* ‘ 3 । pies f पाग ~ 9 FS ` ` १ ह {` BIBLIOTHECA INDICA . "(ताल oF “ORIENTAL . WORKS PUBLISHER BEER > ५१ >. AQIATIO SOCIETY OF BENGAL, New Sunizs, No; 668 १ वि 1 | = “~ ee. न >~ -----~ ~ -- ------ - ------- ~ ee ~~ ---- BRIHAD.DHARMA-PURANAM , * _ EDITED एह = } 1 . { ANDIT HARAPRASAD SASTRI “PASUICULUS T « ~~~ गीर a « ५ # ४ * ५५ CAROUGE ae of “ PRINTED BY 0 च, उनोः bite करा ‘Missron सद्म, , ` षर | mgt ॐ + sae BD Powe - २. - (षी ५ - aatario भरुः 57, Save sraniir, 1888 वृददमेपराणम्‌। ॐ नमो भगवते वासुरेवायर। OTN 00 प्रथमेऽध्याय; | ` भभु वखरिति mafiqte भगौ निषगेविमलं परमस विष्णोः | देवस्य धोमहि धियोऽधिगतं वयं थो aaa ईहितमर्तींह प्रचोदयौदं ॥९॥ पवि नेमिषेचे विमले साधुसेविते | छगस्धिमन्दश्नोतेन वायुना THAT ॥२॥ मानाद्रुमलताकौशं मानापुष्यसमादुले | wae: कोकिले Ga भमररुपकूजिते ॥२॥ तथान्यैः ufefaga गो्धगादिभिरेव च । शान्तस्भावे वयापरादराटते नैमिषे वने ॥ १॥ | १ B reads swf ¢ reads.# नमः शिवाय । ॐ बेद- द्यान्ताय A: | a 1. डमं एराणम्‌ | , हूत उवाच । नमसतसौ मुनौग्राय तपोजिष्टाय धौमते। Pacers कवये व्यासायामिततेजसे ॥ २३॥ तं नमामि महेशानं सुनिं धमेविदां वरम्‌ | श्यामं जटाकलापेन शोभमानं प्ररभाननम्‌ 12 Bil मुनौम्‌ samara धमे पाठयन्तं सुव्च॑सम्‌ | नानापुराणकर्न्तार वेदव्यासं महाप्रभम्‌ ॥२५॥ तं, ममद्त्य धर्मं ब्राह्मण सुश्नौलिनः। रणध्वं सुनयः यमं aay वच्छे मनातनान्‌ He ६। लाबासिर्नामं विप्रपिः काश्चपेयो महामुनिः। गथोपभिययप्सुनिभि; भाप्तो बदरिकाश्रमम्‌ ॥९७॥ तच्र दृष्टा महात्मान यास नला पुनः पुनः। कुताञ्जलिपुटौ शला सर्वच मम UA: ॥२२८॥ "पप्च् fara) तेन यासेनापि सभाजितः ॥ र्‌ Pf जावालिर्वाच । ave के कलौ wal: किमाचाराञ्च Agu | वर्णानामाश्रमाणाश्च कि छवा मुच्यते भयात्‌ ॥२ ०॥ वक्रा Hat भवानेव कर्तां चासि प्रवत्तेकः। एच्छामि लां महावाहो वद्‌ मे War: प्रभो a vi १ © reads श्योपःगरष्यः। १ B 00118 this line. प्रथमे ऽध्यायः। ara उवाच + धनं मतिर्भवतु वः सततोत्थितानां aaa एव परलोकगतस्य बनधः । aut: feay निपुणेरपि सेव्यमाना नेवाप्नभावमुपयान्ति न च faced ॥२२॥ Wa: सनातनः स्वैः सेवनीयः सदा मुने । धमे एव परो बन्धुः पिता माता पितामहः ॥२२॥ धमा गुरु, सत्य एको धमे एव परा गतिः।, धमे श्रातमा करिया धडसोर्थानि धमे wa fete si धमा धनं सव्वेदेवो धमं एव न सं्यः। wa: amg विपद्‌ धमेरारित्यं यथजोवनम्‌ te wl सदसत्कमेणं FHT धमं एव सनातनः | wa मतिः परो लाभस्तस्य ्यपरयोऽन्यथा ॥२ ६॥ खा चातुरौ चातुरौ या धर्मरक्षाकरौ waq 1! सदखोपद्रवेयुक्रो यो न धमे जहाति दि। ख धौर उच्यते सद्वि धमंहालात्महा मतः ॥२७॥ wala क्रियते भार्य्यां wait क्रियते सुतः, | धर्माय क्रियते गें wale क्रियते धनम्‌ । wale कियते देहो wate gfecr मरो ne ci wate वषेतमेन्रोऽपि wate तपते रविः। ee ज दह दरम॑एराणम्‌ | धर्माय वरते वायु धर्माय ऽग्िऽ््येलल्यसौ nee धर्मार्थानि पुराणानि धार्मिकः पूज्यतेऽमरैः ॥४०॥ श्रधा्मिकमुखं दृष्टा पेत्‌ दव्य षदा नरः ॥४१॥ ` धारिको यच तत्त ष देशो निरुपद्रवः | नाधमं रमतां बुद्धि येतो धममेखततो जयः ॥४२९॥ धर्मश्तुष्यात्‌ सम्प ्षरूपधरश्चरन्‌ | पाति ल्योकानिमान्‌ मूर्तस्ते धर्माय वै नमः ॥४२॥ सत्यं दया तथा श्रान्तिरदिंषा चेति alfa: | धमेस्यावयवास्तात चतारः SWAT गताः ॥४४॥ सव्यपरेदैः स्पा एते सत्ययुगे, मताः | एतेषां हसते पादस््ेतायां दापरे एनः ॥४५॥ द्रौ पादौ पाद एकश्च कलौ सोऽन्ते विनडच्छति । waga मतिः कायां सुरासुरनरादिभिः ॥४६॥ सन्यमणव्य WAG चायते महतो भयात्‌ | यथा खन्यमधमे हि जनयेत्तु महाभयम्‌ ॥४७॥ एतत्पुरा ब्रह्मलोके ब्रह्मा लोकपितामदः | ष्टः सनत्कुमाराय प्रोक्तवान्‌ हितहनृणाम्‌ ॥४८॥ aareqaizetster’ तवावोचं विशेषतः | ओतुमिष्छसि जाबाले किमन्यद्भा भिकोत्तम ॥४९॥ दूति इृदमपुराणे व्ाषजाबालिषंवादे प्रथमोऽर््थायः ॥ ५ re ee |, __ nee - -----~ --~ -~ ~~~ - -~- ~ „~... ज दि भ्म ~ sare क ~ १ A-and B read खपि । दितीोयोऽध्यायः। 9 दत gare 1 एवं श्रूला सष जावालिः प्राह यासं सुनौश्वरम्‌ । सत्यादेवंद मे भेदान्‌ धर्मावयवर्ूपिएः ॥१॥ व्यास उवाच |. शरमिथ्यावचनं "ल्यं सौ कीरप्रतिपरालनम्‌ प्रियवाक्य wat: सेवा goede वरतं छतम्‌ ॥२॥ श्रासिक्यं weary पितमाुः fragt | रुचित विधैव कौरसश्चय एव, च ॥ all एव दादश्धा He दयां मे वदतः प्रण । परोपकारो दानञ्च स्वेदा सिितभाषणम्‌ ॥४॥ विनयो न्यूनताभावस्ोकारः समतामतिः। षड्विधेयं दया परोक्ता प्रण गशान्तिमथ सुने ॥१॥ श्रनसूयाल्पसन्तोष द द्धियाणश्च संयमः | शरसङ्गमो मौनमेवं देवपूजा दिधौ मतिः ॥६॥ श्रकुतञ्चिद्धयतश्च wre सिर चित्तता | श्ररुचभ्पवः सत्वे YEA दृढा मतिः ॥७॥ विवल्नेनं दयकाव्याणं समः पूजौपमानयोः | घ्ाघा arated meee तिः चमा ॥८॥ डमं एराणम्‌ | श्रातिश्यश्च जपो शहोमस्तौंसेवाय्यसेवनम्‌ | TAG बन्धमोचन्ञानं सनरधासभावना ॥९८॥ सरिष्णता सुदुःखेषु श्रकारप्छममूखेता | एवमादिगृणा विप्र श्ान्तिवेन प्रकोत्तिताः ॥९ ०॥ श्रहिंसालासनजयः परपौड़ा विवल्मेनम्‌ । अद्भाचातिथिसेवा च शरान्तरूपप्रद शनम्‌ ॥ १ १॥ saat च waa श्रात्मबुद्धिः WITS | दूति नानाविधाः प्रोक्ता श्रदिसेति म्ामुने ॥९२॥ क्ञाबालिशवाच । , गरून्‌ बद्‌ महाभाग वेदव्यास जगहुरो | गुरूणां ATHY कमात्‌ किं फलमुच्यते ॥९ २॥ व्यास उवाच । माता पिता, गुरः श्रेयान्‌ Samara पितामरः | श्वपएरो मातुलचैव तथा मातामहः रूतः॥१४॥ पित्‌ ष्टः किष्टश्च भाता च्यष्ठा निजखसा | पितूधसखमा HATA खसा TEAM: TAT: ॥१५॥ पत्यः पितामहारौनां तथेव गुरवः खता: | एतेषु fe पिता भ्रेयान्‌ गुरुरेव महागुरुः॥१९६॥ पिता war पिता खगैः पिता fe परमं तपः। पितरि प्रौतिमापन्ने at सव्वदेवताः॥ ^ ७॥ पिता we क्चिद्र्टो न तस्य कंखचिद्गतिः। जपो दाने तपो होमः खानं तोेकरियाविधिः। दितीयोऽध्याया। दयैव तख सर्वाणि क न्यांनि कानिचित्‌ ॥१८॥ करोति sagan पितर qaqa a: | श्रनुतापः पितस्तत्र विषं दहति य सुतम्‌ | जपादि विफलं तच दग्ध्िवयुशतवौजवत्‌ ॥१९॥ frat quaaife gatq सर्व्वाणि waa: तेनाननुमतोऽथेवं कुव्व॑श्नेवावसोदति ॥२ ०॥ यत्नात्तु पितर we fray कारयेत्‌ | स ane कोटिगृणमापरोत्य्ग्यम्‌ ॥२ १॥ प्रण वच्छे पितुः सतो “विष्णवे न्मणौदितम्‌ । नाभिपद्मोद्धवो येन. तुष्टाव पितरं ष तम्‌ He eI ब्रह्मोवाच | ॐ नमः पिते UGTA सववैदेवमयाय च | सुखदाय प्रसन्नाय सुप्रोताय महात्मने ॥२२॥ मव्वेयन्नखरूपाय खर्गाय ways | सव्वतोर्यावलोकाय करुणसागराय We gi नमः सदाप्ररतोषाय गिवष्हपाय ते aa: | सदापराधचमिणे सुखाय सुखदाय File vi geri मानुषमिदं येन लभं मया वपुः | सम्भावनोयं धमायि तस्मे पित्रे नमोनमः॥२ ९॥ तौधस्रान-तपोरोम-जपादि यख TAT । महागुरोख गुरवे तमे पित्रे मोनमः॥९७॥ सो क १ B omits verses 27 and 28, ढदद्र्मपुराणम्‌ | qe प्रणामस्तवनात्‌ atfem: fuera | श्रश्मेधगरतस्तसयं तसमै पिते नमोनमः॥२८॥ दरदं Mts पितुः पुष्यं यः पठेत्‌ प्रयतो नरः | wae waa पिदश्राद्धदिनेऽपि च ॥२९॥ खजन््मदिवसे area पितुरगरे स्थितोऽपि वा । न तस्य cee किञ्चित्‌ सब्बज्ञतादि वाञ्छितम्‌ ॥३ ot नानापकम छलापि यः स्तौति पितरं सुतः | स भ्रुवं प्रविधायैव प्रायित्तं सुखो मवेत्‌ । पितुः परतिकर, नित्यं 'स्वका्छयारं ति ne ie २॥ । व्यास उवाच | पितुरष्यधिका मात गेभेधारणएपोषणात्‌ । sat fe fay लोकेषु नालि माढसमो गुरुः ॥३२॥ नास्ति गङ्गाम्मं ate नासि विष्णसमः my: । ` नालि mywa: पूज्यो नासि माटसमो गुरः ॥२४॥ नासि चेकाद्‌ भोतु रतं बेलोक्धविश्रुतम्‌ | तपो arama त्य नास्ति मादसमो गुरुः evil नासि भाय्यासमं fare नास्ति ques: प्रियः | नासि भग्रौसमा मान्या नासि मादसमो गुरः ॥ र ६॥ न .जामादटषम पाच न दान कन्यया समम्‌ | म भ्राठसदृशो बन्धुं नेच माठस्षमो गुरुः ॥२७॥ देशो agian: det दलेषु तुलसोद्लम्‌ । ---- --------- ~~ ~~~ ~~~ i ---------~--- ~~~ + -- UB om its 34. हितौयोऽध्यायः। १९१ वणेषु ब्राह्मणः श्रेष्टो गृहर्माता AAT ॥२८॥ युरुषः Teeny भाय्यामाभरित्य जायते | ूर्वभावाञ्रया माता तेन सेव गरुः परः ॥२९॥ मातर पितरश्चोभौ दृष्टा gay धर्मवित्‌ | प्रणम्य मातरं पश्चात्‌ प्रणमेत्‌ पितरं TRA ॥४ ०॥ माता uftal saat दवाद्रंहदया शिवा | देवौ श्रविः set निदषा सवेदुःखदा ॥४१॥ च्राराधनोयौ परमा दया शान्तिः wat तिः । erat खधा "द गौरी ' च मदमा च विजया जया ॥४९॥ दुः वहन्त्ोति नामानि मातुरेवेकविं्रतिम्‌ | प्रणयाच्छ्रावयेन्म्यः सवदुः द्वाद विमुच्यते ॥४३॥ दुःखे मेदद्धिदूःनोऽपि दृष्टा मातरमौश्वरौम्‌ | यमानन्दं लभ्यः स fa वासोपयद्यते ॥४ ४॥ दति ते कथितं विप्र मादस्तोचं महागुणम्‌ | पराशरमुखात्‌ WAG मादसंस्ततम्‌ ॥४५॥ सेविला पितरौ कञ्चिद्‌ व्याधः षरमधमेवित्‌ । लेमे सर्वज्ञतां या तु साध्यते न तपखिभिः ॥४६॥ तस्मात्‌ स्व्रयन्नेन भक्रिः काया तु मातरि] पितय्येपौति चोक्तं वे पित्रा शरलिसुतेम मे॥४७॥ दति इदद्धमेपुराे पिदमादभक्तिः ॥ तृतीयेाऽध्यायः। SS ENS जाबालिरूवाच | कोऽसौ याधो धर्मवेत्ता feat: संसेवकः परः । का वा wana तस्य विग्रुतेति सुनो श्वर ॥१॥ वद्‌ मे र्वतो, ब्रह्मन्‌ रोतु कौ रहल मम । गोपनोयं' भवति. चेत्‌ तयापि वद्‌*मे प्रभो ॥ २॥ प्रपन्नाय च भक्ताय TTT PALATES च । श्रना्ष्टञच्च गोश्च त्युः सानुग्रहाः प्रभो Wad दास उवाच | , भ्र व्दाहराम्येनमितिहासं पुरातनम्‌ | * पिता धराशराऽयं मे प्रोक्तवान्‌ पुष्छकोत्तनम्‌ ॥४॥ पराशर उवाच | aurea इति स्यातो दिजः कर्चिर्‌ गदो हतौ । BAY सुतस्तस्य ब्राह्मणस्य सुतेजसः ॥५॥ स॒ ब्राद्यणएसुतस्तन् तपस्यासक्रमानसः | तप्‌, एव ब्राह्मणानां घनमिव्येव निखयो nen नामिनन्धैव पितरौ गन्तुमैच्छहदाशरयः | तं गन्तुमनखं दुष्टा पुत्र विप्रस्तद्‌ावदत्‌ .॥७॥ ere ne neem , १ Creads निखयम्‌ । SAAT Sea: | auiza उवाच | fa ata यासि तपसे afa ag ze fet | लं तु खन्पवयाः ster भायापि तव वेनि uci पुरान्‌ जनय ATER कुरु पूजय देवताः | fara यजातिथोन्‌ सेव हतविद्या्च शीलय en इत्यं ममाज्ञया विप्र गरदधममान्‌ म॒हागृणान्‌। निरूपितांश्च मुनिभिश्चरितांख महात्मभिः ॥१ ot चरिवा प्राह परं श्तयक्नपलं गे । पञ्चात्‌ सवे ते न्यस्य तपीडद्युमिव धास्यमरि\ ॥११॥ ममापि पूवपितरञ्चकरुरेवं हि सदिद? । मा यापय टया कालं पिजुक्ातिक्रमादिभिः ॥१२॥ पराशर उवाच | एवमुक्रोऽपि बहशः छतवोधो मदात्मना | saree पितुर्वाक्यं जगाम तपसे मुनिः ॥१३॥ ततः स देवपोरेषु दविथान्नरतोऽतपत्‌ | न स्यग्येमाप्तवां खच गं wat विभोषया ue vt ततो जगाम यन्नेन गङ्गातरटमनुत्तमम्‌ | यत्र कोरिगृणं पुण्यं पापञ्च विततं भवेत्‌ ॥१५॥ तत्र ary Fay अपदानादिकं चरन्‌ | ृदश्त्य मनलस्यौ नाभिनन्दति कोऽपि तम्‌ ॥ १६॥ B तपोधम्मं विधास्यति । (^ तपस्याप़भिधास्यसि । B kas सदिज। द्मएुराफम्‌ | तत्राणुदेजिती, लोके गंङ्गानुचररूपिभिः। wax प्रययौ AC यख नासि नृणां गतिः ॥१७॥ ` तच्र तिष्ठ्तपसतेपे निश्लाङ्सूबभोजनः. । यय्‌ दादशवर्षाणि पुत्र तस्य तपस्यतः ॥१८॥ सर्वं वनचराः पचिष्गा विश्रासमागताः | ततः काले तु Hale Sarg तस्य चाट्ृणोत्‌ wre वलौ कपिण्डो विपुलस्तत्न wig मूषिकाः | सर्पाद्याः विदधर्वासं ययुस्ते जातपुचकीः ॥२०॥ वर्षा जलवर्घंणए व्रस्य को गलितो गतः | ततश्च पचिणएस्तस्य शौष्णिं ai: समाकुले | मोड चकतेऽपि जाता जनितेबेङशरावकेः ॥२ ९॥ तद्‌दृ्ठा स मुनिसुतः स मेने सिद्धतापसम्‌ | स तपोमत्सरेा WA: प्रचार वने TA NR ae कदादिष्बलेखलोये जातुं गच्छत एव टि । तस्य गाते वकः खेन गच्छन्‌ विष्टामयाण्जत्‌ ॥२३॥ तं तथाकारिणं विप्रः पर्चिणं क्रोध्चचषा | तथेव HAAG VI टठद्धमल्छरः ॥२४॥ लाला सारखते तोये वासं गन्तु मनादधे | ranger fare कस्यचित्तु गहं ययौ ॥२५॥ श्रतियि भवितु तस्य रदस्यस्याङ्गने सितः | ९ Bhas निध्रलाङ्गोऽप्यभोजनः । तीयो ऽध्यायः | १५ ददे ब्राह्मणं गेहे सेवमानं पितुः, षदे | -खोरौ निधाय निद्रालो नैव किचित्‌ स चात्रवोत्‌ ॥२६॥ एवं at सुहत्ताद्धं ऽतििर््राह्मणसुक्तवान्‌ । प्रमाणञ्च सक्रोधचक्तषा भस्मकारिणा ॥२७॥ श्रतिधिरूवाच | श्रो ब्राह्मणदायाद चारितं किमिदं तव, | श्रग्यागतं ते तिष्ठन्तं प्राङ्गने मां न पश्चमि। wa: किंते टे नासि श्रतिधियैन सेव्यते ne cy श्रतियि ae भवनान्निराश्र चति सर्वथा । सवेपुष्धपरित्यक्तो भजेत्‌? पापानि स चणात्‌ ॥२८॥ afafa धमेरूपो fe meer णहे गहे । जिन्नाखमानेा गा दस्थधर्मैस्त॒ fates: ie ot चरते aad नेव श्रुतं ते सरिपुत्रक । गं Tel ग्टहस्थामामागच्छत्यतिथिः खलु । ° तच चे्नाचितस्तदं वनं तत्‌ श्वपचालयः He १। यथायोग्यं तु सेवेत वाचा HUTT ततः | नचेत्‌ पचेत नरके HH ब्राह्मणवालक ॥२२॥ चाण्डालं ब्राह्मणं वापि यो areata चातियिम्‌ । शरात्मसस्भावने He: प्र्युपकार चिन्तकः । न ge तस्य पश्यन्ति नरके पतिता श्रपि ॥ २२॥ , C reads eet argu दारितं किमिदुं तव चटितम्‌ | , Brads yea ट हदर्मएराणम्‌ | aaa कष्वनेनापि नातिश्यं विहितं कियत्‌ | यामि लाममिग्रेव पश्च मे ब्राह्मणं वलम्‌ ॥२ ४॥ ब्राह्मण उवाच | श्रतिये कि मयि भवान्‌ कंपति क्रोधद ग्नम्‌ | श्रतिथिद्ध्मरूपो वै यस्त॑ चरसि तले ॥२५॥ श्रतिथिलं ग्डिलञ्च सम्नन्धोऽयमपेकितः | saat वनटचषस्य किं नाभ्दूद तिथिभवान्‌ ॥२६॥ we पित्रा पराधौनः पिचाज्ञानुचरः सदा । यत्‌ करामि धनृोपाधं तत्‌ ad पितुरेव मे ॥२७॥ भार्यां Tay way न BARAT: कदाचन | सटा खाम्यथकर्माणो यद्येते तस्य तद्धनम्‌ tle Fil मत्पितु द्यतिथिख' वे" निद्राएश्च पिता मम । नाहं wet नातियिसवं निद्राण पिता wet ec uae निद्राभङ्गो दि न मे धमः सतां मतः | fae wee पुचो भार्य्यां च वेश्मनि ॥४ oll ग्हानुपख्िते wid fa नु धमे न रति | सुप्रौलो यद्‌-गडे ga: at च शोलान्विता यदि ॥४९॥ तदा तस्य we पूणे uA ques fe reat तनये वापि न्यस्य wae’ GATT ॥४२॥ विज्वरञ्चरति चेवं प्राहधर्मनिरूपकाः । _ _ ere rene ere = -------- १ A and C read, खस्मिन्‌ | । २ C has UN Wea | दतोयोऽध्यायः। १७ सत्यमेवं किन्त भवान्नातिथिः किख केवलम्‌ ॥४२॥ विहगं ward wat मातसर्ंण चरस्यपि | तस्मान्नाहं वकः पक्तौ fost: Baradt दहम्‌ ig gi तमपि ब्राह्मणो ys दत्से वत्से खमेव टि । किमप्राप्य weary क्रष्य शान्ति समाचर ॥४५॥ zee ग्छडिणां खान्नवस्त्रादि नेतुमात्रजन्‌ | खयमेवातिधिस्तवादातान्यष्छापदर्‌ गरौ ॥४ el तस्माद्‌ गिण एवेह दण्डयोग्यत्वुमिष्यते | श्रतिथिः केन" दूयेत तस्माच्छान्तिं समाचर ॥४७॥ अर्तिथिर्वाच । | TAIT ज्ञान जानोौषे यत्‌" परोाच्चकम्‌ | भस््नौरतो मया करौश्चो मात्सच्यश्चाितं ततः ॥४२८॥ क शयिवा मया ee यन्न ज्ञानमुपाज्नितम्‌ | त्वमेतेन वयसा कुतः समुदपादयः ॥४९॥ ag क्रौञ्चो मया भस्ौहतः कः म तदुच्यताम्‌ । केन AEM ज्ञानं wget तन्निरिश्वताम्‌ | ल मे neu: खन्यवया श्रपि मतिप्रदः॥५०॥ पराशर उवाच | एवमुक्रः मोऽतिथिना त्यक्रमत्छरचेतमा | तत्न विस्मययक्न दिजस्तं दिजमन्रवोत्‌ uy ei ---~------^ ~ न — ~~~ - --- ~ ee ~ - -*-*-- = ~~~ ~ ~ -~--=~ न wm ae etm (9 १ 1 reads ण्वाद्यतान्यस्माद्‌ एत्‌ RE । /५ 7497 | च्छ टह डमपराणम्‌ | , ब्राह्मण उवाच | यादि वाराणसीं विप्र aa कञ्चिद्‌ वसव्युत | वाधः साधधमे्ोलस्टलाधार दति श्रुतः ॥५२॥ स ते निःसंशयं सवे कथचिति धार्मिकः | tea चरितं तस्य तव ज्ञानं भविय्यति yal पुरा जावालिनान्न म ददौ ज्ञानं दिजातये, | तज्निद भरनजं धमे कियदेतत्‌ चराम्यहम्‌ ॥१५ ४। दद au चोपविश्र पिता मे प्रतिबुध्यत | एतेन, पूजितसच यास्यसि ज्ञानटद्धये । ५५॥ पराशर उवाच | vam: सोऽतिधिर्यास परमं विस्मयं गतः । दष्णणे खितः किञ्चिदपि नोवाच साध्वसाधु वा iy et तत्कणणादेव गन्तु स मति चक्रे वराव्वितः। vata काले तु we: प्रतिबृद्धवान्‌ ॥५७॥ दृष्टा तिथिमुवाचेदं प्ररणखतस्तस्य तस्य च । किं मया चरितं भद्रं विप्रोऽयमतिथिमम wa cn निद्रया मरणेनेव समापन्ने मथि waa कति कालं समायातस्तिष्ठनेवाङ्गने मम ॥५९॥ पुचश्च wale मं मबिद्रापायभोतितः | खोरो निधापितौ पादौ मदौयौ नाणपाकरोत्‌ te ot १ Breads eet चानं सुनिमेलम्‌ | हतीयोऽध्यायः। १€ तस्माच्ममापराधोऽयमतियि यैन वञ्खितः। स . एवमनुतणेव खयं सेनेव तं तदा ॥६ vi शरपूजयद्‌ यथाग्रक्ति मोऽतिथिमस्तेन पूजितः । उषिता रजनीं ताश्च प्रातरुत्थाय वै ततः ॥ प्रणम्य तं दिजसुतं argu when तया | वाराणसीं ययौ शोध यत्र याध्तुलाधरः ve Vie Vi zea aa विपणौ विक्रौणानं सगामिषम्‌ | स्तिया सह तुलाधार ज्वलन्त धमेतेजसा He ४॥ तिष्ठन्त wae तञ्च तुलाध्प्ररः. ममोच्छ तम्‌ | प्रोवाच arg सायमतियि ममुपागतम्‌ weal व्याध Say | खागतं ते दिजसुत प्रोषितोऽमि दिजातिना । मह्सन्निधानं angel तेन निःसारित तव | यत्वयो पान्नितं पकिनोडषृतशिरेण वै ॥६ el केद्यामि तव सन्दे रं ब्रह्मन्‌ यस्ते हदि स्थितः | गदान्‌ मम समागच्छ तं मायमतियिः किलः ve ove cy पराशर उवाच | cam: स दििजस्तेन व्याधेन चरितात्मना । परमं विस्मय प्राप्तो न वक्तुमप्रकद्‌ यतः ॥६९८॥ सदह तेन गतस भवनं साधुधर्मिणः | ~~-~-~--------~ ~या न Ne n क EN NL ANA भभोप्यायत ae see ० ० ~ ew ° १ B. reads wa} ड्म एरागम्‌ | ददश भवनं चार्‌ नानाश्नोभाविराजितम्‌ is oh तच वयाघस्ुलाधारः प्रणम्य पितरौ गहे । wea सदधमि्या wary दिजन्मनः ॥७ १॥ तस्थौ तयोस्तु पुरतः पिचरोर्याधः सुभक्तेमान्‌। तथाभ्रतं fad तञ्च ard धर्मवतां वरम्‌ ॥७२॥ पिता प्रोवाच मुदितः सेव्यतामतिथिः सुतः | द्त्याज्न घ्रः पदभ्यां स यथाविधि ययाघनम्‌ | ब्राह्मण प्रूजयामाम यथायोग्य ययार्भमति io a विश्रान्ते सुखमामोने ब्राह्मणे याध एव सः | संपूजयिला पितरो यथा काल्क्रियो चितम्‌ io gi खभोजनादिद्रयाथ नियोज्य च प्रियां मतोम्‌। श्रतियेनिकटं गवा जिन्ञासोरुषितोऽभवत्‌ ॥७५॥ तं get मुदितो विप्रः पप्रच्छ चिरमोखितम्‌ । विस्मया विष्टद यो वास ब्राद्मणएपुचरकः ॥७६॥ ब्राह्मण उवाच | कृतस्तवेदृश ज्ञानं गरोस्त॒ समुपाज्छितम्‌ | १ Por पर शर उवाच and the verses 69, 70, 71, 72 and the first line of 75 B reads Val aT तुलाधारः खग्रहवानाननयट्िजं। . वहिः wera तं art विवेशाभ्यन्तरं ततः | स नत्वा पितरौ विजमागतं संन्यवेदयत्‌ aa Bg: ida त्वं सायमतिधिं सुत । तीयोऽध्यायः केन से तादशं ज्ञानं WA वदस्छ, aa’ oll मया wailed: ate: सवाक दूति मे वद । तपमा देहग्रोषेण यज्ञानं afd मया | तत्‌ ल यादृच्छिके लः कथमामिषविक्रयिन्‌ ॥७८॥ व्याध उवाच | प्रणसखः दिजदायाद ठत्तान्त मम यन्तः | पुराहं वालक कंञ्चिट्‌ वने ब्राह्मणसत्तमम्‌ och तेजोराशिं "दु निरौच्छं ज्वलन्तमिव पावकम्‌ | दृष्टा ater: *परित्यज्य तमैवान्वगमं सुदा ८०॥ तनरैकद्‌ाहं विपिने ofan ्टतवानपिं | मया weld: म पको जालधद्धो जरन्नपि ॥८१॥ ङ राव Beara पञचिणएस्तम्य चात्मजः | पूवेपो षमनुस्खत्य पितरे वारि ददौ कियत्‌ ॥८२॥ Waa तच जाले च पपात च ममार चम | स परितिनयः पक्िवपुदहिला च ततृक्णात्‌ tel val दिव्ये वपुः wa: waar ययौ दितम्‌ | तटृष्टाश्चय्यमतुलनं विस्मया विष्टमानमम्‌ ic ४॥ मामुवाच सवे विप्रः seq ज्ञानिनां वरः | Suga watt त्या age पक्षिणः wean e v ९ Breads grazed ज्ञानं सम्प्रयैत व॑दख aq | २ B reads FEM ब्राद्यण्दायार ॥ २२ ठददमपएुराणम्‌ | ञारमम्तनयः पपर wat पिते ददौ जलम्‌ । afafama मरणं पितर तमपूजयत्‌ IT Ell एतेन कर्मण तस्य गतिरेषाभ्यपद्यते | वाल त्वमपि पितरौ tae देशितो मया ॥२८७॥ दियं ज्ञानं वपुञ्चापि भविष्यति तव भ्रुवम्‌ | TAHT नाहं गरणा ब्राह्मणेन दि ॥ प्रतिज्ञाय सद्‌ा gat पिचौरेतां चराम्यहम्‌ | नादं जाने तपोद्‌ान-व्रतयज्ञादिकञ्च यत्‌ ॥८८॥८९॥ पिचोश्चरणयोः सेवार्वेकां जान एव हि | aa ज्ञानं समुत्पन्न frat: सेवाफलद्च तत्‌ ile ol प्रातरुत्थाय तं विप्र पिदसेवोपरेग्रकम्‌ | प्रणम्य पिद सेवाञ्च करोमि तदनन्तरम्‌ ॥ करोता मांसानि विक्रय वेश्यट्रत्िगहं चरे । भार्वापि लभा सुभगा मदेकपतिदेवता Ne Vile en तया ae चरे धमं पिटसेवां तथातिये | वं तु पित्रानतुमतो रेहकषेणमुग्रकम्‌ ve et शरन्यत्रालभग्ररणः मिन्धृतोरेऽचरस्तपः | यत्र वे मूषिकाद्याद्या, वर विश्रासमागताः ie ४॥ लामदुष्ठा तव पिता बहृनुतश्नवांस्तथा | तेन ते विहितं चोग्रं तपोऽस्थिरमग्न्ननु ॥९१५॥ i „ ~~ - १. ----- --------------- ------~-------~- १ (` reads स परलिमूषिकाद्याः। दतीयोऽध्यायः। ad तद्वकरूपेण तपस्त खमुपाभचितम्‌ । तव, पिचनुतापाग्रेभस दृष्टं लया क्षणात्‌ | fared तपसि qa मादङ्भारोऽभवद्‌ भवान्‌ | अ्रतएवाधूना विप्र मदाक्यमवधायः' हि ॥< ee ७। गान्‌ गला yaaa पितरौ यज सवेथा | यो? देवते परित्यज्य टृयाऽधादर्‌ः देहकषेणम्‌ | एवं तवोदितं सवं लप्यसि द्यमिवाच्छितम्‌ ॥८ ८। दु रदृष्टवगरान्म्ैः पुःसोरेत उपाथितः। वसते मादुरूदर मासान्‌ za द्नानि च, दुःखालये वसंस्तच मुंडक मामचतुष्टये ॥८८॥१००॥ तदा तु प्रवेजनुषां दुःखानि, परति fea कथञ्चित्‌ मस्त्य मनो वदत्येवं हरि .स्मरन्‌ ॥१०१॥ नमो भगवते तुभ्यं नारायण जगत्पते | लोके पित्र लो कधा लोककचचं इरे नमः ॥१०२॥ प्रदात्रे सुखदुःखानां तत्तत्‌ कर्मानुरूपतः | वत्तौ दि जायते जन्तृष्ेत एव वया पुनः eo at कुकमेफलनजं दःखं YSAR TAI सुखम्‌ | श्रतोऽस्मान्निःखतो गभाक्वेमेव पितरौ विभो | सेविव्यामि यतो नैव THAT भजे yo Bh १ Breads अवधधास्य ॥ २ ^ reads ये । * ,२ Breads अधा ।* 28 ह दमएुरागम्‌ | एवं वदन्‌ रदरिमिव ara पश्यन्‌ दिजात्तम | एतिकावायनाृष्टो ग्भाज्निः रते स a ` arfsefeacee पौीडामापरोत्यसौ तदा ॥ Te तु शटत्युकारेऽपि यथामाप्रो ति दे द्न्‌॥ १ ०१५।९०६॥ ततो जातश्च asst माचा च परिपोषितः। fast: मंसेवया देवाः पितरस्तस्य तोषिताः ॥ ततः ARRAN A सदेवतनिद गशेनम्‌ । एवं जन्तुः सुखं WAH परर चारुते सुखम्‌ ॥१०७॥१०८॥ पराश्रर उवाच | TYR: स दिजसुतः प्रसन्नात्मा तूलाष्टता | पितरौ केन तुखेताम्िति wae ययौ ॥१०९॥ दूति इृद्धमेपुराण तुलाधारोपास्यानं ठतौयो ऽध्यायः | १ Breads tq | चतुर्थीऽध्यायः। व्याम उवाच | दतोऽपि कथितः श्रेयान्‌ मन्त्ज्ञानप्रदो AT: | नते ख पतिपुच्नाद्या यें न श्टत्योविमोचकाः ॥१॥ दुभ मानुषं ST प्राप्य यो गुरुदौपतः | न दृष्टवान्‌ पर Ty yn तेन. विषं खयम्‌ ei अन्ञानतममाकगे्ष चेतो नन्तो खयं गरः । ज्ञानाञ्ननेन मम्भाञज्य करोति बद्मनि्ंलम्‌ ॥२॥ चिरन्तनतमोजष्टं जन्तोरन्लरमेव चि । कोद्न्यः AAT: wether ज्रुरुतेऽचचिंषः ॥४। यमं लोकधनियन्तारं लोके निदषदबेभ । , मोचयेद्‌ गरुरेवेकस्तस्रार्‌ GATT गुरु भजेत्‌ ॥५॥ , प्रान्तं सुप्रोलं धर्मज्ञं Wea चारुद्‌ शनम्‌ | | दयालुं पुचरिणं दान्तं WHR गुरुमाश्रयत्‌ ॥६॥ वयो ज्येष्ठमपितरमभ्रातरमवेरिणम्‌ । श्रमातामरमज्ञानश्रायण्रन्ये तथा यतिम्‌ ॥७॥ चरन्तव्वेदिस्तृन्यचेष्टं मदा सस्पितभाषणम्‌ | देऽनामन्रवत्न्तं खयंयोग्यो गरं भजेत्‌ ॥८॥ १ Breads यमृलोकगतन्तावत्‌ e 4 ; STRATEN | aagay day गृरुभरादषु यो भिदाम्‌ | कुर्य्यात्‌ स उच्यते मृढो गरहा UAT TET ,॥९॥ ` तस्माद्‌ गरो ववंश्जातं वयोऽन्पमपि पण्डितम्‌ | ne कुर्यात्तु दौच्चायामविचाय्थे गुरोः कुलम्‌ ॥१०॥ नानामूत्तिंयेया देवो नानामू्तिस्तथा गुरुः | पच्नपौच्चादिषपेण जाबाले नात्र संश्रयः ॥११॥ देवानाञ्च गृरूणाश्च भेदो वाण्धादिना इतः | पातयेन्नरके तत्रे गरुभेदकर नरम्‌ ॥१२॥ ऊद्धस्ति्ेत्‌ गुरोरग्रे लब्धानुज्ञो वसत्‌ पथक्‌ | निवौतवामा विनयौ भौतम्नषठेद्‌ गरोः पुरः | गरौ तिष्ठति तिष्ठेत, उषितेऽन्वाज्ञया वसेत्‌ ॥१३॥ प्रथिते चरणौ सेवेदभ्यायाते च धारयेत्‌ | चापत्यं प्रमद्गाथां लंकारच्च विवन्नेयेत्‌ iy ge ना्ष्टो वचनं किञ्चिद्‌ ब्रयान्नापि निषेधयेत्‌ | पादोदकं fraarg! धारयेत्‌ प्रूजयेद पि ue un श्रन्यच न मनो दद्याद्‌ भोजयेग्धिष्टमाइतम्‌ | श्रवश्िष्टञ्च yatta fire एवन्िधो मतः ॥१ en गरो साक्तात्‌ fad मन्ये. yaa पूजां न चाचरेत्‌ | शान्तवादि गणेयुक्तः पिचोभक्तिय॒तः gut: ॥१७॥ शिवपूजारतः साधः fire श्रात्मा acta: । चतुर्णामेव वर्णानां Whore ब्राह्मणो गर्‌: ॥१८॥ ्राद्मणे' ज्ञानटृद्धो fe कनिषटोऽपि TRAIT | ~s चतुधाऽध्यायः। २७ स्तिवस्तु गुरुसनबन्धार्‌ NATTA AH ॥१९॥ Tey मन्त्रञ्च गोपनौयाः प्रयन्नतः | प्रकाशात्‌ सिद्धिहानिः स्यादित्या भगवाञ्किवः ॥२ ०॥ wa तथा च सावित्रं Say जन्म सग््तम्‌ । जन्यं ब्राह्मणानां स्त्रौशद्राणं दिजन््रता ie vi गुरु तन्त्रं देवताश्च भेद यन्नरक व्रजेत्‌ | गङ्गादुर्गाहिरोशानां भेदङ्ृन्नारकौ यथा ॥२२॥ पतिरेव ae: स्रीणां यदि स्यात्‌ प्रतितो न च। भार्याया देवप्र॑जायामनुकूल भवेत्पतिः ea खामिपरेमकरौ भार्य्या सन्दा सुखमश्नुते । भार्यां स्यात्पतिसेवायां मद्‌ न्दा SAAT ॥२ ४। मातापितरः पद्व यथोक्तं पव्वैतस्तव्‌ | श्रलोलपा भवेन्नारौ BATA च सव्वैतः ॥९ १। निलेन्ना wet पत्युः सस्मिता स्यात्‌ सदैव fe wt दःखदू नञ्च द शयेत्‌ स्िग्धमुत्तमम्‌ ॥२६॥ पुत्राणं पालनं कुर्यात्‌ पुचबुद्धिः परात्मजे । सखामिनः सुखद खेषु तथा स्यात्‌ खयमेव हि ॥२७॥ प्रोषिते च सुखं Heed नायाः प्ररं भवेत्‌ | गहे TAM रक्तत मावधाना च स्वेतः 12 TI अन्नादेः मंविभागञ्च कुयात्‌ सुचत्रा मतौ । एवम्विधा तू य नारौ मा सैः पच्यते fea | २९८॥ तया च frat प्रथो लोकानां देवता च aT zc Ze मं पुराणम्‌ | देषु तनय. TT शषा FAG पण्डितः ॥ र °॥ सवृद्धिः FS षा खात्‌ Ay शषा FAST | श्रपर्डितो wat विप्रो wat यज्ञो यद चिणः ie ९॥ gat सभा सुपोरोना BAT नारो “TAT । नदौ च जलदौनेव छृष्णएदौना मतियेथा ie २॥ राजीना यथा श्मिः पतिदौना तथावला | यौवनं विविधा wart चारूकेश्रादिधारणम्‌ | देदणोभा च नारौणं विधवानां न शोभते ॥२२॥२४॥ Tae ननु काश्यपेय ' यदेव पृष्टं भवता ममैव । मत्वौन्तनोयं परमं पविचर श्रायं गुरूणां चरितं नराणाम्‌ ॥२५॥ fast: सुतानां पतिषु स्तियाच्च गुरौ च free सुभक्निदञ्च। saat fa कथनो यमच wate तच्छ्रो तुमनास्लम le ६॥ दति इृदद्धमेपुराणे गरूणां निरयः | =-= wm ----- - ~ -~ ~^ र १ C reads इतच्या | पश्चमेऽध्यायः |. ~= «^+. -------- जावालिरूवा च | तौर्थानि वद्‌ मे ब्रह्मन्‌ acara sarge | दिवि भुयन्तरोक्ते च यानि सन्ति fanaa: ॥१॥ तेषां फलं खरूपश्च नाम काय्येविधिश्च यः | तत्सत्वे मे विभिष्धेव प्ररभ्रुषोव्॑ुमहमि ॥२॥ , ब्यास sara तौर्थानि सन्यस्यानि दिवि ah नभस्दपि । तेषां प्राधान्यतः प्राह atutat वायुरेव हि ॥ faa: कोच्योऽदकोटौ च aa वच्मि कियन्ति a nen कानिविद्राक्यरूपाणि जलरूपाणि' कानिचित्‌ | कानिविदृश्रूपाणि दे दकालात्मकानि च | ४। कानि चद्धियरूपाणि तरूरूपाणि कानिचित्‌ | wir देवतानामधिष्टानस्थानं तौयमिदो च्यते ॥६॥ फलखरूपतच्वन्‌ परए तौर्थानि age । यान्याह देवौ रद्रा सख्यौ खे विजयां जयाम्‌ ॥७॥ जावालिरूवाच | कुर देवौ तु tart चेलोक्यजननो शिव | सखीं जयाञ्च विजयां तोपा नि, केन वान्रवौन्‌ ॥८॥ १ C reads a1 z © ~ डहदमएराणम्‌ | एतन्न THAT. AGA र्‌ द्राणोमुखपद्कजात्‌ | निगेतं तौथंमाहात्यपोयुषं पावनं परम्‌ ॥८॥ , RGM कथयामास तदुपाख्यानमह्भुतम्‌ । चत्तः FAT BATHISE भवेयं जगतां गुरो ॥१०॥ व्यास उवाच | कदाचित्‌ पाव्बैतौ देवौ कैलासशिखरे fear । साकं जया विजयाभ्यां सखोभ्यां रदसि fest ॥११॥ सुखासौनाञ्च तां दृष्टा देवीं ते विजयानये | रताश्नलिपुटे श्त्या प्रोचुः पूनमेवाञ्कितम्‌ ॥२२॥ | सस्यावृूचतुः | गिरिजे भगवत्यम्ब दुगं गिरिश्रभाविनि। श्रावयोर्व्वाञ्कितं किञ्चित्‌ सम्यूरय प्रभानने ॥१२॥ सतव्वेदेवसमाराध्यं WATS TASHA | fat नौ वाञ्छितं तौोधान्यवगादय दग्रंय ॥१४॥ वास उवाच | एवमुक्ता तु सा दवो सखोभ्यां सुसखितानना | उवाच वचनं दुगा लोकदुगतितारिणे ॥१५॥ देव्युवाच । ममेष्टमिदमागच्छ विजये जयया संद । सव्यैतोधानि वां सख्यौ THs खापयेऽधना ॥१९६॥ दत्युक्ता मद ताभ्या सा मुदिताभ्यां शिवा सतो। हिमालयमगार्‌ थच गङ्गा वहति वेगेता Ue eI पञ्चमोऽध्यायः | तच तां वेगिनीं गङ्गां दृष्टा वगाह्य. पाव्बतौ | प्रतिगन्तुं HAR सह ताभ्यां खमालयम्‌ | तां दृष्टा प्रतिगच्छन्तो मातस्त दिजालिके ॥१८॥ मस्यावृचतुः | क गच्छमि महेशानि श्रममपयये मनो हि नौ । रतेच्छयोः मव्व॑तौय तोथमेकन्तु लभयोः ॥१५८॥ देवाच | sent किमिति न स्नातं aay भमकलेषु च । fa a जानासि गङ्गयं मबेोधभसूरिति ॥२०॥ न केवलन्त तौथानां meter मदा शिवा | स्वेषामपि लोकानां घर्माण्ममपि देवता ॥२१॥ पवित्राणि विधायेव भुवनानि चतुदश | Rt वेलोक्ये भाति data रौणयमाना fay: किल ue २॥ एतयाधिष्ठितं सवमद्धंमाकाग्रमेव च । भूतलद्च तलम्थानं गिरौणां ग्रिखराणि च। मणेमहन्यानि पुण्छानि तानि dara dna: ॥२२॥ qa सुखस्थानं वामम्थानं तदेव तु | शरग्नोकमभयन्नेव यत्र गङ्गा प्रतिष्ठिता ve ४॥ खर्भसेष सुव्चट मोच एष च पञ्चधा। सम्पदेषा यग्र्चैतद्‌ यदङ्गाद भरनादिकम्‌ ॥९१। न ब्रह्माणमैनाभिल्य ष्टिः कापि waa at गङ्गामनीभ्रित्य afte किशचिदिराजते ue en aR STBACLIMA । स्तौराजसुतगोप्नञ्च गु्वात्महनमेव च । मातेव पाति गङ्खेषा यमद्ण्डाक्महाभयात्‌ ॥२७॥ दानयज्ञजपस्रानतपांसि सुक्रिद्‌ानि च | कृतानि येन तेनैषा गङ्गा देवौ समाभिता ॥२८॥ दयं सुरनदौ gar गङ्गा चरिपयगा नदौ । यदा न maa म्यो तदेव विपद्‌: पराः Weel भक्िर्यस्य q नास्यस्यां wa धम्मास्यजन्ति तम्‌ | मदा दयप्रियताक्यस्य लोका द्व सखोद्य ॥२ oll शरहमेषा fiat: विष्णस्तचेनेषां भिदा न दि । किं व्णितेन बहना डे सख्यौ विजये जये । युवाभ्यां waa खातानि कलितानि च ॥२१॥ । WANT: | प्रतौति: केन मेऽचस्याद्यत्वयास्यास्तु वणितम्‌ | प्रच चरोग्तं न प्रतोयन्ति पण्डिताः ॥२२॥ देव्युवाच | afe गङ्गामिमां wat साकान्मे भरक्रिभाविति | waalargat देवौ गङ्गां चट च्ययाचिरात्‌ ॥२२॥ ममेव वचनाद्‌ य॒वयोसुंखतो भुवम्‌ | निगेमिग्यति यद्वाक्यं भवेद्‌ गङ्गास्तवो हि सः He gl वयास उवाच । । दव्युक्रे ते तया सख्या विजया च जया तदा | भेलोक्यपावनों Sa wit योग्ये VAI: ॥ २ ५॥ पञ्चमोऽध्यायः | सख्थावचतुः | , ममः प्रसोदाम्न महेशि मात- iy चिलाकाखिलद्‌ःखग्ि | विष्णोः पदं तत्‌ परमन्त॒ लब्धा चेलेाक्धमाक्नावसि साधिताम्‌ ie él at स्तौमि पश्यामि परावरेशे नमामि कायावयवेरपि त्वाम्‌ | अज्ञानमोहान्धतमोनिरस्त- , frat तुं at बोधय wet वम्‌ ॥ २.७॥ लं ब्रह्मणा विष्णना geen । शिवेन वै देववरेण aw | fag: परज्नैरपि ahaa: wat किमावां मनवो wargmtay wach धन्याऽवनौयं खल्‌ wears} लोकैः मर्व पुजितेयं ara | a वे यस्यामवगाद्या aate- विभासि पुण्णाधिकयुष्धवत्धाम्‌ ॥३९॥ जानन्ति के at ननु मूढबृद्धयो नराः स्तयो वा वनःजन्तवो वा । ahora दृष्टषहस्द्य्यां १ ( has परावरेशि | २ B feads.aae | OR TT RI eR कक ५ २४ रृहडमंएराणम्‌ | जानमग्धनन्ताम्रतसारश्चताम्‌ ॥४०॥ प्राणं्यजन्तं वयि वा वसन्तं गायन्तमानन्दमयौञ्च वा लाम्‌ | कः श्रद्भधौतारितदे बन्धं विनात््मधातान्नरकाय योग्यान्‌ ॥४१॥ यः मर्न्वलोकामरयनज्ञदेवः खयं शिवः श्रोमति चोत्तमाङ्ग । मव्वौत्तमां लां प्रदधाति गङ्गा aT शिवं aaa: tig et सवस्य wala तु नाधिकारः कस्यापि कुचापिच को fe are’ तं खण्डित्रह्मकराहकोरिः way चाखण्डगतिः किलासे ty at ध्याये शिवे लां afar VARY पद्मवराभयाग्डतैः | युक्ताञ्च WR मकरे वसन्तों त्रिलोचनां देवहुतामलङुताम्‌ ॥४४॥ नमः शिवाये श्ान्ताये गङ्गायै ते नमोनमः? | नम्रो मकरवासिन्ये कौरिचन्ररुचे नमः॥४१॥ चतुभुंजाये पदन वरेणा्भयेम च | — -- १ B puts verses.43 and 44 after verse 48 २ A omits verse 45 १९ B reads इ. । WHAT CITT: | पौ यूषपूणंकनकधटेन च विराजिताम्‌ | सन्वाशङ्धारग्धषाद्छां भिनेजां देवतेनुताम्‌ ferret गौरवसनां खिरन्‌पुरग्रञिनौम्‌। बरह्मविष्णशिवाराध्यां दधानाये तनुं नमः ॥४६॥ नमः HANEY लोकमात्रे नमोनमः | स्व्वेतौयभवाये च सुलभाये नमोनमः ॥४७॥ व्यास उवाच | एवं तयोः स्फुवन््ोस्तु विजयाजययो दिजः | प्रादुरासौत्‌ तदा गङ्गा Tel जगत्यम्‌ ॥४८॥ तां तथा प्रादुरामौनां मकरासनपंखितम्‌ | विलोक्य मुुदाते ते, विशते विजयाजय ॥४९॥ माशक्गुताश्च वचनं वक्तु कियदपि fest रोमाच्चिताञ्चौ fast वास्यरुद्धदृश्रौ ग्रम्‌ Wy ol स्वेषामपि देवानां qalary तदागमः। ब्व इष्टमनसां सिद्धगन्धन्बेरचसाम्‌ | यक्षाणां किन्नराणाञ्च तथेवाप्यरषां सुने | महर्षिरपि बाल्णोकिरहश्च तच चागतौ ॥५१।५२॥ शवं प्राञ्जलयो शला ब्रह्माच्युतशिवादयः। wat देव्यश्च देवानां पुश्यचन्दनपाणएयः | WATS ETON ET गङ्गां चक्रुः सुशोभिताम्‌॥५२॥ श्रय तस्यास AE जाबाले arate: Ru 0 1 श ष श) --- * ----$--------------~ eee ११ CHAATUAT | agra हि aaa zemrd तदेव ते ॥५४॥ मूर्तिमन्ति च तौर्यानि नानारूपाणि तानि वै। SUS णम्बवाक्यादिरूपाणि faqarfa च ॥१५१५॥ मुखतो जभ्रिरे तस्या ब्रह्मतौर्थानि सर्वशः | पादेभ्यो दे श्तर्थानि जलतोर्थानि वचसः iy et HORA तस्या श्राकाग्तो्यसञ्चयाः | ललाटाष्जक्निरे चेव रिखतोर्थानि भाखरात्‌ ॥५७॥ श्रङ्तोर्थानि WEA जातान्यस्यास्तथा तथा | तानह Bate ta. नानावर्णानि "तच वै । सर्वावयवपू्णनि .षलेरु्नवलानि च 14 51 श्टणवतां सुनिदेवाना" विजयाजययोस्तथा | तुष्टुबुदष्टचेतां सि सवषां प्यतामपि wy ci तो्थान्यचुः । . , नमो विमलवदनायै श्वमुंवःखःपर मदःकलाये केवलपर- मानन्दसन्दो रूपायै लोकच्रयामोववलाकातिमिरापसारकपरम- च्योतौरूपाये श्रसदपलापतिक्ररसदूषितरसनाटोषापसारणएपरमा- श्टतरसरसायनाग्टतरूपाये | मूत्तिमत्ये कोटिकोटिचन््रधवलायै मकरासनाये ते॥ गङ्गे देवि खनि विष्एपादोद्धवे द्रवमथनारा- चणतेजसरौरद्वशरौरे परमात्मन्‌ vz प्रसौद ते ममोनमः॥ नमते देवदेबेगि गङ्गे विपथगामिनि। ` त्रिलोचने ered ्रह्मविष्णुथिवा नेः ॥ १ ०॥ बेगखण्डितनह्मा्डकटादे दोषखण्डिनि | पञ्चमो {ध्यायः। रब्रकोटिकिरौटेन मण्डितामलमस्तकेः ॥ ६ १। देवरे्यादिकेरौटस्ष्टपादाम्बेजदयेः । कामदे कामरूपासि तौर्यानाश्च warfe ॥६२॥ श्यामे शयामलसच्चारुकुश्चितामलकुन्तले | रिवप्रिये शिवाराभ्ये भिवशौष्टतालयं ॥६ ai शिवे शिवप्रदे गवं कुव्वोण निखिलं जगत्‌ | श्रचयुतेऽच्युतश्धषाके श्रच्युतादःप्निसमुद्भवे le vl श्रचयुतात्मकपादाज्ने धरागमनपावुने | AYMAN ब्रह्मणैः ब्ह्मरूपिणणे ५६१॥ TBAT ABATE । ्रह्मलदायिनौ ब्रह्मनदौ सुद्रधनो सुरा ॥६६।॥ भेदश्न्याऽभेदकारोभेदकप्राणहारिणो | श्रभेदबद्विरूपा सि श्रभेदबुद्धिमम्मिये ॥ ई ७॥ मत्यप्रपञ्चर दिते श्रनिन्द्ेदोषवष्िते | कमले विमले we तत्वर्ब्रह्मपराद्िके ॥६२८॥ बेगाधारे वेगगमे* खिरवायुप्रभेदिनि | quart मन्दाकिनि महेश्वरि ॥१९८॥ सुरार्चिते ayaa कौकामुखि रणएप्रिये | १ For these two lines B reads, स्ंकोटिकिरीटेन स्षटपरादान्बजदये | २ Aand ( read ब्राह्मणौ | 2 A and B श्ुद्ध° 1 9 Breads .वेदाधारे वेदागमे। Re 2 ॥ = 9 रहडमपएराणम्‌ | वलिमांसप्रिथे कालि मद्छासवसुखग्रष्े ॥७ ०॥ जवारक्राचि कल्लोला रक्रवस्तपिघायिनि। | ` निःश्ङ्सेवये fata निष्किञ्चनजनप्रिये ॥७९॥ दिगम्बरप्रिये दिव्ये TET मनोहरे | श्राकाश्निलये देवि सदा पव्बेतवासिनि ॥७२॥ धरालये च पातालनिलये खेचरे चरे । सद्‌ा खङ्ग करे Wa माभैरवसाधिते toa भयदहारे भयाघ्रारे भवपनि भवानले | wan भावरसिरे गिरिजे गिरिग्रक्गगे yo gy ्रङ्गगारकगते कान्ते प्ङ्गाररसग्नोभने । कामरूपे RAAT, कृामनाभवमन्म्ये ॥७१५॥ दुगेमे दु गेतिहर दुःखन्तर सुखालये | हंसकारण्डवक्रौ ASM प्रभे ॥७६॥ दव#नोसेविततटे सछतिपापविनागशिनि | ब्रह्महत्यारिपापेषु नाममातच्रमदाश्रने ॥७७॥ सुखदे मोचदे मातः सर्व्वषां जगतामपि | चाण्डालग्टहिसन्न्यामि-यो गिसेया च योगिनो ॥७८॥ विषयास्यविषज्वालाहरे faret® ₹रे | हार, ट्‌ श्रदर गङ्ग कलिपापदरे पर pods १९ Breads गदां 2 ( reads कामभरे०। ₹ Band Cecad Hay? | पर्मोऽध्यायः | Re EGET प्रणवखरूपे Fl खलरूपिणि | अम्बिके भगवत्यम्ब भोग्रसूसते नमोनमः ॥८०॥ cofefgat MH wr’ Br हां खाहाखरूपिर्णौ | विमलसुखि चन्द्रमुखि कोलारले wd wate ॥८१॥ राजलच्छौख श्चपानां गडिणां हिणौ श्भा | योगिनां योग एव वं मतिः सन्न्याभिनामपि ॥८२॥ watt विश्वतोदृ्टिव्‌ दधि स्वं राजसे विनाम्‌ | लव्नाऽमि च कुलस्रौणां वालानां मधरा च गोौः॥८३॥ भवतौ ममर" WET ATURE TA खलु । सरखतौ च वाल््रौके यासे वाचालता तथा ॥८४॥ श्रुतिः wing मंज्ञा चर कवितालदर तथा । गतिमेव भूतानां मद्यानामुदकं .यथा ॥८१५॥ नाद्यहन्लो AAT कालरूपा कपालिनौ | कुमारौ तरुणौ टद्धा रसज्ञा रमसुन्दरौ ॥८६॥ खगे मन्दाकिनौ a हि देवदेवौ निषेविता | चितावलकनन्दा वं BATH कुरुषे नरान्‌ ॥८७। पाताले नागलो कामौ गवत्यमि सेविता | पूववस्यां दिशि Wat तं भद्राख्या चोत्तर ३॥८८॥ पञ्चिमस्यां हि. वंचुस्लमलकनन्दा च द्‌ चिणे । द्यौ लं र्णी गेवो कुमारौ युवतौ तथा ॥८९॥ कपालमालिनो च वं विकटाचा, सरखतो | 4 Brads af and C reads 1) द णक्‌ wifi « ge डहडमेएयागम्‌ | ्शानवासिनौ च लं चिताङ्गाराखिसश्चया ॥८ ०॥ सरखतो जाहवौ च गङ्गा AAT प्रभे । रसौ Vagal पद्मसहसखदलवा सिनो ॥९ १॥ वयं तु मातः परममङ्गलायनवासावगादद्‌ शेनस्मरणेन विश्वानि तौर्थानि किलेतरथा जातानि च भगवति मवतौमेवाश्रयमाभितानि ayaa प्रपश्चरूपाणि भवत्या एव सवेरूपायाः ये पुनस्वयि भक्ता- स्तान्‌ वयं पुनौमरे तदिभ तिविशेषदिद्क्या तच तत्र भ्रमतः | ` लय्यभक्रांस्तु दूरतस्यजामदे । च पुनस्तत्तन्मयलाद्‌वानां तौर्थानां! धर्माणां माता"सवेसाविणोः HUA TAT: | परादुर्भावप्रलयौ नस्लन्त दरति परमम्‌, किनरूमस्तव, महिमा नासि यतो ब्रह्महव्यास्तोरत्या- गृरहत्यादिमहापातकातिपातङानामेकाधिकर णश्च; जनस्तव्नलकण- सन्नन्धादिनेव gat भवतोति । तदू्रनादेव परमन्रह्मपदप्रा्िः फलमिति च यो महिमपरमाह म तत्तत्पापभागिति यथायवादः | " ` वयास उवाच | दरयुक्ता तानि तौर्थानि निलिल्युलच सवेश: | CATT VE गङ्गा सा एकरूपा WI Fe et जया च विजया तच व्याकुले न विलोक्य ताम्‌ | Taq. प्रपश्यन्धोस्तयोखव तु पावेतौ lie २॥ AAA ASW सा रद्राणौ समराजत le ४॥ देवताच्छषिमुख्याद्याः स्वं चान्तरिता गताः | ताभ्यां wea सा दषो विसिताभ्यः जगाम श ॥ full दति इदद्धमेपुराणे तौ्परादुभावः ॥ “@) © adds लोकानाम्‌ | a -- -- --~--- --- --# vee -* _. षष्रोऽध्यायः। सस्यावूचतुः | aratfa सव्वेतोर्यानि दृष्टानि च विग्रेषतः। स्नाता च गङ्गा तत्तेन लत्मसाद्‌न्महेश्ररि ॥१॥ Way परमः Gat Sarasa: | ये पठन्ति च waft नासि तेषां पराभवः॥२॥ सब्वेतोर्यावगाडइरू WARIS, च तोः | गयाश्राद्धश्रतस्यापि फलमेषः प्रयते ॥ wa नास्ये SLICE Ik ॥२॥ शरसमन्मखान्निगेतो यः स्वस्वत्परमाज्ञया | स चाणेवंविधस्ास्तां लोकमातनंमामडे ॥ ४॥ तीर्थानां वद नामानि यानि दृष्टानि सव्वेया ॥१॥ . देव्युवाच | प्रोक्तं ar प्रथमं तौ ETS, पावनं परम्‌। शरस्यामन्यानि तौर्यानि कथयामि यथातथम्‌ ॥६॥ तदिष्णणेः परम पद सद्‌ा पश्यन्ति सूरयः | यस्मात्‌ गङ्गा प्रभवति तौ तत्‌ प्रथमं मतम्‌१ ॥७॥ =+ भन्न म Senin repeat १ B reads फलमेतत्‌ | 2 Breadswt , द B reads प्रसरति and सवम्‌ । 6 BR NS न Ly खहडमपुराम्‌ | ant भ्रुवादिलोकेषु गङ्गासमद कं खलम्‌ 1 नवसह्यकमास्यातं तीथे पवनपद्भतौ ice यतर गङ्ख प्रभवति महावेगा मदहावला | सिद्धदेवषिप्रमुखास्तच सान्ति गतागतैः ॥९॥ ततः सुमेरुशिरसि धारापात इतौरितम्‌। तों यचोद्धंलोकांसतु भिल्ला ART पपात इ ॥१ ०॥ तत्रैव fe चतुदद्धाऽभरङ्गा गन्तु दिशः समाः। WI चतुरन्तेभ्यो येभ्यो गङ्गावरेहति । तानि चवारि तीर्थानि तेषां नामानि वरये ne oe सौतालकं नाम पूर्व दक्तिण्चालकालकम्‌ | पिमं वङ्कभदरञ्च भूदरोत्तरमथोत्तरम्‌ ॥१२॥ मेरोरधोऽधः ग्ेलानामष्टानां यच यत्र च। सथुक्ता च वियुक्ता च तानि तौर्यानि stewie en परपातं Fa पूर्वस्यां गन्धमाद्ने। शाङ्रौ विलसन्तो च तो्थे ofa ie ४॥ पुष्यप्रभा प्रकाशाचो गोमतो गौतमो तथा । मणिक ` मणिश्रोता एतान्युत्तरतोऽपि च ॥१५॥ मणिद शौ महावेगः श्रवन्तोर agate | शिवेश्वरौ wage) दकिणाद्िग्विमान्येत ॥ १ ६॥ ~ ~~ * "~~~ ~ ~ -- ~ -~ न ०००० ९ B reads afwaaft | र B has मणिदशा aeraat | 2 A has saat WaT Sqr: | ufgatacgaet गिरौणं मध्यदेशतः । wearers तौ यमेवं, पूर्व्वा दिपूव्वैकम्‌ ॥१७॥ दिमालयनितम्बे तु यच शम्भुः शिवोऽविश्रत्‌ | स्विश्रोतोऽभिधानः तु तौयसुक्रं महाफलम्‌ ॥ १ ८॥ गङ्गादाराणि wart atutfa क्षितिमण्डले | केतुमाले कुरौ चेव भद्राश्े भारते तथा९॥१९॥ Ta शिवद्यार तेजोदार ततः परम्‌ | हरिद्वारं ततश्च सप्रोत॑* प्रकौन्तितम्‌ ॥२ ०॥ सपषीणां प्रोतये.त्‌ BUSY यत्न सप्तधा ॥२.१॥ केतुमाले शिवानद्या सङ्गता यत्र सा न॑दौ। गोकलं* नाम तोयं तदिच्छेद्‌त्‌ परगोकलम्‌* ye at सानुमलत्या ATH गङ्गासङ्गात्‌ कुरौ तथा । quart नाम ate विच्छेदात्‌ सोममालकम्‌ ॥२३॥ wary वैष्णवो नाम माकरौनल्नाम चापराम्‌ । ' सङ्गता विगता गङ्गा तौयं साकलदेवलेः ॥२४॥ ~ "= ee ee ----- ~ ~ --- -- ~ ~~ ee ~~ -- नन ~ ~न = Chas वच । A reads शिविदोतो° B reads शिदश्रोत ° | । B omits four lines from aqara कुर चेव । } A reads सप्नश्चोतः | _ 3 reads गोलकम्‌ । ` A and B read मद्रे वैष्णवी ara माकर नाम चापदा, खगता विगता AFT तीर्थं सकलदेदक्ते | A has साक्षलदेवक्षे | BR re ९ 1 । डहद्मपएरायम्‌ | गद्मसागस्षङ्ग तु stay पिमे वनेः | Sue चिग्रतश्रोतः Gt सप्रकलेवरम्‌ ॥२ ul भारते कानिचित्‌ wert Matfa श्टणतं मम ॥२६॥ नाख्ये तु ततसतौथं यत्र नाना तु जाहवौ । ततः प्रयागो नाम ्यात्ततचराचयवरोऽपि च WR ol MTS षमगाद्‌ यत्र यमुना च Aart | यच gfwaqey धियतां यच कुचचित्‌ ॥२८॥ प्रसङ्गतो गतो यत्र नरो eat’ भवेत्‌ | ततो वासन्तकं चेच वासन्तौ Fa TAA ॥१९॥ ततो वासयणएसौ नाम पूरौ wait: सतां गतेः । मरणं TH यत्त यत गङ्गो तरवा 12 ०॥ जले स्थले सुननिदाने खधनौ मरिकणिका । यिन्‌ भगवतः walt: लिङ्गानि सुकहन्यृतः ॥२ १॥ भवन्ति तानि तोयानि नामभेदात्‌ एक्‌ प्रथक्‌ | विग्रेषोऽस्यासि विज्ञेयः पुराणे मद्छभाषिते ॥२२॥ ततोऽपि कथितं abi पद्मावत्याः समागमः | ज्िवेणो नाम तौथश्च [एथक्‌ भरते च यत वे* ee सरखतौ च यमुना च प्रयागफलदायकम्‌ | गङ्मसागरसङ्गख्च तौ थे परमकं मतम्‌ ॥३ ४॥ reads गासागर श्रोतस्त सप्तखोतश्त पञमे" २ Creads नर उङ्नशिसा। इ B reads अपि | * 8 B omits the portion bracketted here, ब्टोऽध्यायः। 8१ यज धारासहखेण गङ्गासागरगा भवेत्‌ | सहखन्ता्च धाराश्च तोर्थानि कथितानि च ॥११५॥ याचका wa] तोये मोचो नृणां सद्‌ा भवेत्‌ | कामेन वा aa: कामं तं तमाप्रोत्यनन्तरम्‌ । नारौ वाथ नरो वाऽपि यत्र गङ्गाऽपि दुततभा॥२६॥ एवं यत्र च aaa गङ्गातीरे दये प्रभे । शरिवालया ज्द्मविष्ण ब्राह्मणानां तथालयाः। तेऽपि तोथेविग्रेषण Sahara ये पुनः? ig oy एवं वां कथिता स्यौ agiat Aes: । agate चैतानि गङ्गामस्तकजानि Fe cy चितावन्यानि तौर्थानि निवृ विजये जये sci दरति wegagTe तौरथप्रादुभवे षष्टोऽध्यायः ॥. A ere a ARR ARERR ------------- ~~~... ———— १ Breads गङ्ातीरवरे | २ B has an additional verse here :-— , सगरसन्ततिमोच्तविधित्सया परचलितापि जवेन दिमालयात | EW तु मन्दमुपति atest यमुगयोविरहादिव swat ।' सप्तमेऽध्यायः। ----- देयुवाच | निवसन्ति दिजा aa तौथं तत्‌ चितिमण्डलम्‌ | येषां हि चरणौ ate सव्यैतौथेसमाश्रयौ ॥१॥ तों पद्मवनं मोक्र तुलसौकाननं तथा । तुलसोमूलमारभ्य यावद्धस्तास्हु yer | दशदिचु महती सदेव सुरवन्दितिम्‌ ॥९॥ त्र च ्रौफलतरः सोऽपि देशः gale | Tee समास्मातं टचमानगुणं तथा ॥२॥ सयाच | mag महेशानि तुलो विलयो | श््ममाहाव्यत्लानि ATA शपामि ॥४॥ देयुवाच । पुरा केलासशिरसि ange: कश्चिदास ₹। धरेव द्रति स्यातः साधुविष्णपरायणः ॥५॥ न्दा नाम तसय पन्नो ब्राह्मणो warerfeay | खदा पत्युगा साध्यौ ver खाबिता vee पत्याश्चया सदा देवकार्याणि कुरते सतौ | weg दे वपूनायां पतिपूजाविधावपि pon नियुक्ता eat wat तिष्व सुखान्विता | सामो SUITE: | 89 तपखिनौ सविनथा सितवक्षा षदा ett । ससुरः GAIA सान्या Ta अने: ॥८॥ ध्मेदेवस्ठ॒ सततं शष्णभक्रिपरायणः | गायन्‌ सद्‌ा शिवं ष्णं पय्येटत्युषिमण्डले ॥९॥ द शनोयख्च vara धश सखिताननः | पारगो गानविद्यायां सुखरः साधुसम्मतः ॥१ ०॥ सदा युखरगानेन fae च The: | रमयन्‌ सव्ैलो कानां fea भ्रमति, पावनः een एकदा स दिजः स्यौ गायत्‌ ब्रबह्यणसंषदि । श्रतोयाय गहे कालं भोजन दिजेत्तमः ॥१२॥ न्दा तु तद्र हे wat सपून्प्रतिथिमागतम्‌ । पति प्रणम्य देवां प्रूजयिला अलं पपौ ॥१२॥ पञ्चादागल्य agat wads: खकालयम्‌ | विलोक्य vay वारौणि War गेहे feat at । इटादेववलार्‌ ETH श्राप राचपौमिति ॥१४॥ सा Wal खामिना सद्यो रासं भावमागता। विचचार सदा लोके कंलासशिखरे प्रएमे ye un श्रागत्य AMAT लोकान्‌ भक्चयामास सा चधा । सदा चुधापोडिता च सरोषा सततश्च सा ie al वनेवने" ाप्र-सिह-गज-खङ्ि श्ादिकान्‌ | न ^ en ~~ -~ १ (^ reads सदा चधा च प्रीडा च | २ B has aa) . gv ड डदमघएुराणम्‌ | खादयामास मा इन्दा ATTA IT बहन्‌ ॥१७॥ पूव्वोनुन्धतधर्भेण त्यक्ता गो विपरवैष्णवान्‌ । , र्वान्‌ जन्ून्‌ EAT AT महीं चकर ऽखिमालिनौम्‌ ॥ १८॥ ततः सस्मार कलासग्िखरं गन्तुमिच्छतो । उपोषिता fray चुधाग्ौला मुदिता ie ci श्रागत्य fritagia चिन्तयामास खादितुम्‌ | Wasa जन्तवः TAT ब्राह्मणस्तु सभावतः ॥२ ०॥ को मे TUITE पाच भवतु सम्मति | च्छ श्रपि न मे भन्याः शिवलोके ऽ तन््रथाः ॥२ १॥ एवं चिन्ताकुलां aa राचमोति च विश्रुताम्‌ । दृष्टा सव्वं feat विप्रा जगदुः भिवपर्वते ॥२९॥ दरं न्दा MUTA सद्‌ा दोषेण वज्निता | , जगाम Tee भावं न च देवात्‌ परं वलम्‌ He BI ee ९ सीणां लोलुपता नाम प्रधानं दोष उच्यते । fagrarat सोऽयमु्यां९ न च दैवान्‌ परं वलम्‌ ॥९४॥ श्रतएव वलं नेव यद्राङवलमुच्यते | भाग्यं विभक्तिं ्ोणोऽपि न च देवात्‌ पर वलम्‌? ॥२५॥ धनं वलं मतं कंचित्‌ कित्‌ साम्थमुश्यते | वलं वुद्धिमेतं केचित्‌ न च दैवात्‌ पर वलम्‌ He et SO ne A te eam RO = ~~ ------ ~~ reads अङ्कलजान्‌ | र Bhas निदाषायामप्यमुष्यां | ३ B omits verse 26, सप्तमोऽध्यायः | ४९ तपोवलं मतं कित्‌ ब्राह्मणएलश्च कैश्चन | tery वलं केचित्‌ न च दैवात्‌ पर वलम्‌॥२८॥ वलवान्‌ बुद्धिमांश्चापि जनः परवशः सद्‌ा | श्रात्मानं मन्यते श्रेष्ठं न च देवात्‌ पर वलम्‌ ॥२९॥ कत्ते नियमाचारे चनवान्‌ सततं भवेत्‌ | जानौयात्‌ सततं धोरा न च दैवात्‌ परं वलम्‌ He ot यने हृतेऽपि age यदि काय्यं न सिध्यति | तद्‌ नातुभवंद्‌ दुःखं न च दैवात्‌ पर वलम्‌ ॥३१॥ देवं पुरुषकारेण यो निवर्त यितुमिच्छति | न स जानाति मृखेलात्‌ न च देवात्‌ परं वलम्‌ ॥२२॥ द बेन लभ्यते खर्गा रवेन मोच दग्यतेः Vata देववग्रगं न च दैवात्‌ पर वलम्‌ ॥२ २॥ देवं ठ्‌ प्रा्ननं कमं किमेशवर विचेष्टितम्‌ | उभयं तुत्यमेवोक्तः तस्मात्‌ दवं पर मतम्‌ | २४ 7 द्यं तु पूवधरमण युक्रैवः मोक्तमाखति | Bat See नामानि Gayl नाममयी तनुम्‌ ॥२५॥ इत्युक्ता ते जगुः aU सरव॑पापदर Ta: | TOA सततं इन्दा ब्राह्मणो aa Tea ॥२ ९॥ यत्र यच व्रजन्तो सा quar पौड्तापि. | तच तध ₹रेनामावलों wa सर्वदा ॥ २७॥ --------- --------- (जन _ ~= वि १ C reads मोच्तमिष्यति। र 1 has ० ति | द्‌ “+ alu Bacad age | B reads नाम० | ए | | ढहडमेपराणम्‌ | सातु भ्रुवा हरेनोम सक्तां समुपोग् च | जहावसून्‌ गिरौ तच कैलासे शिवधरिंणि qe sy श्रय सम्बत्‌सरेऽतौते महादेवो मया सह | विचरन्‌ वनशोभां वै xe सख्यौ Gawd ॥३९॥ ददश मालतौ-मलौ-यूधिकातगराङ्यान्‌ः । कुन्द्-मन्दार-सेफालो-कुटजान्‌ कनकाङ्यान्‌ ॥४ ०॥ चम्पकं केशरञचेव fire नवमक्षिकाः | VILA वन्धुक यु्यटचान्‌ एधक्‌ प्रथक्‌ ॥४१॥ ततः कदम्बपनसच्यूतःमराम्रातकादिकान्‌ः । oraz frat तथा शि श्रपचन्दनान्‌ ॥४२॥ लाङ्गलो-ताल-दिन्ताल-गुवाकान्‌ TAT TATA २ । ECTS ठैतसान्‌ नपान्‌ नलान्‌ प्रालपियालकान्‌ ॥४२॥ नमेरुको विदारारौन्‌ cen विपिने fara: | एवं चचार विपिने पुंल्पङ्नसारसे ig gh करूजत्‌को किंलकेकालोभमरादिकपचिषु* । गणे; सादु प्रगायद्धिनं त्यद्िर्वा्यकारिभिः ॥४१॥ करवाद्यं Waa Haley मुदान्वितः | हृङधारघोषं विविधं प्रोत्फालगमनं तथा ॥४ ei १ 7 125 cane age! Chas ग्टगरान्‌०। २ °चूताना- सातका०। ` द 9 0115 two lines from apyay az निम्बादि। 8 B reads ara को किलाकेकौ° | सप्तमोऽध्यायः | ५९ gatg: सर मुदितो विचचार टष्वजः | तच, पुष्करिणोतोरे प्रु लकमलाकरे ॥४७॥ ददे नारीं ज्वलन्तीं wat इन्दां fe eet | मासुवाच महेशानो दृष्टा तद्राचसोवपुः" ॥४८॥ दृश्यतां गिरिजे इन्दा राचसो ब्राह्मणौ पुरा | विष्णभक्तस्य fare भार्यां परमवेध्णवौ ॥४९॥ दैवेन राक्षसौ wat warfa शोभते परा । संवत्सरग्तायाञ्च नासा नष्टमभ्वूट्‌ वपुः WY ol भ्रौ विष्णभक्तिमादव्यं तन्नामखवप््य च । mat wey fa नाम gud देववन्दिते ty ci एवं FAT वाक्य TASTY’ सखोद्य | gat इन्दां तां chet ज्वलन्तो वि्मिताभवम्‌ ॥५२॥ waaay देवेशं देवदेव प्रभो दर । quad विष्एनामानि Wel श्रवयवेषु नु ॥१५२॥ द्वाद ग्राचरमन्लश्च FUGA TAA | WISY तदा मन्त्रं गणाः ग्रमो मुदान्िताः ॥५४॥ तैजसन्तत्‌ ्ररौरञ्च way: शरिवकिङ्कराः | तेषां संख्य मात्रेण खण्डखण्डोरृतं बभौ ॥५५॥ परतिखण्डेषु तं मन्तं द दृश्रदंद शाच्तरम्‌ | ॐ नभो भगवते वासुदेवायेति महाफलम्‌ ॥५६॥ ey १ Bwads crqarag | ५२ डद दमपरायम्‌ | मन्त्रश्च प्रतिवणंख गभं TTT TAT । एवं तस्याः शौर ACTH: खण्डको रि शः ॥५७॥ ततो मत्पुरतः साक्षात्‌ TTT VHT: | उवाच सगणान्‌ प्रोतो हषितांख्च खभावतः ॥५८॥ महादेव उवाच | द्यं sel रासो तु धमेदेवम्य सुन्दरौ | वैष्णवो याभिगश्प्नापि ब्रह्महिंसां न चाकरोत्‌ ॥५९॥ न aut भवितु योग्या विष्णपरो तिकरौ वियम्‌ | विष्णप्रौतिं acer vee मंहोतले ॥६ ०॥ शरोरमव्यैतामस्ाः श्रो विष्णप्रौतये गण्णः | श्रस्याः पतेण sear: पूजितः स्मत्‌ खयं हरिः ॥६ १। नान्येनेति सुविज्ञेयं मणिमुक्रादिनापि च। नामाप्यासलमोत्यस्त॒ TAA: सुपावनम्‌ te २॥ तकारो मरण प्रोक्तं तद्योगः स्यादुकारतः | श्रता लसति चेत्येवं तुलसोत्येव गोयते ॥६२॥ स्थितः प्रतिदलेव्वश्या मन्तो दाद श्वकः | श्रधिष्ठाभ्रौ देवतास्यामावां देवौमदेश्वरो | मारायण उपास्थोऽस्थाः fered Foust} मता ॥६ Bh aware waza: frat Wer समागतः | SU मलोमसः way इन्दा Tala वे रुदन्‌ ॥६१५॥ क्रासि इन्दे the कान्ते मयापकरुणएत्मना । राचसोत्यभिग्क्तासि निदौषा मामिहास्तु धिक्‌ ॥६६॥ सप्रमोऽध्यायः | ५३ शिषेन सान्तितो विप्रः सिरोग्रला प्रणम्य तम्‌ | पुनजेगहं चात्मानं धिद्भादं येन मोहितः | शिवं साचात्‌ महादेवं नाभिवन्दितवानदम्‌ ॥ ६ oll देव्युवाच | Weal ठत्तान्तमस्याः स टन्दायाः परितोषदम्‌ | शिवं शान्तं महेशानं प्रोचे विप्रः स धार्मिकः we sn यदि नारायणर्थेऽयं ब्व तुलसोतरः | तरुमूलमदञ्च स्यां प्रियायाः प्रियकाम्यया we <1 एवमेबेत्याह शम्भुधश्यदेवस्तथौ भवत्‌ | शिवाज्ञया शिवगणः प्रथ्यौमागत्य दरषिताः | रोपयामास ae कालिन्दौतुरं TAT 9 of यच maga नाम गिरौ राजति राजितः । श्रद्धंचनद्रारृतिसतच Smt यमुनया इतः ॥७१॥ qa Garant रम्यः छृष्णप्रौ तिखलं परम्‌ । * चलो क्यगो पनोयोऽसौ Sat टन्दावनास्यकः ॥७२॥ योगिनां शिरसांः वेष्टं सदसद लपङ्जम्‌ | रोपयिवा ययुः war: कैलासं श्वेतपव्व॑तम्‌ ॥७३॥ द्रति इृद्धमभपुराणे तुलसौप्रादुभोवे सप्तमोऽध्यायः | em ere A ee UN Bae erence म १ C reads. देशोऽयं" यमुनाकतिः | २ 4 and C have जिरसीवेषे। अष्टमोऽध्यायः । ages देयुवाच | aut सख्यौ कार्तिके a मासि दामोदरभ्रिये | श्रमावास्यातिथौ पथ्यां प्रातः प्रादुबेष्ठव सा | तुलो प्रोतये faut: शिवाया fae च ॥१॥ ्रादग्चेते तरो afer देवो नारायणः प्रसुः । श्राजगाम AVIA TEM तुलसीं भुवि vei महामेघप्रभां wat खन्धपल्ववग्भिताम्‌ | दलेरसद्यैः सम्पण महहामन्तमयीं सिराम्‌ ज्वलन्तो खेन मर्द गन्ामोदितदिद्भुखाम्‌ ॥२॥ ॥४॥ तां विष्णः खयमालोक्य इषितः सशिवोऽभवत्‌ | ततो मूत्तिमतो देवो वश्व तुलसौ a yl श्वामाङ्गो चारूवदना दिभुजा सितभाषिणौ | WPI श्ेतवसना य॒वतौ सतौ wei नानालङ्कारण्चषाच्छा सिन्दूरारुएभालिका | मधुपेगन्धसंमुग्धेरालोट्‌वद नाम्बजा । द्वा नारायणं देवं तुष्टावानन्दनन्दिता ॥७॥ तुलस्येवाच। ॐ नमो भगवते VI नारायण जगत्पते | केवलानुभवानेः-उरूप परमेश्वर ॥८॥ , १ B has a BLA Sa! | कंसारये AVI Anas नमोऽस्तु ते । Sta नरसिंहाय श्रौकान्ताय नमोनमः Wel नमो भक्यैकलभ्याय THETA ते नमः। नमो वेदान्तवेद्याय विद्यावेद्याय ते नमः ॥१०॥ नमस्ते श्रुतिगम्याय भ्रुतिस्त्याय ते नमः | नमो नोलघनश्यामतनवे तमू त्तये ॥ १ १॥ बहृरूपोरुरूपाय नोरूपाय नमोनमः | पूजकाय च पूज्याय प्पुष्यफनैः प्रभो ॥ १२॥ श्रभवाय भव च्छते BUTTS च । तवेवाहं सुखकरा लञ्च मे प्रभुरौग्वर 1 नमस्तुभ्यं नमस्तभ्ये AAG .इरे नमः ॥१२॥ दूति Gat दण्डवत्‌ सा हला तञ्च प्रदचिएम्‌ | Gages तुष्टात्मा वचोभिरमलेः सखि ne si ॐकाराय नमस्तेस्तु WETA नमोनमः | शिवायः हरये द्‌ चवलिक्रत हराय ते ॥११५॥ एकतरिपुर दन्ते ते कैटभान्धकघानिने | श्रोगौ रौ पतये कृष्णए महादेव नमोऽस्तु ते ॥१६॥ दत्यादि gaat देवीं तुलसों शिवसन्निधौ | जगाद वरदो देवो देवकौनन्दनो हरिः ॥१७॥ "~~~ eer ~ [11 ९ Chas. जनेः,। २ ^ has gait |’ ३ A and 1} have waa द डमेएराणम्‌ | हरिरुवाच | तुलसि raf Fe इन्दे दृन्दावनेः प्रिये । सिरीभव मम RA यावदाचन्रतारकम्‌ ॥१८॥ सदाभिननद्रा वन्दा च सुरासरनरोरगैः | तव Wad पूजा नाद्यारग्य भवेन्मम ॥१९॥ एकतः सब्बंनेवेद्यनानापुष्यविश्वषएम्‌ | एकतः प्रचमेकं ते द्वाद्‌ शाचरमन्लवत्‌? ॥२ ०॥ लां यः vefatla प्रणमेत्‌ दण्डवत्‌ तरम्‌ । ससप्नद्रोपा एथितो wat तेन प्रदक्िणा ॥२१॥ श्राद्धे च तर्पणे चेव दान नैवेद्यदापने | aay विना न' श्यात्‌ तत्त्कम्मफलोत्तरम्‌ | पूजिते मयि पचसे तुष्टाः स्यः सब्येदेवताः ॥९२॥ कार्तिके मासि ते Tata यच्छति यो sa | र गोसदखदानस्य फलमाप्नोति मानवः ॥२३॥ माघे मासि च ते परचमालां यच्छति यो जनः | तस्मे श्रं प्रयच्छामि वाजिमेधक्रतोः फलम्‌ ॥२४॥ वेशाखे मासि ते waar मे wet प्रयच्छति | १ Ahas डन्दावनि । B has इन्दावनं । र्‌ For Verses 20. 21, and 22 B has waa: समपनेवेद्यद्‌ापने त्वत्यत्रेण विना न स्यात्‌ भक्तकम्मफलोत्तसम्‌। द्‌ A and 4 have नर्‌: | GSAT SATA | ५७ तस्मे WE प्रयच्छामि खमेव किमितोऽधिकम्‌ ue at ana मासि ते canada योऽभिषिश्चतिः | va we प्रयच्छामि सद्टतनिधिष्ितिम्‌ ue et श्राषाढ़ मासि यो महां लत्यचरसवासितम्‌ | जखं ददाति TH च ददाम्यपुनरुह्वम्‌ ॥२७॥ त्वत्य aa तत्रापि पतेत्‌ यच मरोतले | तदह शिरसा ग्राह्यं करिब्यामि faarsar qe ci लत्यचजलसिक्तान्नं यो UE मानवुः कचित्‌ | तदेवा्तमित्ुकरं YR AWAIT. WIA ॥२९॥ aaa यो गङ्गाजलसमन्वितम्‌ । सोऽहमित्येव विज्ञेयं सत्यं सलं "पे शपे 1 ३०॥ wet यस्तुलसोपञच मिथ्या वदति शोभने | न तस्य नरकादुग्राुद्धारः कल्यकोरिषु ig vil ARCATA वत्काष्टष्टपद्कञ्च ASTI । we तस्यानुगः We भवामि सुतवत्पितुः ne ei Tal सम्मतः walt: सेनद्रेदंवगणेः सद । सोऽभिषिच्य चितौ देवौ qaat पापनाभिनौम्‌ | अन्तद्धाय ययौ देवो देवैः water ie ai एवं वां कथितं wet तुलस्या अन्म aaa) एतामुदिश्च alata teria च खादिषु ॥२४॥ नन eres rey eee -- ~ "~~ ---- ~~ --------=~ = ~ ~ -- ~~न Too ----- ^-^ eRe _ १ A has किमतों०। ‹ 2 B reads Yaar यच्छति at qa: | ys टहदमपुराणम्‌ | एतां THAT: सादरेण हरेम॑ताम्‌ | दशरने प्रणतौ स्यतं खानसमराव्मने तथा । पूजने चयने स्यौ क्रमान्‌ मन्त्ानुदीरयेत्‌र ॥२५।॥ देवि विष्णुप्रिये मातस्लसि प्रियदभेने | हरिदशेनदौपाचिः wate fared ie en AC Uda मन्त्रेण प्रफुल्ाचः प्रगे प्रभाम्‌ । प्रपन्न चमं पश्येत्‌ प्रणभेत्तदनन्तरम्‌ ॥₹७॥ विष्एुभ्रौतिकरे मातनैमले तुलसोश्वरि | पतिचोकरुरु मेऽङ्कानि विष्ठडङदकारिणि ॥३८॥ मन्तेणनेन तुलसो बन्देताषट्गलोठनः । नरः प्रदोष. न दायां ल्येद पि ॥₹९॥ वेकुष्डेशवरपादाज्ञवासिनि प्रियदभेने | सयुशामि लां महापापसश्चयान्मे प्रणश्य ॥४ ०॥ भन्तेणानेन तुलसो सगय विमुक्तिभाक्‌ | स्थानसम्माव्छने मन्तरं कथयामि निबोध तम्‌ ig १॥ मातस्तुलसि कल्याणि we ते सुमनोहरम्‌ | ्रोडमधागत्य विषुधा area तघ्मसौद मे ॥४२॥ मन्न्रेणनेन GUNA CITA | सममाव्वयेचत्‌ रिच सगोमयजलेसुदा ॥४ २॥ ॐ तुल्ये नम दति wan ग्रक्रिसम्भवाम्‌९ | ----- श्ना १ ^ has उदौरये। ९ ^. and ( read शक्तिसम्भवात्‌। STAT SA: | ye TFA wa जपेदष्टोलरः WA ॥४४॥ मातस्हलसि कल्याणि गोविन्दघरणएप्रिये | केशवाय चिनामि लां प्रसोद suet ॥४१५॥ wary तुलसोपश्राणि प्रचयेत्‌ हतो | एतैः पय्युषितैशापि प्रजा कराय्यां इरः सखि ॥४६॥ नाप्रुचिः सस्यशेदेतां नेापामञ्वरणाऽपि च | ufgarar न चिनुयात्‌ पकान्तद्राद गशौष्वपि ॥४७॥ qisa च सक्रान्धां न रात्रौ सायुभेव च । निषिद्धेष्वपि काल धु fares खच्यमर्च॑येत्‌ ॥४८॥ यन्नातिकम्पते शाखा न ag याति ar तथा | चिुयात्‌ तुलसोपचण्णेव विषफुभरियो भवेत्‌ ॥४९॥ तुलसो मूलसम्भूतां az agi विभक्ति, यः | दधाति रूपं सोऽकंस्य तमोनाश्राय केवलम्‌ ॥१५ ० ॥ WET WaT चन्दनेन तम्मूलस्य श्टद्‌ाऽपि ar am पचं खगोषं यो नयेत, तौथैमेव सः ॥१५१९॥ तुलसोकाननं aa तच नास्ति यमक्रिया | तत्न Sart जन्तुने जन्तुलं GANTT Hy RII तुलसीं स्यापयन्मत्ये उचस्थाने परिष्वुते । श्र्यसखगेवासो fe तेन लभ्यो न dra: iy al श्राद्धं दौम तपो होमः सन्ध्योपासनपूजने | १ Bhas नयेन । 2 C has लभेत्‌ ६० हडमएरायम्‌। पुराणएपढनं चापि तुखसौसन्निधौ चरेत्‌ ॥५४॥ चरितमिदमपूवमै वामवोचं न सख्यौ श्रतिमुखकर मिष्ट कालदोषघ्रमेकम्‌ | शिवहर सुखद श्च मरोतिदं मानसानां अवणएपटनमस्यानन्तपुष्छप्रदं स्यात्‌ ॥५१५॥ दति शदद्धशरपुराणे Tees तुलसोमाहाब्यमष्टमोऽध्यायः। BT नवमेऽध्यायः। देयुवाच | श्रथातः प्रणतं सस्य माहात्यं श्रौ फलस्य च । यत्‌ Wal सद्य एव स्याष्ननः शिवजनः खतः ॥१॥ ब्रह्याण्डोपरि विख्यातो ब्रह्मलोकः सनातनः | यत्र सर्व चतर्बाह्नवदना वेदवादिनः ॥२॥ शिवलोकस्ततश्वीदधै यच wad शिबात्मकाः । . वेङ्ुष्टाख्यं पर धाम तत ऊध हरोतम्‌ TE यत्र सव्वं घनश्यामाः पौतक्तैमरेयवाससः | WAYAM: WE TAMIA: सखि, ॥४॥ उज्वलत्कण्डलद्यो तकपोलाश्चारूनपुराः | quienes यत्र wal: fier: प्रभाः ॥५॥ - a: एथिवयां कामरूप दरति देशोत्तमः सखि | तत Sey गोलोको लसेन्तेजोमयः परः ॥६॥ यः प्रथिवयां समाख्यातो नान्ना टन्दावनाभिघः? | एतेषु यो मया प्रोक्रो वेङ्रुष्टास्यो मनोरमः ॥ नारायणस्य देवस्य परमं धाम विश्रुतम्‌ | तचेकद्‌ा ₹रि निद्रासमये cen शिवम्‌ ॥७॥८॥ e ` “ˆ १ Chas °कराः समे'। २ C has त्मकः also xq: | ~---- ~~ epee ee a ६२ ड हद्मएरायम्‌ | कोटिचन््रप्रतौकाशं चिलोचनविराजितम्‌ | चिशएलडमरुधर खणभरण््डषितम्‌ ॥<॥ प्रथिवौजलतेजो भिर्व्वाखाकाश्रयजन्तरेः । सोमेन रविणा चापि यमानं BT ie ot सिद्धिभिश्चाणिमाद्याभिः परितः स्वतो दिशम्‌ | waa महादेवं नृत्यन्तं सुदितं परम्‌ ie ci श्रानन्देनातिगादन aqua हरिः खयम्‌ | उत्तस्थौ सदसा AG TAS भौ विराजिते ॥१२९॥ अदो किमिति -लव्मगौक्तः wag: war वभौ ॥१२॥ | ओरूवाच | किमिदं ते प्रभो ge @ वद्‌ जनादन । wea प्रति मां नाय खप्रटृत्तं ace मे ॥१४॥ देव्युवाच | द्रति षष्टो महारष्छगा देवदेवो जनादन: | वक्तु न शक्त श्रानन्देनान्दो लितमनस्ततुः ॥१५॥ गद्गदा करया वाचा तामुवाच | केशवः ॥१६॥ भगवासुवाच | दृष्टः खप्रे महाल मया देवो महेश्वरः | श्रानन्दमयदे होऽतिखन्दरोऽहुतद भन: ॥१७॥ Bias गच्छ RTE मया स्ह समुद्रजे | महादेवं महकन meray चिरोचनम्‌ |e ch मन्ये इन्त खतस्तेन भाग्येन केनवित्‌ सता ॥१९॥ नव मोऽध्यायः | dB देव्युवाच | इत्युक्ता विमिता शष््ौस्तथा चक्रं तराच्िता । नारायणोऽपि कैलासगमनाय मनो दधे ॥२०॥ श्रथ मध्यपये देवशचन्रमौ IATA: | गच्छन्‌ वैकुष्टभवनं THT नारायणेन Te उभयोर्‌ शनं तजर मिथः सन्दश्र॑नार्थिनोः। श्रुत्‌ कण्डावतो विष्णुशरिवयो AAT ॥२२॥ न वाचा प्रतिप्यन्तत्‌ य भ्रानन्दोर महात्मनोः । उत्यन्नस्तच समये भम TTY .सन्निधौ ie ay तावुभौ सुमहोत्साहावुभौ प्रणतितत्परौ | मिथः छतालिष्घनौ च रोम्‌श्चितखविगरौ ॥ २४॥ श्रानन्दा्ुभुतौ दौ च द्वावेव गह़दोक्रिकौ । कसमादागमनं Haart तौ हरीशरो९ ॥२१॥ तच्ाह विष्णुः गिरिशः qu संस्तभ्य Ana: | । मया तवं खमे THT ऋआामसुन्दर विग्रहः He El श्रौजुष्टवामपाशवञ्च शङ्खन्क्रगदाधरः | श्रत्यहुतमदा ग्रोभो यथा दृष्टाऽसि दृश्यते ॥२७॥ लवे पुनः केश्वानन्तनारायणएजनादंन । a ~~ >, ~~~ ---- ar nent ee १ A has न वाचा प्रतिपाद्यान्तसुदानन्दो मष्ात्मनोः। B has न वाचा प्रतिपाद्येत aclaet aera: | २ A and B केवर | €8 SHAAN | कुतो गच्छसि tenet मद्भाग्योपस्ितः पयि ॥२८॥ हरिरुवाच। दृष्टः ay मयाऽपि लवं शिव wet wT । aa ययेकितोऽसि लं तथा दृष्टोऽधनाऽपि च ॥९९॥ नमोऽ्टमू्तेये त्भ्यमे काद शभवाय च | पिणकपाण्ये देवौपतये ते नमोनमः ॥ २ ०॥ श्रागच्छ मत्युरं नाय वैकुण्ठं गिरिर प्रभो । aa त्वां पूजयिष्यामि योगिनां परमोश्वरम्‌ aaa द्रष्टुभिच्छोमे 'मिलितोऽसि "पयि प्रभो ॥ २ १॥ faa उवाच | श्रात्मखरूप हे Ga ममेदं aaaifuaa | DRA मदात्मलात्तस्मान्बत्पुर मात्रज 112 २॥ देयुवाच | "वन्तौ निदगन्तौ fe सणौदय परस्परम्‌ | केन कस्य पुरं गम्यमिति प्रन्नाऽपि संश्रयः ॥२२॥ उभौ dufaat तच समायातञ्च नारदम्‌ | पप्रच्छतुः पूजयिता मध्यस्थवेन तौ तदा ie ४॥ नारदोऽपि भरमचित्तो न wer निश्चये । mara किं तु देवेशौ एच्छयोऽच fra शिवाम्‌ | दमे देयौ afacd ara वच्छतोऽच वां ॥२५॥ देवदेवावृचतुः | ५ ace गिरिजे whan कः कस्य पुरमेतु नौ । ae i HINTS: | इत्यकार ततस्ताभ्यां शष्णेशाभ्वां ससोदय । वत्मस्ध्यं तयोः प्रेम चान्ुनामधिकं तदा | afaen स्रामगन्याञ्च निर्न समुपख्थिताम्‌ । तयोरिव ममो मेऽपि सन्देहि समजायत ia tie dll ततस्तदा fechra समवोचमिदं सखि | तौ देवदेवौ परमपौतिमन्तौ परस्पर ॥४ ot यवयोयोदृशौ प्रोतिदश्रते छतुपाधिका | मन्ये तया प्रमाणेन न भिश्नवमतो att ॥४ १॥ aren दितौ मरौति्ुवाभ्यां नाय केशव । . (१९) 13 125 two additional verses here ; याद्श्रौ दशिता प्रीतिरोवाभ्यां नाय Fre | मन्ये तवा प्रमाणेन आत्मा न्धस्ततनुम्मियः ॥ या प्रीति्द्िता देवौ युवाभ्यां माय Sua | मन्धे तया प्रमाणेन मार्य at एथ न वां | C has five additional verses here; aewt दशिता प्ीतिर्युवाभ्यां are केशव | aay तया प्रमान खाल्िकेऽन्यस्तनुर्मिधः॥ या परीतिर शिता देवौ युवाभ्णं नाय केशव | मन्धे तया प्रमाणव मार्य चावां एय न वां | mew दशिता प्रीतिटवाभ्यां नाय Fara | मन्धे त्या प्रमाणेन देष THR स SAT: | यादशी दशिता प्रतियुवाभ्यां नाथ Ferg | मन्ये तयक प्रमाणेन रुका पुजा दयोरमक्षा ॥ यादृश्रौ दशिता प्रोतिवाभ्यां नाय awa | “ मन्ये तवा प्रमारेन अपृजेकस्य च याः| १६ CUENTA | मन्ये तया प्रमाणेन भेदषृदवां fat पतेत्‌ ॥४२। किं भामयसि मध्यस्थचिन्तं भेदप्रद शेनात्‌ | योगिनो धं प्रपश्यन्ति नाम्ना erect iy ah श्रतएव वदाम्येवं गच्छतं खं area’ | वेकुष्टोऽपि च Here: कैलासम्तत्‌प्रथङ् च ॥४४॥ श्रात्मानं शिवमालोक्य aque याहि ang | विष्णमा लोका वैकुण्ठं कंलासञ्च मया भिव ॥४५॥ देव्युवाच | | WaT Hae भुला ₹सिना vio । , इपालिङ्गितसत्वीङ्गो मामेव प्रग॑मतुः ॥४ él श्रालिङ्गनप्रणमादि war wait farareyat । गतौ केलासवेकुण्टौ नारदश्च खलान्तरं ॥४७॥ ` .द्रति इद्धशयुराणे ग्रोफलप्रादुभवे कष्ण ग्रङर - समागमो नवमोऽध्यायः । etc १९ Aand B have खखमालय | २ Band C read framye} | दशमोऽध्यायः | _ ~ _ देब्यवाच | केलासमागते ग्रम्भौ IS गरुडध्वजं | सुखासोन मिया wart: weg सुदितानना ie प्रभो देव जगन्नाय प्रसन्नात्मन्‌ भिवयःपते | कति प्रियतमा; ससि भगवन्‌ भृतोऽनघ ॥२॥ माता गरूणमधिकता पुच एवात्मना" वैरः | सददाञ्च म्रियाणा्च वरा भाया जनादन ॥२॥ मन्येऽत एवमात्मानमनन्यां ते frat भियं | मत्तोऽपि ara: प्रेष्ठो दृष्टः stag दग्र ते ॥४॥ श्रतो$पि द्यधिकः प्रष्ठरसेनाज्ञातोऽस्ति कोऽपि ते । .. तन्मे वद्‌ प्रभो देव भार्य्यां यदि ते मता ॥१॥ भगवानुवाच | न मे प्रियतमाः सन्ति शिव एकः प्रियो मम | श्रहेतुकः प्रियोऽसौ मे खकायः प्राणिनामिव vet पु्राथा योवनाथा च azerar सौ परिघा नृणां । एवः fay पिष्डाथः कौोश्येथख॒ समुद्रजे ॥७॥ meee 4, ९ B reads qraaj J २ ¢ 145 खष्टुः | ९८ XC SERATLAT | wai fra gariy विप्ठ्जाएा्ेनेव च । प्रियं TOC Uae ते च धश्मात्मनां तथा, ॥८॥ aq प्रयोजनेनेव प्रिया लोकेषु पदिनि । केवलप्रतये प्रष्ठः, प्रिये न कोऽपि दृश्यते ॥९॥ iui यथा पतिः प्रष्ठः स्तौ gat न तया प्रिया । sean: प्रियः erat सलौ सेतुः प्रिया मता ie oll श्रतोऽतुगच्छते Tat set रौप शतं पतिं । पुमान्‌ पत्या ' खतायान्तु पुज्रायो दरतेतरां९ ae cl परौतिस्बहेतुकौ पुंसां gaa यज्यते | न aig भिन्नधन्मास्ता मेचौ साम्यमपेचते ॥१२॥ पुरा खयम्भवावावां एथिव्यां समुपस्थितौ | तवाहं प्रियकाम्याये चरन्‌ कान्ते feat em | मनसा निश्चयं चक्र WU तत्‌ कमलालये ॥१२॥ यथाहं परियकाम्याये चरामि विदिशे दश | तथा चरन्‌ यो दृष्टः स्थात्‌ स स्याग्मेऽहेतुकः प्रियः ॥१४॥ एवं मनसि नित्य चरन्‌ दृष्टोऽहमोश्वर | मम तस्य च दृष्टेव दृष्टस्य नियतं" यथा | aaa महतो प्रौ तिविद्येव प्राक्रनोद्धवा ॥९१५॥ [पि reads अष्टः | २ All the MSS read प्रियेईलङ्गापि | 3 B 8 B reads पसं । has नियम | SWAT Sere | स uae’ महादेवः ष एवाहं TET: | उभयोरम्भर नासि घट स्लनलयोरिव ॥ १ ei शिवादन्प्रियो मेऽसि amt’ यः शिवप्रूजकः | शिवस्याप्ूजका शक्ति न कदापि प्रियो मम५१७॥ देब्युवाचः | Taya कमला देवौ विष्णुना प्रमविष्ण॒ना | अरमन्यताप्रियां विष्णोः भरिवपूजापराशमुखो" धिदां धिन्नामिदं वाक्ये nace grape: ne ch तां Sal कमलां शष्णो माभेरिस्याह हर्षितः मया प्रवत्तिता नासि शिवप्ूजाविधौ सति ॥१९॥ WUTC महेशस्य पूजां He यथाविधि | mates प्रतिदिनं भिववद्धे परिया भवेः ॥२०॥ देव्युवाच | दत्युक्ा खा fase ग्राहितां नारदेम च । शिवपूजां षमारेभे कन्तः ere सखि ॥ दिने दिने भि भक्भिवंषे पूलया fare: ५९ १॥ एवं यातेषु काखेषु कटाच्िष्नलक्षेः सुता । पप्रच्छ Awe दवं faery समार्रान्‌ ॥२१९॥ wen ~ ae Te का) ~ ne [कक ष ~ _ १ B has 84 | 2 B and C read RATT | १ B omits eare | 8 C zeads SURGE | qe -ष्टद्मेएराणम्‌ | श्रौरूवाच | प्रभो श्रौपुण्डरोकाच् केन पुष्येण सर्वथा | परितप्यति ते प्रष्ठः शतिकणष्टस्िलाचनः ie et तेन पुष्यसखेए प्रत्य न लला हित | wee पूजयिग्यामि तन्मे पूरय मानसं ॥२४॥ भगवानुवाच । देवि प्रियतमे नाये wie प्राणधिके प्रभे । अहो ते भगवानः सुप्रसन्नो न dra: 1 TUT AIGA ` येन तुष्टो भवति शद्रः ॥ ९१॥ गवामष्टोत्तरपतं सवं WHAT A | पयखि zat fant यत्‌ पुण्यं लभते at: | तत्‌ पुण्यं BAIS पुष्यं द्वा लभेत्‌ BAT ॥२ ६॥ , सुरक्रकरवौरेण तत्‌ पुण्यं दिगृणं भवेत्‌ | श्रतेन AAV तत्‌ पुण्यं WAITS ॥२७॥ रेफा लिकास्यपुष्पेए रूप्यकोरिफलं लभेत्‌ | शेफालिका ग्रतगृणं उुन्दपुष्पन्त्‌ शम्भवे ॥ ततः WATT प्रोक्तं मलौ पुष्पमुदाइतं ॥२८॥ fafad qua fag मुक्ताभिः प्रूजयेत्‌ यदि | तत्‌ TE लभते साधृद्राएपुष्यप्रदानतः ॥२९॥ सुवफनितं लिङ्गं wait: खन पूजितं । तत्‌ Fe लभते द्वा GU WIRTH ॥₹ ०॥ aura मासि waa चामरेण सुवौजिते | दशमेऽध्यायः | ७१ vat या फलसिद्धिः स्याता गिरोषप्रशमतः | WAT यत्‌ पुण्यं तत्‌ पुण्यं नागकेशरात्‌ ॥३ १॥ मुचकुन्दप्रूनन्त्‌ Heyl WAY: ममुद्रजे | गयाश्राद्फल दत्ते freut परितोषदं ॥ तत्‌ फलं स्यात्‌ Wa तुलसौपत्रदानतः ॥२ ९॥ शिवस्तगर पुष्येण wefan लभेत्‌ | उपो यत्‌ फलं काश्यां तत्‌ फलं वञ्जपुष्यतः ॥२ ३॥ sara यो दयात्‌ शिवाय परमात्मने | स तत्‌ पुण्यं लभेत्‌ यत्‌ स्यात्‌ STARS ॥२ ४। एवमन्यानि पुष्पाणि वजेयिला a केतकीं । ग्िवपियाणि जेयानि मालव निवोध Bays एतानि सव्वपुष्याणि दत्वा यत्‌ फलप्माप्रयात्‌ । तत्‌ फलं समवाभ्नोति शिवाय wage: ॥₹ ६॥ पद्मपुष्यात्‌ पर नान्यत्‌ शिवप्रोतिकर सदा । ` तस्मात्‌ TMi देहि सङ्कल्य शम्भवे ॥ २ ५॥ देग्युवाच | Tal देवदेवेन eal: पद्मालया प्रभा । पद्मपुष्यप्रदानाय मङ्न्य प्रचकार ₹ह ॥२८॥ खयमाइत्य कासारात्‌ खयं Fare यत्नतः | खयं दत्ते महेगरस्य खलणोलिङ्गोपरि परुषं ॥२८॥ स्स पदमपुष्याणि चिवारगकितानि च | भ्ये भक्तिभावेन सुदृरेन सखिदय ॥४ ०॥ टह डमेएराशम्‌ | एवं वं गतप्राये Terese: सुता | प्रातः खात्वा सरो गत्या मिम्रेलेनान्तरात्ममा, | प्रचिकाय सरोजानि ee संख्याय तत्परा | पुनः प्रचालयामास नं संस्यायेव संभमात्‌ ॥४ १॥४ २॥ पूजां रवा खण शिङ्गे awe पड्जानि सा | मस्याय द्‌ातुमारेभे सा पद्मा विजये जये yg ah एकमेकं RASA शेषे ATES | विखाद चिन््यामास शिवभक्ता समुद्रभा HB Bi श्रो नु fafae जातं क गतं ota | चोरितं केन वा किंवा मया नेव चितं भमात्‌ ॥४५॥ धिक्मामश्च विधा नेत्र afer किल किं भवेत्‌ । चयने AGATA HAE गणये सुः ॥४ ६॥ श्रदयेश्रमक्तिेयिल्यात्‌ feta गितं मया | fared विदितं भान्तयामथेमेव हि ng on fa ava भवेत्‌ किवा सङ्ल्पशतिरोचते | न gata दिने पुष्यं परदस्ताष्वितं हृतं ॥ ४ ८॥ कथमद्य परदारा VENTA Ta । त्यक्वा पूजासनं नेव मश्तव्यमपि ays ॥ श्रदत्तयोः पड्जयोरपि सङ्धर्पष्टानिहत्‌ ॥४ ९ ॥ cad चिन्तिता च भनसा निखिकाव सा । सस्मार वचनं विष्णो रतिकाले यथोटितं iyo समुदरंकान्ते हे लच्छि प्रिये तव ङुचदथं । SWAT SATA: | दत्तवान्‌ कामदेवो मे षद्जदयमचकः 1 १॥ रत .एतेन हे wie सरसि afa खुन्दर | Mifare परमं चार्‌ TTT ॥५२॥ श्रतएव स्तभावेनौ पद्मे विष्टवणितौ | न मिथ्या भवि योग्यौ पद्मावेशौ मतौ मम ॥५२॥ एताग्यामचयामोग्र [Hay सहस्रकं | श्रनेन कषणा प्रोतः केग्रावोऽपि भक्खिति ire gn दति निखित्थः मनसा देको ware प्रभा । दधार कनका हस्तं Fe द खमपङ्कणे ॥५५॥ स्नाभ्वामिद मणुचे हषिताभ्यां सुरषिता । यथा नमति मे मो लिदैवदेद्‌ aes | तथा सनौ ABU भवतं PATH ॥५१॥ यथेव wee: weet न भिन्नौ भवतः कचित्‌ । तथा Sat नातिभिन्नौ भवतं ows सगो Ie ड़ समो मचि Rent करम्वसुखादिवत्‌ | TAG WMATA मम hy ch Wal खा स्तनं वामं तला वामेन पाणिना | wae पाणिना wer द विणेन सक्तं णार ty el हिता नाविकलात्परेकं स्तनं कमलसङ्िभं । ्ुकचाररोणामं we पूश्च विष्एना ॥ TETSU aT केदवेदनां । १ A bas स-कचिणा | 10 - 98 ड हडमएराणम्‌ | fear दक्वा स्तनं वामं Hara कृताथिकां | WL SAA स्तनं TUBA ॥६ ०॥६१।६२॥ THAT GSTS महेश्वरः | नोत्‌सहे TEAM TPSAA स्तनं VT ॥ श्राविश्वय खणंलिङ्गात्‌ जगाद लरया भियं ॥६ २। fra उवाच | मातः समुद्रतनये मामा हिसि स्तनं पर। यन्ते faa: स्तनो वामो जायतां पुनरेव सः । ज्ञाता ते परमा भक्तिः WT मनोरथः ॥ ६ il यश्च दिनस्तनो car मघिङ्गोपरि ते श्रमे । सोऽस टचः चितौ) ुष्यो नात्रा श्रोफल Tq ॥६५॥ मृन्तिमां सत्त वे भक्तिटच्ः श्रौफलनामकः । mente चितावास्तां यावचन््रदिवाकरो te ६। ` “ष wea वे afer परमः सुप्रियो भवेत्‌ | तत्पश्रेणेव मे पूजा भविग्यति न चान्यथा ve ७॥ खणेमुक्राप्रवाला दिपुष्याणन्यानि च धुवं | श्रोफलच्छदने श्रस्यकलां नारेन्ति कोटिकां ie oi यथा मे ste नेत्राणि यथा गङ्गाजलं मम । तथा प्रियतमो लक्षि fara: श्रोफलच्छदः te ci देव्युवाच | | एवं वदति 23 eal: परमदरषिताः। सामौञचितसमगा्े प्रणनाम पुनः पुनः ॥७०॥ SWAT SUIT! | ७४ ॐ नमः शिवाय श्रान्ताय कारणत्रयडेतवे | निवेदयामि चात्मानं a गतिः परमेश्र ॥७१॥ एवं गद्नदवाक्येन Waal सा पुनः पुनः | fra प्रद्चिणोत्य प्रणनाम पुनः पुनः ॥७२॥ उत्यायोत्याय नमतौ fachrat शिवाज्ञया | ग्गदोक्रिम॑ष्ेरानं wal: स्तौति पुराश्नलिः teal , गओरूवाच । WUC चन्द्रम लेऽमलाभ. विनयन दु चारुमोरवकराताम ^ धवलट्षमप्रष्ठे भ्राजमान Wis प्रणतसदयदृष्टे देवदेवा धिदेव-१७४॥ िगृणमय विराजश्यचधृस्हरपुष्य प्रविलिसितसिताभ डिष्डिमष्यानवादिन्‌ | सततसुखसुखाग्धै लं fra: सन्‌ विहारौ जय जय जय wat पाव्वेतोग्र प्रमोद ॥७१॥ भुवननिचयनौलाधार साकार wait श्रनलर विग्र शि्माश्चासण्डताग्रगेश | जसि हरसि पासि खेच्छया तं कथन्तर्‌ विदित्‌ इह ननु खाः दृशो वा द्यान्‌ वा ॥ऽ १॥ तनिलूयविचारोौ प्रेतदव्याचिताड़ने विवसनहृतमालाकौ कशो श्रतनाथः | दृ्डमपुरागम्‌ | भवसि विभवश्चतं लां पुणः erator लसति धरितुकामं प्रेतन्धमोवराश्य ॥७७॥ Faget atu अथ wan ary प्रभव विभवनोख tara प्रसन्न । गिरिग्र गहनगोप art Ferre GIRT KT दुःख दु :खदन्तः प्रसोद ॥ ७ ट || देब्युवाच | दति स्तुवन्तो सदिदौश्रषुषों उवाच म परमः प्रसन्नः । एमे at प्राय विष्डुपनिष्मोरेहनौ शो वरदो वराय॥७८। | BRATS । were विष्णपननोषं प्राप्ता ame भाविताः | दृष्टस्लञ्च Asma: किमतोऽसल्ति वरः परः pooh , वबत्‌द्‌ शनात्‌ प्राप्रवरा सदाहं निगदे aA: | ˆ नमः शिवाय शन्तायेत्येवमस्त वरः परः ॥८१॥ भकरिमेकां प्रया चेऽहं शिबे वमि महेश्वरे | भक्रोपयुक्तरृत्याथं FAI चतुरः परः ॥८९॥ quay | TOM: स AeA महेशोऽन्तरंभे सखि | कपालमो TTS Se: भ्रोफलकोऽजितः us ey दति wegaguy ओफलप्रादुभागे द प्रमोऽध्यायः | १ C has oar. २ A reads ater १ ¢ has grat तदु क्षिभावतः। . एकादशोऽध्यायः । Oe देथुवाचै | वैशाखे शरक्तपक्षश्य ठेतौथायां सखिदय | जातो वे ओफलतरश्मारा्थे तस्य कथते ॥१॥ जाते तु ओफलत॑रौ देवाः सेषं भवावः | ब्रह्मा मारधणश्चापि SATE: समागताः 11 II zen: farafted feud: सुशेवो | crear तेजमेवं शिषरूपं frame ॥ २॥ ney: सिषिषशध वासकः ‘cera: | तत्र BOTY भगवानुवाच PAaTaA:> |) 1) भंगवामुवाचै ।९ श्रयं नाजा विष्व दति मालूरः haere | शाष्डिल्यश्चाय tee: शिवः पुष्यः frafie:® put देवावाखखौोथपदः पापत्रः कामशच्छद्‌ः | जथो विजयनामा च विष्ण स्लिनचनो वरः ne WATS: एकीवफएश्च संयमो आराद्धदेषकः । दर्येकविंशतिं मानना दघालेष META: ॥७॥ १९ Chas waa | ९ ( has विष्णुर्द।च | ९ B has शिवप्रदः।` « awh SEBAVCITA । ` ye WAAR मलात्‌ GHNMNIT SE | श्रधोश्वमेखथा MIAN TS सखि EI BEIT दरो Ha: पचं वामं विधिः खयं | श्रह द दिएपचरश्च चिपन्नदलमित्यतः ॥९॥ शरस RY पच्च STAY प्‌ Viz | हरते लहनादायुः पादस्यशात्‌ fre दरेत्‌ ॥१ ot पद्मपुष्यसदसस्य फलमत ममापि च। दने प्रणतौ, ait खानसमान्जने तथा । पूजने चयने दाने क्रमान्मन्त्रानुदत रये, Hee chet महाभाग मह्ेश्रसख सदा प्रिय | गिवदगरनहजन्यालिः प्रसोदासिखुतास्न ॥१२९॥ नर॒ एतेन WAU ARATE: प्रगे प्रभं । पश्येत्‌ स शिवं पश्येत्‌ प्रणमेत्तदनन्तरं ॥१२॥ ॐ नमो विल्वतरवे सद्‌ा शङ्कररूपिणे | सपालानि ममाङ्गानि gee शिवहषेद्‌ ॥१४॥ मन््ेणनेन मालूरमष्ाङ्गः प्रणमेत्‌ तौ | स वेष्एवो मतो भक्तः स मे प्रियतमः, परः news frag मालूर freee महातरो । aria लां महापापसञ्चयान्मे प्रणाशय ॥१६। देव॑टृचवर He खलन्ते सुमनोहरं । ` १ Band ( have उदीरयत्‌ | २ C has प्रियतरः | TATA STA: | कोड़न्यागत्य विवृधा ase तत्‌ प्रसोद मेः ॥१७॥ मन्त्रेणानेन विल्वस्य cree AT | मगोमयजलेः प्रातःममये म लु वैष्णवः ॥१८॥ ॐ xara ओफलाय नमो दश्भिरचषरेः | wan प्रूजयेदिल्वे जपेच्छक्रिक्रमात्तथा ॥१९॥ CUTS महाभाग मालूर श्रौफल प्रभो । महेशरपूजनाथाय लवतपत्राणि चिनोभ्यदं ॥२ ०॥ मन्त्तेणानेन चिनुयात्‌ विल्वपचाणि भक्रितः । पचान्तदादभ्नौमौयंमष्याङ्भभिन्नकाकतः Rate शाखाभङ्गो न कन्नव्यो नेवारोडेत्‌ त॒था तर । aay चिनुयात्‌ न wearers क्रचित्‌ ॥२२॥ खण्डितेश्च fra: पूज्यः पैर न्यस्खण्डिनः? | षण्मासानन्तरं विल्वपत्र पय्ुषितं भवेत्‌ ॥२२॥ पूज्या एतेन वैं देवाः शूय्यलम्बोदरौ विना | विल्वचवनं यत्र मा तु वाराणसौ पुरौ ॥२४॥ पञ्च विल्वद्रुमा wa तच fata खयं हरः | सप्तविच्द्रमा यच तत्र दुर्गायतो दरः ॥२५॥ एको विल्वतरयेत्र तत्र wap मह | विल्वटच्चा यच दश तच wand: मह yo ६॥ एतन्युक्नानि तौथानि देवाः WERT: ॥२.७॥ २ A’ 185 दे | २ (1105 पतैरस्य त्वखण्डितेः | — SURAT | यच aati खरखश्य ate ई शाननामके | जायते street तख विपदः कचित्‌ ॥२८॥ Yau सुखदः स स्यात्‌ cfat यमभौ तिहा | पश्चिमे च प्रणादायौ एषो विस्व उदातः wee Wut च नदौलोरे WAL वा savage | विल्वटृचतलतं प्रोक्रं बिद्धपोर्खलं खराः ॥₹ ०॥ न मध्वप्राङ्गणे इच BIA BTSs | देवाद्यदि प्रजायेत तदा शिववदशचेयेत्‌ ॥२९॥ चेन्रादिचतुरो मासान्‌ प्रभवे परभादने । दत्तं सयाबिल्वपतेवं लधेनुसमं सुराः ॥२९॥ मध्याङ्ृकाले ये स्मा fae Fe: प्रदकिणं | तैः सुमेरुगिरिवरः त एव प्रदलिएं ॥२२॥ , न डिन्दयात्‌ ओफलतरं न ददेत्‌ TIAA च । * ~-विना ब्राह्मणएयज्नाथं पतितौ दिल्वविक्रयौ ue an पङ विच्वषमिहुषटं बो wi afg मानवः । यमाधिकारो' ara ख्यात्‌ हृतपापेऽपातके ॥३५॥ विल्वपत्नं फलं वौजं मो पतितमोश्वरः | खय गटष्ठाति शिरसा वेयथ्यभयशर द्धितः ie ६। चे्ादि हुरो मासान्‌ feaq fread wat | wafer भवेद्डचस्तथा तत्‌ पितरोऽपि च ॥३७॥ "~~~ ~+ -+~ == ~ ae ---- ~~--- ९ A has मभाधिक्ारो नार स्याद्‌ छत पापेग्यपरातके | रकाद णोऽध्यायः। चेचादि चतुरो मासान्‌ सदा भ्रमति WHT: | नवोनविल्वपचा्यीं भक्तिमुक्रिप्ररायकः ॥२८॥ ₹रिद्रानगरे aa वेद्यनायो महेश्वरः | तचाच्यो fanaa: ge उदा इतः ॥२९॥ कामरूपे कामतरूः काश्यामुक्रस्तथादिमः | areca: प्रोक्तः ओरोफलोऽचयपुष्णदः | तेऽपि तौ विशेषाः स्ृस्तोयव्वेपि सदातनाः॥४ ०॥ | देव्युवाच | एतस्मिन्नेव काले तु शम्भृरागत्य बे सखि | ब्रह्मणा विष्णना पतेः प्रजितः श्रौफलेरभ्वत्‌ ॥४१॥ ततः सव्वं यथास्ानं जगनीरण्यणदयः | कथितोऽयं मया wat विस्वटृचस्तरूत्तमः ॥४२॥ श्रय वां aaa: शिवकथा पुण्यनिचयः पवित्रः श्रोतव्यः श्रवणरमण्णेयः खल्‌ सतां । faa विष्णौ deere उदारः सुमनसां सुसेव्यः way प्रभवति शवस्यापि निकटे ॥४३॥ . दूति इषद्धमंपुराएे विल्वटरचमाहाव्यः एकादशोऽध्यायः » — 9 ----- ------- --9-------- --- ---- ---------- 7 e १ C has पुरः | ९ B has fasqarerad | 11 दादशेऽध्यायः। SSeS रस्यावुचतुः । TRAM महेशानि तुलसो विस्वसम्भवः | TGA एकः कः भिवविष्णुप्रियस्तरः ॥१॥ तदावां ओ्रोतुमिच्छावः शिवसुन्दरि कथ्यताम्‌ | a wal सलामिनौ लं वां लं वां परमदेवता ten , देगुवाच | श्रसि विल्वतुलसीौतर्तु्यः =. Ga ' एक उत विष्णुशिवारः | नामतोऽमलक, इत्यपि सख्यौ रोपितः कमलयाथ मयापि ॥२॥ कदाचित्‌ देवथाचायां प्रभासपुण्तो्के | 34 देवाः समायाता दिने पुख्छे च कुचचित्‌ ॥४॥ merece १ A has traqaeai: | AANA: खयं ब्रह्मा दंसारूद्खतुमखः | शिवो want: ag चन्द्रमौ लिर्मेया सर ॥ Ml WHA च सह गोविन्दः प्रसन्नवदनः, सुरैः we: सुरपतिञचेव वद्धिः प्मननैश्तौ en यादो भिवेरूणएशेव पवनः खगः सद | कुवेरो धनदः भ्रोमान्मदेश्वरधनाधिपः ॥<॥ दै शान खयं देवः शिवमू्तिः waa | eer ~ —— षाद शोऽध्यायः | ए इत्यादयो देवगणण नारदायेः स्विभिः ॥८॥ गोतमः कश्यपः Vad वशिष्टख्यवनोऽसितः | कण्वोप्मेधातिथिर्याषः पलाख पराशरः net विश्वामित्रः सजावालिजेंमिनिश्च तपोधनः । श्राश्णिंसेनः पिष्पलादोऽ्यङ्गिराः पेल एव च ॥१०॥ जामदन्यो भरद्ाजो sey: खयं मुनिः | Tare सुनयः सव्वं सभिय्याः सुकुद्रदलेः ॥१ vii WAST सवं वेदेदाङ्गपारगा | ते सवे युण्छकष्राएि ward यथोचितं ॥१२॥. सवं संहत्य मुदिताः शिवं कृष्ण विधिन्तथा | अपूजयन्‌ सुराधो शास्तोयग्डतानन' खयं्रभान्‌ naan तचरादश्च खयं लक्मोरेकस्थाने समागते | नानाकौल्रहलकथाञ्चकार fe तया सह ne vt तचावचोर्तिजोता शिवविष्णुप्रपूजने । se भ्रियमवोचश्च सामुद्रि we मे मतिं ॥११। सकण्पितेन द्रव्येण पूजयेऽहं हरि प्रभुं । हरिः प्राण्तामात्मा पूज्यश्च परमः सताम्‌ ॥ तचिन्तय महाभागे किं ष्ठा पूजये हरिम्‌ ॥१६॥ देबयवाच | vad ६९ यदि मया तदा ओ्रोरपि ₹र्षिंता । रोमाञचिवाङ्गौ मजये दण्डवत्‌ प्रणनाम माम्‌ ॥१७। ९, A has कथा | eA has इदयवोचं | ~न ८४ ढहडमपुराणम्‌ | aay प्रणतां लक्तीं समुत्याय च वाहना | मालि शद्त्याय MSHA श्ठभावनाम्‌ Ne oH मामुवाच ततो लच्मगेद्दाचरभाष्णि | ममाणेवं मतिजाता लमवोचः खयं यथा ॥ खकल्ितेन द्रेण पूजयेऽदं AVA? ॥१९॥ देव्युवाच | सजये विजये देवि aad तयोस्तदा | नयनेषु सुजातानि श्रमलाभरुजलानि च ॥२०॥ तानि नौ नयनेभ्यश्च निपेतुुवि' हे सखि । श्रमलानि कानि नाम दयोरेव लसन्दोः ne vi ततो जाता दमाः wat चलारो विमलप्रभाः | ख्याता WAT AAT जाताः काद्‌ मलाद्यतः ॥२२॥ श्यामलच्छदटन्तासते TACHA: | ~. गिवाग्रथितपन्वोलो पत्रमालेकपच्रकाः२ ॥२ a विल्वस्य च query ये मणः कथिताः सखि | ते ते गुणाः सव्ये एव श्रामलक्यां समाइताः ॥२४॥ पचमालादलैरस्ाः भिवविष्ण सुरेश्वरौ | सव्वेथा पूजितौ स्यातां सख्यो ares dre ॥ २५॥ ara मासि सितायां तामेकारश्यां समुद्भवां | श्एभामामलकों FET समेताः सवेदेवताः ॥२६॥ चा कक०-० > > ---- ------------------ नम १ Chas समालि | २ (~ has विलोचनम्‌ | ह A andC have शि वाग्मयितपक्चागौ पचमालाकपच्रकाः। इादशोऽध्यायः। cy षयते सशिव्याख्च हषमापुः पर तदा । शिवाश्युतखरूपश्च ददृ एसतष्टुवुस्तद्‌ा ॥९७॥ नमाम्यामलकीं देवों पत्रमालाखलंछतां | शिवविष्णुभ्रियां feat श्रोमतो सुन्दरप्रभां ॥९८॥ एतेन खल्‌ मन्त्रेण सवो aT: क्रिया मताः | एतामुदिश्च तोयानि चोग्युक्रानि मनोषिभिः ॥२९॥ विल्टचवदेवेर प्रथिव्यां कममणां सले | सिषिचुलामामलकौं मवेतो्थजलेददिजाः ॥२ ०॥ अरय स्वसुराणा्च थुनोनाञ्च ' तद्‌ाग्रतः९ | मया संपूजितः ष्णः भ्रौ ग्रमभुमपूजयत्‌ ॥२ ९॥ तदा जयजयध्वानो बश्रूव चित्िभण्डले | WAT पुष्यटष्टि्च गह्खणब्दाश्च पुष्कलाः ॥२९॥ दृष्टा द्यामलकोः देवौ दधारानन्दमुत्तमं | तेन धात्रौति नान्नापि राजवामलकौ परभा ॥ र नमस्त्य द्यामलकं गता देवा द्विजास्तथा । ब्रह्मविष्णशिवाञ्चापि तत्राधिष्टानमाहिताः ua gi जाता द्यामलकौ दवौ परमानन्ददायिनौ | मान्या ATM च पूज्या च प्रणन्तव्या सुखोदय ia vi दति इृदद्धमेपुराणे श्रामलकौप्रादुभावो द्रादग्ोऽ्यायः। १४ 195 तदश्रुतः। ` २ For »९५९४.५3, 34 and 35 Bhas « दृष्टा द्यामलकौ देवी परमागन्द्दाधिनुौ। "मान्या श्याप्या' च पज्या च प्रणन्तवया सखिदय | चैयोदशेऽध्यायः। रिरि दे्युवाच । श्रथातः WU सख्यो दे ्रतोधानि नामतः । गङ्गाया अन्यते यानि विरुतानि चितौ खल्‌ ॥१॥ प्रभास दति विख्यातो देशः quae: सखि | यत्र चन्द्रो Sarat विसुक्रो sere बभौ hey ततः पञ्चिमतो नान्ना तौ सख्यौ एथुद्‌कम्‌ । यचायिः खयमागत्य atta प्रतिदिन दिनम्‌ nen ततो बिन्दुसरो नाम ate सख्यौ सुवि्रुतम्‌ | विधेये गतख्याश्चदानन्दाश्रुखवो TE ॥४॥ ~ यत्र खयं तपस्तेपे कट्‌ मो वे प्रजापतिः | तत इन्तरतस्तोथं ब्रह्मतोधेमिति waa ॥५॥ wa पूवेमुखो देवो नदौ याति सरखतो | तस्य पश्चिमतो नाम नेमिषारण्छमुत्तमम्‌ ॥६॥ सततं यच सुनयसिष्टन्ति सतूक्रियान्विताः | यच नास्ति कलिदेवः सहार नृणां सदा | प्रणतं येन तत्‌ चेच AMATI: सद्‌] WOH | १ B omits verse 5. MAUL SMe: | ce पुरा ad मुनिगणः सशिष्याः कलिषन्निधौ | ब्रह्माणं श्रणापन्नाः कलिभोता ्रथावदन्‌ ॥८॥ षय ऊचुः | ब्रह्मन्नद्य देवेग्र way सनातन | चतुवेक्त चत्वारो इंसवाद नमोऽस्तु ते ॥<॥ नमः श्रेताय नौलाय ब्रह्मणे शोणो चिषे । सजेकब्रह्मणे रचान्रह्मणे प्रलयाय च ॥१ ०॥ ब्रह्मे ते aa प्रमागम्याय ते नमः | प्रणएवाधिष्ठाददेव तु ब्र्मन्नमो नमः ॥११॥ , नमः कमलग्ताय कमलासनसंस्थित । ` चतस व नमस्तभ्यं नमर्तऽष्टविलो च॑न ॥१ २॥ नमोऽचद्ध पाणे ते कमण्डलुकराय च ।, नमः पुस्तकहस्ताय नमस्ते FUITU ॥१२ ॥ सदा तिलकिने तुभ्यं eet) वद्धश्िखाय च । सदोपवो तिने तुभ्यं सत्यवाक्ाय ते नमः ॥१ ४॥ MTT तुभ्य ब्राह्मणय नमो नमः | नमो विष्णुभिवारा्य देवर्षोडित ते नमः? ॥१५॥ नमस्ते ग्यज्‌ःसामाथरवेद्‌ विदे नमः । श्रना दिमध्यनिधनस्वज्ञाय नमो नमः ॥१९॥ १ B omits the portion brackettd. २ ए 19 देव्भिषमे | रहडमंपुराणम्‌ | ब्रह्मोवाच | प्रसन्नो वोऽदग्टषयः खाभिप्रायं वदन्तु च। श्रागता वा कथं यूयं तने कथयतेयः ॥१७॥ SIT FE | एथिवो कलिना व्याप्ता नृणं सत्यापहारिणा । वयं तपोधना ब्रह्मन्‌ कुच त्यामहे चितौ ॥१८॥ देुवाच । Ta: स तद्‌ ABT चिन्तयामास च विधा । दस्य चिन्तयतोऽच्छोऽभदेवः क्िन्महाप्रभः ॥१९॥ शरश्राङ्को टिघवलो faaey विलोचनः | AATEC: AAMT: ॥ दधानो रस्तयग्पेन जपमालाकमण्डल्‌ । तं द्रा सुनयः सवं कोऽयभित्यनरुवन्‌ विधिम्‌॥२०॥२१। विधिरूवाच | एष वे निमिषो नाम स्वमूर्तिं: सनातनः | सत्यकालोचिततनुयु्रदर्थेःुपसितः ॥२२॥ एनमग्रसरं हला यूयं गच्छत AAT | यतरेष तच्च गन्तव्यं Bras यच तिष्ठति ie vi यच चान्तरिंतो aa भविष्यति ete: | स देश्र कलिना त्यक्तो यञ्मदिष्टो भविद्यति ne gi | देव्युवाच | | THATS मुनिगणा ब्रह्मणा केमदायिना । ङह डमपुराणम्‌ | ce निमिषायेसरा जग्रद्लो काद्धरातलम्‌ ॥२५॥ ont कुरुमागत्य श्मिष्टास्तं तदाभवन्‌ | wate पवैतान्‌ सवान्‌ वाणि षड़तौत्य च । हिमाद्ेदंचिणे वं भारतास्ये च TAG: ॥२६॥ ततरैकच्र स्थले Tat ATH समोपतः | विप्रः सोऽन्ते Bat निभिषास्यः सखोदय ॥२७॥ तत्र arated देवे मुनयस्ते महा्रताः | सर॑ नारायणमयं दद्र म्थावराद्विकं we Sh विस्मिता सुनयः सम्य जगद्‌स्तत्र ते मिथः । दरदमेवोत्तमखेत् निमिषचेत्रमादितम्‌ ॥ ` wae कलिना नृणां परमरेमरायकम्‌ ॥२९॥ श्रच AUNTY लताद्रुमनराद यः | सर्वे नारायणा एव यथया agTazfadt | यज्ञाध्ययनदानानां स्थानमेकमिदं तम्‌ ॥२ oll न्बदौपचितौ तत्र भारतं वर्षमुत्तमं । तत्रापि नेमिषारण तोधं परममुच्यते ॥२१। CA मुनयः सवव तच वासं TULYT | SBI: सत्‌तपचरः TH: रष्णपरायणाः ॥२ २॥ एतत्तु वैष्णवेचं नेमिषारण्यमंज्नितम्‌ | श्रषिष्टायौयापि विप्राः कुव्वन्ति मन्‌क्रियाः सद्‌ा ie al यत्र सूत उग्रश्रवा लेामहषणजो मदान्‌ | श्रावयामास बहधा पुराणानि Bat: TAs ve vi 12 ६० वयोद ऽध्यायः | एतदां कथितं सख्यौ नैमिषारण्छसमवं | vag यः श्टएवात्‌ सोऽपि gud कलिदोषतः ॥२५। श्र यत्‌ कथितं सोत्र ब्रह्मणः परमात्मनः | तत्‌ भ्रुवा ब्राह्मणे मोच्तमन्ये जन्मान्तरे सति ॥ जायते ब्राह्मणे विदान्‌ सुक्तिपाचं हरेस्तनुः ॥२ ६॥ दति रृददभमेपुराणे नेमिषारसम्नवो नाम चयोद्‌ श्नोऽध्यायः। चतुर्दशोऽध्यायः । देयुवाच | पुलस्याश्रमसोरे गण्डक्यास्तो धेमुत्तमम्‌ | गण्डको च नदौ MG गिरेगेष्डकतो भवा ॥१॥ यत्र शालग्रामशिला वञ्जकौरेन निभ्बिताः | भवन्ति wate चितौ चलो क त्रितम्‌ ॥२॥ श्रगसतस्याश्रमस्तश्र HUTA IAP | AVC चेव श्टगुरामस्य चालयः ॥२। काव्याश्च तरे तौ Grae 'चालयः । विन्ध्ये गिरौ च वासन्तौ निलयस्तो मुच्यते ॥४॥ श्रौ गेलं Wea पर्वतं प्राह्धरेव च | पश्चाप्परःसरस्तौथे गोकणीस्यं शिवश्यलम्‌ ॥१॥ खर्पारकं तथा तौ दण्डकारण्यमेव च | aifemat पुरौ चेव विश्राला च तथा पुरी ॥६॥ Fraga पर तों काश्चौदयश्च वेङकटम्‌ । TRAST वेला कावेरौ च सर्वतो ॥७। यमुना सरयू पन्पा चन्द्रभागा च कौशिकौ । गोदावर विपाशा च नमेदा च सरिदरा ॥८॥ विपाश्रा हतमाला च ताब्रपलीं वटोदका | एतानि जलतोधानि कथितानि मनौषिभिः ey ER ect er १ B omits the portion bracketted. ९ Bhas सजनस्तृत्तमो मतः । Chas खत्रनस्य तु यो, aa: | चतुद TIAA! | [मधुरा दारका Sa तथा atagat गिरिः । SRT महतीयं यमुनायासतटे TTA HY ०॥ SIT तथा यच जामट्‌म्यसय वै am: | सामुद्रश्च तथा सेतुरयोध्या च तथा पुरौ ev Taras: Ge ay प्रोक्तं मनोषिभिः९] । तोरे ब्ह्मनदम्यापि कामकोष्टौ च Gast ॥१२॥ कामरूपमिति स्यातं यच योनिः ग्वा मता | zaraa खताया मे यच योनिः पपात ह ॥ a al safaat त्या gat पौठं मङ्गलकोष्टकम्‌ । THT मङ्गलचण्डयास्या यचाहं वरदायिनो ॥१४॥ ज्ञातयो बहवो wa मतं तत्तोयेमुत्तमं | fear न, काय्यां ज्ञातौनां ज्ञातिप्रूजारतो भवेत्‌ ॥१५॥ सहसन्राद्मणेस्दुख एकः खजन उच्यते | ब्राह्मणः खणेतुल्यः स्यात्‌ खजनस्य तुषो मतः९ ॥१६॥ gwd खजनं दौनं सहायः ्यादिपत्तिषु | कमणा मनसा वाचा ध्यायेत्‌ खजनमङ्गलम्‌ |e ol खजनाय ण द्वा यो ग्टलात्यधिकेन तत्‌ | तख वंशविलापः स्वान्त प्रेत्माप्रयात्‌ ॥१८॥ अपु खजनं सखेन पुत्रेण पुचिण्ञ्च यः | कुरुते स भवेत्‌ सख्यौ जना जन प्रजापतिः ॥१८॥ ~ ˆ ~~ ~~~ ~ ह मंएरागम्‌ | ER वान्यवन्तु विषौदन्तं यः खापयति वान्धवः | गिवलिङ्गषदखस्य प्रतिष्ठाता स गोयते ॥२०॥ श्रयकार्यग्रतं यस्तु ज्ञात्ययं FRA जनः | न स दोषेण faa: स्यात्‌ सखोदय न संश्रयः ॥२१॥ पातकादद्धरेत्‌ ज्ञातिं दोषान्नापि प्रकाशयेत्‌ | खदोषानपि न ज्ञातौ गोपयेत्‌ तारके \ ततः ne en राजदार वान्धवा्थं न गच्छत्‌ परितापितः९ । राजद्वारे श्मशाने च यस्तिष्ठति स वान्धवः ॥२२॥ maa: साध्नोलेन ज्ञातिव॑ह्किं षदा नरः|, श्रान्तयद्‌ायकायंर तु नोपेचेत * कदाचैन ॥२४॥ ज्ञा तिश्ेष्ठः स एव स्यात्‌ नेव दोषे लिष्यते | श्रतएव ज्ञातिदेशः परमं तोधसुच्यते ॥२५॥ प्रसङ्गात्‌ कथितं went ज्ञातिकाथेमिदं मया । यः ए्टणोति पठेचेतत्‌ स ज्ञाति प्रियशृद्भवेत्‌ ne et TANT पुष्कर स्यात्‌ टे श्तोथं गया मतं | पुराणपठनं यत्र यर पद्मवनानि च ॥२७॥ तच्च ale समाख्यातं गृरुदेवग्टदं तथा | श्रालग्रामभ्रिला यच तौयन्तत्‌ ata ॥९८॥ — -- -- --- - - - - - "~~~ ----~- ~ -- ---~--~ ~ --~-- ~ ~ ~ ^~~--~- ee १ Band Chave तास्येत्‌ | २ A and C have utfeatsfa च। २ B has राजकार्ेष | 8 A and C have ‘awaa | €४ चतुद शोऽध्यायः। वेद्यनाथसभास्यातं ale केलाससममितम्‌ | वकरेशवरस्थलशचैव सुतो समुदाइतम्‌ ॥२९॥ यच पापहरा नाम नरौ पुण्यजला प्रभा । ब्रह्माण्डस्य पुराणेऽसय ज्ञेयं विवरणं waa le ol देवपौटानि स्वणि विख्यातानि चितौ afta areata सुकरौनां Safa विमलानि च\॥२१९॥ लवणब्बृनिधेस्तोरे तोयं श्रोपुरुषोत्तमम्‌ । ass पर प्रोक्तं यवासते पुरुषोत्तमः ॥२२॥ वाराणएसो च कामाश्या दारका पुरुषोत्तमः | प्रयागश्च गया ठन्दावनं तौयीत्तमानि च ॥२३॥ वनवासगते रामो, यत्र यत्र यवख्ितः | तानि चोक्तानि तौधानि ्रतमषटोत्तर चितो ne gn दरति ृदद्धमेपुराणे तोयेपरादुभावे चतुदंशोऽप्यायः समाप्तः | ~+ ~. ------- --~ ----+=~ १ Chas विविधानि a नभ RR त ज म > ~ > पथ्चद्शोऽध्यायः | देव्युवाच | श्रथातः प्रण वच्छामि तोधोनौद्रियदेदतः । विप्राणं चरणौ तथे \ गवां we तथा मतम्‌ ॥१॥ एते aa हि तिष्ठन्ति तच्च तो थसुद्‌ा इतम्‌ | स्लोणां सवाणि चाङ्गानि तोन्यक्तानि ach: ॥२॥ बालानाञ्च शिरस्तौथं खं तोथं चचृरुच्यते । तथेव द चिणः कणेस्लोथं खं afore ॥२॥ सत्यवाक्यन्तु THT पुराएपंडनन्तथा । देवलिङ्गधरं चित्तं तौधमित्यु्यते वृधेः ५४॥ अरसचिन्ता विरहितं मानसन्तो यमुच्यते | दाणश्च करौ ate देवपूजाकरौ तथा ॥१॥ TAG MAST प्राणायामाच्च नासिके | मन्तितश्चामनन्तोयं पेटक वसतिस्तया ॥ ६॥ श्रयातः प्ररण वच्यामि कालतौयानि सुन्दरि । वैष्णवानि च शाक्रानि गरेवसौरादिकानि च॥७॥ काल Unt fay: सात्‌ देवो नारायणः प्रभुः । करियारृतेरवष्छेरंभदात्‌ स चिविधो मृतः | "~~ १ Band ( have कीं | [भि rin eq पद ए SATA: | वन्तमामञ्च wag भविव्यन्निति सोपधिः ॥८॥ CAAA परमाणच्षणादयः | BUA च बहवो वैदिकव्यवहारतः ॥९॥ दण्डा मलु्यमानेन षष्टो राजिन्दिवं मतम्‌ | ते पञ्चदश पचः ख्यात्‌ दौ Tat मास उच्यते ॥१०॥ Tar: कलास्तु तिथयो वद्धमानाः परस्पर | WATE पञ्चदश्र वे wate दति खतः ॥११॥ सवरि देवकाय्यांणि खानदानोतवादयः। pred तच सख्यौ ग्रो aa हि टद्धिमान्‌॥१२॥ WAY पश्चद््र वे छष्णपच FTE: | किणोति चन्द्रमा यत्र ara प्रतिपदादिषु, चन्द्रस्य तु. वलं यच मतमापञ्चमोतियि te a , एवं पदौ श्रञशशष्णौ पिणां तददननिगम्‌ | श्राश्रिनाद्या मता मासाः सौरचान्द्रममाएतः ॥१४॥ मासदयग्डतुः परोक्षो यथैवं काल्तिकोौ श्रत्‌ । एवं षड़तवो मासा दवाद्ग्ैवायने समा ॥ साहर्भिंशा च देवानामयनोत्तरदचिएे ॥११५॥ avatar: का्लिकश्च माघो वैशाख एव च । तौयानयक्रानि मासा वे चलारोऽभोषटदायकाः ॥१६॥ हविय्यं ब्रह्मचय्यन्च Gailey wat नरः । शवानं दानं तपे Stet गरुदेवदिआ्ेनम्‌ ॥१७॥ दतिहासपुराणदिपाटश्रवणकममण । पच्च श्रो {ध्यायः | कूपारामतडागादरिदोचाद्याश्च करियाः प्रभाः | मासेष्वेषु प्रशस्यन्ते विप्रासतोर्थाश्रया दव ॥१८॥ वैशाखे यो वसेत्‌ anat wet श्रौ पुरुषोत्तमे । कामरूपे का्िंकिके प्रयागे माघमासि च। यत्र ga श्टतो ऽप्येष निवाणसुक्रिभाग्‌ भवेत्‌ ॥१९॥ श्रय वामौ द्ममौष्येव कालेषु च स्थलेषु च । श्रन्तजले वा गङ्गायां wats तया भवेत्‌? ॥२०॥ श्राषादढे पद्ङुसुमेः काल्तिके तुलमौदलेः। दोपेन्ेविधेश्चैव नेवेथेश्च यथोचितः | कुन्दे माघे विल्वपतरेराधे Vary प्रप्रजयेत्‌ ॥२ ९॥ विगिष्टमासेग्बेेषु कालत व्रिशरियते | ठतौया नाम वैशाखे war नान्नाक्चयाः तिथिः | हिमालयगरडे यच गङ्गा जाता चतुभुजा॥२९॥ पुराणे कथिता या च युगाद्या प्रथमा सखि | ततो WRIA च यत्र नामास्तु जा्ृवौ HR Vil तत एकादशो wat areata हि माधवे | ततो fe दादौ soar प्रशस्लजलदानिका९ ॥२४॥ dural पौणेमानौ स मंयता च विश्राखया । शएक्राषाढ़ा दितोया च वेष्णवो तियिरन्तमा ie wi "=" ee --- = ~~ ~ ----~ ~ ee ee A ete न~ eR eee eee १ B omits verse 20, ₹ 2 1128. erfaa | 19 खष्हद्धमएराणम्‌ | ततश्च सप्तमो सू्यै-गौतिदा zat ततः। मनन्तरा च विज्ञेया तत एकादग्नौ प्रभा ॥२६॥ हरेरतितरां प्रेष्ठा VAT भेनानुराधया । यत्र खपिति वे विष्णुराद्यपादे जगत्पतिः ne el पौणेमासौ तथाषाढी मता मनन्तरा तु या। ततो fe पञ्चमो war नागदेवौ-मियेग्यते qe cy saa कार्तिके मासि यूतप्रतिपदित्यपि | शिवेन गिरिजया aq हतं यूतं जयप्रदम्‌ WR ii दौयन्ति भ्र मिपास्तच सेवन्ते तौ दिजातयः | पराजये न कन्तव्यं दुःखचिन्तं ga: सदा ॥ र ०॥ ततौ arate aes यमुना यच चागतम्‌ | TIAA स च तां eM: ॥३९॥ यमुना च यमश्चैव तौ परस्परप्रूजितौ | feted तु तिथये ददतुः प्रथमं वरम्‌ ॥२ 2 I दितोये marae प्रिये भरातुः खसु: सद्‌ा । चयि ये wet: प्रजां करिथन्ति मिथः ga: | २३। मास्यचन्दनताम्बलेभजने विविधैः भ्रमेः | तेषां तासां श्रः पापचयः खजनसक्गतिः ॥३ ४॥ श्रायदेद्धिश्च भवति धमृद्धिरिने दिने। न चापि कलहं देषं पापकमं च किञ्चनं ॥२५॥ पेश्न्यादि च at gata चाध्ययनपाटने | ATAU भोजयेत्‌ भरान्‌ भगिभौरपि पूजयेत्‌ ॥३ ६। पञ्चदशोऽध्यायः। ee ततोऽषटमो कालत गवां मङ्गलप्रूजनम्‌ । ततो we नवमौ Aa जेतायुगोद्भवः a ७॥ ततोऽपि दादौ तौयं या तु मन्वन्तरा FAT | aa चोत्तिष्ठते विष्णः शयनात्‌ पापनागशकः ॥ २ ८॥ ततो मन्वन्तरा नाम पौणंमासौ तु कात्तिक । aq दामोदरो eat wet तु तुलसोदलैः | प्रदौपेश्वारुनेवेदयेरिष्ट श्रात्मानम्प॑येत्‌ ॥२९॥ ततः रष्णा च नवमो युगान्त दूति कथ्यते । ara मासि सिता स्याता चतूर्थो वरदा प्रभ ॥४०॥ ततः गरौपश्च मौ नाम यत्र eval: प्रपूज्यते । महाकालौमरखत्ये पूज्यते जिविधार्च॑नैः ig vi ततोऽपि सप्नमौ El War मन्वन्तर सखि | श्रुणोद्‌ यवेलायां तच चयात्‌ I जले ॥४९॥ खष्यायाधं मुदा दद्यात्‌ सप्तजन््ाघमुक्रये | गङ्गाखानमसुखान्त्‌ शूग्येयदश्रतेः समं । ४ २॥ घ्ने चाक्राघेदाने च मन्त्रावेतावुदौरयेत्‌ ॥४४॥ UTAH पापं मया सप्तसु जन्मसु | तन्मे रोगश्च शोकश्च माकर इदन्तु सप्तमो ॥४१॥ जननो मब्वेश्धतानां सप्तमौ सप्तमश्तिके | सप्त्या इतिक देवि नमल रविमण्डले ॥४६॥ ततोऽष्टमौ यच भौमनो विष्णुं पराप त्यजनम्‌ । तन्न सन्तपेयेत्‌ भौर सतिलाञ्जणिभिख्िभिः ॥४७॥ "~ -------~---- ------- --- डहढमपराणन्‌ | वेयाप्रपद्मगोचाय साङ्कतिप्ररावः च । aga caren सलिलं भोभ्रवश्रेणे ॥४८॥ श्रनेन खलु मन्त्रेण CYA SATA | पितरस्तेन eat: स्ुविष्णश्चापि सनातनः ॥४९॥ ततोऽपि नवमौ नाम महानन्देति गौयते | यत्र विष्णोमंहानन्दो aia प्राप्तस्य निदटेतम्‌ iy ०॥ ततो माघो युगादा च पौणंमासौति गौयते । यराभिषिच्यते विष्णुः सुगन्धिपुण्वारिभिः ॥५१॥ ततः हृष्णाष्टमो ate पितरो यच wader | पूज्यन्ते साधुभिः शाकेवोन्तः कलियगस्य च ॥५२॥ ततश्व शौ wee राचियोगे शिवप्रिया | श्रगण्धमहिमाद्या वै शिवराचि्तु गोयते wy at यस्यां पातालभ्खगेवासिनः शिवमोदिनः | रात्रौ चतुषु यामेषु शिवः संपरज्ये मुदा ॥५४॥ उपवासश्च प्रजा च जागर प्रमोददः। येषां भवन्ति तद्राजौ ष रतौ RTE ॥५५॥ एष्वेकमपि पापघ्न fa पुनस्तिविधो विधिः | श्म्भाञ्चतुद्‌ गो राज्िरिष्णोजेन्माष्टमो तथा | देया महाष्टमौ चेव मोचदाः खुरपोषणात्‌ wy et श्रमावास्या ततो नाम स्याता waaay खखि | waaay मारेषु कालतोधौनि विद्धि मे ॥५७॥ ९ A has °्वासाङ्कति ° । पञ्चदशो ऽध्यायः । १०१ दिनानि खलु सव्वोणि सखि मासचतुष्टये । पुण्यानि कालतोधथानि सत्कश्राहाणि waa: ny cH तथाणेतानि वां सख्यौ fata कथितानि च। मासेव्वन्येषु यान्येव सन्ति वच्छयामि तानि च ॥५९॥ दति इदद्धमेपुराणे aaa वे शाषादि कथनं पञ्चद गोऽध्यायः। RSNA: | न्स देयुवाच | पञ्चमो चेत्रमामस्य wa तोर्धमुद्‌ाइतम्‌ | यत्र श्रौब्रद्मलोकाद्धि संप्राप्ता मानुषालयम्‌ ॥ १॥ तस्मात्तां पूजयेत्तत्र यस्तं wats ata’ | एषा away काया विष्णलोकगतिप्रदा ॥ २॥ ततः Wasa चवे स्याताऽग्रोकाष्टमौति या । यस्यामशोककंलिकायुक्तं वारि पिबेन्नरः ॥ २ ॥ भवत्यग्रो HATA, तेन जाला देवोच्च MBNA | लामग्रोक हराभीष्ट मधृमासससु द्भव । ` पिवामि ओोकसन्तप्तो मामगोकं सद्‌ा कुर्‌ ॥ ४ ॥ गङ्गे देवि शिवे मातरश्नोके maria | दह लोके परत्रापि शोकं दर महेश्वरि ॥५॥ एताभ्यामेव मन्त्राभ्यां खानं गङ्गाजले चरेत्‌ । श्रशोकपुष्यकलिकायुक्तं वारि पिवेदपि ॥ ६ ॥ ततः ओरामनवमौ पुष्यानचत्रसंयता | यस्यां रावणनाग्राय प्रादुश्रूतो HATTA: ॥ ७ ॥ यस्यां ससोतासौ मिचिभरतं राममौश्वरम्‌ | ~ ~ ----~- १ A has aqita मुशति | घोड़रोऽध्यायः। संप्र पोव्य aa न wet जन लभ्यते । qmat भोजयेद्धिपान्‌ जुहटयाच्च तिले: श्रतं ॥ ८॥ ततस््योदश्रो kat चेचे मामि श्रुता सखि यस्यां संपूज्यते कामः सव्वेकामसश्टद्धये ॥ | ततश्वतुदो नाम दमनास्या गििवप्रिया | तच ये मृन्मन्त्रेण ममृलदमनोद्यम्‌ | निवेदयन्ति MOT तेषां चेत्राचच॑नं फलम्‌ ॥ २०॥ चन्दनागुरु कपर कु ुमे्मन्यवस्तकः | नानाविधेख fae: gat कार्य्या "मसौदय ॥ १ १॥ ध्वजच्छचवितानादि Za कायः प्रजागरः | महत्पुष्यमवाप्रोति चाश्रमघग्रह्ाधिकम्‌ ॥ १२९॥ ततः मौभाग्यदा Sa) विचानकत्रमंयुवृा । तस्यां चिचचचगां प्रजां हृता चान्पदं ब्रजेत्‌ | पूजयेन्मां भक्तिभावात्‌ चन्र गो भितमस्तकाम्‌ ॥ १२॥ वारेऽकंगृरु मन्दानां चेच मन्वन्तरा यदि | MIU WY तत्र GAT लमेन्नरः | दानश्चाक्यतां चाति पिणाञ्चापि तपणम्‌ 2g ॥ वेशाखे मासि श्रक्गायां दतौयायां जनादन | यवानुत्पादयामास GAYA छतम्‌ ॥ ब्रह्मलो क॑ त्‌ चिपथगां एयिव्यामवतारयत्‌ ॥ १५ ॥ TRA FAT यवेहामो यवे विष्णु समचेयेत्‌ | ९ ^ and B have म॑दनाख्या | oR रद्डमएराम्‌ | यवान्दधात्‌ दिजातिभ्यः प्रयतः प्ाश्रयेद्‌ यवान्‌ ॥ १६॥ पूजयच्छङर गङ्गां केलासश्च हिमाचलम्‌ | भगौरथञ्च नपतिं सागरानपि स्वतः ॥ १७॥ लानं दानं तपः ATE जपहोमादिकश्च यत्‌ | श्रद्धया कल्यते यन्त तद्‌ानन्धाय करयते | गङ्गातौरे विगरेषेण मब्बैमक्षयसु च्यते ॥ १८ ॥ जये्ठपक्चत्‌रथ्यान्त्‌ जाता पू्वैसुमा सतौ | तस्यां मपूजनोया सा स्तौभिः सौभाग्यटद्धये ॥ १८ | उपएचारेश्च विविधैः नत्यमौतोसवादिभिः । हमं विल्वदलेः कुर्य्यात्‌ ब्राह्मणान्‌ भोजयेद पि ॥ Ro II श्रय Lat च दग्रभो AW sec सता | हस्तचंसंयुताः भौमे वारे तौ विगेषतः \ २९॥ el MAY दानश्च महापातकनाशनम्‌ | यां काञ्चित्‌ सरितं प्राण दद्याद्भतिलोदकम्‌ | fama: पातकेस्तेन मुच्यते दशभिः परैः ॥ २ २॥ गङ्गाञ्च RAAT माल्यचन्दनकादिभिः | गङ्गास्तवांञ्च प्रणयात्‌ भोजयेत्‌ ब्राह्मणानपि ॥ ९२॥ गङ्गावतीर्णा धरणौमस्यां शलाद्धिमालयात्‌ | तस्मात्‌ HYSTA WAY AT भगौरयम्‌ ॥ २४ विरिञ्चिं कलगेलां् धरणः सागरानपि | हख्कारण्डवाख्यांञ्च' पचचिणएः स्तौगणामपि ॥ ~ RANT a A A ---~---~--- at १ A and C have ogre ^ Ale, १ A has ature | Sew ऽध्यायः | हेमं qatfente arate: fad: wa ॥२५॥ एवं दश्दरा-प्रजां a: करोति नरोत्तमः | ब्राह्मणः afaat वैश्यः wet वा भक्रितत्परः ॥ श्रश्वमेधादयो यज्ञासेनेव तु कलौ कताः ॥२ ६॥ परिमा ज्येष्ठमासस्य यक्ता चेत्‌ च्ये्टया भवेत्‌ । महाच्येष्टौति विज्ञेया यक्ता वाणनुराधया ॥ शनिवारस्य योगस्तु फलाधिक्यात्‌ प्रशस्यते ॥२७॥ AUIS यः पण्येत्‌ पुरुषः पुरुषोत्तमम्‌ । विष्णलोकमवाभ्नोति मोचं गङ्गम्बमव्जनात्‌ Ne ८॥ रन्ुग्रहसहस्राणां सूयग्रदग्रतेष्वपि | फलं दत्ते भगवतौ महाच्येष्ठो "महाफला ॥ स्रानदानजपादिश्च, wernt विगेषत! ie cil TATA: परतः ष्णा पञ्चमो श्रवणायुता | wel वाजघनौग्रावाध्यायिनान्तु दिजन्मनाम्‌ ॥ उपाकमेणि केषाञ्चित्‌ केवलापि मता तथा le ol मखि भाद्रपदेऽ्टमयां BUTE कलौ य॒गे | शरष्टा विंशतिमे जातः छष्णोऽसो टेवकौ सुतः he ९॥ गन्धमाल्यैस्तथा वस्त्रेयवगोधूमपिषटकेः | सगोरषेभेच्छभोच्येस्तथा TRAN: We: ॥ wat जगरणं कुच्यात्‌ नल्थगोतमहेत्सवैः ie ei निमाय प्रतिमास्तासु au ATTA | 14 ९०४ ~ ~~ ~ ~~ ~~~ ne ~, शद्‌ १ B omits fow lines from SUBHUTI | 'देवकोश्चापि संप्रज्य लभेत्‌ सर्ग्वाथेसाधनम्‌ ॥२ ३॥ seat कवलायाञ्च प्रजा कार्य्या विधानतः। निगौथवापिनो युक्ता Cheer सा फलाधिका ॥ रे ४॥ तस्यां संपूजयेत्‌ हृष्ण दुगे नन्दवधन्तथा । देवको रोहिणो रामं यमुनां नन्दमेव च ॥ वसुदेवं तथा कंमं नारदश्च महामुनिम्‌ ayn विनापि भाद्रमासेन रोदिण्या महितासु च । रष्णाष्टमोषु ` मर्ववासु समपज्यो शिवकेशवौ ye en तचापि रजनौयोगोऽपेच्ते तरे फलाधिकः | प्रणयान्‌ कष्णमाहादय छष्एजन््कथामपि ॥ उपवास कन्त. जागरश्च मरोत्सवेः | २७॥ जयन्तौ नाम योगोऽयं देवतेश्च प्रशस्यते | , प्रूजोपवासकर्म्ादो नवम्या वेध इष्यते ॥ जन्मा ्ट्यान्वद्धेरातरिव्या प्रायां वैदिकक्रियाः ॥२८॥ aera यच्च कौमारे यौवने gH च यत्‌ । सप्रजन्म्राज्छितं पापं aw वा यदि वा बड़ ॥ तत्वालयति weit तस्यामभ्यच्ये भक्तितः ॥२९॥ हामजप्यादिदानानां फलञ्च शतसम्मितम्‌ | संप्राप्नोति न सन्दे यच्चान्यन््मनसेश्छितम्‌ ॥ उपवासख rata महापातकनाग्रनः ॥४ ०॥ देवकोश्वापि संमुन्य to दुगे नन्देवधुन्तथा । ` ~~~ ~------- ~ षोडशोऽध्यायः | १०७ एवं wart विधिं सम्यक्‌ परज्नाहनि भक्तिमाम्‌ ॥ श्ररुणोदयवेलायां स्त्रियोऽपि च fafa: ug ei नदौषु च तडागेषु प्रतिमाः स्तापयेच्च ar: | कृत्वा महो कछवांस्तच चागच्छेयुग्टहानपि । तिथिभान्ते मुदा HA पारणं Fang: सह्‌ Hg vil यद्येकयामराच्यन्ताद धिके तियिभे उभ | तया HAHA काले पारणाचरणं मखि | द षिणां रुचचिरान्दद्यात्‌ गुरवे ब्राह्मणाय वा ॥४४॥ गवां प्रजा च विविधा कन्तेया नवमौदिने। ` गोपानां प्रौतिदानेन wa: मन्पच्च aga ॥४१५॥ HUG भाद्रपदे छन्दोगानां Saat । पुष्यायां प्रोक्रमतुलसुपाकम्मेषिधानतः ॥४६।॥ wig भिता तोया च पुष्या मन्वन्तरा मता | UAT GU स्नानदानादि मङ्गलं iy oll पञ्च ay ततः qulguut gaara | ततः षष्ठो च सामान्या मासि भाद्रपदे शिवा॥४८॥ नान्ना पापहरा तच स्रानाद्यच्यमुच्यते | ततश्चतुदं गौ WUT दापराद्या महाफला ॥४९८॥ ततः प्रतिपदं Waa चाज्ञया दरेः। TE: पालयते rat त्रौ हिश्रस्यो षधीः खयं ॥५ ०॥ तस्मात्‌ स तच संपूज्यः BATA” fat fem | WAU, खानुयाच्थ्च सायधञ्च सवाहनः YU oc ड इ डमेएराणम्‌ | पटभित्तिरुतो देवो राज्ञा पूज्यो विशेषतः | पेऽपि समुदायेऽचर HATE AMAT ॥५२॥ सप्तम्याञ्च तथाष्टम्यां नवम्याश्च fara च। frat शिवश्च देवश्च पूजयेयुः स्तियो बतः wy en द्वाद श्याम नृपतिः श्क्रसुत्याप्य पूजयेत्‌ । HA WHITH: शयानस्य दररपि WY gi Tay ्रवणायोगात्‌ अवणद्धादशौ मता। कश्यपाददितौ जात उपेन्द्रो यत्न वामनः | खानदानोपवासारि र्यथा तच fe वैष्णवः ॥५१५॥ waa ware दि सिंहं दिनस्तके। ANS पूजयेतप्रातः TE मानवो गदौ ॥५६॥ पञ्चरन्नसमायुक्त एतपायसभयुतं । नानाभच्डफलेयुक्तं तापाच्रसमचिितं ॥५७॥ अ््गुमाचपुरुषं HAMA WINS | सुवणेप्रतिमायान्तु पूजयेदचिणामुखः ॥५८॥ wie an निदध्यात्रतिमां घटे | धेनुं wat दद्याच ब्राह्मणएय पयखिनों ॥५८॥ एवमेव विधानेनागस्यायाध्यं प्रदापयेत्‌ | काश्रपुष्यप्रतौकाश्र श्रभनिमारूतसम्भव | मित्रावरुणयोः Ga कुम्भयोने नमोऽस्त ते॥६ of होमं WAT ततः पञ्चात्‌ वजेयेन्मानवः फलं ॥६ ९॥ ६ ॥ has भ न्कतम्बाम्बरेः | षोडशोऽध्यायः | १०६ एवं हला Veet रूपारोग्यसमव्वितः | प्रप्नोति सखि यः सम्यक्‌ सप्रैवाघीान्‌ प्रयच्छति ॥६२॥ उदति यावदह्गवानगस्यो योनि तावतः | कालान्‌ Syma पै कन्या सिंहां्रकान्तरे | ६२॥ तावच भोजयेद्विप्रान्‌ परमान्नरफलादिभिः। दत्वा च दकं we cares दिजातये ie gu यद्यह Mya कामं भगवन््रनसेप्पितं | चतपरमादाद विप्रन woe WRITE ॥६५॥ इत्येवं प्राययेत्का श्रव faa grata | vada सखि a प्रोक्तान्येतानि दग्र पञ्च च। कालतोर्यानि परतः wu वच्छमि पचतः ॥६ ६॥ दति ददृद्धमपुराणे यामजाबालिमम्नादं तौय॑कथयने RUIZ: षोडग्रोऽध्यायः ॥ १ C has चश्लोक | ° [ ९१० | AHSCT: | == देब्युवाच | walt तीर्थानि तिथयः fagut प्रोतये a1 शरश्वयुक्ुष्णप्ोयाः पितरस्तच लिष्एवः ॥१॥ WES तासु Hala श्राद्धं वै पार्वणं विधिं | देवीं मामेव विधिना पिरूपामधिष्ठितां ॥२॥ यजेयुः प्रयता मर्त्याः कन्धास॑से रवौ सति | पूजा मे agate परमप्र तिदायिनौ nen HEAT QUT. QI नम AST एव च। विगेषात्‌ खयमेवाई विष्णौ सूरे सव्वया ॥४॥ तस्माद परपश्तेऽसिन्‌ श्राद्धं Galfer दिने । , तद गक्या पञ्चमोतो द्‌ शमोतस्ततोऽपयलं ॥५॥ ततोऽप्यक्तौ saa दिनानि तच नापि चेत्‌ | श्रमावस्यादिने श्राद्धं कन्तेयं नाच संश्रयः ॥६॥ तच्रायभावे Ha आद्धं रीपाकवितातियौ | तस्माद्‌ यन्नोऽपरे प्ते AA: श्राद्धतपेणे ॥७] सतिलं तपेणं काय्यं गङ्गमायामितरच वा | निषिद्धेऽपि दिने कुर्व्यात्तपंणं सतिलं fae ॥८॥ मघायां पिण्डद्‌ानन्त्‌ न कुरययात्पु्वान्‌ wet ॥९॥ शरावेषु विपन्नानां जलाग्निष्गुपातिनां । WAC भवेत्‌ पूजा श्रमावास्यां तु कामिकौ ॥१०॥ सप्रदश्णै$ध्यायः। १११ quarry तथेव चात्मघातिनाम्‌ । पिण्डञ्चोदकदानन्च कत्तयमिडह वत्तेते॥ १९ ९॥ faa: सूलिविपन्नायाः श्राद्धमच्र विधोयते | श्राकश्राद्धमिदाष्टम्यां पिणं प्रौतिदायकम्‌ ॥१२॥ satay मधृना पायसैः श्राद्धमिखते । पुत्तवानपि तत्कुर्यात्‌ न चेत्कान्यं भवेद्धि तत्‌ ॥१२॥ ~ ~~ ~~ १ Bhas पायसश्वर मेधिल | २ Bhas another line here भोजयामास gere wat टति- कोर WT | ऊनतिएोऽध्यायः | १२५ प्रभो एते समायाता Way वानरा श्रपि। जाम्बवदालिपुत्तादिप्रधानारत्‌ क्रियाथिनः ॥ ६ ४॥ ेकादश्रसषखाणि स्रतानि दभेव ठ्‌ लच्ाणि खल कोटीनां तथा लचाणि केवलम्‌ Me चत्वारिगशत्‌ सप्र वापि तथा दश्रसदखकम्‌ । च्चवानरमंघानां मष्येयं afta ie ६। श्रत लचन्तु WET जाम्बवान्‌ य चाधिपः। श्रपरे वानराः सवं गोलाङ्गुलादिजातय ¦ ॥६७॥ सुमेरुमलयादिस्ाः सवे एते मवलाः | यान्तु श मण्डलं सवं BIG FASTA ॥६८॥ मासस्याभ्यन्तरे ad कथयिव्यन्ति मामिति । Toa प्रेषयामास वानरांस्तिदि शः" परान्‌ tle cil ततो याता few याम्यां जाम्बवानङ्गदादयः ॥७ oll हनूमांस्तच WAS ग्होलेवा ङ्गरोयकम्‌ | करिष्यन्दुष्कर साचात्‌ देवदेवो महेश्वरः voc सुमोवदेशितान्देश्रान्‌ विचित्याप्रा् मेधिलोम्‌ | श्रतोतकालनियमा मरणे निश्चय दधुः ॥७२॥ एतस्मिन्नेव काले त्‌ सम्पातो पचिसत्तमः। श्रला रामं दग्धपकचः प्तौ प्राप जगाद्‌ च। सौता aafa लङ्कायां रावणेन इतेति तान्‌ 19 al 0 ~ == ae ee - ~ -- १ Aand © have दश | १२९ टहद्मएसणम्‌ | देयुवाच | ददन्ते वे WaT वचनममलं पर्चिवरतः समुत्तसथदेष्टा जलधितटमोयुः कपिगणाः | विलोक्यासेकलां चकितदद्या श्रासत सं मे हनूमांस्ततूपार जिगमिषुरण्च दृचपमतः ॥७४॥ द्रति रृदद्धमपुरएे तौधप्राद्‌ भावे सौतादन्ान्तलामे Ga विंशोऽध्यायः ॥ , न + ~ ~न rere नम ee { ९२७ | अथ विंश्ोऽध्यायः। ~न = = — ट | देव्युवाच | argent वायुवेगेन खे गच्छन्‌ सुरमासुखं | प्रविश्य कणंरन्धेण निःममाराणतां गतः ॥१॥ ततः म भिंहिकां दला पु मेनाकमेव च। मायं faan लद्ा्यां भ्रलौ तुयंचरत्‌ TOA We विचित्य aa राचाणि लङ्कायां पवनात्मजः | रहस्या तिरदहस्यादि zon नच जानकौम्‌ Neu मोऽनमेनेऽनुमानज्ञः प्रमेयेऽचातुमानिके \ ager चिन्तयिला चादृषटं स कपिकुश्नरः ॥४॥ अरप्नोकालौवनं TH पुष्यितं प्रददश्रे | agar राक्मौमप्ये शितां परमसुन्दरोम्‌ | ृष्टाऽलेने at Wat माभ्वौचिद्ैः ut: कपिः॥५॥ तरूमारुहय म कपिरागतं रावणणकयम्‌ | प्रलोभयन्तं तां भोतां भत्‌ सितश्च तथा मुहः | aan च गच्छन्तं दद्र निश्चयं कपिः wel ततोऽवरद्ध Ta स प्रणनाम विदेहजाम्‌ | रामदामोऽक्ति ₹नमानित्याभाव्य ATES ॥७॥ Hat तदद्भुतं दधा FAT च ARTETA १९० ह डमेपरागम्‌ | पप्रच्छ विविधग्रशरेः स चोवाच प्रमा वशः ॥८॥ ततो ददावभिज्ञानं TAMA TTA | मोता AUIS तत्‌ प्राण वचस्यारोप्य सुप्रभम्‌ ॥८॥ उवाच सौता मम बे मासोऽयं श्रावणास्यकः। IVY परमं साधा नायटन्तान्तलाभकः ॥ ९ of area कपे ag fat जोव सुखो भव । एवं गताश्च षड़्यामा farts घोरदशरेने | परणम्य मोतासुत्तस्यौ दिदृचलां wt पुनः ॥११॥ ररन्दद्शे तव mal सुमनोहरम्‌ | fansite wuts च पुष्कले | पु्रमेकमगो काल्यं टरं तन्ूलमु मे । zen मन्दिरं चार्‌ मणिमुक्रादिनिभितम्‌ | तच्छैलशिखराकार व्रदृद्रारकवाटकम्‌ ॥१२।१२॥ तस्स विरते दारे zen रुचिराननाम्‌ | श्यामां र चिरदो द॑ण्डचतुष्कां स तिलो चनाम्‌ ne ४। मुष्ठेमन्दारपुष्यश्च मालाच्च दधतीं TATA | श्रृहासां दिम्बसनां यो वनाभरणोज्चलाम्‌ te vii तरम॑स्यकाममस्थानकटाचां भित्रिनूपुराम्‌ | qari वादयन्ती च शद्खुःघण्टाघनादि कान्‌ ॥१ el दिगम्बरौभिरष्टाभिरष्टवेस्तथा विधैः | योगिनौभिः ufcaat रावणे जयवादिनौम्‌ ॥१७॥ विलोक्छ मारुतिदंपात्‌ ककारं WITHA । fanfaaatsertar | १२९ गमुत्यत्यापतन्तच कासो तिभयदं वदम्‌ te Eh मा तं चकितदृगृदृष्टा समाग्यास्य च योगिनो | पप्रच्छ को भवानेवंविधो वानररूपष्टेफ्‌ ॥१९॥ हनूमानुवाच ॥ aq वे दइनमान्नाम प्रभच्ननसृतो बलौ | Trae THAIS AE मोतां ममागतः ॥२ ^॥ समयं धरणो युका सागरः माद्विकराननाम | द न्ेखवेयित्‌ प्रक्र एकेन कलेन दि च पुनः कामि वद मे waa जयमिच्छमि॥२.१॥ चण्डिकोवाच॥ | अहे हिमगिरेः कन्या yet महाभुजा | भक्या वण्रौक्रलानेन TA महात्मना ॥२९॥ नाम्नां चण्डिका करालो पत्रतौद्यादिनामिक्रा। 4 पुनभंमरूपलं मन्यं दग्रेय वानर ॥२२॥ देव्युवाच ॥ Sym: स तया गौरः कामरूपो ऽनिलात्मजः। ष्व मोपणाकारो यारतान्नो महदामुवः ॥२४। ददश तस्य काये मा waif च Taare | नवद्‌ न्ताग्रलग्रानि कोटिशः कोरिनक्तग्रः ॥२५॥ तथाकाराऋहामौमानन्नोममन्धिष वानरान्‌ | शोषं तस्य धनुव्याणिं नतदरवाद नप्रभम्‌ ॥९ ६॥ AWTS महास रामं कमृलस्नो चनम्‌ | 17 RR हदमपुराण म्‌ । रावणष्ेषृलग्रस्य हरन्तं किल जोषितम्‌ ॥२७॥ Rayan चापसुष्टौ दधतं वामपाणिना | हनूमतो ललाटे चमा ददप च MATA |e cl जाज्वन्यमानं fawn रोचनाधा Tara | चापमुष्टौ चरणागरेऽतिकायेन्रजितौ मखि ect aqua किरोटे च ददग्र जनकाद्मजाम्‌ | पश्यन्तो रामचरणौ रावणेन निरौकतिताम्‌ eo भुवोमथये पुरौ लद्धं ज्वलन्तो राक्षसैः मद । ततो can कोशस्य द्ये तु विभौषणम्‌ ॥२१। मल्तिमन्तं भ्राजमानं ua लद्ाधिपं सखि | एवं तस्य तथाङ्धेषु दग्र मकानं FIAT ॥२२॥ उवाच aaa किञ्चिदिनयेन abut | जानामि at कपितनो araza महेश्रम्‌ ॥२४॥ रावणस्य बधार्थाय Waa रधून्तमे मया तु arate fa वद aatwat व्रज ॥२१५॥ देव्युवाच । TUM: स तया देवा चण्डोमाह AVA!" | ब्रज स्थानान्तरं AFT त्यक्ता रावणपालिताम्‌ | मोतावमानिता येन किं तस्य जयमिच्छसि ॥ २ ei चि श्ितायामेतस्वां रामो नेमं इनिथति । श्रहते रावणे लोकः समूलो fe विनङ्च्छति ie on मम या लक्ता शक्रिः साच gw भविव्यति। १ Chas wivar: | विंशतितमो ऽध्यायः RRR न चेदिमां शक्तिरूपां a लद्धं परिहास्यसि ya ci चण्डिकोवाच | सौतावभामिता येन तेनादमवमामिता | व्यक्रकामा त्या चोक्ता त्यजाम्येनां पुरीं कपे ॥२९॥ दनूमानुवाच | त्वां नमामि मद्ेशानौ देवो पव्वेतनन्दिनौम्‌ | लङ्क विन्ध्यनमिलयां कालकूपाञ्च सेन्धवोम्‌ ॥४ ०॥ नर्व विष्णु शिवाराध्यां गशरक्रिमादां मनातनोम्‌ | खष्टिपालममंदारकरिणो भक्तवत्छलाम्‌ | - देवदेवादिदेवालिपालिनो शचनागििनोम्‌ ys eu ओरोरामाय वरान्देदि यया जयति रावणम्‌ । शादायस्यञ्च विधातव्य यया जयति cava ॥४९॥ चण्डिकोवाच ॥ वरान्ददामि रामाय रावणं भ विजेष्यते। Vai प्रास्यति Hig राच्छश्चेदं कु्रासितम्‌ | साहाय्यं युज्यते नेव कन्तु कानलविरोधतः ॥४२॥ देवासुरमरादौनां देवताकाग्यमाघने | भवन्ति वोधिताः पूजाविधानेव्वंद निम्मितः ne su * For verses 37 to £0 A has Maaafaar येन तेनाहमवमानिता। तयक्तुकामा त्वया चोक्ता त्जाम्येनां GUT कपे ॥ 1195 सीतावमाननिता येन fa तम्य ~afawte ¦ त्वयि स्थिताया मे, तच्च सामो ननं दनि ॥ awa aaa लोकः agar fe विरनच्यति। ऋरकामा त्वया चोक्ता कणाम्येनां एरो कपे ॥ १९२ खदहडमेएराणम्‌ | qa पौषस्य चयोद्‌ प्रदिमात्परम्‌ | श्रावणे दग्रमीं यावत्‌ Fears परापि वा ॥४१॥ रामस्तु पूजितः ged समोतः सब्वदेवतेः | श्रकालपूजया कस्मादहं स्यां खलु वोधिता ig el वेदिकस्य विधेः कालो यदि wey मे कपे। तद्‌ा स्यात्‌ FAM लङा TH: स्याच्च रावणः | aaa att eat रामो जेव्यति रावणम्‌ ॥४७॥ हनूमानुवाच । खाहा घं देवता प्रोत्य fagutafa च खधा। अतः Wy मादहाग्ये रामेण पूजिता भव॥४८॥ HEU A पुरा wut: पितरो द शर पव्वेणि | नस्मादुगरषु" स्वेषु पितरः कंद्यभो जिनः ॥४९॥ वं रामदत्त क्वच भुक्ता रामरक्रियां He | श्रमा नाम्‌ कलेन्दौ्यां वसत्यक्तेणस््‌पिरौ ॥५ ०॥ निष्यपञ्चा ae च परमाश्टतरूपिएौ । निवांणमोकचरूपां यां चन््रदारेणए यान्ति पे ॥५१॥ सा aera fe परमा पिणं क्वरूपिणौ | aaa fe ararat foefae Faure iy ey चण्डिकोवाच | aay यदा रामः समेयति पुरोभिमाम्‌ | aa: wafa दशान्तां यास्यामि पिदरूपतम्‌ ॥५२॥ श्रपवखपि vad नदिमामां भविध्यति | विंशतितमो $ध्यायः | तेन aaa gala ओआद्ध पार्वण्वेधकम्‌ ॥५ ४॥ वानरेन्द्र भवेन््ेवं Rade द्यमम्भवात्‌ | WTS रावणवधे पर्ोऽत्येत्यस्ितो यदि ॥५५॥ तदा प्राणहरा दुंष्टिनि Tay भवेन्मम | य पञचदग्र वे देवाः क्रमेणन्ुकलाखच ताः Wy El ते समयन्त मामेव सुघाकरकलाथिनः। किन्त वं शङ्करः मारात्‌ कलामश्र्तद्‌ शम्‌ Wy Ol न समेव्यमि मां युद्ध तेच प्रणराकम | अतञ्तुद्‌गोतिश्यां न श्राद्धं विदितं भवत्‌ nyt तचराग्दतचेएनव मव्वा्चास्लहतान्‌ कपे | मौपयिच्यामि चेत्युक्तं यथावद्‌ एयोगतः ॥५८॥ रनूमानुवाच | एवमेव fava भविष्यति न ang: | श्रस्मनाभिरपि aaa काय्य युद्धं लरायतः Ne ot alas gafaarfa agrarfae भप्रति। तिष्ठ स्थानान्तरे दवि यावत्तिष्ठामि We a ve cn देव्युवाच । Uae भाषमाणस्य गतप्राया चपाभवत्‌ । तत्याज Vs तं देवौ waaty ततः परम्‌ । बभञ्ज Tiara वनानि कपिङ्ु्नरः ve 2 तत्‌ श्रुता प्रेषयत्‌ YT रावणो रामान्‌ aS | तेषां रकरेस्तदटा aug पाथाष्याचमनान्यदान्‌ ॥९२॥ ARR १९४ दहअमपएराम्‌ | चिपम्‌ सपुष्पाम्‌ satay पुध्येस्तां समपूजयत्‌ | श्रचादिकालाजपुतरान्‌ wat बलोमिदहाणदात्‌ te vi ततो wat महायुद्धं मेघनादेन ae ₹ | बद्धः Masel AE शङ्कं विजये जये ve ya बद्धा दनुमानकरोसम्बादावावणेन हि । वेरुप्यकरणणर्थाय तक्ताङ्गुलमदौ पयत्‌ ॥ ६ ६॥ दनूमान्दोप्रलाज्गलो देवि दौपं were मे। धूपांश्च विविधानेवं ध्यायन्‌ agi ददाह सः Ne on ययौ देवौ कामरूपं कपिश्चापशन्नानकोम्‌ | प्रोता तू जानक प्रोचे कपिं रामप्रियं मतौ ॥ et | वत्स araga Stay यद्धि्नदनि राघवम्‌ , गला gate मां तच aufeafa मां यथा ॥ उद्धरे राकेश हतवा चाचिरतः way ॥६९॥ श्रागमन्तऽनुकाङ्गन्तो दौ मासौ प्राणधारणम्‌ | करीमि गतयो्मासोरदं त्यच्यामि जोवितम्‌ ॥ Rey वाच्य Hay भवतापि च arena ॥७०॥ देयुवाच | श्रोभित्युक्वा कपिवरो ययौ ance | ल्ग यिवा तथेवासिं जातौन्सर््वानतोषयत्‌ ॥७१॥ इत्युक्ते यथा we पिदरूपत्मेव मे | उक्रानि कालतोथानि तानि पश्चदगेव तु woe द्रति दृषद्धमपुराणे waa विश्रतितमोऽध्यायः | ( ९९५ ) रकविंशतितमेऽध्यायः | ~ देव्युवाच | अथागत्य ततः षदभिर्दिंनेः पवननन्दनः | चर्गदटादैः सर Waa ददे रघनन्दनम्‌ ॥ प्रणम्य र्वदरत्तानतं जगाद्‌ सुदितानमः a रामोऽपि दशमो wat श्रावणे मामि fares | मवेया मेनया ATs यात्रां चक्र मुदाश्वितः ॥२॥ अरो रा चेखलन्तस्ते षोडग्रप्रदरेः" सखि | दादण््रामपराक्ने FRYE STW: BAe मसुद्ध पारमंप्राप्तौ तेषां चिन्तयतां aa: । zac ममायातः शरणार्थं fatten: ॥ ४॥ चतुभिः कवुरेयुक्रं caer mths | वृद्धा सखायं BAT च MRTG TAT ॥५॥ तस्येव मन््णाद्रामस्तिरा नियमे: सख्यम्‌ | मिन्धुराजं प्रसाद्यैव चक्र स्वौ रृतबन्धनम्‌ ॥६॥ a fanfana वाश्िभ्यीजनानि खक saa | ्रस्तम्भयत्तदा सेतु कन्तमारेमिरे म मे। गिरिभिशिरिष्यङ्गेख ad: शालपियाल्नादिमिः? ypo-cy eR (क ne ---> ~---- ------- -- --- --- -- - -------- ९ Bhas arg | A‘and C has faarfafa: ca SHSAGING | यमपुत्ो नलथक्रे सेतु मिन्धौ सुदष्वारम्‌ ॥ खरावप्षं पौणेमास्यान्तु गेषयामदये स्यते | चकार मागर सेतु योजनानि WAST ॥९८॥ ततो टयोजन त्यक्ता दितौोयदिवमे नलः | षद्धंगशतियोजनामि बवन्ध मागर जलम्‌ ॥१ ०॥ योजनानि ततः an त्यक्रारनि ठतौयके। पद्यागरतं योजनानि कवन्धं मागर जलम्‌ ॥ १ १॥ योजनानि ततः oe त्यक्तानि चतुथके | येवन्धं सागरे मेतु चकार TAHA ॥१२॥ वद्धे सेतौ तरिभरवने वभो जयजयष्तनिः | न दृष्टो न श्रुतो"दृष्टः ग्रतः गेतुः मरस्वति ॥१२॥ अयं रन्नाफरे सेतूयम्याप्रतिहता प्रभोः | आज्ञा वा वल्‌ याञ्चा तरा म. रामो जयति ्रतः॥१४॥ कोटौनामद्धलक्तेण वानराणां Wea तू | रामः कष्णचयोदश्यां qarat दक्षिणं तरम्‌ ॥ feat: प्रापन्प्रहावाङ्विभोषणमदहायवान्‌ ॥१५-१६॥ yal द्‌ ग्रामः प्राप भयं stay दिगभरमम्‌ | प्रलापं afgatey ami चिन्तामरनिं्रम्‌ ॥१५॥ पराम HATTA कटुवादिताम्‌ । द शवम्धां ततश्चक्रं चरप्रस्धापनादिकम्‌ ॥ १८॥ रामेण प्रेषितो दूतो वालिपुचः प्रतापवान्‌ | मुकुटं रावणएगशिरादादायागात््रभौः पुरः ॥१८॥ स्करविग्रतितमोऽष्यायः। १३७ निशित्य रावणो युद्धं ुरगस्निमथाकरोत्‌ | रामश्रोन्तोणेमालोक्य ast निरवगरेषतः ॥ मवेया सेनया युक्रो arg: परदिने प्रगे । प्रविवेश्र पुरौ wet याप्ना च वानरैः पुरौ ॥२०।२१॥ जले स्थलेषु ट्रकेषु wate गेषु च । ग्दप्रान्तरकोष्ठषु दृश्यन्ते तच वानराः ॥२२॥ श्रय रामो मदावाह्देन॒मन्तञ्च लच्मणम्‌ | fatten जाम्बवन्तं सुग्रौवमङ्गदं तया | समाहयात्रवो द्राक्य विष्ररद्धां मतिमुददन्‌ ie at मनो मम महाभागाः waa भाति मंप्रति। श्रपव्वेणि पितुन्‌ यष्टु तरते च मतिर्मम ॥२४॥ मन्ये तियिरियं कृष्णा aya प्रथमा, सिता । एतामारभ्य wary पकेऽच तियिषु भवम्‌ | waren भाविनो देवौ व्याप्नुते पञ्वरूपिणय ye wi तस्मादद्य समारभ्य यावदगशे महत्तमाः | afta पाव्वैणेनेव विधिना पिपूननम्‌ ॥२६॥ VARTA ॥ भद्रन्ते पुण्डरोकाच्त कियतामेष वे विधिः। भवं तव जयो भावौ कौन्तिरेषा च पैटकौ ॥२७॥ मवं खलु" करिग्यन्ति श्राद्धान्यत् UTAH | mfased ui बुद्धिं विपन्ना शं धनं ay जयं, way विपुशं कामान्‌ प्राप्यन्ति चापराम्‌ ॥२८॥ 1S ६९२ ठरटधमेपराणम्‌ | पितणामपराल्थानामचेनाच दतः श्रना | तस्माद पर पशोऽयमश्वधक्‌ BW इत्युत NR agg तपेणश्चा् तिलेगेकोदकेरपि | ्रनेकहयमेधानां प्रदत्ते ACAI ॥ २ ०॥ देयुवाच। vat ayaa रामः प्रौतियतः परः | गाढमाशिद्ज श्राद्धाथेमुवाम दक्िणासुख jae यदेव प्रतिपतुभराद्ं शवा रामो व्यवखितः | जदा zou रक्षांसि घोराणि प्रेषितानि च। रावणम बलवता RATHI: सह ॥२२॥ अकम्यनाख्यं सेनान्यं महाबलपराक्रमम्‌ | श्र्तौहिणोपतिं तं तु मारुतिनिजघान ₹ | मुमोद परया Wet रामो द ्रथात्मजः He ३॥ एवं प्रतिदिनं श्राद्धं का युद्धं करोत्यसौ | मित्या कम्पनं wet yard निजघान इ ॥२ ४। ware च नित्यापि वञ्जरष्रं जघान ₹ह। AWS इते वौरे fea Baye: परः | WWE मातुलं यद्धे प्रेषयामास सख्वितम्‌ ॥२५॥ त॑स्य युद्धे राचिरण्छर्‌ यद्धं तच मरक्तरम्‌ | देवासुरमराणञ्च देत्यानाश्च भयानकम्‌ ॥₹ १॥ तस्मिन्विनिहते प्रातः सचिन्तोऽग्ट्‌ शागनः | प्रियां तस्य ererat मेचनादसथात्मभः ॥ 7 91 रखकिंशतितमोऽध्थायः। मायादिना Sefer weagt canst गर्डान््मोचितौ वौरौ रावणश्चागतस्ततः We si रामरावणएयोयुद्धं मरदासोत्तद हुतम्‌ | aa वोरा निपतिता द श्रकोरिसदस्तकम्‌ tied मुण्डमाला रक्रनद्यो बह्स्तच समावरन्‌ | स्कन्धा WAAC: प्राहसन्‌ मस्तका WHT ॥४ ol श्रच्तौहिणोप्रमाणन वरेषु निहतेषु fei स्कन्ध एकः समुत्थाय Fala grat यथा । द शसकस्ेषु नत्यत्सु मुण्ड एको CIA ॥४ Chi. श्रय राचसनायोऽसौ युद्धा राचिन्दिवद्यम्‌ | इतभप्ररथाश्वादिः PACHA WTS: ॥४२॥ ततः TAQ’ AAA कुम्भके AVA: | wat at वानरौ सेनां शक्रश्चवेयितु सखि ig ai तस्मिन्‌ nag देवारौ Gant महाबले । देवाञिन्नासमायुक्रा बरह्याफमिद मन्रुवम्‌ ॥४ ४॥ देवा ऊचुः ॥ कोटीनां waaay THAT: Gea: | आदृतः BMRA Se रामं योच्छति saa । au Wea इमः प्रभो ब्रह्मन्‌ मत HC su * देव्युवाच ॥ इत्युक्तो दे वतैनब्रद्या Te यद्धान्पगषकम्‌ | रावणस्य बध्चा पि श्रटक्रपचऽप्यनन्यथ) ॥ vac १४० खहडमएराणम्‌ | ear इष्टि विना नापि मरिदथति cura: | कदाचित्‌ प्एक्तपके स देवो यच्छति रावणः | अविनाश्यस्तदा स स्यादतो cat प्रबोध्यते। दूति ofa मनसा ततो देवानुवाच इ ॥४६।४७॥४८॥ ब्रह्मोवाच | सवः खस्ययनं Fa भ्रौरामस्य जयाय नः | विधानन्नाः कुरुथ वे करोम्यहमपि भुवम्‌ | किन्दृते बोधनं देयाः कायसिद्धिः सुदुलंभा ॥४९॥ KEATS देवगणः स्वे ते ब्रह्मण सह | देवं UTAH रावणेन प्रपौड्ताः॥५ ol देवा ऊचुः ॥ नमस्ये पुएडरोकाचो दवो परमदेवताम्‌ | कालो चिनेत्रां वरदां wal’ शाङ्रौ ग्रिवाम्‌ iy ci भक्िपियां भरक्रिरूपां भवानों भववल्लभाम्‌ | भैरवो भौमवदनां भौमां भोमाननां प्रभाम्‌ ॥५२॥ away विष्णुरूपाश्च विष्णकार्करौ क्रियाम्‌ | संहारकारिणे ्ष्टिकारिणणे खितिकारिणौम्‌ ny ei कपद्दिनौ करालारो चन्र णोभितमस्तकाम्‌ | श्वामां Bat तथा गौरं विचिजां वित्रसन्दसेम्‌ ॥५४। कौमारो wiry देवानां शकरिरूपिएोम्‌। AIA 1 ee Ae a tm ९ B has शाकम्भस + रक विंश्रतित मोऽध्यायः | १४१ चतुय जाञ्च दिुजां षड्युजाष्टशुजान्तया ॥५५॥ देवौ दग्ुजां कालौ बाङ्कषोड शसंयताम्‌ | ष्टाद्‌ शसुजां कालसखरूपां लकने चिएणौम्‌ iy ६॥ aaa कोटि च्छविं निष्फलरूपिणम्‌ | स्थूलां एद्धाच्च GAY खवोाञ्चाय मरनत्तमाम्‌ ॥४ oll दौधजिह्ामप्रमेयां स्तवनोयां उदच्छिलाम्‌ | कामरूपां कामगमां AAT HAA ॥५८॥ ब्रह्माण्डकोरिजटरां सवामाक ग्रवासिनौम्‌ | विन्ध्या द्विनिलयां प्रैलतनयां लो कपावनोम्‌ ॥५८॥ शिवटचस्थितां विल्वदलम्धां गिरिवासिनोम्‌ | Rati दु गेतिदरां शान्तां ग्रान्तजनमप्रियाम््‌ ॥६ oll पश्मालयाश्च wrt सदसद्‌ लवा सिनोः्‌ | aa aaa लवं pte बुद्धिस्िविधा we ie vi SUITS | vagal तदा देवौ स्वरूपा सनातनौ | कन्यारूपेण देवानामग्रतो दर्शनं ददो ॥६२॥ देवा ऊचुः ॥ at नमस्यामदे देवौ दयाद्रेददयां शिवाम्‌ | स्लौरूपां परमानन्दरूपां ब्रह्मसनातनोम्‌ | नमामः प्रणएमामस्वां संनमामः सुभक्रितः ie २॥ सवस््श्ूपां eam शवेशक्तिखमन्विताम्‌ । at नमश्यामद्े देवो भयेभ्यस्खा दहि मऽम्निके ig ४॥ १४२ दर डमधराबम्‌ | ANAS । देवा ब्रह्मादयः at परितुष्टासि बो भ्रुवम्‌ | दुगेया प्रेषिता चाहं श्टणध्वे यत्‌ Wa वः ew at fawad तां देवौ बोधयिष्य सम्मति | य्॒राकमुपरोधेन बोधनं सा गमि्यति ie i सला प्रणम्य तां बोध्य पृजयिद्यय तां शिवाम्‌ | भविता arafefgat रामस्य च महात्ममः WE Ol Lym सा तदा देवौ ततरवान्तरधोयत । ब्रह्मा देवगणैः arg चितौ विल्वं मागतः ॥९८॥ दति एशद्धर्मपुराणे ल्यासजावालिसंवादे देवीबोधमोपाय एक- विश्रतितमोऽध्यायः ॥ fF १४३९ | ary दाविंशतिनमेऽष्यायः। _ ००० - देग्युवाच | पयिकौतखमागत्य ABT देवगणेः सह । निष्लैने क्रापि cen विस्वं सुद्‌ गेमे ci तस्येकपचें रुचिरे, रुचिरां नववासिकाम्‌ | निद्धितां तप्नद्ेमाभां विम्बोष्ठ तनुमध्यमाम्‌ | अनाटताङ्गां निखेष्टां रुचिरां नवनालिकाम्‌ ॥२॥ विरिचिरथ at get विस्मितस्तचरिचवित्‌ । तुष्टाव WA: प्रणतः सवे; सुरगणः TH ai ब्रह्मोवाच | जाने देनोमौदुशों at aera क्रीड़ास्थाने सखागतां wares | wae वे भिचकूपा च दुगा qin त्वं योगिनामन्तरेऽपि ॥४॥ एकानेका खच्छरूपाविकारा ब्रह्माण्डानि कारिकारिः? प्र्षे । arsé विष्णुः कापरा वा शिवाख्यो देवान्ये स्तातुमोशा भवेम ॥५॥ १९ B omits three lines from — afaz | २ A has ब्रह्यार्डानौ केाटीकेटीः | B has ब्रद्याखडानौः केरिकाटिः। ( has aguas? arfearfe: | डहजमेपरामम्‌ | लं वे खाहा तवं aw ay वौषट्‌ लश्चौ इार स्वश्च श्ना दिवौजम्‌ | ववेस्वौ च लं पुमान्‌ मवैरूपा at daar बोधये न wate ॥ ६ ॥ लव वे वधौ देवता कालदूपा a वे wae Bayar दे । कयं YS वं यथा वे खधाख्या तद्‌ खा हव्यभो तधम देवि॥ ७॥ लव वे देवाः प्रक्रपरेषु प्ज्या- सवं पिन्याद्याः aed प्रपूज्या: | लं 2 wai निषप्रपञ्चखरूपम्‌ at नवाहं बोधये नः प्रसद्‌ ॥ ८॥ दवारेणाकंणयने वाद्यके वाम्‌ मुक्तिं यान्ति वत्पदध्यानयोगात्‌ | चन्द्रदारेणायने तु दितौये लां a afi areal देवि दत्ममाम्‌ ॥ < | उच्चे नों चं नौचमुशैख कतुम्‌ चन्दरश्चाकं त्र विधां समर्था | तचाकाले whew भव त्वम्‌ at aare बोधये तत्‌ watz ॥ १०॥ a वे wal रावणे राघवे वा Guat waters चां ₹ । दाविंश्रतितमोऽध्यायः। सा लं श्रद्धा राममेकं प्रवन्त तत्‌ at देवीं बोधये नः wate ॥१९१॥ देव्युवाच | एवं स्तोत्रैः सा प्रवद्धा AVM वाच्यं त्यक्ता मा यवत्यास्त मद्यः | निद्रां त्यक्ता चोल्थिता देवतानां दृष्टि प्राप्ना चोग्रचण्डेति नास्ना ॥१२॥ चण्डिकोवाच । । तुष्टां वो वाञ्छितं वे seed तान्ते देवाः ANAT बग्दवः" ब्रह्मोवाच | saat लां afae - देवादौनां wat मोद्युक्ः ॥१९२॥ शे रावणस्य बधार्थाय रामस्य नुग्रदाय च। अकाले तु शिवे बोधस्तव देव्या Gat मया ie ४॥ तस्मादघ्याद्रेया BA नवम्यामाश्थिने Wa | रावणस्य बधं यावत्‌ ्रचेयिव्यामदे वयं ॥ ततौ विमर्नितास्माभिः यथास्थानं गमिव्यमि oe ul एवं चितितले सखे पाताले च नरादयः | श्र्विग्धन्ति विगरेषेण यावत्‌ खष्टिः प्रवत्तते 12 ६॥ नवस्य रष्णपचाद्रानचचे त्वां मरेश्वरो । बोधयिव्यन्ति GHA Ae जगदग्निके ॥ १७॥ 19 ९४५. १४६ डष्टडमेएराणम्‌ | देयुवाच । THAT ब्रह्मण देवो प्रत्युवाच दयावतौ | TTT लोकानामिह लोके परत्र Fie sy चण्डिकोवाच | एवमेवासतु मत्यं मे वचो ब्रद्यन्महामते | बोधितादं चया कायं करिष्यामि तवेश्ितं ॥१९८॥ श्रद्य रक्तः gaa मरिव्यति मरावलः | श्रतिकायस््रयोरण्य) लच्छणस्तैः मरिव्ति ie ot रावणस्त॒ went युद्धयात्रा करि यति | मेघनाद्‌ममावास्यानिशौये स हनिवयति ॥२१॥ ततः प्रतिपद्‌ प्राण मकराष्यो मरिष्यति | मरिथन्ति दितौयायां वोरा देवान्तकादयः ॥२२॥ ततो रामधनुदियं BRIAR चाहुतम्‌ | सप्तम्यां सप्रवेच्छामि ततोऽष्टम्यां Tat भवेत्‌, २३॥ रामरावण्योस्तोत्रं दृष्टं तेलोक्यवासिभिः। अष्टमोनवमोसन्धौ पतिखन्धस्य मौलयः ॥२४॥ पुनः पुनः भिरोटन्दनिपातोऽस्य भविष्यति, | नवम्यामपराल्े वै रावणोऽसौ पतियति । दशम्यां परमानन्दो जयो रामो भविति new एवं पञ्चदशाहानि मम पूजामरोत्छवः | १ 1 125 ते। २, 13 1108 पुनः पुमः श्िरोङन्दोनिपातिताऽख भविष्यति | विंशतितमोऽध्यायः १४७ श्च योद शादानि विस्वे मां gaat ie ६॥ ani गटदमानौय पूजयिता दिनदयं | नानाविधैश्च बलिभिः प्रूजाजागरणणदिभिः ॥ श्रष्टम्यामुपवासेन नवम्यां बलिदानतः | श्रचं यन्मां aan योगिनोष्चापि कोरि शः॥२७॥९८॥ श्रष्टमोनवमो स ज्धिकालोऽय वत्सरात्य कः | तत्रैव नवमौभागः कालः कल्ात्मको मम We cil स॑सैरपि मे प्रजा कन्तव्या त दिनदयम्‌ | argu: चतियो वैश्यः शुद्धो वा भक्तिसंयुतः ie ol त्यक्ता विषयका््याणि हिसाकलरहमव्छरान्‌ | खच्छचित्ता waa लाभवुद्धियुताः खदा ॥२१॥ नाध्यापनां नाध्ययनं न ag क्रयविक्रयौ । न चाधौ मच कर्षादि ana aa वे कचित्‌ een भग लिङ्गा भिधानेश्च प्रङ्गारवचनेस्तया | गानं कायं भोजयेच ब्राह्मणं स्तोषयेत्‌ स्त्रियः ॥२२॥ जडया दिल्वपतरेश्च Wed: परमादरात्‌ | एवं यः कुरुते पूजां स सर्व्वा्श्वरो भवेत्‌ ॥२ ४॥ again इमां पूजां शारदं मम पुष्कलाम्‌ । प्रत्यवाय पिन्‌ देवान्‌ पौड्येचिरनारकौे tie wi मदाविपन्नार कलादौयतेऽस्षै मदाष्टमो | महदासम्पदायकलात्‌ सा AWAIT मता | FATTY समारभे विजया दग्रमे। मता ug ei १४८ ृष्भेएराणम्‌ | मूलापूरौत्तराषाटाश्रवणाभानि चेत्तथा | तिथिषु स्युः ATR GAT THAT फलम्‌ | यथा प्रोतिमेदापूजा जनितेयं भविश्ति veo यथा च रावणवधात्‌ ATA रामस्य पुष्कला | तथा तव महाकौ त्तिमेत्पूजाखापनात्‌ भवेत्‌ ॥ ८॥ परजां कुर्‌ महाभाग ममादयां वन्त॒ शारदौम्‌ | कारयापि च देवादौन्‌ खगेच्छामण्डला दिषु tee देव्युवाच | Val सा तद्‌ देवो तकरैवान्तरधौयत | देवा श्रप्ूनयन्देवों खगेंऽथ पथिवोतले ॥४ ०॥ ATTRA गत्वः मदाप्ूजामवन्तेयत्‌ । रामोऽपि नाग्यामास नवम्यां रावणानुजम्‌ ॥४ १॥ ततोऽतिकायमरणं यातचा वै रावणस्य च। द्र जिन््ररणश्चैव देवान्तकबधस्तया । ्रक्ञदितौयापयन्तं मकराकवघस्तथा ॥४९॥ एवं नवसु Vay राचिन्दिवमदहारकेः | निपेतूर्वानरा waatzal राचतेरंताः | कोटयः पञ्च लच्ाणि सदसि च षोड़श ig a निपेदराच्चसा वौराः साश्ेभरयपन्तिकाः | स्कन्धा श्रनत्यन्‌ Int मुण्डाश्च जदसुः सखि iy yt AVATAR घोरा रक्रनद्यश्च Ty: | WAT सागरगा बेगान्महायद्धे भयानके | हा विंशतितमोऽध्यायः | काका ऊद्ध॑सुखेरक्रमपिवन्‌ परमादरात्‌ ts wil ततस्तौ यामारभ्य रामरावणयो मेत्‌ । महाभयानकं यद्धं दारुणं WAT ह | नवारयद्धदिगणं युद्धमासोन्मदत्तरम्‌ ॥४ ६॥ ततो रामो ववर्षाय रावणस्य दुरात्मनः | वाक्ययद्धं ABBA सुदौप्तं धनुराददे ॥४७॥ दु निरौच्यस्तदा रामे बन्धवातिभयङ्करः | मेरतुल्गुरौ चापे दग्र वाण्न्‌ समादधौ । पातयामास दग्र वै मस्तानि कालसन्धिके ty ci एवमष्टोत्तरग्रतं faery Bar रघूत्तमः | नवमभ्यामपराहे वे पातयामास रावणम्‌ ॥४८॥ पतिते च AMAT रावणे लोकरावणे" aaa विंशतिभुजे दशास्ये लोककण्टके ॥५०॥. चकम्पे sfaat सर्वा गिरयः सागरा श्रपि। feat extra स्चकार विभोषणएः ॥५१॥ ततः प्रभाते fanaa दशम्यां विजये जये | सोतामानाय्य gant Tew रघुनन्दनः ॥५२॥ वानराः Zax: सवं Wai मात्तादिव faa प्रणेमुः परया wear जानकों जननोमिव ॥५ र॥ अस्या we वयं सर्वा प्रयवौ विचिता aE: | सखा यदर्य qalat बालो नष्टो यद्यतः yy gen दग्धा शद्धा aia बद्धः .सिन्धुवदथ॑त : । १६९ ९४० दषडमं एरालम्‌ | यस्ता श्रयं इताः सवं राचसाख सरावणः। सेयं सोता रामभार्या जानक न॒पतिखुषा wy wi देदुवाच | Share रामवाक्येन प्रवेष्टुमभिमेश्त | AGU: सुराः सवं समागत्य न्यषेधयन्‌ ॥१ ६॥ sfanfast Marg रामः प्राप ह्यकल््रषाम्‌। शतान्‌ सर्वान्‌ वानर चा निद्रश्चा्तवषषैः | श्रजोवयन्ताच नोल लङ्धायाञ्च विभौषणम्‌ | पं हला तेन args ययौ रामः पुरान्ततः ॥५७।१५ SH सेतौ शिवं खापयिता तौलां सत्यं पितुः प्रभुः । श्रयोध्यामागतो रामः पुनः पौरान्‌ प्रमादयन्‌॥५९॥ दश्वषेषदस्राणि द्‌ शवर्षेशतानि च | रामे राच्यसुपास्यासौ ब्रह्मलोकं ततोऽगमत्‌ We ०॥ द्रत्येतद्वां समाख्यातं कालतौ्थोचकं समम्‌ | त्रश्चिनौ पौणेमासौ च गेषतौधं किलाश्चिने ve १; द्रति रदद्धमेपुराणे कालतौयेकथने रावणए्वधो दाविंशणोऽष्यायः | अथय बयोाविंशाऽध्यायः। न SQA | ‘9 आशिन्यां पौणमास्यान्तु wail: कमलसम्भवा | wat भमति सवच पया हुवतो लिदम्‌ ॥१९॥ outer fead aq प्रदोषे संप्रपूच्य च। . नारिकेलोदकं पौला at arf मरौतले ॥ २॥ श्रस्यारमनुगक्ञामि घर्मार्थकाममोचदा | तस्मात्‌ संप्ूजयेल्छो AMT शरणा सग्ददय ॥२॥ प्रदोषसमये way: संलिुः परमां रियम्‌ | Wa: परममावास्या प्रभा दौपाक्िता BAT ॥४॥ पार्वणेन विधानेन श्राद्धं कूर्यादिरैव a सायं विसव्नैयेच्वैव पिद्रनस्यां तिथो सखि ॥५॥ रात्रौ निश्नौयव्याप्रायाममावास्यामिरैव त्‌ | wate समायाता कालो दिम्बखनाम्बिका ॥६॥ श्रसुरार्णां बधार्याय भवाथ व सुपवंणाम्‌ | यदा चकम्पे ufuat तद्धारासहने स fe) तदा fia: wat war तां दधार जिलोचनाम्‌ । तद्य wa स्थिरौण्ता क्रूमेगेषधराद यः ॥७॥८॥ ९५२ ९ Bhas aia | २ Bhas मुदा | SAAC MA | sara प्रे भक्षा देवदेवौ दिजातयः | पूजयेयसुंदा श्यामां पश्एपुष्याषयेसम्यदा ॥९॥ वासोभिभ्रूषकेरन्नेः पायपेवि विधेरपि | गैतेवधिश्च aay दौपमालासमनितेः ॥१०॥ मालमोगाननिरता भगलिङ्गाभिगश्रल्दिनः। जितेद्धिया जितादहारा जितनिद्रा महाशया ue vil पूजयेयमेहाकालों शामा चारुचतुजाम्‌ । वराभयकरां वामे दकिणेऽसिनसुण्डकाम्‌ ॥ १२॥ पहारकालनिविड्ध्वान्तकायां दिगन्बरोम्‌ | पापकोटितरध्वान्तं संहरन्तो मिवोञज्वलाम्‌ ॥१२॥ WARIARISARTA परमासने | तिष्ठन्तौ सुक्रकेोश्च ललव्जिह्णां हसन्पखोम्‌ ॥१४॥ दरवद्रकरां खक्षणोभ्यां दानवानां भयानकम्‌ । सलरूपां सदा श्रद्धां केवलां निष्फलां शिवाम्‌ ue wil पोनोन्नतस्तनां देवो नानाश्षणण्डषणम्‌ | ब्रह्मविष्िन्द्रकालादिप्रणतां प्राणरूपिणौम्‌॥ १ ६॥ यो गिनौभिः परिटतां नत्यन्तौभिरितस्ततः । ` ददतौभिः पिवन्तोभिः शोणितं मधृचासवम्‌२ ॥१७॥ दूत्यादि चिन्तयिला तां पूजयेयमुदानिताः | प्रोतये सवटेवानां विष्णोस्त परमात्मनः ॥१८॥ च ae ttt a B has प्रधुरासवम्‌ | sfanfaaat cura: | महाष्टमो विघनेन विधिनागमिकेन वा। पूजामिमां प्रको त वन्यन्नाचयेयेयो चिताम्‌ ne cil ae सुहत्तसमये तां विसज्ये जगन्मयम्‌ | चतुष्‌ प्रहर प्रजाया दद्यादधिपुलद्‌चिणणम्‌ | acarefa वै विप्रान्‌ भो जयेद्ध क्ितत्परः ie of ततश्च कात्तिकंौनाम पौणंमामौ सुविश्रुता | यच रामो त्सवञ्चक्र गो पौ भिनेन्दनन्दनः॥२१॥ तस्मात्तच Garant गोपिकायैतिमौश्वरम्‌ | पूजयेत्‌ खद गोपोभिः प्रतिमास यथाविधि ye en दिवसेऽनश्नं छवा मायञ्चातोत्य मानवः | चन्द्रे च विपुले पूण प्रूजयेन्नन्दनन्दनम्‌ ॥२२॥ नवौननौरद्श्यामं BU कमललो चनम्‌ | वनमालानिवौताङ्ग दारकेयृर शोभितम्‌ ॥२ ४॥ तप्रडेमोज्ज्वसत्का न्तिवसनेन विराजितम्‌ | गोरोचनायास्िकं ललाटे लोलक्ुन्तले revi शोभयन्तं ABTA पुरो चरणदरये | मद नालसविभ्रान्तनयनदयपङ्मजम्‌ ॥२ ६॥ यवतौभोरसाच्छाभिः ज्वलत्कनककान्तिभिः। कामभावेन भौत्कार व्राससूवलनमालसम्‌ ॥२७॥ नयनदयमारक्र दधानामिः सुमण्डितिम्‌ |, mamas मध्यस्थं TQ AT NR I vay गोपोबाडल्धाद ने कचाङ्‌ विग्रहम्‌ | 20 १४२ १५8 द हडमेएसमम्‌ | स्वाभिः खखनिकटे query wierd ॥२९॥ aaa प्रति विग्ना प्रपश्यन्तोभिरुज्चलम्‌ । एवं यगलके गोर मुज््वलं भावमाभितम्‌ | चिन्तयेत्‌ सततं नन्दनन्दन ब्रद्यवन्दितिम्‌ ॥२ ०॥ रम्ये ठन्दावने प्रं ज्यात्ापुष्येः सुशोभिते | खागतामनपादादेनवेधयविं विधेरपि । वस्त्राल इर श्रषादेराह्य ब्राद्मणनपि | मत्यगोतादिवाेशच ' कारयेद्‌ गोपिकोत्छवम्‌ He Le eH संपूज्य दचिणान्दचा argu परितोय्य च । विसजैयेत्ताः प्रतिमाः पर्रारनि aaa: ue al भोजयेत्‌ arias aad विधिमुत्तमम्‌ । सपुत्तपौ चरखजनो विमुक्तः पापसश्चयेः ie ४॥ बेकुष्टेश्वरपादान्नमन्ते याति निरामयः | ततोऽग्रहायणौ नाम पौणेमासो च पुण्यदा ॥२१॥ युका ्गभिरोभेण कालतोधेसुद्‌ा इतम्‌ | पौषमाघाख्यमासाभ्यां tate दिवा यदि ie et श्रमावास्यायतौपातश्रवणणः सन्ति योगतः | तदाद्धौदय BANA: कोरि स्थेग्रहेः समः ॥२७॥ सञानदानादि gala BER तौये उत्तमे | नातः परतरः कालो वन्तते कालतौयेतः he Sh श्रयं सुदुलेभः काला मन्तः पु्छलिपुभिः | ततश्च फारगृणे मानि दादौ धवला प्रभः ॥२९॥ चयो विंभ्तितमोऽध्यायः। १५५ गो विन्दः पूज्यते तच गोविन्दद्ादग्नोति ar | ma संपूजयेदेवं गो विन्दं परमेश्वरम्‌ ॥४ ०॥ देवदवौभिराराध्यं नेवेद्यपुष्यचन्दमेः qasfe संयमो wat गो विन्दनाम संस्मरन्‌ ॥४९॥ चिनुयात्‌ दादरशोघसः पूर्वाहकापके सति । पुष्याणि दादग्भेदानि तुलसोच्छटनानि च ॥४२॥ दद्यात्‌ दाद रनेवेदयं भोजयेत्‌ aren दिजान्‌ | खयन्च फलमूलादि ysta aaarfea: ॥४२॥ द्न्रश्च सुरभिश्चेव तथा गोवद्धंन गिरिम्‌। गोगो पगोपौख सुदा प्रजयेचन्दनादिभिः॥ ४४॥ सख्यावचतुः । " | मातदेवि श्वि कस्मादिधिरेष ठु फार्गुणे। युज्यते भाद्रमासेऽसौ न कथं विधिरुत्तमः ig vi दग्युवाच | पुराभिषिक्र इन्द्रेण गोविन्दो मासि भद्रके, | गोपगोपौगवां मध्ये सवदि वेश्वरः खयम्‌ ॥४ ६॥ ~ te १९ Band C have the following additional Verses. नाभिषिक्त भवेद्धाददादणश्यां जगताम्पतिः। ERBR पयः सायं Baia gH कुधीः अष्द्ेवाभिषेच्यामि गो विन्ददाटशीतिच्मै | कथंवा दादश्ीसा च विना मम Aaa वे॥ उपस्िलाभिषेकाय गोविन्दस्य AMAT: | १५९ खहद्धमएराणम्‌ | समुद्रस्तसमाकण्यै पयोभिः ATAU | श्रभिषिक्त महात्मान चिन्तयामास सागरः ॥४७॥ मम ata: कथं देवो हरिः ओ्रौमान्सनातनः। दति संषिन्ध जलधिविप्रूपेणए तलम्‌ | बभामाचिष्य भाद्रौयां erent यत्नवान्‌ परः ॥४८। सप्तमे मास्यनुप्राप्ते wena नाम तां तिथिम्‌ | ्रपाध्ुवुषा विष्टो जगाद दाद प्रति ॥४९॥ AYE उवाच | तिथे sizfn रे a@ fa a जानासि मामपि। afea धरणो सवै श्रावये प्रतिवल्सरम्‌ | यथा लयि 4 Ys स्यात्‌ हरेः सर्वेश्वरस्य हि ॥५०॥ एवं यदा तु चक्रोध समुद्रो दादभों प्रति। तदा WSLS दादौ सभया WAT ॥५.९॥ गौराङ्गी पोतवसना feast श्यामिका | उवाच वचनं किञ्चिद्धिनयेन जलेश्वरम्‌ ।५२॥ BISWAS | aE भाद्रपदौया ठ्‌ फारगुणे मास्युपलिता | कच्पयिला फाष्गरणे तु मामेव लं एतं कुर्‌ HY aI समुद्र उवाच | विभेषि दादि कथं भाद्रौया arene सिता | वय्येव फाल्गुणोयायां sofa: yaaa च १ C has दिष्थोः | चयो विंग्रतितमोऽध्यायः | ९५७ श्रभिषिक्रः किलेन्द्रए कश्यपा ट तिसम्भवः ॥५४॥ योऽभिषिक्रः frau गदोतयन्नरूवकः | इलयिला बलिं स्वं दद्‌ाविद्धाय वामनः ॥१५५॥ तस्मात्‌ लयि पुरा wat गोविन्दोऽदितिनन्दमः | त्र्य प्रूजयिष्यामि गोविन्द यदुनन्दनम्‌ ॥५ ६॥ ताममिक्रम्य agra श्रद्यारभ्य तियं त्रयि। गोविन्दं पूजयिद्यन्ति माकूयाञ्चित्तक्ुञ्चनम्‌ ly oll कथामेताश्च wwe चयोरष्यां पुनः पुमान्‌ | ब्राह्मणान्‌ भोजयेद्भयो भोजनञ्च खयश्चरेत्‌ Ww Tit देदयुवाच । CAAT सा द्वादशौ च प्रणनाम जलेश्वरम्‌ | तदा प्रादुरग्छदवो दै वकंैनन्दनो दरि” ॥१.८॥ समुद्रशाद्ुतं दृष्टा वाज्कितायेप्रपूरकम्‌ | रोमाञ्चितसमग्राङ्गो गोविन्दमग्यसेचयत्‌ te ०॥ तदा दिशासु सर्वासु बभौ ग्रह्नजयध्वनिः। श्रमिषिक्रो ययौ कृष्णः Be: सुरगकतैः मह॒तः | समुद्रश्च BATA Vata देवपूजितः |g ९॥ wana कथितं wet arene हि दादौ | बतमेतदिधेयन्तु स्तौपुखामनुवा षिंकम्‌ ॥६ २॥ Wea समारभ्य दाद शब्देषु या मिता। arene मासि भवति द TEM इादशश्वरम्‌ We all awi संपूजदेवं नरा नाय्येश्च uta: | we SUSATUUA | समापयेत्‌ LRA AAA दाद ग्रतः ॥६४॥ भोजयद्रादग द्रव्य सुमिषटं zen दिजान्‌ | दादभ्राचरमन्लरस्य इादशापि' ABT] ॥६५॥ ऊकाररूपजगतामाद्य ब्रह्मखंरूपक | श्रनन्तजगदाधार गदाधर AAG ते ॥६६॥ १तेजःप्रसादरूपाय तेजोरूपाय तेजसे | तेजः प्रदीप्तलोकाय नमस्ते तेजसात्मने ।६ Ol न dive न चरि नारायण नरोत्तम | - नवनोरधरष्याम नमस्ते नलिनेच्णर ॥ ६ ८॥ मोचसेवितपाद्‌ाज मो इवयृहविमोहन मोदेनाक्मखश्ूपेण मोदिताय नमोऽस्त ते ॥६९॥ "भजतां मवनाग्राय भव्योदधिश्याय च। भवाय भवभक्राय AAA भवलक्त णः ॥७ ० | गगनालचषूपाय गगनव्या्चिकारिणे | गरिष्ठाय गरौशाय गहनाय नमोऽस्तु ते ॥७१॥ afra वरणार्याय वन्दनोयप्रदाय च | वरबोजप्रवौजाय AWA नमोऽस्त ते ॥७२॥ तेजःप्रसाददूपाय तेजोरूपाय तेजसे | तेजःप्रदौप्लोकाय नमस्ते तेजसात्मने ॥७२ १९ C has swat इाद्रेव तु| २ B has भवलचछया | २ B omit 1111. verse | ४ Bomit | चयोविश्रपतित मोऽध्यायः | १५९ वाणौनाथाय बालाय वायरूपाय वारिने। बान्धवाय बलदाहबलयुक्राय ते नमः ॥७४॥ सुखाय सुखगम्याय Yura’ Bara | सुन्दरत्ससुदरैकदेश्रले शराय ते Aa: ॥७५॥ देशदेशकरूपाय देश्याय SWAY च । देवचिकोटिदेदाय देवदे दाय ते नमः ॥७६॥ वामदेवखरूपाय वामनाय नमो नमः | व्ारारतनवे बालवपुषे ते नमी नमः ॥७७॥ यज्ञयज्ञाय यज्ञाय यजमानाय ते AA: | यजरादि विदे यज्ञयष्टब्धाय नमो नमः WOT दादश स्तव एकोऽमौ जप्तव्यो मैय उच्यते | सर्वबेदा्यसारोऽयं ब्रह्मलोकेऽपि गौयते ^ <॥ भगवन्त वासुदेवं स्तवेनानेन चान्वहम्‌ | म्ला नवा फारगुनस्य दादश्यान्तु विगरेषतः | स qm: सर्वपापेभ्यो वेष्णवौमा्नुते गतिम्‌ ॥८०॥ त्वा चैवं गृरूक्नला दत्वा विपुलद चिणाम्‌ | सर्वाभोष्टं maine गोविन्ददाद भोत्रतात्‌ ॥८ ९॥ ततश्च फारगनौ पौणंमासो मन्वन्तरा मता | चेश्रमासस्य कृष्णा या तिथिर्नाम चयोदग्रौ ॥८२॥ वारुणेन समायुक्ता areuifa च गोौयत्‌ | = --- “~~-------~-~--~--~------ ‡ --^ ५ Chas सुखदाय and ए has wea । ` ११० ड बमपएुराणम्‌ | faut सा विहिता सद्विमेहा चेव मरामहा ॥८२॥ शनिवारस्य योगेन सा AATEC मता | मरामहेति विख्याता प्रएभयोगञ्च तत्र चेत्‌ ॥८४। ava: शतमहसेकौटिभिश्च क्रमादिमाः | सूय्येयहफलं सर्वा दुलेभा ददते सखि ॥ तत; Wat SNA च स्याता मन्वन्तरा WaT ॥८५॥ एवं fe तौर्यानि मयोदितानि मेषु aay बिभि सस्य । '्रात्मोपयुक्रानि नृणां हि तौ्या- नयपाहर तानि निबोधतश्च ॥८६॥ दति रद्ध मपुराणे व्धासजाबा लिसम्बादे कालतोथेकथयनं चयो- विंशतितमोऽध्यायः ॥ .~---.--~-- ~ ~ ~ ~~~ ~~~ नन ~ - ~ - ~-.----- ----- =+ १ 1 105 aut | C १९१९ चतुविंशतितमोऽध्यायः। ०० देव्युवाच | सजन््मदिवसश्चेव पिच्रोर्मरणएवासरः | que च गृरुये् यदा ay लभ्यते ॥ गङ्गा दे गे सवं कालस्तो्मेवोच्यते परम्‌ | पुत्ता दिसंस्कारदिनं कालतोयसुदाइतम्‌ ॥ १-२॥ यदा च लभ्यते साधृरतिथिञ्च तथेव खः | पुराणएपाटकालख्च पुराणारमभकस्तया | TATA स कालस्तो प्रमुच्यते | सत्कमेवासना यत्र स कालस्य उत्तमः ॥ ₹-४ ॥ स्लोपयुक्रानि तौर्थानि कालरूपाणि वै सखि | श्रमावास्या सोमवारे श्रादित्याहे च सप्नमो ॥ सतुय्गारवारे च श्रष्टमौ गरूवासरे । दयग्रहसमा एते कालाः सद्भिः प्रपूजिताः ॥ ५-६ ॥ श्र्टमो APTS च तथेव च चतुर्दशो | कालतो ages चन्द्रग्रदग्रतोपमे ॥ ७ ॥ TEAL यदा FET केवला वाय समभषेत्‌ | तत्र खाभादि गङ्गायां चिकोरिङ्खलसुद्धरेत्‌ ॥ ८ ॥ fered व्यतौपातो रवौ तत्‌संफमोऽपि च । सत्कमेएं waa) दिवसाः माध्वश्िमे ॥ < ॥ 2 १९१९ SURAT | मागो ्एक्तपके eet दरिरौश्वरः। वरनामासुरवरमवधौल्लोकतुष्टये ॥ १ ० ॥ वराहदारओो तेन acrentfaet परा | TUBA बुधे माघे बुधजन््दिनं मतम्‌ ॥११॥ भाद्रे VAST शक्ता तत्रानन्तः प्रपूज्यते | कार्तिके ृ्तिकायोगात्‌ काज्निंकेयः प्रपूज्यते ॥१२॥ दत्यादिनानातिययः सदुतानि च यानिवे। तानि चोक्तानि तोर्यानि किमन्यत्‌ कथयामि Fe at दि रदद्धमेपुराणे कालतोर्थानि चतुरिं्रतितमोऽध्यायः। Lr aN ~~~ ~---------- ~^ -- ~-- -- ~ ~ -~- ~ meee ९ Bae तानि। [ १११ | पन्च विं शतितमेऽध्यायः | ——— 2-05 GR 00 ATI: । मातदूभं महेशानि पुराणं यत्‌ लयोदितम्‌ | fa तदस्तु मतं किम्बा मूलं तस्य च मे azn टेग्युवाच | wad wud सख्यौ [पुरा ब्रह्मविनिमितम्‌ | दा यद्र चितं यन्नात्‌ भवतोभ्यां प्रकाश्ये॥ २॥ ` भवत्यौ खल्‌ प्रुषु भक्तिमत्यौ सदामतौ । प्रणतं प्रणतं सर्म गोपनोयं पर लिदम्‌\] ॥ ३ ॥ पुरा नद्धा सिचव घा नव प्रजापतीन्‌ | श्रन्धकारमयं सवे TTY परमाद्भुतम्‌ ॥ si सद ga: wa मूके चिन्तापनने प्रजापतौ । तपेति aware’ माका रादु दग्छन्मदत्‌ ॥ ५ ॥ ख weg: सवतो wrat रवेः किरणएवत्‌ सखि | qa ज्योतिर्मयं aa ag: निदं तिम।प च | मुखानि लेभे चलारि varies दिदुच्या॥ ६॥ ततो ब्रह्मा ससर्जादौ वाच एव सुनिमलाः | १ B has पुराणानि प्रवत्तेनम्‌ for the portion bracketted . २ 1 तपोभिनेबयम्मेन | ` ६९४ ह डमेएराणम्‌ | was चतुरो वेदान्‌ संहिता विविधा श्रपि you वाचः पवित्रं परमं वोच॑ः खाद्‌ परं मतम्‌ वाचोऽश्टतं विषं वाचो वाचो माद्य करा वचः ॥ ८॥ वाचा ufafad ad पवित्रयति सवथा | वाचो वेदाः dfeary वाचो मन्त्राः सुपुष्कलाः ॥ < ॥ वाचः काथ पुराणानि वाचः सत्याः प्रतिष्ठिताः | जयः पराजयस्ैव वाचोभिः प्रतिपद्यते ॥१ ol Wit वाचः ससत्लटौ ब्रह्मरूपा न सं्रयः | ˆ“ श्रकारादिखरां्चैव ककारादिडहलां स्तया ॥१९॥ wary मिलितान्‌ व्णनेतान्‌ समाष्जत्‌ | ततो भाषाश्च HAA पश्चात्‌ षट्‌ च संख्यया ॥९ २॥ तज्ज्ञानाय ष वालानां तन्तद्याकरणनि च। पदज्ञानं व्याकरणेरथेन्ञानश्च TWA: ॥१३॥ UAT WUT A MEST HAT | वागेव ब्रह्मरूपेव at यो fag विकिपित्‌ ne en भिण्यावादौ a विज्ञेयो नारको प्रमो aa: | at प्राणः परित्याच्याम्डेदोऽपेच्यं शिरोऽपि वा ean म तथापि वचो ब्रह्म मिथ्यावाच्यं विधौयते | न ह्श्यात्परोऽधमं इति होवाच रियम्‌ ue et --~~+~ "~~ ~~~ < ~~ RC ~~~ ------- न ---~ ~---- -- --~ -- ---- ९ Away. B wea x B has an additional line after this :— “ ga malta प्तैर्णोदि afte प्रपद्यते | प्विं्रतितमोऽश्याधः | १६४ सत्यवाक्यं गुरोः सेवा इयमेतत्‌ पर मतम्‌ | एतद्‌ यस्यास्ति किं तष्य तपोभिः परमेरपि ॥१७॥ सत्यवाक्धानि शू्वाणि पुराणानि दधानि च । उपपूवं मत्पूवै पुराणं दिविधं मतम्‌ ॥१८॥ serena सद्यातन्यभयानि सखिदय | सावधानेन feria sew तानि च वेयं ॥१८॥ श्रादौ ब्द्मपुराणञ्च पादं ब्रह्माणडमेव च । वेष्णवं TAT महाभागवतं ` तया NR ०॥ भविष्ये गार्डं लङ्गं गवं वाराहमेव च। AACS तथा स्कान्दं Fle माण्छं पुराणकम्‌ ॥२१॥ तथाग्नयञ्च वायव्यं पुराणानि महान्त | तथाणुपपुराणानि कथयामि मुदा श्ण ॥२२॥ श्रादावादिपुराणं श्यादादित्याष्यं दितोखकम्‌ | ततो वृदञ्ञारदौयं नारदौयं ततः परम्‌ ॥२२॥ नन्दिकेशयु राणश्च वदक्चन्दौश्वरं तथा । ure क्रिधायोगसार कालिकाङ्कयमेव च ne gi ततो धमेषुराणञ्च विष्णधमेन्तरं तया | शिवधमे famed वामनं वारुणं तथा ॥२५॥ भारसिंदं भागेवश्च ठशद्धमंन्तयोत्तमम्‌ | एतान्युपपुराणणनि सस्यावष्टादगेव तु ॥२६॥ अन्या संहिताः सर्वा मारोषचकापिलारयः | स्वेन धर्मकथने ठे ष्यसामर्थसुष्यते ie ol ९६६ खृहदधमेएयणम्‌ | रामायणं महाकाय मादौ वाल्लौकिना शतम्‌ | तन्मूलं सवेकाव्यानामितिहासपुराणयोः* ॥९२८॥ संहितानाश्च सर्वासां मूलं रामायण मतम्‌ | तदेवादग्रमाराध्य वेदव्यासो EE कला ॥२९॥ चक्रं महाभारतास्यमितिदास पुरातनम्‌ | तदेवादश्रमाराध्य पुराणन्यय संहिताः ve ol चकार भगवान्‌ वासः खयमन्ये महषयः | waa alfaat धरौ द्यधमेश्च निवत्तितः ' ३ १॥ - शरास्तेयेतेषु सततं यस्य बुद्धिः प्रवत्तते । ते न guia नियतं त एव बहविन्तमाः ॥२ el रामायणं पुराणानि महाभारतमेव च | मन्वादिधमेशास्वाणि धमार्यानि wea हि ie an पटेत्मन्यसेत्तानि पाटयेदाचरेदपि | स एव सखि संसारादुत्तौणे दति मन्यते ॥२४॥ कार्या कायनिणंयोऽच् सतिं घमैसंदिताः | दरतिहासादिवाक्यन्त्‌ तन्निद गेनसाधकम्‌ ॥२५॥ पुरा प्रजापति्देवो व्भाषाः एथमिधाः । ष्ठा wary सस्केव वर्णा्रमविभागजान्‌ ॥२ ६॥ चिन्तयामास लोकानामुपकतुं प्रजापतिः । धर्मज्ञानन्च लोकानां विना शाखं कथं भवेत्‌ te ol दति संचिन्तयिला च at चिन्तयतां वरः | nee == -- ---- --- --- ---~ - ---~ i te ~~ १ 10101115 verses 29 arid 30. पश्चविग्रतितमोऽध्यायः। १६१ चक्रे याकरणान्यादौ' पद्न्ञानाय सर्वेशः esi ततः way छन्दांसि जगत्यनुष्टुवादयः | ततः सरखतौ जाता शुक्तव्णचराद्धिका nec नानालङ्ारणश्षाव्छा विनेचा शशिमौलिनौ । SAYS सुधाविद्या सुद्राचगणएधारिण्ण ॥४ ०॥ तां दृष्टा चारुनयनां प्रजापतिरूवाच ₹ । का लं समागता कस्मात्‌ याचसे किं करोषि कि, कस्ते पिता पतिः कस्ते तन्मे वद सुलोचने ॥४१॥ सरखत्यवाच | आ्आकाग्रप्रभवो ब्रह्मा वणेत्रह्मोति यं faz: | ततोऽदं प्रभवा जाता नाख्ना चाहं सरस्ठतो ie sh तवं मे भ्राता पुरोजातो agatfa ग्ररणष्व तत्‌ । स्थानं मे कल्पय विधे पतिं कमं च पुष्कलम्‌ | सत्कौोत्तये aare fe जाता निमेलरूपिणो is gi विधिरूवाच | ममेष्टमिदमेवेड भद्रं जातं सुलोचने । सुखानि मम चत्वारि ्रियस्थानं तवेरितम्‌ ॥४१५॥ तव frat हि भगवान्‌ दि मे वत्तते Ufc | भव त्वं कविताशक्तिः कवौनां वदनेषु द ॥४६॥ ते ear mate wa: सश्चरतां aa: | afuerat देवता च पतिर्नारायणस्तव ९ 3 ण्द््‌च। ee nectar +~ > ९१८ खदडमेएरागम्‌ | mrerarafa सव॑षा विश्वात्मा विश्वभावनः ॥8 91 WATT | कथमेकार्यनेकेषां कवोनां Asafa । भवेयं नेव ते युक्तं ay तलदख मे ॥४८॥ faferqare | eat wes देवि निलोक्यां योग्यसुत्तमम्‌ | wa aa प्रभा शकिः कविता त भविष्यसि ॥४९॥ Wey वणनोधानां वणनोयमनुत्तमम्‌ । ` विष्णोरादिचरिज्ं fe सवेधमेनिद्‌ शनम्‌ | भविश्यत्‌ कण्पयिथामि यत्‌ a तच वदिश्यसि ॥५०॥ HANSA हप कवयोऽन्येऽपि भाविनः wy es ॥ दे वाच | TMT सा Tat देवो ब्रह्मणे मुखवासिनो । WUT अगतोमध्येऽष्वषयन्तो खमो एतम्‌ ॥५२॥ सुरादौन्‌ सुरलोकेषु नागादौन्‌ विवरादिषु । सव सत्ययगं कालं यापयामास हे सखि naan ततस््ेतायगखादौ थियं भारते तदा । TEM मुनिमत्युग्रतपोञ्वणिततेजसम्‌ ॥५४॥ तमसायां नाम नां शाला aa वे पिदन्‌ः | चरम froafed वमशोभाकुद्रशलात्‌ ॥५५॥ == tte tate --- -- - ~ ~~ Re RETRO ०० ० a ~~~ ९ B omits verses 55 and 56, © has देवताः for वै fray पञ्चविंश तिव मोऽध्यायः | १६९ खणशेप्रभजटाभारशिरसं ताब्ररो विषम्‌ | grew faarersi व्याप्रस्ग्निरं afer ॥ उन्तुक्गवचसं arferattennt frend | WIAs सन्प््तगजयेखलगतिं कविम्‌ ॥ ्रगच्छद्धिख गश्डद्विमुंनिमिः प्रणतं सद्‌ा | वाख््ौकिं fears शो कादि वजितम्‌ ॥१६॥५७॥५८॥ विचरमसातौरे वने TEAMS | वासौ किसर eon पर्णं व्याधमारितम्‌ | पिष रुदतो wee: करुणः सविसापनेः ॥४९८॥ ` तत्‌ yer मुनिश्रादुंलः शोकाषिष्टो बन्धव ह ॥६०॥ श्रो कावेश्नो मुमेस्तस्य नोपयुक्षः कयश्चन | marfeda वे wr मररषरनावगारते ve १॥ agree वे शोक इति frere Aft te ai श्राकाशप्रभवा देवौ तं इदा गशोकषंयतम्‌ | न Ta भोकमोहादेरयोग्यं तपसां निधिम्‌ ॥६२॥ कविताश्चक्रिरूपा च विद्यारूपा सरस्वतौ | qe शओोकापमोदाय मरर्षसुखमाययो te ४॥ यदैव सा वचोटेवौ ATH APART | तदैव ख च वा्लौकिं्यीधं वक्रि ceria: we wt मा fare प्रतिष्ठाम््ममिदं पादं तदादिमम्‌ | दिततौयपादं पथस्य श्रममः शा्तौः समाः ॥ ई et यत्‌ कौश्चमिथनादेकमिति पादं ठतौचकम्‌ | 22 Ree ट हडमेएरागम्‌ | चतुथं तन्बुखाष्लातमवधौः काममोहितः ॥६ ७। एवं पादाच चतारः Sta TAI कथ्यते Ne ८॥ यदा तु fame देवो वास्मौकेसुंखमागता | जयष्वनिस्तदा WA वश्व भुवनचये le cl sen ज्ञोकमिमं विप्रा जगुः परमयन्नतः। परिग्नोकं परित्यज्य etna सुनिजेगौ ॥७ ol ततो ब्रह्मा समागत्य वाल्त्नौकिमिदमन्रवोत्‌ | मरं नतु aaa भगवन्‌ भवतो सुने ॥७ v1 . श्रधितष्ठौ खयं देवौ areal काव्यखरूपिणो | VACUA मया सम्पादितः पुरा ॥७२॥ यत्‌ त्वं वेदाथेवक्षा खाः कायरूपेण TT: | श्रं wfeac TET तत्न लोलाकरो Be poet तदणेनस्य Hal लं खष्टिरचाकरो भव | लकानां wheta विष्णो्लोला मलापहा | त्रया सा विता लाके परो wa: सिरो भवेत्‌ ॥७ ४॥ मा चिन्तां कुर्‌ वास्त्ोके BRET सरखतो | arya निष्मैला जाता कविता ब्रह्मरूपिणौ ॥७५॥ पतुमेगेफलप्राभिः काव्यादेवोपजायते | महतः VaR ate णं भवेत्‌ । a चेश्नौचेऽपि कविता नावमान्या कदाचन ॥७ ६॥ agent यदि are: स्यात्‌ कायबद्धो भवेद्‌ यदि | तदापि que: सख स्यात्‌ कि एनः स्यात्‌ सदयेकः ॥७७॥ पञ्चविश्तितमोऽध्यायः। १७१ BR एको भवेत्‌ काव्यं महाकाव्यं AEA: | अच सर्गाश्च कन्तव्याः GMT: GMT: FIR प्रथक्‌ ॥७८॥ नारदस्योपदे्राद्धि aad ज्ञातवानसि | तं वणय महाभाग स च सर्व्वायसश्चयः ॥७<॥ BA त्वया महाकाये aay crassa | लोकेष्वलु चरिष्यन्ति कवयोऽन्ये सदुक्रयः ॥८ ०॥ लश्च तिकालदन्तिन्नः सत्यवादौ प्रतिष्ठितः | नाहं वत्तः एयग्भूतः कविरन्यः प्रजापतिः ॥८१॥ कविन्नद्या कविर्विष्णः कविरेव खयं शिवः । कविव्वे wham च कविः सव्वैरसेकवित्‌ us el न क्वेवेणेनं मिथ्या कविः ्ष्टिक्षरः परः | सब्धौ पथ्येव water कवयोऽन्ये न चेव fecal कवोनां वश्रगा[ष्टेवा दन्द्रोपेद्धयमादयः | कवौनां वश्रगा]मच्याः कवयो टेवगो चराः ॥८४॥ त्वे तु रामचरिज्राणि सुनेभावोनि awe | तत्त॒ रामायणं नाम महाकाव्य भविय्यति ic yy वणेयिव्यसि यद्यत्‌ लं तन्त विष्णुः करिव्यति। विष्णोः कौन्तौ HARTA सखास्वत्याचन्द्रतारकम्‌ NT ६॥ AIAG परा मन्तिः काव्यं रामायणं तव | श्टण तत्कवचं येन कर्तां रामायणं भवाम्‌ ॥८७॥ न्न न्न --- ~~ ine ------ ~~~ \ B omits the portion hracketted. १७९ TUBAL | ॐ नमोऽष्टादश्रतल्वशूपाय रामावणाय महामन्लल्लदूपाय मा निषारेति मूलं शिरोऽवतु श्रणक्रमणिकावोजं सुखमवतु व्य इङ्गोपास्याननरपिजिंह्ामवत्‌ जावकौलाभोऽतुषुप्च्छन्दोऽवत्‌ गलं केकययाज्ञा दवता इदथमबतु सोतालष्छणलुगमनग्रौरामहषोः प्रमाणं जटरमवतु wR fe: ग्रक्निरवतु मे मध्यं गरक्तिमान्‌ wat सुनोनां पारनं ममो Taq मारोदवचनं प्रतिपालन- मवतु पादौ सुयोवमेषम्याऽवतु शनौ नियो wader बाह wal सम्पतिपशोदमोऽबत्‌ स्कन्धो प्रयोजनं विभौषणएराञ्छ Dat . ममावतु Taw: aera कर्णो सोतोद्धारोलच- एमवतु नाशिक ्रवगम्य ममोचस्तरोऽबत्‌ जो वात्मानं नघः काल- लच्छाएसम्बादोऽवतु नाभिं आखरणोखं ओ्ररामादिधकषे सव्याद् ममावतु इति रासाथणकवष्वं रामायणएवाचकाः WSR चेदं TAT रामायणं FE THATS | देव्युवाच | wage सुनि ब्रह्मा ययौ सला कमुकमं । बाष्लोकिः कमिताशक्तिं प्राप्य fafa हइ ॥८८॥ दूति इष्द्ध्मदुराणे रामायण्णत्प नतिः पञ्चविंग्रतितमोऽध्यायः। et renter ---~ oF TS .. ern A ~ -----~ ---~----~------------- १ ए omits इनि ; | * षडविंशतितमेऽध्यायः ॥ Sis देव्युवाच । रामायणं महाकाव्यं ad वासौ किना खयम्‌ । तच रामचरिचस्य व्यपदेशेन Gam: । सव्वं धर्माः समुद्दिष्टा वणोश्रमविभागश्ः ॥१॥ wala राजधर्म्मं aga पुष्कलाः | वेष्यधर्माः शद्रधम्मं waty ग्रहणं तथा॥२॥ नानादेवचरि्राणि शच्रमिचकथा श्रपि । दूतिहासस्रूपेण सव्वं wat fetta: en एतत्‌ way बोध्यञ्च स्रण्णैयं श्मिच्छता ॥ यस्य ae समयं हि लिखितं ana खखि। aaa विपदः क्रापि नाधश्रोस्तज सश्चरेत्‌ gia यस्य नास्ति we षस्य काव्यं रामायणं प्रभम्‌ | श्यश्ानश्मिस्तद्वारो पिढदेवविवजिता ॥६॥ सगे सर्गाद्भमेकं वा श्लोकं क्षोकाद्धमेव ar | ्रहोरा चान्तरे यस्तु न स्परत्‌ ष नराधमः ॥७॥ मानिषादे तिपद्यन्तु यो बालः पञ्चवषंकः । mae Ya धन्ते ख कविः स्यान संश्रयः ॥८॥ अनाटरष्टिमहापोड़ा ग्रशपोड़ाप्रपौड्ताः । ` आदिकाण्छं पठे ते सुष्छन्ते तते भषात्‌ ॥९॥ yee ड्डमपुराणम्‌ | qamafaareret गरदन एव च । पेच श्टणया्चैव दितौयं काण्डमुत्तमम्‌ iit ol वने राजकुले वद्िजलपोड़ायुतो नरः | पटेदारण्यकं काण्डं श्रणयाद्वा स मङ्गलो ॥ १ vi मिचलभे तथा ACA च गवेषणे | भुला पिला केखिन्ध्ये काण्डं तत्तत्‌ फलं लभेत्‌ ॥१२॥ श्राद्धेषु देवकारय॑षु पठेत्‌ सुन्दरकाण्डकम्‌ | श्रचोजेये ware जनवादे विगर्हते । - लङ्काकाण्डं पठेत्‌ किम्बा प्रणयात्‌ ख सुखो भवेत्‌ ॥१२॥ यः पठेत्‌ ए्रणयादापि काण्डमभ्युदयो त्तरम्‌ । श्रानन्दका्ं याचायां स जयो परतोऽ च Ue Bll मोचार्थो* लभते ata भकं भक्तिमेव च | ज्ञानां लभते ज्ञानं ब्रह्मत्चोपलम्भकम्‌ः ॥१५॥ यः पठेत्‌ TATA A काव्यं सव्वेमतः क्रमात्‌ । फलं तस्य प्रबच्छामि woud विजये जये ig el स्नौराजपिदगो दन्ता ब्रह्महा CANT: | ~. ----- ------ ~ _-- ----“~ - cae “---------- ~ १ Chas the folloing additional lines— यः प्रत्‌ ष्दणयात्‌ वापि काय्यं वाल्पमौकिना कतम्‌ । शादिकागं माघमासे दितीयं फाल्गुने तथा | a ` ® e ~ चेच चार ण्यक काण्ड कं खिन्धय माध्वं तथा | वयेतु य॒न्दर काण्ड TT काण्डदयं शुचो I MRTG समारभ्य HET समाहितः। षड्धविंश्रतितमोऽच्यायः। १७५ खरापो WENT देवदेषकरस्तथा | नानापापरतो वापि तत्‌चणणदेव सुच्यते। त्ेलाक्यपावनः साऽपि देवानामपि दुलभः ॥९७॥१९८॥ यच रामायणस्यास्य प्रस्तावः खलु सम्भवेत्‌ | aa सर्व्वऽधितिष्ठन्ति तौर्यानि पितरः खुराः ॥१९॥ रामायणस्य प्रस्तावे योऽन्यं प्रस्तावमाचरेत्‌ | सर्व्वपापाश्रयः स स्यात्‌ मव्धाश्ो सव्वभुग्यथा ie ol रामायणस्य wena तत्‌चणणादेव यस्य fe । न नश्यन्ति शोकदुःखपरोतापाः स वञ्चितः ॥२९॥. aifaa तु शारदौयमदाप्रूजादिनेषु दि | पठेद्यो रामचरितं चार्‌ वाल्मो किना क्तं ॥ तस्य aa सुक्रिदाचौ ब्रद्यविष्छादिवन्दिता | प्रसौदति न सन्देहः सव्वभोष्टफलप्रदा 1R VNR Vil gat पटित्वा काव्यन्तु वित्तिशाख्विवजितः | zfaut विपुलां दद्यात्‌ श्रत्मदारसतादिकाम्‌ ॥२४॥ दूति वां कथितं wert कियद्रामायण्णोचितम्‌ | रामायणगुणान्वक्ुं शक्रो नारमशेषतः | परमा दुलंभा मुक्तिः रुभ्रूषो यस्य किङ्करो ue दति ओौरृदद्धर्मपुराणे रामायणोत्‌ कौन्तेनं षड विंग्रतितमो- ऽध्यायः) [ १७६ ] श्रत्तविंश्तितमेऽध्यायः ॥ _ „०० देयुवाच। यदा रामायणं wat वालो किविंरराम इ । तदा ब्रह्मा समागत्थ वारो किमिदमन्रवोत्‌ ॥१९॥ AWS नल WMA रतं रामायणं त्वया | जेवाव शिष्टं किश्चास्ति कन्य तव THA । after परमा कौ्तिरश्चया धमष पिणौ ॥२॥ किन्तु लन्बुलपु्षाञे देवौ ATA । देवि बाज्कते नित्यं तत्‌ कुरस्य सदातनम्‌ al देव्या खवसितंर FET महाभारतनामकम्‌ | समातनं महापुष्छमितिहाम पुरातनम्‌ | प्रकच्यितं मया सम्यक्‌ तव श्लोकय तन्ुने९ ॥ ४॥ aren fareare | mit ब्रह्मन्‌ त्वया we ज्ञायते तत्तथापि ते । निबेदयाम्बात्मत्तिं षदयुक्तं तद्दस् मे ॥५॥ कृतं रामायणं ब्रह्मन्‌ व्यक्तं मोचस् साधनम्‌ | निन्दे WE ग्रतः चोभमोहविवजितः ॥६॥ किमर्थमपर ग्रन्धं करिष्यामि टथोद्यम ----- -------~~~“ १ Bhas सनातनम्‌ | २ } 1125 देब्याध्यवसितम्‌ | ३ ए 1783 श्लोकाय तन्मते | , 8 O has ठयोद्मम्‌ | सप्तविं्रतितमोऽध्यायः | १७७ सरस्ततो चेत्‌ सततं fred देव वाञ्छते ॥७॥ तदथं द्वापरे वेदव्यासनामा भविग्यति | सएव बह्चिच्राथःमहाभारतरृद्धवबेत्‌ ॥८॥ पुराणणेपपुराणनि स एव विर चिष्यति | नान्येन व्यवसायेन नृणां धमेमतिभेवेत्‌ ॥८॥ लोकानां धर्ममत्यथं कन्ता गन्धान्‌ बहन्‌ स वे विष्णोः कलाऽसौ भविता बेदभागान्‌ करिव्यति ue ol BE रामायणं BAT कतायौऽभवमोश्वर | व्यासायादं वदिग्यामि काव्वोजं सनातनम्‌ ie til येनासौ बहधा ग्रन्थान्‌ विधाय कुशलं भजेत्‌ Ue Ril देव्युवाच ॥ TEA वे ABT हसारूढश्चतुमुखः | एवमेवेति संमनग्त्य ययौ लोकं निजं सखि ie ai ततः ata गते दौ दापरादौ शरेः कला | बेदव्यासो WATT सत्यवत्यां पराशरात्‌ ॥९४॥ चक्र वेदतरोः wrat दृष्टा पुंखोऽल्यमेधसः | श्रय ब्रह्मसभायां वे समायाता ATA: ॥ १९ ५॥ कश्यपः कपिलोऽचिश्च AIA WAT: | a पयपपिीििि ९ ^. देव वाष्क्तः | २ 0 and C asfasraa | a B बधात्मानम्‌ | 23 १७९८ CBAC | व्यासश्च परमोदारः पुलस्तः पुलहः क्रतुः ॥९ el याज्ञवरक्यशच विष्णु ₹हारोतञ्च zeta: | विश्वामित्रो वामदेवः wey लिखितस्षथा ie ol sree afiey एकतश्च दितसख्ितः° । बालिखिल्याश्च षयो गोतमो गालवो wT: ॥१य८॥ कालत्यायनोऽङ्किरा Ta: प्रजानाथो मनुः खयम्‌ | एते चान्ये च बहवो मुनयो मेरुपवेते ॥१९॥ एतान्‌ संपूज्य विधिवत्‌ सुखासोनान्‌ पितामहः | उवाच परमपरोत्या विरेणधिगतं इदा ॥२ ०॥ पुरा रामायणं नाम ara विहितं मया | तन्त area fat काव्य छृतं TIS ग्रतः? ॥२१९॥ पञ्च विं शतिसादस्ौ" संहिता सप्रका ण्डका | सर्गे: VAISS सरखत्या श्रनुग्रहात्‌ ॥२९॥ सा नित्या पुण्बहला तदनन्तरमेव च | मराभारतनामान्यत्‌ पुराणन्यभयानि च ॥९२॥ asian तथान्यानि विहितानि तथा पुरा। किन्तु न श्रोकवद्धानि, सचेपसंयतानि च ॥२४॥ १ A दितस्तियः। २? हदि। इ (~ मष्यापदेशतः। e Bugfanfrareat | ५ B omits verse 24. C has श्चोकवद्धा च | सप्रविशतितमे$ध्यायः। Woe षोएां खलु सवेषां मध्ये कोऽ समथेकः। सख करोतु पुराणानि महाभारतमेव च ॥२५॥ एतदयं पुरा प्रोक्तो वाल्मौ किसुनिसन्तमः | स तु रामायणं gar निरपेचोऽन्यतोऽभवत्‌ ie el देव्युवाच | दत्युक्तानां सुनोनाश्च कोऽपि किञ्चिन्नवोचिवान्‌ । प्रणम्य नारदस्तच ब्रह्माणमन्रवो दिदम्‌ ॥२७॥ नारद उवाच | नारदोऽदं नमस्यामि श्टण aa निवेदनम्‌ | पुरा तुभ्यं यदवा वाल्मो किराद्यकावयद्छत्‌ ॥२८॥ तदथं दापरे बेदव्यासनामा भविश्यति | सएव बहविचायमराभारतशृद्धषेत्‌ ॥२९॥ युराणोपपुराणादि सएव विर विष्यति | नाल्येन व्यवसायेन Fat धममतिभवेत्‌ ie ०॥ लोकानां wang कर्ता ग्रन्थान्‌ बह्कन्‌ स वे। विष्णोः कलासौ भविता वेदभागान्‌ करिग्यति ne vi श्रं रामायणं Bal BANAT | ararare afzenfa काव्यवोजं सनातनम्‌ ॥२२॥ येनासौ बघा गन्धान्‌ विधाय awe भजेत्‌ ie a1 तस्मादसौ arava भवद्‌क्ञा करिष्यति । त्चन्ये च समर्थाः स्यस्ते तदाच वटन्त च ॥२ ४॥ १९. Baw १ So SURAVTIAT | सुय ऊचुः | सवं वयं समां स पुराणएकरणे प्रभो । यो यत्‌ युराणएकन्ना स्थात्‌ तस्मै तत्त्नियच्यताम्‌ | किमेक एव व्यासोऽयं भवदाज्ञावदहो भवेत्‌ ew देदयुवाच | Bad वचनं ब्रह्मा मुनोनां भावितात्मनाम्‌ | इदेव चिन्तयामास विरोधं तानुवाच इ ie ell ब्रह्मोवाच | परणध्वं मुनयः सवं यदहं प्र्वौमि a: | ad areal किवचनं नारदात्‌ स यदाह माम्‌ ॥२७॥ समर्थां af सं वे पुराणएकरणे दिजाः | किन्तु गच्छत राजानं जनकं धमेदग्रेनम्‌ ॥ र FI) सवो विवादभङ्गाय मध्यस्थः vafeuta | Taare मुनिगणा ययुः सर्वाथेद भिंनः ect aa Bw जनको राजा धर्माथंदगिंवान्‌ ॥४०॥ दति दष्द्धम॑पुराणे yaa सप्नविंशतितमोऽध्यायः ॥ | 1 त 1 SOD अष विंशंतितमेऽध्यायः | ———0 03 &20-0-—_—_- देव्युवाच । तान्‌ दृष्टा जनको राजा मुनौम्‌ सर्वान्‌ समागतान्‌ | सनात्‌ सहसोत्थाय पूजयामास ISTH 121 राजोवाष्व | किमयमागता युं aq Bawa: | ad सर्वायबोद्धारः स्वँ सर्वायेद्‌ शंनः ॥२॥ aq सर्वाथकुप्रला यूयं गरुतरा नृणाम्‌ | वय WERT BWA Bat वाड्कामहे भद्‌ ॥३॥ सा war चेत्‌ सुफलिता सर्वाथैः सिद्धति तदाः | वेष्णवाः साधवः शान्ता लो कानुयदकातराः९ ॥४॥ स्वयं तार्या: wad यूयं ये ते Hafan: | किमतोऽस्ति weerat लाभोऽन्यः साधुसङ्गमात्‌ ॥५॥ मुनय ऊचुः | सत्यं भवन्तं Te द्रष्टुकामा वयं सदा । तन्तु धमेतनुः साश्वादय धर्मामिकार्चिणः ॥६॥ प्रेषिता ब्रह्मणण aa भवत्सन्निधिमागताः, | _ --- ee ~ = = १ Baar) a कारकाः। {sz ढडर्मपराणम्‌ | षट्विंश्रतः पुराणानां भारतस्य च ATA: Hol भवल्मौषां कः कन्त तननिदे शच प्रच्छताम्‌ | श्रयं पराश्ररोऽस्माकं वक्रा यदङ्ग तन्मतम्‌ ॥८॥ वयं डि सर्वरं श्रोतारो भवान्सम्यङ्धिरूपकः lic राजोवाच । ्रक्गिपुत्र महाभाग पराशर नमोऽस्तु ते | किसुक्ं बरह्मणा कौ वा विवादे संग्रयखितौ te ०॥ पराश्रर उवाच | राजन्‌ ब्रह्मसमोपस्यान्‌ सुनोनाह समागतान्‌ | aT ROMA काव्ये चक्रे रामायणं परम्‌ ॥११॥ पुराणानां भारतस्य कः कन्त भवतां भवेत्‌ । तचादौ "नारदो यासः कत्ता वै भारतादिनः॥१२॥ वयं विवदमाना पै समर्थास्तच कमंणि ne at राजोवाच । द्या च नारदञचैव यासपचावुभौ मतौ । भवन्तोऽनुमताः केन पुराणादि करियय ॥९४॥ कन्त देवः खयं AGT सवेशास्तस्य सवेया | Adarand व्यासं भवन्तो नानुमन्यते ॥१९५॥ व्यासोऽपि च भवन्तश्च सर्वश्रास्त्ाथद शिनः | माहाठ्मं भगवन्ना्ां वदन्तु श्रूयते मया ॥१६॥ पराशर उवाच | “किं are भगवक्षागमााव्य मिथिलाधिप | च्ष्विंशतितमोऽध्यायः। १८४ यथाज्ञानं कियदच्‌मि तुभ्य जिन्ञासवे सत्‌ ॥१७॥ कष्टेति मङ्गलं नाम यस्य वाचि प्रवन्तेते | waaay राजेन्द्र महापातककोटयः ॥९८॥ व्यास उवाच | नाश्नोऽस्य यावतौ शक्रिः पापनिरेरणे et: | तावत्‌ कतुं AW स्यात्‌ पातकं Want जनः ॥१९९॥ एवं WaT महाराज उभयेषां सरखतोौम्‌ | पराशरादिं वासश्च प्रोवाच जनको नृपः We ot राजोवाच | कर्त्ता महाभारतस्य वेदव्यासो fe नापरः | षट्‌ चिंश्रतः पुराणणनां व्यासश्चान्ये "च यें fest: ॥२१॥ किन्तु गच्छत वाल््नोकिं मधि चिरजौविनम्‌ । a at विधाष्यते da श्रादिकावयशतौ छतो ie aii श्रुतं मया यद्‌ाकाओे गच्छतः Warts: | प्ररणएध्वं तन्मूनिगण्णः प्रोक्तं वालो किना पुरा ॥२ २॥ तदयं द्वापरे वेदव्यासनामा भविष्यति | [सएव बहवचिचाथेमदहाभारतशद्धवेत्‌ ॥२४॥ पुराणोपपुराणएणदि सएव विरचिव्यति 1 नान्येन व्यवसायेन नृणां धमेमतिभेवत्‌ ॥२१५॥ लोकानां wine ant नयान्‌ बहन्‌ ख वे । ee ९ B omits these two 110८5. १८४ डशदध्मएराणम्‌ | विष्णोः कलासौ भगवान्‌ वेद्भागान्‌ करिष्यति ॥२६। श्रह रामायणं कला BATA MAA | व्यासायारं वदिष्यामि काश्यवौजं सनातनम्‌ NR Ol येनासौ बहधा गन्धान्‌ विधाय |e भजेत्‌ | ददमेव द्युपाख्यानं विधिं वाल किर त्रवौत्‌ ॥२८॥ मा चिन्तय महाराज लोके व्यासो भविव्यति | दत्येतदिश्रुतं विप्राः खगस्य मुखतो दिजाः wee ततो गच्छत वे यूयं यच वल्मौकश्सुनिः । खदितौयः खयं ब्रह्मा कावयष्ष्टौ सुनोश्वरः ॥२ ol seater यूयं कवयोऽपि भविष्यथ | श्रा्तेऽमौ तमसातोरे अपन्‌ रामायणं परम्‌ ॥२९॥ देषयु्राच | दयक्तास्ते मुनिगणः जनकेन मात्मना | प्रययुः परमानन्दा यत्र त्ादिकविमुनिः॥२२॥ दूति इरद्धभेपुराणे was श्रष्टविंश्रतितमोऽध्यायः | | ९८५ | अनिंशत्तमेऽध्यायः | देव्युवाच । ते गला तमषातौर areata तपसां निधिम्‌ | zen: freated ufasfaa भास्करम्‌ ॥१॥ प्रणेमुः परया भ्या ब्रह्माणमिव देवताः | aefacfa तान्‌ दृष्टा मुनोन्‌ श्रक्िसृतादिकान्‌ | सखागताद्येः पूजयिता wee स्वासनस्थितान्‌ ॥२॥ वामो किरूवाच 1 पराश्ररयासमुख्याः सुनयो यूयमागताः ; किमर्थमिह संप्राप्ताः सवं दय्येसमप्रभाः ॥२॥ मुनय Ha: | पुरा ब्रह्मा मुनौन्‌ सर्वानस्मान्‌ Tey सत्तमः. | तजा नारदो व्यास एक एव महाकविः igi array पुराणनि करिव्यति महामतिः | तचास्ाकं मतिर्जाता पुराएकरणे प्रभो ॥५॥ ward विवदमानान्‌ वै बुद्धा ब्रह्मा WAYS: | "~~~ ~~~ ---~----- ~ --~~ ----~ ~---- ------- ~ -- -- ---------~ १ C has an additional line after this. भारतश्च carats के RAL मह TAT; | २ For are रखकणव, C reads aad ata रक | 24 १८६ „न ------~~ = +~ ~+ =-= TURAN विवादभञ्जक शप जनकं प्रजगाद नः॥६॥ तेनादिष्टा वयं wa [जनकस्य च सन्निधिम्‌ | प्राप्ताः संपूजितास्तेन vet श्रपि सुनोश्वर ॥७॥ aarara Gada: गक्चिपुचः पराशरः | वक्रश्च वयं सवे^] श्रोतारो जनको नृपः ॥८॥ प्रत्युवाच विवादस्य भङ्गाच नो नु प्रटवताम्‌ | ब्रह्मण BANAT मूलकर्जा महात्मना ॥८॥ नारदेनाणनुमतो यासो AMC | SAAT पुराणानां BTS च मेयः ॥१ ०॥ a4 मे नास्ति ance पूव तेनं निरूपितम्‌ | area पुराणएकरटैलं विवादोऽपि न वः कचित्‌ ॥११॥ युयं गच्छत वे यच वाल्त्ोकिसतद नुगरहात्‌ | यः कविः स्यात्‌ स एव स्यात्‌ भारतादिशतौ शतो ॥१२॥ स जानौते कायवौजं तस्मात्‌ गच्छत तच वे । sae निकटं प्राप्रा वयं सवं महषेयः | सर्वान्‌ कविन्नः? कुर्‌ वे प्रभो श्रादिकमे कवे ye al aren किरूवाच | एको नारायणे देवः सत्रपो" सनातनः | तस्येव ANAT: सवं कमे कुवन्ति कर्मिणः ve vi ee ^~ ~ ~ = ~~ ~ "= ~ ~~~ ---~-- ~~~ - - १ B omits the portion bracketted, e For Wa तेन C has मयापृवम्‌ | a Bat ` £ Bag रूपं । ऊनविशतितमोऽध्यायः। १८७ तस्मिनेव प्रलोयन्ते तस््रादेवोद्धवन्ति वे | तस्येव fe नियोगेन ब्रह्माद्या च्रय वै वयम्‌ ॥९१५॥ aa ga: क्रियाः सर्वा ययोदे ं यथातथम्‌ | RE रामायणं काव्यमकाषैं तज्नियोगतः ॥१ et afzata: कविर्व्यांसस्तेनेव fe विनिभिंतः | मराभारतकर््ताषौ विधिष्ष्टः पुरातनः 12 O11 पुराणानामयं कर्त्ता दिविधानां सुनोश्वराः | भवन्तोऽपि करिन्ति पुराणणन्यत कानिचित्‌ ॥१८॥ व्यासस्येव प्रसादेन तानि नैवात्र संश्रयः | व्यासायादं afeatfa काव्यवोजं सनातनम्‌ 2 cll तेनेव ययं at वे भविग्यय कृतिका | रदौ महामारताख्यं वेदव्यासः करिष्यति ॥२०॥ ततौ विष्णपुराणस्य कर्त्ता भावो पराशरः | एवं महापुराणानि व्धासएव करिष्यति ॥२१॥ कर्तां चोपपुराणणनां वयासोऽप्यन्येऽपि केचन | वेदव्यासः ज्नाककर्त्ता सर्वंषामेव सवेतः ॥२२॥ लेखकः कोऽपि वक्रा च कोऽपि द्ययनिरूपकः | Bina: संहतानाञ्च परे मन्वादयो fear: ue ail मन्वचिविष्णद्ारौतयाज्नवस्क्यो प्रनोऽङ्गिराः । यमापस्तम्बसम्बर्ताः कात्यायनटदम्यलो Wy ४॥ पराश्रव्यासग््खःलिखिता दचगौ रमौ 1 ९ Chas wat) १८८ STRALTAA | श्रातातपो वशिष्टश्च धममश्रास्लप्रयोजकाः ॥२५॥ एतेषां केऽपि amit: केऽपि कश्षोकाथेकारकाः | अन्येऽपि सुनयः सवं सन्तु WBA: खयम्‌ ॥२ ६॥ सवं खखमतेनेव गन्धान्‌ कु वेन्तु पावनान्‌ | सवे यूयं निवततष्वं यात खखालयान्‌ द्विजाः ॥२७॥ काव्यवोजं वदिग्यामि वासायां महात्मने | वयासस्यानुगरहाद्यूयं कवयोऽपि भविब्यथ ie Fi देव्युवाच | were मुनिगणाः सानन्दा एव हे सखि। प्रणभ्यादिकविं श्रौलं वाल्त्रोकिं ते गतास्ततः ॥२९॥ arena व्यासो विरराम सखोदय | areata: कायवौजानि यासायोवाच सादरम्‌ te ol दति दद्ध म॑पुराणे waa ऊनतिशरन्तमोऽध्यायः। [ ase | चिं शततमोऽध्यायः | aren किरूवाच | वेदव्यास faaet लं ओ्रोतुमिच्छसि सम्मति | तदददं भारतादौनां asi ते प्रवदामि वे ue व्यास उवाच | meu भारतं नाम किं फलं तस्य तद्द्‌ | केन वादं afcatfa केन शक्तिभवेन्मम ॥२॥ aren किंरूवा च | वेदः परिणतो wat मडाभारततां गतः | विष्णोमुखात्‌ समुद्धता alge ये तपंख्िनः ॥२॥ arsa: चचिया जाताः प्रथिवौोजनपालकाः | ऊरुतो aft वैश्याः WET: पादभवा मुने ॥४॥ वर्ण श्रमो वे चत्वारस्तेषां कर्माष्छकन्त्पयत्‌ । यजनं याजनं चेवाध्ययनाध्यापने तथा ॥१॥ दानं प्रतिगरदञचैव षरकर्मा ब्राह्मणः खतः | विप्रपूजा प्रजारत्ता दानं ay करग्रहः ॥६॥ Sire: पञ्चकमां Vea च कथ्यते । ब्राह्यमणएचचयोः सेवा WARE एव च ॥७॥ वाणिच्यश्च तथा दानं चतुष्कमेः वणि्गिजनः | agesfant सेवा शद्रस्य शषिकम्मे च ॥८॥ ६९० --~~~------~ ^~ र डददमेपएुराणम्‌ | एतानि किल कर्माणि वर्णनां कथितानि ते | aa चयाणं वर्णनां वेदे योग्यलमिव्यते ic! समौ शद् दिजवन्धूनां [चयो न श्रुतिगोचरा | Mugen) बेदायेन्ञानद्ेतने ॥१ ०॥ भारतं रतवान्‌ YA देवो नारायणः खयम्‌ | रामायणं तस NWA परात्परतर मतम्‌ He Ci च्रादौ रामायणं देवो ब्रद्धणि दत्तवान्‌ पुरा | दत्तञ्च ब्रह्मण मह्य Wass मया इतम्‌ ॥१२॥ विस्तारितन्च रुचिरं वेदायंसारसश्मतम्‌ | पुनश्च भारतं कतुं ब्रह्मण दे शितोऽपयदम्‌ ॥१२॥ नेव alana gel भारतं कतुमेव च । भारतस्य “विधानाय लं नारायणएनिमितः ॥१४॥ रामायणाच्च fate लं महाभारतं कुरः | रामा यणपरौपाखा त्वं महाभारतं कुर्‌ ॥१५॥ रामायणस्य काव्यस्य भारतस्य च वे सुने । fara रणए मदाक्यान्नारायणएनिरूपितम्‌ ॥१ ६॥ एक एव खयं देवः परमात्मा विभुः WY: | कालाकाग्रखरूपोऽसौ सुखदुःखविवजितः ॥ १७॥ सोऽयं मानुषतां गला SAT कमलापतिः | चिक्रोड जगतोमये रचोवधच्छलेन वे UE TH ------ -----~ --- en nn PN ~ ------ C omits the portion bracketed. e 1 omits this line | जिष्रत्तमोऽध्यायः। १९१ Wary टगेयामास वण्णोश्रमविभागभः | ae तद्रणेयिष्यामि काये रामायणङ्यम्‌ eect परमात्मखरूपस्य सोतानायस्य चेष्टितम्‌ | वणितं चेकरूपस्य तच्छरौर विषवत्‌ ie ot सएव देवो भगवान्‌ HU: कमललोचनः | जोवदितोय्िक्रौड्‌ श्भारकचयहेतवे ॥२९॥ जोवात्मपरमात्मानौ नरनारायणावुभौ । श्रजुनश्च तथा रृष्णस्तावेव खेच्छया स्थितौ ie ei पञ्चानां पाण्डुपुच्ाणं ठतौयो योऽजृनो नरः । amg देवकौपुचो वासुदेबोऽखिलान्तिंहा ne aii नारायणो वासुदेवो नरञ्चेवाजनांह्ृयः । नरनारायणमय तन्महाभारतं faz: ॥२४। एक नारायणमयं कतं रामायणं मया | रामायणे भारते च विगेषोऽयमुद्‌ादइतः ew गोपनोयो छययं पन्था न वाच्य यस्य कस्यचित्‌ ॥२ et Sew भारतं प्रोक्त नरनारायण्णत्मकम्‌ | भारतं परमं Ge भारतं देवप्सम्मितम्‌ | भारतं भवने यस्य लस्य हस्तगतो जयः 112 ७॥ भारतस्य समुद्रस्य मेरोनारायणएस्य च | श्रप्रमेयाणि सवारि पुष्यतोयगडहागृणः ॥२८॥ भारतस्यान्तरौचस्य कालस्य च SITY | १ C वेद | १९ ङषदडधमेएराणम्‌ | ayaa चलारि भावः सौमा गतिः किया ect भारतस्य च गङ्गायाः शिवस्य च VET | ्रप्रसेयाणि चलारि नामपुण्धाथेशक्तयः ॥र ०॥ भारतं श्रयते खं भारतं भूयते चितौ | भारतं भूयते चेव पाताले परमादरेः Ne Vl भारते विविधा श्रथा भारते विविधा कथा । भारते षडदशेनानि भारते धममन्नयाः ॥२२९॥ न भारतमनाभित्य कथा काचित्‌ WaT | HCA AY शरौरस्येव धारणम्‌ ॥२२॥ यद्राचौ कुरते पापं त्राद्मणस्लिद्धियेश्वरन्‌ | महाभारतमाख्याय पूवीं सन्ध्यां विमुञ्चति ne ४॥ UTE कुरूते पापं त्राद्मणएस्विन्धियेश्चरन्‌ | महाभारतमाख्याय सन्ध्यां मुञ्चति पञ्चिमाम्‌ Ne wt ूजञयद्वारतं AY स्थापयेत्‌ भारतं गेहे । दद्याच भारतं सद्यः ग्ररणयाच पठेदपि ॥२ gl स एव परमश्रोमान्‌ साथेकं तसय जन्म च। टरषोल्घर्मशतद्चैव गयाश्राद्धशतं तथा ॥२७॥ राजयाश्रमेधौ च ast विपुलद चिणौ | सदक्तिणौ भारतस्य अवणं पाठ एव च । तूर्यान्येतानि कर्माणि मिथः प्रतिनिधौन्यपि ॥२८॥ faut भारतस्यापि श्रात्मा सवेखमेव च । सवषं भारते दद्यात्‌ sae पिटमाठषु ॥२९॥ चिंशत्तमोऽध्यायः। १८३ BIS गुरवे TA WHS याचके क्रमात्‌ | Tad ते फलं WA भारतस्य समासतः ॥४ °॥ कवचं कथ्यते विप्र भारतस्य Wey तत्‌ | ॐ ममो भगवते तुभ्यं वासुदेवाय Wats | नराय परमेशाय जोवाय परमात्मने ॥४१॥ श्रा दिपव्वै पातु मूलवोजं पातु दितोयकम्‌ | चषिर्नारायणः पातु शक्रोरामायणं तया ॥४२॥ विरारटपव्वं छन्दश्च देवता्ास्तवो ऽवतु | प्रमाणं भगवद्भौता शक्तिमान्‌ पातु भोश्मकः॥४२॥ प्रतिपाद्यं द्रो णएपव्वै काणे^पव्वायेको ऽवतु ।. fawa: waa स्यात्‌ कत्ता पातु गद्‌ादिकम्‌ ॥४४॥ म्रयोजनं शा न्तिपव्वे खरूपमाश्वमे धिकम्‌ । ' लच्तणएश्चा वगम्यञ्च लयश्ान्यान्यवन्त॒ माम्‌ ॥४५॥ अरव्यादाचरण्णीयञ्च सर्वारःश्वय्येमयोत्तरम्‌ | Was कवचं VAT FR भारतमुत्तमम्‌ ॥४ ६॥ भारते फलसिद्धिश्च कववचादग्यता भवेत्‌ | US रामायणं व्यास काव्यवोजं सनातनम्‌ ॥ ४ oll ` पुराणणनाञ्च saat क्रम एवं विधो मतः | Seen पुराण्णनि तत्लान्यष्टादशेव तु ॥४८॥ एवश्चोपपुराण्णमि तचचान्यष्टादगेव तु । महापुराणेषु सुने जओरोभागवतमन्ततः st १ Aand {3 दोय । & D पन्वा० } 25 १९४ ड हडमेएराणम्‌ | इृदद्ध्मपुराणश्च पुराणथ्ितरेषु च | सुमे श्राचरणौयं स्यात्‌ मूलादौनोतराणि च ॥१५०॥ कुर्‌ सव्यैपुराणानि महाभारतमेव च | तेषु तेषु पुराणेषु महाभारत एव च । aq रामचरिच स्यात्‌ तद इ तच शकरिंमान्‌ ॥५१॥ ब्रह्मणो वचनं व्यास प्रतिपाल्यं करोमि वे | अन्येषान्तु मुनोनां वे यन्येषु संगरो हतौ ॥५९॥ देव्युवाच | दत्याकण्ये तदा व्यासः प्रोक्तं वालमोकिनाहुतम्‌ | गुरुणा कादिकविना वेदव्यासो ननाम तम्‌ ॥५२॥ व्यास उवाच | मदष॑ऽदं हतायौऽसि कविरसि [महामतिः. । रामायणं पाटितं मे प्रसन्नोऽसि] area ॥५४॥ करिव्यामि पुराणानि महाभारतमेव च धर्मान वदिष्यामि लप््रसादान््रामुने ॥५१५॥ देष्युवाच | यदा रामायणं व्यासः afsat सुव्यवस्थितः | तदेव भारतादोनां मृत्तः सम्यग्‌ददभ्ं | ॥५.६॥ षटूचिश्रतः पुराणानां aaa च हे सखि | संडहितानाश्च सर्वासां awl: संददृशे मुनिः ॥५७॥ ne १ B omits the portion bracketted. FWA ऽध्यावः। १९१५ मूर्तिमन्ति पुराण्णनि भारतादौनि सवशः | प्रणम्य तौ सुनिग्रेष्टो तचैवान्तरितानि वे \५८॥ मुनिभिः दितो व्यासो ययो वदरिकाश्रमम्‌ | दूत्येतदां समाख्यातं wert यत्‌ yeaa हि । गच्छत WE यामो TA देवो महेश्वरः Wc व्यास उवाच | जाबाले गिरिजा सतौ सखियुगं सानन्दपु लाननम्‌ सखाख्यानश्रवणो लसन्तरमनःप्रव्यक्ररो मो द्मम्‌ | गङ्गाया निकटस्यलादि विवर केलासमप्रापयत्‌ खाद खेन मुने विलोकितमिदं साक्तात्पर. किं वदे ॥६°॥ दूति ओरदद्धमेपुराणे वयासजाबालिसम्बादे जया विजया सम्बादः wes चिं श्रत्तमोऽध्यायः | पुव्येखण्डः समाप्तः | मव्यक्लर्डः रक विं शत्तमेऽध्यायः | —O SS जावालिरूवाच | रद्राणोसखिसम्बादरस््या प्रोक्तो fated: । तजर गङ्गा पुण्यतमा प्रोक्ता सवेसुरोत्तमा ।॥१॥ का गङ्गा किम्रभावा च water: कुतोऽय वा कथ दिमगिरेः कन्या HHA कथं पुनः । कथं ष्र्यौमागता वा तकवे वद्‌ मे गभो ॥२॥ व्यास उवाच | तत्राणदाहराम्येनमितिहासं पुरातनम्‌ । प्कजेमिनिसम्बादं जावाले तं निबोध मे ai पुरा wat नाम सुनिजैमिनिं शिव्यमात्ममः | श्र्याप्य सवश्स्त्ाणि गङ्गां गन्त समादिशत्‌ ॥४॥ तदा पप्रच्छ स गरं WHAT तु जेमिनिः) तदा sone शिग्यं खं समुवाच wart: ॥५॥ Wa Fare | पुरा जगदिदं लासौन्नष्टस्थावर जङ्गमम्‌ | चन्दसुय्या दिर दितं wed तमोमयम्‌ । 26 . wer ठददमेएराणम्‌ | प्रतिः पुरुषञ्चोभौ (‘a दतौयं तदा खितम्‌ ॥६॥ सिष्धचां पुरुषः प्राप यद्‌ कैव्धसंसितः ॥ तदेव waded एकं ब्रह्म विधा बभौ ॥७॥] सत्वं रजस्तमद्ति गुणः प्रृतिसम्भवाः । AWS: पुरुषा जाता नामान्येषाञ्च मे wT ITI grag साविको नाम दितोयो राजसः सतः | दतौयस्तामसष दति ब्रद्माणोऽमो चयः WAT: We पुरुषं प्रकृति च्य चिधाश्तं wefan | चिन्तयामास कस्तावदेषु मां संग्रहोग्यति yet द्रति संचिन्तय प्रकृतिस्याणमुपकारिणौ | ्रद्मैकमदितीयञ्च VIA परमास्यकम्‌ ॥१९॥ पुंसां श्ष्टिविमूढानाममिज्ञा प्रतिः खयम्‌ | श्रपएव ससर्न्नादौ रसन्तासु न्ययोजयत्‌ ॥१२॥ श्रापो नारा दति प्रोक्ता श्रापो वै ATE: | श्रयनं तस्य ताः पूर्व तेन नारायणः सतः ie Vil नारायण दति ख्यातिं प्राप्ना प्रृतिरुत्तमा | TUT ग्राहयामास पुरूषांस्लोन्‌ खयं BATA ॥ ९ ४॥ ते जलेषु भमन्तो वे array चिन्तिताः | शएशरुवु श्च नभोवाणौ सवं तपतपेति च ॥१५॥ श्रुत्वा तपतपेत्येवं स्तभौग्ते च वारिणि । श्रात्रखात्मानमाषेश्य तपश्चेरुः खयं बलात्‌ ॥९ ६॥ णकाक >> ~ ~ १ "0011185 the portion bracketted. ne रकचिंशर्मोऽध्यायः। १९९ तान्‌ तथा तसाविष्टान्‌ वौच्छ सा प्रतिः परा | qafad मतिं चक्र उपायेन तपस्यतः ॥ ९ ७॥ Waal जले AA भासमाना ततस्ततः | sania faafaat सवाङ्गविगस्तत्कचा ॥ ङ मिभिखाङ्लाङ्ा च गलन्पमां वसा वित्ता | बौमन्सम्तोव वालोणि सालिकस्यान्तिकं ययौ ॥१८॥१९८॥ सालिकस्तां विल्लोक्यैव विमुखः wera | yat दिक्‌ साभवरत्तेन ततोऽपि विसुखोऽभवत्‌ ॥२०॥ तत्रापि मा ययौ तेन saat दिक्‌ ततो ऽभवत्‌" | तचापि सा ययो सोऽपि ततोऽपि विमुखोऽभवत्‌ ।२१॥ ufgar दिगग्न्तेन ततापि सा गताभवत्‌ । ततोऽपि विमुखः ster द चिणणा दि गंश्वत्ततः We ei एवं चतुग्येखो wet निदेतिं नाधिगम्य च । पलायितुं मतिश्चक्रं सा च त त्यजे fas | at ger यदमौ ठद्धस्तन त्र्या TWA सः ॥२२॥ aa सालिकभावस्य राजसं दयभिभावकम्‌ | द्त्वा wal रक्रवणं asia विधय च | निःखसार ततः स्थानात्‌ ययौ राजसिको यथा ॥२४॥ तां स राजसिको दृष्टा [र्व्याप्नवान्‌ aaat fem: | weeny: पुरुषः FATS: VBI |. a = ९ B omits this line., २ Comits the portion brackctted. टटडमेएराम्‌ | सुखाप स अले देवो सुद्रयिला तु श्चुषो ॥९५।९६॥ सादेवी तां तथा दृष्टा तं तत्याज तदेव fet aa राजसभावस्य साविकं हयभिभावकम्‌ ॥ दला BAT Waa पालकं संविधाय च । निःससार ततः] स्थानात्‌ ययौ तामसिको यथा ॥२७॥ तामसस्य BAIT सा जगाम शवरूपिण्णे | न च कततुं समर्याश्वत्तत्समाधिनिवारणएम्‌ ॥२८॥ ततो वायु ससरव्नादौ जेमिने गन्धवाहिनम्‌ UR cl ATES तस्या वपुषः WATT सुपूतिकान्‌ | पुंसो त्राणेन्दियेणेव योजयामास तत्क्षणात्‌ ॥ र्‌ ol तेन दृष्टेन गन्धेन पुमान्‌ भग्रसमाधिकः | gen जानुसप्षटं wa विकृत विग्रहम्‌ iis १॥ तदैवोत्याय सलिले तां vat पाणिना दविज | तदच्चसि समास्थाय मनो TW समाधये ॥३२॥ तदा सा बुबुधे देवौ तं भिवाख्य शिवाश्रयम्‌ | तं समाग्रिशिये शक्तिः पुरुषं nef: परा ॥२२॥ frag तां समारुद्य चिन्तयामास चेतसा | चिन्तयित्वा geta sat तां मूलरूपिणेम्‌ ॥ EVA: SHAPE महेश्वरः ॥२ gl तं लिङरूपिणं दृष्टा देवो सा शवरूपिणौ | श्वरूपं परित्यश्य योनिरूपा ag ह tie wl जिकोणमण्डलाकारे लिङ्गमारोप्य खात्मनि | रक किंशत्तमो ऽध्यायः | Roy माहेश्वरप्रजा श्ये Aas सलिले दिज tie ६॥ प्रतेः पुरुषस्यापि यावक्िङ्गमिदं जले | TeV ष्टि वियोगे प्रलये भवेत्‌ aon योनिः साच्ात्‌ भगवतो fay ararensaz: | तयोस्त पूजनेन स्यात्‌ सवदेवतप्रूजनम्‌ te ८॥ एतयोः पूजनाभावे खष्टिलोपो न चान्यया | ्रपूजयिता यो ye ख सववे्ट पराङ्मुखः ॥२९॥ aa fas जले aq प्रतिः शवद्हपताम्‌ | त्यक्ता चक्रे शिव स्यूलं खार्थाय चिगुणात्मकम्‌ ॥४ ot गुणेनेकेन ष्टिः स्यात्‌ AMARA प्लनम्‌ | चिभिर्गलेविंना न स्यात्‌ संहारः किल Afar ng en wa: शिवस्तु fare: सर्ववेषामुपकारकः | प्ररक्तव्ती रराजासौ faaat नौोललोहितः ig ei ्रयेव प्रतिं देवौमदृष्ठा प्रवंसम्भवौ | निरालम्बो बभ्नमतु बाङ्कलो च बश्रवतु | तयो योाकुलतां दृष्टा wafacua ददौ ॥४३॥ निराकारान्च at दृष्टा दृष्टा ्योतिःखकरूपिषैम्‌ | ब्रह्मविष्ण्‌ तुष्टुवतुः स्हतिभिः परमादरात्‌ ॥४४॥ बरह्यविष्ण्‌ ऊचतुः | त्व मूलप्रशृतिदवो निर्विकारा सनातनौ | महदाद्या विकारास्ते stem ५श्तेदि ये ॥४१५॥ वयन्त GENT नाम ead HEMT: खिताः | 20 ड डमपएराणम्‌ | faa किमेकं Zee व्यजख्यावां कथं पुमः ॥४ el Wa उवाच | eye सा च प्रृतिनिराकारा त्रवौति तान्‌ | शिवञ्च सन्निधोशत्य ब्रह्म विष्णमहेश्वराम्‌ ॥ ४ ol प्रङ्घतिरूवाच | सलं रजस्तमइति गुणा मे जगदीश्वराः | तेन चयो fe पुरुषाः कता य॒य प्रयद्मताः We si कथं eT मया यूयं नेवं वे मन्यथ कचित्‌ , चथा चयो वे पुरुषाः यूयं तदददं पुनः । भविव्यामि wader प्रक्षतिस्िगुणत्िका ec ब्रह्मा चतुमुंखश्चासौ करोतुटषटिमुत्तमाम्‌ | पालनञ्च करोलेष विष्णुः परमपुरुषः ॥५ ०॥ waqfaca देवो मध्यमो वो महोत्तमः । नारायणाख्यो भगवान्‌ वासुदेवः सनातनः ॥५१॥ शिवोऽयमन्ते प्रलयं करिग्यति गृएचयो ॥ ब्रह्मा जतु शतानि खावराणएि चराणि च। करोतु मानसो VE प्रजाटद्धिनेचेर्‌ भवेत्‌ Wy eI तदा fe जङ्गमा ष्टिदिधा सन्पादयिग्यते | सलौ पुमानिति भेदेन विस्तोणं श्यात्‌ प्रजा तदा Wye स्लौरूपाडं भविथामि Gary महेश्वरः | fagTer च भागाद्धा च तस्मान्महेश्वरो प्रजा ॥५४॥ ured अले fay भग विद्ध neat | र्कचिशत्तमोध्यायः | RoR wifey mee प्रजाभिः पूभयिष्धते ww युश्मानपि च werfa feat wary पञ्च 32 | गङ्गा दुर्गां च साविच्रौ लष्छौञ्चैव सरस्वत ny en एताः waa: पञ्च भविामि सुरोत्तमाः | नानारूपा भविष्यामो वयञ्च नद्धस्टषटिषु ॥ मत्वादि गृणका््यं च युयं भवत सादराः WW OH WH उवाच | दत्युक्ा प्रति Sat निराकारा निरश्नना | fara पुमांसोऽपि काय्यैकाले व्यवस्थिताः ॥५८॥ दति ओ्रौरदृद्धमपुराणे श्टकजेमिनिसम्नादे मध्यखण्डे एक- चिशत्तमोऽध्यायः | [ २०४ ] दाबिंश्त्तमेऽध्यायः | 22 WA उवाच | श्रय पूणः पुमान्‌ विष्णुः सलमाभ्रित्य भूतवान्‌ | श्रश्रयिष्ट जले तस्य नाभेः पद्ममग्दग्महत्‌ ॥१॥ ae समुद्यतो ब्रह्मा बहधा सलिले भ्रमन्‌ | तदेव पद्मं Gare सूलं पराप दिजोत्तम ॥२॥ तश्षिननेव महाप BE समुपचक्रमे | कालमादौ HUAI दण्डचणएलवादिकम्‌ ॥२॥ श्रतो यज्ञे ARAM ततोऽहं समजायत | तन््ा्राणि ततः पञ्च तेभ्यो शतानि पञ्च वे ॥४॥ एयिवौजलतेजांसि वाखाकाश्नौ तथेव च । ष्टा मात्राणि तेष्वेव सा्रयाण्यभवन्‌ क्रमात्‌ ॥५॥ चितौ गन्धो रसो arg रूपं तेजसि चाश्चितम्‌ । arate शब्द श्राकागरे दविजसत्तम ie | क्रे दें पञ्चगडतेस्तन्मावैरिद्धियाण्पि | श्रधिष्ठाताभवन्तच विष्णजो वः खयं पुमान्‌ ॥७॥ प्रत्या बौकितो देव एवं Gay कल्यना | WE ममेति नामलान्नानारूपञ्च प्राप्तवान्‌ ॥८॥ प्रतिस्विधा परोक्ता विद्याविद्या इयं तथा । विद्या तु 'पश्चधा ता गद्गमद्याः कथिता पुरा en श्रविद्यादयसुक्क Gara च परमा तथा | दा चिंश्तमो$ध्यायः। Rey माया द्यावरिका शक्रिः परमाजोवयोमेता ॥९०॥ sat नारायणो विष्णुः पुरूषः wafer: | यया gat म परमां xe प्राप्नोति बुद्धिमान्‌॥ यदि तस्याः प्रसादेन तपस्यादिभवेन वे | तां प्ति तदा ard प्राय निटेनिमिच्छति nr ie en ततो ब्रह्मा Wasa मानमा स्तनयान्दग्र | वशिष्टमश्यङ्गिरमौ पुलस्त्यं THE क्रतुम्‌ Ne २॥ wi Ta नारदश्च REA दशमं तया | एते wer: खपितर प्रा बर्न्‌ कयं वयम्‌ tie gi ख्ष्टास्ताना वे ब्रह्मा प्रजाः जत पुत्रकाः | प्रतिसगें qane: wea तपि स्थिताः ॥२५॥ बर्मा वपुददिंघा wa प्रजादठद्धी दिजोत्तम | वामाद्धं श्तरूपाख्या स्तोजाता चार्रूपिणो ॥ ९ €॥ qfaurg पुमान्‌ wat नान्ना खायम्भुवो मनुः | कन्दपेश्च इदः स्यानाष्बनयामाम BWA te 5॥ तदा मेयुनधरमण प्रजा समभवद्‌ ब्जः | भार्य्यायां शतरूपायां मनु: खायन्भुवो यदा । पञ्चापत्यान्यजनयत्‌ fre: कन्याः सुतदयम्‌ ॥१८॥ अआकूतिन्देवशतिन्च प्रखूतिमिति कन्यकाः | प्रियगतो्ानपादौ wat च दविजसत्तम eet तदा प्रजानां feet विष्णः शकर रूपक | उद्धार धरां धोर्‌ प्रजाधारणकारिणौभ्‌ ॥९०॥ 27 Red SURATCING | श्राकूतिं eee प्रादात्‌ कटमाय तु मध्यमाम्‌ | ददौ wafa दत्ताय ata afar: प्रजाः ॥२१। कदमो जनयामास देवहत्यां सुतान्‌ बहन्‌ । श्ररुन्धतो प्रतयो वशिष्टादि स्तियः प्रभाः ॥२२॥ रुचे यंन्ञस्याकू्यां दकम्यापि प्रजाः we | कन्याः मरंजनयामास दरो नाना Walaa: tie vil कन्यामेकामप्रयेऽदात्‌ खाहानामो दिजोत्तम | मतोनान्नौ महेशाय कश्यपाय auten ॥२४॥ श्रदितिदितिदेनुः काष्ठा श्रविष्टा सुरसा तिमिः | gfa: क्रोधवश्रा arar विनेता ata च॥ योद भादुमतौ शरणवपत्यानि जैमिने ie vi श्रदित्यां समभधसूय्य सख्थपुचो मनुः परः | वंशो महानेष पुणकौत्तिरनामयः ie el दितेश्च जाता वै dar दनोर्दािवसम्भवः। काष्टायाः पश्नवोऽश्वाद्या श्रविष्टायास्तु WaT: ॥२७॥ सुरसायान्त्‌ मारौचोऽजनत्‌ पञ्चनखान्‌ पशून्‌ । तिमेः कूम्भोरमव्याद्या मुनेगौमद्िषादयः ne ci श्रचिपल्यां तु काम्यां पुचचयमजोजनत्‌ | दत्त दुवांससं चन्रं ्रह्मविष्ण शिवात्मकान्‌ ॥२९॥ चन्द्रपुत्रो बुधो जातो बुधस्य च TST: | एवं fe चनद्रवं ्ोऽयं पुण्यकौ ्तिरनामवः tz ०॥ एषा तु मानवो रष्टिः सर्वगो हि चतुधा | दाकिंश्रसषमो {ध्यायः | ०९ arg: ufaat वेश्यः शृद्रञ्येति एक्‌ एक्‌ ॥२ १॥ खुरासुरनराः पर्चिपग्एद्र मलनादयः | एवं चतुर्विधा खर्वा प्रजा वणचतुष्टयौ ie etl ततः सन्ध्या समभवत्‌ कन्या वे ब्रह्मणः WT । तस्यां ब्रह्मा मनश्चक्रं ममोभवषविधर्षितः ne en AGT शरोर तत्याज Are: Ty तत्‌ | ताञ्च सन्ध्यां faut चक्र प्रातः सायञ्च मध्यमाम्‌ 2 gil ततो wT पुनरहो क्रोधश्चकरे महत्तरम्‌ | ततो जातो महारुद्र: कामनाग्राय धूजटिः ॥द५॥ तं qu तदा ब्रह्मा जटिलं नौखललोडितम्‌ । चिनेचं पञ्चवद्‌ नमे कवक्रं दिवक्तकम्‌ tia ६॥ चिवक्रञ्च waaa aya कोटिरविप्रभम्‌ । निःश्वसन्तं सुङधणक्नयनं नोललो हितम्‌ ॥ २ ol मारय भ्रामय क्रोधात्‌ द्रावयोच्चारयेति च। सुमु वेद न्तञ्च धावन्तं दन्तदन्तुरम्‌ ॥२ ८॥ तं दृष्टा भोषणवर ग्रमन्तमिव waa: | विभेटैकादगविधं रुद्रा एकाद्‌ भवन्‌ Ne ~ -~ *~------~-------- ee me pa en nm ३ 1 खयम्भ्‌°। चतुस्त्रि गरत्तमोऽध्यायः। RR व्रजामि द्षकन्यकां प्रणेतुकाम इच्छया । areata तां विना क्रचित्‌ चएन्नभाववान्‌ ॥५९॥ एवं नन्दौ शिव-परि चयात्‌ प्राप्न-तादृक्‌-प्रसादा नित्याभ्वास-सिति-मति- परस्तस्य waiter | val चासौ दिज-तनु-रत? नन्दिना साद्धमेव म्रायाद्यस्मिन्‌ सखि-गण-युता ओमत दचकन्या WY RM दति श्रोषदद्धश्मपुराणे मध्यखण्ड भिचृकागमनं नाम चतुखिं- ग्रो ऽध्यायः ॥ श D cafe | 29 पश्चचिंगत्तमोऽध्यायः। mney Ven WA उवाच | श्रय दचपुरोद्याने तपखि-निलये प्रमे | विप्ररूपेण aay श्राजगाम सतोच्छया ॥१।॥ सणखोभिः सप्तभिः ag सतौ तच शटुचिक्िता॥ विचरन्तो asia equ विप्ररूपिणा ॥२॥ पुष्पाधारकरभ्रौ मन्नन्दियुक्तेन जेमिने । Beye श्टत्तिलक^ दानेन दविवाममा ei वासौदण्डयज्ञखतैः शेते व्विलसता सता | वेदांश्च पठता प्रोचेर्गायता नाम वेष्णवम्‌ ॥ ४॥ vaya ferry दृष्टा दाच्तायणतौ तदा | प्रणनाम मुदा भक्तया सुनोनां पश्चतामपि ॥ ५॥ विप्रश्च शिवरूपोऽसौ प्रणतां तां way तदा । पाणिण्यां भमेरुत्याप्य करोड़ कला खसुट्‌ययौ ॥६॥ ततो महानत्ययधां ₹ादाकारौ द्विजोत्तम | सवे पश्यत चाकाशे शिवो याति सतीं enon सर्मवःपश्यन्नथाकाभे WIA ASAT | वासेन बाहनाक्रान्तं वामोरौ दकचकन्यकाम्‌ ॥८॥ -----~ a anaes भ~ = ee १ D पएतिलकम्‌ | _ पच्चुस्तिशत्तमो ऽध्यायः | RRB कोटि-चन््र-समाभासं शिवं हमच्छविं सतम्‌ | सन्वेमाकाग्माटत्य TTY सुरोचिषौ ॥<॥ सर्ववं वे ददृश्र लकाः प्राप्नवन्तोऽपि विस्मयम्‌ | zag cen तौ च कोरि-सू्य-सम-प्रभो॥९०॥ श्रनन्त-रूप-धरितौ विल्लसन्तौ fasitaa । wat एव feat द चः मतोरूपा व्यलोकयत्‌ ॥ ९ १॥ पुरुषानपि स्वान्‌ वे शिवरूपान्‌ व्यसो कयत्‌ | यावत्‌ खे मन्यै-लोकानां चक्तविंषयतां स्थितौ ue en एवं 2a मुद्दत्तं तु at चेवान्तरिंतौ९ शिवौ | दिवयन्नानञ्च दकस्य लुप्नमास्तः दिजोत्तम ॥१२॥ zaq दिव्यज्ञानं fe मूर्छामिव wate a: | उवाच fa सतो याता गिव प्राणसमा सुता ॥२४॥ परावत्तंय मे gat शिवाभासात्‌ सतीं किल । दे वत्स मति दा पुचि क्त यातासि विदाय माम्‌ ॥१९५॥ gaia पतिमाप्रासि कृतेन स्वेन कम्मेणा। प्रक उवाच | एवं विलपमानं त द चनामप्रजापतिम्‌ | दघौविः सखयमागत्यं तमुवाच प्रजापतिम्‌ uy en दघोविरूवाच ti fa रोदिषि प्रजानाय पण्डितो मूषां aa: | -_ १ 1) aaate | 2 D सुप्तमास्त4 २९४ ङ हृडमेएरायम्‌ | दृष्टापि ते मतिरेव जाता किंमिदमहुतम्‌ ॥१७॥ MATH धरण्यै तोये satet प्पचिएः। सम्ैसतो लिङ्खपुःलिङ aa: शिवस्तौमयम्‌ ॥९८॥ गरिवनिन्दाफलं यावन्न arate प्रजापते | तावन्न ज्ञास्यसि प्रायः सतोमपि शिवं तया ॥१९॥ वश्चितोऽसि विधाता बं ayy परमं लसत्‌ | SAGA VAIS Tat रल्नभिवागतम्‌ ॥२ ०॥ ममेव वद श्राकण्ठं मेयः प्रजापते | प्रतिं पुरुषं चापि इदि ध्याय सतौभशिवो ae vi Zq उवाच। स्यं वदसि मे कन्यां सतो प्रहतिरूपिणोम्‌ | शिवं पुराणपुरुषं विष्णु प्रभुमनामयम्‌ ॥२२॥ arg wand जाने तथापि परमाथेतः। महेशान्नापरी देव दति मेन मतिभेवेत्‌ ॥२२॥ षयः सत्यवचष दति ज्ञानान्महेश्वरम्‌ । शिवमेव छ्यसूयामि तख मूलं निबोध मे॥२४॥ ब्रह्मणः क्रोधसरूता TT एकाद्गेव तु । ब्र्म-णृष्टि-विलोपाय wes प्रजास्तथा ॥२५॥ तथा दृष्टा विधोरुट्‌ं खयाश्तान्‌ समन्ततः | BINA शमयामास माश्चापि जगदे पचः ue en दच रद्रानिमान्‌ YA वे र ममाज्ञया | यथामौ strate: aad यान्ति नेव हि । पष्स्तिगस्मोऽध्यायः। २५. Cad ब्रह्मवचनाद्रद्रा एते वशे मम ॥२७॥ वन्तेन्ते ब्रह्मण Wel एकाद ग्र ACA! | ear VARA रद्रा भ्रशावतारकाः WR Eh ममाश्नामनुवर्तन्ते AH देया कथं Gar! सत्पाजे fe ad दानं, कुलक ्तिकर भवेत्‌ ॥२९८॥ Wa: सत्कुलग्ताय दद्यात्‌ दुहितरं रतो । we सत्या श्रभिप्रायं AAT सत्याः WAIT ॥₹ ०॥ शिवं atgaarax इद्राणामौश्रं मुने | wu मे या मतिर्जाता खाभिप्रायं निवेदये ॥२१॥ यावदेते Aas: प्रभो मम वशे fear: | न मामतिक्रमिष्यन्ति तावद्रेषः भिवे wane ei यदातु मामतिक्रम्य afd महेश्वरे | भिलितास्ते भविव्यन्ति तद्‌ पूजा भिवे aa aan WR उवाच) एवमुक्ता दधोचिश्च प्रणम्य स प्रजापतिः। प्रायात्‌ we सुनिश्चापि तथेत्युक्ता निजाख्रमम्‌ । २४॥ दति ओोदृदद्धग्बपुराणे मध्यखण्डे रूद्रदेषनिवेदनं पश्चचिश्र- न्तमोऽध्यायः | ननन ~~ ~ ~ =-= -- ~ ~ ~¬ ee ~ NS ree rete ett meges, B fafeaziae | ` ५ पट चिशत्तमेऽध्यायः। WH उवाच ॥ श्रथ सङ्गम्य देवषिदंचं दचालयेऽतरषोत्‌ | चरन्ति किल लोकेषु उपकाराय साधवः ॥ १॥ नारद उवाच | wet प्रजापते Te लया way निन्दते | ayaa za विकेषति तया प्रण ॥२॥ भवो श्वेतगकेः साद्धमागत्य लत्परान्तरम्‌ । श्रश्थिभस्मादिनिचेपं कर्ता gaa: परः | २॥ दतयुक्ता स मुनिवरो ययौ विप्र विदायसा | qatsta चिन्तयामास कत््यव्यं मन्त्रिभिः सह iy) मरेत-गमि-प्रियः गरशचरागमिग्यति मे पुरम्‌ । रहं यु्छ-क्रियारम्भं करिामि सुरैः सद ॥५। दरदं मम पुर पुं पुण्य-कममे विशेषितम्‌ | नेवागभि्ति तद्‌ एष एवास्तु नियः | ९। दरति निश्चित्य मनसा जेमिने स प्रनापतिः। यज्ञमारमधवान्‌ कन्तु fred मतिं दधत्‌ ॥७॥ दचशाह्नतवान्‌ सन्बान्‌ देवान्‌ राचसकिकनरान्‌ | सिद्धान्‌ यच्च रन्भव्वोनरःपिटचारणन्‌ ॥८॥ षट॒स्त्िशरत्तमोऽध्यायः। सुनोन्‌ बङबिधान्‌ दैत्यान्‌ नरानुरगसञ्चयान्‌ | सव्वानाहतवान्दक्ो विना zraranifaat ne मया शिवस्तु नाहतः सतौ नापि शिवप्रिया | एवं ये नागमिय्यन्ति ते स्यर्भाग-वदिव्कुताः ॥१०॥ एवन्दच्वचः Hat भौता एव सुरादयः | ग्िवशन्यान्च सभितिमागताः सव्वं एव डदि ne १॥ यस्य विप्र महायन्ने वासोऽन्नादेम्तु पव्वताः | पयोताद्िवम्दनां नद्यो दौर्घाः प्रकन्धिताः ne en श्रथाइ fae were मतो wart पितुग्भेखम्‌ | गन्तुमिच्छमेहादेवं पतिं विनयषयुता ॥ ९ ati weary | देवदेव महेशान लोकनाय मदामते। wats शरणापन्न वाज्कितायंप्रपूरक ॥१४॥ तवं खष्टिकारको agra विष्णः पालने रतः | त्वे वे तिगणमनक्रो व्यक्तं धरसि ताममः॥११५॥ हरः संहर मे fay सव्व स्थावरजङ्गमम्‌ | agifay परित्यज्य प्रकुतिस्वयि निश्चला ॥ १९ en लामाश्रयितुकामा सा पर wa दधाति वै। Rat मां Sadan प्रमोद वरदेश्वर ॥१७॥ faa उवाच ॥ किमथे स्तौषि at देवि तददखाभिवाञ्कितम्‌ | किन्ते प्रियं करिग्यामि निग्रदानुग्रहार्षपि॥१८॥ २९.९७ Re रहदम पुराणम्‌ | सत्युवाच ॥ भगवन्‌ देवदेवेश विलोचन महेश्वर | THA ANU यज्ञं करोति TWAT ॥१९॥ तज्रावाञ्च गमियावो यदि देवानुमन्यसे | श्रावयोस्तच सम्मानं करिष्यति प्रजापतिः ॥२०॥ शिव उवाच ॥ मैवं सति प्रिये चिन्तां मनसापि समाचर | श्रनाह्ानस्य गमनं मरणश्च सम दयम्‌ ॥२९॥ | दचो विधाकुलधनेगंव्वितो मम इेलनम्‌ | करोति पञ्चमा दिक्‌ सारविवारश्चमे सदा ।॥२२९॥ [खदएरश्च मम RATA ममापमानद्ेतवे | यज्ञमार थवान्देवि कथन्तद्गन्त्‌ मिच्छसि UR al जामाता श्वणएरखानेऽपेकते WAT | विष्णं जामातरं मला शष्एरोऽपि समाचरेत्‌ ॥२४॥ ९ श्रनाङ्ानश्च दुर्वाक्यमसद्यकर एन्तथा | श्रदानमप्यवा द्यं जामातरि न चाचरेत्‌ ॥२५॥ यद्यन्यथा चरेदेतत्‌ AI दुहितुः पतौ | तदा awe धर्महानिः करियादहानिश्च लच्यते ॥२६॥ we प्रदीयते कन्या जामाता यदि तंप्रति श्रसदाचरणं भाति AA: स्यात्‌ श्व्ररस्तदा ॥२७॥ १ B omits the portion bracketted. षटचिश् त्तमो (ध्यायः। RE जामाता acenta पियं कुर्य्यात्‌ wea fe अमानितो न TSE जामाता श्रद्ूरालयम्‌ ॥९८॥ रूपदद्धिः प्रजाद्द्धिः खश्रमप्रोतितो भवत्‌ | WU दुदितुः wares मरादनधापरान्‌ nee मम्मान्यांखाचेयेच्कक्या WIT VaR । कन्यां aaTaafeara जामाह-प्रिय-काम्यया iia ०॥ केन्यापमानात्‌. जामात्र पमानं विधौयते | प्ररस्य तु पुत्राद्या देववद्धगिनोपतिम्‌ | चिन्तयेत्‌ पूजये चेव वयोज्यष्ठो भवेद्‌ यदि ॥> १॥ एवं शरास््रमनादृत्य eat मं wnt: fra | ATATAT मां area मत्कर्म्राचरतेः Heya ॥? २) सखेच्छयापि न ag लां दत्तवान्‌ म प्रजापतिः| तयाहं MBSA लो न ममाज्ञामतिक्रम | भार्य्यां पतिमतिक्रान्ता न क्रचित्‌ सुखमाभरते ba ail WETS | यदुक्तं तद्धि वै सत्यं प्रभो नेवात्र ana: | खता कथयञ्चरे दध्यं श्रत्वा पि्-महोत्सवरम्‌ tie ४। SAA: AAA WIA यत्र THAT | मम्ान्यस्तव्छमा कण्ट कथं ध्य ममा चरेत्‌ ॥३५॥ ae Gul पिलूर्वाखां किमाङाममपेचते । , ९ {3 भाटन्तयः | |) सत्यम्म चरते, 30 २३० दह दमपुराणम्‌ | श्रपेकते पिता मेऽपि ममागमनमो ष्ठितम्‌ ie ६॥ तस्माद गमिष्यामि ङुरुष्वानुमति प्रभो । भविता मम THAT सम्मानमुत्तमम्‌' ॥२ Ol पिता मे यदि मूखीऽयं ara जानाति वै शिवम्‌ | तत्राभिमानं wat किं निजभागसुपेच्चसे tie TH मूर्खाय aa दचाय ज्ञान STAAL । तस्मात्ते गमनं युकं AMAT ममापि च ॥२९॥ भिव उवाच। यत्‌ त्वं वदसि aged पुरा मयावधारितम्‌ | न ततर गमनं am तवापि च ममापि च॥४०॥ a ai तु WATE यज्ञमारवान्‌ GE: | Bela तत्फलं मनमूसलश्चापि दास्यति ny ve ama गला चतिं खौयां करिष्यसि विलच्छते । at दृ्ेव स ते, तातो मम निन्दां करिष्यति igen agiafa खकर्णभ्यां cay ते भविति | श्रत्ते तच नो am गमनं दचपुच्तिके | सव्याय ज्ञान-कुश्रला न मद्राकमुपेचताम्‌ ॥४२॥ सत्युवाच | aga भवता देव तच नौ नोरितो गमः। श्रावान्यामन्यतस्त्त्‌ aft तच निबोध मे ॥४४॥ ९८ omits thistline. ` २ 1) सदा, षटविश्त्तमोऽध्यायः। VAL यज्ञ-दान-तपो-हो मासत्यरा स्तिद शेश्वर | त्वं वे देवाधिपो नाय मब्वयनज्नेग्ररोपि च ॥४१५॥ Seq वाणयनादुत्य तामसो कुरूते मखम्‌ | त्वमेव पूजितस्तत मया मह महेश््र ॥४६॥ यथाहं AAA दव ल्वामनाहतमष्यगाम्‌ | तथा तन्‌कछतयज्ञोमो त्वामेव BUGS ॥४ ५॥ श्रत: परोक-लमऽथं Wat लब्धतवमाचर? | किमाङ्ानमनाङ्कानं विग्रेषयमि ते उभ gt विगरेषलस््वन्त्‌ योगो [ममः प्र॒जापमानयोः | किमाङ्ानमनाद्भानं विगशषयमि ते उभे ॥४८॥ गिव उवाच tl | श्राङ्धानम्बाप्यनाङ्नानं न च योगौ}; fanaa | किन्ततच गमनेनव प्रयोजनमिहाम्ति वा ।५ > न योगोपि विना aaa च कमं विनोचितम्‌। मान्यस्य पजा ह्युचिता प्ृज्यो ATR व्रजेत्‌ | श्रपूजकस्य प्रजापि नेव प्रजेति aaa iy oi यन्त॒ VAAN A परूजामारभत जनः | नसा प्रजा fe फलदा विपत्कारणमेव सा।॥५२॥ प्रतिवघ्राति fe sta: पच्यप्ूजाव्यतिक्रमः ¦ agra न ते am ममापि गमनं मति ॥५३। ८ omits this line. र्‌ Nomets the portion brocketted. देर्‌ ष डमेपएरागम्‌ | aq वयि गायन्तु मन्िन्दां माध द्‌ःसहाम्‌ | श्वेव त्यच्छसि प्राणन्दचोपि ane: सखि ।५४। ata गला खां निन्दां yar लङ्नच्छयामि दुमुंखम्‌ | a4 पिष्टधात्‌ Wat मयि नेव भविष्यसि yun श्रप्रोतिमरणश्चोभे ममे ते श्रावयोस्तदा | भविष्यत दति sar खयमेव चितं कुर्‌ ig ६। मत्युवाच ॥ यदुक्तं भवता तच गलाहन्ते विगणाम्‌ | म्रोष्ामि निजकर्णाभ्यां awa भविश्यति nyo पुरा खयम्बरस्छाने awl मन््ायितं मया | न मे भवतु ते निन्दा मत्कणेविषयः afed ॥५८॥ यदा मे कणेविषयस्तव निन्दा भविष्यति। तदा प्राणन्‌ परित्यच्य प्राप्यामि लां भवान्तरे ॥५९॥ मयेतश्रायितं नाथ aa चाहितं तथा । wT लं कयं तत्र नावधानं करिश्यसि | तस्मात्वयेव BATE मरिष्यामि न चान्यथा ॥६०॥ शिव उवाच ॥ भवल्धा वाञ्छितं यत्त॒ वाधि तत्छयम्नरे | मम निन्दाश्रतौ देवि तच्च सम्पादितं ware tu श्रधेना तु लमेवेह मननिन्दा-भ्रुतिमेदधाः, । यतो मननिन्दक-ग्टहं गन्तुमिच्छसि age ॥ ६२५ ८ मेच्छत | षटचिंप्रत्तम्गेऽध्यायः। २३ तस्मादवारिता दैवि ययेश्छ BE VAT | पकम खयं Beat परं दूषयते कुधोः ve ai ऋषिरूवा च ॥ Taal मा तदा Sat wat दाच्ायणौ दिज। ware मौनमास्याय मासूया fraaaa ॥ ६ gi वौच्यमाणणा गश्िवेनेषा aural चार्-रूपिणो | भयानक स्तिभिरनँ तैः शिवमेव व्यमोहयत्‌ ॥ ६ ५॥ तां equ महादेवः क्रोध-दप्र- विलो चनां | अभि-रागि-चयोद्गारि-टतौ य-नयनामपि | ६ ६॥ ्रद्रदास-समुद्भारि-तदूद्ध-दन्त-परङ्किकाम्‌ | मधुर-सित-ग्षाच्छय-रक्राधर- रदावलोम्‌ ॥६ Ol खेदाक्र- निखिल-खाङ्गां कामालस-लमन्तनुम्‌ । एवं शिवेच्छमाणा मा त्यक्ता रमो afe मतो ne cn बन्देव तत्‌चणणादेव घ्वान्ताचज्नन-चय-प्रभा | लोमाञ्चित-ममस्ताङ्गो पोनोन्नत-पयोधरा ॥६८। तौ व्र-योवन-मादनागणयन्तौ ASIA | मुक्र-केशा विवस्त्रा च वौर-वाङू- चतुष्टय oer Serta लं ओेलं कम्पयन्तोव मव्वेतः | एवं war सतौ cat श्यामा कमल लोचना 19 21 उत्तस्थौ सहमा चार्‌-विलमत्पार-पद्कजा | , at तादृशाकृतिं dive शिवो धेन्येमपो च । पलायने मतिं wa उमानो विमुग्धवत्‌ ॥७२॥ RRB द हद्मपुगामम्‌ | तं धावमानं fact दुष्टा दाक्षायण प्रतौ | माभे्मभिरिति गिरा मा पलायेत्युवाच सा | quad पलायन्तं ह्यनिटत्त विलोक्य च ॥७३॥ दणमृन्तिब्यभौ देवौ दशदिच्‌ गिवेकिता। भयद्रतो दिं at at faa: प्यति जेमिने। तस्यां तस्यां दच्तकन्यां सतीं पश्यति मोतितः' | ary may fen विभयां म पलायितुम्‌ ॥७४॥ तच्रैवोवाम नेत्राणि agfaar चिलोचनः। qa: aale नेत्राणि zen गिरिशः खयम्‌ ॥७५॥ श्यामां ललित-सव्वाङ्गं सित-गोभि-सुखाग्बजाम्‌ | दचिणाभिमुखीं feat मुक्तकेशीं परभस्तनोम्‌ ॥७६॥ at ger र्चिरापाङ्गों श्वामवणा दमन्मखोम्‌ | मभौत दव तस्याये कम्यमान-ददत्रवौत्‌ ॥७५। शिव vara ii a alfa चार्नयना श्ामतवर्णा-लसत्तनुः | सतौ ararany वामे oH गता aRafeTy pou सत्यवाच ॥ | aE दचसुता देवौ कथमेवंमतिभेवान्‌? | वणे-माच-पराटन्तां कि मां लच्यसेऽन्यया pods १ (0 भोषितः। २ C कथे, पतिभगान्‌ | षट faa wat seta: | faa उवाच | कथं त्वं श्ाम-वर्णाग्वः कयम्बाग्रभय-प्रदा | रमा वा तव देयः काश्वश्चामां कतमा वद्‌ ॥८०॥ सत्युवाच ॥ श्ररन्त्‌ प्रकृतिः स्मा Feat दचनोऽभवम्‌ | लमत्कनक गौराङ्गो Faget पुरुषोत्तमम्‌ ॥८ ?॥ यटा युयं त्यो जाता ब्रद्म-विष्ण-ग्रिवा दति। लदादं श्रवरूप्रेण awa निकरं गता ॥८२॥ aa मां विक्रताकारां पूर्व्वाभ्यां समुपेकिताम्‌ | ग्टरोतवान्‌ भवानेव तेनादं AAT तव ॥८३॥ त्वं मे प्राणाः qygul पुरूषः vafafua: | त्वामेव लिष्पदं चस्य 39 टेतवतौ वपुः ॥८४॥ aa निन्दाश्रुतौ काले वाधिय्य यन्छ्येक्ितम्‌ | aq qian aq मया ya निरूपितम्‌ ॥८५॥ यदि श्रोव्यामि ते निन्दां तदा त्यच्छाम्यदं तनुम्‌ | कथ्यते भवताप्येवं मन्निन्दा श्रोष्यते वया is en यत्र वया न गन्तव्य तन्नातारं नते प्रिया। Kava मया त्याज्यं देदश्चोभयथा गिव coy दच्चजेन शरोरेण are ते निकरोविता। दति ear faage शरोर गिदतं मया.॥८८॥ vary देयो नव वे श्रदमेव तितः । तवानिष्टौ aneet , प्ये यदि मन्यसे | RRY २८६ STRATA | दकच्त-यज्ञ-विनाग्राय सामथ्यं ते प्रद्‌ भतम्‌ ॥८९॥ शिव उवाच | लं यदि प्रतिः ear (sweat पुरुषः परः | कथं मे ana श्रता eae गरक्रिरूपिणौ ॥< oll सत्युवाच | FU देव महादेव गृद्याहह्यतरं परम्‌ । श्रादि्ष्टेरुपाख्यानं ब्रह्मविष्णाद्यगोचरम्‌ ॥९ १॥ या मृलप्रकतिः gear’) परमा निरूपाधिका | ्रह्माण्ड-कोटि-कोटौनां मूलं मृलान्तव्रभिंता ne २॥ मत्वर जस्तम दति गृणास्तस्याः TUR प्रथक्‌ | श्रथ जातासि GMAT: GAA सनातनौ Ne २। frgararg जातायां wae yaaa: | एकोग्ला पुमान्‌ जातश्चतना-रहितः केणात्‌ ॥९ ४। तं दृष्टा पुरुषं जातं गुण्रयमयं शिव | fagal तच पुरुषा ममक्रामयदिष्छया ye ५॥ सक्रान्तायां सिष्चायां पुरुषे aa area | भक्तिमान्‌ पुरुषा wafafary गुणेखिभिः ne ६॥ ब्रह्मा विष्णुः शिवश्चापि रजःसत्तमोमया | तरोनेताम्‌ पुरुषान्‌ जातान्‌ ददश परमा AMT | परमो पाधयो श्तास्तदा ते FRAT: le oF तथापि afer भषेदिति ज्ञाला महेश्वरो | १ D omits the portion brack.-tted. षट्जिंश्त्तमोऽष्यायः। RRO qaesig fear चक्र Hay परमन्तया ॥८ ८॥ Mag परमोपाधिं get तं मयेचितम्‌ | सदा पश्यन्‌ याति तत्वं नेव ख्टष्टिसतदाभवत्‌ wee तदा सा मूलप्रकतिरात्मानमकरोत्‌ विधा | माया विद्या च wat दे परमा चः सनातनौ ॥१००॥ मायाग्दग्रगार पुसः परमस्य ययादेतम्‌ | परमं aad ata: पुरुषं पुरुषो यतः ॥९०२९॥ महामाया मोहमयौ ्ष्टिरिष्टा* प्रवन्तते ire २॥ ततस््रयाणं पुंसां च परमोपाधिशणलिनां। गुणेभ्य उपकाराय विद्य्डत्‌ wafate aT ne > an विद्याष्टपा च vafacarn तु निराकूतिः। पुरुषान्‌ भ्रमतः प्राद खजावसंदरेति ख ॥१०४॥ तदथं तपतपेल्युक्का तचेवान्तर धौयत | ते श्रुत्वा वचनं तस्या AGT HATTA: ॥१ o ५॥ aq एव ससर्जादौ तच ते पुरुषो त्तमम्‌* | तान्‌ दृष्टा तपषाविष्टान्‌ देवो प्रटतिरूत्तमा ॥ १ ° ai को मां aereaiad बभ्राम श़वरूपिणो | तच्रादिर्नाम ते wal at दृष्टा भयमासितः॥९७॥ चतुद Waa Ia तदनन्तरम्‌ | मध्यमोऽग्धैव्नले ant qfzarat fadaa: eo EH ९ Baa! २९ Dat: द Barnagrar; ¢ Botur ५ 1) तपन्तम | 3] ९१८ ङरडमपएरागम्‌ | ततः पर शिवि चाताष तां जयाह सादरः। स तं साहं ASMA न द्यक्ता तादृशौ यतः॥१०९॥ awe र््टिकर्तारं चक्रे ब्रह्माणएमोश्वरम्‌ । विष्णश्च पालकं चक्र शयानो यो जलेऽभवत्‌ | संहारकारकं ate शिवनामानमचरम्‌॥१९९०॥ विष्णुस्तु मध्यमो देवः स्वरूपो विभुः प्रभुः । मये कितः aaa सव्बभरष्ठवमाप्तवान्‌ ॥९११॥ भरकः सव्बश्ूतानामन्तर्यामो च कल्पितः ॥ ११२॥ स करे सालिकों ष्टि ब्रह्माण्डन्त्‌ जलान्तरे । ततश्चक्रे दविधा ere wre दतलादि च ।॥११२॥ जलपूर्णा द्धंभागन्तदधोद्धं, ददृश्रे qa: | तस्य ARTI पद्मं तच ब्रह्मा ससज च ॥११९४॥ TATA पुरुषं कलाषोडग्रसय॒तम्‌ | स्व्मावयवसशयणे BE समुपचक्रमे ॥१ CU दयश्च राजसो खष्टिः Wel वे ब्रह्मण तु या। संचिक्षा सालिकौ ष्टिविवसतता राजसो मता ॥११६॥ संहारकारिणौ ष्टिस्लामसो परिकौत्तिता। सालिकौ ष्टिकर््ता वे विष्ण्रेव सनातनः ॥११७॥ राजसौ तामसौ रष्चोब्रदयेको राजसः पुमान्‌। रेषे संहारृत्यथं fire जिगणत्मकः ॥ १ १८॥ etn, १ C ब्रह्माण्डं मध्यमे तमः। A तदध्यशेतमसन्तमः, D eam ayy RE तमः। षटज्रिग्रसमेऽध्यायः। २९८ सलं रजस्तम इति गुणः सव्वं परस्परम्‌ | साचिव्यं gat तस्मात्‌ नेकजैकखच केवलः ॥ १ ec प्राधान्येनैव सलादेः सालिकलादिरुच्यते | se चिभिगुकेर्दोना विभामि सगणेन वे ॥९९०॥ तेन त्रिगणएकाम्याये area भिवमाभिता । tay चाश्रिता अशेन अच तादशो ॥१२९॥ ary सुख्यत्याभित्य विष्रामि fasted: | HES वयं WA Wer इवानुमोदिताः ॥१२२॥ satse दचभार्य्यायां जाता नाम wetfrat | एवं ल्डौ-सरसत्यौ सावित्रौ च पुरो ययोः ॥९९१॥ Mad वै we जाता तदर्थं Tamar | मत्तोऽपि दधिका eer या aemafate षा ॥१९४॥ saat दग्र वै देव्यो मृन्तयो मम पश्य ताः। महाविद्या दमाः प्रोक्ता नामान्यासान्तु वये ॥१२५॥ कालौ तारा महाविद्या षोडश भुवनेश्वर | मैरी ख्छिल्रमस्ता च सुन्दरौ वगलासुखो | धूमावतौ च मातङ्गौ महाविद्या दणेव aT RR ell | शिव उवाच ॥ Taree महाविद्याः कस्याः कि नाम कथ्यताम्‌ । श्रासामु पोसनाकारं कथय लं महेश्वरि१॥१९०॥ १ A 1) ममे्ररि। २8० डृषदढमंपुराणम्‌। सत्युवाच ॥ एषा ते पुरतो ar at gy कालो दिगन्बरौ। यान्तरीके श्यामवर्णां सा तारा कालषूपिणि ॥१९८॥ दकिणे च्छिस्रमस्तेयं वामे ते भुवनेश्वरो | वगलामुखौ च पश्चात्ते वणौ धूमावतौ तव ॥१२९॥ सुन्दरौ ते च teat वायौ मातङ्गनामिका | घोड़ो च तथैशान्यां श्रं ते भैरवो तनौ ॥ १२ ०॥ एताभिः खलु विद्याभिसतव Seat पद्मम्‌ । . सयज्ञं पितरं दचं नाश्यामि ace चत्‌\*॥१९१।॥ एताः सर्व्वा महाविद्याः भजतां मोदाः पराः | मारणेच्चाटन-चोभ-मोदन-द्रावणानि च।॥१२२॥ जम्भन-स्तमभ-सं हारान्‌ वाण्डितार्थान्‌ प्रङुवयेते । vas कथितं त्वं यत्पुष्टाह लया शिव ॥१३३॥ व्यामोहं मा कुरुस मे मनो ve महेश्वर | गोपनौ यन्परश्चेतत्‌ न प्रकाश्यं कदाचन ॥१२४॥ दिबयन्नानेन भगवन्‌ पश्य मां जगद म्बिकाम्‌ | ममाराघनशास््लाणि करिष्यसि तया खयम्‌ ॥१२५॥ कालो-तारादि-शूपाया मम HATA महाफलान्‌ | wary कपचान्येवं लं वदिष्यसि सव्वेया ॥९ २६॥ अहं वे Vata रहस्या परमामला । मम वे मन्लतन््ाणि सुरदस्यानि स्वया ie २ ७॥ de -~---------~-~----- - ~~ --- -=- = ---===- (पीये षट चिण्न्तमेऽध्यायः। २४९१ तेषां वक्षा च कर्तां च भवानेव भविव्यति । WIA भवान्‌ wat वेद्‌ कन्तां हरिः खयम्‌ ॥१२८॥ श्राद्‌ावागमकरत्वे भवान्‌ वै विनियोजितः | पश्चाद्वै वेद कटे दरिः सम्यङ्धि्यो जितः ॥१ २ ९॥ श्रागमश्चैव वेदश्च दौ बाह मम पुष्कलौ। दाग्यामेव wa सव्व Satay श्भुं वादि कम्‌ eyo यश्चागमच्च वेदश्च faarafa धूजेटे | सोऽधः पतति स्ताभ्यां गलितो मे चिर चिरम्‌ ie a en यञ्च गमना वेदम्बा विलद्धनान्यतमं भजेत्‌ | तस्यां विकलाङ्गाभ्यां" समुद्धतुमशक्रिका ॥९४२॥ द्वावेव शिवपन्धानौ geet दुघेटावपि | Hat च सुदुष्यारो भेदयेन्न कदाचन Ne gai सर्व्वेषामेव देवानां मन््तन्त्रा दिशद्धवान्‌ | aaa मे गोप्या वेष्णवाचारश्ालिभिः ॥१४४॥ तस्मान्मदौोचकाः Wat भवेय: शाक्रवेष्णवाः | met विष्णौ यस्य भक्तिः a tm: स्यान्न चापरः ५९ ४५॥ विष्णभकरिमनाञरित्य कथं amet बिधिं चरेत्‌ । वैष्णवानान्तु मन्त्राणामहं देवतमेव हि ug vai तस्मान्ममोपासकः स्यादिष्णदौच्लाबिधौ गुरः} श्क्ररदौ शितो wg ufsetet name | तावुभौ याति at erat कूपेन्धाविव cat ie 8 on a ~~~ - a ee --~ ey ~= ~~~ = ~ ~ ९ A विकला are | RGR SRRA ICING | Wat मे परमं ध्यायन्‌ शम्भो चलो चन | ae यामि दच्यज्ञं पितामे स प्रजापतिः॥१४८॥ Wa उवाच ॥ Tal सा ABR तारा गगनवासिनौ । एकरूपा ada देवदेवौ चिलोचना ne ve शिव उवाच ॥ लं देवौ प्रतिः Gar Garay wofiay | मत्यन्नौवमनुप्राप्ना क्र लं कादं पुमान्‌ जडः ॥१५०॥ त्वं यद्‌ गमिग्यसि शिवे दकस्य निलयं खयं | कामे ग्रक्गिस्तन्निषेधे निषेधगेषरूपिणो, yey ln यन्या कथितं तुभ्यं प्रभुलाभिमतेन ते । तत्‌ चन्तयं महेशानि यथार्चि तथा कुर्‌ ॥१५९॥ Wa उवाच ॥ sad cane भिववचनमयो सुक्को सुवेशो कालौ कालाम्बदाभा गगनपथगतिर्वाह्दष्डेशचत्‌भिंः। धावन्तौ बेगयुक्ता पवनविचलितव्याप्रचश्मारभागा पोनोन्त्गस्तनाद्या भयदतरमुखो दौप्न-नेच-रयाग्त्‌ ॥९५२॥ दति श्रौृदद्धशपुराणे मध्यखण्डे षट्‌ जिंग्ोऽध्यायः। ~ ne rane ~. १९५ न्ये] ofa) सप्त चिंग्राऽध्यायः। an a a aa उवाच ॥ ततः सतो समागत्य दक्षस्य निलयं पितुः 1 सतो समागतेत्येवं वाचालमकरोत्छमम्‌ ॥ १॥ सव्वं सर्व्वाणि समन्य कर््ाण्यावालदद्धकाः। सतीं द्रष्टुं समायाताः श्वामोग्रतलसत्तनुम्‌ | विवेशान्तःपुरं देवौ यत्र माता प्रसूरिति॥२॥ प्रस विलोक्य तां पुनतीं ats wet विरागताम्‌ | रुरोद वत्से वन्छेति सिश्चन्तौ नेषजेजेलेः ॥ २॥ ag प्राप्रासि देवेशं शिवं खामिनसुत्तमम्‌ | श्रशोच्यासि गतास्यस्मान्‌ शोच्यान्‌ ठता इ्एचिस्मिते ॥ ४॥ चिरेणधिगतः शोको दूरौग्रतोऽद्य सव्वेया | पिता तव सुदुनुद्धिः भिवदेषकरः षदा nun अ्रनाह्य गिव arg करोति यज्ञमुत्तमम्‌ | अद्य aq मया दृष्टं तत्समा कण्यंतां सुते eli . प्रजापतिः स्कन्धदोनो मूच्करुण्डतटे स्थितः | weet विकृताकारा: खादितु तं समुद्यताः jen नृत्यन्ति चं wera: पिवन्यन्याञ्च शो फितम्‌ | कला द्च्शिरश्चान्याः कन्दूकं विष्रन्ति च ci ताः प्रेताः पिग्राचाश्च कुश्राण्डकट पूतना: । R88 ot en --- द डमएरागम्‌। ad प्रदचिणोङत्य ania च हसन्ति च ।॥९॥ quam वयं ay दक्षस्य नगर स्थिताः | area रोदमानाश्च निरतिं न लभामहे ie on तदनन्तरमेवाय दृष्टा काविन्महेश्वरौ | महामेघप्रभा श्यामा यौ वनाभरणोज््वला ॥११॥ सययेकोरिष्छ विरेवो साददासा दिगम्बरौ | जिनेवा चार्विलसदोश्वतुष्का महारवा ॥१२॥ तामागतां समालोक्य wa ते राचसादयः। दूरं विद दरुबुभों तासताच्यैचस्ता Cares: ie at तत्‌ दृष्टा मत्पुरस्थायो रद्र एकादशो ययौ । पप्रच्छ कासि कस्यासि किमयमिद चागता ie gi तं रुद्र सा जगादेव सतौ दात्चायणौ ह्यहम्‌ | fast बद्धं महायज्ञं राचसाद्याः प्रभश्नते ॥११५॥ पिता मे हिन्नमस्तोऽ्दप्येवमिति दशनात्‌ | व्यग्रा वयं समागत्य सर्व्वारिष्टानि मप्पितुः ie en लन्तु कः परमो द्युः सदने भोमर्ूपवान्‌। ततस्तामाह रुद्रोऽखौ रुद्रोऽदं TIAA ॥१७॥ say cute: ag वसामि zou | a पुनदंचकन्या ted जोवय जोवय ॥९८॥ इत्युक्ता तेन खा देवो तेन AT तत्णत्‌ । पतिं शिवं समानाय्य दचश्च समजोवयत्‌ ॥१९॥ १९ 1) xara | " --~---- =~ ~~~ - anfawaat sera: | २९१५ दखब्कागसुखं wayt शिवं तुष्टाव इषितः | दूरौग्डला वृद्धिश्च साचात्‌ शिवसतोपदे॥२०॥ तदा aa समायाता देवाः Ber विधिस्तथा । विष्णख परमोदारः कसम्यूरणं दधुः ॥२१॥ एवं खप्रे मया दृष्टं गतराचौ सुते सति । मेव त्वं श्ामवर्णाद्य समायातासि मेऽन्तिकम्‌ ne en भवितव्य मया . ge दत्तस्य शिवनिन्दिनिः। शिवनिन्दाफलं प्राप्य zat वां ज्ञास्यति war ne ai वत्छे जौव चिर नादं त्यक्तव्या च त्या क्रचित्‌ | a यस्य सष दयशोच्यः स्यात्‌ लं यस्य रू fe area: ne en सव्युवाच ॥ मातरेवं ययोक्रन्ते मामनुज्ञातुमरसि | पितर द्रष्टुमिच्छामि यज्ञश्यलागतंर प्रसूः ॥२१५॥ THAR मातरं AAT प्राप्य सम्मानसुत्तमम्‌ | श्रागत्य ददृशे zg aif: ae Wah: | २६॥ खाहा वषर्‌ च वौषट्‌ च मन्त्ानुच्चरतां गसः | शरष्वे्यङ्ाददोत्ायेयुक्रो ange स्थितम्‌ | -शिवदेषोद्धवं दषं ख्यापयन्तं पुनः ga: eon श्रय दो canal कालौ कमललोचनम्‌ | भग्रोगणस्य मध्यस्थां ताराण्णं रोदिष्णौमिव | ।९८॥ re errata ce ee - ee ~ --~ ~~~ ~ ~--~-- ~~ ~~ -=----- न ९ 1 aqua aa | 32 २७६ AYRAGUTA | दक उवाच ॥ कालं कस्य सुता कालो लच्छयसे वं सतोव मे। किंवा शिवाद्छमायाता सुता मम सतोध्यसि eet सत्युवाच ॥ fa पितिः at सुतां det मां न लक्तयसे षतोम्‌। प्रलापतिखं दचोऽसि पितर at नतास्यदहम्‌ te ot Za उवाच ॥ हा सुते प्राएप्रतिमे सति ae सुलोचने | wrap श्दतानामधिपं पतिमोहिता ue vi GAME AY te a Ve A समोपगा। १[लसत्कनकगोराङ्गी श्ामङूपमुपाभिता ॥२९॥ एवं तस्य चरितं वे रुद्रस्य दुष्टौ लिनः। तहोषादेव हे AW AHA वश्च AAT ॥२ al दतः परं न गन्तव्यं वया तच िवान्तिके। कन्या fe खाभिनाभग्रा faqs समरति ne an aaraaa मे तिष्ठ gaat याहि तं शिवम्‌] लसत्कनकगौराङ्गो येन श्वामा छता सतौ He WI Wa उवाच | waa सा समाकण्ये faqatay षतो सती | शषा प्रस्णुरितापाङ्ग सतौ पितर मनर्त्‌ lle en _ ---~~ ---- --------~--- -- ~~~“ १ 1) omits the portion braketted. enfaw nar serra: | २७७ सत्युवाच | वाचं नियच्छ हे cy यदि कश्धाणएभिच्छसि। शिवनिन्दाकरों fast fafa घर्माभिलिष्या ie on शिव श्रात्मा च Barat प्रभुरष्ययमावयोः। निन्दा च घातनं तस्य नात्मघातिलमाम्रुदि ॥३८॥ सभा तव महामूर्खा दण्डां शिवनिन्दिनो | भरिवनिन्दाफलं. सम्यक्‌ WTR न AWS: Nec दच उवाच ॥ वालिके खन्यमतिके निजवृद्या ममजितम्‌ | तमेव f पतिं ater aaa qaargfy ig on अस्माकमिदह तस्येतां कथं alfa तनोषि वा। वयं तं खलु जानोमो यया स पज्यतायुतः ॥४१॥ BE प्रजापतिरेचो देवदेवौषु गोचरः | fa ममाये तत््रशंसां करोषि मम द्‌ःसदाम्‌ ॥ ख तुभ्यं रोचते साधुर्मान्यभ्य दति मन्यताम्‌ ॥४९॥ सत्युवाच ॥ ara मियच्छ डे eq पुनस्त्वां प्रत्रवोम्यदम्‌ | नियन्ता चेन्न विद्येत न कञ्िद्धममाचरेत्‌ ig ai त्यज पापमतिं दच्च प्रटणु मदचनं दितम्‌ | प्रणमख मशास्ट्रं देवं द्‌ाचायण्तोपतिम्‌ ug vi ताया रपि मे वाक्यं were yaaa | | afew च सद्वाक्यं रटन्ति खलु साधवः ॥ ४८ टह डमएराणम्‌ | ख एव खल्‌ साधुः स्यात्‌ सद सजृन्ञानवान्‌ हि यः eu व तु पापमतिदंचः साधुत्वरदितः परः । aaa शिवदेषं wet फलमवाप्यसि ॥ मा यापय टया कालं निन्दयिला महेश्वरम्‌ ॥४ ६॥ wa: स वन्दितः wa: [भवता निन्द्यते कथम्‌\ । वेः सन्यजितः गरुः] लया ARTA पूज्यते ॥४७॥ za vary | wet सभ्या शच्रमुष्याः किं प्रलापः श्रूयते नवा। प्रजापतिं मां पितरं gat यददतोदृग्रं ॥४२८॥ एनां वाक्यैः ग्रान्तयत स्थलात्‌ दूरयतापि वा । cat भवां शिवगतां गिववन्मे सुद्‌ःसहाम्‌ ॥४९॥ रे दुरित शिवगे चच्षोमं विभेव | यदा शिवं पतिं rat तदैव लं ण्डता मम॥१०॥ पुनः पुनः स्मारयसि रद्र नाम निजं पतिम्‌। तुषानल द्वान्तःस्थो afea येन aga uy vi एवश्च नेव TANT कुलजे मम कन्यके | स्द्राय दत्तां लां दृष्टा कथं जोवेत्रजापतिः ॥५२९॥ बन्ति मे बहवो रद्राः Wee: कपर्दिनः | एकादशस्थानगता नादं वेदि महेश्वरम्‌ ya एकाद शानां र्द्राणण्डते छन्यतम Fa | कं भिवास्यं महारुद्रं पतिं प्राप्नासि gait ॥५४॥ -----~-- rm -- —— १ B omits the portion braketted. सप्तसिंशन्तम sia: | सखत्यवाच ॥ ॐ ua एव पिता माता गरूबेन्धुः पितामहः | पन्नो भ्राता सुतः सवं धमं एव न चान्यथा WY त्ञ्चाघमेमतिः कस्मात्‌ पिता भवितुमिच्छंसि। रदं धममतिग्धला तत्सुता स्यां कथं वद्‌ ॥५६॥ या ते भवति Gal ववं तां रचाद्यारमन्यथा | अरन्त शिवमेवास्ना भगवन्त विलोचनम्‌ nyo स मे भत्ता महादेवः शान्तो बन्धुः ृपाकरः। Req मवेग्डतात्मा कुरस्थो जगदौोश्वरः Wy Tl चन्त मूखेलया तं वे खदा इषयसे किल । fauafa gat नाम यस्या मङ्गगलना शकम्‌ ॥५८॥ केवलस्ममरणनेव पापराशौ ज्निवारयेत्‌ | यस्य वे नान्न एतादृक्‌ चेलोक्ये TATA ॥ fa तस्य साच्ाद्वजतामुपका रित्वमुच्यते ie on गिवभक्रिसुखं तुभ्यं विधाचा नेव दौयते। ४९९ वञ्चितोऽसि faurat a fa करिष्यसि wane cn गिवदेषफलं ara किं इदा नानुग्डयते। शिवशून्यः शिवदेषौ निष्कल्याणः समाथेकाः ne ९॥ तस्मात्‌ `सवप्रयन्नेन भज सद्र मद्ेश्वरम्‌ | अधृना्येपकाराय वदाम्येतत्‌ प्रजापते ॥ fad सतवय हे ce नान्यया ATT करु gan awe ङददमपुराणम्‌। Za उवाच। मुखे मे स्तवश्न्दोऽयमन्ययेव गिवार्थतः | Ga: पुनः कथं ब्रूषे संवा भिन्न रुचिजंनः॥६ ४॥ लञ्च मे चचुषोर्वाह्या भवर wie दुराङ्धिके। लद शनान्मनेद्‌ःखं दावाग्िरिव aga ve wl मल्युवाच | रे मूखं श्रधमाचार ग्िवशरन्य यथोचितम्‌ | फालं प्राप्रुदि यच्चोक्तं स्तयग्रन्दाऽन्यथा सुखे । तदस्तु मुखं तेऽस्तु यथावम्तसुखं तया ie El Wey कागवन्तेस्त॒ ययान्यच्छिवनिन्दनम्‌ । तन्बखादपि रण्वन्ति न केऽपि afacad ॥६ ७॥ seq ते curate भविष्यामि न केवलम्‌ | लन्नातदे दवाह्यापि भविग्याम्यचिरादिड we sn प्रक उवाच | दत्येवसुक्रस्तु तदा प्रजापति- न्ागाननन्कागरवश्च जेमिने। सवे च देवा सुनयस्तपाधनाः wrat: पर विस्मयमेव सवतः edi तदा चकम्पे समितिः वासवा यद्‌ चचाल्लेव सतौ ततः स्थलात्‌ | कालौ चलन्तो किल कम्पयन्तो धरां समयामिव दुनिवारिता ie °॥ enfa गन मो{ष्यायः। quate ग्वुकुरौमुखोल्वना मंस्तम्भयन्तो च वचाऽखिलानां | न केऽपि शक्ता वचनच्च वक्त faarcurafa गलद्धियो नाः Weel दाहेति चाव्यक्ररवाश्च सवतः सतौमदृष्टा चरतां बग्दवुः। qa: समुत्थाय सतोति वक्रं कागघ्वनि तच दघच्चचार Wo २॥ सवं धरण्ां गगने दिशासु विदिक्‌ लोकाः पर्ति विचेरुः | सतोसतौत्येव वचः समाकुलाः are सतो का च सतति वादिनः ॥७३॥ सतो तु गत्वा नगराजसन्निधौ मदावने कापि सुदुगमे qa | त्यक्ता वपुदंचभवं शिवभियवा faut भवन्तौ प्रययौ fearaaq iro ४॥ दच्ालये तु प्रगत Axa सुस्था वग्वुनिंखिला जनौ घाः | दं लसच्छछागमुखं श्रयिला aio यज्नविधौ प्रदत्ताः ॥७१५॥ कलं waar श्रपिते तदा मखं न चालभन्तेव सुखं तदानौम्‌ | २५२९. २५२ हडमएुराणम्‌। प्रजापतिवै खयमेव यत्र च्छागाननन्का गरवं THIF ॥ ७ ६॥ केचिद्धसन्ताऽनुतपन्त एके केचिद दन्ताऽनुपठन्त एके | केचिष्नगुः किं किल कन्यकेषा SIU पुश्यहुतश्रकरिरेका ॥७७॥ केचिन्नगुः ग्मभुगणापलाप- पलं प्रकाशं समगादि डेव | केचिज्जगः are ययो सतौ वा केचिष्नगः ग्रम्भृमगात्‌ सतौ सा ॥७८॥ चन्तःपुरस्ा च तदा yafa: सतोप्रश्ज्ञानवतौ faarer | सतो तु मूलप्रकृतिः पराष्या पुचौोति मिश्यामतिरेवमेत्र noe दति Wea मध्यखण्डे ahem नाम ay जिश्रोऽध्यायः । ( २५९ ) अथाष्टचिश्त्तमाऽध्यायः। ee WH उवाच ॥ aga प्रषितो देवो नारदो मुनिपुङ्गवः सतोदे परित्यागं गम्भुमागत्य WANT ॥ ९॥ देवदेव aurea भिलोचन नमोऽस्तु ते। द चयज्ञगता देवौ सतो SE जहौ WaT ue ti दत्तो निनिन्द बहधा तत्समाकण्ये सा सतौ | दकं शा रुषाविष्टा Het ददं मनोहरा He ॥ दचण्ागसुखो WA छागशब्देन वै रुदन्‌ | सतो मतौति वयाप्य पुनयैन्ने मनो दधो ॥ ४॥ एवं त्वा महादेवो नारदस्य मुखादचः | रुदित्वा बहधा शोकान्नारद समभाषत ॥॥ faa उवाच ॥ वत्स नारद काय्यं मे वद्‌ TAT युज्यते | , तत्याजेव सतौ देदं माञ्च व्ाकुलचेतसं ॥ ९ ॥ नारद्‌ उवाच ॥ way प्रा्थैसि मा चिन्तां कुरु देव asa | सतौ aaa सततं ay सत्याः मदा fea: 5 ॥ ब्रज प्रजापतेर्वायौं यत्न Se सतौ जहो; 33 ९५७ ्दडमेएराणम्‌ , safe चरितं तस्य Tam च प्रजापतेः॥ ८॥ fa विधत्ते किमाचष्टे किंवा कागाननश्चरेत्‌ | सत्याञ्च मरणं सत्यं किंवा saad तथा | भवता तदपि Ha तच गवा न ams Ne II सला कागाननो रचो यदि ai निन्दयेत्‌ qa: t तदा way दचञ्च नाश्यि्यसि सव्या ie of | ये तस भवने सन्ति रुद्रा एकाद परेव दि । तेषामन्यतमो Wal गच्छ TA ASAT Mr vil शिव उवाच॥ एवमेवं asa द चस्य निलयं त्रा । लञ्च गच्छ यथा Asan’ aga सुनोश्वर ie vi WA उवाच ॥ एवं fafga मनसा देवदेवो महेश्वरः | TIA भोषणकारो महारुद्रो मदातनुः ॥१२\ व्रजन्‌ पदे पदे रुद्रो मूत्तिवेलचणं चरन्‌? । ताघवणेजराजटो धूजेटिः WIT इ ॥१४॥ दौ ललाटफलके HAA व्यराजत | तुषाराभ्यन्तर दरव चन्द्रखण्डविश्वषणम्‌ ॥९५॥ मुहकमुह्ः श्वसन्‌ घोरं waa च | मुण्डमाला विश्रषाङ्गो नागयज्ञोपवोतव।न्‌ ॥१ ६॥ कालद्‌ण्डं दधत्‌ Ba VAT वामेन पाणिना | जि १ B यचादन्छो। र + चरेत्‌। ३ 0 यसोचत। wz चिष्रात्तमोऽध्यायः। २४५ कपालं दिणे हस्ते भिच्तापाचं दघतत्तथा Ne Ol गजाजिनं परिद्‌ धन्नागवद्ध खवद्रसं। PSHM GATT महागुरुफो ARTI: ॥१८॥ जगाम zafaaa कम्पयन्निव मेदिनोम्‌ | तं दृष्टा दारूणाकारं भोताः सव्वं विद्‌द्रुवुः॥१९॥ दचश्रालावदहिः figat qatar’ qa) att ca wet cy भिच्ां मे देहि farsa ne on श्रब्दमेतं मदाघोर ते कुम्नाग्यन्तर स्थिताः) wa दद्‌ यदौ बेन प्रापुः HAG TAT: UR CHEN BAT सद्गतेनावबोधयन्‌ | प्रेषयामास वे afged भिचवमुत्सया ue ei देण प्रेषितो देवः कुम्नाया वद्दिरागतः | ZEN भौषणणकारं पप्रच्छ भयद्‌ पवान्‌ ॥२२॥ कस्त्वं fa याचसे भिक्त efast ena भवान्‌। नेतादृग्रं भिचरूपं भिचृका विनयाच्िताः ॥२४॥ सद्र उवाच ॥ अन्तु खलु भिच्ाथीं egret नान्न ara: | , स्वभावेनैव भौमोऽदहं मतीं याचे समागताम्‌ ॥२१५॥ त्वं दातुं wad मद्यं मतो चार्मुलोचनाम्‌ | नचेत्‌ at दम्यते मद्यं सौं तदद्‌ भो लरा॥र्‌६॥ ९ C रूशोदो रेस्तरां | 1) उवाचोचैस्तरा, B द्युव, च | र B भेदम्भाभ्यन्तरस्थिता। २५६ ख्टदमेएराणम्‌ | याधूणंन्नयनेनेव सुक्रः स तं तदान्रवौत्‌ | दचोऽस्ि यज्नग्रालायां तं गत्वा भिच्छतां सतौ ॥२७॥ Tal FARR सखापयिला गतस्तु सः | यज्ञशालां महारुद्र: प्रविवेशाक्रुतोभयः ॥२८॥ त fel तु महारुद्र दक्षः कुद्धः WCAG: | श्रय A सतोचोरः इति वाचिष्तवान्‌ aw । वाय्येतां वाय्येतामेष रुद्रो zrarantafa: | मलोमसोकरत येन कुलं मे विमलं पुरा nec RX उवाच ॥ किंरे वदसि erie च्छाग शब्दा स्फुष्टं वचः | सतो मे दौयतां मद्यं wat परमसुन्दरो ॥२ ०॥ न चेत्‌ सह लां यज्ञेन नाशयामि प्रपश्यताम्‌ | दरयुक्ता धूणेयामास sho नेत्राणि Vat ye १॥ त ger दुद्रुवुः wa द्‌वषिंनरकिननराः। WY तान्‌ समाक्रम्य रस्ताभ्यामवलोलया । तस्थौ पश्यन्‌ दृशा Ty सर्वषां केशरकर्षणः ॥२२॥ सद्र दस्तगतेः Bie देवर्षिनरादयः। खिता दचतु तावुद्रानाहृयामास शन्दयन्‌ 112 २॥ दचच्छागरवाङानात्‌ वरावन्तोऽकुतोभयाः। रद्रा एकाद गेबेत्य ददु शरुद्रमोशवरम्‌ fie vi खेषामेव इान्यतमं TET सोराननाखवजम्‌ | we दचौदिभिश्ापि gar कलहं परम्‌ ॥२५॥ च्पङचिंश्रलमऽध्यायः। २५.ॐ शरभिन्नमतयो शताः सद्ययेकादगशापि च। यदा ते मिलिताः सर्व्वं र्द्रा एकादशेव तु। तदा प्रजापतिं प्रोचे महारुद्र: शिवाख्यकः ॥ २ él AMEE उवाच ॥ fa विवच्सि मे दच्च सतीं दास्यमिवा नवा। गयु वा stat वापि वाञ्छसे तद्वदस्व F le on एवं भ्रुवा तदा cat मानुषो गिरमाप्तवान्‌ | उवाच रुषितो वाचं ABIES AVATA ॥र८॥ दच्च उवाच ti सतौ मम सुता पर्वे तुभ्य ea Aaa अधुना ते कथं दास्ये र्द्रनान्ने शरिवाधमः॥२९८॥ अधुनेह समागम्य BAHT Tet तनुम्‌ | तामन्वेषय कूचापि प्रेता प्रेतस्यलम्रिय ny ot नैतत्‌ स्थानं प्रेत मिर्नाहं प्रेताधिपोऽपि च। VASA भवान्‌ कस्मान्मर णाय चागतः ॥ cat निःसर मे ase न हया विघ्नमाचर ॥४१॥ WH उवाच ॥ एवं प्रोक्तः स sau देवो रुद्रः सनातनः। वौरभद्र इति ख्यातिं ययौ स्द्रषु तेषु Agen ---- १ C has an additional verse after 39, ~ e =a खेच्छया त्वां सतो प्राप्ता AA A WaT WA | quay समागम्य म्टतामेव swt तनुम्‌ ॥ २५८ न ~ ne FM ee ene ee nr ee CUBANA | एकादगेव ते रुद्राः निःसन्तो qEGE: | बहनुत्ादयामासुर्बरान्‌ रुद्रसमान्‌ सुने ॥४३॥ तांम्त॒ वोरान्‌ समुत्पन्नान्‌ किं करोमोति वादिनः। fafer भिन्भौति चाज्ञप्तासलतथा . चकरुः सुदुमौदाः ॥४४॥ यज्नकुण्डं तदा चक्रे TA ततः चणात्‌ | aaa sae पौडयामास farsa ie wi देवाः wa विभिननाङ्गाः प्राणमाचावगेषिताः। प्राणपचयभोताश्च महामदं यलो कयन्‌ ॥ ४ eh केचित्‌ waren घोरान्‌ वे wes शएुवुरुत्थितान्‌ । केचिच द दुष्रञ्चापि महाघोर विमद्‌नम्‌ ig on ब्राह्मणस्तु समाक्रान्ता BATA: कृतागसः | वयं विप्रा वयं विप्रा दति त्यक्ताः पलायिताः॥४८॥ ATR: खयं देवो ARR: प्रतापवान्‌ | चकत्तं दचमरद्धानं गिरेः प्रटङ्गभिवौजसा ॥४८॥ पूषा [चः भग्रदन्तो [ऽत्‌ भग्राम्तु भगोऽभवत्‌ | श्रन्तःपुरं समाक्रम्य सियो व्यापादिता BG iy ol एवं दचमहायन्न विनाश्च विरराम सः। प्रत्या afar: wa: श्रान्तप्रायोऽभवत्‌ कियत्‌ ॥५१॥ WEN तं TE तु प्रर्ूतिदंचवल्षभा | दिवनज्ञानात्‌ शिवं star सोतुं समुपचक्रमे ॥५२९॥ १ D here reads. सममदन्तो | २ ¢ परं | वटतिंगन्तमोऽध्यायः। २५९ प्रस्तिरूवाच ॥ नमामहे तवपदपङ्धःजदयं यदद्य भयर मिष्टसाधकम्‌ । स्मरन्ति वे सुरनरकिन्नरादयः समोभवाज्निखिलजनेविशेषरूत्‌ ॥५ र ॥ frat दरः स्मरदर FT उत्तमो मदेश्यरों | भवभयकद्धवोऽरिदा | विलोचनः ufurfaafeataat मदामना मनसि विराज माद्गशाम्‌ Ny Bit ven tfaguatfeta ते प्रभाकर प्रभमिति नावगम्यते | यदौदृ शाः प्रविलमदण्डकोटयो भवत्तनोः कणविवरेषु लिता: ॥५५॥ र्मतिभेवानपि यजमान एवच त्वमुत्तमो मख उपकन्त्ितो दयम्‌ | afar’ aqy समेषु सेवकैः पश्नोरिदं गणयति fa वचोऽममम्‌ ॥५९॥ तव भिया प्रुतिविशेषषरू faut समागता मयि जनुषेऽजनुः सतो | श्रलुयहस्तदटपर एव afaat न नियहोप्ययमधना लया कतः lyon ९ 3 omits यददयं and reads भव ५० | २ 3 ifanfa— a अायभेवानपि। Rado TWBATCIA | यदौश्वरे्तणकण एव वाञ्छ्यते महाफलः सकृदपि विश्वभावन | दद हिते खल्‌ परिपणवौच्णं विनिग्रहात्मकमिति गण्यते मया iy ci प्रजापतिसयमतिङ्घुत्सितं वचः सदाजनुः समवददेव यन्मतम्‌ | श्रनुग्रहात्‌ स च भवता fanea- च्छलाग्मिना कनकमिवामिश्नोधितम्‌ ॥५९॥ प्रनापतेजेनुरिह दैव सायेकं छनं तया न च कुरु वे sat कचित्‌ । मति wat Was ते Teta सुभक्तितः प्रणमतु लच्छयते BAT ॥ ६ °॥ दृ दम्बपुस्तव विलसन्तरं परं ग्रशिप्रभं कमलतर HATTA । श्रद्‌ शेयः कथमिति गदिताथेकं गुणगणः प्रञुतरमेव यान्ति Fe VU WH उवाच ॥ प्रत्या विहितैतेन स्तवेन भगवान्‌ इरः । चारुरूपः प्रसन्नात्मा ब्व टषवाइनः ॥६२॥ तदा ब्रह्मा समागत्य ₹ंसारूद्श्चतुमुंखः"। विष्णएश्च गरुडारूढो जगदाते TAIT Ue Bi BAIT JAN TIAA BALA: | we Fant swe: | २६९ छृतं ay समोचौनं ग्रान्तिमेवाधुना चर ॥६ ४॥ देवान्‌ प्रृतसन्वोङ्गान्‌ कुरू cay जौवय | स्थिता ते शाश्वनौ कौल्तिद्‌ चयश्नविनाश्रनात्‌ दच्यश्चदरायेति स्लोव्यन्ति at Area: te Wil RE उवाच) एवमेवास्त Say WAT: सन्त WAT: | aa SAT tk ममापमानमङ्गमम्‌ ॥ ई € zara च शिरो देहि हिश्नमन्यत्पशोरिह | मलिन्दाकल्ृषण्यातिं wat निष्कलृषो भवेत्‌ ॥६ Ol Wa उवाच | एवं MIG: Bat ay विष्णलाद यो sia च । नन्दो खयं मुने तच कागस्यान्यस्य कस्यचित्‌ ॥ qgit योजयामास तदा zatsfa जोवितः ॥१८॥ ददे पुरूषांस्तोन्‌ वे ब्रह्मविष्णमदश्वरान्‌ | श्रह्ुतां परमां शोभां get दच्तोऽपि विस्मितः vec सम्ाजिंतेन वित्तेन द पेणनेव चारुणा | ददभे स महेशान महात्मानेर परात्परम्‌ ॥७०॥ पर मानन्दसम्पृणं पारावारमिवापरम्‌ । को टिचन्द्रप्रतौकाशं चिलोचनविराजितम्‌ ॥७१॥ जिशलडमरूधरं स्वर्णाभरणग्ड पितम्‌ | ९ CD कदापि। २ A aafaera sar | | द B टेवदेवं | 34 २६९ इहद्मेपुरायम्‌। श्रणिमादि सिद्धिभिश्च मूरत्ताभिः समुपासितम्‌ | विराजमानं मध्यस्य ब्रह्म विष्ो शमदा रचोः ॥७२॥ एवं दृष्टा महारवं देवदेवं मदेश्ररम्‌ | स्तोतुं समुपचक्राम वक्तं नेव तद्‌ाशकत्‌ ॥७२॥ तत्‌ दृष्टा भगवान्‌ ब्रह्मा विष्णञ्चापि षनातनः | HIG: परमोदारो महात्मानं प्रजापतिम्‌ io ee नद्यविष्ण्‌ ऊचतुः | प्रजापते महाभाग vrai बभ्रूविय | श्रय साचान्महादेवस्तव दृक्पयमागतः ॥७१॥ यत्यन्नमपराधो वे स चान्तोऽनेन सेधा । gfe प्रणम देवें भक्ष्या परमया मुदा ॥७६॥ SITS ठुख्यत्यसौ देवः खभावात्‌ शिवनामकः । न स्यात्ते इद्‌ किञ्चित्‌ वेषम्यं लत्कृते पुनः । CYA दण्डयत्येष नापराधमपेकतते ॥७ On WR उवाच | युक्तः स तदा TS प्रणनाम ATCT | स्तोतु ससुपचक्राम मात्मानं मरेश्वरम्‌ ॥७८॥ दति ओरदद्म्मेपुराएे मध्यखण्डे दचयन्नष्वंसा नामण्ट- जिशणौऽध्यायः । १ B omits the portion brackeited. ( र्दे ) छथ ऊनचत्वारिशाऽध्यायः। नके @ क दच्च उवाच | नमस्ते देवदेवेश सुरासुरनमस्त | विश्वभावम faan तुभ्यं भगवते नमः ॥१॥ त्ामादिमादिकत्तार विश्वाद्यं विश्चरचकम्‌ । ana: किंनु जानन्ति दक्ताख्योऽदं पटुः AT et fa aed परं जातं [जनम वे यर्थमाडितम्‌ | भगवन्तं मादेवं | भवन्तं वै लजानतः Vat त्वमात्मा स्वैग्डतानां वं गतिः परमा aa: | त्वं भवो भगवानादि स्लमनन्तो भवा पदः ' Bn त्वं शिवाख्यो महाभागः परमेशः पुरातनः | हरः सनातनो देवः पर मात्मा परेच्तितः ॥५॥ चमा श्रोलश्चा इएतोषः सन्तोषश्च प्रतोषकः | करूणणासागरः शान्तः RATA: प्रजापतिः ॥६॥ विश्वेश्वरो विश्ववन्धु प्र्णानन्दो विखण्डधो: | केवलानुभवानन्दखरूपः परमेश्वरः ॥७॥ वि्ूपो fageqy कालः कालो पतिः पतिः | सतौोनायः सतो वन्धुः सबन्धृबेन्धुरू पवान्‌ ॥८॥ भगवान्‌ भगदा नन्दौ महानन्दो महामनाः? । TT क 9 >~ ~ ~~ ण ~ २ B महामुनिः। ~ Rds STRATA | विश्ोद्धवः प्रसन्नात्मा कामरूपः प्रतापवान्‌ eI कालानलः कालकर्ता कालरूपो कलानिधिः | कामिनोनायकः कामौ कौठुकौ कामलालसः ॥१ ०॥ कामः कालाग्निद्रात्मा कौषेयाम्बरभरूषणः। कपडो कूटकङ्ालः कूटस्थः केवलात्मकः ॥१ ९॥ HRT कोडङ्रोकारः कोड्ूवेद्टवासकः | करोड़ चयपरिग्रान्तः क्रोड़ाकारौ कलिः कलः ॥१२९॥ कायो केयो केयकेयौ केकयौ शो कयष्वनः | कालोपरः कपालो च करपालौ विश्षणः ॥१२॥ ATK भव्यो योगविद्‌ योगरूपवान्‌ | यज्ञरूपो यज्ञकर्ता यजनोयो यमः खयम्‌ ॥ ९ vl यङ्कार शषको याता Bat GATT: | धोनिदेवो योनिमालौ amet यतनवान्‌ परः ॥११५॥ थक्तनायो BIT GIs यमो | WU: पविचरूपो च परमानन्द विग्रहः ॥१ ६॥ पूणः पूरयिता पाता पुश्छश्रवणकतत्तनः | पद्मगन्धः WTR: पद्मसुद्रापदाम्बजः ॥१७॥ पटुः पटोयान्‌ पवनः पण्डितः परमाचैवान्‌ | गोपनोयो गोपनाथो गोपालो wafer: ye cy गुरगंगनवासो च गौराङ्गो गौरमस्तकः | गोलोकवासौ गतिमान्‌ गेयो गानक्षती गदौ ॥ १९॥ गएाध्यत्तौ गयारिश्च पिता माता faaray: | ऊनचत्वारि एए ऽध्यायः। सदुद्धिदाता wate: सालिकः* सत्वरूपवान्‌ ॥२०॥ wat व्यचो दयासारो दिव्यभाव fefafea: | Gara ्ढतिप्रतिश्धषित एव यः ॥२१॥ लवं tare जोवश्टपो fare पूजितो भवान्‌ | यदुक्तं भवति ged निन्दावाक्येन श्टतिद्‌ ॥२२॥ तेश्च त्वं प्रतिपाद्योऽसि fren: खरूपवान्‌ | वेद्‌ागम्यो बेदकन्तां वेदवेद्यो विद्‌ाम्बरः ॥२२॥ Zoe कश्यपस्वञ्च चन्द्रः gat भवानपि। लं विष्णस्वञ्च वे ब्रह्मा राजसस्तामसो भवान्‌ ॥२४॥ सुमतिः कुमतिखवञ्च शास््रकनत्ता प्रकषेणः | FATT were वे द्रावणः चोभणो भवान्‌ ॥२५॥ एकाद शात्मा रद्र स्वं जगद्ग्रासकरः परः | कोऽष्मे कः पश्दं चस््वां जाने WAT | यस्योदर? ददं स्वै जगत्स्थावरजङ्गगमम्‌ ॥२६॥ किमिदं दृश्यते नाय ag ठत्तमिवेच्छयते | Het यज्ञः समारमयो मया स्मरणमागतः le oll स एव दृते नष्टः रतं साध्‌ ASA: | न यतर पूज्यते ग्रम्भुम्तत्कमे न समाप्यते ॥२८॥ शरक उवाच | दत्येवमपरायेन waar स प्रजापतिः | १९ C सात्वितः। २ B cage | १९५ २९६ ठचडमपुराणम्‌ | भोतो निपत्य पदयोरिदं स्तो चकार a | तेन प्रोताः waza: बश्ववु्टिज जेमिने nee निपत्योत्थायमुत्थायं प्रणनाम पुनः पुनः ॥ भ्या प्रजापतिदंचः षड्भिः WRAITH ॥२ ol aq उवाच i नमस्यामि देव लदौयाङ्गियुग्य यदाधाय चित्ते त्यजे खछव्युभो तिम्‌ | warfare भवन्नामभिन्न न मेषज्यमासते भ्रुतिम्त्रमाणम्‌ ॥२१। प्रभो रौनबन्धो waar feat मनथ॒चुरात्मखपिष्टानकारिन्‌ । मनोटत्तिमाकिन्नमस्यामि ag चमखापराध महादेव Wat ta ei पुरो जन्मजन्मा जितात्कमंणो वे शररोरात्मकोऽसौ भुवं बन्ध एषः । श्रतो बन्धमुक्ये नमस्यामि aH चमसापराध महादेव शम्भो ie aii TF TRC टया मोदरूपं ममाह तवेत्यादिदुष्टयहञ्च | faerg: कदा वा नमख्यामि तेन चउमसवापराध महादेव WaT ॥२४ मनस्ते वचस्ते Fut A करोते ऊनश्वत्वा्टिगोईध्थायः। 9 Tamaya ते Asta | विनिश्चित्य चेदं नमस्यामि Ast चमस्रापराध मादेव शम्भो ।२५॥ दिगाकाश्कालसरूपो मदात्मा न तदस्तु aa त्वमेको न भामि। TUT मदागा नमस्यामि asEt WHIT महादेव शम्भो ie Ell WANA मद्‌ागःप्रबन्धो न Gd प्रभुः मन्‌ मेया मग्र । क याम्येष तस्मान्नमस्यामि तेऽ चमस्वापराध महादेव Tait aon WAY न वा मे मख प्रभो ते wea पदे TRS | wat वाजनोौ वा ते जोवने वा afew गतिस्त्वं माद्‌व Tait Na ci WA Say | दूत्येवं पतितं पादे भक्तिमन्तं प्रजापतिम्‌ । sag निजपाण्िण्यिामुदधार दयानिधिः ॥३२९८॥ शिवदेदाग्तस्यशं निटेतः स प्रजापतिः। श्रात्मनः प्रेतां मेने तत्‌ चणात्कन्पको रिवत्‌ NB ot नरकादिव वे घोरादुदधार AMAT: | १ B caw uz 4 sat a मदोये। थिम) २६८ १ B omits the portion bracketted. दडमपएुरागम्‌ | श्रात्मानमोदृगशं मेने तदा ca: प्रजापतिः।॥४१॥ वेलोक्यनायो भगवान्‌ शिवः परमपूरुषः | यस्योद्धारकरः ASB] A श्रात्मा समते ॥४२॥ पश्याम्यात्तदयालुलं ETAT TAT । श्राजन्मनिन्दको za: सत्‌ सुला विमुक्तिभाक्‌ ig ai तस्मात्‌ सव्वेप्रयन्नेन भज रेवं महेश्वरम्‌ | घोरसंसारतः पाता शिव एको मदेश्वरः॥४४॥ यत्करोषि यदश्नासि यन्नुहोसि ददामि यत्‌ | यत्त॒ wate वा वत्स तत्कुरुष्व शिवापण्ः ॥४५॥ at प्राणपरित्यागः गिरसौ वापि कन्तनम्‌ | न त्वसपृज्य yatta भगवन्तं चिलो चनम्‌ ॥४ ६॥ श्रय भक्तिय॒तं od विलोक्य विधिकेशवौ | ऊचतुः परमप्रीतो महेग्रस्य च प्रटएवतः ॥४७। ्रह्मविष्ण ऊचतुः | परजापते महाभाग यनज्ञमारग्धवान्‌ भवान्‌ | तं सम्पादय [सर्व्वेषां देवानां परो तिरेतवे ॥४८॥ सर्वषां खल्‌] देवानां भागाः सङन्ितासूया । न aft eta भागौ सत्या श्रपि शिवस्य च ॥४९॥ atfaerfa च कल्प्येतां भागौ सत्याः fare च। श्रनयोः TIGA तु नास्त सम्मानदानिृत्‌ wy oll water शरूयतां तत्र AMT निरूप्यते | ऊनचत्वारिप्रऽध्यायः। कालौ fury zat सर्व्वदेवमयौ मतौ ॥५१॥ एतयोः प्रजने इत्ते नान्यपूजां पुनश्चरेत्‌ | तस्मा्छव्वीस्तु संपरज्य Wa एतौ प्रप्रजयेत्‌ ॥५२॥ स्वदे वास्त ayy न usa शिवौ यदि | तदा इयासमा प्रजा प्रमाणं तच A मखः unveil पूजयन्‌ wear यो द्यसमाप्ते VIA | fuat मंप्रूजयेद्‌ यस्तु तेन तस्य Basar uy vi ततो न प्रूजयेदन्यं शिवप्रजनतः परम्‌ | तच संप्रज्यतां शम्भु विना देवोच्च सब््रति ॥५१५॥ ग्रदोय्यति ह्यसावेवं भागौ दावेव संप्रति। उभयोरपि garat faagar विग्रेषतः | (aque प्रूजनेनैव तस्याः प्रजा विगेषतः] ॥५ ६॥ अमुष्य परूजननेव तस्याः प्रजापि वत्तेताम्‌ | तस्मात्‌ गिवस्य gare aang विघधोयताम्‌ ॥५७॥ प्रक उवाच | yea स॒ तयोरव्वाक्यं प्रजेग्रो विष्णवेधमोः | तथा चक्रे विधानज्ञो विधानन्नेमंदषिभिः ॥५८॥ देवाः सर्व्व प्राप्रभागाः प्रजिताः खम्यन्तं ययुः | ततो नद्या च विष्णश्च देवदेवो गणेः मद्‌ । zau पूजितौ Hat खलोकौ दिज जग्मतुः wen सव्वं च चछषयोऽन्येच गन्धर्व्वासुर किनराः | १ C omits the last line of 234. 35 ade ee De nr re Roe डहडमेएराणम्‌ | ययुः खं खं खलं सवं यथायोग्यं प्रपूजिताः ॥६ ०॥ द्रति ते कथितं विप्र दचयज्ञविनाग्रनम्‌। सतोदे दपरित्यागा cate: शाम्भवः स्तवः | पुनयन्नस्य संसिद्धि देवानां परितोषदा ॥६१॥ एतद्‌ यः ्रणयान्नित्यं Tet सुसमादितः | तस्य पापविलोपः स्यान्ूतः शिवत्वभाग्रवेत्‌ ॥६ २॥ श्राद्धकाले पठेदेतमध्यायं प्ररणयाच्च वा । तदा स्यः पितरस्वष्टा वर्षाणमयुतायुतम्‌ ॥६२॥ याजाकाले विवाहे च पुच्संस्छारकम्मसु। भक्तियुकः पटठेदेतमध्यायं प्रणयाच वा re ४॥ गङ्गातरेऽय खलु साधुममोपतो वा लिङ्गञ्च शेवमपि यच विराजते वा । ररषुसन्ननसमोपगतोऽपि वासु प्रखन्‌ पठन्‌ भवति ग्म्मृ-्रोर-धारो ॥६ ५॥ दूति ग्रौटृदद्धश्नपुराणे मध्यखण्डे दच्यज्ञसन्वो नामोन- पत्ारिग्ोऽध्यायः ॥ ( २७९ ) चत्वारि मओिऽध्यायः। जमिनिरूवाच | ततः किमकरोद्‌चः शिवं प्राप्य क्रतौ aa । गङ्गा वा AHA HA तन्मे वदं ATT प्रभो eit TWA उवाच | गतिषु तेषु सर्वषु देवषिमानवादिषु | प्रत्या भाय्यया arg दरो gra: परोऽभवन्‌ ॥२॥ ग्रिवो मोदपरश्ापि qua मुनिपुङ्गव | meat विना न जामाता भोभते BTSs ॥२॥ दनोऽनुतेपे बहशो दा सतोति FE: स्मरन्‌ । a गतासि मदाभागे वत्स सति सुलोचने। श्रसमांस्तु जन्म्रनेवान्धान्‌ चिश्चा कूपवरे सुते ॥४॥ दिव्यज्ञानेन देवेशं sat तं ग्रिवमोगश्वरम्‌ । पतिं प्रान्नासि feaa देवादौन्‌ देववन्दिते ॥५॥ dafeafeat ay देवादिवन्दितिः fara: | उभौ तु दम्पतो योग्यौ नेवं जाने Barca ॥९॥ मन्दभाग्यस्य मे दोषात्‌ त्यक्ता चेन पति शिवम्‌ । परलोकं प्रयातामि मादृशो नास्ति दुष्कृतो । तन्त जन्मान्तरेऽप्येनं पतिं प्रास्ययि ग्रोभने won २७९ रहद्धमएराणम्‌ | नास्माभिशचषा दृष्टौ युवां चारुषतौगिवौ | हाहा हतोऽसि दग्धोऽसि टयाप्राणोऽसि चानिमि\॥८॥ चेरोक्यद्‌ लेभं लब्धा fad गसमौरपायसि | fad राजौवताच्राच्मेतं परमप्ररषम्‌ | यष्टुं जामाटवबृद्यापि न प्राप्नो विधिव्ितः ॥ ९॥ Wa उवाच | दत्यादिमनुतापं तं कुर्वन्तं वे प्रजापतिम्‌ | क सतो क सतोत्येवं जगाद सुग्धवच््छिविः ॥१ of उत्याय च ततः स्थानात्‌ ययौ स उन्तरामुखः। सतो कालौति कालीति ग्ब्दयन्‌ भयदं परम्‌ ॥११॥ तदा सदुनिरोच्छोऽशदेवेरपि सवास्ैः | चाद्या दूरतस्तस्थुः शिवोऽगाहु गमं परम्‌ ॥१२॥ eeu तत्न महसा रौयमानां ष्टतामपि | aay दाच्चायणें कालोमनुत्तानामनाटताम्‌ ॥१२॥ दृष्टा तां कालमेघाभां श्दमावृन्तारलोचनाम्‌ | भिवोऽदन्ते पतिः साध्वि वश्चोत्तिष्ेत्यभाषते ॥१४॥ तार्थ ल खभावेन गता भावान्तरं सति | श्रहृतार्थी विधायैव भिवदक्तौ छृतागसौ ॥११॥ दचो मौ चखमनुपराप्नो भवतं नोपलब्धवान्‌ | seq त्वां ्टतामेनां न त्यच्छामि कदाचन ne en १0 भाविनि। २7 इदुनिरीच्। a BD सद्सा। चत्वारि WT Sa: | ROR एवं विलप्य बहधा दरः प्राङछतलो कवत्‌ | बाङ्भ्यां तां परिष्वज्य sare शिरसापि ताम्‌ ॥९७॥ zelar शिरमा कालों देवों crarawy faa: | परमं मोदमापन्नो जगादात्मानमात्मना ॥९१८॥ Set मे परमं भाग्यं यत्वादं शिरसावहम्‌ | weafa लोकलन्जाभिर्या वं नाराधिता मया॥२८॥ Tal परमानन्द विङ्कलो aya: | श्राकागे द्रष्टुमायाताः WA ब्रह्मादयः सुराः ॥२०॥ कद्‌ावचिच्छिरमाघाय कदाचिदामपाणतिः। कटा चिद्‌ चिणे रस्ते vat द्‌ाच्ायण्णँ faa: । AAW धरणोखण्डे मदाताण्डवपण्डितिः tle whi तदा ucat गगने तिलकायितचन्द्रमाः | न wat स महादेवः कण्ट-ग्षणए-भास्करः ॥९२॥ बाङ्च्पेवंङ विधेदिक्पालास्ताड्ता गताः | जरा-वेग-प्रतिचिक्ना श्रग्वम्तारकागणाः॥२२॥ धरणौ aga चचाल दयचलापि ar) र्मानन्तौ धरां wa व्यथितौ weg ॥२४॥ पाद्‌-प्रचेप-सम्भूत-वायुना परिपोडिताः। sae fa ते चेलुः गलाः कौलाग्रमेरवः॥२५॥ श्रभयोऽपयलत्तोयतर ङ्गम धेय्येमत्यजन्‌ | सव्वं च पद्रपच्याद्या ATA BART दरव । ~ ~ ae ne ces १ ¢ नमन्‌ मौलिम॑दादट्‌ः। ROB TUBAIUTITA | शता श्राकालिकापाये श्राकसिक उपागते ॥९६। श्रानन्द विह्ृलो देवौ लोकानां विपदं पराम्‌ | नावधायैव बहधा TAT घूितेचणः ॥९७॥ waaay लोकानां देवादौनां महामुने | केनोपायेन देवोऽसौ शरग्येदिति इदा दधुः RTH तचो पायं विनिित्य विष्णः पालनपष्डितः। सतीदेदं मदादेव-शिरस्थं भौतभौतवत्‌ | सुदग्नेन चक्रेण चिच्छेद खण्डशः शनेः ॥२९॥ यदा निःचिपते पादं धरणौ स मदे्वरः। तस्यैव यौगपद्येन faiga wa सः ॥३ ०॥ चक्रेण विष्णना च्छिन्ना देव्या श्रवयवास्तु ते। निपेतु्धरणौ विप्र सा सा quate fafa ie en कचित्पादौ afar afefast कचिन्युलम्‌ । कचित्‌ wat कचिदचः कचिद्राह कवित्‌ करौ । कचित्पाधं क्चिद्योनिः पपात शिवमस्तकात्‌ ie en यच यच सतौ-देद-भागाः पेहः Vesa | ते ते Sor धराभागा महाभागाः किलाभवन्‌ ie ay ते तु quaar रेशा faa रेया द्यपिष्ठिताः। सिद्धपौटाः समाख्याता देवानामपि eer: | महातौ्याणि तान्यासन्‌ भुक्तिचेत्राणि wast ॥३४॥ श्रमो पतितमात्रा्ते Zar azar: किल । जगुः प्राषाएतां Wi ATT AT ॥ द ५॥ चत्वारि WTSI: | २७४ aa न्रद्या च विष्णुख दिक्पाला्चारणाद्यः। खलो केभ्यः समा गत्य सेवन्तेऽदरद्ः सतोम्‌ ॥२६॥ तोयचड़ामणिस्तत् aa योनिः पपात द। Nt बरद्धयनदाख्यस्य महा यो ग-स्थलं दि तत्‌ tie ol कालौपुराणे विज्ञेयं सुने विवरणं ततः। मादाक्ये लस्य eum विष्णर्जानाति नापरः ve Si एवं AM Hates Hae HVAT: | लघुभ्दलो दिशः wat gam शान्तिमावदन्‌ ॥₹९<॥ देवाः सवं नुतास्तस्दुभोताः कापि च क्ुचचित्‌। नारदः सदसा गन्तुं मतिं तज्जिकरेऽकरोत्‌ ॥४०॥ Va: WA स्तुवन्‌ गला नारो मुनिपुङ्गवः) पुटाज्ञलिः पुरम्तस्थौ नृत्यतस्तस्य जेमिने ॥४ २॥ दृष्टा च नारदं way: प्राज्जलिं पुरतः श्यितम्‌। पप्रच्छ कौ भवान्‌ दृष्टः सतो दाायण्णेमिति ॥४२॥ नारद्‌ उवाच। प्रभो देव महेशान aat प्राप्यमि सर्वया | राका लिकोऽमौ प्रलयः खतो नावधोयते ॥४ el प्रभुभेवसि लोकानां कर्त्ता पाताभिरचिता। कथं ABRAMS जगन्नाग्यसि सवयम्‌ | ANZ wat: कम्म नाग्रयद्‌ यत्‌ Barfyara® ॥४४॥ a 0 व 7 श; "~~ -- ----- ~न १ C nat: | 2 23 व५.माशितान्‌। २०६ रह द्मेएुसाणम्‌ | शिवि उवाच) BA: श्रान्तोऽहं श्रान्ताः सन्त्‌ सुरादयः | सतोदेहः भिरस्थो मेक्त गतो वद्‌ waa | सतो वा लप्यते Ba तदपि ate नारद्‌ ॥४१५॥ नारद उवाच | भगवन्‌ waaay चिलोचन ABA | तरलोक्यविपदं दृष्टा at ग्रान्तयितुम्थिनः। उपा यज्ञस्य विष्णोस्तु चक्रेण afc fea: | USGS A देहः सत्यास्वञ्च लघुः छतः ॥४६॥४७॥ दृश्यतां यत्र यत्रैव पतिता AAR: | ARTSY ते भरताः कामषरूपाद्यो हर ॥४८॥ TH उपाच | इत्युक्तः स महादेवो दद्‌भ यो निमण्डलम्‌ | (लोमाञ्चितसमयराङ्गो ara दगशेनात्ततः॥४९॥ दृष्टमाचा तुसा योनिः गमना मुनिपुङ्गव | धरां विभिद्य पातालं गच्छतौव aa द yell तदा तु BH सव दृष्टा देवो AVA: | खयं गिरिवरो wat द्रे तद्यो निमण्डलम्‌ )९ ॥५१॥ ब्रह्मा विष्ण तत्रापि साहाखा्थसुपागतौ | सव्वं wataquint देवों धत्त भगाद्सिकाम्‌ ॥५२॥ - --- *-------- ~~~ ~~~ १ 1) 0111115 the portion brackcetted, २ B सन्बभूताः | चत्वारि ए ऽध्यायः | २.७७ BUY पव्वेतो war टवा योगश्च मोदितः। यच यच सतो-देद-भा गास्तत्र खयं सुने। पाषाण-लिङ्ग-रूपेण दयधिष्टाय? व्यसेवत | ततः स नारदं प्राद क्त मतो तत्त॒ मे वद्‌ ॥५३२॥१५४॥ नारद्‌ उवाच। Tela कामरूपे लं योगेनाघधाय मानसम्‌ | विश्राम्य ते मतो देवोमन्े्ठं प्र्रजाम्यदहम्‌ ॥५५॥ मा चञ्चलत्वं गन्तव्य मान्यभावः कदाचन | त्वाश्ते न मतो क्तापि वचस्यते विरतः प्रभो। ae a दशयिग्यामि सतो सत्येन ते शपे ॥५६॥ TH उवाच | Tal देवदेवेशं तं प्रणम्य महेश्वरम्‌ | ययो विदायमा aa may शान्तिमान्‌ fea: ॥५९॥ सर्व्वं च ग्रान्तिमापनना नििन्ताञ्च तदा जगुः। यदि न स्यादमौ विष्णः प्रलयः स्यात्तदा परः२॥५८॥ धन्योऽपि नारदश्चासौ यः waitfaae गतः। चेलोक्यद्‌ष्करं कम्मे fay प्रपालकः ॥ ६ <॥ य: संदहारकरो दवो महादेवो महाप्रभुः। amar चिजगच्चैतत्‌ यस्तं पुनर पालयत्‌॥ ई °॥ सत्येव महात्मासौ लोक-पालन-कारकः । ९ ( afagy | २ 1 स्थिरः| २1) पर| 36; Ree CUBAILINA | यदि न स्यादयं देवः किन्तदा स्यादिदेव तु ॥६१। इत्येवं चिन्तयता त ब्रह्मन्राद्याश्च देवताः जग्पुनारायणो यच स्लोतुकामा दरिघ्च aq) विष्ण॒ल्गोकं समासाद्य विष्णुं तुष्टवुरज्िताः ॥६ et देवा ऊचुः | विष्णुं पुराणपुरुषं at नमस्यामहे वयम्‌ | चिगुणयाप्विकन्पाय नमो नारायणाय ते॥६२॥ सल्यत्रताय सत्याय नमस्ते सत्ययोनयं | नमः सत्यनिधानाय नमः स्त्यात्मकाय Fe Bi दृष्टाय यजमानाय यन्नदेदाय ते AA! | देव-देवा-धिपतये विष्णवे लोकधारिणे ॥६५॥ नमः कारणश्यन्याय सव्व॑षामपि हेतवे | पुरुषाय च जोवाय सुखदुःखायेकाय Fe eh भमः कमलपादाय नमः कमलपाणएये | नमः कमरनेच्राय विष्णवे परमात्मने ॥ ६ ७॥ यज्ञेश्वराय यज्ञाय दैत्यदानवघातिने | शिवाय शिवरूपाय ग्रिवदा चते नमः॥६८॥ सदा MAHA च नमः सच्गृणाय ते। गुणातौताय गुणवहृष्टाय परमेशटिने ॥६९॥ बेदक्नाय Fae बेदादरण्कारिणे। क क > ~ ज - - --- -~- ~ ~~~ -------~~--- - १ ACD aa चत्वारिष्रोऽध्यायः | २७९ नमः स्यलाय Bas नमस्ते शास्वकारिणे ॥७ ०॥ निष्फलाय विग्रषाय प्रमन्नाय प्रमादिने। कच Wa Waa च नमम्तुग्धं नमो नमः ॥७९॥ प्रायो विनाशिता we: ga: atfaat वया। संदारकारकाच्छग्भोः कोऽपरो वा भयापदः॥७ऽ२॥ संहारकारकः WAY सत्यमेव न BNA: | त्वञ्च पाल्लनकरत्ता वे तच नास्तोद dns: oa प्रक उवाच) इत्येवमुक्ता ते Sat: Wat देवं सनातनम्‌ | बरह्मविष्णय॒ताः सव्वं शिवं द्रष्टुसुपागमन्‌ ॥७ ४॥ दति ओरौष्दद्धम्भेपुराणे मध्यखण्डे चन्तारि ग्रत्तमोऽध्यायः ॥ ( २८० ) रकचत्वारिशऽध्यायः | ee मो) ज क प्रक उवाच। ततो ay च fay तपस्यन्ते महश्ररम्‌ । श्रागत्य वै CENA: कामरूपे महाप्रभुम्‌^ ॥१॥ तमूचतुख तौ देवौ पूजितौ च ममररणेः | fasia तच मुदितौ शिवद्‌ भेनतस्तद्‌ा ॥२॥ ब्रह्मविष्ण्‌ ऊचतुः | देवदेव महादेव तव भाशया सतौ प्रभा | तत्त्याज देहं रुचिरं दचयज्ञे मनखिनो iat किं कत्तयमवग्यं यद्भाव्यं agmaa दि igh भार्यया पुत्राश्च सत्याञ्च घनानि बान्धवास्तया | न कोऽपि कस्यचित्‌ क्रापि श्ररोरमपि नात्मनः। cad निश्चितं sat न विसुद्यन्ति पण्डिताः ॥५॥६॥ विग्रेषतस्त॒ मरणं जातस्य नियतं मतम्‌ | तक्मादपरिदार्यऽयं न लं शोवितुमरेसि oy ay wat महायोगौ भिवप्तेलोक्यविभरुतः | ₹ोनमोदोऽसि सततं वचो नः सौ हदाचेकम्‌ ॥८॥ षा च त्रया सतो प्राप्रा विना aaa सुन्दरौ) ९ 7 महेखर्‌ | WHAT AT Sealy: | Qe arg ura यन्नवतौ पुनः प्रत्युपपद्यति jc i रपि देषा सतौ ale नते wea केवलम्‌ । सा मूलप्रकतिर्दवो खेच्छया देदधारिणो ॥१०॥ ब्रह्मा विष्णररिमावावां वच्च way: सनातनः | चयो वे परमात्मानस्तया परमयचिताः। वहामो वे गुणांस्तम्याः सदायाश्च परस्परम्‌ ॥११॥ सर्व्वानस््ान्‌ fe सा प्राप्ता सतौरूपेणरः रूपिणो | तच त्वां wanda श्रावामंगेन वे चिधा॥१२॥ AUG QA AAA दाक्षायण्या AAT | yafud BENS RAS WTBARAA 112 2 cea तां परां wat द्रच्छामो यदि मन्यसे। दृष्टा लया तां मयोज्य याव Brat ययागतम्‌ ie gil गिव vara | नारदस्तु प्रतिज्ञाय तस्या च्रन्वेषणाय वे। जगाम AIA युवां मे दगेयिव्यः॥१५॥ तस्य द्‌ शेनपय्यन्तमहमच तपःपरः। सा सतोमे क्चिद्याता मान्त प्रास्यति amar ue en न्द्ध तिष्ण्‌ ऊचतुः | नारद्स्यागमो देव चिरेण मम्भतिव्यति | अचिरेणेव लभ्या चत्‌ कथं चिरमुपेदम 12 On | १0 प्रापु | २1. aafaay | a C wate | ASR TRGATUUE | faa उवाच। एवं भवतु तां देवो सतोव्यामो भक्तिमंय॒ताः | दरच्छाम एव तां देवों लम्पाऽख््धास्तु, वा तथा ॥१८॥ भद्म्िन्ुगिवा उनः। देवि प्रसौद्‌ परभेऽखिल-मूल-रूपे द््रिपिणो परमद््मतरा सदामि। न शरूयसे न च दरापि च लभ्यसे त न ध्यायसे च परमाणद्ददा नमसे ॥१९॥ निद्र ङ्गतस्य पुरुषस्य तनूर्‌ हेषु गच्छत्पिपौ लि-गति-वोध cate यञ्च | सेव त्वमात्मनि सुयोग- fafan- faa aurfa-qa-afata नमोस्तु ते ३॥२०॥ एतादृशं Wat महेशि ज्ञानं न सम्भवति देवभनु खकेषु | यस्तु प्रश्क्यतितरामचलावबोधः सेवासि मुक्रिरपरा प्रणनामि तुभ्यम्‌ ॥२१। fa सम्भवेत्‌ परमघुत्मकलात्मिकायाः स्तोचभरणाममननानि aarfaea तत्रापि देवि भवतं पमिरूशुकामाः स्यामो वयं रपय द्वि परिप्रसोद्‌ ne et TERR WARN ~- ~ ~ -~ ~-- -- ~ ARERR RI ------------------- ~ ~--------~-----.---- _ १ 1 स्त्वा Car ~ re ee रक्गष्वत्वारिप्नेऽध्याघः। ल स्वेच्छया जसि पासि गुणत्रयार्दान्‌^ ae च संहरमि नोऽपि जगत्‌ किमन्यत्‌ | wea fa खष्मपरमामि मदाल्सिकासि a निष्कसलएनकगमाभमि निपेधमेषा tie aii मानुयहान्‌ टततन्रपि निष्विकारा भ्रभङ्गमाचकलिताण्डदयामि दवि, तेन प्रणाममननस्तवनादिकानि काय्याणि an इद दवि वरे प्रमोद ie gi नि्दंतुभक्तिसुत्मे wae ल्व fataufacfa cafeat जनेषु) तस्माच्छरौय्येपि गशरोर-विवन्ध-रौनो यस्त्वां स्मरेत्‌ स भवतो ममेति लोके ॥२१५॥ a ब्रद्मरिष्णशिवदेदकरौ च विष्ण- राकाश्-कालवद्‌-तोन्ियक्राभि Ara: | ब्रह्माण्डकोटिकमसुद्धरन्ोमक्रपा fa चुद्रचेलसि जनेः परिचिन्तनौया re en दाच्चायणौमपि मतौ सुरूचिं रवोन्दु- सादसरकोरिर्चिकां परितः aera: | ष्यामामि seu च zane रक्रामि चित्तमन्‌रूपतन्‌ स्मरामः ॥२७॥ , » Barret | ८३ -------~~ ~~~ ९८४ ृहदमपुराणम्‌ | तलं वै ममम्तसकलात्पसु वत्तेमाना यद्यन्नियोजयमि देवि तदेव सव॑ | कुवयैन्ति चाथ खलु ये मम तेऽहमेतत्‌ मज्यक्करोम्युत किलेति शििवासि माया॥२८॥ कालौ नवोनघनरूपपराद्धचन्र- विभ्राजमानप्रभमो लितलामला च। दु गां लमद्धरणएपद्मतला भवानो माताम्बिका च सद्या सततं प्रमोद ॥२९॥ एनं fat सकलप्ररुषमग्यषूप aa fataafa सलपर मद्ेग्रम्‌ | त्यक्ता कय रृतविभावतरा स्थितासि aa निरोच्छ दयया खल्‌ जोवयास्मान्‌ ॥ रे ot TR उवाच | एवं तान्‌ Haat देउान्‌ देवौ कमललोचना | नारौमदखरूपेण तेषां aegis ययौ ॥२ १॥ मव्वोम्ताञ्चारमन्वाद्ो य॒ुवत्योऽतिमनो हराः | नानाभरण्डषाच्याः स्मेरोत्‌लमुखाम्बुजाः ॥ र २॥ तास्ते VATA नानारूपाः सुवाससः | चणे TAT: चणे क्ताः षणे रक्ताः चणेऽन्यया ihe al ` क्वे विवस्तारुरौः चणे कानकवाससः | FORAY YOY गानवाद्यकराः चणे ॥२ ४। पुरः ष्टे पाश्वंयोश्च ASA: चरणे wa | VWRABCAT SANT: | २८५ Tea तादृजौस्तास्ते चलचिन्ता महामुने iz ५॥ लेभिरे निरतिं नेव किमाभ्यो FAS वयम्‌ । पश्यामो वा fengry दिशङ्गाञ्चाभिसंस्तमः॥२.६॥ द्मा fe at ya देवौ खरूपं समदशेयत्‌ | देवौ ठ्‌ तांस्त॒ व्यासुग्धान्‌ विलोक्य शपयान्विता ॥ रे on एकौौग्डता वभौ विप्र सतौ भिन्नेव fafa बद्धा विष्णएशिवा ऊचुः । एते वयं चयो देवाः भवद्शेनकारक्चि्णः । लवे सलौ भव गम्भ्वथं सदया पूरवंवद्वव ॥ २ ८॥ देव्युवाच । ana विडितात्‌ स्तोचान्तष्टाह sit गता । RTT कथं TAM OTT ॥र्‌ <॥ wage भवतोऽभोष्टंर विष्णोश्च ब्ह्मणएस्तया | तत्कथं मे वपुभ्डिलं बेलोक्यापायकातराः ty ol तच्चेद पूर चितं स्यान्नदा aa qatar । प्राप्ता शिवं स्वान्देवेशास्तद्‌ युश्राभिविनाशितम्‌ is eu यावद्चे Bal: सम्यक्‌ विनष्टा न भवेदपि | अ्रहन्तावद्पुूयक्ता तिष्टाम्यन्यच् सङ्गता ॥४२॥ प्रभां मतिं गते ce पुनस्तदपुराख्थिता। शिवमेव भजिव्यामोव्येवं मे मनसि खितम्‌ ie २॥ १ (~ त्वक्वादेङ। २.4 81) उपाश्चये। ह ^ D SESE! 37 ९८६ दष्ट द्मपुराणम्‌ | शिवो मां! परमानन्दपूणेः सन्‌ शिरसाकरोत्‌ | तेनेवासन्नजो वाहं युश्नामिः प्रतिबाधिता ig st किन्त श्र्मुशिरश्चैको वासो मम तदाभवत्‌ | तच्च सम्पतते पश्चात्‌ सम्भविष्याम्यह यदा ॥४१५॥ aaa मम वै ठेवा यद्राञ्कितविरोधकाः | ma तेन वे द्मा quae व्रजेत्‌ ॥४ ६॥ विष्णएनिद्रावशं गच्छेत्‌ मासान्‌ वे चतुरोऽब्दिकान्‌ | ब्रह्मा Warner गते निद्रास्यते तथा ॥४७॥ प्रलयानन्तरां ष्टि aay युन: पुनः | सुरा विपन्ना श्रयासुः सम्प्तियाचका afa ie sh एवं श्रुला विमनसौ९ बग्रवतु रतौव तौ । ब्रहमविष्णमदात्मानौ प्रो चतुः प्रा्चलिस्यितौ ॥४९॥ sat छतागसौ दैवि बया wat निजेच्छया । कथमेष frat नाम arent भिद्यते कचित्‌ । शरापेऽवभ्रिष्यसेरं देवि वयं ते स्वेतः समाः ॥५ ०॥ प्क उवाच। COAT सा तदा देवौ प्रतिवाक्येन चारुणा | स्यूरत्‌ सितसुषाम्भोजा जगाद AWTS ॥५१॥ देव्युवाच | एवमेव महेशोऽयं श्रापमरेति नान्यथा | ++ = ~~ ~~~ ~~, १५ 1) frat a: | 2 C विमनसौ बभूव्तऽमितोजसः । ३ B शापे{वशिष्यते। रुकश्वत्वारि प्ऽध्यायः। २२९८७ प्रेतग््मिप्रियोऽःस्वेष दरिद्र धनवानपि ॥५२॥ युवाग्याञ्च वरानिष्टान्‌ ददामि स्तवतोषिता | नर्मन्‌ प्रजा पतिन्धैया वर्णानां जनकोऽपि च॥५२॥ ब्रह्मणस्ते प्रजा Bet भवन्तु WA: सदा | प्रथिवोधारकाः शास्तरचचुषः चमिएः सदा ty gi देषेरपि समाराध्या घमपूर्णा महाप्रभाः | सव्वषामेव देवानां सुखानि तौयेपादकाः wan aq विष्णो भव shar देवे: सव्वेरभिष्टुतः। सलखषूपौ भगवान्‌ VATA: FW ॥५ El विष्णुस्त्वं व्यापकलाच महाश्रक्रिः सनातनः। अजरश्चामरः सत्यः सद्यशा विश्वरूपवान्‌ iy oil त्वं नानावतारान्‌ कला प्रजाः संपालयिय्यसि | मन्वन्तरेषु way द्यवतारान्‌ करिष्यसि ॥५८॥ यरा यदा fe wae चयो sfgy पामनः) तदा BAIT: स्या धम्मेरद्ये श्रधम्मेमुर्‌ ॥५८॥ वर्णाश्रमाणमाचारान्‌ IRA घम्मान्‌ प्रवत्तयेःर । seq त्ानुयास्यामि wits घ्मिणो we ot यच यत्रावतारस्तेरं तच श्रौरवतारिणे। श्रादौ aa aa देव ब्रह्मचारौो भविय्यमि ie १॥ दितौये नारदो war बह्स्तन्ल्लान्‌ करिष्यसि | वराहमूर्त्या एयिवोसुद्धरिष्यमि लोलया ॥६२ ॥ - ~BDa, २ 11) प्रवत्तय। इ B यच्रावतार्स्ते। Qtr CUE एरा णम्‌ | हिर्यनयनं नाम तदर्थे संवधिव्यसि | ततो यस्तपःकत्तां नरो नारायणएसथा ॥६२॥ ततश्च कपिलो wat सांख्ययोग वदिष्यसि | भविग्यसि ततः षष्ठ? श्रात्रेयो दत्तनामकः॥६४॥ ततो र्षेः सूतो हत्याः agra: संभविष्यसि | ततः प्रेयत्रते वभे षभाष्यो भविव्यसि ie vi ततो राजा श्वा पुरादोन्‌ कल्पयिष्यसि | द्रमः watt war स्वेदान्समुद्धरिगव्यसि ie ett (*मन्यानं मन्द्र te ae: we "भविग्यसि । तेन देवासुरेरथिं मयिलाश़्तमादरेः ॥६ of धन्वन्तरिस्ततो wa श्रायुव्यैद्‌प्वत्तंकः । नर सिंहस्ततो war देत्यराजं वधिग्यमि॥६८॥ ) रावणं कुमकणेञ्च रामो wart हनिव्यसि | ततश्च वामनो गवा राज्यमाच्छिद्य वे बलेः vee दाखसोग््राय दवाय ततो गङ्गा vasa | श्रवाय भागेवो रामो निःचचां at करिष्यसि ॥७०॥ wal महषिर्वाल्मो किमेहाकाव्यं करिष्यसि | wat पाराश्रिव्यांसः पुराणदि aftafs ॥७१॥ ततो लोकविमोहाय age fet भविग्यसि | te -- ~ -~---- -- ------ nnn =+ ~ ~~ -~----~--- -~-~- ~ - --- ------------~------> (Rae) २१1) कूब्यां। ३9 ]) बेदांस््मु डरिव्यसि। ४ B Omits the portion braketted ५८1 धरिष्यसि । ९ (बुद्धो mas रुक चत्वारि शो ऽध्यायः। RTE val तदा wwafearaatgraat खयम्‌ ॥७ २॥ विलोक्य धरणणी खण्डे qual भविव्यसि | वसुदेवान्त्‌ देवक्यां जन्मनो सप्रमाष्टमे ॥७ gil गोकुले गोपटन्दानामोश्वरौ लं भविष्यसि । fafefad तदा कसं प्रागेव प्रूतनादिकान्‌ ॥७४॥ त्वा गला च मथुरां कंसं wy हनिव्यसि। waa विखण््यैव wat maga पुरः nou सर्व्वासां र्गोपरामाणणं युवतोनां महोत्छवः । प्रङ्गारर समिच्छनां Wag मनोरथम्‌ eet तदा मे प्रोतिरधिका aed संभविष्यति | तत्त ते gue कश्मे लोके गेयं भविव्यति ॥७७॥ जरासन्धवलं दला WAS यवनात्‌ परम्‌ | समुद्रे दारकार्नान्नौं पुरो पुण्यां करिष्यसि ॥७८॥ HAA यवनं CAT सुचक्गन्दवर प्रदः | षोड ग्रस्तो ससस्य श्रष्टोत्तर शतस्य च" yoy पतिश्वला तथा मत्तौ; Bal तच सुखो भवेः | पु्पौजादिकां गौरो त्वागे ₹रोभविव्यसि ॥८ ot तेनेव तु गदस्थानामाञ्रमन्नानदो भवेः | जरासन्धवधञ्चेव शिण्एपालबधन्तया ie ti प्रभं शाल्वं नित्यापि द न्तवक्रं दनिव्यसि | ee nn en nt a te LE ------------- ९ 2 न्दे । 2 B स्ववां गोपबालानाम्‌ , C सन्वषां गोपवर्गागां यवतौनां मनोहरः | इ C दारकानामध्सोम्‌ | ४ Canagigagy q | जयम क २६० ट्म पुराणम्‌ | ततो ऽन्नस्य कौन्तेय-पाण्डवस्य नरस्य च ॥८२॥ स्मय सारधिः श्रौमान्‌ इन्ता दुय्याधनादिकान्‌। Bust नामतो वै नरनारायणौ युवाम्‌ We ah ग्ला भारं भुवो इवा val ससुखयिखसि | युधिष्ठिरं wags साचाद्धग्ममिवापरम्‌ ॥८४॥ waded wa खापयिल्ा पुरें ae: | ततस्तु ब्रह्मशापेन च्छलेन VHAMAHAA ॥८५॥ ₹रिव्यसि wnt वेक्ुष्टञ्च गमिष्यसि | APCS तव खानं पश्च सदङ्धन्ितं मया | नामानि तव गास्यन्ति quia परमानि च ॥८६। नारायनाच्युत हरे मधुकेटभारे गोविन्द Ana भयापह प्रूतनारे | गोपोजनप्रिय वकान्तक AUT चानूरसुष्टिकविनाश्रक RITA ॥८७॥ ओरोदेवकौतनय गोपपते मुरारे गोपालपालक धराधरराजघाररिन्‌ | श्रोनायनाय गजराजविपत्निमोचिन्‌ कंसालये ङुवलयेभभिरोविदारिन्‌ worn . दामोदर त्रिपद विक्रमलद्िताकं चन्द्रादिमण्डलविखण्डयशः प्रसद्‌ | WUTC नवाग्बुदसान्रमूततं wea देव वसुधोद्धरणव्ययात्मन्‌ We रकच्वत्तारिणोऽध्यायः। wan गोदिजसुराल्तिंहरावतार भोमानुजातरथसारयिगश्रतल पाहि, दे वप्रलम्बबधकाघविनाशकारिन्‌ सारिष्टधेनुकविनाश्रपविचनामन्‌ ॥< ot विष्णो मुक्कन्दपुरूषोत्तमपद्मनाभ- aw वामन जनादन वासुदेव | रामानुजात मथरेश्वर रौ दिणेय व्यामो ना शनन नवाम्बृजनेच पादि ॥<.९॥ गो पौपते व्रजपते यसुना विहारिन्‌ छन्दावनेश्वर गदाधर यादवेन्द्र | वाष्ण्यसात्तपते जयसत्यभामा खय्यात्मजाघर सुधाकर माधवेश् ॥< २॥ श्रो रुक्छ्िएी धव माधव कोस्तुभाभा शोभाक्छग्ाङ्गकर कामकलारसन्ञ। नागेन्रमदंन भयादंनयन्ञभोक्तः ओ मन्नमिंदहरभक्रदरे कभक्त ॥< २॥ भक्तेकवश्य TINT मनो मदं राजाधिराज जयजो वनरूप By | पाद्या ्षोडश्सदसखश्रताष्टभाय्यौ तत्पुच्पौ चससु पा जितवं रगे दिन्‌ he ४॥ aqaea च्रनिर्द्ध सटा निरुद्ध सङ्कषेणाभयदशान्तिकरप्रसोर्‌ | REV २८२ टष्द्रमषएुरागम्‌ | दत्यादि खल्‌ नामानि तव गाखन्ति fram: | पाताले गरेषश्रयायां ल्म संसेवितः BTS he wi faat ब्रह्मा तथा लश्च न भिन्ना वे कदाचन। मन्मयाः खल्‌ युयं यत्तस्माद्विन्ना न ATI ॥९ ६॥ श्रमिन्नानाञ्च मेदाथौं नारकौ परमो मतः। ae भवतां सव्वेकार्ैषु खल्‌ संखता Non sale साधविथामि यप्नाकमित्यसंग्रयम्‌ | seq गोपनोया वो नारोणं योनिरूपिणणौ ॥९८॥ सर्व्वासु खल्‌ aay ममापिष्टानमुन्तमम्‌ | कुमारोषु च सर्व्वासु युवतोषु विगेषतः ween श्रासां योनिं स्तनं दृष्टा प्रणमेन्मामनुखरन्‌ | कटुवाक्छ तथा het पुष्येणापि च योषिति ॥१० ol शक्रो aT awa: शेवो न कदापि समाषरेत्‌। aig पोड़ादिकन्तां fe देवान्‌ वेमुस्यमाचरेत्‌*॥१०९॥ श्रं माता हि जगतां सर्व्वासु स्लोव्यधिष्टिता | मम aaig aaig शिवो वच्यति नापरः ॥१०२॥ re त्यक्रशरोरेव क्वापि BAYT जनुः परम्‌ | faut war fha प्राप्ये चिन्तितो न dare: 112° at १ Co मानयेत्‌ | २ Bay यक्ताशरौर F anf लब्धा णनुः परम्‌। दिधा yer शिवं प्राये चिन्तित बे नसंशय ॥ D त्विन्तितिवेा न ara: | रक GAEL शोऽध्यायः। RER यूयं परस्परं कार्यः सहायाः कुरुत क्रियाः? । मया निरौकिताः सव्वं शक्तिमन्तो न चान्यया॥१९०५॥ WH उवाच | दत्यक्कान्तदधे देवौ ब्रद्यविष्ण्‌ ततो गतौ | शिवश्च नारदापेखो कामरूपे तपःस्ितः ॥१ ° ५॥ खतो चं त्यक्तदेहा सा faut wart दिमालयम्‌ | जगाम Arama कन्याद्यंर दिज ie et सत्याग्टतां तनुं शम्भुः शिरसा विदधे यदा! तदेव श्म्ममौलौ सा वासं प्राप सतौ इभा ॥१०७॥ तदथं शिरसि स्थातं शम्भोः किल सतो श्भा | WET ब्व मेनायां उमा तस्याः VIA | तचरादौ जन्मकर्माणि गङ्गायाः श्रटण" कथ्यते We ० ८॥ दति भओौदृदृद्ध्भपुराणे मध्यखण्डे सतौब्र्मा दि खंवाद नामेक- चत्वारि शोऽध्यायः। १ ¢ mee | २ क्रियाम्‌ ९८ खरं, eB खलु | 33 ( १६९४ ) दिचत्वारिभओाऽध्यायः। —~<= भि WA उवाच | या Aat q मनोरमा सुरगिरेः कन्या ततः सम्भवा TFT VIA गता सुरगेनता च भाण्डे विधेः | तच्चैवाप पतिं शिवं हरितं याता द्रवौकारितां सा विष्णौश्चरणाद्धगौरयवगशात्‌ Sara खधुनौ ॥१॥ सतो दें परित्यज्य दचयन्ने महामुने | पुनः सा जनने गेलं ययौ देवौ हिमालयम्‌ ॥२॥ Ta सुमेरोः सुभगा मेना नाम मनोरमा | तस्या गभं yaaa सतो गङ्गति योच्यते, va वेशराखे मासि warat दतौीयायां दिनाद्धैके । ब्व देवो खा ART Wat सत्ययुगातिः ॥४॥ सुतायां तच जातायां शेलराजो दिमालयः। PII परमप्रोतो मङ्गलश्चाकरोदड ॥५॥ fea fat aa कन्या age गिरिबेश्नि। जिनेचा शक्तवणणं at चतुर्न्वाह्धः सुलोचना ven , एव्भूताश्च ai दृष्टा wa सुसुदिरे fas) aa भेलाधिराजस्य ववद्धं SX उत्तमः ॥७॥ nee ~ --- -~ ------- ------ ---- ९ ¢ Braz | ददिचत्वारिशो.ऽध्यायः। २९५ तस्यां सुतायां was कोरि चन्द्रसमलिषि | स्फरद्वागिव सा जाता गते मासचतुष्टये। sy देवालये देवानभ्यभाषत नारदः ॥८॥ नारदट उवाच | देवा जद्यादयः Va पररणतेदं मयेरितम्‌ | HU सतौ जाता fearwazs सुता ॥<॥ दयजेवाभवद्गङ्गा BUTEA ARTA | भागाद्धंमपरनच्चापि तचेवोमा भविश्यति । साग्मतन्त वयं गङ्गां भुवि द्रच्छामडहे वयम्‌ ॥ १ °॥ देवा ऊचुः | met नारद कि सत्यं प्राप्नदेहा सतौ पुनः। वद्‌ गला fad wit सतोविरददुःखिनम्‌ ie en नारद्‌ उवाच | रहो युयं न जानौष्वमविचाय्यं वचो fe वः। मया यदुच्यते वाक्यं तदिचारयताखिलम्‌ ie eit यदा शम्भुः सतौ त्वा भरिरसा संननन्तं ₹ । तदा तस्य महानृत्यसुखं युश्र॑ दिना शितम्‌ | तेनानन्द विरोधेन शिवो वोऽदयापि दुःखितः ne an aa: शिवस्य waa शिवाय गिरिजां सतम्‌ । वयमेव fe arama: समानोतामिहैव दि ne vn en a ne ~ ee ee = ee ae = ee ९ B zat | २ (~ qengqify | nid TRAIT | श्रत श्रादौ गिरिसुतां गङ्गामानयतामराः। पञ्चाच्छिवो श्नापनोयो wat दाचायणोति वै ॥११५॥ देवा ऊचुः | कथं Tet महाभागो देवों त्यच्यति नः सुरान्‌ । कथं वा तं परित्यज्य दिवं देव्यागमिव्यति ie en सा zat भक्तिसुलभा भक्तिमांश्च हिमालयः | श्रागमिखति fa देवो तस्माद स्माकमारयम्‌ We Ol नारद्‌ उवाच। युयं देवा मदात्मानो दातारं तं हिमालयम्‌ | ara a fe at दाता गङ्गां दास्यति नान्यथा। गङ्गा च संस्तुता सरग, युश्नाकमागमिव्यति ॥१८॥ WH उवाच | Taal नारदेनैप्ते देवा ब्रह्मादयोऽखिलाः | एवमेवेति निशित्य तथा कन्तुः समुद्यताः ne ब्रह्मार TR FATA वरुणश्च यमस्तया | दिमालयग्टदं गन्तु मतिं चक्ररू्रान्विताः WR oll Tet चात्मानममलां दिमालयमदशेयत्‌ | Ql ZEW तां ग्रेलश्चारुरूपां चतुभुजाम्‌ ॥२१॥ ` mat fawaat देवों मकरासनषखिताम्‌ | -चतुभुजां वर पद्ममभयं AW तया ॥२२॥ = ~ क een ९1) ए खगे। Baal ९ 1) त्रदयनरख। 8 ९ (सार । २ 8 भवने, C wea | दिच्वत्वारिशणोऽध्यायः। द्धानां युवतीं चार सर्वाङ्गो सस्मिताननाम्‌ | AAAI प्रणतां सर्व्वदेवतेः ॥२२॥ भासयन्तो दिशः सर्व्वाः खया कान्ता लसत्तराम्‌। पापण्डधरदावाशच्चिशिखाभिव fe स्वेतः ne gti एवं सा खः निजं ed द शयिता हिमालयम्‌ | श्रभ्यभाषत carat प्रविघातुमनुग्रदम्‌ ॥२५॥ गेला धिराज धर्मात्मन्‌ तवां तनया WHT | श्रुतं ते equa’ जदो SAAT तनुम्‌ ॥२ ६॥ सेवादमद्धभागेन वन्तो लमवतो वपुः | पुनरन्या भविष्यामि दूता ते सुलोचना ॥२७॥ मां नेतुं खगेममरास्ामायास्यन्ति याचकाः | तेषां दास्यसि aaa पतिं sree शिवम्‌ ne cy agi न्यान्तनयां aa शिवायाहय zrafa | ae देवो परोधेन ai यास्यामि तलात्‌ ॥२९८॥ मदिच्छेदान्मा faate भवान्‌ क्रापि करिष्यति एतदथ पुरोऽवोचं मोहशान्तिकरंः वचः te ol दत्युक्रान्तदंघे देवो te उत्थाय तच्छतः । चिन्तयामास aes ya aN किलाद्भुतम्‌ ia १॥ तस्याश्च" द्‌ हितुस्ततवं ad ज्ञाला धराघरः* । मोहं तत्याज कन्येयं ममेति at पुरा शतः ॥२२॥ रि भ = = 8 C eq! ५ धरोत्तमः ६ C ar gar Hat | a B त्वन्त्वन्यां | Reo — - ~ ~~ -- ~~ -~~~----*--- =+ २९८ खृदडमएरागम्‌। naa भोजने ara कथायाश्च मदा गिरिः। दध्यौ तां परमां देवों देवदेषोभिर चिताम्‌ te en श्रथागताः पञ्च देवा WAN नभस्तलात्‌? | हिमालयं महाभाग ददृषएः सितभाषिणः ie ४॥ हिमालयस्तान्‌ पञ्चैव खतेजोभिः समुज्वलान्‌ । पूजयामास विधिवद्ुद्धवद्या महाप्रभान्‌ | शरासनेषूपविष्टांसान्‌ शेलराजोऽग्यभाषत ॥२१५॥ हिमालय उवाच ॥ के यूयं सूपरभावन्तः किंमथं वा समागताः | ममा वान्यत्र वा वो विद्यते काय्येमुत्तमम्‌ ie ६॥ देवा He ॥ वयमेते महाभाग Zar निकटागताः | किञ्चिदथं याचितुं च समायाताः ww तत्‌ ॥१७॥ श्रयं ब्रह्मा श्रयक्चेनद्रो यमो ऽयं वरूणेऽप्ययम्‌ | श्रयं कुवेर श्राव्यातः? wad देवताधिपाः ॥२८॥ afyefa aeradt नानाविधफलेयतः | aaa फल नेतुमागता वै वयन्तिमे | सहायो भव तच्च त्वं येन तत्‌ फलमाप्रुमः ॥२९॥ Ta उवाच ॥ med वचनं तेषां ओेलराजो हिमालयः । ` ज्ञातवान्‌ खल्‌ गङ्गान्तां नेठुकामान्‌ सुरोत्तमान्‌ ॥४ ०॥ १ 1) ABTA । र्(स्याताः। दिचत्वारि एयोऽध्यायः | २९९ गङ्गाया वचनं सला TET च तान्‌ सुरोत्तमान्‌ | गङ्गात्यागं सुदुःखं चिन्तयि.+(ऽवोचः तान्‌ ॥४ vt हिमालय उवाच ॥ ज्ञाता ययं मयाः Sal ब्रह्माद्याः परमोदयाः | युश्राकञ्च समायातं महाभाग्यो दयोद्धवम्‌ ॥४ २॥ एवञ्च खल जानामि aurea निवेदये | श्रचलोऽख विधिङ्नतः a यास्यामि द्यशक्तिकः। कोऽसौ Gat नं जानेऽसौ फलं वा तस्य कौदृशम्‌ We sil देवा ऊचुः ॥ श्रस्ि सोऽसौ महाटचो भवतो वशगोऽपि च। फलञ्च AGW तस्य ana AA संग्रयः॥४४॥ ददासि चेत्‌ खष््छददा वयञ्च WTAE | सन्वेः खाथपरो लोको न वेद परसद्धटम्‌ | यदि वेद न याचेत नेति are यदोश्वरः ig wi हिमालय उवाच | श्रस्ति तावन्महाटचः फलन्तस्य च and | श्रनिष्यन्नं तख फलं तदिच्छेदोऽतिदुःखदः ॥४ ६॥ देवा ऊचुः | aq एव फलं धत्ते परामेव नान्यथा | उप स्थितेभ्यः UR दन्तं UAE’ सायकम्‌ ॥४.७॥ ९0 त्रवौतितान्‌। RBar २८ तव्छाद्दि। ३०५ र्दमेएराणम्‌ | विशेषतो वयं देवास्तत्फलायोः समागताः | न प्रत्याख्यादि tae भव नानौश्वरोऽपि च ॥४८॥ बरक उवाच ॥ एवं तदचनं श्रुता fara तं धराधरम्‌ | Wal गङ्गा समागत्य Hyg चात्रवोत्‌ ॥४९॥ कन्योवाच ॥ fa Za: षह संवादं कुरुषे पाकं पितः | agate तदेवेष्टं समाचर धराधर ॥५०॥ श्रहं ते fancea fa प्रात दवाचर । श्रदूरस्यापि दूरस्था कंरेविचि्तचेतसाम्‌ ॥५१॥ दूरस्थापि wieare सदा भक्तिमतामिह | भक्याहमेकया WE न ध्यानान्न च दश्नात्‌ | श्रतस्ते facet मां न scat विचिन्तय ॥५२॥ हिमालय gare ii wag यद्यसौ देवो गन्तुमिच्छति वः पुरम्‌ । तदददं केन चन्नेन ररिवाम्यविदूरतः ny a किन्तु मन्परखतो वाक्यं यातु चेति म निःसरेत्‌ । देया श्रमिमतं मला जुर्ध्यञुचितं सुराः॥५४॥ TR उवाच ॥ TOMS सुरगणाः प्रण छवदनास्तदा९ | AIAN वत्तेमाना वै देवों भलया प्रतुष्टुवुः ॥५ WI कविकक-~~----- --- ---~--~ ee ~~ ---~--+--- ---- -------- - -----+---~--------- | ९ ¢ तथ TI दिचत्वारि गोऽध्यावः। at नमस्याम देवों eal सष्ननसे विताम्‌ | मराप्रभावां देवेशो नित्याभ्माकाश्वासिनोम्‌ ॥५६॥ श्रजामाद्यामनन्ताञ्च प्रतिं परमेश्वरोम्‌ | दुगेमां सुगमां agt को रिन्रह्याण्डवासिनौम्‌ wy on श्रादिशक्रि महाशक्रि एकां सत्यखरूपिणोम्‌ | तरुण्णे रूपसम्पन्नां सेवनोयां कलावतौम्‌ ५५८॥ गोतां गणेश्वरो वन्द्यां वन्यवन्द्यां चिलोचनाम्‌ 1 Ramana शद्धा परमां पापनाशिनोम्‌ nen पविन्ननाग्नौ gure पुण्यक न्तिमिनामयाम्‌ | saat पावनो रामां वामाच्लौ वोररूपिण्णोम्‌ te off वरदामोश्वरोौं बालां चिजगद्रूपर्ू पिम्‌ । एवं प्रणमतां तेषां सुराणं गिरिजा सतौ ie ९॥ त्यक्ता गमितल याता ब्रह्यादिनिकटं नभः। तान्ते खदुलेभां Bay खुदा परमया युताः९ we २॥ ययुः WAGE स्वं सव्वं देवा सुदं ययुः | सदा तां परमानन्दमयों गिरिसुतां शिवाम्‌ te an सेवमानाः सुरगण FTA: सुदुघेटाम्‌ | मेनकाद्याू्बनालोक्य तां देवों पुज ररूपिणोम्‌ ne ४॥ ९ (` faa | २ C B add. अन्तराय feat Rt तदा ब्रह्मा कमण्डलौ | तांनौत्वाते aa Sat ब्रद्येन्रवरुणादयः। इ Baa D ofa! 39 २०९ A AR Ae ne ert ee eee gor डषडमएरायम्‌। व्यामुग्धा हा हता AST HAT बालेति चारदन्‌। प्रबोधिताञ्च गलेन sear ठन्तान्तमादितः ve ५॥ शअरभिगरपुरतदा गङगा दुःखेन महता तदा | यदसमान्नाभिनन्येव गता खगे निजेच्छया ie en तस्माद्यो नदौ शला खलादुचेरधःपतेः | गां खगं सङ्गता यस्मात्तस्माद्भङ्गाभिधा भव ॥६ ७॥ वयं तद्परां प्राप्य पुननिटेतिमा्रमः | ततो यातेषु कालेषु नारदो Sara: | ययौ aa महादेवः सतो ्यायंस्तपसयति we oh नारद्‌ उवाच ॥ नारदोऽरं ABTA प्रणमे लवधेडि माम्‌ । सतौ श्यः प्रलब्धा ते तां द्रषटुमुधमं कुर्‌ ॥६९॥ Wa उवाच ॥ भिवोऽहुतमिवः श्रवा रोमाञ्चिततनुुने | कि किं किंकिं कुतः FAI TW YRYE: ॥७०॥ श्रासनात्‌ सदहमोत्थाय गन्त॒मेच्छदिदृ चया | सव्वेतश्वारयश्चच्ञ्चकितो हरिणो यथा | क्र गन्तव्य क्त गन्तव्य सतो aT A aw वेति च।॥७१॥ नारद्‌ उवाच ॥ प्रभो महेश wae किमेवं वदसे ae: | चणं Hea Bare सावधानः WoT च ॥७२॥ ~~ ene rt enn er RE ~~~ --~-----~~-- ----~ ---- -- - ----- ----- ne RR ~~ - - ~~~ ce १ Baa! २॥]) इति। a Bar) 8।) मे वाक्यम्‌ दिचत्वारि at sera: | सौरो भव न wea war काय्यं करिव्यसि । श्रधेर्ययैणावसन्ना fe घ्वस्तका्यां भवन्ति वै ॥७२॥ मया नानास्लं भ्रान्त्वा श्रपातालसखरादिकम्‌ | सतौ दिमवतः Ga waeer मयेङिता © ४॥ Wal चतुभुजा चारूनेजचयविराजिता | ATTA मकरे Wa प्रफुखवदनाम्बुजा ॥७५॥ faatura महादेव प्रभो arfaaeag | एवं जपन्तो सततं सतो दृष्टा मया तव Noel ्रानौता च Bayt दिमालयग्रहात्‌ BU | नरद्यश्धवरुणेः कालक्वेराभ्यां waaa: । BUA वन्ेते Gi तां गत्वा पश्च खुन्दरौम्‌ ॥७७॥ faa उवाच । sta ata fat aq wee देव नारद | त्वया पुनर्म cesta wr: संक्रामिता दव ॥७८॥ श्रालिङ्गयामि ते qa चारू WHAT aq: | aaa खल्‌ जानोषे wat प्राणाधिकां मम । व्रज यामि लया ag aa a मे सतौ प्रिया ॥७<॥ WR उवाच ॥ wat दषमारुद्य नन्दिना सद WET | ययौ स्वगं "पुर यच गङ्गया वसति पाव्वैतौ ॥८ ot ९ ए अधेग्य॑रेव aa दि। २ D seit | R°k eo. ९०४ दृहडमपुराणम्‌। शिवमागतमाकण्यै स्व aa दिवौ कसः | ब्रह्माद्या मिलिताः सव्वं सभां चक्रुः सुशोभनाम्‌ ॥८१॥ auras दिक्पालाः सायुधाः सहवाहनाः | सहसः परिवारश्च सायुधः सबला सुने ॥८२॥ नानाभरण्डषाद्छा सुदिताः परमादरैः। दि कूचवशिरान्नष्टपाव्वेतौ शिवसङ्गमम्‌ ॥८२॥ दति श्रौरशद्धमएुराणे मध्यखण्डे ए्एकजेमिनिसंवादे गङ्गाजन््रकथनं नाम दिवलारि श्ोोऽध्यायः ॥ चिचत्वारिजेऽध्यायः। WR उवाच | श्रय सव्वं तदा देवाः सद BAW तां सभाम्‌ | भ्राविग्रन्मेरूशिरसि सव्वेदेवगणएणलये nei सभामध्ये तदा गङ्ग वभो चन्द्रचयोज्ज्वला | सर्व्वं न्दरियाभिसुख्येन परमेवात्मरूपिण्णौ ॥२॥ तस्याख चारूसव्वा्या मुखचन्द्र समुज्ज्वलम्‌९ | आनन्दाग्डतपानस्य WS नेचैरलभ्यत ॥२॥ नेच्राणि शर्भोस्तदक्तं वोचमाणानि यनतः | कालान्‌ संयापयामासुस्तृ्षिं नाप्तानि जेमिने ॥४॥ सर्व्वं देवास्तदा देव्ये APTA सुसुराज्िताः | मालामेकां ददुः Weal Wat चाद्रमसोमिव॥५॥ साच गङ्गा समुत्थाय at मालां प्राप्य जेमिने। दरौ शिवाय देवाय mera महात्मने Hell खाच माला ्रभोमूद्भिं विरराज विराजिता, न च मौलिं परित्यज्य गता Hwee तटा ॥७॥ _. er ee ee ~ ~ ~ -- --- --- "= ~~~ ee ~~~ ~~~ i ९ Bagaweaigquas समुज्चलम्‌ | aed TERATUTA | यदा माला मौलिगता भिवश्यन्म्रहासुने | qnfeg तदा शता जयशद्खादिनिखनाः | wees: frat मालां प्राय देवानुवाच | ॥८॥ शिव उवाच | दयं माला मया देवा wzelar शिरसेव हि। भिस्तैव vat भार्यां agafafa मन्यताम्‌ ॥<॥ यदा सतवपुः सत्याः शिरसा एतवानहम्‌ | ada मे शिरोवासमियं प्राप मनखिनौ ॥१ of वस्तुतो इदि मे योगो वामाङ्गे शक्तिरस्ति a | दचिणङ्गन्त॒ वे पुंसां कन्यापुचादिधारकम्‌ ॥९१॥ तस्मात्‌ सम्यमिचायव facade yaa मे । एतदिन्नाय Fay सप्रयं त्यजत भुवम्‌ ॥१ ९॥ प्रक उवाच | Taare देवगणः भिववाक्याग्डतं परम्‌ । विमुक्रसंश्याः eq प्रणेमुः शिवसुत्तमाः ॥१ २॥ तन्मालाभरिरसं देवमहूतं equ: शिवम्‌ | िविग्रक्रिमयं aged चक्रिवागतम्‌ ॥१४॥ गङ्गां नौला जिगमिषुं शिवं बुद्धा विधिस्तदा । विनयेनामिसङ्गम्य चतुवैक्रेरभाषत ॥१ ५॥ ~-------- ~-- ~ - ---- - गेरी १ 2 शक्तिर्त। D ण्यो वामाङ्गे शएक्तिरसमे। चिचत्वारि at serra: | Roe ब्रह्मोवाच | ६१० STRATA | तां प्राय स ययौ स्थानं कैलासं गङ्गया ay | नद्या कमण्डलुखां तां वृद्धा नौला ययौ निजम्‌ ॥९॥ एत ९7 प्रभो तुभ्य मयागत्य निवेदितम्‌ । न दृष्ट भवता तादृक्‌ परमाहुतमोश्वर ॥१ ०॥ हरिरुवाच | set प्राप्तः षतो way: प्रनष्टामिव! प्रे चिरम्‌ । तथाग्रतमदं तच्च TBR न Us ॥११॥ गत्वा TTY तौ वा तौ वाच्ागच्छतां मम | किमत्र ब्रद्यनुष्यं देवं ननु नारद ॥९९॥ WITS उवाच। १[तव वैकुष्डभवनं तावेवागच्छतामिदम्‌। गङ्गा पश्यतु वेकुण्टं तवेमं पुरमुत्तमम्‌ ॥१२॥ TIAA मतं मेऽस्तु BTA तस्माचर | ay गायामि निकटे तवेति यदि मन्यसे ॥१४॥ हरिरुवाच | गाय नारद Fae वौणपारे महामते) गानन्तु परमं ब्रह्म विधिरूपेण तद्भवेत्‌॥१५॥] नारद उवाच | ama ag पर विष्णो Tay ब्रह्म चाव्ययम्‌२ | चभयं मिलितच्चास्त॒ लच्यामोति मन्यते uy et श A पयष्ामश्च । २ ABD omit the portion brackctted. aBCD ara चतु खत्वाररिं शी sega: | art षटरिरुवाच | यथाविधि ad गानं जगन्द्रोहयते चिरात्‌ तस्माद्यया विधानं वे गाय नारद्‌ श्रूयते ॥ १७ aeay विधिज्ञानं गाने दयमपेच्छते | श्रतिगरेते विधिन्ञानं waaay’ फलाधिकम्‌ ॥१८॥ पालौ तु पदार्थानां वाचिक्रान तु दशिका। सखरवन्धविगेषेण रससाचात्करो तु aT मूलाधारे वसेद ग्रिस्तस्मान्नादोऽभिपद्यते | पञ्चस्थानानि भिलासौ व्यक्तो भवति agi ue ot नाभौ gatas: स्यात्‌ च्छो ददि विभि्यते । कण्टे भवति wat मुखे afaaat ब्रजेत्‌ ॥२१॥ मूद्धेनि च तथयाऽव्यक्तो नाद एष प्रकौल्तितः। नाभेश्च agua सन्ति द्वाविंशतिः कमात्‌ HR eH श्तयो नाम विख्याता दयावत्यादयौ मताः | ता वै wet दवे तिखञ्चतसखरस्तिख एव च । देच षट्‌ च९ संहताः स्युः षड्जाद्याः सप्त वे सराः Ne ay षड्जश्च BART गान्धारो मध्यमस्तया | पचमो सेवतञ्चैव निषादथेव रतत्रमात्‌ ॥२४॥ एते BN: प्रोक्ता स्विधेषां गतयो मताः | घोरो मद्र"स्तयोचेख सखरबन्धविगश्रंषकाः ॥२५॥ (नि ~~ ~ ------~ ~ --- ----- -- ~ ९ 1) सौस्वर््श्च। २ 1) षट संहत:ः। ईते क्रमात्‌, 8 BD aq, C ay | ALR TeRATUITA | खरप्रबन्धनामानो रागा रागि एव च। कोटयः पञ्चलच्ाणि पञ्च तदत्‌ सदखकम्‌ ॥२ ६॥ Tipiega रागाञ्च गशरिवकण्टे वसन्यमौ | तेषां प्रघानश्ताश्च षड्ागाः कामदादयः॥२७॥ षट॒चिंग्रदपि तेषां वे भार्यां दासौखमनिताः | VAR: सुरूपास्ता परमानन्दमू त्तयः ॥२८॥ vay खल रागाणां सुम्यक्‌ प्रतिपत्तये । श्रारोरदन्धवरोदन्ति सञ्चरन्ति खरा दिजः ॥२९॥ TIT चावरोहो च सञ्चारो तेन ते जिघा। एते यन्तेष्यपि प्रोक्ता चन्त्रकष्टावुभौ समौ He ol नारद उवाच रागाणणं वद्‌ नामानि रागिणोनाश्च षत्तम। काश्च दास्यः प्ररिप्रक्रा दासा वा MATT ॥२१॥ इरिरुवाच | कामदश्च वसन्तश्च Harry विभाषकः। गान्धारो दौपकञचैव रागा एते षडौरिताः॥ २२ मायुरौ तोरिका गौडौ वराङी च विलोशिका | धानाज्रोरपि विख्याता कामदस्य प्रिया war ॥३.२॥ वागोश्वरो शरदो च श्यामा इन्दावनौ तया | वैजयन्तौ जयन्तौ च दाख एताः प्रकौत्तिताः ॥१४॥ परजेव दासश्च भवेत्‌ कामदकख दि ॥२५॥ केदारो देव कल्याणो सिन्धुरा सुहया तया । चतुश्त्वारि श्रो ऽध्यायः | ae BUSS च काणारौ वसन्तस्य मिया मता 12 ell waa देवकेलो मालिनौ कामकेलिका । Baraat सम्बरा च दास्यस्तासां क्रमात्‌ सताः i’2 en feata दतिः विख्यातो वषन्तरागकिङ्धरः a ci नरौ च acest च पाडिडौ चारुरूपिणो | ater जयजयन्तो च षडद् मक्लारयोषितः ac चक्रवाको चन्द्रभुखो रसिका च विलासिका। यामिनौ श्यामघरिका टास्यस्तासां क्रमात्‌ war: ig ०॥ २[रामक्ेलो च ललिता कोड़रा कौमुदौ तथा । प्रवो श्वरौ चेव विभाषस्य प्रिया मता॥४१॥ atfeat नागिन च किशोरो Seaver | कललो णिनो भोमनेजा टास्यस्तासां क्रमाग्मताः] ॥४२॥ श्यामघोटक इत्याख्यो विभाषस्य तु fast: ug an श्रौं रूपवतौ गौरो घानसो च तथापरा | मङ्गलाख्या व गान्धव्वो गान्धारस्य प्रिया दमाः ॥४४॥ Uae च मश्चौरा महापद्यावतौो तया । वेलावलो* @ aaret गन्धिनो चेति दासिकाः ue yn गोड़राजः दति ख्यातो दासो गान्धारसेवकः ng ei ~~ =-= ~~~ ~° ~~~ rer ue EPSON EEE १ B feats ce C मधुनामा a | 2 Baar | द B omits the portion brackctted. ४ B मङ्कलाल्यातं। ५ 8 वेलावती। D वेणावतो। ¢ Bates | ३९४ कन्न ~~~ -------------~ "न" -----+----- दृ दमपराणम्‌ | उत्तरौ पूर्विका चेव meet कालगृष्नरो । तथा गोण्डक्ररौ" स्याता मालेति ctonfaar iy on ava दौपवण दीपकर्ण प्रदोपिका । दौपाचौ दौपवक्वा च crearat प्रकौत्तिताः ॥४८॥ प्रदोपनाभ दत्यास्यो विख्यातो दास एव Bunge एते प्रोक्ता रागवगा गाय नारद तत्ववित्‌ ॥५०॥ WH उवाच | नारदश्च तयेत्यक्ा गातु समुपचक्रमे । यन्नवान्‌ परमो wet वोचमाणौ मुखं ET: ॥५१॥ ये प्रोक्ता हरिणा रागाः सा्चादानयितुञ्च तान्‌। रसाचादेवसुनिभरेष्ठो न WMT सर्वेशः ॥५९॥ कथित्‌ सानपरिभरष्टः aa: पथि रुजा सितः | कञ्चित्‌ काणे भिन्नवणेः कञ्चिद्रागोऽपि fare: iy an कश्चिदुव्वैलतां यातः कञचिद्‌लितभ्रूषणः | पत्नौरोनः कोऽपि कोऽपिर कञथिद्रधिरतां amr nen एवं विघरिता रागा नारदेन शतास्तदा | श्राटत्य वसनेनास्यं HEY यत्‌ सरसखतो | तत्‌ दृष्टा. तत्यजे गानं नारदो AAA: ॥५१५॥ हरिरुवाच | गानाद्विरम देवँ शृतं गानं विलचणम्‌ । ` ९ ए गण्डकरौ । [) गोणकिरी। २0 eee ३ D wa कोऽपि। चतुखत्वारि ut sata: | RX. नवशिचापरोपाकाद्भानविक्वं भविष्यसि nye गानं कुरुष्व चेत्ुक्तो यो गायति श ager: | जिन्ञासो्निंकटे विप्र तस्य गानं विधिचतम्‌ ny cn तएव न गायेत प्रोक्रो जिज्ञासुना कचित्‌ | मया जिज्ञासुना ay गायेत्युक्रश्च गोतवान्‌ ॥५८॥ उत्तिष्ठ मत्‌पुरं पण्य वेकुण्ठं सकलं मम । पुरेऽख्िन्‌ रागवर्गां मे सन्ति तान्‌ पश्च सव्वेशः ॥५८॥ eA उवाच) cam हरिणा तेन नारदो मुनिपुङ्गवः | उत्थाय efcur arg ददश सकलं पुरम्‌ ie oll यच सर्व्वं लसच्ारूवक्ताश्चारूचतभुजाः | श्द्खुः-चक्र-गदा-पद्म-धराः सर्ववं चन-प्रभाः NE ९॥ किरौोटिनः कुण्डलिनो लसत्‌पुष्करमा लिनः | सर्ववं च TATA: सस्मेरवदनास्वुजाः ॥९ Ri fem fafafacretar gaa: Ga तेजसा | aa क्वापि खलेऽपश्य्यङ्गगन्‌ कांिच्छरौरिएः ॥९२॥ नारद्‌ उवाच | देव MwA पुरेऽस्िस्ते Gare | एवग्धताजि' शतानि कथं ATHS शवत्‌ ॥ ६ ४॥ -~~---------~-~-- -~---------~-----~- -- --- -- ~ ---------- --~~ ~ == ~ ~~ ee ee - १ C same इरिणा। [रे ` ९१६ ड हडमपुराणम्‌ | हरिरुवाच | एते Va’ हता रागा भवता ययङ्गचचुषः | ष्यत्‌ एव सर खल्या इसितश्चादटरताख्यया | एते सन्नोभवि्यन्ति साङ्गोपाङ्गाः भिवागमात्‌ ॥६ ५॥ WR उवाच । sama रिण नारदो लव्नयान्ितः। न जगाद्‌ qa किश्चिद्धरिणण सह चावसत्‌ ie ell ह रिलच्छौसरखत्यो मध्यगो विरराज सः | उवास नारदश्ापि प्व्वकस्ित श्रासने ॥६ of श्न्ये च खषयस्तव वेदुण्टपुरवा सिनः | ऊषुविष्ण्भायान्ते परमामोद निरताः ॥१८॥ सस्मार च दरिः शमभु सगङ्ग वेधसन्तया | तेन WAS खस्थानात्‌र ग्रभृरद्या च देवते: ॥६९॥ श्रागता चैव गङ्गा च Wat हृष्टेन विष्णना । रह्मा विष्णुः पिनाकौ च दद्राद्याश्चैव देवताः vo et षयो नारदाद्याश्च तचोषुः खासनेषु च गानं WANA: स्वं यत्तु wea: करिग्यति ॥७१॥ श्रय aa महादेवं वसन्तं परमासने | एएक्ञमालालसच्छोषे गङ्खमसंश्नोभिवामकम्‌ HO RI ene ^ ~ = ---------- -~-- -- ^~“ ~--~-~--~~-- 8 B सजनाः। o चतु खत्वारिए्योऽध्यायः। are विलोक्य प्रजनयिता च ब्रह्माद्यचचनपूर्व्वैकम्‌ | उवाच परमप्रीतो वेकुण्टेशो गदाधरः ॥७२॥ हरिरुवाच | चन्द्रशेखर हे शम्भो fa लोके परमं सुखम्‌ | fa शोकनाशनः लोके किंवा दुःखविमोचकम्‌ः ॥७४॥ faa उवाच | त्वत्सेवनं सुखं लोके व्वद्यानं शोकनाशकम्‌२े | दुःखानां मोचकं gem’ तवेव नाम नान्यथा woul afta चान्यत्‌ परं तादृग्गानं वत्को्तिकोन्तंकम्‌ । यस्य तेऽङ्गेभ्य उत्पन्ना रागा रागिण्छ एव च ॥७६॥ विचिताः पुष्यिता वाचो न dent ल्तिंबोधिकाः५ । मिथ्या हेमचिति तान्तु डेमन्ञो नानुघावति eon विना गानेन ते नाम पविच्रयति नान्यया ॥७८॥ नारायणाच्य॒तानन्त BU AAT | दरति arafa @ fara ते संखारिणः ga: poe) गोविन्द्‌ केग्रवानन्द< ओओराम पुरूषोत्तम | दति गायन्तिये मित्यंन ते संसारिणः ga ys of] मुकन्द पद्मनाभेति पुण्डरो काच area | क इतौरयन्तिः ये नित्यं न fe तान्‌ बाघते afer nse ९ ^+ न्नाश्कं। २ BD नमाचन। 3 Band 7 area | 8 1) मेाचनं ल्ष्यो ततैव च नच्न्यया। ५1) ग्राधिका। ¢ D केश्वानन्त्‌। ७ Befa mate i 41 ९६० ख डमपराणम्‌। हरिर्वाच | OM मन्नाममाशहाव्य GRA WET । aur प्रीणय मे, गानात्‌ सर्व wywa: खिताः । गानाग्टतमदा AIRMAN ने चापरः ॥८२॥ Wa उवाच । can: staat तेन हरिण प्रभुना द्विज । गात्‌ प्रचक्रमे श्भर्गानग्रास्लविशारदः॥८द॥ तेन wana’ गायन्नारदोऽपि महासुनिः। wal: सरखतो ब्रह्मा विष्लाद्यास्तन्कखाः? खिताः ॥८ ४॥ Mat नाद समुत्था गान्धारं समभाषयत्‌ | बरह्म विष्वादयः सव्वंऽपश्छन्‌ गान्धारमागतम्‌ ॥८ ५॥ लसत्‌ GVA समुज््वल- ज्नवाबबुदाभासमपूव्वेसुन्दरम्‌ | WAN ताम्बर मबजदयं ददशं गान्धारमिमं सभावचसा॥८६। सुचारुहेमाषनमासिते वर महाप्रभे रागवरे महेश्वरः | जगौ eft कापि च दूतिकागता परियो क्रसन्देशवचोऽत्रवोदिति ison . Dati र 0 चायुगनो। १ 1) तम्मृखद्िताः। ४ (~ पङ्कन। चतु खत्वारि ्ोऽध्यायः | Bvt दूतिकोवाच। केशव कमलमुखोमुखकमलं कमलनयन कलयातुलममलम्‌ | quis विजनेऽति विमलंर । ya ॥८८॥ सुरुचिर हेमलतानवलम्ना- तरूणएतरू भगवन्तम्‌ | जगदवलम्बनमवलब्ितू- मतुकलयति सा तु भवन्तम्‌ ॥८९॥ sae सङ्गायति गानपण्डिते AVAL चारूतरस्रे दरे | zen gat खसुपस्थितामिव fara: पतिः स्समविलोचनदयः ॥< ot सभा च सानन्तरबोघवषत्निता fuasfiara श्रचला दव fear | सरखखतौ ओौरपि तादृशौ तदा ब्रह्मा विचृणचतुराननोऽभवत्‌ tle ९॥ पुनः शिवो गायति गानसम्भव- प्रमो द विच्छेद विरागतो fas | समावभाषे स्वर बन्धसम्भवा श्रौनामिका रागवरस्य वल्लभा ॥< २॥ वि ee RC EYE a tlie Renee SGA EE ९ D इति विस्रं, BC विस्ल। २ Dua Re aia oe. TUBA पुराणम्‌ | ्वलल्पुवणं मलचारुकायिका कर दये पद्मयुगञ्च विभौ | विचिचश्वषाभरणेज्वलां दका श्रौरागिणौ राजतसस्ितानना ie Vt या दूतिकाऽहतवतौ हरि पुरः सेवान्यथाकारगतेव सा प्रिया। eft प्रलभ्येव ररः स्िताऽक्षिषत्‌ तदेति साचादिव ated eft ie gu प्रियोवाच। रसिकेश Ana 31 रससरसोभिवमामुपयोजय रसमय रसमिवद्े । भ्रुवः ne Wh उवाच । एवं गायति दषे Sat नारायणस्तदा | श्रालिङ्गितेव तादाव्याद्धरि निरवलम्बनः ॥९ ६॥ रसो द्रसतादाम्यादपतच्ासनान्ततः | तेजसन्तच्डरौरन्तु TAA GATT | संञ्ञावयितुमारेभे FHS पुरमुत्तमम्‌ ॥९ ७॥ तदा सव्वं भग्रनिद्रा दव ब्रह्मादयः सुराः, भाव्यमान पुरं सव्वं द दृ एएश्चायविन्तयन्‌ he Th कुत vase जातं वेङुण्टस्य विपादकम्‌ । क्षं वार यातो हरिव Wea च न दृष्यते ॥९९॥ eee ~ --- ~~ ------~---*------ ~ ------ -- -- --- -------~- ne ee een ९ ( नायिकषा। २ (~ कुच । Get em Okt OEE २२९, | ag azautaia शिवगानफल तदा । गङ्गाधिकरणं AA कमण्डलमदः ग्रेयत्‌ ॥१९ ० ol गाननब्रद्धयमवं ag दरिटेदद्रवाख्यकम्‌ | गङ्गा Ag संटृणयादिति बह्मा ह्युपाययत्‌ ॥१०१॥ भाण्डसंस्यग्रेमाचेण Bat दरितनुद्रवः। गङ्गां विवेश्र सदसा तत्‌चणादटेव पश्यताम्‌ ॥९०२॥ तदा नौोरमयो गङ्गा वश्व पापनाजिनोौ॥९०६३॥ यथेवात्मानमाभित्य शरोर प्रविराजते | aur गङ्गां समाभित्य दरेर्द॑दद्रवो बभौ eo Bil कमण्डलौ तदा ब्रह्मा निदितं ब्रह्य दुलभम्‌ | नोत्वा ययौ ageta श्वोऽपि प्रययौ तया । श्रन्ये च वासवाद्याञ्च ययः स्वस्थानमुत्तमम्‌ ॥ ९ ° ५॥ श्िवगानप्रभावेण द्रवोग्तोऽच्युलोऽभवत्‌ | ~----~ ee errr ee ee ~ ~ eee me ९ C श्ुक्राचाय्ये | २ { भूत्वा । BC °रेव। 8 B omits the portion bracketted. wC wi 49 ~ ------- rn ~~~ ern, ४० ठषशडर्मएरागम्‌ | रभसमखरूपश्च धराकम्यनङृहुरु | एलायातस्तवाचरेह विष्णरवामनरूपषटक्‌ ॥१८॥ तव a सालिकादाक्यादपरं सच्चरूपकम्‌ । नातं पदं ठतौयं प्रे wa चेव प्रका रकम्‌ ॥५८॥ अतएव पदान्यस्य चोणएि जातानि aaa | zat चिपादसामयों* वं कुच ननु areata’ ॥६ ot बलिरवाचं | WRG अग्रे जिपादच्छलेदण्डहत्‌ | दतीयपादवासाथै श्वानं सास्ति waar ne १॥ मायं देवोऽखिलात्मा वे मद्धिननं किन्नु याचते ॥६२॥ किमतः Wat भाग्य मम मृत्तरम्‌ | यद्यं" वामनो विष्णर्याचते मां सनातम: ॥६ २॥ ददं सव्वेमसुखेव तश्च यद्यपि याचते | परमोऽनुग्रहो मेऽसौ कत एतेम नान्यथा ॥६ gi दानं बाद्मएभकरिश्च ava मम चेत्ययम्‌ | MAI ब्राह्मणो war याचते मामतोऽस्ि किम्‌ ॥१५॥ ज्ञातये argurara विष्णवे यज्नरूपिणे | याचकाय खयच्चैत्य ददामौष्टं न As: he ay ददामौति वचः कस्माख्मम मिष्या भविव्यति ie on १ ए लिपदसामयौं। २1 स्थास्यति। द 8 "खल | ४ D °पद०। ५. D wee | स्न चत्वा रि ARISTA: | 2२५१, WR उवाच | कचिन्मिथ्यापि wala सत्यश्चाधमेशत्‌ कचित्‌ । ` यद्‌ादिकविना गौतं aera महामते ॥६८॥ wily नम्मेविवारेषु इत्यथे प्राणएसङटे । | गोब्राह्मणाय fearat नानतं स्याव्न॒गुरितिम्‌ iq <॥ तसमात्‌ सव्वेखापचये मिथ्यावाक्यं समाचर | येन GATS: स्यात्‌ प्राणरच्ा च शाश्वतो ool बलिरूवाच । एवं चेख्लनु जानोषे प्रोक्रमेतत्‌ पुरा न किम्‌। दास्यामोति चदा प्रोक्तं तदेतत्‌ कथितं लया ॥७१॥ अहो ते मतिराज्ञाता विष्णकार्य्यानुक्रणिनो | रन्ति ब्राह्मणाः केऽपि कूरटभावेन तले ॥७ २॥ भवितव्यं भवत्थेव विष्णवे दौयतेऽखिलम्‌ oat आर्यतां सतो भार्यां मम विन्ध्यावलिः परिया। तया युक्रोऽहमो ्रानमच्ेयामि सनातनम्‌ ॥९ ४॥ न वासुदेवभक्रानामणश्डभं विद्यते कचित्‌ ॥७५॥ अस्माकं कुलदेवोऽयं विष्णनांरायणणोऽव्ययः | प्रह्वःदप्राणएर चाथ नरसिंहो वश्व BY nee Taal सु बलिग्डेपो जया जलभाजनम्‌ । तासषपाजे कुशजलं तिलांखादाय वे तदा९ ॥७७॥ १८7 यः। २ Band D ताम्नपाते कुशतिलांश्वादाय 2 बिष्छदा | qu BERATING | $ तत्‌ सदिल्युदाइल्य मासपच्चादि चोकल्तिखन्‌। निष्कामश्च सभाययेः सन्‌ ददे एवमुदादरत्‌ ॥७८॥ ष्पद ख्रवणएमातरेण वामनोऽग्वुदवामनः॥७९॥ afan यत्‌ पदं विष्णोर्त्यपात fea fe aq ब्रह्माण्डं स्फोटयामास तत्पदं दिवसुत्पतत्‌ is on ब्रह्मा कमण्डलुजलं गङ्गंति पूव्वंसञ्चितम्‌ | ददो पदाथः aa च विरराम तदा च तत्‌॥८१॥ राजसं तत्पदं तस्य तेन ATT धरातलम्‌ | कायेन aa निचितं ललम्बे तामसं पदम्‌ ॥८९॥ तोयपादवाषं मे दे दोत्येवं बबन्ध तम्‌ | ag दुष्टा पति fae विग्ध्वावलिरवाच ₹।॥८२॥ प्रभो देव जगन्नाथ पुण्यश्रवणएकौ त्तेन | बन्धं कथमसौ प्राप्तः सेविवा at विमुक्तिदम्‌ ॥८४॥ ‘xd निष्कपटो राजा बलिवेरोचनोऽसुरः। कथमरैत्यसो बन्धं Baar लां विमुक्तिदम्‌ ] ॥८५॥ पद दयस्य स्थानं ते दत्तम्यन्यदस्ि च । fac न दन्तं तच्चा गद्यतां चरणणपेणात्‌ ॥ सुक्रोऽयमसुरश्चास्ठ स्यातोऽस्तु तव सेवकः ॥८ et WH Bars | एवं विन्ध्यावलो वाक्यं ग्टहोत्वा स जनादंनः। ~~~ ~~---~---- ---- ---=-------~ -_ --~ ~------- ~ -- --~ ति ९ BD पाद । २ 8 पादाय। 2 BCD खच । 8 B omits the portion bracketted. सप्त चत्वारि गे ऽध्यायः | BYR तस्य मूद्धुपपेयामास ere चरणं दरिः ॥८७॥ तदा जयजयध्वानो aa किल सब्बेतः। मोचयित्वा बलिं रपं जगाद मधेराचरम्‌ ॥८२८॥ भगवानुवाच द्धाय राज्यं सकलं न्यपितं वत्तेतां नप। त्वश्चापि सुतलं गच्छ पितामदसमन्वितः ॥८९॥ र्टमेऽन्तर आयाते भवितेन्द्रो भवानिति tic oti ae त्या परिक्रोतो द्वारि ase गदाधरः) त्या सदैचितः स्थाता सुतसलेऽपि महामते ॥< १॥ सिता ते विमला कन्तिः सर्व्वस्वदानकारिणः॥< २॥ लन्तल्यो ब्रह्मणः Wat न सन्‌ भावो न तवान्‌? | यः श्वे ब्राह्मणाय ददौ स्वैखखमात्मना ॥< ३॥ त्वद यंमवतारोऽयं वामनाख्यकृतो मया | प्रह्नादयेः, पुरा यदन्नारसिंहो महदाद्ुतः ॥८ ४॥ समाप्य कमे WC सुतलं प्रविश्र भुवम्‌ ne vii WH उवाच | द्र्युक्स्तेन GUA वामनेन महात्मना | ae सन्तानयामास विधिशिष्टञ्चर aq सितम्‌ ॥< el बलियेयौ च सुतलं पितामदसमन्वितः | विष्णश्चान्तदेधेऽगेन तले तस्थौ गद्‌ाधरः neon ~~~ ene ee = ~~ ~~ ~ ० "च~ ~ we ee, ९ 1) न भावौ न च भूतवान्‌ | २ Bowe: a न्दृष्श्। Bug खहडमपुराणम्‌ | waa पु्छमाख्यानं चरितं वामनस्य ते। कवितं जेमिने साधो यथामति तवेच्छया pe ८॥ दरद्‌ पठेद्वा श्टणयात्‌ way: प्रमुच्यते | ware) चारुते छतसं धने ध्र यशस्करम्‌ ॥९९॥ राज्याथों लभते राज्यं पुराथ लभते सुतम्‌ | बन्ध्या प्रसवयोग्धा स्यात्‌ FRI सुरूपताम्‌ ॥१ ० ०॥ frat धमं तथारोग्यं प्रदत्ते फलमव्ययम्‌ | दिनेषु खल्‌ gay पठेदेतत्‌ समाहितः ॥१ ० en श्राद्धकाले पटेदेतदेवताराधनेषु च । भरावयेद्धा विष्णुभक््या स मुक्ति परमां लभेत्‌ ॥१०२॥ दति ओ्रोटृदद्ध पुराणे मध्यखण्डे वामनचरितं नाम सप्तदला- रिशोऽध्यायः jot i eames ate enna ~~ Oe a TR ~ ~ » = १ 3 पटित्वा | २ C धनाथश्चा्ते wat | ३ B ware | ४ D तदेतत्‌ सुसमाहितः | ( ३५५ ) WIAA (CSSA: | —e— Wa Sars | सत््व्टपो EL: पादो यदा ब्रह्माण्डमस्तकम्‌ | श्रस्फाटयत्तदा ब्रह्मा कमण्डलुजलं ददौ ॥१॥ तदाः पर्याप्रवान्‌ पादं दरिः स्वरुणश्रयः ॥२॥ परपु लकमलाभः ख पादः शष्णस्य Saar । तथेव त्यौ asa गङ्गा aa यतः स्थिता nen इरिरन्तरंधे तस्य पादो were: स्थितः | तस्मादपि समुद्धता गङ्गगमयाता घरातसम्‌ | लेया ते वणेयिव्यामि तदिङैकमनाः९ परण ॥४॥ पद्मनाभनाभिपद्मादन्रद्या जातञ्चतुसंखः | ततो मरो चिर्मारो चः कणश्यपस्तत्‌ सुतो रविः ॥५॥ तस्य gat मनुर्जातः श्राद्धदेव दति तः । तस्य पुः west इच्चाकुरिति विश्रुतः nen तस्य gat fagfey fageg पुरश्नयः | एुरश्नयादनेनाख एथुख्चाग्डद नेनसः ॥७॥ योर्जातो विश्वगस्धि चन्द्रस्ततो ऽभवत्‌ सुतः | चन्दराज्नातो युवाना: AAAI सुतोऽभवत्‌ ॥८॥ १ 1) यदा| २ 1) तदेकैकमनाः। a 5 चन्दरसतस्याभवत्द्तः । ४ CD युवन | १५६ इृषटद्मएरागम्‌ | ATA ETM HEAT: सुतः | ` भृधन्धुमाराहदृाशवोऽशत्‌ इशत्‌ सुतोऽभवत्‌ ॥९॥ ९[निङुभस्तत्‌ सुतो ast व्दिणाश्चोऽभवत्ततः | "हताश्वस्तत्‌सुतो जातस्ततः सेनजिदाख्यकः ॥१ ०॥ यवनाश्वस्ततो जातः मान्धाता तनयस्ततः। मान्धातुः पुरुकुसञ् चखदश्वस्ततोऽभवत्‌ le vil TATE: GARR Zara ततोऽभवन्‌ |] *ततस्त्रारण cea ततो जज्ञे चिबन्धनः ॥१२॥ चिवन्धनात्‌ चिश्ङखच vitae: aa: | हरिश्चन्द्रो हितोऽभद्रो हिताद्ध रितोऽभवत्‌ ॥१३॥ शरितस्य सुतश्चापः‹ सुदेवस्तस्य चात्मजः | विजयस्तत्‌ सुतो se विजयार्‌ भरुकस्तथा > ॥१ ४॥ wea टको -आतस्तत्‌सुतो areata | TBRS सुतो TH सगरो नाम वोयेवान्‌ ॥१५॥ डे ura सगरस्यापि सुमतिः केशिनोति च ne en भव्ये च प्रसादेन सुमतिः सगरान्नेपात्‌ | पुरान्‌ षष्टिसदसाणि केशिनो समञ्जसम्‌ | --*---* * ----- --*- ~---*~-- -~--- -~-- ---- ~> ----~------ क carrer ee rs ~ - ~= ~~ -~ ee ---- ~. १ A omits 11 lines from धुन्धमाराद्‌ए्वोऽभूत्‌ and B omits 5 lincs from fagaraq gates | २ 0 निकुम्भस्त्‌ ततो we २ ¢ हरिनाश्च । 3 Cama ५ Band ( ततस्तदफ । ई 8 हेरितख qa) CD cum: | ७ C भरुकोऽभूत्ततः घतः । Daal DEALT ओोऽध्यायः | RUD सुपुवे ag’ सगरः इदमे राज्यसम्यदि ॥१ on a gar बलिनो ger एयिवोघारणएच्मान्‌ | स्वयं ay मनश्क्र श्राह्टय खषिदेवताः ॥१८॥ तस्य च्यज्ञदयं विप्र a RAAT अरस्यया॥ 2 ९॥ दला तं यज्ञियं afa महातलनिवासिनः | क पिलस्या न्तिकेऽर चत्‌ समाधिस्थस्य सववेदा ॥२ ०॥ श्रप्राप्तघोरटको र्जा षषठिमारखमात्मजान्‌ | न्ययु क्क न्वेषणेऽशवस्य ते तया wata इदि ॥२९॥ afaa नववर्षेषु सप्तदोपेषु चेव दि । म्तस्गेषु wise न प्रापुयंज्नियं दयम्‌ ॥२२॥ ‘aa: भ*कुज्ञाननामाय wea Ger धरातलम्‌ | निचखबेभिस्लेस्त॒ प्रा विग्रन्‌ विवरानपि ie an gaa वितलच्येवर सुतलं तलमेव च | रसातलं वभ्वसुस्ते नापश्यन्‌ यज्ञियं इयम्‌ ॥२ vi महातले age नागा wafearaat | ददपरस्ते मखयं सुनेरेकस्य सन्निधौ ue wi तंते faaga ज्ञाला तं मुनिं दयचोरकम्‌ | पलाचरितजने Si तं gel ते Waza? ue en अदौ चकरुमेहाग्र्दान्‌ ढक्ाद्यानप्यनाद यन्‌" | कन्न ~~ १ Bag! २ ¢ स॒एत्रान्‌ । र Basti e Baw) 7 तदा| ४५ D कुद्‌(ल० | € 1) egifai अ |; नाप्यताङ्यन्‌ | < 1) एक्तावाद्यानप्यनादयन्‌ । [ कराद्यानप्यनादयन्‌ | 46 २५८ र्ट दमेएराणम्‌ | तदा पादेरप्रहायं ताडयामासुरोजमा ॥२७॥ ततो भग्रसमाधिश्च कपिलो नाम वे मुनिः। उन्निद्र यिता नयने ater स तामसान्‌ RTH ङङारगरन्दसयुक्रचचृदं गेनतो मुनिः | तत्क्षणादेव वे भस्म चकार" तान्‌ कृतागसः ॥२८॥ ततञ्चिरायितान्‌ दृष्टा सगरः खान्‌ सुतान्‌ बहन्‌ | चिन्तयनारदान्देवान्दतान्‌ः श्राव तांस्तथा ye ot ततः स पोचर सगर श्रासमन्नसमुत्तमम्‌ । AQAA VISA द शयन्‌ HUA ॥२ १॥ पितामदेन VISA: मोऽग्टमानासमच््रसः | तेषां गत्यलुसारेए ययो माधु्म॑दातलम्‌ ॥२ २॥ Zen कपिलं aa महापुरुषमोश्ररम्‌ | प्रणम्य दण्डवदेवं प्राज्जलिः पुनरत्रवौत्‌ ॥२२॥ प्रभो विश्वेश विश्वात्मन्‌ भगवन्‌ विश्रसम्भव | नारायण सुररोद्य सांस्ययो गग्रवन्तैक ॥२ ४॥ पितामदयो मे सगरश्क्रवत्तौ मदायगशाः | Uta यजते देव दयमेधेन देवताः ॥२१॥ हयं तस्य AGRA’ इत्वा नागा महाबलाः | बन्धचिला समोपे ते नागा\ अन्तरिताः कचित्‌ २ en १ 1) भस्मौचकार्‌। २ Band D नारद्‌ादवा० | ३ Cand D सपोतरं । ४ C ema) BD ofa; ५ C far o ea शेऽध्यायः | ३५९ एतदर्याः पदव्या मे श्रागता दद ते प्रभो | तमोभावेन पूर्णास्ते नष्टास्लयि Bava: ॥२ ७॥ ब्रह्मदण्डहता एते दुगेतिं परमां गताः | श्रनुयरदसखभावात्मा AST छतागसः ॥₹ ८॥ पितामहपग्रयञ्चासुं दातूमदसि मे प्रभो nec कपिल उवाच) qaqa ते भद्र नौोयतां यज्ञियो wa: | त्वयि aay पिण्डश्च सगरस्य ARIA ॥ ४ ०॥ नष्टा एते पुराद्येव सुमतिस्तु टयात्मजा ॥४१॥ एषां? मत्तस्रभावानां न किञ्चित्‌ साधु विद्यते। विना agi तात नाफलं THA मम ig Ri एतेषां खल्‌ सव्व॑षामुद्धारायाखमच्नस | agit यदि समायाति भित्वा ब्रद्मयाण्डमस्तकम्‌ | विष्णोः पदात्‌ पुण्यजला तदेतेषां गतिभेवेत्‌ ng en सा दुराराधिता देवो पाव्वेतौ श्रिववन्नभा। श्राराधिता चेत्‌ सायाति तदा तेषां गतिभवेत्‌ ug gi तस्या श्रानयनं तात BX यन्नेन Waar | सा yaar गतिर्दैवौ गङ्गा पापव्रतां किल ॥४५॥ पितामदस्ते सगरस्तद थं यन्नवान्‌ भवेत्‌ | ततश्चेत्‌ काय्ैसिद्धिने तदा लं यन्नवान्‌ भवेः ॥४६॥ ९ DB sate दताः प्रभो | 2 BC wai तमःखभावानां। 1) तषां तमःप्रभावानां। age ष दमंपराणम्‌ | लन्तौऽपि चेन्न तत्काय्यं तदा Tareas | श्रासधयेयुगेङ्गं वे तत्र कोऽथानयियति ie ७॥ गच्छ AMAT क्रतुदयं सगरस्य समान्नया ॥४८॥ WH उवाच | cam: कपिलेनेव नप्ता सगरणश्वपतेः । ag नौत्वा ययो aa’ याज्ञिकः सगरो नुपः ॥४९॥ मरणश्च fizarut दुगतिच्चापि जेभिने । THT देवोक्तं श्दपतौ र्ंन्यवेद यत्‌ yet संगरो HAGA क्रतु प्रारसमापेयत्‌ | मङ्तामाराघयामास पुराणं FTAA सः ॥५१॥ नागक्रोत्तां दुराराध्यां गङ्गां विष्णएपद सिताम्‌? । Tae wud राज्यं कालस्य वप्रमो विवान्‌ ny en ततश्चैवं एएमान्नाम गङ्गानयनकाम्यया | तपश्चर बह्नन्‌ कालांस्तामानेतुं न चाश्रकत्‌ ॥५२॥ तस्य पुत्रो दिलो पोाऽन्बहाराजोऽतिधाश्विकः ।] wa ya दिलीपे ष राच्यं सव्वमकण्टकम्‌ | गङ्गाकथां सुते दवा कालस्य वग्रमो यिवान्‌ ॥१५ ४॥ a दिलीपो महाराजो बकालांसपोऽचरत्‌ | नाश्रक्रोद्‌ वेष्एवात्‌ पादाद्गङ्गमानयितुं दिज ॥११५॥ ९1) त्च। 3 BC सन्धवेदयत्‌। इ BD प्रदे स्थिता०। ४ B omits the portion bracketted. अष्ट चत्वारि शेाऽध्यायः | ga भगोरथये न्यस्य सप्नदो पेतं नृपः । कालध्भं गतो ध्याला देवीं गङ्गां परं ययौ ॥५६९ राजा भगोरथश्चासो सकप्तदरौ पेश्ररः रुतो । श्रुतवान्‌ प्ववैवंश्यानां दु गंतिं ब्रह्मद ण्डतः ॥५७॥ चिन्तयामास चोद्धार तेषां परमचिन्तया । श्रयमेव^ समाराध्य गङ्गां देवीं ददं ३ ॥५८॥ दति ओददद्धम्भं पुराणे मध्यखण्डे गङ्गाराधने र्ट चत्वारि शोऽध्यायः ॥ ०॥ ~ ee ee -=~ ~~ (म 2 1 श ne er ee क) ~ ~ ९ 1 waza | २९२, ऊनपच्चाशत्तमेऽध्यायः। —— Ons जेमिनिरूवाच । gacarfca कम्म कथं राजा भगौरथः | Qa यन सा APT धरण्यामवतारिता॥१॥ तददख महाभाग Bid कौतुहलं मम | कौदृशं वा AZT AST राजा भगैरथः ॥९॥ व्यास उवाच | एवमुक्तो जेमिनिना इकदेवः प्रहर्षितः | जगाद्‌ ननु AAS गङ्गावतरणं परम्‌ ॥३॥ WR उवाच | राजा भगरयो नाम दिलौपतनयः पुरा । वशिष्ठं परिपप्रच्छ ससन्देहेन चेतसा gil राजोवाच | कथं वशिष्ठ aga मम पूव्वेपितामहाः | गङ्गा मानयितुं शक्रा नाभवन्‌ कतपुष्छकाः ॥५॥ श्रह वा तेनै Wa यत्‌ तत्‌ करिष्यामि वा कथम्‌ | तददख महाभाग कथं तेषां गतिभवेत्‌ vet वशिष्ठ उवाचः | गङ्गादेवो दुराराध्या कथमन्पतपस्यया | मनुखलोकं धरणौमायास्यति न॒पोत्तम ॥७॥ ~ ~~~ ~ ---~------ “~~~ ~ ९ 13 01015 वशिष्ट उवाच | ऊनपश्वाप्रत्तमेाऽध्यायः | 348 तव gaa पुरूषेरयत्तपः सञ्चितं परम्‌ | तेस्तपाभिः '्छतेरूयेस्तपसा च तव प्रभो । चतुभिः पुरूषैरगङ्गाराधिता सागमिव्यति uci तव जन्तु तेषां वै तपसां मार्थकार्थकम्‌ | तमाराधय तां गङ्गां सव्वेयेवानयिव्यसिः ॥<॥ राजोवाच | गङ्गा RITA कुत्र चास्ते तदथं वा कथयन्त्वहम्‌ | करिष्यामि तपो agra वक्तमिदादेसि ie on वग्िष्ठ उवाच | ध्येया गङ्गा yaaa जिनेचा वरदा शएभार | अभया VCR च पौयूषघरपाणिका ॥११॥ चतुभुजा दिव्यरूपा वसन्तौ मकरे wet) नानालङ्ारणग्डषाच्छा स्फुरत्‌समरसुखाम्बुजा ॥१२॥ भ्राजमाना zufent Saat महाप्रभा | ज्वलत्कनकडेमाभा वामोयुगपिधायिनो ॥१३॥ कलिकल्मष मदन्तो पातु पव्वेतकन्यका । एवं ध्येया लया गङ्गा MITA सुखप्रदा ie ४॥ तर्दिष्णोः परमं पद्‌ त्रद्याण्डोपरि राजते | तस्मिन्‌ वख्ति सा गङ्गा त्यक्ता ब्रह्मकमण्डलम्‌ । पतिस्तस्या महादेवो मूत्त तत्रापि तिष्ठति ॥११५॥ -------------------~- NE eres en es a न~~ ९ Bomits ad । २ D सर्व्वायंरानरिष्यति | 8 BC D शिवा | een. २६४ STRAIN | fearaae निकटे लं नु तावत्तपः FE यावन्न wea’ गङ्गां [देवदेवो भिर चिताम्‌ ue en कुलप्रदोपेो fe भवान्‌ गङ्गां परमपावनोम्‌ | दुरबेध्यांर महापुण्यां लोकेऽवतार यिति ॥१७॥ aver वाऽधिको वापिन act न भवियति। चेलोक्यपावनों गङ्गां] वश्चावतारयिय्यसि ॥१८॥ "यत्तपो विहितं gay fasted हि सत्‌ ॥१९॥ भवानेव वश्च वेद यद्‌पूर्व्वावतारछत्‌ | कौत्तिसते विपुला guar लोके स्थास्यति निश्चला ae ०॥ यदुह परमं श्छ नरद गोचरो भवेत्‌ | aut warat पुंसामुद्धारायावतारिता। श्रनायासेन चैलोक्ये भवेद्‌न्रद्धलद्‌ा यिन ॥२१॥ भागोरयोति ते नाना सा गङ्गा स्यातिमेख्यति। ae साधो चिरं जोव faye करिसि\ ॥२२॥ नरेभ्यो दुलभां गङ्गां सुलभाञ्च करिष्यसि | गङ्गा पूजातुगा राजंस्तव पूजा भविति ie ai WA उवाच | एवं तेन वशिष्ठेन प्रोक्रो राजा भगोरयः। जगाम तपसे घौमान्‌ गङ्गानयनकारिणेः ॥२४॥ ९ Cama! २ B omits the portion bracketted. a Cand D दुराराध्यां। 8 1. तत्तपौ ¦ ५ C करिष्यति। € 1) "कारे | ऊनपशच्चाशत्तमेऽध्यायः | २९१ wanefaagis नभोदृष्टिनिंरा्रयः | तपस्तेपेऽशनं त्यक्वा दिव्यान्‌ दाद्‌ शवत्सरान्‌ ॥२५॥ एवं तपस्यति Fa महाराजे WATE | देवाः wal निरुच्छरासाः शिवं गला न्यवेदर्यन्‌ ॥२६॥ देवदेव महादेव चन्द्रमोले ABT | चिलो चन नमस्तेऽस्त पञ्चवक्त नमोस्तु ते ॥२७॥ नमस्ते नोलकणष्टाय fafanwra ते aA: | नमो BMA तुभ्यं भैरवाय नमोस् ते We ai aata चितिमून्तं ते सर्वाधाराय wad नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्य नमो नमः We ci भवाय WAG ते जोवनाग्डतश्हपिणेर | नमस्तुभ्यं नमस्तुभ्य AAQM नमो AR: ॥२०॥ रुद्राय ways ते सव्वेरेवसमुखाय च। नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥₹१॥ [sara aaa ते प्राणापानादिरूपिणे। नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥९२॥ भोमायाकाश्रमूत्तं ते ताय विष्णद्पिशे। AAG नमस्तुभ्यं AAQM नमो AA ॥२२॥ UWI यजमानमू्तंर साध्याय साघकात्मने। --.----~ -------------***~ ~ ~~~ -~--= ~न = = ~~~ ~ ~~. ९ 1) परणापानादिरूपिणे। 2 B omits the portion bracketted. a C °मूत्तेते। 47 ate CUAATLTT | TAP] TAH TAY नमो नमः ॥२४॥ Hea ते Ma च सुखरूपिे | TAS AGW TQM नमो नमः] ॥२५॥ दशनाय GAG तेजोरूपाय भाखतेः | नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः] He qi QA AAI नमस्ते HATA | नमो भगवते तुभ्य प्रपन्नान्‌ UE नः प्रभो Ne On भगोरय्तपखन्‌ वै न मन्ये किं करिष्यति ) भगोरथस्य तपसो महोग्रात्‌ सभया वयम्‌ । ` भवन्ते श्ररणपन्ञा यथोचितमयो कुर्‌ a si भगवानुवाच | मा चिन्तयत वे देवा नायं राजा भगीरथः | युप्राकमपकाराय" ATA महामनाः* ॥ रे ९॥ चिकोषुयंदयं राजा तन्मया पूरयतेः | युयं गच्छत निभौताः खखस्थानानि इर्षिताः॥४०॥ TH उवाच | TUAW तदा देवाः प्रणम्य BRITT | ययुः प्रहषिताः खगे गङ्गां सस्मार WHT ॥४१॥ नन न teres ६ ? शश्रानसूर्यमूत्ते तेजोरूप्राय भाखते। x B omits the portion bracketted. a B नमस्तुभ्यमद्मूतते । ४ B मसुप्रकाराय | y D मदात्मना | ६ BC oufa | ० ~ =+ = खउणपष्चाप्रन्तमेाऽध्यायः | ago WN गङ्गा समागत्य देवदेवं चिलाचमम्‌ | प्रणिपत्य सिता aa शिवो गङ्खगमयात्रवोत्‌ ॥ ४.२॥ स्ागतन्ते वरारोहे AH पा्व्व॑ति खुन्दरि। यदयं लं सूता देवि कथयामि wud तत्‌ ॥४२॥ खय्येवं शोद्धवो राजा धम्म्तारो भगौरयः। ख तपस्यति aaa त्वं कथं दयसे न तम्‌ ॥8४॥ दया fe परमो. wae शुन्यासि मन्यते ॥४१५॥ लां समाराधयामासुः सगरांएएमदादयः। न तेषु दृष्टिपातञ्च कृतवत्यसि पाव्वेति ॥४ eu ते सव्वं परमायज्ञा जितात्माना जितेद्धियाः। WIA पुण्धकर्म्राणएो यज्वान दानगोलिनः ug en तेषां aqui श्ठपानामेक एव तपस्यया । दु लां शक्यते किन्तद्यच सव्वं रतश्रमाः ॥४८॥ aga aga देवि cia स्वं भगोरयम्‌। ख तपस्यति wala aa’ त्यक्रजो वितः। विराघ.पतितां स्तस्य चोद्धर प्रपितामहान्‌ ॥४ ९॥ WH उवाच | vagal तदा गङ्ग विषष्षवदना शिवम्‌। अभ्यभाषत पै किचचिन्मानमन्दाचद भिमो ॥५०॥ गङ्ावाच। | acs र ह डमपुराणम्‌ | aaa महता देव लां लभामि पतिं प्रभो। ae लया परित्यक्ता कुचर स्थास्यामि ते प्रिया\॥५१॥ at at त्यजसि ward सापराधास्ि मन्यते yen मामाराध्यति राजासौ पातालगमनायरि | कथं लमौदुगरे कायें करो्लुमतिं प्रभो ॥५२॥ श्न्योपायेन तत्‌पूर््वान्‌ समुद्धर AVA | न मे पातालगमने उपरोध समाचर ॥५४॥ कलौ धरातले म्या श्रवमंस्यन्ति मामिमाम्‌ । कथं पापस्य West तां सदहिव्यामि Beat ॥१५॥ नराणं पष्ररधर्म्राणमवमानभयाद EA । सगरादिकश्डपानां नेव दग्रेनमाययौ Wy EN wa: daa मे रेव नेाचितं पतनं मम । पराण्टश्रर लमेवेदं कथमेवं भवेन्मम ॥५७॥ भा्याहन्ते शिरः WaT दत्से तख फलं मतम्‌ | भार्य्या पतिमतिक्रान्ता चावसोदत्यसंश्रयम्‌ ॥५८॥ are गता fat: पदयुर्लोकनाथस्य WET । साहं कथं भविष्यामि पातालतलगामिनौ ॥५९॥ यस्या मे वसतिर्दव चतुवंक्नकमण्डलौ | साहं कथं भविथ्यामि पातालतलगामिनौ ve ot यादं दिमालयसुता पाव्वेतोति मता शभा) 8 U Wal तचा। @ A © क & LP ऊगमपश्चाप्रत्तमेाऽध्यायः | साहं कथं भविव्यामि पातालतलगामिनो ॥११॥ याहं Taga त्यक्ता धरां खगे. गता सुरैः । सादं कथं भविव्यामि पातालतलगामिनो we २॥ ae देवेश दुलंभार पूजिता मेस्मूद्धैनि । सारं कथं गमिष्यामि पातालतलगामिनोौ ॥६ an यादं त्यक्ता वपुदि्यं at ara तनुमा्चिता | सादं कथं गमिस्यामि" पातालतलगामिनौ ॥६ ४॥ चारं गता ब्रह्मलाकं ब्रह्मभाण्डकता लया | ae कथं गमिय्यामि* पातालतलगामिनो new यादं भेकुष्ठभवनं गता च भवता सर । सादं कथं भविथ्यामि पातालतलगामिनो een उच्ेरचेगं तियैस्या ममाग्दुत्तरोत्तरा | are कथं गमिव्यामिः पातालतलगाभिनो ig on निराकारापि याकार प्रात्ना इरितनुद्रवम्‌ | fare कथं गमिव्यामि९ पातालतलगाभिनो ॥ ई si Batti २72८7 दुलंभ्या। इ BC भविष्यामि। B and C भवि०। धप Band C भवि०। C adds the sloka avefaente | D are त्यक्ता "वपुरिदं त्वां प्राप्तु तनुमाशिता । B and C afae | D are wat वपुदिबयं त्वां प्राप्तु तनुम श्रिता | B and C भवि° | ६4८ ES AR GER ~~~ --- a १७० डहडमपुरःगम्‌ | यादं सुमेरु'दौहिनी कन्या हिमगिरेः भिव । ९साहं कथं गमिव्यामिर पातालतलगाभिनौ ॥१९॥ त्यक्ता याहं ब्रह्मभाण्ड "प्राप्ता स्वं दरेः पदम्‌ | ‘are कथं भवि्यामि पातालतलगामिमौ ॥७०॥ साकारापि निराकारा जलाकार गता BA | श्रतएव नदौ श्वा पतियथाम्यहमणत ॥७ ९॥ श्र्युदेःशिरसेा देव निपात एव नाग्यथा । श्रचोदाहरणेनाहं नियुज्य भवतेव हि ॥७२॥ सहयं मे प्रथिवोयानं सद्योऽधःपात एव चः | सद्शचोचेःपरित्यागो न arnt हि सह्यते ॥७२३॥ भवतो यदि मून we" याता धरातलम्‌ | तदा मे दषितलं way विवरमणुत ॥७४॥ न मद्यं राचतेऽत्रापि agquy पुरोत्तमः< | लामेव सन्धा BIA तुखभावा खिता प्रभो Wo a Wa उवाच | एवं कर्णवाक्येन fatal AI: | मधुरखिग्धगम्भोर गङ्गां वचममन्रवौत्‌ 10 a १ Degree! २ D साहं क्का वपुरयं तवा प्रापु तनुमाश्रिता | ३ Band C afae | £ D crag | ५ 1) ard man वषएदियं ai प्राहुः agatisrt | ¢ B faara | © C fe ८ BCD ag € ¢ वैकुरटः एरुषोत्तमः। ऊमगपश्चाग्र्सभैऽध्थायः | RU ‘WET उवाच | देवि ay मदाभागे जाने लां मत्परायणम्‌ | ` < रदं ai शिरसा धास्ये नदौश्ताञ्च aa fe noon यदा भगोरयो राजा पातालं कथयिष्यति ॥७८॥ तदा लं वच्छसि नृपं शिवश्चन्मां धरिग्ति | तद्‌ादं एयिवौवत्मं यास्यामि विवरं भ्रुवम्‌ ॥७९॥ अरनाघारां पतिग्यन्तों धरा धत्तः न ग्रच्छति | मम DST धरायाश्च तदा Wer भविग्यति ॥८०॥ wag न॒पः शैवो मामप्याराधयियखति | अश्च लां निजे मौलौ धरिष्यामि न चान्यथा ॥८१॥ कलौ पापवनभ्रे्णौद्‌ावन्ता भविव्यसिरः | न्‌ पापेभ्यो भयं ते स्यात्‌ पापानां भयदा भवेः१।८२॥ कलौ पापाश्रये काले APM पापनागिका | भविय्यति Fatty aq व्याप्ता feat भव tel श्रमिश्रापेाऽपि तेऽस्त्येव मेनकादेः Gea: | SAGA गता BAAR तद्चःपतेः ॥८४॥ अतस्ते भवितव्यं fe acted ननु वक्ते | तःआदपरिदार्यथं न तं शो वितुमरंसि ican anaeed a शिरो मम भविव्यति । स्यैव सकलान्देवान्‌ सदा चालोकयिय्यसि ॥८६॥ -- ~ - - ---~ ~ a = ~न te ~~ १ D faa | 2 D मविष्यति। a 1) भवेत्‌| ROR SESH TCU | प्राणत्यागं करिष्यन्ति afa a कतसक्कियाः | ते waa’ विलौनाः स्यः सत्यं स्यं वदाम्यहम्‌ ॥८ ७॥ त्या चाधिष्ठितं agar: चितिस्तया | aaa 'विज्ञेयं मा चिन्तय शिषे कचित्‌ ॥८८॥ Wa उवाच | Tal सा समाश्वस्ताः शम्भुना गिरिजा खतो | तयेति हिता श्वता राजानं REAKTIV दूति भ्रौरृदृद्धशपराणे मध्यखण्डे गङ्गाराधनं नामेनपञ्चा गत्तमेाऽध्यायः ॥ °॥ १ C मय्येवं | ए} समान्नप्रा। ( २७३ ) अथ पच्चाशत्तमेाऽध्यायः। a Wh उवाच। श्रय दैवो तदा गङ्गा तपस्यन्तं मगौरयम्‌ । श्रात््मानं द्भेयामास शेतं WRITS. ॥१॥ at दृष्टा ध्यानमातरैकलब्धां दृगभ्याञ्च aaa: | श्रलभ्यलाभवोधेन TAA नृपोत्तमः ॥२॥ ₹र्षाकुलितसर्व्वाङ्गो? रोमाञ्ितसुविग्रदहः | गद्गदाच्रया वाचा AT तुष्टाव श्पतिः। सदसखनामभिदि गः शक्ति परमदेवताम्‌ ॥२॥ WATT Fars | se भगोरयो राजा दिलोपतनयः शिवे) प्रणमामि पद इन्दं भवत्या श्रतिदुलंेभम्‌ ॥४॥ पृव्वैजानां हि gaa तपसा परमेण च । मचचुर्गोचरौभश्चता वं गङ्गा करुणामय ॥५॥ सार्थकं Caan मे जन्म प्राप्तं महेश्वरि | earache रतार्थोऽसि [छतार्योऽसि]" न संग्यः wen १ 3 चखेतरू्पां चतुर्मजाम्‌ । २7८0 D watgfaae | 2 Band D न्वं | ¢ B omits the portion brackctted. 48 ६७४ हदमपुराणम्‌ | नमो नमो नमस्तेऽस्तु गङ्गे राजोवलो चने | SW सायके मेऽस्तु सर्व्वङ्गेः प्रणमाम्यहम्‌ ॥७॥ प्सहसनामभिः Gar वाचं साथकयाम्यदम्‌ TI HR उवाच | WPT BVVATACU WAG पुण्तेजस्‌ः | छपिर्यासस्तयानुष्टुप्ढन्दो विप्र प्रकौत्तितम्‌ 1 सामूलप्रहृतिदेवौ mgt वै देवतेरिता॥९॥ श्रश्चमेधसदसस्य राजष्यग्रतख्य च । वाजपेयग्रतस्यापि गयाभ्राद्धश्तस्य च ॥१ ०॥ ब्रह्मरत्यादिपापानां चयं च परदृष्करे । निर्व्वाएमोचलामे च विनियोगः प्रकौ तितः ie en ७®काररूप्णि देवो श्वेता सत्यखरूपिणौ | श्रान्तिः शान्ता चमा afm: परा परमदेवता॥१२॥ विष्णुर्नारायणे काम्या कमनो यार महाका | eat दुगेतिसंदन््रौ गद्घा गगणवासिनौ ॥११॥ ्रलेद्वासिनो दुगेवासिनौ दुगमभिया । निरञ्जना च निलंग्ा" निष्कला निरदङ्किया ॥९४॥ प्रसन्ना एएक्तद श्ना TATA पुरातनो | निराकारा च शद्धा च ब्राह्मणे, agefact ue vw --------------* १ C omits the line सहखनामभिरत्यादि | २ ABD omit मुकं उवाच | ३ C कामनोया। ४ CD निपा | ५ 0 ब्रद्यणो। D aaa) पञ्चाश समेाऽध्यायः । Qu दया दयावतो tat दौधेवक्ता दुरोद्रा\। Tana ओेलराजवा सिन waaay’ ie ६॥ शिवा Rat शाम्भवो च श्ङरौ शङरप्रिया। मन्दाकिनौ महानन्दा खधेनो स्तगेवा सिनो ne on Rae मोचसरणिमुक्रिसुक्तिप्रदायिनो*। HIE HAAG Hat जलवासिनो ॥१८॥ दौ घजिङ्ा aera विश्राख्या विश्वतोमुखो । विश्वकर्णां विश्वदृषिविश्वेश्नौ* विश्चवन्दिता uy cn वैष्णवो विष्णपादानसम्भवा विष्णवाभिनोः | विष्णखशपिण्ण वन्द्या बाला are} TWAT NR ol पोयुषपू्ण पोयूषवासिनो मधुरद्रवा। सरस्वती च यमुना गोदा गोदावर वरो ॥२१॥ वरेष्था वरदा NU वरकन्या aye | बलव बलवप्रष्टा वागोश्वरा वारिशूपिणणे- ne ei वारादौ AAR च ZIT चखुन्दरो ie aii ATEMT वरुणच्येष्ठा< वरा वरूणएव लभा | वर्णप्रणता fear वरूणानन्दकारिण्णे ॥२४॥ ९ 1 adam ीर्घदुमेदसा। BD Adam दोर्घादृरोदम्‌। 2 1) coat 4 a C सखगंवादह्दिनौ। s Band D मुक्तिमार्मप्रदाधथिनौ। ५1 owt: ¢ fanaat | द्‌ BCD earfeat | e 1 1) तथा | < (© बह्लवौ बह्लव्रेष्छा avatar fade faat | BD aaata atfeefuat | € C cSt | ~ oe. ——— -- ~ ~~ -~ - ~~ --~-~---~---- -~~--~-- ------*---- --~ god दृष डमपएराणम्‌ | aq’ छन्दावनो उन्दारकेद्या टषवाहिनोः | ZHAN दच्कन्या श्यामा परमस॒न्दरौ ॥२५॥ शिवप्रिया शिवाराध्या श्िवमस्तकवा सिनो । शिवमस्तकमस्ता च विष्णएपादपदा तथा ॥२६॥ विपत्तिकासिनौर दुगेतारिणै" तारिणणैश्वरौ | गोता qaafcar च पुण्यनाश्नौ एचिश्रवा.* ॥२७॥ श्रीरामा THEN च TATA aT | wan Tait इयेवं रमरतिष्ठिता ne Fl al qafrar सौरो सू खैमण्डलमेदिनौ ॥१९॥ भगिनौ भाग्यदा भव्याः भाग्यप्राया भगेश्वरो | भवयोच्वयोपलबधा च को रिजन्तपःफला ie ofl तपखिनौ तापसो च agent तापनाशिनौ | AEN तन्मयो तन्तगोप्या ABW ॥२ ch €विष्णदेदद्रवाकारा ग्रिवगानाख्टतोद्धवा | श्रानन्दद्रवरूपा च पर्णनन्दमयो शिवा," ॥२९॥ कोटिूय्ेप्रभा पापध्वान्तसंहारकारिणे। =-= ------~----~--~-~ ~ , BDea २ 1 दषवाहना। ३ 0 ग्नाशिनौ। eBDati wABD atom ई CHa © BD भव्यदा भव्या | ८ B मन्दरूथा मन्दमयौ मन्दगोप्या मखेश्वसै । D Ween मन्लमयौ मन््गोप्या AST | € A Wee | ५० 7 7 आानन्दरूपा पर्णा च पुणानन्दमयो शुभा । पच्चाग्रत्तमेाऽध्यायः। ROO ufaat परमा पुण्या तेजोधारा, शशिप्रभा | शरशिकोरिप्रकाश्ार च तरिजगदौिकारिणो॥२२॥ सत्या सत्यखरूपा च AYR सत्यसम्भवा | सन्याश्रया सतो श्यामा नवौना नरकान्तका ॥२४॥ सदस्श्रौर्षा Zant awaral सदसपात्‌ | लचवक्ता लचपाद्‌ा लचदस्ता विलच्णएण ie wil सद्‌ा नूतनरूपा. च THAT सुलभा TAT | रक्रवर्णा च carat faaar शिवसुन्दरोौ ie ah aKa महाकालो लच्ौगेगएवाभिनो | महाविद्या प्णद्धविद्यार मन्तरूपा सुमन्तिता* ॥ रे en राजसिंहासनतटा राजराजेश्वरौ TAT | राजकन्या TAG मन्दमारुतचामरा ॥२८॥ वेद्वन्दिप्रगोता५" च वेद्‌वन्दिप्रवन्दिता। वेदवन्दिस्तुता fear बेदवन्दिसुवणिता ॥२९८॥ सुवर्णा वणेनोया च सुवणगाननन्दिताः | BAIS AMA च गानानन्दप्रियाऽमला ॥ 8 ol माला मालावतोौ माल्याः मालतक्सुमप्मिथा | दिगम्बरो द्षटदन्ललो सदा दुगमवामिनौ ॥४१॥ अभया पद्मदस्ता च पोयूषकरग्रोभिता | ----------~ = Oe ~ - -- ~~~---^---- ~ “ ~ ~----> ~~ -- ~~ ~ ~---~--- ~ "~~ ~~ ~~ १8 वारि। २ 08 प्रकाप्राभा। ३ BD सिद्ध | ४ 1 न्नुमन्तिता। ५ Bea) * ध C सुराणां | ॐ 1) caf यथाविशच्छिणेग्रोषसन्रखाणि | 7 तथाविश्दोेभ्रौषं | रकपश्चाण्ननसमेाऽध्यायः | ४० देव्युवाच ॥ श्रनन्तश्रक्रे भगवन्‌ देहि निःसरणं मम। श्ङ्खःध्वानाङ्गेनेष, मामाकषेति ग्डपतिः ve wi Aare पौडिता war श्रान्ता तवर जटावने। दारमप्राप्य निर्वेगा लामद्ं शरणं गता We ६॥ त्मनन्तजटारण्छे दारं Fhe ABT | waa? खगरयुचाणणं ब्रद्धदण्डविमो चनम्‌ ॥ ¶ Ol छतापराधां मां देव चमस परमेश्वर ॥६८॥ भगवानुवाच | argifa लं तलं नेतुमेच्चछो वेगेन waar | सूते वेगः कुतो यातः कथयमोदुश्‌ प्रभाषसे। गता मां शरणं यस्मादतो AN यथेच्छया tg cil Tal ख महादेवो जटामेकान्त्‌ दिर | TITAS सव्येन पाणिना प्रहमन्खः* ॥७०॥ ततः प्राप्य वर दार निःसखसारामरापगा। पचिणौ लोकवश्रगा सुक्रदारेवः GATT WS VII श्रय AS महाभागा द शम्यां एएक्रपच्तः | हस्तानचचयोगेन भोमेः वारे मरामुने ॥७२॥ feared परित्यज्य पपात धरणोतलम्‌ | -------- ---- ~ ~ ~ -- - --- --------- --~ ------+ न जातय कोभ ९8 ख्व । २0 भव। ac wat! 8A D जातः | ५ 2 प्रद्रुण्मुखं | द्‌ D मुक्तदारेव। © 1) भौमवारे | 9०४ ङशडदमंपराणम्‌ | तदा जयजयखानो Ta भुवि aaa: ॥७३॥ धरा Saha न चोभं गक्तासाभादुपालभत्‌+ । गङ्गापि च धरां प्राय परमामाप मिरटतिम्‌॥ ्वलद्प्रिगिखाको रिरिव ware तेजसा | पापालदा भोतासदेव परितत्यजुः ॥७५॥ दति खलु धरणेतलं Bert समगमदिन्दुसदसक्तवर्णा | श्ररुणकर षदो TAT: BATA BEG WALT ॥७ ६। दति ओ्रोडृदद्धग्भेपुराणे मध्यखण्डे ग्गावतरणं नाम एकपञ्चाश्त्तमोऽध्यायः ॥ NE cle Eh inca meth Le aces Aha mae rtm rea I A Ba oe cs let पकता उकारा क CB गङ्ालाभान्तेसलभत्‌ । २27 अरुणकरदौपतिसदहखयक्ता | R BAIT | { ४०४ | अथ दिपश्वारलमोऽध्यायः | ~~ ~~ WH उवाच | अरय WET तदा देवौ cfaurear® धरातलम्‌ | आनन्दसम्पदः चाद्धा [ययौ विपुलधारया | तरङ्गचारूपचराद्छा | फएपुष्यविराजिता ॥९॥ agian भुक्रिलतिका रराज धरणो गता ॥२॥ धारासुवलिता चार्र Wat परमशोभना । करिषिंहमहानागमदहापकिष्गणाङ्ुल्ला ॥ रे॥ श्रगरे भगोरयो राजा, शङ्खदस्तो रथोपरि | प्रगच्छन्‌ बाणवेगेन गङ्गा शन्दातुगामिनौ ॥४॥ वनानि पवंतानुञ्चान्‌ यार्माखि नगराणि च | सरांसि ख सुरम्याणि श्ञावयिला मदाजवाः ॥१५॥ देवर्षिभिः सयमाना रेजे गङ्गा धरातले° | यच यच ययौ गङ्ख तच तच महेश्वरः Neh न ne ~~~ = चा — ne नो ककम vB दत्तिणस्याः | D दच्तिणास्यां | 2 A omits the portion bracketted. BA UTE | 8 8 cHETH ee | ५८ याता, D ata | द 07 सुरुर्म्याणि प्राययित्वा aera | © ¢ न्ततं | 52 ४०६ टह दमएराणम्‌ | भमिष्भागं गिवर्श्चक्रे श्रष्टस्ताधिके तटे | साद्धयोजनविस्तीणां धारां चक्र महेश्वरो ॥७॥ AG aa शिवः" ग्रमुमितंर दिश्रतयोजनम्‌ । aa, प्रतोरपय्यन्नं किञ्चिद्यूनं Gey तत्‌ ॥८॥ वतते योजने सप्नदये गङ्गा जवाचिता | हरिद्वार समोपे तु cet सप्त वे नोन्‌ ॥८॥ ते तु सप्रैव सुनयः samgeafa इधुः | AUT AI WAT सक्तषौणां सुखाय दः ॥१०॥ Vag: प्राय ₹हरिदारं धारां संकोच वेष्एवो | maa Gage देवो महापाषाणभेदिनो ॥११॥ gat’ परमगद्धाभिनिदोभिः१्द्‌] सङ्गताभवत्‌ | ससौभिरिव^ संयाता साववद्धं FARA ॥१२॥ ५५.ततोऽप्भिकोणमुखतो ययौ गङ्गा धरातले | यमुना च तथा AAT WTA सरख्ठतो ॥९द॥ प्रयाग THA देशः UW: परमतः परम्‌ | १५ मूमौभागं। २ शिरः । इ महेश्वरा, CHAT | e Bo add अ्हस्ताधिकां मौलिं साद्धयोजनकं fra) 2 adds समकाषौ तद! मौलिं साद्धेयोजनकं शिरः | wc fae: | ९7 शम्मुनिम्मितं | 9 ¢ हिमालय । ८ श्घ्वनि, ^ 2 watt | € ४? सुखाव्द। १०7 ततौ गङ्गाद्रिद्वार | 1 ततः angie धारो | ११९ ¢ सवमु खौ | १२५ ततः। १६ B omits the portion bracketted. १९४ + सखोभिरेव । १५४7 omit the portion bracketted. दिपश्चाणत्तमो sara: | 8 ०ॐ ततः Vagal गङ्गा पूवंखखलोता व्यराजत ॥१९४॥ Saray रामां ततखक्रे वाभमाशक्रिरनुत्तमा । तचग्वदुनत्तरखोता भवद्‌ भेनकौ तकात्‌} ॥९५॥ सपाद योजनं तन्तु देशं ए्थ्यौ वदिष्कुतर्‌ | ततः प्पूवेासुखो war तचरं राजा भगोरथः ne ett आन्ताश्वसारयिग्देतः WHEAT वयरामयत्‌ | एतस्मिन्नेव काले तु जन्भरनाम महासुनिः ॥१९७॥ चक्रे शङ्खःध्वनिं qe’ गङ्गा Wala तं तद्‌ा | aaa शब्दं Way गन्तु देवो प्रचकमे ETH ततो विश्रम्य राजा च WEP Mss चकार | | गङ्गया गला fat श्रुलान्यं ग्घ निखनम्‌ Wee ९कोऽयमन्यो घ्वनिः neat दध्यौ बुबोध च। कम्मे Tegra रोषस्फुरि तदद्रभौ WR ot सुनेरस्याञ्नमं मवे श्ावयामोत्यभाषन | गच्छ राजन्‌ AMAT यच APTA द्यम्‌ ॥२१॥ क्षावयिव्याम्यदं तस्य मुनेराञ्रममण्डलम्‌ | सखाश्रमं नेतुकामो मां योऽन्य शद्खुःमप्रयत्‌< ॥२२॥ WA उवाच) युक्तः स नृपो °ऽग्योग् द्रङ्ग चानुययौ जवात्‌ । mee ee ----- -- ९. ¢ काश्ोरामां। २. ८1 पवैमुखो। ah यच | 8 © UTE | y BD विश्चाम्य | € 2 योऽयं | ७ © श्रद्धे दध्यौ ततो वुबोधच। ऽए गत्वा, 1) तत्र । ९ D Wye १० B टपोऽग्रतो । ¢ इव्यक्तश्च न्टपोग्रोऽ्त्‌ ¦! ^ अग्रो । ५ +~ इ डमघुराणम्‌ | afanra भुनिजङगुब्ह्यतेजः समस्मरत्‌ NR aH उषिवा स मुनिवरो at वै दचिणं करम्‌ । श्रपयामास तचश्वङ्ङ्गा लोनायलकिता we gi प्राप्तं गङ्गाजलं सवे पाए ब्रद्मकरोपमे । गष्ड्षौहत्य तां गङ्गां पपौ जहुमेहासुनिः ॥९५॥ हाहाकारस्तदा जातो भुवि खे fea स्वेतः | गङ्गा च मृज्निमासाद्य अगाद मुनिपुङ्गवम्‌ ॥२६॥ देगुवाच । सुने ब्रह्मन्‌ महाभाग जाने लां ब्रह्मतेजसम्‌९ | चमस मम sia चिकौषौ रलौ कमङ्गलम्‌ ॥२७॥ तव पु्रोलमापन्ना त्यज मां जटरात्‌ खकात्‌ | पराभवन्तु गतिं feat तनयाः सगरस्य वै ॥९८॥ ANTI AT कुरुष्व साय॑कं तपः जाङ्वोत्येव मे नाम लोका गास्यन्ति पावनम्‌ ॥९९॥ तवेषा परमा को्तिलंकेषु विमला स्थिता । ब्राह्मणस्ह महात्मानो देवेरपि ewer: ॥२ ०॥ दूति जाने aaa व॑ त्यजः मां काय्येसिद्धये | WR उवाच | TAG AHS ATM BAT जङ्भूमेहातपाः 112 ९॥ लानु व्यापादयामास निःसार ततः शिवा। =-= ~~ ~~. QD न्तेजसां। २ एविकौषा लोक०। ३० maT! दिपद्ागन्तमोऽध्यायः | ged SITET wanted वभौ पुष्यतरष्वनिः we २॥ ततः faragat दूरं राजासोच्छरान्तवा दनः । एतस्मिन्नेव काले तु समयं प्राप्य काचन te all नाश्ना पद्मावत कन्या मुनेजक्रोमेदात्ननः | शङ्खः सा waar’ दिदृ्लभगिनोभिदि ॥द४॥ तमेवानुगता शब्दं ययौ पवेतनन्दिनौ | afgatugal fafag< avat तयाविधा ue wi - Tar भगोरथो राजा अन्याः व्रजतो शिवाम्‌ । उत्तिष्ठ सारथे गच्छ गङ्गा याति पयार्न्तरम्‌ ie ६॥ Ca ध्वानयामास राजा Wg मडहावरम्‌* । aaa श्रङ्कनिनदं जलादुत्याय वेगिता eon ददश दूरे राजानं gaa शद्धः निसनम्‌ | gate पद्मावत्ये ar सा तत्‌ करोधान्नदो वभौ ie Su सा च पद्मावतो देवो विस्तोणेसलिला पुनः | पर्वामुखं ययो पूवेशससुद्रमपि सङ्गता ॥२८॥ गङ्गा तु वेलां संच्चिप्य गन्तु समुपचक्रमे | वश्व द्िणएसोताः agifay निकटादिव ॥४०॥ गङ्ख यमुनयोः ay परित्यज्य सुरापगा) राजानं दचिणं छता संविभेद सरित्पतिम्‌ ॥४१॥ fe NE a ee ९८7 ध्वनयामास | RD अन्ययां | RC AUTRE | 8 7 AWTES | ५४०7 Waraaar | ई ५ 7 Wat | © CD श्प्रोता | gre द हडधमंपुराणम्‌ | ayaa उत्याय पुष्यचन्दनसयुतः | square तां गङ्गां वेलया सह भाय्यैया ig et ततः सार सागरं भिला wate विवरानपि | मातले चै कपिलं eeu सुमहाप्रभम्‌ ॥४३॥ तिन्‌ भगोरथो राजा गङ्गां भागोरथौं fee | पूजयामास विविधवेलिमिर्धुपदौ पकः ॥४४॥ के पिल उवाच | mag महेप्रानि खागतं ते मद्श्वरि | श्रतोत्य "gaa देशानायातासि महातलम्‌ ॥४१५॥ दमे सागरयः षष्टिणषदस्ाणि महावलाः | मत्र धवह्िना दग्धा दुगतिं परमां गताः, ॥४ ६॥ एतान्‌ “Loree? इमातरनन्या लं गतिनैणम्‌ | यान्तु feat गतिं देवि eater दुगेतेरपि ॥४७॥ weg लां yuma gare: "खामसंग्रयम्‌ | WH उवाच | शदृतयक्ना कपिलेनेषा९ देवौ at: सुसेविता | श्रक्ञा]वयत्‌ सागरोणं*\ भस्मनि दिजनन्दन ॥४८॥ तस्याः TOMA तनयाः सगरस्य av | ॥ ~~~ Sommers nee ------ ee -- -- ~-- ~~ ~~ ~ -~ ~ ~~ -- ---~--~-~--~--*~ ----- --------- ~ ee १४०९7 तच। RBSi RY aR! vv पषष्टि०। WC दुगेतौः प्ररमा TAT: | € B omits the portion bracketted. ऽ 7 पाक्य । प्प्स्यांनसंग्रय। €7 RU | १००गेव। १९१27 सागरौनां, ५ आक्ञावयत्‌ सागराणां | WR सागरस्य ते । ८ सगरस्य च । दिपश्चाशत्तमोऽध्यायः। ४९९ यमलोके चारुरूपा TIT AAA: ॥४<॥ पण्छतां यमदूतानां ते वै दिव्यवपुधेराः। वियत्पयेभ्विमानस्था श्रष्परोगणएसेविता ॥५ oll गौोयमानगणणा VAT: स्वगं त WHA । विसुक्तबन्धना cafes पचिगणणः कवित्‌ ॥५९॥ राजा भगोरयश्चापि पुरे चक्रं महोत्सवान्‌? | ततो नागालये देवो ख्याता भोगवतोति सा॥५२॥ महातलमतोत्यापि ययौ पातालमेव च | तचाभ्नन्तं समामाद्य सदस्रगश्िरसं Taya hea wana सलिले गङ्गा न्नद्धाण्डं यच भासते | saa कथितं तुभ्यं यत्‌ प्रष्टं भवता मम ॥५४॥ गङ्गा BLATT Yl ययायाता घरातलम्‌ | ५[दूद्‌मास्यानमायव्यं यशस्यं वंग्रवद्धंनम्‌ ॥५५॥ धन्यं ua ओरोकहरं दु:खसागर शोषकम्‌ । मङ्गलं परमं दिव्यं गङ्गावतरणं fea ॥५६॥ arg: चचियो वैश्यः दरद माख्यानमुत्तमम्‌] | पठेयुः BAW कुय्युलेभेरन्‌ परमाङ्गतिम्‌ ॥५७॥ स्यः श्एद्राश्च णरण्युलभेयुगेतिमुत्तमाम्‌ | कूपारामतड़ागादिटचमन्दिरकम्मसु WY ८॥ - ----- - ~ ~~ ~ - == = = =^ = ares ९८ ews! RC तयेकदा। 2D चक्रो छत्वा मष्टोत्सवान्‌ | 8 © aati ५ B omits the portion bracketted. gre STRATA | शरणौ चान्तादितीयेऽद्धि TAY LHR | पठेच्च प्रटणयाचवेतदाख्यानं पु्छसुत्तमम्‌, ॥५९॥ पप्राय्चित्तामि पापेषु विपत्तौ धनबन्धवः। सम्पत्तौ WHRIY श्राख्यानमिद मुत्तमम्‌ ॥६ ot हतोयायान्तु aura श्एक्ञायामच्ये दिने ॥१९॥ aye द शरा तिथ्यां गङ्गां संपूज्य यन्तः | usar श्टणयादापि श्राख्यानमिदमन्रवोत्‌२] ne २॥ "पहपोडासु घोराषु जलाभिपोडनेषु च । पठेद्रा प्ररणयादापि ददमाख्यानमुत्तमम्‌ ॥६२॥ Weat एकादग्राध्याया दाविंग्रतिरयापिवा। angen विज्ञाय निकटं मरणं जनः ॥६४॥ ‘agar प्रणयादापि दद्मास्यानमुत्तमम्‌| | श्राजन््गङ्गय ानस्य WHATS ख वे जनः ॥६ WM गङ्खान्तजेलग्त्योस्त॒ फलमाप्नोति मानवः | श्तं लया श्रटवितरचेतसा मुने ८[सुरापगा चरितमपूव्वेमुत्तमम्‌ | सुरासुरेदिंवि भुवि गेयमथेद्म्‌ cee nent ae ~~~ = १ 2 श्रटण॒यादापि आख्यानमिदमुत्तमं | २ B omits tue portion bracketted. ३ 7 0 आख्यान मिदमुत्तमं | ४ a omits this line. 4 B omits the portion bracketted. ६ 0? add महापातकयुक्तोऽपि य॒तो वा HATTA: । © D पलं प्राप्य । <= B omits the portion bracketted. दिपश्चाण्न्तमोऽध्यायः | arr मयोदितं मतिपटनानुरूपतः ॥ ६ et छते युगे शएभमतिभ्मियंदज्यते दितौोयके किल यजता यद्येते; ठतो यके जलक्कुखुमे येद चनात्‌] सुरापगाजलकणएतः कलौ तु तत्‌? le on यदोच्यते गिरिवरकन्यकेत्यसौ शिवं पतिं समगमदित्यसौ तदा । यद्‌ पुनदिंवि सुरसंघकन्यका , तदोच्यतेऽनलवनिता Were ॥ ६ ८॥ यदा पुनदंरिपदसम्भवा शिवा तदा पति खमसुपगता व्यराजत । यद्‌ पुनभुनितनयेति कथ्यते तदाऽभवन्नृपवनितेव Wwe ॥६८॥ यदा पुनारविक्ुलराजकन्यका तदा गता जलनिधिमेव सत्पतिम्‌ । दतौदुशोद्यरनियतशूपिण्णै frat श्वि गता बहतरशूपवलखभम्‌ ॥७०॥ दति ओरदद्धम्भेपराणे मध्यखण्डे सगरपुजोद्धारो ara दिपञ्चागश्त्तमोऽध्यायः॥०॥ -----~------- ===) १ 7 यतिभिः। २ ^+ कलौ तत्तत्‌ | QB owl 53 ४१४ चिपश्चारत्मोःऽष्यायः। (प SEE जेमिनिरुवाच । उक्रा त्रया fia प्राप्रा गङ्गा सल्धद्भरूपिणौ | उमायाश्च शिवप्रा्षिं वद्‌ ब्रह्मन्‌ महामते ॥१॥ ऋषिर्वाच | सत्यां गतायां fafed सुषुवे मेनका पुनः | sai दुहितरं चारुगुणएण्नो लसमन्विताम्‌ ॥२॥ ज्वलत्कनकगौ रङ्गं दिभुजां चारुलो चनाम्‌ | तसां भवन्त्यां Fare: war गङ्गाप्ररचं HH: ay दिमालयग्टहः सा तु रराज किल जेभिने । कलेव श्र गिनः wa वद्धंमाना दिने दिने ॥४॥ कदाचिन्नारदो देव स्तचान्तःपुरमागतः। निन्जंने जगदे सव्वं मेनकाये सतो कथाम्‌? ॥१॥ awa मेनका देवो सुनेवेचनमथवत्‌ | मेने frat मूलरूपामजां भिवशरिवामिति ॥६॥ नारदश्च ततो गला श्रेलराजमयात्रवौत्‌ | nd Ne गों LCRA i ^ RB गता। QB सतो कथाम्‌ । ¢ सतौकथा. | चिपच्चाशत्तमोऽध्यायः। ety नारद्‌ BAY | कन्या A ओलराजेनद्र जाता कमललोचना | द्‌ानयोग्यापि ada कसे देयेयभिग्यते, yon हिमालय उवाच) दयं मम सुता दव तपस्यति वनान्तरे | योग्यं पतिं uftara खयमेव गुणान्विता ॥८॥ gaa afadisar: स एवेद भविय्यति | किन्नस्तचास्ति Fea कन्यावर समागमे ॥< ॥ नारद्‌ उवाच । ` यदुक्तं तत्सत्यसेव तच्रोद्योगो भवेत्‌ पुमान्‌? । अनुद्योगन्तु पुरुषं ग्रसते RTI Wk ०॥ भवान्‌ पिता सुता सा ते सत्पतिं" लभते यया। कन्याद्‌ानफलं AA TATA तया भव We el यस्तु लब्धव्यलाभेन tae wheat Het: । तस्य किचित्‌ फलं नास्ति स wet नापि कथ्यते ॥१२॥ श्रतएव भवान्‌ ख्या दु हिदुवेरमेषयः५ | नराद्यकेम॑न्तिभिश्चेव तत्परामगरेनं कुरु ॥१२॥ | दिमालय उवाच | mit aaa तलज्ञो दु दतुं वरं वद्‌ | कसे देया चमे कन्या का प्राप्ता सुखिनो भवेत्‌ ॥१४॥ ~ --- --- ~~~ ~~ -~-* nt -----~- ee १ B देयवमिष्यते | र 1) oma’ | aU UA | 8c aafa | ५५ वरमेधयः। ard ष द्रमएराणम्‌ | नारद्‌ उवाच। श्रस्ति योग्यः पतिः गेल feta नान्यथा । यं प्रां पतते पुरौ तर जानाग्यदन्तु तम्‌ ॥१५॥ कैलासे दसतिस्तस्य वय्यप्येष च तिष्ठति | स महात्मा महावाड्ः कुवेरो यस्य किङ्रः ॥ ए ६॥ तदै देहि सुतां कन्यामचैनोयाय दैवतेः। हिमालय उवाच । .. aa देया मया कन्या यं तं वदसि नान्यया | तमानय महावाहो fad मे कन्ये श्चितम्‌ ॥१७॥ TR उवाच | aaa sate देवो यत्र देवो महेश्वरः । कैलासे तं शिवं नलला वचनच्चेद मत्रवोत्‌ ॥१८॥ नारद्‌ उवाच | wait तव सतो WAT पणेस्तऽश्वन्मनोरयः । यत्र गङ्गा सुरः प्राप्ता तत्रेवेयसुपखिता ec at प्रातुं सा देमगौरौ तपश्छति महावने" । तव वान्तं महादेव दम्यतोभ्यां न्यवेद यम्‌<॥२०॥ लं तच कुर्‌ वे वासं गिरिराजे हिमालये | >~ का त ९7 योग्यपतिः। RB कोलाशे। ३ तस्यां। BRA! ५7 अयेवयुक्ता। ६ ^+ मयो। ७ केलाश्रे। ८) दिमालये। € ४ न्यवेदयत्‌ । [वणो ee er ce A --= - --- ~ ~~ --~ ---- ---~ ~ ~ ~ - ~ ~ -- --~ ¬ ~~ = ~~ ---~ = चिपञ्चाश्त्तमोऽध्यायः | BLO Card सेविते गौरौ तां वञ्च rete नान्यथा ॥२१॥ faa उवाच । गङ्गारूपा सतो लमा कामन्यां लं ace | यामहं गिरसा val awa खमेव. हि ॥९२॥ नारद्‌ उवाच | सतौ ते द्विविधा ता agtar च हिमालये |] एका ता व्या WT वामाङ्गऽमू धरिग्यसि ue a qed वामाङ्गगा भास्यो वामाङ्गेऽ्यापि लभ्यताम्‌ । एवमुक्ता ययो देवो सुनिनारदसंज्ञकः ॥२४॥ हिमालयं ययौ शम्भुस्तपस्या मक्तमानसः | तपस्यन्तो सतो" प्राह विप्ररूपेण जेभिने ue wt faa उवाच । कासि कस्यासि रम्भोर्‌ किमयं वा तपस्यसिः | नायं तपस्याकालस्ते SHAT: सुशोभने WR ei देव्युवाच | ae हिमालयसुता भिवमो ष्म्तपश्चरे | Be दाचायण्णौ yaa त्यक्रदे दा द्विजोत्तम ॥२७॥ fava उवाच | au शिवं waaay qed ofaatea’ । ९2 तान्तु... .. लप्यति । A omits the portion bracketted २ A मविष्यसि | Rb खयं | eb twa | gre टहृडमेएराणम्‌ | दृन््रादिं वा वेयि शएसम्पत्‌ समन्विता ei कथमेतन्तपस्ते वा faa प्राक्षु पतिं सतो । रूपखभाववश्रगः गिवस्तेऽस्तु पदानतः९ ॥२९॥ देयुवाच । aa मैवं ब्रह्मचारिन्‌ वद मां शिवनिन्दनम्‌ । ABA पुरा देहं जौ mee त्रवोषि तत्‌ ॥२०॥ सहि गरम महेशरानं प्रायचित्तं aes नौ । WOT न त्यजे येन Barat शिवनिन्दया ॥र १॥ गिवरूपब्राद्यए उवाच | शिव र fafoin aa विशचेशर देव प्रमथगणएविहारिन्‌ सब्वदानन्द रूप | सकलमुवनगो्ना वं भवान्‌ कालरूपो निखिलदठजिनहहा रिन्‌" देवदेव प्रसद्‌ ॥२२॥ देव्युवाच | ब्रह्मच रिन्नमस्तेस्त॒ fuanra भ्रिवाय ते। ब्रह्म चारि खरूपेण भवानेव शिवो मतः ॥२३॥ yale देवदेवेश लां नमस्यामि भक्तितः ie gil प्रक उवाच | TY प्रणमयक्तायामुमायां स महेश्वरः | खरूप HS सद्यो टृषराजरविराजितः ॥३५॥ [क ------- ~ -------------- -~-~- --- १ 1 वच्जयित्वा। २ प्रदानतः। ३०यत्‌ Bae | BC oR | ५५ ameter i ६7 इषराजी | चिपञ्चाण्त्तमो ऽध्यायः | ४९६ मां a प्राप्यसि aaa सन्देदस्त॒ कदा चन | Taga गम्भुरुमा पित्रालयं ययो ॥२ ६॥ शिवोप्यय महायोगो agt प्राय foefeara’ । wey निःस्यदस्तच fafcatat सभादघे 12 Sl तदा नारदवाक्येन जाला ओेनेश्वरः {गवम्‌ | शिवस्य परिचय्धायै उमां gal’ feta elec पिचाज्ञया ज्लाभिमतं भिषेवे aaa: शिवम्‌ | न चतां कामयाञ्चकरे मदायोगरतः शिवः eel पून्व॑ न्रद्धया खां तनुजां सन्ध्याख्यामुपगम्य दर । तदा शिवेन इसितस्तत एव यद्यया ॥४ oll कन्दं प्रेषयामास शम्भोयागविघातकम्‌ | कन्दर्पस्तु समागत्य पुष्यघन्वा स्ियाचितः ॥४९॥ सन्दधे पुष्पघनुषि मोदनादौ निषृन्मूने" । qua वसन्तो ग्ठदिलमत्‌ पुष्यसञ्चयः ॥४ Ril तदृष्टा तु मदादवश्चाश्चल्यारम्भमात्मनि | तत्कारणं BRT मण्डल छत काम्यकम्‌ ॥४ २॥ कामं ZEW WAY दक्पाताद्भस्म चाकरोत्‌ | कन्दर्पं भस्म्रसाद्भूते देव्या चरङ्गेषु गच्छति ॥४४॥ nag दति विख्यातिं जगाम पञ्चमागेणएः | ९ 1 स्थिरुख्यितां | २५ उमाएचौं। ३ ¢ fe! eB मोदनादौनि यन्मने । ५ 7 काम्मृकः। र ¢ BAR १२० ङ हदडमेएराणम्‌ | कामदेदस्य, warfa लिलेपाङ्गं महेश्वरः ॥४१५॥ देया सकामया दुष्टो बभूव कामभाववान्‌ | सकामं वोच्य गिरेश ब्रह्माद्या जदषुस्तदाः ॥४ ६॥ हिमालयः सुतां तस्मे दातुं समुपचक्रमे | ब्रद्मविष्खादिदेवानां पुरतः स ASAT: ॥४७॥ उपयेमे उमां देवों विधियुक्तेन कम्मेणा | faa: प्राय fad? स्फीतां aay खस्थलं ययौ ॥४८॥ तारकोपद्रुता देवा योद्धुकामा महेश्वरम्‌ | भिवतेजःसमुदधतं सेनापतिमयाचत ॥४९॥ स तेषां matey मेरमूले दलाटते | उमाभ्मुपजगामाय fal वर्षशतं ययौ ॥५०॥ तदा दुःखदं कम्म भोता ब्रद्मादिदेवताः। sai चिन्तयामासु स्तयोर्मेयनकमरंणि WY UH यस्य" मेथनकार्षु दियं वषेशतंर गतम्‌ । तस्माज्जातः सुतः कुचर धारणोयो भविति wwe दति faq वरै देवा तयोसतां मेथनक्रियाम्‌ | zifaar दिजान्‌ काचित्‌ त्याजयामासुरोअसा ॥१५२॥ विप्रान्ृषठा तदा देवौ atfgar पिदधेऽणटकम्‌ | aaa खलं तत्त्‌ fans ततोवधि ॥५४॥ ~ we en ------------~ ~ ----~ - ----- - -- - -- - ----- mea LD ° देव्य | २ 7 जग्मषुस्तदा | ३7 fea | ४ ५ इमाम्‌। ५7 तस्य। ६2 वषं! ORD fais ae | चिपश्ाग्रत्तमोऽध्यायः। BRR, पंखामगम्यं waa पुंसां स्लोलकरं दिज | स्थानभ्रष्टं शिवस्तेजस्तत्याज प्रयिवौतले nave तत्घव्वेव्यापकं wants: dws च aq! afag aacarat सम्मतेन च तत्कियत्‌ ॥५६॥ गङ्गायै धारयामास सा च गङ्गा BETA | Sa तेजस्तु तत्याज प[ कैलासे शरकाननेर ॥५७॥ तस्मात्‌ प्राण समुत्तस्थौ मेनानो दौ घेलो चनः । agian agra: गिवपुचो aera was ज्वलत्कनकगोराङ्गो नानाभरणम्चूषणः | सेनाएपतिवे 2a: स द्यभिषिक्तो wa इ ॥५८॥ कृत्तिकादि गवां wat माद्रण्णं स पयः पपौ । तेनासौ कार्िकेवादिनामको TTT. ॥ दं ०॥ asfada: पपौ दुग्ध' तेन षड्वा उच्यते | ददुः शिवादयस्तस्मे शस्लकास्ता दि वाहनम्‌ te १॥ तेन तेषां शतः ग्चस्तारकाष्यौ महावलः | उमया सद देवासो] केलासगशिखरेऽवसन्‌ we २॥ aa Bess श्रम्भोजंदार खल्‌ पाव्वेतो | भिव विच्छेदलेगञ्चाप्यसदन्तो दिजषेभ ॥६ २॥ तचस्थां पाच्छतोः देवों एच्छतो" स asa: | nn ¢ B omits the portion bracketted. २7 कैलास UAT! ३2 AT 8 Beery ot BRR STRATCAT | जगाद Hae स्बदेवतकानि च॥१४॥ Tad भवते परोक्तं यत्‌ प्रष्टोऽहमिह त्या | येन लेभ. उमां cay wal पू्वेप्रियां शिवः ॥६५॥ द्ट्‌माख्यागमिष्टायेप्रापकं que whe | Tae Way जयश्च किमन्यत्‌ कथ्यते तव ॥६ ६॥ दति ओोखदद्धग्मेपुराणे मध्यखण्डे उमालाभ- स्तिपश्चाग्नन्तमोऽध्यायः ॥°॥ [ ४९६ | चतुः पच्चाशत्तमोऽध्यायः । OE 0. जेमिनिरुवाच | SMT वया महापुण्या wet विपथगाभिनो । गङ्गायां यत्त RAVARN ATA तत्‌ ॥९॥ लदक्ववाक्यपोधूष विर तिनापलभ्यते । षदेव भवतो ATTA ETA TAT ॥२॥ व्यास उवाच | एवं vet जैमिनिना महाभागवतो सुनिः। ₹दषिंतेनात्मना प्रोचे जेमिनिं शिय्यमात्मनः ten WH उवाच | ष्टण ब्रह्मन्‌ ARGU गङ्गाधर्ममान्मनोर मान्‌ । Waly फलं येषां श्रवणएेनो पजायते ॥४॥ हिभालयाच्छैलराजाड्ङ्गमसागरसङ्गमः | देशः परमपुण्याऽसौ यत्परो नेव वत्ते ॥५॥ श्रयोध्या मथुरा माया काशौ Aral श्रवन्तिका। पुरौ दाराश्वतौचेव सप्तैता मोच्दायिकाः ven श्रयोध्या, रामनगरौ मथुरा शष्णपालिता" | भ [1 ९.8 तदक्रवाक्यपौयुषपिवतिनेपपद्यति | २.५० राजन्‌ । 28 इारवतो। ४ BC °प्रालिका। ४२४ + “4 STRATA | माया च ACT कारौ शिविपुरोन गरुः Hon भरिवकाञ्चौ विष्णकाञ्चो काञ्चौयुगमन्च स्मम्‌ | श्रवन्तो च समुद्र are भरो पुरुषोत्तमः" ॥८॥ द्वारावती समुद्रस्य मध्ये छृष्णता पुरो | एतास्तु Bian न गण्यन्ते कदाचन ॥९॥ ओोरामधनुरय्रस्या भ्रयौध्यार सा AVG | मयरा वे्वपरष्टा" सुद्‌ गेनविधारितर ॥ १ ot माया च॑ faafager ब्रह्य विष्एादिसेविता | arnt ५गिव]चिशूलस्था काञ्चौर दरिदरत्मकः ॥१९॥ वामदचिणएस्ताभ्यां दधार दिजपुङ्गव | श्रवन्तिका पुरौ दिव्या et: पद्मोपरिखश्थिता॥१२॥ Wart दारावतौः विष्णोः पाञ्चजन्योपरिखिता |] [एताः सर्वा सुक्रिदाश्च एकच गणिता सुरे; ॥१२॥ एकतो a सुरधुनौ भिवशोषौ परि णिता] । एतां धन्त महादेवः खभिरः सादयोजनम्‌ le vl श्रष्टरस्ताश्धिकञ्चेव विशालं विदधे खयम्‌ | gag योजनग्रते किच्चिद्यूने चकार ह ॥१५॥ तस्माङ्ङ्गाश्रया देशा नेव wal कद्‌ चन | ~ ~ ~ ----~---- re ---- ~ --~~ “~-------*~--- ------ -- PACD श्रौएरुषोत्तमा। २? eat! ९0 अयोध्या fel 8 7 केशव्टस्था | y A omits the portions bracketted. ६ 7) काञ्चौ। © 7 7 दारवतौ | ख ए omits the portion bracketted. € ० °हस्तादिकद्धैव | चतुःपद्चा्नन्तमोऽध्यायः | ४२१ विश्वात्मनो महेशस्य भिर एव fe ते मताः ue gu द्यञ्चालकनन्दाख्या गङ्गा द चिएवा दिनो | safe खवा गङ्गा कचित्‌ पञ्िमवादिनो me Ol कचिचचाप्यत्तरस्तोताः क्विद्‌ चिएवादिनो । दक्षिणया: श्रतगुण्ण गङ्गा तु पल्वैवाद्िनो ॥९८॥ ततः श्रतगृणण प्रोक्ता गङ्गा पञ्चिमवाडिनौ । ्तत्सदखगृण्प प्रोक्ता गङ्गा चोत्तरवा दिनो ॥९९५॥ गङ्गाख्थानस्य ae तारतम्य विधौ मम | ner fe जायते विप्र सवेतो मुक्तिदायिनी" ॥२०॥ नास्ति WEA ATA AFT च परदेवता | Tet च वसतिस्थानं गङ्केव परमा गतिः ॥२९॥ ४गङ्ाकाग्रवासिनो च गङ्गा च गिरिवासिनौ। गङ्गा घरावासिनौ च गङ्गया पातानलवासिनौ ॥२२॥ सवे एव Wa: कालः सवौ दे ग्रस्तया Wa: | सवी जनस्तथा पातं क्लानादौ जाङ्वौजले॥२२॥ afa कौरपतद्गाद्या यदि गङ्गाजले शताः | तेपि त्यक्ता Mead खगे यान््यतिदु लेभम्‌ ie ४॥ यञ्जलस्पग्रूमाचेए सगरस्य सुतास्तुते। सदापन्नास्तमोभावं सत्कम्मेरद्िताश्च ते॥२५॥ ९० कचित्‌ य्वा | । 2 ¢ प्रातसद्टेखण० | 3 B AFT | 8 2 ¢ D सव्वेतोमुक्तिदा farat | ५५ गङ्काकाग्रवासिनोौ देवो a_T च गिरिवासिनौ | "~~~ +~ ~ ४२६ दृष मंएराणम्‌ | ब्रह्मरण्डदताश्चा पि WRATH AA: । चिरकालान्तरश्चापि SAAT: स्फुटद गेना: ॥९ ६॥ किं पुनं तु सेवन्ते भ्या गङ्गामघापदाम्‌ | गङ्गागङ्गेति यो aa योजनानां शतैर पिः We oll श् मुच्यते सवपापेविष्णलो कश्च गच्छति | श्राजन््रपापकश्मारएि यः कुर्य्यात्‌ सवेदा कुधोः us गङ्गा चेन्त्युकालेस्यात्तदा मोचस्य किङरः। तस्माद्ङ्गा रचण्णोया सवेयनेन जेमिने URI गङ्गा ear परित्यक्ता न are तस्य वे कचित्‌ | जेमिनिरुवाच | गङ्गाया TAU MTA ATTY कोदृशः | दति मे dua ag ग्ेत्॒महेसि waar’ te oll Wa उवाच | YaATRAAaY RAT यावद स्तचतुष्टयम्‌ | HA नारायणः खामौ नान्यः खामो कदाचन 2 Vl aa किञ्चिन्न गद्लोयात्‌ प्राणैः कष्टगतेरपिः* । तजः किञ्चिन्न care Arata पाचाय पुण्ठत्रान्‌॥२२॥ प्रतिग्रदस्याभावे fe दानाभावेः fe कल्प्यते | —— __-----~-------~ ~ “~--------------- -------- eae ९ °सङ्ताः, ¢ सव्वेतः। २५ श्रतेऽपि च; ३ ए omits स 1 ५ सर्वपापेभ्यो । D सुच्यते सन्नेपापेभ्यो विष्णुलोकं A स गच्छति | ४ 2 सर्न्वदा। ५7 कण्डागतेरपि | ६०7 अत्र । ७9807 दानाभावोहि कल्पते। चतुःपञ्चा्नर मोऽध्यायः | परच्तिकरं काय्यं गङ्गायां नो पयुच्यतेः ne द॥ श्च प्रतियदे राजन्‌ विक्रीता smelt भवेत्‌ | विक्रोतायाश्च sat विक्रोतोऽश्धब्ननाद्‌नः ॥द४॥ जनाद्ने व विक्रोते विक्रौतं भुवनचयम्‌ | कोऽपि न चाएकन्तास्य निःसम्बन्धप्रसद्गतः te Vl मिथ्यावाक्यं ufaaret टानं साचाद्यद्ोतरिः | ्रपारमार्थिकं वाक्यं जेमिने क्रयविक्रयौ ne en वस्त्रस्य चालनस्चेव खगाचमणलकषेणम्‌ | HAA WAI परपोड़ाकर FH यत्‌ eon परद्रवयेन पूजाञ्च way भोजनम्‌ | अरशास्तरकयनश्चेव श्रन्नाला कथनं तया te sh विना तिलं तपेणएञ्च पाटचाखनमेव च । ्रपानवायुभिःखारं निष्ठो वनमथापि चर ecu अन्यतो येप्रशंसाश्च जलान्तरप्रशसनम्‌ | उच््छिष्टचेपनश्चेव दण्डखन्ताडमं तया ॥४ ०॥ श्रश्यक्रोऽपि. म च सखायाद्रङ्ायां देवमातरि | ma दिविधो वारिखन्तारोय शिरोऽसि us ca तेलावगादरपादान्तः frofafaraaa: | ngiat wow नेव प्राणणन्तेपि समाचरेत्‌ ॥४२॥ ₹ © नोपमुच्यते। २ 8 ¢ उद्धत | ड ¢ निष्टौवरमथापि च, vp areata at | gC BIE | € ¢ 2 तेलावगाष्टः। 8 7 ¢ 7 Sagysty | ४२७८ ङषद्मेएराणम्‌ | खच्छन्दपादनिचेपं सखानासखान विकल्पना | एकवासोऽनेकवासोऽयकङ्ु श प्ख णूयकम्‌ ॥४२॥ लानश्चापि न वै कुर्ययाद्‌ालस्यन्च तथा विधम्‌९ | शोकं we दुःखचित्तं नास्तिक्यं पापचित्तताम्‌ ॥४४॥ लिष्याश्च विषयादौनां गङ्गातोरेषु नाचरेत्‌ | भाद्रष्ष्णचत्‌टग्यां यावद्‌ क्रमते जलम्‌ ॥४१५॥ तावद्भभे विजानोयात्तदृद्धं तौरसुच्यते | ५[साद्धृहस्तग्रतं यावद्गङ्गातो रमिति, सूतम्‌ ॥४६॥ तोरा्गूतिमात्रञ्च परितः Faye | तोरचेचमिदं प्रोक्तं सवेपापविवजितम्‌ ॥४७॥ TAVa प्रवादाद्धि गभेचेचभिरोच्यते | fraud तत्र वज्यै सावधानमनाः प्रण ॥४८॥ feaiteeg कलहं भिथ्यावाक्यं प्रतियम्‌ | स्थानाखानविकल््पञ्च श्रग्रास््रवचनन्तया ॥४९॥ परान्नभोजनश्चेव परद्रो पभोजनम्‌ | ata मोहं दुःखचित्तं afer पापचित्तताम्‌ ॥५०॥ भिका लि्पाञ्च चापदं where” वजयेत्‌ | ९ 0 श्चुः | २8 नेवकुयी दान तथाविधं | १2 भा्रे। 8 B omits the portion bracketted. ५५ दद्‌ स्मतं । 2 इति ख्ितं। ६४ शिसाद्रेषश्। ७ BD भित्तालिप्याच् । चतुःपद्चाश्रसमोऽध्यायः । BRE oaracanag’ mia विवजेयेत्‌ ] ॥५ ९५ TINT ara कथ्यते दिजपुङ्गव । मिश्यावाक्यं शोकमोदनास्िक्य पापदित्तताम्‌ ॥५ Re कटुवाक्यं परपौड़ा करं ATI वजेयेत्‌| । ्रशास्तरकथयनन्चेव AAA कथनं AW ॥५ ae अन्यतो येप्रशंसाञ्च जलान्तर प्रशंसनम्‌ | स्थानास्थानतिचार ञ्च गङ्गा तौरे विवजेयेत्‌ ॥ ५ ४४ गङ्गाजलेनो दतेन gaat जलक्रियाम्‌ । गङ्गातौरस्थितो यस्त॒ नान्यद्रारि स्पृशेद्यदि ॥५५॥ wi तेन प्रतिज्ञातः ब्रद्मादमिति नान्यथा । मन्यासु देवपूजासु पिदपूजासु चेव दि en महातोयं fe agrat चताभोचं न विद्यते । त्यक्तं मूत्रपुरौषादि wyatt विवजेयेत्‌ ॥५७॥ गङ्गाजुष्टदि श्च्चेव ay मू मला दिकम्‌ | न व्रजेन्नाच^रेचेव कदापि दिजपुङ्गव ॥५८॥ या याः ufafeal श्दम्यस्तास्ताः पुष्छतमाः Wan: | पापपुण्धक्रियाणञ्च तथेव ददते फलम्‌ ॥५९॥ ATTA TSA कन्तंव्यन्च fread । श ¢ omits the portion bracketted. 2b omits 4 lines from जलान्तर स्प्रशनश्च | ac प्रतिज्ञातुं । gc नाचरेननेव | we दौत्ताञ्च रेवपुजाश्च जपं गङ्गातटे भवेत्‌ | नारायगच्तेचमध्ये कर्तव्यश्च निरूप्यते | 98 gRe CTSA | alarg देवप्रलाश्चः जपं गङ्गातटे चरेत्‌ WE on एएष्कवासः पिधायापि साविज्ोजपमाचरेत्‌ | WEY AZT परोपकारकशमो च ॥६१॥ द्रयोत्सगंमिष्टदेवसमो तिकरणं तया । पाचोदे ग्रश्च मनसा त्यक्रद्रयस्य दापने ॥६२॥ सतवपाटश्च मौनञ्च नौचालापविवजेनम्‌९ | केवलं वारिपानश्च Wael ब्रद्मभावतःर ॥६२॥ एतानि किल कश्माणि चेच नारायणे चरेत्‌ | दति ओ्रौददद्धग्ैपराणे मध्यखण्ड गङ्धाधर्भषु चतुःपञ्चा ग्त्तमोऽध्यायः ॥०॥ ~~~ aE ~ --~ BD oust तु| २४ चान्यानि परिवच्नयेत्‌ | D ofaaferd | १, aS ॥ ३ ^ व्रजमावतः। ( sar ) पञच्चपश्वाणत्तमेाऽध्यायः। ~~~ ~~~ ~~~ ---~ ati ai ऋषिरुवाच | गङ्गायाचां चरेन्मत्यौ मन Gua यदा । साला देवानो खव पितुश्चैव समच येत्‌, ॥१॥ पिधाय area} a प्राणायामं समाचरेत्‌ | aaa aad feat वजेयेद्नङ्गयाचया nel वासख मलिनं नेव ग्छोयाद्वाङ्ग्याचिकः । गुर्‌ गणेशं विष्णुञ्च शिवं दुगां सरसखतौम्‌ ॥२॥ गोन्राद्धणएसतोञैव Wagar: 1 गरवः पितरो देवा दिक्पालाञ्च यदास्तया ॥४॥ चषयखारणाः सिद्धाः गन्धर्वाः किन्नरास्तथा | सर्व्वा देव्यश्च देवानां प्रणम्यन्ते मयाधृना ॥५॥ गङ्गासतानायंयाचाया भवन्त्‌ ममः साधकाः | इत्येवं मन््रमुचाय्ये गङ्गगायाचां समाचरेत्‌ ॥ ६ ॥ Cae देवि लोकमातविघ्नत्छारिणि ते नमः। लद्‌गैनाय STATA करोम्यत्रानुमोदय ॥७॥ aa मन्लसुचाच्ये" गङ्गायां समाचरेत्‌ । विल्वश्च तुलसौ चेव प्रणम्य भक्तिख्यतः ic ge te --- ९ 0 समपयेत | RC UF | 8 B omits the portion bracketted. 9 D इत्य वमन्लसुचाय्य | BRR TEBAICIAA | विल्वपचसुपाप्राथ TWETATAT समाचरेत्‌] | शयने भोजने ata पथि cat दिवा तथा ॥९॥ गङ्ग गङ्गेति VUE कालं संयापयन्नरः | agrarat समासाद्य पथि Valsad जनः ॥१०॥ TPO तख भवत्येव न GTA: | गङ्गाया दरे देवा श्राचरन्ति विरोधनम्‌ ॥१९॥ येनासाववगाद्चेनां नास्माभिः समतामियात्‌ | छतगङ्ाथेयाचस्य WT पापसश्चयाः 12 Vil भवन्ति विकलाः स्वँ तमांसोव चपाल्यये | ते पि विप्रानाचरन्ति येनासौ नेव गच्छत्‌ ॥१२॥ गङ्गाया वायुरंसगे प्राय पापेविमुच्यते । तदा विरोधं त्रै देवा श्राचरन्यस्य गच्छतः \९४॥ गङ्खवायोस्तु संसं पठेत्‌ स्तवमिमं नरः | सवेदेवेश्वरो aa’ परितुग्यति jaa: ॥१५॥ @ ufefa fad देवमप्रमेयमजं विमुम्‌ | miaatefataga wre’ विष्णुं सनातनम्‌ ॥९ ६॥ श्रासनायेरसंसष्टं सेवितं योगिभिः सदा | fare सवं श्रान्ते ध्याये विष्णु सनातनम्‌ ॥१७॥ स्वटोषविनिरुक्तं सुप्रभावं सुनिमेलम्‌ 1 निष्कलं शाश्वतं देवं ध्यायेर विष्णुं सनातनम्‌ ॥१८॥ श्रतलं सुखधश्माणणं Mace सनातनम्‌ | UBT २४५) ध्यायेत्‌ । a es ---~-- rere ener प्चश्चाण्तमाऽध्यायः | दद्‌ प धन्माघक्नेसमायुक्त ध्याये fae सनातनम्‌] ne ci चराचर विनिसु कर जन्पषठत्युविःजेनम्‌ । रभयं सत्यसङःल्पं ध्याये विष्णु सनाततम्‌ | Sad साधनं साध्यं यं पश्यन्ति मनोषेणः ॥२०॥ SAS] पर मात्मानं ध्यायेः विष्ण सनातनम्‌ । ATSB: सर्वैध्यानयोगपरायरेः ॥२९॥ श्रितं भावङ्कसमेर्यायेः विष्णं" सनातनम्‌ | विष्ए्वष्टकमिदं ge योगिनां दषेदायकम्‌ ne en यः परेत्यरया wat स ॒विष्णतुल्यतामियात्‌ | विष्णएतुल्यस्तद्‌ा५ wat गङ्गां पश्येद्दनन्यया ॥२२॥ द्वा" गङ्गां महापुण्धां प्रणमेदण्डवन्छुदा | गङ्ग देवि जगन्मातः शिवशोषशतालये tie vi WHAT सफलं मेऽस्तु भवतीं प्रणमाम्यदम्‌ | एतेन खल्‌ मन्तेण ष्टाङ्ग प्रणमेच्छिवाम्‌ ॥२५॥ खूतासि ay दृष्टासि स्यामि लां महेश्वरीम्‌ | विष्एदेद्रवाकारे प्रसौद्‌ जगदम्निके Ne aii एतेन खल्‌ मन्तरेण Way षनातनोम्‌। ततो दविवासाः खायाच् द्रष्टदेवप्रियाथकः ॥२९७॥ =-= ~~. १ B omits the portion bracketted. २१८५7 ध्यायेत्‌ | ap adds वैश्राखादिवमासाना० | ४ 7 देवं | ५2 विष्णतुल्यःसदा। ९ ¢ पश्येत नन्यथा। ७2 eat | = Bb ग्दरवाकारि। ४३४ रह डमपुरागम्‌ | asta येऽसिन्‌ किल देहभाजो न ते faasat a पुनमैवासौ । सोऽयं पुरस्तात्पयसां प्रभावो asta यं गायति बेदवगेः* ॥२८॥ श्रावादहनच्च तौर्यानां नापेच्छं जाङ्ृवौोजले | निःसङ्कर्पोऽपियः सायात्‌ स॒ च पपेविमुच्यते ॥२९॥ देवषिपिदढलोकानांर तपेणं विधितश्वरेत्‌ | संपूजयेदिष्टदेवं चिन्तान्तर पराङ्मुखः ॥२ oll APIA वसेन्म्येस्तिराच्मपि नान्यथा | यं au aa वसति स एव साथेकः BU: Nz १॥ गमने WMATA पुनरे भेनकाम्यया | माचा पित्रा दुर्दिवा वा भाय्यापुच्धनादिभिः॥२२९॥ त्यक्तस्य न तथा दुःखं यथा गङ्गा पियो गजम्‌ | नेव स स्यात्‌ चणो aga यत्र गङ्गा न विद्यते ॥२२॥ Ta गम्यते च देशोऽसौ यत्र गङ्गा न विदयते] । एकपाद सितो यस्त॒ तपत्यय॒तवत्छरान्‌ ॥२ ४॥ दण्डमाचन्नु गङ्गायां वसेत्स ठ विशिष्यते । एवन्तु दण्डसंस्याभिर्मासपकत्तादिवासतः ॥२५॥ फलं दत्ते भगवतो गङ्गावासिजनाय वै । यान्‌ कालान्‌ ख्धूनोतोरे BAe: समाहितः ॥२ ६॥ ९7 वेदगर्भः देववगेः। RC देवानां | ह B omits the portion bracktted. पञ्चपश्चाण्षमेाऽध्यायः | ४३५ तावदेवाख पितरो देवाश्च परेतोषिताः | तावन्त AERA कालं संया पयेद्‌ दविज ॥२.७॥ तावदेव परस्यान्नं न BMA कटर्‌ाचन'। १तेदंत्तञ्च न गर्ञोयात्‌ परनिन्दां न चाचरेत्‌ ie sn गङ्गातौरख्ितो यस्तु परनिन्दां समाचरेत्‌ | सरवश्धतमयो विष्णुस्तस्मै FET WS ॥२९॥ गङ्गा स्लञानायेमागत्य यो werfar wets: | तण्डलं वा सुवणं वा वस्त्रादि वा कदाचन ॥४०। न तस्य फलसिद्धिः स्यात्‌ सम्यग्‌ गङ्गा प्रयोजनम्‌ । SOE स सद्‌ा काणः स एव पापराग्रिमान्‌ ॥४९॥ यो गङ्ानिकरं प्राप्य गङ्गाखलानसुपेचते | सायं प्रातश्च wats द्रष्टव्या तौरवासिभिः ॥४२॥ गङ्गातौराद्रनो दूरं न eral’ यस्त॒ नाङवोम्‌ | ब्रह्मदत्या दिभिः पापेस्तत्‌चणणात्‌ स प्रलिप्यते ig ei गङ्खगाखानरतं aa गङ्गातौरनिवासिनम्‌ | पूजयित्वा यथान्यायमश्चमेचफलं लभेत्‌ ॥४४॥ श्रगङ्गदे श्वासो यो ayant’ दिजषेभ | न गङ्गामाश्रयेदेवौं परः स विधिवञ्चितः ie wi गराम'्जनपदाः Tar श्राश्रमाः श्टचयो fea | ९ © सुद्चौत न कदाचन । २, 20148 न तस्य फलसिद्धिः स्यात्‌ । aC 4 Retfa | 8 (स्ञाता। axcadq प्रलिप्यते | ६0? भप्नवासो। ७9८7? ग्रामाः। and ढशृडमएराणम्‌। येषां भागोरथौ रङ्गा मध्ये याति सरिद्वरा ॥४६॥ मानु दुलेमं प्राश्य विचुत्न्पातचश्चलम्‌ | गङ्गां यः सेवते सोऽत बुद्धेः पारं पर गतः ॥४७॥ BATU महात्मानो देवलोकप्रपूजिताः | सहससययप्रतिमां गङ्गां पश्यन्ति ते श्च विर ॥४८॥ साधारणएजलापूणां साधारणएनदौमिव | पश्यसि नास्तिका गङ्गां पापोपहतलोचनाः ॥४९॥ श्रगङ्गवासं Ty यो WAAR | स हि बुद्धिमतां श्रेष्ठो देवेरपि सुदुरंभः ॥५०॥ भेदक वसति्स्य agate दिजषेभ | ATIVAN नद्धः स शिवो ara संश्रयः ॥५१॥ गङ्गातोरनिवासाय कन्यां दत्तेः तु यः भाम्‌ | mae’ पितरस्तस्य गयाश्राद्भस्य भो गिनः ॥५२॥ गङ्गातौरनिवासाय यो मिं प्रददाति वै खगेराज्यं स भद्ध" a यावदिन्दराश्चतरदश veil waaay नरं गङ्गातोरनिवासिनम्‌ । यस्तायेद्वचोदण्डेखलस्य पापफलं प्रण ॥५४। विभुखस्तस्य वे देवाः पितर ञ्चाुपोषिताः । गङ्गा परित्यजेत्तं वे सोऽगतिशिरनारकौ ॥१५५॥ गङ्गातौरालयं Ha Ga य ईचते | "= =------~--------- ~ "नन en ge >~ १7 वे भुवि | 2D दत्वा। 3D पितरः ves तस्य | £ 0 प्रक | पञ्चपरश्नाफलमोऽध्यात्रः। ४8 तरीव विमलं चच्देवद ेनखध्नम्‌ ॥४ ६॥ गङ्गातोरालयान्‌ लोकान्‌ ग लोकान्‌ वदेत घः । स एवानुग्टहोतःस्याद्ङ्गया^ दिजयपुङ्गव Won गङ्गा तो रालयान्मर््यान्‌ देवेर यान्‌ कु धोजेनः | मतुग्यनृद्धा पापिन्या जेमिने Wawa ॥५८॥ देवा मनुखखरूपेण गङ्गातौरे चरन्ति वे । AMAA योधौ न कदाचन WV agra विप्र faurarg गिवान्नया | कोटयः पञ्चुलचाणि fasta’ वार्यखूपिएः ve oll gam तेषाच्च कर्णि यद्यं ते निरूपिताः । ये तन्न पापकश्माणो मङ्गातोरे दिजषेभ ve २९५ त्यजन्ति विष्ठामूचाणि क्े्रकेग्रनखादि चर। तच्चैव तांस्ते सर्व्वाणि भोजयनघ्रतुरूपतः ve Ru ये मिश्याव(दिनो दुष्टा गरुसेत्ापराद्ूुखाः । या दिखारताः क्रूरा विश्वासघा तिनस्तया ug ait ata agifanrat वै GAIA गाङ्गसेघसि | केचान्नारायणान्नौलाः स्थापयन्ति नभःसखले te ४॥ ga सन्त्यज्य प्राणास्ते यान्ति दुगं तिसुत्तमाम्‌ । तन्नं पश्यन्ति पापिष्ठाः पश्यन्ति दिवयचचुषः tle ५॥ जण ९ 28 गङ्गायाः | २ B तिषन्त्‌ | द ए °नखानिच। 8 7 भित्वा | ab ax CURAILA | जेमिने aware’, लक्षणानि निबोध मे । श्रनिमङ्गलवारे वा ,निग्रौये लप्तबोधनः ॥६ ६॥ विष्ठामूः त्यजन्‌ श्रि चिररोगो agate । शुवासरान्‌ HAY सदाधूफितलोचनः| ne on FHS CHAR गतसर्बन्दरियाश्रयः* । यो सियेत स एवायं पिशाचेस्त॒ faut ॥६८॥ गङ्गाभेरवनामानः wae शिवकिङ्कराः । ते रन्ति सदा गङ्गां नानारूपविदहारिंएः ॥६९॥ ते तु gata काणि तानि विप्र निबोधमे) यान्यदत्तानि पुण्याणि नेवेद्यादौमि यानि a ॥७०॥ गङ्गाभ्रवाहखष्टानि गोला तानि ते शिवाम्‌ | पूजयन्ति महाभागः शिव विष्णा दिकानपि you वस््रमिष्पौ डितं वारि त्यक्तं चाधो प्ररक° भले | गन्ति शिरसा ते वै गङ्गापाताभिशङ्गया- ॥७२॥ मदमातसय्यैहिसादियुक्रान्‌ दुष्टधियो जनान्‌ | दूरौजुवन्तिः ते देवा यत्ते खरन्यतो ताः. ॥७२॥ a ae a tre १ ए वयाम्बद्य | २ 2 °मूचान्‌ | 2 B omits the portion bracketted. ४ 0 गतसारेन्दियाशयः | ५27 नैवेद्यानि च। ¢ 7 00118 महाभाग | © Baas ws | ८ B ‹पातातिशङ्कया | € BD दृरोुवेनत्‌ । १० 2 जनाः | पञ्चपश्वाश्रत्तमोऽध्या यः | eRe ae यन्नेन मात्छय्येिंसादि त्याज्यमेव हि । दृति ते afad विप्र agra’ यथामतिः post गङ्खयमरणकाय्येस्य फलं विप्र निबोध मं । दति ओौरदद्धग्भपुराणे Bases गङ्ख घर्ष पञ्चपञ्चाशत्तमोऽध्यायः | eee ९ ¢ ययान्ञानम्‌ | २ Bb यथाविधि। ९४२ टहडमपएराम्‌ | anim ते a निव्वोणं arqafta वे iy en ageatfeurfalaeia दिजपुद्गव। गङ्ाजलकरेनेव तानि नश्वन्यसंगश्रयम्‌ ॥९७॥ ब्रह्मदत्यादिपापानि गौसो रत्यादिकानि च। छतान्यज्ञानतस्तानि दिंसा विरदचेतसा ie ci सत्यश्च चेतःखाच्छ्चयश्चः तेषां नाशकरे Ga | रतो ये ब्रह्महत्यास्तो गो इत्या दिकपाएपिनः ॥१९॥ सत्यवादादिपुण्षेन गङ्गां प्रायन्ति सुकरिदाम्‌ | श्रतः कोसि संग्रयस्तेः तं मे एच्छ महामुने ॥२०॥ जैमिनिरुवाच | एवन्तु गङ्गामरणं कः कुर प्राप्नवानुत | तददख महाभाग श्रोतुं वाज्छा द्यतौव मे evi षिरूवाच | उक्ता सगरपुत्राणां गतिः परमदुलेभा | श्रयान्यदपि वच्छामि ष्टण तं दिभपुङ्गव ॥२२॥ alae aad हि काककर्णास्यको नृपः | प्रजानां tenets ब्रह्मदेषकरस्तथा He Vt तस्य waner विप्र कणे aqrad’ दज | रजसा तमसाविष्टः सततं स नपेश्वरः ॥२९४॥ । तच देणे गया नाम पुण्देणोऽस्ति विश्रुतः ९70 खास्थाश्च। २7 संश्नयन्ते। ३ ५ TE | € Ba जायते। षट्पश्चाशत्तमोथ्यायः । ४४३ नदौ च फल्गृदा माम पि;एणं खगेदायिनो ॥२५॥ तदिक्पराद्चणखो राजा न = तच प्रयाति at i श्रय तत्र वणिक्कधित्तस्य naar’ ॥२६॥ गङ्गाख्ञानरतः साधृगे्गाजलसमन्तितः | स वरै asud aw ददौर aaa वे वणिक्‌ neon तेन तस्य ae प्रो तिगेङ्गाखानविरोधशृत्‌ | वणिक्‌ सोपि नपपरोत्या तच्च वासश्चकार | UR TH तदर्षाभ्यन्तरे तस्य HARV शपतेः | महादादष्वरानस्यः yA Qala: ॥२९॥ तदा स वणिजं दृष्टा राजा परमनास्तिकः | रुरोद तस्य विच्छंददुःखान्यनुभवन्‌ बह ॥२ oll काककणे उवाच | सखे वरणिषुृहाभागः* सियेऽद ara संश्रयः | त्वं मे सुताञ्कशनाज्यं सम्टद्धवलवत्तरम्‌ः 2 १॥ पालयेधास्या Yat UIE मरणं प्रभो | तवं मे सुदत्छखा-ः बन्धुविश्वास्यः सन्वेकम्भसु ॥२ २॥ वणिगुवाच | राजन्‌ मर णएमस्येव सव्वंषामेव जन्मिनाम्‌" । रः सुखद्‌ःखानां कन्त नान्यः कदाचन ॥२२॥ १०न कोपि च प्रयातिवे। २7 दश्रंनमागतः। इ ^ ततौ | 7 °ज्वसात्तस्य | WB भवान्‌ | ¢ 2 सम्रद्धं aque | © ¬ सखा सुत्‌ | < 7 देद्िनाम्‌ | ४४४ डइद्रमेएराणम्‌ | mara शोध्यः ai नापरो fe Here | वैः खोपाजितं YR A परोपाजितं कचित्‌ ue ४॥ देह एवात्ममो नैव किमन्ये पुत्रबान्धवाः; | प्रतएव महाराज AT Wet हरि शिवम्‌ usw धेन लं टेदबन्धेन gat aera exfaq | व तेनेव WHO TATE: सुखमायुः uz El काककणं GATT | खे नेतत्‌ सखिवचो विपत्काले ममाधुना । पुचमानय मे घां AY We समपेये ॥२ Ol वलिनोऽन्ये यथा war न पुतः पौड़यन्ति वै) यदुक्तं भवता किञ्चिन्या लाजन्मनःः श्रुतम्‌ eS वणिगुवाच | ले म चियख डे राजन्‌ पुचादोनपि पालय | श्रदञ्चापि मरिथामि पचन्ते पालये कथम्‌ ॥३९॥ काककणे उवाच | ae पश्यामि वे act Wat सरभरेचएौ | एताभ्यां नोयमानोऽद वलादेव afr ॥४ ०॥ खातुमिष्छामि न श्यातुं प्राते रच्च तदि माम्‌ | TUR उवाच | wagaa राजास्यै काककर्णा द्यधाभ्िकः। १५० पच मे | २ ¢ किन्तन्मया | वटपद्ाश्मो ईध्यगयः | ४४१५ खपघ्तसव्वद्दियन्नानः पश्चन्‌ यर भटदयम्‌ ॥४१॥ sata कृच्छ्रात्‌ स प्राणंस्तत्ट(ज चिरकालतः | तं नोयमानं दूताभ्यां यमस्य दिजपुङ्गद ie Ril दूत एकः समागत्य वारयामास वे कलात्‌ । गङ्गादूतवरः सोऽसौ गङ्गाभैरवनामकः Ws Vk Wa: परमतेजसवौ चिना दोखतुष्टयो । जरामण्डलसंग्रो भिमुकरोज्वलमस्तकः ॥ ४ vit पोतकौ षेयवसनो नूपुरष्वनिताङःभ्रिकः | zug दिशः सर्व्वाः शलपद्माच्पाणिकः ।॥ ४ we श्रभयच्च द्‌दव्छाघुरहुतः समितशोभितः 1 गङ्गाभेरव उवाच | रे gat तिष्ठतं कुच गच्छतं वा मयेचितौ | कौ वा\ यवां किंलामानौ मासुक्ता aad तथाः ॥४ ९॥ ऋषिरुवाच | cant तेन तौ दूतौ भया विष्टौ aaa: 1 तदद्भुतं महारूपं दृष्टा जमद्‌ त्वचः ॥४७॥ दूतावृचतुः । श्रावां वै wate दूतौ तस्याज्ञया चरौ । काककणंममुं WI नौला grat? यमालयम्‌ iy si ° Ua उवाच । कथं वे धम्मराजस्य यवां दूतौ भविव्ययः । . ~~ ee ee --- ~ ~-------- ~ ----~* --- ~~ ~ ---=---> -- ----+ ~ ~न ९ B omits वा | 2 C TT | 8 Bala | 57 . g od दचुदमेएणणम्‌ | मतपापमिमं र यास्यय यातनाम्‌ ॥४९॥ ang vata यद्र यमदूतलमेव दि । न यमो -यमदूता वा धर््ातोतक्रियापराः ॥५०॥ * दूतावृचतुः । सत्यमावां यमभटौ पापौयानघयं A: । Aas च श्डतोऽयेष WNIT न STs: ॥५१९॥ श्रयं किं GATS न भवेत्‌ वन्निवारितः | को भवानद्ूतं प दधानो वदतोदृ्रम्‌ ॥५२९॥ भैरव उवाच | गङ्गामेरवनामादं गङ्गाज्ञातुचरः सदा । गङ्गावासिजनस्षटं त्यजतं श्पमणसुम्‌ ॥५२॥ नाख्िन्‌ यमाधिकारोऽस्ति वणिक्‌संसगेकारिणिः | wag नेकितः२ किं स गङ्गाललायो वणिविरः ॥५४॥ agrarfasta: ag BAT सम्बन्धवन्धनम्‌ | न मलाः RUA गङ्गागङ्गाख्रयौ समौ ॥५५॥ AGMA नृपं दनं asd चेव्निजो विष । न चेद्‌ यमाधिकारं वो लोपे भूनिरेप्रतः ॥५६॥ चषिरुवाच | cant भयविवचस्तौ यमदृताबुभौ त्‌ तौ । मदापाग्र-मरादण्ड-नामानौ तं प्रणेमतु: ॥५७॥ ~ ~~~ -~----------*----- ~~ - ---------- es ey re ~+. ९ 0 भवतौदृश्म्‌। RABD catfeat! इ ¢ मवह्यामोच्ितः। चट पश्चाशसमो$भ्यायः । ४९७ SAY Was Neat Ashe सः । राजापि arantisat fas दिव्यमारुदन्‌ ॥५८॥ वौ जितो देवकन्याभिः प्रययौ विमलं पदम्‌ । यत्छंसषगिंजनस्येदं कथितं wes फलम ॥५८॥ तस्याः साचात्‌ फलं विप्र क्ञेयमात्मधियेव fe । वणिक्‌ च श्वपपुचं ते नौला गङ्गा्रयं यथौ ne ot तस्माद्भङ्गष्टति विप्र जायते पूवंभाग्यतः | नेकपादशञ्च सन्त्यज्य गङ्गां गन्तु प्रयुज्यते ॥६ UN सन्वैखमपि चेद्‌ aq a च गङ्गा विहीयते । गङ्गात्यागात्‌ परार नास्ति विपत्तिः प्रयिवोतले ne eu गङ्गानाराधणचेतर" पिवन्‌ गङ्गाजलं नरः । रामनारायणादौनि स्मरन्‌ नामानि वा पटन्‌ le ३॥ गङ्गा गङ्गति way wat वा fa न साधयेत्‌ | राम नारायणणनन्त TR HATA Ne ४॥ BU केश्रव कंसारे ररे aque वामन । गोविन्द वासुदेवेश विष्णो ओोपुरुषोत्तम ie wi युण्डरो काच भगवन्‌ पद्मनाभाच्युत was । एवं wey पठन्‌ म्यौ wa: किं नदि साधयेत्‌ ne en शिव WEE पञ्चास्य महारुद्र चिलोचन ॥६७॥ etnias देवौ ग नोलकण्ठाजस्लोचन | १. ० तस्मात्‌ | RB चेदत्ते। R BD परो । 8 2 °नारायणे। ५27 पञ्मनाभोऽच्यृतः we) ई ^ feral १४८ दहञमेषएरायम्‌ | पाठतीनाध AEH (षर सतोपते ॥६८॥ ae भोम गुरो नावि ग्रो भूतपते oT एवं wea wae aa: किं नदि साधयेत्‌ ॥६९॥ गङ्गा नारायणो माता मोचसेवितपादुका । संसारवन्धनारस्मात्‌ वन्नस्तारय तारिणि poof एवं प्रखन्‌ पठटन्मत्यौ सतः किं नहि साधयेत्‌ | चाण्डालेनापि यस्यास्य न्यस्येद्रङ्ाजलं परम्‌ ॥७१९॥ सोऽपिसुक्निं लभेन्मत्यः किमु पुनादिना fea | नौचोत्तमविचारन्त्‌ कालाकालविचारणाम्‌" ॥७२९॥ देश्ादेशविचारञ्च न गङ्गाशलिले चरेत्‌ | प्राप्तमाचस्तु गङ्गान्" प्रणमेत्‌ संग्रहेत्‌ पिवेत्‌ ॥७२॥ गङ्खमनारायणएकेत्रे ब्राह्मणनाच्च मन्निधौ | गायतां दरिनामानि मरणं मुक्तिलचणम्‌ ॥७४॥ RATAN विल्वदलयुकराङ्गता तथा | गङ्गाग्टकिप्नगाचञ्च मरणः सुक्निलचणम्‌ ॥७५॥ शिवः खयं समागत्य गङ्गायां fe सुमूषेतः | कणं जपति विमलं क्नानं परमद शेनम्‌ ॥७६॥ श्रत एव न सन्देहो गङ्गामरणएमोचे | wat दिवा वाः सन्ध्यायां Mawes एव वा ॥७७॥ =" ----- an te - न मनक > ~~ Laue! २४07 न्यसेत्‌ । ३7 fHa! ® ¢ °विचारुणा। WO THAT TATE! ६ CATH) ७४ omits वा। षटपश्चाणशततमोऽध्यायः | ४४९ शयने द चिषे चैवोत्तरे वा ` इजपुङ्घव९ | गङ्ग नारायण ब्रद्मत्युक्ता गः नजलान्तरे WOT MN निर्व्वाणमोचं दुष्यापर नरो याति न संश्रयः । गङ्खममरणमादाक्य' वक्तु र्वष रतेरपि Woe न शक्यते faurafa fag awa जेमिने । NET द्‌ाचायप्तो त्यक्ता Se दचक्रतौ पुरा ॥८०॥ जन्म्टत्युव्यथगे at प्रपन्नान्‌ मो चयेत्ततः । दूति ते कथितं aga यत्‌ yetse यथामति" ॥८१॥ गङ्गायां देवपूजादेमो दावे प्ररण कथ्यते ॥ दति ओौरृदद्धग्भेपुराणे मध्यखण्डे गङ्गा धर्ष षट्पञ्च ग्रत्तमोऽध्यायः ॥ ०॥ १ BD वाहि दिजोत्तम | २४ निष्पापं। इ 2 01118 वक्तु | 8 D °मतिः। [ ३४५० | अथ सप्तपश्वाशत्तमोऽध्यायः | चछषिरुवाच | योजनाभ्यन्तरस्था fe लिष्यवः फलमचयम्‌ | नित्यं नेमित्तिकं काम्यं gate चिविधं विधिम्‌ nen गङ्गातोरं समागत्य सवं त्राय भवेत्‌ | कालाग्द्धौ च VHT मलमासेऽयवा च यत्‌ः॥२॥ निषिध्यते तद्धि कां गङ्गातौरमुपागतेः | कालपाचविचारस्त गङ्गातोरे नविद्यते veil प्रायित्तश्च aaa यत्र गङ्गा न विद्यते | TWAS श्रालयामभिलायाञ्च BET ॥४॥ द्विजपुङ्गव नापेच्छे" श्रावादनविसन्लेने | विष्णुं gai गणेश दुगं ल्ल सरखतोम्‌ ॥\५॥ षष्टौश्च मनसादेव दिक्पालांख ग्रदानपि | शिवं भूतेश्वर देवं मुनोनपि यथाविधि en तान्‌ मतान्‌ पिग्राचांश्च गन्थवोप्ठरससलथा | fuga सर्वान्‌ पूजयेच्च द्विज गङ्गाजले Wat We gua wat च वसने परिधायासने सितः | १ 2 तच्राच्तयो । २४ तथाचरेत्‌ । RBA निन्द्यते | ४207 नापेक्ते। ५४ zal सप्तपच्चाशत्तमो$ध्यायः | ४५९ पूजयेन्निखिलान्‌ देवान्‌ परूद,स्यो वोत्तरामुखः९ ॥८॥ श्रासनं खागतं पाद्यमष्यमाचपनोयकम्‌ | गन्धं पुष्यं धृपदौपौ वस्तरासङ्का रमेव च ॥९॥ मधुपकं तथा are नेवेद्यं विविधं नथा । ताम्बलमा चमनो यञ्च ‹ पुनयेत्परिकस्प्यते ॥ ९ ott SIMCHA भिस्त? प्रूजयेत्‌ सवेदेवताः | श्रासनं खणुरूप्यादेः क्ुश्रकाग्रादिकं यथा ॥९१॥ स्ागतश्प्र्नवचनं पाद्यं पादायिकं जलम्‌ | र्यत, कथ्यते ब्रद्धभस्तदिदेकमनीः WT Ne RI जिकोणएमण्डले वामे तच ad निधाय इः । जिभागशपूणंसलिलं तच mg निधापयेत्‌ uy an क्गतण्डलदूर्वादि तञ दद्यादतद्धितः। धेनुमुद्रां योनिमुद्रां दग्रयचाङ्ुगेन च ॥९४॥ श्रावादयेचच तौर्यानि यदि गङ्गाजलं न fe) श्र्निसूर्खन्दूना मभ्यस्तच पुष्यानि निःखिपेत्‌ ue wn चिकोणएपाचग्राह्ेषु कमेण दिजशुङ्गव | APU मूलमन्लश्च AGATA यथातयम्‌ ॥ १ ६॥ मन्तर्टपमिदं वारि श्रष्येमिन्यु्यते वधेः । तव्नलस्यगेनात्सषे कर्ययान्मन््मयं रतो ॥९ ७॥ ve et ne -------- - ~~ ------~--------~~-----------~-----------* ------~ ---------- ~ == ~~ ~~~ ~ enna eens ९8 पव्नेस्योत्तरामुखः | RD ताम्बृलाचमनौ यच्च | द 8 अमौभिखख। £ 807 खागतं। ५ far) द ४ निधायि पिघायच। ऽ 2 द्विमाग० ।

= ~~ ~ क { Beaggati २४एवो। इ CDA! 8 BRI षष्टितमेऽध्यौयः। ४७१ श्रपत्यं जनयिला लवं योगं कुर्‌ AB | पालयिव्याम्यदं पुत्र वच्च योगो यथातथम्‌ ॥९६॥ ata मे WE जाता पुचस्य सुखन्चभ्बने | त्या छतादच्चेद्धाय्यां तद्येपत्यर च भवय ॥९ ७॥ वर विवादविमुखः a ते gat भविति | येन a पुजपोचादिवंश्रवान्नर भविय्यसि ॥९८॥ छषिरुवाच | द्युक्तो भगवान्‌ क्रुद्धो ययावुत्थाय चासनात्‌? | देवो च विमना" wat ged दध्यौ धिया चिरम्‌ ॥१८॥ जया च विजया चापि सख्यौ तस्याः az: स्थिति । शिवस्य रोषभङ्गाय गला तञ्चानिनो यतः" ॥२०॥ देवों विमनसं ger met: पुनरत्रवोत्‌ | UEC उवाच | कथं तलं विमना देवि पुचाभावेन सुन्द्रि। यदि वाञ्छसि पुचरस्य वदनं परिचम्नितुम्‌+ ue en qua कन्ययिय्यामि तं wa यदिते सयदा | waa गिरिनन्दिन्या sree वसनं शिवः ne en वसनेनेव तेनेष gs निर्माय शङ्करः । zea गिरिजे gaygaara निजेच्छया ॥२२॥ cr te a ne et re ne aN, ९ BD तदप्य | २ ¢ भावयम्‌। द 2 बुद्धाय चानलात्‌। 8 7 विमुखं । ५८1) निनायतुः। ¢ BD °चुभ्नित | god TRACT | पार्वत्युवाच । एतदस्तं कथं पु्रकाय्येमच भवेन्मम | मदीयं वसनश्चेदं THA ABW ॥९४॥ त्यज्यताञ्च परौदासो नाह agate: शिव । qu मे कथं पुच्रलाभानन्दो भविति ॥२५॥ cua मिरिजा देवो तदस्त पुत्रवछतम्‌ | क्रोडे चकार ध्यायन्तौ परो हासवचः AUT: ॥२६॥ पुच्राकारञ्च तदस्तं देयाः क्रोड़गतं दविज | लोवं waaay क्रोडात्‌ पसन्द च पुनः पुनः ॥२७॥ तं दृष्टा खन्दमानं व जोवजोवेति पाव॑तो । saa पाणिपद्माभ्यां शिवघ्छायेऽभ्यभाषत ॥२८॥ तदा स लोवितो वालः HUTA’ प्राप च AIT | पारव॑तों दषयामास माँमत्ययक्तरोदनः ॥२९॥ तर प्राय वालकं देवो क्रोडे Bal’ च वत्सला | स्तनो चापाययहुग्धं खनाभ्याच्च AGT ile ol वालश्चापि पयः पौला सितस्पुजन्मुखाम्बजः | मातूर्वदनसुदौच्य माचा च परिचम्बितः ॥२१९॥ Aen वालमाल्ि्य Gat तञ्च वालकम्‌ | ददौ पये मदेश्राय प्रभो पुतं गहाण मे ॥२९॥ लया दन्तस्य Gal दयाद्रं दयेन | । ९7 प्राप्य तत्‌ ० जौवंप्रपच। RC प्राणं । ह ४010118 तं। 8 C RAT Atl घष्ितमेाऽध्यायः | 8७ॐ 6 पुचलाभसुखं कौदृक्‌ चश्च जानोदि WHT Ue el awa WET देव्या वचनं दिजपुङ्गव । उवाच प्रहसन्‌ किचित्‌ प्रेयसो गिरिजां प्रति ne gn WET उवाच | qaeaa ते देवि दत्तं aaad aa’ | agar ga एवासौ जातः किमिद महुतम्‌ ॥२५॥ देदि मे दृष्यते fay सत्यं पुत्रवमागतम्‌ | वस्त्रेण fafaat fet जौवं कस्मादुपागमत्‌ ॥ २ ६॥ Cyl पुच्रमादाय पाणिष्ाच्च निधाय दर । ददे महता waaaa निपुणेन चः ॥२ sn सर्व्वाष्यङ्ानि गिरिगो दृष्टा निपुणया Eur | उवाच पावैतौं देवों जन्मदोषमनुस्मरन्‌ ॥२८॥ WHC उवाच | पुचस्तवायसुत्यन्न श्रात्मप्रयहरिष्टतः | श्रतएव बहन्‌ कालान्न जो विद्यति ते सुतः ॥२९॥ garam fe एुचस्य Gaal ने wfa: war | उपाजितगुणणो wat म्टतस्तापप्रद्‌ः परः ॥४ °॥ एवं तस्व प्रवद तः शम्भोः THATS च । np eT नमो ९ Bomits सुतं | 2 ofr द ¢ विपुलेन च। ४ AD वृष्या निएण्या एधक्‌? ¢ EE निपुणया एयक्‌ । ५ D शुभे ॥ 61 fer डहडमएरायम्‌ । पारेर्वालभिरः खस्तसुत्तरायं शिरः सितम्‌. ॥४१।॥ शमौ च पतिते WE वालकस्य प्रभोः करात्‌ | जगा पव्वितौ वालं दिल्मरत WGA ॥४२॥ रुरोद बहधा zat aq वत्सेति afta: | fury विस्मयं प्राप्य ता gafnt: करे ॥४२॥ उवाच Wea देवों वाचा मधुरया तदा । WET उवाच | मारोरौः पाष्वेति Wa प्राप्पुचप्रयचाणयसि | पुचग्नो कात्परं नासि श्रात्मशोषणमात्मना ॥४४॥ ARIA Tania पुत्रं ते जोवयम्यदम्‌ | एतदेव शिरो देवि खन्येऽसिन्ननु योजय new दटपिरुवाच। cam पाव्वेतौ देवो योजयामास तच्छिरः । [न च तचाभवद्‌युक्रं चिन्तयामास तच्छिवः" te et एतस्मिन्नेव काले तु खे वागादाशरौरिणणे । mat तवास्य वालस्य रिष्ट" दृष्टं शिरोऽभवत्‌ is on श्रतो aaa शिरसा waa तव वालकः | अन्यस्य भिर arate स्कन्धे योजय जोवय ॥४८॥ पाणौ तवोन्तरभिरा वाल एष सितो aa: | १९ 0 उन्तराग्रशिरःस्धितं। २7 °मुर। 2 0 वास्य । 8 B omits the portion bracketted, ५ ए fe । घषटितिमो ane: | eee अत उतत्तरभ्योषेस्य शोषे Mars योजय ॥४९॥ द्रत्थाकाश्वचः भता देवो माखास्य शद्रः । ्राह्टय नन्दिनि तच प्रेषयामास कसर. ॥ Well नन्दौ तु FRAT गत्वा चाष्यभरावतोम्‌ । ददगौत्तरभोषीाणएमिनदरसयेरावतं गजम्‌ ॥५१॥ तं दृष्टेरावतंः नन्दौ sealed मरावलः । त्तु प्रचक्रमे तस्य ्रयानस्योन्तर स्थितम्‌ ॥५२॥ aunty ठेडितिन शक्राद्यास्तेन चागमन्‌९ । WA उवाच । ` को भवानद्भुताकारो गजं दन्तु समागतः | केन वार प्रेषितोऽसि तं खङ्गपाणिः कयं भवान्‌ ॥५ an नन्द्युवाच | भशिवदासोऽखूयदहं नन्द समायातः शिवान्नया । रेरावतश्रिरो Mart द्‌ास्याम्येव fe waa wy ye वालस्यो त्तर शोषस्य शिरश्च शिवपाणितः | रि्िकालोद्ववं सस्त तेनाकागश्वचोवश्ात्‌ ॥५५॥ यः ta उत्तर शिरस्तस्य शोषंनियोजनात्‌ | प्रौषेवन्तं करिष्यामि Nay शिवात्मजम्‌ uy en श्रतस्ते गजराजस्य WY श्छेद्याम्यसंशरयम्‌ | नक ~ ~ ९ Bagg) २ ४ मतेन WEE समागमन्‌ । दे ४ omits a | gto खृष्डरमपुराणम्‌ । एेरावताशरां संत्यज्य ब्रन प्राएपरोया | भिवपुवप्राणएदानात्तव नेरावतो वरः ॥५७॥ Sagara | mad नन्दिवचनं ASAT रुषितोऽभवत्‌ | देवानाह्य सकलान्‌ नन्दिनञ्चाभ्यभाषत ॥१५८॥ इनदर उवाच) mat: काननवासस्य किङ्करेण लया कथ | देवेन जवति मयि किं वलाच्छेव्यसे गजम्‌ ॥५९॥ Tal शलमु दम्य wat नन्दिवधेच्छया | दुद्राव नन्दो हङ्ाराच्छरलं भस्म चकार Fie ol पुनगेदां स sore चिक्षेप च वलादि) नन्दो ताञ्च गदां वामे पाणौ जग्राह लोलया ॥६९॥ खा vat नोयता मिद्धत्युका Te वसजेयत्‌ । द्रस्य safe गदा सा पपात रुजाकरौ ॥६२॥ दृन्द्रस्तु वयथितः कचचिच्छलं जग्राह चापरम्‌ | चिच्ेप नन्दिने नन्दौ तत्‌ aya विधाकरोत्‌ ॥६२॥ पुनश्च व्रमुदयम्य दन्द्रो दुद्राव वायुवत्‌ | महाघोरतरो नन्दो बश्डवातिभयङ्गरः we vn vafaaa काले तु श्क्रह स्तिपक वलौ | THA योजयामास मत्तमेरावतं गजम्‌ ॥६१॥ ~------------------~“- ~~~ --------==-----------=---- ~~ >= =¬ ९0 Ql Tel सा गदा। घटटितमोऽध्यायः। ४८९ दृन्द्रो गजसमाषरूटो वज्रहस्तो महावलः | मरूद्णसदहायः सन्‌ Bay नन्दिना सद ॥६ द॥ सव्वं देवगणस्तच मिलिताखापपाणए्यः १ वषुः शरवघण नन्दिनं घोररूपिणम्‌ ie oll वर्षाकाले महाघोरे घना va महारगिरिम्‌ | तेषां सः श्ररवर्ष्णि नन्दो घोरमदातनुः ॥६८॥ पाषाणकरिनाकारः BB चाद्भुतदगेनःर | वामपाणिपरौमारेः" aga सुग्रितेन च ॥६९॥ सहङ्धारेश्च निःश्वासे: श्र वर्षाण्वारंयत्‌ | मोदयन्‌ घोरया तन्वा देवानां पश्वतामपि Ne I ५_रेरावतशिरणग्किला ययौ नौला विहायसा 1] ररावतण्किन्निगरिराः पपात नन्दिनि दतः NO VI देवास्तद ्ुता९ सुग्धा Vary चा चलन्‌ | शिवश्च तत्समाकण्ये नन्दिनः सत्परा क्रमम्‌ WORM श्रालिद्ध नन्दिनं प्रीत्या स्कन्धे गजग्िरोऽपयत्‌° | शिरोयोजनमातरेण वालोऽभ्यद तिसुन्दरः॥५२॥ खन्वेम्यूलतरो देवो गजेनद्रवद्नाग्जः | जवाक्सुमसङ्ा शरो ग्डगा घवलाननः ॥७ ४॥ चतुर्वाङ्ः खवद्‌ानगन्धन्लब्धा लिगशो भित ९ 2 बला। र ८ च। ३ 1 °कम्मगाः। 8 © पसेसारे 7 पर्द्िसः।. y c omits the portion bracketted. द्‌ ५ तदाद्धूतात्‌। © ‡ समपंयत्‌ | ७८२ डषडमेपएरागम्‌ | रेजे शिवममौ परयो महाद्ुतविलो चनः" ॥७५॥ ` सव्वं देव(स्तदागत्य द्‌ दृ टः भरिवनन्दनम्‌ | mat; ated वालं कुञ्नरेद्रपभाननम्‌ ॥७६॥ ततरामिषिषिंचस्तञ्च ब्रह्माद्या देक्तागणः२ | नामानि च ददौ agt लम्बोदरमिति नुवन्‌ ॥७७॥ रराजेष सब्वैदे वगणमध्ये महाद्भुतः | तेनायं TATA सवदे वाग्रपूजनः VOTH सरखतो ददौ तसे लेखनो वणेलो चनाम्‌२ | जपमालां ददौ ब्रह्मा wat गजरदं ददौ ॥७९॥ पदं पद्मावत Beige ददौ Fira: | टृरस्यति्यज्ञसचं wat मूषिकवादनम्‌ ॥८ oll तुष्टबुसुनयः सवं रक्तवणं गरिवात्मजम्‌ | ब्रह्मो वाच | wal तवायं तनयस्वमेवायं न ANT: | सवेरेवागरपूज्योऽयं WE लश्च महेश्वरः ॥८१॥ Hera भवानेव पूज्यो देवो महेश्वरः | सर्व॑देवगणस्यायमधिपोऽभरन्मदाभुनः ॥८२॥ भउतोऽपि गणा ये तु तेषाम्यधिपोऽभवत्‌"। [काकण 1 षरि १ B °चरिलोचनः। २ 0 गताः। इ 0 नेखनीवणंसोचनां D ०वशेसोचनां। 9 2 श्रम्भो्तवाऽयं। ५ ५ अप्यधिकोऽभवत्‌ | षष्टितमोऽध्यायः | eR AAZUTAN SAI गजास्यत्वाद्गजाननः NS 2M ax जिता गजं war भग्ररन्तं fact aa: | नन्दौ चाद्भूतकर्म्मासौ ददौ AMAT ARNT Bll Sia दति नामास्य वोजरूपंर acta द । लम्बोदरस्तुन्दिलिलान्नाम्ना पुचोऽस्तु ते शिव ॥८५॥ श्रस्य स्मरणएमाचेणए स्वं विघ्रा भवर ययः | विच्नैशोऽयमतो arar तव पुचोऽस्तु" WET ne ६॥ याज्ायां सक्कियारम्भे चः wy गणाधिपम्‌ | तस्य aaa सिद्धोरारबस्यान्तद शेनम्‌* ॥८७॥ सव्वैमङ्गलकार्षु प्रूजनोयो गणाधिपः | aun पूजिते देवाः पूजिताः काय्यसवाधकाः ॥८८॥ एवमुक्ता तदा ब्रह्मा विरराम fesse | ेरावताभावदुःखो भरिवमिन््रोऽभ्यभाषत ॥८९॥ Tz उवाच | देवोनत्तम महादेव पाव्वेतौ शर चिलोचन । त्वामहं प्रणमाम्येष प्रभो चिजगरौश्वर tle ol दासेम ते वलवता नन्दिना मे गजो दतः | श्न्ञानेन मयायोधि स ३ देव चमसख माम्‌ ॥<९ ९॥ ९ D गगाधिपस्ेषः | २ ^+ वौजरूपां | इ BD सन्वेविश्र। , ४ 7 पुचस्तु । ५ 8 च्यारग्भेस्यान्तद | ¢ सिद्धेसारम्धस्यान्तदगंनं | ४८४ THBAYUTA | aq afamna देयं खगिरोऽपि wen ते । तरी गजशिरो दातु ase तत्र चमख मे॥९२॥ * भगवातुवाच । ेरावतं हिन्न॑गोषं चिप सागरपायसिः | पुनः प्राप्यसि नागेन्द्रं ममुद्रमयनोद्धवम्‌ ॥९ ail यथा तं मम पुत्राय दत्तमेरावतं शिरः | तयाद्चापि aa दास्ये टषभमच्यम्‌ः ie vil ऋषिरुवाच | एवमुक्तो ययौ देवो दिवं कश्यपनन्दन: | ब्रह्मादयोऽपि प्राप्ताः खस्थानानि चय॒र्द्विज ॥९.५॥ WUT पान्व॑तो देवो पालयामास रषिता | गणेशः परमो योगो संसार*विमुखोऽभवत्‌ ॥९ et ऋषयस्तं aang aa परितष्टुवुः | BIT ऊचः | TUM गणएनायश्चुः हेरम्नो गिरि ग्रात्मजः | पाश्पेतोनन्दनो वोरो देवराजो गजाननः ॥९. On लम्बोदरो विघ्रराजो योगौ सद्यो गलच्णः° | RMA Ar लिपोश्वरः We Si व्याप्रचर्ाम्नरो घोरः सदामङ्गलरूपवान्‌ | ee ९० fau त्वं सागराम्मसि। २ AD विघभयच्तयं | ¢ विषषमच्तयं । ३.” खस्थाननिययुः। ४ 2 संसारे 0 खवंश्र०। ५7 सदायोगि। ¢ 7 गणनाचस्य | SBD योग्यो योगलच्तणः । ee a मं afeaarseata: | ४८५ Waren मूषिकारोरहो केवलो मोच्चद्‌ायकः idl पद्मौ दन्तकरो दन्तो वैष्णवः परमायेदुक्‌ । . पञ्चपाणिः पञ्चवक्ता गिव शङ्कर ईरः ॥९.० oll efoman नत्यकारो शिवपुत्रः Saad: | श्रानन्दान्दोलितमनाः Wat WAT धनेश्वरः ॥९०९॥ श्रनन्तो जगद्‌ाघारः शरिसूय्य विलोचनः | ममुद्रपाता सामुद्रः समुद्रजठरो यमः ॥९०२॥ दिव्यरूपो वारिनायो जयश्च विजयस्तथा | नामान्येतानि पञ्चाग्रद्रणेशस्य WAT: neo ail याचायां पूजने दाने Als गङ्गावमाडने। पुचादिमङ्गले कायं प्रत्यञ्च चिमन्ध्यकम्‌ ॥९०४॥ प्रणयाद्‌ यर भक्तियुक्तो विघ्नालस्य विमूच्छिताः | प्रत्यदं मङ्गलं तस्य घनपुचादिखम्भवम्‌ eo ५॥ दृष्टदेव"मदहाभक्तिदायकं वाञ्किताथेदम्‌ | एवं war खषिगणा जग्मुः सव्वं ययागतम्‌* ॥९ ० ६॥ ज्ञेमिने क यितञ्चेतद्रणेशजन्म पुण्यदम्‌ | न वंशो वत्ततेर wanted संदाररूपिएः 12% ० Ol पुचोऽन्यः कथितः wa काल्तिकेयः कुमार कः | ____ _- ----~--~---~~--------------~-- ९० कैव्यो। २7 ^माता। Comat 2 °गा्ा। RACDATI ४ ण्देवै। ५.४ °गति। é ४ विद्यते | 62 acd खहद्वमैएुसणम्‌ | तस्यापि a विवादो$्रत्‌ कौमारत्रतचारिएः eo Sh . द्रति ते afad aa aqgetsufae लया । जेमिने ase veg’ याग्यदघ्च यथातथम्‌ ॥१९०९॥ व्यास Bary | Tam जेमिनिसततर प्रणम्य गुरुमोश्वरम्‌ | जगाम तपसेऽन्यन्न Tats योगविन्तमः ee ol शिवस्यांश्रो महाभागो जावालेः गतान्‌ यथा | ओ्रोत्‌ मिच्छसि जावालेर मिमन्यत्‌ कथयामि ते ॥९१९१॥ इति भ्रोृदद्श्ेपुराणे मध्यखण्डः समाप्तः ॥ ०॥ rr oe ee. ~~ ----~----~ --- -~---------- ~ ९ + तपरसे गच्छ याम्यद्य । २7 यावाले। ३ 2 यावाले। gatas: | = OSS —_—— ` प्रथमोऽध्यायः | wan Gara t मध्यवण्डकया दिव्याः at 4 awa ata जावाल्लिः९ किंनु पप्रच्छ तन्नः खत Aca भोः ued qa उवाच |. gat दिव्याः कथाः Gul AAT MAK | जावालिः, परिपप्रच्छ FATS गुरु ततः URN जावालिरूवाचख | श्रता दिव्याः कथा AT वर्णाख्रमसमा हितान्‌ | धम्म्ान्‌ वद्‌ मद्ावाद्यो waa’ मम चादरात्‌ ॥२॥ व्यास उवाच | WAAR AIA बरह्यविष्णमदेखराः | तेषु पै मध्यमो विष्णः सदे दः सनातनः ॥४॥ तस्याभवन्मुखादिप्राः BAA ATA: | वाद्ोश्च चचिया जाताः प्रजापालनदहेतवे ॥५॥ eat वणिजि जाताः धनर चण्डेतवे | याणं सेवनार्याय WRI जातस्हु पादतः le .------~---~----~~ ~~~ ON SY ९ B यावालिः। 2A प्रटणतो Aa | द Beaqe | 63 gcc EC दमेएराणम्‌ | वर्णनेतान्‌ समुत्पाद्य तद्धर्मानुद पादयत्‌ | शरागमो निगमञेति धर््ाष्वानावुभौ मतौ ॥७॥ द्ाभ्यामेव "जगत्‌ सथ्ै प्रियते स चराचरं । मिगमो वेदमागेः स्यात्‌ तवमागेस्तथागमः ॥ ८॥ Azar: कम्मर्पस्ततल्रमःगंस्तु यौ गिकः | योगः कम्मंविगेषश्च तलं तेनेव लभ्यते Wel बेदमार्गात्‌ कम्मरूपाद्योगकम्् प्रलभ्यते । नहि afga’ चणमपि जातु faa ॥१ ०॥ जोवः सद्‌ा aaa यावन्तवं न गच्छति । तस्मात्तला्थिना विप्र सदा जोषेन कम्मे Tyce HUT न तु aw FTAA YPN पतेत्‌ । ्रदेतभावस्तल* खान्तत्त्‌ वाचा न गम्यते ॥१२॥ HAUT जायते SH भ्रयस्तन्न च कम्मणा | खगो वा नरको वापि लभ्यते विप्र waar ॥१२॥ ब्राह्मणः aft वेश्यः श द्रखेति चतुष्टयम्‌ | वर्णः खधम्मेनिरताः प्रान्ते विप्रतां दिज ne ek ब्रह्मधम्मेरता शला लभन्ते AQAA | शोद्रान्‌ धर््ानगरेषेण कुवन्‌ wet यथाविधि veya वेश्यलसेति वैश्यश्च waa waa: | "~~ re errr -- - ------~~--~-~-~-- ----------~--~--~--~ -------~---------------------~-------- ९17 किचित्‌। RDA इ ए धम्भवश्रो यातु ae ४ CA Mal] ५7 अद्येव भवता भावः तक स्यात्‌ | ई 2 स HATA | पथमेाऽध्यायः 1 ere fara afaa:, सम्यक्‌ निजघम्मेपरो दिजः ॥१ en विप्रश्च सुक्रिन्मुभेनः युज्यते सत्‌क्रियापरः । aqua fe वर्णा वे च्येऽष्टवएेरक्रियारतः eon यतन्ति नरके घोरे ama यः सवे तथा । तेषाञ्च agua "वणेधर््माननुक्रमात्‌ ॥१८॥ कथयामि प्रभान्‌ “aga गदतो मे निशामय। अनसूया दया कान्तिः शौ य्येमान्नेवमस्पृहा९ ॥१ < ॥ श्रकापेष्छमना यस्तन्तथान्यत्‌ माव्वेवणिकम्‌ | अष्टावेव गुणाः पुंसां परेद च गतये ॥२०॥ प्रयग्धन्भीञ्चर तेषां वे गदतो मे निशामय t यन्नाध्ययनदानानि agaa’ fant faa ue ve Use केवलं सेवा ब्रद्यखचविशरामितिः" । ११चचियः सेवते विप्रं विप्रचच्ौःर च वेश्यकः ॥२९॥ Weg कुर्य्यात्‌ सेवां वे ब्रह्मचचविशाभिति | URE भरणं कुच्ध््ाद्णणद्या दिजो त्तम ue vi ब्राह्मणे देवगर्माण्णै watagt vw चतरिये । {cm २? निजन्लामेन। द ज्ये रव। 8 BD ब्रह्मधर्म्मान्‌ । ५ विप द्‌ ¢ °नौस्प्रह्ाः। oc अनालस्यं। ८ ^ सव्ववणिकम्‌ । < B omits च, 7 wats | १९० 7 नच्तचि० | १९ D ° विश्या fen) ९२४) च्चियाः। ९३ 87 °च्चोच। ९४ चाता। ९५ 7 ब्रद्याय | । gee छ दधमेएसाणम्‌ | धनो पर्ये तथा शूद्रे द्‌ासग्रब्दः प्रयुज्यते ॥२९४॥ सतीषु देवोति विप्राणं चचियाणान्च कथ्यते | दासौति Sarasa कथ्यते द्विजपुङ्गव ॥२५॥ ब्राह्मणं संमुखं दृष्टा प्रणमेयुसखयः परे | श्रप्रणम्य ब्रद्महत्यास्पापं ते wrgafes ue él ब्राह्मणः HHatet तु वाच दधात्‌ सुखाच्ितः॥२७॥ ब्रह्मणे ABU FBI ATH परस्परम्‌ | पितापि ga संनम्य न दोषं प्रतिपादयेत्‌ ॥२८॥ HAVA वङ्किदस्तं पठन्तं भोजनान्ितम्‌ | जपन्तं वा पठन्तं वा प्रणमेन्न कदाचन ॥२९॥ पुष्यदस्तं ध्यानयक्तं निद्रायुक्तमयापि वा । धावन्तं क्रो धयुक्तं वा नावधानः न वै नमेत्‌ Ng ol ्रा्रवस्तं wae पतितं मत्तताय॒तम्‌ | नोचखलभसखितद्चैव विमनखं तथेव च he ci न नमेत्‌ पृष्ठतश्चैव सानं कुव्वेन्तमेव च । ९[परश् पोद्यमानच्च way कदाचन ॥२२ सयं प्रएचिरतेलोऽपि° पिवन्‌ खादन्नचानमेत्‌ | उचेःस्यलगतो वापि way कदाचन ॥२२॥ ० १ ग्ण ---*~-~---~--- ee I A =~--~~---~ ९0 वेश्य० | 2B Fala | 2B omits परापरं ते। ४ ^ 0 नवधानं। ५7 °सखयलं © °स्थान०। € 2 omits the portion bracketted. ७ 6 तेरी च | ~ e प्रधमाशच्यायः। 8 €, Be उच्छिष्टश्च विवस््श्च wigarerg नानमेत्‌\ | ब्राह्मणः प्रणतण्येव कुर्याद! पौ्वैचो दिज ॥ २ vi wags नागोखः ana fe करटाचन | श द्रन्त्प्रणतं नेव सम्भाषेत कदाचन्‌ ॥ उभो at नरकं यातौ ब्राह्मणः we एव च ॥२१५॥ quag: प्रणन्तव्यो विप्रो वित्रैवंयोधिकेः | ग॒रवस्ह प्रणन्तव्या गृणेशचेदधमा रपि । शरवः प्वेमेवोक्ताः क्रमेण चोत्तमा fe ते eel तेषां wae निन्दां पिक्कीरमेव च] । परोच"दोषभ्वादश्च त्यजेद्‌ विनयन्तया ॥३ Ol मातुलाद्या वयोनौ चाः waa: सदेव दि । Ba तत्‌९सम्बन्धसम्बन्धाः ATTAIN मताः ॥२८॥ प्रणमेयुज्येष्ठवंश्याः स्पुगरेयुने च वै पदे । कनिष्टवंश्या गुरवो as ate मानयेत्‌ ॥₹२८॥ गरूखम्बन्धपर्य्याया ये q स्युवेयसान्पकाः | ते भवन्ति नमस्कार्य्यास्तन्नमस्कार प्रव्वेतः ॥ ४ ot गरूभ्योऽन्याः feat नेव प्रणन्तव्याः ददिजन््रभिः | पादस्पभेप्रणामन्तु कनिष्ठेषु न चाचरेत्‌° ig el ९ नमेत्‌4 Re नाश्ीषः। ३ 7 नैव भाषेतन्न च कदाचन । £ 2 परोच्ते। ५ 2 न्दोषं। €< 2 07115 तत्‌ । © ¢ वन्धा । ८ 2 °स्यशेने। € 2 ज्येष्टं । ९० 0 puts this line above प्रमेयः व्ये वंश्याः | ४९२ ट डमेएुराणम्‌ | ¢ वनैयिवा मातुलादौन्‌ गुरुपौ चा दरिकानपि ! यवती गरुभाग्याच्च प्रणमेन्न पटे YG ॥४२॥ कनिष्ठभ्राद्टपल्यास्त सषायाः ग्िष्ययोषितः ; mary संमुखोग्धयान्न कद्‌ विदिगरेषतः gal लङ्काररमङ्स्पशेञ्च र रःसन्द गरन खितिम्‌र | उच्छिष्टद्‌ापनञ्चेव नासां कुयात्‌ कदाचन ॥४४॥ एता श्रपि तथाचारं Fay च तेयु च । जननो गुरुपत्नौ च श्रभ्ज्यं्सदोद्रा ॥४१५॥ मादष्वसा मातुलानो सप्तमो तु पिहस्वसा | एता fe मादपय्याया लघलं चोत्तरोत्तरम्‌ ॥ ४ ६॥ एता मान्याश्च पूज्याश्च WNT wea: | NWA मातुलाद्याश्च WAM: समादरः ॥४७॥ waa वयोज्येष्ठो नापाद.स् शेन मतः | ब्राह्मणः सव्वेवर्णानां qe शिष्या परेः मताः esi Taga जावाले प्रणमविधिरत्तमः | योऽन्यया कुरुते देवं ख वे दण्डस्तु पण्डितः gc दूति ओोटृदद्भमेपुराएे उत्तरखण्डे प्रणमविधिर्नाम प्रथमो- * ऽध्यायः ॥ ° ॥ १ D °एचरादिकानपि । 2 Bay | ३2 ण्स्यितं। 92 न UIE | ( ५९९.) दितौयोऽध्थायः | --- -५~*,9९००---- व्यास उवाच | यथामति ब्राह्मणानां wary वच्छामि गशराश्वतान्‌ | पावनान्‌ ह्मणाष्णोतान्‌ बनाहमरेश्चरितानपि ॥९॥ सत्यं चान्तिः चमा fear वेधरिंमान्यतो षिता | द्या दानञ्च भिचा च परानुदेगकारिणोर ॥२॥ सौ प्रौं विनयञ्चैव यजनं याजनं तया | प्रतिग्रदश्चाध्ययनाध्यापने खन्पभोजनम्‌ ॥९॥ श्रना भिषासनञ्चैव [रतपस्या देवपूजनम्‌ | से्यञ्चानग्ननञ्चेव] Ad BAU सेवनम्‌ igi श्रत्निसेवा गुरोः सेवा गोसेवा नोचतोऽयना । श्रप्ुविस्यग्रनचेव श्रदरःचिस्ानसङ्गमः ॥५॥ नौ चालापो नौ चगेदगमनं नो चवामना | सखानालसखजपालस्यवजेनं दुःखमषेएम्‌ ॥६॥ श प्राह्ानभोजनस्य त्यागः शास्तज्ञता तथा | ~----------~ ~ ~ -- ------ ~ ~ - ~ ~ ---- ~~ १४7 ब्राद्यणागौतान्‌। २४ °कारिता ८ ग्देषकार्णिः 7 °कारिणा। 8 c omits the portion bragkctted. 8 7 ग्रास्नाच्चया ¢ व्याग- प्रसन्नता | ९४ इष दमेएराणम्‌ | VHA घश्मेकथा श्रास्ताथेकयनं तथा ॥७॥ ` श्रशस्रधारणएश्चेव वाणिज्यवजेनं तया | गोवा हनं चारणञ्च गवां गोविक्रयं aur’ ॥८॥ न बुरयहाह्मणः कापि, कुर्वाणो गोवधौ भवेत्‌ । पराणिनां तेजसाञ्चैव वसानां? वाससामपि ॥९॥ विक्रयं सन्यजेदिम्रस्तथा बेतनभो जिताम्‌* | चमवाद्यानुनत्यच्च WHT वनम्‌ ॥१९ ०॥ VESTAS न कुय्याद्राद्यणः सदा । चिसन्ध्योपासनं कुय्यात्‌ सावि्रौजपमेव च ॥११॥ देवपि पिदलोकानां तपेणं एू़चिरा चरेत्‌ | manag गायों विविधां सरत्‌ ॥१२॥ रक्तां श्यामाञ्च एकाच्च ब्रह्म विष्णशिवात्मिकाम्‌ | एतत्‌ सन्ध्याचयं प्रोक्त TAG यद्‌ धिष्ठितम्‌ uy Vu यस्य नाख््यादरस्तच न स AYU उच्यते | सन्ध्याचयमङ्ुव्वीणः Ba दन्ति च WIT We vi श्रस्तायो च मलं YE श्रजपो पूयश णितम्‌ | श्रवा तपेणं नित्यं पिदा चोपजायते ॥११५॥ उदयन्तं fe मात्तेण्डं मन्देहा नाम राचसाः | = ---~---------- ९6० ण्विक्रयस्तथा। २2४ कोऽपि। ३? वशानां 07 रसानां। 8 ^ रतन मोजितां ए tata भोजितं ¢ रेतनभोजनं। ५ सायाघ्यु| ६ नास्ति यस्यादर्क्तच्र | दितौयोऽध्यायः | ७९५. नियः रसितुमायान्ति महाघोरतराननाः Wt ६॥ प्रातः षन्ध्यारछृतां aa ब्राह्मणानाञ्च ते दिज। लाञ्चलिभिरटूताः पलायन्ते सुदूरतः? ॥१ OW घे पुनर्नाश्वरन्येवं ब्राह्मणस्तेऽकेघातिनः। THATS FAIA PATHS खरे तथा ॥१८॥ सूतके ग्टतकेऽशौ च दिकं क नाचरेत्‌ । प्रातः सन्ध्यामषवा तु तद दखाष्एविभेवेत्‌ ॥१८९॥ * सन्परे दिककार्ययषु प्रयात्यनधिकारिताम्‌ | राजद्वारे वन्धनस्थो दूराध्वनि ATTA WR ot कुया मानसौ सन्ध्यां नेव दोषेण waa" । प्रमादोन्मादसष्याद्‌^शोकमोदादिना पुमान्‌ ॥२९॥ परयात्यश्चितां तच बन्ध्यां gary मानसम्‌ | दादण्यां पूरिमावास्योः सङ्गानां ्राद्धवासरे ॥२२॥ सायं सन्ध्यां न gata gale: पिदा भवेत्‌ । लपेत्‌ TES सा विच" ब्राद्मणोऽदरहदिंज ॥२२॥ तद्‌ शषा अपेदटेवो गायों श्रतधापि च। चारयेन्नाधरश्चौष्ठ- न दुतं नातिमन्दकम्‌ Ne Be उत्थाय इष्ववस्त्रेए य॒तो युग्मेन तां जपेत्‌ ) श्राद्यन्तेः प्रएवौ देयौ सा विचौभपकश्मेणि ॥२१॥ CoE! २४2 wag; ROMA ४ ¢ पे, D पुनं | ५४ दौषो न ed | € B omits सम्मा | epayeutant! ८४ नाधरौरष। € ¢ arent 64 ४९६ ड दमपएराणम्‌ | मध्यमापव्ैयुगलं त्यक्वा च द्रपव्वभिः । ` सेन पाणिना अण्या घनोग्ठताङगुलेन वे ॥९६॥ सावि प्रजपेदिप्रः waders उत्यितः | घुषित्वा wavered पञ्चिमाभिमुखम्तया ie on साविनौजपगशोलस्य agrearfeqany’ | पेतं दैवयोगेन aarat पतङ्गवत्‌ ॥९८॥ श्रतं war’ a सा देवौ दिनपापप्रनाभिनौ। age तु देवो गायचो" स्ये एव समपेयेत्‌ ॥२९॥ महेगसुखममूता विष्टोवेचसि संस्यिता९। ब्रह्मण समनुज्ञाता गच्छ देवि यथेच्छया ॥द्‌ ol मन्लेणनेन गायत्रो GA खल्‌ समपयेत्‌ | Mag वणेरूपारि भ्रादित्यास्यपुराएके ier जञेयं तेनाथंमाज्ञाय waaay प्रजपेत्‌ इती? । गायन्तं Baa” यस्माद्‌ TAN तदुच्यते ॥ २९॥ aaa पिदढलोकानां ब्राह्मणोऽव्यमाचरेत्‌< | सतिवा रिभिः खच्छेरफेणेदं चिणमुखः ॥३२॥ द्‌ चिणयेणए पात्रेण जलमादाय निकिपेत्‌ । तथेव न तु वामेन प्िमायेए वा कचित्‌ ie vu ९५ पापकं | २7न WEA! इ प्रतज्पता। ४४0५7 add aga जप्ता तु तथा सव्वेपापरप्रणाशिनौ, 0 reads atest for तथा । ५० गायचरौःनसातुदेवौः। {2 संव॒ता। ७982 चधौः। ८0 गायते! € 4 विश्यमाचरेत्‌ ,D a समाचरेत्‌ ॥ दितौयाऽध्यायः। ४९७ तिलांष्ट वामतो नौला quer arama: | द्‌ शान्यनान्‌, लिपेत्तोये खधेति च fafafenq ॥२५॥ एवं war तपण दि तब्राह्मणानुमतो wea’ | WINS BOTTA जलं Ata? WE ब्रजेत्‌ ॥ २ ६॥ चषाला च नस्पुगेश्ौहं गाचिवासञ्च ATAU: | वसतश्च ATEN परिदध्यात्‌ प्रयन्नतः Ue ७॥ OM PANE स्यादत्यक्रश्च BWA | रतिवस्त्ं fara शतधौ तेन प्रद्यति te ८॥ तिलकं यन्नस्चच्च aan र दानैपि | WaT सदैव Hala एएद्धात्मा" ABU: सद्‌ा ॥ २ ca सदोपवो तिना भाव्यं षदा वद्भगरिखेन च | सदा तिलकिना चैव द्विजेनाचारिण तथा ॥४०॥ मलम्‌ चादि कत्यागे* नोपवोतो भवेदिजः | शिर श्राच्छाद्य कणे वा खन्धे शिरसिवा तया ॥४९॥ उप्वोतं समारोप सुक्रकष्छो मलं त्यजेत्‌ | तेलाभ्यक्रो न ब्राह्मणः! VAS FAA ब्राह्मणः ॥४ २॥ माष्टि हृतापि न त्याज्यं AGA कदाचन | मलमूचपरित्यागे Awa स्ानभोजने ॥४२॥ दन्तस्य धावने चैव षटसु मौनं समाचरेत्‌ । ब्राह्मणस्य तू देदोऽयं न सुखाय कदाचन ॥४४॥ -----~~ eter eet meet geet — ~~ ~~न ~ नमे = RRMA! २? अनुमतो wee RA नत्वा । 9 ABD Sarat | ५४ मलमृचरपरित्यागे | ¢ c (दिजः D omits म । ४९७ दषडरमपुराणम्‌ | qTAMA’ धीय Fey मोचाय स्वेदा | ` ब्राह्मणे कलछषं नास्ति सन्ध्योपासनकारिणि ig yn थथा gaat नासि तमोवारणएकारिकि । ब्राह्मणा असुराः प्रोक्ता ब्राह्यणा ABATE: ॥ ४ ६॥ न WS ब्रह्मणे युक्तं प्रभादानौ रवौ यथा । नाच्यन तपसा Slat जायते ब्राह्मणे Fe ॥४ ७॥ स चेन्नोचक्रियाकारो Weare कोऽपर स्ततः९ | खमेव ब्राह्मणो Ys ख वस्ते खं ददाति च ॥४८॥ तसेवातुग्रहेना yar चचियादयः। ब्राह्मण्य धरा स्वां wary निखिला श्रपि ॥४९॥ यद्त्राद्यणे fe zetia तच्छेषं चेचरियादयः। ब्राह्मण लोकपितरो ब्राह्मण्यो लोकमातरः ॥५०॥ येषां पादप्रस्तानि aadlutfa fam: | श्रादिराजो मनुः पूवं मर्यादां समकारयत्‌ ॥१५१॥ बराह्मणनां सतोनाञ्च wary रचणाय इ* | ब्राह्मणंञ्च feat गाश्च पुष्येणपि न ताडयेत्‌ ॥५२॥ यदि नेतांस्ताडयेत तदष्टदेवताडनम्‌* | न ताड्येन्नावगुरेन्न च ताः कटु भाषयेत्‌ Wy By म प्रेषयेन्नातिचरेदृणटया श्रपि न दण्डयेत्‌ | नि QD RM | RBCDAW RBA ४४०) uD यदि चेतांशताइयेत तदिष्टदेवताडनं, © ,., on | दविलोयऽष्यायः । ५९६ वपनं द्रविणणदानं खानान्नियापणं, तथा ॥५ ४॥ एष fe agra बधो नान्योऽसि रे रिकः श्यावद्रोव्राह्मणः सन्ति तावत्‌ wet च॑ सुखिरा ॥५५॥ तस्मात्‌ एथौरषणार्थं पूजयेदिजगोखतौः | feat गावो ब्राह्मणश्च feat मङ्गलजयम्‌ ॥ ६ ६॥ एतेषां Fong स मक्गलपरिष्यतः ॥ meray गायकौ स्तिघान्तुरं रज wa WY Sl Tat Bula: पापानां महताश्च विनाश्रकम्‌" | विप्राणां ecut Te गवां vs तथा प्रचि ॥१८॥ स्तीणं सव्वाणि चाङ्गानि तोर्यान्यक्रानि arch: इत्यादिरानमय्ाद्‌ां योऽन्यया कुर्ते जनः ॥१९॥ स्थाति नरकं घोर कथ्यते भौवितो aa:* | प्राणायामौ सदा विप्रो ददेत्‌ पापानि afte: gel प्राणयामं विमा पाप्ालने मास्ति कारणम्‌ | CATT ATTRA धम्म ब्राहमएसन्तम ॥११॥ राज्नाञ्च श्ण MATS धष्मान्‌ परमपावनान्‌ ॥९ २॥ दति ओरोदद्धभपुराे उन्तरखण्डे ब्राह्मणएधस्मेकथनं नाम दितयोऽध्यायः ॥ ° ॥ ९2 निव्वौपनं । २2 यावत्‌ गाः ब्राह्मणाः सन्ति wat चैव एख्िरा | 7 changes vat into ufwat: 2 2 faarey D न्तरिषाख् । ep farm VC मम। [ | । yoo | AMSAT: । व्यि 4-0 > + व्यास उवाच ॥ राजा चचरिय TOR प्रजापालनतत्परः । सत्यं दानं विष्णभक्तिसथा ब्राद्मएसेवनम्‌ ॥ १॥ दपा विरोधो नितं यद्धमामग्यसंग्रदः | परिखाकरण्चैय चारेण राज्यद भेनम्‌ We Ul मन्तिभि्मेन्रनश्चैव श्रौ प्रकश्मेलमेव च | वहभिर्मन्णत्यागो न चैकेनापि wear’ ॥द॥ सदावधानं SY दण्डयो परचणं तया | श्ास्तादरो विप्रभतिर्राह्मणान्यकर ग्रहः ॥४॥ पोको विषादो मोदश्च ययग्रङ्धा च gwar’ | त्याज्या रान्ना TH दोषाः प्रजासु सुप्रसन्नता ॥१॥ पञ्चरूपाणि राजानो धारयन्यमितौजसः | ्रग्रेरौश्रसख सोमस्य यमस्य वरुणस्य च ॥६॥ तान्न faa चाक्रोगेन्ना चिपिन्ना प्रियं वदेत्‌ | देवा नृपतिरूपेण चरन्ति एथिवोमिमां ॥७॥ "दृन्द्रात्‌ प्रभुलं वके प्रताप॑, चमात्‌ क्रौं धियं विधोः | qo a चेकमन््णापि च। a ^ 2 7 दण्ड्मोप्यदण्डयवक्तणम्‌ | ` ३ ^+ मूखेतां। 97 दशात्‌ । ५48 0115 प्रतापम्‌ | BAT PATA: | ५०१ ~ धनं GAIT] सलच्च Tar रामप्ननादंनात्‌ ॥८॥ राज्ञः WO क्रियते विधात्रा धरणौतले | राजानमिन्रं जानोत नान्य TRIZTTATIA® ॥९॥ राज्ञां प्रजापालनन्तुं दयमेधसदसवत | खाधिकारस्थलोकानां AAT: सुहतस्य च ॥१०॥ लभते GUM VHT पालयन्‌ प्रजाः | राजा दण्डकरो भ्रयाद्यद्वयान्नापषटन्ननः ॥ १ १॥ न्ता WHY UY हन्ता वैश्रवणो यमः | वर्षणो वायरा दित्यः पजेन्योऽभरिटैरस्य तिः ॥५९॥ TRIG जगत्सवं वश्यलसुपगच्छति । नायं alae लोकोऽसि नापरो दिजसन्तम ॥११॥ न हि wufa जोवन्तं राजन्‌ किञ्चिन्न हिंसया । उदके जन्तवो नित्यं एयिव्याश्च जलेषु चर॥९४॥ न ear’ लिते राजा प्रजा Ba पालयन्‌ | यदि दण्डो न विद्येत दुविनोतास्तदा नराः५॥१५॥ न्यः पशून्‌ मनुयाश्च यज्ञोयानि दवोषि च। काकाद्याश्च पुरोडाशं श्वा चेवावलिदेद्धविः॥ ९६॥ amg न स्यात्‌ कस्मिथित्‌ प्रवन्तताधरोत्तमम्‌ | चातुवेणयेविमोच्चाय दु विनोतभयाय च ॥१७॥ १९87 वास०। २ ^ इन्द्रादधसमरेत्‌, ¢ द्रन्राद्रमरे, D दन्द्रोध- समराव्‌ । ३0 भेषु TW! ४ 0 नद्यधो। WB स्तु दानवाः। ५० इ ड्एरायम्‌ | दण्डेन नियतं शोके धक्षखानच्च रच्यते । aa दण्डणितो लोके eet हि पएचिनेरः ॥१८॥ दण्ड दि भयाद्भीता नरासिष्टन्ति शरासने । कुकष्मणां fates न Ure सुमहाफला" HR क o-- ayy Baty | कषि"वाणिच्यगोरचाकुसौदद्धजो विकाः | धनस्य रचणं कुय्या राज्ञश्च परितोषणम्‌ ॥१॥ धान्यतण्डलवस्त्ादि मणिसुक्तादिक तया | छततेलादि ख्णदि स्व्वद्र्या णिः संगरहेत्‌ ॥२॥ wag विक्रयञ्चैव बुय्या द्ेश्योर gata: | वाणिज्या were च wale “चापद यके, yet चतुर्धां विभजेदित्तं amg दिजसत्तम | ua Faq प्रयतेन धनरचाथेमेव fe ie WIG UU सवं राजशचौराग्निवारिभिः। षदा खश्ययनो तिष्ठद्धिजश्रपति पूजकः Wit शूद्रस्य WARY स्यात्‌ सदा घम्मपरायणः | दस्यश्रखणेधान्या दिभ्रमिगोमेषवाससाम्‌ ॥६॥ स्वेषां गन्धदरयाणां मूल्तच्लन्ञतां चरेत्‌ । ` ATA येन Hea तस्य षोड्ग्रमंग्कम्‌ ॥॥ ee = ween =" न~~ -------~ re ne eR १५ छशि०। २, ५ ण््र्यादि | र ^+ fast BSABCT| ५ BD च्ापदाथके | ६ B tse | “ft e चतुथाऽध्यायः। ५०७ विक्रोतलभ्यं gary ह्यधिके warfare | wu car मासि मासि दत्तषोडग्रपादकम्‌ ५८५ गहण याहृद्धिःमिवयेवं विंश्रौदौ तु wey एयक्‌ | दतोऽधिकञ्चेद्‌ wetar तदा भोशाय नेति तत्‌ ॥९॥ Mot तु खण यन्न मासे तचाधिकं त्यजेत्‌ | ब्राह्मणेभ्य WH दद्याद्‌ गहोयान्नाधिकं ततः ॥९०॥ न प्रत्याख्यापयेच्चापि ब्राह्मणस्य वचो गुरुर | द्रोणाढका ङ्गलो दस्तकुडवादि तथेव च ॥११॥ माषतोलकवुद्यथं मानं इुर्थात्‌ एक्‌ एथक | कर्ययात्तामेः सेरकश्च चशता षड्भिरेव च॥१२॥ age’ तो लकं Fada क्रयविक्रयौ | कुय्यदिश्टो धम्ेुद्धा नान्यया छया चरेत्‌ कचित्‌ ay at carer: कथिता विप्र वेश्यधर््माः एयजिधाः। शूद्रस्तु ब्राद्मणदोनां पूजां करर्ययादतदधितः ne vy श्राज्ञां न लङ्यच्चापि न च तानवधौरयेत्‌ | न तेषामाचरेद्धशरै वेदिकं लौकिकं तथा ne wi पुराणपठनं Azusa नापि चाचरेत्‌ श्रास्ार्थकथनच्चैव न शद्रः कविदाचरेत्‌ ॥१ ६॥ ` विप्रं चन fangrfa पाठयेन्न कदाचन! ~~ = ---- - ^ ~= -- ~ = ~~ १ ^ द्यधिकेण, 0 खधिभे। RATACD IF) RACY Ya! 8 ARH 0 सेटकश्च। *५7 तदधं। yer ड द्मएराणम्‌ | aula याकरणादौन्वा लोकं प्षोकाद्धमेव ar vq on ` शद्रादिद्याग्रहोतारर ब्राह्मणं पातयेदधः* | । ब्राह्मणेऽपि पठन्‌ शद्ध दात्मानमेव घातयेत्‌ ॥१८॥ [*तं मतिं जलं पाद्यमामनञ्च निमन्त्रणम्‌ । शुक्तोच्छिषटञ्च नो CASAS बराह्मणः कचित्‌ cd वेदं न रणया च्छद्र: श्टणयाच्च FTA: | , श्रागमन्तु पटेच्छद्रो TRU दौयते उ यत्‌ ॥२०॥ सादाप्रणवसंयक्तं शुद्र मन्तं विवजेयेत्‌ ] | CETERA विप्रस्तु सखादहाप्रणवान्यतः ॥ २ १॥ ब्राह्मणस्य FAST: भुवा पौ राणएमच्तरम्‌ | विप्राणं पाठज gy संप्राप्नोति; न ana ie Rt QE मन्त्रदानञ्च पुराणएश्रावणन्तथा०। mage: समुदिष्टो ब्राह्मणस्य न चान्यया ॥२२। न चान्यो ब्राद्मणद्द्याच्चतुरणेभ्य एव च । मन्त्रं तन्तं TH ज्ञानं तस्माच्छूद्राय दापयेत्‌ ॥२४॥ दथान्न देवनेवेधं Wx age: कचित्‌ । पारोदकं ब्राह्यणस्य पिवेच्छ्र प्रयल्नतः ॥२५॥ age भक्तिमासाद्य शुद्रस्तरति दुगेतिम्‌ | ~~~ -----------~- ~ ~ --- ----- ee ९ B omits the portion bracketted. र 6 7 'प्नोकाथमेव वा । इ 07 ग्दह्ौतारं। 9 0 पातयद्यघः। ५ ४» 0110103 the portion bracketted. ¢ BoD a प्राप्रोति | © ¢ अवण्न्तया D कथनन्तया, | AUIS: | ५०९ नोपदे गेपने मन्त्र न wa: कवचेरपि ॥२६॥ Agee सुरापानं स्तेयं गुबवङ्गना गमः९ | महान्ति WARIS च पञ्चमः 12 ON ब्रह्मच विग्रामेतनादापातकमुच्यते + शद्रस्य तु सुरापाने ब्राह्मणणेगमन मतम्‌ ॥२८॥ चयाणमेव वर्णानां माता ब्राह्मणभाविनौ | चवरविर्‌ शुद्रकन्याम्त॒ विप्राणां कन्यकाः समाः ॥२९॥ चत्रविट्‌शद्रकन्यानां deat दिजातयः | DA भवन्त्येव AAI: पुनः ॥ रे ०॥ किन्तु aratfenectg त्यजे्स्तत्र VAT । ब्राह्मणान्ना श्नः VE जलपुष्यादि चादरेत्‌॥२१॥ argues पूजादि Galante न | agers fad we द्यसेवां कुव्वेती* दिज ॥२२। सेषिवा ब्राह्मणान्नन्तु सुन्नोत नान्यथा क्रचित्‌ । ATTA Wet न वसेच कदाचन ॥२२॥ न ब्राह्मणा सनादुचेवंसेच्च द्रः HATTA | ब्राह्मणाग्रे एयक gat कदाचिदपि नाचरेत्‌ ua gn श्रङ्गच्यग्रजलकणेः श द्रस्याचमनं तम्‌ | सरव्वासामपि च स्तौणमपि चाचमनं तथा।३५॥ Usa वारिप तथा भोजनपाचरकम्‌। १ ० नोपदेशेश्च। २८ सर््वाङ्गनागमः। ३ ABC HARARE | ४ ८4 प्रह्ोतासे। ५८ Rea | Te इष्दधर्मएराणम्‌ । न ब्राह्मणो वयवदरेत्‌ पापौ अवदरन्‌ भवेत्‌ ॥२ ६॥ मलम्‌ ufc द्धिः शदो जेत्‌ करौ । यावत्त पूतिगन्धस्तु प॑रित्यागो न aad ॥ ३ en सर्व्वासामपि ' च wit विधिरेवम्िधो aa: | ब्राह्मणस्य तु श्टत्‌एएद्धिः कथ्यते Waar’ ia si एका fas गुदे fast दग्र वामकरे तथा । करक्रोडे तया ay उभयो सिसत एव- च ॥२९॥ faut faut पादयोश्च नेत्या az एव fe aanfs चिधाः कुर्ययात्तत श्राचमनं चरेत्‌ ॥४०॥ nara पाणौ पादौ च चिः fade वौचितम्‌ | संग्टज्या ङ्ु्टमूलेन चिः प्रष्ज्यात्ततो सुखम्‌ is ci ayer प्रदेभिन्या घ्राणं पश्चादनन्तरम्‌ | श्रङुष्टानामिकाभ्यान्तु VIA पुनः TA Ig Ri नाभिं कनिष्ाङ्ु्ेन इदयन्तु तलेन वे। सर्व्वाभिश्च शिरः पश्चाद्राह्न WAT संस्पृशेत्‌ ॥४ २॥ एवमाचमनं FST साचान्नारायणो भवेत्‌ | एवं डि ब्राद्यएस्योक्र जावाले चमनं VHA ॥४४॥ शराश्च सव्वेवर्णनां सियो नो बु्रौदृशम्‌ । तिलकं विन्दूमाचन्त॒ ललाटे UX ्राचरेत्‌॥४१५॥ ब्राह्मणसोद्धेतिलकमाग्रिखान्तं सदा धरेत्‌। दिफालं मध्यश्‌न्यन्तु तिलकं सत्तिकादिभिः ie en ------------- cl ९ ५ पस्दिक्तो । २ a °गन्धेसतु, ¢ omar) ३ ¢ छयवधौरयेत्‌ । चतुय ऽध्यौयः | ५९६ वाह्णोखच इदये चेव सोवायां पाश्वयोरपि । ब्राह्मणसिलकान्येवं gate wang ॥ ४ ७॥ - न वाहो सिलकै कुर््याव्नोवन्‌ यस्य fear खितः | तथा se. सोदरश्च यस्य जोवति ध तथा ॥४८॥ उच्छिष्टरसतं Wx दि Yet विप्रः ख्यं तथा | उपवासं wea WaT संसयुष्ट एव च ॥४९॥ welt ae नेव HET कदाचन | परौहासं a gate gaat argqura fe ॥५ ०॥ पितामहपिदव्या दिभरातुष्युजादिग्रब्दतः | शूदर ब्राद्यणयचैव न भाषेतां परस्परम्‌ ॥५१॥ Tara: कथिता wat वर्णानां दिजपुङ्खव | samara सामान्यकार्य्याकाय्ये निरूप्यते wy ei द्रति श्रौ टृदद्धममेपुराणे उत्तरखण्डे चतुर्थोऽध्यायः ॥ कमिणा १ 2 तद्याश्रमाणां। 66 ( ५१९९ ) पञ्चमोऽध्यायः । =i} , , व्यास उवाच | शरसा सत्यास्तेयादि९ qaqa श्रुतं लया | श्रतियेः सेवनं दानं तौ चेपय्येटनन्तया ।९॥ गरुसेवा श्रास््रमतिरास्िकलं सषलष्नताः | ्लानश्च त्पेणदचैव ब्रह्मचारी रुमाचरेत्‌ ॥२॥ भिचां gaifgfaag axa सन्निवेदयेत्‌ | Tere” युवतिभिने सम्भाषेत सव्वेद्‌ा ॥२॥ aafy: प्रमदा नाम उत्ुम्भमयः पुमान्‌ | सुतामपि रहो जद्यात्‌ प्रलिपः श्रेयसां पदम्‌ ॥४॥ ्ङ्गसेव५ चन्दना दि हरण दुजनेषणणम्‌" । ब्रह्मचारौ a gale चिसन्ध्यगखानमाचरेत्‌ ॥१॥ saad भुवं बेदान्ंन्ञोऽपिः ततो भवेत्‌ | श्राठत्तिः स्शास्ताणं बोधादपि गरौयसौ ॥६॥ TRU न YMA दद्याच्च गुरवे सद्‌ा | मच्ूरमामिषं तैलं ताननूलमपि व्नयेत्‌ ॥७॥ खद्रायां शयनञ्चेव ब्रह्म चारौ विवष्येत्‌ | १ ABCOmit यास उवाच। 2 ^ सद्यस्तेयादि Bafe- सद्यमन्तेयादि | ३ ¢ सलघ्निता । ४ ? गुरुसेवा। ५7 7 अङ्कसेवा। SWAN $ eA ५ | ध 7 चन्दनाद्यग्रष्टण | € ठ दुजनेषिशां। sac fran € + 2 7 agaist | ~ ~~ ~“ =+ पशमोऽध्ययः | Ue waaay वच्यामि सावधानमनाः प्रटण ॥८॥ Safa मिता खिन्न धान्यं सुद्रासिखा यवा । , कलाय कङ्ु-नीवारा वासकं दिलम चिका ॥९॥ कलाय कालगशाकश्च मूलकं केमुकेतरेत्‌ | कन्द, शेन्धवसामुदरे waa? मधुमपिषो | TRTZAUTY पनसाब्रहरोतको ॥ १ °॥ पिप्पलो जौरकशेव नागरङ्गश्च तिन्तिडो | HA लवलौ धातौ फलान्यगुडमेचवम्‌ | अतेलपक्षं मुनयो ₹इविययान्नं Wea ॥११॥ विधवानाश्च नारोणं दविव्यान्नमिदं war | तासां पतित्रतमिदं at waft सब्वेथा ॥१२॥ इत्याद्याः कथिता wat जावाले ब्रतचारिणम्‌,। उच्यतेऽय गटदस्थानां wat यः परमो मतः ne a aT FRU उत्थाय प्रणजेहुरुदेषतम्‌ । ततो मलं gage afetar धनुग्धेहात्‌ ie ve sae’ age नेव म च टृचतले कचित्‌९ । WHE तथा BAITS वायुपञ्चिमम्‌ uy wi लिङ्गस्य भ्रं asda dant मलमूबयोः | ताचकाले त° सम्म vite war यया विधि ॥११॥ न्न“ ----~--~. १ 2 °मूचिका। २ ¢ फलं | 2 7 गद्ये a 8 ¢ ? ब्रह्मचारिणां । worm! ई DAW © ¢ तालाकाजे तु| ५१९४ दृषडमंएराणम्‌ | ततः खानं RYAN दन्तधावनपूर्वकम्‌ । सुखे vated नित्यं भवत्यप्रयतो? नरः ॥१७॥ तस्मात्‌ AMAIA भवयेदृन्तधावनम्‌ | faut पश्चिमां काष्ठां wae दन्तधावने ॥१८॥ प्ातःखानं भरकुर्वौत ger प्ा्ोमयारणाम्‌ । ततः galfearara उदिते सति भास्करे ॥१९॥ wae: कालकं च दुःखं दु श्िचिन्तितम्‌ | ‘srqraurfafame aaa इति धारणा ॥२०॥ एवं Gal Gage’ प्रष्ववासा जपेत्‌ हतो | पञ्चयज्ञान्‌ प्रन त तास्ते च्छामि तच्छ्रुणु Ne UU श्रध्यापन ages: पिदयन्ञस्त॒ तपेणम्‌ | होमो देवबलिः प्रोक्तो नयश्नोऽति चिपूजनम्‌ ॥२२॥ ag वा fuera: स्यात्‌ पिश्योबेलिरयथापि वा | खर्गापवगेयोः सिद्धं पञश्चयन्ञात्‌ प्रचचते ॥२३॥ sara लतिथिः पूज्यो नरमाच्रमयापिवा। दद्यादहरहविप्र ब्राह्मणयान्नसु तमम्‌ 12 gil वैश्वदेवविधिश्चाच woe दविजसत्तम । कुरष्डिकासेक्ता्नौ जुडयात्‌ साग्निको दिजः ॥२१५॥ मिरभिर्ञीकिकाग्नौ fe मुनौनां मतमुत्तमम्‌ । १९ 0 भवश्िव यतो | RD श्रावनं | RA श्छप्रात्रेण B अरणानरेऽभिषिक्तस्य ० अखष्राचणाभिषिक्तस्य aren इति वारिणा | 8 ACD Gana | परशमोऽध्यौयः। ५१५ तदभावे जले vat विना संस्कार माशनेत्‌ ॥२१॥ श्रल्ारलवणं यत्तु इविययान्न एताचितम्‌ | जुहयादिप्र ara’ वेश्वदेवविधिस्टयम्‌ ie oll ALBUS: ARUN पञ्च्नापनुन्तये । नवग्रहान्‌ पूलयिला दिकपालांश्च प्रधजयेत्‌ | gala qaqa इत्यादि कमपि क्रमात्‌ ॥२८॥ aay बलिन्दद्यात्‌ ततः कौट पिपौलिकाः | Aa: प्रपूजयेद्ाश्च FHA परमादरात्‌ | wat चेवं विधिं विप्रः aera? ,परिवन्नेयेत्‌ ॥९९॥ नित्यश्राद्धन्तु" क्रियते यन्तत्‌ प्रतिदिनं हतम्‌ । TUTE, आद्धमन्नाद्येनो दकेन च Ng ol पयोमूलफलैर्वापि faa: प्रो तिमाहरन, । गोयासन्तु ततो दद्यान्म्न््ेणनेन WIT ॥२१॥ ऊॐ"सौरमेय्यः सव्वंहिताः पविचराः Gaur: | परतिग्यहन्तु मे ग्रासं गावस्वेशोक्यमातरः ॥२२॥ ततोऽति्यौंश्च९ सेवेत यथाशक्ति निबोध तत्‌ | खाध्याथेना ग्रिहोषेए asia तपषापि ar ie ai न प्राप्नोति शो लोकान्‌ यथालतियिपूजनात्‌ | थ्न प खयं तदश्रोयादतिधिं यन्न पूजयेत्‌ । १० यत्ते। २2 गुष्काघ्नं। द 2 परमान्नं | ४ + frag ; BD faa ATE ५ BC खावष्हन्‌ | ¢ ए ततोतिलांख। © ABD omit this line. wd SYRAIAA | धन्यं यग्रखमायुयय खगयश्चा तिथिपूजनम्‌ ॥र ४। aat भुश्चोत MwA शतमौनो यथाविधि । aq विलोक्य waa तेजो सोति Gay’ ॥२५॥ चतुष्कोणमण्डलेन पञ्चभा गांश्च निव्वपेत्‌ | aya भुवनपतये शतानां पतये]९ तथा ॥२६॥ पञ्चभूतात्मने मध्ये खाहान्तं मन्लपञ्चकम्‌ | उतृ्जेदथ गण्डषं पिवेदुचारयन्निति ue ol श्रस्टतोपस्तरणएमसि खादेति तक्वमुद्रया | पश्चगरासां तः हूर््यात्‌ प्राणपानादिनारः fas ue Fi प्रणवादि दतुण्न्तं खाहागेषेण वे fa: । शरायुष्कामः ATS: सन्‌ सत्यकाम FAAS: ॥२९॥ श्रीकामः पञ्चिमाखश्च, द्‌ किणस्य यशोऽथकः। प्माता पिता वा यस्यास्ति नाश्नोयादूचरिणमुखः॥४०॥ TS पादं GAT जलपाचश्चः वामतः | नाश्नौयात्‌ पद्धिमध्यस्यो न त्यजेत्‌ aaa दि ॥४१९॥ श्रमावाश्यापौणेमासौ IS ष्टमोषु च | रविवारे तथा भानुसङ्कान्तौ इादभोतियौ ॥४२॥ ------~--~~~---~~ १९7 स्परेन्‌ नमेत्‌ । २ Bomits the portion bracketted. ३2 प्राणापानेति वै fer) ४ 0 reads ते खण्ान्तेन चादौतु are प्रगवाच्तरं | ५7 ओौश्रौकामः प्विमास्यः | ई 0168018 जीवन्‌ पिता वा माता वा TE नालि विधिस्तथा | 9 ¢ जलधारष््‌ | प्ठमोऽध्यायः | ५१९७ GUIRY च way Ay मांसं, न WAT | म्यं मांसं मसूरञ्च माषं fae तथाद्रकम्‌ ॥४ ९४ aay रविवाश्षु न awa कदा चर्‌ । रोहितं wages wat शफराधिधम्‌ ॥४४॥ Wav सश्र्कञ्चः मच्छ भुश्नोत ब्राह्मणः | स्वाङ्लो भिरभ्नौ यात्‌ कम्पयेन्नर करौ कचित्‌ ॥४१५॥ निःगरब्दं भोजनं कुच्यान्नाङगुलो ए्ठमाजिहेत्‌ | श्रादौ एतान्नमारायै ज्ञनं श्राकमादितः" ॥४ gn ततः aufe yatta चौरान्ते भोजनश्चरेत्‌ । न चौरे लवण ददघान्नान्लेषु गुडमेव च ty On Qt तथामिषं yar न मुन्नोत कदाचन | पाषाणएपाते पते वा सव्वंषां भोजनं एएभम्‌ ॥४ ८॥ गरदस्यखाभप्रकास्ये तपा न चेव हि । HAY तापात्ेए न Ysa गरो कवित्‌ ॥४९॥ मलमूचत्यागगशौचं न कुर््यान्ताब्रवारिण | विलम्बभोजनं पापं gud शोप्रभोजनम्‌ iy ०॥ विप्राणसुपरोधेन नियमन्तुः त्यजेत्‌ सरत्‌ | बहनां भुञ्जतां मथ नेकोऽ्नौयात्वरा जितः ॥५१॥ aut न fafated नोच्छिष्टः कुच चिदव्रजेत्‌ MAUS पुराणार्थ शास्त्ायेकयनन्तथा ॥५२॥ १ 0 मव्छमांसं। २ CUMS! इ ^ 7 ¢ कन्पयेन्न। ¢ ^ श्यञ्चनमादितः। ५८ ours | ga नियमस्तु | ws ददम एराणम्‌ | उद्डिष्टवदनोः नेव कुर्ययान्मन्तं न चोशरेत्‌ | ' शत्ियादि सष्टमननं स्तरो सषटश्च विवव्नेयत्‌ ॥५२॥ एना खुष्टञ्च TR’ केनेयेत्‌ भोजनं दिजः । ANT न GA Yt न तेन oA wy vl VANS वस्पाते wars नापि भुज्यते | ATAU ना पेयं पोतगरेषञ्च वन्नेयेत्‌ ॥५५॥ नोच्छिष्ट एतमादद्यान्न भुञ्जौतानिवेदितम्‌ | SATA नेकवासा न भग्रासनगस्तया ॥५६॥ Ta: प्रौढपादश्च Bat चेवावसक्थिकाम्‌ | पिबेन्नाञ्जलिना तोयं न तोये मुखमपेयन्‌" ॥५७॥ न च Way सन्ध्यायां साद्धयामाधिके तया | रातिकाले न भक्तं gata विना नरैः ॥५८॥ naga खले" नेव भुश्नौत वे कदाचन | श्रद्धखिन्नं daa सुखिन्नं रेवसम्मतम्‌ ॥५९॥ दविःखिन्नन्तु adie चिखिन्न ब्रह्मगरितम्‌ | एकखिन्नं wang पुनः fad भवेद्‌ यदि ne ot तद्भिःखिन्नन्तु wa स्यादन्यथा गर्हितं हि तत्‌ । दग्धे दुष्कमिदुषटश्चः द त्तचचावज्ञया च यत्‌ ॥६१॥ न भोक्तव्यं पय्युषितं दृग्‌जिङ्काप्रो तिवज्नितम्‌ । ` इत्यादि भोजने wat: कथितास्ते दविजोन्तम ie vii ----~ ---~--~ ----------~~ ~ ------- ---- - — ९४ श्वदनेनैव। २४ 0दुश्च। RA Bang ४ 2 मुखमपेयेत्‌ | ५४८ खनादतखयले। ९ ^ बरष्टुमिदुरचच। पञ्चमोऽध्यायः | १९९ शन्ते गण्डुषम्‌ दत्य मापुयानतंः समापयेत्‌? | ततो खद्धिरेस्तवक्रदन्तान्‌ संशोध्य यत्नतः te ₹॥ ` मुखशद्धं तत gatq सुताम्बूलतुलसौदलेः । ओहरिख्मरणेनापि, दिराचम्य तर्थापि वा ue vi दति ओओरद्म्रेपुराणे उत्तरखण्डे पञ्चमोऽध्यायः ॥*॥ [क 0 NN TTR ९ 2 मधुर््थान्ते। २ c समपेयेत्‌। इ B omits the portion bracketted. १५ OA ४ 7 °क्लौर्णवन | 67 ( ५९० ) षष्ठोऽध्यायः | QTE उवाच | श्रय भुक्ता Gersa पुराणश्रवणदिकम्‌ | way cid कुया त्ततः सन्ध्यां समाचरेत्‌ ॥९॥ सन्ध्यापप्रदौपं HATA प्रणएसेत्तदनन्तरम्‌ | एकदा HART चनाररेदे कदाचन ॥९॥ Waa भोजनञ्च शयनं गमनन्तया | भेथुनञ्च तथा Ai सन्ध्या काले विवश्नेयेत्‌ ॥ २ कृतपादादिश्नौचन्तु भुक्ता सायं ततो गदो । गच्छेच wat स्फटितामपि दारमयों KATA ॥४। ९न्‌ fauraia वा aat नास्मा मलिनिानच। न च जन्तुमयों श्य्ामवतिष्ठेदनाटताम्‌ ॥५॥ प्राच्यां दिशि शिरः we चाम्यायामयवा दविन। ea खपतः we विपरोतन्तु रोगदम्‌ ॥६॥ नमो नन्दोश्वरायेति चश्चोक्ता" सुप्यते नरः | तस्य SUG न भविव्यति वे भयम्‌ ion UNA नमद्त्य नागदेवों तयोर गान्‌ । oo ९ 2 सन्धां । २ ¢ नाविश्रालां। ‘QB समां। ४2८ यः AAT वष्ोऽध्यायः | ५२९ ˆ गहदैवं, तथा नला सहो श्यनमाषरेत्‌ wei म्‌ तैलाक्त नाद्र॑वासा नाद्रपादो न aay’ ˆ. नेवोन्तरग्िराः सुथेननः न॑ग्रोऽपि wala च ॥९॥ ग्टहमूद्धंष्यकाष्टस्य ey नातुश्रयोतं च। न ुर्ययात्‌ शरयनात्यव्वेमनिष्टचिन्तनं नरः ॥ १ ०॥ दा सोपगमनं कुर्य्यात्‌ सकामखतुसङ्गतो nee चतुदेश्यष्टमो चेव भ्रमावास्याय पूरिमा | पर्ववा्येलानि राजेन्द्रः र विशङ्कान्तिरेव च ॥१२॥ खोतेलमांससम्भोगो warty प्रे पुमान्‌ । विन्ूचरभोजनन्नाम प्रयाति नरकं WA te vil श्रभ्यजन्तौरमांसानि alfaag तथाखिलम्‌ | नन्दारिक्राजयापूर्णभद्रासु नाचरेत्‌ RATT ॥१४॥ mag यो षिशसद्गश्च चौरं मां सश्च वजयेत्‌ | श्रवो बुधे Ga शक्रवारयोशच" क्रमान्रः ॥१५॥ ad warg चिचासु श्रवणसु च वजयेत्‌ | पौरं ay विश्राखायां मूले भाद्रपदे at ॥१६॥ मांसं व्ये योषितञ्च ‹मघावज्ञुत्तरेषु च । श्रनतौ तू च्य गच्छेत्‌ घकामां कामभाववान्‌ ॥ १ ७॥ वौडगन्तनिंश्ा नारौ एष्योगनब्देन कथ्यते । १० eat | 2 नाद्रपादोपरचम्भणि। इ ¢ UG | १ eC = ~ ४ ^ ८7 पर्न्वाणेतानि चोक्तानि ।५५ DOR वधे कुने धुककुजयोश् | ट 2 मूलाण | HRN ख डमंएराणम्‌ | ततर PAZ TART TI दते दिजोत्तम ॥१८॥ ` एतं तुभ्य निगदित खरिएणं दारसेवनम्‌ः | सामान्यधर्मन्‌ सदि) निबोध कथयामि ते ॥९९॥ वच्छिष्टञ्च ad मूत AWA पादताडनम्‌ । लेषु वजेनोयानि पद्धावपि ग्रमिर्छुभिः ॥९०॥ ललाम्निसष्मुखे नापि मलं way सत्यजेत्‌ | परिदध्याश्नरो वस्तं दशा नाभौ प्रयोजयेत्‌ We cl qauta स्तिया धौतं agtd रजकेरपि | acuta विजानोयाद्श्ा efawafya ie ei विचिचवणेसूचश्च पूजायां वसनं त्यजेत्‌ । gare उन्तरास्यो वा परजां क्याद्‌ यथाविधि ue vi यवनान्यजकाकश्वालो कितं दयतेः दज । पूजाश्राद्भादिक zai तस्मात्तत्परिवजेयेत्‌ ॥२४। मलिने च तथा He TAVITA तथा । वस््रपात्रादिपूजा९ च eared च वाससि ॥२१५॥ ५ [सद्या सिनिः ange च समायातेऽतियौ wet । पूजां Hg AUT तत्‌ पूजानन्तरं चरेत्‌ ॥२६॥ श्रासनं वसनं शय्या दाराः YA कमण्डलुः | sat: Taare? न परेषां कदाचन Ne ol nr ~------ - ----~ i ~-------- , ----- १.४0 दास्देवनं। २77 Fwd! ३ ^. वस्रपादादिपृनाच। ४ Daw waa! 4 Bomits the portion bracketted. ६ app aanfafa | ७ ¢ 7 yfatarf | घष्योऽध्यायः | ४१. तसमात्‌ परासनादौ तु नेव देवान्‌ प्रपूजयेत्‌ ।, gue गुर दृष्टा त्यजेत्‌ gat मुदाचितः uy > त्यागाय Daas aw नाभेरधो ग्नम्‌ | aware afeen पूजां कुव्यन्नपि ब्रजेत्‌ ॥२९॥ ततः पुनः एएचौग्डयाचम्य छलात्म शोधनम्‌ | शअरवगिष्टक्रियां कुर्यात्‌ लायात्‌ सयष्टोऽन्यजादिभिः ॥२०॥ गवां सेवा तु, कत्ता WHS: Garay: | गवां सेवापरो यस्त॒ तस्य भ्रौवद्भतेऽचिरात्‌ uz cil ब्राह्मणानां तयाद्चौनां Feary , गवान्तया | स्याञ्च देवलिङ्गानां न गच्छेन्प्र्यतः क्रचित्‌ \ द ९॥ यु्यतां बद ताश्चैव, सव्वंघामपि स्वेदा | मध्येन? नेव गन्तं ठणएभ्यन्तर तो ब्रजेत्‌ ॥ २ २॥ गरूगङ्गा च माता च पिता सून्ुवद्छयः | प्रत्यचदेवता एताः पतिः AUT तथा Wa: iz sil ब्राह्मणश्च fast गावो विरक्रश्च* तथातिधिः। गावो aa तु तिष्ठन्ति ततस्थानं नियतं एवि ॥२५॥ गवां waa सर्व्वाणि daa स्वया | गवां मूच पुरौषञ्च पविच परम मतम्‌ a ६॥ चीर दधि एतश्चैव भोजने हष्टतोपमम्‌ | एतरविना भोजनश्च टयाभोजनमिग्यते ne ou uae - ~ ------- - “~~~ ~ seen nae eT ee ~ -- ee eel ९४ सेवादि। २५ श्यक्रे ८ चापि । र तन्मध्ये । ¢? विविक्त । ५7 गवोमूच। ४२४ = खहडर्मएुरागम्‌ | विगरेषतो ब्रह्मणस्त aaa भोजनश्चरेत्‌ ; WA TRI स्यान्न तु गव्यं कदाचन a si गोमूचं गोमय चौरं sty सपिस्त्थौत्तमम्‌ | पञ्चगवयमिदं परोक्तं arate सबवैदेवतेः ed | भूसुरा ब्राह्मणः प्रोक्ता गयञ्चापि घराग्टतम्‌ | गव्यभोजो खदा विप्रो ह्यमरलमवा प्रात्‌ ॥४ ०॥ ताडनं ियतां वाक्यं ue तालपरतः | Usd भचरोधं वल्नेयेद्धोषु मानवः ॥४ १॥ गोहे qryay चौर श्चामिषभोजनम्‌ | पोटासनं प्राणदाः ara मेयुनन्तथा ॥४२॥ मिथ्यावाक्यं प्राणिहिंसां weg भोजनम्‌ | परान्नभोजनद्चैव इाट्‌गेव विवजंयेत्‌ ig al गवापराधष्दण्डञ्च सदस्यानां न कारयेत्‌ | एतान्‌ fate Thea गदो कुर्य्यात्‌ सुखं लभेत्‌ ॥४५४॥ wang weg. are प्रदरमेव fe | ततोऽधिकं वाहयन्‌ गा- गोवध्यापातकौ भवेत्‌ ॥४१५॥ उच्छिष्टान्ने तथा गोभ्यो न दधान्मानवः कचित्‌ । याजाकाले Vary धेनुं दृष्टा सुखं व्रजेत्‌ ॥४ ei दधि gay कुसुमं सुन्दरो इसिनं दयम्‌। क्ण =-= = = १7 0111188 ना a ब्राह्मणौ वा गयं | RC Ue | ३ 8 पाणिदाषं। 8 BCD} YA परापराघण। qc] अ ? साद्धपरष्टरमेवदि। ऽ८6०गां। ष्ोऽध्यायः | ५२५ “ दूर्वाश्च शक्तप्रान्यञ्च जलपूणे घटन्तथा ॥४ Ol शिवां विप्रं ng fae खञ्जन सज्ननन्तथा । ` Ua Vea मङ्गलं वचनन्तु यन्‌ ॥४८॥ fawad मौक्तिकश्च we जिगमिषुः रेत्‌ । दूरदेशं न चेकाकौ चितयो चन fe WaT ॥४९॥ भद्रश्च वारबेलाञ्च रिक्तां पापदिनानि च। तिथिवारेषु दिम्दोषान्‌ ९ वजेयिला सुखं व्रजेत्‌ ॥४०॥ श्राषाटौका्तिकौमाचौवेश्राखोषु दिजोन्तम | र विशङ्गमणेऽमायांर युगाद्याखन्त्ररासु Vy cit व्यतोपाते* च पु्यार्यां wt waa: | ara मासि च सप्तम्यां भाद्ररूष्णष्टमो दिने ॥५२॥ ग्रिवराजिषत्दश्यां महापूजादिनेषु च । श्रमावास्या viata गववष्टम्यक्षेषप्तमो ॥५३॥ aigre जन्म्रदिवसे एकार ण्णां दिनचये | agiza च areal gare मनःप्रियम्‌* ॥५४॥ तौयेखलानं साधुसङ्गं देवताराघनन्तया । पुराणश्रवणएद्चैव (fas yatta भोजयेत्‌ ॥५१५॥ राजसन्दशेनश्चेव] कलदा दिविवजेनम्‌° | ~~ -~ ~~ ----~--~ ---~-~--~~---~----~ ~ - meer nee —— -----~ eee - ---- ~ = — LABCUTAA! RED दिग्देश्ान्‌ । BBD रविसङ्गममा णायां ¢ स्विसङ्गमणेऽमोषां यगाद्याखत्तरास च । ४ 7 द्यतिपतेषु। ५५ मनः शुचं । दई ४8 omits the portion bracketted. © BD efaaterd | ५२६ खशडमेएराणम्‌ | garg मैथुनत्यागं नदोलङ्टनवभेनम्‌! ॥५९॥ cmfarg त्यजेत्‌ परश्वो खननं वाहनं गवाम्‌ । AU Brea दन्तयावनमेव च ॥५७॥ Maa ¶ जावाले न्यया नारको भवेत्‌ । ग्रदस्यम्तु खयं राजा -नावमन्येत तं परः ॥५८॥ स cern Mey शत्यपुचा दिकेष्वपि | , ४कालसन्धौ तु eae न सुञ्नोरन्‌ दिजातयः। SUAS AMAT न WHT समाचरेत्‌ ॥५९॥ विवस्त्रां न fag पश्येन्नरतों यवतोन्तथा | अविरक्रखय guy न लिङ्गमवलोकयेत्‌" ie oi a स्त्रियो दगरेयलिङ्ग९ oan न कामयेत्‌ | °वेतालव्रतिको न ura वकव्रतिकोऽपि च ॥६१॥ uaa च्छद्महिंसो श्टोऽधोदृष्टिकश्च वा । val Hag वादयश्च न Bare avy दज ॥६९॥ चिकिल्कखय भिचोख तथा वाद fire च । पाषण्डस्य च Aare gala नालिकं च ॥६२॥ मेकः सुयाच्छून्यगेहे सुप्तं नेव प्रबोधयेत्‌ ॥६४॥ य्या यो निर्याट्ृत्ता स्यात्तथा वाश्रखुराह्तिः | न्तं नोपगच्छेदनितां पर्णाटतिभगां व्रजेत्‌ ue al १ ० नदीषष्नमेव च । २० इर्न्त्‌। इ 0 MARA बतः पर्‌ । ४ ^ 87 ०णा{ #75 176. ५० अवधारयेत्‌। ६2 पाश्च । ॐ 7 वडासत्रतिको | ख Breads तां नौपगच्छेहनितां तस्याः Tents: | Reese Tew पर्णा ङ्घतिं भगा | धोऽध्यायः। age’ तस्यां पुवः समुत्पन्नो धम्मेकामाय'शृद्भवेत्‌ । Basia पुत्रेण हेतुना भाग्यवान्‌ पुमान्‌ ॥९ १॥ रसः चेचजी दन्तः कृचिमो गृढसम्भवः । अपविद्धश्च काननः सहोढः करोत एव च ॥९७॥ पौ नभवः खयं दत्तः णोद्रो दादश पुच्रकाः । दायादा ASAT: षट्‌ स्युलेघुलश्चोत्तरो्तरम्‌ it g Sit विधिमंस्कारलथायां भार्य्यायां जात ओरषः। aaa पर शुक्रेण जनितः चेचजः सुतः ॥६९॥ श्रापत्काले faa दन्तोऽद्धिदं त्तः उच्यते | परपु: BAA कल्पते ष तु चिम: ॥७०॥ श्रज्ञातजन्मा QS उत्यन्नो गृढजोऽख सः । माचा पिचायवौतद्टष्टो wae सीऽपविद्धकः ve १॥ कन्ययार जनितः ga: काननः पिद्वेश्नि | पुज्रार्यदत्त"कन्यायाः सुतः कन्यापितुः स च॥७२९॥ गर्भिंण्छा दैवलभायाः PHT: स्यात्‌ BTA 1 TARAS पुरः स करोत उच्यते ॥७२॥ नार्य्या पत्यन्तर BAT हृतः पौ नभेवः सुतः | खयं यः" पुत्रतामेति खयं दन्तः परस्य सः ॥७४। द्रायां ब्राह्मणाव्नातः Wi: WITT: WA: | कर्पापविद्धकौतान्ताः पञ्चवर्षाधिकाः कृताः we wn [० १ ९ commu | २ peer) ३ 8 कन्याया D कन्धायां । ¢ e py) ५॥॥च। 68 पिरि URS THAATUAA | न भवन्ति fe ते पुत्रा भरणयास्तु केवलम्‌ | ` संखारेणापि चैकेन खयं दन्तस्य FRAT ween सोदराणन्ु श्राणा पुचिरे*कतरेए वे । पुचवन्तस्ु सर स्यरोकपत्यश्तथा स्तियः Heol qaaag यः परोक्तं भ्रमः पिहटदायभाक्‌ | गरेषाणामान्‌शंसाये प्रयातत प्रजोवनम्‌ ॥०८॥ एकं ब्रद्महबिः प्रोकं कामाभ्रिगलितं भवेत्‌ । विवाहसंछ्तायान्तु नाथां कामानले Fat ॥७९॥ फलन्तस्य सुतोत्पत्तिः पावनो पुनरिष्टिद्‌ा | श्रयोनौ परयोनौ च तस्मात्‌ प्रकरं न निचिपेत्‌ ॥८०॥ ्रक्रययं वाग्ययञ्च aa gages कचित्‌ | भगलिङ्ादिग्ब्दश्च नोन्तरेत्‌ परगोचरम्‌ IS Ch उच्रेदाश्िने मासि महाप्ूजादिनेषु हि | Haug सुतानाञ्च समोपे न तदापि Buse अ्रशक्तिदौ चितायाश्च freer: सन्निधौ न च। xa) दि anata भगलिङ्गरसभ्रिया ॥८२॥ तखान्तत्‌ परियकाभ्यायै तत्‌पूजारस्तथा वदेत्‌ ॥८४॥ लननो TIA च च्येष्टसोद्रपल्िका | शभूजयषठसोदरा च पिटययस्तो च मातुलौ | मातुः पितुः खसारौ च नवेमाभ्मातरः रताः ॥८५॥ __„ ~~ ----------~--~-*--- ---~ ---- ---- ˆ-------------~------~ LC FW) RABD THI! ३7 कदापि चः 7 कदाचन| $ 7 मवमो | षष्टोऽध्यायः | ५९६ ait कनिष्टसोदय्या पुचरभाय्यौ तथेव च | कनिष्ठसोद्तौ च भरिया पुचवधूस्तथा ॥८१॥ भरा्ष्पु्री" भागिनेयौ नवमो श्ररषटगता | सुताः पयायतस्तेताः सेरा सनभाजनम्‌ ८ ७॥ शरष्टादश्रस्तियसचेता याश्च तच्छन्दभाषिताः | अरकामसममताञ्चापि पतेदुपगतः BUT ॥८८॥ Garg यवनोश्चेव गला जात्याः परिच्यवेत्‌र । कौलोष्येतासु सङ्गम्य देवता ग्रापमाभ्रुयात्‌ WEI TEE MAGA तत्र सुदयन्ति.श्रयः | sugy गिववाक्यश्च योगपन्धानमुत्तमम्‌ ॥< °॥ तस्मादयोगम्रियां देवों भजन्‌ कुववेशनदोषभाक्‌ । fay भावेषु यो भावो वेष्णतक्रम THA He १॥ भावः पापच्यायासो waa: परि कर्ष्यते | HBA मध्यमो भाव स्तचानुष्ठाननश्देतयः ॥< Vil भजतां यनसम्यन्ना भवन्तो प्रू त्ये | दिबयस्ततोयो भावो यस्तत्रानुष्ठानग्धतयः ie al , भवन्ययन्न सम्पन्ना देवतालाभकारणम्‌ | तस्माङ्धग् पर GH वुध्यमानोहि स्वेदा te wh कमर देवपराषणं fe न aaa । outta प्रकाश्रन्तो न लङ्नेरस्छ सत्पयाः ॥< ५॥ ९५४ नतुष्यव। २९7 परिदयनेत्‌। Re कलौ । 8 oH | y ABD omit स्तु | aR दृष रमपुराणम्‌ | ययार्चि भवेक्छर्व्वा देवता फलतः. समाः । ` भशकञेकां परां निन्दन्‌ भजते नरकाय तत्‌ He ६॥ विप्रः @thaay मनुखवलिना शिवाम्‌ | नाश्चयेका्यमां साभ्यां काले श्रास्लनिषेधिते leon न राजौ दधि सुश्नौत तिक्षश्क्तिलांखथा | म बुर्याक्मन््णां दान प्रणमञ्चागिषां वचः We Si कणेनाधिकयोः काष्ठं कण्डतिं नापि चरेत्‌ । उञचःगब्देन चाह्वानं पर निन्दनमेव च ॥९ ९॥ एतानि किल क्मांणि रात्रौ नेवाचरेदवुधः | med मेथुनं aif: परिदा दिनेषु च ॥१००॥ न कुर्ययादारूपाद्‌ाभ्यां canary निगेमम्‌ | guia zee: सर्वेषां देवानामुतछवक्रियाम्‌ eo tn wae सब्बेदेवानां पूजा areal यथामति । walt देवापेणं कुर्याद्‌ wwe: सर्वगे हिकम्‌ ite ९॥ एवं ते कथिता wat गटदस्यानां दिजोत्तम | वानप्रश्चमिचुकयोः प्रए्वाचाराम्‌ यथामति ॥१०२॥ दति श्रौरृषद्धषमपुराणे उत्तरखण्डे nwa नाम षष्ठोऽध्यायः Ko | [ ५३९ J सप्तमोऽध्यायः । नि OG वास उवाच । RY यद्‌ पश्येदलो पलितमात्मनः | अपत्यस्ेवचापत्यं तदारण्यं समाश्रयेत्‌ ॥१॥ माकंष्डयपुराणएखं चण्डोसप्तश्रतोस्तवम्‌ | arma भारतोयं विप्रः wales पठेत्‌ ॥२॥ MRIS कम्मे ठयाजन्मलमाभ्रुयात्‌ | चण्डः गोतां दरेल्लीम aera तयाद्धियन्‌ nen विरक्रो ग्राम्यमाहारं त्यक्ता चेव परिच्छदम्‌ | gay भाया fafa वनं गच्छेत्‌ सदेव वा ॥४॥ मुन्यननेनििविधेर्मशेः शाकमूलफलेन च । एतानेव महायज्ञा ननिव्यैपे दि धिपूष्वेकम्‌ yi प्रातःक्ञायौ चौरवासा जटा्थ्रनखानितः। खा्यायेनित्ययुक्ः स्यादान्तो Aa: समाहितः ॥६॥ वैताजिकश्च जह्यादग्रिरहोत्र यथाविधि | दभरमृसकन्दयन्‌ wa पौणंमामश्च योगतः ॥७॥ छरेष्याग्रयणद्चेव' waster चाहरेत्‌ | nate ee ao oe pete aswel BC esa, 7 श्रयणा | ५९२ ृहडमेएरायम्‌ | GAT चर्‌ पुरोडाशान्‌ Bar Saw एव ¶ ॥८॥ ` ग्रेषमात्मनि aga लवणश्च खयं छतम्‌ | amg ख्मश्नौयादिवा वाडत्य ‘aaa’ ॥९॥ शरप्रयननसुखा्येषु AAT धराशयः | WAAR टच॑म्‌ल निकेतनः ॥१ ०॥ ग्टहमेधिषु विप्रेषु तापसारण्छवारिषु | ~ , ग्रामादादत्य वाश्रौयादष्टो ग्रासान्‌ दने वसन्‌ ॥११॥ ्रपराजिताश्चा्याय fen गच्छदजिद्यगः | श्रानिपाताच्छरोरस्य युक्तो वाय्येनिलाग्रनः ॥१९॥ दतौयमायुषो भागं fread वनेषु तु । चतुयेमायुषो भागं स्लाला VF परित्यजेत्‌ ॥१द॥ ्रस्रमादाञ्रम TAZA A जितेद्धियः | णानि चोष्छपारत्य मनो मोखे निबेरयेत्‌ ue vi sala वेदानुत्याद्य पुचान्‌ कृतवनाश्रमः | ष्ठा च ग्रक्रितो यज्ञेमनो ata निवेशयेत्‌ ne wi sana fast वेदाननुत्पाद्य सुतानपि | शनि चेव यजेश्च मोचमिच्छन्‌ बरनत्यधः ॥११॥ प्राजापत्यां निरूषेष्टं सवेबेदर्षदचिणणम्‌ | RAHA समारोप्य ब्राह्मणः प्र्रजेद्‌गहात्‌ NR ON agrees ears काक ९४ चाह NAR | २४7) श्ररयेष्वमम्धेव । RB Aa | सप्तमोऽध्यायः | ५९९“ एक एव चरेन्नित्यं सिद्धिमेकस्य WE | कपालं टचम्‌लानि कुचेलमसहायता ॥१८॥ ` समता चेव सर्वच एतन्कतस्य लचएम्‌ | ag वा नोवितं वापि नाभिनन्देत्‌ कदाचन ॥१९॥ सत्यपूतां वदेद्वाचं दृष्टिप्रतं श्यसेत्पदम्‌ | वस्त्रपूतं पिबेदम्भो मनःपूतं समाचरेत्‌ We oll afaazifafada नावमन्येत AAA | न चेनं देदमाभित्य at gata केनचित्‌ ॥२१॥ श्रतेजसानि पात्राणि तस स्यरव्रणानि च । श्रलावुं, दारुपाचश्च BUT वेद लन्तया९ WR ail एतानि यतिपाचाणि मनुः खायम्भृवोऽ्रवोत्‌ ॥२१॥ एककालश्चरेत्‌ awe न प्रषज्येत? विस्तरे | Hea samt fe यति विषयेष्वपि सष्नते ie Bi विधूमे वरमूषले व्यङ्गारे भुक्रवश्नने | aa शरावसम्पाते भिक्त नित्यं यतिश्चरेत्‌ ॥२५॥ श्रतिपूजां तयालाभं गौरवं निन्दनन्तया | eee यतिर्याति पापमिद्धियाणं सुस्यदाम्‌ ॥२९॥ निमन्लितो ब्राह्मणेन भिचां कुवत वे यतिः । अनिमन्लणएतो वापि zee: पूजितो भवेत्‌ Ne OM प्राणायाजनेदं ददर धारणणभिश्च fate | eta pis er erence ee गरणी fai * a’ ~ १ AD Bae | २ ¢ वेगवन्तया | ३२५27 °्नेत | TURATTUA | ATTY SAM ध्यानेनानौश्वरान्‌ गृणन्‌ ॥९८॥ जराशोकसमाविष्टं रोगायतनमातुरम्‌ | रस्लमनित्यश्च शताव(षमिमं त्यजेत्‌ ॥२९॥ प्रियेषु खेषु quanfiay च दुष्वुतम्‌ । fray ध्यानयोगेन नद्धाभ्येति, सनातनम्‌ ie ell गदस्यस्य we तिष्ठद दोदमान्कालतः | , तेन दत्तश्च yatta मधुमांसविवजितम्‌ ॥२९॥ त्यजेदसत्कथां नित्यं कोड़ाञ्च परनिन्दनम्‌ । Mewar देवपूजा दिवाकालं प्रयापयेत्‌ ॥ र २॥ श्रयं भित्तुविधिः प्रोक्तो जावाले Baga: | ध्यानिकं सवैसेवेतद्‌यदेतद मि शब्दितम्‌ ॥२२॥ गदस्यप्रभवदारा श्राश्रमाः सवे एव हि? । सव॑षामाश्रमाणां fe zee: भ्रष्ठ उच्यते तेषां fe सेवया गेही तद्गतिं समवाप्नुयात्‌ We Bu यथा नद्यो नदाश्चापि सागरं यान्ति संख्ितिम्‌ | एवमाश्रमिणः aa दस्यं यान्ति संश्ितिम्‌ ew यथा समुद्रमाभित्य वँ जोवन्ति जन्तवः | तथा रदस्थमाशित्य सवं जोवन्ति भिचुकाः ॥१६॥ तिः चमा दमोऽस्तेयं शो चमिन््रिथनियदः | हरो विद्या सत्यमक्रोधो दशकं धकरणं we ७॥ एवं ae कराणि खकाय्यपर मोऽस्पदः | LAB शछयेति। २५ aaa fe ~~ =-= ~ = 90 ~ --------~ ER — AAAS MTT! | ४६५ सन्यासे area’ प्राप्रोति परमां गतिम्‌ ॥२८॥ न सद्या परो धौ वर्तते सुक्निकारणएम्‌९ । ` ब्ह्मचच्रविशाश्चैव Waray TAT १२९॥ विगेषतः कलौ wa: सन्यासास्यो हि Tae: uy ot एष ते कथितो wart यतौनां दिजपुङ्गव | ओ तूमिच्छसि जावाले किमन्यद्दतो ममः ॥४१॥ दति श्रो ददद्ेपुराणे उत्तरखण्डे वानप्रस्थय तिधम्मकर्थनं नाम सप्तमोऽध्यायः to Ul १५ oUWa | QC "कारक | १ 0 वदताश्मम। 69 ( ae} अष्टमोऽध्यायः । - णीं जावालिरुवाच | स्तौधशान्‌ वद्‌ मे ब्रह्मन्‌ वेदव्यास जगद्गुरो । ' यद्‌ यच्चरितं ताश fe स्लोणां भवति azz ue व्यास उवाच | AQAA भवेन्नारौ waa सितभाषिणी | श्रनालस्या खटा fara मितवीम्लोभष्वजिता ॥ ९ नासि स्रौं प्रथग्यन्नो न ad नाणुपोषणएम्‌ । पतिं AAs या तु सेव खगं मरौ यते ue aad watt साध्यौ wl aga चव्थिता । खगे गष्डत्यपुत्रापि यथा ते ब्रह्मचारिणः ॥४॥ श्रपत्यलोभाद्‌या स्तो तु भरत्तारमतिवत्तेते | सेह निन्दामवाप्नोति पतिलोकाच्च eat ॥५॥ एक एव fe नारौ पतिर्विप्रोरपदृश्यते | ल्कष्टमपरृष्टबा नेव नारो पतिं त्यजेत्‌ ॥६॥ सधवानां हि नारोणणं नोपवासादिकं aaa | पत्धान्नया WS यन्त॒ तत्त॒ तासां ब्रतं परम्‌ ॥७॥ >~ a cD भितराग्लोभ° | | 2 ¢ विन्वोऽपि। अषमोऽध्यायः। ५९० - aa पतिञ्चानुखति, qatar पतिव्रता । महद्भोपि च पापेग्यः पतिमुत्तारयेत्त्‌ सा ॥८॥ नातः परतरं फर्म योषितां विद्यते दिज। यतो AAMT कालं मोदते पतिना दिवि ves पत्युश्चिरण्डतस्यापि प्रियद्र्ेण तन्मनाः | प्विष्ठाग्मिश्चानुग्टता तथागतिमवाश्रुयात्‌ ie ०॥ विधवानां हदि erat ब्रह्मच सदैव टि । न रल्लोयाद्रक्वणे न agi मेनं न च॥११॥ पतिपु्रविददोना तु नाय्येवोरा डि कथ्यते | श्रवोरा च fear प्रोक्ता Sasa च भेदतः ॥१२॥ श्रद्‌ न्तायास्त॒ नान्नाटि गल्लो यान््रानवः कचित्‌ | दन्तायास्ह दि खह्ोयात्‌ सम्बन्थगौरवं यदि ny an दन्तुरा विरलाङ्गा च भालोचचा विरलस्तना | दरौ च त्यक्तलव्ना च स्लोयं वेधयलघणा ॥ १ ४॥ कैटिल्यश्चापि ated Sa स्तोषु च तासु fe दमे ध्मश्च कथिताः खोण्णं fe दिजपत्तम ean ब्र्मविष्खादिदे वानां पूजाधसमान्‌" zu इ ॥१६॥ दरति ओरौदृदद्धकेपुराणे उत्तरखण्डे sarang नाम श्रष्टमोऽष्यायः ॥ ०॥ ~~~. ee ee ---- ---~-~- ----~---- ~----- ~ ------- er ee aa en ९ ? खतपत्यखानुग्लिं । २.० धम्मा। ३0 द्मे fy wah | 6 7 UATE | ( we ) नवमोऽध्यायः | [1 व्यासं उवाच | सत्बैमङ्गलकार्यषु गणे[ग्राक्ाप्चयुताजिकाः | भवश्च पञ्चदेवान्‌ वे प्ूजयेयुयैथाविधि ॥१॥ द्रद्रमभिं यमश्चैव aed वरुणं तथा । वायुं ङुवेरमौ प्रानं ब्रह्मानन्तौ घ पूजयेत्‌ ॥२॥ सूयं सोमं कुजं सौम्यं रु Qe शनेखरम्‌ | राड केतुश्च संपूज्य ततः] कम समारभेत्‌ ॥३॥ TAMARA पूज्या वे सवेकश्सु VN: | यदा aw व्रतविधौ पूजा भवति कारिता t तदामोषां fauraret पुनस्तत्‌ पूजनं चरेत्‌ ॥४॥ अ्रयाविश््रतं देव कथयामि श्टणष्व तत्‌ | TAUNTS Vt मासि फाल्गने ॥५॥ मक्राहारेण राजेन तिलान्नपारणए तम्‌ | तेनेवाष्टाङूतोः कुर््यात्तान्‌ दद्याद्‌ ABUT च ॥६॥ चतुरस aay aq war तु मासि पश्चमे | हेमं गणेशं कला तु ब्राह्मणाय प्रदापयेत्‌ ॥७॥ ¢ B omits the portion bracketted. २८7 aa । नवमोऽध्यायः | ५६३२ श्रायक्ेः पञ्चभिः पातररुपेतं सतिलेस्तया | एवं छता नतं विप्र विघ्रषचेः प्ररोयते ॥८॥ ` दियाय श्राय गजाननाय लम्बोदर येकरदायुधाय नगात्मजादेदसमुद्धवाय कुटारदस्ताय नमो वराय Well एवं ayy स्दुतिभिः ga’ fafanat ब्रजेत्‌ । श्राषादेऽपि wala पूजयेदवे गणेश्वरम्‌ ॥९ ०॥ वषंद्रयव्रतमिदं तिलदाना शनाच्ितम्‌ | एतेन तुष्टो Beat ददाति फलमोडहितम्‌ ॥२९९॥ तिलोदकं तिलान्वापि yarag व्रतमाचरेत्‌ | श्रय qed’ वच्य wT दिजसत्तम ॥१२॥ ्रतमारोग्धदं तत्त॒ सप्तम्यां मत्ये BVT | षष्ठयां संयतभोजो च सप्तम्यासुपवासषृत्‌ ॥१२॥ श्रष्टम्यासुपभुश्नौत एष एव विधिः wa: एतेन विधिना प वत्छरं योऽच॑येद्रविम्‌ ue gt तस्यारोग्यं धनं धान्यमिह जन्मनि जायते । परत स्थानममलं यद्गवा न निवत्तेते ॥११५॥ , एवमन्यच gale व्रतमा दित्यतोषरणएम्‌ | रविवारेषु“ ATG पूजयद्धक्रिमान्नरः ॥१६॥ amg भोजनं शुर्य्यात्‌ स याति सुरलोकताम्‌ । कअय ९४नला। २० युकविवब्रतं। ३? अथासोग्यत्रतं | ¢ 7 रविवारे च | ` ५४० खषदरमएराणम्‌ | ब्रतमन्यचचः eae कथयामि निबोध aa’ ॥१७। ` रविवारे रवेर्या तु saris भारम्‌ | पूजयेन्नक्तमएनः श्रारित्यदरयं जपेत्‌ ॥१८॥ श्रय वास्तमयं BARAT चिन्तये्धुदि । ब्राह्मणान्‌ भोजयेिंष्टं खयं WIAA ॥९९॥ यो ऽच संप्ूजयद्वानुं भक्तिश्रद्धासमव्ितः | म कामाल्ञभते दिथानादित्यदद्‌यश्थितान्‌ te oll श्रादित्यददयं नाम मन्तं वच्छामि ते श्ण ॥२१॥ sat णि स्ततः gel श्रादित्यः प्रणवान्तकः" | श्रादित्यददयो नाम wats कथितस्तव ॥२२॥ वरतमन्यच्च Gee कथयामि निबोध तत्‌ | माघमासस्य सप्तम्यां पूजयेद्धर प्रभुम्‌ ॥२२॥ हस्तायुक रविदिने प्रूजयद्वाखरं तथा | सप्तम्यां Gaara eras लभ्यते कचित्‌ ॥२४॥ खानं दानं तपो होम उपवासस्तथैव च। ~ ai विजयसप्तम्यां महापातकनाशनम्‌ RVI स्यां Wars तु यदा सक्रमते रविः। मराजयाण्या सा प्रोक्ता सप्तमो रवितुष्टिदा ue et खानदानादि र्गत तच निर्विषमानसः। एतेन पयसा वापि arafaar दिवाकरम्‌ ॥२७॥ le १ 7 Wangs | Ror ३ 0 असनं | 8 ¢ आओदित्यप्रणवान्तकः | ५7 ण्यक्त०। ६८ "वारे चेत्‌। नवमोऽध्यायः | विसुक्रः eaten याति यंसलोकताम्‌ | सवत्छरत्रतमिदं TANABE परम्‌ esi . wat वर्णः द्रेतद्‌बरतं' MATA ITA अष्टाङ्गां TAY जावाले WU सादरः ॥२९॥ श्रापः चोरं कश्राग्राणि ead द्धि तथा मध । रक्तानि करवौराणि रक्रचन्दनमित्यपि ie ot दारग्डत्पाचहेमादिपाच फलमयो त्तरम्‌ | शिवव्रतमथो वच्छे श्ररणव्वेकमना दिज Ha १॥ RAI फाल्गुनस्य We व्रतमुत्तमम्‌ | संवक्छरं शिवः पृज्यः श्टक्शछृष्णचतुद्‌ गो ॥२२॥ रात्रौ पलाग्नं इयात्‌ ब्राह्मणन्‌ भोजयेत्परे । NW पञ्चतपाः सायं हेमधनुप्रदो दिवम्‌ ie ai हृष्णाष्टमोचत्द्‌श्योर्याति इद्र सनातनम्‌ | कात्तिक्याश्च ठषोत्सगे Bar नक्रं समाचरेत्‌ lle gi शेवं पदमवाप्नोति शिवत्रतमिदं परम्‌ | SUB AMM नक्तं भोजौ TAMA’ we wi श्रच mast च श्रविरात्‌ समखद्यम्‌* | लभते. पुष्छमतुलं त्रतमन्यच्च कथ्यते 19 ei ~~~ a - -- ~~~ ------------- ~~ ~~ ~~ ~~ ~+ = --~ ~ ~~~ ९6 ewe लोकतां । २८ अआरभ्य। aD गुक्ञे। 8 ^. नक्तं भोजोगमचेयेत्‌ | ५५ अतिरातरमखदयं | € 2 लभ्यते । ७ ८ कल्यत । खदद्धमेएराणम्‌ | पौषे मासि च संपून्य ग्रशमुनामानमीश्वरम्‌ । ` 'हृष्णाषटम्यां [एत्‌] प्राच वाजपेयफलं लभेत्‌ ॥२७॥ माघे Heat विप्र ष्णां प्रपूजयेत्‌ | निभि Var च गोचौरं गोमेधफलमाप्रुयात्‌ ॥२८॥ age गरिवमश्यच्यं प्राशयेदे तिलान्नरः | राजष्टूयस्य यज्ञस्य फलमष्टगुणं लभेत्‌ ॥३९॥ स्थाणनामानमो शानं Taree प्रपूजयेत्‌ | यवान्‌ वे भल्नितान्‌ प्राश्य सोऽश्वमेधफलं लमेत्‌ ॥४ °॥ 82 fitted ्रयाचत्यगोतमहो तेः | साला जिसन्ध्ये रात्रौ च हविथ्याशरौ जितेद्धियः ॥४१॥ भिवखरूपतां चाति शिवप्रोतिकरः परः | चन्ियादिषु यो मर्त्यो दें date afta: ॥४२॥ TAIT तस्य जायते च परै परे, सवेकम्मेपरित्यामौ भिवोद्छवपरायणः ॥४३॥ भक्रेजां गरणं कुर्याद्रा गृत्यङद्हलेः । नानाविधेमेहावायेनतयेश्च विव्धिरपि ॥४४॥ नानावेश्रधरेन वेः NAT WET: प्रभुः । किमलभ्यं भगवति प्रसन्ने नोललोदहिते ie vl तस्मात्छवेप्रयन्नेन तोषणोयो महेश्वरः | WPAG wets वष्नेये च्छिवसन्निधौ | ४६॥ __..--~ ee ---~------~---~ ------ I ---- ---~----~-=------ --- -~------~------+~-- ------ ~~" ^~ Yemen, १९४ omits the portion bracketted. २८५० चेचरे। =-= नवमोऽध्यायः | ग्रामादहिरिमं ग्भोरुत्षवं BITS aT । उपोष्य ला संक्राज्धां व्रतमेतत्‌ समापयेत्‌ We Ol वैशाखे शिविभामानं पूनौयिला प्रयतः | राचौ giiza Dar eaten लभेत्‌ ॥४२८॥ ae पर्रपतिः पूज्य गवां testes पिवेत्‌ | गवां को रिग्रदानस्य यत्फलं तद वाभ्रुयात्‌ WB ck छग्रनामानमःषाटे केवलं प्राश्च गोमयम्‌ | वर्षाणन्तुः शतं सायं शिवलोके मरो यते॥५०॥ श्रावणे श्व्वेरनामानं yaar fafa गोसवस्य' तु यज्ञस्य फलं प्राप्नोति मानव wwe भाद्रे मासि अन्नकाष्यं wurst प्रपूजयेत्‌ | विल्वपचरसं भुक्ता वाजपेयफलं लभेत्‌ ॥५ ९॥ श्राश्चिने कुशनामान, भुक्ता च तण्डलोदकम्‌ | पूजयेत्‌ परया भक्या पौण्डरौ कफलं लभेत्‌ ॥५२॥ कार्तिके मासि चाष्टम्यामो श्ानास्यं प्रपूजयेत्‌ | निशायां गोमयं भुक्ता पञ्चयज्ञफलं लभेत्‌ ॥५४॥ संवत्रव्रतं हला विप्राज्मिष्टानि भोजयेत्‌ | पायसं त्युक्तं एतेन सपरिषुतम्‌ ॥५५॥ निवेदयेत रुद्राय गां रृष्णाश्च पयसख्िनोम्‌ | ९ 1) पम्रुपतिः। २५1 वर्षाणां | इ ^ BU सव्वं ¢ ¢ गोदगस्सतु। ५6 ८. दै्नामानं। 10 Wek ४९४ दह दमंपएराणम्‌ | हष्णाषटमोत्रतमिदं Wat दात्‌ सुदचिणम्‌ Wen faarafad sta सरव्वाभोष्टप्रदं एवि । अथातः षण्‌, वच्छामि वेष्एवानि व्रतानि इ yon दति ओ्रोडृदशपुराणे उन्नरखण्डे वानप्रस्ययतिधग्मेकथनं नाम नवमोऽध्यायः ॥ ०॥ ( ५४१५ ) दशमोऽध्यायः 2 अका ¶ 8, [क | ०५, व्यास उवाच | एकादशः तिथिः gar Feud पापनागिनौ ।, Wat वा यदि वा कृष्णा astute हरि ब्रजेत्‌ “१॥ एकादश्यां निराहारो दादश्यं पारणं चरेत्‌ | एकादभौव्रतश्चेतत्‌ दादभरोत्रतमपयुत ॥९॥ विष्णं देवतं तस्यास्तथा दिजसन्तम | नातः परतरं कम fag लोकेषु विद्यते, ॥२॥ एकादश्यां भोजनाच नान्यत्‌ पापतरं परम्‌ । यानि यानि च पापानि ब्रह्महत्यादिकानि च॥४॥ अन्नमाभित्य तान्येव तिष्ठन्ति इरिवासरे । wa व्णाभरमा ary स्तियथेकादभो पराः Wun पराभ्रुवन्ति गतिं दिव्यामन्यया पापमाश्रयुः । सधवामान्तु aut राचौ पेयं जलं मतम्‌ ॥१॥ एकादण्धां न भुश्चौत पच्चयोरुभयोरपि । वनश्ययतिधञओऽयं wanda सटा WET ॥७॥ १ ८ वत्तते। ५९९ रह दमेएणणम्‌ | एकादश्यां way And देवको सुतम्‌ । शृपदौपादिनेवेयेः परमं पदमाभ्ुयात्‌+ ॥८॥ मारपंवतसरादौ तु व्रतमेतत्‌ पृथक्‌ फलम्‌ | एवमन्यासु तियिषु पूजयेदिष्णमययम्‌ net उवा प्रकुोत गत्यगोतमहो कः | mat विप्रे जले चैव wre गरौ तथा ॥१०॥ प्रतिमासु च सपूज्यः BUM: कमललोचनः | मासि मासि च नेवेद्य १[विगषैर्विष्णमचयेत्‌ ॥११॥ AAMT महाभाग TU पूजयेद्धरिम्‌ | पायसं WALT दुग्धं] दधात्‌ BUTT भक्तितः ॥१९॥ पौषे तु बाल्यस्य किरणेरयेद्धरिम्‌ | उष्शोदके aad? Gta च सुगस्धिना ॥१२॥ दाच सुतं चार्‌ समुद्रमाषपावितम्‌ | mea रिङ्गुपत्ादि विगेषखुरभोकतम्‌ ॥१४॥ सपिषा भर्जितं शाकं वाद्धकाष्यं तथा दपि । एवश्च मासि माघे च" aoe पुरुषोत्तमः ॥९१५॥ फाल्लने मासि माषाणं पपं दद्यादघारये। ney विमलो देयो मुदा परमया युतः ॥१६॥ ara wena पकं दिद्भुादिखरमोरुतम्‌। ` १४7 परं पदमवाश्रुयात्‌ | २2 omits the portion bracketted. RQ CDI. ४0 माघे मासे च। द णमोऽध्यायः । ५७० एतच्च गयं हरये दद्यादपि सश्रक्तैरम्‌ ॥१७॥ फालान्यां पौणंमास्याञ्च दोलया हरेः हृता । ` वने Qugerarta: SRO Rae ॥९८॥ गोपो विमलकाग्याद्छा वासोश्धषणण्रूषिताः। weet waaay १[सारव्य घूफितेक्षणः tc गायन्यो acy) नृत्यन्यञ्च AMY: | पुष्यालङ्ार्डषाद्छाः शिपन्यः युष्यसश्चयान्‌ ॥२०॥ कौ तुका चिप्तमनसो गो विन्दलसितान्तराः | गोविन्दं दोलयामासुः सन्धौ प्रचतिपूएयोः ॥२१॥ Ua च प्रजयेदिष्णुं सुगन्धङुसुमेः प्रभैः | चन्दनेविंविधेचेव कुङुमाचतुलेपनेः Wz Vi ्ाद्रेकर Beate cera भक्तितः | ्रनिष्यन्नाषठिकं विप्र दद्यादाषं TATA ॥९२॥ aura मासि गोविन्दं चारशौतलवारिणा | खपयेचाभिषिक्रश्च त्लसोदलमिभिणा* ue gi मुद्ग विदलनेवे्" दथ्ात्ताभ्नूलमेव च | surg कारवेखान्ञेः aed faust नरः ॥२५॥ Tae wae दधात्‌ सकप्ंरञ्च विष्णवे | RR A RE AT A Ee camer! १7 गकुटस्धाभिः | २ 2 omits the portion bracketted. ११ आदेकां। 857 °्मिश्रिता। ५० °विमल०। CAB ALIA C CIRCA We | Wes STEHT | ae मासि च Waa शरा दुग्धमेव च ॥२६। ‘ange तथा दिव्यं दच्ञचोपानहं तथा | Te aaaat शय्यां चामर चार्‌ विष्णवे ॥२७॥ ददया्गक्रियुतो मर्यो लिणएसुक्ति सुदुलेभाम्‌ । श्राषाहे पद्मङुसुमेविंलसत्तलसोदलेः ॥२२८॥ पूजयेत्‌ awd wet भेक्रिव्छः सनातनम्‌ | ` दद्याखदयि नैवेद्यं पनसन्च पयोऽन्वितम्‌ ॥२९॥ सतं पनसश्चापि SHAW मानवः | THI BUY कुयाद टा मङ्गलम्‌ liz oll MARA IATA AMAT TT: | वणे मासि लाजांश्च ददात्‌ वासः GAA ॥२१॥ भाद्रे तालफलं दद्यात्‌ एतयुक्रं च कारयत्‌ | aifga शूरणन्नश्च सतं विष्णवेऽपयेत्‌ ॥२२॥ परमान्नं तथा नाना मिष्टनेवेद्यमेव च । ९[मारिकेशफलखेव दद्यात्‌ BUTI WATT ॥२२॥ uaa विमले meray दिजोत्तम | इन्दवे रुचिरः पूजयेत्‌ ्धामसुन्दरम्‌ 12 84 Way दद्यात्‌ BUA जम्बोरवरवाशितम्‌ | तामूलश्च शवक्गा दि सुरसोरतमेव घ ॥२१५॥] | ९ 837 eae | RC Se | ३ A omits the porticn bracketted. दश्रमोऽध्यायः | ५४६. न दद्यात्‌ खदिर कापि विष्णवं परमात्मन । ब्राह्मणोऽपि न जुश्नौत निर्यासं खदिरस्य Fei कात्तिक शरणान्नश्च दधात्‌ सषटतमेव हि । घनो हृतं तथा सौरं श्रामरौचश्वितम्‌ iia on चन्द्रातपञ्च BUY दद्याचिन्राकेः रतम्‌ । एव कालो चितेदरंेभच्यग्रषणएरूपिभिः va si पूजयिलाच्युतं देवं सव्वं साथे लभेन्नरः | aay तलसोपचं प्रियं विष्णोमेरात्मनः ta ct गायेत विष्एनामानि विमलेनान्तरात्मना | TET गोता च Aaa चयमेव परं इरेः ॥४०॥ संप्राप्तसाधनं विप्र गुरमेन्त्रस्तथोन्तमौर | FAT कौन्तनश्चेव स्मरणं पादसेवनम्‌ ॥४१॥ HAA वन्दनं दास्यं सस्यमात्म निवेदनम्‌ | नवलच्तणया भ्या खेष्टदेवं समचंयेत्‌ ॥४२॥ संखेपादियमुक्ता ते विष्णुपूजा दिजोत्तम | दुर्गापूजा महं वच्छ ्रणव्वेकमना मुनेर ॥४२॥ श्रध्निहोजाणि कर्णि वेदयन्ञाः azfaur: | चण्डिकाशेनकाय्येस्य कोखंगरेनापि नो समाः ॥४४॥ पूजयेत्‌ प्रणमेदापि यो दुगं जगद म्निकाम्‌ | स योगी स eam स च बुद्धिमतांवरः ॥४५॥ a ae 1 821. 7 [7.8 7. ए त, 1 ` eins १ ० चयमेतत्‌ पर इरेः 7 चयमे्र AYES: | RY उत्तमः। BCAA STAAL | मासि चाश्वयुजे विप्र gave चिशुलिनौम्‌ | ` नवस्य पूजयेद्‌ यस्त॒ सोऽशरमेधादि पुण्भाक्‌ ॥४ gi सुभेरुगिरित्छोपि राभिः पापः - कमणः | चण्डो पूजां सम।साद्च Aas: पतङ्गवत्‌ ॥४ ७॥ दुरगादेनरतो नित्यं महापातकसमेवेः | दोषेने लिते विप्र पद्मपत्रमिवाम्भषा ig cy see पाब्वेतोप्रूनां वाषिकौं कुमतिनेरः। पूजान्तु सव्वंदेवानां तत्चणादेव नाश्रयेत्‌ ॥४९॥ दूति waa: परोक्ता दुर्गापूजा दिजोत्तम । नागत्रतमयो वच्छे तदिहैकमनाः श्ण ॥५०॥ WAT LHI या weal’ तच मानवः। यः पूजयति नागान ae नादिभियं भवेत्‌ ॥५१॥ पूजयेदिधिवदारिदपिदूर्वाङ्रेः केः | भुगन्धपुष्योपदारेशच ब्राह्मणानाञ्च aw: ॥५२॥ तथा भाद्रेऽपि पञ्चभ्यां सपिःपायसगुगलेः | श्रालिस्य पूजयेन्नागान्‌ हृष्णवर्णा दि वशेकेः ॥५.२॥ श्रालिस्यपञ्चमोत्येषा नागाभयकरौ परा ॥५४॥ एषा saa: प्रोक्ता नागप्रूजा दिजोत्तम । श्रतस्ते किं नु ag जाबाले तददख मे ॥५१॥ १ ¢ TUE | RD wane पृजयेत्‌ | ३ B omits the portion bracketted. CUAL: | ५५६ जाचालिर्वाच | अहा: gates: केन quia तददख मे। को वा Qt यदहरज्योतिषा मरुतः, प्रभो ॥ ५६२ व्यास उवाच। वसन्ति 2 याः wa सिरवायौ दिजोत्तम । रथ्यो तो योजनानान्तु सदरूषोडग्रो परि won वायरेष fect war देवान्‌ दधाल्यसौर | aa मेधा श्रधिष्टाय वषन्यम्बूनि सव्वेतः WHS . ततो योजनसादखद्‌ शको परि चोद्‌ यन्‌ "तस्मात्‌ घोडगसादसतं TEES प्रतिष्ठति ॥५९॥ राडश्चन्रश्च Gary ग्रसनायामिधावति | तन्नैव fe चरन्तेव केतवो नवमा ग्रहाः ॥६ of ततश्च भास्करो भाति दिःसप्ततियोजनो परि | स्य्यापरिष्टाचन्दो पि लकयोजनकोपरि ve १॥ तस्याणुपरि लेण विभान्ति तारकागणः। *्ततो लक्ोपरि श्रौ मानाचाय्येः एकनामकः ॥६ २॥ लकटयो परि ततो श्मिपुचो विभाति वे। लचदयोपरि ततो बुधो वसति सोमजः ॥६ २॥ ह -- -- ~ --- -+~ - ~~~ ~ - -- -- = ~~~ ~~ ~~~ ~~ LAB गगः | RA BD दध्सौ। ६ 1 मेघो | 8 7 has this additional line. ५ 7 reads. waeatafe ततो भाति देयगुरुभगुः | 71 ९४२ , STRAT | जचद्रयोपरि ततो देवाचाथी इस्तिः | लवदयोपरि ततो भाति नाना wag ॥९४॥ एते ग्रहा मराभागाः इभाशएटभफलप्रदाः । एते यस्य सन्नाः नामङ्गलं कचित्‌ ॥६५॥ ग्रहविप्रास्त गणएकासलप्रोतयस्विभे, | wait च तुन्ति स्तवानेषां प्रणम्य च ॥६ ६। दति श्रौृदद्धशपुराणे उत्तरखण्डे वानप्रस्ययतिधष्षेकथनं नाम दशमोऽध्यायः ॥०॥ १ 7 गप्रोतयस्ु मे 0 प्रौतयेऽस्लि।मे |, { wR ) TRISTATE: | SK ee ee व्यास उवाच | zug दिजग्राद्रल खय्यस्तोत्न महा फलम्‌ । agar च पठिला च Waa: प्रमुच्यते ॥१॥ ऊकारखूपो गवाम्‌ भास्कर श्च विकत्तेनः। wan रविः काश्वपेयो भानुदिनिकरः प्रभुः ॥९। लोकप्रकागरकः aay ओमांत्नोकदिगोश्वरः९। गभस्तिमालो सप्नाश्च fay: कमलासनः ॥२॥ UVa गणधारो ब्रह्मविष्णुशिवात्मकः। ञ्योतिभ्नान्‌ र्यो तिषां नायो ब्रह्मा ब्राह्मणएदेवतः ॥४॥ तेगुण्यनायको feat लो कवन्धृभयापदः | तिभिरारौ रश्िमालौ सहस किरणएः करो ॥५॥ शूरः FR Va: केवलात्माय्येमामलः | पद्मप्रकाश्रको धाता विष्णस्लष्टांएएरेव च ॥६॥ वेदात्मा वेदवेध्श्च यमकर््ताश्िनोपतिः | भासत्यद सजनको श्नानज्योतिः सनातनः WOU पूषा विवख्ानादित्यो arama दिवाकरः। न = ज = ० (न = म ~ Ab 1 QCD ण्दृगौश्रः। २7 ज्योतिरात्मा च agua चिदेवतः। ५५४ ठ दमदएरणम्‌ | HVAC WTA रोगहा रक्‌चिकि्छकः ven ‘adautafa: ge: warn सखताज्निंषहा । afagan पप्रोतो गायच्रौजनकोऽचयः ॥९॥ गायच्ोजपसपरोतस्तिषन्ध्यपर सप्रिय शिवपूजकसुपरोतो विष्णपूजक सुप्रियः ॥१ ०॥ गङ्ाखानप्रियपरोतो दुर्गाजपसुद्दरः | , पिढमादभक्रिभक्तो war धष्मात्मदण्डक्शत्‌ः ॥१ १॥ CHAU: श्थामवरा धवलः कालभेद तः९ | waa वारिप्रदो हयरुणएसारयिः ॥१२॥ पिता पितामहो देवो दक्रिणश्रापतिः aaa’ । श्राकाशरलनं तरणिशि्भानुबििरोचनः ॥९ २॥ AAC वायुकत्ता* सम्यकाज्ञाता छपामयः। प्रातमेध्याङ्कसायाङे सन्ध्यावन्दनह्ृत्‌ प्रियः ॥ १ ४॥ प्रातर््राह्मणएदस्तानजलाञ्जलिसुखो wrk | तपनलापनो fagataiza उदारधौः॥११५॥ गरसयाहकश्ेति दख्येनामश्रतं परम्‌ | Bea कथितं तुभ्यं पापरोगहरं परम्‌ ॥१६॥ सव्पेज्वर प्रशमनं सष्ेवयाधिमहौषधम्‌ | -,--~--------~----~--*----~ ~~ ˆ --- i a ~~~ ------ ~= ~ ~~ ९० मष्टौषधिः D महौषधः | २? धर्म्मा धैदो सुत्‌ | ० °मेदकः। 8 7 पुरः । WC camera D वारिकनत्ती सम्पदाता | € AB वदा। रकादश्चोऽध्यायः। १४९ पवित्रं gue qe यः पठेत्‌ सुसमाहितः ne on तस्य सर््वाथैसिद्धिः खाद्‌ यद्यन्मनसि वत्तेते। ` उत्पन्नेषु इरिष्टेषु सद्द पठेत्‌ श्भम्‌ ॥१८॥ तदा तस्यारिष्टश्राज्तिभवत्येव न प्यः | रविगप्रियदिने qu रविं easy यः पठेत्‌ ॥१९॥ स Tan भिला याति ब्रह्म॒ Barta’) । श्रय वच्छे" शितो तच्छएव्व ATi aA: ॥९०॥ चनद्रोऽग्टतमयः Gat विधुविमलर्ूपवान्‌। विश्रालमण्डलः? Stara पोयुप्रकिरणः करो ॥९१॥ द्विजराज; शग्रधरः शशो गिविरोग्टदः* | सोरासितनयो feat महरात्माऽख्टनवकंणः ॥२२॥ राजिनायो ष्वान्तहन्तां निग्मेसो लो कलो चनः | चलुराह्वादजनकस्तारापतिर खण्डितः WR ll षोडशात्मा कलानायो मदनः कामवक्षभः। इहसःखामौ रोणडद्धो गौरः सततसुन्दरः॥९४॥ मनोहरो देवभोग्यो ब्रह्मकम्मविवद्धनः | वेदप्रियो वेदकपरकरत्तां wat डरो हरिः ॥२५॥ उङ्खासो निशानाथः प्रङ्ारभावकषेणः | सुक्रिदार` शिवात्मा च तिथिकन्तां कलानिधिः ue an १, ब्रद्यपरां गति | २1 श्रेः इ 8 01018 oH | ४ 2 णर © ग्रहः YAC AT | CABD छसखामो । © ¢ मुक्तिदारो। ५५९ रष द्मएराणम्‌ | श्रोषधोपतिरनश् सोमो जेवाटकः whe: | ‘amet wt guaran faaaat सुरा्चिंतः ॥९७॥ Cfealat बुधपिता श्र जियः Gaal aT. । निरामयो WET: सत्यो राजाः धनप्रदः ॥२८॥ सौन्दग्येदायको दाता रा्ग्ासपराञ्मुखः | श्ररणः पाव्वेतोभालश्धषणं भगवानपि ॥२९॥ .पुष्ठारण्छमियः ge: पूणेमण्डलष्मण्डितः | WVU हास्यकन्तां CEI शएद्धखरूपकः ॥२ oll शरत्कालपरिप्रोतः शारदः कुमुदप्रिय: | द्ुमणिदंचजामाता यद्मारिः पापमो चनः* ॥२१॥ इन्दुः कलङ्धनाशौ च खुय्येस्गमपण्डितः। सीदतः Gara: सययेप्रियपरःपरः te en खिग्धरूपः प्रसन्नश्च मुक्ताकपूर सुन्दरः | जगदाह्वादसन्दभर ज्यो तिःग्रास्तप्रमाणएकः ॥२२॥ सु्याभावध्दुःखहत्ता वनस्पतिगतः इतो | यन्नरूपो यज्ञभागो वेद्यो विद्याविश्रारदः॥२४॥ रभ्िकोटि्दौधिकारौ गौरभानुरिति fee | नान्नामष्टोत्तर शत WRG पापनाग्रनम्‌ ॥२५॥ १९५. नकौत्तिकः ५ °कौत्तनः | २7 सद्यराजा | BB Uae: एणः 7 पुर एगेमण्डल० । 9 ¢ D शापमोचनः। wD न्भावो। ` रकाद गशोऽध्यायः। ‘we सण््रोदये प्ेदयस्त स तु सौन्दश्यवान्‌ भवेत्‌ । पौणंमाणट; asad wa दियं विशेषतः ॥३१॥ स्तवस्यास्य प्रसादेन fare पठितस्य च्‌ । सदट्‌ाप्रषादासिष्टन्ति ब्राह्मण दिजोत्तम ie ol are चापि wed स्तवं पोयुषरूपिणम्‌ । तत्त्‌ श्राद्धमनन्तञ्च कलानायप्रसादतः a Ti SAAT YO दादश्वर विनाश्ननम्‌ | बराह्मणाः पेयुस्हः MTA परणयुस्तथा? ॥२५॥ ब्राह्मणः ्टणयुश्चापि way. समं फलम्‌ | श्रथान्येषान्तु नामानि MASE मे ष्टण ॥४ ol मङ्गलस्य स्तवं वच्छे सव्वेमङ्गलदट्‌ायकम्‌ | agen श्मिपुचख रक्राङ्गोऽरुणएलो चनः ॥४ CH श्रङ्ारको SAAT” शस्पाणिः Waar | मेषराश्छधिपो Tat रक्ताम्नरधरस्तया ॥४२॥ शूकराश्यधिपो" देवो याजामङ्गलदत्तिद्‌ः | समुद्र ्ोषकञचैव afer: प्रतापवान्‌ ॥४ al , धनदः aaa’ प्रलयात्मा प्रमोददः। दरयेकविंग्रतिं wat मङ्गलख तु यः पठेत्‌ ॥४ ४॥ स एव निष्टेणो wer धाभ्रिकश्च धनो भवेत्‌ | st pee eee १.० 7 चिसन्धय* । RABAT! RA WTA | 8 ^ दोप्तघोरः। ५? प्रूकरस्याधिपो। ६? पोतवदगः, ¢ प्रोतिवदनः | ५५८ रषद्मंएराणम्‌ | संपूज्य TAG मङ्गलाहे च मङ्गलम्‌ ॥४५॥ स्तवमेतं पटित्वा तु निच्छ एः सन्‌ धनो भवेत्‌ | श्रय वच्छे बुधस्यापि स्ते बुद्धि विवंदनम्‌ ॥ ४ ६॥ बुधो गौरतनुः सौम्यो मानवः एभाननः । परभग्रदः पुण्यक त्तिखारेयश्च टलापतिः ig on पुूरवपिता धौरः कुमारो राजवल्लभः | ,राजपुत्ो राज्यदाता ब्रह्मराज उषन्देधः Vy TH दन्दराश्यधिपञयेव सिंहराश्यधिपसतथा | नवग्रहप्रियशेति नाश्नामेवेकविंश्रतिम्‌\ ॥४९॥ aque यः पठेदेतां ख यात्रायां सुखं लभेत्‌। ग्रहास्तस्य प्रसन्नाः स्यः पुत्रवान्‌ धनवान्‌ भवेत्‌ Wy ol waaay पाण्डित्यं जायते तस्य सवेश: | श्रय वच्छे TAA जावाले श्ण कथ्यते WY i देवाचा JURA: BAMA ¶रेश्वरः। वाचस्पतिः पण्डितश्च सव्वंशास्तवरः सुरः ॥५९॥ पिषणो गोस्पतित्रद्या ब्राह्मण zeafa: | Panera स्तारावलछ्षभो जोवनप्रदः wen. ast Beant fast घतुमोंनाधिपो जयः | THT यज्ञकर्ता हृतो चिचश्रिखण्डिनिः uy rT नामान्येतानि Mae पाथ्चानि anfanta: | ree ~“ ~~~ ~~ ee cee ---- "~~~ ~~ = ९2 नाघ्नंवे चेकविश्रति। २०४ ्ाङ्गीरसः। TATU TTT | “ave बुदधिटद्धिकराण्णाड्ः प्रसादेन इदस्यतेः ॥५१५॥ ATU भेद विश्नः eet खो चितं फलम्‌ । । या्रायां मङ्गरापि GATT श्रस्यतेः ॥५.६॥ wre दिजग्रादूल रकनामानि सम्मति । शिवावतारूपस्य देत्याचाय्येखय har: yon शकर दैत्यगुरुः श्रौमान्‌ कविः काव्यश्च भागैवः। सितः war प्रटवचिविप्रो महात्मा wee. प्रभुः pati श्रना उत्तमोजाश्च उदयौ उश्वलपप्रभः९ | SSA टषराश्नौ गस्त॒लाराश्यधिपस्तथा ॥१९॥ स्टतसश्चो वकरो ज्ञाता विद्याविनयपण्डितः । VEE. साधुशोलञ्च यया तिश्ष्रुरो वशो ve ot एतानि कविनामानि प्रोक्तानि सप्तविशरतिःर। पठ! saya जावाले पाठय श्रावयापि च ॥९१९॥ ्रक्राचार्थेस्तवं ay पठेत्‌ भ्एकदिनेषु च । तस्य पोतो भवेत्‌ एकः श्ेतपुष्येश्च पूजितः ne RM श्रताटन्तिं waa क विभवति नान्यथा | way भक्रिभाषेन यः पठेत्‌ सुसमाहितः ve en तस्य wa शभा बुद्धिभष्येव न dae: | येतत्‌" कथितं att पकराचाय्यस्य भाखतः ॥१४॥ ROD MAU! Bou! RACH चेकर्विंद्रतिः। 87 पठन्‌ । ५? इतिते। र 72 १६० सहदर्मएशाणम्‌ | श्रय वच्छे WT tT WA: सूरसुतश्य ₹इ ! निग्र भवेद्‌ येन तुष्टः एभवरप्रदः He ४॥ ge: श्निः श्यामो मन्दोऽमन्दः ` रनेशरः। दायागभंद्ववो वोरो दौ धेवक्घः प्रतापवान्‌" ॥६ ११ एकाचः सव्वैषश्चारो दौधेवासो एएभाचरः। एतानि शनिनामानि चः पठेत्‌ प्रयतो नरः EON -नश्याष्टमगतो as भवेद काद श्रवत्‌ I. श्रनिवारे तु संपूज्य श्रनि सूय्येसुतं नरः ॥६८॥ लभते वाञ्छितं स्ये ग्रदारिष्टविनाग्रजम्‌९ | प्रत्यहं प्रातरुत्थाय यः USA Wa: स्तवम्‌ ॥ ६ Al AQ सव्व ग्रहाः साधो भवन्ति सुखदायकाः | इति ते कथितं विप्र शनिस्तीचं महहुणम्‌ oop राङनामान्ययो वच्छे (र्राह्प्रोतिकराणि च। पोयुषपायो Haren’ राङभिन्नगतिस्तमः ॥७१॥ उपरा गग्रहः पुण्यसरिचः पुचवद्भयः | राङ्नामाष्टकमिदं राडप्रोतिकरं परम्‌ WOR यः. पटेश्छलयाद्वापि Teas सोऽन्वितः केतुमामान्यथो seg] stars yu भक्तितः ॥७२॥ संडिकेयो धूमनामाः दौरघाङ्गो वडष्टपवान्‌ | १९ प्रसादवान्‌! २0 श्विना्रनं। ३ Domits the portion bracketted. ४ ९ awry) yD विधनामा ॥ ~ ष ¦ रुकादशोऽध्यायः। ४९१९ स्कन्द्‌ पतनः केतुमेदाभो ATT TE: ॥९४॥ गरेषग्रहा रपो नवमग्रहश्येति दिजोन्तम 1 केदनाञ्चारुनामानि कथितानि मया तवर we ५॥ wart तिकराण्याङ्कः एुषमन्पतूप्रदानि च । जवयद्टाणासेति प्र सत्वाः सर्व्व निरूपिताः nog TU WIE: सव्वं श्राया: पायाः प्रयन्नतः 1 नवगस्तवाध्यायं यः पठेत्‌ प्रात्तरल्यितः Wo otis प्रदचिणाः यहास्तस्य सुय्येचन्द्रादयो दिज | धनं धान्यं धरां ue कौज्निम्प्रययेशरः भियम्‌ ॥७८॥ gaa war wat भायां गोविन्दे मति.सु्षमाम्‌ । श्रन्तकाले च गङ्कायां मरणं ददते धुवम्‌ ॥७९॥ दुःखघ्ननाग्ननाः सव्वं न्ातिग्रेटवपरसाधकाः 1 faaut परोतिदा एते नवग्रहमहास्तवाः ॥८०॥ सवैगदाधिपः Ga परमेशक्रमेण तु । मासेषु दादश्रस्वेव चरति द्वादशात्मकः ॥२८१॥ उदिते भगवत्यक्षं उदयन्ति ग्रहाः समे | anata: सर्वषां गरहाणासुदिते Tat lic eg gat पर aan परोक्षा मासेषु दादश्सु च। तो द्ादश्माशा fe waar इति खतः cen जयोदश्रापि मासा fe कचित्‌ सन्बत्छरो मतः | तदाधिको fe मासः स्याच्चाद्धो नामा afege: uc ge १7 मति। RAC UR | NTR CURATGA | शएक्तपरतिपदारम्भादर्गान्तखाद् एव चेत्‌ | रविषक्रान्तिशूल्यः खात्‌ स हि मासो मलिुचः॥८१॥ रविणा afrat मासद्ाद्रध्ातो ates: | तच यदिडितं ae दितीये मासि कारयेत्‌ neal Salat यच waa मीसादिः ष तु कौत्तितः। aaa Wait मधये समाप्तौ पिदसोमकौ ॥८७॥ नमतिक्रम्ब तु यदा Tare कदाचन । मशिष्ठवः ख विज्नेयो afta: सवकस ॥८८॥ एवं ते कथितं विप्र ष्योतिषां aud समम्‌ | श्रोतुमिच्छसि जावाले किमन्यत्‌ कथयामि ते cen दति ओरृदद्धशरपुराणे उत्तरखण्डे nwa नाम एकादशोऽध्यायः Iho | पिको a aT aa Tae "1 111 0 कच A ५ CBD UWA ( ५९९६ ) + दादशोऽध्यायः। रि) जावाजिष्वौच | भवता कथिता ब्रह्मन्नवग्रहमहास्तवाः । मया श्रुताः प्रभो Gar युगधर््ानयो वद्‌ nyt. व्याच उवाच | हृतं चेता दापरख कणिदधेति चतुयुगम्‌. । चतुसिद्धेकसारसदिव्यवपेः क्रमादिति ॥२॥ तया way सन्ध्यांशराः सन्ध्या श्रपि wae ।. एवं दाद प्रसा हसदिव्यव्ैतुथेगम्‌ Neh मानुषेण प्रमाणेन यथा खादु्यतां स्यम्‌ | वट्‌ विं्रषेसारसतेमप तुषाग्देदिंजो म ॥४॥ feaj stad बोध्यमङ्ज्ञामविग्रारदेःर | तचरादौ तु waa यलसत्यय॒गसुच्यते ॥१॥ ध्खतुष्यात्‌ सम्पा TIRINTATT । वर्णानामाश्रमाणश्च तदा धर्ष्यखण्डितः॥ १॥ waaa तदा सरम क्रियमाणदिकं म च। तकिन्‌ काले शोकमोहजरादुःखानि ग कचित्‌ oy न चु व्याधिनीपतापो नोदेगो वा कदाचन | ९८० feast २2 gga gate | ५९४ दष्टदधमेएराणम्‌ | न दिसाकलददेषद्‌भिंचद्‌गेहादंनाः ॥८॥ ‘amet विक्रयश्चापि न पौड़ा विविधापि च। गवया्ययनदानादि तदा aqua हि le वह्वायुषो अनाः सवं वलोपलितवर्जिंताः । तदा नारायणः शक्तः WaT. ॥ १ ०॥ ABUT हंसनामा ध्यानगम्यो विभुः प्रभुः । "ध्यानमेव तदा GG: परो मोच्य साधनः ॥१९॥. एते धर्माः सत्ययुगे धां्तेताध्युगे ष्टण He vl पादेन PRA VHT नरा धषोपरायणः। ‘Laat यज्ञाः धवन्तन्ते धर्माश्च विविधाः क्रियाः ॥१३॥ सत्यपरटृत्ताख्च नराः त्रियाधम्नपरायणाः] | प्रसरन्ति ततो वर्णा स्तपोदानपराचणः ॥१४॥ auaen: कियावन्तः समन्ताद्रजसाविताः | श्रश्मेधादयो यन्ना राजद्यस्तथोत्तमः ॥१५॥ श्रग्नष्टोमो वाजपेयो हयतिराचादयो मखाः | सदश्पाञ्च तदा" जाता विग्र चेतायुगे परे ॥९६॥ तजावतोौ भगवावक्तव्णौ युगारतिः। Stat वामनश्चैव whan aaa: ॥१७॥ दापरेऽपि am walt दविभागोनः प्रवत्तते। | fear Faq मात्स्यं wee: toa तया ॥ १ Gil १ माराय शुज्ञवासा्चेव । | २7 धर्म्मीखेतां। १ B omits the portion bracketted. ४ B ततो | RTT: । ade. मिथ्यामोहः, शोकरोषपापव्याधिदुरक्षयः | जरा. च लोभ Sate oat F sat य॒मे ॥१९॥ ध्मालशटश्च Waa जानिखाङय्यमेव च । श्रयन्तु तामसः कालो इरि ग्वामदाभवत्‌ He of Tarmracare पोत इत्यपि waa | श्रग्रजः शरक्तवर्णाऽस्य धम्ाद्धादभेलचणम्‌ ॥२१॥ दरितुमेजः ग्रह्कःचक्रपद्मगदाधरः । किसेरौ quant बनमाला विश्वषितः wz ei सुनन्दनन्दप्रसुखेः पाषेदेरभिषेषितः । द्वापरे तु युगे लेष युगावतार इश्वरः ॥९द्‌॥ जावालिरूवाच | दहिसादेषादयो wat याधिष्व्युभरादयः | कुतो जाताः कथं जाताः VA वा Pat कथम्‌ ॥२४॥ Qe उवाच | पुरा ब्रह्मक्रोधलाता TAT एकादशैव तु । लगन्लाशरकरा भोमा Salant fe दिसकाः ॥२५॥ तत्काणातुचितां ate दृष्टा ब्रह्मा प्रजापतिः । दक्षमाश्चापयामास तेषां सम्बरणएचमम्‌ lie ६॥ eee प्राण कुमति प्राप सङ्गपरसद्गतः. | ait हि भगवाम्‌ WAY: खयमागत्य ALITA ॥ २७} ९2 प्रसादतः।' ५६६ १7 विभूते। RDA BDA! Bac Marae TIRATLAy | aa संशमयामास कोधदिसाजरादिकोम्‌ | ` `त -्रारभ्यते समं हिषाक्रोधजरारथः ॥२८॥ महेश्वरवलाद्भोता निष्युकीश्राः सितौ दज । ततोऽभिन्छते, रजसि तमसि waa सति ॥२९॥ दवापराष्ये युगे विप्र fearerteg प्रकागिताः | WYATT सथं महाभोमतराः समे ॥२०॥ G नयाखर्तास्तर तान्‌ TET खरकार समुद्यतः | शूलं दधार भगवान्‌ भौत एव यथा तया Ne Uh शूलं शिवं दृषा ते च भोतालदा*भवम्‌ | शिवमेवावनं याताः" प्रोचरेतद्धिभोत्तम ie २॥ हंसाद्या He: | भगवन्‌ waaay fara चिलोचन । WT वयं wa लद्भौ तिवश्रगाः सिताः | श्रप्राप्तखितयः सवं fafa प्रक्षा दवाधुना ॥२२॥ अस्माकं Rae कर्माणि च यथातथम्‌ | न चेत्‌ afte लं arg भोच्छामहे वयम्‌ ie gi व्या उवाच | तेषान्तद चनं भुला विहृताकारग्रालिनाम्‌ | जगाद भगवान्‌ वाक्यं fra: परमपूरुषः ॥ र ४॥ ५7 STAT | १.4 कल्पिय | RITA See | ११३ भगवानुवाच | खचितं भर्तां वाक्यं मया समवधारितम्‌ 1 ` ययं गच्छत "ब्रह्माण ‘at ठन्ति विधाखति a स ष्टिकन्तां भगवान्‌ ब्रह्मा दैवश्चतुमखः। तेनेव ययं विहिताः षवो त्तं faurafa ॥ २ ७॥ व्यास उवाच | TOMS तदा सवव wa सुखष्पिणा । शुं त्यक्ता ययुः सवं ब्रह्मा यच MARS ॥द८॥ तांस्ठ दृष्टा तदा ब्रह्मा सव्येलोक पितामहः | उवाच प्रणतान्‌ सर्व्वान्‌ दिषादोन्‌ दिजपुङ्गव wedi ब्रह्मोवाच | किमथेमागता यूयं के यूयं वद्‌ तद्‌'दरुतम्‌ । aa मोमरवा यूयं कख पुताः कुतो VW: ig os हंसाद्या ऊचुः । वयं ददिशादिनामानस्तव Tat: महात्मनः | रुद्रभौताः खिता गुप्ता श्रप्राप्नावसरास्तथा ॥ ददानो pied wa प्राङ्ना WANT वयम्‌ ॥४१॥ स्थानकक्रायिनो तासां शिवोदिष्टमागताः | raf चाय कश्माणि कशस्पयास्माकमोश्वर ॥४२॥ ° weary । कामनामा सुतो मेऽसि a aarfema® हिवः ---~ ------~ --~ — ~ ae tte न~ ----- ae => १४ क्ररा वदत । RB °दृश्यते। 73 fe दष्हद्मएुराणम्‌ । तेन सपरं षदायेन Tafa चं alc Ws २ “TAT कामस्भरत TUATHA: | HUTA age Brat तस्मादइविष्यति ॥४४॥ ततो भवेत्त्‌ BATE वामो हाललोभ उद्भवेत्‌ । लोभाद्वेत्तया चिन्तां चिन्तया जायते जरा ॥ जराया जायते व्याधिर्याधितो मरणं भवेत्‌ ॥ ४ ५॥ wat May कामेन Ga: प्राप्रोति देहिताम्‌ । च॒क्र वतप रिवन्तेन्ते want चाहितादयः ॥४ en ual मतिस्ह येषां वे तान्दष्ठा तु frre aut देशादिष्टत्यन्ता भजन्ते नेव Use: ॥४७॥ श्रधक्री ऽप्यपरो मेऽस्ति gat धक्निवन्तकः | ania fe faa wi यूयं शूराश्चरि यथ ॥४८॥ [भ्धरशवरं हरि ये तु भजन्तस्तान्‌ विडहाखय| | guaista विभेव्यस्माद्धरे्नारायणात्‌ प्रभोः ॥४९॥ व्यास उवाच । दल्युक्रासते तदा दृष्टा qua’ ब्रह्मसम्भवम्‌ | कामखाहाश्यमाभित्य छवा तिष्ठन्‌ द्विजोन्तम ॥४०॥ AUNT CATA भयङ्करः | | तमादिदेश मर्त्यानां मरणख्याय THT ॥५१९॥ तदा स ललोकरदिसार्ये नियुक््तातमत्रवोत्‌ ॥५२॥ ९४? RIM | र” संमोहो । ह? RATA 8 Bomits the portion bracketted. ५2 वृषधममे। इादश्ोऽध्यायः ¦ “१६९ ART । कथं मां ्नोकडंसाये नियोजयसि डे faa | कथं are करिष्यामि ara aa विहिंसनम्‌ ॥५३॥ अधरं उवाच ।* ` न लं लोकस्य हिंसायां vant तु afaafa जरां afd ज्वरादिश्च मया खष्टं प्रल्छसि ॥१५ ४॥ तेनेव लोका नेच्छन्ति तत्र नाश्रात्मको भवान्‌ | Maw संदेहेषु कुरुष्वा धिष्ठितं एभम्‌ ॥५५॥ म्रतञ्चानुगते श्या जातञ्चानुजनिव्यसि | यचाइन्तु निवक्छाभि तच aq निवद्छसि ॥५६॥ शरदं नारायणपरं जनं दृष्टा TURE: ॥५.७॥ व्यास उवाच | एवमुक्तो MUA ग्डत्युला कभयङ्‌रः | हिंसाकलदशाच्यादि सेनां गोला सहायवान्‌ iy cH विचचार तदा लोके श्राजग्मम्टतिमुकरितः | ततोऽधर््ात्‌ समुद्भूता बाध्यो विविधा श्रपि ॥१९॥ aa उ्वर्‌)ऽभवञ्जयेष्ठ स्िशिरा नवलो चनः | षदभुजो इष्टदन्तञ्च HHI: कुचेलकः | " तिच्ैक्रारकलोलाच ऊदश्वासकना सिकः ॥१ ०॥ एवं प्रवारिकागशोयशलगुल्मो दराहयाः | वातक्षे्रकफस्यानविकाराद्रौगनामकाः^ ¦ ९ १॥ -~------------- ५०. 3 ९८ °न्‌{मकः। wee ए द्मएराणम्‌ | ततो जरा, कालकन्या BITS TAT RAT । उवाच स्यु वदनं पतिष्यम भवेति वे ng ee | खल्या । ` जरे are ofa पतिस्ते विधिकल्ितः | afta प्रश्वारनामा fe वयाधिराजः सुवोय्येवान्‌ ॥६ BN घ मे भाता eye wel भविष्यसि | Mat चमनुजभरातुकेम HATA BAIT ॥६ ४॥ acta’ | श्रस्मतारं लोकेष मा वदिब्यन्ति मां जनाः | देहि मे एतना वोर went येन याम्यम्‌ ॥१५॥ व्याष उवाच | CaM: स तया तस्ये ददौ सेनां महाद्ूताम्‌ | at तथा सेनया युक्ता ययौ प्र्वारमौश्वरम्‌ ॥१६॥ ्रष्वारस्तु प्रलभ्येतां “att way खघश्मताम्‌" | सेनाश्चात्यद्ूतां खन्धा हषितोऽगरट्धिजो त्तम ॥ *अरामुवाच विनयात्‌ प्रज्वारः सुभगः पतिः ॥६ on प्रजवार उवाच | लरे मच्छ मया Be seen’ कलहाटिभिः | wats नरान्‌ सर्वान्‌ विधिनाभिमतं यथा ॥६८॥ LOT! २८४07 व्वरोवाच। ३ ¢ sett! 8 BD Gama | yc mtr ६0५7 ससेन्यकल्ादिभिः इादग्रोऽध्यायः। "WER एते वे वाधयः सवं मम FAT महावलाः | तवापि mafetatetwatercet मताः ॥ एतर्यापाद चिष्यावो जगत्‌ खावरजक्गमम्‌ .॥६९॥ व्यास उवाच । ` दति निर्णय, प्रज्वारो जरा चः दभ्यतौ तदा | लोकानां मदंनार्थाय जग्मतुः सेनयान्वितौ । ७ ०॥ तदा वै सकला लोकाः स्थावरा रपि सर्वशः 1° युयुधुः सह ताभ्याञ्च वलवन्तो महोजसः ॥७९॥ away: सर्वलोकः प्रज्वारस्तु प्रेपौडितः | शिं शरणमापन्नः स च तर खुमपालयत्‌ ॥७२॥ Hy’ MIE: सवं लोकाः केशेषु दुमेतिम्‌ ॥०२॥ केश्राकषैणष्टा सा जरा* लोके: पराजिता | उवाच सर्वान्‌ लोकान्‌ वे शला परमसुन्दरो ॥७४॥ ९जरोवाच | हे लोका ATTA: शरणं at गताद्यशम्‌ | मां पालयत वे षव भाय्यां युश्नाकमप्हम्‌ ॥७५॥ पतिम यस्तु प्रश्वारः स युद्मत्‌पौडितो गतः । sat मे विधवाया हि यूयं भवत वे धवाः ॥७६॥ व्यास उवाच | LETS तदा लोका ध्न्यो मतिमुपागताः | कण १५.४ निर्णाय। Rc mT) इ 7 fe 8, व्वराशच। ५ 6 ज्वरा। ¶ ० ज्वरोवाच। JOR ङ डमेएराणम्‌ | तां सौचक्र'सदा दुष्टां जरां TAMA: ॥७७॥ सारा तांस्तदा प्राय हिसेव्यादिभिरन्विता। लोकान्‌ जोणोश्चकारेव शयः प्रज्वारमाप च VOTH HST तदा अतः ेवनामा सुभक्तिमान्‌ | येन सस्तो सेन्यकेन Sere पुरमदिंतम्‌ voc दें पुरमिदं wat जनयिला पुर श्ननः। Rate arama बुद्धिनांम पुरञ्जनी ॥८ ०॥ नवदारे पुरे देहे एतावेव धिष्ठितौ | पश्चप्राणत्मको वायुः पुरपालक उच्यते ॥८१॥ परज्वारकालकन्याभ्यां मदितन्तु पुर वसात्‌ | व्यक्ता Wa) We पुरश्नन्या पलायते ॥८२॥ feat 23 रौ aft कुरुते चेत्‌ पुरञ्जनः। तदा शल्युवं नेति न चेत्‌ पतति मूढधौः wean तस्मात्‌ Usa wat छवा सुरपतिभवेत्‌ | AOA: सुभोभेर्नानुबध्यते ॥८४॥ दति ते कथितं विप्र यत्‌ प्रष्टोऽदमिति बया | हिंसादौनां अन्मकमेधमोदटासप्रयोजनम्‌ ॥८१५॥ इति MVVZAWT उन्तर खण्डे इद श्रोऽध्यायः | 4 ९.» MUR | २९2 omits the portion bracketted. १ 0 UCR । ( ५७६ ) षयो दश्णेऽध्यायः। e ai pp saga भवता WH रुतशचेवाहूुतं मया । HU HAMA कथं जातं वदख तत्‌ ॥१॥ , व्यास उवाच। पुरा Aut धष्योपथं त्यङवैश्व्यमकारयत्‌ | तस्याधिकारकाले तु जातौनां सङ्धःरोऽभवत्‌ ॥९॥ ९[जावालिरुवाच । कोऽसौ वेणः कस्य पुचः fener किं कुलोद्भवः | धर्मरातिक्रमणं वापि ated तस्य तदद्‌ ॥२॥ व्यास उवाच | ब्ह्मणस्तनयः पूवे नाना खायन्मवोऽभवत्‌] । तस्य पुचद्यं जन्ते तच aye: प्रियव्रतः gH कनिष्ठो मानवः Gal उत्तानपादनामकः | ae Gat wat नाम तलोक्याहुतकौ fears ॥ यः wearer’ सुनो तिगभंखश्भवः | चाराध्य हृष्णं शरण" प्राप दृष्टा VITA wei पदश्च विमलं प्राप सवोपरि सुविश्रुतम्‌ en ९7 Qaigd wd मया । २४ omits the portion bracketted. ३ 0 प्चवधैतपसा 2 °तपसः Dave) ४ 2 छष्यररवं । ५७१. १ 1 grate | रह दमपएराणम्‌ | वह्मरसतष्य पुचोऽभदधूमिगभोद्ववो वलो । युष्याणंसतस gator, सुनो धा्गभेसम्भवः ॥८॥ quia प्रभायास्टु युषः? Tat za इ | qeqy: | घवतेजाः genftat वश्व इ ॥ < ॥ तसय GH मनुर्नाम शाकरत्याञ्ुदपाद यत्‌ | sang aa: Tat लङुला गभेसम्भवः| ॥१ ०॥ तस्य TA: GALA मङ्गनामा Wa इ । AEGIS: सुनोथागभेसम्भवः ॥११९॥ प्रण तस चरिच्श् वेणएस्याधष्मेशो लिनः । sie खल्युकन्यासोत्‌ wilayre सुन्दरो ॥१२॥ AMP जनयामास FIAT बेएनामकम्‌ | बेणे ma सुख्थचित्तो waryt नृपोत्तमः ॥९२॥ वेणो राजक्ुमारोऽसौ सदा दपसमन्ितः । राकः प्रपोडयामास BAA खभावतः ॥१ ४॥ VY VY VU वालानाहव्य सम्भुमात्‌ | बह्नन्‌ वालान्‌ गेबेद्धा चिचेपागाधपाथसि ॥१५॥ इत्यादि दुःखदं क्म करोल्यषर हदा | लोकाश्च पु्रशोकादितप्ना राजानमन्रुवर्‌ ॥१६॥ तेन पुतेण तक्नोऽघौ राजा WET वनङ्गतः | 2 7? omits the portion bracketted. ९५ 0ब्ुद्धिः। ४ 2 0 उष्लुक्च। ५८ ° प्पलिन्‌° | चयोदश्ोऽध्यायः। ५७५ अराजके तरा Ta मुनयो AAA ॥९७॥ स्थापयामः पुरद्युयं रहितं धदबुद्धितः । खभावपौडङ्को वेणो लंच्छा सिंहासनं पुनः ॥१८॥ धर्मान्निषेधयामाश वणा श्रमञुलो चितान्‌' । न यष्टव्यं न दातय न eae दिजाः कचित्‌ | दति न्यवारयद्ध्मान्‌ भेरोघोषेए aera: He ci धश्रलोपथयादिप्रासतं वेणं नासिकोन्तमम्‌ | राजलानुचितं गला भौता दव तदा्रुवम्‌ ॥२०॥ मुनय ऊच ।, राजन्‌ वेण महाभाग धरुववग्रसमुद्धव | राजा सिंहासनगतो wala कस्माश्विषहाससि ॥२१॥ नास्ति धर्मात्‌ परो बन्धुः सव्वेवरणाश्रमश्य ₹ । amet जनोऽन्यायुः सद्यो भवति नान्यया ॥२२॥ meat कोऽपि न विभेति कदाचन | aqua हिः शपे त्‌ु प्रजा war परित्यजेत्‌ He ah AAU जने ते धनं चस्य न aT तत्‌ | यख स्वो तस्य नस्तो च VE यख न तग्रुरम्‌ ॥२४॥ BURIAL दे शोऽराजकश्चोभयः षमः | विष्णुे पूज्यते यजत्र स हि देशो हयराजकः९। [कथक ९ + 0? कुंलोचिते। २५07 लक्तधम्मेपि। RA WAAR: | 74 १७९ ° द्डमंएराणम्‌ | श्रराजके, GAA रमते त्‌ IBA परः We VA singe: सतियां गच्छेत्‌ चज्रियो ब्राह्मणौमपि । एवमादिविरुद्धेन wala शरो? भवेत्‌ He dU सङ्करो, नरकायैव कुलघ्नानां कुलस्य ३ | एवं UNE वेषभ्यर दुटराच्ये भवत्युत ॥९७॥ aq उवाच | aa वो नरकाय हि सङरो भवति yar । तस्माद च करिग्यामि सङ्रानेव सष्वेथा ॥२८॥ HEM Tad wal भवत्येव हि asta | THAT YT राना प्रविवेश्र त्वरानितः॥९९॥ विप्रा विमनसो war sane हि यथागतम्‌ | बलात्कारेण ब्राह्मण्वां सङ्गमय्य तु aay act पुचसुत्पादयामास वेणो नासिक उन्तमः | fast चजिथयपल्याश्च वेश्यपल्या च्च लज्रियम्‌ ie en दिजं वेश्यप्वियाश्चापि" ब्राह्मणा वे्टमणुत | एवमन्यं तथान्यस्यां ara स उ पतिः< ye en THUY वे जनयामास वणेसङ्करकारकः | सदोर्णायाश्च सदौ सष्गमथ्य ततो नृपः ॥२२॥ सकार BETA दौराच्येन woah | nn ----- ~ -- ~~ „ --~~~--~~ -------- = ~~ ----- ९ ^ सराज्के। Romp: ३7 एवंहि घम्म॑वैषम्य। ४ ¢ तद्षश्दष्ं। ५7 नस््ियखापि। ६ तु त्षचियम्‌। चथोदशोऽध्याषः। " ७७ शद्रायां केतो न्ने करणो नाम सद्धरः He वेश्यायां लाद्यएब्जातोऽग्ब्ठो माज्धिको afte कंषकार ATT Ae संबग्डवतुः ॥१५॥ way Taya (त्यां चचा ्यवतुः । कुस्कारतम्तवायो सचरप्थां Tay: We ६॥ कम्मकारश्च दासश्च WAMU VEIT: | ASIA Tt मागधो गोप एव च ॥३9॥ चचियात्‌ शद्रकन्यायां जातौ नापितमोदकौ | ATAU WAMU ATH TAIT ॥द८॥ argrat रजियात्‌ सूतो मालाकारस्तथा मुने | वश्ठात्त दिणकन्यायां जातौ ताम्तूलितौ लिकौ ॥२९॥ विंशतिः सङ्करा एते जावाले कथिता स्तव । उत्तमाः FET एते मध्यमानथ मे IT ॥४ of वेश्यायां करणष्लातौ तच्चा रजकं एव च । खणंकारः खषणवणिक्‌ तस्यामम्ब्टसमवो ॥ ४ १॥ ्रे्धायां गोपतो जातावाभोरतैलकारकौ । गोपात्‌ गद्रागमेजातौ तथा घौवर गरौ ष्डिकौ^ ॥४९॥ मालाकारान्त समृतौ नटः waa’ एव च । १7 कंश्र०। २ 0 त्च्रादेव बभूवतुः। १27 गश्ङ्कन्यायां। ¢ BD गोपतेः ५ 0 Hae सौण्डिकस्तथा | ¶ 0 श्रारकः, D Way | ४८ रषडमेपुराणम्‌ | मागधादपि पृद्रायां जातौ गेखरजाणिकौ ॥४२॥ एते वे मध्यमाः प्रोक्ता अन्धजानपि मे श्ण । वैथपल्यां खणंकाराकलेगशिरजायत ॥४४॥ डवः खपंवफिजो पेयपत्यां wa ₹ । शद्रा ब्राह्मणो THUS HS च TAHA: (18 VI श्रामौराद्रोपकन्यायां ayy: षमलायत | तृच्ोऽगदेश्यकन्यायां चमोकार खच शिच्पनित्‌ ॥४ ६॥ चण्टजोवौ, तु रजकादेश्यायां draw Feary तेलकारादोलावाहो VAY ॥४७॥ धोवरादपि भद्रायां म्ठजातिवेश्धव ₹ | दत्यादयोऽन्यजाः परोक्षा वएंख्रमवदिष्वुताः ॥४८॥ षट्‌्जिंरष्लातकम्माणिर साधिका: कथितास्तव | एतेषु विंश्रतौनान्तु पुरोधाः ओजियो दविजः ॥४९॥ चतुभ्ये एवं वेभ्यो ये जातास्ते किलोत्तमाः | AT येऽम्नासक्गमेन सषङ्रान्तरकारकाः ॥५०॥ ते प्रोक्ता मध्यमा विप्र रधमाः; षङ्करान्तराः। सङ्करान्तरषभुताः खचाण्डालमलादयः॥५१॥ श््राकरौपात्‌ सुपर्णेन चानोतो यः स देवलः | waa दिजः सोऽशद्धिभ्रुतो धरणोतले | देवलाद्गणएको जातो Aarat वादकोऽपि च॥५९॥ १ BOD धदुनौवौ | २ BCD °जातयस्वेते | 2 8 ‘omits this line. ` | च्रयोदण्योऽध्यायः। * yee वेणस्य खाङ्गात्‌ SyAt Seat नाम सुतो वरः। पुलिन्दः पुक्घग्रथैव ait वै यवनसयाः ॥५२॥ सुद्यकम्नोजशवराः खर॑घेत्यादयः सुताः | न्नेच्छस्य wry स्ञेच्छभेदास्त एव हि ॥५४॥ एतान्‌ दृष्टा मुनिगण धर्पवयतिक्रियोद्धवान्‌ः तन्तु दन्तु दुरात्मानं सव्वं ते "षयो ययुः ॥५५॥ ते गत्वा तज दृष्टा च क्रोधाविष्टा मुनोश्वराः ५ श्राघधावन्तं वाक्यवञ्नाइारेणाइनच तम्‌ uel तच्छ हङ्गारनष्टस्य मथिता पाणियुग्यकम्‌ | एथमादयं चितौ रानां सपन्नोकमभावयन्‌ ॥५७॥ जगत्‌ खार्यं ततः प्राप जति नारायण्त्मनि । ध्मा; पुनः weary देवगोत्राद्यणा श्रपि wy cH प्रातिकूल्यविदोने fe मरूतोव नदौगणः | सर्ववं विषिषिचुचश्पं तमेव एथुनामकम्‌ ॥५८॥ ततो जगसुनिग्रेष्ठाः एुना विहिताः ng ot दूति ओओदरद्भमपुराणे उत्तरखण्डे BATISTA: lei १९ 0 एव्कद्य्ेव | २ ? जवनः। RB °क्रमोद्धवान्‌ | 9 0 नारायणात्मके । ` ५ 0 सन्न वै fateg | ( ५८० ) अथ चतुद शोऽध्यायः। —— > जावालिरूवाच | ततः किमकरोद्राजा एथनरायणत्मकः । सद्धराणश्चः जातीनां किं वश्व एयौ नृपे ॥१॥ SY उवाच | अभिषिक्तः Fy राज्ये धमण पालयन्‌ प्रजाः । मनःखाख्यं न च प्राप प्रच्छाय WAT ॥२॥ एयुरुवाच | कथं मे मनसोऽखाख्थ राज्ये पालयतः प्रजाः | ९[निरन्ना वा प्रजाः] कसाज्निटेतिं र यान्ति zee: Wen ब्राह्मणा ऊचुः | राजंखव पिता वेणः प्रचिप्तधमषश्चयः । वर्णानां aectga बलादेव भिवारितः* ॥४॥ श्रधोसम्मवास्ते वे VET: ए्थिवोतले | aw दूति दुःखेन श्रात्मा ते कलुषोरृतः ॥५॥ ९४ श्रङकरामाच्च। २ B omits the portion bracketted. BCD निशि, ¢ ^. 2 7 बलादेवानिवारितः। चतुद श्रोऽध्यायः । ` ४८९ weal तद्धारणचामा प्राभ्य नान्नदायिनौ | ua कथितं स्वे चत्‌ ष्टा भवता वयम्‌^॥ ६॥ | ¶यरुवाच | सङ्करा ae किं केवलाघो जगमनाम्‌ | हन्तव्या TINA वा शेन भद्रं भषेटिह ॥७॥ किमथे विधिष्ष्टा्ते इन्तव्याः स्यः कथं नु ते । सितेषु तेषु way vent माक्षप्रदा ममः ॥८॥. किं कत्तव्य विं नु पथ्यं वेणकल््मषसम्भवे , केन श्रान्तिभेवेश्णां qa मे विप्रसत्तमाः Wel व्यास उवाच | द्युक्ासते मुनिगणः प्रयोवेदनसुत्तमम्‌ | परमानन्दसन्पन्नाः VT वचनमत्रुवन्‌ ॥१ oll ब्राह्मणा ऊचुः | राजंस्तं प्रभुरेकोऽद्य तवाज्ञावग्माः TA? | श्रतःपरन्तु Vee निवन्तंय न चान्यया ॥१९॥ यथान्यजातिः पुरूषो नान्यजातिःसुतागताः | अन्यां SETA Fava TIT ॥९२॥ ये तुजाता fe agrees ठत्तोख aes | तानाहवय BRA च निणेयं UATE ॥१२॥ १९५०य्ब्‌ एष्योऽं भवान्‌ fe नः, ¢ gare Ceara हि नः। RB णप्रदापि वः, ? नानुप्रदामिवः। इ? Aut | ab नान्धजातिः | ५४7 Wa | ----, ---- ~ -----~~-~----“- =--- -~ ------- -- -~------ - ----~---~--~^ ~ = se, । STRATA | तवाज्ञामसुयाखनि wae महातानः | ये वछतान्तु मर्यादां स्यिथन्ति भपते ॥१४॥ ते हु दण्ड्या भवन्धेव वध्या श्रपि wae) एष एव विधिरथोग्यो न तु तेषां वधो मतः॥९१॥ विधाना सश्नितासे तु वध्या नेवोचिता fea | एतन्नो रोचते \राजन्‌ यथोषितमथो Gene et वयास उवाच | Wawa’ वदेषां थुः एथुपराक्रमः | स्वासु सद्करगणनाहयेदं तदात्रवौत्‌ ॥१७॥ एयरवा | कथं वै विषृताकाराः चेला मलिनाननाः | शोणं सुदुबबला यूयं कथं वेदं णेमि वः॥१८॥ सरा ऊच । वयं सव्वं एभाकाराः सुचेला विमलाननाः | एमाङ्गाः सुबलाः सवे दृष्टिरोमः कथं भवान्‌॥१९॥ वयं Jue: a Fda प्रतिपालिताः | बेणेम जनिताश्चापि a चासौद्राजसत्तमः ॥२०॥ ब्रह्मविष्डादयो देवा arent ह्मधिकाः कचित्‌ ॥२९॥ व्यास उवाच | gad वदं va जशसुत्ह्मणादयः | = ante tage १2 तश्च । RD रान्रथोचितं। ३५ ततः श्रुला। दश्रमोऽध्यायः। VER राजा तु करोधमाविषट्लतान्‌ TAA हतागसः ॥९२॥ तदा ते पौडिता बद्धा SAAR: BANAT | रख TS महावा इति ATT HATHA: ॥९१ | सद्धरा ऊचुः ‘ राजंसवान्नावश्नगाः वय सव्वं यथायम्‌ । qa विहृता कारान्‌ प्रभा काराम्‌ FEA TUR VA धर्मान्‌? कर्पयास्माकं वणं ठत्तिश्च नाम च । ` मूर्खाणां वेणवुद्धौनामपराधं WAS मः ॥ ९१५ एयुरूवाच । , अहो विप्रा महाभागा ge धरेनिषूपकाः । श्रमोषां वणटत्यादि aaa यथो चितम्‌ ॥९ ६॥ व्यास उवाच | cet षयः स्वं एवो राज्ञो? महात्मनः | तेषां इत्यादिकम्पाथं तानूचु“विनयानितान्‌ ॥९०॥ ५[ ब्राह्यणा ऊचुः | षड्‌ त्रिशव्नातयः Wz युधं WANG सङ्करा ॥२८॥ कः किं करिष्यते कमो ष agat ante | कर्णानुरूपमामानो ae सव्वं भविग्यय ॥९८॥ 3 enn -- ९82 Um Hat समाविष्ट, 0 राजा क्रुधा समाविष्टः | , २ BUTE ..- qaefug नामतः। ३५ TTR a Barts; ५201115 the portion bracketted. 19 we , SHRAITITT । व्या उवाच | IMG तद्‌ सवव ब्राह्मणः aT रेमेः | वक्ुमारेभिरे विप्रांस्ादौ कैरणोऽरवोत्‌ ॥२०॥ करण उवाच | वयं gal जातिरोनाः प्रज्ञाशन्या विगेषतः | भवद्िधास्ठु स्वनाः Geel मो, यथो रितान्‌ ॥२१॥ यास उवाच | एवं Fal तु वचनं तेषां ते मुनिसत्तमाः | ्ृ्टवेद्ना ला राजानमिदमन्रुवन्‌ ॥२२॥ राह्मण ऊचुः | श्रयन्तु करणो नाम Ba वत्ततां षदा । विनयाचारसन्यन्नो पचनं सृष्ट चोक्तवान्‌ He at aaa करोलेष नौतिन्नो दृश्यते waa) ब्राह्मणे भक्तिमांसेव देवेष्वपि भवलपि ue vo एष एव हि सत्र भव्येव न संशयः Wey बराह्मणे afar देवताराधने मतिः। aaa’ Gilera सत्‌शृद्लचणएम्‌ ॥ २ ६॥ व्याष Bary | caaay fay करणो नाम सङ्करः । प्रणनाम ह विप्राणां चरणन्‌ भक्तिसन्नतः॥ २ ७॥ armen a tc a gt ---~ R OF र्‌ A 2 BATES | ट्र॑मोऽध्यायः। "धच ATU aya वत्स तिष्ठद श्रतले | ` राजकार्थषु कुशलो लिपिकम्मेविश्रारदः ne ८॥ कन्तव्या ब्राह्मणे भकिस्याच्य मासय्येमेव च | waar खच्छवित्तलं शवा तं कुशलौ भवेः ॥ भव लवं वंशवान्‌ द्यान्‌ SANTA TH ॥२९॥ न्यास उवाच wagy: स 2 किपर्ाररूपोऽभवन्तदा | विपरा TrTaATATE इदं वदनमन्नुवन्‌ ॥४ °॥ ) ब्राह्मणा ऊचुः | श्रयमन्यः सङ्करो हि वेणखय वशगः पुरा । ‘Beat समुपसद्गस्य चकरेऽन्यमपि षडङ्रम्‌ te ct ` तस्नादम्बष्टनामा्ु षङ्करोऽयं धरापते | पादमेव ava fra गतमव्ययम्‌ ॥४२॥ श्रस्माभिरस्य संसारः कन्तेव्यो विप्रजन्मनः | येनासौ spat war पुनर्जात इवासत चर ॥४२॥ व्यासं उवाचं | waar ते farmer: war’ मासत्यदललकौ | तयोरनुग्रहादिप्र दयावन्तो दिजातयः ॥४ gil श्रायुव॑दं TEMA वैनाम च पुष्कलम्‌ । १ 2 प्रथमः श्ङ्णेयो fei R BD पापमेव, ¢ गतवानपि | ६४सः। 8 2 Wear | ४९८६ STAAL | तेनासौ पापशलयोऽदम्टष्यातिखयुतः ॥४१॥ चारङूपधसो शला विप्राज्ञां शिरसाकरोत्‌ | प्रणम्य भक्तितो विप्रान्‌ सोऽन्बष्टो विप्रसन्तम | हृताश्नलिपुरस्तस्ौ ब्राह्मणस्तं तद त्रन्‌ ॥४ ६॥ ब्राह्मणा ऊचुः । श्रस्माभिर्यानि mata हतानि सङ्रोत्तम | तानि wag दत्तानि न WATE: कदाचनं ॥४७॥ fafearguat war कुग्रलौ तिष्ठ are । द्रध्मान्‌ समाभित्य वेदिकानि करिव्यसि te sn श्रायवदस्ठ यो दनतस्भ्यममष् TTC | तेन प्रमन्तो नैवान्यत्‌ पुराणादि वदिव्यसि ॥४९॥ ्रायुर्वदात्‌ परं नान्यद्यु्नाकं वाद्यमरंति । ्रश्यटत्या मेषभानि BAT दाखथ सव्वेतः॥५०॥ लष्लातिट्रन्तिरेषेवंः वं an भविव्यति uae तरन्तु पुरुषः साचाघ्ना तिभेदविवव्नितम्‌ । लायते योनिसम्नन्धात्‌ ART मादजातथः. ॥५९॥ याष उवाच | दर्यषलेलदामष्टसतयेति कतिमानभत्‌ | afgat च गतौ रान्ना पूजितौ Brag AAT ॥५३॥ oo ९५.0० ब्राद्मणाधें। RA तव्नतिढैत्तिवो्ैव B षेव, 0 हच्नातिढत्तिरेषेव,। १ 2 °जायतः। १ B एसोधना। मवमोऽध्यायः | राजामं' एनामानं ब्राह्मणास्ते AAAI ॥६४॥ ब्राह्मण ऊचुः | श्यमुगराभिधोऽयम्ठं बलवान्‌ शाइसनितः । युद्धे ङग्रलताऽसयासत्‌ चरन्ते मष्ामतेः । शयश्च मागधो नाम aa भवितुमरेति wil मागध उवाच | नमोऽस्त विप्रपादेन्यो ager न मां Bq) न च हिंषठा ary AAT SATAN ॥४ ६॥ नियोजयत मां देवा पालस्य पुरोऽधुमा^ । agra मम नातिस्त॒ जोवतु ॥५७॥ ब्राह्मण ऊचुः । ब्र्मरेचवणयो स्वं वन्दोभव महामते | सुतिपाठोौ चाग्रवक्ता सम्बैसहुणएवणेकः ॥५८॥ लिपिपचस्य वोढा च भविथसि तयोरपि | चचवेदाधिकारौ च भव लं BETA ॥१५९॥ एषा ते विहिता afaatgudaetufa: | | । yen पालयिष्यन्ति राजानो भवष्लातिं सुगोलिनौम्‌॥१०॥ अनतिक्रम्य वच्नभिदमस्माकसुन्तमम्‌ | Sal बं तले तिह लदंणोऽस्तेवमेव हि ॥११॥ व्याच उवाच | एवशुक्कता मागधो हि तयव्युक्वा सुखं खितः | ४८६ टह डमेएरागम्‌ | कन्पथामास चान्येषां sat: ख विपरसश्चयः ॥६२॥ aaa वस्त ्टिं वणिजां गन्ध विक्रयम्‌ | नापिति चौरकष्नादाद्गोपे लिखनमेव च ie all लौ हके GAT WAS समकर्पयत्‌ | तैलिक, छकरोदान्ञां गवाकविक्रये खल्‌ ue gi कुमभकारे act fre ताच्चकांस्या दिकण । अयोजयत्‌ कंसकारं ग्हुनषाच्च शाङ्धिके Ve Wl दासे तु ृषिकर्ाणि सृते तदुपयोगिताम्‌ | मोदके FRAG मालाकारे ततः परम्‌ ॥६ ६॥ सर्वषां Sagas पुष्याररणकम्रेणि | git खणेरूणश्डषणा दि निरूपणम्‌ ॥ ६ oll तेषां त्वपरो चाये कलितः कानको वणिक्‌ । दत्यादिजातिभेदेन टदत्तिभेदानकल्ययत्‌ ॥६८॥ Aaa बश्ठ बुं चारुरूपाः सुबुद्धयः | ब्राह्मणानां एभाज्ञाभियेया ठत्तिमुपखिताः ॥६९॥ प्रयोराज्ञामुपाभिद्य धर््राध्वनि सुनिष्ठिताः | पुमः सङ्कर धरमोषु निदत्ता श्रभवन्‌ किल ॥७ of गणकाय ददुसतेषु ज्यो तिःग्रास्ताणि aan: | यहविप्रमकुर्ैस्ते स्वं ब्राह्मणएपुद्गवाः ॥७१॥ एवं aa षड्राणणं इक्याटिःपरि कल्पने | हृताश्चशिपुटा Zar सङरा वाक्यमन्रुयन्‌ ॥७२॥ न म १५० तौलिके । २ ४ भूल्यादि०। चतुद श्रोऽध्यायः। ४८९. सङ्करा ऊः. mara वेदिकं साते तथागभिकमेव "4 i कारथिद्यति at श्विप्रः कथं नो निरेतिभेषेत्‌ ॥७ ३॥ ब्राह्मणा ऊचुः | विंश्रतोमान्तु जातीना पुरोधाः ओ्रोजिया वयम्‌ ॥७ ४॥ gait षोडश्ानान्तु पुरोधाः पतितो दिजः । तल्नातितुद्तां यायाद्‌ न्द्धबन्धुभवेद पि ॥७,५॥ । व्यास उवाच | gad स्थापयामासुरलड्न शासना दविजाः | समाचरन्‌ BETTY ्राहरेरुदितं यथा ॥७६॥ राजा खस्थमना WAT ब्राह्मणान्‌ समपूजयत्‌ | पूजितास्हु गता विप्रा arena मुदाचिताः We Ob राजा च एथुनामा स amet धरां तदा । दुदोद येन Tarte वक्छदोहकभेदतः ॥७८॥ ad प्रलेभिरे सव्ये त्रो डिङ्कन्दो विषादिकम्‌ | हएतन्ते कथितं विप्र यत्‌प्ष्टोऽहमिह त्वया loci ` सद्राणसुपाख्यानं युक्तिः सुपुष्कला । एतच्छरवएपाटस्य फलं TRC मतम्‌ ५८ ०॥ दति श्रौदशद्ध्ेपुराणे उत्तरखण्डे जातिसाङ्कये' नाम चत्‌दं ्रोऽध्यायः ॥ ॥०॥ षमाप्तच्चेदं पुराएम्‌ ॥०॥ ———— री VEU. ‘ROYAL ‘ASIATIC SOCIETY OF BENGAL LIBRARY ` Author „ Rutana ATE 2 2१... । „ vavees veeceve (1 Title 22:24 ~ ॐ44.+ > - Cra nam 8 A aren a eo = नजर 4 4 = bee ४ we mm N mL 1 wat : 5 CalNo ~. £ SERS + "at 4 s Date of Issue , Issued ८ Date of Return ८4.3.51 | U ५९.०८८ | ॥ A y 13 6.5. | Ke 3.7 | J