयति। पारिञ्ञवेति। गुरुभिच्य- समाचास्प्रदश्चनेन बुद्धिसेकयंदारा च विद्याशेषत्वं सामथंलिङा- al संखिडभिगयाश्श्च पारिज्ञवशतिविरेोे लिङ्मप्रयाजकमिलाइ। श्यार्यानेति | water शस्यमाने उर्व ऽभ्युदियादपि सवौ दाश्तयो- रमुब्रूयात्‌, इति सवासाग्चतामस्मिम्‌ awed yaaa विनियु- क्छानामपि प्रातिखिकविमियोगवदाख्यानानां पारिज्ञवे पारिज्ञवमाच- alata चोादितानामेतेन faga सन्निघेवा विद्यायां विनियोगः स्यात्‌ rang प्रातिखिकविमियोागस्य समुद'यविमियोागस्य च गतत्वेन [Segiates] WFCAGTZTA | १९१५ न्यादास्यानप्र्ो मख्य च पारिस्वे चादितलात्‌, ary विद्या- mera वेदान्तानां ब स्यात्‌, मन्लवतप्रयोगेषलादिति सेत्‌ तन्न, कस्मात्‌ विद्नेषितलात्‌। saat fe धारिञ्जवमाचकीतः दति डि nem “मनर्वेवखते राजा दल्येवमादीनि कामिबि- रेवाख्यानानि तज fies आ्ाख्यानसामान्यात्‌ चेत्‌ सवै- ग्टहोतिः स्याद मयंकमेवेदं विश्रेषणं भवेत्‌, तस्मान्न पारिञ्ज- वाचा एता श्राद्यानश्चतचः॥ तुब्यत्वात्‌ प्रते च तदभावात्‌ मेवभित्याइ | ततद्धेति | ्ाल्यानामां प्रयोगसिडत्वेऽपि स्वेषां वेदान्तानां अतब्डेषत्वात्‌ ga विदयाप्रधा- नत्वमिव्याशद्ाड | मन््रवदिति i ‘eae a श्त्यादिमन्ले कस्यचि- देवपदस्य समवेतार्थतया प्रयोगग्रेषत्वे fax तदेकवाक्यतया पदान्त राणामपि तच्छेषत्वमिद्ः तथाख्यानानां uted तदेकबाक्धतेन सर्व पनिषदां तच्छेवत्वाब्र विद्याप्रधानतेत्यंः) सामान्यश्रुतेविशेषोक्षया वत्परत्वान्न तया लिकादिनाधाऽक्तीति सिडन्तयति। aderfeat | अश्छमेधे प्रथमेऽहनि 'मनववखता याजा! इना, feataowla यमा qaqa: इति, caiasefa बरख आदित्यः" इत्ाद्यखानविषशेषा AMMA खतास्सद्वलात्‌ उपक्रमस्य SHG यक्षः न चापक्रमख्यसवं शन्दादुप्रसंहारख्विश्रषाद्छिरयलसशायति वाचं, Qt सवाण्ा- ख्यानाजि पारिञ्जवें शसतीव्यक्ता पार्ङ्िवमाषच्ोतति च विधाय मनववखुत इत्धादि पवते as पमविधानं बाक्रग्रेषस्याख्यामन्नध्यद्य कतिप्यप्रयोगमाचरणेपस्मं यावत्तयितुमिद्ययंबाजिति मत्वा सिडान्तं fazarfa , पारिज्ञवभिति। यक््राखधानसामान्धात्‌ पारिञ्जवायौा द्मा Bay इति ware) खआास्यामेति | fauna" निगमयति। वस्मादिति॥ * तथा रोति aie aris | © N ९००९ दलनप्रजाभासिते। [ख .द।पा०४ तथा चेकवाक्यतोपवन्धात्‌॥ २४ ॥ असति च पारिञ्जवार्यथले श्राख्यामानां afafeafaa- प्रतिपादने पयागितिव न्याय्या एकवाक्यतापबन्धनात्‌, तथा डि तच तच सन्निदिताभिर्विद्याभिरेकवाक्यता दृश्यते, प्ररोाचना- पयोागात्‌ प्रतिपन्तिक्तकर्थैपयेागाच्च, "asta तावत्‌ न््रात्मा वा अरे xBay’ द्व्याथ्या विश्चयेकवाक्यता दृश्यते, श्रातर्मेऽपि श््राणोऽसि प्रज्ञात्मा इत्याद्या, ‘aaa’ camara ‘araara संवगेः, इत्याद्या चथा च ख शरात्मना वपामुदखिदत्‌ दृ्येवमादौनां कम्ुतिगतानामाख्यानार्ना खल्जिदितविधिष्त्यथेता तदत, तस्मान्न पारिङ्खवाथेलं ॥ अत्‌ एव चाग्रोन्धनाद्यनपेक्ता ॥ २५॥ “परूषायाऽतः शब्दा त्‌" [वे° ० द।४।९) इत्येतद्मवदितमपि ate कुथाख्यानान्दुपयक्षानोवयाश्य विगरेषयश्चव्या सवंत भ- प्रायां निबाधः स्रिधिविद्याखेवापनिषदाख्यागानि विनियन्नीते- are | तचा चेति । aay facarfa | खसतीति | रुकवाक्षताप- सम्बन्धं तिभजते। तथा wife प्ररोचनमनुखागजननं। स्रि ताभिकविद्याभिसख्यानानामेक वाक्छताप्रतीतिमदाषहर्ति। मवेयाति। च्पाख्यानल्वेऽपि पारिश्वाथतवादणश्नाचच न तादथ्ं प्रछताख्यानानानमि- ay) यदेति उदखिदुडुतवान्‌ शामायेति यावत्‌। युतिलिङ्- सन्रिधिभिर्विंद्ायंते सिद्धे फलितमुपसंहरति । तस्मादिति। कथानां विद्यारेवत्वे दिते कमेखामपि तदहि तच्छवत्वं तच्देषत्वा- भावेऽपि स्यादिव्याणश्डय प्रसङ्कागतं विचारं परिसमाप्य पुदवाथा- ध्िकस्ण्स्य waare, त इति। ब्रह्मविद्या ma कमायीर्ति * भेजे यत्र.चष्य इति ave | [sroxiates | WTCHO AAA | १००२ खम्भवादत इति arama, अत एव च विद्यायाः पृरषाथ- डतु लादग्रीननादीन्याञ्जमकमाणि विद्या खा्थसिद्धा नापे- कितव्यानोल्या चद्धेवाधिकरणसछ फलमपसं इरत्यधिकविवकच्या ॥ BATT च यज्ञादि तेर श्ववत्‌ ।। de ॥ दद मिदागोशिश्यते fa विद्याया श्रत्यन्तमेवानपेलाथ्म- कर्म॑णामतास्ति काविदपेकेति, aaa एवाग्रौन्धनादीन्या- कर्त्यत्वेनापेच्यते न वेति वादिविपतिपत्तेः सन्देहे ‘atin’ इति fafa. दिषायां विनियुक्तयन्नादीनां विषयसेन्दय्ये गभ्धायां तस्यामनन्बयात्‌ तदिषयच्नान साध्यमेच्ताग्वयस्य युक्तत्वादपेच्यसेति पु व॑पे "काषः पचतिः इव्यच पाकसाधनज्वालाजगमककाषानां पाकडेतुत्वद्षानात्‌ चानेष्छाजनकान्तःकरणगुदिदेतुत्ेन यन्नादपेनां ल्ानेच्छाहेतुत्व सिद्धेः सा्तादेव Arad च यद्ेने्ादिकरणविभक्तिभङ्ात्‌ पारभ्पय्सये-. वापेयत्वात्‌ नापेच्य इति सिडधान्तः। रखतदभिप्रेय स्चिहितस्यातः- शब्द्परामणंयोग्यस्याभावादतःपदानपप्रन्तिमाण्द्य खव्रत्तरायि या. जयति । परुषां इति । खाद्याधिकस्णे वया विद्यावाः qa पुमथश्तुत्वमक्तं तश्च तथवानद्यते, तथा चाप्नेयादिष्वदशनात्‌ न परषार्चंहतुत्वं कमापचाविरोघीति face | न चाच पादादिसङ्गति. वंक्तया, प्रथमाधिकस्णस्येव ततण्लविषयस्य तस्याः सुगमत्वात फलमपि पवान्तरप्रच्तयास्तदद वेत्धभिप्रे्ाष | खाद्यस्येति। खाच. सिद्धावेवानमपच्ता मतु खसिदडधा as तदपेच्तार्लीव्यमन्तसाधिकरये निदद्मुपसं्टार इति तत्‌ फलमाह | अधिकति। ब्रह्मविद्या PAS न कमापे्ता प्रमात्वात्‌ सम्मतवदि्यक्त, ate बर स्यात्पत्तावपि तद पच्छा प्रमात्वात्‌ तददेवेत्याशद्खाङ | सवति। अधिक्ष- विवश्तयेव्युछं क्तौ कुवेन्‌ ब्रह्विद्यामधिषट्य पुवाधिकरयन्धायात्‌ विविदिषाश्रतख संशयम डदमिति। अच च खतन््परषाथ. ON 2 १०० रन्नप्रभाभाखिते। [ च्धं०३।पा 8] अमकमाणि विधाथाः खा्थंसिद्धा arte इल्येवमव्यन्तमे- वागपेक्ला्थां प्राप्रायाभिदमुश्यते, सर्वापे्ा चेति। wed चं विश्वा सवाण्छाश्रमकमाणि माद्यन्तमनपेकेव। मनु विरुदध- भिदं वचममपे्तते चाश्रमकमाणि विधा ated चेति नेति wa: | Swat हि विद्या फलसिद्धिं प्रतिन किञच्चिदन्यदपे- लते उत्पत्तिं प्रति वपेक्षते, ga: यज्ञादिश्रतेः। तथा fe अतिः (तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति war दानेन तपसाऽनाश्केनः दति यज्ञादोनां विद्यासाघधनभावं दर्शयति, विविदिषासंयागाशेषामुत्पत्तिखाघनभावेाऽवसोयते। "अथ यत॒ UN इत्याचच्ते ब्रहमचय्येमेव तत्‌ः wa चख रेव पनिबदात्मच्लानात्यतत यच्चादीनां शमादीनाश्च विविदिषावा- काय विनियेमेक्तेरत्ति पादादिसङ्गतिः। पुवंपच्ते await विक्लानाग्वये तत्‌ फलेऽपि ततप्रसत्या समुच्चयसिद्धिः, सिन्ते परम्य- ख्या तेषां ्ानाश्वयेऽपि तत्‌फलान्ये Ceara तदस्या चान- स्येव त्षदधेतुतासिदिरि ङो पृ परच्तयति। wifa | aera. धिये मानमा्रायतलत्वात्‌ प्रामाणिकच्चानस्य मानरहेतुषु ee कमा- द्यभावेनान्‌दयादश्रंनात्‌ केवलब्यतिरोकाभावे च यन्नादीनां ₹ेतुल- कल्य नायोगात्‌ षिविदिषाश्चतेख्च वत्तमामापरेशिलात्‌ विनियाजक्ष- त्वाया गात्‌ MA फलशवदुत्यत्तावपि नान्वयस्तेघामिति भावः। वि विदिषावाक्चे वर्भमानापदेप्रोऽपि “यस्य quad इवाद्‌ाविवापुवतवात्‌ पश्चमलकारोख ब्रह्मानभवकामो यश्चादोमि genfefa विष्युपममा- दागमस्य केवलव्यतिरोकागपेच्चत्वात्‌ विष्यसेोन्दर्यलभ्यायाभिच्छायां साच्तादन्धयायागात्‌ तत्‌फले Wit यश्राग्धयसिदेयद्नेगेव्वादिकरब- च्युता च तेवामिष्यमाशापरोच्ठधीसाधमल्वदृष्टक्लीगस्य च मानावत्त- तया May वच्चाद्यसाध्यत्वेऽपि Fat चित्तखुख्या प्र्क्प्रवशताम्‌- fs ०द।पा०४ ] WFC MSTA | १००९. विद्यासाधभण्डतस्य was यश्चादिभिः संस्तवाधशशारी- मामपि साधनभावः च्यते, ‘da वेदा यत्‌ पदमाममन्ति तपांसि watfe q vain यदिच्छन्ता agea चरन्ति Ad पदं संगरेण त्रवीग्याम्‌' caaaret च श्रतिरा्रमकमणां विद्याखाधनभावं इचयति। सखतिरपि, "कषायपक्तिः कमणि ज्ञानन्त॒ परमा गतिः। कषाये कमभि: WR तता ज्ञानं nada’ li दत्येवमाद्या । अश्ववदिति योग्यतानिदथंनं, चया योाग्यत्ता- ANAT म खाङ्गलाकषणे युज्यते रथचयायान्त्॒‌ य॒च्यते MGR पर्यवसानात्‌ पारम्पय्येऽपि “पचति कारः" इतिचत्‌ कर कपिभत्तिसम्भवात्‌ saat चनस्य क्मापे्तास्तोति सिडान्तय- fa, xefafa, खापातेन पूवापस्वियोधप्रतीतिं aga | नज्विति। विभागेक्या sare, नेतीति। उक्तब्यवद्ायां पञ्रपवंकं हेतु are) कुतडति। Wa विशति | तथा होति। aeqa विविदिषा- eam यन्नादीनां wad, यदि तस्यां विषयसान्दय्यलभ्यायां तषामन्व- यायात्‌ इष्यमाणे न्नानेऽन्वये<भ्युपगम्बते तहिं न्नानस्य मानाधीन- त्वात्‌ कमणां तच्रान्ययासिडेः yaaa ततले ara fanaa नेष्यते ताइ | विविदिषेति | मे चेतु त्कल्प नायां 'नास््य्तः Haw’ इकखादिविरोधात्‌ परम्पस्यापि हेतुत्वे बाधाभावात्‌ बरड्गुद्या तदु- त्पत्तावेवान्वयो यक्लादीनाभिबयः। यन्नादिखुतेरिति वाक्छन्तर- मपि awiaafaare | येति तच यच्लादीनां शन्लामसाधनलत्वे विश्वां feware । अरति aaa fagracare सर्वं इति। परम्परया कमणां चोदेतुत्वे खतिमपि दशयति । सतिरिति। उत्प wifes फलेऽपि maw nate fa न aif दटान्तमा- मादाय व्याक्षसोति | waafearfears १०९१० स्ननप्रभाभासिते। - [अ०३।पा०७] एवमाश्रमकमाणि विद्यया फलसिद्धा नापेच्यन्ते vw त्वपे च्यन्ते इति ॥ श्मद मादयुपेतः स्यात्तथापि तु तद्िषेखदङ्गतया तेषामवश्यानुष्टेयत्वात्‌ ॥ २७ ॥ चदि afqaaia म यज्ञादीनां विद्यासाघनभावेा न्यायः विध्यभावात्‌, “यज्ञेन विविदिषन्ति" *दृत्येवमादिका हि च्ुति- रनवादखदूपा विद्यास्हतिपरा म यज्ञादि विधिपरा, ta महाभागा fam यत्‌ यक्षादिभिरेवेतामवाप्ुमिच्छग्तीति, तथापि तु श्मदमादयुपेतः ख्ाद्धिद्यार्थी "तसमादेवंविच्छान्ता दाम satafafag: समाहिते लाऽऽत्मन्येवात्मानं प्ति च्वानेोत्पत्तो atecyaai तच वान्तरकृमपदिशति | शमादीति। तच व्यावन्याशङ्कगमाह। यदीति, विद्यास्तावकत्वेनापि सम्भवत्ध चं वन्वे वत्तमागताभङ्धेन विधिकल्पममयुक्तं वाक्भेदप्रसङ्ादतः शब्दमाच- भ्या विद्येति भावः। रवं तवाभिप्रायेऽपि हेतन्तरमवगश्यममुष्ेषं न शरब्टमाच्रलभ्या विद्येति खचयेाजनया ufewefa तथपोति। विविदिषावाक्छतुल्यतया शमादिवाक्छस्य नास्ति विधिपररतेति शङ्क- a, नज्विति | यस्मादेवमात्मानं विदित्वा पापेन naar म लिप्यते तस्मादेवं विदार्थी एमादयुपेतोा went विचरेदिति गभ्यते विधिरिव्या- ड । नेतोति ) विध्यभावे तत्‌प्रश्रसावैय्यादुक्तविधिसिडिरि्ंः। कारवपाठे विधिसुक्का माध्यन्दिगिपाटे विध्यभावश्ङ्खमपि areitary | पश्येदिति चेति । fafuwaare | तस्ारिति | यच्ादी गाम साघनत्व- शङ्खा मापाततेाऽभ्य॒पे् साधनान्तसापेक्तेष्येदानों तदसाधनत्व्ङ्कगपि न युक्षत्याइ । wet) sa स्मारयित्वा परिङरति। afe- * इत्ये दज्ञातोयका डि शुतिरथैवादखरूपेति बधे का०। [sexiutes शा ङ्गरग्रह्यख बभाषे | १०१९ शति विद्यासाधनलेम wacaretat विधानात्‌, विहिताना- चावश्डानुष्टेयलात्‌। weary अमाद्युपेता war पश्छतोति वन्तं मानापदे्न उपलभ्यते म विधिः। नेति भ्रमः, तस्मारि- ति प्रङ्तप्रण्सापरि्रहादिधिलप्रतीतेः, wafefa च are- न्दिना विखष्टमेव विधिमधीयते । तस्माद्यश्चाद्यनपेक्ायामपिं ज्रम दीन्यपेकितव्यानि । *यज्नादीन्यपि ल्पेचितव्यानि यज्ञादि- तेरेव । ननृक्कं यश्ञादिभिविविदिषन्ति' casa म विधिर्‌ पलभ्यत tia! सत्यमुक्तं, तथापि audarq dare विधिः परिकस्प्यते, न we यक्ञादीगां† विविदिषासम्बन्धः पूवे भाक्त येनामुद्येत । "तस्मात्‌ पुषा प्रपिष्टभागोऽदन्तके दीति एवमादिषु चाश्रतविधिकव्वपि वाक्येष्वपृव॑लादिधिं परिकस्प्य चैाष्णं पेषणं विते प्रतोयेतेव्यादिविषारः प्रथमे तन्ते प्रवत्तिं- तः। तथा चक्कं "विधिव धारणवत्‌" इति [जेगख०]। खतिख्वपि व्यादिना। संयोागस्याप्‌ ववक्वमव स्प्रख्यति। न wife, डत्धपि महावाकेरनृरानयोग्यापुवायविधिरबान्तस्वाक्येन क्रियते नतव वा- क्मेदा दाषः इत्यक पवेतग््सम्मतिमादह। तस्मादिति दशपशे- मासयाः अत (तसात Tar’ इत्यादि तच पणाः प्रपिषग्रव्यसम्बन्प सामासिकः। नच पुषा देवता पिटभागो ययं दशपुगेमासयोारल्ि तेन॒ तद्‌कवाक्छतायेागात्‌ कालचयास्पु र्द्रव्यदेवतासम्बन्स्याविना- भावेन यागविध्यपस्यापकतवात्‌ व्यवहारसिद्धये विधिपदमध्याह्य प्रकरणादुत्कप्य yaena fagaia: wig डति विकता सम्बन्धः tral पेवयं वित प्रतीयेत चोदना प्रतो [ego |त्यव विचारित Lag | अवान्तरवाक्छमेदेन qanaty stad fafafcare | तथा * तथा यक्नेति aie wre! ‡ fafafeurdara इवि ave | Loree दल्नप्रभाभाखिते। [ख ०३।पा ०९६] भगवद्धोताद्याखु सनमिसन्धाय फलमनहितानि चन्नादीनि समकन्ञोनसानानि भवन्तीति प्रपञ्चितं, तखनाचनच्नादीनि ज्रमादौजनि च अथाश्रमं सर्वाश्येवाश्रमकमाकि विद्ात्वन्ताव- पेकितच्याजिं । त चाण्येवंविदिति विद्यासंयागात्‌ प्रत्यासक्ञाजि विद्चासाधनानि wareifa विविदिषाख्योागानतु बाद्यागोत- राखि बच्रारौीनोति षिषेक्रयं ॥ सवोन्नान॒मतिश्च प्राणात्यये तदशनात्‌ ॥ = ॥ प्राणसंवादे श्रयते न्दोगानां मरवा एवंविदि किञ्चना- aad भवतिः इति, तथा वाजसनेयिनां ‘a हवा ्रस्यानन्नं जग्धं भवति नानं प्रतिग्टद्योतं' दति सवंमस्यादनीयमेव भवतोल्यथैः। किमिदं सवास्नानज्ञानं श्मादिवदिद्याङ्गं विधीयते उत चेति । खमयनुसारेाप्यवान्तर वाश्स्य विधायकत्वं बाथ्चमि्याङ | खतिण्िति। कमबां चा नोत्पत्तिदहेतुत्वे खतिस्मतिन्यायसिडधे afea- are | तस्मादिति | यश्चादोनामपि ्रतिस्मतिन्यायभ्याऽनष्ेयत्वे शमा- दीनां तभ्याऽविशषाभावात्‌ बार्वदिद्यादयमविशषेयानणानं स्यादि. ange | तच्रापीति। अक्छादीनां शमादीनाच्च faurafafearat awuarat तत्‌- vega विद्यास्निष्युक्तसवोन्नाभ्यमच्ञानस्यापि विद्या्रेवतामाश्ङ्ख nae | सव्रेति। प्राणविदः सवान्रानृच्चानं विषयं aa’ एाखाद- aati अतिमादह । प्राग्ति। जग्धं afad) विषयवाक्याथं deeifa सवेमिति। वपुवत्वादिधिश्चतेख संशयमाडहइ | किमिति | तच प्राण- विद्यायाः खतन्बपुरषायन्नानापयुक्तायाः HIT सवाव्रानुद्वानकी- सेनमिति कयनात्‌ पादादिसङ्कतिः। gare प्रादविदोा wena. विभागासिडिः, सिडान्ते बिदुषेऽबिदुषस्ञानापदि afetafcta [खन्शापा०] ` TFUNWAWeTe | ९०९१ wad सद्धोत्य॑त टति dna विधिरिति तावत urd, तथा fe भ्रटज्तिविशेषकर उपदेशा भवति, अतः प्राणविद्यासन्निधा- माक्तदङ्गलेमेयं नियमनिटन्तिरूपदि श्यते । नन्वेवं सति भ- च्याभच्यविभागभास्तव्याघातः VA मेष दोषः, Bara’ विशेषभावादाघोपपन्तेः। यथा प्राणिडहिंसाप्रतिषेधस्य पद्र- संञ्ञपनविधिना बाधः, यथा च"न arya परिहरेन्तद्रतम्‌' इत्यनेन वामद्‌ वयविश्या विषयेष सव॑स्यपरिहारवचनेन सामा- न्यविषयं गम्या गम्यविभा गश्रा्ं बाध्यते, एवममेनापि प्राण- विद्याविषयेण सवान्रभच्णवचनेमग भच्याभच्छविभागशाच्तं जाध्येतेव्येवं प्रात्र रूम, मद सवान्नान्ञानं विधीयत दृति, ग Wy विधायकः शब्द उपलभ्यते ‘a eat एवंविदि किञ्चनामन्लं मग्वामः संग्यममृद्य पूवपच्वयति। xaifa | fafauasTerafana- चाभ हेतुमाह | तथा शीति aaa खवन्लमेव विधौयता- fang «afafafstrmafaare | त दति | सवाच्नासत्वं प्राबविद्याङ्क चेत्‌ तदि "न nag vata cere we विर्ध्येतेवि wya| मग्विति | प्राख्विदतिरि्कविघयं तदिति व्सिधं परिहरति) मेत्धादिना। उयप्रस्िमेव कमेविषयदृद्टामतेनादाहइर्ति। ययेति, तथैव विद्याधिषयं cernare | यथा चेति | 'यदुपमन््रयते स हि- ya’ इत्यादिगा याभ्यद्यापारगतचेदाप्च ferrcfcefefafwar, सा वामदेव्यविद्या ata सङ्धेतकर्यं टटान्तयोास्ये दद faa याजयति , रवमिति। विविदिषावाक्छे बच्ंमानापदेश्नेऽप्य. पवत्वात्‌ पश्चमश्काराङ्ीकारेय विधिकर्पनाबत्‌ ग Farsi वन्ते मानापूबेत्वात्‌ विधिरिति मतमनृद्य दचाददिरेव सिडान्माइ। wafafa | a4 हेतुमाङ । म होति | ‘cq waaay xaizifay बं 6 ० ९,०९.8 ` दन्नप्रभाभासिते। [ख०्श।पा 8] भवति, इति वत॑माभापदेश्रात्‌, ग areata विधिप्रतीते प्रन्तिविज्नेषकरत्नलाभेनेव विधिरभ्वपमनतुं awa अपि च आरिमग्याद्‌ं प्राण्लान्नमिद्युक्तेरम॒च्यते ^मेवंविदि किञ्चिद- ave भवतिः इति, ग च ओरादिमययादमन्नं anager wad, wad तु प्राणस्यान्नमिदं स्वमिति विचिन्तयितु, तस्मात्‌ प्राणान्नविन्ञानग्रज्सायाऽयमयवादोा न स्वान्नान्‌- ज्ञानविधिः aquafa “सवोल्लामुमतिख प्राणत्यये' इति । एतद्‌ कं भवति प्राण त्चव एव fe परस्यामापदि सवमन्न- मदगोयलेनाण्वगन्नायते agua, तया दि श्रुतिचचाक्रा- णस्य षेः कष्टाद्यामवस्वावामभच्छभकरणे val प्रथामोापकायलामुगम दूति ae Ae | Rose दलप्रभ भाखिते | [Segittes] रेडिकमष्यपरसतुतप्रतिबन्धे तदशनात्‌ ॥ YO सवपा च चन्ञादिश्रतेरित्यत श्रारक्शखावच विद्याषा- धम मवधारितं awe विद्या fawan fafata जन्मनि fa- ध्यति उत कद्‌ाचिदमचापोति चिग्यते, किं तावत्‌ प्राप्न देवेति i किं कारणं, शअवणादिपविका fe विद्या न च afae- मच विद्या मे जायतामिल्यभिसन्धाय खवणादिषु प्रवर्तते, WATT एव तु wats विद्याजग्छाभिखन्धाय तेषु प्रवतंमाने Ta | चज्ञादौन्यपि अवणादिद्धारेणेव विद्यां जनवन्ति प्रमाणजन्य- meraquad frartagan तत्फलं frase निरू- wafa| @feafafe | ॐक्तद्ेत्वधीनधीजम्भविषये कासोयादिफखे fwufeat सभयभेपशम्भेरत्तान्‌ बादपुर्वकं संग्रयमाङइ। सर्वेति। अवादि सामयीप्रतिबन्धगरन्धा विशिरधीप्रसवभुमिरि लखक्तर च घादा- fewgfa:, yaaa अवादीनां विद्योापायत्वनियमासिङिः, fa- ari ufsaanarateaen तेषां तच्रियमखिडिरिव्िपेद्य प्रश्नपुवक- मेिकत्वनियमं पुवं पच्ठमा ह | किमिति | wetted afa- अमे atte हेतुरिति णहन्ते | किमिति) तच कारयमाडङ । अवया. दोति। जिचादिबदमूजापि धीरेतुलं अववादः स्यादिव्याश्र्ाहइ | न चेति | wa तरिं तेषु प्ररुत्तिरिव्ाश्रद्ख तेषां कारीयादितुल्वत्- माह | समान डति। खवबादीनां च्खदिवन्तद्धी साधनत्वात्‌ का- दान्त सीयङरम्मे पणम्माय चक्तृरग्भोल माभाव वत्‌ जन्मान्तरी यविद्यावे गवद्यादिषु प्रडच्योागात्‌ उपरभ्यमागसंसारदुःखनिर्त्तये- च बि- छासाघनत्वात्‌ कारीयोादिवत्तल्यजन्भन्धेव वियानम्मेव्ययेः। यच्चा- दोमां अग्माम्तसीयणलानां WMegqee विविदिघावाक्नोयत्वाव्जखा- न्तरे धोजन्मव्ाद्रद्याङ | यच्चेति । तेषां घीखख्या ज्रवशाद्घटकलात्‌ ; [egiates] WTCHVAIATS | tose atfeurer: 1 तस्मादेडिकमेव विद्याजगमत्येवं प्राप्ने वरामः, शेहिकं विश्चाजण्य भवति श्रसति प्रस्ठतप्रतिबन्भे इति । एत- am भवति खदा प्रक्रान्तस्य faqrerane कथित्‌ प्रतिबन्धो a क्रियते उपस्धितविपाकेन कमाम्तरेण azta चिदा "उद्यते, यदा तु खल प्रतिबन्धः faa तदाऽमृजेति | उप- सख्वितविपाकल्द्च कर्मणे टरे्रकाखमिमिन्तापनिपाताद्वति। यानि tag कर्णा विषाचकानि रेशकाशमिमिन्तानि म तान्येवान्यस्यापोति जियन्त शक्यते यता विकद्धफलान्यपि कमाखि भवग्ति, wage adw ददः फलमिन्येतावति eaafed a रे्रकाखनिनमिसविक्ेषमपि सद्योर्वयति। षाभ- चटितेषु धियावश्यम्भाव्यमित्येहिकल्वनियम card: | अवादीनां arden फणितमाइ | तस्मादिति | मबकादिषु हइृतेग्पि न चेद धोः ख्यात्‌ तेषामवदुपायतेषेति प्राप्तममृद्य चिज्राबद्निवत- फलधीसाधननमिति सिञान्तमाइ । वमिति । शतेव्वपि सबबादिषु कदाविदिद्या aad Tate तेषां दुपायत्वमनियतं स्यादिव्बाश्र- wie; रवदिति। हतेग्बपि अवडादिषु as विद्याबुद्मे कासेवो- दाविब पतिबन्धा बा पोग्बाल्याभावोा a aati waste, प्रतिबन्ध. wit fe Graal काये Wat चेताबता तद्धतुलचतिरिबधेः। उप- द्धितविपाक्श्वादिविशाधात्‌ कमब रव प्रतिबन्धमाग्रद्धाइ। sufmafa । वेरेब देद्चादिभिविद्या्च॑मेव खवबादिकम किमितिन विपच्यते aate | यानीवि। draws saa अनाथस्य च अव- कारेदेग्रकालनिमिन्तेकरूप्याभाषे रेतुमाद । wa इति । कमा अव कादोनां प्रतिबन्धे तेभ्यो feria srwataiagyre | wefafa । तथापि ada रव प्रतिबन्यकषतवं न खवद्धदोनामिति gat faaawary) साअनेवि। afew विद्याभावे कारोबादिबत्‌ * किविच्यत इनि gto wie: १०७8४ रत्रप्रभाभासिते। [खअ०१।पा०४| सवीयेविन्नेषात्नतीद्धिया हि कस्यचित्‌ शक्ते राविभंवतोति तत्‌- प्रतिबद्धा परस्य तिष्ठति न चाविशेषेण विद्यायामभिसषन्धि- भं त्पद्येत दृहामूचर वा मे विद्या जायतामित्यमिसन्धेनिरङ्कुज- ama अ्रवणादिद्ारेणापि विध्यात्पद्यमाना प्रतिबन्धक्तयापे- शथेवेत्पद्यते। तथा च श्रुतिः दुर्वौघलमात्मनो दर्शयति- भअवणायापि बभर्थ ग खलभ्वः swisha Tear यन्न विदुः । आच्या वक्षा कु्रलाऽखख war आखया ज्ञाता कु्रलानजिष्टः"॥ इति। aw एव च वामदेवः प्रतिपेरे ब्रह्मभावमिति वदन्तो क, प्रतिबन्धादिसत्चकण्यनेन धिय प्पामश्भिकत्वकण्यनमयुक्तमिरेव मे विद्या स्यादि न्बभिसन्धिदद्ेरिति ware | म चेति | टश्छमानसंसार- दुभखस्यानेकजन्मगामित्वं भागता यदा कदाचिदनथंनिवु्तिः स्यादि- ऋधमिसन्धेः साधनसामनुसारेब सम्भावितत्वादिब्ाहइ | अभिस- afefa | ay अवादीनां चदु रादिव रटफलत्वमिति awry | अव- वादीति | तेषां विधानाददृषृदारापि साधनत्वमवघातवदबगतं यन्ना दीगामगियतफलानां न साघनत्वविधेख विदयोत्पत्तेरमिवतत्वमि खः | ay च्चानादीनां चटकत्वात्‌ घटितेषु श्रवबादिषु विद्याऽवलम्भावि- नीति, तथ प्रतिबन्धसश्चस्य भतलिङुसिडत्वाग्मेवमित्याह | तथा चेति| qem saaafa cout बहृनामितखादह। अवलायेति। कयद्यन वणेऽपि aaa दुंभमित्धाद | weg इति । तज Va | Gras इति । यचावदस्यातमगो वक्ताऽ चर्या ववत्‌ कञ्िरेव सम्भवति सभ्यमाचा्यंसिडधावपि wee wer Brenda. सितु area: कुश्रलेनाचायेंबानुण्िाऽपि शास्त्रात्‌ wreat चाताऽप्याखयं Teed: | सब्यसामृधिकत्वे भिया fagare | wi [@oRates | षर्‌ द्र ब्रद्मदचमाय्ये | १०४५ अन्मान्तरषञ्ितात्‌ साधनादपि जन्मान्तरे विधयोत्यत्तिं दशयति, a fe ग्भ॑म्ध खेवेदिकं किञ्चित साधनं सम्भावयते | समतावपि camry योगसंसिद्धिं कां गतिं ष्ण गच्छति स्त्यव्लेनेन ष्टा भगवान्‌ वासुदेवः ‘a हि serena कञ्चित्‌ दुगंतिं तात गच्छति" इत्युक्ता पुनस्तस्य पुष्यलेकप्रा्िं साधकुले सम्भृति- चाभिधाय, अनन्तरं “तच तं बद्धिसंयोगं लभते पुव॑देडिकम्‌' इत्यादिना “श्रनेकजन्मसंसिद्धसतायाति परां गतिम्‌' द्यन्ते नेतदेव दभंयति। तस्मादेदिकमामुशविकं वाविद्याजग्म प्रति- बन्धच्चयापेच्यति fea ॥ एवं मृक्तिफलानियमस्तद वसावधृतेसदव- MAYA: ॥ ५९॥ यथा मुमुकताविंद्यासाधनावलब्विनः साधनवीयविगेषात्‌ विद्यालक्षणे फले एेदिकामृभ्रिकफललषृतेा विशेषप्रतिनियमे दृष्टः, एवं म॒क्रिलचणेऽथणत्कषापकषरतः कञिद्धिशेषप्रतिनि- इति। कयानुपपच्या afafcand दशयति तच्राइ। न Wife जभ्भान्तरसबितं साधनं जश्मान्तरेऽपि fra साधयतीत्यच सतिमाड। सताविति | खवणादीनां पाव्कख्येऽपि खतिस्मतिलिङ्कात्‌ पख्रादिफल- जिादिवदनियतक्ालत्वसिडेनानेकान्तिकफलत्वं तेषाभिव्यपरसंदइरति। तस्मादिति। विद्यारूपे फले काजेत्कघो पकषंक्लतो विशेषनियमे दशितः, सम्मति विद्याफलमाच्ते कस्यचिदपि विष्धेषनियमस्याभावं दशयति | रवमिति। विद्याफलं मृक्तिविंषयः, सा fa विद्यावदुत्कषेापकर्वछ्लतविष्टेषवती © 8 Loud रमप्रमामासिते | [ख ०३।पा०४] धमः सारि्याश्द्यार। एवं म॒क्तिफलानियम इति। ग खख मृक्रिफले कथिदेवम्भूतो विहेषप्रतिनियम श्राञ्डितव्यः, छतः, तदवस्वावष्टतेः। WMA हि घववेद नतेव्ेक रूपेवाव- धार्चेते, WAT हि AT, न च ब्रह्मणाऽनेकाकारचेगेा- ऽसि एकलिक्गलावधार णात्‌ श्रस्थुल मनए" स एष नेति far- तमाः "यज नान्यत्‌ wats ब्रदधौषेदमश्टतं परणश्ठात्‌ ददं सवे UCAA °F AT एष महागज श्राद्माऽजरोाऽमरोऽग्टताऽभ- यो wg थच ae dares तत्केग Say caries fa ar नेति ल्स्योभययादृष्टेः संशये प्रशतविद्याफलस्छ प्रसक्ता निरतिग्रयतोक्या पादादिसङ्तिः। पृवपच्ते मोच्तस्य कमसाध्यतया परषायाधिकरशासिडिः, feared तस्य लाने क्यसाध्यत्वात्‌ तत्‌सि- हिर्व्िभिपेव् पवपच्तमादड। व्यति । मक्तिरुपचयापचयवती फल- ara विद्यावदित्न्‌मानाप्‌ तस्याः कमसाध्यत्वाधिगमात्‌ पुरुषायाधिक- र्शम्बमयक्तमिनधाश्ह् सिडान्तमबताय ofan fanaa | न खल्त्वि- ति । उक्त$नमाने जायति कथयमाण्रङ्का निस्वक्षाश्रति शङ्कते | कुत इति। मक्तिखरूपत्रह्मकरूप्यावधारणणशास्त्रविरोाधात्‌ नानमति मत्वा ख- चावयवमादाय Bay, तदवस्प्रेति। मह्किनाम arfacaai वि द्यते wa दितीयत्वविराधादवस्धात्वात्‌ जाय्रदवद्यावत्‌ warty निढेत्तिमतो aifeamngiye । ब्रद्यबेति। कथमेताबता मच्छेरत्वलं छतविभ्रेधराडित्नमिववाण्ड्याहइ | नचेति न खानताऽपोदणिष्ड- ca निबिश्रेवत्वमसख्युलादिग्रुला awa निरूपितमिति खार्यति। . श्वेति care मृक्ते(नरतिग़्यत्वमि्याङ। अपिचेति कारापच- यापष्वयाभ्यां व्घ(लापचयापचयटष्टेरन्तरकुवह्िरङ्तदभ्बासादिसा- धनेापच्चयापचयाभ्णां विद्यापचयापचयसम्भवात्‌ तत्फले मक्तावपि तौ खातामिवाग्रद्यु auc स्फारयति । न विद्येति faga सा- तश्रया खलाभ्ट्ऽपि कर्ज्खदतिश्यम(दध्यादिव्वाशद्ाह। तडधाति। [चख०र।पा०४] णाङ्र ब्रदह्ाखन्रभाखे | १०६५ afar: 1 श्रपि च विद्यासाधनं खवोयविभेवात्‌ ane एष विद्यायां कथिदतिन्नयमारुष््रयेत्‌ न विद्याफले मक्ता नद्य- साध्यं नित्छडिद्धखभावनश्धतमेव विद्ययाधिगन्धत taeer- वादिश्म। न ख तद्याम्यत्कषनिकषात्मकोाऽतिभ्रय sae, famerat fagraratara, vada fe विद्या भवति, awa तच्याञ्चिराचिरोत्प्तिखदूपा fara भवेत्‌ न ठु मुके afe- दतिश्नयसम्भवाऽस्ि। विद्याभेदाभावादपि तत्फलमेदनियमा- भावः कर्मफखवत्‌, भ fe मृक्रिसाधनष्ताया विद्यायाः कमं- wifaa defer weary तु विद्यासु (मनेामयः प्राप्र्- गोरः" TAGE WAIST aM मरोऽपन्ते सत्यामुप- पद्ये यथासं फणलभेदनियमः HAMMAR) तथा ख लिङ्ग qua “तं थया ययापाषते तदेव भवतिः इति ta निगृणणयां afe ममन्लणां विद्यार्थिनां प्ररत्यानर्यक्छं ताड | षिद्चयेति तस्यामतिशयमाजित्य मक्ता नातिशया<स्तीद्यक्तसिदानीँं विद्यापि at- चेतु तत्व साक्तात्कार लच्तणाऽतिश्ववतो व्रा | न ta) कयं तदि vatfuaca विद्याया feat दशितस्तथाषह | तस्मादिति | मक्तावपि afe तादटृण्णोऽतिशया भविष्यति aare | न fafa विद्यात्पत्तिना- न्तरीयदत्वेनाविद्यानिवुत्तिरूपाया मक्तेरावश्यकत्वादिव्यंः। मक्त निवि षत्वे हेत्वन्तरमाह | विद्येति | रखकरूपत्वादात्ममस्तद्‌ाकारवि द्यायां विगेषाभावादनेकरूपे फलात्पादकत्वायागात्‌ aawe विश्षा- सिद्धिस्व्िथः। विद्यायां भेदाभावं प्रपञ्चयति । न होति । खगुब- विद्यावत्‌ विद्यात्ादात्मविद्यायां भेदः स्यादित्या विषयभेदात्‌ तच भेदेपि नाच विषयभेदोऽस्तीद्ाह । सगगाखिति | तच फलभेद मा. ame | तथा चेति । दारज्तिकं बिष्टेषमाष | aafafa | वश्च विद्याविष्ेषे गृणाभावे oferty) तथा चति । कस्यचित्‌ निगुगवि- Os 2 १०४८ रलनप्रभाभासिते। [ख०द।पा ०३ faurat, गणाभावात्‌ । तया च सृतिः! न fe गतिरधि- कास्ति कस्यचित्‌ सति fe गणे प्रवदग्यतुख्यताम्‌' इति, तदवखावष्टतेसखद वस्थावश्टतेरिति पदाग्याराऽध्याचपरिखमा्तिं द्योतयति ॥ दति ओशारोरकमोर्मांसाभाये ओरमच्छङःरभगवत्यादर्‌- छतरी दतीयाध्यायस्य चतुर्थः पादः | हतीयाध्यायः VATA: | aan परस्य गतिः फलमिति aaa, तच ननाधिकभावा- भावे Sqate । सति Wife! पुनरनोरथवक््वमाइ। तद वस्यति | तदेवं मक्ेनिर्तिष्यत्वात नकमसाध्यतेति युक्तंप॒रुषायाधिकरण- fafa aay इति ओीखुडानन्दशिष्यभगवदानन्दश्षानदता शासीरकमभाव्ययथा- ख्यामे दतीवाध्यायस्य ATU! पादः। । Quay समात्तः। ॐ परमात्मने AA | देक. आदृत्तिरसकछलद्पदेशात्‌॥ ९॥ द्र तौयेऽध्याये परापराखु विद्यासु साघमाश्रया विचारः प्रा- येणात्यगात्‌, श्रये चतुर्थेऽध्याये Hara wafaafa, प्रस- श्रागतश्चान्यद्पि किञ्चित्‌ चिन्तयिग्यते, प्रथमं तावत्‌ कति- भिखिदधिकरणेः साधनाञ्रयविचारविश्ेषमेवान्‌सरामः। श्रा त्मा वाश्ररे द्रषटट्यः Baar amar निदिध्यासितव्यः" ‘ada धोरो विन्नाय प्रन्ांकुर्वोतः.साऽन्वेष्टव्यः स विजिन्नासितव्यः'द्ति चेवमादिश्रवणेषु षंशयः, कि षरृत्मत्ययः sda श्राराखिदा- GP रामचन्द्राय नमः। यज्‌च्रानाव्नोवतो मुक्किरत्कान्तिगतिवव्निता | लभ्यते तत्परं AE रामनामास्मि frist a ङ । आटत्तिरसकछृदुपदे शात्‌ | साधनं निरूप्य फलं निरूप्यत इत्य - भ्याययेोहेतुफकभावं agfaary | cata इति। फलप्रसकनेत्कान्ति- र्चिंरादिमागंख विचारार्थं cary, प्रसङ्ेति। ws सात्तादेव gan egret: साधनं चिन्तितं, सम्मति फलायापत्तिगम्यमावश्चा- दिकं मघाक्चेषाधिकसर्खात्‌ प्राक्‌ चिन्त्यते, तदारभ्य जोवन्मक्तिश्ता इि- १०५० रनर प्रभाभासिते। [ ख०३।पा०१] ठस्येति, किं तावत्‌ प्राप्तं wane: स्यात्‌ प्रचाजादिबत्‌, ता- वता WAG छृतायेलात्‌, चर्ूयमाणायां यादना कियमा- णायामन्नास्तायः छता भवेत्‌ । बन्वसहृद्‌ पदेशा उद्‌ाइताः "रातये मन्तयेा मिदिध्यासितवयः' इव्यादयः, एवमपि चाव- च्छन्दमावतंयेत्‌ सशच्छरवणं wart सषटल्िदिष्याषनञ्ेति नातिरिक्तं, सषृदुपदेभेषु त॒ वेद उपासोतेद्यादिव्वनाटत्ि- रिव्येवं प्राप्ते ब्रमः, म्रव्ययाट्तिः Adar) कुतः, WAT पदेश्रात । “यतये मन्तवो निदिध्यासितव्यः" दव्येवंजातौ यको इषरूद्‌ पदे शः प्रत्यया टत्तिं इड चयति | मनक यावच्छब्दमे- fame seeping after गन्त्स्य च fate. तुथ ्षानापासनयोाः फलनिणय डति पादायंविवेक्षः। arear- fancaw शवणादिसाधनं विषयमनद्य देधामशानदशनात्‌ संश्य- माष । खल्या वा इति | अतात्मध्ीसाधनपफलविश्ारामश्यात्‌ सवेधिकर्णानां अतिशास््राध्यायसङ्तयः उक्तास्तत्तत्पादा्॑सम्बन्धात सत्मादसद्ःसिः, ara वि्नाभाबबत्‌ अवणाद्‌वावत्िविश्षा ar- सीति टृरान्तलच्तणावान्तरसङ्व्या Tauaarye | किं तावदिति। खच पुव यच्े HAWS: प्रयाजक्दटराशेत्वात्‌ CHAS ATS, fast त्ववचातवत्‌ दृद्यत्वात्‌ यावत्‌फलमावत्तिरिति we: | खसछदुप- दशान्धयान्‌पपत्या साधन्ता शास्त्रस्य तात्पयमिति wea | मन्वस- afefa | श्रवणादीनां समृश्चयसिदधायत्वेनासछदुक्तीरन्धाथापपत्तमा- वुत्तो वात्पयमिन्याइ | canta | सगुयसाक्तात्कारसाधनेग्बप्य- avafaare! सछदिति। ग्दप्यसषृदुपदण खावुसिखमशयये- रम्धवर ङ्चकरवे बान्यप्ासिडधः, aut ce सम्भव्रलटष्टमाचरकख्य- मानमपकः अवाद्‌ सबल्िडासय सग्तातकारपलस्य weet दश त्वादसणछदुक्किराव्‌ त्ति इचयति । दणटाप्यादिति। न्यायानग््हारि [ष्म ०४९ ०९ | UIFTAMAAATS | | Your वाव्तंयेखाधिकमिति। ग, दशंनपर्थवसानत्वादेषां | दगश्ेनपय- auraifa fe अवशारोन्यावद्यमानानि दृष्टा्याजि भवन्ति, यथाऽवघातादीनि aware निष्यन्तिपयेवसानानि तदत्‌ श्रपि चापासनं निदिध्यासनं चेत्यन्तर्णीता इत्ति गेव क्रियाऽभिधी- यते। तथा डि लोकं गुरम॒पास्ते राजानमुपास्त tia चं यस्तात्पर्येण गवादीननुवतते स Waal तथा ध्यायति | प्राषितनाथा पतिमिति या निरन्तरस्मरणा पतिं प्रतिसोत्कष्टा पैवमभिधोयते। fagaere वेदान्तेषु व्यतिकरेण प्रयागो दृष्यते, क्वचिदिदिनापक्रम्योपास्तिनापसंररति, यथा "वसदेद यत्‌ सवेद स मयेतदुक्ः' TAA ‘NTA एतां भगवा देवतां wife at देवतामुपास््े' इति । कचिचापाखिमापक्रम्य विदि- मोपसंहरति "चया मने ब्रह्मल्युपाखोतः cara "भाति च तपति are | ग दशंनपयेवसानत्वादिति। ध्यानस्य ल्वावृत्तेवदोापासीतेति we waa न केवलाधिंकत्वमिद्याषङ, खपि चेति। waite. परब्द्स्यावत्तिवाचित्वं तथापि वेद्‌तिश्ब्दक्तवदनष्वष्यष्षघ कथयमा- afafatafaa ain, विद्यपास्छखेति। शब्टयारकायत्वमदा- हरति | कचिदिति a ta ade तत प्राणतत्वं रेक्तादन्याऽपियः कच्िदद TANG सवाऽन्तभवतोत्ेतदुक्तं इत्थं मयोतकद्त्वेनसरेक्र उक्तः शति हंसं प्रति हसान्तरवच्ननं, AHA Ca गत्वावाच जानश्रतिः, डे भमव wai रेक्षविदितां दवतां मेऽनशाधि मद्यमपदिशेश्चथः। cr समुणनिगुखसात्तातकारसाधनस्यावुत्तिः आती चायंसिडाच टदा यत्वात्‌, शवगमननयेस्वसकछलदुपद्‌शाद्‌रसिद्धेवावत्तिरिति विशषः। ष्पा दित्यस्येकस्यवेषद्रीये सम्ाद्यापासनात्‌ मम त्वमेक रव पच्लाऽसीति १०५२ रनप्रभाभासिते। (Sea ator] दुपरेशेव्वणाटन्तिसिद्धिः। ्रसलद्‌पदेथस्लादटन्तेः खचकः॥ लिङ्गाच्च । ₹॥ fagafa प्रव्ययादत्तिं प्रद्याययति। aur fe sxtufa- wit प्रस्तुत्य श्रादित्य उन्नोयः" [काण्ड] दृत्येतदेकपन्ततादा- षेणापाद्य ‘Tae प्यावतंयातः दति [are ve] रश्जिबडलव- विज्ञानं बज्पुक्नताये विदधत्‌ शिद्धवत्‌ प्रत्ययाटन्तिं दशयति, तस्मात तत्छामान्यात्‌ सवप्रत्ययेष्वा टत्तिसिद्धिः | ware भवतु माम साध्यफलेषु wag: तेव्वादरत्तिसाध्यस्यातिश्यस UMA यस्तु परब्रह्मविषयः प्रत्यये नित्यश्द्धबुद्धमक्ख- भावमेवात्मण्डतं पर ब्रह्म *समयंयति aa किमथाटत्तिरिति। सटच्छरते। ब्रह्मातमलग्रतीत्यनुपपत्तेराटत्यभयुपगम दति चेत्‌, न arate: पुत्रमुवाच eae तथा माराः किन्तु wea रप्सीनादि- त्यश्च प्रयावतेय तान्‌ एयगावतयखव्ययंः। तलापभ्डान्दसः ॥ ea पयाव्तिश्ब्दात्‌ सिडवदुदोधध्यानस्यावत्िरक्ता तता ध्यानत्वसामान्यात्‌ फलपयन्तत्वसामान्धात्‌ वा लिङ्कात्‌ सनंत्र अवख. मननमध्यानेव्वावु ्तिसिडिर्त्धाष। लिङ्श्वेति। wi तावत्‌ wa- निगगसाच्छात्कार्साघनेष्वावत्तिरक्ता तच सगुणध्यानाद्‌ सावृत्तिन- Fiae निगणश्चवणादिष्वावसिमाच्िपति | खच्रादेत्धादिना। are निगयसात्तत्कारजनने Wa A वा, BT सकलतखतवाक्छात्‌ सा- च्तात्कार सिद्धेराव त्िटयेद्यक्का दितीयं श्ङ्ते। aafefa | अणशक्त- स्यावन्तावपि पलानुपपत्तिरित्धाङ। af, तयापीति खतेाऽशक्रस्य यक्तिसादित्धात्‌ शक्तावपीलखयः। वाक्छयक्तिञ्यां परोच्तच्नाने जात- * समपंयतोति वध° का०। [Seslqror | WIP CANT TAT | १०४३ आदृन्तावपि तदन्‌पपन्तेः। यदि fe 'तच्वमसि' इत्येवंजा- तोयक वाक्यं सछृच्छरयमाणं ब्रह्मा्मचप्रतौति मेत्यादयेत्‌ ततस्तदेव चावतंमानमत्पादयिव्यति दति का प्रत्याभ्रा TA | श्रथोच्येत न केवलं वाक्यं afecy षाचातकदु waraar amas वाक्यमनुभावचिदखति ब्रह्मात्मलमिति, तथाणयादत्या- नरथंश्यमेव, साऽपि fe युक्तिः सटत्‌प्रटृत्तेव खमथंमनुभाव- faafa श्रयापि स्यात्‌ य्या वाक्येन च सामान्यविषयमेव विज्ञानं क्रियते न विग्ेषविषयं, यथाऽस्ति मे wea प्ल. मित्यता वाक्यात्‌ गाजकम्पादिखिङ्गाख अएूलसङ्धावसामान्य- मेव परः प्रतिपद्यते न विशेषमनुभवति, यथा खणए्व yet विश्रेषामुभवञ्चाविद्याया fade: acurefatcia चेत्‌, भ, श्रसक्दपि aaa क्रियमाणे विशेषविन्नानोत्पत्यसन्बवात्‌, म हि सहत्‌प्रयुक्रान्यां शस्तयुक्रिभ्यामनवगता fare: wa- Bashy प्रयज्यमा नाभ्या मवगन्त्‌, शक्यते, तस्मात्‌ यदि शाल्व यक्क्यां fara: प्रतिपाद्येत यदि वा सामान्यमेवाभवथापि ऽप्यपरा्तद्चानार्थमावत्तिरिति wea | अयापि स्यादिति। तयोः परोाच्- चाम डेतुत्व खाभावात्‌ wawata a साद्ात्कवारः स्यादिति परिहर. ति। नासछदपीति। यदि तयोः सात्तात्कवारसामच यदिवा परो्छ- च्ानसामथें उभयचा च्याङ्त्यनपे्तेत्याह । तस्मादिति | प्रमाढवचिच- त्वादप्णारच्यनियम इत्याह | मनवचेति। प्रमेयस्यानंश्लाच्च तथेत्याह | पि चेति | दिविधो छ्यधिकारी स्यात्‌ कचित्‌ जग्मान्तराभ्यासात्‌ नि- रक्तसमस्तासम्भावनादिप्रतिबन्वः कञिन्त प्रतिबन्धवानिति। ward 6 T १०५४ रन्नप्रभाभासिते। [अ०१|पा०९] सरत्‌प्रटृत्ते एव ते खकायं कुरत दृत्याटृत्यनुपयेागः। मच महत्‌प्रयुक्रं शास्त्युक्ती कस्टचिद्यन्‌भवं नेत्पादयत «fa waa नियन्तु, विचिचम्रन्नत्वात्‌ प्रतिपन्तणां । श्रपि चानेका waa लौकिके wey सामान्यविश्चेषवति एकनावधामेभे- कमंशमवधारयद्यपरेणापरमिति श्स्यादष्यन्ासोपयागे यथा दीधंप्रपाठकग्रणादिषु न तु निर्विशेषे ब्रह्मणि सामान्यर- हिते चेतन्यमा चात्मके प्रमेत्पन्तावन्यासापे्ा रक्रेति। अचा- श्यते, भवेदाट्त्यानथक्यं तं प्रति aweaafa दति सषटदुक्रमेव ब्रह्यात्मलमनभवितु waa यस्त॒ न श्क्राति तं ्रल्युपय्‌- व्यत एवा ठृन्तिः, तया fe area "तत्वमसि gana’ दृल्युप- few wa एवमा भगवान्‌ विज्ञापयतु, दृति ga: पुनः परि- चोद्यमानसखन्तदाश्ङ्ाकारणं निराहृत्य तक्तमसि इत्येवास्ल- दुपदिश्ति।तयाचश्रातव्या amar निदिष्यासितव्यः'दत्यादि दर्शितं । नमुक्तं wagd रेत्‌ तत्वमसिवाक्यं खमथेमन्‌- भावयितुं न शक्ताति ततः श्रावल्यंमानमपि नेव शच्छतीति। - प्रल्याटत्तरानचंक्यमिद्ध, दितीयस्य तु प्रतिबन्धमिरासाय तदपेक्छेति समाघत्ते। च्यते इति। aad: प्रतिबन्धनिरासाेत्वे लिक. माद । तथा डोति। वथा षडजादिखरभेदसाश्तात्कारश्क्कमपि अचमभ्यासमपेच्तते तथा AQIMAIDACUA TA acta- मित्यनुभवमाित्याह। a fe दृष्टेऽनुपपन्नं mafa, वक्त्वपद- लच्यार्थस्य दुबाघधत्वादनक्लानप्रयुक्तसं़यादिप्रतिबन्धसम्भवात्‌ ALAS च्यावुत्तिरोट्येति वा्यलच्छविवेकपुवंकमाइ | पि चेद्यादिना। * स्मादप्याषत्यपयाग दूति eee [ख०8।पा०९] शाङ्रज्रह्मदधवभाथ्ये | ` १०५१५ aq दाषः, ग दि दृष्टेऽनुपपन्नं नाम, gama fe स्छृ्छरतात्‌ वाक्यात्‌ AIAN AeA MGI assess सम्यक्‌ प्रतिपद्यमामाः। श्रपि च तत्नमसो्येतदाक्यं sacra तन्पद्‌ार्यभावमाचष्टे, तत्पदेन च प्रकतं wa ब्रह्ोचिद अगते जन्मादिकारणमनिधीयते, ‘aa ज्ञानमनन्तं ay’ ‘fawra- मानन्दं ay’ श्रदृष्ट द्रष्ट ्रविन्नातं fawre श्रजं च्रजर- ममरमस्धुल मन ख खमदीचेम्‌' इृत्यादिशास््प्रसिद्धं । तचा जादिशन्देजन्यादयो भावविकाराः निवर्तिताः, श्रस्यृलादि- शब्दे खयाल्यादया दरवयधममाः, fayrifeqeq चेतन्यप्र- का्नात्मकत्वमक्तं, एष व्याटत्तसन्संखारधमकाऽनुभवात्मका ब्रह्मसं ज्ञकस्तत्यदाया वेदा ्ाभियक्रानां प्रसिडुस्तया लंपदा- चाऽपि NAMA दरष्टा ओता देहादारभ्य प्रद्यगात्मतया सम्भाव्यमामसैतन्यपर्यम्तलेनावघारितः। तच येषामेता पदा- सावन्नानसंश्रयविपर्ययप्रतिबद्धा तेषां तत्मसीव्येतदाक्यं खाये प्रमां नेत्पादयितु क्रति पदायज्ञानपृवेकलात्‌ वाक्याथ ज्ञानस्ेत्यतस्तान्‌ vB: पद्‌ाथेविवेक प्रयोजनः भास्तय॒ल्- was) यद्यपि च प्रतिपत्तव्य sara निरग्रस्तयापि श्रध्या- ro A ee gr =-= ~~ यदुक्तममंश्रत्वात्‌ प्रमेयस्यावन्यानथेक्मिति तचाह। यद्यपीति अाराप्पितांश्निरासाय न a SEI Alea इत्यभ्यास यक्त Kaw: | वाक्छा्यच्लाने सति कयमभ्यासनियमः प्रमाखल्चानस्याभ्यासायागात aifaa: अवणादिनियमायोगाच स्त्यत wie) afafa |) sina प्रागेव अवणादि्यापास्मयमनं क्रियत cay | खधिक ufraaa- 6 7 2 Loa ˆ Cero ~ ; मावाश्चसी, गाणो Bara ‘Aya VIR एष Vale’ इत्यादिषु | afuaturfuadafaginste परस्मिन्‌ ब्रह्मणि are: स्यात्‌, ABTA कायविषय मेवेदं Tay) ननु कायंविषयेऽपि Agua Aqua समस्तस्य हि जगता जग्मादिकारणं ब्रह्मेति प्रतिष्टा पितमिद्यच्ाच्यते॥ * सामेप्यात्त्‌ त्ुपदेशः ॥ ९ ॥ स्यापि प्देशान्तरविणििङित्वेनाकाशस्य waa ट्ट, ब्रद्यबस्स प्रल्य- ara कथमपि Taga: | ब्रद्यलाकेष्िति बखवचनलकश्ब्दाधार सप्तमोश्चतिभिग॑न्तयस्य परस्माद्याषटतत्वाश्च न षर गन्तव्यमित्धाह | विशधिततवाश्ेति | पर- Waa भेोग्णत्वापचारादराणी लाक्तिरित्यः। aaa कारणवाचिना काये लच्यते गन्तव्यत्वन्धायोापेतबडवचमाद्यनेकञ्त्- are न चामाढत्िलिद्ात्‌ परस्य गन्तद्यता, waar लिङ स्यान्यथ्ासिदडधेरिति भावः॥ [* खामीप्यादितिः कायात्यय इति च चदय स्परटलवान्र ated ॥] [ख ०8।पा०३] शराङ्रब्रह्मदधचभाष्ये | ११२१ AW श्श्द्ूाव्यादटत्यथेः। परब्रहमसामोयादपरस्य aguafaafa ब्रह्मश्रब्दप्रयोागेा a विर्ध्यते। परमेव fe wy विश्द्धापाधिखम्बन्धात्‌ कचित्‌ केचिदिकारधर्मर्मनो मय- त्वादिभिरूपासनायापदिश्मानमपरमिति fafa: | मनु का- यप्राप्नावमादृन्तिञ्रवणं खभ्यते। न हि परस्मात्‌ ब्रह्मणिऽन्यच कचित्‌ fama सम्भवति । ciafa च देवयागेन पथा प्रखि- तानामगादन्तिं “एतेन प्रतिपद्यमाना इमं मानवमावतें नाव- am’ इति। ‘anfay a पमराटन्िरख्ि तयोद्खमायन्नषटत- लमेतोति' चेति। अच म्रूमः॥ कायात्यये तदध्यक्तेण Wala: परमभि- धानात्‌ ॥ १०॥ कार्यब्रह्मलाकप्रखयप्रह्यपखाने ति तचेवोत्यन्नसम्यग्‌- दशनाः सन्तस्तदध्यसेण ferquiy सहातः परं परिष्णद्धं विष्णा; परं पदं प्रतिपद्यन्तद्ति। दत्थं क्रमसक्रिरनादटत्या- दिशुत्यभिधामग्याऽभ्युपगन्तव्या । न wae गतिपूविका पर- प्रातिः सम्भवति इत्युपपादितम्‌ ॥ Haq ॥ १९॥ खतिरण्येतमयमन॒जानाति- प्रतिसश्चरोा महाप्रलयः, तस्मिन्‌ प्रापे परस्य हिर ण्ग्भस्यान्ते स- मट्िजिष्शसोरसू्पविक्रासवसानमे ब्रद्यलाक्षनिवासिनः wate: WLR रनप्रभाभासिते। [ख०8।पान्द्‌] "ब्रह्मणा सह ते सवं Gla प्रतिसञ्चरे | परस्यान्ते छयतात्मानः प्रविशन्ति परं पदः ॥ cfs | तस्मात्‌ कायंब्रह्मविषया गतिः yaa दूति सिद्धान्तः । कः पनः पर्दपक्षमाश्रञ्यायं सिद्धान्तः अरतिष्टापितः "कायें वादरिः' दव्यादिनेति, स carat खचेरवापप्रदभ्येते। परं जेमिनिमुख्यत्वात्‌ ॥ १९ ॥ जेमिनिद्धाचार्यः “स एताम्‌ wy गमयति cay परमेव wa प्रापयति इति मन्यते । ga: aware परं डदि wy ब्रह्मशब्दस्य मस्यमालम्बनं ATA! मुख्गेणएटयो ख म्ये संप्रत्य भवति ॥ THATS ॥ WI ‘‘aaigaraassaaafa इति च गतिपुर्बकं अग्डतलवं दशंयति । waaay पर स्न्‌ ayuda न कायै, विना- faara arte । “श्रय यचान्यत्‌ पश्चति तद श्यं aman’ इति वचमात्‌। परविषयेव चेषा गतिः कटवक्रोषु पयते, a fe खुडधियस्तचोत्पन्नसम्यग्धियः सवं ब्रह्मणा मुच्यमागेन सह परः पदं प्विश्रन्तीति योजना | र्वं सिडान्तसुक्घा तेन निरङ्कपुव॑पर्लमाइ | कः पुनरित्यादिना। ) दहरविद्यायां कठवह्लोषु पस्त्रह्मप्रकरओे च तयोद्धंमायच्चिति गतिदंशिता। रुवं द््त्यन्टतत्वलिङ्भ्यां प्रकरणाच्च परविषया afafcag, [ख०९।पा०्द्‌] शराडसब्रह्यदधवमभाष्ये | VLRS तच fagratamasfe ‘say घमीादन्यत्राधमात्‌' इति Wea ब्रह्मणः प्रक्रान्तलात्‌॥ न च कार्ये प्रतिपत्यभिसन्धिः॥ १४॥ अपि च प्रजापतेः षभ वेश प्रपद्ये" दूति, नायं कायंविषयः प्रतिपत्यभिसन्धिः | (नामदरूपयानिंव॑हिता ते यदन्तरा तद्रद्य' इति कार्यविलच्षणस्य aaa ब्रह्मणः प्रशृतलात्‌ "याऽहं भवामि ब्राह्मणानाम्‌" दति च सवेत्मलेनापक्रमात्‌ न॒ aw प्रतिमास्ति यच्छ माम मदद्यश्ः' दति च परस्येव ब्रह्मणे यश्रो- नामलगप्रसिद्धेः। खा चेयं वेश्ाप्रतिपत्ति गैतिपूविका या हादवि- ` द्यायामुदिता “तद पराजिता पत्रदह्यणः प्रभुविमितं हिरण्मयम्‌ Tas) पदेरपि च गल्यर्था्मा गोपेचताऽवसोयते। तस्मात्‌ पर ब्रह्मविषया गतिश्रुतय दति पचान्तरं । तावेते इ पका- वाचार्थंण खचिते । गल्युपपत्यादिभिरेकः, मुख्यलादिभिर- परः । तच गत्युपपत््याद्‌ यः प्रभवन्ति मुख्यलादोनाभासयितु संप्रति प्रजापतेः सभां aw प्राभ्रयाभिति उपासकस्य मरणकाले कायप्राभिसङ्कल्पश्चतेनं परः गन्तव्यमिति wet निरस्यति। न च कार्य इति । परस्य प्रछतत्वात्‌ aU परमात्मनामत्वप्रसिद्धा यण्ःपदेनात्ाङ्कियश Bat ब्राद्धशानामद्ं भवामि, तथा cai ant faut यश इति सावाम्यलिद्ाच्च परप्राप्तिसङ्खन्ल्य cara. भिव्यथः। we ॒वेष्सप्रतिपत्तच्छा पस्ब्रद्यविषया तथापि सा कथं गतिपूविंका स्यादित are) सा चति। तच AWN विद्याविष्टोजैव पराजिता परस्ति ब्रह्मणा हदिर्णगभस्य तेनव van विमितं निमितं हिरण्मयं वेश्सास्ि तत्‌ प्रतिपद्यत | UVB रत्रप्रभाभासिते। [ ख०३।पा ०३ | न तु मृख्यत्वादयोा गल्युपपक्यादीन्‌ care एव सिद्धान्ता व्याख्यातः, दितीयस्त॒ ud: पकः । गद्यसत्यपि wea मुख्थये- वार्थस्य ग्रणमिति कञिदान्नापयिता विद्यते परविद्याप्रक- रणेऽपि waned विद्या कराश्रयगत्यन्‌कोतंनमुपपद्यते ‘fa- SEU उत्क्रमणे भवन्ति" इतिवत्‌ । प्रजापतेः सर्भां वेश प्रतिपच" दति तु पुर्ववाक्यविच्छंदेन कायैऽपि प्रतिपत्यभिसन्धिगं विश- ध्यते । सगणेऽपि ब्रह्मणि च सवात्मलकोतंनं “सवकमा सर्वकामः द्त्यादिवत्‌ कल्पते। तस्नादपरविषया एव गतिन्रुतयः। केचित्‌ पुनः पूवण पूवेपचद्धच्ाणि भवन्ति उत्तराणि fa- दान्त द्धन्राणीव्येतां यवश्यामनुरुष्यमानाः परविषया एव गति- yal: प्रतिष्टापयन्ति। तदनुपपन्नं, गन्तव्यत्वान्‌पपत्तेन्नद्मणः, ‘aq सर्वगतं सवीन्तर सवेत्मकश्च पर ब्रह्म" “श्राकाश्नवत्‌ सव- विद्ानिति दहरविद्यायां गतिपू्विंका वेश्सप्राभिशक्घा तेन पर- ब्रह्मण्यपि वेश्सपरतिपत्तिशब्दसामान्यादर्तिपुवेकत्वं तस्याः सिष्यती- au | किञ्च पद गताविति धातुपाठात्‌ aw प्रपद्ये इत्यव माग- प्ता भातीन्वाद | पदेरपोति | पुवेपश्षमुपरंहरति । तस्ञादिति। agua fess इति ग्ठोकन्तमपक्रमपते। ताविति । ब्रह्मशब्द - मख्यत्वादिद्ेतुमामाभासनक्ठ स्फटयति । न हीति | गन्तव्यत्वस्य ब्रह्य- aratafa बङवचनादः सङ्कख्पादटव गन्धादिदिव्यभागश्चतेख पर ब्रद्यणयसम्भवान्मख्या्यंत्ाग इत्यर्यः यद्यप्येतदे सत्यकाम west. wey ब्रह्मे्ादिश्रुतिषु प्रयोगसाम्ाट्‌ ब्रह्मशब्द BAIT रूएतया मख्य खव तथापि पण परस्ित्रवयवायनिर्तिशयमशत्वस्य लाभाद- पर ब्रह्मणम्‌ ख्य इ ्द्नोतमिति मन्तरं । यदुक्त कठवह्लीघु प्रकरब- बलादिति परविषयेति तच्राहइ। परति वथा विद्यासंबद्धप्रषुन्ना [ख*९।या रद] WIFTAGTT AS | ६९१२६ मतख far: ‘aaracatreagy ‘awa सवान्तरः' ‘armag सवै ब्रह्ोवेदं fad वरिष्ठम्‌ इत्यादि श्रतिनि्धारित- विश्रेषं, तस्स गन््व्यता न कद्‌ाचिदषृपपद्चते । ग हि गतमेव मस्ये, wear wagefa दति प्रसिद्धं ara | मन्‌ शाको मतख्छाऽपि मन्तव्यता टरेज्रावलरविज्जिषख दृष्टा, यथा wade wa एथि्वीं रेशान्भरदारेण गच्छति तथाऽगन्यलेऽपि बा- ea कालाष्मरविश्रिष्टं aga alaniaaa aH दृ, तदत्‌ ब्रह्मणाऽपि सर्वश्रह्छपेतलात्‌ कथञ्चित्‌ मनव्यता चखा- fefa ग, प्रतिषिद्धशवैवि्रेषलाद्रह्मणः। “निष्कलं निष्क्रियं जानते निरवद्यं गिरश्जनमः ‘TECATS ESATALTS “स बाद्याभ्वमरो YM’ सवा एष महानज आद्माऽअरोाऽ- मरोाऽग्टतेाऽभयो wy’ “शल एष नेति ai इत्यादि ्रुतिखति- waar न देशकालादिवि्ेषयोागः warn: कच्पयितुं AWA, येन भ प्रदे घ्र वये]ऽवस्धान्यायेनाख गन्तव्यता स्यात । wage प्रदेश्रावखादिविश्रेषयागादु पपद्यते दे्काल- Way तदसम्बन्धमायन्तरकीततं | तथा पर्विदयास्तत्वथे तव्रकर- खेऽप्यपरविद्याश्चय xfs aaa युक्ते, गतिं विनापि fe परविच्चा निरुविश्रयफला तस्याज्वपरमिद्याफलगतिसाध्यमन्तभवति इति सति. लाभादि्थेः | vega प्रापिसङ्कल्योाऽपि प्र्त्तपरविषय इति लच्नेव्या । प्रजापतेरिति प्रजापतिसभावेश्सश्चतिभिस्तत्‌सङ्कातक- वाकेन च uate बाध्यं, atisefafa सावाग्यं तृपासनायमपर- awufa gua xa: | खपच्मक्का परमतं दूवयति। कचिदि- व्वादिना। सवेगतस्य खात्मभूतस्यापि aga: संसारदशात्‌ देश्रा- 7 १९९६ Ca TAT Ese [०४7०९] "विशिष्टा awa) जमदुत्यनिज्जितिप्रज्यरेतलयुतेरगेक- शक्तित्वं mgu दति चेत्‌ । म, कि ९निरा करण ख तोगामनन्याथे- स्मात्‌ । उत्पस्यादिज्रतीगामपि खमा गसगन्क चेयमिति चेत्‌ । म, तासा नेकलप्रतिपादमपरशलात्‌ 1 टरा दृ ष्टाज्तेहिं खले अचरा wee ome विकार्य चानुलत्वं ्रतिपरङ्दच्छाष्तं नेत्प- wifeat भग्रितूमहंति । sara पुगरहत्पत्वादिशुतीर्नां fa- शरेषनिराकर णश तिभरेलं म पुमरितरशेषलसिल रा मिति। उच्यते, विजेषनि राकरश्चश्रुलीनां निराकाङ्खगचेलात्‌ । न छर wa एकलमिशयलग्ररङ्ला द्वग wt ue कबिदाका- Frases Gewese: | (तच कोा मोहः कः छक एकत्वम प्रतः “अभयं वे जगक त्आापतऽखिः शजिद्धान्‌-न बिभेति gag ग' “ad इ वाव तपति क्रिस ay नाकरवं न्तरे तत्कालात्‌ कालान्तरे fafacaa wna स्यादिति एथिवी- वयोददाग्ताभ्यां शङ्कते । नन्विति । यलं fara प्राप्ततवमगन्यलं, अ- वस्ातदइतारभेदात्‌ खात्मभ्‌तत्वं। नन्‌ यक्त भवयसाः प्राप्तयारपि देणान्तरकालान्तरविशिदधत्वेनम way तया गन्तुभिन्नत्वात्‌, wee गग्लसिन्नस्य कथं गन्तव्यत्वं वथाङ । aaa इति । या or a सा TA यच्च NG दशान्तरं तश्वप्राक्तं डति कुतः wwe गन्तद्यता aaah कालान्सरेोऽभिव्यक्छिमाजं माजन्तस्धल्वमिति बस्त गतिः, चदन विशिर्मवयस्ामन्तव्यतां परत्रद्यगे देशकाख्वचन्ि grasa nafqehy गन्व्यतेग्रादड | tarfea | अगादिमव्‌ पष्ट we इत्याद्या खतिदंश्यविषेषप्य इशि कल्तिसत्वाट्‌ cava जिवि निवेति ara: | समणमिव we Gare war परं aa, वि्भिंरेबन्य aweafa uya नगदुत्पर्षोति। fe fafewaeraw माकर (Weararey] शाङ्गयजद्छद भाक | १६२० fame फा वलकरवम्‌' इत्यादि जुतिन्वः। ame च विदुषां त्य | मभेवादिद दनात्‌ विकारानुगाभिखच्यववाराख wat: श ग्ट्थेमाल्ेष्ति & ce wea quia दरति । श्रता न विेष- निसकरण जुतीका मन्येत ननवनन्तु wel ने वमत्यश्वादिमु- Wat. निराका ्ायेलत्रसिषा द्ग सामग्येनखि, separ तासा- म्वा कलं सममुगग्वेते । तथः हि (तच्ेतच्छुङ्गमस्यतितं Sra विजानीदि ने द्मनुखं afvaty इत्पन्यस्ादकें सत एव रक wryae fagae इंश्रयतिः। "यजा का समानि ग्डतानि कके येन जातानि Rafa यत्‌ cane वितरन्ति तचि- rare. apy दकि द, एवंमत्पत्यादिकुलोनस्भेकाक्धाव- WAIT का मेकरप्क्किरनेा बह्वः, अतथ्यं ` मकेव्यलवानुरप- site. । “क कः मोग्वा उत्क्रामन्ति aya सम्‌ ब्रज्ञाप्येतिः दति safe wyfe गतिं शिकःरयति। बह्मखातं “खेच Weere cal र ।. -मतिक्रसखना काश्च गन्ता चोय गन WS व्रहमशोऽव कवेः HTT ST क तकः चात्‌ अल्यन्तताद्‌ा कथे TTT | eda किं ` खान्‌। छले aaa देषद्धेनेकदेभििनेा निन्धप्राप्नलात्‌ न पगब्रद्मगमगमु पपद्यते, aren खकिद्रिवस्कलिविरोभदस् काच care | नेति । चितो बं ws | उच्ेश्याङोति | ` सवि प्रेवन्छतीनां निवि रेवखकिद्धेवत्यत न विरोषं cere | मति | निविज्ञ कश्तीमासेव समिद्धेवत्वं किं न स्यादि त्वाह । कर्दिनि । art are eae निरा काङ्कत्वात्‌ tian fers. ate were गिकेध्य feiverinfeate tae फलवत्‌ कचिष्ठा क्फेलं weyfats warenfearey) see xanfeat) न 7E2 ११२९ | रतप्रभाभासिते। [ष्०४।पारश] AQ A एकदेजैकरेशिलकल्यना च ब्रहमण्छनपपन्ना, भिरेवयवलन्र- सिद्धेः । विकारपसेऽथेतन्तषट, विकारेशापि विक्ारिणे निः तयपराज्नलात्‌। ग fe war arent परित्यव्यावतिष्ठते, परि- arasuranta: । विकारावयवयचधोाख्चं तदतः खिर लात्‌ ब्रह्माणः संसारगमगमण्यमवक्तपरं | अथान्य शव HAT WAT: शोऽणव्यापो मध्यमपरिमाणे वा भवितुमर्ख्ति । गाप मम भानपपन्तिः। मथ्यमपरिमाशले ाणिश्यलप्रशङ्गः | श्र्सेऽपिं हत्छश्रोरवेद नागुपपभ्तिः । प्रतिषिद्धे कवालमध्यलफरिमित- wa विस्तरेण परस्तात्‌ ware जव ‘awafe catfenreraranay: । विकारावचवपकयोरपि बन्ने रोषः । विका रावयवयोाष्ठद्ताऽनन्यलादद्धेष इतिं Sat न, भुख्येकलागुपपन्तेः | way ay परेव्मनिस्चप्ङनः वंसा- याल्मलानिटन्तेः। fret वा खरूप्रनाग्न्रश्ङ्कः FATA लयानभ्यपगमात्‌ । चन्न कैचिव्जर्पयते नितधनेजिज्िकानि कमेष्ठभष्टौयन्ते प्रच्कायानुत्प्षये, कास्याजि sfafegria च uftfee® खर्गनरकागवाहतये, संप्रतदेदापमोम्पणि च केवलं न्यायात्‌ Rear किन्तु अत्याऽपोलाह | प्रचन्त्िति | तच Te. कारये ब्रह्म्येतत्‌ Fe sacar का्यमुलन्नमितड पकभ्व तेन BIT सन्मुसमन्वि्छेल पसं हारे खत णव Bagel ered wer लेि- सोयकेऽपि नगव्ष्माद्यनुवाटेन wea रव Kae cian: ष्टि तीनां waa नि्विंशेवधीरेववा भातीयथचैः + शवं बणे निवि देवलात्‌ न मम्तश्चमिति फलितमाह । रवमिति । स्यदनिवेधाक परस्य न AUIS | न तस्येति | णवं गन्तश्यालेःचनय गनिं निर [qeoeareg] WIFCHGTAAATS | ११२९ कम एपजोनेमैव च्यन्ते दति, अता वर्वभानदेदपातावूद्ं दे- शानरप्रतिसन्धागकारणाभावात्‌ खरूपावखानलचणं Hast विनापि ब्रह्मात्मतवेवंटलस्य से्यति दति । तदसत्‌, प्रमा- शामावात्‌। नोत्‌ wrate केभचित्‌ प्रतिपादिते, मोकाथीं tel समाचरेत्‌ इति। water aaa तकितं aera aufafan: संसारस्तस्नात्‌ fafawmaraa न भविति दति। भ चेतत्‌ anfag शक्यते निभिक्षाभावख दुज्जान- ara बहनि कमाणि नाव्धन्तरषश्ितानि दृ्टानिष्टविषा- कान्येककस्य जन्ताः सम्भाव्यन्ते तेषां विरद्धफलानां ar दुपभोगास्कवात्‌ कानिचिक्लथावसराणोरः जका निर्भिमते atfafen रेशकालणिमिन्त प्रतोकाण्छासतं दत्वत सेवामव- | feorat शाप्रतेनोपमेगेन eqerewara म यथावर्पित- शरितस्यापि व्तैमानरेदपाते रेशाकरभिभिज्ाभावः wae fread क्मशेषसद्धा वषिद्धिख | "तद्य दह रमणीयचरणाः ततः wee venfeufrafirs: | श्लारेतत्‌ नित्यनेमिन्तिकानि —_— ee गेग्लालाचमयापि facufa | गतिकल्पनायां tanfeat | भेदाभेदेन डे कल्याववन्तमेदतीयः wen । गन्धलन्ताभेद कख्यः किमिति नेक ware | अत्यन्तेति । nea fa दूषख्मिति ष्डति। यद्येवमिति । कौर्वदयेऽपि दोाधान्तर मा | विकारावयवपनच्तवाखेति | विक्षाराव- ववसस्थमी व वििष्टस्य wee स्थिरत्वात्‌ जीवानां मत्वागतो न स्याता | नदाचशातिष्ूलपावावखयोमय्शपावाजावयवयोखखननल्ति KA: | अश कनथ जानात्‌ कख्िनोप्धिभिमं ागविविन्नम इति भावः ट- Temata विक्षश्य॒दववति | खथेचादिना । अभेदश्चतिषिरोष- ६९९० दत्रप्रशपस्छन्तिरे | ` [जरश्फा oR} aut खेयक्राकि भविष्यन्ति इतिः।. लंच, तिरेष्याभात्वात्‌ $ सति रि fete रेख चेयकत्नाने - भवसि. न- क जत्छा-ज्तःर च्छि amt guamt नित्वनेनितक रजि विरथ, wire विशेकात। efter esgigecem aft fe विदधे way रेषकं। ग हु तावक CerwmcfafauracaR es: + senfafanarcew: दुरिता षचेददयणाककगमात्‌ + a च निग्बनेमिन्तिकानछानात्‌ प्रल्थवावादुत्वन्तिमाचं नं पनः छलान्दरोत्पश्िरिति प्रणाशमस्ि फला जर स्याप्वनु- fourfan: वरत । wefa Wreee: | तद्वः चाद फडति भिजिने ङाकागन्पावनत्कच्ते. एवं way कजम मयर जरनुश्षद्धन्ते" इति । गन्वखिति. eels सर ताना कण्व प्रतिंकि्धवलेनं ` ज कातरः चच्डयन््र र त्ले safes अतिना तु, खक निपुणा मामपि qureciwewary । Safes तु मरति aera जिरसिन्ाग्य वः दुश्खो नलमेव । 7 Waa HARA AQ BAA क्रलखभोवस्छी कयैः क्त्व स््भा- काङ्कुयितु we अ्रग्न्याष्यवत्‌ खभावस्ापरिशायलात्‌। at- eit दवेः भमं नाखि दति भेदकाय | frererrewarhefes भि~ BUCHAN FA a त्ती fecrafefe eye गेति। किच पदोजयमथ्यय safume तास्िकजोक्डकावच्यः arm जी व्ये माद्प्रसक्मत्‌ । गनचाङ्छभिरिव war Aqsa athe AYE ery cerca न खारदितवर्ड । स्गण्वितिः | जन्‌ वि क्रतेन Gerace: fen ate: थः च qanimarte cafe इति कामेनां मतमुद्धा्यः किरस्कति । afermfkari कषितिं [ख०।डपा ०१] शाङ्गरत्रहाङचभव्ये | ९१११ देलक कधं लभोरुलं का्यसभर्येः न तच्छक्तिः तेन अत्यवश्वाने- sia wraafrercrecamt are cia i तच्छ न शकिः, “agra srunvae द्जिंवारलात्‌ | तथापि खात्‌ न केवला wis: कयमारभतेऽनपेच्छान्ानि निसित्ताग्यत रकाकिनो सा fe- तापि नापराध्यति cai awa, निमिन्लानामपि «afm ween सम्बन्धेन निल्यनरम्बद्धलात्‌। तस्मात्‌ कटं लभाक्रबख- wid न्राधा त्मम्दसद्यां त्रिद्यागम्वायां awraarat म away arevaraiste । अतिख "नान्यः पन्वा विद्चतेऽयनाय' इति Waa areas बारयति। परस्मादनन्बल्येऽपि waa स्व्यव्दारलापम्रषङ्ः, भचरादिप्रमाखाप्रटस्षेरिति BAI म, आक्‌त्रबाधात्‌ खम्नवव्दारवत्‌ ATITM: | शाश्चद्च ‘aw डि eafaa भवति तदितर vat vale द्या दिगाऽप्रब् विषधे मा्य्वादि शववद्र मक्ता पमः परवद विषये "यज लस्य खवंमात्मे- वाण्डूत्‌ तत्‌ केन कं VY दत्थादिना तदभावं दश्रयति। तदेवं पर ब्रह्मविदा गन्तव्यादि विज्ञानस्य बाधितत्वात्‌ भ FA मतिद्पप्तद्‌ यिध wari fefara: पुगगंतिश्रुतय दति । र्वं त्तं, मेचरेतुरि स्मिन्‌ खयं मानाभावादि््ः। तकं र्ब मामित आह । न चेतत्‌ तक्ेयितुमिति | ननु तवाप्येवल्‌ वक - माज्रमेकञ्जिम्‌ जग्मन्यनेकविङ्डफलानां saat भगायोागादस्वव- fae wa जकान्तरस्य fafanfaarnrg वन्मानमाद | कमेनव- सद्धावसिदडधिखेति सन्वनारव्यणलानि पुख्पापानि वेषां fae. द्यनृष्टागेन चयात्‌ न जग्भान्तर्मिति wpa) स्यादेतदिति। पुरेन पु खस्य न am: अविराधादन्यथातिप्रसङ्ात wees edarar et * aRia दूति बधे*। ११६२ रन्न प्रभाभासिबे। [अ००।पा०्३] उच्यते। सगरविद्या विषया भविष्यन्ति । तथा fe कचित्‌ vatfafaet प्रहत्य गतिरुष्यते afer प्य॑द्ूविद्यां कचित्‌ वैश्वानर विद्यां । यापि wey प्रत्य गतिर्च्यते (यथा प्राणा ays wy खं ay’ इति रथ यदिदमस्िन्‌ aye दहरं पण्डरोकं aa’ इति तजापि च वामभौलादिभिः सल्धकामा- रदिभिख we: सगणस्येवेपाष्यलात्‌ सम्भवति गतिः, म कचित्‌ परनद्याविषया गतिः आव्यते तद्यथा गतिप्रतिषेधः आवषितः "नं लख्य प्राणा उत्करामन्तिः दति शन्रह्मविदाग्नोति परम्‌" इत्या- दिषु तु सव्य्याप्रेातेर्मव्यर्थत्वे वर्णिते a न्यायेन देशागरप्रा्यं सम्भवात्‌ खरूपप्रतिपन्तिरेवेयमविद्याध्यारोापितनामरूपप्रपश्य- प्रविखयापेचथाऽभिधीयते । ‘aga सम्‌ ब्रह्माप्येति इत्या दिख xeuai रपि च परविषया गतिशौखयायमाना प्ररोचमायवा सखादनुचिन्तनायवा, तज प्ररोचमं तावत्‌ ब्रह्म णः पर्ण नाश्यत्वे मानं नास्तोति सधितपणयपापाभ्यां saree दु वारमि- न्धा | तद्भेन्ादिना | कियमाड्मित्यादिनापि जन्म स्थात्‌, waa पि. ware इत्यविश्रेव श्रतेः, छते खेवा इ । ग च निन्धेति । प्र्वायनिरासाथ जिव्याद्याचारे सत्यन्‌ पश्चात्‌ फलान्तरं निष्पद्यत इत्धच ददानः | तत्‌ येति निमिन्ते खरोाप्िते सति rag: | तथापि काम्यादिकम॑सत्ता- नियो नास्त are | संशयितव्यन्त्विति | wear विना देहपाते ara खुवेति निश्चयालाभात्‌ aad तिरि ति भावः। ब्रह्मभिन्नस्य जीवस्य कटंत्वादिखभावस्य मोत्तस्यापि न eae) न dia) कटला- feed काये न खभावः किन्तु तच्छतिरिति शङ्कते | स्यादेतदिति। कायंगम्यायाः WH: कायेस्यासत्चतामुत्यादे सत्मयुक्तं खतः शक्िसन्व तदिषयस्य कायस्यादृ दरे श्कालादिनिनमित्तानाच्ात्नां wheter नि- [अ०४।पा गदे] प्राङ्रत्रशङबभाष्ये। १६८६ विरो भ wan करियते खसंवे्ेनेवाव्यवहितेन विद्ासम- पितेन ara afeg:1 म च नित्यसिद्ध निः ओ यसमिवेदन- ब्यासाध्यफलस्य विज्ञानस्य गत्यग चिन्तने काचिदप्यपेन्चो पपद्यते, तखा द पर विषयेव गतिः । तच परापरब्रह्मविवेकानवधारणे- मा परस्मिन्‌ ब्रह्मणि प्रवतंमाना गतिश्चतयः परस्मिलष्यारोणन्ते। किं दे ब्रह्मणी परमपरश्येति। वाढं डइे। ‘was सत्यकाम पर- परश्च ब्रह्म यदोङ्ारः'दत्यादिदश्रमात्‌। किंपनः पर ब्रह्म किमपरं इई्ति। उच्यते यत्राविद्यारछतमामङूपादि विश्नेष- परतिषेधेना शटल दिशब्दे ह्च यपदि छते mgt । तदेव यज ना- मरूपादि विग्रेषेण केनचित्‌ विशिष्ट मुपासनायापदि श्यते “मने- मयः प्राणण्रोरो भारूपः" इत्यादि णब्दस्तदपरं। wad सत्यदि- तोयश्चतिरूपर्ध्येत। म, अविद्याहृतनामरूपापाधिकतया परि- तलात। तस्य ल्परब्रह्मोपासनस्य aga अयमाणं ख यदि पिदलाककामा भवतिः इत्यादिजगदंश्वयलच्षणं संषार- चरमेव फलं भवति, ्रनिवतितल्रादविद्यायाः। तस्य च देश्- त्य सम्बन्धत्वाकोच्ता न स्यादिति ufewefa | तच्ेयादिना। माच्तसि- ae जीवस्य ब्रद्यत्वाङ्गोकारे संसारानपपत्तिमाशद्भाच्चानादुपप- त्िमसशदुक्तां स्मारयति परस्मादिव्यादिना। प्रासङ्धिकं परि्व्य परमं प्रछतमपसंइरति। तदेवभिति। नन्‌ पररविद्याषामप्यप्राति- पटेन गतिः तेत ere) ब्रह्मविदाप्रोतीति | वफल्याञ्च wad परविषयतमिव्यादह। अपि चति । अनु चन्तनपक्तं yaw) नच निव्यसिडेति। कथं तदं afea परविषयत्वं गतेसक्तमिधाशद् भ्नन्त्ये्याह | तत्र परापरेति । प्रश्रपूवंकं *निवेदमस्यासाध्यफलस्य * निवेद नस्मेन्यादिः अनवधाररेनेत्यनाः पाठः Tho पर AS 7 0 Rtas स्नपभाभासिते। [we gates) भिजेषावबद्धलात्‌ तप्प्रा्यथे गमणमविरङ्कम्‌ | स्वंगतवेऽपि चा- सन श्राकाश्ररेब घटादिगमने बद्याद्यपाधिगममे गमनप्रबि- द्धिरिश्यवादिम्न 'तहुएसारलात्‌"(ज° ख) दत्य । तस्मात्‌ कां चाद रिः' cae एव we: खितः, पर Saf (aoa) दति च पचचाज्तरण्प्रतिपादबमाजप्रदशंनं प्रभ्चाविष्ाश्चमायेति TITAN अध्तोकालम्बनान्नयनोति WSCA उभय- याऽदोषात्‌ AAPL ॥ १५॥ श्ितमेतत्‌ ardfavar गतिनं पर विषयेति 1 द्दभिदानों सन्दिद्जते, किं सवम्‌ विकाराखम्बनागऽविषेशेणेवामानवः पु- रुषः प्रापयति ब्रह्मणेोकमत कांखिदेवेति । किं तावत्‌ प्राप्न सवषा मेवेषां विषुषामन्बज परात्‌ weer मतिः स्यात्‌ सथा fe “अनियमः खवाखाम्‌' cer विशेषशेबेषा विधान्बरे- स्ववतारितेच्येवं WTS प्रत्याह) शअ्प्रतीकाखम्बनानिति। प्रतो मन्नु चिन्तने काचिदपेच्तापयद्येव तञ्भादपर विधया बतिः। aa परापसब्रह्मविवेकानवधास्ये परापस्त्रह्मविभागं वदद्रपरब्रद्यणि अतेर्थबस्वमा ङ । किं दे xanfem | ्रापिना stew कचं गति- SATE | सवंगतत्वेऽपीति ॥ वं maa निरूप्य मन्तृचिश्वारयति | चप्रतोकवि॥ ‘@ र्वै. मान्‌ ब्रह्मा अमयति" श्त्यविष्टेवश्युतेः तत्कतुन्यायाश्च daz. माह | इदमिति । अनियमाधिकरये वस्वविदोाऽन्धच सर्वापास- कानां मागापसष्ार उक्तः, ह्दानीमप्रतीकापासक्रानामेव मामा ग सवषं विकारोयास्लकानामिद्यभयचा ara पुबाक्तविरोधः स्यात्‌, तक्नादुभसकमाचस्योचरमागसिडिरििति पुबेपच्चफलं, सि- * sfaurafa Wee Ste [We sytreR | WYFCATTARTS | UAE काखम्ननान्‌ वलविलला खवागन्योन्‌ faartreaateefes ब्रह्मलोकमिति वादरायणाचाया मन्यते। न wwe भावाम्डपगमे कथित्‌ दाषोाऽस्ति। श्रनियमन्वायखय प्रतोकव्य+ तिरिक्रेव्वणुपाखनेषुपपन्तेः | ततक्रतुखासाभययाभावच्य Was UST रेतुद्रट्व्यः यों डि ब्रह्मक्रतः स त्राहममेश्वग्यंमाबोरेः दिति fawa ‘ad चया चथोापासते तदेव भवन्ति! इति श्रतेः । नहु. May ब्रह्मक्रत॒त्मस्ि प्रतोकप्रधानलादुपाखनस्छ। मन्वनत्रद्भुक्रतुमानपि Ay गच्छतोति शरूयते, यथा warfa- विद्यायां “ख एनान्‌ ब्रह्म गमयति' cf | भवतु यत्वमाइल्य- वाद उपलभ्यते तदभावे लोत्छगिकेन ततक्रतुन्यायेन ब्रह्म ऋद्रनामेव तत्‌प्रा्तिनँतरेषामिति मन्यते ॥ दशयि विशेषश्च दशयति ॥ ve ht मामादिषु प्रतीकेापाषनेषु पूर्वस्मात्‌ wa RT फलविशेषम्‌- तरस्िनत्तरसिन्नपासने दथंयतियावन्लाखा गतं तत्रास यचा- ara तूभवथाभावसिद्धिः। खदोषादिति at पदच्छेदः, चवि trifeau: | नियमः सवषानिति खव Game प्रतीकापास- कान्यपरत्वादिति भावः यद्यपि प्रतीक्ध्यायिनगां fazamedia- सखानयोस्प्वेश्रादविरादिमाा वाच्यस्यापि तेवां विदयुत्पयंन्तमेव गमनमस्त न ब्रद्धप्रापतित्रद्यक्रतुत्वाभावात्‌ | AT यत्‌ ध्यायति स तस्मा दरति इति fe ततक्रतुज्यायः अतिमुलः, प्रतीकेषु च नामादिषु ध्येयेषु ATM ATA, न ब्रद्धध्यायित्वमस्ि। चस्य च aay पच्चामिविद्यायामाइइद्यवादात्‌ प्रत्यच्तवचनाद्ाघ रष इति खच भाष्याचः॥ ७2 १११९ रन्नप्रभाभासिते। [्०९।पा०द] कामचारो भवति वाम्बाव नाजा wal यावदाचा गतं तचाख्छ यथाकामचारो भवति मना वाव arey wa: दूत्यादिना। सं शायं फलविशेषः प्रतीकतन््वादुपासनानामुपपद्यते, ब्रह्म wae तु ब्रह्मणाऽविभिष्टलात्‌ कथं फलविग्रेषः स्यात्‌ । ATTA अतीकाखम्बनानाभितरे ष्ठ खयफशल मिति ॥ इति ओमच्छारोरकमीमांसाभाये ओमच्छङ्रभगवत्पा- दर्ता चतुयाध्यायस्य SA: पादः॥ #॥ faq प्रतोकतारतभ्येन फलतारतम्यश्चतेनं परतीकध्यायिनां ब्रह्य ulfafceny | विषेषशेति | तस्मादसि वचने ब्रद्यध्यायिन रव ब्रद्ध- wat डति सिडम्‌। xfer ओओरमत्यरमषसपस्ित्रानकाचवायं ओओगाविन्दामन्दभगवत्पाद- Wat भाव्यरव्रप्रभायां aura” sata: पादः। ॐ । ॐ परमात्मने Aa: | क्कि ©) oe सम्पाद्याविभावः खेनश्ब्दात्‌ ॥ १ ॥ “एवमेवेष से प्रसादोऽस्माच्छरोरात्‌ समुत्थाय परं च्याति- रुपसम्पद्य खेन खूपेणाभिनिष्यद्यते' इति भूयते । aq awa, किं देवलाकाद्युपभागस्यानेखिवागन्तुकन कमविदिशेषेणा- भिनिष्यद्यते श्राराखिदात्ममाचेणेति। किन्तावत्‌ प्राप्त स्यागान्तरष्विवागन्तुकेन केनचिद्रपेणाभिनिष्यत्तिः स्यात्‌, माचख्यापि waanfeg:, अभिनिष्पद्यत दति चेत्पन्तिपय्या- यलात्‌। खरूपमाजेण चेदभिनिष्यज्तिः पृवाखवष्यासु खष्ट- पानपायाडिभावयेत। तस्मादिशेषेण केमविदभिनिष्यद्यतं Tad प्रापने बूमः, केवलेनेवा त्मनावि्भवति म धमीान्तरणेति। ॐ ब्रह्मण नमः| TAS ब्र्योपासकागां कायेब्रहममाभिशकता.सम्पति तेवामेवेवि शेषं ween पादस्यात्तराडन प्रपञ्चविव्यद्रादावभ्यहितपरविद्या- प्रापनं निविंग्नेवत्रद्मभावमाह। सम्पद्याविभोवः Gana निरुंब- faraway BAY खीयागन्तुकरूपखात्मरूपवाचितवा- wat संयमा | रखवमिति। garg मत्स्य weuefara, सि. area faata इति ae, तच मेच्तं खागन्तुकः फलत्वात्‌ खगं वदिति ARs रुन प्रभाभासिते। [ख०|पा०९] कुतः स्वेन रूपेणाभिनिष्यद्यते दति, ausqra, अन्यथा fe सखभब्देन विशेषणमनवक्घप्तं स्यात्‌ । नग्वाद्मोयाभिप्रायः ख- शब्दो भविग्यति। न, तस्यावचनीयलात्‌ | aaa fe केन- चिद्धुपेणाभिनिष्यदयते तस्वेवात्मी थत्वापन्तेः सखेनेति विकच षणमनगथकं स्यात्‌ । श्रात्मवचनतायान्तु waa केवखे- मेवा तरूपेणाभिनिष्यद्यते नागन्तकनापररूपेणापोति । कः पन विषः पुव्वो खवश्वा खिद च सखरूपानपायसान्ये षति इत्यत “TE tl मुक्तः प्रतिन्नानात्‌ ॥ २॥ योऽजाभिनिष्यद्चत cam: ख पृष्वंबन्धविनिमुक्ः श्एद्ध- नेवात्मनाऽवतिष्ठते पु्येचान्धे भवत्यपि रोदितीव विनाघ्र- मेवापीता भवतीति च श्रवखखाचयकल्षितेमाव्मना इत्ययं विशेषः, कथं untamed सुक्राऽयभिदामीं भवतीति । प्रतिन्चागादित्या। तथाहि ‘waa ते शयाऽनव्यास्याखामिः दत्यवस्थाचयदाषविदीनमावानं व्याख्येयतेन प्रतिन्नाय श्र न्यायोपेतयाऽभिनिष्त्तिखुत्या पूव पच्ठमाह | किमित्यादिना | खशब्द्‌- खयुतिबाधिते न्यायः खअभिनिष्पचिख साखात्कवारश्च्छभिप्रायो wae अन्मन्योपचारि वेति मत्वा सिद्धान्तयति । र्वमिति। awe फलत्वेन प्राप्तागन्तृकत्वनिरासाथेः ane इति ow खोयवाचित्वेऽन- यंक्षानुवादः स्यादित्थेः। warat refs) कः पुनरिति। गागरिते ्ान्वादिरेहम वाम्‌ भवति GR तु इव xa केन faa) अपिच पुलादिमाश्राडोदितीव भवति, gyn तु विद्नेषाच्चानाडि- [च्च ०8 ।पा०8] WIT TATE ATS | १९१३८ WOT वाव सन्तं म प्रियाप्रिये सुतः" इति Maye “खेन खूपेणाभिनिष्यद्यते स उत्तमः परुषः" इति चोपसंडरति, तथाऽऽस्ाचिकापक्रमेऽपि य श्रात्माऽपडतयाभ्रा' इत्यादिम्‌- क्राद्मदिषयमेव ufanr | awafefgci माचस् अन्धन- निदटत्तिमाचापेचा नापरो यजनापेच्ा । यद्‌ खभिनिष्वच्त इति खत्पश्ि पयायलनं तदपि पववखापेकं, यया रोागनिटन्लाव- रोगाऽभिनिष्द्वत दूति तदत्‌ । तस्माददोषः ॥ आत्मा प्रकरणात्‌ ॥ ३॥ कथं युनर्मुक् इत्युच्यते "यावता परं व्योतिरूपसन्पद्य' दति कार्वंगा्वरमेवेनं अआवयति । च्यातिःशब्दस्य मतिकञ्योति- षिशूढलात्‌। भ चानतिदन्ता विकारविषयात्‌ कञ्चिद्िमुक्षा भवितुमरंति विकारस्यातलप्रसिद्धेरिति। नेष दाषः । यतं आद्मेवाच च्योतिःशष्देनावेद्यते प्रकरणात्‌ “य ्रात्माऽपडत- पाप्मा विरजे fase: इति ved परसिन्नात्मनि माकस्नात्‌ भतिकं anfa: wai afd, प्रहतदान्यप्रछतप्रक्रियाप्रषङ्गात्‌। च्छतिःश्ब्दस्वात्मन्यपि gaa ‘ata च्यातिषां च्यातिः' इति, प्पञचितद्धेतत्‌ श्यातिदंनात्‌' (Hoe) Tas ॥ SSS es PS मम 1 ag इवेति, बन्धदशायां ककषितात्ममा तिष्टति, ara तु विगलिता- खिलदुः्खः परितः प्रयोतमानपुखोनन्दात्मनावतिषत शति महन्‌ faite xau: | कायंगाचरमिति masta: ॥ कायें प्राप्तोऽपि am किंन afer aie) न चानति- eu इति। Use रलप्रभाभासिते। (“Ics IuToe | अविभागेन दृष्टत्वात्‌ ॥ ४॥ ut च्धातिर्पसम्पद्य खेन रूपेणाभिनिष्यद्यतेयः a fa परस्मादात्मनः wana भवति उताविभागेगेवावतिष्ठत शतिं Raat “ख तच पर्थेति' टृत्यधिकरणएाधिकतवयनिर्देश्रात्‌ च्या तिरूपसम्पद्य' दति च कर्टकमनिरेशाङरेनेवावस्थानमिति यख मतिस्तं द्युत्पादयति । रविभक्रं एव परेणात्मना मुक्रा- ऽवतिष्ठते । कुतः gaara | तथा हि ‘awafe ‘ae ब्रह्मासि यच मान्यत्‌ wate’ ‘ag तत्‌ इितीयमस्ति' ततेाऽन्यदिभक्त यत्‌ waa दत्येवमादीनि वाक्यान्यविभागेनेव परमात्मानं दश्रयन्ति। यथादभ्ंनमेव च फलं aA ततक्रतन्यायात्‌। 'ययादकं we श्रद्धमासिक्तं तादृगेव भवतिः “एवं मनेवि- जानतः, “ara भवति गातमः इति चेवमादौनि *मुक्रखरूप- निरूपणपराणि वाक्यान्धविभागमेव दश्यन्ति नदोषमद्रा- दिजिदश्नानि च। भेदनिरदेशस्लमभेदेऽणुपचर्यते। “स भगवः afar ufafeay दति “खे afefe’ cfa श्रक्ररतिरात्म- me: इति चेवमारिदशंनात्‌ ॥ अविभागेन दृषटवात्‌। खरूपरस्ितमुक्तमपजीव्य बादिविवारात्‌ ब्रह्मभेदाभेदसंश्ये सत्ययन्तभेदः Taggart सिद्धान्तमाह । य- स्येति ॥ # मह्धिखरूपति वधेर Blo | [Measures] शाङ्र ब्रह्य द TAT | १९१४६ area जेमिमिरूपन्यासा- दिभ्यः।।५॥ खि तमेतत्‌ “खेन रूपेणः दत्य्रद्यमाजखरूपेशाभिनिष्यद्यते मामन्तुकनापररूपे्ेति | श्रना तु लद्िशेषबुगुत्वायाम- मिभधोयते। खमस्य Sa त्राह्ममपहतपाश्रलादि सत्वसङस्प- त्वाषषानं तथा wage शर्वेशरलद्यं तेन खेन र्पेणाभिनि- व्पद्यत इति भेभिनिराचर्थौा aati कुतः, ठपन्याषारिभ्य- स्तथालावममात्‌। तथा हि (एष ्राद्मापरतपाप्मा' त्यादि 'वत्यकामः बत्यघङ्कष्यः' दत्येवमन्तेमोा पन्यासेनैव मात्मकताम. त्मने areata | aur “ल तत्र प्यति जन्‌ क्रीडन रममाणः' दत्येशचरवशटपमःबेद वति | "तस wag लोकषु arate भवतिः दति च “उवः सर्वर" दत्यादिव्यपदेश्ाजवमरपपन्ना wfa- व्यग्ति दति॥ mga भेमिनिः। उक्तं त्रह्ाखरूपमपओीश स fe aan सर्वं चत्वादिधमंग य॒क्स्तिष्ति उत we श््टङ्वदत्यन्तासन्वात्‌ चिग्भाज्रात्ममा fasfa किंवा वस्ततचिन्माचोऽपि जोवान्तस्यथव- wiezeyqt कल्पितसवश्चत्वादिमाभिति मुल्निविप्रतिपस्तेः संशये स्यादय यू वेषच्छमाद । अष्धनेत्यादिना | तसत्पच्तसिडिरेव wat aga, खो<न्वेदग्यः इति feud उदः, य खात्ेव्यादिरपनग्बः्सश- न्दार्थः| च्यादिषदात्‌ विधिययपदेजयहः | तथाच्नातद्चापकी fate. कमा | तव्या स atte, सवंच्न इत्दिख ख्परेश्नोाऽ्यं fe मेर्‌ शः विध्यभावाब्रापि विधिः fasafacwifeed: » 7D १९.४२ सर्लप्रभाभासिते। [शख ०8।पा ०४९] चिति तन्माचेण तद्‌ात्मकषत्वादित्ये।- Sale ॥ ६ । यद्यणपषतपाम्मलादयोा भेदेनेव war निरदिंश्न्ते तयापि शब्द विकलर्पजा wad, wufefaahrara fe तज गम्यते, खेतन्यमेव लस्यात्मनः खरूपमिति तन्माचेण खरूपेणाभिनि- ष्यन्तियेक्ता । तथा च तिः एवं वा अरोऽयमादव्माऽनन्तरोाऽ- मादः त्सः WATTS, इृत्येवंजातीयकान्‌ रोता भविव्यति | सत्यकामलत्वादयस्त॒ यद्यपि वस्ठखरूपेणेव घम उच्यन्ते षत्याः कामा wafa तथा्यपाधिषम्नन्धाधीनलात्‌ तेषां न सेतन्य- वत्‌ खरूपत्वषम्भवः श्रनेकाकारलप्रतिषेधात्‌। प्रतिषिद्धं हि ब्र्मणाऽनेकाकारलं^न खानताऽपि परस्याभयलिङ्गम्‌' [As] saa | श्रत एव च ज्तणादिषड्ोतनमपि दुःखाभावमातच्राभि- प्रायं स्ठत्यथैमात्मरतिरित्यादिवत्‌। न हि मुख्यान्येव रतिक्री- डामिथनान्यात्मनिमिन्तानि शक्यन्ते atfad, दितोयविषय- लात्‌ तेषां । तस्मात्‌ निरस्ता्ेषप्रपञ्चन negara बाधा त्मनाऽभिनिष्यद्यते इत्योडलामिरा चार्या मन्यते ॥ ` सल्यत्वादिधमाणां सत्यत्वं दूषयत्र्न्तासव्यपत्तमाई। fafa तम्माजेखेति। चितिचखेतन्यं, णब्दश्चानात्‌ या विकल्याऽसन्‌ पर्यस्तव्नाः खन्यन्तमसन्त इति यावत्‌| यस्वभावधमाणामसत्त्वं भावधमागान्तु eufaamg तेषामप्येपाधिकत्वात्‌ सत्तमियाङ। सत्यका मेति । fort aa जच्छथादिश्चतिः कथं तच्राइ। खतरवचेति। सर्व॑धर्म{न्ेधारेबेत्यथेः। [weaittes] WITCAG STATS | TLBR एवमप्युपन्यासान्‌ पूवेभावाद्विरेषं वाद्रायणः ॥ ७॥ एवमपि पारमार्थिंकचेतन्यमाचखङूपाभ्पगमेऽपि व्यव- हारापेलया पुवस्माणयुपन्यासादिग्योऽवगतख म्राद्मदेशर्यर्‌प- स्याप्रत्याख्यानादविरोधं बादरायण भ्राचार्या मन्यते il VMSA तु ABA 11S ॥ wefaurat yaa ‘a यदि पिटलोककामा भवति weurgare पितरः समृत्तिष्टन्ति* carie aw owe: fa awa एव केवलः पिचजादिषमत्यानरेतुरुत निमित्ता धमां सव्यत्वमन्न्तासव्लखेति पच्चदयमक्षम। खअदेतश्चतोनना स्वंन्नत्वादिश्तिच्यवदहार्याख बाधापातादतस््ततीयपच्चः खयाजिति सिङधान्तयति | रवमपीति। aa कंचित्‌ मदयन्ति खखण्टचिग्माच- WATT ARITA Ha खान्नानिकधमयागडति,तेडत्थं बोधमोयाः, ये eqcyare wa चिदात्मनि aa जोवान्तरेव्यवङि- यन्तेडति। नचम्‌लाविद्यक्वात्‌ ant कुता जीवान्सरमिति वाच्यं न वयं तन्ना जीवान्तरे व्यवहार ब्रूमः किन्त तदश्नाशेगांशारन्पा- ध्यास्मिकशरीर्इयाभिमानिना मृक्षावंातसापाधिका जीवा यवद्- तौर इति वदामः। afe नानाविद्यापच्ल रव कुता नारीयते जीवभे- दस्यावश्यकत्वादिति चेत, न । प्रतिना नात्वं प्रतिजीवं प्रपञ्चभेद ear. द्यप्रामाखिकामेकार्थगोरस्वादिति सर्वङृडसम्मत रकाविद्याप्त श्व श्रेयान्‌, खंश्मेदन च बन्धसुक्तियेवस्धितेति सङ्कपः र्वं परविद्याफलमुक्कमिदार्मीं खपरविद्याफलं प्रपञ्चयति ay. पादेव तु तच्छरतेः। णवकाररूयेगान्ययेगव्यवच्छेद साधारण्यात्‌ 77 2 ११९९७ रलप्रभाभालिते। [खअ०8।षा०९] म्तरसडित इति। तच सत्थपि खद्धख्पादेवेति अवे लाकवत्‌ निमिन्तामरापेषा य॒क्रा। यथा लाकंसरदादीनां सङ्करात्‌ गमगादिभ्यश्च wo पिचादिसम्पन्तिभवत्येवं म॒क्षद्धाऽपि era एषं दृष्टविपरीतं म कल्पितं भविश्यति। eear- शेषेति ठव रान्न दषं सङ्श्पिताथंसिद्धिकरौं साघधनान्तरसा- aq ईइणलभामपेच्छाच्यते । न च सद्ल्पमाचषमत्थागाः पि- नादया मने रविजुभितदचच्चललात्‌ पुष्कलं भागं wau- यितुं vargqeftad ma Wa: | खद्धल्पादेव तु केवखात्‌ पिचादिषमुत्थाममिति । कुतः, तच्छ्रुतेः i “षड्धल्पादेवाख पि- तरः समुत्तिष्ठन्ति" इत्यादिका fe श्रतिनिंमिन्तान्नरापेचार्यां area निमिन्तान्तरमण्तु चदि सङ्कल्पान्‌ विधाय्येव खात्‌, भवत्‌, मे त॒ प्रयत्रान्तरसन्पाद्यं जनिमिन्तान्तरमिव्यते। प्राक्‌ AMARIRTTE MATT । न च अतिमन्येऽयं लोकवदिति शामान्यते दृष्टं कमते। सङ््‌ल्पवलादेव चेषां यावत्‌ प्रयोजनं खेयापपन्तिः मारृतसद्कख्पविखचणएला खक्ष ख्यस्य ॥ ECM, AHA ATAU GAY सङ्ख्या यन्नान्तर सापे्तः, मागसा- AMS ङुःख्यत्वाद स्मदा दिसङ्गख्पवत्‌। न चेयकारचियोधः BEA सा- सम्पा यमे गश्यवच्छेदेब सएलभ्यायलवात्‌, द्तानकीकारे भोागपुच्छ ससिशिखेति Jared: | wa शेाकर्त्तानुसस्यं फर, fazed gq वि्याबजेन ayarey भोमपुष्टिकरत्वसिद्धिरिति we | few aie भेगसग्रल्यानन्तरमपि गवरान्तरसाध्यनिमिलरपेच्ता स्यात्‌ सदिं बि- TAM: पाक Tey wae सात्‌ भामविखम्बात्‌ ततः सम्रस इस्यस्ुसेनं धनाग्तरापेदयोत्धा इ । निमित्तान्तरमपि लिति [छ ०8।पा०९] णाङ्सब्रह्मदवभाय्ये | ६६९४ अत एव चानन्याधिपतिः le ॥ अत॒ एव चावन्ध्यसङ्कल्पत्ादनन्याधिपतिर्विद्वान्‌ भवति, नास्दान्याऽधिपतिभवति cae. न डि प्राकृतेाऽपि सद्ल्प- यन्नन्यखाभिकत्वमात्मनः सत्यां गते सदधुःल्पयति । अति तत्‌ दभरंयति श्रय यदद श्रात्मानमनुविद्य arate सत्याम्‌ कामान तेषां सर्वेषु लोकेषु कामचारो भवति, इति॥ अभावं वाद्रिराद दवं ॥ Qo i! ‘agurzae पितरः समृत्तिष्टन्ति' इत्यतः श्रुतेम॑नस्ता- वत्‌ खद्धःल्यसाधनं fag, शरीरेद्धियाणि ya: भापेश्वयंस्य विदुषः सन्तिन सन्तीति खमीच्छते। तच वादरिस्तावद्‌ाचायः शरोरसेद्ियाणाद्चाभावं महीयमानख विदुषो मन्यते। HAA, एवं द्याहान्ञायः “AAA कामान्‌ Wat, रमते agar’ इति । यदि मनसा श्रीरेद्धियेख विररेत्‌ मनसेति विशेषणं न स्यात्‌ । तस्माद्भावः शरौरेदधियाणां ars tl भावं जेमिनिर्विकल्पामननात्‌ ॥ १९ ॥ जैमिनिराचाया मनोवच्छरोरस्यापि सन्दियस्य भावं मुकर जनग्बीण्छराधोबस्य विदुषः खयं apa Vatersay | अत रवेति। vacua श्व विदुवाविभूव इति न सङ्कक्यभङ्ग इति भावः। श्वकारवत्‌ मनसेतिविद्धेषडेनान्वयोमख्वच्डेदात्‌ Swag दति पुषेषद्ययति। अभावं वादरिखह Ge । अधापि वादिविबादात्‌ ११४१ रत्रप्रभाभासिते। [अ०8।पा ०९] प्रति मन्यते, यतः ‘a एकधा भवति faut भवति" दइत्यादिना- ऽनेकधाभावविकष्पमामनन्ति। न छमेकविधता विमा शरोरमे- देनाञ्जसी wai यद्यपि निगणार्थां श मविद्यायामयमनेकधा- भावे विकल्पः पचते तथापि विद्यमानमेवेदः खगृणावश्वायानैगये ग्मविध्यास्हठतये सङ्धी्यत waa: सगणविद्याफलभावेना- ufasa cq ॥ दाद शादवदुभयविधं वाद रायणाऽतः I १९॥ वाद्रायणः पुनराचा्याऽत एवोभयलिङ्गश्र तिदशनाद्‌- भयविधलं साधु मन्यते, चदा खशरौरतां सद्धल्पयति तदा सशरीरो भवति यदि त्श्रोरतान्तद्‌ा श्रशरौरःद्ति। सत्य सद्धखपलात्‌ सङल्पवेचिच्याख | दाद शाइवत्‌, यथा TTA": सजमशहोनखच भवति उभयलिङ्गश्चतिदशनात्‌ एवमिद- मपोति॥ तन्वभावे सन्ध्यवदुपपद्यते ॥ १३॥ दा तु सेद्धियसछ शरोरस्याभावस्तदा यथा सन्ध्ये खाने संश्रयः, तच देहादयो न सन्त्येव सदा aaa च पक्चद्यं पु वपद्लः, कालभेदनेच्छया सन्तिन सन्ति चेति सिडान्तपत्ता गव्यः, पलन्त तत्तछतर्मु खत्वमिति विवेकः row इादश्राहवदिति। य रवंविद्दांसः णवमुपयन्ति द्युपायिचोदनाम- म्यत्व श्चतेदाद ग्राहस्य FAB, त सतेति चापयन्तीति बाचादिततवं [Weosjutes] WIYCANTAATS | १९९७ अरोरेद्ियविषयेव्वविद्चमानेष्वणुपलसिमाजा एव पिनादि- कामा भवन्चेवं मोचेऽपि a, एवं तदु पपश्ते ॥ भावे HAST ॥ १४ ॥ भावे पनसूना्ंथा जागरिते विद्यमाना एव पिचादिका- मा भवग्येवं मक्स्याप्यपपद्यन्ते Il प्रदौपवद्‌ावेशस्तथा fe दशयति ॥ ९५॥ ‘ard जेभिनि्विंकल्यामननात्‌' [ब्रन्छ०] care सश्ररोरलं amen तजर जिधाभावादिव्वनेकशरीरसगे किं निरात्मकानि ्ररौराणि दारुयन्वत्‌ gam किंवा सात्मकामि ware ज्ररोरवदिति भवति Tar तचरात्ममनसेभदानुपपन्तरोकंण अरोरेण धागादितराणि निरात्मकामोव्येवं प्राप्ते प्रतिपद्यते, प्रदोपवदावेश्र tfa यथा प्ररोप एकोाऽनेकप्रदीपभावमापद्यते सत्वलच्छमिति स्थितं, तथा इादश्हेन प्रजाकामं याजयेदिति यज- तिचोदनादशनात्‌ मियतकटंकलत्वावगमेन डिराच्रादिवदडहोनत्वश्चे- न्थः॥ १२ ॥ १२३ ॥ १४॥ प्रदीप्रवदावेणः। सङ्न्ल्यमाचात्‌ निमिंतदेहानप्जोग्य तषभवयथादश्- नात्‌ संणशयमाइ | भावमिति | खनादिशिङ्शरीरस्कस्ित्रेव शरीरे भावात्‌ निभमिंतागेकदेेषु भोगासििः पु वपच्छफलं, feared तल्सि रिति मल्वा aa grad) वयेत्यादिना। स रकधा चधा पञ्चधेचादिश्यु्या विदुष रखुवानेकधाभाव उक्तः facia नादे नापि चिग्माचः fagiafeatan न च तस्य faye विनानेकलत्वं सम्भवति। अतः श्ुतिबलदेकसेवानादिणिङ्स लाकदेदेषु vata भेद र्यः ११४८ रतन प्रभाभासिते। [ अ०३।पा०१] विकारबरक्तिधागात्‌ एवमेकोाऽपि खम्‌ विदागेखयेधानादनेक- भावमापद्य सवाखि wttcrerfanfai कुतः, त्राहि c¥- यति शास्लमेकस्ानेकभावं, "ख एकधा भवति frat भवति पञ्चधा सप्तधा" इत्यादि | नेतद्ारयन्लापमाग्युपगमेऽवकश्पते मापि जीोवा्नरावेशे। न च निराद्मकानां शरीराणां प्रन्नः सम्भवति | य्वात्मममसेर्भेदान्‌पपन्तेरनेकथ्रौरयोागाभम्भव इति। नेष दोषः, एकमनोऽगद नोनि खमनस्छान्येवापराणि ररोराणि सत्यसङ्कखूपलात्‌ खच्छति, खष्टेषु च तेषूपाधिभे- दाद्‌ात्मनाऽपि भेरेनाधिष्टाहलं याच्यते, एषैव च यागशा- स्तेषु योागिमामनेकश्रीरयोागप्रक्रिया, कथं प॒नमुकस्यानेकथ्- wate मूलपदीपस्य वन्यन्तरेषुत्मन्रदोपानां चावन्तमेदाऽत्ि लि- कस्य तु CWA भेदा न खतः, खता लिक्मेदेन तदुपड्ितजीव- भेदात्‌ खन्‌ सन्धानानु पपच, खागन्त॒कानेकरट SATIS STATA, तथापि प्रदीपत्वजायक्छन व्यक्तिब्बेक्यारापात्‌ टदटान्तदाखान्तिकयोा साम्यं ATA तथा च यथा प्रदौीपोऽनेकवतिषु प्रविशति णवं विद्यायेा- wang बिद्या तु feyw श्यापिलादनेकदरदेधु यगपदाबेन्र दति दथाथेः। षिदुघोऽभेकधात्वं sae य घटसे care, नेतदिति। तख सात्सकत्वमित्याडइ। न च निरात्मकानामिति। खदनारि aa CREWS तदनुसार देहान्तस्स्रानि मनांसि भवन्ति acy. wat तत्नियम्यत्वसम्मवादि चच यागशास्नसम्मतिमाङ् | waar । निमेशचित्तान्धस्मितामाजास्‌ wafsa? प्रयोजकं चिचमेकमयक- वाभिति भगवत्यतन्नजिना खचितं । वोगिनेाऽभिमागमाजातिमाय- चिक्तामि निमाजदेरेषु भवन्ति, तेषां नियामकमनादिचिनिन्ध्ः | उर खचव्यावश््ेशङ्कामा । कथं पुनरिति! सकिलवन्‌ सलिलः, खण्ड इत्यथः | [s-sutes | UIFCAGAIA | ११९४९ रोरावेशादिलकच्णमे श्यं मम्धुपगम्यते यावता तत्‌ कन कं. विजानोचात्‌ न तु तद््तीचमस्ति ततोऽन्यद्विभक्तं यदिजानोयात्‌ सखिल एका द्रष्टा tar भवति' दत्येवंजातोयका श्चतिरविशेष- विज्ञानं वारयतवीव्यत wat पठति॥ खाप्ययसंपत्योरन्यतरापेक्तमाविष्कतं हि ॥ १९॥ खाष्यः सुषुप्त, .खमपोता भवति तस्मादेनं खपितोव्याच- aa टति wa । सम्पत्तिः Hae, “ज्व सन्‌ ब्रह्माणेति' इति Bai तचो रन्यतरा मवस्वा मपेच्छैतदिजेषसं जनाभा ववचनं कचित्‌ ` सुषुक्तावखामपेच्छा च्यते कचित्‌ कंवख्धावश्यां । कथमवगम्यते, यतस्लत्रेव तदधिकारवज्राद्‌ाविष्कृतं, "एतेभ्यो wae: VATS तान्येवागुविगश्छति न प्रत्य संश्नास्ि यच लस्य aaa यच सुपा म कच्चन कामं कामयते न कञ्चन ay पथ्तिः इत्यादि तिभ्यः । खगुणविद्याविपाकसखानन्त्ेतत्‌ खगादि वद्‌- वखाम्नरं यत्रे तरे TAHT तसाद दाषः । नतु तददितीयमस्ोति क्वचित्‌ छषुतिमधिश्त्योक्तं तत केन कम्‌" xa. दि कचिण्भक्किं प्रर्व्याक्तं,रवं विशषच्नानाभाववचमं aati. मापें सगजापासक्षस्य vara म विध्यते भिन्रविषयत्वादिन्वाद। खाप्ययेति | aq wat, तदधिकास्वश्रात्‌ सषु्यादिप्रकरणनलात्‌, उक्छवचच नानामन्धव रापेचत्वमाविव्कुतं, हि वतः खताऽवगम्यत LAU | waa समत्यानादिवाक्छ मुक्िबिषयं ay gu इति छक्तिविषयमिति विभामः। 7 £ ११५० रन्नप्रभाभासिते। [चअ०९।पा०४] लगड्ापारव WATTS MATA ॥ १७॥ ये सगुणब्रह्मो पासनात्‌ सदेव मनसेश्चरसायञ्यं व्रजन्ति कि- mat निरवय्ररमेशवय्यं भवत्याहेखित्‌ सावय्रहमिति daa: | किग्तावत्‌ प्राप्तं जिरङ्कुग्मेतरषाभेशवग्ये भवितुमर्दति, आजति सखाराख्यंः "सर्वेऽखे देवा वलिमावरन्ति" ‘Hat स्वषु Gray कामचारो भवति' दत्यादिश्चतिभ्धः। ca’ प्राप्ते पठति। HUTA ara । जगद्त्पस्यादिष्यापारं वभयिवाऽन्यद्‌- शिभादात्मकमेशवयै सुक्रानाकवितुमरंति, जगद्मापारष्डठ नि- यसिद्धखवेश्वरसख । कतः, तस्य तच प्ररुतलादन्िडितलाचेत- रेषां । पर एव डीश्रोा लगद्भापारेऽचिरतः तमेव ्रहत्यात- पत्याथुपदे श्र न्निग्यश्ष्टनिवन्धनलाथ । तदन्वेषणविजिन्ञादन- ू्वकषमितरेषामारि मरै शय qua, तेभाशज्निहितास्ते अगश्रा- पारे । सममखलादेव शेधा्मनेकमलत्ये safe खिच्यभि- प्रायः कश्चित्‌ शंडाराभिप्राभं द्येव॑विरोधाऽपि कडा- जगद्यापारवभं। सङ्गल्यारेवे्ादिनेोक्ते ख्यस्य गगतखच्छादि- ग्यतिरिक्तविषयत्वेमाजापवादात्‌ सक्तिः, उभयया adara dw: | acai waged, सिदधाखेतु विद्यायाभिनामीखरनिनम्ब- mene नित्मसिडस्ये्धरसयेव जमतकदंत्वसिश्िरिति fate | मलात्‌ सगेसमये aeqaqy wes शते oad सस्मैव Pray. दिगेगद्याषारः | नह्यषायकानगां ददं fetiaqad सम्भवति | feQuce निब्रसिडत्वात्‌ जब्दकसमधिमम्यतवाष्छगत्‌खद्धत्वं युक्तं, म तु तब्रसा- quafagiat जीवानामिव्ाद | निलखश्यन्द्निबन्धमत्वाचेति। fay [अ०8।पा०९] शराङ्गर्रद्मदधभाशचे | १९१५१ चित्‌ स्यात्‌ । श्रय कस्यचित्‌ सद्कल्पमन्वन्यस्य wa cafatiy: समर्थेत, ततः परमेश्वराइततन्त्रलमेवेतरेषामिति व्यवतिष्ठते ॥ प्र्क्तोपदेशादिति चेन्नाधिकारिकमण्ड- MATA ॥ १८ ॥ रथ यदुक्रं श्राप्रोति खाराज्यम्‌' इत्यादिप्रत्यक्तापद्‌- शान्निरवग्ररमेश्ग्यं विदुषां न्याखमिति तत्‌ परि दन्त्य, तरायते । नायं दाषः, ज्राधिकारिकमण्डलब्याक्रेः। श्राधि- कारिका यः सविदरमण्डलादिषु विग्रेषायतनेषु व्यवसितः ` परमेश्वर स्तदायन्ेवेयं खाराच्यप्रात्िरुच्यते यत्‌ कारणम- मन्तरं श्राप्राति मनसस्पतिभित्याह। या हि स्वंमनखा- ग्पतिः पूरवषिद्ध tare ararfa 1 एतदुक्तं भवति, तदनुखा- रेण चानन्तरं वाकपतिश्चुष्यतिः अओचपतिर्विज्ञानपति- ख भवतीत्याह । एवमन्यप्रापि यथासम्भवं नित्यसिद्ध रा थसमेयेतरेषामैश्थे योाजयितयं ॥ विदुषां समप्राधान्य मियो विरोधः, रकं प्र्न्येषां गुणत्वे त्वेक णवे खरः Kae | समनस्कत्वादिति। अधिकारे नियोजयत्यादित्यादीनिदयाधिकारिकः, स wel मण्ड- अश्च तस्य प्राप्यलाक्तेरि व्यर्थः | मनसस्पतिः खयेमणडलान्तःख्यः पर- मात्मा ‘aq सबनितुवरर्ं धियो यो न प्रचादयात्‌ इति aa | तया च यदि qa निरङ्कहं acter स्यात्‌ तहिं शंश्ररस्यायरे प्राप्यता न qa aa erred न जगव्णन्भादिग्विति भावः| AH पतित्गदिकमपीशखराघी नमिव्याडइ | तदन सारेगेति। उह्लन्धायं काम- चारादिवाच्छेष्वतिदिश्ति। caffe ८2 ६९५२ शत्र प्रभाभासिते। [अ०९;पा०४) विकारावन्तिं च तथाहि सितिमा ॥ १८॥ विकारावर््य॑पि च निच्यमुक्रं पारमेश्वरं ei म केवलं विकारमाचगेाष्वरं सविदटमण्डलाद्यधिष्ठामं। तथा qa fee- ut fafaarerara: (तावानस्य महिमा तते erate परुषः, पाटोऽस्य सवा शतानि ज्िपादस्याग्टतं fafa’ दद्येवमादिः। मच afafaart रूपमितरालम्बनाः अभुवन्तीति शक्यं ay, अततक्रतुला्तेषां | wary यथैव द्िरूपे परमेश्वरे निगेणं रू- पमगवाण सगुण एवावतिष्ठते एवं सगुणेऽपि भिरवग्रमे- य्ंमगवा्य waaay एवावतिष्ठत इति real TAA MARTA ॥ ९० ॥ qaaay विकारावस्तिलं परस्य च्यातिषः श्रतिष्मृतो न तच खया भाति म चद्धतारकं नेमा fayar भान्ति कुताऽचमभ्निः' दति, "न तद्भासयते खया न शश्राद्धा a aaa, दति च। ava विकारावन्तिलं we afar: प्रसिद्धमिल्यभिप्रायः॥ जगद्यापार उपासकप्राप्यः wurafssarq सङ्कखूपसि्यादि वदि - व्याश्रद्योपास्यखनिगुगख रूपे व्यभिचारमाह | विकारा वक्ति चेति ॥ जिगुण्खरूपे प्रमागमाइ। दश्ंयतश्ेति। यथा च्रानाभावाजिगुखं न प्राप्तं तथा ध्यामाभावाच्णगत्‌खदयुत्वादि न प्राप्यसे । WATTS विध्यभावादिति भावः [स०९।पा०१] शाडरब्रहा द्रभाय्ये | १११५द्‌ भागमाचसाम्यलिङ्गाश्च ॥ २९॥ cag म निरु विकारालम्बनामामैश्वगे यस्माद्धानमा- चमेषामनादिषिद्धेगेशरोण समाममिति श्रूयते ^तमाडहापोा वे खल्‌ मोयन्ते Sask इति, "स यथैतां देवतां सवि म्तान्यवन्ति एवं डेवविदं सवीणि शतान्यवन्ति तेना एत- सये देवताये सायुच्यं ससाकताश्चयति' इव्यादिमेदव्यपदेषलिङ्गे- : । नन्वेवं सति सातिश्रयलादम्तव्वमेथ॑स्य स्याकसत- येषामाटसिः प्रसज्येतेत्यत eat भगवान्‌ वादराचणा- ata: पठति॥ अनावृत्तिः शब्दादनाद़त्िः शब्दात्‌ ॥ २९ ॥ गाडोर्‌भ्सिसमनग्वितेनार्सिरादिपर्वणा रेवयानेन पथा ये WAG श्ास्ताक्रविश्षणं गच्छन्ति, यस्िन्नऽरख रवै यथार्ण- तमपासकां ब्रह्मलाकगतमाहइ ददिरण्यगभः (मया खल्विमा खापो अम्टतरूपा मीयन्ते भुज्यन्ते न चाप्यसा लाकाऽग्तादकलच्तखः' इत्य- Ui) BPAY) स ययेति | मेगसाग्ये ख cereal aaa: | TR इन्यश्ब्दाऽप्ययेः | TIAA Aas: | सायुज्यं समानदेशत्वं क्रमेय मुक्षिवा | शास््रसमािं qa wand पूजयति । भगवा- निति | भगवत्त्वं सवं नत्वं । खचदारा श्िव्याकामाचारे स्धापनात्‌ खचायत्वं। वादरायबपदन वदरिकाश्रमवासेोक््या नित्यसर्वश्चस्य परमगररोनारायगणस्य प्रसाद द्ोतमात्तत्‌प्रलीतश्रास्नं निरवद्यवामु- द्यातयति। सगुविद्यायाः सातिश्नयफ त्वेऽपि तते निगुखविद्ययाऽनाढकत्तिरि- व्याह | खमाटत्तिःश्न्दादनाडत्निः शब्दात्‌ | ये ब्रह्मलेएकं गच्छन्तितेतं ६१९५४ सत्रप्रभाभासिते। [अ.९।पा०8) ची wear एतीयस्यामिता दिवि यस्िननैरश्मदोयं सरो यस्मिन्न्त्थः सोमसवना यस्िनक्लपराजिता पूत्रह्मणे य्धिंञ्च प्रञुविभितं हिरण्मयं am यथानेकधामनग्लार्थवाद्‌ादिप्रर- शेषु प्रपच्यते तंते प्राय न चड्धलाकादिवत्‌ वियुक्रमोगा Mae | कुतः, "तयाङ्ख मायन्नऽग्डतलं' इति, तेर्षां न पन- cata: “एतेन प्रतिपद्यमामा इमं मानवमावन्तें मावरत॑न्ते श्रह्मलोकमभिसम्य्यते ग च युगरावकतेः दत्यादिग्ब्देभ्वः। श्रन्तवत््वेऽपि ayaa यथाऽमाटत्तिस्तथा afwd 'कायात्यये ATI सहातःपरम्‌' [्रन्०] waa | सम्यग्दभ्नविष्वस- तमसांनु निल्यसिद्धनिवोएपरायणार्मां fegararefa: । त- प्राप्य नावतेन्ते डति सम्बन्धः| शाकं विशिनद्ि। यस्मित्रिति। एताऽसात्‌ एथिवीलेाकात्‌ टतीयस्यां दिवि ये ब्र्मलाकस्तस्मिच्रर इति डति चायंदतुच्धेा सधाकदावित्य्ैः। रेरमन्रमयं, मदीयं मदकरं सरः, सामसवनः म्रतवर्धौ, यद्यपि तेषामिष न पुनरारत्तिरिमं मान- वमिति च ufafatafafafatamefea कल्ये ब्रद्मलाकगतानां marae वाङत्तिभति, तथापीश्ररेपास्तिं विना पद्ठाभिविद्याखमे- ध्टछएत्रह्मचर्यादि साघमेयं Tarai तत््वश्लाननियमाभावादादन्तिः श्यात्‌, येतु दहरादीश्रोापास््या ana सगुगविद्ाफल्छयेऽपि निरस्वयदेख्ररानय₹हाल्तव्ास्क्ानागमृक्षिरिति fara डत्यभिपरे्याहइ | व्धन्तवश्वे(पि fafa | ave aaa सग णविदामेवागाणटस्िक्रम set a faiatazi तको हेतुरित्याशद्य तेषामाङस्िश्डइगभावादिवाडश। सम्यगिति। तदाशअ्यणेनति मनण्बिदामावन्िप्राप्ता सम्धदू्शना्यणे- नेवानावन्तिः साधिता, खतः खत ख्व सम्यग्द्शिनामाबस्िशङ्म मेति किम वाच्यमित्यर्थः यच्ाध्यायसमािस्तज carrera दशितः QW सज्ररोवाभ्यासात्‌ शास्रसमापतिथात्वतडन्धाद। अनावृत्तिः शब्दा दिति। र्वं aaa AMIS वदान्तप्रमाणकत्वमवधघार्बियतुं [०।४पा ०४] ग्राङ्रब्रह्मदवभाष्ये | ९१५५ दा्रयणेनेव हि सगण्ररणानामण्नाटत्तिसिद्धिरिति। अ्रना- र्तिः शब्दादनादटन्तिः शब्दादिति खचाग्याषः भास्तपरि- aatfd दश्रयति॥ दति ओ्रीमच्छारोरकमीमांसाभाये ओमत्परमदंसपरि ब्रा जकाचाय्यं गओरमद्गाविन्द्भगवत्पूज्यपादग्रिय ayy wT AMY UTHAT चतु्ाध्यायस्य चतुथः पादः FATA: | समाप्तमिदं ब्रह्ममीर्मासान्नास्तं शद्धःरभाय्ययुतम्‌। वाक्धायंन्ञाने स्मतितकादिसर्वप्रकारविरोधः परितः, साधनसम्- fag दणिता, तस्मादिवेकादि साधनसम्पन्नस्य अवशाद्यावुत्तिनिरस्त- समस्तप्रतिबन्धस्याखणात्मसंबेाधात्‌ समुलबन्धध्वंसे सत्ाविभूतनि- ष्कल ग मन्तखप्काशधिद्‌ानन्दात्मनावस््ानमिति fax । नानाविधयग्यजातं aie सम्यग्ययामति।| WICK भाव्यस्य छता Mia sat az न्तयामी जगत्साक्ती सवंकन्ता CITT: | ताऽ SAISM A स्यादेष दवेतिश्ासनात्‌ ॥ ABUTS पाख करतलयगले कासतभाभां दया, सोतां कादणदोक्षामभयवरयुतां वीच्य रामाङ्सङ्कः | खस्याः क्र स्यादितीयं इदि कतमनना भाव्यरन्मप्रभाऽयी, ख त्मागन्देकलब्धा रघवरचरणाम्माजयम्मं प्रपन्ना । इति श्रीमत्परमहंसपरिव्राजक्राचाय ओमद्रोपालसरखतोपूज्य- पादशिष्य ओीगाविन्दानन्दभगवत्कता शासीरकमीमासाथाखायां भा. व्यर्लप्रभावां चतुघाध्यावस्य WAG: पादः समाप्तः ॥ समाप्रजाय AR | Digitized by Google ॐ तत्सत्‌ | व्यासाधिकरणमाला | भारतोतीथल्लता। परे >> प्रथमाध्याये प्रथमपादः--अनृक्रमणिका। प्रणम्य परमात्मानं मओविद्यातीर्थंदूपिणं। वैेयासिकन्यायमाला Ba: संग द्यते स्फुटं ॥९॥ 1 ॐ॥ वागीशाद्याः समनसः सवा्ानामपक्रमे। यं नत्वा BAMA: we नमामि गजाननं ॥ प्रारि सितस्य ग्रसथस्याविघ्रेन परिसमाप्तये, प्रचयगमनाय शिराचा- रपरिपालमाय च विशिरे वतातक््वं गरुमत्यपाधियक्तं Aaa ay पतिजानीते, प्रणम्येत्यादिना। यासनोक्ता वेयासिको, वेदान्तवाक्छा- यनिणायकान्यधिकरणानि न्यायाः, तषामनुकरमेय TUT माला। वद्य- wat खूचभाव्यकारादिभिः प्रपिता तयापि खचादोनामतिप्रच्- विषयत्वात्‌ AVIVA A SALA माला We संग्र द्यते | च्चैक- मधिकरणं पश्चावयवं, विवयः सन्देहः सङ्तिः Tana: सिडान्तञ्धेति पद्धावयवाः yt I एको विषयसन्दे दपूव पचचावभासकः । साकाऽपरस्तु सिद्धान्तवादो, सङ्गतयः स्फुटाः ॥ २॥ तेषामवयवानां संग्रप्रकार द्रायति, ca xfa | रकस्याधिकर- बस्य ACTH ZI BA, तयोाराद्यश्ाक्स्य Tal aa इाववयवो संग्र Gd, उश्तराडनेकः, fadtawaa an: | यद्यपि सङ््त्याख्य रकाऽव- यवः शिष्यते तथापि प्रद्यधिक्ररणं न एथक्‌ संग्रङोतवये भवति, aa- Tay परुषस्य खयमेबे हतुं श क्धत्वात्‌ ॥ २॥ B र व्यासाधिकरणमाला। [ख०६।पा०६] श्रास्वेऽध्याये तथा पादे न्याथसङ्गतयस्तिधा। शास््रादिविषये ज्ञाते तत्तत्छङ्गतिरूदहयतां ॥ २॥ सक्तिं विभज्य बयत्मादयति, ure xf) शाल््रप्रतिपादं खध्याय- प्रतिपादं पाद प्रतिपादय्चायंमवगम्ब शास्त्र सङ्तिसर्ष्यायसकृतिः पाद्‌. ugfaafa fre: स्तय ऊहितुं श क्धन्ते ॥ ३ । भास्तं ब्रह्मविचारास्थमथ्यायाः स्य्चतुविधाः । समन्वथाविरेमी ST साधनञ्च फलं AUTH 8 ti श्रा ख्रप्रतिाद्यं खथ्यायप्रतिपाद्यश्च दज्रयति, शस्रमिति | सवषां वेदान्तवाक्यानां Weta तात्पर्येण पयव सामं प्रथमे नाध्यायेन प्रतिपाद्यते, दितीयेन सम्भावितविरोधः परिङ्ियते, तीयेन विद्यासाघधननिगंयः, aqua विद्याफलनिगैय cad खध्यायानामया EFA y 8 I समन्वये खष्टलिङ्गमसपष्टलेऽण्युपास्यगं । wea पदमाचश्च fay पादेव्वनुक्रमात्‌।) ६ ॥ तच प्रथमाध्यायगतपादाथोन्‌ विभजते, समन्वय ति। wWewng- fagye बाक्यजातं प्रथमपादे चिन्तयं, तद्यथा “खअन्तस्तद्धमापदे णात्‌? इत्च सावव॑च्यसावाल्यसवंपापडरत्वादिकं ब्रह्म णाऽसाघारणतया WS- fey | suunafiya सति उपास्यविषयं वाक्यजातं डितीय- पारं चिन्त्यं, तद्यथा प्रयमाधिकरयविषयशाण्डिल्या पास्तिवाष्छे मना- मयत्वप्राखश्ररीरत्वादिकं सोपाधिकं ब्रह्मणा जीवस्य च साधारणत्वा- दस्यं safe) ठतीयपारे तु austere सति श्रेयव्रद्मविषयं amend fear, तद्यथा प्रथमाधिकरणे मुण्डकगतब्रद्यात्मत्ववाक्ये युएथिद्यन्तरीक्ञाद्योतत्वं Aaa: परब्रश्मग्ख साधारगलवादस्पष्टं gafay | यद्यपि fedtame कठव्रह्यादिगतब्र्मतस्ववाक्यानि fwarfeafa, टतीयपारे तु दरहरापाशनवाकं विचारितं, तथा- प्यबान्तरसष्ुतिलामेन afence प्रासङ्किकल्वात्‌ म meer: साङ््यापत्तिः, इत्यं पादय वाकाविषधारः समापितः। चतुचैपादे- नाद्यक्रपदमनापदश्वेेवमादि सन्दिग्धं पद few ॥५। [ ष्च०।पा०१] शासाधिक्लरयमाला। Rg दितीये खतितकाभ्वा मविरोधाऽग्धदुष्टता । खतभोक्रश्चतेलिङ्ग्चतेरष्यविरद्धता ॥ € ॥ दितौयाध्यायगवतपादाथोाम्‌ त्विभजते, fedta इति । प्रथमपादे साह्ययागकानादादिस्तिभिः साह्यादिप्रयक्ततर्कै ख विराघो वेदान्त समन्वयस्य परितः | दितोवपादे साङ्ादिमतानां cee दशितं। दृतौयपाद परवंभागेड पद्चमदाश्वञ्रतीनां परस्परविराघः परितः उन्तरभागेब जोबश्रतोनां। चतुधपादे लिष्कश्यीर श्तीनां विरा. परिहारः॥ ९। aaa विर तिस्तत्वष्यदार्थपरिगाधनं। गणापसं इतिज्ञाने वह्हिरङ्गादिसाधनं ॥ © 1 ठतीयाध्यायगतपारायान्‌ विभनते, उरतीय इति । प्रथमपादे नी- वस्य परलेाकगमनमागमने विचायं वैराग्यं निरूपितं। इितीयपारे पूवंभामेड त्वंपदायेः शाधितः, उत्तरभागे तु तत्पदाचैः। ठतीयपादे सगुखविद्या्च गुणापसंहारो निरूपितः, fad ब्रह्मि खपुनरक्त- पदेपसंहारख | चतुर्थपादे च निमुंगच्वानस्य वहिरङ्साधनभूता- न्याञ्जमयच्ादौनि अन्तरङ्साधनभूतानि शमदमञ्रवखमममनिदि- च्थासमादीनि च निरूपितानि॥ 9 5 चतुय जीवते मृक्तिरुतक्रान्तिगतिरन्तरा | ब्रह प्राक्भिब्रह्मलाकाविति पादार्थसंग्ररः us चतुयाध्यायगतपादाथान्‌ विभजते, चतुथं इति | प्रथमपादे waar. area fare उपासमया समगं वा AY सच्चत्कत्य जीवतः पाप- queef मक्तिरमिहिता। डितीयपादे लियमायस्या- त्कान्तिप्रकारो दशिंवः। टतोयपादे सगगन्रद्यविदोा ग्टतस्योत्तर- araisfafes: | चतुर्थपादे पूवंभागेख निरौयब्रह्यविदोा विदेहकव- ख्यमक्िदक्ता, उत्तरभागेण सगणनब्रह्मविदरो aweafafafaefi- al; रवं पादाच, PVA: ps 5 B 2 8 व्यासाधिकरशमाला | [०१।पा०९] Dita सङ्गतो स्तिखस्तथाऽवान्तरसङ्कति। ऊर्दाक्तेपदृष्टान्तप्रत्येदाहरणादिकां € ॥ amg शास््राध्यायपादप्रतिषाद्या अथाः, किं तत इत्यत are, Sfeafa, तद्यथा शं्तद्धिकरये “तदेच्तत' इति are प्रधानपरं ब्रह्यपर वेति विश्वार्यते, तस्य विचारस्य ब्रह्मसम्बज्धित्वात्‌ ब्रद्यविचार- Weagta | aw ब्रह्मणि तात्य वदिति निगेवात्‌ समन्वयाध्याय- सङ़तिः। चतस्य चेतनब्रह्मणेाऽसाधारणत्वेन स्परृलिङ्त्वात्‌ प्रथ- ane सतिः, र्वं सवव्वप्यधिकरण्ेवु यथायोग्यं सङ्तिचितयं Swe । अवान्तर सङ्तिस्तु wan विभज्यते, ्ात्तेपसङ्कतिः ट ान्तसङ्तिः vacrecaagta: प्रासङ्किको agfafcaaarfe: | सेयं वान्तरसङ्तिः ब्युत्पत्रेनोितुं शक्यते ॥ < ॥ पुवन्यायख्छ सिद्धान्तयुक्कं वी च्छ परे नये। पवंपत्लस्य युक्रिञ्च तत्राचेपादि याजयेत्‌ १० ॥ ताः ब्युत्यादयति, पुवन्यायस्येति | तद्यथा पथमाधिकरये ब्रह्मविचा- रशास््रमारम्भगीयमिति सिद्धान्तः, ast ofa: rau: सन्दिग्धत्वा- दिति | द्ितीग्ाधिकषरयस्य जगव्नन्मादि ब्रद्यलच्तणं न भवतोति qa- पत्तः, तच युक्तिः जन्मादेव्नग्रित्वादिति | तदुभयमवलोक तयेरा- च्तेपसङ्तिं याजयेत्‌ | सन्दिग्धत्वात्‌ ब्रह्म विचायमिन्यक्तं, जम्भादेरन्य- feat ब्रह्मणो लच्तगाभावे सति waa नालि कुतस्तस्य सन्दिग्धत्व विचायंतवश्चे्याच्तेपसङ्तिः। टद्टान्तप्र्यदाइरणसकुतो चाच याज- faq शक्येते, यथा सन्दग्धत्वेन हेतुना ब्रह्मणे fasta तथा WAT देरन्यनिषत्वेन खेतुना ब्रह्मणे waa नास्तीति टदान्तर्तिः। यथा faaraa हेतुरस्ति न तथा wquegr हतुं पश्चामः डति परश्यदादइरयसङ्तिः। तेण्ते टदान्तप्रल्ुदाङरश्सक्ती BIT BIA, पूवाधिकर्गरसिद्धान्ते तदुत्तराधिकरणयपु वप्त हेतु मत्वसाग्यस्योत्- सराधिकर्णसिडान्ते ₹हेतुमरून्यलैवेलच्तण्यस्य च मन्देरप्यत्रे्ितुं रक त्वात्‌ | खआात्तेपसङ्गतियंयायेग्यम्‌द्नेया । urafent सङ्तिवदाड्कि- [Sogater | व्यासाधिक्षरणमाला | ५ यते, देवताधिकरशस्याधिकारविच्चारपरत्वात्‌ समन्धयाध्याये Ba- ब्रद्यवाक्छविष्ये तीयपाद च सङ््भावेऽपि बद्धिष्यावान्तरसङ्ति- tafe, तथाहि पुवधिकरये चऋङ्रुमाचवाक्चस्य ब्रद्मपरवाक्छत्वात्‌ च्छङुरमाचत्वं ATA AAAI मनुव्याधिकास्त्वात्‌ शस्त्रस्य Lah, तत्मसङेन देवताधिकारो बृदिष्यः, सेयं प्रासङ्गिकी सङ्तिः। तदेवं न्यायसङ्तिर््युत्मादिता, इदागां प्र्यधिकरणमवयवचतुद्धयं ज्ञा काभ्यां ATA ॥ १० ॥ यातो ब्रद्याजिच्चासा॥९१॥ ब्रद्मखचं। प्रथमाध्यायस्य प्रथमपाद प्रथमाधिकस्णमारचचयति। Q. अविचार्य विचायंवा ब्रह्माऽध्यासानिरूपणात्‌ ? 1 असन्देहाफललाभ्यां न विचारं azefa ii अध्यासाऽदंवृद्धिसिद्धाऽसङ्गः ब्रह्म शतोरितम्‌। ~ a ~ सन्देदान्दमक्तिभावाचख faqra We बेदतः॥९॥ जन्माद्यस्य IW Wri’ खचं। प्रथमाध्यायस्य प्रथमपादे हितीवािकस्णमार्चयति। wau ब्रह्मणा नास्ति fa वास्ति? नहि faa . जन्प्रादेरन्यनिष्ठल्वात्‌, सत्यादेञ्चाप्रसिद्धितः॥ ब्रह्मनिष्ठं कारणत्वं UAW ख गभुजङ्गवत्‌ | लौाकिकानोव सत्यादोन्यखण्डं agate feu eu श्रास्त्रयानित्वात्‌॥ 8 aa | प्रथमाध्यायस्य प्रथमपादे ट तीवाधिकस्यस्य प्रयमवबगेकमारचयति। वयासाधिकषस्गमाला। [०१।पा ०९] mae Wy ace fa at कटं? म कटं तत्‌। “विरूपनित्यया ayaa नित्यलकीत्तनात्‌ i कद्व, निश्वसितात्‌ युक्तेनित्य वं पुव॑बाम्यतः | सवावभासि ace adara सर्व॑विद्धवेत्‌ ॥ ३ ॥। प्रथमाध्यायस्य प्रथमपादे टतोवयाधिकर्बस्य डितीयं बगंकमाड | श्रम्त्यन्यमेयताऽ्यस्य किं वा वेदैकमेयता ? | घट वत्‌सिद्धवस्तलात्‌ ब्रह्मान्येनापि मीयते ॥ सूपलिद्धादिराडहित्यानाख मान्तरथोागम्यता। "तन््ोपमिषरे"त्यारो ATMT वेरकमेयता।। २॥ तन्त समन्वयात्‌ 1 Bh AA | प्रथमाध्यायस्य प्रथमपादे चतुयाधिकरणस्य प्रथमवयकमाह | वेदान्ताः कटदेवादिपरा ब्रह्मपरा Ga? | श्रनष्टानो पयोागिलात्‌ कचादिप्रतिपादिकाः।। भिन्लप्रकरणाकिङ्गषर्‌काश ब्रह्मबोघकाः | सति प्रयोजनेऽनयेहानेऽनुष्टानतेऽच fa ॥ ४॥ पयमाध्यायस्य प्रथमपादे चतुचाधिकरयस्य दितीयं वकमा | प्रतिपन्तिं विधिष्छन्ति ब्रह्मण वसिता उत ? | शास्तरल्ात्‌ ते विधातारो मननादेञ्च STRATA ॥ (Georiurer | वासाधिक्रगमाला। © माकर्ठरतन्छेऽस्ि विधिः, sree शंसमादपि। मननादेः पराबेाधात्‌ ब्रह्मखवसितास्ततः ॥ ४॥ e Ne e A nN Ny ~ EWAMUS ॥५॥ AWM awa ¢ त्रिरस्य arae- Wap अ ॥ शहेयत्वावचमाश्च॥<८॥ खाप्ययात्‌॥ € ॥ गतिसामान्यात्‌ ॥१० | अुतत्वाच्च॥९९॥ Ss प्रथमाध्यायस्य प्रथमपाद पञ्चमाधिकरण्मारचयति। "तदे सतेतिः घाक्येन प्रधानं ब्रह्म वाद्यते ? | ज्नानक्रिया्रक्रिम्लात्‌ प्रधानं सर्वकारणं । रर्णाखेतनं ag, क्रिथाच्चाने तु मायया। श्रद्मन्रब्दात्मतादाव्ये प्रधानख विरोधिनो un wis खानन्दमयेऽभ्यासात्‌ ॥ १२॥ विकारशब्दान्नेति चेन्न प्राचयोात्‌ । ९६॥ तङेतुव्यपदेश्रा्च ॥ १९ ॥ नेतरोाऽमपपत्तेः ॥ ९५ ॥ मान्लव्थिंकमेव च गी यते ॥ ९१ ॥ भेदव्यपदेशाच्च LS । कामाच्च मामृमानापेक्ता ॥ १८॥ afarne च तद्याग wife । १९ ॥ दतं | प्रथमाध्यायस्य प्रथमपादे घष्टाधिक्षस्णमेकदेशिमतमारचयति। संसारी AY वाऽऽनन्दमयः? Waly भवेत्‌ | विकाराथमयरश्न्दात्‌, प्रियाद्यवयवेोाक्रितः॥ अभ्यासोपक्रमादिभ्ये ब्रह्माऽऽनन्दमये AAA | e न्ड प्राचयाया मयर्‌ज्रब्दः, प्रिधाद्याः स्यरुपाधिगाः ॥ ई ॥ प्रथमाध्यायस्य प्रथमपादे खमतानुसारेख वराधिकरणमारचयति। Qrarrqncaarat | [ ० tat 2 | अन्याः खप्रधानं वा ? (्रह्मपच्छमिति' wai t स्याद्‌ानन्द मयस्ाङ्ग, पच्छेऽङ्गलप्रसिद्धितः॥। लाङ्गलासम्भवादच पच्छेमाधारलच्णा | श्रानन्द्मयजोवाऽस्जिन्नाितोाऽतः प्रधानता ॥&॥ अन्त्तदर्मापरेशात्‌ ॥ २० | मेदव्यपदेशाचान्यः ॥ २९॥ TA प्रथमाध्यायस्य प्रथमपादे सकत्तमाधिकरणमारचयति। हिरण्ये देवतात्मा कि वाऽप परमेश्वरः? । म्यादाधारदूपेकेरदेवतात्मैव, AAT: ॥ सावाक्यात्‌ सर्वदुरितरादित्याच्ेखरो मतः । मयादाद्या उपास्व्थमोशेऽपि स्यरूपाधिगाः ॥ ७ ॥ च्धाकाशस्तदछ्ि ङ्गात्‌ ॥ २२॥ सुतं । प्रथमाध्यायस्य प्रथमपादे अटमाधिकरयमार्चयति। ‘grata दति ₹हावाचेषत्यचखं Ay Asa S WW तच STATA, वाय्वादेः सञ्लनाद्पि ॥ साकाश्जगदत्पन्तिरेत॒लात्‌ Basler: । एवकारादिना चाच ब्रह वाकाश्भब्दितं।। ८॥ BATA WIM | २६३ | GA | प्रयमाध्यायद्य प्रयमपादे नवमाधिकरणमारचयति Heal वायुरोशे वा प्राणः प्रस्तावद्‌वता?। वाय्॒भवेत्‌, तज सुप्र तसारेद्धियक्षयात्‌।, [Woriarer] Qrarfurcaawar | > सद्धाचाऽकपरले स्यात्‌ स्व्धतलयश्रुतेः | श्राकाश्श्ष्द्‌वत्‌ प्राणशब्द स्सेनेशवाष्वकः। € ॥ च्थातिश्चरखाभिधामात्‌॥ 8 | छन्दाऽभिधानाच्रंति ta तया चतोा{पशनिगद्‌ात्तयाह्ि दशन ॥२५॥ भतादिपादव्यपदशापपत्तखव R¢ a उपदश्भदाद्रति चेघ्राभवयस्मिन्रविरोाधात्‌ ॥२७॥ TT | प्रथमाध्यायस्य प्रथमपाद दणमाधिकरगमास्चयति। ara च्यातिरुत ब्रह्म 'व्यातिर्दीयत' raz: 21 ब्रहमणाऽसन्निसेः काये, तेजा लिङ्गबलादपि॥ चतुष्पात्‌ प्रकतं ब्रह्म यच्छन्देनानुवन्तते । च्योतिःस्ात्‌ भासकं ब्रह्म, लिङ्गन्तूपाधियागतः।।९०॥ प्राणस्तथागमात्‌ PRS) न वक्घराल्मोपरेग्रादिति चेदध्यात्मसम्ब- MIA WHAT ॥ २६ । शास््रटच्छा तूपदेशो वामदेववत॥१९०॥ जीव - म॒ स्थप्रा्जिङा्रेति चेत्रोपासाचैविध्यादाशितत्वादिष तदयोगात्‌ RL A aq | इति प्रथमाध्यायस्य प्रयमपादः॥ ye । प्रथमाध्यायस्य प्रयमपादं रखकादणाधिकरबमारन्रयति। 'प्राणाऽस्मीतयच वाचिद्धजोवब्रहमखु संश्रयः | चतुणां fayeqraa पवेपकचस्वनिणंयः ॥ अद्मणाऽमेकलिङ्गानि तानि सिद्धान्यमन्यया। अन्वा मन्यथा सिद्ध यत्या ब्रह्म, नेतरत्‌ ॥ ९९ ॥ इति प्रथमाध्यायस्य प्रथमः पादः ॥ yet १० यासाधिक्षरकमासा। [खर्श।वा. श] स्व॑च प्रसिखोपदेग्रात्‌ ॥ (a बिवद्ितगुगेापपत्तख ॥ २॥ खनुप- YU न WIT: ॥ & ॥ कमक्टव्यपद शाश्च ॥ 8 ॥ शब्द विषात्‌. ॥४५॥ MAD | ६॥ खभकोाकस्लात्तदापदश्ाच नेति चेत्र निचाग्यत्वादृक् S- मवच्च | ७ । सन्भोमप्रात्भिरिति चेत्र वेशेष्यात्‌ ५८१ दचं। प्रथमाध्यायस्य डितीयपाद प्रयमाधिकरयमास्चयति। जनामथाऽयं शारीर THT AT? प्राण्मानसे। इद यखित्यशोयस्ते लोवे WIA जीवमा; it saad ब्रह्म तद्धितादिरपेचते। प्राणादियेागञिन्ता थंखिग्धं ब्रह्म प्रसिद्धितः uci QT WAC Tara be fi प्रकरशाच ॥ to सथं | प्रयमाच्यायसय इवीवपादे दितीवाधिकंरणमार्चयति। जोराऽग्निरोशे वाऽन्तास्याद्‌? BTA जोव दग्य्ता ‘areata’ aed featfat are TAT: ॥ ब्रद्यचजादि जगते भोाज्यलात्‌ स्यादि डश्रः | द णप्रमनान्तरलाच्च खंहारसस्य चानृता ९॥ गुहाविद्ावात्माने हि तदधेनात्‌ ॥ ९९ ॥ Erte ॥ ९२ Gq | प्रयमाध्यायस्य डितीयपादे दतोयाशिकरुणमारचयति | गहहाम्प विष्ट Wistar Mant वा इदिख्िता?। ङायातपास्यदृष्टान्तात्‌ Waar स्ता faasar i [Wok Tok | Sarthe acwarest | १९ पिबन्ताविति चेतन्यं जोवेखर ततः | इन्छ्या नमु पले स्लाडेससख्छमपाधितः॥ २ ॥ अन्तर Bw wey खागादिव्यपरोशाच॥ १९ ॥ सुखविशि. खाभिधानादेव च+ १५१ खतापनिषत्कगव्भिधायाष्च 4 १९॥ खन. चवख्ितेरसम्भवाश्च नेतरः ॥ १७ ॥ इवं | प्रयमाध्यायस्य दि तीबपादे चतुधाधिकर्थमारचयति। STITH AT, देवने वा? चाऽखिणि शुष्यते" । अआधारदृष्ताल्ये्रादन्येषु fay कश्चन ।, कं खं wy यदूकरं भाक्‌ agafwoared | वामनोलादिनाऽन्येषु नाण्टतलादि सम्भवः ॥ ४ i च्यनायाम्यधिटेवादिषु तङमंव्यपरेश्ात्‌ ॥१८॥ नच सात्तमतड- वि षित ~AA aN“ माभिलापात्‌ ॥ te ॥ गशासीर्ज्भये$यि fe भेदेननमधीयते 1 Re I खचम्‌। प्रथमाध्यायस्य इदितीयपाद पञ्चमाधिकरणमास्चयति। प्रधानं sta tar बा काऽन्तयामी जगत्‌ प्रति?। कारणलात्‌ प्रधानं AANA वा कमणो FATT । जीवेकलाम्टतलारेरन्तयामी यश्शरः। द्रषलादेनं प्रधानं a Marsa नियम्यतः॥ ५॥ अटश्यत्वादिगुखकोा ware: ॥ २९॥ षिररेषलभेदयपदश्राभ्याच्च ने. तरो । २२॥ रूपापन्यासाच | RV ॥ TAA! 2 © १२्‌ ष्यासाधिक्षरबमाला। [अ०१।पा्श्‌] प्रयमाध्यायस्य feats घदासिक्षरणमास्चयति। waatfa: प्रधानंवा जीवा वा यदि वेश्वरः?। श्रा पक्लावुपादाननिमित्तलाभिधानतः॥ द्वरो waar: स्यात्‌, सवंज्ञलादि कीर्तनात्‌ दिव्याचयुक्रेनं जोवः ara, न प्रधानं मिदोक्रितः॥ € ॥ बेखानरः साधारगशव्दवि्ेषात ॥ Xe ॥ सयमागमनमान स्या- दिति peu ॥ शब्टादिभ्याऽन्तः प्रतिषानात्रेति चेत्र तथा cease शाद्‌- सम्भवात्‌ परमपि चनमधीयत Padi श्घतण्वनदेवताग्डतञ्च।॥ २७॥ सात्तादप्यविरोाधं जमिनिः॥ ९८॥ अभियक्तरित्याश्सर्थयः॥ २६॥ शअनुखोतवाद्रिः॥ २० ॥ सम्पत्तरिति जंमिनिस्त्रथा fe दश्रयति। aye चामनन्ति चनमस्मिन्‌॥९२॥ TAA इति प्रथमाध्यायस्य fedtaute: || *। प्रथमाध्यायस्य दितीयपषाद्‌ सप्तरमाधिकर्यमार्चयति। ~z ~w ban ~ ~ वेश्वानरः HIPTATAN ATTY कः?। वेशानरात्मश्ब्दाभ्यामोश्वरान्येषु कञ्चन ॥ मङ्धलवादिश्रवात्‌ ब्रह्म्ब्दाखेश्धर ईव्यते। STATA MSR तारिश्चरस्याऽपि वाचक 119 11 इति प्रथमाध्यायस्य दितीयपादः॥ * [eroqiates] व्यासाधिक्स्खमाला। र द्युभ्वाद्यायतनं खण्ब्दात्‌॥ ९॥ मक्तापरटप्यथयपदेश्रात्‌ ॥२॥ नानु. मानमतच्छब्दात्‌ | Vl MMII & । भेदव्यपदेशात्‌ ५ ॥ प्रकरखात्‌। nen स्िव्यद्नाभ्याश्च।॥ on इवम्‌ | प्रथमाध्यायस्य टतोयपादे प्रयमाधिक्षर्मारचयति। खजं प्रधानं भाक घयुम्बाद्यायतमं भवेत्‌ । अतिस्तिप्रसिद्धिभ्यां माक्रूलाचेश्धरोतरः॥ नाद्यो GOTTA MATA न भाक्ता ANAT: I ब्रह्यप्रकरणादीश्नः सवन्नलादितस्तया। १॥ भूमा सम््रसादादध्युपदेशात्‌ ॥ ८ ॥ धमापपत्ते S ॥ < ॥ दम्‌ । प्रथमाध्यायस्य दटतीयपाद इदितीवयाधिक्रस्जमारचयति। मा प्राणः परे वा? प्रसनप्रह्युक्रिवजनात्‌। श्रनुवत्यातिवादिलं मोक्ेवायुरेव सः॥ विख््छिदयेष लिति प्राणं सत्धस्यापक्रमान्तथा | ARIMA WAAC, देतवारणात्‌ २ ॥ चद्सरमखरान्त्टतेः ।॥ १० ॥ सा च प्रश्रासनात्‌ ॥ ११॥ अन्यभाव. चारन्तेख ॥ १२॥ DAA प्रथमाध्यायस्य द तोयपाद्‌ द तीयाधिकस्यमार्चयति। sat प्रणवः किंवा ag? Srasacifayr | aW प्रसिद्धा, dary प्रणवः स्यादुपास्तये॥ Xs व्ासाधिश्चस्णमाना। [orate] VIRTMNTAR: सवेधमनिकेघधतः | शासनात्‌ द्रषटुतादेख ब्रह्मोवाचरमुश्यते। २॥ ईच्तिक्मव्यपदे श्नात्‌ FT १३ ॥ AAA | प्रथमाध्यायस्य ठ तीधपादे चतुथाधिकरकमारचयति। चिमाजरप्रणवे च्येयमपरं way at परम्‌?। नद्शाकफलष्यादेरपर HB AMAIA tfeaar जोवचघनात्‌ परस्तत्‌प्रत्यभिश्चया | भवेत्‌ ध्थेयं पर ag, mania: afeafa nv ॥ दइर उश्तरेभ्यः॥ ९४) Whawearat स्या fe es forge ॥ १५। छतेख मदिघ्नाऽस्यास्सिघ्रपशमधेः ॥ १९ ॥ oferta । १७ ॥ इतरपसाम- शात्‌ ख डति चेन्रासम्भवात्‌ ॥ १८॥ SAA! प्रथमाध्यायस्य टवेयपादे घ्माधिकरखमारचयति। द हषः के विचष्नीनेग Ay वा 25ऽकाशशब्दतः। fren खाद यवाऽच्यल्र तेजी वे भविति ॥ वाद्याकाशापमानेन द्य्ठम्यादिसमाडितेः । अत्माऽपहतपाप्नलात्‌ खेतुल्यख WPT: 14 1 SULTS AH ATSTG | १६॥ अन्यार्थं ख TT: ॥ २०॥ ल्य ष्युतेरिति चेन्तदुक्तम्‌ ॥ २९॥ TAA! प्रथमाध्यायस्य हटतीयपाटे चदाधिकरगसभार्च्धति | [०्र।पाण्ड्‌] व्यासाधिकर्बमाशा। ९४. यः प्रजापतिविद्या्यां ख किं जीकाऽथवेश्वशः?,। जा यत्ख॒ तन सुषु के खद्वान्‌ जोव दृ दाचितः॥ "च्रक्मापदतपा्मतिः प्रक्रम्यान्ते ख SRA | यमानिल्युक् ईओेऽच जायदाश्चवबद्धये ll ६ I अनषतेस्तसय THR | पि च सयते ॥ २९॥ BAA प्रथमाध्यायस्य दतीयपादे खप्नमाभिक्षरयमारचयति। न्न तच र्दा भातीति" तेजोऽग्भर मृतापि faa? | तेजाऽभिभावकलेन तेजाऽन्तरमिदं मरत्‌ ॥ चित्‌ ख्यात्‌, खया चभास्यलात्‌ ताद्क्तेजाऽप्रसिद्धितः। सर्वस्मात्‌ परताभागात्‌ ARIAT चान्यभाखनात्‌ | ७॥ शब्दादेव प्रमितः॥ २४ ॥ शद्यपेश्वा तु ममुष्याधिकारत्वात्‌ ॥ २५ ॥ GAA | प्रयमाध्यायस्य दृतीयपाद्‌ शअटुमाधिकस्णमास्चयति। ‘ayearar’ जीवः सारो वा?ऽस्पप्रमाशतः। send स्थितैव जोव भवित मरति ॥ श्रतभय्येश्रता Ma माख्खताऽसाविरश्वरः। fafanare tasfa स्ता दद्यस्यापलयितः।। ८॥ सदु-पखछपि बादरायणः सम्मवास्‌॥ र ॥ विरोधः कर्मणोति चेन्ना- नेकप्रति पर्त पर॑नात्‌ ॥ ₹७ ॥ We इति चेप्रातः प्रभवात. प्रब्तान्‌- शद्‌ व्यासाधिकषरयमाला | [ख ०१।पा०१| मानाभ्यां prc Gara च नित्यत्व see ॥ समानमामरूपताश्ा- ङत्तावप्यविराधा TMA सते ॥३०॥ मध्वादिस्वसम्भवादर्नधिकारः जेमिनिः॥३१॥ व्यातिषिभावाच्च ॥ ६२ ॥ भावस्त वाद रायसऽस्लिति॥ ॥ ९२२ ॥ 244! प्रथमाध्यायस्य टतीयषादे मवमाधिकरणमासर्चयति। माधिभ्ियन्ते विद्यायां देवाः किंवाऽधिकारिशः?। विदेदलेन साम्थशहानेनेषामधिक्रिया i e ASS श्रविर्द्धायख्वारादिमनग्ादरेद दसश्वतः। ॥ पू ~ ~ [र्‌ शअथिलादेख साखलभ्यादुवाद्या अ्रधिकारिषः।€॥ BN तदनादस्श्वशात्‌ तदा RATA TUS fe y २९ ॥ शचि क, कन ॐ 4 श यत्वगते GUC चेचर्थेग fag ॥ ३५ ॥ संस्वार्परामश्ात्‌ तद- भावाभिलापाच् ॥ eg ॥ तदभावनिधारणे च प्रठत्तेः॥ Ro ॥ Waa. ध्ययनाचेपतिषेधात्‌ स्मृते ख ॥ १८ ॥ खचम्‌। प्रथमाध्यायस्य टृतीयपादे टण्माधिकर्णमास्चयति। दद्र ऽधिक्रियते वेद विद्यायामथवा म fe? | श्रचेवणिकदेवा्या TA पटृद्रोऽधिकारवान्‌ ॥ देवाः खयंभातवेद्‌ाः, इएदराऽष्ययमवजंमात्‌। नाधिकारी Bat, समातं लधिकारोन वा्ंते॥९०॥ कन्प्रनात्‌ ॥ ३९ ॥ छचम्‌। प्रयमाध्यायस्य'ढर Mawes रकाद्‌ग्राधिकर्यमास्चयति| [ख ०१।पा ०९] व्ासाधिकरबनाला। + अगत्कम्यनृत्‌ प्राणोाऽ्रनिवायरतेशरः? । अ्रश्निभेयदेतुलात्‌, वाय॒वा रेदचाखनात्‌॥ वेदनादग्टतलेक्ेरीगाऽन्तयामिरूपतः। भयरेतुखालनन्त्‌ सर्वशक्तियुतलतः॥ ९९ ॥ व्यातिदंश्रंनात्‌॥ ४० ॥ इम्‌ प्रथमाध्यायस्य SAAS इदादण्ाधिकरणमारचयति। परं च्यातिस्तु र्यस्य मण्डलं AY वा भवेत्‌? | ‘HATA SMT स्याद्र विमण्डलम्‌ ॥ समत्थानं लग्पदायप्रुद्धिवाक्यायबेधनम्‌। सम्पस्तिरु्तमलेकरेब्रद्य स्यादविषाचितः॥९२॥ शाकाग्राऽचान्तर्त्वादिव्यपदेशात्‌ ॥ od | AAAI प्रथमाध्यायस्य SATIS चयोादशाधिकरणमारचयति। वियद ब्रह्म वा^ऽऽका वे मामेति' श्रतं, वियत्‌ । अवकाशप्रधानेन सवंमिवाषकलतः ॥ निवी डलं नियन्तुलं चेतन्ययेव तत्‌ ततः | AY स्यादाक्यशेषे च ¶्रह्मात्पेव्यादि' न्दतः ॥ ez i सषुष्यत्कान्येभदेन ॥ ४२॥ प्यादि शब्देभ्यः ॥ 8३ i QA इति प्रथमाध्यायस्य टतीयपादः ॥ ०॥ १८ व्यासाधिकषर्णमाला। [ध ०१।पा ०४ | प्रयमःथध्यायस्य टतीयपादे ` चतुदंगशाधिकर्गमारचयति। स्यादिश्ञानमयोा जवे AY AT? जीव TAA | ऋदिमध्यावसानेषु संसारप्रतिपादमात्‌॥ विविच्य लाकसंसिद्धं जोव प्राणाद्युपाधितः। ब्रह्मलमन्यतेाऽप्राप्रं बोध्यते Ay TATA ॥ VB दति प्रथमाध्यायस्य देतीयपादः॥ °॥ खाममानिकमप्येकेषामिति चेत्र श्रीररूपकविन्धस्तग्टदीतेदशं यति ॥ ९॥ SHY तदहत्वात्‌ ॥ २॥ तदधीनत्वादथवत्‌ | ३॥ Wa- त्वावचनाञ्च ॥ 8॥ वदतीति चेत्र प्राच्चाह्िप्रकरवात्‌॥५॥ चया मेव चवमुपन्धासः WTA I CN ACSI Sl TIAA! प्रथमाध्यायस्य चतुथ॑पादं प्रयमाधिकर्णमास्वयति, ‘AWA: UTHER प्रधानमयवा वपुः, | प्रधानं साद्यशास्ताक्रतत्ाना प्रत्यभिश्ञया॥ श्तार्थप्रत्यभिन्नानात्‌ परि्रेषाख ATT: | खच्छलात्‌ कारणावख्ामव्यक्ताख्यां तद्‌दति॥९॥ चमसवदविरेषात्‌ psy व्यातिर्पक्रमातु तथा दयधीयत रके ॥ € ॥ कल्यनापदे शा मध्वादिवदविरोाघः॥ १० ॥ SAA प्रथमाध्यायस्य चतुथंपाद्‌ डितोयाधिकषरखमार्चयति। [Mex ates} खासाधिकर्णमाला। १९ अजा fe साद्प्ररतिसेजाऽबन्नाल्यिकाऽयवाः?। रजश्रारो लाहितादिखलच्येऽसा साञ्शास्तगा॥ सेडितादिप्र्यभिश्चा तेजाऽबन्नात्खच्णाम्‌। ्रष्टतिं गमयेत्‌ Brae fara धुलवत्‌ ॥ २.॥ न सङ्लोपसंयष्टादपि मानाभावादतिरेकाषच ॥ ९९ ॥ Mal वा, WTA 1 १२॥ व्योतिषेकेषामसत्यद्रे | ९२ ॥ द त्रम्‌ | प्रथमाध्यायस्य चतुर्थपादे द तीयाधिक्षरजमारस्वयति, पञ्च पञ्चजनाः सद्यतल्ान्याहेा श्रतोरिताः। प्राणाद्याः ? साद्धतत्वानि, पञ्च विंश्रतिभाषनात्‌॥ ग पश्च विश्रतेभागमात्माकाश्ातिरेकतः। संज्ञा "पञ्चजगेःत्येषा AUT ET: Siar: HAT: NR कारत्वेन चाकाशादिषु यथायपदिद्धाक्तेः॥ १8 ॥ समाकमात- ॥ ९५ ॥ दम्‌ । परयमाध्यायस्य WATT चतुचाधिकरयमार्चयति। समन्वयो जगद्येन न युक्ता थ॒च्यतेऽथवा ?। न चुक्रा, वेदवाक्येषु परस्यरविरोधतः॥ सर्गक्रमविवारोऽपि नासे सष्टरि विद्यते। अव्यारुतमसत्‌ माकं FRSA कारणे ततः॥ ४॥ अमदाचितवात्‌ ॥ ९१ ॥ जोवसुखप्राणलिङ्काव्रेति Wega ॥ १७॥ way Safe: प्रसथाखयानाभ्यामपि चेवमेके ॥ १८ ॥ खम्‌ । 2D Re व्ासालिकषरखमाला | [अ०९।पा०४]] प्रथमाध्यायस्य BUTS पश्चमाधिकर्णमास्चयति। पर्प्राणान्त्‌ कः कता प्राणजोवपराव्मु?। ‘wate wet प्राणा, जीवेाऽपूर्वं विवचिते ॥ WIRY Ramee: पुंमाचविनिदटृत्तये । ABSA परमाद्मेव न waratfeat aa: uy ti वाक्धाग्वयात्‌ ॥ १९ ॥ प्रतिश्चासिडेलिंङ्माश्सर्थ्यः ॥ २० ॥ उत्क्- fase र्वम्भावादिव्योदुलामिः ॥ २९ ॥ श वस्थितेरिति काशहत्खः ॥ ९२ ॥ चम्‌ | प्रथमाध्यायस्य चतुर्थपादे asifuncaacaafa |. "द्मा KBP TAM: संसारी वा परेश्वरः?। संसारी, पतिजायादिभागप्रोव्याऽख्य Bw अग्टतल्वमुपक्रम्य AT ASTI AT | संसारिणमनद्यातः ata विधीयते॥६॥ rN प्रकृतिश्च प्रतिश्वादृदामुराधात्‌ ॥ 2a ॥ अभिध्योपदेशाच ॥ २४ । MBMANA ATT | ९५ | खात्ङ्रतेः परिणामात्‌ । २९ ॥ वजि fe गीयते 1 २७ ॥ OI प्रथमाध्यायस्य चतुंपदे सप्तमाथिकर्णमारशचयति। निमित्तमेव ब्रह्म स्यादुपादानञ्च वेक्षणात्‌? | कुलाश्चवन्निमित्तं तत्‌, wrest दादि वत्‌॥ [ख०२।पा०१] व्यासाधिकरयमाला | ९९ ‘as खाम्‌, दृत्युपादानभवेऽपि श्रत fag: | एकवद्या Valle तसात्‌ ब्रह्मो भवात्मकं ॥ ऽ ॥ “2 रतेन सव व्याख्याता याख्याताः॥ २८॥ BAA | इति प्रथमायायस्य चतुर्थः पादः॥ ° ॥ प्रथमाध्यप्यस्य चतुथंपादे अद्माधिकरखमारस्चयति | Bastia Vas अतं ब्रह्मण एव वाः, वटधानादिदृष्टान्तादण्ादेरपि तत्‌ श्रतं॥ इएन्याखादिव्येकनृद्या सवेवुद्धिमं ava | VHT धानाद्चासते AA कारणम्‌ ॥ ८॥ दति प्रथमाध्यायस्य aga: पादः॥ ° ॥ खमत्नबकाश्दोयप्रसङ्‌ इति चेत्रान्यस्मृखनवकाग्रदोषप्रसङ्ात्‌॥ ६। इतरेषाद्वामुपकम्येः।॥ २॥ खवम्‌। डितीयाध्यायस्य प्रथमपादे प्रथमाधिक्रणमास्चयति। खाछ्स्मत्याऽस्ि सद्धाचान वा वेदसमन्वये?। WH वेदः सावकाशः सद्धाच्याऽनवकाश्या॥ मत्यचश्ुतिमुलाभिमन्वादि तिभिः तिः | HAT कापिली बाध्या म बद्धोदाऽनया ततः॥९॥ RR araifancaarenr | [अन।पा०र] रतेन यागः TSH RN BTA दितीयाध्यायस्य प्रथमपादे दितीयाधिश्षरबमारचयति। यागदखत्याऽस्ति eErer a ar? ara fe वैदिकः) तच्वन्नानापयक्तश्च ततः TEA तया | प्रमाऽपि यागे तात्पयाद तात्ययीख्र सा WaT | अवैदिके प्रधानादावसङकाचस्तयाऽपतः। २॥ न विलच्वगत्वादस्य तथालश्च शब्दात्‌ । 9 | खभिमानियपदशख विगरेषान गतिभ्यां ial दृष्यते तु ॥६॥ असदिति ta प्रतिषेधमाच- त्वात्‌ NON GA तदत्‌ प्रसङादसमन्नसं ॥ <॥ नतु TSA. TAN € | खपश्षदोषाखच ॥ १० ॥ तकोाप्रतिषानादप्यन्यधानुमेयमिति चेर वमप्यविमेक्तप्रसषः ॥ ९१ ॥ TAA! डितीयाध्यायस्य प्रथमपादे प्रयमाधिकरणमार्वयति। ba . न्भ ~ ~ वेलच्च्याख्यतकण बाध्यतेऽय न बाध्यते ? | बाध्यते, साम्बभियमात्‌ का्यकारणवस्तुनाः it म्टरचटादा समलेऽपि दृष्टं ठखिककेश्योः। खकारणेन वेषम्रं ARTA न बाघकः।॥ ३॥ रतेन शिि्धापरिमडा खपि व्याख्याताः ॥ १९ ॥ Gat दितोयाध्यायस्य प्रथमपादे चतुयाधिकरय मारचयति। बाघोाऽस्ति परमाणवादि मतेन्ञा वा ? यतः az | न्युगतन्तुभिरारमे दृष्टाऽता बाधयते मतैः ॥ [ च्छ ०।घा ०९] व्यासाधिकरशमाला | रदं fagarsfa खतिस्क्रा शिष्टव्यक्रमतं किम्‌ । माते ara विवन्तं हु न्युगवनियमे afer ४॥ भेक्तापत्तेरविभागच्रेत्‌ स्याक्षोकवत्‌ ॥ ९९॥ DAA {दितीयाध्यायसय प्रथमपादे पष्चमाधिकरखमास्चवयति। wea बाध्यते नो वा? भेक्रमोग्यविभेदतः। प्र्यल्ादिप्रमासिद्धा भेदरोाऽसावन्यवाघकः ॥ तरङ्गफेएभेदेऽपि समुद्रोऽभेद TAA | भेक्भोग्धविभेदेऽपि ब्रह्मादेतं तथाऽस तत्‌॥ ५॥ तद नन्धत्वमारम्भशब्दादिभ्यः ॥ ९8 ॥ भावे चोपलब्धेः ira स्वाचावरस्य ॥ १९ | असद्य पदेग्रात्रेति चेब्र धमोन्तरेण . वाकष्रेषात्‌ ॥ १७ ॥ युक्तेः WATS ॥ १८ ॥ पटवच्च ॥ १९ ॥ ATT प्रागा- दि॥ २०॥ चम्‌ | हितीयाध्यायस्य प्रथमपादे घाधिकस्यमारचयति। मेदामेशै तालिके स्ता यदिवा व्यवहारिक? | खमुद्रादाविव तयोबोधाभावेन ताचिका ॥ बाधित अतियुक्तिभ्यां तावतो व्यवद्ारिके। कार्यस्य कारणामेदाददेतं ब्रह्य ताल्िकं।। ६ ॥ इतरच्यपदे्राडिताकरगादिदाषप्रसक्तिः॥ ९९ ॥ खधिकन्तु भेद- fatura ॥ २२ ॥ Saw तदनु पपत्तिः॥ ९६ ॥ BAA हितीयाध्यायस्य प्रयमपादे सप्तमाधिक्षरशमास्चवयति। २९ ध्ासाधिकर्णमाला। [ख ०द।पा ०१] हिताक्रिथादिः खन्ना वा? Maras प्रपश्व॑तः। जोवाहितक्रिया are azar afe यंञ्थते॥ अवस्तजोवसंषारस्तेन नास्िमम aia: | इति aaa twa न fearfeaarfaar i © 1 उपसंहारदण्नात्रेति AA Micafse ire ॥ टोवादिवदपि लाक ॥ २५ ॥ SAA दितोयध्यायस्य प्रथमपदे azalfuncaacaafa | न सम्भवेत्‌ सन्भवेदा Berar दितीयतः?। मामाजातीोयकायाणां mararagy a aarfa i Had AMAT ब्रह्म, तचखाविद्यासहाथवत्‌ । मानाकायकर, कार्यक्रमाऽविद्याखशक्रिभिः॥२॥ छत्खप्रसक्तितनिरवयवत्वण्म्दकापा वा ॥ २६ ॥ BAS शब्दमूलत्वात्‌ ॥ २७ ॥ ख्यात्मनि चेवं विचित्राख fe ॥ २८ | खपक्तदोषाश्च VRE । चम्‌ हितीयाध्यायस्य प्रथमपादे नवमाधिकरयमास्चघयति। म युका युज्यते वाख परिणामे ? न युञ्यते। कात्छ्या द्र ह्य मित्यताप्तेरं्रात्‌ Baad Waa मायाभिवैङङूपतं म काल्छ्यान्ञापि भागतः यक्तऽमवयवस्यापि परिणामेाऽच मायिकः < ॥ SATA च ACW ATT ॥ Re ॥ विकरणत्वान्नेति Tega ॥ १९ ॥ खत्रम्‌। [ष ०२।पा०९] खासाधिकरबमाला | २५४ दि तीयाध्यायस्य प्रथमपादे द्ण्नमाधिक्षरयमार्चयति। माशरीरस्य मायाऽस्ति यदि वाऽख्ि? a विद्यते | ये fe मायाविना ara a wasfa श्रीरिएः॥ ABR तुष्टते AEA मायया कायंकारिता। तेऽपि दें मायेव WUD प्रमाणतः ॥ १० ॥ न प्रयोजनवल्वात्‌॥ ३२ ॥ जेाकवतु ोलाकेवल्यं | ३९ ॥ खचरं | दितीयाध्यायस्य प्रथमपादे रखकादशाधिकर्खमारचयति। दपाऽखष्टाऽयवा BST? नखष्टा, फलवाञ्क्ने। अदत, Ul, $वाज्ड्ायामुग्सनर तुद्यता ॥ Vaasa wife फलं यतः। VATA ATI, तसमात्‌ SAGA जेत्‌ ॥९९॥ अैषम्यनैरणेन सापेच्चत्वात्‌ तथाहि दश्रेयति॥९९॥ न कमा- विभागादिति चेन्रानादिलात्‌॥ ३५ ॥ उपपद्यते चाप्युपलभ्यते च । nach Gt fedtarmay प्रथमपादे इादणाधिकरखमार्चयति। वैषम्याद्या पत्ना वा? सुखदुःखे TATA: | जम्‌ विषम ta: स्यान्‌ गिधणद्यो पसंदरम्‌ i प्रा्गुषठितधमदि मपेच्छेशः प्रवतते। माता वेषम्बनेरधुष्ठे, CATE म चादिमाम्‌।९९॥ ५ ३ व्यासाधिकरगमाखा। [ष्ध०२।पा ०९] स्व॑धम॑पपन्तेख | ३७ | खजं इति हितीयाध्यावयस्य प्रथमपादः ॥ ॐ I दितीयाश्य प्यस्य प्रथमपादे चयादष्राधिकरणमारचयति। नास्ति प्ररृतिता var नि्गुणस्याऽस्ति? मास्तिसा। ग्ट पदेः सगुण्सेव प्रहृतिलेो पलम्ननात्‌ ॥ भ्रमाधिष्टानताऽस्ाभिः प्ररृतिलमुपेयते। नि्गणेऽप्यस्ति जात्या स्याद्द प्रकतिस्ततः ॥ ९९ ॥ दति दितीयाध्यायस प्रथमपादः । HU रचनामपपत्तेख नानुमानं ॥ ९॥ प्रततेख । २ ॥ पयोऽम्बुवचचेत्तच्ा- final व्यतिरेोकानवस्थितेश्वानपेच्यत्वात्‌ ॥ ४॥ खन्यचाभावाच A SAULT VY | कभ्युपगमेऽप्यथाभावात्‌ ॥९॥ पृरबाष्सबदिति चेत्तथापि ।॥ ७ ॥ खखङ्धित्वानपपस्तख ॥ ८ ॥ अन्यथानुमिता च चथ्रक्ि- वियागात्‌ ॥ € ॥ विप्रतिषेधाश्चासमन्नसं ॥ ९० ॥ सूत्रम्‌ । दिती याध्यावश्य दिषीयपादे प्रयमाधिकरवमार्वयति। प्रधानं जमतारेतुनं वा? सवं aries: | अनिता: Gaqiarqdar Sarat भवेत्‌ ॥ न VAT, योाग्यरचैनाप्रव्त्यादेरख्कवात्‌। SSG आन्तरा बाद्या चराद्यास्तु, कुताऽग्बयः।।९॥ [ अ ०९।पा०२] खासाधिकस्वमाला। Re AWAIT कलपररिमदडलाभ्यां ॥ १९ ॥ उकम्‌ | दितीयाध्यायस्य दितीयष।दे हितवोयाभिकरस्यमास्वयति। मासि काणारदृष्टान्तः fa वास्यषद्गेद्धवे?। नासि, Wa: पटः Ward तन्तारेव fe जायते॥ अण॒ द्णकमत्पन्नमनणोाः परिमण्डलात्‌। € © € अदोचघात्‌ द्मणुकादोघ wus तत्निरप्रनम्‌ ॥ २॥ उभयथापि न कमातस्तदभावः॥ १२॥ समवायाभ्यपगमाच् सा- म्यादमवख्ितेः | १९ ॥ लिव्यमेव च भावात्‌ ॥ १९ ॥ Safar विपयये दशनात्‌ | १५ ॥ उभयचा च दोाषात्‌॥१६॥ अपरिप्रडाशा- BCAA ॥ १७ | AAA | दितीोयाध्यायस्य हितीयपादरे दतोयाधिकर्यमार्चयति। जनयन्ति जगन्नावा संयुक्राः परमाणवः? | ्राद्यकमजसं यागात्‌ द्मणकादिक्रमाष्ननिः॥ सनिर्मिन्तानिमिन्तारि विकल्पेष्वाद्यकमणः। असम्भरवादसंयागे जनयन्ति नते जगत्‌ ₹्‌॥ समदाय उभयदेतुकेऽपि ATI: | १८॥ इतरोतरप्रत्ययत्वादिति चेतन त्मत्तिमाचनिभित्तलास्‌ ॥ १९ ॥ उत्तरोत्पादे च पूवंनिरोधात्‌ ॥ २० ॥ असति प्रतिच्ापरोधा योगपद्यमन्यथा ॥ २९१ ॥ प्रतिसंस्याऽप्र- विसंख्याजिरोधाप्रािस्विच्छेदात्‌ ॥ २९ ॥ उभयथा च दोषात्‌ । ke | चाकाशे चाधिग्रेवात्‌।॥ २४ ॥ च्यमस्मतेख ॥ Ray मासतोाऽटट्त्वात्‌ ॥ रद्‌ | उदासीनानामपि चवं खिडिः। २७॥ सजम्‌। E 2 २८ य्ासाधिकरयमाणा | [ख ०२।पारर्‌)] दितीयाध्यायस्य दितीयपादे चतुथाधिकरणमारचयति। | . हि समुदाचावुभे युक्रावयुक्रा AT?STRAM: | एकोाऽपरः खन्धे त रि त्येवं यज्यते इयं खिर चेतमरारिव्यात्‌ स्रयञ्चाचेतनलतः। न सकन्धानामणूनां वा समुद्‌ायाऽच युज्यते ।॥ ४ ॥ भाभाव उपलब्धेः | २८ | TUTE न खप्रादिवत्‌ ॥ ९९ ॥ न भा- वेाऽमुपलम्भेः ॥ ३० ॥ च्वणिकत्वा ॥ ६९. ॥ सवे थानुप पत्तेश्च ॥ RR I शचम्‌ | | डितीयाध्यायस्य हितीयपादे पश्चमाधिकसर्यमारचयति। विज्ञानसछन्धमाचलं युश्यते वा न युज्यते, awa, खभ्नद टा न्तात्‌, FHA व्यवहारतः ॥ अरवाधात्‌ BAIA बाद्या्यसपलभ्यते | "बरिवैट्‌' दति तेऽणक्तिनाऽते धोरथंरूपभाक्‌॥ ५॥ कसि त्रसम्भवात्‌ | RR ॥ र वश्चातमाकात्ल्यं ॥ १९ | न च पया- यादप्यविरोाधा विकारादिग्धः || १५ |) खन्यावद्धितेखभयनिव्यत्वाद्‌- Faas | ३९ ॥ सुषम्‌ । डितीवयाध्यायस्य डितोयपादे घष्छाभिकस्यमार्चयति। विद्धिः शप्तपदा्थानां सप्तभङ्ोगयान्नवाः?। खाधकन्यायसद्धावात्‌ तेषां सिद्धा किमहं it [अण्श।पा०२] वथासाधिकर्णमाला। RE शकस्मिन सद सत्त्वादि विरद्धप्रतिपाद मात्‌। HINA: BAAFY, AA MITT षाश्नता।६॥ पव्यरसामन्नस्यात्‌ || RO || सम्बन्धामुपपन्तेख ॥ ६८॥ Afwsrar- मपप्रत्तेख (| RE ॥ कर यवच्न्न भ गादिभ्यः ॥४०॥ खन्तव्चमसवं चता वा॥ ४९ || SAA! दितीयाध्यायस्य हितीवपाद्‌ सप्तमाधिकरणमार्चयति। तरस्येश्वरवादरा यः स युक्राऽय न रज्यते? | Em, कुलाखदृष्टान्तान्‌ ayaa सम्भवात्‌ ॥ म युक्ते, विषमलादिदोषाडैदिक fat maid aud ary श्रुतिविरोधतः ॥ ऽ ॥ उत्पच्यसम्भवात्‌ | ४२ ॥ AT कर्तुः करणं || 8द || वि्लानादि- भावै बा तदप्रतिषेधः ॥ 88 ॥ विप्रतिषेधाच ॥ 8५ । सूम्‌ । ति दितीयाध्यायस्छ दितीवयपादः॥ * ॥ दितीयाभ्यायस्य दितीयपादे शअषटमाधिक्षर्गमारचयति। MARTH TGCS युच्छतेनवा?। चक्र, ATCT TU ACA ATCT IAT LAT, ॥ यज्यतामविरद्धाऽओा जोवेत्वत्तिनं saa | उत्पश्नस्य विनाशिते छतनाश्रादिराषतः। ८॥ इति faararenae डितोयपादः ॥ #॥ Re च्ासाधिकरयमाला। [०।पा०१] वियद्‌ शते! & म छते ॥ ९॥ Slag sl माश्जसन्भवात्‌ ॥ द ॥ श- Se ॥ स्याचेकस्य waa a) परतिन्वाहानिरब्थति- रेकाच्छब्देभ्यः |) ¶ || यावदिकारन्तु विभागो लाकवत्‌ ॥ ऽ ॥ GAA दितीयाध्यावस्व टतीयषादे प्रयमाधिकरयमार्चयति। ara faaj जायते वा? इतुचयविवजंनात्‌। जनिश्रतेख शाषलात्‌ नित्यं याम, न जायते॥ Wawra सवबुद्धविभक्रलाष्जनिश्रुतेः। faad कारणैकलात्‌ ब्रह्मणे योम जायते।९॥ | Taq मातरिखा STATS [1 = ॥ TAF | दितीवाध्यावस्य zatane दितोयाधिकस्णमास्चयति। वायुर्नित्यो जायते वा? कान्देग्येऽभन्मकोत॑नात्‌ | 'सेषाऽन समिता देवते"त्यक्रन च AWA I खत्यमरोपसंहारात्‌ गेण्यनस्तमयन्रुतिः। वियदण्नायते वायः, खरूपं ब्रह्म कारणम्‌ ॥२॥ चधसम्भवन्त्‌ सताऽनुपपत्तेः || € ।। GTA दितीयाध्यायस्य दतीवपाद्‌ कतीवयाधिकरयमारचयति। URC Aaa AT वा? कारषलेन अयते. यत्कारणं जायते तत्‌ वियदावादयोा qari अश्षताऽकारणवेन खादीनां सत Rata व्यात्तेरजादि वाक्येन बाधात्‌ AI जायते ॥ 2 i [च.२।पा *३। वधासाधिकरणमाला। तेगेऽवस्थाद्चाद ।॥ १० ॥ TAA! हि तीवाध्यायस्य ठटतोयपादे चतुचयाधिकरममार्वयति। ager जायते वद्किवाषोाने ब्रह्मसंयतात्‌। ` "तन्तेजाऽखजतेःलयकेबरद्यणो जायतेऽगखः | वायोरभि" दति श्त्या yaw Rare: 1 WAI वायुरूपत्वमापन्ञादप्रिसम्भावः ॥\ 8 ॥ WT | ९१ ॥ SAA! दितीयाध्यायस्य eaters | पञ्चमाधिकरणमारचयति। व्रह्मशाऽपां जन्म fat वा वकर? नभर्जलेङ्खवः। ` विरुद्धलात्‌, नीरणक ब्रह्मः सर्वकारणात्‌ 1 ‘may’ इति अत्या ब्रह्मश व्युपाधिकात्‌ | aut जनिरविरोाधस्त खच्छयोनंध्रिनीरयोः ।॥ ४ i एथि्यधिकाररूपग्रन्दान्तरेभ्यः ॥ १९॥ सूचम्‌ | दितीयाध्यायस्य दरवीयपादे घष्टाधिकस्यमास्चयति। "ता waar fa mane यवादिकम्‌। एथ्िवो वा? wards, लोकेऽ्रलभ्रविद्धितः। गताधिकारात्‌ TS STS अवण्णादपि | Husa: एयिवो"लयुक्रेरमं एष्ययऽन्नहेततः ॥ ९ ॥ Rt RR व्ासाधिकरकमाला। [ख०२।पाण्र्‌) तदभिध्यानादेव तु तह्िकात्‌ सः ॥ ९१ ॥ AAA दि तीयाध्यायस्य द तीयपाद सप्तमाथिक्रस्णमारचयति। व्यामाद्याः कायकतारो Hy ar तद्पाधिकतं?। ‘aver वायुवायतोाऽभनिर्‌" cam: खारिकटंता॥ “ई्खरोऽन्तथमयती"लक्रथौ मा्युपाधिकं | ब्रह्य वाखवादिहेतुः ख्यात्‌ तेजश्रादौख्णारपि ॥ ७ ॥ विपययेय तु Wasa उपपयते च ॥ १8 । ETA, दितीयाष्यावस्य रतो यपा | चअट्माधिकरख्मार्चयति। ङटिक्रमा खये war विपरोतक्रमाऽयवाः। पते FYE तेम लये छष्टिक्रमेा भवेत्‌ ॥ रेतावसति कार्चद्ध भ शत्वं aya aa: | “एयिव्यख्िति' चाक्लात्‌ विपरोतक्रमेा खये ॥ ८॥ waa विच्लामममसो waa तद्िङ्कादिति चेत्राविेषात्‌ ॥ १५॥ ara | दितीवाध्यायस्य zitauz नवमाधिशररकमारचयति। किमुक्रक्षमभङ्गाऽल्ि प्राणाघेनास्ि ar? ste fei प्राणाख्मनसां ayfaadraa दैरणात्‌॥ प्राणाद्या भोातिका तेग्वक््ेताः Toa we Hagar न भङ्गाऽस्ि, प्राणादो न क्रमः AAW EM [खअ०२।पा ०३] चासाधिकरयमाला | RR चराचरब्धपाभवसख् स्याचद्यपदेग्या ATR GAIA Hata ॥ ११ ॥ gral | दि तीयाध्यायस्य टतीयपादे दश्माधिकरगमारचयति। जीवस्य जन्ममरणे वपषा arrssarat fe a 1 ‘MAT ATW दत्यक्रजातकमादि तस्तथा ॥ BS ते वपुषो, भाक्तं Maga wary दि । ‘Mama च लाकाक्रिर्जीवापेतेतिः शास्नतः। ९० ॥ नात्ाऽखतेनिं त्वाच्च ATT: ॥ १७ | सूत्रम्‌ हितीयाध्यायस्य ठतीयपादे रकादशाधिकरणमारचयति। कर्पा ब्रह्मणा जीवा वियदत्‌ जायते ar? wei: प्रागदयलोक्रेजायते विष्य लिङ्गवत्‌ ॥ ब्रह्मा दयं जातबद्धा waar विशेत्‌ खयं | ्ापाधिकं जोवजच्छ, नित्यलं बस्तः श्रुतं ॥ ९९ ॥ WA TT ॥ १८ ॥ FIZ! दितीयाध्यायस्य टतीयपादे इादश्राधिकरबमास्चयति। sfx aise चिद्रपे। जीवो?ऽचिद्रप दते | चिदभावात्‌ Serer जायिन्ममसा कता i ग्रह्मलारेव चिद्रुपचित्‌ सुपु न खुणते। डेतादुटटिरतखापात्‌ "न हि TEU इति श्रुतेः ॥ ९२॥। १ । ae erarteac ane | [SQ ate | उन्कूण्तिरव्यालतीणां ॥ ९९ 1 WIR RINTET 1 २० ॥ बावुर- तच्छतेरिति चेत्रेतराधिक्षारात्‌॥ २९॥ खश्ब्दाग्भा नाभ्याख्च g २२ ॥ च्विरोधशन्दनवत्‌। ag खवद्ितिवेश्रव्यादिवि चे्राभ्युषगमाञु दिशि ॥२७॥ गुगादा लोकवत्‌ ean व्यतिस्का गन्धवत्‌ ॥ २९॥ तद्या च दश्रंयति।॥ २७ ॥ एयगपदश्ात्‌ Rc) तद्सारत्वात तु वद्यपदेन्नः प्राश्चवत्‌ | Rel) याषदा्वमाविल्वाच् ग दोाषरूदश्ं मात्‌ ॥ 2० ॥ पंस्वादिवक्वस्य खताऽभिव्यक्तियो गात्‌ ॥ ae ॥ निबाप- WRYA पलस्िप्र सङाऽन्यतरजियमे वाऽन्यथा ॥ २ ॥ DAA | डितोयाष्यायस्य ठतीवयपादे जयेदश्ाधिकर्यमारचयति। MAST: SAAT वा स्ताद्‌,? “एषाऽणर्‌, इति वाक्यतः, उत्काज्तिगल्छागममश्रवफाशाणुरेवसः॥ साभासबुद्यणलवेन तदुपाध्ल्ताऽणता | MI CAAA GAT ब्रह्मलतः BAAN १३ ॥ कता शास््राचंद्रश्वाव 4 ३९ ॥ विहारोपदेन्रात्‌ ॥ ३४ ॥ उपादा- नात्‌ ॥ ३५ ॥ ग्थपद्‌ प्राच क्रियायां न चेतिद विपयेयः॥ eg ॥ उष- खन्धिवदनियमः॥ १७ एक्िविपय यात्‌ ॥ १८॥ समाध्यभावाच्च ॥ ३९ ॥ खम्‌ | दिती वष्यायद्य cates age शराधिकर्बमास्चयवति। लोवेाऽकताऽखवा wat? स्विः कलसान्‌ । जीवकटरतचा जि खार्‌" इत्याहः साद्कमानिनः॥ करण्यलाख् घो; कर्व, खामखवण्लोाङिकाः। QT ज विज HAT, तस्मात्‌ MAS करता ॥९४। [wea QtsR] Matancera | २५ यचाच तच्छेमयया i sok युकम्‌ दितोधाध्यायसय ठतीयपादे पद्चदश्ाधिकरयमारकष्यति | wee वासवं किं वा कख्ितं ? कासतवं भवेत्‌ । ` "सयेने'त्यादिक्ास्तेख fegueratfuqan: ॥ ` ‘sagt Wf nears स्फटिक cera तत्‌ wae घोचल्रादिकरणापाधिखनिधेः ॥९५॥ परात्तु ABA: pera रतप्रयतापे सत॒ विदितप्रतिषिडावेयथं- fara: po pa हितीयाध्यायस्य zdtaue पषाडणशाधिक्षरयमार्च्यति। HAMAS TAS TR बा? TAM: WAT | दृष्टा अटन्तिर्‌, वेषम्यमीश्रख् प्रेरणे भवेत्‌ ॥ wey टष्टिवष्णीवेव्वीशस्या विषयलतः | TAT SHAT Sa LUT ISS प्रवर्तकः ॥ १६॥ GU सानायपदेश्राद्न्यथाचापि दाखङ्िकवादिलमधी यत्‌ शके ॥9९। मन्वा ॥ 88 | खपि च येते ॥ ९५ | प्रकाश्रादि वद्नवं परः॥ ४१॥ खरणन्तिच॥ $ ॥ खनु्रापरिशारा दडसग्ब्धात्‌ श्योतिरादिकत्‌ ॥ ४८ ॥ असम्ततखाव्यतिकरः ॥ ४६ | GATE Tq | we |) GE- दानियमात्‌ ॥ ५९॥ खअभिखन्ध्थादिष्वपि चवं ॥ ४२॥ प्रदश्ादिति चे त्रान्तभोावात्‌ ॥ ५द३॥ खजं | शति दिकोयाध्यायस्य रतीयपादः।॥ *।॥ 2 ह ९ व्यासाधिकरखमाला | [ अ०२।पा ०४] डिवीयाध्यायस्य टतीयपादे सप्तदशाधिकरशमारचयति। किं जीवेश्वरसाद्ये व्यवसा वा? भुतिदधात्‌। अभेद मेद विषयात्‌ area ग निवार्यते ॥ "अंथाऽवच्छिल wate इल्योपाधिककस्पनेः। जीवेश्रये व्य॑व्छा स्यात्‌ जीवामाश्च ITT 1) ९७ ॥ दूति दितीयाध्याचद्य ठतीयपादः । ॐ ॥ WUT प्राणाः} ९॥ गेश्यसम्भवात्‌ | A | AAT IR | तत्पूवंकल्वादाचः 18 ॥ TAA दितीयाध्यायस्य चतुथंपादे प्रयमाधिकरगमारचयति। किमिद््ियाष्छनादीनि च्यन्ते वा परात्मना?। Za: प्राग्टषिनासैरषां सद्भावेाक्रेरनादिता॥ | € ny ~ एकबुद्या सवबुद्धे Hifanares frase: । उत्पथन्ते, ऽय AAT: प्रागवान्तरखूष्टितः ॥ ९॥ सप्तगते विंणेवितत्ा च । ५॥ warcag खितेऽते नेवं er BT दितीयाध्यायसख चतुधपादे दितीयाधिकस्यमास्चवयति। सप्रेकादश्र areata ‘aq प्राणाः cfa wai: । सप्त gagiey faery च faitearai [अ०्य।पा० 8] यासाधिकरबमाला) Re अष श्य इ्तारेरपि वेदे श्मोरणात्‌ | च्ेयान्येकादश्राख्याजि तन्त्कायागसारतः ।॥ ९॥ अवख ॥ ० ॥ TAT दितीयाध्यायस्य चतुप॑पादे दतीवाधिकरणमारचयति। व्यापौन्यणूनि arerfy ? arg व्यापिलमचिरं | उत्तिलाभस्तज तच देरे कर्म॑वग्राद्भवेत |) देदखट्न्तिमद्धा गेव्वेवा चवं समाता | उत्कग्धादिश्ुतस्तानि अणूनि स्यरदशंनात्‌॥ २॥ खेरख ॥ ८॥ ZT दितीवाध्यायस्य चतुचपादे चतु्ाधिक्षरयमारचयति । मुख्यः प्राणः स्यादनादिश्जायतेवा) म जायते, army’ दति प्राणचेष्टाप्राक्‌ ws: wea यत; | अआगीदिति ages Ar वातनिषेधनात। एतस्राव्जायते ATW दद्युक्ररेष जायते ॥ 8 1) म वायुक्रिये एयगु पदेशात्‌ । € । चक्लरादिवन्त तत्सरशिश्छा- दिभ्यः॥ १५० ॥ अकरयतवाच न Saati; दश्यति।। १९॥ TE. इत्तिम गावद्‌ यपदि छते ॥ १२॥ aa | डितीयाध्यायस्य चतुर्थपादे पञ्चमाधिकरणमारचयति। वायवाऽ्षक्रिया वाऽन्यो वाप्राणः? श्तिताऽनिलः | सामान्येद्धियटृत्तिवौ सा्चैरवमदौरणात्‌।। ac व्यासाधिकर्यमाचा | [अ.र।ए.४] "भाति प्राणा वायुमेःति मेरोक्रेरेकलाजरुतिः ! ATER WT खामान्यदत्तिने चेग्बतेऽन्कता ॥ ५) GHG | १६ | छम्‌ हितीयाध्यायस्य चतुंपदे सष्ाधिक्षरणमास्चयति। प्राणोाऽयं विद्धुरष्यो वा? fay: खात्‌, FUT । हिर ष्छग्भपर्यन्ध wate warfna: समट्टिवयद्िरूपेण विश्तेकाभिरैविकते | श्ध्याद्धिकाऽख्पः प्राणः स्यादद्श्रख Bares i i च्यातिरायधिषानन्तु तदामर्ननात्‌ | ९४ ॥ प्रावता शब्दात्‌ ॥ १५ ॥ तस्य च नित्यत्वात्‌ ॥ ९६ ॥ खच | दितीयाध्यायस्य agus खत्नमािकरस्यमार्चयति | खतना LANA वा वागाद्याः खः? खतन््ता | ना चेदागादिजा भोगे Sarat स्याल Vary: I शतमन्यादि तन्त्रं भोगेाऽम्धादेष्ठ नेावितः। Zazey fagata Mal YR खकमंणा। ७ ॥ a xfexarfa तद्यापदेश्रादन्धज BST ॥ १७ || BTA ॥ १८ ॥ वेशच्चण्ात्‌ || १९ ॥ खजं | दितोयाध्यायस्य wus wea fancaacirafa | | अ ०९।घा ०९] व्यासाभधिकरबमाला। Re WIR ठलयोऽजाकि प्रश्यत्‌ avareaciiey aq? | AIAG: माणनाचोक्रलाच SAT: 1 अमाजमादिमेदोकतेगीषे WE TATA | अजाच्रकलेनान्यानि आण्णा ब्रेवाऽकदेशयेः ।। ८ ॥ सं चामूर्भि्गुतिरत्‌ freagds उपदेशात्‌ ॥ २० ॥ मासादि ममं SUMMIT ॥२९॥ वेगेव्यालतदादस्तदादः | ९२ ॥ सुषम्‌ ! इति डितीयाध्यायस्य चलु्॑चादः ॥ ऋ | दितीयःध्यायस्य चतुर्थपार गवमाधिकर्कमारच्यवबि | नामरूषव्याकरणे जीवः कर्ताऽयवेश्वरः ? ॥ “अनेन MAAR MARAT लीव AA ॥ Tarra: waa सजिपेः सर्वसर्व्वने | जीगाऽशक्रः, शक्र Cw, उक्ल माक्ििस्लगेशितु; ॥ < + दति डदितीयाश्यायद्य चतुर्थपादः ॥ ॐ .॥ तदन्तरप्रतिपत्तो रंहति सम्परिष्वक्तः परशरनिरूपयाभ्य ॥१९॥ MARAT वु PAST ॥२९॥ प्रायगतेख। ३॥ खग्न्यादिगति- शतेरिवि Sa भाक्तत्वात्‌ ॥ 9 । पथमे$ज यदिति Qa ला रव चू पपत्तेः pay खंशतत्चवादिति चेतेदादिकारिवां प्रतोतेः। Cu भक्तं वाऽनात्सविश्वात्‌ तथा fe दंयति॥ 9॥ ara दर सोवाभ्वाय्स्य ब्र्थमवबारे पथमाधिकरबमारच्रबति। ge दयासाधिकरणमाला | [soRiatee | wafgar वेष्टिता वा ऋ तद्धच्डीः पमाम्‌ व्रजेत्‌ ? । भतार सुलभवतेन यात्यवेष्टित एवसः II बीजानां द्खंभवेन निराधारेण्ियागतेः । पञ्चमाङतियक्रेख जोवस्तेयाति वेष्टितः ॥ ९ ॥ छतात्बयेऽनृद्रयवाम्‌ TCH तिभ्या यथेदमनेवश्च॥ Sy चरमा- दिति चन्नापलच्चणार्यति काव्याजिनिः per आामथंक्यमिति oH तदपे त्वात्‌ ॥ १० । सछवदुव्कुते श्वेति वु वादरिः॥ ९९ ॥ Tw दतीयाध्यायस्य प्रथमपाद दितीयाधिकरगमारचयति। AAW चोणानुश्नयः सानुशयोाऽथवा?। 'यावतसम्पा त'वचनात्‌ चोणानुष्रय TAA । जातमाचस्य मागिलादेकभये विरोाघतः। e > [| ACURA: TAMA: कमान्तररय॥२॥। afaatfcafcmafa च श्वुतं॥ ९२ ॥ संयमने त्वनुभूयेतरेषा- मारोादावरोदि तदरतिदश्रंनात्‌ ॥ १६ ॥ रन्ति Tye ॥ पिच सप्त । ९५ ॥ तजापि च तद्यापारादविरोधः १६ ॥ विद्याकमणेरिति तु UMA ॥ १० ॥ ग तीये तथापकलम्पेः ॥ ९८ | खयतेऽपि च Sra ॥ ९९ ॥ दंगा ॥९०॥ टतीयग्रब्दावरोाधः संभेकजस् | ॥ २९ ॥ जम्‌ | तोयाध्यायस्य TIA ठतीयाधिकस्गमास्चयति। wx याति नवा पापी? "ते ad? इति वाक्यतः। पञ्चमाङतिखाभायें मोागाभावेऽपि यात्यसा ॥ मे गार्थ॑मेव गमनमाङतिव्यभिचारिणी। खर्वश्रुतिः सुरतिर्नां याम्ये पापिगतिः yarn Rt [ख ०१।पा०२१] यासाधिकरबमाला। | 9९ खाभाग्ापतिदपपत्तेः ॥ २२॥ TAA | दतोयाध्यायस्य प्रथमपादे चतुयाधिकषरणमार्चयति। वियरादिख्ङूपत्वं तत्छाम्यै वा? ऽवरोाहिणः। 'वायग्डेलेःत्यादिवाक्यात्तन्तद्भावं ATTA it खवत्‌ BAI वायवश्ना युका धूमादि भिभवेत्‌। अन्यस्वान्यल्रूपलं न मुख्यम्‌पपद्यते ॥ ४॥ मातिचिरेग विशेषात्‌ eet खचम्‌। हती याध्यावश्य प्रथमप्रादे पश्चमाधिकरणमारचयति | Ware: प्राज्िललम्बेन त्वरया वा?ऽवरोहति, लचानियम एव ara, नियामकविवच्लंमात्‌॥ oe ब्रीक्ञादिनियाएभिति तज विशेषितं, विलम्बसे yay लराथादवसोयते। WH wafufsd पूव॑वद्भिलापात्‌॥ rey woafafs Gq शब्दात्‌ ॥ २५॥ रेतःसिग्योगेऽच ॥ २९ ॥ BH: WAT ॥ २७ ॥ TAA इति SAINT aA प्रथमः पादः॥ >ॐ। द तीयाध्यायस्य प्रथमपादे agifuncantcaafa | ोद्यारो Bq at खात्‌ esar वा? अनिभ॑वेत्‌। जायन्त इति स॒ख्यलात्‌ पष्टदिंशादिपापतः॥ GR व्ासाधिकरबमाला। [च्र्द्‌।पा००२] = 4 er इ वेधान्न पापसंदेषः, कम्य एव्यनुक्रितः । आविप्रादा wear चरणव्याषएतिः WAT ॥ ६ ॥ इति ठटतीयाध्यायस्य प्रथमः aT: FN सन्ये खुष्टिराह fey निमौातार Sa पु्ादयश्च ॥२॥ मा- यामाचन्तु कार्खंगानभिय्क्तखरूपत्वात्‌ ॥ ₹॥ wane हि AAT aga च तदिदः॥9॥ पराभिध्यानान्त तिरोहितं तता हस बन्धविपर्वये ॥५॥ रेहयेगादा साऽपि।९॥ TIA! दरतोयाध्यायस्य दितीयपादे प्रयमाधिकर्गमास्चयति। सत्या मिथ्याऽथवा खभ्ररूष्टिः? सत्या, अ्ुतीरणा त्‌ । जाग्रदेच्नावििष्टलवादौश्वरेखेव निमिता ॥ देशकालाद्यनेाचित्यात्‌ af yaar Bt Zar | अभावेोक्तर्देतमाजसाम्याश्चीवानुवादतः॥ ९॥ ALAA नाडीषु तच्छ्रुतेरात्मनि च ॥ ० ॥ खतः प्रनाधोऽ्ञात्‌ ॥ Ss EMA | दरतीयाध्यायस्य हितीयपादे डितीयाधिकर्बमारस्चयति। माडोपुरीतद्रदह्याणि विकस््यन्ते सुषुप्तये | सम॒चितानि *वेकाथ्यात्‌ विकर्प्यन्ते यवादिवत्‌॥ vateatta नाङोभिरूपख्प Wasa | wungfe wan, fans बष्टदोषता ।॥ २॥ * दा? + रेकाथ्यादिति Tom: | Fog qtee) चासाभिक्षरबमाला | 9% सर्वतु कमानुदख्छतिश्ब्दविधिभ्यः॥€॥ खषम्‌। दतीयाध्यायस्य हितीयपादे enafwacaatcuafa | यः काऽणनियमेमाच बुध्यते BA Ua ar? | = न हि @ क ~ खदबिन्दुरिवाश्रक्रेनियन्नुं काऽपि para i कमाविध्यापरिच्छेदादुद्बिन्दुविख्च्णः। “ख एव बुध्यते" न्रास्तान्तदुपाधेः पुनभंवात्‌ ॥ 2 ॥ मग्धेऽङंसम्प्तिः परिशेषात्‌ ॥ ९० । TAA ह तीयाध्यायस्य दितीयपादे चतु्याधिकरगमारचयति | किमूष्छेका जायदाद किं वाऽवस्था स्तरो भवेत्‌? | अन्यावख्ा न प्रसिद्धा तेमेका जायदादिषु॥ न जागरत्छश्रयारेका, देतामानानन BAA | मुखादि विते स्तेनावस्थाऽन्या खाकसम्मता।। 8 1 म खानगतेाऽपि waaay सवच fev १९॥ नमेदादिति चेत्र प्रस्धेकमतदइचमात्‌॥ २२ पि चवमक॥ \९॥ ्रूपवद्‌व fy तत्प्रधानत्वात्‌ WLS ॥ प्रकाश्रवच्चावेयथ्ात्‌ ॥ १२५॥ WY च तन्मां ॥ १२६ ॥ दशयति चायो पि Wad ॥१७॥ अत र्व Tum ad कादिवत्‌॥९८॥ खम्बवदग्रदग्ात्‌ तुन Tues te) छडिकास- भाक्कमन्तभावादुभयसामञ्जस्यादेवं ॥ २०॥ SWATH । २९) DAA ठ तीवाध्यायस्य feataure पश्चमाधिक्रणमारचयति। aw faefa arsefa भवेनलोरूपमेव ar?) दविविधशतिषद्धावाद्रह् स्यादुभयात्मकं॥ 2a 88 व्यासाधिक्षस्यमाला। [WeoRitten] मोरूपमेव वेदाम्तैः afaarwagda: | Se aqua भान्तमुभयलं विद्यते ॥ ५ ॥ प्रहतैतावक्वं fe प्रतिषेधति तते ब्रवीति च मूयः॥ ९२॥ ATW ware fe ।॥ २९ पि संराधने प्रयच्चानमानाभ्यां॥28॥ प्रका- श्रादिवचात्रैशेव्यं प्रकाश क्मैरभ्यासात ॥ २५॥ Basar तथा fe fay pee ॥ Saas शास्वहिकुण्डलवत्‌ ॥ २७ ॥ WRIT. यवदा तेजस्त्ात्‌ ॥ ९८॥ पुवेवदा॥९९॥ प्रतिषेधाच।०॥ खचम्‌। ढतीयाध्यायस्य डितीयपाद घषछमधिकरणमारचयति। ब्रह्माऽपि नेति नेतौःति निषिद्धमथयवा ate? | दिरक्धा ब्रह्मजगती निषिध्यते उभे अरपि।। वीष्टेयमितिशब्दाक्रा सवंदुश्यनिषिद्धये। निदं सत्यसत्यश्च aga जिव्यतेऽवधिः॥ ६॥ परमतः सेतुग्भानसम्बन्धभेदव्पदेग्ेभ्यः। १९ ॥ सामान्यात्‌ तु PRIN TG पादवत्‌ ।॥ ३६ ॥ सधामविष्रेषात्‌ प्रकाशादिवत्‌॥ ९४ ॥ उपपत्तेः ॥ १५ ॥ तयान्यप्रतिषेधात्‌ ॥ ३4 ॥ मेन स्व॑मतत्वमावा- शब्दादिभ्यः ॥ १७ ॥ AAA हतीवयाष्यायस्य दितोयपारे सप्तमाधिकर्णमारचयति। शअस्छन्यद्रह्मणानगोा वा विद्यते? ब्रह्ाणऽधिकं। सेतुलाक्मागवत्वाख सम्बन्धाद्धंदवक्वतः। भारात्‌ सेततोख्मागमुपाख्ये मेदस्गती । उपाथयुद्धवनाश्राग्यां मान्यद्म्यनिषेधतः ॥ ७ ॥ [ष*३।पा०६] यासाधिकरवमाला। ९५ क wa A फलमत SUTW: ॥ ६८ ॥ श्युतत्वाश्व । १९ ॥ धमे जेमिजिरत रव ॥ ४० ॥ पूर्वे तु वादरायशे हेतुष्पदेभ्रात्‌ ॥ ६॥ AAA इति दती यध्यायसछय हितीयः पादः ॥ KH ढवीबाध्यायस्य दिषीयपादे अटमाधिकर्यमार्चवयति। कर्मैव फलदं यदा क्माबाधित Eye: | अपुवावान्तरद्धारा कर्मणः फलरादता I श्रचेतनात्‌ RAGA: श्रास्तीयात्‌ पूजितेश्वरात्‌ | कालामरे BST AAG HITT ॥ ८ ॥ ` इति efvarenae fetta: we *।॥ सर्ववेदान्तप्र्ययं चादनादयविग्रेधात्‌ ॥ १॥ भेदात्रेति चेत्नैकस्यामपि ॥२॥ खाध्यायस्य तथात्वेन fe समाचारे$धिकाराच सरव ति. यमः॥९॥ दशयति च॥४॥ SFI . दतीयाश्याबस्य SAAS प्रथमाधिक्षरमारचयति। enn VAT व्वनेक वमुपास्तेर यवेकता ? | अनेकलं, केाथुमारिमामधमंविभेदतः॥ विधिरूपफशेकलारेकलं भाम न अतं | शिरोत्रताख्यधर्मस्त area स्यान्न वेदमे। ९॥ उप्रसंहारोाऽचामेदादिभिेषवत्‌ समाने च ॥ ५। TAA! ९९ व्यासाधिकर्णमाला | [अर*दे।पा०३] दतीयाथ्यायस्य टतीयपादे fedtarfuancuarcuafa | एकोापास्तावनाराया श्राहाया वा गृणाः WAT | अनक्रलारनाहा्यौ उपकारः WANT: ॥ श्ुतलादन्यश्राखायामाहाचा अरद्निहात्रवत्‌। विशिष्टविद्योपकारः खशाखोाक्रगणेः समः॥२॥ eau शब्दादिति चेत्राविश्येषात्‌॥९॥ गवा प्रकरणभेदात्‌ परोावसेयण्लवादिवत्‌ pon Gwraa तदुक्घमस्तितु तदपि <॥ चम्‌ | दतीयाध्यायन्य छतीवयपादे ट तेयाधिकषरणमारस्चयति। एका भिन्ञाऽयवे ङ्गी यविद्या कन्दाग्यकाणखयोाः? | एका स्यान्नामसामान्यात्‌ संयामादिषमलतः॥ उड्ीयावयवाद्धार खदा तेव्युभयाभिंदा । वेद्यभेरेऽर्यवादादिषाम्यमाचाप्रयोाजक ॥ ६॥ व्ात्तेख GARG ॥ € ॥ BAA दतोवाध्यायस्य SATAUTS चतुद्ाधिकर्बमारचयति। किमथ्याराऽयवा बाघ Ta वाऽय fawaar? | अक्तरस्याज ना स्येक्धं नियतं Tawraa: ॥ वरेषु व्याप्त ज्राद्धार उद़ीयेन विभ्िग्यते। अध्यासादा फलं HY सन्निरृष्टा लक्ता ॥ ४ it SAAT I १० ॥ TAA | [ WoR [Atos | व्यासाधिक्षरयमाला। 89 दरतीयाध्यायस्य ढतीयपादे पश्चमाभचिक्रर मारचयति | वजिष्टला्नाहार्यमा हां *प्रवमिल्यतः | खक्स्देव परामशादनाहार्यमनुक्रितः॥ भराण्डारेण age वशिष्ठलादि मेतरत्‌। ‘Ud "शब्दपरामशं यागम्यमारार्यमिग्यते ॥ ५॥ GAIT प्रधानस्य ॥११॥ प्रियगिरस्लाद्यपातिरपचयापचयैीा fe भेदे॥१२॥ इतरे त्वयंसामान्यात्‌॥ १९९ ॥ BIA द्रतोवाध्यायस्य ट तीयपादे asifancaacaate | ASSIST उतवा हाया नन्दाद्या अनाइतिः। वामगीख्ल्यकामां दे रिवेतेर्षां व्यवखितेः ॥ विधोयमानधमणां azar are चयाविधि। प्रतिपश्िफलागान्तु सवशाखासु ayia: i ९ ॥ ष्धाध्यानाय प्रयोजनाभावात्‌ ॥ १४ ॥ ्ात्मश्न्दाच॥ १५ ॥ TW ह तीयाध्यायस्य टतीवपादे सप्तमाधिकरगमास्चयति। स्वा परम्पराऽक्षादेज्ञेया पुरुष एव वा । Sa, सवाश्तलेन वाक्यानि स्यबंह्छनि fe ॥ VAY: परुषन्नानं तत्‌प्रयन्नः श्रुता महाम्‌ | तद्दाधाय श्रुतोाऽ्ारिविद्य एकः पुरमा स्ततः ॥ ७ ॥ आतमण्टदोतिरितरवदुत्तरात्‌ ॥ १९॥ आन्ययादिति चेत्‌ स्यादव- UCM ॥ २७॥ TIAA | # वाः? + "रवम्‌! इत्यत इति Tew: | QTatteacaa4en | [खअ०३।पा०९] दतोयाध्यायस्य ढतलीयपादे azgarfuncaatceafa | ‘RIT Al इदम्‌, इत्य विराट्‌ स्याद यवेश्वरः? | शताशषटेनंश्वरः ख्यात्‌, गवाद्यागयनादिराट्‌॥ WATIGYACIT: स्याददेतावधारणात्‌। शथंवादा vagina विवक्ितं॥ ८ ॥ कायोख्यानादपुे ॥ १८ ॥ TAI दतीयाध्याबद्य acteurs मनवमाधिकर्‌बमारचबरति। इयोर्घच्छन्धदे कं वा काष्ठच्छान्दागणवष्टयाः? | उभय एथम्बस्तु, सदातन्या मृपक्रषात्‌ ॥ साधारशाऽयं सच्छब्दः स AMAT AAR’ इत्यतः। बाष्यन्रैषादात्लवाची तस्मादस्छेकमेतयोाः॥ < ॥ समाने रव्वाभेदात्‌ ॥ १९ ॥ षम्‌ । ्रतवाध्यायस्य ट तीयपार दण्माधिकर्यमारचयति। अनद्रबद्या चमने विधेये बुद्धिरेव वा? । उभे पि fared, cares श्रतत्वतः ॥ खतेरा चमनं प्राप्तः प्रायत्यथमनुद्य तत्‌ । saqaafa: प्राणदिदेाऽपुवो विधोयते ॥९०॥ ` [ „4 तु € सम्बन्धादवमन्यच्ापि।॥ २० ॥ नवा विशेषात्‌ ॥ een 4 चतुथाध्यायस्य प्रथमपादे चतुदंग्राधिकरणमास्चवयति। बङजदप्रदारभयुक्रानां ATA wa? | faurerd ad कमं फलदं, तेन नासि मुक्‌ ॥ 9० वासाधिक्षरगमासा | [अ०९।पा०श] श्रारभं भाजयेदेव न त faut विलोपयेत्‌ । सुप्तबद्धवदङते्रतादवसख्ात्‌ FaT AAR UV i इति चतु्याध्यायख्छ प्रथमपादः। 3 ॥ UA THATS ep CITT च STIS ॥२॥ SA चतुयोध्यायस्य दितीयपादे प्रथमाधिकरबमार्चयति। वागादीनां SRY Swat वा मानसे लयः | श्रुति"वाञ्मनयी'त्यार खरूपे विशयस्ततः ॥ न लोयते ऽनुपादाने कायं Bias WIA वद्धि ट जले शा नोव कशब्द टतन्तिल चकः ॥ ९॥ OHA: प्राय उत्तरात्‌ + ९॥ BAA! | चतुच्ाध्यायस्य दितोयपादे डदितीयाधिकरणमारच यति। मनः ATG खयं srr वा लोयेत खयं ततः? । कारणान्नादकदारा प्रणो ₹रेतुमनः प्रति॥ SISTA खरता लीयेत कायं प्राणादिकंगत, गणः प्राणादिका दतुस्तता ठत्तिलयेा faa: ii ei Vows तदुपगमादिभ्यः ॥ 9॥ भूतेषु aw aes afer दशयताडि।॥६। GIA चतुथभ्यायस्य दितीवयपादे दतीषाशिकर्यमारचयति। [अ०९।पा०९] व्ालाधिकरयमाचा। ७१ शरसे तेषु जीवे वा TAT? तेषु, तच्छ्रुतेः । स प्राणस्तेजसोःत्याद नतु जोव tia कचित्‌ "एवमेवेममात्मानं प्राणा aA fa च BA: | Ha Mar सदेतेन yTay Waa ne i समाना चाङ्ल्छप्करमादग्तत्वञ्चानुपाष्य॥9॥ BAA | चतु्ाध्यायस्य दितीययादे चतुयोाधिकरवमारचयति। WUT ATA TAT aT? THE UT TAT | मे चसंसारङूपस्य Tae विषमलतः ti WAAR जका वत्तंमानमतः समा | VSIA फलवेषम्याद षमेत्क्ान्तिरे तयोः ॥ ४ ॥ तदापीतेः संसारव्यपदेशात्‌।८<॥ खशां प्रमाशश्च तथोपलब्धेः ॥ € ॥ नापमर्दैनातः॥ Rel येव चोपपत्तेरेष SAT ॥ १९ ॥ खनं । चतु्याध्यायस्य डितीयपादे पष्द्णशाधिकरणमारचयति। Wage wet वा शतानां विलयः at? CIT लयो IM: खोपादाने परात्मनि ॥ MANAG तयावेऽपि टत्येवान्यस्य AW: | न चेत्‌ कस्यापि Maw न स्याव्न्माकरं कचित्‌॥५॥ प्रत्विधादिति चेत्र श्रारोरात्‌ ॥ १२॥ TST WRAt | ९९ । ख्यते च ॥ १४ ॥ GIA चतुचाष्यायस्य दितोयपादे asifuacaatcaafa | ७२ वयासाधिकरणमाला | [ष ०8।पा०२] किं जोवादयवा देहात्‌ प्राणोत्कान्तिर्निंवायंते ? । जोवाज्िवारणं aM, MAT हाऽन्यथा षदा ।। antares रे प्रणामा विलयः Wai | SHIVA दंराऽते देहात्‌ सा विभिवायंते।॥ ६॥ तामि परे तयाद्याह ॥ १५ ॥ BAA चतुयाध्यायस्य हितीयपादे सप्रदग्राधिकर्णमारचयति। जस्य वागादयः खखरेता लोनाः परेऽयवा ? | "गताः कला! Tha श्त्या खखश्तुषु awa: मद्यसिलयसाग्याक्रेविंदहच्या लयः It | अन्यदृष्टिपर wre गता इत्याद्युदाइतं॥ ७ ॥ विभागे वचनात्‌ |W १६ ॥ BAA । चतुथाध्यायस्य दितीयपादे अरमाधिकर्णमास्चयति। awa: ufanae निःरेषेणायवाऽऽत्मनिः। किशषेण य॒क्राऽसावन्ञाजिष्वेतदीच्णात्‌॥ नामरूपविभेदाक्रनि.श्ेषेणेव संचयः | च्रे THAT ्रक्तिञेषलमिग्यते॥ ८॥। \9 तदे केाऽयव्वलनं तल्मकाशितदार विद्यासामण्यात्‌ तच्छेवगतानस्‌- तियोगा हादेनुग्टङ्ीवः शताधिकया | ६७ ॥ TAA © N चतु याध्यायस्य डितीयपाद्‌ नवमाधिकरयमार्चयति। [SeogyateR | Qraencaare | OR श्रविशेषो विशेषो at स्वादुत्कान्तेरुपासितुः?। इत्मद्यातनसान्योक्तरविगेषोऽन्यनिगेमात्‌ ॥ मूद्धन्ययेव नाद्याऽसै त्रजेन्नाडीविविन्तमात्‌ | विद्यासाम्॑तञ्चापि विन्न षोाऽस्न्यदर्भनात्‌॥ < ॥ CIITA ।॥ १८॥ निशि नेति चेत्न सम्बन्धस्य यावदेहभावित्वात e दशयति Tiere ॥ Ga! चतुधोाध्यायस्य दितीयपादे दशमाधिकरणमारचयति अन्येव wat रश्षिंयाति निश्छपिवा fafa? | खयंरश्मेरभावेन ग्डताऽदन्येव यातितं ॥ यावदहं रमिगाद्योयुक्ा योश चपाखपि । देददा हात्‌ भुतलाच रशीजिश्ठपि qaqa ॥ ९० i अतख्धायमेऽपि दच्िये।२०॥ योगिनः प्रति च सर्वते सर्त चैते ॥ २९ ॥ खम्‌ | दति चदुचोध्यायस्य हितीवपादः॥ y चतु धाध्यायस्य दितीयपादे रखकाद्‌ण्ाधिकरणमारचयति। aaa cfat war धोफलं FS ar? | नेत्युत्तरायणाष्योक्तर्मोशरस्यापि प्रतीचणात्‌ 1 श्रातिवादिकदेवेाक्रेवंरस्यात्ये प्रतीचणात्‌ | फलेकानग्धाख विद्यायाः फलं पराक्नोल्युपासकः ॥ १९ ॥ दति चतुयाध्यायख द्वितीयः पादः ॥ # ॥ L 58 व्यासाधिक्षरणमाला | [अ०४।पा ०९] अचिंरादिगा ततप्रथितेः॥९॥ SAA चतुयाध्यायस्य एतीयपादे प्रयमाधिक्षर्गमारचयति| नानाविधा ब्रह्मलाकमार्भौा यदािंरादिकः ?। गानाविधः स्यादिद्यासु वंनादन्यथान्यथा ॥ ` एक Valerie: स्ान्नानाश्चल्युक्रपवंकः । यतः Tatfafaarat विद्याम्तरवतां was ॥९॥ बायुमब्दाद्बिेषविशेषाभ्वां ॥ २॥ TAF | चतुचीध्यायस्य तीयपादं डितीवाधिकस्णमारचयति। afganfad वायुर चाशक्याऽय शक्यते ? | म शक्यो वायुलोाकस्य खरुतक्रमविवजनात्‌ ॥ वाय्॒दिद्रादिनिष्कुम्ब सश्रादित्यं ब्रजेदिति । शते रवाग्रवेवायुदे TAT HAA SAA: ॥ ९ ॥ तडितोऽभिवरयः सम्बन्धात्‌ ॥ ९ ॥ सुचम्‌ । चतुर्थाध्यायस्य हितीयपादे टतीयाधिक्षस्यमारचयति। aque; सन्निवेशो नास्ति तचाय विद्यते ?। नास्ति, वायोारिवैतस्य व्यवसाश्रत्यभावतः ॥ विदयुत्छम्बस्विटष्टिखयनीरस्याधि afaaa: | वरुणो विथयुतखदधं तत TRAM ॥ RO श्यातिवाश्हिकलतक्लिङ्ात्‌ ॥ 9॥ उभवव्यामेहात्‌ तत्सिडधः ॥ ५५ बेयुतेनेव वतस्ल्छुतेः ॥ ९ । FAH [अ०।पा०ड्‌] खासाधिकरबमाला | oy, चतुथाध्यायस्य eataare utfa aqurfancaarcuafa | मार्मचिङ्कं Ararat नेतारो वाखिंरादयः?। श्राया स्यातां, मागंचिडसारूप्यालाकश्नब्दतः। अन्ते गमयती'द्दक्रेनेतारस्तेषु VET: | निरैाऽस्यच लाकाख्या तज्ञिवासिजनान्‌ प्रति॥४॥ कायं वादरिरस्य गत्युपपत्तेः pen विगेषितत्वाच ॥ < ॥ सामो- Ul तद्यपदेशः ॥ € ॥ Malas तदध्यच्तेण सहातः परमभिधानात्‌ ॥१०॥ सतख Kreg पर जमिनिमख्यत्वात्‌॥९२॥ दशनाच्च UL A म च काय प्रतिपत्यमिसन्धिः॥९४॥ SA चतुथाध्यायस्य टतीयपादे पच्चुमाधिकर्णमार्चवति। परं ABTS वा कामद प्मागेंण गम्यते | मस्यलादग्डतलोक्र गम्यते परमेव तत्‌ ॥ काये स्यात्‌, गतियोग्यलात्‌ परस्िंस्तदसम्भवात्‌ | VAT RMA ACSA कमाद्धवेत्‌ ॥ ५॥ अप्रतीकालम्बनान्रयतीति वादरायण उभयथाऽदोषात्‌ ततक्रतु ख ॥ ६५ ॥ विग्रेवच्च दश्रयति॥ १६॥ सुचम्‌। डति चतु चाध्यायस्य Sata: UT: WHE I चतुथध्यायस्य एतीयपादे घषणाधिकरणमारचयति। प्रतीकोापासकान्‌ ब्रह्मलोकं नयति वा नवा। अविशेषश्रतेरेतान्‌ ब्रह्मोपाखकवन्नयेत्‌ ॥ L 2 o¢ व्यासाधिक्षरणमाला | [शख०।पा०४] ब्रहयक्रतार भावेन प्रतीकादंफलश्रवात्‌। न aqua पञ्चाग्निविदो नयति तच्छरतेः ॥ ६ ॥ ५ॐ दति चतुर्थाध्यायस्य दतोयपादः ॥ ¥ ॥ सम्प्ाद्याविभवः खेनशब्दात्‌ ॥ ९॥ मुक्तः प्रतिच्नानात्‌॥२॥ च्ा- त्मा प्रकरणात्‌ ॥ ३ ॥ सुचम्‌। चतु थाध्यायस्य चतुथेपादे प्रयमाप्धिकरणमारचयति। नाकवसरुतनं afned यदा परातनं ? । श्रभिनिष्पस्तिवचनात्‌ फललाद्पिनृतनं॥ ‘aq खूपेणेति वाक्ये खशब्दा त्‌ पुरातनं | arfauta ऽभिनिष्यन्तिः फलश्चाक्ञानडाजितः॥९॥ व्मविभागेन दृष्टत्वात्‌ ॥ 8॥ सूम्‌ । चतुधोाध्यायस्य चतुथंपाद्‌ डितीयाधिकर्णमारचयति। anergy भिन्नमभिन्नं वाऽय भिद्यते ? । ‘guy च्यातिरि्त्येवं क्मकदभिदोाक्रितः॥ अभिनिष्यनदूपसय “स ota: पमानितिः | बद्मलेाक्र रभिनं तद्‌ भेदाकिरूपचारतः॥ २॥ Mu जेमिनिरपन्यासादिभ्यः tau fafa तन्माकेय तदात्मक्ष- त्वादिवोडकलोमिः॥ ई ॥ रवमष्युपन्यासात्‌ पूरव॑भावादविरोाधं बादरा- यणः ॥ ७ ॥ FAA Le [खअ०।पा०8] व्ासासिकरगमाला। os चतुर्थाध्यायस्य चतुचैपादे द तीयाधिकरगमार्चयति। क्रमेण यगपद्वाऽख् सविश्रेषाविनेषके ? | faq Fala कालभदाट्वस्या श्रतयस्तयेाः ॥ ~ न ~ AMTAMRENTH TTTAT Gara सति । अविरद्धं यगपद्यमश्चतं कमकल्पनं ॥ ₹ ।। सङ्कख्पयादेव तु TRS अत ख्व ॒चानन्याधिपतिः॥€॥ gat! | चतुर्थाध्यायस्य चदुर्थपादे चतुथाधिकरणमारचयति | भोाग्यश्ष्टावस्ति AAT YG: TEA Va aT? | MA ATH S SITUS लोकवत्‌ It 'खंङ्ख्पादेव पितर' दति ्रुत्यावधारणात्‌ । GEA एव रेतः स्तादेषम्याश्चानुचिमनात्‌।) ४॥ अभावं वादरिराह Ga ॥ १० ॥ भावं जेमिनि्विंकर्पामननात्‌ ॥ १९ ॥ दादश्ाहवदुभयविधं वादरायणोऽतः॥१९२॥ तन्वभावे स- न्थवदुपपद्यते WR ॥ भावे MUTT ॥ ६४ । FAA! चतुथाध्यायस्य चतुधेपादे पद्धमाधिकरणमारचयति। व्यवखितावेच्छिकिा वा भावाभावौ तनोर्यतः? । विरुद्ध तेन पंभेदादुभै सखातां यवख्िता i एकस्मिन्नपि पुंसछेतावेच्छिकेा कालभेदतः । अविरोधात्‌ ख्रजाग्रद्धागवद्‌ sea द्विधा॥ ५॥ ७८ यासाधिकरयमाला। [ख ०8।पा०४] प्रदीपवदावेशस्तथाहि दश्रंयति ॥ १५॥ खाप्ययसंप्यारन्यतरा- पच्त माविनव्कतं हि । ९९१ । STH चतुधाध्यायस्य चतुर्थपादे षष्ाधिकरखमारघयति। निरात्मनाऽनेकदेदडाः सात्मकावा? निरात्मकाः। अभेदाद्‌ात्ममनसारेकस्िन्नेव वत्तंनात्‌ ॥ एकस्मा श्मनसेऽन्यामि मनांसि ख्यः प्रदीपवत्‌ | श्रात्ाभिस्तदवच्छिनैः सात्मकाः स्यसि धेत्यतः। ६॥ जगद्यापारवजें प्रकरणादस्िहितत्वाच ॥ re ॥ प्र्क्तापदेग्रादि- ति चेत्राधिकारिकमणकलख्याष्केः ॥ १८ ॥ द्िकारावत्तिं च तथाहि स्थितिमाह ।॥ १९ ॥ दशंयतच्चेदं पत्यन्लानुमाने ॥ १० ॥ भगमा साम्यलिङ्ाश्च ॥ २९६॥ wate: शब्दादनारत्तिः शब्दात्‌ ॥ २२ ॥ amy | fa चतुथोध्यायस्य चतुधेपादः ॥ Ke चतुथाध्यायस्य चतुधपादे सप्तमाधिकरयमार्चयति। जगतखष्टवमस्छेषां योगिनामथ नास्ति ar? “असि खाराज्यमाभ्नोतीः दयक अयौ गवयरात्‌ ॥ खष्टावप्ररृतल्रेन wear नास्ति यागिनां | खाराच्यमीे भोगाय ददे मक्रिञ्च विद्यया ॥ ७॥ डति चतुरथीध्यायस्य चतुधंपादे ॥ * | चतुचाध्यायः समाप्तः | SASS Wey: | जनन क यजा