BIBLIOTHECA INDICA: COLLECTION OF ORIENTAL WORKS PUBLISHED UNDER THE PATRONAGE OF THE Won. Court of Directors of the Hast Invia Company, AND THE SUPERINTENDENCE OF THE ASIATIC SOCIETY OF BENGAL. Epitep sy Dr. E. Roer. Vou. II. Part I. Nos. 5 ro 9. सानन्द्गिरिकृतटीकशादुरभाथसम्रलित- बृहदारण्यकापनिषत्‌ 1 THE BRIHAD ARANYAKA UPANISHAD, WITH THE COMMENTARY OF SANKARA ACHARYA, AND THE GLOSS OF ANANDA GIRI. Evitep sy Dr. E. Réer. CALCUTTA : PRINTED BY J. THOMAS, AT THE BAPTIST MISSION PRESS, CIRCULAR ROAD. 1849. ` 4 + BIBLIOTHECA INDICA; COLLECTION: OF ORIENTAL WORKS en. aut ५ tad fe ast a € ASIATIC SOCIETY OF BENGAL. Epitrep By Dr. E. Rorr. Vou. II. Part II. Nos. 10 to 12, 14, 16 & 18. सानन्दगिरिकृतटीकशादुःरभायसम्रुलित- बृहदारण्यकोापनिषत्‌ 1 THE BRIHAD ARANYAKA UPANISHAD, WITH THE COMMENTARY OF SANKARA ACHARYA, AND THE GLOSS OF ANANDA GIRI. Epitrep sy Dr. E. Roer. CALCUTTA : PRINTED BY J. THOMAS, AT THE BAPTIST MISSION PRESS, CIRCULAR ROAD. 1849, नान ॐ परमात्मने नमः ॥ FVITCSGRNTSAT TAY: It ॐ नमे ब्रह्मणे नमः ॥ ॐ नमे ब्रह्मादिग्धा WY विद्याखग्प्राथकभतभ्या वेश्रच्छषिनग्या नमे गरभ्यः ॥ ॐ ब्रह्मणे नमः। NAAT STC ATS TAT ॥ यदविद्यावश्रादिच्न्दुष्यते रसनाडिवत्‌। यद्िद्यया च तड्धानिसं बन्दे पुखघोत्तमं ॥ ९ ॥ नमसख्ग्यग्त सन्दाशसरसी TAA | ACT परपच्तोघध्वाग्तध्वंसपटीयसे ॥ २॥ ANAS Weise a | खरोश्वरादिसद्धङेरवकम्बितमाभजे 1k खृदार ख्यक Aes fics ruafafeaaz | aoncrfeattera कियते न्धायनि्ेयः॥ 9 ॥ आयवोापनिवडिवरसव्याजेनारेषामेषापजिषदं ओाघधयितुकामे waa arate चिन्नाप्ममादिसमथे शिष्टाचार प्रमाकं परापरशुखममस्ाररूपं मङ्गलमाचरति | नमे ब्रह्मादिभ्य बति। वेदो ferent वा ब्रह्म | तब्रमस्ारेब सवौ देवता aga भवन्ति तदथत्वात्तदातममकत्वा्च | श्व SBT सवं देवा दति We: | दिपरेन परमेदिप्रम्दतये wwe । यद्यपि target ज्यान्तभावस्तयापि तेग्बनादरनिरखासाथे wares | चतुर्थौ aaa | नमः wefefay: प्रज्लीभावनिवयः ॥ नमु wafrat भार QT ९ उषा वा अ्रश्वससेतयेवमाद्या वाजसनेयित्राह्मणोपनिषत्‌ | तस्या इयमल्यग्न्धा टत्तिरारभ्यते संषारमिविदद्सुभ्वः संसारदेतुनिटृत्तिखाधनव्रह्मात्मेकलविध्याम्रतिपन्तये | सेयं ब्रह्मविद्यापनिषच्छब्दवाश्या वतपराण्णां wear: संसार- स्टात्यन्तावसादनात्‌। | quae किमित नमख्वुियन्दे सेव fy waaay ब्रद्य- विद्येति | रतेवां तत्सब्मदायकटटत्वे वंशब्राद्ययं प्रमाययति। वं्रशसिभ्य A तिमाग्यादमे वश्नऋषिभ्व इति। यद्यमि तच प WAT: सम्म दायकन्तारः शरूयन्ते तथापि मुरुशिष्यकरमेस wee: प्राधम्यमिति तदादित्वमिति are: | सम्प्षपरशुरूच्रमस्करोति | नमो गुडष्य इति । यद्यपि ब्रह्मविद्यासब्यदायकक्नन्तभीवादेते प्रागेव नमच्कूु- arate शिव्याशां गुरविषबादरातिरोककाय्याये एथम्गुखनम- सकारणं | यस्य देवे परा wfafcenie चखुतेरिति॥ यदुदि् मङ्लमा चरि वन्तप्रतिच्ादु प्रडीशमादकते) Sarat xfs | रतेन चिकीषिताग्रा ङचेभढं पष खमाव्येखागता्चत्वर क्तं | तलि Tare- व्धादिमाध्यन्दिवस्रुतिञ्रधिशत् wed | इयं दुनखषा वा GTS. त्वादि कारक्शुकिखाित्येति । ware feteufa तस्या इति ॥ भटपपच्भाव्यादिष्येषान्दर माइ | अस्यद्मम्धेति | aT यन्यते- $ल्पलयेऽपि कायंवस्तथाल्वमिति मन्यस्य म्यं | ठल्तिशब्दा भाव्य- विषयः। खचानुकारिभिषोक्छेः Garde सपदानाच्चोपव्ंनस्य माख्कच्तवस्याज भावादिवि ॥ ननु कम्मेकाण्डाशचिकारियेो विल- Wa ऽधिकार AMEN म्भवति Gums: erarca- MRIRMNTG Cesena) न च facfware इाद्धस्तरम्भ- मर्तीत्यत ary संखारोति। wana fy खमा रिकामः Sec. Geant गदषञुरधिकारी | ew तु संसारत्छ्ाङत्तिमिष्छवे facet | न च वेराग्यन्दुवं चं युडवुङडधे विवेकिनो weet SAE TIAMAT | Se Fe) रोाष्यमागकु तचित्तमोखरावधिंतकम्भनिः | Tera जणे कारो wy चनिम्कमिति ॥ R भा उपनिपृष्वेश सरेरदर्थतवी ताद व्वाङ्न्योऽधुपनिषद्‌- _ च्छते । सथं cere weeisreraraererces । Suara Tees ॥ wt वथयाद्विशिराधिंकारिष्यो दक्तेरार ग्नः सम्भवतीतथः॥ तथापि विंषयप्रथजनसम्बन्धागामभाने कथं ङलतिरारभ्यत ware | संसारङेतिति | प्रमाटताप्रसृखः aearfecad: संसार- ere रेतुरात्माऽविद्या ass: साधनं ग्रद्यामेकल्विथा, तस्याः अविपसिरप्रतिबङायाः प्रातिस्तदथं डत्तिरारभ्यत शति योजना ware मवति | सनिदानानयंनिर्तिः शास्त्रस्य प्रयोजनं | ब्रह्मा muta secured विषयः | सम्बन्धो चानकलयारपाया- tae | शास्त्रतदिष वयोविंवबविषयिष्वं, acre शासनमिति | प्रयोजनादिषु cemgeameaty सर््ब॑द्ापाराशां प्रयोजनाय WANT ॥ sa fe) ates fe were aaa वापि कस्यचित्‌ | यावत्‌ TSTHARTA ताव्त्‌ केन Wyre इति ॥ तथाच्च श्रास्त्रारम्भोपयिकं मथोजनमेव नामय्युत्यादगडारा द्युत्पादयति | सेयमिति | खध्यात्नश्नाश्मेषु प्रसिडा सन्निहिता चाच ज्र्मामेकत्वविदखा | त्चिद्छानां सम्ब॑कम्मंसञ्चासिनां सनिदानस्य ससार स्याव्यन्तनाग्रकत्वाद्ध बल्युचनिवच्छब्द वाच्या | उपनिषद भो aftern च जतिः | तस्मादु पनिषष्छष्द वा्लप्रसिदेविंद्याबा- Wa यथाक्तफकसिडिरित्यथंः॥ कथन्तस्यास्तच्कब्द् वा श्यत्ये ऽप्येता - वागी Way तचा ङ | उपणगिपुव्य॑खेति | ara: | wee विभ्ररब- मखवसादनेच्िति qare | सदेधातदपनिपुव्बस्य किबन्तस्य ae. तुसंसारनिवन्तकव्रद्विद्या्यंत्वादुपनिषण्छनब्दवाच्या सा भवन्यक्ष- षलवती। उपशब्द हि सामीप्यमाहइ | तश्ासति सङ्खाचके प्रतोचि पय्यवस्यसि। निशब्द निया चेखस्मादेकात्नयं * fated) तद्दद्या सेतुं संसारः सादयतीग्ुपनिषदु श्यते ॥ sw हि । अवसादना- [जी ee क निर्धिन्वतानिति परकान्तरपाडः॥ भामः 8 TITS कर्थाकाण्डेन सम्बन्धाऽभिधीथते। wirswe वेदः प्रत्यक्ानुमानाग्यामनगवगतेष्टानिष्टप्रा्िपरिषारो- पायप्रकान्रनपरः स्व्वपरुषाणां निसर्गत एव तत्माक्िपरि- = ~ -=- -- nr a == rr a > wey चाबसादादिति। ब्रह्मविद्यैव चेदुपनिषदिष्यते wate aa SATW NTH | A SHAQ शब्दस्यानेकायंत्वमन्धाय्य- faanragry | तादण्यादिति। aye ब्रद्यविद्याजनकलवादुपचा- राचोपनिषत्पदमित््थंः। वथोक्षविद्ाननक्प aye किमिति तदध्येदणां cant विद्या म भवतीत्याश्द्य अवणादिपराशामेवा- रण्यान्‌वचनादिजनियमाघीताक्षरेभ्यस्तन्चग्भेति ख इद्‌ारण्यकनाम- निव्वचमपुव्वेकमाइ | सेयमिति | खचयारण्णानुबचनादिनियमाधी तवेदान्तानामपि केवा्विदि यानपलम्भात्‌ कुता यथोक्ताच्तरेभ्यस्त- दु त्पत्तिरि्त are) खृदत्वादिति | उपनिषदगम्नरेभ्ो गरज्यप- स्मियातिरेकादस्य खत्वं प्रसिडधमचंताऽपि तस्य तदस्ति) ब्रह्म बाऽखद्धेकर सस्या प्रतिपाद्यतलवाचचञ्चानरेतूनां wearcyafec- grat waeatae प्रतिपादनात्‌ अतो Sewers खृडद्‌ारणकं | म चेतदखडबदधेरधीतमपि विद्यामादधाति | कषाये कम्मभिः पक्वे तता ्ानमिति खृतेरित्धथेः लानकादडस्य fatrerfuarenfea fare fa कम्मकाण्डेन निय- वपूबापरभावानुपपत्तिलभ्यः सम्बन्धो THA: | स च परोच्छकवि- प्रतिपन्तेरशक्छा विरेषते wafsenmegre तस्यास्येति॥ प्रति- Wiad सम्बन्धं प्रकटयितुमसिद्धप्रमाणभावानमां वेदान्तानां सम्बन्धा- भिधानावससभावात्‌ ATA TS प्रतिपाद्य WATT कम्मंकार्डेन ` सम्बन्धविरेववशनम तमिति मनग्वानस्तत्नामाख्यं साधयति | सर्मऽपीति । प्र्न्छान्‌मानाभ्यामिव्यागमातिरिक्घप्रमाशे पल्ल BY टसोऽरयाऽध्ययनविध्युपात्त | सर्वाऽपि काणडदयात्मके वेदा मानान्तरागधिगतं वदिष्ोपायादितञ्न्ञापनपरस्तया चाच्चात- तापकताविेषान्नद्यं प्रामाण्यं काणडयोरिति | खथवा वेदनं वेदोा$नभवः स च शब्देतरमानायोग्ये SULT PAM | रखतद- भरमेयमिति fe अतिः स चेशानिदप्रात्षिपररिहारोपायन्लस्येव 4 wre हारयारिष्टलात । दृष्टविषये चेटानिषटप्रा्तिपरिश- रोपायच्चागस्य प्रत्यक्ानुमानाग्यामेव सिद्धलाल्ागमान्वे- वशा .। न चासति जक्माग्तरसम्बन्ध्याद्मास्सिल्विश्चाने TAMIA CRT स्वात्‌ | सखभाववा- fexdara । aareraracaaagranfea = war: म्रेषानिष्टप्राक्िपरिहारोापायविशेषे च शास्त Wawa Il वत्तदात्ममावस्यागात्‌। सश्च वच्ाभवदित्यादिशयतेः। ख च प्रका- जनः स्वप्रकाश नः सवप्रकाशकत्वात्‌। तमेव भान्तमनमभाति सव- भिति अतेः । स च परोा$विद्यावत्काग्धातीतत्वात्‌। विरजः पर आकागादिन्धादि wa: | र्वं St वेदपदवेदनीयखिदेकरस प्र््धातुरेव SAY कार्यकारबात्नकः UOTE: | खा्मेवेदः सवं मिति wa: | वाच यथोक्तं Teed vara वेदान्ता विधिवाक्छवत्‌ प्रमाडमिति । यवा 'प्र्छादिनानवमतेा योाऽसाविषप्राश्याद्युषायो ब्रह्मात्मा तस्य प्रकञाद्ननपरः Gs gars SS: | AAA CANT WHATS कम्मागृागप्रयक्तबजिखलि- Sel ब्रह्याधिगतावारादुपकारकं | विविदिषन्ति यद्धेनेति we: | WITH MST AMAR! परमपुरवस्येापनिषदत्व- Maa | सवे वेदा यत्यदमामनन्तीति च Wa: | Aya कम्मं - काद्धवजञ्छामकादस्यापि प्रामाख्मिति। अधिकारिसलभ्यप्रति- प्ादनडारा अागकाणप्रामाश्यमेव स्फुटयति सवपु रवाशामिति। अयमथः | छलं मे स्यात्‌ दुःखं Ansfefa खमभावतः wei विना सर्वेषां पुडषाबामनबच्छिन्रखखादिमाचे$भिलाषोपजम्भात्‌ | तन्नास्य च awe) तत्कामिगे ऋ्रानकाग्डाधिकारिण gave | तस्मिन्‌ प्रमां खाय विषयामादधत्‌ कथम्तदप्रमाब- भिति ॥ नुन वेदस्य शायैपरसया प्रामाण्यात्‌ कम्मकाखवत्‌ काद्डान्तरस्यापि HATA पामाण्यमेषटव्यमिति Ray | TS- विषयेति ॥ शक्ियाकरारकफलेतिकत्तव्यतानामन्धतमस्लिम्‌ कार्यं समीशिवप्रा्वाचुपायग्धते शुत्प्तिकाले प्रलक्षादिसिडये तचा- भाग WTe ९ येय मरते विचिकिन्छा मभ शेऽ स्ोत्येके भयमस्तीति चेक दलयुपक्षम्याील्येवोपलब्धग्य शदत्येवमादिभिशंधर श्नात्‌ | थथा च मरणं प्राणेद्युपक्रम्ब योनिमन्ये aot शरीरत्वाय देहिनः । खाणमन्येऽमसंयन्ि यथा केषं थथा श्रुतमिति च। खयं व्यातिरिव्युपक्रम्य तं विधाककांणी खमन्वारभेते भिधकाय्यधियोऽन्यथालन्यतात्‌ तजनागमेोऽनुसन्धेवः ॥ न fy लकवेदयेल्तद्धियते। अकोकिके तस्मित्रदयुत्यत्तिप्रसङात्‌ | न चाखुत्पन्नानि पदानि बोधकानि अतिप्रसद्ात्‌ | न च rete तुल्या युत्मच्यमु पपन्तिः। तस्मिन्‌ त्रहमत्वेनात्मत्वेन च प्रसिद्धः| तत्छानान्योपाचै विश्वानादिपदागां gat: सकरत्वात्‌। तानि चाजेकिकमलण्छं wag गिरंटितसामाग्धविरेवं wayeat areata | तस्मात्‌ wea षेदप्रमाणकं न काग्यमिति भावः किख faq बेदाक्तप्रामाण्े कम्म॑काणेऽपि यंतिरिक्तात्मास्ि- त्वार सिखेऽ्यै प्रामाणखमावश्छकं | तद भावे त॑त्रामाख्छायेगात्‌। न हि भविष्यरेखसम्बन्धात्मसद्धा वागधिगमे wrote fe. few: | तस्मात्‌ कम्मेकाख्डप्रामारभिष्डता feasy भविष्य- रेक सम्बन्धिन्यात्मनि खगादो च तत्रामाख्यस्याभ्युपेयत्वा्त्‌ | काग्ध वेदप्रामाख्ानियमात्‌ वेदाग्तानाभमि are मागतं सिद्यतीग्धा ह | नचेति ॥ गन्‌ देशाग्तरसम्बन्थासश्लानं विनापि विधिवशद- cerufang wate: स्यादिति tare) खभावेति | यदात्मा Cweacasat wernarancre न प्रमितस्तदा भाक्तुरन- वममात्‌ न UTTAR बामाश्नुतिष्ेत्‌ | खोकायतस्य व्यति- रिक्षात्मास्तित्वमजानमतो जग्छान्तरेराजिद्धप्रातिशनीश््या वेदि कक्ियाखप्डक्तेदण्नात्‌ | खता गातिरिक्रासमश्लानें विना साम्प- afaa पत्िरित्य्ंः ॥ गन विधयः साधनविशेवं बेधयन्ता मातिरिक्तामाख्तित्वाद्‌ा मामं वाक्धभेदद्रसङ्ादिव्यव are | तस्मादिति | अतिरि क्ता्मधियं विना पारलाकिकप्रङक्यनप- पश्चा कम्मकाखप्रामाण्ायोगादिति यावत्‌ | विधीनां warat- भ्यासमयायेत्वमविरदडमित्यथः॥ म केवलं विधिभिरेोवाधादाचि- ॐ ae yar वै पुच्छेन क्यषा भवति | अएयिखामोतयुपकन्व faurraa दति च वतिरिकात्धास्तिलं ॥ तत्प्रव्थखविवय- मेकेति te. कादि विप्रतिषत्तिद भगात्‌ | व fe रेचाकरसम्बन्िन श्रामः warterfer- fest छाकायतिका बोद्धा गः afer: व्यम खवा तमति Aa: | “Ie unfefcermnfed fey wate eqaarfaary । येय- fafa | निरखंयदप्रनाद्यतिरिक्षातमाल्तिलवमिति सम्बन्धः॥ तथेव प्रहतोपयोभिलवेनोापक्रमोपसंहारान्तरे SMa | यथा चैति | प्नं वरेढ सम्बखोतनारै चकारः ॥ उपक्षमोपसं Tee कटवद्लीनामतिरिक्षातमास्ित्वे तात्ग्येमक्रा Swear. स्यापि aa maar खयमिति। न fe पसिडनडत्वस्य देहादेः खयं च्योतिहूमिति ग्यातित्रोद्णमतोापक्रमः। तदिषये रेचादिव्यतिरिक्षामानमधिकरोति। तं प्रसं जनिद्याकम्मंबी gat पाविते WHATS GA | स अ AM ागकम्मोमगुवपस- नकभमवनोति शरीरिकन्राञ्मबमतोापसं हारोऽपि | wernt. खम्बन्धविवयः। न We Belts रे दादेनग्भान्तर सम्बन्धो ame । tran टेशदिष्थतिरि क्ता जग्णान्तरखन्बन्धी fear WANA: | CATA च खेव ल्वा wuty- uitqrany अतिरि क्ाश्तित्यविदयः। म fe wart Serer fowefe) तजेवोपसंशरे य we fracas: yan xf frurmaafrreaefattaretent fed | + fe fw- रेवि गश वत्वमस्ि । नस्ात्तदप्युपक्रमोापसंहाराभ्यां यतिरि- Burlay ममयवोत्ाहइ | चपयिव्यामोद्युपक्रम्येवि। न सदा वागी वाकानामप्रामाकं | carafe ₹हेल- त्विषेषादभ्युपेयत्वादिविभावः॥ waa मानं तच र ाकाखारुषुरथाव्‌ अतिरिक्ताालिलस्य तेनेव स्फुरयुपपत्तेः | WaT ब तच अतिप्रामाख्धभिति अक्षते | Taare te | cere भार ST Gq a fe were: प्रत्यक्षविषये कञिद्धिप्रतिपद्ते भासि चट इति। rere पुरुषादिदक्ेनान्नेति चेत्‌ न 1 भिरू- पितैरभावात्‌ । न हि अत्यशेण निरूपिते खाणवादौ विप्र- तिप्िभ॑वति। वेनाजिकास्लहमितिप्रव्यये जायमानेऽपि रेहाक्रव्यतिरिक्र्य मास्तित्वमेव प्रतिजानते । तस्मात्‌ ल्यचविषयवैलचष्छात्‌ प्रत्यवान्नात्माखिल सिद्धिः | तथा- मुमानादपि । अुत्यात्मास्तित्मे faye दर्भिंतलात्‌ लिङ्ग च प्र्यच्विषयलान्नेति चेत्‌ 1 न । जश्माग्तरसम्बन्धस्या ग्रहणात्‌ आगमेन लात्मास्तिलेऽवगते वेदप्रदभिंतलोाकिक खिद्धविशेषे ख तदनुसारिणेा मीममांखकासूाकिंकाखाहग्म- wafagia च वेदिकान्येव खमतिप्रभवानीति कख्ययन्ता वदन्ति प्रत्यच्खानुमेयच्चात्मेति॥ विषयोऽवका्ोा यस्मिभित्यतिरिक्षाताल्तित्वमु्यते ॥ यद्यपि व्तिरिक्तातमाल्ित्वं तदभिप्ायेवादं ditrac: | तथाभिभगयसा वतिरेकमात्मने गाचरयति। य्यागमविवेकन्न्धानामडब्यत्य- यभानां अदिरेकप्रत्ययप्राप्ता विपश्चितां विभ्रतिपच्यभावप्रसक्ा- दिति ufcecfa | नवादीति॥ बदप्रतिकूला वादिनो arierat aq विवादं qeaitere | महीति | तेषु प्रातिक्ल्य सम्भावनां fated गेत्यादीति wom सन्ता नोऽस्माकं प्रतिक्लूलान Fe Bed वदमस्येवाखम्भावादध्यच्विरोधादिति यजगा।॥ प्र्- विषये विप्रतिपत्यभाषे टराम्तमा । न Witt, तजर अभिचारं Wea स्धारवादाभिति। wees ulate waar पदयो afr विप्रतिपसेरपलम्भाच्र cere विप्रतिप्श्यभावो अभिचारादिति शङ्गयः | आदिपदेन पावायारो गजादिविप्रसिपत्ति aywe । किग्मतच्चमाजे विप्रतिपत्तिः किंवा aa fafa प्रतिपच | नायोऽङ्गोकारात्‌। नचैवमात्मनि cae विप्रतिपस्तावपि बाम- नाः च्छा ८ सब्व॑याप्यस्खात्मा रेडान्तरसम्बन्धील्येवश्रतिपन्तुर- ` हा्रमतेष्टाजिषटप्राभ्भिपरिडारोापायविग्रेषाशिगखदिनेषव- WATS WARTS समारभ | areuat | तेनेव afacraa afagartafa मग्वानेो feats दू-घयति | wenfxaty प्रत्ता विषिक्केऽथं विप्रतिपच्धभावं पथश्चयति | म Wifey आत्मनः are इव्यतिरि त्वं न प्र्च्छमिति प्रतिपाद्य ख.चादेइव्यतिरिक्त्वमपि नाम्व्यप्राद्यमित्याह | बेनाश्रिकास्विति | ते खष्वहइमिति धियमनभवन्ति । वचापि देहान्तर Be wfatca दां । तत्र प्रधानश्चताया बडेरति- रिक्घस्यात्मने मास्तित्वमेव पश्छन्ति । तज्राइन्विया छच्छरेङाति- fimvefafafcad: ॥ किख प्रस्य विषया रूपादिख- आहित देगच्चख्छन्तदात्ममोऽस्ि | खअश्ब्दमस्यद्नेम रूपमित्या- दिश्चतेः। न fe emi तदाधारः बिना पर्क्षं mad) खता a ॒देहाद्यतिरिक्षामास्तितवस्य प्रचक्ताप्रसिडिरि ग्या | तस्मा- दिति | versa fafa विप्रविपत्येामात्‌ पते च तद- दष्नादिति यावत्‌ खयेच्छादयः इधिदाभिता गुखत्वाग्रपवदित- न्‌मानादतिरिक्तात्मसिडिरिति tare | तथेति। नातमाल्ितप्र- सिडिरिति सम्बन्धार्थस्थाणब्दः। यम्भावः। शच्छादीनां खातने खरूपासिडिः पारतन्त्ये परस्यराञ्चयत्वमाधारस्येदानीमेव साध्यमागलत्वात्‌। कचिच्छब्देन चाख्यमाचवचने सिडसाघनगत्वं मन सखदाख- यस्य सिडधलादातोक्तो «Terra साध्यविकलतेति ॥ यः पराखेन पाडितीत्यादिश्चु्ा प्राशनादिष्यापाराख्यस्य लिङ्कस्यामास्तित्व प्रदभ्रितत्वात्‌ | तस्य च ब्यात्िसापे्चस्य प्रलच्तादिधिजात्वि- Hae तस्य णन्देकगम्बतेति शङ्कते | als yA: खातने विङ्मभ्यत्वाभिप्रायेख ser लिङ्त्रोपन्यस्तमिति परिशिरति। नेति | योऽचेतनव्यापारः स चेतनाधिष्ामयृव्व॑को यचा रथा- दिखापारः | पाडनादिग्ापारस्याप्यचेवनय्यापारत्वाशेतनाधि- -खानपूव्बकत्व्िति सम्भावनामाजेख सिकरापन्धासः। न हि निखा- TARA तदुपन्धस्यते आत्मना PHATE ASE पमाबान्त्‌- Cc नार Wie Qo a area ` दृष्टाजिष्टप्राभ्भिपरिदारेशाकारणमात्म- विषयमश्ञानं कटं भोक्लखशरूपाभिमानलच्णं तदिपरी- ततरह्चात्मखरूपविन्नानेनापनीतं । यावद्धि तन्नापनीयते तावदयं कर्माफलरागदेवादिखाभाविकदषप्ररक्तः शा- स्तविहितप्रतिषिद्धातिक्रमेणापि म्रवन्तंमाना मनेावाक्‌- का्यैदृ्टादु ्टानिष्टसाधनान्यधग्मसंन्ञकानि कष्मो पचि- नाति बाडल्येन । खाभाविकदेाषबलोयस्वात्‌ । ततः चावरागम्ताधागतिः । रगाग्रडमात्‌ तद्याप्तजिङ्ायागादित्या | भभ्मान्तरेति ॥ ननु व्यतिरिक्कातमास्तिवमागमेकगम्यं चेत्‌ कयन्तत्‌ प्रतयच्तमनु मेयस्ेति वादिना बदन्तीति aware) ख्ाममेन त्विति | येयं fafa- faderaaaa । का दछयवान्यादिव्यादिषेरोक्तैख प्रायनादि- भिाकिकेलिंकविशेधैरात्मासित्वे सिद्धे ययोक्कात्मसिलिमन्‌- aca वादिगेा बेदिकमेवाद्ष्मत्ययं प्रतिकभमाना केदिका- न्यव च feria care खोाद्रेक्तानिभ्मितानि तानीति कल्य यन्तो दिधात्ागं बदन्ति, Tee Gan वचोाक्कश्नत्धेकसम- भिगम्ब इत्यः ॥ तस्यास्ये्ादिमा aaa: सम्बन्धं परतिश्चाय तादथ्यन fassy बेदान्तपामाण्यं सर्व्वाऽीव्याडिना प्रसा- Wy wae ARTS वैराग्यादिदारा चागेत्पत्तिरिवि तसो सम्बन्धं कथयति | सव्वधापीति | खाममाग्मानाग्तसदा कअतिरि क त्साख्तित्वप्रतिपन्तावपोव्ययंः ॥ युरवाथापायविशेषा- fear WATS कम्मकाखं Barcel Tule तचत्त कम्मभिरेव विवचख्ितपम्चसि्रवदाग्तारम्मवेय्यात्र सम्बन्धोाक्तिः सावका- देब एदा | गतििति | ara खव्वनयकारखमन्वयद्यतिरे- काश्यास्त्रगम्यं नि्यान्नानकाग्यलिङ्ककख | Ae माक्तत्रद्यात्स- "छानादपमेयं | न डि सत्कम्मेकाग्धात्वंरोव Watt: Wear विराधाभावात्‌ | तस्मात्द्राधनाथं ऋअानसिडये वेदान्तार- ९९ भाः कडाचिच्छास्वशटतसंसकारबलीयस्लं । तता * मल्यारिभि- We रिष्टसाधनं बाडस्येनापचिनेाति wsiret, तद्विधं । ज्रानपृष्वेकं केवलञ्च । तच केवलं पिटलेकादिप्राधि- फलं | waa टे वलेाकादिन्हालेाकान्प्रा्तिफलं | तथाच शास्तं आत्मया Bara देवयाओी इत्यादि | खतिख दिविधं कर्मं वेदिकभित्याचा । साग्ये चं walt weiner: | एवं ब्रह्माघ्ा खावरान्ता खाभा- विकाविद्यादिटदोाषवता warvaterynaar संसारगति- नामरूपकस्माञ्रया | म्भसम्भवादुक्षसम्बन्धसिद्धिरित्वयः॥ यदि कम्मभिख््ानं न frat | मा निवि । waa afer कन्मेवशाण्मोच्वः स्यादित्याह | याबडीति। सम्यकश्चानमेव VTC ey न कम्म । तन्तु eT तदुपरयोभि। न fe सत्ये वाश्चामे ate: | तस्मिन्‌ सति सं सारस्य SATAN | तस्मात्‌ AAW बवेराग्य- डा प्रवेशो wena भावः| wafereretr निरिं्छते। रागदे- षादिन्यादिश्रब्देनाविदद्यासमिताभिनिवेश्रादये Bere | Sarat खाभाविकतं ्राखनामपेश्वत्वं | अपिकारः सम्भावनाथेः | टर्त्व- मन्व यव्यतिरेकसिडत्व | ASST शस्त्रमाचमम्यत्ं ॥ खधमापचय - प्राच्यं हेतुमाङ | खाभाविकेति ॥ अय वैराग्यार्थं कम्मपलम्- पश्चयव्रघम्मेफलमाह | तत इति। sw fe शरीरजैः कर्म्मदोचेयाति खयावरतां नर इति ॥ तत्‌ किम्पख्यापचयाभावादगवकाग्रं खनादिपणलमिति tarw | कट्‌ाचिदिति। ज्रास्नीयसंसख्ारस्य बलीयसे पलितमाडङइ | तत इति । आआदि- शब्दा वाग्दे इविषयः॥ फलविभागं ae कम्म भिन.त। तदहिविध- + मन आद्मिरिति पुखकाकरपाठः। भा ST १९ तदेवेदं ASA साध्यसाधनरूपं जगत्रागुत्‌पकेरव्या- कतमासौत्‌ | स एष बोजाङ्कुराविवाविद्याङत : संसार sata क्ियाकारकफलाध्यारोापलच्णाऽनादिरनन्ता fafa. तस्य मुक्तिफलत्वं निरसितुं फलं विभजते | तच्रेति | केवलमिदादिकम्भेति We: ॥ काम्मेणा पिटरलाक इति fe बच्यति | तस्मिन्फले मानात्वमभिपेत्यादिण्ब्दः ॥ विद्यया रेव- arm डति अुतिमािव्याह | श्ानेति । देवलका यस्थादि- AWA Tarawa प्रात्िरेव फलमस्येति वियः | sau ध्रातपथों eff प्रमाणयति | तथाचे ति | सव्व पर- मात्मभावनापरसर नित्यं कम्मामुतिषटब्रात्मयाजी | कामना- पुरःसरः रेवान्यजमागो STAT | Waray कतरः अेयाजिति विचारे सत्यात्मयाजी ेयानिति निखयः छतः | AT WAT Ta कम्मे रेबलाकस्य काममापुव्वे पिदटलाकस्य प्रापकमित्थंः veug facug दिविधं कम्म वेदिकं । ee चाम at काम्यं प्रत्तं कम्म ated | निष्कामं चानपुव्वन्तु निरत्तम- भिधीयत श््यादिमन्‌स्मतिश्वाकेवादाहरति | सतिखेति। धम्माधम्मयरेकेकस्य Dayan मिखयोः फलमा ङ | साम्येति ॥ उक्तं हि । उभाग्याम्यणयपापाभ्यां मानुष्यं Ta sa इति ॥ चिविधमपि कम्मफलं वेराग्याथं सङ्धिप्योपसंङरति खवमिति॥ सा चाविद्याछतत्वादनथरूपेत्याङ । खाभाविकति ॥ विचिच- कर्मजन्धतया तस्या वेचिन्यमाड | धम्माधम्मति ॥ तहिं WaT धम्माभ्यामेव तच्िम्मोयसम्भवात्‌ कृतमविद्ययेत्यत खड | नाभे- ति । तेषां खच्छावस्थाऽविद्या तदालम्बनमेति यावत्‌ | धम्मादेरवि- दाया निमित्तलवोपाद्‌ागत्वाभ्यामुपयोम इति भावः॥ गमु संसा- रमसेराविद्यकत्वमयुक्कं | प्रत्यक्तादिप्रतिपत्नत्वान्तत्नामरूपाभ्यामेव व्याक्रियतेति अते च नामरूपात्सने जगताऽमिव्यक्ि्वबात्‌ | न च प्रामाणिकस्याविद्याकतत्वमत खा | तदेवेदमिति । जगतः खरूपमात्सा तच्राध्यस्तत्वादात्मतन्वेऽनभिग्यक्ते VAT. enfant yer चाभिग्यक्कमिव दृष्लमागमपि अनभिव्यक्कमेबेति ९९ भा ऽनथं द्येतस्मादिरक्स्याविद्यानिवकलये तदिपरीतब्रह्म- GTe विधाप्रतिपर्व्थापनिषदारभ्यते i we लश्वमेधकर््सम्ब- faat famvTe प्रयाजनं येषामश्चमेसेमाधिक्रार- auaagres frararamernfs: ॥ विद्या वा कर्म्मणा वा aearerafacaaaar- feafras: ककंविषयलमेव विश्चानस्छेति चेत्‌ । म। योऽश्वमेधेन यजते थ उ चैनमेवं वेरेति विकल्प तेवा - न तस्याविद्याद्तत्वक्षतिरि विभावः ॥ afsarmat संसारमति- भनुभाषते। स रष इति | afar weaning तस्य प्रवाहरूपेओओेत्धाह । नो जाङ्गराविवेति ॥ तदं कादाचित्क त्वा साधनापेच्चामन्तरेख नारा भविव्यवीव्याशक्ाड | ियेति। चतन्ध बद्‌ात्मनि तस्याविद्याञ्नतत्वामु पपत्तिम मानारूपत्वेन ततो विख्तकत्वादकरूपे ga तस्य कण्ितत्वमित्या ङ | अनादि- स्ति ॥ अनादेरपि संसारस्य प्रागभावव्िषततिः स्यादिति चे्- थापि ब्रह्मविद्यामन्तरेव माद्र नास्तीत्याद | अनन्त इति | प्रयन्तो eae दयेतयितुमनथं इति विषं | नेसगिंक इति पाठे कार- अरूपे य तत्वमम्नेयं | यस्मात्‌ कम्मं संसार्फलं 4 Ares wats तस्मात समिदानसंसारजिवत्तकात्मच्चाना्चत्वेन साधनचतुरटय- सम्पत्रमधिकारिमचिदछछत्व वेदान्तारम्मः सम्भवतोव्युपसंङरति। इत्ेतस्मादिति ॥ ययोक्तश्चानाथंत्वेनापनिषदास्म्भे त्रा वा ETAT QCA | तस्मादारभ्य WATTS उषा बा खश्वस्ये्ारम्भस्त॒ न युक्तः STATA ACA MC ANWAR. रभ्यापनिव्दारम्भेऽभीखम्फलमभिधित्छमानः प्र थममग्छमेधफ ल- ary | wea तिति | राजयश्चत्वादख्मेधस्य तद नधिकारिबा- मपि त्राद्यबादीनान्तत्पलाधिंनामस्मादेवोपाखनान्तदातिरिति मत्वा तदुपासनाक्िरिव्यथः। किमव नियामकमिन्या्द्खु विकल्पश्वयं। केवलस्यापि ञानस्य साधनत्वं डचयति इत्यतो विकल्पश्च तिमुदाशरति। विद्यथेति। १४ भा० प्रकरणे चाखानात्‌ arnt च सन्पादनदशनादिन्ना- च्पा० माम्तत्फलमप्रात्रिरस्तीत्यवगम्यते | wary कश्मशां परं कन्माखमेधः | समश्टिवयष्टिप्रा्तिफलवात्‌ | तस्छ चे ब्रह्मविद्याप्रारम्मे Beara स्वकरणं संसा- रविषयत्वदर्रना्थे। तथाच दशंयिख्यति फलमश्ननायां तत्फलापात्भिरिति yo सम्बन्धः ॥ TAT श्यु्न्तरमाह | तद्योतदिति॥ तदेतत्‌ प्राखदश्नं लाकप्रात्तिसाधनममिति यावत्‌| आदि श्यब्देन केवलापास्या ब्रह्मलाकाभिवादिन्धः BATT WHT kt मेधे यदुपासनंः तस्याप्यश्वादिवत तष्छेषत्वेन weaned | न खातक्यख am GEA खतन््फलाभावादिति शङ्कते | कम्म विषयत्वमिति + aire कत्वथल्वन्द्षयति | गेति ॥ पृव्व- रायता दधतां विकष्यश्चुतिमच्र हेतुतया खरूपताऽगक्रामति | न यो ऽखमेधेगति । स सव्यं पाप्रागन्तरति तरति ब्रद्महत्ामिति सम्बन्धः | ज्ानकम्मगोसत॒ल्यफलत्वस्य न्धाय्यतवादिति wa: ॥ उपाल्तिफलश्यमेरथंवादत्व माश्द्धाशख्रमेधवदु MIM कम्मत्वात्‌ विशितत्वात्‌ कम्मप्रकरणादाद्थितलाच safer | विद्येति ॥ फलश्चुतेरय वादत्वाभावे हेवन्तरमाद | कम्मान्तर चेति | शरमेधातिरिक्ते awed वा सोकाऽभिरित्ादो चि्ग्न्यादा- बेतक्ञोकादिसम्पादनस्य दशनात्‌ A फलब्तेर्थंवादतेचथेः ॥ च्प्मेधोपासनें म mae किन्तु Teed | तच चाधिकारोऽख- मेधक्रत्व नधिकारिणामपोद्येतावदेवेटं चेदुपासमे कम्मेप्रकर शस्ये $पि wenn विद्याप्रकरणे नास्याध्ययनमथंवदि्ाणद्या हइ | सव्य षाख्ेति ॥ परते Yq: समष्टीति | अमु सव्यारसरूपडिर- खगभप्राभिशेतुत्वा तस्य Beta ॥ तस्य yoesa ऽपि प्रकते किमा वातन्तदाङ | तस्य चति | यदा कऋतुपरधानस्याश्रमेधस्यापाल्िसडहितस्यापि संसारफलतवं तदाल्यीयसामभिडहादीनां संसारपलं fa वाथ्यमित्यस्मिम SAA बन्ध दसो विरक्ताः साधनचतुवविशिा च्ानम- ९१५ wre श्ठल्युभावं *। न नित्यानां संसारविषयफषल्यमिति चेत्‌ । ST म । adasineradercaa: | स्ये fe पनीसम्बड्ं कथम ।-जाया मे ख्यादेतावाम्‌ वे काम इति भिखगेत एव सम्येकर्जणां काम्यलन्द्रंचिल्वा पुजकद्मापरविद्यानाश्चार्य ara: पिटको देवखाक इति फलन्दश्यिलान्ना्म- कताञ्चाग्न उपसंहरति अयं वा ददः नाम रूपं wala | पेरमाबासतदु पाये WAM CAAA MATAR TET. वत्तंर्चित्याशयवती अतिदयासमां विद्यारम्मेऽभिदघातीति | तेनेाषा वा श्स्येत्याद्युपनिवदारम्भे युक्तोऽस्य विणिटिधिका- रिखमपेकलत्वादिगन्यथः ॥ उपासनगफशस्य संसारगाचरत्वमेव कृतः सिडमत are) तथाचेति | श्या fe we सवेनेव रेमे साऽबिभेदिति भयास्त्यादिख्रवबात्‌ उपास्ियक्क्रतुफलस्य खस्य बन्धमध्यपातिलादिशि्ाऽपि wat मुक्तये पग्णाप्रातो- ad: ॥ उक्ते सर्वकरम्मयां wae नित्यनेमित्तिकानां न wae | तेवां विध्युदेष्रो पलाञ्युतेने टा खद ग्धरथन्धायेन सुद्धि- फलत्वलाभादिति wea | न निव्तामिति ॥ तावान्‌ बै काम इति सर्व्यकम्मेयामविग्रेवेय फलसम्बन्धधवयात्‌ | पणश््रादेख काम्यफलत्वस्य तदिष्युरे्रवश्रात्‌ सिडल्वात्‌ | waar पिढरलोक इविवाक्छस्य निलादिकम्मखलविषयतात्र मेद्पलतवाश्ङ्गेति ufcwefa | मेति ॥ उक्तमेव स्फुटयति | wai Wife ॥ पनी- सम्बन्धे मानमाइ | जायेति ॥ तथापि कथं कम्मेशः eae कामापायलं तचार । तावान्‌ वे काम इति॥ कथन्तडि तेषां Weaer लभ्यते तथा । पुत्रेति ॥ थेवं फलविभामे कथं समद्धिव्यद्धिप्रात्निफखत्वमगसखमेधस्याक्मत UE | खनत्रातमकता- चेति | अस्याध्यायस्यावसाने कम्म लस्य हिर ख्यगभंरूपतां चय- मिना खतिदपर रि व्यती ae: ॥ उपसं हार खुतेस्तात्पग्ये माश | * भयमिति पुष्छकाकरपाठः। ~ १९ भा० सब्वैकश्मंणां पलं व्यातं संसार एवेति | इदमेव चयग्मा- च्छा HATA AE AAT ATTA । तदेव पनः सव्वैप्राणिक्मवश्ाद्याकरियते बीजादिव Sd | Bsa व्याङ्ताव्याक्तद्पः संसारोाऽविद्याविषयः। कियाकारकफलात्मकतयात्मरूपत्वेनाध्यारापिताऽविद्ययैवं मृन्तामृत्तंतद्वासनात्मकः । श्रता विलचणाऽनामरूप- कम्म त्मकाऽद्यो निव्यश्द्ध बुद्ध म॒क्रखभावेाऽपि क्ियाका- रकफलभेदादि विपय्येयेणावभासते । श्रताऽस्मात्‌ किया- कारकफशलमेदखरूपादे तावदि दमितिसाध्यसाधनरूपादि- THA BATTS THAT MAT TM ay AAT aT सव्वेकन्मेखामिति ॥ कम्मंफलं PaCS प्राह्दनङानात्तदभा- arama cada: enfearregry | इदमेवेति । तरिं तस्यामवख्ायामिति यावत्‌ ॥ तस्य पुनव्धाकस्ये कारयमाह | तदेवेति ॥ MAMMA संसारस्य च प्रामाशिकत्वेन सत्यत्वमा- शद्याविदयाक्तत्वेन तग्भिथ्यात्वमुक्तं स्मारयति सोाऽयमिति | a wa fe भान्तिविषये न पामाणिकस्तत्‌ कुतेा$स्य सत्ते थः ॥ कथमस्याकन्यदये Fea परातिरिल्ाइ। कियेति ॥ समारोपे मूलकारणमा | खविद्ययेति ॥ चात्म न्यविद्यारोपितं इतमि्च देवाव ग्र्या रूपे मृत्तद्धैवाम्‌त्तंचेल्यादिवाक्यं पमाखयति | मृतेति ॥ मन्वात्मन्यारोपो नापपद्यते | तस्य मि्यखडबडमुक्त- खभावस्य tafargqer | असति साटृश्येऽध्यासासिदधेरत Qe | तदति | संसारादेलक्तण्मेव प्रकटयति | अनामेति। अदिपदेनान्येऽपि विषय्थेयभेदाः eyed ॥ खारोपे परमि- गोमि करोमि ag चे्मुभवं प्रमायति। अवभासत इति॥ आात्न्यध्यासः सादटष्साद्यभावेऽपि नभसि मलिनत्वादि वद्यताऽ- १७ भा ° मिव सप॑ंविश्चानापनयाय ब्रह्ाविद्यारभ्यते। तज तावर- अमेधविश्नानाय उषा वा शअरश्वस्सेव्यारि | तज्राश्चविषथमेव दगेनमृच्यते प्राधान्यादशस्य | TUTTE तन्नामाद्धित- लवात्‌ क्रतोः WTSI] I Ge मृभयतेऽवः सविशलासाविद्यानिवन्तकत्रख्विद्याथत्वेनापनिषदा- रम्मः सम्मवतीव्युपसंङरति | खत इति । रतावदित्नर्थाक्िः।॥ ततश्चानादच्नाननिङना TSrAATY | र ञ्ज्वामिदेति ॥ रखवम्‌- पनिषदारम्मे fared प्राथमिकत्राद्यवयारवाग्तरतात्पग्य मा | as तावदिति ॥ Grae पुनर्वान्तरतात्पयन्दश्रंयति | afar ॥ नन्धऋमेधस्याङ्बाङव्ये कस्माद खास्याङविषयमेवोपासगमश्यते। ware | प्राधान्धादिति। aca क्यमिति were | पाधान्ध- afa ॥ प्रजापतिदे ववाकलाषाखस्य प्राधान्ध्भिन्याह । प्राजा- प्त्वाचेति॥ प्रतीकमादाय आचष्टे | उषा इव्थादिना। Se भा० Ge १८ वाजसनेयित्राह्मणापनिषदारग्मः | ॐ उषा वा HRY मेध्यस्य FUT: 1 उषा वा इति are wart उषाः । वैशब्दः स्रार- urd: प्रखिद्धं कालं सारयति । fare: प्राधान्यात्‌ | शिरद् प्रधानं शरीरावयवानां। wre Aare मेधारंख्य area उषाः शिर इति सम्बन्धः | कष्ाङ्रख्य पशः संख- कंवयतवात्‌ कालारिदृष्टयः fac आदिषु चिण्ते । प्राजा- सरणायत्वमेव निपातस्य स्फुटयति | परसिडमिति। Wels लाकिके च qawe प्रसिद्धा mw weve काल- भिति यावत्‌ | उषसि शिरः श्ब्दप्रयोगादिनावयबेषु तस्य प्रा- धान्यं हेतुमाह । प्राधान्यादिति ॥ तथापि कथन्त तच्छब्द - प्रयोगस्तचाङइ | शिर खेति ॥ खाश्रमेधिकाशभिरस्यवसा दृष्टिः कन्त त्या इ | rata ॥ कालादिटषण्टिर खाक किमिति Fras supefeta तेषु किन्न स्यादि याश द्या ड | कम्भाङ्स्सेति ॥ खड aagtafa Ql ₹रेत्वन्तर माह । प्राजापत्धत्वद्धेति | wre सत्छतीति शेषः ॥ तच हेतुः ¦ प्रजापतीति ॥ मनु arenes ऽखावयवेव्बायोप्यन्ते न तस्य प्रजापरतिलं करियते care) कालेति। कालाद्यातसकोा fe प्रजापतिः | तथाच यथा प्रतिमायां विष्यत्व- करणं Tete: तथा कालादिदटृद्धिर्रावयवेषु तस्य प्रजापति त्वकर गं | wart fe सचे weal वी्येवत्तरत्वाथं कालादिदटीर श्ावयवेषु yar) तदनधिकारी तु अन्राभावे १९ Se yeaa: प्राणा array: समृत्‌- सर आसा अगस्य मेध्यस्य 1 भा ° ugg प्रजापतिदृष्यध्यारेापरात्‌ । काखललाकरेवता- लाध्यारोापञ्च प्रजापतित्करणशं पथाः | एवंशूपा हि भजापतिः । विष्डुलादिकरणमिव प्रतिमा । खगं खशः भिरशाऽनमरत्मात्‌ खग्याधिरवतलवाख | वातः प्राणा वायखाभाग्यात्‌। व्यातं विदतं मृखमभि- Sarat: | Sarre दत्यनेविंेवणं | वेखागरा नामाभ्नि- विंटतमुखमित्ययौ qeefacara । संवत्छर आद्या PRC इादशमासस््यादन्नमासावा । TAT WOT कालावयवानाश्च संबत्छरः शरीर शरोरश्चात्मा। ष्या खात्मानसगङ्कल्ययित्वा खशिरप्रम्डतिषु arnfefeacay प्रजापतित्वं सम्पाद्य प्रजाप्रतिरस्मीति विच्ानाचद्धावं प्रतिप- देवेति भावः। wate gaze इतुमाश् | स face दति | saat raced qa ce) चपि च शिरसाऽ$नग्तरत्वन्ायबे | तस्मात्तव aefedead: ॥ ate रेलन्तरमाश । Gata | खादि च्छक भत्वाचिडी प्रापिश्दिति wa: | wets इखग्याऽधि- खायो Saat | तेन सामीप्याच्तथ तदुद्टिरिखथः | aurea. Teel Wana fa: ॥ were विदारिते मखे भवत्वभि- teenie पयोायोपादानं «= aafsanre warefcarre. अथ+ faruatiare । aarac इत्पेरिति + ष्पनिवाग्भूत्वा मुखम्पाविश्मदिति शुतिमाभिन्य मुखे weer Wares मुख- ~ क सकविशवष्टमिति पलकाकरपाठः अ उ दयाः पृष्टमखरिप्षमुदर पृथिवी पाजस्यं ! भा ० मधयं ह्ेषामङ्गानामाक्मेति BA: | अश्वस्य Aurea सर्व जानुषङ्गाथं पनवंचनं ॥ चाः ve ऊद्धलसामान्यात्‌ | waftwact खुषि- रल्वसामान्यात्‌ | एथिवी पाजस्यं wee | werafafa वशं- व्यत्ययेम पादासनख्यानमित्यथंः । दिश्यतस्ाऽपि पार्थं पाचन दिशां सम्बन्धात्‌ । waiter” सद्यावैषम्याद- यक्रमिति चेत्‌ । म । सम्ेमुखलेपपन्तेरश्चस्छ पाश्ोभ्वामेव are स्येति | आधिकमासमनुत् ate कलकलं ॥ शरीरे संवत्सर टर्टिरित्यवातमत्वं Bare, काशेति । खाता wer- दीनामङ्ामामिति wa: | कालावयवानां संवत्धरश्यानमत्ववद्‌- Tat शरीर स्यातमलवे VATA | मध्यं होति ॥ युमडक्तेर यंवश्व- are | quate a eS Yarns Taare । ऊ्धत्वेति ॥ उदरेऽन्तरि. दण fafirwary | सषिरतवेति ॥ पादा wet afafate gafe- aaa frafaerry | पादति | अशस्य fe खुरे पादासनलत्- सामान्धात्पृचिवीदृष्टिरि चः ॥ पशेयोदि कचतुखटवदखा रेतु- माड । पाञ्चनेति। डे पाशं चतख्खख दिशस्व कयं तयाखदा- रपं इाभ्यामेव दयोः सेग्बन्धादिति wee पाखयारिति। यद्यपि दे feat cea सम्बध्येते तथाप्यश्वस्य प्रा्खतय wages च दच्िणे्तरसयेस्तन्पुखत्वे च प्राक्धरतीच्ादिशो- शाभ्यां सम्बन्धसम्भवात्‌ तज तदुष्िरिविखडेति परिहसति नेत्यादिना | तदुपपत्ता weaw चरि्युत्वं शतु awa । पाखादिग्वान्तरदिशामारोपे पाखदिक्सम्बन्धा हेतुः ॥ तव संबत्छरस्याक्ानि | इस्तादीनि च देस्यावयवाः | वस्मा- टतुटष्िसङषु कन्तयेत्धा । ऋतव इति । अस्ति मासादीगां ९९ ° दिशः orf अवालरदिशःपदीव ऋूतवेऽङानि मासाजामासाब प्वाण्यहारात्राणि प्रतिष्ठा नक्ष जाण्यस्थौनि नभा मासानि १ भा ° सव्वेदिर्णां सम्बन्धादरोाषः | अवान्तरदिश WRATT: GT पञ्चंवः पाश्चाखीनि । waarsyiis संवन्धरावयवलाद ङ्घ साधम्यात्‌। मासाञ्चाद्धंमासाख wile सन्धयः सन्धिषा- areata । aerate प्रतिहा बहवचनाप्राजापत्य- रेवपि्यमानुषाणि प्रतिष्ठाः पादाः परतितिष्टभ्चेनैरिति। अराराजेटिं कालात्मा प्रतितिष्ठति wre पारः । we- जा्छखोनि शएक्रवबसामान्यात्‌ | ममे wpe मेधा अन- रिचस्याररलेक्र्मासानि उदकरधिरसेदगसामान्यात्‌ | संवत्छरसन्वितवं । अस्ति च प्ररीरसन्धित्वम्पव्वैयां | aay मासादिदृष्टिरि त्या | सन्धीति | यगसशखाग्यां प्राजापग्यमे SASS | खयनाभ्यान्देवं | पच्छाभ्याम्येन्यं। वष्िवटिकाभि मान वमिति भेदः ॥ प्रतिषाश्ब्दस्य पादविषयक्षत्वं शत्पाद यति | प्रतितिष्न्तीति ॥ पारेष्वारावटृशटिसिदख्यथमक्रमुपयादयति। अहा राचैरिति । अख्िष weseat Sqare | अज्ञत्येति । नभःश्ब्दनागम्तरि तं किमिति न गद्यते मस्थे सद्यपचारयायामा- दि नाश्य पुनरक्तिम्यरिहन्तमिग्याइ | अन्तरि ्चस्येति। उदकं faqtu मेघा मांसानि रुधिरः । खतः Sane त्व सामान्याग्भां ae मेघदृष्िरिन्वाङ | उदकेति । RR उ. उवध्यं सिकताः सिन्धवे गुदा यकृच कोमा- नग्न पर्वता ओषधयश्च वनस्पतयञ्र नामानि उ्यनु aa निम्रोचन्‌ जधनाद्धी यद्िल्म्भते तबिद्यातते afsyqa तत्स्तनयति यन्मेहति तदर्षति वागेवास्य वाक्‌ १८१) ute उवध्यमुदरखमद्धंजीषंमभनं सिकता fafworae- वघामान्यात्‌ | सिन्धवः सखसन्दनसामान्यान्ञद्या गदा नाद्या बङवचनाख। VHS क्तामानख इद्‌ यस्याधस्तादशिणेत्तरो मांसखण्डा । arama इति नित्यम्बडवचनमेकस्मिलेव wae: काटिन्यादुच्छरितला च । श्राषधयसख ext: खाव- रा aaa महान्ता etait aurg यथासम्भवं | उद्यसूङ्गङन्‌ भवति सविताऽऽमष्ाद ञस्य TAT RT नाभे- “gran: । निन्लाषन्नस्तं यग्न्वामध्याङाव्जघना द्ाऽप- राद्धः पुब्बौपरत्वसाधम्यत्‌ । यददिजुम्भते गाचाणि ete द्यश्रजटठटरपिपरिवर्तिन्धनीर्ये सिकतादृष्टा Paare | fafgeta ॥ किमिति गदणश्ब्देन पायुरेव न we शिरा fe मुख्याथातिक्रमः स्यात्‌ ware । बव चनाच्ेति | चकारोाऽव- wierd: | यद्यपि eye शिर भ्वऽचान्तरमपि ग दश्रब्दमति तथापि स्यन्दनसादश्यात्‌ ताखेव faaefefefa तासामिह awafafa भावः ॥ कुता मांसखग्डये,ददित्वमेकच ब्वच- ATR SRILA दाया इति वद्ृक्तेग तिमा | AAA इति | तथोः weezer रेतुदयमाह काठिन्यादिना ॥ SRAM ASS MAG, मह्चसामान्यादनस्पतिदृष्टि- खाश्वकेशेषु कतव्य । यथा सम्भ वमिति ॥ पूव्व॑त्सामान्या- Ry ® RR अहर्वा अगम्पुरस्तान्महिमानुजायत तस्य पर्वृ समुद्रे यानी रात्रिरेनम्पान्महिमान्‌ जायत तस्यापरे समुद्रे योानिरेता वा अथं महिमानाव- भितः Bp: 1 are विगामयति विक्धिपति afeeraa fern aeen- 3 बिदारशटसामान्याते्‌ | यद्विधूमुते माजार कम्पयति are नयति गजेगजब्दसामान्यात्‌ | aati मृज करोत्यच wants वषणन्तत्‌ सेचनसामान्यात्‌ । वागेव शब्द्‌ एवा- सख्याश्वस्य वागिति नाच कल्पनेत्धर्थः ॥ ९ । अवा इति सावण॑राजते महिमास्थेा ग्रहावश्चस्या- यतः very araa तद्धिषयमिद न्द श्नं, अः चाव ग्रहा दशिखामान्यात्‌, वे अहरखम्परस्तादिमाष्वजा- यतेति कथं wee प्रजापतिल्यात्‌। प्रजापतिरहिं आदि- अव्थाङात्रामवस्ादित्यटृषण्छिर खस्य नाभेरूड भामे WHAT | उद्यन्न्विव्यादिना ॥ खपरत्वसादश्चादशस्य गाभमेरपरांभामे मध्याङादनन्सरभायादिव्टद्धिः weaarw | Prarefirar- fears विच्छभ्मत caret प्र्याथा न विवश्छितः। वष्टम्भं मखं विदारयति | विद्योतनं पुनमंघनिदारयं | अता विद्या- तनदष्िच्छैम्मये qtaere । मखेति 1 सतमयतोति afa- तसमुच्यते तद्श्टिगिाचकम्पे Naas हेतुमाह | मजनेति ॥ मुक करने व्षदयटृसे कारबमाद्। सेचमेति ॥ waa देधितश्यग्दे नाख्छररोपणमिन्यता न men zeae | नाचरति ko wuqaag कालादिदटरीविधायाखम्मजापरतिसरू्पं विव च्छित्वर कथ्डिकान्तर श्रुत्वा तात्मग्थमाङइ | TWA खादिना | यहा 3 © ९४ हये भूत्वा देवानवदत्‌ वाजी गन्धर्वानवीसु- UT मनुष्यान्‌ समुद्र टवास्य बन्धुः समुद्रा योनिः १२१ प्रथमं बाडणं१\११ We ल्यादिखच्णाऽा waa । we खलस्यिलाजायत ` GT इचमनुविध्ेतते विद्युदिति seq) तस्य यस्य yet पुष्य समद्र समुद्रो याभिविभक्तिव्यत्ययेन । योाभिरित्यासादन- स्यानं । तथा रावी राजता गडा वणंसामान्याव्लघन्यल- सामान्यादा | एनमश्वग्यखात्पु्ता महिमाग्वजायत तस्यापरे wag योनिः । महिमा महत्वं wea हि विश्धतिरेषा । weradt राजतख ग्रहावभयतः waa तावेतौ तै महिमान afearSh यहावश्वमभितः सम्ब- भूवतुः । उक्लच्णावेव सम्भूतावित्य मसावश्ा age दति पुनर्वचनं Gar । तथा च eat भूषित्थादि स्तव्यं मेव । war featraifaadter विशिष्टगतिरित्यथः | जातिविश्रैषोा वा रेवागवष्त्‌ देवत्वमगमयत्‌ प्रजापति- wattage पाच्रविष्रेधो ग्रतः एषटत खेति सख्छपनात्‌ प्रागूखधेति यावत्‌ ॥ परसिडा तावदी दीः erg ae सास्ति । च्यतस्तस्मिब्रटण्टिरिति car विभनते। we. रिति + अशरसर्चपनात्‌ gal यो मदिमास्यो aw ख्याप्यते स चेददद्च्मापास्यते कथं सोऽख्मन्धलायतेति पादस्य तच्नग्भवाचोयुद्धिरिति wre | इर अमिति ॥ नावम्यख्ादथा om: किन्तु ख्यायः | तचाचाश्रस्य पजापतिरूपत्वात्‌ तं wafer यदस्य Gime प्रडत्तेदपदेश्रादऋमन्वजायते afacatafa परिहरति अग्स्येति ॥ तदव दषुटयति | प्रजा- ९५ भाग्लादहवानां वा वेढा भवत्‌ ॥ मनु निन्दैव arena । नेव ST रोषा arena खाभाविकमश्वस्य खाभाविकलात्‌ उच्छा- यप्राभिदेवादिखम्बन्धाऽश्स्येति सतिरेवेषा | तथा वाख्या- दये जातिविश्रेषाः। वाजो yar गन्धव्यानवरदित्यम्‌- षङ्गः । तथाव मूतवाऽखुरान्‌ | WAT भूला मनुव्यान्‌ । wax एवेति परमात्मा बन्धुबेन्धनम्बध्यतेऽसिजिति। सम्‌- द्रो योनिः कारणम॒त्पत्तिश्मति । एवमस इरुदधयोाभिः पतिरिति | कालसाकदेवतात्मा प्रजापतिरात्मना दृश्यमाना ऽक्राश्टच्या TSA यरे wee | तथाचाशमग्वजायसेति ्तिर्विरङे्थः ॥ AW न पखादाचोद्व टणाम्समाइ। ङच्वमिति। यदा क्तं लच्षयित्वा wena विद्युदिद्योवते तदा ङच्छमनु विद्योतते सेति प्रयज्यते। Tara न पश्चाद इत्ययः ॥ aT स्याने यहः खाप्यते तत्पूव्बेसमुजरटश्ा ष्ये afaare | तस्येति | Tamang सादृश्यं ॥ कयं सप्तमी प्रय- माच Sega | इऋन्दस्यथानसारण waraaraifcary | विभ- aif ॥ वचा सोावखं aaswefeaufeer वया सानते ue राजिदष्टिः कत्तयेत्धाह । तथेति ॥ अस्ति fe wera- Taras: wry अत्ति च राजतस्य यदस्य aH | तत्र राजिदशनमिग्धाह | वसति ॥ सर्जतं छवखाय्नघन्यं | अङख- arf: | wat वा साद श्यात्तव राजिदटृष्िरिाश | जघन्धेति। प्रजापतिरूपम्मरछृतम खं खच्तयित्वा तत्छयश्च पमात्पश्ादस्य प्र- faawafa | wafafa ॥ तदासादनद्याने पञिमसमग्रटश्ि- विधेेन्धाङइ | तस्सेति ॥ कथमेत att afwarenqat मइकस्चापेतत्वादि त्याह | महिमेति ॥ अथाख्विषयन्दद्मनमा- fem य्रश्विषयन्तदादिश्ता वाक्यभेदः स्याच्नेव्यादह | खग्धस्येति। किमत्र नियामकमिव्याण्द्य पनरक्िरिति aare तावित्रा- forty वेश्दाथं कथयति | खबेति ॥ वाक्छग्रेसोाऽप्यचान्‌- ग लीभवतीत्याङ | तया चेति ॥ ङयश्ब्द्जिष्मश्तिपुरःसरन्त - E a ९९ नेवेह किञनाय आसीत्‌ मृत्युनेवेदमावृतमा- सीत्‌ १ भाण दररद्धश्ितिरिति quai we यानिवा wa इति श्रुतेः प्रसिद्धएववा दति समुद्रो याभिः ॥ २ ॥ दति दतीया- ध्यायस्य प्रथमं ब्राह्मणं ॥ ९॥ अथाग्रेरश्वमेधापयागिकस्यात्पत्तिरुच्यते । तदिषय- द भंनविवचखयेवेात्प्तिः qa tae किष्चनाय ्रा- सीत्‌) इह संसारमण्डले किञ्चन किञ्चिदपि मामरूपप्रवि- भक्तविगेषं मेवासीत्‌ म ब्व । प्रागुत्यन्तेम॑नश्रादेः किं अन्यमेव WIA WIT UTA Tay किञ्चनेति wa: । are aware | wa डति ॥ वाज्यादिश्ब्दयानाच्जातिविद्ोववाचित्वा- शफेाखयतोतिषागक्रः॥ द कु भा yo साऽकामयत मेध्यं म WY स्यादात्मन्यमेन उच्यते सोऽकामयत कथं te awry afer a ममेदं शरोर aa fegrarh waters wh- रेक छरोरवाम्‌ स्यामिति प्रविवेश | eer afe- STAT KATH AS सदर बत्‌ ततस्तस्माद खः समभवत्‌ | तताऽअनामा प्रजापतिरेव साच्ादब स्दयते | अस्माच पनख्तत्‌प्रवेजाङ्गतयभेवोग्येलाद मेष्य सकोष्यमभूग्तदेव त- खादेवाशमेधस्याशमेधनाखः कतारश्मेधत्मश्मेषनाम- लाभः | feararcaweraat fe कतुः । ख च प्रजा- पतिरेवेति qua ५ कतुनिर्व॑ंकस्सा स्ख neater अशच्चानवश्रात्परित्घक्तपरियहाऽपि सम्भवतीत्धाइ | उचत डति ॥ वीतदेश्स्य कामनाऽयक्तेति शङ्कते | कथमिति a साम. आतिन्नयादश्नरीरस्यापि प्रभापतेश्छदुपपरसतिरिति मन्वानो He मेध्यमिति ॥ कामनाफलमाईइ | दति प्रविशेति ॥ तथापि कथं परछतिनिदक्िसिडिरि बाणश्याङ । यस्मादिति | बब्डब्दा wenfefa are: ॥ रे डस्याश्त्वे$पि कथं gerade. त्मित्याशद्ध तत्तादास्म्याटिन्धादह | तत इति ॥ अन्वस्य प्रनापतित्वेनं सुतत्वासस्ये पास्यत्वं फखतीति भावः ॥ तथापि कचमखमेधनामनिवंचनमिवाश्द्याह | Wee | ऋतोल्त- दा्मकस्य प्रजापतेरिति यावत्‌ ॥ eer fe प्राडवियोमादख- यत्युगच्छत्मवेशाश्च ATC Qa: सोऽखमेधस्ततादात््यात्न जा- परतिस्पि award ॥ ननु प्रजाषतित्वेनाखमेधस्य स्तुतिर्नापयो- गिनी। खमेदपास्यत्वेन VTA कतु मासमाभावादत आ | क्रियेति ॥ ननु कऋत्वकुस्याखस्या श्रमे क्रत्वा्गचखासेदक्रो ला VIAN पासे पाग बोक्त्वारेष इ वा अशमेधमिव्यादि वाकं > ४८ ॐ ° स्याभिति ! aay: समभवद्यद श॒त्तन्मेध्यमभू- दिति तदेवाथमेधस्याशरमेधत्वं ! षद वा wy वेद्‌ य aNd वेद्‌ 1 भाग्डषा वा श्रश्चस्य aweafear | weave मेध्यस्य प्रजापतिखरूपस्याप्रेख ययाक्रस्व क्रतुफलात्मरूपतया सम- स्यापाखनं विधातव्यमित्यारभ्यते । wie क्रियापद्ख् विधायकस्याञ्चतलात॒ क्रियापदापेचलाच प्रकरणस्यायम- सौऽवगम्यते ॥ एष ड धे श्रश्वमेधं क्रतुं वेद यः कखिरेगमशमभ्नि- खूपमकश्च यथाक्रमेवं वच्छमाणेन समासेन ब्रदभ्यमानेन प विशेषणेन fame वेद स एषोऽशखमेधं वेद मान्यः | नापयुण्यते तच्राइ । क्रतुनिबं लं कस्येति | swe: foward. शस्य प्राचो fefranfer प्रजापतित्वमिति wey खयापा- सनमग्न्धुपासमस्चेकमेबेति वक्छुमुष्तरं वाक्वमित्था् । तस्येवेति ॥ य र्वमेतददितेरदित्वं Barer ware वविितमुपासमं किम्पुनरारम्भेयेत्याश द्याह | watts ॥ यद्यपि विधिरदिसित्व बेदेति खुतस्यापि सगुखापास्िविधिनं प्रधागविधिः। खज तु प्रधागविधिङ्पास्िप्रकरत्वादपेश्यते | wdiowad Ife प्रधानविधिरिति भावः। तात्पग्येमक्ता बाक्षमादाया्षराखि Bais | ण्व इति, यथोक्तमिद्युभयच प्रणापतित्वममु्णव्यते) तममबदद्धेव्यादिभिः प्रदश्यंमानविश्रवयं ॥ विधिर eet ग wading | (गि = ~~ ~= = ee a 0 यिनि => न ०७ ०० * foara नितिषाठाकरः ॥ ५८ उ ° तमनवस्द्धयवामन्यत 1 तरं संवत्सरस्य परस्ता- दातममन आलभत 1 पञन्देवताभ्यः प्रत्थाहत्‌ 1 भा ° तस्प्मारेवं वेदितव्य इत्यथै; ॥ कथन्न पशुविषयमेव ताव- GT दशथंनमार | तजर प्रजापतिश्वंयसा ata wer यजेयेति कामयित्वात्मानमेव at मेध्यं कल्पयित्वा तं पष्डमनवस- Wangs पष्टमवरोधमरलेव मुक्प्रदममन्यता चिन्तयत | त॑ खंवत्छरख gia परणादूदधंमाकने wandare- भत ग्रजापतिरेवतात्मकलेगेत्येतदरालभतालम्भं तवाम्‌ | UAT यास्बानारण्छां च रेवताभ्या यथारेवतं Wet इत्‌ प्रतिगमितवान्‌। cared प्रजापतिरमन्यत तस्मा- रेवमन्धाऽणयुक्रन विधिनात्मानं aad मेध्यं wefan सर्व्वरेवत्याऽदं AWAY WAAAY HIT एव Qi । Wa TAL पश्वे UTRNTTET यथादेवतमन्बाभ्या देवताभ्य श्राखभ्यन्ते मद बयवभूताभ्य एवेति frag ॥ वद्मादिति | waar fataea सम्बध्यते ॥ रवं शब्दा- afaarda भाति सति कृता fafufcere | कथमिति । रुख इ वा अश्रमेधं बेदेत्यादो विवबच्ितस्य विधेभूमिकां करोति | तजेत्वादिना | उपाल्तिविधिप्रखावः सप्तभ्यः ॥ कथं न्‌ पञुविषवम्देनम्द्श् यति | तेति | Caracal प्रत्ते सतोति यावत्‌ ॥ अथ विवचितं विधिमभिदधाति | careers प्रजापतिरसिव्थम्यलावसखयायाममन्यतेत्यश्रच faut खम्प्रति तत्‌ काम्धेश्टुताच ware aufeuacretefcary | त रबेति। ६० So तस्मात्सर्बदेवत्यं प्रसितं प्राजापत्यमालभकल) CYT वा BARU य रष तपति तस्य संवत्सर आत्माऽयमशिरर्कस्तस्येमे नाका आत्मानः ता- वेतावकीयुमेधा K -- भा अतएवेदानों waaay मराचितस््ाजापत्धमालभन्ते यान्िकाः। एवं एष वा अ्रश्वमेधा य एष तपति यस्व पश्ुसाधनकः ऋतुः ख एष साक्षात्‌ फलभूता निदिं छते एष घा WTA: | काऽसा य एष सविता तपति जगद- वभासयति तेजसा | ARTS क्रतुफलात्मनः संवत्छरः कालविशेष श्रात्मा शरीरं तन्निवत्त्ववात्संवत्छरस्य | त्ये व क्रत्वात्मनाऽभिषाध्यलाख फलस्य करतुलशूपेरीव निर थः | अथन्पाथिषोऽभरिरकं; साधनभूतः । तस चाकंस्य कता खा पाकचितं ama परमिति यावत्‌। फलाबद्यपजापतिव- दिन्धेवं शब्दाथः ॥ उपास नविधिरक्तः | सम्मति प्रतीकमादाय तात्पग्यमाङ । रुष इति ॥ दिविघो fe ऋतुः कखिितपश्- तुका बादह्यतदधेतुकख् | स च दि्रकारोाऽपि फलरूपेज fara: | सवितेवेति उपरासिशं ag रतद्दाकमिव्यथः ॥ विश्वोक्तं विना नात्ति बुभत्छोपशान्तिरित्थाङ | कोऽसाविति ॥ कतुष- ara: सविता aed cam वेति सन्दे दितीयं सटशोत्वा तस्येत्यादि व्याचष्टे | cafe । आदित्याद्‌ वानुद याभ्याम- हाराचिदारा संवत्सर्व्यबस्यानात्तरिम्मावुख्तस्य युक्तं Tea. fame: | कतार दत्घत्वमुका AYRE वह्छमयम- fara इति बां । तस्यार्थमाह | Teale ॥ मन्‌ THe बाभेरादिव्यत्वं कुता नियम्यत;न्यख्विधाऽपिरन्बश्चाभिरादियः किं न स्यादिव्याग्रद्भा | तस्य चेति a तथापि कथं तस्छेषादि- je ९९ सा पुनरेकेव देव्ता भवति मृत्युरेवाप पुन- मृत्युजुयति नेनं मृत्युरापोति मृत्युरस्यात्मा भा ° चित्यस्ेमे लाकास्चयाऽया्मामः अरोरावयवाः | Aare भार व्याख्यातं we प्राचो दिगित्थादिना ॥ ताबम्बारित्थावेतेा यथा विक्नेषितावकौश्वमेधो कतुफले ॥ अका यः पार्थिंवोाऽप्निः स साखात्‌ कतुरूपः किया- ककः कतारभ्रिसाष्टलातद्रःपेरेव fats: । कतुसाध्य- वाख wee ऋतुरूपेरेव faew: | श्रदिष्याऽखमेध दति | ते खाष्यसाधनो कतुफलभूतावग्न्यादित्थो खा उ YG waa देवता भवति । का खा wate । पुष्वमेकेवा- aq क्ियासाधनफखमेदाय विभक्षा॥ तथाचाक्रं। ख चेधात्मानं व्यकुङतेति। खा पुनरपि क्रिवानिठल्युशषरका- खमेकेव रेवता भवति agta फलरूपः | चः पुमरोव- त्त्वं aay) तथा खेति । वस्य पाशच्ोद्धादिना चाश्रात्मकत्व- चिता मेदं तदि चाप्युष्यते तस्मालस्येवाजादिव्बतमिदमितवधः # गन्धादि अभेदस्य साकबेदसिडत्वात्र TATRA ऋतुना तादास्न्य- faanrgre | ताविति । वथा विद्धेणितत्वमादित्धरूपत्वं ॥ कुतस्तस्य «way ऋतुर्पत्वं साधनत्वेन मेदादिन्वाण- च्पापचारादिव्या ! कियात्मक इति ॥ तथापि श्यमादि- न्धस्य aqacenfafcermgry | कतुसाध्यत्वादिति ॥ ATCA MRT WIS तद्धेतार मरर्तादात्म्यायामादय क्ल मभ्रेरादि बत्वमिवाग्द्याष | ताविति | कतुषलत्वात्तदात्ा सविता तज्ञ तुखिदधेऽधिलावह्ृविभामाद्‌ श्युत्मादितेपासनादि- ST Ste, graven देवतेति तथेरेकाक्िरित्वथः॥ ९२ ॐ. भवतति ठतासान्देवतानामेका भवति १७१ इति facta stat १ इया ह प्राजापत्या SATA 1 भा ° मेनमश्वमेधं स्ल्यमेकान्देवतां वेद weds watfa शअ्रशमेध एका देवता खा मद्रुपाश्चाभ्रिसाध्येति | सोऽ पजयति पुनण्डैतयं पनमंरणं weet पुनमेरणाय ग जायत Tare: | ्रपजितेऽपि मृल्युरोनं पुनराक्नथादित्या- द्याह । नेनं मृत्युराप्नाति ॥ कस्मश्युलयुरस्थैवं विद आत्मा भवति। किञ्च मत्युरेव फलरूपः सन्नेतासान्दे- बतानामेके भवति तस्येतत्‌ फलं ॥ ७ ॥ ठतीयस्य feats ब्राह्मणं ॥ इया Vara कः सम्बन्धः | कमणां शान सहितानां परा गतिरुक्ता | RATATAT AT SATA MT | अथेदानीं मृत्य्वात्मभावसाधनभूतयोाः क्मन्नानयायंत TTT Glo VRITH परछतयोरग्न्यादित्ययारन्यतरपरि्रेषं WHT | का सेसि॥ कथं दयोरेकलतवमेकत्वे वा कथं fed तथाह । पृव्वमपीति ॥ TAS वाक्योपक्रमपनेकूलयति | तथा चेति ॥ सा पुनरित्थज पुनसित्ादेरथें निगमयति। सापुनरिति।॥ नन्‌ पलकथनायमुष- भ्य प्राणात्मनागन्धादि ्योारकलवं बदता प्रक्रान्तं प्रस्ृतमिति वेत्याह | यःपुनरिति। र्कत्वमभिच्नत्वं ren cate डितीयं त्राद्यं ॥ २॥ दितीयमभिग्राद्यगान्तरमवताग्य॑तस्य Jaa सम्बन्धाप्रती- तेने राऽस्तो्यत्तिपति । इया areata a विवश्ितं सम्बन्धं ay शन्तं कीतयति | कम्मगामिति ॥ साक्राषठासा परा गतिरिति Rr भा ° काज्ननायंमुद्धोथत्राह्मशमारज्यते ॥ ननु AAT AT UTA: We पुष्ये नक्शा: WAH । THATS मुत्व्वात्मभावातिक्रमणं we वच्छति ॥ अता भिस्रतिषय- MAMTA A THAT ATRIA TATU AA चेत्‌ | नायन्देाषः। अम्यादित्यात्मभावलादुद्गोयफखच्य Te चाषेतदेव फलमुक्रमेतासान्दे वतानामेका भवतोति ॥ नम्‌ मृलुमतिक्रान्त इत्यादि विर्द्धं । न खाभाविकपाभ्ासङ्ग विषयत्वादतिक्मण्ख कोाऽसा खाभाविकः पाभ्रासद्गा मृत्युः । कुता वा तस्योद्भवः केन वा तख्ञातिक्रमणं । कथं वेयेतख्याथप्रकाश्रमयाख्यायिकाऽऽरमभ्बते । कथं दया द्िम्रकारएः। इ इति पृष्वैवृत्तावद्यातका निपातः, WAC पररा गतिमुद्धिरिलाण््याहइ | sears इति ॥ खज्- मेधेपाखनस्य साशमेधस्य केवलस्य वा फलमह्कं नापाश्लनरागां See ee Te CUE RICO CR CRC (MME ERICH aafgaarg waauafaafaare | waaufa ॥ ङतम- नद्यात्षसब्राद्यबस्य WAAAY | येति | Wraarat कम्मयां संसारफलत्वप्रदश्नानन्तर{मिति यावत्‌ ॥ चानकम्मखारद्धा- वक्रस्य way खरूपं निरूपयितुं ब्राद्मणमिव्धव्याप्योल्धापकत्वं सम्बन्धमुक्तमाक्िपति। नज्िति ॥ मद्यमतिक्रान्ता दीप्यत इति FUCA MAY व्यमाडश्चानकम्मफ लत्वात्पु च च तदन्तभावस्य THT उभयस्यापि फलस्य भेदात्‌ पुव्वात्षरयेाक्लान- कम्मयेावि घय बन्दितिदेश्यभेदानत्र पर्नवाक्कयोसतयोाखट्धवकारय- पकाप्रना ब्राद्ययमित्ययः ॥ पुव्वात्तरक्चानकम्मेफकलमेदाभावा- RATTAN NS ATMA AY TGs युक्तमिति ufewefa नायमिति a वाक्यश्रषविराधं ufgeart दूषयति | मन्वि- त्घादिना । खाभाविकः शास््रानासघया योऽयं पाप्मा तिषयासङ्‌- ६४ भा * वन्तं मानप्रजापतेः wai यहृन्तन्तरेव द्ातखतिं इ T° HT । प्राजापत्याः म्रजापतेटंत्जग्ावस्तस्यापल्यानि प्राजापत्याः | के ते देवाश्चासुराख। तस्येव प्रजापतेः WAT वागादयः | कथम्पुनस्तेवान्देवासुरत्वं | उच्यते शास्तजनितज्ञानकश्मभाविता शोतनादेवा भवति | एव स्ाभाविकम्रल्यलानु मानजनितदृ ्टप्रयोजनकष्बञ्चा- नभाविता WET: । खेष्येवासुषु रमणात्‌ Beat वा रेवेभ्योऽन्यलात | VATS TEMA TAM AT AAT सुराः | eu: स ye | waraaaad areas wud) न fe शिर- णरगभोख्यग्टव्यारतः पूव्वाक्षश्चानकम्मभ्यां वुल्यविषयत्वमेबात्तर- ्षानकम्मयारि थः ॥ चानकम्मओरुद्धावकलत्वं TH, बराह्बमा- रभ्यतामाख्यायिका तु किमयल्ाशक् तस्यास्तात्यग्यमाह | का साविति ॥ we carer srqarentanaice wet नातु fragt नित्िप्याच्तरखि वाकरोति | कथमित्यादिना ॥ निपातार्थमेव स्फटयति | avarata । प्रजापतिश्ब्या भवि- QAM यजमानं गोच्रर्यतीव्याषह | शसति ॥ LATA देवा विरोचनाद्‌बश्ास्ररा डत्धाण्ङ्गगं वारयति | तस्थेवेति ॥ याअमानेषु ray दे वत्वमघ्रल्वश्च विदं ग सिडतीति wy | कथमिति ॥ तेषु तदुभयमापाधिकं साघयति | wea xfs शास्र नपच्तयोद्चानकम्भये सत्याद कमा | warsta | सन्निधा- मास्चिधानाभ्यां प्रमाण्दयोक्तिः । खेव्वे वषु रमणं नामात्- म्भरित्वं॥ तत इत्यादिवाक्छदयं gras | वस्माचेति। 5% ९५ ततः कानौयसा टव देवा ज्यायसा असुराः! य टषु AARISA ते ह देवा उचुर्लासुरान्यज्ञ उद्रीथेनात्ययामेति १११ भा ततस्तस्मात्‌ कानौवसाः कगीर्बा एवै कानीचसाः wre वृद्धिः कनीर्यां साऽय एव at: | व्धाथसा असुरां व्वार्याखाऽखुराः । खाभाविको fe sahara fersi- wa । प्रााभां जास्तजनितायाः कथंञ्चागप्रवुक्ते- दु ्टरयाजमलात्‌ । अतएव कनोख्छे देवानां श्राखज- नितपरवृ्ेरस्यलात्‌ | अत्यन्तधनसाध्याडिषा। ते रेवा्चासुराच प्रजापतिन्ररीरचखा एषु लाकषु नि- मिन्तमूतेषु खाभाविकेलरकज्ं ्ागसा ्थेग्बसयद्धंन्त सड OATH: | देवानाच्चाखराणाश्च TUR WET कद्‌ाचिच्छास्तरजनिता ककन्ञानभावनारूपा sf: प्राणा- मामुद्धवति 1 यदा चेद्भवति त्तदा Tear प्रय career धपश्चयति | याभापिशोहीति॥ मर्तरत Vac र्प्रयोजमत्वादिति। अद्धराणं wee प्रपञ्चयति | wre अनितेति । असरागाम्बाङल्यमिति wa: ॥ वरव साधयति। warntfa ॥ उमयेवान्देवारागां भियः सङ्कवेन्द्च्रं यति | से देवाखेति। कथम्बद्यादीगां खावरान्तानां मोगखानानां स्यद्धाजिमि तत्व frerng तेवां शाद््ोयेतरच्रानकम्मसाध्यत्वात्तयोशच देवा- स॒रजयाधीगत्वात्तस्य च TRNAS लोकागान्त- जिमित्तत्वमिन्भिपरे ख fafanfs | छाभामिकेति॥ कापुन- १ । ~ ९ e ag भ ° चामुमानजनितक््भंन्ञागभावनारूपा | aurea णनां वन्तिरासुयभिभूयते i घ देवानाश्चयोाऽसराणाग्परा- जयः । कदाचिन्तदिपव्थथेण देवानां वृक्िरमिभूयते श्रासुग्या उङ्कवः | साऽसुराणाश्चया देवानाग्पराजयः। एवन्देवाना ये ध््मभुयस्वादुत्कषं अआग्रजापतिलम्राभः | अ्रजयेऽधमभूयस्वाद पकषं श्रा स्थावरतवप्रा्रेः। उभय- साभ्ये arena: । त शवं कनीयस्छादभिभूयमानां श्रसुरेदवा बाङस्यादर राणां किं wary इत्युच्यते । ते शेवा अरसुरेरभिभूयमाना इ किख ऊचुरक्षवन्तः । कथं इकेदाभोमसिन्यन्ने च्यातिष्टाम उदीथेमाङीयकश्मंपदा्थं- कर्कखङूपाञ्रयणेनाव्ययामातिगच्छामः । असरागभि- भूय खन्देवभावं भास्तंप्रकाशितं प्रतिपथामह इत्युकवन्ता Sarat ॥ उद्गीथकंपदार्थकन्तं खंरूपात्रयणच्च ्चानक- भ्नेन्यां। wa वच्यमाणमग्लजपल णं विधित्छमान तदे- लानि अपेदिति। श्ागण्तिदमेव निरूषयमाणं॥ ९॥ ‘ere रेषां WEI Taare । देवानाख्वेति॥ तामेव awat fasarfe | कदाचिदिग्यदिना॥ अधिृतेरषुर पराजये देव- जये च पथतितय्यमिव्यमग्रडबसया saawary । रवमिति॥ ष्याकाङ्कापव्यकमनन्तरवाक्मादाय व्ाकरोाति। त Tafa. दिना ॥ याऽवमद्रीयो नाम कम्माङ्ग्तः पदाथयरत्‌ कन्तः प्रास्य खरूपाख्यणमेव कथं feaiarnrgr | safe ॥ किन्तत्‌ कम्म किं वा ज्ानन्तदाह | कम्मंति | तान्धेताग्ब- सतो मा सदमयेखादीनि asifa जपेदिति तिधिव्छमाभमितिं Sra tt भा ९७ गन्विदिमनग्यारोादजपिधिगेदाऽयंवारे न Hratae- weat । भ । य एवं वेदेति वचनात्‌ । TET चरा- कच्यश्चवच्ार्‌ उद्धोथविधिपरमिति चेत्‌ । ग । अत्रकर- श्वात्‌ । उद्रौचस् चान्य विडितलात्‌ दिशभकरषश- त्वाचाखाग्धारोदजपस् चानित्यलात्‌ | एवंवित्मयेाख्छलात्‌ विज्चानख्छ च नित्यवत्‌ अवणात्‌ । तद्ैतञोककिरेवेति व खतः । wee वागादोनाश्च waafgawara i न wares wee जुद्धिवचनं । वागादीनां च सङ्धाषन्ब- इया Gant न शागनिरूपदपरः। जपविधिष्नवतयेनाच- वादत्वात्‌ तत्‌ कुतोऽत्र Wea निरूप्यमाबलवमित्याख्िपति। न्विति । ्ाभिसमुस्वेनारोाशति | रबभावमनेनेक्रभ्बारोड मकवजपस्तदिधिग्रेषोऽ्ंवादो इया Weal | उपा- च्िथिथिन्धवबात वत्पर qe न जपविधिणेव रति zante | नेति ॥ माण्व्वपविधिगेवस्तयाण्युदरायेच्ाद्राचस्य aay ि- धाने पुरातनकव्यनापकारस्य इया हेन्वादिना अवङात्‌ afe- ध्ि्ेषेऽचवादोऽयमिति ued | उद्धीयेति॥ F< Gre चान- agiufatutcevacaqgenas सुद्धिश्यभ्रावादिवि दुब- बति | नाप्रकरबादिति ॥ sgiwefe क विधीयते न अण्व fafeaagarafa aary| उद्धीयस्य चेति । ante शर्म काद्डेद्छिः ॥ अथेदरये खङद्धीचविधिरपि इङ प्रतीयते तत्‌ कथं इच्रिधिर्पो त्ते त्राह । विद्येति । उदङ्ीयविधिरि श प्रतीयमान, प्रास्य ङ्ाटद्श््ोपासनतिधिः | अन्ययाप्रकारविरोधादिन्यंः॥ पविधिरेवत्वम द्धीयनिधिणेवत्वं वा चनस्य areitga | Karat जपविधिरेवत्वाभावे यद्यन्त रमना | अभ्यारोहति ॥ अनित्वत्वं साधयति | रवमिति ¦ प्रा्विश्चागवतानषेयोा गपो न afewrara unite तन्रासा werardt! wae सिं जिनं wired» तस्यापि ont wyfirerd- ९८ ute सानामञ्जुद्धि व्वनं। वागादिनिन्दया मुख्यप्राणखतिखा- भिपेतापप्यते । मृल्युमतिक्राण्तोा दीप्यत इत्यादि फखवच- wel प्राणएखरूपापन्सिडिं फलं तद्यदागाद्यन्धादिभावः | भवतु नाम प्राणष्योपासमं नतु विद्यादि गणवश्ेति | मनु स्ाछुतलात्‌ भ स्यादुपाख्यले ष्ठत्यथापपन्तेः | न । . अविपरीताथेप्रतिषत्तेः अेवःप्रा्युपपत्तेलाक्वत्‌ । या चा विपरोतमथे प्रतिपद्यते खाकेसदृष्टं प्रा्राति अनिष्टादा निवर्तते म विपरोतार्थ॑प्रतिपत्या । तथेहापि भओतशब्द- जनितार्यप्रतिषरा अयः प्राञ्चिरूपपन्ना भ faq । न ere) frre चेति । य र्वं बिहान पोयमासों waa afe वत्‌ य ud वेदेति विच्ानं wad a fe प्रयाजादिधो्बै- मासीप्रयीजकं | तस्वा रव तत्पृयोगकष्वात्‌ । तचा प्रायवि- ware जपा न विश्लागप्रयोजकः | तस्य estrada प्रागेव सिडेरावश्चकत्वादिष्य्थः । weer प्राखविश्चानं era विधित्वितमित्याह | waft पागोपाक्तेविंवक्ितत्वे हेत्वन्तरमाह | प्रागस्येति ॥ यि quad तदिधीयत इति न्धायमासि्योक्तमेव प्रपञ्चयति | न Wife ॥ तच ara. प्राछ्तिर्य fafufetery | wafafe | फलवचनं प्राब- स्यानुपास्यत्वेगोपपद्यत इति सम्बन्धः ॥ उक्तमेव wate | प्राढेति | मृुमेच्तबागनरं वागादीनां बदगन्धादित्वं we तदद्यात्परि्टेद' हित्वोपासितुराधिदेमिकप्राबष्यरूपापनत्तेदप- waa | तद्छादिधिश्थितेबाच प्रागे पाल्तिरि न्वः । Swat प्राडपास्तिमुपेत्य प्राबरवतः सु्यादिगबवती- मात्िपति | wafefe ॥ यथा पाडस्योपास्तिः शाखटङ्त्वा- दिष्टा तथास्य मुगसम्बन्धः खतत्वारेटख्यः | उपारावुपास्ये च गुवति प्राये प्रामाखिक्प्रापेरविष्रषादिति सिञान्ती ब्रूते | नज्विति ॥ प्राबस्योपास्यत्वे विखब्यादिगुयप्रादस्य Taye < भार MATT AMT TT TTS AAT प्रमाण wT मल्ति। न च afeurrercare: yaa । लतः जेथःपरा्ि- zuarquiuat प्रतिपद्यामहे । favae चानथंप्रा्भि- दनात्‌ । यो fe विपथ्भयेष्टाथै प्रतिपद्यते शाके ced खाष्रिति अमितं मिचमिति वा atone प्रा्ुवम्‌ दु ऋते। आक्मेश्चररेवतादीनामप्ययथाथानामेव Vee अतिना sree ्ास्तमिति wa प्राप्ुथाक्ञाकवदेव भ चेतदिषठं यवादत्वसम्भवान्न Gite दवता स्यादिति पुग्यवाद्याहइ। नस्यादिति विश्द्यादिगशवादस्यायवादत्वे$पि गाश्ताथंबाद- ववमिति परि शस्ति। गेति। fesantxaafafircorerece लप्राभिः खता न ume fart युका सम्बग्धाना- ङ्व vain: सम्भवादतः सतिरपि यथार्थैषेत्य्थः ॥ गाक- Suri Gras | यो Wife | रदति बेदाख्यदाणन्तिषाक्तिः॥ aay विशद्यादिमुख्वर्तो देवतां बदन्ति वाक्छाग्धुपालनाबिष्य- त्वान्न खा urate] प्रतिपद्यन्ते तच्ाङ । न चेति | wer crafty वाक्णनां मानान्तरयंबादविसंवादयारसतोः खाच प्रामाख्मनुभवानसारिभिरेष्टखमि थः ॥ मनु mare fry. anfxaret न खां मानमन्धपरत्वादादिव्यव्‌ पादिवाष्धव- दत खा नचेति | आदिय पादिवाव्थाथश्रानस्य werent- नापवाद वदिखखखयारिगवविश्चागस्य नापवादः अतसस्माडि- गुद्यादिबादष्छ ere माननस्वमपलदमित्ययंः | विदद्यादिग- WAUSAU STATUS यथार्थत्वमेबेखपसंङरति। तत इति। खोाकवदेरेऽपि सम्बगच्तामाटिशप्रातिरनिशपरिडा- रखेत्धन्वबमुखेनाक्षम्थे व्यतिरेकम्‌खेनापि समर्थयते | विपर्यये चओेव्बादिना ॥ शास्त्रस्यानयायेत्वमिष्मिति wet निराचष्टे | ` न चेति । खफिखवेवस्या सम्भागिवस््यं रोवस्वारे मय दवार्ता WMUWMTI MAA: | शास्य यया्यंगता्चैत्वं (नि भन्न बति | भाश Oo AGRTIATLATRATA ATS TATA TT UT CAAT TAY शस्तं । नामाद ब्रह्मदष्टिदग्रमादयुक्षमिति चेत्‌ ae मामादेरब्रह्मलं | तच Keefe स्छाख्ठार्‌ाविव पुरुष्‌ विपरीर्ता यायच्छास्तं द्ब्ते | ATTA Aa शास्त म्रतिपक्षेः 3a दत्ययुक्मिति चैते । न । प्रतिमाबद्धेद- प्रतिपन्नः | मामाद्‌ावन्रह्मफि ब्रह्मद विपरीतां याह- ब्रति। शात्तं स्थाण्वादाविव yerefefata मैतत्ताष्व- am wares fe ब्रह्मणा नामादिवस्ठप्रतिपन्नस्य नामाद विधीयते ब्रह्मदृष्टिः मतिमाद्‌ातिव विष्णुदु ष्टिः । ्रलम्बमत्वे fe नामादिप्रतिप्तिः प्रतिमावदेबर न तु arava ब्रह्मेति । यथा स्थाणावनिर्मीते म स्याएरिति aay एवायमिति प्रतिपद्यते त्रिपदीतं । न तु तथा नाम्रा तस्मादिति | उपासना चामाथखेति एवः | शास््राद्यथा्चं- प्रतिपत्तेः अयःप्ा्िरियि्र अभिचारं चोदयति | नामादा- fafa ॥ तदव स्षुटयति | दषुटमिति। अत्रह्मयि woefe- रेर्वसिखटह्ल्िलाभ्मिथाधीः | सात्र यावन्नान्ना गतमिवा- दित्या फलवती | ततः werguusfarta फलमि- MAMAS ॥ भेदायशपुव्वकोऽन्धस्यान्यामतावभासे नि्या- जानं) खच तु मेरे भासमानेऽन्यवान्यदटृश्धिविंधीयते | यथा| विष्याभदे प्रतिमायां wea as famefe: श्ियवे। ane मिथ्याज्चाममिग्या | नेति ॥ aera स्पष्टयति | नामा- दाबिति y wager तुं दाच । कस्मादिति ॥ प्रतिमायां विष्यटरिं पत्थालम्बनत्वमेव न विच्युतादाम्यं aay ब्रह्म तादाव्यं अतमिति वेषम्यमाणद्धार | आलम्बनत्वेनेति॥ See गेधम्न्येद्टान्तेन acute | यथेति | कम्भमीमां सके ब्रमनिदेषं ७१ भा ्ह्मदष्टिविपरीता । ब्रह्माद्‌ रेव केवला भासि बक्ति चेत, एतेन प्रतिमाब्राह्मणरिषु विष्छारिरेवपिशारि- दृष्टीनां gear । मखगादिषु एथिव्यादिदष्टिदभंनात्‌ विद्चमानष्चिव्यादिवस्ठद्‌ छीनामेवगादििषयेव्वाशेपदयं- wy) तस्रात्तत्छामान्याज्ञामादिषु ब्रह्मादिरष्टीनां वि मानन्रह्मादि विषयत्वसिद्धिः । रतेन प्रतिमाग्राह्मशारिषु विष्खादिदे वपिजादि बद्धौनाञ्च सत्यवङ्धविषचलसिद्धिः | म॒स्थापेच्छत्वाख गेाएलस्य । पञ्चार्न्यादिवु चाभ्रिलादे- भणलाकस्थान्धादिसद्भाववस्लामादिषु were Fre व्ाकास्यत्रह्मसद्धावेपयन्तिः । frarrerfararfeen- या" प्रकटयन्‌ प्र्यवतिरूते | ब्रह्मेति | वोवला तदुषटिरेव नाचि चोद्यते tena we सेक्छति wa gq wife माना- भावादि््धंः ॥ अथ aur Sarat प्रतिमादिषुषास्यमानानाम- न्ध खण्वं | वथा च वखाद्यानां fogai त्राद्मबादिदेहे त््य- माबामामन्धच्र ससं | तथा ब्रह्माऽपि नामादावुपाखयत्वाद न्ध सर्वं ufsentarregry | रतेनेति । नामारे ब्रह्मदशनेमेति .थावत्‌ | टद्टाम्तासिद्धिनं क्षापि weretfe भावः॥ स्श्चाना- दिष्य we नाक्ली्युक्तं | eee सेम्येदभिव्यादिखतेरिग्धाइ। नेति ॥ faq ब्रहाटृण्टिः सत्यया शास््रीयदटृण्टित्वात्‌ इयम. aife: wafeefeafeary | ऋगादिष्िति ॥ वदेव स्यद्टयति | framafe । ताभिदे दिभिः सामान्यं टट्टिलिं वस्मादिति aaa aa टणान्धासिद्िरिति ware | रुते. नेति | were: सत्यायतवव चमेनेति यावत्‌ ॥ wenfent Ya- न्तरमाइहइ | मखापेश्षलादिति ॥ samara विड्णाति। wefa | wea युप्जन्धटयिवीपुडवयाषितः । खादिपदं ater. दि्रशाथे । मनु वेदान्तवेद्यं weud न च तेभ्यस्ततः सिद्यति तेषां विधिवेध्णंवाप्रमाखात्‌ तत्‌ gat wefefaca are | GT न भाण यानां । यथा च द्र॑प््णमासादिक्रियेदन्फला विभिषटेति- कन्तेव्यताका एवं क्रमप्रयुक्ताङ्गा चेव्येतदखाकिकं वस्ठ Wares तथाभूतश्च वेद्‌ वाक्थेरेव waa तथा परमा क्मेश्वरदेवतादि वस्व्टूखादिधमेकमश्ननया धतीतं A व्येवमादि विशिष्टमिति वेदवाक्यैरेव wraa इत्यलेाकि- कला तथाभूतमेव भवित मरंतीति ॥ न ख किवार्थैवीक्यै- शानवाक्यार्ना बुद्यत्पाद कले विभेषोाऽश्ति। न चानिधिता fara वा परमात्मारिवस्हविषया बुद्धिरुत्पद्यते | श्रनै ेयाभावाद्‌ युक्रमिति चेत्‌। जियार्थैवेकरयं्ाभावनानुेया आशाष्यतेऽलाकिष्धपि । म तथा परमाक्मेश्चरादिविज्ञानेऽनुषटेयं किश्चिदस्ति। अतः क्रियार्थैः साधमयैमित्ययुक्रमिति चेत्‌ । न । were तथा- भूताथेविषयलात्‌ । न इमृष्ेयस्य शस्य भावनास्थस्यानु- जियार्यखेति | विमतं खार्यं प्रमाग्मच्चातच्चापकधवात्‌ सम्मतवत्‌। war वेदान्तशरास््रादेव ब्रह्मसिशिरि वथः | सिडसाध्या्मेदेन बेषम्यात्‌ अवििदटवमनिषटमिताण्रश्सोक्तं frearte वया चेति। विशिरत्वं खरू्पापकारित्वं फलापकारित्वश्च पयञ्चमेकग्यकारः पराखष्ुमेवमित्यादिष्टं watered साधयति । प्रधच्तादीति ॥ fag वेदान्तानामप्रामाख्यं ब्यम त्यत्तेबा संग्र याययुत्पत्तेवोा ava xery| न fay न दितोय cary) म चाजिख्छितेति । काटि- इयास्यर्भिंत्वादबाधाचे्र्चः। कायार्थ वाग्वेविद्याचानां वाक्यानां साधम््यैमुक्कमाचिपति | खनणेयेति | साधम्मबस्यायुक्कत्वभेव wate | ज्िवार्येरिति । बाक्धेल्यवबदेवंयाथत्वादिष्यभावेऽपि वा कप्रामाण्छमश्नात ज्ापत्वेनाविखडधमिति परिहसति । न अएनस्येति॥ अनुेवनिर्त्वममरेक Kat sels प्रयामप्रलयवो द्‌ भा. Gaara किमन्तरं प्रमाखसमधिगतत्वात्‌ । न जअ श्चा aferarar बद्धे रगेटेयविषवयलात्षथायेतवं किनि वेद- वाक्यजनिततादरेव ॥ वेदवाक्याधिगतस्य aque खत्थगृषटे यत्वं विशिष्टं चेदनुतिष्टति माचेत्‌ अभषटेयलविशिष्टं नानुतिष्ठति अगृष्टेयते वाक्यप्रमारूलान॒पपल्िरिति चेत्‌। म गष येऽसति पदानां खंहतिरुपप्ते । श्रनृष्टेयले तु खति areas पदानि संहन्यन्ते । तचानुटेयनिषटं are प्रमां भवति | इद मनेनेवङ्ककलंव्यमिति । न विद मनेनेव- मिच्धेवंभ्रकाराण्णं पदशतानामपि वाक्यवमस्ि | कुय्यात्‌ क्रियेत कन्संव्यं भवेत्‌ स्यादिल्येवमादीमामन्यतमेऽषत्यतः परमाद्मेश्वरादीनामवाक्यप्रमाणशले ॥ स्तथार्थत्वमिव्याश द्ध तयाविंवयतथात्वाये सदपेचाखप्रामाखा- wa येति विकस्य दन्दूवयति | न होति | तदुभयविवमस्य कर्नयायस्य तथात्वं न कन्तंयतवापेद्यं । किन्तु मान गम्बत्वादन्यथा विप्रम्मकविधिवा केऽपि तचात्वापत्तेरि व्यथः ॥ fedteaar | ज चेति | afaaea पयोगेपकणच्दमायें | कर्तव्यतायविषयप्रयो- मारनोानुष्टेयविषयत्वाग्भागत्वं किन्तु TAT aC ea तच्नन्धला- चान्धयाक्तातिप्रसक्ितादवस्थादतोाऽन्‌रेयनिषत्वं मानत्वेऽनुष- quired: grate काग्धाक्रायेधियाविल्ाश्रद्या श | Tat बेदिकस्याथेस्याबाधेन are fas समीहितं साधनत्वविषि् Gea तदा कन्व्यमिवि धियामुतिदति ॥ तच्ेदनिर्साधनत्व- fafae वदा न काययेमिति धिया नानुतिषति | wat मानमस्या WSIS ae काय्याकायधियाविव्यर्थः॥ तथापि wea arated पदार्थत्वं वा नाद्यमिग्ाद | warsantafa ॥ sarees aang fa न स्यादिव्बारद्याङ | न Wife | उभबज्रासतीति Ez ॥ दितीयन्दुषयति। are 08 पदाथंवे च प्रमाणाम्रविषयतवं | अताऽखदे तदिति चेत्‌। न । असि मेर्वंणंचतृषटयोपेत दत्येवमाद्यनगुषटेयेऽपि वाक्यरर्शंनात्‌। न च मेश््व॑णंचतुषटयोापेत दल्येवमादिवाक्य- wae मेवोदावनु टे यत्वबुद्धिरत्पद्यते 1 तथार्िपद सरि- तागा परमात्मेश्चरादि प्रतिपाद कवाक्थपदानां विभेषण- विेव्यभावेम संहतिः केन area मेवारिज्ञानवत्पर- AAMT प्रयाजमाभावादयूकमिति VA म। ब्रह्मविदा- भ्रति पर, भिद्यते इदयग्रन्धिरिति फलश्रवणात्‌) संसार- वीजाविद्यादिदेाषनिवुभ्तिदथ्माख। अ्रनन्यगेषलाख तज्ता- पदाथत्वे चति wee: शास््नायत्वमेतदितखच्यते ॥ काय्या- TCU aaa carat साधयति | मद्यादिना | AA amafeafarrga qiaqed afefier aaceitaer- दि प्रयोगे मेवादावका्यऽपि सम्यग्धोद्ंनात avatar fy काग्धास्पषटे ब्रह्मणि सम्यगच्नानसििरित्यः ॥ टङान्तेऽपि का ` धीरेव वाक्ादुदोतीद्याश्च्याङ | न. tf, नन aa क्िया- पराधीना पदसक्तिर्युक्ता । वेदान्तेषु पुनखलदभावातदसंइ- त्व सोगात्‌ कुतो AMA Ae ब्रह्मः सम्भवति तज्राह | तयेति॥ चिमवमफलं सिडाचश्चानत्वात्‌ सम्मतवदित्धनुमानात्‌ तज्वमादेः सिडायस्यायक्षं मानत्वमिति शङ्कते | मेवादीति ॥ आतिबि- सेधेनानुमानं धुनीते । नेत्यादिना ॥ बिददमुभवबिरोधाच aafaare | संसारेति । पफलश्पेरथं वादत्वेनामानत्वादनमा- माबाधकतेव्याश्नद्खयाह | च्यनन्येति पणमयोत्वाधिकरयन्धायेन जुरा फलखतेरथवादत्वं यक्त । ब्रह्मधियोऽन्य्ेषल्वप्रापका- भावात्त्फनखतरयवादत्वासिडिरिवि | waar गारीरका- मारम्भः स्यादिव्यः | अत्धनभवाभ्यां aaa we- AWETUM WITTY तत्वमस्यारेमामतेत्बह्ठं ॥ सम्प्रति, खरस्य wegen euncare | प्रतिषिङति॥ A Wir WE WElfaa फलञ्चतेरथेवादव्वागुपपन्तिः। प्रतिषिद्धिभ निष्टफलसम्बन्धख वेदादेव विश्चायते न चागषेयःखः। ग च अतिषिद्ध विषये प्रवुलक्रियस्ाकरणादन्यदनषेयमख्ि । अकर्लव्यताश्चाननिष्तेव fe परमार्थतः प्रतिकेधकि- धनां era Saree प्रतिषेधन्नागसंचतस्याभच्छेऽभाच्ये बा seufed कलश्चाभिश्रस्ता्लाद्‌ाविदं wearer सच्यमिति वा ज्ञानमत्पन्नं तद्विषया प्रतिषेधश्ञानखल्या बाध्यते, मृगदढष्छिकायामिव ver तदिषथयाथा- ग्याविश्चानेन तद्धिग्बाधिते खाभाविकविपरीतश्चागे ऽम- Gat तद्धखणमेजगप्रवन्तिगं भवति । विपरीतन्नान- बद्यपि कणञ्नम्तयादरघःपातस्य च सम्बन्धा न कशन्नम्म- चये दि तधादिवाक्धाव्मतीयवे | तथापि वस्यागु्टेयत्वाडाकधस्या- मुखेयनिरुत्वसिडिरि वाद्रद्धा ह । न चेति | सम्बन्धस्याभावायं- त्वाच्ागुङेयतेन्धयः ॥ अमकरडादि कार्यमिति विधिपरत्वमेव निषे वाकस्य fan स्यादित्याद्द्याइ | न चेति | venta काग्याथंतये विधिनिरुघभेदमक्ाच्रमख खसम्बन्धभावनेधेन AQUI ear दच्छबापाताच्रिषिखविषये रागादिना प्रडत्तक्रिषावता निवेषच्ाखनायधो खंख्छुतस्य निषेध खतेरकरबात्‌ प्रसक्कक्वियानि- खच्छुपलखितादोदासीोन्धादन्धदनरेयं न धतिभातीबर्चः ॥ भावविवयं wiee विधीनामचाऽभावविषयन्तु निघेधानामिति विद्ेवमाच्नद्लाहइ | अकन्तव्यतेति | अभावस्य भावार्यल्वामावात्‌ कत्त यताविषयत्वासिङिरि वि हि्ब्दायेः। प्रतिषेधश्चामवतेऽपि कवद्मभदयादि च्चा नदशं नात्‌. तन्नित्तेनि योगाधीगत्वात्‌ afirs- मेव वाक्धमेवथमिति here | चुधा्तस्येति | fraternaw- लस्य UNG wey) त्रद्मवधाद्यमिश्ापयु कस्याद्रपानादि | चस्लि्रमच्छेऽमेज्ये च प्राते aga चुतामस्यातत्ं ्रतनिषेष- ९ भा ° निमित्तायाः प्रवन्तेनिवन्तिरेव न ria: का्येद- Qo भाषे । तस््मात्रतिषेधविधीनां वस्तयाथाद्यश्चाननिष्ठतेव न यङषव्यापारनिष्टतागन्धोऽ्यस्ि | तथेहापि परमात्मादि- यायाव्यज्नानविधीनां ATTA ATTA TAT स्वात्‌। तथा तदिन्नामसंस्रतस्य तद्धविपरोतार्थज्ञाननिमिन्तानास्मवृत्ती- मामनयीर्थलेन ज्ञायमानलात्‌। परमात्मादि यायाव्यन्चा- awe खाभाविके तन्निमिन्तविन्नान बाधितेऽभावः STA lt नन्‌ कलश्ञादिभक्णादे रन थाथलेन वस्हयाथात्य- जगस्य wat खाभाविकं तद्धच्छलादि विपरीतश्चाने नि- वन्तिंते तड्क्षणाद्यनथं प्रवत्यभाववदप्रतिषेधविषयलाशडा- भौसंख तस्य aia बाध्यमित्यच्र लाकिकटदान्तमा | ग्टग- दृश्णिकायामिति ॥ तथापि प्रख्यभावस्िडये विधिस्थतामिति Gaare | afafafa | तदभावः प्रदश्यभावो न विधिज- न्यप्रयलसाध्यो निभित्ताभावनेव सिद्धेरि्चः। दड्ान्तमुपसंह- दति | तष्मादिति ॥ दाछान्तिकमा | तयेति ॥ न- केवलं ्वमस्थादि वाक्यानां सिडवस्तमाच पर्व्यवसानता किन्तु सव्वे- कम्मनिवत्तकत्वमपि सिद्यतीव्याष्ड | तयेति । धकमभोक्तब्रद्या- हमिति श्चानसंस्कतस्य प्रङ्तौनामभावः स्यादिति सम्बन्धः| तस्माद्भृ्यभा वाद्दिपरोताऽथा यस्य कन्तुत्वादिन्नानस्य तच्धिभित्ता- maar च्षायमामत्वादिति Faq: ॥ कदा पुनल्रासा- मभावः स्यादत are, परमात्मादीति। ान्तिप्राप्तभच्छयादि निरासेन facfafasan निषेधवाक्यमानत्ववत्‌ तक्वमादरेरपि प्रत्चग ्ानेोत्यकन्त॒त्वा दि निवत्त कत्वेन मानत्वोापपरत्तिरिति समु- SATA: | SSRIS PARAS a षम्यमाश्र द्युते | afafa | तस्य निषिदडत्वादरनयाथत्वमेव यदशयघ्याल्यं तच्च्चानेन निषेधे छते तत्ंस्कारदारा सम्पादितस्मत्या weit यश्चानविपसेतच्चाने बाधिते तत्काग्यप्रडक्भावो निमित्ताभावे ®७ भा ° खविडहितप्रवृत्वभावे न युक्त दति चेत्‌! म। विषरीत- WiTo जाननिमिकललानथा्यलार्म्वां Ceara) कलश्चमचण्ा- दिप्रवकेमिग्याञ्चाननिमिन्तलमनयीार्थवञ्च यथा तथा wt स्विहितप्रवृ्लौनामपि । तस्मात्‌ परमात्मथाथाग्यवि- wreraa: जास्रविहितप्रव्लीनामपि मिष्णाज्ञाननिमिश्- लेनानथलेन च Tae परमात्मज्ञानेन विपरीतज्ञाने निवन्तिंते युक एवाभावः ॥ नमु तच युक्तो fray कोवखास्तनिमिच्तलादनयंलामावाखाभावेा न युक इति चेत्‌ ग । अविद्यारागद्धेवादिदेषवतेा विदहितलात्‌ । यथा सखर्मकामादि देषवते दपाणमासादीनि काम्यानि कर्माणि विहितानि तथा सब्बागथंवीजाविशादि रेषवत- स्लव्जनितेष्टाजिष्टप्रा्भिपरिहाररागद्देषादि रे षवतख ततमे भेमित्तिकाभावन्धायेन युक्त न तथाभिरेधादिप्रश्च्भावा wear! ब्रह्मविदाऽधिद्ाचादि म कन्तव्यमिति fata frara: | तच्चमसादि वाक्ेनायाचिषिडमभिराजादीति मन्वानः साम्बमा | नेत्यादिना ॥ wreftaveriat गभेवासादितुत्वाद- नचार्थतवमडङ्कन्तच्याद्यभिमानशछतत्वेन विपरीत्चाननिमिन्तत्वं | waeq दङ्ान्तावटम्भेन Beata । wef ॥ काम्यानामच्ना- बदेतुलामथायत्वाभ्यां विदुवल्तेषु vem युक्तौ निव्यानान्तु WAAR TSA ATS । प्रद्यवायाख्यानयंध्वं- चित्वाश्च नानयेकरतवं । Waey प्रडष्थभावो युक्तो न भव- तीति wre | गज्विति ॥ frerat शस्त्रमा्हतानुषागल- मसिडधमिति परिषहस्ति। गेत्ादिना ॥ तदेव प्रपश्चयति। क्येति | खविद्यादीलादिष्ब्ेनासितादि केग्रचनुख्योक्षिः। तेर- विद्यादिभिजंनितेषटप्रा्ाः तादगनिदपातै च कमेव रागदेव- वतः पुदषस्ेटप्ानिमनमिरपरि कार ख वाज्डतस्ाभ्वामेव राम- OG ate रिताविषेषप्रवुत्तेरिष्टाजिष्टमाप्तिपरिडारार्थिंने frerriir i warfe विधीयन्ते म केवलं शास्रनिमिन्तान्येव | न चाग्नि रोच मासचानुमोस्यपञ्ुबन्भसामानां कर्मणां खतः काम्यनिल्यत्विवेकाऽस्ति। कर्गतेन हि खगादिकाम्बदोषेण कामायता | तथा विद्यादिरोाषवतः खभावप्राक्रष्टाजिष्टप्रात्तिपरिहाराथिंन- सद थान्येव नित्यानीति यक्तं cata विहितलात्‌। न पर- मात्मयाथाक्यविश्नानवतः भमापायव्यतिरेकण किञ्चित्‌ कां विहितमुपलग्यते । कर्जंनिमिन्तदे वतादि स्ग्व॑साधम्‌- विश्चानापमदेन ह्यात्मज्ञानं विधीयते । न चापमदित- क्रियाकारकादि विश्चानस्य कब्परन्तिरपपद्ते | fafre- क्रियासाधनादिज्नानपुव्वेकलात्‌ framed: । न हि देश- देवाभ्यामिष्धं मे warefas माश्चदिव्वि्रेवकामनाभिप्रेरि- ताविष्रेषप्रस्तियुक्षस्य नित्धानि विधीयन्ते | खगंक्षामः परुकाम ति विद्ेषाधिनः काम्यानि | रुख्यन्तूभयेवां केवकश्रासत्रानि- मिसत्वमित्ययेः | fg कन्यानां cee ब्रुवता निल्ानामपि तदिङटमुत्पत्तिविनियोगप्रयोमाधिकारविधिरूपे fewer दित्या | चेति । aerate काम्यनित्धविभागस्तचाह | वाततंगतेगेति | aaa: पञ्चकम इति विरेवाथिनः afte मे स्यादनिरटं माश्धदिव्यविश्रेवकामप्रेरितावि- ेयितपरडत्तिमते निचखविधिस्िशयिक्तमित्यः ॥ नग्वविद्यादिश- ववतो frente कम्मायीत्ययुक्तं | परमात्श्ानवतेऽपि याव- च्लीवश्वतेश्तेवामनुष्टेयत्वादिव्या्द्ध अुतेरविरक्षपषिववत्वाग्भेव- मित्याह | न प्ररमात्ेति। यओामारूर्स्य तस्येव श्मः कारय- मुच्यत डति खतेशचीनपरिपाके कारनं कम्भापश्यम व Wat यतेन तथा कम्मैविधिरिग्र्थः ॥ न aad fated area Ve भा ° BATTAL ET STS ATT ब्रह्मपरष्यवधारिशः awr- We aatisfa ॥ भाजनादि ग्रवश्यवसरवत्‌ स्तादिति चेत्‌ । म । अविद्यादिकवलदावनिमिन्तलाद्गाजनादिप्रवुेरा- TRARATATTR: । न तु तथा नियतं कदाचित्‌ क्रियते क- दा चिन्न क्रियते खेति frat कम्माप॑पद्यते | कं वलदेाषनिमि- wary भाजनादिकष्मणाऽनियतलं ख्यात्‌ । रषोद्धवा- भिभवयोारनियतत्वात्‌ कामानामिव काग्येषु | ज्ञास्निमित्तकालाद्यपेलकलाचच नित्यानामनिवत- व्वाजुपपन्तिः । दाषनिमिन्सते सत्यपि चथा कान्याभनि- a सम्भवति Vary | कम्मेनिमित्तति | यदा गासि a संसारी किन्त्वकत्तं भोक्त ब्रद्यासीति Bat च्राप्यते तदा देवतायाः सम्प्दानत्वं करत्वं | ब्रीद्यारेस्स्त्ितत्‌ सम्बमपम्डदितं भवति। तवते कथयमकक्ादिन्नानवतः सम्भवति कम्मविधिर्खियः६ उप म्टदितमपि वासनावश्ादुद्धविष्यति तत विदुषोऽपि कम्म विधि, स्यादिव्ाण््याइ। न चेति ॥ वासनावद्रादुद्धतस्याभा- सत्वादात्स्मया पुनः पुननाधाश्च जिवुषे न कम्मप्रडत्ति रि त्यथः ॥ faurafed ब्रह्मास्मीति सरवसलदात्मकस्य देशादिसापेच्ं कम्म निर वक्राशमिव्याह | नदहीति॥ विदुषो भिच्लाटनादिवत्‌ काम्भावसरः स्यादिति WES | माजनादेति। खपरोच्चन्रानवतो बा परोत्तश्चानवता वा मोाजनादिप्र्त्निः | नाद्यः । wera. अमात्‌ वत्र वीतेबाधितानदूत्तिमावलत्वात्‌। अभिराजादेरबाधि- वाभिमाननिमिन्तस्य तथात्वानपपश्तिरि भिप्रेत्याह । नेति। न fedta: | परोच्चश्चानिनः एणषलागप चच्ुत्‌पि पासादिदषल- wera तत्रङत्तरिरत्वादिव्याङ | अविद्यादीति ॥ खनिश- araft त्था स्यादिति चेच्ेबाद | afefa ॥ area प्रङन्तेरा वश्यकलवागपपल्तिं fecarfa | केवलेति ॥ न तु तये गदि प्रपश्यति । शास््निमित्तेति ॥ तडि शाख्विडहितकाला- fo we दात्रस्य शास्वविहितलात्‌ खायंप्रातःकाला दयपेच्त्वं एवं च्छा तद्धाजनादि प्रवृत्तौ नियमवत्‌ स्यादिति चेत्‌! न। निय- मस्याक्रियालात्‌ क्रियायाञखाप्रयोजकलताक्नासे ज्ञानसख्याप- वादकरः | तस्मात्‌ परमात्मयाथात्यन्नानविधेरपि तदि- द्यपे्तत्वाचिव्ानामदोषप्रभवतवं भवेदित्याह | दोषेति ॥ रवन्दोषक्तत्वेऽपि नित्यानां शास्रसापेच्तत्वात कालाद्य पेक्तत्वम- विरूडमिद्याइ | रवमिति॥ भेजनादेर्दाषङछ्लतत्वैऽपि wad चरोद्ध्तं यतीनान्तु चतु्गुणमित्यादिनियमवदिदुषेाऽभिरचादिनि यमेाऽपि स्यादिति wed | तद्धजनादीति॥ विदुषो नालि भोज- मादिभियमोऽतिकरान्तविधित्वात। न चैतावता ययेदधचेष्टापत्तिर- धम्माधीनाऽविबेशल्लता fe ata ता विदुषो विद्येते। खताऽवि द्यावसख्यायामप्यसती weag विद्यादश्णयां कुतः स्यात्‌ | संसा- रस्याप्यभावात्‌ | बाधितामुरत्तेख | खमिदाघादेस्लनाभासत्वान्न बाधितामुढत्तिरित्धाह | मेति ॥ किञ्चविदुर्वां विविदुषुखामेष जिवमः। सेवां विधिजिषेधमेःचर्त्वात्‌। म च तेषामयप्येव च्चानादय- परिपन्थी | तस्यान्यनिढत्तिरूपस्य खयंकरियात्वाभावात्‌] नापिसत्‌- कियामाल्िपन्‌ ब्रह्मविद्यां प्रतिक्तिपति | अन्यनिश्च्यातमनस्तदा- चो पत्वासिदधेरि व्या | नियमस्येति ॥ कम्मं रागादिमतोऽधिका- रात्‌ । विरक्तस्य श्चामाधिकारात्‌। चानिनो हेत्वभावादेव कम्मा- भावात्‌ | तस्य भोाजमा TAA | THATS: सव्वब्यापारोपर- मातमकन्नानहेतानिंवत्ंकत्वेन प्रामाश्म्परतिपादिवमुपसंहरति। तस्मादिति | वस्य विधिर्त्यादकं ata | तस्य निषेधवाक्बत वत्वच्चागदेतास्तदिरोधिमिश्याश्चानध्वंसित्वात्‌। खणेवव्यापारमि वत्तकत्वेन कूटख्यवस्निषस्य यक्त प्रामाण्यं | fauna हेत्वभावे फलाभावन्यायेन सव्वकम्मनिडङत्तेरित्ययः ॥ तत्परोा- wd Yat स्यदयति 1 कम्मप्रङत्तोति | यचा भरतिषेध्ये भक्ताद्‌ प्रतिषेधणशास््रवण्ात परच्यभावस्तथा awa- स्यादि वाक्छसामथ्यात्कम्मखपि Vem Gear. मपि qafaau: ॥ प्रतिषेधश्ाख्रसाम्ये तज्चमस्यारि णास््रस्या- — | ॥ \\ > क EQ उ ते ह वाचमूचुस्त्वनरु उद्रायेति तथेति तेभ्यो यागुद गायत्‌ 1 भा ° परीतस्युलदेतादि भ्ागनिवन्तंकलात्‌ साम्यात्‌ सर्वक अतिषेधविष्यथेतवं सम्पद्यते । कक प्रवृष्यभावस्य ठण्छत्वा्था अतिषेधविषये 1 तस्मात्रतिषेधविधिव वब्दुप्रतिपादनं लत्यरलश्च सिद्धं wre ॥९॥ a gate एवं विभिखित्य are वागभिमानिनीं देव तां ऊचुश्क्रवन्तः। लं नेाऽखभ्यसुद्भाथ अद्धा कम्मं gee वाग्देवतानिवेत्यमेद्रारे कन्म दृष्टवन्तः | तामेव Te तां जपमन््ाभिधेर्यां असता मा सडूमयेति। we चापा- ख्नायाः Baw” Hear वागादय एव विवच्छन्ते। क- खात्‌ | यस्म्ात्परमाथंतस्तत्‌कन्धूःकखददिषय एव च खथ a भभम ः6ः6ःिः.ि;ो5ओ}1 किकी वा Ay Se wart तयेव भिडत्तिनिरत्वं स्याच्रबशत॒प्रतिपादकत्वमिनाद्न- wre) तस्मादिति ॥ प्रतिषेध fe venfwet निवततेबंख- दुपशदितोदासीन्यात्मके वस्तनि प्यं दस्यति । तथा awa. स्यादिवाक्धस्यापि वश्तपतिपादकत्वमविरडमि्यर्थः। बेदाग्तानां fe2 प्रामाखवदथं वादादीनामन्यपसामपि संवादविसंबाद- यर्भावे wet मानत्वसिदडा fear निखुग्यादिगववती प्राय- टोबत्ति चक्षाराचंः॥ Xt नमि परोच्मायनमिन्येवत्‌ sega विचार परिसमाप्य वे वाचमिव्यादि ares | 3 tar xfs | अचेतनाया erat नियोन्यत्वं arcafa | बवागभिमानिनीमिति ॥ farttrgat रेवा- नामभिप्रायमाह। वाग्देवतेति । मन्वोद्ाजं कम्म मपमन्नप्रकाष्ला fam नि्ब्तयिव्यति नतु वाग्देवतेति gare | तामेभेति। असतो मा सदमयेति जपमन्छाभिधेयां दृष्टवन्त इति Gore सम्बन्धः ॥ वाजाद्याश्नवं awente दश्यताऽथबादस्य प्रासङ्धिशन्तात्प्धे L ab are qrraeadqaere: । वच्यति fe ध्यायतीव लेखायती- बेव्थात्मकन्तुकल्वाभावं विस्तरतः षष्टे । इहापि चाध्यायान खपसंहरिव्यति ्रव्याङतादिक्धियाकारकफलजातं जयं बा ददं गामर्ूपं करम्भत्यविद्ाविषय | अ्रव्यारृतान्तु यत्परं परमात्मस्थं विद्याविषयममामरूपकम्भात्मकं नेति नेती- लर प्रतीद्याख्यानेनापसं हरिष्यति waa ॥ यस्तु वागादि- खमाहारोापाधिकल्पितः संसायाप्मा तच्च वागादिसमादा- रचश्षपातिममेव द शयिथ्यति तेभ्यो waa: समंत्थाय तान्ये बागुविनश्छतीति | तस्माद्युक्ता वागादौनामेव जागक्था- Sle AW) अच चेति । च्ााश्रये ककुत्वादाववभासमाने तस्य बागद्या्वल्वमयक्षमित्ाङ | कस्मादिति॥ परस्य नीवस्यवा करतत्वादि विवश्ितमिति विकरूवायन्दूषयति | यस्ञादिति, | विच्ार्दश्ायां वामादिखङ्कातस्य क्ियादिश्क्तिमस्वात्‌ wey त्वादिख्ठदा भये यस्माव्रतीतल्तस्मात्पर स्यात्मनः खतस्तच्डक्ठि- अन्यस्य न तदाययत्वमित्य्थंः ॥ किश्ाविद्याखयः eat अथव- इसि न ame ucfanaacdtare |) तदिषय डति। का इस्त्रायंवबस्यादिति न्यायेन co तेष्व AAAS TSH LA awe यथा च तथयोाभवययेति न्याय पिकन्हस्मिन्‌ कत्व नित्यमिपेव्या श । वच्यति wife ॥ यदुक्तमविद्याविषयः सन्या व्यवद्ार इति तथ वाक्छद्रषमम्कलयति | डशापीति॥ सतख परस्िन्नातमनि कन्तत्वादिव्यवषशारया melange | अव्याहता स्विति | खनामरूपकम्मात्भकमित्यस्ादुपरिछात्‌ तत्पदमध्याह- “a एयज्िद्याविषयात क्ियाकारकफसनातादिति We: ॥ AVIA परमात्मा कत्तत्वाद्याञ्येा stra स्यादिति ह्दितीवमाश- qr | यस्लिति | जी वश्न्दवाश्चस्य विभिि्टस्य करपितत्वात्‌ a तास्विकं कनतत्वादिकं | किम तद्वारा eet समारोपि- तमिति भावः ॥ सात्मनि ताल्िषककत्वाद्यभावे फशितमय- ह ५ e यो वाचि भागस्तं देवेभ्य आगायत्‌ यत्‌ क- ल्याणं वदति तदात्मने 1 uteacanautfafare ॥ तथेति anfefa 2am Wie वाक्‌ तेभ्वे ऽथिभ्याऽचाचोादगायदुङ्भानद्कतवती | कः UATE रेवेभ्याऽथौय उङ्गागकर्मेला वाचा निर्व feta: काय्यंविेष इति । उच्थत। या af} निमिष भूतायां वागादि समृदाचस्य य उपकारो गिष्पशचते वदना- दिव्धापारेश ख एव । सर्गयवां इसा वाम्बदनाभिनिरटेा भगः फलं । तम्भागं सा Fay पवमानेषु werafrey नवसु स्तोजेवु वाचनिकमाज्तिंञ्धं फलं यत्‌ Were भभग षदति वशछागभिनिर्वन्तंयति तरात्मने महामेव । तद्यलाधारणशं वाग्रे वताथाः कम्मं चत्‌ खम्बग्बणागामखारणं मतसरेव बादतात्पग्धेमुपसंशरति । तस्मादिति ॥ areata faqam बण्देवतया यत्‌ कतन्तदुपन्ध्यति | तथेत्ादिना॥ SHIEH जपमन्लप्रका्छत्वश्चातम नोक्त AMAT प्रतता चेत्या कख्चिदुपकारोा देवानामुद्ामेनम निवत्तनीवः | a च नास्तीति wea । कः पुमरिति॥ बदनादिखापारे सति यः सुखविशेषः agree निष्यद्यते स खव काग्यविग्रव Kary च्यत इति। या वाज्ोति प्रवीकमादाव थाख्यायते क्म्पुन- बचा वचनं watt दश्रनमित्यादिना निष्पत्रं फलं सब्बसा- चारजमियाश्द्यानभवमनु खाइ | caarfate y किख देवा- यैमद्ामक्वा वाचः खार्थमपि किषिदुद्धानमल्ि। तथाचष्येति- Sa डादण्स्ताजाखि तच fq पवमागास्येषु eretg यान- मानं फशमुद्ानेन went fey नवद GIy यत्‌ कख्याबवदन - साम्चम्तदात्ने वखायमेवागाबत्‌ ware | तं भागमिति॥ ऋत्विजां Hawa Wee सम्मवतीत्वाद्द्याहइ । बाचनिका- # =e" ते विदुरनेन वै न उद्रात्रव्येष्यशौति तमभिद्रुत्य पाप्मनाऽविध्यन्त्स यः स पाप्मा यदे वेदमप्रतिरुपं वदतिसश्व स पाप्मा १२१ भा ° विशेव्यते यत्‌ werd वदतीति ॥ यन्तु वदन कायं wet सहगतापकारात्मकं तद्याजमानि कमेव | तच कष्याणएवद- नात्मसम्बन्धासङ्गावषर देवताया रमेव प्रतिखभ्यते। विदुर सराः कथमनेनेद्गाजा नोऽस्मान्‌ खाभाविकं ज्ञानं कम्मं चाभिभूयातीत्य भास्तरजनितकम्मंज्चानरूपेण ग्यातिषोद्भाचात्मनाऽव्येव्यन्ति अरतिगमिय्यन्तीत्येवं विश्वाय लमुद्भातारमभिदत्याभिगम्य खेनासङ्गलचणेन पाञ्मनाऽवि- च्टश्भाडितवन्तः संयोजितवन्त इव्धथः।स यःस पाञ्चा प्रजा- पतेः पुरव्वेजग्मावस्थस्य वाचि न शिक्तः स एष प्रयचीक्रियते मिति | खथात्मनेऽब्राद्यमागायदिति safari: ॥ कल्यायवद ग- साम्यस्य Quel समर्थयसे तीति ॥ कच्याणवदनं वाचोाऽसा- wicca चेत्‌ करति यो वाचीत्यादेविं षयखच्ा इ | यस्विति॥ वाग्टे- वतायामद्धरायामवकाश्न्दश्रंयति। TACT] STA परां BAIT तोति यावत्‌ | कल्याशवद्नस्यात्मना वाचेव सम्बन्धे याऽयमा- egrufufrawa खवावसरोा देवतायाश्तमवसर' प्राप्येत्यथंः॥ अवसरमेब व्याकरोति। रन्धुमेवेति | सस्नानतील्येति सम्बन्धः ॥ काऽसाबष्रात्यस्तं sue) खाभाविकमिति yo तज्ोापा- अमयपन्यस्यति | शास्त्रेति ॥ wsacraferra aera देवाः खास्यन्तीति विवश्चायामाङ | व्यातिषेति । प्रजापतेबाि arg च्थित्ता$खर रिति कुताऽवगम्यते wary | स यः स पाप्रेति। प्रति- शिडबदनमेव पाप्रो्ययुक्तमदृणटस्य कियातिरसिहिलवाङ्ीकासदि- त्ाण्छाह। येनेति। असभ्यं सभानक altered भत्वं भवा- नकम्मेतादिव बनं अषतमययादृदटवचनं आदिशब्दात्‌ fire we mL अथ ह प्राणमू चुस्त्वनू उद्रायेति तथेति तेभ्यः प्राण उदगायद्यः प्राणे भेोगस्तन्देवेभ्य आगायत्‌ ae Hise यरेवेदमप्रतिरूपमननुखूपं शास्प्रतिषिद्धं वदति QT येन प्रयक्राऽसन्यवौभव्छानु ताद्यनिच्छश्नपि वदति श्रगेनका- गयंणाप्रतिरूपवदनेनानु गम्यमानः प्रजापतेः काग्येभूतासु प्र- जासु वाचि वन्तंते खएवाप्रतिरूपवदमेनानुमितः स प्रजाप- तेवोचि गतः पाभ्रा कारणागुविधायि हि काग्थमिति॥९॥ तथेव घ्राणादिदेवता उद्धीयनिर्वन्तकलाष्नपमन्तप्र- erat उपाद्यासेति maw परीक्षितवन्तः ठे वागाञ्चत- ज्िितमासीत्‌ वागादिदेवताः maw परीच्चमाशाः कद्याणविषयविरशेवात्मसम्बन्धा मङ्गरेतारासुरपाग्मसंसगा- wwe ॥ किमचर प्रजापतेबावि पाप्रसक्वे मानमुक्तं AAAI awa a पाद्मतिशथाकरोाति। अनेनेति। प्राजापन्याद् wag पति- षन्नेनासत्यवदमादिना शिङ्ेन verte पाप्रागमीयते | विमतं पाण्रपूव्वक प्रतिकूलधीविषवत्वाुःखवद्यः स पाप्मा प्रजावाश्यनु- मिवःसरवप्रजापतिवाचि पाप्मानं गमयति। विमतं कारलपुन्बकां काग्यत्वात घटवत्‌। न च प्रजागतन्दरितं प्रानापत्यं तदना देत्व- न्तरादेव स्यात कारलामविधायित्वात काग्येस्य | न च ततकार- ऽपि परस्मिम्‌ प्रसकपायविङधमिति श्तेः a aes Sara पापङ्हन्तोति शतेन केऽपि पापे वधस्तस्य फलावखयस्यापाप- त्वेऽपि यजमानावख्धस्य तद्धाबादिव्यंः ॥ खओाद्यसकाराभ्वां कार- बद्धं पाप्नानमनश्य तस्येव कायेख्त्वमश्यते | उन्तराभ्यान्त कायश माप्मानमनुद्य तस्यव कारबद्यत्वमिति विभागः।॥ २॥ वाग्देवताया जपमनग्हप्रकाश्यत्वमपास्यत्वश्च नेति निधाग्बाव- शिदपयायचतुरयस्य तात्ययमाष | सथबेति ॥ wen फनिया | देवानाश्ेति ¢ equa शेलन्तरमाइ | न उ* यत्‌ कल्याणञिघ्रति तदात्मने † ते विदुरनेन वै न उद्रात्राव्येष्यन्नीति तमभिद्रुत्य पाप्मनाऽ विध्यन्त्स यः स पाप्मा यदेवेदमप्रतिरूपञिघ्र- तिमसद्वसपाप्मा१३१ अथ ह चघुरुचुस्त्वनु उत्नायेति तथेति तेभ्य- अचरद गायत्‌ ! यञअ्रघ्षुषि भेगस्तन्देवेभ्य जगा- यद्यत्कल्याणम्पश्यति तदात्मने ! ते विदुरनेन वै न उद्रात्राव्ये्न्तीति तमभिद्रुत्य पाप्मनाऽवि- ध्यन्त्स यः स पाप्मा यदेवेदमप्रतिकूपम्पश्यति सर्वस पाप्मा? ४१ अथ द्‌ त्रेजमूवुस्त्वनु उद्ायेति तथेति तेभ्यः भ्रोत्रमुदगायद्‌ यः ATA भोगस्तन्देवेभ्य आगायद्यत्कल्याणशं शृणोति तदात्मने ते विदुरनेन वै न उदरात्राव्येयनलीति तमभिद्रु्य पाप्मनाऽविध्यन्त्स यः स पाप्मा यद वेदमप्रति-रुप BOA TCT स पाप्मा १५१ भा दुद्गो थनि्वत्तंनासमधाः । अतेाऽनभिपेधाः | असता मास- इमयेति श्रनुपास्ाञ्चाशुद्धलादितराव्यापकलाशेति। एवम awa रपि एताखूगादि देवताः कल्याणाकखयाणका- ्द्श्मारेवं वागादिवदेवेनाः पाभ्ममाऽविष्यन्‌ पाभ्रना we इतरेति | इतरः कायकारयसङ्कातः तस्मिद्नव्थापक्षत्वं परि feat awe waned ॥ se. रिज्ियेरमक्तेन्ियाण्यपलक्षणोधानीति frafertrrdwefe । wafafa ॥ वामा वक्चगादिषु कल्यकाभावात्र पा्बेधाऽखी द ङ, as अथ ह मन Farag उद्गायेति तथेति तेभ्य मन उदगायत्‌ AT मनसि भामस्तन्देवेभ्य आगा- यद्यत्कल्याण र सद्ुल्पयति तदात्मने ते विदुर- नेन वे न Seats तमभिद्रुत्य पाप्मना- ऽविध्यन्त्स यः स पाप्मा यदेवेदमप्रतिरूपं स- दुल्पयति स र्व स पाप्मेवमुखल्वेता देवताः पाप्मभिरूपासृजनेवमेनाः पाप्मनाऽविध्यन्‌ ¶ ६१ अथ देममासन्यम्प्राणमूचुस्त्वनु उद्वायति तथेति तेभ्य रष प्राण saya विदुरनेन वै न उद्रा- जात्येयलीति तमभिद्रुत्य पाप्मनाऽविध्यन्त्स भा ° fagam इति यदुक्रन्तत्‌ पाम्ममिरूपाखजम्‌ orate: संसग ` waa इत्येतद्ागादिरेवता उपासीना अपि खत्व्यतिग- ममायाञ्ररणाः सन्ता रवाः कमे NIN sung अथानन्तरं इ दममित्यभिनयप्रदशंनं seat are भवमासन्यं मुखाम्तविंखस्वं माणमूुखलल उद्गायेति तथेत्येवं ्ररणमुपगतेभ्यः स एष प्रणा मुख्य उदगायत्‌ araggry | कल्याबेति ॥ पाप्रमिरपाखटजन्पाप्रनाऽविष्यत्रिनख- मयोरच्ि पोनदह्ममिव्याश्द् व्यास्यानय्ास्येयमभा TAT AAT | इति यदुङ्घमिति।॥ सम्मति auras मनग्धप्रकाश्यत्वमुपास्यत्वख्च वह्युम्तरवाक्यमपादाव ाकरोति। वामादीति। ऋमेडापासीना इति amar) वागादिषु नसाश्यानन्तग्बम चश्ब्दाथः। विवच्िता यश्वायकाऽसाधार्गदेकतदवयवश्यापाराऽभिगयः॥ VTS Os दाषासंसमिगं Maa संस्पर्ङ्गतुमिष्डा Fat Aaa Cy | खमेति । वदभ्यासानुखच् तस्य प्रसं सगेकरबस्याभ्या सव- 5° ट्ट यथाश्मानमृत्वा नेष्टा fayvadary दैवविधु् भा ° दृत्थादि पुत्ववत्‌ पाञ्मनाऽविष्यन्तछ वेधनङन्तुमिष्टवन्तस्ते च “ite दाषासंस्गिंणं सन्तं He nit खेनासङ्गदेषेण वागा- दिषु WAVE: तदग्यासानुवु्या संखच्यमाणा fate विनष्टा विध्वस्ताः । कथमिवेति दृष्टान्त उश्यते, स यथा स दृष्टान्तो यथा लाकेऽश्छानन्पाषाणग्टल्ा गत्वा प्राप Gre: पांशपिष्डः पाषाणचुणनाया नि निचितः खयं विध्वंसेत विच्छंसेत विचरण भवेत्‌ । एवं हव यथायन्दृष्टा् एवमेव विष्न॑समाना विशेषेण wear विष्वञ्चो नागा- गतये विनेशुविनष्टाः यतस्ततरूस्ाद BU aaa Se वल्प्रति बन्धेभूतेभ्यः स्ाभाविकासङ्गजनितपाश्नग्यो विदोागात्‌ । असंख्गधर्मिमुख्यप्रणाञ्रयबखादेवा वागादयः महता अभवन्‌! किमभवन्‌ खन्दे TAT RTA TTR TAT | wiete यावत्‌ ॥ seat ceria eats | wafer: feat a खअषरनाश्ेनासकननितपाप्रवियोगे शहेतुमाश | अयसं wa fa | वश्यमायं साऽभिरभवदिलादि नेति Te: 1 वागादीनां स्थितानां rere कुतोऽग्न्यादि रूपल्मिद्याश्र्या । पु वंम- पीति ॥ न afe तेषाम्प्ररिच्छेदाभिमानः स्यादिलाश्द्याड। खाभाषिकेमेति ॥ परिष्ेदाभिमानादग्न्धाद्यामाभिमानस्य waar quate | शास्म्ेति॥ न Rares aA TTA aT संसगध्मिंप्रायाख्रयादिनमाश्ः। fry तुच्यजातीयानामपौ्भि- Gary fafa ॥ वागादी नामग्न्यादिभावापत्तिवचमन तत्घं ह- तस्य यजमानस्य दे वताघात्तिराषछरपाप्रध्वंसच Tags | तच * worgraifata arse | Ge उ. समाना faasn विनेशुस्तता देवा अभवन्पराऽ भा Ua APT TAT 1 एवं सण्तः खाभाविकन पाथना श्भा तिरस्तविश्ञागाः पिष्डमाचाभिमाना आसम्‌ a तत्पा- अविधागाद्‌चिठःला पिष्डमाजाभिमानं srewafta- वामाच्म्दात्माभिमाना बभूवुरित्यथः । किञ्च ते प्रतिपक्ष भूता WaT: पराभवक्नित्यनुवषते | पराभूता विनष्टा TG: यथा पुराकल्पेन वितः पूवंयजमानेऽविकान्त- atfer: 1 एतामेवास्थायिकारू्पां aft get तेनेव क्र मेख वागादिरेवताः परीच्छ तायापे Wrayarwra = + « a Ss -अंस्मिवेदमय आसीत्‌ पुरुषविधः सेाऽनुवीश्य AACA AST IAT Ble यापयेागबन्धनमाक्मा चां SALAH ALS CAAT ET Sl WH UTATETRLATAT Sy वाच TAT ARITA NAT ATS मम सा मीतिभावमापद्यमानस्छ ATA वणं Graal तताऽणन्बरतरं Brag खालणिकं grea गीतिभाव- मापद्चमानख्य मम कण्ठादिस्वामानि प्रतिष्टा । wares ye पश्तिकादिभ्ररीरेषु कातेन परिवमाप्ताऽमूकलेलाससब्वेगत- arefa । श्रा एवमभिमानाभिव्यक्निवंदापार इत्यरथः ॥ दति बुददारष्यकमभास्ये eats ब्राह्मणं ॥ २॥ आकौवेदमय श्रासीद्‌ WTA समखिताभ्वाग्मरजा- पतिलप्रािग्याख्याता | केवलप्राणद शमेन च तद्धोतजाक- ware | वागादीति ॥ वस्य प्राडाथयत्वेऽपि कुतो देबतात्वमा- सद्पाप्रविडत्वादिव्धाशद्याषह | ख(भाविकेति ॥ अत्ररतापकारः प्राबद्ारा कागाद स्नारयति। सर्व्बति॥ रूपात्मकं wats ध्रा कस्य खरूपमनसं घन्े। आत्मा चेति ॥ नामात्मके जगति प्रागस्या- mane स्मारयति | ऋगिति । सति aaa गोतिभावावख्धार्यां Wea बाद्यमाभ्यन्तरख aaa सावश्येमिति गबदयम- नुवदति | ममेति ॥ तस्येव वेकख्पिकीं प्रतिषास॒क्षामनस्मा- स्यति। गीतीति।॥ वडेबे्दिनोाह्कं पराग्टशति | cd wats मिति ॥ र व्येवमभिमानाभिव्यक्िपर््न्तं यो ध्यायति तस्येदं फलमि्यपसंशरति | इतीति ॥ इति तीयं area one ब्राद्ययान्तरमवताय्यं daa सम्बन्धं ae ad wate) आत्भवेत्वादिना | केवकपाखदश्ननेन a प्रजापतितप्रािथ्ा- ख्थातेति सम्बन्धः ॥ इदानीमात्ेत्यारेस्तदेदमिल्नतः प्राक्ठन- ९९६ भा ° जिद्वेत्यादिना प्रजापतेः फलभूतस्य ङष्टिखितिसंहारेषु चार जगतः rere fa विभृद्धुपवणेनेन जागकर्मरेर्वेदिकयाः फलेत्‌कथं वणंयितव्य दृत्येवमथं मारभ्यते! तेन च Hea ष्डविहितश्चानकम्मस्ठतिः छता भवेत्‌ सामथ्यादिवचितन्बे- AT) CHAAR HAS संघार एव HATTA IM त्वखवणात्‌ काव्थकरएलच्चफला च स्टूलव्यक्रानित्यविषयला- चेति ॥ ब्रहाविद्यायाः केवलाया वच्यमाणशाया areta- लमित्युसराथश्ेति। म fe संसारविषयाल्छाध्यसाधमा- दिभेदलशण्ादविरक्रस्थात्मैकलश्चानविषयेऽधिकाराऽटवि तस्येव पाने । तस्माज्त्रानक्फलेात्‌ कवा पवणंनम॒त्त- ग्रस्यस्यापाततस्ात्पय्यंमा ङ | प्रजापतेरिति आदिपदेन सव्वा- mae द्यते ॥ फलात्कषापवशेनं कुजापयुखष्यते तचा | सेम चेति । कम्मकाण्डपदेन peutic सङ्होवः। फला- fawar शहेत्वतिशवापेच्योः‡न्यथा$$कसिकत्वापावादते ्ानक- MANIACAL «AAA यम॑ इत्वन्टण्ंयती- त्वा | सामथोदिति ॥ आपातिकन्तात्पय्येमङ्षा परमतात्पय्थं माहे | faataateafa ॥ faq | विमतं ससारन्तभत काग्यकर गात्मत्वादस्मदादिकाय्यकरयवदटित्माह। काति॥प्राना- पव्यपदस्य संसारान्तभूतत्वे देत्वन्तरमाङइ । wefs ॥ gue साधयति | थद्धेति ॥ ्निग्त्वादद्ट्यत्वाच् प्रजापतित्वं संसारान्तगतमिद्याषश। afaedfa । xefawer frafware- समाग्ययः ॥ किभि्येतदडिवच्ितमुपवर्यते ware । ब्रद्यवि- द्याया इति | awe विवशिताथंवच्नमेकाकिन्य विद्याया aaa मक्ि्ेतुत्वमिग्यत्तराथमिति अद्यं ॥ यदा हि कम्मश्षानकलं प्रजापतित्वं ससार Kaya तदा तात्पय्यन्तावत्‌ सव्वेसाचस्मादिस्क्स्य वच्यमाशविद्यायामधिकषारः सेब्धती खथः॥ ay यस्य कस्यचिदर्धिंतामाचेय तचाधिकषारसम्भवादेराग्यं AN" भा° Tra तथाच वच्यति । तरेतत्यदनोयमस्य तरे तत्पेयः चार पजादित्यादि आत्मैवात्मेति प्रजापतिः प्रथमेाऽष्डजः ब्ररी- afavtaa वेदिकश्चानकष्मफलण्डतः स एव किमिटं we रभेदजातं तेन प्रजापतिश्ररीरेणाविभक्मा्मैवासौत्‌ अये प्राक्‌ शरीरान्तरोात्पन्तेः । स च परुषविधः परुवप्रकरारः fac:wrenfewaur विराट्‌ स एव प्रथमः सम्भूतः । अन्‌वोच्छागालाचनं Bar Rise किंललणा aria मान्यदस्लन्तर मात्मनः प्राणएपिण्डात्मकात्‌ काययंकरणङ्- पान्नापश्चन्न ददथ ।केवलन्त्वा्मानमेव CATT AAT IAT hl म wafsarrgry | न wife | saan विषवण्ब्द्‌ः qata समानाधिकरणः॥ वि वच्ितमयंमुपसं रति | तस्मादिति। बराग्यमन्तरेड ्चानानधिकासाज््ानादिषफलस्य प्रजापति. त्वस्यातकर्घ॑वतः संखारत्ववचनमं तता विरक्छस्य वच्छमागविद्या- यामधिकारार्थं ॥ facwe विद्याधिकारे माक्तादपि बे. urd स्यादिन्धाश््याष । तथा रति a नन्‌ मेोक्तायं विद्याया- ग्मवत्तितय्यं मेखापुरषाेत्वान्न Dasa wa तचा | तदेतदिति ॥ खआपातिकषमगापातिकष्च तात्पयम॒क्रा प्रतीकमा- दायाच्चसाजि व्याकरोति | arate ॥ तस्याशमेधाधिकार vers guts) गज इति ॥ qafeafe mga तस्य प्रस्त सत्वमस्तो चा | aaa) स रखवासोदिति सम्बन्धः ॥ fare. वद्यायामपि प्रजापतिरेव समद्िरेहइस्त्तदाश्चामना तिषरूतीति वि्ेवासिडिरिव्याश्द्ाह | सेनेनि ॥ आतभशब्देन परस्यापि aware किमिति विराषेवोापादीयत wang बाक्छश्रवादि- aw । ख चेति ॥ बश्यमायमनग्ालोचनादि विराडात्सकन्तुकमे- Tare | स wate । खरूपधर्भ॑वविषयोा दै feat नान्यदिति वाकमादायास्षराजि erase | बश्लन्तरमिति ॥ दश्रनग्रह्यभा- वारेव बर्यन्तरम्मजाप्रतिनं टख्वानिद्धाश्श्यी हइ | क वलन्त्विति | ` ड) भाण ST ५ साऽहमस्मीत्यमे याहरतताऽ्हनामाभवत्‌ तस्मादप्येतदीमयिताऽहमयभिव्येवाय उक्ता तथा पुव्वेजनाश्रोतविन्ञानसंछ्छतः Sse प्रजापतिः सव्वात्माहमख्मत्यग्रे याहरद्‌ या इतवान्‌। AAT ATTA: पवयैज्ञायंस्कारादातमानमेवाइमित्यभ्वधादगे तस्माद द- न्नामाऽभवत्‌ तस्यापनिषदऽ इदमिति अ्ुतिप्रदभितमेव नाम वच्यति | ARTIST कारणे प्रजापतावेवं SH तस्मात्‌ BTS way प्राणिष्वेतद्धं तस्मिन्नपि काल श्रामन्तितः we- faa: सन्नहमयमित्येवाय उक्ता कारणत्माभिधाने- नाद्मानमभिधायाये पूनविशेषनामजिन्नासवेऽथयानग्तमं विश्ेषपिष्डाभिधानं टेवदक्तो यज्नदन्ता वेति म्रभ्रूते asefant चाचष्टे । तथेति ॥ वथा स्वात्मा परजा- पतिरुशमिति Gaffe जम्भनि श्वातेन विश्ामेन deat विरडात्मा तथेदानीमपि aera: aise प्रनापतिस्स्मीति पथम व्याह्तवानिति योजना ॥ याइरस्यफलमा | तत इति ॥ किमिति प्रजापतेरहमिति नामोच्यते साधारणं Wie VAN AM UHM Aare | तस्येति । wafers चा्ुषस्य पुरखवस्याहमिति cwe मामेति यतो ae: श्रतिसिडमवेतन्रामासखय ध्थामायमिद्ाक्षमित्यथः प्रजापतेरन्रामत्वे जाकप्रसिदिं प्रमायितुम॒त्तरं बाकमि- Ore | तस्मादिति + उपासनायेग्रजापतेरहनत्रामाक्ता पडवनाम- जिव्वचनङ्कराति | सख चेत्यादिना |) Tafa जग्मनि साधका- वश्यायां कम्माद्यनणानरह्म्हर्मिकया प्जापतित्वप्रप्मनां मध्ये पन्वा यः सम्बक कम्माद्यनष्ानः सव्वं प्रतिबन्धकं यस्माददश- १९८ उ ° थान्यनराम प्रबूते यदस्य भवति स यत्पू्ी तो स्मात्सर्बस्मात्सब्ान्‌ पाप्मन ओषन्नस्मात्पुरुष Safa हवे सतं Aer बुभूषति य ST an AN areawafa यन्नामास्य fatufrae मातापिदलतम्भवति च्छा. तत्‌ कथयति। स च प्रजापति + रतिक्रान्तजश्मनि cae कर्म॑ञ्चानभावनागुष्टानेः साधकावखायां यचस्मात्‌ क्थ श्ानभावनागुष्ठानेः प्रजापतिलं प्रतिपिष्पूनां qe: प्रथमः खननस्मात्‌ प्रजापतिलप्रतिपिक्छसमदायान्धग्वस्मादादावेो- वदद इत्‌ किमासङ्गान्नानखचथाम्‌ स्वान्‌ पाश्मनः प्रजा- पतितवप्रतिबन्धकारणग्छताम्‌ | wargame पुरूषः पुष्वेमोषदिति पुरुषे थथा- यम्प्रजापतिरोषिला अतिबन्धकाम्‌ पाश्रनः wert स uae. प्रजापतिरभवत्‌ | एवमन्योऽपि ज्ानक्मंभावना- waa स प्रजापतिपडङ्व दति योजना ॥ sas equa | प्रथमः afafa | सब्बेखाद स्नात प्रनापतित्वप्रतिषिनत्सु समुदा- यात्‌ प्रथमः स्नीवदिति सम्बन्धः ॥ च्याकाङ्खापूव्येकन्दा न्दं अति | किमिव्यादिना॥ पुन्वम्भजापतित्वप्रतिबन्धकपर्ध्वसित्वे सिडमयंमाडइ | यस्ला- दिवि। पुखषम्‌येपासकस्य weary | ययेति ॥ खयम्पमजा- पतिरिति भविष्यदु्वा साधकोाक्िः पुरषः प्रजापतिरिति WV स कथ्यते | काऽसावेावती्यपेच्तायामाह | तन्द्‌- * पृष्वेलक्रनोतिषाढान्तरः | ay @ १९० साऽविभेतस्मादेकाकी विभेति संहायमौक्षा- युक्ते यन्मदन्यनुास्ति कस्मानु जिभेमीति तत भा०नुष्टानवद्छिना कवलं wraqeterafa भस्मीकरातिहवे खः तद्ध याऽस्मादिदुषः पुवं प्रथमः प्रजापतिलस्बुष्डषति भवितुमिच्छति तमित्थं; । तन्दप्रंयति य एवं वेदेति खामर््याज्ानभावनाप्रकषंवान्‌। नन्वनयाय ATT TATA fa fomdfagt Sowa । नेष Tre: श्नानभादनेोात्क्षौा- भावात्‌ प्र्मव्मजापतितवप्रतिपत्यभावमाचलाहूादख्च | CARS: म्रश्रमम्मजाप्रतिलस्माभ्रुवन्‌ न्यूनसाध्ना न भ्राग्नोतीति ख तन्द इतील्युश्यते न पुमः प्रत्यखमुक्छष्टब्वाधमे- नेतरो TWA | यया लाकं श्राजितां यः भ्रचममाजिम्‌- प्रसप॑ति तेनेतरे दग्धा टूवापडतसामच्ा भवन्ति ATTN चदिद्रं तुदुषितं कश्चंकाष्डविदहितश्चानक्यफलं प्राजा- wea नेक ततंसारविषयमत्यक्रामदितीममचेख्मर- Wadifa | बुरषमु कः प्रजाप्रतिर इमस्मीति यो विदान्योऽग्या- Trade: ॥ fears कथमेषा यवस्येव्ाण दः | साम- ष्यादिति। चेतु साम्बे दादकत्वानुयपर्ेसतत्‌प्कम्ं वाज्रितरान्दहती- ae: ॥ प्रसिडन्दाङमादाय चोादयति। गण्िति | तथा च तत्मे- wrararequrefaratcay: ॥ frafaaqarwawaquc- साद Ha ढति॥ तदेव स्युढयति। उन्कृ ति | पर्वन्‌ भक्तीति पेषः॥ ओपचारिकन्दाइन्दटान्तेन साधयति। येति | खाजि- म्म्बादावां खरुज्धि धावन्तीनाजिङतस्तेषामिति यावत्‌ ॥ ९। च्ामकम्मणलं साचम्पदमुतह टतवाग्मुक्िस्तदन्यसक्यभा वान्तद्ध- वु सम्बग्धीसिडये प्रतिर नपिकेवाद्वश्च साऽनिभेदिनस्य तात्पग्ये- Cat Scary भयं वीयाय sensed frre भ्यिभ्भर्वति १२१ | भा ° Sftargre साऽबिभेत्‌। ख प्रजापतियीऽवसथमः aT परकविषषा व्याख्यातः साऽविभेङ्गीतवाम्‌ ऋख्मदादिव- Stare यस्माद चम्पुरूषकिधः अरोरकरकूवान्‌ आतम नाज्रविपरोतदशंनवकस्वादविभे्स्माश्लक्छामान्वार wa sa काकी बिमेति . faurqeticata भय्ेतविषरौ- तदशंमापनादकारणं य्याण्ताक्मदर्बंनं शओाऽश्ण्रजा- पिरिखामीककश्चकरे. हतवान्‌ सम ow । कथमित्धाइ । CSRS HAAS THAT eT मास्ति तद्खिन्नात्मविनाजरहेलभावे were बिभेमीति । तत र्व यथाश्रतात्मद्शंनादस्छ तजापतेमयं वीयाय We नाड । यदिदमिति। gefad खेतुमर्भिंध्ेतमिति यावत्‌ ॥ ary fasferrafesa दतुम्मयमाक्तमिति te: | चनशम्मपणं जणे कधामखचतवस्‌त्‌लछटमपि संसारान्तभ बमेव न केवल्यमिति क्लम वाकमिययथैः | खहमेकाकी काऽपि मां इनिष्यतीत्धात्म- नाञ्किय्किप सतश्चानक्त्वात्‌ प्रजापतिर्भतवान्‌ शयत fara. wrafaarngy काग्यैगतेन fea कारये प्रजापते तद- नुमेयमिववाइ | यस्मादिति | तत्छानान्थादेाकिलाविषेषादिति यावत्‌ ॥ MTS: Sarees हेलन्धरमा इ | किति । क्याक्षदादिभीरव्व खाराः सव्वंपुरवादिग्भमजनितभ यनि- eua? fama aera सम्पाद्यते war प्रजापतिरयि मयस्य aaara विपरोक्धिये wfetq au विचायं सम्पदितवानिखथेः ॥ बरलाथेदग्रंनमेव wage free. यति | कथमिलादिना \ afefners तस्मादि यद पठितय्य wee भा ° विस्य ष्टमपगतवत्‌ तस्य प्रजापतेयंद्धयन्तत्‌ RIatfae- Ge fafawaa परमाथेद गेऽनुपपनल्लमित्याड sere wa किभित्यसे भीतवान्‌ परमार्थनिरूपशायां भयम- मुपपन्नमेवेत्यभिप्रायः । यस्माद्वितीयादखखन्रादे भय- भवति feitrg वस्वन्तरमविद्याप्र्युपखापितमेव | न दद्‌ श्मानग्दितीयमयजन्ममा VE | तच AT मोः कः ire एकल्वममुपष्यत इति wera । यकव दशनेन भयमपनुनोद श्रपनोादितन्तद्ुकतं | कस्माद्‌ दिती- यादस्वन्तराद्रे भयम्भवति तदे कत्वदश॑नेन दितीयदश्ंन- मपनीतमिति नास्ति यतः wa चादयन्ति। कुतः प्रजा- मच्छब्दापलच्चितं प्रत्यक्‌ चेतन्धमद्ितीयन्रद्यरूपेय चात्वा सेतु भीतिम्मनापतिरात्चिपतीलुक्छं रदानीन्तच्वच्नानफलमाइ | तत शति ।-कस्नाडीत्धादे दत्तरस्य yau पोागसहयमित्याद्रद्य वि- दुष Versa भयमिल्क्सम्थं ना्त्वादु-्रस्य मे वमि त्याह | तस्येत्वादिना ॥ अनपप हेतुमाह । यस्मादिति ॥ weare- दश नेऽपि वस्वन्सरात्‌ किमिति भयं न भवति Tenge | दितीयद्धेति ॥ खअन्वयवतिरेकाभ्यां देतस्यावि्याप्रलमुप्यापि तत्वेऽपि कुतस्सदुत्थदेतद्नम्भयकारयं न भवतोत्बाशद्ाइ | म हीति | AAMT सन्नन्षानायोगान्तदुरव्यं इतं तद्शनध्ायक्त- मित्ता हत्वभावाद्ध यानपपत्तिरि त्यथः | खद तन्मे भवयनिष- तिरि त्च wai संवादयति ॥ तचेति।॥ तिराडेक्छदशमेगेव प्रजा- मतेभयमपनीतं नादेतदर्नेभेतस्मि्म्चेऽपि वन्भदन्यत्राखीयादि- we व्ास्यातुमिग्याश्द्याकीकुन्यन्नाङ | weft ॥ तदेव wa ert प्रकटयति | watfareat ॥ प्थमव्याख्यानान्‌ aca चोद्यमल्यापयति | et ॥ sara wiagifafaua न च तस्य AEM Ta हेत्वभावा- दित्वाङ | कृत इति ॥ यस्नादस्माकमेक्धधीस्तस्मादव तस्यापि १९९ भा ° पतेरेकलरर्ंनश्चातं का वा WET GUTTA | अथागुप- GT दिष्टमेव areca । अस्मदादेरपि तथा Wey: | अच अण्ाकरकतसंख्काररेतुकं | एकत्र चं नानर्यकधप्रवङ्कः | यथागप्रजापतेरतिक्राग्तजग्मावस्छस्येकलर धनं विद्यमानमण- विद्याबन्धकारणं नायभिन्ये। यतेाऽविद्यासंयक्र एवायश्चाते ऽबिमेरेवं सर्व्वषामेकलद्रनानर्थक्यं प्राप्नाति। wea निवन्तेकमिति चेत्‌। न । पु्वेवत्पुगःपरसङ्ेनागेकान्धात्‌ ॥ तस्मादगयेकमेतेकलद नमिति AT SG | उक्छष्ट- खेदद्वलास्ोकवश्चथायपुष्छकश् Rasa: Francs: van जन््नि खति प्रभ्नामेधाङूतिवेारचन्दुष्टे । तथा स्यादिव्धाश्द्खधाह | का वेति । न डि aq शास्रसमवबमा- चाग्याभावान्नापि सग्न्यासस्लस्य ज व्विंक{वषयल्वा्नापि शमाये. ग्वा सक्कत्वादतेाऽस्मावबसिडश् वलादि TITRA प्रजाप- Stemi: | उपरेशानपेश्मेव प्रजापतेरेकधश्चामं प्रादु भवमिति शङ्कते अथेति ॥ खतिप्रसक्या sare) we- दादेरिति । प्जापतेयनमामावश्यायामा्वाथस्य «AMI ाद्ाढत्तरेक्धश्चानादयात्‌ तत्सं रव्यं तथाविधमेव वञ्छानं फखावश्यायामपि स्थादिति चादयति। wafa ॥ दषयति। रकत्वेति a साश्चानभष्वंसित्वे नाथंवक्वमित्धाश्चाह। यथेति | aa गमकमाह | यत डति।॥ दा्ान्तिकमाह । रख्बमिति। नम्वस्मिच्रेव जग्मनि wee. MCAT eT जायते। WIAs वस्येति qa: | न च तदुत्यच्नन्तरमेव स हेतुम्बन्धं facafx भयारत्यादिफसेन wear प्रतिबन्धादता मरुककालीनं तद्‌ चानष्वंसीति wera | खअग्यमेवति ॥ yews कम्म सखोपपादकाश्चानखेग्रादिष्वानण्क्िप्रतिबन्धकतवेऽपि WAAL दिसबव्व संखार रेता नर्ध्वसिश्चान साम शं प्रतिबन्धकत्वे मानाभा- नाग्भध्ये गातं जनमनिवन्तकमित्याघ्रंक्य THA च UTD १९४ भा ° HATTA UAT Va Cia य्य यिपरोतरेदसग्यपा HST CHE WE: काग्बंकरशेः संयमन तदुद्धवच्चानप- दिष्टमेव यक्रमेकलद्नश्मजापतेः । तथाच रतिः । areata we वेराग्यश्च प्रजापतेः । रशेशर्यद्मैव way अहसिद्ध खतुषटयमिति । सशसिद्धले भयामुपप- न्तिरिति चेत्‌। न wifzaa सड तम safe | मान्यानुप- दि टार्थवात्‌ ख्सिद्ध वाक्यसख | अद्धातात्परययप्रछिपाता- दौीगामदेतुलमिति चेत्‌ + ered ¦ अद्धावाशषभते चानं तत्परः संवतेग्धियः । तदिद्धि प्रणिपातेनेत्येव- मादीनां श्ुतिद्धतिविडितागां जरा करेदरगामरहेतुलवे । निरवव्तकत्वेगा्यतवं Vq: | THATS जाने कदधसित्वा- ङ्रेरगयतस्याश्चानध्वंसित्वेगात्मियमाव | Cw TATE प्रजापत Wes Wie Wirerewiaefeaararty अन्धे तच्छा नध्व॑सित्वाटे A गङेतारनेकान्यात्‌ | न WATT नत्वाद च नध्वंसीति BR | Surpass त॑दयोा- मात्‌ | Saray हतर नेकाग्यादिव्यभिपेत दुववति। नेव्नादिना॥ जुककारमाभावात्षदन्तरेय चोत्पत्षावतिप्रसङात्‌ WAIT. चीनत्वेऽपि वि्ेवाभावादन्त्व्सख अ wre चाश्चानध्वसित्वा- सिदेरवक्ग्मजापतेरे त्वद गमिद्यपसंहरति | तस्ादिति। प्रजापतेः खप्रपतिबडवकवश्काट टोालकाग्यकारबवस्वात्‌ पुब्ब WAIT: सतिविपरिवक्तिकेः वाक्षा- दिचाग्यमायादट्ङ्सङकता त्व्म खात्‌ । लोकते विशिष्टा इदावक्षायकरयानां प्रश्नाद्यतिद्रयदभ्रंनान्तम च चानेन भग्मा- न्तर देत्वविद्ाश्चयेऽप्यारम्यं कम्मे TSH भयारन्ायकिद्याभेशतो भविश्यतीति परिङरति | नेव दोव इति ॥ aywtaart लमयंयते | ययेलादिना | भम्मारि्चवुखटवादिपरोवमथम्मा- Ree भा ° ब्रजायतेरिव HHT ACHAT VAS NTT चेत्‌ । ज । WT जिभि्तभृखथविकल्पगफवद गणत्वभेदेपपन्लेः | are हि नेनिलिकाना eraret निमि सभेटोऽनेकधा विक्त | तथा निमिन्तसभष्छयः । तेषाञ्च विकण्पितानां समुखं तानाश्च युणगंणवदमु्वल्वषटता भेरा भवति । त्था पश्चान रव तावन्नेमिन्तिके काये तमसि विनाणेा- कोन weecefeadr गक्तञ्चराण्ां ern निमित्तं भवति । नन रव कवलं रूपज्ञाननिमित्तं चागिनाम- fxuqed ae रेतो, wae wea जअानाद्तिशयेन awe fafa यावत्‌ ॥ उत्छ्रल्वम्मररटक्नानादिशाजिलं । ses खमा | तदुद्धूबद्धेति ॥ वस्य ऋअनादिनेश्रारखे पोराभिकों @faqeecte | तथा चेति । आअप्तिघमप्रतिबञं facgn- मिन्येवत vat सम्बध्यते | तसखेतथतुरुयं सश्खिखं ay जिरषक्ततेति सम्बन्धः | सशसिडल्स्मृतेः सोऽविभेदिति अंतिविडत्वादपानाखमिति विरोधाधिकरयन्याेन wre | सचलिंडत्व इति ॥ eae awe चाने खरेताभयमपि स्यादिति चेत्‌ tary) wife |) खन्धेनाचार्येानुपदिरटमेव प्रशावतेच्चानमुदेति LATA esa TU. नाद्‌ प्राक we भवमविदजं ॥ ऊड्ाच्चागले्रादता म निरोधः अतिष्मुन्धोरिति समाधक्ते । मेलादिवा ॥ ज्रानातयत्त- साचाग्धाद्यबपेदात्वे अडादिविधामान्ंकादनेकजुतिष्छृतिषि- era: सादिति wea | wafe | आदिपदेन मारिषः ॥ wwefcg तेवां हेतुत्वमिति Stare । पजापरतेरिबति ॥ चदिलं विविरोाधं निराकरोति | गेन्वादिना | fafararat विकल्पः समुचये ॐ अवत्वमग्‌ अवस्वमिखमेन cate कार्य त्मकतो वि- Geum अडादिविभ्यानयंदमिन्ययंः ॥ eyewear fre- गति । जाके हीति ॥ तडि aa fawerfe यथा wy RE wegen उजिकषोलाकाग्यां सह aufeaexrarar- wae: vafeat निमिन्तभेदा wafer । aurssera- विभ्रेषगणवदगृएवत्वेन भेदाः | । एवभेवा्मौ कलन्ञाने ऽपि afvernmrced wa निमिन्लम्भवति । यथा पजापतेः। कचिन्तपाजिमिन्तं । तपसा ब्रह्म विजिश्चासखेति श्तेः । कचिदाचाग्यवान्‌ युरुषे AT | अद्धावाल्लभते ज्ञानं । तदिद्धि प्रणिपातेन । wrereirga जातया xe: ओतव्यः दइतिश्रुतिरूतिग्यः । एकाम्तन्नानखामनिमित्तत्ं wa wonfaae गेमित्तिके रूपच्चागास्ये कार्यं cari. are | तद्यथेति ॥ तच्च विकस्पम्‌दाङरति | तमसीवा- दिना ॥ समुश्चयन्दद्ययति | अस्माकन््िति ॥ विकल्पितानां समुखितानाश्च निमिश्लां मुखवदगुडत्वप्रयुक्तम्मेदङ्थयति | तेति ॥ आलोाकविष्धेषस्य गक वश्चं बङलत्वमगु क वक्व मन्द्‌ प्रभवत्वं चच्लुरादेगुबवस्वं निमंशल्वादि तिभिरोपङतल्वादि चागयवक्वमिति भेदः 9 टङान्तम्यतिपाद्य दाण्टाज्तिकमाह | wafafa | तथान्धस्यापि प्रलापतितुच्छस्य कामदेवारेनेग्भा- म्तरीयसाधनवश्नादीखरान यशादस्मिन्‌ जन्मनि सतवाक्छाद- कधश्चानमदेतीति शेवः ॥ waren बाधिकारी afafx- त्व्यते | तपोऽन्बयव्यतिरेकास्खमालोचनं शेतकेतुप्रन्टतिषु wiafafraat समचवन्द्ण्मयति | कंचि्दिव्यादिना। cary जनिवतसमावश्छक च्चानगादयलाभं निमित्तत्वमिति बावत्‌ ॥ अथ प्रयिपातादिष्यतिरेकेख न प्रजापतेरपि we सम्भवति साम- ग्यभावादव खा । अधम्मादीति । प्रखिपातादेच्लानोादवप्रति- बन्धकनिवष्कतवात्‌ प्रजापतेश्च तभिटन्तनंग्मान्त सीयसाधनाय- तत्वादाधुनिकप्रशिपातादिना विना खतवाक्धादवैकधा घीः सम्म- वतीत्धयेः ॥ afe अवादिव्यतिरेकडापि प्रजापतेच्ानं स्यादि- त्वाद्या | वेदान्तेति ॥ न तेविना we कस्यचिदपि स्यात्‌ डुर ४ सवेनेव रेमे तस्मादेकाकी न रमते स डिती- यमेच्छत्‌ 1 are agree) अधश्यादिभिमिन्तवियानरहेतुल्वात्‌ | वेदा- MAGA TTY VeHRaATTATA । पापादिप्रतिषन्धचये चात्ममनसेर््तार्चन्नाननिनिश्तखा- भायात्‌ तस्मादडेढुलवं न WITS अङ्धाप्रशिपातादोना- fafa ne a erg संसारविषय खव प्रजापतिलं en: च प्रजापति नैव रेमे रतिं माग्वभवत्‌ अरत्थाविषाऽग्दिग्य्चीरखदा- feata यत इदागीमपि | तस्मारेकाकिलादिधर्षीवस्वा- प्रजापवेख जश्माक्छरोयख्वयवश्रादिदागौमनख्मववावदाश्चदुत्व श्ठिरिति wa: a तदि अडादिकमपि पतिबन्धनिवच्चकत्वेन प्शायतेरादरबीयं वतिदत्तिमन्तरोब ऋअगोत्पश्थन्‌ पपनेरिष्ना- Were) मापाद्रीति । खआात्मनगसेोमिंधःसंयुक्षयोः सम्बन्धि अत्‌ पापं तत्कराग्यख्च crate | तेन wearer प्रतिबन्धस् wares न्यायेन ये सति प्रनापतेरोखरानुग्र हात्‌ Wear. mag परमाथच्चागरात्यत्ता tewe निमिच्चत्वा्चस्याधुनिश- अडाद्यतिरेकेव weeds ग तदिधिकंवथयं। अखाकन्ध- इग्रादेन ATMA GMAT Tae अआनसाघन- साच्ायेदिषु qaffeneqenfern । wfenftate ऋ नदेतुषु विकस्ेऽपि वेब्रामक्ाख समुवाह yfrefaty araiseteraweta | तद्छादिति ॥ ९७ प्रभापवेभंवाविषल्ेन संलारान्वमृतत्वस्तमिदागोन्तभेव देत्वम्तरमादहइ | इतेति ॥ eacarfeem wader. देतुकरोति । वत इति | wrten रतिः ween हस्तेकिडमिन्मृ मागं सूचयति । इदानीमपीति। जादिप्रदेष cy ® श९८ स हैतावानास यथा gaya सम्परिष्वक्त भाग्रेकाकीम रमते रतिं मामुभवति। रतिनौमेष्टाथसंयागजा “Te क्रीडा । amefen दषटवियागाश्मनस्याक लीभावेाऽरति- fread | स तस्या अरतेरपनोदाय दितीयमरत्यपवात- wat स्तीवस्मै च्छद श्द्धिमकरात्‌ । तस्य चैवं स्तीविषयं mara: ferar परि ष्वक्रस्येवाटमनेा भावे बभूव ॥ तेन सत्थे्लात्‌ इ एतावानेतत्यरिमाण We बभूव ₹ह । किन्परिमाण care) यथा ara स्तीपमां सावरत्य- पनेदाय सम्परिष्वक्र यत्परिमाणौ ख्यातां तरा तत्य- रिमाण्णे बभूवेव्यथः। स तथा तत्परि माणमेवेममात्मामं cur द्विःप्रकारमपातयत्पातितवानिम मेबेत्यवधार णं मृख- arcarfacrar fatqara न शोरस्य सब्वपमरन दसिभावापन्तिवदिराह्कावापमर्देनेतावानास । किन्ति भयाविद्टल्वादि्रहः | अरतिस्मतियोगिभिरक्तिदार निवक्ति। रतिनामेति । कथन्ति यथोक्ताऽरतिगिरसननित्याश्द्च स fedtuimizaagre | स तस्या श्ति॥ ख tam बाक्धस्य पातभिकां करोति। तस्येति | तेन भावेनेति यावत्‌ ॥ कचमभिमानमातरेव यथोाक्षपरिमाबलत्वं | वचार | सेति , गिपातोऽवधारडे | तस्येव पुनरनु वादोाऽन्वयार्थंः ॥ परिमा- अमेव waged विख्खोति | किमित्बादिना ॥ सम्मति eity- सयारत्पन्तिमाडइ | स तथेति ॥ मम्‌ Sura निराभो बा संसङस्त्रीपुम्मागस्य पिण्डस्य a) we) ewes विराद्ध waa तस्य कम्मतवाट्‌ दिते त्वा्श्रम्दानुपपत्तिषछणा इ | लमिति | तथा च amen कढंतया विरादूहवमविदडमि- १९९८ ॐ° स इममेवात्मानं देधा ऽपाललयत्त्तः There पतरौ चाभवतां तस्मादिदमर्खबृगलभिव स्व॒ इति हं स्माह याज्ञवल्क्यस्तस्मादयमाकाश wre शरात्मना व्यवखितस्येव विराजः सत्यसद्ख्पतया रा श्मव्यति- रिक्तं स्ीपंसपरिष्यक्रपरिमाशं शरीरान्तरं बण्डव। स एवं शं विराट्‌ तथा तः स हेतावानारेति खामागाधिकर- ष्छात्ततस्तस्आात्पातनात्यतिख wit चाभवतामिति दग्य- व्योभिंर्वचनं लाकिकयारत एष तस्मा्यस्मादात्मम TATE: waniat येयं ant तस्मादिदं अररीरमात्मभाऽङ रगख- wea तद्चगलश्च तदद्धहगलं विरलमद्धंविद खमिवेत्यथः। भराक्खयुद इनात्कस्याद्धं CTSA | ख आत्मन दति ॥ एवमाह ङ उक्वान्किल awa: sya वसा वक्षा UI: तापत्यं याज्नवस््कया रे वरातिरि्यथः। We wu: ॥ तदेव स्फटयति | नेत्षादिनगा ॥ we afe दिधा- करमिन्थाग्रद्याइ | किन्तर्ोति 1 we feourncenaife Te: ॥ Tae was: GHIA | सशव चेति । तथा शतः संसक्षजाबायुंपरिमाशऽदिति यावत्‌ ॥ न केवलं मनः भ्रतरूपेत्यनयोरेव carted निवचनं किन्तु चकप्रसिडयेः सखव्बयारेव तयोारेतडङ्च्यं | स्यास्य सम्म- afare । बोद्धिकषयोरिति। sw मिवचनं शाकानुभवमन्‌- quate । वस्मादिति | प्राजिति सषधम्मचारिगसम्बधा- तयुन्बेमिव्थेः ॥ आाकाङ्कादाण बष्टोनादायामुभवमवणशम्बय खाच } कस्येव्धादिमा । डमलणब्दा विकाराचः ॥ अनुभवसिडेऽयं प्ामाखिकसम्भतिमाङ । _ रमिति । देधापातने सथेङेः भामः पुखधाऽपरणु सत्ौनेव रेतवन्तर- ९४० = स्तिया पूर्य्येत टव | ता्‌ समभवततेा मनुष्यां अजाय † ३ षै सै हेयमीक्षाञूव्रे कथं नु मात्मन श्व जनयित्वा सम्भवति हश्च तिरोसानीति सा जारभवदषभ भा ° ब्रह्मणे काऽपल्यं यस्मादयं परूषाद्धं आकाशः ख्यद्धं शगः wt TARTU MAA MSI पुनः सस्पुटीकरणेनैव विद- arg: at स प्रजापतिमन्वाख्यः अतरूपाश्यामात्मने दुहितरं पलीलेभ कर्पितां लमभवकीथुनरपगतवाम्‌ तत- सस्मालदुपगमनास्मनु या श्रजायन्तात्यजाः॥ ३ ॥ सा शतरूपा उद्यं सेयं दुदिदगमने स्मान्न प्रतिषेध- मनुस्मर की खाञ्चक्रे | कथग्न्विद मत्यं यशा मामात्मन एव जनयिलोत्पाद्च सम्भवण्धुपगच्छति । aero निर्ध ऽइ wart तिरोसानि जातव्यम्तरेण fate भवा- माह । यस्मादिति i उदङ्नाग्वागवख्यायामाकाद्यः tans स्यङ्धमून्धा UWIAA Ws वस्मादुदहइमेम प्रात्तस्नयदधेन पुनरिकसेः भामः ग्यते | वचा किदलाङाऽसम्पुङः संपुटीकार देन qa: सम्पू्यंः faad तद्वदिति योजना। yaafa खाभावि RRMA संसगेाईगदनादित्वात्छंसाररखेति aufag qufcem परवाजंस्येतराडस्य अ मिषःसम्बन्धाग्ननव्यादि- शृष्टिरि चाद | तसामिद्यादिना ॥ स्मात्ते प्रतिषेधमिति न समोजां संमानध्रवर! भाग्या प्बन्देते्यादिकमिति यावत्‌ ॥ as Sua Wie यददहिटरगमनं माटतखाप्चमात्यरषात्पिटत- wrennifefa qafcfe मत्वा | कथमिति ॥ तथाजाव- waaay nufaartegre | यद्यपीति ॥ waeurat wr at श + १४१ | 4 ua उ. LACEY समेवाभवलनतेा गावेाऽजायल -बउवे- तराभवद वृष इतरा गर्भौतरा WET इतर- स्तां समेवाभवन्रत टकशफमजायताौईजेतरा- भवद्गस्त दइतराऽविरितरा मेष LATA समेवा- भवत्ताऽ्जावयेाऽ्जायन्ेवमेव यदिद किख भि- धुनमापिपीलिकाभ्यस्तत्सर्बमसृजत ¶ ४? भा ° नौद्येवमीदिलाऽसा गारभवदुत्पा्य आशिकर्मभिचाय्- मानायाः पुनः पनः सेव मतिः अ्रतरूपायाः ` मनाखाभ- TUTE वभ इतर खां समेवाभवदिग्थादिपृष्यैवत्‌। तते मावाऽजायन्त | तथा बडपेतराभवदश्वङष CATA मदंभीतरा ASH टतरस्तज वडवाश्वदषादीर्णां THAT CARH एकरुरमश्राश्चतरगद भास्यं जथयमजायत | तथा ऽजेतराभवदस्तज्काग दतरस्थाविरितरा मेष LAT: सतां खमेवाभवन्लां तामिति Sqr । तामजां तामविश्चेति शम- भवदेवेत्यथंः। तत श्रजाखावयखाजावयाऽजायग्त | रव- मेव यदिदं किञ्च यक्कि च्चेदं मिथन स्तीपंसलसणं wear- आ० वमापन्नायाग्टबभादिभावेा ममेाभवतु तावता यथोह्लदाषपरि इहारसयेाबंडवादिभाषे तुन कारबमस्ीवाशद्ाह | उत्या- द्येति । wawen माभावादमन्नरमिति वाषत्‌ ॥ wat जन्मा मिचःसम्भवनं wae: | तच तेषामुत्यत्तो सतामिति यावत्‌ + वाक्छदये कष्या feafadaere | तामिति a तामेवाभि- नयति | तानभाभमिति । at weat at xcet चेत्यपि nea । वता सिथःलम्मवनाद्ययोक्कादिति यावत्‌ ॥ विषेषयानामाननधा- ९४९ ara ॐ* सेभ्वेदहं क्ररध्वसृशिरस्म्यद दीद सर्बमे- सृक्षीति ततः मृिरभवत्सृ्या हास्येतस्याम्भ- वतिय eg ar १५१ भा ° पिपीलखिकाग्यः पिपोलिकाभिः सानेन व न्यायेन wea सजत जगत्सृष्टवान्‌ ॥ ४ ॥ स प्रजापतिः सब्वैमिदं wager aaNet वाऽव अहमेव खष्टिः ख्ञ्यत इति we जगदुच्यते टटिरिति । यया VE अगन्मदभदलादरदमेषाखि a war व्यतिरि- च्यते कुत एतद दं टि यस्मादिदं सबै जगदखलि ्ष्ट- वानसि avarice: | यस्मासृषटिश्ब्देनात्मानमेषाभ्व- धाप्रजापतिस्ततस्तस्नाल्बुष्टिरभवल्धुष्टिना माभवल्ुष्बां ज- गति इ we प्रजापतेरोतसछामेतस्मिन्‌ जगति स प्रजापति- ager भवति खात्मनाऽनन्यश् तस जगतः | AT यएवं Ge त्मल्येकमपदेएसम्भवं मन्वानः सङ्किप्योपसं हरति | रवमे- बेति ॥ तदिभजते | xz मिथुनमिति॥9। परुकम्मे प्रयोगे न्धायः। यद्यपि मन्धादिखूषिरेवोक्ला तयापि wont खूटटिरङ्तीवेति सिडवस्छ गाह । स प्रजापतिरिति ॥ अव- गतिं प्रश्पुव्बेकं विशदयति | कथमित्धादिना।॥ कथं खद्धि- रस्मी्यवधा्यैते कटटक्रिययारेकत्वायो मादि वाद्श्याह | व्यत इतं।ति ॥ पदाथंमक्रा वाकायेमाङ | wate | जगच्छब्दा- दु परि तच्छब्द मध्याहत्धाहमव तदस्मीति सम्बन्धः॥ तजर हतु - माच्च | मदभेदत्वादिति ॥ रखवकाराथमाह | नेति ॥ मदमे- दत्वादिव्यक्तमाश्तिप्य wart | कुत शग्थादिना । न fe ee wera तस्येव तेन मायाविवदस्यानादिलर्ं, ॥ ततः 5? ९४९ अथेत्यभ्यमन्थत्स मुखाच येनेर्दस्तान्या्रागिम- wre प्रजापतिवद्ययाक्र खात्मनोा Stanza जगत्धाशध्यात्माणि- गताधिदवं जगदरहमस्मोति az ॥५॥ एवं ख प्रजापतिजं गदिदं मिधुनात्मक्रं खा aTE- शादि वणनियन्त्रीदे वताः मिच्रादावथेति शअब्ददयम- भिनयप्रद माथे । अनेन प्रकारेण मुखे wer प्रिणाभ्य- मन्धदाभिमुख्येन मन्धनमकरोाद म॒खं wanat मयिला were योनेदखताभ्याञ्च योमिभ्यामग्रिं ब्राद्मणजातेरम्‌- TRNAS ख्ष्टवान्‌ | यसमाद्‌ारकस्ाप्रेयाभिर- तदुभयं दन्ते ATH! तस्मादुभयमण्येतदलेामकं लाम- विवजिंतं। fa waaa म श्रन्तरत Tara fe योन्या सामान्यमुभयस्यास्य | किमलेमका fe यानिरन्त- efefcarfe खाचष्े | यस्मादिति ॥ frat खष्टुरेषा faz. विख्पदिखेव्याण्च्याह | ख्ष्छामिति | जगति भवतीति सम्बन्धः 5 बाक्धा्थमाडइ | प्रजापतिवदिति ॥५॥ गमु ua efexm उक्तश्च पजापतविश्तिसङ्ोत्तनपलं किम बजिष्यते यदर्थमृ्तरं वाक्छमिव्याण्र्याषह । wafafa | ्ादावभ्वमग्यदिति सम्बन्धः| अभिनयप्रदग्यंनमेव विशदयति। मेमेति ॥ सखादेरभ्रिम्मतियाणित्वे गमकमाड । यस्मादिति) पत्श्विरोाघं ufger दवयति । किमित्यादिना ॥ werdt- मुखे च येोनिद्यब्द्परयोामे भिमित्तमाङ । अस्ति हीति । पना प्रतेर्मखादिव्यमनिः wer कथं ब्राह्ययमनग्टडाति aa | तयेति ॥ sasu अतिस्मतिसंबादं दणश्रंयति । तस्मादिति श्थाभेयेा वं ब्राह्म इत्याद्या अतिस्तदनसारिलो च कतिग्र- 5? १४४ सजत तस्मादेतदुभयमनेामकमनलरते ऽनामका हि यानिरसरत्ः are रतः स्तीणं । तथा ब्राह्मणाऽपि मुखादेव अस्ते प्रजापते- VATS कथेनिलाञ्च्येष्टेनेवानु जऽन ण्टद्मतेऽप्रिना ब्राह्मणः । wag Basra सुखवीयखेति श्ुतिखतिप्रसि्धं । तथा बलाअ्याग्यां armat बखलभिदादिक चजिष- जातिनियन्तारं लत्रिथञ्च तस्मादेनं कचं बाङ्वो षञ्येति Wat खता wand । तथेारूत ईहा चेष्टा तदाअ्यादइ- स्वादि लचणं विभा नियन्धारं fare । तस्नाक्छब्धादिपरे- वखादि देवत्य Fa ara yaw ्मीरेवतं WHS पद्यां परिषरणकममखजतेति श्चतिखछतिप्रसिद्धेः। we चत्रा- चा दिरेवतासगेमिहानुक्ं वच्छमाफएूमण्यक्रवदुपसंहरति ष्टि Sal) खभिमखूजतेन्येतदुपवक्षयाथमिव्भिपेन्य खश्चन्सर- are | तथेति ॥ बलभिदिग्ः | खादिण्रब्देन बदडादिर्टेद्ते | च्चियखाखूगतेत्यबुवचते ॥ उक्तमथ प्रमान अएयति। तस्ादिति 1 St राजन्ध xen खुविकतदमुसारिबी च ख्यूतिरवधेया | विच्श्चाङ्गतेति qatar । डरा्यादूरते Bae वखादे्छरुतख्च तच्छब्दाचंः | पद्यां WR अभायते- aren श्ुतिस्लथाविधा च स्मतिरनुस््त्या | afware बश्यमायेग़सर्गा पलच्तयत्वे सति" ख्णटिसाकख्यारोष ड शव aa देवा इत्धृपसंहारसिदधिरिति afeaary । अन्नेति | SEN बश्छमाणापलच्छय awe: स्यतीति भावः॥ freq खदिर न विवच्िता। किन्तु मेन vara wefeafa: ख्ितातेन प्रकारे देबतादि aa परजापतिरेबेति बविवचित- fanz | waft ॥ तज हेतुमाह । weftfe ॥ वापि ९६५ ° तद्यदि दमाहुरमुं यजामुं यजेव्येकैकन्देवमे- तस्येव सा विसृषटिरेष उ देव ud देवाः 1 are साकल्पानु कीर्त्यै 1 यथेयं श्ुतिर्यवखिता तथा प्रजा- पतिरेव aa देवा इति नि्ितेाऽथः। खटुरनन्यवाल- arti प्रजापतिनैव खष्टलादरवानां | wea प्रकरणा व्यवख्िते तत्स्तुत्यभिप्रायेणाविदग्मतान्तरनिन्देएपन्यासे * नान्यनिन्दा ऽमिन्दार्थैव ॥ किन्त्वन्यस्तुतये तन्तव कर्मप्रकरणे केवलयालश्िका यागकाले यदिर वच आरमुमभ्निं यजामुमिदं यजे- व्यादि नामञ्स्तस्ताजकम्मादिभिन्नलाद्धिखरमेवाम्धादिदरेव- मेककं मन्यमाना आआरित्यभिप्रायः। तन्न । तथा विद्ा- अद्मारेतखेव प्रजापतेः सा विष्टि वभेदः स्वः । एव उ fe एव प्रजापतिरेव प्राणः wa देवाः। अच विप्रतिप- Ge कथं टेवतादि सन्नं प्रजापतिमाचमिग्याशङ्काश | प्रजापतिनेति। तद्यदिदमित्यादिवाश्चस्य तात्पव्यमा | waif ॥ खदा प्रजा- पतिरेव ee स्वे काव्धैमिति प्रकरा arenes अवसिते सव्यमन्तरः तस्येव स्त॒तिविवच्चया तद्यदिदमिला- यविदग्मतान्तरस्य निन्दायं वचनमित्यंः ॥ मतान्तरे निभ्दितेऽपि कचं पकर्यायेः सूता water. were | अन्येति ॥ रकेवं टेवमित्धस्य तात्पर्यमाह | मामेति ॥ काठकं कालापकमितिवन्रामभेदाङ्घवुषु तत्तदेवतासतुतिभेदा- इटशकटादि बदयंक्वियामेदाच् प्रत्येकं देवानां सिज्रत्वात्कम्मिा- मेवद चनममिगव्ययंः ॥ afar रूपादटिमेदान्तद्धेदत्वं ay. * खन्यनिन्दान्यखुतय इतिपाटानरः। भा चार ९४६ द्यन्ते पर एव हिर ष्छगभं इत्येके | संसारीष्यपरे | wt uaz त॒ मग्लवचात्‌ we मिज वश्णमभ्िमाङरिति अतेः। एष ब्रह़ीष ce एष प्रजापतिरेते खर्व देवा इति अतेः, wry एतमेकं acid मनुमन्ये प्रजापतिभिति । यो ऽसावतीखियाऽयाद्धः खच्छाऽव्यक्रः सनातन मर्ग्वञ्डतमयेो ऽचिग्धः ख एव खयमदइभाविति च। काति ॥ wera क्म्मिखां निन्दा न परतिभाति तग्भवे(पन्या- wae प्रतीतेरिग्या्रद्याइ | तत्रेति ॥ रकस्येव धायस्याभेका- विधा देवताप्रभेदः शाकल्यनत्राद्यओे aaa इति {विबसित्वा विशिनष्टि | प्राय डति॥ खग्न्धादया देवाः ea परजापतिर. aoa | सस्ति तक्छरूपनिर्दिधारविषवया तच्च विप्रतिपत्तिं दणं- afa | अचेति | fecqaaw पदत्वमाद्ये दितीये wat संसा- fod विधेयमिति विभागः 1 तज्र पुव्वपच्ं aerfa । पर शवं त्विति ॥ ween मन्ववखादवगम्बते मतु waar प्रजापतेरिन्वारक्य ब्रादयवाक्वमदाङदति | रव इति | ब्द्यप्रजापती खचविराजा। Ta शब्दः परमात्मदिषयः। way पर टव fecwa इति सम्बन्धः ॥ तथेव Te पठति | Meera | कम्मज्ियादिषयत्वमतीशियत्वं | are ऋानेखखियाविवयत्वं । तच Yqaw । aaem दति ॥ ग च wenew प्रमाजादिभावाभावसास्धित्वेन सदा सन्ना दिव्या । सनातन इति ॥ इत तश्च Mew सर्व्ववामात्म- wifeery | wate । खन्नाःकरयामिषयत्वमाह | चिक्य इति । योऽसा परमाता wiefaaee स रव खयं विराढात्मना उतवानित्याद | स एवेति ॥ मन्नन्राद्बस्मतिषु परस्य सम्बदबतातसत्वडष्ेरच च GAS तद्मतीतेष्तस्य परत्व- मिषं | T° We १४७ संशार््थव वा ख्वाल्लम्यन्धाञ्नन ज्रवदिति qa: |e संखारिषः चाश्मदादप्रसङ्गाऽख्ि। भयारतिनंयानखवशाख। अथ यमर्थः सलन्टतागदलतेति च । feces जाव- मानमिति च मग्लवष्वात्‌। way कम्मविपाकप्रह्धियायां wer विश्न wat मशानव्यक्रमेव च | await सात्वि- कोमेतां गतिमाड मंनीविष इति, wed विरङ्काथानुपपन्तः wrareeraa इति चेन्न । कल्यनान्तरपपग्मेरविराधा- दुपाधिविश्चेषखम्बन्धादिशेवकल्पनाग्भरम्‌ पपद्यते । आसी- ना दूरं व्रजति श्याना याति eee: | कस्तं मदामदं रेवं मन्वा ज्चादुमरत्येवमादि भ्ुतिग्वः | उपाधिवश्राद्दंशारिलव दानो पु नबेयच्चान्तमाडइ | खंखायंवेति ¢ सम्बेपापदाङभवय- aria कथं परजापतेः संयारिलम्तचाड । न होति ॥ wares. aroewifeas परस्यापि सम्बवाद्मोादयाङ्गीश्रागाक्रेद संसारित्वे जिद्मिगनाद्द्वाह | भयेवि | aenafa च अवबादिति are ॥ म केवलं मब्बलवश्ुवेरोव संसारित्वं किन्तु गन्म वेखेन्धाह | fecunafafs ।॥ wiravaqat deat स्यादिति ufrwarea: ॥ कम्मणखद द्रं नाधिकारे WAT: खुतेख wage vast: संसारित्वमेकेना'ह | जते ति 1 froemgeea । विन्न मन्धादयः धम्म खदजिमानिनी रेवता wa: | महाम्‌ प्रजछवेराद्यो विक्ारः। as waa vafefcfs भेदः । we तदि दिविधवाक्छ- बश्रात्पनापवेः संखारिलमलंसारित्वशेनाश्च्याड | अथेति । वदहिकिधघयाग्बस्वजानन्तययंमचयन्रन्दाचैः | cia: संसारि- ल्वासंलारिलप्रकारपरामश्चा्थंः ॥ विराशशतमनप्रामाखं facr- करोति | wanfern ॥ शतेऽघंसारित्वं aera चर संसा- रित्वमिवि कख्यनान्तर सम्भवात्‌ | दिविधश्रुतीनामविरोाधाबया- । १४८ भा ° परमा्य॑तः खताऽसंवार्येव | एवमेकलं ararerg fever ST mie । तथा सब्वेजीवानां । त्वमसीति अुतेदिरण्छगभं- स्तुपाधिष्रद्यतिश्यापे्लया प्रायशः पर एवेति afawfa- वादाः EAT: | संसारिल्लन्त क्विदेव दशयति ॥ Marat पाधिगताग्द्धिबाड्ल्यात्धंसारिल्मेव प्राय- शाऽभिलण्यते। व्याटन्तरृत््लापाधिभेदापेचया तु सव्वैः पर- लेनाभिधीयते afaafaare: । ताक्षिंकैष्ठ परित्यक्रा- माखसिडिरि बयः ॥ कल्पनया संसारित्वमिेतडिगशदयति। उपाधीति ॥ पाधिकी परस्य बविरेषकस्यनेत्यच्र ` प्रमाख- माइ | arta इति | खार्स्येम कूटस्याऽप्यातमा मनसः We दूरगममद शंनात्तदुपाधिका दूरः व्रजति तथा SA शया- नाऽपि मनसे गतिभ्नाज्या eas यातीव भाति यथा जाम- रेऽपी्थेः ॥ कल्पितेन woffa खाभाविकेन तदभा- वेन च युक्तमात्मानं मन कश्चिदपि faq wardens | we fate | खादिपदेम ध्यायतीवेत्यादिखतयो wert y उदाशस- अतीनां aerate । उपाधीति ॥ fant पारमा्धिंकन्त दाइ । खत डति । you संबन्धः ॥ दिर र्रमभेस्य वाशवम- बास्तवश्च रूपं निसपितमुयसंङरति | wafafay तस्याप्यस्म- दादिवन्रः खता ब्रह्मत्वं किन्त॒संसारिलमेव खाभाविकमित्ा- WH terrae साध्यविकषलतामाङ | तथेति » सर्व्वजोवागा- wae मानालच्धेति yaa संबन्धस्तेषां war ब्रह्मत्वे प्रमाय- माह | तच्चमिति ॥ wefe शिरणयगमे विशेषा येनासाव- स्मदादिभिर्पाख्यते तथा । हिर ण्गभसख्तिति ॥ मन अति- सतिवादषु कचित्तस्य संसारिषवमपि प्रदण्येते | aa) ae afwatratavery | संसारितन्त्विति ॥ अस्मदादिषु तुक्य - मतदित्ाणशद्ध1 ङ | जीवानां fafa ॥ कचयन्तदि तच्चमसि । तेज - श्चापि मां विद्धीत्यादिश्रुतिस्मृतिवादाः सङ्श्न्ते | तजराइ। mena | खमते तश्चनिश्चयमक्ता परमते तदभावमाह | ९४८. ° अथ यक्तियेदमाद्रं तद्रेलसाऽतृजत AT समः are गमवखैरस्तिनास्ििकन्ताकर्तैश्धादिविरद्धं बड तकयद्धि- created: आस्ताः | तेनाथनिखये दुभ: । येतु केवखश्ास्तानुसारिणः भरान्दपोस्तेषां प्रत्यशविषय टव निदितः wrarat रेवतादिविषयः। तज प्रजापतेरेकस्य दे वश्याज्लादिखच्वणा भेदे faafea इति। तचार्धिङ्क्ा Savy: चाम ददानोमृश्थते॥ अथ यत्कि्धेरं लाकं श्राद्धः दवात्मकं तद्रेतस . आत्मने वौजाद जत tas श्राप इति अ्ति^रबात्मकञ्च शमस्तस्माद्यदाद्र प्रजापतिना रेतसः GE तदु साम एव, एतावद्वै एतावरेव माताऽधिकमिदं we | किम्दन्नदधैव we afaateta ॥ मन्धेकजोववादेऽपि सब्बंयवस्यानु पपत्तश्तश्च- निखयरोलंभ्यं तुच्यमिति Share | ये त्विति | खप्रवत्मनाधा- व्ामश्रेवव्यवश्यासम्भवाद्‌-डंश्च तदभा वस्येटत्वादे कमेव ब्रह्मानाद्य- fraramiza वअवहारास्पदमिति पत्तं न काचन दावकलेति भावः | Aaa प्रजापतेः खताऽसंसारित्वकल्यनया वेपदीत्यमिति fea स्थयेत्ादु र ग्रन्थस्य तात्पय्॑मा इ | Tae | विवच्छित ड द्त्तरुग्रग्यप्रृत्तिरिति शेवः ॥ तस्य विषयं परिशि- afe | तचापिरिति। खन्नाद्ययोनिधारमाथा सप्तमी ॥ सम्मति प्रतीकमादायाच्राजि व्याकरोति weft! at: सगानन्तग्यमथणश्ब्दायंः ॥ रेतसः खकाद्चादपां सर्गेऽपि चा- wee किमायातमिनाश्द्याह । खबातभकखेति | अखासथा- तेः सेामेात्मनिश्वबान्तच darwearafa भावः॥ समस्य उवात्भमकत्वे फलजितमाडइ । तस्मादिति । खमीषामयोरत्राययेः * Sarat पाठान्तरः। ९५० Be Caras इद धसर्वृमनुञ्ैवानुाद अ सेम टवानु- भगिरनादः मेषा बह्मणाऽतिसृशटिः 1 UT? Brat द्रवात्मकलादाप्यायकमन्नादखाभ्निरोण्ष्यादर क ष्पा लाख । तजेवमवभिथते सोम एवान्नं | यदद्यते तदेव माम दत्य्थाय एवात्ता स एवा्चिरथंबलाह्मवधारणं | waafy- रपि कचिद्धुयमानः सामपचय्येव | सामेाऽपोञ्चमानेाऽभ्नि- TAWA | एवमप्रीषोमात्मकं जगदात्मलेन पश्यन्न केगचिटाषेण लिप्यते | प्रजापति भवति । सेवा ब्रह्मणः प्रजापतेरतिषष्टिरात्मनेोऽप्यतिश्या ॥ estaft जमति ख्श्न्तरमवशिरमस्सोधाश्क्याश । रता- वदिति ॥ खाप्यायकः सोमा जवात्मकत्वादज्न्चाप्यायकं प्रसिडं तस्मादुपपन्नं सेमस्याच्रत्वनिद्याहइ | अवात्मकत्वादिति॥ साम wanatacme इन्यवधार्णस्य विवक्तितमथंमाह | wife) SUS वाक्छं SHS: | ययाश्चतमवधारखमवधाग्व कुतो विधा- Ata तद्यास्यानमिागश््चाहइ | अथेवलाडोति । weg संर त्वादभित्वमच्रस्य च खंडरशीयतया सोमत्वमवधारयितु यक्कमितषधः॥ wane समत्वेन न नियमेोऽमेय्पि नखादिना awe चान्तरममित्वेन निवमः। समस्यापि कदाचिदिज्यमान- त्वेनारुत्वास्त्कताऽय बलमिव्याश्रद्याह । अभिरपीति | सोऽपि संहाय्यखेत्योम र्व | स Wawa defataaaurcafafs- fowd: ॥ प्राणा पतेः सव्वात्मत्वमुपक्गम्य जगता दधा विभक्तत्वा- भिधानं कुज पयद्कमि चाद्य तस्य Ga पय्यवसानात्तसिन्रा- त्मबब्योपासकस्य सब्बंटोषराहित्यं wars विवचितमिन्धाइ | ख्वमिति a Garareataefe शिवा तदुपासकषस्य प सोहयथ - मार रेवि स्तौति | सेषेति ॥ Pewee पाठाकरः | ९५९ उ“ BAIA देवानसृजताथ यन्मर्त्यः सनुमृतान- सृजत त्स्मादतिसृशिरतिसृश्याश दास्येतस्यां भवति ToT aA AE _— भा का BATE | यश्छुयसः प्रश्स्यतरादात्मनः सका- भ्रा्स्मारदङ्जत रेवान्‌ शेवा तस्मारेवरूटटिरतिरूष्टिः | कथं यमरात्मनोाऽति्रया ङष्ठिरित्यत wre | अथ यद्यर्मा- Wey. सकारणधम्या सखन्टतानमरशधभिंणा रेवान्‌ कर्थ जागवड्छिना खम्वानात्मन पाश्मन उविलाऽङजत। तस्मा- दिचमतिरूषटिङत्क एशानख फलमि त्ययः । तस्मारेतामति- wfé प्रजापतेरात्मभूरतां या वेद ख एतख्ामतिर्ष्ठां प्रजापतिरिव भवति प्रजापतिवरेव war भवति ॥ ६॥ wat तर्जव्याङूतमासीत्‌। wat वेदिकं साधनं qra- कर््मलचणं कनाद्यनेककारकापेशं प्रजापतित्फलावसानं साश्यमेतावरेव TAQ Tad जगन्छंसा रोाऽयेतस्येव घाध्यसा- च्या ्यभिमेंादिखतेरग्न्यादयोऽस्यावववाश्त्वथं तत्य शिखततोा ईविशयवतीव्ाशङ्गते | कयमिति ॥ प्रनापतेयजमानावश्या- Qua रेवख्णेखत्वर्ः वचचनमविखखमिति परिषग्ति | च्यत खादेति ॥ देवखटोरविखूद्ित्वाभावश्नङह्गनवादाचाऽचण्यब्दः | चानस्येन्पणच्यं ana ऽपीति sea, अयतिखश्ामित्धादि- arwe | तस्मादिति ॥ देबतादिख्टा तदात्मा प्रणापतिरह- मेबेन्ुपासितुख्तद्भा वाप्या teem फलशतीत्ययः॥ ¶। पुन्नात्तर ग्रन्थयोः सम्बन्धं वहु प्रतीकमादाय ow कीर्तंयति। वद्धेव्यादिना ॥ तस्थादेवत्वा्थै afafeen । साधनमिलक्ते afwarat qe: र्ुरति aficafa | चरागेति ॥ रकरूपस्य 5S e WR ase तर्याकृतमासीत्‌ AT? धनलचणस्य BATS HATA व्याकर णास्माग्‌ वीजावखा या ST तां निदि दि चत्यद्कुरादि काय्योनुमितामिव yaa aaa ऽविदयाेचा दसा संसारवृ्लः waa vga दति । तदु. रणे हि पुरुषाथपरि समातिः तथाचेक्त। SAT ऽवा- क्शाखदूतिकाठके। गीतासु च ऊङद्धमृलमधः शाखमिति। पुराणे च ब्र्मवृ्ः सनातन इति | तद्धेतदिति वीजावय्छे जगत्प्रागत्पन्तेः | तदि तस्िम्‌ काले परोशलात्छव्येनाच्ञाऽ प्रयक्ताजिधानेनाभिधीयते। भूतकाखलसंबनिलादव्यारत- भाविने जगतः सुखयदणार्थमेतिद्प्रथागे इशब्दः। एवं ड मोच्तस्यानेकरूपं न साधनं भवतोति भावः ॥ मुक्तिसाधनं मानवस्लतन्लं wanted कारकसाध्यमतोाऽपि न तद्धेतुरि- are | कच्रादीति | free प्रजापतिल्फलावसानें ग्टत्यर- स्यात्माभवतोति Fa ॥ न च तदेव कव्यं भयारत्घादि्नवगा- दतोाऽपि मेद सुत्यथंमित्याङ । प्रनापतितवेति॥ किच नित्यसिडा- afafcey साध्यफलमतोऽपि a म॒क्तिेतुरित्याङ | साध्य भिति ॥ fag मुक्ति शतादथोन्तरमन्यदेव तदिदितादित्मादि- Wa: | ददन्तु नामरूपं य्याह्नतमताऽपि म तद्धेतुरि त्याह | Tar- देवेति ॥ सम्रव्याल्नतकण्डिकामवतार ays area Tae तद्धेदमित्यादेवाक्धस्य तात्पग्माह | अथेति ॥ जानकम्मपलोाहया- नन्तग्धमयश्ब्दाथः | वीजावख्धा साभासप्रत्यगविद्या वस्या निर्देषटुमिदत्वमेव न साक्तातिदेश्यत्वमनिवंयत्वादिति वषं fafetradter | caw वौोजावसख्यां लोका निदिश्तीति सम्बन्धः | aut यमयोाभिसतदेव ne किमिति प्र्गवियो- च्यते त्राह | तदुडधरदकम्मति ॥ sata इति तण्भूलनि- रूपथमय वदिति wa: | अथ पुरवार्थमथंयमानस्य तदु डारोाऽपि WR we तदासीरिन्धुश्यमाने ge तां areata अगताऽवश्वां Wie प्रतिपद्यते खधिष्ठिरो इ fae राजासोदित्धुक्रे यददिदं व्याङतनामङूपात्मकं साश्यषाधनशखणं यथावणिंतममि- धीयते तरिदं्ब्दयाः परोाखप्रत्यलावखजगदाचकयेाः अामानाधिकरष्छारेकल्मेव परोाखप्रत्यकावखशस्य अगतेः वमम्बते। तदेकवेदमिदमेव च तरव्याङूत मासीदिति। Waa खति नासत safer षता fare: का््यश्धेत्यवश्टतं भति ॥ कोपयुव्यसे warw । ware होति ॥ मनु संसारस्य मुखमेव मास्ति खमभाववादाद्रधानारेब वा सन्भूजं माच्चातं ब्रह्ेन्धाशख् स्ति्मतिभ्यां परिहरति | तथा चति | Seas कारं काय्थापेच्या AMA मृलमस्येवेद्यूडमुशे हिर य्मभादया मृलापेच्चया MAUS CATA | र्वमूडंमलमधःशाख- मिन्यादिमीता ate tren: | अलि fe संसारस्य ae नेदममूल- म्मविष्यतींति sdeeraa aqafa अतिख्मतिप्रसिडमिति ara: ॥ सम्प्रति प्रतीकमादाय पदानि awe | तदधेव्धादिना अपरत्चछताभिधागेन तदिति सव्वनान्ना वीजावद्यं नगदभिधी- यते परोश्त्वादिति सम्बन्धः | कथं जमतो वीजावस्धत्वमित्धा शद ती बस्याथमाड। प्रागिति ॥ कथयम्तरू treed ताह | yates निपातायमा | सखेति ॥ खशब्दायमाभगयति | किलेति | यथा व्िंवमित्यनचेत्वेन संसारोऽसारतोक्िः॥ पदडयसामा- नाधिकरण्यलन्यमयमाडइ | तदिदमिति ॥ रकत्वमभिनगयेनादा- इरति । तदेवेति । रकलवावमतिफलं कथयति | अयेति ॥ सामानाचिकषरख्यवन्नादे कत्वे निशिते carne waa विद्यते भाषे माभावे विद्यते सत इति खतिरमुखता भवतीति भावः ॥ U -डु० भा. Wie १५४ तनुमरपाभ्यामेव याक्रियतासेा नामायमिद ~ रूप इति तदिदमप्येतर्हि नामरूपाभ्यामेव ALAA जगद व्यारतं सन्नामरूपाभ्यामेव माला रूपे- णेव च व्याक्रियत। व्याक्रियतेति HHS प्रयोगात्छयमेवा- कमैव व्याक्रियत।वि श्रा क्रियत विस्पष्टं नामरूपविरेषाव- धारणमग्यीदं व्यक्ीभावमापद्यत। साम्या दालिक्तनियन्त्‌- कन्तुसाधनक्रियामिमिन्तं wet नामेति सवमालाऽविश्नेषा- भिधानेन माममाचं व्यथदिशति। रेवद श्ना यश्चदन्त दति Gas ब्रह्म जगते मूलमिद्यक्ा तदडिवत्ता जगदिति निरूप- अति | तदेवम्भृतमिवि॥ टतीयामित्धम्भावायतेन ares | नान्नेति ॥ जियापदप्रयोगाभिप्रायन्तदनुवादपुव्वकमा | ate अतेति | कच पदष्छेदपुत्केकन्तदा्मयमाश। ाज्रियतेव्यादिना ॥ खयमेवेति कुता विगरेष्यते कारखमन्तरेय कायात्यत्तिरयक्तेा- WES) सामश्यादिति | निंतुकायेसिद्यमुपपश्या श्रि नियम्ता भनयिता wet Sarat साधनकिवाकर्यव्यापार शत्धिमित्तम्त- SUG Bataan इति याजना ॥ नामसामान्यं देबदत्ता- दिना विश्ेषनान्ना संयाज्य सामान्यविष्टेबवान्या नाम aca ~ na A ara faafaa care) watfaarfear | Gare: अतो अथयत्वेन A eras सुजष्णादिगा विशेषेन संसोज्धाच्यते रूपद्याकरणवाक्ये नेत्याह | तथेत्यादिना | अन्याछतमेव च्थाञछ्च- लात्मना वक्तमित्येतत्स्तप्रबडटद्ान्तेम स्यद्ध्यति | तदिदमिति। AAT मलकारयमक्ता तम्नामरूपाभ्यामित्यादिगा वत्काग्यंमह्क- मिदानीं प्रवेणवाक्धस्धरुश्ब्दापच्वितमयमाहइ | यदथ डति काण्ड यात्ममो STMT यस्य परस्य प्रतिप्रश्यथा विच्चायते। amare fe खायानुखानाहितचित्तखडदारा away Tatas | चानकाखन्तु MIST तजोपयुल्यते | सव्व बेदा यत्यदमामनन्तीति च Aaa | स परोऽज प्रविष्टा देशादाविति १५५ उ याक्रियतेऽमे नामायमिद्‌ रूप इति स ट्ष इह प्रविष्टः | भार्वानामाख्छेत्यसेा नामायं | तयेदमिति श्रकरष्लादीनाम- QT fata ite Wafad wa वा ङ्पमस्येतीदंरूपः। afe<- AAs TAA ANY काले नामरूपाग्वामेव ग्धा- fraser नामायमिदरूप दति, acd: स्गयैब्ाश्नारम्भा यस्मिलविध्चया खाभाविक्या कनकतुक्रियाफषाध्यारोपशा BA यः कारणं सर्व्वस्य जगते यदात्मक WAST सखिखा- fea खख्छा्मखमिव फेनमव्याहते वाक्रियेत । यख ताभ्यां योजना | स््वस्यान्नायस्य ब्रह्मानि समग्वयसक्षा तच विरोाष- समाधानाथमाडइ | afefate ॥ खध्यासस्य चतु विं घस्यातोना- मन्यतमनव्वं वारयति | अविद्येति ॥ वस्या fara सा- दित्ादनाद्यध्यासशेतुत्वासिखिरि बाशद्याइ | खाभाविक्छेति ॥ विद्ाप्रामभावत्वमविद्याया वावत्तयति | कचिति। + fe az- पादानत्वमभावत्वे सम्भवति नच्ापादागाग्तरमस्तोति भावः॥ wre gas यच्छब्दस्य पु्मं वदुरुखः। खनि कटल्वाध्या- सस्याबिद्यान्नवत्वक्या समग्वये विरोधः समाहितः सब्यव्ध्या- सारबस्योक्छतवेऽपि निमित्तापादानमेदः साह््यवादमान्द्चोक्ल- मेव कारं तद्भेदनिराकरमा्थे कथयति। यः कारबमिति। अतिद्छविवादेषु परस्य तत्कारबत्वं प्रसिङमिति भावः ॥ नाम- खूयास्मकस्य देतस्याविधाविदयमानरेशतवादिद्यापमोद्यत्वं सिष्य- Stare | यदात्मकेति ॥ व्याकन्तुरात्मनः खभावतः FHS STM ary | सजिलादिति । य्थाक्गियमाबयोनामरूपयोः खते ऽगखुडत्वा- Ternary | मखमिवेति ॥ यथा फेनादि waa तन्भाज्मेव बथा WANG जगद्‌ MATT तञ्छागवाध्यद्ेति भावः । निन्य डल्वादिणश्लबमपि वस्त॒ भ खतो ऽद्चानगिवेकं वलस्य तन्धाधकत्वात्‌ । वाक्माल्यबुजिडश्चारूएन्तु तथेति मन्वागे ब्रूते । १४६ भा° नामरूपार्ग्वां विखच्खः खता नित्यष्द्धबद़ सृक्रखमभावः च्छा स एषोाऽव्याङ्ते आत्मभूते नामरूपे TRS ब्रह्मादि सम्भ- wag दे देव्विड ककाफलास्रयेव्वज्ननायादि मत्छु प्रविष्टः॥ मन्धव्याङृतं खयमेव व्याक्रियतेदयुक्तं कथमिदानीमच्य- ते पर एव लात्माऽव्यारृतं व्याकु व्वेकति प्रविष्ट इति । गेव दाषः । परस्थाद्ममोा+*ऽव्याङतजगर्‌ात्मत्वेन विवलित- त्वादाचिक्तनियन्तुक न क्रियानिमिन्तं हि जगदव्यारूतं wafer) खकारो इ वे नाम नामरूपयोभिंवंश्िता ते ATT agate खतिमािव्या | ताभ्यामिति ॥ नामरूपात्मकरेतासंस्य- भिः वादेवनित्यसडत्वं अशुङेेतसं बन्धाधीगत्वाचतचाविद्ा wat. जिके व्यमि canal निषेधति | qafa ॥ aes दुःखाद्य- नचोासंस्पशित्बमा हइ | Hate ॥ विद्यादशावां खञ्ादिसद्धावेऽपि बन्धावश्यायां मेबभिति चेतेत्याङ | खभाव इति ॥ खब्धाङृतवा- RATT परमात्मा पराग्डद्ति | ख डति॥ तमेव काग्यस्ं vere fafewfa | रष डति । aren fe खत निन्धखडलवा- दिरूपोऽपि खाविद्यावद्म्भात्रामरूपे व्याश्टरोतीति aq विद्यामयत्वं frafaere | ware इति ॥ तसारास्मना खाह्ल- तत्वे तद्तिरेकेडाभावः फलतीति wen fafaafs | अस्मेति ॥ जगिमग्भाजमि ware कथयति | ब्रह्मादोति ॥ wea दुःखा- दिसंबन्धोा नाठ्मनीति मन्वाना fafaafs | कर्म्मेति ॥ ब्रद्यात्मेकभे पददयसामानाधिकरण््ाधिगते हेतुमाह | प्रवि इति ॥ परमात्मा खषा सुद्धे प्रविष्टा जगतौलादिरमाश्िपति | नज्विसि ॥ पव्मापरविरोधं समान्ते । aanfeat) याज्जि- यतेति कम्मकनु प्रय माण्णमत्कनतुरविच्ितत्वमृकमिन्धा द्या इ | चिकेति | aaa ae खयमेवेति वत्कम्मंकनरि लकारो व्ाकरबसाकग्यापेचया सन्येव क्तरि frawetfa भावः। Va * परस्माप्मात्मन दृति पाडाकारः। १४७ are याकरियतेल्यवा्ाम। रदबन्दयसामानाधिकरख्छाच् व्याह तशब्दस्य यथेदं जगज्ियग्लाद्यनेककारकनिमिन्लारिवि- जववद्भाकतं। तथाऽपरित्यक्रान्यतमविैववदे ब तर ATTA | व्याकताग्याकुतमाचग्तु fart दृष्टश्च लाके विव्ातः अष्टप्रथागेा याम श्रागता यामः yu इति कदाचि- grasa निवासमाचविवच्ा्ां यामः wa इति अन्द प्रयोगे मवति कदाचिज्ञिवासिजनविवचार्यां याम आमत दतिः कद्‌ाचिदुभथविवच्लायामपि यामचब्द- warn भवति यामघ्च न प्रविद्रेदिति यथा। तददिदहापि अमदिरमय्यारूतं याङूतश्चेत्यभेद विवकायामात्मानात्म- aniafa व्यपदेन्नः । तथेदं जगदुत्पन्तिविनाजात्मक- भिति केवलजमड्यपरे अस्लथा महागज चात्माऽस्यूलाऽ we: स एष मेति नेत्यादि केवख आत्मव्यपदेश्नः ॥ ware नियग्बादियुक्धजमदाचित्वे देतवन्तरमाङ | दद अब्देति। कथमुक्तसामानाधिकरसख्माजादव्याद्चतस्य जगता निव- मादि युक्छत्वं तजाइ। बद्येति ॥ नियन्त्रादीनादिष्मब्देन करोकर- anfcava | निमित्तादीव्वादिषपरेनापादानमुश्वते। विमवं निव- wife कार्त्वाल्छम्मतिपन्न बदित्बथेः ॥ कदि oma खम्मतितने च जगति fataesre । व्ाङृतेति ॥ कथम्युन- TABI WATT परो WHA) TAY भम्दस्यानेकाथतवा- योमादत Gre | Teele + Saas स्फुटयति | कदाजिदिति। उभवविवक्छया यामच्रब्दप्रथेामस्य दाङाम्तिकमाडइ। तददिति। इदेनस्ानछ्चतवाक्योक्तिः ॥ fraraarsferwar द्मामद्रब्बप्रयोा- मस्यापि दाष्टान्तिकमाद | तथेवि ॥ निवासिजनमाजबिबच्वा wade ela कथयति | सथा महानिति । Te aT we मम्‌ परे व्याकजे व्यातं THAT ATH TAT WG कथमि प्रविष्टः परिकस््यते । श्रप्रविष्टा fe देशः परि- च्छलेन wae wad । यया पुरुषेण यामादिनाकाश्ेन कि्िज्नित्यप्रविष्टलात्पाषाणे सपादिवद्धम्बान्तरेरेति चे- दथापि स्याख्लपर आत्मा खेनेव रूपेण प्रविषे्र किन्ति are एव धश्मान्तरेणपजायते तेन fae इत्युपचर्यते यथा पाषाणे सशजेऽन्तसः सपा नारिकेले वा तायं न तत्सदा तदेवानुप्राविश्दितिश्चुतेः।यः Sat स भावाग्तरम- मापन्न एव काय्यं खटा पञ्चाद्माविशदिति हि अुयते। यथा SAAT प्ररस्य प्रकतत्वात्तस्य प्रवे वाक्ये SWS परा- NEW HS काय्य GaN उक्तश्च प्रकारान्तरेकाच्िपति। aftafa ॥ कथमिति ख0ितामनपपश्तिमेव स्पङयति। चप विद्धे Wife ॥ टदटाम्ावद्धम्भेन प्रवेशवादो wea | पाषारेति ॥ तदेव feeanfa | खयापीव्धादिना | wow परिपुशस्य अचित्र- बंशराभावे ऽपीति यावत्‌ ॥ तच्छब्दः सुरकाय्येविषयः। WAAL जीवाख्यं | Tere चाचष्टे | यथेति । पाषागाद्राद्यः सपादि- सच प्रविष्ट इति शङ्गपाहाथं awe fanaa ॥ सपादेरभ्सा- feeta स्थितश्डुतपश्चकपरिणमत्वा्तच सहजत्वं पाषाादा याजि wef feaf तेषां परिशामः सपादिश्लगरपेय तच सतानामनप्रबेशवदपरिश्छित्रस्यापि परस्य गीवाक्षारेज waret waufafafcad: ॥ maar ब्रूते । नेति ॥ तदेव स्यद्छयति | a: खदति ॥ wa तच्ानिमिते गेश्सनि ततो ऽन्धस्यापि प्रवेशो दृश्यते | तचा परेड सुरे जगखन्यस्य प्रवेशो भविष्यति wary | यथेति ॥ पाषाश्सपन्यायेन were परस्य BINS परिणाम तत्यदे्यादि्वमनुपपन्नमिति ata- रेकं दशयति | मलत्विति ॥ we तदि परस्य माजारादिव- तूग्बावस्यानल्यामे नावस्य नान्तरसंयेगात्मा प्रवेश TATE ९५८ भा ° भुक्ता मच्छतीति भुजिगमिक्रिययोः पुव्वोपरकाखयारित- We taciaezisfafaca aut तददि शापि ara तत्ख- सखेव भावाग्भरोापजमन एतत्सम्भवति । न च खागाग्तरेश वियच्धखानान्तर संयागलखच्शः saat निरवयवसखरापरि- च्छिन्नस्य दृटः, सावयव एव प्रवे्रञ्जवशादिति Sa i frat War: परुषे निष्कलं faferafaanfegiona: । सब्बे व्यपरे व्तधस्मविेषप्रतिषेधश्चतिभ्वख् । प्रतिविम्बप्रवेशवदिति चेच । वस रेख विप्रकषोनुपपन्नेः । द्रे गणमरवे्जवदिति चेत्‌ । म। अनाभितवाजित्यपरतन््रखोवाितस्छ ree Te RaW उयश्दग्यते। न तु WAYS: खातख्धश्रवशाच्था प्रवे उपपद्यते । फले वीजवदिति Ve । वावयवलवृद्धिषयोा- न चेति | निरवयवो ऽपरिच्डिन्नख्ात्मा तस्य खानान्तरेड वियोगं प्राप्य खानान्तरेब TY संयामलन्सेा यः प्रवेशः स सावयमे परिच्छिन्ने चमाजारादो दटपकेशसदृे न भवतीति योजना ॥ faqeifa पाठे तु स्फटोव योजना | प्रवेशश्यु्ा निरबवव- wafefx wre | सावयव इति ॥ प्रवेशशतेरन्धयोापपन्ते वच्यमाडत्वान्रवमिति पर्षिरति। मत्धादिना॥ Wawa निर- Faas | पडषत्वं CYA | प्रकाराग्तरेल प्रवेश्नापपक्तिं शङ्कत | ufafaafa ॥ wifeerer जलादिना सभिक्रषादिसम्भवाव्- तिविन्बाख्यप्रदेशापपिः। आत्मनि तु wcfaragorafwr केन चिदपि तदभावाच्र यथोह्छप्रवेश्सिडिरित्धाङ। म Ter mcafa ॥ प्रकारान्तरेल प्रवेश्रं चादवति | xe xfa पर- स्यापि काय waa इति शेषः ॥ गुखापेच्छया परस्य बेलचस्छन्दद्रंयन्प्ररि इरति | Hania | खातमगनख वमेष wage डत्ादिषनसादिषसे वीजस्य प्रवेश्र- वत्वं परस्य प्रवेशः स्यादिति अङ्कित्वा दवयति | फल १९० भा ° त्पन्तिविनाश्ञारिधम्भंवस्वप्रसङ्गात्‌ | म चेवं WAS ब्रह्मणण चरा ऽजेाऽजर इत्यादि श्चतिन्यायविरोाधात्‌। अन्व एव sare परिच्छिन्न दह प्रविष्ट इति चेन्न, सेयं दे वतेखतेत्थारणभ्व ना- म्पे व्याकरवाणीति तस्या एव HAW STATUS TAA: । तथा तला तरेवामुप्राविशस्ष एतमेव सीमानं fata तया दारा प्रापद्यत। सब्याणि रूपाणि विच्य धीरो नामानि शलाभिवदन्यदास्ते लं कुमार उत वा कुमारी a ओरौ दण्डेन वञ्चसि पुरञ्क्र रूपमिति च मग्लवथाख परादन्यस्य wan: । प्रविष्टानामितरोतरभेदात्परानेकत्व- मिति खेत च एकोा देवे बहधा सन्निविष्टः एकः सम्बहधा विचार त्वमेकाऽखि बहननृपरविष्ट एका रवः सब्वेभूतेषु इद्यादिना ॥ विनाशादीत्यादिश्ब्देनागात्मत्वानीश्रत्वादि गद्यते | प्रसङ्स्येरटत्वमाणद् निराचष्टे न चेति । जन्भादीर्मा चम्माणां घम्मिया भिच्चरत्वाभित्रत्वासम्भवादिन्धायः ॥ बीजफ- जयोरवयवावयवित्वं । पाघागसपयोराधाराधेवतेत्यपुनखद्धिः। परस्य सव्व प्रकारप्रवेणासम्भवे zit वाथ्मित्याशद्ख पुव्बपन्चमृपसंङरति | खन्ध रबेति ॥ जगतो हि परः wefa वेदान्तमग्यादा Sea च user प्रविश्य वयाकरवाबीति -प्रवेशव्याकरययोरेकक सत्वखतेर्स्मात्परस्मादन्यस्य प्रवेद्धा म यक्किमाभिति सिडाग्तयति । मेत्मादिना ॥ waa तेतिसीय- aft संवादयति | तथेति ॥ रेतरेयशतिरपि यथोक्तमथम्‌- पोद्षयतीव्यह | स रतमेवेति ॥ ओआनारायमासख्यमग्धमपि अवान्‌क्लयति | सव्वाखीति | बवाक्छान्तरमदारस्ति | तवं कुमार इति ॥ ख्व वाक्छष्वस्यागगख्छ दण्यति। पर xfer उङाहतश्चतीनाग्तात्पग्थमा | न परादिति ॥ परस्य प्रवे परविद्धानाभ्मिचोा भेदाष्तदभिन्नस्य तस्यापि नानात्वप्रसक्षिरिति ९९९ जा ० गृढः सम्बेव्यापी सब्वेभूतान्तरात्मेत्धादिशुतिण्डः प्रये उषपपश्यते arava दति तिष्टतु ताक्व्मविष्टानां संसा- रिलाश्लदरमन्यल्वाख परस्य संसारित्वमिति चेत्‌ म। अ अनावाद्त्ययभ्रुतेः | सुखिलदुःखित्वारिदर्भनान्नेति Bq म \ न feud खाकदुःखेन arg tia अतेः । म्रत्थथादिवि- रोधादयुक्षमिति चेत्‌।ग। उपाध्याख्रयजनितविशेवविषथ- व्वाद्मत्य्ारेनं इषेद्र्टार पश्छेविज्चातारमरे केन fa विजानीयादविश्चातं विश्नाचि्यादिश्चतिग्याऽनात्मविष्ं विज्ञानं । किन्ति बुद्या्ुपायात्मप्रतिच्छायाविषथमेव सुखिता दुःखितोाऽहमिव्धेवमादि प्रत्य चविन्नानमथमडई- wea | प्रविद्ानामिति ॥ न परस्यामेकत्वमेकत्वश्चतिबिरोधा- दिति ufcwefa | गेल्यादिना ॥ frac विचच्वारेति यावत्‌॥ परस्य प्रवे नानात्वप्रसङ पत्ाख्याय दोाबान्तरख्ोदयति। waa इति ॥ तेषां संसारित्वे$पि प्ररस्य किमाबातम्दाश्‌। सदनन्छत्वादिति ॥ खुत्वदम्मेग दूबयति | नेति a अनभव- मनुसृत्य werd | छखोति ॥ गासंसारित्वमिति wa: ॥ मूणाभिसभ्धिङत्तरमाह । नेति ॥ खाममा fe acer संसारित्वे मानं warea |e चाध्यश्विखयेऽखार्ये न मानं न च वैपरीत्यं | Maen बलवक्वादिति शङ्कते | प्र््तादीति। autre पूव्ेवादिनि खाश्रयमाविव्कृतवति सिडान्ती खाभिष- Geary | नापाध्ीति ॥ उपाधिरन्तःकरमं तदाख्यत्वेन जनिता विष्येवद्िदाभासश्वद्रतदुःखादिविषयत्वावव्तादे सभासत्वान्ते- नान्नन्वसंसाररित्वाममस्य म विरोघोऽख्तो बयः किष प्रबशादी- नाममातमविषयत्वादात्मविषयत्वाश्ागमस्य मिद्रविषयवबा ना- नयोर्भिये विये ऽस्लीबमिपेत्यातनेऽष्यश्चाविषवयत्ये अतीद- दाङरति | न इदटेरिति। उखहमित्धादि प्रतिभासस्य तरिं v १९२ भां ° मिति विषयेण विषयिरः सामागाधिकरणष्यापकषाराना- न्यदताऽस्िं द्रडिव्यन्यात्मप्रतिषेधाश। टेहावयवविेव्य- लाख सुखद्‌ःखयेोर्विंषयधर्बलं आत्मनस्त कामायेत्यात्मा- यंलखुतेरथक्रमिति चेन्न । यज वा श्रन्यदिव खादित्यविद्या- विषयात्मा्थंवाश्यपग मा्लतत्केन कं Tae भागास्ि कि- अम तवका Are: कः जाक इत्यादि विद्याविषये an- fadure मात्मधर््मलं | ताक्षिंकसमयविरोधादयक्रमिति ष्मा oa afafcenng पुव्याक्तमेव स्मारयति | किन्तरीति॥ बादरि कपाधिखलवात्सप्रतिष्छाया तत्रतिविष्वश्तदिषयमेव सस्व - wants विज्ञानमिति योजना ama दुःखित्वाभावे शेत्वन्तरमाश्च । यमिति ॥ खयं eviswfafe cada जदुादाम्याध्यासदग्ंनाद्ष्यधिशिदरौव प्र्च्तविषयत्वात्र के- qr दुःखादिसंसारोऽस्ीतलयंः ॥ विशाश्यलादिविषे Waa प्रक्रम्य तस्येव ween cleat अुनिरात्ममः संसारित्वं वारयतीव्ाह । मान्धदिति ॥ faq wears शिरसि दुःखमिति देङावववावश्छित्वेन तल्मतीतेश्लदम्मत्वनिखया- ज्रात्मनि संसारित्वं घामाशिकमिव्ाहइ | Sef + अविवश्रा- zat: खंसारित्वं weed । च्धात्ममस्लिति ॥ सख तावदात्ा- अ यमात्मनणत॒ कामायेति छखसाधनस्याकाथेत्वस्ुतेरतस्लदवि- न्तं दुःखमपि तज्रे्ात्मन्यसंसारित्वमयुक्कमित्यः॥ खा- विद्यसंसारित्वामुवादेनात्मनेाऽनतिश्यानन्द्‌वप्रतिपादकमात्मनसख् कामायेत्धादिवाब्धमिति मत्वाह । गेति ॥ तदाविद्संसा- रानुवादोकच्च गमकमाङ | यचेति ॥ अगेन fe वाक्देनाबिद्या- वसया यामेवात्मा्ंत्वं चखादेरम्युपगम्यते ॥ अता न तस्यात्मधम्भत्व- भिवचंः ॥ ्थात्मनि संसारिवस्थाप्रतिपाद्यत्वेऽपि गमकमाडङ | तत्केगेति ॥ ्ात्ममोऽसंसारितवे विडदमुभवमनकूलयितुं च we: | तद्कश्राख्रपामाख्यादातमनः संसारित्वमिति wea । ताक्षिकेति ॥ बज्यादिश्रतुदग्रगुकबमात्मेति ताञ्जिकसमयस्तेन विरोधाच्स्या- १९१ जाग्येख । युल्वाप्यात्मगोा दुःखिल्वागुपपक्तैः । भ fe दुःखेन अत्यश्चविषयेशात्मना fated प्रत्थकाविषयला- राकाञस्व अ्ष्दगणवत्ववदात्मने दुःखिलमिति चेक । एकप्रत्धययविषयलानुपपक्ेः । ग हि सुखयाइकेक प्रत्य शविवयेर प्रत्ययेन नित्थागमेवस्यात्मना विषयीकरकमप- पद्यते ae च france आत्मन एकलादिषव्यभाव- wey: ॥ खंखारित्वमयक्ं | तक्काविदडा fe सिडान्ला wrt | सब्बतकाविरोघी a कतिपयवद्षाविरोषी at सिडान्तः। ave | ताक्धिंकादिसिडान्तस्यापि fara Senate विरोधादसि- faveyra| fedta तु sravarfatrercrandenfcafe- araisfa feafcefiiesrarw । न यल्यापीति । किच Getic a भवति Fuente | म हीति ॥ प्रबच्ताविवयत्वोहधा प्रतीच्स्छडिष वदुः खा विग्र ग्धत्वम- WE | WaT: शब्दाकरा्मयोरिब Cente मब जुजित्वसम्मवादिति urd । erwefa ॥ वज धम्मंधम्मिं गावस्त येकच्चानमम्यत्वं TE यथया शुका we इति वद्यापकं QUA Beat safest शा वत्तयति | werarw- Safe warfaatral Ara Seat: | अब्दवन्माजमाकाभ- मिति खितेरिनबाश्येनाश । नेकेति ॥ कथन्तदन्‌ पपक्तिचवा ड | a Wifes निव्यान्‌मेवस्येति जरु्ताङिकमतानसारेग साह्यसम- यानसारेब Fay सखाधनिकं ताद्धिकभ्मग्वाह । वस्य चेति। उणादि वदात्म नोऽपि sara विवयीकारे aaafare ye az- ऋ सम्मतेरा्ान्तरस्य तचायोामादेकन्न मोक्ुदयानिष्धः पुड- UALS AT TCS TATE AT ST: । Te We १९४ एकस्यैव विषथविषयिलं दीपवदिति Yai युगपरख- ग्भवादात्मन्यंागुपपन्तेख । एतेन विज्ञानस्य याद्ग्राइ- wa प्रत्युक्तं । प्रत्यलानु मानविषययाख दुःखात्मनेगैश- गुठिलेनागुमानं | Cee नित्यमेव ्रत्यशविषयलाद्रपा- दिसामानाधिकरष्छा्च मनःसंयोागजलेऽप्यात्मनि दुःखस्य सावयवलत्वविक्रियावल्ामित्यलप्रसङ्गात्‌ । न वित्य are waqeceqea विषयविषयित्ववदेकस्येबात्मनो aeeweafaargurear नास्तीति शङ्कते | रकस्येवेति ॥ wat विषयविषयित्वं कात्स्न्येगां शाभ्यां बा | आद्येऽपि वुमप- MAW वा| aT care | न यगपदिति ॥ कियावां गत्वं RES तच्च प्राधान्धं waa युगपदेकक्रियां प्रत्येकस्य साकल्येन गशपधामलत्वायोामतरिवमित्यथेः | न fedta: | रक- भावे$न्धाभावादिति मत्वा कर्पागन्तरब्यत्याह । चात्मनीति ॥ रतेन प्रदीपदृष्टान्ता$पि प्रतिगोतशलस्यां भाभ्यां तद्भावे प्रता- ननुकूलत्वात्‌। ननु वि च्रानवादिनो युगपदेकस्य frame साक- ल्येन याद्ययाङकत्वमुपवान्ति वथा त्वदात्नोाऽपि स्याता | तेनेति | रकस्योभयत्व निरासेने थः | मा भूत च्तमाममिकां पारिभािकं arate: संसारित्वं | खामुमामिकं तु भविष्यति दुःखादि कचिदाथितं गुखत्वादरुपादिवदिव्याखये fas परि षादात्मनण्लदा्नयज्चादि वाण्या | vests ॥ न हि मिचयोा- विख्डयोगुबगबित्वमनुमेयं दुःखारेच्ध साभासबडिख्यलवात्पा- सि णेव्यासिखिरिखियः | ennarnacafae दुःखदो प्माकभावात्कथं सिडसाधनसमि ताद्य दुःखयहमित्धादि प्रत्ष- Sq तत्र प्रमाण्लादुक्षानुमानस्य सिडधसाष्यतया परिग्रेषा- faefafcere | दुःखस्येति | aa रूपादिमति दे दारक. दादि ee ततैव त्वतदुःखाद पलम्भाव्रात्मगस्सदत्वमिति Ba- म््रमाषश | रूपादीति ॥ वत्वात्ममनः संयोागादात्मनि बद्या- दयो गव वेधिका गया भवन्तोति वडषयति | carafe ॥ १९४ moda ca गुणः कञ्चिद्‌ पयन्नपयन्वा Te: कचित्‌ । भ षं We निरवयवं विक्रिथमाणं ge कचिदनित्यगणाज्यं वा नित्थं। म Ware ्रगमवादिभिनिंल्यतथावगम्बते | न चान्या कष्टान्ताऽस्ति विकरियसाशमपि तत्म्ययाजिवक्तेनिंत्य- मेवेति चे । द्र व्यस्यावयवान्वथालग्यतिरे कख विक़्ियाभ- दुःखस्यात्मनि ममःसं यामजत्वे ऽभ्यपमतेऽपि मनोावदात्मनः संमा भिल्वात्सावयवक्वा{द्प्रसङ्ादात्मत्वमेव गम afar: ॥ वज संयोरित्वेन सक्रियत्वं साधयति | a शोति i सम्मति सभ्ि- यत्वेन सावयवत्वं प्रतिपादयति | न चेति ॥ यडा दुःखादा- wat विकियेति afafecarna सक्रियत्वमविर्डमित्याच्- ere | न चति po wan म परिबामी निर्ववयवक्वाब्रभोा- वदिति भावः॥ किच्चात्मा न wat निव्यत्वात्छामान्यवदि्याङ। ufrafa | नित्यं पश्याम इति we: । वा शब्दा नजनमुका- ary: | Gram वधमिचारमाद्द्याद | न चेति । खाका- ae fran Geran साकारः सम्भृत इव्यादिश्चतिबिरोाधः खादिति खचयिवुमागमवादिभिरिव्बक्षं | परमागवादा खमि चार माग्रद्याह । न चान्ध डति | न वावदखवः सन्ति धश्के- aca मानाभावादि ग्रश्वाकारेऽन्तभ वन्ति कालश सर्व्वे निमेषा अचिर इत्धादिश्ुतेरत्पत्तिमातनेोध्यन्रमयं श्ुतिप्रसिडमता म ्ाचिद्यभिचार इति भावः। यस्मिन्विक्धियमाये तदेवेदमिति afat विन्धते तदपि नित्यमिति न्यायेन परिबामवादी were | विक्रियमाखमिति ॥ वत्म्ययस्तदेबेदमिति wera: | fafaat वदता उव्यस्यावयवान्धथा्त्वं वाश्यं । वदेव तस्या- नित्यत्वं अत्यन्ताभावस्य प्रामाजिकतवे दुवंचलत्वादिति परिह- दति | न उ्यस्येति ॥ आत्मनः सक्रियत्वं सावयवत्वं ase तथापि माभिद्यत्वमिति स्यादादी wya | सावयवत्वेऽपीति। यत्घाबयवं तदवयवसंयागश्तं यथा पटादि | तथा सति संयो- मस्य त्विभामावसानल्वादवयवविभारे जब्यनाण्याऽबष्छम्भावोति १९९ भा ° पपन्तेः | सावयवत्वेऽपि faaafafa चेन्न । सावयवय्या- वयवे मपृव्वेकले सति विभागोपपत्तेः ॥ वञ्जादिव्वदभ्रमान्ेति चेक्ानुमेयलाद्संो गपुव्य॑लख । तस्माल्लात्मनोा द्‌: खाद्यनित्यगुणा्यलयापयत्तिः। परख्ा- ःखित्वेऽन्यस्छ च टुःखिनाऽभावे दुःखापन्नमनाय जास्रा- रम्भानयेक्यमिति चेल्लाविद्याऽध्टारोपितदुःखिलभ्वमापा- WIT | ्रात्मनि Ha TAT TTA eae TA दःखात्माग्यपगमाशच | जलद्धय्यादिप्रतिविम्बवदात्मम्रवे- ay प्रतिविम्बवद्याक्ते काये उपलभ्लं । प्रागुत्पत्ते रनुपलब्ध आत्मा पञ्चात्काथं च TE याकृते TFT- म्तरुप लभ्यमानः खग्यादि प्रतिविम्बवव्जलादो Sis T_T भ्रविष्टदव wearer भिदिंश्छते। स एष ce प्रविष्टः । दूषयति । म सावयवस्येति | यत्ावयबं तदववबसंयोगपुब्ब- कमिति न व्यािः॥ सावयवेव्येव बथ्यादिव्ववयवसंयोगपूव्बकत्वे प्रमाबाभावा- दिति wed | wenfafafe ॥ विमतमवयबसंथोगणम्बंकां सावयवत्वात्पटवदिव्यनुमागेन परिषरति। नानुमेयत्वादिति ॥ त्मना मनःसंयोागजन्वदुःखादिगु बत्वे सावयत्वसत्कियितवानित- त्वादिप्रसङ्ग््मतिपाद्य प्रह्तमुपसंश्रति। स्मादिति । आत्मना oat wera संसारितेलचापच्धा aye | पर सेति + अविद्याविद्चमानमाद्यमगचन्नमं Frere तदार म्भः सम्भवतीतन्धथोपपक्ा समाधत्ते | नाविद्धेति ॥ पदस्यवाविद्याश्नतसंसारित्वभ्नान्तिष्वंसाचं शास््रमिव्येतद्‌रान्तेन < खिन स्यति | आत्मनीति ॥ यकु परस्यादुःखित्वमन्धस्य दुः $सत्वन्तज्रा हइ | कश्पितेति ॥ न तावत्परस्नादन्दा दुःखी मन्वा Site xeenfege स पुनरनाद्यनिवाष्या were १९७ भा ° MII तदे TAHT aS एतमेव सीमानं विदार्यतया दारा QT प्रापद्यत । सेयं टेवतेखत । warefaarfwer देवता अनेन जीवनात्मनानुप्रविश्वेव्येवमादिभिः। न तु स्ने area निरवयवस्य दिग्देश्रकालाम्तरापक्रमणप्राभिखखणः wae: कदाचिद णुपपद्ते। न च परादात्मनोा ऽन्याऽखि नान्यदनेऽसि xg गान्यदते।ऽखि भढ इत्यादि यतेरि- Walaa | उपखन्ध्यथेवा ख खषटिप्रवे्रखित्य्ययवाक्धा- AAT. । पुरुषाथंञ्रवष्णादात्मानमेवावेत्तस्मानस्छम्वे AMAT yaaa परं । खयो इध तत्परमं ब्रह्मवेद wea भवत्धाचार्य॑वाग्परुषे वेद तस तावदेव चिरमि्या- दि खतिभ्यः। तता मां तवता wat विशते तङ्गन्तर | चय्नन्येबु धादिभिर काष्यासमापन्नः संसरति । तथा च afe- AICS दुःखिनः परस्यातमगो ऽक्लेकाराव्राचापत्तेखल्यानमि- न्वर्थः | परस्य प्रवेशे प्नादोषपरम्यरां परान्न सत्रके्ख. aq निरूपयति | जसेति | यथा जले gene: प्रतिविग्बलच्तयः Ua दश्यते | awash Ce wa काखयजिकः vay cau: | च्पनवद्ित्रादयचिदस्तनोा serncea सत्निकवास- म्भवान्र पतिविम्बाख्धप्रवे्ः aardianrg weracae- नवा कस्पितसतरिकषंद्यादाय प्रतिबिम्बकं खाधयति। wifey तदेव प्रपञ्चयति । प्रागुत्पत्तेरित्यादिना ॥ खाभिपेतं want प्रतिपाद्य ues पराचष्टे | म fafa | xafefert देणा- mrereromaan दिगन्तरे Tues आलाग्धरे च प्रातिणश्तय डति यावत्‌ । wa परस्मादम्धस्य प्रवेद्धत्वमिति तचाङ। ब चेति । wee sami «ear विद्यमानमश्तु शिमित्ाविद्यं ख्यते तजा | उप्रलनधीति | आत्मश्लानायत्वेन प्रदेश्रादौीनां कर्पितत्वा्तद्धाष्छानां म सखायं weaned: ॥ फणव- cy © ९९८ आनखामेभ्ये NST: घुरधानेऽवहितः भा ° aga सबव्वंविद्यानां प्राणयते Wea तत इत्यादिरएतिभ्यख | “To मेद दर्भ्नापवादाख खष्ादिवाक्थानामात्मेकल्दर्थनार्य- UTA: | तस्मात्काय खस्योपलभ्बलमेव प्रवे Ta aaa ॥ WAR नखाग्रमय्ारमात्मनसैतन्यमुपलभ्यते । wa कथमिव प्रविष्ट Cae । यथा लाकं रधाने Bt धोयते sfafafa चुरधानं तस्िन्नापितापखरा- धाने OTIS AT यथो पलभ्यते ऽवदडितः प्रवेशितः स्याद्यथा वा विश्म्भरोऽप्रिविंश्वस्छ भरणाद्विश्नम्भरः इलाये Re sfa: काष्टठादाववहितः स्थादित्यनुवत्तते तच fe oa WAH उपलभ्यते | यथा TIT: श्रधागेकदेे ऽवखिते त्सत्चिधावफलन्तदङ्मिति magia पपश्चयति | उपष- weifcanfear ॥ ततः शब्दो भक्छियोागपराम्शी तदिव्ात्म- च्ानमु्यते | तस्याग्युल्वं साधयति | प्राप्यते wiftt ॥ ख्च्छा- दिवाक्यानामेशधच्नागा्ंतये हेत्वन्तरमाह | भेदति ॥ wafers प्रवेशं प्रतिपादितमपसंङरति | तस्मादिति । का पुनरस्य प्रवेशस्य मब्यादेत्याशद्खाङ | UTA ति i सम्भवति मबग्यादाग्सरे किमिति प्रवेशस्येयमेव ware ACTS | नखायेति ॥ टदाग्वदयमाकाद्गपव्वकमल्थापयति | wafa ॥ प्रवेशाधाय देहादि सप्तम्यर्थः ॥ प्रथमोादाङरबपरती- कपादानं | यथेति ॥ agree सोक इति ॥ तच्च प्रवेशिवत्वं चरस्य कथं सिडमत are | wee उपलभ्यत इति ॥ विश्- म्भरस्याभिविषयत्वं suas | विश्स्मेति | तस्य तद्धटत्वं मडइागतत्वाष्नाठरल्वादा ATA काादावम्रेरवहितत्वे युक्ि- १९५८ So स्यादिषृम्भरा वा विुम्भरकुलाये तनु पश्यसि ¶ ayaa हि स प्राणनेव प्राणा नाम भवति ¶ मा ° यथा wife: काष्टार सर्व्वतो व्या्यावस्वित एवं सामान्यतो 4 विश्रेवतख ठे संव्याप्यावखित आआलत्मा। तच fe स प्रा खमारिकियावान्दश्ंनादिक्रियार्वांचापलमभ्यते | तस्मा चवं प्रविष्टं तमात्मानं प्राणमादिक्रियाविशिष्टं न पश्लण्ति , नेापलभन्ते। षः नन्वप्राप्नप्रतिषेधाऽयं तन्न पश्न्ीति दशंनस्याप्ररतला- zw ~z कत्वप्रतिपन्यर्थं qq रोषः | खष्यादिवाक्यानामात्मकल्वप्रतिपत्यथपरत्वा- waaay तद्य दशंनं। रूपं रूपं प्रतिखूपा waza ace are | तेति । दृटान्तद्वये विवल्तितमंश्रमनु्य crete. माइ | यथेत्यादिना ॥ खात्मनेा जायक्छग्रयोर्दरे दयी डतिः चापे तु सामान्धरत्िरेबे्यवान्तरविभाममाङ | aa Wifes waged anqy: | न केवलं विद्येवदस्तिरेव तदोापलमा faq खामान्धडत्तिखेति चकारार्थः । azarae aaa तसयेवार्थः | वाक्धान्तरमवतारथितुं भ्ूमिकामाश । तद्मादिति ॥ वसादुभयी इत्तिसात्मनः wt दश्यते verdes जणशदुरं- वदविद्यया प्रविदाऽवमिति योजना ग्याछताव्वमतः सक्राश्चा- दात्भानं Vu तत्न पण्यन्तोति वाक्यं तद्या चष्टे । तमातान- fafa) विशि पश्यन्ताऽपि शेवशमात्मामं न पश्यन्तीति यावत्‌॥ चाच्तुषत्वनिश्रेधस्येषटत्व ANA Mes | नापकलम्भ डति । उक्कनिर्धमाच्तिपति । नन्विति ॥ प्रतिषेध्वस्य sufi दशय- ग््ररिषरति | tatters तन्नामरूपाभ्यां स रव xenfz- वाकानां ऋछानाथेत्वे amare । रूपमिति ॥ fafaca quate पुव्वस्याद् ने शेतूक्षिरनन्तर वाक्छमिद्माइ । वक्ति । x So ९७० वदन्‌ वाक्‌ TRAUMA: शृण्वन्‌ AAT मन्वाना मनस्तान्यस्येतानि कर्म्मनामान्येव १ भागरूपंप्रति चक्षणायेति मन्तवसात्‌। तच प्राणएनादिक्रिया- चा विभिष्टस्यादभर॑ने रतमा ड | श्रृत्छोऽममस्ता हि यसास्छ- प्राणनादिक्रियाविञिष्टः 1 कुतः पुनररृत्स वमिन्युश्यते । प्राणन्नेव प्राणनक्रियामेव कुब्वैन्प्राणा नाम प्राणसमाख्यः प्राणाभिधाने भवति। प्राणनक्रियाकन्तुं वाद्धि प्राणः प्राणि- तील्युच्यते नान्यां frat Sats यथा लावकः पाचक दूति । तस्माक्कियान्तरविशिष्टस्यानुपसंहाराद कुत्सो हि सः॥ तथा बदनक्रियां कुब्वेक्तीति वाक्‌ पण्ठंचत्तुखष्टे द्रष्टा चक्रिति श्टण्ठन्कृणेातीति ओतं भ्राणन्नेव प्राणे वद्‌- ग्वा गित्याभ्यां क्रियाशकुद्धवः भरदभ्चिंतेा भवति wee: wea arafaqnat विन्नानश्रह्छद्धवः TWA | नाम- प्रतिश्चावाश्धायं fea adifa यावत। तस्मासदशनेऽपि पड- स्यादश नमिति शेषः | विशििस्यापि पुखंत्वमात्मत्वात्‌ ॥ न्यथा प्राशनादिकटत्वायोगादिति शङ्कते | कुत इति ॥ प्राशनादि- क्रियाकन्त प्राणादिभिः संश्तत्वात्यथा न wadterucarae- नरमा | उच्यत इति॥ areata प्राश्रब्दप्रकत्तिमपपादयति। प्ाकनक्रियाकम त्वादिति तत्कन्तत्वादातमा ura उश्यते utfa- तीति ब्यत्पत्तसि{त योजना | SSC UMA TRTET ATS | नान्धा- fafa | रख्वकारायमनद्य हेत्वथमपसंहरति | वस्मादिति। खापावख्यायां समस्तरकर गापसंक्ारेऽपि पाशस्य aBurcew- नाद्माघान्यावममात्राखत्रिद्याटिवावक्छमादे याख्याय ज्िवाशखि- त्वेन MHASH वदत्निवयेतत्पुव्डकमु्षरवाव्धानि व्याचष्टे | ATA ॥ पाखनवदनाभ्यामनक्तकम्मख्ियवब्धापारमपसच्छ १७१ are रूपविषयत्वादिश्चानशक्रः। नहि नामरूपव्यतिरिकर विज्ञेय- We afe | तथेखापलग्भमकरणं चशःखाचे किया च नामरूप- erat प्राणसमवायिनो | तस्याः प्राणा्जयाया wfa- व्यक्ता वाक्घरणं । तथा पाणिपादपायुपस्यास्यानि सर्वाम्‌ पलच्णाथा वाक्‌। एतदेव डि सव्ये THA जयं वा ददं नाम- रूपं कति हि वच्छति । मन्वाना मने aera इति ज्ञाम- शक्रिविकाखानां माधारणं करणं मनः मनृतेऽमेति परवद कन्ता सक्मन्वाना मन इत्युच्यते । तान्येतानि प्राणादी- न्यखात्मनः कर्मनामानि कर्मजानि नामानि कर्मनामा- वाकछदयतात्यथमाङ | प्राण्च्रेवेति । प्राण्वागादयुपाधिदारः- amas ie: टङ्िखितिभ्यामगुक्तश्चानेग्ियव्यापारोपण- qa छत्वानन्तर वा क्षयोस्ता त्वव्यमा ङ | walafe । wacrgy- पाधिद्दारात्मनोति yaaa । उक्तबदधीदियव्यापाराभ्यामनुक्कं तद्यापारमृषलच्यातमनः प्रष्ुत्वादि परिच्छेदो न सिध्यति + सम्बन्धं fatrowganfcanregry | नामरूपेत्यादिना। प्रकाश्छप्रका- शकातिरिक्षश्चेयाभावात्तदु पलम्भे च चलः चयोरिव त्वगादे- स्पि करबत्वादेकायत्रूपसम्बन्धादु पश्च बसम्भवादात्ममः प्रखु- त्वादिसििरिबथंः। तथाप्युक्षकर्म्भखियव्यापारेडानुक्ततद्यापारो- पशच्छणादात्मनेा न गन्तत्वादि परि्डेदः सङ्च्छ ते ॥ विना सम्बन्ध- मुपलच्तगासिधेरिव्धाशद्साषह | क्रिया चेत्यादिना | seat करिया नामरूपद्यग्या Wars च । तत्र पाडल्ियनामविषयोष्वारय- क्रियाय्यञ्चकत्वे वाचो इस्तादीनान्तदाञ्यादानादिब्यन्नकता | त- आद्‌काञ्नयक्रियाव्यन्नकत्वयोगादुपलच्च सम्भवा दात्मने मन्त॒त्वा- fefafafcad: 1 wimeargare समस्तसंसारस्य परतीत्यध्या- asa frafaa cary | रतदेबेति उद्धुतं ण क्िदयमेतश्छ- IY: | SRW Trea कूलयति | जयमिति ॥ खाता मग्वा- नः खब्भन इन्ुष्यते॥ मनुत इति श्ुत्पत्तेरिति बाक्धान्तर ATS | | उ. १७९ स योऽत दकेकमुपास्ते न स ACTH AVIS भाग्न्येवनतु वस्तमाचविषयाणि। तान कृत्ात्मवस्ववद्यात- Glo कानि। एवं wararcar प्राणनादिक्रियया तत्तक्कियाजनि- तप्राणदिनामरूपाभ्यां वाक्रियमाणाऽवयोात्यमानोऽपि ॥ ख योऽताऽस्ात्माणमादिक्रियासमुदायादेककं रां woftta वा विशिष्टमनुपसंइतेतरविशिष्टक्रियात्मकं म- नसाऽयमात्मेत्युपास्ते चिन्तयति ae az a स जानाति ब्रह्म | कस्माद कुत्साऽ समस्ता हि HVT WAT च्रस्मा- स्माएनादिषमुदायादतः प्रविभक्त एकैकेन fanqaa विशि रतरधौन्तरानुपमंहाराद्भवति | यावद यमेवं वेद पश्थामि श्टणोमि स्युशामीति वा खभावप्रटृ्तिविशिष्टं वेद AICS HANA न वेद | SATA: पश्चन्‌ वेद- मन्धान डति॥ करणे प्रसिद्धस्य aay कथमात्सनि ofa frenng gafricare | च्ानशक्तीयादिना ॥ त्ादिश्न- saat वि्ेवमाडइ | तानोति | छत्लात्मवस्व वद्ातकानजि ब मव- aftaata स्पुटयति। रुवं होति | प्रादीनां कम्ममामत्वे स- तीति यावत्‌| अवद्य व्यमानोाऽपि न छत्खा इदः स्यादिति शेषः ॥ ङत्खदशिंन ऽप्यामदगिंत्वमाश््ाह। स य इति ॥ aren पासितुरात्मदश्रंनासत्वमयक्तमिति शङ्कित्वा परिषशर्ति | कस्ला- दित्यादिना तस्मादिदं न ब्र्मात्मत्वदर्णोति शेषः॥ उपास्तिद्चानमुपाश्च इति जानाति न खभावादुपासनमिदुक्ष- त्वात्‌। तथा च जानन्न -जानातोति awlafcawy re । याव- दिति ॥ य र्वं बेदेल्येतदेब वित्रियते। पश्घामीतव्यादिना॥ च्याकाङ्कापुव्येकं विद्याद्धवमवतारयति । कथमिन्ति ॥ तच चाख्येयं पदमादन्ते | आत्मेतीति ॥ agree | प्रायादीति १ Se WSR saat भवत्यासेव्येवेापासौतात्र घेते सर्ब Cai भव्ति १ भागत्याद । आत्मेत्येव ana ofa i प्राणादीनि विरेषणानि पे चखा खान्यक्नानि तानि यख स ज्रारवंस्तान्यात्मेत्युश्यते । स तथा कत्छविश्रेषापसंहारौी सन्क्ख्ा भवति | TGATTE- पेष fe प्राणाद्युपाधिविभ्रेषक्रियाजमितानि विज्रेषशानि व्याभ्नति। तथाच वच्छति ध्यायतौव लेलायतीवेति। तस्मा दात्मेलयेबोपासीत दात्मेव्येवेापासीत । Ud ET We सखेन TRIE Bearer भवति । Herma CATWETe war- सखिन्रात्मनि fe यसनान्निरूपाधिके seaenfafea ` भेदा इवादिच्ये प्राणाद्यपाधिकुलता विशेषाः प्राणादिकमे- जनामाभिघेया यथोक्ता wa एकमभिन्नर्तां भवन्ति ~ @araraata प्रतिपद्यन्ते अत श्रात्मेद्येवापासमीतेति ॥ वाख्येयम्पदमादन्ते | यात्मेतीति । wares) प्रागदीति॥ तस्मिन्‌ ce Tameracifed cata) स तथेति ।॥ तडि- शेषयव्याप्तिद्धारेखेति यावत ॥ कथनम्तन्षद्भिष्ेषोापसंशयी तेन तेनात्मना fron tee: arate | वस्सरमाजरेति ॥ wars carifena सम्भवति किमिन्युपाधिसम्बन्धेने वाश्च | लथा चेति ॥ आत्मनि सर्नवापसंहारवति दष्टे पुनाक्तदोषाभा- aed प्यत्र वात्मदशीं व्ुपसंशरति । तस्मादिति ॥ aera. पासने पुब्याक्तराषाभावे घागुक्मेव दतुं सारयति | रव- भिति ॥ तस्यायं स्फारयति | Safa । बवाद्मनसातीतेनाभायं- कारखेन पल्यग्भ्दूतेनेति यावत्‌ ॥ ख्ाकाङ्कापुव्वकमुत्तर वाक्यम- qara व्याकरोति | कस्मादित्यादिना ॥ तस्नायचोक्मात्ानमे- गापासीतेति wa: | स्येव Saar fester fe we: भाः १७४ श्रात्मेव्येवेपासोतेति नापुष्वैविधिः । पके प्राप्ता्च- व्ाचादरपरोाकच्ाद्रष्। कतम आत्मेति योऽयं विश्चानमय दत्येवमाद्यात्मप्रतिपादनपराभिः ञ्रुतिभिरात्मविषयं वि- ज्ञानमुत्यादितं। तजात्मखरूपविन्नानेनैव तदिषयाना- त्माभिमामनबुद्धिः कारकादिक्रियाफलाध्यारोापणात्मि- का विद्या निवत्तिंता। तस्यां निवल्तिंतायां कामादिरा- | षानुपपन्तेरनात्मचिन्तानुपपत्तिः | पारिरेव्यादात्मचि- Se wa । तसमा त्तदुपासनमस्िन्पश्चे न विधातव्यं । प्राप्तलात्‌। तिष्ठतु तावत्याक्विक्ात्मापासनम्रा्भिनित्या वेत्धपुब्यै frees विधिस्यथै विना विवक्तितेऽ्चं व्याख्यायां पूव विधिस्यमिति पक्तम्मद्याह । ्धात्से्येवेति ॥ अग्न्ताप्राप्ताथा ्यपव्वविभियया खगकामोाऽनिदहाक्ं जखयादिति। नायं तथा प्ते प्राप्तत्वादात्मोपसनस्य तस्य तत्राति परषविश्नेषापेच्तवा विचारावसाने स्पणीभविष्यतीव्यथः। इदानीमातमन्नानस्थावि- घेयत्वख्यापनाथं वस खभावालाचमया faamfware | यत्षा- छ्ादिति ॥ उत्पाद्यतामक्घश्तिभिरात्मविश्चानं जकिन्तावतेत्याष | तथेति ॥ कारकादी्यादिपदर्‌ं तदवान्तर्मेदविषघय y नग्ववि- द्ायामपनीतायामपि रागदेवादिसद्धावादइधी प्रततिः ura fe विददविदुषोद्यबहारे कश्िदिश्ेषः पश्चादिभिष्ाविष्ेवादिति न्यायादत आङ | तस्यामिति ॥ बाधितानडङूत्तिमाक्ात्र बधी- प्रड्िरवाधिताभिमाममन्तरेब तदयोगादिति भावः।॥ विदुषः gra व्यावत्तयति । पारिशेष्यादिति ॥ ओातच्लानात्पूब्बमपि सव्वासां चितरत्तोगां जन्मन वात्म चेतन्यव्यन्चकत्वाद्माप्मात्मन््लामं ae तु ज्ञाने मास््यनात्मेति eqra | खाच्लानमेवेति निन- प्राभिमभिप्रो्या । तस्मादिति | afer पक्त इति नित्वप्राप्त- त्वपच्चोक्िः ॥ खपूव्वविधिवादी wea | तिष्टतु तावदिति । सव्व्षां खभावता विववप्रवलागोश्ियासिं नातलमच्चानकाता- ९०५. भा ° विधिः खात्‌ ज्चामापाखनयेरे कले सत्यप्राप्तलाश्च खयेदेति चार विश्ानं प्रस्ठत्यात्मेव्येवापासीतेव्यभिधानादेरापासनन्ष्द- यारे काथंतावगम्यते। अगेन Hage वेदात्मानमेवावेदि- त्यादिगुतिभ्यञ् विश्चानमपासनं तख चाप्राप्तलादिष्यद। न च खरूपाग्वाख्याने पुडषप्रठत्तिरुपपद्यते | तस्माद पुब्ब विधिरोवायं कख्मविधिसामान्याख । यथा यजेत ज॒ङया- feared: कम्मंविधयेा ननेरस््ात्मेव्येवपासीतात्मा बा श्रे zea दत्याधात्मापासनविस्विंकेषोाऽवमम्यते। मानेसक्रियालाख विश्चानख्य | मपि गव्यन्त वदत्यन्ताप्राप्तलवादात्मच्षाने भवत्धपुब्बविधिरिति ara: | विशिदटस्याधिकारिबः ween शब्दादेव सिडमिति कथयमप्राभिरित्धाश्क्लाह | wafa ॥ न wert शाब्द ्रानं faafad किन्तपासनं नाम मानसं कम्म तदेव wae- तिरूपत्वाञ्न्नानमि्धेकत्वे सत्धप्राप्तत्वादिधेयमिव्ययंः ॥ वयो. eae विख्याति। नेत्यादिना ॥ अनेन ऋीव्दोा वेदन्नव्वस्या- चान्त रविषयल्वन्न स aceite किन्न wifey | चखने- नेति ॥ safer afeur ad तदुपासनमेवेति याजना। सख योऽत रकेकमुपाख ड्युपक्रमादात्मेत्धेबोपासोतेन्बुपसं हारा न SACU तावदेदश्नब्दस्यापासनाथलमेड्व्यमन्यथेपक्रमाप- सं्ारविसोाधात्‌। TUT चाधंबगश्रसासम्भवादुपासनमेव Bay वेदनं तच्च सव्बये वाघाप्तमिति वस्जिन्नपुव्बेविधिः स्यादिति भावः। तख तसित्रेख्या विधिरि खाद । न चेति ॥ अतः wear. विधिख्पेय इति शेषः। स चाद्न्ताप्राप्तविषयत्वाननियमादिसरूपोा न waders 1 तस्मादिति ॥ खात्मापास्तिविंधेयेतन्र हेत्व- न्तरमाङ | कम्मविधीति | कम्मात्मद्वानविष्येः छब्दानुसारे- अाविश्रेवमभिदघाति | यथेत्यादिना ॥ सम्मत्थंताऽप्यविशेष- are | मानसेति ॥ ` भाण ST १७ यथा wa देवतायै इविगरीतं Brat मनसा ध्याये- sagfrafaarea मानसी क्रिया विधीयते । तथात्मे- व्येवेपासीत मन्तव्या निदिध्यासितव्य core क्रियेव विधीयते श्ानात्मिका। aarsatera वेदोापासनश्ब्यया- रेकाथंलमिति | भावर्गांशचयोापपन्तेख । तथा fe यजेते- wat भावनायां किं केन कथमिति *भायाद्ाकाङ्कापन- यकारणमंग्जयमवगम्यते | तथापासीतेत्यस्यामपि भाव- नायां विधीयमानायां किमुपासीत कनापासीत कथमपा सीतेत्यस्यामाकाङ्कगयामात्माममुपासीत ममसा त्थागत्र- इाचयंश्मद मेपरमतितिच्ादीतिकन्तेवयतासंयुक् TAT दिशास्तेणैव सम्थ्यतेऽगश्रचयं ॥ यथा च nee दभपुं- मासादि विध्यद शलेनेापयोागः। 'एवमेपनिषरात्मापाखम्‌- तरेव टदृद्टान्तेम स्यति । यदयेति॥ यदि क्रिया विधीयते कथं winferata विशेष्यते ware | तयेति ॥ इवखात्मापा- eafafucettary । भावनेति ॥ वेदान्तेषु भावनापेचिवां- ्थयोापप्तिं faucfaq दशान्तमाश | ययेति y भावनायां faze सतीति शेषः | पेरणाधम्मेकणब्द था पारः ख्चा- नकारक स्तत्धादिक्लानेतिकन्तव्यताकः qantas: ण्ष्दभावमेोश्यते | खगे यागेन प्रयाजादिभिख्पनल्त्य साधये- दिति परषप्रङ्िरथमभावनेति विभागः | verry दा्न्तिके योजयति | तथेत्यादिना ॥ व्याग निषिडकाम्बव- aa | उपरमो नित्यनेमित्तिक्व्यागः। तितिच्षादीबादिषदं समा- धानादिखक्ुहाचमित्ं्रचयमिति सम्बन्धः। शास्रं णान्ता दान्त इत्यादि | उक्षप्रकारमश्चय न्यदपि छलभमिति वह्मुमादि- * भाबनाकाडङःखशायामिति पाडान्रः। १७७ भा ० प्रकरशखात्मापासगविध्यहे शलेनैवे पयेागेा नेति नेत्य्‌ खमेकमेवादितीयमशमायाद्यतीत दत्येवमादिषाक्याना- मपाख्ात्मसखरूपविन्नेवसमपणेनापयागः | WY नेका- ऽविद्यानिदृन्तिवो ॥ अपरे वणं यण्हुपासनेनात्मविषयं विशिष्टं विक्चानान्तर भावयेन्तेनात्मा ज्ायतेऽविद्यानिवन्छंकञ्च तदेव नात्म- विषयं वेरवाक्यजनिःं विश्चाममित्येतस्मिन्नय वचमान्यपि विश्चाव wait gata द्रष्टव्यः ओआतव्योा aean निदि- ष्यासितव्धः ase: ख जिश्चासितव्य इत्यादीनि नायौ- न्तरामावात्‌। न चात्मेव्येवेापासीतेव्यपृव्बविधिः कस््ादा- त्मखरूपकथयनामामात्मप्रतिषेधवाक्यजनितविन्ञानच्यति- we | विधियक्षानां केदान्तानां कायेषरत्वेऽपि वजीनानां तेषां वखूपरसेलाशद्वाह | यथा चेति। विध्यदेष्यत्वेन तच्छैवतयैनेति वावत्‌ | खख्युलादि वाक्थानामारोपितद तनिषेधेनादयं ae खमपंवतां कथमपास्िविशिश्ेषल्वमित्धाणशद्ाङइ | मेव्यादिना ॥ WE वेद wea wate तरति ोकमात्मविदिन्वादीनां कला- पंकत्वेनोपाख्िविद्युपयेममभिप्रेयाहङ | फलेति ॥ Frat Waste: | erature विधेयमिति waa warncaTe । पर डति ॥ तस्यामु पयागमाश्द्या | तेनेति ॥ ब्दस्य च्रानस्यासंख्- ापरो्ात्विषयल्वाभावमिति शब्देन हेतूकरोति | WAAC वेदान्तेषु fadafaas मागमाङ् | रखतस्मित्रिति । परक्षदये परापे Quays ware | नाथान्तराभावादिति। तच नजथंमेव खयं marae | न चेति a ग्राब्दन्रानवतोा विकषयाभावान्न विधिः खम्बवन्यविदयातत्वागनिटक्त खयं फलावसख्यलवाचेव्धः॥ हेतुभागं ~ AN पच्रपुव्वकं विद्यति | कस्मादित्यादिना खातापदश्नानात्व- ९७८ भा ° रकणाथान्तरस्य RUT, मानसस्य वाद्मसखयाभावान्‌ | च्भा तच fe विधेः साफर्यं। यच विधिवाक्यञ्चवणमाबजनभितवि- ज्ञागव्यतिरोकंण युरुषप्र्तिगम्यते। यथा दशपृणंमासाभ्वां खगंकामे यजेतेत्येवमारो। न हि दपृणंमासविधिवाक्य- जनितविन्नानमेव दशपूणेमासानुष्टानं | तचाधिकाराच्पे- चामुभावि।न तुनेति नेत्यात्मप्रतिपादकवाक्यजनितविन्ना- व्यतिरेकेण दश्पूणमासादि वल्पुरषव्यापारः सम्भवति । सववैव्यापारोपशमरेतुलान्तदाक्यजनित ATS | न यदा- सोनविन्नानं प्रटन्तिजनकमनब्रह्मयानात्मविज्ञाननिवन्तंकला- Saar तत्तमसीत्येवमादि वाक्यानां । न च afa- न्ते प्रत्तिरुपपद्यते। विरोधात्‌ | वाक्यजनितविभ्नान- माचान्नात्रह्मानातमविश्चामनिटन्तिरिति चेल ॥ जिषेधदारा बाक्छोत्यन्ञानातिरेकेदेति यावत्‌ ॥ weet. भावेऽपि बाक्यजन्यविच्नानमेव विधयं afenngre i तच Wifa | टङान्तेऽपि वाकछाट्यक्चानातिरेकण पुरषप्रङत्तिर्सिडे- STATE | न होति ॥ wate वाक्यार्थश्वानाधीनमिति य्था विधिशचाङ । तच्ेति ॥ धिकारो विधिपु रषसम्बन्धस्तत्कत - चानापेच्तममुद्ानमित्यथंवान्‌ विधिरिग्यथेः ॥ तदं परतेऽपि वाक्ाव्यच्चानव्यतिरेकेड पुरषव्यापारसम्भवादिधिसाणल्यमि- त्याशश्ा हइ | नतिति ॥ अथ विमतं प्रवर्तका वेदिकच्वानत्वादिधि- वाक्छाव्यच्चान वदि व्याश प्रवत्तकविषयत्वमुपाधिरित्वाह | न हीति ॥ मि्याक्नानामिवंन्तेकत्वम्‌ पाध्यन्तरमाइ । waefa ॥ aera तति वेत्तंकत्वेऽपि cerned कित्र स्यादित्ा- wary | न चेति y fetter’: साधनव्याकिं शङ्कते | वाच्छति ॥ ब्रह्मात्ेधधी पर वाक्छात्यविन्लानस्याश्रानतत्कार््यध्वं- सित्वप्ेयात्र साधनव्याभिरिखाङ | Malet भा ९०८ त्वमसि नेति भेग्धात्यैवेदरमेकमेवाददितीयं WeaTa- wa नान्यदताऽस्ति xe तदेव aye विद्कधौत्थादिवाक्धार्ना तदादिलात्‌ दर टव्यविधेविंषयसमपंकाष्येतानीति चेलाथा- न्तराभावादित्युक्ताक्रलात्‌। आत्मवस्तस्रूपसमपकेरेव ATH AAAS a: अवण्काख एव त्‌ धनस्य रतता- ङष्टव्यविधेननुष्टामाभ्सरं कन्त वयमिल्युक्ता्तरमेतत्‌।श्रात- खरूपाग्वास्थागमाजेशात्मविश्चाने विधिमन्तरेण न प्रव- wia इति चेन्नात्मवादि वाक्यश्रवशेनात्मविज्ञानख्य अनित ल्ाक्किं माः रतस्य करणं । तच्छूवणेऽपि न प्रव्सत इति चेलानवसख्थाप्रसङ्गात्‌। यथात्मवादिवाक्थाथञ्रवणे विधिम- न्रेख न rea तथा विधिवाक्याथैश्रवण्णेऽपि विधिमन्त- रेख a प्रवज्तिंग्यत इति विध्यन्तरापेचा । तथा तद यंञ्जवणे तडादित्वादसखपर त्वादिति वावत्‌ | Samrat वाकानां विद्य पेचितायकत्वेन तच्छेषत्वं शङ्कितमन्‌ भाषते | गदयेति ॥ सिडा- न्तोपकरमेग समाद्ितमेतदिव्याङ | नेति॥ वदेब aaa | ष्मात्मेति ॥ परोक्तमुद्धावयति | आत््खसरूयेति ॥ कृच तदि विधिसात्मच्लाने वा वाक्छश्चवखे वा तदर्थच्चानस्मतिखग्ताने बा चिन्तङसिनिरोधे बा | ava इत्याह | नात्मवादीति॥ fata अङ्कते | तच्छ्वखेऽपीति ॥ अनिष्टावादि वाक्धस्यासन्ादिलछ- खस्य विधिं विना अवबवन्तत्चमादेर्पि aged अवबम- विखूडमिवखभिसन्धाय दाषान्तस्माङ | मेत्धादिना ॥ तश्व- मादिख्रवबप्रयोजका विधिरात्मनोाऽपि sage मवबमिति Waa | स खल्वष्ययमविधिरन्धो वा। खाये तदपे Ba तच्च- मस्यादेः खायंबाधित्वं कम्मे वाज्धवदिति खाथंनिषतवाविद्ेवः। feta तस्याप्रमाबत्वात्तदीयखपरनिवाइकत्वं दुरोत्घारिवनि- afatenaqat विख्डति। aden ॥ दतीयमाशङ््ते | १८० Vie ऽपील्यनवसथा प्रसज्येत | वाक्यजनितात्यश्चानद्य तिसन्धतेः अवणविश्ानमाजादयान्रलमिति चेन्नार्थप्राप्रलात्‌ ॥ यदै वात्मप्रतिपादकवाक्यञ्रवएणदात्मविषयं विन्नानमत्प- रे । aga तदुत्पद्यमानं तदिषयं भिथ्याश्चानं निवर्त azarqua । शआ्रात्मविषयमिश्याश्ञाननिदटष्तो ख तप््मभवाः MAA न भवन्ति खाभाविक्यो ara fa- षयाः | शअ्रनर्थत्वावगतेख । श्रत्मावगते fe सत्यामन्य- इस नय॑ तेगावगम्ये श्रनित्यदुः खाश्ुद्यादि बङदेषवत््वा दात्मवस्ठनख तद्धिलखणएल्वात्‌ ॥ तस्माद ना्मविश्चानङ्धतीनामाद्मावगतेरभावप्रा्भिः । पारिशेव्यादात्मैकविज्ञानखतिसन्ततेरस्त एव॒ Wate fates । शाकमेहभयायासादि दुः खदेषनिवन्ंकलवाख तत्खूतेविपरीतज्नानप्रभवे हि शाकमोाहारिदोाषः।तथाश् we वाक्धजनितेवि » ततः सा fauefa रेषः। तस्या विधेयत्वं । > दरषभ्रति । मेति ॥ अथयप्राक्षिं fecaria) acafa) खअनात्- खातिद्ेत्वश्चाननि ङ्ह तत्काय्येसमव्यन पपत्तेः खभावबलशप्रापतेवा- ्स्मृतिरिुक्तं ॥ दानमना रन यलस्थाग्ववव्यतिरेकसि- जत्वाशात्मखति खभावप्ापेत्दाहइ | अमथत्वति । अनात्मने $नयत्वगिखषाश्च तदीयस्त्नपपन्तषावितरस्म facumrary | ऋत्मावमताविति ॥ खातमनचख परमङ्त्वावगमादयप्राण्ा तदौोवस्मतिरि ग्या | खात्सवश्षनखखेति ॥ थप्राश्या वेशेयत्वाभावमपसंहरति। तस्माटिति॥ अना- MBA MUM ATH IT | wuafacaceare- araanfefa यावत्‌ | टटटपलतवाच्ात्मस्मतिनं frase | wate ॥ {मानमेव सा निवर्तयति बन Rrra LER ateaaar arer facta विमेति gaqurrd वे जनकः QT masta भिद्यते woaatafcanfesay: । निरोध- स्तद्यंयाम्तरमिति scary स्याखिन्तटन्तिर्भिंरोाषधश्थ वेद- वाक्यजनिताद्मविश्ञामादथाग्सरतवात्‌ | ATTY च कन्तंव्तयावगतत्यादिधेयलमिति चेल । माचसाधनतयेना- नवगमात्‌ | न fe वेदाम्तेषु ब्रह्माकविश्नानादन्यत्परम- परुषाथंसाधनमलयेमावंमम्यते | आत्मानमेवावेष्तसमा Te ममवत्‌। ब्रह्मविदात्नोति परं सया ea तत्परमं ब्रह्म वेद ब्रह्मैव भवति । श्राचाखंवाग्धरषो वेद we तावदेव चिरमभयं हि वे ब्रह्म भवति य वं बेरेव्येवमादि अ्रुतिथ- तेभ्यः । अमन्यसाधनलाचख निरोधस्य । न दाद्मविश्चान- are | विपरीतेति ॥ area छाक्ादिजिवन्तकत्वे मान- are | वथा चेति ॥ चतुथमव्धापयति | facrrei{fa st यदि बाकोल्यश्चानादेरुविधेंयत्वं तष्टं शित्ततद्त्तिनियोधो मद्किसाधनत्वेन विधीयतां तस्याह्कक्लानादस्याकर्त्वादित्वथः॥ चायमेव विश्डाति | अथापीति ।॥ खथान्तर्त्वा्षस्य विधै- यतेति शेषः | तस्य मुक्तिङेतुत्वेन विधेयत्वे daar संबाद- afa | तग््ाग्लरेभ्निति ॥ खथ यमान शासनमिति | जिःक्ेयसङेतुः समाधिः सखजिवस्तस्य च waoean diafaucfafacra इति | त्चिरोधावश्यायाश्चात्मनः खरूपप्रतिरत्वं क वच्यमाख्यातं। वदा AE: खरूपोऽवख्ाममिन्धेवं anew मुल्िरेतुलेनेखा निरोधविधिरिख्थः ॥ योगशाख््रादपि बलवतो अतिमाभि- न्बोलरमाह | aenfer ॥ चित्ततदुत्तिनिरोधस्य मृक्िरेतु- asta ब विधेयत्व विधिं विमा afaafeme | ्नन्धेति। न तावद्या wefefatra विधयः सब्बस्यापि तत्यम्भवादडि- विवे यश्यत्रापि carat तभिरोघो विधेये च्रागादेव तत्सि- AEX भा ° तत्खतिखन्तानव्यतिरोकेण चिष्सटट निरोधस्य साधन- ST मस्छभ्युपगम्येदमुक्तं । न तु ब्रह्मविज्ञानव्यतिरकेणान्यग्यो- चछषाघधनमवगम्यते । आकाङ्काभावाश्च भावनाभावः | यदुक्रं यजेतेव्येवमादो किद्ग कथमिति मावनाकाङ्कपर्थां फलसाधनेति कन्तंव्यताभिराकाङ्खगपनयने यथा तददि- हापात्मविश्चानविधावण्युपपद्यत इति । तदसत्‌ ॥ एकमेवाददितीयं । तत्वमसि । मेति मेल्यनन्तरमवाद्मम- यमात्मा ब्रदह्मेव्यादिवाक्यायंविश्चागसमकाखमेव अब्वा- काङ्काविनिवुन्तेः। म च वाक्था्थेविश्चाने विधिप्रयुक्तः प्रव- संते । विध्यन्तरप्रयुको चागवस्थादेषमवेाचाम। न चैक- मेवादितीयं ब्रह्मेत्यादि वाक्येषु विधिरवगम्यते ्रात्मखरू- WATS AAT ATA! वम्खरूपाग्ास्यानमाचला- डे विध्यनथंक्यादित्थः ॥ नान्यः way विद्यते weneq तु केवल्यमिव्या्दिष्ाखरमनुसरबरुपेत्य वादः wats | खभ्युम गम्येति ॥ निराधस्य सक्तिरेतुत्वमिदमा woes योगशास््नमपि खुति- afafstra न प्रमां । रतेन योगः vee इति न्यायादिति ara: | वेदान्तेषु faders विधिनिर्स् सम््मलंशज्रयवती भावना तेव्वस्तीन्यक्तं दूषयति | खाकाङ्कति ॥ तदेव eaz- चितुम॒क्तमनु वदति | यदुक्छमिति ॥ खअममावष्म्भेन निराचष्टे | तदसदिति॥ विध्िमन्तरेख arene प्रङ्छथागादेधमेव चनं सब्ब काङ्कानिवत्तंकमित्याग्रद्याह | न चेति ॥ वचया warned खाध्यायविधेरथावनेाधपय्येन्तत्वेन व्थातिष्टोमादििश्वर्य्लाने विध्यन्तरं mama तथा maa afer) anti qe: छत्खाऽधिगन्तव्य इति विध्यन्तर पयुक्छमेव aera नमित गद्याश | faqs ॥ ख॒तरन्वश्चुतकल्पमाप्रसङ्ाच eR are emrarefata रेदयापि खाथथा साऽरारीयदरारी- Ste WATS इद्रलमिव्येवमादरो वस्ठखरूपाग्वाख्यानमाचला- द प्रामाख्ठं । एवमा क्ायंवाक्यागा मपीति Se विेषात्‌। न वाक्यख वस्छन्वास्थानं क्रियान्वाख्यानं वा प्रामाण्ाप्रामास्मे कारणं | किन्ति निखितफलवददिश्ञानात्याद कलं | TE जाख्ि amare वाक्यं यज नास्ति तदमप्रमाणं, किञ्चभाः TRAM AAAS वाक्येषु फलवन्नि- fad च विन्नानमुत्पद्यले न वोत्पद्यते चेत्कथमप्रामा्- मिति किंवा न पथ्यस्यविदधा्ाकमाशभयादिसंसारवीज- राषनिदन्तिं विश्ञानफलं न wife a किं तच are: कः ओक एकलमनुपश्यता wafacata नात्मविद्धाऽदं भगवः Waa तंमा भगवाङछाकस्य पारन्नारयतु a विधि्ेवतवं बेदान्तानामि्याष | न चेति ॥ वेदान्ताः wre न मानं सिडाचेवाक्धलात्सो ऽरोदीव्यादिवदिन्नुमामात्तेषां विधिष्ेषतवं प्रामाण्याथमेदव्यमिति wee | वससखरूपति ॥ az वानुमानं प्रपञ्चयति | खथापोति | विधेर खतत्वेऽपीति यावत्‌। फलवत्रिश्ितच्चानाजनकत्वमपाधिरिति मन्वानः समाधन्ते | विष्रेषादिति ॥ were स्पष्टयति | न वाक्छस्येति ॥ विशिष्टं aree | किन्तर्ईडोति ॥ तस्य प्ामाख्यप्रयोजकत्वमन्वयद्तिरे काभ्यां दशयति | case सामान्यन्धायं प्रकृते याज वन्ृच्छति । किञ्चेति | किन्तेषु तादग्न्ानमृत्पद्यते न वति प्रश्राथः॥ इितीये $नभवविरोधः स्यादिति art पक्छन्तरमनृद्य ware | उत्प- द्यते चेदिति । प्राम रतुसद्धावात्नाप्रामाण्यमित्यथः ॥ निखित- च्ानजन कठेऽपि फल वत्चवि्रेवणमसिखमि्ाणङ्लाडइ | किष्ेति। विददन्‌भवषख्श्चतिसिडं विद्धेवडमिति भावः ॥ cared १८४ भा ° इत्येवमा्य पनिष दाक्य शतान्येवं विद्यन्ते कि साऽरोदीरि- Go त्यादिषु निचितं फलव fant । गम चेटिद्यतेऽस्- प्रामाण्यं । तदप्रामाण्ये फलवन्निखितविश्चानात्पादकस् किमित्यप्रामाण्ं ख्यात्‌ । तदप्रामाच्छे वा दमरपुरंमासा- दिवाक्येषु का विखम्भः ॥ ननु दशपुणेमाखादिवाक्यानां परषप्रवत्तिविज्ञाना- त्पाद कलास्मामाण्ये। ्राद्मविश्नानवाक्येषु तन्नास्तीति सत्य- मेव नैष देषः । प्रामा्छकारणापपक्ेः। प्रामाण्छकार- Wy यथोाक्रमेव नान्यदखलद्धारखायं यत्सव्वैप्रट न्तिवीज- निरोाधफखवदिन्नामात्पादरकत्वमात्मप्रतिपादकवाक्यानां नाप्रामाश्चकारणं । यत्तूक्तं विन्नाय प्रजां कर्व्बतित्थादि- वचनानां वाक्थाथेविश्चानव्यतिरेकंणेापाखमायलमिति । विघटथितुं प्रश्नान्तरं प्रज्तोति | wafafa ॥ वेदान्तरेज्निवेवि यावत्‌ । किंवा मेति ite: | आद्ये साध्यकेकल्यं मत्वा fend quate) न चेदिति । तदि तदु ङान्तेन तत्चमस्ादेरपि खाद- warfare | तदप्रामाख्य xf | विमतं era मामं ययोक्कच्नानजनकत्वाद्ादिवाकवदिति भावः। fara STAATY | तदप्रामाण्ये केति ॥ पवन्तकश्चानजनकरत्वमुपाधिरिति wee । मन्विति॥ साध- नखािं धुनीते | आत्मेति ॥ प्रवत्तंकधीजगकत्वधम्मिजि नासतोत्यङ्ोकरोाति | सत्यमिति । afe वधोक्तापाधिसद्धाग- दनुमानानल्ानभिव्याशङ्भाहइ | नेष दाष डति ॥ न हि प्रव्त॑क- BAAN Tay कारं निषेधवाक्ेष्प्रामास्धप्रसङ्गात्‌ | नख निवस्तकधीजनकत्वमपि। तथाविधावप्रामाख्यप्रसक्ात्‌ । न Te परयेकमभ यकार गत्वाभावेनाप्रामाखादिति भावः ॥ वेदान्तेषु भवत्तकधीजनकताभावेा न केषलमदाषः किन्तु सुय RATT | ८ भा ° बत्यमेतत्किन्तु नापुव्बेबिध्यर्थता पचे wee नियतांतेद । कचन्पुनरुपासमख पचप्राक्षियोावता पारिङेयादा्मनिन्ना- गरूतिखन्ततिरनिं्येवेव्यभिहितं | are । weed अरीरार- wae Saar नियतपफखलास्धन्ज्चानप्राप्तावप्यवश्चग्धा- fon wafrarearerat खन्धवृ्तेः कको वलीय सखलाकाक्ेव्वादि भवन्तिवन्तेन पे प्राप्तं च्ागप्रवृन्तिरोबस्ं | AAT TACT SAT TARA AAT aT aa waupicafa । wm चेदिव्नादिशथतेरेतद दत्यादिष्मतेखा- waa Bamana | न च WA wT ae NEMA AATS पकत्वादते TAP Uae बाक्छानां भूष waitae: | we we विधेयमिति प्रविच्छिप्य qere- षच्ान्तरमनवदति | awuatafe । suraaraefirerat- पासमेन वन्धा त्कारः मावयेदिन्येवमयन्बमि न्थः ॥ wera वादेन परिसरति | स्मिति ॥ ययोङ्धेषु बाबु STE तत्स चात्कारम्‌टिश्छ विधोयते जओेव्रछते$पि वाक्ये तत्सम्भबात्रा- पूवं विधिरिति प्रक्रमे भव्येतेव्बाश्रद्याङइ | किन्त्विति ॥ कथ- न्तद विष्यङ्नोन्रारवाचा युक्धिरिलाश्द्धाङ | पक्छेति॥ यथा Ue waa त्रीश्ोगवन्तीति नियम्या विधि- सङ्ोखवस्तथाोपाल्लनस्यापि we प्राप्तस्य तदेव wie) माना- न्मोपासनमिति ये जियमस्तदथंता प्ररतवाक्धस्येति न प्रक्रम विरोशाऽग्लो्चेः ॥ पाचिकीं प्रा्िमुक्कामाच्िपति | कथमिति। का युनरचानपपत्तिरि वाशा | यावतेति ॥ आत्मनि बाक्य्ये frat सव मात्मस्मतिरेतूमां मिथ्याद्धानादौीगामपनीवत्वाङधेत्व- भावे एलाभावन्यायेन तासामसम्भवादाद्छुविसन्ततिरोव Fa खदा स्याबमकारान््रायोमादिति सिडान्तिनेोद्कतान्रातापास- नद्य we प्रात्िरि्वयः.॥ वस्य जनिव्बप्रातिमुह्षामण्ीकरोति | बाणमिति ॥ afe नियमविधिवाने afacatterrere | wats । खानि लिन्ापरोचसंविटेकतने aca विस्रवं ९८६ भा समतिभिंयन्तव्या भवति म AUT कनलव्याप्राप्तलवादित्य- 4 वाचाम। तस्मास्माप्रविश्चाःमङ्ढ तिसम्तानमिय मविष्यथाजि विज्ञाय wut कुर्ग्बीतित्यादि वाक्यान्यन्याथासम्भवात्‌ ॥ , अरनाद्मोापासममिदमिति शब्दप्रयागादचथा भ्रियमिल्ये- agaraaarer न भरियादिगुण arava: किम्र्िं प्रिचादिगश्वत्माणाद्येवापाख्ं । तथेहापीति परात्मशब्द- भ्रयोगादात्मगुणएवदनात्मवस्ढरपाख्छमिति गम्बते | रात्रो वा यद्यपि नोपपद्यते तथापि तयोाखूस्मिन्ननुभवसिडत्वात्रिवम- fak सावकाश्त्वमित्याशयेगाडङ | शरीरेति | waters. स्थापि mae सम्बग्चानाजिदङत्तेनं fazer वागादीनाग्यटत्तिरत ae) wafe ॥ यथा मुक्घस्येवुपाघ्रागदेरपतिबन्धायाबदेगं प्रत्तिर वश्यम्भाविनी | तथा प्रडत्तफलस्य wear चामेनाप- जीखतमा तता बखबक्वात्षद्श्ादिदुषाऽपि aragra बागादि- प्रडत्तिभ्नोग्यमित््थंः | arcana फलितमाह | तेनेति # NAY weal यथोक्तेन wea प्राबल्य तदशाल्चुधादि- दोषो wergats वदानि विदस्मरबादिसम्भवाचञ्छ्ामप्राषेः पाचिकलवाद बा म्भाविकम्मापेश्चया sere स्यादित्रथंः# तापि निवमविष्यक्णोकार्स्य किमायावन्नदाह | तस्मादिति # मस्य WH wwe aware | ख्ादिपदं ब्रद्मचयग्थेश्रमद- मादिसङ्ुहाथे | विच्चाये नादि वाकानां नियमविध्यथेलवमुपसंइ- स्ति | तस्मादिति ॥ खादिपदेन प्रशतमपि वाकं सकुद्यते | वश्डब्दा्थंमेव रुफारयति | खग्धार्येति | श्राब्द ज्ञानादेव पुमथ- fegee तदाडङततृतीवच्चानस्य वा विधेकल्वाभावाङदान्ताः ~ fax ~e नित्यं खड faxsu मानमिनुक्धं ॥ डदानीमिभनिण्ब्दप्रयुक्तं चोद्यमत्थाषयति । नात्मेति $ WATTS fa faa ATTRA TA aa - चितत्वादात्मगु गकस्यानात्मनाऽवयाछ्तश्रब्दितस्य प्रधानस्यापास- नमस्मिग्ाक्रे frafqafaard: | उङ्कमेवाथे cers स्यद्- शट भा ° पास्त्यवाक्धवेल च्या । परख च Twa Aas लेक च्छा म॒पासोतेति।तच च वाक्ये अ््मेवेपास्यलेनाभिमेते दिती- याखवारात्मानमेबेति। xe a a डदितीया yaa दति, पर खात्मशब्द आत्मव्येवापासीतेति । अता मात्मापाख आत्मगुशखान्व इति त्वगम्बते।न वाक्यनरेष Wart उपा- स्वलेनावममाद चेव ae Re आत्मेवापाख्नेनाव- Wa | तरेतत्परनीयमस्व सर्वस्य यदरयमाद्माग्धरतर यदयमात्मा्मानमेवावेदिति भ्रविष्ट्य दद्नग्रतिषेधार- नुपाखलमिति चेत्‌। wearer: प्रवे उक्रसस्तेव Teer वार्यते | तन्न पश्न्तोति प्रतापादानात्‌। ASIST नोाऽनुपाखखलमिति Vy WHATS द अ्रनप्रतिषेधा ऽकृत्छव्देाषाभिप्रायेण नात्मोपास्वलम्रतिषेधाय प्राणना- बति। ययेत्ादिमा ॥ खनात्ापासममेवाच विधित्वितमित्च् ेत्वन्तरमा इ । आत्मेति | तदेव प्रपद्चवति | परेति । तता qaqa दश्रंयति । इ त्विति । वेलचख्थान्तरमाह । इति पर खेति | वेल्सस्थफलमाष | खत इति ॥ माजानात्ोपासनं विवद्ितमिति ufcects | गेत्ादिना॥ Yak स्पटयति। waafa | खआत्सगखेदुपास्यत्वं तदा परक्रमविरोधः स्यादिति अहते | प्रविद्स्येति ॥ खात्मना द्रंनप्रतिषेधं vacaf | यस्येति ॥ तस्येबेति नियमे Vqare| प्रकृतेति ॥ तच्छब्दस्य प्रहतपरामितवान्नविष्धस्य च wma तेनेपादानादिति त्वधः aud निगमयति | तस्मादिति॥ प्राणनादिविषि्टस्य परिच्छिप्रत्वा्तस्य टदत्वेऽपि Faw न दृर्तेति निषेधपय्यवसा- नात्रोपक्रमविरेघोऽस्लीोति परिहरति, मेव्यादिना ॥ तदेव Faw- दयति। eats ॥ कथमयमभिप्रःयभेदः खतेरवमम्यते तजा इ | प्रा्नादीति । प्राशत्रेमे्ादिना छ्वियाजिशेवविजखिष्टत्वेनातने (ou भा.दिक्धिवाविशिष्टलेन विक्नेवशा,। आत्मनसेदुपाखलमनभि- मेतं भाणनाथेकैकङियाविशिष्टस्यात्नेऽकुर्छत्ववचनमन- यकं खादको श्ेषेएऽत एकेकेन भवतीत्यनेककविशिष्ट- खलात्मा रुत्छ्लादुपाख्य एवेति सिद्धं | यस्वात्मन्नब्दस्येति परः WATH: | चत्मशष्दप्रयययेोरात्मतस्वख परमाथेता ऽविषयलन्नापनार्थमन्धथात्मानम्‌पासीतेच्येवमवच्छत्‌। तथा चाधादात्मनि शब्दप्रत्ययावमुञ्ञातेा erat । तानि नेति नेति विज्ञातारमरे कम विजानीथादविन्नातं विशादः यते वाचा fra ware ममसा सदेत्यादिगुतिभ्यः | यत्वात्मागमेव STRAITS Aha तद नात्ोपाखनप्रसङ्गनि- वृ्िपरलान्न वाक्याग्तरं ॥ विेषात्तस्य दष्टेचेऽपि नासे परिपूर्खा इष्टः स्यादिति अुते- CHa Wea | केवलस्य तु तस्येपास्यतमभिसंडितमलछस्खत्व- दाषाभावादिषयथंः ॥ saad यतिरेकसखेन साधयति । खात- नखेदिति ॥ तस्यामु पास्यत्वाथे तदचनमयवदिनाश्रच्च तदु- पाख्यत्वगिषेधस्यातमापास्यल्वं पथ्यवसानमभिप्रला'ह | waata ॥ उपक्रमापसंङाराभ्वां उपास्यत्वमात्मनेा दशितमिदानीमिति- शब्दप्यामादनात्मापासगमिदभिन्धुक्ं caw । यख्िति ॥ प्रया- AMAA VCS MUA KTM: | इति शब्दस्य ययक्छायेत्वाभाये raary । warafe ॥ न are खातन्येबानुपास्यत्वाथं- भितिश्ब्देऽयवाग्पव्वापरवाक्छविरोधादिति अद्ध । रति शब्दटमन्तरेय वाश्छप्रयोने दाषमाहङ | wifey तस्य अब्दप्र- त्यविषयत्वमिरमेषेति चेसजाइ | तच्चेति ॥ खात्मापासछत्व वाक्व - वेलच्चखरादमास्मापासनमेतदिदक्ं दवयति | यत्विति ॥ were आतयो नानास्मेति प्रतिश्चायाच कोषादिरेतुखक्षः॥ सम्मति तदेत त्यदनेयमिन्धादिवाक्छायोद्ं चाद्यम्त्यापयति | अनिद्धतल्वेति ॥ १८८ Ss तदेतत्पदनीयमस्य wae यदयमास्मामेन qata act भा अगनिन्नातलसामान्यादात्मा जातबयाऽनात्मा च। Ae कस्ारात्मापासन शव यल ज्ाखौयते | आत्मेत्येवापासी- तेति नेतरविच्ञान इत्यच्यते, तदेतदेव प्रकतं पद- मयं गमनीयं aracea सर्व्व्धेति निद्धारशाथा वष्ठी | aferusfafaarea: | यद यमात्ना यदेतदात्मतत्वं किं a विन्नातव्यमेवान्यक fa afe ज्ञातव्यत्वेऽपि न शयम्भ्ा- नान्भरमपेचते। अआआत्मश्चानात्‌। HATTA ATA डि यस्धारेतन्छव्वमनात्मजातमन्य द्न्सत्ष्ये समस्तं वेद जानाति | मन्वन्यश्नानेनान्यन्ञ Wray इत्यस्य परिष्ार दुन्दुग्वादि गन्धेन Tea: | कथं पुनरे तत्यद गीयमिति | ० wucary यथ्रेति॥निडारयमेव स्फारयति अस्ित्रिति। नान्यदि बुक्कत्वाद मात्मनो विच्चातख्यत्वाभावश्बेदनेन हडीव्यादिष्रे afacra: स्यादिति wra | fe मेति ॥ तस्थाश्ेयत्वं निषेधति | नति ॥ तस्यापि शातय्यत्वे नाग्यदिवि बच्गमनवेकामित्याड | fe वर््ौति ॥ तस्य सावकान्रत्वं दश्ंवति। च्तव्यत्वेऽपीति।॥ SAA: सकाशादनात्मनोाऽयंाग्तरत्वा्स्यात्च्ानाण्क्रातव्यत्वा- SSM चानान्तरमपेचितव्थमेबेति wre | स्मादिति VUCAMATUCATY | अनेनेति | खात्मन्धनातसमजातस्य कल्पि वदतिरिक्षिखसपाभावःतच्चछा ममेव ar wraeteRra ARTA | Te ऋानान्तरापेद्येव्य यः ॥ लाकटरटिमाशित्धानेनेवादिवाक्छायेमा- चिवि । afefa ॥ खात्मकार्ग्यत्वाद नात्मनसख्तस्ि च्रन्तभावात्त- swag शच्वानमुचितमिति परिहरति । अस्येति ॥ सोपा arava imran परनीदत्वासिडिरिति wera) कथमिति। र ® भार चधा ९९० यथा ठह वै पदेनानुविन्देदेवं कीर्तिं कं विन्दते यष्वंवेद्‌ १७१ उच्यते | यथाश वै Bra परेन गवादिखुराद्धिना रे शः पद मि्युच्यते तेन पदेन ae fafafed at पदेना- जिग्यमाणेाऽनुविन्देत aia । एवमात्मनि wal सनववैमुप- waa इति । मग्वात्मनि fama स्व्व॑मन्यज्तायत दति जामे Wad कथं लाभोऽप्ररूत उच्यत इति । न । Wa खाभयोरेकार्थलस विवच्ितत्ात्‌। आ त्मने. अलाभोऽश्चा- ममेव | तस्माज््ाममेवात्मनो STAT नानात्मलाभवदम्रात्त- WATIT: | ्रात्मलाभा खब्धुलब्धव्ययेोभे दाभावात्‌। यज मात्नाऽनाद्मा waar भवति तजात्मा खभ खभयेा- STAT) Fara उत्पाश्चादिक्रियाव्यवहितः कारक- विशेषोपाद्‌ागेन क्रियाविभ्रेषमत्पाद्च लब्धव्यः | ख लपराप्त- wearer we चाथादेर्थंक्रियाकारित्वसम्भवादात्म- तत्वस्य पदनोयल्वोपपत्तिरिग्वाङ। उच्यत इति। fafaferd way- मिष्टं | waar दश्रयितुं परेगेमेति yatta: | खगेने- as वेदेति च्ागेनापक्रभ्ानविन्देदिति शाभसुक्रा कीत्तिमिवा- दिशतो पनक्षागार्यैन विदिगेषसंशारादनुविन्देदिति Baad. कमेापसंशारविरोधः स्यादिति were) नन्विति ॥ गङधि्तं विरोधं निराकरोति | गेति ।॥ कथं तथोरेकषाथैः यामादो तरेकलाप्र- सिडेरि त्याच्या । चात्मन डति ॥ य्मामादावप्राप्ते प्राभिरेव लाभो न ्रागमाचं sure किन स्यादिवाणश्च्ाह। नेत्धा- fam चानलाभशब्दयार्यमभेदश्तदि कुषेत्या्नङ्याह | यत्र शोति । खनात्नि सग्धशमच्धयेच्रानद्धेययोख मेदे किया- ९८९ areurfaewarsfaar मिथ्याश्ागजनितकामस्ियाप्रभव- चा aren पुज्ादिखाभवत्‌ i श्रयन्तु तदिपरोत ‘ara आ्रद्मलारेव नात्पाश्चादिक्रियाव्यवडितः।अताऽजिव्यलम- खरूपत्वेऽपि सत्यविदथामाचं यवधानं। यथा गञ्ममाणाया अपि sofearar विपय्ेयेन रजताभासाया अगदं विपरीतश्नानव्यवधानमाजं तथाग्रण्ं । ज्ागमाजमेव वि- परीतश्नानव्धवधानापेारा्थंलाज्न्ञानस्य | एवमिदहापाद्म- नाऽलाभोाऽविद्यामाजव्यवधानं । तस्मादिष्यया aire AVIRA लाभो नान्यः कदाचिदुपपद्यते तस्मादात्मलाभे WTSI ATTA वच्यामः । तसमान्निरा- बड्मेव जानलाभयोारेकाथंतवं विवकक्नाह । wrt प्रह व्धामुविन्देदिति। विन्दतेखोभाथंला हुविश्ञागफलमिद- मुच्यते | यथाऽयमात्मा नामरूपागुप्रवे्ेन स्थाति गतः मेदात्फकमेदसिदिरिबथंः ॥ नन्वात्मजाभोऽपि च्ानादधि्यते लाभत्वाद नात्मलाभवदि व्वाणङ्ध चानरेतुमाचागघीनलत्वमुपाधि- स्व । सचेति yams व्यक्तीकरोति | उत्पाद्येवि + वद्य- बधघानमेव साधयति। कारकेति।॥ fa चानात्मलामे$विदयया- कल्पितः कादा चित्वत्वात्छम्मक्वदि्याष | स विति । farqrer- बविद्यावकल्ितो ऽपामाणिकत्वात्सम्यतिपघ्रवदिन्धाइ | fara a wea fed ciate | खयन्त्विति ॥ वेपसीव्यमेव रफारयति। werenaanteta ॥ ख्ात्मन सख ङडि faraway तथालब्धत्वबेदधिः स्यादि त्धार क्या | Frefa ॥ अात्मन्यलाभोऽच्नानं WRATH ज्ञान- भिन्देतदुदधान्तेन azafa | वयेव्ादिना ¬ युकिकायाः खरू- पेय उरममाकाया अपीति dreary अटत्मलामेऽकिदानजि- afactana | senda ममकं दद्ेयति। वक्मादिति। ङ्‌ ® १९९ तदेतत्पेयः Gara विताप्पेयेन्यस्मात्स- स्मादन्तरतरं यदयमात्मा 1 भा ° श्राद्येल्यादिनामरूपाग्यां प्राणादिसंहतिं «Brae म्राप्न- GT वानिल्येवं या ac ante स्थाति साकं aprafae: ay विन्दते लभते। यदा AUTH वद्ध यो बेद मुसचश- मपेलितं की्तिंगष्दितिमेक्यन्नागं सत्प खच्चाकन्रष्दितम्‌- क्रिमाग्रातीति मुख्यमेव we ॥ © ॥ | कुतञखात्मतस्वमेव कोय ममाद त्यान्यागोत्याडह तरेतदा- wae प्रेयः प्रियतरं carga fe era प्रियः प्रसि- इस्तस्मादपि froacfafa भिरतिग्रवप्रियलं दभ्रंखति। तथा विन्ताद्धिरण्छरनाटे स्तथान्यसमादद्क्नाके परिथलेन असिद्धं तस्मात्छव्वस्मादिव्यथैः | तत्क सादाक्मतलमेव fira- अविराधमुपसंहरति | तस्भादित्वादिना ॥ तयेोरेकायत्वेऽपि कथमनुबिन्देदिति मध्ये पयुल्यते warw | बिन्दतेरिति ॥ आदिमथ्यावसानानामविरोघमक्रा wife frei arrears व्याकरोति | गुखेत्यादिमा। डतिशब्दादुपरि खा दयथेत्धस्य सम्बन्धो चा मस्तु सिखा विवच्िता च्रानिनामीडहक्‌ फलस्यानभिखवित- त्वादिति उद्व ye} SEAN UAT तस्येवाच्चातत्वसम्भये हेनुरक्तोऽधुमा TAT देत्वम्तर त्वे aU MAA Cala | Reals, इतश्येति वाब त्‌॥ विरक्षस्य TR प्रोव्मभावात्कथमात्मनस्तख्तात्‌ fraaceferara- Wye | qa हीति । प्रियतरमात्मत्वमिति wa: | traefe- मेवाव्न्धाङ | तथेति । fenuta मानु वविल्लवरेवं विलमपि श्यते ॥ विरेषाज्रामाभन्त्वावरतयेका प्रद्र नमद् शमितार येनाइ। १९१ भाग्तरं न प्राणादीत्युश्यते बाद्यात्पु बविच्छादेः प्रारूपिण्ड- 3 VATA अभ्भरोाऽभ्यग्तरः VRE TAT: । eT दश्यन्बरतरारन्तरतरं TAA षरेतदात्तल्वं | a fe Gra facfawefira: खं weiyatia qaret भवति । waraarat सब्यलाकिकप्रियेभ्वः भिजनमः | तखात्तक्लाभे महान्‌ यन्न॒ wea इन्धर्थः । कं व्ताभाप्नम्यन्वप्रियखाभे wafer कद्मात्यमरा- क्ानाद्याभ्रिययेारन्यतरप्रिवहानेभेतरत्रि यापारानप्राती रत्मपियेापादामेनेवेतरेष्ानः कियते मन विपर्यय इत्युच्यते ॥ तथान्यस्नादिति ॥ पलार प्रीसियभिचारेऽपि प्रायादो तदव्यभि- चारारात्मने न प्रियतमत्वमिति were | तत्वस्लादिवि ॥ पदान्त- carers agen परिहरति | sea रत्धादिदिना ॥ Uae भिवतमत्व साधने tacrnafeafiia विशेष्यं guf किनित्थादिना ॥ य परा | यवा तदच्चरमधिगम्यत इति अन्तरम | तद्य चेदि ॥ मनुग्या owen तज विड डं वसतु भोतीति सम्बन्धः। * सग्येभिति पाठानर्‌ः। se १८ 9 किमु तडलावेधस्भातत्सर्वमभवदिति 1 १ मा ° साधमेऽसिङूता इत्यभिप्राय यथा aafara went सार wat aehar मन्यग्ते । तथा ब्रह्मविद्यायाः सब्वात्मभाव- फलप्रार्िं भरवामेव मन्यन्ते । वेदप्राभाख्षस्यामववावि- जेषात्‌ ॥ aa विप्रतिषिद्धं aq लच्छतेऽतः पुच्छामः | किमु axe यख विज्ञानात्‌ wh भविय्धन्तो मनग्था मन्यनो तत्किमवेसख्णादिशन्चागासत्छ्वमभवद्भन्न च स्वमिति zed) तचचद्यविज्ञाय किरं चित्सव्बंमभवत्त थान्येवा मण्यय्छ | मनुष्ययदबस्य aay) मनुष्येति ॥ wa देवादीनामपि विद्याधिकारो . देवताभजिकर्यन्धायेन चच्छते तत्कृता HH SATE atfwarcurnafaaa ery) aaa इति । fatter सव्वा- विखंवारेनेति यावत्‌ ॥ वापि किमिति ते चानाग्भुक्तिं सिडव- द्भ वन्ती नाद्रा | ब येति ॥ sears कम्मब्रद्यडारिकि वावत्‌। " ऊ्तरवाक्षमपादन्ते। तचेवि | AeA मतं वच्छब्दार्थंः| वश्ब्देन चाएनात्फलमश्यसे | आाश्योपजग्भंसखछ tree प्रत्ता विरोधप्रविभासे हेतुरि वतः ware: | तद्भश्षपरिख््छिद्नमपररि fed वेवि gat wuofe चाद्यते वजा ¦ यस्येति । प्रश्नान्तरं acifa | afeafatas aw ain नाम खावीदविरिक्ठं वेति TIS सङ दञ्यति। वस्मादिति।} सम्बस्य aflatcateed चानं भसिजं तत्किं विचारेडेनाश्र या इ । we चेति + सव्ये wis We Rt WEE सब्बात्मत्वखकडादतिरिक्तविववयाभानारात्मा- aadtefa uae सावकाश्नवेवथेः $ fame प्रश्रायत्वमु- wBisseureare | तद्यदीति। ww fe fafacarn सब्बे ARIUS AT । नाद्यः Weteaawacurtcean fedta- मनुक्दति | तचेति ॥ ख खूप मन्यदा Me Wee: सम्बावस्िरिति ९८८ So बरह्म वा इदमय आसीतदात्मानमेवावेत्‌ 1 भारक ब्रह्मविद्यया विश्नाय सव्यैमभवद्धिज्ञानसाध्यलात्क- फलेन तुल्य मेवेत्यनित्यलप्रसङ्गः। स्वभावस्य ब्रह्मविद्याफल- स्यानवश्वादेषञ्च | तदप्यन्यदधिन्नाय सव्वैमभवन्ततः पूवव मणन्यदिज्नायेति। न तावद विन्नाय सब्वेमभवत्‌ श्रा ्ार्थवे- खप्यराषात्फलानित्यल्राषः। afe मेकाऽपि दोषोऽ विश्ेषापपन्तेः । यदि किमपि विज्नायेव agy सब्बैमभवत्‌ wera: किम्‌ तद्र द्यावे्यस्मात्तत्सव्बैमभवदिति॥ < ॥ एवच्चादिते सब्बदोषाना गन्धितं प्रतिवचनमाह ब्रह्मा पर waaay साध्यलापपन्तेः। न हि परस्य ब्रह्मणः qe विकण्येभयच्र साघधारबद्‌ वणमा | विश्वामेति ॥ fedtaet- सान्तस्माश | खनवस्येति » afecarad पर्षिरति | न तावदिति | Wwe TEE: TATA चानादिति शास्त्रा वैरूप्यं | न चास्दादेरपि तदन्तरेक वद्भावः | शास््रा- मथक्धाञ्च्ानाद्रच्यणः CANIS Vw रोवमाच्तेप्ता सार यति | wafa । खताऽपरिच्छित्नं ब्रद्याविदातत्काग्धंसम्बन्धा- त्परिच्छित्रवद्धाति तजिढन्तापाधिकं सव्वभावस्य साध्यत्वं | न चानवद्या | देयान्तसानष्येकारान्रापि fraser विषयत्वम- न्तरेण वाक्ावबडो carte परिदरति। नेकोाऽपीषि॥ शतेन विद्याकेयश्यंमपि ufeqafirere | खर्चेति | यद्यपि wen परिच्छिन्नं faafas तथापि as बिद्या तत्काग्यध्वंससरू्पस्या- यं विश्रेषस्य Wages तद्ेयथ्येमित्यथंः ॥ इदानीं waaay तदुम्तरत्वेनम ब्रद्येत्यादिश्चतिमवतास्यति | यदीत्ादिना ॥ तजर efamat मतानुसारेण ब्रह्मशब्दायेमा ड | WEA ॥ € ॥ तस्य परिच्छित्रत्वाश्च्ानेन सव्वंभावस्य साध्यत्वसम्भवादिति हेतुमाह | सन्वंभावस्येति ॥ fara ययोाक्करेत्वनुप प्रततिदोष- We भा ° सव्वभावापन्तिर्विश्चानसाध्या। विश्चानसाध्याच्च qarar- GT पत्तिमार । तस्मात्तत्सव्वमभवदिति | तस्माद्रद्यवा द्द- मग्रश्रासीदित्यपरं ब्रह्म भवितमेति। मनुव्याधिकारादा तद्भावो ब्राह्मणः स्वात्‌ as भविब्यन्तोा मनुग्या मन्यम इति fe aver: म्रहटताल्ञेषां चार्धदयनिः ओेयससाधमे faw- षताऽधिकार इत्युक्त न परस्य ब्रह्मणे नाप्यपरस्य प्रजापतेः, Wal देतेकलापर ब्रह्मविद्यया कम्मसहितयाऽपरब्रह्मभाव- ATA * UTA SA: सब्ेप्रा्याच्छिन्नकामकग्म- बन्धनः परब्रह्मभावी न्हयविद्याहेतान्रद्मेव्यभिधीयते | दृष्टख waste भाविनीं टज्िमाभिव्य शब्दप्रयोगे यथोादनं पचतीति शास्ते च परिव्राजकः सर्ग्ब्धताभय- दशिणामित्थादिस्तयेडेति केचिद्रद्मभावी पुरूषो ब्राह्मण माड । न होति ॥ सा तङि विच्लानसाध्या afar are विश्चानेति ॥ शदिरण्यगभेस्य गापरे्जन्यश्चामं ब्रह्मभावः ay सिडश्चतुदयमिति wa: | खाभाविकल्लानवत्वात्श्मात्तत्सन्बमभव- दिति चोपदरेशाधीनधीसाध्याऽसा Bat न चासीदिग्तीतकाला- वच्छेदस्न्िकाले तस्मिन्‌ युज्यते | समवर्षतेति च जन्ममानं वते | कालात्मकं तत्सम्बन्धस्य खाखयपराइततवाग्छनुव्याां WAITS नापरं त्र्य बद्ाशन्दमिख्परितोाषादृत्तिक्षारमतं हित्वा weife त्दभाकी waar निर्दिश्यत डति भटटप्रप- ata वन्मतमाषह | मन्येति ॥ तदेव प्रपञ्चयति | सव्ब- मिव्वादिना ॥ देतेकलत्वं सव्वजगदात्मकमपरः दि रणम भारं Te | तस्िन्‌ frarfecunatsefierwy erate: | तया समु- शिवया तद्धावमिहवोापरमतो हिस्णखगभपदे agree ततोऽपि * wage इति पाढठाम्तरः | | ₹०० भा ° रति वाचकते, AS सर्ग्वभावेोपरपक र नित्यलरेषात्‌। न डि WT शऽसिन्‌ लाके परमार्थता यो निनमिन्तवन्नाद्धावाग्तरमा- waa faarefa । तथा ब्रह्मविश्चागनिनिश्रता eas भावापज्तिर्जिंल्या चेति विरूङ्कं | अनित्यते च कश्थफथतुख्य- aa Sra: | अविधधारताऽसम्ेवनिटलिशचेन््ेभावा- uf wefsarad मन्यसे ब्रह्मभाविपुरूषकस्यना व्यथो खलात्‌ । प्राग््रह्मविश्वानादपि war जन्तुन्र्मलाजित्यमेव खर्ष्वभावापन्नः । परमाथताऽवि्यानब्रह्मलमसष्वैवञ्चा- ध्यारोपितं। यथा शएक्िकायां रजतं । athe arse मलवत््वादि aay ब्रह्मणि अध्यारोापितमविध्याऽब्रह्म- aay ब्रह्मविद्यया frana दति aad afe it दोाषदश्नादिर्क्ः॥ सम्बकम्मपलप्रा्या जिखलक्ामादिनिगदडः साष्यान्तराभावादिद्यामेवायसमानश्छदद्ाद्रदखभावी जीवोाऽ- स्मिग्वाक्ये ब्रद्धषण्यब्दाथं इति फलितमाह । aa इति॥ कथं ब्रद्मभाविनि नौ ग्रद्मशब्ट्सय प्रडसिरि त्वागता | टङ्खेति। efxwer wee: सदृशो wrt तिन्देतेललादि सद्यते इति प्रह्तवाव्धकषथयनं | भरं प्रपश्चव्यारखधामं दूषयति | aafa | FUCA परस्मादयाग्मरख्य यरे तस संबव्वभावाप्तेः साध्य- त्वादमित्यत्वापन्तेत् तम्भतमविवभमिन््ंः ॥ साध्यस्यापि मस्य franaweay वत्वतकं तदनित्यमिति न्धासमाभिग्याषह | न ऋति ॥ सामान्यग्धायं wae योजयति | तथेति wag सब्बे भाबापम्तेरमिव्धत्वं का हानिस्छज्रा ह | afaae चेति ॥ किख sree तवाविद्यादछ्यवं पारमार्थिकं वेति तिकस्याद्य- aya दूषयति | अविारृतेति ॥ तथान वादभागं fared | पागिग्यादिना॥ भार च्छा ९०९ तर्‌ाथक्रं चत्यरमायेत WT ITY Aye मस्थार्थग्डतं ब्रह्म वा rca आसोदित्यस्िन्‌ वाक्य उच्यत दति ay चथा ताथंवादिलादेदख्छ । न fad कर्पा युक्ता । ब्रह्मभष्दाथविपरोतेा ब्रद्मभावो परुषा ब्रह्मशुच्यत दति । अ्तहाम्यश्रतकल्यनाया अन्याय्बलात्‌ । HEAT प्रथाजनान्तरऽसत्यविद्याषतव्यतिरेकणाब्रह्मलम- सम्बल च विद्यत एवेति चेन्न। तस ब्रह्मविद्यया पाहाग पषकेः। a fe कदाचित्धाखादस्ठध््यल्यापात्री rear wif वा fae अविद्यायास्हु welta निवन्तिंका दृश्ते। aaera- ब्रहमवमविद्यारतमेव frararasserg ब्रह्मकिथिया | न तुपारमार्थिंकं ag aw भिवंयित वाति ब्रह्मविद्या । ज्रद्यभाविपुडषकस्पना Bye UA | तदेति ॥ afarr प्ते ब्रद्यच्चानात्‌ पुव्बमपि परमाथतः प्ररं ब्रह्मासोत्तदेब vas qe ब्रहयश्न्दनोच्यत इति ea तडि ब्रह्मशब्दस्य aq. माखम्बनमिति योजना | मावाहिक डति वदमख्यायाऽपि aq ष्टा मिन्वेडतीयाश्द्याह | यथेति ॥ निरतिश्रयमहस्वसम्पतन FE AQUA अतं | अश्व तस्त ब्रह्मभाव TAS: | FAW कङ्पना न न्धायवती। तस्मात्तत्कल्यना म gals ाबश्चेमाइ।| न fafa ॥ अभिरधीतेऽगवाकमित्ादा चतहान्यश्रुतोपादानं cz faarrgry | मद्त्तरः ति | तज्राभिष्मब्दस्य मख्थायत्वं सवग्विताभिधागानुपपत्छा वाकाचासिद्धेच्लञ्च्ाने प्रयोजने अतमपि हिलाऽखतं गद्यते sed त्वसति प्रयोजमविग्ेषे खत हान्धादिने युद्धिमानित्यः ॥ मनव्याधिकारः fray ब्रह्म भाविपरषकस्पनेव्याण्द्य awecarad | यद्भद्यविद्यरेति। , परस्यापि तुल्यमधिक्लतत्वे तस्य चाविद्याहाराऽधिकारित्वमवि- खडमि त्वये स्फुटीभविष्यनीति भावः॥ facia कल््मत्यापचति। B 2 ९०९ मार Ae sara ब्रह्म्यविध्ागुपपन्ति- 4 रिति ta ब्रह्मणि विद्याविधानात्‌ a fe शएक्िकायां रजताध्यारोपणे ऽसति श्टक्रिकालं ज्ञाप्यते । चशुगाचरा- पल्लायाभियं usfeat न रजतमिति । तथा सदेवेदं सव्ये WEA सर्व्वमात्मेवेदं सम्य नेदं देतमस्ति। अतष्टोति ब्रह्म ष्येकत्वविश्ञानं नग विधातव्यं ब्रह्म्वविधाध्यारोापणशायाम- Bart न ब्रुमः इरुक्रिकायामिव ब्रह्मत श्माष्यारोपणा arenta fa तहिं न ब्रह्मलात्मन्यतद्धग्माध्यारोषपभ्निमि- ~wafagrne चेति। भवतेव गाविद्ाकटं भान्ं wy fn मैवानद्ाविद्याकन्ता चेतना Bra THA । aratrsatshe विज्ञाता मान्यद ताऽस्ि fawre तच्वमस्ता- त्ानमेववेददडं ब्रह्मार्यन्याऽसावन्याऽहमस्मीति नष वियति ॥ तब्रद्मधिद्याषेयथ्ेप्रसङ्न्मेवमिति दूषयति | न तस्येति a नपपस्िमेव साधयति | awife । साक्तादा- रोपमन्तरखेति यावत्‌ Lae परमा्थ॑भ्रतस्य wrd- ware: | विद्यायाखषश्टि कथमयंवत्वं तजा श | अविद्ायाश्िति। was मुक्यादाविति वाबत्‌॥ विमतमविद्यात्मकषं विद्ामिव- श्व॑त्वाजजतादि वदिवभिपरेल दाश्टान्ति्षमाइ | तथेति ॥ विमतं न कारकं विद्यात्वाग्छुङ्धिकषाविद्यावदिव्ाशयेनाह | नत्विति ॥ श्त्रात्वादे वार्त वत्वाये गाद युक्ता AAMT पुरवकस्यने TTS इ - रति | तस्मादिति ॥ ग्रह्मरणविद्यानिडत्तिविद्यापलमि ब चाद- यति। ग्र्मणोति। न fe सर्वच प्रकार्रेकरसे ब्रख्मखश्चानमादिवे- तमावदुपपन्नमिति भावः ॥ तस्याच्लातत्वमश्चत्वं बाऽऽच्िष्यते नाद्य Lae | म ्रहाङोति। न fe तश्चमसीति विद्याविधामं faura ग सण eee ee ee + अध्यारापिजविन्यतिषाडानरः | ९०९ भागवेरेत्थादिश्चतिभ्यः। सतिग्यख समं सर्गेषु गतेषु we मात्मा Waray Wh चेव qos च । wey सथ्नाणि गतानि यस्मिन्‌ सब्वाणि warns मन्त्रवणात्‌ ॥ नन्वेवं WATTS ATA aA वाड | एवमवगते ऽसे वानशेक्यमवगमान्थक्धमपोति चेश्न । अनवगमनिटेदृषट- ्ान्तन्निटन्तेरष्यमुपपन्ति रकत्बमिति चेन्न। कषटविरोधात्‌। gaa होकलविश्चानादेवागवगमनिवन्तिदुं array पपन्नमिति ब्रवते दृष्टविरोधः Bra न च दृष्टविरोधः केमचिद्भ्यपगभ्यते | न च दृष्टेऽनुपपन्नं माम इृष्टवा- ween पिपिद्िप्रसङ्ात्‌ | aawewaacafired: | ACMAMTE Waa wwe तदिषयश्च waar विधी- यते। तेन तस्मित्र्चातत्वमेरुव्यमिव्बक्षमयं cera arate | न Wife: सि्याज्नानस्याक्नानाव्यतिरेकाद्रशणयविद्याष्वारापगावां Bat canes टृान्तितिमिविभिति Reet | करपाशरमा- लम्बते | न त्रम डति । ब्रह्याकिद्याकषट न wade वथाश्नतो AAAS YN MAM वा तच्ाद्यमकोशराति | भवत्विति | Sareea aaa: कचंपेल्ाभावाहिना च इारं Hla नान्य जभ्बुप्रजमादि्येः ॥ दितीयं प्रवाह | किक्विति । ब्र्मयोऽन्य खे. तनो areas ुतिष्मृतो उदाहरति | मान्धोऽकीद्यादिना। न्रद्यशोऽन्यखेतने ईपि areters wares पटति | afeafa 5 ब्रद्मयाऽन्वस्याश्स्याभावे दोाषमाशङ्कते. | नन्विति ॥ fafa- दमानर्थक्छमबगतेऽनवगसे वा चोद्यते AMVAYIWL es | बाए- मिति | हितीयेनापरेशानथेष्यमबगमारिति ae | उपरशव- दवगमस्यापि ara वस्लनि गापयोगोऽखीति wre | सव गतेति ॥ अनभवमनसन् परिषरति | नामबग्तेति ॥ सा aaa भिन्ना चेददेतहाभिरभिन्ना चेश्क्ानाधीनत्वासिडिरिषि wea | तजिर्तरिति । खनवगमतच्रिशकेदटश्लमानतया we १०४ भाग्देव दशंमाभुपपभ्तिरिति चेन्तचाेषेव युक्तिः | wet a चा पुष्येन HAUT भवति | तं विद्ाक्मंशी समन्वारमेते, मन्ता बद्धा क्ता विज्ञानात्मा पुरुष दत्येवमादिश्रुतिरति- न्धायेभ्यः परस्ादिषलच्णेाऽन्यः मसारो अवगम्यते तदि- ` खण परः स एष मेति भे्यशमायाद्यल्येति य श्राया sataurut विजरो विग्डल्धुरोतख्छ वा Weta प्र्ञासम द्यारिञ्चुतिभ्यः कारटणदाकपादादितकश्रास्तेषु चं संषा- रिविखलश्चण ईश्वर उपपत्तितः ene संसारदुः खापन- याथिंलप्रवृ्तिदभंनातसुरमन्यलमी राद्दंसारिणा ऽवग- म्बतेऽवाक्यानादरः । न मे पाथालोति अजतिशतिभ्यः । पापलापायोामान्रकारान्तरासम्भवाख पञ्चम wrcasafafa मत्वाह | FES इति ॥ दृङटमपीलयक्ते विरोधे area franca | दश्वमाननमिति ॥ दङविरडमपि कृता नेष्यते तजाङ | नचेति ॥ चअनुपपद्वत्वमद्ोछत्राक्ठं तदेव नाण्तीाइ। न चेति। युलि- विरोधे हृण्टिराभासी भवतीति wes | दश्नेति ॥ टङ्टिविरोषे यक्घेरवाभासत्वं स्यादिति परिषश्रति। तज्रापीति। खनुपप- ne fe सब्वस्य eferenfee cow त्वगुपपच्चत्वेन fafefi. fanaeitew त्रह्मभाविपुदवकस्पगां fcr STs wrer- स्याथंवस्वमक्तं | ants प्राकारान्तरेक Ta पश्यति | re इति । च्ादिष्रब्देन योऽयं विश्वानमयः wafer अतिग्रह्यते | कु ware तसार्जमिवयाद्यासमतिन्यायो fait विबडयेरे- aera: | fran Fa: गीवस्य प्ररस्मादन्धत्वे$पि न तस्य ततोऽग्य त्वेऽपि मतस्य ततोाऽन्धत्वमिवा्रद्धाहइ | तदि चद्व - खेति।॥ परस्य तदिलच्चबल्वं तिता cafe तजेवापयत्ति- माह | काडाटेति । च्ित्यादिकमुपशच्धिमत्वट कं काय्येल्वाहृट व - दिग्वाद्यापयत्तिरतयामिधोभेदे हेत्वन्र माच | संसारेति ॥ जीवस्य खमतदुःखध्वंसे दुःखं मे माभदिन्धयित्वेन vefoter मेशस्य 3S e २०५ अहं बह्मास्मीति १ ae साऽग्वेष्टव्यः ख विजिश्चासितव्यस्तं fafear न लिप्यते ब्रह्म श्रा faeratfa परं एकधेवामुद्र टव्यमेतदा वा एतद चरं aft विडित्वा तमेव धीरो विश्चाच प्रणवा धभुःजररो आत्मा ब्रह्म तल्षच्छमुच्यत catenins मिदं शाख ॥ Hairy गतिमागंविभ्रेषापरेशरात्‌। असति भेदे we कुता गतिः खाश्लदभावे 4 दचिशासरमागेविक्रेषानुपप- स्ति्॑ग्व्यरे बान पप्तिखेति । fire तु परद्मारात्यनः wena | ayers शाख | eT Awe: संसारी खादयुक्रखं म्रत्यग्युदयनिग्रेयससाधनयोः कर्कञ्चान- योरूपदेभ नेश्वरस््राप्नकामलात्‌ | ARTI WHA we भावो पुरूष उच्यत दूति चेल । ब्रह्मपदे ्ानयक्यप्रसङ्गात्‌ | संसारी चेद्रद्मभाव्यत्रह्म सज्िदिदव्यात्मानमेवादं ब्रह्मा सति सव्वमभवनलसछ संषाय्याद्मविश्चानारेव सव्वाद्मभा- afe दुःखाभावादते मेद खूयोारि वथः | इते शरस्य न प्रशतति- हंतुषलयारभावादिवाङ | अवाकीति।॥ भिचोाभेरे यतं fergr- MCAT | सोऽग्येटव्य इति । waa fegracary | मम॒च्छोखेति॥ fre बयानाद्या तस्या मामं विद्धेषोाऽचिंरादिरदेा wad we तेषामु पदेश्ारतेऽचिष- मसिसंभवन्तीत्यादयस्तथापि कथं भेदिता | असतीति। माग्द्रविरस््यिश्द्लाह। तदभावे चेति ॥ कथं ate गत्धादिक- मुपपद्यते त्राह | भित्रस्येति ॥ .जीवेश्वस्येमिंथोमेदे हेत्व न्त रमाह | कम्मंति | मेदे सन्धपपत्राः सम्भवन्तीति Ta: तदेव सटटयति | भिन्नखेदिति ॥ age: पामाशिकेऽपि कथं wet. १९ भागवस्छ Wow सिद्धतात्पर ब्रह्मो Ia भरुवमानथकधं प्रानं | ite afaarre कवित्प॒रूषा येखाधनेऽविनियागाद्छंसारिण एवां ब्रह्मास्मीति ब्रह्मलसम्पादनाथं उपदेश दति चेद- fag हि ब्रह्खरूपे किं सम्यादयेददं ब्रह्मारू्मीति | भिश्नौतलचणे हि ब्रह्मणि शक्या wee । मायमात्मा ब्रह्म॒ यक्छाखादपरोाकाद्रद्य। य ्रात्मा aw s ATT wefacrarfa परमिति प्रत्य तस्मादा एतस्मादात्मन दति सष्सओा ब्रह्मात्मण्ब्दययोाः सामानाधिकरण्यादेका- यैलमेवेत्यवगम्यते। अन्यस्य हन्यते सम्पत्कियते नेकले । इद सम्य यदयमात्मेति च NTA इष्टव्यस्था्मन एकतवं दरश्यति। तस्मान्नात्मनो ब्रह्मतलसम्पद्पपन्तिनं चान्यत्र याजनं नरद्मोपटेश्रस्य गम्यते। ब्रह्म वेद ww भवति। अभयं विपुकषकल्यनेत्बाशद्भोपसं रति | तस्मादिति ॥ ब्रह्मभाविनेा जीवर ब्रह्मशब्दवाच्यत्वे ब्रद्धोपदेग्रस्यानथं ऋप्रसङ्ान्भेवमिति दूषयति | नेत्यािमा॥ vaya प्रकटयति | संसारी चेदिति॥ विधिशेषत्वेन ब्र्धोपदेोऽथवाजिति चन्त किं कम्मविधि- श्घत्वेनापास्ति विधिषेषत्वेन वा तदथंवश्चमिति fewer दषयति | तदि्चानस्येति । अविगियागादिभजियानकख््ा- द्यभावादिति Ra: | कच्याग्तरमादन्ते | संसारिय इति। उपदे- शस्य शा ना ॑त्वासद नपेच्तत्वा् सम्पन्तेस्तस्य कयं ताद मित्धा- were | ्यनिष्धाते Wifes च्तिरेकमक्ताग्वयमन्वाचद्टे | frarafay पदयाः सामानाधिकरख्छेम stanqarcaara- Way aay सम्भवतीति समाधत्ते | नेत्यादिना ॥ कथ- मेकत्वे गम्बमाजेऽपि सम्पदोाऽनुप्रपत्तिरित्ाशद्खाह | न्धस्य होति | wwe हेत्वन्तरमाह । इदमिति ।॥ cand फलि- तमा | तस्सादिति । किच्च सम्पत्तिपद्ल तदापलषिः कलम २०७ area wey भवतीति wi वदापज्तिखवणात्सन्पण्तिखेलदाप- QT fort ख्यात्‌ | नञ्जन्यद्ान्यभाव उपपद्यते ॥ ववनाद्न्पक्तेरपि तद्धावापण्िश्चापकं ख्वारिति Va । eae: प्रलययमाजत्वादिक्लानस्य ख मिश्याञ्चाननिवर्त- कलव्यतिरेकंशाकारकलमित्यवे चाम | न च वचनं TIN: wradere ara fe शास्तं न कारकमिति fafa: | स एष ty अ्रविष्ट इग्थादिवाष्येषु ख परस्यैव wan इति खितं । तस्माद्रद्येति न ब्रह्मभाविपरषकर्पना rei | दष्टाथैवाधना ख | सैन्धवच्नवदनन्तरमवाद्मेकरसं WHA fawrt खब्वेख्छामुपनिषदि प्रतिपिपाद विषितेाऽथः काष्छड- इयेऽप्यम्तेऽवधारणादवगम्यते । दत्यगुश्ासनमेतावदरेव खस्वल्यमग्टतलमिति | तथा सर्ग्बज्ाखापगिवत्सु च wee ग्देति विकस्य fetid sere ग तति ॥ खाद्यं दूषयति। सम्धर्तिखेति ॥ तं यथायथेत्ादिवाक्यमाशिग्य were | वष्वनादिति॥ सम्पतते रमानत्वान्न तददन्धस्यामानत्वमि बाह | मेति । तस्यामा नत्वेऽप्येवं मानस्य कारकत्वात्‌। म च सुचाद्युपासनादप्यन्धस्यामानत्वं | खित ष्टस्य ase: | खुति ख म पूव्बसिडत्वद्धजादिभावानिधा- चिनौ। तत्वाटश्याप्या वद्धागापच्ारादमे were ae: fea a साम्पादिकमिव्याई । ferrets । अयान्धस्यान्धभावे ययाक्त वचनमेव Waster ह | न चेति yp WET MTG MEH त्र्मभाविपुदवकल्पगेलक्रा we हेत्वन्तरमाड | @ we fa | WATTS VGA दावाग्तरमाइ | KT- Wf, ata facufeeadawe | सेन्धवेति ॥ aire TEMA TATA aT हेतुमाह | काद येऽपीति। मधुकाख्धावमतमवधारगं दशयति | दवबनश्ासगमिति॥ मुनि- Poe भा ° लविज्ञानं निखितेाऽयंः | aa यदि संसारी ब्रहमणाऽन्य ST अद्मानमेवावेदिति AA | इष्टस्वाथंस्छ ayy VTA । तथा च श्ास्मृपक्रमेपसंहारयोविरोधाद TAT Riera स्याद्मपरे ग्राम पपन्तेखच । यदि चात्मानमेवावेदिति खंसारी कल्येत। ब्रह्मविद्येतिव्यपरेशा न ary | आआद्मानमेवाषेदिति संसारिण एव वेद्यता पपन्तेः। श्राद्मयति STATA दति चेन्न । अरं ब्रह्मास्मीति विशेषणात्‌ | अन्यखेदेधः खादयम- साविति विशेष्येत i नलरमस्मीति अहमस्मीति विशेषणा- दात्मानमेवावेदिति चावधारण्णन्निचितमात्मैव त्रह्मेत्यव- | गम्यते। तथा च aaa ब्रह्मविद्याद्यपदेन्ा नान्यथा विद्या न्यया खात्‌। न च ब्रह्मलाम्रह्मले शछेकलेापपने काण्डान्ते श्यवद्ितमदाइरति। रखतावदिति॥ न केवलमुपदेणस्य सम्पष्डेषत्वं ख इदार.र्रकविरोधः। किन्तु सव्वापमिषदिरोघो Seitery | तथेति ॥ रइ खटमथमिव्यमुक्का ana निममयति | तच्ेति ॥ मन्‌ ख इदारखकवे we कण्डिकायां जीवपरयेभदाऽभि- Ba उपसंहार त्वभेद इति व्यवसायं वदिरोषः Wa: समाधातु- भिवत are) तथाचेति ॥ तब्रह्मभाविपुडवकल्पनायामुपद- प्रान्ंकधमिदायबाधश्त्युकं | दारमी ब्रह्यतधादिवाक्छ ब्रह्म ब्देन परस्याग्रये तदडिदयायां ब्रह्मविद्येति सञ्कातुमृपपत्ति- दावाग्तरमाङ | यपदेश्ानु पपत्तेखेति ॥ चचोक्त्रद्यशब्दाया- डेतुर्जीवादन्धखदात्नानमित्वात्मणब्देन परो RW तदिद्याच ब्रद्यविद्येति सख्न्नासिडिरिवि शङ्कते | चखात्मेति ॥ बाश्छष्रष- fatramaterare | मामिति ॥ तदेव प्रपश्चयति |) खन्धे - दिवि।॥ वयोक्तवावगमे फलितमाह । तथाच सतीति ॥ wea aE व्यपदेश्रानुपप्षिं विश्णदयति। संसारीति ॥ नोवब्रह्मवा- भंदामेदोापगमादमेदम ब्रह्मविद्येति व्पदश्नः सेक्छतोखाश- So Pod तस्मातत्सर्बमभवत्‌ --- - -—=- ~ a भणी व्ल = a Wie. परमार्थतस्तमःप्रकाशाविव भागेविद्धलात्‌ | न चाभय- Wo निमिन्तवे ब्रह्मविद्येति fafeat व्यपदेथा यक्रलदा ब्रह्म विद्या संखारिषिद्या च ख्यात्‌ ॥ म च वसतुनेाऽद्धजरतीवल्वं कल्पयितुं युकं । तच्वन्नाग- विवक्षायां जातुः संया हि तथा खात्‌ faferrg शानं परुषाथसाधनमिय्ते | यस्व स्यादद्धा न विचिकिक्छास्ति। संशयात्मा विनश्छतीति भ्ुतिङतिग्यामतोा न defeat वाक्यार्था वाच्यः परडितार्थिंना। ब्रह्मणि शाधकलकश्यना- सूमदादिख्िवापेश्रखा | तदात्मानमेवावेन्तस्ाश्चत्छव्यमभव- दितीति Sq ज्रासखेपलबग्भात्‌। ETRY शास्ता तु तस्माच्छास्स्यायमुपालम्भः। न च ब्रह्मण दृष्टं चिकीषुंणा a चेति ॥ स्यातां वा ब्रह्यात्मनाभंदाभेदा तथापि भित्राभिन्र- विद्यायां त्रद्मविद्येति नियते पदेशा न स्यादित्या न अचति ॥ निमित्तं विषयं मसिन्राभिन्रतिषया fro ब्रह्मविष- यापि भवव्येवेति यपदेश्सिखिमाश्क्मयादहइ | तदेति। उभयात्मकत्वा दस्त नस्तदिद्यापि वेति विकख्योपप्तिमा- WT | न चेति| Ga ate वस्त we वात्र वा वेकख्पिकमि व्याशद्खाषह | श्रातुरिति॥ संशयितमपि शानं बाक्ादुत्पद्यते चे्तावतव परषायंः ओतुः fasdterwery | fafareia ॥ ओतुनिख्ितच्चानस्य फलत्वेऽपि am संशयितमथं वदता काचन हानिरित्धाण्द्धया(ङ। तदति ॥ निशि तस्यव न्रानाथस्य पुमयसाधनत्वं म संश्यितस्ये्वतः Weary: | जी वपरयेोरत्न्त- भेदस्य भेदाभेदयोश्ायेगात्परमेव ब्रह्यशब्दवाश्यं न जीवशद्धा- £ 2 Rte भा गशास्ताथविपरीतकस्पनया खार्थपरित्यागः कार्यः । न चाण चेतावल्येवाचमा युक्ता भवतः सव्ये fe नानालं ब्रह्मणि कल्पितमेवेकधेवामुद्र ष्टव्यं । नेद नानार किञ्चन यज हि देतमिव भवति .एकमेवादि तीयमित्यादि वाक्धशतेभ्यः साया fe लाकवब्यवशारो ayaa afear न परमार्थः सन्ित्यत्यल्पमिद मच्छते । इयमेव. कर्पनापेश्रलेति AMUN VE AY AB | वे श्ब्दाऽवधारणाथैः | Ren | सम्मत्यत्यन्ताभेद पच्च Sraaraya | ब्रद्यगीति । तदा- त्मानमे वावेदिति Wiest ATS AIH) तस्य च्रानमूत्ति- त्वादत र्कं म तत्कम्मत्वमपि। न च खकत्तकम्मकश्चानाग्सुक्छि करियाकारकपलविलच्छगादता न परं we ब्रद्मण्य्दितमिव्थः॥ wie ब्रद्यखि साघकत्वादि दशयति तज्नापोार्षेयमदेाषात्रोपल- ae | तथाच तस्िघ्राविद्यसाधकत्वाद्यविदडमिति॥ समाधक्ते। न छ्राद्धेति | स चायक्कस्तस्यापोखषेयत्वेगासम्भावितदाषत्वादिति Ta 1 ममु ब्रह्मा नित्यमुक्षत्वपरीक्तशथं शाख््रमयप्युपालम्भ्बते tare | न चति ॥ wef ब्रह्मणा निव्यमक्तत्वं aaa साधकत्वाटि च तस्य तेनेव थते | न चारंजरतोयमचितं | तथाच वाश्वं fawaned कल्पितमितसर्दिव्याश्थेयं | यदि तस्य निन्व- aaa स्व्वयेव arate tad तदा खार्यपरित्वामः स्यात्ाधनत्वादिना विनाभ्यदयजिशओेयसयोर्सम्भवात | न च ब्रहाओऽन्धखखेतमेऽचेतना वासि | मान्धाऽतोाऽख्ि जदा ATS सव्वं मिग्धादिश्षक्खस्ादययोाक्ता Teena | fq सव्व स्यापि संसारस्य ब्रह्मण्येवाविद्ययाध्या सतदन्तभूतं साधकत्वाद्यपि तचाध्यसतमित्यपमजमे कान पपत्तिरित्धाष्ट) न चेति ॥ aenfa- न्क तत्वं कुतोऽवमतमित्ाश्नद्याद ) cafe ।॥ safe. aaa ayuata | सव्या wife | सव्वस्य देतव्यवहारस्य wale कल्पितत्वे प्रलतचोद्यस्याभासत्वं aadierey | xawfafa ॥ परपन्तं निरास eau. दशंग्रति | aaufefa 1 तद्चतिरेकेख ९९९ भाष्ददं रीरस्य यद़्दयतेऽये प्राक प्रतिबाधादपि ब्रह्मेवासो- WIT BAG ॥ किन्वप्रतिवाधादब्रह्लाख्यसमये चेत्यात्मन्यथारोापा- त्वन्तरं क्रियावान्फलानाञ्च भाक्ता सुखो दुःखी संसा- रीति चाध्यारोपयति | परमार्थतस्ठ wea afxeqd स्वश्च तैत्कथञ्चिदाचा््ंण cara प्रतिाधितं मासि संखारीतव्या्मानमेवावेत्छाभाविकमविद्याध्यारोापितविगेष- वजजिंतमित्येव अब्द era: । ब्रुहि कोाऽसावा्ा खाभाविके कमा मानं विदितवद्भद्म । नम्‌ न सरस्याक्मानं दशिता war य दह प्रविश्छ प्राणिल्यिपानिति व्यानिति उदानिति समानितीति। waar गारसावश्च दत्येवमसे व्यपदिश्यते जमगन्नार्लीवि दचयति। बेश्रब्द डति ॥ तत्यदा्थमुक्का त्वंपदार्थं कथयति । xefafe ॥ तयेवेख्छतोा भेदं ufeat पदाग्रं mee | प्राजिति ॥ तस्यापरिच्छिन्रत्वमाडइ | caret ।॥ कथं तष्टं विपसीतधीरिवा्रद्धाहइ | किन्त्विति ॥ यथा प्रति ard कत्त॑त्वादे वासबत्वमाश्नद्व शास््रविराधाण्मेवमिन्धाच | परमाथंतख्छिति ॥ तदधिलच्ठबमध्यस्तसंसाररश्ितभिति aaa t किमत ब्रद्येति चोद्यं परिष्व्य किम्तदवेदिति चाद्यान्तरं प्रत्याह | amufefete | पव्नवाक्धाक्तमविद्याविशिरटमधिक्षारित्लिम यव- खितं ब्रह्म गासि रंसासेाचखंड दयाववा sufectfua मात्मानमेवाबेदिति सम्बन्धः | आत्मेव मेयण्लर्क्ानमेव प्रमा- दमिग्ेवमथत्वमे वकारस्य विवन्दन्नाड | अविद्येति ॥ प्रङत- vray fafre ay एच्छति । बरुदीति॥ स ण्व दद ufes xara दिंततल्वाल्माबनादिशिङ्कस्य तस्य तयेवान्‌- सन्धातुं श क्छत्वाचत्रास्ति वद्धव्यमि त्राह | नज्विति ॥ खात्ानप्रत्य- यितु एन तस्तत्परोच्छवच नमन्‌ लर मिति शङ्कते | गत्व साविति ९९२ भा ° भवता | मात्मानं परत्यं दश्चयसि। एवं afte cet Arar aT मन्ता विज्ञाता ब आत्मेति नन्वचापि दशंनादिक्रिया- कर्तुः खरूपं a mare दशेयसि । न fe गमिरेव गन्तुः aed fafedr केत्तुरवे तहिं reset Ba: ओता मतेर्मन्ता faarafaarat स wraifa | मग्धच का विशेषा द्रष्टरि धि दृष्टद्र्टायदिवा चरस्य द्रष्ट wert द्रवं द्रष्टव्य Wad भवान्विशेषमाह Tez ofa) TITAS यदि दृष्टेर्यदि वा eeu द्रष्टा xea a विदेषोापपन्तेः। aes विगेषा a taza स दृष्टिसेदूवति मित्यमेव पश्यति इष्टिं न कद्‌ाविदपि दष्टिनं दृष्छते zeta - ---~ ~= == oe ne = ~ wn nm ~ म lS आत्मानं चेव्लच्तयितुमिच्छसि तदि प्रतय्तमेव तं दशयामी- are | र्वं त्ति ॥ मेद प्रतिश्लानरूपम्मतिबचनममिति चोद यति | नन्वच्ेति ॥ प्र्श्चत्वाद्शंनादिक्रियायास्तत्कर्तुः ख रूप- मपि atenmgre | न wifes यदि दश्रंनादिक्रियाकततृ - सूपोक्तिमाचेय लिच्वासा नोपशाम्यति तदं टच्यादिसासित्वेना- कोत्या तुष्यतु भवानि्याह | ct तदि दृष्टेरिति ॥ yar छाव्तिवचनादस्मिन्परति वचने बरद्युविषये विष्रेषो नातीति uya | नन्विति ॥ विश्रेवाभावं faucafa | यदीव्ादिना॥ धटस्य ष्टा टेदर॑देति विशे प्रतीयमाने तदभाषोक्तिव्याहते- न्याष्द्याडइ | खव्यर्वेति । तथा Rata fara भविष्यतो- amegre | xe त्विति | रसिमंदन्तःकरणावच्छिन्नः afa- कारो weer कूटश्यचिग्माचखभावः ॥ afaframarta बडितवृ्तीनां बदति विरेवमङ्गोरोल परि रति | Fanfare रखुतदेव स्फटयति। खस्तोति | सप्तमी ब्रद्ारमधिकरोाति | TS गरदुखतावटन्धयव्यतिरोकाभ्यां विशेषं विशदयति यो टेरिति भवतु efeagra Fe: सदा द्रुतं | तथापि कथयकूटशखटरित्व- TRE भाग्द्रष्ुदष्चा faa भवितव्यं । अनित्या trey fees चधा दृषा या इष्टिः सा कदाचिन्न gaa) श्रपि यथा ऽभित्यया ser घटादि agi नच तदृष्टेद्रटा कदा- चिदपि न पश्मति ef | कि ¢ दृष्टी zee अ्रदुश्छान्याऽजित्या Tafa वाढं । प्रसिद्धा तावदनित्या दृष्टिरन्धानन्धल्दनात्‌। नित्यैव estore wa agus नित्या दुषटिन हि द्र षुडृटेविंपरिलेणो विद्यत दति अ्तेरनुमानाशान्ध- स्वापि घटाद्याभासविषया ay दू दिरूपलमग्यते। at तरि दतरदृष्टिमाओेन नश्छति द्र षुदृष्टिस्तथाऽविपरिखुप्तया निल्यया दृष्या खरूपण्डतया खयं ग्यातिःसमास्यये- तरामनित्यां दृष्टिं खभ्रवद्धां तथावोाषनाप्रत्ययरूपां faarmgre | तथेति ॥ नित्यत्वमुपपादयति | fren चेदिति। SATS UCM सप्तमो ॥ कादाचित्क REEMA STA are | awaiay घटादिव ष्टिः arated car rad a सव्वेदत्यगिदाप्भावमाश्द्युए्ड | न चति | विकारिगख्िन्त- स्यार त्वं क्रमगरद्टुलमन्ययाब्रद्टुत्वश्च टद Talal यावत्त मानं तस्य जिविकास्त्व गमयतीति ara: | दृदयं पमााभावाद छ्िटमिति शङ्कते | किमिति | तदु- भमवमङ्ोकराति | वाणएमिति ॥ तजत्रानिद्यां टृणिमिन भवेन साध- यति । प्रसिद्धेति ॥ उक्तमथं aa व्यक्तीकरोति | faarafa । सम्मति नित्धां cf अद्या समयंयते। उदर्ति॥ त्वाप. ufwary | खअनुमएनाच्ेति i ate विशाति | खन्धस्यापीति। mafed चच्ुरादिहीगस्यापि ai yar वासनामयघटादि- fern efeaqeant ara सा तस्मिन्काले wacitefaa- Sena sly खयम वगण्यन्धनु्धवते | सा Ae! खभावश्ूताच- Ree भा ° faaraa पश्यन्‌ Teast भवति । एवश्च सति Theta खरूपमस्या खओष्ययवनख्न काणा ङानामिव इद हिव्यतिरिक्राऽ न्याऽ WANT दरष्टा तद्रद्यात्मानमेव frarg गूपमध्यारो- पितानिल्यदृ श्यादि वजिंतमेवावेद्िरितवत्‌ । नन्‌ विप्र- तिषिद्धं न विज्चातेविज्ञातारं विज्नानौया इति aafa- ज्ात्विज्चामं । नेवं विश्चानान्न विप्रतिषेधः 1. एवं दु द्रष्टा दति विज्ञायत एव । श्रन्यश्चानानपेखलाश्च । म च द्र ष्टुनिंत्यैव दृष्टिरिष्येवं विश्वाते दइष्ट्विषयां दृष्टिमन्या- ararga । निवन्तते fe द्रषटविषयदृष्याकाङ्का तद- सम्भवादेव | नदयविद्यमाने विषये आकङ्क कखयविद्‌- पजायते। न च दृशा Claret faut | यतस्तामाकाङ्खेत | म च खरूपविषयाकाङ्खा Wea | ae efefiacen | विमतं नित्मव्यमिचारित्वात्यरेदाव्मवदिति प्रयोमगापपर्तेरित्धथेः | Papeete: quate जदेखक्षमत wry | तयेति 1 fawaee: | afrofcanefa | नित्वदयं परि- WY Wengen ॥ तस्या eepaciat बारग्रति | ख यमिति ॥ saatsufcaned aaa । रतरामिति॥ चात्मा ` eeacta स्थिते फणितमाडइ । crea) अन्यश्चेतभेएऽचेतनेो बेति wa: i निन्यदृङ्खिभावमात्मपदाचं परिरोाध्य अखच्तराजि योजयति | agefa ॥ वाक्चद्मवविराधख्चोदयति | afafa a fa कम्मेत्वेनात्ममे we विध्यते किंवा साच्छित्वेमेति are | माद्योऽमभ्यु पममादित्याङ। मेति॥ न दितीय इत्था । एवमिति a तदेष स्पष्टयति | ue द्रति ॥ तहि तदिबयं चानान्तरमपे- श्ितब्यमिति कता विराघो न प्रसरतीखाशद्यः ह | wera ta | म विप्रतिषेध इति yaa सम्बन्धः ॥ agwiaad किख्येति | न शंति। faa खरूपश्चूतेति wa. four बाद्धायवब- न ९९५ तद्या यो देवाना प्रत्यबुध्यत स CF तदभवत्रथा cr ee भा ° ASIST TATA aa fas Pa laren aaa re wey ना- त्मने विषयीकरणं । तत्कथमवेदित्यार। अदं TSE VAT wate भवामीति ब्रह्मेति यद्छाखादपरोाखात्व्यान्तर आत्माऽमायाद्यतीते नेत्यसुलमनख्ित्येवमादिखश्णं ॥ तरेवारमस्मिल्ान्यः GATT यथया भवानाहेति | तस्मा- देवं विज्नानान्तद्रदह्य सब्वेमभवत्‌ | अ्रब्रहमाध्यारोापष्षापग- मा्त्का यथा सब्व॑वस्य निद्या सब्वमभवत्‌ । तस्मादुक्त मेव मनुग्या मन्यन्ते यद्र ह्मविद्चया सन्ये भविग्याम दति facfuarard | wat टि स्पुरशलद्यं | आत्मविषय- स्फुरलाकाङ्काभावं प्रतिपादयति । निवन्तदेहीति ॥ आत्मनि SLMS स्फुरशस्यान्यस्यासम्भवेऽपि कुतखदाकाङ्ापशाज्ति- foanrgre | न हीति i fa a उरि दण्याऽदटष्यावा efs- Lowa | ara Kary | न चेति। शादि व्यपरकाश्यस्य रूपादेव काशकत्वाभावादिति भावः॥ न दितीय care) न चेति ॥ arar- ना डत्तिच्याप्यत्वे$पि स्फुरखव्याप्यलवागङ्ोकषरमान्न वाक्यद्ववि- रसाचाऽखोयुपसं हरति | तस्मादिति ॥ वाक्छाग्नरमाकाङ्कापुव्व- waren | तत्कथमिति ॥ acacifa ares | दृष्ेरिति।॥ श्ति षदमवदिग्यनेन सम्बध्यते। ब्रह्मशब्दः ares | WHat fe wareuiwataa विषवखविषव्यभावमभिपरेत्य वाक्धा- ware । तरेकेति । खओाचार्थापदि ऽयं खस्य fread दरण यति | यथेति ॥ इतिशब्द वाक्छार्थन्नानसमाश्यथंः ॥ डदानीं wees awe | तस्मादिति ॥ सव्वभावमेव वाकरोति | wefa ॥ ब्रोवाविद्था संसरति विद्यय च मुच्यत इति way fatiawrer इति प्रस्य निद घत्वमुपसंहरति | ९९६ ॐ. ऋषीणां तथा मनुष्याणां तदेतत्पश्यनुषि्वाम- देवः प्रतिपेदेऽहं मनुरभवं Pas a aureus । किम्‌ तद्रद्यावेद्यस्मान्तव्सव्वमभवदिति । तन्नि्णीतं AYA इदमयश्रासीत्तदात्मानमेवावेत्तस्मात्तत्छष्वेमभव- दिति । तत्रयोया द्‌वानां मध्ये प्रत्यबुध्यत प्रतिबृद्ध- वानात्मानं यथोक्रेन विधिना । स एव प्रतिबुद्ध ्रात्मा तद्र द्याभवत्तथा WHat तथा मनुग्याणां च मध्ये देवा- दीनामित्यादिखाकदृ aga न ब्रह्मवबु द्याच्यते | पुरः परुष आविशदिति wats agar: ufasfaaarara | अतः शरीराद्युपाधिजनितलाकदृ श्यपे्तया देवानामि- MAA परमाथंतस्त॒ तच तच ब्रह्मोवा् ATS ATA LA बेधादवादिश्रौरष्वन्यथेव विभाव्यमानं । तद्‌ात्मान- किन ० तस्नादयुक्षमिति। ed कोत्तयति। यत्छमिति॥ वचान्निराधादि मनष्यत्वाटिजातिमन्तमयथित्वादिविष्नेषवन्तद्चाधिकारिमपेच्तते न तथा wrafafa वक्तं ।तद्योयोदेवानामिन्धादिवाश्ं तदच सखि व्याचष्टे || तष asfan यथोक्तेन विधिना खअनग्वयादि- कतपदाथपरिश्राधनादिने्थः | चानादेव सक्िनं साधनान्त- रादित्धेवकारायेः | विवच्तितमधिकाय्येनियमं प्रकटयति | तये- त्धादिना।योायः प्रत्यबुध्यत सर्व तदभवदिति Yow सम्बन्धः ॥ ब्रह्य वाविद्यया संसरति waa च विद्ययेत्क्तत्वा देवादीनां विद्या- विद्याण्या बन्धमेत्ताक्िसदिर्डे्ाश्रद्धाहङ । देवानामिव दीति ॥ area भेदवचम का शनिरित्याश्याह। पर दति ॥ व्पविद्यक भेदमम्‌द्य त्तद्‌ात्मना स्थितन्रश्मचतन्धेस्यव विदया- विद्याभ्या autres पूव्नापरविरधा.सतलीति फलितमाह | So se तदिदमप्येतर्हि य टवं वेदाहं बह्मास्मीति भा ° मेवावेन्तयैव च सब्वैमभवदस्वा ब्रह्मविद्यायाः सर्व्वभावा- च्छा पत्तिः फथभि्येतच्छा्थेसख xfee मन्लानुदाददति afar. | कथं तद हमौतदात्मागमेवारदमस्मीति पण्बन्नेतस्मा- टेव wyet cwargfaaracare:: प्रतिपेरे इ प्रतिष- सवान किख । ख एतस्िम्‌ ब्रह्मात्मरशेगेऽवखित एताश्म- न््ान्दरञं WE मनरभवे TUG I तदेतद्रश्म पश्छलिति ब्रह्मविदा पराग्टश्तते WE मनु- रभवं wagenfem सष्यैभावापन्तिं ब्रह्मविश्ाफथं पराग्ट्रति | पश्न्सव्वात्मभावं we प्रतिपेद cara- त्रया माद्र द्मविदाऽसहायसाधमसाध्यं मारं cuafa wa xfay विधादटृख्छिमन्‌ द्य वत्वटृङ्टिमन्वाचष्े। परमार्थत. fefa a प्रगोधात्‌ भरागपि तच दवादिश्यीरेषु परमाथतो Weare frst चानमनयंकमिगनान्नद्या | खअन्धयवेति॥ नानाभोववादस्य A गावश्राञ्जः uwafacrafeenwaare | तदिति 5 कथेवे्यत्यच्र्ानानसारित्वपरामणशः ॥ वदधतदि्यारि काकमवताग्य arate | खस्याडति॥ मन्लोदाइरयश्ुतिमेव WI wwe | कथमित्यादिना ॥ च्ानाग्सुक्िरिबस्याय- atisafafa योतयिवुं fatan । खादिपदं समखवामदेव- उहयशगाय | तजावाग्मरविभागमाङ। तदेतदिति » जटरप्रतययप्रयोागप्राप्त- मर्थं कथयति । पश्चदिति | wwareet: क्ियायवाः (पांश।२। १२६।) डति रेतो जटप्रलयविधानात्रेरन्तयं च सति हेतुल्सम्भ- HRA प्र्यब काद्र द्यवि द्ामेोच्वोने दन्त प्रतीत्या साध- नान्तरानपेशया Weary quate अतिरिषथः॥ खचादाइरय- D2 ९. Se इद्‌ सर्द भवति तस्य ह न देवा्न-नाभूत्या ईशत - 0 भा ° भुश्चानस्तष्यतीति यदत्‌। सेयं ब्रह्मविद्यया सब्यभावाप- aT fecritaeat देवानां वीय्यातिश्यान्नेदानीमेदंयुगी- मानां । विगरेषतेा ममुाणामल्पवीय्ेवादिति | arene चिदुद्धिखद्युत्ययपनायाइ तदिदं प्रतं ब्रह्म Mees तानुप्रतिष्ठं दृष्टिक्रियादिलिङ्गमेतञ्चसिन्लपि च वत्त मानकाले यः कथिद्याटन्तबाद्यीद्छुक्य श्रात्मानमेतैवं Ate ब्रह्यास्तीति। अपाद्ोपाधिजनितभान्तिविश्चाना- ध्यारोपिताच्वि्नेषान्‌ संसारधग्मामागस्धितममन्नरम- वादं weareata कंवलमिति । साऽविद्ाङ्नतास्व्व॑त्व- जिद्धन्तेब्रह्मविश्नानादि दं सव्व भवति। न महावीर्थषु वाम- are | aura इति | भुजिक्रियामाच साध्या fe ट तिच प्रतीयते तथा पश्चच्चित्यादावपि ब्रह्मविद्यामाचसाध्या afer ॥ तद्धेतदिव्यादि mene तदिदमिव्याद्यवतारयितुं wats) सेय- fafa श्दंयगीनानां कलिक्षालवक्तिनामिति याबत्‌॥ Sat वाक्ध- मु्षरत्वेनावताग्थं MNCs | तद्युव्थापनायेति ॥ तस्य ताटस्थ्यं वास्यति | यत्सव्बश्रूतेति ॥ प्रविष्टे प्रमाणमुक्छं सारयति | दष्टीति ॥ व्यातं बाद्धेषु विषयेषत्सुकं साभिषलावं मनो यस्य स तयोक्तः ॥ र्वं शब्दाथमेवा ङ | अहमिति ॥ मनुष्येएऽङमि- atest परिपर्थिनि कथं ब्रह्माइमिति ्षानमिव्या्ङ्धाह | qirate । अषमित्यात्मश्चानं सदा सिडमिति न acd प्रव तिवव्यमित्धाशद्धा । संसारेति ॥ केवलमित्यदि तीयत्वमु च्यते ॥ Wea तत्पकमाइ | सोाऽविदेति ॥ यत्तु देवादीनां मशवो- dengan ate: सिद्धति नास्जदादीनामसख्यवीम्पत्वादिति ९१९ भागर्देवादिषु हीनवीर्येषु वा वान्तंमानिकेषु मभृग्धेषु ब्रह्मणो WiTe विशेषस्तदिन्नानख वासि वान्तमानिकषु परुषेषु ठ्‌ ब्रह विद्याफलेऽनेकान्तिकता wey दत्यत राह । तस्य इ WY- विन्नातु्यथोाक्रेन विधिना रेवा मशावीयाख्च न aft WIA WHATS WY स्व्वभावस्य नेशते न पयाप्नाः। किमुतान्ये ब्रह्मविद्याफलप्राभो वित्रकरणे देवादय ईशत दति का weared देवादीन्‌ पिद णव्वाकण्याननां ॥ ब्रह्मचर्येण चषिभ्या aga देवेभ्यः प्रजया पिदरभ्य दति हि जायमानमेवणेवन्तं पुरुषं दशयति शरुतिः । पष्निद्रनाचाथोाऽयं वेत्यादिलेाकञ्चते्ात्मनेा ठि परिपिपाखयिषयाऽधमण्ठानिव देवाः परतन्त्रा्मनुन- wary | नहीति ॥ aatf बडविघ्रानीति प्रसिडिमाशित्य शङ्कते | वात्तमानिष्ेषिति ॥ शङोस्तरत्वेनोा्तर्वाश्मादाय व्ाक्षरोति | खत आहेत्यादिना । यथयोक्तेनाग्वयादिगा प्रकारो ज्रद्य विश्वातुरि ति सम्बन्धः ॥ खपिशटब्दाथे कथ यति | शिमुतेति ॥ waders fayaca wim नेति किमत वाद्यमिति योजना। च्छप्रापप्रतिषेधायोगमभिप्रे् चोदयति ब्रह्मषिद्येति।॥ शङ्कानिमित्तं द श्यन्युत्तरमाह। उच्यत इति | खअधममानिवोत्त aM area aara प्रति विघ्रं कुब्बेन्तीति Wa: कथं देवादीन्‌ प्रति मन्यानाग्टयित्वं wary) व्रद्मचर्यंखेति । यथया पश्चर्व सर देवानामिति ara पश्सादटणग्यश्नवयाओ तेषां पार तन््यादेवाद वसान प्रति विघ्नं कुन्बन्तोग्धाड | पञ्िति॥ GUST वा Gant aaa शतानां लाक्ष डति च । तेषां सब्ब- प्राजिभाग्यत्वच्चतेख सव्व afeqac भवन्तीत्याह | अथा fay केकञुत्मिप्रेतमथं प्रकटयति | आत्मन इति । यथाऽधमयान्‌ wawaa विन्नमाचरन्ति तथा देवादयः | खद्ितिपरि- so te भार maamnfafan कुर्युरिति wader wet eae ST खशरौीराणीव च रच्न्ति gar) मदकरं fe aft कश्माधीनां दशंयिव्यति देवादीनां | ब्कपश्समतयेकैकस्य पुरुषस्य । तस्मादेषां तन्न भियं यदे तन््नु्या विद्युरिति हि awa | ware वै खाय लाकायारिष्टिमिच्छदेवं शेवं विदे ware तान्यरिष्टिमिष्छम्तीति च wef पारार्यमिदट लेनं Varad पर्टवघ्चेद्यमिप्राथाऽपरिया- रिहिवचनाभ्यामव गम्यते, तस्माद्र ष्विदेो ब्रहमविद्याफल- पिं प्रति gata विन्नं देवाः प्रभाववन्तख हि ते । नन्वेवं सत्यन्याखपि कञ्मंफणप्रात्तिषु रेवानां विन्रकरणं पेय- Caan परतग्लान्‌ कभ्मिणः प्रत्म्टतत्पात्िमटिण्य विन्नं कुव्नन्तीति तेषां तान्‌ धति frye सावकाेवेत्थंः ॥ पसुभिदश्ंनेन विवच्ितमथे विदख्यति। खपमूनिति ॥ wy- maar मनव्यायं देवादिभीर्च्यतवे हेतुमाइ । मङतरा- मिति।॥ रव द वादीनां ममष्यान्‌ प्रति विन्नकषसत्वमगतत्वपाप्ता सम्भावितमित्याइ | तस्मादिति 1 तच्छ तेघां तान्‌ प्रति विन्न RIT भावीत्याङ | यथेति ॥ खलेको टे रवं विश्वं सव्वग्रुतम- ख्या ऽहमिति werarar | क्रियापदान षक्गयखकारः | ब्रद्यवितत्व ऽपि aqarat दे बादिपारवग्याऽविद्या। तत्किमिति ते विघ्नमाचर- saree | safe इति ॥ देवादीनां मनुष्यान प्रति विन्न कत्तेत्वशह्गमपपादितामपसशरति | वस्मादिति।॥ न बवल मुक्तरेतुबलादेव। किन्तु सामथ्याश्धेद्याइ। परभाववन्तख्ेति॥ साम- श्ाचेदिद्याफलप्राप्तो sat विघ्नकरत्वं तदहि कम्मेफलप्राप्तावपि स्यादि त्तिप्रसङं wed) मज्धिति ॥ भवतु तेवां सम्ब विघ्ना- चरशमिव्यत Gwe | इनोति । अविखासाभावः साम्य इिन्न- क्त त्वेऽतिप्रसक्रयन्तरमाष | तयेति ॥ खअदिप्रसङ्ाम्तरमाह | तथा कालेति ॥ विघ्नकरणे प्रभत्वमिति cae सम्बन्धः LWT ९९९ भा पागखमं । इन्त तद्मविखन्भाऽभ्वदयनिः खेयसासाधनान्‌- Bray । तथयेश्वरस्याचिनधश्रक्रिल्वादिप्रकरणे प्रभृतं । तथा कालककामन्तोषधितपसामेषां हि फलखसम्पन्तिविपज्ि- Vas शास्ते लाके च प्रजिद्धं। अताऽप्यनाश्वासः शास्ता नृष्टाने ॥ a सव्वपदायानां नियतनिमिन्लापादानाष्वगदे- चिश्थदशनाश् । सखभावपशे च तदुभयान्‌पपन्तेः। BUT खारिफलनिमिन्तं कभ्मैत्येतस्िम्‌ पञ्चे सिते वेदरूतिन्या- यलाकपरि णीते रेवेश्वरकालास्तावल्र कषांफलविपग्या- सकन्तारः । TUT काङ्कितिकार कलात्‌ | कष डि श्टभा- Wi परुषाणां रवकाखेश्चरादिकारकमनपेच्छ नात्मानं प्रति waa लब्धात्मकमपि फलदानेऽसमय | क्रियाया fe दनां ययाक्रकाग्यकरयत्वे प्रमादमाङ | cai Wifa | सपद्व ery कम्मे कारयति । कम्मे हेव तदुचतुरित्धादिवावधं शाखं wey: | देवादीनां विन्नक्टल्वदौशखरादीनामपि वत्सम्भ- amare विश्वासाभावाश्दधामाण्ं घाप्तमिवि फजित- माड | अताऽपीति ॥ किमिदमबेदिकस्य चोद्यं किंवा गेदिकस्येति fares टूष- यति | मेव्यादिना ¢ दध्वाद्यत्यिपादयिषया दुग्धाद्यादानदशे- मात्पाजिनां सखदुःखादितारवम्बदृ्टेः खभाववादे च नियव- निमित्तादानवेचिन्यदण्नयोारनपपन्तेतदयागात्कम्भफलं जगदे- छव्यमिलर्थः॥ दितीयं were | सखेति । कम्मं Stare Bea: | RA बाध्यते अन्तरि व्धादिकलतिजमदेचिन्यान पपत्तिख न्धायः। कथमेतावता देवादीनां ऋम्मफले चविन्नकटत्वाभावस्तथाङ | कम्मेवामिति ॥ कथं Qafefsfeanng कर्म्मणः Sree देवादपेच्तां अदिरोकमृखेन दणश्रंयति | कम्मं हीति 1 खफणेऽपि TR भा ° कारकाद्यनेकनिमिन्तापादानखाभाव्यात्‌ | तस्मात्‌ क्रिया- Te मृगणा fe देवेश्वरादय इति aay तावन्न फलप्राप्तिं अत्यविखम्भः। कर्णामयेषां वशान्‌ गलं कचित्खसा मथ्थैस्या- ्रणाथलात्कशकालदैवद्रव्यादिखभावानां गणप्रधान- भावस्बनियता eared तक्ता मेरा लाकस्य aaa aa नान्यत्फलप्राप्ताविति केचित्‌ । दै वमेवेत्यपरे। काल Cae ix aera दति कचित्‌ स्वे एते संहता TAIT | तच कब्मंणः प्राधान्यमङ्गोरृत्य वेद तिवादाः | तस्य तत्‌ सापेक्तत्वमस्ती ग्या | लम्भेति ॥ जिव्यत्रमपि कम्मं years कारकमनपच्य GAIT WH A Wadley | कम्म AAA खफलं च कारकसापेच्तत्वे शेतुमाङ । क्रियाया wife | कारकादोनाममेकेषां निनिन्तानामपादानमेन खभावो निष्पद्यते यस्याः सा तथोक्ता तस्या भावः कारकाद्यनेकनिमित्तापादान- Sa | तस्मादुभयत्र परतन्त्रं Bay देवादोनां कम्मा- पेछितकारकत्वे फलितमाङ | तस्मादिति ॥ इताऽपि कम्म- फलेनाविखम्भोऽसीत्याङइ | काम्भखाभिति wat देवामां afe- fenraa कार्ये कम्मणं arafiaase | प्ाणिकम्मापे्ता- मन्तरेण विघ्नकरयेऽतिप्रसङ्गादतोऽन्यवापि wart तेषां वद- GBT वाच्या इतर्थः ॥ तच तेवां कम्मं वश्न वत्तितवे रेत्वन्तरमाइ | ख सामथ्स्येति ॥ विघ्नलच्तयं fe wel दुःखमत्पादयति। म च दुःखम्टतेऽपायाद्यपपद्यते | दुःखविषयेऽपायसामणथ्यस्य शास््ना- धिगतस्यापत्यास्येयत्वा्तस्ात्पाखिनामदखट्वश्रादेव देवादयो विघ्नरकारखमित्ययः॥ द्‌ वादीनां कम्मपार्तग्ये कम्म तत्पर तग्धं न स्याव्रधानगयभावबेपरीव्यायोगादितव्ाणद्ाहइ । wets ॥ इतश्च नामीषां नियता qacuraaraisetere । दुवि wafa । शतिशब्दा Were: | यता गणप्रधानशलता मतिषिभमेा जाक स्योपलभ्यते। तस्मादसे दु्विद्गयो म नियताऽस्तोति योजना॥ Jo RRR आसा SII स afer भा ° TAT वे TSH कर्मणा भवति पापः पापेनेत्यारयः | यथ्च- wat खविषये कस्यचिप््राधान्यादधव इतरेषां तत्कालोन- प्राधान्यशक्तिस्तम्भसथापि न कममणः फलप्रा्निं waya- कान्तिकं | ज्रास्रन्वायनिङ्धारितलात्क ष्मप्राधान्यस्य ॥ नाविद्यापगममाजत्ाद्रहयप्रात्भिफलस्य | यदुक्र ब्रह्म utfane प्रति देवा fan कुर्युरिति तच न देवानां विन्न करणे सामथ्यं । RETA) विद्याकालानम्तरितलाद्र छप्रा- ्िफलस्य । कथं । यथा लाके TESS आआलाकेनमसं- यागा यत्काशस्तत्काख एव र्पाजिव्यक्िः । एेवमात्मवि- षयं wit यत्कालं तत्काल एव तदिषयाश्चानतिरोाभावः afafaaa वादिविप्रतिपसिर्हतुमाड। कर्म्मेबे्ादिना॥ कथं afé निखयस्तचा | तेति ॥ वेदवादानुदाङरति | [eit वा इति ॥ खादिपदेनं wacen त्रजेदुद्धमित्यादिसमतिवादा VST सय्यादयदाहसेचनादा कालञ्यलनसखिलादः प्राधान्य प्रसिद्धेन wate प्रधानमिव्धाश्द्धादह | यद्यपीति ।॥ खनेकान्ति- कत्वम पधानल्वं ॥ तज्‌. हेतुमाह । wets | अतिस्मृतिल्चबं wWeaerea | जगदचिन्यानपपत्तिन्धायः ॥ कम्मफले देबादौगां विघ्नकटटत्वं vagrad face frar- We तेवां तदाशङ्धिन्तं निराक्सयोति | नाविद्येति ॥ तच नज्थंमुक्तान्‌ बादपुन्ैकं वि्दयति | युङ्कभिति॥ तच प्रश्रपुव्व॑कं पन्वा Wa स्फुटयति | कस्मादिति । खातने ब्रद्यत्वप्राि- रूपाया मृक्तेरत्रानाध्वससिमाच्रत्वात्तस्याच WAT तुख्यकालतवा- सस्मिन सति तस्य फलस्यावग्यकत्वा द्‌ वादोनां विच्राचर्खे ara- BITTE: ॥ उक्तमेवाथेमाकाङ्कापव्येकं दान्तेन समचं- ९९७ भा° स्यात्‌। अतो ब्रह्मविद्यायां सत्यामविकायीनुपपन्तेः प्रदीप च्ला१ द्व aaa | तत्केन कस्य विनं gaan: | यजात्मल- मेव देवानां ब्रह्मविदस्तदेतदाहदात्मखरूपं ध्येयं | Taye श्रास्ते विज्ञेयं ब्रह्म । हि यस्मादेषां देवानां स ब्रह्मविद्ध- बति | ब्रहमविद्याममकालमेवाबिद्या माचव्यवधानापगमा- च्छक्रिकाया ट्व रजताभासायाः शटक्रिकालमिल्यवाचाम। श्रता avast: प्रतिकूललवे दे वानां vas: सम्भवति। यस्व wares फलं दे शकालनिमिन्ताम्तरितं तच्ानात्म- विषये wae: waar वित्राचरणशाय रेवादीनां। न fae विद्यासमकाख श्रात्मण्डते रेशकाखनि्मिन्लानम्भरिते | यति | कथमित्यादिना ॥ ब्रह्मविद्यातत्फलयोाःसमानकाललवे फलितमाश। अत डति ।॥ देवादीनां wafaarwae विन्नशटत्वा- wie हेत्वन्तरमाह । यथेति । यस्यां विद्यायां await ब्रद्यविदोा टेवादीगामात्मल्वमेव तस्यां eat कयं ते तस्य विघ्नमाचरेयः खपिषये तेषां परातिकुव्याचरयानु पप्रिः ॥ Vase सम- WALA Bws | तदेतदाहेति a कथं ब्रह्यविद्या- समकालमेव ब्रह्मविदेवादीनमामात्मा भवति aware | अवि ararafa ॥ wae रजतमिति cramer: गुक्धिकात्वम- विद्यामाचरव्यवश्ितं तथा ब्रद्मविदाऽपि aaa तम्भात्र्यव- amare विद्यादयेनान्तरीवकत्वेन निरन्तरं विद्यावत्फ- लयाः समागकालत्वं | उक्त खतत्रतिवचवमदशायामित्यथः | SMB शेतारपेच्ितं वदन्‌ ब्रह्मविदे arama afeaary | wa डति ॥ aaa Sat विघ्नाकटटत्वे कुर तत्वटरत्ाश्च्ाह | वस्य हीति॥ sat लिर्ङकगणं vaca वारयति। 2 fata सफलप्रयल इति yaa सम्बन्धः॥ तस्य मिरवकाश्त्वादिति रेतु- माह | खअवसरेति ॥ चागस्यानन्तरपलत्वातत्पय cata; म fayacdamata aqua: शङ्गते। वं तर्हीति ॥ चान RR भा ° ऽवसराभुपपक्ेः। एवं तरिं विधाप्रत्थयसन्तत्यमावादिपरौ- तप्र्ययतत्कार््ययाख दर्धनारनव एवात्मप्र्यषा frer- निवन्तंकेा न तु gel दति। म प्रथमे नागेकाभ्तिकलात्‌। खडि fe awa आत्मविषयः प्रत्यये faut a निवतं यति तथाज्धाऽपि ठतुखविषयलात्‌ । ` | wa तरिं aararsfrarferadtar न fafars eff a जीवनारौ सति लंन्तत्यत्धशपपन्तेः i fe नौवनादिरे- तुके प्रत्यये खति विद्याप्रल्यथसमतिश्पपद्यते विरोधात्‌ | अथ जीवनादिपरत्थयतिरख्छरणेनवामरवान्नादिचाशन्त- तिरिति चेल | प्रत्ययेयन्तासन्तानानवधारणाष्डास्वाथा- नवधारणटराषारियन्तां saat बन्ततिरविद्याथा @ Ge waa aes निवन्तंयेदद्धानाभिव sear. मपि तऋ्याखीति चानलम्व्भाषात्‌। नं चाद्यमेव WTA. भ्वसि प्राजिव agate रागारेखत्काग्यंस्य च दङत्वात्‌। Gat देश्पातकाशीनं चानं विश्वान जिवत्तथतोति कुतो गीवन्भुल्ि- रि व्थः। खनदय्चागस्या चा ननिवत्तंकतवं तत्धन्ततेवे प्रथममेतस्या- मयत्वादा्विधयत्वादा तद्धंखितेति निकष्योभयन cerry wen feat? दोषान्तरमाद | न प्रथमेमेति ॥ वरेबागुमागेन स्फोार्बति। वदि Wifes wernt शङ्खयति । रवं तौति । अविष्डित्रा्ानसन्तति- पनं निवत्तयतीदयेतदूवयति | गेत्बादिना ॥ नौवनादिरेतुकः प्रयो बभुखिताऽदं मोश्छेऽहमित्मादिलचवः। तस्व बभुक्लायुप- जतस्य त्रद्मास्मीत्यनिच्डित्रप्रवयसमततेख विदडतया योगपद्या- योग॑ हेतुमाह | fatrafefe ॥ प्रल्लयसन्ततिमुपपादयत्रा- wya| wate ॥ sucter प्रत्वयसन्ततिमपित्वं दवयति | Wat. दिना ॥ तमेव tra fracafe, xawmfafe) शासना 2 ९९९ भा ° निवन्तिंकेवयनवधार शाच्छासा नावभियेत। verte | GT सम्ततिमाचस्वेऽवधारित एवेति चेन्नादयन्तया रविेषा- प्रथमा विधा प्रत्ययसन्ततिमरखकालान्ता वेति fara- भावाराचन्तयाः प्रत्यययोः TSA दाष wey । एवं लद्लंनिवन्तंक एवेति चेन्न । तस्मा सत्सम्बमभवदिति TA: | भित उदयग्र्थिज को are दत्यादि अतिभ्वख्या्थवाद दति चेश | सष्वैशाखापनिषदामयेवादलप्रसङ्गात्‌। एता- वन््माच्राथंलेपशीणा fe winrarafaac: yarenfa- तात्मविषयलादस्छेवेति चे । उकपरिडारल्ादविध्ा- चनसन्ततिर चानं निवन्तं यतोमेवमात्मकः । अाेवेवोापासी- तेति खुतेरात्श्चागसनम्ततिमाषसद्धावे तत विधधादासाऽबिदाध्व- fefcfs arenufawafefafcary | सन्ततीति ॥ arenite- mwa: aay न खात्मविषवत्वादिद्यादाराऽवियां frewate | wrafefanaenaremat भिच्ारारिति whcowefe | are न्तयोरिति। पूज्छंस्िम्‌ wad माकिदधयानिवत्तकावमग्ये सु तेकते TMA यातं चेद्षटान्ताभावः | MPAA प्रथ- sree यभिचारः afar Sar । ara खग्ततिनं विद्या- wifarit | Gen तु तथे ब्रङ्ोशारेऽपि विेवाभावादक्यत्वान्तस्या भिवत्तकत्वे ददाग्ताभावः ॥ खात्सवियत्वात्तर्भावत्वमेकातिकत्व मिन्वेतावेव दषो स्यातामिदक्तं विरोति । प्रथमेति ॥ खग्य- प्रयस्य सम्ततेखाभिद्यानिवत्तकतवासम्भवे प्रथमस्यापि रामा- ware तदयोागाश्चानमश्ानाजिवन्तकमेषेति चोदयति | श्वं तर्हीति । afafacrda परिङरति ॥ न तस्ादिति। तासामथंवादत्वेनाविवक्ितत्वं wes | Weare इति Vicia अतिप्रसक्ेन quafs) न सब्बति ॥ यथोक्धञ्जतीनामयंवादत्वे $पि कथं सब्यश्चाखापनिषदां वश्चप्रसक्िरि वाद्या | रता- दिति ॥ रताबन्मागाथत्मात्च्वाना तद ऋाननिडत्तिरितेता- PHO atearaareaareerafree: | vawarfefa चाक्र GT एव परिशरखस्मारायेोऽनधः सन्तताऽसमतचेव्यसेाश्ं । एतद विद्यादि रोाषनिटज्िफणाववानलादिच्ायाः | च एवावि्यादि दाषनिवृन्तिफलरत्रलयव ares: सकता Samat वा ख एव विधेत्यग्वुपगमाशन चेद्धख्ावतारगन्धा safes विपरौतमत्ययतत्काय्येयोख दज्रंगादिति। न । तच्छेवखितिदेतुलात। येग weer अरीरमारग्धं तदिपरोतम्रत्ययरेाषनिनमिष्लाश्स्य wanes विष- रीतप्रत्यवरेषलंयक्रस्य फलदाने सामब्यंमिति । यावच्छ- रोरयातस्तावत्फलाचमोगाङक्गतया fatty रामा- THATS सद्धावः। अरन्वीमभ्वे प्रतीते तासां wee: संवा- द्किसिंबादाभ्वां मागल्वयेगादसख्खेवार्थवादतेति wayaew uma | waa ॥ प्रमातुरुहन्धीमम्यता aaraeanfge- Sa वेदान्ताः ब्रह्मत्वं बाधयन्ति न संवादादिशङ्खेग्बाह | trates विददमुभवमाभित्ापि णखुतेर थं बादत्वं लमाडित- faery | अविद्येति । ओआात्मश्चानस्य तदश्चागनिवनेकत्वे fart परमतस्य facaarew wedterey | वस्मादिति॥ ओद्स्थानगवकानमेव विन्नदयति । afeurdifa ॥ wre- MIATA बा चा नध्वंसित्वासिङधेराद्यमेव आनं Tee । स्यति परोक्ठमनुवदति । बशुक्धमिति॥ ware’ weer. मच्ागध्वंसीति रेवः॥ पारन्यश्रम्मग्रेवस्य विदरेख्खिविशेतुत्वादिदु asi बावदा- CHGS राजायाभासाविरोधाच्ततचये च देहाभासनमगदाभा- खयोारभावाच्रादचच्चानस्याश्चागनिबनतंकमुपपत्तिरिन्त्तरमाइ। न awafes तदेव प्रपश्यति | येनेव्धादिना | wea. fordiada सम्बन्धः । areuaafaad areata | विषयी. 2 ut. दिरेषञ्च arzarwaferaa । मुकषेषु व्मवृक्षफसनवा- GT weqTe awa न तश्च निवस्तिका विद्याऽविरोा- ura किं तरिं eraeres खाक्मविरोष्यविद्चाकाग्ये यदु- fog वज्िरूपणाद्धनामतलारतीतं इौतरत्‌ | किञ्चन ख विपरलोतप्रत्यया विद्यावत उत्पश्चते । निविंषव्रलादनव- छेतविषयविद्धेवखरूपं fe बामान्यमा्रमाभ्रित्च विष- Canara STATA उत्यते | यथा शदक्तिकार्यां रज- तमिति । स ख विषयविश्ेषाव्रधारणवतेऽग्रषविष्ररीतप्र- व्यथाञ्रच्द्यपम्हि तला पूव्वेवत्‌ Tara । wfwaret तति ॥ नि्याक्षामेन रागादिदोषेड च निमित्तेन cewenfefa बावत्‌ । तथाग्तस्ये्यस्य विवरबं विपरोतप्रत्ययेतादि wate wet farted) arent प्रतिभाखवमाचश्षसेरं | प्रारव्धम- ग्मंखोऽप्वच्चानजन्धत्येन Wate चानिनस्तता टदेहाभा- छादि सम्भवती बाच्श्चाड | सुक्केवु वदिति ॥ वथापरन्तबेनस्येव्बा- दर्वेगच्चयारे बाप्रतिबडस्य चयश्तथा भगार वारग्यच्यो Aiwa त्वितरे चखययित्वा सम्पद्यन्त इति न्धायादिबधंः। सद्धेतुष्षस्य विप- रौतपघ्रत्बादिपतिभासकाग्बेजन कस्येति यावत ॥ नमु च्रानमना- रन्पकम्मेवदारव्णमपि कम्मैत्वाविद्धेबाजिवत्तयिष्यति Rare | ते- भेवि ॥ खविद्याशेषयेम सहार मस्य कम्म frarfrafdat न भव- तीख्ज रदेतुमा ह | अविराधादिति॥ ब fe जानादारव्यकम्मे शीयते तदभिरोाधित्वादविदधालेशाश्च . तदवद्धितेः | मन्दया जी वन्भुति - श्ाक्नवियधादिति भावः।॥ Gite ama जनानिवर्ंत्वे Wit कम्मंनिवन्लंकमिति कथं प्रसिशिरिनाङ। किं avitfa s प्रसिडिविष्रयमाङ | खाश्वादिवि | चानत्रिरोधि बद्च्ान- WAT Cal कम्मे MCT AMAT ATCA WT TTA wurfiaqe afrata चानमिवि प्रसिखिरमिडओेत्धथः॥ विमतं न wats कामत्वाद्‌ारग्यकम्ब्ंवदित्वव्रमानादभारमभमपि र्ट wie स्वक प्रत्थयोात्पक्तो पुनरदंनात्‌ । कचिश्तु विद्यायाः We य्वात्पखविपरीतप्रत्यवभजितलंस्वा रभ्वा विपरोतप्र्यया- wart: Waar sear विपरीतपरवयप्राभिमकस्ा- त्कुगयेश्ति । यथा fawrafeanrrenrqaentefara- यविभ्नमः सम्बक्‌श्ञागवतोाऽपि चत्पूम्ववदिपरोतप्रत्यय खाद्यते WATT STAT TST SWART प्रवृ fararwar era स्व॑श्च प्रमाकमप्रमाणयं सब्यद्येत | कम्मं न ज्ञामनिरस्यमिव्ाशश्यार | अनामतत्वादिति | अनार्यं करग्मदलरूपेयाप्रट HATTA आनेन fa) चारन तु कम्म कस्ये जातत्वासद्ोजाहते ग निडत्तिमद्ंति | अनुमा गग्वा- जमाय बाधितमप्रमामि्ययंः ॥ नन्वनारन्यकम्मंनिरलावपि विषुव खेदारन्यकम्मं ग निवसते तथाच बथापून्ये विपरौतप्र- यादिप्रदत्तेनिंददविद्ददिष्येधो ग स्यादत ary । किेति।॥ रेतु- fax विपरोतप्र्ययविषयवं विशदयति | अनयषटतेति॥ सब्यति विडडिवये विंषयाभावादिपरीतप्रत्वस्यानत्पत्तिमुपन्धस्यति | ख चेति । जाध्रयस्याङरशोतषिेवस्य सामाग्धमाजस्याणम्बगस्येति कवत्‌ । Waa पाठेऽप्यवमेवार्थः। विदुषो विपरोवप्रति- भाखेन Tee wa ॥ यस्य तु Tent संसारिलमिना- दिन्बायविरोधादिति aera | न पुम्येबदिति ॥ aera प्रमायति | उक्िकादाविति ॥§ वचाऽच्ानबता विपरीतप्र- अभावोऽनृग्धवते वथा तदतोऽपि कवचिदिपरीवप्रन्यये ट ्छते ॥ तथा च कथं तवानुमवविरोाे न wating परोच्च्चाग- बति पिरसोतप्रययसश्चेऽपि गापरोश्चद्ानवति वदाश्चंमिव्भि- Tare | कचित्विति | पराचा माधारःसत्तम्यरथेः ॥ पञ्चमो त्वप- राखच्ानाथा | अकस्ादि वच्चागाविरिकुतसामम्युभावेक्ठिः ॥ विदुषे सिचाश्रानाभावमक्षा विपचे Sraary | सम्बगिति। लल्पग्यकमनुकानमादिशब्दार्थः | सन्यग्धानाविखन्भे दाषान्तर- माङ | स््नंखेति ॥ छा गाद्‌ च्ागध्वंसे तद्‌ ल्यमिश्चा नस्य सवि- द्‌ भार प्रमाणप्रसाण्योरविं्रेवानुपपन्तेः । एतेन सम्यग््ाना- ST wataq शरीरपाताभावः awearfeaaafced | Wares: wT तत्कालं अकान्तरसञ्ितानाश्च कम्मेणामप्रवु्षफलानां विनाशः fegr भवति we- प्राक्तिविन्रनिषेधश्चैतेरेव । शौधग्ते चास्य arf । we तावदेव चिरं । wa urea: wget a विदिला न feu कमणा पापकेन । एतम्‌ Uae तरता नैनं wate तपतः | एतं इ वाव न तपति म विभेति कुतख्च- नेत्यादि अुतिभ्यच । ज्ञानाभिः सर्ग्वकष्मणि भस्मसात्कुरत- इत्यादि सरूछतिच । यत्तु णेः प्रतिबध्यत इति। तन्न । अवि- द्याविषयल्वात्‌ । विद्यावान्‌ yet । तस कटं ला्यपपन्तः । यज वान्यदिव स्यान्तजान्याऽन्यत्‌ पण्छेदिति fe वच्छत्धम- न्यल्षदस्ात्मास्यं | यजावि्ार्यां सल्यामन्यदिव स्ान्ति- मिररूतदितीयचग्वन्तजाविद्यारतामेककारकापेषं दज वयस्य बाधितत्वान्न विदुषो रमादिरिलयुपपाद्य wears Tessa श्रोरस्ितिद्धेवभावात्यतेदिति eat afard प्रत्याह | रखुतेनेति | परत्षफलस्य कम्मण भोमादवे चयो नास्तीदयक्ठेन न्यायेनेति यावत्‌॥ casa टेदद्धितिमुका इतरोघां चाननिवव्यत्वमुपसं हरति | च्ानेोत्पक्षरिति। तस्य इन देवाख नेति विदा विद्याफलपाप्ता विप्नमिषेधशु्नपपक्था धसुत्यगुपयश्था यथोक्ताऽ्था मातीव्यथः॥ न केवलं BAIT यचोह्छा्ंसिदिः। किन्तु afrafenatiare | चीयन्ते चेत्यादिना ॥ जी वन्भुक्तिं साधयता च्रानफक प्रतिबन्धाभाव उक्तः॥ रसदानं पुबाक्त WET बीशममुवदति। यत्विति a wierd fe विदुषोऽविदुषो वंति fraeard दूषयन्‌ डितीयमङ्धोकराति | तन्नेन्वादिना।॥ ऋखि- Se RRR अथ याज्यां देवतामुपास्तेश्योाऽसावन्याऽहम- स्मीति न स वेद यथा पुरेव स देवानां ¶ भा ° नारिकं तत्छतं Weg द्यति तजान्याऽन्यत्पश्चेदित्या- दिना) aa प॒नब्विद्यायां सत्थामविघारूताने कलग्नमप्र- हर शाशत्केन कं Vela कणासम्भवं रश्ंयति। तस्मादरविश्ावदिषय एव वर्धितं कषमंसम्भवाजलेतरज | एतच ्तरत्र व्याचिख्यासिग्यमारीरेव वाक्येन्विखरेख प्रद ंचिामः । तद्ययेदेव तावत्‌ । अथ यः कञिद ब्रह्मविद- न्वामात्मने तिरि at काञ्चि वतामुपाल्ते स्ठतिनग- HATTA TAT TST ATA तच्छा गभावमुपगम्यास्ते अन्याऽखावनात्मा मन्तः एयगन्बो $हमख्यधिरता मयास्मा wiwanfradtafaaanaye: WATS नख इत्यं प्रत्यया वेद विजानाति तस्व न ख त्वस्येति देषः ॥ तदेव स्फुटयते। अविद्यायामिति ॥ खअषिदुषो Ste कट तादी मानमा | यजेति वच्छमावाक्छाथ पतो- watfaea कथयति | खनन्धदिति ॥ wha faceted oat ad तस्य नास्ति agendas प्रमाबमाद | यज पनरिति। विद्यायां सग्यामविद्यायान्तत्कवतानेकत्वभ्नमस्य च प्रमां यथ AAG तज Ales कार शान्तत्वेन व्यादिकम्भारेरसम्भवं ct वर्तति याजना} प्रमाशखिडधमयं विगममयति। वस्नादिति । आवि द्याविव वग्टयित्वमिग्धेतत्पृपश्चयन्रविद्याद्धचमवतारयति । wanfa । तदटजित्वमविद्याविषयं यथा स्फुटं भबति तचाऽता योऽन्रामि्ादावनन्तरयसओथ शव कथ्यते प्रथममिन्थः॥ तदक्- राजि याकरोति | अथेल्यादिना ॥ विचादजानन्तग्येमविद्या- ९९९ भा” कवलमेवन्भूतो विद्धा्नविधादिरोाषवानेव । किं वहि यथां श्रा पश्टगवादिव्यारमराहनाशपकारेदपभुच्यते एवं स दव्धा- चणेकापकाररपभेक्रव्यलारे कैकेन देवादीनां । अतः पष्एरिव सब्वीर्यषु क्ाखधिङत इत्यथैः । ure अविद्‌षा व्णाखमादिविभागवते इधिषृतस्य कमणि विधासडि- तस्य केवलस्य च शास्ताक्षस काये मगुव्यलादिको WTA उत्कर्षः । शास्तोक्रविपरीतस् च खाभाविकख्च काय मनुव्यलादिक एव स्वावराग्तेऽपकषौ यथाततेत्तथा | अथय चयो वाव खका इत्यादिना वच्छामः wear ध्यायशेषेण | विथायाख्च ara सब्वाद्ममावापन्तिरित्ये- तत्द॑शेयते दर्भिंतं wat दोयमपनिषददिधाऽविद्याविभाग- प्रदभंनेगेवापरीणा ॥ STUNT WRI । यागा मन्वपुष्यादिना पजा। TTA fade समयं | परणिधानमेकामग्ध | स्यानं तजे वागन्तरितपर्य- प्रवाइकर बं । ादिपदः प्रदच्ियादिसश्ुहवाये। मेददणंनमाचो- पाखमं न शास्त्रीयमित्वभिपेत्येतदेव facarta | अन्धाऽसाविदि। तस्य मकमा | न सडति॥ वाक्वाग्तरमवताख वथाचदः।नस केवलमिति yo साऽविदानेवमक्रटटान्तवशात्यश्वसिवि Barat भवति | तेषां मध्ये तस्येककन बडभिरपकारेभाग्यत्वादिवि यजना। ware सिडम्यं कथयति । अत इति ॥ अथागेना- frarasa किं छतं भवतीत्वपेच्चायामविश्यायाः सं सारुहेतुतवं खवितमिति वक्तुमविदधाका्यै कम्मे we afgufs । cage fear | par hn +) ता विद्यादेवता ध्यानानिका wrentaqagt- भाविककम्मेओऽपि i इचयितुं च शब्दः | तज तु सह- कारिणी विद्या नभस््रीदश्रंनादिशपेति az: | 8° भीर च्चा रद४ यथा ह वे बहवः पशवे मनुं भुञ्ज्युरेवमेकेकः पुर्षे देवान्‌ भुनलेपकस्मिनेव पशावादीयमानेऽ यथा Sarsd: रत्र avere तथा neafwera: | wares aarafreram पुरषं अति दवा twa विन्न कर्णमनुयं वेत्येतद्अंवति । यथाह पैलाके कवे गऽ खादयः पश्वा मनुय लामिनमात्मनेाऽधिष्टातारं AEA. पालयेधरेवं बङपद्टशाभीय एके कोऽविदाम्‌ पुरषो देवाग्देवानिति बडवचनं पिचाद्युपखकणाथे भुक्ति पाख- यतीति | दमे इंकार्दयोाऽन्ये wer ममेजितारोा wa इवाहमेषां स्हतिनमरछारे्यादिनाऽऽराधनं इलाम्युदयं निजेखखश्च aged फलं प्रा्यांमौत्येकममिसन्धिः । तज चाके बपञ्टमतेा यथेकस्िसेव पथावादीवमाने eqar- कथं ययो्कम्भफलमविद्यावतः सखादिलाद््याह | यचा चेति ॥ दवदजिष्यसिद्यथ विदयांवा्थंमनुकामति | विद्याया- ति ॥ दवान्तसाश्ङ्कं वार यति। सव्या Wifes | कथमेवदवगम्बते were | वयेति ॥ मनुव्याखामविद्याबवां रे वपश्ुत्वे स्थिते फलि- ware | यङ्षादिति ।॥ तत्र प्रमाडत्वैने्तरः बाक्छमत्यापयति। wafkfa 1 किमिदनत्वियावते देवादिपाशनगमित्धाश्द्य बाग्ध- तात्वग्येमाह | दमे इग्रादयः इति अमिसंन्धिरविद्यावतः पुड- षेति te: ॥ रकस वेत्यादिवाव्धमादाव ares । तैति | मनुष्याणां पुभावःद्युल्यानमपिवं दकानामिति सितै तदुपाव- मपि त॑श्वथानं तेवां देक fafeuaitere | तस्नादिति। wefan cree कयश्मेकलं + मजव्याजामत्वचै रेवा न waver प्रनादमाह । तथा चेति। tat ब्द्यविधायाः Svante: छवरामनिदधेति भावः ॥ देवादोगां मनच्छेषु we- ह 2 Ree x. प्रियं भवति किमु बहुषु तस्मादेषां aq पियं यदेतन्मनुष्या विद्युः ११०१ भा ° टिमाऽपद्धियमाणे avefrd भवतिं तथा awa स्थागीय एकस्‌ Fee पश्डभावाद्युजिषत्यपियं भवतीति कि faa carat बङपश्चपष्रणट इव कुरम्बिनः। तस्मादेषा देवानां तन्न fre किं तद्चदेतद्रद्यात्मतत्नै कथञ्च म मनुखा विद्युजानोयुः। तथा च सरणएमन्‌ Marg भगवता area ॥ क्रियावद्धिदिं aria रे वलाकः खमावृतः । म Safed रेवानां मर्वयेशुपरि वन्तगमिति a अते देवाः पष्ूनिव व्याच्रादिभ्या ब्रहविश्नागादित्रमाविकोषंज्ति। ` अस्मदुपभाग्यलान्भा व्यन्तिष्ेदुरिति, यन्त॒ म॒माचयिखन्ति ST तं खद्धादिभिाच्छन्ति विपरीतमञअद्कादिभिः। त्ाख्ममुश्‌- चचानस्याभियत्वेऽपि किं स्यादिवाश्रद्या इ | अत इति ॥ तेवां विन्न- माचरतामभिप्रायमाङ | अस्मदिति safe देवादिभिखपर- तानां area ममतेव म सम्पर्ेतेाभ्र्चा ह । यत्विति ॥ sai feu न देवा दद्धमादाय cota पशपालबत्‌। a fe रस्तितुमिष्छन्ति ean संयाजयन्ति तमिति safe fa स्व॑ नेव Taare | विपरीतमिति ॥ देवतापर- पूखमसमेाचयिषितमिति यावत्‌ ॥ सम्मति देवाः पियवाक्छेन ॥ भ्वगितमयमाइ | तस्मादिति | afieq मनृच्छेव्‌ देवादीनां STA TRARY: | wafers सन्‌ देवानां प्रियः araufeqge aye वंफक्यादि थः ॥ aaifafeare तद्मलादादासादितवेराम्यः Saha कम्म यि संज्यस्य विद्याप्रापकां अवादिकं waa. स्यादित्याह | खप्रमादीति | अवका- दिकमनुतिष्टन्रपि वयाश्माचारपरो भवेदन्यथा विद्याश TRL So ब वा इदमय आसीदेकमेव TAA Y AY MATTN मा °दंवाराधगपरः अद्धाभक्रिपरः प्रशेयाऽप्रमारी खादिथा- प्रात्भिं भरति विद्यां प्रतीति वा काक्तेतच््ररर्चितं भवति रेवा अप्रियवाक्येन ॥ ९१ Gra: Weary: | शआ्त्मेव्येवापासीतेति । तख ख व्याचिष्यासितस्य aaa तदाडयद्रहयविथयथेव्या- दिना सम्बन्ध प्रयेोजनेऽभिदितेऽविद्यायाख संघाराधिका- Teens अथ योऽन्यां देवतामुपारू इल्यादिना। तबा- विद्धान्‌ णी प्त्रे वादि कम्मेकन्तंव्यतथा परतग्ल रयु fa पुनद वादिकम्मंकक्तंव्यते fafa) वणौअमाख। तज we प्रतिबन्धसम्भवादिन्वाश्मेना। विद्यां प्रतीति। भयादिनि- मित्तध्वने विकतिः काकुदश्यते | cure srg: ferat विकारो वः भकमी्यादिभिध्वनेरिव्मरः। तथा Ae Tawa: aca Hae देवादिभनम करख्यते mafarare) काद्धेति।१९०॥ ब्रद्यकस्डिकामिव्यं व्याख्याय we at Kefaarle बाक्छस्याती- तेन सम्बन्धं qa td कीर्तयति | सजित इति a RredweRt ब्रद्यविद्याविषयः। वदाङरिखादिगेक्षमनवदति। तस्य चेति अथवादस्तयोा या देवागानिद्ादिः | सम्बन्धा were सब्बा- पन्तिफसेन साध्यसाधमल्वमधिकारिलामयाखयित्वमेक्येन विषय- विषयित्वभिति faa: | अविद्याद्ने ca कथयति । afa- द्ावाखेति। संसास्स्याधिकारः प्रङ्त्तिडत्प्तिरिति ara ॥ बया वश्चरित्वादिगोक्वमनुभाषते। वजेति। खविद्याधिक्ारः सतत्यथंः। warfare प्रपश्डयितुमध्यावरेषप्रखत्िरिति मन्वानोाऽबि- दछयाबिवत्तिचातुव्बग्मंङद्िप्रकट नाध तद तद्भस्ेवस्मात्‌ wear बाकमिन्ाकाङ्कापूम्बकमा | किं पुमरिति। नस्नादद- मिन्ादिवाकमिदमा qerewa | वज्जागेव fafarfe | यज्रिमि ९९९ भाग्के वशा इत्यत इद मारभ्यते। यज्िमिश्सम्बन्धेषु क्सयं चार परतन्त्र एवाधिरूतः संषारो*त्येतस्येवार्स प्रदर्धनायाभि- VATA ACTIN नाक्रः | HRY समैः प्रजायतेः vfeufcacera xefia: wriaifewtata द्रव्य WSIAT | इह तु स एवाभिधीयतेऽबिदुषः क्माधिका- वरेतुप्रदधनाय।॥ WE वा इदम रासोदययदभिं र्दा- fawqrag wy ब्राह्मणजात्यमिमानाद्द्येव्यमिधीयते। वे ददं वादि आते ब्रहमैवाभिलमासोरे कमेव । नासीत्‌ खचा- दिभेदखद्रद्मेकं शतव्रादिपरिपाखयिनादिश्यूल्यं सखन व्यभवत्‌ न विग्तवत्कश्यणे नालमासीदि त्यर्थः ॥ afar यैेनिंमित्तेतखग्णादिभिः सम्बन्धेषु कम्मंखयमविदागधिषवः wafts संसरतीति पखमिदशगश्तो fax | तानि निमिना fa दणंयितुमलतर वाकं प्रत्तमिनयेः। सये त्यम्बमम्यदिव्जाम- याश्कदेवतासगे प्रकम्यासेरोब खूषटिरक्ता गेखादीगां खच खविद्यां प्रस तेषां Grea | at कः अुतेरभिप्रायस्तश्ाह | एतस्येति | पुन्बमधिसमग्रानन्तरमिगरादिगा वाच्योऽपि नोक्तः | फपलाभा- aq इइ त्वविदुषश्तत्काग्यं व काद्यमिमाभिनः कस्याच्द्तिरिने तस्यार्थस्य पदशश गाधं तदाविद्यत्वविवद्यग्ा स Hay KAT: ॥ धथिसगाऽपि तदेव are विप्रेवाभावादित्वाश्रद्चाद। खपे च्लिति। प्रनापते, खङिपुत्तये चेदयिकषरटिरूचोश्चा। इन्तेशरादि- सगाऽपि ATT ATA TTT ALTMAN GUT) Wale ॥ ChE TH WaT: पुगदङ्छेरित्वाशद्य तस्येव सयेत्व- Sie सारयति | cw feria | सङधतिसक्का वाकरमादाय BUS बद्धेति ॥ et चजादि खागोल्पूब्बंभिति यावत । बे ्रब्दस्याव - Tea बवदनबाक्रायाद्िपुग्बमिन्रस्नाचमाह । दद्- fafa + खितीयमेवकार arws | बाङोदिति। * Satara पाठाकरः। x se तच्छयोरूपमत्यसृजत छत्रं यान्येतानि देवताश © प्षु्राणीन्द्रो वर्णः सामा स्द्रः Tea यमे मृत्युरीशान इति 1 भा ततर्ह ब्राह्मणेाऽख्ि ममेत्थं ककव्यमिति ब्रामण जातिनि्वैत्ं *काचिकीर्षात्मनः See are जेया- पं प्र्रङूपमत्यशजतातिषश्येनाखजत Wear) त. किं पुनस्तं oi चत्रियजानिखद्यक्तिभेरेन प्रदभ्रयति। araarfa प्रसिद्धागिखाके रेवा देवेषु चजाशीति जाव्धा- Sat परे बङवचनस्मरणशद्मक्रिबडत्वादा VETTING ववचनं । कानि पनसतानौल्याह। तज्राभिषिक्ा एव विभे- wart निरि्न्ते | CRT देवानां राजा। वर्णा थादसां। खमे ब्राह्मणानां । इद्रः TIT | Tea विद्युदादीमां । यमः पिदणां । खत्धूरोगादीनां । ई छाने भासानिल्येवमा- दीनि gag wares तदष्िष्ादिचचदेवताधिहितानि च्या wrote तस्य कम्मानणागलामणंलिडिरिमाश्रद्य समनन्त- Carel awe | तदिदि॥ तदेव खृङमाकाङ्कादारा स्पद्यति | किंपुगरिति। र्का चेत्‌ छच्रजातिः eer कयं तदि वान्येवा- बीति बहक्िरिलाज्रद्ा इ | तद्यक्िभेदेगेति ॥ चत्र जावेरेकलवात्‌ कथं चायति दङवश्गनिन्ाश्द्य जात्वाखस्यायामकस्मिन्‌ Ts- बचचनमन्धसर स्यां (षां ६।२।५८।)इति खृतिमाजिव्वाइ | जातीति॥ बद्धङनोर्ज अन्तर माश | Saif ॥ तासां बङत्वाच्नातेख तदभेदा जापि wear बह्कक्तिरि्ययः। दजाकोति swawatafa ना EE ee ee नक Se * fafan दति Sine: | er So तस्मात्सत्रात्पर नास्ति तस्माद्वालणः क्षतिय- मधस्तादुपास्ते राजसूये क्षत्र व तद्यश दधाति" सैषा क्षत्रस्य यानिेल् 1 भा ° ममु्य्षचाणि trades पुरूरवःप्रशतीनि ङ्टा- aq द्रष्टव्यानि । तदथं wa fe देवच्तचम्मः waa: ॥ यस्ाद्रह्मणातिश्येन CE wt तस्रात्धज्ात्परं नाशि ब्राह्मणजातेरपि नियन्तु । तस्नाद्राद्यणः arcu: wire चचियमधस्ताद्यवखितः सन्ुपरिखितमपारे। क। राज्ये | चच एव तदात्मीयं aw: स्यातिरूपं ब्रहेति दधाति खापयति । राजदयाभिषिक्रभासन्दां ख्ितेन राश्चाऽऽमण्तितेा ब्रह्मन्निति खलिक grat vere a राजन्‌ ETA | तदेतदभिधीयते चच एव तद्य दधातीति । सेषा neat चजस्य यानिरेव यद्रह्य॥ धि Qe सम्बन्धः| तेवां वि्ेषता यश्य सजस्ये्तमत्वं स्थापयितुमिति मन्वानः सन्नाह | कानि पुनरित्धादिना॥ गमु किमिति रेबेषु- VAVSATT: MAR WHTASAAM AU laa मगुख्धेभ्येव wafearteaermery | तदज्विति ॥ तथापि frafere efeauar वक्तथेत्याश्रद्योपोद्वाताऽवमित्बाइ | aca इति। तस्मादित्यादि we । aarfcte ॥ were नियन्तुलववदुत्वष- हेत्वन्तरमा इ | तस्मादिति ॥ ब्रश्येति प्रसिजं arqarafate यावत्‌ ॥ उक्षमेव प्रपञ्चयति | राजद्येति ॥ creat afe- कार्या । चजेखकोयं यः समप यते ब्राह्यबस्य meagre | सेवेति ॥ ९९८ se तस्माद्यद्यपि राजा परमता गच्छति बद्मेवा- wa उपनित्रयति स्वां योनिं as cay हिनस्ति स्वार a यानिमृच्छति स पापीयान्‌ भवति यथा Taree दि ध-सित्वा ११११ भा तस्माद्यद्यपि राजा परमर्तां राजङूयाभिषेकगण TERA AHA ब्राञ्जणजातिमेवाग्भताऽम्ते कथंपरि- खमाक्तावुपनिखयति खां arts पुरोहित frre care: ae पनबंलाभिमागात्खां योनिं ब्राह्मणजातिं ब्राह्मणं य = एमं हिनस्ति न्यग्भावेन पश्यति खामात्मीयामेव स यानिग्टच्छति खं प्रभवं विख्ड्िनल्ति विनाश्यति। स एतक्छला पापीयान्‌ पापतरो भवति । gate चचियः पाप एव । क्रुरवादात्मप्रस्व्िंखथा GATT | यथा लाकं Fate प्रशस्ततरं fear परिभूय पापतरो भवति तदत्‌ ॥९९॥ Ge तयोग्रीद्यबतवस्य तुब्यत्व त्कताऽवाम्तरमेदः। Wale क्रतुकाले Were प्रा्रतीव्याश््ाह | तस्मादिति । ww nef सवश्नवजाच तस्य तदपेष्छया saeeafaary | aferfa | प्रमा- डादपि qamawe:) य रमं शिनश्ीति udtanwa | पनरिश्यादियथाख्यानमिति मेदः। इशयषठनखतरबथस्य vata हेतु are पुज्बमपीति । त्राह्मडाभिभवे पपोयख्वमिग्धेतदुदाइरबेन बडधावारापयति | वयेति ptt ९४० = स नेव अभवत्‌ स विशमसृजत यान्थेतानि देवजातानि गणश आब्रायसे वस्वो TAT आदित्या विगेदेवा मर्त इति १९१२१ म नेव यभवत्‌ स श्र वणीमसुजत पूषणभियं वे भा शे ङष्टेऽपि स गेव गवत्‌ कर्मणे WY तथा भ व्यभवदिकलोपाजेयितुरभावात्‌। स विश्मङजत aatar- धगविन्तापाजंमाय । कः पुनरा विद्‌। यान्येताति देवजा- तानि wre जिष्ठा। य एते रेवजातिमेदा Caza: | ATRT we aware sae गशप्राया हि faw: | प्रायेश deat fe दिन्तापा्जंने adr: fea: | वसवा wat wewasarewegr: दादशादित्याः frezar- waren विश्वावा अवव्धानि ae ar देवा मरतः सप्त WA FAT: UVR I सपरिचारकाभावात्पुनरपि मेव away स itz व मखजत WK एव शद्रः खाय aig: कः पुनरत we arene नियन्तु ्तचियस्य wenferweaan. Waw wate, saree कम्म्य इति we wre. aisteafaart पुरषः तथा हचधरसमोत्पुन्यमिबेति याबत्‌ ॥ कथं तद्दि से किकसामथ्यंसम्पादनद्ारा कन्भोनद्धानमत wie! स faufafa ) देवजातवानीतखच तक्षारो fret गवं गयं wen किमिव्याख्यानं विग्रामित्धाशद्खयाहङ | मेति ॥ विशां समुदावप्रधागत्वमद्यापि प्र्यच्मित्याह | प्रायेखेति ॥ rs ae पालय warsifagat Sear शतं वबान्तरशष्य- aware | सपरिचारक्ति। wit वमख जतेत्जकारा ९४९ उ° पूषेय दीद wa पुष्यति यदिद किच ११३१ स नैव यभवतच्छेयेरूपमत्यसृजत धर्म्म तदे- THAR क्षत्रं यदर्म्भस्तस्मादम्मीत्परं नास्त्यथ अबलीयान्‌ बलीयार्‌-समौशशसते धर्म्मेण यथा भाग्डएद्रो वा यः Wa: । पूषणं पुम्यतीति gers: । कः पुमरसे पुषेति विभेषतसज्ञिदिं अति । इयं पुथिवी पूवा । खयमेव freeware इयं We सव्ये पुति पष्लाति यदिदं किञ्च unre tt स चतुरः wea वणाव वयभवद्‌यलवात्धनय्यानि- यताश्डया तच्छरेयोारूपमत्यखजत | किं तद्ग तरेत- Fae ws we wt wre नियन्तु var- apy ca प्रायच्छवस्मिन्सर्बं ofafed ag प्राणिति यच न aera न प्षीयसेऽयमानानि सर्चदा या कै-तामस्सितिं वेद मेाऽनुमति प्रतीकेन ure भिमानः कर्म॑कन्तव्यतया नियता जरात्यारिकम्मभिः RAAT देवादीनामुपङर्ग्वम्‌ मर्गा तानां लोक CO) यथा च खकम्मंभिरकैकेन TATA साका भोञ्यलेन Ge: । एवमसावपि जहेत्यादि पाङ्गकन्मभिः wafe शतानि way जगदात्ममोाख्यलेनाख्जत । एव- aie: खकम्मविद्यानु पेण wie जगता ret भाव्यश्च सर्व्वस्य wh Wal area: | waza 4 विद्याप्रकरणे मधुविद्या्थां वच्छामः । wel ate का APART ATS यदे जुहेतीत्थादिना पाङ्खेन काम्येन कम्म॑णात्ममेाष्यवेन wages! fares च wre gay nets योजना | अथेऽयमि्चोक्षमनुवदति। aaarsaitaary डति ॥ wieacaq आासीदिन्षादावुक्लं स्मारयति | कामप्रयक्त इति ॥ ङत्तमनद्यो्तसयब्यमवतारयितु मपेचितं पुरयति । यथा चेति। परदिशा जगत परस्परः SHAT TAA SAAT SAA पकार TTS TAS a मन्‌ खचस्येव नगत्वटत्वं चनकियातिश्रयवक्वाब्रतरेषां तद्‌- aaa ary) रवमिति ॥ पूर्बंकल्यीयविहितप्रविषिड चागकम्मानुाता Ga जनुखत्तरसगस्य fuesars fraferat नतु प्रजापतिरेवे्यक्कमथे afgarw | aaefe ॥ eae faartaegre varware) एतदेवेति ॥ सर्व्वस्यान्धेन्यकाग्ध कारवलत्ोहया Sarre कुजापयग्यते तभा । आतमेक- x2 ९९९ Sa देवानपि गच्छति स उर्ब्बमुपजीवतीति भकाः † ११ lo तश्जग्व्व सप्तधा भ्रविभच्यमानं काययकारणवेन सप्ता- GT न्नान्युच्यन्ते भाच्यलात्‌ तेनास पिता तेषामन्लानां | एतेषा- ware ख विभियोगागां खवभूताः. सद्खोपतः प्रकाशक- त्वादि मे war. यत्छक्नान्नानि यदजनयदिति क्रियाविशे षणं मेधया awar विज्ञान तपसा ख कम्मेणा wWra- कर्णो एव fe मेधातपःशष्टवाच्ये। तयोः प्रक्‌तलाले- तरे मेधातपसी अप्रकरणात्‌ wg हि कम्मं जायादि- साधनंय एवं वेदेति चानन्तरमेव ज्ञानं प्रकतं | तस्माज प्रसिद्धयेमंधातपसाराश्डा काया, wat याजि यल्छत्ता- शानि wrranat जनितवान्पिता तानि प्रकाशयिखाम देति वाक्यशेषः no tt ल्वेति ॥ रवं भूमिकां खलान्तर त्राद्यवतात्यय्येमा ह | वदलाविति। Swat) ध्याना्ंमिति शेषः Ge हेतुः । भोष्यलवादिति | तेन Waa sarNie यावत्‌। MATIN मन्लमबतार- बति | रेषामिति ॥ सजायं weraavarera ares | बत्प्ता- च्रानीति | खनयदिति ज्िवाया fasted afefa ce | तथाच aan पिदरत्वादिति te । carwarcenfaaat) wee चाश्भायलादि am | ते कस्माद म उद्यन्ते TAT! Wa- कम्भयोति ॥ तयोः प्रतत्वं पकटयति | urge Wife ॥ दतरयेा- रप्र तत्व हेतृकछतमनृु् फणजितमाह | तस्मादिति ॥ चान- WHA: TMT हेतुमादाव वाकं पूरयति च्यव इति ॥ ९॥ rc © ।, ( 3 ९९० यत्सपानानि मेधया तपसाऽजनयत्पितेति मेधया हि तपसाऽजनयत्पितैकमस्य साधारण- तच मन्ताणामथंखिरोडितल्यात्रायेल द्भ्विक्ेया भवतीति तदर्थग्यास्थानाय ब्राह्मणं wea) तच यसध ararfe मेधवा तपसाऽजनयत्पितेति | अख कोऽयं ख्यत इति) डिश्रब्देनेव eree प्रसिद्धाथादद्ातकेन । प्रसिद्धा WS aware इत्यर्था यदजमयरिति चागुवादखरूपेण wee nfagraas warfear | अते ब्राह्मकमविन्रहये- are मेधा fe तयशखाऽजनयत्पितेति ॥ war कथं प्रसि- इताख्षाथंसे्यु्यते जायादिकन्मोान्तानां चाकफञसा- धनानां fara तावत्‌ प्रत्यमेवामिहितश्च जाया मे यत्छत्तान्नानीन्ादि wae ASIST TWAT समधा दाव सात्यग्येमा द | ART ॥ AAATTATRRT मजः SAT: | मेध्या Wranfe arqaarngrys wqanrrata) तच बदिति। VATA S LTT: WHT UCTS + थास्छानमेव SH BLT | प्रसिड Wife) म aa fern प्रसिडधाथंत्वं किन्तु मग्नखरूपासाचनावामपि तल्िष्यती व्याड | यदिति + VS परसिडत्वे weary tone फलितमाह | aa इति ॥ तन्मसि ङमुपपादयितुं एष्छति | बग्विति ॥ लसाध्यसाध्चनात्के जगति बस्मिटटत्वमविद्यावता भावि वल्व्द्यत्वादसिडमन्‌- wee शि जागादि रुम्पादवन्रविदाजित्ाह | swa ति ॥ अत्या च धाम्‌ छ्त्वावसिडमेतदिववाइ | खभमिहितखेति + यच मेधातपेभ्वं See EEA तदपि प्रसिडमेव विद्या- कम्भपलावानभावे AUST TUM व्याह । तच चेति ॥ पुस्वा त्तर यन्धः SHE: | पुजेदेवायं कोक WA KATE TWN ५ =: भितीदमेवास्य तत्साधारणम्नं यदिदमद्यते 1 भाग ख्यादिल्यादिमा । तच च रेवं fae विश्या कम्मं पुत्र GT फलभूतानां लोकानां साधनं eee अतीत्यमिहितं। TIE भाणञ्च प्रसिद्धमेव । तस्मादयुक्तं वक्षं मेधधेत्यादि । एषणा fe फलविषया प्रसिद्धैव च GTS | एषणा च जाधादी- लयुक्रमेतावान्वे काम इत्यनेन । त्रह्मविद्यादिवये च सर्वै कलात्कामानुपपन्तेः। CAAT TATA खाभा- विकाभ्यां जगत्खषटूलमुक्रमेव भवति।खावरा न्त्य चानिष्ट- wee करू्मविश्चानजिमिग्त लात्‌। faery शास्त्रीय एव साध्यसाधनभावः, ब्रह्मविद्याविधित्ठया तदेराग्यश्य विव- कितलाद्छग्वौ इयं व्यक्राव्यक्रखच्णः संसारो ऽष्एद्धऽनित्यः माशत्वाशास्यायस्य प्रसिडतेत्या ड । वच्यमाडखेति। मग्नार्थस्येव्यं प्रसिडत्वे awe प्रसिडाचेषिषयं ब्राद्यणमपपन्रमिल्युपसंङरति | वङ्मादिति। प्रकारान्तरं ara प्रसिडाथेत्वमाङ | रषा Wife 1 पफशविषयद्ं तस्याः खानतुभवसिडमिति ae fou: | तस्या लाकप्रसिडत्वेऽपि we werwa प्रसिडत्व- मत आह | Tam चेति ॥ जायादद्यातमक्स्य कामस्य संसारा सम्भकत्व वन्धो श्ते$पि कामः संसारमारभेत कामल्वाविश्वा- दिव्तिप्रसङ्कमाश्च द्या । ब्रहाविद्येति। तस्या विषयो ares: ॥ तस्मिन्रडितीयत्वाासादिपरिपम्थिनि कामापरपव्थायो रामा ज्रावक्षल्यते | न डि निथाच्रागमिदाना रागः सम्यग्चानाधि- गब्बे are सम्भवति । अखा तु तच भवति तत्रनोधाधीनतया संसारपिरोधिनी aq संसारानुषक्धिरमुक्ताविषयः । wreit- यख जायारेः संसारहेतुत्वे कम्मादेर शास्त्रीयस्य कथं तजेतु- त्वि बरान्रद्या | यतेनेति ॥ अविद्येत्यस्य कामस्य संसार- ष छ, ९९८ स य छतदुपास्ते न स पाप्मना यावर्बते frre येतत्‌ | भा ° साथ्यसाधनरूपा दुःखोऽविद्याविषय दत्येतस्मादिरक्षस्य Wo ब्रह्मविद्यारभव्येति । awertt विभागेन विनियोग उच्यते, एकमस्य साधारणमिति wees तस्य व्यास्या- नमिद मेवाख् तत्धाधारणमन्नमिल्युक्मख् भाकरसमुदा- aa । कि तद्यदिदमद्ते भुज्यते wed: प्राफिभिरइन्व- इनि त्छाधारणं सब्वभेक्रथमकस्पयत्‌ पिता खषा ॥ ख य एतत्छाधारथं सब्यप्राणष्ल्सखितिकरं भुञ्य- मागमन्न मुपासते तत्परो भवतीत्यथः | उपासनं हि नाम ATT! ES STH TEATS राजानमुपारू CATT | हदेतुत्वेपदश्र॑नेनेति aaa, santraraafsardtrears- युद्काभ्बामितरथेः। सतख तये जंगत्ुरिप्रयो ग कल्वमेरटयमित्या | खावराग्तस्येति | यत्छप्तात्रानील्ादिमग्छपदस्य मेघया हीत्ादि- MECN चाच्चरोत्थमथं मुक्ता तात्म्धाथमाङइ | पिवचितच्विति। WAIL WIM साध्यसाधगभावादण्ास्त्री यादे मख्षसम्मवात्र cam विवदितत्वभित्यथेः ॥ शाख्ीयस्य साध्य- साधनभावस्य विव्ितत्वे हेतुमाह । त्रद्छेति। तदेव प्रपञ्चयति | wat Wife । दुःखयतीति geweafefa यावत्‌ । प्रसत- मन्नाथा स्यासमाप्ताविति wer विवस्ितार्यप्रदश्रनस- मापी वा । मन्लत्रा्मबयेः Bavaria समनन्तर यमन्यमववतारस्यति | तथेति + सप्तविधे ee सतीति यावत्‌ ॥ व्याख्यानमेव fazarfa | अस्येन्यादिना ॥ साधारणमद्रमसाधारमोकुन्ते दषं दद्यति ॥ Tat भवतीति ॥ sa विख्याति। उपासनं Wits y ब्रहमयेक्तैऽ्चे मकः ७ भा ° तस्माच्छ रीरखित्ययीलेपभोगप्रधाना गादृहछायंकम्मं- प्रधान Cae: । ख एवम्भूता न पाश्ननेाऽधग्बोद्ावन्तंते न किम॒च्थत इत्येतत्‌ | तथाच मन्व area विन्दत इत्यादिः । wart गात्मा पाचयेदन्नं । अतिथिभ्या ऽप्रदायेभ्यो यो HF सेन एव सः। WHT YT मार्ट wife: । RETO WW न area fat Qerw- wat fe खं तरप्रविभक्तं यत्माणिभिर्भुञ्यते सर्ग्वभोच्य- area या मुखे प्रचष्यमाण्षाऽपि are: re पीडाकरो rea ममेदं स्यादिति fe स्व्वंषां तजाशा प्रतिक्डा। तस्मान्न परमपोडयिला यसितुमपि शक्ते । cag हि ` मगुय्धाणाभित्यादि सरणाश्च । afer वैश्वरेवास्यमस- Wie warwata । war चेति ॥ ard विफलं देवाद्यनमभोाग्यमन्न यदि च्रानदुवंला भते तदा सम्बयेव तस्येति साधारबा- ब्रस्यासाधारबोकरयं fafeafeaw: | तथैव सतीरदाह- दति | खतिरपीति॥ न ख्या wader म चेशःखयमश्रीया- feature न निबेपेदिति crews nee) Kereta fe St देवा दास्यन्ते यच्चभाविताः। सेदंताजिति Wa: | * धनेनाभिशस- तिक्तेन uae राजनि तावच्राटतसङहृर स्ख्तरपादथयं अखं | तज्नायपादस्ा्ौ SHE RSA GATTI | Taw: ॥ बरिर- WHE चैव भनगरेवभिधीयत इति | Cara खपापं mf weadteneq: पापश्चसोाक्षिरिवरस्यासाधारशीलन् Barre पापिवेवि | wearg य रतेभ्यः प्ये भुङ्धैऽविचश्चयः ॥ स vagrant | न नानाति खण्डभजग्विमातसमन इत्वादिवाक्छमादि- शब्दाथः। CAFTA हेतुमवताय्ये व्याकरोति) कस्मादिव्ा- + quate सङ्कर रृत्यन्त बुद्धागम्बं | ९०६ avavfa निरूप्यत इति कचित्‌। तल सर्ग्वभेाक्ुसाशचा- रलं वेशरेवास्यखालस्य । तन्न सषव॑प्राणबह्ुव्यमाना- ` शवत्‌ प्रत्यकं शापि यदिदमद्यत दति तदिषयं वचनमभ्‌- च्या Ae | सववप्राणण्द्ुज्यमानान्नाम्तःपातिला ख FUT वा स्थस्य युक्तं अचाण्डाा््यस्यान्नस्य षणं वे खरे बव्यतिरेके- शापि श्वाष्डालाद्यथालदश्ंनाच्त्र unt यदिदमद्यत दति वचनं । यदि fe तन्न aaa साधारणशरब्ेन पित्रा खष्टला विनियुक्ते wea प्रसञ्येयातां । waa fe तत्ख- ga तदिनिचुक्रवञ्च सर्गवस्याखजातख्य | न च वैश्वदेवाख्यं ATTN कां Baa: पाप्ममेऽविनि ट निर्युक्ा # fear) wat मोज्धतवं साधयति) Tae xf परस्य खमाना- créfefa यावत्‌| पीङाकरत्वे हेतुमाह । ममेदमिति ॥ भामह्न- eteqwaree | तस्मादिति ॥ साधरयमन्रमसाधारगीकृ- व्बाबस्य पापाजिङत्तिरि खजर हेत्वन्तरमाह । cena होति | यदा fe arenat दुष्कतमन्रमाशिन्व fafa तदा तदसाधा- रबीक्वतो AVAL पापं waiter } रकमस्येत्वादिमन्नव्राद्च- wat खपश्चमुङ्का भट प्रपद्चप्चमाश | Aiwa ॥ यदत्र Rie narra वेखदेवास्खं निर्म्व॑ते तत्ाधारयमिति WoT AMlaaqy | साघारयपदान पपन यक्षमिदं थाख्या- नमिति दूषयति | तन्नेति ॥ वेश्वदेवस्य साधार्या्नं ग्राद्य- मिग्याह । aafa ॥ वखदबयशेऽपीतर्ग्रशटष्िः स्यादिति चेतरेत्याषड | वेखदेवेति ॥ यन्त॒ Acre यदिदमद्यत इदि वचा मागङ्वमिति aera seteary । तचेति ॥ wees साधा- tard सप्तम्बयेः | fre दामा | यदि wifes ware we निराचष्टे । इष्यते Wife ॥ were वाच्छद्रेबविरोाधं दोाषाश्तरमाशह | न चेति ॥ + उ *द् देवानभाजयदिति say प्रहुत azar भार च्छा safe च प्रजुहूत्यथा आहर्दपे्पमासाविति! म च तस्य प्रतिषे भाऽस्ति। म च मव्छबन्धनादि कवत्‌ खभावअगुखितमेतच्छिटनिवेत्य॑तवाद करणे च प्र्थवायञ्व- शारितरच च प्रत्यवायापपन्तेः। अहमन्नमनलमदम्तमस्मीति मन्त्रव्ात्‌। इ देवागभाजयदिति मन्त्रपदं । ये देऽनने Tet देवानभाजयत्‌ क ते इ इत्युच्यते | STA WTF | ङत- मित्ये Cat) प्रतं War बलिश्रणं | यस्माद्र Wasa ङतप्रते देवानभाजयत्पिता | तस्नादे तद्यपि afew: काले gaat wefa देवेभ्य ददमल्रमस्माभिर्दीयमान- fafa मन्वानाः प्रच जडति प्रजङृति च war च बलि हर- WY Baa Taya: | Wasa ्राछद्धऽ्रे frat Sar: ष्येमादि तुल्यत्वं तस्य वावन्तंयति | aw तस्येति ॥ खअनिषिदड- स्यापि aw खमावग प्सितत्वाश्तद गषटायिनः पापाजनिशत्िरि बा- WHY) न चेति ॥ अवश्यं याति faa जग्ध्वा चेवाङतं इवि र््िकर्ये वेशखदवस्य प्रन्यवायमवणशशच तदनदायिना न पाप्म SRST | करये घेति ॥ सव्नसाधारयान्नयशे तु तत्प- सस्य निन्दावचनमपपद्यसे सम तदेव argfaare | इतर- अति। waa seat संवादयति। अमिति ॥ थिभ; विभणज्यान्रमदत्वा खयमेव wart मरमशमनत्रमेव भक्षयामि तमनयभाजं «= Weta: मन्लान्तरमादायाकाङदास WEA चाचष्टे | दे Fatma ॥ तप्रडतयोा- zane सम्प्रति तममष्ागममक्ुलयति | यस्मादिति । war ` ग्वरमुपन्धस्य व्याकरोत । चो इति ॥ यदि दशेपूखंमासे Tara कथं तहिं Barwa शति पलस्य प्रा्तिस्तजाङ । हित्वेति # 4 bi भा ° प्रत्ते न warwe | किं तरिं दभपुणंमासाविति । दितवअरव- wate न्यच प्रसिद्धतया saree इति प्रथमः ae: । यथपि दिवं ङतप्र तयोः सम्भवति तयापि ओतये- रेव a दभपृर्शमाययेद वालं प्रसिद्धतरं मण्धप्रकाभित- ATA गृणप्रधानप्रात च प्रधाने प्रथमतरावगतिः। TH पृणंमाखयोाख आधान्यं ङतप्रतापेचया । तसमायेपरेव wee यक्तं दे देवानभाजयदिति। यस्माद वार्थमेते fra लके दशपुणमासास्येऽस्ने तस्मात्तयेर्देवार्थलाविधाताय ति दे देवानिति । अतददिलवस्य ॐतप्रतयारपि सम्भवा परथमपच्छस्य पुर्वपश्चत्वमत खाइ | यद्यपोति ॥ प्रसिद्धतरत्वे शेतु- माङ | मन्ेति | wad जुट मिव्बपाम्यभिरिदः शविरजुष- सेव्यादिमन्लेषु दशपुमासयोदेवाद्गत्वस्य प्रतिपप्रत्वादिति यावत्‌ ॥ Kaw दञ्नपूगमासयोारेव रेवाच्रत्वमिति ae साना- न्धन्धावमाद | गेति | waved साधारबश्रम्दा- वाको च्या प्रथमता प्रधाने भवववगरतिर्गबम्‌ स्वयोर्मस्े कायें सम्प्रत्यय इति न्धायादित्वधः॥ अद्येव ced किं गावं वदाह। दकपकंमासयोखेति | तयो जिग्पेश्तश्रुतिदृशटतया aiwate सिडङताद्यपेच्या प्राधान्दं सिद्धं । तथा च प्रधानयाशयोरित- स्योख मुयोरोकच प्रानी प्रधानयेारेव डे देवानिति Aare अक्िमानिय्थः ।॥ दप्रंपुयेमासयेोदं वाञ्नत्वे समनन्तरमिषेध- बाक्णमगक्ूलवति। वस्मादिति॥ श्ड्िग्रजलनशोला न स्यादिति SHY: | नमु तत्तद्यशनश्री शत्वाभागे कुता TUYAATSATS वा- धत्वं | न fe तावनिष्यत्रो तदयोर्विवाश्द्खयाह | xfer मेति a जिं पुनरस्िग्ाकये कम्येद्धिपिषयत्वमितीष्िश्चब्डस्येयत्र नियामकं | तज किलश्ब्द चितां पाठकप्रसिदखिमाडई | शात + अत्यन्तति UTS TAT: | x2 Ss @ २९९ तस्मानेश्ियाजुकः स्यात्पशुभ्य Ca प्रायच्छ दिति तत्‌ पयः 1 पये aaa AAMT पशव- भाण नेटटियाज॒क इदियजनशोलः | tfeusea किल काम्बा WT tea: भ्ातपथीयं प्रसिद्धिस्ताच्डोल्यप्रत्ययप्रयागात्काम्ये षियजनप्रधानेा न स्यादित्यथंः। WH एक प्रायच्छदिति यत्‌ पश्टग्य एकं प्रायच्क- त्पिता किं पनस्तदन्नं तत्पयः | कथं पुनरवगम्यते पञ्चवेएऽस्या- खस्य खामिम इत्यत ATE पयो गरे प्रथमं यस्माखमव्याख्च wag पय एषापओीवनग्भीद्यवितं fe तेषां तदलमन्यथा कथं azar मिय मेनापजीवेयः | कथमग्रे तदे बापओीव- ग्तील्युच्यते। awry wag satay वन्ते पथीति ॥ कन्येटीनामनुष्ामनिषेधे खगकामवाक्छविरोधः स्थादिन्धाणद्ाङ | ताच्छोय्येति ॥ तच्च विडितस्योकय्‌परत्षय- स्या प्रयोागात्काग्येदियजनप्धानत्वमिङ निषिध्यते। we द्‌वप्र- धागयेदश्रपुखमासयोारवश्ागुरेयत्वसिद्यथे नतु ताः खतो fafa an खगकामवाक्छनिरोधोऽश्तीत्ययेः ॥ यखन्रविषयमन्बपदमादाय प्रच्रपुव्वेकं तदये कथयति। TT डति । पशूनां पयोऽज्रमिग्येतदुपपादधथिवुं एष्दि ) wa wafefa | पयो शीति प्रतीकमपारावय व्यादरोाति। खय fa | aaa दिपादखतुष्मादख्डेति श्चुविमाभित्य azarae | उचितं wheat हिशब्दल्तस्माद्ये | यस्मादित्युपक्रमादाचिन्धं afacwerer साधयति | खन्धथेति ॥ नियमेन पथमं पथ्ूनां तदुपजीवनमसम्प्रतिपन्रमिति शङ्कते | कथमिति ॥ मनुष्यवि- aa वा प्रश्रश्लदितरपशुविषये वेति एष्छति | उच्यत इति ॥ तजरा- अमनुश्रूयवम्भेन प्र्ाचष्टे। AAS | चकारो मम्‌- ९०५ Se asta तस्मात्‌ कुमारं जातं Ga वे-वाये प्रतिनेहयलि स्तनं वानुधापयन्त्यथ वत्सं जात- मा ° ऽद्लेऽपि aur firrarsset विभियोागः WTTAT RATT WT बालं जातं ga वा Rafter जातककणि जातरूपसंयन् ्रतिलेश्यन्ति प्राशयन्ति। स्तनं वानुधापयन्ति पञ्चात्पा- ययन्ति । यथासम्रवमन्येषां waa धापयन्ति मम्‌- य्येभ्याऽन्येषां प्ूनां । अथय वत्सं waar: | कियत्ममाणे aq wad vat: सन्ताऽदटणाद इति नाद्यापि ठदणम- Wald ATS: पयपेवाच्चापि aia दत्य्थः। VT जात- surat घृतमुपजीवन्ति यद्ेतरे va wa त्छब्बथापि पय एवापजौवन्ति चुतस्यापि पयेाविकारलात्पयस्छमेव. व्यमा्रसङ्कुहा्थंः | तेनेव पयसेवेति यावत्‌ । तं वेवि- WERT बश्यमायविकज्यद्यातकः | जातस्पं हेमं Tafa ऽन्येषां जातकम्नाभावाखोग्यताम गतिक्रम्य Nase जतं कुमार पथमं पाययन्तीद्ाह | वथासम्भवमिति। wer तेषां जात. कन्मानधिद्वतानां जातं कुमार यथासम्भवं wi वा चलनं वा पथमं पाययन्तीति यावत्‌ ॥ wafer प्रश्रं पश्वेति afad समाधानं प्राह | waaafa ॥ पशूनां जातवत्घ- मिति aaa ॥ wrat पयोाऽन्रमित्ज शेाकप्रसिडं प्रमागा- यति wafs ॥ ्दिपात्य्रधिकशार विच्छेदाथं we: प्रतिवचनं ares | नाद्यापीति ॥ गन्वेषामये इतापजीवित्वमुपलभ्यते पयक्तनापजीवश्ति एतपयसेभदादवः पशद्रत्वं प्रसा भागा- सिमत खाद | यचेति॥ नन इतमपजीवन्लोाऽपि पयर्वापभी वन्ती यहं तद्भेदस्य क्षत्वात्तच्राङ | छतस्यापीति ॥ मग्वपाठक्रम- मतिकभ्य wat arena प्र्वतिरते | कस्मादिति। डे दवान सु ९७९ माहुरतृणाद इति तस्मिन्‌ we प्रतिहितं\ यच भागकस्मात्पुरः सप्तमं सत्‌ पश्चन्नं चतु थलेन व्याख्यायते क 4 साधनलात्कष्मं हि पयःसाधमाञ्यमग्निहजादि ae कर्मसाधनं विश्नसाश्यं TIA TATA साध्यस्य! यथा दजरपूषंमाधे पु्वाक्रावन्ने। WA BATTS THAT सद पिण्डीरुत्योपरे्नः | साधनल्वाविग्रेषादयंबरून्धादामनयये मकारणमिति च व्याखयानप्रतिपत्तिशकय्थाचच । ge हि नेरन्तव्येंण व्याख्यातुं चक्यन्तेऽन्लानि व्याख्यातानि च। सुखं प्रतीयन्ते afer as प्रतिटितं। यश्च प्राणिति aw नेत्यस्य कोऽयं दत्यु्यते | तस्िन्यश्चने wate सब्वमध्यात्माधिष्धता- भाजवदिति arent साधिते साधनत्वाविरेषात्ययोऽपि afew मित्धंमाभित्च परिषरति | wats) तरेव स्यणटयति | कम्मं हीति । यद्यपि पयोरू्पं miata कम्मे ved तथापि दश्पगेमासानन्तय्यं कथं प्रसा सिध्यति aware | aefe st वित्तेन पयसा साध्यं warns साधनमिति | खचर इृटान्त- are | गन्धेति | पुष्वाक्ता दश्पुगमाषा दे देवाने वद्धमान- स्याज्रचयस्य यथया साधनं तथा प्रयसाऽप्यनिरेजादिदिसय तत्ाधमगत्वातम्मेकोाटिनिषिदव्वाद्याख्यानागन्तयथं पयो्ास्या- नस्य gates: | पाठकमखदिं कथमि याभद्याथ कमेव तद्वा धममिपेयाङ | साध नलेति। खानन्तग्ये पाठक्रमः । अकार वत्व मविवच्तितं | पाठक्रमादर्थक्रमस्य बीयस्लानेनेतर स्य aay. faaaqua we स्थितमित्भिपेव्या | इति चेति । पन्नस्य चतुर्थत्वेन व्धाख्याने Wewacary | व्याख्यान रति ॥ खास्था- wera साधवति | छलं हीति ॥ पतिपत्तिसोाकस्धं प्रकट- यति । थाख्यातानीति ॥ चत्वारि साधनानि tifa साश्धानीति विभन्योक्ठो apart Grate भीभबति ततश्च पाठक POS 3° प्राणिति यच्च नेति पयसि diay ae प्रतितं यच प्राणिति यच न १ are fuzares ua जगत्मतिहितं। यख प्राणिति प्राचे To टावद्यश्च न erat शेखादि । ay च feng प्रसिद्धा वद्ातकन व्याख्यातं कथं पयाद्रव्यस्य wanfasra कारणख्लापपण्सेः | कारणशत्ञ्चाग्िहाभादिकम्बंसमवायिल- मभरिदाजाद्याङतिविपरिषामात्मक्श्च। जगत्छन्तमिति अतिरढतिवादाः want व्यवख्िताः। wit युष्टमेव हि ब्देन व्याख्यातुं ॥ मातिक्रमः ेयानित्वचंः ॥ wane शव्दाधिष्ानविषयं मन्न- waar प्रश्रपूेकं लदीयं area ares | afeftrar- fears मन््ाद्धेरो arqaa परतिभावीव्या्श्यणह । तचति। पयसि Wife arqa few प्रसिडाबद्यातकमस्ति | तेग च tga feuen तस्मित्चित्यादिकं ware वचधाख्यातमिति यना y मन््रायद्य Gaufesarama प्रसिद्धावद्येतिना feusta aren न यक्कमिति wea; कथमिति । भाग्ये aca प्रविशितमिति न्यासेन वेदिशीं ufefsarcra समा- We) कारयत्वेति ॥ पयसा जवग्रखमाजस्य कुतः सव्व॑जग- saranfaagry | कारकल्वखेति ॥ तत्सम बाधिष्वेऽपि जसा जमतः कारबतेत्याशद्धसाह | wfawrndifa a तेवा wa ङती Ba उत्कामतस्तेऽन्तरिचिमाबिग्त इवादयः सति बादा हपरिनन्यन्रीश्याटिक्रमेगामिद्ाचाडत्योगभाकारप्रामिन्द- छबन्ति। Gar पास्ता डतिः सम्यमादिव्म पतिते | खादिग्या- ead रषिष्ट्रन्रं ततः प्रजा दत्यादिस्मृतिवादाः ॥ पयसि Went arwaacawefa | खत इति | प्रयसः सन्बजग- द्(धादत्वश्य श्रतिद्मतिप्रखिडलत्वादिति वावत्‌ = ° ना ROG . तथ्दिदमाहुः संवत्सर पयसा FECT पुन- मृत्यं जयतीति न तथा विद्यादययददरेव जहाति यत्तद्राद्मणान्रेव्िदमाङः Fat पयसा जङद्‌- पपन जयतति संवत्सरेण किल wife षष्टिश्ता- ast तेषु च आ्हतीनां सप्र च शतानि विंतिखेति याजश्मतीरिष्टका अभिसम्यद्यमानाः संवत्छरस्य चाषहारा- चाणि संवत्छरमभ्चिं प्रजापतिमाश्नवग्धेवं wat det जुकद पजयति पुन्टत्युमितः Fa देवेषु सम्भूतः पुगनं चियत ta इत्येवं ब्राह्मणवादा area तथा विद्यान्न तथा द्रष्टव्ये यद्‌दरेव जुहाति ace: पुनन्ेद्यमपञ- यति न संवत्छराग्याखमपेचत एवं विद्धान्‌ सम्‌ यदुक्र पयसि We we प्रतिष्ठितं पय आडङतिदिपरिणामात- कल्वात्छर्व्वस्येति | aaa अगद्‌ाद्मतं प्रतिपद्यते aa पयसि प्रतिषितमिति विधिल्सिवदण्ेनखलतसे wear- न्तरीयमतं निग्दितुमृद्धावयति। यत्तदिति | न कोवलं कम्मेवा wane: किन्तु दणंनसद्डितेनेति दश्यितुमभिरेजाङतिषु agi कथयति । सं बत्छरेशेति। उक्राङतिसष्यायां संबत्षसा- बच्छित्रायामभिङचविदां सम्मतिपश्यथे fata ॥ नन पदं सायं प्रातख्ेव्याती दे विद्ये तत्कवथमाडतीनां वद्यधिकामि खोणि शतानि संवत्रेोख भवन्ति care | सप्त चेति । प्र्ेक- महाराचावच्छित्राङतिप्रयोगाजामेकस्िम्‌ संवत्सरे Tawar सद्धा तथेव प्रयोगाङधानां विंशत्यभिका सप्श्रतरूपा स्येति सिडमिव्यथः। खआाडतीगां agra ताछ याजुद्मतीगामिक- कामां टटिमाङ | बाजुम्मतोप्स्ति | तासामपि वश्य्धिंक्षानि ९७९ उ° तदहः पुनर्भृव्युमपजयव्येवं विद्वान्त्सर्ब्टट॑हि देवेभ्याऽनाद्यं प्रयच्छति १ भा ° तदुच्यते अपजयति waa wate eect विदा- ष्णा setreu वियुञ्य स satan भवति म पुनमंरणशाय परिक्किन्नं wit cerita: कः पुनर्हेतुः were ग्ल्युमपजयतीत्युच्यते । wat समसं fe यस्माहेवेभ्यः सर्ववग्याऽलाद्यमन्नमेव ATTE साथंप्रातराङतिभ्रशेपेण भयख्कति तद्युक्तं सम्वमाङतिमयमात्मानं रला सब्वेद- बालरूपेण सब्धदेश्रैरेकात्मभावं गला TATRA गला fe शतानि aga भवन्ति। तथाच प्रत्महमाङतीर्मि- तिष्पथमागाः सष्यासामान्धेन याजुश्मतीरिरटकाचिन्तयेदिखयः। आङतिमयीगांमिद्टकानां संबत्सराववयवाराराकेषु सद्यासा- मान्येभैव tienes | संवत्र स्येति | तान्यपि षद्धिकामि wife शतानि प्रसिङधानि | तथाच तेषु airtemefe fate: ॥ frau संवत्सरात्मप्रजापतिदटर्टिमाङ | संवत्यर- fafa) वः संवत्सरः पजापति foefd facta: सम्पादयन्ति ष्यहाराजेटकादारा तयोः सद्यासाम्यादि्यथः ॥ टष्टिमनृद्य फलं दशंयति। रखवमिति। उक्तसष्यासामान्धे गाभिरशजाङतीरग्न्धव- बबम्डवयाजग्रतीसनञ्कछकङकाः सम्पाद्य तग्रपेणाङूतीष्यायन्राङ- तीमयोखेटकाः संवत्सरावयवाराराजाजि तेगेव सम्पाद्य पुरष- नन्डीखसह्या सामान्येन सब्राडीर्तान्धेवाङरावाणयापाद्य तग्रपे- गडतोरिख्का नाडीखागसन्द्धामेा नाद्यशाराचयाजद्मतीडाया धरषसंवत्छरचित्यानां समत्वमापाद्यामभिः संवत्रात्मा प्रजा- पतिरेवेति ध्यायन्नभिषशषं पयसा संबत्सर जुकृदिद्यया सहित इामवद्राव्रजापतिं संबत्छरात्मकं प्राप्य गव्युमपञजयतोत्यथः ॥ रकोयमतमुपसंखत तञ्चिन्दाप्व्वकं मताशरमाडइ | शव्येवमित्या- म ® eto कस्मा्लानि a क्षीयेऽयमानानि water पुरुषा वा अश्ित्तिःस दीदमनुं पुनः पुन जनयते १ भा ° पुमनं जियत इति । waacunt ब्राह्मणेन । we | Wo खयश्भुस्तपेाऽतप्यत तरेलत न वे aaa HATE ग्तेव्वात्मानं जुवाजि तानि चात्मनीति meaty urea wer ऋतानि चात्मनि weet भूतानां Sey खाराञ्यमाधिपत्थं पर्थेदिति ॥ कस्मालानि a चोयनेऽद्यमानानि wags 1 यदा frararft Ger सप्त एयक्‌ ware: Tah तदा waa तेभौक्रभिरथ्मागानि । तज्निमिन्तलाक्तेषां खितेः दिना॥ रवं विदानि्क्तं क्तीकरोति। यदुक्तमिति | तत्तथैव विदागेकादोराचावष्छित्रांतिमाकेड जगमुपंप्रनापतिं प्राप्य ग्टबमपनयतोग्या ङ | AHA | SHRSU ुतिमवताग्य Aras | तदुच्यत इति । सव्ये Write ₹हेतुवाक्छमाकाङ्कापूव्बेकमुल्याप्य रोति। कः यमरि्धादिना। ययोाक्षद्ंनबभारेकयेवाडग्वा Ve प्रनयतीव्च Aarne संवादयति । अथेति ॥ यथा संबत्सरमित्धायुक्तं तथा यदशरेबेग्याद्यपि argqarne खचित fawe:| we शहिरस्यगभमभादी जीवः खयम्मः परस्येव तदा- त्मनावस्याना्तपे ऽतप्यत कन्माग्वतिरत्‌॥ यत्वतकं तदनित्मिति waa कम्मनिन्दाप्रकारमाङ | तदश्षतेति | कम्मसदाय- भरूतामपासनामपदि्ति। इन्तेति + उपासनामनुद्य समचखय- फलं कथयति । aaafafa ॥ शओेरूत्वेऽपि रजकुमारवदखा- CATHAY | खारान्यमिति। afwara पालविवत्वमाधिपव्यं। wae व्याख्याते | wee मनग््पदमादक्ते। कस्मादिति s नमु चत्वाय्येन्नाजि च्थास्यातानि wtf व्ाचिस्थासिताजि तेष्वयाख्यातेषु कस्मादि्यादिषश्र 4 ९८९ भा ° स्वेदा मेरन्तर्यण रतचयेपपन्तेख यक्शो्षां शयः । मच तानि खीयमाणशानि जगतेाऽविशष्टरूपेयेवावख्ान- CHAT HAA ख्यकारथेन | तस्मात्‌ RTT TANT न लीयन्त र्ति war aS प्रतिवचनं। पर्वे वा श्रिति- यथासो पृष्वमन्नानां खष्टासीत्पिता मेधया जायादि बम्ब द्ग च पाड्भक््मणा Bow eas Rar दकान्यन्लानि तेऽपि तेषामन्नानां भाक्षारोाऽपि शन्तः पितर एव मेधया तपसा च जनयन्ति तान्यल्लानि। तदे तदभिधीयते परुषो वे साऽन्ञानां माना शओाऽक्ितिरखयरेतः। कथमस्ताखि- तिव्वमिन्यु्यते स fe यस्मादिदं भेब्यमानं सप्तविधं we wafer साधनेषुक्तेषु साध्यानामपि ते सामथ्यादुक्ष- त्वमस्तीषभिप्रे प्रखडत्तिं मग्धानगा व्धाचष्टे | वदेति॥ सननं रेतस्य खास्यानेर्ेखेलन्नानां सदा भेक्ुभिरद्चमानल्वे Xz. माह | तञ्निमित्तत्वादिति ।॥ भमेक्छणं fuacufafirwers: सदाद्यमानानि तानि यवपूणेकुम्लवद्धवन्ति ्तीयानौव्थेः | faq सानकम्भफलत्वादन्नानां यत्छतकं तदनितब्मिति ग्धायेन चयः सम्भवतीत्याह । waters Ge ate तेषां war Fare | म चेति । भवतु ate खभावादेव सतताप्रामकस्य जगताऽ्लीखत्वं ware । भवितययद्धेति ॥ खभाववादस्यातिप्रसङ्धित्वादियेः। wai निगमयति wenfefa y प्रतिव्वनमादाव area | तर्टेन्धादिना ॥ वेषां fuea Yaarw । मेधयेति ॥ भोगकाले $पि विहितप्रतिषिञश्चानकम्मसम्भवात्‌ warweqanrareya: सम्मवतीन्बथंः | तजर प्रतिच्चाभामम्‌ पादायाक्षराखि ewe | तदेतदिति a हतुभाममुव्याप्य विभजते | कथमित्धादिनगा | तस्माद्यः सम्भवति | प्रवाहात्नेति रवः ॥ उक्ते हेतु अतिरोकदारोपपादथितुं बद्धेतदित्यादि wa wg | L 2 अ भाग्कार््यकारशलखणशं क्िवाफलात्यकं पनः पन्या भया चा लभयते sarcafa धिया fret तत्तत्कालभाविन्या तया Weyer कमभि वास्मनःकायचेष्टितेयं्दि येत्पप्विधमनमुक्ष चफमाजमपि म ङुरवयामन्नया कर्भिख तता विष््किदयेहुज्यमानलात्छातल्येन Waa इ । तस्मा्यथेवायं पुरुषा भेक्ान्नानां Acedia चथा rey यया ae च करोश्थपि तस्मात्पुरुषेऽितिः सातत्येन कष्टं वान्त शादुच्थ मानान्यप्यक्लाजि भम Cre इत्यथः । अतः प्रश्ञाक्रियाफलणलचणप्रबन्धारूढः सर्व ara: साध्यसाधमखखणएः क्रियाफलात्मकः संरतानेक- प्राखिकबासमासन्तानाऽबष्टथलाख णिका ऽष्ट द्धाऽसारो- यदिति i आअन्बयव्यतिरेकसिखं हेतुं लिगमयति। तस्मादिवि। यचा तथाप्र्मिलि पठितव्यं साध्यं निगमवति ॥ अच्तयङेता fas ufwanre । तस्माद्धब्यमानानीति ॥ धिया धियेव्यादि- ya: स होदमित्यजक्तं परिरं प्रपश्चवयन्याः सप्विधाच्रस्य काय्ये्वात्‌ प्रति्वणध्वं सित्वेऽपि पुगः पुनः कियमादलवात्‌ प्रवाङा- MAT ATTY | HAT: पश्यन्ती खस्ि्चथं तात्पग्यमाइ | अत इति॥ प्रद्धाङ्रियाभ्यां हेतुभ्यां wad arena जिष्पाद्यते बः प्रबन्धः समुदाबसतदारूएलदात्कः सम्ब जेोकन्ेतनाचेतनात्समके Sayre: साध्यत्वेन च वर्त॑माना चानकम्मंफलम्दूतः Waar $पि नित इव लच्छते ॥ तच हेतुः | सं शतेति ॥ संतानं मिथः सहाधत्वेन खितानामनेषोषां प्राखिनालनन्तानि sate बास- माश्च MYATT TSM वावत्‌ ॥ RR zs ये कैतामसितिं वेदेति पुरुषा वा afafa: स हीदमनुं धिया धिया अनयते कर्म्मभिर्यदेतनु कुय्यत्सीयेत ह aqufa प्रतीकेनेति मुखं भा ° नदीखोतःप्ररोपसन्तागकल्पः कदली खक्मवद खारः Ga areratraa: खप्रादिष्मखरात्मगतङ्षटीनामविको- ग्यंमा्णोऽनित्यः सारवानिव खच्छते । तरेतदेराग्या्थं- qua भिया frat wren कर्डमि्ंरेतन्न garait- aa tf बिरष्ानां हि । aarxyfaercaa चतुर्थ मुखेनेति । यो वे तामदतिं वेदेति षच्छमाशान्बपि जीष्यन्नान्यस्मिखवसरे व्याख्यातान्मेवेति war तेषां बाथा- कववि्लागफखमुपरसंद्ियते । at वे तामक्षितिमशयदेतुं qa वेद र्षा वा अकिति: स इोदमन्नं धिया भिया जनयते कर्वभिर्यदेतस geraitaa रेति शेऽश्नमज्ि प्रतीकेनेत्यस्वाथं उच्यते मुखं were प्राधान्यमिन्येतत्रा- आ प्रातीविकमेव संसारस्य ea न तात्निकमिति वक्तं fafa. afe । wetfa ॥ खसारो$पि सास्वद्धातवीत्वन्न दङाग्माड। wewifa ॥ SIRT शजबद्धातीन्जेराङरवनाड। माये- न्वादिना ॥ खनेकादारयं संसारस्यानेकरूपल्वद्योवना्यै । aut पुनरेव खंसारोा्धचा भावीव्ररेश्रावां संसाराव पटा- ग्डद्नामिति न्यायेनाह | वदात्मेति 1 किमिति प्रतिमं प्रष्वंसि जगदिति अवयेोश्यते ware । तदेतदिति ॥ वैराग्यमपि कुजेाप- wud wary | विरक्छानां Wifes इति केराग्यमचंवदिति शेवः । पुदभोऽ्रानामश्चये चतुरि न्बुपपाद्च weuMAyy पल- माहं । यावं तामिल्ादिगा। यचेाक्रमन्‌चद्ति। wea xfer Ree उ. प्रतीकं मुखेनेव्येतत्स देवानपि गच्छति स उल्मै- मुपजीवतीति प्रशसा \ २ ्रीण्यातमनेऽकुस्तेति मने वाचं प्राणं तान्या- तमने SAAT अभूवनुादशीमन्यत्रमना भा ° घान्येनेवान्लानां पितुः परषस्यादितिल्वं या वेद साऽन्न- GT मन्ति नान्नं प्रतिगणण्छतः खन्‌ easyer विद्ानन्ना- नामात्मभूता anna भवति म॒ भेच्यतामापद्यते ख देवानपि गश्कति स ऊव्नंम्‌पजीवति देवानपि गच्ङति देवात्मभावं प्रतिपद्यते ऊश्नंमब्टतश्चोापजीवतीति यदुक्तं OT AMAT नापृव्वोायाऽन्याऽलि॥२॥ wage ave: फलभूतानि यानि जौष्व्ान्युपदि- न्नानि तानि कायलादिसीणेविषयलाख पववभ्याऽसनेभ्य ष्यगक्छष्टानि तेषां व्याख्यानां उत्तरो ay आत्रा- हणपरिसमापेः चीख्छात्मने geafa i कोऽस्य car फलविषयमन्लपदमुपादाय तदीयत्राद्चमवताग्यं वाकरोति, साऽत्नरमित्यादिना | यथेक्धीपासनावता यथोक्तं फलम्‌ पाल्ि- प्राधान्धेनेव सेऽच्रमत्तीति सम्बन्धः। विदुषो प्रति गलत्वाभावे हेतुमाह | आन्रामामिति ॥ swat प्रतिग्टहाति। मेोक्षषेति। uefa सिद्धये प्रपश्चयति। स देवानिल्धादिना। साधनात्मक- मत्रचतुरटयमन्ना्चयकषारयमच्ितित्वम्‌ बप्रचेपेख पुदवेपासनस्य WHS ॥२॥ डदानीमात्राद्चवसमािरत्तर ग्रन्थस्य WAAAY | WES- UCT | AUNT तात्पय्मुक्ता मग्वमेदमन्‌याकाङ्कादारा ब्राद्यबमुव्याप्य Bas | -जोयीव्यादिना।॥ च्रानशम्माभ्यां सत्ता Roy उ. अभूवं aarehrfa मनसा aa पश्यति मनसां HOt १ भाग श्यते मनेवाकूप्राणा एतानि चीष्डन्नानि ताभि मने 3 वाचं प्राणशश्चात्मने आत्मा्थमकर्त रतवान्‌ खदारो पिता। तेषां मनसेाऽस्तिलं qerg प्रति swe इत्यत आह अस्ति mana: ओजारिवाद्मकरणान्यतिरिक्रं। यत णवं प्रखिद्धं वाद्यकरणविषयात्मसम्बन्भे सत्धप्यभिमु खीभूतं विषयं म शाति किं दृवानसीदं रूपमिल्य॒क्षा वद त्य- न्यच मे गतं मन आसीत्‌ मेाऽहमन्यचमना Ws मादे | तथेदं श्रुतवानसि मदीयं वच इत्युक्ताऽन्य्रमना अभूवं ava ग ञ्ुतवानद्मीति। तस्माद्या सन्निधो रूपादि यद- शखमथेख्यापि सत ख्धशरारेः खस यिषथसम्नन्धे रूपशष्टा- दिक्लामं न भवति। यस्व च भावे भवति acute मने wis खा चत्वारि area विभज्य चीण्यातमाथं कल्यादा पिता कल्पितवानि्थः॥ अन्यक्े्यादि वाक्छमुपादक्ते। तषा- मिति। agi जिडारस्याया॥ तज मनगसेऽस्ितवमादो साधवयति। efe तावदिति॥ आात्मेगियायसाजिष्ये सत्यपि कदाविदवाय- धौजायमाना हेतवम्तरमाद्िपति । न चादृद्ादिति | Ta तस्य टसं वादिल्वा्तस्मादथादिसाबिष्ये चानकादाचित्कत्वानुपपल्ति- मनःसाधिकेत्ययः ॥ सेकप्रसिङिरपि तच प्रमायमित्धाङ | वत इति | waste बाश्करमाद्यतिरि क्तं विषययाशि aca- fafa wa: 1 तामेव प्रसिडिमदाङ्र्यतयोादादग्ति | ft ez- बानिव्लादिना ॥ तजैवान्वयव्यतिरेकानुपन्धस्यति । तवस्मादिति। अथद्वाथापचिलाश्प्रसिडि वश्ादिति यावत्‌) निमतमाताद्य- 3° Raq कामः सद्ुल्पा विचिकित्सा श्राऽत्रा धृतिर धृतिहर्धर्भीरिव्येतत्सवै मन ख्व तस्मादपि भा ° नामान्तःकरणं सव्यैकरणविषथेापया गीद्यवगम्यते। वख््मात्- ST at fe Gar aver छव wala aver श्टणाति aga द्ंमाद्यभावादस्तिले fag are: खरूपार्थमिद मुच्यते ॥ कामः स्तौव्यतिकराभिलाषारिः । oye: म्रत्युपखि- तविषयविकश्यनं श्एक्तनौखादि भेदेन । fafafangr संश्य- जानं । अद्धाऽद्‌ ्टाथेषु कश्व्वासिक्यवद्धिदेवतादिषु च। wag तद्विपरीता बद्धिः। टतिद्धारणशं रेहा्वसाद उकनम्भनं । अष्टतिस्तदिपर्ववययः। Erte) धीः wer Wis टव्येतरेवमादिकं TW मन एव मनसाऽन्तःकरणस्छ खूपाण्छेतानि। मनोऽसि maw कारणमुच्यते। TET तिरिक्तापेच्तं तस्मिन्सत्यपि कादाचित्कत्वाहृट वदि नमान तच्छ- ब्दाथः। तस्मादनमानादिमानादन्यदच्ति मनो नामेति सम्बन्धः | सूपादियश्यसमयस्यापि सत डति प्रमाताश्यते॥ खग्तःकार गस्य TMU वेलण्यमाहइ | sata । समनन्तरः areal पलि- ताथेविषयत्वेनादन्ते | तश्मादिषि ॥ TEVA हेतु स्यति | aque इति। कामादिवाक्छमवताग्ये agave: wed प्रति aug निरस्यति अल्तित्व इति | अखरङडादि वत्कामादिविंवछितोाऽजेवि मत्वा मगाबदोरेकत्व- मुपेत्यापसंश्रति | xaafefe | इतप्रचुन्भुखं मना भोक्त - काम्मवननान्नानायक्षारेख विवक्षत इरव्भिप्रेबाननग्तरवाव्छमव- तारयति | मनोाऽख्ित्वमिति । तदेवान्धत्कारबं स्फारयति। यस्मादिति | तस्मादस्ति विवेककारकमन्तःकरखमिति सम्बन्धः । च्ुरसप्रयामात्तेन स्यशविद्धेवादश्चनेऽ$पि संघयुक्छया ८७ उ पृष्ठत sage मनसा विजानाति| यः aw शब्दा वागेव सा! भा ° WAT AA SAM ATT | यस्माशलषे गारे weat- surge: कमचिदध खस्यायं wilt जागेारयमिति faz केन प्रतिपद्यते i यदि विवेकल्लक्मना ara माखि aqr- चेश कता विवेकप्रतिषन्तिः स्याद्य्लदिवेकप्रतिपन्तिका- रथं तक्मनोाऽस्ति तावग्मनःखरूपस्च तख्ाधिगतं। Ve wat फणण्डतानि कणां मनोवाकूप्राणास्थानिं अध्वाक्मधिभूतमधिरेवश्च व्याचिख्थाङितानि | लचाभ्या- fararat बाद्मनःपाशानां मगा eared । अथेदानीं वाम्बक्व्येव्यारम्भा यः afeern wet ष्वनिखाण्वादि- ay: प्राणिभिव्वैणादिलचण इतरा वा वादिबमेषा- fafafare: war ष्वनिवगेवखा इदं MATS: खरूप- मकं | अथ AST: काय्यमुश्यते ॥ wea विमापि मनगोाबिष्ेवदन्र॑यं स्यादि्धाणशङ्खाश | यदीति। ABM स्पशं माथ याडहित्वेन विवेचकत्वायोमादि बथेः ॥ वि. wa Weare सत्यपि कृत aa fafeaary | यत्तदिति sow areata | afer तावदिति ॥ उन्तरयन्यमबतास्यितु अूमिकां करोति) Satta | रवं भूमिकामास्चग्याध्यात्मिककाग्काख्यामाये यः weal वाक्छमादाय व्याकरोाति। अथेत्यादिना | wT ara भ्वनिदिविधो बयात्मकोाऽवयात्मकसख्जादया वयवदन्तमि- चछाख्वादिद्याबव्धन्ना fed मेधादिन्नतः स सम्नाऽपि ग्रता वागेव; | पका्ममाजं ata AA प्रमाडमाहङ | इद्‌ arafefa | तस्मादभिधेबनिययकलान्नासावपलपार्हेति was -§ भ भार च्छा० Ree षा दलमायतेषा हि न प्राणाऽपाना यानं उदानः AAAS TAS प्राण व्वैतन्मयेा एषा वाग्धि यस््मारन्तमभिघयावसागमभिधेयनिष- यमायन्तामुगता एषा पनः खयन्नाभिधेयवत्मका श्वा- भिेयप्रकाभिकेव प्रकाश्रात्मकलात्‌ प्रदीपादिवन्न हि WEIGHS: प्रकाशान्तरेण प्रकाश्यते तददाक्यप्र- काथिकेव खयं न प्रकाजेत्यगवस्वां अरतिं परिर्येषा fe a nara प्रकाश्रकल्मेव वाचः arafaard: | अय प्राण wea) प्राणा मुखनासिकासञ्चाय्या इरय- SPM प्रण्यनात्माणः। अपमयनाकमूजपुरीषादेरपाने strate: । आआनामिच्ाने व्यानो व्यायमनकग्मौ व्यानः | प्राणापानयोः सच्िर्वीग्येवत्क संरेतुख | उदान उत्कषा- वचोऽपि प्रकाश्यत्ववत्कथं प्रकारमात्र वाभित्क्रमाशद्धाह। wife | card सम्चयते। न होति | पकाश्राम्तरेख सजातीये- मेति शेषः प्रकाशिकापि वाक्‌ प्रकाश्या चे्तजापि परकाश्चकान्तर- मेरुष्यमि त्वस्या wmafacraraaa fe नेति खतिः प्रकाथ्- ara wifey | खपरनिनग्वाङकस्त॒श्रब्द्‌ः | तस्मात्न काशकत्वं काथ यथ दश्यते TT वाचः खरूपममुगतनेवेवयाह | तड- दित्यादिना | आाध्यात्मिकप्रा्विषयं वाक्छमवताग्यं श्याश्षरोति। अति | मुखादो ewetaquantt इदयसम्बन्धिनी बा aTaefe: | तत्र पागश्रब्दपरततो निनित्तमाइ | प्रययनादिति | पुरता निस्ुरणादिति यावत्‌। व्थायनं प्रायापानयोाजियममं Taal तयोक्तः गीगयंवत्कम्मार ण्णामज्नयुत्पाद नादि । SAAT देशे पष्टिः | चखादिपरेनेक्नान्तिरक्ता | ware Re Se वा अयमासा वाण्यो AAT: प्राणमयः 131 भा ° च्वगमनादिरेतुरापादरतथमस्तकखान Hwa sey: GATT: समं मयनाहुक्षस पोतस्य च को्स्यानेऽख्रपक्ा अन इत्येवं ufafiteret सामान्यभूता खामान्बरे इ- चेष्टासम्बन्धिनी ठस्तिरेवं यथोक्तं प्राणादिवृ्तिजातमेत- we प्राण wa प्राण दति वृज्तिमानाध्या्मिकोाऽमनुष्कः कथं we वज्तिमेदप्रदभनेनेव व्याख्यातं। यास्या तान्वाध्याल्सिकानि मनेावाकूप्राशास्यान्यश्ान्येतग््मय एतदिकारः प्राजापद्यैरतेवास्मनःप्राररारयथः । RTS aad काय्यंकारणसह्ात arent fre अद्मखशूपले- माभिमतेाऽविवेकिभिरविशेषेशेतग््रय came fated AAT मने मयः प्राणमय इत्यपि प्राण्स्पुरीकरणं ॥ 8 It “fearmgre | oa इव्येवामिति॥ तच्यापि cates प्राग्ण- wm वाभ्यां yrafefcarragry | ata xaife | ararcar- erarcacfaarua xeqrraqafiary: | मनसो zuanfe- बदा चाऽभि्ेयप्रकाश्रगवश्च प्राबद्यापि are agaferen- न द्याह | कम्मं चेति। रतन्भय इत मयटो विकारायत्वं ड्तस- ङे गपु्वेक कथयति । व्याख्यातागीति॥ arenterarat बामादोनामारम्मकत्वं वारयति | पाजापव्धरिति। orca Seq पश्रपव्वंकमनन्तरवाक्छमनिञ्जारवति | कोऽसाविति ॥ काग्वकरबसक्घाते कथयमातभश्ब्दप्ररन्तिरिबाग्द्याडइ ॥ शात खकपत्येनेति । वाद्य carte aewe पूर्वव पो गदज्षमा- were | अविशेषेगेति। १। 2 क के ९८० ॐ. FATA CA Sa वागेवायं नके मनेाशचरि- AAT: प्राणा्तो ATA: 18 1 AAT Aal CATT वागेवर्ग्वेदो मने यसुर्वेदः प्राणः सामवेदः 141 देवाः पितरा ATA त टव वागेव देवा मनः पितरः प्राणा मनुष्याः 121 पिता माता प्रजेत र्व मन द्व पिता वाश्नाता प्राणः प्रजा \ ७1१ | विज्ञातं विलिकज्ञास्यम विज्ञातमेत्त ca यक्किञु- भा. तेवामेव प्राजापल्यागामनलानामाधि्भातिका faan- राऽभिधोयते। चया लाकाः भूर्भवः खरित्याख्या। एत एव वाद्धनःप्राणास्तन विशेषा वामेवायं लाका मनेाऽन्त- रिखलाकः प्राणाऽसे Sra: og ॥ तथा war Aer इत्यादीनि वाक्यानि ञ्य नि ॥ ४ ॥ ६ ॥ ७ ॥ fad विजिश्नास्यमविज्चातमेत एव aa विभ्रेषा यत्किञ्च fours fred wri TEES तच खयमेव हेतुमाह ¦ बाग्ि विज्ञाता भ्रकाजशात्मकलात्कथमविश्चाता भवेद्या- वागादीनामाध्याल्मिकविग्ड्‌ तिप्दधनाचमु्तरयन्यमवतायति। वेषामबेति 2 ® ॥ Whe सामाग्धं पराग्टश्रति । चिलेकी- वाष्छवदुष्तर are विद्छातादिवाक्छात्‌ usd नेतब्मि- न्वा । तथेवि ॥ ४५॥९६॥ ७ ॥ fount बाष्छमादाब तदृतं विव avefa विद्ातमिवि fret सन्ने वाचा खूपमिकि प्रतिश्रावेाऽचंः सप्तम्बथेः | प्रकाशकत्वे$पि कथं वाचा faut. तत्वमित्ा् ह्याह | कथमिति ।॥ प्रकाच्नातमकषलमेव gat वाचः fagfaere वाचेति ॥ बाजिद्रोषखदटिग्डितिः सन्दिद्धमागा- RAR = विज्ञातं वाचस्तदरूपं वाग्वि विज्ञाता वागेनं तदूत्वाऽवति \ ४ afensy विजिज्ञास्यं मनस- स्तद्रपं मना fe विजिज्ञास्यं मन टनं TAT भार न्वानपि विज्ञापयति area were बन्धुः प्रज्ञायत इति हि बच्छति वाग्विननैषविद ce फलमुच्यते वागेवेनं यथोषवान्विभूतिविदं तदिज्ञातं भूलवाऽवति पालति । fauraet@arers माज्यतां प्रतिपद्यत card: ॥ ८॥ तथा यक्किञ्चाविष्पष्टं विस्यष्टं wafe fafrare mea मनणो रूपं मने fe यस्मात्छन्दिद्ममानाकार- त्वादिजिश्चाखं । पु्वन््ने विभूतिविदः फलं मन एनं afsfreret भूलाऽवति विजिज्ञा खरूपेरेवान्नलमा- पद्यते ॥ < ॥ तथा यत्किञ्चाविश्चातं विश्चानागाचरं न श सन्दिद्िमानं प्राणस्य तद्रूपं प्राणा wfayra अवि- शतरूपा डि. यस्माप्माणाऽभजिरकश्ुतेविंश्चातविजिन्चा- Qe कारत्वात्सङ्कल्यविकषरुपा्कत्वादिति यावत्‌ | aera बिजि- wey मगेरूपमिति tr) विश्चातादिरूपमिति सम्बन्धः| पूव्ववदाण्विभूतिविदे यथा wea तदिति याबत्‌ § खअनि- अत्तथतेरनिश्रातस्पो यस्ाद्मास्तस्मादविश्चातं सन्ये प्रायस्य eufafa योजना | विच्रातादिरूपातिरेशेव साकवेदाद्यभावा- दिष्वातादिरूपत्वाभिषघानगेव बामादीनगां Sree fad fart जया लाका xenfcarafaarag तयेव च्वाना्चमि- - ame, विश्च तेति । अ्रादिगेकेकच विश्चातारिषयदष्ेवीगारेख wafareamat विच्ातादेवंमायात्मकतवं fran कधमित्या- MWY | सम्बभेति । refer: सम्मति फलं कथयति | RER ऊ° वति 1 61 यक्किब्युाविन्ञातं प्राणस्य acd प्राणा afar: प्राण नं तद्त्वाऽवति 1901 तस्येव वाचः परथिवौ शरीरं ज्येतीर्ूपमय भा ° स्याविश्चातभेदेन वाख्बमःप्राशविभामे faa चया साका इत्यादयो arefaar एव । स्वज विज्नातादिरूपदश्रना- इचमारेव ae नियमः ada: | प्राण एनं ager ऽवल्यविन्नातरूपेशेवाख्य प्राणाऽन्नं भवतीत्यर्थः । faa- यक्लादिभिः सन्दिद्यमाना अविन्नातापकारा आ्आचाग्यं- पिजादया दूश्यन्ते तथा मनःप्राण्यारपि षन्दिद्म- मानाविश्चातयारनलापपन्तिः॥९०॥ व्याख्याता वाद्मनःप्राणानामाधिमीतिका विसारो | ऽथायमाधिरैविकाथं आआरम्भस्लस्येतस्था वाचः प्रजापते- Taam प्रस्ततायाः एथिवी wot वाद श्राधारो व्यातीरूपं प्रकाशात्मकं करणं ए्थिव्या weed we ure इति ॥ लाके विच्लातस्यंव arecarratefcarnrgre | fafa, पिष्येर विवेकिभिः सन्दिद्यमानेापकारा खपि aca- Sat भाव्यतामापद्यमाना ead पुल्लादिभिच्जातिबालर- विश्वातोपकासः पिशादयस्तेषां माज्यत्वमु पपद्यते तथा waste सम्भवतीतव्यः POPE Hog euaqgd तस्यव वाचः एथिवीव्ाद्यवतारग्रति | arena xfa । खाधिरेविक्ाथसतदिश्ूतिप्दद्मनायथं इति यावत्‌| सम- मन्तरखम्द्भस्य Wage वाक्छाद्चराखि याजयति | तस्या इति ॥ कथमाधाराधघेयभावो वाचा निदिष्छते anes feem wif: saat सङ्किप्य निगमयति | तदुभवयमिति। FER ॐ मगिस्तद्यावव्येव वाक्तावती पृथिवी तावानय- मिः ११११ HAART मनसा याः शरीर ज्यातीरूपमसा- वादिव्यस्तद्यावदेव मनस्तावती येस्तावान- arourfdarsfafeear fe प्रजापतेवोज्कारव्यमाधारोऽप्रकाजः करण्चासेयं प्रकाश खदुभयं एथिष्यद्नौ वागेष प्रजापते- wae यावत्परिमाशेवाध्या्माधिभूतभेदभिन्ला सती वाग्भवति तत्र सब्ैत्राधारल्येन एभिवी व्यवख्िता तावत्येव भवति का्यभूता तावानयमग्निरासेयः करण- सूपे व्थातीरूपेण शए्यिवीमनुप्विष्टः तावानेव भवति TATA AT ॥ ९९ ॥ BUTS प्राजापल्याजाक्ख्धेव मनसे चेर्चुलाकः रौरं कार््यमाधारोा च्यातीरूपं करणमाधेयोाऽसावा- दित्यस्तत्र यावत्परिमाणमेवाष्यात्म मधिभूतं वा मन- we खध्यालमधिश्ूवष्चया वाक्‌ परिच्छिन्ना तस्याखल्यपरिमाग्ल- माभिद विक्वागंशत्वादःभाणिनेख तादाम्यान्तयासङदद्यति auata y तावानयमभिरिति प्रतीकमादाय ाकरोाति। area डति ॥ खमानमन्तरमित्स्यायमयाईष्यालमधिश्चितं च मम प्राबयोरधिदेविकमनःप्रायं प्रत्त्तादाग्याभिप्रायेग gente मादडत्वमुच्यते। तथाच वाचा समानं MAMTA UC वाक्ये कथामा समानपरिमात्वमिति॥११॥ ~ अाधिरेविकवाभ्विूतिग्यासयानानन्तम्धेमयश्रब्दार्चः ॥ मनसो इरूप्यमुक्का व्थात्भिमभिधत्ते। ata | मम रबास्यात्ा वाग्नाया . ate wie मन रव पिता बाद्माता प्राः प्रजेव्- २८४ Ss: सावादित्यस्ता fray समैतां ततः प्राणे जायत स eK: eSATA दितीये वै सपता नास्य aug भधति य दवं वेद्‌ १ १२१. भा ° स्तावती तावदिस्तारा तावत्परिमाणा मनसा व्यातो- eve करणस्याधारलेन व्यवखिता Grerarrerat- fear च्थातीरूपं करणमाभेयं तावन्थादितयौ arya आधिशेविके मातापितरः faqs मेुन्यमितरे तरसंखभे समेता सक्ख्छेतां । ममसादित्येन wad fra वाचाध्चिना लाचा प्रकाञचितं कश्यं करिव्यामीव्यन्तरारोादस्याखत- warty सङ्गमनाप्माणा वायुरजायत परिस्यन्दाथ कर्मणे, AT जातः Tex: परमेश्वरा म कवखमिश्र एवाखपनेाऽविद्यमानः STAT यख कः पमः स्पते नाम fetter वै प्रतिपचचलेगोपगतेा दितीयः सपनन xa- wa तेन दितीबत्मेऽपि सति arqaa a saad भजेते ete fingay agra: wae प्रणातमुह्धं तयाऽधिरैवेऽपि तस्य ramet arafaefinarey । ताविति | कथमा- दित्यस्य मनसः wa प्रति पित्वं वाचो added wary ॥ मनसेति | साविभ्रं पाकमासमेबं च परकाशग्दते aTa- सिद्यद्ना्तयाः fax जनकत्वमित्वथंः | aaa का मुष्यते तत्वरिख्ामीति प्रयेकममिसश्धिपुत्नंकमादिन्ाग्न्येप्यावा- एयिष्योरम्तरासे सक्तिरासीदि लाइ | कम्मति | सङ्विकायथ- मभिप्रायानुसारि दश्र॑यति | तत इति । वायोरिश्रत्वासपनलत्व- अअविशिदस्योपासनमभिप्रे्ाङ | या are xfs) डितीवस्य सपलल्ये वामादेरपि तथात्वं स्यादि लाग्रश्सा इ | प्रतिपेत्येगेति। द्‌ e २०४ अथेतस्य प्राणस्यापः शरीर व्योतीङपमसे चन्द्रस्तद्यावानेव प्राणस्तावव्य. आपस्तावानसे भाण प्राणं प्रति गृखभावापगते एव fe ते warafaa तज प्रासङ्िकासपन्रविक्लानफ मिदं are विदुषः wea: प्रतिपच भवति य एवं Sire प्राशमपननं वेद ॥९२॥ WATS WHAG प्राजापत्या WT म म्रजा- ऋष्ानन्तरनिरिटखखापः शरीरं काये. कारकाधारः पव्यवश्ज्येोतीरूपममा WOT यावानेव प्राणा याव- त्परिमाणाऽष्याक्मारिभेरेषु तावह्मात्तिमव्य आपस्तावत्प- रिमाण्ास्तावागसे wx आघेवस्ताखगस्मुप्रविष्टः करण- भूतेऽध्ाव्ममधिभूतश्च तावद्या्निमामेव तान्येतानि fre We aver vata चीग्यन्ञानि वाङुुमःप्राखाख्यानि WAAAY जगत्समसमेतेव्याप्तं नेतेभ्याऽन्यरस्ि बधोह्सपलय्थाख्यागफलमाह | तेगेवि | सपल्रगुबकप्रायापासमे wear प्रमागयति। तजेति । प्रायस्यासपन्रत्े fer सतीति बावत्‌ ॥ पासदङिकतवं प्रजात्प्तिप्रसषुगदागतत्व ॥ १९ ॥ च्याधिदनिकयोबोाद्मगसयेविं्धविनिर्देश्रानन्तग्बंमयेग्युक्कं ॥ ग्वे तस्येतच्छब्देन waa मास्य किमिति ब awa wae | न प्रजेति ॥ अन्रजयस्य समप्रधानत्वेन WRITS T- WR VA ATCTAMIAT AL नाप्रधानं UIT: | पुन्य Strat मनसख एथिवौ Mw शरीरः यथा तयेग्यः ॥ Tea wae वात्िमवरशिषटां व्याचष्टे | wefs ॥ तावाजिन्बादि प्रतीकमादाब sae । we दति ॥ बाद्मनः्प्रागनामाधिदे- विषस्परेडेपासनं विधातुं श्तं कीतयति । तानीति ॥ caer ९८६ So चन्द्रस्त रते Ta CT समाः TATA: सये दै- तानलवत उपास्तेऽलवसर सनाकं जयत्यथ ये दैताननसानुपास्तेऽनलश सनाकं जयतति 1१३१ भाग कायद्मकं कारणात्मकंवा। समस्तानि लेतानि भ्रजाप- GT fre एते वाक्ननःप्राणाः wea एव समास्दश्या व्या्निमन्तेा यावत्माणिगेचरं साथ्यात्माधिश्डतं are व्यवसिता अत- एवानन्ता यावत्सारभाविनो fe ते। न fe कार्थंक- रणप्रत्याख्यानेन संसारोाऽवगम्यते। काय्यकरणाद्मका fe त wom । स यः कञ्चित्‌ इ एताम्‌ प्रजापतेरात्मभ्‌ तानन्तवतः परिच्छिञ्ागधिभूतरूपेणाध्यातमस्पेण वापा स च तदुपासनानुरूपमेव फलमश्नवन्तं साकं जयति परि- faq एव जायते नेतेषामाद्मभूते भवतीत्यर्थः । अथ पुम ₹ेतानगन्तान्‌ सब्यौ तकान्‌ सखब्वप्राखा्मभूतान्‌- परिच्छिन्नागुपारे साऽनन्तमेव लाकं जयति ॥९९॥ ईतिरिक्षमधिखागमस्तीत्याण्द्य विजजिनरटि। काग्यात्मकमिति।॥ प्रजापतिर तेभ्याऽतिरि काऽखीवाग्क्याहइ | समस्तानीति। खाप- स्कर ङ्तममुद्य वाक्छमादाय Baws) त रत इति ॥ Tat व्या्षिमेव aafe | यावदिति ॥ तावदश्रेषं areata याजना | तु्यग्थाभिमश्यमुपजौख्ाइ । खत cafe ॥ तेवां याव- त्सं सारभावित्वमभिश्यनक्ति । न हीति ॥ काब्येकरडमोवाव- त्ंसारभावित्वेऽपि प्राजानां किमायातमत ere) कार्येति ॥ तेषु परिच्छिप्रत्वेन wit trary) सय xfs sy शवं पावनि wen निबच्ठितमपासगमुपटिश्नति | अथेति । (Rs RES Ss स ष संवत्सरः प्रजापततिः षाऽशकनस्तस्य रा्रय टव पञ्चदश कला ध्रुवैवास्य षोडशी कला स॒रात्रिभिरेवावपूर्थ्यतेऽप च क्षीयते माऽमा- भा+ पिता orga कर्मणा सप्ताज्ञाति wer चीष्णलान्या- mans । तान्येतानि पाङ्कक्यफलण्छतानि व्थाख्यातानि। तत्र कथं पुनः पाङ्कस कर्णः फलमेतानी- aera यस्मात्तेव्वपि चिव्वननेषु पाङ्कतावगम्बते। विग्लकब- शारपि तच सम्भवात्‌ । तज एयिव्यग्री माता। दि वादिन्यो पिता | याऽयमनयारन्तरा प्राणः स प्रजेति व्याख्थाते। तज विन्तकर्मणी सम्भावयितव्य career | स एष dager याऽयं अन्नात्मा प्रजापतिः प्रतः स एव संवत्छरा्मना fanaa fafa षोडशकलः षोाड््कणा अवयवा अस्य साऽयं षोाडश्यकलः sagt: संवत्छरात्मा काल- SU) तस्य च STANT: प्रजापते राजय एवारारा- wife तिथय cord: | पञ्चदशकलाः yar एव भित्था Ge wand फलवद्यानविषये arene वक्तव्याभावात्तस्किमु्तर- ग्रयेनेत्याशख्य त्तं कीत्तयति । पितेति ॥ Fat तत्फलत्वे प्रमा- -खाभावमादाय wore । wef ॥ प्रहृतं यास्थाने awed: | कायलिशकमनुमानं प्रमाखयन्मु तरमा | उच्यत इति ॥ ay. मानमेव eqefaquay पाङ्कत्वावगतिं दशयति | यस्मादिति। तस्मा्त्कवारडमपि तादृशमिति शेषः ॥ कथं पुनस्तज प्ाङ्कतवधी- रिग्ाग्र्ा ङ । वित्तेति ॥ खाता जाया प्रजेति चयं सङुहितु- मपि शब्दः ॥ उक्तं रतुं wane स्मारयति । weiss Sars सप्तम्यथंः | तथापि कचं पाष्कत्वमित्धाणद्चएनन्तरयग्थ- N2 भ ॐ. वास्या UAT षाडश्या कलया Tatas प्राणभृदनुप्रविश्य ततः प्रातजीयते तस्मादेता wre व्यवसिता Wa प्रजापतेः षोड़शी षोडशानां परणी श्भा कला स रात्रिभिरेव तिथिभिः कलोाक्राभिरापृर्थेत चापचीयते ख । मतिपदाद्याभिहिं wear प्रजापतिः Ware आयवे | कलाभिरूपचीयमानाभिवद्धंते यावत्ध- ग्पशंमण्डलः पाणुमास्यां । ताभिरोवापषीयमानाभिः कला- भिरपच्ोयते ware यावहुवेका कला व्यवखिता ऽमावास्यायां । खः प्रजापतिः कालात्मामावास्वाममावा- स्यायां राजि राजी था वयवखिता भ्रुवा कलेाक्तया wiv कलया सव्येमिदं प्राणब्धराणिजातमनुप्रविश्छ acu: पिवति यच्ाषधीरश्राति तत््व्यमेवैषध्यात्मना स्ये व्याप्यामावास्छां रातिमवखाय तताऽपरेद्यः प्रात- area दितीयया कलया sam: । एवं पार्कातममकोा मवतार्यति। as बिन्तेति | सप्तमी पुव्नवत्‌ ॥ ्वतारितग्रस्छं mae | योाऽयमि्यादिना॥ कथं प्रजापतेस्तियिभिरापय- मायत्वमपश्तोयमागत्वच्च तचा | पतिपदायादिभिरिति। इडेमय्यादां दश्यति | यावदिति ॥ eure मय्यादामाइ | यावङ्गवति ॥ ्वशिटटाभममाबास्यां निविष्टां कलां प्रपश्चयम्‌ दितीयकरत्पत्तिं मुक्ञप्रतिपदि दशयति) सप्रजापतिरिति। प्राणि जातमेव विशिनष्टि | यदिति॥ स्थावरं गङ्मश्चव्यंः। Saunier जलात्मनेत्यपि nee | Wage प्रनापता पाद्कत्वं वक्तुमपक्रान्तं तदद्यापि नाक्कमिवाशद्याह | रवमिति॥ तदेव us wate । दिवेति । कलानां fawafeust देतु- ८०८ ॐ° राजिं Gara: प्राणं न विच्छिन्यादपि कक भाः लासस्येतस्या ट्व देवताया अपचित्यै ११४१ sat प्रजापतिः । दिवादिच्छा मनः पिता। एयिष्यभ्रो वाग्जाया माता तयेाख प्राणः प्रजाः | चामस्यस्तिथयः wet: वित्तमुपवयापचयधभ्विलाद्िनलवनासां च कथानां कालावयवानां जगत्परिणामहेतुलं कम्मं | शवमेष we: अ्रजापतिजया मे स्यादथ प्रजायेयाथ fad मे स्यादथ कथं छुर्ववीयेत्येषण्ठानुरूप एव पादकस्य करणः Ges: wen: । कारणानुविधायि fe काग्थंमिति लोकेऽपि fafatarea we एतां रातिं खव्वेप्राणिजातमनुप्र- विष्टि yaar कलया THA | तस्माद्धतारेताममावास्यां रातिं प्राणतः प्राणिनः प्राणन fafeaanarfat म प्रमापयेदिव्येतदपि शकलासख्य | शकलासा fe aera .. स्वभावेनेव रिस्यते प्राफिभिरदष्टाऽप्यमङ्गल दूति war wa प्रतिषिद्धेव प्राणि्दिंखा अदिंखन्सव्वश्धतान्यन्यच mae दति। बाढं प्रतिषिद्धा तथापि नामावाखाया are | उपचयेति ॥ urgefaena werrvare | waa इति ॥ wats छत्खस्य प्रजापतेडपक्रमानुसाटित्वं दशंयति। arate ॥ मवतु प्रजापतेदक्तनीत्या पाङ्कत्वं तथापि कथं पाङ्ककम्मंफलतवं तचा | कारयेति ॥ पाद्ककम्मे फणत्वं WT “a प्रासङ्किकमयथमा | वस्मादिति + अपि छकथायरोति ga faaarfafiamene; छकालासेः होति ॥ कुतस्तस्य पापान्मत्वं तजा | इदोाऽपीति ॥ विषेबनिषेधस्य warren. वरत्वादिरोावः wares wifefe wea | गभ्विति। ड ° ` 8 00 . यो वे स qaeac: प्रजापतिः बोाढशकनाऽय- मेव स योाऽयमेवंवित्पुरुषस्तस्य विन्नमेव पञु- दशकला आस्मेवास्य sat कला स वितेने- भा ° अन्यच प्रतिप्रसवाथे sea द्िसायाः awerafaga वा किम्तद्धतस्याः शामदे वताया अपचित्ये पूजार्थे ॥ ९४॥ या षै ष परोाक्ाभिदितः संवत्सरः प्रजापतिः trea कलः स नेवात्यन्तं परो मन्तया यस्मादयमेव सः WS उपलभ्यते | कोाऽसावयं या WITH न्नाद्मकं प्रजापतिमात्मष्धतं ख एवंवित्पुरुषः कन सामान्येन प्रजापतिरिति तदुच्यते तस्ेव॑विदः पुरुषस गवादि वि- समेव पञ्चदश्कला उपचयापचयधर्शिलान्तदिष्तषा- ष्यञ्च क । तस्य शत्र तायै sraia पिण्ड vara विदुषः तौयंशब्दः शास्र विदितप्रदेशविषयः। साधारण्येन aa निषि- खापि हिंसा विशेवताऽमरवास्यायां निषिध्यमाना सोामदेवता- THU | ततः MATA MATA सामान्धोछिविराघोऽरूीति ufcwafa | बाएमिति ॥१४। यत्पव्वं माधिदेविकन्यत्चासकप्रजापल्युपासममृक्ठं तदहमस्मि प्रजापतिरिग्यष्यरेय कन्तव्यमित्याङ | at वा रति ॥ प्र्छमपलभ्यमानं प्रजापतिं प्रश्रदारा प्रकटयति | काऽसा- ` विति ॥ तस्य प्रजापतित्वमप्रसिडमिन्याश्य परिषश्रति | कोगेत्यादिगा | कशानां जगदिपरिशामरेतुत्वे कर्म्मतयक्ठं ॥ विन्ते $पि कम्मंदेतुत्वमल्ि तेन तज कशाग्रब्दप्रङत्िरचितत्वाङ | fret ॥ यथा weet कलाभिः yanmar” somata तथा स ॒विदाज्विन्तेनापचीयमानेनापुग्यतेऽपचोव- मानेन चापन्लोयते। रतश्च लाकाप्रसिडत्वाच्नप्रतिपरादगसापे्मि- ` ९०९ Se वा च पूर्यतेऽप च क्षीयते तदेतनुभ्यं यदयमात्मा प्रपिर्वितं तस्माद्यद्यपि सर्बज्यानिं जीयत आ- त्मना चेन्नीवति प्रधिनागादिव्येवाहुः† १५१ अथ ज्रयो वाव॑नाका मनुथनाकः पितृनेका We GTS कला श्ुवस्थानोया ख चख्वद्धिन्तेनापुग्यते ताप- ¢ चीयते wi तरेतन्नाकं प्रसिद्धं । agar नाभ्यै fer मभ्यं afi वारेतीति किं तद्यदयं याऽयमाद्मा पिण्डः प्रधिषव्वित्तं परिवारखानीयं are सक्रस्येवारनेम्यादि , तस्ाद्यद्यपि स्व्यज्यानिं सर्व्वखापरणं जोयते waa waft प्राप्नोातीतव्यात्मना शक्रमाभिस्थानोयेन चेदि जीवति प्रधिना वाद्येन परिवारेणायमगात्‌ चीणाऽयं यथा चक्रमरनेभिविमुक्रमेवमाङओं वश्चेदरनेमिस्थागीयेन वित्तेन पुनरुपचीयत दृत्यभिप्रायः ॥ ९५॥ एवं wpa दे ववित्तविद्यासंयुक्रेन कर्णा न्ना ककः म्रजापतिभंवतीति याख्थातमनन्तरश्च जायादि- Me) स चद्रवदिति। Mas धरुवा कललं तरेव रथचक्रद- खाम्तेन स्यद्धयति | तदोतदिति ॥ नाभिख्क्रपिखिक्रा aerate वा मभ्यं तदेव प्रश्रदारास्फार्यति | किन्तदिति ॥ श्रोरस्य चक्रपिखडिकास्धामीयत्वमयुक्कं परिवाखादशंनादिव्ाश्याह ufufcfa ॥ रीरस्य रथचक्रपिखडिकषाख्यागीयत्वे फलितमाह | तस्मादिति पदायमक्ता वाक्धायमाश् | जीवेति ।॥ १५॥ SAMI परजापतावशङ्हापासनस्य फलस्याक्त्वादक्- व्याभावादु त्त रमन्धवेयथ्यंमित्याग्रद्ध तदिषयं Ta Seay TTT | RR Se देवलाक इति मेऽयं AUNT: पुत्रेणेव जय्य नान्येन कर्म्मणा| कर्म्मणा पितृनाका विद्यया देवलका देवलके वे नाकानाश प्रेषटस्तस्मा- frat प्रणश्ससि १५१६१ भा ° वित्तं परिवारखागीयमि्युक्तं । तच पुचकम्मापर विद्यानां लाकप्रान्षिसाधनतमातं सामान्येनावगतं न पचादी्मां लेाकम्राक्चिफलं प्रति विगेषसम्बन्भनियमः । सऽं पचादीनां साधनानां साध्यविभेषखम्बन्धोा awa द्यन्तरकण्डिका प्रणीयते । रथेति वक्योपन्यासाथस्वयो का वेत्यवधारणा्थंस्वय एव शस्ताक्रसाधनाददा लाकान- न्यूनानधिका वा । के त CYA | मनु खलेोकः पिदरलके देवलाक cia 1 तेषां सोऽयं मनुव्यलाकः TAGE साधनेन जय्यो जेतव्यः WAIT यथा च TAIT HATA Aes away नान्येन कर्मणा विद्यया ठति वाक्यशेषः, कर्म॑णा wre रविमति । area Brag | तयोामियो बडत्वात्समजाप- aq फलं प्रागेव cfd तत्किन्रमरग्येमेत्याश्द्य सामान्येन सच्मतीतावपीदमस्येति faut नेक्तसदुयथंमुन्तरा खति- foary) तेति । पत्वं न्थः सक्षम्यथंः | नियमे arena इति सम्बन्धः | STM WAT | वा खवश्रब्दस्यावधारबरू्पम्थें fasaifa | wa रवेति ॥ oe लेाक्चयं प्रदाय स्फास्यवि। छेत इत्यादिना॥ जये नाम Tae मनुव्यलेकातिक्रम इति कोचित्ताम्‌ प्रत्याह | साध्य डति ॥ पचेणास्य सिडत्वमसिडलमि- MIMSY | यथा चेति | दिविधो डि मनुष्यशाकन्लो यः away: RUGS भोग तज्राद्यमाभिव्ान्ययोामयवश्छेदमेवक्षाराचं 5° ९०९ अथातः सम्प्रतिर्यदा प्रेष्यन्मन्यतेऽथ पुजमा- ह त्वं बह्म त्वं यज्ञस्त्वं नाक इति स पुत्रः प्रर्था- भाग्श्रग्निहातादिणलकणेन कवलेन freer saat ने We wae नापि विद्यया । विद्यया देव erat arse नापि कर्म॑णा | देवलका a Srarat तुयाणं Ae: प्रस्व तमः । तस्मान्तव्धाधनलादि्थां प्रश्ंसन्ति॥९६॥ एवं साभ्वलेकतुयफलभेदेन विनियुक्रानि पुचकर्म- विधाख्यानि चीणि साधनानि। जाया तु पुजकन्मा्थै ara एयक्याधममिति श्रथङ्गगाभिहिता । विश्वं ख कां साधनलान्न एयक्याधनं | विद्याकन्मेरा ला कजयरेतुखं स्लाद्मप्रतिलाभेनेव भवतीति प्रसिद्धं । पुचस्य लक्रियात- SATAN प्रकारेण साकजयरेतुवमिति न wraasa- सदक्रव्यमिद्ययानन्तरमारणग्यते | anh: wast | wafaftia वच्छमाणस्य कर्मणे नामधेयं । oF डि द्यति | गाग्देनेवि | fedte व्योागष्यबन्डेदाथः। च्यातिषेमं ama जयतीति साधनान्तरखापि मनुष्यालकजयस्चतेरिति भावः | पुन्ये वाकाश्यमेवकारमुत्तरवाक्षयार नुषक्तमुपेत्य वाक्य इयं awe । कम्मेखे्यादिना ॥ साधमदयापेचया पशदार- waned जिद्या्यां दश्रंयति। भिद्ययारेवभेकदति।९६। इष्तममुवदति | रषमिति ॥ पजादिबव्नायावित्तयोारपि प्रतत्वात्फशनिषषे विभियोगा wee KATHY | नाया त्विति। न एथक्‌ पुश्रकर्म्मभ्यामिति देवः | न एधक्‌ साधनं कम्म॑यः सकाशादिति nea । Naa साधनचयतियमस्तयापि विद्या want fear समनन्तरय्े किमिति पुचनिरूपयवमिया- १०४ So दाहं HATE यन्नाऽदं नाक इति यदवे fsa तस्य सर्वस्य ब्येव्येकता 1 भाग खाद्मव्यापारसम्मदरामं करोद्यनेन प्रकारेण पिता aw ST सम्मत्तिसन्न्नकमिदं कम्मं तत्कसिग्छाले कन्त व्यमित्याद। ख पिता यदा यस्ि्छाले भेयन्मरिव्यरिषामीत्यरिष्टा- दिद भरेनेन मन्यतेऽथ तदा पचमाहयार लं ब्रह्म तं NET लाक द्रति ख एवमुक्तः प्रत्याह ख तु पुव्वेमेवानृजष्ट जानाति मयेतत्क त्त यमिति तेना WE ब्रह्मां THISE लाक इति। एतद्वाक्यतयमेतस्या्थ॑सिरो दित इति मनामा शुतिव्ीख्यानाय vada ua किञ्च यत्किञ्च from WAAAY तस THVT WMA a पद एकते- He याऽध्ययनव्यापारो मम कन्तंव्य श्रासीदेतावन्तं are बेदविषयः। ष क To “T° Bos मीति पश्व इति । सर्वेदान्तेषु च प्रत्यगात्मवे्- जैव ucmasefata न afeawat weetfcame we sat ब्रह्मेति तथा काषोतकिनामेव म वाचं विजिज्ञासोत ant विद्यारित्यादिना वागादिकरणै्व्यालस्य Hata वेदितव्यतां दशंयति। शरवसा म्तरविशचिष्टाऽसंसारोति चेदथापि are जाग- रिते शब्दादिभगविन्नागमयः स एव सुवुप्ताख्थमव- स्थान्तरङ्गताऽसंसारो परः प्रशासितान्यः स्यादिति चेन्ना- द्वार छोवेधममंकः पदार्था द ऽन्य वेनाजिकमिदधा- wre fe लाके गाक्िष्टल्लागच्छन्वा गाभंवति श्यागस्व- आआदिजाव्यम्तरमिति न्यायाश्च | agaat यः पदार्थः प्रमाणेनावगता भवति ख रेचकालावखान्तरेव्वपि तद क एव भवति । स Sagan व्यमिचरति ee: प्रमा- WATT लेत | तथाच न्यायविदः राद्चमीमांसका- हेत्वन्तरमाङ ¦ तथाचे्यादिना ॥ सतख जोवररोव बेद्यतेत्याद सर्व्वेति । तच्चैव Sencar | तेति | सर्वर्वेदितव्य इत्यव न wae जो वस्य afcagefay तु स्यदटमिति भदः खापाबस्ा- व्ली वाव्लगच्णन्भश्तेरूसयेव वे यतवटृष्टेख जगदेतुरो खये ब दान्त वेया wee सखरवादी चोदयति | खवखान्तरेति ॥ चाद्य- मेव fazarfa | खयापोति | उक्तापपत्तिसत्वेऽपीति यावत्‌ ।॥ ATTA TTS a CHITA AAAS LTS S fa परि Tea नादृद्त्वादिति ॥ अवस्थाभेदादस्तभेदाभावं दान्तेन eazy. यति। wife ॥ तथैव दत्वम्तरमाङ | न्धाया्ेति ॥ जागरा- fefafucaa खापवेशिश्छा्तस्य संसारिल्ाच्चेश्ररोऽन्याऽखो- वयक्ता aaa बादिसम्मतिमाह । तथाचेति | खादिष्ब्दा # ‰ Boe भा ° दयोाऽखंसारिणाऽभावं युक्तिशतेः प्रतिपादयन्ति । संवारि- शा wife जगदुत्पन्तिखितिलथक्रियाकर्तृलं विज्ञानसख्याभा- वराद युक्रमिति चेद्यक्मशता प्रपञ्चेन सखापितं भवता शब्दादिभुक्‌ संसाय्यवावस्थाकरविश््टि अगत xe कर्तेति axe | यता जगदुत्पमन्िखितिलयकरियाकरटरल- विश्ञानश्क्तिसाधनाभावः सर्व्वलाकम्रत्यशः संसारिणः, ख कथमस्मदादिः संसारी मनसापि चिन्तयितुमश्चक्यं एथि- व्यादिविन्धासविशिष्टं जगन्निमिनुयादतेऽयक्रमिति चेन्न । शास्ता श्छास्तं संसारिण एवमेवास्मादात्मन इति जगदुत्प- wife cuufa lamas अद्धेयमिति स्यादयमेकः Ta I थः way: समव्मविद्याऽशनायापिपासे aaa a fe wan एतस्य वा WaTS प्रशासने यः way तेषु तिष्टन्याम्यब्डतः ख यस्तान्‌ पुरवान्िरूद्यात्यक्रामत्छ वा एष महागज Gran एष सेतुर्विधरणः wae वशो शाकायतादिसमसतनिरोखर्वादिसङ्गुहायः । युक्छिश्तरिति तस्य टे हितवे$खदादितुच्यताश्तदभावे मक्तवष्णगत्वन्तत्वायोागा- चणीवानामेवादृष्टदारा तत्क तवसम्भवात्‌ wiafencafaar- fefufcug: | जीवो जगव्नन्नादिषतुन भवति तचासमथयत्वा- त्पाघाणवत्तश्च संसारित्वादिति wera | संसारिणाऽपीति eat. स्येवेत्यपेरयः। अयक्तं प्राणादि कत्तत्वमिति शेषः॥ aywara विष्यति | यग्मडतेत्धादिना। कालशात्ययापटेषेन दूषयति | न श्रास््नादिति। निरीखररवादमपसंहरति | तस्मादिति॥ सेरबादमल्थापयति। यः सब्वेच्च इत्ादिना | तान्पृथि- च्यादिष्वभिमाजिनः years येऽतिक्रान्तवान्‌ स रष सब्बे. farang इति याबत्‌ § उदाषताः तयः तयश्च | AIT Roe भा ° सर्वस्येशान य आद्या अपहतपाप्मा विजरो वित्य VHA STMT । WaT वा इदमेक एवाय wets faut लोकदुःखेन वाद्य cafe gar: | Wary wag प्रभवा मन्तः wa प्रवत्तंत इति परेऽखत्यषंसारी। अतिखतिन्यायेग्यञ्च ख च कारणं जगतः। भन्वेवमेवास्मा- ara दति संसारिण एवेत्यत्तिं द्रवतीत्युक्तं । म य एषाऽम्श्दथय आकाश दति UTA अतलादस्नादात्मम दति om: परदैव पराम: । केव तदादित्थस्व we प्रतिवचनवेनाकाशश्रब्दवाश्यः पर श्रा्मयोक्ाय षो ` ईन्तषंदय warwafasen एति खता ara तदा - चा सन्स भवत्यहरदगेरमध एतं ब्रह्मलोकं न विदन्ति प्राक्नेनात्मना संपरिव्बक्रः परे wraf सथ्तिहित दत्यादिख्तिभ्य ्राकाशशब्दः पर आत्मेति भिञ्चोयते। ददरोाऽसिन्नन्तराकाश इति wea afesarara- ब्दप्रयागाख प्रत एव पर WaT तसराशयुक्रमेवमेवा- समादात्मन इति परमाक्मम एव afefcfa संसारिणः पिचिचं ara विभिदटविश्षानवन्पून्कं पासादाद water. दित्यादिः | प्रकरथमनुरूष जीवस्य प्राणादिकषारलत्वमक्त स्मारयति | नज्विति ॥ मेदं जीवस्य प्रकरशमिति ufcwefa | नेत्यादिना ॥ प्रतिवचमस्याकाद््रब्दस्य परविषयल्मसिडमि. त्या श्या | केष इति । ग्तचखाक्षाशण्ब्दस्य परमातमविवयतेग्याङ | दश्राऽस्मितरिति। य आताऽपदतपप्रा रव्ात्मदब्दप्रयोगः ॥ प्रतिवचने प्ररस्या- काणगशरब्द वाच्यत्वे फमितमाड | प्रछत रखबेति ॥ तस्य TNA gro भाग्ङ्ष्िश्ितिषंशारश्नानसामथ्ाभावेः चावाचखाम । आच ST ~ व्येवापासोतात्मानमे चात्मेत्येवापासोतात्मानमेवावेदरं ब्रह्मास्मीति ब्रहाविद्ा WHat । ब्रहमविषय श्च ब्रह्मविज्ञानमिति ब्रह्म ते ब्रवाणीति we जपयिव्यामीति arc । तजेदानीमसंसारि ब्रह्य अगतः कारणमश्नायाद्यतीतं fram gw aaa लददिपरौोतख संसारो । तस्माददं ब्रह्मास्मीति न खडी- ara | पर fe देवमीशानं fas: संसाय्यात्मलेन समरम्‌ कथंन देषभाक्‌ स्ात्तस्मान्नादं ब्रह्मास्मीति यकं । AAT TT काश्चलिष्हतिनमसख्कारबद्यपरारलाध्याय- ्यानथागारिभिरारिराधयिषेत 1 श्राराधनेन fafcar स्वेशिदध wy भवति । न पृनरसंसारि ब्रह्म संसाथा- wan चिन्तयेदभ्निमिव श्रीतलेनाकाशमिव मृन्ति मल्लेन । ब्रह्मात्मल्प्रतिपादरकमपि शास्रमर्थवादोा भविखखति | सव्वतकंशा स्वलाकन्यायेखेवमविरोाधः VAT WRT HyA- waHuare । सस्मादिति | caw परस्मादेव प्राणदिखूष्ि- foary | संसारिख इति । यग्मदता प्रपञ्ेनत्यादावितिशषः। अरतोखरोा जगत्कारणं HY तदव जीवस्य खरूपं तस्येयमुप- faufefa सिडान्तमाश्द् दूषयति खच चेति ॥ दतीयेऽष्यावः ara: ॥ का पुमः सा ब्रह्मविद्येति care) ब्रह्मविधयश्चेति। xfs wafaci प्रसिद्धमिति te: चतुथं ब्रदाविद्या प्रस्तुते- ae | Wate । सत्यमस्ति प्रस्तता ब्रह्मविद्या सा नोवबिद्यापि भवति जौबन्रह्मणारभदादित्याणशद्याह । तेति । ब्रद्यविद्यायां परशलृतायामिति यावत्‌ ॥ डदार्नों न उह्टीयादिति सम्बन्धः | सियोविर्डत्वप्रती यवस्यायामित्धेतत्‌ | अन्धेन्धविरडत्वं तच्छ- ere: fare दाषमाह। परमिति।॥ कथं तर्ईीश्िरे मतिं = भा ° वादेभ्यस्तस्यैव प्रवेशश्रवणात्पुर खक्र इति प्रत्य पुरः परुष च्छा श्रविशदिति। रूपं रूपग्मरतिषूपा za । तदस्य रूपं प्रति्व्णाय | सब्वाणि रूपाणि विचिद्य धीरः मा- मानि छलाभिवदम्‌ यदास्ते दति सन्बेशाखासु Treat wearer: खूष्टिकर्तुरोवासंसारिणः शरीरप्रवेशं दभ afar) तथा ब्राह्मणवादा स्तलूृष्टा तदे वामुप्राविशत्‌ ख य एतमेव सीमानं विदार्यैतया दारा प्रापद्यत शेयं देव- तेमास्तिखो देवता अनेन जोवेनात्मनानुप्रविश्च एष wag तेषु गूढ WAT न प्रक्रत द्व्याद्याः | सन्वैश्चतिषु ब्रद्मष्यात्मशरब्दप्रयोगादात्मशष्दस्य च भर्यगात्माभिधायकलादेष सब्वेभूतान्तरात्मेति च यतेः परमात्मव्यतिरेकंण संसारिणाऽभावादेकमेवादितीयं ग्रहौबेद मात्मेवेदमिव्यादिज्रुतिभ्या य॒क्तमेवादइं ब्रह्मा सखमोत्येव धारयितुं । यदेवं खितः शस्तरार्थस्तदा परमा- कुग्यादि त्श खामित्वेगेव्याह | तस्मादिति।॥ afer’ प्रदच्छिादिसङ्हाथं शेकाम्यश्राख्रादात्ममसिःव ब्रह्मणि कर्त. दयेव्याशद्याङ | म पुनरिति ॥ का afe शास््नरगतिस्तचाह | wets ॥ म ख्या यत्वे सम्भवे किमित्थवादतेाश्द्ा इ | ata | संसारित्वासंसारित्वादिना मिथो विर्डयाजोविखर्योः श्ीता- व्वदेकानु पपत्तिन्यायो वि्चानात्मविषयत्वं तटस्येखर्विषय- त्वश्चो पनिषदे निवारयन्परि रति | नेत्यादिना ॥ परस्यैव प्रवे- वादी मन्नब्रा्ययवादानुदाषस्ति | yas डत्यादिना॥ यत्त्वं ब्रह्मेति म एट्ोयादिति ware | स््बेशुतिषधु चेति । भाखरी यमप्येकत्वमनिर्प्रसङ्ात्र खोकत्तयमिति शङ्कते | यदेति । we संसारित्वे तदसंसारितवे च wera पलित ४९ भा. कनः संसारिलं। तथा च सति शासतानथैष्यमसंसारिते ST चापदेश्रानथक्यं Wet दाषः प्रापत्‌। चदि तावत्परमात्मा PRATT सब्वेशरीरसम्यकजनितदुः खान्यन्‌ भव- तीति We परख संसारित्वं प्राप्तं | तथा च परस्यासंसा- रिलम्रतिपादिकाः ज्रुतथः Ga । खतयद्च सव्व च न्यायाः । चथ कथंचि्राणश्ररीरसम्बन्धजैदंःःखेनं सम्ब- wa इति शक्यं प्रतिपादयितुं) परमात्मनः साध्यपरि- हाय्याभावादुपदे पानथंक्यदेषेा न शक्यते निवारयितुं | अचररकचित्परिशहारमाचचते। परमात्मा न साखाद्ूतेष्य- antes: खेन Sun) fa तहिं विकारभावमापन्ञा विन्ना- नात्मलं व्रतिपेदे। स च विज्ञानात्मा परद्मारन्याऽनन्धय॥ येनान्यस्सेन संसारित्वसम्बन्धी येनानन्यस्तेनाष्ं ज्योति धारणाः | एवं स्व्यमविरूद्धं भविष्यतीति । तच ary | तथा चेति॥ संसारिणा$नन्धस्यापि परस्यासेसारित्वे संसारित्वाभिमतोाऽपि खसंसारीत्यपदेशानथक्धं त विनेव मुक्ति सिद्धिरिति दोषान्तरमाह । असंसारित्वे चेति ॥ wate दोषं fazarfa | यदि तावदिति | न लिप्यते लाकदुःखेन are XQ War: | यस्य areyart भावे ब्धियस्य न लिप्यत इत्याद्याः WAI: कूटस्था सङ्त्वादये न्धायाः॥ feat? दोषप्रस- मापाद्य प्रकटयति | अथेत्यादिना ॥ दावदये खयथसमाधि- मल्यापयति | खघेति ॥ कथं तदहि तस्य काय्येप्रविष्टस्य जो बलवं तचा | faardifa ॥ गीवस्य ब्रह्मविकार्त्वेऽपि ततऽभेदात्राश् Weta धीः | wae ब्रद्यबोऽपि संसारिते्ाशद्याद | स चेति ॥ तयापि कथं शङ्धितदोाषाभावश्छन्राद । येनेति ॥ ca- मिति नित्राभित्रत्वपरामण्टः॥ रकदेशिमतं facet’ विक- + भा ° विश्वानात्मना विकारपरे एता गतयः एथिवीद्व्यवर- चार गेकद्‌ व्यसमाहारस्य सावयवस्य परमात्मनः एकर शविप- frarat विश्चानात्मा घटादि वत्पृ्ग्बसंस्ामावस्थस्य at acaaent विक्रियते । केणाषरादिवत्छष्यं एव वा परः परिशमेत्धीरादिवन्तत्र समानजातीयानेकद्र्‌ यसमृूरस्य कथिदूव्यविरेषोा विज्ञानात्मलं प्रतिपद्यते यदा तदा समा- नजातीयलारेकलम्‌पचरितमेव न तु परमाथेतः | तथा च सति सिद्धान्लविरोधः। श्रय नित्धादतसिद्धावयवानुगते ऽबयवीपर आत्मा तस्य तदवस्थस्येकटरेथा विश्चानात्मा. संसारी | तदापि सब्बौवयवानुगतत्वाद वयविन एवावयव- wafa | तत्रेति | रखता गतय Kaa पत्ता वच्यमाशाः सम्भवन्ति गल्न्तरमिव्यथयः | यथा एथिवीशष्दितश्व्मनका वय वस- मदायखतया भातिकामकानेकग्रव्यसमदायः सावयवः परमासा तस्येकरं श खेतन्यल्चयरतदिकारो जीवः एथिययेकदे शम्टडिका- CATHCART: क्यः | यथा भ्रूमेरूषरादि रेभो नखकेण दि वा पुङवस्य विकषारसूथावयविनः परसयेकदेश्विकारो नोव इति हितीयः कर्पः। यथा até खय वा सव्वात्मना दधिर- चकादिरूपेद परिणमते तथा छत्ख ख्व परा जोवभाषेन परिगमेदिति कल्पान्तर | तचाद्यममुद् दूषयति | atantear | नानाग्ष्याखां समाया बा तानिवान्यान्यापेच्वाणि wey" awe wate बष्हनां मख्यमक्छय समाष्ास्स्य च समदाया- पर पग्धायस्य लमुदायिभ्थोा भेदाभेदाभ्यां दुभश वन कस््पित- त्वादित््चः। afe weal गस्यमेक्धं anreny | तथाचेति | न डि anne कस्यापि सम्मतमिति भाढः॥ डितीयमनृद्य निराकरोति | awenfear | सब्बरवबाषट्यग वस्ितेब्बवयवेषु * दुभ रल्वेमति gist | Ree We AT stat wer वेति विक्नानात्मनः संसारिल्वदेषेण Te पर एवात्मा सम्बध्यत इतीयमप्यनिष्टा कल्यमा ॥ सोरवत्सव्वपरिणामपक्ते सव्वेश्चुतिरूतिकोपः सचानिष्टो निष्कलं faferd शान्तं दिवा wae: परुषः स वाद्ा- Wirt Ws श्राकाशवत्‌ wanag faa: सवा एष महानज श्रात्माऽमरोाऽजरोऽग्ता न जायते fa यते वा कदाचिद्‌ व्यक्राऽयमित्थादिभ्रुतिखूतिन्यायविर्ङ्का एते सथ्य पल्ला wees परमात्मन एकदे ज्नपक्ते fay मात्मनः कश्मफलवत्‌ देशसंसरणानपपन्तिः TE वा संसारि लमिच्युक्तं पर रकदेशेाऽभिविस्फुलिङ्गवत्‌ स्फुरिते विश्ानात्मा संसरतीति चेत्तथापि परस्यावयवस्फ्टनेन ~~~ ~ जीवेष्वनश्चूत खेतनोऽतरयवी wets यथा uaa ae- संसर्गे दे दस्य afard तथा परस्य नीवगतैदुःखेमंदुःखं स्यादिति प्रथमकल्यनावद्दितीवापि कल्पना न awparw: | sata पत्या | ancafefa ॥ न जायते faae बा विप- fafcara: खतयः। a जायते लियते वा कदाचिदिव्याद्या qin | ख॒त्यादिकापस्ये्त्वमाश च्च वदिकं verw स चेति खुतिस्मती विवेच यन्प्रछचयसाघारय दूषशमा इ | निव्कलमित्या- दिना, कूटस्धस्य भिर बयवस्य arene शाभ्यां परिणामासम्भवा न्यायः ॥ sive ULATHRS MS दोषान्तरमाह | अच लस्यति ॥ रकदे शस्येक दे शिव्यतिरेकेखाभा वाच्जोवशट खगदिषुं wey. पत्तिरि श्तं न्यथा परस्यापि wets पटावयवेषु wag पटो न चलतीत्याह | परस्य चति॥ उक्तं यदि तावत्परमात्मेत्धादाविति Ta Naw संसारित्वे परस्य saretfa शङ्कते | परस्येति । परस्य निर्वयवत्वश्चतेरबयवस्फुटतान्‌ पपसिं मन्वाने दूषवयति। तथापीति wa परस्यावयवः स्फुटति wa तस्य aa mata ३८१ भा न्खतप्रात्भिस्तस्ंसरणे च परमात्मप्रे थान्तरावयवग्ये ST fexamnifacawaarefatryg | आद्मावयवण्तस्य विन्ञानाक्मनः संसरणे परमाद्मश्ूज्यप्रदे ्ाभावादवयवा- न्तरनादनव्युहनाग्यां Wawra परमात्मने दुःखि- त्वप्रा्तिः। अभ्रिविस्फलिङ्गादिदृ्टा्षश्चतेने रेष दति चेश अतेश्ापकलात्‌ | म शास्तं पदाथागन्यथाकर्तु weet किं तरिं चथा- भूतामामश्चातानां ज्ञापने । किञ्चातः sweat यद्धवति यथाभूता मू्तामूक्ादिपदाथधन्मा लोके अरिद्धा- रूटष्टान्तोपादामेन acfatre wernt wufaq प्रत्तं शास्तं न शाकिकवस्तविरोाधश्चापनाय खाकिकमेव दृष्टान्तमपादन्ते । उपादरीयमानेाऽपि दृ्टाग्तोऽनयेकः तदीयावयबसं्षरणे च परमात्मनः प्रदश्रान्तरोऽवयवानां ब्य qaqa arrears परस्यावयवा यतो निगच्छन्ति तच द्वि ताप्रा्िवं् च ते गच्छन्ति तचोपचयः wien. मनरवकखमित्यादिवाष्धविरोधो भवेदित्बधंः | परस्येकदेा चि- wire we दुःखित्वमपि तस्य दुवारमापतेदिति दोाषान्तर- माद | खात्मावयवेति।॥ ग्रह्लाइविस्फुजिङ्टराम्तख्रुतिवशात्यर- स्यावयवा जीवाः सिथ्यन्तो्यतो जीवानां परेकदेश्रतलेनोक्ता STAT $बतसरूति Seater श्वुतेबेकवश्वादिति wera) विर्फलिकादी- ति॥ रास्नां युद्धिविखडा न सिध्यतीति crate | न खुतेरिति। नजथे विष्ाति। न श्रास्रमिति ॥ रेतुभागमाकराङ्खापुन्येकं विभजते । किन्तर्ीति॥ जवयादिष्याडचखथेमश्नातानामिन्यक्ध | अल्त्‌ wears | तथापि परस्य मासि सायवत्वमित्यच किमा- यातमिति एच्छति । किच्ात इति ॥ शास्रस्य य थोक्नखभावत्वे यत्प- रस्य निरवयवत्वं फशति तद्श्यमानं समाहितेन ओतव्यमि- 2 2 RR भा ° खादाष्टाग्तिकासङ्गतेः। wee: शीत शआ्रादिद्यौ न तप- aia a दृष्टान्तन्नतेनापि प्रतिपादयत we i ware म्रेणान्ययायिगतलादस्तमः | न च प्रमाणं प्रमाणान्धरेण facaa । प्रमाणग्तराविषयमेव डि प्रमाणान्तरं ज्ाप- यति! न च लाकिकपदपदाथाशअ्यशव्यतिरेकेणागमेम WAN वस्लन्तरमवगमयित्‌। तस्मा्रसिद्धन्यायमनस- Tat A शक्या परमात्मनः सावयवांशांगित्कर्पना पर- aria: प्रतिपादयत । oxi विस्फलिङ्गा anate दति GT रखते Ged चेति Va एकलपरत्ययार्थपरलवात्‌ | अग्रि विस्फुलिङ्गाऽग्निरवत्येकलप्रव्ययाहा दृष्ट लाके 1 तथा are | wife तज प्रथमं सलाकाविरोधेन wevefa द्र॑यति। यथेति ॥ खादिपदेन भावाभावादि गदते) पदा- Vag भेक्षपार न्ध म्मेधन् स्तेषां लोकपसिडपद। यानां TST न्तानामुपन्धासेभेति यावत्‌। तदविरोधिलेकप्रसिडाधाविथे- deen | बस्वन्तरः निरवयवादि ceria) वदविरोध्येवे- Vance araware | न साकिकेति ॥ बिपच्ते रोषमा३। उपादीवमानेऽपीति ॥ सामन्धेगाक्मथे cerafanatate- saat weafa । न हीति a खम्ररात्वमादितखस्य ताप- wey ॥ नन Vian vara लाकिकपदाच्चाविरख्ड- मेव eri समपंयसि | वेदिकं पुनरपोरषेयं तदिदमपि खथ प्रमाप्रयेदलाकिकविघ्यत्वादत Ure) ग चेति ॥ मन्‌ ्रुतेरन्रतच्चापकत्वे सोाक्रानपेद्चल्वातदिरोधेऽपि का इनि Ware | न चेति | लाकावग्तसामण्यंः wert वेदेऽपि बेाधक डति न्यावात्दनप््छा खतिनोश्चावं च्ापयितुमशमिग्यथेः ॥ wee खाकामुखारित्वे सिदे फलजितमाङ | तस्मादिति। प्रसिद्धे waar जकिका care | न fe faerie: सावयबत्वं पर faatiquaaen we areaaeaint- Veo are wintfuamenane: | aaa सति विक्रानात्मनः aT परमौत्मविकारा्रलवाचकाः शब्दाः परमात्मेकतव- परत्यथाधित्छव उपक्रमेपसंहाराभ्याश्च | TATE हापनि- we want प्रतिज्ञाय दृषटागैरेतुभिख्च णरमा- raat विकारांभादिलं जगतः प्रतिपाद्य पुरोकत्वमृप- संहरति i तथथेदेव तावदिरं सम्भे यदयमात्मेति प्रतिज्नाया- त्पस्िखितिशयरेतुद्‌ टान्तेविंकारविकारिलाथेकलप्रतथ- GUANA ACHAT HAVA A त्रह्मोदयुपमेद- रिष्यति aareamaradercraraeadr farted | wwarrarenaagica उत्पन्तिखितिखयप्र तिपाद- शितल्वकल््यमा wae: सम्भवति लेकविरोधादि त्थः | sive परां ग्रलानक्गोकषारे अुतिख्व्ागतिवंक्तव्ेति wet । ART इति ॥ तयोगतिमाह । गेत्ादिना ॥ feenfey दितं न्धायं सम्बरा ्माजेऽविदिशति । तथापीति ॥ इदटान्ते aerate स्थिते दाद्टान्तिकमाइ । तच्चेति ॥ परमात्मना सह जी वस्येकल्- विषयं प्र्ययमाघीावुनिन्छन्तीति तयेाक्ास्तेषामेकत्वप्रत्यया वता- रेतुले हेलन्तर सङ्गु्काति । उपक्रमेति ॥ तदेव स्फुटयति, aang Wife ॥ swaunerwcatrerar भणते | saufs + डहेति पते पनिषदुक्षिः | wfeweniuifeen गद्यते) वितं खङ्कुहवाक्धम्‌पसंशरति | तस्मादिति ॥ तेषां erate दोवं Tea ₹रेत्वन्तर माइ | खन्ययेति ॥ सम्भ वत्धेक- बाक्छत्वे वाऋमेदख नेव्यत दति Meta पपश्चयति | स्व्वाप- निषद्छिति+ किख तेवां खाथमिद्तवे मुतफवमभावात्फलान्तरः करूप- We | ग चेकत्वपरत्वयमि वथ तधा ane निराकाङ्धचु सेषु wear हट्ट are कानि वाक्यानोति। अन्यथा वाक्धभेदप्रसङ्गाख। स्वापनि- Qo wey विज्ञानात्मनः परमात्ममेकलप्रत्ययेा विधीयत इत्य- विप्रतिपत्तिः स््वैषाम॒पनिषदादिनां तदिद्धयेकवाक्ययागे च सम्भवलयुत्यत्यादिवाक्यानां वाक्यानरत्वकल्यना्यां न प्रमाणमस्ति फलाम्तर श्च कल्ययितव्यं स्यात्‌ | तस्ादुत्यच्या- दिञ्चुतय आरात्मेकलम्रतिपादनपराः। च च सम्प्रदाथविद आख्यायिकां सम्भचच्ते। कित्किल राजपुत्रा जातमाच एव मातापिदढभ्यामपविद्ध sere संवद्धितः। साऽमृख- वंशतामजागन्‌ व्याधजातिप्रत्यया व्याधजातिकच्मष्छेवाम्‌- aaa न राजाख्मीति राजजातिकष्मंष्छनुवन्तेते। यदा पुनः कथित्परमकारुणिकेा राअपुजस्य राअश्रीप्रा्तियोग्यतां जागन्नमुव्यपुचतां वेधयति न लं व्याधोाऽमुब्यराञ्ः युजः कथश्िद्याधण्रमनुप्विष्ट दति ख एवं बाधितम्लक्रा यक्ता | TS सत्दटष्टकस्यनानवकषाशादिव्याद् | फलान्तर्श्ेति ॥ उत्यश्धाटि तीनां खाथनिषत्वासम्मवे फलितम पस हरति तस्मादिति ॥ तत््वमस्यादिवाक्छमेक्धपरः तच्छेषः खद्यादिवाक्ध- ‘faansu गवि डाचाय्ंसम्मतिमाह | awa चेति ॥ तच car नरूपामास्यायिकां प्रणयति | किदिति ॥ जातमात्रे प्रागवश्यायामेव रालास्मीव्यभिमानाभिव्यङ्धेरिव्यः। साभ्यां तत्प- fom निमित्तविेयस्यानिश्ितत्वदयातनाथं किचेलयुकतं । वाध- जातिपत्ययस्तव्रयुक्त व्ाधोस्मी ्यभिमानो यस्य स तया ाध- ज तिकषम्माखि caret मांसविक्रयशदीजि। राजास्मीत्य- भिमानपुन्बकं तच्लातिप्रयुक्छानि परिपाकलमादीनि कम्माबि। Surat तत्कार््यच्े क्ता शानं anergy दशयति | यदेत्यादिना । जघनप्रकारमभिनयति | न त्वमिति ॥ कथं ate शवर वेश्स- Red भ ° व्याधजातिप्रत्ययकच्माकि fardaravtarcan: पदवी- HATHA राजाहमस्मीति । तथापि किलायं परस्मादभ्रिविस्फलिङ्गादिवन्तष्लाति- रेव fan eu रेखेडियादिगने प्रविषटाऽसंसारे खम्‌ रेरेश्िथादिसंखारधगममनवक्ंते । रेदेद्िययङ्ाताऽस्ि wy: eer सुखी दुःखीति परमात्मतामजानन्नात्मनेा न व्वमेतदात्मकः परमेव ब्रह्माख्यसंसारीति प्रतिबा- धित आचार्यंश हिलैवशाजयागुनतिं ब्रहीवाख्मीति भ्रतिपद्यतेऽज CINTA राजप्रत्ययवद्र प्रत्यया दढो- भवति । विस्फुलिङ्गवरेव ल॑ परस्माद्रह्मशा we cae विस्फुलिङ्गस्य प्रागग् भरे शाद न्धेकत्वद गं ना्तसारे कलम्रत्य- यदाद्ोय खुवणशंमणिशेाहाग्निविस्फलिङ्गदृष्टाना नोात्प- व्यादि भेर प्रतिपादरनपराः। Ge प्रमेश्ररचाष | कथचिदिति ॥ राजारमस्मीयभिमानपुज्क- area: पिदपेतामीं पदवोमनमुवत्तेत इति सम्बन्धः । दाङान्तिकरूपामाख्यायिकामाच् | तथेति ॥ ite पर- wifean निमि्तमच्ानं तत्कार्य प्रसिडधमिति योातयितुं किकेवयुकषं । तच्णातिस्तत्छभावो बस्तः पररमात्भमेकेति यावत्‌ । KURATA | गहनं गम्भीरः वनं। संसार- धन्मानुवन्तने VAT | परमातमताभिति a Set Frat तत्वा- ग्येविाधिनों wenefrat जम्भयति | न त्वमिति ॥ रान- पुचस्य राजास्मीति प्रत्ययवदाक्धादेवाथिकारिजि ब्रह्ास्मीति प्रयबच्त्कूतं विर्फलिङ्कादिटङालसु्येव्याण श्या इ | खथेति तथापि कथं ब्रद्यप्र्यदाच्यं aw विरूफ़ुलिङ्कस्येति ॥ ङान्तेवेकत्वदश्चने तस्ादिति परागं उत्यव्यादिभेदे नात्ति | भाश Te ३५० सेन्धवधघगवन्मञष्येकर स्भेर मर्यलावधांरणरेकपेवाभ्‌- द्रष्टव्यमिति wi यदि च ब्रह्मशुधिचपटवदर चसमद्रादिव ओात्वस्याद्चनेकधरश्मविचिचजता विजियाशयिषिता ward सेन्धवघगवद नन्तर मवाहमिति नापममहरिव्यरेकपैवा- मुद्रष्टव्यमिति च ब प्रायाच्छत। य इह नानेव पश्चतीति निन्दावचनं च ARIA करूपेकलप्रत्ययदाद्धीयैव स्ैवेदा- जोषुत्पन्तिखितिखयादि कलयन न तत्प्रत्ययकर शाय। न च भिर वयवस्च परमात्मनेोऽसंसारिशः संसार्यकदे्रकल्यना न्याय्या GAT रेशलात्पर मात्मनः। अरे शस्व परदैकटे श्य सारित्वकस्यनायां पर एव संघारौति aferd भवेत्‌। we परोपाधिूत एकरेशः परस्य घटकरकाद्ाकाशवन्न तदा तज विवेकिनां परमात्मेकरे शः yaa संव्यवहा- Waters हेत्वन्तरमाह | सेन्धवेति | चकाराऽवधा- रगादिति पदमनकर्ति॥ aywiaere वि्येाति। यदि चेव्बा- दिना॥ जिन्दावचनं च न प्रायोच्छेतेति सम्बन्धः | रकलस्यावधारब- फलमा | तस्मादिति ॥ caw भेदसशत्वं वारयितुमेकरूपवि्े- सयं । सादिश्रब्देन प्रवेश्ननियममे Ves | न तत्म्यकरमायेत्धत्र तच्छब्दे नेात्पक्धादिमेदो विवचितः। किख परसेकरेणे विवा IAM Mla: खाभाविका वाक्धादोपाधिणो वेति विक- wre दूषयति । म चेति ॥ fare दामा । अदेणस्येति डितीयमव्थापयति | अथेति | रकरे्रसोपाधिकत्वपच्चे परस्ि- ग्विबेकवतां तद खण्त्वबणिभाजां वदेकदेग्या वस्ततः एथयग्भत्वा सवार खम्बनमिति मेव बहिनायते आापाधिकस्य स्फटिक- wifeaafoatenfcerncary | न तदेति॥ ननु जीवे कत्ता भोक्तारमिति परिच्डित्रधीः स्वेषामपनभ्यते। सा च तस्य THATS परिचि त्रत्रमाजत्वाष्मश्क्राग्रनधीषदुपचरिता | वस्मादुभयेषा २८९ भागरभागिति बुद्धिदत्पथते। अदिवेकिनां विषेकिमाश्चो पश- 8 रिता afgyefa चेश्लाविवेकिनां भिथयोबुद्धिलादिवे- fant च संव्यवहारमाचावखम्बमाथलाचथा WaT TH आका दति विवेकिनामपि aarferarear रक्ता चा- ame. संव्यवशहारमाजावखम्बनार्थलं प्रतिपद्यत इति न परमायेतः WAT रक्रा वाकाश भविठमति) अता म पष्छितग्रह्यखदपमप्रतिपन्तिदिषये ब्रह्मणो ऽअा श्वेकरेेक- रेशिविकारविकारिलकख्यमा काया । खब्दैकश्पनापनय- नाथंसारपरलास्स््वापमिषर्‌ां | अते feat सब्वकण्यना- माकाडष्येव निर्विंेषता प्रतिपन्तव्था | आआकाश्रवन्धव्वेगतय Fray, न लिप्यते लाकदुःखेन ary इत्थादि अ्जतिशतेग्यः ॥ मक्लामबिदग्रंगात्परमाभेकदेश्यत्वं नीवस्य दुव्बारमिति चोद- यति | खनिवेकिनामिति ॥ वच्ाविवेकिनां cere बडिखप- चरिता न भव्येतस्लिंस्तद्र्डित्वेनाविद्याल्वादिति परिषशरति | मेव्यादिना ॥ तथापि विबेकिनामोदग्नी धीरपचरितेति चे्- जाड | विवेकिनाश्ेति ॥ तेषां संव्यवहारोाऽभिश्नाभिवद मातमक- SATHANA AYA STM ETAT TER TT मिथया- afaarcuvfcanfafafcau: | विवेकिनामविकेकिनाखा- तजि परिच््छित्रघीरपणम्भे्येतावता न तद्य wera ब्र्याश्त्वादि सिष्यतीव्येतददटान्तेन साधयति | यथेति ! अवि वेक्िगामिषेत्यपे स्थः ॥ ब्रह्मजि वस्ता शादिश्रश्यना न wwf दाद्ान्तिकि- मपसंदरति। wa clay शंद्राग्रिनावि्दीकरगमेश्चदे कदे wife | wa: अब्दो पा्तमेव दतुं स्फटग्रति | सम्बकच्यगेति ॥ STS कस्पनानां अपरनयनमेवाचेः। ACA ATA SAILS T- जिषदां तदेकसमधिग्ये wef a दाचिदपि warsettar: sufage निविक्षसयश्वबस्तपर तवे फलिवमा इ । wat हित्वेति । ९५८९ we नात्मानं ब्रक्मविखच्षणं कर्पयेदुष्णात्मक इवा aT शतेकदेशं प्रकाशात्मके वा खवितरिं तम was we कख्पनापनथनाथंसारपद लात्छव्बा पनिषद्‌ | AHIATAS- पोपाभिनिमिन्ता एवात्मन्यसंसारधश्बिंणि से व्यवहाराः, ea रूपं प्रतिरूपो बण्धव । warfe रूपाणि विचित्य भीरः । नामानि छलखाभिवदन्यर्‌ास दत्येवमादिमन्ल- वेभ्यः । न खत श्रात्मनः संखारिलमखक्रकाद्युपाधिसं- योगजनितरक्तरसुफटिकादिबद्धिवदह्वान्तमेव ग परमार्थता ध्यायतीव खेखायतीव | म कश्मणा AHA मो कनीयान्‌ । न कर्मणा feud पापकम समं सर्ध्वषु wag तिष्ठन्तं | wfa चेव पाके चेत्यादि ञ्चतिरूतिन्यायेभ्यः परमात्मने ऽसंसारितेव । wa एकदा विकारः शक्रिवा विन्चाना- ल्माऽन्य वेति विकल्पयितुं निरवयवल्वाग्युपगमे विग्रेषतोा a waa । ्रभादिश्चतिरूतिवादासेकल्मायौ नं wea निर्विेषत्वेऽपि शआात्ममस्तदेकदेशस्य सविशेषत्वं किं न स्यादित्याशश्याह | नात्मानमिति ॥ खाता निर्विषयं तस्मिन्द्यवङारच्रयमि्ाशद्धयाङ | तस्मादिति । आत्मनि सववा VTL नामरूपोापाधिप्रयुक्त इत्य प्रमामाहइ | सूपं रूपमिति ॥ wdearcufaatea fated विशद यति। ग खत ति ॥ भान्त्या संसारित्वमातमनगीत्च्र मानमाह | ध्यायतीति॥ कूटख्रत्वासङ्कत्वादिन्धायः परमात्मनः सांश्रत्वप्तो facraa | मतु तस्य भिर॑ग्रत्येऽपि कृते जीवस्य cars तरेकदेशत्वादि- सम्भवादत खाइ | THe शति ॥ कयं ate पादोऽस्य fam भूतानि | ममेश STS | चं नानायपदेश्राम्‌। सन्ये ९८९ भान्तु मेदप्रतिपादकविवच्ितार्थैकवाक्थयेागादिल्यवाचाम च्छा सभ्वीपनिवदां परमात्मेकत्वज्नापनपरवे ॥ अथ किमथे amfapersa विज्ञानात्मभेदः परिकख्पयत दति HART SAAT ITT aaah | क्प्रतिपाद- कानि Fe वाक्धान्यनेकक्रियाकारकफलमोक्रकजेञ्चयाणि । विश्लानात्मभेदाभावे छसंसारिण एव परमात्मन एकल कथमिष्टफखासु क्रियासु प्रवत्तयेयुरजिष्टफलान्या वा क्रियाभ्यो निवन्तयेयुः । we वा बद्धस्य मेाखायाप- निषदारभ्येत । अपि च । परमात्मेकत्ववादिपक्ते कथं परमात्मेकलापरेन्नः । कथं वा तदुपरे्यद्णफणं | रुते wat ग्यु्चरन्तीति श्ुतिस्मति बादखूच्राङ | अंशादिति। न्यायागमाभ्यां जीकेख्ररयोरग्ाशित्वादिकसर्पनां निरश्व बेदान्तानानैक्छपरत्वे faa सति देतासिद्िः Weare | सब्बापनिषदामिति | रकतवश्चानस्य सनिदानदेतध्वं सित्वमचश्र- TY: | UMA Wit तत्पदेन पराग्टश्यते। श्व्यदेतमेव तत्वमिति Re: | किमथंमिति प्रश्रं मन्वाने देतिनां मतमत्थापयति | कम्मं कार्डेति | वेदान्तानामेक्छपरत्वे$पि कथं तद्मामाणवियोधप्रस- दुस्ता | कम्मति ॥ तथापि विरोधावकाशः स्यादित्यागशख्ा | विश्चानात्मेति ॥ केवलादेत पच्े कम्मेकाडविरोधमक्ता तत्रैव AT नक्राण्डविरोधमाइ । कस्य बेति । परस्य निल्यम॒क्तत्वा न्धस्य खतः परता वा बदस्याभावाख्छिव्याभावस्तया चाधिक्षायमावादुप- निषदारम्भासिडरि्येः॥ कम्मं ज्ञाणडस्य काण्डान्तरस्य च प्रामा- ग््ानुपपत्तिवि्चामात्मादिमेदं कल्ययतो थपत्तिदयमक्तं ॥ TT दितोयमथापतति प्रपञ्चयति अपि चेति ॥कापुनरपदेशस्यानुप- पतिस्तथा | ब डस्येति। वद भाव र्यत तच्छब्दा बडधमधिकरोति निर्विषयं मिरधिकारं | fay यद्यप्यथापत्तिदयं saat विधयो- तिरति afe Aca दु्भिंरूपत्वात्कथं ware प्रमाबमिति + 3 ३८४ भा० ब्ध्य fe बन्धनाभ्रायापरेशसदभाव उयनिषच्छार्तं नभि्िंवयमेव ॥ | एवं तद्पनिषदादिपकषस्य कशकाणष्डवादिपशेण चा्य- ` परिषशारयोाः समामः पन्थाः) येन भेदाभावे ककंकाण्डं निरालम्बनमात्मानं न aaa stare प्रति aarafa- षद पि | एवं तरिं यख प्रामाण्ये खाथंविधातेा मासि तद्देव SUT SATE प्ामण्छमुपमिषदां तु प्रामाष्छकल्प- नायां खा्थंविधाता भवेदिति animrtare । न fe wears प्रमाणं सदप्रमाणं भवितुमदंति । न fe प्रदोषः ware प्रकाशयति नग्रकाञ्चयति चेति 1 प्र्यक्षादिप्रमा- एविप्रतिषेधाश्च | न कंवलमुपनिषदे ब्रह्मकलं प्रतिपाद- Gre aguante कम्म॑वादी चायते तद्रद्यवादस्य कम्मेवादेन FSi | ब्रद्यवादे$पि शिष्यगासिज्रादिभेदाभावे चमु पनिषत्मामाख faaray सकरतवाद्यश्चापरजिषदां प्रतीयमानं श्ि्यश्रासिकादि- मेदमाजित्ब प्रामाण्यमिति परि शारः स कम्मकाणडस्यापि समानः। waite प्रातीतिकभेदमादाय ware सप्रतिपन्नत्वात्र च भेदप्रतीतिभान्तिव्बाघाभावादिव्भिपे्ाङ । रवं awffa os aaa विर्खाति। येनेति ॥ इति शाद्यसाभ्याव्वरिहिरस्यापि शाम्यमिति शेवः ॥ गन aaa Herd ब्रद्मकाणडमभेदपरः प्रतिभावखन्धतरःवस्तनिविं कखः सम्भवति अताऽन्यतरस्याप्रामाख- मत वाह | रवं त्हांति ॥ तुख्यमुपनिवदामपि खाथावि- चघातकत्वमिव्धाशद्या ङ | उपनिषदामिति। are शब्दशक्तिव- श्रात्रतीयमानः ways: | Tyee wen व्याव डा fea प्रामारख्ं न arias तात्विकन्तु काणडान्तरस्येति sare | न होति ॥ afe प्रामाण्यस्य ावहारिकत्वं तदव तस्य ताच्ि- wai न दि uaa awe नावेदयति ara ९८५ भा ° यनः खा्थविधातं ककांकाण्डप्रामाश्यविधातच्च stir ST भत्यशादिनिखितमेदम्रतिपद्यर्थैः warty face । तस्मादप्रामाण्डमेवापनिषदामन्यार्थता ay भ लेव ब्रह कलप्र तियस्यथेता नेाक्राक्रल्यात्‌ । प्रमाणस्य हि प्रमाणएल- wares at प्रमोत्यादनाभुत्पादननिमिलमन्यया Vraaqretat भामा्प्रसङ्गाच्छष्दाद waa | किंचाता यदि तावद्पनिषदा ब्रद्यकलप्रतिपज्िप्रमां कुष्वैन्ति कथमप्रमाणं wat Hamas चेद्यथाभिः शत दति ख भवानेवं वदम्‌ ame, उपनिषस््रामाश्यप्रतिषेधाथे waar वाक्यमृपनिषत्रामाख्प्रतिषेधं किं न करोत्येवाभरिवो रूप- भरकाशमथय करोति यदि करोति भवतु तदा. भ्रतिषे- धाथं प्रमाणं भवद्वाक्यं ्रप्निख रूपग्र काशक भवेत्‌ ॥ टष्टान्तमाश । न Wife ॥ खाचाभिषातात्कम्मेकषाण्डविरधा- शापनिषदामप्रामाण्यमिव्यक्तम्‌ पसं शन्त मिति शब्दः | उपनिषद- प्राम दत्वन्तर माइ | प्र््ादी नीति! प्र्च्छादीनि निञितानि भेदपरतियच्यथोनि savant तैरिति वियः ॥ खध्ययनविध्यु- पातानां कुतस्तासामप्रामामिग्या्द्याश | अन्धाथंता बेति। सिद्धाम्तयति। गेत्यादिना॥ तदेव स्फुटयितुं सामान्यन्यायमाङ। प्रमाशस्येति ॥ -खार्ये प्रमेत्पादकलाभावेऽपि प्रामाणमिच्छन्तं ware | अन्यथेति ॥ ययोक्कप्रयोजकप्रयुक्तं प्रामाण्यमप्रामाणं वेत्येतस्मिम्पत्त fa फलतीति एष्छति । किखेति ॥ ततर किम्‌- पजिवदः ere बेधयन्ति न वेति विकण्यायमनृद्य दूवयति। यदि तावदिति a डितोयम्‌व्याप्य निराकरोति | नेत्यादिना | अभिर्यया wid न करेति तथोपनिषदोाऽपि zeae पमां न कुव्बेन्तीति वदन्तं प्रति प्रतिबन्धी यरा न युक्तोऽमुभववि- रोधादित्वाश्रद्या | यदीति । भार ST ९८९ प्रतिषेधवाक्धप्रा मायं भवल्येवापनिषदां प्रामाष्छमच भवन्तो श्रुवन्तु कः परिषश्टार इति | नन्वत्र Heer AAT उपनिष्मामाख्प्रतिषेधार्थ प्रपन्तिरप्नर च रूपप्रकाशन- प्रतिपन्तिप्रमापकस्तदिं भवतः प्रेषो ब्रह्मैकलप्रत्यये प्रमां raed कु व्बन्तीषु पनिषत्ख उपलभ्यमाना सु प्रतिषेधानुप- aa: | ओाकमेदादिमिटज्तिख प्रव्यक्त फलं ब्रह्यीकत्प्र- तिपत्तिषारम्पग्येजनितमित्यवाचाम | TATRA TATE पनिषदं wararerer aaarfe । were खार्थवि- घातकरत्वादप्रामाण्छमिति तदपि म । तदर्थप्रतिपन्ते- बौधकाभावात्‌। न ापनिषद्धो ब्रद्मौकमेवादितीयं मेव चेति ग्रतिपश्तिरस्ति। यथाग्भिरुष्णः शीतयेव्यस्मादाक्यादिरुडा- afe खां प्रमितिजनकत्वादाक्षस्य प्रामाण्यं स्यादिव्याश- wre | प्रतिषेधति ॥ उपनिषदप्रामाण्ये भवदाक्छाप्रामाखं तत्मामाणपे तपनिषत्प्राम्य दुबारुमिति सस्ये प्राप्ते Barer समाधिवेक्तव्य care | अथेति ॥ उक्तमेवाथं चोद्यसमाधिभ्यां faucafa | नज्विद्यादिना ॥ प्रतिषेधमङ्ीढत्धाक्ता वधाक्ता- पनिषदुपलम्भे सति तस्य निरबकाणशत्वात्प्रडेवान्‌पपस्तिरित्थाश | प्रतिषेधति ॥ उपजिषदुल्थाया धियो वफव्यात्तासाममानतेत्या- were | wrafe; one प्रति तावदापरातेन जायते। साच विचारं प्रयुव्य मननादिद्वारा दएीभवति। सा पुनरशेषं ष्ाकादिकमपमयतीति पारम्पय्धं जनितं लमिति wee । खां प्रमाजनकलत्वादुपनिषदां प्रामाखमिल्युक्छमुपसंइरति | तस्ना- दिति॥ प्रामाखशेतुसद्धावादुपनिषदां प्रामाण्यं प्रतिपाद्य az- Waa] परसाद्कमन वदति | aanafafa । कथं fe तासां खाथविधातकर्त्वं किं ताभ्यो ब्रह्मेकमेवादितोयं गेव चेति प्रति- पत्िद्त्पद्यते । fe वा काच्िद्धसंकतवप्रतिपत्तिं अन्धाख्ापनि- ३८७. भा ° यंदयप्रतिपस्तिरभ्डुपगम्य चेतदवाचाम । भ त॒ are ST प्रामाष्यसमय UT ANA | यदुतेकस् ॒वाक्यस्यानेकार्थतव सति चानेकार्यते ary स्यात्तदिषातश्ख विरुद्धोाऽन्यो ऽयी न त्रेतदाक्यप्रमाणकानां विरद्धमविरद्ध चैकं वाक्यम- नेकमथं प्रतिपादयतीत्येष समयोऽर्यैकलाड्धोकवाक्यता । ल च कानिचिद्पनिषदाक्यानि ब्रह्मोकल्वप्रतिषे ध कुष्यैन्ति॥ wey ले किकं वाक्यम्निरष्णः शोतसेति न तत्रैक- वाक्यता तदेकदेशस्य प्रमाणान्तरविषयानवादिलादभिः शोत दत्येतदेकं वाक्यम्चिरुष्ण दति तु ममाणान्तरानु- भवस्मारकं म तु खयमथावमाधकमतेा माभिः शीत दत्थ नेगेकवाक्यता प्रमाणानरामुभवस्मारणेतैवेपलीणत्यात्‌ । यन्त॒ विर्द्धायेप्रतिपाद कमिदं वाक्यमिति मन्यते तच्छी- ताष्णपदाभ्यामग्निपदसामानाधिकर्धप्रयागनिमिन्ता wifat लेवेकस्य वाक्स्यानेकार्त्वे Stag प्रैदिकस्य ace प्रतिषेधं gaits विकस्याद्यं दुषयति। तदपि नति ॥ तदेव प्रपञ्चयति | न्ति ॥ Taq बाक्छस्यानेका- यैत्वमङ्ोछत्य वेधम्गयादाहरयं gatrare | खभ्युपगभ्येति ॥ तस्याङोकारवादत्वे हेतुमाष | न त्विति ॥ sary श्तिरेकदारा fazarfa | सति चेति ॥ भवग्येकस्य वाश्चस्यानेकाथेत्वं Farry | न लिति 1 wefe तेषां समयत्तत्राङ । अर्येकलादिति | TTR प्रथमे TR | खर्थेकत्वादेकं वाच्यं साकाङ्क चेडिभागे स्यादिति! इतीयं दुषयति | नच्वेति। UH वाक्छस्यानेका यत्वं लोकै टरटमिल्ाशङ्खा षह | यत्त्विति तदेकदेश स्येत्यादिवाक्धं विषश्खोति | खभ्मिरिति। खनवादकबेा- धकभागयोरेकवाय्छत्वाभावं फलितमाश | खत इति ॥ इत. Ree भाग्वा। SATA AMATI AT माण्यविधातहृदु पनिषद्वाक्छमिति चा" तन्नान्या्त्वात्‌। ब्रहौकलम्रतिपादनपरा इुपनिषदे नेष्टा- UNTaT साधनोपदेशं तसिन्वा पुरुषनियोगं वारयनधनेका- येलानुपपत्तेरेव | म च क्ंकाण्डवाक्यानां खां प्रमा- नेत्पद्यते। अ्रसाधारणे Vary wat उत्पादयति वाक्यं कुरे 15न्येन विरोधः ara ayaa नि विंषयलास्ममा नेत्य wa एवेति चेन्न प्रत्य्लाप्रमायाः | दशरपुर्थमासाभ्यां खगकामे यजेत । ब्राह्मणा न Wary इत्येवमादि वाक्येभ्यः TOT प्रमा जायमाना सा नेव भविय्यति। यद्युपनिषदे ब्रहमैकलं बाधयियन्तीत्यमुमानं म वानुमानं मत्यक्तविरोधे WATS लभते, तस्माद सरे वेतङ्गीयते WHA नेत्यदत Thal अपिच यथा प्राप्तद्येवाविद्या werenfire करिया- यमक्तमेव स्फपटयति। प्रमाशन्तरति। गोतः शशिराऽभिरिने- तद्धोघकमेव Vera कथ तदि त्र लाकस्य विरुडाथधीरि- व्ाणशष्काषह | यत्विति ॥ खायविघातकत्वाद प्रामाण्मपनिषदा- faaafacrna चोद्यान्तरमनद्य निराकरोति | awenrteat | तस्मित्रितोदटाथप्ापकसाधन्कि मन्‌पमिषदाक्छं Wena साक्लाग्रतिपादयदथात्कम्भेकाणप्रामाश्यविघातकमिति चेनत तदप्रामाणममत्पत्तिलच्तं विपणणासलच्तण वेति विकल्याद्यम- qq दूषयति। न चेति। विदितपदतदथसङ्तवाक्वाथन्धाय- विदस््दर्थषु प्रमोत्य्तिदश्रनादित्यथः॥ खाय प्रमामुत्यादयदपि वाक्छ मानान्तरविरोाधादपामाण्यनमित्धाणश्द्याङ | असाधारणे चेदिति | खगोचरश्ूरत्वाद्ममाखानामिल्यंः॥ विमतं न प्रमत्या दकं परमाापदतविषयत्वादनग्णाभिवाश्चवदिति WHS | ASL A yeutacmacratarqarntata afcwefa | गेत्यादिमा। KAS कम्मकाखस्य नाप्रामख्यमिति वदम्‌ feats wary | ४८८ भां ° कारकफलस्वाज्यषरेनेष्टाजिष्टपात्चिपरिशारापायसामान्ये च्छा vewe तद्दिशेषमजानतसख्द्‌ा चाण श्रतिः क्रियाकार- कफणमभेदस्य लाकप्रसिद्धस्य सत्यतामसत्यर्तां वा नाचष्टे न ख वारयतीष्टाजिष्टफणप्रात्निपरिहारोापाये । विधिपर- ara यथा काम्येषु प्रवृता युतिः कामानां मिथ्याज्ञानप्रभ- बले सत्यपि यथा प्राप्तामेव कामानृत्थादयत्छाधमान्येव वि- wa aq कामानां मिथ्याश्नानप्रभववादनय॑रूपतश्चेति न विदधाति, तथा मित्याप्निराजादिशास्तमपि मिथ्याज्ञान- अभवं क्रियाकारकभेदं यथा ग्राप्रमेवादायेष्टविशेषप्रात्भिम- निष्टविशेषपरिदारं वा किमपि प्रयोजनं wacfirerat- दीनि कम्माणि fart | नाविद्यागेाचरासद् स्त विषयमिति HAHAHA यथा HAT च पुरुषा न प्रट्सेरन्नविद्यावन्तेा दृष्टलाद्यथा कामिने विद्यावतामेव कम्माधिकार इति Sal निया ~~~ ------------ -----~----------- -------~ ---~~~-~----~ afa चेति ॥ यथा प्राप्येत्यस्येव व्ाख्धानमविद्यापल्ुपस्ापि- तस्येति साध्यसाधनसम्बन्धमाधकस्य waaay न farsa मिथार्थत्वेऽपि तस्यार्यकरियाक्रारित्वसामथानपशाराव्यामाणयाप- प्रततेरिति ara: | ननु कम्मंकाखस्य मिश्यायत्वे मिश्याज्ञानप्रभव- त्वाद गथनिष्त्वे नाप्रवत्तकत्वादप्रमाणयमत आद | ययेति ॥ विमत- मप्रमागं मि्याचंत्वादिप्रलम्भकवाक्छव{दित्याग्नद् वयभिश्वारमाइ। यथाकाग्येभ्िति॥ खमिद्धाज्ादिषु काम्येषु wag fara. जनितं मि्याभतं काममुपादाय गशास्त्नप्र त्ति वच्रिव्येष्बपि तेषु साधनमसदवादाय शास्त्र प्रवत्तं तथापि ब्धिमन्ता न प्रव- frre? बेदान्तेभ्यस्तन्मिथयात्वावगमादिव्याणद्युश | न चेति विद्यावतां amg प्रत्तिमा्िपति | विद्यावतामेकवेति। अव्यदेवतादिष्लानं वा AQKAM वा का्म॑प्रवत्तंकमिति विक- aaa fetta दूषयति | नेत्ादिना। ute Roo त्रहयैकत्वविद्यायां कश्माधिकारविरोधस्याक्रलात्‌। एतेन ब्रह्मौकले निविंषयलादुपदे गेन तद्व हएफलाभावदाषपरि- हार उक्तो वेदितव्यः। पुरुषेच्छारागादिवैविश्या। अनेका fe परुषाणां इच्छा रागादय देषा विचिचाखतञ्च वाह्यविषयरागाद्यपहतचेतसा न wa faadfad wai नापि खभावता वाद्यविषयविरक्रचेतसा विषयेषु भ्वन्तेयितुं शक्रं । किन्तु शास्तरादेतावदेव भवतीदमिष्टसा- धनमिरमनिष्टसाधनमिति साध्यसाधमसम्बन्धविश्रेषाभि- व्यक्तिः प्रदीपादिवन्तमसि रूपाविक्लानं i मतु शास्त ल्यानिव बलान्निवन्तंयति नियोजयति वा i दृश्यन्ते fe पुरुषा रागादि गो रवाच्छास््रमणतिक्रामन्तः। तस्मात्परष- मतिवैचिच्यमपेच्छय साश्यसाधनसम्बन्धेविरेषानमेकपाप- दिशति । aa पुरुषाः खयमेव यथारुचि साधनविशेषेषु waded wre सविटरप्रदीपादिवदुदारू एव ॥ aaah fore दितीवामचापत्ति- मविदेशेन निराकरोति | र्तेनेति ॥ wart प्रति समपंकत्वोपपादनेनेति यावत्‌| मनु कम्मेक।णडसम्बन्धं बाधय व्रडृत्यादिपरमता रागादिवशात्तदयोगाच्छास्नीयप् ड्छादिषि- षयस्य दतस्य सत्यत्वमन्धथा तदिवयत्वानुपपल्तिरि बापच्चन्त- सरमायातमिति aware) पुदषेष्ति । न प्रत्तिनिडङन्तो शास्न- वश्रादिति Ha: y तदेव स्फुटयति। खमेका wife ॥ शास््नस्या- कर त्वाव्व्तंकत्वायभावमु क्का ALT युयन्तरमाङइ | ट्यन्ते- wits ॥ afe शास्त्रस्य किशत्मिलाग्रञ्चाइ | तस्मादिति । ना Bok तथा कसचित्परोऽपि पुरषाधाऽपरवार्थंवद बभाषते we यथावभासः उ तथारूपं पुरुषा पश्यति ace कूपाणि साधनान्यपादिक्छते। तथाचाथैवादेाऽपि । चयाः warmer. प्रजापत पितरि ब्रह्मचर्मूषुरिश्यारि | तस्मान्न wee च्ापयिग्यन्ता वेदान्ता विधिशाष्तवा- wat: । ग च विभिशाच्छमेतावता निर्विषयं खान्नापणुक्ष- कारकादिभेदं विधिश्रास्लमपनिषरा witwe प्रति आमाण निवन्ंयति। खविषयष्राशि fe प्रमाणानि ओआच्ादिवत्‌। aw पद्छितश्नन्याः केचित्छविग्लवशातसै भ्रमाणमितरेोतरविरेद्धं मन्यन्ते तथा प्रत्यक्षादिविरोध- मपि चादयन्ति ब्रह्मकले । अब्दादयः किल ओभादि- वज सम्बन्धविशेषोप्दे सतीति यावत । यादि परषाशं प्रशत्तिखछेत्‌ परमपुबघषाथे कैवव्धमपदिश्य सम्यक्‌ न सिडये तदु- पायश्रवशादिषु सट्यासपुव्यंका प्रडसिवैखिपुव्बकषारिदामुचि- Qarwenry| तथेति ॥ रामादिबेचिग्यामसारे गेति यावत्‌ । sal fa) अपि न्दावने wa प्टमाखलत्वमित्यादि | afe कथं पदाय. frtafefeastw यस्येति ॥ पुदवाथदद्गसाग्यमाइ | तद्‌- नुख्पाङीति ॥ खाभिप्रायानुसारेब पुवायां पुदवाचप्रति- ufafcas गमकमाह | am चेति ॥ वया दभारजये प्रजापति- aa रेवादयः खाभिप्ाये दमाद्यर्थज्रयं arwen खाभि प्रायवन्नादेव पवां पुरघाथप्रतिपतन्तिरिव्यथबादताऽबगत- fred: ) पूव्नात्तरकाखयोारविरोघमुपसंङरति | तस्ादिति। कस्य awry दयर्यत्वायोमादिति यावत्‌ | अथाद्राधकत्वमाश्- SIT । न चेति} Larvae वेदान्तगं ब्रद्धंकत्वच्चापकत्वमाजेये au: | केदान्तानामवाघकल्े$पि ware तश्नामाद्छनिव- . RANT ITTENW । नापोवि ॥ are सब्बविरोधनिरास- 8 3 ४०९ भा ° विषयाभिन्नाः प्रत्यत उपखभ्यन्ते ब्रष्ठौकलं WAT TarE- aT विरोधः स्यात्‌! तथा ओजादिभिः शब्दाद्ययलणनभारः WATE धव्माध्मयेाः प्रतिशरीरं भिन्ना अनुमीयन्ते संसा- रिणस्तच nana ब्रवताममुमागविरोधञ्च | तथा चागम- विरोधश्च वदज्ति। यामकामेा यजेत पष्सखर्गकामेा यजेतेत्येवमादिवाक्थेभ्या ग्रामपश्डखगादिकामास्तत्ाघ- माद्नष्टातारखच भिन्ना अवगम्यन्ते | अत्रोच्यते । ते कुलकदूषितान्तःकरणा ब्राह्मणादिवथौपसदा ` अनुकम्प- मीया आअगमायविच्छिनलस्म्रदायबुद्धय दति । कथं ओआचादिदारैः शब्दादिभिः प्रत्यचत उपलभ्यमाजैग्रद्यण una विरूद्यत दति वदन्ता amar: ) किं अब्दादीनां दारा खां वेदान्तानां प्रामाण्यमुक्तं ॥ सस्ति ताकिंकपन्तमत्धा- पयति | तथेति a tar शास्रगन्ये Sad सतीति यावत्‌ | सन्धं प्रमाणमि्ागमवाक्छं प्वादि चेत्यथः। कथमेकामेदकमागम- ara प्र्च्छादिना विध्यते ware) तयेति ॥ यथा ane प्रडत्षम्य शास्त्रस्य प्र्लादि विरोधं मन्यन्ते तथा तमस्मान्‌ प्रति चाद यन्यपीति योजना | तच प्रत्यच्तविरोधं प्रकटयति। शब्दा eu डति॥ सम््म्नमानविराघधमाष। तथेति | खटरसमवेतचेद्ा AMAT देहान्तरे टरा सा च प्रलयवत्पूविका विशिदचष्ा- त्वात्‌ सम्मतवबदिद्धममामविरुडम द वशास््रमित्ययः | तच व प्रमा- खाम्तरत्िरोाधमाश। तथा चेति॥ मानचयविरोधाच्र ब्रद्यव्धमिति प्राप्तं प्रत्या | कृतकेति ॥ इति carat तेवामिति शेवः॥ देता प्रमाशविर्डभमिति वदतां कथं शाच्यतेति एष्डति | कथनमिति os तच Wane wafer परिहरति भजादोति॥ तथात्व तदेकत्वाश्यपगमविरो धः स्यादिति Te: | यथा सब्वश्डूतश्यमेकमा- काश्मित्च न शब्द्ादिभदयाङ्प्रतयद्विसाघस्तथक ब्रद्येय- Bow भा ° मेर्नाकाेकलं facgra cara न faqga म तरिं प्र्य- विराधः | यशे प्रति शरीरं जब्दायुपलनभारो wait- धर्मया Hare भिन्ना अन्‌मोयन्ते। तथाच WET अनुमानविरोध इति भिन्नाः कैरमुमीयन्त इति प्रष्टव्याः wa यदि Let TACHA TATA LT । के युयमन्‌मानकुशला Tas ए्टानां feat wha मगश्रात्मस च प्रत्येकमभुमागकोाडलम्रत्धाख्याने WET- सियमनःखाधना च्रा्मानेाऽवयवमनुमागक्‌श्खा WAR कारकसाध्यलाल्कियाणामिति चेत्‌ । एवं तद्यंनमागके शले . भवताममेकत्प्रसङ्गाऽमेककारकसाथध्या fe कियेति मव- चा द्विरेवाग्यपगतं। तचागुमानं च क्रिया। सा अरीरेदिय- चापि न afetitisetare | येति ॥ तस्य कस्यितभेदचिषय- त्वादिति ara: | अनमानविरोधं पराक्षमनवदति। यशेति। at Gar er प्रशयवत्पूविऊवयेतावता नात्मभेदः खप्रयपुव्वेञ्ग- त्वस्यापि सम्भवादनपलबन्िविरोधे त्वममानस्येवानव्यानाल्खदेङ- SUI खप्रयलपृव्बकत्ववत्‌ परदे चेर्ायास्तद्यतर पव्वकत्वे चाद्‌ावेव खपरभेदः fag सच नाध्यतात्परस्यानध्यत्तत्वा- च्वानुमानादन्योऽन्याञ्चयादित्याश्यवाना | भिन्ना इति । दाषाम्तराभिधित्छया wyafa | wats असद थे एवच्छति। के qafafa na fy reer बाकरगजातं वा SECTS वा। नाद्या। तयेरचेतनत्वादनमादत्वायोगाव। न टतीयस्तस्याविका- रित्वादिति भावः। {क्श्रब्दस्य प्र्राथतां मत्वा Taare | शरीरति।॥ wan रहादिबडसाघमविशिणाऽनुमाता fararar- ममेककार्कसाध्वत्वादेवंविशिद्टातमकट कानुमानात्मतिदे श्मात्- भेदा धीरिः विशिडिस्यासममेाऽनमानकद्रत्वे करियाणाममेकश्र- कारकसाध्यत्वादिति VGA तव देहादे्ेककस्याप्यनेकत्वं भा 4 ४०४ aaa: कारकैरा्मक्का fain re- तत्तिश्चातं । wa बयमनु मानकुश्खा tad वद्धिः शरीरेखिथमनश्रात्मानः WAR वयमभेक TENA Sq) अशाऽममागकौाशलं द्िंतमपच्छश्टङ्गलाकिंक- बलीवर्दः । चो दात्मानमेव न जानाति स कथं मूढ- wea भेदमभेदं वा जानीयात किमनुमिनोति केन वा fagai म rat: खता भेदप्रतिपादकं fafe- लिङ्गमस्ति | येन लिङ्गेनात्मभेदं साधयेत्‌ | चानि लशिङ्गान्यात्मभेदसाधनाय गामरूपवन्तमपन्य- afer तानि गामरूपगतान्युपाधयथ एवात्मगोा घटकर- कापवारकभूच््छिद्राशीवाकाशस्य। यदाकाशस् भेदलिङ्गं anfeaucary | रवं avffa ॥ तदेव विख्डाति। खमेकेति ॥ GAA Twat चामुमानक्षारकाबां प्रव्येकमवान्तरक्रियाल्ि वश्पादिव तथा दण्ंनाषथा चात्मगेोाऽबाग्तरक्रिया किमनेककार- waral fa वा नाध्येऽप्यात्मातिरिक्तानेककारकसाध्या fa at तदनतिरिङ्कतत्छाध्या वा माद्याऽवनख्धानात्‌ | दितीये त्वात्मगोाऽ ARMIN Wy Barca मानेककारकसध्या प्रधानक्रियायामपि तथात्वप्रसकात्‌ | Tar दशादिष्वपि कारकत्वं प्र्यक्घमिति भावः | यश्वात्माल्मप्रतियागिकमेदबान्‌ वस्तत्वा- qeafefa | acim प्रतिपत्रोऽप्रतिपन्ना बा ॥ fete ware | a Wife + प्रतिपन्नत्व पच्तेऽपि भेदेनामेदेन बा aafaufe: | उभवचापि नानुमानपरन्तिरि व्याह | तचेति } इतचखात्भेदानु- मानानुल्यागमिन्ाडइ। केनेति ।॥ किंणब्दस्या्तपाथं स्फटयति। न डीति। जन्मादीनां प्रतिमियमादिखिङ्वशादात्मभेदः cafe चन्न ae | याबीति ॥ खात्नः सनातीयभेदे लिकाभावं ceria YoY ना ° पश्चति aeiswraista भेदलिङ्गं waa सः 1 न सद्मन परताऽपि विेवमभ्वुपगच्छद्धिखाकिंक्तेरपि भेद- लिङ्गमात्मनेा cifed wad खतद्ध दू रादपनोतमे- वाविषयत्ाद्‌ात्मनः। यद्यत्यर आआत्मधमेलेनाग्युपगच्छति सख AS नामरूपा्मकलाग्युपगमान्नामरूपा्भ्वां चात्म- नोऽन्यलवाभ्युपगमात्‌ । आका वे नामरूपयोभिंवि- हिता ते यदन्तरा तद्ध ेति Ba: । नामरूपे व्याकरवा- णोति च । उत्पन्तिप्रलयाद्मके fe मामरूपे तदिलचणञ्च WG । अताऽन॒मानसधेवाविषयलात्कुताऽनुमागविरोधः । एतेनागमविरोधः प्रहयक्षः 1 SCM WENA यस्मा उपदेशा UY चापदेश्रग्रडणफलं तदभावारेकतेापरेशा- नर्थक्यमिति | तदपि नानेककारकसाध्यलाक्ियाणां साधयति | यरेति । किष्धोपाधिका वा खाभाविका बात्मभेदः साध्यते aa | सिड साध्यल्वादित्यभिपरे्याङ। a wife 4 feata earw Safefay Gan जग्यल्वातिरिक्कापरजातीयोाऽश्राव- विश्वम ब वत्त्वाहटवदिन्नुमानान्तर्माश्ङ्ान्यतसासिडि द- wate | यद्यदिति। ताभ्यामात्मोऽन्बत्वाभ्युपगमे मानम्‌ पन्धस्यति। खआकाश्र दति॥ तै वापपन्तिमाहइ। उत्यत्तीति ॥ अनुमाना[बरो- मपरं हरति | wa xia y खागमविरोधमृक्कन्यायातिरेश्रेन नि- राकराति| रेभे ति। ओापाधिकभेदाखयत्वेन वयवशार्स्योपपन्न- त्वदशंनेनेति याबत्‌ | प्रत्य सानृमानामनैस्देतस्याविरोधेऽपि खा- इ से्ाऽच पच्यति चेदत आखा | यदुक्तभिवि॥ उपदेशो यस्मै करियते TH चापदेश्रयदगप्रय्तं पलं तयोर क्ये सलयुपदशा- न्यकछमित्यनु वादाः | किं श्वियाणामनेककारकसाध्यत्वादेव- qraa fart ब्रह्मणे निद्यमुक्कत्वादिति विषण्णां दूषयति। तदपीति | तासामनेककारकसाध्यतवस्छ Waele fa ATs: Yor wena भवति । एकस्मिन्‌ ब्रह्मणि निरुपाधिके Wie AISA नोपदेष्टा न चेपदेन्र्रहणफलं । तस्माद्‌ पनि- षदाञ्चानयेक्यमित्धेतदभ्युप गतमेव । अथानेककारकविषयानथक्यश्चोद्यते A खताऽभ्युपगम- विरोधादात्मवादिनां । तस्मान्ताकिकचारभरटराजा- WIAA TH CAMA शातं | गुर प्रसादरदि- तेख कस्तं मदामदं रेवं मदन्यो ्ातुमरदंति। रेवैरचापि fafefafed पुरा नेषा तर्केण मतिरपनेया | वरप्रवाद- खभ्यलभ्ुतिरूढतिवादेभ्य्च । तदेजति तन्नैजति तद्रे तदद न्तिकं इत्यादि विर्द्धध््मंसमवायिलप्रकाश्कमनग्- whey । Marg च arenfa सर्ववभूतानीत्यारि । यदि ब्रह्मणे नित्यमुह्घत्वाभिप्रायेणापदेणागर्थक्यं चोद्यते wx नित्धमक्ते ब्रह्मयि ्षातेऽच्राते वा तदानथक्धं चोद्यत इति विक- warqaginatta | रकस्मिधिति॥ दितीयमव्यापयति। wafay उपटेशश्तावदनेकेषां arcarat साध्यतया विषयस्तदान्थंक्धं aawe fran wefe चाद्यते चदिन्यथंः | सव्वेरात्मवादिभिरपदेशस्य warufagare- fecraremad ब्रह्मि तदानथक्छचोाद्यमनमपप्च्चमित्ाष् | न खत डति॥ sea विरयाधान्तराभावे$पि ताकिकसमयविराधाऽ स्ीद्ाणद्याह | तस्मादिति ॥ प्रमाड्विरोाधाभावस्त्श्छ ery: च्पायमय्याद्‌ां मिन्दानाच्राटा वच्यन्ते! Hera सेवका fawt- भाषिवस्तेषां सव्वषां रानानस्ताकिकास्तेरप्रवेष्यमनाक्रममी यमिद ब्रद्मा्मेकत्वमिति यावत्‌ ॥ शास्त्रादि प्रसादशुन्येरगग्बत्व प्रमाख्माह। कस्तमिति। देवतादेबंर प्रसादेन सभ्यमिव्यव खति- खतिवादाः सण्ति। तभ्य शास््रादिप्रसादशोनंरलभ्यं तत्वमिति निख्ितमिव्येः। शास््रादिप्रसादबतामेव aw छगममित्बच मात So Yo यो ह वै Rey साधान TITTY सस्थू- णर सदामं वेद्‌ AT ह FTAA भ्रातृयानवरूणदधि १ भा ° तस्मात्परब्रद्मव्यतिरेकंशल संसारी नाम मान्यदस्वम्तर- चास मस्ति तस्माक्छुशच्यते। ब्रहम वा इदमग्र श्रासोलदात्मान- मेवावेद दं ब्र्याख्मीति नान्यदताऽसि xe नान्वटताऽस्ति ओद varie अतिश्रतेभ्यः। तस्मात्पर टेव ब्रह्मणः सत्थ सत्थं नामापनिषत्परा ॥ चतुथाध्यायस्य प्रथमं ब्राह्मणं ॥ wy ज्पयिव्यामीति waa । तज यता जगणष्नातं wag यस्िंख wad तदेकं ब्रह्मेति ज्ञापितं। किमात्मकं were लीयते च पञ्च तात्मकं । भृतानि च मामरूपात्मकानि । नामरूपे सत्धमित्यपि WR । तस THA प चचभूतात्मकस स्यं रह्म । कथं पुगन्धं तानि सल्य- भिति मृलोमूजतत्राह्मणं। मृत्तामूलभूतात्मकलात्काग्येक- स्मान्तच् fagrac दश्चयति। वदेजतीति। ब्रद्मादितीये सव्व- प्रकार विरोधाभावे फएलितमाङ । तस्मादिति । ससास्मि wey- णाऽयान्तस्ल्वाभावे अतीनामानक्ूल्यं «ala तस्मादिति ॥ acd आअतिसिद्धे विचारजिष्पन्नमयमुपसदरति। wana. स्येति ॥ aqua प्रथमं ब्राह्मणं । डत्तवत्तिव्यमाख्योाः ayia ay ङतं कीत्तंयति। ब्रह्मेति । त्र्य ते व्रवाोति प्रक्रभ्य, aq ल्रपविष्यामीति प्रतिश्नावभगता गग्मादयो यतस्लददडितीयं wats व्थाख्यातमि्यंः॥ जन्भा- दिबिषयस्य जगतः खरूपं एष्छति | किमात्म कमिति ॥ विप्रति- पत्तिनिराखाधं aceeqary | पश्वेति ॥ कथं तङि नामरूप wad जगदियं ware) शतानीति ॥ त्र ममकमाड Yom भाग्रणात्मकानि भूतानि म्राणा रपि ear det का्यंकरणा- ST त्मकानां भूतानां aqefafeurcfara त्राह्मणदय- मारभ्यते सेवापनिषद्यास्या । का्य॑करणसत्त्वावधारणए- द्वारेण हि सत्यस्य सत्यं ब्र्ावधार्यते | Ware vrata सत्यं तेषामेष सत्यमिति। तच के प्राणाः कियन्धा वा प्राण- विषया उपनिषदः का दति च ब्रह्यापनिषव्मसङ्ेन कर- णानां खरूपमवधघारयति। पथिगतक्ूपारामाद्यवधारण- वत्‌ at इ वे भिष्ं साधानं सप्रत्याधानं wed सदामं वेदन- खेर फलं । किग्तत्‌ सप्त सप्तसञ्चाकान्‌ इ दिषते देषकन्तम्‌ aaa ater हि दिविधा भवन्ति दिषन्तेाऽदिषन्तञ्च नामरूपे इति ॥ शतानां awa कथं ब्रह्मणः सत्यत्ववाचा यत्ति रि्याश्द्खा ह | तस्येति ॥ तत्सत्धमिद्यवधारयादाष्येषु was सत्घ- त्वाखिडिरिति शङ्कःयित्वा समाधत्ते | कथमित्यादिना ॥ ae ae सत्यमिति yarn शतानि सद्यशब्दवाश्थानि विवच्यन्ते चेत्कथं ate काय्येकारगसङ्कगतस्य प्राखानाश्च Baa त्राह | मति ॥ वयाक्तभ्तरूपत्वात्काय्यकारणानां तदात्मकानि waiter सन्धागोत्वङ्नेकारात्कवायकषार्णानमां AAS प्राजा अपि तदात्मकाः SUMAN भवन्तीति प्राखा वे सत्धमित्वविशुडमित्ययः॥ रवं urafant छतकान्तरब्राद्यणद यस्य विषयमा | तेषामिति ॥ उप- निषद्याख्यानाय ब्राद्ययदइयमि्यक्रिविर्डमेवदि याश्चा | सेवेति} काैकारणात्मकागां भूतानां खरूपनिधार ेवेपनिष- gears हेतु मा । wae ाश्मबद यमेवमवताग णि ब्राद्याशस्या वान्त रसङ्कतिमाङ | खच्रेद्यादिना | उपनिषदः क्षाः कियन्त्यो केव्यपसद्धातव्यमित्याकाङ्काघामिति wa | WW चेद- वधारयितुमिटः afe तदेवावधाय्येवां किमिति मध्ये aca- खरूपरमवताग्थंते ताड | पचति ॥ ब्रासडतात्यग्यमुक्का तद- छरायि arate) यो gate ॥ विर्रेवयस्याथे मनाटव्याम्‌ Se ४०८ अयं वाव faye मध्यमः प्राणस्तस्येद- ee ee ee ee भाग्तच दिषनो चे urearar दिषता अादव्यानव- GT ® eufg waa weer: mer विषयापलब्विदाराणि तप्रभवा विषवथरागाः TYRATETS AT: | awe arareat दूटं विषयविषयां कुवन्ति aa a SAT ISAT: । प्रत्यगाल्मेचणप्रतिषेधकरलात्‌ | काठ- के चक्रं पराश्चि खानि व्यदणत्‌ qaaerenac- ङपश्यति मान्तरात्मज्ित्यादि । तत्र यः श्िश्ादीन्‌ az तेषां याधाव्यमवधारयति स एतान्‌ ब्रादवययानवरुणद्य wgirfa विनाशयति । ae फलश्रवणेनाभिमुखीभूता- धाइ । We वाव FAI: | RISA | या ऽं मध्यमः ATT: | ्रोरमध्येयः प्राणे fxr यः पञ्चधा शरीरमाविष्ट इहन्पाण्डरवामः STATIN: । यक्िन्वाद्मनःप्रष्ट- farafa | ereen ङोति॥केपुमरवम्नाटय्था बिवच्छन्ते wary | anfa | we ओचादीनां सप्तत्वं दारभेदादित्थाह | विधेति ॥ कथं तेषां भाटव्यत्वमित्ाशद्ख विषयाभिलाबदारेगेत्याङड | agar इति ॥ तथापि कथं तेषां Tema ख्या । तेङोति ॥ अथेखियाशि विषयिभिषयां इटि कुव्बेग्ये वात्मविषवमामपि तां करिष्यन्ति। तत्र ` यथाक्तभ्नाठव्यत्वं तेषामिति ware | प्रमिति । रखियाखि विष- यप्रवशानि wee chee न UAE प्रमाशमाङ | arse चेति॥ फलितमुपसंहरति | तच्रेति । उक्षविग्रेवयेषु aeay सिद्धेच्विति यावत्‌ ॥ प्राये वागादीनि प्रविभक्ते इतु- माद | UP Ris Ee भाग्या इयश्चतुराऽपि पादबन्धगकोलान्‌ € 3 ४१० So मेवाधानमिद्‌ प्रत्याधानं ATO: POTTS दाम †११ भाग्तौनि करणानि विषक्ाजि। पञ्ची्शङद््निदशंनात् एष eT faufta विषयेखितरकरणवदपटुत्वाच्छि्ः खाधन- fan । किं were निभे वेत्छसखानोयस् करणात्मन श्रधानं। तस्येदमेव शरीरमाधानं काग्धाद्मकं। ्रधीयते- sfafaarart 1 wea fe जशः प्राणस्येदं शरोरमधि- ort अस्मिम्‌ fe करणान्धधिषितानि प्रखभात्मकान्य॒ष- fait भवन्ति न तु प्राणमाजे विषक्तानि तथाहि cfa- तमजातश्नज्णा | उपसंइतेषु करणेषु विज्ञानमयो माप- खभ्यते। WTA ASy लु करणेषु fanaa उपलभ्य मान उपलभ्यते तश दर्शितं पाशिपेषप्रतिभाधनेन | ददं प्रत्धाधां । शिरःप्रदेश्विशेषेषु प्रति प्रह्याधीयत इति प्रत्याधानं । प्राणः सवुणा अ्रन्नपाजनिता eM: प्राणा बख- fafa प्थायाः। बलावष्टम्भो हि प्राणाऽस्मिन्‌ WET | स पञ्याये यात्पास्ेत्कामति तथा प्रा वामादीनीति जिदशनास्मामे विधक्तानि बागादीनि सिडधानीव्ययेः॥ ्रोर्खय प्राग पर्चाधानत्वं साधयति | तस्य दीति ॥ शरीस्स्याधिषटानलत्वं स्फुटयति । च्धस्मिन्‌ हीति ॥ प्राणमाचे विषक्तानि नेापलयिदारागीत् पमायमाहइ । तथाहोति। देहाधिष्ामे ora विषक्वानि ताग्धु- पलयिदाराबी्यवानुभवमनुक्रूलयति | शरीरेति ॥ तकैवा- जातश्रचब्राह्यगसंवादं दशयति । तश्वेति। एरोराशिते wre वागादिषु विषक्तेषु उपरलब्धरपसभ्यमानत्वमिति यावत्‌ ॥ घया- uaa शिरसा खुत्यादयति | प्देणेति ॥ बलप्रयायस्य प्राणस्य mae समययते | नेति ॥ अयं ममूवुरात्सा यस्मिन्काले दइम- ४९९ भाग्यच्ायमात्माऽबस्यं नेत्थसंमेहभिवेति ciara । षया aT ag: Burge: । एवं शरीरपक्षपाती are: प्राणः सबुणेति । केचिरश्नं दाम । अन्नं हि भक्तं जधा परिणमते यः qe: परिणामः स एतदयं waar are परीषञ्च। या मध्यमो रसः सारः स शाहितादिक्रमेष waa शरीरं साप्रधातुकं sufear । खयोान्यन्ना- गमे हि शरीरमुप्ीयतेऽरमथयलात्‌ । विपर्थंयेऽप्षीयते पतति | यस्लणि्टि रसाऽग्टतमुकं प्रभाव इति च कथ्यते! स नाभेरू इद यदे शमागत्य खदयादिप्रख्तेषु इासप्तति- नाडोसदस्तेष्वनप्रविश्य यकत्करणसहातरूपं fay frw- wae तस शरीरे खितिकारणं भवति बणमपज्ननय- ल्ष्णाख्यं तेनाश्नमभयतः पाशवत्छदामदत्‌ प्राणच्रीर- याभिबन्धमं भवति ॥ ९॥ बलभावं नीत्वा सम्माषशमिव प्रतिपद्यते तदेत्कामतीति we दण्नादिति यावत्‌॥ बकावरम्मोऽसिन्देे प्राग इत्चदटरान- माह | यथेति । भट्ट प्रप्चपच्छं दशयति | गरीरेति। sti fe Wa रत्यच्छासनिखरासकम्मा बाय wate: शसीरसप्शपातो उद्यते । weet शणायां शिखः प्रावः करणदेवता ferry. पाती nwa । स दवः ure रतस्मिन्वाद्यो प्राये wa इति वद्याख्यातु wfaat करोति। wa होति । त्गख्द्मांसमेदोा- मव्नाख्िरक्गेभ्यः सप्तभ्यो धातुभ्य जातं साप्तघातुकं। तथापि WIAA दामत्वं तदा | Taft ॥ ९॥ द प । भाः BRR तमेताः agit उपतिषटले तद्या इमा अक्षनुहिन्या राजयस्ताभिरेनश स्दरोनायते शच या अक्चनुापस्ताभिः पीन्या या कनीनका तयाटित्यो यत्‌ कृष्णं तनाशिर्यच्छुकूं तेनेन्द्रो ee ~ ~ --~ - ~ ~~ _— ` teria शिः प्र्याधाने usa weft काञनोापनिषद seat तमेताः सप्राचितय उपतिष्ठन्ते तं करणात्मकं प्राणं शरीरेऽलबन्धनं VES एता वच्य- माणाः सप्त सप्तसंस्यका अक्षितयोाऽचितिरेतुलाद्‌पति- हन्ते । यद्यपि मन्त्रकरणे तिष्टतिरपपुष्वे आत्मनेपदीभवति। दद्ापि सत्त देवताजिधानानि मन्लस्धानीयागि करणानि, तिष्टतेरतेाऽचाप्याद्मनेपदः न face । aren afaaa दव्युच्यन्ते। तस या दमाः fag अन्नङिणि wife लेडहिता राजयो रेखास्ताभिदटारभ्‌ताभिरोतं मध्यमं प्रां सद्रोाऽन्वायक्तोाऽनुगतः । अथय या weatefe श्राप धूमादि संयागेनाभिवयच्यमानास्ताभिरद्विद्धारभूताभिः प- जेन्या देवतात्माऽन्बायत्ताऽम्‌गत उपतिष्ठत Tare: | था इवे fafa खचितथिशादिपदाधान्‌ area नरसन्दभंस्य AMT दश्वश्चु्तरबाक्छमुषादाव व्याकरोति | इदानीभित्घादिना॥ नमु यच मग्ेखपस्धामं कियते aaa. पुब्बैस्य तिषटतेसात्नेपदं भवति | sa fe) उपाग्मग्नकरये (पा०९।९।१५) इति । दृश्यते werfea गायन्धोपतिखूत डति | न चाच wea fafeq कियते किन्बन्नाच्यङेतुलवास्राबस्य | सप्तछितय स्त्पनिवदा विवच्यन्ते तचरा | यद्यपीति ॥ ४९३ Suma sae पृथियनूायत्रा aac aay क्षीयते य TH aT १२१ तदेष Wat waaay उईवुधस्त- स्मिन्या निहितं विरूपं तस्यासत ऋषयः we सचाक्नभूताऽकितिः प्राणस्य wie वषंति आनन्दिनः प्राणा भवन्तीति Farag या attra दूक्शक्तिः तया कनीनकया दारेण श्रादिव्यो मध्यमख्माणमुपतिष्ठते। wa ष्णं चशयुषि तेनेनमभ्निमुपतिष्टरं । यच्छं चशुषि तेनेन्द्र ऽथरया वन्तन्या पणा एनं एचिवयन्ायन्ना ऽधरलसामान्यात्‌ । यरुक्रयेाद्ध॑लसामान्यात्‌ । एताः सप्ताक्नभूताः प्राण्य सन्ततमुपतिष्ठन्ते wad या वेद weary फलं । were चीयते य एवं वेद्‌ ॥ I तन्तजेतस्िलर्य एष शेके war भवति । अवाग्बि- waa इत्यादिः । तच मन्त्रायेमाषषटे मुतिः अवाग्बि- we waa कस्य चिदनुखानस्य करये विवच्िते तिरूतिदपपुन्वा यद्ययान्नेपदौभवति वयाप्य सप्त URLS Tara TAIL मन्ल. बदवद्धितानि वेच करयान्ुपासनान्‌ङानान्धज्र fread | खत सिते दपयुत्बस्यात्मनेपदमविख्डमिति योजना। लाहितरेखाभां अरस्य प्रागम्मव्यमगतेरनन्तरमित्यशग्दाथः। पजन्धस्यान्रदारा प्राखाच्यदेतुल्वे WAM, way इति ॥ we पुनरतर्षा प्रायम्मरत्ख्ितत्वं सर्वां सिभ्यति aay! cat xfs सम्म. व्यपास्िणलमाडइ | इत्येवमिति ॥ et कद्ादिषब्दानां देवताविषयत्वान्मन्नस्यापि तददिषयतत्ाशद्य wafe दादि गशस्यो क्तत्वात्‌ दख्ियसम्बन्धान्तस्य करयग्रामत- ४१४ ॐ. सप तीरे वागष्टमी sen सभिदानेत्यर्वाश्िन- अमस उुर्यबुध इतीदं तच्छिर ca दर्वाश्विलिब- मस उ्बुध्रस्तस्मिन्यशा निहितं विगुरुपमिति प्राणा वै यशा निहितं विशररूपं प्राणानेतदाह तस्यासत BIT: सपु तौर इति प्राणा वा wy: प्राणानेतदाह वागष्टमी बह्मणा समिदानेति वा- ग्ध्यष्टमी बरह्मणा संविते † ३१ भा °खखमस ऊष्वेबभ दति । कः gata अवाग्बिखञ्चमस अष्नंबुध्रः। इदं तच््िरख्चमसाकारं fe तत्‌ । कथमेष wafer मखस्य बिलरूपलात्‌ शिरसो बुभाकारला- quqwaftaaat निहितं विश्वरूपमिति, यथा सेोमञख- मसे । एवं तस्मिन्किरसि विश्वरूपं नानारूपं निहितं खितं भवति । किं पनस्तद्यशः प्राणा वे यभो विश्वरूपं प्राणाः BMA वायवश्च मरतः सप्तधा तेषु प्रता यन्न दत्ये- ATE मग्रः | शब्दादि ज्ञानहेतुत्वात्‌ | तस्यासत Was: SANT इति ¦ प्राणाः परिस्यन्दात्मकास्त एव च वथः प्राणानेतदाह मन्तः वागष्टमी ब्रह्मणा सम्विदाभेति | aio परतीेस्छद्धिषयद्चाका म प्रसिडदेवताविषय xafatere | asta ॥ were व्थाख्यानसाण्चतं ateea | धिरसखमसा- कारत्वमस्यटमित्धाशद्य wart | कथमिव्बादिना ॥ बागद्- ATER | तस्याः SHAN Area चकस्या दित्वमित्याश् द्याह | weate ॥ शब्दाश्रया तेन संवादः dane गन्ड्न्तीति ४९५ ङ इमावेव गेतमभरद्ाजा-वयमेव ओतमेाभयं wes इमावेव विगश्याभित्रजमदग्री अयमेव , विश्ामित्राऽयं जमद शिरिमावेव वसिष्टक्यपा- वयमेव वसिष्ठाऽयं कश्यपा वागेवात्रिवीाचा az- मद्यतेऽ्िई वे नामेतद्यदजिरिलि wear भाग्ब्रह्मणा संवार कुर्व॑व्यष्टमी wafa | TSAATE वाग्ष्यष्टमी weer संविदभ्चेदति॥ 2 ॥ के पनस्तस्छ चमसस्य तीरे आसते was दति 1 टमा- बेव गातमभरद्वाज BUT अयमेव गातमेऽयं भरदाजेा दिखे सरख विपयंयेण वा । तथा wet उपदिश्‌ वाच दमावेव विश्ामिज्रजमरप्नी दकिणं विश्रामिज swat जमदग्निः favataw वा इमावेव वसिष्ठकश्यपो मासिके उपदिशच्वाच। द्किणः पटे भवति वसिष्टः । उरः HAT WT) वागेवाजरिरद नक्रियायोागा- BARAT वाचा Wana | तस्मादन्तिरं वे प्रसिद्धं मामैत- दक्षलादजिरिति। afta सम्‌ यद्चिरुच्यते are ere श्ब्द्राशिमच्चारयन्ती aah स्यादिति याबत्‌ ॥ तथापि anae विहाय कथमदटमत्वं तचा ; तद्धेतुमिति ey वक्वत्वा्तत्वमेदेन feat afer तच anaes सप्तमी चान ल्मनेत्यविरोाधः। रसना तूपलथिद्धेतुरिति भावः विपययेब वा डत्येतत्पन्बे वदित्धुच्यते | wi: सप्तम इति सम्बन्धः । चित्य wa: खदनक्रिवायामादिति ॥ हेतुं साधयति । वाचा हीति॥ साध्यमथं निगमयति | तद्मादिति ।॥ तकि कथमचिरिवि [ <^ BRE =: भवति wane भवति Fee at nyt इतिदितीयं बाह्मणम्‌ ¶ दे वाव बह्मणोा रूपे TASS भर्त्यज्चा- yay स्थित यच सच त्यं १११ 4. ॥ weathers पाणस्याचिनिवंचनविन्ञागादन्ता भवति । wea भवति । नामु्भिक्न्येन पमः प्रत्यपद्यत दति। एतद्‌ भवति waar भवति । य एवमेत- UUM प्राण्यायथाव्यं वेद स एवं मध्यमः प्राणा भूला- ऽऽधामप्रत्याधानगतेा aia भवति। न माव्य माच्या- grasa tard: ॥ ४ ॥ wade दवितीयं ब्राह्मणम्‌ ॥ तत्र प्राणा वे सत्यमिन्युक्तं । याः प्राणानामुपनिषद सा जद्यापनिषत्रसङ्गेन व्याख्याताः । एतेतेप्राणाद्तिष।तं किमात्मकाः । कथं वा aut सत्यल्मिति ख वक्रग्यमिति। पञ्चभूतानां सत्यानां काव्यकरणात्मकानां खरूपाव- ere व्यपदिश्चतेऽत खा | खअसिरेवेति ॥ प्राणस्य यदत्रजातं तदे- तस्य सव्व स्यात्त मवति अल्तिमिव्वेच न विच्लानादिति संम्बन्धः। सव्वमस्येत्धा{दबाक्छमयाक्िपव्यकं प्रकटयति | wade ॥ न कोवकलमचिनिनव्षेचनं छतमेतदिश्चानफलं किन्तु प्राबयायास्भयवेद- नप्रयक्तमित्याह। य रखवमिति। * ॥ aque fedte बाद्यथम्‌ ॥ सम्बन्धं am suytuafa | afar अजातशचब्राद्ययाव- सामं सप्तम्ययः| उपनिषदो wxrafirarnts चकारादुक्षमि- न्धनृषक्कः | उत्सर ब्रा्ययतात्पग्धमाङ | ते faa इति॥ waar निधारगोयल्वात्‌ किमिति शतानां aw निधीयते ४९७ भा ग धारणार्थमिरं ब्राह्मणमारज्यते । यद्पाधिविगेवापनय- दारेण गेति नेतीति ब्रह्मणः सत्वे निर्िंधारयिषितं। तच feed wy पञ्चण्डतजनितकाग्यकरणसम्बद्धं air SHUTS मल्धाखूतखभावं तच्जनितवासनारूपञ्च aly स्वशक्ति सापास्यं भवति । क्ियाकारकफलात्मकञ्च सम्वैव्यवद्ारास्दः | तदेव wy विगतसभ्वीपाभिविेषं सम्बग्ट्नविषथमजमजरमग्डतममभमयं वाकमनसयारण्यवि- qaneaarata नेतीति निरिश्वते। तज यदपाषदारेण नेति नेतीति निर्दिंश्ते wa । वतेरएतेडे वाव ara अब्दाऽवधारणार्थः | दे एवेत्यर्थः । ब्रह्मणः परमा- त्मने रूपे रूप्यते याभ्यामरूपं परम्न्रह्माविद्याधाराप- शाभ्यां । के ते दे। Bee एव मृन्तेमेव च । तथा WAY एवामृक्तेमेव wad: | श्रन्तणीं तखात्मविशेषणे मृ मुत्तं दे एवेत्यवधार्यते । कानि पुगस्तानि विद्ेषणानि तजा । यदुपाधीति ॥ तेषामुपाधिश्ूता्ां weqraurcard ब्राह्यबमिति सम्बन्धः । सतस्य सत्यमित्धत्र षद्यन्तसत्च शब्दितं खेयं प्रयमान्तसव्श्ष्दितमादेयं तयोराद्यलरूपोत्चथे मयेत्यतः wet वाकं तदृद्धमान्राद्मब समापतेरादेयनिरूपयायंमिति समु- ara: | सविगेषमेब ब्रह्म म निर्विशेषमिति कचित्‌ ताति- tray fared । जरेति । ास्जार्ये qlee fer सतीति यावत्‌ ॥ दे mae सोपाधिकं aed fazarfe | प्रश्जश्तेति ॥ शब्दप्र्यविषयत्वं सेापाख्यत्वं | जिखपाधिकं ब्रह्मरूपं दशयति । तदेवेति । रवं गमिकामारचय्य anita याकरोति। तजेल्यादिना ॥ tea सतीषि यावत्‌ च्यमूतखेज चकारादेवकषारामुषक्षिः | frafganwat सूप- 3 ४९८ ॐ ada यदन्यदायेालरिप्ताचेतन्मर्त्यमे- तस्ष्थितमेतत्सतरस्येतस्य way मर्त्यस्ये- भा ° मृन्तामूत्तयेरि्युच्यन्ते । AY A मरणधम्यन्टतश्च ST तदिपरीते खितं ufthed गतिपृब्वेकं यत्‌ ere we यातीति यद्यायपरिच््िन्नं खितं विपरीतं सख सदि- waa विकेव्यमाणासाधारणध््मविश्रेषवत्‌ तयश्च तद्िष- रीत त्यरित्येव सब्वदा परोाकामिधानाडहे॥९॥ तच चतुष्टयविशेषणविभिष्टं मन्तं तथाऽमृन्तंञ्च । कानि मृन्तविन्नेषणानि कानि चेतराणोति विमञ्यन्ते | wear मूच्छ तावयवमितरोतरानुप्रविष्टावयवं चनं संडतमित्यथंः | किं तद्यदन्यत्‌ कस्मादन्यत्‌ वायाखान्तरि- wre भूतदयात्परिशेषात्पुथिव्यादि भूतज्रयमेतश्मत्ये यदे- AALS भूतचयं दर्‌ AA मरणधस्िं | HATTA Lea दवम वचारि तचेन्मव्धेत्वादीनि वच्यमागविश्रेषयान्यवधारयवि- रोधादयुक्षानीव्याश््या | खन्तर्योतिति॥ मुतामूतेयेरन्तभावि- वानि खात्मनि यानि fastaanfs तान्धाकाङ्कादासा दशयति। कानि युनरित्ादिना॥ agar wre तत्परि्छित्रं स्थित- fafa योजना | विशेव्यमायत्वं प्रत्धच्ेयापलमभ्यमानत्वं ॥ ९॥ सचेति निधारबाचा सप्तमी | तत्र प्रयेकं मृतामूतंचतुय- वि्ेषश्त्वे सतीति यावत। wi fea aaa तथाह । परि- fed Wifes तदेव दृष्टान्तेन azafa | यथेत्धादिना ॥ ea मत्यत्वाग्भूतेमिति शेषः । मूतत्वम्ेत्वयोर न्यन्यं इतुरेतु- aware योातयितुं awe: | कथं पुनखखतुषै धर्मेषु विग्धख- विशेव्यभामेो हेतुरेव मद्धाबख निखेतव्यखलचा इ ॥ Garay Bie उ तस्य स्थितस्येतस्य पत ce रसा ey तपति सते देष रसः १२१ भा ° तमेतत्‌ परिच्छिनं इअथन्सरोण सम््रयञ्यमानं विरुध्यते । WT यथा घटः wagerign aura खितं परिच्छिन्न मथोान्तर सम्बस्थि। तताऽथान्सरविरोाधा त्यं मेतत्सदिश्रे्- माणसाधारणएधर्मवत्‌। तस्माद्धि परिख्डिलं परिखिन्न aradaat ye । मृत्तेलादा मये मल्धलात्‌ खितं खित- त्वात्‌ सत्‌ । अताऽन्यान्यायभिचाराषतुणा wairet यथेष्टं विभरेषणविगेव्यभावा tq देतमद्धावच्च दर्भिंयि- तव्यः । waste तृ भूतचजयं चतृष्टयविशेषणविशिषं मन्ते रूपं ब्रह्मणः । तज चतुणा मेकस्मिन्‌ एषते विशेषणे दइतरङ् दीतमेव विशेषणएमित्याइ । Tea मूनतं सेत खितस्यैतसख सतखत॒ष्टयविशेषणस्य भूतजयसेत्यथः । एव रषः सार Tara: | warat हि भूतानां सारिष्ठः खविता । एतत्‌ साराणि चीणि भूतानि यत 'एतत्‌ जितयविभच्य- रूपरूपीभावस्यापि व्यवश्ाभावमाश्रश्याह ॥ सब्बधापीति ॥ ससयेतस्येव रस इति awe किमिति मूरतस्येव्यादिना विरेवयचतु- रुयमनुदते तचरा | wate ॥ सारत्वं साधयति । चअयायां Wife ॥ तच प्रतिन्नामनुख हेतुमाह । रतदिति॥ रतेन afae- agen छतानि विभव्यमागान्यसङ्कोयाति खकछव्थजेशितिमि- व्धेतानि रूपाखि विष्धेवडानि येवां एथि्यप्तेभसां तानि ae wa भुवच्चयकाग्॑मध्ये सविटरमग्डलस्य प्राधान्यमिव्बथेः | ब ख्व तपति | अस्याथमाह । ाधिदेविकस्येति ॥ देतु वाक्य - se ४९० mea वायुशालरिक्षं चेतदमृतमेतद्यदेतव्य- ब्रस्थेतस्यामूर्वस्येतस्यामृतस्येतस्य यत CHT ! भागमानरूपविशेषणानि wafer | आधिदैविक काय्ेसयेतद्रपं aT यत्‌ सविता यदेतक्मण्डलं तपति । सते भूतचयस्य fe VHT रस दत्येतङ्ग ते | HAT छेष सविता तपति । सारिष्टठस्च | यच्वाधिदैविकं करणं मण्डलस्ाभ्यन्तरं तद- WTA WR ॥. अथामुन्त मयाधुनाऽमृन्तमुच्यते | वायुखानरिचश्च यत्परिशेषितं yaad एतद ्टतममृन्तंलादखितमतेऽ विङद्कमानं केचिद ग्टतममरणधम्ययेतद्यत्‌ खितविपरीतं ara परिच्छिनलं यस्माद्यदे तदन्येभ्याऽप्रविभच्यमानविगेष- are त्यदिति परोाक्षाभिधाना दमेव पुव्वत्‌। तसेतखा- quae यत UIA त्यस्य चतु्ट्यविशेषण- स्यामून्तसयेष रसः | HIST य एष एतस्िकण्डले पुरुषः मादाय वस्य तात्पयमाह | सत इति ॥ मदलमेवेतब्डब्दायः ॥ aaganfiae Vqare | मता होति ॥ मरतयहगस्येपलच्य- त्वात्‌ चतुशामग्वयो शहेतुत्वायः | खत मणलात्मा सविता उतच्यक्रायमध्ये भवति प्रधान कायक्षारशवयारकरूप्यस्यात्छ- मिकलवादित्याङ | सारिख्खेति 1 मखलखेदाधिदेजिकं कायै किम्पनस्तथाविधं करडमिति तदा | aftafa 12 8 च्याधिदविकं मृत्तममिधाय meray प्रतीकापादानपुव्वकं स्फुटयति | खथेव्यादिना । खमन्तेमभयत्वरेतुत्वेन सम्बध्यते | अपरिचक्छित्रत्मविरोघे eq: | अमन्तलादीनां मियो faiaa- विरेव्यभावे रेतुरेवुमद्धाबख यथेदं nee cate) ye- 4? ५९९ त्यस्यैष रसा य शष रतस्मिन्मण्डलने पुरुष- स्त्यस्य IT रस इत्यधिदेवतं १३ १ भाग्करणाद्मकोा शिर्छगभः प्राण दद्यभिधीयते i यः स GT एषः WMS भूतदयसखय Te: Tag afte: | एतत्पुर- षसार चामृते भूतदयं हेरश्यगभंलिङ्गारम्भाय fe भूत- इयाभिवयक्रिरव्यारुता्षस्ना्ताद TART AACS | TS OT रसा THM मण्डलखः परुषा मण्ड- way एष्यते सारञ्च भूतद्वयस्य तस्मादसि मण्डलस्य पुरुषस्य WATTS च साधम्यं । तस््मादयक्तं प्रसिद्धवद्धेद- पादानं त्यस्य we रस xfs । रषः कारणं fered विश्चामात्मा चेतन दति कचित्‌। तच च किख fere- बदिति॥ पनदक्छिरपि vaqa | य रव vanfeudinura तस्य याख्यान | Weare इति वथा भूतचयसछ मणडलं सारि- sam तद्दि | पुव्वंवदिति ॥ सारित्वमनद्य हेतुमाह | ख्तदिति॥ वादण्याद्भुतदयस्य भूतचयोाप्रसजं नस्य खयं प्रधानस्य शिस्णखगमारम्भायत्वादिति aaa) भूतवदवम्भुतच्रयापसजन- fata णषः। शेतुमवताग्यं Mas | त्यस्य हीति ।॥ पुरवच्ब्दादुपरिरा- Mut nee | खमतत्वादिति विशेषब्वतुद्यवश्च्िसा- ay तत्फशमाइ | तस्मादिति | खमतमुक्का भट प्रपञ्चमतमादड | स्स इति॥ त्वस्य हीव्यादा स्सशब्देन भूतदइयकारषमुक्तन च. तश्चेत नादन्यत्‌ | नच Mls: | तथाऽसामथ्यात | नापि परः काट- श्यात्‌ | Tatar Geary: | साऽपि कथं भूतदय- कारबमत Ge) atta ॥ परकीोयपस्षः सप्तम्यथः | तत्क म्मंस्नासाधरवमसब्यतिपन्नमित्मिपरेष किषेव्बह्ठं | TIS: ॥ BRR aroma ae वायन्तरिच्याः ATH ARNT Sle वाखन्तरिल्षाधारं सदन्येषां भूतानां प्रथाक्र भवति। तेन GRU वाखन्तरि्योाः प्रयोाक्रेति AAT रसः कारण- मुच्यत दति । तज मृल्तंरसेनातुच्लात्‌। मृत्तंख तु भूृत- जयस्य रसे aaa मण्डलं दु टं भूतचयसमानजातीयं म चेतनः । तथा मृत्तयारपि भृतयारूत्‌समानजती- येगैवामृत्तंरखेन युक्तं भवितुं । वाक्यप्रवत्त्ठस्यलात्‌ | यथा हि qa चतुष्टयधमंवती विभज्येते । तथा रखरखवतारपिमुन्तामृत्तयेस्हल्येनेव न्यायेन युक्ता विभागः। न चाद्धंवेशसं | मृन्तेरखेऽपि मण्डलाधिपद्धेतनेा विवच्छत इति चेदत्थल्पमिद मुच्यते। सर्व्वजेव तु मृन्ता- या छेतस्मिग्भगण्डले विच्चागात्मा खव खस्वविद्याकम्मपव्वप्रन्ना- परिग्कृता विश्चानात्मत्वमापद्यते। तदेतत्वम्मरूपं विच्लानात्मन- स्तदा व्वनरि्पयोक्त भवतीति। मन हिरणगभेदेशस्य पच्च- भूतालमकलत्वाद्भुतदयात्यत्तावपीतरभूतोत्मरत्तिं विना कुताऽख्य भमः सिथ्यत्त ere) तत्कम्नति ॥ वाय्वन्तरिक्ताधार तन्रूष- परिकतमिति यावत्‌ | बाव्न्तरिक्योभुतचरयोपसनेनयोारिति we | ware हिर्ण्यमभविश्चानात्ा निसक्सयोति | ante ॥ कथं मतंरसेन सह यथोक्ताम्‌ तरसस्यातुल्यतेत्ा- Wee | मूतस्येति ॥ मूतचासा रस्खेधमूतरसस्तनेति यावत | Waacay चेतमत्वे तु रसयेोवेजात्धं स्यादिति भावः ॥ WE तयेव जातं Fare | aarvife ॥ ad aa fad सदिति मतस्य धम्मचतुर्यममूतं wad व्यापि वदि मृतस्य विभजनं | असङ्गीशत्वेन प्रद नं यथा रसवतो मृतामूत- योस्तख्यत्नमक्त | तथा रस रसयारपि | तयेण्स्येगेब प्रकार प्रदश्चनमुश्ितं गल्वमूतरसः | चेतने मूता स्सख्लचेतन इति दि । , BRR अथाध्यात्मभिदमेव Fa यदन्यत्प्राणाच्च AAT- भा ° मुन्तेयेज्रद्यरूपेण विवक्तितलवात्‌ । पुरुषभष्देाऽचेतनेऽ ware इति चेत्‌ । न । पकल्पच्छादिविभिष्टस्येव लिङ्गस्य परुषशष्ददरशनात्‌। मवा इत्यं सन्तः शच्छामः। प्रजाः भरजनगयितुमिमान्‌ सत्न पुरुषानेकं पुरुषं करवामेति । त एतान्‌ सप्त ॒परषानेकं पुरुषमङुर्वननित्यारो अन्नरस- मयादिषु च अव्यकरेषरु परुषशब्दप्रयोगादित्यधिरेवत- मिह्युक्तापसंहार शअरध्यात्मविभागेाक्षथः ॥ इ ॥ अथाधुनाध्याद्म मृक्तामृत्तयाविंभाग उच्यते किन्त- यक्षि विभागः। अधेजरतीयस्याप्रामाणिकलवादिव्या इ | तथेति ॥ अञवेश्रसं परिशु" शङ्कते । मूतर सेऽपीति ॥ अमूतेरसवन्भतं- रसुशब्देनापि चेतनस्येव HWM मण्डलापद्स्य यडयमिन्येतदु- वयति | अव्यस्पमिति॥ मखलस्य चेतनकाथंतयाऽचेतनतये Bore तत्कायंतया तन्भाच्रलाद्‌सयोाखेत गसंति विश्वया नयंक्धमि्र्चः। मण्डलाधारस्य चेतनत्वं पु रषश्रब्द वशादे रव्यमिति WES | परष- we इति a नु पपत्तिं परिङरति ॥ मे्यादिना ॥ तदेव व्याकरोति। wat इति॥ शत्यं विभक्ताः सन्ता नेव श्यामा व्यवद्कारः प्रजमयितुमि व्याला MKTG AAs ery बा नारूपाजिमाम्‌ सप्त परषानेकं पुरषं संहतं fry करवामेति fafa अमो पाडः सप्तपुरषाग्‌क्तानेकं पुरषं लिकातसानं शत- बन्त इव्यथः अादिश्ब्देन लाकिकमपि दशनं गद्यते | yar सैन्िसयीयकं एरषण्ब्दप्रयोगः। स वा रव पुघोऽच्ररखमय इत्यादिः | परकीयं व्याख्यानं were प्रतं अतिवारान- मनुवतंयति | ्धिदेवतमिति । et waa रसत्वं प्रति्चापुम्वकं प्रकटयति | खाध्यान्िकसये्ा- दिना।॥ WOE सारत्वे शरीरावयबेषु प्राथम्यं हेवन्तरमाइ | 3 क, ४९४ यमलरात्मनाकाश ठतन्मर्व्यमेतस्स्थितमेतत्सत्न- स्थेतस्य मूर्वस्येतस्य मर्त्यस्येतस्य स्थितस्तस्य सत ट्ष रसा AWg: सता देष रसः ¶ ४ ¶ भा ° श्मुन्तेमिद मेव किञ्चेदं यदन्यत्राणाख वादायख्चायमन्तर- 4 WAT MAMA: खं शरीरय यः प्राण wars ANAM यदन्यच्छरीरारम्भकं WATT ae समानमन्यत्पुष्वैण। एतस्य TAT WI रखा aegira4- ध्याल्मिकस्य शरीरारम्भकस्य BAT रसः सारखेग fe सारेण सारवदिदं शरीरं wae यथाधिरैवतमादिव्य- मण्डलेन WITS Vet एव प्रथमे सम्भवत इति। तेज रसा निरवन्तताभ्निरिति fags fe चथुरोतत्ार- माध्या्िकं भूतजयं war we रस इतिमुत्तंलसारल Vag: ॥ ४ ॥ प्रायम्धाच्ेति | at प्रमागमाड | wast cafe ।॥ सम्भवतो जायमानस्य KAM YH CT प्रथमं प्रधाने खम्भवता जायेते। Way रेतसः सिक्तस्य werd? रव प्रथमे सम्भवत डति Waa: | Ws सारत्वे हेत्वन्तरमाश | तेज रति ॥ शरीर माश्रस्याविशेषेख fread | तज सव्वं aofafwaafi तेजा विध्यवत चषि fad) खआादित्यश्श्लभत्वाशिमो प्राविश दिदि अतेः अतः तेजः शब्द पग्धायरसश्ब्दस्य wafa vefac- विडद्धेति ara: | cae तेजः शब्दपग्धाया र सशब्द ख्ुधि सम्भ- adtere | तेजसो Wife । ufswrdarewefe | रतत्सार- मिति ॥ Vqaazara werdary | सते Vifs । 8 ॥ <^ Z 5 {4 ४९५ उ अथामूर्तं प्राण यज्रायममरात्मनूाकाश टतद- मृतमेतद्यदेतव्यं तस्येतस्यामूर्तस्येतस्यामृतस्येतस्य यत तस्य TAT रमे योभ्यं दक्षिणेक्षन्पुरुष- स्त्यस्य AT रसः १५१ we अयाधुनाऽमुकमुच्यते । यत्परिशेषितं तदयं भ्राणएख्च य्चाऽयमन्तरात्मन्नाकाश एतद मुत्तं | WA वत्‌। UTS wer रसः सारो योऽयं दिणे्ण्यरूषो cfausafafa fatwa भास्तप्र्चलात्‌ । लिङ्गस्य fe © ४९२ पृ सर्व मृत्युनाभिपन्रं केन यजमाना मृत्या- are विक्चेवस्तज तद्थाऽयमारम्भ दत्यदोाषः। रालिंजाभ्निना चखार STRAITS याज्जवल्क्यः। CHATS व्याचष्टे। कः पुनद्ाता येन सल्युमतिक्रामतीव्युच्यते | वाम्बे CTS यजमानस्य THT वै यजमान इति a: । यन्नस्य यजमानस्य चा वाक्‌ सैव राताऽधियज्ञे | कथं तत्तत्र या द्यं वाग्यज्स्य यज- मामस्य tse प्रसिद्धाऽभ्चिरधिदैवतं । तदेतत्‌ अन्नप्रकरणे व्याख्यातं। ख चाद्निददाता अर्नव हतेति अतेः । तद- ATTA BUTTS | दाता चलि गधियजन्नमध्यात्मञ्च वागे- तदुभयं साधनद्यं परिच्छिन्नं ग्टल्युनाऽऽ्तं खाभाविका- स्ानासङ्गप्रयुक्रेन कब्मणा BET मतिल्षणमन्ययाल- त्यनेन ग्ट्यनाभिपत्रमिव्यगताथत्वमाशद्याह | न केवलमिति y WU RIM ग्टत्यारत्ययायागात्तदव्ययसाधनं fafee- नमेव वाच्यमिव्याश्येन एच्छति। केनेति ॥ दशनविषयं प्रश्न माक्तिपति | नन्विति ॥ येन मख्यप्रायात्मदशंनेनातिमच्यते तदुद्रोथप्रक्रियावयामेवोष्कं। तथाच गल्यास््यापायस्य fray fasram@afa प्रश्नानुपपत्तिरिति योजना y तस्येव परीता. विषयोऽयमित्घादावुक्छमादाय परिहरति | वाण्मिति । उद्रो. प्रकरणे वागादेरग्न्याद्यात्मत्वदश्रनरू्पा या fawar awa ऽपि नोक्कस्तदुत्रय्थाऽयं प्रश्नधरतिवचनसू्यो यत्य डति छता कमेव्यादिप्रञ्रापपत्तिरित्यथः ॥ कीटक पुनदशमं ग्ट्युजयसा- चमं होचेत्यादावेक्तमित्याश्द्याह | carafe ॥ व्याचष्टे वाग्ब यश्नस्येत्यादिनेति wa: ॥ व्याख्यानमेव fancfaq एष्छति। कः पुनरिति ।॥ दश्र॑नविषयं दग्रंयद्चुस्तरमाह | उच्यत इति ॥ यच्च TRY यजमाने ङड्धप्रयागेा नासती्याग्रद्याहइ। यच्च डति। ९ 3 5? ५९४ रापििमतिमुचत इति देत्रत्विजाग्रिना वाचा wre मापाद्यमानं वशीकृतं | तदनेनाधिदेवतरूपेणागरिना द श्- चखा मानं यजमानस्य "खल्या रतिमृक्रये भवति | तदेतदाह ख मुक्तिः । ख हाताभ्निमक्रिरभ्रिखरूपदशनमेव afm: aga साघधमगदयमच्धिरूपेण पश्यति तदानीमेव fe स्वाभाविका- दासङ्गश्व्यो विमृश्यते | श्राध्यात्मिकात्‌ परिच्छिलरूपा- दाधिभतिकाश्च तस्मात्‌ ख हाताग्निशूपेण दृष्ट म॒क्ति- मुक्तिसाधनं यजमानस्य साऽतिमुक्तिः । यैव च मुक्तिः सातिसुक्गिरतिमुक्िखाधनमित्यथेः । साधनदयस् oft fea याऽधिरेवताखूपेणापरिच्छिनेमाभ्रिरूपेण या इष्टिःसा मक्तिः। यासे मुक्तिरधिदेवतादृष्टिः रेवाध्या- यजमानस्य या वागध्यात्मं सेवाधियद्चे Frere । तथापि कथं तयोदेवतात्मनादश्रंगमित्याहइ | कथमिति ॥ तयोारग्न्या- त्मनादणनमन्तरवाक्धावद्म्मेन Bas y anata ॥ We पुनन्वागग्न्धारेकत्वं Tare! तदेतदिति ॥ तयोारेकत्वेऽपि Hat Wane wage | स चेति ॥ स मद्रि त्ेतदवतार- faq भूमिकां करोति | देतदिति॥ न केवलमेवदुभयं waar संस्परमेब किन्तु तेम वणशोतश्चेत्याद। खाभाविकेति 1 we माप्तं गव्य माभिपन्रमित्यनयार्यमनद्य शहोचत्यादेरयमनवबदति। तदनेनेति | साधनदय TBR | THAAD हातुरपल- चयं | VAST समनन्तर वाक्चमवताय्यं याकरोति। तदेतदाषहति। afar स्तत्साधनविषयः॥ पदायमक्ता वाक्छायमाह। afa- खरूपेति ॥ वाचा होतुखाभिखरूपेण दष्राममेब मुक्िषेतुरिति यावत्‌ ॥ BRAY प्रपद्यति यद्वेति | स मक्तिस््विस्या्यमप- awita) तस्मादिति ॥ वाक्यान्तरं समुत्थाप्य याचष्टे। सावि- १९१ Se apy यज्ञस्य दाता तदेयं वाक्‌ HANA: स हाता सा मुक्तिः सातिमुक्तिः १३१ याज्ञवल्वयेति देवाच यदिद सर्बूमहारा- भार त्ाभिभूतपरिश्छद विषयासङ्गगस्पद ग्टल्यमतिक्रम्याधि- च्छा देवतालस्याप्निभावस्य wife फलभूता लाऽतिमुक्रि- रिष्यते । तस्या अतिमुक्तेमुक्रिरेव साधगमिति war साऽतिमुक्रिरित्यार । यजमानश्य हातिमुक्किवा गादौना- मन्धादिभाव दृल्यङ्गोथप्रकरणे व्याख्यातं | AW सामा- न्येन मस्य प्राणदश्नमाजं म॒क्निसाधनमुक्ं । न तद्िशेषा बागादीनामम्धादिदभ्नं | टह विशेषो वरयते, गखटल्यु- भाद्यतिमुक्तिष्ठ धैव फलभूता योद्गीयत्राह्मणेन व्याख्याता ग्टल्युमतिक्रान्ता दीप्यत CATE ५ ₹॥ याश्चवल्क्येति दावाच। स्ञाभाविकादश्नानाषङ्गपरय- करात्कयरचणाम्मत्यारतिमुक्तिव्याख्याता। तस्य HAT: सा म॒क्तिरिति ॥ मक्यतिमनव्यार सङ्गे गत्वं दर्णर्रति | साधमदयस्येति ॥ प्रा्भिरुतिमक्छिरिति सम्बन्धः तामेव सङ्जुहृाति | वाफश्श्डूतति। फलश्तायामग्न्यादिदरेवताप्ाप्ा कथमतिमक्िश्ब्दोपपन्तिरि- MUSE | तस्या डति ॥ नमन्‌ वागदौमामग्न्यादिभावेऽ् अयते यजमानस्य न किद्िदुच्यते। care) यजमानस्येति | तदि तेनव मताथेत्वादनथकषमिद areata बाएमित्या- दिनोक्तं स्मास्यति। तत्रेति॥ दश्ननवत्फल्ये$पि fare: स्यादि- AMES | VOTH fs WR प्रश्रान्तरमवताय्थं ATAAATY | याश्चवष्कयेति॥ अखयश्चतानि कानि तानीलाद््धाडह। दपु येमासादाति। प्रति्बमन्यधातव' Ure Sapaargy सर्वृमहारात्राभ्यामभिपनुं = at यजमानेाऽहारा्रयोारापिमतिमुच्त इत्यधर््य रत्विजा चश्षुषादि व्येन age यज्ञस्याधर्य्यस्तद्य- भा ° सङ्कस्य स्ल्याराञ्रयभूतानां दभपुणेमासादिक्बसाधना्गां यो परिणामहेतुः कालस्तस्मात्कालात्पुयगतिमुक्रिवेक्र- व्येतीद मारभ्यते । क्रियानुष्टानव्यतिरेकेणापि मरागृष्वे्च क्रियायाः साचनविपरिणामदेतुत्वेन व्यापारदभ्नात्का- लस्य। तस्मात्पृथक्षालाद तिमुक्रिवक्षययेत्यत we यदिद सव्वमदाराचाभ्यामाप्तं स च काला दिरूपाऽहाराजादि- खलच्णस्ति्यादि लक्षणएख तचारा चादिखलल्षणात्तावदति- म॒क्रिमाद । श्रहाराचाभ्यां हि we जायते aga विन- श्यति च। तथा यज्चैसाधनश्च THA यजमानस्य चच्लृर- ae विपरिशामेऽग्न्यादिसाधनान्याित्य काम्यं कम्मे ग्ट्यणब्दित- म त्पद्यते। तेषां साधनानां विपरिणामश्ेतुतात्काला wer: | तता ऽतिमक्ि वक्ते ्यु्तरय्न्थारम्भ स्त्यः | कम्मणा मक्तिसक्ता SMITA SAT तस्य कम्मान्तभावेन गरद्यत्वादिव्याशङ्खाह। एथगिति ॥ कम्मनिर्पेच्ततया कालस्य गटत्यत्वं ब्यत्पादयति | क्रियेति ॥ कालस्य एयद्धयव्यत्वे सिद्ध फलितमाह । तस्माटिति। उन्तर्यग्यश्यप्रञ्रयोाविषघयं ad aa fafa | सचति ॥ arfea- न््रखेति कटं मे दादेतिध्यमन्नेयं | कालस्य Sea सत्याद्यकणिडिका विषयमाह | तचेति॥ अहा राचयोग्टद्यत्वं सिद्धे ताभ्यामतिमुलछ्ि- वेक्धव्या ॥ तदेव क्यमित्याश्द्खयाइ। खषा राज्राभ्यामिति।॥ यज्नसा- धनष तथा ताभ्यां जायते age नश्यति चेति सम्बन्धः प्रतिवच्चन- व्याख्याने यश्लशब्दाथंमाह | यजमानस्येति ॥ स मक्किरि त्यस्य तात्य- सीमा | यजमामस्येव्यादिना | तस्ये वाच्छसराथें कथयति | सोऽ ५९७ Se दिद ay: साऽपावादित्यः मे श्यूय्युः सा मुक्तिः ` सातिमुक्तिः १५४१ | याज्ञवल्क्येति दावाच यदिद स्वृ पूर्वृपक्षा- परपक्षाभ्यामाप् स्वं पूर्वपक्षापरपम्षाभ्याम- Pray केन यजमानः पूर्वपक्षापरपक्षयारापिम- भा रष्वर्युखच शिष्टान्य्राणि पष्ववक्ञेयानि | यजमानस्य चकु च्छा Tay साधनदयमध्यात्माधिभूतपरि च्छेदं हिवाऽधि- देवतात्मना इष्टं यत मुक्तिः मेऽध्वग्युरादित्यभावेन दृष्टो मुक्तिः सेव मूक्रिरोवातिमुक्िरिति पृत्वेवदादिव्यात्- भावमापन्नस्य दि नाहाराजे सम्भवतः ॥ ४॥ ददानो तिश्यादिल्णादतिम॒क्िरुच्यते। यदिद we महाराचयारविशिष्टयोारादित्यः atta प्रतिपदादीर्नां तिथीनां । arera वृद्धि्योपगमनेन प्रतिपर्मष्टतीनां चन्द्रमाः कन्ता | WATT पृब्वपक्षापरपचात्ययः wafcfe ॥ ययाक्षनीव्या आादित्धात्मत्वेऽपि कयम हाराचलच्तमा- ग्मोरतिमुक्तिरत Gre) आदिव्येति ॥ नोदेत नास्तमेतेन्धादि- BAe THA नाहाराचे S| तया च तदात्मनि बिदुव्यपि , तन सम्भवत इत्यथः ॥ 8 ॥ कण्डिकान्तर स्य तात्पय्येमाङइ। इदानीमिति। नन्वदाराचादि- waa काले तिश्यादिलच्तयस्य कालस्यान्तभोवा्तताऽतिमुक्ता- amet तिथ्यादिलक्तयादपि कालादसावुक्तीबेति छतं एथगार- wate तचा । खद्टाराचयारिति । खविशिखयेारडिच्तछय- गून्धयारिति यावत्‌ ॥ कथं ate तिश्यादिलच्षणात्कालादति- मुद्धिरत we) earns ॥ चष प्राप्या ति्याद्यव्यो- १९८ se तिमु्यते इत्युदात्र्ल्विजा वायुना प्राणेन प्राणा यै TARA Tass प्राणः स वायुः स SRT सा मुक्तिः सातिमुक्तिः¶५१ भा ° श्रादित्यापस्याऽहाराचात्ययवत्‌। तच यजमानस्य प्राणे वायुः। स VATA थत्राह्मणेऽवगतं वाचा च येव स प्राणेन चादरगादिति च निद्धारितं। अथैतस्य प्राणस्यापः अरीरं च्यातीरूपमसेा we दति च प्राणवायुचन्रमसा- ARATH KAT TAIT चापसंहारेण क्िददिशेष'एवमन्य- माना अ॒तिवायुनाधिरेवतरूपेणापसंहरति | अपि ware निमित्तो हि gfgwer चग्रमसः। तेन तिष्थादिख्णख कालस कर्तुरपि कारयिता वायः । अरत वाथरूपपन्ल- ° माध्यन्दिनशुत्योच्यते। ALAA तु वायभावापन्या तदत्यय SA | तथाच आअन्याविराधे कः समाधिस्व्यिशद्ूमाहइ | तकति ॥ कारवश्ुताविति यावत्‌ ॥ डदरातुर्पि weenie श्वुतिदयानसारेब quate | स cafe ॥ न केवलमुदरातु wad प्रतिश्चामाचेय प्रतिपन्नं किन्तु विचागे निजारित- खेत्याद | बाचेति ॥ प्यचश्रमसाश्वेकलत्वं सप्तात्राधिक्षारे निजा- रितमिद्यादह | wufa ॥ उक्तया रोल्या प्राखादीमामकत्व खुत्धार- विरोधं फलितमाह | cafe | मनेब्रद्मगाखचऋमसा पाशे- RIMS वायन पास्यत्वेनापसङ्हे मत्यतस्ये fawar नास्तीति ख त्ये विंकष्यनापपत्तिरि त्ययं उपसंहरति प्राडमद्ततार् तडपखेपास्यतया areifa कारवशलिरि खथयः॥ रत कारवशच- तिरपपन्रेत्षाह | अपि चेति॥ are quan तन्निमित्तो खाव- अवस्य चन््मसोख्डिडासो | gata fe चन्द्रादेनमतस्ेषटे ae: । डड्धादिङेतुतवे afeaare | तेनेति । करतु खशरस्येत्य चैः | ह प © ४९९ याज्ञवल्व्येति दावाच यदिदमलरिप्षमनारः- भा ° स्तिण्यादिकालादतीतेा भवतोल्युपपश्चतरं भवति । तेनं ST want weeiw efeafacrafeg । ce तु काषछानां खाधमदयस्य तत्कारणएङरूपेष्ठ वाव्वात्मना दृष्टि मृक्तिरतिमक्रिखेति न अुत्याविरोधः॥५॥ ear. कालादतिमृक्तिव्यास्याता | यजमानसछ साऽ- frawara: कनावष्टम्मेन परिष्छेर विषयं wearer फलं प्राप्रोल्यतिमुश्यत दन्युच्यते । यदिदं म्रसिद्धम- म्तरिच्माका्रोऽनारम्बणएमनाम्बनमिव अष्टाद्‌ स्येव तदालम्नबं TH न शायत इत्यभिप्रायः | यन्तु तदन्ञा- यमानमालम्बनं AeA केनेति Vaya । अन्यथा फलप्राभेरसम्भवात्‌। येनावष्टम्मेनाक्रमेण यजमानः HVAT प्रतिपद्यमानेऽतिमुच्यते किन्तदेति wafawa. । केन वायोखन््रमसि कारयिद्रत्वे$पि oma किमायातं तदाद ॥ खत इति ॥ उदितानदिवदहामवदहिकल्पमपेत्ावियधमपसंहरति | तेमेति ॥ श्रव्न्तरः माध्यन्दिन खतिः साघनदवस्येव्यभवच सम्बध्यते SMI मनसा त्रश्मबश्धेययः। SUI प्राडस्येद्रातुखेत्ययः। तच्छब्द्‌ खन्द्रविषयः pu i यदिदमन्तरि्लमिग्धादि warned ङामुवादपुव्वंकमुपा- STE ST veratfs वावत्‌ ¢ उपादानश्ब्दः परियविषयः। कथमस्य BAI तदाह | सव्वोवत्वमिति।॥ संसमेकारगभ्ुताः साध्यात्मादिविभागेगेति wey किमुपादागमिव्स्यत्तर- ग्धा केन विधिनेत्रस्योत्तरमाड | खयमित्धादिनः ॥ चापा OW saa ज्योतिषा प्रस्वपित्यत्रायं पुरुषः स्वयं ज्योतिर्भवति ne a भाग्वमपारायापश्डिधादायग्ररीला इूषटजन्मवासनावासितः सन्नित्यर्थः | खयमाल्ममेव fava देहं पातयित्वा निःस- व्नोधमापाद्य जागरिते आदित्यादीनां चचषुरादिव्वमुहे रेरव्यवदशारा्थः । दे व्यवशारखात्मने walrwaiwet- WTR: । धश्माधर्मफलापभागेपरमर्मसिन्दे आत्मकश्जापरमङृतमित्याक्मास् fava । खयं fadra faaird wer वासनामयं ख्रें माथाम- मिव निर्माणमपि तत्कम्बंपेखलात्छयं कडढंकमच्यते । खेनाद्मीयेन भासामाजापारानषशणेन | भासारीध्या अकाग्ेव सम्बवासनात्मकेगान्तःकरणटन्तिप्रकाशेनेत्यथैः ॥ a fe aa विषयण्धता सब्वंवासनामयी प्रकाशते । छा तज खयं भा sea | तेन खेन भासाविषयग्धतेन खेन we प्रखपितोन्ु्तरसम्बन्धः। कथं Tact देविदन्तुतवं नाग्र- डेतुकर्म्मफलेपभेगापरमबाडि स विन्यते ware | जागरिषे ऋत्यादिना ॥ निम्माखविषयं दण्ेयति | बासनामयमिति $ यदथा मायावी मायामयं देहं निभिमोते avfeare | माया- मयमिषेति ॥ कथं पुनरात्मा sae देशनिम्म(णकदःं MAINE | निम्माखमपीति ॥ खेन Uae भाबे Talal | करणे Saat यावश्वयति । सा ऋीति॥ तजेति खग्राह्धिः । ययोक्षान्तःकरङन्तेविं वत्वेन पकाश- मानत्वेऽपि खमभासा भवतु कर्गत्वमिव्याण्द्धाङ | सातचे(व ॥ ०५९६ भा०च च्यातिषा तददिषचिणा विविकररूपेणाखप्तदृःक्‌ सखभावेन GT weed वासमात्मकं faritgan प्रखपिति । यदेवं ait ल्मखपितील्युच्यते । अत्रेतस्ामवखायामेत- ferare यं परुष श्रात्मा खयमेव विविक्र्योतिर्भवति ` वाद्चाध्याल्मिकण्धतमैतिकसंसर्ग॑रडितं च्यातिर्भवति । नन्वस्य ARG माचोपादानं छतं । कथं afer सत्थ- जायं पुरुषः खयं ज्योातिभवतीत्य च्यते । नेष रेषे विधय- तमेव हि तत्‌। तेनेव चा जायं परुषः खयं व्याति रंश्चितुं wa a तन्यथा सति विषये कस्मिंखित्छुषप्तकाख दव । यदा पनः सा भाः वाखनाल्मिका विषयन्छतापलग्बमाना भवति तदाः कोशादिव निष्कुटः सम्बेसंसगे रहितं च्‌ रादिकागकरणव्या SHASTA गातमच्यातिः सखेन खेन च्योातिषेति कत्तरि cater | खणश्ब्दाऽचात्मविषयः। कोऽयं VST नाम तश्रा | यदेवमिति ॥ विविक्कविश्ेवगं faearta | बाद्येति ॥ aN खयं व्थातिरान्म्युक्तमाचिपति | मन्स्येति ॥ बासनापरिग्रस्य मनोारूत्तिरूपस्य विषयतया विषयल्वाभावा- ` दविदडमात्मनः Ea खयं ष्थेतिषटमिति समाधत्ते, नेव दोष इति ॥ कुता बासगोापादामस्य विषयत्वभिव्धाश्ड् खयं व्यातिडु- आतिसामण्छादित्याह | तेनेति ॥ माजादानस्य विषयत्वेगेति यावत्‌। वदेव व्यतिरोकमुखेनाइ । नत्विति ॥ यथा सछषुिकाले awa विषयस्याभाषे खयं च्येतिरात्मा दश्रंयितुं म wed तथा aa पि ॥ तस्मात्र खयं व्यातिदृशु्ा माच्रादानस्य विष- यत्वं प्रकाणितमित्यथः | भवतु ws वासनादानस्य विषयत्वं तथापि कथं खयं व्योातिरात्मा ware विविच्य दशंवितुभिना- WES | यदा पमरिति॥ अवभासवयदवभास्ं वासनात्सक- ७५७ ॐ न तत्र रथा न रथयोगा न पन्थाना भवन्त्यथ रथान्‌ रथयेगान्पथः सृजते न तननानन्दा मुदः प्रमुदो भवन्त्यथानन्दान्मुदःः प्रमुदः सृजते न तत्र भा ° रूपेशावभासयङ्ाते। तेनाजायं पुरुषः सयं वच्धाति- भवतीति सिद्धं te ॥ मन्व कथं पर्ष; खयं च्योतियेन जागरित इव ग्ाञ्ज्ारइकादिलकणः TIT व्यवहारो TAA! चशरा- अनयाशकाखादित्थाथ्ा साकाखथेव दन्ते यथा जाग- रिते। तच कथं विशेषाऽवधारणं क्रियते । ware पुरुषः खयं श्येति्मवतोल्यु्यते वैलशप्यात्छप्रदधंनस्य । जाग- रिते शौख्ियबद्धि मनश्रालाकादिव्यापारसंकोषंमात्म- च्यातिः | इइतु खप्रदङ्ियाभावाक्दनुगरारकादि- व्या्यालाकाभावाख विविक्रं कवलं भवति । तस्ादि- wed । नगु तथेव विषया उपलभ्यन्ते waste । चथा जागरिते aa कथमिद्धियाभावादैलजष्छमृच्यत इति । Ste मनम्तःकरबमिति शेषः | खप्रावख्यायामातसमनेऽवभासकान्तरा- भावे फलितमाह | सेनेति ॥ € । Uw aR खयं व्येतिरात्मेति वल्मकारान्तरेगाखिपरति | नन्विति ॥ अवस्थादये विशेषाभावकछ्षतं चोद्यं दूवयति। उच्यत डति ॥ बेलक स्फुटयति । जागरिते Wifes wae |x सदपि विषत्वात्र खयं व्यातिहुषिघा्विति भावः | उक्तं व ल्छण्छं प्रतीतिमाभिव्याक्तिपति | मज्विति ॥ म atari ane awacary | ष्दणिििति । प्रतीतिं acafa | era रयादि- oye | Saar: पुषुरिण्यः ware भवन्त्यथ वेशासाः पुषरूरिण्यः स्रवन्त्यः gaat स हि HAT 1१०१ meme । म तजर विषयाः we रथादिखल्षणाः | तथा म रथयोगा रथे य॒च्यन्त इति रथयोगा अ्रश्ादयस्तज म विद्यन्ते । न च पन्थाना रथमाग भवन्ति। रथ च रथान्‌ रथयेगान्पथस् जते खयं । कथं पुनः जते रथादि- साधनानां वृच्लादीनामभावे | ननुक्षमस् लोकस THTAAT माजामपादाय we वित्य खयं निग्मायेव्यन्तःकरख- ` gfara लक्ख वासनामाजा तामपादाय रथादि वाखनाङरूपान्तःकर ण्वि सदुपखमिनिमिन्तेन कर्णा साद्यमाना दु श्सलेन व्यवतिष्ठते तदुच्यते। खयं निगमा येति । तदेवाह रथादीग्छुजत इति । मजु तच करणं वा करणानुग्राहकाणि वादिच्यादिष्यार्तीषि तदव- wren वा रथादयो विषया विद्यन्ते तद्वासनामाचन्त केवलं तदुपलसिकब्मंनिमिन्तचोदितेद्गूतान्तःकरण्वृत्या- are खटटिमाल्िपति | कथं पुनरिति ॥ वासमामवीखूटिखिरे्त्त- care | उच्यत इति | तदुपकबम्िनिमित्तेगेत्यच तच्छब्देन वास- नात्मिका मनेाडचिरोवोक्ता। smart पपश्चयति | गज्विव्धादिमा॥ तदुपखब्धिवासनापलयिसतश्न यत्वाम्मनिभित्तं सेन चोादिततया योद्ध तान्तःकरगडत्तियाइकावस्ा Aare aera तदासमा- रूपं दृष्यत इति याजना ॥ वापि कथमात्मनव्याविः ad केवलं सिध्यति वाङ । तद्यस्येति ॥ तथा कोश्रादसिविंविक्ती भवति तथा टाया बुङेविविष्कमाव्योतिरिति sae साधयति। असिरिवेति ॥ तथा स्थाद्यभाववदिति बावत्‌ ॥ चखान्धेव ०५४८ भा ° अयं दृ ते, ATE ज्योतिषो Taw लपदृ्रसदात्म- aT afaca केवशमसिरिव ararfafam i तया म तच्रा- मन्दाः सुखविश्रेषाः मदा दषाः पत्रादिलाभनिमिन्ताः WATS एव प्रकापेताः ॥ अथ चामन्दादीन्‌ जते | तथा म तच वेशान्ताः wer: पुष्करिष्यस्तडागा खवत्योनथ्योा भवन्ति i अथ वेशराग्तादयन्‌ जते वासनामाजरूपाम्‌ । ware हि SUT) तद्वासमाश्रयचित्तवृल््युद्धवनिमि सकम्मं Waa वोचाम तख कन्तुलवं नतु सालादेव तत्र क्रिया सम्भवति तजर खाधनाभावात्‌। ग FE कारकमन्तरेश किया सम्भवति न चं तज ₹स्तपादादीनि क्रियाकारकाणि सम्भवन्ति | awa तानि विद्यन्ते जागरिते तत्रात्मञ्येोतिरवभा- शितेः का्थंकरणेरंयादिवासनाज्रयाग्तःकरणवुश्युद्धवनि- far कम्मं निरव्॑ते तेनाच्यते स fe कन्तेति। तदुक्रमा- विण्िष्यन्त इति विषदः छखसामान्यानीत्वधः ॥ तयेत्यागन्दाद्य- भाषे दडाज्तितः। खल्यीयांसि सरांसि पश्वलशब्देगेाच्यते | स हि कर्ते्य्रचिणश््दोय स्यादिन्यक्तन्तस्मात्सजतीति शेषः | Faia aed सरुकाग्यभावादित्याश्द्याद | तदासमेति ॥ तच्छब्देन बेद्नाम्तादिग्रइयं | तदीयवासगाधारख्ित्तपरिाम- शेनेद्धवति यत्वम्मे तस्य ङञ्यमागनिदानत्वेनेति यावत्‌ ॥ मुख्यं wee वारयति। मत्विति ॥ तथेति खग्राक्तिः। arvana $पि ex किया किं न स्यादिव्याश्ड्याइ। न दीति ॥ तिं wea कान्धपि. भविष्यन्ति tare) न चेति । तदि पुव्नीक्घमपि ate कथमिति Geary) यज्रविति ॥ उक्तेऽर्थे वाक्छापक्र- ममनु क्रशयति | तदुक्षमिति | उपक्रमे सुखं कटत्वं WATT. cy © ७६० तदेते ओका भवसि ¶ स्वपन शारीरमभि प्रहत्यासुपुः सुपानभिचाकशीति 1 शुक्रमादाय भा ° कमभेवायं च्यातिषास्ते पयते aa कुरत इति । तचापि ¢ न॒ परमार्थतः खतः ada सेतन्यव्योतिषावभावसकल- व्यतिरेकेण | यशखेतन्यात्मज्यातिषान्तःकरणदारेणावभास- यति। कार्यकरणानि तद बभाषितानि wag व्याप्रियन्ते काग्येकरणानि | AT कटठंलम॒पचय्यत BATA: | ATA ध्यायतीव लेलायतीवेति तदेवानु्यते स fe adte Vay ॥ ९० a तदेतस्धिनकरेऽयं एते कोका मन्ता भवन्ति | GHA खभरभावेनग शारीरं शरोरमभिप्रत्य निेष्टमापाथ्या- सुप्तः खयमलप्रद गादि शक्तिसखाभाव्याग्सुत्ताषासनाकारो- AAA ATTRA वाद्याध्याल्िकाम्‌ स्वामेव भावान्‌ सेन रूपेण प्रत्यस्मितान्‌ सुप्तागभिचाकशीत्य- चारिकमिति faitwarregre | तत्रापीति ॥ परमा्च॑तख्ेत- न्येव्योतिषे ब्ापारवदुपाध्यवभासकत्वव्यतिरेकय खता न कटं वाक्योपक्रमेऽपि विषिितमिव्य्यंः ॥ यात्मने वाक्छापक्रमे डं त्वमोपचारिकनिन्युपसंशरति | यदिति।॥ स fe कततेैपचा- fea कट त्वमिन्यु्यते tee ध्यायतीवेवादिनोक्षष्वात्पगदक्ि- fcarmery | तदुह्छमिति ॥ rare प्रयोजनमाइ। रेलथं- मिति॥ ख्रेरयादिखष्ाविति शेवः ayes तदेते दाका भवन्तीव्येतव्मतीकं wiier वाचषे § रते इति ॥ sarge: खयं व्थोतिहादिः । भ्रसेरमिति खाये डडधिः। खघमदक्तवे देतु माइ | अलति | NST प्रदमादाब ATT | ७६९ Ss पुनरेति स्थान हिरण्मयः पुरुष छ कट््ध॑सः 1 १११ प्राणेन Taqat कुनायं वहिष्ु- लायादमृतमररित्वा † स ईयते AT यत्र HAY हिरण्मयः पुरूष THEVA: WIRD स्वपा भा ° शप्तयाऽऽत्मदृश्चा. पण्त्यवभाषयतीत्यथंः | WH WE ब्धातिश्रदिश्ियमाजारूपमादाय wether पुनः कर्मणा जागरितन्धानमेव्धागच्छति हिरण्मया हिरण्छमय इव चेतन्यञ्याति ~ ban SATS: पारूषः पुरुष एकसः UH एव इन्ती- DRC: | एका जाग्रत्छम्रेदलेाकपरलाकादीन्‌ गष्छती- ` BHC: ॥९९ ॥ तथा प्राणेन पञ्चरृज्तिना रलन्परिपा- खयश्नन्यया गटतभाग्तिः wet faasatarnte- खङ्कातलादल्यग्धबोभदस्ं कुलायं नीडं शरीरं खयं तु afeeeragerareafcear! यद्यपि शरीरस एव ay पश्छति तथापि तक्म्नन्धाभावात्तक्छ्य tararet वहि- खरि वेत्युच्यते। waa: खयममरणध्भर ईयते गच्छति | aa कामं यत्र यत्र कामे विषयेषृद्ूतटृत्तिभेबति तंतं कामं वाखनारूपेणाद्भूतं गच्छति॥९२॥ किञ्च खभ्रान्ते Glo सक्नानित्यादिना ॥ उक्तमनृद्य पदान्तरमवताय्यं ance | छप्तानभिचाकग्रीतीति ॥ तथाशब्दः खभ्रगतविग्रेवसमुचयाथेः। किमिति खन्न maa शरीरमात्मा पालयति तचा । खन्ध येति ॥ . वद्िखरित्वे्युक्तं शरीर खस्य iran wre) यद्यपीति ॥ तत्सम्बन्धाभावादह्िखरित्वेशव्यते उति सम्बन्धः ॥ Swe तदसम्बन्धे दृष्टान्तमाह । तत्श्य इति ॥ v4 35 @ ७६२ उच्चावचमीयमाने रूपाणि देषः कुरते बहूनि 1 उतेव aff: सह arama जक्षदुतेवापि भयानि पश्यन्‌ ११३१ आराममस्य पश्यजि न तं पश्यति कथमेति १ तनयतं बाधयेदित्यादुः १ भाग्खप्रखाने उखावचमृच्ं देवारिभावमवचं तिम्येमादि- “Te भावं जिरृष्टं तदुखावचमीयमानोा मम्बमानः प्राक्नुवयु- पाणि रेवा चातनावान्‌ कुरते मिवन्तंयतीति arware-. पाणि बङ्कन्यस्ह्धेयानि । उत श्रपि ef: सह मादमान xa जस्दिष इसज्िव aaa: । उत ta अपि भयानि विभेत्येभ्य स्ति भयानि सिंदव्याचादीनि पश्ज्जिव४९३२॥ ` आराममार्मणमाक्रीडा मनेन fafetat वाखनारूपा- were: wafer सं जनाः । यामं नगरं स्िथमन्ना- मित्यादि वाखनाजिभ्िवमाक्रोडनसूपं न तं wats । तं न पथति कन । weer ata ऽव्यन्तविविक्रं दृष्टि गाखरमापश्नमष्यरा भाग्यदयेनता Vag यच्छक्यदशंनम- areata न पश्चति। खोक प्रत्यगकाजं रश्यति अतिः । खप्रदा विषेबाग्धरमाङ | feefay उच्चावचं fradtee aa तेनात्मना STI खय AMA इति TAT ॥ २९१।१२॥१९॥ रामं बिदयाति। साममिद्यादिना ॥ न तमितारेखा- waary | कटमिति ।॥ दृङ्िमिचरापन्नमपि न प्छतीति सम्बन्धः | कट्मिग्धादिनोक्ं प्रपश्चयति। wer इति ॥ हाकां पसंरति [> Ly तात्मथ्येम्‌ । Serie ॥ बाकछान्त र मादाब तात्यग्बम्‌- ९ @ ORR दुर्भिषज्य हास्मे भवति यमेष न ofa ? भा ° अत्यन्तविविक्रः खयं sarfacran awe भवतीद्यभिप्रायः। तं गायते बेाधयेदित्थाञ्ः 1 प्ररिद्धिरपि ara विद्यते सपन आक्मच्यातिषोा व्थतिरिक्रषि । काष्ठ । aura gaara’: सदसा wi न बाधयेरित्याशरेवं कथयन्ति fafarqarzat जना STS | मुभे ते wafer णायदेशादि- खिवदारताऽपशत्य केवले विरवत इति यत ars: 4 तं गायतं बोधयेदिति तेच च दषं पंश्जन्ति। wa ` ऋते काष्यमागः। तागीणियदाराणि evar प्रतिबध्य चार मागे ग प्रतिपद्यत इति ataere दुभिंषञ्यं हारी भवति waa न प्रतिपद्यत इंति । तमिशियदारदरेत्रं war- दे बाच्छक्रमाराथापतसमिखिथदे्रमेष wan पुनन nfaqea । कदाचिद्व्यारेनेखियमाचाः प्रवेशयति । तत काकाङ्ापूव्वकमखरावि arch | तत्रे्ादिना ॥ तेवामभि- प्रायमाङ | नूनमिति ॥ इखियश्येव दाराख्यस्येतीज्ियदारो भाप्ररेइरलस्ादिति यावत्‌ ॥ कथापि सयासो treat का शाभिरिनाच्श्याह | तेति ॥ awar tread era: । fers प्रमाढमिन्ाश- च्वाननरवाकधमबताग्ये Wes | तदतदादेव्यादिना॥ पुमर- धरतिपत्तो दोषधसङ्गं «tafe | कदाचिदिति॥ थन्धालपपेस्य काम्ये दशं बन्दुभिषन्यमिन्धादि eres | तत इति ॥ sii प्रसि- जिमुपसंश्रति | तस्मादिति ॥ डत्तमनृ द्य मताग्भरमुल्थापयति | wat भत्वेत्धादिना a इतिशब्दो waned ॥ ata मतान्तरं स्फारबति | गेत्लादिगा॥ उह्मकोललत कलं एष्छति | वदेव ७६४ Se अथा खल्वाहुजीगरितदेग ्वास्थेष इति यानि देव जायत्पश्यति तानि gg इत्यत्रायं पुरूषः भा ° आज्ध्यवाधियादिराषप्राभो shies टुःखभिषष्ष्मता च्छा WRITS भवति दुःखेन चिकित्छनीधाऽत Te भव- तील्यथेः । तस्मा्रसिद्धयापि खमे खयं ज्यातिद्मस्य गम्यते | wat भूलातिक्रान्ता ग्टव्योरूपाणोति । तस्मात्‌ we खयं श्योातिरात्मा wat अपि खर्बन्य ्राङजागरितरे् Waray य: GAs) न सन्ध्यं सानान्तरमिष्लाकपर- @ranat व्यतिरिक्रं । किं afe इइलाक एव जागरि- age: | यद्येवं किञ्चातः wear थद्ूवति यदा जागरित- देश एवायं खपरखदायमात्मा कार्यकर णेभ्यो न ATF TS ्भिओभूतः । अता न खयं व्यातिरा्मेव्यतः खयं व्योति- एुवाघधनायान्य आहजागरितदे्न एवास्यैष दति i aa ख देतु माश्ते जागरितदेश्ले यानि fe यखाद्धख्या- मिति॥ wat जागरितदेश इत्येवं यदीमतश्च fa स्थादिति Daw: | पलं प्रतिच्नाय प्रकटयति | wife ॥ मवान्तराप- न्यासस्य खमतविरोधित्वमाष | इव्त इति ॥ exe जायद- शत्वं दुघयति | तदसदिति ॥ तस्य Mugu फलिव- arw | तस्मादिति 1 ast वाद्धयज्यातिषः सम्भवो माश्च प्रमाखमाह | तदुक्धमिति । बाद्यव्यातिरभावेऽपि खभ्ने वबडा- रद्र नात्तच खयं व्यातिहमाचोघुमश्कमिग्यपसं इरति | तसा दिति ।॥ कथं पुगविंद्यायाममुक्तायां सदखदानवचममित्धाश्द् eu कीत्तयति | खयं व्थातिरिति।॥ रच्ारूपाण्तिक्रामती- ana काग्यकरयन्यतिरिक्षत्वमासना ~ ~ म मेन तस्य wzarcfaaar न सिष्यतौति aya a fafa ` ओपाधिकलातकढंत्वस्य खाभाविकत्ाभावादातमनोा warcfa- जमः सम्भवतोति परिङ्रति | नेति । कथमेोपाधिकल्वं कटैत्वस्य सिडवदु श्यते तत्राह | तच्चेति ॥ ध्यायतीवेत्यादो सादृष्छवाचका- दिव ्ब्दादापाभधिकत्वं कतत्वस्य प्रामेब दशितमिन्बयः ॥ जाम रि तेऽपि चटत्वस्य खमभाविकत्वाभावे फलितमाह ॥ तस्मारिति । wer खामाजिकत्वाशङ्गाभावक्लतं पलमाद | निम्मा war केति। Tee AMAT | पणस्व पापद्धेव्येतदन्त wie चास्थाय vafcanfe चाचष्टे | ay डति । खप्राद्यत्धाय एषुतिममुग योभ्रकालमिति वावत्‌ । SMa खानान्तरप्रापता- अ 4 5 @ ७8 स यत्तत्र किञिरपश्यत्यनन्वागतस्तेन भवत्यसद्ध बयं पुरुष इत्येवमेवेतद्याज्ञवल्क्य साऽहं भग- भा ° खभ्रचखानायेव | ननु खप्रे न करेति TAIT तयोः फल- चार मेव पण्छतीति कथमवगम्यते । यथा जागरिते तथा करोा- त्येवं waste तुष्यत्याद्‌ चनस्यति । न । यत wre स ओह्म यत्किञ्चिन्न wa प्यति पण्छपापफलं । श्रनम्वागनाऽ मनुबद्धस्तेन दृष्टेन भवति। Farag भवतीति । यदि हि Qe छतमेव तेन स्यासेनानुबध्येत । सखभ्नादुल्थिताऽपि षम- ATMA: स्यात्‌! न च AAR खप्ररतक्ड्ाऽनन्वागतत्व- ufafe: 1a हि खप्ररृतेनागसागखकारिणमात्मामं मन्यते कथित्‌ नच खश्नदूशः war साकस्तं गदयति परिहरति TNS वक्षं Tew: | प्रतिन्यायसिव्यस्यावय वायमक्ता विव fwargaty | पनरिति॥ सम्मसाद्‌ाटूद्धमिति यावत्‌॥ जाम सितात्‌ aH ततः सुषुप्तं wedi fa पुव्यगमनं तता वपरीन्येन Ty तात्‌ SH जागरित बा गच्छतीति यदागमम सख प्रतिन्धायखमेव afgufa | aufa ॥ यथा स्यानमाग्रवतीेतह्िख्खाति। खमन. ख्यागादिति ॥ उक्तेयं वाकं पातयति, प्रतियोगीति ॥ मयं यथा खानमागमनं तदाह । खप्रस्धानायेवेति ॥ स afear- दिवाक्छस्य व्यावश्यामाणशङ्कग माह | नज्विति॥ ae वाच्छमत्षर- त्ेमावताय्यं थाकरोति। यत आद्धेति॥ खमगबड raed र्फट यति | नवेति ॥ स यदित्यादिबा्छसयाचरायथमक्षा तात्य aay | af wifes तेनात्ममेति यावत्‌। wx शतं कम्म Wasaga } खनगबन्धे दाषमाह। खभ्रादिति। Kerf: WITY | नचेति ॥ खम्रङतेन कम्म Mae पडषस्या- ग्वाजतत्वप्रसिद्धिरिति यदुच्यते तन्न खवहारसश्मा खम्मतिपन्न- मिन्ययः॥ queta जायदरतस्य न सम्मतिरिन् खानमवं ७७१ उ* वते सहचरं ददाम्यत उद .विमेसयेव ब्रूहीति 1१५१ | i ere nr er rr rr re tines sna —me Urea | अताऽनन्ागत एव तेन भवति। AHITSR कु््वज्निवेा- GT पखलभ्यते म तु fearsfe पर्‌मायंतः 1 उतेव enfa: सह मोदमान इवेति, Brn उकः | आख्यातार ख Wwe सेव भब्द गाचरते। efeatsy घरीरुता घावन्तीव मया इष्टा fri wat न तस्य कटेलवमिति। कथं orcas कटंल- मिति । कायंकरशोर्मूततेः deer मृतस्य स तु क्रियारेत्‌- दृटः । gah कञिक्कियावान्दु ्तेऽमृत्तात्माता- SOFT यस्माचासङ्गा दायं पुरुषस्स्मादन्वागतसेन खप्न- दुष्टेन । श्रत एवन क्रियाकटलमस्य कथञ्चिदुपपशते | क्यंकरणसंहेषेण fe Aga स्यात्छ च संक्षेपः संयागेाऽख्य quate | न होति ॥ वयेाक्ठेऽनभकवे जेकस्यापि सम्मतिं दं afai म चेति ॥ asa afaaary | अत इति। कथं तरिं Si कट लप्रतीतिखचाइ । तस्मादिति । खत्रस्याभासत्वा नम तच wearster fatery । उतेषेति ॥ वदाभा सत्वे लेकप- सिडिमनुकूलयति | arenarcafs ॥ Grease फलि- aware | अत इति। अनन्धागतवाग्ं प्रतिश्नारूपं ererar. aya हेतुरूपमवतारयिवुमाकाङ्कामाह । कथमिति ॥ मृतस्य मूत्तान्तरेक संयमे किये पकम्भादमृत्तस्य तदभावादा- कनखामूतततवेनासंयोओ क्ियायोमादकतुंल्धिदिरिव्यु्तरं शेतु- बाश्या्ंकयनपुग्येकं कथयति कार्यकरबेरित्वादिना ॥ ara नोाऽसद्धत्वे माक त्वमुह्लं . समयंयते। खत Tafa ॥ away विश्रदयति | काति ॥ कियावच्वाभावे गग्भमरगादिराडि्यं काटखं wadienw | तस्ादिति। कर्मम॑प्रविवेकमक्तमङाक- ५ wR उ wagered स्वप रत्वा चरित्वा दृष्टैव quay पापञ्च पुनः प्रतिन्यायं प्रतियेोन्या द्रवति बुद्धाशायेव सं यत्त्र किथित्पश्यत्यनन्वागत- स्तेन भवत्यसद्ख बयं पुरुष इत्येवमेवेतद्याज्ञ- भागनास्ि यता; सङ्गा Wa परुषः | तस्ादग्टत एवमेवेतचाञ्च- ava । खाऽदं भगवते aed दद्‌ाभ्बत we faareraa ब्रूहि । मेचपदार्थकदे शरस्य avinfatwe सम्बग्दर्भित- area wa faarerda ब्रहीति॥९१५॥ तजासङ्गा We पुरुष दत्यसद्ताकटरले Uaew: | उक्षश्च पथ्य कामवभरात्‌ स र्यते we काममिति। कामस सक्गाऽताऽसिद्धा Va: | श्रसङ्गा wa पुरुष chi न त्वे तदसि । कथं relay एवेत्थेतदु ते । स वा एष एतस्िन्‌ स्वभे ख वे एष पुरुषः संप्रसादाश्रल्यागतः GT रत्वा we राति | र्वमिति। वन्मविविक्षातभद्चाने दाच सूचयति | सोऽहमिति ॥ नेराकाङ्कं आावत्तंयति। wa इति । कथं तरिं सखदानमित्याशद्याइ । मेात्तेति ॥ कामप्रजिबेकविषयनि- गमिप पुमरमक्रामति | खत ऊद्धमिति।॥१५॥ उत्तरकद्छिकायावन्छां weary) wife । पुव्बकखिका सक्तम्बथंः | भवत्वकदढ त्वदतु र सङ्गवं किम्तावतेनाग्रद्याह | SA चेति ॥ पन्बस्ञाकापन्धासदणशायामिति बावत्‌ | aaa eT हेतु कम्मसामण्यादित्यंः | aaa: खमन कामकम्मसम्बन्धेऽपि किमिति areyge ware | waaay) दत्वसिङिं परिडरति। न लिति॥ न चेदधेतारसिडत्वं fe afe कथं तत्सिडिरिति weft | कथमिति । इतुसमयंनायेमुत्तर म्रग्यमव्या पयति | se O88 वल्व्य Ass भगवते सहचरं ददाम्यत By विमे- प्षायेव ब्रूहीति ११६१ gary श्तस्मिन्बुद्धाने रत्वा चरित्वा ~ ~~~ ~ ee ~~ = ~न ~ = न ed = भा ०चरित्वा यथा कामं Cea gee पापञ्चेति wae पुष्व- Te वदुङ्कान्तायेव जागरितख्वानाय । तस््मादसङ्ग एवाय पुरुषः । यरि SH सङ्गवान्‌ स्वात्कामी ततसस्सक्गजेदंषै- बंद्धान्ताय प्रत्यागता लिप्येत ॥ ९६॥ “eo रे © यथास सख प्रेऽसङ्गलात्खभ्रसङ्गने दाषेजागरिते प्रत्यागता न लिप्यते एवं जागरितसक्गजेरपि trea ख्यत एव Fare तदेतदुच्यते । ख हा एष Caley FET जाग- रिते रला चरिवेग्यादि way, यच बुद्धान्ते किञ्ि- त्पश्त्थनश्वा गतस्तेन भक्व्यसङ्गे इयं पुरुष टति। नन दृष्ट वेति कथमवधाय्यते करोति च तच पश्पापे तत्फल A 0 NS = cS ` ए । री way इति | प्रतियोन्धा गवतीष्ेतदन्तं सव्व मित्रं | ea कट - MAAN: ॥ sana तिरेकरमुखेन विशदयति । . यदोति। ayaa mena | कामीति॥ तत्सकुजेरतव खप्रविषयविष्ेषेषु कामास्यसक्व शादु तन्नैर पराधेरिति यावत्‌ | न तु शिप्यते प्रायख्िक्षविधानगस्यापि खन्नङचिताशख्भाश्ङ्म- fraqaruare qe ura सारित्वाभावादिति Wa: ag | Bua carina जागरितेऽपि निकपतवमात्मना दश- अति । यथेत्यादिना ॥ aa प्रमार्माष । तदेतदिति a जामद. बद्यायामक्तमकदटंत्वमाच्िपति | मग्विति। तक्र कल्पितं we त्वमिन्ध्तरमाह | मेत्यादिना ॥ तरेव विदशति | mara बेति ॥ खता.कतत्वे वाक्योप्रकमं संवादयति | तथा चेति। AMY सकुहति | बुद्यादोति॥ कटंतवमिति te: | नन्धोपा ड 9 ७७98 दृष्ट्व पुण्य पापञ्च पुनः प्रतिन्यायं प्रतियेन्या द्रवति स्वप्नायैव ¶ १७१ ure प्यति | न कारकाक्भासकवतेम कटं लापपन्तेः। आत्म नेवायं ज्यातिषाऽऽस्त दव्यादिनात्मन्यातिषावभासितः -कार्यकरणसक्षातेा व्यवहरति | तेनास्य AeA न खतः RSS | TUT ध्यायतीव लेलायतीवेति । बद्या- धयुपाधिरुतमेव न खतः । दृह तु परमाथापेक्यापाधि- मिरपेमच्यते। Tea very पापञ्च न wala तेन न पुष्वापरव्याघाताज्रङ्घा । यस्माक्निरुपाधिकः परमाथेतेा न करोति न लि्यते कियाफलेन । तथा च व्यासेन भग- वतक । अ्रनारिलानिगणलात्यरमात्मायमव्ययः, र्रोर- wisfa केन्तेय न करोति न लिष्यत cf तथा awe दागन्त॒ कामप्रञ्जविवेकच्यादशितत्वात्‌ | तथा खवारएव wafer खभ्रे स वा एष एतस्मिन्‌ बुद्धान्तं दत्येतान्वां कण्डिकाभ्या मसङ्कतेव प्रतिपादिता । यस्मादद्धान्ते छते न धिकं wdew पुव्वमुक्छमिदानीं तथिराकर ढे पुब्वात्तरविरोधघ स्यादित्चाद | xw विति ॥ suifufciaq: कटत्वाभाव डति Wa: | Aaa हेतु स्फुटयति | यस्मादिति + खातने aur. भावे भगवदाक्धमपि प्रमाडमिन्ाहइ। तथा चेति । वस्या चयेऽपि खसकदुवम मन्धागतत्वं waa: faxefearaueree fatto नेराकाङ्कमि बाण्द्याष | तयेति ॥ यथा मेचके शस्य कम्मंविवेकस्य॒दर्िंतत्वात्पूव्ंच स रदा गमकं लथाच्ापि तदकषदशस्य कामविवेकस्य ठदणितत्वा्तदामग न तु कामप्रशस्य निर्बतत्वादित्यः ॥ हितीयटतोयकण्ठिकयोखा- ७७ te * खश्रान्तगतः सम्प्रवन्नाऽसम्बद्धा मवति कैन्यादिका- ST trewara तस्माज्जिष्वपि arta खताऽसङ्ग एवायं | NaIsaa: स्थानज्रयधम्मविलचणः ufsarat द्रवति STM सम्रसादायेव्यर्थः | Tia: खप्नस्य Wy- श्ब्देनाभिधामदर््रनादन्तश्ष्देन च विशचेषणापपकेः | एतस्मा ware धावतीति च ged दश्यिव्यति। यदि पुनरे वमु्यते सलप्नान्ते रत्वा चरित्वा एतावुभावम्तावनुख- अरति । खभ्रान्तञ्च बद्धान्तश्चेति दनात्‌ खभ्नान्तायै- वेत्यपि दर्थनवृ्तिरेव quate ति । तथापि न किञ्चिहुव्यति weyat fe सिषाधयिषिता सिध्यत्येव | aera दृष्टैव पष्छश्च पापश्च रला चरिला च खभ्रान्तमावतेा न जागरितरेषेणानुगता भवति॥ ९७ ॥ eal ayerfe | तथेत्यादिना ॥ यथा प्रथमकणिकया कम्म विवेकः प्रतिपादितश्छेति यावत्‌ । कण्डिकाचितयाथं सङ्क च्योपसं इरति यस्मादिति। अबख्या्रयेऽप्यसङ्कत्ये किं सिद्धति तदाङ। अत इति ॥ प्रतीकमादाय खभ्रान्तशब्दा्थ॑माड ॥ प्रति. यान्येति ॥ कथं पुनस्तस्य सुषुप्तविषयत्वमत are) दगशंनङत्ते स्ति॥ दशमं बासनामयं तस्य ङत्तियस्मितिति त्पत्या qr दश्मरत्तिस्तस्य खप्रण्ब्देनव सिदडत्वादन्तण्न्दवेयश्याश्स्यान्ता लया afafats gare SAPNA सषुप्षग्रङे सत्यन्तशरब्देन प्व्याङ्षयुपपत्तेरच चषुप्तस्याममेव खघ्रा्शब्दितमित्बथंः । त्रव वाव्छण्नवानगण्यमाह। Taw इति | खप्रान्तश्ब्दस्य Oy प्रयागद्श्रमादिषापि तस्येव तेन णमिति waraca- व्याप्याकोकरोाति। वदीवबादिना । सिषाधयिषितायंसिखखो tq माङ । यस्मादिति ॥ roy यो जि जानना ~ ew * ओ्यादिनेति पलकाकरपाठद्। § 9 Oe तद्यथा महामत्स्य उमे कूलेऽनुसखयरति पूर्बचा- परचवमेवायं पुरुष र तावुभावलावनु तरति MITA FSH १४१ भा० एवमयं पुरुष ora खथं ज्यातिः कागयेकरण्विख- च्छा ° सणसरपप्रयोजकाभ्यां कामक कभ्धां विलक्षणा यस्माद सङ्गा We परुषाऽसङ्गलादिव्ययमथैः। ख वा एव एतस्जिम्‌ स्म्रसाद varenfafeaf: कण्डिकाभिः प्रतिपादितः । तजा सङ्गतैवात्मनः कृते यस्माल्लागरितार्‌ Qi खभ्राख ear: सम्प्रसादाखपनः GH wae बुद्धान्तं जागरितं agree पुनः aaranfaaaa - कमस्चारेण स्ानचयस् व्यतिरेकः साधितः qe स्ापन्यराऽयमथेः । WAT YR खाकमतिक्रामति ब्दल्यारूपाणीति । तं विस्तरेण प्रतिपाद कवलं दृष्टान्त माज्रमवशिष्टं तदच्यामीत्यारभ्यते। तन्लेतस्िन्यया प्रद- भिंताऽच॑डृष्टान्ताऽयम्‌पादीयते यथा लाकं AUNT मरा खास AVY Asay सतसाऽहायं इत्यथैः | aig विष्टम्भयति । award उभे ae नद्याः कर्डिकाचरयेय सिड्धमथंमनुवङ्ति | रश्वमिति॥ आत्मनः श्यानचयसश्ा रादसिङडाऽसक्त्वद्ेतु रि त्या श्ङ्कते। wita । प्रति WTEC सप्तभ्यः | सप्रयोजकत्वारे CLIT SHY. ग्णन्त॒॒दूरनिरख्लमिलयेवश्रब्दाधेः | रवद्धोदितरवुसम्च॑ना्थे महामव्छवाक्छमिति सङुतिमभिपे सङ्लन्तरमाङ । पुब्ब चेति ॥ यथा प्रदशिताऽ्याऽसङ्तवं ardacafafanrery Ss @ ७99 तद्यथास्मिनाकाभे श्येने वा सुपणी वा चिप- oe ~_ ere ee > भा रपूवैश्चापरञ्चामुक्रमेण सञ्चरति । स शसञ्चरश्चपि कूखदय शार तध्यवज्तिंगादकस्े(तेावेगेन न UTAM HATA | एवमेवा- यं पुरुव एतावुभा wer अनसञ्चरति | कै तै । खभ्ना- we बद्धानश्च | दृ्टानपरद्ंनफलं | खत्यरूयः का्व्यकरणखहणतः । स EY AMA ARITA aT ऽयजच्चातमैतस्मादिखचण दति fracat arent ॥९८॥ अज ख खागचयान्‌शद्चारेर we ज्योतिष आत्मनः का्यंकरणषङातग्यतिरिक्नखख कामकर्मभ्यां विविष्ताक्ता | खते मां संसारधर््वागपाधिनिमिश्तमेव तस्व संसारिल- मविद्या्नारोपितमिच्येष समुदायार्थ Sw: | तज च जायत्‌ खप्रद्पुप्त्यानाभां weret विभ्रकोणंरूप उक्ता न पश्ची- हृयैकलदर्िंतः। यसमाश्जागरिते संसक्तः स ae: स कायं करशसह्टत उपखच्तेऽविद्यया | GH त॒ का मसंयुक्षा i =- -अ- अहा गयतव प्रकम्प्यतवं खब्डन्द्‌ चारित्वं प्रकटयति | wernt ॥ fe qaezrta दाद्ान्तिके waa तदाह | इङ्न्तेति ॥ १८॥ ष्येनवाक्छमवतारयितुः wi कोत्चयति । wa चेति। Fae SATs: | TWEET सप्रयोगकेन TqHATSE- wel फलितमाह । खत इति a कयं af तच संसारित्वधी fremmery । उपाधीति 1 बपाधिकस्यापि वखत्वमाभ- WY) अविद्येति ॥ इत्तममगुदोत्षरय्न्यमवतारय म्भूमिकामा | wats ॥ खागजयसम्बन्धित्वे विप्रकीयै fafa रूपमस्ये्यात्ा तथा Udtae fafefed सव्वंविशेषणमादायेति यावत | रकजेति arti: | तजर सेतुं वदन जाप्रडाक्षेन विवचि # ‡ ९ 6 Vou रिपत्य त्रासः सणश््हत्य पा wate भ्रियत Sanaa पुरुष saan अन्ञाय धावति यत्र wre खऋल्युरूपविनिषक उपलभ्बते पुगर्वद्धाश्मागते बुद्धा चा मा | BTR खज्प्रसन्लाऽसङ्गा भवतीत्यसङ्गतापि Twa | UKaTwe दपसद्धियमाणं we faerie gag खभावतास tas पुश्जीङत्य प्रद्जिंतेति ancdare कण्डिकाऽऽरभ्वते। सुषुे छोवंरूपतास्य वच्छमाणश इति तद्धा अस्येतदतिच्छन्दा . जअपहतपाप्राभयं रूपमिति । यष्यमादेवं पं विषखशणं qq प्रविविखितमिति तत्कथमित्याह दृ टाग्तेनासवार्थंस्छ प्रकटोभावा भवतोति। ay gern उपादीयते, aqefwarare भतिके WAT वा सुपणा वा। सुपणं ब्देन fen: we उच्यते, यथा- काशेऽख्िन्‌ fawer विपरिपत्य आन्त नानापरिपतनख- तात्मे चिरि वाह | यस्मादिति ॥ ससङ्त्वादेटग्वमानरूपस्य faut खचयति | अविद्ययेति 9 खप्रवाव्धाऽविवस्ितत्वष्म- सिखिमाश्रद्याइ । खप्रेति rate aquare तस्सिडिनें बाह | ayn पुनरिति । तचाप्यविद्याजिन्भीकेन प्रतिभातीति भावः॥ श्वं पातनिकां Mer श्हेनवाक्छमादस्ते | ण्कबाक्धतयेति ॥ पुव बाव्छानामिति a | कुत्र वदि यथोह्मातससूपं qlee wea ware) aye Wife । तथाभवमित्विद्याराह्िव म्यते सा च छवुपे Geta सत्यपि माभिव्यक्ताभातीति wz | यस्ात्सुधुेयये क्वमात्मरूपं व च्छते तस्मादिति यावत्‌ ॥ रवं खूप- भिव्येतदेव प्रकटयति | विलश्चदमिति ॥ का्यकरयविनिम्मुक्तं कामकम्माविद्यारदहितमित्रथेः | weed हित्वा कथं सषु Vd Seq न BPA कामं कामयते न AT स्वपु पस्यति ११४१ =-= a > 1 श ) भा गसन कमणा परिखिणः संत्य पशा ayaa सम्य ST ara पशा सम्बन्लोयतेऽस्िज्निति sera नीरा Ate aq भिथते wareta urea खयमेव card दृष्टान्त एवमेवायं परव एतस्मा TAS अन्ताय धावति अन्त- जब्दययाच्यस्तर fated) यज यज चस्मिश्नने Gal a wer न कञ्चिदपि कामं कामचते। तथा म कञ्चन ay wala awe काममिति । खप्रवद्धान्तयोारविक्ेषेख सर्वः कामः प्रतिषिष्यते कञ्चनेत्यविक्ेषिताभिधानात्‌। तथा म कञ्चन खप्रमिति। जागरितेऽपि वहनं तदपि ay नन्धन्ते। अतिरतच्रार म wat GH पञ्तीति। तथा च अुत्य- mt तस्य जय शरावस्यास्नरयः ay दति aur दृष्टान्ते afew: परिपतगजश्मापनु शये खनोडापषपणमेवं जा्र- प्रजेषटमिच्छतोति एच्छति | तत्वचमिति॥ amet दुःखानभ- array सयुं ` प्रात्रातीत्याङ | खादेति ॥ अयात्रा अतिः खा नात्स्यागान्तस्प्राततिममिधत्तां तथापि किं टडाग्तवचनेमेतणा WEE | cerca. ware सषुतिप्रातिखूपस्येलेतत्‌ | स रषाथ्तश्रेति awe: | wate खावन्त॑यितुं मीति कविष्रेवयं | महाकायो ada: Wa: सपरं जेयवानस्प- fwuw इति भेदः, धारये सोकं वहं waatend | खभ्रजा- मरिलयोारबसानमन्तमश्चातं ब्रह्म । तथा न कश्चन खप्नमिति प्रजागर तयोारबिग्ेवेय wa ana fafaua डति ze: | wufateard खाग्रद्रंननिषेधेऽपि कुत mrad fafa = (द्‌ ॐ ता वा अस्येता हिता नाम नास्या यथा केशः भाण तभ्रयाः काययंकरणसंयागजक्रियापफसैः संयुच्यमानस्स च्छा ufee: परिपतगज va wat भवति तच्छ्मापन्लथे SAT नीडमा यतनं सथ्व॑संसारधम्भेविलकलणं waifwear- कारकफलायासप्रुन्यं Gaara प्रविश्ति॥९८ a यद्यस्यायं खभावः खव्वंसंमा रधम न्यतापरेापाधि- निमिसज्ञाश्च संसारधर्िंलं ofafawrgre परेापा- fuad dercwite सा चाविद्या । तस्या अविद्चाधाः fa सखाभाविकत्वमादे खित्कामकब्ादिवदागन्तुकलै । यदि ` चागश्तुकलवं तता विमास उपपद्यते TITS RA काप- प्तिः कथ्यं वागात्मष्जाऽविधेति । सम्बोन्थेवीजभूताया अविदथायाः सतस्वावधारशाथें परा कण्डिकाऽऽरभ्यते। ता ~ ~न ~ = जा — Tare | जागरितेऽपीति || कथमयमभिप्रायः खुतेरवगत इशत्था- शद्याविरेवगसामथ्यादिाह | खत arefa | जागरिव- स्यापि ara अत्यन्तरं संवादयति। ता चेति 1 corre. रोज्तिकयाविंवद्ितमंशं दशयति । ययेन्वादिगा॥ खंयव्यमा- awe Baweafs wa: ॥ सन्वसंसारधम्भेवि ल्तबमिति fait- wa ares | सर्ग्वेति ve wna Va रूपरुक्षमिदानीं नाढोखण्डस्य सम्बन्धं am चोदयति | यद्यस्मेसि ॥ परः सनह्पाधिर्बुख्यादिरस- Tan खता ब ख्यादिसम्बन्धासम्भवमुपेत्धाङ | ufufawets ॥ सिजाम्ताभिप्रायममगुद्य पु्यवादो fawwafe । wen xfer खमन्तुकत्वमखाभाविकलव । VE मच्छानुपध्तिं frafey- त्वाह । यदि चेति। wey तङि दितीवाऽच माच्तोपपत्तेरिन्वा- WET) तस्याति ।॥ माभदवियासष्छभावच्तयम्मेक स्याड- +. ॐ ° सहस्रधा भिनुस्तावताऽणिमा fash भुकुस्य नीलस्य fase हरितस्य नेाहितस्य पणी arear wa गिरःपाण्छादि शरणस्य परषरेता हिता गाम च्छा नाद्या यथा aw: सद्धा भिख्नस्तावता तावत्परिमाणे- नारिष्वाणतणेन विष्टश्ि ताख Kae रसस Wee पिङ्गलस्य दरितसख्य tere aut ua: waerteet रखवि्ेषैः पणा इत्यथः । एते च cerat वणंविभेषा वातपिष्छक्ञेग्रणामितरेतरमंयो गवेचम्यविदेवादिखिश्रा बद we भवनि | ताखेवविधाद् नारीषु wary बाशा- यसद्वभेदपरिमाणासु शक्तादिरस्पणासु सकलदेदव्या- पिनीषु सप्नदथकं लिङ्ग वच्छते | तदाथिताः Bat वाना उ्ावचसंसारधन्ामगुभवजनिता सलिङ्ग वा सनाथं खश्छ- wires स्यटिकमणिकष्पं नारोगतरसापाथिसंसग- वजा द्धग्पाधन्मप्ररितेाद्तवुज्तिविभेषं स्लीरयदण्ड्याध्ाकार- ग्न्वैन्तराभादादित्याङ | कयं वेति ॥ तजातनरत्वेगलर मन्यम. व्यापयति | सम्नागर्चति॥ met wage certs दशं यति यदेति ॥ कथयमन्नर सस्य वविष्रेवध्ातिरिलाचद्याह | वातेति । yaar परिगामविदेडा बातबाङख्ये नीजो भवति पि्ताधिष्ये fayet जायते Gufaust sar भवति fret इरितः era च धातूनां fea डति तेषां fou: darawaarragrare fafoar बहवश्ान्रस्या मवन्ति aararat arétarafa arewr wat गायते। quar सिया qree ater पि्ञवद्ाः सिरा वक्वा रोदिष्ो गेये quaw: सिरा इति सोश्चतेदश्नंनादिवधंः | aretoed SEX. उ» अथ यत्रैनं geta लिनखौव ठस्तीव विच्छा ययति गर्तमिव पतति ¶ SE ure fantdrentefar: प्र्यवभाखरे । wed सति यज afer WTS कचन शाजवाश्रन्ये वा तखकरा मामागत्य चरन्तीति waa वासनानिमिन्तः प्रव्ययेाऽविद्ास्या जायते तदे- तदुच्धते । एनं Gree प्रीयेति | तथा जिनम्तोव वज wena ग केचन afer भापि वशीकव्वन्ति केवखनग्य- fagrarettrgafafird wrfarara । तथा स्तो चेन विच्छाययति विच्छादरथति विद्रावयति धभावतौवेव्ययीा wifaa पतति wet जीशंकूपादिकमिव पतन्तमात्मान- सुपलशयति । ताद श्री we वषा वावनेाद्धवति। अत्थन्- गिरा च्ाद्ञासिताग्तःकरणवस्याज्या दुः खरूपलात्‌ | किं बना यदेव sage पश्छति warfewwed aga निरूप्य aa जामरिते fayudice ततिं देवति | ताखिति॥ रवग्विधाश्िन्यसयेव विवरमं | दश्छाखित्बादि ॥ पच्डतानि दशेख्िया्यि प्राओाऽग्तःकरयमिति सत्तदश्रकं ॥ जामरिते feyndica fafa ent afeefaare | afe- stafe; frefrat ea श्थितिमक्षा खुरा योाज- यति | evant ॥ es धम्भादिनिमि्तवश्राण्मि्ेव fog नानाक्षारमवभासते तश्मि्याच्चान लिद्ानुमवमुषा- विद्याशाग्त्वादविद्येति fea सतोवधचशब्दायंमाद | ca सतीति।॥ afarrart waewy fawafaft we ॥ eae sruare | tafe) sitrerecaa wafeareryc arucatey । तथेति । मन्तादिपतनप्रतिपन्ता Fare | अहे ॐ यदेव -जायद्वयं पश्यति तदजायिद्यया भन्यते a -= भा °भयरूपमचास्मिम्‌ @y fata wenfeed भयमविधा- वासया रखवेवाङ्धतया मन्यते | अथ पम्यजाविद्यापषरग्यमाणा विद्या चात्षव्यमाणा किंदिषया किंल्णा वेत्युच्युतेऽय पुनर्य च afer are देव इव owe भवति देवताविषया बिद्या erga जागरितकाले तदङ्गतया arewar afar मन्यते waste तदुच्यते । रेव इव राजेव राज्धस्थाऽ fafem: खभ्रेऽपि राजाहमिति मन्यते । राजवासनावा- fan एवमत्यन्तप्रशोयमाणा विोद्धूता उ विद्या सव्वात्म- fawat i तदा खभ्रेऽपि तद्घावभाविताऽशमेवेदं सम्ब मश्मीति मन्यते। स्यः सब्बाद्मभावः शाऽख्या्मनः परमे चाकः परम आत्मभावः खाभाविकः। we सब्या्मभा- प° तादृशी Wife) Mewes विश्रदयति। qari ।॥ Tere. सनाप्रभवत्वं कथं मत्तपतनारेरवमतिमित्धाभ्रद्याह | दुःखेति ॥ यदेबेवारिभतेरथंमाह | fa बङनेति॥ wafers मय- सू पमिति arena | we रूप्यते तेन तत्कार्यं तथा wernt मास्ति चेत्कथं qx ardtanrere | अविद्येति ॥ अय यत्र रव वेत्यादेश्तात्पभ्धेमाइ | अथेति ॥ तजर तस्याः फलमुच्त ति ate) तात्य्याह्याथशब्दाचंमुक्का विद्याया विषयखरूपे ways woteecdary । किं विधयेति ॥ सवश्रम्द- प्रयोमाक्छन्न Tara डति wet बारयति | देवतेति ॥ विद्येदुपा- femur) अभिषिक्छ crue जाय्मदबख्यायामिति wa अहमेबेदमिन्याद्यबतारयति | श्वमिति। बथा विद्यायामपश- 7 Ae Sosy यज देव इव राजेवाहमेवेद % adisanta मन्यते साऽस्य परमे नाकः १२०१ भा ग्वादवाम्बाखाय्रमाजमण्यन्यलेन दूष्यते नाहमस्मीति! तद- शा वखाऽविश्चा तथाऽविद्या ये प्रष्युपखापिता अनात्मभावा खाकारेऽपरमाःखावरान्भास्तान्‌ STAT PAU RTT AGW श्रयं सम्पाद्मभावः समकाऽनन्तरो वाश्चः Vtsw परमे खाकखख्मादपरुयमाणायामविद्चायां frerarg काष्टां गतायां सब्वाक्मभावे माशः। यथा खयं ओति | GH WUT sa तदद्विद्याफल मपखभ्यत Cae: | तथाऽविद्चायामणत्लव्यमाणा्यां तिरोधीयमानायाञ्च fagravafagrar: फलं प्रत्यत उपलभ्यते । अथ यतनं watta जिनमीवेति। त एते विद्याविषये कार्थं astra: परिच्छिलात्मभावच | विवा weer aera भवति । अविद्यया wrest भवति, saa: कुतचिष्मविभक्रा भवति। qararat wea वदितव्यः | यदेति जामरितिक्िः। रद waaay चिन्भाज्रमेव न तु मदतिरछेवास्ि तस्मादहं FETS सीति writen: | सव्या्भावस्य परमत्वमपपादयति | afwanfem ॥ वज तेनाकारे गाकिद्ावसख्धितेन्याइ। await ॥ तस्या, WHATS | तवेति | समस्त्वं पुडत्वमनम्तरत्वमेकदर सत्वं । ware wee) योऽयं यथोक्ता सकः सोऽस्यात्मा चक्षा- तपून्बाक्तानपंश्छ पदम दति aman ॥ aearuqueaycta | तस्मादिति । are विद्याफणमिल्ुत्तरथ सम्बन्धः ॥ तस्य प्रत्ष- we cure स्यति । यथेति । विद्याफलवद् विख्याणलमपि wa प्र्द्छमिन्धह्नमन्‌ वदति | तथेति ॥ विद्याफशमविद्याणल- ory. arowa frat भवति तेग faqwa । faqgergwa GT जोखते विच्छाद्यते चासम्वंविषयते च farqertagaia समस सम्‌ gat fara केन बिरध्यते येन विर्थेत विरोधाभावात्‌ केन न्यते जोयते विच्छाद्यते च । अत इदमविद्यायाः eae भवति। सम्मानं सम्मसम्बात्मतवेन ग्रारयत्धयाक्मभाऽन्यदस्छम्तरम विद्यमानं भत्युपस्छापयति । आत्मनः सब्वमापादयति । ततरूदिषयः कामा भवति। यते भिशचते कामतः क्रियामुपादन्ते ततः फलं । तरेतदुक्रं वच्यमाणं ख यज हि दईेतमिव भवति तदि- तर vat पश्यतीत्यारि। ददरमविद्याथाः खत्वं सहकार्येण uefaa | विद्यायाश्च काय्यं सव्बद्मभावः uefalars [ + — ~~ ~~ -~---~~ ee eee ee => जियाये हि,» = 0 91 ee ~= == ~ = खे्यक्तमपसंहरति | ते णवे इति। oH पलदयं विभजते। विद्ययेति । weet भवतोग्धेतस्मकट यति | aaa शति ॥ प्रवि- भागे weary; यत इति । विरोधफणं कथयति | विर्ड- त्वादिति। चिद्याक्षाय्ये निगमयति | weelfe | खविद्यायाखेत्परिि श्छित्रिफलत्व तदा तस्य भिन्रत्वादेव cara विरोाधादिदुवारमि. au: ॥ विद्याफलं निगमयति। समश्षख्विति | नग्वविद्यायाः सतत्वं निरूपयितुमास्मय न च तदद्यापि दर्शितं तथाच fe छत स्यादत are; अत इति er काग्यक्श्नादिति यावद । xe शब्दा यमेव स्पुटयति | सव्बौत्मानमिति ॥ याहइकत्वमेव अनक्ति। wea. इति ॥ वस्छन्तरोापद्धितिफलमाह | तत इति कामस्य WATE | कामत इति ॥ क्रियातः फलं लभते तद्धा ware च रागाद्निा क्रियामादधावचविच्छत्रः darcer द्यावन्न ww ताबभ्भिच्यान्चाननिदानमविद्या दुबारेषाङ। तत xfer भेददद्णननिदानमविद्येति अविद्यादके cufs 2 4 द प e Que TAT अस्येतद तिच्छ्दा अपहतपाप्मा भय aT 1 भा ° faerfaqeray । सा चाविद्या माद्मनः wtarfaar wait aT य्नाद्िद्यायाम॒क्छव्यमाणायां खयमपचीयमाना सती काष्टां गतायां विद्यायां परितिष्ठते सव्व ्मभावे wer- त्मना निवन्तेते र्‌ श्वामिव सर्प॑न्नानं रच्छनि खये । TST । यत्र लस सर्व्व॑मात्मवाभूसत्केन कं पश्ेदित्यादि | तस्मालात्मष्नाऽविद्या । न fe खाभाविक्खाच्छिन्िः ` कदाचिदण्युपपद्यते सवित्रिवेाण्प्रकाश्योः । तस्मा- we are उपपद्यते ॥ २० ॥ ददानो याऽस सन्व्मभावे मेख विद्याफलं क्रिया- कारकफलश्एन्यं स प्रत्यचता निदि श्छते । यचाविद्याकाम- ary | तदेतदिति ॥ ata वाक्द्रेषमगक्ूलयति। वच्छमाय- शेति ॥ अविद्यात्मनः खभावेा न वेति विचारे किं fafa भव- fenwey od कोत्तयति । शदमिति। खविद्यायाः परि- च्छिद्रपलत्वमच्ि तता वेपरील्ेन ` विद्यायाः काग्यमुक्कं स ख सन्बामभावो दशित इति याजना ॥ सम्प्रति निर्बीतम्थे दभ यति । सा चेति । wa सत्यविद्याभिङत्तिरिषच्र arate प्रमाखयति ; व्येति । अविद्या नात्मनः खमभावो निवंच्धेत्वाज- ष्लसपंवदित्थाइ | तस्मादिति ॥ लनिवश्धर्ऽप्यात्मखभावत्वे का wifefcanagre |) न Wifes खविद्यायाः खाभाषिकत्वा- भावे wharaary | तस्मादिति 1 २० । तदा ्रयेतदिखनन्तरवाक्छतात्मग्धेमाङ । इदानीमिति, विद्याविद्ययोखतत्फशयोख प्दश्ंनानन्तरमिति याबत्‌ ॥ मा्च- मेव विशिनष्टि यच्ेति। पददयस्याग्ययं द्ंवन्विबश्ितमथं- अट भाग्कक्याणि म afar) तरेतत्रश्ठतं यज सुताम कञ्चन कामं GT कामयते म wey खभ्नं पश्यतीति । तद्या we ST । यः सम्बात्मभावः SSA परमो साक दल्युक्रखदरतिश्छन्दा अतिच्छन्दमित्यथंः | रूपपरलाच्छन्दः कामेाऽतिगतः इन्देाऽसिन्‌ * रूपे तद तिच्छन्दं रूपं, अन्येाऽखा असन्तः Sqr गायश्यादिदधन्टेोवाचो | wa कामवच- arom: Sr एव । तयाष्यतिष्छन्दा इति पाठः खाध्या- awed gee: | अलि च लोकं कामवचनगप्रयक्ः कन्दः ष्वः THQ: पर च्छन्द CYST अताऽति छ न्दमित्येव- qutd कामवजितमेत द्र पमित्यसिन्ञये | तथापडतपाभ्ा। UMN VATU | पाप्रभिः CEVA THAT — Mee oe ary | तदतदिति। wreaatad weed | व्याखातं पद- इयमनृश्ध que प्रसिद्धायेतवं went रूपशब्देन वयाः सम्बन्धं दशयति | तदिति ॥ अतिच्छन्द्मिति waa हेतुमाश। स्पपद्त्वादिति। कथमतिच्छन्द्मित्यावमरूपं विवश्ते तजा | we इति ॥ Sane मायन्धादिष्छन्दोाविषयस्य कथं काम. विषयत्वमिग्याण्द्याह | खन्धाऽसाविति। गायन्यादिविषयत्वं Wat ऋन्दःश्ब्द्स्य कामविषयत्वमतःशब्टाघः | यद्यात्मरूपं कामवजिंसमित्वेतदज्र विवलितं किमिति तरिं ea arena तचरा | तथापोति | खाध्यायधम्मत्वे श्टान्द्सत्वं | ङडव्यवहार- amia कामबाचित्वं इन्दः ग्रब्द्स्य aufaamngiy |, wie चेति ॥ तस्य कामवचगत्वे सति fax पदरूपमनुद्य तस्याचंमुप- संङरति। wa xfa ॥ तथा कामवजिंतत्ववदित्धेतत्‌ | ners. धम्मवजिंतत्वमेव प्रतीयते ग धम्मंबजिंतत्वं पाप्राशब्दस्य धम्म - er te * यस्माद्रपादित्यथः । "भट्ट भा ° विजडहातील्युक्षलात्‌ । अपडतपाभ्ना waruslafeafaa- SGT afergrra wa fe ararfagrara । wfaqer भयं मन्यत इति क्रं । तत्काय्यदारण कारणप्रतिषेधाऽयमभयं ूपमित्यविद्यावजिंतमित्येतत्‌ । यदेतदिद्याफलं सब्वा- ्मभावस्तरेतदतिश्डन्दाप्तपाग्रा भयं रूपं सव्वंसंसार- धर््ंवजिंतमतेा भयं रूपमेतत्‌। टद च पुव्व॑मेवेपन्यलमती- तामन्तरब्राहयणसमागी | अभयं वे जनक Wrasse गमत; । दृह तु तक॑तः प्रपञ्चितं । दर्धिंतागमार्थप्र्यदा- ara अयमात्मा we शेतन्यच्यातिः सभावः wt खेन चेतन्यव्योा तिषावभासयति । ख यश किञ्चित्पश्छति रमते चरति जानाति चेत्युक्तं । अतः ferrgaegraat far Sey चेतन्यच्यातिष्टमात्मनः | me ee ~ ~ ~ - eee विः - —-- ~~ = {1 ~ ~ ~ - ~~~ ~ ~~ - — —-_— 1 त = 7. — 7 1 माचबचनत्वादत GE | wyweafa | उपक्रमानुसारेज पाप्शब्दयाभेयविंषयत्वे fataraqy विबध्ितमथं कथ- यति । पतेति । तहि काग्यमेवाविद्याया जिष्वते Fare त्कायति । तस्मादयं तच्छब्दः ॥ वाकार्थेमु पसंइरति | यदे तदिति । कूचंत्राश्षयान्तेऽपीदमुक्तमित्धाह । इदद्धेति ॥ खाग- म बशान्तजोाक्तं चत्विमितयच पनरच्यते amy | we fafar सवि्रेषत्वं चे दात्मत्वानपपन्तिरि त्यादि स्तकंः। खागमसिडे किं तकौापिन्धासेनेत्धाश्रद्याश | दशितेति ॥ स्त्रीवाक्छस्य सद्धतिं am इत्तमन वति | अयमिति । खनग्धागतवाक्छे चात्मनखेत- मत्वरमक्तमित्याष | सं यदिति । mara: सदा चंतन्यन्योतिहू खरूपं न केवलमुक्तादागमादेव fax किन्तु पुम्बाक्षादनुमाना् feafawiy| अतः श्धितद्धेति ॥ * 5 ® ate te Vad तद्यथा प्रियया लिया सम्परिष्ठक्ता न aa ~~ जक [प 1 ~~~ ee - ख यद्या्माजाविनष्टः Gta रूपेण वन्ते कस्मादय- Berea वा वदि्वैमानि तानीति जायत्छभ्रयोा- रिव न जानातील्यजराश्यते। प्टण्वत्राश्नानदेतुमेकत्मे बाश्चागेतुस्तत्कयमिव्यच्यते । दृष्टान्तेन fe प्रत्यकी- भवति faafwatsd care i तच war ara प्रियये- छया feqranfcam: सम्यक्‌ परिव्बक्षः aTaaar कामुकः सन्नवाद्चमात्मनः fran किञ्िदपिनवेद मन्ता ऽन्यदख्खिति। ग ॒चाग्रमथमहमस्ि सुखो दुःखी चेति अपरिष्वक्रस्तु तया प्रविभक्ता जानाति। सब्वेमेव ary- Macy | परिष्यङ्गाशलरकाखलग्वेकलापन्तेमं जानाति | एवमेव यथादुष्टान्ताऽयं पुरुषः VHT दतमाचासंषगंतः en a = te न na इन्तमन्‌ द्य सम्बन्धं बहु कामखादयति। a यदीति y aaa सषुभिदक्षा | चेतन्धखमभावस्ेव सषु विद्रेवच्चागामावं साध- यति। उच्यत इति agate area: | ee विग्रेवश्चागा- भावः । काऽसावच्वानेतुख्तमाङ | रकत्वभिति । जीवस्य परोात्मना यदेकत्वं तत्कथं wan famed कारणां तस्मिग्धत्पि चंतन्धखभाबानिषरन्तेरिति wea | तत्कथमिति । तच्च स््ीवाब्धमुष्तरत्वेनेत्धापयति। उच्यत इति । त्र Sst. भागमाचष्टे | दष्टान्तेनेति ॥ खकत्वह्ता विरेषच्चानाभावेो विषचितोाऽथः ॥ परिखकप्रयुक्कसखाभिनिवग्रादश्चामं किमिति कणयते ख (भाविकमेव तत्किं न anfeerngre) अपरिष् titwafa ॥ afe परिग्बङुवताऽपि खभावषिपररिणापासम्भवा- दिशेवविन्वानं स्यादिति Where | परिव्वङ्गेति ॥ स््रीपुंसल- ~~ ~~~ जनाः ee Odio उ* किचन वेद नालरमेवायं पुरुषः प्राज्नेनातमना सम्परिघक्ता न वादं feat वेद्‌ नारं ¶ भा ° सेन्धवख्िखवत्मविभकरा जखादे चण््ादिप्रतिविन्बवत्कार्य- करण दह प्रविष्टः Std पुरूषः wT परमाथेन खाभाविकेन खेनात्मना परे ज्योतिषा शन्परिष्बक्रः सम्यक्‌ परिव्बक्र एकोन्डता निरन्तरः welrant न arg’ किञ्चन वस्छम्तरं warrcaraqayafa get दुःखी वेति वेद aa Vaasa serie a जानातीति UUP Bars रेतुर्मयाक्रः एकलं यथा स्तीपुखथोाः सन्परिव्यक्रयाः | तजायाशानालं विशेवविश्चान- Nafta भवति we watered ufcayecucare सम्मोागफणप्रात्भिरेक- mufirersniferararatere: । दाराज्ति्क आकरोति | ख वमेवेति ॥ waarear शरीरेखवलशबाखामिश्िदात्मनस्ता- दाम्याध्यासान्लत्रतिविम्भ sae विभक्तवद्वातीतवन दशान्त माइ | Satta we Serer va दृष्टान्तेन cual | अलादाविति॥ उपसगबखणन्यमथे कथयति | calza इति | weed शथाबक्षयितुं fcc caw | परमात्पामेदप्रयक्षममव- feneary | सब्बात्मेति ॥ श्वं ehacerqafa arena sraufewic प्रकटयति | तथेति + प्र्गात्मनीवि area | xtfa घुषुत्िरुष्यते। यथा परिग्बह्योः स्त्री यु सयेरोकत्वं पुंसो विग्रववबिश्वानाभावे तस्य वच कारबमक्षमिनयः ॥ Stare आअतमथमभिधायाधिकमयमाङ | ठति ॥ cy e wre ate ७८१ तडा अस्येतदापरकाममात्मकाममकाम श रप शाकालरं † २११ ATATS च कारणमात्मगेा FMCG प्रल्युपस्थापिका- fate तज चाविद्याया यद्‌ा प्रविविक्रा भवति तदा wieaaaarea भवति । तत श्नानश्ेयादिकारक- विभागेऽसति gat विद्ेषविन्ञानप्रादुभावः कामा वा सम्भवति खाभाविके खरूपस्य श्राद्मग्योातिषि। यस्मादेवं GRANTS रूपमतस्तदरे अरस्वात्मनः खयं च्यातिः खभा- TRAC TAHA यस्माष्ठमस्तमेतन्तस्मादाप्नाः कामा अस्िथुपे तरिदमाप्तक्रामं यस्य शान्यतमेन प्रविभक्षः काम- सदनाप्रकामं भवति । यथा जागरितावायां रेव- दन्तादिरूपं। न विदं तथा कुतञित्पुविभज्यतेऽतस्तदाप्त- —_— ~~~ = ~~ ~ eee fe पननानात्वे कार्यमिति sere | नानात्वे चेति y उल्ल मय योन्याभित्बादावित्छथः॥ किमेतावता सषु विद्ोषविश्चा- नाभावस्यायातं ware) तज्रेति ॥ विशेवविश्चाने नानात्वं aq चाविद्याकार्बमिवि fat सतीति यावत्‌ ॥ यदा तदेति सषुत्ि- विबदित | प्रविलिक्त्वं काग्यकरवाविद्याबिर्श्डितवं | aaa पन्ब परमात्मना arae: | fran बद्याश्यते ॥ car. फलमाह | ततखेति ।॥ उक्तमुपजीग्ाप्तकामवाक्मवता््ं mae) यस्मादिति । asta समर्थयते यस्मात्समस्त- fafa 1 तदेव व्थतिरोकमखेन fancafa | यस्य होत्यादिना॥ विष्रेवबान्तरमाकराङ्कापुव्बकमादाय ares | किमन्धस्नादिन्ा- दिना a सषुपेरन्यजात्ममः सकाशादन्धत्वेन प्रविभक्षा इव काम्यमाना; सषुत्तावात्तेव WATT AAT रूपमितेत- म ° Ve ५4 अत्र पिताऽपिता भवति माताऽमाता नेका अनेका देवा अदेवा वेदा अवेदाः १ भाग्कामं भवति। किमन्यद्यादस्छम्तरान्न प्रविभख्यते aret- Ql faqraia तदस्छन्तरमत आड । नान्यदख्छात्मनः कथ- यत श्राह्मकाममा्मैव कामा afwad asa afew इवान्यतेन काम्यमाना यथा जायत्छ श्रये सेऽस्ातोवान्यत्व- भत्यपस्वापकरेतारविद्याया श्रभावादात्मकाममत एव- काममेतद्रपं काम्यविषयाभावाच्छाकान्नरं भओाकदिद्र भाकष्ून्यमिव्येतच्छछा कमध्यमिति वा सव्वंथायश्नाकमे- UE शाकवजिंतमिल्ययेः wer i wer: ख्यच्यातिरात्मा wiruraraaifaterain द्त्युक्तं । शअरसङ्गलादात्मन श्रागन्तुकलाख तेवां azar ES a GA इद्ान्तेनाइ। यथेति । वस्धादये स्वात्मनः „ खकाश्ादन्बल्येन प्रविभक्ता दव काम्याः aay इति कामाः। नवं चुषु्यवद्या- यामात्मगन्ते भिन्ते किन्तु egrets कामा Kear तदूपमिव्यधः | वस्ामेषे्यज् रतु माइ । न्धतवेेति । यथपि खपुभेऽविद्या विद्यते तथापि न सभिच्यक्काखलीद्मथेपरिहारोप पच्चिरि त्थः । कामानामात्ाञ्रग्रलपक्तं ufsay ठतीयं Fav. wa । Wien ्ाकस्यान्तरं प्रत्यग््ूतमिति वावत्‌ ate Draw प्राप्तं नेत्या सव्वेचेति। प्छदयेऽपि शोकश्रन्धमा- med, न fe शाका tastes tread शोाकस्याता- धीनसत्त्वास्फुत्तरत्मातिरेकेखाभावादित्थः pa च पितत्धादि बाक्छमवतारयितु cuaaxafa } waa शि wfaarfefrane हेतुदयमा श असङ्त्वादिति। यद्यपि ७< है भा ° अङ्गा जायते | सेतन्यखभावक्वे सत्यप्येकीभावान्न जानाति 4 ene सयारिव सब्यरिष्वक्रयोरिल्युकरं । तच प्रासक्िकमेत- SN कामकल्षादिव्रत्‌ खयं च्योतिदरूमणाखात्मगोा न खभावः । यख्मात्‌ सम्पमादेगापलभ्यत दत्याशङ्ा्यां प्राप्तायां तन्निराकरणाय स््ोपुंसयोदृष्टान्तोपादानेन विधमानस्यैवं खयं च्थातिदूस्य खषुपेऽयदण्मेकोभावा देते नतु कामकशादिवदागन्तुकं | दत्येत्प्रासङ्किक मभिधाय ume तदेवानु प्रवन्तंयति । अत्र चेतत्प्ररतमविद्या- कामक्बविनि्क्षमेव AG | SAWN TAT THA waren इति तदेत्चयाभूतमेवाभिदहितं सब्वेखम्बन्धाधीन- मेतद्रुपमिति । यस्माद ैत्िन्‌ खवु्तखानेऽतिच्छन्दा- पदतपाभ्नाभयमेतद्रूपं तस्माद पिता अनकः तस्य च अमयिद्रलाद्यत्पिदलं ge प्रति तत्कम्मनिमित्तं तेन ख ee OR ee ee ` त ee ee नागन्तुकलम विद्याया युक्तं तथाप्यमिब्यङ्घा सान्च॑ेतुरागन्तु- कोति cea | स्रीवाक्धनिरस्याश्रब्गगमनुवदति। तचेति॥ कामा- दिविनोाके दशिते सतीति यावत्‌॥ खभावस्यापाये न सम्भव- तीद्यभिपेत् शेतुमाश । यस्मादिति ॥ णशङ्धोत्तरत्वेन Stata. मवताखे तत्तात्यय्ये पुब्बेक्तमनुकीक्लेयति | णवं खयमिति। विद्यमानद्ेति त्तमम्‌द्योत्तरयन्धमुल्यापवति | इत्येतदिति । खयं व्थातिहस्य लाभा विकत्वमे तच्छब्दः | पासद्िकं कामा- देरागन्तुकल्वोक्िः | प्रसङ्कादागतमिति याबत्‌ ॥ waaay दशयति । खच चेति । तिच्छन्दादि वाक्यं सप्तम्यथेः | Wareya: खर्प चेतन्धवग्ाद्ययक्तात्मरूपस्य wh गद्यमागमत्यितस्य परामश्रमवधेयं ॥ कामादिसम्बन्धवदात्मनस्तग्रहितमपि रूपं कष्यितमेवेवाश््याह। तदेतदिति ॥ प्रजनतमयमुक्खो्तर वाक्यस्य - a5 ७८४ भा ° क्मंणाऽयमसम्बद्धाऽसिन are । तस्मात्पिता waa निमिन्लस्य waar विनि््ब॑क्षतल्ात पिता्यपिता wafer | तथा पृजाऽपि पितुरपचौ भवतोति सामथ्याडूम्यते । उभया सम्नन्धनिमित्तं कम्य । तदयमतिक्रान्ता वन्त asTeaarata क्षं । तथा माताऽमाता । लकाः कर्मणा जेतव्या fare । तत्‌कश्मंसम्बन्धाभावान्ञाका अलाकाः। तथा देवाः कश्योङ्गभृतास्तत्‌क श्मेसम्बन्धात्यया Sal WTA: | तथा वेदाः साष्यषाधनसम्बन्धविधायकाः ब्राहमएलखषणा मन्तशक्षणाख्चाभिधायतेन कमक भूता अधीता waaay । क्मनिमिन्तमेव सम्बध्यन्त TREAT | तत्कष्मातिक्रमणादरेतस्ििग्‌काखे वेदा अष्यवेदाः aera ॥ — — eradare | waafetats ॥ भगकोऽप्यज्ाप्यपिता भव- तीति सम्बन्धः ॥ पिताप्यज्रापिता मवतीद्युपपादयति | wear. दिना।॥ यथा afeeare afar पुञ्रस्यापिता भवति तददि- व्याड | तयेति ॥ नास्यायंस्य प्रतिपादकः शब्दा ऽस्तीत्याशङ्खला ड | साम्यादिति ॥ तदेव सामथ्यं दद्रयति। उभयोरिति।॥ सषु कम्मातिकरमे प्रमायमाश् | खपहतेति || पुमलाकबेदशब्टावन्‌- वादाथा॥ वाक्छान्तरमादाय व्याचष्टे तथयत्धादिमा ॥ साध्य- साचनसम्बन्धामिध्यायका myangar इति we | अभिधा URNA प्रमागत्वेन प्रमेयतेन VAT: | ७९१५ ॐ HA स्तेनाऽ्तेना भवति श्रूणदाश्रणदा चाण्डा- नाभ्चाण्डानः UKs ies: श्रमणेाश्रमण- स्तापसेाभ्तापसा नन्वागतं पुण्येनानन्वागतं wea केवलं श्रएभकम्मंसम्नन्धातीतः | feats अ्रष्ठभरण- AMAT: कर्मभिर सम्बद्ध एवायं THA दल्येतम्थंमाहाच स्तेना ब्राह्मण सुवणदन्ता भ्णहासहपाढठाद वगम्यते | ख तेन चोरेण कग्ंशेतस्ि्राले fafaaar भवति । Tara कमणा महापातको सेन उच्यते तथा श्दूणदाऽभूणद्ा तथा चाण्डाला न कंवलं ्रहयुग्लनेमेव कर्णा विभि- am: | fa तदं खरजेनाणयत्यन्तनिहृषटजातिप्रापकेणापि विभिन एवायं | चाण्डाले नाम WRU ब्राह्मणा- WTS: चाण्डाल एव चाण्डालः स जातिनिमिन्तेन कर्मणा सम्बद्धलादचाण्डालेा भवति | Greve: qe एव Wee: Wawa चचियायामत्पन्नः | तथा साऽ्यपुखकेा ate च्य KAMA मवतोचयादेस्तात्प्यमाङ। न केवलमिति। सेन शब्दाऽ areas भाति कथं fataafrarrgre | sags saw च वरिखब्रदाहन्तोच्यते ॥ तदेव चोरः कम्मं fatuafs | येनेति ॥ मडत्मातकमस्येति Bawa म्ापातकस्तेनः॥ Warfare चारडालादिवाक्छस्य AATUMATWHTYW | मना- दिना। प्रद्यत्मत्रमागन्तकं ॥ ब्राह्मण्यां afraraar बेश्वादेरेह WAU | TRA चाण्डालः सतव्वधम्मवदिष्कत इति सति- माखित्याइ | चाणडाना नामेति ॥ जाता निषादाच्छग्रायां aren Gere डति qt) moat mqarena fame: | सच TT ER: | तस्नाल्छजि यायां जातः प्कसा भमबतीति स्था Sek Suda तीणी fe तदा सब्बाज्छाकान्ट्दयस्य भवति १५२२१ ms ee es wrewata । तथा अमलक्शेद्ध कर्मभिर सम्बद्धा भवतीत्युच्यते । “ST अमणः परित्रार्‌ यत्कश्निमिन्ता भवति स तेन fate कक्नारञ्मणः | तथा तापा वानप्रस्थोऽतापसः | सर्वां वणाखमादीनामुपलक्षणाथैमभयोयंशएं किं बमा ! नन्वागतं न अ्रन्वागतमनग्वागतमसम्बद्धमित्येतन्पुश्ेन wrafafeda कमणा । तथा पापेन विहिताकरण- प्रतिषिद्धक्रियाखकंभेन रूपपरल्ाखषपुंसकखिष्खं । अभयं रूपमिति नुवन्तते । किं पनर खम्बद्धते कारणमिति तद्धेत्रुच्यते | तीाऽतिक्रान्ता हि यस्म्ादेवशूपस्तदा तसन्‌ काले सब्बाञ्ोाकान्‌ शाका; कामा tafara- प्रार्थनाः । ते हि तद्धिषयवियेगे trace i दृष्टं ~~ ~ ~ ~~ ee CE क ee नमुपेव्याइ | गू जेरेबेति | तथा चाग्डाशवदिति wags जम- वादि वाष्धस्य तात्पग्धेमा । तथेति ॥ परित्रादतापसभारेव यहयात्तत्कम्मायोगेऽपि Sane वया भमान्तर कम्मेयमं हि, त्वाह | सर्ववषामिति । खादिष््देन वयोऽवख्ादि गद्ते। सेषु yaa vad कयमनगन्ामतमिति मपुंसकप्रयागस्तथा ङ | रूप- परत्वादिति | तप्तस्त्वे शेतुममुषङः दशयति । भयमिति ॥ हेवु- बाकछमाकाङ्ापूव्बकमु व्याप्य व्याचष्टे | fe पुगरित्धादिगा। यस्मा दतिष्डन्दादिवाक्यक्षखमावेाऽयमात्मा TTR काचे ददय- निरान्सव्नाष्डाकानतिक्रामति तस्मादेवदात्मरूपं पख्पापाभ्बा- समग्वामतं यक्तमित्थंः । wee कामविषवत्वं साघ- भार श्रा ७८ ७ हि विषयमप्रात्ं दियुक्रं॒चादिष्य चिन्तयानखङ्कुणाम्‌ सन्त्ये TERS: भाको रतिः काम दति पयायाः ॥ यस्मात सब्वेका मातीते Wares भवति । न कञ्चन कामं कामयते अति इन्दा इति दक्षं तत्प्रक्रियापतितेाऽयं Araya: कामवचम एव भवितुमर्हति | कामख कषम Vateafa fei स यथाकामे भवति तज्रतुभवति यत्‌ क्तु्भवति तत्‌कशमं छरुत इति । अतः सर्ग्वकामातितीर्षला- दयुक्रमुक्रमनन्वागतं पश्छेनेत्यादि । इद यस्य इद यमिति पष्डरीकाकारो मांखपिण्डस्तत्खमन्तःकरणं बुद्धिददय- भिन्युच्यते । तार्ख्याक्च्चाक्राज्गवद्धदयद् बुद्धय भोका बुद्धि संश्रया fea कामः carer विचिकिल्सेत्यादि । स्ये मन एवेत्यक्लात्‌। वच्छति च कामा येऽख इद जिता यति | इष्टेति ॥ कथं तस्याः दोकत्वाप्तिरिव्या्द्याह | इष्ट wife 1 aat पम्धायत्वे$पि wad किमायातं sere; zenfafa y wife सवुतिख्श्चते | अतः सव्य॑कामातितोयैत्वादिव्य्॒षर सम्बन्धः ॥ न केवसं We कामविवयत्वमुपपन्नमेव किन्त afaucr सिडमिव्याह | न कश्चनेति ॥ गकश्ब्दस्य काम. जिषयत्वेऽपि तदव्ययमाचात्कथं कम्माद्ययः स्यादित्याश्रद्ाह | कामखेति pase aie प्रमाणयति । बच्छति होति ॥ कामस्य कम्मं हेतुत्वे fax फलितमाह | खत इति । इदयस्य श्राकानति- WAT इदयश्रब्दायमाह | इद यमितीति ॥ मांसपिण्डवि- ्ेषविषयं इदयपदं कथं बुडिमादेवाशद्धा | तात्स्या- दिति ॥ बथा aq: क्राशन्तीति मश्क्रा्नगमुच्मानं aqar- ग्पुदवागुपचारादाङ तथा शंदयसख्यत्वाहडेरपचाराद्ूडिं इद- WHR द्रयतोत्धथः॥ CLAW तस्य सम्बन्धं Wass | ७५८ भाग्दूति । खरद्मसंश्यथ्राग्त्यपमादराय Wie वश्वनं | wie Ge थता खदयशाका इति च । खदयकरणसम्नन्धातीत- अायमसिन्‌ कालेऽतिक्रामति waren शुक्रं । इदटयसम्बन्धानीतलया नत्सश्रयकामक्षम्बन्धातीता भवतीति यक्रतरं वचनं । येतु वादिने इदि ताः कामा वाख- नाञ्च इदयसम्बन्िनमात्मानमुपसपापञ्चि्यन्ते | ददय- वियोगेऽपि चात्मन्यवतिष्ठने । yeaa So कामयमाने याऽकामे निष्काम ATH ATS भाग्कामयमाम एवैव संमरव्यथ तस्माद कायमान न कचित्‌ संसरति फलासक्स् हि गतिर्क्रा। श्रकामस्य हि क्रियानु- Ure: | श्रकामयमानेा मुच्यते एवं कथं पुनरका- मयमाना भवति । याऽकामेा भवद्यसावकामयमानः | कथमकामतेत्य च्यते, या निःकामे यस्ानिर्गताः कामाः साऽयं निःकामः । कथं कामा नि्गंच्छन्ति। य areata भवति | आप्ताः कामा येन स ्राप्रकामः। कथमान्ते कामाः । श्रा्मकामवेन यस्यात्मेव ara: कामयितयेा वस्वन्तर भतः पदार्थौ भवति | ्राद्मैवान्तरो वाद्यः BET: प्रज्ञानघन एकरस ats a तियंप्राधः। wararsa- त्कामयितुं teat यस स्वमाक्मेवाभूत्तत्केन किं पश्येत्‌ = सषुपतस्य Vas मोचं वक्तुमयेत्यादि saw | तच्रायश्नब्दाच- are | यस्ादिति ॥ कामरहितस्य संसाराभावं साधयति | कलासक्कस्येति ॥ विदुषो निष्कामस्य कियारा गेव्कम्भ्ये. मयलसिडधमिति भावः | खकामयमानलतवे प्रपुन्बेकं हेतुमाह | ऋथ[मव्यादिना॥ बाद्धोषु शब्दादिषु विषयेग्वासङ्राङहिचादका मयमानतेव्यथः ॥ खक मत्वे हेतुमाकाङपुव्वकमाडइ | कथमिति y वासमारूपकामाभावादकामतेदथेः॥ निव्कामत्वे WTA हेतु FONG व्याचष्टे | कचमिति ॥ धातप्तपरमानन्दत्वातरिष्कामतेत्धथेः ॥ आप्तकामत्वे हेतु माका पुन्बंकमाह। कथमित्यादिना ॥ ₹देतुमेव साधयति | यस्येति ॥ तस्य युक्कमाप्तकामत्वमिति wa: ॥ उक्तमथ WHEE पदाय पपश्चयति। arate yy कामयितव्याभावं neta: त्वरम्भेन साधयति । यस्येति ॥ इति विद्यावद्या 15 Gye 7 Se कामःन तस्य प्राणा sana sagt सन्बल्ला- प्येति n ६१ भा °प्ररएया्मन्वीत विजानीयादा । एवं विजानन्‌ किङ्ाम- येत । ज्ञायमाने qauaa wie: कामयिता भवति ॥ न चासावन्यो ब्रह्मविद श्राप्रकामस्यास्ति। य एवाक्म- कामतयाऽऽप्तकामः स निष्कामाऽकामोाऽकामयमानखेति await न हि qeraa a भवति aera काम- यित्याऽस्ि। ware चान्यः कामयितव्यः | सब्ब॑ञ्चातमे- वाभूदिति प्रतिषिद्धं । सव्वात्मदभिनः कामचितव्याभावात्‌ कम्डानुपपन्तिः । ये त॒ प्रत्यवायपरिहाराथे कशं कख्पयग्ति न्रह्मविदोाऽपि तेषां नात्मैव aa भवति । प्रत्यवायस्य जिहासितवयसरा क्मोाऽन्यस्याभिगप्रेतलात्‌। येन चाशनाया- we यस्य वदुषाऽत्ति रूाऽन्धमविजानन्र किद्धिदपि कामयेवेवि योजमा॥ पदायाऽन्धत्वे माविच्वाताऽपि कामयितव्यः स्यादिति Vary चअयमामो हीति ॥ खनुभूते खर खवि परि वत्तिनि कामनियमा- feu ॥ Gaara waarmete wera विदुचोऽपि काम- fase: wifeanragry | न चेति ॥ Gamage ब्रह्मविदा efaaciat wafaaerara मुक्तिः fegacdwefa| ब wafa » कथं क्षामयितसख्ाभावो नात्मनस्तथात्वादिन्बान्नङ्साह | a Wife | सव्वामत्वमनात्समकामयिटलच्च स्यादित्धा्रद्ाडइ। अनात्मा चेति ॥ येत्यादि वाक्ये ओतम्मुक्षाथंसिडमये कथ- यति सव्वात्दशिन xfs कर्मजानां मवमुत्याप्य अतिबिरो- ua wares सेत्विति।॥ ब्रह्मविदि प्रन्वावप्रात्तिमङ्गीकनयाकं इदानीं तत्मात्तिरेव afemetanwegre रेन चति Tere. ८४८ ureumat निद्यं प्रद्यषायासम्बद्धा विदित ब्राह्मा तं षं 4 बह्मविदं ब्रूमः । नित्य मेवा्ननाया चतीतमात्मानं पश्यति | ware जिहासितग्यमन्यमुपारेयं वा यो न पश्यति ae we न रक्त एव सम्बद्धं । WEES भवत्थेव Wa araafcercra aaa न विरोाधः। अतः कामाभावाद- कामयमाने ग जाथते मुच्यत एव | तस्येवमकामयमानख SAA गमनगकारणाभावान्पाणा वागादयो नेत््रामन्ति arg क्रामन्ति Dera मखं विदानाप्तकाम आरात्मकाम- तथा इडेव ब्रह्भतः | सष्वा त्मनो fe ब्रह्मणे दृ टाकले प्रदर्जिंतमेतद्रपं । तदा अस्येतदाप्तकाममात्मकाममकामं पमिति । तस fe दष्टान्तिकभूताऽयमथं उपसंद्धियते | अथाकामयमान इत्यादिना । स कथमेवन्भूता मुच्यत इत्युच्यते । यो fe सुषुप्रावखमिव निविेषमदतमलुपत- [वक गणिके ~ स्यापि ब्रह्मविदो fafeamita नित्वानुष्टानं स्यादिति रबा निव्धमेवेति ॥ यो fe सदेवासंसारिखमात्माममनुभवति न च Vyas वाक्मेाऽन्यत्पश्छति। यस्मादेवं तस्मान्तस्य कम्मं संस्यदमयोग्यं | ययक्तब्रद्मविद्यया कम्माधिकार्ङतूनामुप- ग्ददितल्वादिन्व्थंः | Waa Taree) Tease | न विरोधो विधिक्राण्डस्येति we: ॥ sarurat सिजमयमुपसंह- रति | wa डति ॥ विद्ावश्दिव्बेतत्‌ | कामाभावात्कम्मी- भावाचेति Kee | खकामयमानाऽकुष्बाबखेति We: ॥ रेश्रान्तर- ura मद्िरि्येतचरिराकभम तस्ये्ादि mae) तस्ये mifeaty wea afawacaarcafa | aafa ) कथं वन्त माने ५९५ देवा उचुर्बवीतु ना भवानिति तेभ्य देतदसषर- मुवाच द इति यज्ञासिष्टा३ इति यन्ञासिष्मेति देचु्दाम्यतेति न आव्येत्याभिति sara यन्नञा- सिष्टेति १११ अथ देनं aa उचुर्बवीतु ना भवानिति तेभ्यो हैतदेवाक्षरमुवाच द इति यज्ञा- farsa इति यन्नासिष्मेति देचुर्दत्ेति न आत्थे- त्योभिति trata यन्नासिषटेति १२१ अथ दैन: arena किमकुनव्यन्निलुच्यते। तेषां देवा ऊः पितरं चा ग्रजापतिं fai किमिति atta कथयतु नोऽस्मभ्यं यदनुभ्रासनं भवानितिं। तेभ्य एवमथिभ्या इ एतद चर व्ंमाचमुवाच द इति । vary तान्‌ one पिताक व्यज्ञाचिष्ट इति मयोापदेशाथमभिहितस्याक्षरस्या्थें विज्ञातवन्त ्रादाखिन्नेति। देवा ऊचुः । विन्नासिम्नेति विज्ञातवन्त वयं | यद्येवम॒च्य्तां fa मयोक्रमिति। देवा ऊचदम्यत दान्ता युयं खभावतः अता दान्ता भवतेति मेऽसानात्थय कथयसि । दतर आरहामिति त्यादि यान्यं, तेषामिति निडोारये षष्टी । ऊडहापाशगक्ताना- मेव शिव्यत्वमिति द्यातनाथा woe: | विचाराथपहतिरित्- Sins परखमव चाचष्टे | मयेति | अमित्यनछामेव विभ भते | सम्यमिति॥ समानल्वेनात्तरस्य सब्वेस्यवाथवादस्यावयया “ स्येयते प्राक्त देच तात्पर्यमाश | खभावत डति ॥ दान- मेव लोभवागसू्पमुपदिषटमिति gat fates किमन्यदेव शितं ५९९ उ* मसुरा उचर्बवौतु ना भवानिति तेभ्यो हैतदे- वाक्षरमुवाच द इति यन्ञासिष्टारे इति यन्ञासि- ष्मेति हेचुर्दयध्वभिति न आत्थेत्याभिति . दैवाच यन्ञासिष्टेति तदेतदेवैषा देवी वागनुव- दति स्तनयित्रदद्‌ इति दाम्यत दन दयध्व- मिति acaway शिक्षेदमन्दतनं दयाभिति n २ १दितीयं बाणं १ भा ° सम्यग्यज्नासिषटेति | सामान्यमन्यत्‌ । खभावता Tat युव- ST मता यथा wen संविभजत दत्तेति नाऽसमानात्थ किम- agra हितमिति मनुब्याः ॥९॥ २॥ तथाऽसुरा दयध्वमिति। करूरा यूयं दिं्ापरा श्रता दयध्वं प्राणिषु दयां कुरुतेति निवरेत्मरजापतेरन्‌शाखनमद्या्यनुवन्तंत एव । यः पु प्रजापतिं वादीननु्शास साऽणयद्चाणनुजा- स्येव रव्या सनयिलुलचणएया वाचा | कथमेषा yaa देवी वाक्‌ कासो खनयिद्ुददद्‌ इति दाम्यत TH दवध्वमि- ति। एषां वाक्यानामुपलक्तणाय जिदंकार उच्ामेतेऽनु- किथिदादिष्टं किंन स्यादित्याश्याह। किमन्धदिति॥ वथादेवा मनुष्याश्च खाभिप्रायानुसारेग दकारचयवये aay जग्टड- स्तथेति यावत्‌ ॥ दयध्वमित्त्र तात्पय्थेमीरवति | कुरा इति ॥ हिंसादीव्यादिश्षब्देन परस्खापहासदि एष्यते | प्रजापवेरनुभ्रा- सनं प्रागासीदिव्यच्च लिङ्गमाह | तदेतदिति ॥ खमुासमस्या- गुत्तिमेव व्याकरोति | यः पुव्वेमिति ॥ द डति विसम्विकरवं सव्वं बशेन्तरप्रमापोहाथं | यथा दकारभवमथ विवध्िवं । ८९७ : ware ufat त wafer: weg) Fata सद्या नियमस्य सा केऽ- ST wfegaruenceta प्रजापतिदाम्बत cu दयध्वमि- ATMA तस्मात्कारणादेतकल्लयं ॥ Bh fa तत्चयमिद्युष्यते दमं दामं दयामिति शिकदुपाद- द्यात्मजापतेरनु्रासनमस्माभिः SAA awa मतिं TAA तथा ख ख्तिः। जिविधं नरकस्येदं at arwaaraga: | कामः कराधखथा लाभस्तस्मादे तचयं त्यजेदित्यस्छ हि fay: शेषः पब्वंसयापि रेवादीनुपदिश्च किमथ दकारचय- मृशारि तवान्प्रजापतिः एथगनुश्रासखनायिग्यः। तेवा कथं विवेकेन प्रतिपन्लाः प्रजापतेमंना गतं समानेनेव दकारमा- णेति पराभिप्रायश्चा विकरू्पयन्ति । waa wrst- दाग्तलादादल्रादथाखवैरपराधितमात्मनोा मन्यमानाः ufgat एव प्रजापतावुषुः किं at वच्छतीति । तेषाञ्च दकारभश्रवणमाजारेवात्मा्रद्धावश्रेन aca प्रतिपन्तिर- तथा सनयिल्ुशब्देऽपि fad विवचितं चेव्रसिदिविरोघः स्यादि- त्धाण्द्याइ | wratatcfa + दण्ब्दानुकारमाच्रमच विवशितं न वु नयिद्ुण्ब्दे चिल्वं प्रमागाभावादिव्थैः ॥ पटतस्याचवा- ` दस्य विधिपर्ैवसायित्वं फजितमाइ | यस्मादिति pene उपादानप्रकषारमेवाभिमयति । प्रजापतेरिति । afafes- विध्यनसारेश भगवदा्धप्रङत्तिं दशयति। तचा चेति । तदे- awa शिष्छोदि न्धे विधिच्ेत्कतं चयाः प्रजापत्था इत्धादिना ्रभ्धेनत्ाश्द्खय यस्मादित्बादिना afaaare | अस्येति । सव्वं सेव चयमनृषेयं Uufe देवादीमुरिश्य दकारचयाशारण- मनुपपन्नमिति शङ्कते | तेति । दमादिचयस्छ सर्गवैरनुङेयत्व सतीति यावत्‌ ॥ किञ्च एय्‌ एथगमृश्ासनार्धिनो देबादय- ` क भा ° भूत्‌ । लोकेऽपि fe ्रखिद्धं at: भियाखानुजाखाः सन्ता GT रोषान्निवर््यितव्या इति । अते युक्तं प्रजापतेदं कारमाचो- चारणं दमादिज्रये ष दकाराग्वयात्‌। रात्ने दोाषा- मुरूपेए देवादीनां विवेकेन प्रतिपत्तुञ्चेति ॥ फलन्ते- तदात्मरोाषन्नाने सति grat भिवन्तंयितु जक्यन्तेऽस्ये- माण्छुपरेगेन | यथा SATS AT दकारमाचेणेति॥ Sy दकारमाच्ाज्ारगनार्पद्ितमनमणशासनं fesdiare | एयगिति ॥ किमयनिदार्नीं aa सम्बन्धः । दकारमाच- मशारयताऽपि प्रजापतेविभागेनागशासनमनमिसंशितमिवा- . शङ्गा । ते वेति । चयं सर्व्वेरनदटेयमिति परस्य सिडान्तिनि ऽभिप्रावस्तदभिश्नाः सन्ता यथोक्तमीत्या विकल्पयन्तीति योजना। परामिप्रायनक्ला इत्धपहासा वा। परस्य प्रजापतमनव्यारीना- ाभिप्रायस्षा इति ae. saat वा पाठः| wate परिशार- मतव्थापयति । च्चेति ॥ GS तेषामव wet तथापि दकारमा- stem प्रतिपत्तिरिखाश द्याह | तेवाश्चति॥ तदथा दकाराथा दमा{द्तस्य प्रतिषत्तिश्तद्ारेादान्तत्वादिनिङत्तिरासोदिबधः। किमिति प्रजापतिदौषनच्लापनदारेश ततो देवादीमनुशास्यन्‌ दोषाञचिवन्तयिष्यति aate | लोकेऽपीति ॥ दकारोाशारबस्य प्रयोजने fag फलितमाच। खत इति॥ aya Ft वा कथ- मिद्यादि तजा | दमादीति ॥ प्रतिपत्तुश्च wa दमादीति wa: | इतिशब्दः. खयुश्चमतसमात्यचंः ॥ परो ufcercagtaa- ख्यायिकातात्पय्थे सिडान्ती aa watfeafa ॥ निद्ातदोाषा देबादथा यथा दकार्माचेग तता निवत्तन्त इति wa: | इति wel ट्‌ाद्ान्तिकप्रदश्नाथयः | विशिष्टान्‌ प्रतनु शासनस्य प्रड- WMATA तदभावादमुपादेयं दमादीति शङ्कते | नन्विति । भा चधा ८६९८ मग्वेत्लयाणणं देवादीनाम्‌ शासनं देवादिभिरयेकेक- मेवापारेयमद्यलेऽपि न तु जयं ave: शिचितव्यमित्यचा- च्यते। पर्दे वादिभिर्विंभिटैरनुषटि तमेत श्यं तस्माकमनुेरोव शिक्षितव्यमिति । तच दयालुत्रस्याननुषटेवतं स्यात्कथमसु- रेरप्रशरेरनुष्टितत्ारिति चेत्‌। न । तुख्धतवा चयाणएां | अता ऽन्याऽभिप्रायः । प्रजापतेः पचा रेवादयस््रयः । पुतेभ्यञ्च हितमेव पिजाषद्रष्टव्यं। प्रजापतिख feast नान्यथोापदि- जति तस्मात्यु जानु शासनं प्रजापतेः परममेतद्धितं। war मनुेरेवैत्षयं शरिशितव्यभिति । चरथ म देवा WET वान्ये केचन विद्यन्ते | asa मनुग्याणामेवादान्ता येऽन्येरुस्समगणेः THATS देवा लेभप्रधाना मनुखासथा fay देवादिभिरपि प्रातिखिक्षाम शासन वश्रादेकैकमेव दमा- uqed न तत्त यमिव्याङ । देवादिभिरिति ॥ यथा पु्बे- स्मिन्काले देवादिभिरककमेबापादेयमित्यक्तं तथा Tare $पि कासे मनव्यरोककमेव wis पव्वाचारानसाराच्न तु चयं fafaaq तथा च कस्यायं विधिस््विह। अद्यत्वेऽपीति ॥ छाचारप्रामाण्यमासिव्य ufcwefs | चेति ॥ रइत्येकेकमेव ने पादेयमिति te: | दयाशुत्स्यानुषेयतमाच्िपति | तचेति॥ मध्ये दमादीनामिति यावत्‌ ॥ सुरेरनुष्टितत्वेऽपि दयालत्व- मन्यं ितसाधमत्वादानादिवदिति ufewefa | नेत्या- दिना ॥ देवादिषु प्रजापतेरविश्रेषात्तेभ्यस्तदुपदिर्मद्यतेऽपि सब्बमनरेयमित्थः ॥ डितस्यवापदेरटव्यत्वे$पि तदन्नानात्र- . जाप्रतिर्न्यथोपदिशतोत्याशच्याङ | प्रजापतिश्ेति ॥ fea- we पिवुरितापदेशितवाभावसरस्मादिव्यक्तः। विशििदेरमण्टि- तस्यास्मदादिभिस्गुण्े यत्वे फलितमाङ । अत इति । प्राजापल्ा देवादय विग्रइवन्तः सक्ीव्थवादस्य यचाश्रुतेऽ्थ प्रामाख- x5 3 @ @ ७० शष प्रजापतिर्यद्दयमेतदइद्नैतत्स्ं तदेतच्य- भा रिखापराः क्रूरा असुरास्त एव मनुखा अरदाकलादिराष- We जयमपेच्छ या ह वे वसिष्ठां वेद वसिष्ठः खानां भवति | दप्रनानरूप्येश फलं । येवां च ज्चातिव्यतिरोकेक वसिष्ठा भवित॒मिच्छति तेषाञ्च वसिष्ठो भवल्युच्यतां तहि काऽसो वसिष्ठेति । ara वसिष्ठा । वाषयत्यतिश्रयेन वस्ते- पून्नाक्षमुपास्ि फलमुपसं हरति | सन्वेथपीति ॥ चआारोपेग- Meta tay: ॥ व्येष्टस्याविद्याफएसवश्वमाश्िपति | नभ्विवि । वस्य विद्याफशलवं साधयति | उच्यत इति ॥ दन्ते CAS दुःसा- ध्यमिति दोषस्यासस्वमा इ | गेति ॥ तज हेतुमाह | प्राखवदिति। यचा प्राबहछताग्रनादिप्रयुक्तखुरादीनां डल्तिलाभसखया प्राग- पासकाधीमं Hanada खानां भवतीति भावदश्िनो ष्णेरलं म बयोामिबन्धममिव्धयः॥९॥ वसिरत्वमपि प्राडसेवेति बक्ठुमृ त्तर वा्धमुब्धाप्य आचष्टे | ये देत्षादिना॥ फलेन प्रजाभितं fire varied are) ARR sana वसिष्टा वसिष्टः स्वानां भवत्यपि च येषां बुभूषति य rot ar १२१ या ह वै प्रतिष्टा वेद्‌ प्रतितिष्ठति समे प्रति- तिष्टति दुर्गे aged प्रतिष्टा चक्षषा fe समे च दर्भे च प्रतितिष्ठति प्रतितिहति समे प्रतिति- ति दुर्गे यष्वंवेद १३१ भा श्वेति विष्ठा । वाज्मिनोा fe धमवन्ता वखगधतिश्रथेन | श्रा च्छादनाथैखछ वा वसेर्वसिष्ठा अनभि भवन्ति डि वाचा वाग्मिनेऽन्याम्‌। तेन वखिष्ठमुणवत्परिश्चागादविष्टगण्णा भवतीति दजंनागरूपं ww ॥ | या हवे प्रतिष्ठां वेद ufafaserrate afer i तां भतिष्टां प्रतिष्टागृक्वतीं यो वेद तस्धेतत्फलं प्रतितिष्ठति समे रेरे काले च | तथा दुर्गे विषमे च दुगेमने ख | TF बुर्भिंशारेा वा काले fara | यथेवमुच्यतां arse we उच्यतामित्यादिना » वाचो वलिषत्वं fer प्रतिनानीते बासयतोति।॥ वासयव्तिश्रयेनेदुद्कं विद्चद यति | वाम्मिने wifes वासयन्ति चेति गदं ॥ वस्तो Taal स्थुटयति | weer केति । स्पाज्छादनाथंतमनुभवेन साधयति | अमिभ वन्तोति ॥ swanferre गिममयति । तेनेति ॥ २। मु बाग्तरः TH वाश्धान्रमादाव aS | योाडङवाड्ति। खमे प्रतिद्ां विद्यां विनापि anftanvery । वरेति । विषमे च प्रतिषिष्तीति सम्बन्धः । विवमश्नब्स्यार्धमा इ । दुमं- मने चेति ॥ ददान प्रज्पुम्णेकां प्रतिरां द्ंबति | अखे बमिति। ९०१९ उ या ह वें सम्पदं वेद्‌ avert पद्यते यं काम कामयते ast वै सम्पत्‌ Aa sta सर्ब वेदा अभिमम्पनुाः wert पद्यते यं कामं कामयते यश्वंवेद्‌ १९४१ भाग प्रतिष्टा । wea प्रतिष्टा । कथं चुः प्रतिष्ठालमि- are । waar fe wa स दुगे च ger प्रतितिष्ठति, अताऽमरूपं we प्रतितिष्ठति समे प्रतितिष्ठति दुग च एवं वेदेति nei यो इ वे सम्पदं वेद खन्बदणयुकं ये वेद तखेतत्फख- we विदुषे सन्पदते इ । किं । यं कामं कामयते ख कामः। किं om: खम्पद्ुणकं । ओजं वे सम्पत्‌ । कथं पुमः Arve खन्पद्ुणलमिति । उच्यते । ओजे खति हि यस्मान्छभ्ने वेदा अभिषग्यलाः ओजेग्रियवतेाऽध्येयलात्‌ वेदविडितकका- CUT कामाः तस्मा चा जं सन्पत्‌। अते ATT ST फं । SUS GEA TS Ss कामयतेयरएवंवेद॥ ४॥ we ufesrrgyar श्युत्यादयति । wufsanteer ॥ raed निगमयति | aa इति as 4 वाग्धान्तरमादाय तिभणते। यावे समभ्यदमिति॥ प्रा Tart सम्पदुत्यत्तिषाक्छस्‌पादन्ते। जिं पुनरिति।॥ sre सम्य Fant ययत्पादयति | कथमिति । अध्ये बत्वमध्ययनाडत्वं ॥ तापि कथः चं सम्पद्‌ गकमित्या्द्याह | बेरति ।॥ पुमां मुपसंहरति । अतरति॥ 9। 5 e भार Wo १०९५. ये ह वा आयतनं वेदायतन स्वानां मवत्या- यतनं जनाना मना वा आयतनमायतनर्शं स्वाना भवत्यायतनं जनाना य टवं वेद १९५१ यो ह वै प्रजापतिं वेद प्रजायते ह प्रजया पशुभीरेता वे प्रजातिः प्रजायते ह प्रजया agg cd aca gy al Wat Wraaa AT | आयतनमाअ्रयस्तघा वेदाय- तनं सानां भवत्यायतनं जनाना मन्येवामपि किं पनखदा- यतनमिल्युश्यते। att वा आथतनमा्रय cfhxaret fararerg 1 मन wifsrat fe विषया आत्मगा भाग्तं प्रतिपद्यन्ते। मनःसद्कख्पवश्चानि चेड्धियाणि vara | अता मनश्रायतममिद्धियाण्ठां ता दशनानुरूपेण फलं आआय- तमं खागां भवत्यायतनं जनानां य एवंवेद ty il या ह वे प्रजापतिं वेद | प्रजायते इ प्रजया पष्ठ भिख woe भवति । रेता वे प्रजातिः। रेतसा प्रज- बाक्छान्भरमादाय fart | यावा ायतमनिति । सामान्धेगोक्धमायतनं wage विभ्षदवति। किं पनरिति। मनसो विषयाश्वत्वं विश्रदयति। मन इति ॥ इण्ियाजयत्वं तस स्यद्छयति । मनः सङ्ख्येति । पुव्वे बत्पालं निममयति | तदति ।॥५॥ गुबान्तरः TH वाक्धान्तरं AWiet तदच्सायि amwerfa | ये इत्यादिना ॥ auneitearta तन्तज cafeterias श्रि ड्‌ e ९०१९ ते हेमे प्राणा अहश्श्रेयसे विवदमाना Fa जग्मुस्तद्धाचुः के ना वसि इति ay eave यस्मिन्व उक््राल इद्र शरीरं पापीयो मन्यते सवो वसिष्ट इति १६५७१ भा ° गनेदिवमृपलच्छते | तदिश्चानानुरूयं फलं प्रजायते इ Wie प्रजया qsgfard wd वेद ॥ ६ ॥ ते Ca Wer वागादयोाऽदम्ेयसेऽं Arias अथाजनाच विवदमाना विरद वदमाना way जसूनंन्च मतवम्तः जद्यबब्दवाच्थं प्रजापतिं गला WAT Y AIT वन्तः । को माऽख्माकं मध्ये afew: | कोाऽखमाकं we यसति च वासयति । ay तैः ve षत्‌ रावायोक्रवद्यस्मिग्वोा Gwe मध्ये उत्कान्ते निर्गते शरीरादि अरीरं पुम्॑स्मा- दतिश्रयेन पापीयः पापतरं मन्यते Gta: watt fe ना- मामेकं अतिखह्तलाश्जीवताऽपि पापमेव ततेाऽपि कट- तरं ufagere भवति । वेराग्या्थमिदमच्यते | पापी- w tf ख वो युश्नाकं मध्ये वरिष्ठा भविखति। जान- रेोताविशिखगुयमाचच्ाडस्य प्रखर वविरोधः स्यादि बादशाह | रेतसेति ॥ वि्याएषमु पधंशरति। तदिच्चागेवि ॥ १। wu बसिदत्वादिगुा न वामादिगामिनः faay मुख्खप्राय- जता wafe 5 9 नाण Te ९०५० SPIELE आपूर्य्यमाणपत्षमापूर्थ्यमाणप- Gar षण्मासानुद दुादित्य रति मासेभ्यो देव- नाकं देवनाकादादित्यमादितव्याब्रैद्युतं तान्‌ वेद्यु- देवलाकाभिमानिनीं gaat प्रतिपद्यन्ते | देवलाका- दारित्यमादरिनव्यादेचुतं विच्युदभिमानिरनों प्रतिपद्यन्ते । faggaat प्राप्तान्‌ ब्रह्मखोाकवासो परुषो ब्रह्मणा मनसा Wal मानसः कञ्िदेत्या गत्य ब्रह्मलोकान्‌ गमयति । ब्रह्म- खाकानित्यधरोक्सरण्डमिभेरेन भिल्ला इति मम्यन्ते । बङ-व चनप्रयो गादुपाखनतार तभ्यो पपन्तेख | तेन परुषेण गमिताः सन्तस्तेषु ब्रह्मसाकेषु पराः प्रष्टा सन्तः सयं परावतः weer: खमा: संवत्छरानमेकान्‌ वसन्ति | ब्रह्मणिऽनेकान्‌ Beary वसन्तोत्यथः । तेषां ब्रह्मलोकं गतानां मास्ति पुनरादृत्निरसिन्‌ संसारे । नपुनरा- गनममिरेति शाखान्तरपाठादिडहाहृतिमाचग्रणमिति ` Versa पुखंमासीभिति weq । नेदेति farce रकस्मिमेव नद्यलोाके कथं बवचनमित्ाश दयार | ब्रद्येति y ब्र्मलेकानिति बवन प्रयोगादिति सम्बन्धः सम्नब्रह्यलाक्ा fanaa WER) बङव्चनोापपत्ता रेत्वन्तर माश | उ पासने- ति ॥ कर्पश्ब्दोऽबान्तरकल्यविषयस्लेवामि ह न पुनराङत्तिरिति चित्माठादस्मित्नि्ादियास्यागमयुक्तमिति शङ्कते | इदेति । यथा ऋाभरूते प शंमासीं यजेतेवन्नारतिः पे खंमासीश्ब्दार्थः | ओभ्रूतत्वश्च A maw weavers प्रतिपद्येव क- च्यतानियमात्‌ तये हालतेरि ष्यब्दाथत्वातिरङ्गश वामाढक्ति- 1 6 १ oye Sea पुरुषा भानस शत्य Fae गमयति तेषु बद्मलेकेषु परः परावता वसि तेषा न पृनरावृतिः ११५१ भा wera । चदि fe arate रवेहयणमनर्थकमेव स्यात्‌ । Bsa पालंमासीमित्यच पी्षमाख्ाः जओआग्रत- warm न जायत दति um विभ्रेषितुं। न fe aa अ रतिः शब्दाथा षित इति amet निरर्थक wa wea यज तु विषेण शब्दे प्रय॒क्रे अण्विव्यमाखे विशेषणफलं चेश mad तज युक्तो निरथंकलेनातखषु विश्ेषणष्ष्या ग तु सत्यां विशेषणफलावमतोा । तसा- दस्ात्कख्यादूद्ंमाटन्तिर्गम्बते ॥ ९५ ॥ aie cafaageiay ॥ परिसरति | नेखादिना॥ परोक्तं Sart विशदयति | Anza इति ॥ छतसम्भारदिवसापेचं fe Raza | योखंमालीदिने चातुमैखेदे छवायां कदा Traeyar- सोष्टिः wate विना वचनं न wad) त्र खाश्चूततवं विन्न aa भवत्न्यय्या वत्षंकं | तद्दि हेति विण्रेषखमपि व्यावत्तकमेवेति मात्यन्तिकानाढत्तिसिडिरि ब्धः ॥ यन्त॒ पोखंमासीष्मम्दस्याश्चति- बाचित्वाद व्यावन्तंकत्वमिति wire) न Wife, यद्यपि wae are पोशेमासौभन्देा भवत्याक्षतिबचगस्तथापि wesc $पि wifecuaficeteytua सावन्तंकनशतश्न्ो जेव पयुच्यते। तथाथापि faites सावन्तकत्वमावष्छकमि- we: | सुषिरमाकाञ्नमित्ादो अव्भावेऽपि विरेबयप्योमव- amity fated खरूपानुवादमाजभिवाद्रद्याश | वच तििति॥ विष्येवयफलमुपसंश्रति। तस्मादिति।१५। cy @ १०५८ अथ ये यज्ञेन दनेन तपसा नेाकाञ्ुयसिं ते धूममभिसम्भवलि wary रात्रेरपक्षीय- माणपक्षमपक्षीयमाणपक्चाद्यान्‌ षण्माषान्‌ दस्ि- णादित्य टति मासेभ्यः पित्नेाकं पितनाका- भा अथ पुमर्थे मेवं विदुरत्काग्धाद्ग्मिद जखम्बन्धपदाथे- Ge wena वेदितारः Rawafeier यङ्ञेनाग्निराजादिना qian afeaiefirearag द्रव्यसंविभागसखसषणेन तप- सा afeaaa दौखादिव्यतिरिकरन रु्छचान्रायणा- दिना लाकाश्जयन्षि । खाकानिति बङवचनानत्तजापि फललतार तम्यमभिप्रेतं | ते धूममभिवम्भवनयुल्तरमार्ग दूवे- हापि रेवता एव धुमादिनब्दवाच्या धुमद्‌ेवतां प्रतिप- अन्त Tae: ्रातिवाहिकलं च देवतानां तद्देव | धूमा- द्राजिं राजिरेबतां तताऽपच्ीयमार्पशदेवतां तता याम्‌ षण्मासान्‌ दिशां दि्रमादित्य एति ताश्मासान्‌ रेवताविशेषान्‌ प्रतिप्न्ते । मासेभ्यः पिदलाकं पिद- TAU पन्धानमुक्का पण्यन्तरं TH बाक्छान्धरमादाय पददयं खओाकरोति | अथेल्यादिना ॥ कचं ते फलमागिनोा भवन्तीया- काङ्कायामाङइ | यच्चेगेति ॥ नमु दानतपसो यच्चम्रयेनैव RV न एथम्गृीतव्ये तजा । ateadifa ॥ दीच्तादीत्यादि- पदेन पयोात्रतादियच्नाङ्सङ्कुः। wate पिटटलाकाक्तिः | wifi भब्द AUSTEN: | घुमसम्पन्तेरपुरषाथत्वमाघ् ER | उत्त- tant डवेति ॥ स्हापीति freaaeanicited: | तददेवे- ल्त्तरमागेगाभिनीनां देबतानाभिवेषयंः | तच्रेति प्रङत- १०६० ॐ चन्द्र ते चन्द्रं प्राप्यानुं भवलि तार्शस्तत्र देवा यथा सोम॑ राजानमाप्यायस्वापक्षीयस्वेत्येव- मेनाश््तत्र भक्षयतति तेषा यदा तत्पर्य्यवेत्य- भाग लाका । ते ws arora wafer | तांस्तचान्नष्ड- ताम्‌ यथा मामं राजानमिह यञ्च Slay अष्यायसराप- Heras भसयन्धेवमेतां खगं प्राप्तान्‌ afaer त्यानि- व खामिना भक्षयग्धुपभृश्ते देवाः । श्राप्यायखापचीय- सखेति न we: किन्तद्याप्याखाप्ाय्य ware weear- पयश्च wat पनः पुनभ॑च्न्तोत्यथंः । एवं रेवा अपि मामलोके लबक्षरीराम्‌ see उपकरणण्डतान्‌ पुनः पनविश्रामयन्तः कम्मानृरूपं we wae: 1 तद्धि तेषामा्ायमं सामस्या्ायनमिवेापभश्ते उपकरण- गताम्‌ Tar: तेषां कथ्डिंणां यदा afar काले तद्यश्न- दानादिखशणं शमलाकप्रापकं कषमं पर्यवैति परिगच्छति परिचीयत cae: ॥ लकाक्तिः। कम्मिवां afe देवेभेच्छमायामां चश्लेकपापतिरमधा- येषेत्धाण द्या | Sua इति ॥ अन्यथा प्रतिभासं areata | ्ाप्यायखेति ॥ र्वं देवा धौति सङ्किं दाङान्तिकं fae- ओति। सोमलोक दति । कयं पोनःपुन्येन विश्रान्तिः सम्पा द्यते तचरा । कम्मागरू्प्रमिति ॥ टङान्तवदाषटाश्तिके किमि- त्बाप्यायमं नक्तं ware | तद्धोति । पनः पुनविंभाग्याभ्वमुच्रा- नमिति यावत्‌| लोकव प्रापक wants ख्याय पुनरे तक्चोकप्रािप्रकारमाङ | तेषामित्बादिना। , चा ह प © ९०६९ थेममेवाकाशमभिनिष्पद्यन् AHIMA वाये- afe वृष्टेः पृथिवी ते पृथिवीं प्राप्यानं भवसि भा अचय तदा इममेव सिद्धमाकाशमभिनिष्यद्यन्ते | यालाः अद्धाजब्दवाच्या TATA छता श्राप सोमाकारपरिणता चाभिः Hares कर्िणाम॒पभेगाय शरीरमारव्धमग्मयं ताः क्म॑क्षयाद्धिमपिण्ड दइवातप- सम्पकोात्‌ प्रविलीयन्ते | तत्मविलीनाः Sat आकाश्ता