BIBLIOTHECA INDICA:

COLLECTION OF ORIENTAL WORKS

PUBLISHED UNDER THE PATRONAGE OF THE Won. Court of Directors of the Hast Invia Company, AND THE SUPERINTENDENCE OF THE

ASIATIC SOCIETY OF BENGAL.

Epitep sy Dr. E. Roer.

Vou. II. Part I. Nos. 5 ro 9.

सानन्द्गिरिकृतटीकशादुरभाथसम्रलित- बृहदारण्यकापनिषत्‌ 1

THE BRIHAD ARANYAKA UPANISHAD, WITH THE

COMMENTARY OF SANKARA ACHARYA, AND THE GLOSS OF ANANDA GIRI.

Evitep sy Dr. E. Réer.

CALCUTTA :

PRINTED BY J. THOMAS, AT THE BAPTIST MISSION PRESS, CIRCULAR ROAD.

1849. `

4 +

BIBLIOTHECA INDICA; COLLECTION: OF ORIENTAL WORKS en. aut tad fe ast a

ASIATIC SOCIETY OF BENGAL.

Epitrep By Dr. E. Rorr.

Vou. II. Part II. Nos. 10 to 12, 14, 16 & 18.

सानन्दगिरिकृतटीकशादुःरभायसम्रुलित- बृहदारण्यकोापनिषत्‌ 1

THE BRIHAD ARANYAKA UPANISHAD, WITH THE

COMMENTARY OF SANKARA ACHARYA, AND THE GLOSS OF ANANDA GIRI.

Epitrep sy Dr. E. Roer.

CALCUTTA :

PRINTED BY J. THOMAS, AT THE BAPTIST MISSION PRESS, CIRCULAR ROAD.

1849,

नान

परमात्मने नमः

FVITCSGRNTSAT TAY: It

नमे ब्रह्मणे नमः नमे ब्रह्मादिग्धा WY विद्याखग्प्राथकभतभ्या वेश्रच्छषिनग्या नमे गरभ्यः

ब्रह्मणे नमः। NAAT STC ATS TAT

यदविद्यावश्रादिच्न्दुष्यते रसनाडिवत्‌।

यद्िद्यया तड्धानिसं बन्दे पुखघोत्तमं

नमसख्ग्यग्त सन्दाशसरसी TAA |

ACT परपच्तोघध्वाग्तध्वंसपटीयसे २॥

ANAS Weise a |

खरोश्वरादिसद्धङेरवकम्बितमाभजे 1k

खृदार ख्यक Aes fics ruafafeaaz |

aoncrfeattera कियते न्धायनि्ेयः॥ 9 आयवोापनिवडिवरसव्याजेनारेषामेषापजिषदं ओाघधयितुकामे waa arate चिन्नाप्ममादिसमथे शिष्टाचार प्रमाकं परापरशुखममस्ाररूपं मङ्गलमाचरति | नमे ब्रह्मादिभ्य बति। वेदो ferent वा ब्रह्म | तब्रमस्ारेब सवौ देवता aga भवन्ति तदथत्वात्तदातममकत्वा्च | श्व SBT सवं देवा दति We: | दिपरेन परमेदिप्रम्दतये wwe यद्यपि target ज्यान्तभावस्तयापि तेग्बनादरनिरखासाथे wares | चतुर्थौ aaa | नमः wefefay: प्रज्लीभावनिवयः नमु wafrat

भार

QT

उषा वा अ्रश्वससेतयेवमाद्या वाजसनेयित्राह्मणोपनिषत्‌ | तस्या इयमल्यग्न्धा टत्तिरारभ्यते संषारमिविदद्सुभ्वः संसारदेतुनिटृत्तिखाधनव्रह्मात्मेकलविध्याम्रतिपन्तये | सेयं ब्रह्मविद्यापनिषच्छब्दवाश्या वतपराण्णां wear: संसार- स्टात्यन्तावसादनात्‌। |

quae किमित नमख्वुियन्दे सेव fy waaay ब्रद्य-

विद्येति | रतेवां तत्सब्मदायकटटत्वे वंशब्राद्ययं प्रमाययति। वं्रशसिभ्य A तिमाग्यादमे

वश्नऋषिभ्व इति। यद्यमि तच WAT: सम्म

दायकन्तारः शरूयन्ते तथापि मुरुशिष्यकरमेस wee: प्राधम्यमिति

तदादित्वमिति are: | सम्प्षपरशुरूच्रमस्करोति | नमो गुडष्य

इति यद्यपि ब्रह्मविद्यासब्यदायकक्नन्तभीवादेते प्रागेव नमच्कूु-

arate शिव्याशां गुरविषबादरातिरोककाय्याये एथम्गुखनम- सकारणं | यस्य देवे परा wfafcenie चखुतेरिति॥ यदुदि् मङ्लमा चरि वन्तप्रतिच्ादु प्रडीशमादकते) Sarat xfs | रतेन चिकीषिताग्रा ङचेभढं पष खमाव्येखागता्चत्वर क्तं | तलि Tare- व्धादिमाध्यन्दिवस्रुतिञ्रधिशत् wed | इयं दुनखषा वा GTS. त्वादि कारक्शुकिखाित्येति ware feteufa तस्या इति भटपपच्भाव्यादिष्येषान्दर माइ | अस्यद्मम्धेति | aT यन्यते- $ल्पलयेऽपि कायंवस्तथाल्वमिति मन्यस्य म्यं | ठल्तिशब्दा भाव्य- विषयः। खचानुकारिभिषोक्छेः Garde सपदानाच्चोपव्ंनस्य माख्कच्तवस्याज भावादिवि ननु कम्मेकाण्डाशचिकारियेो विल- Wa ऽधिकार AMEN म्भवति Gums: erarca- MRIRMNTG Cesena) facfware इाद्धस्तरम्भ- मर्तीत्यत ary संखारोति। wana fy खमा रिकामः Sec. Geant गदषञुरधिकारी | ew तु संसारत्छ्ाङत्तिमिष्छवे facet | वेराग्यन्दुवं चं युडवुङडधे विवेकिनो weet SAE TIAMAT |

Se Fe) रोाष्यमागकु तचित्तमोखरावधिंतकम्भनिः | Tera जणे कारो wy चनिम्कमिति

R

भा उपनिपृष्वेश सरेरदर्थतवी ताद व्वाङ्न्योऽधुपनिषद्‌-

_

च्छते सथं cere weeisreraraererces Suara Tees

wt वथयाद्विशिराधिंकारिष्यो दक्तेरार ग्नः सम्भवतीतथः॥ तथापि विंषयप्रथजनसम्बन्धागामभाने कथं ङलतिरारभ्यत ware | संसारङेतिति | प्रमाटताप्रसृखः aearfecad: संसार- ere रेतुरात्माऽविद्या ass: साधनं ग्रद्यामेकल्विथा, तस्याः अविपसिरप्रतिबङायाः प्रातिस्तदथं डत्तिरारभ्यत शति योजना ware मवति | सनिदानानयंनिर्तिः शास्त्रस्य प्रयोजनं | ब्रह्मा muta secured विषयः | सम्बन्धो चानकलयारपाया- tae | शास्त्रतदिष वयोविंवबविषयिष्वं, acre शासनमिति | प्रयोजनादिषु cemgeameaty सर््ब॑द्ापाराशां प्रयोजनाय WANT

sa fe) ates fe were aaa वापि कस्यचित्‌ | यावत्‌ TSTHARTA ताव्त्‌ केन Wyre इति

तथाच्च श्रास्त्रारम्भोपयिकं मथोजनमेव नामय्युत्यादगडारा द्युत्पादयति | सेयमिति | खध्यात्नश्नाश्मेषु प्रसिडा सन्निहिता चाच ज्र्मामेकत्वविदखा | त्चिद्छानां सम्ब॑कम्मंसञ्चासिनां सनिदानस्य ससार स्याव्यन्तनाग्रकत्वाद्ध बल्युचनिवच्छब्द वाच्या | उपनिषद भो aftern जतिः | तस्मादु पनिषष्छष्द वा्लप्रसिदेविंद्याबा- Wa यथाक्तफकसिडिरित्यथंः॥ कथन्तस्यास्तच्कब्द् वा श्यत्ये ऽप्येता - वागी Way तचा | उपणगिपुव्य॑खेति | ara: | wee विभ्ररब- मखवसादनेच्िति qare | सदेधातदपनिपुव्बस्य किबन्तस्य ae. तुसंसारनिवन्तकव्रद्विद्या्यंत्वादुपनिषण्छनब्दवाच्या सा भवन्यक्ष- षलवती। उपशब्द हि सामीप्यमाहइ | तश्ासति सङ्खाचके प्रतोचि पय्यवस्यसि। निशब्द निया चेखस्मादेकात्नयं * fated) तद्दद्या सेतुं संसारः सादयतीग्ुपनिषदु श्यते sw हि अवसादना-

[जी ee

निर्धिन्वतानिति परकान्तरपाडः॥

भामः

8

TITS कर्थाकाण्डेन सम्बन्धाऽभिधीथते। wirswe वेदः प्रत्यक्ानुमानाग्यामनगवगतेष्टानिष्टप्रा्िपरिषारो- पायप्रकान्रनपरः स्व्वपरुषाणां निसर्गत एव तत्माक्िपरि-

= ~ -=- -- nr a == rr a >

wey चाबसादादिति। ब्रह्मविद्यैव चेदुपनिषदिष्यते wate aa SATW NTH | A SHAQ शब्दस्यानेकायंत्वमन्धाय्य- faanragry | तादण्यादिति। aye ब्रद्यविद्याजनकलवादुपचा- राचोपनिषत्पदमित््थंः। वथोक्षविद्ाननक्प aye किमिति तदध्येदणां cant विद्या भवतीत्याश्द्य अवणादिपराशामेवा- रण्यान्‌वचनादिजनियमाघीताक्षरेभ्यस्तन्चग्भेति इद्‌ारण्यकनाम- निव्वचमपुव्वेकमाइ | सेयमिति | खचयारण्णानुबचनादिनियमाधी तवेदान्तानामपि केवा्विदि यानपलम्भात्‌ कुता यथोक्ताच्तरेभ्यस्त- दु त्पत्तिरि्त are) खृदत्वादिति | उपनिषदगम्नरेभ्ो गरज्यप- स्मियातिरेकादस्य खत्वं प्रसिडधमचंताऽपि तस्य तदस्ति) ब्रह्म बाऽखद्धेकर सस्या प्रतिपाद्यतलवाचचञ्चानरेतूनां wearcyafec- grat waeatae प्रतिपादनात्‌ अतो Sewers खृडद्‌ारणकं | चेतदखडबदधेरधीतमपि विद्यामादधाति | कषाये कम्मभिः पक्वे तता ्ानमिति खृतेरित्धथेः

लानकादडस्य fatrerfuarenfea fare fa कम्मकाण्डेन निय- वपूबापरभावानुपपत्तिलभ्यः सम्बन्धो THA: | परोच्छकवि- प्रतिपन्तेरशक्छा विरेषते wafsenmegre तस्यास्येति॥ प्रति- Wiad सम्बन्धं प्रकटयितुमसिद्धप्रमाणभावानमां वेदान्तानां सम्बन्धा- भिधानावससभावात्‌ ATA TS प्रतिपाद्य WATT कम्मंकार्डेन

` सम्बन्धविरेववशनम तमिति मनग्वानस्तत्नामाख्यं साधयति |

सर्मऽपीति प्र्न्छान्‌मानाभ्यामिव्यागमातिरिक्घप्रमाशे पल्ल BY टसोऽरयाऽध्ययनविध्युपात्त | सर्वाऽपि काणडदयात्मके वेदा मानान्तरागधिगतं वदिष्ोपायादितञ्न्ञापनपरस्तया चाच्चात- तापकताविेषान्नद्यं प्रामाण्यं काणडयोरिति | खथवा वेदनं वेदोा$नभवः शब्देतरमानायोग्ये SULT PAM | रखतद- भरमेयमिति fe अतिः चेशानिदप्रात्षिपररिहारोपायन्लस्येव

4

wre हारयारिष्टलात दृष्टविषये चेटानिषटप्रा्तिपरिश-

रोपायच्चागस्य प्रत्यक्ानुमानाग्यामेव सिद्धलाल्ागमान्वे- वशा .। चासति जक्माग्तरसम्बन्ध्याद्मास्सिल्विश्चाने TAMIA CRT स्वात्‌ | सखभाववा- fexdara aareraracaaagranfea = war: म्रेषानिष्टप्राक्िपरिहारोापायविशेषे शास्त Wawa Il

वत्तदात्ममावस्यागात्‌। सश्च वच्ाभवदित्यादिशयतेः। प्रका- जनः स्वप्रकाश नः सवप्रकाशकत्वात्‌। तमेव भान्तमनमभाति सव- भिति अतेः परोा$विद्यावत्काग्धातीतत्वात्‌। विरजः पर आकागादिन्धादि wa: | र्वं St वेदपदवेदनीयखिदेकरस प्र््धातुरेव SAY कार्यकारबात्नकः UOTE: | खा्मेवेदः सवं मिति wa: | वाच यथोक्तं Teed vara वेदान्ता विधिवाक्छवत्‌ प्रमाडमिति यवा 'प्र्छादिनानवमतेा योाऽसाविषप्राश्याद्युषायो ब्रह्मात्मा तस्य प्रकञाद्ननपरः Gs gars SS: | AAA CANT WHATS कम्मागृागप्रयक्तबजिखलि- Sel ब्रह्याधिगतावारादुपकारकं | विविदिषन्ति यद्धेनेति we: | WITH MST AMAR! परमपुरवस्येापनिषदत्व- Maa | सवे वेदा यत्यदमामनन्तीति Wa: | Aya कम्मं - काद्धवजञ्छामकादस्यापि प्रामाख्मिति। अधिकारिसलभ्यप्रति- प्ादनडारा अागकाणप्रामाश्यमेव स्फुटयति सवपु रवाशामिति। अयमथः | छलं मे स्यात्‌ दुःखं Ansfefa खमभावतः wei विना सर्वेषां पुडषाबामनबच्छिन्रखखादिमाचे$भिलाषोपजम्भात्‌ | तन्नास्य awe) तत्कामिगे ऋ्रानकाग्डाधिकारिण gave | तस्मिन्‌ प्रमां खाय विषयामादधत्‌ कथम्तदप्रमाब- भिति नुन वेदस्य शायैपरसया प्रामाण्यात्‌ कम्मकाखवत्‌ काद्डान्तरस्यापि HATA पामाण्यमेषटव्यमिति Ray | TS- विषयेति शक्ियाकरारकफलेतिकत्तव्यतानामन्धतमस्लिम्‌ कार्यं समीशिवप्रा्वाचुपायग्धते शुत्प्तिकाले प्रलक्षादिसिडये तचा-

भाग

WTe

येय मरते विचिकिन्छा मभ शेऽ स्ोत्येके भयमस्तीति चेक दलयुपक्षम्याील्येवोपलब्धग्य शदत्येवमादिभिशंधर श्नात्‌ | थथा मरणं प्राणेद्युपक्रम्ब योनिमन्ये aot शरीरत्वाय देहिनः खाणमन्येऽमसंयन्ि यथा केषं थथा श्रुतमिति च। खयं व्यातिरिव्युपक्रम्य तं विधाककांणी खमन्वारभेते

भिधकाय्यधियोऽन्यथालन्यतात्‌ तजनागमेोऽनुसन्धेवः fy लकवेदयेल्तद्धियते। अकोकिके तस्मित्रदयुत्यत्तिप्रसङात्‌ | चाखुत्पन्नानि पदानि बोधकानि अतिप्रसद्ात्‌ | rete तुल्या युत्मच्यमु पपन्तिः। तस्मिन्‌ त्रहमत्वेनात्मत्वेन प्रसिद्धः| तत्छानान्योपाचै विश्वानादिपदागां gat: सकरत्वात्‌। तानि चाजेकिकमलण्छं wag गिरंटितसामाग्धविरेवं wayeat areata | तस्मात्‌ wea षेदप्रमाणकं काग्यमिति भावः

किख faq बेदाक्तप्रामाण्े कम्म॑काणेऽपि यंतिरिक्तात्मास्ि- त्वार सिखेऽ्यै प्रामाणखमावश्छकं | तद भावे त॑त्रामाख्छायेगात्‌। हि भविष्यरेखसम्बन्धात्मसद्धा वागधिगमे wrote fe. few: | तस्मात्‌ कम्मेकाख्डप्रामारभिष्डता feasy भविष्य- रेक सम्बन्धिन्यात्मनि खगादो तत्रामाख्यस्याभ्युपेयत्वा्त्‌ | काग्ध वेदप्रामाख्ानियमात्‌ वेदाग्तानाभमि are मागतं सिद्यतीग्धा | नचेति गन्‌ देशाग्तरसम्बन्थासश्लानं विनापि विधिवशद- cerufang wate: स्यादिति tare) खभावेति | यदात्मा Cweacasat wernarancre प्रमितस्तदा भाक्तुरन- वममात्‌ UTTAR बामाश्नुतिष्ेत्‌ | खोकायतस्य व्यति- रिक्षात्मास्तित्वमजानमतो जग्छान्तरेराजिद्धप्रातिशनीश््या वेदि कक्ियाखप्डक्तेदण्नात्‌ | खता गातिरिक्रासमश्लानें विना साम्प- afaa पत्िरित्य्ंः गन विधयः साधनविशेवं बेधयन्ता मातिरिक्तामाख्तित्वाद्‌ा मामं वाक्धभेदद्रसङ्ादिव्यव are | तस्मादिति | अतिरि क्ता्मधियं विना पारलाकिकप्रङक्यनप- पश्चा कम्मकाखप्रामाण्ायोगादिति यावत्‌ | विधीनां warat- भ्यासमयायेत्वमविरदडमित्यथः॥ केवलं विधिभिरेोवाधादाचि-

ae yar वै पुच्छेन क्यषा भवति | अएयिखामोतयुपकन्व

faurraa दति वतिरिकात्धास्तिलं तत्प्रव्थखविवय- मेकेति te. कादि विप्रतिषत्तिद भगात्‌ |

fe रेचाकरसम्बन्िन श्रामः warterfer- fest छाकायतिका बोद्धा गः afer: व्यम खवा तमति Aa: |

“Ie unfefcermnfed fey wate eqaarfaary येय-

fafa | निरखंयदप्रनाद्यतिरिक्षातमाल्तिलवमिति सम्बन्धः॥ तथेव प्रहतोपयोभिलवेनोापक्रमोपसंहारान्तरे SMa | यथा चैति | प्नं वरेढ सम्बखोतनारै चकारः उपक्षमोपसं Tee कटवद्लीनामतिरिक्षातमास्ित्वे तात्ग्येमक्रा Swear. स्यापि aa maar खयमिति। fe पसिडनडत्वस्य देहादेः खयं च्योतिहूमिति ग्यातित्रोद्णमतोापक्रमः। तदिषये रेचादिव्यतिरिक्षामानमधिकरोति। तं प्रसं जनिद्याकम्मंबी gat पाविते WHATS GA | AM ागकम्मोमगुवपस- नकभमवनोति शरीरिकन्राञ्मबमतोापसं हारोऽपि | wernt. खम्बन्धविवयः। We Belts रे दादेनग्भान्तर सम्बन्धो ame tran टेशदिष्थतिरि क्ता जग्णान्तरखन्बन्धी fear WANA: | CATA खेव ल्वा wuty- uitqrany अतिरि क्ाश्तित्यविदयः। fe wart Serer fowefe) तजेवोपसंशरे we fracas: yan xf frurmaafrreaefattaretent fed | + fe fw- रेवि गश वत्वमस्ि नस्ात्तदप्युपक्रमोापसंहाराभ्यां यतिरि- Burlay ममयवोत्ाहइ | चपयिव्यामोद्युपक्रम्येवि। सदा वागी वाकानामप्रामाकं | carafe ₹हेल- त्विषेषादभ्युपेयत्वादिविभावः॥ waa मानं तच ाकाखारुषुरथाव्‌ अतिरिक्ताालिलस्य तेनेव स्फुरयुपपत्तेः | WaT तच अतिप्रामाख्धभिति अक्षते | Taare te | cere

भार

ST

Gq

a fe were: प्रत्यक्षविषये कञिद्धिप्रतिपद्ते भासि चट इति। rere पुरुषादिदक्ेनान्नेति चेत्‌ 1 भिरू- पितैरभावात्‌ हि अत्यशेण निरूपिते खाणवादौ विप्र- तिप्िभ॑वति। वेनाजिकास्लहमितिप्रव्यये जायमानेऽपि रेहाक्रव्यतिरिक्र्य मास्तित्वमेव प्रतिजानते तस्मात्‌ ल्यचविषयवैलचष्छात्‌ प्रत्यवान्नात्माखिल सिद्धिः | तथा- मुमानादपि अुत्यात्मास्तित्मे faye दर्भिंतलात्‌ लिङ्ग प्र्यच्विषयलान्नेति चेत्‌ 1 जश्माग्तरसम्बन्धस्या ग्रहणात्‌ आगमेन लात्मास्तिलेऽवगते वेदप्रदभिंतलोाकिक खिद्धविशेषे तदनुसारिणेा मीममांखकासूाकिंकाखाहग्म- wafagia वेदिकान्येव खमतिप्रभवानीति कख्ययन्ता वदन्ति प्रत्यच्खानुमेयच्चात्मेति॥

विषयोऽवका्ोा यस्मिभित्यतिरिक्षाताल्तित्वमु्यते यद्यपि व्तिरिक्तातमाल्ित्वं तदभिप्ायेवादं ditrac: | तथाभिभगयसा वतिरेकमात्मने गाचरयति। य्यागमविवेकन्न्धानामडब्यत्य- यभानां अदिरेकप्रत्ययप्राप्ता विपश्चितां विभ्रतिपच्यभावप्रसक्ा- दिति ufcecfa | नवादीति॥ बदप्रतिकूला वादिनो arierat aq विवादं qeaitere | महीति | तेषु प्रातिक्ल्य सम्भावनां fated गेत्यादीति wom सन्ता नोऽस्माकं प्रतिक्लूलान Fe Bed वदमस्येवाखम्भावादध्यच्विरोधादिति यजगा।॥ प्र्- विषये विप्रतिपत्यभाषे टराम्तमा Witt, तजर अभिचारं Wea स्धारवादाभिति। wees ulate waar पदयो afr विप्रतिपसेरपलम्भाच्र cere विप्रतिप्श्यभावो अभिचारादिति शङ्गयः | आदिपदेन पावायारो गजादिविप्रसिपत्ति aywe किग्मतच्चमाजे विप्रतिपत्तिः किंवा aa fafa प्रतिपच | नायोऽङ्गोकारात्‌। नचैवमात्मनि cae विप्रतिपस्तावपि बाम-

नाः

च्छा

सब्व॑याप्यस्खात्मा रेडान्तरसम्बन्धील्येवश्रतिपन्तुर-

` हा्रमतेष्टाजिषटप्राभ्भिपरिडारोापायविग्रेषाशिगखदिनेषव-

WATS WARTS समारभ |

areuat | तेनेव afacraa afagartafa मग्वानेो feats दू-घयति | wenfxaty प्रत्ता विषिक्केऽथं विप्रतिपच्धभावं पथश्चयति | Wifey आत्मनः are इव्यतिरि त्वं प्र्च्छमिति प्रतिपाद्य ख.चादेइव्यतिरिक्त्वमपि नाम्व्यप्राद्यमित्याह | बेनाश्रिकास्विति | ते खष्वहइमिति धियमनभवन्ति वचापि देहान्तर Be wfatca दां तत्र प्रधानश्चताया बडेरति- रिक्घस्यात्मने मास्तित्वमेव पश्छन्ति तज्राइन्विया छच्छरेङाति- fimvefafafcad: किख प्रस्य विषया रूपादिख- आहित देगच्चख्छन्तदात्ममोऽस्ि | खअश्ब्दमस्यद्नेम रूपमित्या- दिश्चतेः। fe emi तदाधारः बिना पर्क्षं mad) खता a ॒देहाद्यतिरिक्षामास्तितवस्य प्रचक्ताप्रसिडिरि ग्या | तस्मा- दिति | versa fafa विप्रविपत्येामात्‌ पते तद- दष्नादिति यावत्‌ खयेच्छादयः इधिदाभिता गुखत्वाग्रपवदित- न्‌मानादतिरिक्तात्मसिडिरिति tare | तथेति। नातमाल्ितप्र- सिडिरिति सम्बन्धार्थस्थाणब्दः। यम्भावः। शच्छादीनां खातने खरूपासिडिः पारतन्त्ये परस्यराञ्चयत्वमाधारस्येदानीमेव साध्यमागलत्वात्‌।

कचिच्छब्देन चाख्यमाचवचने सिडसाघनगत्वं मन सखदाख- यस्य सिडधलादातोक्तो «Terra साध्यविकलतेति यः पराखेन पाडितीत्यादिश्चु्ा प्राशनादिष्यापाराख्यस्य लिङ्कस्यामास्तित्व प्रदभ्रितत्वात्‌ | तस्य ब्यात्िसापे्चस्य प्रलच्तादिधिजात्वि- Hae तस्य णन्देकगम्बतेति शङ्कते | als yA: खातने विङ्मभ्यत्वाभिप्रायेख ser लिङ्त्रोपन्यस्तमिति परिशिरति। नेति | योऽचेतनव्यापारः चेतनाधिष्ामयृव्व॑को यचा रथा- दिखापारः | पाडनादिग्ापारस्याप्यचेवनय्यापारत्वाशेतनाधि- -खानपूव्बकत्व्िति सम्भावनामाजेख सिकरापन्धासः। हि निखा- TARA तदुपन्धस्यते आत्मना PHATE ASE पमाबान्त्‌-

Cc

नार

Wie

Qo

a area ` दृष्टाजिष्टप्राभ्भिपरिदारेशाकारणमात्म- विषयमश्ञानं कटं भोक्लखशरूपाभिमानलच्णं तदिपरी- ततरह्चात्मखरूपविन्नानेनापनीतं यावद्धि तन्नापनीयते तावदयं कर्माफलरागदेवादिखाभाविकदषप्ररक्तः शा- स्तविहितप्रतिषिद्धातिक्रमेणापि म्रवन्तंमाना मनेावाक्‌- का्यैदृ्टादु ्टानिष्टसाधनान्यधग्मसंन्ञकानि कष्मो पचि- नाति बाडल्येन खाभाविकदेाषबलोयस्वात्‌ ततः चावरागम्ताधागतिः

रगाग्रडमात्‌ तद्याप्तजिङ्ायागादित्या | भभ्मान्तरेति ननु व्यतिरिक्कातमास्तिवमागमेकगम्यं चेत्‌ कयन्तत्‌ प्रतयच्तमनु मेयस्ेति वादिना बदन्तीति aware) ख्ाममेन त्विति | येयं fafa- faderaaaa का दछयवान्यादिव्यादिषेरोक्तैख प्रायनादि- भिाकिकेलिंकविशेधैरात्मासित्वे सिद्धे ययोक्कात्मसिलिमन्‌- aca वादिगेा बेदिकमेवाद्ष्मत्ययं प्रतिकभमाना केदिका- न्यव feria care खोाद्रेक्तानिभ्मितानि तानीति कल्य यन्तो दिधात्ागं बदन्ति, Tee Gan वचोाक्कश्नत्धेकसम- भिगम्ब इत्यः तस्यास्ये्ादिमा aaa: सम्बन्धं परतिश्चाय तादथ्यन fassy बेदान्तपामाण्यं सर्व्वाऽीव्याडिना प्रसा- Wy wae ARTS वैराग्यादिदारा चागेत्पत्तिरिवि तसो सम्बन्धं कथयति | सव्वधापीति | खाममाग्मानाग्तसदा कअतिरि त्साख्तित्वप्रतिपन्तावपोव्ययंः युरवाथापायविशेषा- fear WATS कम्मकाखं Barcel Tule तचत्त कम्मभिरेव विवचख्ितपम्चसि्रवदाग्तारम्मवेय्यात्र सम्बन्धोाक्तिः सावका- देब एदा | गतििति | ara खव्वनयकारखमन्वयद्यतिरे- काश्यास्त्रगम्यं नि्यान्नानकाग्यलिङ्ककख | Ae माक्तत्रद्यात्स- "छानादपमेयं | डि सत्कम्मेकाग्धात्वंरोव Watt: Wear विराधाभावात्‌ | तस्मात्द्राधनाथं ऋअानसिडये वेदान्तार-

९९

भाः कडाचिच्छास्वशटतसंसकारबलीयस्लं तता * मल्यारिभि-

We

रिष्टसाधनं बाडस्येनापचिनेाति wsiret, तद्विधं ज्रानपृष्वेकं केवलञ्च तच केवलं पिटलेकादिप्राधि- फलं | waa टे वलेाकादिन्हालेाकान्प्रा्तिफलं | तथाच शास्तं आत्मया Bara देवयाओी इत्यादि | खतिख दिविधं कर्मं वेदिकभित्याचा साग्ये चं walt weiner: | एवं ब्रह्माघ्ा खावरान्ता खाभा- विकाविद्यादिटदोाषवता warvaterynaar संसारगति- नामरूपकस्माञ्रया |

म्भसम्भवादुक्षसम्बन्धसिद्धिरित्वयः॥ यदि कम्मभिख््ानं frat | मा निवि waa afer कन्मेवशाण्मोच्वः स्यादित्याह | याबडीति। सम्यकश्चानमेव VTC ey कम्म तन्तु eT तदुपरयोभि। fe सत्ये वाश्चामे ate: | तस्मिन्‌ सति सं सारस्य SATAN | तस्मात्‌ AAW बवेराग्य- डा प्रवेशो wena भावः| wafereretr निरिं्छते। रागदे- षादिन्यादिश्रब्देनाविदद्यासमिताभिनिवेश्रादये Bere | Sarat खाभाविकतं ्राखनामपेश्वत्वं | अपिकारः सम्भावनाथेः | टर्त्व- मन्व यव्यतिरेकसिडत्व | ASST शस्त्रमाचमम्यत्ं खधमापचय - प्राच्यं हेतुमाङ | खाभाविकेति अय वैराग्यार्थं कम्मपलम्- पश्चयव्रघम्मेफलमाह | तत इति।

sw fe शरीरजैः कर्म्मदोचेयाति खयावरतां नर इति तत्‌ किम्पख्यापचयाभावादगवकाग्रं खनादिपणलमिति tarw | कट्‌ाचिदिति।

ज्रास्नीयसंसख्ारस्य बलीयसे पलितमाडङइ | तत इति आआदि- शब्दा वाग्दे इविषयः॥ फलविभागं ae कम्म भिन.त। तदहिविध-

+ मन आद्मिरिति पुखकाकरपाठः।

भा

ST

१९

तदेवेदं ASA साध्यसाधनरूपं जगत्रागुत्‌पकेरव्या- कतमासौत्‌ | एष बोजाङ्कुराविवाविद्याङत : संसार sata क्ियाकारकफलाध्यारोापलच्णाऽनादिरनन्ता

fafa. तस्य मुक्तिफलत्वं निरसितुं फलं विभजते | तच्रेति | केवलमिदादिकम्भेति We: काम्मेणा पिटरलाक इति fe बच्यति | तस्मिन्फले मानात्वमभिपेत्यादिण्ब्दः विद्यया रेव- arm डति अुतिमािव्याह | श्ानेति देवलका यस्थादि- AWA Tarawa प्रात्िरेव फलमस्येति वियः | sau ध्रातपथों eff प्रमाणयति | तथाचे ति | सव्व पर- मात्मभावनापरसर नित्यं कम्मामुतिषटब्रात्मयाजी | कामना- पुरःसरः रेवान्यजमागो STAT | Waray कतरः अेयाजिति विचारे सत्यात्मयाजी ेयानिति निखयः छतः | AT WAT Ta कम्मे रेबलाकस्य काममापुव्वे पिदटलाकस्य प्रापकमित्थंः veug facug दिविधं कम्म वेदिकं ee चाम at काम्यं प्रत्तं कम्म ated | निष्कामं चानपुव्वन्तु निरत्तम- भिधीयत श््यादिमन्‌स्मतिश्वाकेवादाहरति | सतिखेति। धम्माधम्मयरेकेकस्य Dayan मिखयोः फलमा | साम्येति उक्तं हि उभाग्याम्यणयपापाभ्यां मानुष्यं Ta sa इति चिविधमपि कम्मफलं वेराग्याथं सङ्धिप्योपसंङरति खवमिति॥ सा चाविद्याछतत्वादनथरूपेत्याङ खाभाविकति विचिच- कर्मजन्धतया तस्या वेचिन्यमाड | धम्माधम्मति तहिं WaT धम्माभ्यामेव तच्िम्मोयसम्भवात्‌ कृतमविद्ययेत्यत खड | नाभे- ति तेषां खच्छावस्थाऽविद्या तदालम्बनमेति यावत्‌ | धम्मादेरवि- दाया निमित्तलवोपाद्‌ागत्वाभ्यामुपयोम इति भावः॥ गमु संसा- रमसेराविद्यकत्वमयुक्कं | प्रत्यक्तादिप्रतिपत्नत्वान्तत्नामरूपाभ्यामेव व्याक्रियतेति अते नामरूपात्सने जगताऽमिव्यक्ि्वबात्‌ | प्रामाणिकस्याविद्याकतत्वमत खा | तदेवेदमिति जगतः खरूपमात्सा तच्राध्यस्तत्वादात्मतन्वेऽनभिग्यक्ते VAT. enfant yer चाभिग्यक्कमिव दृष्लमागमपि अनभिव्यक्कमेबेति

९९

भा ऽनथं द्येतस्मादिरक्स्याविद्यानिवकलये तदिपरीतब्रह्म-

GTe

विधाप्रतिपर्व्थापनिषदारभ्यते i we लश्वमेधकर््सम्ब- faat famvTe प्रयाजनं येषामश्चमेसेमाधिक्रार- auaagres frararamernfs:

विद्या वा कर्म्मणा वा aearerafacaaaar- feafras: ककंविषयलमेव विश्चानस्छेति चेत्‌ म। योऽश्वमेधेन यजते चैनमेवं वेरेति विकल्प तेवा -

तस्याविद्याद्तत्वक्षतिरि विभावः afsarmat संसारमति- भनुभाषते। रष इति | afar weaning तस्य प्रवाहरूपेओओेत्धाह नो जाङ्गराविवेति तदं कादाचित्क त्वा साधनापेच्चामन्तरेख नारा भविव्यवीव्याशक्ाड | ियेति। चतन्ध बद्‌ात्मनि तस्याविद्याञ्नतत्वामु पपत्तिम मानारूपत्वेन ततो विख्तकत्वादकरूपे ga तस्य कण्ितत्वमित्या | अनादि- स्ति अनादेरपि संसारस्य प्रागभावव्िषततिः स्यादिति चे्- थापि ब्रह्मविद्यामन्तरेव माद्र नास्तीत्याद | अनन्त इति | प्रयन्तो eae दयेतयितुमनथं इति विषं | नेसगिंक इति पाठे कार- अरूपे तत्वमम्नेयं | यस्मात्‌ कम्मं संसार्फलं 4 Ares wats तस्मात समिदानसंसारजिवत्तकात्मच्चाना्चत्वेन साधनचतुरटय- सम्पत्रमधिकारिमचिदछछत्व वेदान्तारम्मः सम्भवतोव्युपसंङरति। इत्ेतस्मादिति ययोक्तश्चानाथंत्वेनापनिषदास्म्भे त्रा वा ETAT QCA | तस्मादारभ्य WATTS उषा बा खश्वस्ये्ारम्भस्त॒ युक्तः STATA ACA MC ANWAR. रभ्यापनिव्दारम्भेऽभीखम्फलमभिधित्छमानः प्र थममग्छमेधफ ल- ary | wea तिति | राजयश्चत्वादख्मेधस्य तद नधिकारिबा- मपि त्राद्यबादीनान्तत्पलाधिंनामस्मादेवोपाखनान्तदातिरिति मत्वा तदुपासनाक्िरिव्यथः।

किमव नियामकमिन्या्द्खु विकल्पश्वयं। केवलस्यापि ञानस्य साधनत्वं डचयति इत्यतो विकल्पश्च तिमुदाशरति। विद्यथेति।

१४

भा० प्रकरणे चाखानात्‌ arnt सन्पादनदशनादिन्ना-

च्पा०

माम्तत्फलमप्रात्रिरस्तीत्यवगम्यते | wary कश्मशां परं कन्माखमेधः | समश्टिवयष्टिप्रा्तिफलवात्‌ |

तस्छ चे ब्रह्मविद्याप्रारम्मे Beara स्वकरणं संसा- रविषयत्वदर्रना्थे। तथाच दशंयिख्यति फलमश्ननायां

तत्फलापात्भिरिति yo सम्बन्धः TAT श्यु्न्तरमाह | तद्योतदिति॥ तदेतत्‌ प्राखदश्नं लाकप्रात्तिसाधनममिति यावत्‌| आदि श्यब्देन केवलापास्या ब्रह्मलाकाभिवादिन्धः BATT WHT kt मेधे यदुपासनंः तस्याप्यश्वादिवत तष्छेषत्वेन weaned | खातक्यख am GEA खतन््फलाभावादिति शङ्कते | कम्म विषयत्वमिति + aire कत्वथल्वन्द्षयति | गेति पृव्व- रायता दधतां विकष्यश्चुतिमच्र हेतुतया खरूपताऽगक्रामति | यो ऽखमेधेगति सव्यं पाप्रागन्तरति तरति ब्रद्महत्ामिति सम्बन्धः | ज्ानकम्मगोसत॒ल्यफलत्वस्य न्धाय्यतवादिति wa: उपाल्तिफलश्यमेरथंवादत्व माश्द्धाशख्रमेधवदु MIM कम्मत्वात्‌ विशितत्वात्‌ कम्मप्रकरणादाद्थितलाच safer | विद्येति फलश्चुतेरय वादत्वाभावे हेवन्तरमाद | कम्मान्तर चेति | शरमेधातिरिक्ते awed वा सोकाऽभिरित्ादो चि्ग्न्यादा- बेतक्ञोकादिसम्पादनस्य दशनात्‌ A फलब्तेर्थंवादतेचथेः च्प्मेधोपासनें mae किन्तु Teed | तच चाधिकारोऽख- मेधक्रत्व नधिकारिणामपोद्येतावदेवेटं चेदुपासमे कम्मेप्रकर शस्ये $पि wenn विद्याप्रकरणे नास्याध्ययनमथंवदि्ाणद्या हइ | सव्य षाख्ेति परते Yq: समष्टीति | अमु सव्यारसरूपडिर- खगभप्राभिशेतुत्वा तस्य Beta तस्य yoesa ऽपि प्रकते किमा वातन्तदाङ | तस्य चति |

यदा कऋतुपरधानस्याश्रमेधस्यापाल्िसडहितस्यापि संसारफलतवं तदाल्यीयसामभिडहादीनां संसारपलं fa वाथ्यमित्यस्मिम SAA बन्ध दसो विरक्ताः साधनचतुवविशिा च्ानम-

९१५

wre श्ठल्युभावं *। नित्यानां संसारविषयफषल्यमिति चेत्‌

ST

adasineradercaa: | स्ये fe पनीसम्बड्ं कथम ।-जाया मे ख्यादेतावाम्‌ वे काम इति भिखगेत एव सम्येकर्जणां काम्यलन्द्रंचिल्वा पुजकद्मापरविद्यानाश्चार्य ara: पिटको देवखाक इति फलन्दश्यिलान्ना्म- कताञ्चाग्न उपसंहरति अयं वा ददः नाम रूपं wala |

पेरमाबासतदु पाये WAM CAAA MATAR TET. वत्तंर्चित्याशयवती अतिदयासमां विद्यारम्मेऽभिदघातीति | तेनेाषा वा श्स्येत्याद्युपनिवदारम्भे युक्तोऽस्य विणिटिधिका- रिखमपेकलत्वादिगन्यथः उपासनगफशस्य संसारगाचरत्वमेव कृतः सिडमत are) तथाचेति | श्या fe we सवेनेव रेमे साऽबिभेदिति भयास्त्यादिख्रवबात्‌ उपास्ियक्क्रतुफलस्य खस्य बन्धमध्यपातिलादिशि्ाऽपि wat मुक्तये पग्णाप्रातो- ad: उक्ते सर्वकरम्मयां wae नित्यनेमित्तिकानां wae | तेवां विध्युदेष्रो पलाञ्युतेने टा खद ग्धरथन्धायेन सुद्धि- फलत्वलाभादिति wea | निव्तामिति तावान्‌ बै काम इति सर्व्यकम्मेयामविग्रेवेय फलसम्बन्धधवयात्‌ | पणश््रादेख काम्यफलत्वस्य तदिष्युरे्रवश्रात्‌ सिडल्वात्‌ | waar पिढरलोक इविवाक्छस्य निलादिकम्मखलविषयतात्र मेद्पलतवाश्ङ्गेति ufcwefa | मेति उक्तमेव स्फुटयति | wai Wife पनी- सम्बन्धे मानमाइ | जायेति तथापि कथं कम्मेशः eae कामापायलं तचार तावान्‌ वे काम इति॥ कथन्तडि तेषां Weaer लभ्यते तथा पुत्रेति थेवं फलविभामे कथं समद्धिव्यद्धिप्रात्निफखत्वमगसखमेधस्याक्मत UE | खनत्रातमकता- चेति | अस्याध्यायस्यावसाने कम्म लस्य हिर ख्यगभंरूपतां चय- मिना खतिदपर रि व्यती ae: उपसं हार खुतेस्तात्पग्ये माश |

* भयमिति पुष्छकाकरपाठः।

~

१९

भा० सब्वैकश्मंणां पलं व्यातं संसार एवेति | इदमेव चयग्मा-

च्छा

HATA AE AAT ATTA तदेव पनः सव्वैप्राणिक्मवश्ाद्याकरियते बीजादिव Sd | Bsa व्याङ्ताव्याक्तद्पः संसारोाऽविद्याविषयः।

कियाकारकफलात्मकतयात्मरूपत्वेनाध्यारापिताऽविद्ययैवं

मृन्तामृत्तंतद्वासनात्मकः श्रता विलचणाऽनामरूप- कम्म त्मकाऽद्यो निव्यश्द्ध बुद्ध म॒क्रखभावेाऽपि क्ियाका- रकफलभेदादि विपय्येयेणावभासते श्रताऽस्मात्‌ किया- कारकफशलमेदखरूपादे तावदि दमितिसाध्यसाधनरूपादि- THA BATTS THAT MAT TM ay AAT aT

सव्वेकन्मेखामिति कम्मंफलं PaCS प्राह्दनङानात्तदभा- arama cada: enfearregry | इदमेवेति तरिं तस्यामवख्ायामिति यावत्‌ तस्य पुनव्धाकस्ये कारयमाह | तदेवेति

MAMMA संसारस्य प्रामाशिकत्वेन सत्यत्वमा- शद्याविदयाक्तत्वेन तग्भिथ्यात्वमुक्तं स्मारयति सोाऽयमिति | a wa fe भान्तिविषये पामाणिकस्तत्‌ कुतेा$स्य सत्ते थः कथमस्याकन्यदये Fea परातिरिल्ाइ। कियेति समारोपे मूलकारणमा | खविद्ययेति चात्म न्यविद्यारोपितं इतमि्च देवाव ग्र्या रूपे मृत्तद्धैवाम्‌त्तंचेल्यादिवाक्यं पमाखयति | मृतेति मन्वात्मन्यारोपो नापपद्यते | तस्य मि्यखडबडमुक्त- खभावस्य tafargqer | असति साटृश्येऽध्यासासिदधेरत Qe | तदति | संसारादेलक्तण्मेव प्रकटयति | अनामेति। अदिपदेनान्येऽपि विषय्थेयभेदाः eyed खारोपे परमि- गोमि करोमि ag चे्मुभवं प्रमायति। अवभासत इति॥ आात्न्यध्यासः सादटष्साद्यभावेऽपि नभसि मलिनत्वादि वद्यताऽ-

१७

भा ° मिव सप॑ंविश्चानापनयाय ब्रह्ाविद्यारभ्यते। तज तावर- अमेधविश्नानाय उषा वा शअरश्वस्सेव्यारि | तज्राश्चविषथमेव दगेनमृच्यते प्राधान्यादशस्य | TUTTE तन्नामाद्धित- लवात्‌ क्रतोः WTSI] I

Ge मृभयतेऽवः सविशलासाविद्यानिवन्तकत्रख्विद्याथत्वेनापनिषदा- रम्मः सम्मवतीव्युपसंङरति | खत इति रतावदित्नर्थाक्िः।॥ ततश्चानादच्नाननिङना TSrAATY | ञ्ज्वामिदेति रखवम्‌- पनिषदारम्मे fared प्राथमिकत्राद्यवयारवाग्तरतात्पग्य मा | as तावदिति Grae पुनर्वान्तरतात्पयन्दश्रंयति | afar नन्धऋमेधस्याङ्बाङव्ये कस्माद खास्याङविषयमेवोपासगमश्यते। ware | प्राधान्धादिति। aca क्यमिति were | पाधान्ध- afa प्रजापतिदे ववाकलाषाखस्य प्राधान्ध्भिन्याह प्राजा- प्त्वाचेति॥ प्रतीकमादाय आचष्टे | उषा इव्थादिना।

Se

भा०

Ge

१८

वाजसनेयित्राह्मणापनिषदारग्मः |

उषा वा HRY मेध्यस्य FUT: 1

उषा वा इति are wart उषाः वैशब्दः स्रार- urd: प्रखिद्धं कालं सारयति fare: प्राधान्यात्‌ | शिरद् प्रधानं शरीरावयवानां। wre Aare मेधारंख्य area उषाः शिर इति सम्बन्धः | कष्ाङ्रख्य पशः संख-

कंवयतवात्‌ कालारिदृष्टयः fac आदिषु चिण्ते प्राजा-

सरणायत्वमेव निपातस्य स्फुटयति | परसिडमिति। Wels लाकिके qawe प्रसिद्धा mw weve काल- भिति यावत्‌ | उषसि शिरः श्ब्दप्रयोगादिनावयबेषु तस्य प्रा- धान्यं हेतुमाह प्राधान्यादिति तथापि कथन्त तच्छब्द - प्रयोगस्तचाङइ | शिर खेति खाश्रमेधिकाशभिरस्यवसा दृष्टिः कन्त त्या | rata कालादिटषण्टिर खाक किमिति Fras supefeta तेषु किन्न स्यादि याश द्या | कम्भाङ्स्सेति खड aagtafa Ql ₹रेत्वन्तर माह प्राजापत्धत्वद्धेति | wre सत्छतीति शेषः तच हेतुः ¦ प्रजापतीति मनु arenes ऽखावयवेव्बायोप्यन्ते तस्य प्रजापरतिलं करियते care) कालेति। कालाद्यातसकोा fe प्रजापतिः | तथाच यथा प्रतिमायां विष्यत्व- करणं Tete: तथा कालादिदटृद्धिर्रावयवेषु तस्य प्रजापति त्वकर गं | wart fe सचे weal वी्येवत्तरत्वाथं कालादिदटीर श्ावयवेषु yar) तदनधिकारी तु अन्राभावे

१९

Se yeaa: प्राणा array: समृत्‌- सर आसा अगस्य मेध्यस्य 1

भा ° ugg प्रजापतिदृष्यध्यारेापरात्‌ काखललाकरेवता- लाध्यारोापञ्च प्रजापतित्करणशं पथाः | एवंशूपा हि भजापतिः विष्डुलादिकरणमिव प्रतिमा खगं खशः भिरशाऽनमरत्मात्‌ खग्याधिरवतलवाख | वातः प्राणा वायखाभाग्यात्‌। व्यातं विदतं मृखमभि- Sarat: | Sarre दत्यनेविंेवणं | वेखागरा नामाभ्नि- विंटतमुखमित्ययौ qeefacara संवत्छर आद्या PRC इादशमासस््यादन्नमासावा TAT WOT कालावयवानाश्च संबत्छरः शरीर शरोरश्चात्मा।

ष्या खात्मानसगङ्कल्ययित्वा खशिरप्रम्डतिषु arnfefeacay प्रजापतित्वं सम्पाद्य प्रजाप्रतिरस्मीति विच्ानाचद्धावं प्रतिप- देवेति भावः। wate gaze इतुमाश् | face दति | saat raced qa ce) चपि शिरसाऽ$नग्तरत्वन्ायबे | तस्मात्तव aefedead: ate रेलन्तरमाश Gata | खादि च्छक भत्वाचिडी प्रापिश्दिति wa: | wets इखग्याऽधि- खायो Saat | तेन सामीप्याच्तथ तदुद्टिरिखथः | aurea. Teel Wana fa: were विदारिते मखे भवत्वभि- teenie पयोायोपादानं «= aafsanre warefcarre. अथ+ faruatiare aarac इत्पेरिति + ष्पनिवाग्भूत्वा मुखम्पाविश्मदिति शुतिमाभिन्य मुखे weer Wares मुख-

~ सकविशवष्टमिति पलकाकरपाठः

दयाः पृष्टमखरिप्षमुदर पृथिवी पाजस्यं !

भा मधयं ह्ेषामङ्गानामाक्मेति BA: | अश्वस्य Aurea सर्व जानुषङ्गाथं पनवंचनं

चाः ve ऊद्धलसामान्यात्‌ | waftwact खुषि-

रल्वसामान्यात्‌ | एथिवी पाजस्यं wee | werafafa वशं-

व्यत्ययेम पादासनख्यानमित्यथंः दिश्यतस्ाऽपि पार्थं

पाचन दिशां सम्बन्धात्‌ waiter” सद्यावैषम्याद-

यक्रमिति चेत्‌ सम्ेमुखलेपपन्तेरश्चस्छ पाश्ोभ्वामेव

are स्येति | आधिकमासमनुत् ate कलकलं शरीरे संवत्सर टर्टिरित्यवातमत्वं Bare, काशेति खाता wer- दीनामङ्ामामिति wa: | कालावयवानां संवत्धरश्यानमत्ववद्‌- Tat शरीर स्यातमलवे VATA | मध्यं होति युमडक्तेर यंवश्व- are | quate a eS Yarns Taare ऊ्धत्वेति उदरेऽन्तरि. दण fafirwary | सषिरतवेति पादा wet afafate gafe- aaa frafaerry | पादति | अशस्य fe खुरे पादासनलत्- सामान्धात्पृचिवीदृष्टिरि चः पशेयोदि कचतुखटवदखा रेतु- माड पाञ्चनेति। डे पाशं चतख्खख दिशस्व कयं तयाखदा- रपं इाभ्यामेव दयोः सेग्बन्धादिति wee पाखयारिति। यद्यपि दे feat cea सम्बध्येते तथाप्यश्वस्य प्रा्खतय wages दच्िणे्तरसयेस्तन्पुखत्वे प्राक्धरतीच्ादिशो- शाभ्यां सम्बन्धसम्भवात्‌ तज तदुष्िरिविखडेति परिहसति नेत्यादिना | तदुपपत्ता weaw चरि्युत्वं शतु awa पाखादिग्वान्तरदिशामारोपे पाखदिक्सम्बन्धा हेतुः तव संबत्छरस्याक्ानि | इस्तादीनि देस्यावयवाः | वस्मा- टतुटष्िसङषु कन्तयेत्धा ऋतव इति अस्ति मासादीगां

९९

° दिशः orf अवालरदिशःपदीव ऋूतवेऽङानि

मासाजामासाब प्वाण्यहारात्राणि प्रतिष्ठा नक्ष जाण्यस्थौनि नभा मासानि

भा ° सव्वेदिर्णां सम्बन्धादरोाषः | अवान्तरदिश WRATT:

GT

पञ्चंवः पाश्चाखीनि waarsyiis संवन्धरावयवलाद ङ्घ साधम्यात्‌। मासाञ्चाद्धंमासाख wile सन्धयः सन्धिषा- areata aerate प्रतिहा बहवचनाप्राजापत्य- रेवपि्यमानुषाणि प्रतिष्ठाः पादाः परतितिष्टभ्चेनैरिति। अराराजेटिं कालात्मा प्रतितिष्ठति wre पारः we- जा्छखोनि शएक्रवबसामान्यात्‌ | ममे wpe मेधा अन- रिचस्याररलेक्र्मासानि उदकरधिरसेदगसामान्यात्‌ |

संवत्छरसन्वितवं अस्ति प्ररीरसन्धित्वम्पव्वैयां | aay मासादिदृष्टिरि त्या | सन्धीति | यगसशखाग्यां प्राजापग्यमे SASS | खयनाभ्यान्देवं | पच्छाभ्याम्येन्यं। वष्िवटिकाभि मान वमिति भेदः प्रतिषाश्ब्दस्य पादविषयक्षत्वं शत्पाद यति | प्रतितिष्न्तीति पारेष्वारावटृशटिसिदख्यथमक्रमुपयादयति। अहा राचैरिति अख्िष weseat Sqare | अज्ञत्येति नभःश्ब्दनागम्तरि तं किमिति गद्यते मस्थे सद्यपचारयायामा- दि नाश्य पुनरक्तिम्यरिहन्तमिग्याइ | अन्तरि ्चस्येति। उदकं faqtu मेघा मांसानि रुधिरः खतः Sane त्व सामान्याग्भां ae मेघदृष्िरिन्वाङ | उदकेति

RR

उ. उवध्यं सिकताः सिन्धवे गुदा यकृच कोमा- नग्न पर्वता ओषधयश्च वनस्पतयञ्र नामानि उ्यनु aa निम्रोचन्‌ जधनाद्धी यद्िल्म्भते तबिद्यातते afsyqa तत्स्तनयति यन्मेहति तदर्षति वागेवास्य वाक्‌ १८१)

ute उवध्यमुदरखमद्धंजीषंमभनं सिकता fafworae- वघामान्यात्‌ | सिन्धवः सखसन्दनसामान्यान्ञद्या गदा नाद्या बङवचनाख। VHS क्तामानख इद्‌ यस्याधस्तादशिणेत्तरो मांसखण्डा arama इति नित्यम्बडवचनमेकस्मिलेव wae: काटिन्यादुच्छरितला श्राषधयसख ext: खाव- रा aaa महान्ता etait aurg यथासम्भवं | उद्यसूङ्गङन्‌ भवति सविताऽऽमष्ाद ञस्य TAT RT नाभे- “gran: निन्लाषन्नस्तं यग्न्वामध्याङाव्जघना द्ाऽप- राद्धः पुब्बौपरत्वसाधम्यत्‌ यददिजुम्भते गाचाणि

ete द्यश्रजटठटरपिपरिवर्तिन्धनीर्ये सिकतादृष्टा Paare | fafgeta किमिति गदणश्ब्देन पायुरेव we शिरा fe मुख्याथातिक्रमः स्यात्‌ ware बव चनाच्ेति | चकारोाऽव- wierd: | यद्यपि eye शिर भ्वऽचान्तरमपि दश्रब्दमति तथापि स्यन्दनसादश्यात्‌ ताखेव faaefefefa तासामिह awafafa भावः कुता मांसखग्डये,ददित्वमेकच ब्वच- ATR SRILA दाया इति वद्ृक्तेग तिमा | AAA इति | तथोः weezer रेतुदयमाह काठिन्यादिना SRAM ASS MAG, मह्चसामान्यादनस्पतिदृष्टि- खाश्वकेशेषु कतव्य यथा सम्भ वमिति पूव्व॑त्सामान्या-

Ry ®

RR अहर्वा अगम्पुरस्तान्महिमानुजायत तस्य पर्वृ समुद्रे यानी रात्रिरेनम्पान्महिमान्‌ जायत तस्यापरे समुद्रे योानिरेता वा अथं महिमानाव- भितः Bp: 1

are विगामयति विक्धिपति afeeraa fern aeen-

3

बिदारशटसामान्याते्‌ | यद्विधूमुते माजार कम्पयति are नयति गजेगजब्दसामान्यात्‌ | aati मृज करोत्यच wants वषणन्तत्‌ सेचनसामान्यात्‌ वागेव शब्द्‌ एवा- सख्याश्वस्य वागिति नाच कल्पनेत्धर्थः

अवा इति सावण॑राजते महिमास्थेा ग्रहावश्चस्या- यतः very araa तद्धिषयमिद न्द श्नं, अः चाव ग्रहा दशिखामान्यात्‌, वे अहरखम्परस्तादिमाष्वजा- यतेति कथं wee प्रजापतिल्यात्‌। प्रजापतिरहिं आदि-

अव्थाङात्रामवस्ादित्यटृषण्छिर खस्य नाभेरूड भामे WHAT | उद्यन्न्विव्यादिना खपरत्वसादश्चादशस्य गाभमेरपरांभामे मध्याङादनन्सरभायादिव्टद्धिः weaarw | Prarefirar- fears विच्छभ्मत caret प्र्याथा विवश्छितः। वष्टम्भं मखं विदारयति | विद्योतनं पुनमंघनिदारयं | अता विद्या- तनदष्िच्छैम्मये qtaere मखेति 1 सतमयतोति afa- तसमुच्यते तद्श्टिगिाचकम्पे Naas हेतुमाह | मजनेति मुक करने व्षदयटृसे कारबमाद्। सेचमेति waa देधितश्यग्दे नाख्छररोपणमिन्यता men zeae | नाचरति ko wuqaag कालादिदटरीविधायाखम्मजापरतिसरू्पं विव च्छित्वर कथ्डिकान्तर श्रुत्वा तात्मग्थमाङइ | TWA खादिना | यहा

3 ©

९४

हये भूत्वा देवानवदत्‌ वाजी गन्धर्वानवीसु- UT मनुष्यान्‌ समुद्र टवास्य बन्धुः समुद्रा योनिः १२१ प्रथमं बाडणं१\११

We ल्यादिखच्णाऽा waa we खलस्यिलाजायत

` GT

इचमनुविध्ेतते विद्युदिति seq) तस्य यस्य yet पुष्य समद्र समुद्रो याभिविभक्तिव्यत्ययेन योाभिरित्यासादन- स्यानं तथा रावी राजता गडा वणंसामान्याव्लघन्यल- सामान्यादा | एनमश्वग्यखात्पु्ता महिमाग्वजायत तस्यापरे wag योनिः महिमा महत्वं wea हि विश्धतिरेषा weradt राजतख ग्रहावभयतः waa तावेतौ तै महिमान afearSh यहावश्वमभितः सम्ब- भूवतुः उक्लच्णावेव सम्भूतावित्य मसावश्ा age दति पुनर्वचनं Gar तथा eat भूषित्थादि स्तव्यं मेव war featraifaadter विशिष्टगतिरित्यथः | जातिविश्रैषोा वा रेवागवष्त्‌ देवत्वमगमयत्‌ प्रजापति-

wattage पाच्रविष्रेधो ग्रतः एषटत खेति सख्छपनात्‌ प्रागूखधेति यावत्‌ परसिडा तावदी दीः erg

ae सास्ति च्यतस्तस्मिब्रटण्टिरिति car विभनते। we. रिति + अशरसर्चपनात्‌ gal यो मदिमास्यो aw ख्याप्यते चेददद्च्मापास्यते कथं सोऽख्मन्धलायतेति पादस्य तच्नग्भवाचोयुद्धिरिति wre | इर अमिति नावम्यख्ादथा om: किन्तु ख्यायः | तचाचाश्रस्य पजापतिरूपत्वात्‌ तं wafer यदस्य Gime प्रडत्तेदपदेश्रादऋमन्वजायते afacatafa परिहरति अग्स्येति तदव दषुटयति | प्रजा-

९५

भाग्लादहवानां वा वेढा भवत्‌ मनु निन्दैव arena नेव

ST

रोषा arena खाभाविकमश्वस्य खाभाविकलात्‌ उच्छा- यप्राभिदेवादिखम्बन्धाऽश्स्येति सतिरेवेषा | तथा वाख्या- दये जातिविश्रेषाः। वाजो yar गन्धव्यानवरदित्यम्‌- षङ्गः तथाव मूतवाऽखुरान्‌ | WAT भूला मनुव्यान्‌ wax एवेति परमात्मा बन्धुबेन्धनम्बध्यतेऽसिजिति। सम्‌- द्रो योनिः कारणम॒त्पत्तिश्मति एवमस इरुदधयोाभिः

पतिरिति | कालसाकदेवतात्मा प्रजापतिरात्मना दृश्यमाना ऽक्राश्टच्या TSA यरे wee | तथाचाशमग्वजायसेति ्तिर्विरङे्थः AW पखादाचोद्व टणाम्समाइ। ङच्वमिति। यदा क्तं लच्षयित्वा wena विद्युदिद्योवते तदा ङच्छमनु विद्योतते सेति प्रयज्यते। Tara पश्चाद इत्ययः aT स्याने यहः खाप्यते तत्पूव्बेसमुजरटश्ा ष्ये afaare | तस्येति | Tamang सादृश्यं कयं सप्तमी प्रय- माच Sega | इऋन्दस्यथानसारण waraaraifcary | विभ- aif वचा सोावखं aaswefeaufeer वया सानते ue राजिदष्टिः कत्तयेत्धाह तथेति अस्ति fe wera- Taras: wry अत्ति राजतस्य यदस्य aH | तत्र राजिदशनमिग्धाह | वसति सर्जतं छवखाय्नघन्यं | अङख- arf: | wat वा साद श्यात्तव राजिदटृष्िरिाश | जघन्धेति। प्रजापतिरूपम्मरछृतम खं खच्तयित्वा तत्छयश्च पमात्पश्ादस्य प्र- faawafa | wafafa तदासादनद्याने पञिमसमग्रटश्ि- विधेेन्धाङइ | तस्सेति कथमेत att afwarenqat मइकस्चापेतत्वादि त्याह | महिमेति अथाख्विषयन्दद्मनमा- fem य्रश्विषयन्तदादिश्ता वाक्यभेदः स्याच्नेव्यादह | खग्धस्येति। किमत्र नियामकमिव्याण्द्य पनरक्िरिति aare तावित्रा- forty वेश्दाथं कथयति | खबेति वाक्छग्रेसोाऽप्यचान्‌-

लीभवतीत्याङ | तया चेति ङयश्ब्द्जिष्मश्तिपुरःसरन्त - E

a

९९

नेवेह किञनाय आसीत्‌ मृत्युनेवेदमावृतमा- सीत्‌

भाण दररद्धश्ितिरिति quai we यानिवा wa इति श्रुतेः प्रसिद्धएववा दति समुद्रो याभिः दति दतीया- ध्यायस्य प्रथमं ब्राह्मणं ९॥ अथाग्रेरश्वमेधापयागिकस्यात्पत्तिरुच्यते तदिषय- भंनविवचखयेवेात्प्तिः qa tae किष्चनाय ्रा- सीत्‌) इह संसारमण्डले किञ्चन किञ्चिदपि मामरूपप्रवि- भक्तविगेषं मेवासीत्‌ ब्व प्रागुत्यन्तेम॑नश्रादेः किं अन्यमेव WIA WIT UTA Tay किञ्चनेति wa:

are aware | wa डति वाज्यादिश्ब्दयानाच्जातिविद्ोववाचित्वा- <afq तदेव ग्राह्यमिति waracarey गातीति Sat APTI AWARE | भ्रनापतित्वादिति। wa स्तातुमारभ्य warden त्भिन्दावच्नममनचितमिति aya | atafa उपक्रमविरोधो नास्तीति ofcwefa | aefen समुत्पदयण्डतानि xaetafate ge परम. गम्मोरस्येखरस्य TARWAMATY | परमात्मेति तच योनित्- सुत्यादकत्वं | बन्धुत्वं eral wane विलापकत्वमिति भेदः अथ परमात्मयोनित्वादिबच्रममुपास्याशस्य HITS TIT | wafafa खखन्तरानु रोधेन want याभिरि्न्न समु्रणब्दस्य रूण्मिमुजानाति | wy योनिरिति ren इति उतोयस्य प्रधमं Wee et अशखादिदण्मेक्धयनग्तर afer ae ब्राद्मगान्तरमवता- cafe | qufe Rater cefetietfa saa!

eo

wee Bre ay वारीदुत्पन्सेख उत्पद्यते हि we: |

चा

अतः aT RST नाशित्वं नम्‌ ATCT मास्व ग्टत्पिष्डादिदर्धंनात्‌ यक्नोपशभ्यते तस्येव afer WZ WAS गतु कारणस्पलभ्यमानल्वात्‌ प्रागत्पत्तेः सव्यामनु पलम्भात्‌

तचापेजंग्भ ae भूमिका कियत care) wafcfe a वायो- रभिरिबादो प्रसिद्धं तष्नन्मेति Qa) तदि्रेषस्याज् ज- ग्भोक्धिरि ताह अखमेधेति दशमे विधित्सिते faeries चे्तजाह | तदिषयेति | अधिदशनस्य विधातुमिषस्य विध्य- यमृपाखखाभिखुति्ला तदुत्प्निरिा डजग्मत्वात्‌। उत्छ्र- त्वेनायमपास्यो राजादिवदिव्बयः aaa वाक्छमादा- यादसां व्याचष्टे | नेवेत्धादिना नामरूपाभ्यां विभक्ता fart यस्मित्िति wemfe: | खचर गूग्यवादो सब्धावका्नो faa परेट्धवष्टम्मेन खप्तमाह | किमित्यादिना aaa प्रामसत्ये हत्वन्तरमाङइ उत्पतते खेति | विमतम्मागसदुत्पद्य- मानत्वात्‌ यत्रैवं तदेवं यथा utes AG | रेत्वसिखिं wigaracarey | उत्यद्यते हीति wave sara. Tew उक्घमनुमामं निगमयति | खत इति तच ताकिका Aa नज्विति।॥ ae काय्यं ace वासीदिति तज भागे बाधो भागेशचामुमतिरिव्यंः कार्यस्यापि कथम्भामसस्चोपप- तिरिन्धाग्र्चाषह | यत्रेति। रतेनानमानस सिडिसाध्थते ज्ञा काथेवत्‌ कारबस्यापि sored किं स्यादिबाण््चोक्तशेत्भा- avaafaary नत्विति a अूभ्यवाद्याश | प्राग त्य्ेरिति। विमतम्मामसद्योग्यत्वे सति तदानुपलन्धत्वा त्वम्मतवन्नचासिडेा शतुः श्युतेरनतिश्रङ्चत्वात्‌। afte सनुपलमेराभासत्वा- fray: |

* eafadifrastrc: |

भा

Blo

Re

अरनृपलसिचेदभावे हेतुः ete जगतः प्रागत्पन्ते- नं कारणं कायय॑ञ्चोपलभ्यते तख्ात्सर्वस्येवाभावाऽस्त | रटत्युमेवेदमा तमासीदिति aa: 1 यदि fe किञ्ि- दपि नासोत्‌ येनात्रियते यश्ात्रियते तदा नावच्छसम्‌- व्युमैवेदमादटतमिति fe भवति गगगङ्खसुमच्छला बन्ध्यापुज दूति त्रवीति खल्युनेवेदमाडतमासीदिति | तस्मा्येनाटतं कारणेन Geared काय्यं प्राग॒त्पन्तेस्तद्‌- भयमासीन्छरुतेः प्रामाण्ात्‌ | अनुमेयलाखच अनुमीयते प्रागत्पन्तेः काय्यकारण्यारस्तिलं कायस हि wat जायमानस्य कारणे सत्युत्प्िद शनात्‌ | रसति चाद- शनात्‌ जगतेाऽपि were: कारणास्तिलमनु मीयते

तदेव प्रप्रशयति | अनुपलमिि्ेदिति काणंवत्‌ कारबस्यापि प्रागसत्वे प्रापे सिद्धान्तयति | नेत्यादिना। नेवेतवादिखुति- रशव्याक्नतनामरूपादिविषया पागसत्वं कागयेक्षार्बयाराड | aa वा कडेवविरोधादित्यथेः | आअतिं विद्येति | यदि Wife दयारसव्वे का वाचो युष्ठरनुपपत्तिस्तथाइ | Wifes मा afe वा्धमेवाश्वदित्याणद्धा। ब्रवीति चेति ग्टलयुनेवे- व्यादि वाक्यमुपसं रति | तस्ादिति॥ we: प्रामाख्यादिति। तत्‌- प्रामाण्यस्य vaTauga स्थितत्वादिति बावत्‌॥ परकोयेऽनु मानें श्तिविरोाधमभिधायानुमागविरोधमाइ | wadaarefa | काग्येकार गयोः सज्चस्यानुमेयतया तदसन्वममुमातु मग्रं | उप- Matra सस्वामुमानस्य बलीयस्लादित्ययः | काग्यैका- रक्याः सक्वाम्‌मानं प्रतिच्चाय owe क्रार्यसत्वमनुमिनेति। च्चगमीयते चेत्धातिना | mae Wife | विमतं सत्प कार्यत्वात्‌

*+सब्यङ्गेतिषाठामोरः |

९८

भा ° घटादिकारणादिकारणास्तिल्लवत्‌ | चटादिकारशस्वा- warn खत्पिष्डादिकं घटा्नुरत्पन्तेरिति चेन्न Sars: कारणशतात्‌ | Qari हि तज कारणं चरश्चकारेमं यपिष्डाद्याकारवि्रेषः। तदभावे तद- भावात्‌ असल्यपि पिण्डाकारविशेषे सखव्छुवसादिकारणशट्र- वऋमाचारेव घटङ्चकादिकाग्थात्पसतिदंश्छते तसा fawrarcfanar चघरद्चकादिकारणं 1 weft तु ग्टव्सुक्णादिद्रग्ये चटरुचकादिनं जायत इति खक्छुवथा- दिद्रव्यमेव कारणं नतु पिष्डाकारविशेवः॥ सथ्य हि कारणं काययंमुत्पादयत्‌ पृथीत्पश्नस्वा त्मकायथेद्य तिरो धानं कुर्वत्‌ काग्याभ्तरमुत्पादयति | watery कारणे

ष्पा कुम्मवदित्यः॥ नानपम्टद्य प्रादुभावादिति न्यायेन दन्तस्य साध्यवेकल्यं चोदयति घटादीति वावदधिञोा we: खकार्यमपग्टदटूमति। खसतोाऽकारकत्वाव्‌ सिडस्य तूपमदकत्वे- नाप्तत्यवकत्वमिति कुतः साध्यविकणतेलाह नेति fare- न्वविद्रव्यमेव सवच कारयं पिण्ादिविषेषा$ननग्ववयादव्धव- ग्धानाेति कुतः साध्यवेकल्यमित्याष | ग्डदादेरिति तदेव eqeqa | गत्युवसखादीति। atte ददान्तोक्िः fre. यच्यतिरेकाभ्यां कारयमवघेयं | पिग्ाभाषे घटो 4 भवतोति अतिरेकाऽस्ति। पिद्धाभावेऽपि शकलादिग्येऽपि चटादयुद्धबोा- पखम्भादिन्धाङ तदभावेति तदेव eqeafa | असत्यपीति त्वग्भतेऽपि यतिरेकराशित्ं तुल्यमिद्याद्द्याश | असतीति।

+ स्फढडबतोतिपाठाकरः * अनु पपरेरितिपाठान्तरः

Re

भा युगपदनेककाय्थविरोाधात्‌। UMA थं पमरं कार-

ष्पा

णस्य खात्मोपमदे भवति | तस्मात्‌ पिष्डाश्यपमदं का- arofeginata: warmed: कारणसश्वे पिण्डा- feafaray ब्टदारेरस्वादयुक्रमिति चेत्‌। fren पुव्वैकाय्थापमदें ब्टदादिकारणं नापण्टश्यते चरादिका- ग्यान्तरऽप्यमुवत्तेत cance पिष्डघरादिव्यतिरेकण ग्टदादिकारणस्याभुपरम्भादिति चेन्न खदादिकारणानां चटायत्पन्ता पिण्डादिनिटत्ावनुठन्तिदभर॑मात्‌ सादृ - ष्ठादग्यदग्नं कारणानु A चेन्न -

wera च्टादिकार्य चेत्‌ किमिति पिण्डारो सदेव तते wcraqafafcanrgrey | wafafe | ब्ह्ययित्वविद्याव- प्रादुपपत्तिरिति are: | खन्धयि्रय्यं पूव्वात्यन्नखकाग्धविरोधा- मेन काय्यान्तरञ्मनयति चेत्‌ काग्यतादात्म्येनम खयमपि नश्य नत्रातरकाीत्यस्तिहलभावादिवाथ्द्याहड चेति | weit. न्तरोऽप्यभखत्तिद AAT | MACACA AT ATE: खग्व- यिगव्यस्येव aca पलितमाइ। तस्मादिति खन्धथिने ग्टदा- दे मानाभावेनाभाषान्र arcaafa wea | पिणडादीति तदव चाद्यं विख्खोाति | पिणडादोद्यादिना॥ Rye: सवशेकुण्डलमित्धा- दितादाम्बप््यस्य पिकडाद्यतिरिक्षग्ददाद्यभावे$नपपन्तेरमगतं ग्टदाद्युपेयमिति परिहरति | मेति किञ्च या पिगात्ममा qaqa प्रत्भिश्नया ग्टदोाऽन्बयिन्याः सिडे- सत्कारयत्वं दुरपङवमितखाह | ग्टदादीति | यत्स्ततच्चसिकं यचा दीपः सन्धश्ेमे भावा canary सवाधानां af कत्वसिदधेरन्वयदहष्टिः साद्श्यादाज्तिस्ति wre) सादृश्यादिति 5 प्र्भिच्ासिडसख्यागयविडदं सखिका नाधलिकममुव्छतानुमा- aaa माममिति दूषषति। मव्यादिना।

भार

RR

पिष्डादिमतानां खदाथवयवानामेव चरा Ware- लेऽन॒मानाभासास्सादुष्लादिकस्पनानुपपकेः प्रत्य- चामुमानयोविशङ्धा अभिचारिता। मरत्यशपृष्वकलवादम्‌- मागर सर्ग्जेवानाश्वासमरसन्गात्‌ यदि चिक wai तदेवेदमिति गम्यमानं तदुद्धेरपि अन्यतदुद्यपेखले तस्वा अ्यन्धमुद्धपेकतमित्यनाखा्वा ayy मिद नित्धस्या अपि बुद्धेष्टंवालात्‌ सुम्बेलानाश्राखतैव तरिदन्बद्योरपि कचंभाषे waar: | सादृ areal इतिच तदिदन्बद्यारितरेतरविषयलागुपपन्तेः weft चेतर

सादृश्यादीव्यादिश्णब्देन caffra waa wa च्छात्‌ कारय क्यं ABs | Wrararnge: | Gar इयाविंडडत्व- स्याद्यभिचारिलान्राध्यच्तगाममानबाधो बेपसीव्यसम्भवादिद्याश- Hw चेति | प्र्यभिच्चासुपनौव्य छखिकत्वानु मानाप्रड्ता- द्युपजीखजातोयल्वत्तत्पुबल्यादुपनीवकनासीयकम्‌क्षानुमान- न्नं तद्वाध्यमिवयः vafew खाथखता मानं way- न्तर सन्बादारेव बडीनां मानलस्य बेोदैरिषटल्ात। बय न्तर्ख्ावित्वसाधक्मस्तीति प्रबभिश्ायमानस्यापि शखिकत्वमि- व्वाणशद्ूाह | wattle wayne प्रकटयति | यदि Sf) शिकत्वादि बदेरपि खां Sat मानल्वाभावान्ताटगबस्यन्तस- पे्तायान्तस्यापि वथात्वेनावश्यानाद्रडेः खतः प्रामाख्यमपेवं | तथाच प्रब्भिश्चानं सर्गबन्तयेवाबाधादित्र्थः किख प्रत्यभि- नाया मान्तित्वं वदता खरूपानपङवान्तदिदम्बद्योः सामाना- चिकरग्परेन सम्बन्धा वाच्यः | सच वंन wed | WaT सम्बन्धिनो गद्रभावादित्याङ | तदिदमिति खसति सम्बन्धे walt सादृश्या सषटुडिरिति wea | सश्चादिति तयो खसंवे GATES चाभावाच्र सादृश्यसिद्धिरिति दूषयति |

<a

* garwateta Foret: |

९९

भा ° तरविषयत्वे सादृश्वग्रडणानुपपल्तिः असत्येव wee

ST

तदुद्धिरिति चेन्न तदिदगब्बद्यारपि साद्श्बुद्धिवद सदि- षयप्रसङ्गयत्‌ असदिषयत्वमेव सव्व॑वद्धीनामस्लिति चेन्न बद्यबुद्धेरष्यसदिषयलम्रसङ्गात्‌ | तद ्यस्लिति चेन्न | wag रटषालेऽसत्यनुद्यनुपपन्तेः | तस्मादसदेतत्‌ सादृ ्ान्तद्ुद्धिरित्यतः fag: प्राक्‌कायात्पत्तेः कार- WERT | BA चाभिव्यक्रिलिङ्गलात्‌ काग्येस् सद्भावः प्रागुत्पत्तेः सिद्धः कथममिव्यक्तिखिङ्गतात्‌ | अभमिव्यक्रिलिंक्रमस्येव्यमिव्यक्िः साल्ादिज्ञानाखशम्बमत्य- प्रा्चिः। यद्धि ara xrad तम श्रादिना घटादि स्व तदालोकादिना प्रारवरणतिरस्कारेण विज्ञानविषयं प्रात्र

तदिदम्बद्योरिति॥ तथापि किमिति सादृष्यासिखिस्त्या- |

wee | असति चेति 1 mewifafsaqia शङ्कते we- त्येवेति | यच Taare धील्तचैव साधकापेच्ता नान्येति भावः aa बाद्यायं वादिनम््ल्याष | तदिदब्बद्योरिति।॥ विच्चान- aay | असदिति तथा सत्धना लम्बनं च्णिकविल्लानमित्य- स्यापि च्रानस्यासदिषयतया विच्नानवादासिदिरिन्धाह | नेति। श्रून्यवाद्याश | तदपीति y सववा धीरसदिवये त्येषा घीरसदिषया स्यात्तच्च सव्वेबद्ेरसददिषयत्वासिदिरिति दूषयति। नेत्यादिना

परपच्तासम्भवान्तश्रद्यमिच्रायाः *सख्ायिशेतुसिदडे दान्त साध्यवेकल्यं परि हत्या वान्तर पर्छतमुपसं दरति | तस्मादिति सम्मति कारससन्वानुमानं निगमयति। खत डति काय. कारणयेोदंयोरपि oA: सक््वमनुमेयमिति प्रति्वाव कार णाल्तित्वं प्रपच्चितं। डदानों का्थार्तित्वामुमानन्दश्नयति |

~ ee. रि

* स्यापिल्वरेतुसि दा वित्यन्यः पाठः ।।

Bs .

भा° वत्‌ प्राक्खद्धावं व्यभिचरति, तथेदमपि जनत्‌ प्राग

त्पन्लेरित्यव गच्छामः ia fe अविद्यमागा we उरिते ऽच्यादित्य उपलभ्वते तेऽविद्यमानत्वाभावादुपखभ्ब- नैवेति चेत्‌ afe तव धटादिकाग्धं कदाचिदष्यवि्- मागमिन्युदितेऽणयारित्य उपखभ्येतेव खष्पिष्फेऽसज्निददिते तमश्राश्यावरणे चाखति विद्यमानत्वादिति चेत्‌।

कार्यस्येति प्रागुत्पत्तेः सद्भावः प्रसिड इति चकाराः प्रतिच्चाभागं विभजे | काग्धेस्येति हेतुभाममासख्िपति | कथय- fafa | अभिद्यक्षिलिद्मस्येति qa कथमभिय्क्िजित्वा- दिति waa Tq: sua | fax fe avsfirafaferya- स्येति सिद्धति तद्रस सक्वसिङिरिवन्धोन्या्यादि थ) wafernatfeemn विप्रतिपत्रं awd साध्यते | तन्रान्धान्धा- अयत्वमिति ufcwefa | अभिष्यक्तिरिति कथं afe ew मुमानस्मयोाक्यखयमिवाश््ध प्रथमं ata) यशीति। वद्य भिखव्धमामन्व्मामभियक्छेरच्ति। TUT AAS चटादौीनथंः॥ सब्ल्षमुमिमोति | तेति विमतम्पागभिथ्क्तेः सदभिव्यल्ि- विषयत्वात्खग्मतिपन्रवदित्यंः गमु तमोऽन्तःखा षटोऽभि- अन्नक सामोप्यादभिव्यव्यते न॒ तच प्रक्षालनं सत्वं प्रयाजक्मभि- वाद्या | हीति उक्तेऽन्‌माने कार्यस्य सदोापशखिप्रसक forge arrearage | tantra | उक्षागमाननिषेा were: | अविद्यमानत्वाभावादिति Bc: नुमाने बाधकापन्धासं विड- ओति कोति वक्षमागवदतीवमामामि चटादि सदेव चेदुपवयिसामम्यं eat तदत्याग्जनगेनश्ाचोखंमुपलभ्येत | चेवमु पजभ्ते। तस्माद्युद्धं कार्यस सदासस्वमित्यथः | wafers ava विरोधिकाग्यौगन्तरोपगचख्बारथे। सत्रिशिते सतीति Bz: | तावडिद्यमानल्वमाकरं कायस्य खदोपलम्भापादकं | सतोऽपि चटादेरभिष्याद्यनभिष्यहयोरपलग्धत्वादिति समान्ते | गेति अभिबक्िसामयोसश्वन्तवभिखद्िसाधकं | तु सतस्छत्याम- मीभियमेोऽखीषभिपे्याङ | दिविषल्ादिति।

भाः

2४

fefawareratwe षटादिकार््यस् दविर Way ग्टदारे रभिव्यक्रस्य तमःखयादि प्राञ्जुराऽभि- व्यक्रेग्टंदाद्वयवानां पिष्डारिका्यान्तरशख्पेख dere | vera प्रागृत्पन्तेविं्मागस्येब घटारिकार्यस्ावृतलाद- भपखलयिः नषटत्पन्नभावाभावणब्दप्रत्ययभेदस्लमिग्यक्रि- तिरोाभावयोदिंविधलाकेपः पिष्डकपाखादेरावरणत- खचण््ादयक्रमिति चेत्‌। तमःकुख्ादिदिं घराथावरर्णं werfefiraet gd तथा चजटारिभिनलरेकै दृष्टे पिष्डकपाखे तस््नात्पिष्ड कपाणसंस्थानयोर्विंधमानद्ैव

Sane कुष्याद्यावरर्बं waaay fate कारबमिति देतिष्यमेव पतिक्वापुव्यकं साधयति चटादीति। werrere- मागका^रगावयवानां कावयान्तराकारेण श्थितिख्दा नेद wry मपलभ्यते | TU चोपलभ्यत इत्न्व यव्तिरेकसिडकारयस्य काग्यानमररूपेग fare काय्यावरकत्वमिति उष्टं विशिष्टस्य कारयस्यावरकत्यसिडै सिडमर्यमादइ | तस्मादिति पाक्‌ काग्धास्तित्वं सिदे सदा तदुपलि प्रसङ्कबाधकं निरालछ्लय गदा चटा नास्तोव्धादिप्रयोगप्र्यभेदान पपस्निं ` बाघकान्तरमाश्- wre) नट्ेति। कपालादिना तिसोभावे zeae: पिद्डाद्य- वरवमभङ्नाभिय्यक्तावत्मन्नव्यवहारो दोपादिना तमानिरासेना- fama भाववथबद्ारः। पि्डादिना तिरोभाेऽभावव्यवद्ारः। सदेवं काव्यस्य सदा सत्वेपि प्रयोगप्रल्ययभेदसिडिरि व्यथः frat चटाद्यावरमं तेन समानदेशत्वात्‌ | यद्यस्यावरयं न्‌ wey समानदे शं | यथा कृच्यादीति शङ्कते | पिष्डेति अतिरषध- gar विष्डोति। तम दव्धादिना॥ अनुमामफलं निगमयति।

#काय्यावथवानानितिषाडाश्वरः।

RA Wie UST इतलारगुषेखयिरित्छणषमावरवधम्गेशवण्मादि- fa चेत्‌।

ग। कीरोदकारेः Wcreravetadwagdars | WIM AIT YR TTT ATA TTT TAT भिति Sai न। विभक्षानां का्याकरल्वारावरशनेाषपन्ते- रावरक्ाभावं एव चनः WHS इति चेत्‌ पिष्डकयाखावख- योाविंचमागमेव चटारिकावंमावुतलाापखग्यत इति खेत्‌। चटारिकाग्यार्थिंना तदावरश्विनाभ एव यन्नः कन्या अटात्पोा चेतदखि तस्मादयुक्तं बि्यमागस्येवावुत- स्वादमुपखयिरिति चेत्‌ अनिवमात्‌ डि विगा- अमाजम्रयब्रारेव घटाद्यमिय्यक्तिनिता तमचाद्यावते

We तस्मादिति ५किमिदः समानदेशत्वं किमेकाअ्यत्वं किं मेककारय-

त्वमिति विकषख्याद्यं विर्डत्वेन टूवयति | गेक्ादिना। |

Wie सष्टोवस्ये,दकारोरात्रियमाअस्येति यावत्‌ दितीयमु- ग्यापयति ˆ षटादीति। wae कामं तस्िन्भुदामि वेषा- मबखानालडच्ेवामनावरयत्वमिन्बधः Vea कपाजादेघटेनावरयल्वमिद्धमेबेति सिसवा * | Genre. टावद्यग्डद्ुत्तिककपालादेर मावर बत्वलाधमे Salata | ATA कपालादेखाखयन्टद्वबवभदादिति शवयति fear. भिति॥ विद्यमानस्येवाङ्तत्वादनपशन्मिखेदावरतिरस्खारे यलः स्यात्‌ जटारेबत्पत्ते p खतोऽनभवविरोधः सत्कायंवादिनः खादिनाग्रहगते | atecafe ) तरेव प्रपश्चवबति। fray यजा- डत WEY व्यते तजावर भकु रव बन इति व्या्यभावा्रानु- भवविरोधोऽखोति दषबति | माणिवमादिति आअनियमं

* खचषाद्‌ वतीति पाडाष्कारःः | +निद्साच्वतेति काढाकारः

RR

भा ° घटादे MATT TAT Neeser Nl साऽपि तमागाः शाथेवेति चेत्‌ दीपाशयत्पन्तावपि यः प्रथन: शाऽपि तम- स्तिरस्करणाय | तस्िन्नष्टे we: खयमेवापलभ्यते हि uz किंञ्चिदाधीयत दति चेत प्रकाशवतो घरस्या- पणभ्यमागलात्‌ यथा प्रकाश्विशिष्टा घट wre ्रदपकरणे तथा प्राक्‌ प्रदोपकरणात्‌। तसात्‌ समस्तिरस्कारायेव प्रदीपकरणं। किरि प्रकाज्रवश्वाय | भका शवच्तेनैवेपखभ्यमामलवात्‌ कचिदावरणविनाभेऽपि यन्नः खात्‌ यथा कुश्यादि- विनाश्रे। vara नियमेोऽस्ति। अभिव्यल्बर्थिगावरणवि- aw एव यत्नः कायं इति 1 नियमार्थंवक्नाख कारणे ava काये काव्याम्तराणामावरर्मित्थवाचाम | तज यदि पृव्वौभिव्यक्षस् काय्यंस पिण्डस्य व्यवहितस्छ वा

ere areata | Wifey तमसाडते घटाद दीपोत्यत्तो यनोऽस्ती- wa चोदयति | साऽपोति खनुभवविरोधमाश्ड्यो कमेव wafer | दीपादीति दीपस्मल्तिरयति चेत्‌ कथं कुम्भाष- लसिरत are) तस्मित्रिति तजर हेतुमा होति खनु- भवमनुषद्य परिहरति | नेत्यादिना किमिदानीमावर्यभके प्रयलेा dae नियमेोः<स्त Fare | कचिदिति। च्यनियमत्निगमयन्रनुभवविरोधाभावमुपसं हरति तस्ना- दिति a किश्चाभिशन्नकय्यापारे सति नियमेन att eon | तदभावे नेत्थन्वयव्यतिरेकावधारिता चटाथेः कुलाशादिश्यापारः। तस्याथ बक्वायं मभिव्यक्ययं खव UTA THM | आवर्यमभङ- स्वाथिक xare) नियमेति sat सनारयत्नेतदेव विश्थाति। कारय center आडङततिभङ्कार्थ wa यता चटानुपलनि-

vo

are कपा विनाशञ्च wa aa: firta 1 तरा farergur-

ST

अपि ara oraa | तेनाण्यावुता wet नापखण्बत इति पमः अयव न्लरापेकतेव aerezrafrenefder नियत एव कारकव्यापा रोाऽयंवाम्‌। AAT ATA ATG UTE STS अतीतानागतप्रव्ययमेदाख अतीता WS TST TAT चट waaay म्रव्यययेोवन्तंमानचरप्रत्ययवन्न fafae- यत्वं युक अनागतािंम्वुत्तेख गद्यखत्ययितथा wafer ` लाके Ter योगिनां चातीतागागतन्नानस्य बभ्यत्वा- दसंखेदविग्यहट tuvafsagzfard प्रत्यसश्चानं मिष्या

1

रतस्दुपलन्ध्ययत्वेन नियतः सन्‌ ae: सफलः स्यादिति afe- wary | तस्मादिति प्रजतमभि खक्िजिङ्कमनु मानं निदाष- MS मग्वानख्लत्पथमपसंहरति। तस्मात्‌ Urals कायस्य स्वे युहयन्तरमाङ | अतीतेति विमतं wet सप्रमाबत्वात्‌ संख्तियद्च बदिः तदेवानमानं विद्दवयति | अतीत रति। च्जेवोपपश्चन्तर माइ | अनागसेति | खागामिनि षट तदसि त्वेन लाके wetucer | चाव्वन्ताखति सा gar | तेन तस्था- सददिल्छवतेत्वथेः fay यागिनामीद्स्य चातीतादिविषयं पल््छच्चान मिद्धं | ve विद्यमानापषम्भनं | अता घटस्य सदा- avfaare | योगिनाखेति।॥ रखरसमुष्चयाथंखकारः | भवि- वयद्‌ इबमतोतोपलच्छबाचमेन्रःं योगिकेति गदं WAN. दोटत्व माश | चेति। अधिकबलं fe बाधकं | चानतिश्- यादेश्रादिज्चानादधिकबणं चागन्द्दः। ते बाधकाभावाद्रत- श्मिथ्येबथः | तस्य सम्यकरल्वेऽपि पुव्बात्तरकाजयोरसहटवि- wan fanafcarragry | घटेति | चव्वान्स्योः कालया-

* सुत्यविषयलादिनिषाठढान्रः |

BG

भार खात्‌ HATCH | USAR अगुमागमये-

‘aT

ara fanfature ii

यदि wer भविग्यतीति gereticy वाप्रिवमाणेषु weg wares fafad | येग कासेन चटस्सर सम्बन्धो भविष्थतौन्युच्यते afwaa ara wersafata विप्रति- विद्धमभिधीयते भविव्यन्‌ aersefafa भविव्यती- wed: अयं घटो वत्तत टति चदत्‌ रथ प्रागत्प- कोघंटोाऽसन्नित्युच्येत werd wy छलालादिषु तच यथा व्यापाररूपेण वन्तंमानास्तावत्‌ कुलाखारखसथा

fefa शेषः।॥ चटस्य प्रागसश्वाभाषे शेतन्तर माष विप्ति- षेधादिति

सङ्िकारकययापारदश्चायामलसत्धिति Stow किन्तस्य भविष्य- च्वादि वदा wife किं वार्च॑क्ियासामण्थं | आये arefe साध- बति यदीति | werd कुलालादिषु खाप्रियमाखेषु सत्पु चटो भविष्यतीति ora fafeagea कथन्तदिखञं प्रामसनवमु च्यते | कारकखापारावष्डित्रिन fe काणेन घटस्य भविनष्यस्येनातीतत्वेन बा afraangiche सम्बन्धा विवश्छते। तथाच तस्मिप्नेव काले ww तथाबिश्चसश्चनिधेधे खाहतिरतिष््धरि व्यथः तामेवा- सिगयति | भविष्यनति या fe कारकष्यापारदशायां भविव्यश्वादिरूपेडास्ति, वदा TRIG तस्य तस्यामबस्धायां सेनाकशारेवाखस्वमया भवति | TTT चट यदा सेनाकारेशास्ि तदाक्षारेड नास्तोति खाइतिरित्वथंः॥ दितीयमल्यापयति। qufa qo mater’ कुकालादिषु प्रडकेषु असावसति- wawery खयमेव पिकेवयति तजेव्धादिगा तज सिडान्तो aa) विडध्यत इति कथब्युगः aerate मद सश्वमविरडमि ताइ | कस्नादिति पारगुत्पत्चु असद्या- ufwed सत्वं घटस्य सिषाधयिषितं, दशद्धवानपि तस्य सदा-

९८

भाग WIT वर्त CTA SS (ATA कलात्‌ खेन

fe ufragee wet avai fe पिष्डस्त व््॑मानता

कपालस्य वा Use भवति तयोर्भदिव््ता use |

नस्यात्‌ कुलालादिष्धापारवन्तंमागतायथां were det

sefafa विङ्ध्यते यदि चरस्य यत्मम विवन्ाकाययं-

et तत्‌ प्रतिषिष्येत तत्मतिषेधे विरोधः खात्‌ गतु amare प्रतिषेधति

a सध्ैवां क्रियावतामेकेव वन्तंमानता भविग्यक्

वा अपि चतुविंधानामभावानां घरच्येतरेतराभावा

चटादन्या TST यथा घटाभावः पटादिरेव चट-

° तममर्चक्षियासामथ्यै निषेधन्रनुमन्धते गाबयेविप्रतिपत्तिरि- afatery खेन हीति गमु त्वन्मते सब्बस्य war. विशचेवात्‌ पिग्डादेरवत्तमानता च्टस्य स्यात्‌ | तस्य चातीतसा भ- विशन्त पिदधकपाणयोः स्यादिति arene | wife, अवहारदन्रायां यथा परतिभासमनिवंय संखयानमेदामवजादि- au: प्राजवद्यायां घटस्यार्चंक्ियासाम्थंल्तयसस्चनि्ेधे विरोधाभावमुपपादितमुषसंइरति तस्मादिति उक्तमेव यरिरोकदारा विश्यति aitenfen बदा weenie ufare वदा घटोईखतिति वस्य भविग्यस्वादिरूयं wane भिधिष्यते चेदुक्वविधया थाघातः era) तस्य तस्मिग्‌ कासे भविष्यस्वादिङूपं uw मिभिष्वते अथंक़्ियासामयस्येव निषे- धात्‌ तन्न विरोधावकारो{खोबयः

fe पिद्धस्येादिना साङ्गंसमाधिदक्कमिदानीं सब्ब तन््रसियान्ततया स्फुटयति चेति | भविष्यश्चमतीवल्वश्चेति शेवः | WARY प्राय त्यत्तेनाशाणेोद्धंम सश्चाभावे हेत्वन्तरमाह | अपिचेति | लेदेवामुमानतया wefergerd साधयति

Bo

भा MSHI घटाभावः खम्‌ पटोऽभावाद्मकः fa- wife भावरूप एव एवं चरस्य प्राकप्रध्वंसात्यन्ताभावा- नामपि घटादन्यत्वं स्यात्‌ | चटेन व्यपदिश्वमानलात्‌ घट- स्येतरेतराभाववत्‌ तथेव भावात्मकता अभावानां एवश्च सति wee प्रागभाव इति चरखरूपमेव प्रागुत्य- Wats श्रथ चरस्य प्रागभाव द्रति घटस्य यत्‌ खरूपं तदे वाश्येत घटस्येति व्यपदे शानुपपन्तिः रथ कर्ययिला व्यपदिश्वेत शिलापुच्चकस्छ शरीरमिति aaa) तथापि

qo चतुविधानामिति। wet frie | चटान्योन्याभावः पटा- दन्यत्ये TUTTI AAUP A CATH MUCGTL | LS इति 104 योक्तिकमन्यत्वं किन्तु चटो भवति पट इति प्रातीतिकं | aware घटाभावः पटादिरेवेति | werent ऽन्यत्वात्‌ घटान्येन्याभावस्यापि घटादन्यत्वसिदिरिचथेः नमु घटाभावः पटादिरित्य॒क्छं | विशेषणत्वेन घटस्यापि पटा- दावन्तभावपसङादिति wae eeqen निराछततवात्‌ | चटाभावस्य पटादित्वाभावेऽपि era अखभावत्वविये- धात्‌ नापि तदन्धेन्धाभावः पटादेधेम्मः संसगाभावान्त- भावापातात्‌। AW घटस्येव धम्मः खरूपं वा we: | wt भवतीति प्रतोव्यभावादिव्भिप्रे्याश | घटखरूपमेवेति यदि प्रतीतिमा्ित्य घटान्योन्धाभावः पटादिरिष्यते वदा पटा- देभवस्याभावत्वविधानगाद्याघात इत्याश दया | चेति | we- पपररूपाभ्यां सव्ये सदसदात्मकमिति fe car तथाच पटाः खेनात्मनाभावत्वं घटतादात्म्याभावान्तदभावत्वश्चेत्यग्या- तिरि थः सिदे प्रतील्यनसारिखि cord विवचितमन्‌- मानमा | रखवमिति। faq तेवामभावानां घटाद्धिन्रल्लात्यट- वदेव सत्यमेदव्मित्नुमानान्तरमाङइ | तथेति | अगमानफणं कथयति | रवश्धेति रेवां werent तस्यानाख्मन्तत्वमदवत्वं

BR

wre चरस्य प्रागभाव दति afarsannae चटेन यपरे भटस्वरूपस्छेव अथार्थान्तरं घटाहटस्याभाव CAMO TAA | कि- अन्यत्रा गत्पन्तेः शशविषाणवद भावन्धतख WEG खका- रणसासम्बन्धागु पपिः | दिनिष्टत्वात्‌ सम्बन्धस्ायत- fagraradra एति चेत्‌ मावाभावयोारयुतसिद्ध- त्वागुपपन्तेः | भावग्डतयोदिं युतखिद्धताऽयुतखिद्धता वा

Ge सव्वात्मत्वश्च प्राप्रोति | स्वे तेषामभावानाममाबाचर भावा भावयो भियः सक्कतिरि वथः नम पलिडोाऽमातो भाववदन्न- wisusiqfafa चेत्‌ afy घटस्य खर्पमर्थान्तरः वेति विक- ख्वाद्यमगुद्य टूवयति | थेतादिना प्रामभावादेंटल्ेऽपि सम्बन्ध कस्ययित्वा चटस्ये्वल्िरिति शडन्ते। अथेति सम्बन्धस्य कल्पितत्वे सम्बज्धिनेाऽप्यभाबस्य तथात्वं स्यादिति दूषयति | वथापीति | यच संम्बन्धं कखयित्वा Bees वारव मेदा यथा cusfucerwurnfa विकल््यिते सम्बन्धे भेदस्य AUTEN संम्बन्धिनारन्धतरस्य स्यात्‌ चाभावस्षया सापेश्चत्वादता घटसखयेत्र्थः। कव्धान्तरमम्‌ बदति | wuts)

WATTS वदद्धिधटस्य कारलात्मना धुवत्ववचनन सना- शितमेतदिग्यार | उक्ता लरमिति।॥ खअसतकाग्यं वारे दाबान्तर- ary | किति | खेतु सम्बन्धः ames वा wats ताक्िंकाः | प्राजत्यन्नेरसवः सम्बन्ध रस्य qaren(cay: वतसिडवारव्णचट योामिंयःसंयोग एयकसिडिरपश्छते अयत- faurat uceacufiwica utieayat काय्येकस्नादोनां भियोगे एचयक्सिद्यभावे दोषमावहतीति ays | अयुते ति। ufcwefa | मेवि॥ उक्छमेव्रस्पाटयति।भाकेति + वशारटच्छा आाग्येकारवयेः साधितान्तुच्छच्याडत्तिमुपसंङरति | तस्मादिति।

गेवे Gay प्राग त्यक्ते caaqy ग्डत्धनेतधादिवाक्धस्या wate face | सम्पति eras ECAH तेनावर 9

डु

४२ अशनाययाशनाया हि मृत्युस्तन्मनाऽकुरस्ता- तमनु स्याभिति 1

भाग स्यान्नलतुमावाभावथारभावयोवौ तस्मात्‌ सरेव BTA प्रागु-

aT

त्पश्लेरिति fag fa खक्षणेन aaprgafaaa wre

श्रश्नायया अ्रशितुमिका रशमाया सेव wey: at हि ग्व्योलंचणं | तथा ललितेन खल्युनाहनायया कथ- मनाया खल्युरिति उच्यते अशनाया fe war: | fe शब्देन प्रसिद्धं रेतुमव्ातथति ये अशितुमिच्छति सेाऽ्रनायानश्नरमेव दन्ति HHT तेभासावशमायया खच्छते सल्युरिति श्रशनाया Wrere बुद्यात्मनोऽ गाया ua दति एष qyrer ferent aa

रि्युश्यते तेन श्टल्युनेदं काग्थंमावृतमासीत्‌ यथा

are: सम्भववीद्याश्िपति | fa ज्वयेनेति अनभिव्यक्षमाम- सूप्मथ्यसाद्ययोग्यमपश्चीरतपद्चमशाभ्रूताबख्यातिरि क्षं माया ey साभासं zefcwed | a fe aa कार्यमवाग्तरकार- वादुत्पयसुमङतीत्यभिपेवा | अत areta

कथं SU मल्युरद्रनायया awa | गहि मुलकारबस्या- शनायादिमस्वं | अशनायापिपासे safe स्थितेरिति शङ्कत | कथमिति मृलकारगस्येव Era प्राप्तस्य सव्व सं टट लान्भुत्ध- @ सति वाक्छश्चेषोापपन्तिरिति परिशरति | उचत दति प्रसि- अमेव प्रकटयति | या Wifes तथापि ufex gy हित्वा कथं हिर ्यगभापादानममत ary | warns इति 1 उक्तं देतु कत्वा फलितमाद | इति सहति नन ata जगदाजियते FUNCT तदावरबात्‌ | तत्‌ कथं वाक्यापक्रमोापपत्तिरत

35°

BR सेाभ्वनुचरबस्यार्यत अपेऽ जायग्ार्यते वे मे-

भा ° पिष्डावखया Set षटाङय want: खुरिति तडत्‌ |

‘ST

aaatsgea तदिति aver fate: प्रहता न्टद्यवेच्छमारूकाग्यं सिया AAAI मनः- जष्दवा्थं सङ्ल्यादिखरणमन्तःकरणमङ्ुङ्त हतवान्‌ | केमाभिप्राये मनेऽकरोदिल्युच्यते आद्मन्वी श्रा्यवा- fafa लिङ्गव्यत्ययेन at भवेयं अहमगेनाक्मना मनसा मनसो स्वामित्यभिप्रायः

a प्रजापतिरभिव्यक्रन मनसा ware: eats चेयम्‌ पृजयन्नञा्मानमेव WATRTSSTTAT चरकमक- रोत्‌ AS प्रभापतेरष॑तः पृजयत WaT रसास्मिकाः GHP AT अजायन्त उत्पन्नाः | WATHTA ATA

खाइ तेनति ननु fecennt vad कथं waft नयुंखक- भरयोमस्तच्राह | तदिति ave इति वाक्मायमश्चना कय- बति ayaa इति | ग्तशूष्छतिरोकेव भातिषस्य मनसः खडि <aafa मला एष्छति। के्मति। खपच्चीहतानां fere- अभादिश्धतानां mas लन्धातमकत्वाच्चेण्यो मनोाखक्िरविद ति wert ya) उच्यत इति + errr शाभाविकलत्वान्न बदा wanaufaarng बाव्धायमाडइ षमिति a मनसे खक्कस्यापरयाममाडइ | प्रजापतिरस्ति।

ननु तेत्तिसोयकराामाकाशादिक्छटिदश्यते aq कथमिडहा- पामादो खटटिवचनन्तजाड | wafe | ana fecaunri- कट कसम दिः | Tararrylaanitata यावत्‌ | गन्वाका- want afte efe: werefe उदितानदित-

४४

So कमभूदिति तदेवाकर्यस्यार्कत्वं 1 कश वा अस्म भवति टवमेतद वर्यस्यार्वीत्वं वेद १1

भा ° याशामुत्पस्वनन्रमिति वकं अुत्यन्तरसामथ्थात्‌ विक eraqare छषटिक्रमस्छ «wit पृं gaa वे मे aT कमुरकमन्धदिव्धेवममन्यत | यद्माश्मत्युस्तरेव AWTS डेतार््स्यार्वस्यागनेरशमेधक्रह्पयेगिकस्याकलमकत्ये देतु ford: अपधेरकंनामनिर्वचनमेतत्‌ wiergee- YM ATO GAAS TH LAS TS मामाक tf va एषं यथाक्रमकस्याकालं वेद जानाति कमुदकं Ge भामषामान्यान्‌ | EAT COTTA TUT भवन्येवेति अमो एषम्बिरे एवम्बिदरथ म्भवति

eto हामवदडिकश्या भविश्यति Fare) विकष्पेति। caraway fwaret युद्धो विकषश्यः। सिद्धेऽथं तु पुदवानधीने नासा सम्भ- वति अत) शट्टिविंवलिता चेदाकाद्ाद्यव सा FAT! अविश्चाप्रधानलत्वात्त नादरः खद्ाविति भावः अपाम खट्टिषचनमनुपयुक्ं। खटुखाभिरेव पूणा सिद्यतोनाग्रञ्चा- ्मेधिकाययेर कंनामसिद्ययं वदुपयेगसपन्धस्यति | चंत इति। Stet रेतुरिषपेच्ाबामच्ेतिपदावववस्याकंशब्देन सङ्गतिरिति मग्बागः सन्नाह | आकात्वमिति र्वं गल्धारकंतेऽपि कथमभ्रेर- amfaany ग्ल्यसम्बन्धादि वाह | सेरिति निमयममर- कोनामनिबेचनमिव्याग्रद्यापुव्वेक्रिवायोमस्य पफलन्तराभावादु पालनार्थमिन्ाह | wafcfa भिव॑चनभेव स्फारबति। we- मादिति | wearers यथोक्तनामवताऽपसेदपास्तिरज विबचख्ि- तेता | शबमिति।॥९२।

४५

7 2.2.

* अपे वा अर्कस्तद्यद ATT आसीनत्समहन्यत 1

.----

सा पृथियभवतस्यामग्राम्यत्‌ तस्य श्राखलस्य तपुस्य तेजा रसा निरवर्तताशिः† २१

भा आपा वा Wa: कः पणरसावकं इत्युच्यते पा

चार

वाया अरसंनाङ्गन्धतासा एवाकाऽप्नेरकस् VAT | अठ wig: प्रतिष्ठित इति। पुनः साशारेवाकंराः लासामप्रकरण्णादम्रेख प्रकरणं | seals wearers दति तल यदपां AT La शरो दपर दव मष्डग्तमा- Wa तत्‌ समडन्यत संघातमापद्चत तेजसा बाद्याग्तः पच्यमानं लिङ्कव्यत्ययेन वा यऽ्पां्रः समडन्यतेति सा एथिव्यभवत्‌ सङ्गते खेयं एथिवी साऽभवत्‌ amet ऽद्धोऽष्डमभिनिटंलमित्धथेः तस्ताग्पुथिव्यामुत्पारितायां am: मरजापतिरआम्यच्छरमयुक्रो ब्रव सर्वौ हि

चपामकत्व्मवयात्‌ माम्मेरकात्वमिति wya) कः पनरिति। प्रकरक्माखितय तासामर्कत्वमापचा{रिकमित्तरमाङ। उच्यत इति॥ ताखम्तह्हिरष्मयमयं सम्बग्देवेति ुतिमम्‌ सन्धन्नुपचार दे व्वम्तरमाड। GY चेति मस्थमकत्वमपां वारयति | पनरित। नग शतिखिकवाक्धप्रकरवसयामसमासश्चानां समवावपधारदा- बेल्यमचंविपकवोत्‌ प्रकरशादायो वा कं इति ane weg. दिनवाश्यद्खयु Awad प्रकर अमेव केवलवाबाद्रलवदटिव्धाश्य- वाना | वच्यति चेति। wancafemay कारक्भ्रूताप् एथिवीदारा पार्थिंवाऽभिः प्रतिषित रन्क्तमिदानीम्ययिवी- समन्ताभ्या दनन्ति | तदिव्धादिना wa गेडतान्तरसहिता- wang खतोष्विति ana इव शर rea Sas) cy इवेति aya awarfcancaarye | तेज-

T , 3. ४९

त्रेधात्मानं यकुरुतादित्यं तृतीयं वायुं तृती-

भा ° STH: कायं कृत्वा आ्राम्यति प्रजापतेख तस्मत्‌ Ara यत्‌

GT

एथिवीसगेः frre श्रान्त सेन्युच्यते | तस्य श्रान्तस्य सम्त- we खिन्नस्य तेज रसस्तेज एव रससेजारसः सारो निर- न्तत प्रजापतिशरौरान्निक्रान्त इत्यथः | ASAT निष्का न्ताऽभिः साऽण्डस्यान्तविराट्‌ प्रजापतिः प्रथमजः कायकरण SETA जातः। वे शरीरी प्रथम इति सरणात्‌ ॥२॥

सच जातः प्रजापतिस्तेधा जिप्रकारमात्मानं खयमेव ARV व्यङ्ुरुत व्यभजदित्येतत्‌ कथं बेधेव्या- इ। आद्यं ठटतीयमभ्रिवाव्वपक्लया चखाणशान्पुरणएमङुर्‌- तेव्यगुवन्तंते | Wafers वायुन्तुतीयं | तथा वा-

सेति यत्तदिति पदे मयुं सकत्वेन Ba कथन्तयोः शर्ब्दन कारबस्योच्छमत्ववाचिना युंजिङ्धेनाग्वयस्त्ाह लिड्ग्यत्यये- मेति | उक्तामपप्तिद्योातनाया वाणशब्टा वअत्धयेनाग्वयमेवाभि- मयति। यऽपामिवि बाक्छतात्पग्यमाङ | ताभ्य इति | qe पपश्चात्मकविराजः खशाप्रपञ्चात्मकदखचादुत्प्ति aM wats कामाद | तस्यामिति। उक्तेयं जेकप्रसिडिमनुक्लयति | स्वा होति 1 इदानीं विराडत्पत्तिमपदिशति | किन्तस्येनादि ना॥ अभिशब्दाथे स्फटयति सेाऽणस्सेति तस्य प्रथमणशययी fom मानमा | a at fares

विराजो ध्यानायमवष्छेदभदमाष | a Ufa y Aloe चेधा- भावस्य aufa विवच्तायामा | खयमे वति कथमेकस्य fu त्वमन्यथा कथमेकत्वमि्याहइ | कथमिति मृदा घटशरावा- द्यनेकरूपवश्चवदिराओ बङरूपत्वं साधयति wrearfears कथममिन्ततीयमित्यश्रतं Rd TITY | साम स्येति | वाव्मा- दित्धयारिवाभेस्पि सह्यापरबत्वशक्तेरविशिरुत्वादनिग्मतीवम-

४७

aks रष प्राणल्रेधा विहिनः | तस्य प्राची दिक्‌ शिरेाऽसो चा-सेचेम्भी

~= ~ ee ~ =

भा * यवादिव्यपेचया्चिन्ततोयमिति sea सामश्यस्य ae

श्भा

ay याणां सद्यापुरणले एव प्राणः TATA afaararfcaretu विशेषतः सखेगेव ग्ड त्य्वात्मना तरेधा विहिते fara विरारखरूपापमद नेन | TES प्रथ- मजस्याग्नेरश्वमेधापयोागिकस्याकख विराजखित्यात्मकखा- wea दज्चनमुच्यते। watt दि पुव्वक्तोत्पत्तिरख Gaye warra | इत्यमसा शटद्धजन्धेति। तस्य प्राचो दिक्‌ शिरो विरिष्टलसामान्यात। WaT Wat ेथान्वाप्रेयेा

tit are) प्रयतेर्गंतिकर्बणः |

कुडतेतपसद्यायते जेधात्मानभिति चापक्रमादित्ध्थः नम्‌ किमयं अधा भावे विराट्‌ खरूपोपमर्देन feat) afea तस्मिन wea यक्ता विरोधादित्याङ azar) यथा तन्ववख्यानपमदंनेन मलकार्ात पटो जायते तथा aaat wart waar साधारङेऽप्ययं सेनेव खतन्े्ामअतेव qeeta tat विभागस्य wit; tag बङसरूपत्ववि- रोच मायाविवदुपपरत्तेरिन्थः तस्य प्राचौत्ारेखात्यम्थे- ary) तस्येति surfs fawtaarfa प्रकर शाविष्ेदायमनद्यन्ते॥ आअभिविषवन्द्ण नमिदानौीमच्यते चेत्‌ नवेदे्ादि धव्बाक्ममनय- कमियाश्याङ | sar हीति सुतिमेबाभिनयति। इत्य- मिति wend: संखन्तंयत्वाचिव्याभ्रिभिरसि प्राचीदृष्टिः कन्तयेग्धाषह | तस्येति रोपे areware | विभिर्त्वेति शिर सोऽमन्तर भा वित्वाद्वाङरेान्यादिदटृण्िमाइ | wat चेति wud बाङवाचीव्याण्द्ध तदुत्प्िमाह Ecaafcfa | मव्चयामादीम्रब्दा बाडमधिकरोती वथः

धट

ॐ. अथास्य प्रतीची दिक्‌ पुच्छमसा चासा च- waar दस्िणा चादीची orf याः पृषटमस- रिक्षमुदरभमिंयमुरः cacy प्रतिष्ठिता यत्र कर्‌ चेति तदेव प्रतितिष्ठत्येवं विद्धान्‌ १३१

भा शअथाखाभेः परतौषी दिक्‌ पुच्छं जघन्यो भागः, प्राक we प्रत्धग्दिक्सम्बन्धात्‌ | असा चासा ara WaT equa सक्थिनी veatwaerararg <feur चा- दीची ae उभयदिक्‌सम्बन्धसामान्यात्‌। चाः ए्मन्त- रिश्मुदरमिति पृष्ब॑वत्‌ इयमुरः अरभाभागवषामान्यात्‌ | warty: प्रलापतिरूपोा लाकाद्यातमकाऽभ्चिर षु प्रति- fea: एवमिमे खोका ्रा्ठम्भरितिश्रुतेः यज कख खस्िम कस्िंशिरेति मच्छति तदेव asa प्रतितिष्ठति

we तत्पुच्छादिषु प्रतीच्यादिदृष्िरध्यस्यति खअथेव्ादिना | faweara: शिरसि «wet प्र्यादिदटद्िकिरणानन्तरमित्येः। fence एषटनिष्टान्रतादख्िदयमिषयं | saree प्राचीप्रती- Wet xy उरसि ufattefearw | इवमिति उपास्थमुक्षममिमनुबदति | ca इति | तस्यापासनामे- ag प्रतिष्ितत्वं गुखमुपदिश्नति भिरिति तान्तरस- शितानामपां सम्बेजाककारबत्वाद देषा काककाऽभिरच प्रति- feu: सम्भवति इत्य ern संवादयति | णवमिति यथे तेषु rag eat कराय प्रतिष्डितं तथेति यावत्‌ जेकष्मब्दोन werat दूतानां ufatufarer गण्यन्ते SY तान्तर- सिता कारबश्भूताखिति बावत्‌ फणति खाचदे | atta

[द ॐ)

४९

सोऽकामयत fer म॒ आत्मा जायेतेति

भा ° खिति waa केऽसावेवं यथाकमण प्रतिषटितवमभेषिंदाम्‌

विजागम्‌ गणफखमेतत्‌ . खाऽकामयत याऽस By: साऽबादिकमेणातक्नात्मा-

नमण्डस्यान्तः का्य्यकरणसङ्गगातवन्ं विराजमध्िमस-

ST

खत AUT चाद्मानमङ्खरुतेव्युक्ं किंव्यापारः षन्नखअ- aaa | खल्युरकामयत कामितवान्‌ किं दितीये मे ममात्मा शरीरं येनाहं शरीरी स्यां जायेतात्पये तेव्येवमेतद कामयत एवं कामयिला मगा FST सेन ary जयौलक्णां मिथुनं इन्दभावं खमभवत्‌ सम्भवनं रतवान्‌ मनसा चयीमाले चितवान्‌ जयीविहितं खष्टि- कमं मगसा अ्रन्वालोचयदित्यथंः॥ कोऽसावश्ननायया ल- feat aay अरश्ननायालच्णो रटच्युरिद्युक्तं तमेव परा-

अथोपास्तिफलं अप पुमम्टे ञ्ज यतील्ादिना वच्यते किमिदम- स्याने फलसङ्ेत्तनमत rw ¦ गुखेति

उन्तरयरग्धमवताग्यं तस्य TATA सम्बन्धं वक्ष त्तं ah. यति | सोऽकामयते्यादिना खवान्तरब्यापारमन्तरोब कतु त्वानु पपल्तिरिति मल्वा एष्छति किंव्यापारः डति काम. नादिरूपमवाग्तरव्यापारमुत्तर्वाक्धावशटम्मेन दशयति | उच्यत ft कामनाकाग्थे ममःसंयोगमुपन्यस्यति खवमिति॥ कोऽयं मनसा सङ वाचा इन्द्रभावसतच्राह। मनसेति वाक्छा- अमेव स्थुटयति | चयीविदितमिति वेदेत्तरूडङिकमाशोचनं परजापते दग्मधमं | संसारस्यानादिवाप्दिति वक्छमनु शब्दः॥ BTS- कामयतेत्यादा सव्वंनान्नोाईव्यवद्धितविरादिषयत्वमाश्डय परि-

H

Yo

ॐ* समनसा वाचं मिथुनं समभवत्‌ AIA मृत्यु-

TART आसीत्स संवत्सरोाभवत्‌१ पुरा ततः संवत्सर अस तमेतावन्तं कालमबिभः *X—_

भा ° ayers weet मादिति तद्रेत आ्रासीत। was

ST

मिथुने aga आसीग्रथमशारीरिणः प्रजापतेरुत्पन्ता का- रणं रेते वीजं ज्ानकब्मंयं चय्यालेचना्यां चत्‌ दृष्ट- वानासीत्‌ | WHT तद्धावभावितेाऽपः खदा तेन T- तसा वीजेनाखनुप्रविष्वाष्डरूये गर्भी ग्डतः संवत्सरोःऽ भवत्‌ संवत्छर कालनि्मोाता संवत्छरः प्रजापतिरभवत्‌ पुरा Get ततसतस्मारछंवन्छरकाणलनिगौतुः ्रजा- पतेः संवक्छरः STAT ATS Maa Ui तं संवल्छरकाल- निन्मातारमन्भगभे प्रजापतिं यावानिह प्रसिद्धः काल

इरति | काऽसावित्धादिना कथन्तया aE TATE | अद्यनायेति » किमिति afe qvefafcercgre | तमे बेति | अन्ध्ानन्तरपर्टतेविंराडात्नीति यावत्‌ अवान्तर- खायारान्तरमा | * तदित्धाडिना प्रसिञं रेते areata | wife ननु प्रजापतेनं आमं कम्मं वा सम्भवति तजा- नधिकारादिव्या्श्चासीदित्बस्य पदस्यायंमाद | जभ्भाग्रेति वाष्वस्यापेच्ितं पुरयिता वाक्छान्तरमादाय वाकरोति | तद्भाबेत्वादिना॥

ननु degre wae प्रसिखत्वात्र प्रजापतेशतननिम्भेाजेन TRUMPS ATAU | पुरंति। तद्या-

* तद्भाबत्यादिभा

४९

Se यावानूत्संवत्सरमेतावतः कालस्य परस्ताद-

सृजत ! तज्रातमभियाद दात्‌ भाणकरेात्सेव वागभवत्‌ ng N

Vile एतावम्तमेतावर्ंवस्छरपरिमाणं काख मबिभः Weare |

ST

यावाम्‌ WaT TU प्रिद्धस्ततः परस्तात्‌ किं हतवान्‌ तमेतावतः ASU संवत्छरमाजख्छ परस्तादूङ्धंमखजत ङष्टवाम्‌ अण्डमभिगरित्यर्थः तमेवं कुमार श्ञातमर्निं ्रथमश्ररोरिणं अर्नायावललाऋल्युरभिव्याददाश्बुखविरा- रणं छतवागन्तुं कुमारो भीतः खाभाविष्धाऽविच्- या gat भाणि््येवं शब्टमकरेात्‌। सेव वागभवदाक्‌ शब्दाऽभवत्‌

we पुव्बमिति | प्रनापतेरादित्धात्कत्वा्तदघीनताशच संव-

VCMT Ceara BTC नासीदेगेधः नियन्तं कालमक्छरूपेव मभा बभ्ूमेत्वपेच्चायामाह | तमित्यादिना अवान्तरव्थापारममेकविधममिधाव विखाषत्प्निमाभाङ्कादा- रोपसंङरति | याबानित्वादिना केोवम्युव्बमेव गर्भ॑तवा- विद्यमानस्य विराजः wfeertw | wafafe विर- Sateen ware ete विवच्षुभूमिकां करोति aa वमिति a अयोग्येऽपि rare watwewtafa खअशना- यावक्वमिति तिराजेा मयकषारवमाङ | canta इन्वियन्देवताश्च यावत्तंयति | वाक्‌ wa इति ॥9।

5 2

भा०

GT

५९

क्षत यदि वा इममभिमर्स्ये ata करिष्य इति तया वाचा तेनात्मनेद सर्बू-

श्त usa कतरवं Sart Tet wate ‡क्षितवान्‌। अ्रशनायावानपि यदि कदाचिद दमं कुमार- मभिमंस्से। अभिपृव्यै मन्यतिर्दिंसाथेः दिंसिख्य care: ats करिये कनोयेाऽल्पमन्नं afca इत्ये वमीलिला तद्भक्षणादुपरराम | बड़ दन्नं Aaa दीधंकालभक्षणाय कनीयः | तद्भक्षणे हि atta स्यात्‌ वीजभक्षण इव सस्याभावः एवं प्रयोजनमन्नबाडव्यमालाच्य तयेव जयया वाचा Carmen तेनेव चात्मना मनसा भिथुनौभा- वमाखाचनमुपगम्योपगम्येदं सवे खावरजङ्गमश्चाङटजत यदिदं किञ्च यत्कियेदं किन्तद्चा यजुषि सामानि हन्दांसि सप्त गायच्यादीनि स्ताचशस्तादिकब्भाङ्ग्ड- तांख्िविधास्मंचान्‌ गायश्यादिङन्दाविशिष्टान्‌ यश्नांख्च

इदानीग्टमादिखद्टिमुपदेष्ं पातमिकां करोति। इत्या दिना।॥ रेच्यप्रतिबन्धकसद्धावन्दशंयति | अशनायावानपीति। अभिपन्ना मन्यतिरिति aise पश्ूनभिमन्येत नास्य ददः प्रू मभिमन्धत xente शास्त्रमत्र प्रमाययितय्यं अन्नस्य कनीयस्ये का निरि त्याश्द्याह बड wife तथापि विराजा waa का afewatry | agwa Wife तस्यात्रामकत्वान्तदुत्यादक- त्वाचेति te: कारयनिरत्तो weifrefafies corn. are वीजति यथयेोह्वे्तबामन्तरं मिथुगभावदारा चयी- efe प्रस्तेति खवमिति ननु विराजः ee खावर- WAMA जगतः CSc किं पुतरक्ये्याश्येन ey

४९

Se मसृजत यदिद किञुची यजररषि सामानि ्- न्दार्ध॑सि यज्ञान्‌ प्रजाः TTY यद्यदेवासृजत तत्रदतुमधियत सर्व वा

भा ° AHA प्रजासत्कर््ीः WEY य्ाम्यानारण्यान्‌ कथ्मसा-

धनण्डतान्‌ ननु जय्या मिथुनीगतयाऽखजतेन्युकं खगा-

दीनीड कथमखजतेति मेष Se: | ममसस््व्यक्राऽयं मि-

य॒नीभावस्स्या ae गादीनां विद्यमानानामेव कममसु विनियेागभावेन व्यक्रीभावः सगं इति

प्रजापतिरोवमन्नवुद्धिं बुद्धा यद्यदेव क्रियां किवा-

साधनं फलं वा किञ्चिद जत तत्तद न्तं भशयितुमभियत

wre परिहरति | किन्तदिति गायन्यादीनीत्ादिपदेनाश्चिगनुद्टु- ग्बङतोपछिजिषटनगतीष्छन्दास्यक्षानि कवलानां छन्दसां समासम्मवात्तदारूटानामृग्यजुःसामात्मनां weet ख्टटिरज विवचितेव्ाश् | सतोषेति | sarnfear गीयमानमग्जावं स्तां तदेव ween शस्यमानं wa) सतममशसतीति श्तेः | अब्र गीयते शंस्यतेऽष्वयुपम्टतिभिचख प्रयु्यते तदप्यत्र याद्यमिव्यभिप्रे्ादिपदः | waza चिविधानिन्यु्छं | अजादयो याम्याः पशवे गवयादयस्लारख्ा डति मेदः। कम्म साधनश्डतानदनतेति सम्बन्धः मनसा वाचं faga समभवदिव्यक्त्वात्‌ धामेव ver: सिखलतवाच्न तस्याः खष्टिः खिदे- ति शङ्कते नग्विति ग्यक्षाव्यक्तविभागेन परिहरति नेव्या- fear | इति मिथमीभावसग योारपपस्तिरिति wa: 5 अत्तसगं ात्रसगखेति इयमक्षं | ददानीमपास्यस्य प्रनापते- म॑बाम्तरं fafeufe | प्रलापतिस््त्यादिना \ कथं गचा- स्दितिनामत्वं सिडवदुच्यते ware; तथा चेति दिते warm वदता ama wanes मृोारदितिनामल्वं

५४

° अत्रीति तद दितेरदितित्वश सर्वृस्येतस्यात्ा भवति waren भवति श्वमेतददितेर- दितित्वं वेद १५५१

मसाऽकामयत भूयसा यज्ञेन भूयो यजेयेति

भा ° तवाम्‌ मनः सव्य We वे यस्माद सीति aaa frac

दिविगा गल्यारदितिलं प्रसिद्धं तथाच मन््ाऽदि-

तिर्चरदितिरम्तरिशमदितिमाता पितेत्यारिः। ate

तस्य जगतेऽन्रग्डतस्यान्ता सवात्मगेव भवति अन्यथा वि-

रोधात्‌। हि asa TAA तस्मात्‌ सात्मा

भवतीत्यथेः wares भवति | अतएव सवात्मनेा इन्तुः

सर्वमन्ञम्भवतील्युपपद्यते एवमेतद्योक्रमदितेष्ेत्येः प्रजापतेः सर्व॑स्यादनाददितिवं षेद तस्येतत्‌ we

साऽकामयतेत्यश्राश्चमेधयेनिंवेचनाथंमिदमाश |

MIG महता यज्ञेन ग्यः पुनरपि यजेयेति जग्ञान्त-

we afarfaf भावः मृल्धोरदितिलविद्लानवतोाऽवान्तरफल- माङ | सव्वस्येति सव्यात्मनेति कुतो विशिष्यते care) ST | सव्व रूपेलाव्यानाभावे सव्वाप्रभच्तखस्याणवक्धत्वादि- wa: विरोभ्मेव साधयति दीति | फणस्थोपासमा- भधीनलत्वाव्मजापतिमदितिमामानमात्मत्वेन WTA WAR भुत्वा तत्तदरूपल्वमापन्रः BAe स्थादित्धः अआअत्रम- qaqa खदा कदाचिदस्य भवतीति aaa बाक्छमादन्ते। सव्वमिति | अतरवेत्यक्षं aatactfa | सव्बा- wrat डोति॥\५। उपाल्तिषिधोा awe सति समातिरेव ब्राद्यदस्योतिता

४५१

° MAPA तपोऽतप्यत तस्य ATHY तपस्य यशा

वीर्यमुदक्रामत्‌ 1

We रकरणापेचया भयः शब्दः प्रजापतिजंकाग्तरेऽश्-

मेधेगायजत्‌। तद्भावभावित एव wearer arava | साऽशखमेधक्रियाकारकफला्मलेन fsa: सन्लकामयत यसा AHA Wet यजेयेव्येवं महत्‌ काय्यै कामयिता खेकवद जराम्यत्‌। तपाऽत्यत तख Area तक्तथेति वव्ज्नावीय्येसुद waar | खयमेव पदाथंमाइ।

किमत्तस्यग्येगेलाश्द्ध प्रतीकमादाय तात्पग्माङइ सोऽकराम- अतेत्वादिना | वदेबाखमेधस्याखमेधत्वमिनबेतदग्तं बाक्धमिदमा- निर्दिश्यते | war दच्िगकत्वाद मेधस्य गयस्वमितिष्ग्दोाऽका- मयतेत्यगेन सम्बध्यते कथम्पु नखेन यश्यमाबस्य प्रजापते vamefe: fe पुममखमेधमन्वतिकत wait. नसिकारलान्तचाह | जकाम्तरेति तदेव स्प्यति। प्रजापतिरिति | अयातीते जन्मनि यनमागेएऽगरमेधस्य WATT | धुमा हिरख्थममभे War वजेवेव्याइ तथाच कटमेदाङ्भुय छब्टासामन्नस्यमव WW | agrafa पजापतिर्छमेध- वासनापि च्रानकम्भपयत्वेन wae निदत्त war यजे- TATE | ASR साधकपवावखयायंजमानस्वयो- मदाभावादिव्थः प्रनापतिखशस तस्य दुःखाल्मकक्रत्व- AVIS GRIME प्रति वग्रात्तदुपपत्तिमभिपेवाइ सोऽ ऋमेघेत कथमेतावता विवच्छिता शतिः सिजा LATTE | रवमिति॥ * अमक्षार्यमाडहइ ) तपडति॥

+ अमकास्ये माहेतिपुखकारकापाठः।

YR

Se प्राणा वे aM वीयं तत्प्राणेषक्तालेषु शरौ- शूयितुमध्रियत तस्य शरीर ट्व मन सीत्‌ ६१

भा प्राणञ्चक्रादयः। वै यथा यशादेतुलान्ेषु हि सतु स्थातिभंवति | तथा ate बलमस्िन्‌ भरोरे शुत्‌- ATAU यशखी बलवान्‌ भवति तस्मास्राणा एव यशा ae चास्मिन्‌ शरीरे तदेवं प्राणलक्षणं यशे वीयेमुद क्रामत्‌ उत्‌क्रान्तवत्‌ तदेवं VATA aha प्राणे षुत्क्रान्तेषु शरीरानिकान्तेषु तच्छरीरग्रजापतेः खयितु- सुच्छनभावङ्गन्तुमभ्रियतामेष्यञ्चाभवत्‌ 1 तस्य प्रजापतेः शरौराक्निगेतस्यापि तस्िन्नेव शरीरे मन arta यथा कस्यचित्‌ प्रिये विषये दूर ङ्गतस्यापि मने भवति तडत्‌ तस्मिनेव woe गतमनाः सन्‌ किमकरोदिति॥ ६॥

we चचछ्ुरादीनां यशस्से हेतुमाह airegenfefa 9 तदेव साधयति | तेषु हीति। परागा रवेति ware: | तत्सु fe तेषु mde बशम्भवतीति पुव्वेवदेव Gaeta: 1 उक्तमथ | च्यतिरेकदारा स्फोा+रयति | मन होति माणानां awe वीग्येवश्वं चापसं त्य avery निगमयति | तदेवमिति y वव्रारेखिव्यादि व्याचष्टे | तदेवमिद्यादिना शरीरा्चिग तस्य प्रणापतेरसुक्तत्वमाशद्चाषह | तस्येति समभ्यग्न्नानाभावादासङ्ग

सत्यपि युनस्तस्िग्प्रवेो युक्तः परिक्षपरियश्टायोगादि- ति श्ङ्गते। तस्मिनिति i <u

> शफेाखयतोतिषागक्रः॥

कु

भा

yo साऽकामयत मेध्यं WY स्यादात्मन्यमेन

उच्यते सोऽकामयत कथं te awry afer a ममेदं शरोर aa fegrarh waters wh- रेक छरोरवाम्‌ स्यामिति प्रविवेश | eer afe- STAT KATH AS सदर बत्‌ ततस्तस्माद खः समभवत्‌ | तताऽअनामा प्रजापतिरेव साच्ादब स्दयते | अस्माच पनख्तत्‌प्रवेजाङ्गतयभेवोग्येलाद मेष्य सकोष्यमभूग्तदेव त- खादेवाशमेधस्याशमेधनाखः कतारश्मेधत्मश्मेषनाम- लाभः | feararcaweraat fe कतुः प्रजा- पतिरेवेति qua कतुनिर्व॑ंकस्सा स्ख neater

अशच्चानवश्रात्परित्घक्तपरियहाऽपि सम्भवतीत्धाइ | उचत डति वीतदेश्स्य कामनाऽयक्तेति शङ्कते | कथमिति a साम. आतिन्नयादश्नरीरस्यापि प्रभापतेश्छदुपपरसतिरिति मन्वानो He मेध्यमिति कामनाफलमाईइ | दति प्रविशेति तथापि कथं परछतिनिदक्िसिडिरि बाणश्याङ यस्मादिति | बब्डब्दा wenfefa are: रे डस्याश्त्वे$पि कथं gerade. त्मित्याशद्ध तत्तादास्म्याटिन्धादह | तत इति अन्वस्य प्रनापतित्वेनं सुतत्वासस्ये पास्यत्वं फखतीति भावः तथापि कचमखमेधनामनिवंचनमिवाश्द्याह | Wee | ऋतोल्त- दा्मकस्य प्रजापतेरिति यावत्‌ eer fe प्राडवियोमादख- यत्युगच्छत्मवेशाश्च ATC Qa: सोऽखमेधस्ततादात््यात्न जा- परतिस्पि award ननु प्रजाषतित्वेनाखमेधस्य स्तुतिर्नापयो- गिनी। खमेदपास्यत्वेन VTA कतु मासमाभावादत | क्रियेति ननु कऋत्वकुस्याखस्या श्रमे क्रत्वा्गचखासेदक्रो ला VIAN पासे पाग बोक्त्वारेष वा अशमेधमिव्यादि वाकं >

४८

° स्याभिति ! aay: समभवद्यद श॒त्तन्मेध्यमभू-

दिति तदेवाथमेधस्याशरमेधत्वं ! षद वा wy वेद्‌ aNd वेद्‌ 1

भाग्डषा वा श्रश्चस्य aweafear | weave मेध्यस्य

प्रजापतिखरूपस्याप्रेख ययाक्रस्व क्रतुफलात्मरूपतया सम- स्यापाखनं विधातव्यमित्यारभ्यते wie क्रियापद्ख् विधायकस्याञ्चतलात॒ क्रियापदापेचलाच प्रकरणस्यायम- सौऽवगम्यते

एष धे श्रश्वमेधं क्रतुं वेद यः कखिरेगमशमभ्नि- खूपमकश्च यथाक्रमेवं वच्छमाणेन समासेन ब्रदभ्यमानेन

विशेषणेन fame वेद एषोऽशखमेधं वेद मान्यः |

नापयुण्यते तच्राइ क्रतुनिबं लं कस्येति | swe: foward. शस्य प्राचो fefranfer प्रजापतित्वमिति wey खयापा- सनमग्न्धुपासमस्चेकमेबेति वक्छुमुष्तरं वाक्वमित्था् तस्येवेति र्वमेतददितेरदित्वं Barer ware वविितमुपासमं किम्पुनरारम्भेयेत्याश द्याह | watts यद्यपि विधिरदिसित्व बेदेति खुतस्यापि सगुखापास्िविधिनं प्रधागविधिः। खज तु प्रधागविधिङ्पास्िप्रकरत्वादपेश्यते | wdiowad Ife प्रधानविधिरिति भावः।

तात्पग्येमक्ता बाक्षमादाया्षराखि Bais | ण्व इति, यथोक्तमिद्युभयच प्रणापतित्वममु्णव्यते) तममबदद्धेव्यादिभिः प्रदश्यंमानविश्रवयं विधिर eet wading |

(गि = ~~ ~= = ee a 0 यिनि => ०७ ००

* foara नितिषाठाकरः

५८

° तमनवस्द्धयवामन्यत 1 तरं संवत्सरस्य परस्ता-

दातममन आलभत 1 पञन्देवताभ्यः प्रत्थाहत्‌ 1

भा ° तस्प्मारेवं वेदितव्य इत्यथै; कथन्न पशुविषयमेव ताव-

GT

दशथंनमार | तजर प्रजापतिश्वंयसा ata wer यजेयेति कामयित्वात्मानमेव at मेध्यं कल्पयित्वा तं पष्डमनवस- Wangs पष्टमवरोधमरलेव मुक्प्रदममन्यता चिन्तयत | त॑ खंवत्छरख gia परणादूदधंमाकने wandare- भत ग्रजापतिरेवतात्मकलेगेत्येतदरालभतालम्भं तवाम्‌ | UAT यास्बानारण्छां रेवताभ्या यथारेवतं Wet इत्‌ प्रतिगमितवान्‌। cared प्रजापतिरमन्यत तस्मा- रेवमन्धाऽणयुक्रन विधिनात्मानं aad मेध्यं wefan सर्व्वरेवत्याऽदं AWAY WAAAY HIT एव Qi Wa TAL पश्वे UTRNTTET यथादेवतमन्बाभ्या देवताभ्य श्राखभ्यन्ते मद बयवभूताभ्य एवेति frag

वद्मादिति | waar fataea सम्बध्यते रवं शब्दा-

afaarda भाति सति कृता fafufcere | कथमिति रुख वा अश्रमेधं बेदेत्यादो विवबच्ितस्य विधेभूमिकां करोति | तजेत्वादिना | उपाल्तिविधिप्रखावः सप्तभ्यः कथं न्‌ पञुविषवम्देनम्द्श् यति | तेति | Caracal प्रत्ते सतोति यावत्‌ अथ विवचितं विधिमभिदधाति | careers प्रजापतिरसिव्थम्यलावसखयायाममन्यतेत्यश्रच faut खम्प्रति तत्‌ काम्धेश्टुताच ware aufeuacretefcary | रबेति।

६०

So तस्मात्सर्बदेवत्यं प्रसितं प्राजापत्यमालभकल) CYT वा BARU रष तपति तस्य संवत्सर आत्माऽयमशिरर्कस्तस्येमे नाका आत्मानः ता- वेतावकीयुमेधा K --

भा अतएवेदानों waaay मराचितस््ाजापत्धमालभन्ते यान्िकाः। एवं एष वा अ्रश्वमेधा एष तपति यस्व पश्ुसाधनकः ऋतुः एष साक्षात्‌ फलभूता निदिं छते एष घा WTA: | काऽसा एष सविता तपति जगद- वभासयति तेजसा | ARTS क्रतुफलात्मनः संवत्छरः कालविशेष श्रात्मा शरीरं तन्निवत्त्ववात्संवत्छरस्य | त्ये क्रत्वात्मनाऽभिषाध्यलाख फलस्य करतुलशूपेरीव निर थः | अथन्पाथिषोऽभरिरकं; साधनभूतः तस चाकंस्य कता

खा पाकचितं ama परमिति यावत्‌। फलाबद्यपजापतिव- दिन्धेवं शब्दाथः उपास नविधिरक्तः | सम्मति प्रतीकमादाय तात्पग्यमाङ रुष इति दिविघो fe ऋतुः कखिितपश्- तुका बादह्यतदधेतुकख् | दि्रकारोाऽपि फलरूपेज fara: | सवितेवेति उपरासिशं ag रतद्दाकमिव्यथः विश्वोक्तं विना नात्ति बुभत्छोपशान्तिरित्थाङ | कोऽसाविति कतुष- ara: सविता aed cam वेति सन्दे दितीयं सटशोत्वा तस्येत्यादि व्याचष्टे | cafe आदित्याद्‌ वानुद याभ्याम- हाराचिदारा संवत्सर्व्यबस्यानात्तरिम्मावुख्तस्य युक्तं Tea. fame: | कतार दत्घत्वमुका AYRE वह्छमयम- fara इति बां तस्यार्थमाह | Teale मन्‌ THe बाभेरादिव्यत्वं कुता नियम्यत;न्यख्विधाऽपिरन्बश्चाभिरादियः किं स्यादिव्याग्रद्भा | तस्य चेति a तथापि कथं तस्छेषादि-

je

९९

सा पुनरेकेव देव्ता भवति मृत्युरेवाप पुन- मृत्युजुयति नेनं मृत्युरापोति मृत्युरस्यात्मा

भा ° चित्यस्ेमे लाकास्चयाऽया्मामः अरोरावयवाः | Aare

भार

व्याख्यातं we प्राचो दिगित्थादिना ताबम्बारित्थावेतेा यथा विक्नेषितावकौश्वमेधो कतुफले

अका यः पार्थिंवोाऽप्निः साखात्‌ कतुरूपः किया- ककः कतारभ्रिसाष्टलातद्रःपेरेव fats: कतुसाध्य- वाख wee ऋतुरूपेरेव faew: | श्रदिष्याऽखमेध दति | ते खाष्यसाधनो कतुफलभूतावग्न्यादित्थो खा YG waa देवता भवति का खा wate पुष्वमेकेवा- aq क्ियासाधनफखमेदाय विभक्षा॥ तथाचाक्रं। चेधात्मानं व्यकुङतेति। खा पुनरपि क्रिवानिठल्युशषरका- खमेकेव रेवता भवति agta फलरूपः | चः पुमरोव-

त्त्वं aay) तथा खेति वस्य पाशच्ोद्धादिना चाश्रात्मकत्व- चिता मेदं तदि चाप्युष्यते तस्मालस्येवाजादिव्बतमिदमितवधः # गन्धादि अभेदस्य साकबेदसिडत्वात्र TATRA ऋतुना तादास्न्य- faanrgre | ताविति वथा विद्धेणितत्वमादित्धरूपत्वं कुतस्तस्य «way ऋतुर्पत्वं साधनत्वेन मेदादिन्वाण- च्पापचारादिव्या ! कियात्मक इति तथापि श्यमादि- न्धस्य aqacenfafcermgry | कतुसाध्यत्वादिति ATCA MRT WIS तद्धेतार मरर्तादात्म्यायामादय क्ल मभ्रेरादि बत्वमिवाग्द्याष | ताविति | कतुषलत्वात्तदात्ा सविता तज्ञ तुखिदधेऽधिलावह्ृविभामाद्‌ श्युत्मादितेपासनादि- ST Ste, graven देवतेति तथेरेकाक्िरित्वथः॥

९२

ॐ. भवतति ठतासान्देवतानामेका भवति १७१ इति facta stat इया प्राजापत्या SATA 1

भा ° मेनमश्वमेधं स्ल्यमेकान्देवतां वेद weds watfa शअ्रशमेध एका देवता खा मद्रुपाश्चाभ्रिसाध्येति | सोऽ पजयति पुनण्डैतयं पनमंरणं weet पुनमेरणाय जायत Tare: | ्रपजितेऽपि मृल्युरोनं पुनराक्नथादित्या- द्याह नेनं मृत्युराप्नाति कस्मश्युलयुरस्थैवं विद आत्मा भवति। किञ्च मत्युरेव फलरूपः सन्नेतासान्दे- बतानामेके भवति तस्येतत्‌ फलं ठतीयस्य feats ब्राह्मणं इया Vara कः सम्बन्धः | कमणां शान सहितानां परा गतिरुक्ता | RATATAT AT SATA MT | अथेदानीं मृत्य्वात्मभावसाधनभूतयोाः क्मन्नानयायंत TTT

Glo VRITH परछतयोरग्न्यादित्ययारन्यतरपरि्रेषं WHT | का सेसि॥ कथं दयोरेकलतवमेकत्वे वा कथं fed तथाह पृव्वमपीति TAS वाक्योपक्रमपनेकूलयति | तथा चेति सा पुनरित्थज पुनसित्ादेरथें निगमयति। सापुनरिति।॥ नन्‌ पलकथनायमुष- भ्य प्राणात्मनागन्धादि ्योारकलवं बदता प्रक्रान्तं प्रस्ृतमिति वेत्याह | यःपुनरिति। र्कत्वमभिच्नत्वं ren cate डितीयं त्राद्यं २॥

दितीयमभिग्राद्यगान्तरमवताग्य॑तस्य Jaa सम्बन्धाप्रती- तेने राऽस्तो्यत्तिपति इया areata a विवश्ितं सम्बन्धं ay शन्तं कीतयति | कम्मगामिति साक्राषठासा परा गतिरिति

Rr

भा ° काज्ननायंमुद्धोथत्राह्मशमारज्यते ननु AAT AT UTA:

We

पुष्ये नक्शा: WAH THATS मुत्व्वात्मभावातिक्रमणं we वच्छति अता भिस्रतिषय- MAMTA A THAT ATRIA TATU AA चेत्‌ | नायन्देाषः। अम्यादित्यात्मभावलादुद्गोयफखच्य Te चाषेतदेव फलमुक्रमेतासान्दे वतानामेका भवतोति नम्‌ मृलुमतिक्रान्त इत्यादि विर्द्धं खाभाविकपाभ्ासङ्ग विषयत्वादतिक्मण्ख कोाऽसा खाभाविकः पाभ्रासद्गा मृत्युः कुता वा तस्योद्भवः केन वा तख्ञातिक्रमणं कथं वेयेतख्याथप्रकाश्रमयाख्यायिकाऽऽरमभ्बते कथं दया द्िम्रकारएः। इति पृष्वैवृत्तावद्यातका निपातः,

WAC पररा गतिमुद्धिरिलाण््याहइ | sears इति खज्-

मेधेपाखनस्य साशमेधस्य केवलस्य वा फलमह्कं नापाश्लनरागां See ee Te CUE RICO CR CRC (MME ERICH aafgaarg waauafaafaare | waaufa ङतम- नद्यात्षसब्राद्यबस्य WAAAY | येति | Wraarat कम्मयां संसारफलत्वप्रदश्नानन्तर{मिति यावत्‌ चानकम्मखारद्धा- वक्रस्य way खरूपं निरूपयितुं ब्राद्मणमिव्धव्याप्योल्धापकत्वं सम्बन्धमुक्तमाक्िपति। नज्िति मद्यमतिक्रान्ता दीप्यत इति FUCA MAY व्यमाडश्चानकम्मफ लत्वात्पु तदन्तभावस्य THT उभयस्यापि फलस्य भेदात्‌ पुव्वात्षरयेाक्लान- कम्मयेावि घय बन्दितिदेश्यभेदानत्र पर्नवाक्कयोसतयोाखट्धवकारय- पकाप्रना ब्राद्ययमित्ययः पुव्वात्तरक्चानकम्मेफकलमेदाभावा- RATTAN NS ATMA AY TGs युक्तमिति ufewefa

नायमिति a वाक्यश्रषविराधं ufgeart दूषयति | मन्वि- त्घादिना खाभाविकः शास््रानासघया योऽयं पाप्मा तिषयासङ्‌-

६४

भा * वन्तं मानप्रजापतेः wai यहृन्तन्तरेव द्ातखतिं

HT प्राजापत्याः म्रजापतेटंत्जग्ावस्तस्यापल्यानि प्राजापत्याः | के ते देवाश्चासुराख। तस्येव प्रजापतेः WAT वागादयः | कथम्पुनस्तेवान्देवासुरत्वं | उच्यते शास्तजनितज्ञानकश्मभाविता शोतनादेवा भवति |

एव स्ाभाविकम्रल्यलानु मानजनितदृ ्टप्रयोजनकष्बञ्चा- नभाविता WET: खेष्येवासुषु रमणात्‌ Beat वा

रेवेभ्योऽन्यलात | VATS TEMA TAM AT AAT सुराः |

eu: ye | waraaaad areas wud) fe शिर- णरगभोख्यग्टव्यारतः पूव्वाक्षश्चानकम्मभ्यां वुल्यविषयत्वमेबात्तर- ्षानकम्मयारि थः चानकम्मओरुद्धावकलत्वं TH, बराह्बमा- रभ्यतामाख्यायिका तु किमयल्ाशक् तस्यास्तात्यग्यमाह | का साविति we carer srqarentanaice wet नातु fragt नित्िप्याच्तरखि वाकरोति | कथमित्यादिना निपातार्थमेव स्फटयति | avarata प्रजापतिश्ब्या भवि- QAM यजमानं गोच्रर्यतीव्याषह | शसति LATA देवा विरोचनाद्‌बश्ास्ररा डत्धाण्ङ्गगं वारयति | तस्थेवेति याअमानेषु ray दे वत्वमघ्रल्वश्च विदं सिडतीति wy | कथमिति तेषु तदुभयमापाधिकं साघयति | wea xfs शास्र नपच्तयोद्चानकम्भये सत्याद कमा | warsta | सन्निधा- मास्चिधानाभ्यां प्रमाण्दयोक्तिः खेव्वे वषु रमणं नामात्- म्भरित्वं॥ तत इत्यादिवाक्छदयं gras | वस्माचेति।

5%

९५

ततः कानौयसा टव देवा ज्यायसा असुराः!

टषु AARISA ते देवा उचुर्लासुरान्यज्ञ उद्रीथेनात्ययामेति १११

भा ततस्तस्मात्‌ कानौवसाः कगीर्बा एवै कानीचसाः

wre वृद्धिः कनीर्यां साऽय एव at: | व्धाथसा असुरां व्वार्याखाऽखुराः खाभाविको fe sahara fersi- wa प्रााभां जास्तजनितायाः कथंञ्चागप्रवुक्ते- दु ्टरयाजमलात्‌ अतएव कनोख्छे देवानां श्राखज- नितपरवृ्ेरस्यलात्‌ | अत्यन्तधनसाध्याडिषा।

ते रेवा्चासुराच प्रजापतिन्ररीरचखा एषु लाकषु नि- मिन्तमूतेषु खाभाविकेलरकज्ं ्ागसा ्थेग्बसयद्धंन्त सड OATH: | देवानाच्चाखराणाश्च TUR WET कद्‌ाचिच्छास्तरजनिता ककन्ञानभावनारूपा sf: प्राणा- मामुद्धवति 1 यदा चेद्भवति त्तदा Tear प्रय

career धपश्चयति | याभापिशोहीति॥ मर्तरत Vac र्प्रयोजमत्वादिति। अद्धराणं wee प्रपञ्चयति | wre अनितेति असरागाम्बाङल्यमिति wa: वरव साधयति। warntfa

उमयेवान्देवारागां भियः सङ्कवेन्द्च्रं यति | से देवाखेति। कथम्बद्यादीगां खावरान्तानां मोगखानानां स्यद्धाजिमि तत्व frerng तेवां शाद््ोयेतरच्रानकम्मसाध्यत्वात्तयोशच देवा- स॒रजयाधीगत्वात्तस्य TRNAS लोकागान्त- जिमित्तत्वमिन्भिपरे fafanfs | छाभामिकेति॥ कापुन-

~ e

ag

° चामुमानजनितक््भंन्ञागभावनारूपा | aurea णनां वन्तिरासुयभिभूयते i देवानाश्चयोाऽसराणाग्परा- जयः कदाचिन्तदिपव्थथेण देवानां वृक्िरमिभूयते श्रासुग्या उङ्कवः | साऽसुराणाश्चया देवानाग्पराजयः। एवन्देवाना ये ध््मभुयस्वादुत्कषं अआग्रजापतिलम्राभः | अ्रजयेऽधमभूयस्वाद पकषं श्रा स्थावरतवप्रा्रेः। उभय- साभ्ये arena: शवं कनीयस्छादभिभूयमानां श्रसुरेदवा बाङस्यादर राणां किं wary इत्युच्यते ते शेवा अरसुरेरभिभूयमाना किख ऊचुरक्षवन्तः कथं इकेदाभोमसिन्यन्ने च्यातिष्टाम उदीथेमाङीयकश्मंपदा्थं- कर्कखङूपाञ्रयणेनाव्ययामातिगच्छामः असरागभि- भूय खन्देवभावं भास्तंप्रकाशितं प्रतिपथामह इत्युकवन्ता Sarat उद्गीथकंपदार्थकन्तं खंरूपात्रयणच्च ्चानक- भ्नेन्यां। wa वच्यमाणमग्लजपल णं विधित्छमान तदे- लानि अपेदिति। श्ागण्तिदमेव निरूषयमाणं॥ ९॥

‘ere रेषां WEI Taare देवानाख्वेति॥ तामेव awat fasarfe | कदाचिदिग्यदिना॥ अधिृतेरषुर पराजये देव- जये पथतितय्यमिव्यमग्रडबसया saawary रवमिति॥ ष्याकाङ्कापव्यकमनन्तरवाक्मादाय व्ाकरोाति। Tafa. दिना याऽवमद्रीयो नाम कम्माङ्ग्तः पदाथयरत्‌ कन्तः प्रास्य खरूपाख्यणमेव कथं feaiarnrgr | safe किन्तत्‌ कम्म किं वा ज्ानन्तदाह | कम्मंति | तान्धेताग्ब- सतो मा सदमयेखादीनि asifa जपेदिति तिधिव्छमाभमितिं Sra tt

भा

९७ गन्विदिमनग्यारोादजपिधिगेदाऽयंवारे Hratae-

weat एवं वेदेति वचनात्‌ TET चरा-

कच्यश्चवच्ार्‌ उद्धोथविधिपरमिति चेत्‌ अत्रकर- श्वात्‌ उद्रौचस् चान्य विडितलात्‌ दिशभकरषश- त्वाचाखाग्धारोदजपस् चानित्यलात्‌ | एवंवित्मयेाख्छलात्‌ विज्चानख्छ नित्यवत्‌ अवणात्‌ तद्ैतञोककिरेवेति खतः wee वागादोनाश्च waafgawara i wares wee जुद्धिवचनं वागादीनां सङ्धाषन्ब-

इया Gant शागनिरूपदपरः। जपविधिष्नवतयेनाच- वादत्वात्‌ तत्‌ कुतोऽत्र Wea निरूप्यमाबलवमित्याख्िपति। न्विति ्ाभिसमुस्वेनारोाशति | रबभावमनेनेक्रभ्बारोड मकवजपस्तदिधिग्रेषोऽ्ंवादो इया Weal | उपा- च्िथिथिन्धवबात वत्पर qe जपविधिणेव रति zante | नेति माण्व्वपविधिगेवस्तयाण्युदरायेच्ाद्राचस्य aay ि- धाने पुरातनकव्यनापकारस्य इया हेन्वादिना अवङात्‌ afe- ध्ि्ेषेऽचवादोऽयमिति ued | उद्धीयेति॥ F< Gre चान- agiufatutcevacaqgenas सुद्धिश्यभ्रावादिवि दुब- बति | नाप्रकरबादिति sgiwefe विधीयते अण्व fafeaagarafa aary| उद्धीयस्य चेति ante शर्म काद्डेद्छिः अथेदरये खङद्धीचविधिरपि इङ प्रतीयते तत्‌ कथं इच्रिधिर्पो त्ते त्राह विद्येति उदङ्ीयविधिरि प्रतीयमान, प्रास्य ङ्ाटद्श््ोपासनतिधिः | अन्ययाप्रकारविरोधादिन्यंः॥ पविधिरेवत्वम द्धीयनिधिणेवत्वं वा चनस्य areitga | Karat जपविधिरेवत्वाभावे यद्यन्त रमना | अभ्यारोहति अनित्वत्वं साधयति | रवमिति ¦ प्रा्विश्चागवतानषेयोा गपो afewrara unite तन्रासा werardt! wae सिं जिनं wired» तस्यापि ont wyfirerd-

९८

ute सानामञ्जुद्धि व्वनं। वागादिनिन्दया मुख्यप्राणखतिखा-

भिपेतापप्यते मृल्युमतिक्राण्तोा दीप्यत इत्यादि फखवच- wel प्राणएखरूपापन्सिडिं फलं तद्यदागाद्यन्धादिभावः |

भवतु नाम प्राणष्योपासमं नतु विद्यादि गणवश्ेति | मनु स्ाछुतलात्‌ स्यादुपाख्यले ष्ठत्यथापपन्तेः |

. अविपरीताथेप्रतिषत्तेः अेवःप्रा्युपपत्तेलाक्वत्‌ या

चा

विपरोतमथे प्रतिपद्यते खाकेसदृष्टं प्रा्राति अनिष्टादा निवर्तते विपरोतार्थ॑प्रतिपत्या तथेहापि भओतशब्द- जनितार्यप्रतिषरा अयः प्राञ्चिरूपपन्ना faq

ere) frre चेति र्वं बिहान पोयमासों waa afe वत्‌ ud वेदेति विच्ानं wad a fe प्रयाजादिधो्बै- मासीप्रयीजकं | तस्वा रव तत्पृयोगकष्वात्‌ तचा प्रायवि- ware जपा विश्लागप्रयोजकः | तस्य estrada प्रागेव सिडेरावश्चकत्वादिष्य्थः weer प्राखविश्चानं era विधित्वितमित्याह | waft पागोपाक्तेविंवक्ितत्वे हेत्वन्तरमाह | प्रागस्येति यि quad तदिधीयत इति न्धायमासि्योक्तमेव प्रपञ्चयति | Wife तच ara. प्राछ्तिर्य fafufetery | wafafe | फलवचनं प्राब- स्यानुपास्यत्वेगोपपद्यत इति सम्बन्धः उक्तमेव wate | प्राढेति | मृुमेच्तबागनरं वागादीनां बदगन्धादित्वं we तदद्यात्परि्टेद' हित्वोपासितुराधिदेमिकप्राबष्यरूपापनत्तेदप- waa | तद्छादिधिश्थितेबाच प्रागे पाल्तिरि न्वः

Swat प्राडपास्तिमुपेत्य प्राबरवतः सु्यादिगबवती- मात्िपति | wafefe यथा पाडस्योपास्तिः शाखटङ्त्वा- दिष्टा तथास्य मुगसम्बन्धः खतत्वारेटख्यः | उपारावुपास्ये गुवति प्राये प्रामाखिक्प्रापेरविष्रषादिति सिञान्ती ब्रूते | नज्विति प्राबस्योपास्यत्वे विखब्यादिगुयप्रादस्य Taye

<

भार MATT AMT TT TTS AAT प्रमाण

wT

मल्ति। afeurrercare: yaa लतः जेथःपरा्ि- zuarquiuat प्रतिपद्यामहे favae चानथंप्रा्भि- दनात्‌ यो fe विपथ्भयेष्टाथै प्रतिपद्यते शाके ced खाष्रिति अमितं मिचमिति वा atone प्रा्ुवम्‌ दु ऋते। आक्मेश्चररेवतादीनामप्ययथाथानामेव Vee अतिना sree ्ास्तमिति wa प्राप्ुथाक्ञाकवदेव चेतदिषठं

यवादत्वसम्भवान्न Gite दवता स्यादिति पुग्यवाद्याहइ। नस्यादिति विश्द्यादिगशवादस्यायवादत्वे$पि गाश्ताथंबाद- ववमिति परि शस्ति। गेति। fesantxaafafircorerece लप्राभिः खता ume fart युका सम्बग्धाना- ङ्व vain: सम्भवादतः सतिरपि यथार्थैषेत्य्थः गाक- Suri Gras | यो Wife | रदति बेदाख्यदाणन्तिषाक्तिः॥ aay विशद्यादिमुख्वर्तो देवतां बदन्ति वाक्छाग्धुपालनाबिष्य- त्वान्न खा urate] प्रतिपद्यन्ते तच्ाङ चेति | wer crafty वाक्णनां मानान्तरयंबादविसंवादयारसतोः खाच प्रामाख्मनुभवानसारिभिरेष्टखमि थः मनु mare fry. anfxaret खां मानमन्धपरत्वादादिव्यव्‌ पादिवाष्धव- दत खा नचेति | आदिय पादिवाव्थाथश्रानस्य werent- नापवाद वदिखखखयारिगवविश्चागस्य नापवादः अतसस्माडि- गुद्यादिबादष्छ ere माननस्वमपलदमित्ययंः | विदद्यादिग- WAUSAU STATUS यथार्थत्वमेबेखपसंङरति। तत इति। खोाकवदेरेऽपि सम्बगच्तामाटिशप्रातिरनिशपरिडा- रखेत्धन्वबमुखेनाक्षम्थे व्यतिरेकम्‌खेनापि समर्थयते | विपर्यये चओेव्बादिना शास्त्रस्यानयायेत्वमिष्मिति wet निराचष्टे |

` चेति खफिखवेवस्या सम्भागिवस््यं रोवस्वारे मय दवार्ता

WMUWMTI MAA: | शास्य यया्यंगता्चैत्वं (नि भन्न बति |

भाश

Oo

AGRTIATLATRATA ATS TATA TT UT CAAT TAY शस्तं नामाद ब्रह्मदष्टिदग्रमादयुक्षमिति चेत्‌ ae मामादेरब्रह्मलं | तच Keefe स्छाख्ठार्‌ाविव पुरुष्‌ विपरीर्ता यायच्छास्तं द्ब्ते | ATTA Aa शास्त म्रतिपक्षेः 3a दत्ययुक्मिति चैते प्रतिमाबद्धेद- प्रतिपन्नः | मामाद्‌ावन्रह्मफि ब्रह्मद विपरीतां याह- ब्रति। शात्तं स्थाण्वादाविव yerefefata मैतत्ताष्व- am wares fe ब्रह्मणा नामादिवस्ठप्रतिपन्नस्य नामाद विधीयते ब्रह्मदृष्टिः मतिमाद्‌ातिव विष्णुदु ष्टिः ्रलम्बमत्वे fe नामादिप्रतिप्तिः प्रतिमावदेबर तु arava ब्रह्मेति यथा स्थाणावनिर्मीते स्याएरिति aay एवायमिति प्रतिपद्यते त्रिपदीतं तु तथा नाम्रा

तस्मादिति | उपासना चामाथखेति एवः | शास््राद्यथा्चं- प्रतिपत्तेः अयःप्ा्िरियि्र अभिचारं चोदयति | नामादा- fafa तदव स्षुटयति | दषुटमिति। अत्रह्मयि woefe- रेर्वसिखटह्ल्िलाभ्मिथाधीः | सात्र यावन्नान्ना गतमिवा- दित्या फलवती | ततः werguusfarta फलमि- MAMAS भेदायशपुव्वकोऽन्धस्यान्यामतावभासे नि्या- जानं) खच तु मेरे भासमानेऽन्यवान्यदटृश्धिविंधीयते | यथा| विष्याभदे प्रतिमायां wea as famefe: श्ियवे। ane मिथ्याज्चाममिग्या | नेति aera स्पष्टयति | नामा- दाबिति y wager तुं दाच कस्मादिति प्रतिमायां विष्यटरिं पत्थालम्बनत्वमेव विच्युतादाम्यं aay ब्रह्म तादाव्यं अतमिति वेषम्यमाणद्धार | आलम्बनत्वेनेति॥ See गेधम्न्येद्टान्तेन acute | यथेति | कम्भमीमां सके ब्रमनिदेषं

७१

भा ्ह्मदष्टिविपरीता ब्रह्माद्‌ रेव केवला भासि बक्ति चेत, एतेन प्रतिमाब्राह्मणरिषु विष्छारिरेवपिशारि- दृष्टीनां gear मखगादिषु एथिव्यादिदष्टिदभंनात्‌ विद्चमानष्चिव्यादिवस्ठद्‌ छीनामेवगादििषयेव्वाशेपदयं- wy) तस्रात्तत्छामान्याज्ञामादिषु ब्रह्मादिरष्टीनां वि मानन्रह्मादि विषयत्वसिद्धिः रतेन प्रतिमाग्राह्मशारिषु विष्खादिदे वपिजादि बद्धौनाञ्च सत्यवङ्धविषचलसिद्धिः | म॒स्थापेच्छत्वाख गेाएलस्य पञ्चार्न्यादिवु चाभ्रिलादे- भणलाकस्थान्धादिसद्भाववस्लामादिषु were Fre व्ाकास्यत्रह्मसद्धावेपयन्तिः frarrerfararfeen-

या" प्रकटयन्‌ प्र्यवतिरूते | ब्रह्मेति | वोवला तदुषटिरेव नाचि चोद्यते tena we सेक्छति wa gq wife माना- भावादि््धंः अथ aur Sarat प्रतिमादिषुषास्यमानानाम- न्ध खण्वं | वथा वखाद्यानां fogai त्राद्मबादिदेहे त््य- माबामामन्धच्र ससं | तथा ब्रह्माऽपि नामादावुपाखयत्वाद न्ध सर्वं ufsentarregry | रतेनेति नामारे ब्रह्मदशनेमेति .थावत्‌ | टद्टाम्तासिद्धिनं क्षापि weretfe भावः॥ स्श्चाना- दिष्य we नाक्ली्युक्तं | eee सेम्येदभिव्यादिखतेरिग्धाइ। नेति faq ब्रहाटृण्टिः सत्यया शास््रीयदटृण्टित्वात्‌ इयम. aife: wafeefeafeary | ऋगादिष्िति वदेव स्यद्टयति | framafe ताभिदे दिभिः सामान्यं टट्टिलिं वस्मादिति aaa aa टणान्धासिद्िरिति ware | रुते. नेति | were: सत्यायतवव चमेनेति यावत्‌ wenfent Ya- न्तरमाइहइ | मखापेश्षलादिति samara विड्णाति। wefa | wea युप्जन्धटयिवीपुडवयाषितः खादिपदं ater. दि्रशाथे मनु वेदान्तवेद्यं weud तेभ्यस्ततः सिद्यति तेषां विधिवेध्णंवाप्रमाखात्‌ तत्‌ gat wefefaca are |

GT

भाण यानां यथा द्र॑प््णमासादिक्रियेदन्फला विभिषटेति-

कन्तेव्यताका एवं क्रमप्रयुक्ताङ्गा चेव्येतदखाकिकं वस्ठ Wares तथाभूतश्च वेद्‌ वाक्थेरेव waa तथा परमा क्मेश्वरदेवतादि वस्व्टूखादिधमेकमश्ननया धतीतं A व्येवमादि विशिष्टमिति वेदवाक्यैरेव wraa इत्यलेाकि- कला तथाभूतमेव भवित मरंतीति किवार्थैवीक्यै- शानवाक्यार्ना बुद्यत्पाद कले विभेषोाऽश्ति। चानिधिता fara वा परमात्मारिवस्हविषया बुद्धिरुत्पद्यते | श्रनै ेयाभावाद्‌ युक्रमिति चेत्‌। जियार्थैवेकरयं्ाभावनानुेया आशाष्यतेऽलाकिष्धपि तथा परमाक्मेश्चरादिविज्ञानेऽनुषटेयं किश्चिदस्ति। अतः क्रियार्थैः साधमयैमित्ययुक्रमिति चेत्‌ were तथा- भूताथेविषयलात्‌ इमृष्ेयस्य शस्य भावनास्थस्यानु-

जियार्यखेति | विमतं खार्यं प्रमाग्मच्चातच्चापकधवात्‌ सम्मतवत्‌। war वेदान्तशरास््रादेव ब्रह्मसिशिरि वथः | सिडसाध्या्मेदेन बेषम्यात्‌ अवििदटवमनिषटमिताण्रश्सोक्तं frearte वया चेति। विशिरत्वं खरू्पापकारित्वं फलापकारित्वश्च पयञ्चमेकग्यकारः पराखष्ुमेवमित्यादिष्टं watered साधयति प्रधच्तादीति fag वेदान्तानामप्रामाख्यं ब्यम त्यत्तेबा संग्र याययुत्पत्तेवोा ava xery| fay दितोय cary) चाजिख्छितेति काटि- इयास्यर्भिंत्वादबाधाचे्र्चः। कायार्थ वाग्वेविद्याचानां वाक्यानां साधम््यैमुक्कमाचिपति | खनणेयेति | साधम्मबस्यायुक्कत्वभेव wate | ज्िवार्येरिति बाक्धेल्यवबदेवंयाथत्वादिष्यभावेऽपि वा कप्रामाण्छमश्नात ज्ापत्वेनाविखडधमिति परिहसति अएनस्येति॥ अनुेवनिर्त्वममरेक Kat sels प्रयामप्रलयवो

द्‌

भा. Gaara किमन्तरं प्रमाखसमधिगतत्वात्‌ जअ

श्चा

aferarar बद्धे रगेटेयविषवयलात्षथायेतवं किनि वेद- वाक्यजनिततादरेव वेदवाक्याधिगतस्य aque खत्थगृषटे यत्वं विशिष्टं चेदनुतिष्टति माचेत्‌ अभषटेयलविशिष्टं नानुतिष्ठति अगृष्टेयते वाक्यप्रमारूलान॒पपल्िरिति चेत्‌। गष येऽसति पदानां खंहतिरुपप्ते श्रनृष्टेयले तु खति areas पदानि संहन्यन्ते तचानुटेयनिषटं are प्रमां भवति | इद मनेनेवङ्ककलंव्यमिति विद मनेनेव- मिच्धेवंभ्रकाराण्णं पदशतानामपि वाक्यवमस्ि | कुय्यात्‌ क्रियेत कन्संव्यं भवेत्‌ स्यादिल्येवमादीमामन्यतमेऽषत्यतः परमाद्मेश्वरादीनामवाक्यप्रमाणशले

स्तथार्थत्वमिव्याश द्ध तयाविंवयतथात्वाये सदपेचाखप्रामाखा- wa येति विकस्य दन्दूवयति | होति | तदुभयविवमस्य कर्नयायस्य तथात्वं कन्तंयतवापेद्यं किन्तु मान गम्बत्वादन्यथा विप्रम्मकविधिवा केऽपि तचात्वापत्तेरि व्यथः fedteaar | चेति | afaaea पयोगेपकणच्दमायें | कर्तव्यतायविषयप्रयो- मारनोानुष्टेयविषयत्वाग्भागत्वं किन्तु TAT aC ea तच्नन्धला- चान्धयाक्तातिप्रसक्ितादवस्थादतोाऽन्‌रेयनिषत्वं मानत्वेऽनुष- quired: grate काग्धाक्रायेधियाविल्ाश्रद्या | Tat बेदिकस्याथेस्याबाधेन are fas समीहितं साधनत्वविषि् Gea तदा कन्व्यमिवि धियामुतिदति तच्ेदनिर्साधनत्व- fafae वदा काययेमिति धिया नानुतिषति | wat मानमस्या WSIS ae काय्याकायधियाविव्यर्थः॥ तथापि wea arated पदार्थत्वं वा नाद्यमिग्ाद | warsantafa sarees aang fa स्यादिव्बारद्याङ | Wife | उभबज्रासतीति Ez दितीयन्दुषयति।

are

08

पदाथंवे प्रमाणाम्रविषयतवं | अताऽखदे तदिति चेत्‌। असि मेर्वंणंचतृषटयोपेत दत्येवमाद्यनगुषटेयेऽपि वाक्यरर्शंनात्‌। मेश््व॑णंचतुषटयोापेत दल्येवमादिवाक्य- wae मेवोदावनु टे यत्वबुद्धिरत्पद्यते 1 तथार्िपद सरि- तागा परमात्मेश्चरादि प्रतिपाद कवाक्थपदानां विभेषण- विेव्यभावेम संहतिः केन area मेवारिज्ञानवत्पर- AAMT प्रयाजमाभावादयूकमिति VA म। ब्रह्मविदा- भ्रति पर, भिद्यते इदयग्रन्धिरिति फलश्रवणात्‌) संसार- वीजाविद्यादिदेाषनिवुभ्तिदथ्माख। अ्रनन्यगेषलाख तज्ता-

पदाथत्वे चति wee: शास््नायत्वमेतदितखच्यते काय्या- TCU aaa carat साधयति | मद्यादिना | AA amafeafarrga qiaqed afefier aaceitaer- दि प्रयोगे मेवादावका्यऽपि सम्यग्धोद्ंनात avatar fy काग्धास्पषटे ब्रह्मणि सम्यगच्नानसििरित्यः टङान्तेऽपि का ` धीरेव वाक्ादुदोतीद्याश्च्याङ | न. tf, नन aa क्िया- पराधीना पदसक्तिर्युक्ता वेदान्तेषु पुनखलदभावातदसंइ- त्व सोगात्‌ कुतो AMA Ae ब्रह्मः सम्भवति तज्राह | तयेति॥ चिमवमफलं सिडाचश्चानत्वात्‌ सम्मतवदित्धनुमानात्‌ तज्वमादेः सिडायस्यायक्षं मानत्वमिति शङ्कते | मेवादीति आतिबि- सेधेनानुमानं धुनीते नेत्यादिना बिददमुभवबिरोधाच aafaare | संसारेति पफलश्पेरथं वादत्वेनामानत्वादनमा- माबाधकतेव्याश्नद्खयाह | च्यनन्येति पणमयोत्वाधिकरयन्धायेन जुरा फलखतेरथवादत्वं यक्त ब्रह्मधियोऽन्य्ेषल्वप्रापका- भावात्त्फनखतरयवादत्वासिडिरिवि | waar गारीरका- मारम्भः स्यादिव्यः | अत्धनभवाभ्यां aaa we- AWETUM WITTY तत्वमस्यारेमामतेत्बह्ठं सम्प्रति, खरस्य wegen euncare | प्रतिषिङति॥

A

Wir WE WElfaa फलञ्चतेरथेवादव्वागुपपन्तिः। प्रतिषिद्धिभ

निष्टफलसम्बन्धख वेदादेव विश्चायते चागषेयःखः। अतिषिद्ध विषये प्रवुलक्रियस्ाकरणादन्यदनषेयमख्ि अकर्लव्यताश्चाननिष्तेव fe परमार्थतः प्रतिकेधकि- धनां era Saree प्रतिषेधन्नागसंचतस्याभच्छेऽभाच्ये बा seufed कलश्चाभिश्रस्ता्लाद्‌ाविदं wearer सच्यमिति वा ज्ञानमत्पन्नं तद्विषया प्रतिषेधश्ञानखल्या बाध्यते, मृगदढष्छिकायामिव ver तदिषथयाथा- ग्याविश्चानेन तद्धिग्बाधिते खाभाविकविपरीतश्चागे ऽम- Gat तद्धखणमेजगप्रवन्तिगं भवति विपरीतन्नान-

बद्यपि कणञ्नम्तयादरघःपातस्य सम्बन्धा कशन्नम्म- चये दि तधादिवाक्धाव्मतीयवे | तथापि वस्यागु्टेयत्वाडाकधस्या- मुखेयनिरुत्वसिडिरि वाद्रद्धा चेति | सम्बन्धस्याभावायं- त्वाच्ागुङेयतेन्धयः अमकरडादि कार्यमिति विधिपरत्वमेव निषे वाकस्य fan स्यादित्याद्द्याइ | चेति | venta काग्याथंतये विधिनिरुघभेदमक्ाच्रमख खसम्बन्धभावनेधेन AQUI ear दच्छबापाताच्रिषिखविषये रागादिना प्रडत्तक्रिषावता निवेषच्ाखनायधो खंख्छुतस्य निषेध खतेरकरबात्‌ प्रसक्कक्वियानि- खच्छुपलखितादोदासीोन्धादन्धदनरेयं धतिभातीबर्चः भावविवयं wiee विधीनामचाऽभावविषयन्तु निघेधानामिति विद्ेवमाच्नद्लाहइ | अकन्तव्यतेति | अभावस्य भावार्यल्वामावात्‌ कत्त यताविषयत्वासिङिरि वि हि्ब्दायेः। प्रतिषेधश्चामवतेऽपि कवद्मभदयादि च्चा नदशं नात्‌. तन्नित्तेनि योगाधीगत्वात्‌ afirs- मेव वाक्धमेवथमिति here | चुधा्तस्येति | fraternaw- लस्य UNG wey) त्रद्मवधाद्यमिश्ापयु कस्याद्रपानादि | चस्लि्रमच्छेऽमेज्ये प्राते aga चुतामस्यातत्ं ्रतनिषेष-

भा ° निमित्तायाः प्रवन्तेनिवन्तिरेव ria: का्येद-

Qo

भाषे तस््मात्रतिषेधविधीनां वस्तयाथाद्यश्चाननिष्ठतेव यङषव्यापारनिष्टतागन्धोऽ्यस्ि | तथेहापि परमात्मादि- यायाव्यज्नानविधीनां ATTA ATTA TAT स्वात्‌। तथा तदिन्नामसंस्रतस्य तद्धविपरोतार्थज्ञाननिमिन्तानास्मवृत्ती- मामनयीर्थलेन ज्ञायमानलात्‌। परमात्मादि यायाव्यन्चा-

awe खाभाविके तन्निमिन्तविन्नान बाधितेऽभावः STA lt

नन्‌ कलश्ञादिभक्णादे रन थाथलेन वस्हयाथात्य- जगस्य wat खाभाविकं तद्धच्छलादि विपरीतश्चाने नि- वन्तिंते तड्क्षणाद्यनथं प्रवत्यभाववदप्रतिषेधविषयलाशडा-

भौसंख तस्य aia बाध्यमित्यच्र लाकिकटदान्तमा | ग्टग- दृश्णिकायामिति तथापि प्रख्यभावस्िडये विधिस्थतामिति Gaare | afafafa | तदभावः प्रदश्यभावो विधिज- न्यप्रयलसाध्यो निभित्ताभावनेव सिद्धेरि्चः। दड्ान्तमुपसंह- दति | तष्मादिति दाछान्तिकमा | तयेति न- केवलं

्वमस्थादि वाक्यानां सिडवस्तमाच पर्व्यवसानता किन्तु सव्वे- कम्मनिवत्तकत्वमपि सिद्यतीव्याष्ड | तयेति धकमभोक्तब्रद्या- हमिति श्चानसंस्कतस्य प्रङ्तौनामभावः स्यादिति सम्बन्धः| तस्माद्भृ्यभा वाद्दिपरोताऽथा यस्य कन्तुत्वादिन्नानस्य तच्धिभित्ता- maar च्षायमामत्वादिति Faq: कदा पुनल्रासा- मभावः स्यादत are, परमात्मादीति। ान्तिप्राप्तभच्छयादि निरासेन facfafasan निषेधवाक्यमानत्ववत्‌ तक्वमादरेरपि प्रत्चग ्ानेोत्यकन्त॒त्वा दि निवत्त कत्वेन मानत्वोापपरत्तिरिति समु- SATA: | SSRIS PARAS a षम्यमाश्र द्युते |

afafa | तस्य निषिदडत्वादरनयाथत्वमेव यदशयघ्याल्यं तच्च्चानेन निषेधे छते तत्ंस्कारदारा सम्पादितस्मत्या weit यश्चानविपसेतच्चाने बाधिते तत्काग्यप्रडक्भावो निमित्ताभावे

®७

भा ° खविडहितप्रवृत्वभावे युक्त दति चेत्‌! म। विषरीत-

WiTo

जाननिमिकललानथा्यलार्म्वां Ceara) कलश्चमचण्ा- दिप्रवकेमिग्याञ्चाननिमिन्तलमनयीार्थवञ्च यथा तथा wt स्विहितप्रवृ्लौनामपि तस्मात्‌ परमात्मथाथाग्यवि- wreraa: जास्रविहितप्रव्लीनामपि मिष्णाज्ञाननिमिश्- लेनानथलेन Tae परमात्मज्ञानेन विपरीतज्ञाने निवन्तिंते युक एवाभावः नमु तच युक्तो fray कोवखास्तनिमिच्तलादनयंलामावाखाभावेा युक इति चेत्‌ अविद्यारागद्धेवादिदेषवतेा विदहितलात्‌ यथा सखर्मकामादि देषवते दपाणमासादीनि काम्यानि कर्माणि विहितानि तथा सब्बागथंवीजाविशादि रेषवत- स्लव्जनितेष्टाजिष्टप्रा्भिपरिहाररागद्देषादि रे षवतख ततमे

भेमित्तिकाभावन्धायेन युक्त तथाभिरेधादिप्रश्च्भावा wear! ब्रह्मविदाऽधिद्ाचादि कन्तव्यमिति fata frara: | तच्चमसादि वाक्ेनायाचिषिडमभिराजादीति मन्वानः साम्बमा | नेत्यादिना wreftaveriat गभेवासादितुत्वाद- नचार्थतवमडङ्कन्तच्याद्यभिमानशछतत्वेन विपरीत्चाननिमिन्तत्वं | waeq दङ्ान्तावटम्भेन Beata wef काम्यानामच्ना- बदेतुलामथायत्वाभ्यां विदुवल्तेषु vem युक्तौ निव्यानान्तु WAAR TSA ATS प्रद्यवायाख्यानयंध्वं- चित्वाश्च नानयेकरतवं Waey प्रडष्थभावो युक्तो भव- तीति wre | गज्विति frerat शस्त्रमा्हतानुषागल- मसिडधमिति परिषहस्ति। गेत्ादिना तदेव प्रपश्चयति। क्येति | खविद्यादीलादिष्ब्ेनासितादि केग्रचनुख्योक्षिः। तेर- विद्यादिभिजंनितेषटप्रा्ाः तादगनिदपातै कमेव रागदेव- वतः पुदषस्ेटप्ानिमनमिरपरि कार वाज्डतस्ाभ्वामेव राम-

OG

ate रिताविषेषप्रवुत्तेरिष्टाजिष्टमाप्तिपरिडारार्थिंने frerriir

i

warfe विधीयन्ते केवलं शास्रनिमिन्तान्येव | चाग्नि रोच मासचानुमोस्यपञ्ुबन्भसामानां कर्मणां खतः काम्यनिल्यत्विवेकाऽस्ति।

कर्गतेन हि खगादिकाम्बदोषेण कामायता | तथा विद्यादिरोाषवतः खभावप्राक्रष्टाजिष्टप्रात्तिपरिहाराथिंन- सद थान्येव नित्यानीति यक्तं cata विहितलात्‌। पर- मात्मयाथाक्यविश्नानवतः भमापायव्यतिरेकण किञ्चित्‌ कां विहितमुपलग्यते कर्जंनिमिन्तदे वतादि स्ग्व॑साधम्‌- विश्चानापमदेन ह्यात्मज्ञानं विधीयते चापमदित- क्रियाकारकादि विश्चानस्य कब्परन्तिरपपद्ते | fafre- क्रियासाधनादिज्नानपुव्वेकलात्‌ framed: हि देश-

देवाभ्यामिष्धं मे warefas माश्चदिव्वि्रेवकामनाभिप्रेरि- ताविष्रेषप्रस्तियुक्षस्य नित्धानि विधीयन्ते | खगंक्षामः परुकाम ति विद्ेषाधिनः काम्यानि | रुख्यन्तूभयेवां केवकश्रासत्रानि- मिसत्वमित्ययेः | fg कन्यानां cee ब्रुवता निल्ानामपि तदिङटमुत्पत्तिविनियोगप्रयोमाधिकारविधिरूपे fewer दित्या | चेति aerate काम्यनित्धविभागस्तचाह | वाततंगतेगेति | aaa: पञ्चकम इति विरेवाथिनः afte मे स्यादनिरटं माश्धदिव्यविश्रेवकामप्रेरितावि- ेयितपरडत्तिमते निचखविधिस्िशयिक्तमित्यः नग्वविद्यादिश- ववतो frente कम्मायीत्ययुक्तं | परमात्श्ानवतेऽपि याव- च्लीवश्वतेश्तेवामनुष्टेयत्वादिव्या्द्ध अुतेरविरक्षपषिववत्वाग्भेव- मित्याह | प्ररमात्ेति। यओामारूर्स्य तस्येव श्मः कारय- मुच्यत डति खतेशचीनपरिपाके कारनं कम्भापश्यम Wat यतेन तथा कम्मैविधिरिग्र्थः aad fated area

Ve

भा ° BATTAL ET STS ATT ब्रह्मपरष्यवधारिशः awr-

We

aatisfa भाजनादि ग्रवश्यवसरवत्‌ स्तादिति चेत्‌ अविद्यादिकवलदावनिमिन्तलाद्गाजनादिप्रवुेरा- TRARATATTR: तु तथा नियतं कदाचित्‌ क्रियते क- दा चिन्न क्रियते खेति frat कम्माप॑पद्यते | कं वलदेाषनिमि- wary भाजनादिकष्मणाऽनियतलं ख्यात्‌ रषोद्धवा- भिभवयोारनियतत्वात्‌ कामानामिव काग्येषु | ज्ञास्निमित्तकालाद्यपेलकलाचच नित्यानामनिवत- व्वाजुपपन्तिः दाषनिमिन्सते सत्यपि चथा कान्याभनि-

a सम्भवति Vary | कम्मेनिमित्तति | यदा गासि a

संसारी किन्त्वकत्तं भोक्त ब्रद्यासीति Bat च्राप्यते तदा देवतायाः सम्प्दानत्वं करत्वं | ब्रीद्यारेस्स्त्ितत्‌ सम्बमपम्डदितं भवति। तवते कथयमकक्ादिन्नानवतः सम्भवति कम्मविधिर्खियः६ उप म्टदितमपि वासनावश्ादुद्धविष्यति तत विदुषोऽपि कम्म विधि, स्यादिव्ाण््याइ। चेति वासनावद्रादुद्धतस्याभा- सत्वादात्स्मया पुनः पुननाधाश्च जिवुषे कम्मप्रडत्ति रि त्यथः faurafed ब्रह्मास्मीति सरवसलदात्मकस्य देशादिसापेच्ं कम्म निर वक्राशमिव्याह | नदहीति॥ विदुषो भिच्लाटनादिवत्‌ काम्भावसरः स्यादिति WES | माजनादेति। खपरोच्चन्रानवतो बा परोत्तश्चानवता वा मोाजनादिप्र्त्निः | नाद्यः wera. अमात्‌ वत्र वीतेबाधितानदूत्तिमावलत्वात्‌। अभिराजादेरबाधि- वाभिमाननिमिन्तस्य तथात्वानपपश्तिरि भिप्रेत्याह नेति। fedta: | परोच्चश्चानिनः एणषलागप चच्ुत्‌पि पासादिदषल- wera तत्रङत्तरिरत्वादिव्याङ | अविद्यादीति खनिश- araft त्था स्यादिति चेच्ेबाद | afefa area प्रङन्तेरा वश्यकलवागपपल्तिं fecarfa | केवलेति तु तये गदि प्रपश्यति शास््निमित्तेति तडि शाख्विडहितकाला-

fo

we दात्रस्य शास्वविहितलात्‌ खायंप्रातःकाला दयपेच्त्वं एवं

च्छा

तद्धाजनादि प्रवृत्तौ नियमवत्‌ स्यादिति चेत्‌! न। निय- मस्याक्रियालात्‌ क्रियायाञखाप्रयोजकलताक्नासे ज्ञानसख्याप- वादकरः | तस्मात्‌ परमात्मयाथात्यन्नानविधेरपि तदि-

द्यपे्तत्वाचिव्ानामदोषप्रभवतवं भवेदित्याह | दोषेति रवन्दोषक्तत्वेऽपि नित्यानां शास्रसापेच्तत्वात कालाद्य पेक्तत्वम- विरूडमिद्याइ | रवमिति॥ भेजनादेर्दाषङछ्लतत्वैऽपि wad चरोद्ध्तं यतीनान्तु चतु्गुणमित्यादिनियमवदिदुषेाऽभिरचादिनि यमेाऽपि स्यादिति wed | तद्धजनादीति॥ विदुषो नालि भोज- मादिभियमोऽतिकरान्तविधित्वात। चैतावता ययेदधचेष्टापत्तिर- धम्माधीनाऽविबेशल्लता fe ata ता विदुषो विद्येते। खताऽवि

द्यावसख्यायामप्यसती weag विद्यादश्णयां कुतः स्यात्‌ | संसा- रस्याप्यभावात्‌ | बाधितामुरत्तेख | खमिदाघादेस्लनाभासत्वान्न बाधितामुढत्तिरित्धाह | मेति किञ्चविदुर्वां विविदुषुखामेष जिवमः। सेवां विधिजिषेधमेःचर्त्वात्‌। तेषामयप्येव च्चानादय- परिपन्थी | तस्यान्यनिढत्तिरूपस्य खयंकरियात्वाभावात्‌] नापिसत्‌- कियामाल्िपन्‌ ब्रह्मविद्यां प्रतिक्तिपति | अन्यनिश्च्यातमनस्तदा- चो पत्वासिदधेरि व्या | नियमस्येति कम्मं रागादिमतोऽधिका- रात्‌ विरक्तस्य श्चामाधिकारात्‌। चानिनो हेत्वभावादेव कम्मा- भावात्‌ | तस्य भोाजमा TAA | THATS: सव्वब्यापारोपर- मातमकन्नानहेतानिंवत्ंकत्वेन प्रामाश्म्परतिपादिवमुपसंहरति। तस्मादिति | वस्य विधिर्त्यादकं ata | तस्य निषेधवाक्बत वत्वच्चागदेतास्तदिरोधिमिश्याश्चानध्वंसित्वात्‌। खणेवव्यापारमि

वत्तकत्वेन कूटख्यवस्निषस्य यक्त प्रामाण्यं | fauna हेत्वभावे फलाभावन्यायेन सव्वकम्मनिडङत्तेरित्ययः तत्परोा- wd Yat स्यदयति 1 कम्मप्रङत्तोति | यचा भरतिषेध्ये भक्ताद्‌ प्रतिषेधणशास््रवण्ात परच्यभावस्तथा awa- स्यादि वाक्छसामथ्यात्कम्मखपि Vem Gear. मपि qafaau: प्रतिषेधश्ाख्रसाम्ये तज्चमस्यारि णास््रस्या-

| \\ > EQ

ते वाचमूचुस्त्वनरु उद्रायेति तथेति तेभ्यो यागुद गायत्‌ 1

भा ° परीतस्युलदेतादि भ्ागनिवन्तंकलात्‌ साम्यात्‌ सर्वक अतिषेधविष्यथेतवं सम्पद्यते कक प्रवृष्यभावस्य ठण्छत्वा्था अतिषेधविषये 1 तस्मात्रतिषेधविधिव वब्दुप्रतिपादनं लत्यरलश्च सिद्धं wre ॥९॥

a gate एवं विभिखित्य are वागभिमानिनीं देव तां ऊचुश्क्रवन्तः। लं नेाऽखभ्यसुद्भाथ अद्धा कम्मं gee वाग्देवतानिवेत्यमेद्रारे कन्म दृष्टवन्तः | तामेव Te तां जपमन््ाभिधेर्यां असता मा सडूमयेति। we चापा- ख्नायाः Baw” Hear वागादय एव विवच्छन्ते। क- खात्‌ | यस्म्ात्परमाथंतस्तत्‌कन्धूःकखददिषय एव खथ

a भभम ः6ः6ःिः.ि;ो5ओ}1 किकी वा Ay

Se wart तयेव भिडत्तिनिरत्वं स्याच्रबशत॒प्रतिपादकत्वमिनाद्न- wre) तस्मादिति प्रतिषेध fe venfwet निवततेबंख- दुपशदितोदासीन्यात्मके वस्तनि प्यं दस्यति तथा awa. स्यादिवाक्धस्यापि वश्तपतिपादकत्वमविरडमि्यर्थः। बेदाग्तानां fe2 प्रामाखवदथं वादादीनामन्यपसामपि संवादविसंबाद- यर्भावे wet मानत्वसिदडा fear निखुग्यादिगववती प्राय- टोबत्ति चक्षाराचंः॥ Xt

नमि परोच्मायनमिन्येवत्‌ sega विचार परिसमाप्य

वे वाचमिव्यादि ares | 3 tar xfs | अचेतनाया erat

नियोन्यत्वं arcafa | बवागभिमानिनीमिति farttrgat रेवा-

नामभिप्रायमाह। वाग्देवतेति मन्वोद्ाजं कम्म मपमन्नप्रकाष्ला

fam नि्ब्तयिव्यति नतु वाग्देवतेति gare | तामेभेति। असतो मा सदमयेति जपमन्छाभिधेयां दृष्टवन्त इति Gore सम्बन्धः वाजाद्याश्नवं awente दश्यताऽथबादस्य प्रासङ्धिशन्तात्प्धे

L

ab

are qrraeadqaere: वच्यति fe ध्यायतीव लेखायती- बेव्थात्मकन्तुकल्वाभावं विस्तरतः षष्टे इहापि चाध्यायान खपसंहरिव्यति ्रव्याङतादिक्धियाकारकफलजातं जयं बा ददं गामर्ूपं करम्भत्यविद्ाविषय | अ्रव्यारृतान्तु यत्परं परमात्मस्थं विद्याविषयममामरूपकम्भात्मकं नेति नेती- लर प्रतीद्याख्यानेनापसं हरिष्यति waa यस्तु वागादि- खमाहारोापाधिकल्पितः संसायाप्मा तच्च वागादिसमादा- रचश्षपातिममेव शयिथ्यति तेभ्यो waa: समंत्थाय तान्ये बागुविनश्छतीति | तस्माद्युक्ता वागादौनामेव जागक्था-

Sle AW) अच चेति च्ााश्रये ककुत्वादाववभासमाने तस्य बागद्या्वल्वमयक्षमित्ाङ | कस्मादिति॥ परस्य नीवस्यवा करतत्वादि विवश्ितमिति विकरूवायन्दूषयति | यस्ञादिति, | विच्ार्दश्ायां वामादिखङ्कातस्य क्ियादिश्क्तिमस्वात्‌ wey त्वादिख्ठदा भये यस्माव्रतीतल्तस्मात्पर स्यात्मनः खतस्तच्डक्ठि- अन्यस्य तदाययत्वमित्य्थंः किश्ाविद्याखयः eat अथव- इसि ame ucfanaacdtare |) तदिषय डति। का इस्त्रायंवबस्यादिति न्यायेन co तेष्व AAAS TSH LA awe यथा तथयोाभवययेति न्याय पिकन्हस्मिन्‌ कत्व नित्यमिपेव्या वच्यति wife यदुक्तमविद्याविषयः सन्या व्यवद्ार इति तथ वाक्छद्रषमम्कलयति | डशापीति॥ सतख परस्िन्नातमनि कन्तत्वादिव्यवषशारया melange | अव्याहता स्विति | खनामरूपकम्मात्भकमित्यस्ादुपरिछात्‌ तत्पदमध्याह- “a एयज्िद्याविषयात क्ियाकारकफसनातादिति We: AVIA परमात्मा कत्तत्वाद्याञ्येा stra स्यादिति ह्दितीवमाश- qr | यस्लिति | जी वश्न्दवाश्चस्य विभिि्टस्य करपितत्वात्‌ a तास्विकं कनतत्वादिकं | किम तद्वारा eet समारोपि- तमिति भावः सात्मनि ताल्िषककत्वाद्यभावे फशितमय-

e

यो वाचि भागस्तं देवेभ्य आगायत्‌ यत्‌ क- ल्याणं वदति तदात्मने 1

uteacanautfafare तथेति anfefa 2am

Wie

वाक्‌ तेभ्वे ऽथिभ्याऽचाचोादगायदुङ्भानद्कतवती |

कः UATE रेवेभ्याऽथौय उङ्गागकर्मेला वाचा निर्व feta: काय्यंविेष इति उच्थत। या af} निमिष भूतायां वागादि समृदाचस्य उपकारो गिष्पशचते वदना- दिव्धापारेश एव सर्गयवां इसा वाम्बदनाभिनिरटेा भगः फलं तम्भागं सा Fay पवमानेषु werafrey नवसु स्तोजेवु वाचनिकमाज्तिंञ्धं फलं यत्‌ Were भभग षदति वशछागभिनिर्वन्तंयति तरात्मने महामेव तद्यलाधारणशं वाग्रे वताथाः कम्मं चत्‌ खम्बग्बणागामखारणं मतसरेव

बादतात्पग्धेमुपसंशरति तस्मादिति areata faqam बण्देवतया यत्‌ कतन्तदुपन्ध्यति | तथेत्ादिना॥ SHIEH जपमन्लप्रका्छत्वश्चातम नोक्त AMAT प्रतता चेत्या कख्चिदुपकारोा देवानामुद्ामेनम निवत्तनीवः | a नास्तीति wea कः पुमरिति॥ बदनादिखापारे सति यः सुखविशेषः agree निष्यद्यते खव काग्यविग्रव Kary च्यत इति। या वाज्ोति प्रवीकमादाव थाख्यायते क्म्पुन- बचा वचनं watt दश्रनमित्यादिना निष्पत्रं फलं सब्बसा- चारजमियाश्द्यानभवमनु खाइ | caarfate y किख देवा- यैमद्ामक्वा वाचः खार्थमपि किषिदुद्धानमल्ि। तथाचष्येति- Sa डादण्स्ताजाखि तच fq पवमागास्येषु eretg यान- मानं फशमुद्ानेन went fey नवद GIy यत्‌ कख्याबवदन - साम्चम्तदात्ने वखायमेवागाबत्‌ ware | तं भागमिति॥ ऋत्विजां Hawa Wee सम्मवतीत्वाद्द्याहइ बाचनिका-

# =e"

ते विदुरनेन वै उद्रात्रव्येष्यशौति तमभिद्रुत्य पाप्मनाऽविध्यन्त्स यः पाप्मा यदे वेदमप्रतिरुपं वदतिसश्व पाप्मा १२१

भा ° विशेव्यते यत्‌ werd वदतीति यन्तु वदन कायं wet

सहगतापकारात्मकं तद्याजमानि कमेव | तच कष्याणएवद- नात्मसम्बन्धासङ्गावषर देवताया रमेव प्रतिखभ्यते। विदुर सराः कथमनेनेद्गाजा नोऽस्मान्‌ खाभाविकं ज्ञानं कम्मं चाभिभूयातीत्य भास्तरजनितकम्मंज्चानरूपेण ग्यातिषोद्भाचात्मनाऽव्येव्यन्ति अरतिगमिय्यन्तीत्येवं विश्वाय लमुद्भातारमभिदत्याभिगम्य खेनासङ्गलचणेन पाञ्मनाऽवि- च्टश्भाडितवन्तः संयोजितवन्त इव्धथः।स यःस पाञ्चा प्रजा- पतेः पुरव्वेजग्मावस्थस्य वाचि शिक्तः एष प्रयचीक्रियते

मिति | खथात्मनेऽब्राद्यमागायदिति safari: कल्यायवद ग- साम्यस्य Quel समर्थयसे तीति कच्याणवदनं वाचोाऽसा- wicca चेत्‌ करति यो वाचीत्यादेविं षयखच्ा | यस्विति॥ वाग्टे- वतायामद्धरायामवकाश्न्दश्रंयति। TACT] STA परां BAIT तोति यावत्‌ | कल्याशवद्नस्यात्मना वाचेव सम्बन्धे याऽयमा- egrufufrawa खवावसरोा देवतायाश्तमवसर' प्राप्येत्यथंः॥ अवसरमेब व्याकरोति। रन्धुमेवेति | सस्नानतील्येति सम्बन्धः काऽसाबष्रात्यस्तं sue) खाभाविकमिति yo तज्ोापा- अमयपन्यस्यति | शास्त्रेति wsacraferra aera देवाः खास्यन्तीति विवश्चायामाङ | व्यातिषेति प्रजापतेबाि arg च्थित्ता$खर रिति कुताऽवगम्यते wary | यः पाप्रेति। प्रति- शिडबदनमेव पाप्रो्ययुक्तमदृणटस्य कियातिरसिहिलवाङ्ीकासदि- त्ाण्छाह। येनेति। असभ्यं सभानक altered भत्वं भवा- नकम्मेतादिव बनं अषतमययादृदटवचनं आदिशब्दात्‌ fire

we

mL

अथ प्राणमू चुस्त्वनू उद्रायेति तथेति तेभ्यः प्राण उदगायद्यः प्राणे भेोगस्तन्देवेभ्य आगायत्‌

ae Hise यरेवेदमप्रतिरूपमननुखूपं शास्प्रतिषिद्धं वदति

QT

येन प्रयक्राऽसन्यवौभव्छानु ताद्यनिच्छश्नपि वदति श्रगेनका- गयंणाप्रतिरूपवदनेनानु गम्यमानः प्रजापतेः काग्येभूतासु प्र- जासु वाचि वन्तंते खएवाप्रतिरूपवदमेनानुमितः प्रजाप- तेवोचि गतः पाभ्रा कारणागुविधायि हि काग्थमिति॥९॥

तथेव घ्राणादिदेवता उद्धीयनिर्वन्तकलाष्नपमन्तप्र- erat उपाद्यासेति maw परीक्षितवन्तः ठे वागाञ्चत- ज्िितमासीत्‌ वागादिदेवताः maw परीच्चमाशाः कद्याणविषयविरशेवात्मसम्बन्धा मङ्गरेतारासुरपाग्मसंसगा-

wwe किमचर प्रजापतेबावि पाप्रसक्वे मानमुक्तं AAAI awa a पाद्मतिशथाकरोाति। अनेनेति। प्राजापन्याद् wag पति-

षन्नेनासत्यवदमादिना शिङ्ेन verte पाप्रागमीयते | विमतं

पाण्रपूव्वक प्रतिकूलधीविषवत्वाुःखवद्यः पाप्मा प्रजावाश्यनु- मिवःसरवप्रजापतिवाचि पाप्मानं गमयति। विमतं कारलपुन्बकां काग्यत्वात घटवत्‌। प्रजागतन्दरितं प्रानापत्यं तदना देत्व- न्तरादेव स्यात कारलामविधायित्वात काग्येस्य | ततकार- ऽपि परस्मिम्‌ प्रसकपायविङधमिति श्तेः a aes Sara पापङ्हन्तोति शतेन केऽपि पापे वधस्तस्य फलावखयस्यापाप- त्वेऽपि यजमानावख्धस्य तद्धाबादिव्यंः खओाद्यसकाराभ्वां कार- बद्धं पाप्नानमनश्य तस्येव कायेख्त्वमश्यते | उन्तराभ्यान्त कायश माप्मानमनुद्य तस्यव कारबद्यत्वमिति विभागः।॥ २॥ वाग्देवताया जपमनग्हप्रकाश्यत्वमपास्यत्वश्च नेति निधाग्बाव- शिदपयायचतुरयस्य तात्ययमाष | सथबेति wen फनिया | देवानाश्ेति ¢ equa शेलन्तरमाइ |

उ* यत्‌ कल्याणञिघ्रति तदात्मने ते विदुरनेन वै उद्रात्राव्येष्यन्नीति तमभिद्रुत्य पाप्मनाऽ विध्यन्त्स यः पाप्मा यदेवेदमप्रतिरूपञिघ्र-

तिमसद्वसपाप्मा१३१ अथ चघुरुचुस्त्वनु उत्नायेति तथेति तेभ्य- अचरद गायत्‌ ! यञअ्रघ्षुषि भेगस्तन्देवेभ्य जगा- यद्यत्कल्याणम्पश्यति तदात्मने ! ते विदुरनेन वै उद्रात्राव्ये्न्तीति तमभिद्रुत्य पाप्मनाऽवि- ध्यन्त्स यः पाप्मा यदेवेदमप्रतिकूपम्पश्यति सर्वस पाप्मा? ४१ अथ द्‌ त्रेजमूवुस्त्वनु उद्ायेति तथेति तेभ्यः भ्रोत्रमुदगायद्‌ यः ATA भोगस्तन्देवेभ्य आगायद्यत्कल्याणशं शृणोति तदात्मने ते विदुरनेन वै उदरात्राव्येयनलीति तमभिद्रु्य पाप्मनाऽविध्यन्त्स यः पाप्मा यद वेदमप्रति-रुप BOA TCT पाप्मा १५१

भा दुद्गो थनि्वत्तंनासमधाः अतेाऽनभिपेधाः | असता मास- इमयेति श्रनुपास्ाञ्चाशुद्धलादितराव्यापकलाशेति। एवम awa रपि एताखूगादि देवताः कल्याणाकखयाणका- ्द्श्मारेवं वागादिवदेवेनाः पाभ्ममाऽविष्यन्‌ पाभ्रना we इतरेति | इतरः कायकारयसङ्कातः तस्मिद्नव्थापक्षत्वं परि feat awe waned se.

रिज्ियेरमक्तेन्ियाण्यपलक्षणोधानीति frafertrrdwefe wafafa वामा वक्चगादिषु कल्यकाभावात्र पा्बेधाऽखी

ङ,

as

अथ मन Farag उद्गायेति तथेति तेभ्य मन उदगायत्‌ AT मनसि भामस्तन्देवेभ्य आगा- यद्यत्कल्याण सद्ुल्पयति तदात्मने ते विदुर- नेन वे Seats तमभिद्रुत्य पाप्मना- ऽविध्यन्त्स यः पाप्मा यदेवेदमप्रतिरूपं स- दुल्पयति र्व पाप्मेवमुखल्वेता देवताः पाप्मभिरूपासृजनेवमेनाः पाप्मनाऽविध्यन्‌ ६१ अथ देममासन्यम्प्राणमूचुस्त्वनु उद्वायति तथेति तेभ्य रष प्राण saya विदुरनेन वै उद्रा- जात्येयलीति तमभिद्रुत्य पाप्मनाऽविध्यन्त्स

भा ° fagam इति यदुक्रन्तत्‌ पाम्ममिरूपाखजम्‌ orate: संसग `

waa इत्येतद्ागादिरेवता उपासीना अपि खत्व्यतिग- ममायाञ्ररणाः सन्ता रवाः कमे NIN sung अथानन्तरं दममित्यभिनयप्रदशंनं seat are भवमासन्यं मुखाम्तविंखस्वं माणमूुखलल उद्गायेति तथेत्येवं ्ररणमुपगतेभ्यः एष प्रणा मुख्य उदगायत्‌

araggry | कल्याबेति पाप्रमिरपाखटजन्पाप्रनाऽविष्यत्रिनख- मयोरच्ि पोनदह्ममिव्याश्द् व्यास्यानय्ास्येयमभा TAT AAT | इति यदुङ्घमिति।॥ सम्मति auras मनग्धप्रकाश्यत्वमुपास्यत्वख्च वह्युम्तरवाक्यमपादाव ाकरोति। वामादीति। ऋमेडापासीना इति amar) वागादिषु नसाश्यानन्तग्बम चश्ब्दाथः। विवच्िता

यश्वायकाऽसाधार्गदेकतदवयवश्यापाराऽभिगयः॥ VTS Os दाषासंसमिगं Maa संस्पर्ङ्गतुमिष्डा Fat Aaa Cy | खमेति वदभ्यासानुखच् तस्य प्रसं सगेकरबस्याभ्या सव-

ट्ट

यथाश्मानमृत्वा नेष्टा fayvadary दैवविधु्

भा ° दृत्थादि पुत्ववत्‌ पाञ्मनाऽविष्यन्तछ वेधनङन्तुमिष्टवन्तस्ते

“ite

दाषासंस्गिंणं सन्तं He nit खेनासङ्गदेषेण वागा- दिषु WAVE: तदग्यासानुवु्या संखच्यमाणा fate विनष्टा विध्वस्ताः कथमिवेति दृष्टान्त उश्यते, यथा दृष्टान्तो यथा लाकेऽश्छानन्पाषाणग्टल्ा गत्वा प्राप Gre: पांशपिष्डः पाषाणचुणनाया नि निचितः खयं विध्वंसेत विच्छंसेत विचरण भवेत्‌ एवं हव यथायन्दृष्टा् एवमेव विष्न॑समाना विशेषेण wear विष्वञ्चो नागा- गतये विनेशुविनष्टाः यतस्ततरूस्ाद BU aaa Se वल्प्रति बन्धेभूतेभ्यः स्ाभाविकासङ्गजनितपाश्नग्यो विदोागात्‌ असंख्गधर्मिमुख्यप्रणाञ्रयबखादेवा वागादयः महता अभवन्‌! किमभवन्‌ खन्दे TAT RTA TTR TAT | wiete यावत्‌ seat ceria eats | wafer: feat a खअषरनाश्ेनासकननितपाप्रवियोगे शहेतुमाश | अयसं wa fa | वश्यमायं साऽभिरभवदिलादि नेति Te: 1 वागादीनां स्थितानां rere कुतोऽग्न्यादि रूपल्मिद्याश्र्या पु वंम- पीति afe तेषाम्प्ररिच्छेदाभिमानः स्यादिलाश्द्याड। खाभाषिकेमेति परिष्ेदाभिमानादग्न्धाद्यामाभिमानस्य waar quate | शास्म्ेति॥ Rares aA TTA aT

संसगध्मिंप्रायाख्रयादिनमाश्ः। fry तुच्यजातीयानामपौ्भि- Gary fafa वागादी नामग्न्यादिभावापत्तिवचमन तत्घं ह-

तस्य यजमानस्य दे वताघात्तिराषछरपाप्रध्वंसच Tags | तच

* worgraifata arse |

Ge

उ. समाना faasn विनेशुस्तता देवा अभवन्पराऽ

भा Ua APT TAT 1 एवं सण्तः खाभाविकन पाथना

श्भा

तिरस्तविश्ञागाः पिष्डमाचाभिमाना आसम्‌ a तत्पा- अविधागाद्‌चिठःला पिष्डमाजाभिमानं srewafta- वामाच्म्दात्माभिमाना बभूवुरित्यथः किञ्च ते प्रतिपक्ष भूता WaT: पराभवक्नित्यनुवषते | पराभूता विनष्टा TG: यथा पुराकल्पेन वितः पूवंयजमानेऽविकान्त- atfer: 1 एतामेवास्थायिकारू्पां aft get तेनेव क्र मेख वागादिरेवताः परीच्छ तायापे Wrayarwra<s- दोषवच्वेनादोाषासदं HS प्रारमात्मलेगोापगम्ब वागा- द्याध्यात्मिकपिष्डमातरपरिख्छिन्नात्माभिमानं हिला वे- राजपिष्डाभिमानं वागाद्यग्धाद्याट्मविषयं वन्लंमानप्रजा- पतित्वं ज्ास्तप्रकाजितं प्रतिपन्नः तथैवायं यजमागखेनेव पुवकल्पी ययजमानस्यातिशयश्ाजितवाद्योक्कणणवन्यऽपि नेदा- नीन्तनस्यवमि्ाश्द्धा परास्य भमवतीव्यादिश्चतिमवतारयति | वथति। पुवं कल्यनाप्रकारेग 1s HSN यजमानः MANTA बतमानप्रजापतित्वम्परविपन्नो यथेति सम्बन्धः| पुबयजमान KT aren खतिक्रान्तकाजिक इति पुराकख्यमेव द्रं यति | रता- fafa | तेनेति श्ुुक्घगेत्येवत्‌ | तेनेव विधिना ्रतिप्रकाशितेन Waa FSi प्राजमात्मल्वेनापगभ्येति wa: | Sara भाटथस्तस्य feafafa कुता faituanufexereaaerngre | यत डति तस्य Qeafean Yaare पारमाथिकेति खप- रि च्छित्रदेवतात्वमच पारमाथिकमात्मखरूयं fraferd | afe-

रक्करदकारवत्वादुक्छपा्मनोा fartaaawatefa we: यदा- Wyre इति वत्‌ रशवं वेरति प्रसिडा्चापवन्धजि- M

ड्‌ °

co

मुरा भवत्यात्मना परास्य दिषन्धातृयेा भषति यण्वंवेद?७१

aie विधिना भवति प्रजापतिखङरूपेणात्मना परा we

We

प्रजापतिलप्रतिपचभूतः पाप्मा weet भवति यता Stefa भवति afagrear भरतादितुख्या यख्िन्िय- विषयाषङ्गजनितः arat wreat fer च। पारमार्थिं- कात्मखरूपतिरस्करणरेतुलात्‌। पराभवति बिन्रो- यंते जेष्टवत्माणपरिष्यङ्गान्‌ | करोतत्फखमित्थाड एवंवेद यथोक्तं प्राणमात्मत्वेन प्रतिपद्यते पुबयजमाग-

बदित्यथंः फलमुपसंदत्याधुनाऽऽस्यायिकारूपमेवाच्धि- WTS कस्माच Vaasa AT AS एव प्राण Wir a-

amafara इति aqaefafrecura | यस्मारयवा- ardiat पिष्डादीनाश्च साधारण आत्मेत्येतम्थमास्था- fara दश्यन्याह श्रुतिः

faud बाक्धं | ured विद्यादिति विवच्ितमिखभिपरव्बाह | यथोक्तमिति फशवतप्रधानापारतेरक्षलवाक्ते हाचुरित्षादुत्त- ca गदोापाश्तिपरमित्याङ | फलमिति | फलवन्तब्यधान- विधिमक्रा सब्यत्याख्यायिकामेवाभित्य मुद्धविचिद्धप्रागेपास- गमाशानन्तरखतिरित्यंः wera चेालस्य्ग्थमव- तारयति | werefa विसु डस्याक्षत्वाडेतवन्तरः जिश्चास्यमिति द्यातयितु शब्दः | Kemal कार्यस्य तदववबानाश्चप्राया THe wee रवाश्चयितव्य उत्युपपतसिनिरूय- गायं तस्य चखापकत्वमिद्येतदथें खाल्यायिकया द्रवन्तो wzfa- खतवन्तरमारति योजना | AHMET 9

भार

Wo

८१

ते ala: कृ नु AO इत्थमसक्ते- त्ययमास्येऽलरिति साभ्यास्य आदिरमसाऽदुना दि रसः १४१

ते प्रजापतिप्राणा vem प्राणेन परिप्रापितदेवख- ङूपा WE: उक्रवन्तः worsen: किमित्धार्‌ मु दति वितकं कमु aferg साऽभूत्‌ घा गेाऽख्मान्‌ TAT wane सञ्ितवान्‌ देवभा+वमात्मलेनापगमितवाम्‌। रन्ति fe are कंमचिदुपष्ता उपकारिणं शाकवरेव रन्ता विषारयमाणः काय्यंकरणसहनगते आत्मन्य वापखग्धवनः | कथमयमासखेऽन्तरिति ्राख्येम॒खेयन्रा- का्चस्तस्िन्नमनर वग्मरत्यक्ता aaa इति wat fe Svat विष्वाय्धाध्यवखयति तथा gat: यख्मादयमग्लरा- कारे वागाद्यात्मलवेन विग्रेषमनाजित्य वक्ंमान उपणमा

प्राबस्यासत्वादि अक्कीकर््तुमास्य(विक्रा खुतिं विभजते | ते प्रजापतोति | वागादवश्ेत wanise फलावखार्िं fafafa प्रायं सरन्ति प्रात्तफएशत्वादि्ाश््याह | सरन्ति हीति fences उपलसिं कथवति। यओक्वदिति वामे वोापलय्िमाकाङ्कादारेद विश्डावि | कथनिति। cord ae- अति | war Wife तथा देवा विचायं प्रायमास्यान्तराकाश्नख्यं निधोरितवन्त care | तथेति किमनया कथया सिडमित्याण्- wry यस्मादिति उपणन्िसिदधेऽ्ये cal समख नाति | विभ- Gfa | सवागेव बामादीनगविद्धबेबाग्न्यादिभाबेन ure: सद्धित-

Wa | चामध्यखः साधारडं कायै निबन्तंयति अते य॒क्वितोाऽप्य-

# दे बम (बायेति पाठान्तदः।

८९

AM ATCA VAT दूनाम दूर स्या मृच्यु-

भा दवेः तस्मात प्राण warar विगरेवानाख्रयाशासक्ष- सञ्ितवान्‌ वागादेन्‌ चरत WaT HTS: | TAT काथे- करणानां कथमाद्किरसः प्रसिद्धं शछयेतदङ्गाां कार्य्यक- रणएलकणा्नां रसः सार ्रात्मेत्यर्थः। कथं पुनर ज्गर सल तदपाये ओाषप्राेरिति वच्छामः। यरूखायमङ्गरसला- दिरेषानाश्रयताख araacarat साधारण आ्रात्मावि- WEY तस्मादागादीनपाख्य प्राण एव श्रात्मवेनाययितवय दति वाद्याः | श्रात्मा दात्मवेनापगन्तव्योाऽविपरीत- नेधाष्छरेयः प्रापतविपय्येये चाभिष्टप्रात्तिदभ्नात्‌ ८॥ arad प्राणस्य विश्द्धिरसिद्धेति ननु परि इतमेत- दागादीनां कद्याणवदनाद्ासङ्खवप्माणएस्यासङ्ासखदला- भावेन वाढं किन््वाङ्किरसलेन वागादीनामात्मत्ोाहषा

We यमास्यान्तराकाशे वत्तमानःसिङ इत्यथः, ्ायास्यत्वबदाङ्िर सत्वं Aare दग्रंयति। qa Tafa | घवंसाधारजत्वाटेवेति यावत्‌॥ तथापि कुताऽस्याङ्किस्सतवं साघारखेऽपि नभसि acareaifc- ang परिषरति। कथमित्धादिना wey रमधातोः सार- त्वप्रसिद्धेने mare तथात्वमिति ufgen समाधक्ते कथं पुन- रित्यादिना | कस्माच्च हेतारि त्यादि चाद्यपरिहारमुपसंङरति। amrefa वाक्याथ प्रपञ्चयति | eran शति ics

WEY खडत्वाद्यापकल्वाचापास्यत्वमक्ं तस्य BEM बामादि- बदसिडमित्याशङकनते | स्याग्भतमिति शङ्ामाचिप्य समाधत्ते | नज्वित्धादिना | waa सश्ियस्याख्ि तेन स्यदापरस्यादडता- बदशुडधलवं वागादिसम्बन्धादखडलान्न्गा प्राबस्येश्भिषतीलयः॥

* दर हवा अस्मान्मृत्युभवति यश्वंवेद १४१

भाग वामादिद्वारे शवस्पष्टितत्सपषटेरिवाशङता अद्यत इत्या इ।

WT

WE एव प्राणः Oa aT a एषा देवता gaa यं wre srarerafaa खोाष्टवत्‌ विध्वस्ता watt: तं पराग्डश्ति। खेति सेवेषा येयं वन्तंमागयजमानश्रीर- er रेवेनिंधारिताऽयमास्येऽम्तरिति रेवता खात्‌ उपाखनक्रियायाः कम्मंभावेन गुकूभूतलात्‌ यस्मा दूनाम दूरित्येवं ख्याता नामश्रष्दः स्थापनपग्थाथः ee avarufagren विश्द्धि दूना मलात्‌ कुतः पुनदू गोमत मित्या दूरं दूरे fe aaa: प्राण्देवताया war रासङ्खलचणः पाप्माऽसंेषधम्मिलास्राणख समोपखख- स्यापि दूरता wareare fra स्थातिरोव रास्व वि- अद्धिश्चापिका विदुषः फलमुच्यते दूरं वा अस्मान्‌ AAS TMAH UCLA MAA ACSA ANAL | खाति नन्व wat trea स्रीलिकरनाथान्तरोङ्छिप्रतीतेरिन्वाशक्धाह | यं urafafa वस्याम्‌स्षस्य परोच्त्वादपरोच्वा्ी कथ Ha यज्यते TAT | सेवेति कचं gra देववाश्नब्दा a fe तस्य तच्छब्द्त्वं प्रसिडमित्धाश््याङ | देवता चेति | aa fe 2- बता कारकत्वेन Tare प्रसिडा। तथा wrTashy उन्धा्यन्यत्व सति विदहितक्रियामु बत्वारेवते चः प्ाडापास्तदिविधं फलं पापडामिर्दवताभावख | AT पाप्ामेरोव THAT TAT अव- atgiafafacmainfetce विवदितेति बाक्धाचमाइ | यद्ञादिति arama@caara cae निरूए तत

तब्छन्दप्रसिदेरदद्ननान्नापि aia sae प्रल्म्डन्तेटररत्वा- भावादिब्राछ्िपवि | कुतः पुनरिति ।॥ परिहरति आहेति

Ry ®

८४

सा वा षा देवतेतासा देवतानां पाप्मानं मृत्युमपहत्य

भा ° seats | अ्रस्मारेवंविदा एवं वेद तस्मादेवमिति

aT

wed faufgaered प्राएमुपाम्त इत्यथः उपासनं मामैपास्यार्थवादे यथा रेवतादिखरूपं wat waa तया मनमेापगम्याममं चिन्तनं लाकिकग्र्ययाव्यवधानेन यावन्तदवतादिखरूपात्मामिमानाभिव्यक्रिरिति ला- किकातमाभिमानयत्‌ देवे भूला देवागणेति किन्देवता sat प्राच्यां दिष्छसीत्येवमादिगयुतिभ्वः tie

OT AT UT LAAT दूरं वास्ाग््युभंवतील्युक्षं | कथं पमरेवंविद दूरं टल्युभंवती्युच्यते एवेवित्वविरोधादि- शियविषथसंसमंसङ्गजे fe पाप्मा प्राणात्माभिमानिनोा fe विरुध्यते वागादि विश्रेषात्माभिमानद्ेतुलात्छा-

कथं पाद्मसन्रिधो वर्तमानस्य ततो दुरत्वमित्ाशद्यार | असं घेति | save सदा भावयतीति यावत ब्रह्मच्चानादिव प्रा्त- च्बश्षानात्यलसिडिसंभये fa Gxt agate भावना. परग्यायोापासनणशब्दाथमा | उपासनं मामेति दीषंकाला- दरनेरन्स्यं रूपविग्रषथधयं feafeare, से किकेति तस्य मग्थादां ewafe | यावदिति ।॥ मनखेोऽशमिति वर्षो ऽहमिति यस्य जीवत खवाभिमानाभिब्यक्तिश्तस्येव दश्पाकदू ढं तद्भाव फलतीचच VAWATY | देवो wea | का देवता खूप तवेति। किदे aise तद्भावो भातीद्येः॥

कणििकान्तरम वताय्ये sa कीर्तयति at at ata y जित्ानणा- मात्यापडानि्धम्भात्यापक्तयग्युतेः चेदमुपासनं Pra tater वा देबतात्मत्वकाभिनेा विघानात्तत्कथं पापमेवंबिदो दूरे भवती.

ed

we urfaararataarea: ज्ास्तजनिता डि ब्राशत्मा-

Wo

frarrearcafag: पा्रा दूरम्भवतीति an विरोाधा- तदेतत्‌ प्रदश्रयति। खा वा एषा देवतेत्युकरार्चमेताशां वागादीनां देवतानां wwe ae खाभाविकाज्चानम- यक्रद्ियविषयमंसगसङ्गजनितेन fe पाप्रना शवौ भिथते छता aa प्राणात्माभिमानरूपाभ्या रेवताभ्याऽप- च्छि्ापदत्य मराशात्मानिमानमात्रतयैव प्राशाऽपरन्तेल्यु- च्यते विरोधादेव ठू पाग्नेवंविदेा copa भवति किं यनद्कार देवतानां ्पाग्रानं खव्युमपरव्येवयु्यते

व्वाच्िपति कयं पुनरिति विरोभिखभ्रिपाते पुब्बध्वंसमाव- WE मन्वानः समाधत्ते | saa इति swe Bata | रजि- afar इख्ियाबां विषयेषु can बेःऽभिनिवेशकतेन wire: पापा परिष्छदाभिमाना परिष्डितरेऽप्ाडान्लन्धात्लाभिमानबता fax- थ्यते परिन्डदापरिष्ेदयोविरोाधस्य प्रसिङत्वादित्धयंः॥ fred araafa | वामादीति a पाप्रनोा वामादिविद्धेववत्ाभनमि विरिष्धेऽभिमानरेतुत्वादाधिदेविकापरिच्छिन्राभिमाने «wet युव्यते | दश्यते fe चाखालमाण्डावखम्बिनो were मङ्ाद्य- *विङेवभावाप्त्तावपेयत्वनिरत्तिः | eqefe पयः प्राप्य गदा याति पविष्रताभिति न्धावादिव्य्चः। यत्रैसर्मिंकाज्ानजन्धं तदा- ways fread | यथा रष्णुसपादिश्लानं। नेसभि- काश्चाननन्यख प्राप्या तेन प्रामाजखिकप्राडबिच्नानेन तद्धस्तिरि

aie खाभाविकेति। मग्वभिमानयोर्विराधाविररेषाद्राध्यबाध- कतव्य वस्या यामादहयारपि मियो बाधः स्यान्तजाडइ। शास्नजनिता Wifa उक्कमेव पामच्वंसरूपविद्याफलं प्रपश्चयितुमसरवाक्छ faery | तदेतदिति॥ गन्धमपडत्य यचासाग्ब्गिमन्तस्तद्रमया- quia ति सम्बन्धः| कथं पापा खत्य॒रच्यते तजा | खाभ।विकेति।

* मङ्गाद्यविद्वमावाय पग्रलमिषटसिश्ति a geincais: |

<€

यत्रासा दिशामन्नस्तदमयाञ्कार तदासा

भा यत्र यस्िन्नासां प्राच्यादीनां दिशामन्ताऽवसानं तत्त गमयाञ्चकार गमनं कतवानित्येतत्‌ नन्‌ मासि दि शमन्तः कथमन्तं गमितवानिन्युच्यते ओतविन्चान- वव्लनावधिनिभित्तकल्पितलादि णां तदिरोधिजनाध्युषित एव दशा दिशमन्तां रेभान्ताऽरण्छमिति यददित्य- दाषः aaa गमयित्वाखां रेवतानां पाप्मन इति दितीया बहवचनं विन्यदधादिविधं न्यग्भावेनीदधात्ख्यापितवती प्राणदेवता प्राणत्माभिमानशुन्येव्वभ्यजने धिति सामथ्या- - दिद्धियसंसर्गजेा fe इति प्राखा्रयतावगम्यते | तस्मान्तमनग्धं जनं नेयात्‌ गच्छ त्सम्भाषणदभनादिभिमं संजेत्‌ | AGT पाप्मना संसगेः कतः स्यात्पाप्मा्रया

Se wwe पववदन्वयः। प्राखटोवता चेत्पा्मानं wha स- दव faa wanfcarmagre : प्ाणात्मेति भवतु पाश वामा- दीनां पाप्रनाऽपन्ता विदुघस्त किमायातभित्बाशद्खयाह। विरोधादेवेति खनन्ताकाशदेशत्वाद्दिशामन्ताभावाद्यषासा मित्याद्यय क्षमिति wre नज्िति। TATA ST संस्कृता जना मध्यदेशः | प्रसिद्धस्यापि acfufsaaa मध्यरेशलवात्‌ TAM a SAT WY पापीयस्वखीोकारादरतस्तं जम तदधि- fsry fuaafigen aaa निमित्तेन feat कस्पितत्वादान- न्याभावात्पुव्वाक्तजनातिरिक्षजनस्य तदधिष्ितदे्स्य चान्त- त्वाक्तम्ध्यदणादन्योा out दिणामन्त इत्यक्तेन काचिदनपपसति- रिति ufewefa | उच्यत इति 0िमित्न््यजनेध्िित्यधिकषा- au: करियते vary | डति सामथ्ादिति। देशमा पाद्मावसख्या- नानुपपल्िरि त्यथः तामेवानु पप्तिं साधयति | इश्ियेति |

© 9

ॐ* पाप्मना विन्यदधात्रस्मानु जनभियानुालभिया-

नेत्पाप्मानं मृत्युमन्ववायानौीति १०१ सावा SAT देवतेतासा देवत्ताना पाप्मानं मृत्युमपदत्याथेना मृत्युमत्यवहत्‌ \ ११ 0

arefe सः तथ्जननिवामसं wr टिगग्लबब्दवाश्यं नेवाव्णन-

QT

अन्यमपि जनमपि तं अविथुक्मिल्युक्रमित्धभिप्रायः गे- दिति परिमयाथं निपातः। rd serdar apart बल्यु- मन्ववायानौति अनु अव अयानीति अनुगच्छ यमि- wa मता waar नेयारिति प्श सम्बन्धः ९०

सावा एषा रेवता तरेत्माशात्मन्नानकम्म॑फलं वागा- दीनामम्धाचात्मलम्‌च्यते। अथेना खत्युमत्यवदत। TAT दाध्ात्मिकपरिच्छेदकरः पाप्रा Say: प्राणात्मविन्चागे- ATTETVEATS प्राणाऽपरन्ता पापना BAT: THT

भवतु carat दिश्ामन्तस्तथा पाप्मसंसमाऽख तथापि शिमा- यावमिव्ाश््या तस्य शिषस्ान्यत्वमिव्ाङ | तस्मादिति s निषेधदवस्य वात्पय्ेमाह | जनगून्बमपीति प्रादापाख्ि- प्रकरे निषेधश्च वेस्तदुपासकेनवायं निषे्ो$नण्ेयेा वाण्द्याइ मेदित्वादिना | cai seat निषेधं चेदशङक्ा ततः याद्मागमनमनष्डेयमिति निषेधाविक्रमादिति सम्बस्य भयं जायसे प्राडापासकस्येव | अतः सर्वाऽपि पाषद्धीता भवद्च्छेट्‌ वाका डि पकरयाद्भकवदित्वथः ६० दिविषमपाख्िककं पापाभिर्देवताभावख् तज पाप- खाजिमुपदिश्ता परासङ्किकसाधारको निषेधोदभिंतः। सम्पूति देवताभावं वह्षुमुत्तरवाच्छमिति प्रतीकापादागपुम्बेक्षमादइ | सावा caf) खय अब्दावद्योतितम्थं कथवति | वस्ादिति

N

ca

SoH वे वाचमेव प्रथमामत्यवहत्सा यदा मृत्युमत्य- मुत साश्िरभवत्साशथमग्निः परेण मृत्युमति- ATAT दीप्यते ११२१

भा ° एव प्राश" एना वागादिदेवताः हृते पाप्राने रटलयुमतीत्या- AWA TAI खमपरिच्छिश्नमम्धादि Saar aS | ९९॥ जे वाचमेव प्रथमामत्यवहत्‌ प्राणा वाचमेव प्रथमां warfare ङीयकम्मंणोतरकरण्णपेखया सा- पकतमलं WUT ALTA प्रथमामत्यवडद्‌ वडनं छत- वाम्‌ wey: पुगण्छल्युमतीत्योडाथाः किंरूपमिलत्युच्यते | खा वाक्‌ यदा यस्मिन्‌ कासे पार्मानं BAA wired afer खयमेव तदा साऽभ्रिरभवत्सा बाक्‌ पुम्वेम्यभ्रिरेव श्लो -्हत्युवियोगेऽष्वभ्निरेवाभवत्‌ | पतावांस्ट विशेषा wafaera माऽबमतिक्षान्ताऽ्भिः परेण ae, परसाश्युतधा्दीणते पाक्मोकाशयु्युप्रति- बद्धऽष्यात्मवामात्मना नेदामगैमिव री्चिमामासीदि- दानीं त्‌ Sa षरेरू दीप्यते afar ९२

Te पाद्मापडन्तुत्वमनृद्यावणिदभागं eas | तस्मात श्येति arcs

सामान्धोक्षमथं fanta पयश्चयति। वं बाचमित्वादिना।

कथं वाचः प्रायभ्ब AIT! उद्रीयेति वाचा रल्यमतिक्रान्ता-

या रूपं ways परदह्लयति। तस्या इति॥ खगसेरनित्व-

विसेधं धुनीते! शा वागिति पूव्वमपि बाचाऽभित्वेनोपासना

खभ्चन्तद्भित्वमित्वाश्रङ्भाहइ | श्तावानिति sa fare faweufe | प्रागिति te a

Rar इतिष।ठान्रः।

नय

<€

अथ प्राणमत्यवहत्स यदा मृत्युमत्यमुयत वायुरभवत्सायं वायुः परेण मृत्युमतिक्रासः पवते १३१ अथ चक्षरत्यवदटत्‌ तद्यदा मृत्यु- TAI आ्वत्योभवत्सोभ्सावादित्य ; परेण भृत्युमतिक्रालस्तपति ११४१ अथ प्रत्र मत्यवदल्र्यदा मृत्युमत्यमु्त ता दिशाभवर्धं स्ता इमा दिशः परेण मृव्युमतिक्रालाः ११५१ अथ मनेानत्यवहतरद्यदा AQAA TMT चन्द्रमा अभवत्स चन्द्रः परेण मृत्युमतिक्राशा भा-

भा तथा राशः प्राणो वायुरभवत्‌ तु Vad Bay पर शातिक्रान्तः। सर्गयमन्यदु कार्थं ९२॥ तथा चचुरादिष्याऽ भव. षत्‌ तपति ।९४॥ तथा Are दिजाऽभवम्‌ fea: प्राश्यारिविभागेगावखिताः ९५ मनसद- मा भाति। ser ost यजमानं वागादन्ादिभावेन ल्यु मत्यवहत्‌ | एवमेनं वन्ंमान यजमानमपि वे एवा भाश- देवता अतिवहति वागा्चम्धादिभानिभेव या वागादि

Te वाजादीबामग्न्धाटिदेववबाव्वप्रान्नावुपासकस्य किमायातं | 4 fe वदेव सख्य wefaarrgry | aufa | देवतालप्रतिबन्ध- SUNT: SATIS बाबादीनामपासकापाधि-

PSaURa wWaraTaT ats साऽपि सदा प्रानात्मत्वेनष्यायन्‌ भावनाबचादराजं TS पुबंयजमानवदान्रोतोति AT: | TAT wafrarargrai उषासकं fafaafe | यो वागादीवि। उक्ला

१००

उन त्येवं हवा रनमेषा देवता मृत्युमतिवहति यवं वेद LIVEN अथात्मनेऽनाचमागायद्यि किचानुमद्यतेऽ नेनेव तदद्यत इह प्रतितिषटति 1 १७१

भा ° पञ्चकविशिष्ं प्राणं वेद तं यथा यथापाख्ते तरेव भव- तीति अतेः ।९६॥ अथात्मने यथा वागादिभिरात्मार्थमागानं शतं तथा मुख्थोाऽपि प्राणः सवप्राएसाधारणं प्राजापत्धं फख- मागाणं रला Fry पवमानेव्वथानम्तरं fray नवस सा- जेष्वात्मने आआत्माथंमलायमन्रञ्च तदाथश्चान्ना्यमागा- अत्‌ कतुः कामसंयोगे वाचनिक yaw कथं पुनसद- खाद्यं प्राणेनात्माथंमागीतमिति गम्यत cars Vary aferafa | घामान्याश्लमज परामभीर्थः रीति Var य- सास्ाकं प्राणिभिर्यत्किञ्चिद लमद्ते wea तदनेनैव भ्रा- ita) wa दति प्राणस्यास्या प्रसिद्धा श्रमः wee! खानः Te पासमस्य प्रागुक्तं फलमनुगखमित्य्र मानमा | तं wafer | उपास्यस्य प्रास्य काय्यकर्यसङद्कातस्य विधारकत्वं नाम गुबा- AC छ्ुमृष्तर वाकं १३ १४ ९५ १६ तदादाय BTML अथेव्यादिगा॥ कचरुद्रातुचिकरीतख फससम्बन्धस्तचाह | कतुरिति खन्नामानमाविग्धमितच्र पशपु्येकं वाक्छद्रेवमगुकूलयति | कथमित्यादिना तमेव @aare यस्मादिति | wats तदद्यत इति aera

यस्मादिव्स्य वस्माटिव्यादिभाष्येगान्वयः | अनितद्धातारन अब्द निप e e “~ VATA AAS कयं WHS AMAIA AWAY | अनः शब्द्‌

©

९०१.

ते देवा अघ्रुवनेतावदा इद सर्व यदनुं त- दातमन आगासीरनु नाऽस्मिचुनु अभिसस्वेत्तिते

भाग MRSA ASR: रान्तः WATE: wera

We

तदत cae: | किद्चन कवलं yreerua एवालादच- मद्िग्रीराकारपरिरतेऽखाये इड प्रतितिष्ठति प्राण- स्छस्ात््राणेनात्मगः प्रतिहाथंमामोतमन्नाद्चं uefa प्राणेनान्नादनं तदपि sree प्रतिष्टाथेमेकेति बागादि- faa कखाणखासङ्कजपाट्मस्भवः sresfa ce Il

ते रेवाः weawrcengn प्रेव तदद्यत रति जानमारोनामय्यकल्लनिमिन्तापकारदश्ंनाभेष रषः प्राण- द्वारल्वाचदुपकारख् | कथं प्राणद्ारकेाऽनङ्ले बाभादौ- मामुयकार CAAA प्रर बजाई ते वागादयो देवाः

खविवयद्ातनाहेवा अन्ुवन्नकवन्तो yal मआखमिरमेता-

इति॥दवण्छ प्रायस्य खाथेमन्नाजानं cafirary fre fin प्राखेन वाजादिबदात्ाधंमन्नमामोतश्धेर्िं तस्यापि mages स्यादि- न्ाश्रद्याह यदपीति दात्रे दोङाकारपरिग्वे प्रादलश्िरुति बदमुखारिबखख. वागादयः श्खितिभाजः | प्राबजातख्धित्थ् प्राकद्यान्रमिवि ogaweferretara | ९७॥

भसौ Ve: पुरोगन्ते्यादिगुखविधानाथं वाक्छाश्तरमादत्ते। ते देवा इति | वद्य विवच्ितमथें वक्छमादाबाच्छिपति नज्विति यक्त हेतुमाह | बागादीनामिति | अवधारकानुपपति दष- वति | ta दोव डति यया प्राडस्यापकारोाऽन्रह्लता वामा- fexrcaem तेषामपि नासे प्राबदारका विदधेवाभावादिति wre | कथमिति बाक्छेन परिदइरति | श्तमयमिति। are

RoR

वे माभिसंविशतेति तथेति av समनं परिण्य विश

भा ° वश्नाताऽधिकमस्ि। वे इति सरणाथे। *ददन्त्सव्व॑मेताव-

च्छा

डेव fa यदन्नं प्राणखितिकरमद्यते साके तत्छवंमात्ममे ्रात्मार्थमागावीरागीतवामस्यागानेनात्मसात्लतमित्य-

Us| वयश्चाज्मन्भरेण खातुननात्छहामरे ऽताऽनुपञ्चान्ने Ssarafarae रात्माथं तवान्ने ्आभजखाभाजयख | fa साऽ अवणं हान्दसं। Wrenner: He इतर श्राह |

[~

ते युयं यद्यश्ञायथिनः वे भा मामभिसंविशत समन्तत मामाभिमस्थेन निविभ्रतेत्येषसुक्रवति sre तथेष्येवमिति त्रं परिसमन्धं परिसमन्तान्यविशन्त निखयेना- विशन्त nara परिवेषय निविष्टवन्त care:

विशेषमिति शेषः तेवां देवत्वं साधयति खविषयेति तथ प्रसिडिं प्रमाबयितुः ये श्य इत्धाइ। बाति Weary इति तद्मसिडस्या्थस्येति देषः वावधार्थमाह | श्दन्भदिवि॥ रता- बस्वमेव aay | तत्धब्बंमिति fates प्राबा्॑मन्नामानं नाम ARTE | सखागाबनगति॥ का पुनरोबावता भववताङ्वि- eae | arefe anaes ममापि स्यातुमचक्ेमंदय- न्तदागोतमिति deere | खत इति अभगखेति yas कथमन्यथा चाख्यायते are; जिच इति तब्रबाच्खामित्व- मस्लाक्रमपि वज्र wiwaw faauatfeefafa वाष्मा- यमा | खअसमाष्ेषि | Hee यद्ये प्रयुक्तः

* come किं cea साढे तन्ध्यैमेतावदगेति विगरेषषाढः।

we

ate

१०३

तस्माद्यदनेनानुमति तेनेत्तास्तृप्यन्त्येवशं वा टन स्या अभिसंविशन्ति भती स्वाना Ae: पुर Sal भवत्यनुदेाऽधिपतिर्यं श्वंवेदय s

तथा निविष्टानां srerrwer तेषां प्राणेनवाद्यमानं grefafaat aca उद्धिकरं भवति खातने WHAT वागादीनां तख्मादुमेवावधारकमनेनेव तद- यत इति तरेव साड तस्मादस्मास्माणाअवतयेव प्रा- च्ठानद्चयाभिखन्निविष्टा वागादोनाग्देवताखस्ाादचरन्नम- मेन प्राकेनात्ति Greate वागाथ्ाशुष्मन्ति | वा- ween a वेद वामारयख पञ्च प्राशाख्थादति लनण्येवमेव ते खा शातय अभिषंविच्रण्ति वानादव दव BTW च्रातोनामाअवणशीया भवतौत्यभिभ्रायः अभि- खज्िविषटानां खानां प्राख्वरेव वानानटौर्नां खासन WHT भवति) तथा We: परोऽग्रत एता गन्ता भवति | वामादीनामिव त्राणः तथानाराऽनामकावीत्यथंः। wfy-

प्रायं परिवेश acme बामादीनामच्नाचिनामवख्यान-

खेतेमामनि wesc: enfcermegre तेति | न्व प्राजस्याञ्जवखादानादिखिन वणन्भेरिव्ययेः बामादोना- मज्नभन्धोपकार स्व Taq fax afeaare, तस्मादिति। सेषामद्रह्ताषष्ारस्य wares wand संवादयति |

तदेति विदयाफलं cia गकनातमुपदिन्नति | बामादौति।

* वानादीनिति पाडान्तरः।

९०४ Se देवविद्‌ ay प्रतिंपतिर्षुभूषति eae भार्येभ्यो भवत्यथ दवेतमनुभवति या वै-

तमनुभाय्यीन्‌ बुभूर्षति दै-वानं भार्येभ्यो

भवति ११४१ WESC

भा ° पतिरधिष्टाय पाखयिता qa: पतिः प्राएवरेव वागा- दीनां एवं प्राणं वेद aaa फण्वति किञ्च यड इवं विदं प्राणविरम्परति खेषु ज्ञातीगाश्मध्े प्रति- पिः ufager वश्डषति प्रतिसर ` भवि्मिच्छति ase इव प्राणप्रतिस्यद्धिंनेा मन हे वाखं पय्यतता waht भरणीयेभ्यो भवितुमित्यथेः 1 अथ पुम्यं एव ज्ातीनाग्््ये एतमेवम्विदं वामादव दव Tew TTA भवति यद्यव तमेवम्बिदमन्ेवाभुवग्वस्नेवात्मीयाम्‌ भाग्धोग्बुरमुवंति भर्तुमिच्छति यथेव वागादयः भ्राणानु- grr आत्मबुभूर्वव रासन्‌ हे are पय्याक्ा arena भरणीयेभ्यो भवति भन्तं मेतरः Gee: ९८॥

We बेदनमेव ares | वागादमच्ेति प्रारऽकर्मस्मीति बेदेति चकारार्थः | अमामयावी खाधिरडिते दीप्ताभिरिति यावत्‌ सम्प्रति पाडविद्यां ara तदिद्याबदिदेषिे दोष- are | fret) ददानीं पुकविदम्प्रति अगुराजे लाभं crate | अयेत्धादिना॥१८॥

5

९०५

सेध्यास्य आद्धिरसाशानार्‌ हि Ta: 1 प्राणे वा अदानां रसः प्राणा हि वा अदानां रस-

भा ° सव्व॑मेतस्राशमुणविश्चागफलमुक्ं | काय्यंकरणानामात्षल-

च्छा

प्रतिपादनाय प्राणख्ाङ्धिरसलमुपन्धल्वं सा are wifey रख इति अस्माद्ेतारवमाङ्किरख इत्थाङ्किरबले रत्नै क्र स्तद्धेत्सिद्ययं मारभ्यते तद्धेतुचिद्यायश्वं हि कायं करणात्मलंप्राणख्यानन्तर ञ्चं वागादीनां प्राशाधौगताक्रा। खा कथमुपपादनौयेत्याह। सो are अष्छिरख

इत्यारि यथापन्यस्तमेवापादीयते उन्तराधथं प्राणा वा

अङ्गानां रस टृव्येवमन्तं वाक्यं यथा ग्याख्याता्थंमेव पुनः दारयति | wearer वा अक्ानां <a इति! भाणे डि हिशब्दः प्रसिद्धा अङ्गानां रसः म्रसिद्धमेततरा- शस्छाङ्गरसत्वं वागादीरमां | तस््यादयुक्तं आशा वा इति

ते देवा खब्रुवद्धित्यादा qafafufeafioa षिििङ्वि धिर्मबपलस्येवाच खवबादिग्याह | सब्बेमेतदिति | डत्तर गन्धस्य wafeaa सम्बन्धं ay खवडितमन्‌ बदवि। काग्बकरदानामिति। बम्तरग्रन्यमवतारयति | अस्मादिवि।॥ किमियाद्धिरखत्वसाध- खा हेतुः साधनीयस्तजाङ तद्धेत्विति | सब्यत्व्धयवड्ितं सम्बन्धं दशंयति | aamcgfe प्रकारान्तरं बुभुक्छमानमिति खचयितुं शब्दः afe यदुपषादनीयं तदुष्यतां िमित्धक्षस्य qaefafcamere | उन्तरायेभिति प्रविश्चानुबादो वच्छमायरतेसपयोामी्यः यथेपन्धस्त मेवेादि प्रपश्च वति। पाडा बा इति sarufaaaeg एष्छति | कथमिति। aa प्रसिदिं fa कुवन्‌ परिश्स्ति प्रगे Wife + प्रसि-

og

नु ~ ° MHASH TAS उत्क्रामति तदेवं तच्छुषयव्येष दि वा Harry रसः ११६१

“¢

wie HT | कथं पुनः ufagafaaa we तस्माच्छब्द उपषंहाराथं उपरिवेन सम्बध्यते | यस्नाद्यताऽवयवात्क- स्मादनुक्रविगरेषा्यसमात्क साद्यतः कुति खाङ्गच्छरीरा- वयवादविशेषितात्राण उत्क्रामत्यपसर्पति तदेव aaa तदङ्ग wafa नोरसम्भवति ओाषमुधेति। तस्मादेष fe वा अङ्गानां रस इत्युपसंहारः) चरतः काय्यकरणाना- माद्मा प्राण इद्येतल्छिद्ध मात्मापाये fe iret मरणं स्या- स््माच्ेन जीवन्ति प्राणिनः wa तस्मादपास्छ वागा- Spore एवापास्य इति समृदायाथेः ९८

we डिमेव प्रकटयति | प्िडमिति area प्रसिडस्याङकिरस- त्वस्येति शेषः प्रसिखिर सिद्धेति शङ्कते कथमिति तामन्व- यव्यतिरेकाभ्यां साधयति अत आषेति पदायमनक्रा वाक्धा- यमाह | यस्मात्कस्मादिति। उक्तेन अतिरेकेलानक्तमन्वयं सम Sq शब्दः | तसाच्छब्दस्येपरिभावेन away स्फुटयति | तस्मादिति 1 खन्वयच्यतिरेकाभ्यामङ्कर्सत्व प्राणस्य fas फलि- aare इति उक्रन्यायादङ्रसत्वं सिखेऽपि कथमात्- तत्वं fauifceregry | च्ात्मेति स्त प्राखः सङ्तस्यात्मा तयापि fa स्यात्तदा | तस्मादिति भवतु प्रायाधोनं स्मतस्य जीवनं तथापि कथं तश्छेषपास्यत्वमिल्याशद्धद | तस्माद यास्येति १९

Se Sys ख्व बृहस्पतिवीग्वे बृहती aan cy पतिस्तस्मादु बृहस्पतिः १२०१

भा WAT) केवलं काव्यंकरणयारेवाद्मा प्राणा ङ्पकर्था- waar: किन्ति खग्यजःसालां मामभधतानामाक्मेति। सब्वात्मकतया प्राणं Gay मदोकरोति उपाख्लाय | एष ua naa wifecar ङदस्यतिः कथं ee सखतिरिति उच्यते ava रती Wet कन्दः वट- विंशदखरा अनुष्टुप्‌ वाक्‌ कथं ara अनुष्टुविति श्रुतेः सा वागनुषुब्बुहत्यां कन्द खन्तभंवति wat युक्तं ara हदतीति प्रसिद्धवदष्। हरत्याञ्च खन्या

(नीमि

रखशस्यव्यादिधम्मकं पूओापासनं we बाक्धान्तरमवतारयति। za xfa वस्य विधान्तरेड तात्पग्यंमादइ | केवलमिति। काये सलग्ररीर vaya CUA रूपात्मकं करय शतान कियाश्रक्तिमत्वम्ग्तं तयोरात्मा पज xem नामराद्धेरपि वथेति वक्त कड्डिकाचतुटयमिव्यधेः | किमिति पागस्य खात्- त्वेन aan स्ततिरियाशद्भाह | उपास्यत्वायेति | swset- samt नृ इस्यतिशब्दादुपरि सम्बध्यते | इस्पतिद वानां पुरो- fea असोदिति तेदवपरोाशहिता ङृहस्यतिखच्यते | तत्वं पाजस्य छशस्यतित्वमिति wed कथमिति Sayeed व्यावत्तयितुमृत्तर वाक््नारमाह | उच्यत इति पुसिडवचमं कथमित्धाग्द्याषह | switfa | इन्द्‌ इति | an fe मायया दीनि पुधाननि छन्दासि gat मध्यमं इन्दे बृडतीव्ुच्यते | साच बहतो षटचिंश्दच्तस प्सिडेत्यंः। भवतु aire ze तथापि कयं बाम्वं Teas तत्राह | UAT fa; afincaa तावदनुष्टुविदधा at बाराच्तरेज्तुभिः we

१०८

भा ° छचाऽन्तभंवन्ति प्राणसंसतलात्‌ प्राणा रती प्राण-

श्रा

we waa विद्यादिति श्ु्यन्तरात्‌ वागात्मलाशचां प्राणेऽग्तभोवः तत्क यभित्याह | तस्या वाचा रव्या च्छच एष are: पतिः तस्या निर्व॑च्ंकलात्‌ काष्याभि- मररितमारुतनिवच्य fe wa पाखनादाचः पतिः प्राणे डि पाष्ते वाक्‌ WATTS शब्दोखारणसा मथ्याभावात्‌। तस्मादु रस्यति: Wet प्राण आदयोत्यथंः २०

षटजिंग्रश्षरायां SWATH वत्यवान्तरसंख्थाया महासद्याया- मन्तभावादिव्याङ सा चेति बागगशुमोरमुद्युग्बव्यखो- BABAK पलितमा खत, इति भवतु वागाल्मिका हती तथापि तल्यतित्वेन पस्य कथग्डकुपरतित्वमि व्वा वा | इव्याख्ेति | सव्वाक्कपुगरूपेय Twa: सतुतत्वातज्र सनव्वा- सान्दचामन्तभावः सम्भवति aaa wuts सिञ- ग्क्पतित्वमित्रथेः पायसरूपेय स्तुता बतो खज पुमाडमाइ | प्रायो तोति wate meq विवद्ितम्गात्मल्वं कथं सिभ्वतीत्वाश्द्धाङ | पब इति | तस्य तदातल्वे हेत्वन्तर माइ | वामात्मल्वादिति तासां वदात्मत्वेऽपि कथं magma डि wet eam पटेऽन्तभवतोति wea | तत्कथमिति Trey वाद्धिष्यादकत्वाशद्धतामाग्टचां पाये कारये युक्ताऽन्तभाव त्याह | खाहेत्यादिमा | पागस्य तच्धिवेत्तकतवेऽपि तस्मिन्‌ बाचोऽन्तभावा fe ww कुलालेऽन्तभाव Tare | mate | arefenten Ufa Tegra करढरादिभरभिशग्धमामोा aaaa ज्यते wafer afgaiin रेबताधिकरये ऋक्‌ बागाल्मिकोाक्का तदुदकं तस्याः Tasers: | गालवं पवस्य प्रकारान्तरोब साध- यति। पाणमादेति स्तापुदत्वे सति Grae तादाल्यवात्त- मिव्यभिभरलयेपसंङरति | तस्मादिति ९.

९०८

छ्ष छक व्ल्मणस्पतिर्वाग्वे बह्मतस्याषटष पत्तिस्तस्माद्‌ द्मणस्पतिः १२११

we तथा यजुषां ! कथमेष एव ब्रह्मणस्पतिवाम्बे ब्रह्न चजस्तश्च afta एव तखा वाचा THAT ब्रह्मण एव पतिस्तख्माद्‌ जच्ाव्डस्पतिः पूववत्‌ कथं पुगरोतद वगम्यते SEN ब्रह्धच्ेाए ue पुनरन्या्यंवमिल्युच्यते | काचाऽन्ते खाजखमानाधिकरष्यनिर्देशादाग्ने सामेति | तथा ar ङती awa wef वाक्समानाधि- करष्येाष्छेग्यजद्ुं युक्तं परिशेषात्‌ खाच्यमिरहिते ग्य

अषौ एव परिश्िषटे। वाज्विधरेषत्वाख वाग्विशेष हि खग्य-

जषो \ तख्छान्लयेवोाचा समानाधिकरणता चुक्रा | अविशरेष- प्रसङ्गा | सामेद्भथ दति ae विद्रेषाभिधानवे। तथा

Sto बजुषामात्मेति पुंज सम्बन्धः | नियतपादाक्सागागच्ा- wae कुतस्दिप्ररोतानां waa तश्वमिति ufar परि इरति कथमिति तथापि कथमपा यमषामात्ेना्- ery | ana wefe लिर्व्तवत्वं पारयिटत्वश्ाजापि qataare पुवंवदिति efonfee uya | कथयंपुन- रिति arenafeciarars ef: सम्भवतीति ufcwefa | swa डति बाचोऽन्ते Aaa वाचः सामसाननाधिकरख्येम गिर्दे्रादेदाधिकारोऽयभिति योजना। तथापि शथयग्रक्लं यजु बा awa wearfefa ware | तथा चेति परिशेषमेव दश्चयति | सामनीति रत वाकसमानाधिङतयोख्डती जाये कऋैग्यज्‌ इमेखव्यमित्याङ | वाज्विरेवत्वा केति | ata हे. ल्न्तर मा | fantfa प्रसदमेव व्यतिरेकमुखन facarfa | सामेति | डिवीयखकारोऽवसास्वायः। faq aia बहती

50

९९०

Sys टव साम ape सामेष सा चामभेति TTT: सामत्वं

भाण इदतीनब्रद्मश्ब्दययारपि विशेषाभिघानलवं युक्तं अन्यथा

ST

ऽनिधारितविशेषयारानथक्यापन्तेख विशेषाभिधानस्य वाख्याले चाभयच पानरुश्याट्‌ ग्यजुः सामेद्भीथशब्दा- नाञ्च ज्रुतिववेवं क्रमदश्रनात्‌॥२९॥

एष एव साम | कथमित्याद वाग्वै सा यत्कि्चित्स्ी- शब्दाभिधेयं सा वाक्यव्बैस्तीगब्दाभिधेयवस्त॒विषया fe सव्वेना AAT: | तथाऽमः एष प्राणः सव्वेषुशब्दाभिधेय- वस्टविषयेोऽमः शब्द; केन मे पींस्यानि नामान्याज्नाषीति प्राणेनेति ब्रूयात्केन मे स्तीनामानौति वाचेति श्रुत्यन्तरात्‌ वाक्‌ प्राणाभिधागश्छती सामथब्दे | तथा are निर्व॑-

ara watt वाक्छाभ्यां हतीत्रद्मसावोगातमल्वं fer नच aaa ese बाक्छदयेऽपि वाग्वै वागिति पोगरत्वप्रसङ्ात्तस्मा- तीब्रह्यणरेखव्यग्टग्यजटहुमिग्याह | angqraa चेति aia स्ानमाजित् हेत्वन्तरमाष् | चटगिति ety

waa पराणस्य प्रतिपद्य तस्येव सामत्वं साधयति | ca ड्यादिना॥ तदेव स्पर्यति | सर्व्वेति सा weet fe सर्व्वमाम | तथा waaay: aa: शब्द्स्तेनाभिधेयं वस्त वागिव्येः खमः प्राण इव्यक्तमुपपाद यति | ayes | यंखिक्ैन aan श्रब्देनाभिधेयं वस्तु प्राण इत्यथः तच Bara घमा- खयति | कनति आवचाय्यस्य शिष्य प्र्धेतदाक्यं पास्यानि- युंसावाचकानि | तथापि कस्य सामशन्द्वाच्यत्वमित्याशद्य afeaary वागिति | arvana: प्राणः सामश्ब्टाभिधेय खकवचननिदेश्नादित्रथः॥ ननु गीतिषु सामास्येति न्धायादिशि-

se

९९९१

यद्वेव समः FAT समे मशकेन समे नागेन सम chr: समानेन सर्वेण तस्मादेव-

wre ay खरादिखमदायमाजं गतिः सामशब्देनाभिधीयतेऽतेा

“To

weanafataw सामनामास्ति fafyaqcatrey प्रा शनिर्वत्यलाप्राणतन्लत्या | एष एव प्राणः साम यस््नात्छाम सामेति वाक्‌ प्राणात्मकं सा शाम्येति तन्तख्ात्छाच्ना गोतिरूपस्य खरादि समुदायस्य aaa | ततप्र*गीतं भवि यत एव समस्ठख्धः सर्वव वच्यमाणेन प्रकारे तस्मादा सामेत्यनेन सम्बन्धः

वाशब्दः समशब्दलाभनिमिन्तप्रकाराग्भरनिर्दश्सा- ABN: | केन पृनः प्रकारेण प्राणस्य तुच्धत्वमित्य॒च्थते।

ee ~~~ ~~ ~न

wi काचिद्रीतिः सामेव्यच्यते | तत्कतोा वागपसजंमस्य प्राशस्य सामत्वमत aw) तयति saw aaa सतीति यावत्‌ प्रमोते रुचवाक्छं सामश्ब्दस्य ङडरिर्त्वादस्िप्राणादिष्यति- Cae सामेत्याग्रद्भाह | खरति। खादिपदेम पदवाक्धादियश्ः। वामुपसजने WR मुख्यः सामग्रब्दस्तत्सम्बन्धादितरत्र Tat मश्चादिशब्दवदि त्थः | उक्तेऽर्थे ane सामल्मिति वाकं याजयति यस्मादिति इदः aad सामेति यद्ावद्कियते तद्ाकप्राखातभकमवचखते सा Maal द्युत्पत्तयस्माद्‌ awa सिद्धस्य सास्ना यत्छामत्वं तम्मुखखयसामनिवत्धत्वादाबमव सद ध्येदवयवद्ारे प्रसिद्धमिति योजना प्रकारान्तरेड पणस्य सामत्वमपासनाथमन्धस्यति | यदिव्धादिना।

पुकारान्तसा वद्याती SWISS सूयत KCAMWENT | amex इति निनिन्तान्तरमेव प्रञ्रपूवकं पुकटयति। कैन-

ne ना A “ED

+ qeuaatata qretat:

UR 1 ?

So सामाश्नुते साग्रः सायुज्य (स~नाकतां जयतति) वमेतत्साम वेद्‌ NAR

भा० समः gfrar पत्तिकाश्रीरेण समा मशकन मशकशरी- रोख gar नागेन हस्तिशरीरेण समः एभिस्तिभिलाकै- we ~ ~ 1श्यशरीरेण प्राजापल्येन समाऽनेन जगद ae रेरष्- गभेण पुल्िकादिशरीरेषु गेल्वादिवत्कास््येन परिसमाप्त दति समलं wwe) पनः शरोरमाचपरिमारेने- TAHA TATA घटभ्राखादादिप्रदीपवत्छ- इाचविकाशिितया शरीरेषु तावन्मां समलवं। एते स्वे एव समाः सम्वैऽमन्ता इति श्रुतेः स्व्वगतख तु जरी- रेषु शरीरपरिमाणएटच्िखाभो विङ्ध्यते। एवं सम-

° e A z

व्वात्सामाख्य प्राणं aca: ुतिप्रसारितमदक्वं तस्धेतत्फ- SARA WR fa Vea: प्राणस्य सायुज्यं सयग्भावं समा-

ere त्यादिना ननु पूयस्य तत्षच्छरोरपरिमाजत्वे परिष्छित्रत्वा- दानन््यानु पत्निस्त्कवथमस्य विरडेषु शरीरेषु समत्वमित्धा्न- Se | युत्तिकादीति समशब्दस्य यथा yaw कि्नस्या- fearnagre | पुनरिति | खाधिदेविकेन रूपे बामुत्तत्वं सन्वे- गतत्वश्च उद्यं wT पुदीपोा we ayaa पसाद विकसति तथा पुखाऽपि मश्कादि्ररोरेषु सङ्खाचमिभादि- देशेषु विकासश्चापद्यतामिति aaafafafcarrgyre | चेति पणस्य canst समत्व्चतिविरोधमाद््साह | सग गतस्येति। खण्हादिषु गेत्ववच्छरोरेषु way स्थितस्य Tw तत्तच्छरोरपरिमाशाया छत्तलाभः सम्भवति | सम्बगतस्येव नभ- सस्त तच कूपकुम्भाद्यवच्छेदापलम्भादित्यथः | फलखतिम वताय व्याकरोति | wafafa ।॥ फलविकरपरे eaqarw भावेति

Je

९१३

षड वा SAT: प्राणा aT SN दीद सर्वमुतन्धं वागेव गीथाचगीथा चेति उ- ATT: १२३१

wre a रेरेखियाभिमानलंसालाक्यं समानलाकर्तां बा भाव-

चा

माविशचैषता एवमेतद्ययोक्रं साम प्राशं वेद आआप्राणत्मा- भिमानाभिग्यक्ररूपाख इत्यथः २२॥

एव वा उद्गीथः | BRUT नाम सामावयवो afa- fawet नेोद्धानं सामाधिकारात्‌, कथमद्भोथः ATS: भ्राश वा sores हि यस्मादिदं स्ये EAN wal उन्तम्मितं विशटतमित्ययैः उन्लभाथावद्यातकोाऽयम्‌- च्छब्दः प्राणगुणामिधायकः। तस््नादुक्राणेा वागेव गीथा अब्द विभेषलादुङ़ोचभक्तेः। गायतेः अब्दार्थतास्षा वागेव |

wea व्याकरोति | waa रदश फलं मध्यपुदोपन्धाये- नोभयतः सम्बडमवधेयं २९२ पुस्तावादिश्रब्दवदुद्रीयशब्दस्यापि ufsfewa रूण्तादु- डीथेनाव्ययामेद्यच WT wala पुयुक्कत्वात्वथयमु दरीचयः पाय ड्थाशद्याइ | उद्रीयो मामेति नञ्‌पदस्योभवतः संबन्ध सामश्रष्दितस्य qa पुरृतत्वादिति शेतुमाश सामाधिक्रा- सादिति तावदुद्रीधण्यब्दस्य wae रूए्सस्य तस्मिन्डड- पुयोमादद्मनान्नापि यैगेाऽवयवश्क्तेरटषेरिति wet | कथ- fafa योमडङत्तिमुपेत्य परिरति | gre इति उच्छन्दो नास्याथस्य वाचका निपातल्वादिाग्रद्याद। उन्तव्धेति तथापि we पडा वा Sica ware | पडेति + ated मतम

@

११४

तद्धापि ब्रह्मदत्नभ्रेकितानेया राजानं भप्षयन्‌- वाचाय त्यस्य राजा part विपातयताद्यदितेा-

भाग्म ङ्गोयभक् : शब्दव्यतिरेकेण कि्चिद्धपमुकेच्छते तस्मा-

ST

दयुक्रमवधारणं। वागेव गीयेत्युप्राणे गोधा प्राणतग््ा- वागि्युभयमेकरेन शब्देनाभिधीयते उदरीयः Wye tl उक्रार्थदाव्छायाख्यायिकारभ्यते | तद्धापि awaate- सुकेऽयं श्रपि आस्थायिकापि श्रूयते ब्रह्मदत्त द्मदन्ता नामतः विकितानस्यापत्यं चेकितानः तद- पत्यं vat चेकितानेये राजानं TH सामं भक्षयन्नुवाच किमयं चमसस्य मया AWAIT राजा Wa तस ममा- मुतवादिनों मूङद्धानं fatr विपातयतादिस्पष्टं पातयत्‌ तोरयन्तातडःगादेश श्राभिषि लार्‌ विपातयतादिति। we मनुतवादी स्यामित्यर्थः कथम्युमरनुतवादिलप्राभिरि- व्युश्यते | यद्यदीताऽस्राग्ररृतान्राणादाक्संयुक्रारयाख्ा

तत्सन्रमिव्यादिश्रतेरित्थः » sata | शब्द्‌ वि प्रवत्वे{पि

गीथावागिति quawd तच्चा | गं यतेरिति।॥ अथावधारयं साधयति। awifay तथापि कयं पाशस्याद्रीयत्वमित्ाण्द् वागपसजनस्य तस्य तथात्वं कथयति | sata eal तद्धापीव्यादिवाष्छस्य प्रछतानपयागमाश्द्या | serafa | उद्धीचदेवताप्राण वागादिरसि्यक्घाऽयः॥ जीवतितु Ta ear (ate 1 ieee ) इति खर्यात्थिवादो aa जीवति पोषप- ग्टतेय दपत्बश्भद्यु वसञ्न् कमिति ase | क्रियापद निष्यचिप्रकार खच यति सारिति। तुप्र्ययस्यायमाशिचि विषये तातङडादेभ्ः। ठु दयोखाङरिष्यन्यतस्स्यां (पां oe | ६३५) दति सर्वादि

९१५

उ"ऽयास्य आदिःरमसेाऽ्येनेादगायदिति वाचा चयैव प्राणेन चादगायदिति १२४१

भा ° मस्यप्राणाभिधायकेनायाख्ाङ़िरसशरब्टे नाभिधीयते | वि- अरजां qatar सजे Gea Visa रेवताग्तरेश AAT TALC MATS ATI ETH छतवान्‌। AAS WHA वादी खां तख मम देवताविपरौतप्रतिपन्तुरमूङ्धानं faat- तयलित्धेवं जपथयश्चकारेति विज्ञाने प्रत्ययदा््खकन्तंव्य्ता द्यति तमिमं आख्यविकानिङ्कारितम्थं खेन वचखापसंहरति अतिः! वाचा प्राणप्रधानया प्राणेन खस्यात्मण्तेन सेाऽयास्य wiferta vera उदगा- यदिव्येषाऽथौ निधौरितः अपथेन ey i

Gio wu: § मृंपातप्रापकरं दद्ययति | यदीति। aerate धापकामावादपाभिरिति शङ्कते | कथम्यनरिति sare बादिसतरिधानात्तरेवतापाजापवबादिलच्चया किग्तस्मिम्देवता किंवा वखखरादिस्चिधानाच्तदेवतेव तत्र देवतेति विपु- तिपत्तेरढतवादित्वे श्रिते ब्रद्यदन्तः शपथेन निग यद्चकारेत्धार। उच्यत इति॥ पाादाकसंयुक्तादन्धेनायाख्छो बद्युदगायदिति स- ग्बन्धः | मन्वयास्याङ्किर सशब्द वाच्यो मर्धः पुग देवता तच्नोद्राता भमविवुमृत्धहते तचा | मस्येति उक्ायदच्यायेब्रक्षमुपसं- इरति | डति विज्ञान इति satten अपथक्ियया प्राय खवेद्रीयदेबते्स्सिभ्विच्चाने year विश्ासस्तस्य wera कत्तव्थतामाखयायिकया दशयति अतिर्ति यावत्‌ arer- faariaa वाचेत्वादिनेद्केः पेोनगरङ्हयमिग्याग्रद्षाडइ | तमिति पथस्य खातक्ेापामाण्ेऽपि श्रुतिमूखतया Tare विध्यतौ- ति भावः॥२७॥

- डज

९९६

तस्य हैतस्य सामो यः स्वं वेद भवति हास्य स्वं तस्य वै स्वर रव स्वं तस्मादार्त्विज्यं aft न्वाचि स्वरमिच्छेत तया वाचा स्वरसम्पन॒या- विज्यं कुय्यत्तस्मायज्ने स्वरव सं दिटक्षस

are aa tae | तखेति प्रतम्पाणममिसम्बभ्राति | © एत-

स्येति wel व्यपरिग्रत्यमिगयेन साः सामशब्दवाच्स्य प्राणस्य यः Gat वेद तख किं स्यात्‌ भवति wre खं फलेन प्रलेग्याभिसुखीषटत्य ATA रार | तस्व वे सालः Bt एव खं खर इति vem माधुयनदेवाख खं विश्धषणं तेन हि डवितश्डद्धिमश्भ्यते vere cared agrees wfhegairart करिव्यन्वाचि विषये वाचि वागाभित॑ खरमिच्छेत साखा धमवन्लां ate चिकी- षुंरद्राता ददन्तु प्रासङिकं विधीयते are: सोखर्यण खर वत्र प्रयये FRA इच्छामाजेख साख्य भवतोति

उद्गोधदेवता wa रेति निधौ खर्छवेप्रतिरागय- विधानायम्रकडि काज यमवतार्यति। वस्येखादिना॥ fafa- न्बादा फणमभिखग्यते तजा | फलेनेति | TSS सान्नाश्च. वमित्वजानभवमनकूलयति | तेन wifey कथन्ति कतठ- मतं arya सम्पादनीयमित्ाश्रद्याह | यस्मादिति प्रागा ममेव मीतिभावमापन्रस्य साख्यं धनमिति saa पाव. fem’? शुबविधिविबच्ितश्ेत्विमिल्युद तुरन्यकत्त्यमुपदिग्डत Cay दरुफरतयेत्धाड। डदनिविति | अथेच्छायां waa fafwarai arate सिदडधेऽपि कथं सखे सिध्येत्रहि खम. काममामाज्रंब खगः ferred खाइ सान्न इति तस सखरत्वेन

११६०

अथा यस्य स्वम्भवति|भवति हास्य स्वं टव- मेतत्सामुः स्वं वेद्‌ १२५१ तस्य SAT साम यःभुवर्ण वेद भवति दास्य

भा ° दन्तघधावनतेखपामादिसाम््यात्क न्तं वयमित्यर्थः तथैवं SRAM वाचा सखरसन्पन्रयाभिज्यं Huai तस्मा्- GTS: VTA: स्रस्ते खेन wales साम अता यजे खरवन्तमुद्भातारं दिदृखम्त एव द्रष्ुमिच्छन्त एव धनि- नमिव लेाकिकाः। प्रसिद्धं fe खाकेऽयाऽपि wa खं धमम्भवति तं धनिनं fecwn इति fare गणख्वि- जनफखसम्बन्धस्यापसंहारः क्रियते भवति शाखस्य एवमेतन्ताशः खं वेदेति॥२५॥ | अथान्यो गणः सुवणंवन्ताखखणा विधीयते असावपि साखर्गमेव एतावाग्विदधेषः। पुष कष्टगतमाधुग्यंजमिदन arefua खवर श्रब्टवाश्यं तस्य Yaw साखा यः yaw

Te AKT पुजस्सोपासक्ा्मकस्य Tansey we सति गिदिवेच्छामाजेय ae dee भवतोग्स्ान्वामथद्‌- म्तधावनादिकर्तंखमिव्येवदज विधित्घितमिति बनना सोाख- BQ खामभूषत्वे गमकमाद | तस्मादिति + दाग्तम- नन्तरवाक्धावरुम्भेन weafe | ufax शीति भवति woefafs पामेवोह्छलवादनयिका पुनदद्िरिनाश्न्चाडइ | सिडस्येति २५

erat ञुबान्तरमवतार्यति येति afy arate: स्यालजा | रखतावानिति a arate weaised vat दन्या- $वमिति wwawrgea ay वदंज्रारबं ममेव सान-

Ue

So सुवर्णं तस्य वे स्वर खव सुवर्णं भवति दास्य- FAN CARAT: सुवर्णं वेद ? २६१ तस्य हतस्य aA यः प्रतिष्टा वेद प्रति

नह

तिष्टति तस्य वै वागेव प्रतिष्टा वाचि fe

भा वेद भवति We सुवणे | सुवणेशब्द सामान्यात्डरसुवशंया- सकिकमेव सुवं गशविन्नागफल वतोत्य्ंः | ve वै खर एव Bau भवति हास्य सुवणे एवमेतत्ाख्नः सुव वेदेति yaaa २६ तथा प्रतिष्ठागुणं fargare | we हतस्य साखा यः प्रतिष्टां वेद्‌ म्रतितिष्टल्य स्यामिति प्रतिष्टा वाक्‌ तां प्रतिष्ठां सध्री wo at ag प्रतिष्ठति इ। ते यथा यथोा- पाखत दति श्रुतेः तद्गुएवत्व युक्तं पुव्बेवत्फलेन प्रतिला- भिताय का ufaefa शएुश्रुषवे are) we 2 साखा वागेव वागिति जिज्ामृलीयादीमां स्धानानामास्या |

ate श्न्दितिपायभ्धूतस्य धनमिति यावत्‌ खाच्तखिकसे खग्यंगु य- वद्माखविल्षानवतो VATA देतुमार सवयद्मब्देति averaare | लोकिकमेवेति पलेन प्रसभ्यामिमखीसत किन्तत्सु वबेमिति खुखुषवे qa) तस्येति गुखविच्चागणल- मुपसंहरति | भवतीति | सान्नश्तच्छब्द्‌ वाच्यस्य परास्य खरू- पश्चूवस्येति यावत्‌ २९

उपास्यस्य प्रतिरागगलवेऽपि कथमुपासकषस्य TASTY | तं यथेति आदिपदादुरःणिरकण्ठटद कण्टनासिक्षातालनि गद्यन्ते॥ VSI खामामि बबंनामुरः कण्ठं face | जिङ-

९१८

So खल्वेष तत्प्राणः प्रतिष्ठिता गीयते-ऽन्‌ इत्यु हैक्‌

आहुः १२७१ अथातः पवमानानामेवान्याराहः वै खलु

भा० सेव प्रतिष्ठा तदाडइ वाचि fe जिहृामुलोयादिषु हि

GT

यस्माप््रतिहितः सन्नेष प्राण एतद्रानं गीयते गीतिभावमाप- अते | तस्मास्छाकः प्रतिष्ठा वागे प्रतिहते मीयत cay f एकेऽन्ये as: te प्रतितिष्टतीव्यक्रं अनिन्दितिलमारेकीय- पचस विकल्पेन प्रतिष्टा गुणविश्चामं garg वाम्बा ufa- छान्नं वेति Ron

एवं प्राणविन्नानवता जपकम्ं fafa यदिश्ा- नवता जपकग्म्धिकार सदिकन्ञामसक्तं अथानन्भर्‌ः ages विदुषा प्रयुज्यमानं दे वभावायाभ्यारोइफलं THY TATA ANITA | इह AA चेाङगोयसम्बन्धा-

मूख care wfearer ware किमिव खानाजि वाजिन्यु्चन्ते तत्रा | वाचि wifes प्ताम्तरमाइ। Wa डति | aaa तत्परिखामा Te गदते Tatra afmare | xefay werafe प्रतिरागबस्य प्रायस्य frat क्च व्यमत ary | अ्निन््यत्वादिति २७॥

अथातः परवमानामामिव्यादिवाक्छमवतार्यति। र्बमिति।॥ ary व्याचष्टे | यदिश्लानवत इति। Wawearyqary | यश्माचेति xefa urafacte: | कदा afte जपकम्मे aaa तचा | तस्येति उद्रीयेनाव्ययाम त्वं उदरायेति THM सम्बन्धाव्लपस्य सब्बैवोद्ानकाखे WRT पव- मानानामेबेति वचमात्कवालनियमसिदिरिबर्थः वे afe-

Se प्रस्तोता साम प्रस्ताति यत्र प्रस्तुयात्तदेतानि

` जपेत्‌

भाग (वेच प्रात पवमानानामिति वचनात्‌ | पवमानेषु

frafa कन्त॑व्यता्थां ararat पुनः कालसङ्धा चङ्रोति। सधे खख प्रजातासाममप्रेति। प्रस्ठाता यत्र यस्मिन्‌ काले साम प्रस्हयात्मारभेत तस्िम्‌ sre एतानि जपेत्‌ | अस्म जपकर्मण आस्याऽन्यारोारः अभिमस्थेनारोा- इत्यनेन जपकर्मण एवं विद्‌ वभावभाक्मानमिद्यभ्यारोारः। एतानीति बडवचनास्नरीणि यजूंषि दितीयानिर्दे्ा- Ewes यथा पटित एव खरः प्रयो मान्तः | याजमानं THT

व्वादिवाकधतात्पग्यंमाह | पवमाभेष्िति ननु कल्ल ना- भ्यारोहः श्रुयते | जपकम्मं विधित्छितमिति Gres) किं केन ayafearrgry | wa चेति Srey तच रूष़्डि डप्रयोमाभावादिवाग्रद्याह | खाभिमुख्धेमेति यजु- मन््ाच्षराणामनियतपादाच्चरत्वादसता मासद्मयेनयारष्येका बाडा वा मन््ाविाशद्याहइ | ण्तानीति। यद्यमी याजुषा warete aria ata बेभाधिक्रयन्याक्तेन भाव्मिन्ाश- wre | दितोयेति यश्च खरो frafgrert उतोवानिरदेश्नो द्यते swam करियते उचैः सान्नोर्पायजणेति | प्रते तु दितोयाभिर्दैशाव्लपकरम्ममाजं प्रतीयते arrg खरो ofeardterd: | केन afe wea प्रणामा मन्धाडाभिति चेत अह | ब्राह्मेति | भवतु शातप्ेन ata मग्नानां प्रबोगसख्तथापि किमातिविष्यं किंवा याजमानजपकमम्म॑ति Farrer. यामा | बाजमानमिति

९९९

असता मा सद्मय तमसा मा ज्यातिर्ममय मृत्योमामृतं गमयेति यदादासता मा सद- मयेति wea असत्सद मृतं TAVITA गम- यामृतं मा कुर्वित्येवेतदाह्‌ तमसे मा ज्यातिगी-

भा एतानि तानि यजुषि) meat मा बद्रमथ तमश मा च्यातिगंमय ग्टत्यामीग्डतं ममयेति मनग्धाणामयैस्िरा- fer भवतीति खयमेव व्याचष्टे ब्राह्मणं weary |e WaT यदाह यदुक्वान्काऽसावधं इत्युच्यते | wea मा सद़मयेति | waar असत्खाभाविककन्छंविश्चाने हल्धुरि- त्युच्यते MATA ATA ACLS | TTA सच्छास्तो- यकविज्ञानेऽमरणरहेतुलारग्टतं | तस्माद्‌ खताऽर्त्‌क्ंणि Sarre मामां सच्छास्तीयकम्मविश्चामे गमय देवभाव- साधनात्मभावमापादयेव्य्थंः। WA वाक्याथंमादाग्ः मा कुर्वि्येतेतरादेति। तथा तमसा मा श्थातिगंमयेति। खल्वे तमः WT न्चानमावरणात्मकला्षमखूरेव ACURA: | fata पृव्वौक्रविपरोतरेवखरूपं। ्रकाात्मकलाज््लानं च्यातिखदेवाग्टतमविनाशाक्मकला-

ae चाचिद्यासितयजुषां खस्य दशयति शतानीति मन्ता अब्देन पदाथा वाक्षायस्तत्पलखेति ware साकिकन्तमा व्धावत्त धति | सव्वं हीति Varese याख्यातन्तमे Were fade Fame | प्रकाशात्मखतवादिति चानन्तेन साध्य मिति यावत्‌ पदायाछ्किसमात्ताविति शब्दः | उक्रवाकाभ्यां

Q

UR

उ. भयेति gad तमे ज्योतिरमृतं मृव्योमान्मृतं

गमयामृतं मा कुर्विव्येवेतदाह मृत्योर्मामृतं गम- येति नत्र तिराहितभिवास्ति अथ यानीत- राणि स्तेचराणि तेघातमनेऽनाद्यमागाये्रस्मादु तेषु at वृणीत यं कामं कामयेत TY! aT CN

भा० सन्तमसे मा च्योतिगेमयेति | Taya THT गमे-

ST

ofa AW

व्यादि | Man मा कुर्वित्येवेतदा | sa प्राजापत्यं फल- भावमापादयेव्ययैः | THT मन्त्रोऽसाधनखभावात्ाधन- भावमापादरयेति। दितीयस्त साधनभावादष्यश्चानरूपा- च्छाध्यभावमापादयेति। स्टल्योमेग्डतङ्गमयेति TATA मन्योः समृचिताऽथंस्ततीयेन मन्तेणोच्यत दति प्रसिद्धा्थतेव i नाच तीये मन्ते तिरोदितमन्त्दितमि- वार्थरूपं पुव्यैयारिव मन्त्रथारस्ति यथा श्रुत एवार्थः याजमानमुद्ानं रला पवमानेषु जिन्वयानन्तरं चानी- तराणि शिष्टानि स्ताजाणि तेष्वात्मनेऽन्नाद्यमागायेत्‌ | भ्राणएविदुङ्गाता प्राणतः प्राणवदेव YTS एष उद्गाता

वाक्ार्थसतत्फरलद्धेति दयं Wares इत्याह | पुव्वेवदिति फलवाक्छमादाय waRfers दशयति | खम्टतमिति प्रथम- दितीयमन्बयोार चेभेदाप्रतीतेः पुनरक्तिमाशद्धा वान्सरभेदमाह | Yawn इति तथापि ee we पुमरक्धिस्तद वद्धा चयार | Taaffe |

CUAAMNULAT WATS GAS) याजमागमिति यथा wafey पवमानेषु साधारबमागानङ्गुत्वा frsgy arty

१९९

So टवंविदुद्ाताऽऽत्मने वा यजमानाय वा यं

कामं कामयते तमागायति तदेतल्लाकलिदेव

wre एवं प्राशं war awa: प्रारूवदेव तं कामं साधयित

We

समर्थ स्तस्माद्जमानसतेषु स्ताजेषु प्रयच्यमानेषु वरं CAT यं कामं कामयेत a कामं वरं Sela प्राथंयेत यस्ान्स एष एर्वविदुङ्गातेति तस्माच्छब्ाप्मागेव सम्बध्यते आत्मने वा यजमानाय वा चं कामं कामयते CHR लमागानेन साधयत्येवं तावज्ज्ानकम्मभ्या प्राणा्मापन्ति- Prep तच ag Teas: अतः कक्ापाये प्राणा- पन्तिभंवति वा वेत्याश्ह्धाते। तदाशडानिटे wears | तद्धेतचोकजिदेवेति | तत्‌ agamrecay we fren aqaafa लाकजिदेवेति लोाकसाधनमेव।न -एवाखा- क्यताये अलाकारंवायाश्चा शंसनं प्रार्थनं नैवास्ति इ।

खाथंमामानमकरोत्येव्ाह | प्राखविदिति विदो तददागागे योग्यताम्‌ | wine इति रेतुवाष्वमादो सोजयति। यद्लादिति पतिन्लावाष्यं चाचष्टे | wenfefa किमिति ward वाष्धदयव्याख्यानमिव्या्ह्या्थाकेति war पाठ- कऋममनादव्य ufcwefa | वस्मादिव्यादिना रुव र्व विदुद्राबा$्मने यजमानाय वा यङ्ामं कामबते तमामागेन साधवति | यस्मादिति ₹हतुयग्शूस्मादिति प्रतिश्चायन्थाश्रागेव संबध्यत इति योना | tw कीतयति | श्वं तावदिति॥ तथ कम्मसमुद्धिते चाने देवतापो शङ्ासम्भवे मासि Fru: SUMATRA THAT TITY | तथेति॥ समनन्तरं बाकमवतारयति | wa इति समृ्रयात्फलामेट त्वादिति

5 ®

९९४

हेवानेक्यताया आशास्ति श्वमेतत्साम वेद २४१ इति तृतीयं बाल्मणं

ऋक णण

भागम डि प्राणात्मन्यत्पन्ात्माभिमानस् तस्माद्या शंसनं सम्भ

वति। fe यामख्ः कदा यामं प्रा्नुयामित्यरष्छस्व टवा- शास्ते असन्निल्लष्टविषये इअनातन्याश्चंसनं तत्छात्मनि सरम्रवति | तस्माश्नाशास्ति कद्‌ाचिद्राणाक्मभावं प्रतिप- येयमिति | कस्येतद्य एवमेतत्छाम प्राणं यथोक्नं निधारित- महिमानं वेदाहमस्ि प्राण इग्ियविषयासङ्घेरासुरैः पाद्मभिरधषंणीया fanet वागादिपञ्चकञ्च मदाअ्य- लादमग्ाद्या्मखरूपं खाभाविकविश्चागात्येग्ियविषया- सङ्गजनितासरपाग्रदोषवियक्तं सब्वग्धतेषु ACTTATHT-

यावत्‌ Vente पदानि छिन्द्न्वाक्मादाय चथाकरोति।

खलाकाशत्वायेति तदेव स्पुटयति होति aa दृरटान्तमाडइ होति टृ्यमानमाशंसनं afe कस्िग्वि- wa स्यादित्यागद्ादह | safsaefa || प्रायात्मना वस्ि- तस्य॒ विदुषस्तदात्मभावं aafaew प्रतिपद्ये यमि्याणंसनं नातीति निगमयति | तस्मादिति कम्भसमुच्ितादुपासमात्के- बलाश्च Taree Vea तच समृशितादुद्ातुयजमानस्य वा We केवलाद्चापासनान्तयारन्धतरस्यान्यस्य वा कस्यचिदिति जि- Naa: WHT | कस्येति च्ानकम्मेणारभवज समभावादु- warty वचनात्फलसिद्धिः। थाखमान्तरविषयन्तु केवलश्चानस्य साकनयशेतुत्वमित्भिपेत्याह | रखुवमिति॥ रवं शब्दस्य प्रतपरामणित्वात्पु्वाक्णं wa बे्यखरूपं सङ्किपति | ww. मस्मीत्यादिना तस्य वागादिभ्े विशेषं दश्रंयति। उश्ियेति। किमिदानीं पाबसेबोपास्यतया बागादिपञ्चकमुपेच्छितमिति

\

<a> =

+ «

a

Ss -अंस्मिवेदमय आसीत्‌ पुरुषविधः सेाऽनुवीश्य

AACA AST IAT

Ble यापयेागबन्धनमाक्मा चां SALAH ALS CAAT ET

Sl

WH UTATETRLATAT Sy वाच TAT ARITA NAT ATS मम सा मीतिभावमापद्यमानस्छ ATA वणं Graal तताऽणन्बरतरं Brag खालणिकं grea गीतिभाव- मापद्चमानख्य मम कण्ठादिस्वामानि प्रतिष्टा wares ye पश्तिकादिभ्ररीरेषु कातेन परिवमाप्ताऽमूकलेलाससब्वेगत- arefa श्रा एवमभिमानाभिव्यक्निवंदापार इत्यरथः दति बुददारष्यकमभास्ये eats ब्राह्मणं २॥ आकौवेदमय श्रासीद्‌ WTA समखिताभ्वाग्मरजा- पतिलप्रािग्याख्याता | केवलप्राणद शमेन तद्धोतजाक-

ware | वागादीति वस्य प्राडाथयत्वेऽपि कुतो देबतात्वमा- सद्पाप्रविडत्वादिव्धाशद्याषह | ख(भाविकेति अत्ररतापकारः प्राबद्ारा कागाद स्नारयति। सर्व्बति॥ रूपात्मकं wats ध्रा कस्य खरूपमनसं घन्े। आत्मा चेति नामात्मके जगति प्रागस्या- mane स्मारयति | ऋगिति सति aaa गोतिभावावख्धार्यां Wea बाद्यमाभ्यन्तरख aaa सावश्येमिति गबदयम- नुवदति | ममेति तस्येव वेकख्पिकीं प्रतिषास॒क्षामनस्मा- स्यति। गीतीति।॥ वडेबे्दिनोाह्कं पराग्टशति | cd wats मिति व्येवमभिमानाभिव्यक्िपर््न्तं यो ध्यायति तस्येदं फलमि्यपसंशरति | इतीति इति तीयं area one ब्राद्ययान्तरमवताय्यं daa सम्बन्धं ae ad wate) आत्भवेत्वादिना | केवकपाखदश्ननेन a प्रजापतितप्रािथ्ा- ख्थातेति सम्बन्धः इदानीमात्ेत्यारेस्तदेदमिल्नतः प्राक्ठन-

९९६

भा ° जिद्वेत्यादिना प्रजापतेः फलभूतस्य ङष्टिखितिसंहारेषु

चार

जगतः rere fa विभृद्धुपवणेनेन जागकर्मरेर्वेदिकयाः फलेत्‌कथं वणंयितव्य दृत्येवमथं मारभ्यते! तेन Hea ष्डविहितश्चानकम्मस्ठतिः छता भवेत्‌ सामथ्यादिवचितन्बे- AT) CHAAR HAS संघार एव HATTA IM त्वखवणात्‌ काव्थकरएलच्चफला स्टूलव्यक्रानित्यविषयला- चेति ब्रहाविद्यायाः केवलाया वच्यमाणशाया areta- लमित्युसराथश्ेति। fe संसारविषयाल्छाध्यसाधमा- दिभेदलशण्ादविरक्रस्थात्मैकलश्चानविषयेऽधिकाराऽटवि तस्येव पाने तस्माज्त्रानक्फलेात्‌ कवा पवणंनम॒त्त-

ग्रस्यस्यापाततस्ात्पय्यंमा | प्रजापतेरिति आदिपदेन सव्वा- mae द्यते फलात्कषापवशेनं कुजापयुखष्यते तचा | सेम चेति कम्मकाण्डपदेन peutic सङ्होवः। फला- fawar शहेत्वतिशवापेच्योः‡न्यथा$$कसिकत्वापावादते ्ानक- MANIACAL «AAA यम॑ इत्वन्टण्ंयती- त्वा | सामथोदिति आपातिकन्तात्पय्येमङ्षा परमतात्पय्थं माहे | faataateafa faq | विमतं ससारन्तभत काग्यकर गात्मत्वादस्मदादिकाय्यकरयवदटित्माह। काति॥प्राना- पव्यपदस्य संसारान्तभूतत्वे देत्वन्तरमाङइ wefs gue साधयति | थद्धेति ्निग्त्वादद्ट्यत्वाच् प्रजापतित्वं संसारान्तगतमिद्याषश। afaedfa xefawer frafware- समाग्ययः किभि्येतदडिवच्ितमुपवर्यते ware ब्रद्यवि- द्याया इति | awe विवशिताथंवच्नमेकाकिन्य विद्याया aaa मक्ि्ेतुत्वमिग्यत्तराथमिति अद्यं यदा हि कम्मश्षानकलं प्रजापतित्वं ससार Kaya तदा तात्पय्यन्तावत्‌ सव्वेसाचस्मादिस्क्स्य वच्यमाशविद्यायामधिकषारः सेब्धती खथः॥ ay यस्य कस्यचिदर्धिंतामाचेय तचाधिकषारसम्भवादेराग्यं

AN"

भा° Tra तथाच वच्यति तरेतत्यदनोयमस्य तरे तत्पेयः

चार

पजादित्यादि आत्मैवात्मेति प्रजापतिः प्रथमेाऽष्डजः ब्ररी- afavtaa वेदिकश्चानकष्मफलण्डतः एव किमिटं we रभेदजातं तेन प्रजापतिश्ररीरेणाविभक्मा्मैवासौत्‌ अये प्राक्‌ शरीरान्तरोात्पन्तेः परुषविधः परुवप्रकरारः fac:wrenfewaur विराट्‌ एव प्रथमः सम्भूतः अन्‌वोच्छागालाचनं Bar Rise किंललणा aria मान्यदस्लन्तर मात्मनः प्राणएपिण्डात्मकात्‌ काययंकरणङ्- पान्नापश्चन्न ददथ ।केवलन्त्वा्मानमेव CATT AAT IAT hl

wafsarrgry | wife | saan विषवण्ब्द्‌ः qata समानाधिकरणः॥ वि वच्ितमयंमुपसं रति | तस्मादिति। बराग्यमन्तरेड ्चानानधिकासाज््ानादिषफलस्य प्रजापति. त्वस्यातकर्घ॑वतः संखारत्ववचनमं तता विरक्छस्य वच्छमागविद्या- यामधिकारार्थं facwe विद्याधिकारे माक्तादपि बे. urd स्यादिन्धाश््याष तथा रति a नन्‌ मेोक्तायं विद्याया- ग्मवत्तितय्यं मेखापुरषाेत्वान्न Dasa wa तचा | तदेतदिति खआपातिकषमगापातिकष्च तात्पयम॒क्रा प्रतीकमा- दायाच्चसाजि व्याकरोति | arate तस्याशमेधाधिकार vers guts) गज इति qafeafe mga तस्य प्रस्त सत्वमस्तो चा | aaa) रखवासोदिति सम्बन्धः fare. वद्यायामपि प्रजापतिरेव समद्िरेहइस्त्तदाश्चामना तिषरूतीति वि्ेवासिडिरिव्याश्द्ाह | सेनेनि आतभशब्देन परस्यापि aware किमिति विराषेवोापादीयत wang बाक्छश्रवादि- aw चेति बश्यमायमनग्ालोचनादि विराडात्सकन्तुकमे- Tare | wate खरूपधर्भ॑वविषयोा दै feat नान्यदिति वाकमादायास्षराजि erase | बश्लन्तरमिति दश्रनग्रह्यभा- वारेव बर्यन्तरम्मजाप्रतिनं टख्वानिद्धाश्श्यी हइ | वलन्त्विति | `

ड)

भाण

ST

साऽहमस्मीत्यमे याहरतताऽ्हनामाभवत्‌ तस्मादप्येतदीमयिताऽहमयभिव्येवाय उक्ता

तथा पुव्वेजनाश्रोतविन्ञानसंछ्छतः Sse प्रजापतिः सव्वात्माहमख्मत्यग्रे याहरद्‌ या इतवान्‌। AAT ATTA: पवयैज्ञायंस्कारादातमानमेवाइमित्यभ्वधादगे तस्माद द- न्नामाऽभवत्‌ तस्यापनिषदऽ इदमिति अ्ुतिप्रदभितमेव नाम वच्यति |

ARTIST कारणे प्रजापतावेवं SH तस्मात्‌ BTS way प्राणिष्वेतद्धं तस्मिन्नपि काल श्रामन्तितः we- faa: सन्नहमयमित्येवाय उक्ता कारणत्माभिधाने- नाद्मानमभिधायाये पूनविशेषनामजिन्नासवेऽथयानग्तमं विश्ेषपिष्डाभिधानं टेवदक्तो यज्नदन्ता वेति म्रभ्रूते

asefant चाचष्टे तथेति वथा स्वात्मा परजा- पतिरुशमिति Gaffe जम्भनि श्वातेन विश्ामेन deat विरडात्मा तथेदानीमपि aera: aise प्रनापतिस्स्मीति पथम व्याह्तवानिति योजना याइरस्यफलमा | तत इति किमिति प्रजापतेरहमिति नामोच्यते साधारणं Wie VAN AM UHM Aare | तस्येति wafers चा्ुषस्य पुरखवस्याहमिति cwe मामेति यतो ae: श्रतिसिडमवेतन्रामासखय ध्थामायमिद्ाक्षमित्यथः

प्रजापतेरन्रामत्वे जाकप्रसिदिं प्रमायितुम॒त्तरं बाकमि- Ore | तस्मादिति + उपासनायेग्रजापतेरहनत्रामाक्ता पडवनाम- जिव्वचनङ्कराति | सख चेत्यादिना |) Tafa जग्मनि साधका- वश्यायां कम्माद्यनणानरह्म्हर्मिकया प्जापतित्वप्रप्मनां मध्ये पन्वा यः सम्बक कम्माद्यनष्ानः सव्वं प्रतिबन्धकं यस्माददश-

१९८

° थान्यनराम प्रबूते यदस्य भवति यत्पू्ी

तो

स्मात्सर्बस्मात्सब्ान्‌ पाप्मन ओषन्नस्मात्पुरुष Safa हवे सतं Aer बुभूषति ST an AN

areawafa यन्नामास्य fatufrae मातापिदलतम्भवति

च्छा.

तत्‌ कथयति। प्रजापति + रतिक्रान्तजश्मनि cae कर्म॑ञ्चानभावनागुष्टानेः साधकावखायां यचस्मात्‌ क्थ श्ानभावनागुष्ठानेः प्रजापतिलं प्रतिपिष्पूनां qe: प्रथमः खननस्मात्‌ प्रजापतिलप्रतिपिक्छसमदायान्धग्वस्मादादावेो- वदद इत्‌ किमासङ्गान्नानखचथाम्‌ स्वान्‌ पाश्मनः प्रजा- पतितवप्रतिबन्धकारणग्छताम्‌ |

wargame पुरूषः पुष्वेमोषदिति पुरुषे थथा- यम्प्रजापतिरोषिला अतिबन्धकाम्‌ पाश्रनः wert uae. प्रजापतिरभवत्‌ | एवमन्योऽपि ज्ानक्मंभावना-

waa प्रजापतिपडङ्व दति योजना sas equa | प्रथमः afafa | सब्बेखाद स्नात प्रनापतित्वप्रतिषिनत्सु समुदा- यात्‌ प्रथमः स्नीवदिति सम्बन्धः च्याकाङ्खापूव्येकन्दा न्दं अति | किमिव्यादिना॥

पुन्वम्भजापतित्वप्रतिबन्धकपर्ध्वसित्वे सिडमयंमाडइ | यस्ला- दिवि। पुखषम्‌येपासकस्य weary | ययेति खयम्पमजा- पतिरिति भविष्यदु्वा साधकोाक्िः पुरषः प्रजापतिरिति WV कथ्यते | काऽसावेावती्यपेच्तायामाह | तन्द्‌-

* पृष्वेलक्रनोतिषाढान्तरः |

ay @

१९०

साऽविभेतस्मादेकाकी विभेति संहायमौक्षा- युक्ते यन्मदन्यनुास्ति कस्मानु जिभेमीति तत

भा०नुष्टानवद्छिना कवलं wraqeterafa भस्मीकरातिहवे

खः तद्ध याऽस्मादिदुषः पुवं प्रथमः प्रजापतिलस्बुष्डषति भवितुमिच्छति तमित्थं; तन्दप्रंयति एवं वेदेति खामर््याज्ानभावनाप्रकषंवान्‌। नन्वनयाय ATT TATA fa fomdfagt Sowa नेष Tre: श्नानभादनेोात्क्षौा- भावात्‌ प्र्मव्मजापतितवप्रतिपत्यभावमाचलाहूादख्च | CARS: म्रश्रमम्मजाप्रतिलस्माभ्रुवन्‌ न्यूनसाध्ना भ्राग्नोतीति तन्द इतील्युश्यते पुमः प्रत्यखमुक्छष्टब्वाधमे- नेतरो TWA | यया लाकं श्राजितां यः भ्रचममाजिम्‌- प्रसप॑ति तेनेतरे दग्धा टूवापडतसामच्ा भवन्ति ATTN

चदिद्रं तुदुषितं कश्चंकाष्डविदहितश्चानक्यफलं प्राजा- wea नेक ततंसारविषयमत्यक्रामदितीममचेख्मर-

Wadifa | बुरषमु कः प्रजाप्रतिर इमस्मीति यो विदान्योऽग्या-

Trade: fears कथमेषा यवस्येव्ाण दः | साम- ष्यादिति। चेतु साम्बे दादकत्वानुयपर्ेसतत्‌प्कम्ं वाज्रितरान्दहती- ae: प्रसिडन्दाङमादाय चोादयति। गण्िति | तथा तत्मे- wrararequrefaratcay: frafaaqarwawaquc- साद Ha ढति॥ तदेव स्युढयति। उन्कृ ति | पर्वन्‌ भक्तीति पेषः॥ ओपचारिकन्दाइन्दटान्तेन साधयति। येति | खाजि- म्म्बादावां खरुज्धि धावन्तीनाजिङतस्तेषामिति यावत्‌ ९। च्ामकम्मणलं साचम्पदमुतह टतवाग्मुक्िस्तदन्यसक्यभा वान्तद्ध- वु सम्बग्धीसिडये प्रतिर नपिकेवाद्वश्च साऽनिभेदिनस्य तात्पग्ये-

Cat

Scary भयं वीयाय sensed frre भ्यिभ्भर्वति १२१ |

भा ° Sftargre साऽबिभेत्‌। प्रजापतियीऽवसथमः aT परकविषषा व्याख्यातः साऽविभेङ्गीतवाम्‌ ऋख्मदादिव- Stare यस्माद चम्पुरूषकिधः अरोरकरकूवान्‌ आतम नाज्रविपरोतदशंनवकस्वादविभे्स्माश्लक्छामान्वार wa sa काकी बिमेति . faurqeticata भय्ेतविषरौ- तदशंमापनादकारणं य्याण्ताक्मदर्बंनं शओाऽश्ण्रजा- पिरिखामीककश्चकरे. हतवान्‌ सम ow कथमित्धाइ CSRS HAAS THAT eT मास्ति तद्खिन्नात्मविनाजरहेलभावे were बिभेमीति तत र्व यथाश्रतात्मद्शंनादस्छ तजापतेमयं वीयाय

We नाड यदिदमिति। gefad खेतुमर्भिंध्ेतमिति यावत्‌ ary fasferrafesa दतुम्मयमाक्तमिति te: | चनशम्मपणं जणे कधामखचतवस्‌त्‌लछटमपि संसारान्तभ बमेव केवल्यमिति क्लम वाकमिययथैः | खहमेकाकी काऽपि मां इनिष्यतीत्धात्म- नाञ्किय्किप सतश्चानक्त्वात्‌ प्रजापतिर्भतवान्‌ शयत fara. wrafaarngy काग्यैगतेन fea कारये प्रजापते तद- नुमेयमिववाइ | यस्मादिति | तत्छानान्थादेाकिलाविषेषादिति यावत्‌ MTS: Sarees हेलन्धरमा | किति क्याक्षदादिभीरव्व खाराः सव्वंपुरवादिग्भमजनितभ यनि- eua? fama aera सम्पाद्यते war प्रजापतिरयि मयस्य aaara विपरोक्धिये wfetq au विचायं सम्पदितवानिखथेः बरलाथेदग्रंनमेव wage free. यति | कथमिलादिना \ afefners तस्मादि यद पठितय्य

wee

भा ° विस्य ष्टमपगतवत्‌ तस्य प्रजापतेयंद्धयन्तत्‌ RIatfae-

Ge

fafawaa परमाथेद गेऽनुपपनल्लमित्याड sere wa किभित्यसे भीतवान्‌ परमार्थनिरूपशायां भयम- मुपपन्नमेवेत्यभिप्रायः यस्माद्वितीयादखखन्रादे भय- भवति feitrg वस्वन्तरमविद्याप्र्युपखापितमेव | दद्‌ श्मानग्दितीयमयजन्ममा VE | तच AT मोः कः ire एकल्वममुपष्यत इति wera यकव दशनेन भयमपनुनोद श्रपनोादितन्तद्ुकतं | कस्माद्‌ दिती- यादस्वन्तराद्रे भयम्भवति तदे कत्वदश॑नेन दितीयदश्ंन- मपनीतमिति नास्ति यतः wa चादयन्ति। कुतः प्रजा-

मच्छब्दापलच्चितं प्रत्यक्‌ चेतन्धमद्ितीयन्रद्यरूपेय चात्वा सेतु भीतिम्मनापतिरात्चिपतीलुक्छं रदानीन्तच्वच्नानफलमाइ | तत शति ।-कस्नाडीत्धादे दत्तरस्य yau पोागसहयमित्याद्रद्य वि- दुष Versa भयमिल्क्सम्थं ना्त्वादु-्रस्य मे वमि त्याह | तस्येत्वादिना अनपप हेतुमाह यस्मादिति weare- दश नेऽपि वस्वन्सरात्‌ किमिति भयं भवति Tenge | दितीयद्धेति खअन्वयवतिरेकाभ्यां देतस्यावि्याप्रलमुप्यापि

तत्वेऽपि कुतस्सदुत्थदेतद्नम्भयकारयं भवतोत्बाशद्ाइ | हीति | AAMT सन्नन्षानायोगान्तदुरव्यं इतं तद्शनध्ायक्त- मित्ता हत्वभावाद्ध यानपपत्तिरि त्यथः | खद तन्मे भवयनिष- तिरि त्च wai संवादयति तचेति।॥ तिराडेक्छदशमेगेव प्रजा- मतेभयमपनीतं नादेतदर्नेभेतस्मि्म्चेऽपि वन्भदन्यत्राखीयादि- we व्ास्यातुमिग्याश्द्याकीकुन्यन्नाङ | weft तदेव wa ert प्रकटयति | watfareat प्थमव्याख्यानान्‌ aca चोद्यमल्यापयति | et sara

wiagifafaua तस्य AEM Ta हेत्वभावा- दित्वाङ | कृत इति यस्नादस्माकमेक्धधीस्तस्मादव तस्यापि

१९९

भा ° पतेरेकलरर्ंनश्चातं का वा WET GUTTA | अथागुप-

GT

दिष्टमेव areca अस्मदादेरपि तथा Wey: | अच अण्ाकरकतसंख्काररेतुकं | एकत्र चं नानर्यकधप्रवङ्कः | यथागप्रजापतेरतिक्राग्तजग्मावस्छस्येकलर धनं विद्यमानमण- विद्याबन्धकारणं नायभिन्ये। यतेाऽविद्यासंयक्र एवायश्चाते ऽबिमेरेवं सर्व्वषामेकलद्रनानर्थक्यं प्राप्नाति। wea निवन्तेकमिति चेत्‌। पु्वेवत्पुगःपरसङ्ेनागेकान्धात्‌ तस्मादगयेकमेतेकलद नमिति AT SG | उक्छष्ट- खेदद्वलास्ोकवश्चथायपुष्छकश् Rasa: Francs: van जन््नि खति प्रभ्नामेधाङूतिवेारचन्दुष्टे तथा

स्यादिव्धाश्द्खधाह | का वेति डि aq शास्रसमवबमा- चाग्याभावान्नापि सग्न्यासस्लस्य व्विंक{वषयल्वा्नापि शमाये. ग्वा सक्कत्वादतेाऽस्मावबसिडश् वलादि TITRA प्रजाप- Stemi: | उपरेशानपेश्मेव प्रजापतेरेकधश्चामं प्रादु भवमिति शङ्कते अथेति खतिप्रसक्या sare) we- दादेरिति प्जापतेयनमामावश्यायामा्वाथस्य «AMI ाद्ाढत्तरेक्धश्चानादयात्‌ तत्सं रव्यं तथाविधमेव वञ्छानं फखावश्यायामपि स्थादिति चादयति। wafa दषयति। रकत्वेति a साश्चानभष्वंसित्वे नाथंवक्वमित्धाश्चाह। यथेति | aa गमकमाह | यत डति।॥ दा्ान्तिकमाह रख्बमिति। नम्वस्मिच्रेव जग्मनि wee. MCAT eT जायते। WIAs वस्येति qa: | तदुत्यच्नन्तरमेव हेतुम्बन्धं facafx भयारत्यादिफसेन wear प्रतिबन्धादता मरुककालीनं तद्‌ चानष्वंसीति wera | खअग्यमेवति yews कम्म सखोपपादकाश्चानखेग्रादिष्वानण्क्िप्रतिबन्धकतवेऽपि WAAL दिसबव्व संखार रेता नर्ध्वसिश्चान साम शं प्रतिबन्धकत्वे मानाभा- नाग्भध्ये गातं जनमनिवन्तकमित्याघ्रंक्य THA UTD

१९४

भा ° HATTA UAT Va Cia य्य यिपरोतरेदसग्यपा HST CHE

WE: काग्बंकरशेः संयमन तदुद्धवच्चानप- दिष्टमेव यक्रमेकलद्नश्मजापतेः तथाच रतिः areata we वेराग्यश्च प्रजापतेः रशेशर्यद्मैव way अहसिद्ध खतुषटयमिति सशसिद्धले भयामुपप- न्तिरिति चेत्‌। wifzaa सड तम safe | मान्यानुप- दि टार्थवात्‌ ख्सिद्ध वाक्यसख | अद्धातात्परययप्रछिपाता- दौीगामदेतुलमिति चेत्‌ + ered ¦ अद्धावाशषभते चानं तत्परः संवतेग्धियः तदिद्धि प्रणिपातेनेत्येव- मादीनां श्ुतिद्धतिविडितागां जरा करेदरगामरहेतुलवे

निरवव्तकत्वेगा्यतवं Vq: | THATS जाने कदधसित्वा- ङ्रेरगयतस्याश्चानध्वंसित्वेगात्मियमाव | Cw TATE प्रजापत Wes Wie Wirerewiaefeaararty अन्धे तच्छा नध्व॑सित्वाटे A गङेतारनेकान्यात्‌ | WATT नत्वाद नध्वंसीति BR | Surpass त॑दयोा- मात्‌ | Saray हतर नेकाग्यादिव्यभिपेत दुववति। नेव्नादिना॥

जुककारमाभावात्षदन्तरेय चोत्पत्षावतिप्रसङात्‌ WAIT. चीनत्वेऽपि वि्ेवाभावादन्त्व्सख wre चाश्चानध्वसित्वा- सिदेरवक्ग्मजापतेरे त्वद गमिद्यपसंहरति | तस्ादिति। प्रजापतेः खप्रपतिबडवकवश्काट टोालकाग्यकारबवस्वात्‌ पुब्ब WAIT: सतिविपरिवक्तिकेः वाक्षा- दिचाग्यमायादट्ङ्सङकता त्व्म खात्‌ लोकते विशिष्टा इदावक्षायकरयानां प्रश्नाद्यतिद्रयदभ्रंनान्तम चानेन भग्मा- न्तर देत्वविद्ाश्चयेऽप्यारम्यं कम्मे TSH भयारन्ायकिद्याभेशतो भविश्यतीति परिङरति | नेव दोव इति aywtaart लमयंयते | ययेलादिना | भम्मारि्चवुखटवादिपरोवमथम्मा-

Ree

भा ° ब्रजायतेरिव HHT ACHAT VAS NTT चेत्‌

WT

जिभि्तभृखथविकल्पगफवद गणत्वभेदेपपन्लेः | are हि नेनिलिकाना eraret निमि सभेटोऽनेकधा विक्त | तथा निमिन्तसभष्छयः तेषाञ्च विकण्पितानां समुखं तानाश्च युणगंणवदमु्वल्वषटता भेरा भवति त्था पश्चान रव तावन्नेमिन्तिके काये तमसि विनाणेा- कोन weecefeadr गक्तञ्चराण्ां ern निमित्तं भवति नन रव कवलं रूपज्ञाननिमित्तं चागिनाम-

fxuqed ae रेतो, wae wea जअानाद्तिशयेन awe fafa यावत्‌ उत्छ्रल्वम्मररटक्नानादिशाजिलं ses खमा | तदुद्धूबद्धेति वस्य ऋअनादिनेश्रारखे पोराभिकों @faqeecte | तथा चेति आअप्तिघमप्रतिबञं facgn- मिन्येवत vat सम्बध्यते | तसखेतथतुरुयं सश्खिखं ay जिरषक्ततेति सम्बन्धः | सशसिडल्स्मृतेः सोऽविभेदिति अंतिविडत्वादपानाखमिति विरोधाधिकरयन्याेन wre | सचलिंडत्व इति eae awe चाने खरेताभयमपि स्यादिति चेत्‌ tary) wife |) खन्धेनाचार्येानुपदिरटमेव प्रशावतेच्चानमुदेति LATA esa TU. नाद्‌ प्राक we भवमविदजं ऊड्ाच्चागले्रादता निरोधः अतिष्मुन्धोरिति समाधक्ते मेलादिवा ज्रानातयत्त- साचाग्धाद्यबपेदात्वे अडादिविधामान्ंकादनेकजुतिष्छृतिषि- era: सादिति wea | wafe | आदिपदेन मारिषः wwefcg तेवां हेतुत्वमिति Stare पजापरतेरिबति चदिलं विविरोाधं निराकरोति | गेन्वादिना | fafararat विकल्पः समुचये अवत्वमग्‌ अवस्वमिखमेन cate कार्य त्मकतो वि- Geum अडादिविभ्यानयंदमिन्ययंः eyewear fre- गति जाके हीति तडि aa fawerfe यथा wy

RE

wegen उजिकषोलाकाग्यां सह aufeaexrarar-

wae: vafeat निमिन्तभेदा wafer aurssera- विभ्रेषगणवदगृएवत्वेन भेदाः | एवभेवा्मौ कलन्ञाने ऽपि afvernmrced wa निमिन्लम्भवति यथा पजापतेः। कचिन्तपाजिमिन्तं तपसा ब्रह्म विजिश्चासखेति श्तेः कचिदाचाग्यवान्‌ युरुषे AT | अद्धावाल्लभते ज्ञानं तदिद्धि प्रणिपातेन wrereirga जातया xe: ओतव्यः दइतिश्रुतिरूतिग्यः एकाम्तन्नानखामनिमित्तत्ं

wa wonfaae गेमित्तिके रूपच्चागास्ये कार्यं cari. are | तद्यथेति तच्च विकस्पम्‌दाङरति | तमसीवा- दिना समुश्चयन्दद्ययति | अस्माकन््िति विकल्पितानां समुखितानाश्च निमिश्लां मुखवदगुडत्वप्रयुक्तम्मेदङ्थयति | तेति आलोाकविष्धेषस्य गक वश्चं बङलत्वमगु वक्व मन्द्‌ प्रभवत्वं चच्लुरादेगुबवस्वं निमंशल्वादि तिभिरोपङतल्वादि चागयवक्वमिति भेदः 9 टङान्तम्यतिपाद्य दाण्टाज्तिकमाह | wafafa | तथान्धस्यापि प्रलापतितुच्छस्य कामदेवारेनेग्भा- म्तरीयसाधनवश्नादीखरान यशादस्मिन्‌ जन्मनि सतवाक्छाद- कधश्चानमदेतीति शेवः waren बाधिकारी afafx- त्व्यते | तपोऽन्बयव्यतिरेकास्खमालोचनं शेतकेतुप्रन्टतिषु

wiafafraat समचवन्द्ण्मयति | कंचि्दिव्यादिना। cary जनिवतसमावश्छक च्चानगादयलाभं निमित्तत्वमिति बावत्‌ अथ प्रयिपातादिष्यतिरेकेख प्रजापतेरपि we सम्भवति साम- ग्यभावादव खा अधम्मादीति प्रखिपातादेच्लानोादवप्रति- बन्धकनिवष्कतवात्‌ प्रजापतेश्च तभिटन्तनंग्मान्त सीयसाधनाय- तत्वादाधुनिकप्रशिपातादिना विना खतवाक्धादवैकधा घीः सम्म- वतीत्धयेः afe अवादिव्यतिरेकडापि प्रजापतेच्ानं स्यादि- त्वाद्या | वेदान्तेति तेविना we कस्यचिदपि स्यात्‌

डुर

सवेनेव रेमे तस्मादेकाकी रमते डिती- यमेच्छत्‌ 1

are agree) अधश्यादिभिमिन्तवियानरहेतुल्वात्‌ | वेदा-

MAGA TTY VeHRaATTATA पापादिप्रतिषन्धचये चात्ममनसेर््तार्चन्नाननिनिश्तखा- भायात्‌ तस्मादडेढुलवं WITS अङ्धाप्रशिपातादोना- fafa ne a

erg संसारविषय खव प्रजापतिलं en: प्रजापति नैव रेमे रतिं माग्वभवत्‌ अरत्थाविषाऽग्दिग्य्चीरखदा- feata यत इदागीमपि | तस्मारेकाकिलादिधर्षीवस्वा-

प्रजापवेख जश्माक्छरोयख्वयवश्रादिदागौमनख्मववावदाश्चदुत्व श्ठिरिति wa: a तदि अडादिकमपि पतिबन्धनिवच्चकत्वेन प्शायतेरादरबीयं वतिदत्तिमन्तरोब ऋअगोत्पश्थन्‌ पपनेरिष्ना- Were) मापाद्रीति खआात्मनगसेोमिंधःसंयुक्षयोः सम्बन्धि अत्‌ पापं तत्कराग्यख्च crate | तेन wearer प्रतिबन्धस् wares न्यायेन ये सति प्रनापतेरोखरानुग्र हात्‌ Wear. mag परमाथच्चागरात्यत्ता tewe निमिच्चत्वा्चस्याधुनिश- अडाद्यतिरेकेव weeds तदिधिकंवथयं। अखाकन्ध- इग्रादेन ATMA GMAT Tae अआनसाघन- साच्ायेदिषु qaffeneqenfern wfenftate नदेतुषु विकस्ेऽपि वेब्रामक्ाख समुवाह yfrefaty araiseteraweta | तद्छादिति ९७ प्रभापवेभंवाविषल्ेन संलारान्वमृतत्वस्तमिदागोन्तभेव देत्वम्तरमादहइ | इतेति eacarfeem wader. देतुकरोति वत इति | wrten रतिः ween हस्तेकिडमिन्मृ मागं सूचयति इदानीमपीति। जादिप्रदेष

cy ®

श९८ हैतावानास यथा gaya सम्परिष्वक्त

भाग्रेकाकीम रमते रतिं मामुभवति। रतिनौमेष्टाथसंयागजा

“Te

क्रीडा amefen दषटवियागाश्मनस्याक लीभावेाऽरति- fread | तस्या अरतेरपनोदाय दितीयमरत्यपवात- wat स्तीवस्मै च्छद श्द्धिमकरात्‌ तस्य चैवं स्तीविषयं mara: ferar परि ष्वक्रस्येवाटमनेा भावे बभूव

तेन सत्थे्लात्‌ एतावानेतत्यरिमाण We बभूव ₹ह किन्परिमाण care) यथा ara स्तीपमां सावरत्य- पनेदाय सम्परिष्वक्र यत्परिमाणौ ख्यातां तरा तत्य- रिमाण्णे बभूवेव्यथः। तथा तत्परि माणमेवेममात्मामं cur द्विःप्रकारमपातयत्पातितवानिम मेबेत्यवधार णं मृख- arcarfacrar fatqara शोरस्य सब्वपमरन दसिभावापन्तिवदिराह्कावापमर्देनेतावानास किन्ति

भयाविद्टल्वादि्रहः | अरतिस्मतियोगिभिरक्तिदार निवक्ति। रतिनामेति कथन्ति यथोक्ताऽरतिगिरसननित्याश्द्च fedtuimizaagre | तस्या श्ति॥ tam बाक्धस्य पातभिकां करोति। तस्येति | तेन भावेनेति यावत्‌ कचमभिमानमातरेव यथोाक्षपरिमाबलत्वं | वचार | सेति , गिपातोऽवधारडे | तस्येव पुनरनु वादोाऽन्वयार्थंः परिमा- अमेव waged विख्खोति | किमित्बादिना सम्मति eity- सयारत्पन्तिमाडइ | तथेति मम्‌ Sura निराभो बा संसङस्त्रीपुम्मागस्य पिण्डस्य a) we) ewes विराद्ध waa तस्य कम्मतवाट्‌ दिते त्वा्श्रम्दानुपपत्तिषछणा | लमिति | तथा amen कढंतया विरादूहवमविदडमि-

१९९८

ॐ° इममेवात्मानं देधा ऽपाललयत्त्तः There पतरौ चाभवतां तस्मादिदमर्खबृगलभिव स्व॒ इति हं स्माह याज्ञवल्क्यस्तस्मादयमाकाश

wre शरात्मना व्यवखितस्येव विराजः सत्यसद्ख्पतया रा श्मव्यति- रिक्तं स्ीपंसपरिष्यक्रपरिमाशं शरीरान्तरं बण्डव। एवं

शं विराट्‌ तथा तः हेतावानारेति खामागाधिकर- ष्छात्ततस्तस्आात्पातनात्यतिख wit चाभवतामिति दग्य- व्योभिंर्वचनं लाकिकयारत एष तस्मा्यस्मादात्मम TATE: waniat येयं ant तस्मादिदं अररीरमात्मभाऽङ रगख- wea तद्चगलश्च तदद्धहगलं विरलमद्धंविद खमिवेत्यथः। भराक्खयुद इनात्कस्याद्धं CTSA | आत्मन दति एवमाह उक्वान्किल awa: sya वसा

वक्षा UI: तापत्यं याज्नवस््कया रे वरातिरि्यथः।

We wu: तदेव स्फटयति | नेत्षादिनगा we afe दिधा- करमिन्थाग्रद्याइ | किन्तर्ोति 1 we feourncenaife Te: Tae was: GHIA | सशव चेति तथा शतः संसक्षजाबायुंपरिमाशऽदिति यावत्‌ केवलं मनः भ्रतरूपेत्यनयोरेव carted निवचनं किन्तु चकप्रसिडयेः सखव्बयारेव तयोारेतडङ्च्यं | स्यास्य सम्म- afare बोद्धिकषयोरिति। sw मिवचनं शाकानुभवमन्‌- quate वस्मादिति | प्राजिति सषधम्मचारिगसम्बधा- तयुन्बेमिव्थेः आाकाङ्कादाण बष्टोनादायामुभवमवणशम्बय खाच } कस्येव्धादिमा डमलणब्दा विकाराचः

अनुभवसिडेऽयं प्ामाखिकसम्भतिमाङ _ रमिति देधापातने सथेङेः भामः पुखधाऽपरणु सत्ौनेव रेतवन्तर-

९४०

= स्तिया पूर्य्येत टव | ता्‌ समभवततेा मनुष्यां

अजाय षै सै हेयमीक्षाञूव्रे कथं नु मात्मन श्व जनयित्वा सम्भवति हश्च तिरोसानीति सा जारभवदषभ

भा ° ब्रह्मणे काऽपल्यं यस्मादयं परूषाद्धं आकाशः ख्यद्धं शगः

wt

TARTU MAA MSI पुनः सस्पुटीकरणेनैव विद- arg: at प्रजापतिमन्वाख्यः अतरूपाश्यामात्मने दुहितरं पलीलेभ कर्पितां लमभवकीथुनरपगतवाम्‌ तत- सस्मालदुपगमनास्मनु या श्रजायन्तात्यजाः॥

सा शतरूपा उद्यं सेयं दुदिदगमने स्मान्न प्रतिषेध- मनुस्मर की खाञ्चक्रे | कथग्न्विद मत्यं यशा मामात्मन एव जनयिलोत्पाद्च सम्भवण्धुपगच्छति aero निर्ध ऽइ wart तिरोसानि जातव्यम्तरेण fate भवा-

माह यस्मादिति i उदङ्नाग्वागवख्यायामाकाद्यः tans स्यङ्धमून्धा UWIAA Ws वस्मादुदहइमेम प्रात्तस्नयदधेन पुनरिकसेः भामः ग्यते | वचा किदलाङाऽसम्पुङः संपुटीकार देन qa: सम्पू्यंः faad तद्वदिति योजना। yaafa खाभावि RRMA संसगेाईगदनादित्वात्छंसाररखेति aufag qufcem परवाजंस्येतराडस्य मिषःसम्बन्धाग्ननव्यादि- शृष्टिरि चाद | तसामिद्यादिना स्मात्ते प्रतिषेधमिति समोजां संमानध्रवर! भाग्या प्बन्देते्यादिकमिति यावत्‌ as

Sua Wie यददहिटरगमनं माटतखाप्चमात्यरषात्पिटत- wrennifefa qafcfe मत्वा | कथमिति तथाजाव- waaay nufaartegre | यद्यपीति waeurat wr at

+ १४१

| 4 ua

उ. LACEY समेवाभवलनतेा गावेाऽजायल -बउवे- तराभवद वृष इतरा गर्भौतरा WET इतर- स्तां समेवाभवन्रत टकशफमजायताौईजेतरा- भवद्गस्त दइतराऽविरितरा मेष LATA समेवा- भवत्ताऽ्जावयेाऽ्जायन्ेवमेव यदिद किख भि- धुनमापिपीलिकाभ्यस्तत्सर्बमसृजत ४?

भा ° नौद्येवमीदिलाऽसा गारभवदुत्पा्य आशिकर्मभिचाय्- मानायाः पुनः पनः सेव मतिः अ्रतरूपायाः ` मनाखाभ- TUTE वभ इतर खां समेवाभवदिग्थादिपृष्यैवत्‌। तते मावाऽजायन्त | तथा बडपेतराभवदश्वङष CATA मदंभीतरा ASH टतरस्तज वडवाश्वदषादीर्णां THAT CARH एकरुरमश्राश्चतरगद भास्यं जथयमजायत | तथा ऽजेतराभवदस्तज्काग दतरस्थाविरितरा मेष LAT: सतां खमेवाभवन्लां तामिति Sqr तामजां तामविश्चेति शम- भवदेवेत्यथंः। तत श्रजाखावयखाजावयाऽजायग्त | रव- मेव यदिदं किञ्च यक्कि च्चेदं मिथन स्तीपंसलसणं wear-

आ० वमापन्नायाग्टबभादिभावेा ममेाभवतु तावता यथोह्लदाषपरि इहारसयेाबंडवादिभाषे तुन कारबमस्ीवाशद्ाह | उत्या- द्येति wawen माभावादमन्नरमिति वाषत्‌ wat जन्मा मिचःसम्भवनं wae: | तच तेषामुत्यत्तो सतामिति यावत्‌ + वाक्छदये कष्या feafadaere | तामिति a तामेवाभि- नयति | तानभाभमिति at weat at xcet चेत्यपि nea वता सिथःलम्मवनाद्ययोक्कादिति यावत्‌ विषेषयानामाननधा-

९४९ ara

ॐ* सेभ्वेदहं क्ररध्वसृशिरस्म्यद दीद सर्बमे- सृक्षीति ततः मृिरभवत्सृ्या हास्येतस्याम्भ- वतिय eg ar १५१

भा ° पिपीलखिकाग्यः पिपोलिकाभिः सानेन न्यायेन wea सजत जगत्सृष्टवान्‌

प्रजापतिः सब्वैमिदं wager aaNet वाऽव अहमेव खष्टिः ख्ञ्यत इति we जगदुच्यते टटिरिति यया VE अगन्मदभदलादरदमेषाखि a war व्यतिरि- च्यते कुत एतद दं टि यस्मादिदं सबै जगदखलि ्ष्ट- वानसि avarice: | यस्मासृषटिश्ब्देनात्मानमेषाभ्व- धाप्रजापतिस्ततस्तस्नाल्बुष्टिरभवल्धुष्टिना माभवल्ुष्बां ज- गति we प्रजापतेरोतसछामेतस्मिन्‌ जगति प्रजापति- ager भवति खात्मनाऽनन्यश् तस जगतः | AT यएवं

Ge त्मल्येकमपदेएसम्भवं मन्वानः सङ्किप्योपसं हरति | रवमे- बेति तदिभजते | xz मिथुनमिति॥9। परुकम्मे प्रयोगे न्धायः। यद्यपि मन्धादिखूषिरेवोक्ला तयापि wont खूटटिरङ्तीवेति सिडवस्छ गाह प्रजापतिरिति अव- गतिं प्रश्पुव्बेकं विशदयति | कथमित्धादिना।॥ कथं खद्धि- रस्मी्यवधा्यैते कटटक्रिययारेकत्वायो मादि वाद्श्याह | व्यत इतं।ति पदाथंमक्रा वाकायेमाङ | wate | जगच्छब्दा- दु परि तच्छब्द मध्याहत्धाहमव तदस्मीति सम्बन्धः॥ तजर हतु - माच्च | मदभेदत्वादिति रखवकाराथमाह | नेति मदमे- दत्वादिव्यक्तमाश्तिप्य wart | कुत शग्थादिना fe ee wera तस्येव तेन मायाविवदस्यानादिलर्ं, ततः

5?

९४९

अथेत्यभ्यमन्थत्स मुखाच येनेर्दस्तान्या्रागिम-

wre प्रजापतिवद्ययाक्र खात्मनोा Stanza जगत्धाशध्यात्माणि-

गताधिदवं जगदरहमस्मोति az ॥५॥

एवं प्रजापतिजं गदिदं मिधुनात्मक्रं खा aTE- शादि वणनियन्त्रीदे वताः मिच्रादावथेति शअब्ददयम- भिनयप्रद माथे अनेन प्रकारेण मुखे wer प्रिणाभ्य- मन्धदाभिमुख्येन मन्धनमकरोाद म॒खं wanat मयिला were योनेदखताभ्याञ्च योमिभ्यामग्रिं ब्राद्मणजातेरम्‌- TRNAS ख्ष्टवान्‌ | यसमाद्‌ारकस्ाप्रेयाभिर- तदुभयं दन्ते ATH! तस्मादुभयमण्येतदलेामकं लाम- विवजिंतं। fa waaa श्रन्तरत Tara fe योन्या सामान्यमुभयस्यास्य | किमलेमका fe यानिरन्त-

efefcarfe खाचष्े | यस्मादिति frat खष्टुरेषा faz. विख्पदिखेव्याण्च्याह | ख्ष्छामिति | जगति भवतीति सम्बन्धः 5 बाक्धा्थमाडइ | प्रजापतिवदिति ॥५॥

गमु ua efexm उक्तश्च पजापतविश्तिसङ्ोत्तनपलं किम बजिष्यते यदर्थमृ्तरं वाक्छमिव्याण्र्याषह wafafa | ्ादावभ्वमग्यदिति सम्बन्धः| अभिनयप्रदग्यंनमेव विशदयति। मेमेति सखादेरभ्रिम्मतियाणित्वे गमकमाड यस्मादिति) पत्श्विरोाघं ufger दवयति किमित्यादिना werdt- मुखे येोनिद्यब्द्परयोामे भिमित्तमाङ अस्ति हीति पना प्रतेर्मखादिव्यमनिः wer कथं ब्राह्ययमनग्टडाति aa | तयेति sasu अतिस्मतिसंबादं दणश्रंयति तस्मादिति श्थाभेयेा वं ब्राह्म इत्याद्या अतिस्तदनसारिलो कतिग्र-

5?

१४४

सजत तस्मादेतदुभयमनेामकमनलरते ऽनामका हि यानिरसरत्ः

are रतः स्तीणं तथा ब्राह्मणाऽपि मुखादेव अस्ते प्रजापते-

VATS कथेनिलाञ्च्येष्टेनेवानु जऽन ण्टद्मतेऽप्रिना ब्राह्मणः wag Basra सुखवीयखेति श्ुतिखतिप्रसि्धं तथा बलाअ्याग्यां armat बखलभिदादिक चजिष- जातिनियन्तारं लत्रिथञ्च तस्मादेनं कचं बाङ्वो षञ्येति Wat खता wand तथेारूत ईहा चेष्टा तदाअ्यादइ- स्वादि लचणं विभा नियन्धारं fare तस्नाक्छब्धादिपरे- वखादि देवत्य Fa ara yaw ्मीरेवतं WHS पद्यां

परिषरणकममखजतेति श्चतिखछतिप्रसिद्धेः। we चत्रा-

चा

दिरेवतासगेमिहानुक्ं वच्छमाफएूमण्यक्रवदुपसंहरति ष्टि

Sal) खभिमखूजतेन्येतदुपवक्षयाथमिव्भिपेन्य खश्चन्सर- are | तथेति बलभिदिग्ः | खादिण्रब्देन बदडादिर्टेद्ते | च्चियखाखूगतेत्यबुवचते उक्तमथ प्रमान अएयति। तस्ादिति 1 St राजन्ध xen खुविकतदमुसारिबी ख्यूतिरवधेया | विच्श्चाङ्गतेति qatar डरा्यादूरते Bae वखादे्छरुतख्च तच्छब्दाचंः | पद्यां WR अभायते- aren श्ुतिस्लथाविधा स्मतिरनुस््त्या | afware बश्यमायेग़सर्गा पलच्तयत्वे सति" ख्णटिसाकख्यारोष शव aa देवा इत्धृपसंहारसिदधिरिति afeaary अन्नेति | SEN बश्छमाणापलच्छय awe: स्यतीति भावः॥ freq खदिर विवच्िता। किन्तु मेन vara wefeafa: ख्ितातेन प्रकारे देबतादि aa परजापतिरेबेति बविवचित- fanz | waft तज हेतुमाह weftfe वापि

९६५

° तद्यदि दमाहुरमुं यजामुं यजेव्येकैकन्देवमे- तस्येव सा विसृषटिरेष देव ud देवाः 1

are साकल्पानु कीर्त्यै 1 यथेयं श्ुतिर्यवखिता तथा प्रजा- पतिरेव aa देवा इति नि्ितेाऽथः। खटुरनन्यवाल- arti प्रजापतिनैव खष्टलादरवानां | wea प्रकरणा व्यवख्िते तत्स्तुत्यभिप्रायेणाविदग्मतान्तरनिन्देएपन्यासे * नान्यनिन्दा ऽमिन्दार्थैव

किन्त्वन्यस्तुतये तन्तव कर्मप्रकरणे केवलयालश्िका यागकाले यदिर वच आरमुमभ्निं यजामुमिदं यजे- व्यादि नामञ्स्तस्ताजकम्मादिभिन्नलाद्धिखरमेवाम्धादिदरेव- मेककं मन्यमाना आआरित्यभिप्रायः। तन्न तथा विद्ा- अद्मारेतखेव प्रजापतेः सा विष्टि वभेदः स्वः एव fe एव प्रजापतिरेव प्राणः wa देवाः। अच विप्रतिप- Ge कथं टेवतादि सन्नं प्रजापतिमाचमिग्याशङ्काश | प्रजापतिनेति। तद्यदिदमित्यादिवाश्चस्य तात्पव्यमा | waif खदा प्रजा- पतिरेव ee स्वे काव्धैमिति प्रकरा arenes अवसिते सव्यमन्तरः तस्येव स्त॒तिविवच्चया तद्यदिदमिला-

यविदग्मतान्तरस्य निन्दायं वचनमित्यंः मतान्तरे निभ्दितेऽपि कचं पकर्यायेः सूता water. were | अन्येति रकेवं टेवमित्धस्य तात्पर्यमाह | मामेति काठकं कालापकमितिवन्रामभेदाङ्घवुषु तत्तदेवतासतुतिभेदा-

इटशकटादि बदयंक्वियामेदाच् प्रत्येकं देवानां सिज्रत्वात्कम्मिा- मेवद चनममिगव्ययंः afar रूपादटिमेदान्तद्धेदत्वं ay.

* खन्यनिन्दान्यखुतय इतिपाटानरः।

भा

चार

९४६

द्यन्ते पर एव हिर ष्छगभं इत्येके | संसारीष्यपरे | wt uaz त॒ मग्लवचात्‌ we मिज वश्णमभ्िमाङरिति अतेः।

एष ब्रह़ीष ce एष प्रजापतिरेते खर्व देवा इति अतेः,

wry एतमेकं acid मनुमन्ये प्रजापतिभिति यो ऽसावतीखियाऽयाद्धः खच्छाऽव्यक्रः सनातन मर्ग्वञ्डतमयेो ऽचिग्धः एव खयमदइभाविति च।

काति wera क्म्मिखां निन्दा परतिभाति तग्भवे(पन्या-

wae प्रतीतेरिग्या्रद्याइ | तत्रेति रकस्येव धायस्याभेका- विधा देवताप्रभेदः शाकल्यनत्राद्यओे aaa इति {विबसित्वा विशिनष्टि | प्राय डति॥ खग्न्धादया देवाः ea परजापतिर. aoa | सस्ति तक्छरूपनिर्दिधारविषवया तच्च विप्रतिपत्तिं दणं- afa | अचेति | fecqaaw पदत्वमाद्ये दितीये wat संसा- fod विधेयमिति विभागः 1 तज्र पुव्वपच्ं aerfa पर शवं त्विति ween मन्ववखादवगम्बते मतु waar प्रजापतेरिन्वारक्य ब्रादयवाक्वमदाङदति | रव इति | ब्द्यप्रजापती खचविराजा। Ta शब्दः परमात्मदिषयः। way पर टव fecwa इति सम्बन्धः तथेव Te पठति | Meera | कम्मज्ियादिषयत्वमतीशियत्वं | are ऋानेखखियाविवयत्वं तच Yqaw aaem दति wenew प्रमाजादिभावाभावसास्धित्वेन सदा सन्ना दिव्या सनातन इति इत तश्च Mew सर्व्ववामात्म- wifeery | wate खन्नाःकरयामिषयत्वमाह | चिक्य इति योऽसा परमाता wiefaaee रव खयं विराढात्मना उतवानित्याद | एवेति मन्नन्राद्बस्मतिषु परस्य सम्बदबतातसत्वडष्ेरच GAS तद्मतीतेष्तस्य परत्व- मिषं |

We

१४७

संशार््थव वा ख्वाल्लम्यन्धाञ्नन ज्रवदिति qa: |e संखारिषः चाश्मदादप्रसङ्गाऽख्ि। भयारतिनंयानखवशाख। अथ यमर्थः सलन्टतागदलतेति feces जाव- मानमिति मग्लवष्वात्‌। way कम्मविपाकप्रह्धियायां wer विश्न wat मशानव्यक्रमेव | await सात्वि- कोमेतां गतिमाड मंनीविष इति, wed विरङ्काथानुपपन्तः wrareeraa इति चेन्न कल्यनान्तरपपग्मेरविराधा- दुपाधिविश्चेषखम्बन्धादिशेवकल्पनाग्भरम्‌ पपद्यते आसी- ना दूरं व्रजति श्याना याति eee: | कस्तं मदामदं रेवं मन्वा ज्चादुमरत्येवमादि भ्ुतिग्वः | उपाधिवश्राद्दंशारिलव

दानो पु नबेयच्चान्तमाडइ | खंखायंवेति ¢ सम्बेपापदाङभवय- aria कथं परजापतेः संयारिलम्तचाड होति wares. aroewifeas परस्यापि सम्बवाद्मोादयाङ्गीश्रागाक्रेद संसारित्वे जिद्मिगनाद्द्वाह | भयेवि | aenafa अवबादिति are केवलं मब्बलवश्ुवेरोव संसारित्वं किन्तु गन्म वेखेन्धाह | fecunafafs ।॥ wiravaqat deat स्यादिति ufrwarea: कम्मणखद द्रं नाधिकारे WAT: खुतेख wage vast: संसारित्वमेकेना'ह | जते ति 1 froemgeea विन्न मन्धादयः धम्म खदजिमानिनी रेवता wa: | महाम्‌ प्रजछवेराद्यो विक्ारः। as waa vafefcfs भेदः we तदि दिविधवाक्छ- बश्रात्पनापवेः संखारिलमलंसारित्वशेनाश्च्याड | अथेति वदहिकिधघयाग्बस्वजानन्तययंमचयन्रन्दाचैः | cia: संसारि- ल्वासंलारिलप्रकारपरामश्चा्थंः विराशशतमनप्रामाखं facr- करोति | wanfern शतेऽघंसारित्वं aera चर संसा- रित्वमिवि कख्यनान्तर सम्भवात्‌ | दिविधश्रुतीनामविरोाधाबया-

१४८

भा ° परमा्य॑तः खताऽसंवार्येव | एवमेकलं ararerg fever

ST

mie तथा सब्वेजीवानां त्वमसीति अुतेदिरण्छगभं- स्तुपाधिष्रद्यतिश्यापे्लया प्रायशः पर एवेति afawfa- वादाः EAT: | संसारिल्लन्त क्विदेव दशयति Marat पाधिगताग्द्धिबाड्ल्यात्धंसारिल्मेव प्राय- शाऽभिलण्यते। व्याटन्तरृत््लापाधिभेदापेचया तु सव्वैः पर- लेनाभिधीयते afaafaare: ताक्षिंकैष्ठ परित्यक्रा-

माखसिडिरि बयः कल्पनया संसारित्वमिेतडिगशदयति। उपाधीति पाधिकी परस्य बविरेषकस्यनेत्यच्र ` प्रमाख- माइ | arta इति | खार्स्येम कूटस्याऽप्यातमा मनसः We दूरगममद शंनात्तदुपाधिका दूरः व्रजति तथा SA शया- नाऽपि मनसे गतिभ्नाज्या eas यातीव भाति यथा जाम- रेऽपी्थेः कल्पितेन woffa खाभाविकेन तदभा- वेन युक्तमात्मानं मन कश्चिदपि faq wardens | we fate | खादिपदेम ध्यायतीवेत्यादिखतयो wert y उदाशस- अतीनां aerate उपाधीति fant पारमा्धिंकन्त दाइ खत डति you संबन्धः दिर र्रमभेस्य वाशवम- बास्तवश्च रूपं निसपितमुयसंङरति | wafafay तस्याप्यस्म- दादिवन्रः खता ब्रह्मत्वं किन्त॒संसारिलमेव खाभाविकमित्ा- WH terrae साध्यविकषलतामाङ | तथेति » सर्व्वजोवागा- wae मानालच्धेति yaa संबन्धस्तेषां war ब्रह्मत्वे प्रमाय- माह | तच्चमिति wefe शिरणयगमे विशेषा येनासाव- स्मदादिभिर्पाख्यते तथा हिर ण्गभसख्तिति मन अति- सतिवादषु कचित्तस्य संसारिषवमपि प्रदण्येते | aa) ae afwatratavery | संसारितन्त्विति अस्मदादिषु तुक्य - मतदित्ाणशद्ध1 | जीवानां fafa कचयन्तदि तच्चमसि तेज - श्चापि मां विद्धीत्यादिश्रुतिस्मृतिवादाः सङ्श्न्ते | तजराइ। mena | खमते तश्चनिश्चयमक्ता परमते तदभावमाह |

९४८. ° अथ यक्तियेदमाद्रं तद्रेलसाऽतृजत AT समः

are गमवखैरस्तिनास्ििकन्ताकर्तैश्धादिविरद्धं बड तकयद्धि-

created: आस्ताः | तेनाथनिखये दुभ: येतु

केवखश्ास्तानुसारिणः भरान्दपोस्तेषां प्रत्यशविषय टव

निदितः wrarat रेवतादिविषयः। तज प्रजापतेरेकस्य

दे वश्याज्लादिखच्वणा भेदे faafea इति। तचार्धिङ्क्ा Savy: चाम ददानोमृश्थते॥

अथ यत्कि्धेरं लाकं श्राद्धः दवात्मकं तद्रेतस

. आत्मने वौजाद जत tas श्राप इति अ्ति^रबात्मकञ्च

शमस्तस्माद्यदाद्र प्रजापतिना रेतसः GE तदु साम एव,

एतावद्वै एतावरेव माताऽधिकमिदं we | किम्दन्नदधैव

we afaateta मन्धेकजोववादेऽपि सब्बंयवस्यानु पपत्तश्तश्च- निखयरोलंभ्यं तुच्यमिति Share | ये त्विति | खप्रवत्मनाधा- व्ामश्रेवव्यवश्यासम्भवाद्‌-डंश्च तदभा वस्येटत्वादे कमेव ब्रह्मानाद्य- fraramiza वअवहारास्पदमिति पत्तं काचन दावकलेति भावः | Aaa प्रजापतेः खताऽसंसारित्वकल्यनया वेपदीत्यमिति fea स्थयेत्ादु ग्रन्थस्य तात्पय्॑मा | Tae | विवच्छित द्त्तरुग्रग्यप्रृत्तिरिति शेवः तस्य विषयं परिशि- afe | तचापिरिति। खन्नाद्ययोनिधारमाथा सप्तमी सम्मति प्रतीकमादायाच्राजि व्याकरोति weft! at: सगानन्तग्यमथणश्ब्दायंः रेतसः खकाद्चादपां सर्गेऽपि चा- wee किमायातमिनाश्द्याह खबातभकखेति | अखासथा- तेः सेामेात्मनिश्वबान्तच darwearafa भावः॥ समस्य उवात्भमकत्वे फलजितमाडइ तस्मादिति खमीषामयोरत्राययेः

* Sarat पाठान्तरः।

९५०

Be Caras इद धसर्वृमनुञ्ैवानुाद सेम टवानु-

भगिरनादः मेषा बह्मणाऽतिसृशटिः 1

UT? Brat द्रवात्मकलादाप्यायकमन्नादखाभ्निरोण्ष्यादर

ष्पा

लाख तजेवमवभिथते सोम एवान्नं | यदद्यते तदेव माम दत्य्थाय एवात्ता एवा्चिरथंबलाह्मवधारणं | waafy- रपि कचिद्धुयमानः सामपचय्येव | सामेाऽपोञ्चमानेाऽभ्नि- TAWA | एवमप्रीषोमात्मकं जगदात्मलेन पश्यन्न केगचिटाषेण लिप्यते | प्रजापति भवति सेवा ब्रह्मणः प्रजापतेरतिषष्टिरात्मनेोऽप्यतिश्या

estaft जमति ख्श्न्तरमवशिरमस्सोधाश्क्याश रता-

वदिति खाप्यायकः सोमा जवात्मकत्वादज्न्चाप्यायकं प्रसिडं तस्मादुपपन्नं सेमस्याच्रत्वनिद्याहइ | अवात्मकत्वादिति॥ साम wanatacme इन्यवधार्णस्य विवक्तितमथंमाह | wife) SUS वाक्छं SHS: | ययाश्चतमवधारखमवधाग्व कुतो विधा- Ata तद्यास्यानमिागश््चाहइ | अथेवलाडोति weg संर त्वादभित्वमच्रस्य खंडरशीयतया सोमत्वमवधारयितु यक्कमितषधः॥ wane समत्वेन नियमेोऽमेय्पि नखादिना awe चान्तरममित्वेन निवमः। समस्यापि कदाचिदिज्यमान- त्वेनारुत्वास्त्कताऽय बलमिव्याश्रद्याह अभिरपीति | सोऽपि संहाय्यखेत्योम र्व | Wawa defataaaurcafafs- fowd: प्राणा पतेः सव्वात्मत्वमुपक्गम्य जगता दधा विभक्तत्वा- भिधानं कुज पयद्कमि चाद्य तस्य Ga पय्यवसानात्तसिन्रा- त्मबब्योपासकस्य सब्बंटोषराहित्यं wars विवचितमिन्धाइ | ख्वमिति a Garareataefe शिवा तदुपासकषस्य सोहयथ - मार रेवि स्तौति | सेषेति

Pewee पाठाकरः |

९५९

उ“ BAIA देवानसृजताथ यन्मर्त्यः सनुमृतान- सृजत त्स्मादतिसृशिरतिसृश्याश दास्येतस्यां भवति ToT aA AE

_—

भा का BATE | यश्छुयसः प्रश्स्यतरादात्मनः सका- भ्रा्स्मारदङ्जत रेवान्‌ शेवा तस्मारेवरूटटिरतिरूष्टिः | कथं यमरात्मनोाऽति्रया ङष्ठिरित्यत wre | अथ यद्यर्मा- Wey. सकारणधम्या सखन्टतानमरशधभिंणा रेवान्‌ कर्थ जागवड्छिना खम्वानात्मन पाश्मन उविलाऽङजत। तस्मा- दिचमतिरूषटिङत्क एशानख फलमि त्ययः तस्मारेतामति- wfé प्रजापतेरात्मभूरतां या वेद एतख्ामतिर्ष्ठां प्रजापतिरिव भवति प्रजापतिवरेव war भवति ६॥ wat तर्जव्याङूतमासीत्‌। wat वेदिकं साधनं qra- कर््मलचणं कनाद्यनेककारकापेशं प्रजापतित्फलावसानं साश्यमेतावरेव TAQ Tad जगन्छंसा रोाऽयेतस्येव घाध्यसा-

च्या ्यभिमेंादिखतेरग्न्यादयोऽस्यावववाश्त्वथं तत्य शिखततोा ईविशयवतीव्ाशङ्गते | कयमिति प्रनापतेयजमानावश्या- Qua रेवख्णेखत्वर्ः वचचनमविखखमिति परिषग्ति | च्यत खादेति देवखटोरविखूद्ित्वाभावश्नङह्गनवादाचाऽचण्यब्दः | चानस्येन्पणच्यं ana ऽपीति sea, अयतिखश्ामित्धादि- arwe | तस्मादिति देबतादिख्टा तदात्मा प्रणापतिरह- मेबेन्ुपासितुख्तद्भा वाप्या teem फलशतीत्ययः॥ ¶। पुन्नात्तर ग्रन्थयोः सम्बन्धं वहु प्रतीकमादाय ow कीर्तंयति। वद्धेव्यादिना तस्थादेवत्वा्थै afafeen साधनमिलक्ते afwarat qe: र्ुरति aficafa | चरागेति रकरूपस्य

5S e

WR

ase तर्याकृतमासीत्‌

AT? धनलचणस्य BATS HATA व्याकर णास्माग्‌ वीजावखा या

ST

तां निदि दि चत्यद्कुरादि काय्योनुमितामिव yaa aaa ऽविदयाेचा दसा संसारवृ्लः waa vga दति तदु. रणे हि पुरुषाथपरि समातिः तथाचेक्त। SAT ऽवा- क्शाखदूतिकाठके। गीतासु ऊङद्धमृलमधः शाखमिति। पुराणे ब्र्मवृ्ः सनातन इति | तद्धेतदिति वीजावय्छे जगत्प्रागत्पन्तेः | तदि तस्िम्‌ काले परोशलात्छव्येनाच्ञाऽ प्रयक्ताजिधानेनाभिधीयते। भूतकाखलसंबनिलादव्यारत- भाविने जगतः सुखयदणार्थमेतिद्प्रथागे इशब्दः। एवं

मोच्तस्यानेकरूपं साधनं भवतोति भावः मुक्तिसाधनं मानवस्लतन्लं wanted कारकसाध्यमतोाऽपि तद्धेतुरि- are | कच्रादीति | free प्रजापतिल्फलावसानें ग्टत्यर- स्यात्माभवतोति Fa तदेव कव्यं भयारत्घादि्नवगा- दतोाऽपि मेद सुत्यथंमित्याङ प्रनापतितवेति॥ किच नित्यसिडा- afafcey साध्यफलमतोऽपि a म॒क्तिेतुरित्याङ | साध्य भिति fag मुक्ति शतादथोन्तरमन्यदेव तदिदितादित्मादि- Wa: | ददन्तु नामरूपं य्याह्नतमताऽपि तद्धेतुरि त्याह | Tar- देवेति सम्रव्याल्नतकण्डिकामवतार ays area Tae तद्धेदमित्यादेवाक्धस्य तात्पग्माह | अथेति जानकम्मपलोाहया- नन्तग्धमयश्ब्दाथः | वीजावख्धा साभासप्रत्यगविद्या वस्या निर्देषटुमिदत्वमेव साक्तातिदेश्यत्वमनिवंयत्वादिति वषं fafetradter | caw वौोजावसख्यां लोका निदिश्तीति सम्बन्धः | aut यमयोाभिसतदेव ne किमिति प्र्गवियो- च्यते त्राह | तदुडधरदकम्मति sata इति तण्भूलनि- रूपथमय वदिति wa: | अथ पुरवार्थमथंयमानस्य तदु डारोाऽपि

WR

we तदासीरिन्धुश्यमाने ge तां areata अगताऽवश्वां

Wie

प्रतिपद्यते खधिष्ठिरो fae राजासोदित्धुक्रे यददिदं व्याङतनामङूपात्मकं साश्यषाधनशखणं यथावणिंतममि- धीयते तरिदं्ब्दयाः परोाखप्रत्यलावखजगदाचकयेाः अामानाधिकरष्छारेकल्मेव परोाखप्रत्यकावखशस्य अगतेः वमम्बते। तदेकवेदमिदमेव तरव्याङूत मासीदिति। Waa खति नासत safer षता fare: का््यश्धेत्यवश्टतं भति

कोपयुव्यसे warw ware होति मनु संसारस्य मुखमेव मास्ति खमभाववादाद्रधानारेब वा सन्भूजं माच्चातं ब्रह्ेन्धाशख् स्ति्मतिभ्यां परिहरति | तथा चति | Seas कारं काय्थापेच्या AMA मृलमस्येवेद्यूडमुशे हिर य्मभादया मृलापेच्चया MAUS CATA | र्वमूडंमलमधःशाख- मिन्यादिमीता ate tren: | अलि fe संसारस्य ae नेदममूल- म्मविष्यतींति sdeeraa aqafa अतिख्मतिप्रसिडमिति ara: सम्प्रति प्रतीकमादाय पदानि awe | तदधेव्धादिना

अपरत्चछताभिधागेन तदिति सव्वनान्ना वीजावद्यं नगदभिधी-

यते परोश्त्वादिति सम्बन्धः | कथं जमतो वीजावस्धत्वमित्धा शद ती बस्याथमाड। प्रागिति कथयम्तरू treed ताह | yates निपातायमा | सखेति खशब्दायमाभगयति | किलेति | यथा व्िंवमित्यनचेत्वेन संसारोऽसारतोक्िः॥ पदडयसामा- नाधिकरण्यलन्यमयमाडइ | तदिदमिति रकत्वमभिनगयेनादा- इरति तदेवेति रकलवावमतिफलं कथयति | अयेति सामानाचिकषरख्यवन्नादे कत्वे निशिते carne waa विद्यते भाषे माभावे विद्यते सत इति खतिरमुखता भवतीति भावः

U

-डु०

भा.

Wie

१५४ तनुमरपाभ्यामेव याक्रियतासेा नामायमिद ~ रूप इति तदिदमप्येतर्हि नामरूपाभ्यामेव

ALAA जगद व्यारतं सन्नामरूपाभ्यामेव माला रूपे- णेव व्याक्रियत। व्याक्रियतेति HHS प्रयोगात्छयमेवा- कमैव व्याक्रियत।वि श्रा क्रियत विस्पष्टं नामरूपविरेषाव- धारणमग्यीदं व्यक्ीभावमापद्यत। साम्या दालिक्तनियन्त्‌- कन्तुसाधनक्रियामिमिन्तं wet नामेति सवमालाऽविश्नेषा- भिधानेन माममाचं व्यथदिशति। रेवद श्ना यश्चदन्त दति

Gas ब्रह्म जगते मूलमिद्यक्ा तदडिवत्ता जगदिति निरूप- अति | तदेवम्भृतमिवि॥ टतीयामित्धम्भावायतेन ares | नान्नेति जियापदप्रयोगाभिप्रायन्तदनुवादपुव्वकमा | ate अतेति | कच पदष्छेदपुत्केकन्तदा्मयमाश। ाज्रियतेव्यादिना खयमेवेति कुता विगरेष्यते कारखमन्तरेय कायात्यत्तिरयक्तेा- WES) सामश्यादिति | निंतुकायेसिद्यमुपपश्या श्रि नियम्ता भनयिता wet Sarat साधनकिवाकर्यव्यापार शत्धिमित्तम्त- SUG Bataan इति याजना नामसामान्यं देबदत्ता- दिना विश्ेषनान्ना संयाज्य सामान्यविष्टेबवान्या नाम aca

~ na A ara faafaa care) watfaarfear | Gare: अतो अथयत्वेन A eras सुजष्णादिगा विशेषेन संसोज्धाच्यते रूपद्याकरणवाक्ये नेत्याह | तथेत्यादिना | अन्याछतमेव च्थाञछ्च- लात्मना वक्तमित्येतत्स्तप्रबडटद्ान्तेम स्यद्ध्यति | तदिदमिति। AAT मलकारयमक्ता तम्नामरूपाभ्यामित्यादिगा वत्काग्यंमह्क- मिदानीं प्रवेणवाक्धस्धरुश्ब्दापच्वितमयमाहइ | यदथ डति काण्ड यात्ममो STMT यस्य परस्य प्रतिप्रश्यथा विच्चायते। amare fe खायानुखानाहितचित्तखडदारा away Tatas | चानकाखन्तु MIST तजोपयुल्यते | सव्व बेदा यत्यदमामनन्तीति Aaa | परोऽज प्रविष्टा देशादाविति

१५५

याक्रियतेऽमे नामायमिद्‌ रूप इति ट्ष इह

प्रविष्टः |

भार्वानामाख्छेत्यसेा नामायं | तयेदमिति श्रकरष्लादीनाम-

QT

fata ite Wafad wa वा ङ्पमस्येतीदंरूपः। afe<- AAs TAA ANY काले नामरूपाग्वामेव ग्धा- fraser नामायमिदरूप दति, acd: स्गयैब्ाश्नारम्भा यस्मिलविध्चया खाभाविक्या कनकतुक्रियाफषाध्यारोपशा BA यः कारणं सर्व्वस्य जगते यदात्मक WAST सखिखा- fea खख्छा्मखमिव फेनमव्याहते वाक्रियेत यख ताभ्यां

योजना | स््वस्यान्नायस्य ब्रह्मानि समग्वयसक्षा तच विरोाष- समाधानाथमाडइ | afefate खध्यासस्य चतु विं घस्यातोना- मन्यतमनव्वं वारयति | अविद्येति वस्या fara सा- दित्ादनाद्यध्यासशेतुत्वासिखिरि बाशद्याइ | खाभाविक्छेति विद्ाप्रामभावत्वमविद्याया वावत्तयति | कचिति। + fe az- पादानत्वमभावत्वे सम्भवति नच्ापादागाग्तरमस्तोति भावः॥ wre gas यच्छब्दस्य पु्मं वदुरुखः। खनि कटल्वाध्या- सस्याबिद्यान्नवत्वक्या समग्वये विरोधः समाहितः सब्यव्ध्या- सारबस्योक्छतवेऽपि निमित्तापादानमेदः साह््यवादमान्द्चोक्ल- मेव कारं तद्भेदनिराकरमा्थे कथयति। यः कारबमिति। अतिद्छविवादेषु परस्य तत्कारबत्वं प्रसिङमिति भावः नाम- खूयास्मकस्य देतस्याविधाविदयमानरेशतवादिद्यापमोद्यत्वं सिष्य- Stare | यदात्मकेति व्याकन्तुरात्मनः खभावतः FHS STM ary | सजिलादिति य्थाक्गियमाबयोनामरूपयोः खते ऽगखुडत्वा- Ternary | मखमिवेति यथा फेनादि waa तन्भाज्मेव बथा WANG जगद्‌ MATT तञ्छागवाध्यद्ेति भावः निन्य डल्वादिणश्लबमपि वस्त॒ खतो ऽद्चानगिवेकं वलस्य तन्धाधकत्वात्‌ वाक्माल्यबुजिडश्चारूएन्तु तथेति मन्वागे ब्रूते

१४६

भा° नामरूपार्ग्वां विखच्खः खता नित्यष्द्धबद़ सृक्रखमभावः

च्छा

एषोाऽव्याङ्ते आत्मभूते नामरूपे TRS ब्रह्मादि सम्भ- wag दे देव्विड ककाफलास्रयेव्वज्ननायादि मत्छु प्रविष्टः॥

मन्धव्याङृतं खयमेव व्याक्रियतेदयुक्तं कथमिदानीमच्य- ते पर एव लात्माऽव्यारृतं व्याकु व्वेकति प्रविष्ट इति गेव दाषः परस्थाद्ममोा+*ऽव्याङतजगर्‌ात्मत्वेन विवलित- त्वादाचिक्तनियन्तुक क्रियानिमिन्तं हि जगदव्यारूतं

wafer) खकारो वे नाम नामरूपयोभिंवंश्िता ते ATT agate खतिमािव्या | ताभ्यामिति नामरूपात्मकरेतासंस्य- भिः वादेवनित्यसडत्वं अशुङेेतसं बन्धाधीगत्वाचतचाविद्ा wat. जिके व्यमि canal निषेधति | qafa aes दुःखाद्य- नचोासंस्पशित्बमा हइ | Hate विद्यादशावां खञ्ादिसद्धावेऽपि बन्धावश्यायां मेबभिति चेतेत्याङ | खभाव इति खब्धाङृतवा- RATT परमात्मा पराग्डद्ति | डति॥ तमेव काग्यस्ं vere fafewfa | रष डति aren fe खत निन्धखडलवा- दिरूपोऽपि खाविद्यावद्म्भात्रामरूपे व्याश्टरोतीति aq विद्यामयत्वं frafaere | ware इति तसारास्मना खाह्ल- तत्वे तद्तिरेकेडाभावः फलतीति wen fafaafs | अस्मेति जगिमग्भाजमि ware कथयति | ब्रह्मादोति wea दुःखा- दिसंबन्धोा नाठ्मनीति मन्वाना fafaafs | कर्म्मेति ब्रद्यात्मेकभे पददयसामानाधिकरण््ाधिगते हेतुमाह | प्रवि इति परमात्मा खषा सुद्धे प्रविष्टा जगतौलादिरमाश्िपति | नज्विसि पव्मापरविरोधं समान्ते aanfeat) याज्जि- यतेति कम्मकनु प्रय माण्णमत्कनतुरविच्ितत्वमृकमिन्धा द्या | चिकेति | aaa ae खयमेवेति वत्कम्मंकनरि लकारो

व्ाकरबसाकग्यापेचया सन्येव क्तरि frawetfa भावः। Va

* परस्माप्मात्मन दृति पाडाकारः।

१४७

are याकरियतेल्यवा्ाम। रदबन्दयसामानाधिकरख्छाच् व्याह

तशब्दस्य यथेदं जगज्ियग्लाद्यनेककारकनिमिन्लारिवि- जववद्भाकतं। तथाऽपरित्यक्रान्यतमविैववदे तर ATTA | व्याकताग्याकुतमाचग्तु fart दृष्टश्च लाके विव्ातः अष्टप्रथागेा याम श्रागता यामः yu इति कदाचि- grasa निवासमाचविवच्ा्ां यामः wa इति अन्द प्रयोगे मवति कदाचिज्ञिवासिजनविवचार्यां याम आमत दतिः कद्‌ाचिदुभथविवच्लायामपि यामचब्द- warn भवति यामघ्च प्रविद्रेदिति यथा। तददिदहापि अमदिरमय्यारूतं याङूतश्चेत्यभेद विवकायामात्मानात्म- aniafa व्यपदेन्नः तथेदं जगदुत्पन्तिविनाजात्मक- भिति केवलजमड्यपरे अस्लथा महागज चात्माऽस्यूलाऽ we: एष मेति नेत्यादि केवख आत्मव्यपदेश्नः

ware नियग्बादियुक्धजमदाचित्वे देतवन्तरमाङ | दद

अब्देति। कथमुक्तसामानाधिकरसख्माजादव्याद्चतस्य जगता निव- मादि युक्छत्वं तजाइ। बद्येति नियन्त्रादीनादिष्मब्देन करोकर- anfcava | निमित्तादीव्वादिषपरेनापादानमुश्वते। विमवं निव- wife कार्त्वाल्छम्मतिपन्न बदित्बथेः कदि oma खम्मतितने जगति fataesre व्ाङृतेति कथम्युन- TABI WATT परो WHA) TAY भम्दस्यानेकाथतवा- योमादत Gre | Teele + Saas स्फुटयति | कदाजिदिति। उभवविवक्छया यामच्रब्दप्रथेामस्य दाङाम्तिकमाडइ। तददिति। इदेनस्ानछ्चतवाक्योक्तिः fraraarsferwar द्मामद्रब्बप्रयोा- मस्यापि दाष्टान्तिकमाद | तथेवि निवासिजनमाजबिबच्वा wade ela कथयति | सथा महानिति

Te

aT

we

मम्‌ परे व्याकजे व्यातं THAT ATH TAT WG कथमि प्रविष्टः परिकस््यते श्रप्रविष्टा fe देशः परि- च्छलेन wae wad यया पुरुषेण यामादिनाकाश्ेन कि्िज्नित्यप्रविष्टलात्पाषाणे सपादिवद्धम्बान्तरेरेति चे- दथापि स्याख्लपर आत्मा खेनेव रूपेण प्रविषे्र किन्ति are एव धश्मान्तरेणपजायते तेन fae इत्युपचर्यते यथा पाषाणे सशजेऽन्तसः सपा नारिकेले वा तायं तत्सदा तदेवानुप्राविश्दितिश्चुतेः।यः Sat भावाग्तरम- मापन्न एव काय्यं खटा पञ्चाद्माविशदिति हि अुयते। यथा

SAAT प्ररस्य प्रकतत्वात्तस्य प्रवे वाक्ये SWS परा- NEW HS काय्य GaN उक्तश्च प्रकारान्तरेकाच्िपति। aftafa कथमिति ख0ितामनपपश्तिमेव स्पङयति। चप विद्धे Wife टदटाम्ावद्धम्भेन प्रवेशवादो wea | पाषारेति तदेव feeanfa | खयापीव्धादिना | wow परिपुशस्य अचित्र- बंशराभावे ऽपीति यावत्‌ तच्छब्दः सुरकाय्येविषयः। WAAL जीवाख्यं | Tere चाचष्टे | यथेति पाषागाद्राद्यः सपादि- सच प्रविष्ट इति शङ्गपाहाथं awe fanaa सपादेरभ्सा- feeta स्थितश्डुतपश्चकपरिणमत्वा्तच सहजत्वं पाषाादा याजि wef feaf तेषां परिशामः सपादिश्लगरपेय तच सतानामनप्रबेशवदपरिश्छित्रस्यापि परस्य गीवाक्षारेज waret waufafafcad: maar ब्रूते नेति तदेव स्यद्छयति | a: खदति wa तच्ानिमिते गेश्सनि ततो

ऽन्धस्यापि प्रवेशो दृश्यते | तचा परेड सुरे जगखन्यस्य प्रवेशो भविष्यति wary | यथेति पाषाश्सपन्यायेन were परस्य BINS परिणाम तत्यदे्यादि्वमनुपपन्नमिति ata- रेकं दशयति | मलत्विति we तदि परस्य माजारादिव- तूग्बावस्यानल्यामे नावस्य नान्तरसंयेगात्मा प्रवेश TATE

९५८

भा ° भुक्ता मच्छतीति भुजिगमिक्रिययोः पुव्वोपरकाखयारित-

We

taciaezisfafaca aut तददि शापि ara तत्ख- सखेव भावाग्भरोापजमन एतत्सम्भवति खागाग्तरेश वियच्धखानान्तर संयागलखच्शः saat निरवयवसखरापरि- च्छिन्नस्य दृटः, सावयव एव प्रवे्रञ्जवशादिति Sa i frat War: परुषे निष्कलं faferafaanfegiona: सब्बे व्यपरे व्तधस्मविेषप्रतिषेधश्चतिभ्वख् प्रतिविम्बप्रवेशवदिति चेच वस रेख विप्रकषोनुपपन्नेः द्रे गणमरवे्जवदिति चेत्‌ म। अनाभितवाजित्यपरतन््रखोवाितस्छ ree Te RaW उयश्दग्यते। तु WAYS: खातख्धश्रवशाच्था प्रवे उपपद्यते फले वीजवदिति Ve वावयवलवृद्धिषयोा-

चेति | निरवयवो ऽपरिच्डिन्नख्ात्मा तस्य खानान्तरेड वियोगं प्राप्य खानान्तरेब TY संयामलन्सेा यः प्रवेशः सावयमे परिच्छिन्ने चमाजारादो दटपकेशसदृे भवतीति योजना faqeifa पाठे तु स्फटोव योजना | प्रवेशश्यु्ा निरबवव- wafefx wre | सावयव इति प्रवेशशतेरन्धयोापपन्ते वच्यमाडत्वान्रवमिति पर्षिरति। मत्धादिना॥ Wawa निर- Faas | पडषत्वं CYA | प्रकाराग्तरेल प्रवेश्नापपक्तिं शङ्कत | ufafaafa wifeerer जलादिना सभिक्रषादिसम्भवाव्- तिविन्बाख्यप्रदेशापपिः। आत्मनि तु wcfaragorafwr केन चिदपि तदभावाच्र यथोह्छप्रवेश्सिडिरित्धाङ। Ter mcafa प्रकारान्तरेल प्रवेश्रं चादवति | xe xfa पर- स्यापि काय waa इति शेषः

गुखापेच्छया परस्य बेलचस्छन्दद्रंयन्प्ररि इरति | Hania | खातमगनख वमेष wage डत्ादिषनसादिषसे वीजस्य प्रवेश्र- वत्वं परस्य प्रवेशः स्यादिति अङ्कित्वा दवयति | फल

१९०

भा ° त्पन्तिविनाश्ञारिधम्भंवस्वप्रसङ्गात्‌ | चेवं WAS ब्रह्मणण

चरा

ऽजेाऽजर इत्यादि श्चतिन्यायविरोाधात्‌। अन्व एव sare परिच्छिन्न दह प्रविष्ट इति चेन्न, सेयं दे वतेखतेत्थारणभ्व ना- म्पे व्याकरवाणीति तस्या एव HAW STATUS TAA: तथा तला तरेवामुप्राविशस्ष एतमेव सीमानं fata तया दारा प्रापद्यत। सब्याणि रूपाणि विच्य धीरो नामानि शलाभिवदन्यदास्ते लं कुमार उत वा कुमारी a ओरौ दण्डेन वञ्चसि पुरञ्क्र रूपमिति मग्लवथाख परादन्यस्य wan: प्रविष्टानामितरोतरभेदात्परानेकत्व- मिति खेत एकोा देवे बहधा सन्निविष्टः एकः सम्बहधा

विचार त्वमेकाऽखि बहननृपरविष्ट एका रवः सब्वेभूतेषु

इद्यादिना विनाशादीत्यादिश्ब्देनागात्मत्वानीश्रत्वादि गद्यते | प्रसङ्स्येरटत्वमाणद् निराचष्टे चेति जन्भादीर्मा चम्माणां घम्मिया भिच्चरत्वाभित्रत्वासम्भवादिन्धायः बीजफ- जयोरवयवावयवित्वं पाघागसपयोराधाराधेवतेत्यपुनखद्धिः। परस्य सव्व प्रकारप्रवेणासम्भवे zit वाथ्मित्याशद्ख पुव्बपन्चमृपसंङरति | खन्ध रबेति जगतो हि परः wefa वेदान्तमग्यादा Sea user प्रविश्य वयाकरवाबीति

-प्रवेशव्याकरययोरेकक सत्वखतेर्स्मात्परस्मादन्यस्य प्रवेद्धा

यक्किमाभिति सिडाग्तयति मेत्मादिना waa तेतिसीय- aft संवादयति | तथेति रेतरेयशतिरपि यथोक्तमथम्‌- पोद्षयतीव्यह | रतमेवेति ओआनारायमासख्यमग्धमपि अवान्‌क्लयति | सव्वाखीति | बवाक्छान्तरमदारस्ति | तवं कुमार इति ख्व वाक्छष्वस्यागगख्छ दण्यति। पर xfer उङाहतश्चतीनाग्तात्पग्थमा | परादिति परस्य प्रवे परविद्धानाभ्मिचोा भेदाष्तदभिन्नस्य तस्यापि नानात्वप्रसक्षिरिति

९९९

जा गृढः सम्बेव्यापी सब्वेभूतान्तरात्मेत्धादिशुतिण्डः प्रये

उषपपश्यते arava दति तिष्टतु ताक्व्मविष्टानां संसा- रिलाश्लदरमन्यल्वाख परस्य संसारित्वमिति चेत्‌ म। अनावाद्त्ययभ्रुतेः | सुखिलदुःखित्वारिदर्भनान्नेति Bq \ feud खाकदुःखेन arg tia अतेः म्रत्थथादिवि- रोधादयुक्षमिति चेत्‌।ग। उपाध्याख्रयजनितविशेवविषथ-

व्वाद्मत्य्ारेनं इषेद्र्टार पश्छेविज्चातारमरे केन fa

विजानीयादविश्चातं विश्नाचि्यादिश्चतिग्याऽनात्मविष्ं विज्ञानं किन्ति बुद्या्ुपायात्मप्रतिच्छायाविषथमेव सुखिता दुःखितोाऽहमिव्धेवमादि प्रत्य चविन्नानमथमडई-

wea | प्रविद्ानामिति परस्यामेकत्वमेकत्वश्चतिबिरोधा- दिति ufcwefa | गेल्यादिना frac विचच्वारेति यावत्‌॥ परस्य प्रवे नानात्वप्रसङ पत्ाख्याय दोाबान्तरख्ोदयति। waa इति तेषां संसारित्वे$पि प्ररस्य किमाबातम्दाश्‌। सदनन्छत्वादिति खुत्वदम्मेग दूबयति | नेति a अनभव- मनुसृत्य werd | छखोति गासंसारित्वमिति wa: मूणाभिसभ्धिङत्तरमाह नेति खाममा fe acer संसारित्वे मानं warea |e चाध्यश्विखयेऽखार्ये मानं वैपरीत्यं | Maen बलवक्वादिति शङ्कते | प्र््तादीति। autre पूव्ेवादिनि खाश्रयमाविव्कृतवति सिडान्ती खाभिष- Geary | नापाध्ीति उपाधिरन्तःकरमं तदाख्यत्वेन जनिता विष्येवद्िदाभासश्वद्रतदुःखादिविषयत्वावव्तादे सभासत्वान्ते- नान्नन्वसंसाररित्वाममस्य विरोघोऽख्तो बयः किष प्रबशादी- नाममातमविषयत्वादात्मविषयत्वाश्ागमस्य मिद्रविषयवबा ना- नयोर्भिये विये ऽस्लीबमिपेत्यातनेऽष्यश्चाविषवयत्ये अतीद- दाङरति | इदटेरिति। उखहमित्धादि प्रतिभासस्य तरिं

v

१९२

भां ° मिति विषयेण विषयिरः सामागाधिकरणष्यापकषाराना- न्यदताऽस्िं द्रडिव्यन्यात्मप्रतिषेधाश। टेहावयवविेव्य- लाख सुखद्‌ःखयेोर्विंषयधर्बलं आत्मनस्त कामायेत्यात्मा- यंलखुतेरथक्रमिति चेन्न यज वा श्रन्यदिव खादित्यविद्या- विषयात्मा्थंवाश्यपग मा्लतत्केन कं Tae भागास्ि कि- अम तवका Are: कः जाक इत्यादि विद्याविषये an- fadure मात्मधर््मलं | ताक्षिंकसमयविरोधादयक्रमिति

ष्मा oa afafcenng पुव्याक्तमेव स्मारयति | किन्तरीति॥ बादरि कपाधिखलवात्सप्रतिष्छाया तत्रतिविष्वश्तदिषयमेव सस्व - wants विज्ञानमिति योजना ama दुःखित्वाभावे शेत्वन्तरमाश्च यमिति खयं eviswfafe cada जदुादाम्याध्यासदग्ंनाद्ष्यधिशिदरौव प्र्च्तविषयत्वात्र के- qr दुःखादिसंसारोऽस्ीतलयंः विशाश्यलादिविषे Waa प्रक्रम्य तस्येव ween cleat अुनिरात्ममः संसारित्वं वारयतीव्ाह मान्धदिति faq wears शिरसि दुःखमिति देङावववावश्छित्वेन तल्मतीतेश्लदम्मत्वनिखया- ज्रात्मनि संसारित्वं घामाशिकमिव्ाहइ | Sef + अविवश्रा- zat: खंसारित्वं weed च्धात्ममस्लिति सख तावदात्ा- यमात्मनणत॒ कामायेति छखसाधनस्याकाथेत्वस्ुतेरतस्लदवि- न्तं दुःखमपि तज्रे्ात्मन्यसंसारित्वमयुक्कमित्यः॥ खा- विद्यसंसारित्वामुवादेनात्मनेाऽनतिश्यानन्द्‌वप्रतिपादकमात्मनसख् कामायेत्धादिवाब्धमिति मत्वाह गेति तदाविद्संसा- रानुवादोकच्च गमकमाङ | यचेति अगेन fe वाक्देनाबिद्या- वसया यामेवात्मा्ंत्वं चखादेरम्युपगम्यते अता तस्यात्मधम्भत्व- भिवचंः ्थात्मनि संसारिवस्थाप्रतिपाद्यत्वेऽपि गमकमाडङ | तत्केगेति ्ात्ममोऽसंसारितवे विडदमुभवमनकूलयितुं we: | तद्कश्राख्रपामाख्यादातमनः संसारित्वमिति wea ताक्षिकेति बज्यादिश्रतुदग्रगुकबमात्मेति ताञ्जिकसमयस्तेन विरोधाच्स्या-

१९१

जाग्येख युल्वाप्यात्मगोा दुःखिल्वागुपपक्तैः fe

दुःखेन अत्यश्चविषयेशात्मना fated प्रत्थकाविषयला- राकाञस्व अ्ष्दगणवत्ववदात्मने दुःखिलमिति चेक एकप्रत्धययविषयलानुपपक्ेः हि सुखयाइकेक प्रत्य शविवयेर प्रत्ययेन नित्थागमेवस्यात्मना विषयीकरकमप- पद्यते ae france आत्मन एकलादिषव्यभाव- wey:

खंखारित्वमयक्ं | तक्काविदडा fe सिडान्ला wrt | सब्बतकाविरोघी a कतिपयवद्षाविरोषी at सिडान्तः। ave | ताक्धिंकादिसिडान्तस्यापि fara Senate विरोधादसि- faveyra| fedta तु sravarfatrercrandenfcafe- araisfa feafcefiiesrarw यल्यापीति किच Getic a भवति Fuente | हीति प्रबच्ताविवयत्वोहधा प्रतीच्स्छडिष वदुः खा विग्र ग्धत्वम- WE | WaT: शब्दाकरा्मयोरिब Cente मब जुजित्वसम्मवादिति urd erwefa वज धम्मंधम्मिं गावस्त येकच्चानमम्यत्वं TE यथया शुका we इति वद्यापकं QUA Beat safest शा वत्तयति | werarw- Safe warfaatral Ara Seat: | अब्दवन्माजमाकाभ- मिति खितेरिनबाश्येनाश नेकेति कथन्तदन्‌ पपक्तिचवा | a Wifes निव्यान्‌मेवस्येति जरु्ताङिकमतानसारेग साह्यसम- यानसारेब Fay सखाधनिकं ताद्धिकभ्मग्वाह वस्य चेति। उणादि वदात्म नोऽपि sara विवयीकारे aaafare ye az- सम्मतेरा्ान्तरस्य तचायोामादेकन्न मोक्ुदयानिष्धः पुड- UALS AT TCS TATE AT ST:

Te

We

१९४ एकस्यैव विषथविषयिलं दीपवदिति Yai युगपरख- ग्भवादात्मन्यंागुपपन्तेख एतेन विज्ञानस्य याद्ग्राइ- wa प्रत्युक्तं प्रत्यलानु मानविषययाख दुःखात्मनेगैश- गुठिलेनागुमानं | Cee नित्यमेव ्रत्यशविषयलाद्रपा- दिसामानाधिकरष्छा्च मनःसंयोागजलेऽप्यात्मनि दुःखस्य सावयवलत्वविक्रियावल्ामित्यलप्रसङ्गात्‌ वित्य

are waqeceqea विषयविषयित्ववदेकस्येबात्मनो aeeweafaargurear नास्तीति शङ्कते | रकस्येवेति wat विषयविषयित्वं कात्स्न्येगां शाभ्यां बा | आद्येऽपि वुमप- MAW वा| aT care | यगपदिति कियावां गत्वं RES तच्च प्राधान्धं waa युगपदेकक्रियां प्रत्येकस्य साकल्येन गशपधामलत्वायोामतरिवमित्यथेः | fedta: | रक- भावे$न्धाभावादिति मत्वा कर्पागन्तरब्यत्याह चात्मनीति रतेन प्रदीपदृष्टान्ता$पि प्रतिगोतशलस्यां भाभ्यां तद्भावे प्रता- ननुकूलत्वात्‌। ननु वि च्रानवादिनो युगपदेकस्य frame साक- ल्येन याद्ययाङकत्वमुपवान्ति वथा त्वदात्नोाऽपि स्याता | तेनेति | रकस्योभयत्व निरासेने थः | मा भूत च्तमाममिकां पारिभािकं arate: संसारित्वं | खामुमामिकं तु भविष्यति दुःखादि कचिदाथितं गुखत्वादरुपादिवदिव्याखये fas परि षादात्मनण्लदा्नयज्चादि वाण्या | vests हि मिचयोा- विख्डयोगुबगबित्वमनुमेयं दुःखारेच्ध साभासबडिख्यलवात्पा- सि णेव्यासिखिरिखियः | ennarnacafae दुःखदो प्माकभावात्कथं सिडसाधनसमि ताद्य दुःखयहमित्धादि प्रत्ष- Sq तत्र प्रमाण्लादुक्षानुमानस्य सिडधसाष्यतया परिग्रेषा- faefafcere | दुःखस्येति | aa रूपादिमति दे दारक. दादि ee ततैव त्वतदुःखाद पलम्भाव्रात्मगस्सदत्वमिति Ba-

म््रमाषश | रूपादीति वत्वात्ममनः संयोागादात्मनि बद्या-

दयो गव वेधिका गया भवन्तोति वडषयति | carafe

१९४

moda ca गुणः कञ्चिद्‌ पयन्नपयन्वा Te: कचित्‌ षं

We

निरवयवं विक्रिथमाणं ge कचिदनित्यगणाज्यं वा नित्थं। Ware ्रगमवादिभिनिंल्यतथावगम्बते | चान्या कष्टान्ताऽस्ति विकरियसाशमपि तत्म्ययाजिवक्तेनिंत्य- मेवेति चे द्र व्यस्यावयवान्वथालग्यतिरे कख विक़्ियाभ-

दुःखस्यात्मनि ममःसं यामजत्वे ऽभ्यपमतेऽपि मनोावदात्मनः संमा भिल्वात्सावयवक्वा{द्प्रसङ्ादात्मत्वमेव गम afar: वज संयोरित्वेन सक्रियत्वं साधयति | a शोति i सम्मति सभ्ि- यत्वेन सावयवत्वं प्रतिपादयति | चेति यडा दुःखादा- wat विकियेति afafecarna सक्रियत्वमविर्डमित्याच्- ere | चति po wan परिबामी निर्ववयवक्वाब्रभोा- वदिति भावः॥ किच्चात्मा wat निव्यत्वात्छामान्यवदि्याङ। ufrafa | नित्यं पश्याम इति we: वा शब्दा नजनमुका- ary: | Gram वधमिचारमाद्द्याद | चेति खाका- ae fran Geran साकारः सम्भृत इव्यादिश्चतिबिरोाधः खादिति खचयिवुमागमवादिभिरिव्बक्षं | परमागवादा खमि

चार माग्रद्याह चान्ध डति | वावदखवः सन्ति धश्के- aca मानाभावादि ग्रश्वाकारेऽन्तभ वन्ति कालश सर्व्वे निमेषा अचिर इत्धादिश्ुतेरत्पत्तिमातनेोध्यन्रमयं श्ुतिप्रसिडमता ्ाचिद्यभिचार इति भावः। यस्मिन्विक्धियमाये तदेवेदमिति afat विन्धते तदपि नित्यमिति न्यायेन परिबामवादी were | विक्रियमाखमिति वत्म्ययस्तदेबेदमिति wera: | fafaat वदता उव्यस्यावयवान्धथा्त्वं वाश्यं वदेव तस्या- नित्यत्वं अत्यन्ताभावस्य प्रामाजिकतवे दुवंचलत्वादिति परिह- दति | उ्यस्येति आत्मनः सक्रियत्वं सावयवत्वं ase तथापि माभिद्यत्वमिति स्यादादी wya | सावयवत्वेऽपीति। यत्घाबयवं तदवयवसंयागश्तं यथा पटादि | तथा सति संयो- मस्य त्विभामावसानल्वादवयवविभारे जब्यनाण्याऽबष्छम्भावोति

१९९

भा ° पपन्तेः | सावयवत्वेऽपि faaafafa चेन्न सावयवय्या-

वयवे मपृव्वेकले सति विभागोपपत्तेः वञ्जादिव्वदभ्रमान्ेति चेक्ानुमेयलाद्संो गपुव्य॑लख तस्माल्लात्मनोा द्‌: खाद्यनित्यगुणा्यलयापयत्तिः। परख्ा- ःखित्वेऽन्यस्छ टुःखिनाऽभावे दुःखापन्नमनाय जास्रा- रम्भानयेक्यमिति चेल्लाविद्याऽध्टारोपितदुःखिलभ्वमापा- WIT | ्रात्मनि Ha TAT TTA eae TA दःखात्माग्यपगमाशच | जलद्धय्यादिप्रतिविम्बवदात्मम्रवे- ay प्रतिविम्बवद्याक्ते काये उपलभ्लं प्रागुत्पत्ते रनुपलब्ध आत्मा पञ्चात्काथं TE याकृते TFT- म्तरुप लभ्यमानः खग्यादि प्रतिविम्बवव्जलादो Sis T_T भ्रविष्टदव wearer भिदिंश्छते। एष ce प्रविष्टः

दूषयति सावयवस्येति | यत्ावयबं तदववबसंयोगपुब्ब- कमिति व्यािः॥ सावयवेव्येव बथ्यादिव्ववयवसंयोगपूव्बकत्वे प्रमाबाभावा- दिति wed | wenfafafe विमतमवयबसंथोगणम्बंकां सावयवत्वात्पटवदिव्यनुमागेन परिषरति। नानुमेयत्वादिति त्मना मनःसंयोागजन्वदुःखादिगु बत्वे सावयत्वसत्कियितवानित- त्वादिप्रसङ्ग््मतिपाद्य प्रह्तमुपसंश्रति। स्मादिति आत्मना oat wera संसारितेलचापच्धा aye | पर सेति + अविद्याविद्चमानमाद्यमगचन्नमं Frere तदार म्भः सम्भवतीतन्धथोपपक्ा समाधत्ते | नाविद्धेति पदस्यवाविद्याश्नतसंसारित्वभ्नान्तिष्वंसाचं शास््रमिव्येतद्‌रान्तेन < खिन स्यति | आत्मनीति यकु परस्यादुःखित्वमन्धस्य दुः $सत्वन्तज्रा हइ | कश्पितेति तावत्परस्नादन्दा दुःखी मन्वा Site xeenfege पुनरनाद्यनिवाष्या were

१९७

भा ° MII तदे TAHT aS एतमेव सीमानं विदार्यतया दारा

QT

प्रापद्यत सेयं टेवतेखत warefaarfwer देवता अनेन जीवनात्मनानुप्रविश्वेव्येवमादिभिः। तु स्ने area निरवयवस्य दिग्देश्रकालाम्तरापक्रमणप्राभिखखणः wae: कदाचिद णुपपद्ते। परादात्मनोा ऽन्याऽखि नान्यदनेऽसि xg गान्यदते।ऽखि भढ इत्यादि यतेरि- Walaa | उपखन्ध्यथेवा खषटिप्रवे्रखित्य्ययवाक्धा- AAT. पुरुषाथंञ्रवष्णादात्मानमेवावेत्तस्मानस्छम्वे AMAT yaaa परं खयो इध तत्परमं ब्रह्मवेद wea भवत्धाचार्य॑वाग्परुषे वेद तस तावदेव चिरमि्या- दि खतिभ्यः। तता मां तवता wat विशते तङ्गन्तर |

चय्नन्येबु धादिभिर काष्यासमापन्नः संसरति तथा afe- AICS दुःखिनः परस्यातमगो ऽक्लेकाराव्राचापत्तेखल्यानमि- न्वर्थः | परस्य प्रवेशे प्नादोषपरम्यरां परान्न सत्रके्ख. aq निरूपयति | जसेति | यथा जले gene: प्रतिविग्बलच्तयः Ua दश्यते | awash Ce wa काखयजिकः vay cau: | च्पनवद्ित्रादयचिदस्तनोा serncea सत्निकवास- म्भवान्र पतिविम्बाख्धप्रवे्ः aardianrg weracae- नवा कस्पितसतरिकषंद्यादाय प्रतिबिम्बकं खाधयति। wifey तदेव प्रपञ्चयति प्रागुत्पत्तेरित्यादिना खाभिपेतं want प्रतिपाद्य ues पराचष्टे | fafa | xafefert देणा- mrereromaan दिगन्तरे Tues आलाग्धरे प्रातिणश्तय डति यावत्‌ wa परस्मादम्धस्य प्रवेद्धत्वमिति तचाङ। चेति wee sami «ear विद्यमानमश्तु शिमित्ाविद्यं ख्यते तजा | उप्रलनधीति | आत्मश्लानायत्वेन प्रदेश्रादौीनां कर्पितत्वा्तद्धाष्छानां सखायं weaned: फणव-

cy ©

९९८

आनखामेभ्ये NST: घुरधानेऽवहितः

भा ° aga सबव्वंविद्यानां प्राणयते Wea तत इत्यादिरएतिभ्यख |

“To

मेद दर्भ्नापवादाख खष्ादिवाक्थानामात्मेकल्दर्थनार्य- UTA: | तस्मात्काय खस्योपलभ्बलमेव प्रवे Ta aaa

WAR नखाग्रमय्ारमात्मनसैतन्यमुपलभ्यते wa कथमिव प्रविष्ट Cae यथा लाकं रधाने Bt धोयते sfafafa चुरधानं तस्िन्नापितापखरा- धाने OTIS AT यथो पलभ्यते ऽवदडितः प्रवेशितः स्याद्यथा वा विश्म्भरोऽप्रिविंश्वस्छ भरणाद्विश्नम्भरः इलाये Re sfa: काष्टठादाववहितः स्थादित्यनुवत्तते तच fe oa WAH उपलभ्यते | यथा TIT: श्रधागेकदेे ऽवखिते

त्सत्चिधावफलन्तदङ्मिति magia पपश्चयति | उपष- weifcanfear ततः शब्दो भक्छियोागपराम्शी तदिव्ात्म- च्ानमु्यते | तस्याग्युल्वं साधयति | प्राप्यते wiftt ख्च्छा- दिवाक्यानामेशधच्नागा्ंतये हेत्वन्तरमाह | भेदति wafers प्रवेशं प्रतिपादितमपसंङरति | तस्मादिति

का पुनरस्य प्रवेशस्य मब्यादेत्याशद्खाङ | UTA

ति i सम्भवति मबग्यादाग्सरे किमिति प्रवेशस्येयमेव ware ACTS | नखायेति टदाग्वदयमाकाद्गपव्वकमल्थापयति | wafa प्रवेशाधाय देहादि सप्तम्यर्थः प्रथमोादाङरबपरती- कपादानं | यथेति agree सोक इति तच्च प्रवेशिवत्वं चरस्य कथं सिडमत are | wee उपलभ्यत इति विश्- म्भरस्याभिविषयत्वं suas | विश्स्मेति | तस्य तद्धटत्वं मडइागतत्वाष्नाठरल्वादा ATA काादावम्रेरवहितत्वे युक्ि-

१९५८

So स्यादिषृम्भरा वा विुम्भरकुलाये तनु पश्यसि

ayaa हि प्राणनेव प्राणा नाम भवति

मा ° यथा wife: काष्टार सर्व्वतो व्या्यावस्वित एवं सामान्यतो

4

विश्रेवतख ठे संव्याप्यावखित आआलत्मा। तच fe प्रा खमारिकियावान्दश्ंनादिक्रियार्वांचापलमभ्यते | तस्मा चवं प्रविष्टं तमात्मानं प्राणमादिक्रियाविशिष्टं पश्लण्ति

, नेापलभन्ते। षः

नन्वप्राप्नप्रतिषेधाऽयं तन्न पश्न्ीति दशंनस्याप्ररतला- zw ~z कत्वप्रतिपन्यर्थं qq रोषः | खष्यादिवाक्यानामात्मकल्वप्रतिपत्यथपरत्वा- waaay तद्य दशंनं। रूपं रूपं प्रतिखूपा waza ace

are | तेति दृटान्तद्वये विवल्तितमंश्रमनु्य crete. माइ | यथेत्यादिना खात्मनेा जायक्छग्रयोर्दरे दयी डतिः चापे तु सामान्धरत्िरेबे्यवान्तरविभाममाङ | aa Wifes waged anqy: | केवलं विद्येवदस्तिरेव तदोापलमा faq खामान्धडत्तिखेति चकारार्थः azarae aaa तसयेवार्थः | वाक्धान्तरमवतारथितुं भ्ूमिकामाश तद्मादिति वसादुभयी इत्तिसात्मनः wt दश्यते verdes जणशदुरं- वदविद्यया प्रविदाऽवमिति योजना ग्याछताव्वमतः सक्राश्चा- दात्भानं Vu तत्न पण्यन्तोति वाक्यं तद्या चष्टे तमातान- fafa) विशि पश्यन्ताऽपि शेवशमात्मामं पश्यन्तीति यावत्‌॥ चाच्तुषत्वनिश्रेधस्येषटत्व ANA Mes | नापकलम्भ डति उक्कनिर्धमाच्तिपति नन्विति प्रतिषेध्वस्य sufi दशय- ग््ररिषरति | tatters तन्नामरूपाभ्यां रव xenfz- वाकानां ऋछानाथेत्वे amare रूपमिति fafaca quate पुव्वस्याद् ने शेतूक्षिरनन्तर वाक्छमिद्माइ वक्ति x

So

९७०

वदन्‌ वाक्‌ TRAUMA: शृण्वन्‌ AAT मन्वाना मनस्तान्यस्येतानि कर्म्मनामान्येव

भागरूपंप्रति चक्षणायेति मन्तवसात्‌। तच प्राणएनादिक्रिया-

चा

विभिष्टस्यादभर॑ने रतमा | श्रृत्छोऽममस्ता हि यसास्छ- प्राणनादिक्रियाविञिष्टः 1 कुतः पुनररृत्स वमिन्युश्यते प्राणन्नेव प्राणनक्रियामेव कुब्वैन्प्राणा नाम प्राणसमाख्यः प्राणाभिधाने भवति। प्राणनक्रियाकन्तुं वाद्धि प्राणः प्राणि- तील्युच्यते नान्यां frat Sats यथा लावकः पाचक दूति तस्माक्कियान्तरविशिष्टस्यानुपसंहाराद कुत्सो हि सः॥

तथा बदनक्रियां कुब्वेक्तीति वाक्‌ पण्ठंचत्तुखष्टे द्रष्टा चक्रिति श्टण्ठन्कृणेातीति ओतं भ्राणन्नेव प्राणे वद्‌- ग्वा गित्याभ्यां क्रियाशकुद्धवः भरदभ्चिंतेा भवति wee: wea arafaqnat विन्नानश्रह्छद्धवः TWA | नाम-

प्रतिश्चावाश्धायं fea adifa यावत। तस्मासदशनेऽपि पड- स्यादश नमिति शेषः | विशििस्यापि पुखंत्वमात्मत्वात्‌ न्यथा प्राशनादिकटत्वायोगादिति शङ्कते | कुत इति प्राशनादि- क्रियाकन्त प्राणादिभिः संश्तत्वात्यथा wadterucarae- नरमा | उच्यत इति॥ areata प्राश्रब्दप्रकत्तिमपपादयति। प्ाकनक्रियाकम त्वादिति तत्कन्तत्वादातमा ura उश्यते utfa- तीति ब्यत्पत्तसि{त योजना | SSC UMA TRTET ATS | नान्धा- fafa | रख्वकारायमनद्य हेत्वथमपसंहरति | वस्मादिति। खापावख्यायां समस्तरकर गापसंक्ारेऽपि पाशस्य aBurcew- नाद्माघान्यावममात्राखत्रिद्याटिवावक्छमादे याख्याय ज्िवाशखि- त्वेन MHASH वदत्निवयेतत्पुव्डकमु्षरवाव्धानि व्याचष्टे | ATA पाखनवदनाभ्यामनक्तकम्मख्ियवब्धापारमपसच्छ

१७१

are रूपविषयत्वादिश्चानशक्रः। नहि नामरूपव्यतिरिकर विज्ञेय-

We

afe | तथेखापलग्भमकरणं चशःखाचे किया नामरूप- erat प्राणसमवायिनो | तस्याः प्राणा्जयाया wfa- व्यक्ता वाक्घरणं तथा पाणिपादपायुपस्यास्यानि सर्वाम्‌ पलच्णाथा वाक्‌। एतदेव डि सव्ये THA जयं वा ददं नाम- रूपं कति हि वच्छति मन्वाना मने aera इति ज्ञाम- शक्रिविकाखानां माधारणं करणं मनः मनृतेऽमेति परवद कन्ता सक्मन्वाना मन इत्युच्यते तान्येतानि प्राणादी- न्यखात्मनः कर्मनामानि कर्मजानि नामानि कर्मनामा-

वाकछदयतात्यथमाङ | प्राण्च्रेवेति प्राण्वागादयुपाधिदारः- amas ie: टङ्िखितिभ्यामगुक्तश्चानेग्ियव्यापारोपण- qa छत्वानन्तर वा क्षयोस्ता त्वव्यमा | walafe wacrgy- पाधिद्दारात्मनोति yaaa उक्तबदधीदियव्यापाराभ्यामनुक्कं तद्यापारमृषलच्यातमनः प्रष्ुत्वादि परिच्छेदो सिध्यति + सम्बन्धं fatrowganfcanregry | नामरूपेत्यादिना। प्रकाश्छप्रका- शकातिरिक्षश्चेयाभावात्तदु पलम्भे चलः चयोरिव त्वगादे- स्पि करबत्वादेकायत्रूपसम्बन्धादु पश्च बसम्भवादात्ममः प्रखु- त्वादिसििरिबथंः। तथाप्युक्षकर्म्भखियव्यापारेडानुक्ततद्यापारो- पशच्छणादात्मनेा गन्तत्वादि परि्डेदः सङ्च्छ ते विना सम्बन्ध- मुपलच्तगासिधेरिव्धाशद्साषह | क्रिया चेत्यादिना | seat करिया नामरूपद्यग्या Wars तत्र पाडल्ियनामविषयोष्वारय- क्रियाय्यञ्चकत्वे वाचो इस्तादीनान्तदाञ्यादानादिब्यन्नकता | त- आद्‌काञ्नयक्रियाव्यन्नकत्वयोगादुपलच्च सम्भवा दात्मने मन्त॒त्वा- fefafafcad: 1 wimeargare समस्तसंसारस्य परतीत्यध्या- asa frafaa cary | रतदेबेति उद्धुतं क्िदयमेतश्छ- IY: | SRW Trea कूलयति | जयमिति खाता मग्वा- नः खब्भन इन्ुष्यते॥ मनुत इति श्ुत्पत्तेरिति बाक्धान्तर ATS |

| उ.

१७९ योऽत दकेकमुपास्ते ACTH AVIS

भाग्न्येवनतु वस्तमाचविषयाणि। तान कृत्ात्मवस्ववद्यात-

Glo

कानि। एवं wararcar प्राणनादिक्रियया तत्तक्कियाजनि- तप्राणदिनामरूपाभ्यां वाक्रियमाणाऽवयोात्यमानोऽपि

योऽताऽस्ात्माणमादिक्रियासमुदायादेककं रां woftta वा विशिष्टमनुपसंइतेतरविशिष्टक्रियात्मकं म- नसाऽयमात्मेत्युपास्ते चिन्तयति ae az a जानाति ब्रह्म | कस्माद कुत्साऽ समस्ता हि HVT WAT च्रस्मा- स्माएनादिषमुदायादतः प्रविभक्त एकैकेन fanqaa विशि रतरधौन्तरानुपमंहाराद्भवति | यावद यमेवं वेद पश्थामि श्टणोमि स्युशामीति वा खभावप्रटृ्तिविशिष्टं वेद AICS HANA वेद | SATA: पश्चन्‌ वेद-

मन्धान डति॥ करणे प्रसिद्धस्य aay कथमात्सनि ofa frenng gafricare | च्ानशक्तीयादिना त्ादिश्न- saat वि्ेवमाडइ | तानोति | छत्लात्मवस्व वद्ातकानजि मव- aftaata स्पुटयति। रुवं होति | प्रादीनां कम्ममामत्वे स- तीति यावत्‌| अवद्य व्यमानोाऽपि छत्खा इदः स्यादिति शेषः

ङत्खदशिंन ऽप्यामदगिंत्वमाश््ाह। इति aren पासितुरात्मदश्रंनासत्वमयक्तमिति शङ्कित्वा परिषशर्ति | कस्ला- दित्यादिना तस्मादिदं ब्र्मात्मत्वदर्णोति शेषः॥ उपास्तिद्चानमुपाश्च इति जानाति खभावादुपासनमिदुक्ष- त्वात्‌। तथा जानन्न -जानातोति awlafcawy re याव- दिति र्वं बेदेल्येतदेब वित्रियते। पश्घामीतव्यादिना॥ च्याकाङ्कापुव्येकं विद्याद्धवमवतारयति कथमिन्ति तच चाख्येयं पदमादन्ते | आत्मेतीति agree | प्रायादीति

Se

WSR

saat भवत्यासेव्येवेापासौतात्र घेते सर्ब Cai

भव्ति

भागत्याद आत्मेत्येव ana ofa i प्राणादीनि विरेषणानि

पे

चखा

खान्यक्नानि तानि यख ज्रारवंस्तान्यात्मेत्युश्यते

तथा कत्छविश्रेषापसंहारौी सन्क्ख्ा भवति | TGATTE-

पेष fe प्राणाद्युपाधिविभ्रेषक्रियाजमितानि विज्रेषशानि

व्याभ्नति। तथाच वच्छति ध्यायतौव लेलायतीवेति। तस्मा दात्मेलयेबोपासीत

दात्मेव्येवेापासीत Ud ET We सखेन TRIE Bearer भवति Herma CATWETe war-

सखिन्रात्मनि fe यसनान्निरूपाधिके seaenfafea `

भेदा इवादिच्ये प्राणाद्यपाधिकुलता विशेषाः प्राणादिकमे- जनामाभिघेया यथोक्ता wa एकमभिन्नर्तां भवन्ति

~ @araraata

प्रतिपद्यन्ते अत श्रात्मेद्येवापासमीतेति

वाख्येयम्पदमादन्ते | यात्मेतीति wares) प्रागदीति॥

तस्मिन्‌ ce Tameracifed cata) तथेति ।॥ तडि- शेषयव्याप्तिद्धारेखेति यावत कथनम्तन्षद्भिष्ेषोापसंशयी तेन तेनात्मना fron tee: arate | वस्सरमाजरेति wars carifena सम्भवति किमिन्युपाधिसम्बन्धेने वाश्च | लथा चेति आत्मनि सर्नवापसंहारवति दष्टे पुनाक्तदोषाभा-

aed प्यत्र वात्मदशीं व्ुपसंशरति तस्मादिति aera.

पासने पुब्याक्तराषाभावे घागुक्मेव दतुं सारयति | रव- भिति तस्यायं स्फारयति | Safa बवाद्मनसातीतेनाभायं- कारखेन पल्यग्भ्दूतेनेति यावत्‌ ख्ाकाङ्कापुव्वकमुत्तर वाक्यम- qara व्याकरोति | कस्मादित्यादिना तस्नायचोक्मात्ानमे- गापासीतेति wa: | स्येव Saar fester fe we:

भाः

१७४

श्रात्मेव्येवेपासोतेति नापुष्वैविधिः पके प्राप्ता्च- व्ाचादरपरोाकच्ाद्रष्। कतम आत्मेति योऽयं विश्चानमय दत्येवमाद्यात्मप्रतिपादनपराभिः ञ्रुतिभिरात्मविषयं वि- ज्ञानमुत्यादितं। तजात्मखरूपविन्नानेनैव तदिषयाना- त्माभिमामनबुद्धिः कारकादिक्रियाफलाध्यारोापणात्मि- का विद्या निवत्तिंता। तस्यां निवल्तिंतायां कामादिरा-

| षानुपपन्तेरनात्मचिन्तानुपपत्तिः | पारिरेव्यादात्मचि-

Se

wa तसमा त्तदुपासनमस्िन्पश्चे विधातव्यं प्राप्तलात्‌। तिष्ठतु तावत्याक्विक्ात्मापासनम्रा्भिनित्या वेत्धपुब्यै

frees विधिस्यथै विना विवक्तितेऽ्चं व्याख्यायां पूव

विधिस्यमिति पक्तम्मद्याह ्धात्से्येवेति अग्न्ताप्राप्ताथा ्यपव्वविभियया खगकामोाऽनिदहाक्ं जखयादिति। नायं तथा प्ते प्राप्तत्वादात्मोपसनस्य तस्य तत्राति परषविश्नेषापेच्तवा विचारावसाने स्पणीभविष्यतीव्यथः। इदानीमातमन्नानस्थावि- घेयत्वख्यापनाथं वस खभावालाचमया faamfware | यत्षा- छ्ादिति उत्पाद्यतामक्घश्तिभिरात्मविश्चानं जकिन्तावतेत्याष | तथेति कारकादी्यादिपदर्‌ं तदवान्तर्मेदविषघय y नग्ववि- द्ायामपनीतायामपि रागदेवादिसद्धावादइधी प्रततिः ura fe विददविदुषोद्यबहारे कश्िदिश्ेषः पश्चादिभिष्ाविष्ेवादिति न्यायादत आङ | तस्यामिति बाधितानडङूत्तिमाक्ात्र बधी- प्रड्िरवाधिताभिमाममन्तरेब तदयोगादिति भावः।॥ विदुषः

gra व्यावत्तयति पारिशेष्यादिति ओातच्लानात्पूब्बमपि सव्वासां चितरत्तोगां जन्मन वात्म चेतन्यव्यन्चकत्वाद्माप्मात्मन््लामं ae तु ज्ञाने मास््यनात्मेति eqra | खाच्लानमेवेति निन- प्राभिमभिप्रो्या तस्मादिति | afer पक्त इति नित्वप्राप्त- त्वपच्चोक्िः खपूव्वविधिवादी wea | तिष्टतु तावदिति सव्व्षां खभावता विववप्रवलागोश्ियासिं नातलमच्चानकाता-

९०५.

भा ° विधिः खात्‌ ज्चामापाखनयेरे कले सत्यप्राप्तलाश्च खयेदेति

चार

विश्ानं प्रस्ठत्यात्मेव्येवापासीतेव्यभिधानादेरापासनन्ष्द- यारे काथंतावगम्यते। अगेन Hage वेदात्मानमेवावेदि- त्यादिगुतिभ्यञ् विश्चानमपासनं तख चाप्राप्तलादिष्यद। खरूपाग्वाख्याने पुडषप्रठत्तिरुपपद्यते | तस्माद पुब्ब विधिरोवायं कख्मविधिसामान्याख यथा यजेत ज॒ङया- feared: कम्मंविधयेा ननेरस््ात्मेव्येवपासीतात्मा बा श्रे zea दत्याधात्मापासनविस्विंकेषोाऽवमम्यते। मानेसक्रियालाख विश्चानख्य |

मपि गव्यन्त वदत्यन्ताप्राप्तलवादात्मच्षाने भवत्धपुब्बविधिरिति ara: | विशिदटस्याधिकारिबः ween शब्दादेव सिडमिति कथयमप्राभिरित्धाश्क्लाह | wafa wert शाब्द ्रानं faafad किन्तपासनं नाम मानसं कम्म तदेव wae- तिरूपत्वाञ्न्नानमि्धेकत्वे सत्धप्राप्तत्वादिधेयमिव्ययंः वयो. eae विख्याति। नेत्यादिना अनेन ऋीव्दोा वेदन्नव्वस्या- चान्त रविषयल्वन्न aceite किन्न wifey | चखने- नेति safer afeur ad तदुपासनमेवेति याजना। सख योऽत रकेकमुपाख ड्युपक्रमादात्मेत्धेबोपासोतेन्बुपसं हारा SACU तावदेदश्नब्दस्यापासनाथलमेड्व्यमन्यथेपक्रमाप- सं्ारविसोाधात्‌। TUT चाधंबगश्रसासम्भवादुपासनमेव Bay वेदनं तच्च सव्बये वाघाप्तमिति वस्जिन्नपुव्बेविधिः स्यादिति भावः। तख तसित्रेख्या विधिरि खाद चेति अतः wear. विधिख्पेय इति शेषः। चाद्न्ताप्राप्तविषयत्वाननियमादिसरूपोा waders 1 तस्मादिति खात्मापास्तिविंधेयेतन्र हेत्व- न्तरमाङ | कम्मविधीति | कम्मात्मद्वानविष्येः छब्दानुसारे- अाविश्रेवमभिदघाति | यथेत्यादिना सम्मत्थंताऽप्यविशेष- are | मानसेति `

भाण

ST

१७

यथा wa देवतायै इविगरीतं Brat मनसा ध्याये- sagfrafaarea मानसी क्रिया विधीयते तथात्मे- व्येवेपासीत मन्तव्या निदिध्यासितव्य core क्रियेव विधीयते श्ानात्मिका। aarsatera वेदोापासनश्ब्यया- रेकाथंलमिति | भावर्गांशचयोापपन्तेख तथा fe यजेते- wat भावनायां किं केन कथमिति *भायाद्ाकाङ्कापन- यकारणमंग्जयमवगम्यते | तथापासीतेत्यस्यामपि भाव- नायां विधीयमानायां किमुपासीत कनापासीत कथमपा सीतेत्यस्यामाकाङ्कगयामात्माममुपासीत ममसा त्थागत्र- इाचयंश्मद मेपरमतितिच्ादीतिकन्तेवयतासंयुक् TAT दिशास्तेणैव सम्थ्यतेऽगश्रचयं यथा nee दभपुं- मासादि विध्यद शलेनेापयोागः। 'एवमेपनिषरात्मापाखम्‌-

तरेव टदृद्टान्तेम स्यति यदयेति॥ यदि क्रिया विधीयते कथं winferata विशेष्यते ware | तयेति इवखात्मापा- eafafucettary भावनेति वेदान्तेषु भावनापेचिवां- ्थयोापप्तिं faucfaq दशान्तमाश | ययेति y भावनायां faze सतीति शेषः | पेरणाधम्मेकणब्द था पारः ख्चा- नकारक स्तत्धादिक्लानेतिकन्तव्यताकः qantas: ण्ष्दभावमेोश्यते | खगे यागेन प्रयाजादिभिख्पनल्त्य साधये- दिति परषप्रङ्िरथमभावनेति विभागः | verry दा्न्तिके योजयति | तथेत्यादिना व्याग निषिडकाम्बव- aa | उपरमो नित्यनेमित्तिक्व्यागः। तितिच्षादीबादिषदं समा- धानादिखक्ुहाचमित्ं्रचयमिति सम्बन्धः। शास्रं णान्ता दान्त

इत्यादि | उक्षप्रकारमश्चय न्यदपि छलभमिति वह्मुमादि-

* भाबनाकाडङःखशायामिति पाडान्रः।

१७७

भा प्रकरशखात्मापासगविध्यहे शलेनैवे पयेागेा नेति नेत्य्‌

खमेकमेवादितीयमशमायाद्यतीत दत्येवमादिषाक्याना- मपाख्ात्मसखरूपविन्नेवसमपणेनापयागः | WY नेका- ऽविद्यानिदृन्तिवो

अपरे वणं यण्हुपासनेनात्मविषयं विशिष्टं विक्चानान्तर भावयेन्तेनात्मा ज्ायतेऽविद्यानिवन्छंकञ्च तदेव नात्म- विषयं वेरवाक्यजनिःं विश्चाममित्येतस्मिन्नय वचमान्यपि विश्चाव wait gata द्रष्टव्यः ओआतव्योा aean निदि- ष्यासितव्धः ase: जिश्चासितव्य इत्यादीनि नायौ- न्तरामावात्‌। चात्मेव्येवेापासीतेव्यपृव्बविधिः कस््ादा- त्मखरूपकथयनामामात्मप्रतिषेधवाक्यजनितविन्ञानच्यति-

we | विधियक्षानां केदान्तानां कायेषरत्वेऽपि वजीनानां तेषां वखूपरसेलाशद्वाह | यथा चेति। विध्यदेष्यत्वेन तच्छैवतयैनेति वावत्‌ | खख्युलादि वाक्थानामारोपितद तनिषेधेनादयं ae खमपंवतां कथमपास्िविशिश्ेषल्वमित्धाणशद्ाङइ | मेव्यादिना WE वेद wea wate तरति ोकमात्मविदिन्वादीनां कला- पंकत्वेनोपाख्िविद्युपयेममभिप्रेयाहङ | फलेति Frat Waste: |

erature विधेयमिति waa warncaTe पर डति तस्यामु पयागमाश्द्या | तेनेति ब्दस्य च्रानस्यासंख्- ापरो्ात्विषयल्वाभावमिति शब्देन हेतूकरोति | WAAC वेदान्तेषु fadafaas मागमाङ् | रखतस्मित्रिति परक्षदये परापे Quays ware | नाथान्तराभावादिति। तच नजथंमेव खयं marae | चेति a ग्राब्दन्रानवतोा विकषयाभावान्न विधिः खम्बवन्यविदयातत्वागनिटक्त खयं फलावसख्यलवाचेव्धः॥ हेतुभागं

~ AN

पच्रपुव्वकं विद्यति | कस्मादित्यादिना खातापदश्नानात्व-

९७८

भा ° रकणाथान्तरस्य RUT, मानसस्य वाद्मसखयाभावान्‌ |

च्भा

तच fe विधेः साफर्यं। यच विधिवाक्यञ्चवणमाबजनभितवि- ज्ञागव्यतिरोकंण युरुषप्र्तिगम्यते। यथा दशपृणंमासाभ्वां खगंकामे यजेतेत्येवमारो। हि दपृणंमासविधिवाक्य- जनितविन्नानमेव दशपूणेमासानुष्टानं | तचाधिकाराच्पे- चामुभावि।न तुनेति नेत्यात्मप्रतिपादकवाक्यजनितविन्ना- व्यतिरेकेण दश्पूणमासादि वल्पुरषव्यापारः सम्भवति सववैव्यापारोपशमरेतुलान्तदाक्यजनित ATS | यदा- सोनविन्नानं प्रटन्तिजनकमनब्रह्मयानात्मविज्ञाननिवन्तंकला- Saar तत्तमसीत्येवमादि वाक्यानां afa- न्ते प्रत्तिरुपपद्यते। विरोधात्‌ | वाक्यजनितविभ्नान- माचान्नात्रह्मानातमविश्चामनिटन्तिरिति चेल

जिषेधदारा बाक्छोत्यन्ञानातिरेकेदेति यावत्‌ weet. भावेऽपि बाक्यजन्यविच्नानमेव विधयं afenngre i तच Wifa | टङान्तेऽपि वाकछाट्यक्चानातिरेकण पुरषप्रङत्तिर्सिडे- STATE | होति wate वाक्यार्थश्वानाधीनमिति य्था विधिशचाङ तच्ेति धिकारो विधिपु रषसम्बन्धस्तत्कत - चानापेच्तममुद्ानमित्यथंवान्‌ विधिरिग्यथेः तदं परतेऽपि वाक्ाव्यच्चानव्यतिरेकेड पुरषव्यापारसम्भवादिधिसाणल्यमि- त्याशश्ा हइ | नतिति अथ विमतं प्रवर्तका वेदिकच्वानत्वादिधि- वाक्छाव्यच्चान वदि व्याश प्रवत्तकविषयत्वमुपाधिरित्वाह | हीति मि्याक्नानामिवंन्तेकत्वम्‌ पाध्यन्तरमाइ waefa aera तति वेत्तंकत्वेऽपि cerned कित्र स्यादित्ा- wary | चेति y fetter’: साधनव्याकिं शङ्कते | वाच्छति ब्रह्मात्ेधधी पर वाक्छात्यविन्लानस्याश्रानतत्कार््यध्वं- सित्वप्ेयात्र साधनव्याभिरिखाङ | Malet

भा

९०८

त्वमसि नेति भेग्धात्यैवेदरमेकमेवाददितीयं WeaTa- wa नान्यदताऽस्ति xe तदेव aye विद्कधौत्थादिवाक्धार्ना तदादिलात्‌ दर टव्यविधेविंषयसमपंकाष्येतानीति चेलाथा- न्तराभावादित्युक्ताक्रलात्‌। आत्मवस्तस्रूपसमपकेरेव ATH AAAS a: अवण्काख एव त्‌ धनस्य रतता- ङष्टव्यविधेननुष्टामाभ्सरं कन्त वयमिल्युक्ता्तरमेतत्‌।श्रात- खरूपाग्वास्थागमाजेशात्मविश्चाने विधिमन्तरेण प्रव- wia इति चेन्नात्मवादि वाक्यश्रवशेनात्मविज्ञानख्य अनित ल्ाक्किं माः रतस्य करणं तच्छूवणेऽपि प्रव्सत इति चेलानवसख्थाप्रसङ्गात्‌। यथात्मवादिवाक्थाथञ्रवणे विधिम- न्रेख rea तथा विधिवाक्याथैश्रवण्णेऽपि विधिमन्त- रेख a प्रवज्तिंग्यत इति विध्यन्तरापेचा तथा तद यंञ्जवणे

तडादित्वादसखपर त्वादिति वावत्‌ | Samrat वाकानां विद्य पेचितायकत्वेन तच्छेषत्वं शङ्कितमन्‌ भाषते | गदयेति सिडा- न्तोपकरमेग समाद्ितमेतदिव्याङ | नेति॥ वदेब aaa | ष्मात्मेति परोक्तमुद्धावयति | आत््खसरूयेति कृच तदि विधिसात्मच्लाने वा वाक्छश्चवखे वा तदर्थच्चानस्मतिखग्ताने बा चिन्तङसिनिरोधे बा | ava इत्याह | नात्मवादीति॥ fata अङ्कते | तच्छ्वखेऽपीति अनिष्टावादि वाक्धस्यासन्ादिलछ- खस्य विधिं विना अवबवन्तत्चमादेर्पि aged अवबम- विखूडमिवखभिसन्धाय दाषान्तस्माङ | मेत्धादिना तश्व- मादिख्रवबप्रयोजका विधिरात्मनोाऽपि sage मवबमिति Waa | खल्वष्ययमविधिरन्धो वा। खाये तदपे Ba तच्च- मस्यादेः खायंबाधित्वं कम्मे वाज्धवदिति खाथंनिषतवाविद्ेवः। feta तस्याप्रमाबत्वात्तदीयखपरनिवाइकत्वं दुरोत्घारिवनि- afatenaqat विख्डति। aden दतीयमाशङ््ते |

१८०

Vie ऽपील्यनवसथा प्रसज्येत | वाक्यजनितात्यश्चानद्य तिसन्धतेः

अवणविश्ानमाजादयान्रलमिति चेन्नार्थप्राप्रलात्‌ यदै वात्मप्रतिपादकवाक्यञ्रवएणदात्मविषयं विन्नानमत्प- रे aga तदुत्पद्यमानं तदिषयं भिथ्याश्चानं निवर्त azarqua शआ्रात्मविषयमिश्याश्ञाननिदटष्तो तप््मभवाः MAA भवन्ति खाभाविक्यो ara fa- षयाः | शअ्रनर्थत्वावगतेख श्रत्मावगते fe सत्यामन्य- इस नय॑ तेगावगम्ये श्रनित्यदुः खाश्ुद्यादि बङदेषवत््वा दात्मवस्ठनख तद्धिलखणएल्वात्‌ तस्माद ना्मविश्चानङ्धतीनामाद्मावगतेरभावप्रा्भिः पारिशेव्यादात्मैकविज्ञानखतिसन्ततेरस्त एव॒ Wate fates शाकमेहभयायासादि दुः खदेषनिवन्ंकलवाख तत्खूतेविपरीतज्नानप्रभवे हि शाकमोाहारिदोाषः।तथाश्

we वाक्धजनितेवि » ततः सा fauefa रेषः। तस्या विधेयत्वं

>

दरषभ्रति मेति अथयप्राक्षिं fecaria) acafa) खअनात्- खातिद्ेत्वश्चाननि ङ्ह तत्काय्येसमव्यन पपत्तेः खभावबलशप्रापतेवा- ्स्मृतिरिुक्तं दानमना रन यलस्थाग्ववव्यतिरेकसि- जत्वाशात्मखति खभावप्ापेत्दाहइ | अमथत्वति अनात्मने $नयत्वगिखषाश्च तदीयस्त्नपपन्तषावितरस्म facumrary | ऋत्मावमताविति खातमनचख परमङ्त्वावगमादयप्राण्ा तदौोवस्मतिरि ग्या | खात्सवश्षनखखेति

थप्राश्या वेशेयत्वाभावमपसंहरति। तस्माटिति॥ अना- MBA MUM ATH IT | wuafacaceare- araanfefa यावत्‌ | टटटपलतवाच्ात्मस्मतिनं frase | wate {मानमेव सा निवर्तयति बन Rrra

LER

ateaaar arer facta विमेति gaqurrd वे जनकः

QT

masta भिद्यते woaatafcanfesay: निरोध- स्तद्यंयाम्तरमिति scary स्याखिन्तटन्तिर्भिंरोाषधश्थ वेद- वाक्यजनिताद्मविश्ञामादथाग्सरतवात्‌ | ATTY कन्तंव्तयावगतत्यादिधेयलमिति चेल माचसाधनतयेना- नवगमात्‌ | fe वेदाम्तेषु ब्रह्माकविश्नानादन्यत्परम- परुषाथंसाधनमलयेमावंमम्यते | आत्मानमेवावेष्तसमा Te ममवत्‌। ब्रह्मविदात्नोति परं सया ea तत्परमं ब्रह्म वेद ब्रह्मैव भवति श्राचाखंवाग्धरषो वेद we तावदेव चिरमभयं हि वे ब्रह्म भवति वं बेरेव्येवमादि अ्रुतिथ- तेभ्यः अमन्यसाधनलाचख निरोधस्य दाद्मविश्चान-

are | विपरीतेति area छाक्ादिजिवन्तकत्वे मान- are | वथा चेति चतुथमव्धापयति | facrrei{fa st यदि बाकोल्यश्चानादेरुविधेंयत्वं तष्टं शित्ततद्त्तिनियोधो मद्किसाधनत्वेन विधीयतां तस्याह्कक्लानादस्याकर्त्वादित्वथः॥ चायमेव विश्डाति | अथापीति ।॥ खथान्तर्त्वा्षस्य विधै- यतेति शेषः | तस्य मुक्तिङेतुत्वेन विधेयत्वे daar संबाद- afa | तग््ाग्लरेभ्निति खथ यमान शासनमिति | जिःक्ेयसङेतुः समाधिः सखजिवस्तस्य waoean diafaucfafacra इति | त्चिरोधावश्यायाश्चात्मनः खरूपप्रतिरत्वं वच्यमाख्यातं। वदा AE: खरूपोऽवख्ाममिन्धेवं anew मुल्िरेतुलेनेखा निरोधविधिरिख्थः योगशाख््रादपि बलवतो अतिमाभि- न्बोलरमाह | aenfer चित्ततदुत्तिनिरोधस्य मृक्िरेतु- asta विधेयत्व विधिं विमा afaafeme | ्नन्धेति। तावद्या wefefatra विधयः सब्बस्यापि तत्यम्भवादडि- विवे यश्यत्रापि carat तभिरोघो विधेये च्रागादेव तत्सि-

AEX

भा ° तत्खतिखन्तानव्यतिरोकेण चिष्सटट निरोधस्य साधन-

ST

मस्छभ्युपगम्येदमुक्तं तु ब्रह्मविज्ञानव्यतिरकेणान्यग्यो- चछषाघधनमवगम्यते आकाङ्काभावाश्च भावनाभावः | यदुक्रं यजेतेव्येवमादो किद्ग कथमिति मावनाकाङ्कपर्थां फलसाधनेति कन्तंव्यताभिराकाङ्खगपनयने यथा तददि- हापात्मविश्चानविधावण्युपपद्यत इति तदसत्‌ एकमेवाददितीयं तत्वमसि मेति मेल्यनन्तरमवाद्मम- यमात्मा ब्रदह्मेव्यादिवाक्यायंविश्चागसमकाखमेव अब्वा- काङ्काविनिवुन्तेः। वाक्था्थेविश्चाने विधिप्रयुक्तः प्रव- संते विध्यन्तरप्रयुको चागवस्थादेषमवेाचाम। चैक- मेवादितीयं ब्रह्मेत्यादि वाक्येषु विधिरवगम्यते ्रात्मखरू- WATS AAT ATA! वम्खरूपाग्ास्यानमाचला-

डे विध्यनथंक्यादित्थः नान्यः way विद्यते weneq तु केवल्यमिव्या्दिष्ाखरमनुसरबरुपेत्य वादः wats | खभ्युम गम्येति निराधस्य सक्तिरेतुत्वमिदमा woes योगशास््नमपि खुति- afafstra प्रमां रतेन योगः vee इति न्यायादिति ara: | वेदान्तेषु faders विधिनिर्स् सम््मलंशज्रयवती भावना तेव्वस्तीन्यक्तं दूषयति | खाकाङ्कति तदेव eaz- चितुम॒क्तमनु वदति | यदुक्छमिति खअममावष्म्भेन निराचष्टे | तदसदिति॥

विध्िमन्तरेख arene प्रङ्छथागादेधमेव चनं सब्ब काङ्कानिवत्तंकमित्याग्रद्याह | चेति वचया warned खाध्यायविधेरथावनेाधपय्येन्तत्वेन व्थातिष्टोमादििश्वर्य्लाने विध्यन्तरं mama तथा maa afer) anti qe: छत्खाऽधिगन्तव्य इति विध्यन्तर पयुक्छमेव aera नमित गद्याश | faqs ख॒तरन्वश्चुतकल्पमाप्रसङ्ाच

eR

are emrarefata रेदयापि खाथथा साऽरारीयदरारी-

Ste

WATS इद्रलमिव्येवमादरो वस्ठखरूपाग्वाख्यानमाचला- प्रामाख्ठं एवमा क्ायंवाक्यागा मपीति Se विेषात्‌। वाक्यख वस्छन्वास्थानं क्रियान्वाख्यानं वा प्रामाण्ाप्रामास्मे कारणं | किन्ति निखितफलवददिश्ञानात्याद कलं | TE जाख्ि amare वाक्यं यज नास्ति तदमप्रमाणं, किञ्चभाः TRAM AAAS वाक्येषु फलवन्नि- fad विन्नानमुत्पद्यले वोत्पद्यते चेत्कथमप्रामा्- मिति किंवा पथ्यस्यविदधा्ाकमाशभयादिसंसारवीज- राषनिदन्तिं विश्ञानफलं wife a किं तच are: कः ओक एकलमनुपश्यता wafacata नात्मविद्धाऽदं भगवः Waa तंमा भगवाङछाकस्य पारन्नारयतु

a विधि्ेवतवं बेदान्तानामि्याष | चेति वेदान्ताः wre मानं सिडाचेवाक्धलात्सो ऽरोदीव्यादिवदिन्नुमामात्तेषां विधिष्ेषतवं प्रामाण्याथमेदव्यमिति wee | वससखरूपति az वानुमानं प्रपञ्चयति | खथापोति | विधेर खतत्वेऽपीति यावत्‌। फलवत्रिश्ितच्चानाजनकत्वमपाधिरिति मन्वानः समाधन्ते | विष्रेषादिति were स्पष्टयति | वाक्छस्येति विशिष्टं aree | किन्तर्ईडोति तस्य प्ामाख्यप्रयोजकत्वमन्वयद्तिरे काभ्यां दशयति | case सामान्यन्धायं प्रकृते याज वन्ृच्छति किञ्चेति | किन्तेषु तादग्न्ानमृत्पद्यते वति प्रश्राथः॥ इितीये $नभवविरोधः स्यादिति art पक्छन्तरमनृद्य ware | उत्प- द्यते चेदिति प्राम रतुसद्धावात्नाप्रामाण्यमित्यथः निखित- च्ानजन कठेऽपि फल वत्चवि्रेवणमसिखमि्ाणङ्लाडइ | किष्ेति। विददन्‌भवषख्श्चतिसिडं विद्धेवडमिति भावः cared

१८४

भा ° इत्येवमा्य पनिष दाक्य शतान्येवं विद्यन्ते कि साऽरोदीरि-

Go

त्यादिषु निचितं फलव fant गम चेटिद्यतेऽस्- प्रामाण्यं तदप्रामाण्ये फलवन्निखितविश्चानात्पादकस् किमित्यप्रामाण्ं ख्यात्‌ तदप्रामाच्छे वा दमरपुरंमासा- दिवाक्येषु का विखम्भः

ननु दशपुणेमाखादिवाक्यानां परषप्रवत्तिविज्ञाना- त्पाद कलास्मामाण्ये। ्राद्मविश्नानवाक्येषु तन्नास्तीति सत्य- मेव नैष देषः प्रामा्छकारणापपक्ेः। प्रामाण्छकार- Wy यथोाक्रमेव नान्यदखलद्धारखायं यत्सव्वैप्रट न्तिवीज- निरोाधफखवदिन्नामात्पादरकत्वमात्मप्रतिपादकवाक्यानां नाप्रामाश्चकारणं यत्तूक्तं विन्नाय प्रजां कर्व्बतित्थादि- वचनानां वाक्थाथेविश्चानव्यतिरेकंणेापाखमायलमिति

विघटथितुं प्रश्नान्तरं प्रज्तोति | wafafa वेदान्तरेज्निवेवि यावत्‌ किंवा मेति ite: | आद्ये साध्यकेकल्यं मत्वा fend quate) चेदिति तदि तदु ङान्तेन तत्चमस्ादेरपि खाद- warfare | तदप्रामाख्य xf | विमतं era मामं ययोक्कच्नानजनकत्वाद्ादिवाकवदिति भावः। fara STAATY | तदप्रामाण्ये केति

पवन्तकश्चानजनकरत्वमुपाधिरिति wee मन्विति॥ साध- नखािं धुनीते | आत्मेति प्रवत्तंकधीजगकत्वधम्मिजि नासतोत्यङ्ोकरोाति | सत्यमिति afe वधोक्तापाधिसद्धाग- दनुमानानल्ानभिव्याशङ्भाहइ | नेष दाष डति हि प्रव्त॑क- BAAN Tay कारं निषेधवाक्ेष्प्रामास्धप्रसङ्गात्‌ | नख निवस्तकधीजनकत्वमपि। तथाविधावप्रामाख्यप्रसक्ात्‌ Te परयेकमभ यकार गत्वाभावेनाप्रामाखादिति भावः वेदान्तेषु भवत्तकधीजनकताभावेा केषलमदाषः किन्तु सुय RATT |

भा ° बत्यमेतत्किन्तु नापुव्बेबिध्यर्थता पचे wee नियतांतेद

कचन्पुनरुपासमख पचप्राक्षियोावता पारिङेयादा्मनिन्ना- गरूतिखन्ततिरनिं्येवेव्यभिहितं | are weed अरीरार- wae Saar नियतपफखलास्धन्ज्चानप्राप्तावप्यवश्चग्धा- fon wafrarearerat खन्धवृ्तेः कको वलीय सखलाकाक्ेव्वादि भवन्तिवन्तेन पे प्राप्तं च्ागप्रवृन्तिरोबस्ं | AAT TACT SAT TARA AAT aT aa

waupicafa wm चेदिव्नादिशथतेरेतद दत्यादिष्मतेखा- waa Bamana | WA wT ae NEMA AATS पकत्वादते TAP Uae बाक्छानां भूष waitae: | we we विधेयमिति प्रविच्छिप्य qere- षच्ान्तरमनवदति | awuatafe suraaraefirerat- पासमेन वन्धा त्कारः मावयेदिन्येवमयन्बमि न्थः wera वादेन परिसरति | स्मिति ययोङ्धेषु बाबु STE तत्स चात्कारम्‌टिश्छ विधोयते जओेव्रछते$पि वाक्ये तत्सम्भबात्रा- पूवं विधिरिति प्रक्रमे भव्येतेव्बाश्रद्याङइ | किन्त्विति कथ- न्तद विष्यङ्नोन्रारवाचा युक्धिरिलाश्द्धाङ | पक्छेति॥ यथा Ue waa त्रीश्ोगवन्तीति नियम्या विधि- सङ्ोखवस्तथाोपाल्लनस्यापि we प्राप्तस्य तदेव wie) माना- न्मोपासनमिति ये जियमस्तदथंता प्ररतवाक्धस्येति प्रक्रम विरोशाऽग्लो्चेः पाचिकीं प्रा्िमुक्कामाच्िपति | कथमिति। का युनरचानपपत्तिरि वाशा | यावतेति आत्मनि बाक्य्ये frat सव मात्मस्मतिरेतूमां मिथ्याद्धानादौीगामपनीवत्वाङधेत्व- भावे एलाभावन्यायेन तासामसम्भवादाद्छुविसन्ततिरोव Fa खदा स्याबमकारान््रायोमादिति सिडान्तिनेोद्कतान्रातापास- नद्य we प्रात्िरि्वयः.॥ वस्य जनिव्बप्रातिमुह्षामण्ीकरोति | बाणमिति afe नियमविधिवाने afacatterrere | wats खानि लिन्ापरोचसंविटेकतने aca विस्रवं

९८६

भा समतिभिंयन्तव्या भवति AUT कनलव्याप्राप्तलवादित्य-

4

वाचाम। तस्मास्माप्रविश्चाःमङ्ढ तिसम्तानमिय मविष्यथाजि विज्ञाय wut कुर्ग्बीतित्यादि वाक्यान्यन्याथासम्भवात्‌

, अरनाद्मोापासममिदमिति शब्दप्रयागादचथा भ्रियमिल्ये- agaraaarer भरियादिगुण arava: किम्र्िं

प्रिचादिगश्वत्माणाद्येवापाख्ं तथेहापीति परात्मशब्द-

भ्रयोगादात्मगुणएवदनात्मवस्ढरपाख्छमिति गम्बते | रात्रो

वा यद्यपि नोपपद्यते तथापि तयोाखूस्मिन्ननुभवसिडत्वात्रिवम- fak सावकाश्त्वमित्याशयेगाडङ | शरीरेति | waters. स्थापि mae सम्बग्चानाजिदङत्तेनं fazer वागादीनाग्यटत्तिरत ae) wafe यथा मुक्घस्येवुपाघ्रागदेरपतिबन्धायाबदेगं प्रत्तिर वश्यम्भाविनी | तथा प्रडत्तफलस्य wear चामेनाप- जीखतमा तता बखबक्वात्षद्श्ादिदुषाऽपि aragra बागादि- प्रडत्तिभ्नोग्यमित््थंः | arcana फलितमाह | तेनेति # NAY weal यथोक्तेन wea प्राबल्य तदशाल्चुधादि- दोषो wergats वदानि विदस्मरबादिसम्भवाचञ्छ्ामप्राषेः पाचिकलवाद बा म्भाविकम्मापेश्चया sere स्यादित्रथंः# तापि निवमविष्यक्णोकार्स्य किमायावन्नदाह | तस्मादिति # मस्य WH wwe aware | ख्ादिपदं ब्रद्मचयग्थेश्रमद- मादिसङ्ुहाथे | विच्चाये नादि वाकानां नियमविध्यथेलवमुपसंइ- स्ति | तस्मादिति खादिपदेन प्रशतमपि वाकं सकुद्यते | वश्डब्दा्थंमेव रुफारयति | खग्धार्येति | श्राब्द ज्ञानादेव पुमथ- fegee तदाडङततृतीवच्चानस्य वा विधेकल्वाभावाङदान्ताः

~ fax ~e नित्यं खड faxsu मानमिनुक्धं

डदानीमिभनिण्ब्दप्रयुक्तं चोद्यमत्थाषयति नात्मेति $ WATTS fa faa ATTRA TA aa - चितत्वादात्मगु गकस्यानात्मनाऽवयाछ्तश्रब्दितस्य प्रधानस्यापास- नमस्मिग्ाक्रे frafqafaard: | उङ्कमेवाथे cers स्यद्-

शट

भा ° पास्त्यवाक्धवेल च्या परख Twa Aas लेक

च्छा

म॒पासोतेति।तच वाक्ये अ््मेवेपास्यलेनाभिमेते दिती- याखवारात्मानमेबेति। xe a a डदितीया yaa दति, पर खात्मशब्द आत्मव्येवापासीतेति अता मात्मापाख आत्मगुशखान्व इति त्वगम्बते।न वाक्यनरेष Wart उपा- स्वलेनावममाद चेव ae Re आत्मेवापाख्नेनाव- Wa | तरेतत्परनीयमस्व सर्वस्य यदरयमाद्माग्धरतर यदयमात्मा्मानमेवावेदिति भ्रविष्ट्य दद्नग्रतिषेधार- नुपाखलमिति चेत्‌। wearer: प्रवे उक्रसस्तेव Teer वार्यते | तन्न पश्न्तोति प्रतापादानात्‌। ASIST नोाऽनुपाखखलमिति Vy WHATS अ्रनप्रतिषेधा ऽकृत्छव्देाषाभिप्रायेण नात्मोपास्वलम्रतिषेधाय प्राणना-

बति। ययेत्ादिमा खनात्ापासममेवाच विधित्वितमित्च् ेत्वन्तरमा आत्मेति | तदेव प्रपद्चवति | परेति तता qaqa दश्रंयति त्विति वेलचख्थान्तरमाह इति पर खेति | वेल्सस्थफलमाष | खत इति माजानात्ोपासनं विवद्ितमिति ufcects | गेत्ादिना॥ Yak स्पटयति। waafa | खआत्सगखेदुपास्यत्वं तदा परक्रमविरोधः स्यादिति अहते | प्रविद्स्येति खात्मना द्रंनप्रतिषेधं vacaf | यस्येति तस्येबेति नियमे Vqare| प्रकृतेति तच्छब्दस्य प्रहतपरामितवान्नविष्धस्य wma तेनेपादानादिति त्वधः aud निगमयति | तस्मादिति॥ प्राणनादिविषि्टस्य परिच्छिप्रत्वा्तस्य टदत्वेऽपि Faw दृर्तेति निषेधपय्यवसा- नात्रोपक्रमविरेघोऽस्लीोति परिहरति, मेव्यादिना तदेव Faw- दयति। eats कथमयमभिप्रःयभेदः खतेरवमम्यते तजा | प्रा्नादीति प्राशत्रेमे्ादिना छ्वियाजिशेवविजखिष्टत्वेनातने

(ou

भा.दिक्धिवाविशिष्टलेन विक्नेवशा,। आत्मनसेदुपाखलमनभि-

मेतं भाणनाथेकैकङियाविशिष्टस्यात्नेऽकुर्छत्ववचनमन- यकं खादको श्ेषेएऽत एकेकेन भवतीत्यनेककविशिष्ट- खलात्मा रुत्छ्लादुपाख्य एवेति सिद्धं | यस्वात्मन्नब्दस्येति परः WATH: | चत्मशष्दप्रयययेोरात्मतस्वख परमाथेता ऽविषयलन्नापनार्थमन्धथात्मानम्‌पासीतेच्येवमवच्छत्‌। तथा चाधादात्मनि शब्दप्रत्ययावमुञ्ञातेा erat तानि नेति नेति विज्ञातारमरे कम विजानीथादविन्नातं विशादः यते वाचा fra ware ममसा सदेत्यादिगुतिभ्यः | यत्वात्मागमेव STRAITS Aha तद नात्ोपाखनप्रसङ्गनि- वृ्िपरलान्न वाक्याग्तरं

विेषात्तस्य दष्टेचेऽपि नासे परिपूर्खा इष्टः स्यादिति अुते- CHa Wea | केवलस्य तु तस्येपास्यतमभिसंडितमलछस्खत्व- दाषाभावादिषयथंः saad यतिरेकसखेन साधयति खात- नखेदिति तस्यामु पास्यत्वाथे तदचनमयवदिनाश्रच्च तदु- पाख्यत्वगिषेधस्यातमापास्यल्वं पथ्यवसानमभिप्रला'ह | waata उपक्रमापसंङाराभ्वां उपास्यत्वमात्मनेा दशितमिदानीमिति- शब्दप्यामादनात्मापासगमिदभिन्धुक्ं caw यख्िति प्रया- AMAA VCS MUA KTM: | इति शब्दस्य ययक्छायेत्वाभाये raary warafe are खातन्येबानुपास्यत्वाथं- भितिश्ब्देऽयवाग्पव्वापरवाक्छविरोधादिति अद्ध रति शब्दटमन्तरेय वाश्छप्रयोने दाषमाहङ | wifey तस्य अब्दप्र- त्यविषयत्वमिरमेषेति चेसजाइ | तच्चेति खात्मापासछत्व वाक्व - वेलच्चखरादमास्मापासनमेतदिदक्ं दवयति | यत्विति were आतयो नानास्मेति प्रतिश्चायाच कोषादिरेतुखक्षः॥ सम्मति तदेत त्यदनेयमिन्धादिवाक्छायोद्ं चाद्यम्त्यापयति | अनिद्धतल्वेति

१८८

Ss तदेतत्पदनीयमस्य wae यदयमास्मामेन qata act

भा अगनिन्नातलसामान्यादात्मा जातबयाऽनात्मा च। Ae कस्ारात्मापासन शव यल ज्ाखौयते | आत्मेत्येवापासी- तेति नेतरविच्ञान इत्यच्यते, तदेतदेव प्रकतं पद- मयं गमनीयं aracea सर्व्व्धेति निद्धारशाथा वष्ठी | aferusfafaarea: | यद यमात्ना यदेतदात्मतत्वं किं a विन्नातव्यमेवान्यक fa afe ज्ञातव्यत्वेऽपि शयम्भ्ा- नान्भरमपेचते। अआआत्मश्चानात्‌। HATTA ATA डि यस्धारेतन्छव्वमनात्मजातमन्य द्न्सत्ष्ये समस्तं वेद जानाति | मन्वन्यश्नानेनान्यन्ञ Wray इत्यस्य परिष्ार दुन्दुग्वादि गन्धेन Tea: | कथं पुनरे तत्यद गीयमिति |

wucary यथ्रेति॥निडारयमेव स्फारयति अस्ित्रिति। नान्यदि बुक्कत्वाद मात्मनो विच्चातख्यत्वाभावश्बेदनेन हडीव्यादिष्रे afacra: स्यादिति wra | fe मेति तस्थाश्ेयत्वं निषेधति | नति तस्यापि शातय्यत्वे नाग्यदिवि बच्गमनवेकामित्याड | fe वर््ौति तस्य सावकान्रत्वं दश्ंवति। च्तव्यत्वेऽपीति।॥ SAA: सकाशादनात्मनोाऽयंाग्तरत्वा्स्यात्च्ानाण्क्रातव्यत्वा- SSM चानान्तरमपेचितव्थमेबेति wre | स्मादिति VUCAMATUCATY | अनेनेति | खात्मन्धनातसमजातस्य कल्पि

वदतिरिक्षिखसपाभावःतच्चछा ममेव ar wraeteRra ARTA | Te ऋानान्तरापेद्येव्य यः लाकटरटिमाशित्धानेनेवादिवाक्छायेमा- चिवि afefa खात्मकार्ग्यत्वाद नात्मनसख्तस्ि च्रन्तभावात्त- swag शच्वानमुचितमिति परिहरति अस्येति सोपा arava imran परनीदत्वासिडिरिति wera) कथमिति।

®

भार

चधा

९९०

यथा ठह वै पदेनानुविन्देदेवं कीर्तिं कं विन्दते यष्वंवेद्‌ १७१

उच्यते | यथाश वै Bra परेन गवादिखुराद्धिना रे शः पद मि्युच्यते तेन पदेन ae fafafed at पदेना- जिग्यमाणेाऽनुविन्देत aia एवमात्मनि wal सनववैमुप- waa इति मग्वात्मनि fama स्व्व॑मन्यज्तायत दति जामे Wad कथं लाभोऽप्ररूत उच्यत इति Wa खाभयोरेकार्थलस विवच्ितत्ात्‌। त्मने. अलाभोऽश्चा- ममेव | तस्माज््ाममेवात्मनो STAT नानात्मलाभवदम्रात्त- WATIT: | ्रात्मलाभा खब्धुलब्धव्ययेोभे दाभावात्‌। यज मात्नाऽनाद्मा waar भवति तजात्मा खभ खभयेा- STAT) Fara उत्पाश्चादिक्रियाव्यवहितः कारक- विशेषोपाद्‌ागेन क्रियाविभ्रेषमत्पाद्च लब्धव्यः | लपराप्त-

wearer we चाथादेर्थंक्रियाकारित्वसम्भवादात्म- तत्वस्य पदनोयल्वोपपत्तिरिग्वाङ। उच्यत इति। fafaferd way- मिष्टं | waar दश्रयितुं परेगेमेति yatta: | खगेने- as वेदेति च्ागेनापक्रभ्ानविन्देदिति शाभसुक्रा कीत्तिमिवा- दिशतो पनक्षागार्यैन विदिगेषसंशारादनुविन्देदिति Baad. कमेापसंशारविरोधः स्यादिति were) नन्विति गङधि्तं विरोधं निराकरोति | गेति ।॥ कथं तथोरेकषाथैः यामादो तरेकलाप्र- सिडेरि त्याच्या चात्मन डति य्मामादावप्राप्ते प्राभिरेव लाभो ्रागमाचं sure किन स्यादिवाणश्च्ाह। नेत्धा- fam चानलाभशब्दयार्यमभेदश्तदि कुषेत्या्नङ्याह | यत्र शोति खनात्नि सग्धशमच्धयेच्रानद्धेययोख मेदे किया-

९८९

areurfaewarsfaar मिथ्याश्ागजनितकामस्ियाप्रभव-

चा

aren पुज्ादिखाभवत्‌ i श्रयन्तु तदिपरोत ‘ara आ्रद्मलारेव नात्पाश्चादिक्रियाव्यवडितः।अताऽजिव्यलम- खरूपत्वेऽपि सत्यविदथामाचं यवधानं। यथा गञ्ममाणाया अपि sofearar विपय्ेयेन रजताभासाया अगदं विपरीतश्नानव्यवधानमाजं तथाग्रण्ं ज्ागमाजमेव वि- परीतश्नानव्धवधानापेारा्थंलाज्न्ञानस्य | एवमिदहापाद्म- नाऽलाभोाऽविद्यामाजव्यवधानं तस्मादिष्यया aire AVIRA लाभो नान्यः कदाचिदुपपद्यते तस्मादात्मलाभे WTSI ATTA वच्यामः तसमान्निरा- बड्मेव जानलाभयोारेकाथंतवं विवकक्नाह wrt प्रह व्धामुविन्देदिति। विन्दतेखोभाथंला हुविश्ञागफलमिद- मुच्यते | यथाऽयमात्मा नामरूपागुप्रवे्ेन स्थाति गतः

मेदात्फकमेदसिदिरिबथंः नन्वात्मजाभोऽपि च्ानादधि्यते लाभत्वाद नात्मलाभवदि व्वाणङ्ध चानरेतुमाचागघीनलत्वमुपाधि- स्व सचेति yams व्यक्तीकरोति | उत्पाद्येवि + वद्य- बधघानमेव साधयति। कारकेति।॥ fa चानात्मलामे$विदयया- कल्पितः कादा चित्वत्वात्छम्मक्वदि्याष | विति farqrer- बविद्यावकल्ितो ऽपामाणिकत्वात्सम्यतिपघ्रवदिन्धाइ | fara a wea fed ciate | खयन्त्विति वेपसीव्यमेव रफारयति। werenaanteta ख्ात्मन सख ङडि faraway तथालब्धत्वबेदधिः स्यादि त्धार क्या | Frefa अात्मन्यलाभोऽच्नानं WRATH ज्ञान- भिन्देतदुदधान्तेन azafa | वयेव्ादिना ¬ युकिकायाः खरू- पेय उरममाकाया अपीति dreary अटत्मलामेऽकिदानजि- afactana | senda ममकं दद्ेयति। वक्मादिति।

ङ्‌ ®

१९९

तदेतत्पेयः Gara विताप्पेयेन्यस्मात्स- स्मादन्तरतरं यदयमात्मा 1

भा ° श्राद्येल्यादिनामरूपाग्यां प्राणादिसंहतिं «Brae म्राप्न-

GT

वानिल्येवं या ac ante स्थाति साकं aprafae: ay विन्दते लभते। यदा AUTH वद्ध यो बेद मुसचश- मपेलितं की्तिंगष्दितिमेक्यन्नागं सत्प खच्चाकन्रष्दितम्‌- क्रिमाग्रातीति मुख्यमेव we © | कुतञखात्मतस्वमेव कोय ममाद त्यान्यागोत्याडह तरेतदा- wae प्रेयः प्रियतरं carga fe era प्रियः प्रसि- इस्तस्मादपि froacfafa भिरतिग्रवप्रियलं दभ्रंखति। तथा विन्ताद्धिरण्छरनाटे स्तथान्यसमादद्क्नाके परिथलेन असिद्धं तस्मात्छव्वस्मादिव्यथैः | तत्क सादाक्मतलमेव fira-

अविराधमुपसंहरति | तस्भादित्वादिना तयेोरेकायत्वेऽपि कथमनुबिन्देदिति मध्ये पयुल्यते warw | बिन्दतेरिति आदिमथ्यावसानानामविरोघमक्रा wife frei arrears व्याकरोति | गुखेत्यादिमा। डतिशब्दादुपरि खा दयथेत्धस्य सम्बन्धो चा मस्तु सिखा विवच्िता च्रानिनामीडहक्‌ फलस्यानभिखवित- त्वादिति उद्व ye}

SEAN UAT तस्येवाच्चातत्वसम्भये हेनुरक्तोऽधुमा TAT देत्वम्तर त्वे aU MAA Cala | Reals, इतश्येति वाब त्‌॥ विरक्षस्य TR प्रोव्मभावात्कथमात्मनस्तख्तात्‌ fraaceferara- Wye | qa हीति प्रियतरमात्मत्वमिति wa: | traefe- मेवाव्न्धाङ | तथेति fenuta मानु वविल्लवरेवं विलमपि श्यते विरेषाज्रामाभन्त्वावरतयेका प्रद्र नमद् शमितार येनाइ।

१९१

भाग्तरं प्राणादीत्युश्यते बाद्यात्पु बविच्छादेः प्रारूपिण्ड-

3

VATA अभ्भरोाऽभ्यग्तरः VRE TAT: eT दश्यन्बरतरारन्तरतरं TAA षरेतदात्तल्वं | a fe Gra facfawefira: खं weiyatia qaret भवति waraarat सब्यलाकिकप्रियेभ्वः भिजनमः | तखात्तक्लाभे महान्‌ यन्न॒ wea इन्धर्थः कं व्ताभाप्नम्यन्वप्रियखाभे wafer कद्मात्यमरा- क्ानाद्याभ्रिययेारन्यतरप्रिवहानेभेतरत्रि यापारानप्राती रत्मपियेापादामेनेवेतरेष्ानः कियते मन विपर्यय इत्युच्यते

तथान्यस्नादिति पलार प्रीसियभिचारेऽपि प्रायादो तदव्यभि- चारारात्मने प्रियतमत्वमिति were | तत्वस्लादिवि पदान्त-

carers agen परिहरति | sea रत्धादिदिना Uae भिवतमत्व साधने tacrnafeafiia विशेष्यं guf<ufa | aeafafay erent लिरविश्यप्रेमास्यदत्वेऽपि कुत्छस्येव पद्‌- नीयत्वमितल्ाजद् वकाम | यो Cafe Terran रामादीनां कर्तव्यत्वेन प्ाप्तप्रयलविरोधादात्मलाभे प्रयतः करो मबतीग्धाशद्धा | क्तेति area निरतिशय- प्रमास्पदत्वे यकि एच्छति | कस्मादिति खातमप्रियस्यापादान- मनुसन्धागमिवरस्यानात्मपिधस्य हा नमननुसन्धानं विपय्य- यऽनात्मनि यश्छादावभिभिवेश्चेनात्मप्रिवस्यानन्‌सन्धागमिति विभामः॥ रुक्तिलेशं दयितुममन्तरबाक्यमवतारयति | उच्यत इति क्िदात्मप्रियवादी तस्मादन्धं तियं ब्रूयादिति

सम्बन्धि .।

A2

So

are

Te

१८४

याञ्यमातलमनः प्रियं ब्रुवाणं ब्रूयात्‌ पि Tea तथेव स्यादातमानमेव प्रिय-

यः कथिदन्यमनात्मविशेषं पन्नादिक प्रियतरमा- त्मनः सकाज्नाद्रुवाणं न्ूयादा्मप्रियवादी किं भिय तवाभिमतं पृच्ादिखलच्षणं रोाक्यत्धयावरणं प्राणसंरोधं र्ति विनद्ुयृतीति कस्मारेवं त्रवीति यस्मादीश्वरः समर्थः पव्यापताऽसावेवं यस्मान्तस्मा्षथैव स्याद्यत्तेनेक्तं प्राणसंरोधं प्राच्यति। यथण्डतवारौीडहिषः तस्नात्सव्वै Hatt वक्कुमीखरशब्दः चिप्रवाचीति कचित्‌ भवेद्यदि ufefe: खान्स्मादुच्िलान्यप्मियमात्मान- मेव प्रियमुपासीत आत्मानमेव पिथमुपासते राव

wae पश्चपुव्बकं प्रकटयति | किमित्यादिना खात्सपरिय- वादिन्येवं वदत्पि पुलादिगाश्सदाक्याया नियता सिथ्यती- ang परि्रति | कस्मादित्धादिना इषश्न्दाबधार्बायः समथपदादुपरि सम्बध्यते। तस्माद वं वक्तीति शषः | SH साम- waqy फलितमाइ | यस्मादिति | खथात्मपियवादि मा care साम्यमेव ay लन्पमिव्याशद्खयाह। यथेति खअतेाऽन्बदास- मित्यमात्मनां विनाशित्वादिनाणिनख दुःखात्मकत्वा चब्ियत्वस्य स्नान्तिमाचल्वादात्मनलदेपरीदाग्मुख्या प्रीविशतनैवेति भावः पच्चान्तसमनृद्य ङडप्रयोगाभावेन दूषयति | संरब्द इति ्पात्मन्यसख्या प्रीतिरिति स्थितेः फलितमाह तस्मादिति) डपास्तिमनद्य तत्फलं कथयति इति॥ खअनुवादद्योतका wu: | परियमात्मसखं तस्यापि लाकिकसखवन्राणः सख- त्वादि व्याश्हिते तञज्िरासाचथमनवादमाचं frafeafaanre | fawfay फलश्चुतेग न्तर माइ | खात्मप्रियेति मडडीदमात्म -

१८४ Sadia आत्मानमेव प्रियमुपास्ते दास्य पियं प्रमायुकं भवति १४१

तदाहुर्यइलविद्यया wa भविष्यसे मनुष्या मन्यन्ते 1

°भ्रियोा ararsenfa प्रतिपद्यते अन्यज्नाकिकं परि यम्य प्रियमेवेति fafearora चिन्तयति wraafac: fra ्रमायुकं प्रमरणश्रोखं भवति | निद्यानुवादमातव- मेतदात्मविदेाऽन्यस्य प्रियस्याप्रि यद्य चाभावादात्मपिय- ग्रणस्ठत्ययें वा प्रियगुणफलविधानाथे वा मन्दात्मद- अिनस्ताच्छोद्खप्रव्ययापादानात iia

सूचिता ब्रह्मविद्या श्रात्मेव्येवापासीतेति यदयापनिष- Mealy तस्यतस्य awa व्याविद्यासुः म्योाजमाभि- धिब्छयेधाख्जिधांसति तदिति वच्छमाणमन म्रवाक्ये- we foauva य्तत्रिदस्य पियं प्रडश्यति वस्मान्तदनसन्धानं क्त- अमिति सत्यं फलको्तनमित्यथः। पश्चान्तर माङ | प्रियगगति यो मन्दः want तस्य पियमख्विजिदात्मापासने पियं प्रागादि नश्यतीति फलं विधातुं लवचनमि त्वयः नन्वात्सानं प्रिवमपासीनस्य परियं प्रादादिविथ्यसामथ्यंद्‌ नश्छति। त्याच मन्दविष्नेवयं मन्द्भित्वाश्द्यार | ताच्डीख्येति। वाण्डीय्येऽथं बि- शितस्योकञ्प्र्यस्य VST ATA ATA ATA TAT प्रमरलणी खत्वाभावे प्ाखारेराव्न्तिकमप्रमरयमविवल्ितनिवयेः }<८॥ तदाडर्ित्वादेमतेन usa सम्बन्धं am ङक कोत्षयति |

चितेति ! तस्थाम्मामाख्यमाङ यद्यति तरिं ara. खानेन सन्बापजिवद यसिदडेस्तदाडङसिव्यादि रथेचाणश्श्याङ।

१९९

भा ° ऽवयात्यं वस्तु BTwarger we fafafeaar जन्जरा-

ST

मरणप्रबन्धचक्रथरमणशतायासदःखादकापारभमरादधिख- me गरुमासाद्च तत्तोरमु्तितीषंवा weiredere- फलखत्णात्याभ्यसाधनरूपाजिषधिविसास्तदिखचणएनित्य- facfawase: प्रतिपित्छवः fearsfrare: यदद विद्यया we cara aga वेद्यते सा ब्रह्मविद्या तया ब्रद्विधया wa निरवशेषं feet मविव्याम इत्येवं मनुष्या wae | मनुग्ययणं विर्रैषताऽधिका- रज्ञापनाथै जन्या एव fe दिशेषतेाऽन्युद यनिभ्रेवस

तस्येति विद्याच व्याख्य तुमिच्छन्तीं अतिः afd विद्यावि- व्ितप्रयाजनाभिचामायोपोद्वातच्धिकोषंति प्रतिषाचभ्मयथं बुदा सङ तादे गाथौन्तरेपवेनस्य तथालाचिन्ताखयद्टव- सिडाथोमपेहातग्मचच्चत इति न्यायादित्यर्थः | यद्भद्यविद्येव्वादि वाक्धप्रभाश्छसखोद्यं तच्छब्दे गाच्यते | प्रशतसम्बन्धासम्भवादि- ary तदिति त्राह्यशमाजस्य Maeve आवन्तत इति। Wats | Sawa ब्रद्यवेदनेश्छावच्चं व्यावच्चंयितुं तदेव विशे- wa frond | जगण्मेति | जष्मच wer a acary aut Weal WHS चक्रवदमबरतं भ्मजखेन छतं यदायाखात्मकं दुःखं तदे- xt बभित्रषारे Garr मादथा तत्र saad वर- weruatata कामत तन्तीर we संसार्समुग्रस्य तीर पर weed: | तेषां विविदिषावाः erway तव्रत्वनोके संसारे Tura ciate) अम्भति face faced वारयति | afewwafa उत्तर वाकयम्नवताग्बं aree > किनित्थादिना परा | यवा तदच्चरमधिगम्यत इति अन्तरम | तद्य चेदि मनुग्या owen तज विड डं वसतु भोतीति सम्बन्धः।

* सग्येभिति पाठानर्‌ः।

se

१८ 9 किमु तडलावेधस्भातत्सर्वमभवदिति 1

मा ° साधमेऽसिङूता इत्यभिप्राय यथा aafara went

सार

wat aehar मन्यग्ते तथा ब्रह्मविद्यायाः सब्वात्मभाव- फलप्रार्िं भरवामेव मन्यन्ते वेदप्राभाख्षस्यामववावि- जेषात्‌

aa विप्रतिषिद्धं aq लच्छतेऽतः पुच्छामः | किमु axe यख विज्ञानात्‌ wh भविय्धन्तो मनग्था मन्यनो तत्किमवेसख्णादिशन्चागासत्छ्वमभवद्भन्न स्वमिति zed) तचचद्यविज्ञाय किरं चित्सव्बंमभवत्त थान्येवा मण्यय्छ |

मनुष्ययदबस्य aay) मनुष्येति wa देवादीनामपि

विद्याधिकारो . देवताभजिकर्यन्धायेन चच्छते तत्कृता HH SATE atfwarcurnafaaa ery) aaa इति fatter सव्वा- विखंवारेनेति यावत्‌ वापि किमिति ते चानाग्भुक्तिं सिडव- द्भ वन्ती नाद्रा | येति sears कम्मब्रद्यडारिकि वावत्‌। " ऊ्तरवाक्षमपादन्ते। तचेवि | AeA मतं वच्छब्दार्थंः| वश्ब्देन चाएनात्फलमश्यसे | आाश्योपजग्भंसखछ tree प्रत्ता विरोधप्रविभासे हेतुरि वतः ware: | तद्भश्षपरिख््छिद्नमपररि fed वेवि gat wuofe चाद्यते वजा ¦ यस्येति प्रश्नान्तरं acifa | afeafatas aw ain नाम खावीदविरिक्ठं वेति TIS सङ दञ्यति। वस्मादिति।} सम्बस्य aflatcateed चानं भसिजं तत्किं विचारेडेनाश्र या we चेति + सव्ये wis We Rt WEE सब्बात्मत्वखकडादतिरिक्तविववयाभानारात्मा- aadtefa uae सावकाश्नवेवथेः $ fame प्रश्रायत्वमु- wBisseureare | तद्यदीति। ww fe fafacarn सब्बे ARIUS AT नाद्यः Weteaawacurtcean fedta- मनुक्दति | तचेति खूप मन्यदा Me Wee: सम्बावस्िरिति

९८८

So बरह्म वा इदमय आसीतदात्मानमेवावेत्‌ 1

भारक ब्रह्मविद्यया विश्नाय सव्यैमभवद्धिज्ञानसाध्यलात्क- फलेन तुल्य मेवेत्यनित्यलप्रसङ्गः। स्वभावस्य ब्रह्मविद्याफल- स्यानवश्वादेषञ्च | तदप्यन्यदधिन्नाय सव्वैमभवन्ततः पूवव मणन्यदिज्नायेति। तावद विन्नाय सब्वेमभवत्‌ श्रा ्ार्थवे- खप्यराषात्फलानित्यल्राषः। afe मेकाऽपि दोषोऽ विश्ेषापपन्तेः यदि किमपि विज्नायेव agy सब्बैमभवत्‌ wera: किम्‌ तद्र द्यावे्यस्मात्तत्सव्बैमभवदिति॥ < एवच्चादिते सब्बदोषाना गन्धितं प्रतिवचनमाह ब्रह्मा पर waaay साध्यलापपन्तेः। हि परस्य ब्रह्मणः

qe विकण्येभयच्र साघधारबद्‌ वणमा | विश्वामेति fedtaet- सान्तस्माश | खनवस्येति » afecarad पर्षिरति | तावदिति | Wwe TEE: TATA चानादिति शास्त्रा वैरूप्यं | चास्दादेरपि तदन्तरेक वद्भावः | शास््रा- मथक्धाञ्च्ानाद्रच्यणः CANIS Vw रोवमाच्तेप्ता सार यति | wafa खताऽपरिच्छित्नं ब्रद्याविदातत्काग्धंसम्बन्धा- त्परिच्छित्रवद्धाति तजिढन्तापाधिकं सव्वभावस्य साध्यत्वं | चानवद्या | देयान्तसानष्येकारान्रापि fraser विषयत्वम- न्तरेण वाक्ावबडो carte परिदरति। नेकोाऽपीषि॥ शतेन विद्याकेयश्यंमपि ufeqafirere | खर्चेति | यद्यपि wen परिच्छिन्नं faafas तथापि as बिद्या तत्काग्यध्वंससरू्पस्या- यं विश्रेषस्य Wages तद्ेयथ्येमित्यथंः इदानीं waaay तदुम्तरत्वेनम ब्रद्येत्यादिश्चतिमवतास्यति | यदीत्ादिना तजर efamat मतानुसारेण ब्रह्मशब्दायेमा | WEA तस्य परिच्छित्रत्वाश्च्ानेन सव्वंभावस्य साध्यत्वसम्भवादिति हेतुमाह | सन्वंभावस्येति fara ययोाक्करेत्वनुप प्रततिदोष-

We

भा ° सव्वभावापन्तिर्विश्चानसाध्या। विश्चानसाध्याच्च qarar-

GT

पत्तिमार तस्मात्तत्सव्वमभवदिति | तस्माद्रद्यवा द्द- मग्रश्रासीदित्यपरं ब्रह्म भवितमेति। मनुव्याधिकारादा तद्भावो ब्राह्मणः स्वात्‌ as भविब्यन्तोा मनुग्या मन्यम इति fe aver: म्रहटताल्ञेषां चार्धदयनिः ओेयससाधमे faw- षताऽधिकार इत्युक्त परस्य ब्रह्मणे नाप्यपरस्य प्रजापतेः, Wal देतेकलापर ब्रह्मविद्यया कम्मसहितयाऽपरब्रह्मभाव- ATA * UTA SA: सब्ेप्रा्याच्छिन्नकामकग्म- बन्धनः परब्रह्मभावी न्हयविद्याहेतान्रद्मेव्यभिधीयते | दृष्टख waste भाविनीं टज्िमाभिव्य शब्दप्रयोगे यथोादनं पचतीति शास्ते परिव्राजकः सर्ग्ब्धताभय- दशिणामित्थादिस्तयेडेति केचिद्रद्मभावी पुरूषो ब्राह्मण

माड होति सा तङि विच्लानसाध्या afar are

विश्चानेति शदिरण्यगभेस्य गापरे्जन्यश्चामं ब्रह्मभावः ay सिडश्चतुदयमिति wa: | खाभाविकल्लानवत्वात्श्मात्तत्सन्बमभव- दिति चोपदरेशाधीनधीसाध्याऽसा Bat चासीदिग्तीतकाला- वच्छेदस्न्िकाले तस्मिन्‌ युज्यते | समवर्षतेति जन्ममानं वते | कालात्मकं तत्सम्बन्धस्य खाखयपराइततवाग्छनुव्याां WAITS नापरं त्र्य बद्ाशन्दमिख्परितोाषादृत्तिक्षारमतं हित्वा weife त्दभाकी waar निर्दिश्यत डति भटटप्रप- ata वन्मतमाषह | मन्येति तदेव प्रपञ्चयति | सव्ब- मिव्वादिना देतेकलत्वं सव्वजगदात्मकमपरः दि रणम भारं Te | तस्िन्‌ frarfecunatsefierwy erate: | तया समु- शिवया तद्धावमिहवोापरमतो हिस्णखगभपदे agree ततोऽपि

* wage इति पाढठाम्तरः |

| ₹००

भा ° रति वाचकते, AS सर्ग्वभावेोपरपक नित्यलरेषात्‌। डि

WT

शऽसिन्‌ लाके परमार्थता यो निनमिन्तवन्नाद्धावाग्तरमा- waa faarefa तथा ब्रह्मविश्चागनिनिश्रता eas भावापज्तिर्जिंल्या चेति विरूङ्कं | अनित्यते कश्थफथतुख्य- aa Sra: | अविधधारताऽसम्ेवनिटलिशचेन््ेभावा- uf wefsarad मन्यसे ब्रह्मभाविपुरूषकस्यना व्यथो खलात्‌ प्राग््रह्मविश्वानादपि war जन्तुन्र्मलाजित्यमेव खर्ष्वभावापन्नः परमाथताऽवि्यानब्रह्मलमसष्वैवञ्चा- ध्यारोपितं। यथा शएक्िकायां रजतं athe arse मलवत््वादि aay ब्रह्मणि अध्यारोापितमविध्याऽब्रह्म- aay ब्रह्मविद्यया frana दति aad afe it

दोाषदश्नादिर्क्ः॥ सम्बकम्मपलप्रा्या जिखलक्ामादिनिगदडः साष्यान्तराभावादिद्यामेवायसमानश्छदद्ाद्रदखभावी जीवोाऽ- स्मिग्वाक्ये ब्रद्धषण्यब्दाथं इति फलितमाह aa इति॥ कथं ब्रद्मभाविनि नौ ग्रद्मशब्ट्सय प्रडसिरि त्वागता | टङ्खेति। efxwer wee: सदृशो wrt तिन्देतेललादि सद्यते इति प्रह्तवाव्धकषथयनं | भरं प्रपश्चव्यारखधामं दूषयति | aafa | FUCA परस्मादयाग्मरख्य यरे तस संबव्वभावाप्तेः साध्य- त्वादमित्यत्वापन्तेत् तम्भतमविवभमिन््ंः साध्यस्यापि मस्य franaweay वत्वतकं तदनित्यमिति न्धासमाभिग्याषह | ऋति सामान्यग्धायं wae योजयति | तथेति wag सब्बे भाबापम्तेरमिव्धत्वं का हानिस्छज्रा | afaae चेति किख sree तवाविद्यादछ्यवं पारमार्थिकं वेति तिकस्याद्य- aya दूषयति | अविारृतेति तथान वादभागं fared | पागिग्यादिना॥

भार

च्छा

९०९

तर्‌ाथक्रं चत्यरमायेत WT ITY Aye मस्थार्थग्डतं ब्रह्म वा rca आसोदित्यस्िन्‌ वाक्य उच्यत दति ay चथा ताथंवादिलादेदख्छ fad कर्पा युक्ता ब्रह्मभष्दाथविपरोतेा ब्रद्मभावो परुषा ब्रह्मशुच्यत दति अ्तहाम्यश्रतकल्यनाया अन्याय्बलात्‌ HEAT प्रथाजनान्तरऽसत्यविद्याषतव्यतिरेकणाब्रह्मलम- सम्बल विद्यत एवेति चेन्न। तस ब्रह्मविद्यया पाहाग पषकेः। a fe कदाचित्धाखादस्ठध््यल्यापात्री rear wif वा fae अविद्यायास्हु welta निवन्तिंका दृश्ते। aaera- ब्रहमवमविद्यारतमेव frararasserg ब्रह्मकिथिया | तुपारमार्थिंकं ag aw भिवंयित वाति ब्रह्मविद्या

ज्रद्यभाविपुडषकस्पना Bye UA | तदेति afarr प्ते ब्रद्यच्चानात्‌ पुव्बमपि परमाथतः प्ररं ब्रह्मासोत्तदेब vas qe ब्रहयश्न्दनोच्यत इति ea तडि ब्रह्मशब्दस्य aq. माखम्बनमिति योजना | मावाहिक डति वदमख्यायाऽपि aq ष्टा मिन्वेडतीयाश्द्याह | यथेति निरतिश्रयमहस्वसम्पतन FE AQUA अतं | अश्व तस्त ब्रह्मभाव TAS: | FAW कङ्पना न्धायवती। तस्मात्तत्कल्यना gals ाबश्चेमाइ।| fafa अभिरधीतेऽगवाकमित्ादा चतहान्यश्रुतोपादानं cz faarrgry | मद्त्तरः ति | तज्राभिष्मब्दस्य मख्थायत्वं सवग्विताभिधागानुपपत्छा वाकाचासिद्धेच्लञ्च्ाने प्रयोजने अतमपि हिलाऽखतं गद्यते sed त्वसति प्रयोजमविग्ेषे खत हान्धादिने युद्धिमानित्यः मनव्याधिकारः fray ब्रह्म भाविपरषकस्पनेव्याण्द्य awecarad | यद्भद्यविद्यरेति।

, परस्यापि तुल्यमधिक्लतत्वे तस्य चाविद्याहाराऽधिकारित्वमवि-

खडमि त्वये स्फुटीभविष्यनीति भावः॥ facia कल््मत्यापचति।

B 2

९०९

मार Ae sara ब्रह्म्यविध्ागुपपन्ति-

4

रिति ta ब्रह्मणि विद्याविधानात्‌ a fe शएक्िकायां रजताध्यारोपणे ऽसति श्टक्रिकालं ज्ञाप्यते चशुगाचरा- पल्लायाभियं usfeat रजतमिति तथा सदेवेदं सव्ये WEA सर्व्वमात्मेवेदं सम्य नेदं देतमस्ति। अतष्टोति ब्रह्म ष्येकत्वविश्ञानं नग विधातव्यं ब्रह्म्वविधाध्यारोापणशायाम- Bart ब्रुमः इरुक्रिकायामिव ब्रह्मत श्माष्यारोपणा arenta fa तहिं ब्रह्मलात्मन्यतद्धग्माध्यारोषपभ्निमि- ~wafagrne चेति। भवतेव गाविद्ाकटं भान्ं wy fn मैवानद्ाविद्याकन्ता चेतना Bra THA aratrsatshe विज्ञाता मान्यद ताऽस्ि fawre तच्वमस्ता- त्ानमेववेददडं ब्रह्मार्यन्याऽसावन्याऽहमस्मीति नष

वियति तब्रद्मधिद्याषेयथ्ेप्रसङ्न्मेवमिति दूषयति | तस्येति a नपपस्िमेव साधयति | awife साक्तादा- रोपमन्तरखेति यावत्‌ Lae परमा्थ॑भ्रतस्य wrd- ware: | विद्यायाखषश्टि कथमयंवत्वं तजा | अविद्ायाश्िति। was मुक्यादाविति वाबत्‌॥ विमतमविद्यात्मकषं विद्ामिव- श्व॑त्वाजजतादि वदिवभिपरेल दाश्टान्ति्षमाइ | तथेति विमतं कारकं विद्यात्वाग्छुङ्धिकषाविद्यावदिव्ाशयेनाह | नत्विति श्त्रात्वादे वार्त वत्वाये गाद युक्ता AAMT पुरवकस्यने TTS - रति | तस्मादिति ग्रह्मरणविद्यानिडत्तिविद्यापलमि चाद- यति। ग्र्मणोति। fe सर्वच प्रकार्रेकरसे ब्रख्मखश्चानमादिवे- तमावदुपपन्नमिति भावः तस्याच्लातत्वमश्चत्वं बाऽऽच्िष्यते नाद्य Lae | ्रहाङोति। fe तश्चमसीति विद्याविधामं faura

सण eee ee ee

+ अध्यारापिजविन्यतिषाडानरः |

९०९

भागवेरेत्थादिश्चतिभ्यः। सतिग्यख समं सर्गेषु गतेषु we

मात्मा Waray Wh चेव qos wey सथ्नाणि गतानि यस्मिन्‌ सब्वाणि warns मन्त्रवणात्‌

नन्वेवं WATTS ATA aA वाड | एवमवगते ऽसे वानशेक्यमवगमान्थक्धमपोति चेश्न अनवगमनिटेदृषट- ्ान्तन्निटन्तेरष्यमुपपन्ति रकत्बमिति चेन्न। कषटविरोधात्‌। gaa होकलविश्चानादेवागवगमनिवन्तिदुं array पपन्नमिति ब्रवते दृष्टविरोधः Bra दृष्टविरोधः केमचिद्भ्यपगभ्यते | दृष्टेऽनुपपन्नं माम इृष्टवा-

ween पिपिद्िप्रसङ्ात्‌ | aawewaacafired: | ACMAMTE Waa wwe तदिषयश्च waar विधी- यते। तेन तस्मित्र्चातत्वमेरुव्यमिव्बक्षमयं cera arate | Wife: सि्याज्नानस्याक्नानाव्यतिरेकाद्रशणयविद्याष्वारापगावां Bat canes टृान्तितिमिविभिति Reet | करपाशरमा- लम्बते | त्रम डति ब्रह्याकिद्याकषट wade वथाश्नतो AAAS YN MAM वा तच्ाद्यमकोशराति | भवत्विति | Sareea aaa: कचंपेल्ाभावाहिना इारं Hla नान्य जभ्बुप्रजमादि्येः दितीयं प्रवाह | किक्विति ब्र्मयोऽन्य खे. तनो areas ुतिष्मृतो उदाहरति | मान्धोऽकीद्यादिना। न्रद्यशोऽन्यखेतने ईपि areters wares पटति | afeafa 5 ब्रद्मयाऽन्वस्याश्स्याभावे दोाषमाशङ्कते. | नन्विति fafa- दमानर्थक्छमबगतेऽनवगसे वा चोद्यते AMVAYIWL es | बाए- मिति | हितीयेनापरेशानथेष्यमबगमारिति ae | उपरशव- दवगमस्यापि ara वस्लनि गापयोगोऽखीति wre | सव गतेति अनभवमनसन् परिषरति | नामबग्तेति सा aaa भिन्ना चेददेतहाभिरभिन्ना चेश्क्ानाधीनत्वासिडिरिषि wea | तजिर्तरिति खनवगमतच्रिशकेदटश्लमानतया we

१०४

भाग्देव दशंमाभुपपभ्तिरिति चेन्तचाेषेव युक्तिः | wet a

चा

पुष्येन HAUT भवति | तं विद्ाक्मंशी समन्वारमेते, मन्ता बद्धा क्ता विज्ञानात्मा पुरुष दत्येवमादिश्रुतिरति- न्धायेभ्यः परस्ादिषलच्णेाऽन्यः मसारो अवगम्यते तदि-

` खण परः एष मेति भे्यशमायाद्यल्येति श्राया

sataurut विजरो विग्डल्धुरोतख्छ वा Weta प्र्ञासम द्यारिञ्चुतिभ्यः कारटणदाकपादादितकश्रास्तेषु चं संषा- रिविखलश्चण ईश्वर उपपत्तितः ene संसारदुः खापन- याथिंलप्रवृ्तिदभंनातसुरमन्यलमी राद्दंसारिणा ऽवग- म्बतेऽवाक्यानादरः मे पाथालोति अजतिशतिभ्यः

पापलापायोामान्रकारान्तरासम्भवाख पञ्चम wrcasafafa

मत्वाह | FES इति दृङटमपीलयक्ते विरोधे area franca | दश्वमाननमिति दङविरडमपि कृता नेष्यते तजाङ | नचेति चअनुपपद्वत्वमद्ोछत्राक्ठं तदेव नाण्तीाइ। चेति। युलि- विरोधे हृण्टिराभासी भवतीति wes | दश्नेति टङ्टिविरोषे यक्घेरवाभासत्वं स्यादिति परिषश्रति। तज्रापीति। खनुपप- ne fe सब्वस्य eferenfee cow त्वगुपपच्चत्वेन fafefi. fanaeitew त्रह्मभाविपुदवकस्पगां fcr STs wrer- स्याथंवस्वमक्तं | ants प्राकारान्तरेक Ta पश्यति | re इति च्ादिष्रब्देन योऽयं विश्वानमयः wafer अतिग्रह्यते | कु ware तसार्जमिवयाद्यासमतिन्यायो fait विबडयेरे- aera: | fran Fa: गीवस्य प्ररस्मादन्धत्वे$पि तस्य ततोऽग्य त्वेऽपि मतस्य ततोाऽन्धत्वमिवा्रद्धाहइ | तदि चद्व - खेति।॥ परस्य तदिलच्चबल्वं तिता cafe तजेवापयत्ति- माह | काडाटेति च्ित्यादिकमुपशच्धिमत्वट कं काय्येल्वाहृट - दिग्वाद्यापयत्तिरतयामिधोभेदे हेत्वन्र माच | संसारेति जीवस्य खमतदुःखध्वंसे दुःखं मे माभदिन्धयित्वेन vefoter मेशस्य

3S e

२०५ अहं बह्मास्मीति

ae साऽग्वेष्टव्यः विजिश्चासितव्यस्तं fafear लिप्यते ब्रह्म

श्रा

faeratfa परं एकधेवामुद्र टव्यमेतदा वा एतद चरं aft विडित्वा तमेव धीरो विश्चाच प्रणवा धभुःजररो आत्मा ब्रह्म तल्षच्छमुच्यत catenins मिदं शाख Hairy गतिमागंविभ्रेषापरेशरात्‌। असति भेदे we कुता गतिः खाश्लदभावे 4 दचिशासरमागेविक्रेषानुपप- स्ति्॑ग्व्यरे बान पप्तिखेति fire तु परद्मारात्यनः wena | ayers शाख | eT Awe: संसारी खादयुक्रखं म्रत्यग्युदयनिग्रेयससाधनयोः कर्कञ्चान- योरूपदेभ नेश्वरस््राप्नकामलात्‌ | ARTI WHA we भावो पुरूष उच्यत दूति चेल ब्रह्मपदे ्ानयक्यप्रसङ्गात्‌ | संसारी चेद्रद्मभाव्यत्रह्म सज्िदिदव्यात्मानमेवादं ब्रह्मा सति सव्वमभवनलसछ संषाय्याद्मविश्चानारेव सव्वाद्मभा-

afe दुःखाभावादते मेद खूयोारि वथः | इते शरस्य प्रशतति- हंतुषलयारभावादिवाङ | अवाकीति।॥ भिचोाभेरे यतं fergr- MCAT | सोऽग्येटव्य इति

waa fegracary | मम॒च्छोखेति॥ fre बयानाद्या तस्या मामं विद्धेषोाऽचिंरादिरदेा wad we तेषामु पदेश्ारतेऽचिष- मसिसंभवन्तीत्यादयस्तथापि कथं भेदिता | असतीति। माग्द्रविरस््यिश्द्लाह। तदभावे चेति कथं ate गत्धादिक- मुपपद्यते त्राह | भित्रस्येति .जीवेश्वस्येमिंथोमेदे हेत्व न्त रमाह | कम्मंति | मेदे सन्धपपत्राः सम्भवन्तीति Ta: तदेव सटटयति | भिन्नखेदिति age: पामाशिकेऽपि कथं wet.

१९

भागवस्छ Wow सिद्धतात्पर ब्रह्मो Ia भरुवमानथकधं प्रानं |

ite

afaarre कवित्प॒रूषा येखाधनेऽविनियागाद्छंसारिण एवां ब्रह्मास्मीति ब्रह्मलसम्पादनाथं उपदेश दति चेद- fag हि ब्रह्खरूपे किं सम्यादयेददं ब्रह्मारू्मीति | भिश्नौतलचणे हि ब्रह्मणि शक्या wee मायमात्मा ब्रह्म॒ यक्छाखादपरोाकाद्रद्य। ्रात्मा aw s ATT wefacrarfa परमिति प्रत्य तस्मादा एतस्मादात्मन दति सष्सओा ब्रह्मात्मण्ब्दययोाः सामानाधिकरण्यादेका- यैलमेवेत्यवगम्यते। अन्यस्य हन्यते सम्पत्कियते नेकले इद सम्य यदयमात्मेति NTA इष्टव्यस्था्मन एकतवं दरश्यति। तस्मान्नात्मनो ब्रह्मतलसम्पद्पपन्तिनं चान्यत्र याजनं नरद्मोपटेश्रस्य गम्यते। ब्रह्म वेद ww भवति। अभयं

विपुकषकल्यनेत्बाशद्भोपसं रति | तस्मादिति ब्रह्मभाविनेा जीवर ब्रह्मशब्दवाच्यत्वे ब्रद्धोपदेग्रस्यानथं ऋप्रसङ्ान्भेवमिति दूषयति | नेत्यािमा॥ vaya प्रकटयति | संसारी चेदिति॥ विधिशेषत्वेन ब्र्धोपदेोऽथवाजिति चन्त किं कम्मविधि- श्घत्वेनापास्ति विधिषेषत्वेन वा तदथंवश्चमिति fewer दषयति | तदि्चानस्येति अविगियागादिभजियानकख््ा- द्यभावादिति Ra: | कच्याग्तरमादन्ते | संसारिय इति। उपदे- शस्य शा ना ॑त्वासद नपेच्तत्वा् सम्पन्तेस्तस्य कयं ताद मित्धा- were | ्यनिष्धाते Wifes च्तिरेकमक्ताग्वयमन्वाचद्टे | frarafay पदयाः सामानाधिकरख्छेम stanqarcaara- Way aay सम्भवतीति समाधत्ते | नेत्यादिना कथ- मेकत्वे गम्बमाजेऽपि सम्पदोाऽनुप्रपत्तिरित्ाशद्खाह | न्धस्य होति | wwe हेत्वन्तरमाह इदमिति ।॥ cand फलि- तमा | तस्सादिति किच्च सम्पत्तिपद्ल तदापलषिः कलम

२०७

area wey भवतीति wi वदापज्तिखवणात्सन्पण्तिखेलदाप-

QT

fort ख्यात्‌ | नञ्जन्यद्ान्यभाव उपपद्यते ववनाद्न्पक्तेरपि तद्धावापण्िश्चापकं ख्वारिति Va eae: प्रलययमाजत्वादिक्लानस्य मिश्याञ्चाननिवर्त- कलव्यतिरेकंशाकारकलमित्यवे चाम | वचनं TIN: wradere ara fe शास्तं कारकमिति fafa: | एष ty अ्रविष्ट इग्थादिवाष्येषु परस्यैव wan इति खितं तस्माद्रद्येति ब्रह्मभाविपरषकर्पना rei | दष्टाथैवाधना | सैन्धवच्नवदनन्तरमवाद्मेकरसं WHA fawrt खब्वेख्छामुपनिषदि प्रतिपिपाद विषितेाऽथः काष्छड- इयेऽप्यम्तेऽवधारणादवगम्यते दत्यगुश्ासनमेतावदरेव खस्वल्यमग्टतलमिति | तथा सर्ग्बज्ाखापगिवत्सु wee

ग्देति विकस्य fetid sere तति खाद्यं दूषयति। सम्धर्तिखेति

तं यथायथेत्ादिवाक्यमाशिग्य were | वष्वनादिति॥ सम्पतते रमानत्वान्न तददन्धस्यामानत्वमि बाह | मेति तस्यामा नत्वेऽप्येवं

मानस्य कारकत्वात्‌। सुचाद्युपासनादप्यन्धस्यामानत्वं | खित

ष्टस्य ase: | खुति पूव्बसिडत्वद्धजादिभावानिधा- चिनौ। तत्वाटश्याप्या वद्धागापच्ारादमे were ae: fea a साम्पादिकमिव्याई ferrets अयान्धस्यान्धभावे ययाक्त वचनमेव Waster | चेति yp WET MTG MEH त्र्मभाविपुदवकल्पगेलक्रा we हेत्वन्तरमाड | @ we fa | WATTS VGA दावाग्तरमाइ | KT- Wf, ata facufeeadawe | सेन्धवेति aire TEMA TATA aT हेतुमाह | काद येऽपीति। मधुकाख्धावमतमवधारगं दशयति | दवबनश्ासगमिति॥ मुनि-

Poe

भा ° लविज्ञानं निखितेाऽयंः | aa यदि संसारी ब्रहमणाऽन्य

ST

अद्मानमेवावेदिति AA | इष्टस्वाथंस्छ ayy VTA तथा श्ास्मृपक्रमेपसंहारयोविरोधाद TAT Riera स्याद्मपरे ग्राम पपन्तेखच यदि चात्मानमेवावेदिति खंसारी कल्येत। ब्रह्मविद्येतिव्यपरेशा ary | आआद्मानमेवाषेदिति संसारिण एव वेद्यता पपन्तेः। श्राद्मयति STATA दति चेन्न अरं ब्रह्मास्मीति विशेषणात्‌ | अन्यखेदेधः खादयम- साविति विशेष्येत i नलरमस्मीति अहमस्मीति विशेषणा- दात्मानमेवावेदिति चावधारण्णन्निचितमात्मैव त्रह्मेत्यव- | गम्यते। तथा aaa ब्रह्मविद्याद्यपदेन्ा नान्यथा विद्या न्यया खात्‌। ब्रह्मलाम्रह्मले शछेकलेापपने

काण्डान्ते श्यवद्ितमदाइरति। रखतावदिति॥ केवलमुपदेणस्य सम्पष्डेषत्वं इदार.र्रकविरोधः। किन्तु सव्वापमिषदिरोघो Seitery | तथेति रइ खटमथमिव्यमुक्का ana निममयति | तच्ेति मन्‌ इदारखकवे we कण्डिकायां जीवपरयेभदाऽभि- Ba उपसंहार त्वभेद इति व्यवसायं वदिरोषः Wa: समाधातु- भिवत are) तथाचेति तब्रह्मभाविपुडवकल्पनायामुपद- प्रान्ंकधमिदायबाधश्त्युकं | दारमी ब्रह्यतधादिवाक्छ ब्रह्म ब्देन परस्याग्रये तदडिदयायां ब्रह्मविद्येति सञ्कातुमृपपत्ति- दावाग्तरमाङ | यपदेश्ानु पपत्तेखेति चचोक्त्रद्यशब्दाया- डेतुर्जीवादन्धखदात्नानमित्वात्मणब्देन परो RW तदिद्याच ब्रद्यविद्येति सख्न्नासिडिरिवि शङ्कते | चखात्मेति बाश्छष्रष- fatramaterare | मामिति तदेव प्रपश्चयति |) खन्धे - दिवि।॥ वयोक्तवावगमे फलितमाह तथाच सतीति wea aE व्यपदेश्रानुपप्षिं विश्णदयति। संसारीति नोवब्रह्मवा- भंदामेदोापगमादमेदम ब्रह्मविद्येति व्पदश्नः सेक्छतोखाश-

So

Pod

तस्मातत्सर्बमभवत्‌

--- - -—=- ~ a भणी व्ल = a

Wie. परमार्थतस्तमःप्रकाशाविव भागेविद्धलात्‌ | चाभय-

Wo

निमिन्तवे ब्रह्मविद्येति fafeat व्यपदेथा यक्रलदा ब्रह्म विद्या संखारिषिद्या ख्यात्‌

वसतुनेाऽद्धजरतीवल्वं कल्पयितुं युकं तच्वन्नाग- विवक्षायां जातुः संया हि तथा खात्‌ faferrg शानं परुषाथसाधनमिय्ते | यस्व स्यादद्धा विचिकिक्छास्ति। संशयात्मा विनश्छतीति भ्ुतिङतिग्यामतोा defeat वाक्यार्था वाच्यः परडितार्थिंना। ब्रह्मणि शाधकलकश्यना- सूमदादिख्िवापेश्रखा | तदात्मानमेवावेन्तस्ाश्चत्छव्यमभव- दितीति Sq ज्रासखेपलबग्भात्‌। ETRY शास्ता तु तस्माच्छास्स्यायमुपालम्भः। ब्रह्मण दृष्टं चिकीषुंणा

a चेति स्यातां वा ब्रह्यात्मनाभंदाभेदा तथापि भित्राभिन्र- विद्यायां त्रद्मविद्येति नियते पदेशा स्यादित्या अचति निमित्तं विषयं मसिन्राभिन्रतिषया fro ब्रह्मविष- यापि भवव्येवेति यपदेश्सिखिमाश्क्मयादहइ | तदेति। उभयात्मकत्वा दस्त नस्तदिद्यापि वेति विकख्योपप्तिमा- WT | चेति| Ga ate वस्त we वात्र वा वेकख्पिकमि व्याशद्खाषह | श्रातुरिति॥ संशयितमपि शानं बाक्ादुत्पद्यते चे्तावतव परषायंः ओतुः fasdterwery | fafareia ओतुनिख्ितच्चानस्य फलत्वेऽपि am संशयितमथं वदता काचन हानिरित्धाण्द्धया(ङ। तदति निशि तस्यव न्रानाथस्य पुमयसाधनत्वं संश्यितस्ये्वतः Weary: | जी वपरयेोरत्न्त- भेदस्य भेदाभेदयोश्ायेगात्परमेव ब्रह्यशब्दवाश्यं जीवशद्धा- £ 2

Rte

भा गशास्ताथविपरीतकस्पनया खार्थपरित्यागः कार्यः

चाण

चेतावल्येवाचमा युक्ता भवतः सव्ये fe नानालं ब्रह्मणि कल्पितमेवेकधेवामुद्र ष्टव्यं नेद नानार किञ्चन यज हि देतमिव भवति .एकमेवादि तीयमित्यादि वाक्धशतेभ्यः साया fe लाकवब्यवशारो ayaa afear परमार्थः सन्ित्यत्यल्पमिद मच्छते इयमेव. कर्पनापेश्रलेति

AMUN VE AY AB | वे श्ब्दाऽवधारणाथैः |

Ren | सम्मत्यत्यन्ताभेद पच्च Sraaraya | ब्रद्यगीति तदा- त्मानमे वावेदिति Wiest ATS AIH) तस्य च्रानमूत्ति- त्वादत र्कं तत्कम्मत्वमपि। खकत्तकम्मकश्चानाग्सुक्छि करियाकारकपलविलच्छगादता परं we ब्रद्मण्य्दितमिव्थः॥ wie ब्रद्यखि साघकत्वादि दशयति तज्नापोार्षेयमदेाषात्रोपल- ae | तथाच तस्िघ्राविद्यसाधकत्वाद्यविदडमिति॥ समाधक्ते। छ्राद्धेति | चायक्कस्तस्यापोखषेयत्वेगासम्भावितदाषत्वादिति Ta 1 ममु ब्रह्मा नित्यमुक्षत्वपरीक्तशथं शाख््रमयप्युपालम्भ्बते tare | चति wef ब्रह्मणा निव्यमक्तत्वं aaa साधकत्वाटि तस्य तेनेव थते | चारंजरतोयमचितं | तथाच वाश्वं fawaned कल्पितमितसर्दिव्याश्थेयं | यदि तस्य निन्व- aaa स्व्वयेव arate tad तदा खार्यपरित्वामः स्यात्ाधनत्वादिना विनाभ्यदयजिशओेयसयोर्सम्भवात | ब्रहाओऽन्धखखेतमेऽचेतना वासि | मान्धाऽतोाऽख्ि जदा ATS सव्वं मिग्धादिश्षक्खस्ादययोाक्ता Teena | fq सव्व स्यापि संसारस्य ब्रह्मण्येवाविद्ययाध्या सतदन्तभूतं साधकत्वाद्यपि तचाध्यसतमित्यपमजमे कान पपत्तिरित्धाष्ट) चेति aenfa- न्क तत्वं कुतोऽवमतमित्ाश्नद्याद ) cafe ।॥ safe. aaa ayuata | सव्या wife | सव्वस्य देतव्यवहारस्य wale कल्पितत्वे प्रलतचोद्यस्याभासत्वं aadierey | xawfafa परपन्तं निरास eau. दशंग्रति | aaufefa 1 तद्चतिरेकेख

९९९

भाष्ददं रीरस्य यद़्दयतेऽये प्राक प्रतिबाधादपि ब्रह्मेवासो-

WIT

BAG

किन्वप्रतिवाधादब्रह्लाख्यसमये चेत्यात्मन्यथारोापा- त्वन्तरं क्रियावान्फलानाञ्च भाक्ता सुखो दुःखी संसा- रीति चाध्यारोपयति | परमार्थतस्ठ wea afxeqd स्वश्च तैत्कथञ्चिदाचा््ंण cara प्रतिाधितं मासि संखारीतव्या्मानमेवावेत्छाभाविकमविद्याध्यारोापितविगेष- वजजिंतमित्येव अब्द era: ब्रुहि कोाऽसावा्ा खाभाविके कमा मानं विदितवद्भद्म नम्‌ सरस्याक्मानं दशिता war दह प्रविश्छ प्राणिल्यिपानिति व्यानिति उदानिति समानितीति। waar गारसावश्च दत्येवमसे व्यपदिश्यते

जमगन्नार्लीवि दचयति। बेश्रब्द डति तत्यदा्थमुक्का त्वंपदार्थं कथयति xefafe तयेवेख्छतोा भेदं ufeat पदाग्रं mee | प्राजिति तस्यापरिच्छिन्रत्वमाडइ | caret ।॥

कथं तष्टं विपसीतधीरिवा्रद्धाहइ | किन्त्विति यथा प्रति ard कत्त॑त्वादे वासबत्वमाश्नद्व शास््रविराधाण्मेवमिन्धाच | परमाथंतख्छिति तदधिलच्ठबमध्यस्तसंसाररश्ितभिति aaa t किमत ब्रद्येति चोद्यं परिष्व्य किम्तदवेदिति चाद्यान्तरं प्रत्याह | amufefete | पव्नवाक्धाक्तमविद्याविशिरटमधिक्षारित्लिम यव- खितं ब्रह्म गासि रंसासेाचखंड दयाववा sufectfua मात्मानमेवाबेदिति सम्बन्धः | आत्मेव मेयण्लर्क्ानमेव प्रमा- दमिग्ेवमथत्वमे वकारस्य विवन्दन्नाड | अविद्येति प्रङत- vray fafre ay एच्छति बरुदीति॥ ण्व दद ufes xara दिंततल्वाल्माबनादिशिङ्कस्य तस्य तयेवान्‌- सन्धातुं क्छत्वाचत्रास्ति वद्धव्यमि त्राह | नज्विति खात्ानप्रत्य- यितु एन तस्तत्परोच्छवच नमन्‌ लर मिति शङ्कते | गत्व साविति

९९२

भा ° भवता | मात्मानं परत्यं दश्चयसि। एवं afte cet Arar

aT

मन्ता विज्ञाता आत्मेति नन्वचापि दशंनादिक्रिया- कर्तुः खरूपं a mare दशेयसि fe गमिरेव गन्तुः aed fafedr केत्तुरवे तहिं reset Ba: ओता मतेर्मन्ता faarafaarat wraifa | मग्धच का विशेषा द्रष्टरि धि दृष्टद्र्टायदिवा चरस्य द्रष्ट wert द्रवं द्रष्टव्य Wad भवान्विशेषमाह Tez ofa) TITAS यदि दृष्टेर्यदि वा eeu द्रष्टा xea a विदेषोापपन्तेः। aes विगेषा a taza दृष्टिसेदूवति मित्यमेव पश्यति इष्टिं कद्‌ाविदपि दष्टिनं दृष्छते zeta

- ---~ ~= == oe ne = ~ wn nm ~ lS

आत्मानं चेव्लच्तयितुमिच्छसि तदि प्रतय्तमेव तं दशयामी- are | र्वं त्ति मेद प्रतिश्लानरूपम्मतिबचनममिति चोद यति | नन्वच्ेति प्र्श्चत्वाद्शंनादिक्रियायास्तत्कर्तुः रूप- मपि atenmgre | wifes यदि दश्रंनादिक्रियाकततृ - सूपोक्तिमाचेय लिच्वासा नोपशाम्यति तदं टच्यादिसासित्वेना- कोत्या तुष्यतु भवानि्याह | ct तदि दृष्टेरिति yar छाव्तिवचनादस्मिन्परति वचने बरद्युविषये विष्रेषो नातीति uya | नन्विति विश्रेवाभावं faucafa | यदीव्ादिना॥ धटस्य ष्टा टेदर॑देति विशे प्रतीयमाने तदभाषोक्तिव्याहते- न्याष्द्याडइ | खव्यर्वेति तथा Rata fara भविष्यतो- amegre | xe त्विति | रसिमंदन्तःकरणावच्छिन्नः afa- कारो weer कूटश्यचिग्माचखभावः afaframarta बडितवृ्तीनां बदति विरेवमङ्गोरोल परि रति | Fanfare रखुतदेव स्फटयति। खस्तोति | सप्तमी ब्रद्ारमधिकरोाति | TS गरदुखतावटन्धयव्यतिरोकाभ्यां विशेषं विशदयति यो टेरिति भवतु efeagra Fe: सदा द्रुतं | तथापि कथयकूटशखटरित्व-

TRE

भाग्द्रष्ुदष्चा faa भवितव्यं अनित्या trey fees

चधा

दृषा या इष्टिः सा कदाचिन्न gaa) श्रपि यथा ऽभित्यया ser घटादि agi नच तदृष्टेद्रटा कदा- चिदपि पश्मति ef |

कि ¢ दृष्टी zee अ्रदुश्छान्याऽजित्या Tafa वाढं प्रसिद्धा तावदनित्या दृष्टिरन्धानन्धल्दनात्‌। नित्यैव estore wa agus नित्या दुषटिन हि द्र षुडृटेविंपरिलेणो विद्यत दति अ्तेरनुमानाशान्ध- स्वापि घटाद्याभासविषया ay दू दिरूपलमग्यते। at तरि दतरदृष्टिमाओेन नश्छति द्र षुदृष्टिस्तथाऽविपरिखुप्तया निल्यया दृष्या खरूपण्डतया खयं ग्यातिःसमास्यये- तरामनित्यां दृष्टिं खभ्रवद्धां तथावोाषनाप्रत्ययरूपां

faarmgre | तथेति नित्यत्वमुपपादयति | fren चेदिति। SATS UCM सप्तमो कादाचित्क REEMA STA are | awaiay घटादिव ष्टिः arated car rad a सव्वेदत्यगिदाप्भावमाश्द्युए्ड | चति | विकारिगख्िन्त- स्यार त्वं क्रमगरद्टुलमन्ययाब्रद्टुत्वश्च टद Talal यावत्त मानं तस्य जिविकास्त्व गमयतीति ara: |

दृदयं पमााभावाद छ्िटमिति शङ्कते | किमिति | तदु- भमवमङ्ोकराति | वाणएमिति तजत्रानिद्यां टृणिमिन भवेन साध- यति प्रसिद्धेति उक्तमथं aa व्यक्तीकरोति | faarafa सम्मति नित्धां cf अद्या समयंयते। उदर्ति॥ त्वाप. ufwary | खअनुमएनाच्ेति i ate विशाति | खन्धस्यापीति। mafed चच्ुरादिहीगस्यापि ai yar वासनामयघटादि- fern efeaqeant ara सा तस्मिन्काले wacitefaa- Sena sly खयम वगण्यन्धनु्धवते | सा Ae! खभावश्ूताच-

Ree

भा ° faaraa पश्यन्‌ Teast भवति एवश्च सति Theta खरूपमस्या खओष्ययवनख्न काणा ङानामिव इद हिव्यतिरिक्राऽ न्याऽ WANT दरष्टा तद्रद्यात्मानमेव frarg गूपमध्यारो- पितानिल्यदृ श्यादि वजिंतमेवावेद्िरितवत्‌ नन्‌ विप्र- तिषिद्धं विज्चातेविज्ञातारं विज्नानौया इति aafa- ज्ात्विज्चामं नेवं विश्चानान्न विप्रतिषेधः 1. एवं दु द्रष्टा दति विज्ञायत एव श्रन्यश्चानानपेखलाश्च द्र ष्टुनिंत्यैव दृष्टिरिष्येवं विश्वाते दइष्ट्विषयां दृष्टिमन्या- ararga निवन्तते fe द्रषटविषयदृष्याकाङ्का तद- सम्भवादेव | नदयविद्यमाने विषये आकङ्क कखयविद्‌- पजायते। दृशा Claret faut | यतस्तामाकाङ्खेत | खरूपविषयाकाङ्खा Wea |

ae efefiacen | विमतं नित्मव्यमिचारित्वात्यरेदाव्मवदिति प्रयोमगापपर्तेरित्धथेः | Papeete: quate जदेखक्षमत wry | तयेति 1 fawaee: | afrofcanefa | नित्वदयं परि- WY Wengen तस्या eepaciat बारग्रति | यमिति saatsufcaned aaa रतरामिति॥ चात्मा

` eeacta स्थिते फणितमाडइ crea) अन्यश्चेतभेएऽचेतनेो बेति wa: i निन्यदृङ्खिभावमात्मपदाचं परिरोाध्य अखच्तराजि योजयति | agefa वाक्चद्मवविराधख्चोदयति | afafa a fa कम्मेत्वेनात्ममे we विध्यते किंवा साच्छित्वेमेति are | माद्योऽमभ्यु पममादित्याङ। मेति॥ दितीय इत्था एवमिति a तदेष स्पष्टयति | ue द्रति तहि तदिबयं चानान्तरमपे- श्ितब्यमिति कता विराघो प्रसरतीखाशद्यः | wera ta |

विप्रतिषेध इति yaa सम्बन्धः agwiaad किख्येति | शंति। faa खरूपश्चूतेति wa. four बाद्धायवब-

९९५

तद्या यो देवाना प्रत्यबुध्यत CF तदभवत्रथा

cr ee

भा ° ASIST TATA aa fas Pa laren aaa re wey ना-

त्मने विषयीकरणं तत्कथमवेदित्यार। अदं TSE VAT wate भवामीति ब्रह्मेति यद्छाखादपरोाखात्व्यान्तर आत्माऽमायाद्यतीते नेत्यसुलमनख्ित्येवमादिखश्णं

तरेवारमस्मिल्ान्यः GATT यथया भवानाहेति | तस्मा- देवं विज्नानान्तद्रदह्य सब्वेमभवत्‌ | अ्रब्रहमाध्यारोापष्षापग- मा्त्का यथा सब्व॑वस्य निद्या सब्वमभवत्‌ तस्मादुक्त मेव मनुग्या मन्यन्ते यद्र ह्मविद्चया सन्ये भविग्याम दति

facfuarard | wat टि स्पुरशलद्यं | आत्मविषय- स्फुरलाकाङ्काभावं प्रतिपादयति निवन्तदेहीति आत्मनि SLMS स्फुरशस्यान्यस्यासम्भवेऽपि कुतखदाकाङ्ापशाज्ति- foanrgre | हीति i fa a उरि दण्याऽदटष्यावा efs- Lowa | ara Kary | चेति। शादि व्यपरकाश्यस्य रूपादेव काशकत्वाभावादिति भावः॥ दितीय care) चेति arar- ना डत्तिच्याप्यत्वे$पि स्फुरखव्याप्यलवागङ्ोकषरमान्न वाक्यद्ववि- रसाचाऽखोयुपसं हरति | तस्मादिति वाक्छाग्नरमाकाङ्कापुव्व- waren | तत्कथमिति acacifa ares | दृष्ेरिति।॥ श्ति षदमवदिग्यनेन सम्बध्यते। ब्रह्मशब्दः ares | WHat fe wareuiwataa विषवखविषव्यभावमभिपरेत्य वाक्धा- ware तरेकेति खओाचार्थापदि ऽयं खस्य fread दरण यति | यथेति इतिशब्द वाक्छार्थन्नानसमाश्यथंः डदानीं wees awe | तस्मादिति सव्वभावमेव वाकरोति | wefa ब्रोवाविद्था संसरति विद्यय मुच्यत इति way fatiawrer इति प्रस्य निद घत्वमुपसंहरति |

९९६

ॐ. ऋषीणां तथा मनुष्याणां तदेतत्पश्यनुषि्वाम- देवः प्रतिपेदेऽहं मनुरभवं Pas a

aureus किम्‌ तद्रद्यावेद्यस्मान्तव्सव्वमभवदिति तन्नि्णीतं AYA इदमयश्रासीत्तदात्मानमेवावेत्तस्मात्तत्छष्वेमभव- दिति तत्रयोया द्‌वानां मध्ये प्रत्यबुध्यत प्रतिबृद्ध- वानात्मानं यथोक्रेन विधिना एव प्रतिबुद्ध ्रात्मा तद्र द्याभवत्तथा WHat तथा मनुग्याणां मध्ये देवा- दीनामित्यादिखाकदृ aga ब्रह्मवबु द्याच्यते | पुरः परुष आविशदिति wats agar: ufasfaaarara | अतः शरीराद्युपाधिजनितलाकदृ श्यपे्तया देवानामि- MAA परमाथंतस्त॒ तच तच ब्रह्मोवा् ATS ATA LA बेधादवादिश्रौरष्वन्यथेव विभाव्यमानं तद्‌ात्मान-

किन

तस्नादयुक्षमिति। ed कोत्तयति। यत्छमिति॥ वचान्निराधादि मनष्यत्वाटिजातिमन्तमयथित्वादिविष्नेषवन्तद्चाधिकारिमपेच्तते तथा wrafafa वक्तं ।तद्योयोदेवानामिन्धादिवाश्ं तदच सखि व्याचष्टे || तष asfan यथोक्तेन विधिना खअनग्वयादि- कतपदाथपरिश्राधनादिने्थः | चानादेव सक्िनं साधनान्त- रादित्धेवकारायेः | विवच्तितमधिकाय्येनियमं प्रकटयति | तये- त्धादिना।योायः प्रत्यबुध्यत सर्व तदभवदिति Yow सम्बन्धः ब्रह्य वाविद्यया संसरति waa विद्ययेत्क्तत्वा देवादीनां विद्या- विद्याण्या बन्धमेत्ताक्िसदिर्डे्ाश्रद्धाहङ देवानामिव दीति area भेदवचम का शनिरित्याश्याह। पर दति व्पविद्यक भेदमम्‌द्य त्तद्‌ात्मना स्थितन्रश्मचतन्धेस्यव विदया- विद्याभ्या autres पूव्नापरविरधा.सतलीति फलितमाह |

So

se तदिदमप्येतर्हि टवं वेदाहं बह्मास्मीति

भा ° मेवावेन्तयैव सब्वैमभवदस्वा ब्रह्मविद्यायाः सर्व्वभावा-

च्छा

पत्तिः फथभि्येतच्छा्थेसख xfee मन्लानुदाददति afar. | कथं तद हमौतदात्मागमेवारदमस्मीति पण्बन्नेतस्मा- टेव wyet cwargfaaracare:: प्रतिपेरे प्रतिष- सवान किख एतस्िम्‌ ब्रह्मात्मरशेगेऽवखित एताश्म- न््ान्दरञं WE मनरभवे TUG I

तदेतद्रश्म पश्छलिति ब्रह्मविदा पराग्टश्तते WE मनु- रभवं wagenfem सष्यैभावापन्तिं ब्रह्मविश्ाफथं पराग्ट्रति | पश्न्सव्वात्मभावं we प्रतिपेद cara- त्रया माद्र द्मविदाऽसहायसाधमसाध्यं मारं cuafa

wa xfay विधादटृख्छिमन्‌ द्य वत्वटृङ्टिमन्वाचष्े। परमार्थत.

fefa a प्रगोधात्‌ भरागपि तच दवादिश्यीरेषु परमाथतो Weare frst चानमनयंकमिगनान्नद्या | खअन्धयवेति॥ नानाभोववादस्य A गावश्राञ्जः uwafacrafeenwaare | तदिति 5 कथेवे्यत्यच्र्ानानसारित्वपरामणशः वदधतदि्यारि काकमवताग्य arate | खस्याडति॥ मन्लोदाइरयश्ुतिमेव WI wwe | कथमित्यादिना च्ानाग्सुक्िरिबस्याय- atisafafa योतयिवुं fatan खादिपदं समखवामदेव- उहयशगाय |

तजावाग्मरविभागमाङ। तदेतदिति » जटरप्रतययप्रयोागप्राप्त- मर्थं कथयति पश्चदिति | wwareet: क्ियायवाः (पांश।२। १२६।) डति रेतो जटप्रलयविधानात्रेरन्तयं सति हेतुल्सम्भ- HRA प्र्यब काद्र द्यवि द्ामेोच्वोने दन्त प्रतीत्या साध- नान्तरानपेशया Weary quate अतिरिषथः॥ खचादाइरय-

D2

९.

Se इद्‌ सर्द भवति तस्य देवा्न-नाभूत्या

ईशत -

0

भा ° भुश्चानस्तष्यतीति यदत्‌। सेयं ब्रह्मविद्यया सब्यभावाप-

aT

fecritaeat देवानां वीय्यातिश्यान्नेदानीमेदंयुगी- मानां विगरेषतेा ममुाणामल्पवीय्ेवादिति | arene चिदुद्धिखद्युत्ययपनायाइ तदिदं प्रतं ब्रह्म Mees तानुप्रतिष्ठं दृष्टिक्रियादिलिङ्गमेतञ्चसिन्लपि वत्त मानकाले यः कथिद्याटन्तबाद्यीद्छुक्य श्रात्मानमेतैवं Ate ब्रह्यास्तीति। अपाद्ोपाधिजनितभान्तिविश्चाना- ध्यारोपिताच्वि्नेषान्‌ संसारधग्मामागस्धितममन्नरम- वादं weareata कंवलमिति साऽविद्ाङ्नतास्व्व॑त्व- जिद्धन्तेब्रह्मविश्नानादि दं सव्व भवति। महावीर्थषु वाम-

are | aura इति | भुजिक्रियामाच साध्या fe तिच प्रतीयते तथा पश्चच्चित्यादावपि ब्रह्मविद्यामाचसाध्या afer तद्धेतदिव्यादि mene तदिदमिव्याद्यवतारयितुं wats) सेय- fafa श्दंयगीनानां कलिक्षालवक्तिनामिति याबत्‌॥ Sat वाक्ध- मु्षरत्वेनावताग्थं MNCs | तद्युव्थापनायेति तस्य ताटस्थ्यं वास्यति | यत्सव्बश्रूतेति प्रविष्टे प्रमाणमुक्छं सारयति | दष्टीति व्यातं बाद्धेषु विषयेषत्सुकं साभिषलावं मनो यस्य तयोक्तः र्वं शब्दाथमेवा | अहमिति मनुष्येएऽङमि- atest परिपर्थिनि कथं ब्रह्माइमिति ्षानमिव्या्ङ्धाह | qirate अषमित्यात्मश्चानं सदा सिडमिति acd प्रव तिवव्यमित्धाशद्धा संसारेति केवलमित्यदि तीयत्वमु च्यते Wea तत्पकमाइ | सोाऽविदेति यत्तु देवादीनां मशवो- dengan ate: सिद्धति नास्जदादीनामसख्यवीम्पत्वादिति

९१९

भागर्देवादिषु हीनवीर्येषु वा वान्तंमानिकेषु मभृग्धेषु ब्रह्मणो

WiTe

विशेषस्तदिन्नानख वासि वान्तमानिकषु परुषेषु ठ्‌ ब्रह विद्याफलेऽनेकान्तिकता wey दत्यत राह तस्य WY- विन्नातु्यथोाक्रेन विधिना रेवा मशावीयाख्च aft WIA WHATS WY स्व्वभावस्य नेशते पयाप्नाः। किमुतान्ये ब्रह्मविद्याफलप्राभो वित्रकरणे देवादय ईशत दति का weared देवादीन्‌ पिद णव्वाकण्याननां ब्रह्मचर्येण चषिभ्या aga देवेभ्यः प्रजया पिदरभ्य दति हि जायमानमेवणेवन्तं पुरुषं दशयति शरुतिः पष्निद्रनाचाथोाऽयं वेत्यादिलेाकञ्चते्ात्मनेा ठि परिपिपाखयिषयाऽधमण्ठानिव देवाः परतन्त्रा्मनुन-

wary | नहीति aatf बडविघ्रानीति प्रसिडिमाशित्य शङ्कते | वात्तमानिष्ेषिति शङोस्तरत्वेनोा्तर्वाश्मादाय व्ाक्षरोति | खत आहेत्यादिना यथयोक्तेनाग्वयादिगा प्रकारो ज्रद्य विश्वातुरि ति सम्बन्धः खपिशटब्दाथे कथ यति | शिमुतेति waders fayaca wim नेति किमत वाद्यमिति योजना। च्छप्रापप्रतिषेधायोगमभिप्रे् चोदयति ब्रह्मषिद्येति।॥ शङ्कानिमित्तं श्यन्युत्तरमाह। उच्यत इति | खअधममानिवोत्त aM area aara प्रति विघ्रं कुब्बेन्तीति Wa:

कथं देवादीन्‌ प्रति मन्यानाग्टयित्वं wary) व्रद्मचर्यंखेति यथया पश्चर्व सर देवानामिति ara पश्सादटणग्यश्नवयाओ तेषां पार तन््यादेवाद वसान प्रति विघ्नं कुन्बन्तोग्धाड | पञ्िति॥ GUST वा Gant aaa शतानां लाक्ष डति तेषां सब्ब- प्राजिभाग्यत्वच्चतेख सव्व afeqac भवन्तीत्याह | अथा fay केकञुत्मिप्रेतमथं प्रकटयति | आत्मन इति यथाऽधमयान्‌ wawaa विन्नमाचरन्ति तथा देवादयः | खद्ितिपरि-

so te

भार maamnfafan कुर्युरिति wader wet eae

ST

खशरौीराणीव रच्न्ति gar) मदकरं fe aft कश्माधीनां दशंयिव्यति देवादीनां | ब्कपश्समतयेकैकस्य पुरुषस्य तस्मादेषां तन्न भियं यदे तन््नु्या विद्युरिति हि awa | ware वै खाय लाकायारिष्टिमिच्छदेवं शेवं विदे ware तान्यरिष्टिमिष्छम्तीति wef पारार्यमिदट लेनं Varad पर्टवघ्चेद्यमिप्राथाऽपरिया- रिहिवचनाभ्यामव गम्यते, तस्माद्र ष्विदेो ब्रहमविद्याफल- पिं प्रति gata विन्नं देवाः प्रभाववन्तख हि ते नन्वेवं सत्यन्याखपि कञ्मंफणप्रात्तिषु रेवानां विन्रकरणं पेय-

Caan परतग्लान्‌ कभ्मिणः प्रत्म्टतत्पात्िमटिण्य विन्नं

कुव्नन्तीति तेषां तान्‌ धति frye सावकाेवेत्थंः पसुभिदश्ंनेन विवच्ितमथे विदख्यति। खपमूनिति wy- maar मनव्यायं देवादिभीर्च्यतवे हेतुमाइ मङतरा- मिति।॥ रव वादीनां ममष्यान्‌ प्रति विन्नकषसत्वमगतत्वपाप्ता सम्भावितमित्याइ | तस्मादिति 1 तच्छ तेघां तान्‌ प्रति विन्न RIT भावीत्याङ | यथेति खलेको टे रवं विश्वं सव्वग्रुतम- ख्या ऽहमिति werarar | क्रियापदान षक्गयखकारः | ब्रद्यवितत्व ऽपि aqarat दे बादिपारवग्याऽविद्या। तत्किमिति ते विघ्नमाचर- saree | safe इति देवादीनां मनुष्यान प्रति विन्न कत्तेत्वशह्गमपपादितामपसशरति | वस्मादिति।॥ बवल मुक्तरेतुबलादेव। किन्तु सामथ्याश्धेद्याइ। परभाववन्तख्ेति॥ साम- श्ाचेदिद्याफलप्राप्तो sat विघ्नकरत्वं तदहि कम्मेफलप्राप्तावपि स्यादि त्तिप्रसङं wed) मज्धिति भवतु तेवां सम्ब विघ्ना- चरशमिव्यत Gwe | इनोति अविखासाभावः साम्य इिन्न- क्त त्वेऽतिप्रसक्रयन्तरमाष | तयेति खअदिप्रसङ्ाम्तरमाह | तथा कालेति विघ्नकरणे प्रभत्वमिति cae सम्बन्धः LWT

९९९

भा पागखमं इन्त तद्मविखन्भाऽभ्वदयनिः खेयसासाधनान्‌-

Bray तथयेश्वरस्याचिनधश्रक्रिल्वादिप्रकरणे प्रभृतं तथा कालककामन्तोषधितपसामेषां हि फलखसम्पन्तिविपज्ि- Vas शास्ते लाके प्रजिद्धं। अताऽप्यनाश्वासः शास्ता नृष्टाने

a सव्वपदायानां नियतनिमिन्लापादानाष्वगदे- चिश्थदशनाश् सखभावपशे तदुभयान्‌पपन्तेः। BUT खारिफलनिमिन्तं कभ्मैत्येतस्िम्‌ पञ्चे सिते वेदरूतिन्या- यलाकपरि णीते रेवेश्वरकालास्तावल्र कषांफलविपग्या- सकन्तारः TUT काङ्कितिकार कलात्‌ | कष डि श्टभा- Wi परुषाणां रवकाखेश्चरादिकारकमनपेच्छ नात्मानं प्रति waa लब्धात्मकमपि फलदानेऽसमय | क्रियाया fe

दनां ययाक्रकाग्यकरयत्वे प्रमादमाङ | cai Wifa | सपद्व

ery कम्मे कारयति कम्मे हेव तदुचतुरित्धादिवावधं शाखं wey: | देवादीनां विन्नक्टल्वदौशखरादीनामपि वत्सम्भ- amare विश्वासाभावाश्दधामाण्ं घाप्तमिवि फजित- माड | अताऽपीति

किमिदमबेदिकस्य चोद्यं किंवा गेदिकस्येति fares टूष- यति | मेव्यादिना ¢ दध्वाद्यत्यिपादयिषया दुग्धाद्यादानदशे- मात्पाजिनां सखदुःखादितारवम्बदृ्टेः खभाववादे नियव- निमित्तादानवेचिन्यदण्नयोारनपपन्तेतदयागात्कम्भफलं जगदे- छव्यमिलर्थः॥ दितीयं were | सखेति कम्मं Stare Bea: | RA बाध्यते अन्तरि व्धादिकलतिजमदेचिन्यान पपत्तिख न्धायः। कथमेतावता देवादीनां ऋम्मफले चविन्नकटत्वाभावस्तथाङ | कम्मेवामिति कथं Qafefsfeanng कर्म्मणः Sree देवादपेच्तां अदिरोकमृखेन दणश्रंयति | कम्मं हीति 1 खफणेऽपि

TR

भा ° कारकाद्यनेकनिमिन्तापादानखाभाव्यात्‌ | तस्मात्‌ क्रिया-

Te

मृगणा fe देवेश्वरादय इति aay तावन्न फलप्राप्तिं अत्यविखम्भः। कर्णामयेषां वशान्‌ गलं कचित्खसा मथ्थैस्या- ्रणाथलात्कशकालदैवद्रव्यादिखभावानां गणप्रधान- भावस्बनियता eared तक्ता मेरा लाकस्य aaa aa नान्यत्फलप्राप्ताविति केचित्‌ दै वमेवेत्यपरे। काल Cae ix aera दति कचित्‌ स्वे एते संहता TAIT | तच कब्मंणः प्राधान्यमङ्गोरृत्य वेद तिवादाः |

तस्य तत्‌ सापेक्तत्वमस्ती ग्या | लम्भेति जिव्यत्रमपि कम्मं years कारकमनपच्य GAIT WH A Wadley | कम्म

AAA खफलं कारकसापेच्तत्वे शेतुमाङ क्रियाया wife |

कारकादोनाममेकेषां निनिन्तानामपादानमेन खभावो निष्पद्यते यस्याः सा तथोक्ता तस्या भावः कारकाद्यनेकनिमित्तापादान- Sa | तस्मादुभयत्र परतन्त्रं Bay देवादोनां कम्मा- पेछितकारकत्वे फलितमाङ | तस्मादिति इताऽपि कम्म- फलेनाविखम्भोऽसीत्याङइ | काम्भखाभिति wat देवामां afe- fenraa कार्ये कम्मणं arafiaase | प्ाणिकम्मापे्ता- मन्तरेण विघ्नकरयेऽतिप्रसङ्गादतोऽन्यवापि wart तेषां वद- GBT वाच्या इतर्थः तच तेवां कम्मं वश्न वत्तितवे रेत्वन्तरमाइ | सामथ्स्येति विघ्नलच्तयं fe wel दुःखमत्पादयति। दुःखम्टतेऽपायाद्यपपद्यते | दुःखविषयेऽपायसामणथ्यस्य शास््ना- धिगतस्यापत्यास्येयत्वा्तस्ात्पाखिनामदखट्वश्रादेव देवादयो विघ्नरकारखमित्ययः॥ द्‌ वादीनां कम्मपार्तग्ये कम्म तत्पर तग्धं स्याव्रधानगयभावबेपरीव्यायोगादितव्ाणद्ाहइ wets इतश्च नामीषां नियता qacuraaraisetere दुवि wafa शतिशब्दा Were: | यता गणप्रधानशलता मतिषिभमेा जाक स्योपलभ्यते। तस्मादसे दु्विद्गयो नियताऽस्तोति योजना॥

Jo

RRR आसा SII afer

भा ° TAT वे TSH कर्मणा भवति पापः पापेनेत्यारयः | यथ्च-

wat खविषये कस्यचिप््राधान्यादधव इतरेषां तत्कालोन- प्राधान्यशक्तिस्तम्भसथापि कममणः फलप्रा्निं waya- कान्तिकं | ज्रास्रन्वायनिङ्धारितलात्क ष्मप्राधान्यस्य नाविद्यापगममाजत्ाद्रहयप्रात्भिफलस्य | यदुक्र ब्रह्म utfane प्रति देवा fan कुर्युरिति तच देवानां विन्न करणे सामथ्यं RETA) विद्याकालानम्तरितलाद्र छप्रा- ्िफलस्य कथं यथा लाके TESS आआलाकेनमसं- यागा यत्काशस्तत्काख एव र्पाजिव्यक्िः एेवमात्मवि- षयं wit यत्कालं तत्काल एव तदिषयाश्चानतिरोाभावः

afafaaa वादिविप्रतिपसिर्हतुमाड। कर्म्मेबे्ादिना॥ कथं afé निखयस्तचा | तेति वेदवादानुदाङरति | [eit वा इति खादिपदेनं wacen त्रजेदुद्धमित्यादिसमतिवादा VST सय्यादयदाहसेचनादा कालञ्यलनसखिलादः प्राधान्य प्रसिद्धेन wate प्रधानमिव्धाश्द्धादह | यद्यपीति ।॥ खनेकान्ति- कत्वम पधानल्वं तज्‌. हेतुमाह wets | अतिस्मृतिल्चबं wWeaerea | जगदचिन्यानपपत्तिन्धायः

कम्मफले देबादौगां विघ्नकटटत्वं vagrad face frar- We तेवां तदाशङ्धिन्तं निराक्सयोति | नाविद्येति तच नज्थंमुक्तान्‌ बादपुन्ैकं वि्दयति | युङ्कभिति॥ तच प्रश्रपुव्व॑कं पन्वा Wa स्फुटयति | कस्मादिति खातने ब्रद्यत्वप्राि- रूपाया मृक्तेरत्रानाध्वससिमाच्रत्वात्तस्याच WAT तुख्यकालतवा- सस्मिन सति तस्य फलस्यावग्यकत्वा द्‌ वादोनां विच्राचर्खे ara- BITTE: उक्तमेवाथेमाकाङ्कापव्येकं दान्तेन समचं-

९९७

भा° स्यात्‌। अतो ब्रह्मविद्यायां सत्यामविकायीनुपपन्तेः प्रदीप

च्ला१

द्व aaa | तत्केन कस्य विनं gaan: | यजात्मल- मेव देवानां ब्रह्मविदस्तदेतदाहदात्मखरूपं ध्येयं | Taye श्रास्ते विज्ञेयं ब्रह्म हि यस्मादेषां देवानां ब्रह्मविद्ध- बति | ब्रहमविद्याममकालमेवाबिद्या माचव्यवधानापगमा- च्छक्रिकाया ट्व रजताभासायाः शटक्रिकालमिल्यवाचाम। श्रता avast: प्रतिकूललवे दे वानां vas: सम्भवति। यस्व wares फलं दे शकालनिमिन्ताम्तरितं तच्ानात्म- विषये wae: waar वित्राचरणशाय रेवादीनां। fae विद्यासमकाख श्रात्मण्डते रेशकाखनि्मिन्लानम्भरिते |

यति | कथमित्यादिना ब्रह्मविद्यातत्फलयोाःसमानकाललवे फलितमाश। अत डति ।॥ देवादीनां wafaarwae विन्नशटत्वा- wie हेत्वन्तरमाह यथेति यस्यां विद्यायां await ब्रद्यविदोा टेवादीगामात्मल्वमेव तस्यां eat कयं ते तस्य विघ्नमाचरेयः खपिषये तेषां परातिकुव्याचरयानु पप्रिः Vase सम- WALA Bws | तदेतदाहेति a कथं ब्रह्यविद्या- समकालमेव ब्रह्मविदेवादीनमामात्मा भवति aware | अवि ararafa wae रजतमिति cramer: गुक्धिकात्वम- विद्यामाचरव्यवश्ितं तथा ब्रद्मविदाऽपि aaa तम्भात्र्यव- amare विद्यादयेनान्तरीवकत्वेन निरन्तरं विद्यावत्फ- लयाः समागकालत्वं | उक्त खतत्रतिवचवमदशायामित्यथः | SMB शेतारपेच्ितं वदन्‌ ब्रह्मविदे arama afeaary | wa डति aaa Sat विघ्नाकटटत्वे कुर तत्वटरत्ाश्च्ाह | वस्य हीति॥ sat लिर्ङकगणं vaca वारयति। 2 fata सफलप्रयल इति yaa सम्बन्धः॥ तस्य मिरवकाश्त्वादिति रेतु- माह | खअवसरेति चागस्यानन्तरपलत्वातत्पय cata; fayacdamata aqua: शङ्गते। वं तर्हीति चान

RR

भा ° ऽवसराभुपपक्ेः। एवं तरिं विधाप्रत्थयसन्तत्यमावादिपरौ- तप्र्ययतत्कार््ययाख दर्धनारनव एवात्मप्र्यषा frer- निवन्तंकेा तु gel दति। प्रथमे नागेकाभ्तिकलात्‌। खडि fe awa आत्मविषयः प्रत्यये faut a निवतं

यति तथाज्धाऽपि ठतुखविषयलात्‌ ` | wa तरिं aararsfrarferadtar fafars eff a जीवनारौ सति लंन्तत्यत्धशपपन्तेः i fe नौवनादिरे- तुके प्रत्यये खति विद्याप्रल्यथसमतिश्पपद्यते विरोधात्‌ | अथ जीवनादिपरत्थयतिरख्छरणेनवामरवान्नादिचाशन्त- तिरिति चेल | प्रत्ययेयन्तासन्तानानवधारणाष्डास्वाथा- नवधारणटराषारियन्तां saat बन्ततिरविद्याथा

@

Ge waa aes निवन्तंयेदद्धानाभिव sear. मपि तऋ्याखीति चानलम्व्भाषात्‌। नं चाद्यमेव WTA. भ्वसि प्राजिव agate रागारेखत्काग्यंस्य दङत्वात्‌। Gat देश्पातकाशीनं चानं विश्वान जिवत्तथतोति कुतो गीवन्भुल्ि- रि व्थः। खनदय्चागस्या चा ननिवत्तंकतवं तत्धन्ततेवे प्रथममेतस्या- मयत्वादा्विधयत्वादा तद्धंखितेति निकष्योभयन cerry wen feat? दोषान्तरमाद | प्रथमेमेति वरेबागुमागेन स्फोार्बति। वदि Wifes

wernt शङ्खयति रवं तौति अविष्डित्रा्ानसन्तति- पनं निवत्तयतीदयेतदूवयति | गेत्बादिना नौवनादिरेतुकः प्रयो बभुखिताऽदं मोश्छेऽहमित्मादिलचवः। तस्व बभुक्लायुप- जतस्य त्रद्मास्मीत्यनिच्डित्रप्रवयसमततेख विदडतया योगपद्या- योग॑ हेतुमाह | fatrafefe प्रल्लयसन्ततिमुपपादयत्रा- wya| wate sucter प्रत्वयसन्ततिमपित्वं दवयति | Wat. दिना तमेव tra fracafe, xawmfafe) शासना

2

९९९

भा ° निवन्तिंकेवयनवधार शाच्छासा नावभियेत। verte |

GT

सम्ततिमाचस्वेऽवधारित एवेति चेन्नादयन्तया रविेषा- प्रथमा विधा प्रत्ययसन्ततिमरखकालान्ता वेति fara- भावाराचन्तयाः प्रत्यययोः TSA दाष wey एवं लद्लंनिवन्तंक एवेति चेन्न तस्मा सत्सम्बमभवदिति TA: | भित उदयग्र्थिज को are दत्यादि अतिभ्वख्या्थवाद दति चेश | सष्वैशाखापनिषदामयेवादलप्रसङ्गात्‌। एता- वन््माच्राथंलेपशीणा fe winrarafaac: yarenfa- तात्मविषयलादस्छेवेति चे उकपरिडारल्ादविध्ा-

चनसन्ततिर चानं निवन्तं यतोमेवमात्मकः अाेवेवोापासी-

तेति खुतेरात्श्चागसनम्ततिमाषसद्धावे तत विधधादासाऽबिदाध्व-

fefcfs arenufawafefafcary | सन्ततीति arenite- mwa: aay खात्मविषवत्वादिद्यादाराऽवियां frewate | wrafefanaenaremat भिच्ारारिति whcowefe | are न्तयोरिति। पूज्छंस्िम्‌ wad माकिदधयानिवत्तकावमग्ये सु तेकते TMA यातं चेद्षटान्ताभावः | MPAA प्रथ- sree यभिचारः afar Sar ara खग्ततिनं विद्या- wifarit | Gen तु तथे ब्रङ्ोशारेऽपि विेवाभावादक्यत्वान्तस्या भिवत्तकत्वे ददाग्ताभावः खात्सवियत्वात्तर्भावत्वमेकातिकत्व मिन्वेतावेव दषो स्यातामिदक्तं विरोति प्रथमेति खग्य- प्रयस्य सम्ततेखाभिद्यानिवत्तकतवासम्भवे प्रथमस्यापि रामा- ware तदयोागाश्चानमश्ानाजिवन्तकमेषेति चोदयति | श्वं तर्हीति afafacrda परिङरति तस्ादिति। तासामथंवादत्वेनाविवक्ितत्वं wes | Weare इति Vicia अतिप्रसक्ेन quafs) सब्बति यथोक्धञ्जतीनामयंवादत्वे $पि कथं सब्यश्चाखापनिषदां वश्चप्रसक्िरि वाद्या | रता- दिति रताबन्मागाथत्मात्च्वाना तद ऋाननिडत्तिरितेता-

PHO

atearaareaareerafree: | vawarfefa चाक्र

GT

एव परिशरखस्मारायेोऽनधः सन्तताऽसमतचेव्यसेाश्ं एतद विद्यादि रोाषनिटज्िफणाववानलादिच्ायाः | एवावि्यादि दाषनिवृन्तिफलरत्रलयव ares: सकता Samat वा एव विधेत्यग्वुपगमाशन चेद्धख्ावतारगन्धा safes विपरौतमत्ययतत्काय्येयोख दज्रंगादिति। तच्छेवखितिदेतुलात। येग weer अरीरमारग्धं तदिपरोतम्रत्ययरेाषनिनमिष्लाश्स्य wanes विष- रीतप्रत्यवरेषलंयक्रस्य फलदाने सामब्यंमिति यावच्छ- रोरयातस्तावत्फलाचमोगाङक्गतया fatty रामा-

THATS सद्धावः। अरन्वीमभ्वे प्रतीते तासां wee: संवा- द्किसिंबादाभ्वां मागल्वयेगादसख्खेवार्थवादतेति wayaew uma | waa प्रमातुरुहन्धीमम्यता aaraeanfge- Sa वेदान्ताः ब्रह्मत्वं बाधयन्ति संवादादिशङ्खेग्बाह | trates विददमुभवमाभित्ापि णखुतेर थं बादत्वं लमाडित- faery | अविद्येति ओआात्मश्चानस्य तदश्चागनिवनेकत्वे fart परमतस्य facaarew wedterey | वस्मादिति॥ ओद्स्थानगवकानमेव विन्नदयति afeurdifa wre- MIATA बा चा नध्वंसित्वासिङधेराद्यमेव आनं Tee स्यति परोक्ठमनुवदति बशुक्धमिति॥ ware’ weer. मच्ागध्वंसीति रेवः॥

पारन्यश्रम्मग्रेवस्य विदरेख्खिविशेतुत्वादिदु asi बावदा- CHGS राजायाभासाविरोधाच्ततचये देहाभासनमगदाभा- खयोारभावाच्रादचच्चानस्याश्चागनिबनतंकमुपपत्तिरिन्त्तरमाइ। awafes तदेव प्रपश्यति | येनेव्धादिना | wea. fordiada सम्बन्धः areuaafaad areata | विषयी.

2

ut. दिरेषञ्च arzarwaferaa मुकषेषु व्मवृक्षफसनवा-

GT

weqTe awa तश्च निवस्तिका विद्याऽविरोा- ura किं तरिं eraeres खाक्मविरोष्यविद्चाकाग्ये यदु- fog वज्िरूपणाद्धनामतलारतीतं इौतरत्‌ | किञ्चन विपरलोतप्रत्यया विद्यावत उत्पश्चते निविंषव्रलादनव- छेतविषयविद्धेवखरूपं fe बामान्यमा्रमाभ्रित्च विष- Canara STATA उत्यते | यथा शदक्तिकार्यां रज- तमिति विषयविश्ेषाव्रधारणवतेऽग्रषविष्ररीतप्र- व्यथाञ्रच्द्यपम्हि तला पूव्वेवत्‌ Tara wfwaret

तति नि्याक्षामेन रागादिदोषेड निमित्तेन cewenfefa बावत्‌ तथाग्तस्ये्यस्य विवरबं विपरोतप्रत्ययेतादि wate wet farted) arent प्रतिभाखवमाचश्षसेरं | प्रारव्धम- ग्मंखोऽप्वच्चानजन्धत्येन Wate चानिनस्तता टदेहाभा- छादि सम्भवती बाच्श्चाड | सुक्केवु वदिति वथापरन्तबेनस्येव्बा- दर्वेगच्चयारे बाप्रतिबडस्य चयश्तथा भगार वारग्यच्यो Aiwa त्वितरे चखययित्वा सम्पद्यन्त इति न्धायादिबधंः। सद्धेतुष्षस्य विप- रौतपघ्रत्बादिपतिभासकाग्बेजन कस्येति यावत नमु च्रानमना- रन्पकम्मेवदारव्णमपि कम्मैत्वाविद्धेबाजिवत्तयिष्यति Rare | ते- भेवि खविद्याशेषयेम सहार मस्य कम्म frarfrafdat भव- तीख्ज रदेतुमा | अविराधादिति॥ fe जानादारव्यकम्मे शीयते तदभिरोाधित्वादविदधालेशाश्च . तदवद्धितेः | मन्दया जी वन्भुति - श्ाक्नवियधादिति भावः।॥ Gite ama जनानिवर्ंत्वे Wit कम्मंनिवन्लंकमिति कथं प्रसिशिरिनाङ। किं avitfa s प्रसिडिविष्रयमाङ | खाश्वादिवि | चानत्रिरोधि बद्च्ान- WAT Cal कम्मे MCT AMAT ATCA WT TTA wurfiaqe afrata चानमिवि प्रसिखिरमिडओेत्धथः॥ विमतं wats कामत्वाद्‌ारग्यकम्ब्ंवदित्वव्रमानादभारमभमपि

र्ट

wie स्वक प्रत्थयोात्पक्तो पुनरदंनात्‌ कचिश्तु विद्यायाः

We

य्वात्पखविपरीतप्रत्यवभजितलंस्वा रभ्वा विपरोतप्र्यया- wart: Waar sear विपरीतपरवयप्राभिमकस्ा- त्कुगयेश्ति यथा fawrafeanrrenrqaentefara- यविभ्नमः सम्बक्‌श्ञागवतोाऽपि चत्पूम्ववदिपरोतप्रत्यय खाद्यते WATT STAT TST SWART प्रवृ fararwar era स्व॑श्च प्रमाकमप्रमाणयं सब्यद्येत |

कम्मं ज्ञामनिरस्यमिव्ाशश्यार | अनामतत्वादिति | अनार्यं करग्मदलरूपेयाप्रट HATTA आनेन fa) चारन तु कम्म कस्ये जातत्वासद्ोजाहते निडत्तिमद्ंति | अनुमा गग्वा- जमाय बाधितमप्रमामि्ययंः नन्वनारन्यकम्मंनिरलावपि विषुव खेदारन्यकम्मं निवसते तथाच बथापून्ये विपरौतप्र- यादिप्रदत्तेनिंददविद्ददिष्येधो स्यादत ary किेति।॥ रेतु- fax विपरोतप्र्ययविषयवं विशदयति | अनयषटतेति॥ सब्यति विडडिवये विंषयाभावादिपरीतप्रत्वस्यानत्पत्तिमुपन्धस्यति | चेति जाध्रयस्याङरशोतषिेवस्य सामाग्धमाजस्याणम्बगस्येति कवत्‌ Waa पाठेऽप्यवमेवार्थः। विदुषो विपरोवप्रति- भाखेन Tee wa यस्य तु Tent संसारिलमिना- दिन्बायविरोधादिति aera | पुम्येबदिति aera प्रमायति | उक्िकादाविति ॥§ वचाऽच्ानबता विपरीतप्र- अभावोऽनृग्धवते वथा तदतोऽपि कवचिदिपरीवप्रन्यये ्छते तथा कथं तवानुमवविरोाे wating परोच्च्चाग- बति पिरसोतप्रययसश्चेऽपि गापरोश्चद्ानवति वदाश्चंमिव्भि- Tare | कचित्विति | पराचा माधारःसत्तम्यरथेः पञ्चमो त्वप- राखच्ानाथा | अकस्ादि वच्चागाविरिकुतसामम्युभावेक्ठिः

विदुषे सिचाश्रानाभावमक्षा विपचे Sraary | सम्बगिति। लल्पग्यकमनुकानमादिशब्दार्थः | सन्यग्धानाविखन्भे दाषान्तर- माङ | स््नंखेति छा गाद्‌ च्ागध्वंसे तद्‌ ल्यमिश्चा नस्य सवि-

द्‌

भार प्रमाणप्रसाण्योरविं्रेवानुपपन्तेः एतेन सम्यग््ाना-

ST

wataq शरीरपाताभावः awearfeaaafced | Wares: wT तत्कालं अकान्तरसञ्ितानाश्च कम्मेणामप्रवु्षफलानां विनाशः fegr भवति we- प्राक्तिविन्रनिषेधश्चैतेरेव शौधग्ते चास्य arf we तावदेव चिरं wa urea: wget a विदिला feu कमणा पापकेन एतम्‌ Uae तरता नैनं wate तपतः | एतं वाव तपति विभेति कुतख्च- नेत्यादि अुतिभ्यच ज्ञानाभिः सर्ग्वकष्मणि भस्मसात्कुरत- इत्यादि सरूछतिच यत्तु णेः प्रतिबध्यत इति। तन्न अवि- द्याविषयल्वात्‌ विद्यावान्‌ yet तस कटं ला्यपपन्तः यज वान्यदिव स्यान्तजान्याऽन्यत्‌ पण्छेदिति fe वच्छत्धम- न्यल्षदस्ात्मास्यं | यजावि्ार्यां सल्यामन्यदिव स्ान्ति- मिररूतदितीयचग्वन्तजाविद्यारतामेककारकापेषं दज

वयस्य बाधितत्वान्न विदुषो रमादिरिलयुपपाद्य wears Tessa श्रोरस्ितिद्धेवभावात्यतेदिति eat afard प्रत्याह | रखुतेनेति | परत्षफलस्य कम्मण भोमादवे चयो नास्तीदयक्ठेन न्यायेनेति यावत्‌॥ casa टेदद्धितिमुका इतरोघां चाननिवव्यत्वमुपसं हरति | च्ानेोत्पक्षरिति। तस्य इन देवाख नेति विदा विद्याफलपाप्ता विप्नमिषेधशु्नपपक्था धसुत्यगुपयश्था यथोक्ताऽ्था मातीव्यथः॥ केवलं BAIT यचोह्छा्ंसिदिः। किन्तु afrafenatiare | चीयन्ते चेत्यादिना जी वन्भुक्तिं साधयता च्रानफक प्रतिबन्धाभाव उक्तः॥ रसदानं पुबाक्त WET बीशममुवदति। यत्विति a wierd fe विदुषोऽविदुषो वंति fraeard दूषयन्‌ डितीयमङ्धोकराति | तन्नेन्वादिना।॥ ऋखि-

Se

RRR

अथ याज्यां देवतामुपास्तेश्योाऽसावन्याऽहम- स्मीति वेद यथा पुरेव देवानां

भा ° नारिकं तत्छतं Weg द्यति तजान्याऽन्यत्पश्चेदित्या-

दिना) aa प॒नब्विद्यायां सत्थामविघारूताने कलग्नमप्र- हर शाशत्केन कं Vela कणासम्भवं रश्ंयति। तस्मादरविश्ावदिषय एव वर्धितं कषमंसम्भवाजलेतरज | एतच ्तरत्र व्याचिख्यासिग्यमारीरेव वाक्येन्विखरेख प्रद ंचिामः तद्ययेदेव तावत्‌ अथ यः कञिद ब्रह्मविद- न्वामात्मने तिरि at काञ्चि वतामुपाल्ते स्ठतिनग- HATTA TAT TST ATA तच्छा गभावमुपगम्यास्ते अन्याऽखावनात्मा मन्तः एयगन्बो $हमख्यधिरता मयास्मा wiwanfradtafaaanaye: WATS नख इत्यं प्रत्यया वेद विजानाति तस्व

त्वस्येति देषः तदेव स्फुटयते। अविद्यायामिति खअषिदुषो

Ste कट तादी मानमा | यजेति वच्छमावाक्छाथ पतो- watfaea कथयति | खनन्धदिति wha faceted oat ad तस्य नास्ति agendas प्रमाबमाद | यज पनरिति।

विद्यायां सग्यामविद्यायान्तत्कवतानेकत्वभ्नमस्य प्रमां यथ AAG तज Ales कार शान्तत्वेन व्यादिकम्भारेरसम्भवं ct वर्तति याजना} प्रमाशखिडधमयं विगममयति। वस्नादिति आवि द्याविव वग्टयित्वमिग्धेतत्पृपश्चयन्रविद्याद्धचमवतारयति wanfa तदटजित्वमविद्याविषयं यथा स्फुटं भबति तचाऽता योऽन्रामि्ादावनन्तरयसओथ शव कथ्यते प्रथममिन्थः॥ तदक्- राजि याकरोति | अथेल्यादिना विचादजानन्तग्येमविद्या-

९९९

भा” कवलमेवन्भूतो विद्धा्नविधादिरोाषवानेव किं वहि यथां

श्रा

पश्टगवादिव्यारमराहनाशपकारेदपभुच्यते एवं दव्धा- चणेकापकाररपभेक्रव्यलारे कैकेन देवादीनां अतः पष्एरिव सब्वीर्यषु क्ाखधिङत इत्यथैः ure अविद्‌षा व्णाखमादिविभागवते इधिषृतस्य कमणि विधासडि- तस्य केवलस्य शास्ताक्षस काये मगुव्यलादिको WTA

उत्कर्षः शास्तोक्रविपरीतस् खाभाविकख्च काय

मनुव्यलादिक एव स्वावराग्तेऽपकषौ यथाततेत्तथा | अथय चयो वाव खका इत्यादिना वच्छामः wear ध्यायशेषेण | विथायाख्च ara सब्वाद्ममावापन्तिरित्ये- तत्द॑शेयते दर्भिंतं wat दोयमपनिषददिधाऽविद्याविभाग- प्रदभंनेगेवापरीणा

STUNT WRI यागा मन्वपुष्यादिना पजा। TTA fade समयं | परणिधानमेकामग्ध | स्यानं तजे वागन्तरितपर्य- प्रवाइकर बं ादिपदः प्रदच्ियादिसश्ुहवाये। मेददणंनमाचो- पाखमं शास्त्रीयमित्वभिपेत्येतदेव facarta | अन्धाऽसाविदि।

तस्य मकमा | सडति॥ वाक्वाग्तरमवताख वथाचदः।नस केवलमिति yo साऽविदानेवमक्रटटान्तवशात्यश्वसिवि Barat भवति | तेषां मध्ये तस्येककन बडभिरपकारेभाग्यत्वादिवि यजना। ware सिडम्यं कथयति अत इति अथागेना- frarasa किं छतं भवतीत्वपेच्चायामविश्यायाः सं सारुहेतुतवं खवितमिति वक्तुमविदधाका्यै कम्मे we afgufs cage fear | par hn +) ता विद्यादेवता ध्यानानिका wrentaqagt- भाविककम्मेओऽपि i इचयितुं शब्दः | तज तु सह- कारिणी विद्या नभस््रीदश्रंनादिशपेति az: |

भीर

च्चा

रद४

यथा वे बहवः पशवे मनुं भुञ्ज्युरेवमेकेकः पुर्षे देवान्‌ भुनलेपकस्मिनेव पशावादीयमानेऽ

यथा Sarsd: रत्र avere तथा neafwera: | wares aarafreram पुरषं अति दवा twa विन्न कर्णमनुयं वेत्येतद्अंवति यथाह पैलाके कवे गऽ खादयः पश्वा मनुय लामिनमात्मनेाऽधिष्टातारं AEA. पालयेधरेवं बङपद्टशाभीय एके कोऽविदाम्‌ पुरषो देवाग्देवानिति बडवचनं पिचाद्युपखकणाथे भुक्ति पाख- यतीति | दमे इंकार्दयोाऽन्ये wer ममेजितारोा wa इवाहमेषां स्हतिनमरछारे्यादिनाऽऽराधनं इलाम्युदयं निजेखखश्च aged फलं प्रा्यांमौत्येकममिसन्धिः तज

चाके बपञ्टमतेा यथेकस्िसेव पथावादीवमाने eqar-

कथं ययो्कम्भफलमविद्यावतः सखादिलाद््याह | यचा चेति दवदजिष्यसिद्यथ विदयांवा्थंमनुकामति | विद्याया- ति दवान्तसाश्ङ्कं वार यति। सव्या Wifes | कथमेवदवगम्बते were | वयेति मनुव्याखामविद्याबवां रे वपश्ुत्वे स्थिते फलि- ware | यङ्षादिति ।॥ तत्र प्रमाडत्वैने्तरः बाक्छमत्यापयति। wafkfa 1 किमिदनत्वियावते देवादिपाशनगमित्धाश्द्य बाग्ध- तात्वग्येमाह | दमे इग्रादयः इति अमिसंन्धिरविद्यावतः पुड- षेति te: रकस वेत्यादिवाव्धमादाव ares तैति | मनुष्याणां पुभावःद्युल्यानमपिवं दकानामिति सितै तदुपाव- मपि त॑श्वथानं तेवां देक fafeuaitere | तस्नादिति। wefan cree कयश्मेकलं + मजव्याजामत्वचै रेवा waver प्रनादमाह तथा चेति। tat ब्द्यविधायाः Svante: छवरामनिदधेति भावः देवादोगां मनच्छेषु we-

2

Ree

x. प्रियं भवति किमु बहुषु तस्मादेषां aq पियं

यदेतन्मनुष्या विद्युः ११०१

भा ° टिमाऽपद्धियमाणे avefrd भवतिं तथा awa

स्थागीय एकस्‌ Fee पश्डभावाद्युजिषत्यपियं भवतीति कि faa carat बङपश्चपष्रणट इव कुरम्बिनः। तस्मादेषा देवानां तन्न fre किं तद्चदेतद्रद्यात्मतत्नै कथञ्च मनुखा विद्युजानोयुः। तथा सरणएमन्‌ Marg भगवता area क्रियावद्धिदिं aria रे वलाकः खमावृतः Safed रेवानां मर्वयेशुपरि वन्तगमिति a अते देवाः पष्ूनिव व्याच्रादिभ्या ब्रहविश्नागादित्रमाविकोषंज्ति।

` अस्मदुपभाग्यलान्भा व्यन्तिष्ेदुरिति, यन्त॒ म॒माचयिखन्ति

ST

तं खद्धादिभिाच्छन्ति विपरीतमञअद्कादिभिः। त्ाख्ममुश्‌- चचानस्याभियत्वेऽपि किं स्यादिवाश्रद्या | अत इति तेवां विन्न- माचरतामभिप्रायमाङ | अस्मदिति safe देवादिभिखपर- तानां area ममतेव सम्पर्ेतेाभ्र्चा यत्विति sai feu देवा दद्धमादाय cota पशपालबत्‌। a fe रस्तितुमिष्छन्ति ean संयाजयन्ति तमिति safe fa स्व॑ नेव Taare | विपरीतमिति देवतापर- पूखमसमेाचयिषितमिति यावत्‌ सम्मति देवाः पियवाक्छेन भ्वगितमयमाइ | तस्मादिति | afieq मनृच्छेव्‌ देवादीनां STA TRARY: | wafers सन्‌ देवानां प्रियः araufeqge aye वंफक्यादि थः aaifafeare तद्मलादादासादितवेराम्यः Saha कम्म यि संज्यस्य विद्याप्रापकां अवादिकं waa. स्यादित्याह | खप्रमादीति | अवका- दिकमनुतिष्टन्रपि वयाश्माचारपरो भवेदन्यथा विद्याश

TRL

So वा इदमय आसीदेकमेव TAA Y AY MATTN

मा °दंवाराधगपरः अद्धाभक्रिपरः प्रशेयाऽप्रमारी खादिथा-

प्रात्भिं भरति विद्यां प्रतीति वा काक्तेतच््ररर्चितं भवति रेवा अप्रियवाक्येन ९१

Gra: Weary: | शआ्त्मेव्येवापासीतेति तख व्याचिष्यासितस्य aaa तदाडयद्रहयविथयथेव्या- दिना सम्बन्ध प्रयेोजनेऽभिदितेऽविद्यायाख संघाराधिका- Teens अथ योऽन्यां देवतामुपारू इल्यादिना। तबा- विद्धान्‌ णी प्त्रे वादि कम्मेकन्तंव्यतथा परतग्ल रयु fa पुनद वादिकम्मंकक्तंव्यते fafa) वणौअमाख। तज

we प्रतिबन्धसम्भवादिन्वाश्मेना। विद्यां प्रतीति। भयादिनि- मित्तध्वने विकतिः काकुदश्यते | cure srg: ferat विकारो वः भकमी्यादिभिध्वनेरिव्मरः। तथा Ae Tawa: aca Hae देवादिभनम करख्यते mafarare) काद्धेति।१९०॥

ब्रद्यकस्डिकामिव्यं व्याख्याय we at Kefaarle बाक्छस्याती- तेन सम्बन्धं qa td कीर्तयति | सजित इति a RredweRt ब्रद्यविद्याविषयः। वदाङरिखादिगेक्षमनवदति। तस्य चेति अथवादस्तयोा या देवागानिद्ादिः | सम्बन्धा were सब्बा- पन्तिफसेन साध्यसाधमल्वमधिकारिलामयाखयित्वमेक्येन विषय- विषयित्वभिति faa: | अविद्याद्ने ca कथयति afa- द्ावाखेति। संसास्स्याधिकारः प्रङ्त्तिडत्प्तिरिति ara बया वश्चरित्वादिगोक्वमनुभाषते। वजेति। खविद्याधिक्ारः सतत्यथंः। warfare प्रपश्डयितुमध्यावरेषप्रखत्िरिति मन्वानोाऽबि- दछयाबिवत्तिचातुव्बग्मंङद्िप्रकट नाध तद तद्भस्ेवस्मात्‌ wear बाकमिन्ाकाङ्कापूम्बकमा | किं पुमरिति। नस्नादद- मिन्ादिवाकमिदमा qerewa | वज्जागेव fafarfe | यज्रिमि

९९९

भाग्के वशा इत्यत इद मारभ्यते। यज्िमिश्सम्बन्धेषु क्सयं

चार

परतन्त्र एवाधिरूतः संषारो*त्येतस्येवार्स प्रदर्धनायाभि- VATA ACTIN नाक्रः | HRY समैः प्रजायतेः vfeufcacera xefia: wriaifewtata द्रव्य WSIAT | इह तु एवाभिधीयतेऽबिदुषः क्माधिका- वरेतुप्रदधनाय।॥ WE वा इदम रासोदययदभिं र्दा- fawqrag wy ब्राह्मणजात्यमिमानाद्द्येव्यमिधीयते। वे ददं वादि आते ब्रहमैवाभिलमासोरे कमेव नासीत्‌ खचा- दिभेदखद्रद्मेकं शतव्रादिपरिपाखयिनादिश्यूल्यं सखन व्यभवत्‌ विग्तवत्कश्यणे नालमासीदि त्यर्थः

afar यैेनिंमित्तेतखग्णादिभिः सम्बन्धेषु कम्मंखयमविदागधिषवः wafts संसरतीति पखमिदशगश्तो fax | तानि निमिना fa दणंयितुमलतर वाकं प्रत्तमिनयेः। सये त्यम्बमम्यदिव्जाम- याश्कदेवतासगे प्रकम्यासेरोब खूषटिरक्ता गेखादीगां खच खविद्यां प्रस तेषां Grea | at कः अुतेरभिप्रायस्तश्ाह | एतस्येति | पुन्बमधिसमग्रानन्तरमिगरादिगा वाच्योऽपि नोक्तः | फपलाभा- aq इइ त्वविदुषश्तत्काग्यं काद्यमिमाभिनः कस्याच्द्तिरिने तस्यार्थस्य पदशश गाधं तदाविद्यत्वविवद्यग्ा Hay KAT: धथिसगाऽपि तदेव are विप्रेवाभावादित्वाश्रद्चाद। खपे

च्लिति। प्रनापते, खङिपुत्तये चेदयिकषरटिरूचोश्चा। इन्तेशरादि- सगाऽपि ATT ATA TTT ALTMAN GUT) Wale ChE TH WaT: पुगदङ्छेरित्वाशद्य तस्येव सयेत्व- Sie सारयति | cw feria | सङधतिसक्का वाकरमादाय BUS

बद्धेति et चजादि खागोल्पूब्बंभिति यावत बे ्रब्दस्याव - Tea बवदनबाक्रायाद्िपुग्बमिन्रस्नाचमाह दद्- fafa + खितीयमेवकार arws | बाङोदिति।

* Satara पाठाकरः।

x

se तच्छयोरूपमत्यसृजत छत्रं यान्येतानि देवताश © प्षु्राणीन्द्रो वर्णः सामा स्द्रः Tea यमे मृत्युरीशान इति 1

भा ततर्ह ब्राह्मणेाऽख्ि ममेत्थं ककव्यमिति ब्रामण जातिनि्वैत्ं *काचिकीर्षात्मनः See are जेया- पं प्र्रङूपमत्यशजतातिषश्येनाखजत Wear) त. किं पुनस्तं oi चत्रियजानिखद्यक्तिभेरेन प्रदभ्रयति। araarfa प्रसिद्धागिखाके रेवा देवेषु चजाशीति जाव्धा- Sat परे बङवचनस्मरणशद्मक्रिबडत्वादा VETTING ववचनं कानि पनसतानौल्याह। तज्राभिषिक्ा एव विभे- wart निरि्न्ते | CRT देवानां राजा। वर्णा थादसां। खमे ब्राह्मणानां इद्रः TIT | Tea विद्युदादीमां यमः पिदणां खत्धूरोगादीनां छाने भासानिल्येवमा- दीनि gag wares तदष्िष्ादिचचदेवताधिहितानि च्या wrote तस्य कम्मानणागलामणंलिडिरिमाश्रद्य समनन्त- Carel awe | तदिदि॥ तदेव खृङमाकाङ्कादारा स्पद्यति | किंपुगरिति। र्का चेत्‌ छच्रजातिः eer कयं तदि वान्येवा- बीति बहक्िरिलाज्रद्ा | तद्यक्िभेदेगेति चत्र जावेरेकलवात्‌ कथं चायति दङवश्गनिन्ाश्द्य जात्वाखस्यायामकस्मिन्‌ Ts- बचचनमन्धसर स्यां (षां ६।२।५८।)इति खृतिमाजिव्वाइ | जातीति॥

बद्धङनोर्ज अन्तर माश | Saif तासां बङत्वाच्नातेख तदभेदा जापि wear बह्कक्तिरि्ययः। दजाकोति swawatafa

ना EE ee ee नक Se

* fafan दति Sine: |

er

So तस्मात्सत्रात्पर नास्ति तस्माद्वालणः क्षतिय- मधस्तादुपास्ते राजसूये क्षत्र तद्यश दधाति" सैषा क्षत्रस्य यानिेल् 1

भा ° ममु्य्षचाणि trades पुरूरवःप्रशतीनि ङ्टा- aq द्रष्टव्यानि तदथं wa fe देवच्तचम्मः waa: यस्ाद्रह्मणातिश्येन CE wt तस्रात्धज्ात्परं नाशि ब्राह्मणजातेरपि नियन्तु तस्नाद्राद्यणः arcu: wire चचियमधस्ताद्यवखितः सन्ुपरिखितमपारे। क। राज्ये | चच एव तदात्मीयं aw: स्यातिरूपं ब्रहेति दधाति खापयति राजदयाभिषिक्रभासन्दां ख्ितेन राश्चाऽऽमण्तितेा ब्रह्मन्निति खलिक grat vere a राजन्‌ ETA | तदेतदभिधीयते चच एव तद्य दधातीति सेषा neat चजस्य यानिरेव यद्रह्य॥

धि

Qe सम्बन्धः| तेवां वि्ेषता यश्य सजस्ये्तमत्वं स्थापयितुमिति मन्वानः सन्नाह | कानि पुनरित्धादिना॥ गमु किमिति रेबेषु- VAVSATT: MAR WHTASAAM AU laa मगुख्धेभ्येव wafearteaermery | तदज्विति तथापि frafere efeauar वक्तथेत्याश्रद्योपोद्वाताऽवमित्बाइ | aca इति। तस्मादित्यादि we aarfcte were नियन्तुलववदुत्वष- हेत्वन्तरमा | तस्मादिति ब्रश्येति प्रसिजं arqarafate यावत्‌ उक्षमेव प्रपञ्चयति | राजद्येति creat afe- कार्या चजेखकोयं यः समप यते ब्राह्यबस्य meagre | सेवेति

९९८

se तस्माद्यद्यपि राजा परमता गच्छति बद्मेवा- wa उपनित्रयति स्वां योनिं as cay हिनस्ति स्वार a यानिमृच्छति पापीयान्‌ भवति यथा Taree दि ध-सित्वा ११११

भा तस्माद्यद्यपि राजा परमर्तां राजङूयाभिषेकगण TERA AHA ब्राञ्जणजातिमेवाग्भताऽम्ते कथंपरि- खमाक्तावुपनिखयति खां arts पुरोहित frre care: ae पनबंलाभिमागात्खां योनिं ब्राह्मणजातिं ब्राह्मणं = एमं हिनस्ति न्यग्भावेन पश्यति खामात्मीयामेव यानिग्टच्छति खं प्रभवं विख्ड्िनल्ति विनाश्यति। एतक्छला पापीयान्‌ पापतरो भवति gate चचियः पाप एव क्रुरवादात्मप्रस्व्िंखथा GATT | यथा लाकं Fate प्रशस्ततरं fear परिभूय पापतरो भवति तदत्‌ ॥९९॥

Ge तयोग्रीद्यबतवस्य तुब्यत्व त्कताऽवाम्तरमेदः। Wale क्रतुकाले Were प्रा्रतीव्याश््ाह | तस्मादिति ww nef सवश्नवजाच तस्य तदपेष्छया saeeafaary | aferfa | प्रमा- डादपि qamawe:) रमं शिनश्ीति udtanwa | पनरिश्यादियथाख्यानमिति मेदः। इशयषठनखतरबथस्य vata हेतु are पुज्बमपीति त्राह्मडाभिभवे पपोयख्वमिग्धेतदुदाइरबेन बडधावारापयति | वयेति ptt

९४०

= नेव अभवत्‌ विशमसृजत यान्थेतानि

देवजातानि गणश आब्रायसे वस्वो TAT आदित्या विगेदेवा मर्त इति १९१२१

नेव यभवत्‌ श्र वणीमसुजत पूषणभियं वे

भा शे ङष्टेऽपि गेव गवत्‌ कर्मणे WY तथा व्यभवदिकलोपाजेयितुरभावात्‌। विश्मङजत aatar- धगविन्तापाजंमाय कः पुनरा विद्‌। यान्येताति देवजा- तानि wre जिष्ठा। एते रेवजातिमेदा Caza: | ATRT we aware sae गशप्राया हि faw: | प्रायेश deat fe दिन्तापा्जंने adr: fea: | वसवा wat wewasarewegr: दादशादित्याः frezar- waren विश्वावा अवव्धानि ae ar देवा मरतः सप्त WA FAT: UVR I

सपरिचारकाभावात्पुनरपि मेव away itz मखजत WK एव शद्रः खाय aig: कः पुनरत

we arene नियन्तु ्तचियस्य wenferweaan. Waw wate, saree कम्म्य इति we wre. aisteafaart पुरषः तथा हचधरसमोत्पुन्यमिबेति याबत्‌

कथं तद्दि से किकसामथ्यंसम्पादनद्ारा कन्भोनद्धानमत wie! faufafa ) देवजातवानीतखच तक्षारो fret गवं

गयं wen किमिव्याख्यानं विग्रामित्धाशद्खयाहङ | मेति विशां समुदावप्रधागत्वमद्यापि प्र्यच्मित्याह | प्रायेखेति rs

ae पालय warsifagat Sear शतं वबान्तरशष्य- aware | सपरिचारक्ति। wit वमख जतेत्जकारा

९४९

उ° पूषेय दीद wa पुष्यति यदिद किच ११३१ नैव यभवतच्छेयेरूपमत्यसृजत धर्म्म तदे- THAR क्षत्रं यदर्म्भस्तस्मादम्मीत्परं नास्त्यथ अबलीयान्‌ बलीयार्‌-समौशशसते धर्म्मेण यथा

भाग्डएद्रो वा यः Wa: पूषणं पुम्यतीति gers: कः पुमरसे पुषेति विभेषतसज्ञिदिं अति इयं पुथिवी पूवा खयमेव freeware इयं We सव्ये पुति पष्लाति यदिदं किञ्च unre tt चतुरः wea वणाव वयभवद्‌यलवात्धनय्यानि- यताश्डया तच्छरेयोारूपमत्यखजत | किं तद्ग तरेत- Fae ws we wt wre नियन्तु var- <ai aga ये ध्मखस््ात्धचस्यापि freayergait- त्परं Ife a4 fe नियम्यन्ते wet तत्कथमिल्युच्यते। अयो अणयव्पबलीयान्दुबंलतरो बलौयांसमात्मना बखवन्तर-

Se इडः | पुव्यतीति युषेद्यक्ततवात्पुख्नस्यानषकाशत्व माश द्याह | विष्धेवत इति पुषश्ब्दस्याथान्सरे प्रसिडत्वात्‌ कथं एथिब्धां कत्तिरि त्वाशद्माश | खयमेवेति ९९१२॥

AT Way SS तावतेव कम्भानखागसिदडेरलं wey aq शाह | चतुर इति| अनियताशडग्या नियामक्षाभावे तस्यानियतत्वसम्भावनयेति यावत्‌ | तच्छब्दः खु्रद्यविषयः। कुता waa सत्वंनियन्तुत्वं area तत्यसिजेरि व्याह | तत्व यमिति खमुभवमनखद्य परिशरति उच्यत इत्यादिना तदेवोदाषरति ययेति cre स्परञ्जमाम डति रेषः।

awe नियन्तृत्वे. सत्मादभि ब्रले ₹रेलन्तरभा |

© 9

cy

९९९

Tag यो वै ध्मः सत्यं वे तन्नस्मात्‌ सत्यं वदकलमाहुधर्म्म वदतीति धर्म्म वा वदकल सत्यं वद्‌ तीव्येतदेवेतदुभयं भवति ११४१

भा ° मष्याशंसते कामयते जेतुं घरण वसेन | GUT STH रान्ना

च्ा*

सव्यैबशलशवग्लमेमापि कुटुम्बिकः एवं तस्मात्‌ सिद्धं wie सम्बबलवषरलाक्व्वनियम्तुलं या वे walt व्यवदार- weer लाकिकेव्यवद्ियमाणः सत्थं धै awafafa यथाशास्त्राथेता एवामुष्टीयमाने धर्मनामा भवति न्नास्ाथत्ेन Weary wa भवति | TATA AGT- Ba यया शास्तं वदन्तं व्यव्ारकाख BTS: WITT उभयविवेकश्षाः | wat बदतीति प्रधिड्धं लाकिकं न्यायं वर तीति तथा विपये wet वा Orie व्यवद्ारं वदन्तमाङः सत्थं वदति शास्तादबपेतं aang मुभयं ज्नायमानमनष्टीयमानञ्च तद्ध खं एव भवति। तसमात्‌

सो वाश्ति॥ we धम्मस्य caret | हि yee वचनधम्मेः। सत्यत्वमिव्यवाग्तरभेदादिवाशद्याद। रवेति॥ ware विवेके लेकप्रसिङिं परमाययति। बस्ादिति sweet धम्भसत्धवि wat धं वदतीवेतदेबं विभगते। प्रसिडमिति॥ बया नास््रा- wate aca wa बदतोति तथा पूर्वक्तवदनबेपरीत्येन धम्मे वदन्तं सतं वदतील्याङरिति योजना घम्मेमेव थाचष्। लकिकमिति।॥ सत्वं वदन्तीद्येतदेव स्फटयति। शास्त्रादिति काग्येकारशभावेनामयेरेकत्वमुपसंशरति यदुक्तमिति wena शिटयबशारातिखयः। वथा यवबरादहादि- wey धर्म्॑संद्रयेषु तु श्रां वश्ािकेषः | बथा चेन्वन्द-

mY @

X8R

qaagza aa विद्‌ शूदरस्तद शिनैव देवेषु बलाः TTS ATTY क्षत्रियेण सत्रियो वेश्येन वेश्यः

भाग्ख way WITT: शाख्न्ञानितरं weary

:

जिचममति aw सचस्यापि qraragfyarat ऽविदा सद्विशेषानुष्टानाच ब्रह्मशचविर्‌ब्रएद्रमिमिन्तवि- जवममिमन्बते। तानि निस्त एव कश्माभिकार निनिन्ताजि५९४॥

AAT खं we खनं विट्‌ ex cy उपमंशारो SuraE wy aera ara रूपेण देवेषु | WH जाह्मणजातिरमवद्राञ्जणे | नाह्मशखरूपेण मन व्येष जद्याभवदितरेषु वर्णेषु विकारान्तरं प्राप्य शजियेण चचियाऽभवरिष्धादिदेवताध्िष्ठिते वेश्ेन Fa: wEU

मादिख्यदासेनाभिद्धाजादावता हेव ङेतुमद्धाबाद भयोरकधमिति भावः | घम्मस्य सत्ादभेदे फलितमाह | तस्मादिति i वस्य सम्बेनियन्छत्वेऽपि vad किमायातं तदा | aera इति तदि wim धम्मबशादव कम्मानुखानसिजेवंबाञ्रमा- भिमागस्याकिख्ित्करत्वमि्ाशङ्खाङ इति घधाभ्मिक- व्वाद्यभिमागे ब्राद्मण्याद्यभिमानं पराधायानद्ापकशेत्तद्‌ भिमानेऽपि तथचेवाभिमानान्तरं पर ख्छतभानुापयेदिव्ा्रश्याडइ। तानि Sir sts

खण्वविदुषा घाग्निकस्य mwenfy fafriqg सत्य कभ्मप्ड्ता निमित्ताम्तरमपे दते प्रमाडाभावादिव्थयः॥ पुन अद्ठिव यश्च माश््चोक्तं। sway इति yas देषु दशितस्य व्बविभागस्य ममब्येवश्नरम्रज्ययोजमायं इति यावत्‌ ख्षवय. चतुटयगिविषटमदबान्तरविभागमभिधातुमास्भते | वन्तदिति।

eee

ऊ° शूद्रेण TIAMAT देवेषु नाकभिच्छले

बाणे मनुचेषेताभ्या हि रूपाभ्यां बह्माभवत्‌

भाग्वएद्रः। यस्मात्‌ चजादिषु विकारापन्लमगरी ब्राह्मण एव

GT

wifaad खष्ट wy तस्मादद्मावेव देवेषु देवानां मध्ये STs कर्माफलमिच्छनधग्िसम्बद्धं कम्मं Baa: | तदथमेव fe AGW कण्माभिकरणवेना्िूपेए व्यवखितं। carats SM कश्यं टला तत्फलं प्रार्थयत इत्येतदुपपन्नं ब्राह्मणे wrag मनुाणां मध्ये कवाफलेच्छायां नान्यादि- भिभिन्वक्रियापेखा fa तदं जातिमाचखद्पमप्रतिखमे- नैव पुरवार्थसिद्धिः, यतर तु रेवाधोना पुरुषा्थरिद्धि- सजे वाम्यादि सम्बन्धकरियापेला। way ware तु संसिष्ये

मान्येन देवान्तरखरूपेख सज्ादिविकारमन्तरेेति यावत्‌ fa- कारान्तरमभित्राक्षणल्तयं | afters विवसितमथमाइ | डदरादिदेवताधिष्ठित इति | Hate वखाद्यधिरितत्वं | wR- ओति पूवाधिष्ठितत्वं अग्न्धादिभावमापन्रस्य चज्ादिभावो नतु चच्ादिभावमापच्चस्याम्न्यादिभाव इत्येतावनग्भाचेय THAT विश- तत्वाविदवत्वमभिन्राद्यस्तत्यथमुक्षमित्भिपरे्न तस्नादिव्यादि चाचष्टे | यस्मादिति।॥ वयेोक्षप्रायनया न्धायत्वे साधयति। वदथं- मेवेति | कम्मे फपलदानार्थ॑मिति यावत्‌| मनच्यालां मध्ये कमपि AAAS TET HH TAA TAL ASAT aT बखिताभीनश्ादिनिमित्तक्रियापे्ता नास्ति किन्त areata. प्राभिमाज्ेय awed जप्यादि कम्भावश्छम्मावीति ware qm: सिध्यतीति प्रतीकयरडवपुव्वकमाइ। मनुव्यायामिति। कच तदि यथोक्कक्रियापेच्छेति ones यज त्विति देवानां भध्येऽभिसम्बन्धमेव कम्मे ज्ञत्वा TRUM मनु व्यानं मध्ये तु

REY.

Blo CTY माज संशयः | कुय्ादन्यन्ल वा कुग्थाकोजा Arye

wre

उच्यत दति | पारित्राज्यदभ्ंनाख | awrgTywa एव aay लाकं कमफशमिच्छन्ति यख्मादेताभ्वां fe ब्राद्मणाच्निरूपाभ्यां कथ्मंकत्रेधिकरणरूपार््थां areg ब्रह्मसालादभवत्‌॥

अचतुपरमात्मलेोकमधैौ ITS Seals केचित्‌ तदसत्‌। अविद्याधिकारे कर्माधिकारार्थं वणंविभागद्ख प्रब्ठतल्ात्परेण विशेषणात्‌ यदि Ws लाकशष्देन पर एवात्माच्येत परेण विशेषणमनगथंकं स्यात्छं लाकमदृष्टेति। खखाकव्यतिरिक्रखेदग्बधोनतथा प्राथ्यंमानः प्ररुता Grea: खमिति युक्तं विशेषणं प्रकतपरलेाकनिटत्य-

त्राश्चखप्यक्षजप्यादिमाजेव तस््ातिरि न्न प्रमामाडह | wa afa | waged जातिमाजमयक्कम्नापकलच्वाथे | न्ध ~ दभिसम्बडधं कम्मं || Rise ब्रा नाम तथाह a Aha wag गदतेव्वभयप्रशो चििडटजातिमागिति यावत्‌ नमु ययाक्षखतेत्रीखग्यप्रतिलम्भमावादम्यद यलाभेऽपि Fara निः- खय ससिद्धिस्तणा-इ | पारि प्र व्येति | area garare farer- ae चरन्तीति area पारिव्राज्यं Fae | तच्च aE EE खागमिंति ब्रह्मणाकसाधनं गम्यते। ware व्राद्ययजातिजिमिन् ओकमिष्डे नीति यक्वमिग्य्ः॥ wat मगष्येच्विवस्याचंम॒पसं- इरति | तस्मादिति शेतुवाक्यमादाव aus | wanfefa | fama veritas यत्पर WEY ATA यस्लात्ाच्चा- दभवन्तस्मादम्ावेवेत्यादि यद्कमिति Va | Wal SAT ATY- Qu दत्वा wma जाकमाप्तमिष्छन्तीति भन्त॑प्रपख- चधाखानमम वदति। wafa सप्तमी तस्मादिव्यादिवाक्छविषया। प्रक्रमाजेचनायां कम्मपलमिदलाकण्ब्दाया परमात्मा

Foe

wre यंलात्छतेन चलाव्यभिचारात्परमात्मलाकस्य | अविद्ाह्-

GT

तानाच्च खलवव्यभिचारात्‌ | व्रवीति क्महृतानां वयभि- शतारं सोधत एवेति ब्रह्मणा WaT वयाः Hara! we कर्मे धर्मस्थं Sara कत्ंव्यतथा नियन्तुपरषार्थ- साधनं तस्मान्तेनेव चेत्कर्मणा St लकः परमात्मा- wisfafearsfa प्राप्यते fa तस्यव पदगीयलेन क्रियत Ca STE

प्रकममङ्प्रखक्काटिति दूषयति | तदसदिति |) कम्भाधिकाराथें

कम्भु प्र्श्िसिद्यथमिति यावत्‌ || बाक्छण्येषगतनतिग्ेषण- वश्रादपि arrears लोकण्ब्ट्वाच्यत्वमित्याङ | परब चेति। तदेव प्रप्रश्चयति यदि wife) were खमिति निरोषयं SAMA घटते VAY ST कथं ATAU ACW | खलाकेति | धररशब्दोाऽनात्मविषयः। नन्‌ wad aa लाक- Wey परमात्मा Aaa चेदु्र वाक्येऽपि तेन गासावच्येतं farang विशेववसामण्यात्रेवमित्ाश | खल्वेन केति | करम्मेफपकनिषवत्वेनापि विरेषयस्य नेतु ween fattufefafcarweny अविद्येति aut खसू्पव्थभिचारे बाक्चश्येषं प्रमाबयति | wife चेति swear व्थावश्छ पुग्बपश्चमाद | ब्रह्मेति तत्पुमर चेतनमकिदित्करमित्या- WOW) wala | सर्वैरेव वर्यैः खखकरसव्यतया तान्‌ पति जियन्त ogee erat | वस्य पुम्ापा यष्वपसिडिमादाय फलि- wary | तस्मादिति खविदितेाऽपीति केदः देबतागगकम्म मक्िशेतुरिति प्तं प्रतिेप्ुमुत्तरवाक्धमल्यापयति | खत च्यारेति।

२८४७

Se अथय वा अस्माल्लाकाल्स्वं नाकमच्षटरा प्रेति

टनमविदिता भुनक्ति यथा वेदा वाऽननूक्ता

भा अथेति पुष्वैपशविभिवुष्य्थः | यः कचित्‌ वे sere

चा

सारिकात्‌ पिण्डय्दइशलचणादविद्याकामकन्मंरेतुकाद- म्दधीनकरू्मानिमानतया वा ब्राह्मशजातिमाचकश्ाभि- मानितया वा श्रागन्तुकारसखरूपन्डतान्नोकात्छं शाकमा- त्मास्बमात्मलेनाव्यभिचवारिलादद्हाऽदंब्रक्माश्मोति मेति वियते यद्यपि खा शाकोऽविदिताऽविश्या ग्यव- हितेऽख इवाश्चात एनं सष्यापूरण दव सकिक wear भुनक्ति पालयति शेकमोाहभयादिरोाषापनयेन | चथा Sra वेदेाऽननुक्रोऽनधीतः Hearne

भुग्षन्यद्या लोकिकं wats aera खात्मनान-

wits afar कम्मेेत्यागमप्रसिडमिति निषातयोारचंः।

as निमित्तमृपादान्ेति इयं सङ्किपति | अविद्येति निमित्तं भिड्खति | अग्ग्यधीमेति mane Faw सत्वे ¥- माङ | ्ात्त्वेनेति | अङं woreitwepfe सम्बन्धः यः पररमाक्मानम्विदित्वेव feat तमेनं परमात्मानं पालयतोति योजना | परमात्मनः खरूूपत्व।दविदितस्यापि urefaze सयदि ्ाणश्द्धाहइ | यद्यपीति। नाशद्व्वादुपरि टर तच्तयापोति xey | wfafea coq शाख्यानमविद्ययेब्ादि। परमा MS लोको ATATAT BABA Malm लोकवेधम्बे दङ्न्सतया <uafs,; we aft) खअच्नातस्यापाणयिदल्वे arueqeeranare | agit तथा लोकिका दण्मा द्मा Streamer शोाक्षादिभिवन्तंनेनात्मानं yafa तजा पर- Mata: TIT TAR हृदा दयं Bws | यधाचे-

उ° ज्या ata यदिह वा अप्यनैवंविद्‌

महत्पुण्यं कम्मं करोति तदास्यांततः क्षीयत

भा ° भिव्यञ्ितमात्मीयफलप्रदामेन MATRA ला ATH:

च्छा

खेनेव नित्यात्मखरूपेणानभिव्यश्िताऽविथादिप्रडाणेन a yma मनु किं खलाकदशगनिमिष्लपरिपाखमेन कर्मणः फलप्रातिभीयादिषटफणलनिमिन्तस्य कर्मणा बाङखात्तज्जिमित्तं were भविव्यति तन्न कृतस शयवत्वादितोतदाह यदि © वै संसारेऽद्रुतवत्कखिक- हात्मा्यनेवंवित्‌ खं लाकं यथाक्रम विधिना fazrae- दहृश्वमेधादि पुछं कर््म॑टफलमेव नेरनार्यैण करोत्य- aay मम भविद्यतीति तत्कर्म wenfaara- तोऽविद्याजनितका ARTS STATE aes LA वदन्तताऽन्ते फलापभागस्य चोयत एव तत्कारण्यार-

त्वादिना | खविद्यादौव्यादिश्ब्टेन aga स्वे सन्यसे यदि- हे्यादिवाक्यापोद्यश्ोद्यमुव्यापयति। चेति तन्वनिदफल- निमिन्तस्यापि ware: प्रािप्रोययातयं कम्म Are: Safa तजा | xefe | बाङल्यमश्मेधादिकम्मणा ayuce तडि gfcaafings arate aearefreritae: यत्कुतकं तद- frafata न्यायमाभिद्य ufewefa | तच्चेादिना॥ सप्तम्बथः संसारः इति निपाताथं खचयति agaafeta

wadfard व्याकरोति। खं लाकमिति,! यथोक्ता विधिर ग्वयश्यतिरेकादिः।॥ युण्णकम्मद्धिगरेषु दुरितप्रसक्तिं निवारयति | नेरनतर्येयेति तथा पुण्यं सखिग्वतेाऽभिपायमा₹ नेनेति प्रक्रान्तयन्छब्दापेचितं कथयति | AMAA प्रागरक्तन्धाया-

९४९

ॐ° ठवात्मानमेव नाकमुपासीत आत्मानमेव

नाकमुपास्ते हास्य कर्म्म क्षीयते

माक a

भा ° विद्चाका मयोखललात्छतकरयभयापपन्तिरस्मान पुष्छक-

ST

म्मंफखपालमानग्याशास्येव | अत ्रात्मानमेव S खाकं। ्रत्मागमिति Straffan खं लाकमिति प्रशत- वलादि खश्नब्दस्याप्रयोगादुपासीत। ्रात्मानमेव खोकमुपासे | तस्य किमित्युच्यते, हास्य कम्मं लोयते | कम्माभावादेवेति नि्यानुवादः। यथाऽविदुषः aed चयलखच्णं संसारदुःखं सन्तमेव तथा तदस्य विद्यत इत्यथः मिथिलायां प्रदीप्रायां मे ददति किञ्चनेति यदत खात्मलोकोपाषकस्य विदुधोऽविद्यासंयागात्कन््भैव चीयत इत्यपरे वणंयन्ति। arama कम्मं

द्याती निपातः। कारबरू्पेय MIU HAMA RTY | तत्का. caffe मृक्तैरभिग्त्वदोषसमाधिस्तहि केम प्रकारे स्थार्दिवाश्ङ्भाहइ। अत इति खात्मश्नब्याथमादइ। खं लाक- मिति वदेव स्णुटयति। आत्मानमिति etary प्रकत - खणेकविषयत्वे शेत्वन्तस्माङइ इड चेति | प्रयोगे तु पुमद्क्िभयादथोन्सरचिकयत्वमपि स्यादिः विद्याफलमा- काङ्कादारा निच्िपति। सयडति। कम्मेंफलस्य शयित्वमुक्रा MASTITIS वदता य्थाहतिमाणद्ा'इ | wales AW विवच्ितमथंबेधम्ब्ये ceria owe | ययेति | अविदुष डति केदः कम्मेच्छये$पि वा विदुषो gwd टदङान्तमाडहइ | भिथिलायामिति | खाल्मागमित्यादि केवलद्चामान्मुक्तिरिलेवं- परतया are सम्मति भटप्रपश्चव्याखयामृत्यापयति | H 2

२५०

भा ° खमवायिभं fear परिकल्पयन्ति किलेकोा grease:

कम्माख्रया लाका शिरग्यगन्भाख्यस्तं कर्मसमवायिनं

ara area परिच्छिन्नं उपास्ते aa किष परि-

च्छा*

च्छिन्रकम्मात्मदभिंनः कम्मं Grad | तमेव कर्मंसमवा- fat लेाकमव्यारृताव्छं कारणदूपमापाश्च wera तस्यापरिच्छिश्नकम्मात्मदशिंलान्तस्य कम्मं चीयत दति भवतीयं ओाभमा aaa aa Art खलाक- शब्देन WATS पर मात्मनोाऽभिदितलात्‌

खात्मेति || अत्मलाकापासकस्य BRIA कथं तदलयवाचो tfafieray. कम्माभावस्यासिडिमभिसन्पाय कम्मसाध्य लाकं व्याछताव्याङ्ृतरूपेय भिनत्ति | सोकश्ब्दार्थश्ति | चैत- त्िकी कल्पना तु खातीति वक्त किलेव्यक्षं |) तजाद्यं ाकश्ब्दा- यमनृद्य तदुप्रासकस्य दोषमाह | रकडति | ufc fern: कम्मात्मा Aaa Bastar लाकस्तस्मिन्नष्टङ्हापासकस्येति बावत्‌ किलश्रब्दस्तृ पुव्बवत्‌ | fedta लेकश्रन्दाथमनद्य तदुपासकस्य काभं दशयति तमवेति। यथा कुणलादेरम्तवहिरन्वेषये सवथातिरिक्करूपानपलम्भात्तद्रपेणास्य freed | तथा कम्मसाध्यं हिस्णगब्भादिलोाकं काग्धत्वादव्याञ्लतं कारणमेवेत्यक्ोरत we सिव्रहनुद्यापासते तस्यापरिष्छिन्रकम्म साध्यलाकात्मोापाखकत्वा- Utara कम्मित्वच्च घटते | तस्य SUT कम्मं तेन तस्य तन्न च्तीयते। यः पनरदेतावद्धामपाश्े तस्यात्मेव कम्मं भवतीति fe भटप्रपखेरक्तमित्ययः खात्मानमित्धादि समश्यपरमिति प्राप्तं पं ware | भवतौति वत्वाभाषे शेतुमाहइ | खंलोा- केति | खं लाकमटटे्व SIAM परस्य प्रकतश्यातमान- मेवेत्य प्रतदानाप्रकतप्रक्रियापरिषशारायमक्रत्वात्रा लाक- इविध्यशल्यना TRA: |

se

भार

च्भा०

२५९ THAT यद्यत्कामयते TATA १५१

खं लाकमिति प्रसव्य ead विहायातमशब्दप्ररेपेण wage प्रतिनिर्े ्रादात्माममेव लाकमुपासीतेति। तज कम्म॑समवायिलाककल्पनाया अभवसर एव परेण केवल विद्याविषयेए विशेषणा चेषां नाऽयमात्मा लाक दति पच्नकम्मापरविद्याङृतेभ्या हि era fafwafe we- AAT AT STR That | UTS BA YH HERI STAT मीयते Vase परमलाक इति च। तेः सविशेषणेर सैकवा- क्यता यक्ता! दूहापिसखं लाकमिति विशेषणएद ज्रनाद arent मयत दत्ययक्रमिति चेदिह QT लेकः परमात्मा तदुपास- मात्‌ एव भवतीति खिते यद्यत्कामयते तत्तद ATTA:

लेाकश्रब्देना परमात्परियद्े हेत्वन्तरमाङइ खं लाकमि- तीति यथा लाक्स्य खणशब्दा्था fared aaa स्वश ब्द प्याया श्ब्दाथेस्तस्य विग्रेषयं cwa कम्मंफलस्य मुख्यमात्मत्वमता SMUG परमात्मेवेत्वथः॥ प्रकरमा-` दिष्रेषयाश्च सिडधमथे दश्रंयति | तच्चेति पररसेव लोाक- WG हेत्वन्दरमाह | परेति उन्तरमेव प्रपश्चयति | uate 1 खथ परेषु वाक्वेषु परमात्मा लकशब्दाथः | प्रृते तु कम्मेफलमिति gaafs चेतरैवमेक वाक्धत्वसम्भवे तद्धेदस्यान्या- यत्वादि ग्या तैरिति रकवाव्वत्वसम्भावनामेव ciate | डक्ापीति वथात्तरजाभादिण्ब्येन शाका विशेषितस्तथा- matteo विशिष्यते | Gaara खं लोकम देति खण्र्देाद्मवाचिना तस्य fried ea | तथा पुष्वा- परालाचनायामेकवाक्धत्वसिड्धिरि त्थः प्रकरकेन परस्य लाकशन्दायत्वमयक्छं लि्ुविरोधादिति चादयति | अस्ना दिति॥ तदेव विङ्खोति। दरेत्यादिना अथवादष्धं fay

५९

भाग्ङजत दति तदात्मप्रा्तिव्यतिरेकेण फलवचनमयुक्रमिति

चेन्न। खलाकोपासनस्त॒तिपरव्ात्छस्मादेव VATS Aas सन्पद्यत CEU ATMA: प्रार्थनीयमाप्रकामल्वात्‌ | ATA प्राण श्रात्मतश्राशा इत्यादि ञ्ुत्यन्तरेण। यथा सव्वात्मभावप्रदशंना्था वा पृव्व॑वद्यदि fe पर एवात्मा सन्यद्यते तदा युक्राऽस्माद्येवात्मन दत्या्मशब्दप्रयागः खस्मादे प्रतात्मने ले कादित्येवम्थंः। अन्यथाऽव्यारूता- व्ात्कंणा लेकादिति सविशेषणमवच्छत्‌ प्र तपर- मात्मलेाकवयाटकलय व्यारूतावस्थाव्याटन्तये स्मम्‌

wad विशेषितेऽश्रुतान्तरालावस्था प्रतिपन्तुं शक्यते ॥९५॥

WT

प्रकर्खाद्वलवदिति मत्वा समाधत्ते | नेत्यादिना स्तुतिमेव स्यदटयति | खसख्मादेवेति। लाकाज्कज्रातादिति wa: | war- CAT स्तु्ययेमात्मनः CATs तथाचाप्यात्लेकं स्तोतु मेतत्पलवचनमित्याह | आत्मत इति भवतु वा माश्चुदस्ना- द्यषे्ादिर्थवादस्थापि तस्य सन्वौत्मत्वप्दश्ंनायल्वायुक्तमच्र SAUL परमात्म इयमित्या | Wares | तस्मानत्सव्वम- भवदिति वाकं दृष्टान्तयति | पुतन्बेवदिति fram चि- धा परिच्छेदग्यूग्या्ंवाचिताया याग्रोतीत्ादिन्धायेन सिडता- ्त्सामानाधिकर यलाकण्रब्दस्यापि तद चंत्वात्पर स्येबाच साकल्य faare यदि Wifes किच्च यदि लोकशब्देन परः हित्वा्थान्तर- मुखतेतदा सविग्रेवणं वाक्छं स्यादन्यथा खं लाकमिति प्रद्नतपर- मात्मलोाकस्य MATS TAL TAA TATA SSAA | चात्र afattea वाक्यं ceaa: werafate cea: woarararan- arta Gra इत्याह | खन्धयेति। विरेषयं विनेवास्मादि व्च परा- पराभ्यामचान्तरं कि स्यादि्ाशक्लाह। डोति॥ खं लाकमिति प्रकते परम त्मन्धात्मानमेवेति विेधिते चावयारताख्यापरापय- MALTA प्रतिपत्तुं MTT तस्याः AAT TTL TTY

९४९

अथा अयं वा आसा सर्वेषां भूतानां नाक्रः ayer यद्यजते तेन देवानां AA यद- qa तेन ऋषीणामथ afar निपृणाति

we श्रयो NA aT Tan अजाविद्ाव्णाञ्रमाद्यमिमानेा weay नियम्यमाना रेवादिकन्मंकन्तंदयतया पद्रदुवत्य- रतन्छ दत्युक्तं कानि पुनस्तानि कम्माणि यत्कश्ंव्यतया WANT भवति। केवातेदेवादया येषां कर्म॑भिः पष्रटुवदुपकरोातीति तदुभयं प्रपञ्चयति wat care वाक्यापन्यासा्यैः। श्रयं चः प्रहता WH कम्माधिशता ऽविदाञ्छरोरेद्ियसङ्ातादिविञि्टः पिण्ड ्रात्मेदयुश्यते। सर्व्व॑षां देवादौनां पिपीलिकाग्तानां गतानां लेको भोग्य आरत्मेत्यथैः सर्वषां वफाञ्मादिविरितन ¦ Ree भिरपकारिलात्‌। कैः पुमः कम्मं विशेपैरुपङुब्वैन्केषां ग्डत- विग्रेषा्णां लेक इत्युच्यते। गी wares यद्यजते | यागा देवतामुदिश् खलपरिव्यागः एवासेचनाव- धिका Wasa रामयागलच्तणेन कम्म॑णावश्यकन्तंव्यतयेन देवानां पण्टवत्परतन्छलेन प्रतिबद्ध इति सेकोाऽय UTA अदो इत्यादिना ्चेत्विद्यावस्ापृव्बयरग्या वा गद्यते afi. पय्धायस्यायाणब्दस्यासङ्गतिमाश्् व्याकरोति | खयोाश्तोति। परस्यापि पक्लतत्वाश्तता विगिनद्टि। ग्टडीति। गटहदित्े हेतुरवि-

इानिव्ादिरिवस्पर््युदासाथे कम्माधिक्णत see कथम Can ha + f ~ स्याम नः सन्बभे,ग्यतेत्ाश्नद्धाश। सन्वघामिति | TST WHSTET

९१९

"यत्प्रजामिच्छते तेन पितणामथ यन्मनुथान्वा- सयते Fossa ददाति तेन मनुयाणा अथ यत्पगुभ्यस्तृणादकं विन्दति तेन BAT यदस्य गृहेषु गापदाईवयारशस्यापिपीनिकाभ्य उपजी-

Wes खाध्यायमधीतेऽहर दस्तेन षीणां लेाकाऽथ यत्षि- दभ्या निपुणाति प्रयच्छति पिण्डादकादि। यश्च प्रजामि- च्छते प्रजाथैमुद्यमं करोतीच्छा चेत्पस्यृपलच्णाया प्रजा- ओात्पादरयतीत्यथैः तेन कम्म॑णावश्यकन्तंव्यलेन पिदणां लोकः पिदा भोग्यत्वेन परतन STH: श्रय यन्मनुव्यान्‌ वासयते श्छम्यद कादि दानेन एदे तेभ्यो वसद्धोऽवसद्धया वाथिभ्योाऽश्नं ददाति तेन मनुव्याणां श्रथ यत्प्ए्- भ्यस्तणादकं विन्दति लम्भयति तेन wat ace गेषु शापद्‌ावयांसि पिपीलिकाभिः सह कणएबखि- भाण्डकलालनाद्युपजोवन्ति तेन तेषां लाका यस्रादयमे- तानि कम्माणि कुब्बनुपकरोति TATUM TATE

Se प्रकटयति। कोः पुनरिति।॥ यजतिजरयोख्यामार्त्वेनाविशेषा- त्युमरक्तिमाशद्खय wafers उरब्यदेवताक्रियासमुदाये Wary- ल्वादिति न्धायेनाष। याग xfs) खासेचनं wate) उक्त जुद्ातिरासेचनावधिकः स्यादिति | यथेोक्तशोमादिभिरदेवादीम्‌ प्रत्यपकुष्वता प्रहिमऽविद्यया प्रतिबन्धसम्भवान्तदुपकारित्व दाङत्तिरित्याण्द्याह | यस्मादिति पुब्बवामयण्ब्दानाम- भिप्रेतमथंमनद्य समनन्तस्वाश्चमवताय्ये तदथमाह | तस्ना- दिति दवादोनां कम्माधिकारस्खि कक्षत्वादिपरिपालन- .

९५५

ॐ° वसि तेन तेषां नाको य्था वे स्वाय नाकाथारि-

श्िभिच्छेदेव देवंविदे सद्ीणि भूतान्यरिशि- मिच्छलि तद्वा एतद्विदितं मीमार-सितं 1 १६१

wea लाके खाय लाकाय qa देदाथारिष्टिमविनाश्र

च्छा

सखभावात्मच्यतिमिच्छेत्खस्वभावप्रच्युतिमयात्पोषणरकषणा- दिभिः सर्व्वतः परिणलयेदेवं एवंविदे सब्वग्डत- भोमग्याऽदमनेन प्रकारेण मयाऽवश्सग्णिवत्रतिकन्तंव्य- faaaarats परिकल्पितवते warfe शतानि टरेषा- दीनि ययोक्रान्यरिष्िमविनाशमिच्छन्ि खत्वाऽप्र्युत्ये waa: संरल्तन्ति कुटुम्बिन इव पश्स्तसादेषां तच भरियभिल्युक्त तदे एतन्तदे त्ययाक्रानां Waray वद वश्छकन्तंव्यलं पञ्चमहायश्ञप्रकरणे विदितं कन्तंव्यतया मीमांसितं विचारितञ्चावदानप्रकरशे॥९६॥

मेव uftcwafafe fafa yaa सार्यति। तस्ना-

दिति।॥ wera कम्मे कुर्व्वन्‌ यद्यपि देवादीन्‌ प्रद्यपकरोति wate तत्कटटत्वमावगश्यक्रं मानाभावादिव्याश्याह ` तडा इति warn मनव्ययच्लः fier देवया त्रद्य- वच्चश्येेवं we agian: | ममु श्रुतमपि fra विना नामुष्टेयं डि उद्ररोादमादि श्ुतमिल्येवागुद्ोयते तजाइ | मीमांसितमिति तदेतद वद यते यद्यजते ACU जुातीवा- द्यवदानप्रकरणं | WU वाबभायते जायमाना Aseit- व्ादिनाथत्रादेजेति Ta: १९॥

ute

९५९६

्रात्मेवेदमय रासीत्‌ | ब्रह्मविदांसखेन्स्नात्पप्रमभा- वात्कन्तेव्यताबन्धनरूपात्रतिमच्यते केनायं कारितः कम्मेबन्धनाधिकारेऽवश दव WIAA पनस्तदधिमे च्णा- पाये विद्याधिकार इति ननूक्तं देवा रखन्तोति। वाटं कम्माधिकारे खगेाखरारूढानेव नेऽपि रक्षन्ति च्रन्यथा ताग्यामागमरतनाशप्रसङ्गात्‌। तु सामान्यपुरूषमा्ं विशिष्टाधिकारानारूढं तस्माद्वितव्यं तेन येन प्रेरिता- sau एव विम खीभवति खस्ाक्षोकात्‌। नन्वविद्या साऽ विद्यावान्‌ हि वहिमखोग्धतः प्रवर्तते| सापि नैव प्रव- Fiat वस्हसदूपावर एात्मिका हि सा प्रवन्त कवीजलन्तु

वाक्धान्तरमादाय व्याख्यातुं पातनिकां करोति | राते वेत्यादिना कर्म्मैव बन्धनं animes तस्मिन्निति यावत्‌ विद्याधिकारश्लदुपाये sama प्रठत्ति्तचेत्यथंः ययेोक्छाधिकारिणा देवादिभीस्ल्तयं प्रटसतिमार्भे नियमेन प्रबन्तकमिति wea | मन्विति उक्मङ्ीकरोति वाए- fafa afe प्रवत्तकषान्तरं ame care) कम्माधिकारेति। कम्मखधिक्रारेण खगो चरत्वं प्राप्तमेव देवादयो$पि cafa सव्वाखमसाधारयं ब्रद्यघारिणमतेोऽस्य Aaya पडा देवा- दिस्चणस्यारेतुत्वाद्रद्यचार्णि भित्ति war प्रखुभ्तिपरत्वपच्छ- पाते कार्यं वाश्यमिव्यंः॥ मनुव्यमाचकम्मंण्येव ते लाव्मवन्तं- यन्ति तेषामचिन्यग्रङ्वित्वादि वाग्रद्घाह। अन्येति | खगवर - रू मेवेद्येवकारस्य gaa anata | तिति fafesrfy- कारो ग्टहसानषणटेवकम्मतत गरटहख्धत्वेम खामित्वं तेन दषगा- चरतामप्राप्तमित्य्यः रेवादिस्चण्स्याकार्यत्े फलित- are | तस्मादिति प्रल्यगविद्या यथोक्ताधिकास्णि नियमेन प्ररत्यनुरागे हेतुरिति urd | नन्विति तदेव स्फुटवति।

Ry e

२५७ आसेवेदमय आसीदेक Ca साकामयत

भा ° प्रतिपद्यतेऽन्धलमिव गन्तादिपतनगप्रटज्तिदेतुः। एवं TAS

ST

saat किं यव्डन्तिरेतुरिति। तदिहाभिधीयते एषणा कामः खः खाभाविक्छामविद्यावाञ्च वन््॑माना बालाः

WAAR पराञ्चः कामानमुयन्तीति काठटकश्चते | Wat

काम एष Cafe) मानवे सव्व Haha: कामरेतुक्धे afaia खषोऽ्थः सविस्तरः प्रद श्यत दहाध्यायपरिसमापेः॥

आत्मैवेद मय आसीत्‌ आत्मेव खाभाविकोऽविद्धान्‌ काय्येकरणशसंघातलचणा वरीं श्रये प्राग्दारसम्बन्धा- दात्मेव्यमिधीयते area: wad काम्यमानं

अविद्ावानिति। तस्थाः खरूपे प्रवत्तकतवं seats | सापोति॥ uafaqrrefe प्रडत्यन्वयव्तिरेके wafer कारब- waaay | wawate | सत्यन्यस्मिन्‌ wee कारलमेवा- विद्याप्रशन्तेरिति teary रवं तोति उन्तरवाक्छमत्त- स्त्वनावताग्थं तस्मिन्‌ विव्िवं प्रवन्तकं सङ्किपति। afew- भिधीयत इति तजाथतः अत्न्तरं संवादयति खाभावि कामिति तत्रैव भगवतः सम्मतिमाङइ | खतो चेति अथच केन प्रयक्काऽयनमिन्धादिप्रश्रस्ये्तरं काम ख्व Re Te रजा गबसमुद्धव cents » अकामतः क्रिया काचिद्श्छते ay कस्य- चित्‌ यद्यडि कुरते जग्मुस त्वामस्य चेश्टितमिति बाक्छमा- faare | मानवे चेति दशितमिति शेषः उक्तेयं cat वाश्थाबद्धेषमपि प्रमायति। र्छाऽ्यं रति।

ख्व waa परतोकमादाय पदानि दयाकरोाति। धात्सवेल्वादिना | वर्जी हिनत्वद्योतका ब्रह्मचारीति यावत॥ कथं तदि त्वभावे तख क्रामित्वमपि स्यादि बाण्र्धाह | जावा-

12

35 ©

We

जाया मे स्यादथ प्रजयेयाथ वितंमे स्यादथ ay कुर्वयिव्येतावान्‌ वै कामा नेच्छ

भागजायादिभेदरूपं नासीत्‌ स॒ एवेक श्रासीष्नायादयेषणण

वीजश्चताविद्यावानेकं एवासीत्छाभाविक्या खात्ममि कल्लादिकारकक्रियाफलात्मकताध्यारोापलणया ऽविद्या- वासनया वासितः सोऽकामयत कामितवान्‌ | कथं जाया कर्माधिकारदेत॒ग्धता मे मम कन्तुः स्यान्षया विनाऽद- मनधिरत wa aeaua: कम्माधिकार सम्पत्तये भवे- STAT | HATE प्रजारोय प्रजारूपेणारमेवात्पथथेय | Wy

. fat मे स्यात्कम्मेसाधनं गवादिल्णमयाहमभ्यदयनिः

Ge

खेयससाधमं कम्मं Gata Barware war देवादीनां लोकान्‌ प्राक्नुयां तत्कम्मं gate काम्यानि gala लसखगारिसाधनान्येतावाम्‌ वै काम एतावदिषयपरि- fees cad: एतावाभेव हि कामयिता विषयो यदु जायापुत्तविन्तकम्माणि। साघनल्षणेषणा। SAAT जयो

दीति॥ PUTS May ACCA AAAS MUS | खाभा- विषयेति कामनाप्रकारः waged vacate) कथमिति कम्माधिकार हेतुत्वं तस्याः साधयति | satay प्रजां प्रति जायाया देतुलद्यीवकाऽचश्ब्दः | waren मानुषवित्षाक्तभावमभ्युपेत्य दितीयोऽचग्रब्दः। उतीयवस्तवित्तस्य aaa ङेतुत्वविव- चलयति विभागः कम्मोनुागफलमादइ येनेति तकिं नित्यनैमित्तिककम्मगामेवानुानं नेत्याह | काम्यानि चेति जरिया पदमगुकदुं श्यब्दः कामश्य्दस्य यथाश्ुतमथे

२९५८

3: नाते भूयो विन्देनस्मादप्येतर्बकाकी कामयते

भा० मनुब्यलाकः पिदरलाकेा tate इति wert

चा

साधनेषण्णायाञ्चास्याः एतद था fe जायापुच्चवि्- कर्मलच्णा साधनैषणा | तस्मात्‌ सैेकेवेषणा या लोकेषणा सेव सत्येषणा साधनापेरेति द्विधाऽताऽव- धारयिग्यल्युभे Wa एषणे एवेति फलाथंला्ब्वा- रम्भस्य लाकेषणा्थप्रापताक्रैवत्येतावाम्‌ वे एतावानेव काम दूत्यवभियते भोजनेऽभिहिते efat fe पथ- गभिभेया | ATUATETHAA | ते एते एषणे साध्यसाधनणल- णे कामा येन want विद्धानवश्च एव काशकारवदा- त्मानं वेष्टयति कम्म॑मागं एवात्मानं प्रणिदधदरिमै- खोण्डतान खं लाकं प्रतिजानाति तथां तैत्तिरीयके शभ्निमुग्धो डेव \.मतान्तः खं लाकं प्रतिजानातीति। कथं

ग्रशीवैतावानिव्यादिवाकस्याभिप्रायमाद | साधनलक्तशेति अस्याः साधनेषयाया, weezer इति सम्बन्धः इयोरेवगा-

waa Garant परिशिनष्टि | cacu होति कथ-

न्तदिं साधनेवयेक्तिरिव्याण्द्याहइ | सेकेति रतेन वाक्यशेषे ऽप्यन्‌ गखोभवतीगव्याङ़ | खत इति साधनवत्फलमपि काम- arene श्त्या साधनमा्रमभिधायैतावागवभियते त्राह | फलाथत्वादिति saat साध्यमाधिकमित्यत्र दृ्ान्तमाङ मानन इति wear साध्यस्याधीदु- क्तैरेतावानिति -इयोरनुवादे$पि कथमेषणाते WATT प्रयुव्यते। afe ते waar | तदवाश्यत्वे तयेारनथे. कतेत्घाशङ्खयापग्यायत्वमेषयाकामश्नन्दयोङ्पेत्याहइ | Ta इति वेरटममेव weate ama इति खभिमुग्धोऽभिरेव

४५

जाया मे स्यादथ प्रजायेयाथ वितरंमे स्यादथ

कर्म्म कु्वयिति यावदप्येतेषामेकेकं प्राप्रो-

भा पुनरोतावच्रमवधाग्थते कामानामनन्तलादनन्ता हि

ST

कामा THATIFR] रेतुमाद। यस्ान्नेच्छंख इच्छन्नपि अ्रताऽस्मात्फलसाधनत्लच्षणाद्भूयोाऽधिकतरं विन्देत्‌ हि लाके फलसाधनव्यतिरिक्रं fears वा लमव्य- मस्ि। लब्धव्यविषयो fe कामस्तस्य चेतद्तिरेकेणभावा- Ow वक्घुमेतावान्‌ वै काम दति एतदुक्तं भवति दृष्टायै मषृष्टाथं वा साध्यसापनलचणमविद्यावत्‌ पुरषाभिकार- विषयमेषण्णद्यं कामोाऽतेाऽखमादिदुषा व्युत्यातव्यमिति यस्न्ादेवमविद्धानात्मा कामी YA कामयामास तथा पुर्व तरेऽपि ) एषा लाकखितिः म्रजापतेैवमेष सगं भासीत्‌ साऽबिभेद विद्यया ततः कामप्रयुक् एकाक्यरममाणा ऽरद्युपघाताय स्तियमेच्छत्तां समभवत्ततः स्भाऽयमा-

होमादिदारेय मम Baars नात्मश्चानमित्यमिमानवान्‌ घुम- तान्ते Yaa ग्लामिमापन्नः | धुमतां बा ममान्ते देशावसाने भव- तीति मन्धमानस्ते धूममभिसम्भवन्तीति qa: खं लाकमात्मानं वाश्ान्तरमत्थाप्य याचे | कथमित्धादि मा। तस्ञादेतावक्वचमव- waa | तेषामिति we swears लोकदृष्टिमवष्टभ्य स्यद्‌ यति। Wife लमव्यान्तराभावेऽपि कामयितव्याम्तरः स्यादि- aggre, waafa रतद्यतिरेकेब साध्यसाधनातिरेकेरेति याबत्‌ तयोादयोर्पि कामत्वविधायिश्चतेरभिप्रायमाइ। र्त- दुक्तमिति कामस्यागयेत्वात्‌ साध्यसाधनयो तावन्भाज्त्वात्य- गदो Tints wa खप्रलाभवुख्याभ्यसिदभ्योऽप्येष-

९९९

उ° May छव तावन्मन्यते तस्यो कृत्ता मन

वास्याल्ा कवरग्नाया 1

भा ° सीदिति Ew तस्रालकृाऽवेन्त AAA काख एका-

‘GT

की सन्‌ प्राम्दारक्रियातः कामयते जायामे सादय प्रजा- येय अथ विन्तं Rare कं डुर्व्वीयेल्युक्राथे वाक्यं एवं कामयमानः सखम्यादयख् जायारौन्‌ यावत्म- स्तान्‌ एतेषां ययेोक्रानां जायादीनां एकैकमपि भ्राप्रोत्यरूत्छोऽ सम्पृ्ाऽहसमित्येतावदात्मनं मन्यते | पारि- शग्यात्छमस्तानेवेतान्‌ सम्पादयति यदा तदा aa कत्ता 1 यदा तु शक्राति शत्लतां सम्पादयितुं तदा- स्यारूत्छलं तदास्य रत्छत्वसन्याद नायादतस्छाक्षसखाक्‌- व्छलाभिमाजिनः कक्छतेयमेवं भवति कथमयं काय्यं- करणसङ्कातः प्रविभज्यते तच मनोाऽनुर्ति ₹हीतरक्छब्य

कार्यकरणजातमिति | मनः प्रधानलादात्मेवात्मा। यथा

वाभ्यां युल्यानं Sea क्त्वा कारङ्कितिमास्चरेतु घानमुहिण्व अवयाद्यावन्तंयेदि अर्थः तस्मादपीत्ादि वाच | यस्मादिति। प्रा्तस्धितिरेवा बुद्धिपुव्वकषारिबामिदंः रतम ाशद्याडइ | प्रजापतेखंति तत्र इतुत्वेन Gara सारयति सोाऽनिभेदि- afar तव काग्यजिङ्काममानं auafa | तस्मादिति यावदिव्यादिवाछमादाय ares | रखवमिति॥ पूव्बसश्ब्दा वाच्प्रदणनायः। डितोयस्त व्ाख्यानमध्यपातीद्विरोधः wufexauary | पारि द्धेष्यादिति तस्धाछत्खते येतद TATA चाक्षरोाति | यदेत्ादिना » अङ्ृत्खत्वाभिमामिने विशं छत्ख- त्वमिग्याद्रद्याङ | कथमिति विसोधमन्तरेख काद्ध विभागं

RRR

ॐ° प्राणः प्रजा चष्ठभानुषं वितं चक्षुषा fe तडिन्द-

ते art देवश श्रोत्रेण हि तच्छरणेात्यास्मेवास्य

भाग्जायादीनां कुटुम्बपतिरात्मेव | तदनुकारिलाव्नायादि-

ST

चतुष्टयस्य \ एवमिहापि मन श्रात्मा परिकल्पते कत्छतायै। तया वाग्जाया मनोऽनुटत्तिलसामान्यादाचा वागिति शब्दद्ेदनादिलच्षणा मनसा ब्रोचादिद्वारोण गद्यते ऽवधाथे प्रपूज्यते चेति मनसे जायेव वाक्‌

ताभ्याञ्च वाञ्मनसाग्यां जायापतिख्ानोयार्यां प्रख- यते प्राणः कब्यार्थमिति प्राणः प्रजेव तच प्राणएचेष्टा- fewat aa चतुय छटवित्तसाध्यं भवतौति चक्तुमोनुषं विन्तं। afgfay वित्तं मानृषमितर खाता विशिनष्टि दतर- fanfare मानुषमिति गवादि हि मनुग्यसम्बन्धि विनतं चचां कम्मंसाधनं तस्मात्तत्खानीयं तेन सम्ब-

दश्रयति | यमिति विभागे प्रस्तुते मनसो यजमानल्क- ख्पनाया निमित्तमाद | wifey उक्तमेव व्यनक्ति | यथेति। तथा मनसा यनमानत्वकल्पनावदित्ययेः वाचि जायात्वक्षल्प- नायां fafrware | मन डति वाचो मनेाऽनुङत्तित्वे खरूप- कथनपुरःसरं स्फारयति | बवागिति।

प्रायस्य प्रजात्वकख्यनां साधयति | वाभ्याश्वेति कथं पुन्‌- waarad वित्षमिनयुच्यते wafecenfe तथेव्याश््याङ | aafa आात्मादिचरये सिद्धे सतीति वावत्‌ | श्ादिपदेन कायचेष्ा र्यते मानु घमिति विशेषणस्या यं वत्त्वं समथ यते | atgfaufafa 1 सम्मति waar मान्‌ घवित्तत्वं प्रपञ्चयति | गवादीति | तत्पदपरागमेवा्थे BATE | तेन सम्बन्धादिति

९९९

x: कम्मालमना fe कर्म्म करेति सष ट्ष UTE यन्नः

UTR: Gy: पाः Fea: पाङ्मिद wa यदिद

भाण न्धाखकतुमामुषं वित्तं wear हि यस्मालमानुषं विन्तं

GT

विन्दते गवाश्युपखभत cara: | किं पुनरितरदिन्तं ओजं देवं रेवविषयताद्विश्ञानस्य | विज्ञानं रेवं fat तदि ओओआजमेव सम्पन्तिविषयं कस्मा ्छरोतेण fe agraea faw विज्ञानं wot iowa: ओजाधौमत्वादिशन्नामस्य ओचमेव तदिति fa पुमरेतेरात्मारिविन्तानतैरिह नि- qm कम्मंत्युच्ये | waa आत्मेति शरीरमुच्यते। कथं TALIA HEATH SS कर््महेतुलात्‌ कथं कम्मं देतु लं शरात्मना हि शरीरेण यतः कम्मं करोति तच्ा- कृत्घलाभिमानिनः। एवं HATA GTA! यथा वाद्य जायादि लश्षणा। एवे तस्मात्‌ एष aE: पञ्चभिनिट त्तः UlRT यज्ञो दशेनमाजनिटन्ताऽकम्मिंाऽपि कथं TATA

तत्श्यानीयं मानुषविन्तश्धानीयं तेन area विन्तेगे्ेतत्‌ सम्बन्धमेव साधयति wae हीति | career षं वित्त मिति गेषः।॥ आाकाङ्कापूव्वेकमन्तरवाक्धसुपादन्ते। किं पुनरिति। तद्याचष्टे। Safar तच हेतुमाङ | कस्मादित्यादिना वजमाना- दिनिन्व्॑छं कम्मे प्रश्नपुव्येकं विण्दयति। किं पुनरिल्यादिना। रहे ति खम्प्रतिपक्तोक्तिः § शरोरस्य कम्मेत्वमपरसिद्धमिति शङ्कित्वा परिष्रति | कथं पुनरिति | स्येति यजमानकः Fema यत इत्यम्‌ दयते + तस्याङ्लत्खतेन्युक्तमुप संह रति। तस्येति Sata area सिद्धे पजितमा | cantata) खस्येतिदग्रगाक्तिः पशोः मृ दषस परा त्वं तच्छब्दायः मु दवस्य पदुत्वाविरेवात्परथग्य्

L

९२९४

fay तदिदसव्वमापरोतियष्वंवेद^ १७१४१ चतुर्थं बाणं

यत्सपानानि मेधया तपसाऽजनयत्पिता टक भस्य साधारणं बे देवानभाजयव्रीण्यात्मनेऽकुरूत

` भा °पञ्चतलसम्यन्तिमातचेण यज्नत्मुच्यते यस्ाद्राद्याऽपि

चारः

UH: पष्पुरुषसाध्यः पष्टः परुष WE एव यथाक्रमनमश्रादि पञ्चत्यागात्‌। तदाद VIE: पद्रटुगंवादिः UE: पुरषः पश्लेनास्य fate: युरुष सेति पृथक्पुरुष- wet किं बहना पाङ्कमिदं wi aged फश्च ufee किञ्च saad aE यश्चमाद्मानं यः सम्पादयति तदिदं Wa जमदात्मलेनाभाति एवं वेद ॥९७॥

दति ङृदार प्के waite प्रपाठक चतुथं ब्राह्मणं ४॥

यत्छप्राज्ञाजि मेधया अविधा प्रस्ता aarfaat- मन्यां देवतामुपा खेऽन्येऽसावन्याऽहमस्मीति सवाश्रमा-

इबमयुक्तमिवाश्रद्धाह | पत्वेऽपीति a केवलं पशपुरषये- रेव wage किन्तु सव्वस्येाह किं बडनेति | तस्मादाध्या- fan cing wad पश्चत्वयगादविरूडमिति शेवः सम्प- fous वाकरोति | aafafe श्याख्यातार्थवाकछममुवदन्‌ wreaquawefa | रवं वेदति स्यं साघनगश्च पाद्धू- SUMAN We तच्ात्मत्वेनामु सन्दधानस्य afer फलं तत्क्रतुन्धायादिव्यंः॥ १७ टतीयाश्यायस्य चतु त्राद्ययं | ब्राद्यथान्तरमबताग्यं सङ्कतिं aq ew कील्तेयति | यत्पता- ब्रानौत्यादिना | वचे्तिक्रान्तन्राद्मङक्िः उपास्तिशब्दिवं भेददश्ंनमबिद्याकास्धमगेमानुद्य वेदेति तदधतुरविद्या

रद

> apy ca प्रायच्छवस्मिन्सर्बं ofafed ag प्राणिति यच aera प्षीयसेऽयमानानि सर्चदा या कै-तामस्सितिं वेद मेाऽनुमति प्रतीकेन

ure भिमानः कर्म॑कन्तव्यतया नियता जरात्यारिकम्मभिः RAAT देवादीनामुपङर्ग्वम्‌ मर्गा तानां लोक CO) यथा खकम्मंभिरकैकेन TATA साका भोञ्यलेन Ge: एवमसावपि जहेत्यादि पाङ्गकन्मभिः wafe शतानि way जगदात्ममोाख्यलेनाख्जत एव- aie: खकम्मविद्यानु पेण wie जगता ret भाव्यश्च सर्व्वस्य wh Wal area: | waza 4 विद्याप्रकरणे मधुविद्या्थां वच्छामः wel ate का APART ATS यदे जुहेतीत्थादिना पाङ्खेन काम्येन कम्म॑णात्ममेाष्यवेन wages! fares

wre gay nets योजना | अथेऽयमि्चोक्षमनुवदति। aaarsaitaary डति wieacaq आासीदिन्षादावुक्लं स्मारयति | कामप्रयक्त इति ङत्तमनद्यो्तसयब्यमवतारयितु मपेचितं पुरयति यथा चेति। परदिशा जगत परस्परः SHAT TAA SAAT SAA पकार TTS TAS a मन्‌ खचस्येव नगत्वटत्वं चनकियातिश्रयवक्वाब्रतरेषां तद्‌- aaa ary) रवमिति पूर्बंकल्यीयविहितप्रविषिड चागकम्मानुाता Ga जनुखत्तरसगस्य fuesars fraferat नतु प्रजापतिरेवे्यक्कमथे afgarw | aaefe eae faartaegre varware) एतदेवेति सर्व्वस्यान्धेन्यकाग्ध कारवलत्ोहया Sarre कुजापयग्यते तभा आतमेक- x2

९९९

Sa देवानपि गच्छति उर्ब्बमुपजीवतीति

भकाः ११

lo तश्जग्व्व सप्तधा भ्रविभच्यमानं काययकारणवेन सप्ता-

GT

न्नान्युच्यन्ते भाच्यलात्‌ तेनास पिता तेषामन्लानां | एतेषा- ware विभियोगागां खवभूताः. सद्खोपतः प्रकाशक- त्वादि मे war. यत्छक्नान्नानि यदजनयदिति क्रियाविशे षणं मेधया awar विज्ञान तपसा कम्मेणा wWra- कर्णो एव fe मेधातपःशष्टवाच्ये। तयोः प्रक्‌तलाले- तरे मेधातपसी अप्रकरणात्‌ wg हि कम्मं जायादि- साधनंय एवं वेदेति चानन्तरमेव ज्ञानं प्रकतं | तस्माज प्रसिद्धयेमंधातपसाराश्डा काया, wat याजि यल्छत्ता- शानि wrranat जनितवान्पिता तानि प्रकाशयिखाम

देति वाक्यशेषः no tt

ल्वेति रवं भूमिकां खलान्तर त्राद्यवतात्यय्येमा | वदलाविति। Swat) ध्याना्ंमिति शेषः Ge हेतुः भोष्यलवादिति | तेन Waa sarNie यावत्‌। MATIN मन्लमबतार- बति | रेषामिति सजायं weraavarera ares | बत्प्ता- च्रानीति | खनयदिति ज्िवाया fasted afefa ce | तथाच aan पिदरत्वादिति te carwarcenfaaat) wee चाश्भायलादि am | ते कस्माद उद्यन्ते TAT! Wa- कम्भयोति तयोः प्रतत्वं पकटयति | urge Wife दतरयेा- रप्र तत्व हेतृकछतमनृु् फणजितमाह | तस्मादिति चान- WHA: TMT हेतुमादाव वाकं पूरयति च्यव इति ९॥

rc ©

।, (

3

९९०

यत्सपानानि मेधया तपसाऽजनयत्पितेति मेधया हि तपसाऽजनयत्पितैकमस्य साधारण-

तच मन्ताणामथंखिरोडितल्यात्रायेल द्भ्विक्ेया भवतीति तदर्थग्यास्थानाय ब्राह्मणं wea) तच यसध ararfe मेधवा तपसाऽजनयत्पितेति | अख कोऽयं ख्यत इति) डिश्रब्देनेव eree प्रसिद्धाथादद्ातकेन प्रसिद्धा WS aware इत्यर्था यदजमयरिति चागुवादखरूपेण wee nfagraas warfear | अते ब्राह्मकमविन्रहये- are मेधा fe तयशखाऽजनयत्पितेति war कथं प्रसि- इताख्षाथंसे्यु्यते जायादिकन्मोान्तानां चाकफञसा- धनानां fara तावत्‌ प्रत्यमेवामिहितश्च जाया मे

यत्छत्तान्नानीन्ादि wae ASIST TWAT समधा दाव सात्यग्येमा | ART AAATTATRRT मजः SAT: | मेध्या Wranfe arqaarngrys wqanrrata) तच बदिति। VATA S LTT: WHT UCTS + थास्छानमेव SH BLT | प्रसिड Wife) aa fern प्रसिडधाथंत्वं किन्तु मग्नखरूपासाचनावामपि तल्िष्यती व्याड | यदिति + VS परसिडत्वे weary tone फलितमाह | aa इति तन्मसि ङमुपपादयितुं एष्छति | बग्विति लसाध्यसाध्चनात्के जगति बस्मिटटत्वमविद्यावता भावि वल्व्द्यत्वादसिडमन्‌- wee शि जागादि रुम्पादवन्रविदाजित्ाह | swa ति अत्या धाम्‌ छ्त्वावसिडमेतदिववाइ | खभमिहितखेति + यच मेधातपेभ्वं See EEA तदपि प्रसिडमेव विद्या- कम्भपलावानभावे AUST TUM व्याह तच चेति पुस्वा त्तर यन्धः SHE: | पुजेदेवायं कोक WA KATE TWN

=: भितीदमेवास्य तत्साधारणम्नं यदिदमद्यते 1

भाग ख्यादिल्यादिमा तच रेवं fae विश्या कम्मं पुत्र

GT

फलभूतानां लोकानां साधनं eee अतीत्यमिहितं। TIE भाणञ्च प्रसिद्धमेव तस्मादयुक्तं वक्षं मेधधेत्यादि एषणा fe फलविषया प्रसिद्धैव GTS | एषणा जाधादी- लयुक्रमेतावान्वे काम इत्यनेन त्रह्मविद्यादिवये सर्वै कलात्कामानुपपन्तेः। CAAT TATA खाभा- विकाभ्यां जगत्खषटूलमुक्रमेव भवति।खावरा न्त्य चानिष्ट- wee करू्मविश्चानजिमिग्त लात्‌। faery शास्त्रीय एव साध्यसाधनभावः, ब्रह्मविद्याविधित्ठया तदेराग्यश्य विव- कितलाद्छग्वौ इयं व्यक्राव्यक्रखच्णः संसारो ऽष्एद्धऽनित्यः

माशत्वाशास्यायस्य प्रसिडतेत्या वच्यमाडखेति। मग्नार्थस्येव्यं प्रसिडत्वे awe प्रसिडाचेषिषयं ब्राद्यणमपपन्रमिल्युपसंङरति | वङ्मादिति। प्रकारान्तरं ara प्रसिडाथेत्वमाङ | रषा Wife 1 पफशविषयद्ं तस्याः खानतुभवसिडमिति ae fou: | तस्या लाकप्रसिडत्वेऽपि we werwa प्रसिडत्व- मत आह | Tam चेति जायादद्यातमक्स्य कामस्य संसारा सम्भकत्व वन्धो श्ते$पि कामः संसारमारभेत कामल्वाविश्वा- दिव्तिप्रसङ्कमाश्च द्या ब्रहाविद्येति। तस्या विषयो ares: तस्मिन्रडितीयत्वाासादिपरिपम्थिनि कामापरपव्थायो रामा ज्रावक्षल्यते | डि निथाच्रागमिदाना रागः सम्यग्चानाधि- गब्बे are सम्भवति अखा तु तच भवति तत्रनोधाधीनतया संसारपिरोधिनी aq संसारानुषक्धिरमुक्ताविषयः wreit- यख जायारेः संसारहेतुत्वे कम्मादेर शास्त्रीयस्य कथं तजेतु- त्वि बरान्रद्या | यतेनेति अविद्येत्यस्य कामस्य संसार-

छ,

९९८

छतदुपास्ते पाप्मना यावर्बते frre येतत्‌ |

भा ° साथ्यसाधनरूपा दुःखोऽविद्याविषय दत्येतस्मादिरक्षस्य

Wo

ब्रह्मविद्यारभव्येति awertt विभागेन विनियोग उच्यते, एकमस्य साधारणमिति wees तस्य व्यास्या- नमिद मेवाख् तत्धाधारणमन्नमिल्युक्मख् भाकरसमुदा- aa कि तद्यदिदमद्ते भुज्यते wed: प्राफिभिरइन्व- इनि त्छाधारणं सब्वभेक्रथमकस्पयत्‌ पिता खषा एतत्छाधारथं सब्यप्राणष्ल्सखितिकरं भुञ्य- मागमन्न मुपासते तत्परो भवतीत्यथः | उपासनं हि नाम ATT! ES STH TEATS राजानमुपारू CATT |

हदेतुत्वेपदश्र॑नेनेति aaa, santraraafsardtrears- युद्काभ्बामितरथेः। सतख तये जंगत्ुरिप्रयो कल्वमेरटयमित्या | खावराग्तस्येति | यत्छप्तात्रानील्ादिमग्छपदस्य मेघया हीत्ादि- MECN चाच्चरोत्थमथं मुक्ता तात्म्धाथमाङइ | पिवचितच्विति। WAIL WIM साध्यसाधगभावादण्ास्त्री यादे मख्षसम्मवात्र cam विवदितत्वभित्यथेः शाख्ीयस्य साध्य- साधनभावस्य विव्ितत्वे हेतुमाह त्रद्छेति। तदेव प्रपञ्चयति | wat Wife दुःखयतीति geweafefa यावत्‌ प्रसत- मन्नाथा स्यासमाप्ताविति wer विवस्ितार्यप्रदश्रनस- मापी वा मन्लत्रा्मबयेः Bavaria समनन्तर यमन्यमववतारस्यति | तथेति + सप्तविधे ee सतीति यावत्‌ व्याख्यानमेव fazarfa | अस्येन्यादिना साधारणमद्रमसाधारमोकुन्ते दषं दद्यति Tat भवतीति sa विख्याति। उपासनं Wits y ब्रहमयेक्तैऽ्चे मकः

भा ° तस्माच्छ रीरखित्ययीलेपभोगप्रधाना गादृहछायंकम्मं-

प्रधान Cae: एवम्भूता पाश्ननेाऽधग्बोद्ावन्तंते किम॒च्थत इत्येतत्‌ | तथाच मन्व area विन्दत इत्यादिः wart गात्मा पाचयेदन्नं अतिथिभ्या ऽप्रदायेभ्यो यो HF सेन एव सः। WHT YT मार्ट wife: RETO WW area fat Qerw- wat fe खं तरप्रविभक्तं यत्माणिभिर्भुञ्यते सर्ग्वभोच्य- area या मुखे प्रचष्यमाण्षाऽपि are: re पीडाकरो rea ममेदं स्यादिति fe स्व्वंषां तजाशा प्रतिक्डा। तस्मान्न परमपोडयिला यसितुमपि शक्ते cag हि

` मगुय्धाणाभित्यादि सरणाश्च afer वैश्वरेवास्यमस-

Wie

warwata war चेति ard विफलं देवाद्यनमभोाग्यमन्न यदि च्रानदुवंला भते तदा सम्बयेव तस्येति साधारबा- ब्रस्यासाधारबोकरयं fafeafeaw: | तथैव सतीरदाह- दति | खतिरपीति॥ ख्या wader चेशःखयमश्रीया- feature निबेपेदिति crews nee) Kereta fe St देवा दास्यन्ते यच्चभाविताः। सेदंताजिति Wa: | * धनेनाभिशस- तिक्तेन uae राजनि तावच्राटतसङहृर स्ख्तरपादथयं अखं | तज्नायपादस्ा्ौ SHE RSA GATTI | Taw: बरिर- WHE चैव भनगरेवभिधीयत इति | Cara खपापं mf weadteneq: पापश्चसोाक्षिरिवरस्यासाधारशीलन् Barre पापिवेवि | wearg रतेभ्यः प्ये भुङ्धैऽविचश्चयः vagrant | नानाति खण्डभजग्विमातसमन इत्वादिवाक्छमादि- शब्दाथः। CAFTA हेतुमवताय्ये व्याकरोति) कस्मादिव्ा-

+ quate सङ्कर रृत्यन्त बुद्धागम्बं |

९०६

avavfa निरूप्यत इति कचित्‌। तल सर्ग्वभेाक्ुसाशचा- रलं वेशरेवास्यखालस्य तन्न सषव॑प्राणबह्ुव्यमाना-

` शवत्‌ प्रत्यकं शापि यदिदमद्यत दति तदिषयं वचनमभ्‌-

च्या

Ae | सववप्राणण्द्ुज्यमानान्नाम्तःपातिला FUT वा स्थस्य युक्तं अचाण्डाा््यस्यान्नस्य षणं वे खरे बव्यतिरेके- शापि श्वाष्डालाद्यथालदश्ंनाच्त्र unt यदिदमद्यत दति वचनं यदि fe तन्न aaa साधारणशरब्ेन पित्रा खष्टला विनियुक्ते wea प्रसञ्येयातां waa fe तत्ख- ga तदिनिचुक्रवञ्च सर्गवस्याखजातख्य | वैश्वदेवाख्यं ATTN कां Baa: पाप्ममेऽविनि निर्युक्ा #

fear) wat मोज्धतवं साधयति) Tae xf परस्य खमाना- créfefa यावत्‌| पीङाकरत्वे हेतुमाह ममेदमिति भामह्न- eteqwaree | तस्मादिति साधरयमन्रमसाधारगीकृ- व्बाबस्य पापाजिङत्तिरि खजर हेत्वन्तरमाह cena होति | यदा fe arenat दुष्कतमन्रमाशिन्व fafa तदा तदसाधा- रबीक्वतो AVAL पापं waiter } रकमस्येत्वादिमन्नव्राद्च- wat खपश्चमुङ्का भट प्रपद्चप्चमाश | Aiwa यदत्र Rie narra वेखदेवास्खं निर्म्व॑ते तत्ाधारयमिति WoT AMlaaqy | साघारयपदान पपन यक्षमिदं थाख्या- नमिति दूषयति | तन्नेति वेश्वदेवस्य साधार्या्नं ग्राद्य- मिग्याह aafa वखदबयशेऽपीतर्ग्रशटष्िः स्यादिति चेतरेत्याषड | वेखदेवेति यन्त॒ Acre यदिदमद्यत इदि वचा मागङ्वमिति aera seteary तचेति wees साधा- tard सप्तम्बयेः | fre दामा | यदि wifes ware we निराचष्टे इष्यते Wife were वाच्छद्रेबविरोाधं दोाषाश्तरमाशह | चेति

+

*द् देवानभाजयदिति say प्रहुत azar

भार

च्छा

safe प्रजुहूत्यथा आहर्दपे्पमासाविति!

तस्य प्रतिषे भाऽस्ति। मव्छबन्धनादि कवत्‌ खभावअगुखितमेतच्छिटनिवेत्य॑तवाद करणे प्र्थवायञ्व- शारितरच प्रत्यवायापपन्तेः। अहमन्नमनलमदम्तमस्मीति मन्त्रव्ात्‌। देवागभाजयदिति मन्त्रपदं ये देऽनने Tet देवानभाजयत्‌ ते इत्युच्यते | STA WTF | ङत- मित्ये Cat) प्रतं War बलिश्रणं | यस्माद्र Wasa ङतप्रते देवानभाजयत्पिता | तस्नादे तद्यपि afew: काले gaat wefa देवेभ्य ददमल्रमस्माभिर्दीयमान- fafa मन्वानाः प्रच जडति प्रजङृति war बलि हर- WY Baa Taya: | Wasa ्राछद्धऽ्रे frat Sar:

ष्येमादि तुल्यत्वं तस्य वावन्तंयति | aw तस्येति खअनिषिदड- स्यापि aw खमावग प्सितत्वाश्तद गषटायिनः पापाजनिशत्िरि बा- WHY) चेति अवश्यं याति faa जग्ध्वा चेवाङतं इवि र््िकर्ये वेशखदवस्य प्रन्यवायमवणशशच तदनदायिना पाप्म SRST | करये घेति सव्नसाधारयान्नयशे तु तत्प- सस्य निन्दावचनमपपद्यसे सम तदेव argfaare | इतर- अति। waa seat संवादयति। अमिति थिभ; विभणज्यान्रमदत्वा खयमेव wart मरमशमनत्रमेव भक्षयामि तमनयभाजं «= Weta: मन्लान्तरमादायाकाङदास

WEA चाचष्टे | दे Fatma तप्रडतयोा- zane सम्प्रति तममष्ागममक्ुलयति | यस्मादिति war

` ग्वरमुपन्धस्य व्याकरोत चो इति यदि दशेपूखंमासे

Tara कथं तहिं Barwa शति पलस्य प्रा्तिस्तजाङ हित्वेति #

4

bi

भा ° प्रत्ते warwe | किं तरिं दभपुणंमासाविति दितवअरव-

wate न्यच प्रसिद्धतया saree इति प्रथमः ae: यथपि दिवं ङतप्र तयोः सम्भवति तयापि ओतये- रेव a दभपृर्शमाययेद वालं प्रसिद्धतरं मण्धप्रकाभित- ATA गृणप्रधानप्रात प्रधाने प्रथमतरावगतिः। TH पृणंमाखयोाख आधान्यं ङतप्रतापेचया तसमायेपरेव wee यक्तं दे देवानभाजयदिति। यस्माद वार्थमेते fra लके दशपुणमासास्येऽस्ने तस्मात्तयेर्देवार्थलाविधाताय

ति दे देवानिति अतददिलवस्य ॐतप्रतयारपि सम्भवा परथमपच्छस्य पुर्वपश्चत्वमत खाइ | यद्यपोति प्रसिद्धतरत्वे शेतु- माङ | मन्ेति | wad जुट मिव्बपाम्यभिरिदः शविरजुष- सेव्यादिमन्लेषु दशपुमासयोदेवाद्गत्वस्य प्रतिपप्रत्वादिति यावत्‌ Kaw दञ्नपूगमासयोारेव रेवाच्रत्वमिति ae साना- न्धन्धावमाद | गेति | waved साधारबश्रम्दा- वाको च्या प्रथमता प्रधाने भवववगरतिर्गबम्‌ स्वयोर्मस्े कायें सम्प्रत्यय इति न्धायादित्वधः॥ अद्येव ced किं गावं वदाह। दकपकंमासयोखेति | तयो जिग्पेश्तश्रुतिदृशटतया aiwate सिडङताद्यपेच्या प्राधान्दं सिद्धं तथा प्रधानयाशयोरित- स्योख मुयोरोकच प्रानी प्रधानयेारेव डे देवानिति Aare अक्िमानिय्थः ।॥ दप्रंपुयेमासयेोदं वाञ्नत्वे समनन्तरमिषेध- बाक्णमगक्ूलवति। वस्मादिति॥ श्ड्िग्रजलनशोला स्यादिति SHY: | नमु तत्तद्यशनश्री शत्वाभागे कुता TUYAATSATS वा- धत्वं | fe तावनिष्यत्रो तदयोर्विवाश्द्खयाह | xfer मेति a जिं पुनरस्िग्ाकये कम्येद्धिपिषयत्वमितीष्िश्चब्डस्येयत्र नियामकं | तज किलश्ब्द चितां पाठकप्रसिदखिमाडई | शात + अत्यन्तति UTS TAT: | x2

Ss @

२९९

तस्मानेश्ियाजुकः स्यात्पशुभ्य Ca प्रायच्छ दिति तत्‌ पयः 1 पये aaa AAMT पशव-

भाण नेटटियाज॒क इदियजनशोलः | tfeusea किल काम्बा

WT

tea: भ्ातपथीयं प्रसिद्धिस्ताच्डोल्यप्रत्ययप्रयागात्काम्ये षियजनप्रधानेा स्यादित्यथंः।

WH एक प्रायच्छदिति यत्‌ पश्टग्य एकं प्रायच्क- त्पिता किं पनस्तदन्नं तत्पयः | कथं पुनरवगम्यते पञ्चवेएऽस्या- खस्य खामिम इत्यत ATE पयो गरे प्रथमं यस्माखमव्याख्च wag पय एषापओीवनग्भीद्यवितं fe तेषां तदलमन्यथा कथं azar मिय मेनापजीवेयः | कथमग्रे तदे बापओीव- ग्तील्युच्यते। awry wag satay वन्ते

पथीति कन्येटीनामनुष्ामनिषेधे खगकामवाक्छविरोधः स्थादिन्धाणद्ाङ | ताच्छोय्येति तच्च विडितस्योकय्‌परत्षय- स्या प्रयोागात्काग्येदियजनप्धानत्वमिङ निषिध्यते। we द्‌वप्र- धागयेदश्रपुखमासयोारवश्ागुरेयत्वसिद्यथे नतु ताः खतो fafa an खगकामवाक्छनिरोधोऽश्तीत्ययेः यखन्रविषयमन्बपदमादाय प्रच्रपुव्वेकं तदये कथयति। TT डति पशूनां पयोऽज्रमिग्येतदुपपादधथिवुं एष्दि ) wa wafefa | पयो शीति प्रतीकमपारावय व्यादरोाति। खय fa | aaa दिपादखतुष्मादख्डेति श्चुविमाभित्य azarae | उचितं wheat हिशब्दल्तस्माद्ये | यस्मादित्युपक्रमादाचिन्धं afacwerer साधयति | खन्धथेति नियमेन पथमं पथ्ूनां तदुपजीवनमसम्प्रतिपन्रमिति शङ्कते | कथमिति मनुष्यवि- aa वा प्रश्रश्लदितरपशुविषये वेति एष्छति | उच्यत इति तजरा- अमनुश्रूयवम्भेन प्र्ाचष्टे। AAS | चकारो मम्‌-

९०५

Se asta तस्मात्‌ कुमारं जातं Ga वे-वाये

प्रतिनेहयलि स्तनं वानुधापयन्त्यथ वत्सं जात-

मा ° ऽद्लेऽपि aur firrarsset विभियोागः WTTAT RATT

WT

बालं जातं ga वा Rafter जातककणि जातरूपसंयन् ्रतिलेश्यन्ति प्राशयन्ति। स्तनं वानुधापयन्ति पञ्चात्पा- ययन्ति यथासम्रवमन्येषां waa धापयन्ति मम्‌- य्येभ्याऽन्येषां प्ूनां अथय वत्सं waar: | कियत्ममाणे aq wad vat: सन्ताऽदटणाद इति नाद्यापि ठदणम- Wald ATS: पयपेवाच्चापि aia दत्य्थः। VT जात- surat घृतमुपजीवन्ति यद्ेतरे va wa त्छब्बथापि पय एवापजौवन्ति चुतस्यापि पयेाविकारलात्पयस्छमेव.

व्यमा्रसङ्कुहा्थंः | तेनेव पयसेवेति यावत्‌ तं वेवि- WERT बश्यमायविकज्यद्यातकः | जातस्पं हेमं Tafa ऽन्येषां जातकम्नाभावाखोग्यताम गतिक्रम्य Nase जतं कुमार पथमं पाययन्तीद्ाह | वथासम्भवमिति। wer तेषां जात. कन्मानधिद्वतानां जातं कुमार यथासम्भवं wi वा चलनं वा पथमं पाययन्तीति यावत्‌ wafer प्रश्रं पश्वेति afad समाधानं प्राह | waaafa पशूनां जातवत्घ- मिति aaa wrat पयोाऽन्रमित्ज शेाकप्रसिडं प्रमागा- यति wafs ्दिपात्य्रधिकशार विच्छेदाथं we: प्रतिवचनं ares | नाद्यापीति गन्वेषामये इतापजीवित्वमुपलभ्यते पयक्तनापजीवश्ति एतपयसेभदादवः पशद्रत्वं प्रसा भागा- सिमत खाद | यचेति॥ नन इतमपजीवन्लोाऽपि पयर्वापभी वन्ती यहं तद्भेदस्य क्षत्वात्तच्राङ | छतस्यापीति मग्वपाठक्रम- मतिकभ्य wat arena प्र्वतिरते | कस्मादिति। डे दवान

सु

९७९ माहुरतृणाद इति तस्मिन्‌ we प्रतिहितं\ यच

भागकस्मात्पुरः सप्तमं सत्‌ पश्चन्नं चतु थलेन व्याख्यायते

4

साधनलात्कष्मं हि पयःसाधमाञ्यमग्निहजादि ae कर्मसाधनं विश्नसाश्यं TIA TATA साध्यस्य! यथा दजरपूषंमाधे पु्वाक्रावन्ने। WA BATTS THAT सद पिण्डीरुत्योपरे्नः | साधनल्वाविग्रेषादयंबरून्धादामनयये मकारणमिति व्याखयानप्रतिपत्तिशकय्थाचच ge हि नेरन्तव्येंण व्याख्यातुं चक्यन्तेऽन्लानि व्याख्यातानि च। सुखं प्रतीयन्ते afer as प्रतिटितं। यश्च प्राणिति aw नेत्यस्य

कोऽयं दत्यु्यते | तस्िन्यश्चने wate सब्वमध्यात्माधिष्धता-

भाजवदिति arent साधिते साधनत्वाविरेषात्ययोऽपि afew मित्धंमाभित्च परिषरति | wats) तरेव स्यणटयति | कम्मं हीति यद्यपि पयोरू्पं miata कम्मे ved तथापि दश्पगेमासानन्तय्यं कथं प्रसा सिध्यति aware | aefe st वित्तेन पयसा साध्यं warns साधनमिति | खचर इृटान्त- are | गन्धेति | पुष्वाक्ता दश्पुगमाषा दे देवाने वद्धमान- स्याज्रचयस्य यथया साधनं तथा प्रयसाऽप्यनिरेजादिदिसय तत्ाधमगत्वातम्मेकोाटिनिषिदव्वाद्याख्यानागन्तयथं पयो्ास्या- नस्य gates: | पाठकमखदिं कथमि याभद्याथ कमेव तद्वा धममिपेयाङ | साध नलेति। खानन्तग्ये पाठक्रमः अकार वत्व मविवच्तितं | पाठक्रमादर्थक्रमस्य बीयस्लानेनेतर स्य aay. faaaqua we स्थितमित्भिपेव्या | इति चेति पन्नस्य चतुर्थत्वेन व्धाख्याने Wewacary | व्याख्यान रति खास्था- wera साधवति | छलं हीति पतिपत्तिसोाकस्धं प्रकट- यति थाख्यातानीति चत्वारि साधनानि tifa साश्धानीति विभन्योक्ठो apart Grate भीभबति ततश्च पाठक

POS

प्राणिति यच्च नेति पयसि diay ae प्रतितं

यच प्राणिति यच

are fuzares ua जगत्मतिहितं। यख प्राणिति प्राचे

To

टावद्यश्च erat शेखादि ay feng प्रसिद्धा वद्ातकन व्याख्यातं कथं पयाद्रव्यस्य wanfasra कारणख्लापपण्सेः | कारणशत्ञ्चाग्िहाभादिकम्बंसमवायिल- मभरिदाजाद्याङतिविपरिषामात्मक्श्च। जगत्छन्तमिति अतिरढतिवादाः want व्यवख्िताः। wit युष्टमेव हि ब्देन व्याख्यातुं

मातिक्रमः ेयानित्वचंः wane शव्दाधिष्ानविषयं मन्न- waar प्रश्रपूेकं लदीयं area ares | afeftrar- fears मन््ाद्धेरो arqaa परतिभावीव्या्श्यणह तचति। पयसि Wife arqa few प्रसिडाबद्यातकमस्ति | तेग tga feuen तस्मित्चित्यादिकं ware वचधाख्यातमिति यना y मन््रायद्य Gaufesarama प्रसिद्धावद्येतिना feusta aren यक्कमिति wea; कथमिति भाग्ये aca प्रविशितमिति न्यासेन वेदिशीं ufefsarcra समा- We) कारयत्वेति पयसा जवग्रखमाजस्य कुतः सव्व॑जग- saranfaagry | कारकल्वखेति तत्सम बाधिष्वेऽपि जसा जमतः कारबतेत्याशद्धसाह | wfawrndifa a तेवा wa ङती Ba उत्कामतस्तेऽन्तरिचिमाबिग्त इवादयः सति बादा हपरिनन्यन्रीश्याटिक्रमेगामिद्ाचाडत्योगभाकारप्रामिन्द- छबन्ति। Gar पास्ता डतिः सम्यमादिव्म पतिते | खादिग्या- ead रषिष्ट्रन्रं ततः प्रजा दत्यादिस्मृतिवादाः पयसि Went arwaacawefa | खत इति | प्रयसः सन्बजग- द्(धादत्वश्य श्रतिद्मतिप्रखिडलत्वादिति वावत्‌

= °

ना

ROG

. तथ्दिदमाहुः संवत्सर पयसा FECT पुन- मृत्यं जयतीति तथा विद्यादययददरेव जहाति

यत्तद्राद्मणान्रेव्िदमाङः Fat पयसा जङद्‌- पपन जयतति संवत्सरेण किल wife षष्टिश्ता- ast तेषु आ्हतीनां सप्र शतानि विंतिखेति याजश्मतीरिष्टका अभिसम्यद्यमानाः संवत्छरस्य चाषहारा- चाणि संवत्छरमभ्चिं प्रजापतिमाश्नवग्धेवं wat det जुकद पजयति पुन्टत्युमितः Fa देवेषु सम्भूतः पुगनं चियत ta इत्येवं ब्राह्मणवादा area तथा विद्यान्न तथा द्रष्टव्ये यद्‌दरेव जुहाति ace: पुनन्ेद्यमपञ- यति संवत्छराग्याखमपेचत एवं विद्धान्‌ सम्‌ यदुक्र पयसि We we प्रतिष्ठितं पय आडङतिदिपरिणामात- कल्वात्छर्व्वस्येति | aaa अगद्‌ाद्मतं प्रतिपद्यते

aa पयसि प्रतिषितमिति विधिल्सिवदण्ेनखलतसे wear- न्तरीयमतं निग्दितुमृद्धावयति। यत्तदिति | कोवलं कम्मेवा wane: किन्तु दणंनसद्डितेनेति दश्यितुमभिरेजाङतिषु agi कथयति सं बत्छरेशेति। उक्राङतिसष्यायां संबत्षसा- बच्छित्रायामभिङचविदां सम्मतिपश्यथे fata नन पदं सायं प्रातख्ेव्याती दे विद्ये तत्कवथमाडतीनां वद्यधिकामि खोणि शतानि संवत्रेोख भवन्ति care | सप्त चेति प्र्ेक- महाराचावच्छित्राङतिप्रयोगाजामेकस्िम्‌ संवत्सरे Tawar सद्धा तथेव प्रयोगाङधानां विंशत्यभिका सप्श्रतरूपा स्येति सिडमिव्यथः। खआाडतीगां agra ताछ याजुद्मतीगामिक- कामां टटिमाङ | बाजुम्मतोप्स्ति | तासामपि वश्य्धिंक्षानि

९७९

उ° तदहः पुनर्भृव्युमपजयव्येवं विद्वान्त्सर्ब्टट॑हि

देवेभ्याऽनाद्यं प्रयच्छति

भा ° तदुच्यते अपजयति waa wate eect विदा-

ष्णा

setreu वियुञ्य satan भवति पुनमंरणशाय परिक्किन्नं wit cerita: कः पुनर्हेतुः were ग्ल्युमपजयतीत्युच्यते wat समसं fe यस्माहेवेभ्यः सर्ववग्याऽलाद्यमन्नमेव ATTE साथंप्रातराङतिभ्रशेपेण भयख्कति तद्युक्तं सम्वमाङतिमयमात्मानं रला सब्वेद- बालरूपेण सब्धदेश्रैरेकात्मभावं गला TATRA गला

fe शतानि aga भवन्ति। तथाच प्रत्महमाङतीर्मि- तिष्पथमागाः सष्यासामान्धेन याजुश्मतीरिरटकाचिन्तयेदिखयः। आङतिमयीगांमिद्टकानां संबत्सराववयवाराराकेषु सद्यासा- मान्येभैव tienes | संवत्र स्येति | तान्यपि षद्धिकामि wife शतानि प्रसिङधानि | तथाच तेषु airtemefe fate: frau संवत्सरात्मप्रजापतिदटर्टिमाङ | संवत्यर- fafa) वः संवत्सरः पजापति foefd facta: सम्पादयन्ति ष्यहाराजेटकादारा तयोः सद्यासाम्यादि्यथः टष्टिमनृद्य फलं दशंयति। रखवमिति। उक्तसष्यासामान्धे गाभिरशजाङतीरग्न्धव- बबम्डवयाजग्रतीसनञ्कछकङकाः सम्पाद्य तग्रपेणाङूतीष्यायन्राङ- तीमयोखेटकाः संवत्सरावयवाराराजाजि तेगेव सम्पाद्य पुरष- नन्डीखसह्या सामान्येन सब्राडीर्तान्धेवाङरावाणयापाद्य तग्रपे- गडतोरिख्का नाडीखागसन्द्धामेा नाद्यशाराचयाजद्मतीडाया धरषसंवत्छरचित्यानां समत्वमापाद्यामभिः संवत्रात्मा प्रजा- पतिरेवेति ध्यायन्नभिषशषं पयसा संबत्सर जुकृदिद्यया सहित इामवद्राव्रजापतिं संबत्छरात्मकं प्राप्य गव्युमपञजयतोत्यथः रकोयमतमुपसंखत तञ्चिन्दाप्व्वकं मताशरमाडइ | शव्येवमित्या-

®

eto

कस्मा्लानि a क्षीयेऽयमानानि water पुरुषा वा अश्ित्तिःस दीदमनुं पुनः पुन जनयते

भा ° पुमनं जियत इति waacunt ब्राह्मणेन we |

Wo

खयश्भुस्तपेाऽतप्यत तरेलत वे aaa HATE ग्तेव्वात्मानं जुवाजि तानि चात्मनीति meaty urea wer ऋतानि चात्मनि weet भूतानां Sey खाराञ्यमाधिपत्थं पर्थेदिति

कस्मालानि a चोयनेऽद्यमानानि wags 1 यदा frararft Ger सप्त एयक्‌ ware: Tah तदा waa तेभौक्रभिरथ्मागानि तज्निमिन्तलाक्तेषां खितेः

दिना॥ रवं विदानि्क्तं क्तीकरोति। यदुक्तमिति | तत्तथैव विदागेकादोराचावष्छित्रांतिमाकेड जगमुपंप्रनापतिं प्राप्य ग्टबमपनयतोग्या | AHA | SHRSU ुतिमवताग्य Aras | तदुच्यत इति सव्ये Write ₹हेतुवाक्छमाकाङ्कापूव्बेकमुल्याप्य रोति। कः यमरि्धादिना। ययोाक्षद्ंनबभारेकयेवाडग्वा Ve प्रनयतीव्च Aarne संवादयति अथेति यथा संबत्सरमित्धायुक्तं तथा यदशरेबेग्याद्यपि argqarne खचित fawe:| we शहिरस्यगभमभादी जीवः खयम्मः परस्येव तदा- त्मनावस्याना्तपे ऽतप्यत कन्माग्वतिरत्‌॥ यत्वतकं तदनित्मिति waa कम्मनिन्दाप्रकारमाङ | तदश्षतेति | कम्मसदाय- भरूतामपासनामपदि्ति। इन्तेति + उपासनामनुद्य समचखय- फलं कथयति aaafafa शओेरूत्वेऽपि रजकुमारवदखा- CATHAY | खारान्यमिति। afwara पालविवत्वमाधिपव्यं। wae व्याख्याते | wee मनग््पदमादक्ते। कस्मादिति s नमु चत्वाय्येन्नाजि च्थास्यातानि wtf व्ाचिस्थासिताजि तेष्वयाख्यातेषु कस्मादि्यादिषश्र

4

९८९

भा ° स्वेदा मेरन्तर्यण रतचयेपपन्तेख यक्शो्षां शयः मच तानि खीयमाणशानि जगतेाऽविशष्टरूपेयेवावख्ान- CHAT HAA ख्यकारथेन | तस्मात्‌ RTT TANT लीयन्त र्ति war aS प्रतिवचनं। पर्वे वा श्रिति- यथासो पृष्वमन्नानां खष्टासीत्पिता मेधया जायादि बम्ब द्ग पाड्भक््मणा Bow eas Rar दकान्यन्लानि तेऽपि तेषामन्नानां भाक्षारोाऽपि शन्तः पितर एव मेधया तपसा जनयन्ति तान्यल्लानि। तदे तदभिधीयते परुषो वे साऽन्ञानां माना शओाऽक्ितिरखयरेतः। कथमस्ताखि- तिव्वमिन्यु्यते fe यस्मादिदं भेब्यमानं सप्तविधं

we wafer साधनेषुक्तेषु साध्यानामपि ते सामथ्यादुक्ष- त्वमस्तीषभिप्रे प्रखडत्तिं मग्धानगा व्धाचष्टे | वदेति॥ सननं रेतस्य खास्यानेर्ेखेलन्नानां सदा भेक्ुभिरद्चमानल्वे Xz. माह | तञ्निमित्तत्वादिति ।॥ भमेक्छणं fuacufafirwers: सदाद्यमानानि तानि यवपूणेकुम्लवद्धवन्ति ्तीयानौव्थेः | faq सानकम्भफलत्वादन्नानां यत्छतकं तदनितब्मिति ग्धायेन चयः सम्भवतीत्याह waters Ge ate तेषां war Fare | चेति भवतु ate खभावादेव सतताप्रामकस्य जगताऽ्लीखत्वं ware भवितययद्धेति खभाववादस्यातिप्रसङ्धित्वादियेः। wai निगमयति wenfefa y प्रतिव्वनमादाव area | तर्टेन्धादिना वेषां fuea Yaarw मेधयेति भोगकाले $पि विहितप्रतिषिञश्चानकम्मसम्भवात्‌ warweqanrareya: सम्मवतीन्बथंः | तजर प्रतिच्चाभामम्‌ पादायाक्षराखि ewe | तदेतदिति a हतुभाममुव्याप्य विभजते | कथमित्धादिनगा | तस्माद्यः सम्भवति | प्रवाहात्नेति रवः उक्ते हेतु अतिरोकदारोपपादथितुं बद्धेतदित्यादि wa wg |

L 2

भाग्कार््यकारशलखणशं क्िवाफलात्यकं पनः पन्या भया

चा

लभयते sarcafa धिया fret तत्तत्कालभाविन्या तया Weyer कमभि वास्मनःकायचेष्टितेयं्दि येत्पप्विधमनमुक्ष चफमाजमपि ङुरवयामन्नया कर्भिख तता विष््किदयेहुज्यमानलात्छातल्येन Waa तस्मा्यथेवायं पुरुषा भेक्ान्नानां Acedia चथा rey यया ae करोश्थपि तस्मात्पुरुषेऽितिः सातत्येन कष्टं वान्त शादुच्थ मानान्यप्यक्लाजि भम Cre इत्यथः अतः प्रश्ञाक्रियाफलणलचणप्रबन्धारूढः सर्व ara: साध्यसाधमखखणएः क्रियाफलात्मकः संरतानेक- प्राखिकबासमासन्तानाऽबष्टथलाख णिका ऽष्ट द्धाऽसारो-

यदिति i आअन्बयव्यतिरेकसिखं हेतुं लिगमयति। तस्मादिवि। यचा तथाप्र्मिलि पठितव्यं साध्यं निगमवति अच्तयङेता fas ufwanre तस्माद्धब्यमानानीति धिया धियेव्यादि- ya: होदमित्यजक्तं परिरं प्रपश्चवयन्याः सप्विधाच्रस्य काय्ये्वात्‌ प्रति्वणध्वं सित्वेऽपि पुगः पुनः कियमादलवात्‌ प्रवाङा- MAT ATTY | HAT: पश्यन्ती खस्ि्चथं तात्पग्यमाइ | अत इति॥ प्रद्धाङ्रियाभ्यां हेतुभ्यां wad arena जिष्पाद्यते बः प्रबन्धः समुदाबसतदारूएलदात्कः सम्ब जेोकन्ेतनाचेतनात्समके Sayre: साध्यत्वेन वर्त॑माना चानकम्मंफलम्दूतः Waar $पि नित इव लच्छते तच हेतुः | सं शतेति संतानं मिथः सहाधत्वेन खितानामनेषोषां प्राखिनालनन्तानि sate बास- माश्च MYATT TSM वावत्‌

RR zs ये कैतामसितिं वेदेति पुरुषा वा afafa: हीदमनुं धिया धिया अनयते कर्म्मभिर्यदेतनु कुय्यत्सीयेत aqufa प्रतीकेनेति मुखं

भा ° नदीखोतःप्ररोपसन्तागकल्पः कदली खक्मवद खारः Ga areratraa: खप्रादिष्मखरात्मगतङ्षटीनामविको- ग्यंमा्णोऽनित्यः सारवानिव खच्छते तरेतदेराग्या्थं- qua भिया frat wren कर्डमि्ंरेतन्न garait- aa tf बिरष्ानां हि aarxyfaercaa चतुर्थ मुखेनेति यो वे तामदतिं वेदेति षच्छमाशान्बपि जीष्यन्नान्यस्मिखवसरे व्याख्यातान्मेवेति war तेषां बाथा- कववि्लागफखमुपरसंद्ियते at वे तामक्षितिमशयदेतुं qa वेद र्षा वा अकिति: इोदमन्नं धिया भिया जनयते कर्वभिर्यदेतस geraitaa रेति शेऽश्नमज्ि प्रतीकेनेत्यस्वाथं उच्यते मुखं were प्राधान्यमिन्येतत्रा-

प्रातीविकमेव संसारस्य ea तात्निकमिति वक्तं fafa. afe wetfa खसारो$पि सास्वद्धातवीत्वन्न दङाग्माड। wewifa SIRT शजबद्धातीन्जेराङरवनाड। माये- न्वादिना खनेकादारयं संसारस्यानेकरूपल्वद्योवना्यै aut पुनरेव खंसारोा्धचा भावीव्ररेश्रावां संसाराव पटा- ग्डद्नामिति न्यायेनाह | वदात्मेति 1 किमिति प्रतिमं प्रष्वंसि जगदिति अवयेोश्यते ware तदेतदिति वैराग्यमपि कुजेाप- wud wary | विरक्छानां Wifes इति केराग्यमचंवदिति शेवः पुदभोऽ्रानामश्चये चतुरि न्बुपपाद्च weuMAyy पल- माहं यावं तामिल्ादिगा। यचेाक्रमन्‌चद्ति। wea xfer

Ree

उ. प्रतीकं मुखेनेव्येतत्स देवानपि गच्छति उल्मै-

मुपजीवतीति प्रशसा \ ्रीण्यातमनेऽकुस्तेति मने वाचं प्राणं तान्या- तमने SAAT अभूवनुादशीमन्यत्रमना

भा ° घान्येनेवान्लानां पितुः परषस्यादितिल्वं या वेद साऽन्न-

GT

मन्ति नान्नं प्रतिगणण्छतः खन्‌ easyer विद्ानन्ना- नामात्मभूता anna भवति म॒ भेच्यतामापद्यते देवानपि गश्कति ऊव्नंम्‌पजीवति देवानपि गच्ङति देवात्मभावं प्रतिपद्यते ऊश्नंमब्टतश्चोापजीवतीति यदुक्तं OT AMAT नापृव्वोायाऽन्याऽलि॥२॥

wage ave: फलभूतानि यानि जौष्व्ान्युपदि-

न्नानि तानि कायलादिसीणेविषयलाख पववभ्याऽसनेभ्य

ष्यगक्छष्टानि तेषां व्याख्यानां उत्तरो ay आत्रा- हणपरिसमापेः चीख्छात्मने geafa i कोऽस्य car

फलविषयमन्लपदमुपादाय तदीयत्राद्चमवताग्यं वाकरोति, साऽत्नरमित्यादिना | यथेक्धीपासनावता यथोक्तं फलम्‌ पाल्ि- प्राधान्धेनेव सेऽच्रमत्तीति सम्बन्धः। विदुषो प्रति गलत्वाभावे हेतुमाह | आन्रामामिति swat प्रतिग्टहाति। मेोक्षषेति। uefa सिद्धये प्रपश्चयति। देवानिल्धादिना। साधनात्मक- मत्रचतुरटयमन्ना्चयकषारयमच्ितित्वम्‌ बप्रचेपेख पुदवेपासनस्य WHS ॥२॥

डदानीमात्राद्चवसमािरत्तर ग्रन्थस्य WAAAY | WES-

UCT | AUNT तात्पय्मुक्ता मग्वमेदमन्‌याकाङ्कादारा

ब्राद्यबमुव्याप्य Bas | -जोयीव्यादिना।॥ च्रानशम्माभ्यां सत्ता

Roy

उ. अभूवं aarehrfa मनसा aa पश्यति मनसां

HOt

भाग श्यते मनेवाकूप्राणा एतानि चीष्डन्नानि ताभि मने

3

वाचं प्राणशश्चात्मने आत्मा्थमकर्त रतवान्‌ खदारो पिता। तेषां मनसेाऽस्तिलं qerg प्रति swe इत्यत आह अस्ति mana: ओजारिवाद्मकरणान्यतिरिक्रं। यत णवं प्रखिद्धं वाद्यकरणविषयात्मसम्बन्भे सत्धप्यभिमु खीभूतं विषयं शाति किं दृवानसीदं रूपमिल्य॒क्षा वद त्य- न्यच मे गतं मन आसीत्‌ मेाऽहमन्यचमना Ws मादे | तथेदं श्रुतवानसि मदीयं वच इत्युक्ताऽन्य्रमना अभूवं ava ञ्ुतवानद्मीति। तस्माद्या सन्निधो रूपादि यद- शखमथेख्यापि सत ख्धशरारेः खस यिषथसम्नन्धे रूपशष्टा- दिक्लामं भवति। यस्व भावे भवति acute मने

wis खा चत्वारि area विभज्य चीण्यातमाथं कल्यादा पिता कल्पितवानि्थः॥ अन्यक्े्यादि वाक्छमुपादक्ते। तषा- मिति। agi जिडारस्याया॥ तज मनगसेऽस्ितवमादो साधवयति। efe तावदिति॥ आात्मेगियायसाजिष्ये सत्यपि कदाविदवाय- धौजायमाना हेतवम्तरमाद्िपति चादृद्ादिति | Ta तस्य टसं वादिल्वा्तस्मादथादिसाबिष्ये चानकादाचित्कत्वानुपपल्ति- मनःसाधिकेत्ययः सेकप्रसिङिरपि तच प्रमायमित्धाङ | वत इति | waste बाश्करमाद्यतिरि क्तं विषययाशि aca- fafa wa: 1 तामेव प्रसिडिमदाङ्र्यतयोादादग्ति | ft ez- बानिव्लादिना तजैवान्वयव्यतिरेकानुपन्धस्यति तवस्मादिति। अथद्वाथापचिलाश्प्रसिडि वश्ादिति यावत्‌) निमतमाताद्य-

Raq

कामः सद्ुल्पा विचिकित्सा श्राऽत्रा धृतिर धृतिहर्धर्भीरिव्येतत्सवै मन ख्व तस्मादपि

भा ° नामान्तःकरणं सव्यैकरणविषथेापया गीद्यवगम्यते। वख््मात्-

ST

at fe Gar aver छव wala aver श्टणाति aga द्ंमाद्यभावादस्तिले fag are: खरूपार्थमिद मुच्यते

कामः स्तौव्यतिकराभिलाषारिः oye: म्रत्युपखि- तविषयविकश्यनं श्एक्तनौखादि भेदेन fafafangr संश्य- जानं अद्धाऽद्‌ ्टाथेषु कश्व्वासिक्यवद्धिदेवतादिषु च। wag तद्विपरीता बद्धिः। टतिद्धारणशं रेहा्वसाद उकनम्भनं अष्टतिस्तदिपर्ववययः। Erte) धीः wer Wis टव्येतरेवमादिकं TW मन एव मनसाऽन्तःकरणस्छ खूपाण्छेतानि। मनोऽसि maw कारणमुच्यते। TET

तिरिक्तापेच्तं तस्मिन्सत्यपि कादाचित्कत्वाहृट वदि नमान तच्छ- ब्दाथः। तस्मादनमानादिमानादन्यदच्ति मनो नामेति सम्बन्धः | सूपादियश्यसमयस्यापि सत डति प्रमाताश्यते॥ खग्तःकार गस्य TMU वेलण्यमाहइ | sata समनन्तरः areal पलि- ताथेविषयत्वेनादन्ते | तश्मादिषि TEVA हेतु स्यति | aque इति। कामादिवाक्छमवताग्ये agave: wed प्रति aug निरस्यति अल्तित्व इति |

अखरङडादि वत्कामादिविंवछितोाऽजेवि मत्वा मगाबदोरेकत्व- मुपेत्यापसंश्रति | xaafefe | इतप्रचुन्भुखं मना भोक्त - काम्मवननान्नानायक्षारेख विवक्षत इरव्भिप्रेबाननग्तरवाव्छमव- तारयति | मनोाऽख्ित्वमिति तदेवान्धत्कारबं स्फारयति। यस्मादिति | तस्मादस्ति विवेककारकमन्तःकरखमिति सम्बन्धः च्ुरसप्रयामात्तेन स्यशविद्धेवादश्चनेऽ$पि संघयुक्छया

८७

पृष्ठत sage मनसा विजानाति| यः aw

शब्दा वागेव सा!

भा ° WAT AA SAM ATT | यस्माशलषे गारे weat-

surge: कमचिदध खस्यायं wilt जागेारयमिति faz केन प्रतिपद्यते i यदि विवेकल्लक्मना ara माखि aqr- चेश कता विवेकप्रतिषन्तिः स्याद्य्लदिवेकप्रतिपन्तिका-

रथं तक्मनोाऽस्ति तावग्मनःखरूपस्च तख्ाधिगतं। Ve

wat फणण्डतानि कणां मनोवाकूप्राणास्थानिं अध्वाक्मधिभूतमधिरेवश्च व्याचिख्थाङितानि | लचाभ्या- fararat बाद्मनःपाशानां मगा eared अथेदानीं वाम्बक्व्येव्यारम्भा यः afeern wet ष्वनिखाण्वादि- ay: प्राणिभिव्वैणादिलचण इतरा वा वादिबमेषा- fafafare: war ष्वनिवगेवखा इदं MATS: खरूप- मकं | अथ AST: काय्यमुश्यते

wea विमापि मनगोाबिष्ेवदन्र॑यं स्यादि्धाणशङ्खाश | यदीति। ABM स्पशं माथ याडहित्वेन विवेचकत्वायोमादि बथेः वि. wa Weare सत्यपि कृत aa fafeaary | यत्तदिति sow areata | afer तावदिति उन्तरयन्यमबतास्यितु अूमिकां करोति) Satta | रवं भूमिकामास्चग्याध्यात्मिककाग्काख्यामाये यः weal वाक्छमादाय व्याकरोाति। अथेत्यादिना | wT ara भ्वनिदिविधो बयात्मकोाऽवयात्मकसख्जादया वयवदन्तमि- चछाख्वादिद्याबव्धन्ना fed मेधादिन्नतः सम्नाऽपि ग्रता वागेव; | पका्ममाजं ata AA प्रमाडमाहङ | इद्‌ arafefa | तस्मादभिधेबनिययकलान्नासावपलपार्हेति was

भार

च्छा०

Ree

षा दलमायतेषा हि प्राणाऽपाना यानं उदानः AAAS TAS प्राण व्वैतन्मयेा

एषा वाग्धि यस््मारन्तमभिघयावसागमभिधेयनिष- यमायन्तामुगता एषा पनः खयन्नाभिधेयवत्मका श्वा- भिेयप्रकाभिकेव प्रकाश्रात्मकलात्‌ प्रदीपादिवन्न हि WEIGHS: प्रकाशान्तरेण प्रकाश्यते तददाक्यप्र- काथिकेव खयं प्रकाजेत्यगवस्वां अरतिं परिर्येषा fe a nara प्रकाश्रकल्मेव वाचः arafaard: | अय प्राण wea) प्राणा मुखनासिकासञ्चाय्या इरय- SPM प्रण्यनात्माणः। अपमयनाकमूजपुरीषादेरपाने strate: आआनामिच्ाने व्यानो व्यायमनकग्मौ व्यानः | प्राणापानयोः सच्िर्वीग्येवत्क संरेतुख | उदान उत्कषा-

वचोऽपि प्रकाश्यत्ववत्कथं प्रकारमात्र वाभित्क्रमाशद्धाह। wife | card सम्चयते। होति | पकाश्राम्तरेख सजातीये- मेति शेषः प्रकाशिकापि वाक्‌ प्रकाश्या चे्तजापि परकाश्चकान्तर- मेरुष्यमि त्वस्या wmafacraraaa fe नेति खतिः प्रकाथ्- ara wifey | खपरनिनग्वाङकस्त॒श्रब्द्‌ः | तस्मात्न काशकत्वं काथ यथ दश्यते TT वाचः खरूपममुगतनेवेवयाह | तड- दित्यादिना | आाध्यात्मिकप्रा्विषयं वाक्छमवताग्यं श्याश्षरोति। अति | मुखादो ewetaquantt इदयसम्बन्धिनी बा aTaefe: | तत्र पागश्रब्दपरततो निनित्तमाइ | प्रययनादिति | पुरता निस्ुरणादिति यावत्‌। व्थायनं प्रायापानयोाजियममं Taal तयोक्तः गीगयंवत्कम्मार ण्णामज्नयुत्पाद नादि SAAT देशे पष्टिः | चखादिपरेनेक्नान्तिरक्ता | ware

Re

Se वा अयमासा वाण्यो AAT: प्राणमयः 131

भा ° च्वगमनादिरेतुरापादरतथमस्तकखान Hwa sey: GATT:

समं मयनाहुक्षस पोतस्य को्स्यानेऽख्रपक्ा अन इत्येवं ufafiteret सामान्यभूता खामान्बरे इ- चेष्टासम्बन्धिनी ठस्तिरेवं यथोक्तं प्राणादिवृ्तिजातमेत-

we प्राण wa प्राण दति वृज्तिमानाध्या्मिकोाऽमनुष्कः

कथं we वज्तिमेदप्रदभनेनेव व्याख्यातं। यास्या तान्वाध्याल्सिकानि मनेावाकूप्राशास्यान्यश्ान्येतग््मय एतदिकारः प्राजापद्यैरतेवास्मनःप्राररारयथः RTS aad काय्यंकारणसह्ात arent fre अद्मखशूपले- माभिमतेाऽविवेकिभिरविशेषेशेतग््रय came fated AAT मने मयः प्राणमय इत्यपि प्राण्स्पुरीकरणं 8 It

“fearmgre | oa इव्येवामिति॥ तच्यापि cates प्राग्ण- wm वाभ्यां yrafefcarragry | ata xaife | ararcar- erarcacfaarua xeqrraqafiary: | मनसो zuanfe- बदा चाऽभि्ेयप्रकाश्रगवश्च प्राबद्यापि are agaferen- द्याह | कम्मं चेति। रतन्भय इत मयटो विकारायत्वं ड्तस- ङे गपु्वेक कथयति व्याख्यातागीति॥ arenterarat बामादोनामारम्मकत्वं वारयति | पाजापव्धरिति। orca Seq पश्रपव्वंकमनन्तरवाक्छमनिञ्जारवति | कोऽसाविति काग्वकरबसक्घाते कथयमातभश्ब्दप्ररन्तिरिबाग्द्याडइ शात खकपत्येनेति वाद्य carte aewe पूर्वव पो गदज्षमा- were | अविशेषेगेति। १।

2

के

९८०

ॐ. FATA CA Sa वागेवायं नके मनेाशचरि-

AAT: प्राणा्तो ATA: 18 1 AAT Aal CATT वागेवर्ग्वेदो मने यसुर्वेदः प्राणः सामवेदः 141 देवाः पितरा ATA टव वागेव देवा मनः पितरः प्राणा मनुष्याः 121 पिता माता प्रजेत र्व मन द्व पिता वाश्नाता प्राणः प्रजा \ ७1१

| विज्ञातं विलिकज्ञास्यम विज्ञातमेत्त ca यक्किञु-

भा.

तेवामेव प्राजापल्यागामनलानामाधि्भातिका faan- राऽभिधोयते। चया लाकाः भूर्भवः खरित्याख्या। एत एव

वाद्धनःप्राणास्तन विशेषा वामेवायं लाका मनेाऽन्त-

रिखलाकः प्राणाऽसे Sra: og तथा war Aer इत्यादीनि वाक्यानि ञ्य नि fad विजिश्नास्यमविज्चातमेत एव aa विभ्रेषा यत्किञ्च fours fred wri TEES तच खयमेव हेतुमाह ¦ बाग्ि विज्ञाता भ्रकाजशात्मकलात्कथमविश्चाता भवेद्या-

वागादीनामाध्याल्मिकविग्ड्‌ तिप्दधनाचमु्तरयन्यमवतायति। वेषामबेति 2 ® Whe सामाग्धं पराग्टश्रति चिलेकी- वाष्छवदुष्तर are विद्छातादिवाक्छात्‌ usd नेतब्मि- न्वा तथेवि ४५॥९६॥ fount बाष्छमादाब तदृतं विव avefa विद्ातमिवि fret सन्ने वाचा खूपमिकि प्रतिश्रावेाऽचंः सप्तम्बथेः | प्रकाशकत्वे$पि कथं वाचा faut. तत्वमित्ा् ह्याह | कथमिति ।॥ प्रकाच्नातमकषलमेव gat वाचः fagfaere वाचेति बाजिद्रोषखदटिग्डितिः सन्दिद्धमागा-

RAR

= विज्ञातं वाचस्तदरूपं वाग्वि विज्ञाता वागेनं तदूत्वाऽवति \ afensy विजिज्ञास्यं मनस- स्तद्रपं मना fe विजिज्ञास्यं मन टनं TAT

भार न्वानपि विज्ञापयति area were बन्धुः प्रज्ञायत इति हि बच्छति वाग्विननैषविद ce फलमुच्यते वागेवेनं यथोषवान्विभूतिविदं तदिज्ञातं भूलवाऽवति पालति fauraet@arers माज्यतां प्रतिपद्यत card: ८॥ तथा यक्किञ्चाविष्पष्टं विस्यष्टं wafe fafrare mea मनणो रूपं मने fe यस्मात्छन्दिद्ममानाकार- त्वादिजिश्चाखं पु्वन््ने विभूतिविदः फलं मन एनं afsfreret भूलाऽवति विजिज्ञा खरूपेरेवान्नलमा- पद्यते < तथा यत्किञ्चाविश्चातं विश्चानागाचरं सन्दिद्िमानं प्राणस्य तद्रूपं प्राणा wfayra अवि- शतरूपा डि. यस्माप्माणाऽभजिरकश्ुतेविंश्चातविजिन्चा-

Qe कारत्वात्सङ्कल्यविकषरुपा्कत्वादिति यावत्‌ | aera बिजि- wey मगेरूपमिति tr) विश्चातादिरूपमिति सम्बन्धः| पूव्ववदाण्विभूतिविदे यथा wea तदिति याबत्‌ § खअनि- अत्तथतेरनिश्रातस्पो यस्ाद्मास्तस्मादविश्चातं सन्ये प्रायस्य eufafa योजना | विच्रातादिरूपातिरेशेव साकवेदाद्यभावा- दिष्वातादिरूपत्वाभिषघानगेव बामादीनगां Sree fad fart जया लाका xenfcarafaarag तयेव च्वाना्चमि- - ame, विश्च तेति अ्रादिगेकेकच विश्चातारिषयदष्ेवीगारेख wafareamat विच्ातादेवंमायात्मकतवं fran कधमित्या- MWY | सम्बभेति refer: सम्मति फलं कथयति |

RER

ऊ° वति 1 61 यक्किब्युाविन्ञातं प्राणस्य acd

प्राणा afar: प्राण नं तद्त्वाऽवति 1901 तस्येव वाचः परथिवौ शरीरं ज्येतीर्ूपमय

भा ° स्याविश्चातभेदेन वाख्बमःप्राशविभामे faa चया साका

इत्यादयो arefaar एव स्वज विज्नातादिरूपदश्रना- इचमारेव ae नियमः ada: | प्राण एनं ager ऽवल्यविन्नातरूपेशेवाख्य प्राणाऽन्नं भवतीत्यर्थः faa- यक्लादिभिः सन्दिद्यमाना अविन्नातापकारा आ्आचाग्यं- पिजादया दूश्यन्ते तथा मनःप्राण्यारपि षन्दिद्म- मानाविश्चातयारनलापपन्तिः॥९०॥

व्याख्याता वाद्मनःप्राणानामाधिमीतिका विसारो | ऽथायमाधिरैविकाथं आआरम्भस्लस्येतस्था वाचः प्रजापते- Taam प्रस्ततायाः एथिवी wot वाद श्राधारो व्यातीरूपं प्रकाशात्मकं करणं ए्थिव्या weed we

ure इति लाके विच्लातस्यंव arecarratefcarnrgre | fafa, पिष्येर विवेकिभिः सन्दिद्यमानेापकारा खपि aca- Sat भाव्यतामापद्यमाना ead पुल्लादिभिच्जातिबालर- विश्वातोपकासः पिशादयस्तेषां माज्यत्वमु पपद्यते तथा waste सम्भवतीतव्यः POPE Hog

euaqgd तस्यव वाचः एथिवीव्ाद्यवतारग्रति | arena xfa खाधिरेविक्ाथसतदिश्ूतिप्दद्मनायथं इति यावत्‌| सम- मन्तरखम्द्भस्य Wage वाक्छाद्चराखि याजयति | तस्या इति कथमाधाराधघेयभावो वाचा निदिष्छते anes feem wif: saat सङ्किप्य निगमयति | तदुभवयमिति।

FER

मगिस्तद्यावव्येव वाक्तावती पृथिवी तावानय- मिः ११११

HAART मनसा याः शरीर ज्यातीरूपमसा-

वादिव्यस्तद्यावदेव मनस्तावती येस्तावान-

arourfdarsfafeear fe प्रजापतेवोज्कारव्यमाधारोऽप्रकाजः करण्चासेयं प्रकाश खदुभयं एथिष्यद्नौ वागेष प्रजापते- wae यावत्परिमाशेवाध्या्माधिभूतभेदभिन्ला सती वाग्भवति तत्र सब्ैत्राधारल्येन एभिवी व्यवख्िता तावत्येव भवति का्यभूता तावानयमग्निरासेयः करण- सूपे व्थातीरूपेण शए्यिवीमनुप्विष्टः तावानेव भवति TATA AT ९९ BUTS प्राजापल्याजाक्ख्धेव मनसे चेर्चुलाकः रौरं कार््यमाधारोा च्यातीरूपं करणमाधेयोाऽसावा- दित्यस्तत्र यावत्परिमाणमेवाष्यात्म मधिभूतं वा मन-

we खध्यालमधिश्ूवष्चया वाक्‌ परिच्छिन्ना तस्याखल्यपरिमाग्ल- माभिद विक्वागंशत्वादःभाणिनेख तादाम्यान्तयासङदद्यति auata y तावानयमभिरिति प्रतीकमादाय ाकरोाति। area डति खमानमन्तरमित्स्यायमयाईष्यालमधिश्चितं मम प्राबयोरधिदेविकमनःप्रायं प्रत्त्तादाग्याभिप्रायेग gente मादडत्वमुच्यते। तथाच वाचा समानं MAMTA UC वाक्ये कथामा समानपरिमात्वमिति॥११॥ ~ अाधिरेविकवाभ्विूतिग्यासयानानन्तम्धेमयश्रब्दार्चः मनसो इरूप्यमुक्का व्थात्भिमभिधत्ते। ata | मम रबास्यात्ा वाग्नाया . ate wie मन रव पिता बाद्माता प्राः प्रजेव्-

२८४

Ss: सावादित्यस्ता fray समैतां ततः प्राणे जायत eK: eSATA दितीये वै सपता नास्य aug भधति दवं वेद्‌ १२१.

भा ° स्तावती तावदिस्तारा तावत्परिमाणा मनसा व्यातो- eve करणस्याधारलेन व्यवखिता Grerarrerat- fear च्थातीरूपं करणमाभेयं तावन्थादितयौ arya आधिशेविके मातापितरः faqs मेुन्यमितरे तरसंखभे समेता सक्ख्छेतां ममसादित्येन wad fra वाचाध्चिना लाचा प्रकाञचितं कश्यं करिव्यामीव्यन्तरारोादस्याखत- warty सङ्गमनाप्माणा वायुरजायत परिस्यन्दाथ कर्मणे, AT जातः Tex: परमेश्वरा कवखमिश्र एवाखपनेाऽविद्यमानः STAT यख कः पमः स्पते नाम fetter वै प्रतिपचचलेगोपगतेा दितीयः सपनन xa- wa तेन दितीबत्मेऽपि सति arqaa a saad भजेते

ete fingay agra: wae प्रणातमुह्धं तयाऽधिरैवेऽपि तस्य ramet arafaefinarey ताविति | कथमा- दित्यस्य मनसः wa प्रति पित्वं वाचो added wary मनसेति | साविभ्रं पाकमासमेबं परकाशग्दते aTa- सिद्यद्ना्तयाः fax जनकत्वमित्वथंः | aaa का मुष्यते तत्वरिख्ामीति प्रयेकममिसश्धिपुत्नंकमादिन्ाग्न्येप्यावा- एयिष्योरम्तरासे सक्तिरासीदि लाइ | कम्मति | सङ्विकायथ- मभिप्रायानुसारि दश्र॑यति | तत इति वायोरिश्रत्वासपनलत्व- अअविशिदस्योपासनमभिप्रे्ाङ | या are xfs) डितीवस्य सपलल्ये वामादेरपि तथात्वं स्यादि लाग्रश्सा | प्रतिपेत्येगेति।

द्‌ e

२०४

अथेतस्य प्राणस्यापः शरीर व्योतीङपमसे चन्द्रस्तद्यावानेव प्राणस्तावव्य. आपस्तावानसे

भाण प्राणं प्रति गृखभावापगते एव fe ते warafaa तज

प्रासङ्िकासपन्रविक्लानफ मिदं are विदुषः wea: प्रतिपच भवति एवं Sire प्राशमपननं वेद ॥९२॥

WATS WHAG प्राजापत्या WT म्रजा- ऋष्ानन्तरनिरिटखखापः शरीरं काये. कारकाधारः पव्यवश्ज्येोतीरूपममा WOT यावानेव प्राणा याव- त्परिमाणाऽष्याक्मारिभेरेषु तावह्मात्तिमव्य आपस्तावत्प- रिमाण्ास्तावागसे wx आघेवस्ताखगस्मुप्रविष्टः करण- भूतेऽध्ाव्ममधिभूतश्च तावद्या्निमामेव तान्येतानि fre We aver vata चीग्यन्ञानि वाङुुमःप्राखाख्यानि WAAAY जगत्समसमेतेव्याप्तं नेतेभ्याऽन्यरस्ि

बधोह्सपलय्थाख्यागफलमाह | तेगेवि | सपल्रगुबकप्रायापासमे wear प्रमागयति। तजेति प्रायस्यासपन्रत्े fer सतीति बावत्‌ पासदङिकतवं प्रजात्प्तिप्रसषुगदागतत्व १९ च्याधिदनिकयोबोाद्मगसयेविं्धविनिर्देश्रानन्तग्बंमयेग्युक्कं ग्वे तस्येतच्छब्देन waa मास्य किमिति awa wae | प्रजेति अन्रजयस्य समप्रधानत्वेन WRITS T- WR VA ATCTAMIAT AL नाप्रधानं UIT: | पुन्य Strat मनसख एथिवौ Mw शरीरः यथा तयेग्यः Tea wae वात्िमवरशिषटां व्याचष्टे | wefs तावाजिन्बादि प्रतीकमादाब sae we दति बाद्मनः्प्रागनामाधिदे- विषस्परेडेपासनं विधातुं श्तं कीतयति तानीति caer

९८६

So चन्द्रस्त रते Ta CT समाः TATA: सये दै-

तानलवत उपास्तेऽलवसर सनाकं जयत्यथ ये दैताननसानुपास्तेऽनलश सनाकं जयतति 1१३१

भाग कायद्मकं कारणात्मकंवा। समस्तानि लेतानि भ्रजाप-

GT

fre एते वाक्ननःप्राणाः wea एव समास्दश्या व्या्निमन्तेा यावत्माणिगेचरं साथ्यात्माधिश्डतं are व्यवसिता अत- एवानन्ता यावत्सारभाविनो fe ते। fe कार्थंक- रणप्रत्याख्यानेन संसारोाऽवगम्यते। काय्यकरणाद्मका fe wom यः कञ्चित्‌ एताम्‌ प्रजापतेरात्मभ्‌ तानन्तवतः परिच्छिञ्ागधिभूतरूपेणाध्यातमस्पेण वापा तदुपासनानुरूपमेव फलमश्नवन्तं साकं जयति परि- faq एव जायते नेतेषामाद्मभूते भवतीत्यर्थः अथ पुम ₹ेतानगन्तान्‌ सब्यौ तकान्‌ सखब्वप्राखा्मभूतान्‌- परिच्छिन्नागुपारे साऽनन्तमेव लाकं जयति ॥९९॥

ईतिरिक्षमधिखागमस्तीत्याण्द्य विजजिनरटि। काग्यात्मकमिति।॥ प्रजापतिर तेभ्याऽतिरि काऽखीवाग्क्याहइ | समस्तानीति। खाप- स्कर ङ्तममुद्य वाक्छमादाय Baws) रत इति Tat व्या्षिमेव aafe | यावदिति तावदश्रेषं areata याजना | तु्यग्थाभिमश्यमुपजौख्ाइ खत cafe तेवां याव- त्सं सारभावित्वमभिश्यनक्ति हीति काब्येकरडमोवाव- त्ंसारभावित्वेऽपि प्राजानां किमायातमत ere) कार्येति तेषु परिच्छिप्रत्वेन wit trary) सय xfs sy शवं पावनि wen निबच्ठितमपासगमुपटिश्नति | अथेति (Rs

RES

Ss संवत्सरः प्रजापततिः षाऽशकनस्तस्य रा्रय टव पञ्चदश कला ध्रुवैवास्य षोडशी कला स॒रात्रिभिरेवावपूर्थ्यतेऽप क्षीयते माऽमा-

भा+ पिता orga कर्मणा सप्ताज्ञाति wer चीष्णलान्या- mans तान्येतानि पाङ्कक्यफलण्छतानि व्थाख्यातानि। तत्र कथं पुनः पाङ्कस कर्णः फलमेतानी- aera यस्मात्तेव्वपि चिव्वननेषु पाङ्कतावगम्बते। विग्लकब- शारपि तच सम्भवात्‌ तज एयिव्यग्री माता। दि वादिन्यो पिता | याऽयमनयारन्तरा प्राणः प्रजेति व्याख्थाते। तज विन्तकर्मणी सम्भावयितव्य career | एष dager याऽयं अन्नात्मा प्रजापतिः प्रतः एव संवत्छरा्मना fanaa fafa षोडशकलः षोाड््कणा अवयवा अस्य साऽयं षोाडश्यकलः sagt: संवत्छरात्मा काल- SU) तस्य STANT: प्रजापते राजय एवारारा- wife तिथय cord: | पञ्चदशकलाः yar एव भित्था

Ge wand फलवद्यानविषये arene वक्तव्याभावात्तस्किमु्तर- ग्रयेनेत्याशख्य त्तं कीत्तयति पितेति Fat तत्फलत्वे प्रमा- -खाभावमादाय wore wef प्रहृतं यास्थाने awed: | कायलिशकमनुमानं प्रमाखयन्मु तरमा | उच्यत इति ay. मानमेव eqefaquay पाङ्कत्वावगतिं दशयति | यस्मादिति। तस्मा्त्कवारडमपि तादृशमिति शेषः कथं पुनस्तज प्ाङ्कतवधी- रिग्ाग्र्ा वित्तेति खाता जाया प्रजेति चयं सङुहितु- मपि शब्दः उक्तं रतुं wane स्मारयति weiss Sars सप्तम्यथंः | तथापि कचं पाष्कत्वमित्धाणद्चएनन्तरयग्थ-

N2

ॐ. वास्या UAT षाडश्या कलया Tatas

प्राणभृदनुप्रविश्य ततः प्रातजीयते तस्मादेता

wre व्यवसिता Wa प्रजापतेः षोड़शी षोडशानां परणी

श्भा

कला रात्रिभिरेव तिथिभिः कलोाक्राभिरापृर्थेत चापचीयते मतिपदाद्याभिहिं wear प्रजापतिः Ware आयवे | कलाभिरूपचीयमानाभिवद्धंते यावत्ध- ग्पशंमण्डलः पाणुमास्यां ताभिरोवापषीयमानाभिः कला- भिरपच्ोयते ware यावहुवेका कला व्यवखिता ऽमावास्यायां खः प्रजापतिः कालात्मामावास्वाममावा- स्यायां राजि राजी था वयवखिता भ्रुवा कलेाक्तया wiv कलया सव्येमिदं प्राणब्धराणिजातमनुप्रविश्छ acu: पिवति यच्ाषधीरश्राति तत््व्यमेवैषध्यात्मना स्ये व्याप्यामावास्छां रातिमवखाय तताऽपरेद्यः प्रात- area दितीयया कलया sam: एवं पार्कातममकोा

मवतार्यति। as बिन्तेति | सप्तमी पुव्नवत्‌ ्वतारितग्रस्छं mae | योाऽयमि्यादिना॥ कथं प्रजापतेस्तियिभिरापय-

मायत्वमपश्तोयमागत्वच्च तचा | पतिपदायादिभिरिति।

इडेमय्यादां दश्यति | यावदिति eure मय्यादामाइ | यावङ्गवति ्वशिटटाभममाबास्यां निविष्टां कलां प्रपश्चयम्‌ दितीयकरत्पत्तिं मुक्ञप्रतिपदि दशयति) सप्रजापतिरिति। प्राणि जातमेव विशिनष्टि | यदिति॥ स्थावरं गङ्मश्चव्यंः। Saunier जलात्मनेत्यपि nee | Wage प्रनापता पाद्कत्वं वक्तुमपक्रान्तं तदद्यापि नाक्कमिवाशद्याह | रवमिति॥ तदेव us wate दिवेति कलानां fawafeust देतु-

८०८

ॐ° राजिं Gara: प्राणं विच्छिन्यादपि कक

भाः

लासस्येतस्या ट्व देवताया अपचित्यै ११४१

sat प्रजापतिः दिवादिच्छा मनः पिता। एयिष्यभ्रो वाग्जाया माता तयेाख प्राणः प्रजाः | चामस्यस्तिथयः wet: वित्तमुपवयापचयधभ्विलाद्िनलवनासां कथानां कालावयवानां जगत्परिणामहेतुलं कम्मं | शवमेष we: अ्रजापतिजया मे स्यादथ प्रजायेयाथ fad मे स्यादथ कथं छुर्ववीयेत्येषण्ठानुरूप एव पादकस्य करणः Ges: wen: कारणानुविधायि fe काग्थंमिति लोकेऽपि fafatarea we एतां रातिं खव्वेप्राणिजातमनुप्र- विष्टि yaar कलया THA | तस्माद्धतारेताममावास्यां रातिं प्राणतः प्राणिनः प्राणन fafeaanarfat प्रमापयेदिव्येतदपि शकलासख्य | शकलासा fe aera .. स्वभावेनेव रिस्यते प्राफिभिरदष्टाऽप्यमङ्गल दूति war wa प्रतिषिद्धेव प्राणि्दिंखा अदिंखन्सव्वश्धतान्यन्यच mae दति। बाढं प्रतिषिद्धा तथापि नामावाखाया

are | उपचयेति urgefaena werrvare | waa इति wats छत्खस्य प्रजापतेडपक्रमानुसाटित्वं दशंयति। arate मवतु प्रजापतेदक्तनीत्या पाङ्कत्वं तथापि कथं पाङ्ककम्मंफलतवं तचा | कारयेति पाद्ककम्मे फणत्वं WT “a प्रासङ्किकमयथमा | वस्मादिति + अपि छकथायरोति ga faaarfafiamene; छकालासेः होति कुतस्तस्य पापान्मत्वं तजा | इदोाऽपीति विषेबनिषेधस्य warren. वरत्वादिरोावः wares wifefe wea | गभ्विति।

° `

8 00 .

यो वे qaeac: प्रजापतिः बोाढशकनाऽय- मेव योाऽयमेवंवित्पुरुषस्तस्य विन्नमेव पञु- दशकला आस्मेवास्य sat कला वितेने-

भा ° अन्यच प्रतिप्रसवाथे sea द्िसायाः awerafaga वा

किम्तद्धतस्याः शामदे वताया अपचित्ये पूजार्थे ९४॥ या षै परोाक्ाभिदितः संवत्सरः प्रजापतिः trea कलः नेवात्यन्तं परो मन्तया यस्मादयमेव सः WS उपलभ्यते | कोाऽसावयं या WITH न्नाद्मकं प्रजापतिमात्मष्धतं एवंवित्पुरुषः कन सामान्येन प्रजापतिरिति तदुच्यते तस्ेव॑विदः पुरुषस गवादि वि- समेव पञ्चदश्कला उपचयापचयधर्शिलान्तदिष्तषा- ष्यञ्च तस्य शत्र तायै sraia पिण्ड vara विदुषः

तौयंशब्दः शास्र विदितप्रदेशविषयः। साधारण्येन aa निषि-

खापि हिंसा विशेवताऽमरवास्यायां निषिध्यमाना सोामदेवता- THU | ततः MATA MATA सामान्धोछिविराघोऽरूीति ufcwafa | बाएमिति ॥१४।

यत्पव्वं माधिदेविकन्यत्चासकप्रजापल्युपासममृक्ठं तदहमस्मि प्रजापतिरिग्यष्यरेय कन्तव्यमित्याङ | at वा रति प्र्छमपलभ्यमानं प्रजापतिं प्रश्रदारा प्रकटयति | काऽसा- ` विति तस्य प्रजापतित्वमप्रसिडमिन्याश्य परिषश्रति | कोगेत्यादिगा | कशानां जगदिपरिशामरेतुत्वे कर्म्मतयक्ठं विन्ते $पि कम्मंदेतुत्वमल्ि तेन तज कशाग्रब्दप्रङत्िरचितत्वाङ | fret यथा weet कलाभिः yanmar” somata तथा ॒विदाज्विन्तेनापचीयमानेनापुग्यतेऽपचोव- मानेन चापन्लोयते। रतश्च लाकाप्रसिडत्वाच्नप्रतिपरादगसापे्मि- `

९०९

Se वा पूर्यतेऽप क्षीयते तदेतनुभ्यं यदयमात्मा

प्रपिर्वितं तस्माद्यद्यपि सर्बज्यानिं जीयत आ- त्मना चेन्नीवति प्रधिनागादिव्येवाहुः† १५१ अथ ज्रयो वाव॑नाका मनुथनाकः पितृनेका

We GTS कला श्ुवस्थानोया चख्वद्धिन्तेनापुग्यते ताप-

¢

चीयते wi तरेतन्नाकं प्रसिद्धं agar नाभ्यै fer मभ्यं afi वारेतीति किं तद्यदयं याऽयमाद्मा पिण्डः प्रधिषव्वित्तं परिवारखानीयं are सक्रस्येवारनेम्यादि , तस्ाद्यद्यपि स्व्यज्यानिं सर्व्वखापरणं जोयते waa waft प्राप्नोातीतव्यात्मना शक्रमाभिस्थानोयेन चेदि जीवति प्रधिना वाद्येन परिवारेणायमगात्‌ चीणाऽयं यथा चक्रमरनेभिविमुक्रमेवमाङओं वश्चेदरनेमिस्थागीयेन वित्तेन पुनरुपचीयत दृत्यभिप्रायः ९५॥

एवं wpa दे ववित्तविद्यासंयुक्रेन कर्णा न्ना ककः म्रजापतिभंवतीति याख्थातमनन्तरश्च जायादि-

Me) चद्रवदिति। Mas धरुवा कललं तरेव रथचक्रद- खाम्तेन स्यद्धयति | तदोतदिति नाभिख्क्रपिखिक्रा aerate वा मभ्यं तदेव प्रश्रदारास्फार्यति | किन्तदिति श्रोरस्य चक्रपिखडिकास्धामीयत्वमयुक्कं परिवाखादशंनादिव्ाश्याह ufufcfa रीरस्य रथचक्रपिखडिकषाख्यागीयत्वे फलितमाह | तस्मादिति पदायमक्ता वाक्धायमाश् | जीवेति ।॥ १५॥

SAMI परजापतावशङ्हापासनस्य फलस्याक्त्वादक्-

व्याभावादु त्त रमन्धवेयथ्यंमित्याग्रद्ध तदिषयं Ta Seay TTT |

RR Se देवलाक इति मेऽयं AUNT: पुत्रेणेव जय्य नान्येन कर्म्मणा| कर्म्मणा पितृनाका विद्यया देवलका देवलके वे नाकानाश प्रेषटस्तस्मा- frat प्रणश्ससि १५१६१

भा ° वित्तं परिवारखागीयमि्युक्तं तच पुचकम्मापर विद्यानां लाकप्रान्षिसाधनतमातं सामान्येनावगतं पचादी्मां लेाकम्राक्चिफलं प्रति विगेषसम्बन्भनियमः सऽं पचादीनां साधनानां साध्यविभेषखम्बन्धोा awa द्यन्तरकण्डिका प्रणीयते रथेति वक्योपन्यासाथस्वयो का वेत्यवधारणा्थंस्वय एव शस्ताक्रसाधनाददा लाकान- न्यूनानधिका वा के CYA | मनु खलेोकः पिदरलके देवलाक cia 1 तेषां सोऽयं मनुव्यलाकः TAGE साधनेन जय्यो जेतव्यः WAIT यथा TAIT HATA Aes away नान्येन कर्मणा विद्यया ठति वाक्यशेषः, कर्म॑णा

wre रविमति area Brag | तयोामियो बडत्वात्समजाप- aq फलं प्रागेव cfd तत्किन्रमरग्येमेत्याश्द्य सामान्येन सच्मतीतावपीदमस्येति faut नेक्तसदुयथंमुन्तरा खति- foary) तेति पत्वं न्थः सक्षम्यथंः | नियमे arena इति सम्बन्धः | STM WAT | वा खवश्रब्दस्यावधारबरू्पम्थें fasaifa | wa रवेति oe लेाक्चयं प्रदाय स्फास्यवि। छेत इत्यादिना॥ जये नाम Tae मनुव्यलेकातिक्रम इति कोचित्ताम्‌ प्रत्याह | साध्य डति पचेणास्य सिडत्वमसिडलमि- MIMSY | यथा चेति | दिविधो डि मनुष्यशाकन्लो यः away: RUGS भोग तज्राद्यमाभिव्ान्ययोामयवश्छेदमेवक्षाराचं

९०९ अथातः सम्प्रतिर्यदा प्रेष्यन्मन्यतेऽथ पुजमा- त्वं बह्म त्वं यज्ञस्त्वं नाक इति पुत्रः प्रर्था-

भाग्श्रग्निहातादिणलकणेन कवलेन freer saat ने

We

wae नापि विद्यया विद्यया देव erat arse नापि कर्म॑णा | देवलका a Srarat तुयाणं Ae: प्रस्व तमः तस्मान्तव्धाधनलादि्थां प्रश्ंसन्ति॥९६॥

एवं साभ्वलेकतुयफलभेदेन विनियुक्रानि पुचकर्म- विधाख्यानि चीणि साधनानि। जाया तु पुजकन्मा्थै ara एयक्याधममिति श्रथङ्गगाभिहिता विश्वं कां साधनलान्न एयक्याधनं | विद्याकन्मेरा ला कजयरेतुखं स्लाद्मप्रतिलाभेनेव भवतीति प्रसिद्धं पुचस्य लक्रियात- SATAN प्रकारेण साकजयरेतुवमिति wraasa- सदक्रव्यमिद्ययानन्तरमारणग्यते | anh: wast | wafaftia वच्छमाणस्य कर्मणे नामधेयं oF डि

द्यति | गाग्देनेवि | fedte व्योागष्यबन्डेदाथः। च्यातिषेमं

ama जयतीति साधनान्तरखापि मनुष्यालकजयस्चतेरिति भावः | पुन्ये वाकाश्यमेवकारमुत्तरवाक्षयार नुषक्तमुपेत्य वाक्य इयं awe कम्मेखे्यादिना साधमदयापेचया पशदार- waned जिद्या्यां दश्रंयति। भिद्ययारेवभेकदति।९६। इष्तममुवदति | रषमिति पजादिबव्नायावित्तयोारपि प्रतत्वात्फशनिषषे विभियोगा wee KATHY | नाया त्विति। एथक्‌ पुश्रकर्म्मभ्यामिति देवः | एधक्‌ साधनं कम्म॑यः सकाशादिति nea Naa साधनचयतियमस्तयापि विद्या want fear समनन्तरय्े किमिति पुचनिरूपयवमिया-

१०४

So दाहं HATE यन्नाऽदं नाक इति यदवे fsa

तस्य सर्वस्य ब्येव्येकता 1

भाग खाद्मव्यापारसम्मदरामं करोद्यनेन प्रकारेण पिता aw

ST

सम्मत्तिसन्न्नकमिदं कम्मं तत्कसिग्छाले कन्त व्यमित्याद। पिता यदा यस्ि्छाले भेयन्मरिव्यरिषामीत्यरिष्टा- दिद भरेनेन मन्यतेऽथ तदा पचमाहयार लं ब्रह्म तं NET लाक द्रति एवमुक्तः प्रत्याह तु पुव्वेमेवानृजष्ट जानाति मयेतत्क त्त यमिति तेना WE ब्रह्मां THISE लाक इति। एतद्वाक्यतयमेतस्या्थ॑सिरो दित इति मनामा शुतिव्ीख्यानाय vada ua किञ्च यत्किञ्च from WAAAY तस THVT WMA a पद एकते- He याऽध्ययनव्यापारो मम कन्तंव्य श्रासीदेतावन्तं are बेदविषयः। <a He लं ब्रहम लत्कटंकाऽस्िव्य्थः

were | विद्याकम्मणरिति + यथोक्ते चोदये पुचस्य लोकरेतु- waar सब्यततिवाक्छमित्याङ आत इति अथात इति wand व्याख्याय सम्मर्तिपदः mae) सम्मरस्तिरिति॥ किमिद सम्मदानं नाम तदाह | सम्प्र्तिरितीति | तदेव कम्मं विग्रद- यति | watwifa, मनेन प्रकारेखेति aqearavercitar: | अरिरादीव्यादिपदेन दुभखप्रादिसङ्हः | varw वाचय. मिति सम्बन्धः पुस्याहं aden प्रतिवचने हेतुमाह | fafa) मया काये यदध्ययनादि तरेवावणिष्ं लया कायं fafa | प्रस्य प्रागमणिषताभावे प्रतिवचनामपन्तिरिग्ययः।॥ यदे किश्ेत्धादि वाक्छानां पु्ागुमग्नखवाक्धेरयमेदाभावात्युन- सक्िरि व्याश द्साह | रखतस्टोति यदे किखेत्ादिवाग्णे वाव्वाथं- माड | योऽध्ययनेति

SS °

WT @

aT

|

ये वे के यन्ञास्तेषा aes Fa इत्येकता ये वै के लाकास्तेषा WI नाक इत्येकते-

ware ae यज्ञा wee: सन्तो मयानुष्ि- ताख्चाननुठिताच्च तेषां wit यश्च इत्येतस्मिन्‌ पद Uae AACA WHY WIT! तदत Bae यशस meat wafsqara: 1&3 केच लाका मया तेजव्याः सन्ता जिता श्रजिताच तेषां wet लाक ददोतसि- न्दे एकता दत Wy लं लाकस्वया जेतव्यास्ते इत GE AGATA कजयकन्तं ITS समपिंताऽशन्त स॒कताऽसि कन्तंव्यताबन्धनविषचात्कतोः | सच सम्प तथेव भ्रतिपन्नवान्यत्रोऽनुजिष्टलात्‌। तत्रेमं पितुरभिम्रायं मन्वा- नाऽऽच्टे अुतिरेतावदे तत्परिमाणं बे दद्‌ wet यङि HR यदुत वेदा अध्येतव्या यश्चा यष्टव्या TAY जेतव्या Waa we सन्रयं wea Wa भारं मदधीनं

त्वं wafa बाक्धब्लं aa इति वाक्छमपि we याख्यातु- faare | तयति y areara सङ्ुह्ाति | wenger डति त्वं लाक इत्यस्य maa se वे afafeante | wa पदाथानक्का बाक्चमाह। xa इति। किमिति त्वत्टटंकमध्थयंनादिकमपि सम्यते त्वयेव fa arrested तचा इत ऊङभिति। we व्यतव बन्धनं तदिषयः | कतुः सह्यत स्मादिति यावत्‌ पच इत्यादेस्तात्पग्यमाङ | चेति | तचेत्ययोक्घानण्ासनाक्तिः। तत्छव्वमिद्यादि प्रतीकमादाय areas | wa wife | अनद्य तने wasu fafeay wat ufsacud कथमिन्धाग्रद्धाड। दन्द सोति Taaweaay फशवस्चमाह | Tanf<antzar 02

5 ©

२०६ तावद्वा इद सर्बमेतन्मा सर्वश सनुयभितेमुन-

जदिति तस्मात्‌ पुत्रमनुशिष्टं नाक्यमाहुस्तस्मा-

भा ° मन्ताऽपद्छिद्ाद्मनि निधायेताऽस्माल्ाकाश्मा मामभुन-

Ge

जत्‌ wefearntfa wed we छन्दसि कालनियमा- भावाद्यसरारेवं सन्पन्नः oa पितरमस्मालकात्कन्तव्य- ताबन्धनतेा मेचयिव्यति तस्मात्पु्मनुशिष्टं ere लोकहितं acreage: | अरत एव छनं पुजमनु- शासति Grass नः स्यादिति पितरः frat sat यस्िक्ताखे एवं वित्पचसमपिंतकन्तं यताक्रतुरस्मालेका- ति सियतेऽथ तदा एभिरेव अरतेवास्मनःपारीः पजमाविश्रति oa anata अ्रध्यात्मपरिच्छेररेवपग- मात्ितुवष्ममःप्राणः खेनाधिदेविकेन रूपेण पृथिव्य- न्धाकौाथात्मनाभिक्नघटमरदीपप्रकाञ्रवत्सव्वमाविश्रन्ति तेः प्राणैः पिताष्याविशति वाश्मनःप्राणत्मभावितला- त्पितुररमख्यनन्ता वाख्वनःप्राणा श्रध्या्मादिभेदवि-

छतसम्मतिकः सन्‌ पिता fa करातीव्यपेद्लायामाशह। पितेति कोऽयं प्रवेशो हि विशिद्स्य केवलस्य वा विले alana: सम्भवत्धत खाइ | अध्यात्मेति हेतुमिण्याच्चानादिः | वागा- दिष्बाविष्ेव्बपि कुतोऽथान्तरस्य पितुराबेश्धीष््व्वाण्द्याह | वागिति agifaaaa स्फारयति ¦ अहमिति भावना- फलमा | तस्मादिति पुचविश्वशात्परिच्छि्रत्वं पितुष्त- cautuamegry | सर्व्वेवां हीति म्रतस्य पिवुरिति जेाका- wena कथं यथोाह्तरूपत्वमि्ारद्या दइ रतदुक्षमिति

Ss ©

९०७

देनमनुशासति यदेवंविदस्माल्लाकात्मेत्यथेभि रेव om: सह पुत्रमाविशति ! यद्यनेन किञिदशणया कृत्तं भवति तस्मादेन सर्ब-

are खारा card भाविता डि पिता तस्मान्तप्राशाग्‌ ठज्िलं

पितुभंवतीति य॒क्षमक्रमेभिरेव प्राणः सड पुजमाविश्रतीति। सर्गा ऋमावात्मा भवति cae aan भवति यद्य पितुरेवमनुशिष्टः war भवति साऽसिन्नेव शोके वन्तः पचरूपेण गेव Bal मन्तव्य Taye: | तथा Aye साऽस्ाथमितर आत्मा पृष्ठेभ्यः कर्कंभ्यः प्रतिधीयत इति अथेदानीं पुजनिब्वेवनमाह पना चदि कराचि- दमेन frat अ्रच्एवा arefaxatoatised भवति WHS | तस्मात्कन्त॑व्यतारूपात्पि AT SATS TT RAT िम्रतिबन्धरूपात्प॒त्रे मुञ्चति मोचयति met qaa_- तिष्ठन्‌ पूरयिला। तस्मात्पूरणेण चायति पितरं ware

qreqarm fafaata विभजते | नेवेति गतः पिताऽनु- MSTA BUNS TATA ASU: TEVA पर- चेति ura: | उक्तेऽथं रेतरेयश्चतिं संबादयति। तथा चेति बह्ीप्रथमाभ्यां पितापुचावुच्येते |

सपदोत्ादिवाक्मवतायं याकरोाति। खयेव्धादिना॥ अहत - मद्तादिवि wa), तस्मादिति प्रतीकमादाय areca | पुरडेनेति | तदेव प्रपश्चयति। इदः तदिति a पजि जिममयति। पितेति ।॥ पचगतल्लाकजयमपसंदरति। रव- मिति 1 ययोक्तात्युलादिद्याकम्मंेविेषमाइ | तथेति कथं तहिं ताभ्यां पितातोजयति ante) खरूपति। तदेव

8 ण्ट

Se स्मात्पुत्र मुखति तस्मात्पुत्र नाम पुत्रेणे-

भाग स्मात्पुत्रो नामेदं तत्पुचरस्य gaat afaahex पूर-

च्छा.

यिला चाथति पितेवंविधेम पेण wats सल्ल न्ताऽस्िन्ञेव लाकं प्रतितिष्टत्येवमभा पिता पुत्रेणेमं मनु व्यलेाकं जयति तथा विद्याककर्भ्यां देवलाकपिदर- लेका खरूपलाभस्लामाचेण। हि विद्याकर्मणी ae- पलाभव्यतिरकंण पचवद्यापारान्तरापेचया खेाकज- aeqa प्रतिपद्येते अरय छतसम्मल्िकं पितरमेनमेते वागाङ्यः प्राणा देवां fecumit wear ज्रमरणध- कण श्राविश्न्ति कथमिति वच्यति पुथियै चेनमित्थारि | एवं प॒तरक्मापरविद्यानां मनमुव्यसाकपिढलेक्देवलाक- साथ्याथेता प्रद्श्चिता wan खयमेवाज केचिद्ावदूकाः

स्मर्यति Wife खनण्िद्पबेगतष्लाकजयिनं पिवर- afuaa खथेनमिव्यादि वाक्यं तद्याकराति। अथेति पक प्रकरबविच्छदायाऽयण्ब्दः। अवेशप्रकारबभत्सायामत्तरवाक्छ- yefa प्रतिजानते | कथमित्यादिना | efwa warfare ara ud डसान्‌वादपुव्वंकमुत्यापयति | र्वमिति wafa afzatfancfag सप्तमी | बवद नश्चीलतवे हेतुः waafe | मेच्तायतां ऋणापाकरगखुतिस्मतिभ्यां वदन्तीति we: ¢ मोमां- wana प्रकत्रुतविरोघेन दूषयति | तेषामिति कथमि- ayy अरुतेरादिमध्यावसानालोचनया पुवादेः संसारफल- त्वावगमाच्न मक्तिफलतेत्धादह। जायेश्यादिना॥ पश्रादीनाष्ति चकारादेतावान्वे काम इति मध्ये सङः | यदुक्कग्टकापाकरब- तिङ्तिभ्यां पुत्रदेमुक्किफरतेति तचा तस्नादिति 1 Ware: खतं संसार्फलत्वं Wate: | wfawe:

Roe

safer प्रतितिष्टत्यथैनमेते देवाः प्राणा अमृता आविशसि १७१

मा ° जुल्यकविग्रेवायानभिन्नाः सन्तः पुजादिसाधनानां माशा- dat वदन्ति। तेषां मखापिधानं sare छतं जाया मे खा- दित्यादि ang काम्यं कर्चत्युपक्रमेण पचादीनां साध्य- विशेषवविनियेोगापसंहारेण तस्मादुणश्चतिरविददि-. wat 4 परमात्मविद्याविषयेति fag व्यति fa प्रजया afcarat येषां गाऽयमात्मायं लाक दति। केचित्त पिदर लाकदे वलाकजयेऽपि foreragaetranat arefata तस्मात्य्रकष्मापरविद्याभिः खमुखित्यागि- तांभिसख्तिभ्य एतेभ्या Maat area: परमात्मविश्चामेन मोक्लमधिगच्छतीति परन्यरया मालाथान्येव पजादि-

Gio सातेदपल्छणाथः | अतिस्मत्योस्विरक्षविषयत्वे वाक्द्येव- मनु कूलयति | वच्यति चेति मीमां सकष face भट - भपश्चपचमुत्धापयति | के चिल्िति | मनुष्यलाकजयस्ततो व्याड- सिय व्पेरथः | पच्रादिसाधमाघधीनतवा Savage वपि कथं ara: संपद्यते | afe पचादीन्येव मु्तिसाधनानि विरक्षत्वविरोधादिव्याशद्धाङ तस्मादिति एचिये चेत्या- urea श्तिरेव मीमासकमतवद्भटप्रपश्चमतमपि निराकरो. वीति दूषयति, तेषामिवि। कर्थं सा awd निराकरोातीचाणश्द् afd fafwafe | शतेति न्यत्नात्मेपासितुखतदा तिव चनविडडं पररमतभमिग्ययुक्ष | तदापरेव मुक्कित्वादित्ाशद्याह। चेति aura कथं यथोक्तं फलं ara मवति ware) मेधेति SAMA च्रानकन्मेजन्धत्वे Care) पुनः पुनरिति | दाक स्मुद्कितवे हेत्वन्तरमाह | यदेति ऋरयेकार णवत्वभ्रुतेरपि

९९०

= पृथिये are देवी वागाविशति भावे देवौ वाग्यया यद्यदेव वदति तत्रद्वति ११४१

भा ° साधनानीच्छन्ति। तेषामपि मुखापिधानायेयमेव afae- राङृतसन्मरल्िकस् प॒चिणः कर्िंणख्यन्ना्मविद्याविदः फणप्रदध्रनाय WERT चेदमेव ae मे्फलमिति UR AY | अल्रसम्बन्धा केधातपः*क्मलाशान्नानां पमः पनजंगयत दति दगरनात्‌। यद्धेतन्न ङययात्थीयेत देति लयश्रवणाच्छरौरं च्यातीरूपमिति काय्यकरणलेापप- Ware वा ददमिति नामरूपककत्मलेनापसंहारात्‌ चेदमेव साघनचयं संहतं सत्कस्यचिक्माच्ाथे कस्यचित्‌ अन्रात्मफलमित्यरूटादेव वाक्यादवगन्तुं शक्यं। पचादिसा- धनानां चन्नात्मफ लद ्र॑नेनेवापचीएत्वा दा क्यस्य ९७ ufaa पुथिव्याञख्च wrattg देवी श्रधिरेवाद्मिका वागेनं तसम््रस्तिकमाविश्ति स्वेषां डि वाच उपा-

Sle दभावा मुक्किरियाह। एरीरमिति | खविद्यातदुत्थदेतस्य न्यामकत्वेनोापसंहारा्दात्मदधवभावे बन्धान्तभूतो मुक्तिरिति यक्यम्तरमाह | safata नन्वविरक्रस्याश्नस्य antrwe- मपि कम्भादिविरक्षस्य facet afawefafa अवस्थितिं are | चेदमिति॥ fe एथिशे चादि वाश्यसयेकस्य wersa स्यामेक्षायत्व | भिद्यते fe तथा वाश्छमिति न्यायादित्थंः॥ १७।

एथियं चे धादिवाक्छावद्छम्भेन wate प्रतिच्िप्य तद्लराजि व्याचदट | efwen इति | cafrquaqa करति रन

eee

* कार्य्येतिपाडान्तरः।

5 9

२९९

दिवभ्ैनमादित्याच्र देवं भन आविशति तदै देवं भने येनानन्यैव भवत्यथ शाचति ११६१

~~~ ~ नि 8 2 कि ` Oe

meena रवी वाक्‌ पथियग्रिखसषफा। सा द्याथाद्ि-

Wo

कासङ्गादिरेाषैनिंरद्धा विदुषस्तदाषापगमे ware- भङ्ग इवादकं प्रदीपप्रका्रवच व्याभ्नाति तदेतदुच्यते पचिव्या wigs रवी वागाविक्नतीति। साच देवी वाग- म॒तादिरोाषरदिता gti यया वाचा रेव्या यथरेव आत्मने परस्मै वा वदति adaware ऽप्रतिबद्धास्य वाग्भवतीत्यथैः WT I

तथा feaaat ्रादिव्याश दैवं मग आविश्नति। तश रेवं मनः खभावनिन्मललायेन मनसाऽसावानन्ेव भवति सुख्येव भवत्यथ ऽपि भचति भाकादिजिमिच्ासं- यागात्‌ ९९

प्ण णी ee

मिति कथं पुनः दचरा्मभृता वागुपासकमाविश्रति Tay |

` सर्वषां हीति | तरिं तयेरमेदाद विदुषेाऽपि eras बागिति

विदुषि विशेषे arene | सा Wife) देव्या बाचि राष- विमममुत्तरवाक्ेन साध्यति | सा चति। विडदाचः खरूपं सङ्किपति अमारेति।॥ १८॥

बाचि दधितन्धायं मनस्यतिदिश्ति। तेति | यग्भनः खभाब- fanaa देवमिन्तं तदेव विधिगद्टि। मन इति साविति faxafe: | येन मनसा fata areata तद्धेत्वभावात्तदेव- मिति qe सम्बन्धः १९

RRR

So Wea चन्द्रमस देवः प्राण आविशति वै देवः प्राणा यः सथुररभासनुर श्म यथ- तेभ्य रिष्यति श्वंवित्सर्बेषां भूतानामात्मा भवति यथेषा देवतेव यथेतां देवता सर्वाणि भूतान्यवन्त्येवं दैवंविदश सत्राणि भूतान्यवनि 1

भा० तथाद्भा्ैनं चद्धमसख दैवः प्राण श्राविश्ति। सवै दैवः प्राणः किं weu ceed यः सञ्चरन्‌ Wwe व्वसश्चरन्‌ समष्टियष्टिरूपेणाथ वा सञ्चरन्‌ जङ्गमेव्वस- अरम्‌ arty व्यथते दुःखनिमिन्तेन भयेन य॒ज्यते। war ऽपि frafa विनश्छति दिंसामा- पञ्चते या यथाक्रमेवं वेत्ति न्नात्मदशंमं स्वैवां भूतानामाद्मा भवति सर्वषां तानां प्राणा भवति सैषां तानां att भवति वाग्भवतीत्येवं wearer CHR मवतोत्ययेः wae यथेषा पुव्ब॑सिद्धा हिरंष्छ- गभंदेवता | एवमेव नास्य Vaya सर्व्वत वा कचित्रति- घातः | faze इति दृष्टान्निरदभा यथेतां fece- गभदेवतामिच्यादिभिः सव्वाणि waraatea पालयन्ति

| 23 , _. +

we मनस्युक्छं are ora afafeufa | तथेति तमेव दवं धां waqaa प्रकटयति। सवा xfs | ख्वंविदिव्यादि awe |

a a xfa | विदिरच लाभाः | नकंवशं यथोक्तमेव विद्याफलं

RAR Se यदु faa: प्रजाः शाचन्त्यमेवासां तदवति

° पूजयग्धेवं वंविदं wairfe ग्ड ताम्यवन्ति इव्धादि लशणां पजं खततं WEA KATE: अथे मार्यते THAT AT ATA UTAH | ATA सम्यप्राणिका्ग्यकरात्मकले winrfeger:e: सम्बध्यत tfa wa अपरिच्छिननवुद्धिवात्परिच्छिला्मबद्धोरना WHETST दुःखसम्बन्भोा इ्टाऽनेनाहमाक्रषट cae खष्बात्मना आक्रुश्यते यखाक्ा्रति warcrara- बद्धिविशेषाभावाख तज्जिमिन्तं दुःखमुपपद्यते मरणदुःख- वश्च निमि्ाभावात्‌। यथा दि कक्षिंचिग्भृते afer: ख- मुत्पद्यते ममास TAT भराता चेति प॒जादिभिमिन्तं। तज्नि- fran तकारणद्िनाऽपि भेव दुःखमुपजायते तथे- अरस्यापरिच्छिन्नात्ममा ममतादिदुः खनिमिन्तमिथ्या-

we किन्तु पलान्तरमप्यस्तीत्याह | किद्धेति॥ सन्वभुतात्भल्वे तद्ाष- TAHT प्रदमनादेयमिग्यत्तरवाक्छय्यावन्धामा्ङगमाह | येति | स्व॑ प्रायिद्ठखदुःखेरि अस्माद SUT! Ts: सम्बात्भके विदुखेकेकश्ूतनिरदेावयोामे T मास्तोत्धत्तरमाड | anta तदेव प्रपश्चयति। परिच्डिप्रेति। अपरिष्डित्रधीतवेपि खजात्मक्े विदुषि सव्बभुतान्तभवाक्तद्ःखादियामः स्यादेबे- ag गठस्कुहरविपरिवत्तिक्िमिरोषंरस्माकमलंसगवनत्ब- हृतेऽपि सम्भवाग्मेवमित्वभिपे्याश मरङेति भापपद्यते विदुषो दुःखमिति पूर्वं सम्बन्धः दृष्टान्तं विदजति। यथेति ) ave खदख्ताद्यभिमागवतशदःखादियेागवदिदुष warm खां्भतसव्बभूताभिमानिनस्तदःखादिसंसमः स्यादि P2

२९४

ॐ» पुण्यमेवामुं गच्छति वे देवान्पापं गच्छति २०१

अथातेा रलमीमार्श॑सा प्रजापति कम्माणि

समृजे तानि सृष्टान्यन्येन्येनास्पर्ल वदिष्याम्ये-

भा ° ज्ञानादिराषाभावाश्चैव दुः खमुपजायते। तरेतदुच्यते। यत्‌ किञ्च after: प्रजाः शाचन्ति waa सदेव प्रजा- भिस्तच्छाकादिनिमिन्तं दुःखं doi भवत्यां प्रजानां परिच्छिन्नवुद्धिजनितलात्छव्बोत्मगस्त | केन सह किं dew भवेदियुष्ं वा श्रमुन्तु प्राजापत्ये पदे ata पु्छमेव waa फल ममिमरेतं पु्छमिति निरतिशयं fe तेन ue तं तेन तत्फलमेव गच्छति वे रेवान्पापं गच्छति पापफलस्यावसराभावात्पापं aw दुःखं गच्छ तीत्यर्थः Ro एते सर्व्व एव समाः सरव्यैऽनन्ता इत्यविशेषेण ape मःप्राणानामुपासनमुक्तं नान्यतमगते fay उकः किमे-

mney दरद्ान्तिकमाङ। तथेति मम तावदिव्यादिपरेनाह- wae | तदेव दुःखनिमित्तं faunas | खादिश्रब्देन रागादिरक्कः। उक्वैऽचं खुतिमवताय्ये व्याचष्टे | तदेतदिति। Swag गच्छतीति सम्बन्धः | फलरूपेख quay कथं कम्म- सम्बन्धः wuifeamgre | फलमिति उक्तमेव ante | भिरति्यमिति २०॥

अयेत्यादिवाक्छस्य वक्तव्थथेवाभावादानथग्धमाशद्ख व्यवङि- तोपासनानुवादेन तदङ्त्रतविधानाथंमुत्तरं वाकषमित्धानर्च॑कं

ST

Lats

Gea : ॐ° वाहभिति apay ईक्षोम्यहभिति ag: ्राया- म्यदभिति भ्रोत्रमेवमन्यानि कम्भाणि यथा कर्म्म तानि मृत्युः श्रमे भूत्वापयेमे तान्यापरोबान्याप्त्वा

भा ° वमेव प्रतिपत्तव्यं किंवा विचाग्थमाणे कथिदिश्ेषा wa- सुपां प्रति परतिपन्त॑ maga cared | अ्रथातोाऽगन्तरं Wag उपासनस्य water उपासनकश्मंविच्ारणेत्थथंः | एषां प्राणानां wa asinaaa धारयितव्यमिति मीर्मांचा yada) तच प्रजापतिद्शब्दः किलायं भ्रजा- यतिः किल प्रजाः war कश्याणि करणानि वागादीनि कम्माथानि हितानीति कन्म।णीष्युष्यन्ते wa रष वाग्वागाङीनि करणानोत्यथंः तानि पुनः ष्टान्यन्या ऽन्येनेतरोतरमस्यद्धंग UFt WY चक्रुः) करं afear- म्येव खव्यापाराददनादभुपरतैवा इं स्यामिति ae TH तवती यद्यन्याऽपि aware खव्यापारादनपरन्तु wa: साऽपि दर्शयलात्मना वीर्यमिति तथा द्र च्या

wre ufewefa | वर्त xenfer | अ्रतमित्यवश्यानुर्ेयं कम्मौश्यते। fauna: waa wer | उपाखनोहयानन्तमेमयश्र- rai कथयति | अनन्तरमिति frarcatag स्फारयति, शधामिति प्रड्त्तायां मीमांसायां प्राडत्रतमभम्रत्वेन sical. यमिति निघोरया्थमाख्यायिकां प्रख्यति wetenfxer | कथं वामादिकरमेषु कम्मेशब्दप्रुततिरिवाद्द्याङ कम्माया- नीति a तदोवदधरेकपयेगमुपदग्रयितुं शमिकां करोति। तानीति aed wage प्रकटयति | कचमित्ादिना।

RRR

$e मृतयुरवारन्धतस्मच्छम्यत्येव वाक्‌ त्राम्यति

aa: श्राम्यति भ्रोत्रमथेममेव नापरोदयाऽयं मध्यमः प्राणस्तानि ज्ञातुं दधिरे 1

भा°म्बहमिति चुः ओयाम्यहमिति ओषरभेवभन्यान्यपि

GT

BEATA करणानि यथा कम्मं TTS HEH यथा कन्म तानि करणानि ्ल्युमारकः AA: अमरूपी ला उपयेमे स्याह | कशं ताजि करणानि खव्यापारे प्र- तान्याप्नाच्मरूपेणाद्मामं दर्धितवानाघ्चा तान्धवास्‌- न्धदवरोधं रतवान्‌ wy: ware: प्रश्यावितवानि- त्यथः तस्माद ्त्वेऽपि वदने wardfe प्रवृष्ता वाक्‌ आग्बल्येव अमरूपिणठा ख्युना संयक्ता खकम्म॑तः प्रच्या- wa तथा areata चुः आम्यति ओजं अथेममेव Be प्राणं ATR ATW अभरूपी याऽयं मध्यमः प्राणः तं aareasht ware एव कर्मणि wana तानीतराणि करणाभितं ard दभिरे waafer मभः

यथा कम्म Ste Sle धापारमनमुख्त् wd दजिरे त्वमादीनि

wearer: प्रजापकिवागादिषु अमदारा खकम्भंप्र्ुति- trite कायलिक्कमनुमानं प्रमाखयति | तस्मादिति। वागादीनां समत्रतत्वनिधार्गागन्तग्धंमयश्रब्दा्यंः प्रजापतेः Ula RITTER काग्यलिङ्कमनमानं erate | मेमेति wate प्रा इति सम्बन्धः। तथापि कथं crea wa wa faatearare | तानीति

अयंवे नः त्रा यः TTY IMAC यथते रिष्यति eee ad रूपमसामेति Saag we हपमभवर्शस्तस्मादेत शटतेनाख्या-

भा अयथं वे नाऽख्ाकंः मध्ये As: प्रशखखतमेाऽग्यधिकोा

UNIT: सञ्चरयासञ्चरंञ वअथतेऽथेा रिग्यति wat- दानो Waa पाशस्य wa वयं रूपमसाम भराणमा््मलेन प्रतिपशेम fe. श्वं विनिञिल्य एतदेव स्थ रूपम- भवन्‌ अाणएच्ू पमेवात्मलेन प्रतिपन्नाः प्राखत्रतमेव दभि- रोऽखद्भतानि दलावारणायव पय्याप्रानीति यस्ाप्मा- रेन. SIG रूपवन्तीतराणि खमात्मना खेन प्रका- अद्मना। fe प्राणादन्यब खलमात्मकलेापपल्तिखण- जग्यापारपुम्बेकाष्छेव fe eset Baty खच्छन्ते। तद्ारेते वागादयः एतेन प्राणामिधागेनाख्यायन्तेऽभि- अयन्ते मणा इति एवं एवं प्राशत्मर्तां सब्ैकर- शानां वेन्ति माएलब्दाभिषेयत्वं तेन वाव तेनेव विदुषा

च्चा चअपनायंमनसन्धामपरकारमेव दशति | अबमिति॥ तस्य Boe पलितमाइ इनोति इतिशब्द व्याकरोति | र्वं विभिशिल्ेवि 4 wane बागादीनां ब्रतानि wararcara पञ्धप्तानीति विनिखिन् दजिरे प्रात्रतमेबेति सम्बन्धः | प्रायरूपत्वमुका ALA तत्नानत्वमाह | बस्नादिति यस्ना- free तस्मादिति wafeda सम्बन्धः| प्राणरूपं wea मिति कुता निचीयते ere | होति वशं करयेषु पका- प्रा्मकत्वमेव चल नामत्वमित्याच्रद्साद | warts सम्मति fraweaty | रवमिति।॥ तदेव स्यदटयति | afefafa |

ॐ° Te प्राणा इति तेन तुवाव तत्कुलमाचक्षते यस्मि-

ran भवति श्वं वेद हैवंविदा स्पर्यते spy दैवानता भ्रियत इत्यध्यात्मं २१

अथाधिदेवतं ज्वनिष्याम्येवाहभिव्यगिर्दप्र

भा ° तत्कुलमास्थातमाचशते लाकिकाः। यस्मिन्कुले विद्धा- ञाता भवति तत्कुलं विदन्नाक्जैव प्रथितं भवति waad ्ुलमिति। यथा ताप्य इति एव यथाक्र वेद वागा- drt भाण्खसरूपतां प्राणाख्यत्वं तख्येतत्फलं | किच्च यः afga एवंविदा आणात्मदर्भिंना aga anfa- प्ली सम्‌ सऽसिन्ेव wists शओाषमुपगच्छति WITS हेव ite गलेवाम्तताऽन्ते चियते सहसेापद्रुता faut दत्येवमुक्रमध्यात्मं ्राणात्मद्ंनमिद्युक्षापसंहा- राऽधिदेवतप्र दशनाथः २९॥ अथागम्तरमधिरैवतं दे वनाविषयं TMA UA! Te देवताविशेषस्य व्रतधारणं ओय इति मीमांसते अध्या Targa wafearaarefaaiaed | त्याम्यदमित्या-

Sle तपती खय्ये॒ता तस्या वंशस्तापत्यः। was WelsawR Tara- मेव eqeafa | रवमित्घादिना tae विद्याया waraaa we किन्तु पकान्तरमथ्यस्तीत्याह | किष्धेति | पायविदा ay स्पा कर्तव्येति भावः KATA UATE | तथे बमिति॥ २१

च्ध्यात्मदग्रंगमुक्वाऽधिदेवतदश्रंनं बक्लमनन्तर वाष्यमवतार- यति अथेति तडि व्वजिष्यामोन्यादि france |

९९८

So तस्स्याम्यहमित्यादिव्यो भास्याम्यहमिति चन्द्रमा TANT देवता यथादै वत यथेषां प्राणानां मध्यमः प्राण CAAA देवतानां वायुरमुचसिं न्या देवता वायुःसेषा <नस्तमित्ता देवता यद्वायुः १२२१

भा ° दिव्यः, भास्याम्यटमिति wran: | एवमन्या Saat: | यथा देवं दष्टान्ताऽध्यात्मं वागादीनामेषां मणामां मध्ये मध्यमः प्राणो ख्युना ATT: GRAV wefan: सखेन प्राणत्रतेनाभग्नत्रता यथया एवमेतासामम्धादीनां रेव- तनां वायुरपि area यन्ति खकम्मभ्य उपरमन्ते यथाध्यात्मं वागादयाऽन्या देवता Wears वायुरस्ै याति यथा मध्यमः amiss: सेषाऽनस्तमिता देवता यदायुर्याऽयं वायुरेवमध्यात्ममधिदेवं मीममांसिला निद्धारितं वाय्वात्मना ज्रतमभप्रमिति॥२२॥

ere कस्येति वदिव्यामीव्यादावक्त थाख्यानमिहापि xcafa- व्याह | अध्यात्मवदिति। यथारेवतं खं खं देवताद्यापारमनतिक्र- म्घान्या देवता विद्युदाद्या दध्रिरे त्रतमित्बथंः॥ aunt awe | ध्यात्ममिति | वायुरपि waar ate खकरा प्रापित इति | खेन वायुव्रतेनाभमत्रत इति शेषः। तदव साधयति | क्लोचन्तीति ब्राह्मबओाह्मयमुपसंइरति रव- fafa pees

5 6

ar

aT

अथेष भके भवति यतद ति सू्यीऽस्तं यत्र गच्छतीति प्राणदा रष उद्‌ ति प्राणेऽस्तमेति Teammate uA ae Cag as y इति

यद्वा Casares तदेवाप्यद्य safer 1

अरयेतचखेवाथस्य प्रकाशक एष Brat मन्ता भवति | UT TANT Gara चलरा- त्मना प्राणादस्लश्च यज वाचौ प्राणे गच्छत्यपरस-

ग्ध्यासमये खापसमये पुरषस तं देवास्तं धम्मे देवा-

खक्िरे तवन्ता वागादयोऽम्याद यख प्राशत्रतं वायुत्रतं पुरा विचायं एवाधेदानीं शाऽपि भविष्यत्यपि कालेऽनुवल्यतेऽनवभ्िव्यते रदेवेरित्यभिप्रायः तजेमं ae TET व्याश्षटे ब्राहमणं | प्रणादा एव Tar उदेति प्राणेऽस्तमेति तं रेवाशक्रिरे धम्मे एवाद्य! a THA काऽ इत्युच्यते | यदै एते बरतममुदिं श्रमुञ्भि- कराले वागादयेाऽग्चादयख प्राणव्रतं वायुव्रतं चाभ्रियन्त

ाद्यणथदाच्चथे AMATI याकरोति। अधेव्यादिमा। खराऽधिदेबमदयकासे बायोरद्ष्छति तच वापरसन्ध्ासमये se) गच्छति | रवाध्यात्मं प्रनाधसमये चश्षुरात्मना प्राबादु- रेति पुरुषस्य खापसमये तस्ित्रेवास्तं गच्छतीति यत खेलादो विभागः+ सकल्योत्तराडे प्रायादित्वादि त्राद्ययच्यवदितं Benya ताच्चापनाथे परथमं awe | ते देवा इति धारस्य परशतत्वा- त्घामान्येन fang wafaary warn इति cafe धम्मपरामश्रः। wate समी सम्पू खंमन्लमधिकरोति। शमं

5 @

९९९

तस्मादेकमेव वतं चरेत्पाण्याचवापान्याच नेन्मा पाप्मा मृत्युरापवदिति यद्यु चरेत्समा-

भा ° तदेवाद्यापि कुव्वैग्यमुवन्तंन्तेऽम्‌ वत्ति न्ते जतं wary

GT

भद्रमेव यत्त॒ वागादित्रतं तद्धप्रमेव तेषामखमन- कालेच वायो प्राणे निग्लक्रिदभनात्‌॥ अयेतदन्यजाक्ं। यदा वे पुरुषः खपिति प्राशं तरिं वागण्येति प्राणं मनः प्राणं चः प्राणं ओतं यदा प्रन ष्यते प्राणादेवाधि Gara CANT अथाधिदेवः। यदा वा अभरिरनुगच्छति वायुं तद्यनुदाति। तस्मादे- ममुद वासीदित्याङवायं नुदति यदरारिव्याऽस्मेति वायं तदं प्रविशति वायुं चन्रमा वाये दिभः प्रतिष्ठिताः वायोरेवाधि पुगजयन्त vfs यस्मादेव at वागादिष्व- न्थादिषु चानुगतं चदेतद्वायाख्‌ प्राणस्य परिखपन्दातम- we सर्द ैरनुवक्य॑मामं ब्रतं तस्मारन्योऽेकमेव जरतं

waft | qardife: उत्तराडंस्य त्राद्ययमाकाङ्कापुर्व्वक- सुव्याप्य व्याचष्टे | तमित्यादिना तेरभप्रं देवैरभप्रल्वेन मीमांसितं तेऽनु गच्न्ती दर्थः विगेवयस्याथं वत्वं साधयति | ufafe 1 उक्रेतुमभिरश्स्यमाशित्य विशदयति | खथयेति

यथाचेव्युपमार्चाऽथणब्दार्थः। अनुगच्छति शम्बतो वेतत्‌ वायु- मनु तदधोग रव तस्मिन्काल उदात्यस्तमेति उदवासीदशं गत इत्यथः इतिग्रब्दोाऽनिरइसयविषयवाक्यसमा्य्थं, | ween. खत्रतमधिदेवतश्च वायुत्रतमिन्येकमेव ad धाव्येमिति मन्नत्राद्- याभ्यां प्रतिपाद्य तस्मादिति ares) यक्मादिति॥ fe वागा zai ऽगन्यादयेा वा परिस्पन्धविरशिवः खातुमरङन्ति। तेन प्राण-

०9

5?

९९९

पिपयिषरे्ेने तस्ये देवतायं सायुज्य सला- कता जयति WAIN TA बाल्मणं

भा ° चरेत्‌ | किकक्माख्धात्माणनव्यापारं कु यखादपाग्यादपानम- व्यापारश्च नहि प्राख्व्यापारख्छ प्राशनापाननखखणस्व

ST

उपर मेऽसि तस्मा्सटेवेकं Wa षरोद्धिलेगियाम्तरव्या- पारं AMT मां पाञ्चा ae WARM त्राञ्चुवक्नाप्रयात्‌। मे च्छन्दः परिभये | UTTAR: स्यां यस्त WY Bad We धारयेस्राणव्रतमित्यभिप्रायः | चदि कदाचिद्‌ चरेत्रारभेत प्राणत्रतं समापिपयिेत्मा- पयितुमिच्छेच्दि स्मार तादुपरमेष्राणः परिणतः SLAY | तस्माच्छ मापयेदेव। तेम तेनानेन व्रतेन प्राण- wafrre eng वागाद योाऽम्धादयख मदात्मका WAY प्राश आत्मा स््वपरिख्यन्दछरेवं तेमामेन ब्रत- WIVSRATST एव प्राणदेवतायाः सायुज्यं सयुग्भावमेका-

feud तेर बचत Taare: | खक रकमेवेति नियमे प्राबच्यापार- mage हेतु माड होति तदनपरमे फलितमाह तस्मा- fefay नन प्राशमाद्यभावे जीवनासम्भवान्तस्यायिकल्ातदनदा- मनविभ्यमित्याशद्खवकारखलमभ्यं नियमं दशयति | feafas मेदिव्धादि वाक्छस्या्चरायमक्का तात्वब्धाचयमा यदयमिति प्राअव्रतस् सङृदनकङागमाध्द्य स्बंिय्यःपारनिरत्तिरूपं खच्यासमासर्म्मम्‌ वत्तसेदिनीह। यदीति fare Creare) अदि होति णडदिप्रस्मिवपरिषडाराथं नियमं निगमयति।

तद्लादिति॥ frareet aa wiawt करति | तेनति व्रतमेव

fataate प्राङधेति। ufoufwaw प्रकटयति | सव्वभूतेष्विति

\—\ =

BRR ॐ° त्रयं वा इद aA कर्म्म तेषां नामां वाभिष्थे-

भा ° ल्मलं सलाकतां समानलाकतां eer विश्नानमा- अापेच्यमेतव्जयति प्राप्नोतीति २९२ दति ओमद्‌र- रारष्यके शादडरौीयभाये दतीयप्रपाठटके पञ्चमं ब्राह्मणं यदे तद विद्ाविषयलेन प्रस्हतं साध्यसाधनलचणं व्याहतं जगत्ाणत्मप्रा्यन्तात्कर्धवद पि फलं | था Vary वाकर- VATA र्वीजवत्सन्वमेतश्चयं | fa awe caret. मामरूपं कक रेत्यनात्मैव भात्मा यत्धारादपरोखद्रन्न | तसमारस्मादिरग्येतेयेवम्थंस्तयं बा दइव्याधथारम्भः। मग शस्मादनात्मनेाऽव्याट्लचकिष्तस्या- कानमेव tant ब्ह्माशीत्धुपावितं af: sata वाद्यप्रत्यगात्मप्रटस्यविंरोधात्‌। तथा काठके पराञ्चि खानि व्यद रत्छ यभ्भूसस्मात्परां पश्ति नाकरात्मन्‌।

ere सम्मति च्द्यापल कथयति | रवमिति कथमेकस्िधेव विश्वाने फलविकरूपः anfcenng वि्चानप्रकनापेच्ं सायुज्यं तजिकषोपशश्च सासाक्यमित्याश विश्चागति a ee a eet- याोध्वायस्य पञ्चमं wreyat | प्रषद्ितस्याविधाकाग्णैस्य सङ्गेपेरोपसंशाराथै ब्राद्यवान्तरम- चतारयति | वदेदिति फशमपि शानकम्मये शह विशेषय- वथदेतश्शतमिति सम्बन्धः ्न्थाहतप्रकरियायासुक्षं समार ate | काचेति। खाहताद्यातस्य जगतः सकु CT र्मा | wafafa aque चयमिति wat were) किन्त- feanfear 1 fers: पुनर्वमुपसंहार राशय | खना- wets) santa यत्वादिति चओाल्मत्वेन

९९४

उ° तदेषामुक्थमते दि सव्वाणि नामान्युचिष्टलि 1.

भाग कञ्िदौरः प्रव्यगात्मानमेचदावृन्तचच्रण्टतलमिच्छन्नि-

चार

व्यादि कथं पुमरस्य व्याृतावययाकृतस्छ क्रियाकारणशफ- SAA: संसारस्य नामरूपकब्मा त्मतेव | यनरात्मल- मित्येतत्छम्भावयितुं शक्यत इत्यचाच्यते। तेषां नालं यथोा- न्यस्तानां वागिति शब्दसामान्यम॒च्यते। चः क्ख शब्दा वागेव सेताक्लादागित्येतसख शब्दस्य योऽथः शब्दसा- मान्यमाचमेतदेषां नामविशेषाणामुक्थकारणमुपाद्‌ानं चेन्थवलवणकरणानामिव सेन्धवाचलस्तदादहातेा Wa- लामसामान्यात्‌. wate नामानि यन्नदन्ता देवद ष्त्येवमादिप्रविभागान्युन्तिष्टन्ति उत्पश्न्ते प्रविभञ्यन्ते

—— ee

जगता Saw तच्छब्देन पराग्टश्यते | वैराग्यमपि किमथं- मिव्ाश्द्याश। होति अविरक्ताऽपि कुतूहलितया aa- faarat स्यादित्याश्द्याह। वाद्धेति अनात्मप्रमाणमप्यात्ानं प्रत्ाययिष्यलात्मनः सव्बात्मत्वात्कृता विरोध इव्ाग्रद्खाह | तयेति कथं तहिं weaaniteary | कचिदिति उप- संहार स्येव्यफलत्वे$पि स्वस्य जगते नामादिमाचत्वे प्रमाणा- भावादयक्तमिति wes | कथमिति नुमाने; सम्भावनां दशं यति। wifa as तत्काग्येत्व हेतुकमनमा नमाह | तेषामिति | वागिब्धेतदुक्धमिति सम्बन्धः उख्िवव्यारृत्यथे वाकपदार्धं- are | शब्द्ति सष्ुहीतमथें freaifa | यः कञेत्यादिना t उक्तमृपपादयितुमुत्तरं वाक्छमि्याइ aarefe कां woe किमायातमत ery) कायद्धेति aa माम- fawtararararernat मग भिद्यन्ते तत्काग्येलाद्यत्काग्धे तत्तता feud | au eet चट cae: | सर्व्वे मामविषधेषाखत्सा-

२९५

TASTY AAAS सर्वेनामभिः सममेतदेषां seats सद्चीणि नामानि बिभर्ति१११

भा ° खवणाचलादिव खवणकणाः कार्यश्च कारणेनावयति-

fou \ तथा विशेषाणश्च सामान्येऽन्तभावात्कथं सामान्य

विश्रेवभाव इति एतच्छष्टसा मान्यमेषां नामविशेषाणां

साम waarera सामान्यमित्य्थः | एतद्धि wares नामभिरात्मविश्रेषेः सम॑ 1 fag आत्मलाभाविर्ेषा नामविशेषाणां 1; यस्व यस्मादात्मलाभा भवति तेनाविभक्ता दृषा यथा धरादीनां wet कथं नामविशेषाणां आत्मलाभ ary tara यत एतदेषां वाक्ङष्द वाच्यं वस्त॒ ब्रह्मात्मा तता Wiese erat wet) गब्दव्यतिरिक्रखरूपानुपपन्ते सतत्मतिपाद- यत्येतच्छब्दसामान्यं fe यस्माच्छष्दविश्रेषाम्‌ warfe मामामि बिभन्तिं धारयति खरूपप्रदानेन एवं

ara कल्पिताः uaa तदमुबिडत्वाज्विदमश्रानविडसप- दिवदिव्यमुमानान्तरमाङ | तथेति काय्यां कारगेऽन्तभाव- वदिति यावत्‌ उक्षमेव ata प्रपञ्चयति | कथमित्यादिना। aaa साधयति | रतडीति। इत्च नामविष्ेवा नाममा- चेऽग्त भवन्तीत्याह | किञ्चेति | नामविदेषायां नाममान्रादात्मना- भात्तस्मादविद्ेवात्तचेवाम्तभाव Kae समै नामविशेषा- SAAT एक्‌ saa: सन्ति | तेनात्मवच्चादयेग्वात्मवनम्तल्ते ततोऽन्ये वस्तुतो खन्ति | यथा west घटादयो वस्त॒तसता<न्ये सन्तीव्युक्केऽनुमामे ati साधयति यख चेति खेतुसमयंमन्तरवाक्धमुत्धापयति | कथमित्यादिना खतः

१९९

अथ रूपाणां चष्ुरि्येतदे षामुक्थमता हि स्वणि रूपाण्युतिष्टन्त्येतदेषाश सामेतद्धि सर्ब au: सममेतदेषां saafe सद्ीणि रूपाणि बिभर्ति †२१

भा० कार्यकारणवापपत्तेः सामान्यविशेषापपन्तेरात्मप्रदा- नोापपन्तेञ्च नामविभ्रेषाणां चशब्द माचता सिद्धा चव- म॒न्तरयारपि सन्ये याज्यं यथोक्तं ९॥ अथेदानीं रूपाणां सितासितप्र्छतीनां चकल्रिति चच्यविंषयसामान्यं चकुःशब्टाभिधेयं रूपसामान्यमाचं प्रकाश्चमाचमभिधीयते। wat हि सव्वाणि रूपाण्यु्ति- हग्येतरेषां साैतद्धि wed: सभमेतदेषां ब्रहतदि warfe ङूपाणि मिभक्तिं॥ २॥ .

~~

Te एब्दमाचात्तददिरेषायामामलामे भवतीति te: | wea afc माह तते Wife pate वाक्धमवताय्यं ares | afearieaty तस्ान्तभ्भाचात्दिेवाणामास्मलामि इति qente: wee. afearat सिडमयेमुपसं हरति | रख्वक्ििवि उपषन्ि्यमु- तरबाव्धदयेऽपि तुल्यमित्थादिशति | श्वसुत्तरयोरिति ९॥

त्र Berane पदानि व्याकरोति | खयेव्वादिना गाम्ास्यानागन्यंमचश्ब्दायेः | च्लुङषयमिति aaa: | wofcfe wqwentite चश्ुविंवयसामान्बमभिधी गते तथ- च॒ यपसामान्यं तदपि प्रकाश्यमाजमिति याजना॥२॥

5 @

भार

RRS

अथ कम्मणामास्मत्येतदेषामुकथमता हि स्वणि कम्मोण्युतिषन्त्येतदेषा सामेति सर्वैः कर्म्मभिः सममेतदेषां HAAS Talo कम्मीणि

waza स्वककवि्रेषाणां मनगनदशंनात्मकानां सखनात्मकानां क्ियासामान्यमाजेऽन्तभाव उच्यते, कथं weet कथम विशेवाणामात्मा शरीरं सामान्यमा- MTA: HATHA | आत्मना हि AIT ककं करोतील्य॒कतं। अरीरे सम्थे कक्माभिगयष्यते। ्रतस्तात्ख्या- weed क्यं adamant स््वंषामेषामुक्थमि- व्यादि पुम्बेव्तरेत्ययाक्कं नामरूपं sated दूतरोत- राञ्जयमितरेतराभिव्यक्िकारणमितरेतरप्रलयं संहतं चिदष्डविषटम्भवत्छरे कं केनात्मनेकलमिल्युच्यते अ्रयमा-

खूपपकर या कय्धेमयेवुच्यते कियाविरेवाडां करियामाकेऽ Mala प्रग्रदयारा स्फारयति | कयलिव्यादिना | Banas जररीरनिवक्यकग्मेयडे yaafrumgartaargqeafs | आसया Wift तजेवोपपन्तिमा | Cae चेति। तथापि कथ- मात्लश्नब्दः शरोरनिवंचं कम्मे Aaa was | wa इति | सङ्कपस्यापि सङ्खेपान्तरमाहइ तदेतदिति az- waa जिद ण्डविदधम्भ वत्सु हतं सदकमिति सम्बन्धः॥ कचं संहत त्वमत आश | इतरेतराश्यमिति॥ रूपं विषयमाथित्ष माम- aa} fran खातज्येन निनिंषबये रूयः सिद्यदश्नाच्राम- erat दित्य रूपं सिति मदि ते हिता त्किषिदुत्पद्यत इत्वरः) wan वाच्यस्य तेनेतरस्य ताभ्याञ्च जरिवाबास्तया लयोरफेच्चा दश्यंनादन्धेऽन्यमभिथन्नकत्वमाह ढतरोतरेति

Re

ॐ° विभर्ति ataga सदेकमयमात्मात्ा टकः सनै- Tay तदेतदमृतं सत्येन Sf प्राणा वा अमृतं

माण त्मायं पिष्डः कायथंकारणात्मसष्ातस्तथान्रये व्या- ख्यात wnat at अयमात्मेतव्यादिना एतावद्धीदं

. सरवे व्यारृतमव्याछतं यदुत नामरूपं कत्यात्मा एकाऽयं कार्यकरणसद्गतः सन्नध्यात्माधिग्ताधिदैव- waa व्यवख्ितमेतरेव चयन्नामरूपं कम्मंति तदेतद- च्छमाणमग्डतं सत्येन कलमित्येतस्य वाक्धस्यायमाद | प्राणा वाऽग्टतं करणात्मकेऽन्तरपष्टमभमकम्भा शआ्रात्मग्डताऽग्ड- ताऽविनाशनौ | नामरूपे सत्यं काय्यात्मके शरोरावखे

are सति नानि रूपसंहारदशशंनाग्रुपे सति Hwee: सतख तथोः कम्मशस्तस्मिंख सति तयोारपसंहारोपलम्भादितरेतर- weafaary | इतरेतसरप्रलयमिति। चयागामेकत्वं विसडमिति ufo ufewefe | केनेत्यादिना कथं waaay. तात्मना चयाशामेकत्वं ताद तयेति नामरूपकम्मेगां कायंकरखसद्धमतमाचल्वे$पि ततो व्यतिरिक्तं सङ्कावादन्यव्छादि- व्याण्द्याहइ एतावदिति,॥ मामादिषयस्य सद्कातमाचत्वे कथं व्यवहायासाङ्क्येमि बाया | खात्मेति सद्काताऽयमात्मश- fea: खयमकाऽपि सच्रध्यात्मादिभेदेन fed अयमेव भवतीति व्यवद्टार साङ्ग्यमित्यः॥ रकस्मित्रपि सद्गते काय्यैकरयरूपेगा- बान्तरविभागमाङ तदेतदिति खखात्ग्डतस्तस्योपाधित्वेन खित इति यावत्‌ अविनगाग्री स्ूलदेङे गच्छत्यपि यावग्भोक्ठं गन्छतीत्यः | सच्च त्यश्च सत्यं Wary sem नामरूपे XAT | नामेति करणयायाग्यं कथयति | क्रिवातमकष्विति। पश्चीदतपश्चमदहाग्डतातकं तत्वाय सन्य स्य wefe gare:

९९९

Se नामरूपे सत्यं तभ्यामयं ATTRA: १२३१ इति

बहदारण्यके ततीयेाऽध्यायः

भा ° क्रियात्मकस्त॒ प्राण्सयारुपष्टम्का वाद्याश्यां शरीरा-

aT

त्मकाभ्यामुपजनापायधभ्बिभ्वां AANA कलाऽपरकाशो- छतः | एतद संसारसत्रमविद्याविषयं प्र दर्िंते। अत we विद्याविषय आत्माधिगन्तव्य इति चतुथे ATT Hell दति श्रीभोविन्दभगवत्पूञ्यपादभिब्यस्य परमरंसपरित्रा- HATES ओओशङ्रभगवतः Bat ररदारस्छकभाय्ये दतीयोाऽष्यायः समाप्तः

ee,

सव्यं वेराजं WC WATS AAT EA WN TAT RATE. रूपसप्तदशकणिङ्स्य जाख्यस्यायतनं TANGA TIH- नात्ापि ख्यूणदे डक त्रत्वादुविच्नातं तेनापि et प्र्यग्वस्तु सुतरा- मिति तज्क्रानेऽबड्ितेभाव्यमिति भावः डदानीमविद्याका- ग्धप्रपञ्चमुपसंृरति | रतदिति॥ खविद्याविषयवि वरबस्य वच्य- माडेपयोगमुपसंइरति | अत इति प्रपञ्चितं सत्य विद्याविषये तता विरङ्कस्यात्मानं विविडुषस्ञ्चापनाथे चतु चणम खः Seat भविष्यति 4 तस्माद विद्याया विषयविवर्शमपयोागीति भावः। 2॥ aS area इति आओपरमषसपरित्राणकाचाये्ीम- Saaremaa Magra तायां सश्दारदखकमाव्यटीक्रायां षटं OTH ठतीयोऽध्यायः GAH: | तत्‌ सत्‌ I

R 2

भा०

चार

५4

~ = वापासीत

ओगणेशाय नमः॥ ATA तर्‌ म्बेषणे चं सव्वेमव्िष्टं खात्तदरेव चात्मतत्वं सबव्वैस्माप्परेयस््वाद न्वेष्टव्यं | श्रात्मानमेवावेद दं ब्रह्यास्मीव्यात्मतच्रमेकं विद्याविषयं | स्त॒ wage: सेाऽन्याऽसावन्योाऽहमस्मीति

वेदेत्यविद्याविषयः एकधेवानुद्रष्टव्यं war: खत्युमा-

भ्रति ce मामेव पश्यतीत्येवमादिभिः प्रविभक्ता विध्ाविद्ाविषयो सर्व्वीपनिषत्ु। तच याऽविधावि- षयः Va एव साध्यसाधमनादिभेदविशेषविनियागेन व्याख्यात आ्हतीयाध्यायपरिसमापेः। स्च व्याख्याता

छतीयाध्याये खचितविद्याविद्ययोर्विद्या sufear सम्मति विद्यां प्रपद्चयितुं चतुथमध्यायमारभमणे ea सङ्कगेत्तयति। wate किमित्थं न्तरेषु सन्छात्तश्चमेवानसन्धातय्यं Tare} qaqa घेति तस्येवान्वेटवयत्वे परप्रमास्पदत्वेन परमानन्द्‌त्वं ेत्वन्तर मा तदेवेति भात्मतच्चच्चानस्य सव्वापन्तिफपरत्वाच acaresataary | अतमानमिति॥ saat परिपा्या प्रसि- wat ayetia | आत्मतक्वमिति उक्तमचंान्तरमनुवदति | afeafa सोाऽविद्याविषय इति मम्बन्धः} कथं भेदटदल्िविषय- स्याविद्याविषयत्वं तबा | अन्योऽसाविति। a aeefcqc: सन्‌ वेदेत्विद्या acta चिता तेन तदविषये भेदटष्ि विषय cae) कथं यथोक्ता विदद्याविद्याविषयावसङ्गगेयाववमन्त Wea तथाह | रखक्ेति | सप्ताप्नाद्यणे Cua कथयति | तच चेति | विद्याविद्याविषययोरिति यावत्‌| अदिपदः साध्य. साघनावान्तरभेदसङ़ङाथें यथोक्ता भेद Ta fava: तस्मिज्वि- नियाम wry तेने्यथंः। उपसंहारब्राद्मणान्ते ठत मनभाषते। सचेति yeu tru विद्याविद्याविषवया कथम- सङ्खेणा मन्तव्याविगत्धाश्द्याङ | रकधेति तच्चात्ररग्रव्थसय विषयपर्श्िषाथ पुरषविधब्राद्यशश्रेवमारभ्याक्त दशणवदि।

RRR

are ऽविद्याविषयः सव्यं wa दिप्रकारोाऽग्तःप्राश उपषट-

च्छा

WRT TST रृम्भादिलकणः प्रकाशकोऽग्डता AWE STATS SHH TH उपजनापायधन्मंकस्तृणकु Ua A कासमेा THAT TAMAS मस्य॑सेमाग्डतशब्दवाश्ः पराणएब्डन्न दति सायसंइतः 1 एव प्रण वाद्याधारभेदेव्बनेकधा विस्तः प्राण एका Sa CE wa तस्येव वाद्यः fre एकः साधारणा विराडवेशा- नर॒ ara पुरुषविधः प्रजापतिः का हिरण्छगभं

तच चोति। तडं समाप्तल्वादविद्याविधयस्य कथमविदुधा गाग्येस्य प्रत्तिरिव्याशद्धा तदथमवान्तरविभागममवदति | चेति॥ तावेव प्रकारौ MAMA ख्छशरीरमुपन्यस्यति। अन्तरिति a तस्य बाद्यकरशदारा wey विषयघु प्रकाशकत्वमम्टतत्व sated हितीयं प्रकारमाच्षाणः ae दशयति | aerate तस्य कयापि विधया DAY सत्धप्रकाशकत्वादप्रकाश्रकत्वं चधागमापायित्वेना वद्ेयत्वं खचवयति। उपजनेति यथाग्हइस्य eae afecy am ख्यस्य दशस्य खना eee eaten विना ewe चवबशारायोाग्यत्ववन्तस्यापि ware fam a तद्योग्यत्वमिति were | cafe तस्य पूवव प्रकरणान्ते नामरूपे सव्धमिव्यच प्रततत्वमस्तोव्याह | सत्येति Tau बाधवधय्यसल्यत्वमिति weit facfaq विशिनष्टि | aa efaa तस्य wre दशणयति। afer ङत्तमनुद्याजातश्रचु- ब्राद्यगमवतारयति | cafe | arfarearcar बाद्याधार- भेदा नेकधात्वमतिषा मूर्डधादिवश्यमायगुःणवश्ाददटव्यं | aw तदि came तथाह | प्राण इति प्रायस्य नानात्वमेक- maa तचेकत्वं fazarfa | वस्येवति प्राणस्येव खभाव- ताऽमामकल्चयः पिण्डः समद्िरूपा हदिस्खगभदिशनब्दे- सपाथिविषयेखत्र तच खरुतिसलेरयते चामिमूदंा weet

2 ete

? ? रप॒बालाकिर्दानूचाने ay आस

देवाचाजातशत्रं काश्यं बह्म ते बवाणीतिस

भा ° तथा हि गाग्योजातशचरतीव खद्धालुता TAA श्रास्था-

चा

विकायां अद्धावान्लभते ज्ञानमिति रतिः

तत्र॒ पूव्ब॑पच्वाद्यविद्ाविषयन्रह्मविहक्षवालाकिद्ो गव्विताऽसम्यग्ब्रहमविश्चलादेव बलाकाया wey बालाकि- कप्र्त बालाकिखच Cuareratme रेतिद्याथं श्राख्यायिकायामनुचानेोऽनुवचनसम्थौ वक्ता वाग्भ मार्ग्यंगेाजत Be ब्व | कचित्काणलविश्रेषे हखवाचा- जातशज्रनामानं काश्व काथिराजमभिगम्य ब्रह्मते त्रवा- णीति ते तुभ्यं ब्रह्म त्रवाणि कथयानि। एवमुक्राऽजात- शचुरुवाच खस्लं गर्वा TT: | Taal वाचि या मां परत्यवेचा We ते त्रवाणीति तावग््ाचमेव trawanera निमित्त- मिल्यभिप्रायः साच्ाद्रहमकथनमेव निमित्तं कस्मा- MII Waa ब्रह्म ते त्रवाएीति। दइयमेवतु वाक्‌ निमिन्तमपेच्तत cama यतः afata रा्नाऽभिप्राय-

ख्यायिकानुगख्यन्द शयति | तथा Wife खडा AWA परम- साधनमित्यत्र भगवतोऽपि सम्मतिमाह ¦ खड्धावाजिति॥ आास्यायिकार्य बधा fea तदक्तराणि याचे | तच्ेत्या- दिमा॥ पुब्बेपच् वादित्वे हेतुमाह | धविद्याविषयेति गिं तत्व Ware | सम्यगिति स्यमेवतु am मिमिसमिग्यचापि कस्मादित्यन्‌वज्यते WA ब्रह्यतेत्रवालीति वागेव सहखदानें निमितमिति शेषः खुति व्याच | जनक इति | प्रसिदडधं जन-

२५.

So दावाचाजातशन्ुः सहस्रमेतस्यां वाचि दघ्नो जनका जनक इति वे जना धावन्तीति १११ होवाच गार्य दवासावादिव्ये पुरुष त- मेवद Harare इतिस sara

VTeare | अनका दाता अनकः ओतेति वे तस्मिन्वाष्यदये पद इयमभ्यस्यते जनका जनक दति वैशब्दः प्रसिद्धाव- दातमार्थः जनके टि क्सुजंनकः qari WNL षवे विवच्चवः afafrqeay जगा धावन्तोत्यमिगच्छन्ति। aera मय्यपि सम्भावितवागसीति

एवं राजानं षर गरुषुमभिमुखीष्छतं उवाच गाग्यैः, एवासावादित्ये weft चेकाऽभिमानी चचदारेणेश इदि प्रविष्टाऽद्ं भाक्ता क्ता चेत्यवखितः एतमेवं ब्रह्म पण्ाम्यस्िक्राखंकरणसङहगत उपासे तस्मात्त मदं

we we meets तदवद्योतक्ना वै निपात इति यावव। बाष्धा- are | waar दित्सृरि्यादिना। सम्भावितवागसीति प्राग aes सङखद्‌ाने निनित्षमिति we: तस्माग्भुक्तपरसिद्यति- कऋमकादिति यावत्‌| तत्वं दादरल्वादिकमिग्य्थः। डति शब्दाऽ भिप्रायसमाग्ययः ty इदि प्रविष्टो भोक्ताङ्मिद्यादि प्रं प्रमाजयति we- fafa. efewd toed दश्ययति उपास इति॥ तावता मम किमायातं तदाह तस्मादिति मामेति प्रतीकषमा- दावाभ्यासस्याथेमाङ |. मामेति विनिवार्यन्पर्चवाचेति सम्बन्धः | रकस्य wer निवार्कत्वमपरस्य संवादेन ayfa- स्ति पििभामे सम्भवति कुता हदिवचममि धाण्द्याहइ | मामे

4

(1 | Rae

उ" तस्मिन्संवदिष्ठा अतिष्ठाः सर्वेषां भूतानां मूरा राजति वा अहमेतमुपास इति टतमेव- मुपास्तेऽतिष्टाः सर्वेषां भूतानां मूर राजा भवति १२१

भा ° युरुषं ब्रह्म Hs ब्रवीम्यपाखेति वमुक्रः प्रत्युवाचाजा- तश्रच्रमामा मामेति waa विनिवारयन्नेतस्मिर्ब्रह्मणि विज्ञेये मा संवदिष्टा मामेव्याकाधनाथं दवचनं एवं समाने विन्नानविषय एव ओ्रावयारस्मानश्ञानवत इव दशंयता बाधिताः स्यामाऽता मा संवदिष्टामा संवादं कार्षी रसिनब्रह्मणि अन्यशेव्णानासि तद्र ह्य MAES नतु यन्मया ज्ञायत एवाथ Vas जानीषे लं ब्रह्म माजंन तु तदिशेषणेपासनफलामोति aq मन्तव्यं यतः सव्य॑मेतद जाने | यद्भवीषि कथमतिष्टा अतीत्य wate wats तिष्टतीति अतिष्ठाः सर्वषां चश्तानां मृडा भिरा राजेति धैराजादीभिगणापेतलारेतेविशेवे- विंशिष्टमेतद्र द्यािन्राग्यकरणसंघाते कन्तु. मोक्ष चेत्यद- मेतमुपाख दति फलमणेवं विश्िष्टपाखकल्य एत-

Ge त्याबाधनाथेमिति तदेव स्फुटयति | श्वमिति त्वदुक्ठेन प्रकारे यो विच्ानविषयोऽचस्लतस्मिन्नावयोाविश्चानसाभ्यारेव समाने$पि fanaa away विश्चानवत डव Site वमेवायमस्मान्‌ VATA Wee भवता वयं बाधिताः स्थाम इति याजना | तथापि wae कचमीवद्वाधषनं Tare | अत ति।॥ afar सर्व्वषामि व्यादि ae शङ्गादासा खव-

र्ड्‌ °

२९५

हावाच WAT CAT चन्द्रे पुरुष टत- VATS बल्लोपास इति STATA SAAN AAT मेत- स्मिन्संवदिष्टा बृहन्पाण्डरवासाः सेमे राजति

भा. मेवसुपासतेऽतिष्ठाः सर्वां शतानां ayer राजा भवति

GT

यथा गणापाखममेव हि फलन्तं यथा यथापाखते तदेव भवतीति श्रुतेः २॥

संबादेनादित्यत्रह्मणि प्रत्याख्यातेऽजातशचशा चक्र मसि werent प्रतिपेरे गाग्यैः। एवासेा we मभि चेकः पुरूषो भाक्ता ait चेति पुन्बेवदिशे षणं ew त्पाण्डरं Wa वासा यस्य सोऽयं पाण्डरवाषा अष्यरी-

area चाकरोाति। Guanfea 1 रतं पदषमिति we: | रति शब्दो गुडपासिसमाप्ययः | Watachen चिभिरगुरेविधिदः We तदुपाखकस्य फलमपि जानामीरक्षा फलवाक्छमयपाद्न्ते। खयडति॥ किमिति ate लमच्यते तत्रा | ययेति।२। मनसि चेति चकाराद्‌ डा चेत्ययंः। रकः परवस्तमे वाश WET- पासे व्वचेव्यमुपाखे्धक्ते मा मेल्लादिना wgardary | इति पुम्यवदिति भागुमद्छसता fenaquagefafa प्रसि माजितखाह | महानिति १? कथं पाण्डर वास्छन्द्राभिमानिनः प्रास्य सम्भवती वाश्नद्याश | अपद्ररीरत्वादिति 1 gwar fe Wiles वाससेव afar भवति rece प्रसिडं खापा बासः wets अतिरतः ca प्रास्य पाणरवादखश्वमि- au: | केवलं सामशब्देन चश्मा गद्यते शन्त warts समान धम्मत्वारित्याष | wifes wad wna «fx निच qtnddinernavainfetcan: ware fewwary | ययोक्तेति cama प्रतिदक्षा विकार- 8 2

=

Se वा अहमेतमुपास इति टतमेवमुपास्तेऽहर-

हर्द सुतः प्रसुता भवति नास्यानुं सीयते १३२१ दावाच गा्यौी car विद्युति पुरुष SAAS बह्मोपास इति देवाचाजातशतरुमी भेतस्मिन्संवदि ्ास्तेजस्वीति वा अहमेतमु- पास इति तमेवमुपास्ते तेजस्वी ह्‌ भवति तेजस्िनी हास्य प्रजा भवति १४१

TATHT WS | wares ताऽभिषूयते लताद्यको GH तमे-

aT

AeaAAATY ब्रह्मोपासे यथोक्रगणं उपासते war- हररः Varsha यश्च weary faartargra सीयतेऽन्नात्मकोापासकस्य॥ 2

था विद्युति ल्चि wea चैका रेवता तेजसीति fanad तस्यासतत्फलं andre भवति तेजखिनी era प्रजा भवति | fagat बङलख्ाङ्गोकरणादात्मनि प्रजा- याश्च फलबाडङस्यं ॥४॥ |

wea fanra rea | Tammany परछतिविन्नव्यम्‌-

VASA Wes खभ्यमित्थः | द्राच्चयस्यापाखमानसारि- त्ादुपपन्नत्वमसभिप्रे्योपासकछं fafants | wares) ९। संवाददोषेय we Weta veered AETNCATY | तद्येति | कथमेकमुपासममेकफकमित्धाणद्या | विद्यतामिति च्य प्रवन्तिंत्वमण्वभ्तकत्वमक्ियावश्वं ay कथमेकस्मिन्वायाव- मरराजिता सेगेति qa: सम्भवति तत्राह मरतामिति।

RRC

Se दवाच गाग्यी श्वायमाकाशे पुरुष ट्त- ATS बल्मोपास इति देवाचाजातशु्म मेत- स्मिन्संवदिष्टाः पूर्णमप्रवर्तीति वा अहमेतमुपास इति तमेवमुपास्ते पूर्यते प्रजया पयु- भिनीस्यास्माघ्लाकात्प्रजेादर्गते १५१

aera गार्ग्यौ cae वायो पुरुष ठतमेवाहं बल्मोपास इति दावाचाजातशतरु- मेतस्मिन्संवदिष्टा इन्द्रो वैकुण्ठोऽपराजिता सेनेति वा अहमेतमुपास इति तमेवमुपास्ते जि पालतगान्लितपवन्यन्येन्य तायः + is NEN

भा ` तचाऽऽकाश्रे Warara चेका पृणंममवन्तिं चेति विशे- षण्दरं पृणंलविग्रेवणफलमिदं प्ते प्रजया पटर भिरप्रवत्तिविशेषणफलं नास्यास्मासाकाय्रजादन्तंत इति प्रजा सन्तानाविख्ड्िश्तिः wa tl तथा वायो प्राणे इदि चैका विगेषणमिष्धः परमेश्वरा वेङ्ुण्डाऽप्रसद्या मरेजिंतपुव्वौ पराजिता मेना मरुतां मणत्वपरसिद्धेरुपासनफखमपि | fray जयनगग्रीलाऽप- राजिष्छुनं परजिंतसखभावेा भवति अन्यतस्यजायी Maat खपन्नानां जयनमशोखा भवति ¢ tt

we faery wand aaa व्त्पादयति। जिग्युरिग्ादिना अन्धतस्लानामन्धता Aa नातामां | यङविविंष्यते Fara

evo

ava ANAT श्वायमगरौ पुरूष टंत- मेवादं बल्मापास इति दावाचाजातशत्रुमा मेतस्मिन्संवदिष्टा विषासहिरिति वा अहमेत- मुपास इति सय तमेवमुपास्ते विषासदिर्ह भवति विषासदिहीस्य प्रजा भवति ७१

Sara गाश्यौ ठटवायमप्सु पुरूष तमेवाटं ब्मापास इति हावाचाजातशत्रुभा मेतसिन्सं- वदिष्टाः प्रतिरूप इति वा अहमेतमुपास इति खतमेवमुपास्ते प्रतिरूप हे-वेनमुपगच्छति नाप्रतिरूपमथे प्रतिरूपोास्माञ्जायते ५१

भा प्न वा चिद्धुदि चेका विशेषणं विषासदिर्मषयिता

परेषां अश्रिमाङल्यात्यखमाङस्ं पुम्वेवत्‌

wy tafe wie चेका विशेषणं प्रतिरूपाऽनुरूपः शतिरग्यमतिक्रल इत्यथः we प्रतिरूपं afrefa- आसनान्‌ रूपमेव | एनमुपगच्छति प्राप्नाति विपरौीत- मन्या स्मान्तथाविध एवापजायते

Te aaa भखीकरयेन सहते तेनाभिविषासद्िः | यथा पू विद्युतां बाङव्यादात्मनि प्रजायां फखबाङल्यमुक्छं तथा चाच्रा- प्यप्रीनां बकतवादुपासकस्यात्मनि प्रजायां दीप्ताभित्वं सिष्य- Hare खप्नीति॥४।१५॥९॥ ञ।

प्रतिरूपत्वं प्रतिकूलत्वमिव्येतद्यावत्तयति | waed इति

way फकमिति aaa: | खअस्मादुपालितुरि व्यः | वथाविध- कि क, = ुतिख्छ्नुकरूल इति यावत्‌। इदे चेत्येतदे Tate | खलेति।

Ret

Se दहावाच WIA शट्वायमादर्भ पुरुष टतमे- वाहं ब्लोपास इति हावाचाजातशन्नुमा मेत- स्मिन्संवदिष्टा रेाचिष्णुरिति वा अहमेतमुपास इति छतमेवमुपास्ते राचिष्णुर्द भवति राचिष्णु्हीस्य प्रजा भवत्यथो यैः सनिगच्छति सद्ी्स्तानतिरोचते १४१

होवाच गार्य Say यंतं पश्ाच्छब्देाऽ नूदेत्येतमेवाहं TATATS इति दावाचाजातशत्र- मा मेतस्मिन्संवदिष्ठा असुरिति वा अहमेतमुपास इति रट तमेवमुपास्ते सर्ब है-वास्मिललाक आयुरेति नेनं पुरा HITTIN जहाति ११०१

भा आदरं प्रसारसखभावे चान्यत खद्गारेा दाद्‌ Ga- द्विखाभाग्ये चेका विभ्रेषणं trades: tery तदेव रोचनाधारबाङख्यात्प TAT HS < यं तं गच्छन्तं एवायं शब्दः ए्टताऽनदेत्यथ्यात्श्च जीवन्तः प्राणस्मेकीह्व्याहासुः प्राणा जीवनरेतुरिति। wage फलं सव्वेमायुरस्िन्‌ शाके एतीति | ययोापान्तं क्मणायुः ककोपलपरिच्छिलकालात्पुरा पूर्वै रागा- दिभिः पीद्यमानमणेनं प्राणा werfa ii ve tt

Go सव्व॑जेश्धेति fava देवतेति विशेष्यतया सम्बध्यते। तदेव रोा-

चिष्यलमिल्ः॥ ्यादेतमेवाइमिग्यादीति ie: | तस्य गूबवदुपा- लनस्येबथः। सम्बमायुररिलयेतद्याचष्े। ययापात्तमिति। ०।९।११।

BBR

दावाच गाग्यी A cay feg पुरुष ca- मेवाहं बल्मापास इति ठावाचाजातशत्रुमी मेतस्मिन्संवदि ष्टा दितीयाऽनपग इति वा अह- मेतमुपास इति €तमेवमुपास्ते डितीय-

वान्‌ भवति नास्मादणश्िङ्कद्यते ११११ aa WAT Ca ह्यायामयः पुरुष ठतमेवाहं Harare इति SaaS FAT मेतस्मिन्संवदिष्टा मृत्युरिति वा अहमेतमु- पास इति तमेवमुपास्ते way दैवासिि- ल्लोक आयुरेति Ft पुरा कानान्मृत्युराग-

च्छति १२१

भा faq कणंयेादि चेकाञ्चिना रेवाववियुक्रखभावै गुणस्तस्य दितीयवत्वमनपगल मवियुक्रता चान्याऽन्यं दिजा- मश्िने सवंधभ्मिलात्तरेव फलम्‌पासकस Tae दितीयवत्कञ्च ९९ : erarat ary तमस्ध्या्मे चावरणामकेऽश्चाने इदि चेका टेवता विभेषणं aay: फलं we युष्यैवकृत्यो रनागमे रागादिपीडाभावे विशेषः ॥९२॥ Ge का पुनरसावेका देवता वजा | अज्िनाविति। तस्य देव-

स्येति चावत्‌ यथोक्तं गुडदयसपपादयति | दि्ामिति | दितीयवत्वंसाधुभ्ड्यपरिशतत्वं wanes तमो

१४९

ङ. Mara गार्य दवायमात्नि पुरूष SALAS TATATS इति हावाचाजातशतुमा भेतस्मिन्संवदिटा आत्मन्वीति वा अहमेत- yore इत्ति तमेवमुपास्ते आत्मन्वीह्‌ भवत्यात्मन्विनीदास्य प्रजा भवति तुष्णी- मास गार्ग्यः १३१ `

हेवाचाजातशत्तुरेतावनु इत्येतावति

[2

भा शआ्रा्मनि प्रजापते बुद्धो इदि चेकात्मन्वीर

भवत्धात्मवाम्भवति safe wre प्रजा भवति बुद्धि-

बड़ लल्ाप्मजा्या सन्यादनमिति fate: | खयं afcuta-

लेनेवंकमेण प्रत्यास्थातेषु ब्रह्मसु गाग्या Sahl

नेऽग्रतिभाषमनेरष्टष्णीमवाक्शिरा आसख॥९द

तं तथाडतमालच्छ गाग्य हावाचाजातभ्रचुरोता-

ag इति किमेतावद्र् निजौतमाराखिदधिकमप्यखी-

तर STE एतावद्धोति) नैतावता विदितेन ब्रह्म विदितं

Ge ब्रद्मोपासकस्यापि wefaary फलमिति | फकमेदे+

कथमुपासनमेदः स्यादिव्याश्याहइ | ग्ट्यारिति a स्तानि

Weary मस्तं ब्रह्मो पदिश्ति | प्रजापताविति खात वत्त्व

Tarra | पलशस्यात्ममामिलाच् प्रजायां तदभिधानमुचितमि- its <6 बुद्धीति oe Oe ee

faweri ofafcfs कथयति। किमेतावदिति ata. चंाचसमाधिभ्यां स्फुटयति | किमित्यादिना arfkanec-

* फष्मेदाभाव इति पाठाकरः।

२५४

° नेतावता विदितं भवतीति tara ay

उपत्वायानीति ११४१

भा° भवतीव्याशाजातश्क्रः किमथ गर्विंताऽखि ब्रह्म ते त्रवा-

Glo

णीति किमेतावदिदितं विदितमेव भवतील्युच्यते फणलवद्धिन्नानश्रवणणान्न Walesa aaa शक्य मपुव्वेविधागपराणि हि वाक्यानि wearers खच्यन्तेऽतिष्टाः सर्व्वेषां warnfaendifa acre- पाणि फलानि waa TUR | विभक्रान्यथंवादरले एत- दसमश्नसं। कथं afe नैतावता विदितं भवतीति। नेष देषेाऽधिषृतापे्लात्‌। MBIT HTS दि प्शरुषवेऽजातश- जवे श्रमुख्यब्रह्मविद्वाग्यैः प्रत्तः युक्त एव Tey विदाऽजातशचणाऽमुख्यब्रह्मविद्वाग्या वक्षं Ve ब्रह्म वक्रं VETS तन्न जानीष दति यद्यमुख्यब्रह्मविन्नान- मपि म्रव्यास्यायेत तदेतावतेति ब्रूयान्न किचचिन्तरातं aaa FATA aA वन्धविद्याविषये रह्याण्येता- विदिवत्वनिषेधं प्रतिश्नाय हेतुमाह | फलवदिति tata वाक्यानि फलवदिक्नानपराणि खथवादतवादिव्याणशद्याषह | ata) फलवक्वाचापव्वविधिपराण्येतानि वाक्धानीद्याह] तद- मुरूपाीति खथ वादल्वेऽपि targa किं स्यादिवा- WHE | अथवादत्व इति वाक्धानां फलवदिच्लानपरत्व- que निषेधवाक्धस्य गतिं एष्छति | कथं त्ति तस्थागथक्् ufcwefa | नेष दोष डति अधिष्टतापेच्चतवादेद गप्रतिषेधस्ये-

wa स्फुटयति ब्रद्येति नेतावतेव्विश्रेष शम्‌ ख्यनब्रह्मच्चाममपि निखिद्धमिति Hare | यदीति। किख निव्कामेन चदेतान्दु-

ts |

ॐ* देवाचाजातशत्रः प्रतिलेामं वे तद्यडाब्मणः प्षत्रियमुपेयाइ्म मे वश्यतीति येव त्वा ्षपयिथा- मीति तं पाणावादायेत्रस्था ता पुरुष सुपु- माजग्मतुस्तमेतेनीमभिरामनुयायुकरे बृहन्पा-

भा ° वदिन्नागदारला परब्रह्मविश्चागस्य चक्रमेव वक नेता- वता विदितं भवतीति अविद्याविषये fagad नाम- खूपकश्नात्मकलद्चेषां ठतोयेऽध्याये प्रदर्चिंतं। तसखमानैता- वता विदितं भवतोति wat अधिकं ब्रह्म न्रातव्यम- स्तीति दितं भवति तखागुपशन्ञाय वक्रवयमित्या- चारविधिशो गाग्यैः खथमेवादेपल्यायानीद्युपगच्छानीति त्वां यथाऽन्यः frat गरं ॥९४॥ हावाचाजातशजः प्रतिलामं विपरौोतञ्चतत्किं तथ्- Frye waa आचाग्यले swear: सम्‌ शजियम- माचाग्येखभावमपेयादुपगच्छच्छिग्यटत्था ब्रम मे वच्छ तीद्येतदाचारविधिजास्वेषु निषिद्धं तस्मान्तिष्ठ sar च्या पासनान्यनष्टीयन्ते तदेतेषां ब्रद्यश्चानार्थतवादमुरय ब्रह्मन्चाननि- वेधमम्तरेय भिषेधोापपत्तिरि याह | catafearafs ¢ दि. त्वाटिकमेव aa nafs निषेधानयक्यं तदवश्मित्ाग्रद्ाह। अविद्येति आादिग्यादेमुख ब्रह्मत्वासम्भवात्रिषेधस्योपपन्नत्वात्त त्ामथंसिडमथमपन्धस्यति | सस्मादिति उपममनवाक्छमत्याप्य व्याचष्टे | wafer te | खनत्राद्यशादध्ययनमापत्काले विधोयते | अनत्रज्या श्रुञ्वषा यावदध्ययनं wer | नाग्राह्यये wer शिष्यो बासमात्यन्तिकं वसेदिव्धादीन्धाचारविधिश्ास्नाजि | आदिव्यादिग्रद्मभ्यो विशेष

Ree

So ण्डरवासः सेम राजचिति सनेातस्था तं पाणि-

ना-पेषं STUART START ११५१.

भाग्चाय्यं एव सन्‌ विक्ञापयिय्याम्टेव त्वामद्ं यस्िष्विदिते

aT

we विदितं भवति। area ब्रह्म वेद्यं तं ay सल- ख्जमाल च्छ विश्रम्मजननाय पाणा wa wera wer लेत्तखावुत्थिवान्‌ तो गाग्योजातश्चू परुषं सुप्त राजष्प्रदेभ्े कचिदाजग्मतुरागते | तं पुरुषं सुपर प्राथेतेनो मभिषटंदन्‌ पाण्डरवासः सेम राजन्नियेतैरा- WHITER | एवमामच्यमाणाऽपि सुत नान्तखे | तमप्रतिबद्यमानं पाणिना पेषं श्रापिव्यापिव्य बाधयाञ्च- कार प्रतिनेधितवान्‌। तेन रात्तस्यै.। तस्माद्या गाग णाभिप्रेता नासावस्िड्द ररे कत्ता Arent ब्रह्मेति ॥९१५॥

कथं पुनरिदमवगम्यते सुपुक्तपरुषगमनतन्सम्बाधना- Tasha. WEISS ज्ञापितमिति जागरितकाले या गाग्धाभिमेतः परुषः HAT मोक्ता ब्रह्म a सन्िदहितः करणेषु यथा तथा श्रजातश्रच्वभिप्रेताऽपि

are | यस्मिभ्निति प्राणस्य व्यापियमागस्येव सम्बोधमा्ं एथगक्तमामाख्बणादापेषणाश्चात्यानाच्स्याभोक्लत्वं सिथ्यतोति फलितमाह | तस्मादिति।॥१५।

ता सप्तभित्यादि सुप्तपरषगत्यक्िमाच्िपति। कथमिति। गाग्येकाश्याभिमतयोरभयोस्पि जागरिते करयेषु सचचिधा- नाविश्ेषात्तच्रव किमिति विवशा दशित रत्र्यः नागरि- तेषु करणेषु दयाः सत्निधामेऽपि . साङ्ग्धहष्करः विवेचनमिति

३४७

भा० तत्छामी wafers राजसन्जिहित एव किन्तु wererfa-

We

गागाग्याजातशच्वभिमरेतयायंदिवेकावधारणकारणं तत्- इीषंलाद नवधारितविशेषं चद्रुलमेव ant pea चचामेक्रुदृष्ठवमेव तु xed तचाभवमिद सङ्णंत्ादिविच्य दब्रयितुमशक्धमिति gyre मन्‌ सुर्तेऽपि wee विशिषटैनामभिरामन्तितो मेके ग्रतिपश्छते ararafa नेव नियः खादिति निद्धा- रितविशेषलाद्भाग्याभिपरेतस्य at fe स्तयेन इनः प्राणात्मा saat बागादिष्वनस्तमिते fare यस्यापः WUE पाण्डरवासा BAIT यञ्च ङन्‌ ay सामा राजा षोाडश्रकखः खव्यापारारूटा यथा fasta एवाऽनस्तमितखभाव wa चाऽन्यंस्य कस्य- चिद्यापारसस्िम्‌ काले गाग्येणाभिप्रेयते तदिरोाधिनः। तस्ात्छनामभिरामग्तितेन प्रतिबेद्धव्यं प्रत्यबद्यत

ufcwefa | जागरिवेति॥ wwe सशब्द मध्यात.

योजना ate खामिम्ट्न्धायेन वयोरविंकेकाऽपि सुकरः स्यादित्वाणशद्काङ | किन्त्विति तडिवेकावधारयकारगं care | यदु दुत्वमिति कयं तदनवधारितविष्यषमिति वदा] तथेति डहेति गागरितेद्िः यद्यपि जागरितं हित्वा छपे पुरषे विवेका तयोाखपगतिसतच यो मोक्तेव संबोधितः खमामभि- सच्छब्दः arate नाचेतनस्तथापि नेदधविवेकषसिडि गाग्येका श्या- भीषटात्ममारख्ितसंश्र यादिति apd) मज्िति संश्रयं निरा- merfa | aenfeaty विष्रेवावधारबमेव विश्दयति | या Wanteat खब्यापराररतु Fete: | यथांनिच्चता Taw. विंप्रेषयेदपशन्धं खूपमनतिक्रम्य वत्तंमानः प्राणस्योक्विशष-

(+

भा० तस्मात्‌ पारिगेव्याद्गाग्याभिप्रेतस्याभोक्ुलं ब्रह्मणे भाक -

We

खभावद्चेहुश्जीतेव खं विषयं ori fe दग्खभावः प्रकाश्यिद्रसख्रभावः खम्‌ वङ्किस्तणलपादि दां खवि- षं प्राप्तं दति प्रकाश्चञ्च प्रकाश्यति। चेत्‌ दति प्रकाशयति urd खं विषयं मासा वद्धिदग्धा wanted चेति निञ्योयते। यथा str प्राप्तशब्दादि- विषयेपलब्थखभावशेद्राग्योभिग्रेतः प्रणा इदन्‌ पाण्डर वासा इत्येवमादिशब्दं खं विषयम॒पलभेत यथा प्राप्त दषोखपादि afeeta प्रकाश्रयेखाव्यभिचारेण तदत्‌ | तक्मात्पोक्षानां शब्दादीनामप्रतिभेधादमेक्रखभाव दति faaiaa fe यस्य यः खभावा निशितः स॒ तं व्यभिचरति कदाचिदपि) अतः fag प्राणस्था- Ways सम्नोधनाथेनामविभेषेश सम्बन्धाय्णादप्रति-

ary इति चेत्‌ area यथा बहव्वासीनेषु खनाम-

अवतः स्वापेऽवश्यामेऽपि तद्य तदा Baas Are- CUA TAMMY | चेति तस्येव Aras wee. तमा | तस्मादिति

अस्त तस्य प्राप्तशब्दअवशं ware चेति परिेषसि- उमचमाङ। तस्मादिति। प्रायस्याभोहलवं तिरोकदारा साध- यति। मेोुखभावश्येदिति भृङ्गं तस्नादभोक्तेति he उक्तमथ टृङ्ान्तेन sata | हीव्यादिना उलपं बाख्टगं। विपच्ते दोषमाह चेदिति।॥ उक्तमथे सङ्किप्याह यथे- व्यादिना प्रादस्याभेक्षलसुह्छमुपसंशरति | तस्मादिति यद्यपि wre खाप शब्दादीन्‌ प्रतिबुध्यते तथापि मोक्ष्‌ wart भविष्यति Aare) Wife सम्बोधनशब्दरखव-

३४९

arefaaae सम्बन्धाग्दशाश्मामयं सम्ाधयतीति weft

च्छा

aearearar विशेषता प्रतिपद्येत तथेमानि ङ्- न्नित्येवमादीनि मम मामागीत्ययदहीत्‌ बम्बन्धलात्पाणेा gwifa il waranty शब्दं afawreareata चेत्‌ देवताञ्यपगमेऽग्रदशानुपपग्ेः ve हि चद्राद्यभिमानिनो देवता ऽध्याक्मं प्राणे भेाक्रा ऽग्यप- गम्यते। तस्य तया संव्यवहाराय विश्रेषनाच्वा सम्गा ऽवश्यं सीतया ऽन्यथाऽऽह्ानादिविषये संब्यवहारो ऽनुपपनः aq व्यतिरिक्रपक्तेऽ्यप्रतिपभ्तेरयुक्षमिति चेत्‌ wea च्व प्राणव्यतिरिक्रा dom तस्यापि इशननिव्यादि- नामभिः सम्बोाधमे eeetfearat तदा तदिषथयलार्‌ प्रतियन्ति्ुक्ता कदाचिदपि इश्त्लादिशब्डैः सम्बोधितः प्रतिपद्यमाना दृश्यते तस्मात्‌ अ्रकारणम-

वमतः शब्दाथंः | तस्य खमामायहयं सम्बन्धाय्रडयसश्तं नाना- त्त्वद्धतमिति wya | सम्बाधना्ेति शङ्कामेव निशदयति। स्यादेतदित्धादिना देवतायाः सम्बन्धाय्रहणमयुक्तं सव्बन्न- त्वादिदुत्तस्माद | देवतेति तदेव प्रपञ्चयति | यदस्य होत्यादिना॥ तयेति यणकटःनिदे्रः। waafafa afa- तामनुपपत्तिमाह | न्येति खादिपदेन यागरस्त॒तिनम- व्दारादिग्एद्यते। संव्यवहारोऽभिच्वाभगप्रसादादिः॥ सम्बाधन- AAA Tea तानात्म दाष त्वदिद्ात्म नाऽपि qa शति wy" | afafiafa | सकुीतं चाद्यं विश्णाति। यस्य ata तदा खषुतिदश्णयां परतिपत्तिर्युक्तंति सम्बन्धः | तदिषयत्वादि त्ति- रि क्षात्मविषयत्वादिति यावत्‌ | अस्त्य वातिरि क्तस्यात्मनः सम्बा- भमखवशमिति चेत्याह कद्ाचिदिति॥ व्वदिरात्मनः

२५०

weary सम्बोधनाप्रतिपन्तिरिति चेत्‌। तदतस्ताव-

WT

वऋाचाभिमानानुपपन्तेः। यस्य प्राणव्यतिरिक्रा भोका ख्प्राणादिकरणवान्‌ प्राणी we a प्राणएदेवतामातरेऽभि- मानो यथा इसे तस्मात्‌ प्राणानामसन्गधमे रत्ताभि- मानिना यक्रैवाप्रतिपन्तिः॥ तु भाणष्यासाधारण- नामसंयागे देवता्मलानमिमानाखात्मनः वखनाम- wart ऽ्यप्रतिपन्तिदश्मादयुक्रमिति चेत्‌ सुषुप्तस्य यक्लकिकं देवदन्लादि नाम तेनापि सन्बाध्यमामः कदाचिन्न प्रतिपद्यते सुषुन्नस्तथा भोक्तापि सम्प्राणेा प्रतिपद्यत इति श्वेत 1 श्राद्मप्राण्याः सु्रा- सुक्रलविशेषोपपन्तेः सुप्तलास्ाणग्रस्ततयोापरतकरण wat @ नाम प्रयञ्यमानमपि प्रतिपद्यते |

सम्बाघनश्यब्टाप्रतिपन्तावपि भाक्तत्वाङ्ोकारस्तच्छन्दाथः | अता भोक्तत्वेपि प्रशस्येति शषः | यथा wer पादोष्लिरित्यादि WAM मचा नोात्िषति | सव्वदेहामिमाजित्वेन array माजित्वादेव wane: सव्वेकाययेकरगाभिमानित्वादकुलि- खयानींवप्रागमचोा तदभावाच्तच्नामाग्रहणं त्वचेतनलत्ादिति पररिरति॥ तद्तडति।॥ तदेवस्फटयति। यस्येति प्राखमाजे प्राणादिकरगवताऽभिमामाभावे फलितम्‌ | तस्मादिति। चन्द्रस्यापि प्रारेकरेशत्वान्तत्रामभिः सम्बाधमे छत्खाभिमा- नी स्रनिति | चाप्यङुल्यादि टान्तापपत्तेरि त्याश्द्याड a लिति गालवन्तस्य सब्बवस्तघु समाफेरहमिति सब्ब- चराभिमानसिदेबाधानेाधो नुल्यावित्याश्द्याह | देवतेति। fafasenaat टरेबतायामात्मत्वाभिमानाभावादितस्सय कूट खयन्नतिमाचत्वेन तदयोगाच्र तुख्यते्यचः पकारानरर TAHA बार यन्नाह | Carafe युक्तं ॒प्रायेतरस्य

BUR

भाण्नतु तदसु्तस् प्राणस्य HAs उपरतकरणलं घम्बोा-

च्छा

धनायहणं वा युक्तं अप्रसिद्धनामभिः सम्बाधनमयुक्र- fafa wa. सन्ति fe प्राणविषयाणि प्रसिद्धानि प्राणादिनामानि तान्यपोश्याप्रसिद्धे्टद्वादिमामभिः सम्बोाधनमयुक्ं लाकिकन्यायापाहात्‌ तस्माद्धा- रोव सतः भारुस्याप्रतिपल्षिरिति चेन्न Saar- मरत्याख्यानार्थलात्‌ केवखसम्बाधनमाचाप्रतिपन्येवा- सुप्तस्याध्यात्मिकस्य प्राणस्याभोक्रृतवे सिद्धे wexgaar विषयेनामभिः सम्पाधमं तचखन्रदेवता प्रायाऽसिञ्य- Ct भोक्तेति ange विेषप्रतिपन्िनिराकरणाथं | a fe aetfanrear wearat शक्यं wei प्राण-

भोक्तत्वमिति ta, तदेव विशति | खषुप्षस्येति fae दश- UPRCATY | नासति काश्याभीषखात्ममः चत्तत्वयुक्त WHAT | खषुप्तत्वादिति प्राणस्यापि संहतकषरवत्वात्छनामाय्रडवमित्ा- WE Agra कार्ये कथयति त्विति fe करय- atfafa ब्ाभरियमासे कर्ापरमः सम्भवति | तस्य चामुप- रतकरशस्य खनामायहणमयक्तमिव्यथः॥ प्राणमामत्वेनाप्रसिड- नामभिः सम्नाघधनाल्दनलत्थानं नामात्मत्वादिति wea) खप्र सिद्धेति wea weafa सन्ति होति प्रसिडमनूयाप्रसिजं विधेयमिति शाकिकेा न्यायः। अप्रङडिसज्न्लाभिः सम्बोधनस्या- zee फलितमाह तस्मादिति चद्रदेवताऽस्मिनदेरे कीं Hat चात्सेति गाग्योभिप्रायनिषेधदेवतानामयशस्य तात्पया सदरहाऽथंवानिति ufcwefs | देवतेति तदेव प्रपश्चयति। केवलेति प्ायादोनामपि सम्नोधनेऽपि afgcraca कर्तु एका- franmgre हीति लाकिकनाग्मे। रेवताविषयल्वाभावा- दिथेः। प्राबस्यभेोक्ततवेऽपीख्ियायां भोक्तत्वमिति केचिक्ताग- ary i mate) aca चश्देवतानाम Ames iy देव-

९५९

भाणप्रत्याख्यामेन प्राणयस्तल्ात्करणान्तराणां प्र इक्यमुपप-

Go

MAMA HAI: | रेवतान्तराभावाश्च नन्व fast carerariteaa wwagaaraice दर्भिंत- त्वाद युक्तमिति चेन्न तस्व प्राण एवैकलाभ्युपगमात्‌ | सर्वव शरुतिव्वरनाभिनिदशेनेन सत्येन ea: प्राणा बा ऽ्टत- fafa प्राणवाद्यस्यान्यस्वानग्यपगमाद्धोक्रः एष Wa wa gat: कतम एका देव दति प्राण दति सव्वैदेवानां प्राण एवैकलापपाद नाश्व

तथा करणभेरेव्वनाश्रद्धा | रे दमेदरेखिव सतिन्नाने- चादि प्रतिसन्धानानृपपक्ेः Wags अन्यः समरति जनातोच्छति प्रतिसन्दधाति वा तस्मान्न करशभेद-

तान्तरमच भोक्त स्यादिव्याण््याह। दवतान्तसाभावाश्वेति भोक्तल्वाशङ्कगमुपपस्तिरिति gee सम्बन्धः | तचापक्रमविरोधं wea | afefa | दशििवत्वादेवतान्तसाभावो नास्तीति we y खतन्लो देवताभेदा नास्तीति समाधत्ते | तस्येति॥ प्राये देवता- Brae यक्िमाङ। अरत्राभीति Taare भेक्षतवं mae खपच्विरोधादितिषेषः। aanfafeam ता agua दश्रयति | ca xfay कति देवा याच्चवषक्छेत्यादिना सङ्खेपविरराम्धां सर्ववां देवानां पाात्मन्येवेकत्वमु पपा दयते | तान देवताभेदोारऽस्तीयाह | सव्वंदेवानामिति॥ प्राात्पुथ- DVD दे वस्यात्मातिरेके सत सन्वायसेशच प्रागान्तभेएवः | सन्ने देव ताभेदस्येति वक्तं चशब्दः

ACMA Ha हदेत्वम्तरमाद् तथेति देववाभेदष्वि बेति यावत्‌| अनाशङहगं मोक्कत्वस्येति Wa: | तचोदाशरबान्तर- are | दे दभेदेच्िवेति हि इस्तादिषु vee Roane wee |

तथा सराभनेचादिव्पि न. are युक्ता तेषु

९५९

भा ° विषये भोक्रूलाग्रङग विज्ञानमाजविषया वा कदाचिद णुप-

WTe

पद्यते। ननु aETa Vara भोक्ता किं व्यतिरिक्रकसख्प- नयेति मापेषणे विक्ेषदश्ंनात यदि fe प्राण शरीरं VHTAATAT भोक्ता स्यात्छह्मतमाचाविश्ेषात्छदा पिष्टस्यानापिष्टख्य प्रतिबाधे विशेषा a ara | सद्ठातव्यतिरिक्रे तु पमभाक्षरि बङातसम्बन्धविभ्ेषा- गेकलात्पेषणापेषणतवेदनायाः सुखदुः खमभारमध्धमा- धमोन्तमककमफणलमेरेपपन्तेख fart यक्ता

SATSANG योऽइंरूपमना्ं WS ए्दशेमीत्यादि- प्रतिसन्धानस्य चायोगादित्थेः खन्‌ पपत्तिमेव स्फुटयति wife च्णिकविच्लानस्य निराज्नयस्य भेक्तुताण्ङ्ापि प्रतिसन्धामासम्भवादेव wemere | foarte पागादी- नामनात्मत्वमु क्वा BITE wey पूव्य पच्चयति नन्विति SYA श्तचतुर्यसमाशारः स्थूला देह इति यावत्‌| Tet ईहम्पश्यामी यादि veda तस्यात्मत्वटृष्ेरिति भावः vara. भावादतिरिक्षकर्पना युक्त्या fa ्यतिरिक्तंति ayt- तस्यात्मत्वं दूषयति | मापेवव इति विरेषदण्णनं व्थतिरेक- दारा विश्रदयति। यदि ्ीति॥ प्राशन सहितं qe शरीरमेव सद्कातल्तन्माचा यदि भक्ता स्यादिति योजना। लत्पच्ैऽपि कथं पेषणापेवययेरव्याने fate: स्यादिव्ाशद्याह | सङ्घा- तेति वस्य apa सम्बन्धविश्ेषाक्छ कमार भ्यत्वादात्मात्मीयत्व- खप्राणपरिपाल्यत्बादयल्तेषामनेकतवात्पेषणपेषण्यारिन्ियोद्ध- वाभिभवङ्तवेदनायाः सुफुटत्वार्फटलत्वासको fader युक्तः | खखदुःखमेहानामुत्तममध्यमाघमकम्नेफलानां कनोद्धवाभिभव- छतविष्येवसम्भवाच यथोक्ता fave: सम्भवतीत्यथेः॥ परप- Sota तथेव विश्रषः स्यादित्याग्रद्धादइ। a fafa a fe or खकम्मौरभ्यत्वादयः GMaTat: कम्मेफलमेदा बा युज्यते | 2

२५४

भार सङ्ातिमाचे भम्वन्धकनपलमेदाभुपपन्ेर्धिंभेषा थकः

भा

तथा शब्दादिपटुमान्यादिरुतख्च अस्ति चायं विशेषा थस्मात््यणंमाचेणाप्रतिबुयमानं पुरुषं gi पाणिनि पेषंमापिथापिथं बेधयाश्चकाराजातश्चचः | ware च्रापेषणेन प्रतिबंध श्वलज्निव स्फरन्निव कुत- चिदागत xa frag पूर्व्वविपरीतं बेध्चेटाकार- विेषारिमचस्ेनापादयन्‌ साऽ्योाऽस्ति गाग्धाभिमत- werner afafom दति शिद्धं। Serer पाराथाप- aft: प्राणस्य श्य सतम्भादि वच्छ रोरणखयान्तरुपष्टम्भकः प्राणः शरीरादिभिः dea carrera arcafaaw माभिखानीय एतस्िग्सव्वेमिति तसाद्रृहादिव- त्लावयवसमुदायजातीयव्यतिरि क्राथ संदन्यत Tas

सद्कगतबादि नाऽतीख्ियकभ्भोऽगकीकारात्‌ | अतः SPAT भोक्तरि प्रतिभेधे विश्ेवासिशिरिथेः

शब्द्स्यद्नादोनां प्टल्वमति पटुत्वं मान्यमतिमान्यमि ेवमा- fem छता विश्रेषो बोधे eas) सोऽपि सष्ातवादे सिद्यती- त्घाश्येनाङ | तयेति यक्त इति धावत्‌ | water विषे घागकार्वाथेः। मा ate utara fawar भदिाश्श्याद। यति चेति विरेवदध्रगफलमाश | तस्मादिति ।॥ आदिशब्देन zante गद्यते | we सङ्कातादिति शेषः Seton. मुक्षा प्राबस्यागात्सत्वे हेलम्तरमाह | awrite शतु साधयति | ग्रस्येति यथा मैमिर्राश्च मिथः संहन्यन्ते ate mag dvfaftere | अरजेभिवेति fare प्राडे भाभिश्मानौये सब्वमपितमिति शूयते wget aw संहत- ufwary | भाभीति deraaware | तस्मादिति प्रायस्य रादिर्वत्यारार्णऽपि संहतद्रेषित्वमेषितय्यं शाद.

२१४

भा ° मण्डेनड्ि। रमलखदणतकाहादिदयशावचवानां खातयः

Te

HTT TST ATT AT Tae CT eas अक्तारितदिवयद्रषद्भाषटमनविश्चाच्यवं TUTAATAL AGETAR तथा प्राणाद्यबयवानां AGIA चखा क्जष्मापयधापकयविनाशानामाशरतिकाय्येधर्मनिरपे ba चलम्भयक्तादितदधिवयद्र दुमे मन्तुविज्चाचधेलं भवितु- मरति रेदताचेतनाषणे THAT गणाभावाऽनुपगम इति चेल्‌ sree विशिषटेनोमभिरामन््रणर्ंनायेतनावस्व- मन्यपगतं | VTE पाराश्यापगमः बमलादगुपपन इति Qa निरुपाधिक केवलस्य विजिच्चापयिषित्तता- त्कियाकारकफला्मकता Waa नामरूपापाधिज- निता विद्ाध्यारोापिता। तज्िभिक्ता Grae क्ियाका-

रथा CMMI | सम्मेति। BTA, खब्भादोनां जन्भ- तापचवखापच्यस्छ विनाश नाम चाछ्तिश्व wees धम्भा- शात्रिरपेद्चतया war am रुरव येन सख तेषु शम्भादिषु जिषयषु KEI wT tr मन्ता विलाता तद्व तेषां Taya हा प्राशदोनामपि ane भवितुमश्तीति मन्धामश्र दति सम्बन्धः| प्रादिः खातिरिक्षं wee: | संशत - त्वाद्‌ हादिवदिन्वन मानाल्छन्तायां waar प्रायादिदिक्षियान- wean feat उष्टा fafemer cere विकार बस्य हेत्व भाकादिति भावः| प्राग्दवतापाराश्यानमानं याक्न्तरषिरञ- fafa wea | देवतेति

पावरेवतायाखेतनत्वमेव कथमभ्यु मगतं TATE | प्राच्येति तच्चापि पञ्चतेऽनु माने कथं ा्यन्तरविरो घरक चेतना वश्ये चेति | ये येन am स. तच्छा भवति | गथा दीपा दीपान्तरेब Aa aa दति afafatiw afew: |

२५६

भाग्रकफलाभिमानवचणशः संखारः = freurfwararwe-

पविद्यया fardfaaa इति तत्ख ङूपविजिश्चापयिषया-

` पनिषदारम्मोा wy a ब्रवाणि मेतावता विदितं भवतीति

Te

च्ापक्रभ्येतावदरे खख्वब्टतत्मिति चापसंहारान्न war ऽन्यदन्तराले विवकितमुक्रं वास्ति तस्माद नवखरः सभवा- ह्ुणएभा वानुपगम इति चोद्यस्य विभ्ेषवता fe सोपाधिकख संव्यवदारा्था गणगणिभावेा विपरौतस्य निरुपाख्यो fe विजिन्ञापयिषितः सव्वेखखामुपनिषदि एषं नेति RAIN तस्ममादादिल्यादिनब्रह्मग्व एतेन्या विश्चानमयेभ्योा विलचशाऽन्योाऽस्ि विन्नागमय caaq fag

नायं विराधः समाधातव्यः | गओेष्रेविभावस्याजाप्रतिपाद्यत्वा- दिति परिषरति। निरुपाधिकस्येति तदेव स्फुटयति 1 जियेव्ादिमा॥ उपभिवदारम्मोा निङपाधिकं खरूपं wrofaq- मिज ममकमा | Wefan दे वाव ब्रमण रूपे मृतखेवामृत्तखे- व्वादिदश्येगादस्यासुपनिषदि रोपाधिकमपि we विवक्तितमि- AMA | चेति॥ दित्ववादस्य कश्ितनिषयवस्वाब्रेतीति नि- विंशेषवश्छसमपंणा दताऽन्यदान्तेमिति Macy निरूपाधिकमेव we प्रतिपाद्यमिति भावः| रेषशेविभावस्याप्रतिपाद्यत्वे afe- aay | तस्मादिति किमथ afe रेव्रेधिभावस्तच तचाक्त- ware | विष्ेववतोा wife | सोपाधिकस्य wafers विवद्ितस्तच aa afer विशेषसम्भवादसिङडं समत्वमित्थेः। विषसोतस्य निरपाधिकस्य ेषश्रेधित्व- मसीत हेतुमाह निरपास्थेो wifey रेषणेधित्वाद्यशेष- fare रत्यर्थः | पाथशिपेषवाक्छविच्राराथं सङ्धिप्योप संहरति + खादिव्मादीति।

Soe

ate

We

२५० दवाचाजातशुर्यत्रेष श्तस्सुप्रोऽभूद्य टष

एवमजातशजव्यंतिरि्रातमालिलं प्रतिपाद गाग्यै- wars as यस्िक्वाख एष विज्ञानमयः पुरूष एतत्छ- पमं सुर्ाऽ्छप्राक्पाणिपेषप्रतिबोधादिश्चानं विज्ञायतेऽ नेनेत्य मः करणं बद्धिरुच्यते तश्मयस्तत्रायो विज्ञानमयः | किं पुमसतपप्रायलं तस्िन्ुपखभ्यत्वं तेन चापलग्यवमुप- aay कथं पनमंयटोऽनेकार्थल प्रायाथतेवावगम्यते | खवा अयमात्मा ब्रह्मविश्चानमये मनामय इट्येवमारा weary एव प्रयोगदश्रमात्परविश्चानविकारव्श्याप्रसि- gary एष विज्ञानमय इति म्रसिद्धेवदनुवादादव- यवापमार्थयाखाजासम्भवात्पारिरेव्या्मायार्थतेव | तसमा-

स्छडल्पविकण्पाद्ात्मकमन्तःकरणं तन्मय दृत्येतत्पुरुषः

टत्तमनूद्ानन्तरयन्थमवताय्ये BUS | रखबमित्यादिना॥ waq wud यथा भवति वयति यावत्‌ | wae कालं fafuafe | पागिति। वदा anaifefa सम्बन्धः। विश्लानमय xen विश्वां परः we तदिकषायो गोवतस्ेन fancy मयडिति केशिन्तत्चिराकरोति | विज्ानमिति॥ अन्तःकरयपा- यत्वमात्मनो प्रकश्यते Aaya सेमासम्बन्धादिव्याच्छिपति। किप॒नरिति। ससङ्स्याप्याविद्यं बद्यादिसम्बन्धमपेत्य परिष रति | afatafa तत्साक्ित्वाच्चं तत्रायत्वमि बाह | उपलब्यु त्वश्ेति नियामकाभाव ufyer परिहरति | wuftar- दिना॥ रकस्ित्रेव वाके एथिवीमय caret प्राया्चंलोापलम्भा- दिश्वागमय इत्यत्रापि वदयमेव मयटो fafaafirani revit जीवस्य परमात्ररूपविच्चानविकारस्य अतिस्मृ्ारप्र- fazer पायायत्वमेवेत्याङ | परेति ! अप्रसिडमपि frara-

शय

So विन्नानमयः पुरुषः कष तदाभूत्कुत टतदागा-

fafa aq हन मेने TPT: NIE

भा ° पुरि शयनात्केष तद्‌ाऽश्धदिति wa: | खभावदिजिन्ञाप-

GT

farer प्राक्‌ प्रतिकधात्कियाकारकफलशवकिपरोतखभाव अतेति काव्याभावेन दिदभशंथिषितं। fe प्राक्‌ प्रति- नाधात्कशोरि are सुखादि किञ्च wa) तसमाद- कर प्रयुक्षवात्‌। तथा खाभावग्यमेवात्ममोा ऽवगम्यते थस्ि- ग्खाभाव्येऽत्‌ | VAY TATA YA: ary खभाव- भिखथण waafeawar veafa गामं ufrrractea बुद्धिव्युत्यादनाय hy aqins a एतदागादित्येतदुभयं waa प्रव्यमासीत्‌ तथापि aie vefafa

विक्रास्त्वं अतिवश्ादिष्यतामिव्याण्हयाषह रष डति {वरव विश्नानमव vars विच्चानमयस्यषेति प्रसिडबदनवादादपर- सिडविश्चानविकारत्वं सनव्वनामञअ्तितिर्डमिनवथः | नीवा ब्रद्यावयवस्लत्सद्टगा चा तदथा मयडित्पाग्ह्याह। वयवेति wean निरवयवल्व खतस्तष्येव जोवरूपेग प्रदेश वाश्च vad MN ALS ऽवववादथचाधागाचिषिषयत्नासम्भवाच पारिशेव्या- Gar प्राया्यसव ay uwageau | विच्लानमय्पदाच- ayewifa | तस्मादिति aware Mera aewaaAa- ary, तात्मश्धमाह | wa xefay लरूपन्लापनायं wave fcaraacafe प्रागिति weinndiga wate | awWifa तस्मादिव्रस्याथमाडह | अकाम्मपयल्कत्वादिति।॥ किं तथा खाभायमिति vary) afafafa a डितोयप्रशाथं ufarcfa | anata उक्तेऽय प्र्दव्रमत्याप्रयति। रतदिति॥ तथा खाभा- quite सम्बन्धः| ख्तदिलधिकर्यमपादाबश्च गद्यते किमिति

s.

२५८ दावाचाजातश्रुथत्रेष रतत्सुप्रोभूद्य oy

विज्ञानमयः पुरुषस्तदेषां प्राणानां fasaa

भा ननादारतेऽजातश्जवाधयितच्य एवेति प्रवतत ज्पयिग्या-

art

Rafa प्रतिश्चातलात्‌ एवमशे व्युत्पा्यमानेाऽपि wrat यत्रैव sangre प्रतिवोधाधथतखेतदागमनमागाद्‌- we ष्यत्येरेव वक्तु AT We षा MTSE HAA TAIT ९९॥

हावाचाजातशजरविवचिताथंसमर्पंणाय ety एत- Broce एव विश्चानमषः पुरुवः दीष तद्त्‌ कुत एतदागाडिति धर्षणाम तच्ण्च्यमानं येव एत- Wasnt afeeare एषां वागादीनां प्राणानां विश्चागेनान्तःकरणगताभिव्यक्रविशेषविश्चागापाधिखभा- बजनितेनादाय fant वागादीनां खखविषयगतसा-

तं प्रधभयं wet) खकीयां ofant नि्ववाहमिद्यभिपरे्याश | जडडीति॥ मम्‌ शिष्यत्वाद्ागयेव sea) dewara एष्छति तरिं राश्वस्स्ित्रादासीन्यमेव ww ताह | इतेतदुभव- fafa vax tents आआक्राति | रबमिति रखतदागमनं यथा मवति तेति यात्‌ as क्रियापदयेाबेधाक्रमं ae oe Tarat सम्बन्धः ९६

कूटद्यचिदेकरसोऽयमात्मा तथ franca rea ye wear नाश्तीति frrfrarsree vadtrcard wera प्रश्न इयमनवबदति | att उपाथिरन्तःकरवं तस्य खभाव- WENA तेन अनितमन्तःकरखमतममिव्यक्तं विष्ेष- faut चतन्धाभसलश्षयं Fa acatau | वागादीनां ae विवदयगतं प्रतिभिषतं प्रकाद्मनं वि्रानलामथयंमिव्यथः।

Se

६९० विज्ञानमादाय दषेऽन्नट्दय आकाशस्तस्मि- sant तानि यद्‌गृक्ात्यथ दैतत्पुरुषः स्वपिति

भाग्म्थं BRAT एषाऽन्तर्मध्ये हदये उदयसखाकाशा

3

्राकाज्चश्रब्देन पर एव ्रात्माच्यते afara श्रत्मन्याकाशे शेते खाभाविकेऽर्सासारिके tae WAM एव अ॒व्यन्तरखामथ्यात्‌। सता सोम्य तदा सम्यश्ा भवतीति लिङ्गापाभिसम्बन्धहृतं विभेषात्मखरूपमुल्च्या- विशेषे खाभाविक ्रा्मन्येव केवले वन्तंत दव्यभिप्रायः। यदा शरीरेद्दियाध्य्तामत्सुजति aise खात्मनि ada दति कथमवगम्यते नामप्रसिद्या कासा नामप्रसि- fefrare तानि वागादिविश्चानामि यदा यस्िग्कराखे शृडात्यादन्तेऽथ तदाह तत्पुरुषः afafa नाम एतनना- are परुषस्य तदा प्रसिद्धं भवति गाणमेवाख नाम भवति सखमेवा त्मानमपीत्यपि गञ्छतीति waited सत्ये

ण्षोऽन्रिति प्रतीकमादाय ares मध्य डति | च्ाकाग्- शब्दस्य ग्डताकाशविषयत्वमाश्ड्याशाणोऽयान्तरत्वादिव्यपदेशा- दिवि न्यायेनाह | mamma सद्रूपे awa सषुप्तस्य शयनं श्ताकारे तु भवतीत्यत्र छान्दोग्यखतिमाह |

` अआच्न्तरेति aters wat विवच्ितमि्ाश्नद्याह |

जलिङ्ेति खापाधिकारे खाभाविकलत्वं विद्ामाथसंमिशितत्वं सन्ततिं सम्पाद्य बिदुरि्यादि खतेरिति दृष्टं ah यदेत्धा- दिवाश्यमाकाङ्कापुव्व॑कमादन्ते। यदेत्यादिना विच्चामानि wat. warhead cae इति पथमा षद्यर्थऽता वति | खस्य पुख- wafa अखकमादि मानना विश्येवमा | गगमेभेति | जोगत

”~

९९१९

ॐ“ नाम aRela दव प्राणा भवति गृहीता वाक्‌ गृहीतञ्ुर्गहीतर त्रं गृहीतं मनः १७१ सं यत्रेतत्स्व परमया चरति ते दास्य नाकास्तदु-

भा ° खपितीति। गाम प्रसिद्या्मनः संसारधश्चं faeed रूप- ` मवगम्यते। तज UMC RMT TY त्त खापकाखे गरटीत एव प्राणा भवति प्राण दति wrefed वागा- दिप्रकरणाद्ागादिखम्बन्धे fe सति तदुपाधिल्वादस्य संसारध्मिलं weg वागादयसापवंहता एव। तदा तेन कथं WaT वाक्‌ Wage शीतं यात्रे छीतं मन- सखादुपसंइतेषु वागादिषु क्रियाकारकफलात्मताभा- वात्छात्मख एवात्मा भवतीद्यवगम्यते ९७॥ ननु दशनलच्णायां खभ्रावखायां कायथंकरणशवि- ` यागेऽपि संसारधभ्मिलमस्य दूष्यते, यथा जागरिते खुली दुःखी salsa: शोचति मुद्यते च। तस्माच्डाक

we वत्यादयति खमेवेति | नान्नाऽयब्यभिश्ारस्स्यापि czarn तदशाक्छापे खरूपे$वस्थानमिति णशङ्कामनद्य agwia cane away sree | सल्मित्धादिना॥ का पुनरात्मनः खापा- qa यामसंसारिखरूपेऽवस््ानमित्च afafceren भवति तज्राहइ | वागादीति तदा उषुष्यवदख्यायां तेनात्मगेऽचेवन्धा- भासेन इहेतुमेत्ययेः। Vt करगापसंद्ारं विरमति wafa- त्यादिना वदुपसंहारफलं कययति | तस्मादिति pron अन्वयद्यतिरेकाभ्यां वागाद्यपाधिकमात्धनः संसारित्वसक्तं तच व्यतिरेकासिखिमाशङ्गे | नन्विति व्थतिरोकासिडोा फलित. माइ | तस्मादिति खभ्रस्य रव्नुसपं वश्भिण्यात्वेन वस्लधम्मत्वा- $ 2

९९६९

So तेव महाराजा भवव्युतेव महाबाण उतेवाचा- वचं निगच्छति

भा .मेधमंवामेवायं | ATS शाकमेदादयः सुखदुःखाद्‌- ay काव्यकरणमंयागजनितश्राग्यध्यारोपिता इति UTA प्रकत ATT | यज यस्िग््ाले दश्रंनखकणया खण्न्यया खश्रट्या चरति वलते तदा AE WA Aa: HURT ATCT उत अ्रपि महाराज Ca भवति। साऽय मदहाराजतमिवाख्य खाका महाराजत्वमेव जागरित इव तथा मश्ात्राहमण इव | उत इव श्रपि खर Tay उश्चञ्च दे वताद्यवचश्च तिय्यक्षादि उखमिवावच- मिव निगच्ति waa महाराजलादयोाऽख लाका दव WENA AAC MATS | तस्मान्न बन्धुवियागा- दिजनितथाकमेाडहादिभिः qi सम्बध्यत एव ननु यथा जागरिते जाग्रत्कालाव्यभिचारिणा लाका एवं खभ्रेऽपि asa महाराजलादया लाकाः खंप्रकालमा- विनः खभ्रकालाव्यमिचारिण श्रात्मश्ता एव लविद्या-

भावात्रात्मनः संसारित्वमिद्यु्तर माइ | रूषात्वादिति तदुप. पादयत्रादो वजेैव्यादोन्य्चराणि याजयति सप्रछत ce दिना y अथाव खप्रखभावो fafewa तस्य fauna कथ्यते तत्राह | waate QR टानां महाराजलादीनां जायव्- wafected व्भिचार्दशनं | खप्रस्य fama सिडम्थं- माद | aantefa y विमता साका मिथा तत्कालब्यभि- चारिष्वाव्नाय्रह्लोकवदिति wed | ननु यथेति खाध्यवेकव्यं

WT

९९२

So यथा महाराजे जानपदान्‌ गृहीत्वा स्वे जन-

आण्ष्यारोपिता इति गन्‌ जाग्रत्काग्यकरणात्मतवं देव-

चधा

ता्मलश्चाविद्याध्यारोापितं ward इति व्यतिरिक्र- विश्लागमयात्मप्ररश्रंमेन द्चिंतं। तत्कथं Tareas खभ्र- खाक sa इवेाष्वीविखन्प्रादुभेविग्यति | सत्यं विश्नाग- मये व्यतिरिक्रं काण्ंकरणदेवतात्मलप्रदग्रंनमविद्याध्या- रोपितं शएकिकायामिषव रजतत्वदध्रंनमित्येतत्षिद्यति व्यतिरिक्षात्ास्तिलवप्रद चंगन्यायेनेव। तु तदिद्ुदधिपरत- येव न्याय om fa) असनपि दृष्टान्ता जायत्काप्यकरण- देवतात्मलदभ्रनलश्णं यनरुद्धयाव्यते | war हि wre: किंिदिशेषमपेच्छमाणेाऽपनरक्रीभवति |

MAT अनुखतमहाराजलादयोा लाका ्रा्म-

aa सिडान्ती पाणिपेषवाक्योक्छं खारयति | ननु चेति नाय- Gere faure wfeaary तत्कथमिति प्रादुभोावे जाग- Say कटटत्वं प्राकरणिकमेरखं | तच yaar corti साधयति | सत्यमित्यादिना खन्वयव्यतिरेकाख्ये ara: | देदयस्य आत्मनश विवेकमाचं प्रागुक्तं | नन्‌ प्राधान्येनात्मनः afaunfa विभागमङ्ीद््य वखतोऽसम्तमपि cord सन्तं क्त्वा तेन queeaang तत्चिरासेनाद्यन्तिकी afc: erated | तथा जायताऽपि wer भि्याल्वादात्मेकरसः खडः wutzerceaare | रत्सन्रपीति पाशिपेषवके भायश्भिालमोत्ययदुक्का शडिरजापि संवेच्यते चेत्युनरक्ति- foanngrey | wan होति

. यत्किचित्छामान्यात्यो गरलं सव्य Fe च्य वाग्तरभेदाद- Wa | प्रहतेऽपि समं gata afactcanfdamntre

१९४

Sous यथाकामं परिवेर्बतेव-मे-वेष टतत्प्राणान्‌

wre war श्राद्यनेाऽन्यस्य जायक्तिबिम्बश्तस्य Gag दशं

GT

नाग््महाराज एव avaaguyg प्रकृतिषु wig श्यामः खभ्रान्पश्वल्नपसं इतकरणः पुनरुप गतप्रङतिं महा- राजमिव्रात्मानं जागरित इव पश्ति याजागतं भश्ना- जनमिव ओगान्‌। तस मदाराजसछ TAG शयाना- द्वितीये ऽन्यः प्रकृह्यपेते विषये पय्यंटक्ञनि लेके प्रसि- द्धाऽस्सि waar सुप्तः पश्यति चापसंशतकरणस्य रूपा- fram दश्रनमुपपद्यते। देहे देहान्तरस्य TYAS सम्भवोऽस्ति दे दखस्येव हि खप्नप्रद भनं। ननु TAG शयानः पथि प्रवृ्तमात्मानं wafa वहिः war पश्छति इत्येतद्‌ महाराजा जानपदाम्‌ जबपदे भवान्‌ राओपकरणण्डतान्‌ Waray शृडोलोपादाय श्राक्रीय एव जयादिनेपाख्लिंते जमपदे थथाकामं यो

यः Raise यथाकामभिच्काता यथा परिवत्ततेत्य्चः। `

वाचनिक्षत्वादिति wre: | जायरदश्टान्तेम खश्रसत्बत्व चाद्यस-

म्भवादाश्यल्लस्य समाधिरिति पव्ववादिमखेगोङ्का समाधिमधना कथयति। तावदिति॥ विमता दुरात्मा चम्मावा तद्‌प्यतवाद्रटादिवदि्यः। किञ्च खप्रटृटानां जायदुरादयन्तर- त्वेन cefamrafaare | महाराज इति वेषां जाय्द्दा- चान्तरत्वमसिडमिव्याण््याष | चति॥ प्रमागसामग्धुभा- वाश्च ang मि्यातवमिन्याष्। चेति योाग्यद भाभावाश तभ्मि- श्यालमिद्याङ | चेति रे शादद्दिरेव खभरटच्यङ्ीकारायाग्यदेश

२९५ Se गृहीत्वा स्वे शरीरे यथाकामं परिवर्वते ५१४१

भा०एवमेव एष विश्चागमय एतदिति क्रियाविशेषणं | भरणान्‌ wetter जागरितग्छामेभ्यः उपम॑दल्य खे wiz एव दरे afedurara uftada | कामकर्ण- भ्वामुद्धासिता पुव्वनुभूतवस्ठसदू शरी वासना अरनुभवती- व्यथः, तस्मात्छप्रे मुषाध्यारोपिता एवा्मभूतलेन लेका अविद्यमामा एव waar जागरितेऽपीति nara तस्मादिशद्धाऽकियाकारकफलात्मके विज्ञानमय दत्य afeg warrant दर टुविंषयभूताः क्रियाकारकफला- तकाः काग्यंकरणखलचणा लाकिकास्तथा wast | AWTS Qe: खभ्नजागरितलाकेभ्या दष्टा वि- ज्ञानमयो fag: ॥९८॥

wie. fafsfienware | दे खस्येति | crea साधयितु णङ्गयति। नज्िति॥ त्र यथे्ादिवाक्षमुन्तरत्वेनावताय्य areas | वडिरित्ादिना यंयाक्रामं तं तमनतिक्रम्ये्य्थः। रखतदिति क्रियाया uewe विश्नेषयमेतदूण यचा तये्र्यः | .परिव- नतनमेव विश्यति कामेति i योग्यरेणाभावे fag सिडमयं दयति | तस्मादिति | one मिथ्यात्वे agenda जडलादि- हेतुना जागरितस्यापि तथात्वं wai निखेतुमि्याङ तथेति दयाभिण्यात्व परतीचो fafa: सिडत्यपरसं हरति | तस्मादिति धक्रियाकारकपफलात्सक इति विषयं समयंयते | यस्मादिति जागरितं इद्ान्तीकद्य दाान्तिकमा | तयेति गुटब्लाभावे फलितमाह | तस्मादिति ।॥ खन्धत्वफलसं कथयति। विड डति ॥१८॥

९९९

S अथ यदा AT भवति यदा कस्यचन

भार

GT

TUM WH वासनाराथेदुं्सलादतद्धमतेति विशचद्धताऽवगता ्रात्मनस्तच्र यथाकामं परिवक्तंत इति कामवश्रात्परिवन्तेनमुक॥ LIT TAT STS सखाभाविक CAMA शद्यतेऽतस्तदिग्द्यथं माह अथ यदा सुषुता भवति यदा खण्यया चरति तदाप्ययं विशद्ध एवाथ पन- यंदा fear दथ्रनवत्तिं ay यदा यसिन्काखे सुषुप्तः BE UN: सं प्रवादं खाभाव्यं गता भवति खखिखलमिवान्य- सम्बन्ध काष्ठय्यं हिला खाभाव्येन प्रसीदति। कदा सुषुप्ता भवति यदा afarare कस्यचन किञ्चनेत्ययौ वेद विजानाति कस्यष्वन वा शब्टारेः सम्बन्धिवस्म्तरं किञ्चन वेदेत्यष्याहाय्यै | पुव्बनत्‌ न्यायं सुकते तु विशेषश्चानाभावस्य विवक्ितलादेवं तावदिशेषविश्चानाभावे सुषु भवतील्युक्। केन पुनः क्रमेण सुषुप्ता भवतीत्युच्यते हिता नाम हितफलमप्रािनिमिन्तलान्नाख्या fear उच्यन्ते fear waa arent नाद्यः निरो देदस्यालरखविपरिणामभूता-

डशानुवादपूव्बेकं उन्तरञ्चुतिनिरस्यामाश्षङमाङइ | दश्नड-

लाविल्ादिना। वचेति aati | कामादिखम्बन्धखकाराथः। fara शङ्कगसद्धानाचचिवन्तंकान्तर ख्रुतिं प्रतिजानीते अत इति। खभ्रेऽपि शडिरक्ता किं सवुिमरश्येत्याश्नद्भा | यदेति। wat भवति वदा उतरामस्य द्धिः सिष्यतीति wa: तमेकं स॒षु- भिकालं wage प्रकटयति। कदेति विकल्पं ावस्षं यति | पुब्वेन््विति। इत्तमनुख sega सषुत्तिगतिपरक्रारं दश्रंयति।

Rc?

3. वेद हिता नाम a इा-सपुत्तिसदस्राणि

टृदयात्पुरोततममिप्रतिष्ठज्ञे ताभिः प्रत्यवसृप्य

weary «aeafasrerfa दे awasfua सप्तति सश

3

ere ता «aanfarwarfe ater इदयाङ्कदय- लाम मांसपिण्डसस्मामासपिष्डात्पुष्डरीकाकारात्‌ पूरी- ततं इदयपरिवेष्टनमा चते तदुपलचितं शरीरमिह परौ- तच्छन्देनाभिप्रेतं परौीततमभिप्रतिष्ठन्त इति करीर रुतं व्याग्रुवग्येऽखत्य पशं राजय द्व विमुखाः प्रवृत्ता इव्यथः

तज बुद्धेरन्तःकरणस्छ इदयं खानं तच बृद्धि तन््ाणि चेतराणि arwfe करणानि तेन बुद्धिः क्म॑वशा- च्छराजादोनि ताभिनाडीभिमंव्छजा लवत्कणशव्कुखादि- era: warcafa प्रसाग्यं चाधितिष्टठति जागरितकासे तां विश्ञानमयेऽभिव्यक्कखरात्म चेतन्यावभासतया व्याप्नोति सद्धा चनकाले तखा श्रनुखद्धुचति साऽस्य विन्नानम-

wa तावदिति हितफलप्रािभिमित्तत्वान्नायो शिता उच्यन्ते वासां टेश्सम्बञानामग्वयव्यतिरेक्ाभ्यामत्ररसविक्षारत्वमाड | च्चेति तासामेव मध्यमस्यां कथयति | ताखेति aera दय सम्बन्धिनीनां ततो fare Swann वदङिमुखत्वमाद दयादिति ताभिरित्वादि वाक्त afirat कराति। तच्रेति।

शरीरं सप्तम्यथः | We scart बुखितन्त्वे किं are- दाह तमेति verte जोवस्य किमायातमित्वाण्द्धाह। at विच्नानमय इति भोगणश्ब्डो जागरबिश्यः।॥ बुिविकासमन्‌-

8 1 0, षी सिमी

——

REE

So पुरीतति शेते यथा कुमारा वा महाराजे

भा० यस्य खाप जाग्रदिक्षेपानुभवे भागे बुद्धुपाधिखभावानु-

QT

fauret fe सः। चन्द्रादि प्रतिविम्न इव जलाद्यनुविधायी तस्मात्तस्या बद्धेजोयदिषया यास्ताभिस्ताभिनोडोभिः

` म्रद्यवसपंणएमनुप्रत्यवखष्य पुरीतति शरीरे wa तिष्ठति

तत्रमिव ओरपिष्डमविणेषेण संव्या्ाभरिवच्छरीरं Tara ana इत्यथैः खाभाविक एव arafa वन्तंमानेाऽपि कश्मनु गतवबद्यनुव॒न्तिलात्पुरीतति शेत इल्युच्यते fe सुषुत्निकाले शरीरसम्बन्धोाऽस्ति। तीणा हि तदा सब्वा- उ्दाकानहद यस्येति वच्छति सब्वैसंसारदुः खवियुक्षयम- वग्धेत्यच दृष्टान्तः | TAA कुमारा वात्यन्तबाला वा महाराजे AAAI AAA MAAS ATH AT वातव्य- न्तपरिपकविद्याविनयसम्पन्नेाऽतित्नीमतिश्येन दुःखं दन्ती- त्यतिन्नी ्रानन्दस्यावखा सुखावस्था तां प्राष्य गला शयी- तावतिष्टेत। एषाञ्च कुमारादीनां खभावस्वानां सुखं निर- तिशयं प्रसिद्धं लाके विक्रियमाणानां हि रतेर्षादुःखं भवन्रात्मा जागर्तलच्यते॥ तत्सङ्गाचमनुभवम्खपितीतच शेतु- are! बड्ीति। ब्रद्यानुविधायित्वं wera ताभिर्त्धिदि य्थाचष्टे। तस्मादिति प्रत्यवसपंयं व्यावत्तमं॥ पदाथेमुक्ता वाक्याथ माह तप्तमिवेति कम्मत्वे See sea चात्मने cerned इद याकार ब्रह्मणि wa Fragen वुरीततिश्रयनमाच-

Say पुव्नापर्विरोधः स्यादित्याश्रह्यार | खाभाविक डति। सपचारिकमिद वचनमित्यच हेतुमाह नहीति यमब्धेति

९९८ So वा महाबाह्मणा वातिषीमानन्दस्य गत्वा शयो तेवमेवेष तच्छते ११४१

भा ° खभावस्तेन तेषां खाभाविक्यवस्था दृष्ान्तलेनापादीयते भ्रसिद्कलात्‌। तेवां खाप एवाभिप्रेतः खापख दाष faaaa विवकितलादिशेषाभावाख विशेषे fe सति दृष्टाग्दाष्टाज्तिकभेदःस्याकलस्मान तेवां खाया Tara: एवमेव यथायं दृष्टान्त एष विश्चानमय एतच्छयनं गेत दल्येतच्डब्दः क्ियाविशेवशाथः एवमयं खाभाविके aq ॒ओआआत्मनि सम्बैषंसारधम्भातीता ada खापकाल इतिं ९९ il केष तदाभूदित्यस्छ wre प्रतिव्गमुक्षमनेन भरश्ननिणंयेम विज्ञानमयस्य खभावते विशुद्धि रसंसारिल- QU | HA एतदागादित्यस्य प्रश्रस्यापाकरणा यं ्रारम्भः। ननु ofa यामे नगरे at यो भवति सोऽन्य गण्ड

aio प्रता दपुत्तिखच्यते। say टष्टान्तेवु विवच्तितमं्रं दशं यति रवाश्ेति। दुःखमपि तेषां प्रसिडमित्यागश्खाङ।॥ विक्रियमायानां Wifes कुमारादिखापर्येव cored जिं स्यादिव्यार्श्चाषह | तेषामिति। खापस्य टदा न्तत्मस्मत्खापस्य दाद्ान्तिकत्वमिति frrmancgre | बिष्रेषाभावादिति॥ केव तदाण्धदिति प्र द्योत्तरमुपपरादितमुपसंहशरति। रवमिति १९

यथेव्ारेः eyfd वक्तु aw सङ्कीत्तयति | कैव इति किं पुनराद्यप्रच्रनिबेयेन wafafe त्वंपददा्थंजिरि्याङ। अनेनेति खिदा ब्रहमत्वश्च तस्याक्षमाह | ्संसारित्व- सेति उत्तर ग्रः्थस्य तात्पग्यमाइ कुत इति TATE गता-

x2

७.

भा ° सतत एव यामान्नगरादा गति नान्यतः तथा सति कैव

AY BATA AAT WAT यजाभूत्तत.एवागमनं प्रसिद्धं स्यान्नान्यत दति कत एतदागादिति प्रश्नो निरर्थक एव किं अतिरुपालभ्यते भवता किं तहिं द्वितीयस्य म्न warrant मआतमिच्डाभ्यत Waa सादयामि, एवन्त- fe qa इत्यपादानार्थता Twa ऽपादानाथंले हि पुन- रक्षता नान्यार्थवेऽस्त॒ afe निमिन्ताथः प्रत्रः कुत एतदा- wifes मिमिन्तमिषशागमनमिति। निभमिन्तार्थतापि प्रति- वचमधैदप्यादात्मगख wie जगतेऽप्रिविस्फलिक्गादिव- दुत्पत्तिः प्रतिवचने श्रूयते डि विस्पुलिङ्गानां विद्र- वणेऽभ्चिनिंमित्तमपादानमेव तु सः तथा परमात्मा वि- च्ञानमयस्याद्मनाऽपादरामलयेन श्रुयते ऽस्मादाद्मन दत्येत- सिन्वाक्ये। तस््माप्रतिवचने वेखेाम्यात्कुत दति ware निमि-

यत्वं wre | मज्विति स्थित्यवघेरेव निधारितत्वादगत्यावधे- निंरदिधास्यिषया wa प्रतिवचनं सावकषाशमित्याश्लाह | तथा स्तीति waa श्चतिरणरेषदोाषग्रन्यत्वादनति- urnafa faxed मृाभिखज्धिराहइ। fa खतिरिति।॥ श्तिराच्चिष्यते निर्देवल्वादिति पुव्वं वाद्या नेति acai. wa त्वदधीयद्चाद्यं निरवकाशमि त्या हइ | किन्तर्हति तस्य साव- are पुव्व वादी साधयति | तीयस्येति पुब्बेवादिन्यपादाना- दथान्तरे VE wWraeaw सत्धेकदेणो ब्रवीति | र्वं तर्कशति॥ कथमन्या्यत्वं तदा | अस्त्विति तहिं तस्यामपादाना- यत्वेन पमरक्तत्वावसख्यावामित्थः रकदटशिनं पव्वबादी टूववति

नेति च्छपाङर्‌ानायतावदित्यपेरयः तदेव स्फटयति। धानम wate | जगतः सन्वेस्य चेतनस्याकेतनस्य चेति वत्र शब्दः | तडि

भा ° च्ला्थता नं शक्यते वशयितु। नन्व पादानयकेऽपि पमरक्ष-

wT

तारोाषः सित wai नेष रषः Wanarararta ज्रियाका- रकफलात्मतापे हस्य विवक्षितत्वात्‌ ce fe विद्याऽविद्या विषयावुषन्यस्तो आत्मेत्येवोपासीत श्रात्मानमेवावेत्‌ श्रात्मानमेव खोकमुपासीतेति विद्याविषयस्थाऽविद्याविष- यख UTE Te तत्फलञ्चान्नचयं मामङूपकम्मात्मकमिति। तजाविद्याविषये वक्तव्यं सव्यैम॒क्रं विद्याविषयस््ाद्मा केवख उपन्यस्ता निर्णीतः,

afadara ब्रह्म ते ब्रवाणीति प्रकान्तं। ज्पयिया- मीति wi अतकषद्र हयाविध्ाविषयग्डतं ज्ञापयितव्यं याया- क्यतः। तख यायाग्यं क्रियाकारकफलभद प्एून्यमत्यन्त- विष्रसद्ध मदै तमिनत्छेतदिवच्ितं। अतसदमरूपी प्रश्रावुत्या- प्येते श्त्या कैष तद ्डत्कुत एतदागादिति तत्र यच भवति तदधिकरणं ugafa तदधिकन्तेव्यं तयाखाधि-

भवत्वपादानाया पचमी YT Gata Arcata | aferfay सव्या विद्या तव्ना fade canes we प्रश्रदयव्याजेन ufafuurefafaafafa uaxfafcfa fame खामि- afuagieafe मेव रोष इति Wa equi विवचितमिति gar च्रागमिन्या्द्व awa तार्तौवमथमर्‌व- दति i xw wifes

विद्याविषयनियंवस्य anes प्रतिभातोव्याश्ड्य( तन्ियेयाय चति खन्यथा प्रकमभक्ः स्यादिति भावः। कि तदा यातं तदा तस्य चति कथं यथयाक्तयायात्म्यध्याख्याना- Thee wana वयाः Braavare) वथेवि॥ wa wefaqan प्रतिवचनप्रडत्तिमा | सेवि निवन्तेयित्येति तव्रट-

So

९७ स॒ यथोर्णनाभिस्तन्तुनेचरेद्यथागेः शद्रा

५9

भा ° करणाधिकच्तव्ययाभंरो दष्टा लाके | तथा यत आआग-

are

ऋति तदपादाभं। आगच्डति WHT! तस्मादन्धो equa काणण्डद न्यस्िखन्यः। कुतखिदागारन्यसमा- wai कंनमविद्धिन्ेन साधनानन्तरेशेत्येवं लाकवस्माप्ना बुद्धिः खा प्रतिवचनेन निवन्तयितव्येति नायमात्मान्यो ऽन्यजार्भुदन्यो वान्यस्मादागतः साधनाग्नरं ararafe | किं तदं खात्मन्येवाभूत्छ मात्मानमपीतो भवति सखता- साम्य तदासम्पन्ञा भवति म्राश्चेनाद्मना संपरिष्वक्र;ः पर आत्मनि संप्रतिष्टेत द्यादिश्चतिग्योऽत एव नान्याऽन्य- स्ादागण्छति | THAT ACMA HTT CATE व्यतिरेकेण वस्छन्तराभावात्‌ लसि प्राणाद्या व्यतिरिक्न वसख्छन्तरं प्राणारेख्त एव facut: | तत्कथयमिद्युच्यते तज Tere: यथा लाकं Ge नाभिः ऊणनाभिखूताकीट एक एव प्रसिद्धः खन्खात्मा निरिति te: | सम्परतिपन्तिवचगयेखात्पग्यमाह | नायमिति खात्मन्ये बाश्दितन्र धमावमाहइ | खात्सानमिति॥ षुत खात्- खवस्ितिरतः शब्दाः प्रनाधदश्नायामात्मन खवागमनापादा- मल्मित्यच्र मानत्वेनानम्तर शुतिसुत्यापयति। तच््धेवेति। श्थिल्या- गत्धोरातमन रवावधिल्मित्य्ापपत्तिमा। arate वल्लम्त्‌- राभावत्वस्यासिखिं णद्धिग्त्वा दूषयति | नज्विद्यादिना। कियावतेा रूदादे घेटायुत्यत्तिदश्रनाद्भशथोऽक्रियात्वा्ता

प्राडाद्युत्म्षिरिति शङ्कते। तत्कथमिति | ङष्टेमायामयत्वमाशिब zen परिरति | san इति खात्मा प्रमिभक्तेनेत्धक्षमन्धय-

१.९

ॐ. विस्फुलिद्धा व्युचरन्त्येवमेवास्मादात्मनः wi प्राणाः सर्ब नकाः सर्वे देवाः सब्मीणि भूतानि व्युचरसि तस्योपनिषत्सत्यस्य सत्यमिति प्राणा

भा ° प्रविभक्रेन तनुना उशरोदुद्श्केलवास्ति wert खताऽतिरिक्र कारकान्भरं, यथां चेकरूपारेकस्मादभनः wat wer विख्फुलिङ्गास्हटयोऽग्यवयवा yeti विविधं नाना वाखरन्ति। waar Tare कारकभेदा- भावेऽपि weft दशयतः | प्राक्प्रटक्ेख खभावत एक- त्मेवमेवास्मादाद्मनोा विज्ञानमयस्य प्राक्प्रतिगाधा- weed agar: सभव प्राणा वागादयः wa लाकाः watfy कर्मफलानि ea fat: प्राणलाका ्रधिष्टातारोऽन्धादयः wate भूतानि ब्रह्मादि खम्न- पर्ययन्ताजि प्राणिजातानि सब्ब एत आत्मन cafe are उपाधिसम्पकंजनितप्रबुद्यमागविद्ेषात्मान दृत्यं queria यस्मादात्मनः स्थावरं syd जगदिदमभि- faafeyagecafrdt यस्मिन्नेव प्रलीयते जलब्‌- ददवद्यदात्मकं ata खितिकाले awerercaat awe उपनिषत्‌ उपसमीपं निगमयतीद्यभिधायकः weg

Sie खतिरेकदासा स्फारयति | ati असङायस्य कार्यत्वे SVIMAM कूट ख्यस्य सद्भावे दङागमाइ | वया चेति माध्य- ण्दिमञ्रुतिम जिला | सव्व रत इति तस्येव्याद्यबताग्यं खाच | SRR META | ननु TATA ATA बाचकेव शष्दाम्नरे-

aoe

So वै सत्यं AMAT सत्यं १४ २० VN चतुर्थस्य प्रथम बाह्मण TN ° १¶ |

उपमिषदि रच्यते शास्तप्रामाण्यादे तरकब्द गता विशेषो मा ° ऽवसौयते उपनिगमयिदलं ara | कासा ृपनिषरित्या सत्यस्य सत्यमिति साधिता सर्व्व चापनिषद लाकिका्थ- लाहुरविजेयार्थेति acdared प्राणा वै सत्थं तेषामेष सत्यमिति एतस्यैव वाक्यस्य व्याख्यानायान्रं ब्राद्मणदयं भविय्यति॥ २०॥ भवतु तावद्‌ पनिषद्याख्यानायेन्तरं ब्राह्मणदयं। TAT- पनिषदिल्युक्तं तत्र जानीमः किं प्ररृतख्ात्मना विश्चानमयस्य पाणिपेषणात्थितस्य संसारिणः शब्दादि- भज दयमुपनिषदा खिद संसारिणः कस्यचित्किञ्चातः यदि संसारिणस्तदा संसाय्येव fata: | तदिज्ञानादेव wana: एव ब्रह्मश्म्दवाच्यस्तदिद्ेव ब्रह्मविधेति अरथासंसारिणस्तदा तदिषयाविद्या ब्रह्मविधा। तस्माच

we स्वपि सत्षु किमि््येतच्छब्दविषयमादरशं क्रियते तच्राह। शास्त्रेति WMATA she कथं नि खी यतामिव्या | TAWA ॥२० उक्तम विवादा wars विचारः wets | भव-

fafa सन्दिग्धं सप्रयाजगश् विचाग्यंमिति aaa सन्देशसुक्रा विश्वारप्रयोजकं vara च्छति | किश्चात इति कसि- mug किं फलतीति ve प्रथमपच्तमनुद्य afeq फलमा यदीति।॥ यदिश्चानाण्मुक्तिस्तस्येव Sua जीवस्येव्धाश्रद्याइ | तदिच्लानादिति। meme at संसारिद्नामादिव्धा्च- wire! एवेति ॥। यदद्या ब्रह्मविद्या तदेव ब्रह्न छंसारो-

ROY

भा ° बह्मुविन्ञामा्छव्वभावापन्तिः सव्वमेतरुकास्त्प्रामापाडवि-

चा

ग्यति किन्वस्िन्यक्च आत्मेत्येवापासौत श्रत्मानमेवावेत्‌ श्रं ब्रह्मास्मीति परब्रद्टौकलप्रतिपादिकाः wars: कुणे- TA संसारिणखान्यस्याभाव SIS MTA TA यत एवं प- ण्डितानामप्येतन्मरामेरस्थानमनुकप्रतिव चनप्रस्मविषयं। अता Gare ब्रह्मविद्ाप्रतिपाद कवाक्येषु ब्रह्मविभिश्ा- खर्नां बद्धियुत्यादनाय विचारयिष्यामः तावदसंसारी परः पाणिपेषणप्रतिनाधिताच्छढ्दादि भजेऽवखान्तर- विशिष्टादुत्पत्ति्चतेनं प्रभरासिताश्नायावजितः परो. विद्यते कस्माद्यस्ाद्रद्म wefan प्रतिन्नाय a परुषं पाशिपेषं बेधयिता ते शब्दादिभेक्ुलविशिष्ट दर्भयिला ASI खभ्रदारेण सुषुष्याख्यमव्र्ाम्तर-

arene | afegata आद्यक्षखीयफलसमाप्तावितिशव्द पच्तान्तरमनद्य तस्मिन्‌ waarw | ्थद्यादिना किमज् नियामकमिाश्द्ख aq वा इदमि्यादि शासत्रमित्थाश। सव्व- aafefa 1 ब्रद्योपनिषत्पस्े wes समञ्मसखेन्त- ware किं feurtiangy जी वब्रह्मशाभंदो वेति freee दोाघमा किन्त्विति अभेदपर्तं दूषयति संसारिणखेति उपदेगशानयक्छादमेद प्लानपपत्तिरिति ve: | विश्रेषानपलम्भस्य संश यद्धेतुत्वमन्‌ वदति। यत इति॥ पच्दयेफलप्तीतिं परा. wufa | खवमिति खन्वयव्यतिरेककीगलं पाणितलं | cafa- काव्योक्तिः। मश्त्वं मास्य विश्वारोद्यनिखयं विनाम्च्ित्रत्वं। तस्य ख्यानमा लम्बनं केनापि नोक प्रतिवचनं यश्य fa तदेकाम्य- मिति wae तस्य विषयग्डुतभिति यावत्‌| fe येन केनचिदे काल्यं us प्रतिवक्तं वा ward | अवणायापि बडूभिया

wee रत्यादिश्रतेरि्थेः। विश्वार्प्रयोजकमक्ा Tears विचार-

९०९

भा ° मुन्लीय तद्ादेवात्मनः खषु्यवस्ाविभिष्टादभ्रिविष्पु- लिङ्गाणनाभिदृ ्टान्ताभ्वामृत्पज्तिं दशयति afatar- स्मादिल्यादिना)।

चान्यो जमदुत्पन्तिकारणशमन्राखे श्रुताऽसि विज्ञाममयरैव हि प्रकरणं | समानप्रकरणे WaT कोषीतकिनामादित्थादिपुरषान्प्रस्तत्य Bare a वै बालाकं एतेषां पुरषाणां कन्ता we चैतत्कम्म 8 वेदि- तव्य इति wages विज्ञानमयस्य वेदितव्यतां श्रयति नाान्तरस्य तथा चात्मनस्ठ कामाय ae प्रियं भवतौ- wat एवात्मा प्रियः ufegeea दष्टव्यञ्ओतव्य- मन्तव्यनिदिध्याश्ितितां दशयति, तथा विधाषन्या- सकाख WMATA ALARA: पवात्प्रयो विन्ताते- यस्तदात्मानमेवावेदडे ब्रह्माखव्येवमादिवाक्यानामाम्‌- Srey स्यात्यराभावे। वच्यति ्राद्मानं चेदिजानोयादय-

are मुपसंहरति | wa इति संशयादिना विचारका्यैतामवतार्् पूव्वेपश्चयति। तावदिति। भगत्वन्ता Wract fares | wea अदसषुतिषिगिराष्लीवाष्नगव्नग्मोश्यते। तस्ञादीश्ररो जीवाद- तिरिङ्लो arefau: | तदेव प्रपञ्चयति | नेत्वादिना। प्रङ्णतेऽपि जीवे weeps खुतमित्याश्च- qe चेति तच uncenfserregqary | विच्वामेति। त्न्तर वं्ादपि जीव खवा गगत्कत्तत्याहइ। समागप्रकरये चेति चुत्न्तरस्य जोवविषयत्वं जगदाचित्वाधिकरयपुव्व- प्तन्धायेन Ase | वाक्धद्यषवग्रादपि जीवस्येव वदितच्छत्वं | वाक्धाग्वयाधिकरयपुव्वपश्छन्यायेन दशयति। तया चेति जीवा- तिरिक्षस्य परस्य वेदितच्स्याभावे पुव्वा्षरवाक्वानामाम्‌ कूस्यं

>

To

“T°

Bos

मीति पश्व इति सर्वेदान्तेषु प्रत्यगात्मवे्- जैव ucmasefata afeawat weetfcame we sat ब्रह्मेति तथा काषोतकिनामेव वाचं विजिज्ञासोत ant विद्यारित्यादिना वागादिकरणै्व्यालस्य Hata वेदितव्यतां दशंयति।

शरवसा म्तरविशचिष्टाऽसंसारोति चेदथापि are जाग- रिते शब्दादिभगविन्नागमयः एव सुवुप्ताख्थमव- स्थान्तरङ्गताऽसंसारो परः प्रशासितान्यः स्यादिति चेन्ना- द्वार छोवेधममंकः पदार्था ऽन्य वेनाजिकमिदधा- wre fe लाके गाक्िष्टल्लागच्छन्वा गाभंवति श्यागस्व- आआदिजाव्यम्तरमिति न्यायाश्च | agaat यः पदार्थः प्रमाणेनावगता भवति रेचकालावखान्तरेव्वपि तद एव भवति Sagan व्यमिचरति ee: प्रमा- WATT लेत | तथाच न्यायविदः राद्चमीमांसका-

हेत्वन्तरमाङ ¦ तथाचे्यादिना सतख जोवररोव बेद्यतेत्याद

सर्व्वेति तच्चैव Sencar | तेति | सर्वर्वेदितव्य इत्यव wae जो वस्य afcagefay तु स्यदटमिति भदः खापाबस्ा- व्ली वाव्लगच्णन्भश्तेरूसयेव वे यतवटृष्टेख जगदेतुरो खये दान्त वेया wee सखरवादी चोदयति | खवखान्तरेति चाद्य- मेव fazarfa | खयापोति | उक्तापपत्तिसत्वेऽपीति यावत्‌ ।॥ ATTA TTS a CHITA AAAS LTS S fa परि Tea नादृद्त्वादिति अवस्थाभेदादस्तभेदाभावं दान्तेन eazy. यति। wife तथैव दत्वम्तरमाङ | न्धाया्ेति जागरा- fefafucaa खापवेशिश्छा्तस्य संसारिल्ाच्चेश्ररोऽन्याऽखो- वयक्ता aaa बादिसम्मतिमाह तथाचेति | खादिष्ब्दा #

Boe

भा ° दयोाऽखंसारिणाऽभावं युक्तिशतेः प्रतिपादयन्ति संवारि-

शा

wife जगदुत्पन्तिखितिलथक्रियाकर्तृलं विज्ञानसख्याभा- वराद युक्रमिति चेद्यक्मशता प्रपञ्चेन सखापितं भवता शब्दादिभुक्‌ संसाय्यवावस्थाकरविश््टि अगत xe कर्तेति axe | यता जगदुत्पमन्िखितिलयकरियाकरटरल- विश्ञानश्क्तिसाधनाभावः सर्व्वलाकम्रत्यशः संसारिणः, कथमस्मदादिः संसारी मनसापि चिन्तयितुमश्चक्यं एथि- व्यादिविन्धासविशिष्टं जगन्निमिनुयादतेऽयक्रमिति चेन्न शास्ता श्छास्तं संसारिण एवमेवास्मादात्मन इति जगदुत्प- wife cuufa lamas अद्धेयमिति स्यादयमेकः Ta I

थः way: समव्मविद्याऽशनायापिपासे aaa a fe wan एतस्य वा WaTS प्रशासने यः way तेषु तिष्टन्याम्यब्डतः यस्तान्‌ पुरवान्िरूद्यात्यक्रामत्छ वा एष महागज Gran एष सेतुर्विधरणः wae वशो

शाकायतादिसमसतनिरोखर्वादिसङ्गुहायः युक्छिश्तरिति तस्य टे हितवे$खदादितुच्यताश्तदभावे मक्तवष्णगत्वन्तत्वायोागा- चणीवानामेवादृष्टदारा तत्क तवसम्भवात्‌ wiafencafaar- fefufcug: | जीवो जगव्नन्नादिषतुन भवति तचासमथयत्वा- त्पाघाणवत्तश्च संसारित्वादिति wera | संसारिणाऽपीति eat. स्येवेत्यपेरयः। अयक्तं प्राणादि कत्तत्वमिति शेषः॥ aywara विष्यति | यग्मडतेत्धादिना। कालशात्ययापटेषेन दूषयति | श्रास््नादिति। निरीखररवादमपसंहरति | तस्मादिति॥ सेरबादमल्थापयति। यः सब्वेच्च इत्ादिना | तान्पृथि- च्यादिष्वभिमाजिनः years येऽतिक्रान्तवान्‌ रष सब्बे. farang इति याबत्‌ § उदाषताः तयः तयश्च | AIT

Roe

भा ° सर्वस्येशान आद्या अपहतपाप्मा विजरो वित्य

VHA STMT WaT वा इदमेक एवाय wets faut लोकदुःखेन वाद्य cafe gar: | Wary wag प्रभवा मन्तः wa प्रवत्तंत इति परेऽखत्यषंसारी। अतिखतिन्यायेग्यञ्च कारणं जगतः। भन्वेवमेवास्मा- ara दति संसारिण एवेत्यत्तिं द्रवतीत्युक्तं एषाऽम्श्दथय आकाश दति UTA अतलादस्नादात्मम दति om: परदैव पराम: केव तदादित्थस्व we प्रतिवचनवेनाकाशश्रब्दवाश्यः पर श्रा्मयोक्ाय षो

` ईन्तषंदय warwafasen एति खता ara तदा

- चा

सन्स भवत्यहरदगेरमध एतं ब्रह्मलोकं विदन्ति प्राक्नेनात्मना संपरिव्बक्रः परे wraf सथ्तिहित दत्यादिख्तिभ्य ्राकाशशब्दः पर आत्मेति भिञ्चोयते।

ददरोाऽसिन्नन्तराकाश इति wea afesarara- ब्दप्रयागाख प्रत एव पर WaT तसराशयुक्रमेवमेवा- समादात्मन इति परमाक्मम एव afefcfa संसारिणः

पिचिचं ara विभिदटविश्षानवन्पून्कं पासादाद water. दित्यादिः | प्रकरथमनुरूष जीवस्य प्राणादिकषारलत्वमक्त स्मारयति | नज्विति मेदं जीवस्य प्रकरशमिति ufcwefa | नेत्यादिना प्रतिवचमस्याकाद््रब्दस्य परविषयल्मसिडमि. त्या श्या | केष इति

ग्तचखाक्षाशण्ब्दस्य परमातमविवयतेग्याङ | दश्राऽस्मितरिति। आताऽपदतपप्रा रव्ात्मदब्दप्रयोगः प्रतिवचने प्ररस्या- काणगशरब्द वाच्यत्वे फमितमाड | प्रछत रखबेति तस्य TNA

gro

भाग्ङ्ष्िश्ितिषंशारश्नानसामथ्ाभावेः चावाचखाम आच

ST

~ व्येवापासोतात्मानमे

चात्मेत्येवापासोतात्मानमेवावेदरं ब्रह्मास्मीति ब्रहाविद्ा WHat ब्रहमविषय श्च ब्रह्मविज्ञानमिति ब्रह्म ते ब्रवाणीति we जपयिव्यामीति arc तजेदानीमसंसारि ब्रह्य अगतः कारणमश्नायाद्यतीतं fram gw aaa लददिपरौोतख संसारो तस्माददं ब्रह्मास्मीति खडी- ara | पर fe देवमीशानं fas: संसाय्यात्मलेन समरम्‌ कथंन देषभाक्‌ स्ात्तस्मान्नादं ब्रह्मास्मीति यकं AAT TT काश्चलिष्हतिनमसख्कारबद्यपरारलाध्याय-

्यानथागारिभिरारिराधयिषेत 1 श्राराधनेन fafcar स्वेशिदध wy भवति पृनरसंसारि ब्रह्म संसाथा- wan चिन्तयेदभ्निमिव श्रीतलेनाकाशमिव मृन्ति मल्लेन ब्रह्मात्मल्प्रतिपादरकमपि शास्रमर्थवादोा भविखखति | सव्वतकंशा स्वलाकन्यायेखेवमविरोाधः VAT WRT HyA-

waHuare सस्मादिति | caw परस्मादेव प्राणदिखूष्ि- foary | संसारिख इति यग्मदता प्रपञ्ेनत्यादावितिशषः। अरतोखरोा जगत्कारणं HY तदव जीवस्य खरूपं तस्येयमुप- faufefa सिडान्तमाश्द् दूषयति खच चेति दतीयेऽष्यावः ara: का पुमः सा ब्रह्मविद्येति care) ब्रह्मविधयश्चेति। xfs wafaci प्रसिद्धमिति te: चतुथं ब्रदाविद्या प्रस्तुते- ae | Wate सत्यमस्ति प्रस्तता ब्रह्मविद्या सा नोवबिद्यापि भवति जौबन्रह्मणारभदादित्याणशद्याह तेति ब्रद्यविद्यायां परशलृतायामिति यावत्‌ डदार्नों उह्टीयादिति सम्बन्धः | सियोविर्डत्वप्रती यवस्यायामित्धेतत्‌ | अन्धेन्धविरडत्वं तच्छ- ere: fare दाषमाह। परमिति।॥ कथं तर्ईीश्िरे मतिं

=

भा ° वादेभ्यस्तस्यैव प्रवेशश्रवणात्पुर खक्र इति प्रत्य पुरः परुष

च्छा

श्रविशदिति। रूपं रूपग्मरतिषूपा za तदस्य रूपं प्रति्व्णाय | सब्वाणि रूपाणि विचिद्य धीरः मा- मानि छलाभिवदम्‌ यदास्ते दति सन्बेशाखासु Treat wearer: खूष्टिकर्तुरोवासंसारिणः शरीरप्रवेशं दभ afar) तथा ब्राह्मणवादा स्तलूृष्टा तदे वामुप्राविशत्‌ एतमेव सीमानं विदार्यैतया दारा प्रापद्यत शेयं देव- तेमास्तिखो देवता अनेन जोवेनात्मनानुप्रविश्च एष wag तेषु गूढ WAT प्रक्रत द्व्याद्याः | सन्वैश्चतिषु ब्रद्मष्यात्मशरब्दप्रयोगादात्मशष्दस्य भर्यगात्माभिधायकलादेष सब्वेभूतान्तरात्मेति यतेः परमात्मव्यतिरेकंण संसारिणाऽभावादेकमेवादितीयं ग्रहौबेद मात्मेवेदमिव्यादिज्रुतिभ्या य॒क्तमेवादइं ब्रह्मा सखमोत्येव धारयितुं यदेवं खितः शस्तरार्थस्तदा परमा-

कुग्यादि त्श खामित्वेगेव्याह | तस्मादिति।॥ afer’ प्रदच्छिादिसङ्हाथं शेकाम्यश्राख्रादात्ममसिःव ब्रह्मणि कर्त. दयेव्याशद्याङ | पुनरिति का afe शास््नरगतिस्तचाह | wets ख्या यत्वे सम्भवे किमित्थवादतेाश्द्ा | ata | संसारित्वासंसारित्वादिना मिथो विर्डयाजोविखर्योः श्ीता- व्वदेकानु पपत्तिन्यायो वि्चानात्मविषयत्वं तटस्येखर्विषय- त्वश्चो पनिषदे निवारयन्परि रति | नेत्यादिना परस्यैव प्रवे- वादी मन्नब्रा्ययवादानुदाषस्ति | yas डत्यादिना॥

यत्त्वं ब्रह्मेति एट्ोयादिति ware | स््बेशुतिषधु चेति भाखरी यमप्येकत्वमनिर्प्रसङ्ात्र खोकत्तयमिति शङ्कते | यदेति we संसारित्वे तदसंसारितवे wera पलित

४९

भा. कनः संसारिलं। तथा सति शासतानथैष्यमसंसारिते

ST

चापदेश्रानथक्यं Wet दाषः प्रापत्‌। चदि तावत्परमात्मा PRATT सब्वेशरीरसम्यकजनितदुः खान्यन्‌ भव- तीति We परख संसारित्वं प्राप्तं | तथा परस्यासंसा- रिलम्रतिपादिकाः ज्रुतथः Ga खतयद्च सव्व न्यायाः चथ कथंचि्राणश्ररीरसम्बन्धजैदंःःखेनं सम्ब- wa इति शक्यं प्रतिपादयितुं) परमात्मनः साध्यपरि- हाय्याभावादुपदे पानथंक्यदेषेा शक्यते निवारयितुं | अचररकचित्परिशहारमाचचते। परमात्मा साखाद्ूतेष्य- antes: खेन Sun) fa तहिं विकारभावमापन्ञा विन्ना- नात्मलं व्रतिपेदे। विज्ञानात्मा परद्मारन्याऽनन्धय॥

येनान्यस्सेन संसारित्वसम्बन्धी येनानन्यस्तेनाष्ं ज्योति धारणाः | एवं स्व्यमविरूद्धं भविष्यतीति तच

ary | तथा चेति॥ संसारिणा$नन्धस्यापि परस्यासेसारित्वे संसारित्वाभिमतोाऽपि खसंसारीत्यपदेशानथक्धं विनेव मुक्ति सिद्धिरिति दोषान्तरमाह असंसारित्वे चेति wate दोषं fazarfa | यदि तावदिति | लिप्यते लाकदुःखेन are XQ War: | यस्य areyart भावे ब्धियस्य लिप्यत इत्याद्याः WAI: कूटस्था सङ्त्वादये न्धायाः॥ feat? दोषप्रस- मापाद्य प्रकटयति | अथेत्यादिना दावदये खयथसमाधि- मल्यापयति | खघेति कथं तदहि तस्य काय्येप्रविष्टस्य जो बलवं तचा | faardifa गीवस्य ब्रह्मविकार्त्वेऽपि ततऽभेदात्राश् Weta धीः | wae ब्रद्यबोऽपि संसारिते्ाशद्याद | चेति तयापि कथं शङ्धितदोाषाभावश्छन्राद येनेति ca- मिति नित्राभित्रत्वपरामण्टः॥ रकदेशिमतं facet’ विक-

+

भा ° विश्वानात्मना विकारपरे एता गतयः एथिवीद्व्यवर-

चार

गेकद्‌ व्यसमाहारस्य सावयवस्य परमात्मनः एकर शविप- frarat विश्चानात्मा घटादि वत्पृ्ग्बसंस्ामावस्थस्य at acaaent विक्रियते केणाषरादिवत्छष्यं एव वा परः परिशमेत्धीरादिवन्तत्र समानजातीयानेकद्र्‌ यसमृूरस्य कथिदूव्यविरेषोा विज्ञानात्मलं प्रतिपद्यते यदा तदा समा- नजातीयलारेकलम्‌पचरितमेव तु परमाथेतः | तथा सति सिद्धान्लविरोधः। श्रय नित्धादतसिद्धावयवानुगते ऽबयवीपर आत्मा तस्य तदवस्थस्येकटरेथा विश्चानात्मा. संसारी | तदापि सब्बौवयवानुगतत्वाद वयविन एवावयव-

wafa | तत्रेति | रखता गतय Kaa पत्ता वच्यमाशाः सम्भवन्ति

गल्न्तरमिव्यथयः | यथा एथिवीशष्दितश्व्मनका वय वस- मदायखतया भातिकामकानेकग्रव्यसमदायः सावयवः परमासा तस्येकरं खेतन्यल्चयरतदिकारो जीवः एथिययेकदे शम्टडिका- CATHCART: क्यः | यथा भ्रूमेरूषरादि रेभो नखकेण दि वा पुङवस्य विकषारसूथावयविनः परसयेकदेश्विकारो नोव इति हितीयः कर्पः। यथा até खय वा सव्वात्मना दधिर- चकादिरूपेद परिणमते तथा छत्ख ख्व परा जोवभाषेन परिगमेदिति कल्पान्तर | तचाद्यममुद् दूषयति | atantear | नानाग्ष्याखां समाया बा तानिवान्यान्यापेच्वाणि wey" awe wate बष्हनां मख्यमक्छय समाष्ास्स्य समदाया- पर पग्धायस्य लमुदायिभ्थोा भेदाभेदाभ्यां दुभश वन कस््पित- त्वादित््चः। afe weal गस्यमेक्धं anreny | तथाचेति | डि anne कस्यापि सम्मतमिति भाढः॥ डितीयमनृद्य निराकरोति | awenfear | सब्बरवबाषट्यग वस्ितेब्बवयवेषु

* दुभ रल्वेमति gist |

Ree

We AT stat wer वेति विक्नानात्मनः संसारिल्वदेषेण

Te

पर एवात्मा सम्बध्यत इतीयमप्यनिष्टा कल्यमा सोरवत्सव्वपरिणामपक्ते सव्वेश्चुतिरूतिकोपः सचानिष्टो निष्कलं faferd शान्तं दिवा wae: परुषः वाद्ा- Wirt Ws श्राकाशवत्‌ wanag faa: सवा एष महानज श्रात्माऽमरोाऽजरोऽग्ता जायते fa यते वा कदाचिद्‌ व्यक्राऽयमित्थादिभ्रुतिखूतिन्यायविर्ङ्का एते सथ्य पल्ला wees परमात्मन एकदे ज्नपक्ते fay मात्मनः कश्मफलवत्‌ देशसंसरणानपपन्तिः TE वा संसारि लमिच्युक्तं पर रकदेशेाऽभिविस्फुलिङ्गवत्‌ स्फुरिते विश्ानात्मा संसरतीति चेत्तथापि परस्यावयवस्फ्टनेन

~~~ ~

जीवेष्वनश्चूत खेतनोऽतरयवी wets यथा uaa ae- संसर्गे दे दस्य afard तथा परस्य नीवगतैदुःखेमंदुःखं स्यादिति प्रथमकल्यनावद्दितीवापि कल्पना awparw: |

sata पत्या | ancafefa जायते faae बा विप- fafcara: खतयः। a जायते लियते वा कदाचिदिव्याद्या qin | ख॒त्यादिकापस्ये्त्वमाश च्च वदिकं verw चेति खुतिस्मती विवेच यन्प्रछचयसाघारय दूषशमा | निव्कलमित्या- दिना, कूटस्धस्य भिर बयवस्य arene शाभ्यां परिणामासम्भवा न्यायः sive ULATHRS MS दोषान्तरमाह | अच लस्यति रकदे शस्येक दे शिव्यतिरेकेखाभा वाच्जोवशट खगदिषुं wey. पत्तिरि श्तं न्यथा परस्यापि wets पटावयवेषु wag पटो चलतीत्याह | परस्य चति॥ उक्तं यदि तावत्परमात्मेत्धादाविति Ta Naw संसारित्वे परस्य saretfa शङ्कते | परस्येति परस्य निर्वयवत्वश्चतेरबयवस्फुटतान्‌ पपसिं मन्वाने दूषवयति। तथापीति wa परस्यावयवः स्फुटति wa तस्य aa mata

३८१

भा न्खतप्रात्भिस्तस्ंसरणे परमात्मप्रे थान्तरावयवग्ये

ST

fexamnifacawaarefatryg | आद्मावयवण्तस्य विन्ञानाक्मनः संसरणे परमाद्मश्ूज्यप्रदे ्ाभावादवयवा- न्तरनादनव्युहनाग्यां Wawra परमात्मने दुःखि- त्वप्रा्तिः। अभ्रिविस्फलिङ्गादिदृ्टा्षश्चतेने रेष दति चेश अतेश्ापकलात्‌ |

शास्तं पदाथागन्यथाकर्तु weet किं तरिं चथा- भूतामामश्चातानां ज्ञापने किञ्चातः sweat यद्धवति यथाभूता मू्तामूक्ादिपदाथधन्मा लोके अरिद्धा- रूटष्टान्तोपादामेन acfatre wernt wufaq प्रत्तं शास्तं शाकिकवस्तविरोाधश्चापनाय खाकिकमेव दृष्टान्तमपादन्ते उपादरीयमानेाऽपि दृ्टाग्तोऽनयेकः

तदीयावयबसं्षरणे परमात्मनः प्रदश्रान्तरोऽवयवानां ब्य qaqa arrears परस्यावयवा यतो निगच्छन्ति तच द्वि ताप्रा्िवं् ते गच्छन्ति तचोपचयः wien. मनरवकखमित्यादिवाष्धविरोधो भवेदित्बधंः | परस्येकदेा चि- wire we दुःखित्वमपि तस्य दुवारमापतेदिति दोाषान्तर- माद | खात्मावयवेति।॥ ग्रह्लाइविस्फुजिङ्टराम्तख्रुतिवशात्यर- स्यावयवा जीवाः सिथ्यन्तो्यतो जीवानां परेकदेश्रतलेनोक्ता STAT $बतसरूति Seater श्वुतेबेकवश्वादिति wera) विर्फलिकादी- ति॥ रास्नां युद्धिविखडा सिध्यतीति crate | खुतेरिति।

नजथे विष्ाति। श्रास्रमिति रेतुभागमाकराङ्खापुन्येकं विभजते किन्तर्ीति॥ जवयादिष्याडचखथेमश्नातानामिन्यक्ध | अल्त्‌ wears | तथापि परस्य मासि सायवत्वमित्यच किमा- यातमिति एच्छति किच्ात इति शास्रस्य थोक्नखभावत्वे यत्प- रस्य निरवयवत्वं फशति तद्श्यमानं समाहितेन ओतव्यमि-

2 2

RR

भा ° खादाष्टाग्तिकासङ्गतेः। wee: शीत शआ्रादिद्यौ तप-

aia a दृष्टान्तन्नतेनापि प्रतिपादयत we i ware म्रेणान्ययायिगतलादस्तमः | प्रमाणं प्रमाणान्धरेण facaa प्रमाणग्तराविषयमेव डि प्रमाणान्तरं ज्ाप- यति! लाकिकपदपदाथाशअ्यशव्यतिरेकेणागमेम WAN वस्लन्तरमवगमयित्‌। तस्मा्रसिद्धन्यायमनस- Tat A शक्या परमात्मनः सावयवांशांगित्कर्पना पर-

aria: प्रतिपादयत oxi विस्फलिङ्गा anate दति

GT

रखते Ged चेति Va एकलपरत्ययार्थपरलवात्‌ | अग्रि विस्फुलिङ्गाऽग्निरवत्येकलप्रव्ययाहा दृष्ट लाके 1 तथा

are | wife तज प्रथमं सलाकाविरोधेन wevefa द्र॑यति। यथेति खादिपदेन भावाभावादि गदते) पदा- Vag भेक्षपार न्ध म्मेधन् स्तेषां लोकपसिडपद। यानां TST न्तानामुपन्धासेभेति यावत्‌। तदविरोधिलेकप्रसिडाधाविथे- deen | बस्वन्तरः निरवयवादि ceria) वदविरोध्येवे- Vance araware | साकिकेति बिपच्ते रोषमा३। उपादीवमानेऽपीति सामन्धेगाक्मथे cerafanatate- saat weafa हीति a खम्ररात्वमादितखस्य ताप- wey नन Vian vara लाकिकपदाच्चाविरख्ड- मेव eri समपंयसि | वेदिकं पुनरपोरषेयं तदिदमपि खथ प्रमाप्रयेदलाकिकविघ्यत्वादत Ure) चेति मन्‌ ्रुतेरन्रतच्चापकत्वे सोाक्रानपेद्चल्वातदिरोधेऽपि का इनि Ware | चेति | लाकावग्तसामण्यंः wert वेदेऽपि बेाधक डति न्यावात्दनप््छा खतिनोश्चावं च्ापयितुमशमिग्यथेः wee खाकामुखारित्वे सिदे फलजितमाङ | तस्मादिति। प्रसिद्धे waar जकिका care | fe faerie: सावयबत्वं पर faatiquaaen we areaaeaint-

Veo

are wintfuamenane: | aaa सति विक्रानात्मनः

aT

परमौत्मविकारा्रलवाचकाः शब्दाः परमात्मेकतव- परत्यथाधित्छव उपक्रमेपसंहाराभ्याश्च | TATE हापनि- we want प्रतिज्ञाय दृषटागैरेतुभिख्च णरमा- raat विकारांभादिलं जगतः प्रतिपाद्य पुरोकत्वमृप- संहरति i

तथथेदेव तावदिरं सम्भे यदयमात्मेति प्रतिज्नाया- त्पस्िखितिशयरेतुद्‌ टान्तेविंकारविकारिलाथेकलप्रतथ- GUANA ACHAT HAVA A त्रह्मोदयुपमेद- रिष्यति aareamaradercraraeadr farted | wwarrarenaagica उत्पन्तिखितिखयप्र तिपाद-

शितल्वकल््यमा wae: सम्भवति लेकविरोधादि त्थः | sive परां ग्रलानक्गोकषारे अुतिख्व्ागतिवंक्तव्ेति wet ART इति तयोगतिमाह गेत्ादिना feenfey दितं न्धायं सम्बरा ्माजेऽविदिशति तथापीति इदटान्ते aerate स्थिते दाद्टान्तिकमाइ तच्चेति परमात्मना सह जी वस्येकल्- विषयं प्र्ययमाघीावुनिन्छन्तीति तयेाक्ास्तेषामेकत्वप्रत्यया वता- रेतुले हेलन्तर सङ्गु्काति उपक्रमेति तदेव स्फुटयति, aang Wife

swaunerwcatrerar भणते | saufs + डहेति पते पनिषदुक्षिः | wfeweniuifeen गद्यते) वितं खङ्कुहवाक्धम्‌पसंशरति | तस्मादिति तेषां erate दोवं Tea ₹रेत्वन्तर माइ | खन्ययेति सम्भ वत्धेक- बाक्छत्वे वाऋमेदख नेव्यत दति Meta पपश्चयति | स्व्वाप- निषद्छिति+ किख तेवां खाथमिद्तवे मुतफवमभावात्फलान्तरः करूप- We | चेकत्वपरत्वयमि वथ तधा ane निराकाङ्धचु सेषु wear

हट्ट

are कानि वाक्यानोति। अन्यथा वाक्धभेदप्रसङ्गाख। स्वापनि-

Qo

wey विज्ञानात्मनः परमात्ममेकलप्रत्ययेा विधीयत इत्य- विप्रतिपत्तिः स््वैषाम॒पनिषदादिनां तदिद्धयेकवाक्ययागे सम्भवलयुत्यत्यादिवाक्यानां वाक्यानरत्वकल्यना्यां प्रमाणमस्ति फलाम्तर श्च कल्ययितव्यं स्यात्‌ | तस्ादुत्यच्या- दिञ्चुतय आरात्मेकलम्रतिपादनपराः। सम्प्रदाथविद आख्यायिकां सम्भचच्ते। कित्किल राजपुत्रा जातमाच एव मातापिदढभ्यामपविद्ध sere संवद्धितः। साऽमृख- वंशतामजागन्‌ व्याधजातिप्रत्यया व्याधजातिकच्मष्छेवाम्‌- aaa राजाख्मीति राजजातिकष्मंष्छनुवन्तेते। यदा पुनः कथित्परमकारुणिकेा राअपुजस्य राअश्रीप्रा्तियोग्यतां जागन्नमुव्यपुचतां वेधयति लं व्याधोाऽमुब्यराञ्ः युजः कथश्िद्याधण्रमनुप्विष्ट दति एवं बाधितम्लक्रा

यक्ता | TS सत्दटष्टकस्यनानवकषाशादिव्याद् | फलान्तर्श्ेति उत्यश्धाटि तीनां खाथनिषत्वासम्मवे फलितम पस हरति तस्मादिति तत््वमस्यादिवाक्छमेक्धपरः तच्छेषः खद्यादिवाक्ध-

‘faansu गवि डाचाय्ंसम्मतिमाह | awa चेति तच car

नरूपामास्यायिकां प्रणयति | किदिति जातमात्रे प्रागवश्यायामेव रालास्मीव्यभिमानाभिव्यङ्धेरिव्यः। साभ्यां तत्प- fom निमित्तविेयस्यानिश्ितत्वदयातनाथं किचेलयुकतं वाध- जातिपत्ययस्तव्रयुक्त व्ाधोस्मी ्यभिमानो यस्य तया ाध- तिकषम्माखि caret मांसविक्रयशदीजि। राजास्मीत्य- भिमानपुन्बकं तच्लातिप्रयुक्छानि परिपाकलमादीनि कम्माबि। Surat तत्कार््यच्े क्ता शानं anergy दशयति | यदेत्यादिना जघनप्रकारमभिनयति | त्वमिति कथं ate शवर वेश्स-

Red

° व्याधजातिप्रत्ययकच्माकि fardaravtarcan: पदवी- HATHA राजाहमस्मीति तथापि किलायं परस्मादभ्रिविस्फलिङ्गादिवन्तष्लाति- रेव fan eu रेखेडियादिगने प्रविषटाऽसंसारे खम्‌ रेरेश्िथादिसंखारधगममनवक्ंते रेदेद्िययङ्ाताऽस्ि wy: eer सुखी दुःखीति परमात्मतामजानन्नात्मनेा व्वमेतदात्मकः परमेव ब्रह्माख्यसंसारीति प्रतिबा- धित आचार्यंश हिलैवशाजयागुनतिं ब्रहीवाख्मीति भ्रतिपद्यतेऽज CINTA राजप्रत्ययवद्र प्रत्यया दढो- भवति विस्फुलिङ्गवरेव ल॑ परस्माद्रह्मशा we cae विस्फुलिङ्गस्य प्रागग् भरे शाद न्धेकत्वद गं ना्तसारे कलम्रत्य- यदाद्ोय खुवणशंमणिशेाहाग्निविस्फलिङ्गदृष्टाना नोात्प- व्यादि भेर प्रतिपादरनपराः।

Ge प्रमेश्ररचाष | कथचिदिति राजारमस्मीयभिमानपुज्क- area: पिदपेतामीं पदवोमनमुवत्तेत इति सम्बन्धः दाङान्तिकरूपामाख्यायिकामाच् | तथेति ite पर- wifean निमि्तमच्ानं तत्कार्य प्रसिडधमिति योातयितुं किकेवयुकषं तच्णातिस्तत्छभावो बस्तः पररमात्भमेकेति यावत्‌ KURATA | गहनं गम्भीरः वनं। संसार- धन्मानुवन्तने VAT | परमातमताभिति a Set Frat तत्वा- ग्येविाधिनों wenefrat जम्भयति | त्वमिति रान- पुचस्य राजास्मीति प्रत्ययवदाक्धादेवाथिकारिजि ब्रह्ास्मीति प्रयबच्त्कूतं विर्फलिङ्कादिटङालसु्येव्याण श्या | खथेति तथापि कथं ब्रद्यप्र्यदाच्यं aw विरूफ़ुलिङ्कस्येति ङान्तेवेकत्वदश्चने तस्ादिति परागं उत्यव्यादिभेदे नात्ति |

भाश

Te

३५०

सेन्धवधघगवन्मञष्येकर स्भेर मर्यलावधांरणरेकपेवाभ्‌- द्रष्टव्यमिति wi यदि ब्रह्मशुधिचपटवदर चसमद्रादिव ओात्वस्याद्चनेकधरश्मविचिचजता विजियाशयिषिता ward सेन्धवघगवद नन्तर मवाहमिति नापममहरिव्यरेकपैवा- मुद्रष्टव्यमिति प्रायाच्छत। इह नानेव पश्चतीति निन्दावचनं ARIA करूपेकलप्रत्ययदाद्धीयैव स्ैवेदा- जोषुत्पन्तिखितिखयादि कलयन तत्प्रत्ययकर शाय। भिर वयवस्च परमात्मनेोऽसंसारिशः संसार्यकदे्रकल्यना न्याय्या GAT रेशलात्पर मात्मनः। अरे शस्व परदैकटे श्य सारित्वकस्यनायां पर एव संघारौति aferd भवेत्‌। we परोपाधिूत एकरेशः परस्य घटकरकाद्ाकाशवन्न तदा तज विवेकिनां परमात्मेकरे शः yaa संव्यवहा-

Waters हेत्वन्तरमाह | सेन्धवेति | चकाराऽवधा-

रगादिति पदमनकर्ति॥ aywiaere वि्येाति। यदि चेव्बा- दिना॥ जिन्दावचनं प्रायोच्छेतेति सम्बन्धः | रकलस्यावधारब- फलमा | तस्मादिति caw भेदसशत्वं वारयितुमेकरूपवि्े- सयं सादिश्रब्देन प्रवेश्ननियममे Ves | तत्म्यकरमायेत्धत्र तच्छब्दे नेात्पक्धादिमेदो विवचितः। किख परसेकरेणे विवा IAM Mla: खाभाविका वाक्धादोपाधिणो वेति विक- wre दूषयति चेति fare दामा अदेणस्येति डितीयमव्थापयति | अथेति | रकरे्रसोपाधिकत्वपच्चे परस्ि- ग्विबेकवतां तद खण्त्वबणिभाजां वदेकदेग्या वस्ततः एथयग्भत्वा सवार खम्बनमिति मेव बहिनायते आापाधिकस्य स्फटिक- wifeaafoatenfcerncary | तदेति॥ ननु जीवे कत्ता भोक्तारमिति परिच्डित्रधीः स्वेषामपनभ्यते। सा तस्य THATS परिचि त्रत्रमाजत्वाष्मश्क्राग्रनधीषदुपचरिता | वस्मादुभयेषा

२८९

भागरभागिति बुद्धिदत्पथते। अदिवेकिनां विषेकिमाश्चो पश-

8

रिता afgyefa चेश्लाविवेकिनां भिथयोबुद्धिलादिवे- fant संव्यवहारमाचावखम्बमाथलाचथा WaT TH आका दति विवेकिनामपि aarferarear रक्ता चा- ame. संव्यवशहारमाजावखम्बनार्थलं प्रतिपद्यत इति परमायेतः WAT रक्रा वाकाश भविठमति) अता पष्छितग्रह्यखदपमप्रतिपन्तिदिषये ब्रह्मणो ऽअा श्वेकरेेक- रेशिविकारविकारिलकख्यमा काया खब्दैकश्पनापनय- नाथंसारपरलास्स््वापमिषर्‌ां | अते feat सब्वकण्यना- माकाडष्येव निर्विंेषता प्रतिपन्तव्था | आआकाश्रवन्धव्वेगतय Fray, लिप्यते लाकदुःखेन ary इत्थादि अ्जतिशतेग्यः

मक्लामबिदग्रंगात्परमाभेकदेश्यत्वं नीवस्य दुव्बारमिति चोद-

यति | खनिवेकिनामिति वच्ाविवेकिनां cere बडिखप- चरिता भव्येतस्लिंस्तद्र्डित्वेनाविद्याल्वादिति परिषशरति | मेव्यादिना तथापि विबेकिनामोदग्नी धीरपचरितेति चे्- जाड | विवेकिनाश्ेति तेषां संव्यवहारोाऽभिश्नाभिवद मातमक- SATHANA AYA STM ETAT TER TT मिथया- afaarcuvfcanfafafcau: | विवेकिनामविकेकिनाखा- तजि परिच््छित्रघीरपणम्भे्येतावता तद्य wera ब्र्याश्त्वादि सिष्यतीव्येतददटान्तेन साधयति | यथेति ! अवि वेक्िगामिषेत्यपे स्थः ब्रह्मजि वस्ता शादिश्रश्यना wwf दाद्ान्तिकि- मपसंदरति। wa clay शंद्राग्रिनावि्दीकरगमेश्चदे कदे wife | wa: अब्दो पा्तमेव दतुं स्फटग्रति | सम्बकच्यगेति STS कस्पनानां अपरनयनमेवाचेः। ACA ATA SAILS T- जिषदां तदेकसमधिग्ये wef a दाचिदपि warsettar:

sufage निविक्षसयश्वबस्तपर तवे फलिवमा wat हित्वेति

९५८९

we नात्मानं ब्रक्मविखच्षणं कर्पयेदुष्णात्मक इवा

aT

शतेकदेशं प्रकाशात्मके वा खवितरिं तम was we कख्पनापनथनाथंसारपद लात्छव्बा पनिषद्‌ | AHIATAS- पोपाभिनिमिन्ता एवात्मन्यसंसारधश्बिंणि से व्यवहाराः, ea रूपं प्रतिरूपो बण्धव warfe रूपाणि विचित्य भीरः नामानि छलखाभिवदन्यर्‌ास दत्येवमादिमन्ल- वेभ्यः खत श्रात्मनः संखारिलमखक्रकाद्युपाधिसं- योगजनितरक्तरसुफटिकादिबद्धिवदह्वान्तमेव परमार्थता ध्यायतीव खेखायतीव | कश्मणा AHA मो कनीयान्‌ कर्मणा feud पापकम समं सर्ध्वषु wag तिष्ठन्तं | wfa चेव पाके चेत्यादि ञ्चतिरूतिन्यायेभ्यः परमात्मने ऽसंसारितेव wa एकदा विकारः शक्रिवा विन्चाना- ल्माऽन्य वेति विकल्पयितुं निरवयवल्वाग्युपगमे विग्रेषतोा a waa ्रभादिश्चतिरूतिवादासेकल्मायौ नं

wea निर्विेषत्वेऽपि शआात्ममस्तदेकदेशस्य सविशेषत्वं किं स्यादित्याशश्याह | नात्मानमिति खाता निर्विषयं तस्मिन्द्यवङारच्रयमि्ाशद्धयाङ | तस्मादिति आत्मनि सववा VTL नामरूपोापाधिप्रयुक्त इत्य प्रमामाहइ | सूपं रूपमिति wdearcufaatea fated विशद यति। खत ति भान्त्या संसारित्वमातमनगीत्च्र मानमाह | ध्यायतीति॥ कूटख्रत्वासङ्कत्वादिन्धायः परमात्मनः सांश्रत्वप्तो facraa | मतु तस्य भिर॑ग्रत्येऽपि कृते जीवस्य cars तरेकदेशत्वादि- सम्भवादत खाइ | THe शति कयं ate पादोऽस्य fam भूतानि | ममेश STS | चं नानायपदेश्राम्‌। सन्ये

९८९

भान्तु मेदप्रतिपादकविवच्ितार्थैकवाक्थयेागादिल्यवाचाम

च्छा

सभ्वीपनिवदां परमात्मेकत्वज्नापनपरवे अथ किमथे amfapersa विज्ञानात्मभेदः परिकख्पयत दति HART SAAT ITT aaah | क्प्रतिपाद- कानि Fe वाक्धान्यनेकक्रियाकारकफलमोक्रकजेञ्चयाणि विश्लानात्मभेदाभावे छसंसारिण एव परमात्मन एकल कथमिष्टफखासु क्रियासु प्रवत्तयेयुरजिष्टफलान्या वा क्रियाभ्यो निवन्तयेयुः we वा बद्धस्य मेाखायाप- निषदारभ्येत अपि परमात्मेकत्ववादिपक्ते कथं परमात्मेकलापरेन्नः कथं वा तदुपरे्यद्णफणं |

रुते wat ग्यु्चरन्तीति श्ुतिस्मति बादखूच्राङ | अंशादिति। न्यायागमाभ्यां जीकेख्ररयोरग्ाशित्वादिकसर्पनां निरश्व बेदान्तानानैक्छपरत्वे faa सति देतासिद्िः Weare | सब्बापनिषदामिति | रकतवश्चानस्य सनिदानदेतध्वं सित्वमचश्र- TY: | UMA Wit तत्पदेन पराग्टश्यते। श्व्यदेतमेव तत्वमिति Re: | किमथंमिति प्रश्रं मन्वाने देतिनां मतमत्थापयति | कम्मं कार्डेति | वेदान्तानामेक्छपरत्वे$पि कथं तद्मामाणवियोधप्रस- दुस्ता | कम्मति तथापि विरोधावकाशः स्यादित्यागशख्ा | विश्चानात्मेति केवलादेत पच्े कम्मेकाडविरोधमक्ता तत्रैव AT नक्राण्डविरोधमाइ कस्य बेति परस्य निल्यम॒क्तत्वा न्धस्य खतः परता वा बदस्याभावाख्छिव्याभावस्तया चाधिक्षायमावादुप- निषदारम्भासिडरि्येः॥ कम्मं ज्ञाणडस्य काण्डान्तरस्य प्रामा- ग््ानुपपत्तिवि्चामात्मादिमेदं कल्ययतो थपत्तिदयमक्तं TT दितोयमथापतति प्रपञ्चयति अपि चेति ॥कापुनरपदेशस्यानुप- पतिस्तथा | डस्येति। वद भाव र्यत तच्छब्दा बडधमधिकरोति निर्विषयं मिरधिकारं | fay यद्यप्यथापत्तिदयं saat विधयो- तिरति afe Aca दु्भिंरूपत्वात्कथं ware प्रमाबमिति + 3

३८४

भा० ब्ध्य fe बन्धनाभ्रायापरेशसदभाव उयनिषच्छार्तं नभि्िंवयमेव | एवं तद्पनिषदादिपकषस्य कशकाणष्डवादिपशेण चा्य- ` परिषशारयोाः समामः पन्थाः) येन भेदाभावे ककंकाण्डं निरालम्बनमात्मानं aaa stare प्रति aarafa- षद पि | एवं तरिं यख प्रामाण्ये खाथंविधातेा मासि तद्देव SUT SATE प्ामण्छमुपमिषदां तु प्रामाष्छकल्प- नायां खा्थंविधाता भवेदिति animrtare fe wears प्रमाणं सदप्रमाणं भवितुमदंति fe प्रदोषः ware प्रकाशयति नग्रकाञ्चयति चेति 1 प्र्यक्षादिप्रमा- एविप्रतिषेधाश्च | कंवलमुपनिषदे ब्रह्मकलं प्रतिपाद-

Gre aguante कम्म॑वादी चायते तद्रद्यवादस्य कम्मेवादेन FSi | ब्रद्यवादे$पि शिष्यगासिज्रादिभेदाभावे चमु पनिषत्मामाख faaray सकरतवाद्यश्चापरजिषदां प्रतीयमानं श्ि्यश्रासिकादि- मेदमाजित्ब प्रामाण्यमिति परि शारः कम्मकाणडस्यापि समानः। waite प्रातीतिकभेदमादाय ware सप्रतिपन्नत्वात्र भेदप्रतीतिभान्तिव्बाघाभावादिव्भिपे्ाङ रवं awffa os aaa विर्खाति। येनेति इति शाद्यसाभ्याव्वरिहिरस्यापि शाम्यमिति शेवः गन aaa Herd ब्रद्मकाणडमभेदपरः प्रतिभावखन्धतरःवस्तनिविं कखः सम्भवति अताऽन्यतरस्याप्रामाख- मत वाह | रवं त्हांति तुख्यमुपनिवदामपि खाथावि- चघातकत्वमिव्धाशद्या | उपनिषदामिति। are शब्दशक्तिव- श्रात्रतीयमानः ways: | Tyee wen व्याव डा fea प्रामारख्ं arias तात्विकन्तु काणडान्तरस्येति sare | होति afe प्रामाण्यस्य ावहारिकत्वं तदव तस्य ताच्ि- wai दि uaa awe नावेदयति ara

९८५

भा ° यनः खा्थविधातं ककांकाण्डप्रामाश्यविधातच्च stir

ST

भत्यशादिनिखितमेदम्रतिपद्यर्थैः warty face तस्मादप्रामाण्डमेवापनिषदामन्यार्थता ay लेव ब्रह कलप्र तियस्यथेता नेाक्राक्रल्यात्‌ प्रमाणस्य हि प्रमाणएल- wares at प्रमोत्यादनाभुत्पादननिमिलमन्यया Vraaqretat भामा्प्रसङ्गाच्छष्दाद waa | किंचाता यदि तावद्पनिषदा ब्रद्यकलप्रतिपज्िप्रमां कुष्वैन्ति कथमप्रमाणं wat Hamas चेद्यथाभिः शत दति भवानेवं वदम्‌ ame, उपनिषस््रामाश्यप्रतिषेधाथे waar वाक्यमृपनिषत्रामाख्प्रतिषेधं किं करोत्येवाभरिवो रूप- भरकाशमथय करोति यदि करोति भवतु तदा. भ्रतिषे- धाथं प्रमाणं भवद्वाक्यं ्रप्निख रूपग्र काशक भवेत्‌

टष्टान्तमाश Wife खाचाभिषातात्कम्मेकषाण्डविरधा-

शापनिषदामप्रामाण्यमिव्यक्तम्‌ पसं शन्त मिति शब्दः | उपनिषद- प्राम दत्वन्तर माइ | प्र््ादी नीति! प्र्च्छादीनि निञितानि

भेदपरतियच्यथोनि savant तैरिति वियः खध्ययनविध्यु-

पातानां कुतस्तासामप्रामामिग्या्द्याश | अन्धाथंता बेति। सिद्धाम्तयति। गेत्यादिना॥ तदेव स्फुटयितुं सामान्यन्यायमाङ। प्रमाशस्येति -खार्ये प्रमेत्पादकलाभावेऽपि प्रामाणमिच्छन्तं ware | अन्यथेति ययोक्कप्रयोजकप्रयुक्तं प्रामाण्यमप्रामाणं वेत्येतस्मिम्पत्त fa फलतीति एष्छति किखेति ततर किम्‌- पजिवदः ere बेधयन्ति वेति विकण्यायमनृद्य दूवयति। यदि तावदिति a डितोयम्‌व्याप्य निराकरोति | नेत्यादिना | अभिर्यया wid करेति तथोपनिषदोाऽपि zeae पमां कुव्बेन्तीति वदन्तं प्रति प्रतिबन्धी यरा युक्तोऽमुभववि- रोधादित्वाश्रद्या | यदीति

भार

ST

९८९

प्रतिषेधवाक्धप्रा मायं भवल्येवापनिषदां प्रामाष्छमच भवन्तो श्रुवन्तु कः परिषश्टार इति | नन्वत्र Heer AAT उपनिष्मामाख्प्रतिषेधार्थ प्रपन्तिरप्नर रूपप्रकाशन- प्रतिपन्तिप्रमापकस्तदिं भवतः प्रेषो ब्रह्मैकलप्रत्यये प्रमां raed कु व्बन्तीषु पनिषत्ख उपलभ्यमाना सु प्रतिषेधानुप- aa: | ओाकमेदादिमिटज्तिख प्रव्यक्त फलं ब्रह्यीकत्प्र- तिपत्तिषारम्पग्येजनितमित्यवाचाम | TATRA TATE पनिषदं wararerer aaarfe were खार्थवि- घातकरत्वादप्रामाण्छमिति तदपि तदर्थप्रतिपन्ते- बौधकाभावात्‌। ापनिषद्धो ब्रद्मौकमेवादितीयं मेव चेति ग्रतिपश्तिरस्ति। यथाग्भिरुष्णः शीतयेव्यस्मादाक्यादिरुडा-

afe खां प्रमितिजनकत्वादाक्षस्य प्रामाण्यं स्यादिव्याश- wre | प्रतिषेधति उपनिषदप्रामाण्ये भवदाक्छाप्रामाखं तत्मामाणपे तपनिषत्प्राम्य दुबारुमिति सस्ये प्राप्ते Barer समाधिवेक्तव्य care | अथेति उक्तमेवाथं चोद्यसमाधिभ्यां faucafa | नज्विद्यादिना प्रतिषेधमङ्ीढत्धाक्ता वधाक्ता- पनिषदुपलम्भे सति तस्य निरबकाणशत्वात्प्रडेवान्‌पपस्तिरित्थाश | प्रतिषेधति उपजिषदुल्थाया धियो वफव्यात्तासाममानतेत्या- were | wrafe; one प्रति तावदापरातेन जायते। साच विचारं प्रयुव्य मननादिद्वारा दएीभवति। सा पुनरशेषं ष्ाकादिकमपमयतीति पारम्पय्धं जनितं लमिति wee खां प्रमाजनकलत्वादुपनिषदां प्रामाखमिल्युक्छमुपसंइरति | तस्ना- दिति॥ प्रामाखशेतुसद्धावादुपनिषदां प्रामाण्यं प्रतिपाद्य az- Waa] परसाद्कमन वदति | aanafafa कथं fe तासां खाथविधातकर्त्वं किं ताभ्यो ब्रह्मेकमेवादितोयं गेव चेति प्रति- पत्िद्त्पद्यते fe वा काच्िद्धसंकतवप्रतिपत्तिं अन्धाख्ापनि-

३८७.

भा ° यंदयप्रतिपस्तिरभ्डुपगम्य चेतदवाचाम त॒ are

ST

प्रामाष्यसमय UT ANA | यदुतेकस् ॒वाक्यस्यानेकार्थतव सति चानेकार्यते ary स्यात्तदिषातश्ख विरुद्धोाऽन्यो ऽयी त्रेतदाक्यप्रमाणकानां विरद्धमविरद्ध चैकं वाक्यम- नेकमथं प्रतिपादयतीत्येष समयोऽर्यैकलाड्धोकवाक्यता कानिचिद्पनिषदाक्यानि ब्रह्मोकल्वप्रतिषे कुष्यैन्ति॥ wey ले किकं वाक्यम्निरष्णः शोतसेति तत्रैक- वाक्यता तदेकदेशस्य प्रमाणान्तरविषयानवादिलादभिः शोत दत्येतदेकं वाक्यम्चिरुष्ण दति तु ममाणान्तरानु- भवस्मारकं तु खयमथावमाधकमतेा माभिः शीत दत्थ नेगेकवाक्यता प्रमाणानरामुभवस्मारणेतैवेपलीणत्यात्‌ यन्त॒ विर्द्धायेप्रतिपाद कमिदं वाक्यमिति मन्यते तच्छी- ताष्णपदाभ्यामग्निपदसामानाधिकर्धप्रयागनिमिन्ता wifat लेवेकस्य वाक्स्यानेकार्त्वे Stag प्रैदिकस्य

ace प्रतिषेधं gaits विकस्याद्यं दुषयति। तदपि नति तदेव प्रपञ्चयति | न्ति Taq बाक्छस्यानेका- यैत्वमङ्ोछत्य वेधम्गयादाहरयं gatrare | खभ्युपगभ्येति तस्याङोकारवादत्वे हेतुमाष | त्विति sary श्तिरेकदारा fazarfa | सति चेति भवग्येकस्य वाश्चस्यानेकाथेत्वं Farry | लिति 1 wefe तेषां समयत्तत्राङ अर्येकलादिति | TTR प्रथमे TR | खर्थेकत्वादेकं वाच्यं साकाङ्क चेडिभागे स्यादिति! इतीयं दुषयति | नच्वेति।

UH वाक्छस्यानेका यत्वं लोकै टरटमिल्ाशङ्खा षह | यत्त्विति तदेकदेश स्येत्यादिवाक्धं विषश्खोति | खभ्मिरिति। खनवादकबेा- धकभागयोरेकवाय्छत्वाभावं फलितमाश | खत इति इत.

Ree

भाग्वा। SATA AMATI AT माण्यविधातहृदु पनिषद्वाक्छमिति

चा"

तन्नान्या्त्वात्‌। ब्रहौकलम्रतिपादनपरा इुपनिषदे नेष्टा- UNTaT साधनोपदेशं तसिन्वा पुरुषनियोगं वारयनधनेका- येलानुपपत्तेरेव | क्ंकाण्डवाक्यानां खां प्रमा- नेत्पद्यते। अ्रसाधारणे Vary wat उत्पादयति वाक्यं कुरे 15न्येन विरोधः ara ayaa नि विंषयलास्ममा नेत्य wa एवेति चेन्न प्रत्य्लाप्रमायाः | दशरपुर्थमासाभ्यां खगकामे यजेत ब्राह्मणा Wary इत्येवमादि वाक्येभ्यः TOT प्रमा जायमाना सा नेव भविय्यति। यद्युपनिषदे ब्रहमैकलं बाधयियन्तीत्यमुमानं वानुमानं मत्यक्तविरोधे WATS लभते, तस्माद सरे वेतङ्गीयते WHA नेत्यदत Thal

अपिच यथा प्राप्तद्येवाविद्या werenfire करिया-

यमक्तमेव स्फपटयति। प्रमाशन्तरति। गोतः शशिराऽभिरिने- तद्धोघकमेव Vera कथ तदि त्र लाकस्य विरुडाथधीरि- व्ाणशष्काषह | यत्विति खायविघातकत्वाद प्रामाण्मपनिषदा- faaafacrna चोद्यान्तरमनद्य निराकरोति | awenrteat | तस्मित्रितोदटाथप्ापकसाधन्कि मन्‌पमिषदाक्छं Wena साक्लाग्रतिपादयदथात्कम्भेकाणप्रामाश्यविघातकमिति चेनत तदप्रामाणममत्पत्तिलच्तं विपणणासलच्तण वेति विकल्याद्यम- qq दूषयति। चेति। विदितपदतदथसङ्तवाक्वाथन्धाय- विदस््दर्थषु प्रमोत्य्तिदश्रनादित्यथः॥ खाय प्रमामुत्यादयदपि वाक्छ मानान्तरविरोाधादपामाण्यनमित्धाणश्द्याङ | असाधारणे चेदिति | खगोचरश्ूरत्वाद्ममाखानामिल्यंः॥ विमतं प्रमत्या दकं परमाापदतविषयत्वादनग्णाभिवाश्चवदिति WHS | ASL A yeutacmacratarqarntata afcwefa | गेत्यादिमा।

KAS कम्मकाखस्य नाप्रामख्यमिति वदम्‌ feats wary |

४८८

भां ° कारकफलस्वाज्यषरेनेष्टाजिष्टपात्चिपरिशारापायसामान्ये

च्छा

vewe तद्दिशेषमजानतसख्द्‌ा चाण श्रतिः क्रियाकार- कफणमभेदस्य लाकप्रसिद्धस्य सत्यतामसत्यर्तां वा नाचष्टे वारयतीष्टाजिष्टफणप्रात्निपरिहारोापाये विधिपर- ara यथा काम्येषु प्रवृता युतिः कामानां मिथ्याज्ञानप्रभ- बले सत्यपि यथा प्राप्तामेव कामानृत्थादयत्छाधमान्येव वि- wa aq कामानां मिथ्याश्नानप्रभववादनय॑रूपतश्चेति विदधाति, तथा मित्याप्निराजादिशास्तमपि मिथ्याज्ञान- अभवं क्रियाकारकभेदं यथा ग्राप्रमेवादायेष्टविशेषप्रात्भिम- निष्टविशेषपरिदारं वा किमपि प्रयोजनं wacfirerat- दीनि कम्माणि fart | नाविद्यागेाचरासद् स्त विषयमिति HAHAHA यथा HAT पुरुषा प्रट्सेरन्नविद्यावन्तेा दृष्टलाद्यथा कामिने विद्यावतामेव कम्माधिकार इति Sal

निया ~~~ ------------ -----~----------- -------~ ---~~~-~----~

afa चेति यथा प्राप्येत्यस्येव व्ाख्धानमविद्यापल्ुपस्ापि- तस्येति साध्यसाधनसम्बन्धमाधकस्य waaay farsa मिथार्थत्वेऽपि तस्यार्यकरियाक्रारित्वसामथानपशाराव्यामाणयाप- प्रततेरिति ara: | ननु कम्मंकाखस्य मिश्यायत्वे मिश्याज्ञानप्रभव- त्वाद गथनिष्त्वे नाप्रवत्तकत्वादप्रमाणयमत आद | ययेति विमत- मप्रमागं मि्याचंत्वादिप्रलम्भकवाक्छव{दित्याग्नद् वयभिश्वारमाइ। यथाकाग्येभ्िति॥ खमिद्धाज्ादिषु काम्येषु wag fara. जनितं मि्याभतं काममुपादाय गशास्त्नप्र त्ति वच्रिव्येष्बपि तेषु साधनमसदवादाय शास्त्र प्रवत्तं तथापि ब्धिमन्ता प्रव- frre? बेदान्तेभ्यस्तन्मिथयात्वावगमादिव्याणद्युश | चेति विद्यावतां amg प्रत्तिमा्िपति | विद्यावतामेकवेति। अव्यदेवतादिष्लानं वा AQKAM वा का्म॑प्रवत्तंकमिति विक- aaa fetta दूषयति | नेत्ादिना।

ute

Roo

त्रहयैकत्वविद्यायां कश्माधिकारविरोधस्याक्रलात्‌। एतेन ब्रह्मौकले निविंषयलादुपदे गेन तद्व हएफलाभावदाषपरि- हार उक्तो वेदितव्यः। पुरुषेच्छारागादिवैविश्या। अनेका fe परुषाणां इच्छा रागादय देषा विचिचाखतञ्च वाह्यविषयरागाद्यपहतचेतसा wa faadfad wai नापि खभावता वाद्यविषयविरक्रचेतसा विषयेषु भ्वन्तेयितुं शक्रं किन्तु शास्तरादेतावदेव भवतीदमिष्टसा- धनमिरमनिष्टसाधनमिति साध्यसाधमसम्बन्धविश्रेषाभि- व्यक्तिः प्रदीपादिवन्तमसि रूपाविक्लानं i मतु शास्त ल्यानिव बलान्निवन्तंयति नियोजयति वा i दृश्यन्ते fe पुरुषा रागादि गो रवाच्छास््रमणतिक्रामन्तः। तस्मात्परष- मतिवैचिच्यमपेच्छय साश्यसाधनसम्बन्धेविरेषानमेकपाप- दिशति aa पुरुषाः खयमेव यथारुचि साधनविशेषेषु waded wre सविटरप्रदीपादिवदुदारू एव

aaah fore दितीवामचापत्ति- मविदेशेन निराकरोति | र्तेनेति wart प्रति समपंकत्वोपपादनेनेति यावत्‌| मनु कम्मेक।णडसम्बन्धं बाधय व्रडृत्यादिपरमता रागादिवशात्तदयोगाच्छास्नीयप् ड्छादिषि- षयस्य दतस्य सत्यत्वमन्धथा तदिवयत्वानुपपल्तिरि बापच्चन्त- सरमायातमिति aware) पुदषेष्ति प्रत्तिनिडङन्तो शास्न- वश्रादिति Ha: y तदेव स्फुटयति। खमेका wife शास््नस्या- कर त्वाव्व्तंकत्वायभावमु क्का ALT युयन्तरमाङइ | ट्यन्ते- wits afe शास्त्रस्य किशत्मिलाग्रञ्चाइ | तस्मादिति

ना

Bok

तथा कसचित्परोऽपि पुरषाधाऽपरवार्थंवद बभाषते we यथावभासः तथारूपं पुरुषा पश्यति ace कूपाणि साधनान्यपादिक्छते। तथाचाथैवादेाऽपि चयाः warmer. प्रजापत पितरि ब्रह्मचर्मूषुरिश्यारि | तस्मान्न wee च्ापयिग्यन्ता वेदान्ता विधिशाष्तवा- wat: विभिशाच्छमेतावता निर्विषयं खान्नापणुक्ष- कारकादिभेदं विधिश्रास्लमपनिषरा witwe प्रति आमाण निवन्ंयति। खविषयष्राशि fe प्रमाणानि ओआच्ादिवत्‌। aw पद्छितश्नन्याः केचित्छविग्लवशातसै भ्रमाणमितरेोतरविरेद्धं मन्यन्ते तथा प्रत्यक्षादिविरोध- मपि चादयन्ति ब्रह्मकले अब्दादयः किल ओभादि-

वज सम्बन्धविशेषोप्दे सतीति यावत यादि परषाशं प्रशत्तिखछेत्‌ परमपुबघषाथे कैवव्धमपदिश्य सम्यक्‌ सिडये तदु- पायश्रवशादिषु सट्यासपुव्यंका प्रडसिवैखिपुव्बकषारिदामुचि- Qarwenry| तथेति रामादिबेचिग्यामसारे गेति यावत्‌ sal fa) अपि न्दावने wa प्टमाखलत्वमित्यादि | afe कथं पदाय. frtafefeastw यस्येति पुदवाथदद्गसाग्यमाइ | तद्‌- नुख्पाङीति खाभिप्रायानुसारेब पुवायां पुदवाचप्रति- ufafcas गमकमाह | am चेति वया दभारजये प्रजापति- aa रेवादयः खाभिप्ाये दमाद्यर्थज्रयं arwen खाभि

प्रायवन्नादेव पवां पुरघाथप्रतिपतन्तिरिव्यथबादताऽबगत- fred: ) पूव्नात्तरकाखयोारविरोघमुपसंङरति | तस्ादिति। कस्य awry दयर्यत्वायोमादिति यावत्‌ | अथाद्राधकत्वमाश्- SIT चेति} Larvae वेदान्तगं ब्रद्धंकत्वच्चापकत्वमाजेये

au: | केदान्तानामवाघकल्े$पि ware तश्नामाद्छनिव-

. RANT ITTENW नापोवि are सब्बविरोधनिरास-

8 3

४०९

भा ° विषयाभिन्नाः प्रत्यत उपखभ्यन्ते ब्रष्ठौकलं WAT TarE-

aT

विरोधः स्यात्‌! तथा ओजादिभिः शब्दाद्ययलणनभारः

WATE धव्माध्मयेाः प्रतिशरीरं भिन्ना अनुमीयन्ते संसा-

रिणस्तच nana ब्रवताममुमागविरोधञ्च | तथा चागम- विरोधश्च वदज्ति। यामकामेा यजेत पष्सखर्गकामेा यजेतेत्येवमादिवाक्थेभ्या ग्रामपश्डखगादिकामास्तत्ाघ- माद्नष्टातारखच भिन्ना अवगम्यन्ते | अत्रोच्यते ते कुलकदूषितान्तःकरणा ब्राह्मणादिवथौपसदा ` अनुकम्प- मीया आअगमायविच्छिनलस्म्रदायबुद्धय दति कथं ओआचादिदारैः शब्दादिभिः प्रत्यचत उपलभ्यमाजैग्रद्यण una विरूद्यत दति वदन्ता amar: ) किं अब्दादीनां

दारा खां वेदान्तानां प्रामाण्यमुक्तं सस्ति ताकिंकपन्तमत्धा- पयति | तथेति a tar शास्रगन्ये Sad सतीति यावत्‌ | सन्धं प्रमाणमि्ागमवाक्छं प्वादि चेत्यथः। कथमेकामेदकमागम- ara प्र्च्छादिना विध्यते ware) तयेति यथा ane प्रडत्षम्य शास्त्रस्य प्र्लादि विरोधं मन्यन्ते तथा तमस्मान्‌ प्रति चाद यन्यपीति योजना | तच प्रत्यच्तविरोधं प्रकटयति। शब्दा eu डति॥ सम््म्नमानविराघधमाष। तथेति | खटरसमवेतचेद्ा AMAT देहान्तरे टरा सा प्रलयवत्पूविका विशिदचष्ा- त्वात्‌ सम्मतवबदिद्धममामविरुडम वशास््रमित्ययः | तच प्रमा- खाम्तरत्िरोाधमाश। तथा चेति॥ मानचयविरोधाच्र ब्रद्यव्धमिति प्राप्तं प्रत्या | कृतकेति इति carat तेवामिति शेवः॥ देता प्रमाशविर्डभमिति वदतां कथं शाच्यतेति एष्डति | कथनमिति os तच Wane wafer परिहरति भजादोति॥ तथात्व तदेकत्वाश्यपगमविरो धः स्यादिति Te: | यथा सब्वश्डूतश्यमेकमा- काश्मित्च शब्द्ादिभदयाङ्प्रतयद्विसाघस्तथक ब्रद्येय-

Bow

भा ° मेर्नाकाेकलं facgra cara faqga तरिं प्र्य-

विराधः | यशे प्रति शरीरं जब्दायुपलनभारो wait- धर्मया Hare भिन्ना अन्‌मोयन्ते। तथाच WET अनुमानविरोध इति भिन्नाः कैरमुमीयन्त इति प्रष्टव्याः wa यदि Let TACHA TATA LT के युयमन्‌मानकुशला Tas ए्टानां feat wha मगश्रात्मस प्रत्येकमभुमागकोाडलम्रत्धाख्याने WET- सियमनःखाधना च्रा्मानेाऽवयवमनुमागक्‌श्खा WAR कारकसाध्यलाल्कियाणामिति चेत्‌ एवं तद्यंनमागके शले

. भवताममेकत्प्रसङ्गाऽमेककारकसाथध्या fe कियेति मव-

चा

द्विरेवाग्यपगतं। तचागुमानं क्रिया। सा अरीरेदिय-

चापि afetitisetare | येति तस्य कस्यितभेदचिषय- त्वादिति ara: | अनमानविरोधं पराक्षमनवदति। यशेति। at Gar er प्रशयवत्पूविऊवयेतावता नात्मभेदः खप्रयपुव्वेञ्ग- त्वस्यापि सम्भवादनपलबन्िविरोधे त्वममानस्येवानव्यानाल्खदेङ- SUI खप्रयलपृव्बकत्ववत्‌ परदे चेर्ायास्तद्यतर पव्वकत्वे चाद्‌ावेव खपरभेदः fag सच नाध्यतात्परस्यानध्यत्तत्वा- च्वानुमानादन्योऽन्याञ्चयादित्याश्यवाना | भिन्ना इति दाषाम्तराभिधित्छया wyafa | wats असद थे एवच्छति। के qafafa na fy reer बाकरगजातं वा SECTS वा। नाद्या। तयेरचेतनत्वादनमादत्वायोगाव। टतीयस्तस्याविका- रित्वादिति भावः। {क्श्रब्दस्य प्र्राथतां मत्वा Taare | शरीरति।॥ wan रहादिबडसाघमविशिणाऽनुमाता fararar- ममेककार्कसाध्वत्वादेवंविशिद्टातमकट कानुमानात्मतिदे श्मात्- भेदा धीरिः विशिडिस्यासममेाऽनमानकद्रत्वे करियाणाममेकश्र- कारकसाध्यत्वादिति VGA तव देहादे्ेककस्याप्यनेकत्वं

भा

4

४०४

aaa: कारकैरा्मक्का fain re- तत्तिश्चातं wa बयमनु मानकुश्खा tad वद्धिः शरीरेखिथमनश्रात्मानः WAR वयमभेक TENA Sq) अशाऽममागकौाशलं द्िंतमपच्छश्टङ्गलाकिंक- बलीवर्दः चो दात्मानमेव जानाति कथं मूढ- wea भेदमभेदं वा जानीयात किमनुमिनोति केन वा fagai rat: खता भेदप्रतिपादकं fafe- लिङ्गमस्ति | येन लिङ्गेनात्मभेदं साधयेत्‌ |

चानि लशिङ्गान्यात्मभेदसाधनाय गामरूपवन्तमपन्य- afer तानि गामरूपगतान्युपाधयथ एवात्मगोा घटकर- कापवारकभूच््छिद्राशीवाकाशस्य। यदाकाशस् भेदलिङ्गं

anfeaucary | रवं avffa तदेव विख्डाति। खमेकेति GAA Twat चामुमानक्षारकाबां प्रव्येकमवान्तरक्रियाल्ि वश्पादिव तथा दण्ंनाषथा चात्मगेोाऽबाग्तरक्रिया किमनेककार- waral fa वा नाध्येऽप्यात्मातिरिक्तानेककारकसाध्या fa at तदनतिरिङ्कतत्छाध्या वा माद्याऽवनख्धानात्‌ | दितीये त्वात्मगोाऽ ARMIN Wy Barca मानेककारकसध्या प्रधानक्रियायामपि तथात्वप्रसकात्‌ | Tar दशादिष्वपि कारकत्वं प्र्यक्घमिति भावः | यश्वात्माल्मप्रतियागिकमेदबान्‌ वस्तत्वा- qeafefa | acim प्रतिपत्रोऽप्रतिपन्ना बा fete ware | a Wife + प्रतिपन्नत्व पच्तेऽपि भेदेनामेदेन बा aafaufe: | उभवचापि नानुमानपरन्तिरि व्याह | तचेति } इतचखात्भेदानु- मानानुल्यागमिन्ाडइ। केनेति ।॥ किंणब्दस्या्तपाथं स्फटयति। डीति।

जन्मादीनां प्रतिमियमादिखिङ्वशादात्मभेदः cafe चन्न ae | याबीति खात्नः सनातीयभेदे लिकाभावं ceria

YoY

ना ° पश्चति aeiswraista भेदलिङ्गं waa सः 1 सद्मन

परताऽपि विेवमभ्वुपगच्छद्धिखाकिंक्तेरपि भेद- लिङ्गमात्मनेा cifed wad खतद्ध दू रादपनोतमे- वाविषयत्ाद्‌ात्मनः। यद्यत्यर आआत्मधमेलेनाग्युपगच्छति सख AS नामरूपा्मकलाग्युपगमान्नामरूपा्भ्वां चात्म- नोऽन्यलवाभ्युपगमात्‌ आका वे नामरूपयोभिंवि- हिता ते यदन्तरा तद्ध ेति Ba: नामरूपे व्याकरवा- णोति उत्पन्तिप्रलयाद्मके fe मामरूपे तदिलचणञ्च WG अताऽन॒मानसधेवाविषयलात्कुताऽनुमागविरोधः एतेनागमविरोधः प्रहयक्षः 1 SCM WENA यस्मा उपदेशा UY चापदेश्रग्रडणफलं तदभावारेकतेापरेशा- नर्थक्यमिति | तदपि नानेककारकसाध्यलाक्ियाणां

साधयति | यरेति किष्धोपाधिका वा खाभाविका बात्मभेदः साध्यते aa | सिड साध्यल्वादित्यभिपरे्याङ। a wife 4 feata earw Safefay Gan जग्यल्वातिरिक्कापरजातीयोाऽश्राव- विश्वम वत्त्वाहटवदिन्नुमानान्तर्माश्ङ्ान्यतसासिडि द- wate | यद्यदिति। ताभ्यामात्मोऽन्बत्वाभ्युपगमे मानम्‌ पन्धस्यति। खआकाश्र दति॥ तै वापपन्तिमाहइ। उत्यत्तीति अनुमाना[बरो- मपरं हरति | wa xia y खागमविरोधमृक्कन्यायातिरेश्रेन नि- राकराति| रेभे ति। ओापाधिकभेदाखयत्वेन वयवशार्स्योपपन्न- त्वदशंनेनेति याबत्‌ | प्रत्य सानृमानामनैस्देतस्याविरोधेऽपि खा- से्ाऽच पच्यति चेदत आखा | यदुक्तभिवि॥ उपदेशो यस्मै करियते TH चापदेश्रयदगप्रय्तं पलं तयोर क्ये सलयुपदशा- न्यकछमित्यनु वादाः | किं श्वियाणामनेककारकसाध्यत्वादेव- qraa fart ब्रह्मणे निद्यमुक्कत्वादिति विषण्णां दूषयति। तदपीति | तासामनेककारकसाध्यतवस्छ Waele fa ATs:

Yor

wena भवति एकस्मिन्‌ ब्रह्मणि निरुपाधिके

Wie

AISA नोपदेष्टा चेपदेन्र्रहणफलं तस्माद्‌ पनि- षदाञ्चानयेक्यमित्धेतदभ्युप गतमेव अथानेककारकविषयानथक्यश्चोद्यते A खताऽभ्युपगम- विरोधादात्मवादिनां तस्मान्ताकिकचारभरटराजा- WIAA TH CAMA शातं | गुर प्रसादरदि- तेख कस्तं मदामदं रेवं मदन्यो ्ातुमरदंति। रेवैरचापि fafefafed पुरा नेषा तर्केण मतिरपनेया | वरप्रवाद- खभ्यलभ्ुतिरूढतिवादेभ्य्च तदेजति तन्नैजति तद्रे तदद न्तिकं इत्यादि विर्द्धध््मंसमवायिलप्रकाश्कमनग्- whey Marg arenfa सर्ववभूतानीत्यारि

यदि ब्रह्मणे नित्यमुह्घत्वाभिप्रायेणापदेणागर्थक्यं चोद्यते wx

नित्धमक्ते ब्रह्मयि ्षातेऽच्राते वा तदानथक्धं चोद्यत इति विक- warqaginatta | रकस्मिधिति॥

दितीयमव्यापयति। wafay उपटेशश्तावदनेकेषां arcarat साध्यतया विषयस्तदान्थंक्धं aawe fran wefe चाद्यते चदिन्यथंः | सव्वेरात्मवादिभिरपदेशस्य warufagare- fecraremad ब्रह्मि तदानथक्छचोाद्यमनमपप्च्चमित्ाष् | खत डति॥ sea विरयाधान्तराभावे$पि ताकिकसमयविराधाऽ स्ीद्ाणद्याह | तस्मादिति प्रमाड्विरोाधाभावस्त्श्छ ery: च्पायमय्याद्‌ां मिन्दानाच्राटा वच्यन्ते! Hera सेवका fawt- भाषिवस्तेषां सव्वषां रानानस्ताकिकास्तेरप्रवेष्यमनाक्रममी यमिद ब्रद्मा्मेकत्वमिति यावत्‌ शास्त्रादि प्रसादशुन्येरगग्बत्व प्रमाख्माह। कस्तमिति। देवतादेबंर प्रसादेन सभ्यमिव्यव खति- खतिवादाः सण्ति। तभ्य शास््रादिप्रसादशोनंरलभ्यं तत्वमिति निख्ितमिव्येः। शास््रादिप्रसादबतामेव aw छगममित्बच मात

So

Yo

यो वै Rey साधान TITTY सस्थू-

णर सदामं वेद्‌ AT FTAA भ्रातृयानवरूणदधि

भा ° तस्मात्परब्रद्मव्यतिरेकंशल संसारी नाम मान्यदस्वम्तर-

चास

मस्ति तस्माक्छुशच्यते। ब्रहम वा इदमग्र श्रासोलदात्मान- मेवावेद दं ब्र्याख्मीति नान्यदताऽसि xe नान्वटताऽस्ति ओद varie अतिश्रतेभ्यः। तस्मात्पर टेव ब्रह्मणः सत्थ सत्थं नामापनिषत्परा चतुथाध्यायस्य प्रथमं ब्राह्मणं

wy ज्पयिव्यामीति waa तज यता जगणष्नातं wag यस्िंख wad तदेकं ब्रह्मेति ज्ञापितं। किमात्मकं were लीयते पञ्च तात्मकं भृतानि मामरूपात्मकानि नामरूपे सत्धमित्यपि WR तस THA चचभूतात्मकस स्यं रह्म कथं पुगन्धं तानि सल्य- भिति मृलोमूजतत्राह्मणं। मृत्तामूलभूतात्मकलात्काग्येक-

स्मान्तच् fagrac दश्चयति। वदेजतीति। ब्रद्मादितीये सव्व- प्रकार विरोधाभावे फएलितमाङ तस्मादिति ससास्मि wey- णाऽयान्तस्ल्वाभावे अतीनामानक्ूल्यं «ala तस्मादिति acd आअतिसिद्धे विचारजिष्पन्नमयमुपसदरति। wana. स्येति aqua प्रथमं ब्राह्मणं

डत्तवत्तिव्यमाख्योाः ayia ay ङतं कीत्तंयति। ब्रह्मेति त्र्य ते व्रवाोति प्रक्रभ्य, aq ल्रपविष्यामीति प्रतिश्नावभगता गग्मादयो यतस्लददडितीयं wats व्थाख्यातमि्यंः॥ जन्भा- दिबिषयस्य जगतः खरूपं एष्छति | किमात्म कमिति विप्रति- पत्तिनिराखाधं aceeqary | पश्वेति कथं तङि नामरूप wad जगदियं ware) शतानीति त्र ममकमाड

Yom

भाग्रणात्मकानि भूतानि म्राणा रपि ear det का्यंकरणा-

ST

त्मकानां भूतानां aqefafeurcfara त्राह्मणदय- मारभ्यते सेवापनिषद्यास्या का्य॑करणसत्त्वावधारणए- द्वारेण हि सत्यस्य सत्यं ब्र्ावधार्यते | Ware vrata सत्यं तेषामेष सत्यमिति। तच के प्राणाः कियन्धा वा प्राण- विषया उपनिषदः का दति ब्रह्यापनिषव्मसङ्ेन कर- णानां खरूपमवधघारयति। पथिगतक्ूपारामाद्यवधारण- वत्‌ at वे भिष्ं साधानं सप्रत्याधानं wed सदामं वेदन- खेर फलं किग्तत्‌ सप्त सप्तसञ्चाकान्‌ दिषते देषकन्तम्‌ aaa ater हि दिविधा भवन्ति दिषन्तेाऽदिषन्तञ्च

नामरूपे इति शतानां awa कथं ब्रह्मणः सत्यत्ववाचा यत्ति

रि्याश्द्खा | तस्येति तत्सत्धमिद्यवधारयादाष्येषु was सत्घ- त्वाखिडिरिति शङ्कःयित्वा समाधत्ते | कथमित्यादिना ae ae सत्यमिति yarn शतानि सद्यशब्दवाश्थानि विवच्यन्ते चेत्कथं ate काय्येकारगसङ्कगतस्य प्राखानाश्च Baa त्राह | मति वयाक्तभ्तरूपत्वात्काय्यकारणानां तदात्मकानि waiter सन्धागोत्वङ्नेकारात्कवायकषार्णानमां AAS प्राजा अपि तदात्मकाः SUMAN भवन्तीति प्राखा वे सत्धमित्वविशुडमित्ययः॥ रवं urafant छतकान्तरब्राद्यणद यस्य विषयमा | तेषामिति उप- निषद्याख्यानाय ब्राद्ययदइयमि्यक्रिविर्डमेवदि याश्चा | सेवेति} काैकारणात्मकागां भूतानां खरूपनिधार ेवेपनिष- gears हेतु मा wae ाश्मबद यमेवमवताग णि

ब्राद्याशस्या वान्त रसङ्कतिमाङ | खच्रेद्यादिना | उपनिषदः क्षाः कियन्त्यो केव्यपसद्धातव्यमित्याकाङ्काघामिति wa | WW चेद- वधारयितुमिटः afe तदेवावधाय्येवां किमिति मध्ये aca- खरूपरमवताग्थंते ताड | पचति ब्रासडतात्यग्यमुक्का तद- छरायि arate) यो gate विर्रेवयस्याथे मनाटव्याम्‌

Se

४०८

अयं वाव faye मध्यमः प्राणस्तस्येद-

ee ee ee ee

भाग्तच दिषनो चे urearar दिषता अादव्यानव-

GT

®

eufg waa weer: mer विषयापलब्विदाराणि तप्रभवा विषवथरागाः TYRATETS AT: |

awe arareat दूटं विषयविषयां कुवन्ति aa a SAT ISAT: प्रत्यगाल्मेचणप्रतिषेधकरलात्‌ | काठ- के चक्रं पराश्चि खानि व्यदणत्‌ qaaerenac- ङपश्यति मान्तरात्मज्ित्यादि तत्र यः श्िश्ादीन्‌ az तेषां याधाव्यमवधारयति एतान्‌ ब्रादवययानवरुणद्य wgirfa विनाशयति ae फलश्रवणेनाभिमुखीभूता- धाइ We वाव FAI: | RISA | या ऽं मध्यमः ATT: | ्रोरमध्येयः प्राणे fxr यः पञ्चधा शरीरमाविष्ट इहन्पाण्डरवामः STATIN: यक्िन्वाद्मनःप्रष्ट-

farafa | ereen ङोति॥केपुमरवम्नाटय्था बिवच्छन्ते wary | anfa | we ओचादीनां सप्तत्वं दारभेदादित्थाह | विधेति कथं तेषां भाटव्यत्वमित्ाशद्ख विषयाभिलाबदारेगेत्याङड | agar इति

तथापि कथं तेषां Tema ख्या तेङोति अथेखियाशि विषयिभिषयां इटि कुव्बेग्ये वात्मविषवमामपि तां करिष्यन्ति। तत्र ` यथाक्तभ्नाठव्यत्वं तेषामिति ware | प्रमिति रखियाखि विष- यप्रवशानि wee chee UAE प्रमाशमाङ | arse चेति॥ फलितमुपसंहरति | तच्रेति उक्षविग्रेवयेषु aeay सिद्धेच्विति यावत्‌ प्राये वागादीनि प्रविभक्ते इतु- माद | UP Ris Ee भाग्या इयश्चतुराऽपि पादबन्धगकोलान्‌

3

४१०

So मेवाधानमिद्‌ प्रत्याधानं ATO: POTTS दाम †११

भाग्तौनि करणानि विषक्ाजि। पञ्ची्शङद््निदशंनात् एष

eT

faufta विषयेखितरकरणवदपटुत्वाच्छि्ः खाधन- fan किं were निभे वेत्छसखानोयस् करणात्मन श्रधानं। तस्येदमेव शरीरमाधानं काग्धाद्मकं। ्रधीयते- sfafaarart 1 wea fe जशः प्राणस्येदं शरोरमधि- ort अस्मिम्‌ fe करणान्धधिषितानि प्रखभात्मकान्य॒ष- fait भवन्ति तु प्राणमाजे विषक्तानि तथाहि cfa- तमजातश्नज्णा | उपसंइतेषु करणेषु विज्ञानमयो माप- खभ्यते। WTA ASy लु करणेषु fanaa उपलभ्य मान उपलभ्यते तश दर्शितं पाशिपेषप्रतिभाधनेन | ददं प्रत्धाधां शिरःप्रदेश्विशेषेषु प्रति प्रह्याधीयत इति प्रत्याधानं प्राणः सवुणा अ्रन्नपाजनिता eM: प्राणा बख- fafa प्थायाः। बलावष्टम्भो हि प्राणाऽस्मिन्‌ WET |

पञ्याये यात्पास्ेत्कामति तथा प्रा वामादीनीति जिदशनास्मामे विधक्तानि बागादीनि सिडधानीव्ययेः॥ ्रोर्खय प्राग पर्चाधानत्वं साधयति | तस्य दीति शरीस्स्याधिषटानलत्वं स्फुटयति च्धस्मिन्‌ हीति प्राणमाचे विषक्तानि नेापलयिदारागीत् पमायमाहइ तथाहोति। देहाधिष्ामे ora विषक्वानि ताग्धु- पलयिदाराबी्यवानुभवमनुक्रूलयति | शरीरेति तकैवा- जातश्रचब्राह्यगसंवादं दशयति तश्वेति। एरोराशिते wre वागादिषु विषक्तेषु उपरलब्धरपसभ्यमानत्वमिति यावत्‌ घया- uaa शिरसा खुत्यादयति | प्देणेति बलप्रयायस्य प्राणस्य mae समययते | नेति अयं ममूवुरात्सा यस्मिन्काले दइम-

४९९

भाग्यच्ायमात्माऽबस्यं नेत्थसंमेहभिवेति ciara षया

aT

ag: Burge: एवं शरीरपक्षपाती are: प्राणः सबुणेति केचिरश्नं दाम अन्नं हि भक्तं जधा परिणमते यः qe: परिणामः एतदयं waar are परीषञ्च। या मध्यमो रसः सारः शाहितादिक्रमेष waa शरीरं साप्रधातुकं sufear खयोान्यन्ना- गमे हि शरीरमुप्ीयतेऽरमथयलात्‌ विपर्थंयेऽप्षीयते पतति | यस्लणि्टि रसाऽग्टतमुकं प्रभाव इति कथ्यते! नाभेरू इद यदे शमागत्य खदयादिप्रख्तेषु इासप्तति- नाडोसदस्तेष्वनप्रविश्य यकत्करणसहातरूपं fay frw- wae तस शरीरे खितिकारणं भवति बणमपज्ननय- ल्ष्णाख्यं तेनाश्नमभयतः पाशवत्छदामदत्‌ प्राणच्रीर- याभिबन्धमं भवति ९॥

बलभावं नीत्वा सम्माषशमिव प्रतिपद्यते तदेत्कामतीति we दण्नादिति यावत्‌॥ बकावरम्मोऽसिन्देे प्राग इत्चदटरान- माह | यथेति भट्ट प्रप्चपच्छं दशयति | गरीरेति। sti fe Wa रत्यच्छासनिखरासकम्मा बाय wate: शसीरसप्शपातो उद्यते weet शणायां शिखः प्रावः करणदेवता ferry. पाती nwa दवः ure रतस्मिन्वाद्यो प्राये wa इति वद्याख्यातु wfaat करोति। wa होति त्गख्द्मांसमेदोा- मव्नाख्िरक्गेभ्यः सप्तभ्यो धातुभ्य जातं साप्तघातुकं। तथापि WIAA दामत्वं तदा | Taft ९॥

भाः

BRR

तमेताः agit उपतिषटले तद्या इमा अक्षनुहिन्या राजयस्ताभिरेनश स्दरोनायते शच या अक्चनुापस्ताभिः पीन्या या कनीनका तयाटित्यो यत्‌ कृष्णं तनाशिर्यच्छुकूं तेनेन्द्रो

ee ~ ~ --~ - ~ ~~ _— `

teria शिः प्र्याधाने usa weft काञनोापनिषद seat तमेताः सप्राचितय उपतिष्ठन्ते तं करणात्मकं प्राणं शरीरेऽलबन्धनं VES एता वच्य- माणाः सप्त सप्तसंस्यका अक्षितयोाऽचितिरेतुलाद्‌पति- हन्ते यद्यपि मन्त्रकरणे तिष्टतिरपपुष्वे आत्मनेपदीभवति। दद्ापि सत्त देवताजिधानानि मन्लस्धानीयागि करणानि, तिष्टतेरतेाऽचाप्याद्मनेपदः face aren afaaa दव्युच्यन्ते। तस या दमाः fag अन्नङिणि wife लेडहिता राजयो रेखास्ताभिदटारभ्‌ताभिरोतं मध्यमं प्रां सद्रोाऽन्वायक्तोाऽनुगतः अथय या weatefe श्राप धूमादि संयागेनाभिवयच्यमानास्ताभिरद्विद्धारभूताभिः प- जेन्या देवतात्माऽन्बायत्ताऽम्‌गत उपतिष्ठत Tare: |

था इवे fafa खचितथिशादिपदाधान्‌ area नरसन्दभंस्य AMT दश्वश्चु्तरबाक्छमुषादाव व्याकरोति | इदानीभित्घादिना॥ नमु यच मग्ेखपस्धामं कियते aaa. पुब्बैस्य तिषटतेसात्नेपदं भवति | sa fe) उपाग्मग्नकरये (पा०९।९।१५) इति दृश्यते werfea गायन्धोपतिखूत डति |

चाच wea fafeq कियते किन्बन्नाच्यङेतुलवास्राबस्य | सप्तछितय स्त्पनिवदा विवच्यन्ते तचरा | यद्यपीति

४९३

Suma sae पृथियनूायत्रा aac aay क्षीयते TH aT १२१

तदेष Wat waaay उईवुधस्त-

स्मिन्या निहितं विरूपं तस्यासत ऋषयः

we सचाक्नभूताऽकितिः प्राणस्य wie वषंति आनन्दिनः प्राणा भवन्तीति Farag या attra दूक्शक्तिः तया कनीनकया दारेण श्रादिव्यो मध्यमख्माणमुपतिष्ठते। wa ष्णं चशयुषि तेनेनमभ्निमुपतिष्टरं यच्छं चशुषि तेनेन्द्र ऽथरया वन्तन्या पणा एनं एचिवयन्ायन्ना ऽधरलसामान्यात्‌ यरुक्रयेाद्ध॑लसामान्यात्‌ एताः सप्ताक्नभूताः प्राण्य सन्ततमुपतिष्ठन्ते wad या वेद weary फलं were चीयते एवं वेद्‌ I तन्तजेतस्िलर्य एष शेके war भवति अवाग्बि- waa इत्यादिः तच मन्त्रायेमाषषटे मुतिः अवाग्बि-

we waa कस्य चिदनुखानस्य करये विवच्िते तिरूतिदपपुन्वा यद्ययान्नेपदौभवति वयाप्य सप्त URLS Tara TAIL मन्ल. बदवद्धितानि वेच करयान्ुपासनान्‌ङानान्धज्र fread | खत सिते दपयुत्बस्यात्मनेपदमविख्डमिति योजना। लाहितरेखाभां अरस्य प्रागम्मव्यमगतेरनन्तरमित्यशग्दाथः। पजन्धस्यान्रदारा प्राखाच्यदेतुल्वे WAM, way इति we पुनरतर्षा प्रायम्मरत्ख्ितत्वं सर्वां सिभ्यति aay! cat xfs सम्म. व्यपास्िणलमाडइ | इत्येवमिति et कद्ादिषब्दानां देवताविषयत्वान्मन्नस्यापि तददिषयतत्ाशद्य wafe दादि गशस्यो क्तत्वात्‌ दख्ियसम्बन्धान्तस्य करयग्रामत-

४१४

ॐ. सप तीरे वागष्टमी sen सभिदानेत्यर्वाश्िन- अमस उुर्यबुध इतीदं तच्छिर ca दर्वाश्विलिब- मस उ्बुध्रस्तस्मिन्यशा निहितं विगुरुपमिति प्राणा वै यशा निहितं विशररूपं प्राणानेतदाह तस्यासत BIT: सपु तौर इति प्राणा वा wy: प्राणानेतदाह वागष्टमी बह्मणा समिदानेति वा- ग्ध्यष्टमी बरह्मणा संविते ३१

भा °खखमस ऊष्वेबभ दति कः gata अवाग्बिखञ्चमस अष्नंबुध्रः। इदं तच््िरख्चमसाकारं fe तत्‌ कथमेष wafer मखस्य बिलरूपलात्‌ शिरसो बुभाकारला- quqwaftaaat निहितं विश्वरूपमिति, यथा सेोमञख- मसे एवं तस्मिन्किरसि विश्वरूपं नानारूपं निहितं खितं भवति किं पनस्तद्यशः प्राणा वे यभो विश्वरूपं प्राणाः BMA वायवश्च मरतः सप्तधा तेषु प्रता यन्न दत्ये- ATE मग्रः | शब्दादि ज्ञानहेतुत्वात्‌ | तस्यासत Was: SANT इति ¦ प्राणाः परिस्यन्दात्मकास्त एव वथः प्राणानेतदाह मन्तः वागष्टमी ब्रह्मणा सम्विदाभेति |

aio परतीेस्छद्धिषयद्चाका प्रसिडदेवताविषय xafatere | asta were व्थाख्यानसाण्चतं ateea | धिरसखमसा- कारत्वमस्यटमित्धाशद्य wart | कथमिव्बादिना बागद्- ATER | तस्याः SHAN Area चकस्या दित्वमित्याश् द्याह | weate शब्दाश्रया तेन संवादः dane गन्ड्न्तीति

४९५

इमावेव गेतमभरद्ाजा-वयमेव ओतमेाभयं wes इमावेव विगश्याभित्रजमदग्री अयमेव

, विश्ामित्राऽयं जमद शिरिमावेव वसिष्टक्यपा- वयमेव वसिष्ठाऽयं कश्यपा वागेवात्रिवीाचा az- मद्यतेऽ्िई वे नामेतद्यदजिरिलि wear

भाग्ब्रह्मणा संवार कुर्व॑व्यष्टमी wafa | TSAATE वाग्ष्यष्टमी weer संविदभ्चेदति॥ 2 के पनस्तस्छ चमसस्य तीरे आसते was दति 1 टमा- बेव गातमभरद्वाज BUT अयमेव गातमेऽयं भरदाजेा दिखे सरख विपयंयेण वा तथा wet उपदिश्‌ वाच दमावेव विश्ामिज्रजमरप्नी दकिणं विश्रामिज swat जमदग्निः favataw वा इमावेव वसिष्ठकश्यपो मासिके उपदिशच्वाच। द्किणः पटे भवति वसिष्टः उरः HAT WT) वागेवाजरिरद नक्रियायोागा- BARAT वाचा Wana | तस्मादन्तिरं वे प्रसिद्धं मामैत- दक्षलादजिरिति। afta सम्‌ यद्चिरुच्यते are

ere श्ब्द्राशिमच्चारयन्ती aah स्यादिति याबत्‌ तथापि anae विहाय कथमदटमत्वं तचा ; तद्धेतुमिति ey

वक्वत्वा्तत्वमेदेन feat afer तच anaes सप्तमी

चान ल्मनेत्यविरोाधः। रसना तूपलथिद्धेतुरिति भावः विपययेब

वा डत्येतत्पन्बे वदित्धुच्यते | wi: सप्तम इति सम्बन्धः चित्य

wa: खदनक्रिवायामादिति हेतुं साधयति वाचा हीति॥

साध्यमथं निगमयति | तद्मादिति ।॥ तकि कथमचिरिवि

[ <^ BRE

=: भवति wane भवति Fee at nyt इतिदितीयं बाह्मणम्‌ दे वाव बह्मणोा रूपे TASS भर्त्यज्चा- yay स्थित यच सच त्यं १११

4.

weathers पाणस्याचिनिवंचनविन्ञागादन्ता भवति wea भवति नामु्भिक्न्येन पमः प्रत्यपद्यत दति। एतद्‌ भवति waar भवति एवमेत- UUM प्राण्यायथाव्यं वेद एवं मध्यमः प्राणा भूला- ऽऽधामप्रत्याधानगतेा aia भवति। माव्य माच्या- grasa tard: wade दवितीयं ब्राह्मणम्‌ तत्र प्राणा वे सत्यमिन्युक्तं याः प्राणानामुपनिषद सा जद्यापनिषत्रसङ्गेन व्याख्याताः एतेतेप्राणाद्तिष।तं किमात्मकाः कथं वा aut सत्यल्मिति वक्रग्यमिति। पञ्चभूतानां सत्यानां काव्यकरणात्मकानां खरूपाव-

ere व्यपदिश्चतेऽत खा | खअसिरेवेति प्राणस्य यदत्रजातं तदे- तस्य सव्व स्यात्त मवति अल्तिमिव्वेच विच्लानादिति संम्बन्धः। सव्वमस्येत्धा{दबाक्छमयाक्िपव्यकं प्रकटयति | wade कोवकलमचिनिनव्षेचनं छतमेतदिश्चानफलं किन्तु प्राबयायास्भयवेद- नप्रयक्तमित्याह। रखवमिति। * aque fedte बाद्यथम्‌ सम्बन्धं am suytuafa | afar अजातशचब्राद्ययाव-

सामं सप्तम्ययः| उपनिषदो wxrafirarnts चकारादुक्षमि- न्धनृषक्कः | उत्सर ब्रा्ययतात्पग्धमाङ | ते faa इति॥ waar निधारगोयल्वात्‌ किमिति शतानां aw निधीयते

४९७

भा धारणार्थमिरं ब्राह्मणमारज्यते यद्पाधिविगेवापनय-

दारेण गेति नेतीति ब्रह्मणः सत्वे निर्िंधारयिषितं। तच feed wy पञ्चण्डतजनितकाग्यकरणसम्बद्धं air SHUTS मल्धाखूतखभावं तच्जनितवासनारूपञ्च aly स्वशक्ति सापास्यं भवति क्ियाकारकफलात्मकञ्च सम्वैव्यवद्ारास्दः | तदेव wy विगतसभ्वीपाभिविेषं सम्बग्ट्नविषथमजमजरमग्डतममभमयं वाकमनसयारण्यवि- qaneaarata नेतीति निरिश्वते। तज यदपाषदारेण नेति नेतीति निर्दिंश्ते wa वतेरएतेडे वाव ara अब्दाऽवधारणार्थः | दे एवेत्यर्थः ब्रह्मणः परमा- त्मने रूपे रूप्यते याभ्यामरूपं परम्न्रह्माविद्याधाराप- शाभ्यां के ते दे। Bee एव मृन्तेमेव तथा WAY एवामृक्तेमेव wad: | श्रन्तणीं तखात्मविशेषणे मृ मुत्तं दे एवेत्यवधार्यते कानि पुगस्तानि विद्ेषणानि

तजा यदुपाधीति तेषामुपाधिश्ूता्ां weqraurcard ब्राह्यबमिति सम्बन्धः सतस्य सत्यमित्धत्र षद्यन्तसत्च शब्दितं खेयं प्रयमान्तसव्श्ष्दितमादेयं तयोराद्यलरूपोत्चथे मयेत्यतः wet वाकं तदृद्धमान्राद्मब समापतेरादेयनिरूपयायंमिति समु- ara: | सविगेषमेब ब्रह्म निर्विशेषमिति कचित्‌ ताति- tray fared जरेति ास्जार्ये qlee fer सतीति यावत्‌ दे mae सोपाधिकं aed fazarfe | प्रश्जश्तेति शब्दप्र्यविषयत्वं सेापाख्यत्वं | जिखपाधिकं ब्रह्मरूपं दशयति तदेवेति रवं गमिकामारचय्य anita याकरोति। तजेल्यादिना tea सतीषि यावत्‌ च्यमूतखेज चकारादेवकषारामुषक्षिः | frafganwat सूप- 3

४९८

ada यदन्यदायेालरिप्ताचेतन्मर्त्यमे-

तस्ष्थितमेतत्सतरस्येतस्य way मर्त्यस्ये-

भा ° मृन्तामूत्तयेरि्युच्यन्ते AY A मरणधम्यन्टतश्च

ST

तदिपरीते खितं ufthed गतिपृब्वेकं यत्‌ ere we यातीति यद्यायपरिच््िन्नं खितं विपरीतं सख सदि- waa विकेव्यमाणासाधारणध््मविश्रेषवत्‌ तयश्च तद्िष- रीत त्यरित्येव सब्वदा परोाकामिधानाडहे॥९॥

तच चतुष्टयविशेषणविभिष्टं मन्तं तथाऽमृन्तंञ्च कानि मृन्तविन्नेषणानि कानि चेतराणोति विमञ्यन्ते | wear मूच्छ तावयवमितरोतरानुप्रविष्टावयवं चनं संडतमित्यथंः | किं तद्यदन्यत्‌ कस्मादन्यत्‌ वायाखान्तरि- wre भूतदयात्परिशेषात्पुथिव्यादि भूतज्रयमेतश्मत्ये यदे- AALS भूतचयं दर्‌ AA मरणधस्िं | HATTA Lea

दवम वचारि तचेन्मव्धेत्वादीनि वच्यमागविश्रेषयान्यवधारयवि- रोधादयुक्षानीव्याश््या | खन्तर्योतिति॥ मुतामूतेयेरन्तभावि- वानि खात्मनि यानि fastaanfs तान्धाकाङ्कादासा दशयति। कानि युनरित्ादिना॥ agar wre तत्परि्छित्रं स्थित- fafa योजना | विशेव्यमायत्वं प्रत्धच्ेयापलमभ्यमानत्वं ९॥ सचेति निधारबाचा सप्तमी | तत्र प्रयेकं मृतामूतंचतुय- वि्ेषश्त्वे सतीति यावत। wi fea aaa तथाह परि- fed Wifes तदेव दृष्टान्तेन azafa | यथेत्धादिना ea मत्यत्वाग्भूतेमिति शेषः मूतत्वम्ेत्वयोर न्यन्यं इतुरेतु- aware योातयितुं awe: | कथं पुनखखतुषै धर्मेषु विग्धख- विशेव्यभामेो हेतुरेव मद्धाबख निखेतव्यखलचा Garay

Bie

तस्य स्थितस्येतस्य पत ce रसा ey तपति

सते देष रसः १२१

भा ° तमेतत्‌ परिच्छिनं इअथन्सरोण सम््रयञ्यमानं विरुध्यते

WT

यथा घटः wagerign aura खितं परिच्छिन्न मथोान्तर सम्बस्थि। तताऽथान्सरविरोाधा त्यं मेतत्सदिश्रे्- माणसाधारणएधर्मवत्‌। तस्माद्धि परिख्डिलं परिखिन्न aradaat ye मृत्तेलादा मये मल्धलात्‌ खितं खित- त्वात्‌ सत्‌ अताऽन्यान्यायभिचाराषतुणा wairet यथेष्टं विभरेषणविगेव्यभावा tq देतमद्धावच्च दर्भिंयि- तव्यः waste तृ भूतचजयं चतृष्टयविशेषणविशिषं मन्ते रूपं ब्रह्मणः तज चतुणा मेकस्मिन्‌ एषते विशेषणे दइतरङ् दीतमेव विशेषणएमित्याइ Tea मूनतं सेत खितस्यैतसख सतखत॒ष्टयविशेषणस्य भूतजयसेत्यथः एव रषः सार Tara: | warat हि भूतानां सारिष्ठः खविता एतत्‌ साराणि चीणि भूतानि यत 'एतत्‌ जितयविभच्य-

रूपरूपीभावस्यापि व्यवश्ाभावमाश्रश्याह सब्बधापीति ससयेतस्येव रस इति awe किमिति मूरतस्येव्यादिना विरेवयचतु- रुयमनुदते तचरा | wate सारत्वं साधयति चअयायां Wife तच प्रतिन्नामनुख हेतुमाह रतदिति॥ रतेन afae- agen छतानि विभव्यमागान्यसङ्कोयाति खकछव्थजेशितिमि- व्धेतानि रूपाखि विष्धेवडानि येवां एथि्यप्तेभसां तानि ae

wa भुवच्चयकाग्॑मध्ये सविटरमग्डलस्य प्राधान्यमिव्बथेः |

ख्व तपति | अस्याथमाह ाधिदेविकस्येति देतु वाक्य -

se

४९०

mea वायुशालरिक्षं चेतदमृतमेतद्यदेतव्य- ब्रस्थेतस्यामूर्वस्येतस्यामृतस्येतस्य यत CHT !

भागमानरूपविशेषणानि wafer | आधिदैविक काय्ेसयेतद्रपं

aT

यत्‌ सविता यदेतक्मण्डलं तपति सते भूतचयस्य fe VHT रस दत्येतङ्ग ते | HAT छेष सविता तपति सारिष्टठस्च | यच्वाधिदैविकं करणं मण्डलस्ाभ्यन्तरं तद- WTA WR ॥.

अथामुन्त मयाधुनाऽमृन्तमुच्यते | वायुखानरिचश्च यत्परिशेषितं yaad एतद ्टतममृन्तंलादखितमतेऽ विङद्कमानं केचिद ग्टतममरणधम्ययेतद्यत्‌ खितविपरीतं ara परिच्छिनलं यस्माद्यदे तदन्येभ्याऽप्रविभच्यमानविगेष- are त्यदिति परोाक्षाभिधाना दमेव पुव्वत्‌। तसेतखा- quae यत UIA त्यस्य चतु्ट्यविशेषण- स्यामून्तसयेष रसः | HIST एष एतस्िकण्डले पुरुषः

मादाय वस्य तात्पयमाह | सत इति मदलमेवेतब्डब्दायः

aaganfiae Vqare | मता होति मरतयहगस्येपलच्य- त्वात्‌ चतुशामग्वयो शहेतुत्वायः | खत मणलात्मा सविता उतच्यक्रायमध्ये भवति प्रधान कायक्षारशवयारकरूप्यस्यात्छ- मिकलवादित्याङ | सारिख्खेति 1 मखलखेदाधिदेजिकं कायै किम्पनस्तथाविधं करडमिति तदा | aftafa 12 8 च्याधिदविकं मृत्तममिधाय meray प्रतीकापादानपुव्वकं स्फुटयति | खथेव्यादिना खमन्तेमभयत्वरेतुत्वेन सम्बध्यते | अपरिचक्छित्रत्मविरोघे eq: | अमन्तलादीनां मियो faiaa- विरेव्यभावे रेतुरेवुमद्धाबख यथेदं nee cate) ye-

4?

५९९

त्यस्यैष रसा शष रतस्मिन्मण्डलने पुरुष- स्त्यस्य IT रस इत्यधिदेवतं १३

भाग्करणाद्मकोा शिर्छगभः प्राण दद्यभिधीयते i यः

GT

एषः WMS भूतदयसखय Te: Tag afte: | एतत्पुर- षसार चामृते भूतदयं हेरश्यगभंलिङ्गारम्भाय fe भूत- इयाभिवयक्रिरव्यारुता्षस्ना्ताद TART AACS | TS OT रसा THM मण्डलखः परुषा मण्ड- way एष्यते सारञ्च भूतद्वयस्य तस्मादसि मण्डलस्य पुरुषस्य WATTS साधम्यं तस््मादयक्तं प्रसिद्धवद्धेद- पादानं त्यस्य we रस xfs रषः कारणं fered विश्चामात्मा चेतन दति कचित्‌। तच किख fere-

बदिति॥ पनदक्छिरपि vaqa | रव vanfeudinura

तस्य याख्यान | Weare इति वथा भूतचयसछ मणडलं सारि- sam तद्दि | पुव्वंवदिति सारित्वमनद्य हेतुमाह | ख्तदिति॥ वादण्याद्भुतदयस्य भूतचयोाप्रसजं नस्य खयं प्रधानस्य शिस्णखगमारम्भायत्वादिति aaa) भूतवदवम्भुतच्रयापसजन- fata णषः।

शेतुमवताग्यं Mas | त्यस्य हीति ।॥ पुरवच्ब्दादुपरिरा- Mut nee | खमतत्वादिति विशेषब्वतुद्यवश्च्िसा- ay तत्फशमाइ | तस्मादिति | खमतमुक्का भट प्रपञ्चमतमादड | स्स इति॥ त्वस्य हीव्यादा स्सशब्देन भूतदइयकारषमुक्तन च. तश्चेत नादन्यत्‌ | नच Mls: | तथाऽसामथ्यात | नापि परः काट- श्यात्‌ | Tatar Geary: | साऽपि कथं भूतदय- कारबमत Ge) atta परकीोयपस्षः सप्तम्यथः | तत्क म्मंस्नासाधरवमसब्यतिपन्नमित्मिपरेष किषेव्बह्ठं | TIS:

BRR

aroma ae वायन्तरिच्याः ATH ARNT

Sle

वाखन्तरिल्षाधारं सदन्येषां भूतानां प्रथाक्र भवति। तेन GRU वाखन्तरि्योाः प्रयोाक्रेति AAT रसः कारण- मुच्यत दति तज मृल्तंरसेनातुच्लात्‌। मृत्तंख तु भूृत- जयस्य रसे aaa मण्डलं दु टं भूतचयसमानजातीयं चेतनः तथा मृत्तयारपि भृतयारूत्‌समानजती- येगैवामृत्तंरखेन युक्तं भवितुं वाक्यप्रवत्त्ठस्यलात्‌ | यथा हि qa चतुष्टयधमंवती विभज्येते तथा रखरखवतारपिमुन्तामृत्तयेस्हल्येनेव न्यायेन युक्ता विभागः। चाद्धंवेशसं | मृन्तेरखेऽपि मण्डलाधिपद्धेतनेा विवच्छत इति चेदत्थल्पमिद मुच्यते। सर्व्वजेव तु मृन्ता-

या छेतस्मिग्भगण्डले विच्चागात्मा खव खस्वविद्याकम्मपव्वप्रन्ना- परिग्कृता विश्चानात्मत्वमापद्यते। तदेतत्वम्मरूपं विच्लानात्मन- स्तदा व्वनरि्पयोक्त भवतीति। मन हिरणगभेदेशस्य पच्च- भूतालमकलत्वाद्भुतदयात्यत्तावपीतरभूतोत्मरत्तिं विना कुताऽख्य भमः सिथ्यत्त ere) तत्कम्नति वाय्वन्तरिक्ताधार तन्रूष- परिकतमिति यावत्‌ | बाव्न्तरिक्योभुतचरयोपसनेनयोारिति we | ware हिर्ण्यमभविश्चानात्ा निसक्सयोति | ante कथं मतंरसेन सह यथोक्ताम्‌ तरसस्यातुल्यतेत्ा- Wee | मूतस्येति मूतचासा रस्खेधमूतरसस्तनेति यावत | Waacay चेतमत्वे तु रसयेोवेजात्धं स्यादिति भावः WE तयेव जातं Fare | aarvife ad aa fad सदिति मतस्य धम्मचतुर्यममूतं wad व्यापि वदि मृतस्य विभजनं | असङ्गीशत्वेन प्रद नं यथा रसवतो मृतामूत- योस्तख्यत्नमक्त | तथा रस रसयारपि | तयेण्स्येगेब प्रकार प्रदश्चनमुश्ितं गल्वमूतरसः | चेतने मूता स्सख्लचेतन इति

दि ,

BRR अथाध्यात्मभिदमेव Fa यदन्यत्प्राणाच्च AAT-

भा ° मुन्तेयेज्रद्यरूपेण विवक्तितलवात्‌ पुरुषभष्देाऽचेतनेऽ

ware इति चेत्‌ पकल्पच्छादिविभिष्टस्येव लिङ्गस्य परुषशष्ददरशनात्‌। मवा इत्यं सन्तः शच्छामः। प्रजाः भरजनगयितुमिमान्‌ सत्न पुरुषानेकं पुरुषं करवामेति एतान्‌ सप्त ॒परषानेकं पुरुषमङुर्वननित्यारो अन्नरस- मयादिषु अव्यकरेषरु परुषशब्दप्रयोगादित्यधिरेवत- मिह्युक्तापसंहार शअरध्यात्मविभागेाक्षथः अथाधुनाध्याद्म मृक्तामृत्तयाविंभाग उच्यते किन्त-

यक्षि विभागः। अधेजरतीयस्याप्रामाणिकलवादिव्या | तथेति अञवेश्रसं परिशु" शङ्कते मूतर सेऽपीति अमूतेरसवन्भतं- रसुशब्देनापि चेतनस्येव HWM मण्डलापद्स्य यडयमिन्येतदु-

वयति | अव्यस्पमिति॥ मखलस्य चेतनकाथंतयाऽचेतनतये Bore

तत्कायंतया तन्भाच्रलाद्‌सयोाखेत गसंति विश्वया नयंक्धमि्र्चः। मण्डलाधारस्य चेतनत्वं पु रषश्रब्द वशादे रव्यमिति WES | परष- we इति a नु पपत्तिं परिङरति मे्यादिना तदेव व्याकरोति। wat इति॥ शत्यं विभक्ताः सन्ता नेव श्यामा व्यवद्कारः प्रजमयितुमि व्याला MKTG AAs ery बा नारूपाजिमाम्‌ सप्त परषानेकं पुरषं संहतं fry करवामेति fafa अमो पाडः सप्तपुरषाग्‌क्तानेकं पुरषं लिकातसानं शत- बन्त इव्यथः अादिश्ब्देन लाकिकमपि दशनं गद्यते | yar सैन्िसयीयकं एरषण्ब्दप्रयोगः। वा रव पुघोऽच्ररखमय इत्यादिः | परकीयं व्याख्यानं were प्रतं अतिवारान- मनुवतंयति | ्धिदेवतमिति et

waa रसत्वं प्रति्चापुम्वकं प्रकटयति | खाध्यान्िकसये्ा- दिना।॥ WOE सारत्वे शरीरावयबेषु प्राथम्यं हेवन्तरमाइ |

3 क,

४९४

यमलरात्मनाकाश ठतन्मर्व्यमेतस्स्थितमेतत्सत्न- स्थेतस्य मूर्वस्येतस्य मर्त्यस्येतस्य स्थितस्तस्य सत ट्ष रसा AWg: सता देष रसः

भा ° श्मुन्तेमिद मेव किञ्चेदं यदन्यत्राणाख वादायख्चायमन्तर-

4

WAT MAMA: खं शरीरय यः प्राण wars ANAM यदन्यच्छरीरारम्भकं WATT ae समानमन्यत्पुष्वैण। एतस्य TAT WI रखा aegira4- ध्याल्मिकस्य शरीरारम्भकस्य BAT रसः सारखेग fe सारेण सारवदिदं शरीरं wae यथाधिरैवतमादिव्य- मण्डलेन WITS Vet एव प्रथमे सम्भवत इति। तेज रसा निरवन्तताभ्निरिति fags fe चथुरोतत्ार- माध्या्िकं भूतजयं war we रस इतिमुत्तंलसारल Vag:

प्रायम्धाच्ेति | at प्रमागमाड | wast cafe ।॥ सम्भवतो जायमानस्य KAM YH CT प्रथमं प्रधाने खम्भवता जायेते। Way रेतसः सिक्तस्य werd? रव प्रथमे सम्भवत डति Waa: | Ws सारत्वे हेत्वन्तरमाश | तेज रति शरीर माश्रस्याविशेषेख fread | तज सव्वं aofafwaafi तेजा विध्यवत चषि fad) खआादित्यश्श्लभत्वाशिमो प्राविश दिदि अतेः अतः तेजः शब्द पग्धायरसश्ब्दस्य wafa vefac- विडद्धेति ara: | cae तेजः शब्दपग्धाया सशब्द ख्ुधि सम्भ- adtere | तेजसो Wife ufswrdarewefe | रतत्सार- मिति Vqaazara werdary | सते Vifs 8

<^ Z 5 {4 ४९५ अथामूर्तं प्राण यज्रायममरात्मनूाकाश टतद- मृतमेतद्यदेतव्यं तस्येतस्यामूर्तस्येतस्यामृतस्येतस्य

यत तस्य TAT रमे योभ्यं दक्षिणेक्षन्पुरुष- स्त्यस्य AT रसः १५१

we अयाधुनाऽमुकमुच्यते यत्परिशेषितं तदयं भ्राणएख्च य्चाऽयमन्तरात्मन्नाकाश एतद मुत्तं | WA वत्‌। UTS wer रसः सारो योऽयं दिणे्ण्यरूषो cfausafafa fatwa भास्तप्र्चलात्‌ लिङ्गस्य fe <feusfem विश्रेषतेऽधिष्टाढलं urea प्रत्यक waaay तथा प्रयोगदञंनात्‌ are we रष tia पुष्यैवत्‌। विशेषतेाऽग्रदणादस्वम्‌र्त्वसारले ae: ५॥

Te WYN qa sa | साधम्धारेहावय- वेषु प्राधान्धा्च तस्याध्यात्मिकभुतचयसारत्वसिशिरित्धथैः कुता विर्ेषोक्िरि्ाणद्धयाहश | दशिय इति were तेन वा दचिणेऽच्तिगि विश्वस्य प्र्च्छत्वादि बधः feast याख्यान- afsa Yau स्फुटयति | ल्िङ्स्येति 1 शेतुमनुद्य तदथं कथयति | त्वस्येति 1 यथा yaa wate मूत्तादिचतुषय Seql बादग्भूतचयसारतोक्ता | varsity लिकात्मन्यमूतत्वा- दिचतुखटयस्य farttarovacaianfea साधम्यात्तथावि धमृतदयसारत्वं | तस्य शरीरे प्राधान्या तत्सारत्वसिङि रिचः ५।

3

§ @

भा

We.

४२६ तस्य हैतस्य पुरुषस्य पं 1

ब्रह्मण उपाधिभूतयेमून्तोमू्तयेः कायंकरणेविभा- गेनाध्यात्माधिदैवतयेार्विभागेा व्याख्यातः सत्यशब्दवा- aa: waar तस्य Yaw पुरुषस्य करणात्मना faye रूपं वच्छामे वासनामयं मृक्तामृन्तेवाखना- विज्ञानमयसंया गजनितं विचित्रं पटभिन्तिचिजवश्मा- येद्रजाखग्टगदरष्णिकोापमं सव्वेव्यामादास्यदंः एतावग्माच- मेवात्मेति विज्ञानवादिनो वैनाशिका aa wre: | एतदेव वासनारूपं पटस्पवदात्मने द्रव्यस्य गुण दति नेयायिका वैशरेषिकाञ्च सन्प्रतिपन्नाः | ददमात्माथें जिगुणं

वस्य tafe cara खम्बन्धमा Wea इति विभागा विशेषः | तस्याधिद्‌वं प्रकतस्यतस्याध्यातभस्रिहित- स्यामुतरसखभूतान्तःकरयस्येव रामादिवासनेति वक्ष तस्येन्यादि वाक्छमित्ययः॥ कथमिदं रूपं faye प्राप्तमिति ware) मत्तति। मत्तामृत्तवासमाभिविंश्नानमयसंयोगेन गनितं बुद्धे रूपमिति यावत्‌ मेदमात्मना रूप तस्यकरसरणागेकरूपत्वामपपन्तेरिति fafuafe विचिच्रमिति॥ वास्तवत्वशङ्गं वास्यति। मायति॥ वैचिन्यमगख्त्यानेकादाहरं | अन्तःकारयस्येव रागादिवासमा- खेत्वथं पुरघस्लण्मयेः दश्यते तत्रा | Gala तदेव व्थागुरनवन्वि- ्लानवादिनां arfaare | रतावन्माचमिति॥ बह्िमाचमेवाष्- sfufafue खरसभङ्रः रागादिकलषितमात्मा नान्यः खायी

faa वेति asad नान्तासतस्य रूपं Tara इति सम्बन्धः ताकषिकायामपि बोडधवद्धान्तिमद्धावयति। रवदेवेति y खन्तः- करगमेवाश्धीयद्यं सागदिधम्मकमातमा तस्य वासनामय रूप्रं पटस्य शाकुवदूखःसच ससार डति यच ताक्िकाःभान्ता- स्तस्य सूपं व्याम इति waa) agat मनान्तिमाषह॥

४९७

भा ° aera प्रधाना्यं पुरुषार्थेन रतुना प्रवन्तंत इति साञ्चाः।

Qe

श्रापनिषदस्मन्या aie afentwat रचयन्ति मृन्ता- atufate: परमात्मराग्िर्क्मः तान्यामन्याऽयं मध्यमः किख wate: wut मोक्ता विज्ञानमयेनाजाल- अरचप्रतिभाधितेन सह विद्याककापुष्वप्रज्ञासमदायमप्रयोक कर्मं राभिः प्रयोज्यः GATT मृन्तामृत्तभूतराज्जिः साधन- सेति। तच ताकिंकैः सह सन्धिं कुवन्ति लिङ्गगाख्रय॑येषः RRC VARTA: साद्धलभयात्छव्वः

i a PSS Ge SS 5 SS SER -- ˆ ~ ---

इदमिति केन प्रकारेखान्तःकरयमात्मायंमिष्यते ware | परषाथयनेति | कथमस्य चिगणत्वादि कं सिद्यति तचा | प्रधा- नाञ्यमिति नान्तःकरखमेवात्मा fara: sane: सव्बेवि- fay: खप्रकाशस्तस्य भेगापवगानग्‌ णेन प्रधानातसमकमन्त- करयं cause प्रवतत डति ae कापिला aay तस्य रूपं qaqa इति सम्बन्धः यच fafaen विपश्ितां नाज्तिश्ल- दन्तःकरगं तस्य हेत्वचाच्यते | नात्मेति | खपच्चमक्ता भट प्रपष- पर्तमव्थापयति | श्यापरजिषदम्मन्धा इति कीटणो sivas साशि्रयकर्पनां वदन्नादावधमं सिं दश्यति।मृतति॥उत्कृट- राश्िमिाचद्टे। परमात्मेति र्यन्तस्माह ताभ्यामिति। तान्येतानि fa वसूनि मूतामृतमाहारजनादिरूपमात्मतनत्च- fafa परोाक्तिमाश्ित्य राशिक्रयकलत्पनामक्रा मध्यमाधमराण्योा- विशेषमाह | प्रयोक्तेति Sarena प्रयोक्तत्वं | watuwal विदद्याप्र्योरपल्तणं | साधनं च्ागकम्मेकारणयं wera. जातं तदपि प्रयोज्यमित्याहइ। साधनश्वेति॥ दतिशब्दया राशि चयकल्पानासमात्ययः परकोयकषल्यनान्तरमाङइ | तवेति राशिषवये कलिते सतीति यावत्‌ सन्धिकरखमेव स्फारयति लिष्काखयश्ेति तत इ्युक्तिपरामशंः | साह्भयाथुस्यन्ता वे्रधिकचित्तमप्यनुसरन्तोति सम्बन्धः कथं तच्ित्तागुसरणं

BRe

भा ° कर्यरािः पुष्याञ्रव दव गन्धः पुष्यविधागेऽपि पुटत्ैखा-

Ge

अये भवति aefagfaarasta परमात्मीकदेशमाञ्जयति। परमात्मैकरेशः किलान्यत आगतेन गणेन कर्मणा सगणा भवति | निर्गणाऽपि सन्कन्ता भोक्ता बध्यते मुच्यते विन्नागात्मेति वैननैषिकचिन्तम्यमुसरम्ति

acide: खते निर्गुण एव परमात्मेकदे लात्‌ खत उत्थिताऽविदाऽनागनुकाण्युषर- ALATA TIAA HATA साद्खविन्तमनुवन्तेन्ते |

तदुपपादवति। कम्मराशिरिति। कथं निग यमात्मानं कम्मराणि- TITAN WEY | परमात्मेकरेश इति aaa इति कायकरमात्सकाद्धतरा्ररिति बाबत्‌ बदा ग्रूतराशिनिर कम्भादि तदाराऽऽन्यागच्छति तदा सकटत्वादि खंसारमन्‌- भवतीशखाङ | Sata खतस्तस्य कम्मादिसम्बन्धत्वेन संसा- fea स्यादिति चन्नेखाश्।सचेति।

faa wa विच्चानात्मेति wa: साह्ाचिश्तानसा- रार्थमेव परेषां प्रक्रिवान्तस्मादह | खत इति | Aafia. विद्या परस्मादेवाभिष्यक्ता सतो तदेकरेशं fan तस्मित्रेवान्तः- करार तिकतीति बदन्ताऽनातसमधम्भाऽविद्येत्धक्रा atta लमप्यन सरन्तीत्थः विद्या wren चेन्तमेवामयेन्रव- Sagutaaregre | ऊषवरवदिति यथा एथिया जाता, प्यूषर देर ्तदेकदेशमाअ्यति खवमवि्या परस्माष्नाताऽपि तदे कदेशमाख्यिव्यतीन्धचेः तदेतदुवयितुमुपक्रमते | खम्बमेत- दिवि॥ ताजिकेः ae सन्धिकरवादिषमेतत्व्बमधिद्त् खाम- TM TAMPA रमजीयत्वमनुभवन्तीति यावत्‌ | ययोक्ककस्यनानां खतिन्धायानुसारित्वाभावाच्धान्यत्वं खचयति | नेत्यादिना कम्मदयं cae ज्िबापदेन सम्बध्यते। AMMA | कथं ययोहकस्पनानां आआपातरमेयत्वेन

Bee

भा ° सर्ग्वमेतन्ताकिकेः SE सामश्चस्यकख्यनया रमणीयं पथ्य

QT

fa गापनिषतसिद्धान्तं सर्ष्वन्यायविरोधश्च wafer | कथमृक्का एव तावत्‌ सावयवत्वे पर मात्मनः संसारलसत्र-

, शलकन्यफलरेज्रसंसरशागपपत्यादये दषाः नित्य

az विश्चानात्ममः परेरेकलाभुपयन्तिः खिद्गमेवेति चेत्परमात्मग उपवरितरेशलेम afer घटकरकभृद्धि- द्राकाशारिवत्‌ तथा लिङ्गवियोगेऽपि परमात्मरेशाश्रयणं। वासनाया अविद्याया खत उत्थानमृषरवदित्थादि- RUTH aS देश्रव्यतिरेकेण वासनाया वस्वन्तरसश्चरणं मनसापि कर्पयितठुं अकयं Waar

शुतिन्धायवाद्यत्वमिति एष्छति कथमिति यदुक्तं wee. देषा विश्वानात्मेति aq तरेकदेश्त्वं बाखवमबास्तवं वा प्रथमे परस्मादभिन्न भिन्नो वेति विकश्या यन्द वयति | उक्ता ख्वेति खादिष्ब्देन अरुतिद्मृतिविरोघो wwe कच्यान्त र- wary fran चेति मेदाभेदयोविंखडत्वादमुपपन्तिखख mare) लिङ्धापाधिरातभा पर्स्यांश इति weeds wae | feyatfa) svufcad कल्पितत्वं fegurfaat afera: पराशरो गीवाल्मेयक्ते खापादोा fey वासमाऽनात्लनि व्ाह्िङ्धाभावे तदधीन गीोवाभावात्‌ are afeanisty fegen वासना जीवे तिरूतोति पक्रियाऽ मुपपद्चेति दूषयति | तथेति यन्तु परस्भादविद्यायाः समुव्धानमिति वच्धिराक्ष. रोति आविद्यायाश्चेति खओादिषदेनानात्मधम्मेव्वमवियाषा चते | परस्मादविद्यात्यत्तो तस्येव संसारः स्यात्‌ | तयोा- रेकाधिकर रात्‌ अतख्ाविद्यायां सत्वां af: | तस्या- ब्र्टायां afefamca सखिते का्स्याव्न्तनाग्रायोगात्‌ काग्धा- feared वत्क्रारकपराभवः। तथाच माचिशाऽभावाग्माच्ता-

8३०

भा ° गच्छन्ति कामः सङ्ख्या विषिकित्ठा खदये Wa रूपाणि

Te

च्यायतीव खेलायतीव कामा ase vfefeareitar fe तदा सब्वान्‌ शकान्‌ इद येव्याद्याः | चासां ञ्चतीनां खतादन्याथान्तरकल्यना न्याय्या | आत्मनः परब्रह्मवोप- पादनार्थपरलाद्‌ासामेतावग्माचार्चापकच्यलाच सव्वाप- निषद्‌ |

तस्मा्छरत्य्थकल्पनाऽक लाः wy एवापनिषद यम- न्यथा कुव्वैन्ति | तथापि वेदयेत्‌ स्यात्‌ कामं भवत मे देषः चदे वाव ब्रह्मणि रूपे दति राशिबयापन्तेः समश्मं। यदा त॒ ATA तश्ननितवासनाञख मृत्ता-

fafe | चानात्मधम्माऽविद्या विद्याया खपि तडम्मवप्रस- Ea तयेोरेकाखयत्वादिति भावः oe लिोपरमे तद्वां वासनाऽऽत्मन्यत्तोति Tale | चेनि। पटकादा तु यश्माद्यव- यवानामेवाम्‌ङृत्तिरिति भावः डत वासनाया जीवा्जयत्व- aayafaare | नम चेति।॥ मन जवे समवायिकारणे मनः संयागादसमवायिकार्णात्‌ कामादुत्पत्तिरिव्यदातखुतिषु विवच्छते wary) चासामिति॥ दश्छमानससारमापाधिकम- भिधाय जीवस्य ब्रद्यत्वोपपादमे तात्य खुतोनामुपक्रमापसंहा- रेकर्प्यादिभ्या गम्यते तन्ना्थान्तरकल्यमेत्यथः | LAG यथोाक्त- श्तीनां माथान्तरकल्यनेव्धाइ | रतावन्माच्रेति सब्बासामु- परनिषदामेकरसेऽयं॑पय्यवसानम्फलवत्तादिलिङ्केभ्यो गम्यते तत कथमक्रखतोनामयान्तरकल्यनेत्ययः॥

नन्‌ पमिषदामक्ादधान्तरमपि प्रतिपाद्यं area वये ata | तत्कवथमधान्तरकल्यनानपयपन्तिरत are तस्माटदिति। सम्वापनिषदामेक्यपर तव प्रतिभा सन्लच्छन्दाथेः। नन परेदच्यमानो ईपि वेदाथ aaa किमित्यसोा Sasa त्यज्यते TATE | तथा- पीति चायान्तरस्य Fada we तात्य लिक्ाभाकषादिति

BRR

भाग्मृक्तदेरूपे ब्रह्म रूपि wats चान्यश्तुर्थमन्त-

GT

राले तदेतदनुकूलमवधारणं दे एव ब्रह्मणा रूप दति | अन्यया ब्रहयोकरेशस्य विश्चानात्मनेो खूप दति wea पर- मात्मनो वा fawrararertata | तदा रूपे tafa दिवचममसमश्चसं। रूपाणीति वासनाभिः ey बहवचनं युक्रतरं खात्‌ दे मूत्तामृक्ते ary टतीयमिति अथ PATH एव परमात्मने रूपे वाखनास्ठ विशा- नात्मन इति चेत्‌। तदा विज्ञानात्मदारोण विक्रिय- माणस्य परमात्मन इतीयं वाचे युक्रिरनधिका ख्यात्‌ | वामाया रपि विज्जानात्मदारस्यादिभिष्टलात्‌। नच वस्त॒ वस्वकरद्वारेण विक्रियत इति मुस्यया त्या we awfag ia विज्ञानात्मा परमात्मनो वस्छन्तरं |

भावः लिङ्वियोगेऽपि प॑सि arearenaafacraa राशि- अयकल्यनां निराकसोति। चेति॥ कथं सिडान्तेऽपि वावशब्दा- दिसामञ्चस्यं wary यदेति॥ सशिज्रयपच्चे जीवस्य रूपमध्येऽ mania मिषेध्यकाटिनिवेश्रः स्याद्रुपिमध्येऽन्तभावे खतिः fare णोयेत्यच्राङ | न्येति भवग्धेवं अतेः श्ि्तेति तचा | तदेति रूपिमध्ये जीवान्तमभे वकस्य नायामिति यावत्‌ विष- यभेद मापक्रमविसाधं चादयति | श्यति इत्यं दवख्यायां नीबद्ारा fatwa wry SG मृतामत इन्धक्तिरयुक्छा। बास्नाकम्मादिस्पि तडारातत्सम्बन्धाविश्यवादिति दृवयति।

देति व्िश्चानात्मदासया परस्य विकियमायत्वमङ्ोलनधेोषह्खं तदव नास्रीव्याह। चेति तचाभूतस्यान्ययाग्ूतस्य fata याया दुख्पपादत्वादि्थः। किञ्च जीवस्य ब्रह्मणे वस्छन्तर्त्व- माव्यन्तिकम गाद्यन्तिकं वा नाद्य care चति॥ इदितो भेदाभेदनिसासादिवि ney परपच्दूवबम्‌पसं इस्ति |

BRR

भा ° तथा aerret बिद्धान्तहानात्‌ तस्मादेदार्थमूढानगां

खविन्तप्रभवा एवमादि कश्पना अच्षरवाद्या War- वाद्या वेदार्थ वेदाथापकारी वा निरपेश्लादेदख प्रामाण्छम्प्रति | तस्माद्राशिचयकश्यना समञ्जसा |

याऽयं दक्िणेचन्परुष दति लिङ्गात्मा wea: | अध्या- त्मेऽधिरदेवे एव एतस्िग्धष्डले पुरुष cian तेति प्रहतपादानलात्‌ एवेपादीयते | याऽ तथस्ामूक्तस vat ठु विज्ञानमथः। नन विश्चानमय्धेतेतानि eufa aaa भवन्ति विश्नानमयेऽख्यापि प्रङतल्वा- wafa चख प्रतापादानाग्ैवं विश्चानमयस्याङूपिलेन विजिक्चापयिषितलात्‌ यदि fe wea विश्ञागमयसे- तानि माहारजनादीनि रूपाणि खः तस्येव नेति नेतीत्य- मास्येयरूपतयाऽऽरेरे स्यात्‌ | नन्वन्यस्छेवासावादेशा विश्चागमयय्येति षष्ठान्न उपसंहारादिन्नातारमरे

तस्मादिति रवमादिकल्यनाराण्कियं जीवस्य कामाद्ा्यलत्व- fara: y अचशर बाद्यत्वे फलितमाह होति वेदार्थाप- कारित्णभावे हेतुमाह निरपेश्चत्वादिति Tercera fazay कथयति | तस्मादिति 1

तस्य Fan परकीयप्रजरियां प्राख्याय खमते तच्छब्दाथ- are ।॥ योऽयमिति vaca लिङ्ातसकयशरे गीवस्यापि पाडिपेषवाक्छे ARITA तच्छब्देन यङः स्यादिति शङ्कते | मग्विति प्र्तत्वे$पि तस्य निविंरेषनत्रहात्वेन लापयितुमिद- त्वान्न वासनामयं संसाररूपरं anwar युक्तमिति परिश्रति। नेवमिति इतश्च जीवस्य वासना निरूपिता किन्तु चिषस्ये- ww) वदि Wifey निष्ध्यक्ताटिप्रवेणारित्ति भावः। नायं

BRR

wean विजानीयादिति विज्ञानमयं waa = us नेति

ST

मेतोति frrrefearstfe ufrqrar weeny | यदि विन्नागमयस्धेवासंब्यवहाग्यमाट्मखरूपं wrote मिष्टं खात्‌ रध्वस्तसभ्वापाधिविषयथं तत इथं uf saat स्वात्‌ येना ज्ञापिता जानात्थात्मानमेवाहं ब्रह्मास्मीति arefret प्राग्नोति विभेति कुतश्च नेति अथ पुनरन्यो विश्चागमयोऽन्यो नेति मेतीति व्यपदिश्वते तदाऽन्यदरो ब्रद्मान्योऽदमस्मीवि विपर्यया रीत: Ie मात्मानमेवावेदशं WETS | तस्यास्य रेतस्य किङ्गपुर्‌षस्येवेतामि रूपाणि ware स्ये परमात्म- खरूपे ana निरवशेषं सत्थं वक्षग्थं aaa विशभेष- ङूपाणि वाखनास्तासामिमानि Saree UTE पुरुषस्य vara लिङ्गात्मन एतानि रूपाणि कानि तानोल्युच्यग्ते

जोवस्यारेशः किन्तु ब्रह्मणस्तट सस्येति श्ङ्कयित्वा दूषयति मन्वि्यादिना॥ षावसाने विक्षातारमरे केने तात्माममुपक्रम्य स॒ नेति भेत्यात्मश्यब्दान्तस्येवादेष्धे तटश्धस्येत्य्थः nae प्र्यगर्थस्येवायमादे् इत्या विच्वापयिष्यामीति तदे. समचंयति। यदीति।॥ कथमेताः प्रतिच्चाधं वत्त्वं तदाइ॥ येनेति were कथयति शासनेति खन्वयमु खेगोह्मथं व्यतिरेकमुखेम साधयति अयेत्यादिना॥ विपर्यये गर होते ब्रह्म करिडिकाविरोधं <wafa नात्मानमिति तच्छब्देन जोष- परामशासम्भवे फलितमाह | तस्मादिति मन्‌ faya चेदेतानि enfa किमिग्युपन्यस्यन्ते परम सखरू पस्येव क्रव्य त्वादत खा सच्स्य चति F3

3S ©

भार

च्छा

४३४

यथा माहारजनं वासा यथा पाण्डाविकां यथे- TNT यथाऽ्न्यर्चिर्येथा पुण्डरीकं

यथा लाके मशारजनं हरिद्रा तया TH माहारजमं यथा वासे लेके | एवं खवूदि विषयसंयोगे ताडनं वास- नारूपं रञ्जनाकारमुत्द्यते चिस | येनासे पुरषो रक दत्श्यते वस्तादिवत्‌ | यथा लाकं पाणएड्धाविकं अवेरि- दमाविकमुष्छादि यथा एतदापाण्डुरं भवति। तथा ऽन्यदासनारूपं | यथा लाके इग्रगापाऽत्यन्तरक्रा भवति एवमस्य वासनारूपं कचचिद्धिषयविशेषापेचया रागस्य तारतम्यं कचित्युरषचिनटत्यपेचया यथा साकोऽग्यविंभाखरं भवति तथा कचित्कस्यिद्रासनारूपं भवति। चथा पुण्डगौकं We तद्वदपि चवासमारूपं कस्य- चिद्धवति यथा सषृदिद्युत्तं यथा सङृदि यातनं सब्वेतःप्रका- शकं भवति तया श्षानप्रकाशविवुद्धपेल्तया कस्य- चिद्धासना ङूपमुपजायते नेषां वासनाङूपार्णा रादिरन्ता AMIR वा देशः काला निमित्तं वाऽवधाय्येते। असद्ेय

डन््रगाभापमानेन RTA गतत्वान्महारजमं इरिढेति व्याख्यातं | तच लाकप्रसिडिं दशयति | यनेति॥ ऊणादीव्यादि- पदः कम्बलादिग्रष्ाथं। मनसि बासनावे0िये किं कारणमिति तदा | कचिदिति 1 चित्तरु्तिशब्देन सत्वादिगखपरिगामा faafaa: | परिमितदटणखान्ताक्या वासनानामपि परिमितत्वं - SASHA: साभ्यादिव्याणद्याइ | नेवामिति तच बा ष्य्रषं संवादयति। तथाचेति॥ वासनानन्त्यान्दीयपरिनित-

४९५

यथा सकृदिद्यु्र wafegad वा अस्य

श्रीर्भवति ट्वं वेदाधात अदेशा नेति नेति

भा ° लादासनायाः वासनादेदनाञ्चानन्धात्‌। तथा वच्छति

ST

षष्ट इदंमयोाऽदामय cafe तस्मान्न VeqegT ऽवधारणाथा दृष्टान्ताः यथा माहारजनं वास दव्या- दयः किन्तदिं प्रकारप्रदश्नाथाः एवंप्रकाराणि fe वासमासू्पाणि इति

यन्त॒ वाखनारूपमभिहितमन्ते सषृदिदयोतगमिवेति तत्किल डर छग्भस्याव्यारृताप्रादुभवतरूडिदत्छषटदे व्यक्रीभवतीति वन्तदौयं वासनारूपं रहिरण्यगभस्ययोा वेद तदस खषृदिदयुत्ञा Cal वा दृत्यवधारणाथ | एवमेवास्य श्रीः ख्यातिभ॑वतोव्यथः यथा हिर ्छगभ॑स्येवमेतद्ययेक्रं वासनारूपमत्वं या वेद। एवं निरवशेषं सत्यस्य खदूपमभि- धाय यन्लत्घत्यस् WAI षाम तस्यैव खदखूपावधारणाथं

प्रदश्रंम OLAS TUM ATMA कूज AAG AAW AIT | तस्मादिति प्रकारप्रदशंनमेवाभिनयति। Caumrcratfa y अन्यवासनादिविशिरटखनोपास्िं फलवतीं तव्मकवषाभिधान- पुव्यंकमभिदधाति | वत्ति्यादिगा ate: wae बस्तजा- तस्येति wa:

तदीयभितस्य ब्यक्तोकरयमाइ | शिर ख्छगभेस्येति तदेव स्फुटयति | यथेत्यादिना त्तमनृद्यानन्तरग्रसश्यमवतास्यति | रवमित्धाटिना॥ तस्यव wee इति सम्बन्धः| कस्नादनन्तर- fagn तद्श्यद्रतःग्रब्द्खापेचितं पुरयन््याकराति | aa- स्येति « यचाक्तादेशस्याभावपग्यवसायित्वं मन्धानः Wa |

BRE

भा ° ब्रह्मण इदमारभ्यते अयानम्भग सत्यखरूपनिररागन्तर

चार

UTA Wj तदेवावशिग्यते यस्मात्‌ अ्रतस्तस्रात्त्यख्य सत्यं खं खरूपं निर्दचयामः। arent facar ब्रह्मणः | कःपुगरमा fate raped नेति ने तीव्येवं निरंशः ननु कथमाग्यां नेति नेतीति शब्दाभ्यां ware waj fafe- दिक्षितमित्युच्यते सम्बापाधिविद्ेषापादेन यसन कसिदिश्ेषाऽस्ि ara at ed वा aa at dar वा आतिवा गणे वा agrtw fe wequafadafa चेषां कञथिदिशेषो त्रह्मण्स्ति wat निर्देष्टुं waa दद तदिति, गरष स्पन्दते war विषाणीति यथा लोके निदिश्ते तथाऽध्यारोपितमामरूपकम्मदारेण wy

fafa विश्चानमानन्ट्‌ ब्रह्म विज्ञागघन एव ग्रद्मयात्मे-

व्येवमादिश्रब्देः।

नन्विति निरस्वधिनिषेधासिजेखदवधित्वेम सत्यस्य aa we facefasfafa ufewefa | उच्यत इति ब्रह्मणा विधिमुखेन निदे भे सम्भाग्यमाने किमिति निषेधमुखेन afnfe- श्यते तचरा | यस्मित्निति तदिधिमुखेन निर्दे खुमग्रकमिति wa: | नामरूपाद्यभाकेऽपि woffa wesefaarrere | तदारेणेति।॥ जाव्यादीमामन्यतमस्य AMY सम्भवात्तदारा तच शब्द्‌ प्डन्तिः स्यादिति Baez) चेति उक्म्थ॑वेधम्धे zeraa स्पटयति। गारिति।॥ वथा जाव्याद्यभावाग्न ब्रह्मणि शब्दप्रत्तिरिति tes कथन्ति कचिददिधिमुखेन ब्रद्योपदि- we Tare | अध्या रोपितेति विक्लानानन्दादि वाकेषु wes ग्हीतग्रक्तिभिः अब्दे वच्यते wea: |

४३७

Se बेतस्मादिति नेत्यन्यत्परमस्त्यथ नामधेय

भा यदा पुनः खरूपमेव निरिंडिकितं भवति निरस- सम्वापाधिविशेषं तदा शक्यते कोनचिदपि प्रकारण निरे तदाऽयमेवाग्यपायः यदुत प्राप्तमिर्रपरति- quate नेति नेतीति fata) इदश्च गकारद्यं Tara | eed तज्नक्निविष्यते। तथा सल्य- निर्दिष्टा wet mye: परिता भवति अन्यथा fe गकारद्येन प्रृतदयप्रतिषेधे यदन्यः प्रङुतास्मतिषि- दयात ब्रह्म तन्न निरिं कीदृशग्तु खल्षि्याशद्धा fraftiaa तथा चाग्यकख fara: परुषस्य विविदिषाया अनिवैक्ेकलात्‌ ब्रह्म शपयिव्यामीति वाक्धमपरिषमाध्यथं खात्‌ यदा तु स्बदिञ्चालादि- विविदिषा faaftiar स्तासस्ववीपाधिनिराकरणदारेख We ननु वच्चमुपेच्य wane ब्रह्य किमिति frre तजा | यदा पुनरिति fey लक्षयामुपेच्छ साक्तादेव wy मिति यावता त्र शब्द्‌ प्रत्तिनिमिन्तानां नाव्यादीनामावश्या- कल्वादि्ययः। विधिमुखेन निरदे्ासम्भवे पलितमा | तदेति

प्रात निदेशो यस्य विशेषस्य तद्मतिषेधमुखेगेति यावत्‌| वं दिदिशितं e wr e गयेन we fa चेरेकमेव मणा age दितीयेगेव्याशद्याह।

देति वीया यातिः स्वविवयसङ्कदन्लदधं नकारदय- `

मिन्यक्तमेव wate | यद्यदिति विषयत्वेन घातं asta Wem सग्यतरिषयः wa ्रद्येयेकते प्राखपय्यंवसाना- Rung चतुः सिष्यतीत्याह तथाचेति इतिशब्दस्य wae. परामध्रितवाब्तमूतैमूत्तादे रज्यते wea नकारपर्यवसानं किमिति नेष्यते ww) wate wir froma?

°देट

ॐ° सत्यस्य सत्यभिति प्राणा वे सत्यं तेषामेष सत्यं

इति तृतीयं बाह्मणम्‌

भा०तदा सैन्धवघनवदरेकरसं प्रञ्ञानधनममन्तरमवाश्यं सत्यस्य

QT

wqat ब्रह्मास्मीति waar farda . विविदिषाद्म- न्येवावस्थिता wma मवति weardrara मेति नेतीति नकारद्वयं | नन्‌ AEM यत्नेन परिकरबन्धं रला किं य॒क्रमेव निर्देषं ब्रह्म ae | arate * यस्मादिति | नेति नेव्येतस्मादि तीति व्याप्तव्यप्रकारा नकारदयविषया निर्दिश्यन्ते यथया यामा यामा रमणौोय दत्यन्यत्परं भिरेशनं मास्ति | तस्मादयमेव निदेश ब्रह्मणः यदुं

दाषमाइ | तथा चेति अनथंकशखेति चकारो समुचितं दाषा-

न्तरमा | WHA उक्तमथेमग्धयमुखेन समथ॑यते यदा- fafa) स््वापाधिनिरासेन तच वच्च विवयबेदनेश्ा यदा निवर्तिता तदा aie प्रत्यग्बुद्धाङमिति निखिव्धाकाङ्का aaa arava तेन निर्देशस्य साचंकतवं यदा Grace ब्रद्यात्मेद्येव asst मवति तदा प्रतिक्लावाक्छमपि परि- समाष्यथं स्यादिति योनना वीप्ापक्षमुपसं हरति | तसा- दिति देशस्य पक्रमाननुग्‌ त्व माश्यानन्तरवाक्धेन परिहरति | मज्वित्यादिना हीति प्रतीकोपादानं वस्मादि- we fe शब्दस्य तस्मादित्यनेन सम्बन्धः | BAe: सकाद्याः विषवीकर्तब्या ये प्रकाराः ते गकारदयस्य विषयाः सन्ता fafe- wea डति मेत्येतस्मादित्यनेन भागनेति योजना शति शब्दाभ्यां व्याप्तस्य सव्वप्रकार सङगे टदान्तमाइ यथेति यामे UTA waits xan राव्यनिविद्धरमसीयसब्वेग्रामसङुइवव्हछते

* wermretfeta पाठाभ्तरः

५९९

भा ° तस्यापनिषह्यच्यस्य सत्यमिल्येवं प्रकारेण सत्यस्य सत्ये तत्परं

ST

ब्रह्म अता युक्रम॒क्रं नामधेयं | ब्रह्मणा नामैव नामधेयं fai तत्‌ सत्यस्य सत्थं प्राणा वे सत्यं तेषामेष सत्यमिति ६॥ इति चलुथेस्य प्रपाटकस्य तीयं ब्राह्मणम्‌ आआ्छेव्येवापासीत | तदेवेतस्ििग्त्सव्वस्िन्पदनीयमा- wat wera प्रेयः पुजादेरिल्युपन्यस्तस्य वाक्यस्य व्याख्यामविषये सम्बन्धप्रयोाजमे अभिहिते तदात्मानमेवा

ATE ब्रह्मास्मीति | वसमान्तत्सष्वंमभवदित्येवं प्रह्यगात्मा

ब्रह्मविद्याया विषय इत्येतदुपन्यस्तं ्रविद्यायाख् विषयोा-

- ऽन्याऽसावन्याऽशमस्मोति सटेवेत्यारग्यचातु्वष्थप्रवि-

भागादिगिमिन्तपाङ्कककासाध्यसाधनसचणा FTA ET वह्माशताव्यारूतखभावे ATASUTAA: संसारः We

ऽपीविश्णब्दाभ्णं विषयन्दतसव्वप्रकारसङ्ष्े नकाराभ्यां afaay व्ययः | ययोाक्तातिषेधरू्पाभिर्‌शदन्यबिदशन AHIZUA 4 परमस्ति तस्मादिद्यपसहारः | अथव्ादि बाक्छप्रक्तापसहार- त्वेन ares | यदुक्कमित्यादिना॥ (॥ इति age प्रपाठके तीय ब्राह्मणम्‌

सम्बन्धाभिधित्छया ङृत्तङ्कत्तयति | चात्मे्येवेति॥ fanfare तश्वमेवं Wa ware, तदवति इत्थं सूचितस्य विद्याविष- यस्य वाक्यस्य व्याख्यानमेव fanaa विद्या साधनं साध्या मुक्तिरिति सम्बन्धः | afaa पसमित्येतदात्सानमित्धादिना दशिते्या | त्यपन्यस्तस्येति 1 विद्याविषयत्वमुक्णं निगमयति | रवभमिति।॥ उक्षमयान्तरं सारयति। खविद्यायाखेति खन्या $साविव्याद्यारभ्याविद्याया विषयख संसाररूप उपसं हतस््नरय- मित्ादिनेति सम्बन्धः। संसारमेव विशिगद्ि। चातुव्ब॑ण्येति TAS चातुराञ्नभ्यमिति प्रविभागादिनिमित्तं यस्य पादकस्य

४४०

भाण्व्रा ददं नामरूपं AMAIA: श्रास्तीय उत्कषंलच्णेा

WTe

्रह्मलेाकान्तः अरधाभावश्च खावरान्ताऽशस्तोयः पुष्यमेव प्रद्िता इया रेत्यादिना एतस्माद विद्याविषयाद्ि- रक्रस्यास्य प्रत्यगाद्मविषयब्रहमविद्ायामधिकारः कर्थं नाम स्यादिति * दतोयेऽध्याये उपसंइतः समस्ताऽविद्या- विषयः चतुय तु ब्रहमविद्याविषयं प्रत्यगात्मानं wy A ब्रवाणीति ब्रह्म श्रपयियथामोति nae तद्रहीकम- इयं सव्वं विशेषश्रएन्यं क्रियाकारकफल खभावसत्य ब्द वाच्थारेषण्डतधम्बप्रतिषेधदारेणए मेति aaifa ्ञापितं। अस्याः ब्रह्मविद्याया अङ्गत्वेन wear विधिख्ितः। जायापुजवि्ादिलक्णं we क्मोविद्याविषयं यस्मा-

WAU साध्यसाधनमिन्येवमात्मकमिति वावत्‌। तस्यागादितवं द्यति | वीजाङ्कृरवदिति तमेव जिधा सङ्किपति | मामेति चोत्कवषापकवाभ्यां feu भिद्यते ताद्यमदाषशरति | weit- यमिति उत्को fe संसारद्यत्रा्मभावः शास््रीयश्चानसलभ्य इत्यः fed कथयति | खचाभावश्वेति निकरः संसार खाभाविकश्लागकम्भमसाध्य इत्यः किमित्वविद्याविषयो व्याख्याता नदह्िस परषरोापयण्यते त्राह |; रखतस्मादिति। प्रत्गात्मव विषयस्तस्मिन्‌ या ब्रह्मेति बिद्या तस्यामिति यावत्‌| तार्भीवमथमनद्य चातुधिंकमथं कथयति। चतुथं त्विति रवंटत्त- मन दयोान्तरब्राद्यशतात्यग्यमा | wer इति a किमिति सद्छासेा विधिक्छयते कम्मखव faarenifernegry | जायेति अषथि- द्याया विय wa विषयो यस्येति वियषस्तस्मात्‌ eq विधित्षित इति qe खम्बन्धः॥ ममु cad कम्माविद्याविषयमपि किमिग्धात्मश्चाने ताद्ैनानुदधीयमानं गेापनवति तथाह | * कथ्िंदपोति पाठानरः

४४९

भा ° न्रा्मप्राज्निसाधनं अन्यसाधनं हन्यसे weereera

भ्रयुञ्यमानं प्रतिकणं भवति fe बुभुकापिपासा- frewd धावनं गमनं वा साधनं मनमुव्यलाकपिद्र- लेाकदेवखाकषाधगलेन हि पजादिसाधनामि शतानि गात्मप्राक्तिखाधगलवेन विश्रेषितलाशच ब्रह्मविदा विदहिताजि काभ्यलश्रवणणारेतावान्े काम इति ब्रह्म विदखाप्तकामलादाप्तकामसय कामानुपपन्तेः येषां गोाऽयमादमाऽयं खोक दूति waa केचित्त ब्रह्मविरोा $पेवणासम्बन्धं वएयन्ति तष्टं ददारष्छकं श्तं TT श्ेषणानामविदद्विषयलवं विद्याविषये येषां नेाऽय- मात्माऽयं खाक xara: किं प्रजया करिव्याम cate

विभागस्तैनं sa: श्त्या तः

अन्येति तदेव दान्तेन स्यषटयति | शति | पङ्कस्य कम्मं

गोऽन्यसाधमत्वमेव कथमधिगतमिग्याशद्या | मन्येति साऽयं मनुष्यलोकः Teas जय्यः aaa freee विद्यया देवकलाक इति विद्धेषितलत्वं श॒ तमेव विद्ेषिवत्वोह्िद्यारा स्फुटीशतमिति चकारोय द्योत्यते नमु ब्रह्मविद्या wae विदितं aaa ओतसाधनत्वादइद्रादिवत्‌। तथाच समुष्चयान्र कम्मं सल्धाससि- faca are) नचेति कम्मंशं काम्यत्वेऽपि wofacenfa faa स्युरिव्धाश्द्भाइ | ब्रह्यविदख्ेति caw तस्य पचादि साधनामुपत्तिरित्धाह | येषामिति | समखयपच्तमनुभाव्य खुति- विरोधेन दूषयति। केचित्विति॥ श्चतिविरोधमेव स्फारयति। पु्ादोति विद्डिषयतवं खतं तश्रकषरमे तेषामुपर श्नादिति Re: | किम्मजया करिव्याम इत्यत च्यारभ्य येषां गाऽयमात्माऽयं ara xfa विद्याविषये रतिरिति योजनगा। ca विभामः Wal शवलः समु्यवादिभिनं wa इति सम्बन्धः | ©3

भार

ST

e

४४

शर्व्वकरिवाकारकफणेापमद खरूपायां fayret wat we कार्थंणाविद्चाथा wraofrereey विरोा- wat विश्चातेा व्थासवाक्भश्च तेनं अतं 1 कर्णाविदा- खरूपयेोर्विधाविथात्मकयोः त्रतिकुखवन्तंनं विराधः | दिदं वेदवचनं कुर्‌ ad wafa च। arg निद्या यान्ति काश्च गच्छन्ति कर्णा wae मराटमिच्छामि ARAM WHA Ai एताबन्योन्यवेषयये वर्तते प्रतिकूलतः। इत्येवन्पष्स्य प्रतिवचनेन क््मंणा बाध्यते जन्तुर्विद्यया farwa तस्मात्‌ wa कुष्वेन्ति यथः पार- afin दत्येवमादिविरोाधः प्रदर्धिंतः। तस्मा साधना-

केवलं अ्रतिविरोधादेव समृश्चयासिडिः fay युक्िविरा- धाचेत्धाङ | wate दितोषच्कारोऽवधार्बा्चा नमा सम्ब- ध्यते सतिविसधाष् wawafafefcare | arefa तच प्रथमं Tara युक्तिविरोधं स्फटयति | wae प्रतिकूशवन्तनं निवन्येनिवकषकभावः। सम्मति सखतिविरोधं etrcufa | यदिद- भिति॥ प्रसिञं बेदवचनं ga कम्मधच्चम्युति यदिदमुपलभ्यते विबेकिनम्मति त्यजेति aw arefafaanfa शिष्यस्य eats waew trary | रताबिति a बिद्यागम्माख्या- eure परश्यरविरडत्ये wea | साभिमानलत्वजिरभिमानतवा- fercenea प्ातिकूव्यात्‌ समश्यानपयपन्तथंयाक्षस्य wre arama: | इत्ेबम्मश्स्य भगवतो areata wa: | विरोधो wena: aawrafa swe समश्चयानपपत्ति- मपसं'हरति | वस्मादिति + कथन्ति ब्रद्यविद्यापुरषवाथसाधन- ` fafa तचाश | सम्बविरोधादिति॥ सम्बस्यज्रियाकार्कफल- भेदात्मकस्य देतेश्चजालस्य wefeua विरोधादिति यावत wate ब्रह्मविद्या म॒ह्िशेतुरिति शिते aferary | षति urfcarsafafa

WTe

BER

भाग्न्तरसरुडिता wyfrar पुदवार्थसाधनं सम्वविरोधात

खाधमनिरपेरैव पुरवार्थसाधनमिति पारित्राच्यं wel- साधमसच्धासषणचणमङ्गलेन विधिद्यते एतावदेवाग्टत- लसाधनमित्यवधारणात्‌ वष्टसमापर लिङ्गा कर्मी खम्‌ याश्नवसयः प्रवत्राजेति। मैजेगये कर््साधनरद्दिताथै साधमतेनाग्टतलस्य ब्रह्मविधापदे शादिनलतनिन्दावचमाख | यदि अण्टतलसाधनं कम्मं स्वादिशलसाध्यन्याङ्क कर्ति तज्ञिन्दावचनमनिषटं स्यात्‌, यदि त॒ परितिश्याजयिषिरं wel तते युक्ता तसाधननिन्दा। कष्मधिकारभिमिक- वणाअमादिप्रत्ययेपमदाख | ब्रह्मतं परादात्‌ खचन्त-

कोवलं सद्शाखस्य अववादिपोन्ल्यटृदृदारय विद्यापरि. पाक्राङ्ल्वं अत्यादि वश्रादवगम्यते किन्तु ferytedtere | रता- बरवेति॥ ana लिकान्तरमाड | वरुखमाप्ताविति | cae. wae: सम्बध्यते | यदि कम्मसश्ित ara afareqectr fatafa कम्मिखः सता aware पारसित्राज्यमश्यते तस्मात्च्यागस्तद- gaa fafufea cae: asa लिकान्तरमाह | ata चेति fe मेजेयी wife सक्ककम्मि खयं कम्मधिकर्तुम- इति पविदारमनम्तरेब भागयायाच्तद नधिकारात्‌। Turw कम्म शून्याय FR साधनत्वेन ATTA कम्मंत्यामकूदङ्गक्तदङ्ग- त्वेन ्वनिव दत्य्थः॥ तेव रेलवन्तर मा | पित्तेति जिम इन्तेन gufafe निनग्धते। wae तत ara we ज्ानख्ायत्वेन मुक्तो Araraeritern wea विड्ेति। यदि Wife ate. म्दावचनमित््र तच्छब्देन fraqua wae वा कार्थं निन्दा- waafafe तजा | यदि लिति नाखगाऽङं चजियोऽइमिष भिमानस्य कम्मानाननिमित्तद्य निन्द्या सम्बभिदमातमेवेति प्रत्ये ऋअतस्तात्मग्यदद्यनादिद्याङ्त्ेन una fafufea दत्वा | कम्ाजिकारेति। ननु जाग्रति त्रिधा कम्माबष्टागम-

| |

४४४

भेत्रेयोति दैवाच यान्नवल्वय उद्यास्यन्वा अरे ऽहमस्मात्‌ स्थानादस्मि SH तेऽनया काव्यायन्या सं करवाणीति १११

भाग्ग्पराद्‌ादित्यारेः। fe ब्रह्मचचाद्यात्मप्र्ययापमह

Wie

argeag ada चचियेणेदं कन्तव्यमिति विषयाभा- वाद त्मानं waa fafa पुरुषस्येपमर्दिंतः ग्र्या जरह्मचचाद्ा त्विषयस्तस्य तम्मरत्ययसन्यासान्तत्काय्याणणं कर्मणां कम्साधनानाञ्चाथप्राप्तख सन्यासः तस्मादात्म- शानाङ्गलेन सच्यासविधिन्छयैवाख्थायिकेयमारभ्यते मेचेयीति Ware याज्ञवल्क्यो मेत्रेयीं खां भाया- मामग्तितवान्‌ याश्जवस्क्यो नाम whe) उद्राखननष्वे यासम्‌ पारि ्राच्धास्यमाञ्रमान्तरं वे अरे दति सम्बोधनं WAAR गन्तुमिच्छनस्मि भवामि wat इन्तानु मतिं माययामि ते तव किच्चा-

पतंयितुमत ane! Wife 1 नम्‌ बयाखमाभिमामवतः eat. साऽपीष्यते कथं तदभावे ware) यरीवेति ख्पातिखे- त्ब वधारडाचं खकारः | प्रयोजकश्चागवतो वेधस द्धासाभ्युपग- मादविरोध इति भावः॥ खात्मन्नानाङ्गलं Caley खुतिस्मति- न्धायसिडख्धेत्किमर्थमियमाख्यायिका प्रगोयते aare) तस्ना- दिति + विख्यपेचिताचंवादसिद्य्थमाख्यायिकेति भावः। भाग्यामामन्त्ये किं कृतवानिति तदाह उग्यास्यन्निति वे WSCA: | GTA TRA श्मस्मोति सम्बन्धः | ययेक्तच्छा नन्तरं भाग्यायाः weet दशयति खत इति + सति- भावाद WATS तदनु चापुज्यकल्वनियमादितिभावः। we

5S |

४४५

पा देवाच मेत्रेयी 1 यतुम इयम्भगेाः Way पृथिवी विब्रेन पृण स्यात्‌ कथं तेनामृता स्यामिति नेति दावाच याज्ञवस्व्या यथेवोाप-

करणवता जीवितं तथेव तेजी वित्त wiz

भा ° न्यश्तवाऽनया दितीयया ATVI काल्यायन्या अन्तेवि च्छेदं

त्भा

करवाणि पतिद्वारेण यवयार्मया सम्बध्यमानयार्यः सम्बन्ध श्रासीन्तस्य सम्बन्धस्य विच्छेदं करवाणि द्रव्यवि- भागं wer विन्तेन संविभच्य vat गमिव्यामि ॥९॥ Wager उवाच यद्यदि मु इति वितके मे मम द्यं थिवी भगे भगवन्‌ सव्या सागरपरि्चिक्ना वित्तेन धनेन पृष्ठा स्यात्कथं कथञ्च नेति Sard: wardt वा तेन एथिवीपृणंवित्तसाध्येन कमंशाऽ्नि- शाजादिना wat किं स्यामिति व्यवहितेन सम्बन्धः |

arc कथयति | किष्वेति आवयोविच्छेदः खाभाविकाऽल्ति किं aa avafaerrere पतिदारेखेति। त्वयि प्रव्रजिते खयमेवावयोाविच्छेदो भविष्यतीत्याण द्याह | ग्येति fret तु स्री खातन््यूमिति भावः॥१॥

HAIN Arpaia AUC प्र्यानक्रूल्यमात्मनो दग यति सैवमिति कम्मंसाध्यस्य गटपासादादिवन्िख- त्वामृपपत्तिराद्छोपरनिदानं | कथंशब्दस्य ward aa याजयति तेनेति + कथं तेनेव wiwesa किमहं तेनेत किंशब्दमुपादाय बाधं योगयन्तो वित्तसाध्यस्य कम्भये(ऽग्दततवसा- धगत्वमाजासिङडधा तत्मकार प्रश्नस्य निरुवका्त्वादित्धंः | मुनि-

Bag

Se ५० तु नाशास्ति वित्तेनेति १२१ सा दावाच भेयी येनाहं नामृता स्यां किमहं तेन कुय्यी यदेव भगवान्वेद तदेव मे TSA ¶४१

भा ° म्रह्युवाच याज्नवल्क्यः कथमिति यदि Variant मेति शावा याशवल्क्य इति प्रञ्रये्मतिवष्वना्थे नेव स्यां waar किं afe यथैव ara उपकरणवतां साधनवतां जीवितं सुखेपायभोगसम्यन्ञं तथैव तदरेव तव जोवितं स्यादग्टतल्रस्य तु नाश्रा ममसाण्यस्ि वित्तेन विच्लसाध्येन कर्मणेति २॥ खा वाच HIN एवमुक्ता wars मैत्रेयी ययेवं येमां नाण्टता at feat तेन fata gat ada UNTAHRAWAAAATTH वेद तदेवाग्डतल्वसाधनं मे aw ब्रूहि a

wie रपि भाग्याददयाभिश्ः eae: eared ory प्रतिबदतो- ary) searefa वित्तेन ममागतत्वाभावे तदकिद्धित्करः मदेयमित्याशद्खाहङ | farawtfa ae a विन्तद्यण्डतत्वसाधना- भावमधिगम्ब afar तत्का मक्तिसाघनमेवात्मश्षानमात्मा्थे दातुं पतिं नियुञ्नाना qa | सा हेति भाथापे चितं माच्तोपायं fraqenaret स्ताति | हे्यादिना॥ वित्तेन साध्यं कम्म तस्ि्रम्टतत्वसाधमे शद्धि्ते feaw तेन कुम्धाभिति भाग्धयापि uaa सतीवि यवत्‌ खाभिप्रायो कम्मेमक्विदेवुरिति तस्य भाादारापि सम्पतता सत्वामिखथंः॥३॥ 8।॥

जार

(1,

दावाच याज्ञवल्क्यः प्रिया बतारे नः सती परियं भाषस care याख्यास्याभि ते याचक्षा- णस्य तु मे निदिध्यासस्वेति १४१ हावाच वा अरे पल्युःकामाय पत्तिःप्रियो भवत्यासम- नस्तु कामाय पत्तिःप्रियो भवति नवा अरे जायाये कामाय जाया प्रिया भवत्यातनस्तु

सख हावाच याशवल्वयः एव विष्ससाध्येऽब्टतलसाधने प्रत्याख्याते UHH: खाभिप्रायसन्पच्ता तुष्ट ATT | Ware प्रिया इष्टा बतेत्यम्‌ कर्प्याड at Fafa नोऽस्माकं पुम्बेमपि firer सती भवतो cere. प्रियमेव चित्तानुकूलं भाषसे ware उपविश व्यास्थाखामि ae तवे्टमग्डतत्वसाधनमाक्मश्नामं कथयिव्थामि AIT Qa wa sane gan निदिष्यासख वाक्यान्यथेता निखयेन wrafawefa ४॥ रावा अष्टतत्वसाघनं

म्टतत्वधाधनमामश्चानं विवल्ितखेदात्ा वा अरे जद xente बक्त्यं किमिति वा we पल्वरि्यादि बाकऋनिला- Wee गायेति sara भायादोनामात्माचत्वेन पियत्व- मात्मनखानोपाधिकषपियत्वेन परमागन्दत्वमिति we: | प्रतीकमा- दायग्याच्रष्े§॥ नवा दति किं तच्चिपातेन area तदा | परसिड्धमिति यथोक्ते wa नियामकमाइ॥ पूवे पुन्वभिति। बद्यदासद्न wired तद गतिक्रभ्य तस्मिज्विबये पुन्ये पन्ये वच मसिति prev तच Vgare avis वा अरे सर््वस्येत्य यं प्ादोनासक्तत्वाद॑द्येन पुगरक्धिप्रसङ्ादिता्श्याङ |

धट

कामाय जायाप्रिया भवति ! वा अरे पुराणां कामाय पुत्राःप्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवतति \ वा अरे विततस्य कामाय faa पियं भवत्यालमनस्तु कामाय faa प्रियं भवति! वा अरे बह्मणः कामाय बह्म पियं भवत्यात्- नस्तु कामाय बह्म पियं भवति \ वा अरे aay

भा °वैराग्यमृपदिरिकचुः। जायापतिपुजादिभ्यो विरागमुष्पा- दयति। तत्च्याषाय वे॥ शब्दः भसिद्धस्मरणशार्थः। प्रसिद्धमेव AAR | WHAT: कामाय प्रयोजनाय जायायाः पतिः प्रियो भवति किन्तद्यात्मनस्ह कामाय प्रयाजना- चैव ararer: पतिः पिये भवति। vara at We जायायं इत्यादि समागमन्यत्‌ वा अररे पुजाणां।नवा अरे fees वा श्रे ब्रह्मणः। वा अरे STS! गवा श्रे खोाकार्मां।नगवाश्ररे दवानां।नवाशअ्रेग्तानां।नवा

“aT

सव्यय्श्णमिति उक्घवदमुक्तानामपि Uwe ade | सर्य विषेषता गरशोतुं wee | तेन सामान्यां स्व्बपदमिव्धथेः। सन्बेषग्यायेधु सिमचमुपसं रति | तस्मादिति।॥ नम्‌ तीये भियत्वमात्मन आख्यातं तदेवाचापि wad चेत्यु मदक्तिः wre- चाद | तदेतदिति अयापद््धासविवरथाभ्यां प्रोतिरात्मन्धे eae | पुादावपि तद््रनादत wry तस्ञादिति qaat निर तिश्रयपघ्रीत्यास्यदत्वेन परमामन्द्त्वमभिधायात्तर MATS Bas) तस्मादिल्यादिना॥ we पुनरिदं दश्रन- मुत्पद्यते ware | Sire इति अवबादीनामन्यतमेनाल-

8४९

= कामाय स्त्रं प्रियं भवत्यात्मनस्तु काय शं पियं भवति वाअरे नाकानां कामाय नकाः प्रिया भवन्त्यात्मनस्तु कामाय नकाः प्रिया भवलि \ वा अरे देवानां काभाय देवाः पिया भवन्त्यालनस्तु कामाय देवाः वरियाभवजि\न वा अरे भूताना कामाय भूतानि प्रियाणि भव-

west ete TH We यथाऽऽबसे प्रोतिखाघने वचनं तज AMSAT AUS TATEC HAT ARTS GT weanfegaan जातमेव frat नान्यत्‌ went: पुजादित्बुपन्यङं | तद्धेतदुन्तिखागीयं प्रपञ्चितं तस्रा- दात्छगोतिाधनलकाद्शी ware प्रोतिरात्मन्येव BET WET वा अरे Tear Twa’: र्नविषयमापा- दचकियः Sve: पुून्बेमाचायेतः भ्रगमवसख TET श्म न्तव्यस्तकतः तते निदिध्यासितव्यो निखयेन च्यातव्यः।

चार ाबलामाल्विमिति सभ्ववामध्ययमनमित्याद्श्लाषह | रवं होति। frwanfterts were खतत्वाविक्गेवादिकल्परेत्कभा वा Palau जायते चेषां समप्रघानत्वमानेयादिक्दापते- feanwery | यदेति अवशस्य पमायविष्वारत्वेन पथानत्वा efen | मनमनिदिष्यायनयोख तत्कायपदिबन्धप्रष्नसित्वा- दष्त्वमित्यङ्ाङ्धिभिवेन wee जवयादीग्दसश्छत्तदनरामेन समितानि वदा सामयीपेगव्कल्यान्तत्वद्वान फलशिरस्वं सिध्यति | ममनाद्यभावे अवद्ममाजेग नेव तदु पपद्यते। मनना- दिना प्रतिबन्धाप्रष्वसिवाक्वद्य पलवण््ानजनकल्वायोमादि

H 3

४५०

° न्त्यात्मनस्तु कामाय भूतानि प्रियाणिभवसि१नं वा अरे सर्बस्य कामाय we परियं भवत्यात्मनस्तु कामाय wa प्रियं भवत्याता वा अरे दर्यः प्रोतये म्या निदिष्यासित्तया मेतरेय्यात्ना वा अरे दशनेन श्रवणेन मत्या विज्ञानेनेद £ सर्ब विदितं १५१

भागएवं War ger भवति अवणमनननिदिध्यासनसाधभे- faafeta: | यरेकल्वमेतान्युपगतानि तदा amet we aafare प्रसीदति मान्यथा। अवणमातरेण यद्रदह्मलबादि- कर्मनिमित्तं वणाअथमादि लक्षणएमात्मन्यवि्ययाऽध्यारोाप- . शप्रव्ययविषयं क्रियाकारकफलात्मकमदिद्याप्रव्ययविषयं | रड्यामिव सरप॑प्रल्ययस्तदुपमदथ॑माह आत्मनि खल्‌ अरे Safe दृष्टे aa मते विज्नात ददं we विदितं भवति ५॥

Sle त्यर्थः | परामण्ंवाक्छतात्पग्धंमाह यदीत्यादिना कम्मनि- fad aquest तदेव वगाखमावस्थादिरूपमातमन्यविदद्यया रोपितस्य प्रत्या मिश्यान्लानं aw त्िघयतया fad करियाद्या- wa तदुपमदंनार्थंमारेति सम्बन्धः | खविद्याध्यारोपितपत्यक्ष- विषयमिग्धेवरेव दयाकरोति। अविदयेति॥ अविद्याजनितप्र्य- विषयत्वे zoruare | रल्वामिति ५।

४५९

बल तं परादादयाऽन्यत्रात्मनेा बह्म वेद छत्रं तं परादाद न्यत्रातमनः सत्रं वेद्‌ नाकास्तं परादु्यी FTAA ATTA देवास्तं परादु्थीऽन्यत्रा- त्मना देवान्वेद भूतानि तं परादु्यीऽन्यत्रात्मनेा भूतानि वेद सर्ब तं परादाययाल्यत्रात्मनः सबं

भा नमम कथमन्यस्मिन्विदितेऽन्ादिरितं भवति मैव देषः, छात्मव्यतिरेकणान्यत्किञ्िदस्ि। यद्यस्ति तदिदि- तं स्यान्न aucfe आत्मेव तु ea) तस्रास्सष्वमात्मनि विदिते विदितं श्यात्‌ कथं पुमरातीव स््व॑मित्टेतच्ा- वयति ब्रह्म ब्राह्मणजातिं परुषं परादात्‌ पराद- ष्यात्‌ पराक्ुयात्‌। कं Asawa ्रात्मखरूपव्यति- रेकणात्मेव भवति ca ब्राहमणजातिरितिर्तांयाषेद awe ब्राहमणजातिरनात्खसरूपेण मां पश्य तीति i परमाद्या fe स््वैषामात्मा। तथा चतरं शजिय- जातिस्तथा साका रेवा शतानि सवेमिदं weifa

wo | arate विदिते सव्ये विदितमिलयक्तमािपति | नभ्विति a efefarrd निराचष्टे | नेव दोव इति + erie we waa सब्बे | atisivacannatkemaa स्फुटयति | zeta. दिना आकाङ्कापुव्यंकमुत्तरवाक्षमु दात्य व्याचद्टे | कथयमित्या- दिना qed बिेषता चातु प्रश्रमुपन्धस्य प्रतीकं ग्टहीत्वा व्याकरोति कमिव्यादिना पराकर्ये पुदषस्यापराधित्वं द्र॑यति | नात्मेति परमात्मातिरेकेड टृष्छमानानामपि ब्राद्ययनातिः खखरूपेव पश्चन्कयमपराधी MTA Ay |

YR

ॐ° वेदेदं sad शचरभिमे नाका इमे देवा मानि

भूतानीद स्वं यदयमात्मा ६१ स॒ यथा दुन्दुमेर्हन्यमानस्य वाद्याश्डन्दा- “ASTRA दुन्दुभेस्तु यहणेन दुन्दुभ्या-

भा °यावगधच म्रक्रान्तानि यान्यमुक्रान्तानि Waray यद-

WANA Bwana ree: कतव्य इति wer: यश्माराक्मगो जलायते Araya Glan चत्रमयश्च श्ितिकराख आल्यग्यतिरेलेणाच चादयो सव्ये कथं पनरिदानीभिरं सब्येनाद्मोवेति wet क्ते | ferro चित्छश्ूपतेभेति ग्यते तज TUM उच्यते यदब्थष्पव्यतिरेकेशाय्णं यश a तदाच्मवमेव BTS Tei wat a tf erat SH चथा VEMAG TL VATA ATTA दण्डा- for वाञ्जाण्कष्दान्वदिर्द॑तान्कब्दविशेवान्‌ दुग्दु-

परमात्मेति | रदं ब्रद्धोव्यत्तरवाक्छामवादस्सस्य व्याख्यानं यान्य- नक्रागम्तानीव्यादि} GI सब्बमित्ेतत्रतिपादयति। यस्ादि्- दिना श्छितिकाणे विषति cerca wel | बद्चतिरोकवा- awaifcfa चाजवा॥ <4

fava सव्वद्याममा चवं AYA पश्चाभावा- द्दित्याश्िषति॥ कथय yates ae: equeatent: प्र्यमाशिव प्ररि्िरति। चिन्भाजेति यथा दुन्द्मेरित्यादि वाक्छमव- mrcata | तच्चेति सम्ब चिदतिरेकेबासन्ं सत्तम्ययः। SSR frafad लङ्धिपति | यक्छर्पति दुन्डमिटद्ान्तमादाया- wife wwe) w womiteats शब्दरिष्रेलागेव विशद

BAR

Se Gay वा शब्दा Weta: NOT यथा शङ्खस्य

ध्मायमानस्य वालाश्डन्दान्हकुयादु दणाय MH स्य तु यहणेन THT चा शब्दा गृहीतः ४८१

ना ° मिश्ब्दसामान्याज्निष्क्‌ष्टान्दुव्दुभिश्ब्दविगेवाल चक्तया-

WT

years गदीतं। Veda awelsy अब्डसामान्यविग्र- wwan दुन्दुभिनब्दाः। un दति शब्द विध्वा zit भवन्ति। दुग्दुभिडब्दसामान्यव्तिरेकेशाभावासेषां दुग्दु- TATA वा दुम्दुभमेराहननममाजातः | दुन्हुग्याघात- विशिष्टश्च wearer wees agar विश्रवा Tita wafer i a aa शव निर्भिद्य atta शक्यन्ते, विशेष ङ्षेशाभावा Hat aa प्रज्ञानव्यतिरेकच खप्रजाग- रितथानं afecafandr शते, तस्ाप्रज्ानव्यतिरे- कंशभावे युक्रस्ते्षां तथा यथा शङ्खस्य wre- MAU शब्देन संयाच्यमानस्यापूव्यमाण्य्य बाद्यान्द- ष्दान्‌ धरुयारित्येवमादि पूम्बेवत्‌॥ ८॥

बति डुन्दुमीति 1 awafe दुन्द्भिशब्दविष्येवाणां aed तदा | दुन्दभमेखिति इन्दभिद्रब्दयामान्यस्येति यावत्‌ SRSY दुन्दुभ्याषा तस्येत्यादि वाकम्‌ व्याप्य Bas | दुन्दभ्माघात- स्सेति वाच न्दाचमाङ agafarer इति उक्तमथ व्यति- रेकमलेन निप्रदयति | fefay विबछितन्दाण्टाण्तिकमाचष्टे। वयेति AAT वण्लवि शेषयशहमसम्भावनामनिप्रेन खन्न जागरि- watfcun 1 बया दुन्टमिदटटान्तवदिलि aan | HEU तु

awatantcarmarfemate: | FERS Twat artrar- ऋन्द्द्ान्तयति | पूव्ब वदिवि ॥८।

= (= ~ ~- - ----- ee + ee eee

Bug

Se यथा वीणाये वाद्यमानाये वाद्याश्छब्दा-

ज्छकरुयादुहणाय वीणाये तु महणेन वीणावादस्य वा शब्दा गृहीतः TET

भा तथा वीणाये वाद्यमानाथै वीणाया वाद्यमानाया WAAL STRAITS TU AE सामान्यबहलस्यापनाथं। HAR fe विलच्षणाखेतनाचेतमरूपाः 9 warafatereerar- THAN यथेकस्िकहासामान्येऽन्तर्भावस्तया अन्ना- wet कयन्ञाम अदभंयितव्य इति दुन्दुभिशङ्खवीण- शब्द सा मान्यविशेषा्णां यथा weea | wa खितिकाखे तावल्छामान्यविशरेषावयतिरेकाद्र कलं WATT एव- aura wera gata शक्यमवगन्तं <

Ge तयेति दङान्तदयपरामश्रः॥ रकेनेव टद्टान्तेन विवच्धिता- Ufaar किमित्यनेकटृदान्तोपादानमिव्याशश्चा | अनेकेति रेति waged afrat | सामान्यबङत्वमेव स्फुटयति | नके होति तेषां खखसामान्धेऽन्तभावेऽपि कुतो ब्रह्मि प्यं बसानमिव्याणद्याहइ | तेषामिति कथमि्यस्ात्पन्ये तचेत्य- व्याहारः | इति मन्धते खतिरिति we: विमतं मात्मातिरेचि तदतिरेकेगाग्रद्यमामत्वाद्यद्यद तिरेकबागररद्यमायं तन्तदतिरेकिं भवति यथा दुन्दुभ्यादिशब्दास्तत्छामान्यातिरेकेबागद्यमा- ास्तदतिरेक्य सन्तीत्यनुमानं faqwate दुन्दु भीति। ब्द त्वेऽन्तभवः। तया पर्चानघमे सब्बे जगदन्तभ॑ वतोति Way दड्टान्तज्रयमवद्भ्य निङङ्कितमयेमुपसं रति | रवमिति।॥

` यथाऽऽगेधासेरित्व टि बा क्षस्य तात्पर्यम, रबमिव्ादिना॥€।

९५७

यथारन्धाग्रोरभ्याहितात्पृथग्धूमा विनि

भार

ST

रन्त्येवं वा अरेऽस्य महते भूतस्य निशूसितमेत-

यथाभ्रेविस्पुलिङ्गधूमाङ्गाराचिषां प्रागविभागादभनि- Taft भवत्धग्येकलमेवं अजगन्ञामरूपविषृतं प्रागत्पन्तेः भश्चागघन एवेति am avigfaaacea यथया ऽरदधामरेरादैषाभिरिङद्धाऽभिरार्देधाभ्रिखस्मादभ्याडिता- त्पथग्धूमाः श्थद्नानाम्रकारं धुमयषणं विस्फशिङ्गादि- ATWATY धूमविस्फुखिक्रादये विनिगेच्छन्ति | एवं यथा ऽयं Tere: अररे मैचेयि we परमात्मनः vara मता गतस्य निः खसितमेतन्निश्चसितमिव निश्वसितं। यथाऽप्रयनेमेव युरुषनिश्वासे भवत्येवं वा श्रे किं afe-

्शितमिव तते जातमिल्युष्यते | यद्म्बेदे यजुवदः खाम

शितिकालवबदि येवं शब्दार्थः | तच AWAITS MTS | इत्येतदिति महतो ऽनवच्छिन्नस्य wre परमाथस्येति यावत्‌ जिखरसितमिवेटक्षं arte ययेति। अरे मेेयि तते जातमिति सम्बन्धः | aang विशदयति | किन्तदित्वादिना। इतिहास इति mquaafa सम्बन्धः | संवादादिर्व्िदिष- देन प्रागसंबादादिग्रडरं | खसदा Keay आसीदिव्ादिशब्दे- मासदेवेदमय्र सीदिति wee | देवजनविद्या शव्यगीतादि- We) वेदः Bsr वेदाद्रहिनं waders | caren विद्येति सम्बन्धः | खादिशष्दः शि च्या सङ ere: | परियमिवेतदुपासो- Tere बत्थजादि शब्दः सत्यस्य सत्यमिल्बुपनिषत्सङ्‌ ere: | तदेते Qa xara इत्च्ादिश्रन्देन तदप्येष Bat wats | असब्रेव भवतीत्यादि mwa इत्यादीगौल्वादिपदमय योऽन्यां देबता- HUTS त्रह्मविदारेति परमित्याटि avg | खथंवादषु व्यास्या-

BY

दरण्वेदेा यजुर्वेदः सामवेदेाश्थ्वाद्धिरस इति- हासः पुराणं विद्या उपनिषदः Pear: सूत्राण्यनु

भा °वेराऽचब्वाङ्गिरख्खतु विधं werd cree cat ज्रीपरूरवसेः खंवपदारिरव्वैशीराखरा cate बाह्मण- मेव पराक्मयदा wean ्राङोदित्थादि विद्या रेवजनम- विद्या वेदः बाऽयमित्वादि रुपनिकदः भ्रियमित्सेतदुषासी- तेव्याचाः शाकाः ब्राह्मश्प्रभवा मन्लाखरेते Brat Cee: भाक वस्हसद्ग खवाक्यानि aS कथाऽऽत्मेत्येवा- पासीतेत्यादीनि अनुव्यास्ब्रानानि wefaeceria ग्धाख्धानान्यथयेवादाः | अथवा वस्छसङ्गइवाक्यविचारणा- VATS | यथा WEUNATs क्रोरधेकेषाी- तेत्यसख यथाकान्मोाऽसावन्धाऽहमस्मीति सक्द यथा

Gre मपद्प्रडचेा Beare शङ्धिता प्चान्तरमाङ | quate इविशालादिणशग्दव्बाख्वानम्‌ कसंङ्द्ति वमिति + wrea- नितिदासादिष्दवेदनीबमिति a: चऋरगदिष्नब्दानामिति. wrenfewr=rarg प्रसिडाचव्बारे का रेदुरि त्यागश्च निख- feaafafcfewerteraat प्रसिडधायत्याम हेतुः षरि अच्ठन्धने वमिप | श्वं मग्धेति॥ ननु परमे are Fey नित्यत्वेन ware सयापितं तदजित्यल्ये बङागिटित्यत ary | निबतेवि। भेत्ारो बेरे fare | ware तचिं तान्वेदा- नित्यादि बाक्धाञ्चियवरक््नावक्वं वेदस्य गम्यते | warfefa- धनामित्यारेख सदातनत्वं तस्य fadted | हइतकल्वादप्रा- माणं wearer अभिश्छरात्‌ पोरषेवत्वाद नपे हेत्व मा्वादप्रामाख्ं | बुदिपु्पणीवव्वाभाकेव बत्विद्धेः। छग्मत्त- बाक्छसाटष्लमबाधितायंत्वादिति भावः| लिखे वेदस्य ware

ays

= याख्यानानि याख्यानान्यस्येवेतानि स््ाणि-

निशथ॒सितानि ११० भा ° पड्दरेवमित्यस्यायमेवाथ्यायश्ेषः wefaarurfa

GT

arenas | एवमष्ट विधब्बाद्यणं एवं मन्तब्राह्मण- यारेव यशणं नियतरचनावतेा वि्मानस्येव वेदस्याभि- व्यक्तिः पुरुषनिश्वाखवत्‌ परुवमुद्धिप्र यतपृष्यकः | अतः ward निरपेख एव wr तसर्यन्तेनाक्रं तत्तथैव प्रतिपन्लतव्यं आत्ममः अय दच्छद्धिश्चानं वा aa वेति गामप्रकाश्वशा हि रूपस्य विक्रियाव्यवस्था | नामरूपयारेव हि परमात्मापाधिग्डतयोाव्ाक्रियमा- war: सलिखलफेनवश्लत्वान्यतेनानिवक्षव्ययाः सष्यीवखयाः संसार त्वमिति श्रता are एव निश्वसितत्वमक् ace anata निश्चस्ितिलसि द्धेः अथवा सर्गस्य ईैतजात- खा विद्याविषयत्मुक्तं ऋय तं परादात्‌ ददं we

ufeaare | तस्मादिति नामप्रपञ्चरूषण्टिरेवाजोपदिद्ा। रूपप्रपद्चख्षिः। सा TITS खष्टिपूर्तेरन्ययान्‌ पपत्तेरि- angry | नामेति यद्यपि नामतन euefefefe नाम- टिवचमेन eqefecuem तथापि eadecefs नाद्वा | मामसू्पयेारोव Paces प्राक age: संसाया स्यादित्या | नामरूपयारिति | सब्बावश्ययोयेक्ाव्यक्ताव- खयारिति याबत्‌ नामप्रपश्चस्यवाज् सगारक्षिमपपादितामप- संस्ति इतीति अतः werd स्फटयति | तदचनम मेति निखसितश्चुतिं बिधान्तरेबावतारयति | खय tari | मि्यात्वे$मि परतिनिम्बवत्‌ प्रामाश्यसम्भवात उग्मन्तादिवाश्छा-

13

Bye

यथा MSTA समुद्र टकायनमेव सर्वे षार स्पशानां त्वगेकायनमेव९ सर्वेषा रसानां जिदहैकायनमेव सर्वेषा गन्धानां नासिक टका-

भा गयदथयमात्मेति तेन वेरच्याप्रामाष्ममाशद्यते | AST RT निदटश्यर्थमिद मक्त पुरुषनिश्वाखवदग्रयन्नात्थितलाग्ममाणं at यथाऽन्या यन्य इति॥९०॥ किश्चान्यन्न केवलं ख्वित्ध॒त्पश्तिकाखलथोारेव प्रभ्ञान- यनव्यतिरेकेणभावाश्वगतेा WAYS प्रखवकाखे | जख- बुद्दफोमादीनामिव सलिखव्यतिरोकणाभावः एवग्म- जाभव्यतिरेकेण तत्काय्याणां नामरूपकर्मणां तस्मिल्ेव शोयमानानामभावः तस्मादेकमेव ब्रह्य WTA अगमेकरसं प्रतिप्व्यमित्यत आर | प्रखयप्रदब्नाय Tar: दति Tort यथायेन प्रकारेण सष्वासां मदीवापीवडागादि गतानामर्पां खमुद्रोऽभिरोकायनमेक-

Ge are भिथ्याच्नानाधीनपयननन्धवेनामाबत्वादेदस्छ तरभावादि- वमाव्यसिचाराण AAT HTL | ATUL १० अन्यो यन्धि बडादिप्रगीतः eames बन्देदि्ादिः वथा सष्मासामपामित्यारि चममन्तरय्न्थमुत्यापयति। किथा- vafefa 5 तरेव जाकरोति। शेवलमिति॥ प्रसयक्षाले प्र्ानच्यतिरेकेगाभावाच्जगतेो ब्रह्मत्वमिति सम्बन्धः | उक्तमर्थ इखान्तेन स्यङयति | गखेति तथापि प्रश्चा नमेचेकमेवं स्यान्न Wearaagnry तस्मादिति सत्श्चानादिबाक्ाद्रन्रायसतन्मा- अत्यादित्यं, यथां we tatarwa किमिति तशि यये- atts वावधमि लाश्श्च तजहेषत्वेन wed दशयितुं दृद्टान्सवचनमे-

Bye

Se यनमेव सर्वेषा रूपाणाञ््रेकायनमेव ¢ सर्बे-

ना

षा शन्दानार्णश्रात्रमेकायनमेव एसर्बेषा सदु-

TTA मन शटकायनमेवरं सीतां विद्यानां

गमगमेकप्रखधो ऽविभागप्राततिरित्य्थः। थथा STREET: |

एवं सर्भयवां aint ग्टदुककंशकटिनपिच्िलारीनां ` वाथाराद्मशतानां लगेकाथनं लगिति लम्निषथं wii- सामान्यमाजं तस्धिग्प्रविष्टाः wifater wo wa wax तद्यतिरेकेणाभावग्धता wafer तदैव fe वे संशान- माचा आखम्‌। तथा तदपि स्यश्ंसामाग्यमाजं लक्भम्द्‌- ae मनः सख्ये मनाविषयसामान्यमाभे लम्विषय इव स्पश विक्नेषाः | प्रविष्टं सद्यतिरेकेणाभावण्डते भवति | एवं मनोविषयेऽपि बद्धिगिषयसामान्वमाजे प्रविष्टः ag-

[क ee ee ` `" ee

तदि वाह pea पारेति प्रलीयतेऽस्मिधरिति were: | career प्रलयश्ेत्येकप्रलयः | तढागादिगतागामर्पां कुतः aR wat fe तासां तेन सक्तिरिव्याशद्खा | खषिभागेति खज Fe समत्र प््देन जणलंसामान्धमु च्यते तद्यतिरेकेण जलविष्ोबागामभावो feat: तेषां वत्साधनमाजल्वात्‌ अतखासामस्िद्नविभा- मस्य प्रात्निरिति समूगेऽविभामधातिरित्यथंः। पिच्िलादीनामि- त्वादिशब्देनानुक्षस्यद विशेषाः सर्व्वं were | विषयावामिजि- यकायेत्वाभावात्कतः स्पशानां त्वचि विलयः स्यादिव्याणशश्याहइ | त्वमितीति स्यरवि्रेषाशां स्प्रसामान्येन्तभोर्वं परपञ्चयति। afafafe तथामि cage गमते ब्रद्मव्थतिरोकगाभावाद्र- ऋत्वमिव्येतत्वथं प्रतिश्चातमित्याच्रद्य परन्यरया wefe सव्व प्रथिलबं दशयितुं कमममुक्रामति। तथेति vate सति विषय- विधयिभावस्य दभ्नादखति mewn: aierart विष-

४९०

° ट्ृदयमेकायनमेव सर्वेषां कर्म्मणा ठस्तावेका- यनमेवश॑सर्बवेषामानन्दानामुपस्थ CHA ay सर्वेषां विसगाणां पायुरेकायनमेव सर्वे

भा ° तिरेकेणाभाव्ता भवति विज्नानमाचमेव wear war- wae परे ब्रह्मणि श्राप इव समद्र परलीयते, एवं पर- न्यराक्रमेण शब्दादे TE यारकंण करणेन प्रलीने. प्रन्चा- waa उपाध्यभावात्‌ सेन्धवधघमवत्‌ प्रज्ञानघनमेकरसम- नन्तरमपारं निरन्तरं निरश्चनं wy व्यवतिष्ठते तख्मा- दादकवेकमदइयमिति प्रतिपन्तवयं तथा सर्व्वां गन्धानां प्थिवीविशरेषाणां मासिके भ्राणविषसामान्यं तथा weet रसानां अरवि्रेषाणां जिहश्ियविषयसामान्यं तया रूपाणां तेओविशेषाणां चचुविषयसामान्यं तथा ओचादि विषय- सामान्यं पूव्वेवत्‌। तथा ओचादिविषयसामान्यानां मनेा-

we यजातमिति तस्य तदिषयमाजरे प्रविष्टस्य तदतिरेकाणमसन्व- fra: | सङ्कल्यस्याष्य वसायपारतन्तयुदशनादध्यबसायान्मिका- याश्च बु तद्वयस्य पूव्ववदनुप्रवेभ्रात्सङ्कल्पविकर्पा्मकमनः- afer रेतस्य apenas मनस्यन्तभोावा्तस्य सग्मनेा- ` विषयसामान्धस्य बिविषयसामान्धे प्रविख्स्य तद्यतिरके- बा सतत्वमित्याइ | खवमिति dae जगत्‌ उक्तेन न्धायेन बधि- माकं श्रूत्वा Aaa आत्मनीति wen ब्रह्मणि षय्येवस्यती- are | विद्धानमाच्रमिति ननु जगदिदः विलीयमानं क्षि aaa विलीयते तस्वश्चानादटते तस्य जनिःरेवमाणानाश्ययात्‌। तथा कुतो अ्रोकषरसस्य प्रतिपत्तिरत ar) रवमिति wfanewasfy तस्या दुनिंरूपावादस्लेकरसस्य धीरवियडे-

८९९

ॐ° षामधनां पादावेकायनमेव सर्वेषा वेदानां

भा

QT

वागेकायनं 199 0

विषयसामान्ये aye ममे1विषयसामान्यस्यापि afgfare- सामान्ये विश्ञानमाते विज्ञानमाजं ग्तवा परस्मिन्‌ प्रन्ना- wat प्रलोयते। तथा कथ्यड्ियाणां विषया वदनादान- गमनविषगा नन्द्‌ विशेषास्तत्कियासामान्येष्येव प्रविष्टा भं विभाज्या भवन्ति wax दवाभिविशरेषास्तानि सामा- न्यानि IWATA प्राण प्रज्ञानमाजचं | Wa AT A ATG: aT warar चै wate प्राण इति कोषीतकिगेऽधौयते। मनु सब्यैज विषयस्यैव प्रलयेाऽभिदिता तु करणस्य तज कोऽभिप्राय इति are fa विषयसमानजातीयं करणं मन्यते श्रुतिनं त॒ जात्यन्तरं विषयस्यैव खातम-

तिभावः। रकायनप्रकियातेा सव्बेमुपसंहरति | तस्मादिति ब्रादह्यणविषय सामान्यमिद्यादावेकायनमिति सव्व सम्बन्धः | कथं पनर प्रति wird ब्रह्मणि पय्यवसानं aay | तथेति यचा way पय्थायेषु ब्रह्मणि प्य वसानं तथोद्यत इति यावत्‌ | qaafefa त्वमिषयसामान्यवदित्यथः ape लय इति ia | विच्लानमाच xasrfa तयेव | रवं सर्व्वां कम्मयामित्यादेरथ- are | तथा कम्नद्धियायामिति ज्रियासामान्यानां qara- संस्धानभेदत्वमभ्युपेव्यादह | तानि चेति क्िवाश्चानशक्यो- चिदुपाधिण्डतयाजिदभेदाभेदमभिपे् प्रागच्ेव्यादिना wre | वच्र तयेर्न्धान्धामेदे मानमाइ।योवाडति॥ ख॒तिमुखात्कर- दलयो प्रतिभाति | arg वयास्थायते। at केाशेतुरिति एष्छति | नजिति। gen करयलयस्यानुक्तत्वमङ्ोकषरोति | वाए- fafa एख्मभिप्रायं प्रकटयति | किज्विति करुडस्य विषय-

3 ©

४९९

यथा सेन्धव खिल्य उदके प्रास्त उदकमेवानु- विलीयेत नोहास्थादहणायेव स्यात्‌

भाग यारकलेन संखानान्तरं करण नाम। यथया ख्पविगेव-

ST

स्यैव संस्थानं प्रदीपः करणं सर्वरूपप्रकाशने | एवं Tae विषयविश्ेवाणामेव खात्मविशेषप्रकाश्कलेन संखाना- म्तराणि करणानि प्रदीपव. | TATA करणानां एथक्‌- प्रख्ये यत्नः कार्यौ विषवसामान्याद्मकलादिषयप्रलयेनेव yee: सिद्धा भवति करणानामिति ९९॥

तजेदं wai यदयमात्मेति प्रतिश्ातं तंज रखेठतरभि- हित ्राद्मसामान्यलमात्मजलमात्मप्रलयलश्च तस्माद्‌- त्पश्तिख्ितिप्रलयकालेषु प्रन्ञानव्यतिरेकेणाभावाम्मन्नानं अद्ध वाद्यवेदं wifafa ufo यलतन्तकतः साधितं खाभाविकाऽयं sea दति पाराणिका वदन्ति। यस्त

साजात्यं fazaifa | विषयस्यवेति किमत प्रमाशमि बाण्द्या- नुमानं खचयति॥ प्रदीपवदिति। चचु्तभसं स्पादिषु मध्ये कूपस्येव वन्नकत्वात्छम्मतिपन्नवदित्ादौन्यनमानानि शास्नप्रका- गिकावामधिगन्तद्यानि | करणानां विषवयसाजाव्े फलितमाह | तस्मादिति + एथगन्विषयप्रलयादिति we: रखकायनघक्रिवया- छमाप्राविति शब्दः १९

यथा सेन्धवखिल्यारेः सम्बन्धं aa od कीर्तयति | व्ेत्या- दिना। yor सन्दभंस्तजेदयुच्यते। प्रतिच्ातेऽ्थं yar शेतु- arg साध्यसििं wa दश्रयति। तस्मादिति उक्लेतुयथोक्तं ब्र्ेव watae जगदिति यव्मतिश्वातमिटं स्वे यदयमा- त्मेति तत्पूव्वाक्तदद्टाम्तप्रबन्धस््प तक वश्रात्साधितमिति UTA |

BRR

भा ° बुद्धिपृष्वेकः weer ब्रह्मविदा बहमविद्यानिमिकाऽयमा-

afas carvan अविद्याभिरोधदारेण a भवति तदथाऽयं विगरेषारब्भः। तच दृष्टान्त उपादीयते यथेति। सेन्धवखिद्छः सिन्धारविंकारः tare सिन्धुशब्देगादक- मभिधौयते खन्दनास्िन्धुरदकं तदिकारस्तच भवा वा सेन्धवद्चासे faaefa रैन्धवखिख्यः few एव fau: qe une: et उदके चिन्मे wer are: fea: उदकमेव विलीयमानमनुविलीयेत ewETa- तेजसः खम्पकात्कारिन्यप्रािः | fea खयागिषन्यका- दपगच्छति। तदुरकस्य विखयनं तदम सेन्धवखिच्या विखी- यत CTIA तदेतद उद कमेवागुविलीयेतेति fave शिच्धस्ाद्रहणयेद्धुतय पूृष्बवद्र णाय गहीतं नेव समर्थः कञिद्यात्छुनिपुषणाऽपि | इव ब्रब्दाऽमशंकः। गणाय Tq समर्थः

उत्तरबाकछस्य निषयपरिशेषार्चमक्षप्रलये योराणिकसम्मति- मार खाभाषिक इति काग्यायां प्रक्तावाजितत्वं खाभावि- कत्वं | प्रकणागम्तरेऽपि तेवां सम्मतिं सङ्किरते। यख्िति॥ fedta- प्रणयमघिदश्त्बानन्लर ग्रन्यमवतारयति | अविद्येति | तजेव्यान्ति- काप्रजयोाद्धिः॥ उदकं विोयमाम म्यक i काटठिन्यविखयेऽपि लक्वयादन्न नादिव्ाश्श्चाद्ध। यतडति॥ Ula प्रतीश्जमादाय चाचष्टे | नवेति

35?

भार

च्धा

Bde

यता यत्तस्त्वादतीत लवणमेवेवं वा अर इद महद्तमनन्मपार्‌ विज्ञानघन टव 1

कस्म्ाद्यतेा यता यस््माद्यसराद शान्तदुदकमाददीत खीला खारयेल्लवणाखादमेव तदुदकं नतु खिखभावेो यथायं दृष्टान्त एवमेव श्रे मैत्रेयि इदं परमा- MTS मदत यस्मान्मता भतार्‌ विद्यया परिच्छिन्ना सती काय्यकरणेपाधिसम्बन्धात्‌ खिल्यभावमापन्नासि मत्या जग्म्रमरणाभ्रनायापिपासादिसंसारध्मवत्धसि ना- मरूपकाय्यात्मिकासुव्यान्वयामिति | खिखभावस्तव- काय्यंकरणण्.तापाधिसम्पकम्वान्तिजनितेो मरति भूते SAAT महासमुद्र स्वानीये परमात्मन्यजरोऽमरोऽभये We सेन्धवघनवदेकरसे प्रञ्ागघनेऽनन्तेऽपारे निरन्तरे ऽविध्ाजनितभ्राज्तिभेद वजिंते प्रवेशितः तस्मिन्प्रविष्ट

न्वयप्रदष्ट माथे नेवेति TAA | Weg तमेकमदेतमिनयु्त- रज सम्बन्धः| GUT सरव्वापनिषत्मसिडत्वप्रदण्यं नाया awe e e Q nt awgafaesenery fawcafa |, यस्मादिव्यादिना। तदिदं a” e “AL तदिदं परमाल्लास्यं मदधु तमिति yaa सम्बन्धः। खिल्यभा- वापत्तिकायं कथयति | मर्खत्यादिना काऽसौ खिल्यभावेऽ मिपतस्तज्राषह | नामरूपेति का यकर णस्ते तादात्म्याभिमा- ae जातव्भिमागेाऽज खिल्यभाव इति। इति शब्देनाभि- मानो Mead | यथोक्त खिल्यभावे सति कुतो शतस्य मडक्वमि- व्याण्द्धाषह खिल्यभाव इति fests: खण्न्दायः। गुडधल्वायमनरादितिशे [+य ~ aa परस्य परिगुद्धत्वायमनरादितिशेषगानि | केन रूप्रशकरस्य त-

४६५

भा ग्खयाभिग्रस्ते खिखभावेऽविद्याकृते मेद भावे प्रणाशिते xe-

ST

मेकमदेतं महद्भूतं Awe तद्भूतश्च मशद्रूतं wiawar- ल्वालदाकाशादिकारणल्ाख wa जिष्वपि कालेषु qe- पावयभिचवारात्सष्बदेव परं निष्यद्लमिति 1 चेकालिकोा निष्ठाप्रत्ययः। अथवा WANT: परमार्थवाची ALY पार- मार्थिकश्चेत्य्यः | लाकिकन्त॒ यद्यपि मदद्धवति खप्रमथा छतं हि महदादि पव्व॑तापमं परमार्थवस्तु अता fafa- afe दद्‌ञ्च मदथ तद्धूतञ्चेति अनन्तं नास्या को विद्यत cana कदा चिदापेकिकं स्यादिव्यता विशिनण्यपार- मिति। विज्जपिविज्नानं विन्नानञ्च तदमखेति विश्चागधनः चनशब्दा जात्यन्तर प्रतिषेधाथैः। यथा सुवणं नेाऽयाघन Ufa | एव शब्देाऽवधारणशाथः मान्यव्नाल्यन्तरमन्तरासे विद्यत werd: |

दा | प्र्लामेति तस्यापरिच्छित्रत्वमाह। खनन्त इति तस्य सापेद्यत्वं वारयति पार इति प्रतिभासमाने मेदे कथं aura awafaanmgry | अविद्येति भवतु aia तते खि्यभावस्य प्रवेणशस्छयापि किं स्यादित्यत ary | तस्मिन्निति au साधयति | wate श्ूतत्वमपपादयति | जिष्वपीति। मदि व्यक्ते पार्मायिकख्येति fasta fanufsarrere | लाकिकमिति॥ rues परदिश्यमानं fe aware ay- gay भवति तथापि खम्रप्रमायादिसमलाच्र तत्परमाथवल्त। नहि ed जडं डग््रगालादेविंशिष्यतेऽते लाकिकाग्भहतोा wea व्यावर्तयितुं fataafrad: | चापेच्चिकं स्यादानन्य- fafa wa: |

33

5 @

४९९ रतेभ्या भूतेभ्यः समुव्थाय तान्येवानु विनश्यति

भाग यदीदमेकमदेतं परमार्थतः खच्छं संसारदुःखास-

te

wai किं निमिन्ताऽयं िख्धभावः। ्रात्मनेा जातो wa: सुखी cat ममेव्येवमादिलचणाऽनेकसंसारधश्चापद्रुत इत्युच्यते 'एतेभ्ये गतेभ्यो यान्येतानि काय्ंकरणएविषया- कारपरिएतानि नामरूपात्मकानि सखिलफेनब्ददेप- मानि खच्छस्य परमात्मनः सलि लापमस्य येषां विष- यपर्यन्तानां marae ब्रह्मणि परमाथंविवेकज्चानेन प्रविखापनमुक्रं दीममुद्र वत्‌ | एतेभ्य VHA तेभ्यः aqua: समुत्थाय मेन्धवखिख्यवद्यथाऽद्धः wawatfenfafaar यथा वा खच्छस्य स्फरिकस्याल- ककाद्युपाधिभ्या रक्रादिभावः एवं | काय्येकरणण्डतभ्ठ- तापाधिग्या विेषात्मखिल्यभावेन सम्यग्त्याय येभ्यो

च्धवधारयरूपमथमेव स्फारयति | नान्यदिति caveat WAU समत्यायेत्यादि समनन्तर वा ्धव्यावन्छोमाशङ्गामाहइ | यदिदमिति vam सिद्धत्वे fa सिध्यति cere | संसारति॥ तङि तस्मित्रिमिन्ताभावान्न तस्य खिल्यत्वमिति मत्वाह किं मिमिक्ष इति a खिल्यभावमेव विशिनष्टि जातडति॥ खनेः संसाररूणा धम्माऽश्रनायापिपासादिस्तेनापद्गतो दूषित र्ति यावत्‌। खिच्यभावे निमित्तं दश्रंयच्त्तरमाहइ | उच्यत शति रखत- ष्छब्टाथे व्याकरोति यानीति॥ CSW परमात्मनः काय्यकरण- विषयाक्षारेण परिशतानीति यावत्‌। तानि यवशारखिद्यथे fatwafe | नामरूपात्भकानीति + तेवामतिदुग्बेकत्वं सूचयति | सखिखेति॥ ee ङान्तमाइ। सशिजपमस्येति तेषां प्रबच-

४९७

ॐ° प्रेत्य सज्ज्ञास्तौतव्यरे बवीमोति दहावाच यान्न-

वल्क्यः ११२१

भा ° गतेभ्यो उल्थितस्तानि यदा का्यकरणशविषथाकारप-

चार

रिणएतानि गतान्यात्मना विशेषात्मखिख्यदेतुश्धतानि Tarrant ब्रह्मविद्यया नदीखमुद्र वत्रविखापि- तानि विनश्वन्ति सखिरूफनबु दादि वत्‌। तेषु विगश्बत्छु एष वि्ेषात्मखिद्यभावेा विनश्वति | यथयाद कालक्षका- दिरेलपनये खग्यंचद्धस्फटि कारटिप्रतिमिम्बा विनश्यति चन्द्रादि खरूपमेव परमार्थता व्यवतिष्ठते। तदत्मभ्ानघगम- नन्तमपारं खच्छं व्यवतिष्ठते। तज प्रे्यविश्चेषषञ्न्चास्ति। का्यंकर णसङ्कातेभ्ये fame | एवमरे मेजेयि ब्रवीमि नास्ति विज्नेषसञ्त्ेत्य रमसावमुव्य TAT ममेदं Sa धनं सुखी दुः खीत्येवम(दिलक्षणाऽविदध्ारुतलान्तसया श्रविद्या-

त्वेऽपि wna कथमेतच्छब्देन परामशः स्यादित्याश्रश्याद | येषामिति उक्षमेकायनपरक्रियायामिति we: | ब्रह्मणि प्रष्रान- चने waa प्रलये ददान्तमाह | मदीति॥ Wat पञ्चमीति दश्र- यति। Wray इति qatar awa woreda यतया सेषां प्रह्ठतत्वमाहइ cafe) यथा सेन्धवः सम्‌ खिल्य सिन्धास्तेजःसम्बन्धमपच्छाद्रच्छति तथा wae खिव्यभावो भवतीत्याह | सेन्धवेति॥ समुत्थानमेव विष्डाति | ययेव्यादिगा॥ तान्धेबेत्यादि था चष्टे | येभ्य इति खिव्यरेतु्धतानि तज्र हेतुत्वेऽपि तानीति वावत्‌ | ब्रद्मविदोात्पत्ता डहेतुमाइ | शास्त्रेति तत्फलं सटृराग्समा चष्टे नदीवदिति + यया सलिजेफनादयो ।वनश्यन्ति तथा तेषु भूतेषु frag सत्सु खनु पचखात्छिल्यभावेा नण्यती-

yet सा देवाच मेत्रेय्यत्रेव मा भगवानमूमुहनु प्रेव्य-

weary ब्रह्मविद्यया faced नाशिलात्कुता विशेषख- ञ्ज्ञासम्भवो ब्रह्मविद येतन्यखभावख्ितस्य शरोरावखित- स्थापि विगरेषसज् क्षा नापयद्यते किं पनः कार्यकर णविमुक्ख aaa दूति उवाच उक्तवान्‌ किल परमार्थदभनं मैजेगयै भायाये याश्चवल्वयः॥ ९२॥ एवं मतिषाधितासा किल उवाच उक्रवती AAA अररत्रेनस्थिनरैत्रकस्मिन्वस्त॒नि ब्रह्मणि विरंद्धधमवत्वमाच- QUA भगवता मम ATH: रतस्तदार WAT मा भगवान्‌ पुजावानमूमुन्‌ मारं हृतवान्‌ | कथं तेन विर द्धधम्भेवत्ल- मुक्रमिद्यु्यते पुष्विश्नानघन एवेति प्रतिज्ञाय पुमनं Wer asurenta कथं विश्लानघन एव कथं वा प्रेत्यसञ्न्ना- स्लोति ष्णः गीतखाभिरेवेक भवत्यत मृडाऽखूयच ere aw) सलिसलेति। किं पनमतानां श्विल्यभावस्य विनाशे aa- वशिश्यते aware | यथेति wafe acenfe: उक्रमेन amare स्फ़टयति | नास्तीति ब्रद्मविदाऽशरीरस्य faita- ara केमतिकषन्यायेन कथयति | शयीरावस्ितस्येति छषु्स्येति यावत्‌| सब्वता मुक्तस्येति एषः ९२॥

SH परमा्दशनमेव व्यक्तीकत्तु चोदयति | वमिति तेन याश्चवख््छनेति यावत्‌। इति वदता विर्डधम्मवक्वमक्त- निमित्तेवः रवं वदन्ताऽपि कृता विरडधम्माक्धिस्तच्ाद् | कथमिति canada fanart सञ्छ्ाराडित्ये कुतो fre- उधीरित्याश्द्याह | wifes विरोधब्जिफलमाङइ | अत

डति | खचेत्यक्तविषयपरामशंः | वाडति प्रतीकं ग्टहीत्वा व्याक्ररोति | अरे इति महन वाक्यं wales भवानिति शङ्कते |

४९८

ॐ° सञ्ज्ञास्तीति दावाच यान्ञवल्क्यो वा अरेऽहं

मदं HAYS वाअर इदं विज्ञानाय ११३१

भाग्स रावा aware धै अरे Aafa ae are

त्रवोमि मेमं वाक्यं ब्रवीमीत्यर्थः नभ कथं विरद्ध- ध्मलमवचे विज्ञानघनं सञ्न्ाभावश्च नमयेदमेकस्िन्ध- fife अभिहितं aaa विरद्ध धन्मतलेन एकं ag परि- रीतं भाग्या नतु मयोक्रं। मया लिदसक्रं oe श्रवि- दाम्रव्युपसखापितः कायग्यकरणमम्बन्ध्यात्मनः खिष्यभाव- सस्मिन्‌ विद्यया नाशिते तज्िमिन्ताविगेषसञ्न्लाशरोरा- दिखम्बन्धिनि अन्यवदश्रंनलक्षणा सा काययकरणसहनता- पाधौ प्रविखापिते नश्यति ₹रेलभावात्‌ | उदकाथ्चाधार- नाशादिवखब्धादिप्रतिभिम्नः तन्निमित्त प्रकाशादिर्नं पनः परमाथचन्द्रादित्यस्रूपानाश्रवरसंसारि ब्रह्मखरू- पस्य विञ्ानघनस् नाशः तद्विज्ञानघन दत्युक्तंसश्राद्मा स्वस्य जगतः परमार्थता तमाशान्न feast विनाशं लविद्यारूतखि्यभावेा वाचारम्भणं विकारो नामयमिति

afta समाधत्ते मयेति we तडि ममेकक्ित्नेव वस्तनि विरडधम्मेवत्वबुदिरि त्धाशश्धा | त्वयेवेति त्वया तदिःकिमु- कमिति त्राह मया सिति॥ खिद्यभावस्य विनाशे प्रत्गात्मर- पमेव विनश्यतोत्याश्द्धाद्। पुनरिति। ब्रह्मखरूपस्यानाश विच्चानघमस्य किमायातमिद्याश्येनाङ। तदिति a विश्चागधनस्य Tee द्यति | arate कथं ate तान्धेवानुविनष्यतीति aarw | wants खिद्यभावस्याविद्याङ्खतत्वे waaay |

ड्‌ @

Bo

यत्र fe दतमिव भवति तदितर इतरं पश्यति तदितर इतर जिघ्रति तदितर इतर शाति तदितर इतरमभिवदति तदितर्‌

भा ° ञल्यन्तरात्‌। श्रयन्तु पारमाथिकोाऽविनाभरी वा अररे TE

WTo

मात्मा BASS VATA वे श्रे ददं ALAA ्नन्तमपार यथा व्याख्यातं विज्ञानाय विश्नातं fe विश्नातूर्विंज्ञाते- विपरिखपो विद्यते ्रविनाशिलादिति हि वच्यति ॥९द॥

कथं तहि मेत्यसञ्ज्ना मारील्युच्यते ww यच यस्िन्न- विद्याकल्ल्िते का्यंकरणसद्वगतापाधिजनिते विशेषात्मनि fae fe यद्मादैतमिव परमार्थताऽदैते ब्रह्मणि दैतमिव भिल्ञमिव वस्वन्तरमात्मन उपलच्छते | नम्‌ ईैते- नेपमीयमामलात्‌ दतस्य पारमा्थिंकलमिति न। वाचार- मणं विकारो मामधेचमिति ्रत्यन्तरादेकमेवादितीय-

वाचारम्मशमिति खिल्यभाववत्परमात्मनोाऽपि नाशित्वं स्यादिति चेत्े्याङ | wafeafa पारमाधिंकत्वे प्रमाबमा | धविनाशीति॥ अविनाशित्वं फलमाह | अत इति wend विच्नातुमिति सम्बन्धः | इदमिद्धादिपदानां गताथलादनग्याख्येयत्वं सूचयति| यदेति sy विक्षानघछम र्वेत्वच्च qed प्रमा afa | हीति ners

waar विश्छानघमत्वं प्रामाणिकं Safe fatearmraa- fafa wea | कथमिति अविद्यालतविरेवविच्छानाभावामि- maa निषेधवाक्छोपपत्तिरित्यत्षरमाङ | sft + यस्मिन ष्ये खिल्यभावे सति यस्माद्ययेोक्के wate देतमिव देतमुप- कच्यते | तस्माल्षस्मिग्क्तीतर तरः जित्रतीति सम्बन्धः। देतमि-

४७१

Se इतरं मनुते तदितर इतर विजानाति यत्न वा अस्य सर्बूमात्मेवाभूतत्केन कं जिप्रेतत्केन वं पश्ये्रत्वेन कश शृणुयात्तत्केन कमभिवदे्रत्केन वौ मन्वीत तत्केन कं विजानीयात्‌ 1

भा ° मात्मेवेदं wifafa awe wareafaa age वेतराऽचा परमात्मनः faensa Weal परमायंचग्रा- रेरिवादकचन्दरादिप्रतिषिग् द्रष्टा इतरेण चल्रादि- करणेनेतरत्‌ zea रूपादिकं पश्यति इतर इतरमिति कारकप्रद्ंनाथं पश्यतीति क्रियाफलयेारभिधामं यथा ङिनन्तीति यथाच्म्याद्यम्य निपातनं रे यस्य देधीभावस्य उभयं किनश्तोत्येकेनेव शब्देनाभिधीयते क्रियावसानलात्‌ फला क्रियायतिरेकेण तत्फलस्यानपलम्भात्‌ | इतरो

Ge वे्यक्षममद्य याचष्टे | मिच्रमिवेति।॥ रवशब्दस्यापमायंमपेत्य शङ्कते | नग्विति देतेन Cag asl यमानत्वादुष्ान्तस्य दादान्ति- कस्य तस्य WHS स्यादुपमानापमेययाखनग््रम खयोवंस्सत्वापल- म्भादि अथः। तप्रपश्चस्य मिथाल्ववादिश्रतिवियिधात्र तस्य aa तेति ufewefa, वाचास्भगमिति » तच तस्मिन्‌ खिल्यभावे सतीति यावत्‌; खघ्रादिद्धेतमिव जागरितेऽपि तदेतं यस्माद लच्छते तस्मात्परमातमनः सक्राण्ादितरेा ऽसावात्मा खिल्यश्यता ऽपरमा- यतः afaat जिघ्रतीति योजना | परस्मादितरस्मित्रातमन्यप- स्माथ खिल्यभूत cernare | चणश्रादेरिवेति तरण्ब्दमनृद्य तस्याथमाष | xefa अविद्यादशायां सव्वाणयपि aca सन्ति कटटकम्मनिदशस्य रसुव्बकारकापलन्तयत्वादित्यादहइ | डत. रेति। क्रियापलयेरकणब्दत्वे cored fazarfa | यथेति। टृष्ा- न्तेऽपि विप्रतिपत्िमाशद्खयानन्तरोक्षं हेतुमेव areata | कियेति।

ङ्‌ ,

BOR

येनेद सर्व्वं वि जानाति तं केन विजानीयात्‌

भाश्त्राता इतरेण घ्राणेनेतर waa जिघ्रति तया wa प्यैव-

दिजानाति इयमविद्यावदवखा यत्र तु ब्रह्मविद्यया afa- द्यानाश्मपगमिता तत्रात्मव्यतिरेकंणान्यस्याभावेा यच वे अरस्य ब्रह्मविदः सव्ये नामरूपाद्यात्मन्येव प्रविलापितं आत्मेव ded यत्ैवमात्मेवाग्डन्त्तच केन करणेन कं द्रष्टव्यं कः wearer जिेदिजानीयात्‌॥

wets हि कारकसाध्या क्रिया। wa: कारकाभावेऽनुप- पन्ति; क्रियायाः। क्रियाभावे फलाभावः, तस्माद विद्या- यामेव wart क्रियाकारकफलव्यवद्ारोा ब्रह्मविदः | श्रात्मल्वादरेव सर्व्वस्य नात्मव्यतिरकण कारकं क्रियाफलं

wag faaaeafe क्ियाफलयोरोकश्ब्दत्वमविरडमिति TH | उन्तरवाक्छा्थंमनु द्य वाक्यान्तरे व्वतिदिश्ति | इतर Klara तथेत ATT ALA चच्ुषोऽन्ते जद पष्यतीव्यादि xzafafa we: | उश्वरेष्वपि वाण्छेषु पुव्येवाययवत्कटं कम्मनि ग्रस्य सव्वं कारकाप्रस्तशत्वं कियापदस्य किया। तत्पलाभिधायित्वं तुल्य- मित्या | सव्वमिति यच हीत्यादि वाक्छांमुपसं हरति | य- fafa wa वा अस्येत्घादि वाक्छस्य तात्पग्येमा | यज त्विति a उक्तेऽर्थे वाक्धाच्चराणि awe | येति तमे वत्थे सङ्किपति। यचैवमिति॥ aa कटंकरणादीति we: | तत्केनेत्थादि ाक- राति। तत्तचेति। | |

किं एब्दस्या्तेपाचं कथयति | सर्व्व wife ब्रह्मविदोाऽपि कारकडारा क्रियादि खीक्रियताभित्याशद्भयाषह | शात्मत्वादिति सर्ववस्यात्मल्वासिद्दिमाश्रद्य सव्वेमात्मेवाभूदिति wear समा- धत्ते चेति कथं afte सव्येमात्मव्यतिरेकेण arte.

g #

BOR

ॐ° विज्ञातारमरे केन विजानीयादिति १४१

चतुथं बाद्मणं

Bre ahaa चानात्मा सग्सव्वमात्मेव भवति कस्यचित्‌ तस्मा-

GT

विद्ययेवानात्मलं परिकल्तितं तु परमार्थत श्रात्मव्य- तिरेकेणस्ि किञ्चिक्स्मात्परमाथारमेकलम्रत्यये किया- कारकफलप्र्ययानुपपत्निरता विरोधाद्रद्यविदः;क्रियार्णा तत्छाधनानाश्चाव्यन्तमेव fasta: केन कमिति Sard aed प्रकारान्तरामपपल्तिदेभनाथं केनचिदपि प्रकारेण क्रियाकरणादिकारकानुपपन्तेः केनचित्‌ किञ्चित्कशित्कथंचिन्न पश्येरे वेत्यथंः यचा्विद्यावस्था- यामन्याऽन्यं wats तजापि येनेदं wa विजानातितं केन विजानीयात्‌ येन विजानाति ae करणस्य विश्चेये विनि-

wary) तस्मादिति y भेदभानस्यावि दयाकृतत्वे फलितमाडद | तस्नात्परमार्थेति | तडेतोरानस्यापनीतत्वादिति शेषः | रकत्व- पव्थादज्ञाननिरत्िदारा कि यादिप्रच्ये निरस्तेऽपि क्रियादि waaay; wa इति। करबप्रमाण्योारभावे saw विरड- ल्वादिवि यावत्‌॥ ननु किंशब्दे ward प्रतीयमाने कथं किवा- तत्छाघधनयोारत्न्तनिङसिविदुषोा विवच्छते तज्राङ केनेति | fa शब्दस्य प्राेबाच्छे प्राथ त्वमक्तं तज्राच्तेपाधेवचोा विदुषः सव्वं प्रकारक्रियाकारकाद्यसम्भवप्रदश नाथमिव्यन्तमेव क्ियानिरत्ति. विदुषो यक्ते्यः सव्वप्रकारानुपपतिमेवाभिमयति। केन- चिदिति॥ कबल्यावख्यामास्ाय सञ्ज्ाभाववबचनमित्धक्ता wT fa पनन्धायं वक्तमविद्यावश्धायामपि afar च्रानाविषयलत- are | यत्रापीति।॥ येन कूटखवेधेन शापो लोकः सव्वं जानाति तं साच्तियंकेन कर्णेन कावा WAT जानीयादित्षन्र Wary | kK 3

४७४

भा ° यक्तत्वात्‌ श्चातुख श्ये एव हि जिन्नासा त्मनि चा-

“Te

प्रेरिवात्मात्मने विषया चाविषये ज्चातश्चौगमुपपद्यते। agree a विजानाति तं विज्ञातारं कंन करणेनका वान्या विजानीयाद्यदा तु पुनः परमा्यविवेकिना ब्म विरा विज्ञातैव केवला इयेोर्व॑त्तते तं विश्ञातारमरे केन विजानीयादिति ॥९४॥ चतुर्थस्य चतुथे ब्राह्मणं यत्केवलं कर्मानि रपे्लमग्डतत्वसाधनं तदक्रव्यमिति मेते चिब्राह्मणमारमं तथात्मानं सव्व॑सच्यासाङ्गविशिष्ठं | श्रात्मनि विज्ञाते सव्वमिदं विज्ञातं भवति। strat च॒ प्रियः सर्व्वस्मात्तस्ममादात्मा TIT: Aaa मन्तवे निदिध्यासितव्य इति दश्मप्रकारा उक्रा-

येनेति येम चक्षरादिना लाका जानाति तस्य विधययद्े नेवा पत्तीयत्वात्र साचिणि vefafeae: ) अत्मनः सन्दिग्धभा- वत्वा प्रमेयत्वासििरित्याश | च्ातुखेति | fag खेनेव ऋायते लाचन्तरेख वा नाद्य rare चेति fedta rare) चाविषय डति | श्ाचन्तरस्याभा वान्तस्य बिषयो$य- मात्मा grea wre ware | हि ल्षाचन्तरमस्ति मान्धतोऽल्ति दष्ेव्धादिश्रतेरिच्थयः॥ sata प्रमाद्टप्रमारयोारभावे श्ानावि-

wae फलतीत्याह | तस्मादिति विश्ातार्मित्यादिबाक्छस्याथं प्रपश्चयति | यदा fafa | तदेवं wena विच्चानगचनत्वं। विश्रषविग्रोघविश्नानापेच्चं तु सञ्क्राभाववशच्चनमित्यविरोध इति।॥१४। डति चतुथे areas

पुव्वान्तर्रा्चवयेः सङ्तिं ay cw कोत्तयति | यत्केवल- fafa aaa areas | कम्मंति निरपश्छमिति तच्ात्मन्ा- मम क्रमिति सम्बन्धः| ततो निराकाङ्खतवं सिडमिति चकासयः॥ चात्मश्चागं सदासि नामेर्वेति faa fafuafs | सब्बति॥ मन्‌

४७५

भा०स्तज ओतव्य श्राशाग्यागमाभ्यां | मन्व्यस्तकंतस्तज

ST

ASQ SM wired सब्यैमिति i प्रतिश्चातस्य हेतुवचनं QAI A AAA TART RISATARITTATY | त- जयं हेतुरसिद्ध Taga आत्मेकसामान्योद्धवम्रल- याख्थस्तदा शड्ाजिदटत्यथंमेतद्राहयणमारमग्यते। यस्मा- त्परस्परोापकाथीापकारकण्डतं wee एथिव्यादि यख लाके परस्परोपकायीपकारकभ्डतं तदेककारणपुव्वेकमे- कसामान्यात्मकमेकमप्रलयं दृष्टं, तस्मादिदमपि एथि- व्यादिलंक्षणं जगत्परस्यरकाय्थंकारणएत्वात्‌ तथागतं भवितुमदति। एष दथीाऽस्िन्त्राह्मणे प्रकाश्चतेऽयवा आत्मैवेदं सव्वैमिति म्रतिज्ञातस्यात्मेत्प्तिखितिखयवं

कुतक्ततोा नेराकाङ्क सत्यपि तस्मिज्विद्धेयान्तरसम्भवादत खाइ | आत्मनि चेति नवा अरे प्युरित्यादावुक्घं सारयति त्सा चेति तस्य निरतिश्यपरमास्पदत्वेन पररमानम्द्त्वे फलितमाड | तस्मादिति चेदशनाेख्तहि aaa कानि साधनानीव्या- श्भा | चेति दश्ेनप्रकारा दशस्ये पायप्रमेदाः अवण- मननयोः खरूपे विशेषं द्यति तेति काऽसो तकौ येन Wan मन्तव्या मवति aare) तच चेति दुन्दभ्यादिग्रन्धः सप्त- TT | उक्तमेव तकं सङ्हति | खअात्मेवेदमिति प्रधानादिवा- दमादाय Wafaefauyrat तञ्चिराकरणायनमिदम्बाद्यगमिति सक्तिं सङ्ठिरते। तथायमिति कथं शेत्वसिदधिशङगटियते aay | यस्मादिति | तस्मान्तथा भृतं भवितुमहतीति उत्तरच- सम्बन्धः॥ कन्याऽन्धापकाग्थापकारकभुतं जगदेकचतन्धानुविड- मेकप्र्तिकश्े्यथ व्यातिमाइ | wafa | ce खप्रादोति we:

cera सिडमयं दाद्ान्तिके योाजयति। तस्मादिति awe- ay स्फुटयति | परस्परेति तथाभूृतमिन्येशकारणपु्वेकत्वा-

४७९

ute waar पनरागमप्रधानेन मधब्राह्मणेन प्रतिश्लातस्या-

‘aT

®

यस्य निगमनं Gea ante नेयायिकैरक्रं देतवपरेशा- कतिज्ञायाः पुनर्वचनं निगमनमिति श्न्धे्यो ख्यातं श्राद्‌- न्दुभिदृ ्टान्ताच्छरोतव्याथं ्रागमवचनं प्रा्मधुन्राह्मण- न्मन्तव्या येमृपपन्ति प्रदश्रनेन | मधुत्राह्मणेन तु निदिध्या- सनविधिरुच्यत इति सम्ब॑थापि तु यथागमेनावधारितं तक॑ंतस्तथेव मन्तव्यं यथा तकता BAG तकौागमार््यां fafare तथैव निदिध्यासनं क्रियत दूति पथङ्गिदिष्या- खमविधिरनथंक एव तस्रान्पथकूप्रकरणविभागेाऽनथैक

दिति wee विमतमेव कारणकं परस्परापकायापकारक- भूतत्वाक्छप्रवदिव्ययुक्कं हेत्वसिद्धेः। fe स्वे जगत्पर स्परोपका- या पक्षारकमभुतमिव्याश्द्धाइ | रष Wits Yafafaust ufewt’ त्राद्यशमिति सङ्तिमुक्ता प्रकारन्तरय तामाह | wey बेति॥ प्रतिच्रा देतुकमेखक्ता हेतुसश्ितस्य प्रतिश्ला्यस्य पुनवचनं निगमनं इत्य ताकिकसम्मतिमाद। तथा होति भट प्रपञ्चानां ब्राद्ययारम्भप्रकारमन्‌वदति। खन्येरिति। बद व्यादिवाक्छादारभ्य दुन्दुभिदृष्ान्तादाममवचन Say इल्यक्त- अवबनिसू्पवाय दुन्दुभिटरन्तादारभ्य मधुब्राद्यमाव्रागुप- पत्तिप्रदशनेन मन्तव्य इत्यक्त मनननिरूपमाथमागम वचनं। निदि- ध्यासन वथाख्यातु vaca Haare: | रखतद्‌घयति | सव्वया- पौति। श्रवणादेविधयत्वेऽपोति यावत्‌ | अन्वयव्यतिरुकाभ्यां अवे प्रत्तस्य तत्पोव्कल्ये सत्ययंलब्धं aad विधिमपेच्ते। यथा लकंता मतं AM तथा तकंस्य तकागमाभ्यं निख्ितस्योभयसा मथ्यौदोव निदिध्यासनसिद्धा तदपि विध्यमपेद्ितमेवे्य्थंः चवाथां विध्यगपेत्ितत्वे फल्ितमाइ | तस्मादिति श्तिपर. कोयव्याख्धयानमयुक्तमिति way सिडान्तेऽपि अव वादिविध्युप-

@

8७७

इयं पृथिवी सर्व्वेषां भूतानां मध्वस्यै पृथि स्बाणि भूतानि मधु warren पृथियां तेजे- मयेाऽृतमयः पुरुषा यश्रायमध्यातम शारीर-

भाग्द्त्यदस्मदभिप्रायः | अवणमनममिदिध्यासमानामिति |

ष्मा

स्व्वथापि तध्यायदयस्यार्थाऽस्मिन्त्राह्मण उपसंद्धियते इयं पुथिवी प्रसिद्धा eat तानां ay सर्वषां ब्रह्मादि स्तम्बप्यन्नानां तानां प्राणिनां aware मध्विव AY | ART मध्वपुपाऽनेकंम॑धुकरे निंव॑न्तिंत एवमियं पुथिवी सब्वेश्डतनिवेत्तिता तथा सन्वीणि शतानि पृथिव्ये पृथिव्या wer aware) किञ्च eared पुरुषा ऽस्यां पृथिव्यां तेजामयसिन्माचप्रकाशमयेऽग्टतमयेो ऽमरणधस्मा पुरुषा यश्चायमध्यात्मं शरीरः शरीरे भवः प्वेवन्तेजे मयेाऽग्टतमयः पुरुषः लिङ्गाभिमानी सव्वेवां गडतानामुपकाराकरणएलेन ay सव्वौणि

AAG परकोयं vert पत्याख्यातमिव्याग्रद्याहइ। सर्व्व थापि fafa | तद्दिध्युपममेऽपीति यावत्‌।

रवं सङ्कतिं areata तदकराखि व्याकरोति | इवमिन्धा- दिना॥ यदुक्तं मध्विव मध्विति afecanfa | वेति केवल- मुक्त मधघुदयमेव किन्तु मध्वन्तरखास्ती्ाङइ | किष्ेति पुरवश- ब्दस्य चछ्ंचविषयत्वं वारयति। वेति} तस्य एथिवी कवग्भधुत्वमा। सच सव्ववामिति॥ सन्वघाच्चभूुतानां प्रति aye दश्रयति। सव्वाखि चेति | नन्वाद्यमेव मधदयं Basa मर्धुदयमश्क्धं कल्पयिनु कस्त्पकाभावादत अङ | शब्देति पथमपय्यायायम्‌- पसंइरति। णवमिति | एथिबो canta भूतानि पाथिवःपुरुष

४७८

उ° स्तेजामयोाऽमृतमयः पुर्षाऽयमेव येाऽयमात्मे- दममृतभिदं TAT सबं NAT

भा ° भूतान्यस AY शब्दसा मध्यात्‌ | एवमेतच्तष्टयं तावदेकं सर्व्वभूतका यै | स्वणि भूतान्यस्य AT | अतोऽखटोकका- रणएपव्व॑कता यस्भादेकस्ात्कारणादेतण्नातं तदेवैकं पर- areal ब्रह्मेतरत्काय्ये वाचारम्भणं विकारो नामसेय- माचजमित्येव मधेपय्यायाणां सर्ववषामथेः TET: | अयमेव याऽयं प्रतिन्नात इदं wa यदयमात्मेति crane uaa अग्टतलसाधनमुक्रमात्मविज्ञानमिदं तदग्डत- मिदं ब्रह्म axe ते त्रवाणि श्रपयिग्यामीत्यध्यायारा प्रतं यदिषया विद्या ब्रह्मविधे्युच्यते इदं स्वे यस्ाद्रद्यणे विश्चानात्छव्यै भवति ९॥

wie एारीरखेति चतुद्यमकं मध्विति Wa: | मघणश्ब्दाथमाद | सर्व्वेति | अस्येति एयथिच्यार्दे(र्ति यावत्‌॥ परस्यरमुपकाखापका- cara फलितमाह | अत इति। स्येति सब्बे जगदुच्यते उक्कश्च यस्ात्पर्स्परापकाखापकारकभूतमित्धादि भवत्वमेन aaa मधुपय्यायेषु Bag कारणोपदषा ब्रद्योपदेश्त कथ- भिनाणश्द्यादह | यस्मादिति प्रत wala चतुचीक्ला मेद इतियाजना॥ इदमिति चतुरखुयकल्यमाधिषशानविषयं लानं .. पराग्टद्नति। इदं welfa अच चतुदटयाधिषानमिदः शब्दाः द्रतीये तस्य wea द्र यति | यदिषयेति | दः सव्नमितव wena सन्धं सम्बातिसाधनमिति यावत्‌ वदेव waafa | यस्मादिति ats

Bde

इमा आपः ASAT भूताना मध्वासामपार् ware भूतानि मधु यश्रायमास्वप्मु तेजामयेो अमृतमयः YRS यश्रायमध्यालसश रेतसस्तेजा- मयेोऽमृतमयः पुर्षाऽयमेव येऽयमासमेदममृ- तमिद बल्येद ¢ सर्वं ? २१ अयमशिः सर्वेषां भूतानां मध्वस्यगरः सर्वाणि भूतानि मधु या- safari तेजामयेऽमृतमयः FEAT यञाय- TMAH वाद्ुयस्तेजामयेाऽमृतमयः पुर्षाऽय- मेव स॒ याभ्यमास्मेदममृतमिदं बल्लेद £ सर्ब NIN अयं वायुः सर्वेषां भूतानां मध्वस्य वायाः SATO भूतानि मधु zara तेजेमयेभमृत-

भा तथा आपे अध्यात्मं रेतस्छपां विशेषतेाऽवखामं ॥२॥ तथाग्रिवाच्यग्रेविशेषतेाऽवस्थानं तथा वाखध्यात्मं WAT भृतानां श्रीरारम्भकलेनापकारान्रधुलं | तदन्त-

चाः यथा एयिवीो मधुत्वेन व्याख्याता तथचान्धेऽपि nea rare | तयेति रेतख इति विशेषगस्या येमा खध्याल- मिति | खपे Tram fied ufaufafa शि अन्तरः २। vung चेोक्तग्धायमभ्रावतिदिश्रति | तयेति area दव्य स्थाथमाश | वाचीति | ्थभिव्वाग्भूत्वा भुखं प्राविश्दिति fe wag | ३॥ ्धप्रावुक्छन्धायं वाया येअजयति। THEA | वायुः पाशे भूत्वा नासिके प्राविश्रदिति अखु्न्तरमािाइ | खध्यात्न मिति एथिष्यादि तदन्तवत्तिनाश्च पुरषायामेकवाक्छापान्ताना- मेकरूपं aygefafe wet परिडरत्रवान्तरविभागमाह |

धट

ॐ° मयः पुरूषो य्ायमध्यात्मं प्राणस्तेजामयेाऽमृत- मयः पुर्षाऽयमेव येाभ्यमातेदममृतमिदं बह्मेद Ta अयमादित्यः सर्वेषां भूतानां मध्वस्यादित्यः TAT भूतानां मध्वस्यादित्यस्य warty भूतानि मधु यभ्रायभस्मिनादित्ये तेजा- मयोभमृत्तमयः पुरुषा यश्रायमध्यात्मं चाष्ठषस्ते- जामयेऽमृतमयः पुरुषाऽयमेव यभ्यमासेद- ममृतभिदं बसेद सर्ब ?५१ इमा दिशः सर्वेषां भूतानां मध्वासा दिशा सर्बाणि भूतानि मधु यञ्नायमामु fey तेजेा- मयेाऽमृत्तमयः TEST यथ्रायमध्यातम AA:

भा ° गेतानां तेजेमयादीनां करणलेनापकाराकधुलं | तथा- चाक्र तेव वाचः एथिवी शरीरं ज्यातीरूपमयमभ्रिरिति। तथादिल्यो ay चच्चरध्यात्मं॥५॥ aur दिशे ay fest यद्यपि अाचमध्याद्मं तथापि शब्द प्रति्रवणवेलायान्त्‌ विशेषतः सन्निहिता भवति इत्य-

are भूतानामिति एथिथादीनां weed तेजोमयादीनां करणत्व

मित्यत्र सत्ताद्राभिक्रारसम्मतिमाषह। तया चोाक्तमिति॥ 9 यद्य

यादिद्यस्लतीये भतेऽन्तभेवति वचापि देवताभेदमाभिव्यामावक्ष-

न्यायं तस्मिन्नतिदिशति तयेति खादिव्श्चक्षुभूलाछ्िबी प्राविश्दिति sfamfaare चच्तुरिति।॥ yt

च्यादित्यगतं are fea सम्पादयति | तयेति a दिशः सेषं

भूत्वा कसा प्राविशनिति अतेः जाचमेव feu तथा-

BER

Ss: प्रातिश्रुत्वस्तेजामयेोऽमृतमयः पुरुषोऽयमेव याऽयमासेदममृतमिदं बलेद ¢ स्वं VEN अयं चन्द्रः WATT भूतानां मध्वस्य चन्द्रस्य aarti भूतानि मधु य्ायमस्मिर्पबन्द्रे तेजामयेोाभृत- मयः पुरुषा यभ्ायमध्यात्मं मानसस्तेजामयोाभ्‌- तमयः पुरूषाभ्यमेव याऽयमास्मेदममृतभिदः ब्र्ेद Ta no ? इयं विद्युत्सर्वेषां भूतानां मध्वस्यै विद्युतः स्वणि भूतानि मधु यञाय- भस्यां विद्युति तेजामयेाऽमृतमयः पुरुषा यथ्राय- TA तेजसस्तेजामयेऽृतमयः पुरुषोऽयमेव याऽयमासेदममृतमिदं say Ta ?५१ अय स्तनयित्नुः सर्वेषा भूताना मध्वस्य स्तन- fear: gah भूतानि ay यश्रायमस्मिर्‌ं स्तन-

wre erat) प्रातिञचत्कः प्रतिश्रुत्कायां अतिख्रवणवेला्यां भवः प्रातिश्रुत्कः & तथा चद्धः अध्यात्मं मानसः तथा fagea तेजसि भवस्तेजसाऽध्यात्मं ८॥ तथा

we wena ओमित्येव aut ad प्रातिखत्क इति विषय faarragry | दिश्यामिति तथापीव्यस्मिद्रथ वशब्दः fey व्यवद्ितन्धाय we cafe etfs | चमा मगो भूत्वा इदयं ulfaufefa safaareure womfafa pos चद्वदिद्यताऽपि मधुत्वमाइ | तथेति wa तैजस xa- स्यायमाद्क | त्वगिति isn पजन्धाऽपि विद्यदादिवत्सब्बषां

L 3

oN

FAQ तेजेमयेोभ्मृतमयः FEN FATTY शाब्दः सेावरस्तेजामयोाभमृतमयः पुरुषाऽय- मेव याभ्यमात्मेदममृतमिदं acy सर्ब १४१ अयमाकाशः सर्वेषा भूतानां मध्वस्याका- शस्य carter भूतानि मधु यञ्रायमस्मिताकाशे तेजेामयेाभ्मृतमयः पुरूषो य्रायमध्यास ¢ ट््या- काशस्तेजामयेऽमृतमयः पुरुषाभ्यमेव Ms यमात्मेदममृतमिदं बल्येद सर्ब ११०१

मा ° सगयिघ्लुः Wet भवः शाब्देाऽध्याक्मं यदपि तथापि खरे विक्लेषतेा भवतीति सेवरो अरध्यात्मं॥< तथाकाज Sera इदयाकाभेा WES: आकाथान्ाः पुथिव्यादयोा WATE देवतागणाख् काग्यंकरणसङतात्मान उपकु- षन्ता ay भवन्ति प्रति शरीरि णएजिद्युक् येन ते प्रयुक्ताः अरीरिभिः सम्बध्यमाना मधृलवेनापङुवन्ति तदक्वयमि- नीरमारभ्यते॥ ९०

wre warat मधु भवतीत्याह | तथेति अध्यात्मं शाब्द इत्य स्याथं- माह | Wee भव इति | यदयप्यध्यात्मं शब्दे भव डति Wr पुव. खथापि खरे विरेषता wader सोवरः पुरुष इति मानना pe | सतमयिलावुक्तन्दायमाकाणेऽतिदिग्रति | बथेति। Tae कत्षमनद्योव्यापयति | ara इति, प्रवि ऋरीरिकं स्ववां wifcai परयेकमिति यावत्‌ a ye 4

ee: Ss अयं धर्म्मः सर्खेषा भूतानां मध्वस्य धर्म्मस्य सद्ीणि भूतानि ay य्मायमस्मिन्धर्म्भे तेजेा- मयेभृतमयः पुरुषा य्ायमध्यात्मं धार्म्मस्तेजा-

भा अयं धर्ञाऽयमित्यप्रव्यकाऽपि we: कार्येण ane केन भत्येण व्यपदिश्ते अयं धम इति | waaay व्याख्यातः अतिरूतिल्षणः waretaraty नियन्ता waar बेचिश्चरृत्पथिव्यारीनां परिणामरेतुलान्माणि- भिरनगष्टीयमानरूपञख तेन चायं wal दति प्रत्ये व्यप- QU: सव्यधरयाखामेदेग निदे बः Wa: शाल्लाचारलश- ण्योारिइ तु भेदेन व्यपदेश UHR सत्यपि बृष्टादषटभेद- रूपेण काय्य रकाकत्वात्‌। AAT VISTA We: सामा- न्यविरेषात्मनाऽदृटेन रूपेण कार्यमारभते *+सामान्यशूपेण

अ. aw शास्तेकगम्बत्वेन पररोश्चतवादयमिति fara angry अयमितीति | यद्यपि wer प्र्च्तो$थमिति fcwayeutd एथिवयादिधम्मेका्येस्य wagers क्रारयस्याभेदमपकचारिकमादाव प्र्द्दघटादिवद्यन्धम्मं इति व्परे्ोपपत्तिरित्थेः कोऽसो war Te प्र्छत्वेन व्परे्रतना | धर्म्मखेति | व्याख्थातमादातच्छेयारूपमवबखजत धम्ममित्धादाविति wa: तहि वस्य yearn चोादमा- ल्तयत्वमित्याश्द्या गयत्वमखत्वाभ्यामनि रोघमभिपेव्याह | ऋतीति तस्मित्रेव कायग्यलशिकुकमनमानं खचयति | qaretat- fafa | तच्रवानमानान्तरं feafoera | जगतडति॥ जगद चिन्यकारिले हेतुमाह एथिय्यादीनामिति war waa

+ समहिरदपश्तिवाठागरः।

४८४

मयेोऽमृ्तमयः पुर्षाभ्यमेव या्यमास्मेदममृत- भिदं wae सर्वु११११

इद सत्य सर्वेषां भूताना मधूस्य सत्यस्य Tartar भूतानि मधु य्ायमस्मिन्सव्ये तेजेामयें

भा ° एयिद्यादीनां भ्रयाक्रा भवति विशयेषश्ङूपेण wore

चाण

काय्ेकरणसष्गतस्य तच प्थिव्यादीनां प्रयोक्तरि चखा- यमस्िन्ध्ं तेजामयसखयाध्यातां का्यकरणसङ्गातकन्तंरि Wa भवा चा्मः॥९२९॥

तथा दष्टेनानुष्टीयमानेमाचार रूपेण TTS भवति एव wal: साऽपि दिःप्रकार एव सामान्यवि्ेषात्म- way सामान्यरूपः एयिव्यादिसमवेते विशेषरूपः काय्यै

व्यपदे हेत्वन्तरमाह | प्राश्िभिरिति | तेनानुशीवमाना- चारे प्रत्यच्तेय धर्मस्य लच्यमागत्वेनेति यावत्‌ नमन्‌ Tatas Ws a + सधर्मः सतं वै तदिति स्यधरम्म॑थारभेदवबचना तयाभदे नात्र पय्यायदयेपादानमनुपपत्रमत Ww, wea y कथमेकत्े सति भेदेना्िरित्याण्डूयाश | cafe ट्रेन रूपय काय्यारम्भकत्वं प्रकटयति यश्लिति सामान्धातमनारम्भ- कत्वमद्‌ारति | सामान्धरूपेखेति वि्रषात्ममा कायार- wae arte | विररेषेति। धर्म्मस्य दा Rae वयोमध्ये प्रथममधिह्त्य यश्वेत्यादि वाक्छमित्याङ | तजेत डितीयं विष- ata warrants प्रडन्मिव्याङ | तथेति ९९ इद सन्यमिव्यस्मिग्पग्थाये स्ण्रब्दायंमाङइ। तथा टृषेनेति। Sismafawert घम्मादार गार्थः दयार प्रकारयोविजि-

चागमः विमजते। सामान्धरूप डति उभयचर समवेतश्नब्दस्तच

+ afexqefansrnc |

धट

Se ऽमृतमयः पुरुषा य्रायमध्यासश साव्यस्तेजा- भयेऽृतमयः पुरूषेाऽयमेव या्यमास्मेदममृत मिदं TAY सर्ब ११२१

इदं मानुष HAT भूताना मधुस्य मानुषस्य सद्ाणि भूतानि ay यश्रायमस्मिन्मानुषे तेजा- भयोऽमृतमयः पुरुषे AIPA मानुषस्तेजा- भयेोऽमृतमयः पुर्षाभ्यमेव येाभयमात्मेदममृ- तमिदं TARY सबं ११३१.

भागकरणसङहगतसमयेतस्तच एथिव्यादिसमवेते adarafa- याङूपे सल्ये तथाध्यात्मं कार्यकरणसहगतसमवेतरि | सत्ये

भवः AT: स्येन वायुरावातीति ्ुत्यन्तरात्‌॥९२॥ Waal प्रयुक्ताऽयं काय्येकरणशख्ेगतविशेषः | येम जातिविजचेषेण संयुक्ता भवति जातिविशेषो मानु- वादिसखज मानुषादिजातिविशिष्टा एव wel प्राणिनिकायाः परस्य रोपकार्थापकारकभावेन वन्तंमाना इष्यन्ते, WaT मानुव्यादिजातिरपि सब्वंषां भूतानां AY त्र मानुषा-

Ge कारयत्वेनानुगता्थंः यचखायमस्मितनितादित्राक्स्य विषय- are | तथैति | स्ये यश्ेत्धादि वाष्छनमिति te: + यथावमध्यात्- मित्यादि वाक्छस्य विवयमाद। तथाध्यात्ममिति are एथि- AST MANCHA HTS कारणत्वे परमाम | TAAL ॥१२॥

xe मानुषमित्च मानुष्यं स्म नाव्युपलच्तयमित्भि- परेषा घम्मसत्याभ्यामिति कचं qatar जातिः सर्ववां गतानां मधु भवति ware) तच्रेति | Hugi: सप्तम्यर्थः

८८९

अयमासा सर्वेषां भूतानां मधरस्यात्मनः सब्माणि भूतानि मधु यभ्रायमस्मिनामनि तेजेमयेाभमू- तमयः पुरुषा FRET तेजेमयेऽमृतमयः पुरषाऽयमेव याथ्यमात्मेदममृतभिदं ब्द Te ? १४१

भा°दिजातिरपि वाद्याध्याल्मिका चेत्युभवथा निरगभा- ग्भवति ९९ ae काय्थेकरणसङ्गाता मानुषारिजातिविशिषटः साऽचमात्मा wat भूतानां मधु चायं ्ररीरत्रग्टेन fafge: पथिवीपर्याय एव पार्थिवां स्येव तज ae शात्‌ दह त॒ सब्वौत्माप्रत्यसमिताध्यात्माधिभूताधिदेवा- दि सब्वेविशरेषः सब्ब तरेवतागणविजष्टः का खेकरणएसङ्गगतः साऽयमात्मेवयुच्यते | तसिनश्नसिन्नात्मनि तेजामचोऽग्टत- मयः पुरषोाऽमृत्तंरसः सव्वात्मका निदि ्ते | एकदेशेन q पृथिव्यादिषु निदि्टाऽजाध्यात्मविश्रेषाभावात्‌ खम we यख्ायमस्मित्रिादिवाक्छदयस्य विषयभेद दश्रंथति। तत्रैति। व्यव हारग्ूमाविति यावत्‌। धम्मादिवदिव्यपेर्ः। fee: खश- सोरनिषा जातिराध्यात्मिकी णएरीरान्तराजिता तु argifa we | वस्ततलत्‌ नोाभययात्वमित्भिपे मिरे ्रभागयिक्तं १३ न्तिमिपग्योयमवतारयति | यख्िति + चात्मनः णररीरेख गतत्वात्पु नडक्िरनु पयुक्तेति werd | नज्विति खवयवावयव- विषयत्वेम पय्ायदइयमपुनसक्तनिति परिषर्ति। गेव्वादिना।

परमात्मानं च्थावत्तयति | सव्वंभ्तति चेतनं wafeeafe | कायति वश्चायमस्मित्रिद्यादिवाकविषयम्प हइ | त्ितिति

3 @

८७

वा अयमात्मा Test भूतानामधिपतिः सर्वेषां भूताना राजा तद्यथा TIAN रथ-

भा ° निरि्यते 1 ae परिशिष्ट विज्ञानमये यदथाऽयं रेद-

GT

fayanta श्रात्मा च्चायमात्मेलयुच्यने ९४॥ ufaarafa परिशिष्ट विश्चानमयेऽन्वे पयाये प्रवेशितः राऽचमात्मा तस्मिन्नविद्यारतकाय्थेकरणसहग- arufufafas गह्मविद्यया परमाथात्मनि प्रवेजिते एवमक्राऽनन्तरोऽवा्मः रुतः मश्ञानघनभूतः सर्व्ववां भूताना मयमात्मा सम्बरुपाखः ware भूतानामधिपतिः सम्यैभूतानां खत्ता कुमारामात्यवत्‌ किं तदं स्ववां भृतानां राजा राजलविशेषणमधिपतिरिति भवति कचि- द्राजावितदटश्िमािव्य राजा लधिपतिरतेा विशि-

च्धायमध्यात्ममिति किमिति गेक्भित्याशद्धाह | रकदे्रेनेति। ने धन्तपग्यायोक्तिः | यच्ायमात्लेत्यस्यायमा | यख्विति १४।

सवा अथमात्मे्स्याथमा | यस्मित्निति | परिशिष्टः qa- पग्धायेग्नुपदिषटाऽग्ये Tae fra यस्ि- wefa खिव्यदटृशान्तवचसा प्रवेशितस्ेन परेखात्मना तादाग्य- चूतो विद्धान्‌ अज खअत्मशब्दाथं Kae: | उक्तमात्मशब्दाच मगुद्य सव्नघामिव्यारि areas) तस्मि्चिति ) अविद्यया कवः क्राग्यक- दरबसद्धुगत रवापाधिश्तेन विणि Me तस्मिनग्प्ररमाथात्मनि weta ब्रह्मविद्यया safaa श्वायमात्ा बथेकविष्टेवयः Secure: सर्ववां warat अधिपतिरिति सम्बन्धः स्ास्येय- म्पदमादाब तस्य वाश्यमयमाह सरव्ववामिति | तस्येव विव- चितेऽचः सर्गैखपास्य क्तः सातनं अतिरोकद्वारा स्फार- wa. dante खचन्बषां अदानां पाजक्दावतेद बयाक्नञाच-

धटः

ॐ° नेभे चाराः af समर्पिता र्वमेवास्मिनातमनि

ure गश्यधिपतिरिति एवं सब्बेभूतात्मा विदाग्ब्रह्मविकुक्ा

ST

भवति i wen बहमविद्यया we affair aaa मन्यन्ते किम्‌ तद्र ह्मावे्स्मात्ततसम्बमभवदितीरं ag स्यातमेवमात्मानमेव खन्वात्मलेनाचाय्यागमाभ्यां शला मला तकता विश्नाय साचारेवं यथा मधुत्राह्मणे दर्भं तस्माद्र ह्यविन्नागादे वंलल्षणात्पुव्बेमपि wea खद विद्यया अत्रह्मासोत्छव्वंमेव सदसव्वंमासीत्तां लविद्ामस्मादि- ज्ञानात्‌ fated ब्रह्मविद्र हव सम्‌ ब्रह्माभवत्छग्ये सत्- व्व॑ मभवत्‌ | परिसमाप्तः wren wee: प्रस्हठतः तस्ि- Raferqaranya ब्रह्मविदि सम्बो्मनि wt जगत्म- fiafaaafaaa दृष्टान्त उपादीयते 1 agar ca

fear किमिव्यधिपतिरिति faraafrerragre | create | साजत्वजात्यनाक्रान्ताऽपि कचिन्तदुचितपरिपालनादिव्यवश्ार- वाजिल्युपलब्धं पुनस्तस्य Slay राजपरत्वात्तस्मासतेा वअव- च्छेदाथमधिपतिरिति विगेवखमित्यथैः राजाधिपरतिरिद्यभ- योरपि fan विश्चेषगविद्चेव्यत्वमभिपेत्य वाक्छाथें निगमवति। ख्वमिति saw बिद्याफलस्य ठतीयेनेकवाक्यत्वमा | यदु क्ष - मिति तदेव व्याख्यानं स्फारयति wafafa | मेचेयोाद्य- arendafa यावत्‌॥ रखवभित्यस्याथं कथयति | ययेति | मधुत्रा- आये Taare चा्तक्रमेखात्सनि wafers सम्याद्य विदान. ्रद्याभवदिति सम्बन्धः। नमु मोाक्ावख्यायामेव विदुषो ब्रह्मत्वाप- fcfeaa प्रा्यामविद्यादश्ायामितब्माश्द्याद। तस्मादिति। समानाधिकस्यं weds | रवंलच्तणाद्रशमास्मीति अवादिन्च- वान्त्धाक्चात्कारादिति यावत्‌॥ अबरद्ल्वादिधीष्वस्तिस्तङिं कथ-

ड्‌ ©

La id

सद्मणि भूतानि, सर्म ca आत्मानः समर्चिताः ११५१

भागनाभा TIRAT चाराः wa समपिंता इति प्रसिद्धाऽथैः।

Ge

एवमेतस्िख्लात्मनि परमात्मभूते ब्रह्मविदि सब्बाशि भूतानि बह्मादि खम्बपययेन्तानि wet देवा अन्यादयः wet शोका भूरादयः स्वै प्राणा वागादयः Te एत आत्मगा जलचदख्वत्मतिशरीरानुमवेभ्रिना अविद्याक- fem: wii जमरस्िष्यमर्पितं यदुक्तं ब्रह्मविदामरेवः भतिपेरे we मभुरभवं adefa एष सष्वात्मभावे व्याख्यातः एष विदान्ब्रह्मविद्छरन्वापाधिः स्वात्मा स्वै भवति। निरूपाभि्निंख्पाख्याऽनन्तरोाऽवाश्चः Seq: भज्ञा-

मिवाण्ड्याङइ | ताच्विति § ढमनुदोत्तरग्रजख्मवतारयति।

परिसमाप्त डति यस्य शास््रस्याथा विषयप्रयोजनास्यो wera ख्डिकायां चतुचादा sya sarees father reat: | earned सपादिवत्कल्पितानां सर्व्वेषा- मात्मभावषेन fend | स्वै ब्रह्म aR सव्वामल्वं | सब्बे एत wera इति कृते Verh: | Gee शास्त्री यत्वादित्वाश्च- ay | जणचन्ब्रवदिति दाणान्तिकषभागस्य संपिखिितमर्थ- ary | सव्बमिति उक्तस्य aan eine fafcufa | यदुक्षमिति॥ सबव्वात्मभावे विदुषः सप्रपश्चत्वं स्यादि- MWY णवडति॥ aa कर्तितेन देतेन सङित- मर्धिंानभूतं we wares पण्चज्विदाग्धव्मापाधिक्तनरूपेय far: eat भवति | तदेवं कश्ितं सप्रपश्चत्वमविदद्श्छा विदुषोऽभोङमि यथः विदुषा तस्य निष्युपशचालं zwafe | निखपाधिरिति॥ frecret शब्द प्र्ययामे वरत्वं FYE: सप्रप 3

8८

भा ° नचनेऽजाऽजरोऽग्टताऽभयेाऽखला मेति नेत्धस्वुलाऽगण-

रित्येवंविशरेषणेा भवति ९५ तमेतमथमजानम्तसख्ाकिंकाः केचित्पण्डितग्मन्याञ्चा- गमविरः vrata विर्द्धं मन्यमाना विकस्ययन्ता are- मगाधमुपचान्ति | तमेतमथेमेतै मग्वावमुवरतः | WA रेकं मनसा जवीथस्तरेजति तज्ञेजतीति तथा afer Cree यस्मात्यरं भापरमल्ति किञ्चित्‌! एतत्धामगाय- शाखे अहमलमरमन्मरमन्नमिल्यारि | तथा HTS TA | wermvaane: यदि पिदलाककामः wae:

ace: सन्नः स्वपविदित्यारि arate TTS Fe

afeufere कडवह्लीव्वपि warcdrerqear aet-

याम्‌। WS Actas S41 तद्धावतेऽन्यानल्थेति तिष्ठदिति Wi तथा Narg WY RATS ay: | पिताशमस्य जगतः। wet Tefeaqrd wi way भूतेषु अविभक्त विभक्रेष | afr: प्रभविष्णुचेश्येवमाथ्ागमाथे विर्ङ्धमिव प्रतिभाकं मन्यमानाः खदिन्तसामथ्याद्यनिणंयाय विक-

खत्वमवमियाछतं निष्पूपञत्वं तात्विकमित्ाजमाया विरोध उक्तः १५

कथं तिं ताकिका मीमांसका ज्रास््राचंनिदजं oat wefa नाण्तीत्लादि विकस्य यन्ता stage तजा समेत मिति ।॥ बादिष्यामेोस्याच्चानं qeqat प्रते ब्रह्य teu प्रमाडमाइ | वमिष्यादिना॥ ALATA ATA SAAT - AAS MAMAS YA | हान्दाग्यश्यतावादिक्ब्देन सन्कामः। aauyren fanaa विग्ययरित्बादि wiid | afsfaa Cea

४९१

भा ° MARSA गाख्डात्मा कन्त अक्ता AAT बद्धः

श्भा

शिका विज्ञानमात्रं प्न्य श्चेत्येवं विकल्पयन्तो पार- मधिगच्छन्ति | अविध्ाया faeguaicfiaress | तसाच एव भुत्याचागयंद्जितमाभोगसारिणशः एवाविच्ाधाः पारमधिगच्छन्ति | एव चास्माश्नोाहइसम्‌- द्ादगाधादुलरिग्यन्ति Ant खबुद्धिकौाशखाभुसारिणः। परिषमाप्ता ब्रह्मविद्याऽ्टतलसाधनभूता यां मैत्रेयी vert wire चदेव भगवानमृतलसाधनं वेद॒ तरेव मे af caver ब्रह्मविद्यायाः gadaarenfaar Ten | var आख्यायिकायाः सकङ्गोपताऽर्थप्रकाशनाचावेती मन्तो wan: | एवं हि मन्त्ब्राह्मकाभ्यां स्टतलार म॒तलसम्व- प्रा्यादिसाधनलं ब्रहाविद्याथाः waded राजमोगेम्‌- पनीतं भवति यथा रादित्य san wrt तमोाऽपनय-

खतिमपि संवादयति | तथेति पुव्याक्षप्रकारेबागमाच विरो धसमाधाने विद्यमानेऽपि तदच्चागादादिविभनाभज्तिरिनुपसंह- स्ति | श्येवमादीति विकल्पमेव स्फटयति | खल्तीति way श्ुतिश्छातिव्वा्मनीति area के तदं पारः wefan: समधिगच्छन्ति ware | तस्मादिति बखश्चागपलमाह | - vata लद्ययेग्यादिवाक्धाथें faeentai डं tiwefa | परि समापेति॥

ग्रद्यविद्या परिसमाप्ता चेत्िमनरयरगेनेत्थाशद्साङ | cae इति यमिति प्रवग्यंप्रभरबस्यामाख्थायिकां पराखशति। आनोतेति xc वेतग्मष्वि्लादिना त्रा्मशेनेति we: 5 तदेतद्टधिरि्धारेस्तात्पग्धमाषश | तस्या इति तदान्ररेत्ादि- रेका ae | खायवंबायेत्यादि रपरः | Aegan aA

४८९

भा ° तीति तदत्‌। अपि चेवं सता ब्रह्मविद्या घादक्राजरक्िता सा caren रेषैरपि। यस्मादञ्िभ्बामपि देवभिषग्भ्या- मिश्रिता विद्या मरताऽऽयासेन प्राप्ता arg far- Peara शिरः मतिसन्धाय afeferre हिने पनः स्वशिर एव प्रतिसन्धाय तेन ब्राह्मणस्य खजिरेवाक्षागेवा ब्रह्मविद्या war vara: परतरं किञ्चित्पुरुषा साधनं भूतं नभाविवा कुत एव वत्तंमागमिति गातःपरा स्ठतिरशि। रपि चैवं Gua ब्रहमविधा सव्वपरुषाथौनां ag हि साधनमिति @ra प्रसिद्धं। तख ae विन्लसाध्यं तेनाशापि नासि waar तदिदममुतलं कवलयात्म- विद्यया क्यनिरपेखथा प्राप्यते, यस्मात्क््भप्रकरणे ay भ्रातापि खती प्रवम्यप्रकरणे कश्मपरकरणादुत्तीग्यं कमणा विर्ङ्धलात्कंवखलसच्धाससदहिताभिहिताऽग्टतल साधनाय | तस्मान्नातः परं परुषा्थसाधनमस्ि अपि चैवं सहता

Ge गरीया त्रहाबिद्यार्त॒तत्वे किं सिध्यतीव्ाणच्याह। रवं with s तस्या मह्धिसाघनत्वं इदाग्तेन स्फुटयति | यथेति॥ केन vaca ब्रह्मविद्यायाः ल्ततत्वं तदा | aft चेति afin: सावक- त्राद्मबसम्भावनायेः] मन्नदयसमण्ययार्यं शब्दः | रवं शब्दस चितं खुतिप्रकारमेव पकटयति | या दग्रेति + तस्या दुष्यापत्व हेतुमाह | यस्मादिति मद्ान्तमायासं स्षुटयति | ब्राद्यब- स्येति छतार्थमापीगेय chara विद्याया crew फलित- are | तस्मादिति केवलमुद्धेनेव प्रकारेख विद्या स्तूयते किन्त प्रकारान्तरेलापील्ाङ | पि चेति॥ तदेव परकषाराग्तरः पकट- यति। waft केवकयेत्स्य sent कम्मेजिरपेच्चयेति | तच a: | wanfefe किमिति wiveca प्राप्तापि vacant

४८३

ure wefsen war हिखाकोा इन्दारामः। सेनेव रेमे

चार

AGATA रमते इति Wa: याज्ञवल्कय Sree धारशाऽपि सन्नात्मज्चानबशान्‌ भायै पजविन्लारिसंसा- ररतिं परित्यज्य waren आत्मरतिवंभूव अपि चैवं दहता ब्रह्मविद्या | VATU ITT darcanitgfere- लापि frara area ardaafafer fire भावस एद्चाखेति लिङ्गात्‌!

TRY स्त्यथाऽऽस्थायिकेत्थवाचाम। का पनः साऽऽस्था- fanaa | इदमित्यगन्तरभिरिटं व्यपदिवति बुधा स- निदितलात्‌। वेब्दः acerd: afcarenfaarire tt रकरणान्तराभिदहितं WTS Aweda सारयज्िड व्यप- दिज्रति। यक्प्रवग्येप्रकरणे चितं नाविष्कुतं ay तदिदं मध्विहानम्भरं निरदिष्टं श्यं एयिवीत्धारिना। कथं तज प्रकरणान्तरे रचितं दध्यङ्‌ इवा शआआग्यामाथवेो मधु-

कथते तजा | कम्मेयेति। पसिडं पुमचापायं aaa विधा- यामेवादरे तदधिद्छतां समधिगतेति फलितमाश | वस्मादिति। Werte ब्रह्मविद्यायाः ytd दशयति | खपि चेति खना- areata तक्रा आत्न्येवातमरतिेतुत्वाग्मदती farted: जिदान्तरेब तस्याः शुतिमाइ। अपि चेवमिति कथं ब्रह्मविद्या wera प्रो्र्थ॑मेबोक्तेति गम्यते ware पिवमिति च्यासथायिकायाः qaud प्रतिपाद्य त्मन्‌ चाकाङ्कापुम्येकं तामवताये व्थाकरोाति। खअजेत्यादिना + ब्रह्मविदा सकम्ययंः। पदाथेमक्ा बाकाथंमाडङ यदिति Saige wagers. WETS प्रवरग्य॑प्रकरबस्धयामास्थायिक्रामनगुकोत्तयति | wT. feenfor erarfeafafs यावत्‌ केन प्रकारेगोवा-

४८8४

भा ° नामत्राञ्जणमुवाच | तरेनयोः परियं धाम तदेवैनथारेतेने-

चधा

पगच्छति | VATIRG वा GRIST TET अन- yere एव ते शिरज्डिन्धामिति। तसाद विभेमि चह मे fatr हिन््ा्द्वामुपनेव्य दति, at हाचतुरावां ला तस््माच्राश्यावरेश्ति। wear wre दति। यदा नादुपनेग्यसे। अथ ते शिर ज्डित्वाऽन्यचाइत्छापनिधास्यावः। अथाश्वस्य जिर श्राइत्य तते प्रतिधाख्यावः तेन भावनुव- wafe यदा नावनुवच्छसि | wa ते तदिष्धः भिरण्डे व्छति। अथ ते खिर area तन्ते प्रतिधास्याव इति तयेति क्तो rafal) यदेपनिन्ये। were निरग्ि- लान्यजापनिदधतुः | अथाश्वस््र fat आव्य agra भतिद धतुः तेन हान्वामनुवाच यदाज्वाममुवाचा- ue afem: गिरचिष्छेद अथास्य @ चिर awe

चेत्वपेच्छायामाङ | तदेनयोरिति।॥ रमयारश्िनाखन्भघु प्री्ा- AAT | तदश्रालाभ्यां प्राधितो ब्राद्वस्तदुवाचेव्थंः यद- Pout ay प्रातं तदेतेन वच्छमा येन wee पयच्डछभनेवे गये - रश्िनोाराचाग्येत्वेन ब्राख्यसमीपगमनं जकतवानित्बाह | तदे. afr आचाग्येल्वागम्तरं ange वचनं curate | rat चेति रुतच्छब्दोा मध्वमभमवविषयः। Ted यच्छब्दखछच्छब्ट्‌ - evfaut वां यवामुपनेष्ये शिष्यत्वेन खीकरिष्यामीति बावत्‌ | ता देवभिवनावशज्िनोा शिरभ्डेदनिभिन्तं मरनं were: | मावावामुपमेष्ये खशिष्येत्वेन खीकरिष्यसि बदति यावत्‌ | अथ WRT | त्रयस्य गा गन्तय्यंमयेद्ध्तं मधप्रवचना- मन्त्येढ ती यस्या यशब्दस्यायैः | यदस्य शिखा arqa निवड तस्य छेदनागम्तय्धे ween | ae समस्तमपि

४८४

इदं वै तन्मधु दध्यदुाथर्बणाऽ्िभ्यामुवाच तदेतदुषि पशयत्रवोचतदानु रांतनयेरए नयेद -स उय-

meee ie

weeagrea प्रतिदधतुरिति यावन्तु प्रवग्पंकष्माङ्गश तं

चा

ay तावदेव awifafed तु कच्छमा्मश्चानास्थं याऽ$ख्यायिकामिदहिता सेड qardt प्रद्ते ॥°॥ # ° ददः वे ry दष्यङ्कायबंदोाऽनेन प्रपदधेनािम्या- मुवाच | तदे तदृ षिकूदेतत्ककां wie: Tare मागेऽबाचदुकवान्‌ | कथे तदस इति Valea सम्बन्धः | <u ति कमाण maa त्च दसः किं विशिष्टं खग me वां gaan: दे गरा नराकारो अशिना त्च कषां

fafafart wre लाभाय खाभखयो fy केऽपि भूव

ay प्रवग्येप्रकरमे प्रदशिंतमेवेति छतमनेन ाखेनेताग्रद्याह | यावत्िति। प्रवग्ये प्रकरे सखिताख्थायिका किमध॑मजानीतेचा्- Hr waters खन्ध यमास्थायिकेवभोक्ष मपसं इरति | तजेति

ब्रास्मबभागवाश्थां निगमयति इदमिति तद्वामित्यादि मन्भमुव्धाप्य awe | बदेतदिति कथं लाभायेति बरुरकम्मा- खष्टानमत UTE | खामेति नग प्रतिषेधे मुख्यो गारः, कथ- मिवा ्ाद्याबरते तजाङ | नश्चारख्छिति बेटे पदादुपरि्टात्‌ या नकारः सुतः खलुपचारः सन्‌ ङपमा्थाऽपि सम्भवति निषधाः तजोराङूदवमा | यथेति we गृएम- जिने गकारो वयोापमार्योवसरधा प्तेऽप्री लयः तदेव weata, अश्मिनेवि + यद्वदिति उपमार्थनि नकारे सति | वाकलखङूममनुद्य तदधे कथयति | तन्यतुरित्बारिना पिया- श्वतिद्वारा तडधन्तासावन्विनावज eee किन्तु ब्रूरकम्मका-

Bd ¢

Se माविष्कृणाभि तन्यतुम ene YALE यन्मध्या- ST वामस्य शीष्णी 0१६१

भार कव्याचरति adaat उपषभ्येते | थथा खाक तदाविः ward छृशोमि करोमि यद्‌ इसि भव्यां कृतं किमिवेत्धश्थते May, VHA दव | नकारस्दपरिष्टादुपच्ारः। उप- arifar वेदे ufagure: 1 ward अश्वमिवेति wea wanes वृष्टं चथा पजन्य af प्रकात्रखति खमयिलारिशब्डेलदद रं yaar: कूरं कथाविष्कृणामि इति सम्बन्धः नन्वश्िनेाः quae कथमि wat wrat 1 निन्दावचनी fe car) नेष राषः। स्टुतिरेषेषा निन्दावचना यस्मादीद अमयति कूरं कमं gala aaa छम ren इति चान्यत्‌ fate द्धीयत एवेति gaat waa: निन्दां प्रभ्रंसां fe

we रि त्वेन free तदप्याख्यायिका विद्याखुर्थे्युक्षमिति wre नज्विति खास्थायिकाया विद्याशतुखर्थत्वमविरडमिति परि- इरति | मेव इति जोममाजमपि Wied यस्मात्तस्मादिशा सुता तदतः ofacars विवचितेति योजना॥ यद्यपि जरणं

, कारियोरज्िनानं cow: तथाप्य डानिः स्यादेवेवाश्रद्च कमुतिकन्यायेनाङ चेति कथं पुग्निंन्दायां दश्छमाना्थां efafcerd ware | जिन्दामिति॥ fe निन्दाजिग््ं निन्दितु- मपि तु विधेयं स्तातुमिति ग्यायादिव्बथः। यथा निन्दा a fre fafeqaa तथा सतिर्पि qa स्सातुमेव भवति किन्तु fatequia तथा नानयोच्यंवख्ितत्वमिन्ाह | तथेति।॥ वदामित्धादिमन्बस्छ wes ास्थायाखछायिकावाः qaia-

35°

४८9

ददं वै तन्मधु दध्यदथर्वणाऽिभ्यामुवाच तदेतदषिः पश्यनुवेोचदाथद्रणायाजिना दधी-

are खाकिकाः सखमरज्ति। तथा प्रधसाशरूपा निन्दा लाके

भा

प्रसिद्धा caryraraste: | दति अनथका निपातः यका धकलषमात्मज्नानलशणं | अथव्वेणा वां युवाभ्यामश्वस् strat शिरसा यदोमुवाच यत्‌ प्रोवाच aw thats अमर्थकेा निपातः wt वै तन्मधु इत्यादि पुव्वैवत्‌ मन्वान्तरप्रदशंनाथं॥९६॥

तथाऽन्ये मन्लस्तामेवाख्यायिकामनुखरति सूम | अथब्वैेणा दध्यङ्गमाथरव्वणेाऽन्यो विद्यत दति war विशिनष्टि दध्यङ्गगमाथरव्वणस्तस्मै दधीचे श्रायव्ब॑णाय रे अश्िना- विति wearer वनं axa} अश्वस्य खभूतं चिर ब्राह्म we भिरसि fatswea भिरज्डिला दईदूशमति करर कण्वं war axa शिरो ब्रह्माणं प्रति trad गमितवन्ता युवां reser वां युवाभ्यां तन्मधु मावोशद्यतप्

विरोधनोङत्य उत्तरा awe | दध्यङ्गामेति | aera

Wari मधु तदाचवण य॒वाभ्यामश्वस्य शिरसा प्रावोचत्‌

यश्चासा मधु युबाभ्यामुक्तवाम्‌ तदडमाबिष्कणेमि इति सम्बन्धः।

समानार्थत्वे किमिति पुमरच्यते ware) मग्नान्रेति १६ तुल्याथस्य ब्राह्मस्य तात्पग्यमाश | तथेति वि्येषय्लग्ं

दश्रयन्व्याकषरोति। दध्यङ्ामेति। प्रथममश््यमित्यादि पदाथेवचम

ame डत्वे स्य कम्माक्तिः। ave शिर इत्यच त्न्वयाथं-

मुक्छमिति विभागः पेच्वापुव्वक्षारिखानीदप्यो प्रङत्तिरयुङ्धेति n3

४८८

ॐ° चे्शिरः प्रत्थेर्यतं वां मधु प्रवोचहताय-

sary यद्‌खावपि क्यं वामिति १७१

भा ° प्रतिश्ञातं वच्छामीति किमयमेवं जोवितसन्देदमारुद्च

शा”

भ्रागाचदि्युश्यते तायन्‌ चत्पष्वे मतिश्नातं wat तत्प- रिपाखलयितुमिष्छन्लीवितादपि fe सत्यधम्भपरिपाखना गुरुतरेत्येतख्च लिङ्गमेतत्किन्तश्मध मवाषदिन्युच्यते are वष्टादिव्यस्तस्य सम्बरिधि onfathed लष्टाऽभव- त्मतिसन्धानाथे राव्य कशं तज प्रवग्येकदयोङ्गभूतं यदिन्नानं त्वाद्रं मधु awe जिरग्देदनप्रतिसन्धाना- दिविषयं ait art way रे दख दखाविति पर- बलानां उपक्चयितार जुं वा हिंसितारौ अपिचन aad aaa मधु कश्मसम्बन्धि युवाभ्वामवेाचदपि कच्छं गेणं रसदं परमात्मसम्बन्धि ofa मधु मधं ्राद्यणेनाक्रं च्रध्यायदयप्रकाशितं तख वां युवाग्चां प्रावा- चदि त्यमुवभ्संते ९७

शद्धित्वा समाधन्ते। किमयमिति॥ warafaerarafex. aw कथयति | जौवितादघीति ere शिरोऽश्िद्यत ते देवा- बश्िनावन्रुवन्मिषवजा वद्य ce aay निरः प्रतिधन्तमिवा- दि श्रुत्घन्तरमाथित्धाङ यश्वस्येतयादि wavered पररत्तऽपि परते विश्चामे किमायातं तदा | तचेति उक्षमेव सङ्ुहृाति। वश्चस्येति | Tatras Tee मधु यच्च तन्मधु तत्मावोच- दिति सम्बन्धः | खथ्यायद्यप्रकाशिवदतीवयचतुथाभ्यामध्यावाभ्वां प्रकटितमिति चाबत्‌ ॥१०॥

-ड़°

भार

शआ

४८ <

ददं वे तन्मधु दध्यदुाथर्वणाऽभिभ्यामुवाच तदेतदृषिः पश्यनुवोाचत्पुरके दिपदः पुरर

चतुष्पदः पुरः पक्षी भूत्वा पुरः पुरुष आवि-

ददं वे तकध्विति पूरवववदुक्षी दै मन्त्री प्रवग्येखम्ब- ध्यास्यायिकापसंहन्तारा | इयाः म्रवग्यंकन्नार्थयारभ्याय- are: आराख्यायिकाभूताभ्वां मन्त्राभ्यां प्रकाशितः बरह्म विद्यार्थयासध्याययारथं उन्लराभ्याग्दरभ्यां अकाशयि- तव्य त्यतः WEA THY मधु THAT आ्रयवेणोा यवाग्यामिल्युक्तं किं पुनखक्मध्वि्यष्यते परखक्रे यरः पराणि शरीराणि यत इयमव्यारूतव्याकरणप्रक्रिथा परमेश्वरो नामरूपे भ्रव्याहते MATHS: प्रथमं भूरा- ` साकान््द्वा चक्रे रृतवाद्दिपदेा दिपादुपखखितानि मनुशश्रीराणि। तथा पुरः शरीराणि चक्र चतुष्यदखतु- च्यादुपलक्तितानि पश्ट्शरीराणि पुरः प्रस्ताष्छ ईरः पदी लिङ्गशरीरं yer पुरः शरोराणि पुरुष श्राविश-

SHAM वच्छमायमन्धयोारपु नशक्तलाथं वत्वं वक्तु TH कीत्तयति | उक्ताविति ।॥ अख्यायिकाविेधेय प्राप्तं सङ्गा ufcewefa | इदयारिति + उन्तरमन्वदयप्षत्िं प्रतिजानीते। Wola सम्मत्वान्तर सङ्तिमाह | यत्कच्छद्धेति हिर्णयगभ- कटकं शरीर निम्भोयमज trea किन्तु पकरलनलादीखरकट- कमित्याह | यत इति श्टीरखष्छयपश्लया लाकद्िप्राथम्यं Tentweyane प्रवेश्रातपव्यमिति यावत fy सर्वषु श्ररीरेषु बर्तमानः पुरि wa इति qe glows ayer

ry @

Yo ©

शदिति वा अयं पुरुषः arg We पुरिश्येा गेनेन किसुनानावृतं नेनेन किञुनासंवृतं ११५८१

इदं वे तन्मधु दध्यदुाथर्वणाऽ्िभ्यामुवाव तदेतदृषिः पश्यन्रुवोचद्रुपश ad प्रतिरुपेा

भा ° दित्यसखाथमाचषटे ज्ुतिः। वा we पुरुषः ware TY

Ge

स्व्वशरीरेषु पुरिशयः aft ta इति पुरिशयः सम्‌ परुष way एतेनानेन किञ्चन किचिदपि warad अनाच्छादितं। तथा नैनेन किञ्चमासंवृते। wer way afad वाद्यभूतेनाज्तर्भूतेन मानादेतं। एवं एव ATA रूपात्मनाम्तवंडिभीवेन का्करणदूपेण व्यवसितः पर- BR इत्यादि मन्तः GHIA: ्रात्मैकत्वमाचष्ट TAT: lle cit ददं त््रध्नित्यादि पुष्बेवत्‌ रूपं रूपं प्रतिरूपो बभुव रूपं प्रति रूपं प्रति प्रतिरूपे रूपान्तर बभूवेत्यथेः प्रति- VISAS वा यादृक्‌ VATA मातापितरौ agers सदनखूप wa wat जायते i fe चतष्यदोा दिपादा Wana पकारन्तसेण परखषाथं द्यत्पादयति। गेव्यादिनमा। वाक्यदयस्येकार्यंतमाणद्या सव्वं जगरोातपातल्वेनात्मव्याप्तमि व्च विश्नेषमाशिव्याश | बाष्येति Tat सत्यात्मने frat ware इत्यादिश्रतिमाश्षिद्य फलितमाह रखवनिति॥ मन्लब्राद्यण्यार यवेमत्धमाणशद्खयाष्। पर इति y re | प्राचीनमेव WEA मन्नान्तरमवतारयति। डदमिति। प्रतिश्ब्दस्तन्लेाचरितः रूपं रूपमुपाधिभेद प्रतिरूपा रूपा-

न्तर प्रतिबिम्बं बभ्चूबेत्ेतव्मतिरूयो waders विवच्ितमिति योजना खमुरूपो वेद्यत विशति | याटभित्धादिना उक्त

५०९

ॐ° बभूव तदस्य रपं प्रतिचक्षणाय इन्द्रो मायाभिः

पुरुरूप ईयते युक्ता घस्य हरयः शता दशेत्ययं वे

भा ° जायते दिपरे वा चतष्पात्छ एव हि परमेश्वरा भामरूपे

GT

व्धाङ्वणा रूपं रूपं प्रतिरूपो बभूव किमथे पुनः प्रतिरूपमागमनं तशेत्धुश्यते। ATATATAT रूपं प्रतिच- णाय प्रतिख्यापनाय यदि fe नामस्पे व्याज्ियेते तदाऽख्या्मनगा निरूपाधिकं खूप प्रभ्ञानबनास्थं प्रति- SAA यदा पनः काय्येकरणाद्ममा मामरूपेऽगयाङते भवतस्तदा GI प्रतिख्यायेत इशः परमेश्वरा मायाभिः परज्ञाभिनोमरूपभूततत्छतमिग्याभिमानेवौ तु पर- मायेतः पुरुरूपा ewer ईयते गम्यते एकरूप एव warren: waar: RATT: कारणात्‌ gar ta इव वाजिनः afaranaraara हि यस्मादख्य

"णी भरो

मर्चममुभवारूए करोति Wifes रूपान्तरभवने क्ल me वास्यति | wa हीति | प्रतिख्यापनाय शास््राचाग्धादि- aq तक््वपक्षाश्गायेच्थेः तदेव व्थतिरकेबान्धये स्पुट- अति | बदि हील्वादिना॥ मायाभिः प्र्लाभिरिति परपशच्चमुक्रा खपच्चमाइ मायाभिरिति मिथ्याधीरेतुञ्धतानाद्यनिव्नाया- दकदाबमानाश्नानवशादेष TSE भाति। प्रकारमेदान्तु TH- क्िरिति बाश्मार्थमाङइ। रकरूप रखवेति। खविद्यापन्चाभिबं रूपा गम्यत डति Yaa सम्बन्धः परस्य बडरूपत्वे निमित्त vaya निवेदयति | कस्नादिद्यादिना। यथा स्येषु gat बाजिमो स्थिनं quire Sa पापयितु प्रवन्तन्ते तथास्य प्रतीचा स्थश्यागोये णरीरे TAT wee: | खविषयप्रका्रनं वस्ा-

१०९

उ. ठरयेाभ्यं वे दश wearin बहूनि चानशानि

तदेतदलापूकमनपरमनलरमवाबमयमात्मा

भाग्डर्योा ecurfefarfa | wart warfa ca प्राणिभे-

Sl

casera शतानि <a quater) तस्मादिद्ियविष- यबाडङल्यात्तप्रकाश्ननायेव emia तानि ना्मप्रका- शनाय पराचि खानि व्यदरणत्छयम्भूरिति दि काठके तस्मा्मैरेव विषयखसरूपैरोयते प्रह्लानघनेकरसेम WIT | एवं तद्धंयमन्यः परमेश्वरो ऽन्ये हरय Cals प्राप्त उश्यते अयं वे हरयोऽयं वे दभ्र सषखाणि बहनि चानन्तानि प्राणिभेदस्यानक्धात्‌। किं बहना तदेत- दद्म wang are कारणं qi विद्यत इति

अपुष्य नास्यापरं ara त्रिद्यत दत्यनपरंः | are जाद्य-

न्तर मन्तराखे विद्यत इत्यनन्तरं | Wary तथा afera

aT Talc he ara तदिवयायाष बङलत्वात्तबरपिरेव रूपो भातीति योजना इरि ग्ब्दस्येज्रियेषु wee faferwary | हेरशादिति | प्रतीचो विषयाग्मतीति we: xfer तु हेतुमाह waif, रखिवनाङल्याद्मव्यगातमा बङस्पडति We: Wana प्रकाशयितुमिखियाखि प्रत्तानि गतु रूपादि- कमेव तत्कथं तदिषय वग्रादात्मनोऽन्धया प्रथेलाग्रद्याषश। तद्- काश्ननायेति तस्मादिद्धिवविषयबाडल्यादि खचोक्तमपसंश- रति। तस्मादिति।॥ वदा यथोक्घअतिवश्नेनग Marware | तस्म(- दिति। यस्मादिश्ियाशि पराभ्विषये पन्तानि तस्मासैरिगश्विे विषवयखरूपर वायं VAN waa A तु खसाधारयेन रूपे. गेत्ययः युक्ता हीति सम्बन्धमाभित्य शङ्कते रवं तर्हौति।

४०९ बह्म सङानुभूरित्यनुशासनं १४ इतिपञुमं ब्राह्मणम्‌ ११ अथ ayy: पेातिमाथा भापवनादीपवन पातिमाष्यात्पातिमाधा ओआपवनाद्पवनः केाशि- कात्काशिकः काण्डिन्यात्काण्डिन्यः शाण्डिल्या

भार्म विद्यत इत्धवाद्य। किं पुनस्तं निरन्तरं ब्रह्मायमात्मा

चार

काऽ यः प्र्यमात्मा द्रष्टा ओता मन्ता बद्धा fawrar wary, स्वो त्मना खव्वेमनुभवतीति खब्यागुभूरिष्येतद- मुञ्ञासनं सब्येवेदान्तापरेश्रः। एष सम्येवेदान्तानामुपमंइ- ताऽथैः | एतदण्डतममभयं परिसमाप्त शास्त्रा्यैः ९९ tl SQUAT पञ्चमं ब्राह्मणं

्रयेदानो ब्रह्मविधाथस्छ मधुकाण्डस्य dy: Taye ब्रह्मविद्यायाः मन््रञ्चायं सखाध्यायार्थौा saree तज ay

धयमित्धादिवाक्येन परिश्र्ति। अयमिति | व्तदिशरिवादि- eta रवाविद्यया भानात्सम्बन्धस्य कल्पितत्वात्रादेतशाजि- रियः शज्ियागग्ये हेतुमाह प्राणिमेदस्येति + वाक्धा्थंय्या- खयानमार्थमित्धागतेन aaa शमिकामारचय्य तत्परं वाकध- वताय वाकरोति | fa बडनेत्यादिना वोवलमध्यायदय- स्थेवाथैः सङ्खिप्योपसं ङतः किन्तु सब्ववेदान्तानामित्या | रव इति वस्धाभवविधपुखषाथरूपाचंमाइ रतदिति वक्ष व्याम्तर्परिशेषण्ङ्गगं परिहरति परिसमाप्तखेति ste चतु- Ta wea area

ब्रह्मविद्यां wagufaecrat प्रतिपादय वंश्त्राावतात्पग्यं are) खथयेति महानमपरिग्टशीता fe wefren a4 et

४०४

Se च्छाण्डिल्यः काशिकाच गेततमाच गातमः १११ आ्चिवेश्यादागिवेश्यः शाण्ड्ल्याचानभिमरुता- चानाभिग्रत आनभिम्रुतादानभिमरुात आन- मिमरुतादनभिमरुतेा ओतमात्तमः सेतवप्राची- नयेाग्याभ्या्ं सेतवप्राचीनयेग्ये पाराशय्य- त्पारागर्य्यौ भारब्राजाद्वारब्ाजा भारदबाजाच NAAT FART भारब्राजाद्ारताजः पारा- TETRA वेजवापायनाद्ैजवापायनः कैशिकायनेः कोशिकायनिः १२१ द॒तकेाशि- कादूतकेाशिकः पाराशय्यौयणात्पाराशय्यायणः पाराशय्यीत्पाराशर्य्य जात्तृकणण्या्जातृकार्ण्यं आसुरायणाच यास्काचासुरायणल्नेवणेलेवणि-

wees FAT यथा वेणवः wag: पन्वा हि भिद्यते तद- दायाग्रश्टत्यामूखलप्राप्ेरयं वंभाऽध्यायचतुषटयस्याचाय्येप- रम्यराक्रमा वंश Taya aw प्रथमान्तः fra: पञ्च-

Ge महभागघेयेति स्ततिः ब्राह्यगस्याथान्तर माह | मन्बखेति | खाध्यायः खाधीनोाशारडच्चमत्ये सत्धध्यापनं जपस्तु प्र्ङमाढ- fafcfa भेदः॥ वयोाक्छ नील्या ब्राद्यणारम्भे स्थिते वंशग्रब्दाथेमा | wafa तदेव स्फटयति। ययेति शिष्यावसानापल्लगीभ्ु- तात्पोतिमाष्यादारभ्य तदादिर्वेदाख्यत्रद्यम लपय्यन्ताऽयं वंशः | पव्व खः qaar भिद्यत इति सम्बन्धः वंशग्रब्देन निष्यन्रमथय- माङ | अध्या यतचतुरवस्येति चया शष्याचाग्थवाचकण्रब्या- भावे कुतो aaaife ware) तजेति। परमेख्ि्रश्मशब्द योरे.

५०४

Se रापजन्धनेरापजन्धनिरामुरेराभुरिभारदाजा- द्वारदाज आत्रेयादात्रेयो माण्टेमाण्टिगीतमा- दतमेा WAAR वात्स्याद्यास्स्यः शाण्डि- ल्यच्छाण्डिल्यः वकेशा्यत्काप्यात्कैशोर्य्यःकाप्यः कुमारहारितात्कुमारहारिता गालवादालवेा विदर्भकिण्डिन्यादिदभकिण्डिन्यो वत्सन- पाता बान्रवाद्त्सनपादान्रवः पथःसेभरात्प- न्थाःसेभिरा ऽयास्यादादधिःरसादयास्य APSA अभूतेस्त्वाश्दाभूतिस्त्वाश विभररूपान्वाष्टरा- दिथुरुपस्त्वाष्टाऽ्िम्यामभिना दधीचञाथर्व- णादध्यदुथर्वणेाभ्यर्वणेदे वादथर्वदैवा मृत्योः

भा°मन्त आचायः परमेष्टी विराट्‌ ब्रह्मणि हिरण्छगभ त्ततः परमाचाय्यपरम्परा मास्ति | यत्पुनब्रं्य तन्नित्यं way तदी ब्रह्मणि खयमवि नमः॥९॥२॥ इति श्रीगोाविन्दभगव- तपूज्यपादभि स्र पर मडंसपरि त्राजका चाय्येश्रीमच्छङ्र-

Glo काथयत्वमाश्रद्याडङ | परमेषटोति कुतस्त ब्रह्मणा frame. wary | तत इति खयं प्रतिभातवेदा हशिरणयगभा नाचायथा- न्तर मपेच्तते | डंखरान्‌टडोतस्य बद्धावातिभेवादेदादेव विद्या लामसम्भवादित्धयः॥ कुतस्त वेदा जायते तत्राह | यत्युन- रिति प्स्स्येव aya बेदरूपेशावख्ामान्तस्य नित्यत्वान्न शेत्वपेतच्तेत्ययः॥ खादा वन्ते छतमङ्गला Ua: wafcat मव- न्तीति दयोतयितुमन्ते ब्रह्मणे मम Kea याचे | तस्माडति।रति भीमत्यरमदंसपरित्राजकाचाय्य ओीमच्छुडानन्दपुज्यपादशिष्य

o 3

४०६

प्राधुशसनान्मृत्युः प्राधूशतनः प्रधूरसनात्परध- सन ठटकनश्ूषेरेकनशूषिर्विप्रचितेर्विप्रचितिर्यष्टे- यष्टिः सनारोः सनारुः सनातनात्सनातनः सनगात्सनगः Tost: परमेष्टी Aa Aa स्वयम्भु Ta नमः इति षष्ठं बाल्मणं तत्सत्‌ इति चतु्थीश््यायः

भा० भगवतः हृतायां ृरदारणष्यकर्क्ो चतु्थाऽध्यायः ware: पनिषद्‌ न्ता द्वितीयोऽध्यायः तत्सत्‌

We भरमद्भगवद्‌ानन्द्च्ानङ्लतायां ओीमद्भृङदारखकमभाव्यटीकायां चतुरयाऽध्यायः समाप्तः खहदारणखकापनिषद्धाव्यटोकायां दितीयेऽध्यायः eran ॐतत्सत्‌

se

ate

WIT

५०७

नमः परमात्मने जनवोा acer बहुदक्षिणेन यज्ञेनेजे तत्न द॒ कुरपाचालानां

ब्राह्मणा अभिसमेता बभूवुस्तस्य जनकस्य

HART EASE TAS याश्चवस्कीयं काण्डमारभ्यते। उपपक्तिप्रधानलादतिक्राकेन मधुकाण्डेन TATATYA- ऽपि सति पुनरक्रता | मधुकाण्ड़ं द्या गमप्रधानं | ATA AIT द्मातमीकलप्रकाश्ननाय प्रवृत्ते WHA: करतल गत- विष्ममिव द्यि Sra मन्तव्य इति ww) तस्ा- दागमा्थंस्येव परोचापूरग्वकं निद्धारणाय चयान्जवस्छीयं काण्डमपपन्तिप्रधागमारभते। आख्यायिका तु विज्ना-

मधुकाण्डे त्वार कच्यद्ेति aged व्याख्यातं सम्मति काान्तरारम्भं परतिजानोते॥ जनक इति गम्‌ पु्वस्िन्न- ध्यायदये अाख्यातमेव तत्वमुत्तरजापि बच्यते। तथा पुन्‌- सक्छेरलं मुनिका्धेनेति ware) उपपन्तीति वुख्यमुपपचि प्रधानत्वं मधुकाणडस्यापीति चेत्रेयाह | aware होति नम प्रमागादागमादेव वत्वच्नानमत्पक्छते किम्‌ पपन्या ava कारेन वेति ताह | nals) कर यत्वेनागमस्तत्वश्चाने VE | उप्पत्तिखपकर्यतया पदाथपरिाघधनडास तङधेतुरर्द्च् गम- कमा | Vag इति | ACMI NCAA CAAT पन्याश्तत्च श्चा न- तुत्वे सिद्धं फलितमुपसंशरति | wants fas यथेक्तरीत्या का- दार म्मेऽपि किमिग्यास्थायिका vated aare | खाख्यायिक्षा लिति विद्चागवतां पूजा घपूज्यमाना erat | तथाच FTAA मदाभागघरेयमिति शतिर frafadars: » विद्यापशदेदाना स्यापायप्रश्ारुन्नाप्रनपसा वा खाखयायिकचयन्तरमाह | उपा- येति॥ कथं पुनदानस्य विद्यायश्डापायत्वं sary) प्रसि wifey Wyse विद्या पुव्कलेन घनेन Teer caret faery.

You

3: वैदेहस्य fafa बभूव कः स्विदेषां ata- णानामनूचानतम इति गवा सदख्रमव-

भा ° नस्हत्यथीपायविधिपरा वा प्रसिद्धो warer विद्धिः भास्तेषु इष्ट दानं। दानेन BUA प्राणिनः | रतं हिरण्यं गाषदसदानश्चेड उपलभ्यते तस्मादन्यपरेणापि WAT विधाप्राष्युपायदानप्रदभ्ंनाथास्यायिकारग्धा श्रपि तदिद्यासंयागः ag ay वादकरणं faa भ्राष्युपाये न्यायविद्याथां दृष्टः। तखास्मिन्नथ्याये प्राच्येन भरद च्छते प्रत्या fraser प्रज्ञावद्भिः | तस्रादिधा- अण्थयुपाधप्रदशरनार्थेवास्थायिका जनके नाम किल VATS राजा ब्व विदेहानां। AH भवेायःस ATT

--~= -

Se गापायोा wanes तदुपायत्वेमास्ति swale: | दामे wa ufafeafaenfesfag faxfata विद्यायश्ण- पायो Sewara तस्योपाबत्े विवदितव्यमिग्याहइ | विदद्धिरिति। उपपन्न cae विद्यायश्खापायत्वमित्धाह ) दामेगेति भवतु दानं विद्या्रडजापायस्तथापीवमाख्यायिका we aera. Larges | प्ग्दूतमिति मन्‌ समुदितेषु ब्राह्मणेषु ब्रह्धिष्टतमं faxrcfag राजा एवाम्‌ तत्कचमपरेक Ua fara wat. पायविधानायाख्याभिकारभ्यते तथाह तस्मादिति उपलम्मा यथो छ्षश्लच्छब्दाथः |

शतश्चास्यायिका विद्याप्राष्युपायप्रदश्ंनपरोत्याह। खपि चेति। वस्िन्वेयेर्ये विद्या येषां ते afere: aw सम्बन्धखेत्तेरोव प्रश्रप्रतिवचनदारा बादकरबद् विद्यप्राश्यपाय इत्यच्‌ गम कमा | न्धायविद्यायमिति तत्वमिखयफलां शि वीतय- गकथमिच्छन्ति | तद्िद्यासंयेमादेबिंद्यप्राव्युपयत्वेऽपि कथं

XY 9

Yok

रूराध दश दश पादा CHARM: ृदधयोाराबद्वा बभूवुः ११

alee qyafaaa यश्चन भाखाग्रप्रसिद्धा wscfear

Qo

नाम यज्ञाऽश्मेधा वा cfewarserescfaw दशा- wa तेनेजे अयजत्‌, तज तस्िन्यज्चे मिमग्विता दर्शन- कामा वा क्ुरूणां Sarat पञ्चालानाञ् ब्राह्मणास्तेषु हि विदुषां awe प्रचिद्धं अभिसमेता अ्रभिखङ्गता waz: | तच महान्तं विदत्षमुरायं दूद्ठाऽथ aa किल जन- कस्य यजमानस्य को Gere age दति विशेषेण ज्ातु- मिच्छा विजिज्नासा बभूव कथं कखित्वा नु खलु -एषां ब्राह्मणानां अनुचानतमः। TS इमेऽनुचानाः कः खिदेषां अतिश्रयेनानुचानतम इति हानुचानतमेो विषयोत्पन्जिश्ञासुः खन्‌ तदिश्ञानेपाथा्थे गवां are प्रथमवथसामवरूरोाध गोाष्ठेऽवरोाधं कारयामास किं

0 232 "0 गण्यानि

yaad तत्मदशंनपरत्वमत खा तच्चेति तदिद्यासंयोागादिति यावत्‌ कोवलं तकशास््रवशादेव तद्िद्यासंयोगे प्र्ाढजि किन्त खामुभववशादपीव्याहइ। werarefe आख्यायिक्षावा- त्प्यमुपक्षंशरति | तस्मादिति राजद याभिषिक्ः साव्बभोमे राजा समाडिन्युश्चते बङदस्िखेन यद्वेनायजदिति सम्बन्धः| चअग्धमेधे दश्ियानाङल्यमखमेघप्रकर मे स्थितं | awa खभिस- कुता बग्दूवरिति सम्बन्धः| कुरपण्चालानामिति कुरोविंणेषजं तजा | तेषु हीति pat यज्चद्नालायामिति यावत्‌ विजि- प्ालामेव काङ्कपुन्निक्छां खत्मादयति | कथमित्वादिना खनु चानलत्यमनुवचनसमयत्वं। TA मध्ये ऽतिश्येनानूचागतमःस TF

°

We

तान्दावाच SOT TTA Ar at बलिष्ठः Sam उदजताभिति 1a sa दधुषुरथ याज्ञवल्कयः स्वमेव ब्मचारिण-. भुवाचेताः सेम्यादज सामश्रवा इति तादा-

भा ° विशिष्टास्ता गावाऽवरद्धा इत्युच्यते, पलचतुभागः पादः

Wie

सुवर्णस्य दश TU पादा एकैकस्याः गेग्टक्गयाराबद्धा बभूवुः पञ्च पञ्चपादा TRA IF गा एवमवरूष्य जाह्मणांस्ताम्‌ उवाच | ₹े ब्राह्मणा भवन्त दत्यामख्च यावो swat ब्रह्धिष्टः स्व युयं अद्मणेाऽतिश्येन aura afge: @ vat गा उदजतां उत्कालयत्‌ VTE Vis AU HATHA ATU 1s किलेवमक्ता anger: afgearrarm: प्रतिन्चातुं दष्टषुः प्रगर्भाः SET: | अप्रगस्ण्डतेष्वथ याश्चवल्कयः खमात्मीयमेव जह्मचारिणमन्तेवासिमम्‌वाच। एता गा हे साम्य उदज BHAI, हान्प्रति हे सामश्रवः साम- स्यादिति योजना| Gay प्रणस्य चत्वारो भमागास्ेघामेका भागः पाद इत्युच्यते| VA WHATS श्र दग्र पादाः सम्बद्योरञच्धिति र्का निराकन्तुः विभजते। पञ्चेति रकोकसष्डुषधः वडा बभूवुरिति Gera सम्बन्धः॥ ९। ब्राद्यणा वेदाध्ययमसम्पब्राख्तदथ निष्टा इति यावत्‌। उत्काल- यतु SAI | यता याच्रवष्व्ाद्यजवदविदः सकाश्ाद्रश्चचासी सामविधिं श्यति ऋच चाध्थारू साम ataa | जिष्बेव

बेदेव्वन्तश्युतोऽथवेा बेदस्तस्मादथाद्यजुवेदिना at: शिष्यस्य सामवेदाध्ययनामपपन्तेव्दचतुदखयविशिखि atafcare | Wa

४९९

Se दाचकार ते SMUT AY: कथं ना बदिष्ा-

बवीतेत्यथ ठह जनकस्य वैदेहस्य Bary बभूव दैनं पप्रच्छ स्वं नु खलु ना याज्ञवल्क्य afasisdt 3 इति a trata नमे वयं नलिष्ठाय कुम्भी गोकामा ट्व ayy स्मइति हतत श्व प्रष्टुं TY SATA: NAN

मा ° विधिं fe श्टणात्यताऽथाशतुरवैरो याज्नवण्वयः। ता गा

श्भा

उदाचकार उत्कालितवानाचाय्यं डं प्रति। याश्च वरूक्येन ्रद्धिष्ठपणएदीकरणेना त्मना afgem प्रतिश्चातेति ते THY करुद्ध वन्तः ब्राह्मणाः तेषा करोाधाभिम्रायमाचष्टे | कथं भेाऽख्माकमेकेकप्रधानानां ब्रह्धिषठाऽस्मीति wate | अथ देवं करद्धेषु ब्राह्मणेषु जनकस्य यजमामसख हातर्विंक्‌ Weel नाम बन्धव असीत्‌ एवं याज्चवल्क्धं ब्रह्धिष्टा- भिमानी राजाञ्यलाशच टा याज्चवल्क्थं पप्रच्छ पट्ट वान्‌। कथं या्वरूक्येति हावाचलंनु खल ना are ब्रह्धि्टाऽसौति afeeigare rare याश्जवसख्कयोा arena वं ब्रह्धिष्टाय i इदानीं कामाः सा वयमिति। ति निमिग्तिबेद नपुव्बकं arqarat सभ्यानां stant दशयति | याद्चवस्कयेनेति कोाधानन्तग्येमयशब्दाथे कथयति | क्रडेज्िति eres sree हेतुः | राजेति याबस्क भिदखनु वादाऽग्वयप्रदग्रगायेः | wag प्रशरपूव्येकं विश्रदयति।

कथमित्यादिना Gare ब्रह्मविदो fayfafe खचयति। सदेति किमिति aft exw प्रति गायो ब्रक्षिरूपबभूता

WR

ॐ° याज्ञवल्क्येति हावाच यदिद wa मृत्युना-

ated ब्रह्धिष्ठप्रतिशं सन्तं तत एव ब्रह्धिष्टठपणशसीकरणा-

GT

HSE CU टतवाख्मनो VAT TS: Uk

याज्वल्क्येति हावाच Aa मकाण्डे TTT कर्मणा दभेनसमृखितेन यजमानस्य गखव्योरव्ययेो व्याख्यातः | उद्धोथप्रकरणे सङ्गेपतस्तस्येव परोलाविषयोाऽयमिति aga- दज्रंनविरेषार्थाऽयं fata आरभ्यते यदिदं साधनजा- तं मरस्य ave wfarenfe aaa कष्मलच्णेन खाभाविकासङ्गसदहितेनाप्तं कवलं व्याप्तममिपश्नं SOA THA च। केन द्शंनलचषणेन साधनेन यजमाने ग्टद्योरातिमतीद्य खद्युगाचरल मतिक्रम्य THA | SAAT wate waite: wate एवाभिहितं येना- तिमुश्यते मृख्प्राणात्मात्मद ब्ेनेनेति। वाढं उक्तो याऽनुक्ता

नीतास्तथाश | दानीमिति॥ तस्य तादश्ी प्रतिच्चा प्रतिभा- तीव्याशद्याहइ | तत रण्वति २॥

तच परथमं मनेराभिमस्माप्रादयितुं areata | वाश्चव- स्वधेति Sattar खाखलप्रग्र प्रृते वस्याद्धीयाधिकारेक ey तिमाह। तचेति॥ मधुकाण्डे Toot चासते यदुद्रीधप्रकर यं तस्ि- बासङ्गपाप्नने SHCA समुचितेन कम्भंशा सङ्गेपतोा Saray इति सम्बन्धः तस्यबोादरीचदश्रनस्येति area पदयीष्छाविषयो विच्ारभूभिसर्यं प्रशरप्रतिवच्चनरूपो यन्य rah | तच्छब्दः सम- नन्तरनिदिरयन्थविषयः दण्रंनमद्रो्ोपासमं तस्य विशेषो वामादे रुग्न्याद्यात्मल्वं विच्नानं वल्सिद्यथाऽय ma: | रखवमवान्तर- सक्कतिमक्का प्रकारा व्याचष्टे | यदिदमिति। गद्युगावमि-

> ©

४९२ पृ सर्व मृत्युनाभिपन्रं केन यजमाना मृत्या-

are विक्चेवस्तज तद्थाऽयमारम्भ दत्यदोाषः। रालिंजाभ्निना

चखार

STRAITS याज्जवल्क्यः। CHATS व्याचष्टे। कः पुनद्ाता येन सल्युमतिक्रामतीव्युच्यते | वाम्बे CTS यजमानस्य THT वै यजमान इति a: यन्नस्य यजमानस्य चा वाक्‌ सैव राताऽधियज्ञे | कथं तत्तत्र या द्यं वाग्यज्स्य यज- मामस्य tse प्रसिद्धाऽभ्चिरधिदैवतं तदेतत्‌ अन्नप्रकरणे व्याख्यातं। चाद्निददाता अर्नव हतेति अतेः तद- ATTA BUTTS | दाता चलि गधियजन्नमध्यात्मञ्च वागे- तदुभयं साधनद्यं परिच्छिन्नं ग्टल्युनाऽऽ्तं खाभाविका- स्ानासङ्गप्रयुक्रेन कब्मणा BET मतिल्षणमन्ययाल-

त्यनेन ग्ट्यनाभिपत्रमिव्यगताथत्वमाशद्याह | केवलमिति y WU RIM ग्टत्यारत्ययायागात्तदव्ययसाधनं fafee- नमेव वाच्यमिव्याश्येन एच्छति। केनेति दशनविषयं प्रश्न माक्तिपति | नन्विति येन मख्यप्रायात्मदशंनेनातिमच्यते तदुद्रोथप्रक्रियावयामेवोष्कं। तथाच गल्यास््यापायस्य fray fasram@afa प्रश्नानुपपत्तिरिति योजना y तस्येव परीता. विषयोऽयमित्घादावुक्छमादाय परिहरति | वाण्मिति उद्रो. प्रकरणे वागादेरग्न्याद्यात्मत्वदश्रनरू्पा या fawar awa ऽपि नोक्कस्तदुत्रय्थाऽयं प्रश्नधरतिवचनसू्यो यत्य डति छता कमेव्यादिप्रञ्रापपत्तिरित्यथः कीटक पुनदशमं ग्ट्युजयसा- चमं होचेत्यादावेक्तमित्याश्द्याह | carafe व्याचष्टे वाग्ब यश्नस्येत्यादिनेति wa: व्याख्यानमेव fancfaq एष्छति। कः पुनरिति ।॥ दश्र॑नविषयं दग्रंयद्चुस्तरमाह | उच्यत इति यच्च TRY यजमाने ङड्धप्रयागेा नासती्याग्रद्याहइ। यच्च डति। 3

5?

५९४ रापििमतिमुचत इति देत्रत्विजाग्रिना वाचा

wre मापाद्यमानं वशीकृतं | तदनेनाधिदेवतरूपेणागरिना श्-

चखा

मानं यजमानस्य "खल्या रतिमृक्रये भवति | तदेतदाह मुक्तिः हाताभ्निमक्रिरभ्रिखरूपदशनमेव afm: aga साघधमगदयमच्धिरूपेण पश्यति तदानीमेव fe स्वाभाविका- दासङ्गश्व्यो विमृश्यते | श्राध्यात्मिकात्‌ परिच्छिलरूपा- दाधिभतिकाश्च तस्मात्‌ हाताग्निशूपेण दृष्ट म॒क्ति- मुक्तिसाधनं यजमानस्य साऽतिमुक्तिः यैव मुक्तिः सातिसुक्गिरतिमुक्िखाधनमित्यथेः साधनदयस् oft fea याऽधिरेवताखूपेणापरिच्छिनेमाभ्रिरूपेण या इष्टिःसा मक्तिः। यासे मुक्तिरधिदेवतादृष्टिः रेवाध्या-

यजमानस्य या वागध्यात्मं सेवाधियद्चे Frere तथापि कथं तयोदेवतात्मनादश्रंगमित्याहइ | कथमिति तयोारग्न्या- त्मनादणनमन्तरवाक्धावद्म्मेन Bas y anata We पुनन्वागग्न्धारेकत्वं Tare! तदेतदिति तयोारेकत्वेऽपि Hat Wane wage | चेति मद्रि त्ेतदवतार- faq भूमिकां करोति | देतदिति॥ केवलमेवदुभयं waar संस्परमेब किन्तु तेम वणशोतश्चेत्याद। खाभाविकेति 1 we माप्तं गव्य माभिपन्रमित्यनयार्यमनद्य शहोचत्यादेरयमनवबदति। तदनेनेति | साधनदय TBR | THAAD हातुरपल- चयं | VAST समनन्तर वाक्चमवताय्यं याकरोति। तदेतदाषहति। afar स्तत्साधनविषयः॥ पदायमक्ता वाक्छायमाह। afa- खरूपेति वाचा होतुखाभिखरूपेण दष्राममेब मुक्िषेतुरिति यावत्‌ BRAY प्रपद्यति यद्वेति | मक्तिस््विस्या्यमप- awita) तस्मादिति वाक्यान्तरं समुत्थाप्य याचष्टे। सावि-

१९१

Se apy यज्ञस्य दाता तदेयं वाक्‌ HANA:

हाता सा मुक्तिः सातिमुक्तिः १३१ याज्ञवल्वयेति देवाच यदिद सर्बूमहारा-

भार त्ाभिभूतपरिश्छद विषयासङ्गगस्पद ग्टल्यमतिक्रम्याधि-

च्छा

देवतालस्याप्निभावस्य wife फलभूता लाऽतिमुक्रि- रिष्यते तस्या अतिमुक्तेमुक्रिरेव साधगमिति war साऽतिमुक्रिरित्यार यजमानश्य हातिमुक्किवा गादौना- मन्धादिभाव दृल्यङ्गोथप्रकरणे व्याख्यातं | AW सामा- न्येन मस्य प्राणदश्नमाजं म॒क्निसाधनमुक्ं तद्िशेषा बागादीनामम्धादिदभ्नं | टह विशेषो वरयते, गखटल्यु- भाद्यतिमुक्तिष्ठ धैव फलभूता योद्गीयत्राह्मणेन व्याख्याता ग्टल्युमतिक्रान्ता दीप्यत CATE ₹॥

याश्चवल्क्येति दावाच। स्ञाभाविकादश्नानाषङ्गपरय- करात्कयरचणाम्मत्यारतिमुक्तिव्याख्याता। तस्य HAT: सा

म॒क्तिरिति मक्यतिमनव्यार सङ्गे गत्वं दर्णर्रति | साधमदयस्येति प्रा्भिरुतिमक्छिरिति सम्बन्धः तामेव सङ्जुहृाति | वाफश्श्डूतति। फलश्तायामग्न्यादिदरेवताप्ाप्ा कथमतिमक्िश्ब्दोपपन्तिरि- MUSE | तस्या डति नमन्‌ वागदौमामग्न्यादिभावेऽ् अयते यजमानस्य किद्िदुच्यते। care) यजमानस्येति | तदि तेनव मताथेत्वादनथकषमिद areata बाएमित्या- दिनोक्तं स्मास्यति। तत्रेति॥ दश्ननवत्फल्ये$पि fare: स्यादि- AMES | VOTH fs WR

प्रश्रान्तरमवताय्थं ATAAATY | याश्चवष्कयेति॥ अखयश्चतानि कानि तानीलाद््धाडह। दपु येमासादाति। प्रति्बमन्यधातव'

Ure

Sapaargy सर्वृमहारात्राभ्यामभिपनुं = at यजमानेाऽहारा्रयोारापिमतिमुच्त इत्यधर््य रत्विजा चश्षुषादि व्येन age यज्ञस्याधर्य्यस्तद्य-

भा ° सङ्कस्य स्ल्याराञ्रयभूतानां दभपुणेमासादिक्बसाधना्गां यो परिणामहेतुः कालस्तस्मात्कालात्पुयगतिमुक्रिवेक्र- व्येतीद मारभ्यते क्रियानुष्टानव्यतिरेकेणापि मरागृष्वे्च क्रियायाः साचनविपरिणामदेतुत्वेन व्यापारदभ्नात्का- लस्य। तस्मात्पृथक्षालाद तिमुक्रिवक्षययेत्यत we यदिद सव्वमदाराचाभ्यामाप्तं काला दिरूपाऽहाराजादि- खलच्णस्ति्यादि लक्षणएख तचारा चादिखलल्षणात्तावदति- म॒क्रिमाद श्रहाराचाभ्यां हि we जायते aga विन- श्यति च। तथा यज्चैसाधनश्च THA यजमानस्य चच्लृर-

ae विपरिशामेऽग्न्यादिसाधनान्याित्य काम्यं कम्मे ग्ट्यणब्दित- त्पद्यते। तेषां साधनानां विपरिणामश्ेतुतात्काला wer: | तता ऽतिमक्ि वक्ते ्यु्तरय्न्थारम्भ स्त्यः | कम्मणा मक्तिसक्ता SMITA SAT तस्य कम्मान्तभावेन गरद्यत्वादिव्याशङ्खाह। एथगिति कम्मनिर्पेच्ततया कालस्य गटत्यत्वं ब्यत्पादयति | क्रियेति कालस्य एयद्धयव्यत्वे सिद्ध फलितमाह तस्माटिति। उन्तर्यग्यश्यप्रञ्रयोाविषघयं ad aa fafa | सचति arfea- न््रखेति कटं मे दादेतिध्यमन्नेयं | कालस्य Sea सत्याद्यकणिडिका विषयमाह | तचेति॥ अहा राचयोग्टद्यत्वं सिद्धे ताभ्यामतिमुलछ्ि- वेक्धव्या तदेव क्यमित्याश्द्खयाइ। खषा राज्राभ्यामिति।॥ यज्नसा- धनष तथा ताभ्यां जायते age नश्यति चेति सम्बन्धः प्रतिवच्चन- व्याख्याने यश्लशब्दाथंमाह | यजमानस्येति मक्किरि त्यस्य तात्य- सीमा | यजमामस्येव्यादिना | तस्ये वाच्छसराथें कथयति | सोऽ

५९७

Se दिद ay: साऽपावादित्यः मे श्यूय्युः सा मुक्तिः `

सातिमुक्तिः १५४१ |

याज्ञवल्क्येति दावाच यदिद स्वृ पूर्वृपक्षा- परपक्षाभ्यामाप् स्वं पूर्वपक्षापरपम्षाभ्याम- Pray केन यजमानः पूर्वपक्षापरपक्षयारापिम-

भा रष्वर्युखच शिष्टान्य्राणि पष्ववक्ञेयानि | यजमानस्य चकु

च्छा

Tay साधनदयमध्यात्माधिभूतपरि च्छेदं हिवाऽधि- देवतात्मना इष्टं यत मुक्तिः मेऽध्वग्युरादित्यभावेन दृष्टो मुक्तिः सेव मूक्रिरोवातिमुक्िरिति पृत्वेवदादिव्यात्- भावमापन्नस्य दि नाहाराजे सम्भवतः ४॥

ददानो तिश्यादिल्णादतिम॒क्िरुच्यते। यदिद we महाराचयारविशिष्टयोारादित्यः atta प्रतिपदादीर्नां तिथीनां arera वृद्धि्योपगमनेन प्रतिपर्मष्टतीनां चन्द्रमाः कन्ता | WATT पृब्वपक्षापरपचात्ययः

wafcfe ययाक्षनीव्या आादित्धात्मत्वेऽपि कयम हाराचलच्तमा-

ग्मोरतिमुक्तिरत Gre) आदिव्येति नोदेत नास्तमेतेन्धादि- BAe THA नाहाराचे S| तया तदात्मनि बिदुव्यपि

, तन सम्भवत इत्यथः 8

कण्डिकान्तर स्य तात्पय्येमाङइ। इदानीमिति। नन्वदाराचादि- waa काले तिश्यादिलच्तयस्य कालस्यान्तभोवा्तताऽतिमुक्ता- amet तिथ्यादिलक्तयादपि कालादसावुक्तीबेति छतं एथगार- wate तचा खद्टाराचयारिति खविशिखयेारडिच्तछय- गून्धयारिति यावत्‌ कथं ate तिश्यादिलच्षणात्कालादति-

मुद्धिरत we) earns चष प्राप्या ति्याद्यव्यो-

१९८

se तिमु्यते इत्युदात्र्ल्विजा वायुना प्राणेन प्राणा यै TARA Tass प्राणः वायुः SRT सा मुक्तिः सातिमुक्तिः¶५१

भा ° श्रादित्यापस्याऽहाराचात्ययवत्‌। तच यजमानस्य प्राणे वायुः। VATA थत्राह्मणेऽवगतं वाचा येव प्राणेन चादरगादिति निद्धारितं। अथैतस्य प्राणस्यापः अरीरं च्यातीरूपमसेा we दति प्राणवायुचन्रमसा- ARATH KAT TAIT चापसंहारेण क्िददिशेष'एवमन्य- माना अ॒तिवायुनाधिरेवतरूपेणापसंहरति | अपि ware निमित्तो हि gfgwer चग्रमसः। तेन तिष्थादिख्णख कालस कर्तुरपि कारयिता वायः अरत वाथरूपपन्ल-

° माध्यन्दिनशुत्योच्यते। ALAA तु वायभावापन्या तदत्यय SA | तथाच आअन्याविराधे कः समाधिस्व्यिशद्ूमाहइ | तकति कारवश्ुताविति यावत्‌ डदरातुर्पि weenie श्वुतिदयानसारेब quate | cafe केवलमुदरातु wad प्रतिश्चामाचेय प्रतिपन्नं किन्तु विचागे निजारित- खेत्याद | बाचेति प्यचश्रमसाश्वेकलत्वं सप्तात्राधिक्षारे निजा- रितमिद्यादह | wufa उक्तया रोल्या प्राखादीमामकत्व खुत्धार- विरोधं फलितमाह | cafe | मनेब्रद्मगाखचऋमसा पाशे- RIMS वायन पास्यत्वेनापसङ्हे मत्यतस्ये fawar नास्तीति त्ये विंकष्यनापपत्तिरि त्ययं उपसंहरति प्राडमद्ततार् तडपखेपास्यतया areifa कारवशलिरि खथयः॥ रत कारवशच- तिरपपन्रेत्षाह | अपि चेति॥ are quan तन्निमित्तो खाव- अवस्य चन््मसोख्डिडासो | gata fe चन्द्रादेनमतस्ेषटे ae: डड्धादिङेतुतवे afeaare | तेनेति करतु खशरस्येत्य चैः |

©

४९९ याज्ञवल्व्येति दावाच यदिदमलरिप्षमनारः-

भा ° स्तिण्यादिकालादतीतेा भवतोल्युपपश्चतरं भवति तेनं

ST

want weeiw efeafacrafeg ce तु काषछानां खाधमदयस्य तत्कारणएङरूपेष्ठ वाव्वात्मना दृष्टि मृक्तिरतिमक्रिखेति अुत्याविरोधः॥५॥

ear. कालादतिमृक्तिव्यास्याता | यजमानसछ साऽ- frawara: कनावष्टम्मेन परिष्छेर विषयं wearer फलं प्राप्रोल्यतिमुश्यत दन्युच्यते यदिदं म्रसिद्धम- म्तरिच्माका्रोऽनारम्बणएमनाम्बनमिव अष्टाद्‌ स्येव तदालम्नबं TH शायत इत्यभिप्रायः | यन्तु तदन्ञा- यमानमालम्बनं AeA केनेति Vaya अन्यथा फलप्राभेरसम्भवात्‌। येनावष्टम्मेनाक्रमेण यजमानः HVAT प्रतिपद्यमानेऽतिमुच्यते किन्तदेति wafawa. केन

वायोखन््रमसि कारयिद्रत्वे$पि oma किमायातं तदाद खत इति उदितानदिवदहामवदहिकल्पमपेत्ावियधमपसंहरति | तेमेति श्रव्न्तरः माध्यन्दिन खतिः साघनदवस्येव्यभवच सम्बध्यते SMI मनसा त्रश्मबश्धेययः। SUI प्राडस्येद्रातुखेत्ययः। तच्छब्द्‌ खन्द्रविषयः pu i

यदिदमन्तरि्लमिग्धादि warned ङामुवादपुव्वंकमुपा- <a | warfcfa 1 याख्यानव्याख्येयभावबेन करिवापदे taal इत्ये. सल्मञ्नरूपम॒च्यते | समनन्तर वाक्नेति यावत्‌ तद्या चष्टे | यदिद- fafa केमेतिप्रश्रस्य विषयमाह | यल्िति wafers

प्रपश्यति खन्ययेति श्वालम्बममन्तरोेति यावत्‌ प्रश्रं

सर्हि्यापरसं हरति | केनेति अच्तर न्धासेऽचरायामर्चेषु Tie.

५९०

Se HOT केनाक्रमेण यजमानः स्वं नाकमाक्रमत

इति बह्मणर्त्विंजा मनसा चन्द्रेण AAT वे Faw

भाग्क्रमेण यजमानः खगे लाकमाक्रमत दति खगे लाकं

फलं प्राप्रोत्यतिम॒च्यत Lares) ब्रह्मणलिंजा मगसा TR णेत्य्रन्यासः YHA | तचाध्यात्मं यज्ञस्य यजमानख यदिदं प्रसिद्धं मनः साऽ चन्द्रऽधिदेवं मनोऽध्यात्मं चण्द्रमाधिरवतमिति fe असिद्धं एव चन्रमा ब्रह्म faq तेनाधिभूतं ब्रह्मणः witha रूपमध्यात्मं मनस एतद्रयमपरि च्छिनेन watt रूपेण पश्यति तेन चन्द्रमसा मनसावलम्बनेन कर्मफलं सखगंलाकं आप्नोति अतिमृच्यत cafe: | दइतील्युपसंहाराथं वचनमि्येव-

रिति यावत्‌॥ मनो वे यश्चस्येत्यारेर्थमाह | तचेति यवहार- गमिः सततम्यथेः | वाक्याथ माइ | तेगेति॥ हितीयाट तीयायां सुग्ब- ध्यते॥ दश्नफलमाइ। Tafa y वागादीनामग्न्यादिभावेन दश्ंन- मुक्तं | त्वगादीनान्त॒ बाद्यादिभावेन दनं वक्तव्यं तत्कथं वक्तं Wa खन्युपसंङारोपपरसिरि्याश््याइ | सन्वाणीति वागादा- quay त्वगादावतिरदेणाऽच विवच्ित इत्याह | TTA इति। Wawel दश्नप्रमेदकथमानन्तगयायेः॥ केयं सम्पन्नामेति एष्छति | सम्पन्नामेति swoare| कनचिदिति मतां फलवतामखमेधादिकम्मंं RH सामान्ये वाल्यीयस्मु कम्म विवत्ितफकलसिद्यथे सम्पज्तिसम्पदु च्यते ।॥ यथाश्कयमि- होच्रादि निवेत्तननाश्मेधादि मया faada इति ध्यानं सम््रदि- ay | यदा फलस्येव देव साकादे रज्ज्चलत्वादि सामान्धेनाव्याद्या- ऋतिसम्यादनं सम्पदित्थाङ | फलस्येति सम्यदनुखानावसरमा- द्यति | सव्वात्छाहेनेति॥ असम्भवे ऽनुष्टामस्य यदेति Ta |

BRR

Se HA तद्यदिदं AA AT सा चन्द्रःस बरह्मासामुक्तिः साऽतिमुक्तिरित्यतिमेक्षा अथ सम्पदः NET

भा ° अकारा ब्टल्यारतिमाक्ाः। wate fe दथ्नप्रकाराशि यश्चाक्विषयाण्यस्मिनल्लवसर उक्रानोति छलापषंहार cafaarean रएवग््रकारा शअतिमाचा इत्यथैः we सम्पदः | च्रथाधुना सम्पद TUM | CIITA कंनचि- व्ामान्येना्रिहाजादीमां कर्मणां फलवतां amare सम्पादनं सम्पत्फखरव वा TATU फखसाधनामष्टाने waaat केमचिद्धेगण्छेनासम्भवः। तदिदानीं आहिताग्निः सन्यत्किित्कस्भग्िदाजादीनां चथा सम्भवमादाथाल- wee कमंफलविदन्तायां सत्यां यत्ककफलकामे भवति तदेव सम्पादयति अन्यथा राजद्धयाञ्रमेधपुरुष-

Se काम्मिशामेव सम्पदनुरानेऽधिकार शति दश्रयितुमाडहिताभिः fron | अभिरहचादीनामितिनिडारमे षष्टी यथासम्भवं णा- अमानुरूपमिति यावत्‌। दायस्य व्याख्यानं areata | केवलं कम्मित्वमेव सम्पदनुष्ातुर्परेत्तते fay तत्फलविद्या- वक्चमपीत्या | कर्म्मेति | तदेव कम्मफलमेवेत्यथः॥ कम्माखेव फल- बन्ति सम्पदसूत्कवथं तासां Mastery | अन्धयेति॥ विहि- ताध्ययनस्याथेक्ञानानुानादिषरम्यर्या STAM AS | चाख- मेधादिषु सर्वैवामनुषानसम्भवं कर्म्मखधिङतानामपि चेवथि- कानां केघाच्िदनुानापसम्भवादवस्तेघां तदथध्ययनाथवक््वमुपयत्या सम्प्रदामपि फलबतत्वमेदटवययमित्यधंः मइतोऽखमेधादिफलस्य कदथमस्पीयसा सम्पदा ufaftamg west

Gere यदिति तदा वत्पाठः खाध्यायाथं श्वेति पूर्वे खम्बन्धः। अध्ययनस्य wea gH फलितमाह | तस्मादिति a3 |

BRR

Ss याज्ञवल्क्येति दवाच कतिभिरयमद्य दीतास्मिन्यत्े करि्तीति तिसृभिरिति कतमा- स्तास्तिच इति पुराऽनुवाक्या याज्या शस्यैव

भा ° मेधसव्येमेधलक्षणानामनधिशृतानां चेवर्णिकानामण्यसम्भ- वस्तेषां ATS: खाध्यायाथं एव केवलः UTA यदि तत्फ- SAAN: कञ्चन सान्तरा तेषां सन्यदेव तत्फलमा्ि- स्तस्मात्छम्पदामपि फलवत्वमतः TIT WIA याश्चवल्क्येति Ware अ्रभिम्‌खाकरणाय कतिभि- रयमद्यासिन्यज्ञे कतिभिष्छंम्भिः कतिसद्याभिष्छेग्जाति- भिरयं traffafaae करि व्यति शस्तं शंसत्यारेतर- सिटभिष्छग्जातिभिरिल्युक्षवन्तं अत्थाहेतरः कतमास्ता- सिस्व दति सद्य विषयोऽयं प्रः Gee सञ्चापिषयः पुरोाऽन॒वाक्या प्राक्‌ म्रयोगकालाद्ाः प्रयुज्यन्ते चः VA: पुरोऽनवाक्येव्यच्यते | यामां याः प्रयच्छन्ते चः सग्जातियाच्या शस्ताथे याः प्रय॒च्यन्ते खच सग्जातिः Wat wate याः काञ्चमचंस्ताः स्ताजि-

Ge तेषां रजदूयादीनामिति यावत्‌ ब्राह्मादीनां राजद्वाद्य- © अ, _„ A fa

ध्ययनसामाम्तेवां सम्पदवं तत्फपलप्राप्तावपि fa feafa | तस्मात्सम्यदामिति कम्मयामिवेति टदान्तार्चाऽपिशब्दः

तासां wera ufeaare | wa इति ig | सम्पदामारम्ममुपपाच प्रन्रवाक्छम॒त्थापयति। याश्च वस्क्धेतीति प्रतीकमादाय व्याचष्टे | afaferfcarfear कतिभिः कतमा इति प्रश्रयाविंषयभेदं दभ्रंयति | सद्धययति साजिथा नामा-

५९९

ॐ* तृतीया किस्ाभिर्जयतीति यक्ियेदं प्राणभु- fafa not

यान्ञवल्वयेति Mas कत्ययमदयाध्रय्युरस्मि-

न्यज्ञ आहुतीहीषयतीति fers इति कतमास्ता-

faa इति या हुता उल्वलस्ि या दुता अति-

भाग्यावा war at war wares तिषटषु wofaaa- भवन्ति faenfintanfa aferge प्राणण्टदिति अत सह्ासामान्या्यत्किश्ित्माणडण्नातं तत्स्व जयति aes फलजातं सम्पादयति सद्यादिषामा- न्येन याश्चवल्क्येति ₹ावाचेति पूष्व॑वत्‌। Rare रख्िन्यश्च शआ्राङतोरहाय्यतीति कत्थाङतिप्रकारास्तिख दति कतमास्तालिख इति पु्ववदितर are या ता उञ्वलन्ति समिदाच्याङतयः। या sar अतिनेदन्ते ्रतो- amd कुब्बन्ति atara saa: या डता अधिशेरते अधि wat गल्ला भूमेः अ्रधि भेरते पयःयामाङतयः | किग्ताभिजयतीति ताभिरेवं निर्वन्तिंताभिराङतिभिः किं

are न्धापि काचिद्टग्जातिरल्ती श्या | सव्वाख्विति अन्या बेति Tra जातियरहः। विधेयाभेदात्सव्बं शब्दात्पु रुक्तिः | खत रुम्य- त्िकरारमादित्थेः॥ सह्यासामान्याचिधा वि्रेषादिति यावत्‌ ey प्राम्टव्नातं लोकय विवि प्रथमः सष्याषिषयो feet

यस्त॒ सह्धो यविषयः wa इति विभागं ल्तयति | पुव्बवदिति

तेन सामान्धेगाव्धणत्वेगेति यावत्‌॥ sat afyare | देव

५९४

Saat या दुता अधिशेरते किन्नाभिर्जयतीति या दुता ssanfs देवलेःकमेव ताभिर्जयति दीप्यत इव हि देवनेकोा या हुता अतिनेदने पित्ृनाकमेव ताभिजजयत्यतीव fe पित्नाकेा या हुता अधिशेरते मनु्नाकमेव ताभिर्जयत्यध इव fe मनुयनाकः १५१

भा०जयतोति। चा श्राङतये ता उञ्वलन्ति उज्वलनयुक्रा arsaat मिर्वत्तिंताः weg देवलाकाख्यं उञ्वलमेव तेन सामान्येन यौ मया एता vey श्राङतयोा निर्वत्यमानास्ता एताः साक्ताट वलाकस्य कष्मफस्स्य रूपं देवलाकाख्यं फलमेव मया faawa cad सम्पादयति | या डता अतिनेदन्ते श्राङतयः पिदलाकमेव ताभिर्न- यति कु्सितश्रब्दकट्ं लसामान्येन पिद्रसाकसम्बद्धा्यां fe संयमिन्यां पथां वैवखतेन पात्यमानानां हा wat: सञ्च मुश्चेति शब्दा भवति | तथाऽवद्‌ानाङतय स्तेन पिदर- लाकसामान्यात्पिटलाक एव मया निवत्त दति सम्या दयति। याडङता अ्रधिभ्रेरते मनुग्यलाकमेव ताभिजंयति भूम्यपरि सम्बन्भसामान्यादध द्रव fe we एव मनुग्यलाकः उपरितनाग्साध्यान्‌ लाकानपेच्छयाथवाधोगमनमपेच्छाता

Qe लाकाख्यमिति॥ कथं मासाद्ाहतीगां fucarata सह ware सामान्धमत are | पिट लाकंति। वअधागमनमपे्तेति safe fe सेमाद्याडतीमामधकछाद्रमममत्ि ममुष्यलेकस्य पाप-

3°?

४५

यान्ञवल्व्येति दावाच कतिभिरयमद्य बह्मा यत्तं दस्िणता देवताभिगीपायतीव्येकयेति

भा ° मगुब्यलाक एव मया निवेश्यत इति सम्णदयति पयः

सोामाडछतिनिवन्तंनकाले ८॥

याज्ञवस्क्येति रावा चेति पुष्वेवत्‌। अ्रयग्विग्ब्रह्मा द्धि- WaT ब्रह्मासने fear यज्नं गापायति | कतिभिर्देवताभि- गपायतीति भ्रासक्गिकमेतदडवचनं। एकया fe देवतया गेापायत्यस्ष एवं WTA बङवखनेम WAT गापपद्यते खयं TAA THT: कण्डिकयोः wanfartety कतिभिः कतिभिस्िष्भिस्िख दति way दृषटेदापि बड वचनेनेव प्रश्नोपक्रमः करियते | waar प्रतिवादिव्यामेाषा्थं बङवश्वनमितर श्राह | एकयेव्येका सा देवता यथया दकिणतः खिला ब्रह्मासने यज्ञं गापायति। कतमा सेकेति। मन एवेति मनः खा देवता मनसा fe ब्रह्मा व्याप्रियते ध्यानेनैव तस्य THA मनय वाक्‌ वत्तनी AAT तरां मनसा संस्करोति ब्रह्मेति yards मम एव

प्रचुरस्य तादृग्गमनं तदपेच्ये्यथेः। अतः सामान्यादिति यावत्‌। afgua आइवनीयस्येति शेषः

urate बवचनमिन्युक्तं प्रकटयति। रकया हीति जल्पक- याप्रस्ततेति हदि निधाय ewe गत्यन्तर माइ | अथवेति मनसो देवतात्वं साधयति | मनसेति वत्तनी aati तसोवोाञ्न- सयोावं्भनोारन्यतरां वाचं मनसा मेनेन ब्रह्मा संख्कराति। वागि्विसगः प्रायख्िन्तविधानादिति श्रु्न्तरस्या्थः॥ तथापि कथं

©

WRT

कतमा सेकेति मन ष्वेत्यनसं वै मनेाऽनन्ा face अननलमेव तेन नाकं जयति ४६१

याज्ञवल्क्येति दैवाच कत्ययमद्यात्नातास्मिन्यन्ञे स्तात्रिया स्दायतीति तिप इति कतमास्ता- स्ति इति पुरोऽनुवाक्या याज्या शस्येव

are देवता तया मनसा fe गेापायति ब्रह्मा यश्चं। तख AATS-

चाण

न्तिमेदेनानन्तं | वे शब्दः प्रसिद्धावदयातकः। प्रसिद्धं मनस श्रानम तदानग्धाभिमामिनेो रेवा श्रनन्ता चे विश्वदेवाः। wa देवा aaa भवन्तीति अ्व्यन्तरात्तेनानगधसामा- न्यादनन्तमेव तेन साकं जयति ie

याज्ञवल्क्येति हावाचेति पत्वेवत्‌ कति स्ताजियाः स्ताव्यतीत्ययमद्गाता स्ताचियां नाम क्या मसमुद्‌ायः कति- पयानाण्टचां | साचिया वा WAT AT Ut: कासन खष- स्ताः SAAS VATE ताख व्याख्याताः पुरोऽनुवाक्या याच्या wea ठतीयेति तच qm यत्किञ्चेदं

awe: सिधिस्ताषह | तच्चेति देवाः wa यस्िग्भनस्येकं भवन्ती भिन्नत्वं प्रतिपाद्यन्ते तस्मिजिग्वेदेवटच्छा भवत्धमन्तलोक- प्राप्तिरिति श्रन्तरस्याथः॥ अनन्तमेवेत्यादि ares | तेनेति BHA प्रकारेणेति यावत्‌| तेन मनसि विग्वेरे बद्छध्यासेनेतधेः। इत्युपासकेाक्तिः पुन्बवदि खमिम्‌ ङीकरणायेत्यथः॥ प्रतिवचनमुपादन्ते | स्लाचिया वेति परगोतग्टग्जातं स्ाचमपगो- वं wet | कतमास्त्रास्ति त्यादेस्तात्यग्धेमा | ताखेति। प्रश्नान्तरः ङ्षमनुदयापादक्ते। तत्रेति यश्राधिकारः GHG | पुरोऽन्‌-

५९०

° तृतीया कतमास्ता या अध्यासमभिति ot ce पुरोाऽनुवाक्याऽपानेा याज्या यानः शस्या किला- भिजयत्तीति पृथिवीनाकमेव पुरोऽनुवाक्या जयत्यसरिक्षनाकं याज्यया FAHY शस्यया तता SMTA उपरराम TN do ? Tas प्रथमं STRUT

भा ° प्राणष्धकसब्वे जयतीति तत्केन सा मान्येनेलयुच्यते कतमासता- सिख wer या wera भवन्ति प्राण एव परोाऽनुवा- क्या | अपश्नब्दसामान्यादपानेो याच्या आनन्तव्ादपानेन fe प्रत्तं हविर्देवता यसन्ति। यागख प्रदाने। व्यामः WAT | ATU HTH ETA भ्रुत्यन्तराक्किन्ताभि- जयतीति ASA तज विशेषसम्बन्धसामान्यमनुक्तमिश- च्यते सव्वेमन्यद्माख्यातं | लाकसम्बन्धसामान्येन एयथिवी- खाकमेव पुरोऽनुवाक्या जयत्यन्तरिचलोकं याज्यया

Gio वाक्छादिना लाकचयजयलच्तणं फलं कोन सामान्येन पे्लार्या agnfaiiaes सास्यति | तदिति खधियश्चमक्षं सारथि- arate विशेषं दश्नयितुमुत्तरो ay care) उच्यत डति | Uae पुरोऽनुवाच्छारो एथिव्यादिलेकटृष्टिरिति wary. ARATE | कतमा इति अपाने SSS इेलन्तर माह | अपानेन होति इस्ताद्यादानब्यापारेदेति यावत्‌॥ प्राबापानय्या- पारव्यतिरेकेण श्स््रप्रयोगस्य sare सिडत्वाद्याने ware- fetcarw | प्रातरिति तच पुरोऽन्‌ बाश्छादिषु चेति याबत्‌। डदेत्यनमर वाक्योक्तिः सव्बमन्यदिवि सद्यासामान्धाक्ठिः॥ किन्त-

WRG

भा ° मध्यलसामान्यात्‌ यलोक शस्ये द्धंलसामान्यान्तता ¥

तस्मार्दाद्मनः प्रञ्जनिणंयादसे Varga उपरराम नायमखद्नोषर इति ९० दति ओमद्हदार ण्यक पञ्चमप्रपाठके प्रयथमब्राह्मणभाय्ये

आसख्यायिकासम्बन्धेः परसिद्ध एव ग्ट्यारतिमृक्रिवया- स्याता काललचणात्कमेलचणाख | कः WATT Baye स्मादतिम्‌क्रिव्याख्याता खाभाविकाज्ञानासङ्गासख-

देऽध्याधिभृतविषयपरिच्छिन्ने यहातिग्रदलच्णे za:

QTo

तसमात्परिच्छिन्नरूपा कू्योरतिमुक्षसख STMT eA दीन्यद्गोतप्रकरणे व्याख्यातानि wears agat विभरेषः

दिशषसम्बन्धसामान्यं cere | लाकंति एथिवीलक्तणेन साकेन सह प्रथमत्वेन सम्बन्धसामान्यं परोऽनुवाक्ायामस्ति तेन एथि- बौोलाकमेव प्राग्नाती्थंः॥ अनलस्य तुष्णीम्भावं भजताऽभिप्राय- are | नायमिति १० | खच्छलब्राद्यशं प्रथम | ब्राद्मलान्तरमवतारयत्राख्यायिका किमर्थेति शएङ्खमानम्मत्या | खाख्यायिकेति याद्नवष्कया fe विद्याप्कघंवशादच्र पूजा- भागो wed मात्तेभागस्तथा विद्यामान्दादते विद्यास्तत्- ययम्‌ास्यायिकेत्धथेः xe ब्राह्यणा वक्तु ठत्तं कीत्त यति। ग्द्यारिति।॥ गुत्यखरूपं एच्छति। कः पनरसाविति। तत्छरूपनिरूपशाथं ब्राह्यणमव्थापयलि। चेति ग्टद्यरिति सम्बन्धः खाभाविक्ं नेसगिकमनादिसिडमश्चानं तस्मादासङ्‌- ्तस्यास्दमेवास्पद यस्य तथेति विदः तस्य विषयमुक्ता arfware | खष्यात्मेति॥ तस्य खरूपमा | यदेति यथोक्तग्रव्यु- द्ापफ्षिमग्न्यादीनां कथयति तस्मादिति तान्यपि यष्छातियह- ग्रष्टीवान््र्थन्ियसंसगित्वादिव्यथंः। तद्रता विश्रेषोऽग्न्धादिगता टशटिभेद इति यावत्‌ | कश्विद्याख्यात इति सम्बन्धः चस्यापि ग्ट्बुग्रस्तल्वमभिपेत्या तच्चेति | खग्न्धादित्याद्यात्मकं सोजप-

५९८

भा ° क्िकलचेतत्कर्णणां ज्ञागसदितानां फलमेतत्‌, weet

ST

VUNG VATA: कर्संव्य Carat बन्धन- Gre AAT: Wares age fe माषः zeta: | यदप्यतिमुक्रख wera तजापि यहातिय्राहाश्यामवि- fasta एव व्टल्युरूपाभ्वां

तथाचक्षमभनाया -छ्युरेष एव टल्युरित्थारित्यखं पुरुषमङ्गीरत्याइ एके र्टल्युवं डव इति तद्‌ात्मभा- aaa fe qarcfiafayea इत्युच्यते तच प्रहातिग्रहे मृल्युरूपै खः। ware are Br: wee व्यातीरूपमसावादित्यः। मग Te: कामेनातिग्ा देण शोत इति वच्छति प्राणो वै गरहः साऽपानेन माति-

दमिति area) फलं parma fata a: y किमितिग्ब्योा- बेन्धमरूपस्य खरूपमुच्यते ware) रतस्मादिति ननु ars कत्ते बन्धनरूपापवओेनमगुपयुक्तमिताशद्ाह | बन्धस्य Wifes अग्न्यादीनां यथोक्तग्टल्यव्यातिमुक्तां seater यदपीति विनिर्मुक्त रबातिमृक्षाऽपीति we: |

तथापि कयं axe ययोक्तग्र्धव्यातिरूश्ाङ | तथा- चेति तथापि कथयमम्न्यादीनां गत्यव्याभिनं fe तज प्रमाबमस्ति तजा | रका इति wea डति ered तथापि fazer ग्टद्योरतिमुद्कस्य तदातिरित्याशद्ाडइ | तदात्मेति | से पर. RUA UML Mea प्रकटयति। चेति मनसि काय्ेकरय- रूपेख दिवखादित्यस्य tary तथापि कथं afi ww- wea दजस्येत्वाज्नद्वाइ | ards) वागारे बक्तषथारेख awa Sfrarwa हिरम faararafrenngry | wafer कम्मं फलस्य संसारलवा तत्फलं Saute’ agueraaary| sfrar- रितश्ेति यदेव कन्मंबन्धपडत्तिप्रयेजकं तरेव बन्धनिङत्तेनं

RS

४३०

ure गारेणेति वाम्बे ararfaareafa तथा श्लविभागे

भा

व्यास्थातमस्माभिः विचारितं Sree प्रवृन्तिकारणं तदेव निवृज्िकारणं न॒ भवतीति केचिन्तु waa निवृत्तिकारणं मन्यन्ते

अतः कारणात्पववैखातपुनबसृत्योमुच्यते उन्तर- मन्तरम््रतिपद्चमानेा व्यावुत्यथमेव प्रतिपद्यतेन तु ताद- श्यमिव्यत wre | दैतचयात्छब्धै मृदयरदेतचये तु परमा- War qarefwafaqad | अरतखपेकिकी गाणी मुक्षि- THUS सब्वमेतदेवमवारंदारण्यकं गभु Taal

कारगमतः MHEG WLM US बन्धनमेवेत्यः॥ खमतमक्का मतान्तरमाह | कचित्विति | स्वमेव कम्मति wa: | खगकाम- qa रेहात्मत्वनिरत्तिगदाशइन वाक्ये खतन्लाधिकारनिरत्ति- नित्घने मित्तिकविधिष्वयान्तरोपदेशेन खाभाविकप्रत्तिनिरोधा निषधेषु arene नेसगिकपड सया fraud | सदेवं सर्व्वमेव waa मिङृन्तिडार araqucfiay: |

नन शास््ीयात्कम्मयेा हतारन्तरमन्रं nwacweyraata- शयवन्तमायजास्मतिपद्यमानः OPTRA GAA तत्कृता निरृत्तिपर्लं WHATS UATE | खतः कारणादिति बडी दमन्तरमन्तर सातिशयं फल प्राजापत्य पद वद्पिप्रासादार्ड- क्रमेय व्थाङुन्तिद्धारा मेात्तमवतारयितुं | गन्‌ aaa प्राजापन्धे पदे खतेश्तात्पग् तस्यापि निर तिश्यफललत्वाभावादि अथः॥ फलित- ATE | इत्यत इति यस्मात्पूववै पूवे परि त्धव्योत्षरसुन्तरं प्रतिपद्य मानस्तन्तच्िटल्िदास मक्यथमेव तत््रतिप्दयते। तु तत्चत्यद- प्रा्य्थमेव वाक्यं प्यवसितं तस्यान्त वक्त्वेनाफलत्वात्‌ | तस्माद्‌ - तच्तयपय्यन्तं सव्याऽपि फलविशेषे ग्टद्यु्रस्तत्वाव्रासादारोइव- न्धायेन मेच्ाथाऽवतिखछते हिर णणरगभपदप्राप्या देतश्चये तु THA ग्दद्यो सत्िमतीत्च परमात्मरूपेण feat मक्षा भवति | वया

BRR

भा ° मेकखस्मान्तस्सब्यमभवदिति wet: 1 वाढं waatacta

तु ्ामकामेा यजेत TATA यभेतेत्यादिञ्जुतीनां ara) यरि qeardtadarat यामपद्र सखगाचर्थतवं नासीति ामपश्रसलगादया A THT THA T कम फलवेचिश्य विशेषाः

यदि वेदिकानां कर्मणां तादर्थ्यमेव संसार एव माभविष्दथ ताद व्यंऽणयनुभगिस्यादितपदा थः खभावः संसार दति चेद्यथा खूपदशंनायं wera east ave:

भनव्यभावाद्ष्वमबाक परमात्मभाव्राग्मध्ये या त्षत्पदप्राति सा खस्वापेचचिक्री सतो मोगी सु्तिरमुख्या तु Taras: सव्बमेतदु ग्र्ामाजेवारचितं नतु Tey त्यन्तर स्य चायं इति दषयति। सव्बमेतदिति। सव्वकत्वलछये मत्ता SWUM रवास्माभिरच्यते तत्कवयमस्मदुक्तमबाङदार- खकमिति wee | fafa, अकोक्ररोति। बाएमिति अङ्ीद्त- au विश्रदयति। भवतीति | रतत्सर्ये कत्वमारण्यकाथा भव- त्यपीति योजना॥ कथं af सव्यंमेतददरृश्दारण्यकमित्यक्छं तचरा | त्विति तदुक्षसीन्धा कम्म॑ञ्तीनां वयोक्तमाच्ा- ua घटते। तेन सर्व्व॑मेत दोत्रेिकं ओतमित्यक्षमित्य्थः खुतीनां मेच्चायत्वाभावं समथयेते। वदि wife तस्मात्तासां मायं तेति ia:

faq संसारस्तावडम्नाधम्मैरेतुकः। तो विधिनिषेधाधीनो। तयोख्ेत्वदुक्तयीत्या AGUS तदा Barware रव स्यादित्या यदि चेति विधिनिषेधयेनिडल्तिडारा aera

` ऽपि विध्यादिश्वागादननिष्पादिकाऽयं कम्मपदाथस्तस्यायं Barat

यदुत कन्तारमनर्चेन संयनक्तीति चोदयति | अथेति मेला मपि aang संसाराथं मवतीति सदटणाग्तमा देति ्रमा- ाभावेन परिषरति। गेति।॥ वदेव afar सदतायत्व डति।

४९९

भा°प्रकाश्छत एव प्रमाणभुपपन्तेः अरदैताथेले वैदिकानां

चा

काशां विद्ासदहितानामन्यस्यागुनिष्यादितले प्रमाणा- मुपपत्तिः अत्थं गानमानमत एव नागम उभ- यमकेन वाक्येन nena दति चेत्कुखाप्रण्यनाखाका- दिवन्तश्ेवं वाक्यधश्ामुपपत्तेः लेकवाक्यगतस्ता्थस अट्तिनिवन्तिखाधनतल्मवगनतु weed कखाप्रणयना- STH TALS प्रत्यचलाद दावः। चदप्यष्यने मन्ता अ्रख्ि- स्य दृष्टा इत्ययमेव तावदथंः। प्रमाणामम्बा मन्ता पनः किमस्िन्लयं आहाखिदन्यस्िन्नथं दति ग्डग्यमेतत्‌

चन्यस्य बन्धस्येति यावत्‌ Gaunt स्फारयति। प्र्यच्छमिति। कम्म ्ुतिबाक्छस्याबान्तर तात्पग्धं यचाश्चुते$थं Wad निरति SIC BR तु महातात्पग्यमिब््ेञ्चत्य शङ्कते उभवमिति। शजिमाः gat: सरितः कुल्यास्तासां प्रययनश्नाल्यथ पानीवायमा- AMATI | प्रदीप प्रालादश्राभाप्य छते ममनादिदेतुरपि भवति | ड्चमुखे से्नमनेकाथं तथा कम्मकारेडमनेकाच- मिति उपपादयति | कुव्येति रकस्य वाक्छस्य यथा अुतेनाथ- aaa सम्भदति नाच तात्यगयै कण्यं कर्पकाभावान्न त्वदु- क्या AMAA UR वाक्षदधेकस्योपपद्यतेऽर्देकतवा- देकं बाक्छमिति न्यायादिति परिहरति | तद्नैबमिति बाष्स्या- नेकायेत्वाभावे$पि तदस्य कम्य बन्धमेाख्याभैकार्थवं स्या- दिवबाण्द्धाह। चेति paca ced विघटयति कुल्येति विद्याश्चाविद्याश्चे्वादयो मग्नाः समच्चयपरा Tet | Sawa खेत्व- न्म॑काखस्य निडस्िदारा मोक्ताथेत्वमित्वस्मित्रथे सिध्यतीति WUya | यद पीति Wars aan मेायत्वे नाख्िप्रमाब- fafa ufcwefa | अयमेवेति मन्नायां सरुखयपरलान्तस्य ययोाह्नायेच्तेपकत्वात्कताऽस्यार्थस्य Was गम्यतेन्बारद्यादह | मग्नाः पुमरिति॥ तेषां सम्चयपरतेत्धगर अक्षोभविव्यतीव्थः

3:

भा तस्ाद्नहातिय्खशणेा मुनय न्ध लस्मान्ोो व्न्य

ST

CWA UAT | जानीमो विषयसम्धाविवान्त- राखेऽवखानममद्धंजर तीं कौशलं wey मृत्थोरतिमुष्यत THAT यहातियदादच्येते तच्वारथंसम्बन्धार्सव्वाऽयं साध्य साधनलकषणा eur गहातियशाविनिरमाकाल्िगडे हि fastra निगडितस्य मालाय यनः कन्तव्या भवति तस्मा- ATT MATTAT: | अथ Vax शब्द एेतिद्याथैः। अयानन्र- AVS उपरते प्रतं याञ्जवल्ूवधं जरत्कार्गाजा जार- HITE: खतभागस्यापल्यमाश्तंभागः पप्रच्छ याश्जव-

परमतासम्भवे खमतमुपसं रति | तस्मादिति बन्धनि- सूपशममुपयोागी णजा | THT इति यसु कम्मका- सबन्धाय ama वा भवतिं किन्वन्तरावख्या कारबनमिति तद्ुषयति। चेति॥ यथा जागत्ति खपितोति विषय- सङयद्धिमे ऽन्तरालेऽवस्यानं Tee यथा चाड HR: पाकार्थ॑- aay प्रसवायेति are नोपलभ्यते | तथा watered बन्धाय नापि साकाश्मोत्तायेति STA WH VTA KA) यन्तु खतिरोबे्तरो तरपद प्रा्यमिधागव्याजेन ATW पुडषमवतारय- तीति ware | यत्ति गलाराप्िमतोत्य मुच्यत ewan यदे- तदूङातियङवच्नं तदयं Te साध्यसाधन खडा बन्धं इत्य- नेगाभिप्रायेडोच्यते | Tends ग्खल्युपदा्ंनान्धयपददश्ं नादिति योजना | खथंसम्बन्धादि त्युक्तं स्फुटयति | यङातियदहाबिनिमी- कादिति॥ wm fe ufadaaa प्रतिपादयति नतु माके पुखव- मववास्यतीति भावः॥ नन्‌ पुरषस्यापेचिते मेः प्रतिषाद्यतां किमिव्न्ात्मनोषः प्रतिपाद्यते ware | निगडे हीति बन्ध लानं विना तता बिद्धेवायोगाण्भुमच्तः सपयोाभकबन्ध्ाना- येत्वेनानन्तस्राक्चयपङत्तिरित्पसं इरति | तस्मादिति कति

४२४

ॐ. अथ हैनं जारत्कारव आर्तभागः पप्रच्छ यान्ञ- arate हावाच कति wer: कत्यतियदहा इति !

भा ° स्क्येति हावाचेत्यभिमुखीकरणाय waar: कतिग्रहाः कल्यतिगष्टा इति इतिशब्दे वाक्यपरिषमाथ्यर्थः। तच गिश्लौतेषु वा ग्रहातिग्रेषु wa: स्ादजिन्नातेषु वा। यदि तावद्भा अतिण्डाख्च fasitarecr तङ्गतस्यापि wwe ware निश्चातलात्कति wer: weafarer इति warfare: wat नापपद्यते। अथानिश्चातास्तथा सद्धेयविषयप्रञ्र दति। कं ण्डाः कति ae इति wed नतु afa- गराः कल्यतिग्रडा इतिप्रस्जः | अपि निश्नात- सामान्यकेषु विशेषविन्चानाय wat भवति यथा कत- Ast कटाः कतमेऽज कलापा इति चाज ग्रशटातिग्रहा

aw rate: प्रथमः सह्लाविषयः os: | कतमेत इति डितीयः सद्ेयविषय rary | पुव्वेवदिति।

सम््रति प्रख्रमाच्िपति। तच््यादिना॥ आदं पश्रमाच्िष्य डितीयमाच्िपति खपि चेति a faery चातेखिति WRU: | मुहयतिमुक्षिपदाथंदयप्रतियोगिनो बन्धनास्ये ग्रडा- तिय सामान्येन wet) प्रस्तु विश्रेवबभुत्ायामिति vet चदयति। ननु चेति तथापि प्रख्रदयमनुपपन्रमित्ान्तेत्ता He | ननु तेति वाग्वै wwe हेतेत्यादावपिति यावत्‌| मिन्भात- त्वादिरेषस्येति we: | अतिमेच्तोपदेष्येन त्वमादेरपपि खचिवत्वा- सेषु चतुव्कस्यानिडारयादविर्ेषेय प्रपन्नेषु वागादिषु faita- बभुत्धायां सष्वयादिविषयल्वेन पश्रसाषपत्राथेत्वाघ्राक्ेपोाषपत्ति-

aT

५६५.

se अणा यदा अष्टावतियहा दतिये asst यहा अष्टावतियहाः aan इति १५११

भाग्नाम पदाथाः केचन लाके प्रसिद्धाः | येन विशे षाय प्रस्नः खान त्‌ चातिमृच्यत CaM गदणृीतस्य हि are: wate: सातिमुक्रिरिति fe दिरकं। तस्माप्राघ्ता ग्रहातिग्रहाखच। नु तचापि warty wer अ्रतिग्रहाख जिन्त वाक्तु areata ire कतीति WaT नोपपद्यते निश्नौ तलाज्ञागवधारणा्थवलात्‌। हि wag तज frafea- मिद त्‌ यातिग्रद भनेऽटत्वगुणविवया कतीति 7H उप- पद्यत एव aware aim: सातिमुक्रिरिति afar दिरक्रे aerfaaer afa fag: अतः कतिसश्चाका wer: कति वा अतिग्रहा इति पुख्छति इतर are | Wal गहा अ्टावतियद्ा इति ये तेऽहा aer अभि- हिताः कतमे ते नियमेन afiaan इति aware ie ii

wre रिति carer’ | नानवधारणायेत्वादिति॥ तदेव स्प््यति।न Wifa ast पूव्बब्राद्यये वागादिथिति यावत्‌| फजितां प्रथम- प्रखरापप्तिं कथयति | त्विति नन यङाामेव पव्बत्वोप- देणातिद णाभ्यां प्रतिपत्रत्वान्तेषु विश्येष बभुत्धायां कति aw xia प्रखेऽप्यति्मशाखामप्रतिपन्नत्वात्कवथं क्यतिय्ा इति प्रखर स्यादत ay | तस्मादिति। पृन्वस्माद्भाद्यशादिति यावत्‌। वागा- दया वक्कव्यादयश् चत्वारो सरहाखातियङाखं यद्यपि विषेषता निच्चातास्तयाप्यतिद श्प्रा्ताश्ल्वारो विशेषता खायन्ते | तेन तेषु विश्वत चागसिडधये wa इत्यभिप्रे्च fafuafs | नियमे मेति y feared प्रश्रे पररिङस्मुव्थापयति | तजाङेति att

Soe

भार

Go

४६९

प्राणा वे यहः साऽपानेनातिमाहेण गृहीते पानेन हि गन्धं जिघ्रति १२१ apd ve: 4 नाम्रातियाहेण गृहत वाचा दि नामान्यभिव- afa १३१ fag वे यहः रसेनातियाहेण गृहीता fae fe रसान्विजानाति १४१

age यदः रपेणातियाहेण गृहीतम्क्षा fe

Wer वे यदः प्राण xfs घ्राणमुच्यते प्रकरणादाय- afea: साऽपानेनेति गन्रेनेल्येतडपानसच्िवलादपानो गन्ध ख्यते अपानेापतं हि गन्धं | प्राणेन सथा खाकोा जिच्रति | तदेतदुच्यते wore Fe गन्धान्‌ जिघ्रतीति॥२॥

वाम्बे गडा वाचा इथध्या्मपरिच्छिन्नया आसङ्गविष-

यासद याऽसत्थाऽगृताऽसभ्यबीभत्सादि वचनेषु व्याएतया aviat araraya: तेन वाक्‌ ae: ararfaarew

WAM घ्राशविषयत्वे पुव्वात्तर मन्ययोावागादीगां प्रकृतत्वं हेतुमाह | प्रकरखादिति तस्य गन्धेन एरहोवत्वसिद्यथं fafuafe | बायसशित इति॥ arama गन्धविषवल्वे गन्धस्यापानेनाभावं रेतुमाड | अपागेति॥ ALT हेत्वन्तरमाह। GUAT wa कोति खपखरासाऽशापा ARTS: | उछ्छेऽयं वाकं पातयति | तदेतदिति yey

वाचा य्लमुपपादयति | बाचारीति weve विषयः शब्यादिरेवास्यदं यस्या arawafa वियः | वल्सिद्य्मध्यात्मपरिख्छिच्चयेति farsa) weal परपोडाकर नियानं तदेव ्वटृणमाज्रविरोष्यष्डतं विपरीतं वा आदि पदेगेषटानिदोल्किगरष्डः।॥ वाचि प्रशतायां नानेति कथ- मुश्यते Tae | वागाख् इति वक्तव्येन वाचो बशीश्चवत्वं

35°

४३७

रूपाणि पश्यति ५१ भत्रं वे यहः शब्दे नातियाहेण गृहीतः भ्रा्रेण हि शब्दाज्छ्णेाति मने वै यहः कामेनातियादहेण गृहीता मनसा हि कामान्कामयते १७१ दस्ता वे यहः कर्म्मणातिमादेण गृहीता हस्ताभ्या हि कर्म करोति †४१¶ त्वग्वे यहः स्पर्शेनातियाहेण गृहीतस्त्वचा हि स्पशीन्वेदयत ease यहा अष्टावतियहाः net

भाग्गृषहोतः वागास्या गडा माना वक्रव्येन विषयेणाति-

चार

य्ेणातियारेणेति Sey कान्दसं नाम aware हि वाक्‌। तेन वक्षव्येनार्थैन प्रयुक्ता वाक्‌ तेन aM eA तेन तत्कार्य मला नेव तस्या are: wat नालातिग्रहेण गृहीता वागिद्युच्यते वक्षयासङ्गेन हि प्रत्ता ware समानमन्यदिव्येते। ALIA Fal ग्रहाः खशेपग्येन्ताञ्च एतेऽष्टावतिग्रहा इति ॥३॥ ४॥५॥६॥७॥८॥९॥

साधयति | वक्षवयार्येति ताद्यंन वचमकर त्वेनेति यावत्‌

वचनार्थ वाचो वक्तव्येन Tepe पलितमाड। तेनेति तत्कार्यं वचनं मेाच्चखासाधारखे देवतात्मनि पय्थवसानं seat विना वाचो पण्वसाने सिडमथंमाहइ। wa इति वाचोाऽति- सदग्टोतत्वमन्‌भवेम साधयति | carats वाचा हीव्यादेर- waa Wrefea तुल्यायंत्वादव्थाख्येयत्वमाहइ | समानमिति ara वाग्जि चक्सुः ओं मनो wet लमिदयक्ता महात्रिगम-

यति। Kate इति॥ गन्धो माम TST रूपं शब्दः कामः कम्मे स्य

इत्तिमहातिगमयति। स्पश्पर्यन्ता सखेति द॥ ४।५।१।७।८॥९॥ 8 3

3?

भार

WGTe

YEE याज्ञवल्क्येति दावाच यदिद we मृव्यारनुं

उपसं तेषु यद्ातियदेषु श्रा | पुगयो ज्जवस्क्येति हावाच। यदिदं स्ये wate सव्ये जायते विपद्यते ्रशातिग्रदलक्णेन FRAT Te | काखित्कानुस्यात्‌ सा रेवता यसा देवताया FTAs Aaya सयोपसेचन- मिति अत्यन्तरात्‌ अ्रयमभिप्रायः प्रषुय॑दि मृत्यारत्यं वच्छत्यनवखा स्यान्‌ श्रथ वच्छत्यसमाद्ररहातिग्षटलच्- wrayer नेपपद्यते | यरहातियहमृल्युविनाशे हि ars: arg यदि मृ्यारपि मृत्युः arg रातियहखर- शस्य मुत्योविनाश्ः। war दुवचनं प्रश्रं मन्वानः एच्छति का fat रेवतेति असि तावग्मृत्योष्ेलयुः। नवनवस्था Sra) wera सल्युरिति नानवस्वा Taare म्हरागुपपन्तेः | कथं UTIs fe aaa

vaterarara व्याचष्टे | यदिदमिति यदिदं area TATA Bacafata याजना॥ तस्य तदन्रलं साघयति। सव्वे- fafa, गत्धोरब्रत्वसम्भावनायां wernt संवादयति। wa- रिति | ग्येष्टलयुमधिद्कत् wR wcecafaeraqeyat- waaay अयमिति ।॥ wae uwfaaerga wai- we भविष्यतीति Ware) Tes we ate यङातियश- am afafcen ere) यदीति॥न रुबेगखुरस्य- नवस्ानादि व्बक्षमिति भावः। पच्तेऽनवसख्ानात्वच्छे चासुक्तिरि- aa: ww: wafers ufexenfs अलि ताबदिति Rea विवच्ितससखाष्यन्या zaqcfe Waar | नास्ति चेन्तदधेतच्चानस्यापि fetcafafcis wre |

Yee

soa स्वित्सा देवता यस्या मृव्युरनुभित्यगिर्वै

भृत्युः मसेाऽपामनुमप Gaye जयति ११०१ यान्नवल्क्येति देवाच यत्रायं पुरुषा भ्रियत

भा०दृटलादभभिस्तावत्सभ्वस्य दृष्टो ग्ह्युविना्रकल्ात्‌ सोऽद्धि-

WT

daa शाऽभिरपा मनं were wee ware Th तेन we ग्रहातिग्रहजातं भच्छते waren तसन्‌ बन्धने नाग्िति श्टल्युना भक्षिते संसाराश्मा उपपन्ना भवति wart डि गदातिग्रहलच्णम्‌क्र | तस्मा माक उपपद्यत दत्धेतत्मसाधितं | अता MATA SATS पुक्षप्रथासः सफला भवत्यतेाऽपजयति TAA ९०

परेण मल्युना HAT परमात्मदनेन योऽसा मुक्ता विद्धान्‌ सेाऽयं पुरूषो यज यस्मिन्काले वियते उदू म-

मग्विति तच्ाल्तिपच्तं परिणद्य परिङरति | नानवस्येति। aime war खपरविरोधित्बात्र किखिदवद्यमिव्यथः॥ sa पं WABI WaTares करोति। कथयमिति। cow aaa | ufaarafefe | couwarws | zwrafa तस्य कायै कय- यति तेनेति अप gaa जयतीत्स्य पातनि्कां करोति। afafafa उक्तमेव वक्लीकरोति। बन्धनं wife प्रसाधितं गोरपि खलरस्तीति प्रदष्णनेनेति शेषः। मेक्छोपपन्तौ पणित- माइ | खत इवि पुखवप्रयासः भ्रमादिपुव्वंकश्चवशादितत्फलस्य नस्य फलं cua योजयति wa इति। चानं पष्ठम्ययः। AIIM AT TAS THAT १०

फलं विग्रदीकत्तुः पन्नान्तरमुव्थापयति | परेति परेण wy परमात्मदशंनेनेषि सम्बन्धः यषातिय ल्या बन्धः SHIT: | THM प्रयव्यराभिणटं शीतः नामादीनां Beart

°

५९०

उदस्मात्प्राणाः करामन्त्याहे३ नेति नेति Sara

याज्ञवल्च्याजत्रैव समवनीयन्ते उच्छुयत्याध्मायत्या ध्माता मृतः शेते ११ ?

भा ° साद्रद्मविदेा वियमाणास्माण वागादय Tet: नामा-

चार

दयखातिग्रा वासनारूपा BATA: सप्रयाजकाः काम- मधुद्धं उत्क्रामन्ति श्राहोखिन्नेति नेतीति ware यान्न aera नेत्कामन्चैवास्मिनेव ature अविभागं गच्छन्ति विदुषि करणानि खथेना पर ब्रह्मस्ते सम- वमोयन्ते एकीभावेन waaay प्रलोयन्त इत्ययः ऊर्मय इव समुद्रो | तथा AAT कलाभरब्दवाच्थार्ना प्राणानां परस्मिन्नात्मनि प्रलयं दशंयति। एवमेवाखख

परिद्रष्ट्रिमाः षोाङ्रकलाः पुरुषायणाः पुरुषं HUTS

afese तत्छ रसत स्त्यक्घत्वात्थं तदुत्का र्तिः एच्च्यते Tag) वा- समारूपा डति | तेषामनगत्कान्ता मक्यसम्भवं इष्यति प्रया- अका xfa y उत्क्रान्तिपच्द धुवं जग्म म्टतस्य चेति न्यायात्युगड- त्पत्तिःस्यादनु्रान्तिपद्छो मर्गपसिडिवि सध्येतेति भावः॥ दितीयं wa परिग्रश् परिहरति | नेति हावाचेद्यादिना कायथाखि करानि वा asta प्रेगात्मना सह faa गच्छन्ति सन्यस्मिन्रेव विद्धि समवनीयन्त इति सम्बन्धः तेषां विदुषि विलये हेतुमाह | खयोानाविति विद्वानेव fe पुव्वमविद्यया तेषां योनिरासोत्‌ वस्मिज्विद्यादशायां वद्धलादविदद्यायामपनी- तायां परिपू तन्वे तेषां पर्यवसानं सम्भवतोत्ययैः कारे Rat प्रविलये carnary | maa इति॥ wiaretat कारबसंसगाख्या लयसखेत्यन रत्पत्तिः wife wre wa- लानध्वंसाप्नेवमिद्यमिपेतधाद | तथा चेति।॥ afarareatew-

3 e

५९८९ याज्ञवल्वयेति दावाच यत्रायं पुरुषा भ्रियते

भा ° गच्छन्तीति इति परेशात्मनाऽविभागं गच्छन्तीति दशितं।

ST

तं wat नहि aarare ware उच्छयल्युच्छनतां प्रतिपद्यते wrarafa वाद्येन वायुना पते दृतिवदा- wrat wa: शेते मिखेष्टः बन्धमनाओे are कचि- ङ़मनमिति वाक्यां; ९९ tt

amg fa प्राणा एव समवनीयन्ते wefan जकमपि TH | अय प्राणा एव तस्रयाजकं Ta प्रयो- जके विद्यसाने पनः प्राणानां Wey: श्रथ सर्व्वमेव काम- क्मादि तता ATS उपपद्यत दत्येवमथं SAT: प्रन्नः | याश्चवलक्येति होवाच ware पुरुषा faaa किमनेन

frafe बवायवच्र पलति षाडणकलास्तासां खातन््रमा्यान्तरं चै वारयति पुरषायमाडलि॥ तासां निटत्तिख पुरुषव्यतिर्कण नास्तीति qad प्राप्येति warddmafa afe aa भवतीति प्रतीतिविसेधं ufger परिशरति। avfartear y इतिशब्दा भसत्नाविषयः॥ प्रतं वाक्छं प्र्छ्षसिद्धदे इमरणाम्‌- वादकभित्धभिपरेतयाइ। बन्धेति iyo

प्राणा उत्कामनम्तीति विशेवयमाञित्य प्रश्रान्तरमादन्ते। मक्त स्रोेति waeasta प्रयोजनं कथयति अयेव्यादिना यत्यच- चे चाद्यण्डत्तदधुना माममाचावष्ेषमित्यक्घंनावणिद्टं किख्िदिति यथावगम्यते तयाज्ापि नाममात्रं सियमायं facia जक्ाती- aaa किञ्िदवण्िषटमिति cfs: स्यादिति प्र्यक्तितात्पर््यमाड। aafafa यचाश्चतमचयमाशिव्य vata ares | नाममाच- frafa) विदुषा मामजिग्यल्वे हेत्वन्तरमनलरवाक्छावदटम्भेन दण्- यति। fae Wifey खनन्त्ब्दा नात्रा यच्िप्राचय्यं प्रतिभाति

१४९

उ° किमेनं जहातीति नमेव्यनसं वे नामानन्ला fica अनन्मेव तेन नेकं जयति ११२१ याज्ञवल्क्येति हाधाच यत्रास्य पुरुषस्य मृत- wary वागप्येति वातं प्राणश्रष्ठरादित्यं मन-

भा गजहातीति आहेतरो नामेति। wa समवनीयत इत्यर्थः | माममाजन्त्‌ लोयते श्रारृतिसम्बन्धान्निल्यं हि नाम अनन्तं वे माम नित्यलमेवानन्यं माखसदानगधाधिरूता रमन्ता वै विखेरेवा श्रनन्तमेव तेन साकं जयति तला- मानग्धाधिषछताज्िश्चान्टेवानात्मलेनापेद्य तेनानग्धरशं- मेनामन्तमेव लाकं जयति ॥९२॥ यषहातिग्रदरूपं बन्धनमुक्रं खल्युरूपं | AT गटत्या- ग्टत्युसद्धावाग्माचसपपद्यते। मेते ग्रहातिगृररू- पाणामिदेव प्रलयः प्रदीपनिवाणएवत्‌ | SUA RAT ETS बन्धनं aed तस्स aR यत्छरूपनिद्धारशाथ- Ge कुता feudarnrgry | निलत्वमेवेति। व्यक्तिभेदस्य प्रसिडत्वान्न तदक्तय्यं ब्रद्यविदः खटच्छा नामापि शिष्यते परटश्या Aca aria: sat मुक्त डव्यादिव्यपदेशदशं नादता मामनित्वत्वं वयावहा- रसिकिमिति भावः, ब्रह्मास्मीति दशमेन विश्वेद वानामत्वेगापगम्धा- नन्तं लोकं गयतोति खिडानबादे ब्रह्मविद्यां स्तोतुमिव्यभिप्रेवान- म्र बाक्धमादत्ते। ATTA | तद्याचष्टे। TATA AAT NR यचास्येादेश्स त्यग्धे ङत्तानुबादपुव्बेकं कथयति | यशातियर- रूपनित्यादिना किमेनमित्यादिबाकछस्य SSAA यथेत्ा-

SANTIS | इदानीं भत्तप्रपश्चप्रस्यानमल्थापयति। अचेति जिमेनमित्धादाविति यावत | समच्यानष्ानारेयोः सप्रयान

५९९

Sac दिशः amt पृथिवी शरीरमाकाश- मात्मषधीलीमानि वनस्पतीन्केशा अप्सु नाहि- तञ्च tae निधीयते कायं तदा पुरुषा भवती- त्याह-र APY दस्तमार्तभागा-वामेवेतस्य वेदि- पावा नावेतत्‌ स-नन इति 1

भा ° मिदमारणग्यते। याश्चवल्क्येति tare 1 aa कंचिदणंयन्ति ग्रहातिग्रस्य सखप्रयोजकख्छ विनाशेऽपि किल मुच्यते नामावशिष्ाऽविद्ययाषरस्थानीयया खात्मप्रभवया पर मात्मनः परिच्छिन्ना भोज्या जगता वाटत उच्छिन्न कामकश्ाम्तराले व्यवतिष्ठते, तस्य परमाद्मेकलदर्शनेन दैतदशंनमपनेतव्यमिति। अतः परं परमात्मदशनमारय- व्यमित्येवमपवगास्यामन्तरालावस्थां परिकल्णान्तरय्र- न्धसम्बन्धं Bafa |

च्या कयोानोरेऽपि Warifat Safe तस्य बडत्वायोमात्कामसे दध्ामवलम्बतामिव्ाशद्धाइ | नामावशिष्ट xfs); खितेरूवर व- दवद्ितात्मविद्यया परस्मात्परिच्छित्रेदात्मा तरिं sara May भोग्याव्जमतेः aefafcanegry ! serfs) wary कम्मोादिफलस्य Gata: समश्वयासादितस्य भोमादप्रात्यया- भावात्कामासिख्या कम्नाभावाव्रसोजकराररेदच्छि्तिरि न्वयः किमेनमिव्यादावन्तरावख्यस्य विद्याधिकारिये निडारबान्तदपे- श्ठितविद्याशेषत्वे गाषल्तप्रश्नादेरारम्भं सम्भावयति | तस्येति ति शब्दा वर्यं यन्तो नेन wags तरिं यजावखपमादो AT- fadrad वस्येवारम्भोा यक्ते यजास्येव्यादिष्ं TUM पलव- दिद्यापािषेवत्वेन नि वत्यै ग््बुपरयाजकनिडारशा्च यजेल्ादि- स््विमिप्रे्याङ | रखवमिति

भाण

चार

५४४

तज वक्तव्यं विशीरणैषु करणेषु विदे दस्य परमात्मदर्बन- अवणशमनननिदिष्यासमानि कथमिति समवनीतप्राशस्य हि नाममाजावशिष्टसेति तैरुच्यते ष्तः ta दति क्तं मने रथेनाण्येतद्‌ पपाद यितुं waa) अथ जोवन्ेवाविद्या- ararafaet भेव्यादपावृत्त दति परिकख्ष्यते तत्तु . किंनिमित्तमिति anal समस्तदैतेर्कत्वात्मप्रािमिमित्त- भिति awed तत्पून्व॑मेव निराकृतं कांसदितेन रतैक- त्वात्मदशरनेन | eat faery: समवनीतग्राणो जग- दात्मलवं दिर्छगभंखदूपं वा प्राक्नयादसमवनीतप्राणेा भाच्याष्लीवन्नेव वा व्यावत्ता farm: परमात्मदशनाभि- म॒खः स्यात्‌ चोभयमेकप्रयन्ननिष्याद्येन साधनेन लभ्यं

शिरणरगभादन्योा astra विद्याधिकासी प्रथमेऽपि wre जीवता वा विद्याधिकार विवच्ितस्छयेति एच्छति | तचेति तच्राद्यमाच्िपति | विश्ौणेखिति खाद्दौपं खफुटयितुं तदीयां ataaaqeta | समवनीतेति नाममचावशिरस्याधिकाय विद्यायामिति ie: | समवनीतप्रागस्येत्यच चखतिं संवादयति। ग्रत इति | कथमेतावता यचोक्ता्तेपसि्िरचाष | मन मनेारये- मेति उपसं षतप्राणस्य वयाद्यधिकारित्वमेतच्छब्दा थः दितीयं nya | अथेति। परारक्ता रत्ताधिका सीति RS: | जोवते भोग्या- grata सम्यग्धियं विमा दुःशकमिति मत्वा एच्छति | तत्त्विति GUAR कामा भवति प्राप्ते निवत्तत इति प्रसिद्धे परविद्या कम्मसमन्ितया डेरग्यगभपदप्राभिरेव भिखत्तिकार कमिति w- ya | समस्तेति अपर विद्यासमश्ितं कम्म इर र्रगमभं भोागप्ापकं भोग्यािष्टत्तिसाधनमिति cate खत्पादितमिति परिहरति | तत्य व्वमेवेति उक्तमेव Betas विभजते | कम्मं सहितेमेति अयेकमेव समचख्ितं कम्माभयाये किंन स्यादत आष | नचति।

Ss?

५१८५ ते देत्कम्य AAAS ते यदूचतुः कर्म्म

भा ° दिर्छगभप्रात्िखाधमं चेन्न तते व्यावत्तिसाधनं परमा-

Qe

वआ्ाभिमृखीकरणस माच्याद्मावन्तेः | साधनेन fers गभंप्राभिसाधनं। fe यद्गतिखाधनं तद्भतिनिवृक्षेरपि अथ war हिर खमभं प्राय ततः खमवनीतप्राा मामाव- शिष्टः षरमातक्ज्ञानेऽधिक्रियते। तेऽद्य षरमात्म- जागेपरेभाऽनथेकः खात्‌ waar डि ब्रह्मविध्ा वरवाथा- योपि ते तद्या चे देवानामि्था्या श्त्या तस्नारत्य- misma जास्तवा कलौवेयं कल्पना | प्रतं वर्यिययामः तक केन ve यद्ातिय्रहलक्तएं बन्धममित्येतन्नि- दिंधारयिषयार ware पुरषस श्रसम्म्द भंगः fit:

उभयथाथैत्वाभावं ayaa | fecunaenfer समुचितं

कम्मं नाभयायंमित्यचव टद्टान्तमाषह | डति हिस्णखगभी विद्याधिनाःसोति wet निच्छिषति | अथेति दूषग्रकि। ततडति। ननु महानुभावानामस्लदिश्िद्धनामेव ब्रद्मविद्योपदिष्यमाना are कलयति नास्माकमित्वाशङ्काषश | संर्व्ववाभिकि॥ व्व्भतेऽपि agra saan त्वा विद्यादयस्छहूारेक दात्मनो मकििसिदध wafers खवशादिनेति ae | दारभदस्थानट्ाट- विभागाघोनप्रतिप्रयक्क प्रयेपजनं चेत्‌ व्विद्योदयस्य काल्यनि- कत्वेन यथयाप्रतोति खकस्यापपत्तेः। वस्ता निविद्धेवे चिग्माचे- विद्याविद्ये बन्धमक्ती चेखभिप्रे्यापस्पदनिराकरवम वसंश अतिथाख्थानं प्रस्साति | तस्मादिति।

ane खुतिव्यासाने यचेव्ाद्याकाङ्कपूव्वकमबतारयति | तचैति॥ तच पुरुषशब्देन ferret crac तत्सतनिधिरि व्याश बच्छमागयकम्माखयत्वलिकेन Tee: सत्िधिरिषमिपरे्याङ खस-

3

५६९

Se हैव तदूचतुरथ यत्परशशर्श॑सतुः कर्म्म दैव तत्प्र-

शशशसतुः पुण्या वे पुण्येन कर्म्मणा भेवति

भाणग्पा्यादिमतेा aaa arafqaafa वातं urersafa

GT

weufeqaaa दति wae सम्बध्यते। wrest few: are पथिवों अरीरमाकाशमातेत्यजात्माधिष्टानं इद- थाकाज्रमच्यते। चआराकाश्मण्येति ओषधोरपि यन्ति लोमानि areata चन्ति ear wo खादितं tary निधीयत इति। पनरादागणिङ्गं wears fe वागादिजरब्देन

` देवताः परिण्द्न्ते। तु करणान्येवापक्रामनिनि प्राश्या-

चात्‌ तज रेवताभिरनधिष्ठितानि करणानि न्यखदाचाद- पमानानि। विदे दख कच्ता परुषाऽखतन््ः किमाचितोा भवतोति VATA कायं ATT पुरूषो भवतीति। किमा्चित- स्तदा पुरुषा भवतीति | यमाश्रयमाित्य पुनः काय्ंक- TRAPATT | येन ग्रहा तियशलच्ण बन्धनं प्र युज्यते |

भ्यम्द्शिन इति सचिधिबाघे लिक्न्भर माइ | निधीयत इति तस्य fe पुमरादागयेोग्यद्रव्यनिधाने प्रयोमदग्ेनादिहापि पुगरादानं सोाह्ितारेसाभाव्तःप्रसिडधसंसार्मिचर Care wa Kare: | अविदुषो बागादिलियाभावादा मनसि दशंनादिन्धायात्तस्य चात्र ुतेविंदामेव पुदवस्तदी वकखाविश्षयस्य अखतिप्रसिडत्वादि्ा- WHY | सब्बे Wife च्यरन्धादयंश्रानां वागादिश्व्दितामामयप- ज्रमणेऽपि कर्यानां तदभावे तदधिदानस्य देहस्यापि भावेन waaay भक्ावकषाग्ोऽसतीवाशच्ता | तच्ेति॥ देवतां शे षुपसंङतेध्विति यावत्‌| तेषां ताभिर मधिष्ितत्वे सलर्थत्रि- याश्चमत्व उवतोत्ाडइ | wef, wcarnafasewvarat

४९४७

ॐ° पापः पापेनेति तता जारत्कारव आभाग उपरराम ? १३१ इति बृहदारण्यके पुमे प्रपाठके हितीयं set १¶

भा ° तत्किमिति प्रजः अ्रताच्यते। MUTATE AT eae cafanrraraygeatta वादिभिः परिकल्यितानि अ्रताऽनेकविप्रतिपल्ति खानलान्नैवं जल्पन्यायेन वस्तनि्ंयः। aa wofatagicefa श्राहर साम्य इरूमान्तभाग श्रावामेवेतस्य ayes वेदितव्यं यत्तरेदिव्यावो निरूपयिव्यावः। कस्मान्न नो श्रावयारेतदस्त॒ सजने जन- समुदाये निर्णे तुं शक्यते | श्रत एकान्तङ्गमिय्धावा विचा- रणाय | तै हेत्यादिञ्ुतिवचनं ते याज्नवल्क्यात्तंभागा- ` वेकाम्तं गला किञ्चक्रत॒रित्युच्यते ता उत्कम्य सज- AS ATAPI ATA | राद लाकिंकवादिपलाणामेकेकं परिषद्य विच्वारितवन्ता। तो विचायं यदूचतुरपोाद्य प्यैपचाग्सव्वानेतच्छण | wel हेवाश्रयं पुनः पुमः काय्यै करणापादानदेतुं तन्तताचतरक्तवन्ता। केवलं काल- कण्डं रैवेष्बमरेव्वभ्युपमतेषु Yay wawiager zat Ge भोम रेतुत्वाभावेऽपि कथमाअवप्रम्ना भोः स्यादि त्ाण्द्या हइ | fatwafa प्रर fazarfa | यमाभवयमिति॥ are inte परिशारमववारयति। wai aan लेकायता enfafaer afomr रेवताकाण्डोया Prerrarfeat माध्यमिकाखत्यनेके विप्र

faunal waa परस्यरप्रचलितमाचपम्धैन्तेन विचार येति ~ [० बावत्‌ अथेति प्रकोाल्िः। नन्‌ प्रहाईऽत्तभामो वाश्वं

५४८

भा ° हेव aoe: | यद्याजिद्धारितमेतत्ककं want दाति-

खहादिकार्यकरण्छोपादानं पुनः um: 1 wearer वै wrafafeat wea कर्णा भवति तदिपरोतेन विपरीते भवति पापः पापेनेत्येवं याश्नवर्क्येन प्रश्नेषु निर्थीतेषु ततेाऽशक्यप्रकन्यलाद्याश्ञवल्वयस्य जारत्का- रव STRATH उपरराम॥९३॥ दति Way ददारण्के पञ्चमे प्रपाठके दितीयब्राह्मणएभाय्यं

अथय देनं भुख्युल हयायनिः पप्रच्छ गृरातिगृदलच्णं TATA | यसात्सप्रयोजकान्मुकरा AMA | येन वा ब्धः संसरति Sq: तस्माख ATS उपपद्यते, यस्नाग्मत्या- wate) gree a गतिः कचित्‌। सव्वात्छादेा नाम- माजावश्ेषः प्रदोपनिवाणएवदिति चावश्टतं। तच संसरतां

प्रतिवक्ति दाविदापलमभ्धेते | aurea at हेव्यादिवचनमयक्छं तीयस्या्ाभावादत चाड | aT डेद्ादीति।॥ तचरद्यकान्ते far विश्वारावस्धाथामिति यावत्‌ कैवलं कम्मकारणम्‌ चतुः किन्तु तरेव कालादिषु हेतुखभ्युप्रगतेषु सत्सु प्रश्रणसतुः। खतः प्रशं साव- चमनात्कम्मणः प्राधान्धं गम्यते। मतु कालादीनामष्ेतुत्व | तेषां खरू- पनिष्यत्ता कारकतया गशभावद शनात्फलकालेऽपि CITT AT तदडेतुत्वसम्भ वादि दाह | कवलमिति पणयो वे पुण््ेमेव्यादि gree | यश्ादिल्यादिषा 1 cay ern feats ०॥ wWeeearacaqae od कीन्लथति अथेत्यादिना sw- मेब बस्य weet क्तीकरोति | यस्मादिति अथिर wafce- are ancata | तद्ादिति वचज्रायनमिद्याराबक्षममग्रवति। मल्लस्य चेति बच्ास्येखादा जिरखखँतमन भाषते | तेति 1 पत्वं WYMAN Uy: सप्तम्बथः। तस्य चावधारिवमिग्यगेन सम्बन्धः। संसरतां Feary यानि arrears तेवामिति वेयधिक-

yee

भाग्मुच्यमानानाश्च कार्थकरकागां wares wrt

मक्षानामनत्यन्तमेव TATU TS संखरतागु पुगः पमर्‌- पादानं येन wenrat भवति तत्कर्धंत्यवक्षारितं विचा- रक्ु्यकं Aaa नामावभेषेण Wage Area TET AA | Te वे पुष्येम कथंशा भवति पापः पापेगेत्यवधारितत्वादेतक्छतः GATT: | तचायष्येन खाव- रथङ्गमेषु स्वभावदुःखबङलेष॒ मर कतियकपरेतादिष

दुःख मनुभवति। पुनः पुनजायमाने ियमाणद्े्येतद्राज-

व्मंवत्स््यलाकप्रसिद्धं | ag wreite: पुष्या वे पुण्येन कर्णा भवति तत्रैवादरः क्रियते, Ce श्चुता पण्छमेव ae सर््वयुरवार्थस्राधगमिति wat श्रुतिर्रतिवादाः

रच्यमधारानमनपादानमित्मयण AAALAC lay सम्बन्धः| WHA भावाभावाभ्वां TATA AT | तज्राभमावदारा कम्मण aryeqe स्डटयति aya चेति तस्य भाबदास बन्ध- Was प्रकटयति वचेति युखछापाप्रयोडभवोरस्पि darcy. चत्वाविशेघातपुखफ जवत्थापफलमित्वज वक्त्यथ अन्धा तता विरागायोगादिनाशश् बत्तिष्यमाणस्य ara we भूमिकां Wife | तथेति | पुश्छेष्वपुख्रेषु निद्धारमायौ anal | खभाव- दुःकबञ्धखेचिग्युभवतः सम्बध्यते | वि परख्फलमपि सव्यैलोक- प्रसिडत्वात्राच anafsarragre | यत्विति wreita: घखा- ware इति जेषः इहेति areata: | शास््ीयं कन्म स्व्वमपि संसारपलमेवेति बह ब्राद्ययमिति | छक्काश्रङ्धासरत्वेनापि तदव- लारबति getdate मास्य query विधान्तरेण साधयति | यादद्याबदिति। कथं तस्यानिनच्चैनमिन्ाणद्याइ | चागसङ्ितस्मेति समुधितमपि sa संसारफणमेवेवच हेतु-

are | जातेति मेाचेऽपि खगादाविब पुखषाधंतल्वाविर्ेषात्‌

We

भा ° मोखस्यापि पुरुषाथैवासत्साध्यता ATT | चाव्यावत्पुख्ा-

4

RETA TAAHAT TAT: तस्मादुष्तमेन पुष्यात्कषं मारा ufaeatrarwer खात्‌। सा जिवन्तंयितव्या। ज्नान- सहितस्य 4 vase कमण एतावतो मतिः | व्या्तनाम- ङूपासएदत्वात्कम्य॑णस्तत्फलस्य त्कार जिच्येऽव्ा- एतधर््िंखनामरूपात्मके क्ियाकारकफलसभाववजिंते कर्णे व्यापारोऽस्ति | यचच व्यापारः संसार एवे- MATA प्रद शंनाय ब्राह्मणमारभ्यते | यक्त RTT TA | विद्यासद्दितं al निरभिसन्ि विषदध्यादि वत्काय्धान्तर- मारमभत दति | तज्ञ अ्रनारभ्यलागक्मोाखच्य | बन्धननाश्च एव fe माचा काव्धेभूतः बन्धनश्चाविखेव्यवा चाम |

कम्मं वापारः खादित्धाशद्खसा त्विति खअकाय्येत्वमुत्मचि- नत्वं fae | गाश मून्यतवं व्याहछतधम्मिलवं याङ्जतनामशरूप- cfr | अन्न्दमस्पशनिल्यादिखुतिमाशित्धा | अनामेति frond मिष्कियमिव्यादि खुतिमाथिबाइ। कियेति चतुविध- करिवाण्लविश्ये are कम्मयो वापारो सम्भवतीति भावः। AMAA प्रजापतेः waaay sured ars प्रजा- पतिभावश्लले तद्यापारो नाखि aare| यत्र चेति कम्मफलस्य सव्वेसंसारत्वमेबेति कुतः खिद्यति | तचा | carafe विद्यास- शिवमपि nai संसार फलं विदे Areata खप्तयुखख्ैविचा- स्यम्‌ पुतन्बेपच्चयति। यल्विति॥ यथा केवलं विषदध्यादिमरशज्वरा- दिकरमपि मन्बग्रकंरादियुक्तं जीवनयुच्याद्यारभते तथ खता बन्धफलमपि कम्मंफलामिलाषमन्तरेणनुष्ितं विद्याखमचितं मो्वाय च्ममिवथः मुक्तेः साध्यत्वाङ्योकारे समसजितकम्मेसा- We WMA तु तस्यासाध्यत्वं धीमा चायत्तत्वादि लत्तरमा | सब्रेति। हेतुमेन साधयति | बन्धनेति किन्तद्भन्वनं तदा | बन्धमश्धेति।

भार

SI

५७४९

अविद्यायाश्च कर्णा नान उपपद्यते | इष्टविषय- are कसाम््थस्य | उत्पश्याश्भिविकार संस्कारा fe aa wade विषय उत्पादयितुं प्रापितं विकँ wert सामथ्यं कर्मणाः नाते afafonfararsfe कर्म सामथ॑स्य | लाकेऽप्रसिद्धलात्‌। नच Are एषां पदाया- नामन्यतमेऽविद्ामाचव्यवहित CATA A ATS | भवतु केवलस्यैव wee एवं खभावः। अते विद्यासंयुक्रस्छ तु निर- भिसन्पेभं वद्यन्यया खभावः। हन्यशक्रिवेन निश्चा-

खअविद्यानागशोऽपि कम्मारभ्या भविष्यतीति शेबे्ाहइ | अवि- द्यायाख्ेति॥ मोक्ता कम्मं साध्येऽविद्यास्तमयत्वा रञ्वविद्यास्त- मयवदिव्यर्धः। aq हेत्वन्तरमाह | रटविषयत्वाचेति॥ कम्म- साध्या मुद्धिरिति wa: | तदेव स्पष्टयति | उत्पत्षीति उक्तमेव कम्म॑सामथंविषयमन्धयद्यतिरेकाभ्यां साधवयति। उत्पादयितु- fafa, प्रसिद्धत्वादिति Se: उत्यत्यादीनामन्यतमत्वाग्मात्त- द्यापि कम्मसामथंविषयता स्यादिति चेत्या | चेति नित्घ- त्वादात्मत्वात्कूट शयल्वानित्यगु डत्वात्नि्‌ ल्वा चेत्यधः खा्मण्डता aa arwete किमिति सर्व्यषां प्रथत इत्याशङ्का | अवियेति उक्तकम्मसामथ्यं पुव्वंवाद्यङ्ोकरोति | बाएमिति aginrcad सरफार्यति) भवलिति॥ णवं खभाबत उत्मादनादा समेता का afe विप्रतिपत्ति विद्यासंयुक्तस्येति न्यथा खभावख्छतुविधे क्रियाफले विलच्तयेऽपि are सम- चतेति यावत्‌॥ उत्पच्याद समयस्य awa विद्यासंयुक्तस्य ate- सच्तखेऽपि ATs सामथेमस्ती्च्र टण्ान्तमादइ | टद Wis उह्छटृद्ान्तवशात्कम्मयेाऽपि केवलस्य संसार फलस्य विद्यासयोा- गाग्मुक्तिफलत्वमपि स्यादि व्या | तथेति समाधन्ते | नेत्यादिना। तीखियत्वातवम्मेये मुद्धिसाधनतव ` प्र््एद्सम्भवेऽप्ययी पत्ति- रस्तीति word | afer freq wag मच्ातिरिक्तस्य फलस्य ्युतस्याभावे सति arena मे्चपणशत्वं विना

५५९

भा ° तागामपि परार्थानां विषरथ्यादीनां क्द्यामन्तश्रका-

रादिसंयुश्षाना मन्बविषये सामथ्यै तथा ककखाऽप्य- स्विति चन्र, प्रमाशाभावात्‌। तच चि wae उ'विषय- व्यतिरेके विवयाम्मरे warafat प्रमाशं प्रत्यकं नानुमानं गोपमानं माथापत्तिनं अब्देाऽखि मनु फला- न्तराभावे Weare: प्रमाशमिति fe जित्थानां कन्यां विश्वजिन्धायेन we कर्ते नापि रुतं फलमस्ति

चोद्यन्ते तानि पारिशव्ाकाबस्तेषां फलमिति गम्बते। अन्यथा दि पुरुषा प्रवत्तेरम्‌। नम्‌ विशजिच्याय- एवायाता area फलस्य कल्पितलान््ाे चान्यसिन्वा फलेऽकस्थिते परुषा प्रवर्तेरन्निति are: फलं Wea

डषपत्तिसते्ां तत्छाधनत्वे मा ननिवध ननु जिख्रजिता यज- Aare यामकर्तव्यतारूपेा नियेजोऽवमम्बते। लस्य गियेएञ्यसापे- तत्वात्‌ खगः स्यात्सन्वान्धत्यविशि्त्वादिति नायेन खमंकामे नियेज्येऽङीकतस्तथया नितयेखपि ang भविष्यति wat frar- ख्थविश्नेवगमत खा | नङ़ीति॥ जीवन्‌ जुङयादिति जीवन- विशिष्टस्य नियोव्वस्य ora fray खगा fatreafeiaa- frou: नमु जी क्विपि फलाभावेन नियोज्यः स्यात्तथा wana foram इति खतं फलं तेषु कल्ययिष्यते Fare नापीति

निलविधिपकर्ये पिटलाकवाक्धस्याथ्वणादित्बचेः तदहि फलाभावादोदनेव मश्डदिति Bere | Vrs चेति तथापि फलान्तरं RAHAT कल्पकाभावाग्मे बमितखभिपभरत्याह | पारिरव्यादिति मुक्तेबेत्वल्यकं तदेव ऋलान्तरस्यापि किं + wife वस्य निरबिश्चयफलविकयतान्ललिकर्पक-

WR

भा ° ताथापत्या यथाविश्वजिति नन्वेवं बति कथमुच्यते विश्वजिचद्धयाया भवतीति फलं wea ।. faa faereay भवतीति विप्रतिषिद्धमभिधीयते are: फलमेव भवतीति Se. प्रतिन्नाहानात्कर काय्या- न्तरं विवद ध्यादिवदारभत इति fe प्रतिश्चाते। Sara: ave: ara फलमेव भवति सा प्रतिश्चा हीयेत avaraa मास्य सखगादिफलेग्या विग्रेषो ana: | अथ ae कायं भवति नित्याभां कथांणां फलं are इत्यस्या AeA: कोऽथ इति awa मच काये फथन्नब्दमेदर माचेण विर्रेवः we: कण्पयितु फश्च are: निद्येख कषांभिः कियते नित्यानां कम्मण

we मेवेव्यभिप्रोत्वाङ खन्धयेति wage चेतियोव्धलाभाव निन्वेवु wel कण्वते कथं ate विश्जिच्याया प्राप्नोतीति feared ware) गश्विति उक्वमेव facanfa | मेषे चेति। waferd सतीति द्ेदः। अता पचा विधेः खुतस्य प्रवत्तंकानुप- uefa याबत्‌ विखजितीव frag are we कण्यमाभे सति फजितमाडइ | नन्वेवमिति कथमिद्यक्तामन्‌ पपत्तिमेव स्पुट- यति फलश्येति फलकक्प मायां विश्जिच्धायोाऽवतरति मेत खरूपश्थितित्वेमानत्पाद्यत्वात्‌॥ फलमेव वतीति wees | मोच xfer नियङमद्धावयच्व्तरमा | मेति॥ प्रतिद्वाहानिं प्रकटयति। SHOT | MAN HHTTA | Tea Talay | waar चेति फणत्मेऽपि ware नग मुरख युकं दोषं परिस चादयति। खयेति 1 पतिश्चाविरोेन पतिवि- ae निव्लानामिति फलत्वमङ्गोरन weeny काथं area इत्धाश्द्धाद। चेति विश्रेषाथेमत इति शेवफल- wage काम्येत्वानङ्गीकारे Saray वेपरी्ेऽपि तद्य- 3

५५४

area arafafa रेषोाऽ्ौ * विभ्रतिधिद्धेगऽभिधीयति

चा

यथ्याप्निः Ma tf विज्नागवदिति Sear wrere कायं मखा ज्ागेनाक्रियमाणाऽष्युच्यते accadaraafata चेश, अश्चागगिवन्तं कलत्वात्‌ were | श्रन्नानव्यवधामनिव- VRAIN AST Wore काग्येमिल्युपश्वग्यते। त॒ कराणा निवर्तयितव्यमश्चानं चाश्ञानब्यतिरेकेण free व्यवधानान्तरं कणर्पयितुं we | frerararee साधकस्लरूपाव्यतिरेकाखं। यत्कर्मणा निक्यैत। अश्ञानमेव जिबन्तंय तीति येन्न विलच्वणएलात्‌ अगभिव्यक्तिर ्रान- मभिव्यक्रिशलणेन wrist विरुध्यते कष्य ठु नाज्ञानेन facaa तेन श्ागविखचणं क्म यदि ज्ञानाभाव यदि

त्पादयति | wawefa खाद्यं याघावं दृष्टान्तेन स्यद्धयति। निव्ाबामिति दान्तेन थाघातंपरिङरस्नाश्ङ्कते चामवदिति। चेदिति॥ तदेव स्फुटयति | यथेति card विघटयति | मेति। wie मेर यवधिश्ताश्चामनि वन्तं कत्वान्मोहः। तेनाकिय- मााऽपि तत्काग्येमिति व्पदेएभाम्भ वतीव्य्थैः तदेव स्फट- यति | अश्चामेति a दष्टा न्तिकं निराचष्टे। त्विति यत्कम्म॑या निवर्श्धत तश्नोच्चस्य श्यवधानानन्तरः कल्पयितुं तु कमिति सम्बन्धः व्थवधानभ्वंसे aaa: waste amas तत्रव स्यादिति शेतनैव्याङ मित्यत्वादिति।

नित्यकम्मनि वक्यं gaara area ` afar भविष्यति तथा wae कम्मकाग्यत्वं शकम्‌ पचरितुमिति Wye | अश्चानमेबेति awa चानादिलश्चयत्वाच्राश्चाननि- बनकात्वमिन्यृ्तरमाह | विशक्लयत्वादिति वेखश्चरमेव

* डेषाथेर्‌ति षाठ,नारः।

WT

x

५५७४.

भा गसं्रयज्ञानं यदि त्पिरोतश्ानं araaswurafafa wa

fe तज्छानेनेव fra नतु क्थणान्यतमेनापि विरोधाभावात्‌ अथादृष्टं कलशा मश्ागनिवन्तंकले कस्प्य- भिति चे ज्ञानेगान्ञागनिवस्षै गम्यमानायामदृ्टनिव- स्िकख्पनाणुपपक्तेः | चथावधातेन नोरहीणान्तुवनिवन्ता गम्यमानायामच्रिराजादिनित्यक््काया कस्ये तुष- निवसति: तद्द ज्ञागनिवृत्तिरपि नित्यकक्यकाग्याऽङृष्टा करुफते | चानेन विर्ङ्कत्वश्चासङत्क्मंणामवेााम | यद fang wet ककभिखरेव खाकप्राक्षिनिमिष्लमित्यक्ं | विद्यया टेवलाक हति aa: 1 fargqraraet we

wazata | खनभिव्यक्धिरिति॥ शतच ऋ्राननिषश्य मेवाश्रानमि- are) यदीति अन्यतमेन नित्यादिना aaa समसेन वा ओतेन WIA Tay: | कम्माद्चागयोारभिराघो Fae: | अन्छाननिवस्त- aw काम्मखेा arrqufacafex | किक्वरद्मेव weafafa wyd | waa दष्टे Tacewera area परिश्रति। मेमेति } उक्मथें दष्ाम्तेन बडधाबारोपयति। वथेत्लादिमा। weefe 8c: we आआगाद्श्वानध्वस्तिः किन्त कम्मंसमश्चिता- दिनबाशाह नेनेति ननु कम्मंनमिरविदडमपि हिरण्य- गभादिविश्चानमख्ि। तथा समजतं लानमश्थानध्वसि भवि- ष्यति dere यदविकडमिति। नित्यानां weet eafear- नामखमखितानाख खकूपशिता are तस्म तबन्धकाश्चा गध्वस्तो aaa कस्पयमित्यक्तं। इदानीं तत्वव्यनामङीरत्यापि दवयति | किति कम्मशेाऽलस्ति मेच्चसामथ्ेमित्ेतदुक्तादेव wicarg vata | किनबन्धयच कारय तज्रास्ताधद्यः॥ तदव द्णशयितुं fratcafa | weg चेति विरोधमपमयति | गेति काय्यै त्वाभावं सम च॑ यते, यस्मितिति। पचान्तरमा | किखेति।॥ सामथ्यं तिवयं विद्रदयति। cafe कथमि निव यस्तन | पुरधेति

५५६

भा ° नित्यानां कर्मणां रतानां यत्ककमभिविङध्यते द्र यगुणक-

We

wut areata भवति किन्नत्कख्यतां। यस्िन्कर्णः सामथ्येमेव दृष्टं किं वा यिन्‌ दृष्टं सामथ्यै यख aut फरमविरद्धं तत्कसख्यतामिति पुरुषप्रवत्तिजनगना- wag रेत्कक्मेफलं कल्पयितव्यं कम्म विर्‌ विषय एव waar: शीणलाजित्यो मालः फलं कल्पयितुं away तद्यवधानाज्ञागनिवन्तिवौ | अविसद्धलाददृटषामथ्यविष- varefa पारिशेषन्यायाग्मोाख एव कण्ययितव्य इति चेत्‌ waat fe कर्मणां सम्य फलं चान्यदितरकम्मफण- व्यतिरेकेण we कश्पनायोाग्धमस्ति परिशिष्ट are: सचेषटाऽवेद विदां फलं are एव कल्पयितव्य इति

कल्ययित््थं wafafe सम्बन्छः | उत्यश्चादीगामन्धतमे fe कम्म- भिरविदङो विषयः। तजेव नित्यकन्मे चोदनामुपपक्तेडपश्नानत्वा- ति्यकम्मफसत्वेन ave: तद्यवधानाश्चामनिङत्तिवो शक्ते कल्पयितुं | कम्मोश्चानयेविरोधाभावादुषट सामथ्यं afer. wre तदिषत्वाश्च काम्म॑सस्तदिवन्छये AS Bae | तथा जित्यकम्मविधिवश्रात्युदघप्रडत्तिसम्पादनाय . फशख्ेत्वरूपयितच्यं afe तदुत्पश्यादीनामन्धतमारेब तदविदडं कल्यमित्यः। श्ति- शब्दः ुताधापत्तिपरिशारसमा्यथेः Ary wa नित्या wnat wren कर्पयितच्यः | पारिश्रेव्यन्धायादिति ara पारिश्व्येति॥

पारि ग्रेषन्धायमेव विश्रदयति | सव्यं वामिति wary ख्ग- परुपुचादीति यावत्‌| तथापि मेक्तादन्यदेव निग्यकम्भेफणं किं स्यान्च्रा चेति मेोत्तस्यापीवरकम्मफलनिवेथ्मा्- ere | परिशिखटखेति ! तस्य फलत्वमेव कथं सिं aay चेति परिग्रेवायत्तमथं गिगमयति। तस्मादिति पारिदेव्या-

१५०

oh RTT MTT TTT TEC TAT ATT TTA:

Gl

fe परुषे च्छाविषयाणां कर्फखानामेतावन्तं नाम केगचिद खब्बंननेनावष्टतं तत्साधनानां वा पर्षेच्छाना- चानियतरेत्रकाखनिमिन्तलात्परषे च्छाविषयसाधनानाञ्च werner प्रतिप्राणिचेषटावैचिश्यात्फलानां तस्साधनानां चाननधसिद्धि सरानमग्बाश्ा शक्यमेता वश्वं पर्‌- urd | Wawra साधनमफसैतावनवे कथं Arve ofr भषसिद्धिरिति | क्मंफलजातिपारि गव्यमिति चेत सत्य- पौच्छाविवयाणां तत्साधनानाञ्चाननग्पे कर्छफणलजा तित्वं गाम weet तुख्धं माचस्वकम्मंफललात्यरिजिष्टः arw- arufciang एव om: कर्पयितुमिति wai तस्यापि

[णि

fear दुषयति। नेति ।॥ wares seers wate | Wife 1 पणवत्फलसाधमामां पलविषयष्छानाश्चामरन्यं कथ यति तत्छाघनानामिति accra हेतुमाह | नियतेति RW हेत्वन्तरमाह | eats रुतावच्च नाम नासतो UNIT सम्बन्धः | पुरषस्येरटः फलं शाभनाध्यासविषयश्धतं तच विषयिणं रोभनाध्यासे प्रह्यक्तत्वादिति Sere: | Kwa प्राथिभेरेषु cefren तदानन्यमेककस्मि्नपि प्राणिनि carat प्रति प्राखि चेति रच्छाद्यानन्ये aferaaty सदानगन्त्याशेति साघनादिषग्वेतावकत्वाक्ञामे$पि किं स्यात्तदा aaa चेति। इतिशब्दः पारिेष्यामपपतिसमाष्यथेः | परकारान्रेड पारि- Us श्ाङ्गते | कर्म्मेति तामेव शङ्खं वि्दयति | सन्यपीति तथापि कयं मस्य परि शित्वं तदाह arafefa परि wawsary | तस्मादिति wiea परिशेषं दूषयति | Far-

aR ° दिना। खधापक्षिपरिशेवा cone अथपत्तिपराकस्यं प्रप-

खथितुं wef तस्ादिति अन्धयाप्युपप्तिं प्रकटयति |

We

भा °जित्यकर्चफललाभ्वपगमे कर्फलसमागजातीयलेपपन्तेः

GT

ufcaaraqafe: तस्मादन्वथाणपपनजिसस्मात्‌ चोरा शुतायथापन्तिः | उत्पश्थाभ्भिविकार संस्काराशामन्यतमदपि निलयानां कर्मणां फरमपपद्यत इति रीण अताथापन्तिः। खतुणामन्यतम एव माक इति चेन्न तावदुत्पाद्या नित्य त्नात्‌ | शरत एवाविकाथाऽसंस्कार्यसखात एवा माधनद्र व्या- ware | साधनात्मक हि rai संख्कियते चथा पाजा- व्यादि प्रोक्षणादिना संस्किययमाणः संस्का रनि- aa वा यूपादिवत्पारिगेग्यादाष्यः wrerersarare- भावत्वारेकल्वाख

इतरैः कर्माभिवलशश्यान्ित्यागां कषणा तत्फखेनापि fawwes भवितव्यमिति चेन्न कर्व्मवसाख्ण्मास्धलस्तण

उत्यन्तीति निन्धानामुत्यच्ादिणलत्वेऽपि area aqua सिद्यातौति wre | चत्ुखामिति तच्र मछेस्योत्पा यत्वं दूषयति। तावदिति उभयच्ातः weer नित्वत्वपरामर््ी। खसंस्वा- तवे हेत्वन्तरमाह | असाधनेनेति तदेव यतिरोकमुद्धैन fre- ओति | arama wife इतश मे्स्यासंष्किविमायत्व- मित्याह चेति वथा यपखशखाद्ालोकर काभ्बल्मनादिना संख्कियते। यथा चाश्वनोयः संखारो निष्याद्यते। तथ्या मान्ता नित्धत्डत्वातिगत्वाण्यथः | पण्छान्तरममुभाष्य दूवयति | पार्जिष्यादिव्धादिनगा

Uae पुरत्वं away qearyyg कष्ययतीति WHA | रतरेरिति। रेतुबेणश्ण्यासि कल्पकाभावान्फ लपैख-

witefafeta दूषवति। कम्मेतवेति निमित्ङ्लतरेतु- बंख्छद् वज्नात्प लव खछण्णरसिडिरि ति wyra) fafaafan निमि लव लष्लोगपरं फशवशश्यद्छस्याजिमिष्तमिति ufewefa ; शाम

We

भा ° कस्मास्फलं भवति। cacHawe fa मिन्तवेलशष्यादिति

WTeo

चेल शामवत्धादिभिः समानलात्‌। यथा fe डदाहारौ निमिन्ते चामवत्यादीषशटियंथा भिन्ने जहाति खनने जा- तीद्येवमारे मेमिन्िकेषु कसुन are: फणं weg

तेचाविशेषास्ैमिन्तिकलेन जीवनादि fates अवणात्‌।

aur निद्यानामपि arg: we | werse सम्पषां सपदद नसाथनले उलूकादय अअलाकेन ख्यं पश्च न्तीति उलूकादिचश्पेवलसष्ठादितरखाकचशभिनं

ब्धादिभिरिति तदेष प्रप्चयति। यथा wifes यस्यादि- MACHR UCT चामवते पुरोढाश्मष्ाकपालं भिव॑णे- fees दङेदिति विधिविभत्या प्रसिडाथंयच्छब्दोपितया ग्टडदाङख्यनिमित्षपरामशेनामये च्ामवक्षे पुरोडा्नभिवया- दिना शछमवती विधीयते यस्थाभयं इविरात्तिंमार्दत्स रनर पञ्चशरावमोदनं निव॑पेदि्कर चाष्ंदिति विधिषिभत्या faa- ufefa बिधस्यमाननिमिन्तं इविरात्िमनद्य निवापो विधी वते भिरे गुराति त्रे गराचथय यस्य area Ware QW वरयो uefa) यदा vafatesary तदेव इविगिःवपे- ga fy awe wafaufafa भेदनादिनिनमिन्तं प्राय- ferret तग्मुक्छिफलं | तचा निमित्तमेदेऽपि निन्कम्म- मुक्धिफलमि बयः | क्षामवनव्यादितुख्यत्वं नि्यकम्मयां कुतो लब्ध- frarregre | Sata श्ामवत्यादिभिरिति यावत्‌ अवि- WA हेतुर्नेमितिकतवेनेति तदेव कथमिति चेत्ता | जीवना- दीति a creat स्पष्टयति | तयेति नित्यं कम्मं कम्मान्त रा- डदिखछदमपि माश्लफ मित्य टङ्ान्त माड आालेाकस्येति चछरग्तरेदकण कादि चन्छुषेर्देलच्च्ेऽपि रसादिविषयत्वमि- . त्वच हेतुमाह रसादीति वेजच्चण्यं afe कुचापयज्यते

ware | छटूरमपीवि ममगब्याज्िहायोालकाद मत्वापीति

४९०

भा ° रसादि विषयत्वं परिकख्पयते रसादिविषये arawar-

aT

ृष्टलात्‌। स॒दूरमपि गला afeaa* es साम्ये awa

कञिद्धिभेषः कल्पयितव्यः | aor विद्यामग्ज्जक-

रादिसंक्षविषद ध्यादिवन्जित्यानि काय्थान्तरमारभन्त इति। श्रारभ्यतां विशिष्टं काये) तदिष्टलारविरोापा निर भिसन्धेः aver विद्या संयुक्तस्य विशिष्टकाग्याम्तरारग्भेन किदिराधः। रे वयाज्याद्मयाजिनेारात्मयाजिनेोा fara- अवादेवयाजिनः ओयानाद्मयाजीव्यारे usa विद्या करोतीत्यारा

यस्त॒ परमाथंद श॑गविषये मनुनेाक्त आ्रआ्मयाजिश्रब्दः समं पश्छख्ादयाजीत्यज समं TAA ATITM भवतीत्यथः। अथवा weer आत्मयाच्यात्मसंस्काराथे नित्यानि

यावत्‌| यदिषये रूपादाविव्ध्ः | fara टरुदच्छादिरुतिण्मयः। aretha पुर्व्ववादामु वादपुष्वकमाचद्े। यत्पुनरि्धादिना त्षचेति यावत्‌| तदेव facarfa | गिरमिसन्धेरिति fren- aan कम्मं विणिरकाग्यकरमित्यन शतपदयश्तिं प्रमाबयति। देववानीषति॥ तदाङरि्युपक्रम्य देवयानो Rafat काम्ब- HUTA सकाश्रादाक्शथचखये कम्म RTT वाजिति आत्मवान विणेषश्चवणात्सव्वक्रतुयाजिनामात्म- याजी विशिष्यत इति wae fatuce कम्मविगिदटकाग्धार- म्मकत्वमविखडमित्धयंः

क्ान्दोग्येऽपि तियासंयुङ्कस्य waar विभिडकाग्धोारम्भकतवं cutaare) यदेबेति त्वासयाजिश्रब्दा निव्यकम्भोगुखा- यिविषये भवति | सब्बशूतेष चात्मानं सब्बे्धूतानि चात्मनि |

* fawara इति पाठान्रः |

५९१

भाग्कक्माणि करोति ददं मेने are fanaa इति yA: (. +, aA ~ e e & +

तथा गाभरामेरित्यादिप्रकरणे काग्येरखसंरकारार्यत्ं नित्यानां कश्णां दशंयति सं्कतश्च areas 2: कर्मभिः समं द्रष्टं waar भवति | तस्येह वा जन्मा न्तरे वा सममात्मदश्रनम॒त्पद्यते। ममं TAT खाराच्य- मधि गच्छ तीव्येषाऽथः श्रात्मयाजीधब्दस्हु भूतपुव्वेगत्या प्रयञ्यते ज्ञागय॒क्रानां नित्यानां कर्म॑णा wrarata-

Sle सम्पश्यत्रासमवाजी वे खाराज्यमधिगच्छतीति॥ खच पराभद श्न. विषये तस्य प्रयक्कलादत arty) यश्लिति॥ यदि समं पण्छ- WANS परेखात्मेशोभ्रतः खाराडभवतीत्ात्म्ानसतिरच विवच्छिता। मती we ब्रह्म विद्या। agian भवति fe तदनद्ानं एयमपेच्छते। ब्रह्म वित्पर्णङ्लदिति वच्छतीत्बयः॥ परदण्रंनवत्यासयाजिशब्दस्य गत्यन्तरमा | अथ वेति war या पुव्बेखितिस्तामपेच्छःत्साजिशब्दा विदुवीत्यथः तदेव प्रप- wafa | aidifa तेषां तत्सस्काराथत्वे प्रमाखमाइ। इद्‌- fafa aaa wifa प्रमायति तथेति गभसम्बन्िभिशमं- मघ्नीनिन्धनादिभिख वेदिकमेतैनः waadtiaferqaca निव्यकम्मथां संसकारायत्वं निख्ितमित्वयः॥ संख्ारोऽपि कृबोाप- यज्यते तथाह | संस्छतखेति। यो fe नित्यकम्भानदायी सदन- छानणनितापुव्ववशात्पस्शिडबशिः सम्बग्धीयोग्यो भवति | Awe wee mela त्रियते तमिति Bfafcare: | खदा पनरषा सम्यग्धीरत्पद्यते GATE | तस्येति | SAY खमभ्यग्ामस्य waaay | सममिति wa ca: सम्यर्ज्जानवत्बाक्षयाजिश्यब्द FMA Gam aicafa | arta किमितो aga गतिराशितेति wary | लानप्रयक्तानामिति॥ Cheacafaa वा anf: sure: अवगादिवश्ादे क्यच्वानं मृह्धिषलमुद्ति। कम्मतु विद्यासयक्घमपि संसारपफलमेवेति भावः॥ तथैव हेत्व न्रमाह | किति faarawafa कम्मंबन्धायेषेत्यज्

v3

४९९

भा ° साधमलप्रदर्भनाथं | किञ्चान्यत्‌ ब्रह्मा विश्वशटजा war

Qe

awaamaa saat ofaaiaat afaars- मनोवि दति च॥

देवसाष्टि्यतिरेकंण भूताप्ययं दयति 1 शतान्यण्येति wy वि भूता न्यत्येतीति पाठं ये कुवन्ति aut वेद्विषये परिखिन्नवुद्धिलाद देषः। चार्थवाद aT VTS ब्रह्मान्त- ककाविषाकाथेस तद्यतिरिक्रात्मज्ञानार्थस्य कवाकाण्डा- पनिषद्यां werdaciara विदिताकरणप्रतिषिद्ध-

Ragas कारयां किनयन्धष्च तदुपपादकमस्ती्थेः॥ तदेव दश्चयति | त्र्येति सात्विकं स्वगणपखतच्नानसमबित- कम्मेपसश्डूतामिति यावत्‌।॥

यथ fe विद्यायक्मपि कम्मसंसारफलमेवेति Gea | रष aa: समर ्ज्तिप्रकारस्य कम्मणः | चि विधधश्त्रिविधः कमसंसार साव्यभातिक्ष इत्यपसहारादिति चकारायेः। किच्च | प्रत्त कम्म संसेव्य देवानामेति साण्टितामिति। कम्मफलश्चूतदेवतासदटणशेखग्थ- प्रा्िमक्रा तदतिरेकेण fred सेवमानस्त॒ गतान्यप्येति पश्च चेति भर तेष्प्यपवचनाच्र समु्चयस्य म॒क्तिफरतेत्याइ | देवसा- effas fred सेवमानस्त्‌ रतान्यप्येति पश्च चति पाठात्‌ मुक्तिरेव सम्श्चयानखानादिवचितेति चेन्नै | भूतानीति ्लानमेव afartatcfa प्रतिपादकापनिषहिरोधाच्रायं पाठः साधीया- frera:) नन्‌ वि्षवती रेवसेष arhe | मन््मपि Fe at Saat शब्द्‌ प्रत्ययावलम्नमं | धते ब्रह्मा विखष्टडित्यादेरथवादतवाच्न तद्व सेन नित्थकम्मणां मक्िसाधमत्यं निराकत्त' एश क्यमत are | चेति} ्ानाथस्य सपश्यन्रात्मया जीव्यादरेरिति wa: | fry) च्य्वुव्व- Gated कम्मे निन्दितिच्च समाचरन्‌ प्रजं खेग्दियाथंष नरः पत- नमग्ट्छति | ities: कम्भेराषैवंति स्थावरतां मरः | वाचिकं परिम्रगतां मानसरन्यजातितां | शखमरकर्खराद्याणा माजा- विग्टगपचिशां | चण्डालपुल्कसानां maw योगिन्टष्छतो-

YER

UToMMATY AATTITARTRTT HATA | वान्ता्तादि-

ST

Raciare शरुतिखतिविहितप्रतिषिडव्यतिरे केश विहितानि वा प्रतिषिद्धानि वा काणि केनचिदव- we MATH येषामकरणादनष्टानाख प्रेतशश्यूकर- खावरादीनि BARAT प्रत्यक्लानुमानाग्यामुपलभ्यन्ते सेवामकर्डंफललं केनचिदग्युपमम्यते। तस्मादिडिताक- रणप्रतिषिद्धसेवानां waa कम्मविपाकाः मेतति्यक्‌- स्लावरादयस्तयाक्छष्टेष्वपि AYTRT क्मंविपाकले वेदि- तव्यं Mar शरात्मना वपामुद्ख्खिदत्सो ऽरोादी्यद- रारीरित्यादिवश्नाभूताथैवादत्वं ¦

arfcare: प्रतिपादितफलानां प्रस्तेडापि दग्रंनात्‌। यथा तत्र MTT तथा यथोक्घाध्यायस्यापि नाभूतायंवादते- are | विदितेति किख ayifen इदि ताश्यादिप्रेतानां प्र्च्छत्वादश्ययनरदितानामपि स्त्रीमूगादीगां बेदोाखार्ग्दश्- मेन ब्रह्मयश्सद्धावागमाच्च ब्रह्यादिबाक्धस्याथंबादतेग्याड। बान्तेति मनु खव रादीनां ओतस्माततंकम्मं पलत्वाभा वात्तसद्‌- मेन वचनानां yar wai कस्ययितुमत खाइ चेति। सेवादिषृटकारयसाग्येऽपि पफलवेवभ्योपलम्भादवश्यमतीच्ियं कारमं area तच frat विद्दायान्यन्मानमत्ति। तथा A Nn ४५ आतस्माचकम्मज्नतान्धेव स्यावरदीनि फलानीत्ययः॥ सचिश्ि- wafafery arate प्रत्यच्तानुमानयेर्यचायागं प्रढ- न्िखन्रेया | mace जीवश्रून्यत्वादकम्मेफलत्वमिति केचित्ता- ware, चैषामिति अखमदादिवदेव इच्छादीनां cenfe- द्नात्धभीवलतवप्रसिद्धेखस्मात्यश्यम्ति पादपा Lateran तेषां कम्मे फलत्वसिदिरि येः श्यावरादोनां awe fex फलितमाह | तस्मादिति ब्रह्मादीनां Towa फलल्येऽपि प्रते कि erearw | तस्मादिति

भा

We

५९४

तच्राप्यभूताथेवाद त्वं माभूदिति eas चेताव- ATS ATA बाघ भवति। चासमत्यल्ा वां दुखति। ब्रह्मा विश्णज दत्यादीनां काम्यकम्धफलल्वं wad वक्ष तेषां रेवसा्टितायाः फलस्थाक्रलात्‌ तस्मात्छाभिषन्धोनां नित्यानां कशांणां सब्नमेधाश्वमेधादीनां नह्मवादीनिं फलानि येषां पननित्यानि निरभिखन्धीन्मात्मंस्कारा- यानि क्रियन्ते तेषां ज्ञानात्पत्यथानि तानि। ब्राह्मीयं करि- यते AACA सरणात्तेषामारादुपकारकलाग्मोाचणा-

कम्मेविपाकप्रकरडस्याभृताथंवादत्वाभावे टदान्तेऽपि वत्र स्यादिति wea | तत्रापीति क्ोकरोति॥ भवतति कथं तरिं वैधम्न्वंटृणटान्तसिडिरत खाइ | a चति fae टङान्ताभाव- ata कर््मविपाकाध्यायस्य गाभुताथंवादतेतस्य wT Ay are: | साघम्म्यदृषटान्तादपि afeufcae: नन प्रजापतिया- कमना वपामुद्स्लिददिव्ादोनामभ्‌तायबादल्वाभावे कथमथं- वादाणिक्रर्यं घटिष्यते तत्राष। चेति तदचघटमायामपि MBUIBaRT, तदभतायवादत्वं wawefeernfz- Ma नन कम्मविप्राश्प्रकरगस्यायबादत्वाभावेऽपि ब्रह्मादीनां काम्बकम्मपफलत्वात्र. चानसंयुक्तनिखकषम्मफलत्वं तता मोत रष तत्फलमित्धत are | चेति तेष। काम्यानां कम्मखामिति याबत्‌ | रेवसा्धिताया देवेरिन्रादिभिख्छमामेनय्यप्रापेरि- at) sae कम्मं dag देवानामेति साट्िताभित्यनेति Ta: | नन famrdumrat wast फलं ब्रह्मादिभावश्वेत्कयं तानि ागेात्पच्ययान्धाश्यीयन्ते तथाह | तस्मादिति कम्मं मकि- पलत्वाभावबस्च्छनब्दाथः साभिसन्ध्येनां देवताभाके फचेऽनराम- amfafa यावत्‌| नित्यानि कम्मासि ओतानि स्मान्तानि चाभि- Wrage निर्मिसन्धोनि wrens कलानि परमेख्ररापंडनुद्धा क्रिवमाबानि | खात्मश्रष्टोा ममे विषयः। कम्मेखां चि्तद्दिदारा watarwda yaar |

१९५

भा ° धनान्यपि कश्माखि भवन्तीति विरुध्यन्ते, यथाचसायमर्थः

ue जनकाख्यायिकासमातनी वच्छामः। यन्तु विषरष्यादि- afar तजर प्रत्यक्षागुमागविषयलाद विरोधः | यस्व व्यम्तशब्द गन्याऽ्थं सज वाक्धस्याभावे तद थप्रतिपादक्सयन we कण्पयितु विषदथ्यादिषाधमग्यं नश प्रमाणाग्तर- विर्ङ्काथंविषये ya: प्रामाण्यं कस्यते। यथा न्ोताऽभिः कतेदयतीति ञ्जते तु तादय्यं वाक्षख प्रमाशाग्तरख्याभा- wal war खद्याताऽध्िरिति तलमलिनमन्तरिचमिति

ments कथं afe कम्म॑गां माच्साधनत्वं कोचिदाच्छते तथा तेषामिति संस्कतबडोनामिति याबत्‌ wat पर यस्या मोक्साधमत्वं कथमयं सिडधवदु च्यते तत्राह | चथा चेति॥ अयमयंरयेति wa: | निरस्तमप्यथिकमिवच्चया पुमरमुबदति | afrafa विषादेमंन्लादिसंडितस्य जौ वनादिरहेतुलं प्र्य्षा- दिसिडमतो cord काग्थोारम्भकषत्वे विरोधा areitery | wafa waar तििद्यासंयुक्तसख काग्यान्तसारम्भकत्वलच्चगेाऽथं WRIT wad | मच तत्र मानान्तरमस्ति। समुशितस्य Maal मेरारम्मकत्प्रतिपादकं aw तदभावे कम्य विद्यायुक्केऽपि विषदण्यादिसाधम्ब्ये कल्ययितुः श्रकमि- ary | यख्लिति कम्भसाध्यत्वे माच्स्यानित्यता स्यादिति भावः | अपाम साममग्रता खग्डमेल्यादि शतेमाचस्य कम्मसाध्य- स्यापि नित्बत्वभिति dteare चेति यत्कतकं तदमित्धमि- त्यमुमानानग्टद्ीतं वद्यथेषेवधादि वाकं तददिरोघेनाथवादश्ते स्वाथे प्रामाखमित्थंः 1 प्रमागान्तर्बिदशेऽथे प्रामाश्यं अते जौच्यते चेददेतखतेरपि कयं प्र्यच्छादिविदडे Sra प्रामाखमि- arregry | असे fafa तक्चमस्यादि वाक्यस्य घङ्धिधतात्पय्य- जिङेखददेतथरत्वे निडधारिते सद्धेदबिघ्यस्य प्रस्तारे राभा सत्व

भवतीत्रयंः॥ वदेव ceria साधयति | ययेव्यादिना यदविवे-

fant wire saw तखद्यपि प्रथमभावित्वेम परबलं fafa-

ड्‌ ©

भा

श्भा

५९६

अथ देनं भुज्युनाद्यायनिः पप्रच्छ याज्ञव- ल्वयेति दहवाच 1

बालानां यत्रद्यच्मपि तदिषयप्रमाशाम्तरस्यातथाथंले fafya निशिताथंमपि बालप्रत्यक्षमाभासीभवति। तस्मा- डेदप्रामा्छस्याव्यभिचारा्तादर्थं सति वाक्यस्य तथाल स्थात्‌ नतु परुषमतिकीश्लं। डि परुषमतिकैञ्नला- wfaat रूपं प्रकाशयति | तथा वेदवाक्धान्यपि नान्या- यानि भवन्ति तस्मान्न मालाथानि कम्नीणीति fags | अतः कर्मफलानां संसारलप्रदर्शनायैव ब्राह्मणमारभ्यते अयानन्तरमुपरते जारत्कारवे मुञ्ुरिति नामत VIA लाद्यस्तदपत्यं लाद्यायनिः me याज

ae वथापि तस्मिप्नेवाकाशासि विषये प्रत्तस्याप्तवाक्धारे

मागान्तरस्य Tae खति तदिखडं पुव्वाक्षमविवेिप्र्क्त- मप्याभासीभवति | wae देतविषयं प्रयश्छा यादेताममविरिधे HAMAS KAU: मन AMA नाम पडषस्य मनोाधम्मेखद- णशाचेददेतस्ुतेयं याथत्वं ate पतिपुदवमन्धथेवं aq: मान्त ए्रादन्यथवं Bey: wicanrg cea निगमय- ब्रष्तर माह | ABCA | ताद्मथयपर्त्वं तथात्वं AUT शब्द धम्म्तात्पथे तश्च षद्विधसिक्गम्यं तथा शब्दस्य पुदषा- भिप्रायवणात्रान्यचाचलमित्ययेः॥ उक्षमथें SSA Tate | wife विचाराथमपसंहरति | तस्मादिति विद्यास युक्ठ- स्यापि AHA मा्तारम्मकत्वासम्भवसरच्छन्दा चः AAA Rae किन्तावते्ाशद् MaMa निगमयति। wa इति।

ज्राद्मडारम्भमेवं प्रतिपाद्य तदच्छराजि सखओाकरोति। खथेति। याश्चवर्कमभिरुखोल्लव you खस qafadut कथां कथ-

५९७

भा ° वल्न्वधेति हावाच अद्‌ावुक्रमश्वमेधदशेनं | wafeufe-

We

फलदा अमेधक्रतुश्नौगसमुच्िते वा केवलज्ञागसन्पादितेा वा सब्बकम्मणां परा काष्टा | भूरदत्याश्रमेधाभ्यां परं पुष्छपापयारिति fe स्मरन्ति) तेन हि समष्टी््टोख arate) तच व्यष्टयो निश्ौता *अण्डाकर विषया wa मेधया गफलभूताः | SOTA भवल्येता्णां देवताना- मेको HAART | ग्ट्युखाश्ननाया IGT quran wate: प्रथमजा वायः खतं सत्थं fecal: | wea व्याकृते विषये

यति | तामवतारयितुमशमघससू्यं तत्फलं विभच्य दग्र यति श्वादाविति। mae इति पूर्वव सग्बन्धः wate fs ww wife waaay fer farm wana त्वषेसद्धिरति | सव्वेकम्मंगामिति तस्य Tease मान- माह sayate | wafeafeaneen स्रवति | तेमेति। अश्वमेधेन सङइकारि्कामनामेदेन समद्धीः समन्‌गतरूपा VAG ASTEW देवताः पाप्रातीव््यः॥ काः warersar चिव-

च्यन्ते aay) asta अभिरादिल्यो वायस्या चअद्ध्यो देवताः सोऽभिरभवदिव्यादाबगण्डान्तवन्तिन्धेऽखमेधफलभ्चता दर्पिता इव्य्थः॥ का तहिं समद्िरदवतेत्यक्ते तजेवोक्तं सारयति। wafefa वामेव सम्िरूयां देवतां प्रपश्चयितुभिदं ब्राद्धण- fafa am पातजिकां करोति | eerafa प्राणत्मकबडिघम्मा $प्नायाः कथं Rare तत्राह | warts वरं बडे व्यष्टित्वाग्भत्युरपि तथा uifcarmagry | समष्िरिति॥ पागेव च्श्छुत्कतेरतपब्नल्वेन समद्ितवं साधयति प्रयमन डति) सब्बा- यत्वं दश्रयति। खचमिति॥ तत्र वायुवं मातमेत्यादि aH परमामिति यति वायुरिति॥ तथापि कथं प्रथमजतवं

0 प) ame ee eee ee ee. )

* Qacealaqisrnc: |

a च््--- -------------- --------------

-- ge कक. क. ~

४९८

भाग्यरात्यकं सम Bat यः सब्वेभूताकरात्मा लिङ्गम

“ite

qc यदाितानि सब्बभूतकबोि यः करणां सम्बद्धानाश्च विज्ञानानां परा गतिः परं फलं aa किचाग्गेाषरः कियती व्याधिः waa: परिमण्डलोभुता खा AMAT | ARAMA Vad: संखारो बन्धगेचर TAT भवति तस समश्टियश्चात्मद्ंनस्यालेकिकलमप्रदभ- नार्थमास्यायिकामात्मनेा वृन्तां प्रकुरुते तेन प्रति- वादिबद्धिं *व्यामेाषहयिथामीति मन्यते

शतानां प्रथममुत्पत्तरिव्याशद्धयाङ सत्धमिति fered. स्याक्तशक्छबत्येऽपि किमायातं रूभारित्धाशद्षाश | हिरण्यगर्भं इति जगदेव समद्िवर्टिरू्पं खकमित्याशद्याङ। यदा- कमिति | रतं ष्यङ्टिरूपमेकत्वं aafeed aad यदा- त्मकं तस्येति सम्बन्धः | तस्योक्तप्रमाखत्वं प्रकटयति | यः wala तिक्वानात्मामं खावन्तयति | feyfafs त्यस्य दयेषरस इल- ASME! WUT तस्य साधना अयं दश्च यति यदाधि- तानीति तस्यव पफलाश्रयत्वमाह | यः कम्मेखामिति परा मतिरित्घस्येव व्यास्थानं परः फलमिति॥ रवं भ्रूमिकामारचग्यान- न्तर ब्राद्यखमवतारयति | तस्येति भश्रमेव प्रकटयति | किय- तीति aaa: परिता मणलभावमासाद्य स्थितेति बावत्‌। मम्‌ किमिति सा वक्तव्या | तस्यामक्षायामपि वह्कवखसंसारावशे- सादाकाङ्काविओाक्यभावादत आह | तस्यामिति इयाम्बन्ो नाधिकेन्दूना वेत्न्धब्यवच्छेदेन बन्धपरियामपरिच्छेदा्थं कम्म फलब्धातिसर्जाच्यते तत्परि्छेदख वेराग्यदारा मद्िरेवतुरिति भगवः॥ ब्राद्यखस्येव प्रडत्तावपि किमिति wer खस्य पब्बनिडत्ता MUTATE | तस्य चेति समहियथ्यातमदशंनस्या लाकिकत्वप्रदश्नेन वा किं uruery | तेन चेति

* ब्धयामाडथाभोतिषाडानरः।

Ss [|

we

We

४९८

मद्रेषु चरकाः पर्य्यवजाम ते TAB काप्यस्य गृहानैम तस्यासीदुदिता गन्धर्बगृहीता तम- पृच्छाम काऽसीति माऽबवीत्सुधन्वाऽऽद्ध्ःरस दति तं यदा लकानामनलानपृच्छामाथेनमनूम कू पारिधिता अभवचिति कृ पारिक्िला अभवन्स

ALT मद्रा नाम जनयपदास्तेषु चरका Weare अतचरद्याचरका शअ्रध्यव्यवेा वा प्धेज्रजाम पव्यंरितवन्त- स्ते पतश्चलस्य ते वयं wom: wees नामतः Hwa afetrwe werta गलवन्तः | Tardy fear मन्धरव॑श्- Wart भग्धवैषणा मार्मुषेश स्वेन केगविदाविष्टा। गन्धव वा किण्च्याऽजिच्छंत्विग्दे वता विशिष्टविश्चानत्वारक्सीयते। fe swarrage विश्चानमुपपश्यते। तं oe बयं परिकारिताः सन्ताऽष्च्छाम कोऽसीति aaafa किंनामा fears: | साऽग्रचीड्न्धवेः सुधन्वा मामत आङ्गिरसे Area: तं यदा यस्मिन्काले खाकानामन्ाग्पर्व्यवसानान्यष्च्छामा- येनं गन्धरवमनरूम भृवभकाज्रपरिमाणन्चामाय TAG स्वै

इति मन्धते भुष्धरिति te | wat परम्पराजयेनातमनयस्ये- ` खत्वादिन्धथेः। चिष्यत्मसररूपास्यत्वं भिदे देवानां हतेति श्ुतिमालिव्याह ऋलिगिति vir मन्धन्कंश्दाथै ay. wfoywery | fafusfe: तस्यान्दथासििं इूवबति Wife खथेनमित्धारेरथ बनिङ्डाति भुवनेति भवत्वेवं ware पति भवतः प्रशरथापि किमायातं तदाद चेति। तेन मन्धव्नवचमेनेति यावत्‌ feared: ware: सकाश्रादि-

x 3

४७०

त्वा पृच्छामि याज्ञवल्कय क्‌ पारि्षिता अभ-

वनिति१११ हावाचावाच वै Sorat ते तद्यत्राथमेध- याजिना गच्छनलीति कु Puasa गच्छ-

भा° STS UTA: Veal वयं कथं पारिलिता अभ

ST

afafa award: सष्वंमस्मभ्यमत्रवीत्‌। तेन दिव्येभ्यो मवा wal Wrest तच्लवमाग्छते भिद्शीताऽसीत्यभिप्रायः। सां विद्ासम्पन्ना खब्धागमे गन्धात्‌ ला लां एच्छामि याश्च- वर्धं w पारिक्ठिता saad तत्‌ लवं किं जानासि दे याञ्च- qen कथय षच्छछामि। कं पारिख्िता अभवन्निति ॥९॥

रावाच ATTA: उवाच वे सः।वे शब्दः STAT: | Saya गन्धर्वस्तुभ्य। wreee ते पारिकितास्तसच क्त यज यस्मिक्लश्धमेधयाजिने गच्छन्तीति frafa wn

त्धेवत्‌। Tas त्वच्लागमप्रतिभाव्रह्िरटत्प्रतिज्ाहाभि- Ware) wa इति प्रणुरभिप्रायसुक्ता परत्राच्तराशि arws | सोऽमिति प्रथमा तावत्क परिचिता खअमवनिव्यक्ति- गंन्धव्वेप्र ्राथं। डितोया तवानुरूपप्रतिवचनाथा।'यो षि पारि्िता खभवत्रिति प्रा ware प्रति छतस्तस्य wate at सोऽख्मभ्यमत्रवोदिति wa fared | earn तु मुजिं प्रति प्रश्नार्येति विभागः ९॥ | अच्चानादिनियं uufcwequcare शावाचेति WU wie wats we» किमुवाच ्पेक्ता- aay | wefaf etre खादिव्यर्यगव्धा यावा- a मितस्तावान्दे्ो दाचिंग्रदूजितसत्किरयव्यातः। Ve

se

9९

wife athena वे देवरथाद्रमान्ययं लाकस्त् समं पृथिवी डिस्तावत्पर्य्येति ava पृथिवी दिस्तावत्समुद्रः पर्य्येति तद्यावती श्ुरस्य

भा ° आआइ। Bea MT HAT गच्छनशोति। तेषां गति-

विवशया भुवमकेान्नपरिमाणमाह | इाजिं्तं वे देऽधिके fara वै रेवरथाश्ानि देव आरित्थरद्ध रथा रेबरथ- we रथस्य ware यावत्यरिच्छिद्यते देशपरिमाणं तददवरथाद् तह्वाजिंशहुणितं देवरथाद्यानि तावत्परि- माराऽयं शका खाकालाकगिरिशा acre: | यअरवेराजं wht क्फलेापभोागः प्राणिनां एव लाक एतावैल्लाकोाऽतः परमलेाकखं लाकं समन्तं समन्तत शाकविस्ताराद्िगपरिमाख्विश्तारेण परिमाणेन 4 ara ufcfent पर्येति एथिवी। at एथिवों तथेव समन्तं दिस्ता- afgren परिमाणेन समुद्रःपयय॑ति यं witcarewa पोराणिकाः। तचाण्डकपाखयोविंवरपरिमाणमुच्यते। येन

रभ्सि्या्ेन देशेन साकं एथि वो सतेव्यच्यते रविचन््रमसो- यावग्मयुखेरबभास्यते | ससम सरिच्छेला तावती एथिवी ऊते- ary | इाकिंश्तमिन्धादिना।॥ खय साक इत्धस्यायमाश | तावदिति ae Sra विभजते cafe sa लाक

मनुद्यावथिदस्यालेकल्बमाह | र्तावानिति प्रतीकमादाय Mae | साकमित्बादिना।॥ wera दश्चयितुं वं लोकमिति पन

afte: |) तज पे राथिकसम्मतिमार | ययनादमिति॥ sa डि Suara समन्तात्तु सत्रिविषोऽग्तोदधिः। aT Eaters

YOR

So धारा यावदा मध्तिकायाः पत्रं तावानसलरेणाकाश- स्तानिन्द्रः FAT भूत्वा वायवे प्ायच्छन्नान्वा- युरात्मनि पित्वा तत्रागमय्यत्राश॒मेधयाजिना

भा ° विवरेण are वदिर्गिंगच्छन्यो च्यान्नवनधश्वमेधच्ानिनः | तज यावतौ यावत्परिमाणा सरस्य भारा wd यावदा धार्मेण यक afwaren: पथं तार््रास्तावत्परिमाणाऽन्तरेष मे कपाखयाराकाशण्क्ट्रं तेनाकाेनेव्येतन्लान्पा- रिकितानश्वमेधयाजिनः प्राक्ताजिष्ः परमेश्वरा योाऽश्मे- धेऽप्रिखितः पणा afer cere तद्य प्राची दिष्कशिर Caria सपः पशो भूवा पशपच्छाचयात्मकः Bey भला बाधने मायच्छन्भून्तलाजास्लात्मनेा गतिष्ठणेति। तान्रारिङिताम्‌ बषाचुरात्मनि धिला खापयिवा जात भूतान्छला तच तद्धिन्‌ अगमत्‌ | यज पूरखैऽतिक्रान्ताः पारोशिता अश्वमेधथाजिनेऽभवज्िति एवमिव एव- मेव wea वायुमेब wade पारीकश्ितानां गतिं। समा-

छा, Wianta: वितीति | वद्यावतीव्यारेच्छात्पय्यंमा | तथेति | काखादिप्ररिमारे werctan fara सतीति यावत्‌| कथा- शलविवरस्यानपयक्षत्वात्किन्तत्परिमागचिन्तयेत्राश्द्याश्च | ये मेति ष्यव्ारग्डमभिः ered: | चरमात्मानं arawafa योऽ way इति | सपय ब्दस्य एवेन सादश्छमासित्य faasat vata द्यति | यदिप्रयमिति॥ उक्तां पटमगुवदति ava डति गधल्े्द्यायमाह wate ननु fwansfacarefe- रण्डमेघ वाजिनं होत्रा खयमेव wen किमिति area

WSR

ड° भवनचिव्येवमिव वे a वायुमेव प्रशश्त तस्मा- इायुरेव afeary: wafer gaia जयति ट्वं येद TAT भुञ्युलीादयायनिरूपरराम २१ इति तृतीयं TAT

भा ° प्नाऽऽख्यायिका तन्िटे ग्ब माख्थायिकातेाऽपरत्य सेन शतिषूपेशेवाच्टेऽसभ्यै चयस्मादाधुः स्थावरजङ्गमानां क्तानामन्लरात्मा विख एव तस्माद ध्या त्माधिभूता- भिरेवभावेन विविधा चा afeeitfe: © वाथरेव तथा war अष्टिः केवलेन Gara वायुरेव एवं वायुमा- wry समश्टि्यटिरूपात्मकलेनापगच्छति। एवंवेद we fa फलमित्याइ अप gray जयति खरश्युला gaat चिते तत आत्मनः wafrdare wager ायनिरूपरराम ॥२॥ इति ओमद्ुइदारष्यके पञ्चमे प्रपाठके SATAY VATS

we प्रयच्छति ware भुततत्वादिति ्यात्मनचियस्यामेरिति यावत्‌ | तथेत्यक्डाडाद्चदेशाल्िरिति ga) वाये प्रटानमिति we: | आखाविकासमात्ताविति शब्दः | परित दुरितं शोयते येन परिचिदश्वमेधखद्याशिनः प्ारिच्तिताल्तेवां मतिं वायु- जिति शम्बन्धः समिवच्मे वमाने कथयमास्यायिकासमाति- wary | carte वार्बपश्चसायां हेतुमाह यस्मादिति fa पुनययाश्ववाच तस्दविश्चाने फलं तदाह | cafafe ॥२। इति शददार खकपच्चमप्रपाठकभावष्यदीशायां «dtd भुव्ध- त्राद्छकं

Je

भा

च्ा*

you

अथ देनमुषस्तब्ाक्रायणः पप्रच्छ याज्ञवल्क्येति

अथ हदेनमुषस्तखाक्रायणः पप्रच्छ पण्ठपापग्रथुकत eT तिग्रशेग्टंडीतः पुनः पुनयहातियशां सखजन्नपारदन्संसर- AM Te पर उत्क व्याख्याते व्धारृतविषयः समष्टियषटिरूपदैतेकलात्मप्रास्भिः wa पहातियरेयेसः संसरति asfa नाम्ह्यस्तित्वे किं wer इत्यात्म एवं विवेकावगमायोा षस्लप्रश्र आर जग्धते। तस्य निरूपाधि- wera कियाकारकविभिष्बक्रसखभावस्याधिगमा्ययोाक्रा- इन्धनादिमुच्यते सम्रयोजकात्‌ आख्थायिकासब्बन्ध् ग्रसिडधः अथ एनं प्रतं याश्नवरू्वधं उषस्ता नामत

ब्राह्मबाश्तरमवतारयति | अथेति y Taya वषु- मात्तभागप्रत्रे ea कीतयति पुख्येति मुव्युपन्नान्ते सिडम- ` यमनगवति , पुरस्य चेति मामरूपाभ्यां aad wafsca मभात्मकं तदिषघयमत्वे विशिनष्ि। समदटीति कथं यचो- Rasy पर्यकम्भफललत्वं ताह | Sale सम्पाप्नागन्तर ब्राह्यणस्य विषयं दशयति afefa माध्यमिक्षानामन्धेवा- wan विवादः किं क्था रे शादीनामन्यतमस्तेभ्या विशषण वेति यावत्‌ इत्येवं विग्टष्यात्भनेा देङादिष्यो विवेकेनाधि- गमायेदं ब्राद्यण्मित्ाड | इत्यात्मन इति॥ विवे्ञाधिममसख भेदच्चानत्वेनानथकरत्वमाणशद्खा WHAT AAAS ayerte तस्य चेति ब्राद्यसम्बन्धमक्ता खाख्वाविकासम्बन्धं ary | आखा faafa चिद्या सतवय सखादबाधाया चाखयायिकेषथः। गुष्थु- प्रश्रनि्ययानन्तय्यंमयणशब्दा्थः | सम्बोधनमाभिमखोकषरवा्यं जष्ुरव्यवहितमिन्धक्ते घटादिवदव्यवधामं ओगमिति wre! यदिति तत्निराक्कतुमपरोच्वादि सुं | मुख्यमेव जरर गितं

se

५५

STATA AMANITA आत्मा सब्माल- रस्तं मे याचस्व xara आत्मा सद्मालरः कतमे याज्ञवल्क्य सद्मालरा यः प्राणिन प्राणिति

भा ° WAY चाक्रायणः पप्रच्छ यद्र साक्ादग्यवहितं केन-

Wie

चिद्रषुरपरोाक्ारगाणं।न चब्रह्मादिवत्किं तद्य ्रात्मा- WMA प्र्यगाद्मोाच्यते। तजात्मश्रब्दस्य प्रसिद्धलात्छव्वै- QIAN: Art ay: weanat प्रसिद्ध ara ब्रह्मेति | तमाद्मामं मे ae arewafa विस्पष्टं we afiat aa ait दशंयति वथाऽ$ऽचच्च साऽयभमिच्येवं कथय सेत्यर्थः

एवमुक्षः प्रत्या यान्नवल्क्यः। एष ते तव आत्मा सरग्वी MC, सब्वेस्याभ्यम्तरः | सब्यविशेषणापलचखणाथं सब्बाग्तर-

खरूपं HY | तथा उद्टधीनसिजलवाभावाक्छताऽपरोच्चमित्ययथंः। खजं ब्रह्य मने weenfe यथा stra a तथामेयं अखुरथव- इतं ब्रह्मदितोयत्वादित्याष | खखेति | उक्तमव्यवधानमाका- करुगदहाराऽनन्तरबाक्येन साधयति | किम्तदित्यादिना॥ तख ufcfenaugt वारयति। सन्वेस्येति सन्वनामभ्यां पत्यग््रद्य fatal समप्यते cate शब्दे विष्ोव यानीति विभागमभिधे- ae) wy शब्दाभ्यामिति श्तिशच्यते इत्यनेन सम्बध्यते | इतिश्नब्दोा दितीयः धञ्नसमाप्यथेः तमेव प्रत्नं विडखोति। विस्पर्मिति

BRU वाकयाथोग्वययेोग्य ष्टे aaah wafers.

cafe cae xfer सव्वान्तर डति fran प्रश्नस्य विग्र

बयान्तरागामनाश्यामाद्द्खचाङड। wanes रव सम्ना-

Se

४०९

पत आत्मा सक्चालरा याऽपनेनापानिति सत

आत्मा सब्बालरा या यानेन यानिति

भा ° यणं यस्ाशाद व्यवहितं wotrercare ग्रहा ewa-

ममात्मा सव्वस्याभ्वनर एतेगशेः Gam एवः काऽ तवात्मा याऽयं कार्यकरणसङातसव | येना- कनात्मवाख्छ एष तवात्मा | तव RAH TweyTay- व्यथः तज पिण्डसस्याभ्यन्तरे शिङ्गात्मा करणबङहगत- खतीया यख खन्दिञ्जमानस्तेषु कतमे मे ममात्मा सव्या- कारस्छया faafea इत्युक्तः TAT आह यः प्राणेन सृखनासिकासश्चारिणा प्राणिति प्राख्चेष्टां करोति येन प्राणः wren wad: ते तव का्यकरणस्यात्मा क््नागमयः। समानमन्यत्‌ योऽपानेनापानिति वानेन व्यानितीति शान्दसन्देष्ये। CAT ATA SSP TATA: प्राणनादिचेष्टा दारूयन्छस्येव येन क्रियन्ते a fe

wx डति maa facta | ofefe cawerd waaay कोऽसाविति wrareard feearfa | aisafafa Stan aut Ree) way aeafa | तवेति प्रश्नान्तरमब्याप्य प्रतिवक्छि। वच्रेव्यादिना earn CHITA खतोति याबत्‌ | तोषे माट सान्ती प्रगीवते ura- afatws: कियत डति यावत।॥ कथमेतावता सन्देदाऽपाङत raraq विवश्ितमनमानं aa anfaary) awe रति। या खक्वचेतगप्रडन्तिः सा चेतमाधिकागपूभ्विका अथा रथादि प्र्न्िरि बधः। येन कियते साऽस्तीति सम्बन्धः eerare साथ्च-

yoo

ॐ° आत्मा warael उदानेनादानिति a a आता TATA षत आत्मा सद्चीलरः १११

दावाचेाषस्तम्राक्रायणा यथा वित्रूयादसेा ओरसावश इत्येवमेवेतद्यपदिष्टं भवति यदेव

भा ° चेतनावद गधिष्टितस्य दारयग्छस्येव प्राणनादिचेष्टा विद्यन्ते, तस्माददिश्ानमयेनाधिषठितविखच्णेन दारय- न््रवद्राणनादि चेष्टां प्रतिपद्यते aarensfe काय्यै करणसङ्कगातविल कषणा sagafa

हावाचाषसछयाक्रायणा यथा कथिदन्यथा प्रतिश्नाय wet पुनरविप्रतिपन्नो ब्रूयादन्यथा श्रमी जारसावश्येा यञ्च खलति धावतीति वा ca प्रत्यकं दशयामोति प्रतिन्नाय पञाशल मारि छिङ्ैव्यंपदि श्वल्येवमेवेतद्र ह्य प्राणनादिखणि- Sauteed भवति त्या fa बहना व्यक्ता गेादष्णा

ate तैकल्यं ufcwefa | Wifey सम्मल्यनुमानमावतरति | वसना- दिति॥ विमता चेदा चेतनाधिष्ानपूष्विका ऽचेतनप्रटत्तिता- अथादि चेटावदिखयेः प्रतिपद्यते | पराणदीति we: अनुमान - Waray | तस्मात्सोऽस्तीति।॥ चेखयति maacaayprafafa We १॥ प्रश्नप्रतिव्वनयोारमुरूपत्वमाश्ङ्कते। हावाचेति।॥ टदा mag asafa | असावित्यादिमा | were गामं वा दणशया- मीति qa प्रतिश्नाय पञ्ाद्यखलव्यसे गेयावा धावति ese इति चशनादिलिकयथा गवादि व्यपदिश्यतदति। Cas ब्रद्यप्र- aS दश्यामीति मव्रश्नानसारेख प्रतिच्चाय प्रायनादिजिङ्लद्य- पदिश्यतस्ते प्रतिश्लादानिरनवधेयवचनता स्यादि व्ययः प्रतिन्ना 3

you

SMAI आत्मा सबीलरस्तं मे

MASA आत्मा सब्मालरः कतमा यान्न- वल्क्य सद्माशललरः !

भा ° भिमिन्तं याजं यदेव बाकादपराशाद्रहायश्रात्मा सव्वौा-

aT

MATS A व्याचच्वेतीतर We! यथा मया wad प्रति- WANT आत्मा एवंशखण दति at प्रतिन्नाममुवन्तं एव त्तथैव यथोक्तं मथा | यत्पुगरक्ं तमात्मानं चटादिव- दिषयीङकुर दति तद शक्षलाख क्रियते | क्मात्प॒नस्तद- अक्यमित्धाइ वस्लुसखाभाय्यात्‌। किं पनरदस्हख्षाभायं | cafes Taxa हाद्य इुष्ठिरिति दिविधा भवति Sift arcana चेति तज लकिकी ew: संयक्रागःकरणवुन्तिः सा क्रियत दति जायते विन-

प्रच्रावनु सत्ता बुदिपुव्नकारिेति फलितमा fa बङने- fa प्र्यङ्धिताव्यग्यमाह | बयेति। प्रतिश्चानवत्तेनमेवाभिनयति। तन्यति कतमो याश्चषकव्कछत्वादिप्रश्रस्य तात्पग्यमाहइ | यत्प मरिति॥ द्रि्यादिवाक्छस्य wae qeqwcary | तदभ्नक्धत्वादिकतिं आत्मना वसख्त्वाद्रटादिवदिषवीकरग नाशक्छमिति were) कस्मादिति 1 वस्तखरूपमनु त्य परि- इरति | ाहेति घटादेरपि तदि वश्तुखाभाव्यान्ना मूदिष- यीकर खमिति मन्वानः शङ्कते | किंपुमरिति। टच्छादिसाचित्वं ब्तस्ाभाय्धं वत्ाविषयत्वं | चवं वस्तुखाभाय्यं चटादेरस्ती aucaTey | दृष्टेरिति टदच्ादिसाखिशेऽपि दशिषिषयतवं fa स्यादित्बाश्द्याद दृष्टिरिति यथा प्रदीषोा afar चानेन Waa A खप्रकाग्रकं wie प्रकाशयति तथा cfs SIG ण्या AMMA दयः CKST नाकोति सेमता-

5S ©

४७८

TUEUC पश्ये श्रुतेः ATTIC WATT

arevafa ख) या लात्मना दु्टिरन्बष्णप्रकाच्रादिवत्ा

WI

XE: खरूपलान्न जायते famafs wi सा क्रि माणयापाभिगितथा जंखषटेवेति व्यपदिष्ठते ! xefa भेदवण्व द्षुदषठेरिति याश खओाकिकी दृष्टिखज- दारा खपापरक्रा जायमानमेव नित्ययाऽऽत्मदूष्या swe त्रतिश्डाया तथा व्यातेव जायते तथा विनश्यति तेनापचर्यति इष्टा सदा पश्यश्लपि wafa पश्ति चेति

aa UAE YEE: कडाजिदण्यन्यथाल्यं Aw वच्छति wei ध्यायतीव सेलाथतीव fe rege faafcarar विद्यत इति wi तमिममथैमाइ लाकिक्या

शाज्यलयाड | efefcatfe लेकिकीं याचे तजेति पार- aifiat दृष्टि व्याकरोति या fafa नन्वात्मा frecice- भावत्वं अरेत्यादिष्यपदेश्ःसिखति ware) सा क्ियमा- येति साच्छनहिरतदत्तिख्तं ऋरत्तृत्वं कियात्वश्चाध्याल्मिकं नित्य - wafeaa शलर्थः। आत्मनो fawefe: ware कथं पश्यति पश्यति चेति क्षाजित्की अवहार इव्ाग्द्याहइ | बा-खाविति। वा बखनिरोषया ले किको efecar वद्मतिच्छा- उति खन्बन्धः। तया लत््तिच्छायया MTN ATH याबत्‌ किनि ततोपरि व्यपे मुखत Parentage | त्विति cedar विकियाषस्चमित्यज बाक्छणेबममगुक्ू- लयति , wat fay उक्तेऽचै दृरेरिबादिश्ुविरबताय्य ares | afvatwanfeat उक्कमेबर प्रपच्चयति। योाऽसा- fafa) इषटेरि त्वादि वाष्त्राथे जिमनयति | व्रह्मादिनि॥ उक्ष-

yoo

उन मतेर्ममारं मन्वीथा विज्ञातेर्विज्ञातारं

विजानीयाः 1

भाग्दृष्टेः करमग्धताया Tet खकोयया नित्यया Tar

ST

व्याप्तारः पश्चेः। या खकिकी Efe: Beat सा खूयापरक्रा रूपाभिव्यश्जिका नात्मानं खात्मना व्याप्तारं मतेमनाटन्तेः केवलाया व्याप्तारं प्रत्यञ्चं व्थाभ्नाति तस्मात्तं WAM इष्द्र्टारं TR | तथा Aa: तारं श्टणयाः | तथा मतेमनेाटन्तेः केवलाया व्याप्तारं मन्वीथाः तथा विश्ातेः केवलाया बुद्धिटन्ते व्यौप्रारं विजानीयाः एष वस्नः सख्भावेऽते Fa दशंयितुं शक्यते गवादिवत्‌ नदृषटेद्र्॑टारमित्यचाचराण्- न्यथा व्याचक्षते कचित्‌, TTSz art Ta: क्सारं दूष्ि- मेदमष्टला दूष्टिमाजख कन्तारं afta दृष्ट रिति wafe षष्टी at दुष्टिः क्रियमाणा aca

न्धायमन्तरवाण्येव्वतिदिश्रति | वेति उक्तं व्खाभाय- मपसंद्त्व फलितमाह र्वडति।॥ eefcas quae भक्तप्रपश्चपन्तमा | दृणेरिति। कथयमश्वराकमन्धयया Mei arg तदिमच्छराथमा हइ | देरिति | eft याचन्तव डत्थमेन सम्बध्यते | रवं व्याकुवंतामभिप्रायमा | द्रिति। wate wee स्फटयति। सादष्टिरिति॥ wet arena तता fedtat eree | xerefadifay werdaat are. wary | atfay Sat परकीयव्याख्यां दूषयति तचेति टृटकशुत्वविवश्लायां cate ates: wet निर्थिकेत्यथंः कथं TARSAL यथोक्छदोाषं पष्यन्ति TAT) We-

YER

भा०भवति i इष्टारमिति इजन्तेन द्र दुरदुटिकन्तुवमाचटे |

ST

Ante TELS दृष्टेः wala व्याख्यादणामभिप्रायः | aa दोरिति षषयन्तेन efeaed निरर्थकमिति रषं पश्छन्ि। पश्यतां वा पनरक्रमसारः प्रमादपाठ इति TUT: | कथं पुगराधिक्य wate दृ षटिक्ुलस्स fagarcefcfa facta तदा द्रष्टारं प्येरित्येता- वदेव वक्यं | यस्माद्धातोः WH HTA | तद्धावथेकत्तेरि fe ठच्‌ Gaia) गन्तारं Bart वा नयतीत्येतावानेव fe शब्दः प्रयुज्यते तु want भिदेभंन्तारमि- त्यस्य थं विशेषे प्रयाक्रव्यः | -चार्थवादत्वेन हातव्यं सत्धां गतौ प्रमादपाठः | सरव्ववामविगानात्‌। तस्माद्या ख्धादणामेव बुद्धिरेवं नाध्येदप्रमादः।

arate «TSAI प्रागक्तमाकाङ्कादारा समर्यं यते। कथ- मित्यादिना a किवत्तरहाथंवदित्याश्द्याहइ | तदेति तजर हेतुमाह | यस्मादिति ।॥ त्रिया धातवः| कत्ता weary | तथा aaa पदेनेोभयलाभात्युयक्कियायडकमनर्थकमि Te | SS LT त्यस्यागयंकत्वं टृद्ान्तेन साधयति | गन्तारभित्यादिगा अय- area तर्ईदमुपरयातभमिद्याणद्धाह। चेति विधिद्धेषतवा- VASA चार्थंवज्वसम्भवादित्थंः weg निरथंकमेबेदः पदः प्रमादात्पदितमिति Stare | चेति सव्यषां कारवमाध्यन्दिनिानामिति यावत्‌ कथं तर्द पदमन- कमिति परेषां प्रतीतिश्लणाहइ | तस्मादिति

WR

ॐ° CTA आत्मा सब्मालराऽताऽन्यदार्व तते है- षस्तश्राक्रायण उपरराम NRW चतुर्थं Trewin

भा यथा तस्माभिव्धाखयातं खकिकद्‌हे विविच्य नित्य- efefafie आत्मा wenferre: | तथा कर्काकन्तविशे- वणलेन gferee दिःप्रथाग उपपद्यते | आ्रच्मरूप- जिद्धारण्ाय। नहि द्रष्ुदृष्टेरिति प्ररेशान्रवाक्येभेवं एकवाक्यतेपपन्ना भवति तथा च्वि wafer ओ्राच- मिदं yafafa त्यन्त रे शेकषाक्यतापपन्ता | न्धायाचेव- मेव आत्मने नित्यलमुपपद्यते विद्धियाभावे | विक्रिचावश्च जिद्यमिति विप्रतिषिद्धं थायतीव लेशाथतीव fe दृ ष््टेविंपरिखेपो विद्यते एष fra महिमा wy- णद्धेति जुत्यलराश्चन्यथा गच्छन्ति गमु द्रष्टा

we कथं पुमभंवतामपि दद्रोदिंरपादागमु पधत्ते तत्राह | यथा-. लिति प्रदश्र॑यितश्चपदादु परिडादिति weet Kee | कत्तु - anifesauuen साच्िसाश्यसमपकतवेनेति याबत्‌ सत्यम- tafafa कुचोपयुज्यते ताइ refs इच्छादि साच्छात्मा तद्धिघय इति तक्छरूपनिग्याथं साच्यादिसमपंमित्धथः | च्धात्ा नित्यदृद्टि्भाषो xara दृष्ेविंवय cae चेन्न ख्डेरिादिवाच्छस्या्थखदा शो मादि नाऽस्येकबा कत्वं सिद्यति। AQIVBUART टेरिग्यादिवाक्छस्येधाइ। Wits खाता कूटस्यटष्टिरित्यत्र तशवकारश्धुति संवादयति तचा चेति तस्य qewefee शेतवन्तरमाइ | न्यायाचेति तमेव aia विश्रदयति। श्वमेवेति विपक्वे दाषमाड | fafwar- वेति इतचखात्मनेा नास्ति विक्ियावक्वमित्धाह | ष्यावती- वेति wean विक्रिया वश्वे सतीति यावत्‌ अविक्रियत्वेऽपि

zy °

YER

अथ Sa कदलः केषीतवेयः पप्रच्छ या्त-

are ओता मन्ता विश्चातेल्येवमादीन्यशराण्याद्मगाऽविकरि-

ST

तेन गच्छमीति। यया प्राप्तलीकिकवाक्याशवादि- लान्तेषां नात्मतस्वजिद्धारणाथानि तानि दृदेद्र्टा- रमित्येवमाशना मन्याथासमषाद्ययेाक्ायंपरलमवमभ्यते। तख्मादनवबमेाधारेव डि विशेषणं परित्यक्तं दृष्टेरिति | एष तव आत्मा सर्गदगरविशेषरी विशिष्टः | अत एतस्मादा- तकन अन्यदा कयं वा शरीरं करणात्मकं वा fer मेतस्वेकमनाश्तंमविनाभि Hee) तता राषखूखाक्रा- अक उपरराम ॥९॥ इति ओमदुहदारणष्टक पञ्चमे प्रपाठके चतुथ॑ब्राह्मणभासे i

बन्धनं सप्रथाजकमुक्र wy Tewerafwaafy-

---*

अत्त्तराण्ु पपन्नानीति wee | नज्विति॥ तवां विरोघोाद्ष्टा टश्यादिकष्टेत्वममख्टत्य परते wife wea तदथानवादि- MMIII Aw प्रामाण्ाभावादिति परिषशर्ति। मेत्यादिना॥ दृद्ेरित्ादीग्यपि तहिं ्षध्षसरासि ary प्रमाणनीव्थाद्रद्याहइ | टष्टेरिति। waar दश्छादिकन्ता यथेक्ताऽयग centaret रखपदस्य साश्िविषयतवे सिदे ट्टे रिति साच्छसमपेयात्तदथंवक्छापपत्तिरिव्पसंङरति | तस्ना- दिति॥ प्रश्ा्रः निराङ्खत् पच्तमुपपाद्यानन्तरः वाश्च विभ- गते | रष इति अन्यदा शमिति वि्रेबथसामथंलिडमयं माइ | TAA Ry इति Mawes पञ्चमपरपाठको चतुयब्राद्यबभाव्यटीकावां SHAT GTA

त्रखयनया्थे सङुतिं amar बदति | बन्धनमिति चतुरं ब्राद्मवबाथं सद्धिधति यखेति उत्तर ग्राद्यतात्पग्बंमा |

५८४

ॐ° वल्व्येति देवाव यदेव साक्षादपरेघ्षाइञ

भागगतं व्यतिरिक्रलं 41 तस्येदानीं बन्धमाचसाधनं ससच्या-

चा

समात्मज्ञानं वक्रव्यमिति Sera aT | अथ श्‌ एनं कराला मामतः कुषीतकस्यापत्यं कौषीतकेयः पप्रच्छ THAT Wares Haq | यदेव सा्चादप- राल्ाद्रष् आत्मा सव्वान्तरस्तं मे व्याचच्वेति। यं विदित्वा Farrar | याशवल्क्य आह एष ते तवात्मा किमुषस्तकदालाभ्यां एक आत्मा ve: किं वा- भिन्लावाक्माने तुख्लक्षणाविति। भिन्लाविति युकं प्रश्न येारपुनरक्रलेापपन्तेः। यदि हयक WAT उषस्तक eA योर्विंवकितस्तत्रैकेगेव म्रश्नेनाधिगतलाकलद्दिषये दितीयः- अश्नोऽमर्थकः स्यात्‌ गचलाथवाररूपलं वाक्यस्य | TAT दविश्नावेतावात्मानेो चेश्नपरमात्माख्याविति। केचिद्नाच-

तस्येति | उघस्तपरञ्ानन्तग्यम थण्ब्दायेः पुब्बेवदि भिर्‌ खोकर - ay सम्बोधितवाजित्ध्थः बन्वध्वंसिच्चानप्रग्रा ars प्रतिभाति किम्वमुवादमाच्रमिव्याश्याशट | यं विदित्वेति तं are- वे ति yaa सम्बन्धः पत्रयोरवान्तरविष्नोवप्रदशनाथै परा- wufa | किमुषल्तेति तजर पुव्बपन्ं werfa | भिद्नावितीति उक्तम व्यतिरेकदारा विद्यति | वदि शोधादिना॥ was वाकं aque तस्याथंवादा दितीयं वाक्यं Fare) चेति wasters फलितमाह तस्मादिति ward वाकं चेच्च्नमधिकरोाति। farted परमात्मागमिचभिपे व्याड | arate ।॥ त्राहाबदयेनाथंदयं विव्षितमिति भक्तप्रपद्चप- wie ware) तत्रेति wa प्रतिवचमयोरेकरूपतवं नाथेभेदो $र्लोव्यक्कमु षपादयति | रष इति तथाप्थभेदे का ऽमुषपत्ति -

१८

So आत्मा Tara मे याचश्वेत्येष आत्मा Wala: 1 |

are wa तन्न तवेति प्रतिश्चानारेष आल्येति fe अतिवयने भरतिज्ञातं। चैकस्य कार्यकरण्षहगतस्य डइावात्मा- mga एके fe का्यंकरणयङ्ात एके गात्म- मात्मवाख चाषस्तस्यान्यः कशालय्यान्या जातिता भिन्न आत्मा भवति इथारगेारला्मलसब्बोन्तर ATT TTA: wena ब्रह्म wafratarag खेन भवितययं aaa सब्वानरलं विर्द्धलात्पदाथानां यथेकं welt Myre मुख्य दतरेणासम्बोलरेशानात्मनाऽ मुस्थेनावश्ं भवितव्यं .तस्मारेकलौव ferred fate- farerat i

Se Wary | चेति। तदेवोपपादयति। र्का होति का्मकरम- सङ्खातमेदारा्ममेदमाश्ड्याङ चेति जातितः खभाव- ताऽङूमङमिवेकाकारबादि त्थः तख AWS KATE | योरिति तदेव स्फुटयति | यदीति ea Tae WET. गें तदेतरोड Tater भवितयथं wun were तरेतरस्यानात्मत्वादि कुतः स्यादिति Sree | free. दिति+ उक्कोपमपादनपुम्यंकं हिःभवयस्याभिप्रायमाङ | water. दिना। अमेकमु खल्वासम्भवादकरुतः परिच्छिन्नस्य चटवद्‌ ब्रह्मत्वा दगारत्वाचेकमेव म॒खं प्र्ग्भूतं weed: यदि wire. भेदाभावाव्रश्रयानाथेभेदसष्िं TaafecahRannEe | aenfata 5

z3

भार

ST

WER

ae पवक ward fede प्रान्तरे उक्र ताक

नमा चं पव्वस्यैवानुवाद eam: कञिदधिशेषा वक्ष्य टति। कः पनरमे fate द्यु च्यते। wafers aie व्यतिरिक्र ्रद्मा यस्यायं सप्रयाजकी बन्ध un दति! दितीयेतु तरटेवात्मनोाऽशनायादि संसारधन्मातीतल्वं विशेष उच्यते | यद्िैषपरिन्नानात्च्थाससहितातभ्याक्ता इन्धनादिम्‌ च्यते त्माग्मस्नप्रतिवचनथारेष आत्मेव्येवमन्तयेस्दस्यार्थ- तैव गन्‌ कथमेकस्यैवातमनेऽशनायाद्यतीतलं TAA विरद्धधर्मसमवायिलमिति परिइतवान्नामरूपविकार- काष्णकरणखशणसहगतापाधिभेद STH HAA ATA

ate ख्व farm cufsest येन पुनसक्तिरथवतीता- Ware | यत्विति खगुक्तविररेवकथयनाथमक्तपरिमामं निख- तुसक्तानवादखेदनक्छी विेषस्तदिं प्रदश्यतामिति एष्छति। धनरिति।॥ बभत्वितं विशेषं दशयति उच्यत इति डति- we क्रियापदेन सम्बध्यते॥ किमित्यष fara fafera care) यदिशेषेति 9 अथंभेटासम्भवे फलितमाह aarnfefa | यऽग्नायेश्चादिनातुविवच्ितषिशषोाल्िरिति we: y caer. mamta प्रश्रावित्वज चादयति | afafa 1) जिरदडघ- न्म वश्वान्भियो भित्र प्र्यानितयेतत्‌ ट्वयति | गेति पटि- तत्वमेव प्रकटयति mania | तयोाविंकारः काय्यैकरय- SYM सद्धगतःस रवापाथिभेदस्तेम सम्प्र कस्तस्िद्रहं ममाध्यास- स्तेन जनिता शान्तिरहं ater ताबन्भा्रसंसारित्वमित्यमेक- प्या शुत्यादितं | Tara tea विर धम्मं वत्वमि अथः किच खविष्रेषत्वनिविद्ेषत्व्त्ाषिववविभागेक्िपसङेन संसारि- लस्य fea मघनराद्ययान्तेऽबचामेन्याङ | विडेति।॥ कथं afte विरडधम्मेवत्नप्रतोतिरि्वाण्रद्सहइ | ययेति wea परषपे- areas वाध्यारोपितिः सपरत्वादिभिधर्म्मविंशिष्धा इवि यावत्‌॥

४८७

भाग्डि संसा,रलमित्यसृदवाचाम | विरुड्खतिव्थास्यान-

ष्णा

भसब्मेन यथा रख्छुञ्क्रिकागगणादरयः सपंरजत- मलिना भवन्ति पराध्यारोापितधश्मविजिष्टाः खतः केवला एव रष्छुशुक्तिकागगणादयः। चेवं विरद्धध् समवायिले पदाथानां कञ्चन fatrar नामरूपापाध्य- सिवेनेकमेवादितीयं मेह नानास्ति किञ्चनेति श्रुतयोा- विरुद्धोरन्जिति चेल सखिलफनदृ ष्टान्तेन परिइतवागम्‌- दादिदृष्टानैखच। यदातु परमार्थङष्या UTA AAT खुत्यमुखारिभिरन्यत्वेन निरूप्यमाणे मामसूपे खदादिवि- कारवदसखछन्तरे aaa स्तः ससिलफनघटादिविकार- वदेव | तदा तदपेक्षयेकमेवादितीयं Ae नानास्ति किञ्च- मेत्यादिपरमाथंद्नगेाखरत्वं प्रतिपद्यते॥

=a निरी 1

खत्छाध्यारोपेक विनेयः प्रतिभासते विखडधम्मेवक्ेऽपि qawacahinentamuesy प्रश्राविति चेत्रेाड। चेव- fafa | निखपाधिकरू्पेणासंसारित्वं सापाधिकरूपेय संसा- रित्वमितवबिरोध se: ददानोमु पाथ्यभ्यषममे सदयं तसैव चटादेरूपाधित्वटृणटेरिति wea भामेति | सखिलातिरेकेल सन्तिफोनादयोा बविक्रारा नापि गटदाद्यविरेकय वद्धिकाराः शरदावादयः सन्ति दृष्ान्ताख्ययक्ठिबलादविद्यानामरूपर- शितकाग्येकरकसदनतस्वाविद्यामाचल्वात्तस्याख्च विद्याया निरा- सान्नेवमिति ufcwefa | नेत्यादिना | काग्सत्वमभ्यु पगन्ये कते gar’ तदपि निरूप्यमाये weitere यषा त्विति॥ te नानाति जि्नेत्यादिखु्यमु सारिभिर्वर्तटच्छा freamna माम- कूपे परमातसमत्चादन्धत्वे नानन्यत्वेन चानिशप्यमाये वक्ता WMS वदातुनश्षडदति सम्बन्धः। दादिविक्षार्वदिग्यक्कं प्रक- zafa | afaafa | तदा बत्परमात्मतक्षमपेच्छेति याजनीयः।

3 @

भार

you

कतमा BAIT सद्माश्षरो येाशश्नाया- पिपासे शाकं मेहं जरां मृत्युमत्येति a

यदा ठु खाभाविक्छाऽविद्यया ब्रह्मखरूप रच्णुग्रक्ति- कागगगखर्ूपवदेव स्तेन रूपेण ana कोनचिदस्णष्ट- खभावमपि सल्ामरूपल्तकाय्येकरणापाभिभ्योा विवेकेन नावधार्यते नामङूपापाधिदृष्टिरेव भवति लामा- विकी तदा wate वख्वम्भराङ्िलव्यवहारोाऽखि चायम्मेदरूता मिथ्याव्यवदहारो येषां ayaa aq विद्यते येषां नासि परमा्ंलादिभिस्ठ yar arty निरूप्यमाणे बस्ठुनि किं awarsfe ag fa at नासीति ब्रह्मीकमेवादितीयं सर्ग्बसंव्यहारश्न्यमिति निधीयते तेन कञिदिरोाधः fe परमार्थावधा- रखनिष्ायथां vaerprcfed ufaverat | एंकमेवा-

wat तचिं सोकिके sawreewary | यदा fief) ख्यवि- war खाभाविक्धा we यदोापाधिभ्यो विवेकेन मावधायते तदा सिका sawiceufe विवेकिनां मासो स्यादिताशद्याह | अलति चेति मेदभानप्रयुक्छो वहारो विषेकषिनामनिवेकि- ay ae ward वख्वन्तरास्तित्वाभिनिवेशस्स विवेकि्गां aventfe fatter y गमु यथा प्रतिभासं gerne पारमाथिकमेव fa स्यालजा | weardfa | fa दितीयं ve awatsfer किंवा areife वस्तनि निरूप्यमाये सति अुन्‌ सारोख तश्चद- गिंभिरेकमेवादितीयं ब्रह्माव्यवश्ाग्येमिति निधोाययंते सेन व्यव- हारटश्चाखययेन wena निथ्याच्यवङार सतत्वट्ष्ाजययेन तदभावविषयः शास्त्रीयो व्यबहार इत्धुभवयविघयथवङार- fafafcud: 5 तज शास्तीयश्वहारोपपत्तिं प्रपश्चयति

भा ° दितीयमनन्तरमवाश्ममिति अतेः चं नामरूपव्यव हारकाखे afaafent कियाकारकफलाटिसंव्यवहारेा मास्तीति प्रतिषिध्यते तस्मार्‌ ज्ञानाज्ञानेऽपेच् सर्वः संव्यवशारः जास्ीया शओकिकख war area विरोा- wae? | स्व्ववादिनामप्यपरिहाय्थैः परमार्थसंव्यवरार- Bal व्यवहारः | तज परमाथादमखरूपमपेच्य प्रखरः पनः कतमे याशवल्क्य खब्योन्तर दति प्रत्याहेतरो रोाऽज्नायापिपासे। शरशितूमिष्छा श्रश्नाया पातु- मिच्छा पिपासा aswararftare योऽत्येतीति वच्छ माणेन सम्बन्धः

Wife | an विद्यावश्यायां wets मेदव्यवहारस्तदितर- व्यवहार ष्वाभासमाचमिति we: 1 अविद्यावखयायां लाकिकव्य- बह्ारोपपत्तिं विड्याति। नामेति। उभमवयविधव्यवश्ा- Creufagre ects | तस्मादिति Satter srwreeat- पपत्ता फकितमा। wa इति प्र्क्तादिषु वेदान्तेषु चेति Ta} WIATHTA पुरसु व्यवहारः श्रास््रीयेः लेकिकश्चेति नासमा- भिरेवो्यते किन्तु सर्ग्वषामपि परीश्चकाखामेतत्सम्मतं | संसा- रदश्ायां करियाकारक्यवशारस्य मोत्तावस्ायाश्च तदभावद्ये- त्वादि द्याह | सव्वं वादि नामिति | निरपाधिके परस्मिन्रामनि चिडानाबनाद्यविद्याक्षस्पितापाधिकतमग्रननायादिमनत्वं बसु तग्राडित्यमिद्युपपाद्यानन्तरप्रन्रमुव्याप्य प्रतिवद्धि | तचै्धा- fom | कल्लिताक्खितयोरात्मरूपयोर्भिंजोरमाया सप्तमी योऽत्बेति सव्वान्तरत्वादिपिष्रेषश्लवात्सेति we: |

ST

ङ्‌ 9

भाः?

चार

४८०

Sa तमात्मानं विदित्वा stan: पुत्रैष- णाया FASTA ATTA व्युत्थाय 1

ee

श्रविवेकिभिस्तलमलवदि मगनं गम्यमानमेव तशलमलखे श्रतयेति परमार्थतस्ताभ्वामसंखष्टखभावलासथा मृटैर- शनायापिपासादिमद्रद् गम्यमानमपि wfwarsy पिपा- सितेऽदमिति ते श्रत्येव्येव परमा्थतस्ताग्यामसंखृष्ट- सखभावल्ात्‌ feud Grads वाद्य इति अते- रविद्रश्चा काध्यारोापितदुःखेनेत्यथैः | प्रारेकध ालात्घमाष- करणं श्रश्नायापिपासयोाः शाकं माषं wa इति काम इष्टं वस्ढरदि श्च चिन्तयता यदरमणं तन्तुष्णाभि- भूतस्य कामवीजं तेन हि कामे दीप्यते ares विप-

ननु परोाऽश्षनायादिमानप्रसिद्धेनापि जीबस्तथा we पर-

स्मादख्तिरेादत are) अविवेकिभिरिति परस्मात इति उभयतः सम्बध्यते WATSG सखिदानन्दमनाद्यविद्यातत्काग्येब्‌- ब्यादिसम्बडमाभासदारा खानभवादशनायादिमश्रम्यते at वस्त॒ता विद्याच सम्बन्धादश्रनायाद्चतीतं faaaa तिरूवोव्थः अश्रगावापिपासादिमद्रश्च मम्बमानमिति aca नाना जीववादस्यानिद्टत्वं सूचयति परमाथत ब्रद्यरणज्नायाय- सम्बन्धे मानमा जिप्यत इति || ब{दत्वमसङ्तलवं लोाकदुः- खेन त्युक्त Wea दुःखसम्बन्धाबभ्युपममादिव्वाश्रद्भय | अविददिति | अशनायापिपाखयोाः समस्योपादाने हेतुमाह | प्रासेति अरति वाची frame wafers दत्वागद्याइ। ड्ङमिति॥ कामवीनत्वमरतेरम्‌भवेनाभिश्चनष्ि | तेन Wife | कामस्य शोका बीजमिति कामतया व्याख्याताऽनिव्ाख्- चिदुःखानात्स नित्यसखुचिस्चखातमख्यातिविं परीत प्रत्वयसतस्माग्म-

-ड०

५८९ अथ भिक्षाचर्यं ach या देव पुत्रैषणा सा

(न ना भा

भा ° रौतप्र्ययप्रभवाऽविबेकेा जमः साविध्ा equa

IT

प्रसववीजं भिश्लका यैव्ाकल्याः शा कमेषशयोारसमासकरणं | at मनेाऽधिकरणे तथा अ्ररीराधिकरश। अरां श्ट चाद्येति। जरेति कार््यंकरणसहगतविपरिणामे बलीपसि- तादिलिङ्ग waits तदिच्छेरो विपरिशामावसानः | ते जराग्छत्यू शरीराधिकरणावल्येति ये तेऽशनायादयः प्रारमनःज्ररौराधिकरणाः प्राणिष्वनवरतं वन्त॑माना अहाराजादिवत्छमुद्रोश्विवश्च प्राणिषु संसार care

याऽ इृष्टे्रेव्यादिणषणः साच्ादव्यवहितेा परोाखाद्भाणः सम्वीन्लर श्रात्मा ब्रह्मादि स्तम्बपर्यन्तानां

नसि प्रभवति कन्तव्याकन्तव्याविषेकः «aren: सम्य

गक्षामविरोधो भ्नमेऽवियेद्यु्यते | तस्याः सव्व नचीत्यत्तो निमि- त्वे मलाविद्याया इत्धुपादानत्वं तदेतदाह | arefefa | कामस्य WA माश दुःखस्य हेतुरिति भित्रकायैत्वं afeex इत्च का्यकरय सचा तस्तच्छब्दायेः | संसारादिर क्स्य पारि weet बक्षमन्तरः वाक्चमिव्यभिप्रे सङ्केतः संसारखरूप- are | wa इत्धादिना॥ तेषामात्मधम्मत्वं वयावत्षयितुं विभि- afe | प्राडेति y cat खरसतो ववष्छेद शडग वारयति | प्राणि fafa warweta मेरन्तर्थे coronary | weer. दिवदिति॥ तेषामति acest corm | समुजरोभ्मिबदिति॥ तेषां wae द्यातयति | wfatafe | ये यथोक्ताः पाखिन्बग्ननायाद- यस्ते dada त्च्यन्त इति योजना

र्तं बे तमित awed उघस्तप्रगाक्ं AUT कथ- अति | याईसाजिति cree were acy

५८२

विनैषणा या वितैषणा भा नेकरेषणेभे घेते Sat ठव भवतः 1

[षि 1

+ Ay wewarat अश्ननायापिपाारिभिः Warcaa: सदाम

ate

wea | ware इव घनादिमलेः तमेतं वै श्रात्मानं want विदित्वा warsuavafe परं ब्रह्म सदा सब्व॑- संसारविनिमंक्रं नित्यदप्तमिति ब्राह्मणाः ! ब्राह्मणा मामेवाधिकारो Bears श्रते ब्राह्मणं serra वेपरी्येनेत्यानं रला कुत LAITY पजैषणशायाः पाथ एषणा FAINT | पवेेमं साक जयेयमिति लेकजय- साधनं पुजन्मतीच्छा एषणा दारसंग्रहः दारसंग्रहम- wae: विभ्सेवचायाख्च कष्ासाधनस्य गवारेरपादानं अनेन कन्म wer freee जेव्यामीति विद्यासंयुक्रेन वा रेवलाकं केवलया वा fecemifage रवेन fara

द्यति अशनायेति | तथेोरेक्छं सामानाधिकरख्छेन खचित- faery तमेतमिति waa विशदयति | अयमिव्धादिना | ऋत्वा wear व्युल्याय भि्लाचग्धं चरन्तीति सम्बन्धः सद्धासविधायकं ave किमिव्यधिकारिथि ब्रह्मबपदं aware त्राद्धशानामिति युच्राथंमेषामेव विशाति gratis ततो gana agente | दारसदुइमिपि विक्तेवजायाश् gat कर्तच्यमित्या | वित्ति वित्तं हिविधं मानुषं देवं मानुषं गवादि | तस्य कम्मेसाधमस्यापादागमुपाजेनं | तेन कम्म Hear केवलेन कम्मंखा furs जेष्यामि | देवं वित्तं fra ACTS aM देबलेकं Taam विद्यया तमेव भेष्या- ever fare || tae wane कन्तश्चमिति eres | कम्भे-

YAR

wre रेवलोकं देवादिन्लार्‌ weraaa नाखीति केडित्‌

ST

यस्माशदलेन fe किल warafafa तद्‌ सत्‌। एता- ara काम दति पटितत्वात्‌ एषणामध्ये | रवस्य fave रुष्य गभादि दे वताविषयेव वि्ाऽविधेव्य ष्यते रेव- araeqara हि निरूपाधिकप्रन्नानघनमविषया जद्यविद्ा रेवलेाकप्राशिदेतुः तस्नासत्सम्बमभवत्‌ आत्मा Wat भवतोति श्रुतेः ager fe get एतं बै मात्मानं विरि लेति वि्रेष्वचनात्‌ तस्माच्िभ्धाऽप्येतेभ्याऽनाद्मलाकमप्रात्तिसाधनेग्य एषणा- विषयेभ्यो ब्युत्याय एषाकाम एतावाशै काम इति ते रोतसिंस्तिविधेऽनात्मलोाकप्राक्तिखाधने ठष्षामललेत्यर्थः | स्वौ हि साधनेच्छा फले चैव WAT व्या चष्टे शतिर केवेष-

साधनस्येति रतेन जोकेवयाया garage वेदितययं दबा- दिन्ता्युत्धानमाच्िपवि | दवादिति तस्यापि कामल्वास्ततो युटा तव्यमिति परिङस्ति | तदसदिति तदि ब्रह्मविद्यावाः सकान्नादपि ब्युव्धानान्तन्भूलध्वं से तद्याघातः सूणादिन्ा्द्ाइ। शदिर््यगभादिति॥ देवकोपासमाया वित्षश्नब्दोक्तविद्याले रेतु- are | दे वलाकेति तत्रापिरेतुल्वं ब्रद्यविद्यायामपि बु्यमिति nary) हीति तत्र फलान्तर अवयं हेतूकरोवि। तस्मा- दिति डतच् ब्रह्मविद्या दे वादित्तादङ्िरेबेत्बाङ | तद्धलेगेति

पागेव वेदनं सिडखेत्किं qagandteng पमाजक- ऋनं वस्रयाजकमुदेश्ठन्तु तत्वसासछात्करखमिति विवक्तिल्वाइ। तस्मादिति | vara weed: | gare भिचा चर - wife सम्बन्धः| Teed प्रदश्रंनाथेमेषगाखसूपमा | zaafa | feaarraarag” waraweqary | Tafefata | aware qaqa at Weare eiereiary | सब्वा

A4

५८8

भा.फेति। कथं या Wa पुजैषणा सा विन्तैवणाऽदृषटफलसा-

ST

wraqearea विन्तैवणा कष्मंभूता खा शर्केवणा फलार्थैव खा स्व॑ः फलाथप्रयक्र एव चि सव्ये साधन- HUTA | अत एकेवेषणा SHIT या सा साधनमन्त- रेण सम्यादयितं शक्यत दति साध्यसाधमभेदेनाभे fe यस्मादेते एषणे एव भवतस्तस्माद्रहयविदा नास्ति aa क्बासाधनं ari war येऽतिक्रान्ताः ब्राह्यणाः सव्ये कम्मं कासाधनमश्च we रेवपिद्रमानषनिमित्तं यज्ञोपवीतादि तेन दि दैवं fos] मानुषश्च कम्म क्रियते निवीतं मनुख्या- णामित्यादि भ्ुतेलस्ा तपु ब्राह्यणा ब्रह्मविदा व्युत्थाय Beh: WIA TY यश्नापवीतादिग्वः परमदंसपारि- arey प्रतिपद्य farereai चरन्तिः। भिशाथे चरणं भिलाचय्यं सरन्ति amard लिङ्गः केवलाअ्जम- माचश्नरणशानां जीवनसाधनं पारिब्राव्यव्यश्जकं विदाल्ि-

Wife | फलं नेच्छति साधन चिकीर्ध॑तोति याधातात्पलेच्ान्त- Yar GUA तयु मेषयेक्धमि ययः शुतेस्सरकाशयुत्मादकलवं परश्रपव्व॑कं श्युत्यादयति कथमित्यादिना फलेवयान्तभावं साधनेषयायाः समर्थयते | wa शति | उमे डीव्यादिशतिमव- Te याचष्टे। खोकोवदेति | प्रयोजकच्चानवतः साध्यसाधमरू- UTS SCCM MATT AAA Laas सासात्कारमदिष्ड फलितं werd दशयति | wa डति | अतिक्राग्ता awa: किं प्रजयेग्यादिप्रकागिता्तेवां कम्मं aay यद्धापवीतादि नास्तीति yaa सम्बन्धः देवपिद्टमानुषनिमित्तमिति fatal विश्दयति। तेन हीति | पाचीगावीतं पिदूकामुपवीतं रेवाना- भित्वादिष्ब्दार्थः यस्मात्पूव्वं विचारप्रयोजकन्लामवतेो ब्राह्मया

५८४

भा क्रवर्जिंतः तस्नादखिङ्धा चधमजाऽव्यक्रखिद्धाऽव्यक्नाचार

इति wire: अथ परिव्राद्धिवण्यवासा मुण्डाऽपरि- we दत्यारिश्रतेः सरिखान्कशान्निशत्य fray यश्ा- पवीतमिति मनु were fawreat चरतीति वन्ते- मागापरेशादथेवादेऽयं विधायकः wera: कञचिद्छू- यते लिङलाट्‌तव्यानामन्यतमेऽपि | तस्माद थेवादमाजरेफ afrafafatearat यश्नौपवोतादीनां शाधनानां शक्यते परिल्यागः कारयितुं यश्चोापवीद्येवाधीयीत याजयेद्यजेत वा

पारित्राज्धे तावद्‌ध्ययनं विदितं वेदसच्यसनाच्छूद्रस्त- arte खंन्यसेदिति खाध्याय एवेत्सृजमागे वाचमिति MAI: | ATE वेदनिन्दा कौाटसाच्छं सुददधः। गर्दिंतान्ला्याजंग्धिः सुरापानसमानि षडिति वेदपरि-

rn ~न -- ~~~

face: सन्यस्य aqua घम्ममग्वतिदस्तस्मादघनातनोऽपि प्रयो जकश्चानी विरक्ता ब्राद्मयस्तया कुम्थादिधाइङ | तस्मादिति a faewaa यतिखेवे्ादिष्मतेनं परमहसपासित्राल्यमशविव- स्ितमित्याण्ङ्का | त्क्तेति।॥ तस्य टटायत्ाग्सुम्ुभिख्याग्यत्व खचचयति। केवलमिति खमख्यत्वाच तस्य त्यब्यतेत्ादड | पारि- त्राख्धेति। तथापि afee: SATS 4 समृतिकषारोनि बड इति चन्न vary | faxtfafa प्रयद्श्रतिविरोधाष सतसद्र्धासा मुखा भवतीत्याह | अथेति | Ta वे तमिग्यादि बाश्चस्य विधायकल्व- मुपेत्य सन्बेकम्मंतत्साधमपरि त्यागपरत्वमुक्तमाक्िपति। नण्विति। तख य्धापवोतमपरिग्याण्यमिन्धाहइ | wrasse याजमादिसममिव्यवशरादसच्धासिबिषयमेतदिव्ाणशद्ा-

पारिग्राज्ये तावदिति॥ बेदव्ागे दोषस्नुतेकछदव्यागेऽपि

wy परिग्राव्ये यद्धापवीतित्वमित्धाशद्ा | उपासन इति |

४८९

भार TR देाषञ्रवणणादुपासमे गरूणा वद्धानामतिचीां हमे

चार

अप्यकर्कणि भाजने WAT Bras धश्चापवोती स्यादिति परित्राजकधर्णाष गुरूपासनखाध्यायभेाज- नाषमनादीनां कमणां अतिरूतिषु कन्तंग्यतया चादित- Bra गुवो द्यपासनाङ्गलेन यज्ञो eae विहितलासत्परि- व्याग भैवावगन्तुं wea यद्यप्येष एाभ्ये sera विधीयत एव तथापि पचा्ेषणाभ्यखिखग्य एव wert तु सव्व खात्काणः कर्डसाधनाच wert सम्वपरित्यागे चायुतं कतं सटा्छरतञ्च यज्नोापवीतादि Wiss UTA तथाच महा- नपराधा विदहिताकरणप्रतिषिद्धाषरणमिमिस्ः छतः स्याकस्मा्श्चोपवीतारिलिङ्गपरित्यागेऽन्धपरन्परेव qari वेदां स्ये तदजंये्यतिरिति श्रतेरपि षात्मज्ना- नपर लारर्म्वस्या उपनिषद अत्मा द्रष्टव्यः RAAT मन्तव्य

ह्यनेन aa गव्वादयुपासमाङ्रतवेन ward विहितत्वा त्परित्राजकधम्मेषु रूपासनादौीनां कत्तद्यतया तिस्मतिषु चदितत्वाद्यच्चापभ्रीतपरि्धागोाऽवगन्तं मेव शकत Taye: | सरति wifsarect sare विधिमक्ीरत्यापि दूषयति | यदय- पोग्धादिमा॥ Taare wart सति रघजात्वाविष्रेवात्वम्मेव WIV Bat सेव्यतीद्या श्य यश्ापवीतादेरेषयात्वम- सिडमित्वाण्येनाह | सव्यति GATT Breit चाक aa fated कर्म्मव्यादिस्मतिमाशित्य caeary | तथा Ufa aq twee anardintefegens: a कस्मात्चिराक्रियते ware तस्ादिति।॥ गेयमन्धपरम्प्ररोति ufewefa | नचा दिगा जरद्मचब्धारेव प्र्रजेदिव्यादि विध्युपलम्भेऽपि पोएटवादेना- तसश्चागविधिबशादेव सद्धयासं साधयितुमान्ध्ानपर्त्वं ताव-

५८७

भाग्ट्ति Fe Weal चाद्यमेव STOTT eT SAT

aT

urfedercusiatin इत्येवं fase इति aranfeg eer ₹ोयमुपनिषदे वंपरेति faeaarcies तावन्ञाख्यतेा नार्थवादः | WICHITA HAMA TAT चाश्ननाया- feudara भवतीति साधनफलविखशणा ज्ातव्यः। अता व्यतिरेकेशात्मनेाऽज्ागमविद्ान्याऽषावन्याऽखमस्मोति wae सत्याः षन्टल्युमाप्राति। cy नानेव प्मल्येक- threaten तस्वमरील्धादिञ्जुतिभ्यः करिथाफलं साधनन्चाशनायारि मंसारधव्भातीता- दात्ममगेऽन्यदविद्ाविषयथं यज fe दैतमिष waar ऽशावन्याऽशमस्मि वेद wa येऽन्ययाऽता विदुरि- व्थारिवाक्यश्तेभ्यः। विद्ाविधे एकस्य पुरषस्य सह भवता बविरोधान्तमःप्रका्ाविषव तस्मादात्मविदोा

[मि

दुपनिवदामपन्यस्यति | अपि चेति carafe wear विधि- रिति यावत्‌ तदिधिबमादेव सद्धाससिङिरिति we: | कयं सर्व्वापनिवदात्मच्चानपरेव्यते कटरसततिदारा कम्मेविधि- शेषत्वेमाथवादत्वादिव्बाग्रद्याहइ | आत्मेत्यादिना Ge Taw बरत feta तथापि wea fared तदा wat Wife नन्‌ तस्य क्त व्यत्वेऽपि we कम्मतत्साधनत्यागसिजिरत ary | आत्मा चेति fers दोाषमाइ इति साधनफलान्तभूत- Marva चानमविद्येखच प्रमायमाइ | खन्धासावित्धाद्दिना॥

कियाकारकपलविलस्षवस्यात्ना चनं क्त्यं तत्साम- arene fede » सम्रलविदाविषयत्वाच्च साध्यसाधनयोर्बिंद्या्ता erera xere | कियेति॥ तस्या विद्याविषयत्वे sitwcrwcts यजेति | आअविद्याविषयत्वेऽपि

YAS

भा ° ऽविद्याविषयाऽधिकारा द्रष्टव्यः क्ियाकारककफषमेद-

ST

रूपः aT: खल्यमात्रोतीव्धादि निन्दितलात्‌। ख्व क्ियासाधनफलामाञ्चाविद्याविषयाणां तददिपरौीतात्म- विद्यया शातव्यलेनेष्टलात्‌ यज्ञापवीतादिखाधनानाञ्च तददिषयत्बात्‌ तस्माद साधनफलसखभावात्‌ ATTAAT ऽन्यविषया fawwar एषणा उमे ते साधनफले एषणे एव भवतः यश्नापवीतारे स्तत्छाध्यकर्णाच्च साधनलात्‌ | उभे Wa एषणे एवेति रेतुवचनेनावधा- रणाद्‌ यन्ञापवीतादिसाधमात्‌ तत्छाध्येभ्वख्च Tahar ऽविद्याविषयलात्‌ -एषणणरूपत्वाख जिहासितव्यङ्ूयत्ाख gear fafafgada लूपनिषदः 1 श्रात्मज्ञानपर- art ब्युत्धानश्ुतिस्त wart विधिनं विधिख्छित-

साधमादिविघात ण्व भविष्यति विद्याविद्ययेास्सदादिषुसा

हित्पलम्भादित्याश्द्याह। चेति॥ विद्याविद्ययोः arfe- त्ासम्मवे फलितमाह तस्मादिति इतख प्योजकच्चानवता साध्यसाधनभेदा अया विवच्ितत्वसाश्ात्कारविरोधिला- feary | cafe) भवत्वविद्याविषयाणां विद्यावता ताग -

यापि कुता यश्ापवीतादीनां emery | यक्तापवीतादीति तदिषयत्वादिन्येव तच्छब्दो विद्याविषय cama यज्चापवी-

तादीनां ग्यान्यतेव्याद् | तस्ादिति। sada प्र््ततादिति

यावत्‌ साध्यसाधनविषया aerate areata तत्र शतु. faerafa ary

are | विल्लकेति पुदवाथरूपादिपरीता सा येयः साध्य-

साघमथारेवयत्वं साधयति | sa Wife) तथापि वद्धापवी-

तादीनां कम्मयां कथमेषगत्वमित्याणख् साधनान्तभवादि-

त्याह | यच्छापवीतादोति तयोारेषणत्वं कथं प्रतिद्ामाचेजं

~, कन, Ww fax

सेद्ती चाश्द्याङ | उभे wife adreaare fax फलित-

४८८

are faunas समानकटं वञ्नवणात्‌। MANA Aare

GT

समागकदरकलेन at कदाचिदपि वणं समभवत | कन्त व्यामामेव ऋभिषवरामभकाणां यथा अवणममिषुत्य war भलयन्तोति। तददात्मज्चानेषणा aerate चग्याणां कस्तेव्यामामेव समानकदट्रंकलश्रवणं भवेत्‌ | श्रविद्याविषयजारेषणाल्वाचाथप्राप्त एव Warurafay- रेव यश्नापवीतादिपरित्यागाम तु विधातव्य cfs रेन्न॥

सुतरामात्मश्ञानविधिनेव विहितस्य षमागकटं कल- अवणेन दाब्धात्पत्तिस्तथा rere | earn वन्तं मानापदेशाद्थवादमाजमिति भ्रोदुम्बरयुपादिषिधि- समागत्वाददाषः wera भिच्ाचग्ये qatar पारित्राञ्यं विधीयते पारिब्राज्याश्रमे यश्नापवीतादि-

माङ | यज्चीपवीतादीति॥ अत्मन्नानविधिरेव सद्धासविधि- स््िक्लादुव्यायेचस्य मान्ति विधित्वभिति शङ्कते | त्विति war विदित्वेति पाठक्रममतिक्रम्ब व्याख्याने भवल्येवायं विषिदिषोकिधिरिति ufcwcfa | विधित्षितेति |) पाठक्रमे- ऽपि प्रयोजकश्चानवता विरक्षस्य भवद्धेवायं विधिरस्व्यिभिपे ay | होति उक्षमेवान्वयमुखेगादाङरगडारा fraarfa |

कत्तव्यानामिति | अभिषु समस्य कनं war रसमादाये-

चेः || पाठकममेवाभिव्य wea | खविदेति। प्रयोजकष्षानवता विरक्स्यामश्चागविधिसामथेलब्धस्य VHA aaa WIAA समानकं कत्वशवणा- efanaaqaanafefafaucare | सुतरामिति ware chard भि्लाचर््ऽप्यतिदि ति | तथेति | भिश्ला- wag चात्मश्चानविधिगेकवाक्धस्य तयेव दाच्यापयत्तिरिवि सम्बन्धः।। ब्युत्यानादिवाक्धस्यायेवादत्वस॒क्षमन्‌द्य दूषयति | यत्पु-

च्छ्‌

९०.

भाग्साधनानि विहितानि faye अतिभिः खतिभिख

श्रतस्तदजयि वाऽन्यसाद्युत्यागमेवशालेऽपौति चेन्न faura- समानकटेकात्पारि ब्राच्यारेषणाग्युत्थानलक्षणा पारि- जाज्यान्तरोपपन्तेः यद्धि aged serra पारित्राञ्धं तदात्मज्चानमाङ्गमात्मश्चानविरोाध्येषण्ापरि- व्यागरूपलाद विद्याविषयताशेषणाया सद्तिरेकेण चा- स्माखमरूपं पारिव्राज्यं ब्रहमलाकादिफप्रात्निसाधनं | यदिषयं यश्चापवीतादिसाधमविधानं खिङ्गविधानच्च | सेवणाङरूपसाधमापादानस्याअमध््ममाचे पारित्राच्या- न्तरविषये सम्भवति सति सष्वापनिषदिहितस्ाल्म- ज्ञानस्य बाधनं युक्तं यश्ोपवोताश्विद्याविषयेषणारूप-

नरिव्यादिना Bearer यपो wadierer खेडपस्स्यिरेय विधिखीकार्वदकचापि पश्चमलकारेव विधिखिडेनायवादत्वन्न- Tau: || सम्पति प्रते वाके पारित्राज्यवपिधिमङ्ोखत् equ: ङ्त व्यत्थायेति.॥ का afte बिप्रतिपचिरन्ाइ पारित्रा- च्थेति | fog जिदग्डत्वादि। पराके यद्ापबीते विखल्य नबमपा- दावाश्नमं प्रवि्रेिदगडो कमणडलमानीव्याच्ा, अतयः | समतय- आअषणात्वाद्च्चापवोतादीनामपि लखान्यलमक्रमिन्धाण्श् अति- खतिवग्राद्याल्यामे datraafarary | खत eft) उदाहत- अतिखतोनां विषयान्तर दशयद््तरमा नेत्यादिना तदेव विषश्शावि axtenfear || TATA HS हेतुमा | खात्- रामेति | रखबगायास्तदिराधित्मेव कुतस्धिखं ane) अवि- चेति वदिं यथोक्षानां अुतिखतीनां कमालम्बन acre | aygfacaafa | ओजमत्वेम निरूप्यते qwray नाभमखदा- भास इति वावत्‌ वस्ा्च्चानाङ्ावं वारयति | waft | अथय खत्थानबाण्छाक्मु पारि ज्राज्ययिवयत्वमेव जिद्लदिषि-

भाः

शार

९.९

साधनेापारिष्छायां चावश्वमसाधनफणलरूपस्याश्रनाथादि- संसारधम्मवजितस्या डं ब्रह्मास्मीति विज्ञानं बाथ्यते। मच तद्वाधनं स्व्वापनिषवद्‌ां तदथेपरवाद्धिकाचय्ये wart वणां ग्रारयन्ती श्रुतिः खयमेव बाधत इति चेत्‌ श्रथापि स्यारेषणाभ्या व्यत्यानं विधाय पमरोषशेकरेध्रं भिशा- Wa wean तत्छम्बद्ध मन्यदपि याख्यकीति चेश भिक्षाचययस्याप्रयोजकल्वाद्धलेष्तरकालभक्णवच्छेषप्- तिपत्तिकम्मेलाद प्रयोजकं fe तत्‌। असंस्कारकल्ा्च wed पुरुषसंखकारकमपि are तु frase नियमा-

——— =

धानस्य किं नस्या्तच्राङ | चेति caarenfe साधनानि यद्चापवीतादीनि तेषामु पादानमनुष्छानं | तस्याश्रमधम्मेमाचेशे- aw यथोक्ते सम्न्धासाभासे विष्ये सति प्रधानबाधेन मुख्य- पारिजराज्धविषयमयतवमयुक्तमित्यथेः कथं Trae पारित्राज्य - विषयत्वे यच्चपवीतादेरिदे प्रधानबाधनं acre | वच्ाप- बीतादौति साध्यसाधनमयोरासकष्े तदिलच्चवस्यात्ने wea बाध्यते Vent ने ङानिरि्याग्रश्ाश। चेति भिक्षाचयये ताव- fefea विडितानुरानञश्च यक्षापवौतादि विना सम्भवतीति ganar यचश्चोपवीतादिषिरोधितमिति wre) fren. चग्यमिति wypraa fawcafa | अथापीत्यादिना यया- wavayg woe fafeante xenad यरिणिषटगया- षादानेन प्रङत्तेः। तया aaqena विहिते प्ररिश्डिभिच्तापा- दामगेन बिश्ितमपि भिच्ाचरस्गमुपवीवाद्यमाच्ेपकमित्यत्तर- are | नेत्यादिना

दृष्टान्तमेव स्प्टयति | Tafa agwafata सम्बन्धः। an. योजकं जव्यविश्रेषस्यानाच्तेपकमिति यावत्‌ वदा दान्ति. मेव स्फुटयति। शेषेति सम्बखल्धाग fated tee कालस्य रोरपातान्तस्य प्रतिपत्तिकम्ममावं भिक्ताचय्यमता वदुपवी-

8 4

९०२

ure दृष्ट्यापि ब्रद्ाविदेा ऽनिष्टलात्‌। मियमादृ ्टस्यानिष्टले किं

Wt

भि्ाचर्थणेति चेत्‌। अन्यस धना्ुत्थामस faferara तथापि किं तेनेति चेत्‌ यदि ख्याद्राटं eure fe aa यानि पारित्राच्येऽभिदहितानि वचनानि यज्नापदील्ये- वाधीयीतेग्यादीनि तान्यविदत्पारित्राच्यमाजविषयाणीति परिहतानि दतरथात्मज्चानबाधः स्यादिति wri निराशिषमनारम्भं निर्ममस्कारमस्ठतिं | अलीणं खोण- ward a tar argu विदुरिति सम्बैकश्माभावं दध्यति wiafdeu: | विदालिङ्गविवर्जिंतस्तस्मादलिङ्ग wate दति

तादिप्ापकमिगर्थः। fry) भिच्ताचर्णस्य गशयोरख्धिकेवासि-

ama तजापि विधिषेरेत | वदश्रादुपवीतादिसिखिरिव्याड। संस्कार कतवाशेति तदेव स्फ ्यते। भ्षणमिति | रककालश्यर देच्छमिद्याटि frances सिद्धदुपवीतादिकमप्याखिपतीति anare | मियमेति fafafearefecafa मापवीताद्या Sra ऋअनेत्पादकखवयाद्यु पयामि देशख्धित्धथत्वेगेव चरिता- अल्वादिति ara: | तशि यचाकथयबिदुपगतेनाच्रेन witcia- तिसम्भवाद्धिराचय्यं चरन्तीति वाक्यं व्यथमिति wea | निव- माट्स्येति निश्ाचम्यागनवादेन प्रतियशदिनिख्खययतादा- we नानयक्छमिद्युत्तरमाड | नान्धेति निषच्यपदेगरेन वाक्छ- must सदुपरेशस्य नार्थं वत्वं कूटस्धातमच्चानेनेव सर्व्व fact: सिखेरिति wea | तथापोति यदि निष्कि यात्श्ना- नादषेषनिदत्तिः wate तदस्माभिरपि खीक्रियते॥ सत्य- fauyincifa | यदीति यदि q च्दादिदाषप्राबल्यादा- त्मानं निष्कियमपि faa प्रा्यनादिपराभवति। तदा निड- वपरे णापि मवव्यवानिवि भावः| प्रागक्वाक्छविरोाघधात्रि- ड्छषदेशः we इति Gasarey) यानीति aaufentya अत्वे दोषं सार्बति। दतरयेति निङ्च्परेद्रान माहइकत्वेन

e

bi

तस्मादवासणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्‌ 1

भा० तस्ात्परमरसपारि व्राच्यमेव Berea प्रति-

च्छा

परेतात्मवि्व्बकर््साधनयपरित्यानरूपमिति SAS ATU एतमात्मानमसाधनफलस्वभावं विदित्वा सब्बेखात्साधनखरूपादे षणाशशणादव्यतयाय भि- area चरन्ति Gi दृष्टादृष्टाथे we नम MATa fear तस्माद्ल्वेऽपि arg: ब्रह्मवित्पाण्डिल्धं पण्डित- भावमेतदात्मविन्ामं पाण्डित्यं afafay निःशेषं विदिता श्रात्मविक्ञानं भिरवशेषं वेत्यर्थः | आ्राचार्यत श्रागमतञ Waar व्युत्थाय | एषणा द्युत्थानावखानमेव fe

सखतीोरदाषटरति | निराशिषमिद्धादिना खमख्यस च्छासिवि षयत्वासम्मवान्मुखयपसित्राद्िषयं द्युव्यान वाक्छमिद्यपसं हरति | तस्मादिति

तिष्यो ब्युल्यान वाक्धब्थास्यानसमाव्यथः सस्मादित्ादि qaqa वाचषे | यस्मादित्यादिना उक्तमेव yaa weafa | दृष्टेति विवेकवेराग्याभ्यामेषलाभ्यो qa खला- wart aay wea feud क्त्वा aaa तिषासेदिति wafean सम्बन्धः पाखडि्यं निरविंेत्य गेनेव gana fafea- faery caafa pats पाण्ित्मेवयाग्यो wart सम्भवति aes वयल्यानविधिरिखिथः y वदेव स्फटयति | रषणशेत्यादिना॥ तासां facenza पाणडित्यमद्धवति cea aura विरटड्धत्वादिति। तथा ute निविद्येत्यत्र aed अत्धानविधागसमुचितमि- au: विगापि gar पाण्डिन्यसृद्धविष्यतीवि diary | a Wife | पाण्डित्यं निविद्ेव्यज्र warafafsaqare ech |

९०४

भा ° तत्याण्डित्यं | एषणातिरस्कारोद्धवल्वारेषणाया विरू-

श्भा

त्वात्‌ | एषणामतिर क्त्य दात्मविषयस्य पाण्डि- त्थस्योद्धव caraway विदितमेषशाष्युत्थानं | आत्मन्नानखमानकढंकक्राप्रत्ययोपादानलिङ्गश्चत्या Tet रतं तस्नारेषशाभ्यो व्युत्थाय ज्ञानबरलभावेन wea तिष्टाशेत्‌ खात्मिच्छेन्‌ साधनफलाञ्जयणं fe बख- मितरेषामनात्मविदां तदलं feat विद्धानसाधन- फथसरूपात्मविज्ञागमेव बलं तद्धावमेव कंवलमाञ्रयेत्‌ | तद्‌ाअ्रयणे fe करणान्येषणाविषये एनं इला खाप- यितुमुत्दन्ते+। arrest fe ae दृ ्टादृ टविषयाया- मेषणायामेवेनं करणानि नियेाजयन्ति बलं aaa

इव्यातच्चागेनेति | afe किमिति विदित्वा युव्धाये्चर want विधिरभ्युपगतस्तनाङ | wena) तेन व्युट्यानस्य समान- see क्षाघ्रत्ययस्योपादागमेव लिङ्गभृता खुतिस्तया cuted नियमेन प्रापितं खअल्यानमिव्थः बाद्येभेत्धादि arrears व्याकरोति | वस्मादिति। विवेकादिवशादेवयाभ्या Bers पा- feu सम्याद्य वस्मात्पाण्िन्याज्जानबलभावेन ख्यातुमिष्छछेदिति याजना | केयं आनबलभावेन fafafcarrg तां द्यत्माद- यति | साधनेत्षादिना।॥ विडाजिति विषेकित्वोक्किः। वयेोक्तवल- Vaasa करमानां विषवयपार बश्छनिशच्या परषस्यापि तत्या- रवश्चनिरत्तिः फलतीत्यादइ | तदा थया होति 1 उक्षमेवायें श्यति रेकमखेन विद्मदयति | च्रानबखेगेति मन्द्यापि were बलं कटमिति श्रायते तजाह | ae मामेति बाद्यवाक्छाथं-

मुपसंहरति | खत इति यथा चागबलेन विषयाभिमुखी

* Ragen दति पाठाकरः।

९०५

aay पाण्डित्य निर्विद्याथ मुनिरमेनय

मेन निर्विद्याथ बाह्मणः बाह्मणः केन स्या-

भा ° विद्यया अश्रेषविषयदृष्टितिरस्करणं | अतस्तद्भावेन ATS

ST

तिष्ठासेत्‌ तथात्मना विदन्ते वीय्ंमिति य॒त्यन्तरान्नाय- मात्मा Tavita ena इति

weg पाण्डित्य ञ्च fafag निःशेषं रला अथ मनना- afaarn भवल्येतावद्धि ब्राह्मणेन कन्त यदुत सव्वी- नातमप्रत्ययतिरसकार एतत्कला BARAT यागी भवति अ्रमोनञ्चातक्श्चानानात्मप्रत्ययतिरस्कार पाण्डित्यबास्य- asyar निःगेषं कला Art नामानात्मप्रत्ययतिरस्क- रणस्य पय्यैवसानं फलं | तख निर्विद्याथ ब्राह्मणः aaa} भवति wea सर्व्वमिति प्रत्यय उपजायते ब्राह्मणः

इषिस्तिर्कूयते तथेति यावत्‌ wart तदिश्चानातिश्येने- au | aw वि्यदृष्टितिर् स्कर यसामथ्यंमित्येतत्‌ बल्ोनेन- विषयदृष्ितिरखरणसामथ्यं रहितनायमात्मा भ्या Ww: सात्तात्क्तैमित्येः 4

बाल्यद्धेव्यादि वाक्यमादाय ares | aver ait Terma. RUC हेतुद्धातमाथाऽथश्ब्दः। तदेवोपपादयति रतावड्धीति। बाकयान्तरमुव्याप्य च्ाकरोति। खमेनद्धे्यादिना मैमाभेनये- जाद प्रति सामम्रोल्वद्योातका ऽथ शब्दः त्राद्रणमुपरपादयवति

अद्धोवेति आचाय परिचय्योपुव्वंकं बेदान्तामां तात्पय्धाव-

धारयं पाण्डित्यं | युक्तितो ऽनात्मटष्तिस्खारो बाल्यं | खडइमात्मा परब्रह्म मत्ताऽन्धदल्ति किमेति मनगसेवानसन्धानं जनं मडावाक्छाथावगतिन्राद्यण्यमिति विभागः। प्रागपि प्रसिडं meautafs teary | निङपचरितमिति ब्रह्मविदः समा-

RR

Se द्येन स्यात्ेनेदश वताऽन्यदार्त तते Te:

कोषीतकेय उपरराम १११ पञ्चमं Te ६५१

भा ° तलव्योऽते ब्राह्मणः | निरुपचरितं fe तदा we ब्राह्यं

च्छा

प्राप्तमत BTS | ब्राह्मणः केन स्यात्केन चर्येन wae स्याद्येन चरणेन भवेन्तेनेदू्र Wars | येन कनव्िष्चरणेन च्यान्तेभेदु एव उक्कखच्चण एव ब्राह्मणा भवति येम केनलिरणेनेति स्हत्यथे येयं ब्राह्मखावखा सेयं waa तु चरशेऽनादरः | अत VARS THATS शना- याद्यतीतात्मखरूपाजित्यदत्रादन्यरविश्याविषधथमेषणाल- चणं qatar विनाश्वाज्िंपरिखृशीतं खत्नमाया मरीच्युदकसममसार मावेकः Raat नित्यमुक्त दति तता कालः कौषीतकय उपरराम ९॥ पञ्चमस्य पञ्चम ब्राह्मणं Ww

चारः एच्छति | सदति।॥ अनियतं तस्य चरणमिद्यत्तरमाङ | येनेति उक्लसणत्वं aaa) waafed चरखनमिष्छतो ब्रद्धविदे ययेषटचेङभीषश्टा स्यात्तथा यद्यदाचरति ae इति सातेरितरोषामप्याचारे$मादरुः स्यादिव्याण्द्याष् | येन केन चिदिति॥ विश्ितमाचस्तो नियं त्यजतः axe: तादाक्छात्छम्यग्धो शत्यद्यते | तस्य वासनावश्टाद्यबस्धितैव नाव्यबद्ितेति यथेशचेराचरप्रयुक्तो दाष KAT: | खता ऽन्धदि व्यादि ाक्षरोति। wa इति खग्रेव्यादि बडटदान्तोपा- दानं weary बडरूपत्वद्योतनाथे चतोाऽन्धदिति कृता विग्रेषजमित्याण् द्या | areata १॥ पञ्चमस्य Tee काज - ATG

°

९०७ अथ हेनं गार्गी वाचकरवी पप्रच्छ याज्ञवल्क्येति

भा TACIT By TSA BTA | तस सव्वौ-

च्छा

MATS खडूपाधिगमाय शाकख्यव्राहमणाद्रन्य Wee | एथिव्यादीनि wrararntfa भृतान्यन्तवेदिभोवेन व्यव- खितानि तेषां ware वाहयमधि गम्य निराकुवन्‌। द्रुः STATS भैण आत्मा सर्गवसंसारधनिर्का Ufa इत्यारम्भः Wa एनं गार्गी मामत वाच- कवी वचक्रादुडिता पप्रच्छ याश्चवल्क्येति शावाच। यदिदं wa पार्थिवं धातुजातमणुदके ओआतच्च दीचपट- तन्तुवक्रातञ्च तिययेक्म्तुवद्धिपरीतं वा द्धिः सब्येताऽन्त- वंदिग्धताभिगयौप्तमित्य्ः अन्यया सक्कमृष्टिवद्िश्री्यत

Tareas: सव्वौन्तरत्वमुह्णं तत्रिणेयाचंमुष्तरं त्राद्यणज्र यमिति aytaare | यत्घाच्तादिति उक्तमेव सम्बन्धं frcarte | एथिव्यादीनीति खन्तवडिभाषेन छष्छास्धूलतारत- ग्यक्रमेगे्यथंः। वाद्यं वाद्यमिति वीघा। उपरि टात्च्छब्दो ज्या यभ्तरोानित्यसम्बन्धात्‌ | निराकुबन्‌ यथा ममुः सव्बोन्तरमा- wart प्रतिपद्यते तथा यथाक्कविष्ेषणेा दशयितव्य इत्यत्तर aurea डति योजना कहालप्रश्जनिखेयामन्तय्यमयणशब्दायः। यत्मायिवं धातुजातं तदिदं सव्बेमख्छिद्यादि योजनीयं पदाय- मुक्ता वाव्धायंमा। खद्धिरिति॥ पाथिवस्य घातुजातस्याद्धि- arene दोषमाह | wauta fara गाग्या बिवख्ितमिति तदाह इटं ताबदिति॥ aca दश्यंयितु व्या्तिमाङइ। यत्का मिति कारखेन व्यापकेनेति Te: | तत्वाय वत्कारयेन ani

watched तद्यापकेम व्याप्तं यश्च at cage व्याप्तमिति

जिप्रकारा af | रतिशब्दलस्तव्यमाष्यथः। atferfaare |

६०८

होवाच यदिद warty परोत कस्मि खल्वाप ओता प्राताभेति !

Blo KS तावदमुमागम्‌पन्यसं | यत्काय परिच्छिन्नं खलं कार खेनापरिच्छिलेन GAY व्याप्तमिति दृष्टं यथा एयिदयद्धि-

सथा qt पृषव्वमृन्तरेणोत्तरेण व्यापिना भवितव्यभित्धेष आसब्वाग्तरादात्मनः WATE: LAT भूतानि पञ्च संहतान्ये AUTTAL सश्छभावेन व्यापकेन कारणरूपेण व्यव- तिष्ठन्ते, परमात्मनाऽवाक्रद्तिरे केण वस्वन्सर मस्ति | सत्यस्य सत्यमिति तेः सत्यञ्च भूतपञ्चकं TTA सतां पर श्रात्मा। कश्िश्नु खल्वाप श्राताखप्राताद्ेति। तासा- मपि कास्येलात्स्बुखलात्रिच्छिकनलाचच कचिद्धातप्रोत

यथेति सम्प्र्मनुमानमाइ | तेति Ta पुव्बमिखवादेधं- far निदेशः | sacaraca वाश्चादिकार्येनापरिच्छितेन aga च्थाप्तमिति wa: | विमतं कारेन व्यापकेन aaa an sramaufefenaeaaara एथिवीवदिव्ययः सन्वान्त- रादात्मनाऽबागक्रन्धायं Bat aycafa | इत्येष श्ति॥ नन तथापि श्रुतप्रश्चकव्यतिरिक्तानां गन्धवस्तीकादीमामप्यान्तरत्वेगा- परे ्रात्वथं श्तपश्चकग्युदासेन सब्योन्तरप्रतिपत्तिविंवच्ितेति तथाह तज्रेति उक्तनीत्या ware स्थिते सतीति यावत्‌ शता- त्ितिनिडास्ये वा सप्तमी। अथ wear उतानि feet wana गन्धवलोकादीमि wena भविष्यन्ति Fare | चेति गन्धवंलेकादीन्यपि उतानामेवावस्धाविश्रे- BAA स्यं WATER तस्य सत्यं पर ब्रह्म नान्यदन्तरा न्त्‌ प्रति qaafafa | खन्यप्रतिषेधाथा चशब्द aera प्रश्रम-

९०८

ॐ° वाये गार्गीति कस्मिनु खलु agree प्रात- बेत्यलरि क्ष लनाकेषु गार्गीति कस्मिनर खल्वसलरिप्ष- नाका ओता प्रोताभेति गन्धर्वलेकेषु गार्गीति कस्मिनु खलु गन्धर्वनाका ओता प्राताबेत्या- farang गार्गीति कस्मिन्‌ खल्वादित्यलाका ओता orate चन्द्रनेकेषु गार्गीति कस्मिनु खलु चन्द्रनाका ओता प्रोताभेति नक्षत्र-

भा ° भावेन भवित तासामेतपरातभाव दत्येवमन्तरो- रः अ्रखप्रसङा योाजयितव्यः। वाया गार्गीति। नन्बद्माविति anal, मेष दषाऽपरः पाथिवं वापा वाधातुमनाञरि्येतरभूतवत्छातव्येणात्म- लाभे नासीति तस्मिननोतप्रोतभावेो नापदि श्षते। कस्मिन्न्‌ खल वायुरोातख प्रोतखेत्यन्तरिलाकेषु गार्ींति। तान्येव भूतानि संहतान्यन्तरिचलेाकास्तान्यपि गन्थवलोाकेषु गन्ध- वेलोका आदि व्यलाकेव्वादित्यलाकाखनद्धलाकेषु wx- लाका गशजलेाकेषु नलजलाका देवलाकेषु देवलका TKSTR Kaa विराद्शरीरारम्भकेषु भूतेषु प्रजा- Te व्याप्य तदच्छरायि व्याकरोति | कञ्िध्चित्यादिना।॥ afary खश बायुरिव्यादावुक्कन्धायमतिदिशति। रवमिति। बायावित्धयक्छा प्रयुद्छिरपामभिकाग्थेत्वादम्माविति वक्थ. त्वादिति wea) मण्विति ।॥ खमरेरद क्या पकत्वे$पि कारूवि- शुदादि पारतन्याद्छतन्लेड केनचिदपां व्ाभिवक्षथयेतयमिं fear

THe Fafa बायाख खकरा रवतन्लत्वेऽपि TTT. © 4

९९०

° नेकेषु गार्गीति कस्मिनु खलु नक्षत्रलोका ओता Oras देवलेकेषु गार्गीति कस्मि खलु देवलका ओता पोताभेतीन्द्रनेकेषु गार्गीति कस्मिनु खतिविन्द्रलाका Stare oat feat प्रजा पत्तिनेकेषु गार्गीति कस्मिन्‌ खलु प्रजापति- नाका ओता पाताओेति बह्मलेकेषु गार्गीति aay खलु बह्मनाका Sars प्रताभेति दा- वाच mht मातिप्राक्षीमा ते मूर यपप्रदनति-

भा ° पतिलाकेषु प्रजापतिलाका ब्रह्मलाकेषु ब्रह्मलाका नामा- ष्डारम्भकाणि भूतानि way fe खष्छतारतम्यक्रमे प्राण्युपभागाश्रयाकारपरिणतानि भूतानि संहतानि wad पञ्चेति बड वचमभाञ्ि किन खल्‌ ब्रह्मलोका ओताश्च मराताखेति। हावाच याश्चवरू्क्यो हे गामिंमाति WS: खं wa न्यायमप्रकारमतीद्यागमेन श्रष्टर्व्यां देवता- मनुमानेन मा म्राचीरित्धथेः च्छ ग्या मा ते तव ARI शिरो व्यपप्तदिखष्टं मा पतेत्‌ | देवतायाः GH आगम- fared प्रञ्जविषयमतिक्रान्ता गाग्योाः wea ्रानुमानिक-

we तेति वद्यापकत्वसििरि्य्तरमाङ | मेव दोव eater सग्बरिच्खकशब्दाथंमादङ | तान्येबेति प्रजापविकाकण्नब्दाथं कथयति | विराडिति अन्तरिलेकादोनां प्रेकल्वात्कता बड बचबमिव्याशद्ा सन्न होति पुव्नक्दभुमानेन खतं CWA मामी प्रतिषेधति | शावाचेत्धादिणा | उक्तमेव UT-

९९९

उ° प्रशुपा वे देवतामतिपृच्छसि गार्गं माति प्राक्षी- रिति तता गार्गी वाचकुव्युपरराम १११ TITAN | अथ eter आरुणिः पप्रच्छ यान्नव- | ल्व्येति हेवाच मदरेघवसाम TAA काप्यस्य

भार लाक्छ यद्या देवतायाः WaT: सातिग्रश्या नातिप्रश्या अन- तिप्रष्मा खप्रश्नाविषयेव कवखागमगग्येत्यथः। ताममति- wat & देवतामति एच्छसि wat aft माति प्राश्षी- मन्तं शेमेच्छसि तता गार्गी वाचक्र qua ॥९॥ इति भ्रीमद्शदारष्छकभाव्ये पञ्चमे प्रपाठके षष्ठ जाद्मणं॥ ददानो ब्रह्मलाकानामम्सरतमं awry awufafa ATE WTA: | तचागमेमेव प्रहटव्यमितीतिहासेनागमेाप- न्यासः त्रियते i wa Yragrear araarsquarray- मारणः पप्र च्छ याज्चवल्क्येति हावाच। मद्रेषु दे भरेष्वव-

चा. यन्वाक्छायमाह | आगमेनेति प्रतिषेधातिक्रमे दोषमाह | एष्छन्याखेति मडापातप्रसकुः प्रकट यन्परतिषेधम पसंरति। देवताया इ्त्यादिना॥१॥ पञ्चमस्य षट गार्मिबराद्थं ig i wafer auc व्यापकमक्मिदानीं at सदन्तम तमन्तसयामिख fasHaacargafata सङ्तिमाश। ददानीमिति। ताच्छबतात्पग्बमक्काख्यायिक्षातात्य्यमा। at TARAS | खआचाय्यापदेद्धोऽचाममच्न्दायः | AT मूडंपात- भयादुपरतेरनन्तरमिव्ययणश्ब्दायः। सोाऽ्रवीदिति प्रवीकषा-

९१९

Se गृहेषु यज्ञमधीयानास्तस्यासीदयाय्या गन्धर्वगृहीता ` तमपृच्छाम केऽपीति Assay कबन्ध आथर्वण इति साऽ्रवीत्पतञ्यलं काप्यं याक्ञिका वेत्थुनु त्वं काप्य तत्सूत्रं येनायजरु नाकः पर्न नाकः सक्वाणि भूतानि सन्दन्धानि भवीति ats TATA: AA नाहं तद्गगवन्वेदेति 1

are सखामेाषितवन्तः पतञ्चलस्य पतश्चखा नाम waa कपि- गोचरस्य BUT र्षु. यज्नमधीयाना यजन भास्ताध्ययरगं HATA: | तस्यासोद्धाय्ौ गन्धर्व्डोता तमष्च्छाम ATS सीति | साऽत्रवीत्कबन्धा नामतेाऽथवंणाऽपल्यमाथवेण इति। awed: पतञ्चलं ard याज्जिकांख तच्चछिव्यान्धेतय म्‌ त्वं हे काप्य जानीषे wea | किन्तद्येन खबेणायं खाक दं जन ITE Sra: परञ्च प्रतिपश्छव्यं जश्मसव्याखि भूतानि ब्रह्मादि सम्बपय्येन्तानि सन्दभानि सङ्गुथितानजि सलगिव waw विष्टानि भवन्ति येम तत्किं तरं वेत्थ Vw a ष्टः काया नाहं तद्भगवन्वेदे ति | TEs मां जाने हे भगवन्निति संपूजयन्नाड |

ete दानं तस्यायेमाङ i खचमिति इति शब्दाथंमाडइ | वमिति येनायखेत्ादिरक्तः प्रकारः सन्वेलाकां वेन्तोति सम्बन्धः| विभेषेरोक्तिपव्वंकं ata लोाकामनुवदति। गरादीनिति॥ ्रद्मविदिन्यादिनेोक्तं सङ्किपति सन्वेदेति तथाभूतं ate विटतमन्तयामिा नियम्यमानमिति यावत्‌।

5?

भाण

ale

९९

AISA ATA काप्यं याज्ञिका वेत्यनु त्वं काण्प तमन्लयीमिणं दम्य नाकं TT नाक warfor भूतानि येाऽलरोाध्यमयतीति साऽन- वौत्पत्चनः HA नाहं तं भगवन्वेदेति से serosa काप्यं याज्ञिका या वे तत्का- ag विद्यातचयालर्यामिणभिति safer

खाऽब्रवीत्पुगगेन्धवे उपाथ्यायमस्मांख Fey म्‌ लं काण तमग्तयामिणमन्तयोामीति fanaa! दमश्च लाकं परञ्च Sra warfe भूतानि योऽन्तरोऽग्यन्तरः सन्यमयति भियमयति दारुधन््मिव भ्रामयति खं खमुचितव्यापारं कारयतीति | साऽत्रवीदेवमक्षः पतञ्चलः काप्यो ATE तं जाने भगवन्निति संपूजयन्ना सेऽत्रवीत्पुनगन्धवेः खज- तदन्तगंतान्तसौमिणाविज्चानं Waa यः किदे तत्ूज रे काण विद्यादिजानयात्तश्चान्तयामिष्णं खजचान्तम॑तं तस्यैव wae नियन्तारं विद्याद्य दत्येवमृक्रेन प्रकारेण fe ब्रह्मवित्परमातमवित लाकांख भूरादौनन्तयामिणा नियम्यमानान्‌ लेाकान्वेत्ति देवांखान्धादीन्‌ लाकिनोा जानाति acta सब्वग्रमाणमभुतान्वेत्ति भूतानि ब्रह्मा- ff «aa भियमाणानि तदन्तगंतेनान्तयामिणा जियम्यमानानि वेत्ति श्राद्मानं कटंलभोक्रव-

प्रखतुतस्ततिप्रयोज नमा | त्येवमिति भवत्वेवं तव खनादि-

६९४

उ° लाकवित्स देववित्स वेदवित्स भूतवित्स आत्म- वित्स सर्वविदिति तेभ्योऽबवीत्तद हं वेद्‌ ager याज्ञवल्क्य सूत्रमविद्ार्स्तद्यालयीमिणं बह्म . गवीर्दजमे मूर ते विपतिष्यतीति वेद वा अहं गोतम नस्सूतरं asaya at वा इदं कञिडूयाडेद वेदेति यथा वेत्थ तथा बूदीति१११

भा ° विशिष्टं तेनेवाग्तयामिष्ा नियम्यमानं af सर्ष्वञ्च जग यथाभूतं वेन्लील्येवं ष्ठते खजाग्यामिविन्नाने wera: काषेऽभिमुखीभूता ary तेन्वखास्मग्बमभिमुखीभूतेभ्यो Wage: खबमन्तयामिणएं acy खबाण्तधामि- विज्ञामं वेद गन्धवाह्लथागमः सम्‌ तचेद्या शवस्य खजं तच्चान्तयामिणमविदां सेद ब्रहमविच्छन्यदि ब्रगवीरद- असे ब्रह्मविदां खभूता गा उदजसे seals waaay तते मज्छापदग्धष्य ys शिरस्ते तव विदं पतिव्यति एवमक्ता UMTS आह वेद जानाम्य हे भेतमेति ATTA चद्न्धवसतग्बरु वान्‌ चा न्तयामिणं गन्ध- वादिदितवन्नो ae तश्चानथामिणं वेदाहमिन्येवमुक्ते WATE) गेतमे यः कञ्चित KS THAT ब्रुधा- त्कथं az वेरेत्थात्मानं qraen किन्तेन गजिंतेन काण EUG चया वेत्य तथा ब्रूहीति

ere wea मम faarerafrangry | सथेदिति ferns वस्येखध्याहारः wea cada निदखति we Eye

९१४

° दावाच वायुर्वे गातम तत्सूत्रं वायुना वै गोतम सूत्रेणायं नाकः परम नाकः सब्मीणि तानि सन्डन्धानि भवलि तस्माद्वै गतम पुरुषं प्रेतमाहुस्र सिषतास्याद्घनीति वायुना दि

भा हावाच याज्ञवल्क्यो ब्रह्मथोाका यस्िन्लाताख् WATS THATS काले। यथा एयिष्यष्य तत्धु जमा गमगम्यं area तदथै प्रञ्नाश्भरमत्थापिशमिति अतसन्नि- Warere ared भतम wags मान्धदायुरिति खमा- काश्वदिष्टम्भकं एथिव्यादीनां यदात्मकं सप्ररशविषधं fey कद्वासमासमवायि प्राणिनां यश्त्पमषिन्धष्या- त्मकं TS वाद्या मेदाः UH सप्त ACHAT: समुद्र खेबर्मय- खदे तद्धा यव्यं ae खुजमित्यभिधीयते। वायुना वे गातम सूत्रेशायश्च लोकः परख Sra: wate भूतानि सन्द्‌- ania भवन्ति सङ्कुचितानि भवन्तीति असिद्धमेतत्‌ अस्ति Gra प्रसिद्धिः कथं यस्माद्वायुः खजं वाय॒भा fava

Ste याच्चववक्यक्तात्पग्यमाहइ | ब्रह्मलाका इति रवभीरटमा- ममविदाभितखभ्याहव्याद्यस्येति छब्दस्य योना | प्रश्नान्तरं व- विषयं तमबाक्धं गेशब्दार्थमाश् | मान्यदिति। Gast eeraare खाकाग़रवदिति वायुमेव विशिगङि। यदातम- कमिति पञ्चभूतानि <u वाद्धामोग्धियायि पश्विः पाक- खतुर्विधमन्तःकर वमिति सप्तदश्विधतवं | कम्मथां बासनानाच्धोा- wcetetaat प्राशिभिरजिंतानामाखयस्वादपेखितमेव fery- मित्याह | कर्म्मेति वसयेव सामाग्धविष्धेषान्नगा बङधसूपल्वमा |

९९६

ॐ* ओेतम सूत्रे संदन्धानि भवन्ीव्येवमेवेतदयान्न-

वर्वयालयीभिणं बूहीति १२१ यः offer तिषटन्पृथिया seat यं पृथिवी

wey aqe गातम ued मेतमाङः कथयन्ति व्यखंति-

ST

wa विखस्तान्यस्छ पुरुषस्याङ्गानोति। बापगमे हि wen- दीनां प्रोतानामवखंखने दृष्टे एवं वायुः wa तस्िक- feamtnfa चद्यस्याङ्गानि स्युस्ताः युक्रमेतदयाग्वपगमे विखं सनमङ्कानां अते वायुना fe गोतम खे न्द्‌ भ्धानि भवम्तीति निगमयति | एवमेवेतश्या ञ्ञवस्क्य सम्बगक्ं खनं तदम्तम॑तज्तिदानों awa रू जस्य नियन्ारमन्त- यामिणं AIM आष WR I

यः vfaat तिष्ट्मवति साऽम्तयामी wal: एथिव्यां तिष्टतीति waa प्रसङ्गा माण्डदिति विशिनष्टि! ए्थिथा अरन्तरोऽग्यन्तरस्तजैतव्यत्पुथिवी रेवतैवान्तया मल्यत आह यमन्तयामिणं थिवी देवतापि वेद waa:

यन्तदिति॥ तस्येव लाकपरीच्तकप्रसिडत्वमाड | यस्येति we axed साधयति | वायुनेति प्रसिडधमेतत्सुजविदामिति wat साकिकीं प्रसिद्धिमेव प्रश्नपुन्वकमनन्तरथववरम्भेन स्यङयति। कथयमि्यादिना + उक्तमेव cere safe | खचेत्वादिगा। वायोः Gare सिद्धे afeaarw अत डति ae नियन्तुरीश्वस्स्य लाकिकनिवन्त्‌ वत्काग्येकर बत्वमाश द्याह | यस्य चेति एथिच्याः शयरित्वमेव तु शरोरत्वमिन्ाग्रद्याह | छथि बीति एथिच्या यत्वरमं तदेव तस्य aca वेति योना

3 ®

६९७

वेद यस्य पृथिवी शरीरं यः पृथिवीमय यमयत्येष आत्मा्षयीम्यमृतः ३१

weafyaua टति। यस्य एथिवी शरीरं यस्स प्रथिव्येव

wot मान्यत्पुथिवौरेवताया यच्छरीरं तरेव wert यस्य शरोर ग्रहणं चापलच्णाथे करणश्च एयथिव्या- War खकर््प्रयुक्तं हि काय्यं करणश्च एथिवीरेवतायाः। तदस खककोाभावादम्तयाभिणेा नित्यमुक्षलात्परार्थ- कश्लंव्यताखभावलात्परस्य GAA AWE तरेवास् waaay यस्य एथिवीशरीरमिति 1 रेवताकार्थ्- करणस्येश्वरसाश्िमाजसाज्िध्येन fe नियमेन प्रठ्न्ति- from खातां। teat नारायणाख्यः एथिवीं षथिवीदेवतां यमयति भियमयति खव्यापारेऽन्त- रोऽग्यग्तरस्तिष्टल्नेव UTA ते तव मम स्वण्तानां चेत्युपलचणाथे एतद न्यामी wea wesw: सव्व संसारधर्वजित दृत्येतत्छमानमन्यत्‌

कथं एयिखाः शयरेज्ियवक्चं were) eats | अन्तर. मिशाऽपि तचा किं नस्यात्तजाङ तदस्येति खस्यान्तयामिज- दव wae करयस मान्धदिनधच तुमा | anata तदेव हेत्वन्तरग स्फारयति | परायेति यः एथिवीमिव्यादिवाक्छस्य तात्यग्धमाङ | रे बतेति WAX वाष्धमवतायं वयाचष्टे। 7 xe- मिति यस्य एयिवीदेवताकाग्येकर बान्यामेव काम्ये करय वत्व atewel एथि वीपा दश्ितन्धायं पग्थावान्तरो$तिदिश्ति। समानमिति १।

4

^

श्ट

येम्पु तिष्नुच्योश्लरा यमापो विदुर्यस्या- पःशरीरयाऽपेाऽलरा यमयव्येष आत्मानलय्यी- म्यमृतः १४ TAs fap saps वेद यस्याशििः शरीरं याऽ्िमसरा यमयत्येष आत्मासर्याम्यमृतः NY nasa तिष्टनुस्- रिक्षदलरा arate वेद यस्यालरिक्ष. शरीर येाञचरिस्षमकरा यमयत्येष आत्माल्ल- स्योम्यमृतः NE VAT वाया तिष्टन्वायारलरोा यं वायुम वेद यस्य वायुः शरीर या वायुमा यमयत्येष आत्माल्य्याम्यमृतः १७१५या दिवि तिषटन्दिवेाञ्लरा faa वेद यस्य याः शरीर at fear यमयव्येष आत्ाख- य्यीम्यमृतः ४१ आदित्ये तिष्टन्रादितव्याद-

0 कक णण 1 SS

भा Steg तिष्टश्नप्रावन्तरिे वाया franfed fey wx-

च्छा”

तारके आकारे यस्तमसि श्रावरणात्मके वाद्ये तमसि तेजसि तददिपरीते परकाश्सामान्य दत्येवमधिरैवतमन्तवीा- मिविषयं दनं देवतासु, अथाधिभूतं भूतेषु ब्रह्मादि शम्ब- पर्यनेव्वम्तयामिदभ्रनमधिभूतं। अथाध्यात्मं चः प्राणे ्राण- वायुखदिते wre या वाचि wefe ओते मनि लचि

& मके तिदन्नग्या “~ Gay VAST मी तवात्मेति सम्बन्धः| वाक्छान्तरं प्पूव्वेकम्‌ व्याप्य was | कसादिद्नादिमा॥ बथा मगसि

|

९९८

उ" सरा यमादित्यो वेद यस्यादित्यःशरीरंय आदित्यमलरा यमयत्येष आत्मासय्याम्य- मृतः १६१ a fag तिषटन्दिभ्भ्योाञ्लरा यं fear विदुर्यस्य दिशः शरीरय दिशान्लरेा यमयत्येष आत्मालयीम्यमृतः ११०१ यञ्ज नद्रतारवे FSU ALATA AA युन्द्रतारकं वेद यस्य aca शरीरं यअन्द्रतारकं मसरा यमयत्येष आत्माखसयीम्यमृतः १११ आकाशे तिष्टनाकाशादन्लरा BATAAN वेद यस्याकाशः शरीर आकाशमन्तरो यमयत्येष आत्मासयीम्यमृतः११२१यस्तमसि FATTY स्तम- AAA यं तमे वेद यस्य AA: NIT यस्तमो SUT यमयव्येष आत्मास्यीम्यमृतः १३

भा °विज्ञाने बुद्धा tafe प्रजनने। कस्मात्पुनः कारणात्पुथि- व्यादिदेवता महाभागाः wer मनुव्धादिवदात्मनि तिष्ठ- न्तमात्मनेा नियन्तारमन्तयामिणं विदुरिव्यत are | अदृष्टा Ter विषयीभृतखचुद श्रनस्छ कस्यचित्छयन्त्‌ चक्षि सज्िडितलात्‌ दृशिखरूप इति द्रष्टा तथा अश्रुतः ओआजगाचरलमनमापन्नः कस्चित्छय नवश प्तचवण- शक्तिः waaay सन्निहितलात्‌ ओता | तथा रमता ममः-

we तथा बुद्धावपि सभिधानाञच्नाटतेति याबत्‌ wife qare-

९९०

ॐ“ यस्तेजसि तिष्टश्स्तेजमेाऽ्लरा यं तेजा वेद यस्य तेजः शरीरं यस्तेजाश्लरा यमय- त्येष आत्मालयीम्यमृतत इत्यधिदेवतमथा- पिभूतं १४ ? यः aay भूतेषु तिषन्सर्बेभ्यो भूतेभ्याऽ्लरेा ay warfor भूतानि विदुर्यस्य सर्वाणि भूतानि शरीरं यः TATA भूतान्यलरेोा यमयत्येष आत्मालयीम्यमृत इत्यधिभूतमथा- ध्यात्मं ¶॥ १५१ यः प्राणे fast यं प्राणा वेद थस्य प्राणः शरीरं यः प्राणमलरा यमयव्येष आत्माक्यीम्यमृतः ११६१ AT वाचि तिष्टन्वाचेाश्तरोा यं वादन वेद्‌ यस्य वाक्‌ शरीरं यो वाचमसरेा यमयव्येष आता- TART ¶॥ १७ nN यब्क्ुषि तिषठर्ष्ब्ुषोऽ

भा ° सङ्श्पविषय मभापन्नः। इष्ट शते एव दि न्वः स्ल्पयत्ध- ड्‌ टलाद श्रतलादे वामताऽलप्तमननत्किलात्छव्वमनः सु स- faferara wats तथयाऽविश्चातोा fargqairecaa- wat aufzagerfcaar खचग्वखप्तदिन्नागशक्षितवा- wafers विन्ञाता। तजयंष्टथिवी a acd warfe भूतानि विदुरिति चान्ये नियन्ता विश्चातारोऽन्या नियन्ताग्तयामोति प्राप्तं तदन्यलाशङ्ानिवत्वथंमच्यते |

Sle Rae | अन्वयमुपशच्चयितुमताऽन्धय KAT पदाधाग्या-

९९९

Se शरा यं चुम वेद यस्य चघ्ुः शरीर FATA यमयत्येष आत्मासयीम्यमृतः ? १४१ यः aa तिष्टञ््रात्रादसरेा ay art + वेद्‌ यस्य ATA TUT यःश्रोत्रमशरोा FAIA आसा- सयीम्यमृतः Nae a a मनसि तिष्ठन्मनमेा SAI यं मना वेद्‌ यस्य मनः शरीरं AT मनेऽ सरा यमयत्येष आत्मालयीम्यमृतः २० यस्त्वचि तिषटशृस्त्वचेाऽरा यं ae वेद्‌ यस्य त्वक्‌ शरीर FRAGA यमयत्येष आत्मा- लयीम्यमृतः २१? ये fama तिषटन्विक्षाना- ail यं विज्ञानं वेद यस्य चिज्ञान््शरीरं यो विज्नानमसरा यमयत्येष आत्मा्षयीम्य- मृतः २२? या रेतसि तिष्टवेतसेाऽसरा ay

भाग्मान्योऽता अन्य अताऽस्नादम्यामिे नानयाऽताऽस्ति द्रष्टा वथा नान्ाऽताऽस्ति Brat नान्योऽतोऽस्ति मन्ता मान्याऽताऽस्ति विश्राता चक्मात्परो नाखि द्रष्टा ओता मन्ता विज्ञाता चोाऽषृ्टा द्रष्टाऽश्रुतः ओाताऽमता मन्ता sfamart विज्ञाताऽग्टतः watarcuvafaia: सम्संसा- frut क्मफणविभागकर्तेष त॒ आत्मान्योग्य्टताऽसमा-

wre करोति | दति वन्धो जदा are सम्बन्धः॥ रवत दत्वादि वाष्वस्याधमाह | यस्मादिव्बादिना।॥९।१।५।९।७।

६९९

Se रेता AAT यस्य रेतः शरीर या TAWA यमय- त्येष आत्माल्याम्यमृते शे द्रटाश्रुतः FTAT- ऽता मला ऽविन्ञाते विज्ञाता नान्येन्तेाऽस्तिद्र् नान्यतेऽस्ति श्रता नान्यतेाऽस्ति मला नान्यतो ऽस्ति विज्ञातेष आतमासलयाम्यमृतेाऽतेाऽन्यदार्त तते दादानक आरूणिर्पर राम ? २३ ! Aa बराह्मणं 1

अथ वाचकुब्युवाच SUT भगवा SAT- eft दे प्रथ प्रयामि ते चेन्मे व्यति

भा°दौीश्वरादरात्मनेाऽन्यद्‌ान्तं तता डहाद्‌ाणक आरुणिरुपर- राम ॥४।५।६।७।८।८।९०।९९।९२। CAL ९४।९१५।९६।९७।९८।९१८ २०।२९। Re ।२२॥ दति Terran पञ्चमप्रपाठकभाय्ये सप्तम ब्राह्मणं अतः परमशनायादि विनि्ुक्तं निरुपाधिकं साचादप- रेाखात्छव्वौ न्तरं ay वक्रव्यमित्यत Acar: रथ वाच- न्युवा wt याश्नवल्क्रयेन निषिद्धा मृद्धंपातभयादुप- रता सती पुमः प्रष्टु ब्राह्मणानुज्ञां प्राथेयते। रे ब्राह्मणः

च्ा० ८।€।९०।१९। १२ | १९। २९ १५ ।९६।१७। eS re | २० | ९९ RQ इति पञ्चमस्य सप्रममन्तयामित्रा्य पुव्बंसिम्त्राद्यमे खयान्सर्वामिओै प्रश्रप्रत्क्विभ्यां निारिते SIGUA Aare | अतः परमिति सेोपाधिक्रवस्तु-

भाः

चा

RRR

=: वै जातु युष्माकभिमं कथिडलायं जेतेति पृच्छ-

गार्गाति १५११ |

सा हावाचाहं वे त्वा याज्ञवल्क्य यथा काश्यो वा वैदेहो वेयपुत्र seq धनुरधिज्यं कृत्वा 37 बाणवा सपततातियाधिना हस्ते कृत्वापति-

भगवन्तः पूजावन्तः प्रणत मम वचे WHA याज्ञ वर्क्यं पुने wat ्रच्यामि यद्यनुमतिर्भवतामस्ति तै wat चेद्यदि वच्छति कथयिग्यति मे कथञ्चिन्न वे जातु कदाचिद्युभ्नाकं मध्ये दमं याश्चवल्क्यं ARTE ब्रह्मव- दमं प्रति जेता वे कशिद्धवेदित्येवमुक्ता argent अमुना प्रददुः wR गार्गीति WATT याज्चवल्क्यं॥ ९॥ साहावाचादंवेलालां ST प्रश्नौ ्रच्छामीच्यनुषच्ये को ताविति जिज्ञासायां तयादुरुत्तरलं चेतयित दृष्टा ATR तावा ₹े याश्चवल्क्य यथा लाके ATA: क्षु भवः are: प्रसिद्धं शाय ang ater वा fazerat वा राजा उग्पुचः ष्एरान्वय Care: | उञ्ज्यमवतारित-

व्याकं धनुः पुनरभिच्यमारोपितच्याकं रुला दा बाण-

निडधारयामन्तखमयण्नम्दायः ननु यस्माद्धवादरार्गो पुव्वसुप- रता तस्यास्तदवस्यत्वात्कथं पुनः सा प्रु प्रवत्तते तजा पुव्वं- मिति wetararuary | यदीति वं जालिति प्रतोकमा- दाय व्याचष्टे | कदाचिदित्यादिना॥९।

araa दष्यितु कश्चिदिति यनरक्िः सन्धीयते। sea इति।॥ शेवप्रश्नयार्वश्च प्र्ुसरणीयत्वे ब्रह्धिरुत्वाङ्ोक्ारो शेतु-

९९४

ॐ° ेदेधमेवाहं त्वा IPA’ प्रयभ्यामुपेदस्थाने मे ब्रूहीति पृच्छ गार्गौति १२१

सा हेवाच Fey याज्ञवल्क्य दिवे यदवाकव्पू-

fran यदलरा दयावापृथिवी इमे यद्रतु भवच

raga arya प्रातयेति

भाग वन्ता बाणच्ष्देन शराय यो वंशखण्डः सन्धीयते तेन विनापि शरो भवतीत्यतो विशिष्ट बाणवन्ताविति at Sr बाणवन्तो wer तयोरेव विशेषणं सपनातिव्याधिने war. पीडाकरावतिशयेन रस्ते wat यान्तिषटेत्षमोपत अत्मानं दभंयेदेवमेवाषं लां शरस्धानीया्भ्थां warat द्वाभ्यामुपोदखामुत्थितवल्यस्मि went तो मे ब्रूहि ब्रह्मविषेदाहेतरः wee गार्गीति २॥ सा tare यदूद्धंमपरि दिवेोऽष्डकपालाद्यथावागधः fear श्रयाण्डकपालाद्यश्ान्तरा मध्ये दचावाण्यिवी चावाण्यिव्यारण्डकपाख्यारिमे urarefaat यद्भूतं Varta wae वन्तंमानं BAe भविष्यथ वन्तमा- नादूंकाखलभाविलिङ्गगम्यं यत्स्वे मे तद्ाचच्ते कथयन्ति

wre रि त्या | ब्रह्मविष्येदिति। areas see किमिति qa जगदनद्यते AAT तत्सव्मैमिति | Tara Te जगदा्मकमिति यावत्‌ २॥ यथा waar पल्क्तिमादत्ते। हावाचेति॥ तां areas | यदेतदिति। THAN FUMCRATATAATATA TAA

९९५

Su ? दावाच aay गार्गि दिवा यदवाक्पू- fra यदसरा द्यावापृथिवी इमे AAAs] भवच भविध्यचेत्याचक्त आकाशे तदेतच परेतयेति ` Ue tara नमस्तेऽस्तु याज्ञवल्क्य योा दतं यवचाऽपरस्मे धारयस्वेति FR गा- गति १२१

भा ° ATTA TA LAAT यस्िन्ेकौभवतीत्य्ः। LTR yar कस्िन्ञोतञ्च प्रातश्च एथिवीधातुरिवाण्यु हावाचेतरो & गामि यत्वयेोक्रमू्धै दिव इत्यादि त्स्व यमूबमाचचते तल्मुजमाकाञे तदे तच्च WTA यरेतद्यारूतं खचात्मकं जगद व्यारृताकागेऽखिव एथिवी- wafeata कालेषु वन्तंते उत्पन्ना सितै wa ॥४।॥ पुनः सा kare नमरेऽख्ित्यादिप्रखसय दुवंचस्म्रद - नाथं या मे aad wa ववचा विररेषेणाक्रवानसि। एतस्य Saves कारणं away तावद वगम्यमितरैदंवीष्यं कि- मुत aufaarrg मरातश्वत्यतेा aay ते ठुभ्बमपरस्म दितीयाय ware धारयख दुटोङुवात्मागमिव्यथेः | TRE गागं तीतर आद व्याख्यातमन्यत्‌

ae इति सम्बन्धः | जिष्बपि wefafa यदुक्षं वद्यमद्भि। उत्म्ता- विति | aera वाक्छमन्यदिग्बच्यते ३।४।५॥ E4

९९९

ॐ° सा हावाच यदू यान्तवल्क्य दिवा यदवाक्प- धिया यदलरा arava feat दमे यूत भवच भविचयचेत्यावसते कसमिर्शस्तदे तख प्रोतश्चेति ६१ alata यदुं गार्भिं दिवे यदवाक्पृथिया यद खरा द्यावापृथिवी इमे BRA भवच्र भवि- यच्रेत्याचक्षत आकाश ख्व तदेत प्रातञ्चेति कस्मिन खल्वाकाश ओत प्रोतमेति १७१

भा खा हवा वू चान्नवस्क्येत्यादिप्रन्नः प्रतिवचनं चाक्रखेवार्थष्यावधार-शायथें qrewa 1 किञिदपुम्बेम- ान्तरमश्यते। स्वै wera wat प्रह्यु्ाभ्ये तमेव

` पुष्वीक्रमथंमवधारितवानाका श्च एवेति area: | गाग्यो कसि weary srry मातस्ेति आ्राकाशमेव ATTA AUT A aT eae | ततोऽपि क्टेतरमच्षर ufqraqrarwarng प्रावश्चाते वाच्यमिति wert प्रति- पद्यते खा प्रतिपन्तिनाम नियदस्यानं तान्तिकसभवेऽया- बाच्यमपि वदति, तथापि विपरतिपल्तिनाम नि्डखानं facgt मरतिपस्तिदिं सा यरवाच्यश्छ बदभलतेा Gees wat मम्यते जामों तराषदयमपि VICK ATE ६॥७॥

we तदेव प्रखरप्रतिपरनतिबचनगरू्पमनुवदति। सारेति | पुनते.

afar? व्थावन्यति | उक्घस्येवेति प्रतिवचनामुवाद- सात्पम्बमाडइ | जार्मति॥ warfare प्रकटबति। ATTN waft ¶१।७।

&

दावाचेतदे तदक्षरं गार्मिं बाह्मणा अभिः वदन्त्यस्थूनमनण्वहूस्वमदीर्यमलाहितमग्नेहम- च्छायमतमेऽवायवं नाकाशमसद्ुमरसमगम्धमचु- पषूमभ्रत्रमवागमनेाऽदेजस्कमप्राणममुखममात्र-

LE धिषीय

भौ हवा याश्चवष्व्य एतद तच्चत्युषटवल्यवि किष दष्वाकाच् Brag प्रातसेति किम्तदरचरं यज सीदते सरतीति wet acest रे गानि ब्राह्मणा wyfaersfi- वदज्ति ब्राह्मणामिवदमकयनेन areaare बच्यामि खन प्रतिपथेधमिव्येवं grace परिहरति | wanna WR grit: . प्रतिदच्मं xe 1 ate किं acer यद्राञ्जणा अभिवद कील्युक्त We WES arEens- न्यदेवं तिं were अस्त aft yanwada तदि दीधे नापि diate एवमेतेखतुभिः वरिमाणप्रतिषेमै दव्यधर््मः प्रतिषिद्धिननद्रययं तदकरमित्यथः। we तिं लोहिता गणस्ततेाऽप्यन्यद खाहितं। WHAT गणे शोहि भवतु awa Ger नाशेरमस्त तरिं काया सर्ग्बयायनि- रष्यवाच्छायाया अणन्यदक्ायम्हु तदि तमेाऽतमे भवतु वायु्लर्वायुर्भवन्त HATTA aT भवतु लद घङ्का्मक्ं

qe अप्रतिपत्तिर्विप्रतिवश्तिखेवि रोषदव्रं arate fates wg एष्कति | किन्तदिति aquifer व्याक सोति | रबभियाहिना॥ यदभेखाश्दितं कूषमित्धादिुतिमाथि ay) wad दति wrefatuinmafaituae पुम-

Ss ara तद श्राति fasa तदति TTT NEN | रतस्य वा अक्षरस्य प्रशासने गार्गि सूय्याचन्द्र-

भा जतुवद सङ्ग रसेाऽस्ह AWTS तथाऽ गन्धमस्त॒ तडि चशुष्कम- waar हि चच्तुर करणं विद्यतेऽताऽ Tea प्रत्य चक्‌- रिति मन्तवणा्थाऽजोाचं श्टणाल्यकणं दूति भवतु तरिं वागवाक्तयाऽमनस्तथा ऽतेजस्कमविद्यमानं ARICA तर ते- जस्वं डि astsente प्रकाशवदस्य विद्यते प्राणमाध्या- farat ave: प्रतिषिध्यतेऽप्राणएमिति मुखं तडि et तद- मृखममाचं मीयते येन तस्माचममानं माजारूपं तन्न भवति तेन fafgataa i wa aft डिद्रवदन्तर- वदनन्तरं नास्यान्तरमस्ति waanfe afeqar- वाद्यमस्त॒ afe भक्तयिद तन्न तद स्नाति किञ्च HAAS we कस्यचिन्न तदश्राति कञ्चन सब्व॑ंविश्रषणशरश्ित- मित्यर्थः | एकमेवादितीयं हि तत्केन किं fatwa अनेकविरेषणमप्रतिषेधमप्रयासादस्तिलं तावदल्रससापग- भितं wat तथापि लाकबुद्धिमपेच्छा् द्यते यतेऽताऽ

अा० Amare | चाध्यात्मिक डति | अमामिति | araa-

याग्वयोा निराक्रियते तस्येव्यात्माक्िः afufasaaeare | wate तदुपपादयति रकमिति <

अथ यथोक्तया नीला श्वरे बाच्तरा्तित्वे क्रापिते वहयाभा-

बात्किमुन्तरय सग्थेनेति तचा | अनेकेति यदस्ति तत्छविश्रेव-

अमेवेति शाकिको बजिराश्रद्धते। मेति। wae fafawaatata

९९८

ॐ° मसा faye तित cay वा अक्षरस्य प्रशा-

सने mf द्यावापृथिया विधते तिष्टतः

we सिल्वायानुमामं प्रमाणमृपन्यस्यति एतस्य wera

SIT

यदेतदधिगतम्तरं warat सास्षादपरोाशाद्रद्य शआ््माऽशनायादिधष्मातीत एतस्य वे अ्रक्षरस्य प्रशासने | यथा राञ्ज: प्रशासने राज्यमस्फटितं नियतं वसंत wa मेतस्छाक्षरस्य भ्रश्ासने डे गामि qarexaar gag सद्धमाख खग्याचन््रमसे चहाराबयालाकप्रदीषौ ताद- aa प्रश्रासिचा ताभ्यां निवत्येमानलाकप्रयाजनविन्ना- मवता निशिते fazar चस्यातां। साधारणसर्ग्वप्राणि- भकाञोपकारकलाक्षोकिकम्रदीपवत्‌ तस्मादस्ति तथ्येन

we: | wefafa sana परस्मिन्नमुमानसिदधे विव- fad निरपाध्यच्रः dafa जगत्कार यत्वस्यापलच्तशतया जन्भादिख्े खितलत्वादुपकलच्छणदारा Agfa qeqrquyee- रम्तयामिणयन मा नप्रकतापयक्तेति भावः अनमामख््यच्चराणि व्याकराति | यदेवदिति परशासने दग्याचन््रमसा विता स्यातामिति सम्बन्धः| sma Tora स्फास्यति। Tafa अथापि पुव्ववदन्वयः। जगद्यवस्धा पश्रासिद्ट पूव्विका व्यवस्धात्वा- डाच्यव्धवस्यावदिव्यथः॥ खग्याचद्रमसाविल्यादा विवचितमम- मानमा | GARACTAT | ATW A लाकप्रकाणायत्वेन प्रणा- सिचा निभम्मिताविति सम्बन्धः | franafafaefeuran- माचष्टे | तभिव॑च्यमानेति | खगाचन्रमसे aware विमतो विशिटविश्लागवता निभ्मिते प्रकाशत्वाव्रदीपवदित्यर्चः। विम्तेा frayqgaar विशिद्धचेष्टावन्वाद्भन्यादिवदिव्यभिपरेयाडह | विशटताविति | परकाशापकारकत्वे asaaa निम्मातुषिंशि-

९१९० ठ्तस्य वा अक्षरस्य प्रशासने गार्गि निमेषा

भा ° विष्टतावीशर eat सन्ता मिति तिष्ठता नियत- रेश्कालमिमिन्तादयास्मनवद् ्याभ्यां THA | तद्‌- स्मेवमेतयोाः प्रकाशिबशरं प्रदीपकटठविधारयिद्रवदेतख arate प्रशासने mf द्यावाटयथिव्य tre एयिवी सावथवलास्फुटनखभावे अपि सत्यै गरलात्पतनख- भावे॥ संयुक्रलाददियागसभावे चेतनावदभिमानिदेवताधि- छितलात्छतन्छे श्रणेतस्याचरस्य प्रशासने awa fava तिष्टतः WaQat सरव्वव्यवखासेतुः स्व्वमथाराविधरणमता Areata प्रकाशनं द्यावाण्थियेा अतिक्नामतस्तस्मा-

are frat सम्भावनाये विरेवं साधारवः सर्ववेयां प्राशिनां यः Tae जनकत्वादिति यावत्‌। दृष्टान्ते लोकिषबिदरेषयं प्रासादादिविधिशरटदे्रनिविषटलस्सिद्यथं ्ानमानप्र्म्‌ पसंह- ofa तस्मादिति fafwe चेरावत्वादित्पदिर्टं Wa स्प- यति | नियतेति नियतौ रेणएकाजे frag निमितं प्राणदं तदन्ता खग्याचनग्रमसावद्यम्तावख्मया बाच aa बविशतावुद- वाखमग्राभ्यां zfeuunat वर्तेते उदबनच्ासतमयश्योदया- wad | tea यख कटडिश्छयमिति इन्दं Oe fears | रवं wun विधारविटरल्ेन tay | विमते प्रयतबता fava साव वत््वेऽप्यस्य टि वत्वाद्र त्वेऽपि पतित्वान्दंयक्तेऽप्यबियक्त- त्वाणेत मावस्येऽखतग्बत्वाच इश्छन्यष्ठपावायादि वदिति डदिवीय- UNA तात्पर्यमाह | सावयवश्वादिष्वादिना। किमियेतस्य sumed दयावाएटथिथे aia ware: रखत- Wifes | एचिव्यादिखखबस्या farce जिनानुपयन्ना वत्छल्पिके-

९९९

Se HA अहारात्राण्यमासा मासा ATT: संवत्सरा

इति विधृतास्तिषन्त्येतस्य वा अक्षरस्य प्रशा-

भा ° ल्हिड़्‌ मस्वास्तित्रमच्चरस्व | अव्यभिचारि हि तलङ्गं यद्या-

WT

atufwar fraud. ata चेतनावन्तं प्रश्ञासितारमसंसा- रिणमन्तरेण Rag येग trem एथिवी इृटेति मन्लवस्तात्‌। एतस्य वा अरस्य म्रन्ञासने गामि निमेषा मन्ता Cea कालावथवाः सम्बेस्लातीताना गतवन्तमा- मख जनिमतः कलयितारः | यथा लाकं maT नियते गणकः CHATS STATA गणयति तथा म्रभुस्ा- निय एषां कालावथवानां नियन्ता तया प्राच्यः प्रागञ्चनाः पष्बैदिग्गमना द्यः स्यन्दनो वन्ति Paw डिमवदादिभ्यः wae गिरिभ्यो गङ्गाद्या नद्यस्ता यया

अधः 1 तथा किमिलेतेन ford दयावाणएटयिष्याविति तचा | सन्नेमग्योदेति रव सेतुवि्रण इति अुत्थन्तरमाशित् फलिवमाइ | खता गास्यति दितीमपग्धायाथमु पसंङरति। तस्ारिति तच्छष्दोपात्तमयें स्फारयति | अव्यभिचायेति। wafirarfaw प्रकट यति | चेतमावन्तमिवि | एचि्यारेनियन्तु- त्वमेतच्छब्दाचेः नियन्ुलसिडावपि कथमीश्ररसिडिरिताण्- Wy) मनति | sae एथिव्यादेच्ेतनावदभिमानिदेवता- awa ary) येन खस्तमभितं येन नाको योऽन्तरिक्ते रजसो विमानः ag रेवाय इविषा विधेम cas हिरण्मभाधिणाते- Wa एथि्ारेनिंबन्तोच्यते। डि शिरखगभमाजस्ास्िग्पक- स्थे पूल्वापरग्न्धयोरच्यमामे निरङ्ख्ं सम्बेमियन्तुलवं सम्भव- तोति भाषः ee कालावथवा favarfercenfa सम्बन्धः | तचानुमानं TH Weare waaay यः कलयिता निय-

RRR

Se सने MT प्रायाऽन्या नद्यः स्यन्दने Bey: पर्ब-

तेभ्यः प्रतीयाऽन्यायां aay दिशमन्वेति

भा ° प्रवज्तिता एव नियताः प्रवत्तं न्ते नान्ययापि प्रवन्तिंतुम्ष-

ST

हन्यतसदे तलङ्ग WATS: पम्रतोच्याऽन्याः wiry fewa- अन्ति सिन्ध्वाद्या गद ware at यां दिश्मनप्रटन्तारस्ता ata व्यभिचरन्ति तश fag किञ्च ददता fer OTST प्रयच्छतः STAT et कुब्येताऽपि wary श्रपि aver, प्रशंसन्ति। aa ae दीयते येच ददतियेच ग्रतिखहन्ति तेषामिदेव समागमे विलयसखाग्वच्ता ष्ते | WEEE परः समागमः॥

मतपूव्वेक इति ्ात्तिभूमिमाङइ यथेति दान्तिकन्दणंयन्न- गु माममाइ | तथेति | निमेवादये निवन्तुपुब्बेकावजेपिटतवा- त्छम्परतिपन्नवदित्ययः॥ कास्ता नदय रइत्यपे्षायामाश | गङ्गद्या इति| अन्यथा प्रवितुमत्सहमानत्वं त्तदेवतानां ठेतनत्वेन ered | विमता नियन्त॒पूष्विका निवन्तुप्रहत्तिववाद्ु बादिषड- त्िवदिति चतु्पग्धायाथः। नियतप्रखशिमत्वन्तरेतदि त्च्यते | तजेत्यव्यभि चारितिद्छिः विमतं विणिर्च्रागवदाटकं काम्म- फणत्वात्से वाफलवदित्यभिपे पद्मं पग्यायमुलधापयति | fa- शेति दाता ufaawtat दानं देवं फले दास्यति किमीशरेे- aggre | तथेति | दात्रादोनाभिद्धेव प्रचो att cme तेन तत्मयुक्छोाऽटृणटः पुरषा्था कथ्विदस्ती धयः, खट्ट Years ery | अटङख्विति | समागमः फलप्रतिजाभः खष्वेशिका भवति किन्तु पारलोकिकसरतया नासाविहेव नषटदाचादि- TEM: सम्भवतीत्यः |

cy e

भा.

चार

९९९ SAY वा Hace प्रणासने mf ददतां

तथापि aver ददतां दानफलेन संयागे पथ्न्तः ्रमाणक्नतया wief i तश कर्मफलेन संयाजयितरि कन्तः क्मफलविभागक्ञे TATA ख्यात्‌ दानक्रि- यायाः प्र्यविनाशिलात्‌। तस्मादसि दानक णां फलेन संयोजयिता श्वपुष्वेमिति Va तत्सद्धावे प्रमाणानुपपन्तेः। प्रशास्तरपीति चेन्न श्रागमतात्पर््थस्य सिद्धलात्‌ अवाचाम Were agra किञ्चान्यदपुव्वेकख्पनायाश्चाथा- Ga | उथाऽन्ययेवापपन्तेः सेवाफलस्यास्य सेव्याग्मा्ि- दशनात्‌ | सेवायाख क्रियालान्तत्ामान्याख यागदान- Varta सेव्यादीश्वरादेः फलप्रात्तिरुपपद्यते। षटक्रिया-

AES पलदातुरभावात्छाथम्नेो मखतेति ararere प्रणंसेव मा भूदिव्याण््याहइ। तथापीति | फलसंयागदण्ो हेतु माइ | प्रमाबन्लतयेति हिरण्यदा aaa भजन्त इत्यादि प्रमां तथापि कथमीख्ररसिडिसन्राङ | कन्तरिति॥ तडि दाद प्रश्सनं विशिष्टे नियन्तरि असव्यगपपन्रं तत्कल्यकमित्यथैः दानक्रियाबश्ादरेव तत्फलसिडधा ad नियन्लेति Hare | दामेति wae: च्चणिकत्वात्‌ फलस्य कालान्तरभाविल्वा न्न साघनत्वापपस्िरिव्यः। अनमानाचापसिभ्यां सिडमथेमप- संहरति | तस्नादिति ख्पुरव्व॑स्येव खलदाटत्वात्कृतमीखरेयेति शङ्कते | युव्वमिति चेदिति॥ खयमचेतमं चेतमानधिश्ितंवा qa Wee कर्पयमप्रामाणिकत्वादिति परिङरति। नेति ड-खरदेषौ शङ्कते | प्रशास्तरिति सद्भावे प्रमाणनपपक्षिरिति we ufcwefa | मागमेति कथं काय्येपरस्यागमस्य वदपर - afaanragre | शवे चामेति | कम्मविधिषि फपलदाचतिरेकय

F4

९९९

Se ATM: प्रशसन्ति यजमानं देवा हवीँ पितरा- ऽन्वायत्ाः १४६१

भा धर्थसाभ्॑मपरिल्यञ्येव फशप्रात्निकण्यनोापपन्ना <e- fearunteraaufcarar wre: कण्यमाधिक्याख tre: करूथोऽपुम्यै वा तच क्रियायाखच सभावः रेया- त्फलप्रा्निद्टा aE WS ES) TES कश्पयिनष्यं तस्य फलद्‌ाद्रले सामथ्यं | सामरथ सति दानश्चाभ्धधिकमिति ce लोश्रस्छ tare सद्भावमात्रं कश्यं AL फलदानसामथ्य दाद्रलश्च मेव्यात्पलप्रा- भिर्दभरनात्‌। wrarre दर्शितं ावाषएटयथिये fava तिष्ठत tae तथा यजमानं रेवा खराः सन्ता जीवनार्थं ऽशुगताचरुपुरोडाशाद्युपजीवनप्रथोजनेनाग्ययापि जोवि-

नोपपद्यते कम्माशुतरविनगिकालान्तरभाविषफ- शागुकूलतदथापत्तिसिशेऽपूरव्वं कथं मानासिडिरियाश्ड्याह किति | केवलं सद्भावे प्रमायासत्वमे वापुव्वद्‌ षयं किमन्य- किञ्विदश्तीति यावत्‌ a तदेव प्रकटयतिं। अपु्वति। खप्‌- ae weet या अथापत्तिः wae तस्याः कल्पितमंपुव्वंम - न्तरोबाप्युपपत्तेः we: स्यादिति योजना खन्ययाप्युपपत्तिं विशति | Safe) यागादिफणमपीखरात्छम्मवतीति शेषः es कथमीशखसाधीना sare wares) सेवायाखेति। अदि- धपदमेग््रादिरेवता zee | विमता विशि्रिश्षानवता दीवयमान- फलवती विश्िदधक्रियात्ाल्छम्परतिपन्नवदिति माषः रतचखा- TAR Chae | दृष्टेति | दृष्टं सेवाया waits सामथ्यं Gergen तदन्य caret फलाप्रार्भिसम्भये वत्रिससेनपुव्बोचत्कर्पना न्याय्या ददागलारि्ां कश्यनायां

WT

3 @

Cay यो वा cacat गार्ग्यविदित्वाऽस्मिल्लेके

सुदति यजते तपस्तप्यते बहूनि वर्षसह्‌-

भागत॒मत्षदम्तः कृपां दीनां awafse खितासतख

wT

WATS: ्रत्ासनासखात्‌। त्था पितरोऽपि acs दर्वीं दविंहाममन्नायत्ता wera werd: ware सरव मन्यत्‌ <

दतखास्ति acet यस्मालदश्चामे नियता संसारोप- पल्निरभंवितयं तु तेन यदिश्नानात्तदिष्छेरा न्यायापपर्तेः। नमु क्रियात एव तदिष्छिलिः afefa Qe 1 यावा

तदिरोधिकख्पनायेगादिव्यथंः aye पलशतुत्वे दावा ACATY | erate तदाधिक्ं व्यु परागति | डं खर इति। मापूव्नाऽकस्यञोप्त्वात्तच कख्यनाधिक्छमित्याशद्खया | तेनेति व्व हारभूमिखतम्यधः | भूमिकां wer कल्यनाधिक्छं स्फुटयति wien | अपुत्बस्याटङ्त्वे सतीति यावत्‌| इति कल्पना धिक्धमिति aa: | ante तुल्यकल्यनेत्याश्द्ाह | rv- त्विति खपच्ते धम्मिमात्रं wet परपच्छे धर्म्मी धरम्म॑से्ाधिकं तस्मात्फजमत उपप्रषेरिति न्धायेन प्रसव फशदाटतेति भावः॥ धम्मिशेऽपि प्रामासिकतरं कल्यत्वमित्यभिपेखाड | अनमान. खेति खराख्तित्वे Wancary तया चति Sar यन- मागमन्वावच्चा इति सम्बन्धः | जीवगार्था नीवं निमिन्तोशत्ेति

` . यावव्‌ | देबानामीखराजामपि इव्यायित्वेन मनुष्याधीनास्यकोन-

इत्तिभक्तं निवन्तुकश्वमिव्यः | यो wefwanfren विद्छतित्वेन वा aaa दर्बशिमः।॥€।

रास्तित्वे हेत्वन्तरमाह cdf मोश्रहेतु च्चा गविष- यत्वेनापि तदस्तीत्यार भवितव्यमिति | यदच्ानाब्रड्तियी

बज्क्यानात्सा निवत्तत इति न्धायः। कर्म्म वद्रादेव माच्सिदेशूओतु

ERK

Ss स्राण्यलवदेवास्य तद्वति यावा दतदक्षरं गार्भ्यविदि त्वासस्माल्लाकाप्परेति कृपणाश्य sacar गार्मिं विदित्वास्माल्लाकात्येति बाह्मणः ११०

भा ° एतद रं हे गाग्भैविदिलाऽविन्नायाशजिक्चाके दति यजति तपस्छप्यते यद्यपि asf वषंसरसरा्यन्तवदेवास्य ame भवति तत्फलभागान्ते लीयन्त vara क्माणि ! अपिच यदिभ्नानात्कार्णण्याव्ययः संसारविच्छेटा यदिन्ञानाभा- वाश्च BARAT: RANTS जमममर णप्रब- न्धारूढः संसरति 1 तदस्हयक्तरं प्रभासिदर तदेतदुच्यते यावा wacat गाग्॑विदिल्ास्माक्षाकाप्मैति ace: पणशक्रोतं दव दासादिः, श्रययरतदच्रं गाभिं विदि- ATTRA ब्राह्मणः ve i

wre wrafiauatargt नाभ्युपेयमिति wera) नन्विति उन्तर- बाश्येनोत्तरमा | नेत्यादिना | यस्याच्नागादसकछदमण्टितानि विशिरषलान्यपि सव्वायि कम्माखि संसारमेव फलयन्ति तद्‌- Wage wetage संसाराभावप्रसङादिति भावः॥ wafers रेतवन्तरमाइ अपि चेति पुव्बबाक्धं जीवदव- खपुडषविषयमिदं तु परलेकविवयमिति fate मलेात्तरवाक्- aaa ares | तदेतदित्नादिना ares

तद्वा टतदक्षरं गार्म्यऽटष्टं avyay Aa भमतं मनुऽविन्ञातं विज्ञातु नान्यदताऽस्ति द्रष्ट नान्यदतेऽस्ति Arey नान्यदताऽस्ति मन्तु नान्य- दताऽस्ति विन्ञाजेतस्मिनु खल्वक्षरे गाग्यीकाश ओत प्रोतभेति ११११

भा अग्नेदंहनप्रका्चकलववलत्छाभाविकमस् प्रज्नासवमचेत- weal WE तद्धा एतदक्षरं wid म॒ केनचि- दृ्टमविषयलवात्छयं तु द्रु दूशिखरूपत्वात्‌ तथाऽग्चुतं ओजाद्यविषयववात्छयं Bre ञ्जतिखरूपलात्‌ | तथाऽमतं मनसेऽविषयलात्‌ खयं मन्तु मतिखरुपलात्‌। तथाऽविन्चातं बुद्धेरविषयत्वात्‌ खयं fanre विज्ञानखरूपल्ात्‌ किञ्चम अन्यदताऽस्मादचरादस्ि मासि किञचिद्रटटु दभन- क्रियाकटं एतदे वारं दशंनक्रियाकटं सम्ब | तथा नान्य- Casta Bre agaret ओदर सब्वच नान्यदता Sfa मन्त ataret मन्तु way स्वमनेद्वारेण | aracatste fame faurafwarad 1 agare< सथ्यैबद्धि दारेण विश्नागक्रियाकटढं। नाचेतनं प्रधानमन्यदा we प्रधानवादिनः शङ्गामनुद्योत्तरवाण्छेन निराब्ररोति। मने सिव्वादिना डतश्ाच्रस्य माचेतनत्वमित्याङ | किति भारीत्यन्वयप्रदशनं ्चते<न्यदिति विेषणसिडमय माह | ख्त- दिति न्यदा पम्नाक्तमव्धाङृतादिषटयिद्यन्तं निगमगवाक्ध-

मदाशत्य तस्य तात्पग्धमाह | cacfafafa | परा काणा पय्यंव- सानं नास्मादुपरिषादधिषशानं fatycatay तस्यव परम

5°?

gee

सा TATA ATAU भगवन्स्तदेव बहु मन्येधरं यदस्मानुमस्कारेण Pay वे जातु युष्माक भिमं कथिद्रघ्राद्यं जेतेति तता वाचकुव्युपर- राम ११२१ अष्टमं बाणं १५१

भा एतस्मिन Geet Mura ओत म्रातसेति यदेव

ST

सा्लादपरेोाद्रद्मय आद्मा सव्वीम्तरोाऽशनायादि- संसारधन्भातीता यस्मिन्नाकाश Bag प्रातद्धेवा परा RSM परा गतिरेतत्परं बरह्ैतत्पुथिव्यादेराकाश्रान्तख सत्यस्य सत्यं Ne il

खा रावा दे ब्राह्मणा भगवन्तः waa मदीयं वचसदेव TH मन्येध्वं मन्यध्वं | किन्तद्यद साद्याज्नवल्छान- AMV HE मच्यध्वमस्मे नमस्कार BAT तदेव TH- मन्यध्वमित्यथैः जयस्लस््र मनसापि नाशं षनीयः किमुत area: | कस्मान्न वे GTR मध्ये जातु कदाविदपोमं

पुरषाथमाङ | cafe | पुरुषान्रपरं fae कारा सा पया गतिरिति Fe खत्यन्तरं। ब्रह्मास्ाददच्रादन्धदसीवि WRATH | wafefa 1 नमु तुथ सन्यस्य सत्यं ब्रह्य याख्यातमच्तरुन्तु नेव - भिति trary) रुतत्पृचिव्यादेरिति oye

शिन्तदचनं वदा | acafa 1 बडूमानविषयश्ुतं qe एष्छति | किन्तदिति यदादा मदीयं वचनं तदेव weara- योग्धमिद्याह | चदिवि वद्ाश्रोाति। aeufefas नमखार छलारसदनु चां प्राप्येति शषः तदेवेति प्राथमिश्मवचनोक्धिः किमिति त्वदीयं पुव्बं वचा ae wae जेतुं पुनरिममाश्रा- WY नेत्या जयस्विति वज प्रश्नपुजंकं पुर्वाक्तमेब ब्रहमा-

gee

भा ° याश्चवस्म्वधं were प्रति जेता। wat Bare व्यति

GT

वे जेता भवितेति पुष्वैमेव मया प्रतिज्ञातमथापि ममा- यमेव निखयो ब्रह्मों ्रत्येतन्त॒ख्धो कञिद्धिद्यत इति तते वाचक्रव्युपरराम ॥९९॥ | warfare wen यं ए्यिवी a az चं warfe शतानि विदुरिति च। यमन्तयामिणं विद्‌- dea a विदुर्य acet दर्धरनादिक्रियाकर्टलेन सरध्षां चेतमाधाठ्रित्युक्ं कस्तेषां विशेषः किं वा सामान्यमिति wa केचिदाचचते। परस्य महासमुद्र स्थानीयस्य WHAT ऽकरस्याप्रदखितसखरूपस्येषत्मचखितावस्यान्तयामी शअ्रत्य- न्तप्रचखितावस्थाचेजन्ना यस्तं वेदान्र्यामिणं |

नविषयभूतं बाक्यमवतय्यं ewe | कसमादिव्यादिना।॥ परा- जिताया माग्यौ वचो गोापादेयमिव्ाश्रद्यादह | wat चेदिति। तत प्रश्रनि येयाद्याश्चववक्यस्याप्रकम्प्यत्वं प्रतिपाद ब्राद्ययागप्रति ितखाकेत्यथः। १२९॥

अन्तयामी छे्रद्ाऽचतरभिदयेतेषामवान्तरविश्रेषपदरणनाथे प्रहटतत्वं दशं यति | खन्सयामीति तचाम्तयामियः vase प्रक- टयति | यमिति छषेज्रन्नस्य vere स्फुटयति। ये चेति। weary mya प्रमाययति | wef; aaat विषयागां दष्रगशख्बयारिक्रियाकद्रत्वेन चेतनाधातुरिति यत्तदच्चरसक्- मित्न्वयः ay विचार्मवतार्यति | कश्विति तस्सिन्ि- चारे खयु्यमतमुत्धापयति | सचेति त्षेचच्स्याप्ररुतत्वग्र्ग वारवति | तमिति यथा परस्यात्मनेाऽन्तयामी जीवशखे्यवस्ये welt तथा wearer पश्चाबद्याः faat जातिर्विंणट्‌ खजं देवमिन्येवंक्यमहाभूतसंख्यानमेरेन कल्ययन्तोत्या | तेति | sate कख्पनायां faut जातिविंसाट्‌ खजं देवम-

९४०

भा ° तथान्याः पश्चावस्थाः परिकल्पयन्ति तथयाष्टावस्था

श्रा

ब्रह्मणा भवन्तीति वदन्धन्येऽचरस्य शक्य एता <fa | वद क्धनन्तशक्रिमच्रमिति श्रन्येऽचरस्छ विकारा इति वदन्ति। अवसखाशक्री तावन्नापपद्येते। अचखरस्याशनाया- दिखंसारधष्मातीतलशचुतेः | इशनायादिध््मवद वस्था वच्त् Vee युगपदु पपद्यते | तथा शक्तिम्वश्च विकाराव- waa दषाः uefaareay | तस्मादेता श्रसल्याः Vat: कल्यमाः WAY भेद एषामुपाधिहृत इति ब्रूमो खत wat भदोऽभेदरो वा ेन्धवघनवत्ज्ञाघनेकर- सखाभाव्यात्‌ अपुब्बेमनपरमनन्तरमवादमयमात्मा ब्रह्मेति श्रुतेः

Tat सान्ती चोचश्खेत्यद्टावस्ा Awa भवन्तीति वदन्तः कर्पयन्तोति सम्बन्धः Ganda wargay! खन्ध इति तुशब्द नावयवपच्चन्द ्रयज्विकारपच्तं नि्तिपति। खय- न्विति तच cased प्रत्या | अवस्यति | अन्तयामिपर्टतीना- मिति शेषः तस्य संौसारिकथधम्मातीतत्वश्चतावपि कथमवखया- ava शक्तिमत्त्वं वा fester होति wafirs- पच्चदयनिराकरयं प्रागेव yew सारयति | विकारेति पर- पच्चनिराकरयम्‌ पसंहरति | तस्मादिति परकीोयकल्यनास- म्भवे एच्छति | कस्तद्ति उ्तरमाह {उपाधीति अत्मनि खतो बिशेवाभावे देतुमा | सेन्धवेति ata हेत्वन्तरमाह | ayafafa) वाद्यं काब्यमाभ्यन्तर कार्यं ताभ्यां afaarat सहाधिषानत्वेति am रस्फत्तिप्रद्षया वत्तते aq खभावतल्त॒ नग्भादिसव्वविक्ियागरून्धं ace तददित्थवण- WALT: |

९४९

भा वाद्चाग्यन्तरो wa इति लाये तस्ाजिद-

पाथिकख्याद्मनोा निरपासखधलानिरविंेवलवारेकलाचख गेति गेतीति ष्यपरेा भवत्धयविध्ाकामक्मंवििष्टकाय्ंकरणोा- पाभिरात्मा dart? जीव waa i नित्यनिरतिब्रय- जागकलयाधिरा्माण्लधाभीश्चर ख्यते, एव निद- पाभिः Fae: we: | सखेन खभावेनाख्रं पर उश्यते | तथा हिरण्गभाव्याषृतदेवता जातिपिष्डमनग्यति्यकपर तादिकायंकरणोपाधिभिविनिष्टरदाख्धसद्रपा भवति तथा तरेजति तश्ेजतीति व्याख्यातं तथेव आत्मैष खब्वग्धतान्तरा मैव सर्वषु शतेषु गूढः तस्नमस्यदमेषेदं खम्वैमात्मेवेदं we नान्याऽताऽसि इषटेत्थारिमुतयोा

त्मनः खता विग्रेषागवगमे «afeaare तस्मादिवि। निदपास्यत्वं वाचां मनसाखागोाचरत्वं | तज नि्िरेवत्वमेकत्वख डेवुनिंदपाथिकस्येति निविग्रेषतवं साथयितुमक्ठं तजर बीद्य- वाग Uae कथं पुनरोवेतस्य वस्तुनः संसारित्वं तदा afrafe | afafice यत्वायंकरयं तेगापाधिनोापङितः पर. माता गीवच्॑सारीति qutwmnaradten तथापि कथं तस्यान्तयामित्वं cere) fafa frat निरतिषप्यं सव्वं जाप्रतिबन्ध्चामं afarquafcara सक्वप्रधाना मायाण्धि- दपाधिष्तेन| विधिः सन्नालेशरोऽग्भयमोति area इत्यथः कथं ate तसित्रसर्रब्दप्र जतिता रवेति। निरया धित्वं शुडत्वे हेतुः केवसत्वमदयत्ये paula कथं तच हिर ख्म- भारिष्ग्दप्र्ययायिव्बाशद्धाह | तथेति बयेकस्ित्रेव पर- femafa कष्यितापाधिप्रयुक्कं नानात्वं तथा तदेगति uae. तीत्ादि बवाक्छमाभ्िन् unatarafrere) तथेति sere परस्य मानाल्वं TY Talay यतीदा इरति | तये

© 4

९४९

अथ हैनं विदग्धः शाकल्यः पप्रच्छ कति देवा याज्ञवल्क्येति taza निविदा प्रतिपेदे यावे वैशदेवस्य निविद्युच्यन्ते यश्च जी शता जय जी सहस्रेत्याभिति sara कत्येव देवा

भा ° विर्ष्यन्ते HUTT MT AT: BAT गच्छन्ति | तस्मा-

दुपाधिमेरेनैवेषां भरे गान्यथेकमेवादितोयमित्यवधा- रणात्‌ सम्धापमिषक्छ इति ङरदारण्यकभाय्ये पञ्चमा- च्यायस्याषमं ATS |

अथ हेमं विदग्धः जाक: पप्रच्छ एयिव्यादोनां खख्तारतम्यकमेण we पूव्वसाशरस्िन्लोतपोतभावं कथयन्‌ सब्वकरं ब्रह प्रकाशितवान्‌ तस्य ब्रह्मणा $व्याृतविषये खजभेदेषु नगियन्तुतमक्ं। व्याङतविषये am तरं fagfafa aaa ब्रह्मणः erercatrea नियन्त- व्यरेवताभेद सद्धा चदारेणाधिमन्तव्ये इति acy शाकष्य-

त्वादिना ्वश्याणङ्धिविकारावववप्तेऽपि ययोक्कश्चतीगा- म॒पपत्तिमाश्द्षाश | कल्पनान्तरेध्विति ओपाधिकोाऽन्तयेम्ा- feat खाभाविक दत्धपसंहरति तस्मादिति खता qgfa मासि भेदः केकर स्यमेवेयज रतु माइ रकमिति पश्चमस्यादटमं ब्राह्यं

ब्राह्ययान्तरसत्थापयति। येति मागिप्रशर निर्जि तया wert verre मारूति ear प्रति कथनानन्तरमथ- Wart: सद्तिं ay wa कोषं यति | एथिव्यादीगामिति। यत्घाच्चादि्ादि wear सब्बान्तरत्वजिरूपयदारा साशित्वा- दिकमार्थिंकं atquwa निडौरितमिग्धयः अन्तयमिब्राद्यमे

Ye

९४९

याज्ञवल्वयेत्ति जयलिश्शदिव्याभिति sara कत्येव देवा याज्ञवल्क्येति षटिव्योभिति sara कत्येव देवा यात्तवत्व्येति sq इत्योमिति दावाच कत्येव देवा यान्ञवल्व्येति इाविव्यो- fafa दहावाच कत्येव देवा यान्ञवल्च्येत्यध्यर्ख zara arava कत्येव देवा या्ञवल्वयेत्येकं

भा °ब्राह्मखमारण्यते विदग्ध इति नामतः अकणय्यापत्ं

WHR: पप्रच्छ | कतिसञ्याका रेवा डे arweafas याश्चवरूक्या किख एतयैव वच्छमाणया निविडा प्रतिपेदे weet सद्या पृष्टवान्‌ शाक्या यावन्तो यावत्सद्धयाका रेवा वेश्वरे वस्य ware fafafe निविन्नामदेवतासश्चावा- कानि मन्लपदानि कानिचिदईै्रेवे शस्ते were | तानि fafagewatia aat fafafe यावन्तो gat: श्रुयन्ते तावन्तो रेवा इति। का पुगःसा निविदिति। तानि निवि- wets NER Ae NY wat जयश्च रेवा रेवां जीणि रतानि पुनरप्येवं wey जो सखाण्येतावन्ता

पुरता निर्दिंरटमयमनु्रबति | वतस्य चेति | नामरूपाभ्यां areat विषये देतप्रपशचख्तथ are मेदा ये ufuencaey गियग्येषु निवन्त॒त्वं तस्योक्तमिति याजना किमिति areretir- we नियन्त॒तवमुक्तमिति ware) ग्यातेति ws डि परत- मस एथिद्यादे यंयं निवम्यत्वे स्पणटतरलिङ्कमिति wea नियनग्त्वमुक्तमिल्रथ, ्तमनु दयो चरस्य AEE तात्प्यंमा लस्येबेति frewerat देवताभेदानां ware: सङ्गाचा

९४४

उ. इत्याभिति stave कतमे ते ae जी शता aaa जी सहस्रेति १११

स॒ दावाच महिमान causa ज्रयलि

शत्वेवं देवा इति कतमे ते ्रयलिश्शदित्यश

भाग्रेवा इति | श्ाक्ख्याऽप्यामिति हावाच। एवमेषां मध्यमा सदा Wawa WAT पुमस्तेषामेव देवानां साच विषां wet पुच्छति कत्येव देवा याशवस्क्येति। Te feiwa षद्‌ जयो craggy एक इति टेवतासदधाचविका- भविष्या wat ver पुनः सद्धेयखरूपं च्छति कतमे ते way नो चश्ता जयद Te awefs ne il हदवाचेतरोा महिमानो विभूतय एषां wafeinat देवागामेते wey जी अतेव्यादयः। wardayg we-

ष्वा, विकासख्यागन्धपरवन्तखहारा पशतस्येव त्र्यः साच्वाच्चाप- trae र्व नेति गेत्यात्लेत्धादिनाधिगग्तव्य इति कतवा प्रधमं देवतासङ्धचविकाराक्तिर्मन्तरं वखनिर्देण् इत्रेतदथमेतद्भा- watrard: न्राद्ययारम्ममेवमुक्ा तवदश्राजि व्थाकरोति | अथेत्यादिना जिभिदि भूवन्ते तावन्तो रेवा cages सम्बन्धः | चेयं निवि- दिति ष्डति। भिविन्रामेति। डत्तरमाङ। देवतेति were arene कथथति | तस्यामिति वद्यपि भाग्ये गिविद्यास्ाता लथापि waeret war तां थाख्याति। का पुबरित्धादिना॥ चन्‌ ्ावाक्छं eects | रवमिति। मध्यमा सह्या षडधिक- जिं्ताधिकजि्ताधिकणिसहखलसया कम्धेवेत्धादिपरश्रानां पुष्परसेन पोगदश्ममाश्रश्च परिषहरति। पुमरित्लादिना कतमे

९१४१

ॐ° वसव CHa र्द्रा बादशादित्यास्त cay शदिन्द्रभेव प्रजापति त्रयलिध्शा इति १२१ कतमे वसव seafi पृथिवी वायुबा- शरिप्षयादित्यअ याभ चन्द्रमा नक्षत्राणि चेते वसव तेषु die वसु सर्ब हितभिति तस्मा- इसव इति १३१ कतमे र्द्रा इति दशेमे पुर्षे

भा ° स्तिं्रषवेव रेवा इति कतमे ते जयस्तिंबदित्युच्यन्ते wet वसव एकारत्र शद्रा इारभादिव्यास्ते usfinferaa प्रजापतिख जयस्िं्ाविति अचस्तिं्तां पूरणा २॥ कतमे वसव इति तेषां खरूपं प्रत्येकं yaaa | safe एयिवी खेत्यम्धादथा wes एते वसवः प्राणिनां कवांफलाअयलेग काययंकरणसङ्गातरूपेख तन्िवासलेन विपरिणमन्ता जगदिदं wa वासयन्ति वसन्ति <a यस्मादासयग्ति तस्मादसव दति २॥ aaa CAT Ufa |

qe ते जयखेत्वादिप्रस्य विषयमेदम्दष्येयति। देवतेति कति ति

Sar भवन्ति wary | परमाथतश्लिति ९॥ जयस्िंशतो देवानां qed wearer निङधारवति। कतमे a xfs ht

उ्तरप्रश्रप्रपश्प्रतीकं WWI तस्य वतात्यग्यमाङ | कतम

डति | तेषां वखादीनां प्रसेकं वखादिश्रये प्रतिमयमिशे परजा

पतो Vanden तेवां वत्वमेतेषु हो्ादिवागधावदम्मेन

सपर्यति | प्ाथिनामिति | wat कम्मगसत्फफस्य चवाश्मयेत्वेन

तेषामेव निबासत्वेन ्ररोरेश्रियसमदावाक्षारोड विपरि

मन्ताऽग्न्यादयो भमदेतदाश्यन्ति WAY AT वसन्ति THY

aut बद्धलमित्बधः wae निगमयति से यस्मादिति।॥।

९०६

उ° प्राणा आसेकादशस्ते यदास्मच्छरीरान्मत्था- दु्कामन्त्यथ रादयस्ि TARA तस्माद्रुद्रा दति १४१ कतम आदित्या इति sae भासाः संवत्सरस्येत आदित्या ते sey स्चैमाददाना यि ते यदिद सर्बमाददाना यजि तस्मादादित्या इति ११५१ कतम इन्द्रः कतमः प्रजापतिरिति स्तनयित्नुरेवेन्दर यत्नः

Wome दमे पुरुषे कर्मबुद्धौद्धियाणि प्राणा आत्मा मन एकादच्च एकादभ्रानां पूरण एते प्राणा यदा श्रस्मा- च्छ रोरा ऋ्याप्राणिनां कथं फलापमोागचये उत्कामन्ति अथ तदा रोदयन्ति तज यस्माद्रोरयन्ि ते सम्नन्धि- नखस्मादरुद्रा इति ll ४॥ कतम आदिद्या दति arew a मासाः संवत्सरस्य काखश्यावयवाः fag एते ओआदि- व्याः कथमे ते हि carga: पुनः परिवन्तमानाः प्राणिभामायुंषि कषंफखश्चाददानाः शन्त उपाददते यन्ति गच्छन्ति यस्मारेवमिरं सब्वेमादरदाभा यन्ति तस्मा- रादिष्याश्ति॥५॥ naam: कतमः प्रजापतिरिति

Ce पायशरब्दाथंमाइ। कर्म्मति॥ रते यदा खस्मादिव्धादि वाक्छमनु- त्य तेवां सज्रत्वसुपपादयति। रते wr xfs | मरजकाखः anv: 9 सेषामादित्बत्वमप्रसिड्धमिति शङ्कते कथ- fafa au a रते ीत्वादिवाक्धेनोलषरमाइ | रुते Wifes ufes ad व्यावत्तंयति | वीग्धेमिति ata ayrafas-

९४७

प्रजापतिरिति कतमस्तनयित्रुरित्यशनिरिति

कतमे यत्न इति पशव इति ६१

कतमे sear पृथिवी वायुश्रासरिप्ष- ओादित्यम यभते ssa diay way षडिति ON कतमेतेत्रयादेवा Ta Se FAT लाका

भा ° खनयिन्नुरेवेग््रो om: प्रजापतिरिति | कतमःस्तनयिनब्मरि-

चा

aufatcfa अश्ननिवैखं वीग्ये बलं यत्माणिनः प्रमाप- यणि इनः इषस fe wens) waar ow tf qua ष्ति। awe fe साधनानि पश्वा यश्चस्याङूपला- त्प्जसाधनाओ्यलाख पश्वो IT इत्युच्यते ९६

कतमे षडिति एवाग्धादया वद्धुलेन पठिताः | wxad नच्चजाणि वजंयिला षट्‌ भवन्ति षट्‌ सञ्चा- विशिष्टाः एते हि यस्मान्‌ जथस्तिंशदादि यदुक्रमिदं waaa एव wate wan fe वखादिविसषर एतेव्येव षट्‌ खम्तभ॑वतीत्य्थैः कतमे ते war देवा इति इम त्वेन स्फुटयति | बलमिति किन्तदिति Grecare | यत्माजिन इति | uaa fear, कथं तस्येद्धत्वमुपचारादित्धाह | इन्द्रस्य Wife» पगूगां वश्जत्वमप्रसिखमिन्ाणशद्धाश। awe होति कारये कारयापचारं साधयति | यश्चस्छेवि खमृत्त- ल्ात्साघनव्यतिरिक्षरूपाभावाद्यल्लस्य पश्चा अयत्वाच पश्वो यच्चा CGY इत्यथः ¶।

wa Wife प्रतीकमादाय ares | यस्मादिति | यल्लय्जिंण-

Ue तत्घब्बेमेत र्व यस्मादेते वडभवन्तोति Treat | wey- Cy वाक्धाचंमाङइ। सर्व्वा wife ° प्रतिच्चासमाता-

35?

que

xg em ud देवा इति क्तमेातैा 31 रैवा- वित्यनुखेष प्राणभेति कतमेाशऽध्यर् इति ater पवत इति तदाहुर्यदयमेक इवैव पवतेऽथ कथमध्यद्वं इति यदस्मिचिदशं सर्बमध्याद्गाति-

भाग्एव जया खाका इति। एथिवीमग्निश्ेकोशुयेका देवाऽ

न्तरिशं वायुञधेकीरुत्य दितीयो दिवमारिव्यदचैकीड्त्च बतीयस्त एव जया देवा cf) एषु हि यस्माच faq देवेष सर्वै रेवा अरभभंवभ्ति तेनेत एव Tareas wae नेर- जानां केषां चित्यलः। कतम Ar रौ रेवादिति। असश्च भणयते रेवावनयोः सर्भयवामक्षानामन्तभौवः wang इति याऽयं पवते वायुः ८॥ तजाङचोद- afar यदयं वायुरेक इवेव एक एव पवते। श्रथ HUE tfa wefafad स््वमध्याद्रादरस्मिग्वायैा सतीदं स्वै मधि श्राह्वादसि धि प्राप्नाति तेनाध्यद्धं इति कतम

विति ween ₹ेतुः। रषु Wifes देवल्छणटतां केषाशिदेव US दभितोज्येषान्तु चयो जका इलस्य यथा खुतोाऽचं इताह | cag इति ॥८॥ टकस्याध्यडत्वमाचिपति। wife) cary कथमित्यज्र सम्बध्यते परिषरति | cefefafa » पागस्य wee साधयति | wate | तेग मदक्येन ति यावत्‌ तस्य परो- शतवप्रतिपन्तो usercard कथयति | बदितीति sare प्रतिपक्तिसोकग्योये agents | देवानामिति रकतं पाये पयं बसानं नानात्वमानन्यं वठडथिकजिगताधिकनिसश्खन्हयाका- नामेव TAAAR MAMA तदागक्यमिन्याश्द्ु तस ब्दाभ्याम नन्ताप्युक्तेबेत्याश्येगाइ | ्नन्तानामिति cafe.

९४९

° नाध्य्द इति कतम श्कादेव इति प्राण इति बह्म त्यदित्याचक्षते n ६१

~~ ~~~

भाग्एकारेवश्ति। प्राण्दति। सप्राणा ब्रहम स्ग्देवात्मक- लाकषद्रहा त्यदि व्याचचते त्थदिति Aye ea VST भिष्यायकेन wet | देवानामेतरेकलं मानालञ्चामन्ानां डवानां निविन्द्ाविशिष्टेव्वन्तभावस्तेषामपि जयस्तिं्र- दादिषृक्षरो्रषु यावदेकस्िन्प्राणे प्राणस्येव fara सप्वाऽगन्तसङ्खयातेा विस्तर एवमेकद्ानम्ख अवाग्नर- wanfafaey प्राण एव तज देवद्यैकस्य नामरूपकम्य- गुणब्रङ्गिभेदेऽधिकारभेदात्‌॥ <

LY

Ge wa पय्यवसानं यावद्भवति तावत्पगयेन्तससरेषु चयस्लिंशदादिषु तेषामप्यन्तभोव CUTE! तेवामपोति owes कल्लित्रन््तभाव- खजा प्राबस्येवेति सङ्ुहोतमथंमुपसंइरति | श्बमिति

रकस्यामेकधाभावे कितरिमित्तमिव्धाश्क्साङ | तथेति | secre प्राबस्सूपे faa सतीति यावत्‌ | दवस्येकस्य wT पाक wean प्राखिनां we safe चाधिक्रारस्य खामित्वस्य भेदा $धिकारभेदस्तच्चिमिन्नत्वेन दवस्यानेकसंखयानपरि नामसिखिः प्राने fe we wa wae ख्ांश्मग्न्यादिरूपमाप द्यन्ते ATH यथोक्ता भेद इत्यथः॥ aPUfsararat प्रागखसूः | उपदिश्यते wrarufafa Bae

n4

९५०

पृथियेव यस्यायतनमशि्नीके मनेाज्येति- यौ वे तं पुरूषं विद्यात्सर्बस्यातममनः परायण?

भा इदान तधैव प्राणख ब्रह्मणः पमरष्टधा मेद मुपदि- wa पुथिवी wa थस्य रे वस्यायतनमाज्रयेऽग्नि्षाकोा यस्य .लाकयत्यनेनेति Gre: | पश्यतीत्यधिना पश्छती- ae: | मनेाच्यातिर्मनसा च्यातिषा खद्धल्यविकल्यादिकाै करोति चः सोऽयं मनेाच्यातिः। पृथिवीशरीरोऽभि- दशना मनसा सङ्ूक्पयिता पुथिव्यमिमानी काय्ेकरण- array, रेव दृत्यथैः एवेविशिष्टेतं पुरुषं या विद्यादिजानीयात्सव्बैस्यात्मन आ्ध्याद्धिकस्य का््यकरण- सद्ातस्यात्मनः परमयनं पर श्राञ्चयखं परायण। माद- जेन लपू्पांसरूधिरशूपेण खेचस्थानीयेन वीजय्थानीयस्व पिदर जस्यास्िमष्याद्एक्ररूपसख्छ पर मयमं करणात्ममख्च स्वे वेदिता ure एतदेवं Afra वे वेदिता पण्डितः खादि-

अवयवो awe aerate) एथिवीति संपिखितवाकष्छ- sare कथयति | एथिवीव्यादिना | बेशब्दाऽवधास्मा्ैः | तं quae रश्व विजानीयात रण्व वेदिता स्यादिति सम्बन्धः॥ ay केन रूपेण एथिवीदेवस्य काय्यकरणसद्तं wea लदा | माटजेनेति। एथिव्या माद शब्दवाच्यत्वाद्य रव वोऽ एथिव्यस्मीति मन्धते wa शयीरारम्भकमाटजकाश्वयाभि- मानितया aaa | तथा तस्य तेन eae पिटजचितयं काय्यं {सिक्ख करणं uss aaadteu एथिवीदवस्य पराययत्वसुपपाद्यागनम्तरः TMA व्याचष्टे | सवै वेदि- तेति तदा मम किमायातनमित्धाशद्छाह | arwaetfa |

९४९

उ. वै वेदिता स्यात्‌ # यान्नवल्क्यवेद वा अहं तं

पुरुष सर्बस्यातमनः परायणं यमात्थ वाय शारीरः पुरषः मस टष। वदेव शाकल्य तस्य का देवतेत्यमृतमिति STATA No

भा ° त्थभिप्रायः | याज्ञवल्कय तवे तमजागन्नेव पष्डिताभिमानी-

GT

wfaarat यदि afeura पाण्डित्यं naa az वा a पुरुषं सब्ब॑स्यात्मनः परायणं यमात्थ यं कथयसि तमं वेद तजर शाकच्छस्य wry द्रष्टव्यं यदि लवं वेत्थ तं युरुषं afe किंविग्रेषणोाऽसे श्टण यदिशेषएः एवायं भारोरः पार्थिवेऽज्ः WOR भवःअारोरोा मादजकेशजयषूप दत्थथः। एष रेवा Tea पुटा urns fara तच ame विशेवणाम्तरं acta qeaad: हे ज्राकल्यसख एव warfa twadawa श्राह arafea द्व गजस्तस्य देवस्य WITS का देवता यख््राज्िष्य- Wa aa तस्य रेवतेत्यस्मिन्प्रकरणे faafan: | श्रब्टत-

yan येन विश्रषयेन विशिरटस्तदिशेषयम्‌श्यमानं श्टरिवत्धका तरेवाष। रवेति। weic fe venga तच पाधिंवां- प्राग जनकत्वेन दितः शारीर इति यावत्‌ तस्य जीवत्वं वार- यति | माढजेति एयिवीदेबस्य निर्णोवत्वश्नद्कयं वारयति। fafeafa | याज्चवव्कया वक्षा Gest wise प्रति कथं वदै. मेति कथयति तचा vwefa छोभिवश्छाम्वंवद्यगत्वे टष्ान्तः। वेजेति। प्ाखरखिकां रेवताशब्दायेमा | वक्मादिति।॥ पदधा निष्यक्तिकित्ता वयोश्चते जाह्िव(नव्मसिर्धेतु लम रस-

९४९

काम टव यस्यायतन हद यं लाका AATSAT- तिर्य वे तं पुरुषं विद्यात्सर्वस्यात्मनः परायण वै वेदिता स्यात्‌ याज्ञवल्क्य वेद्‌ वा HE तं पुरूष सर्वस्यात्मनः परायणं यमात्थ खवा- यं काममयः पुरषः वदेव शाकल्य तस्य का देवतेति fag इति हावाच ११ aT

भा मिति Ware अ्र्टतमिति यो भक्रख्याक्रस्य रमा माटजख् Siena भिष्यक्तरहतु स्तस्माद्यलरसाक्षाहितं निष्यद्यते faafaad arg लाहितमयं शरीरं Tears | समान- मन्यत्‌ ॥९.° काम एव यस्यायतनं स्वोव्यतिकराभिलावः कामः कामन्ररीर इत्यथः | इदयं लाका दयेन बुद्या wala | एवायं काममयः पर्षेाऽध्यात्ममपि काममय एव तस्य का देवतेति स्य इति वाच स्त्रीता fe कामस

Ge स्यामभवेन साधयति | वस्माडीति तस्य aay) तत स्येति लाषश्िताददितीयपदायनिषरातत्काग्थं wyiaafeced बीजस्याश्खिमण्णागुकरात्मकस्याख् वश्टतं wearers | पय्योयसत्त- कमाद्यपग्यायेब तुख्यायत्वात्र एधग्थास्यानापेच्मिन्याह | समा- ममिति॥ ९०

उन्तरपग्धायेषु येवां पदामामथमेदस्तषां wears wits weifa | काम इति वाक्षाचमाडइ | कामश्ररीोर cay इति। WIA मनसा संकस्यमितेति पुव्बेवत्‌॥ तस्य विद्धेव दश्वति | रकेति खाध्यान्भिकस्य stanza yar कारं uefa, तस्येवि वस्यादत्कारबत्वमन भवेन watt |

६५९

Se ण्येव यस्यायतनं चक्षुनीका मनेज्यातियी वै तं पुरषं विदयात्सर्बस्यात्मनः परायण वै वेदिता स्यात्‌ \ याज्ञवल्कय वेद वा HS तं पुरुष सर्बस्यातसमनः परायणं यमात्थ श्वासावादित्ये पुरषः शष वदेव शाकल्य तस्य का देवतेति सत्यमिति STATS १२१ आकाश टव यस्या- यतन Aa नेको मनाज्येाति्यौ वे तं पुरुषं विद्यात्सर्बस्यातमनः परायण a वे वेदिता स्यात्‌ ! याज्ञवल्क्य वेद वा HE तं पुरुष सर्ब स्यात्मनः परायणं यमात्थ श्वाय IAs: प्रातिश्रुत्कः पुरुषः FCT वदेव शाकल्य तस्य का देवतेति दिश इति होवाच ?१३१

are दीत्भिजयते॥९९॥ रूप्व यद्यायतमं। रूपाणि wa रृष्णादौनि एवाखावादित्थे पुरषः weet हि रूपाणां विशिष्टं काय्यमादित्ये पुर्षस्तस्य का देवतेति सत्यमिति वाच, सत्यमिति चशरुष्यत चचुषाध्यात्मन श्रादित्यस्या-

wie स्त्रीता होति ९९ रूपशरीरस्य चुद्‌ शेगस्य मनसा uy- व्ययितुदे वस्य कथमादि्ये yaar विगेषबमिबाग्रश्माहश | सब्बवां हीति | सखूपमाजाभिमानिनो दवस्यादित्ये yaar विष्ेषाव- ST | सव्वरूपप्रकाशकतवात्सम्बं ET: CINTA | तस्माद्युक्तं wire विष्ेषगमि्यचेः॥ कथं चशुषः सकाशादा दिव्बस्यातव्यतिरिन्याद्रश्य wa खवा लायतेति खुतिमाशि

९४९

तम ट्व यस्यायतनं हृद यं नाका मनेाज्येा- तिरी ta पुरुषं विद्यात्सर्बस्यात्मनः परायण वे वेदिता स्यात्‌ 1 याज्ञवल्क्य वेद्‌ वा अहं तं पुरूष सर्वस्यात्मनः परायणं यमाव्य वायं हायामयः पुरुषः शष वदेव शाकल्य तस्य का देवतेति मृत्युरिति tava ¶१४ VATE vag यस्यायतनं चश्चनीकेा मनेज्याति्यी वे

जा ee ra

atefugare निष्यत्तिः 1 १२ अकाश एव यस्यायतनं

एवायं Sra भवः ओआचस्तच्ापि प्रतिश्रवण्वेलायां

विशेषे भवतीति प्रातिभ्ुत्कखूस्य का देवतेति few इति हावाच दिग्भ्यो wararatfarat निष्यद्यते॥९३॥

तम एव यस्यायतनं। तम इति शावेराद्यन्धकारो TAA I

aren कायामया ज्ानमयः पुरुषसरूस्य का दे वतेति

खल्युरिति tare खलयुरधिदैवतं we नि्न्तिकारणं

९४ रूपा ्ेव यस्यष्यतनं पूवे साधारणानि रूपा

Ge त्याह WES हीति १२॥ तजरापीति चेतोाक्तिः। प्रतिखवयं संवादः। प्रतिबिषयं waa वा सव्वाखि अवशानि वा तद्णा- यामिति वावत्‌ दिशस्तचाधिदेवतमिति खुतिमाथित्बाइ। दिग्भ्यो wif 1 as

अधिदेवतं EUW गत्युगेबेदमाडतमासीदिति Wa: | च॒ तस्याच्चागमवस्याध्यात्मिकस्य yeadafencanfeafa- प्रडकतेरो्चराधीनत्वादीखस्प्रेरितोा AWagk away वेति शि पठन्ति वदाह | ग्वयुरिति ।॥ १० a पुगदक्तिं cere) पन्नं.

९५५

sa पुरुषं विद्यात्सर्बस्यात्मनः परायणं a वै

वेदिता स्यात्‌! याज्ञवल्क्य वेद वा अहं तं पुरूष सर्बस्यात्मनः परायणं यमाय दखवायमादर्शे पुरुषः टष वदेव शाकल्य तस्य का देवतेत्यमु- रिति दावाच ११५१ आप र्व यस्यायतन हदयं नके मनेज्यातियी वे तं पुरुषं चिद्या- Maar: परायण वे वेदिता स्यात्‌ 1 याज्ञवल्कय वेद वा अदं तं पुरूष सर्वस्यात्मनः परायणं यमात्थ दवायमप्ु पुरुषः

भाग्क्रागीष तु warwarta विजिष्टाजि रूपाणि wea

“Te

ङ्ूपायतनस्व देवस्य विेषायतनं प्रतिबिम्बाधारमाद- न्रीद्यसुरिति rare ae प्रतिबिम्नाख्स्य era निष्यश्तिरसेाः प्राणात्‌ ९५ श्राप एव यस्यायतनं साधारणाः WAT श्राप श्रायतनं वापीतडमाद्ाश्चया- खसुविग्रेषावखानं तस्य का देवतेति वर्ण दति | वरूणा-

fafa) खओाधारणब्दा भावप्रधानख्तथा प्रतिभिम्बस्याधारत्वं we afcan भवति। oferta खच्छस्यभावसखकादि rg uaa fe favema@ ctaret प्रतिविम्बाभियक्धिसोाग्ये wofawar निष्यद्यते। तते ca craw प्रतिबिम्बकारदत्वमित्य- fartary तस्येति ।॥ १५॥ खाप रव यस्यायतनं | Caray Wea canes सामान्धविश्रेषभावा प्रतिभातीति शङ्ख मानं ware | साधारथा डति a कथं पुगवोपीक्पविरेषा- यतनस्य aaa cam fe देवतात्मना वडडस्य तदधिषरावु-

९५६

ॐ. वदेव शाकल्य तस्य का देवतेति वरुण इति Sava १६? रेत यस्यायतनं ea नाके मनेाचज्योत्तिर्य वै तं पुरुषं विद्यात्सर्बस्या- तमनःपरायण् वे वेदिता स्यात्‌! याज्ञवल्क्य वेद वा He तं पुरुष सर्वस्यात्मनः परायणं यमात्थ CATA पुत्रमयः पुरुषः F CY वदेव शाकल्य तस्य का देवतेति प्रजापतिरिति

ici †?१७१

भा ° त्सक्ातकश्याऽध्याद्ममाप wa arareyat निष्यन्तिका- रषं ९६ रेत एव यस्यायतनं एवायं पुजमयो विशेषायतनं ta अयतनस्य पुजमय दति चास्थिमण्वा- प्रटक्राखि पिठजातानि। we का टेवतेति प्रजापतिरिति Wars प्रजापतिः पिताश्यते free हि पचस्मात्यन्तिः

[षि

Te रत्वार शत्वं तथाडइ | वरबादिति खापो वापोकूपाद्याः पीताः स्याऽध्यात्मं wae मुजादिसङ्घातं कुब्बन्ति। ave वदबाद्भ- ate | वयद्ष्देनाप खव रश्सिडारा मिं पतन्ये$नभिधीयन्ते। AUT TAT रुव वरङूकात्मका वाप्याद्यपां पीयमानानाम्‌तव्यत्तिका- रकमिति युक्तं वरुबस्य वापीतडामाद्यायतमं पुव प्रति कारम - wf: १९१ वाक्छदइयं wre तात्पर्छमाइ | विशेषेति TART BAS | WAT डति Lo |

६५७

शाकल्येति trata यान्ञवल्क्यस्त्वा ¢ स्विदिमे बराह्मणा अद्ारावक्षयणमक्रता३ इति ? १४१ यान्ञवल्व्येति दावाच शाकल्यो यदिदं कुर्पच्चा- लाना बाह्मणानत्यवादधः कि बह्म विडानिति

भा आरष्टधा देवलाकपरुषभेदन जिधा चिधात्मानं विभ- व्यवसित एकैका Sa: माण एवापासमाथं व्यपदिष्टः | अधुना दिम्विभागेन पञ्चधा प्रविभक्तस्यात्मन्यपसहारायं- माइ तष्णीभूतं शाक याञ्चवल्क्यो गरेशेवावेशयनाद | शाकल्येति रावा याश्चवरूक्यस््वां खिदिति fans दमे मनं ब्राह्मणा अरङ्गारावच्यणमङ्गारा maga यस्ि- Weal तदद्गगावक्षयणं तन्नूनं लामक्रत WATT AUGUST तन्न बुध्यसे आत्मानं मया द्यमानमित्यभि- प्रायः ॥९८॥ याञ्ञकल्क्येति rare शाकल्यः | यरिदं कुरपाञ्चालानां ब्राह्मणानत्यवादीरल्युक्वानसि खयं भी- तास्लामङ्ारावच्यणं gaan इति। किं नद्य विदाग्सन्नेव- a श्राकय्येति हावाचेत्यादिग्र्यस्य cae वक्तु ow कीत्तेयति। eeufa लेकः सामान्याकार पुरुषा विशेषावन्छेदोा ea: | तत्कारयमनेन प्रकारेण fae fanart प्रतिपद्य feat a THRT CITGHA GF VIA रव SAG WEA TaAy wag चोापासनाचेमद्घोापदिषटाऽघस्तादित्धथः | उत्तरस्य aa द्यति | खधुमेति प्रविभक्घस्य जगतः सब्बस्येति Wa: | Gime इदयविणषः | याश्नवसक्छवाक्छस्य wera vey बुदधिपुव्येक(रित्वापादकलत्वं ciate) यदेति | सर्गव

वामेव ब्राद्मयाबां प्रायेय इन्तश्चत्वेन waar भव(निति मुनेर- 14

९४८

x: दिशा वेद सदेवाः सप्रतिष्ठा दति afer

वेत्य सदेवाः सप्रतिष्ठाः nae a किं रेवताऽत्या प्राया दिश्यसीत्यादितव्यदेवत

भा ° मधिक्िपणि ब्राह्मणान्‌ | याञ्ञवस्कय आड ब्रहमविन्नामं

WT

arafeg मम fa afar ae दिज्िषयं विज्ञानं जागे ae कोवलं few एव wear देवैः शह दिगचिष्ठादमिः। fang सप्रतिष्ठाः प्रतिष्टाभिख wei cat श्राह, यद्यदि दिशा वेत्य सदेवाः सप्रतिष्ठा दति सफलं यदि विज्ञानं त्वया अतिन्नावं ९८

fa gaa: का देवता we तव दिग्भूतस्य। war fe aware ददथात्मानं fey पञ्चधाविभक्तं दिगात- wa सदारेण Wa जगदात्मलेनापगम्याहमस्मि रिमा- र्मेति व्यवखितः पृव्वोभिमुखः सप्रतिष्टावलनाद्यया याशवरूक्यस्च प्रतिश्वा तथेव प्रच्छति किं रेवतस्लमस्वां

भिसंश्ितं १८॥ शाकव्यस्त कालचोदिवल्वादनुरोधिनोमन्धथा प्रसिपत्तिमेबादाय चोादयतीद्या् | यदिदमिति दिग्विषबं विच्लानं जाने वग्भमाच्तीत्थंः तच्च faut कोवलं दिप्माचस्य भवति किन्तु देवैः aw प्रतिशछाभिचख सहिता दिषो FS न्याइ | wats ॥१९॥

शअवतारितस्य वास्यां खद्धिपति सफलमिति पायां fafa wt देवतेति awa कथमन्धथा एच्च्यते ताइ यसो Wife) अल्मानमात्मीयमिति याबव्‌ win इदयमात्मत्व- नो पगन्येति सम्बन्धः तथापि परथमं प्रां दिश्मधिशृब प्रतर चा हेतुरिति जेना, पुव्वाभिमुशच इवि | बद्यपि दिनाता-

९५८

उ* इति a आदित्यः कस्मिन्प्रतितिषटत इति चछुषीति कस्मिनु ag: प्रतिषहितभिति aafyfa

arefemdifa fe wee वेरे at यां रेवतामुपास cts aqaat तां प्रतिपद्यत इति क्था व्यति देवा wet tarvadrerat प्राश्थां का रेवता दिगात्मम- खवाधिष्ठाचो कया देवतया प्राचीरिगूपेण सम्पन्न इत्यथैः दतरे are श्रादित्यरेवतद्ति। sret fefa | ममादित्यो रेवता सेाऽदमारिव्यदेवतः | ata इत्ये wen सप्रतिष्ठा इति तु वक्ृव्यमित्यार। श्रारित्यः कस्िन्परतिहित ईति चचषीति। अध्याद्मनखथषश्रादित्यो जिष्यजं इति हि मन्छत्राह्कणवादाः | waa मनसा जात- wae: सयं vance: कायं हि करणि प्रतिष्ठितं भवति afera qa: प्रतिष्ठितमिति क्पेख्विति रूपग्र-

mare waafa खितश्वथापि ad सव्ये जजदातसत्वेनापगन्य तिरती- व्वमन्धते तजाह सप्रतिष्धेति | सप्रतिषा दिग वेदेति ब्नात्ग्बमपि हद बदारा अमदातमत्वेनेतपगन्य खिता afa- रिति परतिभातीच्यः प्रतिच्लागसारिल्वाश्चायं wat afa- anfrare | ययेति awafs दिमात्मेति प्रतिश्वामुसारिणयपि प्रत्र रेहपामात्तरभावी रेक्ताभावः Toya ofs रेरे ध्यातु- सतद्धावायोामरदिवाशख्लाश wax wife) शति भावि देवताभावः प्रन्रमोचर इति TH | SRST Twa वैकि तथा चेति warcaadycfa | अस्यामिति + आदि we wofe प्रतिणठितत्कं uncfaq काग्यकारबभावं तयोारा- awafa | खथ्यालसनन्धचुव eft) चकते उम्याऽनायतेादयो

९९०

S aga हि रूपाणि पश्यति कस्मिनु रूपाणि प्रति-

शतानीति भवन्तीव्येवभेवैतद्यान्तवल्व्य १२०

भाग्डणाय हि रूपात्मकं wa: Stu प्रयुक्तं येरि et:

ST

प्रयुक्तं तेरात्मग्रडणाया रथञ्चचुस्तस्मात्ादित्यं AT: | Te प्राच्या feat wy are: wa रूपेषु प्रतिष्ठितं weer सह men fee रूपण्डतानि afar रूपाणि प्रतिष्टानीति खदय दति Barat खदयारमभामि श्पाणि खूपाकारेण fe wd परिणतं aargcaa हि. पाणि wea साका जानाति इदयमिति afz- मनसी unter fata: तस्माद्भुदये दोव रूपाणि प्रति- हितानि weaa fe समरणं भवति | रूपाणां वाखना- wat wea रूपाणि प्रतिितानीव्यथः एवमेवेतधा- Waray २०

AAAS सारि AGMA: | भवतु काग्यैकारणभाव- स्तथापि कथं agente पतिष्ि तत्वं carey काये होति कथं चयुपाऽरूपेषु धति शिवत्वं care! रूपयहशायेति

तथापि कथं वयोक्तमाधाराधेयत्वमत Gre | ये हीति wear

रूपाधारत्वे फलितमाह | वस्मादिति उप्रसंहतमयै संग्ट- wife | चत्तुेति हदयारव्षलवं रूपाणां स्फुटयति रूपा- Miata | Wea रूपाणां ufafeast हेत्वम्तरमाइ | यस्ा- fafa | ङदयणब्दस्य मांसखणछविषयत्वं व्याव्तयति wea- fafa कथं पुनवंडिर्मुखानि रूपाणि waged स्थातुं पार- यन्ति cate | waa Wifey तथापि कथं तेवां शदयप्रतिषि- लत्वं तचा | वासनातस्ममामिति २० |

६९९

ॐ° किंदेवत्या दक्षिणाया दिश्यसीति यमदे- वत इति यमः कसिमिन्प्रतिषिति इति यन्न इति कस्मिनु aa: प्रतिषि इति दक्चिणायाभिति कस्मिन दक्षिणा प्रतिशितिति श्रब्ायाभिति यदा

aq asa दक्षिणां ददाति श्राया सेव दणिणा प्रतिशितिति कस्मिनु श्रद्धा प्रतिषितेति

भा किंदेवतेाऽख्यां <feurat दिश्यसीति पुर्ववत्‌ दल्ि- urat दिशि का देवता तव यमदेवत इति। यमा देवता मम दखिणादिग्डतस्य यमः afaenfa- fea इति aw इति ant कारणे प्रतिष्ठिता यमः सह fear) कथं NE कायं यम TEA | खलि- र्भिर्गिष्यादिता wet दलिणएया यजमानस्य यशं frat wae दक्िणां दिशं ay यमेनाभिज- यति। तेन aa यमः काय्थलाप्रतिष्ठितः दकिणया दिना aferg यञ्चः प्रतिष्ठित इति दकिणायामिति। दक्षिणया भिश्रीयते। तेन दक्तिणाकाय्ये ow: कस्षिक्

` efeur प्रतिष्ठितेति अरद्धायाभिति। अद्धा नाम दिक्छु- त्वमास्तिक्यबुद्धि भ॑क्तिसदहिता कथं तरसं प्रतिष्टिता

च्या पुतव्वंबदिन्युक्तमेव wat) दच्िणायामिति यमस्य यन्न कार्म्यत्वमप्रसिडमिति wire ब्युत्धापयति। कथमित्यादिना तस्य rane पलितमाड | तेनेति awe दिशायां प्रति- ` feat साधयति। दिव्येति arere कारये प्रतिर्ित-

RRR

ॐ" ट्दय इति हावाच दयेन fe श्रदा जानाति दये ae श्रा प्रतिष्ठिता भवतीत्येवमेवेतयान्ञ- वल्य ? २१

facade प्रतीच्यां दिश्यसीति वरूणदेवत इति वर्णः कस्मिन्प्रतिशिति इत्यप्स्विति

areafeur | यस्माद्यदा Wa अद्धन्तेऽय cfeut ददाति ना- acurfaut रदाति। tareggrat शव दखिणा प्रति- हितेति afera अदधा भतिष्टितेति इदय इति Brave उदयस्य fe afm: अद्धा यद्ाद्भूदयेन fe श्रद्धां जानाति उत्तिं ठलिमति प्रतिषटिता भवति। TwTE- दये Wa अद्धा प्रतिष्ठिता भवतीत्येवमेवेतचाश्चकरू्वध॥२९॥ किंदेवनाऽस्यां wiret टिश्वसीति तां वरुणे $धिरेवता मम। वरूशः afeenfafea इलधख्िव्य्पां

fe वर्णः के अद्धा वा श्रापः। अद्धातेा वडणम- esata श्तेः कर्िश्वापः प्रतिष्ठिता इति रेतसोति

wre fafa ta: | दशायाः अडाप्रतिरिवत्वं प्रकटयति | यस्मा- fafa 1 qea सा प्रतिरत्र हेतुमाह | शद यस्येति | इदय- aay सडधायाशलत्मतिषितत्वमित्याश | हदयेन ईति | wae खडधारत्तिस्कत॒ तथापि una किमायातं ware | afrdft pets faa इदयका्ंत्वं साध्यति काम इति ^ वाभि कथं रेता इदयस्य काये तदाह कामिनो Wifes वजेव गोाक- परशिजिप्रमाययति। तस्मादिति | अपिशब्दः सम्नाकमाधेः| अव-

ER

ड° कस्मिन्नापः प्रतिष्ठिता इति रेतसीति afery रेतः प्रतिशितिमिति दय इति तस्माद पि प्रति- ad जातमाहुट्दयादिव सुपो हृदयादिव निर्मित दति दये aa रेतः प्रतिशतं भवतीत्येवमे- वेतद्ाज्नवल्वय 1 २२ किंदेवतेाऽस्यामुदोचयां दिश्यसीति सोमदेवत इति सोमः कस्मिन्प्र- fafea इति दो्ायाभिति कस्मिनु दीक्षा प्रति- तिति सत्य इति तस्मादपि दीक्षितमाहुः सत्यं वदेति स्ये aa दीक्षा प्रतिष्ठितेति कस्मिन्‌ सत्यं प्रतिशितिभिति दय इति दावाच टृदयेन हि

भाग्रतसा Ura: Tet इति wa: कस्िन्न रेतः प्रतिषित- भिति wea इति च्माद्धूदयस्य कायं रेतः कामा इद यस्य ठन्ति: कामिनो fe इदयाद्रो ताऽधिस्कन्दति तस्मादपि प्रतिरूपमरूपं पुज जातमाङक्तीकिका अच्छ पिहशंदयादिवायं पुजः wit विनि:ःख्तोा इदयारिव निशिते यथा gata निभिंतः कुष्डलः। तस्माद्ये Wa रेतः प्रतिष्ठितं भवतीत्येवमेवेत्ान्नल्क्य ken कि- देवतेऽखामुदिश्यां दिश्वसीति। सामदेवतदति। wat सामं रेवताश्चेकोरुत्य fats: सरसाम: afaenfafea चा» ्षारकायावा॥ २९ Sigal सोमस्य प्रतिरिवलवं साधयति।

दीचखिता Wrenfear Crore प्रतिशिदत्वमप्रसिडमिति दिला saree | कथमिष्ादिना। अपिग्मब्दाऽबधारनाचः।

९९४

सत्यं जानाति दये aa सत्यं प्रतिष्ठितं भव तीव्येवमेवेतयाज्ञवन्क्य २३१

किंदेवतेाऽस्या प्रुवाया दिश्यसीत्यशरिदेवत

इति anh: कस्मिन्प्रतिषिति इति वाचीति

भाग्द्ति। दीक्ायामिति 1 दीकिता fe यजमानः सामं क्रीणाति क्रीतेन सोामेने्ा श्चानवानुत्तरा दिशं प्रतिप- द्ये सामदेवताधिष्टितां rat. किन्न दौचचा प्रति- हितेति wa दति। कथं ware दौचा प्रतिष्ठिता तस्मादपि दीक्ितमाडः सत्यं वदेति arcwae काय्मरेषोा माश्दिति सत्ये wa दीका प्रतिष्ठितेति। कस्िबु सत्थं प्रतिष्ठितमिति i इदय दति trae द्येन fe सत्यं जानाति। तस्मा रये wa सत्यं प्रतिष्ठितं भवतीव्येवमेवेतद्याज्ञवल्कय २३ किंरेवतेऽखां yarat दिष्वसोति। मेरोः समन्ततो वसतामव्यभिषारादूद्धा दिग्‌ ध्रवेत्युश्यते अरप्निदेवत दति ऊद्धायां fe warmers, प्रकाश्खाभिः साऽ्निः

aa वरेति वदतामभिप्रायमाह | काररेति Sar भंजो नाश्र इति तेषामभिप्राय डति way प्रछतापसं शारः | सव्ये Wifes peep e ~, an AN कथय पुनरूद्धा दिगव्धिता steed ware | मेरारिति॥ at e @ 9 fax ~ oY तथाम्रदववतात्वं प्रकटयति | ऊद्धायां wWifay 1 वेदेव्धादि- श्त्या जगता विभागेन पश्चधात्वं ध्यानार्थमृक्छं सदानं विभाग- ` बादिन्धाः खुतेरभिप्रायमाह | तथेति | यथोक्ते विभागे सतीति

यावत्‌ उक्षमथं सद्धिपति | ear इति तचावान्तरवि-

aT

"So

+ ५५।

कस्मिनु वाक्‌ ofafeafa cox इति कस्मि द्यं प्रतिशितिमिति navn अदश्िंकेतिं

भा ° कस्िग्प्रतिषठिते दति वाचौति। किन्नु वाक्‌ प्रतिष्ठितेति

. आर

wea दति तच याश्चवर्वधः स्वासु fey विग्रतर्म दयेन भ्वी दिश अत्मवेनामिसन्पश्ः सरेवाः अप्रतिष्ठा रिथथात्भ्तास्तस्य मामरङूपकम्मादश्तस्य याश्चवरूकयस्य axd तत्माच्या दिशा सह weet याश्षवरूक्यस्य। यत्केवलं HY पुत्रोत्पादमरूशण ञ्च ्ानस- fea चै सफलमाधिष्टाजीभि्ं देवतामिदशिणा अ्रती- wit: कश्मफलात्मिका इद्यमेवापश्चास्तस्य | भरुवया दिन्ना ee ara सव्ये वाग्दारेण इदयमेवापश्चं। एताव- दधीदं wa wed वा wal वा ara afa we इदयमेत-

aware | wRafafs | आद्ये पग्थाये wea रूपप्रपद्ोाप- संहारो दशितो wes Wa रूपाणीति wafeare: y <figar- याभित्यादिपय्थायचयेय तनैव WHET SH KATE! यत्केव जमिति | यि केवलं कम्म तत्फलादिभिः aw दच्िगादि- THR चद्य॒पसंद्ियते। बच्रदखिणादिद्ासा wee ufafsa- aracfauat दिग्रस्तत्प कलवात्युचनन्भाख्यं कम्मं प्रतीच्था- त्मकं तच वापसंहतं दये ह्येव रेतः प्रतिष्ठितमिति अतेः | wa. ware तत्काग्यत्वाञ्न्लानसदहितमपि कम्मफलप्रतिद्ा ङेवता- भिसादीच्ात्मकं | तकेकापसं तं सोमदेवताया दोक्ादिदडासा तत्रति रूत्वश्चुतेरोवं feqe सन्ने कम्मं दि संतमित्यचः पञ्चम wwe ware | न्रुवयेति मामरूप्रकम्मं पसं शते- uty किञ्चिदुपसंहत्तव्यान्तरमवशिमस्तोाश्रद्ध निराकरोति | 34

९९९

हावाच याज्ञवल्क्य यत्रेतदन्यत्रास्मन्मन्यासेः यथ्येतदन्यत्रास्मस्यच्छना वे दद्युर्धयार्श॑सि वेनदिम्चोरनिति १२५१

भा ° ्पष्नात्मकं इदयं एछ्यते aay इदयं प्रतिष्ठितमिति ९४ wefeafs रावा arqaeeit नामान्तरेण सम्बोधनं तवाम्‌ यच यस्िक्वासे एतद्कुदयमात्माख जरीरस्यान्यज afeeurartsaart वसंत इति मन्या मन्यसे यद्धि यदि येतद्धदयमन्यजा HART BTA वा | एनच्छरौरं तदाचुरव्थासि वा afear वा एनद्धि मध्री- रज्विखारुयेयुविंकषेरक्निति | तस्माश्मथि wot wee ufafeafaard: | wircenfa मामखूपकातकनाड़- <a प्रतिष्ठितलं॥२५॥ .

Te रतावडधीति + प्रश्राग्तरमल्यापयति | aerate y २8 4 इदयपरेन नामाद्याधार्वदङ्क्िकश्ब्देमापि इदयाधिकारयं विवश्यते वाक्छ्डायासाग्यादित्याश्ख्याह | aaracafe | avefa सोयत इति विग्य सेतवाचिमेति we: देशे इदयं प्रतिष्ठितमिति श्युत्पादयति यचेव्यादिना तस्िन्कासे श्ररीर wa स्यादिति शेवः शरीरस्य इदयाखयत्वं विशदयति | यडीत्ादिना॥ Swe इदयस्यावसख्ाने यथोक्ररोषमिति शब्देन पराग्डष्त फलितमाह इतीत्धादिना॥ Sweats कुज प्रतिष्ठित इव्त खाइ) शरीरस्येति इत्तमनुद्य धज्ान्तरमुपा- दन्ते Weare २५।

J?

To

WT o

९९७ afer aren प्रतिष्ठिता स्थ इति प्राण

इति कस्मिनु प्राणः प्रतिष्ठित इत्यपान इति कस्मिन्ुपानः प्रतिति इति यान इति कस्मि नु

इदयशरोरयोारेवमन्योाऽन्यप्रतिष्टाक्रा काव्यंकरणयो ` रतस्लां पच्छामि। afey तवै witcarar तव इदयं प्रतिषितिीखटति। are ef) देहात्मानीपभ्राणे प्रतिष्ठित erat माणक) कसल प्राणः प्रतिष्टित waar इति सापि प्राणटठत्तिः area प्रेयाद पानवज्या ea frowa afar sore: प्रतिष्टित इति व्यान इति सा्यपानवृ्षिरध एव यायात्‌। प्राणवु्ि् प्राव area चेद्रानवुस्या निष्यते | कस्िद्छामः प्रति- fea इति उदान दति सब्वाशिस्ताऽपि gaa उदाने कोल स्वामीये चेल निबद्धा विव्वगभवेयः। कस्िलुदानः प्रतिष्ठित इति समान दति। समानप्रतिष्टा War: gett वन्तः urge भवति शरीर इद यवायवेोऽन्यान्यप्र-

प्राणशब्दस्य छचविवयत्वं व्यवच्छेत्तुं ठत्तिविशेषशं प्राशस्या- याने प्रतिष्ठितत्वं afacaerer रफारयति | सापौति। प्राया- पानयोखभयेोस्पि व्यानाधीनत्वं साध्यति | साप्यपामेति faaat ङ्त्ोनामुक्तानामदामे जिबडत्वं cwafa | सव्वोाडति। विष्बङ्किति नानागतिलोक्धिः॥ कस्मिन्दयमित्यादेः समाना- ग्नस्य तात्पग्यमादह | wafefa y तषां vawa दशयति। fawr- नमयेति रुष इग्थारेस्तात्पग्यमाइ | स्वमिति Te A टश्यदटृद्िमाचस्यान्तवलमित्वकल्य माधिदानस्याद्ामवशाब्म्रासमे

द्य

उ° दानः प्रतिशत इत्युदान इति कस्मिनुदानः

प्रतिशित इति समान इति ea नेति नेत्या- asia हि qatar हि शीर्य्यतेऽपद्ध

हि सज्जञ्यतेऽसिता यथते रिति 1

भाग्तिष्टाः बङकातेन नियता बजने विन्नानमचाथंप्रयक्ता

ST

aq

इति waaate नियतं यसख्िन्प्रतिहितमाकाभ्ान्त- मातश्च trrg ae निरूपाधिकथ्य साखादपराकाद्रद्यणा fata: कर्तव्य दव्ययमारम्भः। एष। सयानेति मेतीति निर्दि मधुकाष्ड एष षः | मेऽयमात्माऽश्टदचेः गृद्धः | कथं य्त्‌ स््वका्व्यधष्यातीतस्स्मादण्द्ः छता यस्मान्न fe wea यद्धि करणगाचरं aad ay तद्वदण्यगाचरमिदन्णु तदिपररौतमात्रतत्वं। तथाऽज्री- या of मुक्तं ded अरीरादि तच्डीयेतेऽयनमतु तदिष- Carseat हि ग्यते, WERT मून्लोन्षरेण यः सम्बध्यमानः खञ्ज्यतेऽयञ्च तद्विपरीताऽता fe ख्ञ्ज्यते।

तथाऽभितः wag यद्धि aM awe com तदि-

द्यावाणएटथिग्यादि fat परमाव प्रत्यमात्भवेविपदयोरथै foafware | सरव दडढति निषेधदयं मुत्तामु लत्राश्बे या- स्यातमिव्ाह | सयोामेति। मो ayer wad नेति मेतोति निषेधमुखेन निदिषटः रष guarwa तन्मुखेनेव वच्छत इति योभना॥ निषेश्रडासा मिदिङमेव स्यङ्गति | साऽबमिति। काम्यं धम्माः शब्दादयो ऽद्ानादयचख।॥ सन्तं तुम बतायं BTS | कुत xanleat | तदिपररीवव्वं कगे चरत्वं चक्षुवे्बादिसतेः

९९८

तान्यष्टावायतनान्यशा नाका AST देवा

अष्ट पुरूषाः यस्तान्पुस्षाचिरस्ब प्रव्युद्यात्य-

भा ° परोतत्रादबद्धलाल व्यथतेऽता a रिष्यति। गदणश्रण-

WT

सङ्बन्धकार्य्यधषमोरदडितल्यान्न fraf i a हिंसामा-

-पद्यते विनश्तील्य्थः क्रममतिक्रम्यो पनिषदस पुरुष-

स्याख्यायिकाताऽपशत्य जत्या सखेन रूपेण त्वरया मिदशः छतः ततः पुनराख्यायिकामेवािव्याइ | wath यान्य्‌ क्रान्यष्टावायतमानि एथिवेव यस्यायतममित्येवमादौीनि अष्टो लाका श्रप्रिलाकादयेश रेवा waafafa VAI TATA TET शारीरः परुष LATTA: | सख यः कञ्ित्ताम्‌ पुरुषान्‌ भारौरम्रग्तीन्निरूद्य निञख- येगे गमयिलाष्टचतुष्कमेदेग लेाकस्थितिमुपपाद्य पमः भाचोदिग्दारण प्रत्युह्य खात्मनि इद येऽत्यक्रामद तिक्रा- MATTING इदयाथात्मलं Stara व्यवसिते तदिपरीतल्नादमूर्ततवादिति यावत्‌ पूरववैनाप्युभयच् तदेपरी- त्वमेतश्वातणशरब्दाथं स्फुटन्चक्षमुपपादयति यरषेडति | काख- WRU WASNT WAH ननु शाकल्छयाच्न- बवक्धमेाः संवादात्मिकेयमाख्षायिका वज कथं प्राकल्येनाएटट- मात्मानं UCT BMWS ताद | क्रममिति। जिश्चानादि वा्धे वच्यमायत्वात्विमिन्यच निर्द्र CTT |

त्वरयेति तान्बरावित्धादिवाखस्य पूव्यवासङ्गतिमाश्रद्चाद | ततः पुनरिति निखयेन गमयित्वेयेतदेव areata | दा

विति प्रलुद्योपसं्त्ेति याबत्‌ ओआपनिषदलत्वं पुरषस्य

९०.

S क्रामतन्त्वापनिषदः पुरुषं पृच्छामि तन्मे

विवश्यसि मू ते विपतिष्यतीति! तशद नमेने शाकल्यस्तस्य मूर विपपातापि दास्य परि- मोषिणाऽस्यीन्यपजहू रन्यन्मन्यमानाः २६१

भा ° Mafra: परुषेऽश्ननायादिवजजिंत उपनमिषल्सेव fear भान्यप्रमाखगम्यस्तंत्ना at विद्याभिमानिनं परूषं च्छामि।

ST

तश्चे्चदि मे विवच्छसि frag vafeafa aera विपतिब्यतीति तग्वोपनिषदं पुरुषं waar मेने विश्ातवान्‌ किख। wa मृद्धा विपपात विप- तितः खमाप्ताख्यारिका yadet तं मेने varie | किञ्चापि ere परिमाषिणस्तस्करा श्रखीन्यपि संस्काराय शभि्धर्मयिमानामि ग्टहान्प्रत्यपजद्धुरपहत- at: | कि निमिन्तमन्यद्धनं नीयमानं मन्यमानाः | पूव gat wrenfeae छचिताष्टाध्याखां किल न्राकण्येम याश्चवर्क्यस्य समानान्त एव संवादा few) तच

द्यत्पाद यति | उपनिषत्छोवेति तं हेत्थादिना याच्चवषक्धस्य वा मध्यमस्य वा बाक्छमिति wet वास्यति। समाप्ति we विदिद्धेषे परलाकविरोधोऽपि स्यादित्याह | farefa azar a विपतिष्यतीति afy पतिते wa किमिचभिरहकाभिसंखखा- रमपि शाक्यो प्राप्तवानित्याग्रद्ाह। पूव्वेङत्तेति तामे वाख्यायिकामनक्रामति | अङःध्याग्यामिति | Gers ढह ILIA aa कम्मविवया। पुरे पुख्णच्तेचातिरिक्ते देशेऽतिण्ये परतियिग्रन्ये कालेऽखीनि नेति शब्दाऽप्य्ः | उप-

@

९०९१

अथ STATA ATO भगवा AT वः कामयते मा पृच्छतु सर्वे वामा पृच्छत या वः कामयते

भा ° याश्चवरूक्येन MIT दः Vara मरिष्यसि। गते

चार

सखीनि ग्टहान्प्राच्यन्तोति तयेव ममार ae दा्न्यश्मन्यमानाः परिमेषिणेाऽस्वोन्यपजदुः | ARTI वादी aren Wafaratr भवतीति | सेषाख्यायिकाऽऽया- राथ चिता विधा स्ता ९६॥

यथे wa नेति मेद्यन्यप्रतिषेधडारेण ब्रह्मणा fata: कतसतस्य विधिमुखेन कथं निदं थः aie इति पनरास्थायिका मेवमित्थाजित्यार AE जगता वक्रव्य- fafa आख्यायिकासम्बन्धस्छग्रद्मविदो ब्राह्मणान्‌ जिला माधनं wiafafa न्यायं Aare अथ हावाच। wars नन्तरं SWC ब्राह्मणेषु WY उवाच | V ब्राह्मणः भगवन्त TAS सम्बोध्य योवा युभ्नाकं मध्ये कामयते

वादी परिभिवकन्ता तच्छब्टायमाहइ। उत wifes) fafa- तीवमाख्यायिकाज्र विद्यापक्षरणे ufetermgre) Safe ब्रह्मविदि विनीतेम भविवव्यमिग्याचारः। महती Wa त्र्य fen | यत्तचिावच्नायामेहिकामुभशिकविरोधः स्यादिति विद्यास्तुतिः॥ २१ s

अथ देव्यादयुत्तरग्रन्यमवतारयति वस्येत्यादिना waar yay वक्तव्यमित्धाख्यायिक्षामेवाशिवारेति सम्बन्धः req चिका किमर्थे्त ere) ्पार्धायिकेति इतिशब्दः सम्बन्ध- समाप्वयेः ननु त्राशयेषु तुच्यीम्भूतेव प्रतिषेङडुरभावादूरोधमं wie किमिति ताग्प्रति याज बष्कधाऽवदीदित्त ere) न्यायं

९०९

उ° तं वः पृच्छामि vara वः पृच्छामीतिते दं

नाहल्लणा TUT: १२७१ तान्‌ Set: भकः पप्रच्छ ! यथा वृष्या वनस्पति- स्तथेव पुर्षाऽृषा ! तस्य नेमानि पणानिं

भाण दच्छति याश्नवख्क्यं एच्छामीतिसमा मामागद्य USE I

aT

as at AT एच्छत सर्ववे वायुयंमार्मां एच्छत।योावः कामयते aware मां एच्छविति तं वः एच्छामि GATT वा युञ्मागदं एच्छामि। Ae ATU द्टवुसे ब्राह्मणा एवमृक्रा अपि प्रगल्भाः dant: किञ्चिदपि WAT TH २७

तेष्वप्रगस्श्वतेष ब्राह्मणेषु तान्‌ एतेव॑च्यमाशैः

RTS: पप्रच्छ एष्टवाम्‌ यथा लोके वन्ता वनस्पतिः। THE

fated वनस्पतिरिति। तथेव पुरूषोऽग्टषा। WAIT सत्यमे- तत्‌। तस्य STAT | TS पुरुषस्य लामानीतरख वनस्यतेः wits लगस्तरात्ारिका वदिखक्‌ we पुरूषस्छेतर-

मत्वेति | wae fe त्रादयशानमतिमनापाद्य नीयमाग्मगथाय स्थादित्वभिप्रायः। सम्बेभ्योवाचेति सम्बन्धः या बे इति प्रतौ- कमादाय व्याचष्टे | युश्राकमिति। बास्धातभागमनूद्य ास्थेव- मादाय ब्याश्षरोति। यो KAT | SATA TAMAS ATY- araranfaat दयति ते देति ree t खकीयशच्चानप्रकवेषकटनार्यमेव प्रश्रान्तरमवतार्यति | afafs war वनस्पतिरिति पय्यायत्यात्पुगरक्तिरिवाश्- यपश | रसयति | क्थ तस्य महश्वमादहेतयपो गरलः | TTT

{OR

त्वगस्येात्पाटिका वहिः त्वच carey स्थिरं

प्रस्यन्दि त्वच उत्पटः ! तस्माव्रदातृष्मास्पेति TAT वृक्षादिवाहतात्‌ मार्शसान्यस्य शकराणि किनाट सावतस्ष्थिर! अस्थोन्यलरता दारूणि

भाच्खात्पारिका ATTA एव शकाशादस्त पुर्व

ST

इधिरं प्रखन्दि वनस्यतेः। लच उत्पटसछच एवेद टति। यस्मादेवं Ve समानमेव वनस्पतेः FETS तस्ा-

कदाठलाद्धिसिताप्रेति तद्रुधिरं निगच्छति वकशारिवा-

इताच्छिलाद्रसः। एवं मांखान्यस्छ vere वनस्यतेश्तानि

जकराणि शकखानोत्यर्थः किनाटं gee किनाटं नामं

्रकलेग्याऽभ्यन्भरं THAET काष्ट संखब्रं AAATATOT TS लद्ध्थिरं afore खावबहृटं fe तत्‌ weft परषखय खाप्नाऽज्यन्तरताऽस्छीनि भवन्ति तथा किनाट- च्याभ्यकरते दारूणि काष्टानि | मण्वा HVT वनस्पतेः परषस्य AMAIA कता | ATA उपमा मज्जोपमा

OS

इ्साघम्ब्यमेतदिव्यु्थ ते साधर्म्यमेव arate) Taanteat नीरसा त्वगत्पाटिकेत्धुच्यते | vast इच्छनियसः॥ विद्रेषामा- बमेवाभिनयति ययेति साधम्य सति वेधम्भ्े बह्मश्चक- faarnaare | यद्यदीति ब्दमपि साधम्म्पेमेव जिं स्यादि- MIE | यदेति तस्मादिति | र्तसनादिष्ेषयाल्राग्यदिशचे- HAM तसव्बेमुभयोः सामान्धमवनतमिति सम्बन्धः | TATAM- कस्येति Ga: | मा ane ueryafafa चननेतया | भवितशखेति। qe we ग्टतस्य चेतीष्थः जीवतो fe रोता मायते सशव

K 4

९०४

ड" मञ्वामब्जापमा कृता NAAT Tao रादि

मूलानुवतरः पुनः ! मर्त्यः स्विन्मृत्युना वृक्णः RATA eta ? रेतसं इति मा वोचत जीवतस्तसप्रजायते 1 धानारुह इव वे वृक्ाशुसा

wrowrar विचेषाऽसीत्य्थः॥ चथा वमस्यतेमंच्जा तथा प-

We यथा परवद तथा वनस्पतेः यच्चदि Fer वृक्ष

ज्ज्ञ रोहति पुगः प्ररोहति अ्रादुभवति मूखात्पुगनं-

WAT: पुम्येखा दभिनवतरो यरेतस्मादिेषणास्माम्बगसतेः ` WETS सभ्ये सामान्यमबगतं | wry वमस्पते विज्रेवो Tat चच्छिखस wired तु पुर्षे aT दुक धनः Wired दृ ष्ठते i भवितव्यश्च gafentrye तस्माद एच्छामि मत्व are: faa वृक्णः कसा- Wares ATS TET कुतः प्ररोदमित्य्थः | अरि Wea वदथ रोतसः प्ररोदतीति मा वोचत मेवं THA- Va क्माश्यसमाव्लीवतः प्रवादो तः प्रजायते तात्‌

कुता भवतीति fewrae | चालिडेन सिडस्य साधनं पुरवान्तरादिति are रकासिडावन्वतरप्रमोमागुषपच्चरिवि जन्वाना हेतुमाह यस्मादिति ।॥ बेषम्ब्यौन्तरमाङ पि चेति॥ काखडडङाऽपीत्पे रथः swe प्रसिजिदोतक इव्भिपे- ग्रा | वे डच्च दइति॥ खन्नसेलादेरथंमुका बाक्डाथमाइ | घाना- वोऽपीति कथापि कथं वेघम्म्यमिताभ्रद्या | बच्चदोति षुवधस्धापि पुमदत्यत्तिमा afcancg. care निगवति वख्ादिति 1 खभाववादम्‌व्थापवति | जात xfs weeere

TA

ॐ° प्रेत्यसम्भवः यत्समूनमावृहेयुर्वृक्षं पुनरा भवेत्‌ Hee: स्विन्मृत्युना वृक्णः कस्मान्भूना- प्ररोहति १५ जात श्व जायते areas अनयेत्पुनः 1 विज्ञानमानन्दं बह्म रातिर्दातुः भाग्खपि धागाङ्हा धानावौजं वीजङडहाऽपि वा भवति केवलं काष्डम्‌इ एव दवशरष्टाऽनर्थकः चै वृचा SWAT Verma war सम्भवे धानाताऽपि मेद्य र्मया भवेद श्च खापवगस्पतेः | यद्यदि Te मूखेन धागया वेदे NIST Sage पुनराभवेत्पुभरागत्ध भवे- WATE: एर्डामि सब्यसदेव जगते मूलं AW: Faye ye: weryerntref जात एवेति wad यदि किमज् भषटव्यमिति। sfraar fe सम्भवः प्रवा WAGE तु जात एवातेाऽस्िभ्विषये wa एव नापपद्यत षति चेत्‌। किन्ति शलः पुनरपि जायत एवाग्वथाऽ हताग्यागमर्तनाजप्र सङ्गात्‌ | अता वः Teatfa Risa

Gre Warath wey स्षुट यति जनिष्यत होति जायत दति भागेनोष्तरमाह | नेन्ादिना खभाववादे दोाधमाङइ अन्ध येति खभावासम्भवे फलितमाह | अत इति उकछमेव SET. यति | गत इति। wofeet ओत्वे याश्च ववकधस्य सिज wenary aa इति समात्ताण्यायिकेति ब्राह्या समं worrd जम्मुरिन्वयेः विच्लानादिवाक्वमद्यापयति | aes wafer y विश्वागश्ब्धस्य करकादिविववलत्वं कवारवति। faw-

वि कं

oq परायणं तिष्ठमानस्य तदिद इति nae n

नवमं sre 0६१ इति बृहदारण्यके पञ्च मेाऽ्यायः 1 उपनिषत्सु तृतीयेाऽध्यायः ५१

~~~ ~~~

भार श्तं पमजंगयेत्‌। तन्न TAT YT यते ग्टतः पुनः प्ररो

इति जगता मूलं विश्चातं ATES: war ब्रह्धिष्टलात्‌ ता गावे याञ्ञवसषष्येन जिता ब्राह्मणाः समाप्तास्यायिका॥ थच्ज गता ae येग शब्देन सालाद्वापदि छते ब्रह्म | यद्या- WAM ब्राह्मणान्युषटवाम्‌ ततः स्तेन रूपेण तिर खाग्ब- are faura विश्तिर्विश्चानं verre विषयवि- च्ानवहुःखागुविद्धं | किन्तहिं प्रसन्नं शिवमठुखलमनायासं निद्यदत्तमेकर समित्य किन्तद्रश्चाभयविच्ेषणवद्रातिः रातेः THIN प्रथमा wrayer धनस्य दातुः क्मंरता नमानस् परमयनं परागतिः कम्मफलस्य VITA | किञ्च ग्युत्याथेषणाग्वस्तस्िनेव ब्रह्मणि -तिष्टत्यक्मरुल-

भिरिति arrefattasne दण्टयति | गेत्धादिना॥ प्रसन्न दुःखरेतुकाम्कोधादिना सम्बन्धरडितं fad कामादिकषारणे- भाकच्नानेनापि aman सातिशयत्वप्रयक्कदुः्खराडित्माह | च्तुलमिति साधनसाध्यत्वाधीनदुःखवेधग्येमाहइ अनगाया- समिति gefachart सखभिति wa प्रतिखिषति। famentata खानम्द च्रानमिति ब्रद्मण्याकारमेद माच्द्ाड। सकारसमिति 1 फलमत उपपरषेरिति न्धायेन ब्रह्मा जजन्भूख- त्वमा | रातेरित्थादिना ब्रह्मसं ख्याऽग्दतत्वमेतीति आन्त र-

goo

भाच्द्रद्ध वेच्लीति afew wa तिष्ठमानस्य afett we

fax इत्यथैः परायशमिति॥ ९८॥

wee विचायते | आनन्द्श्रब्दा शाके सुखवाची प्रसिद्धः wa ब्रह्मणो विभ्रेषणत्वेन Grew: | शरूयते आनन्दं wets | अत्यन्तरे चानन्द ब्रहेति व्यजानात्‌ | आनन्दं WOT Aare) यदेष आकाज्च श्रानन्द्‌ः। Ut Quam aguas एष परमानन्द इव्येवमाथाः संवेद्ये सुख wane: प्रसिद्धः ब्रहामन्दख यदि संवेदः STOMA एते ब्रह्मस्लानन्द शब्दाः। ननु खतिप्रामा- ष्तात्दवेद्या नन्द खरूपमेव wy किं तज विचार्यमिति a) विरङ्धश्रतिवाक्धदन्रंनात्‌। सत्यमानन्द्भ्देा ब्रह्मि शूयते विश्वागप्रतिषेध्चेकले | यच लस् सष्वमाद्मीवाग्न्ल- त्वेन कं पष्सेदधिजानीधाश्तं केन॒ fasta मान्य

त्पश्चति नान्यद्दिजानाति प्राल्ेनाद्मना सन्परिष्वक्ता

ee ~

माशिल तस्येव मुह्छानिव्प्तलमु पदिश्रति | fete | अच्चरब्या- स्थानसमात्िरितिश्रन्दः॥ २८

सजथिदानन्दात्सकं we विद्याविद्याभ्यां बन्वमाक्तास्पदमिलुक्धं। ददानो ब्रह्यानन्दविच्ारमवबतारयद्न[वमोतम चमा | अचेति तथापि uwa scm किमायातमिति तदा aafe केववमजेवानन्दश्ब्द ब्रद्यविधरेवबाप्येकत्वेन अतः | किन्तु सेत्तिरीदकादावपीतवाइ | yee चेति त्रद्मविशैवयत्येगा- wee: भूयत इति सम्बन्धः Ga: खुतोरोवादाहरति। wre दद्यादिना। रवमाद्या,ः was xfs we | तथापि कचं fawefefaqery wag इति जे(कप्रसिडेर रेतखतेख

gor

wrearyy fa «oa acanfefacgufarwedarete wwe विषारः तस्मादयक्रं वेदवाष्धायगिणंयाय बिचारयितुं are- वादिबिप्रतिपच्लेख साद्या चैेविकाख मेाखव्ादिभेा नास्ति are सुखं संवेद्यमिव्येवं अतिपलाः wa farcfa- weed खसंवेधमिति। किन्तावशक्षमागन्द्‌ादिअवणाद्‌ जसम्क्रोडखममाणः यदि पिदलाककामेा भवति ia way: सथ्यवित्‌ | wary ATA EA इत्यादि तिश are सुखं संवेद्यमिति wana कारकविभागाभावा- `

च्या" WHAM: संवेद्या; संवेद्यो वेति विचारः wie caw: Sway फलं द्श्रयति | ब्रद्यानन्द्खेति।

GBI MATa: शब्दायंभेदादविभिखटखत avery इति न्धायविरोधोऽसंबेद्यत्वं पुनरदेतश्चुतिरविरङधेति भावः विचा- cafaufa afefa, वि्डश्चत्ययंनिदया्थं विचारक कवयतां द्यति नेति।॥ agwars विडङ्याति। aeferar- दिना। cat सति तििच्नानप्रतिषेघश्तिमवोादाइरति। we afer | दत्धादिशभवदमिति we: afeanry | विखडय तीति। शुतिविप्रतिपन्तेविंचारकव्यतामुपसंहर्वि। तस्मादिदि। तव हेत्वन्तरमाह | arate» तामेव fasfaufe विड दाति | सद्या xf) विमण्रपुन्येकं gave wari; fan वदित्धादिना,॥ खानन्दादिशवयादि्वाननानन्द जस्येति ` अते ag ue सं वेद्यमिति यक्नमिति सम्बन्धः तेव वाक्णान्तरा- श्णुदाचरति जचछछद्वि्लादिना पुम्नेपश्चमाच्िपति | नग्विति।

| मच्छ चेदिष्यते gourd afe तदामेककारकासाध्यं «ra fwarenenenfcagqeae ware कारकविभामाभावान्न चछणसंमेद नं wae: अन्धस्य कारकापेच्छकामपि qeur- were तदपे्तेयागद्धाड frarare fs » जा किया

९०८

भा ° दिज्चानानुपपक्तिः firerargriwarcrereanfe wire कियालात्‌। मेव रषः | शब्दप्रामाण्छाङ्धवेडि- आनमानन्द विषये विज्नागमानन्दमिव्यादोन्यानन्दस- रूपस्ासंवे्लेऽगुपपन्चानि वचनानीत्यवोचाम नन्‌ बचनेनाण्यभनेः भेत्यमदकस्य चेषं कियत एव श्राप- कलवादइचनानां देशान्तरोऽत्निः शीत इति शक्यते ज्ञापचितुमगम्ये वा रेश्रान्र खउष्मदकभिति। प्रत्य- गात्न्यानन्दविश्जागरदभमाश्न विन्रानमामन्दमिल्येवमा-

` इीनां वचनानां श्ीताऽभरिरित्यादि वाक्यवत्‌ बरत्यशा-

Ste सानेककारकसाध्येति द्ातेगमनादाबवगतत्वश्वानस्यापि we- Wa क्ियात्वादमेककारकसाभ्यतासिङैवेख्ैः afar. afer Taare? ufewcfa | नेष दोष दति ! तदेव eqe- अधि | विद्चाममिति।॥ axa aula सुतिप्रामाख्यादानन्दज्ा- नमुक्छमाच्विपरति। मण्विति अरेतश्चतिविरोषाद्रङजि fren- भक्रियाकारकविभागापश्चा गापपद्यते | हि विश्चानमामन्दमि- न्धादिवचनानि मानान्तरविरोकेन बि्चानज्ियां ब्रह्मख्त्पाद- वन्ति | तेवां चापक्त्वाञ्चछापकस्य चाविराधापश्तवादन्वथाति- प्रसङ्ादि बयः | जोकिकच्चानस्य जियातेऽपि are सखश्चानं fara भवति।॥ तजर विद्धानादिवाक्छस्यारेत चति विरोभाऽख्ती- MMII | चेति पयग्पावकयोाखान्न॑जेकरूप्यवदिश्वाम- स्यापि शे कबेदयोरोकरूपत्वमेवेति भावः मानान्तस्विरोघा- दात्मन्धानन्दश्चानस्य स्वमेव ढा निषिध्यन्ते। तस्य fare a1 जनिराश्रिवते। ond दुषयति। नेत्यादिना तदेव areata | बिज्गानमिति। gene गुखल्वाष्ोकारात्‌ कियात्वनिरा- ऋलमिटमेबेति were | waza त्विति खनुभवमेवाभि- waa | इखखहइमिति 1 तचापि खतिविरोाधः स्यादिष्ाणद्य प्रच्चागुखारोव ay मेतस्येव्याश्षयेना तस्मादिति y ाम-

६८०

भा °दिषिर्द्धा्थग्रतिपारकलं अनगग्धयते लविङ्ङ्धा्थ॑ता

सुख्यहमिति सुखात्मकमात्मानं खयमेव वेदथते i वद्मा- qa ware विर्द्धाथेता तस्मादानन्दः ब्रश्मविश्चाना- Wa सत्यमेव वेदयते

तथामन्द प्रतिपाद काः WT: THA, स्यजंशन्क्रो- खवममाण रृत्येवमाद्याः पूव्वाक्राः काथैकारणा- भावेऽनुपपन्तेविश्नागख शरीरवियागे fe are राव्य fora: शरीराभावे करणशानुपपन्तिराअथाभावात्‌। arg विश्चामानुपप्तिरकाग्येकरणलात्‌ | रेदाद्यभावे विज्ञानोत्पत्तौ eat काग्यैकरणापादागानर्थक्धप्रसङ्कः | एकलत्वविरोधाख पर्येत्‌ ब्रह्मानन्दात्मकमात्मानं नित्य-

न्धानन्दच्चानस्य क्िवालानक्ोकारात्कारकमेदापेक्ठाभावादि- WU: गु कत्वप्ते प्रत्यषस्यागगुगत्वादागमस्य विरोधिगसलदम्‌- सारय मेयत्वादविरडत्वादस्य श्यस्वादिव्यतिशश्यः। विरा ta विच्वानादिञ्नतेरिति te: | गुखगुखिभावेऽपि नादेतखुतिः

wen agen खवे द्यत्वप्माजिनाइ। तस्मादागन्दमिति

यथा कथ्धिद्रशमण्यानम्दस्य fue खुतोगामानुगृण्णमशती- mere) तयेति erat वेद्यो ब्रद्मग्भेति चादिते त्सिडाग्तमाह। मेति खागन्तुकमनामन्तुकं वा चामं Harare मोचरबति

' नाद्य इत्याह sy काय्यति खमु पपत्निमेव सुफारयति। wet

रोति। काग्थकरययारभाकेऽपि Ars ब्रह्यानन्दश्वानं जनिष्यते संसारे fe हतप त्याच्या | देहादीति feds दइषववि। रकत्येति डि ब्रह्मखरूपन्चामेनेव वेद्ानन्दरू्पं भवितुमन्ध- wa विवयविवयिकेरेोकल्विराधा्तवख्ामाजग्तुकमपि wrt BMI मानन्दमधिकरा तीयः किख WE बा ARTA संसारी वा weet मोच्चरयेत्तजाद्यमनुबदति | परखेदिति 1 तस्मि

९८१

भा ° विज्चागलालनित्यमेव विजानोयात्‌। तजर संखार््थपि संसार-

fafaie: खाभाव्यं प्रतिपद्येत जलाशय इवोरका- safe: सिता vona व्यवतिष्ठते आनन्दाद्मकत्रद्- fears तदा मक्र आरनन्दा्मकमात्मानं वेदयत CRATES वाकं WE ब्रह्मानन्दमन्यः TMT वेदयते प्र्यगात्मानन्दं वाहमङ्यानन्दखरूप इति | तरै कलवि- राधः तथा सति सब्वेश्रुतिविरोधः। तीथा कर्पना नापपद्यते किञ्चान्यद्रद्मणसख निरन्रात्मानन्दविश्नाने विश्चानाविन्ञागकण्पमाभयेकयं निरन्तरच्चेदातमानन्दवि- wa wyer विश्चानं तरेव तस्य Gara vara विजानातीति कण्पनानुपपना अतदिश्चानगमप्रसङ्गे हि

we ब्रद्यखरूपागन्दं Sf) तेगेकधाटेकज विषवयविषयित्वा- मुपपकेरक्नत्वादिति coats; wafe satis संसारी ब्रह्मानन्द arecafa| खच्वनिशते संसारे संलारिबमात्माग्नभिम- न्धमागा ब्रह्यागन्द्माशणयितुमलं | संसारे face तु तता विनिम्मछो awe प्रतिपद्यमागस्तदानन्दं तद्देव विषयी- we मा ङंतीति cate प्रमा | सं साग्यपोति मक्धाऽपि wear भिोऽभित्रो केति विकश्याभेदपस्चमनुभाषतं | wef) इद्माभित्रस्य wee तदानम्दविषयोकषर्यमुक्तन्यायेन निरस्यति | वदेति भमेदपच्छमनुवदति | अयेवि। ब्रह्मानन्दं प्र्गात्ानमिति सम्बन्धः | वेदनप्रकारमभिनश्रति। wefafa तन्वमस्यादि- अतिबिरोभेन निराकरोति वदेति मन्तो we सकाश्रा- frase बाम शद्धिन्राभिन्नख enfearrgry: za येति wars भेदाभेदवादस्य दृषितत्वदिन््ंः | TYR: खाम- नट्‌ स्यमावे त्वे हेतवन्तर मा | faquafefa + तदेवोपपादयति | facucefefe qraravdraw तरिं woe sary | L4

FER

भा ° कच्यनाया Waa यथात्मानं परञ्च awtifas

=

fe दव्वाद्यासक्रमनसे नैरन्तर्थेण Worerraearer अर्थवत्वं

अथ विच्छिन्नमाद्मानं विजानातीति i fawrrara- विश्चानद्धिटदरेऽन्यविषयलप्रसङ्ग श्रात्ममख क्रियावस्वं। तत- अानित्यलप्रसङः तस्मादिश्चानमानन्दमिति खरूपा- ग्बास्यानपरेव अ्ुतिनोत्मामन्द संवेदयतलाया अश्न्क्रीड- नित्यादि श्चतिविरोषऽसंवेद्यत्व दति चेन्न weitere चथा ्राप्तानुवादिलवात्‌। AWE सव्यात्मभावे सति यज कचिद्याणगिषु देवेषु वा जल्षणादि प्राप्तं तद्यथा प्राप्तमेवा-

wafewafa | देवदत्तो wefaqernfcerrerat खाल्मा- awaaggq विविद जानाति गान्यदिव्यभवचयात्वदश्नान्णा- ख्यातप्रयेमेा wrt नेवं ब्रह्मरथरच्चानप्रसक्यऽत्ति faarwae- भावत्वात्‌ तथा Tarawa ना्ंवाजित्ययः | wepen- खथातप्रयोमामय कं टद्ान्तेन स्मर्यति Wifas

प्रत्यगात्मनि मिव्च्नागत्वासिडिं शङ्खग्यति | थति॥ विख्छिन्न- मिति 1 fanfatad परिहरति | विच्वानस्येति खातने विच्नानस्य हिगरमन्तरालमसत्वावख्या तदापि fanmaate चेत्तस्यान्यिघयत्यप्रसक्खथा यच्ान्यत्मश्यती त्वादि खतेरात्मने मच्येत्वाप्तिनं duet fan तदा पाषावद्‌ चेतनत्वं विद्वि- कूपत्वागङीकारादित्यथंः waa नित्वक्नानवक्छे दोावान्तर- ary | ्ात्मगश्ेति खखानन्द्श्ामे ब्रद्यसि विघयविर्षाधत्वा- योमद्छेत्कवथं विश्वानादिवाक्धमिनाण्र्योपसंहरति | तस्मा- fefa 1 ब्रहमण्यानन्दस्यावेद्यत्वे अतिविरोधमक्तंसारयति। नत्त. दिति। सुब्बजात्मने que सति येग्यादिषु यया wwarte प्राप्तं तथेव तदनुवादित्वादस्याः अतेनं विराधाऽखतीति पररि- इरति | नेल्ादिना ।॥ तरेव प्रपद्धयति | सुक्तस्येति किममवा-

a

भागगुखते। awed सब्या्मभावारिति | सष्याह्मभावमाख-

हतये यथा प्राप्नामुवादित्छे दुःखिलमपीति चेद्योगिषु यथा प्राप्तजशणादिवत्‌। खावरादिषु यथा मरात्तदुःखि- व्मपोति 8a | मामरूपशतकार््यकरणापाधिषम्पकेजनि- तभ्वाग्धध्यारोपितलवाव्सुखिल दुःखिलादि विद्चेष सेति परि- इतमेतत। सव्वविश्द्धश्रुतीमा ञ्च farqaarera | तस्ा- रेषोऽस्य परम आनन्द इति बत्‌ सब्बाष्यानन्दवाक्यानि द्रष्टव्यानि इति नवमं wrod इति ओमद्धाविन्द- भगवत्पूज्यपादभरिखस्य परमद्ंसम्रि ब्राजका चाये tw इरभगवतः रता रददारण्यकटन्तो पश्चमाऽध्वायः

दफमिति taery | तत्तरयेति॥ मघस्य चोग्यादिषुं eater. भावादेव तच पराप्तं गडा व्रमुद्धिसुतयेऽनु दयते | TATA दवेय्मि द्यः विदुषस्मान्गत्मयेन येग्यादिषु mera. urare स्यादतिप्रसद्किरिति शङ्कते, यथा प्राप्तेति अवतिप्रस. yaar प्रकटयति | याग्धादिभ्विति।॥ खविद्या्मकनामरूपविर- वचितापाधिदयसम्बन्धनिबन्धनमिाश्चानाधीनलादातस्नि दुःखि. त्वादि प्रतीतेन तच awa दुःखितं जचणाद्यपि वाखछव- माविद्स्येव मुक्रिखतयेऽनु वादात्‌ दुःखित्वस्य fe नानुवाद इति Wraamitfefs परिषरति | मेखादिना यन्तु free: अतिदणटेनागमाया निखोति भवतीति wary | विरञेति। बेत्वादिश्चुतीगां सापाधिक्रमिखूपाधिकविषयत्वेन मधुरा बस्धक्तेरि थः ब्राह्मडायमुपसंहर्ति। तस्मादिति WY. way वेद्यताया caer we) TAs भेदे विर्बचितः aarae yeaa) तथा विच्वानादि- waarmee वेद्यता विवच्िता | sacar वदेद्यताय। दुष्यतिपादकलवाषस्माद गतिया मन्दं चिदेकतानन्दं वकि. famed: yy दति आंमदागन्दन्चानविरचिता्यां खडदारण्यक्‌-

meen

|\/

qs

खनका वेदेह BAT EATEN आववाज 1 ay sara amare किमर्थ-

SS

wre समाप्तः दृत्युपनिषद्धाय्ये saratswrs: तत्छत्‌ * ममः परमात्मने जनका ASE श्राषाश्चक्रे SS सम्बन्धः | शारीरा्यानष्टो पुरुषान्निरुह्य MAW पुन- Vea दिग्भेदेन पुमः पञ्चधा व्यूह्य दये way wes शरोरञ्च पनरन्याऽन्यप्रतिषं प्राणादिपञ्चट्था तमके समा- नाख्ये जगदा्मनि खच उपसंशत्य जगदात्मानं शरौर- इदयदधनावस्व मतिक्राकवाम्‌ उपनिषदः wear नेति नेतीति व्यपदिष्टः साल्षाचापादागकारणशस्वरूपेश निददट विक्ञानमानन्दमिति तदैव वागादिरे- बताद्वारेण पमरधिगमः ata, दृत्यधिगमेपायान्तरा- दऽयमारम्भोा ब्राह्मण्यस्य wrenfaar लाचारप्रद- WATUT जगका वदेह आसाञ्चक्रे आसनं तवान्‌

qe भाष्यटीका्यां पञ्चमाऽध्यायः समाः उप्निवद्धाष्यटीखायां तीयोऽध्यायः

Mage पातु॥ पुव्येत्रस्मिद्रध्याये wears afar aq निञारितं | carat बादन्धायेन तदेव faxrcfaqmarar- mcaaarcafa जनक्रडति॥ तच ब्राद्यबदयस्यावान्तरस- ग्बन्धं प्रतिनागोते। खस्येति तमेव वक्त oe कीश्यति | शारी राद्याजिति निरूह्य प्रदुष्यति विरताय वयवहारमापाद्येव्ययः। प्रद्र Wea पनरपस्ल्ेति यावत्‌ | जगदात्भनीव्ग्यार- Tie | दजश्ण्देन cence द्यते प्तिक्रमयं weet TAT

दत्र

ॐ. भचारः पश्निच्छनुण्वलानिति ^ उभयमेव

संभ्रालिति दहावाच १११ qa कभिदबवौतच्छणवमेत्यनवौन्मे लत्वा देलिनिवीग्वे ब्रह्मेति यथा मात्तमान्पित्ृमा-

wre आस्वायिकां दक्वानित्ययेः। दभ्र॑गकामेभ्या TIT | अथ

च्छा

EMAIL STAT वत्राजागतवानाक्यनेा याग- रमां रान्ना वा विविदिषां इृद्ागरहाथे। तमागतं याज्चवल्कधं Garaget रलेवाच हाक्कवाम्‌ जनकः हे aryaen किमथंमचारोरागतेाऽमि fa पष्ूनिच्छन्य- WUT Rag MT FT AT HTS TIT TT Ware: ातुमिश्छलजिति उभयमेव away दे waz aufefa वापेययाजिने fay समस्तस्य वा भारतस्छ AA राजा

किमु यके ed किर ब्रवीत्‌ आ्आचाथाऽनेकाश्ायं- Va fe भरवांखच्छखवामेति इतर अह अत्रवीदुक्ष- aR ममाषार्थ्ा जित्वा नामतः जिणिनस्यापत्यं kaa: | GCs नम्तरत्राह्यबदय तात्पय्यं माह तस्येवेति बागा- यधिष्टाजीग्बग्न्बादिदेवता्ठ त्रहमटष्टिडारोतधथेः पुष्वौक्ताग्ब- यच्यतिरेकादिसाघनापेद्ययाऽन्तरश्ब्दः | श्ाचाय्येवता War- दिसम्पन्रेन विद्या waaerate: | आअप्रात्तप्ाभियेामः | प्राप्तस्य tua शोम इति विभागः | भारतस्य wae हडिमवत्छतु qa- wate बावत्‌

तच राजानं प्रति प्रश्रम॒त्थाषबति | किभिवति कचिदिति विद्धेवयस्य तात्यग्वेमाइ। अनेकेति WATS] GIA | वथाल्ला-

९८९६

ॐ* नाचार्य्यवान््‌या्रथा तच्छलिनाऽबवीडाग्वे बह्म त्यवदता हि fay स्यादित्यबयौतु ते तस्याय- तनं प्रतिष्टां मेऽबवौदित्येकपाडा €तत्सम्रा- लिति सवेना बूहि याज्ञवल्क्य १¶

भा ° AH WS la | वाग्देवता ब्रह्मव्यारेतरो यथा मादमाश्माता ue विद्यते पत्रस्य सम्यगनु याती अनु सकरी माद्र मान्‌ अत Get पिता यस्यानुशारा सख पिढमाम्‌, उपनयनादू ध्वं मासमावन्तमादाचाय TASB waaay एवं श्ुद्धिवयहेतुमयक्रबुद्धिराचाय्यः खयं कद्‌ाचिश्पि प्रामाण्छाद्मभिवरतीति यथा ब्रूयाच्छिव्याय तथाऽकनि जिला धैछिनिरुकषवाम्‌ ara wafa अवदत fe किंखादिति। fe मुकेहाथेम- aaa at fe wa ara किन्बब्रवीदुक्षवान्‌। Ag लस ब्रह्मण आयतनं ufsere | आयतनं ara शरीरं प्रतिष्टा जिव्वपि कालेषु arse: | ्राडेतरो मेऽत्रवी- दिति। दतर श्राह) यथेवमेकपाद्वा waza: पाटा we ब्रह्मणस्तदिदमेकपाद्र ह्य जिभिः पादैः इएन्यमुपाख- मानमपि फलाय waited: wed त्वं बिद्धाम्‌ सक्नाऽस्मग्यै ब्रूहि रे यान्ञवल्केति

a ~ ———

wie Gisqarea युक्तिमाह | wifes ययाक्छत्रह्मविद्यया wawa- त्वम्मन्धानं राजानं ware | किन्विति खायतनप्रतिषवोरोक- त्वात्पुगसक्तिमाश्छ्य विभजते, Gard नामेति॥ Tame $पि ब्रद्मबस्तदुपासनादिषटसिद्धिरिति aware | जिभिस्ति)

¢

वागेवायतनमाकाशः प्रतिष्ठा प्रजञेव्येनदुपासीत का प्रज्ञता याज्ञवल्क्य! वागेव सम्रालिति STATA वाचा वै सम्राद्न्धुःधज्ञायत WAST Fac: सा- waar शथवीद्धिःरस इतिहासः पुराणविद्या उप- frac: भूकाः सूत्राण्यनु्ाख्यानानि याख्या- नानीष्टश हुतमाशितं पायितमयं नाकः परभ

भा सचसाहवागेवायतमं वाग्देवश्य ब्रह्मणा वागेव करणमा- यतनं श्रीरमाकाराऽयारतास्यः प्रतिष्टाव्यलिखिति- खयकालेषु रननेव्येतदु पासीत | प्रन्ने तीयमुपनिषद्र ह्मणच- तुथः पादः प्रेति शता एतद्रद्मापासीत का प्रता urnaray किं खयमेव wera प्रश्चामिभित्तं। यथायतनं अरतिषटे ब्रह्मणि व्यतिरिक्रे तदत्किं कथं afe वागेव watfefa हावाच। वागेव प्रज्ञेति उवाचाक्रवान्न व्यति- fom waft कथं पृमवागेव wyarea वाचा 2 समाङबन्धुः म्र्ञायतेऽस्ाकं Tyla मन्नायते बन्धु सथर्वदारीष्टं यागमिमिन्तं wind इतं trafafa- श्चार्ितमन्नराननिमिन्तं पायिरतं पानदानमनिमित्तम- यश्च लाक COE wa परख Sta: प्रतिपन्तवयञ्च जग्म ।.

we गरुडि प्रतिामायतनगञ्धेति we: | waa विष्ोति | किं खयमेवेति प्र्चानिमित्तं यस्या ara: er au y fedters fancafa | wifes afacared निषेधति | नेति ear ईगपूव्वक wart wets) कथं ates बलिदानमपडा

wa? a Se ATH: Tartar भूतानि वाचेव सम्राड बह्म ATA- ते वाग्वै ama परमं बह्म 1 नैनं वाग्जहाति waaay भूतान्यभिक्षरसि देवा भूत्वा देवा- नप्येति og विदानेतदुपास्ते 1 हस्त्यृषभं wea ददामीति दावाच जनके वैदेहः! हावाच याज्ञवल्क्यः पिता मेभन्यत नाननुशिष्य

हरेतेति १२१

भाग्सव्वौशि भूतानि वाचा वै ware प्रशायन्तेऽतेा ara ware परमं ब्रह्म मनं sar ब्रह्मविदं वाग्जहाति warea गढतान्यभिशरग्ति बखिदानादिभिरिर। स्वा भूवा पुमः शरीरपातेशरकालं Sarai अपि गच्छति a एवं विद्धानेतदुपासे। विद्यामिक्छिया्थं दसितुख्ूषभो wera यस्मिन्‌ treve agai सरलं ददामीति Ware जनका Fe: होवाच याश्चवस्वयः अगन frafaet रता्थमशत्वा frargt weafa मम पिताऽमन्यत ममाष्ययमेवाभिप्रायः ॥२॥

“Ie रसमपवं। आदिशब्देन खकचन्दगवस्तनालङ्गदियः। fre- नभ्व्ियाथमुवाचेवि निष्क्ियायम्‌ सम्बन्धः पितुरोतन्मतमण्त॒ तव किमायातं तदा | ममापीति pes

९८९

ॐ. यदेव ते कथिदब्रवीवच्छणवामेत्यनवीन्म उद दुः डाल्बायनः प्राणा वे बलेति यथा मातृमान्पितृमा- नाचार्यवान्ब्ूयावथा तच्छाल्वायनाऽ्वीरप्राणा वै sao दि fay ana ते तस्यायतनं प्रतिष्टां मेऽबवौदिव्येकपादा र्त- त्सश्रािति मस वेने बरूहि याज्ञवल्क्य प्राण दवा- यततनमाकाशः प्रतिष्टा प्रियभिव्येनदुपासीत का प्रियता याज्ञवल्क्य प्राण ट्व सम्राडिति दावाच प्राणस्य वे MHS कामायायाज्यं याजय- त्यप्रतिगुस्य प्रतिगृकात्यपि त्र वधाशद्ुभवति यां दिशमेति प्राणस्यैव are कामाय प्राणा वे सम्राद्‌ परमं बल नैनं प्राणा जहाति waaay भूतान्यभि्षरन्ि देवे भूत्वा देवानप्येति टवं

भा यदेव ते कञिदत्रवीदुरद्धा नामतः शइट्ल्बख्यापल्यं नरूबायनोऽत्रवीत्राणो वे ब्रह्मेति प्राणा वा वाययर्देवता qaanre एवायतनमाकाभ्रः प्रतिष्टा उपनिषस्मियमि- त्येतदुपासीत कथं पुनः fret wwe वे। ₹रे wae कामाय प्राणखार्थायायाच्यं याजयति पतितारिकमय्यम- तिष्टञ्मस््ाणुग्रारेः प्रतिष्टृात्यपि तज vet दि बधनि- जिन्तमाश्रद्ा बधाशङ्ा caer ut दिशमेति तखरा-

Ge यथा बामम्निर्देवता तददिव्याइ। पुब्बेवदिति ure car. 4

९८०

ॐ* चिड्नेतदु पास्ते sary सदतं ददामीति हवाचे Barat वैदेहः दावाच याज्ञवल्वयः पिता मेऽन्यत नाननुशिथ हरेतेति १२३१ यदेव ते कञिदब्मवीत्रच्छणवामेत्यनवीन्भे बर्खु- धाष्णीशर्यै safe यथा मातृमान्पितृमानाचार्य्य- वान्नूयात्रथा तदाष्णीऽबवौच्रवे TATA fe कि स्यादित्यबवीतु ते तस्यायतनं प्रति- Sta मेऽबवीदिव्येकपाद्ा टतत्सम्राठिति सवे ना ब्रूहि याज्ञवल्क्य चश्ुरेवायतनमाकाशः प्रतिष्ठा सत्यभित्येनदुपासीत का सत्यता याज्ञ- वल्वय aga सभ्राणिति tera aga वे wate पश्यनल्माहुरद्रास्षीरिति areca भिति तत्सत्यं भवति वक्व aia परमं बह्म

भाग्दाकोणाञ्च wet दिति वधाव were प्राथ प्रियत्वे भवति प्राणरेव ware कामाथ तस्मान वै VATS परमं ब्रह AS प्राणो जहाति | समानमन्यत्‌ ₹॥ रेष ते कञ्चिद््कुरिति ara: वृष्णद्यापत्धं वाग्यौऽत्रवी- wet wwenfee रेवता weft उपनिषम्सत्यं॑ यसा चोचे अतमनृतमपि Vrs तु VHT TS! THT WHS पणश्यन्माङरद्राचीखलं हस्तिनमिति रेदद्राच-

ee यतननमित्यच uta: wcafeaq: |; पवितादिषमिन्बदि-

९९१

Saat चष्र्जहासि aad भूतान्यभिक्षरकि देवे भूत्वा देवानप्येति टवंविदनेतदुपास्ते हस्त्यषभशर सहं ददामीति दवाव अनका axe: हावाव याक्षवल्क्यः पिता मेऽमन्यत नाननुशि् हरेतेति

यदेव ते कबिद्यीच्छणवामेस्यववीन्मे गर्ईभीविपौतेा भारदाजः art वे बह्मेति यथा मातृमान्पितृमानाचार््यवान्बूयावथा तद्धारद्ाजा saat वे बसेत्यधृण्वता हि कि स्यादि- waaay ते तस्यायतनं प्रतिष्टां मेऽ्रवीदि- aaa शतत्सग्राडिति सवे ना ब्रूहि

are भित्था तल्सत्धमेव भवति wera ब्रूयाद दमश्च

वमिति तद्मभिचरति | oy won दृष्टं तद्व्यभि- चारात्छ्यमेव भवति ४॥

यदेव ते गह भोविपीत इति गाम्रतेा भारदाओ मातः

ओजं ब्रह्योति। ओजे दिग्देकतानम्त दरव्येतदुपाचीत |

कानम्ता ओजस्य) few Wa ाजस्यागण्त्र। यद्याच्तस्या

vara area aT यां काञ्चिदपि दिग्रं गच्छति

Ste पदमकुलीनय्राथै | उयो गातिषिरेषः। riety Sw- TH VW ।॥ Woe ew साधयति यसा- दिणिष8)॥ |

ककमेगोप्रपादयति | afefe a दि ्ानानक्येऽपि मभस

KER

Se याज्ञवल्क्य त्रत्रमेवायतनमाकाशः प्रतिष्टाऽनसं . इत्येनदुपासीत काऽनससता याज्ञवल्क्य दिश श्व सम्राडिति हावाच तस्माद सम्राउपि यां काञ्च दिशं गच्छति नेवास्या अगं गच्छत्यनन्ा हि दिशा दिशा वे सम्राट्‌ ग्रत TS सब्राद्‌ परमं बहम नेन Ist जहाति wavs भूतान्यभिष्ष- tf देवा भूत्वा देवानप्येति छ्वंविदाने- तदुपास्ते हस्त्यृषभशं wear ददामीति sara जनका वैदेहः हावाच याज्ञवल्वयः पिता मेऽ- मन्यत नाननुशिष्य हरेतेति ? ५१ यदेव ते कञि- दब्रवौत्रच्छणवामेत्यनवीन्मे सत्यकामे जाबाले मना वै safe यथा aaa पित्तमाना- चार्य्यवान्‌ SAAT तव्जाबानाऽजवीन्मनेा

भारभेवाख्या अन्तं गच्छति afaefa i warsran fe feat ware ओजं तसाद गानन्धमेव Arvada VIR इति नामत जबालाया अपत्यं जाबालः | WAT मगसि देवता नन्द द्त्युपनिषत्‌। यस्मान एवानन्द- खद्माश्मनसा वै care स्ियमभिकामयमानेऽ विहारे प्रांत Cape: mare सखियमभिकामयमानेोाऽभिहाग्ते

wate किमायातं तदाह i दिगा बेति।५।॥ तथापि कथयमानन्श्त्वं मनसः सम्भवति तजा सेनेति कथ इद्यस्य सव्वं

९८

=a ब्रह्मेत्यमनसा हि fay स्यादित्यबवौतु ते तस्यायतनं प्रतिष्ठा मे्रवीदित्येकपाा रतत्सभ्रािति सवे ना बूहि याज्ञवल्क्य मन टवायतनमाकाशः प्रतिष्ठाऽऽनन्द इत्येनद्‌ पासीत का आनन्दता याज्ञवल्क्य मन Cae सम्राडिति होवाच मनसा वे सम्राट्‌ लियमभिहार्य्यते तस्यां प्रतिरूपः पुत्र जायते आनन्दा मने वे सम्राद्‌ परमं बह्म नैनं मना जहाति सद्माण्येनं भूतान्य- Prac देवे भूत्वा देवानप्येति श्वंविद्रा- नेतदुपास्ते दस्त्यषभश Tas ददामीति होवाच जनको AE: दावाच jaca: पिता मेऽ मन्यत ATTA aT हरेतेति यदेव ते कभि- दबवौत्च्छणवामेत्यनवीौन्मे विदग्धः शाकल्यो ह्दयं वे safe यथा मातमान्पितृमानाचार्य्य- वान्ब्रूयात्रथा तच्छाकल्याऽनवीडदयं वे बल्मेत्य-

भारतस्य मतिरूपाऽगरूपः पुत्रा जायते। weet: Uw: येन मनया fede तस्माख्मन आनन्दः ६॥ विदग्धः शाकल्यो इदयं वे ब्रहमेति। wee वे ame सर्ववां भूतानामायतनं मामरूपककमोत्मकानि हि भूतानि इदयाअयाणीत्थवा चाम | जाक्यन्राह्णे इदय-

Ge waar तद्रतिष्ात्वं तदाद गामस्पेति तस्मादिति

६९४

° ट्दयस्य fe कि स्यादित्यब्रवीत् ते तस्यायतनं प्रतिष्टा मेऽबवीदित्येकपाद्वा टतत्सग्राडिति वेनो ब्रूहि याज्ञवल्क्य टद यमेवायतनमाकाशः प्रतिष्टा स्थितिरित्येनदुपासीत का स्थितिता या- Taran टृदयमेव सभ्रादिति sara ea वै सम्राद्‌ सर्वेषां भूतानामायतन टद यं वे AHS सर्वेषां भूतानां प्रतिष्टा ट्टे देव सम्राद सक्षणि भूतानि प्रतिष्ठितानि भवसि दयं वे सम्राट्‌ ` परमं बलम नेन टद यं जहाति सब्माण्येनं भूताः न्यभिक्षरखि देवे भूत्वा देवानप्येति श्वंवि- ब्ानेतदुपास्ते हस्त्यषभशसदघं ददामीति Stara जनके वैदेहः A दैवाच यान्नवल्क्यः पितामे

अन्यत नाननुशिथ हरेतेति बृहदा- रण्यके षे प्रथमं बराह्मणं ११

भा °प्रतिष्ठानि चेति। तस्ाद्भुदये शेव सषाय्‌ watfa भूतानि प्रतिष्ठितानि भवन्ति चस्माद्धुरयं शखितिरिद्युपासीत wea प्रजापतिर्देवता इति ओषटरदारण्ण- HUTA वष्टाध्यायस्य प्रथमं ब्राह्मणं ९॥

Ge Wea | तानां इदयप्रविले wfarare | werarefata 1 9 भ्म ITER |

९८५

जनको वेदेः HTS पावसर्पनुवाच नमस्तेऽस्तु याज्ञवल्क्यानु मा शाधीति दोवाच FATA सभ्रा- ण्महालमध्रानमेयन्‌ रथं वा नावं वा समाददौीतेव

मे वे ताभिर्पनिषद्धिः समादितातासस्येवं बन्दारक आढ्यः सनुधीतवेद उक्तापनिषत्कं

भा जनको WRT: | यस्मात्छविद्षण्वानि Tarte ब्रह्मा विजानाति याश्जवरूकष्स्माराचा्ेकलं हित्वा जनकः कूादासनविशेषादुत्यायाप समीपमवस्पस्पादयोा्भिंपत- नित्यर्थः | उवाचाक्रवाश्मस्ते rag हे याश्चवल्कयान्‌-

मा wifey अनुशाधि मामित्ययेः। इतिशब्दे वाक्छपरि- समाध्यर्थः Ware याशवल्क्य चथा धै खाके हे समा महान्तं दीधेमध्वागमेग्यन्गमिय्यम्‌ TY वा aay गमिब्यम्‌ गावं वा जेन गभिग्यम्‌ समाददीत एवमेवेतानि

नद्माण्छेताभिरुपनिषद्धियुक्रान्यपासीमः समादितात्मासि अत्यभमेताभिरूपनिषद्धिः मंथुक्षात्मासि केवख- मुपजिष्छमादित एवं वृन्दारकः पृच्यद्चद्छसेशरो

wT पूम्बसिगराहये कानिचिदुपासनानि चागसाधनानीदु-

wits | इदानीं ब्रद्यबल्ते्वस्य भामरादिदारा अनाथं त्राद्च- जाकरमवतारयति जनका रेति crt जानित्वाभिमाने चिष्बत्वविरोाधिन्यपनीते सुनि प्रति तस्य शिव्यतयेनोपसलतिं द्र

यति यस्मादिति। नमश्वारोक्ञेददे्म॒पन्धस्यति गुमेति

| अभीरुमनुद्ासनं ad प्राचीनश्चानस्य कलाभासरेतुलद्ि-

९९६

ॐ. दूता विमुच्यमानः कु गभिथसीति नादं तदगव-

GT

-~

न्वेद ya गभिष्यामीत्यथ वै तेऽहं azen यत्र गमिष्यसीति sat भगवानिति १११

दरिद्र इत्यथः, श्रधौत वेद अधोतेवेदरा यस्थ साऽयम- धीतवेदः उक्राञचोपनिषद श्राचार्येस्ुभ्यं।स लमुक्रापनिषत्क एवं सव्वविभूतिखन्पन्नेऽपि सम्‌ WTAE एव परमात- जानेन विभाऽरूताथं wa तावदिल्यथः यावत्परं ब्रह वेष्षि इताऽसारे हादिमुच्यसान एताभिनौखानोयाभिः ` समाहितः कंस्मिन्गमिव्यसि fa वस्त॒ प्र्यसौति। मारं तदस्त मगवन्पूजावन्वेद जाने यज गमिश्ामोति अथ येवं जानीषे यच गतः शता्थः स्याम वेते gw तद च्छामि यज गमिब्यसीति। ब्रवीतु भगवागिति। यि waar मां प्रति। sone tt

Tle परमषश्ेतुरात्मश्चानमेवेति विवस्ित्वा तज creat जिच्रासामापादयति। wafer यथोक्तग सम्प प्रेद तदि छताथेत्वान्न मे कत्तव्यमस्ती्याणश्चाङ | रवमिति॥ याच्च- वष्का राज्ञा जिश्चासामापद्य wets | इत इति पररवसुविषये गतेरयागाद्मश्रनिषयं विवचितं सङ्किपति fa वस्ति tren खकी यमश्त्व सुपेत्च शिष्यते tae प्रत्युक्िमवतार यति | अयति तज्रापेकितमचश्ब्द खचितं पूरयति | यद्येवमिति च्यान्ञापनममुचितमिति wert वारयति | यदीति प्रसादाभि- मुख्यमात्ममः arate whats ae a

ace

इन्धा वै TNT याऽयं दस्षिणेऽ्षन्पुरूषरतः वा ठतमिन्ध सनलमिन्द्र इत्याचक्षते Tose परोक्षप्रिया इव fe देषाः प्रत्यक्षदिषः १२

अथेतदामेऽक्षिणि पुरुषरूपमेषास्य पत्री

आ. LAT YP ara ca इल्येवेनामायं च्व ब्रह्मेति! रोक ्रादित्यान्तमेतः पुरुष एष याऽयं द्षिरेऽशन्नशिणि विशेषेण व्यवखितः। सत्यनामा a aa परुषं दीति गणलाप्रत्यकं नामास्तन्धे दति तमिन्धं खनमिनर <aq- स्ते WSU | यस्मात्परोकचप्रिया tafe देवाः अत्य- चद्धिषः। प्रत्य्चनामग्रहणं द्विषन्ति एष लं चश्वानरमा- त्मानं सम्पक्नाऽसि॥ २॥ |

अशतद्धामेऽजिणि परषरूपमेषाखू पनी यं लं वेश्वागर- मात्मानं erase तखाखेष्रख Armee पन्न विराडन्तं भोग्यलादेव तदेतद नश्चात्ता Va मिथुनं wet

we विखतभसप्राच्नानकादेन तुरीयं we दशयितुमादा विश. मगुवदति। न्ध दति काऽसाविन्धनामेति चे्माइ। यसु fofa + अधघदेवत पुरषम्‌क्राध्यात्मं तं cafe | arsafafa y तस्य पुब्ब सग्रपि area प्रल्ततत्वमाद। चेति प्रते Tae विदुषां सम्मतिमाड। तं बे तमिति | carer साधयति। दीप्तोति।

Tas परोारेगाख्थाने Mary | यस्मादिति os Qasr वखानरस्यापासनाथं प्रासङ्धिकमिशसेश्रायो चेति fava कश्ययति | खयेद्यादिना पासङििकष्यानाधिक्षाराचया sume: यरेतश्मिचुनं जागरिते विशरण्ष्डितं तदेवेकं खमे

n &

९८८ ५४

विराद्‌ तयोरेष awe TASHA आकाशाश्थेनयोारेतदनुं रषेाऽलद्ृदये नादि- तपिण्डाश्येनयेरेतच्ावरणं यदेतदस्टये

भा° कथं तयारेव TATA खस चेष संस्तावः सम्भूय यत UW Had अन्योऽन्यं एष dara: | sre एषेऽन्तडंदथ श्राकाभरोऽम्र्‌दये इद यस atefree मध्ये अधनयारेतदच्यमाशमनतं भाओ fafa: | किन्तद्य एषाऽरदये लाहितपिण्डा लोहित एव पिष्डा- waa लाहितपिष्डाऽल्ं जग्धं tur परिणमते यः we तदस गच्छति aarti पञ्थमानं Sat परिणमते। या मध्यमारसःसखर्सा लेद्ितादि- कमेण पाञ्चभातिकं पिष्डशरोरमपचिनेति येाऽणष्टि TH एष लादितपिष्ड cra लिङ्गाकने दये fau- Fura यत्तयसमाचश्ते तयोरिद्धेशाणाश्दये मिथनीगतयाः gerg नाङीव्वनुपरविष्टः fafata-

Gie तेञसश्ष्दबाच्यमिग्याह | तदतदिति॥ तनच्छ.ब्दत. तंजसम{ध- uw चुलि क्यमिति {कमस्य शानं एच्च्यते(च्नंवाप्राव- द्यंवा माभ वेति उकण्याद्यं प्रत्याह | तयारिति। eens ByY- तिमिति यावत्‌॥ fend vere) अथेति) अद्नातिरेकेब खिते- रुम्भवा त्तस्य वह्तव्यत्वादिचचम्नब्दयायः॥ जादतप्णि शुष्मा Wes Mey मरित्स्यात्रस्य ageing, खन्नमिति। अद ग्न्चत्पृगरिति याजनीयं | aways tw मध्यम षनादयग्या ये,ज्यः। उपःष्य षडितखेःरोकल्वमा,स दाइ यन्ते

we

९९९

जानकभिवायेनयेारेषा मृतिः सञ्यरणीयेषां ट््दयादूद्ध नाडयु्रति यथा केशः सद्धा firq टवमस्येता दिता नाम नाउ्येाऽ्टृदये

भा भ॑वति | तरेतदुच्थतेऽथनयेारेतदन्नमिल्यादि fare

3

न्यदथेगयेारेतच्प्रावरणं भृक्रवतेाः खपतेाखध प्रावरणं भवति Sra agar हि कल्पयति अतिः | fame प्रावरणं | यरेतरन्तश्दये जाखकमिवगेकनाङोङ्धिद्र- बशखतयाव्लाशकमिवाथेनटारेषा wrath स्रत $नयेति permet सखभ्राजागरितरेशागमनमागः कां घा इतिय एषा शुदयरेभादूद्धाभिमृखा सनत्युशरतिं भाडो। तखाः पारिमाण्छमिदमृ्यते। यथा सेके केः ewer farang wai खच्छा अस देशस्य wafarar हिता नाम feat इयेवं व्याखाता नाश्यस्ता- खान्तदंदये मांसपिण्डे प्रतिष्ठिता wafer ददयाद्दिप्ररू- CIA: [ST कद म्बके सरवरेताभिनाडोभिरव्यन्तङस्षा-

समिति तस्याच्रत्वम्‌पपादयति। तयेारिति। शाखयाते Se वाश्छस्या{ग्वतावयवत्वमाह | तदेतदिति mace wage wary | fwrqrafefa मेगलापानन्तय्यमयण्ब्दाचः॥ ure. रथप्रदश्यनस्य प्रयोजनम | मक्षवतारिति। ररेति भाष Hanes चदयभालकयेराधारायेयत्वम्वि- वलितं तस्यव ॒तद्धावाग्भाग द्ेत्यच्च्यते ware) थेति गा- Cif wc प्रयाजनमाड | तदेतदिति | वसा. दिव्ादिबाश्चमादाय ध्याचष्टे | यस्मादिति वापिः प्रवि.

Soo

प्रतिषशिता भवन्त्येताभिवा caarraarafa तस्मादेष प्रविविक्ताहारतर इवेव भवत्यस्मा- च्छा रीरादातमनः १३१ |

तस्य प्राची दिक्‌ प्राञ्चः प्राणा दञ्चिणा दिग्द-

wrefata तदज्नमाखवद्धच्छदाख्वति गच्छति! तदेतदेवता- अरीरममेनाक्ञेन दामभूतेनापसीयमानं तिष्ठति तस्मा- चस्मात्स्दलेभाकेनापवितः पिण्डः cea रेवता- wort fos खश्छेणान्ेनापचितं पिष्डापशयकरमणयन्नं अविविक्रमेव मृचपरोषादि स्टलम्पेच्य लिङ्ग{र्थि तिकर न्वन्ल ततेाऽपि खष्छतरमतः xfafamrerc: पिण्डः तस्मा- स्मविविक्रारारादपि प्रविविक्राहारतर wa लिङ्गात्मा wa भवति ्खाच्छारौीराख्छरोरमेव WITT तस्माच्छारोरादात्मने वेश्वानरात्तेजषः Wanarafaar भवति ett एव शुदयभूतसैजसः ख्छभूतेन प्राणेन विभिय- माणः प्राण एव भवति vara विदुषः करमेण वेश्वान-

qe fanrwic xaa ana प्रविविक्ताहारतर शति कस्मादुश्यते

aare | fafa यस्नादिन्यस्यापेच्तितं कथयति | aa xfer

श्ारीरादिति अयते कथं शासयोरादिव्यच्यते ware) श्यीरमे- afa smay सङ्खिप्योपसंङ्रति waa दति} et

तस्यं प्राची दिग्व्िदयवतास्यितु मिका acta) र्व

इति WIE नाश्चातः VATA UV उद्यत रवं मिका

त्वा Twas qacifs | तस्ये्यादिना॥ तजस THATS

७०९

Se fer प्राणाः प्रतीची दिक्‌ प्रत्यञ्चः प्राणा उदीची दिगुदच्युः प्राणा उद्धा दिगृडधः प्राणा अवाची दिगवाञ्ुः प्राणाः war दिशः सर्ब प्राणाः सष्टष नेति नेत्यासमाभद्योा दि गृ्यतेऽी्यौ नदि शीर्य्यतेऽत्तङ्धा हि सज्यतेऽसिता यथते

WMA प्राप्तस्य शदयात्मानमापन्नस्य ₹हरयात्ममर् भ्राणात्माममापन्नचय प्राचो दिक्‌ प्राञ्चः प्रामगताः प्राणाः। तथा दवणा दिग्दचिणे प्राणः। तथा प्रतीचो दिक्‌ भव्यञ्च: प्राणाः Seta दिगृदश्चः प्राणाः Wer दिगृद्धाः प्राणाः अरवाचोदिगवाञ्चः प्राणाः weit few: wel प्राणाः। एवं विद्धान्‌ क्रमेण सन्वत्मकं प्राण- माव्मलेनेपगते भवति ' तं सव्वै(त्मानं प्रत्य गात्मन्युपसंदत्य द्रष्टुं xeura नेति नेत्यात्मानं तुरोयं प्रतिपद्यते यमेष विद्वाननेन क्रमेण प्रतिपद्यते ave नेनि मत्या- त्मेव्यादि रिन्तोत्यन्तं वाख्यातमेतदभयं वे जन्म

Gio चाख्यानं | दयात्मानमापत्रष्ति॥ उक्तमथ «afgary | za faefafa विशस्य जागमरिताभिमागिनस्तजसे तस्यच प्राभिमाजिमः इषुष्यमिमानिनि प्रच wear जान-

faau: y सरषनति नल्यात्मेद्यादभःम्कां aca) तंरुव्वा- त्ाममिति aa वाक्ामवताय्य पन्नाह्तं Mena स्मार्यति। यम्ब उति तुरीयादपि पाप्रयमन्यदभयम्ङ्[ाश्द्ाह | भयमिति गन्तव्य वच्यामीद्युपक्रम्यावस्यःश्रयातातं तुरीोयमु- पदिश्रत्राननृष्टः कोविदारानाचष्ट इति न्धायविषयतां -नाति-

Ss @

७०९

रिथत्यभयं वै जनक प्रापरोऽतीति हावाव यान्न- वल्क्यः \ STAT जनके वेदेहाऽभयन्त्वागच्छ-

तादयाज्ञवल्क्य या ना भगवनुभयं वेदयसे नमस्तेऽ-

स्त्विमे विदेहा अयमहमस्मीरेति १४१ दति वृह दारण्यके षष्टे fealty बाह्मणं

भाग्रणादिनिभिश्लभयश्रन्यं हे जनक urea वं

किल उवाचाक्रवान्याश्चवस्क्यसदे तदुकरमय वे Ast तद- च्छामि wa ममिद्धसोति। rare जनका वष्र ऽभथयमेव त्वा तामपि गच्छताद्रच्छतु VS नेाऽख्मान्‌ हे भगदन्पूजावन्नभयं ब्रह्म वेदयसे श्ापयसि भ्रापितवा- गुपाधिषताज्ञानाव्यवधानापनयनेनेत्यथः किमन्यर्‌ विद्यानिक्ियाथें प्रयच्छामि | सालादात्मानमेव दत्तवते ऽना ममस्ेऽस्िमे विदेडहारव. यथेष्टं भुज्यतामयच्चाह- afa दासभावे खिता यथेष्टं मां राच्यद्च प्रतिपद्यखेत्य्थः 9 दति ङृददारखकभायये षष्टाध्यायस्य Rita ब्राह्मणं ₹२॥

वर्भतेव्याद्रद्याह | तदतदिति विद्याया दचिबाम्तराभावम- fanare | हावाचेति। कथं पुनरग्धस्य fare ava वान्यप्रायमित्याण्द्याहइ | उपाधीति पादिक दखिशन्तरः arming तस्याह्विद्यान्‌ रूपत्वं मारोव्याहइ | faaw- feian awa दल्िडामसभावमङ्का प्रतौतिमाभिन्धाह | खव

डति खत्तरा्थमक्रा वाष्यायमाद़। यथेदिति 104 बे हितीयं area nee

भाश

जगकं तरेर याश्चवस्क्या जगामेव्यस्याभिसव्बन्णोः विक्लानमय आत्मा साशादपरोालाद्रह्य सम्बाग्तरः पर एव नान्येाऽताऽसि द्रष्टा नान्यरतेाऽस्ि ey इत्यादि Bia: | शं ce प्रविष्टा वदनादिशिङ्गाऽख्ति fafam दति मधकाण्डेऽजातश्ज॒ख्वादे प्राणादिकन्नेलभाक्ूलम्रत्थास्या- भेन धिगतेाऽपि शन्पमः प्रशादिपणमुषन्यदलैीषष्ठे प्रकरे प्राणनादिखिङ्गाथः सामान्येमाधिगतः प्राणेन प्राशितील्यादिना दृषटेद्रेत्यादिनाऽलतश्क्रिखमभावेोऽधि-

qatar त्राणे mace aw aad | सम्मति जादश्चागरमवताग्ये तम्य VAS सम्बन्धं प्र(तजागात। जनक fafa p तनव ay ena cu कीतयति | विश्चानमयडति॥ UT SIMI PTarace षूात्मास पर wa विच्चानमय Qimax हेतुमाह | ara इति fawiaaa: पर waagq aera पठति र्व इति॥ वदन्वागन्याद्‌ावृक्छमनु व- दति) बदनादाति॥ त.तयमथमनदय चातुधधिकमयंमनवदति। aafan यहि मधुकाख्धे ग्का्छस्वादे प्राखादोनां at- त्वादिनिराकर्डेग awit afatarnsfea विच्चानात्मेति ars funaaty किमिति wea तत्छद्धावे garad aary| पुन- रिति 1 यद्यपि {विच्लानमयसद्भावग्छनुयं [खतश्यापि पन्ये ब्य प्रश्रे यः waa प्रा.बताव्यादिना प्रायनमादिलिङ्म्पन्यस्य तश्िङ्गस्बः सामान्धनाधिगतःसदट्णेद्ररव्यादिना qewe(s- waa विषते fafaawa प्रश्चमेऽपि तद्यत्पादनमचित- faae: साता कूटखयट्ट्िखमाबश्डेकयं तस्य संसार स्तन्राइ। तस्य Ufa a अच्नानन्तत्वाव्यद्च.माःकरबादिपसोपाधिश्ब्दायः॥ र्ख(रस्यतन्धापा,चवत्वेटदान्तमाद | ययेति दद ग्त्िकिस्यागकरूपत्वादनेकटद्ाग्तापादागनमिव्यमभिप्रेय दाशति.

कम. | तदेति | तये. क्र्रान्तानु सारेडन्न्धपि परोपाधिः

७०४

भा ° गतस्तस्य परोपाधिनिभित्तः संखारो यथा Tey

चार

र्एक्िकागगनादिषु सपाद करजतमलिनलादिपराध्या- रोपणनिभिन्तमेव area निरुपाधिके fre aren नेति नेतोति wate: साकल्ादपरोाचात्व्वान्तर आत्मा ब्रह्माल्लरमन्तयोामी प्रश्ास्तोपनिषदः पुरुषे विन्ना- ममागन्दं ब्रह्मो्यधिगतं तरेव प॒नरिन्धसङ्ज्ञः भवि- विक्ाशारतरखताऽन्न\रदये लिङ्गात्मना ufafanrer- रतरखूतः परण जगदात्मप्राणोपाधिसखताऽपि प्रवि-

संसार इति यावत्‌ सेोषाधिक्रस्यात्मनः संसारित्वमक्का निर्‌ पाधिक्रस्य निग्धमक्तत्वमाङ | निद्पाधिक इत trade वाचां मनसां चागाचर्त्वं॥ कथं तहि तथागमप्रामाण्यं aary | मेति नेतीति que इति॥ कद्ालप्रस्राक्मन्‌ब्रव([ति। Arar. दिति॥ wmcalgarma स्मास्यति। wacfaia धन्त. aifaareara स्मारयति | waaratfa wreaeare- ammaaacufa | जओपनिषद इति पाश्चमिकमय[मव्यम. नद्यातोते ब्रद्मब्दये ठकत्तमनभाषत | acafa 1 wewiaie- परा च्ात्छव्वान्तर WA तदवाधिगमनापायविश्षेःपद्‌शनपरः- सर qautfunafafa सम्बन्धः॥ षडाचय्थतब्राह्यणयं afea कूचब्राद्णाथ सङ्किप(त इन्ध इत्ध.{दना। इन्धस्य विश्येषयं ufafaaretc र्ति wea fagrat a तता वेशखान- ददिन्धाद्मववि{विक्राद्ास्तर इति याजना विशतञसावक्छा प्राद्रतुरोये wanafa | ततः पर्रेदि॥ ततस्तस्मा{दिखासजसाच परब व्यवस्थिता या ancien wararfscanqare: प्राश्च- waste तम्प्युपामिश्तं जगदात्मानं केवले प्रतीचिविद्यषा प्रविलपप्यस रण्व मेति नेतोति aya we तदधिमर्तामवि सम्बन्धः वविद्येपाधिविलापनें दङान्तमाङ | रष्वादाविति अभयं वे जगवेत्यादाद्‌छमन्‌वदति। र्बमिवि। दुर्चब्रा्यणे-

$ --

oy

So जनक वेदेदं AMAT जगाम मेने

Weare wears रण्वादाविव सर्पादिकं विद्यया एष नेति नेतीति साखातसव्वीन्रं ब्रह्मयाधिगत- मेवमभयं परिप्रापितोा जनकः

यान्नवल्क्येनागमतः सज्तेपतः। WI जाग्रत्छप्रसुषुप्तत्‌- रीयाश्युपन्यलान्यन्यप्रसङ्गेन | इन्धेः पविविक्ाहारतरः स्य ण्णः सएव नेति नेतीति, इदानीं जागत्खभ्रादिदारेरैव ava तर्केण विस्तरताऽधिममः ear: अभयं प्रापयि- तव्यं सद्धावञ्ात्ममोा विप्रतिपत्याशङ्कानिराकरणदारेण व्यतिरिक्रलं agi खयं व्योाति्टमलप्तथङ्किखद्पलं

Ge क्तमयंमनुभाषितं सङ्किप्याश। अच चेति अन्धप्रसङ्गेनापास- नानां ऋममुक्किफलत्वप्रदशंनप्रसङ्गेनेति यावत्‌ तेषामुपषन्यासमे- बाभिनयति। श्न्ध डत्धादिना | ठ्मनृद्योत्र ब्राह्मस्य ara. माइ दानोमिति आदिशब्दः सवुप्ितुरीयसङग ere: | THe महष्वश्चतुविंधदोषराश्हित्येनाबाधि तत्वं | whee वप्रस्लतस्य wee इति aa: | क्त्य इतीदमिदानीमारभ्यत इति सम्बन्धः। किमिद ब्रह्यणाऽधिगमस्य ated नाम तदा | अभयमिति |

अथिगन्तवयमयान्तरमाइ | सद्धावश्ेति प्रागपि सद्धाव- सलस्यागमाधिगतस्त्विमयं yaaa प्रत्ये sare | विप्र तिपन्तीति बाद्यानां fanfare arf wyrat afacre- दासा त्मनः सद्धावाऽधिगन्त्य cee: खात्गोाऽस्तित्वेऽपि RPT ETT तदन्तभावमभ्युपय{्ति y ताग्प्र्याइ। व्यतिरिक्त fata देहादिव्यतिरिक्ाऽप्याता कन्ता मोक्षा चे्येके | ArT केवकमि्परे | cae | सु डत्वमिति | तस्य जढलत्वपन्ं प्र्या- Ue | खयं व्यातिहमिति। तच्र कूट खटर्टिखभा ववत्त्वं हेतुमाह |

०0

७०६

Se वदथ इत्यथ यज्जनकश्च वेदेहा याज्ञवल्क्य

श्रािहेातरे समुदाते तस्मे याज्ञवल्क्यो वरं ददे

भा ° निरतिशयानन्द खाभाव्यमदेतत्वश्चाधिगन्तव्यमितीदमा-

चा

Tad) अराख्यायथिका तु विद्यासन्मदानयदणविधिप्रका- शना्था | विद्यास्त॒तये विशेषता वरदानादिद्धवना जनकं CATE याज्ञवल्क्यो जगाम | गच्छस्व मेने चिन्तितवान्‌ afea किञ्चिदपि राज्ञे गमनप्रयेजनं तु यागक्तेमाथे। वदिव्य दत्येवंषद्धःल्पाऽपि arqaraeir यद्यव्ननकः षटवा खप््रतिपेदे तजर का Ra: | सदल्पित- स्यान्यथाकरण द्त्यचाख्यायिकामाच्टे yaa किख जनकयाश्नवल्वययाः संवाद श्रासीदश्चिरा ते निमिन्ते। तच जमकस्या्रिश चविषयं विन्नानमुपलभ्य परिता ara-

च्लपेति॥ रतेन विश्चानस्य गु शत्वपच्ताऽपि वेदितब्थः॥ ये लान-

न्दमात्मगणमाडस्तान्प्र्चाह | निरतिशयेति आत्मनः सप्र पख्त्वप्तं परत्यादिश्ति | weaaefa ब्राह्यागतात्प्यंमभि- धायाख्याशिकातात्पव्यमाङ | आख्यायिका तिति विद्यायाः सम्प्रदानं शिष्यस्तस्य यङबविधिं खडादिप्रकार्स्तस्य प्रकाश्नमा- ंयभास्यायिकेति यावत्‌ प्रयाजनान्तरं तस्या crate | विद्येति कथं waren विशेषतो वि द्यायास्ततिरच लच्यते ताइ बरेति कामप्रश्राख्यस्य वरस्य ATMA TH दत्तत्वात्‌। तेन चावसरे WEA टत्वादमेन विधिना विद्यास्त॒मेः awa साप्यच विवक्ितेत्षथः तात्यग्थेमेवमक्रा वाख्यामच्चरायामा- स्भते। जनक्षमित्यादिना। संवाद नकरोमोति प्रतश्ेक्किमिति गन्छतीव्धाश्यङकन्ते | गममेति sucary | योगेति + खय

७०५

STEHT वव्रे तशं दस्मे ददा तश

We पूर्वं पप्रच्छ १११ याज्ञवल्क्य किं ज्यातिरयं ges इति।

भा ° वल्कधस्तस्मै जनकाय = किख at दरा खख जनका

च्छा

कामप्रर्नमेव at वरे टतवां सश्च वरं दामी ददा याज्ञ- वल्कः तेन वरप्रदागसामसनाव्याचिख्यासुमपि याञ्चवरूक्यं ष्णं खितमपि wares जनकः पूव्यं पप्रच्छ तत्ेवानु- fatgfagrar: waar faegeta fagrary खात- च्यात्‌। खतन्त्ता fe ब्रह्मविद्या सडकारिसाधनान्तरनि- रपेचा पुरुषा यैसाधनेति

दे याज्नवरूक्येत्येवं सम्बोध्याभिमृखीकरणाथं किं ञ्योतिरयं परुष दति किमस्य पुरुषस्य ज्यातियेन

शेत्ाद्यवतारयति | नेत्धादिना।॥ खन्ोत्तरत्वेनेति we: पुन्व-

चेति कम्मकार्डाक्तिः नन्वभिप्रकरये कामप्र्ना वरो दत्तखे- किमिति तकरैवात्मयायास्म्यप्रशप्रतिवचनेनाखचिषातां तवाद | तचेवेति कम्मनिरपे्ताया ब्रह्मविद्याया मेच्तरेतृत्वादपि कम्म प्रकरणे तदनक्तिरित्याङ। विद्यायाश्वेति सववा पेच्ाधिकरण

aaa तस्याः खातन्त्यमित्याशद्खयादइ | aan होति साहि SQUAT खफले वा ABUTS | नाद्याऽभ्यपगमात्‌ | नदितीयः। र्व चाम्मीन्छनाद्यनपे्तेति न्धायवियधादिव्यभिपेव्याषह। सद

कारीति | Kerra हेतास्तवेवामक्धिरिति सम्बन्धः १॥

याश्चववक्धव्रतभङ्के शेतुमक्ता जनकस्य प्रच्रमत्यापयति | दे याश्लवल्षधेति | अच्चराथमक्ता पज्रवाक्छे विवद्वितमथमाद। किमयमिग्यादिना 1 ewer यथोक्तपुरवविषयः।॥ श्धाति काख्मि्यासनादिव्यवङरोक्तिः। इशव्ेतदिति weed पराग्द-

Oot

भा° ज्योतिषा व्यवहरति। साऽय किं च्येतिरयं प्रातः कार्थ- करणसष्ातरूपः शिरःपाश्चादिमान्‌ परुषः एच्छ्यते। किमयं खावयवसष्गतवाद्येन व्यातिरन्तरेण व्यवष्रति। ्रारोाखित्छावयवसङ्ातमध्यपातिना च्यातिःका््यमयं wear निवेन्तय तीत्येतदभिगरेव्य एच्छति किश्चाता यदि व्यतिरिक्रन यदि वाऽव्यतिरिक्रेन ज्योतिषा च्योतिःकाय् निवेन्तयति। प्रण तज कारणं यदि व्यतिरिक्रेनैव ज्यातिः- काय्यंनिववन्तंकत्वमस्य aura निद्धारिते भवति तते ्टज्योतिःकाय्येविषयेऽप्यनुमास्या महे व्यतिरिक्रब्येति- निंमित्तमेवेद कार्यमिति i अथाऽव्यतिरि केनैव खात्मना व्योतिषा व्यवहरति ततः अत्यक्तेऽपि व्योतिषि च्योतिः- काय्येदशने व्यतिरिक्मेव च्धातिरनुमेधं श्रथानिवम एव व्यतिरिक्रमव्यतिरिक्रं वा च्योतिःपुरूषस् व्यवदा- ररेतुसतेाऽनध्यवसाय एव च्योतिविषय cad मन्वानः

च्या wai पद्दयेऽपि wet एच्छति | किदेति सप्तभ्य तसिः उन्त- care | शटरिवति asia पश्तदयोाक्छिः॥ कारगं फलमिति aad | प्रथमपच्तमनुद्यं खप्रच्तसिदधिफलमाह यदीत्यादिना wel पुरषमधिकरोति | कार बश्डूतं व्योतिनं इश्यते | तत्काखे- गवासनादयु परलभ्यते | तापि विषये खप्रादाविति यावत्‌ खमु- मानमेवाभिनवति | वतिरिक्तेति विमतमतिरिक्छव्यातिर- We व्यवद्ारत्वात्छम्मतवदित्ययः पश्लाम्तरममृद्य लाकायत- wafafaaeare | quanta खअप्रय्तोाऽपीत्यव्यतिरि क्त - मिति केदः कल्यान्तरमाइ अथेति अनियमं वयाक्रोति। ्तिरिक्तमिति।॥ तस्िग्पच्ते धवडहाररतो व्यातिव्यगिखयात- दिकारो अयवषारोऽपि स्येग॑मालम्बेतेत्याष | तत दति।

` "ण्य = `

@

Ook आदित्यज्योतिः सम्राडिति हवाच आदित्ये-

भाग एच्छति जनके चाज्चवरूक्यं कि च्योतिरयं परुष इति

चाण

मन्वेवमनु मानक शले जनकस्य किं WIT खयमेव Aas प्रतिपद्यत दति | सत्यमेवमेतत्‌

थापि लिङ्शिङ्गिखम्बन्धविेषाणामन्यन्तसेश्म्याहुर- वभध्यतां मन्यते बह्कनामपि पण्डितानां किमुतैकख | अत एव fe wails परिषद्यापार Kaa WET विशेषश्च पच्यते | भावरा परिषचये वैक वेति तसा- अद्यणनुमानकोाशलं WHT युक्ता याज्ञवल्कयः

व्याख्यातं प्रश्रमपसंहरति | xaafafa प्रखमाकत्तिपति। नन्विति व्तिरिक्तवग्यातिबैभुत्धया wat भविष्यतीति we- जाह | खयमेवेति

साद्धऽनमानकोग्रलमश्योकोति | सत्थमिति किमिति afe एच्छतीत्यणद्याडइ | तथापीति व्याप्यवदयापकयोश्तत्सम्ब - न्धस्य चाति दद्छत्वादेकेन THATS याश्चवलर्व्छाऽप्यपे- fad raw: कथं तेवाम तिद्धद्वत्वं ware) बहनामपीति लिङादिव्बनेकेषामपि विवेकिनां दुबौाधताऽस्ति | किमु तेकस्य तेषु दुबाधता वाथेत्यथः॥ तेवामलन्तसेच््ये मानवीं Gel प्रमा- wats | wa ण्वेति। कुशलस्यापि पुरषाथत्वनिगेये पुरषान्त- रापेच्वायाः सत्त्वार्दवेति यावत्‌ पुखषविश्षा बेदविदध्थात्म- विदिव्वादिः॥ तच ward सङ्किपति। दशति उक्तं fe) war ाधिगते te बेदःसपरिखंहयः। ते fast ब्राह्यणा tat श्रतिप्रद्यछ्चहेतवः दशावरा वा परिषद्यं wa परिचच्वते

waa वापि cua wa विचारयेत्‌*॥ विद्यो हेतुक-

,# विचार्यत्‌ इति ner: |

भा

Sle

७९०

नैव ज्योतिषाऽस्ते पल्ययते कर्म कुरते विपल्ये- तीत्येवमेवैतद्याज्ञवल्क्य 1 २१

we विश्चानकश्लतारतग्यापपन्तेः पर्षाणां श्रय वा ofa: खयमेव ATA ART TH ATT AT AAT ATT न्यस्यास्मान्बोधयति परषमतिमनृसर न्ती | याज्नवस्कयाऽपि जनकाभिप्रायाभिश्चतया व्यतिरिक्मात्मज्येतिबाधयि- aq जनकं व्यतिरिक्रप्रतिपादकमेव लिङ्गं प्रतिपेदे यथा ufag श्रादित्यज्यातिः warfefa दहावाच। कथमादिव्येनैव सखावथवसद्नगतव्यतिरिक्रेन चच्षाऽन्‌-

Qt AAA घम्मपाटकः। चवश्ाश्रमियः ver परिषदेषा दशा- वरा ऋटग्वेदविद्यजुविंश्च साम्बेदविदेव च। act परि- घञ्च्तेया धम्मसंणयनिणय इति रका बवे्यध्यात्मविदुच्यते। कुशलस्यापि रादा याज्नवर्क्धं प्रति प्रस्रोपपत्तिमुपसंशरति। तस्मादिति 9 इच्छायनिणये पुरषान्त रापेन्ताया डृडसम्मतत्वा- दिति यावत्‌ waa हेत्वम्सरमा | विच्चाभेति राच are- वस्कधापे्तामुप्रपाद्य पक्ान्तरमाङ। खथ वेति तथा चात्र साच्च aaa विवच्ितल्वाभावात्‌ किमिति राना म॒निमनु- सरतीति चोद्यं निर्बकाशमिति we: पञ्रापपन्ता पतिव- चममुपपन्रमेवेति मनग्वानत्तदुत्यापयति यान्न वख्क्धाऽपीति afafes च्यातिषि se रान्ञाऽभिप्रायस्लदभिधायः | तद- fanaa तथाविधं व्थोतीराजामं बेाधयिष्यन्‌ यथातिरिक्त- व्यातिरावदकं वच्यमाशजिक्कः एहडोतव्था्षिक्रं प्रसिद्धं भवति। तथा वद्याक्षियहशख्यशमादित्यव्योतिरि त्यादिना afacfa पविपत्रवानितबयेः anti बुभुत्मागः एष्छति | कथमिति या व्यवहारः साईतिरिक्तच्यातिस्धीगा यथा सविचषधीना जाय्द्यवहारु इति anti खाक्षरोाति। खादि्येनेति॥ cand

गड °

५१९

अस्तभित आदित्ये याज्ञवल्क्य fai sarfa- रेवायं पुरुष इति चन्द्रमा carey ज्यात्तिरभव- तीति चन्द्रमसेवायं ज्योतिषाऽऽस्ते पल्ययते कर्म्म

भा याषहकेण व्यातिषाऽयं rsa: परुष अस्त उपविशति |

च्छा

~ च्य -- --

पल्ययते Vala VARTY वा तच गला कश्च कुर्ते विपर्येति विपर्येति यथागतं च्रव्यन्तव्यतिरिक्रज्योातिष्टप्रसिद्ध- ताप्रदशंनार्थमनेकविशेषणं वाद्यानेक्ञ्यातिःप्रदर्भनञ्च। लिङ्गस्य व्यभिचारि लप्रद भ॑नाथंमेवमेवेतद्याश्ञवल्क्य ९॥

तथास्तमित size याश्चवरूक्य किंज्योतिरेवायं पुरुष दति चन्द्रमा एवास्य च्योातिरस्तमित शआ्रादिव्ये चन्धरमख्य- स्तमितेऽभिञ्यातिः। शान्तेऽग्र वाग्ज्यातिवागिति शब्दः

परिणमते शब्देन विषयेण ओाचमिद्धियं aa |

Mas) खावयबेति खादिव्धापेच्तामन्तरेण चददुवंशादेवायं व्यवहारः सद््यतीव्ाश््याह | awa इति | खासनाद्यन्यतम- व्यापास्देश्र व्थाभिसिद्धे्टंया विरेषणबङत्वमिद्ाशद्माह | न्धन्तेति | चअ खनादो नामेककब्यभिचारे देशस्यान्यथाभावेऽपि नानुम्राहक चव्यातिरन्यथा भवति | खतस्तदन्‌ माह्यादत्धम्तविल- aafafa faafaer व्यापार्चतुद्धग्रमपदिष्टमित्ययंः तथापि किमर्थमादिव्याद्यनेकपययापादानं wae वयात्ियङ- सम्भवादिग्याश्ड्याड | anafa देर्श्ियमनेव्यापाररू्पं कम्मं fay) तस्य व्त्तिरिक्तव्यातिरयभिकारसाधनार्थमनेक- पयायोपन्धासो Twat fe cera याति टण्यन्तोत्र्ध॑ः॥ |

atx व्यावत्तयति। वागितीति शब्दस्य व्योतिहं स्पष्टयितुं पातनिकां करोति शब्देमेति। तदीपनकायंमाइ। ओषेति। मनसि विषयाकषारे परिणामे सति किं स्यात्तदाह तेनेति।

WP

ॐ° कुर्ते विपल्येतीव्येवमेवेतययाज्ञवल्क्य ३१ अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्त- मिते किंज्योतिरेवायं पुरुष इत्यशिरेवास्य ज्याति्भवतीत्यशिनेवायं ज्यातिषाऽऽस्ते पल्य- यते कम्म कुरते विपल्येततीव्येवमेवैतद्यान्नवल्वय Ly अस्तमित आदित्ये यान्ञवल्क्य चन्द्रम- स्यस्तमिते शाकेऽओ fai ज्योतिरेवायं पुरूष इति वागेवास्य ज्योतिर्भवतीति वाचेवायं ज्याति-

ure Safa wade मनसि विवेक उपजायते | तेन मन॑सा वाद्या Set प्रतिपद्यते मनसा Wa पश्चति मनसा waT- तीति ब्राह्मणं कथं पुनवाग्च्योतिरिति। वाचा etfs ` ामप्रसिद्धमित्यत आद 1 तस्माद FATS यस्मादाचा च्योतिषाऽनुगृीताऽयं पुरुषो व्यवहरति। तस्नाप्रसिद्धमेत- दाचा ज्योतिषं कथमपि aa यिन्‌ are प्रावुषि प्रायेण मेघान्धकारे खब्वेज्येा तिः प्रत्यस्तमये खोाऽपि पाणि- स्ता विस्पष्टं fread i श्रय तस्मिन्‌ काले सब्॑चेष्टा- निरोधे प्राप्ते वाद्च्योतिषो ऽभावाञ्चच वागृष्वरतिशावा

We तच प्रमायमाइ। मनसा Wife रवं पातजिकां wet वाचा व्यातिटसाधनाथें एष्छति | कथमिति का पुनरचानपपत्िस- are | बाच इति तचानन्तर्वाक्यमुत्रत्वनाव्याप्च दथाकरोति। wa आरेधदिना॥ प्रसिदङधमेवाकाङ्कापुव्वेकं स्फुटयति कथ- मित्यादिना staenf व्याचष्टे | तेन शब्देनेति श्यति

wn

०१६

षाऽऽस्ते पल्ययते कम्भ कुरते विपल्येतीति तस्माद warty यत्र स्वः पाणिर्म fafa ऽथ यत्र वारुचरयत्युपेव तत्र न्येतीव्येवमेवै- तद्याज्ञवल्कवय ५१

अस्तमित आदित्ये याज्ञवल्कय चन्द्रमस्यस्त-

wre भषति wear वा राति wea तच व्येति तेन अब्देन

व्यातिषा ओजमनखेर्नैरन्तयथं भवति तेन व्येतिः-

का यथेलवं वा कूप्रतिपद्यते। तेन वाचा च्यातिषा उपन्येत्येव। तज

wae कुरते विपल्येति तज वाग््यातिषा aed मन्धा-

दोनामुपलक्षणा्थे। गन्धादिभिरपि fe घ्राणादिष्वमुगही-

तेषु प्रतृ्तिनिवृत्त्यादये भवन्ति तेन तैरण्यनुयहा भवति का््यैकरणसद्का तस्येवमेवेतद्या श्वरूक्य ४॥ ५॥

शान्तायां urate गन्धादिष्वपि arg वाद्येष्व-

मुयारकेषु wangfafatra: wise पुरुषस्वेतदुक

भवति | जाग्रदिषये विमुखानि करणानि चक्ुरादीन्या-

———— 0 2

Ge कायग्यबज्चं तच्णन्धव्वद्ाररूपकाग्यवक्वमिति यावत तच वाग्व्यातिष xan चतुथपयग्यायः सप्तम्यथः किमिति गन्धादयः wearer तथाइ गन्धादिभिरिति प्रन्राग्तरमव्या- पयति | रवमेवेति waft ewer तस्य प्रत्तिदशं नान्त त्कवारबीभुतं व्थोतिवक्कव्यमिति रेवः।॥ ९॥०।५।

कथं पनरव veyed च्यातिरन्तरमिव्याणद् प्र्रभिप्रायमाद।

VATS भवतीति। यबशारः साऽतिर्क्िव्यातिर्निंभिन्ता यया

च्थादित्यादिनिभित्ता गाग्रद्यबद्ार इति entrant जिममयवि। 24

७१४

° मिते शलेओो शालाया वाचि किंज्योतिरेवायं पुरुष इत्यात्मेवास्य ज्याति्भवत्तीत्यात्मनेवायं

भा ° दित्यादिच्योतिभिंरमुगृद्यमाणानि यदा तदा VASAT: संब्यवहारोऽख WETS भवतौति। एवं तावष्नागरिते खाव- यवमहगतव्यतिरिक्रैनेव च्यातिषा च्योातिःकाग्यसिद्धिरष्य परुषस्य टा तस्मा क्ते वयं मन्यामहे सब्बवा दच्योतिः- भरत्यस्तमयेऽपि खप्रसुषक्भिकाखे जागरिते ताड्‌गव- wat खावयवमहगतव्यतिरिकरेनेव व्यातिषा व्यातिः - कार्यंसिद्धिरष्येति। cad खमे ज्यातिःकाणसिदबन्धु- सङ्गमगवियेागदश्रनं दे शानरगमनागमनादिकं सुवु्ा- Sra gaaraary किञ्चिदवेदिषमिति) तस्ा- दसि व्यतिरिक्रं किमपि च्यातिः। fa creregrarat बाचि व्यातिभेवतोति। उच्यते श्राद्यावाख्य व्यातिभंवती- Wie) काव्॑कर णखा वयवसहणतग्यतिरिक्रं Rane

were wa तावदिति व्याभिन्नामकाय्यमनुमानमाहइ। वस्मादिति। तादटगवखयायां स्वे ज्यातिप्रत्यसमयदश्नायामिति यावत्‌ feat खबहारोऽतिरि कव्ये तिरधीगे बार त्वात्सव्मतिपन्न- बदित्धस्तादेवानुमानमा वेडितमिति भावः॥ हेताराख्नवासिडि- are परिङरति | दश्यते चेति खादिशब्देन देशान्तरादो कम्मेकार बं एर छते ाअयेकारेष्ासिडि माणा | सपुताचेति ध्यानदेवतादशायामिददोवतादशंमं चक्षारा्थेः। अनमागयफखं निगमयति | दस्ञादिति 1 ययेगङ्कामुमागाञ्न्योतिः सिडखेत्किं watanrery | किं पुनरिति। सब्बव्योतिख्परमे इष्वमा- मस्त व्यवहारस्य आारदतयानुमागतेो व्यातिमोचसिजाबपि afe-

wT

७१५

उयोतिषाऽशस्ते पल्ययते awa aca वि पल्येतीति ?

भा" शावभासकमादिल्यादि वाश्जज्यातिवत्छयमन्धेनानवभास्य- मागमनिधीयते व्थाविरन्तरस्यं तत्पारिशव्यात्काय- करणव्यतिरिक्रं तदिति arafes काय्यकरण- व्यतिरिक्तं का्यंकरणखङ्कातानुयारकं व्यतिखदा्चै- अणुरादिकरशेरुपखभ्यमानं दृष्ठं तु तथा AER रिभिशपखभ्यते आदि्यादिग्योतिःषुपरतेषु कानत ष्योतिषोा दूश्यते यस्मादाद्मनेवायं wafer sca wea wei कुर्ते fave तस्माश्ुगमन्तः खं च्येातिरित्यवगम्यते। किञ्चारित्धादिच्यातिविंखक्षणं तदभोातिकं एव हेठयजुराञ्चप्राद्मवमारित्यादिवत्‌। समानजाती- येनेवेापकार दशरंनात्‌। यदादित्थादिवैखशष्यं ज्यानिर न्तर. Glo tanya पोपपत्तिरि्धः॥ प्रतिवधनमवतागये याक- साति उच्यत इत्यादिना | अबभासकत्वे sernary) खादि- त्बादीति pan यतिरिङ्कतवं साधयति कार्थेति खनुधाङक- त्वादादित्वादिबदिति ware तान्तं पारिशेव्यादिलयुक्तम्‌- धपादयति। येति उपरतेव्वात्मव्यातिरिति Ta: तरेव ate anifxfa Giare | काय्य॑न्विति ramet war aa . we Vyas पलितमाशश wafeenrfen विमतमन्तःख- मतीख्धिवत्वादाटित्वबदिति यतिरेकीनयेः |

afacurrcary | fwdfs aafa ओकादतखोद वति | wafer yg ay werd aree | ग्रदिति। sa खेदुं प्रश्न

७१९

are fagfadazed | कस्माद्‌ पक्ियमा शसमानजातीयेगेवा-

भा

दित्थादिच्यातिषा का्ंकरणसक्रातस्वं भातिकस्व arfa- केेवोपकारः क्रियमाणा Teas यथा TEP ATA | यदि नाम कार्यकारणादथीम्तरं तदुपकारकं श्रादि- व्यािवञ्ज्यातिसथापि काययंकरशएसद्गतसजातीयमेवा- WAY काय्येकरणसङ्ृगतेापकारकल्वादादित्यादिव्याति- त्‌ यत्पमरन्तःस्वलादप्रत्यचलाख वैलच्ण्यमुच्यते तचशरादिच्यातिभिंरनेकान्तिकं यतेऽप्र्यलाख्न्तः- स्थानि चल्रादिच्येतींषि तस्मात्तव मनमारथमातरं विल- अणमात्मञ्यातिः सिद्धमिति का्यंकरणसद्वातभाव- भाविलाख सह्ातधश्मलमनु मीयते ज्योतिषः सामान्यते ष्टस्य चानुमानस्य व्यभिचारिलादप्रामाण्थं। सामा- न्यता दूष्टबलेन fe भवानादित्यादि बद्मतिरिक्र sata:

yar विभजते। कस्मादित्यादिना cate देादेरपकागादुप- कारकमादित्वादिसनातीयं दृष्टं तयापि मामण्योतिरपकायथेस- जातीयमनुमेयमित्याशङ्या | यथा दृर्खेति तदेव areata | यदि गामेति जिमतमग्तःखयमतिरिक्च्चातीखियत्वादादिवबव- दिति पराकं ्यतिरेकधनगुमानममुद्य दूषयति | यत्पुमरि त्यादिना अमेकान्तिकत्वं ante यत इति अन्तःखान्धव्यतिरि क्तानि सद्गतादिति गद्टब्यं॥ श्मिचास्फलमाडङइ | तस्मादिति।॥ विख- यमन्तःस्यखेति ane किख चेतन्यं शरीरधर्म्मखद्भावभा- frarsufcafeary शाग्यकर्दयेति विमतं सङ्काताद्धिननं तद्धासकत्वादादिव्यवदिग्धन्‌मानाच्र aye चैतन्बस्येत्धा- WHT | सामान्यतो दृद्टस्येति लेाक्रायवस्य रेडावभासक-

मपि च्युता भिद्यते तथा व्यभिचारान्न त्वदनुमान-

७१७

भा° बाधयति कायंकरणेभ्यः प्रत्यलमनमुमानेन बाधितं

£

रक्ते | अयमेव तु काकरणसङ्ातः ways पश्यति ष्रटणाति ara विजानाति यदि नाम ज्योातिरन्तर- मस्यापकारकं स्यादादिव्यादिवन्न तदात्मा खयाञ्ज्याति- रन्तरमादिव्यादिवदेव त॒ प्रत्यकं दशनादि- क्रियां करोति एवात्मा खात्काय्यंकरणसद्वाता नान्यः। प्रव्यक्षविरोेऽनुमानस्ाप्रा माणात्‌ | नन्वयमेव चेद्भंना- दिक्रियाकत्तात्मा syria: कथमविकणलच्येवास्य दर्ंना- दिक्रियाकन्नलं कशाचिद्धवति कदाचिन्नेति |

भेष दोषेोऽदृ्टलात्‌। हि Tessas माम मदि खद्यातप्रकाजाप्रकाशकलेन दू माने कारणान्तरमनु मेयं। अनृमेयले कंनचित्छामान्यातसव्ये way स्यात्‌

urate: arate जानामीति प्रचच्चविरोधाष az- ममानममानमिव्याङ | सामान्यते दषेति॥ नम्‌ तेन प्रत्य्लम- त्साग्येतामिति चेच्े्याङ। नचेति तख दहसटोेव चैतन्यमि- त्याह अयमेवेति व्योतिषे ewafaenaginents दूषयति। यदि नामेति faad स्योतिस्नात्मा देापकास्त्वादादित्यव- fran para तदं कस्येव्याश्द्भाइ रव त्विति खनु- मानादात्मनेा रेश्व्यतिरिक्षत्वमक्तमिव्याश्द्याहइ | veaafa | arg Uefa पूर्वव सम्बन्धः दे दस्यात्मत्वे का दाचित्वं REA. ओटलत्वाद्ययक्षमिति wee | नग्विति॥ खभाववादी परिहरति। मेघ दाष इति कादाचित्के दशनादणने सम्भवता दइखाभा- afar दद्टान्तमाश | छोति।

विमतं कार्बान्तरपुव्वकं कादाचित्कत्वाहटवदिव्यनुमान- eure भविष्यतीव्याणशङद्याभिरव्य शति वदुष्यमदकमित्धपि अथ्- त्वादिनानुमीयेते्तिप्रसद्मा | arated चेति मनु यद्ध

७१८

wre तखाजिष्टं पदाथ॑खभावेा गास्ति। wearer

चार

भाग्यमन्यजनिमिकलमुदकस्ल वा tat urfeusirasirga- शमिति चेत्‌ ध्ाध्भादे गिंमिन्तान्तरापे्खभावप्रषक्ता Sfafa Gai तद नवखाप्र सङ्घः चानिष्टः खप्न- खपत्यादृ्टसयेव cia | यदुक्षं खभाववादिना रेखैव द्नादिक्रिया व्यतिरिक्रस्येति तन्न यदि fe रेखैव दश्ंनाकरिया खरे yess दर्मं खात्‌ अन्यः खघ्नं waaay पश्चति। ्ाकदीपादिगतमदुटपूमै | तते तस्द्धं भवति चः wt waft repiag एव We विद्धमाने weedy दे इति दे श्खेद्ष्टा येनाद्राचोशस्िभुद्धते Vey खमे तदेव yay

बति तत्सनिभित्तमेव खभावाद्धवक्किधिदस्माकं fest वज्रा चेति खम्रराष्णमदकस्य शेव्यमित्घाद्यपि fafafad किन्तु प्रारदरापेद्चमिति wre | प्राकीति आआदिद्रब्देनेश्वसादि wwe | गणभिसन्धिः खभाववादयाङ | धर्म्मति vaya- ze शद्धित्वा खाभिप्रायमाश | खष्वि्यारिना लिडान्ती खभ्रादिसि्नु पपश्ा देदातिरि्छमात्माममभ्वुषममवद्रुत्तर- माह | मेत्वादिना ae ay विभजते यदुक्तमिति।॥ es इष्स्येव दशं नादिति शेतुभामं अयतिरेकदारा fazarfa ; यदि होति जाय्रदेशस्य Ke: et बङल्वादतोग्ियस्य dency चागिरल्वादन्वद ङे चान्धस्य खप्रायोगात्र SR STA दशनं देशत वादे सम्भवतीत्वयः॥ मा भूद्दस्येव wes टृ्िरन्धस्यापि ea cvéfcarrgre | way इति खपिशब्दाऽष्यारतय्यः Yarra aR दरतवेऽपि gar दे शव्यपिरिक्तो बदा fear नवादा | वतेति GUase Sead KTS का हानिरिति अदत Ge) देदष्ेदिति।॥ तज सद्कारिचश्यरभमाषाच्ष्त-

७१८

भा ° Tam असि लाके प्रसिङ्धिः। पुय दृष्टं मथा हिमवतः

प्रङ्ृमया डं GATT Aa SACHA AT ALG | तस्ना- दगुङ्धतेऽपि waft यः Grea सएव द्रष्टा गदे इत्य वगम्धते तथा wal द्र दृख्जारोकत्वे सति एव द्रष्टास WAG यदा V4 तदा निमीलिताक्ा;पि ar- न्द पुम uxt ageaea wana) तस्माद्यज्िमीखितं तन्न xe यज्निमोणिते wate acad प्ति तदेवा- निमोखितेऽपि wef द्रष्टासीदित्यवगम्यते | at चदे ऽविकणद्येव रूपादिदशंनाभावात्‌

grea दर टले तेऽपि द्मादिक्रिया wa | तस्मा zara TB दर्शनं भवति। यद्धावे भवति। तदशनादि- करियाकन्तु रे इत्यवगम्यते | चचुरादीन्येव cu

रन्तर सेवेत्यन्ता दे डान्तरस्यापि समत्पत्तिसम्भवादन्यदटष्टेऽन्यस्य खभ्नः Stag: मा wes Sit दे इत्वभावादिव्धाश्- wre ofa चेति कथं ते जात्वन्धानामीटग्द्‌ ग्रनमिति चेष्नन्भा- म्तरानुभववश्रादिति HA: | अन्धस्य द्‌ दस्याबद्ुतवेऽपि चच्ुश्मत- GQ स्यारेव अश्त्वमित्याश्रद्याह | तस्मादिति | ar crag avarfefe हेतुं आख्याय war eeaq cimfiete तुं Brae | तयेति।॥ Nears remeasfa Rat Swrfafear गरेधा- Were) यदा dias Surfafcwwe quests कृता xz- afranragre | तस्मादिति बद्धस्मन्ारेकत्वस्योक्षत्वारेशति fom खन्ना teers तथा सिद्यातीति भावः | देइस्याग्रशत्वे हेत्वन्तरमा़ | Ui चेति तस्य Asafa Wa: तदेवोपपादयति | देशस्यवेति देदखतिरिक्तमातमानमप- पादितसम॒पसं इरति | तस्मादिति Saal यस्षदोरयः॥ माभू trae इखिबादन्तु स्यादिति wee | wecretitfa

७९०

भार क्रियाकचृणोति चेत्‌। यदरमद्रां तत्स्यु्रामीति। fre

चार

weaned मतिखन्धानानुपपन्तेः। मनस्तदा ति चेत्‌। मनसा $पि विषयल्ाद्रपादिवदु दरुलाचनुपपन्तिः | तस्माद मःखं व्यतिरिक्रमादित्थादिवदिति सिद्धं wen कायेकरण्स- इगतसमानजातौयमेव व्यातिरन्तरमनमुमेयं। दित्यादि- भिसतन्छमागजातीयेरेवेपक्रियमाणत्वादिति। तदयत्‌। उप- कायापकारकभावस्यामियमदशेनात्‌। कथं पार्थितरैरिन्धमैः पाथिवलखमानजातीयैखणाखपादिभिरमनेः अच्वलनेप- कारः क्रियमाण इश्यते तावता तत्छमानजाती- येरेवाभनेः प्रज्लगेपकारः wha: खात येनाद- केनापि म्रञ्वलनापकारो भिक्लजातीयेन वे्ुतखामरेज-

अन्धट्र्स्येतरोगाप्र्भिश्वामादिति न्यायेन ufcwefa | Fan- दिना wanfarfetqai मनसि सम्भवादिति न्यायेन शङ्कते | मन इति चातुश्चानसाघनापपक्तेः सर्क्ाभेदमाचरमिति न्यायेन ufcwefa | मनसाऽपोति टेशरेर्नात्मते फलि- wary तस्मादिति 9 खातज्यातिःसद्ातादिति शेवः॥ परोा- क्मगुवदति | यदुक्तमिति खनु याद्यसजातोवमनुयाहइक- मित्य Vary) आदिद्धादिभिरिति उपकायापकारकतव- साजाल्षमियमं इषयति तदसदिति अनियमदश्नमाक्राङ्का- पुव्बंवामुदाषरति | कथं पाथिंवेरिति उलपं बाय | पार्थि बस्याभिं पल्युपक्षारकल्नियमं वारयति चेति तावता प्राथिवेनामेरपकियमाबत्वदशनेनेति यावत्‌ | तत्छमानजा- तीयेरि ति awe: पायिंवविषयः॥ तच Gaara येनेति दश्ंमफकशं निगमयति | तस्मादिति उपका्थापरकारकभावे साजाल्यानियमवदपकाग्यापकारकभावेऽपि वैजात्नियमेोा ना- SAG: | तजापकाखंापकार कत्वे साजावयनिवमाभावं उदाार-

ST

०९१

भाग्ठरस्य क्रियमाणे Fad | तस्मादुपकाग्यापकारकभाषे

समागजातीयाषमानगजातीयमियमे aha कदाचित्घ- मानजातीया AST ममुेरेवेपक्रियन्ते। कदाचिच्छ्या- वरपश्चादिभिख भिन्नजातीयेः। तस्माद ea: का्थक- रणसद्घातसमामजातीयेरेवादित्यादिच्याति्भिंरुपक्रियमा- णल्लादिति

यत्पुनरात्य चलुरादिभिरादित्यादिव्योतिवेददृष्ब- लवादिति। अयं रेतुभ्यी निर न्तरस्यान्तःस्वलं Fewer” खाधयति चच्चरादिभिरमेकाम्तिकलादिति तदसत्‌ | चश्रादिकरणेभ्याऽन्यले सतीति हेताविश्रेषणल्योपपन्तेः | का्यंकरणसद्ठा तधर्लं ज्योतिष दूति ew तन अ्रनु- सानविरोाधात्‌। आदित्थादिव्यातिवंत्काव्यकरणसङाता- curate च्यातिरिति werarran नेन विरुध्यते दयं प्रतिज्ञा का््यकरणसद्वातधम्मलं च्यातिष इति तद्धाव-

mata दश्रयति | कदाचिदिति॥ खम्भसानिना वाम्रेरुपणशान्त्य - पलम्भादु पकार पकार कत्वे बे जात्धनियमे नास्तीति मल्वोपसं- इरति | तस्मादिति उक्षाजियमदशनं तच्छब्दायेः | खेतु सात्मव्योपिषः aya समानजातोयतायाभिति we | ्यन्‌- गाशकमन्‌याद्यसजातीयम्‌न्‌ याइ कत्वादादित्यवदि त्वपां SUR Pear ear रनेकान्य' परोक्तमनुभाव्य दवयति | यत्प नरित्यादिना विमतं व्योतिःसद्कतधम्भंलद्धावभाबिल्ानर पादिवदिव्यक्तमनद्य निराकरोाति। कारयति खनमानविराचध- मेव साधयति | आदित्यादोति कालात्चयापदेश्मका हेत्व fats दाषान्सरमाश | तद्भावेति wenarfefa केदः | अत्प॒मविशेषे ऽनुगमाभावः सामान्ये सिड साध्यतेत्वन्‌मानद्षब- 4

aK

भा भाविलवं afeg रते TE Arfaaisewarg | सामान्यते

कृष्टखान मानस्याप्रामाण्ये सति पानभेजनारिसर्थव्यव- इारलापमप्रमङ्गः। चानिष्टः | पानभाजमादिषुदहि wf पासादिनिरन्तिमुपलमभवतसतत्छामान्यात्पाभमेाजनाथुपा- दान gear सके प्राप्रोति। इश्छन्ते weer पानभोजनाः सामान्वतः पुमः पानभेजनान्तरैः Bie धासादिगिटन्तिमनुमिन्वम्तस्तारथं प्रवन्तंमानाः। यदु- waaaa रेरा रर्शभारिक्रियाकर्तति तप्रथममेव परिश्तं। खप्रदग्योरे redraw Tela | अनेनेव

` ष्थतिरकरस्धानात्मलमपि sam aman: खदातादेः

Te

कादाचित्कं waTararwNd तदसत्‌ पकाद्यवथवस- हा चविकाशमिमिन्तलवाद काशापरकाश्कलस्य यत्पृगर्क्रं wera फशर्‌ाट वसखभावोःज्यपगन्तव्य इति

afater सामान्धते र्स्य Verge तद्ुषयति। सामान्यतो cuafa विष्ेवतऽटदटस्येत्यपि nee | किमिल्मुमागापरामाण्छे सब्धेश्चवहार हानिरि श्रद्धा | पानेति कत्सामान््ात्या गत्व- भोजनलवादिसादृष्ादिति कावत्‌} पामभेजनादयुपादाभं ew- arafaen faucets; दृश्यन्ते Wifey ताद्य त्तुत्पिपासा- द्दिनिङूचपायमोाजनमफा मादयलेनेति यावत्‌ Svea xTA- मिलयक्षमनुश्य qare परिहारः सारयति | यदुक्षमिलादिना & ष्योतिरण्तरमादित्वादिवदगाल्मेग्यङ्कं were नेनेति स्तादे बदुल्वनिराकर येनेति यावत्‌ See कादाचित्कं दशर जादि मस्व खाभाविकमिन्धज परोक्षं च्डटान्तमन्‌भावष्य बिसाचद्धे। अत्युनरि त्वादिना सिशान्तिगापि खभाववादल्य इविदङ्व्यः wqufccany टूषयति। यत्पुगरिति धम्मारे यदि Pera वाधनं wee तदा हेतलन्तर स्यापि देत्वन्तराघीनफकदाढट-

zs

. = \ \<

SRS

कतम आत्मेति येभयं विज्ञानमयः प्राणेषु ल्यसज्यीतिः पुरुषः 1

भा ° तदज्येपगमे भवतः सिद्धान्तहानात्‌ | एतेनागवखारोषः

Qe

HEM: | तस्मादसि व्यतिरिक Te ey ज्या तिरात्मेति॥६॥ यद्यपि व्यतिरिक्रलादि fag तथापि समामजाती- यागुयादकल्द भ्ननिमित्षम्नाण्या करणानामेवान्यतमे afafcar वेत्यविवेकतः च्छति कतम इति। न्याय ware दुरविंश्नेयल्वादु पपद्यते भान्ति: | quar व्यतिरिक्ते सिद्धेऽपि करणानि warfa विश्लानवन्ति विवेकत आ्रात्मगेाऽमुपलग्भलात्‌ | WISE एच्छामि कतम wrafa कतमेाऽमेा रेरेडियप्रा्ममःसु यस्छयाक्र अत्मा येन ज्योतिषाऽऽस्त KAM: | UAT याऽयमात्ना लथाभिगरेता fanaa: सब्बे दमे प्राणा विज्चानमथा

त्वमिन्न बद्वह vere रसेगेति सिडाग्तविरोधभ्रसकु- मेति यावत्‌ शोकावतमताखम्भवे खयक्छमुपसंङ्रति | wantcfa ag t

त्वातमव्योविःसङ्काताद्यतिरिक्षमन्तःखयखेति साधितं | तथा कथं कतम आति Taya तजा यद्यपीति + खनग्राष्धब देहादिना समानजावीवस्यादिनारेरबुयाहकत्वदशंना्िमि- सादमुप्रादकत्वाविषेषादात्मव्येतिरपि समानजातीयं देश दिमेति भान्विभिवति तयेति यावत्‌ अविवेकिनो निव्वट्ट- waa: व्यतिरेकसाधकस्य were द्चिंतत्वात्वतो भ्पन्तिरिन्ा्द्याहइ | न्याखेति + भान्तिनिमिसाविषेकड्लतं प्रथ मुका प्रकारान्तरे भश्रमुद्याप्रयति। अथवेति प्रकाश्राथि व्याचद्ध। कतमे ऽसाविति ब्धोतिभिंमित्ते अव्रहारो मयोक्ते

ORE

aTexay प्राणेषु कतमः यथा समुदितेषु ब्राह्ेषु wed

दमे तेजखिनः कतम wag षडङ्विदिति पूव्वश्िद्छा- ख्याने कतम श्रात्मेव्येतावदेव प्रश्नवाक्यं | याऽयं farsa दति प्रतिवचनं facta a व्याख्याने प्राणेवित्येवमन्तं प्रश्नवाक्यं | अथवा स्वमेव wears विन्नागमयोा wear व्यातिःपरुषः कतम इत्येतद म्तं योऽयं विज्ञानमय दत्ये- we शब्दस्य निधारितार्थविशेषविषयलं | कतम श्राद्मे- तीति अब्दस्य प्रञ्नवाक्यपरिसमाघछ्यथंलं व्यवहित सम्बन्थ-

- मन्तरेण unfafa wear कतम श्रात्मेत्येवमन्तमेव प्रसर

are | याऽयमित्धादि परं सर्व्वमेव प्रतिवचनमिति निखी- यते योाऽयमिव्यात्मनः warsarfag शः विज्ञानमये विज्जागप्रायो बुद्धिविन्चानेपाधिसन्मकाविवेकादिन्नान- मय TI

- त्वात्नेवाणद्खयाइ | येनेति mrad व्योतिषेयुक्षत्वादा-

समादिनिमिन्तं व्योतिरात्मेययंः। प्रकारान्तरे पन्नं व्याक- रोति अयमेति | सप्तम्यथे कथयति | सव्वं इति | याऽयं तवा- fanaa बविश्नानमयः way मध्ये कतमः स्यात्तेऽपि fe विक्षानमया इव भान्तोति योजना। उक्तमथ दृडान्तेन बधा वारोपयति। बथेति। याख्यागयोारवान्तर्विभागमाइ पुव्व- fataenfem » दीव्यादिप्रतिवच्चनमिति wa: fedta- टतीवयपच्योर रचिं खचयन्राद्यं प्तमकीकरोति | योऽयमिति weal एषः सोऽयमिव्यात्मनख्खिद्रूपत्वेन प्र्य्तत्वादयमिति faen इति पददयस्याथः। दे दश्यवच्छेदा विणिनद्ि। विच्वा- नमय इति ।॥ विच्लानण्ब्याथमाचक्तागस्तत्पायत्वं. प्रकटयति | amifa 1 बुजिरेव विद्वां विद्चायतेऽमेनेति ब्युत्मन्तश्सेनेपाधिना सम्पक वाचिवेकस्तस्मादिति यावत्‌

भा.

चार

७९५

बद्धिविश्चानसंयक्ष एव fe यस्मादुपखभ्यते राङ्रिक चन्रादित्धसंयक्रः यद्धिरिं सव्वेर्थकरणं तमसीव प्रदीपः पुरोऽवखितः। मनसा दयेव was मनसा श्टणा- तद्युक्तं बद्धिविज्ञानालोकविशिष्टमर्वा सब्बे विषयजा- तमुपलभ्यते पुरोाऽवख्ितप्रदीपालकविशिष्टमिव तमसि दारमाचाशि लन्याजि करणानि बुद्धेः तस्मान्तेनेव fatwa विश्चानमय दति 1 येषां परमात्मविन्चर्भिवि- कार इति व्याख्यानं तेषां विश्चानमयेा मनामय caret विन्नानमयस् शष्दस्यान्यार्थदश्मादञ्चातार्थतावसोयते ।' सन्दिग्ध पदाथाऽन्यच भिञखितप्रयागदभंनान्िद्धार- fag wart वाक्यभेषाश्िखितन्यायबलादा सा धीरिति

तत्म्पकं प्रमायमाइ | बुद्धिविच्लानेति।॥ तस्नादिच्चानमय इति ie: ननु चच्ुमेयः irae rari हित्वा विच्लानमय इत्येव कस्मा दुपदिश्ते तचा | बिरति तस्याः साधारण- करत्वे प्रमाशमाहइ | मनसा होति मनसः arya समयं. aa | बुद्धीति किमचानि afe चक्तरादीनि करणानोव्याश- पाह | दारमाच्रणीति pea: सति प्राधान्ये फलितमाइ। तस्मादिति frat परम्बृद्य तत्रकृतिका जीवे विन्नानमय इति भर्टप्रपश्चेरक्तमनुवदति। येषामिति बिश्लानमनयादियसे मयटो विकारायतेति तेरेबोच्यते। तक्र मनः समभिय्ाङासय- दिक्लान afar चाना तडिकारस्तस्मादस्मिग्प्रयोगे मयटो विकाराथत्वं बदतां difafscra: स्यादिति दुषयति। तेषा- मिति॥ कथं विच्चानमयपदार्थनिणेयायें पयोगान्तरमनुखीयते तचा | सन्दिग्धेति यथा परोडाश्रं चतुधा सत्वा विषदः करोतीति पुरोडाशमाचचतुडधाकरयवाव्धमेका्थे सम्बन्धिना प्राखान्तरीयेजाप्नेयं चतुजा करोतील्वनेन विग्रेषबिषयतया

ORE

भाग्येलरच पाठात्‌ ददचन्तरिति वचनाद fryrrre-

चार

त्वमेव प्राणेष्विति व्यतिरेकप्रदशंना्था सप्तमी यथा उरेषु पाषाण दति सामीष्खचला प्राणेषु fe afa- रेकाव्यतिरेकता सन्दिद्त Ware: | भणेषु प्राणेभ्यो व्यतिरिक्र care: 1 ar fe येषु भवति तह्मतिरिक्रा भवत्येव | यथा पाषाणेषु se इदि तजैतव्ात्रा शेषु प्राशजातीथैव बद्धः स्यादित्यत wren इद्यन्तरिति | weer पुण्डरीकाकारो मांसपिण्डलात्खादुद्धिर- wat इटि बुद्धे अन्तरिति बुद्धिटत्िवयतिरोकप्रद- WATS | च्यातिरवभाषात्मकलवादात्रोष्यते॥

तेन ऋअवभाषकनात्मना ज्योतिषाऽऽस्ते vera aa सुरते केतमावाजिव wa का्यकरणपिष्डा यथादित्य-

निखिता्यंगाम्नेय र्व Geert व्बश्याप्यते। यथा Brea WATT उपदधातीव्यव Saal इत्यपे्ावां तेजा बे एतमिति azreaw- वातिर्यल्तयेहापीत्धथेः खआा्षनिकारत्वे माच्तामुपपच्याद्यबा- धिवन्धायादा विश्वानमयपदायंमिखय care | निशितेति age नियो बाक्छष्येघादिति तदेव safe | साधीरिति चेति। GAIA सप्तमी दष्टा सा कथं खतिरेकप्रदश्नार्येन्धाश्- ae) यथेति भवत्वापि सामोप्यलच्छमा सत्तमी तथापि कथं व्यतिरोकप्रदघ्मगमिलाग्रद्याइ | mag हीति पलितं सप्तम्बचयमभिगयति | प्राशेख्िति तेषु समीपस्ोऽपि कथं Tat ufafcwa त्राह | या दीति विग्ेवबान्तरमादाव era- ग्धाद्यङगमुक्का पुगरवतागं करोति| इदीलादिना विषेव- arate तात्पग्बमा | वम्भरितीति

च्यातिःज्ब्दाथमाद व्यातिरिति श्यातिहं areata | तेनेति खआत्मव्ये विवा वापस Wace TAS यवहार-

OVO

UlouMTWMT AST यथावा मरकतारिमणिः शौरारिद्रष्ये

प्रत्तः परीश्णायात्मच्छायमेव तत्ीरारिद्रगयं करोति ताडइगेतदात्मञ्योतिर्बदधेरपि इदयासृष्मला- gon wale दुदयादिवं HRASCUSETA सेकोरत्या- wmrsarferegre करोति | पारण्प्यंण खच्छस्युखतारतम्बा- WATT TATA | बद्धि AAT ATS THAT चात्मचे- लन्यञ्यातिःप्रतिश्छाथा भवति तेनं हि विवेकिनामपि तचात्माभिमाभव्द्धिः wear ततेाऽागन्त्यौग््मसि चेतन्यावभासता बुद्धिसन्पकात्‌। तत charg मनः संयोा- गात्‌। ततेाऽनन्तरं WoT | -एवं पारम्पग्येण Be का्यंकरणसङगत मात्मा Care खरूपञ्यातिषाद- भासयति i तेग fe wae Grae कार्यकरणसङ्करे

wae टदान्तमा | यथेति WaarafaaR टखाग्तेनोप- पादयति। यथावेति a हदवं बुडिसतेाऽपि खच्छलादातन्या- तिखदन्तःखमपि इद यादिकं स्मतं सब्वेमेको्त् खन्छारयं करोतीति wen ययोक्कमचिसादृश्डमुचितमिति दान्ति योजना | कथमिदमात्मव्यातिः SMAAT STS करोति तथाह | पारम्बय्यश्ेति विषवादिप्रबमात्ा तषु उन्तरोशरं दच्यता- रतम्बान्तख्वेवाह्मादिविषयान्तेवु स्मूलतार तम्या wats: सव्वं स्मादन्तर तमल्वाच्त् तथ खाकारङेतुत्मस्तोययः। बडे यात्म- चा यत्वं समथयते | ब्धितावदिवि लाक्किपसेश्चैकार्जां ब्‌ डावात्मामिमानम्नान्तिम्‌क्तेऽच प्रमाथयति | तेन wif) we: पश्ाग्मनस्यपि forces हेतुमाह | बीति आत्मनः खथ्वावभासकत्वमुक्तम्‌ पसंङरति | श्वमिति arr सम्ना- बभासकत्ये किमिति sufeafeesanifcanrgre | तेन Wilts Cantata ara तच्छब्दार्थः॥ area fire.

ORG

भा ° संदन्तिषु चानियतात्माभिमामवद्धियंथा विवेकं जाथः

` शा

तथा भगवताक्रं गोतासु। यथा प्रकाशय्थेकः Ber लाकमिमं रविः oa SH तथा ae प्रकाशयति भारत। यदादिल्यगतं तेजा जगद्भाखयतेऽख्िलमिदव्यादि भिद्याजित्यानाश्चेतमाचेतमानासिति qi काठकं | तमेव भान्तमनुभाति wi ae भासा स्वमिदं विभा- तीति च। येन ख््थस्तपति anes दति aaa: | तेनायं इ्न्त्यातिः पुरुष श्राकाशवतसव्वंगतलात्पुखं दति परुषः

निरतिश्यश्चास् खयं ज्यात सब्वावभासात्मकलवा- त्लयमन्यामवभास्यत्वाखच | स॒ एष पुरुषः खयमेव च्यातिः खभावा ad लं एच्छसि कतम श्राद्मेति वाद्यानां ज्योतिषां सबव्बेकरणानुयादकाणां प्रत्यस्तमयेऽन्तःकरण-

सब्बावभासकत्वे सेाकप्रसिडिरेव नम प्रमायं किन्तु भगव- इाक्छमप्रीत्ाङ | तथा चेति अनागिनामयमनाणो चेतना- खतयिताया ब्रह्मादयक्तेवामवयमेव चेतना यचोादकादीनां खम- समी मामभिजिमिन्तं दाहकत्वं तयात्म निमित्तमेव चेतविदटटत्वम- न्धेषामि याह | नित्य इति अनुगमन बदमुमानमं खगतया भासा स्यादिति wet ware) तस्येति येनेति aa नावेदविग्म- मते तं cwafaques सम्बन्धः ज्योतिःशब्दव्याखयानमु प- संहरति | तेनेति हद्यन्तःख्िताऽयमात्मा सव्बावभासकलत्वेन च्यातिभवतीति योजना पदन्तरमादाय ATS | पुरुष Efe

शआाटित्थादिव्योतिषः सकाशादात्मव्योतिषि विशेषमाह | निरतिश्यश्ंति प्रतिवचमवाक्धार्थमुपसं हरति रष इति। समानः स्निव्याद्यबतार्यितुं attra | बाद्यामामिति।

Vee

भा ° दारेण YOM: पुरुव WAT STAT ER: करणाना-

faa यदातु वद्यकरणानुग्राइकाणामादित्यादि- व्योतिषा भावस्तदाप्यादित्यादि च्योतिषां पराथलात्का- यकर णस्चा तस्या चेतन्ये खाथानुपपन्तेः सा्थंज्योातिषं आत्मने ऽनयराभावे यं कायंकरणसक्नाता यवहाराथ weg अत्मश्यातिरमुगरदेणेव fe wet स्वं संग्यव- UTE यरेतद्धृद यं मन सेतत्पञज्ञागमित्यादि अत्यग्तरात्‌। साभिमाना fe wa wifedaaqert: | अभिमाने मरकतमणिष्ष्टान्तेनावाचाम। यद्यणेवमेतन्तथापि जाय- fara सब्बेकरणागेाषरल्वादात्मच्यातिषे बद्यादि वाद्या- WAL काय्येकरण्व्यापारसन्निपातव्याक्ललान्न शक्ते | तञ्ज्यातिरात्माख्यं मृश्रेषीकावज्जिरुग्य दशंयितुमित्यतः wa दिदशंयिषुः प्रकुरुते समानः eet लाकाव-

ate वद्व्योतिः सद्धाबावद्याबानकिञचित्वरमात्मव्येविरि- arrgre | यदात्विति वतिरोकम्‌ खेनाक्तमथंमन्वयमुखेन कथयति | अल्व्धोतिरिति 1 खात्मव्येतिषः सम्बानुयाहकत्े प्रमायमा | यदेतदिति सव्बमन्तःकरडादि प्रश्चानेचमिैत- Cee अवयादयुक्तमात्मग्यातिषः सव्यामय्ाङकत्वमि र्चः fare. चेतनानां काग्येकरयानाद्वेवनल्वप्रसिद्यानु पपत्या खदा चिदा- त्श्चात्िरदव्येव्याह | साभिमाना शीति कथमसङस्य प्रतीचः Say Way मान इत्याद्याह | अभिमामेति ढस- मनुद्योत्तरवाक्छमवतार्यति | यद्यपीति यथोक्तमपि va- ग्ज्यातिजगरिते दणशयितुमश् क्षमिति ofa: asi प्रसातीव््चैः। GUNMA हेतुदयमादङ | सर्व्वति॥ en fre व्यातिरिति Ta | सटश्नः anrayeiifa सम्बन्धः। सादृश्यस्य प्रतियोभि R 4

@

७३०

समानः सनुभो नाकावनु सञ्चरति ध्यायतीव्‌ नेलायततीव 1

भाग्मृसश्चरति। यः पुरुषः खयमेव च्यातिराद्माष समानः

ST

TEM: सन्‌ कन प्रतलाखन्निहितलाख | ईदयेन इदीति दष्छब्दवाच्या बुद्धिः प्रता सा efafya च। तस्मा waa सामान्यं | fa पनः सामान्यमश्वमहिषवदिवेकते savefar अवभास्या बुद्धिरवभाखकं तदात्मच्यातिरा- खेोकबद वभाखखावभाख्कयाविंवेकतेा ऽनुपलचिः प्रशिङा विष्दलाद्यालाकोाऽवभास्येन सदश भवति॥

यथा रक्तमेव भासयन्‌ आलाकरक्रसद्णे रक्राकारोा भवति यथा हरितं नीलं लाहितं वा ऽवभाषयश्नाला- कलत्छद्‌ ्रसत्छमाना भवति तचा बुद्धिमवभासयम्‌ बुद्धिदारेणख ta शे जमवभाखयतीद्यक्तं मरकतमि-

सापेश्तत्वमयेच्य wets) Rafa suc | प्रजतत्वादिति। प्राजानामपि तुल्यं तदिति dase | स्निहितत्वाण्येति ₹देतु- इयं साधयति दीत्धादिना प्रछतत्व!टिफलमाशइ। वस्मा- दिति + सामान्धप्रञपून्बेकं विश्नदयति। किं पुनरित्यादिना विबेकतोऽनुपशमिं व्यक्तीकक' बडच्योतिधाः qevare | अवभास्येति अवभासक्त्वे टदाग्तमाह | अलाकवदिति तथापि कथं विवेकताऽन्‌ पलनिश्छवा वभास्येति प्रसि- खिमेब प्रकटयति विखडत्वाडीति।

उक्तमथ दान्तेन बद्धावारोपवति | वथेचादिना। TT. म्तगतमथं cease योजवति तथेति Vata परिह ofa) उ्यक्तमिति सव्बावभासकत्वे कथं बुडोव साभ्यमिना- HEY | तनेति सम्बावभासकत्वं award: किमर्थं तरिं

Oat

wre fagwaa | तेन eee समाने बद्धिखामान्यद्वारेण समव

$

मय दति अतएव वच्यति तेनास खतबिप््रतिभच्य मुश्ेषीका वलेन च्धेातोरूपेण <ifeg शक्यत दति SHAQ TATA नामङ्ूपगतं व्यातिध्रश्च नाम- खूपयानामरूपे चाह्मच्यातिषि war लाका Araya | Wea गायमा्मेत्येवं wal नेवं war कर्तीऽकतीा शद्धा अश्रद्धा बद्धा am: feat गत आगता ऽसि गाखीच्यारिविक्यैः अलः समानः सक्षम सेक प्रति- पश्नप्रतिपन्ल्याविड खाकपरलाकावपाक्ते | <efsrariz ख्ातत्यामान्धोपादागसन्तानप्रबन्धशतसन्निपातेरयकमेण wetfa धीषादृष्समेषोभयखेाकसञ्चरणरेतुनं खत इति तच oaraetrarfuerga आाग्तिनिमिन्तं यण्तरेव Vat खत इत्येतदुच्यते, ware समाम: ख्नुभा लाकावगक्रमेण सञ्चरति तदेतत्मत्यकमित्ये लद ग्रेयति wat ध्यायतीव ध्थामव्यापारं atria

Tal Garena fray costae | wats area: aaa समानत्वे वाक्यषेवमम्‌कूशयति | qaaa इति चेति। वाज्धद्येवसिदधेऽयं लाकभ्वान्तेगंमकत्वमाहइ | तेनेति सब्बमय- त्वेति यावत्‌ | आत्मानात्ममोाविंवेकद श्चं नस्याच्च क्त्वे परस्परा- ध्थासखलजम्मेभ्यासख WIS लकानां मार wafeary | ति सर्ग्बति | धम्मिविषययं मेाङमभिगयति | अयमिति wafaad ay दशवति। रवं धर्म्मति॥ तदेव स्फुटयति। कर्तैत्ाद्ना विकल्पः सव्वा लोका Arama इति सम्बन्धः समानः स्निन्बस्यायमुक्काऽवचिरटभामं व्याकरोति | aa cat. दिना + Gear: खाभाविकममभयलाकसष्धरयमिग्वागश्यानन्त-

, <

\

vet

सहि स्वपर भूत्वेमं लाकमति क्रामति मृत्यो रूपाणि १५४७१

भा ° चिन्तयतीव व्यानव्यापारव्तीं बुद्धिं aren चित्छ-

“Te

भावच्यातीरूपेणटावभाषयं ATL शस्त्छमानः खन्‌ ध्याय- लीवाऽखाकवदे अते भवति चिन्तयतीति wifes | बतु परमार्थता ध्यायति तथा खेलायतीवाण्यथे चण- तीव aaa करणेषु बद्यादिषु वायुषु weg! तद वभाषकलाश्त्छदू शं तदिति लेखायतीव तु पर- मार्थतखशनधर्मकं तदाक्मज्यातिः

कथं पुनरेतद वगम्यते | तत्छमानव्वभधान्तिरेवामयलेा- कसश्चरणादिरेत॒नं खत इत्यस्यार्थस्य प्रदभ्रंनाय tae afew? 1 arian हि aera लाख यथा धिया

रवाक्छमादन्ते | तकति | खाता BATT: | यवः शब्दो AH. AMIS: शब्देन सम्बन्यते | अच्रोव्यमथमुक्ा बाक्वाथेमाइ | श्यामेति ध्यानबतों बधं खाप्तश्िदात्मा ध्यायतीमेव्ज इदान्त- माह खाजाकवदिति यथा werner नीलं पीतं वा विषयं STARA इष्ठते तथा यमपि ध्यानवतीं बखिं भाखय- न्धागवाजिव waited: Tiree सेतु - मनुय wfeaary | अत इति दवद्मब्दारथे कथयति | त्विति बडिषम्मदामात्मन्योपाधिकलयं साधयति | सेज्िति eawex- सामथ्यलिडमचेमा | लिति

छोव्ाद्यनन्तरबाव्वमाकाङ्काहारोत्थापयति | weferat- feat) तच्छब्दो बुखिविषयः। सद्रबदोत्वादिश्ष्टो च्यानादि- व्यापारसङ्हाथेः। WAT wer साकमतिक्रामतीति सम्बन्धः # कथमात्मा wR भवति तजाइ ययेति Vase वावध-

भाग्समानः साधीर्यद्धवति तश्र सावपि भवतीवात Sere |

Te

तस्माद्यदास war भवति खाप्ति प्रतिपद्यते Wreet asta quate प्रतिपद्यते यदा धीजिंजागरिषति ACTS AAT BY) GA ला खभ्रवत्तिमवभाषयम्‌ fre: खापवृश्याकारो wer इमं eta जागरितव्यवशा- Teed कायकरणसष्ठमतात्मकं सकिकशास्तीयव्यवडा- रास्यदमतिक्रामति waite क्रामति विविक्रम खेना- कच्यातिषा खप्नाल्मिकां धोवु्िमवभासयन्नवतिष्ठते | agra ज्ये तिःखभाव एवा fgg: सम्‌ कटटक्रियाकारकफणल एन्यः परमार्थता धीसाद्ष्ममेवाभ- यखाकसश्चारादिम॑व्यवहारभान्तिहेतुच्डत्योरूपाणि way: कन्माविद्यादिमं तस्ान्यद्र पं खतः का्यकरणान्येवास्य ङूपाणि अतस्तानि ब्टल्यार्ूपा्तिक्रामति क्ियाफला- अयाणि नन्‌ area भियासमानं | अन्यद्धि याऽवभास- कमात्मच्धातिर्धी व्यतिरेकेण TSE वामुमानेन वाऽम्‌-

waar व्धाकरोाति। ख्ारेति। cal Gaara फलितमाह | यस््ादित्वादिना॥ reacardtareaararat खतः er. रित्वमित्यत ary) गद्यारिति। रूपाण्यतिक्रामतोति wae सम्बन्धः | ्ियाक्तत्फलानि चाख्या येषां afar कियाणां TAMA ITS यावत्‌ |) बद्यवभासकं श्यातिराक्मे- ea we wren wera | नग्विति प्रमाादतिरिक्घान्नाप- wfafcanng प्रबह्लमनमामं चेति प्रमायदेविध्यनियममनि- Te ताभ्वामतिरिक्षासाम्‌ पणम्भात्रासावस्ीग्धार धीश्चतिर. केकेति तज टदृष्ानमाद | येति चटादिरालाषनेव्यभयोा

७३४

भा ° पलम्भात्‌ | यथान्या तत्काल एव दितीधा धीः aaa

भाखावभाष्कयोारन्यल्वेऽपि विवेकानुपलन्भात्सादृ अमिति चराद्ाखाकयोाः तच भवलन्यलेनाखाकखापलम्भमहटारेः संचिष्टयाः ae farqartai तथेह चटादि- रिव धिथेऽवभासकं वच्यैतिरन्तरः प्रत्यच्ेण चानभागेन वापखम्भामहे dita fe चित्छरूपावभासकल्वेन हि स्खाकारविषयाकारा तस्मान्नाजुमागतेा नापि मत्य ता धियेाऽवभाषकं च्थातिः wea म्रतिपादयितं व्धतिरिक्रञ्च यदपि दष्टाम्तरूपमभिहितमवभास्याव- भासकयेभिंल्यारेव षटाद्यालाकयोः Sawa: ery w- भिति। तजाभ्वुपगममाचमस्माभिरक्ं तु तज घटा भाख्यावभाषकेा faa | पर मार्थतस्त॒ घटादिरेवावभाग- त्मकः सालाकाऽन्योन्योा हि घटाडिरुत्पद्यते। विश्नागमाच-

fau: खंखङ्योविवेकेमानु पलम्भवदवभास्यावभासक्येर्बुया- त्मनेर्भेदेऽपि एचगनुपलम्भादेकधमवभा सते | TYAS तथोरन्ब- त्वमेबेति शङ्गगमनु बदति | aftafe tema गेन ्तरमा | तज्रेति cern ara: | घटादे रन्त्वेनेति सम्बन्धः | ख्थोतिरन्रः नास्ति erat याद्ययाहकसंवित्िरित्ाणश्याहइ | धीरेवेति वाद्यार्यवादिनेः सोधान्तिकवेभाषिकयोारभिप्राय- म॒ पसं करति | तस्माब्नेति शदार्नों विश्चागवादी बाद्याषेवादि- WMATA दृष्टान्त मनु वदति | यदपीति।

बाद्धाथवादप्रक्रिया सगताभिप्रेतेति दषयति तथेति उभयदृङान्तष्वरूपं GAY: | AT घटादेर्वभास्यादाजेकाऽ बभालका भित्ते ज्यते मे ताइ परमायंतख्छिति। तस्य स्थायित्वं ग्यावत्तंयति | खन्धाऽन्ध इति प्रतीतं बिषयप्राधान्धं are.

]

Vay,

माग्मेव बा वालाकबरादिविषयाकारमवभास्ते aed

चार

तदान वाञ्च दृष्टान्तोऽस्ति विश्ानखलणमाचत्बात्सम्वैस्य। एवं aaa विज्ञानस्य याहायाङकाकारतामखं परिकल्य- wea परविष्टं परिकल्पयन्ति तद्रायाहकविनिर््क्ं fart खच्छोभूतं ofan व्यवतिष्ठत इति कचित्‌। तस्वापि wife केचिदिच्छन्ति अन्ये तदपि विज्ञानं सावत याद्च- यादकांशविनिर्बाकं उएन्यमेव घटादि वाद्मवस्हवदित्य- परे माध्यमिका ्राचकते। सब्वा एताः कल्यना बद्धिविन्ना- मावभासकस्य व्यतिरिक्स्या च्यातिषोाऽपडवारस्याख्रयोा aria प्रतिपकलभूतावेदिकच्छ तज येषां वाद्यथीऽकि ताग्परवयुच्यते | तावन्न खात्मागवभाखकलाहटादे लमस्छव- खिता चटादिस्तावल्ल कदाबिदपि खात्मनगावभाष्यते।

यद्चक्तमेव व्यनक्ति | विश्चानमाचमिति विच्चानबादे यथोष्- carncifed wedtere | यदेति प्िग्यबद्यगुसारेख जरिविधं बड़ाभिप्रायमपसंहइरति | र्वमिव्धादिना॥ परि स्मेव्यन्तेन वाद्यं वादमपसंशत्य तस्येवे्यादिना विश्नानवा- दमुपसंजहार pas विश्वानवादेापसं हार विर्णाति | तद्रा- द्यति गून्धवादिमतमाश | तस्यापीति।॥ तदेव रफटयति। तदपीति a पच्तवयेऽपि ere सम्भावयति | सव्बा डति ।॥ कथय amet weaarat zaafaerg प्रथमं agra were | तत्रेति निडधारये सप्तमी यत्त धीरोवावभासकत्येन खाकारेति aare| मेति बद वभास्यं तक्छातिरिक्षावभास्यं अवभास्टत्वात्‌ यथा घटादि | खवभास्या चेयं बुडिरित्नमा- माद्र खखतिरि क्षः साकी सिद्यतौो्थेः। cored साधयति | तम- सीति तस्याषभासकापे्ां दश्ययितुं विद्षकं। सालका घट xfay संक्ञेवावगमात्रास्ि घटस्य व्यतिरिक्तावभास्यत्वमिवाश-

oan

भा °प्रदोपाद्यालाक्यागेन तु नियमेनेवावभाखवमानो Ts: |

संच्िष्टयोरपि घटाखाकयो रन्सत्ममेव पनः पनः Sea विक्ेवे विवद ्नाद्रष्वुबट योारिव। wat व्यति- रिक्रावभासकलं खात्मनेव खमात्मानमवभासयति | mr प्रदीपः खात्मानमेवावभासयन्दष्ट इति डि छटादिवत्‌ प्रदीपदन्ेनाय प्रकाज्रारमुपपारदतेखाकि- काः। तस्मास्रदीष ; खाक्मानं प्रकाशयति नावभाष्यला- दिशेषात्‌।

यथपि प्रदोपाऽन्यस्यावभाषकः खयमवभासाद्मक araata यतिरिकचेतन्धावभास्यलं वधभिशरति अरारिवरेव। यदा चेवं तदा व्यतिरिक्रावभाश्वलं तावद- बश्सम्भावि। मनु यथा घट चेतन्यावभाख्लेपि वतिरिक्र- माखाकान्तरमपेक्षते wad प्रदीपाऽन्यमालाकाग्तरमपे-

gre | संस्चिदयरपोति » भवत्वन्यत्वं किं तावतेलाशद्याहइ | waa चेति व्यतिरिक्घावभासकत्वं ताटशावभासक्रसाहितख- fafa array अवभासयति घटादिरिति wes दृट्ान्तस्य साध्यविकलत्वे परिहत व्यभि चार्माशङ्कते | मन्विति तदेव श्यतिरेकमखेनाङ Wife खनेक्ान्तिकत्वं निगमयति | तस्मादिति | प्रदीपस्य पश्चतुल्यत्वान्न अभिचारोा.च्लीति परि- रति | नावभास्यत्वेति

अयान्यावभासकतवा्तस्य मान्धाभास्यत्वमिति Weare | यद्यपीति » अवभास्यत्वरसारव्यभिचारे फजितमाङ | यदा चेति तिरिक्रावभास्यत्वं रिति wa: petra weft प्रदोपे खातिरिक्षेनेवावभास्यत्वमिति निवमासिडे्भिचार- वादवस्थ्यमिति शङ्कते | नग्विति यदि प्रदीप्य खावभाष-

ORs

arewa तस्माव्मरीपाऽन्यावभास्याऽपि सलाद्मानमवभास-

ST

ufa) खतः परता वा विशेषाभावात्‌ | यथा चेतन्याव- weet चरस्य तथा प्ररीपख्यापि चेतन्यावभाख्यलमवि- fad यन्तु च्यते प्रदीप areas चट च्चावभासयतीति तद्‌- खत कस्माद्यदात्मामं नावभाखथति तदा HET: च्वात्‌।

हि तदा प्रदीपस्य खता वा परतो वा विगेवः क्िदुप-

भ्यते | नाम WANTS भवति | यदाऽख्यावभासकः

सज्िधावषन्िधा fata उपलभ्यते a fe प्रदीपस्य

खात्मसन्िधिरसज्जिधिवे शक्यः कश्ययितुं असति

, कार्‌ाचित्के fava आत्मानं प्रदोषः प्रकाशयतीति ग्टपै- वाश्यते | चैतन्यद्रा कतनत चटादिभिर विरिष्टं waters

तस्मादिन्नानस्यातयाश्याहकल्येन प्रदीपा TETRA AAT

नात पन्बमसज्िग्रेषः समनन्तरकाशे स्यात्‌। वदा Mary भासयतीति aa wa ae सेोऽसीति दूषयति | मे्यादिना।॥ वदेव faearfe | cafe) खवभास्यताविष्यवादि बः प्रदीपे vim विशेषमनुभाष्य दूषयति | यच्चिव्यादिना॥ यदादीपोा खात्मानं भासयति वदागवभासमानः स्यादिव्या्द्खाह। Wifes विषेषाभावे$पि दीपस्य Starred किं स्यादिति teary माम Wife दोपस्य विेवान्तराभावेऽपि खात्मसतिध्यसदिधो farafrenngre | होति दीपस्य aaa वा खस्मिज्विष्रेषाभावे फलितमाह | सतीति व्धमिशच्वारिरासपव्वक भास्यत्वामेमानम्‌पपाद्यानमानाम्तर-

' माद चैवन्धेति cee तव्छवि जातीयय्यश्चं यथा खग्याटि।

agqay feu तस्ादिश्चानव्यतिरिकखिदातमा सि्यवीवयं।

प्रदीपस्य खावभास्यत्वं किन्तु विजातीयचेतन्धावभास्यत्व-

fafa fed afeaare | तस्मादिति यदाद्यं तद्राश्कान्तर- 8 4

be

wreurga fanrre वाद्धदिषयैरविशिष्टं | चेवन्वशय इले

GT

fawrera fa साशविश्जयनयाद्यतेव fe ar urea- faurrrgafa तज सन्दिद्धम्ममे वस्छनि अथयान्यच Te न्यायः कर्पयितुं युक्ता नः इृष्टविपरीतः तथा खत्रि यथा वयतिरिक्रनेव यादकेण वाद्यानां प्रदीपा- दीनां awe कृष्टं तथा विज्ञानस्यापि चेतन्ययाद्यलात्‌ | भ्रकाश्रकल्वे सत्यपि. waging यक्त कच्ययितुः aay यान्या fayrra ग्रद्दीता want ज्योतिरन्तरं विश्चानाश्छद्‌ाऽनवस्छेति चेन्न ग्राद्यायाश्मलमाजं डि agrena वदन्त रते लिङ्क FM न्धायतः। लेकान्तग्रारकले तद्वा रकान्तरास्िले वा कदाचिदपि fay सम्भवति | वसमान ATTEN: | fame afafcmarya करणशान्तरापेचायामनवस्येति येत्‌.। नियमाभावात्‌ हि सव्वं चायं नियमे भवति। यज.वस्छम्तरेख गद्यते At तच ग्राद्चयारकव्यतिरिक्घं

माद्यं यथा दोपः। यद्यं चेदविच्चानमित्नमामान्नरमाह |

चतन्धेति तथापि ad afecurwafefefcarrg विग्ड- af | चेतन्धयाद्यले चेति we afe निर्य॑यस्तचाइ | इति सष्दिद्यमान डति खस्तु चाकानु सारो Pras लोकल कथनमि- array | तथा चेति तथापि कुता विवचितात्मव्याति- Gay | बखेति।

frag urearacarye तस्यापि ाशकानरापे्ता- यामगवस्प्राप्रसक्िरिति शङ्कते | खनवबद्धेति चेदिति 1 कूटस्- गधस्य विक्छामसाच्विणाऽविषयत्वान्नानवद्येति ufcwefa | गेति ॥. ware तक्छतिरि क्षयां यथा घटठादीतिः माख्जत्वमाज्

ORE

भ.करवान्भर स्लारिति नैकान्तेन नियन्तुं wah) पेक्य

श्चा

<wara | कथं चट शावत्छात्मष्यतिरिकिनात्लना cya तच प्ररीपादिरालाका याह्या्ारकव्यतिरिक्ं ard fe प्रदीपाथालाके चटांशखशुरथेा वा | षटव्श्धा हलि- ऽपि ative we: प्रदीपव्यतिरिकण वाद्ममालेाकखानीयं किञचित्करणा रमपेचः | marta नियन्तुं warts यज

यतर व्यतिरिक्ं ange तज तच acorn स्यादेवेति ` Aaa व्यतिरिक्नयारकया दलेन करणा रा- weet नापि साकारा कदाचिदपयुपादयितं waa matey वि्ञानवयतिरिक्रमाकञ्यातिरन्तरमिति गन MT वाद्या घटादिः wear वा विक्नानव्यरि- fom: यद्धि agfatey नेपखभ्यते तश्तावश्ात्रं वस्त॒ Csi यथा खभ्रविश्ागयाश्चं चटपटादिषस्त्‌ खभ्रविश्नान-

बजियाइक्षस्य तता वस्वन्तरत्वे प्रदीपस्य खामबभास्यत्वन्धायेम जिद्मुक्ं। बु्िसाचिशे याद्त्वमस्ति कूटखटणिखाभाग्या- न्तत्कुतोऽगवस्येद्यपपाद यति। urges हीति साक्ती खाति- रिक्षयाद्यो याशकलत्वाद्रडिवदि वाश्द्याइ। त्विति + area शि यश्यकटत्वं वा afed awd बडिसाचिशेः मुखय- उच्यायषयकट त्वेन fafafas सम्भवति feat? तस urw- काश्तराल्ित्वेन कदाचिदपि प्रमाणम तत्क ताऽनवस्ेन्थेः याहकागवबस्यां परिष्व करलागवद्यामाश्यङ्कते। विच्चागस्येति। तस्य awe चच्लुरादिख्यानीयेन करेन भवितद्यं तस्यापि साख लेऽन्त्क रमित नव्यां दूषयति | नियमाभावादिति नियमाभावं साधयति। डो्ादिना afer range. पूम्बेकं स्फुटयति कथमित्यादिना उभवव्यतिरेकं ciate |

७४०

भा ° यतिरेकेशान्‌पलम्भात्छभ्नवरभ्रदीपादेः खंप्रविश्चानमाच-

ST

तावगम्यते। तथा जागरितेऽपि चरम्रदीपादेजायदिश्नान- व्यतिरे केणानपलम्भोष्ा प्रदिन्नागमाचतैव oat भवितु | तस्मालास्ि ararsar चटम्रदीपादिर्विज्ञानमाचमेव तु wa) तज यदुक्तं विज्ञानख व्यतिरिक्रावभासखलादधिज्ञान- च्यसिरिक्रमस्ति व्यातिरन्तरं चटादिरिवेति तम्भिथ्या | ase बिश्चानमाचत्वे इष्टा न्ताभावात्‌ |

OTM ALTA | ठु वाद्धाऽ्थी भवतेकान्ते- भेव नाभ्युपगम्यते | मनु मया गाभ्युपगम्बत एव विज्ञानं अटः Weta दति शब्दार्थष्यक्ताथ्ावन्तावदपि वाद्य मथाग्तरमवश्यमश्थपगन्तव्यं | विन्नानादथान्तरं वस्त॒

Soa विज्ञानं घटः पट दत्येवमादीनां भब्दा-

Wife. तथापि कथं Sf तचा | घटवदिति निव- माभावमुपसंङरति तस्मादिति खअनवस्धादइयनिसाकरशं निगमयति | तस्माडिश्चानस्येति बाद्यायवादिमतनिसाकरुय- मपसंइरति | तस्मात्सिखिमिति बाद्याथंवादिनि ध्वस्ते faar- नवादी चोदयति | नन्विति बाद्याचा विक्लामातिरिक्षे नास्ती- त्य प्रमागमाइ | यद्धीति गापलभ्यते जाग्रद्‌ जाप्रदि- च्ानव्यतिरकेयेति Wa: | TS ` सम्थंयते। खप्रति॥ दादा fan विश्यति तथेति उषद्छमममानभमपरखंहरति | तस्मा- दिति सम्ब विच्लानगमाचमिति fer फलितमाङ। तच्रेति किमिति तस्य frune ware) सर्ववस्येति बाद्यायोपलाप- वादिनं टूषयति।

नेत्यादिना हेतुं विशद यति। नत्विति विश्लानमाज्रवादित्वा-

रेकाम्तेन बाद्याधागभ्यपगतिरिति wre | afefa बाद्याथं

इठादष्नक्षारयति। गेत्यादिना॥ अन्वयमखेनाक्षमय अतिरेक-

७४९

भा ° गामेका्थले पय्ययश्ब्दत्ं प्राप्नाति तथा साधारनं

WHY VHA साध्यसाधनभेरोपरे शजास््रानयंषधप्रसङ्गः | तत्कन्तुरश्ामप्रसङ्गा वा किञ्चान्यदिश्लागव्यतिरेकेण वादिप्रतिवादि वाद देषाग्धुपगमात्‌। दयादमविज्ञानमाब- मेव वादी प्रतिवादी प्रतिवादिवादस्तटोाषो बाभ्युपगम्बते। froadaarnfaarerctat 1 दयाक्मीयविश्ञानं नि- राकर््त॑व्यमभ्युपगम्यते खयं वात्मा wefan | तया सति सम्बसव्यवद्ारलापगप्रसङ्कः। प्रतिवाधादयः खात्मैव सद्य दत्यभ्यपगमः। व्यतिरिक्र पाद्याहि अ्रभ्युपगम्यन्ते aaa व्यतिरिक्रयाद्यं वस्त॒ जायददिषयलान्ा- दस्तु म्रतिवादथ्ादिवदिति get इष्टान्तः | सनल्य- न्तरवद्धिश्चानाग्रवचखेति तस्मादिभ्नञागवादिनापि

मुखेन विश्रदयति | विच्चानादिति चागद्ेययोरेक्ये दोवान्तर- माह तथेति ara णास््रमुपदि्तो aq सव्वं्चल्वं स्यादित्या | तत्कत्तरिति वा weer | डत स्वस्य नाखि विच्चानमाज्त्मिव्याङ | कि्वान्यदिति केवलं पूव्वक्तोप- पत्तिव्रारेव बाद्यायऽन्यपेयः fery तजेवान्धदपि कारवमु्यत इवि याबत्‌ तदब स्मुट यति | विच्चागेति॥ यद्रा श्च तत्छब्यति- fomure यथा प्रतिवाद्यादि भायदण्तु चेद याद्यभित्वनुमानान्र arenurmrenfafatcen cere विप्रतिपत्तिं vary Wife निराकत्तथ्थत्वेऽपि तेवां चानमाचरत्वं किं anfear- श्सात्मीयश्चामत्वं वा तेषामिति निकषस्य maa दूवयति। इत्यादिना खकीयनिषेरे चानिापत्िमाचद्े। वथा चेति॥ व्वदक्ेकासराजचनमायामपि प्रतिबाद्यादीनां विच्लानातिरेषः सेक्छतोग्या | चेति। अन्धया विवादाभावापातादिति भावः। कथं ate faragtarcesry | यतिरि तेति fer cere

‘OBR

भा ° शरक विश्लानव्यतिरिक्रं व्थातिरग्तरं भिराकन्तुं i wit

ST

विश्वानव्यतिरेकाभावादयक्रमिति चेत्‌ गाभाषादपि भावस वसन्त रल्यापपन्तेः। भवतेव aang थटादिविश्चा मस्य भृतभावल्ममभ्यपगते तदभ्युपगभ्य तद्यतिरेकेण चरटाश्यभाव उच्यते

a fanrafawar घटादिः। यद्यभावा यदि वाभावः ष्यादुभयथापि घटादि बिन्चागख भावभूतत्वमग्युपगतमेव तु तजिवन्तंयितु रक्ते | तजिवक्तंकन्यायाभावात्‌। एतेन WAS उएन्यता HATA प्रत्यगात्मयाद्यता ATTA मिति arateare: अत्युक्ः। aa सालेाकोाऽन्यञ्चान्यख

फलितमनुमानं निगमयति तस्मादिति। किच्च चैचसन्तानेन मेचसन्ताने व्वद्टारादनुमीयते सर्नवश्चश्षागेन चासन्व॑न्षश्षानामि Wat | wT भेदस्य तेऽपि सिङेकद्ङ्ान्तान्नरीलादे्तखि वख मेदः शष्याऽन्‌मावुभिलाहइ | सन्तत्न्तंरवदिति बाद्या्- पलापसिद्धिरिति शेषः तदपशापासम्भवे uafeaary | तस्मादिति तिन्लानायमेरोह्या wernt विच्वानातिस्कि sm: सम्प्रति विमतं ने ज्ानाभिद्रं याद्यतवाद्छप्रयाद्यवदित्- छममुवदति) ax xfs ।॥ युक्त विश्चानातिरिह्षत्मथस्येति Re: | Sw साध्यविकलतामभिपरे्य ufcwefs | माभावा-

दपीति | ay वाक्यं feearfa | भवतेवेति वाद्याथंबादिभ्बेा fattaary | aerate

तथापि we terre साथ्यविकलतेत्धा्रद्याह | खदति a घटादि विश्वान॑स्य मावश्चुतस्याभ्यपगतस्य चटारेभावादभावादा विषयादथाम्तर्त्वाद्यस्य RECTAL UNA CSA सा- ष्यविकलता gufasay: माध्यमिकमतमतिरकेन ` निरा- करोति | रतेगेति चानश्ेवयानिं राकनम्नक्छत्वव चनगेनेति यावत्‌ आत्मने साद्यस्थाद्मिति प्रत्यमात्ममेव orga

०६१

wrewet जायत दति तदसत्‌ शान्तरस एवायं घट दति

चार

प्रत्यभिश्रानात्‌। खाद्‌ area ys रक्ाल्ितकशनला- fefaafa चेत्‌, तजापि शुणिकलस्यासिद्धलात्‌। जाव्ये- कलवा | शन्ते पमरुत्थितेषु कशनखादिष कं्रमखल- जातेरेकलात्के शगंखलग्र्ययस्तन्निमिन्ताऽभ्रान्त एव | हि ष्वमानलनोात्थितकेशमखादिषु व्यक्गिनिमित्तः एवेति प्रत्ययो भवति कस्पचिदोघंकालव्यवदहितदृष्टेवु तुख्परि माणव तत्‌कालीनबाखादितुखा इति प्रत्यया भवति तु एवेति, चटादिवु पनमवति एवेति अत्ययः AQTS खमे Taree: | पर्येण fe weafrw- wart agin तदेवेति चान्यलमगुमातुं यक्तं प्रत्य विरोधे जिङ्गच्या भाखपपन्तः | साद्‌ श्वप्रत्ययानु पपनेख।

मीमांसकषमतमपि पल॒क्तमेकस्येव angarenaa face: fare | प्र्मात्मेति सयभक्वादिनेोक्तमगुद्य प्रयभिच्ना- विरोधेन भिराकरोति यन्भुक्तमिल्ादिमा 1 खपत्तेऽपि war. भिद्धापपत्तिं wee: wera | सादृश्यादिति card विघटय- च्रत्तरमाइ-। तच्ापीति तथापि कथं तज प्र्यभिद्धेाश- Gre जातीति afafer वेषु प्र्यमिद्धेति शेवः तदेव प्रपञ्चयति | wetefa weary इति ea: किमिति जाति- भिभित्तेवा धीव्यक्तिनिभिन्ता किंनस्यादत are) Wife नमु meager विषयी प्र्यभिक्रानं केणादिषुषिंम wary | कस्यविदिति-॥ भ्नान्तस्येति यावत्‌। दाद्ाज्तिक- वैषम्बमाश | चटादिण्िति बेवन्बमुप सं इरति | तस्मादिति अत्छत्तत्लखिकं यया प्रदीपादि। सन्तखामी भावा इत्यनमानवि- Treg wef चाननिनाश्रद्या प्रको बेति | अनव्यतामु- मानवश्र्च्छविरोाधे wlan नादेबवाधितविषयत्व-

-७४४

भागज्ञानस्य खणिकलात्‌। एकस्य fe sacle Tet

aT

TUF सादृश्यप्र्ययः MA तु.वस्तदभ्वकोा बस्छन्तर-

दश्रगाय शणान्रमवतिष्ठरे | विज्ञानस्य afaaanguc-

स्तुर भरेनेनैव चयेपपन्तेः | तेनेदं weufafa fe सादृश्छ प्रत्यये भवति तमेति दृसमरणमिर मिति वन्तंमान- negara Ce खला यावदिरमिति वन्तंमानं चखण- कालमवतिष्टेत्‌ ततः लणवाद हानिः |

अथ तेनेव्येवापश्लीणः ara: प्रत्यय इदमिति चान्य wa वाेमागिकः प्रत्ययः चीयते ततः area भरत्ययागुपत्निस्तेनेद बद ्रमिति अनेकदर्भिन एक- स्ाभावात्‌। व्यपदेज्ानुपपस्िख टव्यदभनेनेवापशया- दिश्चागस्येदः दृ ट*मरे7ऽद्रा खमिति व्यपदे ्रानुपपन्तिदृट-

स्याप्यममिन्धङ्कत्वादिति भावः cre प्र्यमिश्नान साटश्यनि- waa wat भवतीत्याह साद्श्सेति acacia रेतु-

मा | waefa तस्य च्तखिकत्वेऽपि किमिति साटश्यप्रनमयो सिख्यतीग्याणश्ादइ। रखकस्येति॥ we afe वसतदयदशित्व- मेकस्ये ति चेत्या त्विति उक्षमेवा्थः प्रपञ्चयति | तेने व्धादिना॥

भवतु किन्तावतेति ताड तेनेति cefaaafied यदीति te: णिकत्वहानिपरिदारः afer परिहरति | येत्यादिना aa हेतुमाङ | खमगेकेति पर प्रच दोषान्तर- aw) arena तदेव fazarfa | डदमिति॥ अपदेच्- येऽन वख्यानासिदडिं wiget दूषयति | अथेत्यादिना खन्या Wage weeny परिङरति | अथेव्धादिना गशास्न-

* पश्छमोति aera |

०४५

भागवता व्यपदेश्खणानवस्थानात्‌। अथावतिषटेत सशवादशा-

GT

fa: | अथादष्टवता व्यपटेोच्ः शाद श्यप्र्ययख तदानों जाए्धन्धस्येव रूपविशेवव्यपरे AIT श्यप्रतथयसख सम्यमन्ध-

परम्परेति प्रषथ्येत सर्व्वश्ञशाख्त प्रणयनादि | tafe |

अङताभ्यागमङूतविप्रनाश्रेषो तु प्रसिद्धतरौ चशवारे। दृटव्यपदेशरेतुः पुष्वीष्त रहित एक एव हि टङ्घलावत्म- व्यथे जायत इति चेत्‌। तेनेदं सद्‌ श्रमिति च। वक्माना- तीतयोा्भिंलकाललान्तज THATS एकः प्रञ्जुलाव- यवस्यानोधाऽतीतञ्चापरसै प्रत्यये भिश्लकाज तदुभय- प्र्यथविषयस्पुकेच्छ HMA: | ततः सश्दयव्यापिला- tae विज्ञानस्य पुनः शणवादे ert: | ममतवतादिविक्ै- MATT HY सम्व॑संव्यवहारालाप प्रसङ्गः | THIS ख्संवेश्य- fanaa विन्नानस्य खच्डावबेाधावभासमाच-

प्जवनादीबादिशब्देन शास्त्रीयं साष्वसाघनादि एद्ते। सखि. कत्वपस्ते दुषयान्तरमाह | अलछतंति पदे प्रानपपल्तिमक्लां संमादधानगः wy | cefay सादटश्य प्रयश्च ्टद्ुलाख्यानीयेन प्रत्ययेन बं सेत्छतिव्याङ | तेनेदमिति अपसि डान्तप्रसत्धा war- we | नेत्यादिना तावेवामो प्रया बिषयो तदवमाशो चेन्मध्य- ant इ्टश्युलावयविष्यानोवः पर्ब इति यावत्‌ yy warat fare: सम्बन्धस्तङ्ि anifefa चेतथा ममेति यपरेशणसादश्यप्र- maracas खितेवेति चकारार्थः यज free दुःखा- qugaed acaafa | wate चेति | सडतवान्तत्वंसगंतरदयुभा- we a wag दुःखादिसंज्ञवः खसंवेद्यतवाङ्ोकारादिव्यथेः॥ Way यडनेधेकखाभाव्यमसिडं दाडिमादिवन्नानाविषदुःखा- ंद्रवत्वाभवयादित्माद्नद्याड। चेति} तथेव रेत्वन्तरमाङ्‌ | 4

७४६

भा ° खाभायाग्युपगमान्तद्‌ भिंनखान्यस्याभावे ऽनित्यदुः SW

Ge

न्याना AAA चनेककस्यना मपपन्तिः। द्‌ाडिमादेरिव विर्द्धानेकां शवक्वं विश्नानस्य खच्छावभासखाभाव्यादिश्ा- मस) ्रनित्यदुः खादीनां विज्ञाना गले सत्धनुभूयमानलवा- द्यतिरिक्रविषयवलप्रसङ्गः अथानित्यदुःखाद्यात्मैकल्मेव विश्चानस तदा तद्धिया गादि द्रुद्धि कल्पनानुपपत्तिः संयागिमलवियोागाद्धि विश्ुद्धिभंवति चथादशप्रश्च- at मठ सखाभाविकन ध्श्चण कस्यचिदधियागेा Ts: | परेः खाभाविकेन प्रकाशेनाष्येन वा वियग इृष्टः। यदपि पुष्पगणानां रक्रल्ादीनां द्रव्यान्तरयागेन विथेज्ग इङ ते तचापि संघो गपृब्बैलमनु मीयते वीज- भावनया यष्पफलादीनां गृणान्त रोत्प्तिद नात्‌ | श्रता विश्चानस्य विशुद्धिकश्पनानुपपन्तिः। विषयविषस्याभासल ञ्च

afaata तेषां sawed सत्यन्‌भ्चूयमानलानत्ततोऽतिरि लवं Awana धम्मिमाचलाभावान्नेयानाश् मानादयीन्तर्त्वादते यन्मयं तज्जनाय यथा घटादिमेयं दुःखादीत्थः। were दुःखादिधम्भा भवति किन्तु खरूपमेवेति शङ्कामनुभावष्य दोाषमाइ | खये्यादिमगा॥

waqufeaq प्रकटयति | संयागीव्यादिना खाभाविक- स्यापि वियेगोऽस्ति पुष्परक्षत्वादीनां त्ापलम्भादिव्याशश्धाङ। यदपीति गव्यान्तर्शब्देन पृष्पसम्बन्ध्निऽव वास्तद्तरक्त- त्वाद्यारम्भका विवच्िताः। विमतं संयेगपुव्बेकं विभागवल्वा्मे- वादिवदित्वनुमानान्र खाभाविकस्य सति vets ariiset- त्यथः | खमुमानानुगुयं vere erate | बीजेति कापोसादि- बोजे त्रव्यविग्रेवसम्पकाग्रक्तादिवासनया पुष्पादीनां रक्रादि-

७४७

wreeume परिकख्यते fayrre तदणन्यसंखगाभावाद्‌-

TIT विमान विद्यमानस्य संसगः स्यात असति चान्यसंसगे या धरा यस्य Te: aware तेन विया गमरदति। यथाप्नेरोण्ष्यं सवितुवी प्रभा। तस्मा दन्यससर्भेण मितं afeufgy विश्चागख्येतीयं wee नान्धपरंपरेव प्रमाणष्ूज्येत्यवमम्यते | यदपि तस्य fawm- मरा निर्वाणं genre कल्ययन्ति तजापि were यानुपपि: | कष्टकविशद्धस् fe कण्टकवेधजनितदुःख- निवृ्तिफलं 4 तु कष्टकविद्धमरणे तदुःखनिवन्तिफल- स्या्य उपपद्यते तद्वव निर्वाणेऽसति फलाञ्जये quae व्यर्थैव यस्य पुरुषश्ष्टवाच्थस्छ हि सत्-

ग॒डदयेपकम्भात्तत्घंयोभिगव्थापगमादेव तत्पुष्पादिषु Cw. दपमतिरि वथः विख्द्यनुपपत्तिमुपसं इरति | अत इति कल्पनानारमनुद्य दूषयति विषयविषयीति॥ कथं qanra- स्यान्धेन संसगाभावस्तस्यविषयेय संसगंदित्याणद्लाह | Wife: अथान्यसंसग मन्तरेखापि ware तविवयविषग्याभास- wae स्यादिति @uary असति चेति कख्पगादयमप्रामा- खिकमनारेयमिद्युपसंङरति | तस्मादिति कल्यनान्तरमव्धा- पयति | यदपीति उपशाभ्तिनिंवोागशब्दा्यंः॥ दषयति। तथापीति wena sf एलं स्यादिति चेत्रेषाइ | कण्टकेति weirs frearfe बस्य होति ननु त्व्मतेऽपि वस्तुनो ऽद यत्वासस्यासङ्कस्य केनचिदपि संयोगवियोागयोस्थोमात्क- जित्वासम्भवे मेच्तासम्भवादितुल्यमिव्धाणद्धाइ | यस्य. पुन- रिति यद्यपि gel we वल्तता सकमक्नेक्रियते | तथापि सियाकार्कपलमेदस्याविद्यामावहतत्वाद खन्भते PHT PIT: सम्भवान्न साम्यमिति भावः नन्‌ वाद्यार्थवादो बिज्चागवादख्ध

Ose

Se वाऽयं TEST जायमानः शरीरममिसम्पद्य-

भा ° स्ञात्ममा faurra wre परिक ख्यते Te यमः परुषस्य निवाणे were: परुषा इति श्यात्‌ यस्त पुनर खनेकाथं- दों विज्नागव्यतिरिक्र wan तख कृषटस्मरणदुःखसं- थागविागादि सब्यमेवापपल्मन्यसंया गनिमिन्तं ares तदियेमनिमिन्ता विशरुद्धिरिति शएन्बवारिपस्त ख्वंप्रमाणविप्रतिषिद्ध इति afacracere नादरः किषते यथेवेदेकस्िन्देदे Gat wer त्यो रूपाणि काय्य SWAP TATA GH ्रातच्योतिब्यास्त एवं वे प्रहतः परुषोाऽयं MAA: | कथं जायमान TTT Wot देरेगियसङ्ातमभिसन्ण्यमानः अरीर आत्म

factmar शून्यवाद निराकर्तव्यापि aera निसाकियते तजाङ | Waste | समस्तस्य TaN: EWA भागाग्भाना- ary aut सदिषयलाष्डन्धस्य चाविवयतया प्रायभावेन विराकरयामशेत्वान्तददितयत्वे गून्यवादिनेव विषवनिराकर- बाह्या अन्यस्यापकवान्तस्य स्षुरयास्फुरक्योाः सब्ब शरन्धतवा - योगाश्च इादिनश्ज स्वा सश्वयाखद नपयन्तेः सम्बतेखाखयाभावा- दसम्भवात्तदाश्नयत्मे TAU खरूप इानाभिराख यत्वे चासम्बु- तित्वात्रास्माभिखूदादजिरासावादरः जवते तत्षिडधं बु याद्यति- fou नित्यसिडमत्ग्तशुडं कूटसखमदयमात्ग्यारिति भावः।॥ ऽ)

wagrad परप्लं face खुतिव्यास्यागमेवामु वक्षेवच्च्तर- चाक्वतात्पयथंमाक | wifey रवमात्मरे भेदेऽपि वन्तमा्ं WH MATH STUNT कागथेकरकान्धतिक्रामतीति Oe | अवः सखत्नरनागरितसश्ारारेशदयतिरेोकवदिड शाक.

4

७8४८.

° मानः पाप्मभिः सर्धसृज्यते उर्रामन्त्रियमाणः

पाप्मना विजहाति १४१

tt i का = = मणा

भा ° मावमापथमाम cae. पाप्मभिः पाश्मसमवायिभि-

WT

usirediae: कार्य्यकरणेरित्ययः। dead संयज्यते एवेात्कामञ्करीरान्तरमृद्धं कामन्‌ गच्छन्‌ भियमाण इत्येतस्य व्याख्यानमृत्क्रामन्निति तान्येव संिष्टान्‌ पाम रूपाम्‌ काय्थकरणएलशणाम्‌ विजहाति तेविं य॒च्यते तान्प- रित्यजति यथायं खप्रजायद्त्योवे्तमाग एवैकख्िन्दे पाञमरूपकायकरणापादानपरिल्यागाभ्यामनवरतं स्च रति धिया wate: खन्‌ तथा साऽयख्ङ्व उभाविहलेाक- परलाकौ WHAT कारव्यकरणेपादानपरिष्यागा- बमवरतं प्रतिपद्य ्रासंसारमेष्ठात्‌ सञ्चरति wera faguarararfadt sad का्यंकरणरूपेभ्यः पाश्मभ्यः

परजा सश्चारोहयापि तदतिरोकश्तस्येच्य तेऽनन्तर वाग्धेनेत्थंः | सम्प्र ww wet ances | सवाडइत्धादिना॥ पाष्न- Way waar तत्वाग्यविषयत्वं दशयति | wyeaarfata- fefay me पापवाचित्वेऽपि काग्येसाम्बाडरम्मऽपि त्ति खचयति | warts | Seay टराम्तलेनागुवदति | येति | अवखादयसश्चारस्य लेाकदयसश्ार cTSiPywAarey | तथेति रहलेकपरलाकावनमवरतं सश्वरतीति -खम्बन्धः | सश्चरवप्रकारः प्रकटयति | जन्मेति जग्भनाज्नाग्येकरगयोरपा- दानमरखेन तयोाख्यागमविष््ेदेन खभमागे माश्ादबौामम- वरतं सश्र दुःखौभमवतोख्थः वा यादि बाक्यतात्यग्येम्‌- मसं हरति | तस्मादिति वश्ब्दा यमेव स्फुटयति | carafe |

°

‘Oyo

तस्य वा Cay पुरुषस्य बे टव स्थाने भवत्‌ wy परनाकस्थान सन्ध्यं तृत्तीयश स्वपु-

भाग्संयोागवियागाग्यां। fe agea सति तरेव संयोगे

GT

वियोगा वा am: uot

मनु मस्त SAAT लोकौ या जक्ममरणाभ्यामनुक्रमेण सञ्चरति खभ्नजागरिवे tai खभ्रजागरिते तु प्रत्यशमव- गम्येते विहलाक परलाकौा केनचि्ममाणेन | ABTS? एव खप्ननागरिते इहलाकपरखाकाविति उश्यते AAAS परुषस्य वे दे एव खाने भवता तोयं Way वा।केतेददं यत्रतिपनलं sian wantitiza- विषयवेद नाविभिष्टं स्थामं त्यते ऽनुभूयमानं | TTS एव स्थानं werner तच रोरादिवियोगेाचर- कालाम्‌भाव्ये नन्‌ HIS परलाकखथा सति दे

कथमेतावता तेभ्याऽन्यत्वं ताड | हीति खाभाविकषषस्य fe धर्म्मस्य सति eure कुवः संयोगवियोगे वम्द्योल्खादिष्बद- श्रं नात्काग्यकर ययो संयागविभागवश्ादखाभाविकत्वे सिड- मात्मनस्सद न्यत्वमि त्यः <

तस्येत्यादि वाक्छस्य anqarmyary | मज्विति अवस्यादब- amiacatafatcanrgre | खप्रेति pad तिं लेकदय- ufefece ery तस्मादिति तचोत्तरत्वेनात्तरवाष्छमुत्थाप्य व्याकरोति | उच्यत इति शाम यप्रसिडियोतना्य वे शब्दः | ष्पवधार्यं विश्यति | मेति वेदना सखदुःखादिल्तमा च्धागमस्य परलाकसाधकत्वममिपरेाश | तथेति अदधारय- माछिपति | नन्विति तस्य खयागान्तरत्वं दूययति। गेति

७५९

Ss: स्थानं तस्मिन्सन्ध्ये स्थाने तिष्ठनेते उभे स्थाने

UIA TATRA

[र

भा ° एवेव्यवधारणमयक्ं | Al कथं तडि। सन्ध्य तत्‌। THATS

GT

परलाकथोायैः सन्धिरस्मिग्भवं way’ THATS तत्छभ्न- व्यानं तेम स्थामदित्वावधारण्ं fe यामय: सन्धि- waa waaay तीयत्वपरि गणनलम हंति कथं तरिं UAT परलेाकस्थानस्मास्िलमवमम्यते यद पेच खप्न- स्थामं way wad यतस्स्िग्सन्ध्यं खभ्रस्थाने तिष्टन्भवन्‌ वन्तंमान एते उमे स्थाने पश्यति के ते उभ | इदञ्च पर- लाकस्थानं ware खप्रजागरितव्यतिरेकेणाभो लाक चै भिया समानः सन्ननुसश्चरति जक्ममरणसन्ता- नप्रवन्धेन | कथं पुनः we खितः agar लोक प्छति। किमाञ्रयः केन विधिगेल्युश्यते॥

exe साकदयातिरस्क्िख्यागलाभा गे कथं टतीयत्वप्रसिडिरि- arty) कथमिति तस्य सन्धत्वाच्र सखानान्तरवमिद्यत्तरमाद | aaj तदिति॥ aaa ब्युत्मादयति | cefa यश्तव्छप्रस्यानं तोयं मन्धसे तदिहलेकपरलाकयोः सन्धमिति सम्बन्धः अस्य cara फलितमाह | तेनेति पुरयप्र्ययश्यत्या ख्धानान्त - रत्वमेव are किं स्यादित्याह प्रथमश्रुतसन्ब्य शब्द्विशा- धाण्मेवमिन्धाड | होति परलाकाल्तित्वे प्रमाान्तरजि- चसया एष्छति कथमिति पत्यत प्रमायायन्नत्तरमाह | यत इत्यादिना खत्रप्च्चं परलाकरासित्वे carafe तदे- बेन्तरवाक्येन स्फुटयितुं uefa) कथमिति} कथं ज्ब्दाथंमेव प्रकटयति | किमित्यादिना उत्षरबाक्छमुत्षरल्वेनाव्थापरयति | उच्यत ढति।

5S °

aye

चार

७५२

अथ यथाक्रमेऽयं परनाकस्थाने भवतति तमा- क्रममाक्रम्योभयान्पाप्मन AAT पश्यति

श्रथ कथं पश्यतीति ष्टण ययाक्रम ATTA TT त्याक्रम आखयाऽवष्टम्म द्यथा चाद WMATA साऽयं यथाक्रमः We परुषः परलोकस्थाने प्रतिपश्य निमिते यथाक्रम भवति यादूभेन परलाकम्रतिपन्ति- साधनेन विद्याकबापृववंप्रशचालचणेन युक्ता भवतीत्यर्थः तमाकमं परखोाकसछानायेग्मखीग्तं प्रापताङ्कुरीभावमिव वीजं तमाक्रममाक्रम्यावष्टभ्याञित्याभयान्यण्ति बङव- चनं धम्माध्मफलानेकलादुभयप्रकारामिल्यथैः कारान्‌ पाञ्मनः पापफलानि। नतु यनः साक्षादेव पाभ्रनां दजेनं सम्भवति तस्मात्पापफलामि दुः खागीत्यथः। आभन्द्‌ख

तच्रायशब्दमुक्तप्र रायेतया वाकरोति | अथेति उक्ष र- aman व्याचष्टे wifes यदुक्कं किमाश्चव इति वचा | यथाक्रम डति waa केन विधिनेति ware | तमा- क्राममिति। पाप्मशब्दस्य gue सम्भवति किमिति wete- aaa ताद मलिति साशश्तादागमादटते प्रल्षेेवि यावत्‌। पाप्रगामेव साक्छादइग्नासम्म वस्तच्छब्दार्थं, कथं Tacs वयसि पाप्ननामानम्दानाश्च QR दशनं तचा | जग्ाग्सरेति॥ यद्यपि मध्यमेव वयसि करखपाटवारेडिकषवासमया eat ema तथापि कथमन्तिमे वयसि खम्रदद्रंनं ware | afte Sha फलानां QR a Awe बानीत्युपक्रमासानीलष- Serna | रश्िक्वासनाबभ्ादेडिकानामेवं पाश्मनामागन्दा- नाच QT दण्नसम्भवात्र खत्रप्रचश्छं परणाकसाधकमिति Uys | तत्वमिति परिसरति | saa xf» गख्पि ay

७५६

भा °ध्वफणानि सुखागी्येत्तासभयान्याग्रनश्रान्दां पश्ति

ST

WAAC TS वासनामयाम्‌ यानि प्रतिप व्यजग्भविषयाणि चद्रधम्माधर्कफलानि weiner रेवतामुयहाद्रा Tafa | तत्कथमवगम्यते परलाकखान- भावि तत्पाप्रानं CHa GT इत्युच्यते wae जण्डन्य- ननुभाव्यमपि पश्चति बह GAT मामा पुष्य THT पुवं टरूतिहिं ay प्रायेण तेन खभ्रजागरितच्यान- व्यतिरेकेण स्त उभा लाक, यदुक्रमादित्यारि वाश्ञ्या- तिषामभावे ऽयं काय्यकरणसङ्कातः परुषो येन व्येतिषा व्यतिरिक्रैनात्मना ज्योतिषा व्यवहरतीत्युक्त। तदेव नासि, यदादित्यादि श्थातिषामभावगममं wed विविक्र खयं च्यातिरपखभ्धेते

मनु्याबामिद्रादिभाषोऽगन्‌श्ताऽपि भाति। तथापि तदपुन्वे- मेव दश नभिव्याश्द्याह चति॥ खप्रधिया भाविजष्मभा- विगापि ai Tua तदपुव्वद्श्ननमपि सम्यग्क्षागमतथानप्रद्यय बाधात्‌। चवं खप्रधिया भाविजग्भासि- farm च्रानमयाक्गोक्षारादिति भावः। प्रमाण्फलमुपसंइरति | तेनेति wins wafer सम्बन्धं aH त्तम नुद्याच्छिपति यदित्यादिना वाद्यन्धातिरुभाबे waa पुरषः काम्धकरबसष्कातोा येन सद्धमतातिरिक्तेनातसव्योतिषा- ममनादिजि्वं्तयति वरदात्मञ्योातिररूीति बदुह्छमित्यन्‌- वादाः | विशिश्खानाभावं za विषेषबाभावं ताबदग्र- यति | तदेवेति y आदित्यादिव्थतिरमावविषिरखयानं वच. em | तदेव ख्यानं मास्ति बिरेवदाभावादिति wa:

4

ae

७५४

यत्र प्रस्वपित्यस्य नेकस्य waaay माताम पादाय स्वयं विहत्य स्वयं निम्भीय स्वेन भासा

येग सव्य॑रेवायं कार्यकरणसङ्घातः dws एवापल- भ्यते तस्मादसत्यमोाऽसख्नेवं वा सेन विविक्षखभावेन ग्धातीरूपेणा तमेति | जथ कचिदिविक्रः खेन च्थातीरूपेणा- पलभ्यते | वाच्नाध्यादल्मिकश्धतभेातिकसंसर्गश्ून्यः। तते ware wer भविब्बतील्येतदथंमाड | यः प्ररत आद्या यज चस्िक्काले प्रखपिति wate स्वापमनुभवति तदा किमुपादान; केन विधिना खपिति सन्ध्य खां भतिपद्यत इत्युच्यते | Tee Grae जागरितखलच्षशस्व सष्वोवतः सब्येमवतीति waar नायं Sra: कार््यकरण- सहते विषयवेदभासंय॒क्षः | सब्वावत्वमस्व व्यास्यातमन्ञ- अयप्रकरणे, WET ऽयंवा WMATA | WAT वा डत भोतिकमाजा we संखगंकारणण्डता faa दति सब्वा- बाश्छुव्व॑वानेव सम्बावां स्तस्य सम्ववतेए माजामेकदेश्रमवय-

यद्ाक्शयागाभाके Vqare! येगेति Sear नाद्व्यीति- भिरिति a: areca वाद्यन्येतिरभावाभाके फलि- ware | तस्मादिति उन्तरग्रन्थमन्तस्त्वेनावतास्यनि | we- त्वादिना wera awaafafcan खयं etrlagiaents > STE ST veratfs वावत्‌ ¢ उपादानश्ब्दः परियविषयः। कथमस्य BAI तदाह | सव्वोवत्वमिति।॥ संसमेकारगभ्ुताः साध्यात्मादिविभागेगेति wey किमुपादागमिव्स्यत्तर- ग्धा केन विधिनेत्रस्योत्तरमाड | खयमित्धादिनः चापा

OW

saa ज्योतिषा प्रस्वपित्यत्रायं पुरुषः स्वयं ज्योतिर्भवति ne a

भाग्वमपारायापश्डिधादायग्ररीला इूषटजन्मवासनावासितः सन्नित्यर्थः | खयमाल्ममेव fava देहं पातयित्वा निःस- व्नोधमापाद्य जागरिते आदित्यादीनां चचषुरादिव्वमुहे रेरव्यवदशारा्थः दे व्यवशारखात्मने walrwaiwet- WTR: धश्माधर्मफलापभागेपरमर्मसिन्दे आत्मकश्जापरमङृतमित्याक्मास् fava खयं fadra faaird wer वासनामयं ख्रें माथाम- मिव निर्माणमपि तत्कम्बंपेखलात्छयं कडढंकमच्यते खेनाद्मीयेन भासामाजापारानषशणेन | भासारीध्या अकाग्ेव सम्बवासनात्मकेगान्तःकरणटन्तिप्रकाशेनेत्यथैः a fe aa विषयण्धता सब्वंवासनामयी प्रकाशते

छा तज खयं भा sea | तेन खेन भासाविषयग्धतेन खेन

we प्रखपितोन्ु्तरसम्बन्धः। कथं Tact देविदन्तुतवं नाग्र- डेतुकर्म्मफलेपभेगापरमबाडि विन्यते ware | जागरिषे ऋत्यादिना निम्माखविषयं दण्ेयति | बासनामयमिति $ यदथा मायावी मायामयं देहं निभिमोते avfeare | माया- मयमिषेति कथं पुनरात्मा sae देशनिम्म(णकदःं MAINE | निम्माखमपीति खेन Uae भाबे Talal | करणे Saat यावश्वयति सा ऋीति॥ तजेति खग्राह्धिः ययोक्षान्तःकरङन्तेविं वत्वेन पकाश- मानत्वेऽपि खमभासा भवतु कर्गत्वमिव्याण्द्धाङ | सातचे(व

०५९६

भा०च च्यातिषा तददिषचिणा विविकररूपेणाखप्तदृःक्‌ सखभावेन

GT

weed वासमात्मकं faritgan प्रखपिति यदेवं ait ल्मखपितील्युच्यते अत्रेतस्ामवखायामेत- ferare यं परुष श्रात्मा खयमेव विविक्र्योतिर्भवति ` वाद्चाध्याल्मिकण्धतमैतिकसंसर्ग॑रडितं च्यातिर्भवति नन्वस्य ARG माचोपादानं छतं कथं afer सत्थ- जायं पुरुषः खयं ज्योातिभवतीत्य च्यते नेष रेषे विधय- तमेव हि तत्‌। तेनेव चा जायं परुषः खयं व्याति रंश्चितुं wa a तन्यथा सति विषये कस्मिंखित्छुषप्तकाख दव यदा पनः सा भाः वाखनाल्मिका विषयन्छतापलग्बमाना भवति तदाः कोशादिव निष्कुटः सम्बेसंसगे रहितं च्‌ रादिकागकरणव्या SHASTA गातमच्यातिः सखेन

खेन च्योातिषेति कत्तरि cater | खणश्ब्दाऽचात्मविषयः। कोऽयं VST नाम तश्रा | यदेवमिति विविक्कविश्ेवगं faearta | बाद्येति aN खयं व्थातिरान्म्युक्तमाचिपति | मन्स्येति बासनापरिग्रस्य मनोारूत्तिरूपस्य विषयतया विषयल्वाभावा- ` दविदडमात्मनः Ea खयं ष्थेतिषटमिति समाधत्ते, नेव दोष इति कुता बासगोापादामस्य विषयत्वभिव्धाश्ड् खयं व्यातिडु- आतिसामण्छादित्याह | तेनेति माजादानस्य विषयत्वेगेति यावत्‌। वदेव व्यतिरोकमुखेनाइ नत्विति यथा सछषुिकाले awa विषयस्याभाषे खयं च्येतिरात्मा दश्रंयितुं wed तथा aa पि तस्मात्र खयं व्यातिदृशु्ा माच्रादानस्य विष- यत्वं प्रकाणितमित्यथः | भवतु ws वासनादानस्य विषयत्वं तथापि कथं खयं व्योातिरात्मा ware विविच्य दशंवितुभिना- WES | यदा पमरिति॥ अवभासवयदवभास्ं वासनात्सक-

७५७

तत्र रथा रथयोगा पन्थाना भवन्त्यथ रथान्‌ रथयेगान्पथः सृजते तननानन्दा मुदः प्रमुदो भवन्त्यथानन्दान्मुदःः प्रमुदः सृजते तत्र

भा ° रूपेशावभासयङ्ाते। तेनाजायं पुरुषः सयं वच्धाति- भवतीति सिद्धं te मन्व कथं पर्ष; खयं च्योतियेन जागरित इव ग्ाञ्ज्ारइकादिलकणः TIT व्यवहारो TAA! चशरा- अनयाशकाखादित्थाथ्ा साकाखथेव दन्ते यथा जाग- रिते। तच कथं विशेषाऽवधारणं क्रियते ware पुरुषः खयं श्येति्मवतोल्यु्यते वैलशप्यात्छप्रदधंनस्य जाग- रिते शौख्ियबद्धि मनश्रालाकादिव्यापारसंकोषंमात्म- च्यातिः | इइतु खप्रदङ्ियाभावाक्दनुगरारकादि- व्या्यालाकाभावाख विविक्रं कवलं भवति तस्ादि- wed नगु तथेव विषया उपलभ्यन्ते waste चथा जागरिते aa कथमिद्धियाभावादैलजष्छमृच्यत इति

Ste मनम्तःकरबमिति शेषः | खप्रावख्यायामातसमनेऽवभासकान्तरा- भावे फलितमाह | सेनेति

Uw aR खयं व्येतिरात्मेति वल्मकारान्तरेगाखिपरति | नन्विति अवस्थादये विशेषाभावकछ्षतं चोद्यं दूवयति। उच्यत डति बेलक स्फुटयति जागरिते Wifes wae |x सदपि विषत्वात्र खयं व्यातिहुषिघा्विति भावः | उक्तं ल्छण्छं प्रतीतिमाभिव्याक्तिपति | मज्विति atari ane awacary | ष्दणिििति प्रतीतिं acafa | era रयादि-

oye

| Saar: पुषुरिण्यः ware भवन्त्यथ वेशासाः पुषरूरिण्यः स्रवन्त्यः gaat हि HAT 1१०१

meme तजर विषयाः we रथादिखल्षणाः | तथा रथयोगा रथे य॒च्यन्त इति रथयोगा अ्रश्ादयस्तज विद्यन्ते पन्थाना रथमाग भवन्ति। रथ रथान्‌ रथयेगान्पथस् जते खयं कथं पुनः जते रथादि- साधनानां वृच्लादीनामभावे | ननुक्षमस् लोकस THTAAT माजामपादाय we वित्य खयं निग्मायेव्यन्तःकरख- ` gfara लक्ख वासनामाजा तामपादाय रथादि वाखनाङरूपान्तःकर ण्वि सदुपखमिनिमिन्तेन कर्णा साद्यमाना दु श्सलेन व्यवतिष्ठते तदुच्यते। खयं निगमा येति तदेवाह रथादीग्छुजत इति मजु तच करणं वा करणानुग्राहकाणि वादिच्यादिष्यार्तीषि तदव- wren वा रथादयो विषया विद्यन्ते तद्वासनामाचन्त केवलं तदुपलसिकब्मंनिमिन्तचोदितेद्गूतान्तःकरण्वृत्या-

are खटटिमाल्िपति | कथं पुनरिति वासमामवीखूटिखिरे्त्त- care | उच्यत इति | तदुपकबम्िनिमित्तेगेत्यच तच्छब्देन वास- नात्मिका मनेाडचिरोवोक्ता। smart पपश्चयति | गज्विव्धादिमा॥ तदुपखब्धिवासनापलयिसतश्न यत्वाम्मनिभित्तं सेन चोादिततया योद्ध तान्तःकरगडत्तियाइकावस्ा Aare aera तदासमा- रूपं दृष्यत इति याजना वापि कथमात्मनव्याविः ad केवलं सिध्यति वाङ तद्यस्येति तथा कोश्रादसिविंविक्ती भवति

तथा टाया बुङेविविष्कमाव्योतिरिति sae साधयति। असिरिवेति तथा स्थाद्यभाववदिति बावत्‌ चखान्धेव

०५४८

भा ° अयं दृ ते, ATE ज्योतिषो Taw लपदृ्रसदात्म-

aT

afaca केवशमसिरिव ararfafam i तया तच्रा- मन्दाः सुखविश्रेषाः मदा दषाः पत्रादिलाभनिमिन्ताः WATS एव प्रकापेताः

अथ चामन्दादीन्‌ जते | तथा तच वेशान्ताः wer: पुष्करिष्यस्तडागा खवत्योनथ्योा भवन्ति i अथ वेशराग्तादयन्‌ जते वासनामाजरूपाम्‌ ware हि SUT) तद्वासमाश्रयचित्तवृल््युद्धवनिमि सकम्मं Waa वोचाम तख कन्तुलवं नतु सालादेव तत्र क्रिया सम्भवति तजर खाधनाभावात्‌। FE कारकमन्तरेश किया सम्भवति चं तज ₹स्तपादादीनि क्रियाकारकाणि सम्भवन्ति | awa तानि विद्यन्ते जागरिते तत्रात्मञ्येोतिरवभा- शितेः का्थंकरणेरंयादिवासनाज्रयाग्तःकरणवुश्युद्धवनि- far कम्मं निरव्॑ते तेनाच्यते fe कन्तेति। तदुक्रमा-

विण्िष्यन्त इति विषदः छखसामान्यानीत्वधः तयेत्यागन्दाद्य- भाषे दडाज्तितः। खल्यीयांसि सरांसि पश्वलशब्देगेाच्यते | हि कर्ते्य्रचिणश््दोय स्यादिन्यक्तन्तस्मात्सजतीति शेषः | Faia aed सरुकाग्यभावादित्याश्द्याद | तदासमेति तच्छब्देन बेद्नाम्तादिग्रइयं | तदीयवासगाधारख्ित्तपरिाम- शेनेद्धवति यत्वम्मे तस्य ङञ्यमागनिदानत्वेनेति यावत्‌ मुख्यं wee वारयति। मत्विति तथेति खग्राक्तिः। arvana $पि ex किया किं स्यादिव्याश्ड्याइ। दीति तिं wea कान्धपि. भविष्यन्ति tare) चेति तदि पुव्नीक्घमपि ate कथमिति Geary) यज्रविति उक्तेऽर्थे वाक्छापक्र- ममनु क्रशयति | तदुक्षमिति | उपक्रमे सुखं कटत्वं WATT.

cy ©

७६० तदेते ओका भवसि स्वपन शारीरमभि प्रहत्यासुपुः सुपानभिचाकशीति 1 शुक्रमादाय

भा ° कमभेवायं च्यातिषास्ते पयते aa कुरत इति तचापि

¢

न॒ परमार्थतः खतः ada सेतन्यव्योतिषावभावसकल- व्यतिरेकेण | यशखेतन्यात्मज्यातिषान्तःकरणदारेणावभास- यति। कार्यकरणानि तद बभाषितानि wag व्याप्रियन्ते काग्येकरणानि | AT कटठंलम॒पचय्यत BATA: | ATA ध्यायतीव लेलायतीवेति तदेवानु्यते fe adte Vay ९० a

तदेतस्धिनकरेऽयं एते कोका मन्ता भवन्ति | GHA खभरभावेनग शारीरं शरोरमभिप्रत्य निेष्टमापाथ्या- सुप्तः खयमलप्रद गादि शक्तिसखाभाव्याग्सुत्ताषासनाकारो- AAA ATTRA वाद्याध्याल्िकाम्‌ स्वामेव भावान्‌ सेन रूपेण प्रत्यस्मितान्‌ सुप्तागभिचाकशीत्य-

चारिकमिति faitwarregre | तत्रापीति परमा्च॑तख्ेत- न्येव्योतिषे ब्ापारवदुपाध्यवभासकत्वव्यतिरेकय खता कटं वाक्योपक्रमेऽपि विषिितमिव्य्यंः यात्मने वाक्छापक्रमे डं त्वमोपचारिकनिन्युपसंशरति | यदिति।॥ fe कततेैपचा- fea कट त्वमिन्यु्यते tee ध्यायतीवेवादिनोक्षष्वात्पगदक्ि- fcarmery | तदुह्छमिति rare प्रयोजनमाइ। रेलथं- मिति॥ ख्रेरयादिखष्ाविति शेवः ayes

तदेते दाका भवन्तीव्येतव्मतीकं wiier वाचषे § रते इति sarge: खयं व्थोतिहादिः भ्रसेरमिति खाये डडधिः। खघमदक्तवे देतु माइ | अलति | NST प्रदमादाब ATT |

७६९

Ss पुनरेति स्थान हिरण्मयः पुरुष कट््ध॑सः 1 १११ प्राणेन Taqat कुनायं वहिष्ु- लायादमृतमररित्वा ईयते AT यत्र HAY हिरण्मयः पुरूष THEVA: WIRD स्वपा

भा ° शप्तयाऽऽत्मदृश्चा. पण्त्यवभाषयतीत्यथंः | WH WE ब्धातिश्रदिश्ियमाजारूपमादाय wether पुनः कर्मणा जागरितन्धानमेव्धागच्छति हिरण्मया हिरण्छमय इव चेतन्यञ्याति ~ ban SATS: पारूषः पुरुष एकसः UH एव इन्ती- DRC: | एका जाग्रत्छम्रेदलेाकपरलाकादीन्‌ गष्छती- ` BHC: ॥९९ तथा प्राणेन पञ्चरृज्तिना रलन्परिपा- खयश्नन्यया गटतभाग्तिः wet faasatarnte- खङ्कातलादल्यग्धबोभदस्ं कुलायं नीडं शरीरं खयं तु afeeeragerareafcear! यद्यपि शरीरस एव ay पश्छति तथापि तक्म्नन्धाभावात्तक्छ्य tararet वहि- खरि वेत्युच्यते। waa: खयममरणध्भर ईयते गच्छति | aa कामं यत्र यत्र कामे विषयेषृद्ूतटृत्तिभेबति तंतं कामं वाखनारूपेणाद्भूतं गच्छति॥९२॥ किञ्च खभ्रान्ते Glo सक्नानित्यादिना उक्तमनृद्य पदान्तरमवताय्यं ance | छप्तानभिचाकग्रीतीति तथाशब्दः खभ्रगतविग्रेवसमुचयाथेः। किमिति खन्न maa शरीरमात्मा पालयति तचा खन्ध येति . वद्िखरित्वे्युक्तं शरीर खस्य iran wre) यद्यपीति तत्सम्बन्धाभावादह्िखरित्वेशव्यते उति

सम्बन्धः Swe तदसम्बन्धे दृष्टान्तमाह तत्श्य इति v4

35 @

७६२ उच्चावचमीयमाने रूपाणि देषः कुरते बहूनि 1 उतेव aff: सह arama जक्षदुतेवापि भयानि पश्यन्‌ ११३१ आराममस्य पश्यजि तं पश्यति कथमेति तनयतं बाधयेदित्यादुः

भाग्खप्रखाने उखावचमृच्ं देवारिभावमवचं तिम्येमादि-

“Te

भावं जिरृष्टं तदुखावचमीयमानोा मम्बमानः प्राक्नुवयु- पाणि रेवा चातनावान्‌ कुरते मिवन्तंयतीति arware-. पाणि बङ्कन्यस्ह्धेयानि उत श्रपि ef: सह मादमान xa जस्दिष इसज्िव aaa: उत ta अपि भयानि विभेत्येभ्य स्ति भयानि सिंदव्याचादीनि पश्ज्जिव४९३२॥ ` आराममार्मणमाक्रीडा मनेन fafetat वाखनारूपा- were: wafer सं जनाः यामं नगरं स्िथमन्ना- मित्यादि वाखनाजिभ्िवमाक्रोडनसूपं तं wats तं पथति कन weer ata ऽव्यन्तविविक्रं दृष्टि गाखरमापश्नमष्यरा भाग्यदयेनता Vag यच्छक्यदशंनम- areata पश्चति। खोक प्रत्यगकाजं रश्यति अतिः खप्रदा विषेबाग्धरमाङ | feefay उच्चावचं fradtee aa तेनात्मना STI खय AMA इति TAT २९१।१२॥१९॥ रामं बिदयाति। साममिद्यादिना तमितारेखा- waary | कटमिति ।॥ दृङ्िमिचरापन्नमपि प्छतीति

सम्बन्धः | कट्मिग्धादिनोक्ं प्रपश्चयति। wer इति हाकां पसंरति [> Ly तात्मथ्येम्‌ Serie बाकछान्त मादाब तात्यग्बम्‌-

@

ORR दुर्भिषज्य हास्मे भवति यमेष ofa ?

भा ° अत्यन्तविविक्रः खयं sarfacran awe भवतीद्यभिप्रायः।

तं गायते बेाधयेदित्थाञ्ः 1 प्ररिद्धिरपि ara विद्यते सपन आक्मच्यातिषोा व्थतिरिक्रषि काष्ठ aura gaara’: सदसा wi बाधयेरित्याशरेवं कथयन्ति fafarqarzat जना STS | मुभे ते wafer णायदेशादि- खिवदारताऽपशत्य केवले विरवत इति यत ars: 4 तं गायतं बोधयेदिति तेच दषं पंश्जन्ति। wa

` ऋते काष्यमागः। तागीणियदाराणि evar प्रतिबध्य

चार

मागे प्रतिपद्यत इति ataere दुभिंषञ्यं हारी भवति waa प्रतिपद्यत इंति तमिशियदारदरेत्रं war- दे बाच्छक्रमाराथापतसमिखिथदे्रमेष wan पुनन nfaqea कदाचिद्व्यारेनेखियमाचाः प्रवेशयति तत

काकाङ्ापूव्वकमखरावि arch | तत्रे्ादिना तेवामभि- प्रायमाङ | नूनमिति इखियश्येव दाराख्यस्येतीज्ियदारो भाप्ररेइरलस्ादिति यावत्‌

कथापि सयासो treat का शाभिरिनाच्श्याह | तेति awar tread era: fers प्रमाढमिन्ाश- च्वाननरवाकधमबताग्ये Wes | तदतदादेव्यादिना॥ पुमर- धरतिपत्तो दोषधसङ्गं «tafe | कदाचिदिति॥ थन्धालपपेस्य काम्ये दशं बन्दुभिषन्यमिन्धादि eres | तत इति sii प्रसि- जिमुपसंश्रति | तस्मादिति डत्तमनृ द्य मताग्भरमुल्थापयति | wat भत्वेत्धादिना a इतिशब्दो waned ata मतान्तरं स्फारबति | गेत्लादिगा॥ उह्मकोललत कलं एष्छति | वदेव

७६४

Se अथा खल्वाहुजीगरितदेग ्वास्थेष इति यानि

देव जायत्पश्यति तानि gg इत्यत्रायं पुरूषः

भा ° आज्ध्यवाधियादिराषप्राभो shies टुःखभिषष्ष्मता

च्छा

WRITS भवति दुःखेन चिकित्छनीधाऽत Te भव- तील्यथेः तस्मा्रसिद्धयापि खमे खयं ज्यातिद्मस्य गम्यते | wat भूलातिक्रान्ता ग्टव्योरूपाणोति तस्मात्‌ we खयं श्योातिरात्मा wat अपि खर्बन्य ्राङजागरितरे् Waray य: GAs) सन्ध्यं सानान्तरमिष्लाकपर- @ranat व्यतिरिक्रं किं afe इइलाक एव जागरि- age: | यद्येवं किञ्चातः wear थद्ूवति यदा जागरित- देश एवायं खपरखदायमात्मा कार्यकर णेभ्यो ATF TS ्भिओभूतः अता खयं व्यातिरा्मेव्यतः खयं व्योति- एुवाघधनायान्य आहजागरितदे्न एवास्यैष दति i aa देतु माश्ते जागरितदेश्ले यानि fe यखाद्धख्या-

मिति॥ wat जागरितदेश इत्येवं यदीमतश्च fa स्थादिति Daw: | पलं प्रतिच्नाय प्रकटयति | wife मवान्तराप- न्यासस्य खमतविरोधित्वमाष | इव्त इति exe जायद- शत्वं दुघयति | तदसदिति तस्य Mugu फलिव- arw | तस्मादिति 1 ast वाद्धयज्यातिषः सम्भवो माश्च प्रमाखमाह | तदुक्धमिति बाद्यव्यातिरभावेऽपि खभ्ने वबडा- रद्र नात्तच खयं व्यातिहमाचोघुमश्कमिग्यपसं इरति | तसा दिति ।॥ कथं पुगविंद्यायाममुक्तायां सदखदानवचममित्धाश्द् eu कीत्तयति | खयं व्थातिरिति।॥ रच्ारूपाण्तिक्रामती- ana काग्यकरयन्यतिरिक्षत्वमासना <faafaary | खति-

OR

= स्वयं ज्यातिभवति ass भगवते we ददा-

म्यत उदं faders gether ? १४१

भा ° दीनि परा्चंजातामि जायष्मागरितरेे पश्यति लाकिक-

aT

स्तान्येव Garsta पश्वतीति। aan i इद्दियोपरमात्‌। उप- Tay Whey aware पश्यति। तस्मान्नान्यस्य च्यातिषस्तच SAAS ATM ATCA A रथयोगा इत्यादि, तस्मारजायं पुरषः खयं ज्यातिर्भवतीत्येव खयं च्यातिरा- त्ास्तीति खभ्रनिदरनेन प्रदश्ितं। अतिक्रामति र्व्योा- ङूपाणोति च, क्रमण सञ्चरज्िदलाकपरलाकादीनिरलेा- कपरशेकादिव्यतिरिक्ः तथा जायत्भ्रक लायर्भ्या व्तिरिक्ः तज चं क्मसञ्चारानिव्यसओेव्येतन्मतिपादितं याश्चवन्न्कयेन | अता विथ्ाजिक्ियाथं ewe ददामीत्याह जगकः | Bowed माधितस्लया भगवते तुभ्यं सख

कामतीति॥ सेकदयसखार्वश्ादुक्घमथमनुबवति। कमेखेति॥ शमादि ग्रब्द त्तदे हादिषिषयः श्धानदवयसश्चारबद्ादुक्तमम्‌- भाषते | तथेति रर्णाकपरलाकाभ्वामिकेति यावत्‌ | जाक. इये स्मागदये कमसच्ारप्रयुक्तमयान्तरमाहइ | तच चेति | अत्नः खयं व्योातिषे देहादिग्यतिरि क्स्य fas च्ञापितत्वा- दि न्तः werd: » कामप्रश्रस्य निर्बोतलान्िराकाडेत्वमिति wet वार्यति। विमारखेति सभ्यग्बाघकूद्धेतुरिति यावत्‌ ननेलख र्व UNM नासे awash तत्राह | तदुपयामौति। चअयमिनक्वातमप्र्याक्छिः | तादण्यात्यदायश्चानगस्य वाक्छायं चअनदेषल्वादिति यावत्‌ wwe वाक्मायवडिभावं दष यति तदेकदेश cafe कामप्रखरा नाद्यापि निर्णीत इत्च

७६६

सवा ee एतस्मिन्सम्प्रसादे रत्वा चरित्वा zyq पुण्य पापं भाग्ददामि | faareqg कामप्रश्नो मथाभिप्रेतः तदुप- याग्याऽयं तारण्याशलदेकरेभ एव wae निये खधामि समस्तकामप्रस्रनिणेयञ्रवफेन विभेाकायात og ate यभ संसाराद्िप्रमच्येयं SOIC ali CIM LCA LAO fadaear: सश्खदानं ॥९४॥ angina wifsasse इति anaren: ` प्रतिषादितं। ward परषः खयं व्यातिर्भवतीति awa Uy WH wad लोकमतिक्रामति स्त्योरूपाणोति | तत्रैतदाज्रद्यते | खकोरूपाख्छेवातिक्रामति aye | प्रत्य Wat Ve काग्थेकरणव्थावृ्लस्यापि arewererws t तस्मान्नूनं Rare कल्यमतिक्रामति कणा fe व्याः

Ste utara waafaery | aa xfs कामप्रश्रस्यानिर्गोवत्ण- दिवि यावत्‌| तेनापेचितेन Vqhad: विमेशशब्दस्यं सम्य- गा नविषयत्वं qeate | येनेवि sear गुख्पसा- दस्य प्राधाग्धं दशयति त्वव्रसादादिति॥ ननु विमेक्षपदा्था निर्णी तिऽन्यया सखदा नस्याकस्लिकत्वप्रसङ्यदत आह | faarafa iat

उन्तरकण्डिकामवबतारयितुं ea atwafe serqefite wimatenfem aera: खयं व्योति arqaret प्रस्तुतं तदज्रायमिग्याडिना carga: ei प्रतिपादितमिति सम्बन्धः | रत्तमयान्तरमनगुश चे यमुत्थापयति। यशुक्तमिवि pare माति- alates Wary | प्रं होति रन्शादेवारिरादिच्र-

Og

won मेादजाशारि दूष्छते। यदि «aan बड एवायं

QT

खभावतसता faarer नेापपद्यते 1 fe qararenfe- दम्यते i अथ खभावेा भवति aaeeerare उपपक्छते। यथास रत्युराक्मीये war भवति ततः प्रद्ंमावात we विमोक्षाय गरुरीत्येवं जनक्रेन पय्ेनु- gat यान्जवखधसदि दशंचिषथा प्रवृते वे प्रहतः we श्योतिः wer एष यः wy दर्भिंत cafe संप्रसादे सम्दक्‌ प्रसीद त्यद्िज्जिति wera: जागरिते देरेशिय- ब्यापारञ्रतेसकजिपातजं Fear काल्यं mat विप्रतिमक् ईष- प्रसीदति खपे तु STN षम्दक्‌ प्रसीदतीत्यतः सुषुतं सश्मरखार उश्यते Mar fe तदा TAT शकान्‌ wala

IU pate कुता ग्यगातिङ्रामति वत्रा | तस्मादिति। wate wie प्रडश्छसेागादिति यावत्‌॥ उष्कमुपपाद- अति। waar हीति खतः ea मते we wane गातिक्राम- तीति शेषः मातहिं ल्ारतिक्रमाऽभत्वो रोषा | यदि चेति खमभाकादपि aarfiafaanrgre हीति उक्तं fe नहि खभावे भाषानां qraweremantfcfe कथं तरिं arerenfefcanrgre अयति र्वा ण्डा प्रागेव cry छतेति दश्रंयन्र्तरमत्थापरयति वयेन्वादिना लदिदश्रयिषयेलच तच्छब्देन ग्दद्मारतिक्रमं RW TRY प्रसिडाचंत्वमपेत्व सनब्दायेमा वे cae इति रवश्रण्द aya आकरोति | इति सम्यकप्रसादे fan aqafe- क्ामतोति Wa: BGR Gay साधयति | जागरित xafcat | तज arentuargwafe तीरा Wife 1 wer ame प्रसादः UG ara auify किनावयातमिनव Ary | a वाडति। (eras was सम्यकप्रसादे GYR feat सम्यक

भागख्लिल wat द्रष्टेति हि वच्यति सुषुप्तसखमात्मानं सवा

एष एतस्मिन्‌ सम्मखादे क्रमेण EEE: सन्‌ ETH खिला कथं सम्मसन्नः | स्वप्राद्छुषप्तं प्रविविच्ुः खप्नावख एव Tar रतिमनभूय मिचबन्धुजनदभ्नादिना चरिता विद्धा मेकधा चरणफलं अ्रममुपलभ्येत्य्थः। दृष्टैव Waa: GUY पुष्टफलं पापञ्च पापफलं ठु पुश्पापयोः सा्ा- इभंनमस्तीत्यवा चाम | तस्मा पश्छपापाभ्यामनुबद्धः यो fe करोति पृष्छपापे ताग्यामनबध्यते। हि दर्भनमा- चेणेतदनु बद्धः स्यात्‌ | तस्मात्‌ VA भूत्वा खद्यमतिक्राम- त्येव SYST केवलं | श्रता स्टत्यारात्मखभाव- MIME ASSN ASS GAT Hag तु करो-

प्रसन्नः सम्‌ गुद्ममतिक्रामती चेः उक्षमयंसुपपादयितुमा- काङ्कामाहइ कथमिति रत्वेत्यादि व्याकुन्बेन्परिशरति। खप्रा- दिति।॥ पु्पापण्ब्दयोययातार्थत्वमाशद्याङ त्विति। अवा चामे भयाग्पाप्रन wate पश्तोव्केति शेषः + पुख- पापयोदप्रनमेव मन करबमित्यज पल्ितमाह | तस्मादिति तददटुरपि तदनुबन्यः स्यादित्याशद्ातिप्रसङ्गान्मेवमिन्ाइ यो Wenfeat पुखयपापाभ्यामात्मगोाऽसं स्यं फलितमाह | तस्मादिति॥ गटब्योरतिक्रमणे fa स्यादित्याग्रश्वाश। wat मेति गटव्योरखभावत्वमुपपादयति | गुब्युख्धेदिति ।॥ डरापत्तिमाश्न- wre त्विति अनन्वागतबाक्छाद सङ्गवाक्छाेतखथेः मोच - Trea रल्यारखभावत्वमिन्याङ | खभावश्धेदिति॥ तख र्यः खभाका मवतीगखाह। त्िति॥ खभावा- दिति रेदः॥ तस्याः खभादत्वे werd कथयति | अत इति ग्टव्धुमेव ares | पुण्छपापाभ्यामिति i SH et: खभावत्वा- भावेऽपि नायद वध्यायां कटटत्वमात्नः खभावः। aww निय-

3 ©

ord qa: प्रतिन्यायं प्रतियोान्या द्रवति स्वप्रायेव

ure fa खभावसेक्कियाऽसख faaireda wai नतु खभावः

GT

खप्रेऽभावात्‌। war विमेाशोऽस्यापपद्चते Walt: पष्छपा- wat aay जागरितेऽख् सखभाव एव डि बुद्याद्यपा- धितं हि तत्‌ तख प्रतिपादितं खादृ श्मान्‌। ध्यायतीव लेलायतोवेति

ARITA GH ग्टल्यरूपानिकरमणशाश्न खाभा- विकलत्वाजङ्काऽनि््जाखता वा। aw चरिल्ेऽपि चररफरं अममुपखग्येत्ययः | सन्रसादानुभवेन्लरकाललं पमः प्रति- न्यायं यथान्यायं यथागतं नि राया न्यायः अयन- माथा निगमनं पुमः पृम्येगमनवेपरील्येन यदागममं प्रतिन्यायः यथागतं पुनरागच्छतीत्ययेः | प्रतियोनि यथा- स्थानं खप्रखानं खप्रस्ानाद्धि सुषुप्ति प्रतिपन्ञः। यथा सखानमेव पनरागच्छतोति। प्रतियान्या दवति खभ्राथेव

LS ~ वक wee ति ee

[कि 1 eS EN = ~> ~ ~

मेन तस्य wzarcfaaar सिष्यतौति aya a fafa

` ओपाधिकलातकढंत्वस्य खाभाविकत्ाभावादातमनोा warcfa-

जमः सम्भवतोति परिङ्रति | नेति कथमेोपाधिकल्वं कटैत्वस्य सिडवदु श्यते तत्राह | तच्चेति ध्यायतीवेत्यादो सादृष्छवाचका- दिव ्ब्दादापाभधिकत्वं कतत्वस्य प्रामेब दशितमिन्बयः जाम रि तेऽपि चटत्वस्य खमभाविकत्वाभावे फलितमाह तस्मारिति

wer खामाजिकत्वाशङ्गाभावक्लतं पलमाद | निम्मा war केति। Tee AMAT | पणस्व पापद्धेव्येतदन्त wie चास्थाय vafcanfe चाचष्टे | ay डति खप्राद्यत्धाय एषुतिममुग योभ्रकालमिति वावत्‌ SMa खानान्तरप्रापता-

4

5 @

७8

यत्तत्र किञिरपश्यत्यनन्वागतस्तेन भवत्यसद्ध

बयं पुरुष इत्येवमेवेतद्याज्ञवल्क्य साऽहं भग-

भा ° खभ्रचखानायेव | ननु खप्रे करेति TAIT तयोः फल-

चार

मेव पण्छतीति कथमवगम्यते यथा जागरिते तथा करोा- त्येवं waste तुष्यत्याद्‌ चनस्यति यत wre ओह्म यत्किञ्चिन्न wa प्यति पण्छपापफलं श्रनम्वागनाऽ मनुबद्धस्तेन दृष्टेन भवति। Farag भवतीति यदि हि Qe छतमेव तेन स्यासेनानुबध्येत सखभ्नादुल्थिताऽपि षम- ATMA: स्यात्‌! AAR खप्ररतक्ड्ाऽनन्वागतत्व- ufafe: 1a हि खप्ररृतेनागसागखकारिणमात्मामं मन्यते कथित्‌ नच खश्नदूशः war साकस्तं गदयति परिहरति

TNS वक्षं Tew: | प्रतिन्यायसिव्यस्यावय वायमक्ता विव fwargaty | पनरिति॥ सम्मसाद्‌ाटूद्धमिति यावत्‌॥ जाम सितात्‌ aH ततः सुषुप्तं wedi fa पुव्यगमनं तता वपरीन्येन Ty तात्‌ SH जागरित बा गच्छतीति यदागमम सख प्रतिन्धायखमेव afgufa | aufa यथा स्यानमाग्रवतीेतह्िख्खाति। खमन. ख्यागादिति उक्तेयं वाकं पातयति, प्रतियोगीति मयं यथा खानमागमनं तदाह खप्रस्धानायेवेति afear- दिवाक्छस्य व्यावश्यामाणशङ्कग माह | नज्विति॥ ae वाच्छमत्षर- त्ेमावताय्यं थाकरोति। यत आद्धेति॥ खमगबड raed र्फट यति | नवेति यदित्यादिबा्छसयाचरायथमक्षा तात्य aay | af wifes तेनात्ममेति यावत्‌। wx शतं कम्म Wasaga } खनगबन्धे दाषमाह। खभ्रादिति। Kerf: WITY | नचेति खम्रङतेन कम्म Mae पडषस्या- ग्वाजतत्वप्रसिद्धिरिति यदुच्यते तन्न खवहारसश्मा खम्मतिपन्न- मिन्ययः॥ queta जायदरतस्य सम्मतिरिन् खानमवं

७७१

उ* वते सहचरं ददाम्यत उद .विमेसयेव ब्रूहीति

1१५१ |

i ere nr er rr rr re tines sna —me

Urea | अताऽनन्ागत एव तेन भवति। AHITSR कु््वज्निवेा-

GT

पखलभ्यते तु fearsfe पर्‌मायंतः 1 उतेव enfa: सह मोदमान इवेति, Brn उकः | आख्यातार Wwe सेव भब्द गाचरते। efeatsy घरीरुता घावन्तीव मया इष्टा fri wat तस्य कटेलवमिति। कथं orcas कटंल- मिति कायंकरशोर्मूततेः deer मृतस्य तु क्रियारेत्‌- दृटः gah कञिक्कियावान्दु ्तेऽमृत्तात्माता- SOFT यस्माचासङ्गा दायं पुरुषस्स्मादन्वागतसेन खप्न- दुष्टेन श्रत एवन क्रियाकटलमस्य कथञ्चिदुपपशते | क्यंकरणसंहेषेण fe Aga स्यात्छ संक्षेपः संयागेाऽख्य quate | होति वयेाक्ठेऽनभकवे जेकस्यापि सम्मतिं दं afai चेति asa afaaary | अत इति। कथं तरिं Si कट लप्रतीतिखचाइ तस्मादिति खत्रस्याभासत्वा नम तच wearster fatery उतेषेति वदाभा सत्वे लेकप- सिडिमनुकूलयति | arenarcafs Grease फलि- aware | अत इति। अनन्धागतवाग्ं प्रतिश्नारूपं ererar. aya हेतुरूपमवतारयिवुमाकाङ्कामाह कथमिति मृतस्य मूत्तान्तरेक संयमे किये पकम्भादमृत्तस्य तदभावादा- कनखामूतततवेनासंयोओ क्ियायोमादकतुंल्धिदिरिव्यु्तरं शेतु- बाश्या्ंकयनपुग्येकं कथयति कार्यकरबेरित्वादिना ara नोाऽसद्धत्वे माक त्वमुह्लं . समयंयते। खत Tafa away विश्रदयति | काति कियावच्वाभावे गग्भमरगादिराडि्यं काटखं wadienw | तस्ादिति। कर्मम॑प्रविवेकमक्तमङाक-

wR

wagered स्वप रत्वा चरित्वा दृष्टैव quay पापञ्च पुनः प्रतिन्यायं प्रतियेोन्या द्रवति बुद्धाशायेव सं यत्त्र किथित्पश्यत्यनन्वागत- स्तेन भवत्यसद्ख बयं पुरुष इत्येवमेवेतद्याज्ञ-

भागनास्ि यता; सङ्गा Wa परुषः | तस्ादग्टत एवमेवेतचाञ्च- ava खाऽदं भगवते aed दद्‌ाभ्बत we faareraa ब्रूहि मेचपदार्थकदे शरस्य avinfatwe सम्बग्दर्भित- area wa faarerda ब्रहीति॥९१५॥ तजासङ्गा We पुरुष दत्यसद्ताकटरले Uaew: | उक्षश्च पथ्य कामवभरात्‌ र्यते we काममिति। कामस सक्गाऽताऽसिद्धा Va: | श्रसङ्गा wa पुरुष chi त्वे तदसि कथं relay एवेत्थेतदु ते वा एष एतस्िन्‌ स्वभे वे एष पुरुषः संप्रसादाश्रल्यागतः GT रत्वा

we राति | र्वमिति। वन्मविविक्षातभद्चाने दाच सूचयति | सोऽहमिति नेराकाङ्कं आावत्तंयति। wa इति कथं तरिं सखदानमित्याशद्याइ मेात्तेति कामप्रजिबेकविषयनि- गमिप पुमरमक्रामति | खत ऊद्धमिति।॥१५॥ उत्तरकद्छिकायावन्छां weary) wife पुव्बकखिका सक्तम्बथंः | भवत्वकदढ त्वदतु सङ्गवं किम्तावतेनाग्रद्याह | SA चेति पन्बस्ञाकापन्धासदणशायामिति बावत्‌ | aaa eT हेतु कम्मसामण्यादित्यंः | aaa: खमन कामकम्मसम्बन्धेऽपि किमिति areyge ware | waaay) दत्वसिङिं परिडरति। लिति॥ चेदधेतारसिडत्वं fe afe कथं तत्सिडिरिति weft | कथमिति इतुसमयंनायेमुत्तर म्रग्यमव्या पयति |

se

O88

वल्व्य Ass भगवते सहचरं ददाम्यत By विमे- प्षायेव ब्रूहीति ११६१ gary श्तस्मिन्बुद्धाने रत्वा चरित्वा

~ ~~~ ~ ee ~~ = ~न ~ = ed =

भा ०चरित्वा यथा कामं Cea gee पापञ्चेति wae पुष्व-

Te

वदुङ्कान्तायेव जागरितख्वानाय तस््मादसङ्ग एवाय पुरुषः यरि SH सङ्गवान्‌ स्वात्कामी ततसस्सक्गजेदंषै- बंद्धान्ताय प्रत्यागता लिप्येत ९६॥

“eo रे ©

यथास सख प्रेऽसङ्गलात्खभ्रसङ्गने दाषेजागरिते प्रत्यागता लिप्यते एवं जागरितसक्गजेरपि trea ख्यत एव Fare तदेतदुच्यते हा एष Caley FET जाग- रिते रला चरिवेग्यादि way, यच बुद्धान्ते किञ्ि- त्पश्त्थनश्वा गतस्तेन भक्व्यसङ्गे इयं पुरुष टति। नन दृष्ट वेति कथमवधाय्यते करोति तच पश्पापे तत्फल

A 0 NS = cS ` री

way इति | प्रतियोन्धा गवतीष्ेतदन्तं सव्व मित्रं | ea कट - MAAN: sana तिरेकरमुखेन विशदयति . यदोति। ayaa mena | कामीति॥ तत्सकुजेरतव खप्रविषयविष्ेषेषु कामास्यसक्व शादु तन्नैर पराधेरिति यावत्‌ | तु शिप्यते प्रायख्िक्षविधानगस्यापि खन्नङचिताशख्भाश्ङ्म- fraqaruare qe ura सारित्वाभावादिति Wa: ag | Bua carina जागरितेऽपि निकपतवमात्मना दश- अति यथेत्यादिना aa प्रमार्माष तदेतदिति a जामद. बद्यायामक्तमकदटंत्वमाच्िपति | मग्विति। तक्र कल्पितं we त्वमिन्ध्तरमाह | मेत्यादिना तरेव विदशति | mara बेति खता.कतत्वे वाक्योप्रकमं संवादयति | तथा चेति। AMY सकुहति | बुद्यादोति॥ कटंतवमिति te: | नन्धोपा

9

७७98

दृष्ट्व पुण्य पापञ्च पुनः प्रतिन्यायं प्रतियेन्या द्रवति स्वप्नायैव १७१

ure प्यति | कारकाक्भासकवतेम कटं लापपन्तेः। आत्म

नेवायं ज्यातिषाऽऽस्त दव्यादिनात्मन्यातिषावभासितः

-कार्यकरणसक्षातेा व्यवहरति | तेनास्य AeA

खतः RSS | TUT ध्यायतीव लेलायतीवेति बद्या- धयुपाधिरुतमेव खतः दृह तु परमाथापेक्यापाधि- मिरपेमच्यते। Tea very पापञ्च wala तेन पुष्वापरव्याघाताज्रङ्घा यस्माक्निरुपाधिकः परमाथेतेा करोति लि्यते कियाफलेन तथा व्यासेन भग- वतक अ्रनारिलानिगणलात्यरमात्मायमव्ययः, र्रोर- wisfa केन्तेय करोति लिष्यत cf तथा awe दागन्त॒ कामप्रञ्जविवेकच्यादशितत्वात्‌ | तथा खवारएव wafer खभ्रे वा एष एतस्मिन्‌ बुद्धान्तं दत्येतान्वां कण्डिकाभ्या मसङ्कतेव प्रतिपादिता यस्मादद्धान्ते छते

धिकं wdew पुव्वमुक्छमिदानीं तथिराकर ढे पुब्वात्तरविरोधघ स्यादित्चाद | xw विति suifufciaq: कटत्वाभाव डति Wa: | Aaa हेतु स्फुटयति | यस्मादिति + खातने aur. भावे भगवदाक्धमपि प्रमाडमिन्ाहइ। तथा चेति वस्या चयेऽपि खसकदुवम मन्धागतत्वं waa: faxefearaueree fatto नेराकाङ्कमि बाण्द्याष | तयेति यथा मेचके शस्य कम्मंविवेकस्य॒दर्िंतत्वात्पूव्ंच रदा गमकं लथाच्ापि तदकषदशस्य कामविवेकस्य ठदणितत्वा्तदामग तु कामप्रशस्य निर्बतत्वादित्यः हितीयटतोयकण्ठिकयोखा-

७७

te * खश्रान्तगतः सम्प्रवन्नाऽसम्बद्धा मवति कैन्यादिका-

ST

trewara तस्माज्जिष्वपि arta खताऽसङ्ग एवायं | NaIsaa: स्थानज्रयधम्मविलचणः ufsarat द्रवति STM सम्रसादायेव्यर्थः | Tia: खप्नस्य Wy- श्ब्देनाभिधामदर््रनादन्तश्ष्देन विशचेषणापपकेः | एतस्मा ware धावतीति ged दश्यिव्यति। यदि पुनरे वमु्यते सलप्नान्ते रत्वा चरित्वा एतावुभावम्तावनुख- अरति खभ्रान्तञ्च बद्धान्तश्चेति दनात्‌ खभ्नान्तायै-

वेत्यपि दर्थनवृ्तिरेव quate ति तथापि

किञ्चिहुव्यति weyat fe सिषाधयिषिता सिध्यत्येव | aera दृष्टैव पष्छश्च पापश्च रला चरिला खभ्रान्तमावतेा जागरितरेषेणानुगता भवति॥ ९७

eal ayerfe | तथेत्यादिना यथा प्रथमकणिकया कम्म विवेकः प्रतिपादितश्छेति यावत्‌ कण्डिकाचितयाथं सङ्क च्योपसं इरति यस्मादिति। अबख्या्रयेऽप्यसङ्कत्ये किं सिद्धति तदाङ। अत इति प्रतीकमादाय खभ्रान्तशब्दा्थ॑माड प्रति. यान्येति कथं पुनस्तस्य सुषुप्तविषयत्वमत are) दगशंनङत्ते स्ति॥ दशमं बासनामयं तस्य ङत्तियस्मितिति त्पत्या qr दश्मरत्तिस्तस्य खप्रण्ब्देनव सिदडत्वादन्तण्न्दवेयश्याश्स्यान्ता लया afafats gare SAPNA सषुप्षग्रङे सत्यन्तशरब्देन प्व्याङ्षयुपपत्तेरच चषुप्तस्याममेव खघ्रा्शब्दितमित्बथंः त्रव वाव्छण्नवानगण्यमाह। Taw इति | खप्रान्तश्ब्दस्य Oy प्रयागद्श्रमादिषापि तस्येव तेन णमिति waraca- व्याप्याकोकरोाति। वदीवबादिना सिषाधयिषितायंसिखखो tq माङ यस्मादिति roy

यो जि जानना ~ ew

* ओ्यादिनेति पलकाकरपाठद्।

§ 9

Oe

तद्यथा महामत्स्य उमे कूलेऽनुसखयरति पूर्बचा- परचवमेवायं पुरुष तावुभावलावनु तरति MITA FSH १४१

भा० एवमयं पुरुष ora खथं ज्यातिः कागयेकरण्विख-

च्छा °

सणसरपप्रयोजकाभ्यां कामक कभ्धां विलक्षणा यस्माद सङ्गा We परुषाऽसङ्गलादिव्ययमथैः। वा एव एतस्जिम्‌ स्म्रसाद varenfafeaf: कण्डिकाभिः प्रतिपादितः तजा सङ्गतैवात्मनः कृते यस्माल्लागरितार्‌ Qi खभ्राख ear: सम्प्रसादाखपनः GH wae बुद्धान्तं जागरितं agree पुनः aaranfaaaa - कमस्चारेण स्ानचयस् व्यतिरेकः साधितः qe स्ापन्यराऽयमथेः WAT YR खाकमतिक्रामति ब्दल्यारूपाणीति तं विस्तरेण प्रतिपाद कवलं दृष्टान्त माज्रमवशिष्टं तदच्यामीत्यारभ्यते। तन्लेतस्िन्यया प्रद- भिंताऽच॑डृष्टान्ताऽयम्‌पादीयते यथा लाकं AUNT मरा खास AVY Asay सतसाऽहायं इत्यथैः | aig विष्टम्भयति award उभे ae नद्याः

कर्डिकाचरयेय सिड्धमथंमनुवङ्ति | रश्वमिति॥ आत्मनः श्यानचयसश्ा रादसिङडाऽसक्त्वद्ेतु रि त्या श्ङ्कते। wita प्रति WTEC सप्तभ्यः | सप्रयोजकत्वारे CLIT SHY. ग्णन्त॒॒दूरनिरख्लमिलयेवश्रब्दाधेः | रवद्धोदितरवुसम्च॑ना्थे महामव्छवाक्छमिति सङुतिमभिपे सङ्लन्तरमाङ पुब्ब चेति यथा प्रदशिताऽ्याऽसङ्तवं ardacafafanrery

Ss @

७99

तद्यथास्मिनाकाभे श्येने वा सुपणी वा चिप-

oe ~_ ere ee >

भा रपूवैश्चापरञ्चामुक्रमेण सञ्चरति शसञ्चरश्चपि कूखदय

शार

तध्यवज्तिंगादकस्े(तेावेगेन UTAM HATA | एवमेवा- यं पुरुव एतावुभा wer अनसञ्चरति | कै तै खभ्ना- we बद्धानश्च | दृ्टानपरद्ंनफलं | खत्यरूयः का्व्यकरणखहणतः EY AMA ARITA aT ऽयजच्चातमैतस्मादिखचण दति fracat arent ॥९८॥

अज खागचयान्‌शद्चारेर we ज्योतिष आत्मनः का्यंकरणषङातग्यतिरिक्नखख कामकर्मभ्यां विविष्ताक्ता | खते मां संसारधर््वागपाधिनिमिश्तमेव तस्व संसारिल- मविद्या्नारोपितमिच्येष समुदायार्थ Sw: | तज जायत्‌ खप्रद्पुप्त्यानाभां weret विभ्रकोणंरूप उक्ता पश्ची- हृयैकलदर्िंतः। यसमाश्जागरिते संसक्तः ae: कायं करशसह्टत उपखच्तेऽविद्यया | GH त॒ का मसंयुक्षा

i =- -अ-

अहा गयतव प्रकम्प्यतवं खब्डन्द्‌ चारित्वं प्रकटयति | wernt fe qaezrta दाद्ान्तिके waa तदाह | इङ्न्तेति १८॥

ष्येनवाक्छमवतारयितुः wi कोत्चयति wa चेति। Fae SATs: | TWEET सप्रयोगकेन TqHATSE- wel फलितमाह खत इति a कयं af तच संसारित्वधी fremmery उपाधीति 1 बपाधिकस्यापि वखत्वमाभ- WY) अविद्येति इत्तममगुदोत्षरय्न्यमवतारय म्भूमिकामा | wats खागजयसम्बन्धित्वे विप्रकीयै fafa रूपमस्ये्यात्ा तथा Udtae fafefed सव्वंविशेषणमादायेति यावत | रकजेति arti: | तजर सेतुं वदन जाप्रडाक्षेन विवचि

#

6

Vou

रिपत्य त्रासः सणश््हत्य पा wate भ्रियत Sanaa पुरुष saan अन्ञाय धावति यत्र

wre खऋल्युरूपविनिषक उपलभ्बते पुगर्वद्धाश्मागते बुद्धा

चा

मा | BTR खज्प्रसन्लाऽसङ्गा भवतीत्यसङ्गतापि Twa | UKaTwe दपसद्धियमाणं we faerie gag खभावतास tas पुश्जीङत्य प्रद्जिंतेति ancdare कण्डिकाऽऽरभ्वते। सुषुे छोवंरूपतास्य वच्छमाणश इति तद्धा अस्येतदतिच्छन्दा . जअपहतपाप्राभयं रूपमिति यष्यमादेवं पं विषखशणं qq प्रविविखितमिति तत्कथमित्याह दृ टाग्तेनासवार्थंस्छ प्रकटोभावा भवतोति। ay gern उपादीयते, aqefwarare भतिके WAT वा सुपणा वा। सुपणं ब्देन fen: we उच्यते, यथा- काशेऽख्िन्‌ fawer विपरिपत्य आन्त नानापरिपतनख-

तात्मे चिरि वाह | यस्मादिति ससङ्त्वादेटग्वमानरूपस्य faut खचयति | अविद्ययेति 9 खप्रवाव्धाऽविवस्ितत्वष्म- सिखिमाश्रद्याइ खप्रेति rate aquare तस्सिडिनें बाह | ayn पुनरिति तचाप्यविद्याजिन्भीकेन प्रतिभातीति भावः॥ श्वं पातनिकां Mer श्हेनवाक्छमादस्ते | ण्कबाक्धतयेति पुव

बाव्छानामिति a | कुत्र वदि यथोह्मातससूपं qlee

wea ware) aye Wife तथाभवमित्विद्याराह्िव

म्यते सा छवुपे Geta सत्यपि माभिव्यक्ताभातीति wz | यस्ात्सुधुेयये क्वमात्मरूपं च्छते तस्मादिति यावत्‌ रवं खूप- भिव्येतदेव प्रकटयति | विलश्चदमिति का्यकरयविनिम्मुक्तं कामकम्माविद्यारदहितमित्रथेः | weed हित्वा कथं सषु

Vd

Seq BPA कामं कामयते AT स्वपु

पस्यति ११४१

=-=

a > 1 )

भा गसन कमणा परिखिणः संत्य पशा ayaa सम्य

ST

ara पशा सम्बन्लोयतेऽस्िज्निति sera नीरा Ate aq भिथते wareta urea खयमेव card दृष्टान्त एवमेवायं परव एतस्मा TAS अन्ताय धावति अन्त- जब्दययाच्यस्तर fated) यज यज चस्मिश्नने Gal a wer कञ्चिदपि कामं कामचते। तथा कञ्चन ay wala awe काममिति खप्रवद्धान्तयोारविक्ेषेख सर्वः कामः प्रतिषिष्यते कञ्चनेत्यविक्ेषिताभिधानात्‌। तथा कञ्चन खप्रमिति। जागरितेऽपि वहनं तदपि ay नन्धन्ते। अतिरतच्रार wat GH पञ्तीति। तथा अुत्य- mt तस्य जय शरावस्यास्नरयः ay दति aur दृष्टान्ते afew: परिपतगजश्मापनु शये खनोडापषपणमेवं जा्र-

प्रजेषटमिच्छतोति एच्छति | तत्वचमिति॥ amet दुःखानभ- array सयुं ` प्रात्रातीत्याङ | खादेति अयात्रा अतिः खा नात्स्यागान्तस्प्राततिममिधत्तां तथापि किं टडाग्तवचनेमेतणा WEE | cerca. ware सषुतिप्रातिखूपस्येलेतत्‌ | रषाथ्तश्रेति awe: | wate खावन्त॑यितुं मीति कविष्रेवयं | महाकायो ada: Wa: सपरं जेयवानस्प- fwuw इति भेदः, धारये सोकं वहं waatend | खभ्रजा- मरिलयोारबसानमन्तमश्चातं ब्रह्म तथा कश्चन खप्नमिति प्रजागर तयोारबिग्ेवेय wa ana fafaua डति ze: | wufateard खाग्रद्रंननिषेधेऽपि कुत mrad fafa

= (द्‌

ता वा अस्येता हिता नाम नास्या यथा केशः

भाण तभ्रयाः काययंकरणसंयागजक्रियापफसैः संयुच्यमानस्स

च्छा

ufee: परिपतगज va wat भवति तच्छ्मापन्लथे SAT नीडमा यतनं सथ्व॑संसारधम्भेविलकलणं waifwear- कारकफलायासप्रुन्यं Gaara प्रविश्ति॥९८ a यद्यस्यायं खभावः खव्वंसंमा रधम न्यतापरेापाधि- निमिसज्ञाश्च संसारधर्िंलं ofafawrgre परेापा- fuad dercwite सा चाविद्या तस्या अविद्चाधाः fa सखाभाविकत्वमादे खित्कामकब्ादिवदागन्तुकलै यदि

` चागश्तुकलवं तता विमास उपपद्यते TITS RA काप-

प्तिः कथ्यं वागात्मष्जाऽविधेति सम्बोन्थेवीजभूताया अविदथायाः सतस्वावधारशाथें परा कण्डिकाऽऽरभ्यते। ता

~ ~न ~ = जा

Tare | जागरितेऽपीति || कथमयमभिप्रायः खुतेरवगत इशत्था- शद्याविरेवगसामथ्यादिाह | खत arefa | जागरिव- स्यापि ara अत्यन्तरं संवादयति। ता चेति 1 corre. रोज्तिकयाविंवद्ितमंशं दशयति ययेन्वादिगा॥ खंयव्यमा- awe Baweafs wa: सन्वसंसारधम्भेवि ल्तबमिति fait- wa ares | सर्ग्वेति ve

wna Va रूपरुक्षमिदानीं नाढोखण्डस्य सम्बन्धं am चोदयति | यद्यस्मेसि परः सनह्पाधिर्बुख्यादिरस- Tan खता ख्यादिसम्बन्धासम्भवमुपेत्धाङ | ufufawets सिजाम्ताभिप्रायममगुद्य पु्यवादो fawwafe wen xfer खमन्तुकत्वमखाभाविकलव VE मच्छानुपध्तिं frafey- त्वाह यदि चेति। wey तङि दितीवाऽच माच्तोपपत्तेरिन्वा- WET) तस्याति ।॥ माभदवियासष्छभावच्तयम्मेक स्याड-

+.

° सहस्रधा भिनुस्तावताऽणिमा fash भुकुस्य

नीलस्य fase हरितस्य नेाहितस्य पणी

arear wa गिरःपाण्छादि शरणस्य परषरेता हिता गाम

च्छा

नाद्या यथा aw: सद्धा भिख्नस्तावता तावत्परिमाणे- नारिष्वाणतणेन विष्टश्ि ताख Kae रसस Wee पिङ्गलस्य दरितसख्य tere aut ua: waerteet रखवि्ेषैः पणा इत्यथः एते cerat वणंविभेषा वातपिष्छक्ञेग्रणामितरेतरमंयो गवेचम्यविदेवादिखिश्रा बद we भवनि | ताखेवविधाद् नारीषु wary बाशा- यसद्वभेदपरिमाणासु शक्तादिरस्पणासु सकलदेदव्या- पिनीषु सप्नदथकं लिङ्ग वच्छते | तदाथिताः Bat वाना उ्ावचसंसारधन्ामगुभवजनिता सलिङ्ग वा सनाथं खश्छ- wires स्यटिकमणिकष्पं नारोगतरसापाथिसंसग- वजा द्धग्पाधन्मप्ररितेाद्तवुज्तिविभेषं स्लीरयदण्ड्याध्ाकार- ग्न्वैन्तराभादादित्याङ | कयं वेति तजातनरत्वेगलर मन्यम. व्यापयति | सम्नागर्चति॥ met wage certs दशं यति यदेति कथयमन्नर सस्य वविष्रेवध्ातिरिलाचद्याह | वातेति yaar परिगामविदेडा बातबाङख्ये नीजो भवति पि्ताधिष्ये fayet जायते Gufaust sar भवति fret इरितः era धातूनां fea डति तेषां fou: darawaarragrare fafoar बहवश्ान्रस्या मवन्ति aararat arétarafa arewr wat गायते। quar सिया

qree ater पि्ञवद्ाः सिरा वक्वा रोदिष्ो गेये quaw: सिरा इति सोश्चतेदश्नंनादिवधंः | aretoed

SEX.

उ» अथ यत्रैनं geta लिनखौव ठस्तीव विच्छा

ययति गर्तमिव पतति

SE

ure fantdrentefar: प्र्यवभाखरे wed सति यज afer

WTS कचन शाजवाश्रन्ये वा तखकरा मामागत्य चरन्तीति waa वासनानिमिन्तः प्रव्ययेाऽविद्ास्या जायते तदे- तदुच्धते एनं Gree प्रीयेति | तथा जिनम्तोव वज wena केचन afer भापि वशीकव्वन्ति केवखनग्य- fagrarettrgafafird wrfarara तथा स्तो चेन विच्छाययति विच्छादरथति विद्रावयति धभावतौवेव्ययीा wifaa पतति wet जीशंकूपादिकमिव पतन्तमात्मान- सुपलशयति ताद श्री we वषा वावनेाद्धवति। अत्थन्- गिरा च्ाद्ञासिताग्तःकरणवस्याज्या दुः खरूपलात्‌ | किं बना यदेव sage पश्छति warfewwed aga

निरूप्य aa जामरिते fayudice ततिं देवति | ताखिति॥ रवग्विधाश्िन्यसयेव विवरमं | दश्छाखित्बादि पच्डतानि दशेख्िया्यि प्राओाऽग्तःकरयमिति सत्तदश्रकं जामरिते feyndica fafa ent afeefaare | afe- stafe; frefrat ea श्थितिमक्षा खुरा योाज- यति | evant es धम्भादिनिमि्तवश्राण्मि्ेव fog नानाक्षारमवभासते तश्मि्याच्चान लिद्ानुमवमुषा- विद्याशाग्त्वादविद्येति fea सतोवधचशब्दायंमाद | ca सतीति।॥ afarrart waewy fawafaft we eae sruare | tafe) sitrerecaa wafeareryc arucatey तथेति मन्तादिपतनप्रतिपन्ता Fare |

अहे यदेव -जायद्वयं पश्यति तदजायिद्यया भन्यते

a -=

भा °भयरूपमचास्मिम्‌ @y fata wenfeed भयमविधा- वासया रखवेवाङ्धतया मन्यते | अथ पम्यजाविद्यापषरग्यमाणा विद्या चात्षव्यमाणा किंदिषया किंल्णा वेत्युच्युतेऽय पुनर्य afer are देव इव owe भवति देवताविषया बिद्या erga जागरितकाले तदङ्गतया arewar afar मन्यते waste तदुच्यते रेव इव राजेव राज्धस्थाऽ fafem: खभ्रेऽपि राजाहमिति मन्यते राजवासनावा- fan एवमत्यन्तप्रशोयमाणा विोद्धूता विद्या सव्वात्म- fawat i तदा खभ्रेऽपि तद्घावभाविताऽशमेवेदं सम्ब मश्मीति मन्यते। स्यः सब्बाद्मभावः शाऽख्या्मनः परमे चाकः परम आत्मभावः खाभाविकः। we सब्या्मभा-

प° तादृशी Wife) Mewes विश्रदयति। qari ।॥ Tere. सनाप्रभवत्वं कथं मत्तपतनारेरवमतिमित्धाभ्रद्याह | दुःखेति यदेबेवारिभतेरथंमाह | fa बङनेति॥ wafers मय- सू पमिति arena | we रूप्यते तेन तत्कार्यं तथा wernt मास्ति चेत्कथं qx ardtanrere | अविद्येति अय यत्र रव वेत्यादेश्तात्पभ्धेमाइ | अथेति तजर तस्याः फलमुच्त ति ate) तात्य्याह्याथशब्दाचंमुक्का विद्याया विषयखरूपे ways woteecdary किं विधयेति सवश्रम्द- प्रयोमाक्छन्न Tara डति wet बारयति | देवतेति विद्येदुपा- femur) अभिषिक्छ crue जाय्मदबख्यायामिति wa अहमेबेदमिन्याद्यबतारयति | श्वमिति। बथा विद्यायामपश-

7 Ae

Sosy यज देव इव राजेवाहमेवेद % adisanta

मन्यते साऽस्य परमे नाकः १२०१

भा ग्वादवाम्बाखाय्रमाजमण्यन्यलेन दूष्यते नाहमस्मीति! तद-

शा

वखाऽविश्चा तथाऽविद्या ये प्रष्युपखापिता अनात्मभावा खाकारेऽपरमाःखावरान्भास्तान्‌ STAT PAU RTT AGW श्रयं सम्पाद्मभावः समकाऽनन्तरो वाश्चः Vtsw परमे खाकखख्मादपरुयमाणायामविद्चायां frerarg काष्टां गतायां सब्वाक्मभावे माशः। यथा खयं ओति | GH WUT sa तदद्विद्याफल मपखभ्यत Cae: | तथाऽविद्चायामणत्लव्यमाणा्यां तिरोधीयमानायाञ्च fagravafagrar: फलं प्रत्यत उपलभ्यते अथ यतनं watta जिनमीवेति। एते विद्याविषये कार्थं astra: परिच्छिलात्मभावच | विवा weer aera भवति अविद्यया wrest भवति, saa: कुतचिष्मविभक्रा भवति।

qararat wea वदितव्यः | यदेति जामरितिक्िः। रद waaay चिन्भाज्रमेव तु मदतिरछेवास्ि तस्मादहं FETS सीति writen: | सव्या्भावस्य परमत्वमपपादयति | afwanfem वज तेनाकारे गाकिद्ावसख्धितेन्याइ। await तस्या, WHATS | तवेति | समस्त्वं पुडत्वमनम्तरत्वमेकदर सत्वं ware wee) योऽयं यथोक्ता सकः सोऽस्यात्मा चक्षा- तपून्बाक्तानपंश्छ पदम दति aman aearuqueaycta | तस्मादिति are विद्याफणमिल्ुत्तरथ सम्बन्धः तस्य प्रत्ष- we cure स्यति यथेति विद्याफलवद् विख्याणलमपि wa प्र्द्छमिन्धह्नमन्‌ वदति | तथेति विद्याफशमविद्याणल-

ory.

arowa frat भवति तेग faqwa faqgergwa

GT

जोखते विच्छाद्यते चासम्वंविषयते farqertagaia समस सम्‌ gat fara केन बिरध्यते येन विर्थेत विरोधाभावात्‌ केन न्यते जोयते विच्छाद्यते

अत इदमविद्यायाः eae भवति। सम्मानं सम्मसम्बात्मतवेन ग्रारयत्धयाक्मभाऽन्यदस्छम्तरम विद्यमानं भत्युपस्छापयति आत्मनः सब्वमापादयति ततरूदिषयः कामा भवति। यते भिशचते कामतः क्रियामुपादन्ते ततः फलं तरेतदुक्रं वच्यमाणं यज हि दईेतमिव भवति तदि- तर vat पश्यतीत्यारि। ददरमविद्याथाः खत्वं सहकार्येण uefaa | विद्यायाश्च काय्यं सव्बद्मभावः uefalars

[ + ~~ ~~ -~---~~ ee eee ee => जियाये हि,» = 0 91 ee ~= == ~ =

खे्यक्तमपसंहरति | ते णवे इति। oH पलदयं विभजते। विद्ययेति weet भवतोग्धेतस्मकट यति | aaa शति प्रवि- भागे weary; यत इति विरोधफणं कथयति | विर्ड- त्वादिति। चिद्याक्षाय्ये निगमयति | weelfe | खविद्यायाखेत्परिि श्छित्रिफलत्व तदा तस्य भिन्रत्वादेव cara विरोाधादिदुवारमि. au: विद्याफलं निगमयति। समश्षख्विति | नग्वविद्यायाः सतत्वं निरूपयितुमास्मय तदद्यापि दर्शितं तथाच fe छत स्यादत are; अत इति er काग्यक्श्नादिति यावद xe शब्दा यमेव स्पुटयति | सव्बौत्मानमिति याहइकत्वमेव अनक्ति। wea. इति वस्छन्तरोापद्धितिफलमाह | तत इति कामस्य WATE | कामत इति क्रियातः फलं लभते तद्धा ware रागाद्निा क्रियामादधावचविच्छत्रः darcer द्यावन्न ww ताबभ्भिच्यान्चाननिदानमविद्या दुबारेषाङ। तत xfer भेददद्णननिदानमविद्येति अविद्यादके cufs 2 4

e

Que

TAT अस्येतद तिच्छ्दा अपहतपाप्मा भय aT 1

भा ° faerfaqeray सा चाविद्या माद्मनः wtarfaar wait

aT

य्नाद्िद्यायाम॒क्छव्यमाणायां खयमपचीयमाना सती काष्टां गतायां विद्यायां परितिष्ठते सव्व ्मभावे wer- त्मना निवन्तेते र्‌ श्वामिव सर्प॑न्नानं रच्छनि खये TST यत्र लस सर्व्व॑मात्मवाभूसत्केन कं पश्ेदित्यादि | तस्मालात्मष्नाऽविद्या fe खाभाविक्खाच्छिन्िः

` कदाचिदण्युपपद्यते सवित्रिवेाण्प्रकाश्योः तस्मा-

we are उपपद्यते २० ददानो याऽस सन्व्मभावे मेख विद्याफलं क्रिया- कारकफलश्एन्यं प्रत्यचता निदि श्छते यचाविद्याकाम-

ary | तदेतदिति ata वाक्द्रेषमगक्ूलयति। वच्छमाय- शेति अविद्यात्मनः खभावेा वेति विचारे किं fafa भव- fenwey od कोत्तयति शदमिति। खविद्यायाः परि- च्छिद्रपलत्वमच्ि तता वेपरील्ेन ` विद्यायाः काग्यमुक्कं सन्बामभावो दशित इति याजना सम्प्रति निर्बीतम्थे दभ यति सा चेति wa सत्यविद्याभिङत्तिरिषच्र arate प्रमाखयति ; व्येति अविद्या नात्मनः खमभावो निवंच्धेत्वाज- ष्लसपंवदित्थाइ | तस्मादिति लनिवश्धर्ऽप्यात्मखभावत्वे का wifefcanagre |) Wifes खविद्यायाः खाभाषिकत्वा- भावे wharaary | तस्मादिति 1 २०

तदा ्रयेतदिखनन्तरवाक्छतात्मग्धेमाङ इदानीमिति, विद्याविद्ययोखतत्फशयोख प्दश्ंनानन्तरमिति याबत्‌ मा्च- मेव विशिनष्टि यच्ेति। पददयस्याग्ययं द्ंवन्विबश्ितमथं-

अट

भाग्कक्याणि afar) तरेतत्रश्ठतं यज सुताम कञ्चन कामं

GT

कामयते wey खभ्नं पश्यतीति तद्या we ST यः सम्बात्मभावः SSA परमो साक दल्युक्रखदरतिश्छन्दा अतिच्छन्दमित्यथंः | रूपपरलाच्छन्दः कामेाऽतिगतः इन्देाऽसिन्‌ * रूपे तद तिच्छन्दं रूपं, अन्येाऽखा असन्तः Sqr गायश्यादिदधन्टेोवाचो | wa कामवच- arom: Sr एव तयाष्यतिष्छन्दा इति पाठः खाध्या- awed gee: | अलि लोकं कामवचनगप्रयक्ः कन्दः ष्वः THQ: पर च्छन्द CYST अताऽति न्दमित्येव- qutd कामवजितमेत द्र पमित्यसिन्ञये | तथापडतपाभ्ा। UMN VATU | पाप्रभिः CEVA THAT

Mee oe

ary | तदतदिति। wreaatad weed | व्याखातं पद- इयमनृश्ध que प्रसिद्धायेतवं went रूपशब्देन वयाः सम्बन्धं दशयति | तदिति अतिच्छन्द्मिति waa हेतुमाश। स्पपद्त्वादिति। कथमतिच्छन्द्मित्यावमरूपं विवश्ते तजा | we इति Sane मायन्धादिष्छन्दोाविषयस्य कथं काम. विषयत्वमिग्याण्द्याह | खन्धाऽसाविति। गायन्यादिविषयत्वं Wat ऋन्दःश्ब्द्स्य कामविषयत्वमतःशब्टाघः | यद्यात्मरूपं कामवजिंसमित्वेतदज्र विवलितं किमिति तरिं ea arena तचरा | तथापोति | खाध्यायधम्मत्वे श्टान्द्सत्वं | ङडव्यवहार- amia कामबाचित्वं इन्दः ग्रब्द्स्य aufaamngiy |, wie चेति तस्य कामवचगत्वे सति fax पदरूपमनुद्य तस्याचंमुप- संङरति। wa xfa तथा कामवजिंतत्ववदित्धेतत्‌ | ners. धम्मवजिंतत्वमेव प्रतीयते धम्मंबजिंतत्वं पाप्राशब्दस्य धम्म -

er te

* यस्माद्रपादित्यथः

"भट्ट

भा ° विजडहातील्युक्षलात्‌ अपडतपाभ्ना waruslafeafaa-

SGT

afergrra wa fe ararfagrara wfaqer भयं मन्यत इति क्रं तत्काय्यदारण कारणप्रतिषेधाऽयमभयं ूपमित्यविद्यावजिंतमित्येतत्‌ यदेतदिद्याफलं सब्वा- ्मभावस्तरेतदतिश्डन्दाप्तपाग्रा भयं रूपं सव्वंसंसार- धर््ंवजिंतमतेा भयं रूपमेतत्‌। टद पुव्व॑मेवेपन्यलमती- तामन्तरब्राहयणसमागी | अभयं वे जनक Wrasse

गमत; दृह तु तक॑तः प्रपञ्चितं दर्धिंतागमार्थप्र्यदा-

ara अयमात्मा we शेतन्यच्यातिः सभावः wt खेन चेतन्यव्योा तिषावभासयति यश किञ्चित्पश्छति रमते चरति जानाति चेत्युक्तं अतः ferrgaegraat far Sey चेतन्यच्यातिष्टमात्मनः |

me ee ~ ~ ~ - eee विः - —-- ~~ = {1 ~ ~ ~ - ~~~ ~ ~~ - —-_— 1 = 7. 7 1

माचबचनत्वादत GE | wyweafa | उपक्रमानुसारेज पाप्शब्दयाभेयविंषयत्वे fataraqy विबध्ितमथं कथ- यति पतेति तहि काग्यमेवाविद्याया जिष्वते Fare त्कायति तस्मादयं तच्छब्दः वाकार्थेमु पसंइरति | यदे तदिति कूचंत्राश्षयान्तेऽपीदमुक्तमित्धाह इदद्धेति खाग- बशान्तजोाक्तं चत्विमितयच पनरच्यते amy | we fafar सवि्रेषत्वं चे दात्मत्वानपपन्तिरि त्यादि स्तकंः। खागमसिडे किं तकौापिन्धासेनेत्धाश्रद्याश | दशितेति स्त्रीवाक्छस्य सद्धतिं am इत्तमन वति | अयमिति खनग्धागतवाक्छे चात्मनखेत- मत्वरमक्तमित्याष | सं यदिति mara: सदा चंतन्यन्योतिहू खरूपं केवलमुक्तादागमादेव fax किन्तु पुम्बाक्षादनुमाना् feafawiy| अतः श्धितद्धेति *

5 ®

ate

te

Vad

तद्यथा प्रियया लिया सम्परिष्ठक्ता aa

~~ जक [प 1 ~~~ ee -

यद्या्माजाविनष्टः Gta रूपेण वन्ते कस्मादय- Berea वा वदि्वैमानि तानीति जायत्छभ्रयोा- रिव जानातील्यजराश्यते। प्टण्वत्राश्नानदेतुमेकत्मे बाश्चागेतुस्तत्कयमिव्यच्यते दृष्टान्तेन fe प्रत्यकी- भवति faafwatsd care i तच war ara प्रियये- छया feqranfcam: सम्यक्‌ परिव्बक्षः aTaaar कामुकः सन्नवाद्चमात्मनः fran किञ्िदपिनवेद मन्ता ऽन्यदख्खिति। ॒चाग्रमथमहमस्ि सुखो दुःखी चेति अपरिष्वक्रस्तु तया प्रविभक्ता जानाति। सब्वेमेव ary- Macy | परिष्यङ्गाशलरकाखलग्वेकलापन्तेमं जानाति | एवमेव यथादुष्टान्ताऽयं पुरुषः VHT दतमाचासंषगंतः

en a = te na

इन्तमन्‌ द्य सम्बन्धं बहु कामखादयति। a यदीति y aaa सषुभिदक्षा | चेतन्धखमभावस्ेव सषु विद्रेवच्चागामावं साध- यति। उच्यत इति agate area: | ee विग्रेवश्चागा- भावः काऽसावच्वानेतुख्तमाङ | रकत्वभिति जीवस्य परोात्मना यदेकत्वं तत्कथं wan famed कारणां तस्मिग्धत्पि चंतन्धखभाबानिषरन्तेरिति wea | तत्कथमिति तच्च स््ीवाब्धमुष्तरत्वेनेत्धापयति। उच्यत इति त्र Sst. भागमाचष्टे | दष्टान्तेनेति खकत्वह्ता विरेषच्चानाभावेो विषचितोाऽथः परिखकप्रयुक्कसखाभिनिवग्रादश्चामं किमिति कणयते (भाविकमेव तत्किं anfeerngre) अपरिष् titwafa afe परिग्बङुवताऽपि खभावषिपररिणापासम्भवा- दिशेवविन्वानं स्यादिति Where | परिव्वङ्गेति स््रीपुंसल-

~~ ~~~ जनाः ee

Odio

उ* किचन वेद नालरमेवायं पुरुषः प्राज्नेनातमना सम्परिघक्ता वादं feat वेद्‌ नारं

भा ° सेन्धवख्िखवत्मविभकरा जखादे चण््ादिप्रतिविन्बवत्कार्य- करण दह प्रविष्टः Std पुरूषः wT परमाथेन खाभाविकेन खेनात्मना परे ज्योतिषा शन्परिष्बक्रः सम्यक्‌ परिव्बक्र एकोन्डता निरन्तरः welrant arg’ किञ्चन वस्छम्तरं warrcaraqayafa get दुःखी वेति वेद aa Vaasa serie a जानातीति UUP Bars रेतुर्मयाक्रः एकलं यथा स्तीपुखथोाः सन्परिव्यक्रयाः | तजायाशानालं विशेवविश्चान- Nafta भवति

we watered ufcayecucare सम्मोागफणप्रात्भिरेक- mufirersniferararatere: दाराज्ति्क आकरोति | वमेवेति waarear शरीरेखवलशबाखामिश्िदात्मनस्ता- दाम्याध्यासान्लत्रतिविम्भ sae विभक्तवद्वातीतवन दशान्त माइ | Satta we Serer va दृष्टान्तेन cual | अलादाविति॥ उपसगबखणन्यमथे कथयति | calza इति | weed शथाबक्षयितुं fcc caw | परमात्पामेदप्रयक्षममव- feneary | सब्बात्मेति श्वं ehacerqafa arena sraufewic प्रकटयति | तथेति + प्र्गात्मनीवि area | xtfa घुषुत्िरुष्यते। यथा परिग्बह्योः स्त्री यु सयेरोकत्वं पुंसो विग्रववबिश्वानाभावे तस्य वच कारबमक्षमिनयः Stare आअतमथमभिधायाधिकमयमाङ | ठति

cy e

wre

ate

७८१

तडा अस्येतदापरकाममात्मकाममकाम रप शाकालरं २११

ATATS कारणमात्मगेा FMCG प्रल्युपस्थापिका- fate तज चाविद्याया यद्‌ा प्रविविक्रा भवति तदा wieaaaarea भवति तत श्नानश्ेयादिकारक- विभागेऽसति gat विद्ेषविन्ञानप्रादुभावः कामा वा सम्भवति खाभाविके खरूपस्य श्राद्मग्योातिषि। यस्मादेवं GRANTS रूपमतस्तदरे अरस्वात्मनः खयं च्यातिः खभा- TRAC TAHA यस्माष्ठमस्तमेतन्तस्मादाप्नाः कामा अस्िथुपे तरिदमाप्तक्रामं यस्य शान्यतमेन प्रविभक्षः काम- सदनाप्रकामं भवति यथा जागरितावायां रेव- दन्तादिरूपं। विदं तथा कुतञित्पुविभज्यतेऽतस्तदाप्त-

—_— ~~~ = ~~ ~ eee

fe पननानात्वे कार्यमिति sere | नानात्वे चेति y उल्ल मय योन्याभित्बादावित्छथः॥ किमेतावता सषु विद्ोषविश्चा- नाभावस्यायातं ware) तज्रेति विशेवविश्चाने नानात्वं aq चाविद्याकार्बमिवि fat सतीति यावत्‌ यदा तदेति सषुत्ि- विबदित | प्रविलिक्त्वं काग्यकरवाविद्याबिर्श्डितवं | aaa पन्ब परमात्मना arae: | fran बद्याश्यते car. फलमाह | ततखेति ।॥ उक्तमुपजीग्ाप्तकामवाक्मवता््ं mae) यस्मादिति asta समर्थयते यस्मात्समस्त- fafa 1 तदेव व्थतिरोकमखेन fancafa | यस्य होत्यादिना॥ विष्रेवबान्तरमाकराङ्कापुव्बकमादाय ares | किमन्धस्नादिन्ा- दिना a सषुपेरन्यजात्ममः सकाशादन्धत्वेन प्रविभक्षा इव काम्यमाना; सषुत्तावात्तेव WATT AAT रूपमितेत-

°

Ve ५4

अत्र पिताऽपिता भवति माताऽमाता नेका अनेका देवा अदेवा वेदा अवेदाः

भाग्कामं भवति। किमन्यद्यादस्छम्तरान्न प्रविभख्यते aret-

Ql

faqraia तदस्छन्तरमत आड नान्यदख्छात्मनः कथ- यत श्राह्मकाममा्मैव कामा afwad asa afew इवान्यतेन काम्यमाना यथा जायत्छ श्रये सेऽस्ातोवान्यत्व- भत्यपस्वापकरेतारविद्याया श्रभावादात्मकाममत एव- काममेतद्रपं काम्यविषयाभावाच्छाकान्नरं भओाकदिद्र भाकष्ून्यमिव्येतच्छछा कमध्यमिति वा सव्वंथायश्नाकमे- UE शाकवजिंतमिल्ययेः wer i

wer: ख्यच्यातिरात्मा wiruraraaifaterain द्त्युक्तं शअरसङ्गलादात्मन श्रागन्तुकलाख तेवां azar

ES a GA

इद्ान्तेनाइ। यथेति वस्धादये स्वात्मनः खकाश्ादन्बल्येन प्रविभक्ता दव काम्याः aay इति कामाः। नवं चुषु्यवद्या- यामात्मगन्ते भिन्ते किन्तु egrets कामा Kear तदूपमिव्यधः | वस्ामेषे्यज् रतु माइ न्धतवेेति यथपि खपुभेऽविद्या विद्यते तथापि सभिच्यक्काखलीद्मथेपरिहारोप पच्चिरि त्थः कामानामात्ाञ्रग्रलपक्तं ufsay ठतीयं Fav. wa Wien ्ाकस्यान्तरं प्रत्यग््ूतमिति वावत्‌ ate Draw प्राप्तं नेत्या सव्वेचेति। प्छदयेऽपि शोकश्रन्धमा- med, fe शाका tastes tread शोाकस्याता- धीनसत्त्वास्फुत्तरत्मातिरेकेखाभावादित्थः pa

पितत्धादि बाक्छमवतारयितु cuaaxafa } waa शि wfaarfefrane हेतुदयमा असङ्त्वादिति। यद्यपि

७< है

भा ° अङ्गा जायते | सेतन्यखभावक्वे सत्यप्येकीभावान्न जानाति

4

ene सयारिव सब्यरिष्वक्रयोरिल्युकरं तच प्रासक्िकमेत- SN कामकल्षादिव्रत्‌ खयं च्योतिदरूमणाखात्मगोा खभावः यख्मात्‌ सम्पमादेगापलभ्यत दत्याशङ्ा्यां प्राप्तायां तन्निराकरणाय स््ोपुंसयोदृष्टान्तोपादानेन विधमानस्यैवं खयं च्थातिदूस्य खषुपेऽयदण्मेकोभावा देते नतु कामकशादिवदागन्तुकं | दत्येत्प्रासङ्किक मभिधाय ume तदेवानु प्रवन्तंयति अत्र चेतत्प्ररतमविद्या- कामक्बविनि्क्षमेव AG | SAWN TAT THA waren इति तदेत्चयाभूतमेवाभिदहितं सब्वेखम्बन्धाधीन- मेतद्रुपमिति यस्माद ैत्िन्‌ खवु्तखानेऽतिच्छन्दा- पदतपाभ्नाभयमेतद्रूपं तस्माद पिता अनकः तस्य अमयिद्रलाद्यत्पिदलं ge प्रति तत्कम्मनिमित्तं तेन

ee OR ee ee ` ee ee

नागन्तुकलम विद्याया युक्तं तथाप्यमिब्यङ्घा सान्च॑ेतुरागन्तु- कोति cea | स्रीवाक्धनिरस्याश्रब्गगमनुवदति। तचेति॥ कामा- दिविनोाके दशिते सतीति यावत्‌॥ खभावस्यापाये सम्भव- तीद्यभिपेत् शेतुमाश यस्मादिति णशङ्धोत्तरत्वेन Stata. मवताखे तत्तात्यय्ये पुब्बेक्तमनुकीक्लेयति | णवं खयमिति। विद्यमानद्ेति त्तमम्‌द्योत्तरयन्धमुल्यापवति | इत्येतदिति खयं व्थातिहस्य लाभा विकत्वमे तच्छब्दः | पासद्िकं कामा- देरागन्तुकल्वोक्िः | प्रसङ्कादागतमिति याबत्‌ waaay दशयति खच चेति तिच्छन्दादि वाक्यं सप्तम्यथेः | Wareya: खर्प चेतन्धवग्ाद्ययक्तात्मरूपस्य wh गद्यमागमत्यितस्य परामश्रमवधेयं कामादिसम्बन्धवदात्मनस्तग्रहितमपि रूपं कष्यितमेवेवाश््याह। तदेतदिति प्रजनतमयमुक्खो्तर वाक्यस्य - a5

७८४

भा ° क्मंणाऽयमसम्बद्धाऽसिन are तस्मात्पिता waa

निमिन्लस्य waar विनि््ब॑क्षतल्ात पिता्यपिता wafer | तथा पृजाऽपि पितुरपचौ भवतोति सामथ्याडूम्यते उभया सम्नन्धनिमित्तं कम्य तदयमतिक्रान्ता वन्त asTeaarata क्षं तथा माताऽमाता लकाः कर्मणा जेतव्या fare तत्‌कश्मंसम्बन्धाभावान्ञाका अलाकाः। तथा देवाः कश्योङ्गभृतास्तत्‌क श्मेसम्बन्धात्यया Sal WTA: | तथा वेदाः साष्यषाधनसम्बन्धविधायकाः ब्राहमएलखषणा मन्तशक्षणाख्चाभिधायतेन कमक भूता अधीता waaay क्मनिमिन्तमेव सम्बध्यन्त TREAT | तत्कष्मातिक्रमणादरेतस्ििग्‌काखे वेदा अष्यवेदाः aera

eradare | waafetats भगकोऽप्यज्ाप्यपिता भव- तीति सम्बन्धः पिताप्यज्रापिता मवतीद्युपपादयति | wear. दिना।॥ यथा afeeare afar पुञ्रस्यापिता भवति तददि- व्याड | तयेति नास्यायंस्य प्रतिपादकः शब्दा ऽस्तीत्याशङ्खला | साम्यादिति तदेव सामथ्यं दद्रयति। उभयोरिति।॥ सषु कम्मातिकरमे प्रमायमाश् | खपहतेति || पुमलाकबेदशब्टावन्‌- वादाथा॥ वाक्छान्तरमादाय व्याचष्टे तथयत्धादिमा साध्य- साचनसम्बन्धामिध्यायका myangar इति we | अभिधा URNA प्रमागत्वेन प्रमेयतेन VAT: |

७९१५ HA स्तेनाऽ्तेना भवति श्रूणदाश्रणदा चाण्डा-

नाभ्चाण्डानः UKs ies: श्रमणेाश्रमण- स्तापसेाभ्तापसा नन्वागतं पुण्येनानन्वागतं

wea केवलं श्रएभकम्मंसम्नन्धातीतः | feats अ्रष्ठभरण- AMAT: कर्मभिर सम्बद्ध एवायं THA दल्येतम्थंमाहाच स्तेना ब्राह्मण सुवणदन्ता भ्णहासहपाढठाद वगम्यते | तेन चोरेण कग्ंशेतस्ि्राले fafaaar भवति Tara कमणा महापातको सेन उच्यते तथा श्दूणदाऽभूणद्ा तथा चाण्डाला कंवलं ्रहयुग्लनेमेव कर्णा विभि- am: | fa तदं खरजेनाणयत्यन्तनिहृषटजातिप्रापकेणापि विभिन एवायं | चाण्डाले नाम WRU ब्राह्मणा- WTS: चाण्डाल एव चाण्डालः जातिनिमिन्तेन कर्मणा सम्बद्धलादचाण्डालेा भवति | Greve: qe एव Wee: Wawa चचियायामत्पन्नः | तथा साऽ्यपुखकेा

ate च्य KAMA मवतोचयादेस्तात्प्यमाङ। केवलमिति। सेन शब्दाऽ areas भाति कथं fataafrarrgre | sags saw वरिखब्रदाहन्तोच्यते तदेव चोरः कम्मं fatuafs | येनेति मडत्मातकमस्येति Bawa म्ापातकस्तेनः॥ Warfare चारडालादिवाक्छस्य AATUMATWHTYW | मना- दिना। प्रद्यत्मत्रमागन्तकं ब्राह्मण्यां afraraar बेश्वादेरेह WAU | TRA चाण्डालः सतव्वधम्मवदिष्कत इति सति- माखित्याइ | चाणडाना नामेति जाता निषादाच्छग्रायां aren Gere डति qt) moat mqarena fame: | सच TT ER: | तस्नाल्छजि यायां जातः प्कसा भमबतीति स्था

Sek

Suda तीणी fe तदा सब्बाज्छाकान्ट्दयस्य

भवति १५२२१

ms ee es

wrewata तथा अमलक्शेद्ध कर्मभिर सम्बद्धा भवतीत्युच्यते

“ST

अमणः परित्रार्‌ यत्कश्निमिन्ता भवति तेन fate कक्नारञ्मणः | तथा तापा वानप्रस्थोऽतापसः | सर्वां वणाखमादीनामुपलक्षणाथैमभयोयंशएं किं बमा ! नन्वागतं अ्रन्वागतमनग्वागतमसम्बद्धमित्येतन्पुश्ेन wrafafeda कमणा तथा पापेन विहिताकरण- प्रतिषिद्धक्रियाखकंभेन रूपपरल्ाखषपुंसकखिष्खं अभयं रूपमिति नुवन्तते किं पनर खम्बद्धते कारणमिति

तद्धेत्रुच्यते | तीाऽतिक्रान्ता हि यस्म्ादेवशूपस्तदा

तसन्‌ काले सब्बाञ्ोाकान्‌ शाका; कामा tafara- प्रार्थनाः ते हि तद्धिषयवियेगे trace i दृष्टं

~~ ~ ~ ~~ ee

CE ee

नमुपेव्याइ | गू जेरेबेति | तथा चाग्डाशवदिति wags जम- वादि वाष्धस्य तात्पग्धेमा तथेति परित्रादतापसभारेव यहयात्तत्कम्मायोगेऽपि Sane वया भमान्तर कम्मेयमं हि, त्वाह | सर्ववषामिति खादिष््देन वयोऽवख्ादि गद्ते। सेषु yaa vad कयमनगन्ामतमिति मपुंसकप्रयागस्तथा | रूप- परत्वादिति | तप्तस्त्वे शेतुममुषङः दशयति भयमिति हेवु- बाकछमाकाङ्ापूव्बकमु व्याप्य व्याचष्टे | fe पुगरित्धादिगा। यस्मा दतिष्डन्दादिवाक्यक्षखमावेाऽयमात्मा TTR काचे ददय- निरान्सव्नाष्डाकानतिक्रामति तस्मादेवदात्मरूपं पख्पापाभ्बा- समग्वामतं यक्तमित्थंः wee कामविषवत्वं साघ-

भार

श्रा

७८

हि विषयमप्रात्ं दियुक्रं॒चादिष्य चिन्तयानखङ्कुणाम्‌ सन्त्ये TERS: भाको रतिः काम दति पयायाः यस्मात सब्वेका मातीते Wares भवति कञ्चन कामं कामयते अति इन्दा इति दक्षं तत्प्रक्रियापतितेाऽयं Araya: कामवचम एव भवितुमर्हति | कामख कषम Vateafa fei यथाकामे भवति तज्रतुभवति यत्‌ क्तु्भवति तत्‌कशमं छरुत इति अतः सर्ग्वकामातितीर्षला- दयुक्रमुक्रमनन्वागतं पश्छेनेत्यादि इद यस्य इद यमिति पष्डरीकाकारो मांखपिण्डस्तत्खमन्तःकरणं बुद्धिददय- भिन्युच्यते तार्ख्याक्च्चाक्राज्गवद्धदयद् बुद्धय भोका बुद्धि संश्रया fea कामः carer विचिकिल्सेत्यादि स्ये मन एवेत्यक्लात्‌। वच्छति कामा येऽख इद जिता

यति | इष्टेति कथं तस्याः दोकत्वाप्तिरिव्या्द्याह | इष्ट wife 1

aat पम्धायत्वे$पि wad किमायातं sere; zenfafa y wife सवुतिख्श्चते | अतः सव्य॑कामातितोयैत्वादिव्य्॒षर सम्बन्धः केवसं We कामविवयत्वमुपपन्नमेव किन्त afaucr सिडमिव्याह | कश्चनेति गकश्ब्दस्य काम. जिषयत्वेऽपि तदव्ययमाचात्कथं कम्माद्ययः स्यादित्याश्रद्ाह | कामखेति pase aie प्रमाणयति बच्छति होति कामस्य कम्मं हेतुत्वे fax फलितमाह | खत इति इदयस्य श्राकानति- WAT इदयश्रब्दायमाह | इद यमितीति मांसपिण्डवि- ्ेषविषयं इदयपदं कथं बुडिमादेवाशद्धा | तात्स्या- दिति बथा aq: क्राशन्तीति मश्क्रा्नगमुच्मानं aqar- ग्पुदवागुपचारादाङ तथा शंदयसख्यत्वाहडेरपचाराद्ूडिं इद- WHR द्रयतोत्धथः॥ CLAW तस्य सम्बन्धं Wass |

७५८

भाग्दूति खरद्मसंश्यथ्राग्त्यपमादराय Wie वश्वनं | wie

Ge

थता खदयशाका इति खदयकरणसम्नन्धातीत- अायमसिन्‌ कालेऽतिक्रामति waren शुक्रं इदटयसम्बन्धानीतलया नत्सश्रयकामक्षम्बन्धातीता भवतीति यक्रतरं वचनं येतु वादिने इदि ताः कामा वाख- नाञ्च इदयसम्बन्िनमात्मानमुपसपापञ्चि्यन्ते | ददय- वियोगेऽपि चात्मन्यवतिष्ठने yeaa <a पुष्यादि गन्ध दत्धाष्दचते | तेषां कामः संकल्पः, दये wa रूपाणि दयस्य शाका इत्यादीनां वचमानामान्थक्यमेव | इद- यकरणेत्थाद्चत्वादिति चेत्‌। इदि िताद्ति fae षणात्‌ fe इदयस्य करणमाचले इदि श्रिता इति वचनं समञ्जसं इदयं wa रूपाणि प्रतिष्ठितानीति च।

द्‌ यस्येति तानतिक्रान्ता भवतीति we: | warner बडिमाखयन्ती खाया ewife कथं तहिं केचिदात्ाअ- यत्वं तषां वदन्तीव्याशद्खय स्नाजन्तिविशादिग्याह | खात्मति भवतु कामादीनां दयाथितत्वं तथापि तत्सम्बन्धदासया तदाख्वत्व- सम्भवात्‌ कथमात्मा BYR कामानतिवन्तंते तचा Trew. सेति तत्छम्बन्धा तीतत्वे afafes फलितमाह इदयेति भद - प्रपश्चप्रस्यानमत्थापयति ये त्विति ata दये तच्चि्ागां कामादौीनामात्मन्धुपञ्ेषो तचिरतावित्षाणद्याह | इदव- वियोगेऽपीति ane afafatraare | तामिति करेन इदयेनात्पाद्यतलारात्विकासयामपि कामादीनां इदयसम्बन्ध- सम्भ वान्रागयक्छं अतोनामिति wet) इदयेति कामादि- सम्बन्धमा Wy Baw: | किग्वाअयाअयित्वं तश्च कारवत्वे नस्यात्‌ fy aguas रूपादिच्चान दृटटमिति परिह द्ति। नदीति चक्ारादचमं खमन्नसमिति सम्बध्यते y

भाः

Gl

Ved

wafsge विवच्चितलाद्ध यणवचनं यथार्थमेव युक्तं ध्यायतीव लेखायतीवेति अुतेरन्याथास््भवात्‌ | कामा ase इदि ितादति विश्रेषणादाद्माअया अपि खमीति चेत्‌ अमाभितापेक्षलात्‌। चाश्रयान्तर मपेच्छ ये इदोति विशेषणं किन्तहिं ये इद्यगाजिताः कामास्ाम- पच्छ fated ये त्वप्ररूढा भविव्या भूताः खप्रतिपंता निवा स्ेनेव इदि भिताः सम्भाव्यन्ते ते अता OW ama fatad ये प्ररूढा वन्तंमानादि विषये ते wat भ्मुच्यन्त इति तथापि विज्ञेषण्णामयंक्यमिति चेत्‌। तेषु यन्नाभिक्याद्धेयाथंलात्‌ | दतरथाऽश्रुतमनिहश्च afer स्यादात्मा्जयत्ञ्च कामार्मा।न कञ्चन कामं कामयतदति

प्रदोपायन्तं घट्नानमिति वदन्तः carats wear. alfa तस्य तदाख्यत्ववचनममापचारिकमिव्धाशद्ला | खत्म. विखुङेखेति तखेद' याथमवे्याङ | ध्यायतीवेति अन्धा चासम्भवाद्र द्याञ्जययबच मस्येति wa: दकछिखनाष्ठणा पण्लती- त्यक्ते वामेन पश्तीतिव्ममृ्यन्ते इदि सिता इति faita- वमाजित्याश्षड्ग्ते। कामायेति प्रकारन्तरेण विर्ेषयस्या- van द्रायति नेधादिना। ati परतश्चलक्तिः। ars. aac बुद्यतिरिकछ्षमात्माख्यं बद्धयनाशिताः कामा ca सन्ति यदपेक्षया इखदयाच्यत्वविष्येवयमित्याशद्याषह। ये feta | ufauwar विघयदोाषदश्चनादिति यावत्‌ कामागां बन्त॑मा- नत्वनियमाभावाद्ध तभ विव्यतामपि सम्भवे फलितमाह | ये इति ङदयानासिवश्धूतभविष्यत्वाम सम्भवेऽपि सरव्वकामनिड- सेविवचित्वादसतंमानविरेववमनर्थकमिति शङ्कते | तयापीति। अतोतानागतक्षामाभावः सम्भवति खतः fear तन्रित्तो wasted अडासदिटच्तुवा बत्तंमागक्षामनिरासे यनाधिष्ष-

Goo `

भा प्राप्षप्रतिषेधादात्माञ्रयलं कामानां तमेवेति चेत्‌ न।

चा

सधीः खभ्ने भूतेति परनिमिन्तलात्‌ कामाज्रयलप्रापते रख- yawns | हि कामाञ्यत्येऽसङ्गवचनमुपपद्यते | सङ्गख काम इत्थवाचाम। अत्मकाम इति अजुतेरात्मविषयथाऽख्छ कामे भवतीति चेत्‌। | व्यतिरिक्रकामाभावाथवान्तखाः। बभ्रेषिकादितन््न्यायेपपन्नमात्मनः कामाद्याश्रयत्वमिति चेत्‌ इदि भरिता द्रत्यादि विभ्रेषश्ुतिविरोधादनपे-

` च्छा सता वैगेषिकादि तन््ीपपन्तयः | युतिविरोधे न्यायभास-

लापगमात्‌ | खयं च्यातिहबाधनाख | कामादीनाञ्च Sa

कंवखदू शि माचविषथलात्‌ खयं च्धातिष्टरं सिद्धं fare बाध्येतात्म समवायिले। ्एलानुपपन्तेखधुगेतविश्रेषवत्‌ |

ardafafa wrefaq qimacwafafa परिश्स्ति। fafa बदि TUT थाख्यानमनादटनात्माअ्यलत्वमेव कामना- AMI Asse मोच्तासम्भवेनाजिषश्टख्च कच्तं स्यादित्ाङ। इतर्येति अखतत्वमसिडमिति अङहृ्ते। 4 कश्चनेति अथा- दात्मा्जयत्वं ष्टतमेव क्रामानामिद्ेतदुषयति | tantra

निषेधो दि प्राभिमपे्लते वाक्व कामा नामात्मधम्मेत्वं पापि भ्नाग्यापि सम्भवति | Ceca वता कामाद्याञ्नयत्व- fad: शतख्ात्ममे कामाद्याअ्यत्वमिग्धा | waefas मग्वसक्वचनमात्मनः BETA साधयति वस्य कामित्वे famga तच्रा | ayaa कामख सदुशताऽसिजा देतुरजति Res वाक्धान्तरमाखिव्यातस्मनि ara शङ्धित्वा दूषयति। च्पाेत्वादिना 9 दन्छादयः क्षचिदाभिताः गुबल्वाग्ूपादिवदिन्व नमानात्परिशेवात्‌ कामाद्या्यत्वमात्मनः सेक्यतीति wed | वेेविकादीति अत्यवरटम्मेन निराचष्टे | मेत्बादिना खयं व्यातिहृबाधनाच्च मात्मा मयत्वं कामादीनामिति चेषः।॥ सदेव

Tod

wre cere ष्मथान्तरभूतमिति। द्र षुः खयं wifes fag

चार

तद्ाभितं arafe कामाद्या्यलवं परिकश्येत | सन्नं शास्त-

प्रतिषेधाच्च | परशेकरे्रकव्यनायाः कामाद्याञ्जथतये

स््वं्ास्तरार्थजातं gaa एतच विस्वरेण वतुर्थेऽवाकशाम। मरता fe yeaa कामादाअ्रयकख्पनाः प्रतिषेद्धव्याः | आत्मनः परेरेकलन्रास्तार्थसिद्धेः तत्कख्यनायां ga: क्रियमाणायां ब्राख्ाथं एव बाधितः खात्‌ 1. यथेच्छा- दीना मातधर््मलवं wear वेशेविका गेयायिकाओाप- निषच्छास्त्ार्थन सङ्गच्छन्ते, तथेयमपि कण्पनेापनि- वच्छास्ताथैवाधनानादरणोया॥२२॥

frearfe | कामादीनामिति | श्थितच्वामुमागादिति ster: | यद्यज CATT THA TS | TUT चच्षुगं तं काप्य तेनेव weyar faa तथा काभादीनामातमसमवायित्वे cad ae | दष्वलबजेनेव खयं व्योतिहं साधितं | तथा तद्वाघे पजीह्ष- ममुमानमपि waaay: | कथं कामादीनानात्दग्यत्ममाभिव् Si खयं व्योतिदृस्यापदिरल्वं तजा रुरिति तथापि तेषामात्ा्यत्वे कामुपपन्तिरजाइ | तद्वाधितमिति यत्तु पर- मातेकदेष्ं गोवमाथित् तदाथितं कामादीति जाह | सव्य uefa तदेव स्षुटयति परस्येति शास््राथंनातं निर- बयवश्बप्रयगेकत्वाटि | तस्य कयं कापः स्यादि व्धाग्रश्चाह | एत- चेति way चेद्धग प्रपञ्चमतं face तदं पुननिंराकरयम- fafeucfranrgre | मतेति परेव सङ्‌ प्रत्यगात्मनो यदेकत्वं तस्य were सिख्यथंमिति यावत्‌ खंशत्वकर्पना- यामपि शास््नांसिडिमाग्द्याद | तत्कक्यनायामिति भढ - WAAR Cage रति | TIA TAT

B 5

ढ्‌ 9

ना.

“Te

a ae aq पश्यति पश्यन्द्े aq पश्यति

स्तीपु सथोारिवैकलान्न TAM खयं ज्योतिरिति च। खयं च्यातिद्रुं नाम चेतम्यात्मखभावता यदि अम्बुष्ण- लादिवचेतन्यात्मखभाव अत्मा. कथमेकलेऽपि fe सभावं HUTS जानोयात्‌। अथ जहाति कथमि wae पश्यति | विप्रतिषिद्ध मेतचेतन्यमात्मखभावा जानाति चेति विप्रतिषिड़म॒भयमण्रेतदु पपश्चत एव | we ae Bea तज्ञ Tals ware तत्तज wea प्ति SAT सुषुप्ते पश्मतीति जानीषे तज्ञ तचा UN TET: कस्मात्पश्बन्वेव भवति तज we पश्यतीति सुषु MTNA यता स्वा मना बा Lae करणं याषएत- मसि argay हि दगञ्रवशादिषु पश्वतीति वहारो भवति श्टणेातीति वा। व्याषएटतानि करणानि पश्ामः।

agra पश्चचछेवायं हि किन्ति wana भवति कथं

यदे तन्न पण्यतीत्यादेः सम्बन्धं Ta cd कीतयति स््रीपुंस- यारि || warcrew खयं च्यातिहृमिति सम्बध्यते किमिदं खयं व्योतिहमिति were) खयं व्थातिहु नामेति रवं ca ATAACCT MATA EATY | यदील्ादिमा खभावषत्या- ममेवाभिनयति | जानीयादिति तच्चागाभाके aye fata. विश्चानदाशित्यमयुक्तमित्बाह | अथेत्यादिना yar चिदा $पि aan विशं जानाति किं दुष्यतीत्ाशद्याङ | बिप्रति- frafafe परि शरति | नेति उभयं चेतग्धखभावश्यं fine- afanracifeargan: उभयसखीकारे wire विप्रतसिेधमा- काङ्कापुव्वंकं set निराकरोति | कथमिल्यादिना यरे तदि

®

Bos

fe xe¢efaufiearn विद्यतेऽविना- शित्वात्‌

भागम हि चस्मादषुषुदटिकर्तुधौ इृष्टिखा दृषटेविपरि-

चा.

लोपो विनाशः खन्‌ विद्यते यथाप्रेराण्ष्यं थावदध्चिभावि तथाचायमात्माऽविनाश्चताऽविनािलार्मनोा दिर प्यविनाश्चिनी यावहृषटभाविनी हि खा यनु विप्रति- षिद्कमिदमभिभोयते द्रष्टुः सा दृटिं विरिखुष्यत इति दृष्टि xu fear gizatenfe दश्व्यु wa कियमाणा द्रडा yfet विषरिष्ण्यत इति Trae TR मनु पिपरिखुष्यत इति वथनादविगा- निनी eran वचनस्य ज्ञापकत्ात्‌ हि न्वाचप्राा विभाभ्रः। wane वचनशतेनापि वारयितुं शक्यते TITS यथा प्राप्ता्थंशापकल्वात्‌। नेष देाषः। आदित्यादि-

mica चोादिताथोृवादस्तत्यरि हार पण्सनित्यादिवाष्छ- fafa farsa | वस्ति हीव्यादिवबाक्धनिरस्यामाणङ्ा are | मज्विति च्चुरादिचापाराभावे$पि gh quar fa स्यादिव्वाण्द्याह। areafafa we afe anti करबब्यापारो Hany) चेति खयमिति qarqaarten: a पष्यल्षेबेति नियमं निषेधति | नेति तच शतु वक्ष प्रख्रपुव्यक sfawt serfs | किं awtfa तजाकाङ्खपुत्वकं तुबाक्छर्‌व्थाप्य व्याचष्टे | कथमित्यादिना अविनाशित्वादि Sarees विं गाश्राभावं azafa | यथेव्यादिमा + जद दृष्टिनश्छतीत्बज्र विरोधश्चोदवति afefa विप्रतिषेधमेव साधयति | efeefa काय्येस्यापि बच्वनादविनाशः स्यादिति

Cok

wewaraHaaearage: | यथादिव्यादया निलयप्रका-

GT

सखभावा एव wat: खाभाविकेन fea प्रकाञ्चेन प्रका- अयन्ति प्रकाशात्मनः षन्तः प्रकाशं Hay: wars यकीटच्म्ते | किं तरि खभाव्रेनैव निल्येभेवं warts तथायमथात्मा विपरि्ुक्तखभावया get नित्यया दरेत्युष्यते गणं तदि eee नेवमेव मुस्यलोपपक्तेः। रि न्ययाण्यात्ममे TEs दृष्टं ATS TEAS भेाषलं HATHA THATHTTTS | ALARA स॒ख्यं XEa- पपद्यते नान्यथा | यथादित्थादीनगां warafars नित्ये भेव खाभाविकेनाक्रियमाणेन प्रकारेण | तरेव WHT

शङ्कते | मन्धिति तस्या कारकत्वाभ्ैवमिति परिशर्ति। वचनमस्येति तदेव स्फटयति। Wife 1 यत्कृतकं तदनित्ब- मिति खात्वनश्रशोवानमानविरोधाडइचो मन काय्यनितत्वनाघक- faa: 1 qewefetarm Kemet रिक्ता तन्न faufaaarentts सिडाग्तयति। भेव दाष शति arian. दिप्रशाशवश्चवदित्यक्तं टङान्तं sree | cafes दङान्तेऽपि विप्रतिपच्रं vere) हीति दशंनापपक्तेरि त्यक्षं. crear fara | तयेति waa नित्बटर्टिले दाषमाशङ््ते | माब- मिति tere मुख्यापेच्चत्वाग्भुखस्य चान्यस्य अकुत्वस्याभावा- न्मे वमित्यन्तरमाङ | भेत्यादिना ॥. तामेवोापप्तिमुपदश्च यति। यदि हीत्यादिना | अन्यथा कूटसखदृङटिमिन्तरोकेति यावत.॥ दञ्- मप्रकारस्यान्यत्वं fanaa तस्य निष्कियत्वश्च तिखविविरोाधा- दिति We: | Kemer फलितमाह तदे वमेवेति | निददटष्टित्वेनेवेतथः उक्तेऽयं दङाग्तमाङ यथेच्यादिना तथात्मनेऽपि अष्टेतवं नि्येगेव खाभाविकेन चेतन्यव्प्रातिषा सिद्धति aca a गत्वं ae उटुव्वाग्तराम्‌ पपकेरिति We | चात्मना निव्हङिखमभावस्ये afeaare तस्मादिति eaat

zy ०.

oy

तु तद्वितीयमस्ति aciseqfiorh यत्प WN २२३१

भा यिदढलं qe प्रकाञ्रयिदरलान्तरानुपपन्तेः। तस्मान्न T_-

4

दृंष्टिविंपरिषण्यत इति विप्रतिषेषगन्धोाऽप्यस्ति गन्व- नित्यकरियाकट विषय एव ठसृप्र्ययाम्रछ शब्दस्य प्रयोगे Tat यथा Seat ae गन्तेति तथा इरेव्यचापोति tq प्रकाश्रयितेति Ceara | भवतु प्रकाश्केव्वन्यथा सवाल त्ात्मनीति चेत्‌ भ। दृष्यविपरिखापञ्तेः। TRAE TMNT AAT MATA चेत्‌ न। करणव्या- पारविशेषापेचलात्‌। उद्धतचचषाञ्च SH भ्रात्मदृ्टेरवि-

परिखोपदश॑नात्‌। तस्मादविपरिख्तखभावैवात्मने दुष्टिः,

अतस्ूयाऽविपरिशु्तया cat खयं व्यातिःखभावया

efewmentaa were | नज्विति अवाप्यनित्यक्रियाकट्ट -

विषयश्ृजन्तण्म्दप्रयोग इति we: जन्तशब्दप्रयोगस्यानि- त्वज्ियाकटं विषयत्वं afrarcayecare नेति वैषम्य amy भवतति wifxenfeg खाभाविकप्रकाशयेन प्रकाश्यिटत्वमस्त॒ कादाचित्वप्रकाेन पकाश्यिदरत्वस्य तेव्व- सम्भवान्न त्वात्मनि frenefscfe तन्भानाभावात्‌। तथाच कादाचित्वडृद्छेव तस्य Rete: प्रतीचश्िशरुपस्य ओत- ame विना प्रकाश्यिदटत्वमविशिटमित्यत्षरमाङ eife कूटण्यटटिसात्मेव्यक्ते प्रवच्छविरोधं wre) पश्या- मीति i ्डिविधोऽनभवस्लस्य qeuefeaateeifa | चक्ुरा- दिब्थापास्मावाभावाप्र्चया waif पश्यामीति धियोारात्- साशिकत्वादिल्युत्तरमाइ | करेति अ्दृष्ेनिलत्व देतवन्तरमाइ | उडुतेति यात्मदद्धेनि्त्वमुषसं इरति | तसा-

Gog

atoqaaa भवति gee कथं तरिं पण्तील्युच्यते तु

GT

तदस्ति किम्नद्वितोयं विषयभूतं किं fated तते द्रष्ुरन्य- दन्यत्ेन विभक्तं यत्पश्येदयदु पलभ्येत। यद्धि तदिश्रेषद्न- ACA TTS weed तद विद्ययथान्यलेन म्रद्युप- ष्छापितमासीत्‌ तरे तस्िन्‌ कारे एकीभूरत। अात्मनःपरेख परिव्वज्गात्‌ दर डि परिच्छिशनस् विशरेषदभंगाय area wean व्यतिष्ठते यन्तु सखेन wera afte: Va परेण प्राश्ैनात्मना प्रिययेव परुषस्ेन एथक्षेन व्यवखि- लानि करणानि दिषथाख तदभावादिेषदशंमं नास्ति| करणादितं हि aera | अआत्महृतमिव प्रत्यवभासते,

दिति afaaatifarweare | खत इति वाक्छान्तरमाका-

कुगपूव्वकमल्याप्य वाचषे कथमिद्यादिना दितोयादिपदानां attends दशयति | -यडधीव्यादिना॥ साभासम-

paca यत्प्छेदिति विशवदश्रमकारयं प्रमाटडितीयं। तस्मा-

Tangara रूपादि प्रमेयं विभ्वं cee जाग्र बप्रयोरबिद्याप्रविपन्रं उवरि काणे कारबमाचतां गतमनिखक्ठं मास्तीव्यथंः wan दितीवं प्रमारूप नास्तीलयेतदुचपादयति | eet. इति प्रमारूप एथद्मखतोति शेवः तथापि aca- muta विषयदशगमात्मनः स्यादित्याशश्या | अद्ुरिति। waranty परिच्छित्रत्वमाश्ख्याङ | अयन्विति तस्य परे. गेकीभावफलमाइ | तेगेति विषयेखियाभावश्तं फलमाह | तदभावादिति किमिति विषवाद्यभावादिग्ेवदश्यमं fafa ध्यते | AMAT तस्यासमसत्वाधीनं किं स्यादि व्ाण्द्याह | कर- कादौति॥ मन्ववद््ादइये विर्रेषद्‌द्रनमा्भष्यतं पदिभाविवस्य प्रधानल्वादत QTE | Graaf विद्याद शात्यग्यमुपसं- इरति | तस्मादिति ।॥ प्रमाटकरजविषयद्तावादिर्नषडषेसते- वाख चछयुक्तावभावात्तत्काय्याया विर्ेवदृटेरपि तज्राभाबादिति

God

यद्रे aq जिघ्रति fara तनु जिघ्रति a दि प्रातुधतेर्विपरिनेपे विद्यतेऽविनाशित्वानु तु तद्वितीयमस्ति ततेाऽन्यदिभक्तं यज्जिघ्रेत्‌ Ry Nas तनु रसयते रसयन्वे तन रसयते हि रसयित्ूरसयतेर्विपरिलेपा विद्यतेऽवि- नाशित्वानु तु तद्वितीयमस्ति ततेाऽ्यदिभक्तं यद्रसयेत्‌ १२५१ यदै तनु वदति वदन्वे तनु वदति हि वक्नर्वलर्विपरिनेापा विद्यतेऽवि-

wre तस्ना्छतेयं भान्तिरात्मनो fe: परिशुष्य इति समागमन्यत्‌ RR Ut यदै तज्ञ ॒जिन्रति at तन्न रसथते यदे तज बरति। ae ae श्टणति at तन्न मगुते। यदै तन्त सशति ae तन्न विजानाति मगनविश्चागयेदुश्वारि- खकारित्येऽपि सति चश्रादिनिरपेखा भूतभविखदन्ते मानविषयव्यापारो विद्चत इति ए्थग्यदहणं | किं

Se यावत्‌॥ तत्कृता जाजरादावातमङतत्वेन मान्तिप्रतिपत्रतििग्रेव- दश्नाभावप्रयुकेव्ययः समा गमन्यदिति २३ यदे an प््यतोव्याराब क्षन्बायसन्तरवाक्येष्यतिदिश्नति ARI साधारथकर वत्वात्‌ एथग्खापाराभावे कथं एथ- fee aeftarnregre | watt » बाक्धानि area खसिडान्तस्फुरयाथं विचारयति कि पुनरिति watt धम्मावां सतां निचा चभ्मिवख् भेदो aretfe यावत i धम्मं टष््ादिपदार्थस्येव्थंः | परोपाधिनिमित्तं चच्वुरायु-

ण्ट

नाशित्वानु तु तद्वितीयमस्ति तताञ्यदिभक्रं यददेत्‌ NRE VAT ag शृणाति शृण्वन्वै तनु शृणाति fe xq: श्रुतेर्बविपरिनेपा विद्यते ऽविनाश्चित्वानु तु तद्वितीयमस्ति तताऽन्यदि- भक्तं यच्छणुयात्‌ NAG यदै तनू मनुते मन्वाना वै aq मनुते हि मन्तुतेर्विपरिलेपे विद्य- तेऽविनाशित्वान्‌ तु तद्ितीयमस्ति तताऽन्यदि- भक्तं यन्मन्वीत १२४१ यदे aq स्पृशति स्पृशन्वै तनू स्पृशति हि स्प्रष्टुः स्पृषर्विपरि- नापा विद्यतेऽविनाशित्वान तु तद्ितीयमस्ति

मा ° TST दीगामपरेरोाल्खप्रका ्गञ्चखगादि वड्‌ भेद WT डाखिदमिनल्येव ute परोापाधिनिमिन्लकं धर्मान्य- तमित्य केचिङाचशते | आत्मवस्तठनः खत एवैकल नानालश्च यथा गेा्ीद्रव्यतयेकलवं साखादीनां walret परस्परतो AST यथा wean मानालं तथा जिरव- यवेव्वमु ेवद्व्वेकलं नानालश्चानु मेयं | सब्वेवाव्यभिचार-

we पाधिहछतमिगेतत्‌ | wane चम्भेत्वं धम्मि मिचोऽग्धलवं Gad: भट प्रपञ्चमतेन Yau waite अथेति |) गवा- दीनां maaan Starfire रू्पान्तरोय मित्रल्वमिल्यभवयात्वेऽपि निरवयवेग्बात्ादिषु कथमनेकर सत्व- fefafcarmgre | यथा श्ूखेष्िति रकरूपत्वे बस्ुनो इष्टान्तादृष्टेनानास्पत्वे गवबादिददान्तदद्नंनान्तरोवानुमेषं |

Gof

se ater Oni यत्स्पृशेत्‌ NRE DN यदे तनु

विजानाति विजानन्वे aq विजानाति हि famaffsafaaftarar विद्यतेऽविनाशि- त्वानु तु तद्धितीयमस्ति ततेाऽन्यद्विभकतं यद्विः जानीयात्‌ 1 ३०१ |

भा ° दभंनादात्मनेऽपि वद्देव इृष्यादीर्नां wat नानाल-

मात्मना चैकत्वभिति नान्यपरत्वात्‌ fe दृष्यादिधम्म- भेद प्रदशंगपरमिदं वाक्यं यदै तदित्यादि fa तरिंयदि Sarai: कथं जानाति Gee नूलमते चेत- न्यात्मच्ये तिरिल्येवमाश्ङ्काप्रातरी तन्िराकरणायेतदारभं यदे तदित्यादि | . यदस जआाग्रतखभ्रयेखक्राचनेकोपाधिद्धारा चेत- न्यात्मव्योतिःखाभाव्यमुपलकितं दृष्या चभिधेयव्यवदहारा- wa सुषुप्त उपाधिभेदव्यापारनिवृत्तावनुद्धास्यमान-

विमतं भिन्नाभिन्नं व्तुत्वाद्वादिवदित्धेः। यद्यपि गगनादिषु भित्नाभिन्नत्वमनमीयते तथापि कथचमात्मनि तदन्‌मानमिव्या- Ty wee मानारूपत्वे नाव्यमि चारादात्मन्यपि यथोक्तमगु- मानं निरङ्क्प्रसरमित्याह | waste | यथोङ्कामुमामानुय- we देतमित्ादिभिन्नाभिच्ल्वस्तनि तात्प्यमिति भावः भतुप्रपशोक्तं Arana निराकरोति | Hanke | -चेतन्धाविनाद्े वाक्छतात्पम्धेत्कवयं तहिं दच्छादिभिदा बच- ममिव्वाश्द्धाड | यदस्येति | तजि दषुष्यवस्ायामुपाधेरन्तः- करस्य चकच्ुरादिमेदाधीनपरिबामस्यापारमिडन्ता सन्ाम्‌- c5

८९०

मा ° लाद्नुपलच्छमा णखभावमष्यपाधिभेरेग भिखमिव यथा

4

भराप्तागुवादेनेव विद्यमानलमच्यते तच द्ष्चादिधण्मै भेद कल्पना विवकलिताथानभिश्नतयथा सेन्धवचनवन््रञ्चासे- करसलनश्चतिविरोधाश विज्ञानमानन्दं सत्थं जानं प्रज्ञानं ब्रह्मेत्यादि शुतिग्यखच गशब्दपवत्तेख स्वोकिको शब्द भरवृत्तिञक्षषा रूपं विजानाति ओरातरेण शब्दं विजानाति। वाचाज्नस् रसं विजानातीति स्व्यचैव दुश्वादि- warrant विज्ञानश्रष्दवाच्यतामेव दश्रंयति weenie प्रमाणं दष्टान्तापपन्तेख। यथा fe are खच्छखाभाव्ययुक्रः स्फरिकस्लज्िमिन्तमेव केवलं इरि-

पाधिमेदस्यानद्धास्यमागत्वात्तेम fafa पलच्यमा स्वभावं यद्यपि तथापि चच्षुदारेब जायमानायां eface व्यङ्गं चैतच्च Sle: | ्राण्डारय जातायां तस्यां व्यक्त घ्रातिरिखपाधिभेदास्मा- नरभेदामवारेन चेतश्धस्याविनाशित्वे वाक्छतात्पश्यमिग्ययैः उक्ते amar सिते फलितमाह तजेति care टश्यादिमेद- wera afgeare | सेन्धवेति तदेव स्यणटयति frac. fafa | टच्छादिभेदकल्यमेति wa: y यथा घटाक्षाग्ा म्ा- काश रइत्येकश्ब्टविष यलवादुपाधिमेदेऽप्याकाणशसेकत्वमि षं we कड्ब्टप्ङन्तेरोकत्वं चिताऽपि खोकन्व्यं तत्कता दच्छादिमेद- सिहरि weoedafa तामेव विश्यति | चाकिकी चेति rau feara cera नाखीति care certfa | किमेकरूपत्वे Tea cera arte किंवा fears aura. सूप्स्येति AWA नाद्यः। भगानारूपवसषवादिभिस्प्येकशरूपस्या- नवद्यापरिहासाचममामारूपलाकोकायदस्माकं टङान्तसिडेव- SUVA तजे वागेकान्ति कला तख्छारेकरूपमेव Te स्वोक्तं मिति भावः॥ fedte दूषयति। यथा Wife | afufawaders BWIA MSGI पराग्टश्यते। स्फटिके दरिकदिशम्भायां

८९१

भा° तनीखखेहिताद्युपाधिमेद संयामा्दाकारलं भजते |

खच्छखाभाग्यव्यतिरेकेर ररितगेखचलेादितादिखचख्णा wide: च्फटि कष्य कल्पयितं wet) तथा चकुरा- शयुपाधिभेदसंमोगात्‌ प्रजञागघगखभावस्ैवात्यतिषे इूष्छादिश्रक्रिभेद उपलद्राते। WaT awa भाव्यात्‌ | च्फरिकखच्छखाभाग्यवस्ज्ये तिहा

अथा चादिष्यञ्यातिरवभास्छ we: संयच्यमानं इरित- नोखपीतखाहितारिभेरेरविभाश्यं तदाकाराभाषं भवति। तथा We जगद्वभाखयशक्रादीनि तदाकारं भवति। तथा चाक्रमात्मनेवायं च्यातिषाऽऽस्त इत्यादि

are खाभाविकत्वं fa स्यादिव्ाशब्रचा् | afi तस्य fe

SS Gey aver इरितायु पाधिभेद सम्बन्धव्यतिरेकयेनि याबत्‌ Uwe नानारूपत्वं मित्य दडान्तमुक्का दा्ानि- wary | तयेति wan मि्ानानानिभस उपडितत्वात्सफ- ` टिकबदि्ेः॥ faq मिण्यानानात्वाधारः खब्छत्वाक्छम्मति- unafzatey | प्रत्रामेति किच्चात्मा ऋशिवनानाव्वाधारो wifayrafeantcenfrafeare | खयमिति। आदित्वाद्यव्रकश्ितोाऽपि Heiser frafedt सान्ब-

ATE यथा तरेन्रादिना | Sian वस्तता विभागायेोग्य-

fafa याबत्‌ चसुरादोनि चावभासयदिति सम्बन्धः wars PICKLE Lot ब्षापकमं ~ | बा प्रमाखयति तथेति यत्तु निर- बयबेष्वपि मागारूपरत्वममुमेयमिति care | चेति ज्राका- weiat दशशान्ल्रमाशद्ख॒ fare | यदपीत्ादिना।॥ कथय- माका्र्छाने ETAT fea STILT तस्य wana तावदोपाधिक्षमिति साधयति आआक्राशस्येति + अथं afte सव्वे- मतल्द्यव शार श्ना | समापाधीति नन्वाकाशस्य सव्व

ERR

भा०च निरवयवेग्बनेकाक्मता wea कश्ययितुं। इष्टाग्म-

भावात्‌ Utara सब्वंगतलादि ध्यं भेदः परिकरख्यते परमाण्लादीमाच्च गन्धरस चनेकगणवस्वं तदपि freq- माणं परोपाधिभिमिश्लमेव भवत्याकाश्नसख तावत्‌

सष्व॑गतलं नामतः खता warsfe सर्ग्वापाधिसं्याद्धि

Baa सखेन रूपे WHAT सर्व्वगततलव्यवहारोा ता- ara: कचिदता वाऽगता वा। खता गमनं हि नामटरेन्ा- नरस्छस्स रशान्तरेख संयागकारणं | सा क्रिया मेवा- faaa सम्भवति | एवं धंमेदा मेव warns) तथा परमाणखादावपि परमाणनाम एथिव्या गन्धघनायाः परमः DRAG गन्धात्मक एक एव AS प॒मगेन्ध-

गमममपेच्छ सव्वंगतत्वं किमिति चवङ्कियते aware सिति॥ शाका गमनायोमं वक्त तव्छरूपमाङ | ममम इति नमु कूतख्िदिभागे संयोगे aafetet acpi कियापि प्येमादाविवाकाश्े भविष्यति नेत्याह | सा चेति। सावयव डि श्येगादो किया दश्यते अक्राशत्वविश्टेधं निरवयवं कुतस्तव किवे्थः॥ तथापि धम्मान्तराखाकारे भविष्यन्सीत्याशष्च सेषा- मपि क्ियपुव्बकाबामुष्छन्यायकवलीकछतत्वमाहइ | रवमिति। भेदाभेदाभ्यां दुवचत्वाश्च तच धन्मधम्मिभावोा सम्मबतीति amet आकारे दर्मितन्धायमन्धन्रापि सश्चारयति | तथेवि पाथिंवत्वं Waa रूपं naa चापर मित्धमेकरूपत्वमि- व्याश्ड्याह | परमाडनामेति एहि पाथिंवल्वातिरेकि ware प्रामाजिकमिति भावः वेरेषिकपरिभाषामाभित् श्रह्यति। व्येति पार्धिंवपरमागो रसादिमच्वमनपाधिकं भवति नलादिसंसमेद्यतत्वालया निदपाधिकभेदेगेदमुदाहरय- मिति परिशरति | तच्ापोति saree fearerafa

5 (|

ERR

यत्र वाऽन्यदिव स्यातत्रान्योनन्यत्पश्येदन्येा जन्यज्जिप्रेदन्येाञन्यद्रसयेदन्योऽन्यदइदेदन्याऽन्य-

भा ° वत्वं माम wea कल्ययितु। wa aaa रसादि मक्त

GT

स्यादिति wea तचाण्यबादिसंसगनिमित्तलात्‌ तस्मान्न निरवयवस्यामेकधर्भवच्वे दष्टा म्ताऽस्ि। एतेन गादिन्न- क्रिभेदानां ए्थङ्शृरूपादिभेदेन परिणामभेदकण्पना परमात्मनि WET ॥२४॥२५॥२६॥२७॥२८॥ re २०

जाग्त्छभ्रयोारिव यदिजानीयात्तद्धितीयं प्रविभक्रम- wen नास्तोल्युक्रमतः Bra विजानाति विद्वेषं मनु यद्यस्यायमेवासय aura: किं जभिमिन्तमस्य विशेषविज्ञानं खभावपरिव्यागेन अथ विगेषविश्ञानमेवास्य सभावः

कस्मादेष विशेषं विजानातील्युच्यते ww यच यस्मिन्‌ जागरिते खपे चान्यदिवात्मने वसलन्तरमिवाविद्यया प्रद्यु

समत्वं मत्वोपसंशैर्ति। तस्मादिति सन्ति परस्मिन्नात्मनि टगादिशक्िभेदास्तेषां मध्ये टकक्क्तिखच्षरात्मना रूपातभना एग परिखमते। जातिग्क्िख जाणात्मना गन्धात्मना चेत्यनेन wae परस्मिन्पररियामकल्पना भटप्रपञेया छता सापि पर- सैकरूपत्वोपपादनेन निर्तेत्याह | ण्तेनेति २४ २५॥ २६। 29 | २प् PRE | १०

ओपाधिका cenfeaer वाल्तवोाऽस्तीदुपपाद्य cwaz- अवति | नाय्रदिति |) वचेव्यत्तरवाक्छयावश्ामाग्रहगं Tafa | afefa | किमश्य fatafamraafed खरूपं किं वा विग्रेष- विच्वानवत्तं | खाये गाग्र्ठप्रयोारमुपपर्तिः। felt खषुक्तेरसि-

८१४

उ. च्छणुयादन्यान्यन्मन्वीतान्येऽन्यत्स्पृशेदन्योश्य-

डदिजानीयात्‌ १३११ सलिल टका VISA भवत्येष FAAS:

ना ° पस्छापितं भवति तज तद्मादवि्ाप्रल्युपस्तापिताद asa

मिवात्मानं मम्यमानाऽसत्याक्मनः प्रविभक्ते वख्छन्तरऽ सति चात्मनि ततः प्रविभक्ताऽन्याऽन्यत्पश्वेदुपखमेत | wea दशितं सप्रे varwat nara जिनन्तीवेति ` लयान्याऽन्यख्ितेद्र IAS च्छ णयास्मग्वीत स्यथेदिजानीचा दिति॥२९॥

यच पुनः afar gaa वस्वन्तरप्रद्युपस्ापिका जानता तेनान्यलेनाविथाप्रविभक्षसखख वस्तमेाऽभावान्लत्केम कः परोखिनच्रेदविनानौयादातः खेनेव fe प्राश्चेनादना खयं व्यातिःखभावेन सम्परिव्वक्रः समस्तः सम्प्रसन चाप्त काम ्आद्मकामः SST RA: BTS टव लिख एके दितोयस्याभावात्‌। अविद्यया हि दितः प्रविभव्यते।

सरिति मावः | प्रतीचखिग्भावन्यातिभ विण्ेवविच्चान- ufeada खरूपं तथापि खाभिदयाकषस्ितभिष्टे विश्राम वश्व- माजित्यावस्यादयं faadteat वाक्यमवलम्ब्धात्तरमाहइ | डच्यत इत्धादिगा | तच्ेत्धाविद्यं दश्रंनमित्धथः॥ Re पुम्बाक्तवस्तुपसं हारा सलिलबाकऋमुत्यापबति यजेता दिना | तेनाविद्यायाः शान्तत्वेनेति याबत्‌ | वशछगा$भावा- wafa शेवः age विष्रवविश्वानाभावप्रयुक्तं Weare खत हति पुब्बमेवास्यार्चस्ये क्त्वं योतयितुं fewer: | सम्यरि- aya समस्तत्वमयपरिष्डित्रत्वं तत्पं सष्मसन्रत्वं | असम्य-

xy °

८१

सम्राडिति हैनमनुशशास याक्नवल्केय Tay परमा गतिरेषास्य परमा सम्पदेषाऽस्य परमे

भाग्सा शान्ताचात रका द्रष्टा Tercfaufcavara-

ष्योतिःखभावा ati wear दष्टव्यस्य दितीयस्याभावा- रेतदग्टतमभयमेव ब्रह्मलोका WHA लाके ब्रह्मलाकः पर एवायमस्मिन्‌ काखे व्यावन्तकाय्ेकरशपाधिभेदः अआत्मष्वेोतिवि शान्तसष्वखम्बन्भा वन्लते। हे सयाडिति एवं Be अगकमगुशश्रासागशिष्टवान्‌ याश्नवस्क्य इति | खअतेवचनमेतत्कथं वागुज्शासष एषास्य विन्नागमयस्व परमा मतिः area रेग्डणशल रणा ब्रह्मादि स्तम्नपय्यैन्ता अविद्या afearen गतायातेपरमा अविद्याविषयलात्‌। cay देवतारिगतीां कष्मवि्यामाध्यानां Taree | चः समसाद्मभावेा यज नान्यत्पश्यति MTEC A नान्य दिजानातीष्येवैव . परमा सन्पससव्वीसां बन्पदां विभूतीनां इयं परमा सखाभाविकल्ादस्याः Baal Wear: सम्पदः | eer fe परिष््ेदाभिमानङतः॥ सब्यसन्नत्वे हेत्वन्तरमा | errata शति तरेब सम्मसनच्नत्यं Tora स्पदयति। सलि- wafefa उक्तेऽथं बाण्धाच्रासि योगवति। afew xafa y दितीयस्याभावं छुपे व्यक्तोकरोति | अविद्येति | wx रेति arse: | रकाद तशत्यभ्यासस्तात्पग्य लिक तस्य परम- पुरवायत्वं दश यन्कटखत्वमाह | तदिति किमिति षषी समासमपेच्य WAAC Wed तजा | परर र्वेति। असि

Ie छवुत्यवद्धया यामिन्बेतत्‌ | परमत्वं साधयति याख्थिति॥ wed wand विष्येवविश्चानराडिन्धेन विभिनद्ि।

ङ्‌ 8

८१९ नाक CARY परम आनन्द शतस्येवानन्द्‌-

स्यान्यानि भूतानि मात्रामुपजीवलि १३२१

भा ° तथैषाऽख परमा Sis: | येऽन्ये कर्मफलाअ्या लाका-

We

सेऽस्यापरमाः | अयन्त कन KET मीयते खाभा- विकलारेषाऽख्य परमे ATH: | THATS परम BTA: | यान्यन्यानि विषयेग्ियसम्बन्धजनितानि श्रानन्दजातानि तान्यपेच्छैषोऽस्छ परम श्रानन्दे Frere er वे भूमा तच्छु- खमिति santa | चान्यत्पश्चत्य न्यदिजानाति तद खं मरत्यममख्ये सुखमिदं तु तद्विपरीतं। wa एव Vase परम WAR एतस्यैवानन्दस्य माजां कलामविद्याम्रव्युप- स्थापितां विषयेद्धियसम्बन्धकालविभाव्यामन्यानि भूतानि उपजोवन्ति। तत एवा नन्दाद विद्यया प्रविभज्यमानखरूपा- श्न्यलेन तानि ब्रह्मणःपरिकसख्प्यमानान्यन्यानि सनग्धपजी- वन्ति भूतानि विषयेद्रियसम्पकंद्वारेण विभाव्यमानां॥ ३९॥

यथेति सम्बात्मभावाख्यस्य साकस्य परमत्वमपपादयति | a ति | मीयते परिच्छिद्यते साध्यत इति यावत्‌॥ aire सन्नाक्मभावस्य चर मानन्दत्वं विश्रदयति। यानीति खात्ममो ऽगवच्छित्नानन्दत्वे erent संवादयति या बे भूमेति aa वैवयिकमेकं सखमात्मरूपं चापरमिति सुखमेदाश्योकारा- दपसिडान्तः स्यादिव्ाण्श्य म॒ख्यामख्यभेदन वदुपपन्तेभवमि- त्वाह | यच्र्यादिना।॥ fag wear नासख्येवात्मदखातिरिकं वषयिकं सखमित्याहइ रतस्येति व्रह्ातिरिक्चेतनाभावे कान्धुपजोवकानि wfc परिषरति | कानील्ादिना। निभावखमानामानन्दस्य माज्रामिवि gore सम्बन्धः ९२

35?

ute

Wo

८९७

सये TTA राडः समृद्धा भववत्यन्येषामधि- पतिः सर्वेभानुथेभीगेः प्म्पनुतमः मनुष्याणां परम BAe ये शतं मनुाणामानन्दाः

थस्य परमानन्दश्च माजा WANA: ब्रह्मादिभिमेनग-

पर्य॑न्पैरदतेरुपजोग्यन्ते तदागन्दमाजावयवद्ारेश माजि

परमानन्द मधिजिगमिषलाहइ सैन्धवखवणशकलेरिव शवणभेलं। चः कथिग्नुगाणां मध्ये राद्धः संसिद्धेऽ विकलः समयावयव Taye: Vy उपभागेपकरणसन्यना भवति किञ्चान्येषां शखमामजातीयानामधिपतिः ware: पतिन माण्डलिकः सर्वः समस्तेमानुव्यकरिति दिव्यभागेा- ` पकरणनिवत्यथं मनेब्धाणामेव यामि भेभेपकरणानि तैः सन्पन्ञानाम्तिश्रयेन सम्पन्नः TATA: मनुव्याणां परम WHT | AAT AAT ALLA TAS ae ATT रभूतलमिन्येतत्‌ पर मानन्द च्यवेयं farefarararte

सयो मनुव्यायामित्यादिवाक्यतात्प्ंमाह | यस्येति वचा सैन्य वावयतरैः सैन्धवाचशं साका बाधयति वथा तस्थागन्दस्य माचा नाम खवयवास्तत्युदशनदारेणावयविनं परमानन्दमधि- ममयितुमिष्छन्ननन्तरो यन्थः प्रडत्त KU: | तात्पग्येमुक्रा्चराजि Mas | यः कच्िदित्धादिना॥ राडत्वमविकलत्वसखेत्सग्टड- त्केम yattafcarngry | समयेति तदेव सग्टजत्वमपी- ama व्याकरोति | उपमेति खअन्तवंश्िःसम्पन्तिभेदाद- पुनरुक्िरिति भावः | केवलमुक्तमेव तस्य farted किन्तु विग्रेषणन्तरश्चस्तीत्याङ | किष्धेति विेवखतात्पग्बमा | feats तदनिवक्तंमत्वे लवस्य वच्छमाबमन्धवदिब्वन्तभोवः

CY |

Te

टकः पितृणां जित्तनाकानामानन्दाशथ ये शतं पित्तणां जितलाकानामानन्दाः टका गन्धर्व- नाक आनन्दोाश्य ये शतं गन्धर्वलाक आनन्दाः

भारमाचा प्रतेति शुक्रं यज वा wafea खादित्याडि-

ite

वाक्येन तस्माद्युक्ताऽयं परम WII TaN fre w: युधिषिरादितुख्धा राजाजदादरणं दृष्टं मनुखा- ALAS BAT अतगणाच्तरोत्तरक्रमेणणलीय परमा- मन्दं यच भेदा निवन्तंते तमधिगमयति | अ्रजायमामन्दः WATT THAT वद्धंमाना यच वुद्धिकाष्टामन्‌- भवति aa गणितभेदेा निवन्ततेऽन्यद्‌ शं नञ्जवणममन- भावान्तं परमामन्दं fareary श्रथ ये मानुबखाणवं प्रकाराः ्रतमानन्दभमेदाः एकः fagut | तेषां विशेषणं faaarararfafa | आद्धादिकश्बमिः पिदन्स्तषयिला तेन कर्मणा जिता खाका येषां ते जितल्लाकाः पितर-

स्यादिति ara: | अतिशयेन सम्पन्न इति te खभेदनिद9्- स्याभिप्रायमाङ तच्रेति cad ara सप्तम्यथः। era: खकाश्रादानन्दस्येति ae: ओपचारिकत्वं मेदनिरशस्य भवि- व्यती वाणश्च | परमानम्दस्येति | वस्टेव विषयित्वं भिषयल्व- fafa fed फलितमाद | तस्मादिति i यथोक्ता मनुष्यो दृख्िपथमवतरतीत्याण्क्याह | युधिष्िरादीति॥ यये wa मनुव्यागाभित्यारेस्ताशतात्यग्धेमाइ | Sofas शतमुखेना रो. सरश्रानन्दस्योत्ववेंप्रदशं नक्रमेय परमामन्दमुच्नीय तमधिममय- ance cafe सम्बन्धः परमानन्दमेव विधिनि) antes भेदः सह्याव्यवारः | उक्षमेव प्रपञ्चयति | यजेत्यादिना पर-

5?

८९८

टकः करम्मदेवानामानन्दा ये कर्म्मणा देवत्वमभिसम्पद्से ! अथ ये शतं sie वानामानन्दाः CH आजानदेवानामानन्द्‌ा aa aaah ऽकामहतेाभ्य ते शतमा-

भा ° रेषां पिणं जितलोकानां मनुथानन्दशतगृणीरुतपरि-

च्छा.

माण एक आनन्दा भवति | साऽपि शतगुणीरते ware सेक एक WTA भवति। श्तगणोरुतः AeA .. नामेक aa: अग्रिहाजादिभ्रीतक्बांणा ये देवलं araafer ते HUTA: |

तथेवाजानरेवानामेक BAT! | WIAA एवेात्प- faa एव ये देवास्ते ्राजानरेवाः। ae ओजियाऽधीत- वेदेऽवृभिने वुजिनं पापं तद्रहिता यथोक्रकारीत्यथेः | अकामता वीतदष्णः | आ्रआजानदेवेग्याऽवाक्‌ यावन्तो

मानन्दे विङृडिकाखायां equate, अन्येति यद्यपि qaear- दिमेक्तमेतन्तथापीडत्तस्व्याख्यानावसरे तदेव frcafrefa- TTS: | तन्तदानन्दप्रदण्णनागन्तययैः TT तचाप्यथश्नब्दाचंः | तत्त- इाष्वापक्रमेो aT) Ta प्रकारत्वसम्डडत्वादि figuras इति सम्बन्धः खडादिकम्मभिसिव्यादिश्ब्दयेन पिणपिद्रयश्लादि ग्र्ते॥ केते कम्मदवा नाम ताड | अभिरेषादीति।

यथा AVANT WATMAT कम्मदेवानामेक WAIT कम्मेदेवानन्दः WANA सप्नाजानदेवानामेक GAT भव- तीत्याह तथेवेति कृच atacand तजा | खखाजानदेवेभ्य इति ओजियादिवाग्छस्य प्रतासङ्तिमाग्द्याश् | तस्य चैति रबम्भूतस्य विगेव््यविणििरख्ेति यावत्‌ प्रजापति-

Ge ©

उ. नानदेवानामानन्दाः शकः प्रजापत्तिनाक

आनन्दा ae प्राजियेाऽ वृलिनाऽकामदतेाभ्य थे शतं प्रजापतिनेाक् आनन्दाः सष ठका

भा ° विषयास्तेषु ae चेवंभूतस्याजागदेवेः समान wre

भा

दत्येतद न्वारृव्यते। WTA HANG HAN CATS: प्रजा- ufaara एक आ्रागन्दा विरार्‌शरीरे। तथा तदिज्जान- वान्‌ ओओजियेऽधीतवेद खा वुजिन cante पुब्बेवत्‌ तच्छ तगोरुतपरिमाण्टे ब्रह्मलाक एक अनन्द हिरखखमभा- त्मनि agente पव्वैवदेव रतः परं गणितिनिवृत्तिः एष परम WAT CYA थस्य परमानन्दस्य ब्रह्मलाका- द्यामन्दा माचा उदधेरिव विप्रुषः एवं श्तगणेत्तरो वद्ुपेतागन्दा यज्रैकतां afer ay म्ाजियप्रल्थकाऽयेव

लाकण्ब्टस्य ब्रद्मणाकण्ब्दादथभेदमाष | विराडिति यथा

विराडात्मन्याजागदेवानन्दः श्र तगु गोक्तः TAR खानन्दो भवति तथा विरडात्मापासिता ओियत्वादिविष्टेषशा विराजा cara स्यादित | तथेति वच्छतगगीरत इति तच्छब्द विराडागन्दविषयः | आजिवत्वादिविग्ेवशवानपि (करस्प- मभपासकस्तेन तुल्यानन्दा भवतीत्या | बद्धेति fecan- मोागन्दादुपरिद्धादपि ब्रह्मानन्दे मजितभेदे प्राकरबिके प्राप्ते were | wa: परमिति रषोऽस्य परमानन्द रवुपक्रम् किमिव्यानन्दान्तरसुपदश्िंतमि वाशा रुष इति तथापि सेषुतत सन्वं तत्वसुपे च्िवमिति चेतरे्ाङ i यस्य चेति प्श तस्य ब्रह्मानन्दस्यापरि्छिन्रत्वमाश | तकर होति अनमवद्छि- ब्रत्वफसमाद् | waefeta ब्द्यानन्दादिवरे परिष्किन्ना मच्याखेत्राद | इतर इति अथ याजान्धत्पश्यतोषादिश्ते

ars

ॐ° बह्मलाक आनन्दा यथ श्रत्रियेाऽवलिनाऽकाम-

हते SAT टव परम आनन्दः!

भा० एव BHATIA: परम ानन्द्स्तच डि नान्यत्पश्यति

QT

नान्यच्छुणाति WAT भूमा भूमलादष्डतः। Tat afeatrar आनन्दाः 1 we ओजियलावृजिमले तुल्ये अ्रका- avaaaar विशेष ्रानन्दशतगृणवद्धिरेत॒ः | अत्रैतानि साधनानि भाजियलावजिनलाकामइतत्वानि तस्य तस्ा- नन्दस्य प्राप्नावथादभिहितानि। यथा aarafqerar . fifa रेवानां देवत्वप्राप्री। तज ओजियलावृजिनल- wee क्मणी श्रधरभूमिष्यपि समाने इति नात्तरान- न्द प्राक्तिसाधने WITT

स्वि भावः ओचियादिप्दानि area तात्प दश्रयति। waa ofa) मध्ये विदधेषणेषु fafafa यावत्‌ ga स्बेष- arafafa te: | विर्ेषयान्तरे विगरेषमा | खकाम इतत्वेति वचोक्कविभागसमुपपादथितुं प्सिडमधंमाष च्चेतानीति यश्ेव्धादिवा Gray: | तस्य तस्यानन्दस्येति देवप्राजापत्यादि- निर्देशः | अथादभिडहितत्वे carnare | ययेति ये कम्मा देवत्वमि्यादिश्ुतिसामण्यारेवानन्दाप्ती वचा कम्मंणि साध- नान्युक्तानि तथा यश्चेत्यादिश्ुतिसामथ्यादेव तान्यपि ओि- यल्वादीनि तक्षङामन्दप्राो साधनानि विवदिवानीत्य्ैः॥ नन्‌ अयाथामविशेवसता wa भओजियत्वारुजिनत्वयोः सव्य gee | fe ते पुव्बभुमिषु ya तथा चाकाम तत्ववदानन्दो- ma तयोरपि शशेतुतेति तवा | तच चेति निडस्याथोा सप्तमी हि आओचियत्वादिश्रन्यः साव्बभामादिद्खमनभवि- ayaa | तथा easy ओ्रातियत्वादेल्लल्यत्वात्र तदानन्दाति- रेकप्रात्तावसाघारबं साधबमिव्यंः

S$?

ate

on

Sy SAAS: सम्राडिति दावाच याज्ञवल्क्यः साऽहं भगवते सहचरं ददाम्यत Jy विमेक्षायेव नूहीत्यत्र यान्ञवल्क्या विभयायुकार मेधावी राजा AAPA AAPA उदरेात्सीदिति १३३१

अकामरततवं तु वैराग्यतारतम्यापपन्तेरष्तरोष्लरण्- म्यानन्द प्रा्िषाधनमित्धवगम्यते। एष परम Alas विटठष्णभ्ाजियप्रह्यसताऽविगतः | तथा वेदव्यासः |

कामसुखं Sa यश्च दिव्यं मरव्पुखं | ठष्णाचयसुखस्येते

area: षोडषीं कलामिति एष ब्रह्मलाका ₹े सला- डिति trare याश्चवल्वयः साऽइमेवमनुजिषटा भगवते ga सं ददामि गवां wa ae faareraa बूरोति व्याख्यातमेतत्‌ wa विमालायेत्यस्मिन्वाक्ये याञ्च- ava विभयाञ्चकार भोतवान्‌। aware कारणख- are afar याश्नवल्क्या वक्लसामथ्थाभावाद्धीतवान्‌ ज्ञानाद्ा किन्ति मेधावी राजा weet मा मामम्तेभ्वः रन्ननिणेयावसानेभ्य उत stray आदणात्‌ अवरोधं

यदुक्तमानन्द्शतगुगडिष्धेतुर काम तव्वक्लता fata इति तदुपपादयति | ख्वकामहतत्वन्त्विति पुव्वूर्व्वभ्रमिषु बैराग्य- AMICI Bw तरतमभावेन परम- कारोापपरक्तेनिरतिशयस्य तस्य परमानम्दपात्िसाधनत्वसम्मवा- दिवः | यच्ेव्ादिबाक्धस्येत्थं aera प्रृते परमामन्दे विडद्न्‌भवं प्रमाश्यति। रष इति मिर्तिश्यमकाम. wae परमानन्द प्रापिशेतु{रियचर प्रमावमाश तथा चेति

न्क

3?

GRR सवा oy टतस्मिन्‌ BT रत्वा चरित्वा

भा ° कतवानिद्यर्थः i यदथखखया निर्णीतं waed विनेालाथं

ST

त्तरे कदे लेनैव कामप्रन्नस्य WHAT पुमः पुनम yal TUK wa aufanfeaagearcd wi मदयं विज्ञानं कामप्रञ्नव्याजेनोापादिष्छतीति॥ 28 i

अच fanrraa: खयं च्यातिराद्मा asi uefa: | सखप्रान्तबुद्धान्तसच्चारेण काग्ेकरणव्यतिरिक्ताकामक- चं प्विवेकञ्चासङ्गतया मदामव्यद् ्टान्तेन AAA: TAT खाविद्याकाय्ये wy एव घ्नन्तीवेव्यादिना प्रदर्भिंते। श्रया- विद्यायाः सतत्त्वं निद्धारितमतद्ध व्ाध्यारोपणशूपल- मनात्मधबोलश्च। तथा विद्यायाख्च कायें प्रदभितं सब्वत्म- भावः GA एव प्रव्यलतः सब्वाऽस्मीति मन्ते साऽख

wad wand परमानन्दमेष इति पराग्ट्ति अुतिर्भधावौ- त्वाद्या ares | नेत्यादिना तथापि किम्तद्धयक्षारणं तद्‌ाइ। यद्यदिति मेधाविल्वाग्रश्चातिश्यश्राजित्वादिति यावत्‌ तदेव भवयकारयं प्रकटयति | सब्वमिति tees

सवा रुष रतस्मि्ित्धादु्तर्मग्यसम्बन्ध वक्त ङतं कीस- यति wafay खथाय पुरवः खय ठ्वातिभवतीति are सप्न- ग्यः इत्तमयोाम्तरमनु्र वति | खप्रान्तेति कास्करबव्यति- feast प्रदशितमिति सम्बन्धः उक्रमर्थान्तर माङ | कामेति थय यथेमं प्रन्तीवेादाबुक्तमम्‌भाषते | पुमखेति किं तत्वाय प्रदशमसामथ्यातिडधारितमविद्यायाः saw तदाद | अतज- म्मंति सनात्सघम्मत्वमात्मनि चेतन्यवदखाभाविक्षत्वं | «fs दयाकार््यवदिद्याकार््श्च GCA सव्वात्मभावलच्तयं wewya र्व vefaafaere | तथेति ।॥ पथमे खप्रषदेवदश्ंतभिव्याड।

Bee

° दृष्टैव पुण्यश्च aay पुनः प्रतिन्यायं प्रतियेन्या

द्रवति बुद्धालायेव ?२४१

भाग्परमेा लाक इति, तन सम्पाद्मभावः खभावोाऽस्याविद्या-

aT

कामकब्मीादिसव्व॑संसारधम्मं सम्बन्धातीतं SIA साका- त्सुषुमे द्यत caafamfad खय वओतिरात्मा wa परम आनन्द एष विद्याया विषयः एष परमः TH सादः सुखस्य परा काष्टेव्येतदेवमन्तेन TAA व्यास्यातं। तस्मेतत्सब्वे विम शषपदाथस्य ToT बन्धनस्य च। ते एते मेा्तबन्धने wtae सप्रपञ्चे निदिटेऽविथाकार्य aaa दृष्टा कश्टतमेवेति arena rea न्धने UTS BTA त्वया awe इति पनः पर्यनुयुद्ख wat wg विमोचाथैव ब्रदीति तच महामखवत्छ प्रवृद्धा म्तावसङ्गः सञ्चरत्येक आत्मा खयं

खवमिति 1 साक्तात्छरूपदेतन्धवशादित्येतत wanes सखपरामणशा स्यादिति ara) se विद्याश निमम- दति ca xfay तमेव विद्याविषयवं विशदयति र्व इति शत्षानुबादमपसंहरति | इत्येतदिति 1 रुषमन्तेब UIA कऋह्मलाकान्त वाक्येनेति यावत्‌ Aswad. मन॒वदति | तच्ेति यतो Cia मन्यतेऽतस्तस्य सङखद्‌ाने युक्ता प्रढ्तिरिलथः॥ खत ऊडधेमिश्वारेरभिपाबमनु रवति | ते चति + यदपि casa मश्च बन्धने प्रागबोाप्दिषरटे वथयापि Tar wa दद्टाम्तभूतमेव तयोरिति यतो राजा भनाग्बवि अता मे्लबन्धमे दाटान्तिकभूते THA याच्च बचक्येनेति मन्धम- नस्तं प्रर यतोत्व थः। बन्धमेच्तयेावं MAA प्राप्तयोारपि प्रथमं बन्धा

८४

ure च्यातिरिष्युक्तं यथा wat काययंकरणानि बल्युरूपाछि

ST

परि व्यजन्ुपादानख महामव्यवत्छभ्रबु eT aaa y- रति तथा जायमाना लियमाणञ्च तेरेव aged: qaqa वियब्यते चाभ लाकावनुसञ्चरतीति। सञ्चरणं खप्रवद्धान्तावनुखश्चारख्य दाष्टोन्तिकल्ेन खचितं। तदि विस्तरेण समिमिन्तं सञ्चरणं व्णयितव्यमिति तदथीऽय- मारम्भः | तच बुद्धान्तात्खभ्नान्लमयमात्मानुप्रवेजचितः। तस्माम्प्रसादस्थामं माच टान्तभूतं | ततः प्रच्याव्य बुद्धान्ते संसारव्यवहारः प्रदश्रयितव्य दति Aare सम्बन्धः वे बद्धान्तात्छभ्नान्तक्रमेण TAH एषः | तस्ि- ग्छग्मसादे खिला ततः पुन रोषत््रश्युतः खरे रला चरिते त्यादि wag डाम्तायेवाद्र वति ag i

ee

qua इति वहं card सारयति | atta टदान्तमनुख दाद्टाज्तिकस्य बन्धस्य दखचिततवं दशंयति। वथा defeat y उभा Grafs प्रयथममेवंश्ब्दा Ky: | ङन्तमनद्यामन्तर- प्रकर लमव्यापयति | तदिहेति अन्नः संसारी सप्तम्ययः। afa- fan कामादिना निमित्तेन सश्ितमिल्धेतत्‌ प्रकरमारम्भ- मक्का समनन्तरवाक्छस्य चवहितेन सम्बन्धमाह asx afta सवा wy रखतस्मिन्बडान्ते र्त्वेव्यपक्रम्य खभ्रान्तायेवति ww सप्तम्या पराग्टश्यते | खप्राम्तश्ब्दस्य खप्रविषयव्थार्च्चथे fa fi afe | सम्मसादंति कथं पुनः सम्मसघ्रस्य संसारोपवथममि- व्वाश्द्याह | तत इति प्रागुक्तः BHA gates यग्यस्ते- नेति पराग््यते। समनन्तर यन्थः षष्योच्यते वाक्धस्य चधवहहितेन सम्नन्धमुक्का agua योाजयति। बान्तादिति। प्रान्ते रत्वा चरित्वेत्यादि garam पूवव- दिति याजना॥ eet E 5

८१९ तद्यथाऽनः मुसमाहितपुत्सञ्छयायादेवमेवा-

भा दत ST TTS VATU Fela | यथायमात्मा खभ्रा- MATS SIMA एवमयमस्माहे हाहे हारं wf CATA दृष्टान्तः | ATT यथा लाके अनः शकटं खुशमाहितं oe wi वा समाहितं ATS पस्करणेनाश्‌- खलमृसखश्रपंपिढठरादिनान्ना्ेन we सम्भारेला-

क्राकमिल्यर्थः तथा भाराक्रान्तं बदु सलं च्छष्द' कुं

द्रथा यायादच्छेच्छाकरिकनाधिष्ठितं बत्‌ एवमेव यथोाक्ना दृष्ठान्ताऽयं अारीरः WAL भवः। Sra आनना सिक्गापाधियः सखभ्रयुद्धान्ताविव जक्ममरणाभ्वां पाञ्मसंसगेषियामखलच्णाग्यामिदलेाकपर्ोकावनुखञ्चरति य्यात्कमणमनुप्राणात्करमणएं TAHT परेशात्मना खयं च्यातिःखभावेनान्वारूढेाऽधिष्ठिताऽवभाख्छमानस्तचा

ae तद्ययेत्धादेरितितु कामवमात्र इत््तरस्य Vig areas तदिष्ेव्यथक्तमनवबदति। रत आरभ्यत शति | बदययथेव्रस्मादा- कारेतत्‌ Carraway करोति | यथेन्वादिना | इव EMA टर्ान्तमाहेति योाजना। भाद्धोपदारयेन भाण्डप्रमुखेन ग्रङापचछरमेनति याबत्‌ तदेबोाप्ररयं विशिनद्ि। उखख- afta) पिठरं पाकाथं सलं भाण्डं अन्वयं दशयितु यचा शब्दो age जिङ्बिश्िषटमात्मानं fafuafe | यः खम्रेति गग्मम- ca faucafs | wif काग्लरखानि पाप्रशग्देगेोच्धन्ते। शारीरस्य weary araafa | यस्येति उनत्छर्नंद्याति चेन्तदा- कोहतमात्नो गम मभिन्ाण्द्धादह | etfs fagrarect- त्मने गमनप्रतीतिरिव्जायवंडश्युतिं भमाडबति | तया चेति

ERY

Se यर शारोर आत्मा प्राज्नेनालमनान्वारूढमुत्सी- याति यत्रैतदूर्दूच्छासी भवति 1 34 1

भा ° चाक्रमात्मनैवायं ज्योतिषाऽऽस्ते पल्ययते इति sata aa चेतन्यात्मञ्या तिषा ura लिङ्गे प्राणप्रधाने गच्छति ef तदुपाभिरप्यात्मा गच्छतीव तथा अ्त्यन्तरं कसिखहमिच्यादि ध्यायतीवेति चख अत एवोक्तं प्रात्चेना- कनाग्बारूढ इत्यन्यथा AHA: भरकटवत्कथसुत्जं- चाति तेन खिङ्रपाधिरात्मा उत्छजे कग्मंसु निःदत्यमा- भेषु दः खवेद नयामः शब्द कुरगवन्याति गच्छति, तत्कस्ि- काशं इत्यु यते यतैतञ्चवल्येतदि ति क्रियाविजरेवणमुद्खा- ern यताद्धाश्छासित्वमस भवतीत्यर्थः | Dewar ways Basa EM: कष्टः खल्वयं संसारो सेनेत्क्षान्तिकाले मनग्बखत्त्यमनेषु wire .दुःख- era पुरुषाथ॑साघनप्रतितन्ता चासामथ्थे परवश्री- कृतचित्तस्य तस्माद्यावदि यमवस्था नागमिव्ति तावदेव

Seas खुतेमुख्धायंलाथंमात्मने Tea गमनं किंन स्यादिबा्द्धाश | ध्याबतोवेति yp चओपाधिकमात्मना ममन- मित्वज्र लिङ्ान्तरमाङ अत रवेति। ऋयमेतावता निकपा- धेरात्ममोा गमनं नेष्यते तजा अन्धयेति पमादफकं निम- मयति। aafa तत्वस्मिजितखच्र तच्छब्टे नार्तस्य wefrita- कर यप aw गमनं 2 छते! रतद्‌ द्वाष्डासित्वमस्य यया स्यात्तथा- Sven afarara भवति तस्िम्बमनमिष्पपादयति | उच्यत शव्यादिना किमिति प्रम ुतिरनु्रदति war)

GT

BRa यत्रायमणिमानं न्येति जरया वेपतपता

भा °पुरुषार्थसाधनकन्तंव्यतायामम्रमत्ता WITTY ATCT तिः २५

तदस्धाद्खाच्छासित्वं कर्िक्कतासे किं निमिन्लं कर्थं

किमथे वा स्यादिव्येतदु्यते। साऽयं ated: जिरःपाष्था-

दिमान्पिण्डा यच यस्िक्राले यमणिमागमणाभावम-

wa काम्चंमित्यथेः नि एति मिगच्छति किं निमिन्तं

जरया वा खयमेव कालपक्रफलवव्नीणैः काशे गच्छति

` उपतपतीत्युपतपत्‌ ज्वरादिरो गमस्तेनापतपता वा ST

तष्यमानेा fe रोगेण विषमाग्नितयालं भुक्तं जरयति

ततेाऽन्ञरसेनानु पचीयमामः पिण्डः काश्ंमापद्यते तद्‌-

Sie टष्यमानेति कथं संसास्खरूपानुवादमाकरेण वेराग्यखिजि- rare | FEU इति इंटशत्वमेव विशदयति | Frente a ्मवादश्चुतेरभिप्रायमुपसंशरति। तस्मादिति ९५॥

प्रश्रचतुदटयमनद्य तदुत्तरत्वेन wate वाकमादाव

व्याकरोति | तदस्येस्यादिना waren काष्यंनिमित्त खाभा- विकमागन्तुकं चेतद्गशंयति | किनिभित्तमिव्धादिना॥ कथ ल्वसा- दिना का्यप्रातिरि बाणा | उपतप्यमानेो wife were. जिभित्तद यवश्रात्काष्व प्राप्तिं भिगयति | खणिमानमिति ate- ग्कासे तदू द्धाच्छासित्वमस्येति प्रञ्रस्योत्तरमक्तविधया सिडमि- व्याह | यदेति वशि पश्नस्योत्तरमा | यदोद्धाच्छासीति | as fe काश्यं निमित्तं सम्भुवशकटवत्रानाशब्दकरं GET | wijcfaarauy प्रयोजनमित्ययः॥ atenfcareniey- सिडमयमाङ। गरेति तद्ययेव्यादिवाक्छं प्रच्रपुव्वकमादाव व्याचष्टे | weenie + खलं बन्धनास्नमुच्यत इति सम्बन्धः|

टश

उ* वाणिमानं निगच्छति यद्यथाम्रं वोदुम्बरं वा

पिप्पलं वा बन्धनात्प्रमु्त Canary पुरुष

भा ° च्छते उपतपता वद्यणिमामं निगच्छति यरात्यन्तकाश्े

are

प्रतिपन्ना च्वरादि निमिन्तेस्तदाद्धच्छासी भवति | यदोा- द्ाष्छछासी तदा खशाहितसम्भारशकटवदुखजद्चाति जरा- भिभवेा रोागादिपीडनं काश्चापल्तिख अरोरवनेाऽवश्ं भाविन एतेऽनयौ दति वैराग्यायेदम॒च्यते 1 यदाऽ- सावृत्छजेद्याति तदा कथं शारीरं विमृञ्चतीति gare उश्यते, TAI यथासं वा फलमुडम्नरं वा फलं पिप्यणं वा फलं विषमानेकदृष्टानोपादानं मरणस्यानियतनिमिस- arenqara | श्रजियतानि fe मरणस्य निमिश्तान्यषश्चा- तानि एतदपि वेराग्धार्थमेव। यस्रादयमनेकमरण- निमिन्तवां सस्रात्छष्वेदा ware ava इति बन्ध-

निमिति पिषमामेकटृणान्तापादानमेकेनापि तिवच्तितसिदडध- fourngry | विषमेति कथं मर्शस्यानियताति अनेकानि

निमित्तानि सम्भवन्तीद्याण्द्यान्‌ुभवमनुदद्याह | अनियता-

Ra we मरशस्यामेकामिवतनिमिन्तवक्वसङ्गे्नं कुचेाप यज्यते तच्राह। श्तदपीति तदथयवत्वमेव समथंयते। यस्ा- दिति | इव्यमप्रमन्तभवितब्यमिति we: | ङन्तेन ae पलं येन रसेन सम्बध्यते सरसो बन्धमकरयभ्डूता बन्धनं ठन्तमेव वा बन्धन यस्मिन्‌ we सम्बध्यते रसेनेति य्युत्पत्तेस्तस्मादन्धनादमे- कनिभित्तवश्रात्पव्वोक्तस्य फलस्य भवति प्रमोच्लमित्या | wy मादित्यादिना जिक्कमात्मापाधिर्स्येति afefae: शासयीर- Vas | सस्ममच्याग्रवतीति सम्बन्धः॥ समित्पसर्म॑स्य ` तात्य- way | tafe यदि wares मरवाबस्यायां

ER

So KI sVam: Ho पुनः प्रतिन्यायं प्रतियेन्या

द्रवति प्राणायेव ? ३६१

भाग्मादष्यते येन Gat सह बन्धनकारचा Tar यस्मिन्वा

बध्यत इति न्तमेवेाश्यते बन्धनं | AHTT ATE MTA बन्ध- माप्रमृश्यते वाताद्यनेकनिमिन्तमेवायं परुषो लिङ्गात्मा जिङ्गापाधिरेग्योऽङ्गग्यश्चशरादि रे दावयवेभ्यः ware

खमभ्यङ्गिलंपेन wea सुधुप्तगमगकाख दव प्राणेन

चाण

रम्‌ किम्त्िं सह वायभेपसंडइत्थ पुनः प्रतिन्यायं पुनः अब्दा त्पुन्वेमणयं रे हाट हान्तरमसङद्रतवान्यथा WF erat पुनः पनग॑च्छंति तथा पुनः प्रतिन्वायं प्रतिगमनं यथागतमित्यथैः। प्रति योनि योनिं योनिं प्रति ककषशरुता- दिवभ्रादाद्रवति। feat) प्राणायैव प्राश्युदायैवेत्यरथः | प्राण एव मच्छति। ततः प्राखायेवेति विरेकणशमन-

Sweat पति ममनमिव्याश्ख्याइ | किं त्ति + बायुगा प्रायेन सङ कारणजातमुपसंह्लाद्रवतीति Taga: पुम

` प्रतिन्धायमिति प्रतीकमादाय पुनःशब्दस्य तात्पग्धमाङ | Ta-

feanfert तथा पुनरा्रवतीति waar) षया पुव्वंमिमं दें प्ाप्तवाग्युनरपि तथेव दे ङान्तरं गच्छती धाह | प्रतिन्धाय- मिति देदान्तरगममे weware | wats खादिशग्देन Tarwl wed | प्रध्याय प्रायानां विशेषामिव्यछ्किलाभा- यत्ति यावत्‌ प्रणयेति अतिः किमयंमिखधं व्थारखायते ware | खप्रा् xf | रतश्च तदनम्तरप्रतिपन्थधिकरये निङारिवं। प्राडायेति विरेवखस्यागथंकादयक्षं प्राययहायेति fatuafa- are | प्राखेति yy wee प्राः ae ada चेन्ताबतेव मोमसि-

‘3°

८३९

तद्यथा राजानमायामुयाः प्रत्येनसः सूत- यामण्याऽनैः पनेरावसथेः धतिकल्प्यलेऽयमाया-

भाग्यकं mura fe गमनं रेडादेदान्तरं प्रति। तेन

Wa कर्वबफलमामायभिद्धिः पाणसन्तामाच्ण तस्मा -लादथ्याथे युक्तं विशेषणं प्राणव्युहायेति २६॥ तजास्छेदं wert परित्यज्य गच्छता मान्यख देशान्त

श्स्वापादाने सामथ्यमस्ति रेडेङ्ियविथागात्‌। erase

चार

त्यखानोया गृहमिव cre बरौीरान्तरं war wite- माणा त्रि्न्ते। waa सति कथमस्य शरीरान्रोप्रादान- मिल्युच्यते। समये We जगत्छककाफलापभेगसाधननायोा- पान्तसखकण्मंफलेाप्रभागाय चायं WERT रेरादेदान्तरं प्रतिपिट्सुः। Taga लगत्खकबा प्युक्तं तत्कष्फले- पभागयोाग्ये साधनं Wat प्रतोरतं एव रतं साकं

रणं wraqetanngre तेन 'शोति saan सपुकिम्‌- watcfq मागप्रसक्तरि्यंः। तादण्याथं प्राणस्य भागण्ेषत्व- सिदख्थमितियावत्‌।११।

तद्यथा राजानमिग्यादिवाक्छय्यावश्यामाश्नङ्कामादङ | Tata म॒मूषावद्या BATU: | Way खयमसामथं ऽपि wetcrac- WUT भविष्यन्ति यचा CTA WaT इनिम्मातारणलताद। चति॥ खयमसामथंमन्येवां चासकच्चमिति fart फलितमाश | अथेति ।॥ तद्ययेत्यादि वाक्यस्य तात्प दशयश्ुक्रमाड। उच्यत इति भवत्वस्य खकम्मंफलापभामे साधमत्वसिख्यथें a maga तयापि देशरेहन्तरं प्रतिपित्छमानस्य किमाया- तमित्वाश्रश्यादइ | खवाम्मंति खकम्मंये्यच शब्द रहत्म्मं -

ॐ° त्ययमागच्छतोव्येव देवं विद सब्वणि भूतानि

प्रतिकल्प्यसल इदं बह्मायातोदमागच्तीति १२७१

भा ° पुरुषोाऽभिजायत इति ya: चथा खप्रजागरितं प्रति-

ST

पिच्शोस्तत्‌ कथमिति Sranfegt दृष्टान्त उच्यते। तज यथया राजानं राज्याभिषिक्रमायातं awe sat जातिवि- शेषाः ACARI वा प्रत्येनसः प्रति प्रत्येनसि पापक््मंशि fram प्रव्येनस्तस्करादिद्‌ ष्डनादौ front. ware, Way खतग्रामण्यः खता वणंसद्धरजा जातिविेषा WAG ग्रामनेतारस्ते WAT Uy अ्रागमनं बृद्धाऽख- भाज्यभच्याटिप्रकारैः पानेमदिरादिभिरावसथेख प्राखा- दाडिभिः प्रतिकस््यन्ते निष्यन्नेरेव प्रतीषन्ते ऽयं राजा Waa TMs ITA: | एवं एवं विदं कब्यंफ-

लयभगयोग्यमित्थच तच्छब्दख प्रकतभेक्तत्रिषये वच WaT ware छतमिति Fear fe त्क्वव्षमानदेरा ware- कादिना निभम्मितमेव दडदान्तरमभिब्याप्य जायत डति gare: उक्तम वां Toray स्यङयति ययेति खप्रखानाष्वागरि- तद्यानं प्रतिपचुमिश्छतः शरीरः Pata छतं are fae तथा देहान्तरं प्रतिपित्छमानस्य पश्चश्ूतादिना हतमेव रेहान्तरमिव्थैः | सर्व्वां warat Sweat an संसारिजि परलोकाय प्रद्िते पतीच्चबं केन परकारोडेति wage car. Wawa व्याचष्टे | त्त्वादि तच्च पापकम्मेवि नियुक्त्वमेब wafe | तखकरादीति श्ादिपदेषाग्ेऽपि Proven द्यन्ते | दग्डनादीन्धादिगर्दोा ङिंसाप्रभेदसक्गहायः।

3 e

a | तद्यथा राजानं ayaa: प्रत्येनसःसू- तयामण्याऽभिस्मायन्त्येवमेवेममात्मानमलकाले

ure खस्य वेदितारं संसारिणमितव्यथंः कर्म्मफलं हि प्रस्तुतं

ST

@

तदेवंब्देन ara | सम्बोकि भूतानि शरीरकदंणि करणागुप्दोदशि wizard तत्कंप्रय॒क्तामि तैरेव कर्षफलेपमागसाधमेः प्रतीचन्ते। ददं ब्रह्म are कठं चास्ाकमायाति | तयेदरमा गच्छ तीत्येवमेव लला प्रतीचन्त TMT: WON

waa जिगमिषुं के गच्छन्ति येवा refa 3 किं तक्कियाप्रणन्ञाः आरखिनत्ककोवशात्छयमेव गच्छन्ति पारखलाकशरोरकदंणीव MATAR दृष्टान्तः |

तद्यथा राजानं प्रथियासन्तं wade यातुमिच्छन्त्‌-

weet afar इति सखतिमाित्य इतण्रब्दाथमाइ | वबसङ्कग्टरे ति भग्यमभच्यादिप्रकाररिव्थादिशूब्दयेन सेद्यचाष्यया age: मदिरादिभिरि्वादिषदन क्षीरादि गद्यते प्रासा- दादिभिरि्ादिणब्दो गेपरतार्मादिग्रङा्थः | विदन्मा प्रतीयमाने किमिति कम्मंफलस्य बेदितारमिति विषे षोपादान- मिलाग्श्याद | गम्मेफलं Wife तत्वम्मंप्रयक्षागोत्च्र तच्छब्द संसारिजिषयः संसारिण wea wenfanarafeenq- शब्दः | भ्या सखतभवथादराथः | ३७

तद्या ` राजानं प्रयिवासन्तमित्यादि बाबधव्थावच्यश्ोद्यमुत्था- पयति | तमेवमिति | वामादयस्तमनुगच्छन्तीद्याश्रद्धाह | ये चेति वतल्कियाप्रणब्रास्तस्य गन्तबगादिष्यापारेग प्रेरिता समाहता इति यावत्‌ यानि भूतानि पर्खकश्ब्दितं सीरः gaia यानि वा करय नयङद्धीदखि खादिलादीनि

5

ट्ठ

sue प्राणा ahaa asada भवति ३४१ तृतीयं बाह्मण १२३१ यत्नायमात्माऽबल्यं न्येत्य MATHS न्येत्यथे-

भा° मयाः wave: सखतयामण्स्त एवाभिसमायनधाभि- मुख्येन समायाश्येकौभावेन तमभिमुखा भ्रायाग्यनाश्चप्ता

एव Ure केवलतख्विगमिषाभिश्चाः | एवमेवेममात्मानं भोक्रारमन्तकाले मरणकाले सर्वव प्राणा वागादयेाऽभिष- मायन्ति यवैतदूद्धाच्छासी भवतीति ATTA BTN °

दति बृहर्‌ारष्छकभाये षष्टख्ाध्यायस्छ तीयं WTB

AGATA संसारोपवणमं WEA तायं TET UNIS सम््रमच्येत्युक्तं तत्‌ Taare कलिम्‌ काले

कथं वेति सविस्तरं संसरणं वणंयितव्यभिव्यारण्बते | खा

Gite सेभ्बपि ययेक्वपरश्रप्रडततिं दश्रयति। परलाकेति मादः परजा- का प्र्धितस्य बामादिव्यापासाभावादाङानानुपपक्ते दिवो मेकाम्मणापि वागादिव्वचेतनेवु खयं घडन्तेरमुपपत्तेरिति चोदयितुरभिमानः | उन्तरवाक्छेनात्रमाइ | अथेत्यादिना मरगकासमेव विशिनद्टि। यच्चेति y अचेतनानामपिस्यादी- माश्चेतनपेरितानां प्रततिदशंमादागादीनामपि भोक्घुकम्भवष्ण VIANNA प्रत्तः सम्भवतीति मावः ac इति ae प्रपाठके च्येतिन्रा थं edie feed pen ब्राद्यदान्तरम॒त्धापयति | यथेति सम्बन्धं THe कोष यति संसारेति | वच्यमखापयोागिलवेनाक्तमचयान्तरमनु्वति | सै. ति संखारप्रकरबं ange: | सम्मत्याकाङ्कपुवेकम्‌ तर ब्राद्यड- मादन्ते | तत्यब्भमेखयमिति रवं ब्राद्चमवताग्यं तदश्राजि व्याकरोति | छोऽवमिन्यादिमा॥ मला सम्माङमिव न्येतीन्वत्त-

So

are

चा

सदे नमेते प्राणा अभिसमायसि एतास्तेजामानजाः

ऽयमात्मा wear यच यस्मिन्‌ काले अरबचमबलभावं मि एत्य मला यदे शस्य STIG तदात्मन एव दो्बख्यमिल्युप- waa wre नेत्येति। WaT खता मुन्तंलादबलभावं गच्छति तथा सब्मोहमिव संमूढता स्माह विवेकाभावः खाहतामिव नि एति निगच्छति | ere खतः सब्धो- हेाऽसन्मोरे वासिः नित्यरेतन्यश्योतिःखभा वत्वात्‌ | तेनेव शब्दः Tareas न्येतीति उत्कान्तिकाले हि करशाप- संहारभिमिन्ता aati आत्मन इति wea ले किकः तथा वक्तारो भवन्ति संमूढः संमूदढाऽयमिति। अथ MATIN ST VATA rasa las न्येतीत्यसम्मा- मिव न्येतीति sare परो पाधिनिमित्तल्ाविशेषात्‌।

सर्च सम्बन्धः| कथमात्ने STH TITY | वदे water किमि- ब्ुपचारो मुख्थमेवात्मने दो बेख्यं किं स्यादि्ाश्रश्चाह। Wifs) यचथायमबलभावं निगच्छति तथा सम्भारं संमूष्तामिव प्रतिपद्यते विवेकाभावा fe सम्माहः॥ तथा म॒षएतामि वं निग- चछतोति यक्तमित्धाद तथेति वशब्दाथमाइहइ | चेति कथं पनरात्मनः समारोापिताऽपि aay: सखाति्चेतन्धव्योतिङहादि- AES | उत्कान्तोति याकुलोभावे लिङ्गस्येति wa: ) aa साकिकीं armargeafa | तथेति warsraferame ICIS वाक्छ SMTA waracary | अथवेति xawe- प्याभस्याभयच् याजनामेवाभिनयति। खबल्यमिति.॥ उभयचर AIHA हेतुमाह | उभयस्येति | तुल्यप्रत्ययेनाबल्यसन्माष्योारे- ककरढकत्वनिरदेशादप्यभयन्रेवकारो NTF इत्याह | समा-

ॐ* समभ्याददाना दृद यमेवान्ववक्रामति यत्रैष

भाग समागकटकनिरे ATS अथास्मिन्‌ काख एते प्राणा वाना-

Wile

दय ठनमात्मागमभिखमायन्ति acre चारीरस्वात्मने SHUT THATSS | कथं पनः सम्मा केन वा प्रकारेणा- त्ानमभिसमायन्तील्युच्यते। VAT एतास्तेजा माजास्ते जसा माचाशेजामाचारेजेाऽवयवा रूपादिप्रकाश्कल्वाख- चखरादीनि करणानीत्यथंः। ता एताः खमभ्वादद्‌ानः सम्ब- दिखंपेनाभ्याददानः शआरभिसुख्येनाददागः संहरमाख- स्त्खभ्रापेष्ठया fated समिति i we ae जिलंपेन सम्यगाद्‌ानसस्तिलादानमाचं | रीता वाक्‌ WETS खरस्य SHA सव्वावता माजामुपादाय शुकमादाय व्यादि वाक्येभ्यो इद यमेव TSC STAM मन्बयक्रामत्वन्बव-

मेति येधा दि वाक्धम वताग्यं व्याकुव्बेन्कस्मिन्काजे तत्धम्ममा- सखमितखस्या तर माह | अथेत्यादिना ad aaa परश्रमनमय प्रश्नाग्तरं प्रस्ताति। कथमिति अच्तर तवेनेन्तरः वाश्यमादाव ाकरोति | उच्यत इत्यादिना रूपादिप्रकारगश्किमत्सस्व- प्रधागभूसकाग्धेत्वात्तजमाज्राखश्षु रादीनीव्बक्षं सम्पति समभ्वा- ददान इत्रस्यायेमाङ्। तारुताडति॥ TECH इदबमन्व- वक्रामतीबन्वयः॥ तत्घमिति विषयं खप्रापे्तयेति सम्बन्धः कथं endear विशेषय तदाह fafa आआदानमाजमपि qa नास्तीति gawenawy frrtuafirerngry | wertft एतास्तेजामाजाः समभ्याददान KAAS WeaAR sale Mee | इद्यभित्ादिना efawiat भवतीति arewwa- माभित्व बाक्वाचेमाड | Ea इति wearer fafa

८हे9

SMT: पुरुषः पराद्ूपय्यावर्तते तथा AAT भवति १११ `

are गच्छति इद वेऽभिव्यक्रविश्चाने भवतीत्यय बुश्यादिगिकते- पापसंखारे सति fe we तख लनं विचेपायसंहा- रादि विक्रिया वा। ध्यायतीव खेलायतोवेद्यु Tara yey wifwarta हि सब्व॑विक्रिाध्यारोणते afar | कदा पन- we तेजा माचाग्यादानमिल्यच्यते। ate चलि भव- wry: आदिर्वा are: aster प्रयुक्ता यावद रधा- रणं ताक्वशुषोाऽगुयद्ं कुवदन्तते | मरणकाले लख qe वाऽनुयद्ं परित्यजति खमादित्यात्मानं प्रतिपद्यते। तदेत- दुक यजास पुरुषस waar वागष्येति वातं प्राणख- अरादित्यमित्थादि षुनदं श्यश्शकाले संश्रयियन्तस्तथा

Ge तेओमाकादानकत्वमित्याश्द्याह | बद्यादीति y aut तडि- Quy चोपसंदारे स्यात्ममनस्तदादानकटत्वमेपचारिकमि- am) तङि तदिच्चैपापसं शट त्ववत्तदाद्‌नकढत्वमपि मुखय- मेव ufaadternaqre | Wifey अखदिशब्देन कियाविरेवः aan एरद्यते। कथं ति प्रतीचिकटट तवादिप्रये्ाशक्याश। बद्धा Qf, यजेल्ादि वाब्धमाकाङ्कापवकमवताग्यं व्याकरोति। कदा पनरित्धादिना y तस्य Teanga प्रापे विशिनद्ि। आदित्याश्‌ रति ठस्य चाश्तषत्वं साधयति | भेक्करितव्यादिना। यावद्ेदधारबमिति कुता विशेषं तथा | मरखकाले तिति च्थादिर्यांग्स्य चच्छरमगमकुवंतः ara वारयति। खमिति ।॥ मरबाबद्यायां * चशुराद्मु याङकदे वतां श्ानामधिदेवतात्लगो- Tew wane संवादयति तदेतदिति विं देहा me वामादिराद्धिष्यं afeurgre पमरिति संञ्नयि

Cae

Ss छकीभवत्ति पश्यतीत्याहुरेकीभवति जिघ्रतीत्याहुरेकीभवति रसयत इत्याहुरेकी-

भा ° खश्यतः प्रबद्यतञख्च। तदेतद | VET: परुषो यज यस्िन्‌ काले पराक्‌ पग्यावन्तते परि समन्तात्‌ पराः व्यावन्तत इति यथाऽचास्िन्‌ कालेऽरूपन्ञा भवति Wt aed जानाति तदायमात्मा षल्रादितेजामाचाः समग्यादरदाना भवति खभ्रकाख इव i ९॥

-एकोभवति करणजातं खेन लिङक्ात्मना। ase पासा आनं पश्यतीति तथा च्राणदेवतागिवृन्ती wre- मेकभवति लिङ्गात्मना | तदा fracas: | समान- मन्यत्‌ जिङ्णायां सामे वरुणा वा देवतां तन्निवत्यपेथया रसथत CATS: | तथाम वदति नश्टणति मभते

Te व्यन्ति वागादयल्सत्तदेवताधिण्िता यथाख्यागमिति wa: | agnica eu: स्मि करयाजि लिङ्गत्मनोापञ्िवयन्ते प्रबध्यमानस्य चोतित्छोरिव तानि यथाख्यानं परादुभेबन्ी बाह | तयेति उक्तेऽर्थे वाकं पातयति तदेवदाहेति परार्पग्धा- aua इति रूपवेम॒ख्यं चाद वस्य fafafaatafa wa: ts

तडि भोक्त पसंत चतुर खन्ताभावीभूतमिग्ाण््याह)रकी- ति smsu लोकप्रखिदिं दशणयति। तदेति cafe दभरिव न्यायं ज्राेऽतिदिगति। तयेति यथा waeaarn निशत fay चत्तरोकीभवति तथा ्राबदेवतांशस्य घ्राजानयद्- गिडत्िदारेगांश्रिरेवतयेक्छे जिदात्सना भ्रादमेकोभवतीलवर्यः। तजिश्च्छपेच्या वदडादिरेवताया जिक्ाबामनयषनिश्तेा जिह्वा लिङ्गात्मनेकधव्यप्छयेत्धयः | तदनुग्राङकदे वतांशस्य

८३३९

ॐ. भवति वदतीत्याहुरेकीभवति शृणाती-

त्यादुरेकीभवति मनुत इत्याहुरेकीभवति स्पृशतीत्याहु रेकीभवति विजानातीत्याहु- स्तस्य SAT टद यस्यायं प्रयतते तेन प्र्योतते नेष आत्मा निष्करामति

~~~

भाग्न स्युश्रति a विजानातीव्याङस्तदापलच्छते देवता

wT

निवन्तिः करणानाञ्च Wea एकीभावः | TA इदय उप- संत्य तेषु ACU येऽन्तव्यापारः कथ्यते। तस्य एतस्य ware इद यस्य इद यद्धिट्र सयेव्छेतत्‌ | श्रयं नाडीमुखं जिगंमनद्धारं warad सखप्रकाखल दव सखेन भामा तेजा- माचादागकृतेन खेनेव व्यातिषाऽऽत्मनेव तेनात्मज्यातिः- प्र्ातेन इद्यायेण एष श्रात्मा विज्ञानमये लिङपाधि- निं गेच्छति frenrafa तयाऽऽयवंणे कस्मिन्‌ न्वदमत्कान्त उत्कान्ता भविव्यामि। कस्िन्वा प्रतिष्ठिते प्रतिष्टाखामीति

तच्च तजरानुग्रङ्जिर्था तत्तद शिदेवताप्राप्तो वत्तत्करयस्य लिङा maa भवतोतख्वभिपरे्याश। wats) मरणद शायां रूप्रादिदंम- सहि्यमर्थंदयसाधकमित्याश। तदेति तस्य हेतस्ये्यादि वाग्य- सुपादन्ते | तेति मुमृषावस्या SHYT: केनायं प्राते भव- Meigraary Satay यथा खप्रकाले सवेन भासा खेन च्यातिषा प्रखपितीति व्याख्यातं तथाश्रापि तेजामाच्राणां यदा- दानं तत्कुतेन वासनारूपेव प्राप्यफशविधयनृिरत्तिरूपेय खेन भासा खेन चात्मचेतन्धन्योतिषा ङदयायप्रद्योतनमित्यथ: तस्थाय॑क्रिया crate | तेनेति। किमिति जिकुदाराऽऽत्मो निग मनं प्रतिश्चायते aare तयेति यदि मर्सकाले तेजामाचा-

zy ©

८९०

चक्षुषा वा मृदङ्गा वान्येभ्यो वा शरीरदेशेभ्य

भास प्राणमङजतेति तच चात्मदेतन्यश्यातिः स्ग्दाभिव्य-

च्छा

Wat तदुपाधिदारा आत्मनि जव्ममरणमगमनागमनादि सब्वंविक्रियालचणः संव्यवहारस्तदात्मकं fe इादश्विधं करणां

बृद्यादि तल्धु जं तश्जोवनं साऽन्रात्मा जगतरूल्वुवखं तेन प्रथातेन इद यायप्रकारेन निःक्रममाणः | केन ane नि्रामतील्युच्यते weer वाऽऽदिव्यलाकप्रा्षिनिमिन्तं सामं करवा यदि सात्‌, HET वा ब्रह्मलेाकप्रा्भिनिमिन्तं QA) अन्येभ्यो वा शरीरदेशेभ्यः शरौरावयवेभ्या यथा कथं यथा शुतमिति ते विश्नानात्मानमुत्कामन्तं परखाकाख खितं परखाकायेद्ूतारवमिव्यथेः माणः समब्बाधिका-

दानं ate सदा ल्िङापाधिरखात्मेत्याशद्धाह | त्ति सकन्ा- fogged) स्व॑देति | जिङ्खत्तादशाक्िः॥ eran fey fa पमाडमित्याशद्यातमनि qcq संव्थवशारदश्ममित्धाह | तदु पाधीति।॥ च्लरादिप्रसिडिरपि vearafrare | तदात्मकं Wifes

warqutad करशमिव्भ्ुपमम'त्कुता इादञ्नविधत्वमिन्ा- we विशिनङ्ि। बुख्धादीति वायु गोवम तल्युजमिनादि- श्युतिरपि aura foe प्रमाखमिताद तत्सृचमिति जगता खवनमपि तच मानमित्याह | सष्नीवममिति रष सन्न तान्तरात्मेति अतिरपि यथोक्तं fey साध्यतील्ाह | सोाऽन्त- crate fag TMV मरखकाणे इद- या्िन्कमङे मामे प्र्रपव्मेकमुचरवाकेनापदिद्लति | तेगेना- दिना। wear केति विकच निमित्तं सचवति। खादिति

८४१

Fe AAT प्राणिाऽनृर्रामति प्राणमनूत्करामन्तर्णं

are TEMA राच्च CATHAL | तश्च प्राणमनमुत्कु मन्त amie: wa प्राणा अभुक्रामन्ति | चथा प्रधानाण्वा- feantia त्‌ कमेण साथेवद्रमगमिह विवक्षितं एव

wan सविज्चानेा भवति खभ इव विश्रेवविश्चानवान्‌

भवति wary wae: | खातनधेश fe खविश्चागले We: BAB: BTA मेव तु तज्ञभ्यते। अत एवाह ATS! | खदा तद्भावभावित fa | कमणाऽनुद्भायमानेनानःकर- फवन्तिविद्धेवाजितवावनात्मकविन्धेषविश्चागेन wait लाक cafe काशे खविश्चानेा भवति खविभ्नागमेव न्तिव्यमन्यवक्रा मत्यम्‌ गच्छति विजरेषविश्चानोङ्भासितमेवे-

Bi केति विकल्पे हेतुमाह | ब्रह्मलोकेति तव्राभिजिमित्तं "वामं we वा स्यादिति पुर्व सम्बन्धः| रेदावयवाग्तरेष्मा gaa निवामश्रमादइ। यथेति कथं परलेक्षाय प्रशि- ead प्राखगमनाधीगलवादिच्चानात्समगमनस्येव्याद्द्ाहइ | कायेति मनु जीवस्य प्राजादितादाग्ये सति कथमन्‌- mat स्विवच्छयते तत्राह यथा प्रधानेति प्रधानमनति- छोय मन्यः ख्थयानेच्छा | तथा Stare: प्राधान्धामिप्राये. SETHAT गन Mafia रेशकालमेदाभावारिवचः। saw afeagq कमेख गमनं द्यते तथा प्राबादिष्विति चः यदुूखछद्‌ वायप्रथातनं wafers प्रकटयति। y mmavwitefa भिष्रेवयं साधयति | गेति fara eraeaafa ।॥ रषटाप्तिमाश्द्याश मेवेति

सन्त्ये मानमा | wa cafa कम्भवण्ादुक्छं सबि

wawefa | कम्मदेति खन्तःकरबस्य रत्तिवि

?

८४९

sag प्राणा saat सविज्ञाना भवति सविज्ञानमेवान्ववक्रामति 1

भा ° त्थः तस्मालतकाखे खातन्धाथे यो गधमोमुसेवनं परि- सङ्ला नाग्यासख विभिषपुष्छोपचयखं अद धानैः परलेाका- चिभिरमप्रमभ्तैः wie दति weiereret यन्ता विधेये ऽथ caftareravad हि तत्काले aaa किञ्चित्‌ सम्पादयितुं कणा नोयमानस्य खातन्दाभावात्‌। पुच्छा यष्येन aver भवति पापः Taam: | UTS इअनर्धसा- पञ्रमोापाधविधानाय सब्वे्ञाखापनिषदः प्वुन्ता तदिहि- तापायाभुसेवनम्‌क्राऽऽत्यन्तिकच्यानथंख्यापश्मापायेोऽस्ि। तस्माद जेवोपमिषददिहितेपाे यन्न परभ॑वितथमिव्येष प्रकरणायैः॥ `

Me Wa भाविदोहवियस्लदाखितं ad अद्धासनात्मकं विरेषवि- wit तेनेति यावत्‌। न्नियमावस्य afew सयंसिड- मथना | सविद्चागमेवेति awe विश्चागलं विश्राना- अयत्वमि व्ाश््धया विशिनष्टि विेषेति + पामे बोत्कान्तेः afa- नत्ववादि शुतेख्तात्यग्बमा | तस्मादिति i पुरषस्य कन्मा- मुसारिलवं aware: | योगखि्तङल्तिनिरोघः वस्य sat यमनियमप्र्टवयः। awarded पुनः yaar पयरिस- ह्यामाभ्यासो taper | ade इति प्रतख्तेविधेयोाऽथं इति wa, किष पुखोापचयकतलव्यतारूपे$ये aaa विधि कादं पय्यवसितभमित्ाह | सब्बश्रास््नाखामिति सम्बस्मादामा- मिदुखरितादुपरमयं कर्चव्यमि स्मित्रथं निषेधद्नासख्मपि val- वसितमित्षाडइ | दुखरिताच्ेति नमु TR वचेचेषां मरशकाणे सम्बंमेतत्सम्पादयिग्धते Fare) नम Wifes

HT°

प्रर

Gee

तं विद्याकर्मणी समन्वारभेते aoa an3n

अकट वत्सन्भुतवंभार उत्पजं धातीत्थुक् किं gree परशाकाखप्रव्तस्य Wet शाकटिकसन्भारखानीधं गला वा परलाकं BAR अरोरा्यारन्भकं यक्क्कि- मिच्यच्यते। तं परणेाकाय गच्छन्तमात्मानं विद्ाकब्मंणो विद्या क्यं विद्याक््मंणो विश्या eanarcfafear ufafegt अविहिताऽग्रतिषिद्धा तथा कम्मं विहितं प्रतिषिद्धश्चाविहितमप्रतिषिद्धश्च समन्वारभेते सम्यगन्वा- THA अन्ाखमेतेऽमु गच्छतः TTT पुष्वानुग्डत- विषया rar पुम्बमन्ञाऽतीतकफखानृभववासनेत्यथंः। सा वासनाऽपुव्वकशभारम्भ कन्यंविपाके चाङ्गं भवति।तेमता अष्यन्वारभते। डि तया वासनया विना केन कवार aw कन्तु RTS शक्यते हानमभ्यस्ते विषये

कम्मडा “Stra मानमा | Ge इति तदहि पुश्यप- चयादेव यये(क्तान्च॑निडस्षययेथयं तष्वश्चानमिव्याद्द्याइ रत- स्येति ।॥ उपश्रमापाय साच्चश्चानं तस्य विधानं vara तदर्थ fafa यावत्‌ + Saaremaa निवत्तिव्यते किं area. Farge | हीति वदिशितेति तच्छब्देन ner: aa शाखापनिवरो उद्यन्ते विघानाग्तरेवागचष्वसासिये पलि- wary) तस्माटिति श्रपितं सविक्रानवाष्वेमेति शेषः डत्तमनूख प्शरपुम्वंकमु्तरवाक्धछमवताग्ये Mes | शकटवदि- व्धादिना विहिता faarssercfere | प्रतिषिडा नम्रस््ीदभं- नादिरूपा | अविंडिता घटादिविषया। प्रतिषिद्धा पथि पति-

तटरबादिविषया | विहितं कम्मं यामादि। प्रतिभिञं wewes- नादि | afafed ममनाटि | खप्रतिषिङडं नच्परविच्छेपादि।

८४४

भा ° कोाशलमिल्डिवाकां भवति पुषानुभववाखनाप्रवृक्लाना- ज्विङ्धियाणामिहाग्यासमन्तरे काशखमपपद्यते। षते कंषाश्ित्कासुचित्क्ियाख चिजकष्मारिखल्टासु विने- वेष्ाभ्यासेन wT एव कौशलं | कासुचिदत्धन्तसाकर्थं- युक्रास्लप्यक शलं कषाचित्‌। तथा विषयोापभोगेष खभावत एव केषाञ्चित्‌ कौशलाक खे Tea ada Ts परशचाद्धवागद्धवनिमिन्तं | तेन were विमा safe a फलापभेभे वा कस्यचित्‌ प्रवुन्तिडयपदते। तस्मारेतश्वं भाकरिकसम्भारस्थागोयं परलाकपथ्यर नं विद्धाककापूभ- wreh यस्मादिद्याक्चंणी gare टे हागतरप्रतिपश्य पभागसाधनं तस्मादिथ्ाकष्मादिगष्ठभमेव खमाचरेत्‌। चथे रे हसंयोागमभेागेपभेगे खातामिति प्रकरशा्थैः॥ ९।

ie विद्याकब्यडोारपभेगमसाघनत्वघ्रसिडेरन्धादम्मोऽपि किमिनन्वा- रभ्यते वासनेत्यागद्चाश सा चेति MaMa पुव्वंवासमेवजच् हेतुमाह हीति #॥ swe WAT यति। Wherfeers xfixatat विषयेषु कोवमनुामे प्रयोजकं तच्च पथमे हेतुः चान्तरोवाभ्बासमिन्रिवाां विषयेषु ara सम्भवति तस्ादनुखएनाद्भ्यासाधीवमि बः | लथापि कं पुष्येवासनादाबङ्मिनाघमद्ा पुम्ोगुभवेति तज Sree प्रमायति | eid रेति ferrari: व्यादिश्नब्देन पालादनिग्बागादि wwe) पुल्ं वालमेोद्धवहत WISI CAI कार्यमा | काडचिदिति। cafe म्मोकादिभ्निति यावत्‌ we arerwceeremary ठथेति। a Srnrcanwg परिहरति त्वेति कन्भोवानादा चुम्यपर्चागा रहेवुत्वसवथं हरति | Wife ATCT निममवति। तख्छादिति॥ ery तात्यन्धौ यमाह | यञ्ादिति 4 ९।

3S @

ae

CON

तद्यथा तणजलायुका FRAT गत्वाऽन्यमा-

एवं विद्यादिखन्ारसण्डेता रेहाकारं प्रतिपद्यमाना Wat पूर्णे रेदं पशीव वु्ाम्तरं देहान्तरं प्रतिपद्यते श्रथ चाऽऽतिवाडिकेन witcrnty कष्यंफखजगकारे श्रं नोयते | fe वाचस्छसयेव सर्व्यगतानां करणानां afer भव- त्यारखिच्छरोरखस्त सद्धचितानि करानि तख भिजघटभ्रदीपप्रकाभवन्धब्येता ग्या पनदंहान्तरारमे द्धाचमुपगच्छन्ति कि वा मनामा वेननेषिकसमय इव रेशाभ्भरारग्भरे्ं प्रति गच्छति किंवा कर्पनान्तरमेव वेराक्समय CATIA एते सव्य एव शमाः सब्वेऽनन्ता दति ga: सष्वौह्मकानि तावत्‌ करणानि सबव्वात्मकम्राण- खंख्जवाख तेवामाध्वाक्मिकाधिभैतिकपरि च्छेदः प्राणिक- अंज्ञानभावनानिमिन्तः। TATU खभावतः सब्वेगता-

इवनसाबुकादाश्छम वतारयिवु ङत्तमनूद वादिविवा TTT wer दिगन्बरमतमाहइ | रुवमिग्धादिना देवताकादिमत- माई | Ga गेति Saat येन adits fafae जीवं पराकं wate वदातिवाह्िकं एरोराग्रः तेनेति याक्त्‌ साष्यादि- AAW | fe केति feard उच्यति | weifefcfa | बश्चेणिकादिपचमाइ किं वेति न्युनत्वनिर्चखयंमाइ | faa कल्यनान्तरमिति.॥ as लिडान्तस्य पामासिकत्वेनापारेयतवं बदग्कक्यनाग्तरालामप्रामाखणिकत्वेन काञ्यत्वमभिपरे्याषह swe इवि॥ Sut cares देलन्तरमा सब्याल्केति | कथं सदिं करवाना परिच्छित्रत्वधीरिव्याश्द्याद। देवामिति। वआ धिदेविकेन रूपेयापरिच्छिद्रानामपि करवानामाध्यालिि-

८४

क्रममाक्रम्यात्मानमुपसणश््हरव्येवमेवायमात्मेद

भागमामननम्तानामपि प्राणनां कण्डं WMATA SACS

देदान्तरारम्भवश्नात्‌ प्राणानां वृन्तिः सद्कुचति विकशति तथचो समः Alwar खमे मशकेन खमे भागेन सम एभिख्तिभिखा कः समोऽनेन सर््वणेति | तथा चदं वच- ममनुक्रलं या हेतागनन्तागुपाख इत्यादि तं यथा यथोपाखत दति च। तच वासनापृव्वप्रज्ञाख्या विद्या wa तन्त्रा जलूका वत्सन्ततेव खभ्रकाख CA Ala रे हादे दा- न्तरमारभते इदयसख्वेव पमं हारं पृष्वौख्रथं विमुश्च- तीव्येतसिलर्यं Tern उपादीयते awa Tere wart इदं निदनं यथा aa warty दणजखायका दणजखका SUT MATT TAT AAT AHS ठशाक- रमाक्रममाक्रम्यत दत्याक्रमख्तमाक्रममाक्रन्याजित्यात्मा-

कादिरूपेग परिच्छिन्नितेति स्थिते aferare| खत xfer तदणश्रादुदाङतथतिवशादि त्वेतत्‌ खभावतो दवताखरूपान्‌- areata यावत्‌। कन्म॑श्चानवासनारूपेेत्धच भेष्छरिति wer: उभय संबादाथं प्रादागामिति feca Fat efwayraret vataare तथा चेति परिच्छिन्नापरिष्डिन्निपराबापाखमे बरावसङ्कोन्तनमपि प्राबसङ्गाचविकासयेोः gwafeary | तथा चेदमिति खधिदेविक्ेम रूपेव संन्वेमतानानपि करया- नामाध्यात्मिकाधिभोतिकसरूपेव परिख्डिन्नत्वातत्पटिखतस्य wae सिध्यतीति feared दधितः॥ र्दानीं ठदजखावकाटशा- म्ताडेशाग्तरः गट हत्वा WRAY ayaa खूशदे शविभिटस्यव परजाकगमनमनमिति पाराखिकप्रशियां were दङान्तवा-

८४9

Se शरीर निंहत्याऽ्विद्यां गमयित्वान्यमाक्रममाक्र-

म्यात्मानमुपसर्शृहरति १२३१

माग्ममाद्मनः पुम्वोवयवमुपसं इर ग्धा वयवखाने | एवमेवा-

“T°

WAHT यः AMAT यः संसारी ददं शरीरं पूथापाकं निहत्य ws प्रतिपिद्घुरिव पातयिता विधां गमयिता चेतनं रला खाक्योपसंशारेणान्यमाक्रमं टणशान्तरमिव द- कलणशुकामिव अरोराकरं एरीता म्रसारितया वोसनया $ऽत्मानमपसंइरति | तजा्मभावमारभते। यथा Ge देदान्तरमारभते। खभ्ररेदान्तरखख इव WITT TATA आरभ्यमाणे देरे AFR खावरे वा। तज AVANT eHT- cere wage deer aye कु्रभ्तिकाखा- गीयं अरीरमारग्बते। तज करणब्युदमपेच् वामा्न्‌

me तात्यव्यमादइ | तजेत्यादिना देहनिग॑मनाल्रामवस्या ara) तरेव ware वासना हदयखा विदयाकम्मनिमिन्तं भावि देष स्पृशति wash तज्राभिमानं करोति पुनश पुज्ब- दें त्ति वथा an देवाऽङ्मिभिमन्यममे Syria रव भवति तयेत्कान्तावपि। तस्माच पूम्बदेहषिभिरसयेव Tat. कगमनभित्य्ः | खाक्मोपसं हारो देर पुम्बेसिन्ना्माभिमानव्यामः प्रसारितया बासमया weterane uwviefa सम्बन्धः उप- संहारस्य खरूपमाहइ | तजेति सप्तम्बथे विष्यति | खार- wae इति WA देहान्तरे खाट श्स्याभिख्यक्िमाश | तजर चेति anual विद्यापुर्ब॑प्र्योदपलच्छयं | ननु किङ्- देशवणादेवाेक्रियाखिडो जतं स्पूलश्नरीरेरेाश्रद्य तद्यति- रोके येतदस्य्ायकिबाकषारित्वं नासीति were) बाद्यख्ेति

| ९. {

ॐ. तद्यथा पेशस्कारी पेशसा मात्रामुपादायान्यन्‌- TAC कल्याणतरं रूपं तनुत वमेवायमास्मेदथ शरीरं निहत्याऽविद्या गमयित्वाञ्यनुवतर क-

भाग्ग्रहः। या श्रन्धादिदेवताः daw एव रेडान्तरार- म्मविधिः

तज देहान्तरारम्मे नित्यापात्तमेवपादानमपशद्या-

wag रेहान्तरमारभते ्राडखिद पुष्यमेव पुनः पनरा-

CH दत्यजाच्यते। इष्टान्सतन्तचेतस्िजर्ये। चथा tz

. स्कारौ पेशः सुवं तत्‌ करोतीति पेशस्कारी खवर्थकारः

पेशः वख मा जामपाद्‌ायापच्छिथ WHATS पुब्ब

समाद्र मा विगेषादन्क्वतरमभिनवतर RATT कखा-

wat रूपं तनुते निर्नेति एवमेवायमद्मेत्वादि पु्यैवत्‌।

Ge aca Sues करेषु रेवतानाममुय्राशतयेगावस्यानं दश्रंवति। तजेति BM देहः awh | करबन्यूहसतेवामभियल्िः ays पेश्च्छारिवाक्छव्या बग्यामाशङगमाइ। तकति संसारिगे fe प्रकते दे ङान्तरारम्भे किमुपादान गासि fal वाचि नाखि चेन्न भावरूपं ae fea, अलति चेत्तत्किम्भू वपचकमुतान्बव्‌। Gwe $पि afmatrarway पु्बपुव्बैरोहापमदे नान्धमन्धं रदेमार भवे किवाग्बदन्यद्ध तयच्कमन्धं खन्यदेडं wate | नाद्यः भूवपश्चकस्य वत्तदेहपादागत्वे मायायाः सम्बकारबत्वखीकार faerna fedtar अूतपश्कोत्प्ावपि acerca गरग्यलात्तस्येव रे हान्तरकार बत्वसम्मवात्रेतरो रदस्य पाञ्च. भोतिकत्वप्रसि्िविरोधादिति भावः swe बाक्मुत्त- ग्त्वेनादन्ते। अचेति तच्छब्दायमपेख्ितं FLINT! दान्त इति अवशं waar awe) wearin: किं

८४८

Se ल्याणतर रूपं कुर्ते पिच्यं वा meus वा देवं

वा प्राजापत्यं वा बाढं वाज्येषां वा भूतानां ४१ वा अयमात्मा बह्म विज्ञानमयो vara:

भा ° निल्योपाण्ताग्येव एथिव्यादीन्याकान्नाम्ानि पश्च भूतानि

धार

यानि डे वाव ग्रहणे रूपे दति चतुथं व्याख्धातानि पेशः arta तान्येवापणटयापगद्यान्यदन्यख रेदाम्भरं नव- तरं कयाणतरं ed संख्ानविगेषं रेदान्तरमिल्यर्थः | रते fra वा पिदभ्या हितं पिदलाकापमे गयोग्यमि- त्थः गान्धव्ये गन्धव्वौणामुपभेगयेग्यं तथा देवानां रेवं प्रजापतेः प्राजापत्यं। ब्रह्मण CS ATL AT | यथा wa यथा अतमर््ये्वां वा भूतानां wafer शरीरान्तरं कुरत इत्यमिषम्बच्यते॥

यस्व ॒बन्थनसञ््का sufi यैः dewerwer ऽयमिति विभाव्यते ते पदाथाः पश्ीरत्ये रैक ufafate- WR सवा अवं एवं GUTTA ब्रह्मेव पर एव

पमदपादागमेतावता देहाग्तरारम्मेऽभ्य पगतं भवति तजा | जिनापात्तानीति शरीरदयारम्भका बीति wa: तेवामभया रम्भकत्वेन TATA प्रस्तुतत्वं दशयति | यरनीति टोङविकल्ये नियामकमाहइ | यचा कर्म्मेति Wetec माबा- स्भकमभू तपश्चकमुपादानमिति बदता भूतावयवानामपि सेव ममननिन्धुक्तः॥ 8॥

इदानीं या अयमात्मेत्यारेखतात्यय्यमाडइ | swale ताने- बोाषधिश्छतान्यदाधाज्विशिगद्ि। चेरिति ननु पुम्बंमप्येते-

H5

®

aye प्राणमयजघु्मयः ओआत्रमयः पृथिवीमय अपामये

भा ° योऽ्रनाचाद्यतीतेा विभ्वागमये frat बुद्धिस्तेगोपख-

warwarea: कतम शमेति याऽयं विश्चानमवः | प्राणेज्जिति कं ferret विश्ञानप्राय werwgei- wane विभाष्धने यायतीव खेखायतोवेति। वथा मनाम ममःखज्िकषंखमगामथः। तथा प्रा्मवः प्राः TES न्िरूक्मये येन सेतगखशतीव wea तथा सचा स्परर््ंनकाखे | एवं BAA: अब्दश्वणकाखे | एवं तख vei व्थापारोद्धवे त्तया भवति | एवे बह्धिपा- UTS चदुरादिकरणमयः खम्‌ ध्रीरारष्मकए्थिथादि- गलमये भवति तच पा्चिंबादिश्यौशारण्ये एथिषोमये भवति तथा वरुणारिलाकेव्बाणक्नरौरारश्य आपोमयो भवति तथा वाचव्यत्ररीरारण्मे बायुमये भवति। लथाकाङडदरारण्ये Waa भवति एवमेतानि तेणखाजि रेब्मरीराणि | तेव्वारग्यमाणेषु तन्सम्मयस्ते जामयो भवति war व्यतिरिक्नानि पश्चादिश्ररीराकि

चराथा sae: किं चनरूच्यदग्रगेनेग्धाशदसा | पुन्न न्वेति वा यमात्मा wets भामं व्याकुबन्रात्मना weal बाखावं ew दद्मयति। वा इति॥ तस्मेवावाख्वं रूपमुपन्बसति | विश्चएनमयव canter» व्योतित्रा्मेऽपि स्वं frara- मयत्वमित्धा कतम इति eferne was प्रवुव्थते वजा विश्चागेति st waed रेतुमा बख्मादिति बद्ोगशा- wrerwawa कष वादेरात्मनि प्रतीतिरिग्वज् (ममाह

Gur

SAYA आकाशमयस्तेजामयेान्ेजामयः काम- ` मयेाऽकाममयः कराधमयेश्काधमया धम्ममयेा

भाग्गरकपरेतारिद्रोराखि चातेनामयानि। तान्वपेच्याहा- तेजामय दति, एवं कार्यकर णसङ्कातमयः SATA प्रात्र sant wafaewerserae दत्यप्रात्नव्यमिति wa fartirrmecactuars: काममय भवति afa- कामे रोषं qorefererfrerauwa few प्रष- चमकखवं wre भवति तक्याऽकाममयः। एवं afe- fewa कामे केगचित्छ कामः काधलेन वरिशमतेरेग तन्ये भवग्काधमयः | क्राधः केगविद्पायेन निव- गिता चदा भवति तदा weqanrged fed घद- कध उच्यते, एव॑ तेन तश्रयः एवं कामक्ाघाग्वयाम- कामकधाग्वाञ्च तक्वा गला धकमयाऽधन्नमयसखं भवति। डि कामक्राधादिभिविना धन्मादिप्रटज्िदपप- अते यद्यद्धि ge? wal तन्लस्का मव्य चेदितनिति सर शात्‌ धकामयाऽधर्कामयद्च wart स्व्वमया भवति | wag waruvare काण wafeafegred age

wre wredtafe anefaadita अङवयतया सम्बन्धादिति बावत्‌ चशुमंवत्वादेदपणक्यत्वमङोहललाङ | cafafa | VWAAY सामाग्ेन waranty | रवं walfa | wana सलवान्तरविेषमाड | तजेखादिना। चाकाद्रपरमारष.

SUR

ay: सर्बमयस्तद्यदेतदिदम्मयोाश्दामय इति

यथाकारी यथाचारी तथा भवति साधु-

wera: we तत्मरतिषथमागस्तश्रया भवति किं

WAT

वरेतत्‌ जिद म्य यदयमिद ग्या cyarefarat- दिमयस्तस्मादयमरामयः अद इति परां ara wy ares निर्हिश्छते अनन्ता छन्तःकरणे भावना वि्रेवाः | भेव ते विशेषतो fatty wert तसिंखस्िन्कणे कायते ऽवगम्बन्ते। इद मख इदि वर्भ॑तेऽदाऽखयेति। तेन खद माश- कार्ेणेदकायतया fatwa) परोाराऽग्तःखा व्यवहा राऽचमिरागीमरामथ दति eA यथा ककु यथा वाचरितं श्ीलमस्य साऽयं यथाकारी यथाषारौख्तथा भवति करणं ara गियताक्रियाविधिप्रतिषेधारिम-

भावादाकराणयस्य शरीरानारम्भ कत्वं खतिविदडारम्म प्रक्धिमा- नभ्यु पगमादि्भिप्रे्याडइ | तथयाश्रारेति॥

कथं पुगधम्भीदिमयत्वे कामादिमवत्वमुपयुष्यते वाड | ङीति।॥ कथं घम्मादिमयत्वं carat कारमिबाश्जद्या हइ | समकमिति | तद्यदेतदित्धादेर्थंमाह | किं बङ्कनेति विषयः प्ब्दादिसतताऽन्धदपि veya गरटद्यमायमादिष्रन्दायेः। इदंम-

` यत्वमदोमयत्वगमकमिग्धाह। तस्मादिति तिरेवतस्तग्भ वल्यां

fan किमिति ararifafcanngre erm होति वद स्ित्वे मानमा | तस्मितिति खवगतिप्रकारमभिनबति श्दमस्येति | दमवत्वमदामवत्वख्चोपसंहरति | Ataf ear परोच्त्वं अकरोति | wre इति ववहितविषव्यवङार-

८५

So कारी साधुर्भवति पापकारी पापा भवति पुण्यः

पुण्येन कर्म्मणा भवति पापः पापेन

arewrerad नाम अनियतमिति fags: | खाधकारी

aT

aruntafa wurartrara faite पापकारी पापो भवति यथाचारीत्यस्च ताच्डीख्धप्रल्ययापादानात्‌ | WMATA AVIS तु तत्क््ंमाजेणेव्याश्च- Sel Ge: gen कमणा भवति पापः पापेनेति TANITA, AMI UG तु ताच्छीख्यनपे- WA) aera तु तश्यत्वातिश्य cae fade: | ave कामक्रोधादिपूव्वकपुष्छापुश्छकारिता सम्वमयले रेतुः BATTS कारणं देडहाटेराकरवश्चारख्य | एतत्मयुकरा

न्यदन्यहेदान्रमपादन्ते | तस्मात्पुष्छापुष्छे संसार

कारश्मेतत्‌ | विषया fe विधिप्रतिषेधावच sree चाफच्यमिति | अयोाऽप्यन्ये TATATIRAAT : STW:

atfafa यावत्‌ | रदानीमिव्स्मादुपरिष्टादपि तेनेति सम्ब

wa | परोत्तल्वावस्धेदानोमित्यक्का डतोययाच waat व्यव- रो निदिश्ते। दतिशब्दः सब्वंमयत्वापसंशारायथः। विश्छान- मयादिवाक्छाथे सङ्धिपति | सङ्केपतण्लिति करयचरवये- fala Trae | करयं नामेति।॥ आदिशब्दः fret. चारसख्यशा्यः बाक्धान्तरं शर्कार त्वेनोाव्धाप्य Beas | ताच्छीष्येल्धादिना कुर तदि ताष्डीव्यमुपयुज्यते तजा | लान्ीच्ये त्विति पूब्बपच्छमुपसं रति तथन्बादिना कम्म संसारकारबत्वम पसंशरति | रतस्मयक्ता Wife संसार्प्रयोा- जके anita yarware | रतदिघया होति | कथं बथोक्त

८४

उ. अथा खल्वाहुः काममय श्वायं पुस्ष इति यथाकाम भवति तत्कतुर्भवति यत्कतुभवति TAH कुरते यत्कर्म कुर्ते तद भिसम्पते १५१

भाग स्यं anne game शरीरयशणकारणं | तथापि कामप्रय॒क्ता fe पुरषः पण्छापुष्छकब्मंणिपचिनेाति॥ कामम्रदाण्े तु कशं विद्यमानमपि पुष्ठाप॒ष्छोपणयकरं

गवति।खपचिते अपि पष्छापु्छे कर्मणी ara फला- THUR भवतः, वस्मात्काम एव संसार मूलं तथाचा- कमा थवेष्े। कामान्‌ यः कामयते मन्यमानः Waals wa तज तत्रेति तस्न्मात्काममय एवायं पुरुषा यदम्बम- यत्वं तरकारथं विद्मागमषीत्यताऽवधारयति कामम एवेति काममयः सम्‌ UTE कामेन यथाकामो भवति तत्क्रतुर्भवति सकाम दषदभिलाषमाजेणाभिश्यक्ता अस्मिन्विषये भवति खे विरन्यमानः स्फटीभवम्‌ कत॒लमा- पद्यते करतु नामाध्यवसाया -निखया यदनन्तरा frat

Qe कम्मेविवयत्वं विधिनिधेधयोारिग्वाग्रद्याड | च्चेति Efe: मु्येपचस मात्यथेः सिडान्तमवतारयति wer xfs संसारकारबस्याच्चानस्य प्रधान्धेन कामः सशाकरीति खखिदडान्तं समययते | सत्बमित्ादिना 5

कामाभावेऽपि ania: aw टरटमिन्ाश्याश | कामप्ाणे स्विति नन्‌ कामाभावेऽपि निनाद्यनुरानगात्पुरपापुख्े aaa तजा | suas या णि पुपुलखमःदोननतिन्रवषुदवायो- MOVANT AT कामयते तन्तदौगभृमे तन्तत्कानलंडक्ता

zy °

ना

चा

OWN

तदेष Sa भवति तदेव सक्तः ae awh णेति fas मना यत्र निषक्तमस्य प्राप्याखं कर्म्भ-

yawn wera eRe करुना यथा- WET: MATS ओाऽयं यत्कतर्भवति aca wea यदि- वयः ऋतु शत्यशनिव्तये waa Hal तत्कुरते निवर्तयति, wraw कुरते तदभिसम्पद्यते | तदोचं फण मभिसभ्वद्ये | qernguaatcea संसारिले काम एव रेतुरिति॥\॥ त्ख्िल्थं एव Qrat asta भवति azata तदेव गच्छति। सक्र आआसक्रस्तजेाद्धूताभिलाषः सन्नित्यर्थः | कथमेति सर AUNT | UTNE: सल्करोाक्ेनः कर्णा Tea तरेति तत्फलमेति। किम्तलिक्गं मनः मनः- भधागलाशिङ्गस्् मने खिङ्रमिल्युच्यते। wa वा faye ऽवमम्बतेऽवमच्छति खेन afay aarti यच afar निखयेन सक्तमद्धताभिशाषमस्य खंसारिएसदभिखषो fe भवतीष्वायवंबखुतेरयंः ` ुतियक्िखिखमथं निगमयति | वस्ादिति धम्मादिमयलत्वस्यापि सज्वाबधारबानुपपत्तिमा- Wee | यदिति यचाक्रामा भववीश्वादि ares) वस्मा- दिव्धादिनगा यस्मादिब्स्य तस्मादिति व्बह्हितेन सम्बन्धः| इतिष्ब्दया ब्रादह्यबसमा्यथंः॥ तजेति गन्तब्चपरामशंः | तदेव wae we विरवत we एष्छति | किन्तदिति प्रतीकमादाय व्धाचष्टे | शिङ्धमिति

याऽबमणच्डति प्रमाचादिसाच्ची येन area मनलाबगम्बते तब्भनो जिदमिति qarncare अथमेति दस्मिजिखयेन

संसारिशा मनः dan वत्फलप्रातिरस्येति सम्बन्धः | TT ay

cud

Se णस्तस्य यत्किञ्चेह HUTS 1 तस्माल्लाकात्पुन-

रेत्यस्मे नाकाय कर्म्मण इति नु कामयमनेाभ्या-

भा ° तत्कश्यं कृतवान्‌ | तस्मान्तव्मनाऽभिषङ्गवशारेवास्च तेग

wl

HAI ASIA la: | तेनेतख्िद्धं भवति कामे we dar- Tafa अत उक्छलकामस् विद्यमानान्यपि aairfa wy- विरो बण्ध्यप्रसवाजि wafer | प्याप्तकासस्य एतात्मनसेरेव स्व प्रलीयम्ति कामा दति श्रुतेः किञ्च प्राप्यान्तं क्मंथः भाप भुक्काऽन्तमवसानं यावत्कर्णः फलं ¦ परिसमासिं छलेत्यथः | कस्य Heese प्रा येल्युच्यते। we यत्किञ्चन कथां Ceara करोति निवेन्तंयत्ययं ae काणः we भुक्कान्तं प्राण्य AGATA Sara कम्मोणाऽचं हि लाकः ककमप्रधानस्तेनाह कर्कर सति पनः HURTS पनः कथं कता फणसक्गवश्नात्युगरमं लाकं aria इति नु एवं नु कामयमानः संसरति यस्मात्‌ पादयति वदभिषाघो wife पव्माडायमपसंहरति | तेनेति कामस्य wares सत्यथसिडमधयमाइ | wa इति waq- प्रस वत्वं निष्फलत्वं | पय्याप्तकामस्य प्राप्तपरमपरङषाथंसयेवि यावत्‌ | Waren: गुडबखेविदिवसतश्वस्येत्यः | डरेति vite- दवस्यक्तिः | कामप्रधानः संसरति चेत्वम्मंफलमोामानन्तरं कामाभावाग्मुक्तिः स्यादि वाण्द्याइ | feria रतख Gare काम प्रधा गत्वमाश्येयमित्वयः। यावदवसानं AAT la सम्बन्धः।॥ sma सङ्किप्रति। कम्मय xfay इत्येवं पारम्पखंब संसरबा-

इते mara मक्िरिति शेषः ससार्प्रकरयमपसंहरति | डति fafa खवख्यादयस्य दाण्ाश्तिकं बन्धं yea दद्चवित्वा

>

So कामयमाने याऽकामे निष्काम ATH ATS

भाग्कामयमाम एवैव संमरव्यथ तस्माद कायमान कचित्‌

संसरति फलासक्स् हि गतिर्क्रा। श्रकामस्य हि क्रियानु- Ure: | श्रकामयमानेा मुच्यते एवं कथं पुनरका- मयमाना भवति याऽकामेा भवद्यसावकामयमानः | कथमकामतेत्य च्यते, या निःकामे यस्ानिर्गताः कामाः साऽयं निःकामः कथं कामा नि्गंच्छन्ति। areata भवति | आप्ताः कामा येन ्राप्रकामः। कथमान्ते कामाः श्रा्मकामवेन यस्यात्मेव ara: कामयितयेा वस्वन्तर भतः पदार्थौ भवति | ्राद्मैवान्तरो वाद्यः BET: प्रज्ञानघन एकरस ats a तियंप्राधः। wararsa- त्कामयितुं teat यस स्वमाक्मेवाभूत्तत्केन किं पश्येत्‌

=

सषुपतस्य Vas मोचं वक्तुमयेत्यादि saw | तच्रायश्नब्दाच- are | यस्ादिति कामरहितस्य संसाराभावं साधयति | कलासक्कस्येति विदुषो निष्कामस्य कियारा गेव्कम्भ्ये. मयलसिडधमिति भावः | खकामयमानलतवे प्रपुन्बेकं हेतुमाह | ऋथ[मव्यादिना॥ बाद्धोषु शब्दादिषु विषयेग्वासङ्राङहिचादका मयमानतेव्यथः खक मत्वे हेतुमाकाङपुव्वकमाडइ | कथमिति y वासमारूपकामाभावादकामतेदथेः॥ निव्कामत्वे WTA हेतु FONG व्याचष्टे | कचमिति धातप्तपरमानन्दत्वातरिष्कामतेत्धथेः आप्तकामत्वे हेतु माका पुन्बंकमाह। कथमित्यादिना ₹देतुमेव साधयति | यस्येति तस्य युक्कमाप्तकामत्वमिति wa: उक्तमथ WHEE पदाय पपश्चयति। arate yy कामयितव्याभावं neta: त्वरम्भेन साधयति यस्येति इति विद्यावद्या 15

Gye

7

Se कामःन तस्य प्राणा sana sagt सन्बल्ला- प्येति n ६१

भा °प्ररएया्मन्वीत विजानीयादा एवं विजानन्‌ किङ्ाम- येत ज्ञायमाने qauaa wie: कामयिता भवति

चासावन्यो ब्रह्मविद श्राप्रकामस्यास्ति। एवाक्म- कामतयाऽऽप्तकामः निष्कामाऽकामोाऽकामयमानखेति await हि qeraa a भवति aera काम- यित्याऽस्ि। ware चान्यः कामयितव्यः | सब्ब॑ञ्चातमे- वाभूदिति प्रतिषिद्धं सव्वात्मदभिनः कामचितव्याभावात्‌ कम्डानुपपन्तिः ये त॒ प्रत्यवायपरिहाराथे कशं कख्पयग्ति न्रह्मविदोाऽपि तेषां नात्मैव aa भवति प्रत्यवायस्य जिहासितवयसरा क्मोाऽन्यस्याभिगप्रेतलात्‌। येन चाशनाया-

we यस्य वदुषाऽत्ति रूाऽन्धमविजानन्र किद्धिदपि कामयेवेवि योजमा॥ पदायाऽन्धत्वे माविच्वाताऽपि कामयितव्यः स्यादिति Vary चअयमामो हीति खनुभूते खर खवि परि वत्तिनि कामनियमा- feu Gaara waarmete wera विदुचोऽपि काम- fase: wifeanragry | चेति Gamage ब्रह्मविदा efaaciat wafaaerara मुक्तिः fegacdwefa| wafa » कथं क्षामयितसख्ाभावो नात्मनस्तथात्वादिन्बान्नङ्साह | a Wife | सव्वामत्वमनात्समकामयिटलच्च स्यादित्धा्रद्ाडइ। अनात्मा चेति येत्यादि वाक्ये ओतम्मुक्षाथंसिडमये कथ- यति सव्वात्दशिन xfs कर्मजानां मवमुत्याप्य अतिबिरो- ua wares सेत्विति।॥ ब्रह्मविदि प्रन्वावप्रात्तिमङ्गीकनयाकं इदानीं तत्मात्तिरेव afemetanwegre रेन चति Tere.

८४८

ureumat निद्यं प्रद्यषायासम्बद्धा विदित ब्राह्मा तं षं

4

बह्मविदं ब्रूमः नित्य मेवा्ननाया चतीतमात्मानं पश्यति | ware जिहासितग्यमन्यमुपारेयं वा यो पश्यति ae we रक्त एव सम्बद्धं WEES भवत्थेव Wa araafcercra aaa विरोाधः। अतः कामाभावाद- कामयमाने जाथते मुच्यत एव | तस्येवमकामयमानख SAA गमनगकारणाभावान्पाणा वागादयो नेत््रामन्ति arg क्रामन्ति Dera मखं विदानाप्तकाम आरात्मकाम- तथा इडेव ब्रह्भतः | सष्वा त्मनो fe ब्रह्मणे दृ टाकले प्रदर्जिंतमेतद्रपं तदा अस्येतदाप्तकाममात्मकाममकामं पमिति तस fe दष्टान्तिकभूताऽयमथं उपसंद्धियते | अथाकामयमान इत्यादिना कथमेवन्भूता मुच्यत इत्युच्यते यो fe सुषुप्रावखमिव निविेषमदतमलुपत-

[वक गणिके ~

स्यापि ब्रह्मविदो fafeamita नित्वानुष्टानं स्यादिति रबा निव्धमेवेति यो fe सदेवासंसारिखमात्माममनुभवति Vyas वाक्मेाऽन्यत्पश्छति। यस्मादेवं तस्मान्तस्य कम्मं संस्यदमयोग्यं | ययक्तब्रद्मविद्यया कम्माधिकार्ङतूनामुप- ग्ददितल्वादिन्व्थंः | Waa Taree) Tease | विरोधो विधिक्राण्डस्येति we: sarurat सिजमयमुपसंह- रति | wa डति विद्ावश्दिव्बेतत्‌ | कामाभावात्कम्मी- भावाचेति Kee | खकामयमानाऽकुष्बाबखेति We: रेश्रान्तर- ura मद्िरि्येतचरिराकभम तस्ये्ादि mae) तस्ये mifeaty wea afawacaarcafa | aafa ) कथं वन्त माने <u तिष्न्नेव wena भवति cary | सब्बात्मनेो काति टदान्ताजेवनया caerhaasit सदा ब्रह्मत्वं भातीति

८&०

भार चिद्रपञ्येतिःखभावमा्मामं पश्छति तङवाकामयमागण्छ

ST

HHA RAACATTATATATHTVTMNTaT गात्रा afer | fan विद्धाम्‌ cea ब्रह्मभवति wale दे वागिव खाते HHA सम्ब्रह्माथेति | TNA. तचा ब्रह्मल- परिच्छद हेतवः कामाः afer तस्मादिरेव Hea TSAR प्येति शरीरपातेाष्तरकालं fe विदुषो ave भावाश्तरापन्तिर्जवताऽन्या भावे रेरान्तरप्रतिसन्धाना- भावमाजेरेव तु ब्रह्माणेतीत्युच्यते भावान्तरापन्ना fe मखस्य सम्बापनिषददिवलिताऽयं आआ्मैकलास्यः बाधिते भषेत्‌ walang मेखःप्रा्नोति ज्ञागनिभिच्त इति चानिषटाऽनित्यश्च मास्य प्राञ्जाति fe क्रियानि- वु्तीञ्या frat दृष्टः fare areca एष faa महिमेति मन्त्रवणात्‌ खाभाविकात्‌

भावः सदा awe afar नातीति अहित्वा परि

इरति | कथमिति परिहारमेव स्फारयितुं तस्येखादि- बाक्धाथंमन्‌्रवति | तस्येवेति were सभरित्यस्याधंमनवदवि। किनिविति॥ विहानिरेव ae चेत्कथं तस्य weitere Gates यदुं wae सन्ित्वादि तदुपयादबति | यसख्मप्दिसि। प्रागपि ब्रह्मभूतस्येव पुनद इपाते NT fee a गतस्य भावान्तरापतिखोकारादित्ाश््धाह इीति कथं तहिं ब्रह्माप्येतीन्वुच्यते तत्रा दे हान्तरोति विदुषो माबान्तरा- पतिर्गुक्तिरिति recta किं दूवबमिति चेत्तदाह | भावान्तरा- परा होति तथा चोापमिवदामप्रामाख्छ विना हेतुबा खादिति मावः भावागन्तरापत्तिर्मुक्िरिव् रोषान्सरमाइ कम्मंति ति पदादुषरिद्ात्‌ कियापदस्य सब्बन्धः। अल्‌ कम्मंगिमित्ता

a

भा ° खभावारन्वश्नित्यं कल्पयितुं se खाभाविकसेदन्ध-

WATT: GATS: TH शक्यते परुष व्यापारान्‌ भावीति वक्ष्‌ LARC प्रकाश वाऽप्रिव्यापारानम्तरागुभावी। अभिव्यापारानुभावी खाभाविकञ्चेति विप्रतिषिद्धं ल- नव्यापारामभाविल्मुष्छप्रकाशयारिति चेत्‌। अन्योप- लथिव्यवधानापममाभिव्यल्पे खलात्‌ | अ्भलनादि पुव्वेक- म्चिरूष्णप्रकाज्रगणाग्या मभिव्यञ्यते भान्यपेशया किन्त- अन्यद्‌ टेरपेरोण्णप्रकानरी ध्मा व्यवहिते कस्यचिहष्या सम्बध्यमानोा MIMI व्यवधानापगमने इष्टेरमि-

a ~ या जज को eS

मे watafawe ange | चेति प्रसङ्गः Taare qtrewe | प्रतिषेधशास्त्रविरोाधादिति भावः मत्तस्य कम्मे साध्यत्वे दो षाम्तरमाइ | efaawefa तच्रापयक्तां व्यातिमाड | Wife ।॥ we तदि प्रासादादिवत्‌ ज्रिबासाध्यस्य माशस्याप्यनित्वत्वं मे त्याह fawafa छतकाऽपि ब्रह्मभावे ध्वसवत्रितवः स्यादिव्ाग्र्याश चवेति छजिमखमभावव्यार- - अथे खाभाभिकं ua’) अतेऽन्यदासमिति fe afer: | भंसस्यतु विकल्यमाणत्वातित्त्वम सम्मतमिति भावः मेचाऽकजिमखभा- afr ware: enrfeerrene | खाभाविकख्धेदिति खपे- Trewaereat माश्च wonfawenren किया- साध्या थाघातादिव्ययंः। दशान्त समथयते। हीति॥ अरखि

मतद्यापेसषख्यप्रकाशा नाप लभ्येते सति उ्बलन दृश्येते तेन

खाभाविकावेपि arama कादाचित्कोपलस्मिमस्वादिति wya) उ्वलमभेति॥ whe सतोाऽमेरोाण्णादिकादाजित्कं Ta | तद्‌ केखवधानस्य दाव्वादे्णैसे उ्वलनमयनादिना बहिरभिग्यक्तिं aw तक्छभावस्योष्यारेश्थेहयभ्युपगमादिति परिहरति | भाग्धेति तदेव प्रपश्यति | ज्वलणादीति मन्यनादिापार- वश्नात प्रकाश्ादिना ञ्यते$भिरिति यदुच्यते acu ale तद्ध

+

भा ° AHA तद पेक्षया भ्रान्तिरपजायते। ज्वलभपुब्वेकायेतावुष्ल-

रका walt जाताविति, यद्यष्छप्रकाश्रयारपि खाभावि- कलं ATA यः खाभाविकऽप्नेषेग्ब स्तमुदाररिश्वामः | सखाभाविको wal एव नाकि पदाथानामिति wel वं

निगडभङ्ग दवाभावभूते मोचा बन्धननिवृत्ति-

रुप उपपद्यते। परमात्यैकलाभ्यपगमारेकमेवादितीषमिति

चार

wai चान्या बद्धाऽसि यस्य निगड़निवृत्तिवदन्धन- मिवृत्तिभोाकः सात्‌ परमात्मव्यतिरेकेणान्यस्ाभावं विसत- रेणावादिषं। तसाद विद्यानिवु्िमाजे मोखव्यवहार दति

[क ah ee TS A TY

तद्यापारापेचया acauraeafanue भवति fan

देवदन्षटृरटेरमिधर्म्मा खवङितेागनतु ते कस्यचिद्श्या Ganga |

ज्वकनादिव्यापारात टद्धेव्यैवधानभङ्गे तयोारभिषक्िरि चय :। ww तहि crea IATA जाताविति बडिख- चाड | aeawata उ्वशमादिदापा रादु्व्थवघानभङ्ख az- रोत्णयप्रकाशाभिखत्यपेयेति यावत्‌ व्या ascivent= खाभाविकं क्ियासाध्यं तथात्मना मृद्धिः खाभाविकी किवयासाध्येत्यक्तं

इदानीमभेरोाष्छछादि खाभाविकमित्वश्रद्धाह | वदीवि। उदाहरिष्यामा मेाचस्यातमखभा वस्याकम्मंसाष्यत्वायेति We: | Sram: खाभाविका afaaaste tr ave cert: स्यादत GUT चेति लब्धात्मकं Fe ae Tees Tawa | ee fra तिक्तलादि धीरित्वथः arracufary प्रतिचिष्य पक्षान्तरं cere चेति fe बन्धस्य तथाभूतस निडत्तिवि रोघात्राप्यन्धच्याभूतस्या नवस्धानात्‌ | ifafata रोख दुनिरूपथ्वस्तिविषयत्वादिति भावः॥ किख परस्मादन्यस्य wafaafrqaa वा ary cere) चेति। as हेतुत्वेन परमाक्ेकत्वाभ्युपगमादित्ादिभाष्यं ered) दिती खस्य

ae

भाग्चवाचाम | यथा Taare रुपोदिञ्नागनिवन्ला स्षा-

दिजिवुन्तिवदिति येऽप्याचकते मेते विज्ञानाग्त- रमानन्दाश्तरं वाभिव्यञ्यत इति adwarsfrafaw- wre: | थदि तावल्लीकिक्येवापखसिविषयव्याक्चिरभिबय- faweate: | तता ama किं विद्यमामममिवयच्यतेऽविद्- मानमिति वा। विद्चमानश्चेद्स्छ awe तद भिग्यच्यते तख्वा- कभूतमेव तदिल्युपलसिव्यवधानागुपपन्तेनित्याभियक्ष- arama इति विश्रेषवचममेनथकं एवमथ कदा चिदे वाभिव्यञ्यते उपखथिव्यवधानादनात्मभूतं तदि- व्यन्यताऽभिवयक्निप्रसङ्कः तथा चखाभिव्यक्रिषाधनापेकिता |

निमुक्स्य त्वया बडधल्वानभ्युपगमादिति KTS | कथं परस्मादन्धा wat areferaay पवेश्चिचारादावुक्षं सारयति | पर्मा- त्मेति॥ चेदन्यो. warsfe कथं माच्ब्यवडहारः स्यादित्ा- ware | तस्ारिति न्यस्य बञस्याभावात्पस्श्य नित्यम्‌ - कत्वादिति याबत्‌ | यथा रञ्व्वादावधिखामे सपादिरेतारञ्च्व- चनस्य freer सन्धां सपोादेरपि निटस्तिस्तथाऽविद्याया बन्ध- Vafictrrsta तत्काय॑स्य बन्धस्यापि निसिचखवहाये भवतोति चावादिश्ेति योजना मतान्तरमद्धावयति | येऽप्या- waa इति वेषयिकश्नानानन्दापेच्चवयन्तर शब्दः | केयमभि व्यक्तिडत्पक्तिका प्रकारो वा। नाद्या ArT Gargerar तद- {नित्वत्वापन्तेरि अभिप्रेता | तैरिति हितीयमालम्बते | यदी- fay तच्च दोषं aay विकल्पयति तत शति इितीये खरवि- बावद परो च्ताभिग्यक्तिमं स्यादिव्मिप्रे्याद्यममुभाष्य टूबयति। विद्यमानश्वेदिति उपलम्िखभा वश्तावदात्मा तस्य विद्यमानं aut wut fa) श्ानागन्दयोर्दशादिव्यवधानाभावादा- we सदव wea इति म्छिविद्धधबम मयंकमिग्यथः। wey- चटयाबिषयविषनित्वप्रतिबन्धककुयादिबदधम्मादिप्रतिबन्धादा-

८६४

भा ° समानाज्रयलाद्मवधामकल्पमानुपपन्तेः | सव्व॑दाभिव्यक्षि-

रमभिव्यक्रिवीा नत्वम्तराखकल्पनार्यां प्रमाशमस्ि

खमानाअ्रथाणामेकख्ाद्मभूतानां धश्माणामितरेतरवि- wafaufad सम्भवति विश्चानङखयाख प्रागभिव्यक्रैः संखारित्वममिग्यल्त्तरकालञ्च aKa Ta सोऽन्यः पर-

साान्नित्यामिव्यक्रन्चामखरूपाद aera Se च्या च्छैत्यम्ति -

चार

ष्ययात्यरमात्ममेदकल्पनायाञ्च वैदिकःकृतान्तः afar: wa मे कस्येदानीमिव निविशेषले तद थाधिकयनानम्‌- पपन्तिः शाख््वेयथ्ये प्राप्नातीति Va अविध्याभ्रमा- पेाहाथेलात्‌ fe वस्हना सुक्रामृक्रलविग्रेषाऽसि

गन्दा Way संसारदशायां व्यते | माच्च तु अज्यते तद- भावादिति wea अथेति उपलनिरेशाद्धिघदे भस्सेव चटादेड- पक्ष्धिप्रतिबन्धदशमादमात्मभूतं Be खभावभूतसोपलम्ध्या varia किन्तु विषयेखिवसम्यकादिल्यत्तरमा | उपखन्धोति waastieen fa स्यादिति taere तथा चेति तत्घा- धनानि चेन्भुक्त स्युः संसारादविष्योवः स्यादिति भावः उपल- न्विष्यवधानमानन्दस्याङीलत्ाक्तं KE तदेव नारीलाइ | उप- waifa | कदाचिदभिष्यक्तिरमनमिक्िष्य कटाचित्धेवं wre. azine fe anfangre fafa erreur. विंषयविषयित्वमभ्यपेत्च कादाचित्को araefrefafice सम्प्रति तदपिन सम्मवतोत्धाइ। रेति खातसभूवत्वं खाभा- विकत्वं विमतं समानाश्रयविषयवं धघम्मेत्वाद्मदीपप्रकाभ- उदिति भावः | मक्ाबामन्दच्नानाभिन्क्छिप्च्चे दावाग्तर वक्तु wfani करोति विच्चानसखयोखेति सद्धेदापाद ममिष्टमेवं arg विवख्ितं दाषमाइ। परमात्मेति परमत faced सिडान्ते दाषदयमाश्रङ्गते। माच्चस्येति Arqraisfuat wa ्मदमादिः। we arafead मेशस्य निवि बत्वेऽ‹प

चा

Heh

भा ° आद्मने निल्येकरूपलात्‌ farm aferar afrerarma |

शासतापरेकजनितविन्ञानेन प्राक्‌ तदुपरेश्प्रापैः। तदथ॑ञ्च wee डपपद्यत एव अ्रविद्यावताऽविद्याभिवृस्यनिवल्ितेा fata arama: स्सारिति tai अवि्याकश्यनाविष- यलवाभ्युपगमात्‌। रञ्लूषरद्एक्रिकागगनानां SUT THT MA मखिगलादिवदटरोाष taareta | fafacifafare fea- दविद्याकटंलाकटं बहत शरात्मना विजेषःस्टादिति चेत्‌ | नध्यायतीव रेखायतीवेति खताऽविद्याकढलस्य प्रतिषिद्ध लात्‌ ्रनेकव्यापारषजिपातजनितलाख अविद्याथमसख विषथलेपपन्तेख यस्य खाविद्याभरमे चटादि वदिविक्षा

a ae प्र्गविद्यातदुद्थानर्थध्वं सितवेनोभयमथंवदिति परिषरति | नाविति wa ae facarfe | गद्ोति।॥ कथं ate श्रां बस्वमित्ाश्द्धाइ किन्विति a arenruwe समर्थयसे,। तददिषयेति प्रखतात्म वि षयस्छष्डब्दः सम्मति पय- नस्यार्च॑वक्नं प्रकट यति | प्रागिति प्रथमसरच्छब्दः शा सविषयः | fein मेत्तमिषयः। quan सदेकरूपतं प्रागक्तमाश्िपति। अवियेति विष्यः साऽप्रीति समान्ते गेति॥ यथा रुष्ज्वाद्य- faa ASUS UCIT ष्य साध्वं खया रञव्माटेनं sera विेष- wurst खाविद्यामाजेव्धविरेववन्भेऽपि तद्धंसाच्वंसयो- वास्या fawaisetey: दावः सबिगेबत्वराशित् | प्रकारन्तरेल सबि्ेषत्वं wre | fafacfa जिमिदमविद्या- ace weaned बा तद्‌ामयत्वमिति fewer दूषयति। ध्वायतोबेति Tiara: खतेा;बिद्याकटटलाभाषे हेतवन्तरमाडङ waa विषयविषय्याकारान्तषकरगस्य wa चिदाभास दयखात्सनेा वयापारख्षथाचानगेकच्यापारसत्निपाते TITY संसा- Hafaqraat WAT जायते TATA वस्यात्मक्राग्येलेधथेः aaa प्रत्याह | विषयत्वेति अविद्चादेरा्लटश्यत्वान्न

33

BRR

भा ° णद्धते नाविश्चाभमवान्‌ we जामे मुग्धाऽखोनि

3

प्रव्ययर श्नात्‌ | अविद्याभ्रमवक््वमेवेति चेन्न तखापि विवेकग्रर्णात्‌

a fe ar ae विवेकेन atin तस्िन्धाग्तन्ञाग Tara | wee विवेकग्रहणं aferta भ्रम इति विप्र- तिषिद्धं। जाने मग्धाऽखमीति। gaa इति जवीषि acfergrar मग्धरूपता दृष्तं इति तद्कंनख विषयं भवति क्षंतामापद्यत इति तत्कथं कर्तं सत्करटखरूपं दुभिविशेवणमशन्नानमग्धते erat i अथ चू शिविशेषणल्यं तयाः कथं कथां erat gfe व्याणेते। aay fe कर्टक्रिधाव्या्यमानं भवति Bae व्याप्यमन्बज्ला- .

तदाश्रयत्वं | डि तर्‌गतस्य तद्‌ माद्चत्वमं्रतः खयशापत्तेरि- wu: yy तदेव स्फारयति यस्य चेति खगुभवमनुखत्ब UE wey नेत्यादिना॥ साचिसाश्छभावेन मेदाभ्युपममान्नात्मने frar- अयत्वमिल्युत्तरमाडइ | तस्यापीति तदेव Meats | wis विद्ादेविवेकेन यहीतयेपि वदिषये sora का wifa- रिचाशष्सा | तस्य चति अदानं मुग्धरत्वं चात्मना faw- वमिति विधान्तरेब दशंयिदुखोद्यं वाक्वमगुवदति | जाब इति agrwé | त्वह्शिंनखेति अश्चागादिसतच्ग्दायंः दश्यमागत्वमेव faucets, कम्मेतामिति इति ब्रवीषीवि सम्बन्धः र्वं परकोयवाक्यं व्याख्याय फलितमाह aww भिति तज चेद्वाक्यं दििंतसीोत्या fea सति कविरेव ना्चानमुग्धते स्यातां। तथोः waa कम्मभूतत्वादि त्वः विपत्ते दोषमाह | अथेति कथं कम्म स्यातामित्येतदब थाच | efaafa तथापि कथं शब्दः सम्बध्यते रतदव स्युटवति। कम्मं हीति रवं सति खाप्यशचापकभावस्य भेदनिषत्वे सतो-

| ~प go

भाग्पकं तेनेव ATA वद कथमेवं सत्य ज्ञागमुग्धते

‘ST

दूशिविदेषणे सातां चाञ्चानविवेकदर्थी अश्नानमा- कमनः BAIA उपलब्धुधन्भेलेन Tails शरीरे काश्वरूपादिवत्‌ तथा सुखदुःखेच्छाप्रयलादोन्‌ war लेके हातोति चे्लयापि एरीतुलाकस्य विविक्रतैवाग्च- पगता ATA ATA SEM मुग्ध एवेति चेद्धव लमन्न मुग्धा wea cul तं waar प्रतिजानीमहे वचं तथा व्यासेनाक्रं | दच्छछादिरूत्छं सेनं Gi प्रकाशयतौति। wa wag way तिष्ठन्तं परमेखअरं। विनणश्यत्सविनण्डन्तं a: पथ्यति पश्यतील्यादि शतश्र उक्र | ATT: wal बन्धमुक्रश्चामाश्ञागरते विग्रेषाऽसि सब्वेदा स्वश

~

समेकरसखाभाव्याज्युपगमात्‌ ये व्ताऽन्यथाऽऽत्मवस्त

न्वेतत्‌ | किश्ा्चानम पलन्पधम्मा भवत्व पलभ्यमा मत्वा इगत- avatar) चेति॥ जन्लानवत्काग्यमपि areas स्यादित्तिदिशति | तयेति अश्नागेत्थखेष्छारे त्मधम्म- त्वनिराकरखे प्रतीतिविरोधः स्यादिति wea सखेति तेषां argeagiane परिहरति तथापीति arafase सुखा- दीगां चेतन्धबदात्मयाद्यलायोागासद्राद्याशं Fat तन्म संति भावः प्रकारान्तरे निराकन्त' facia चाद्यमननद्र- बति बजानडति।॥ fa प्रमातुस्न्लानाद्याञ्जयत्वमनुमवादभि- दधासि arian at) ताद्य ware) भवलत्वमिति।॥ कल्यान्तर निराकरोति | यश्छिति॥ a हि योऽयं सच्ची तच्राश्चा मृण येति तया aaaret नाज्चानादिमाश्भवतोखयेः | त्मना मोहादिसाहिन्े भगवदाक्धं घमाडवति। वयेति वस्य सन्वेविश्रोवगर्‌ न्धत्वे वाक्धाम्तरमुदाङरति | सममिति॥ खादि- पटेन समं पणश्यनडि सव्व | वच्योतिषामपि तचञ्ज्योतिरित्यादि

=<"

भा °परिकख्यबन्धमाशारि शासं चायंवाद मापाद यन्ति say

GT

wa asfanrge we aE खं वा म॒िनाऽकष्ुशग्मे वदेष्टयितुं | वयन्त तत्कन्तं मशकाः | TET समेकरसम- देतमविक्रियमजमनरममरमष्टतमभय मात्मतक््वं WEI W दत्थेष सब्ववेदा कमिखिताऽथैः

wea प्रतिपद्यामहे तस्मा द्रक्ञा येतील्युपचारमाजम- afeqtivawag ₹सन्सतेवि्छरमाचजं विश्चानफलमपेच्छ खश्रवड्धन्तगमनदृ SIMS दारा न्तिकः संखारो afea: | खंसारदेत खाविद्याकश्पुनवंप्रञ्चा वणिता चेद्धपाधिश्वतेः कार्यकरणखशणेश्ठंतेः परिवेष्टितः संसारिलमन्‌भवति तानि चेाक्राजि तेषां साशाक्रयाजका warwsnfafa

wai Gen fafataet प्रमाजिके खमतम्पसंहरति | तस्माब्रेति धचान्तर मनुभाषते | ये त्विति war निर्विद्य खाभाव्यादिति aaa) ewan warafafcfs we- मयवाद्‌ः॥ आदिशब्देन CALMS cert खचयति।॥ सोपहासं दूवयति। sawa स्ति॥ fe farted ज्रवध- मात्ममः प्रतिपत्तुः जिविंशेवत्वप्रत्वाबकासमविरोधादिवि ara: | we afe भवद्धिरातमतत्वमभ्यमम्बसे care) वयमिविति प्रमाकविदङा्ंदशनं BWIA परागश्यते सश्वादोनगा- मिव ered दूषयति | सम्बेदेति मेदाभेदमपवदवि | श्करस- मिति a wa रहेतुमाद। अदेतमिति अरेताभाषापवस्ित- त्वादितर्थः। faces कोटरं रेत्वन्तरमा | खविक्िबमिति तदुपपादयति | अणजमित्वादिना॥ wat wear, तच सन्बाविद्यासम्बन्धराशित्षे हेतुमाह | अभवमिति गव wea विधं लात्मतस्वमित्ान्न द्या इ। WHA | वयो प्रलम्भुतं ब्रद्य- वअ प्रमाशमाड | इत्येव इति sata विददनुभवं परमाशवति।

टकर

तदेष aan भवति यदा aw प्रमुयक्ते कामा येऽस्य टदि तिताः ^ अथ मव्य ऽमृते भवत्यत्र नल MTA इति 0

भा. qaqa त्वा काम एवेत्यवधारितं | बथा ब्राह्मणेना- यमथाऽवधारित एवं मग्छेशापोति बन्धकारणं चेाक्गोाप- संतं प्रकरणमिति a कामयमान इति | अरथाकामय- मान इत्यारभ्य QTM Cathars: सम्बा- कमभाव ATH GH: | माखकारशञ्चाककामतया यदा- पनकामलमुक्तं | AW STATA ATTA AT णात्मकामत- धाप्तकामल्वमिति सामथय द्रञ्लविद्धेव मेकारणमिन्युकर | अता बद्यपि कामो मूखमिद्युक्तं तथापि माखकारण- विषय्येयेए बन्धकारणमविधयेव्येतद ्ुक्रमेव भवति warty AAAS ब्राह्मरेनाक्रं। Tea इूदटोकरणाय wa उदाद्धियते साकञ्नब्टवाच्यः। anfaaare एष

wie xaafafa परपच्चनिरासेन sad वाक्छांमुपसंदरति तद्छारिवि उपचारे निमित्तमाह | विपरीतेति।॥ aren area: शछंलारीति विपसेवयश्ववी वा टरङसन्तविस्स्या विष्ड्ेदमाचरं ऋअवगकलमपेच्यापचारमाचमिनयः।॥ १॥

जद्ययेक्तेऽ्थे मन्बमववारयितुं ब्राह्मवाचंमनुबदति। खग्र त्वादिना अयमथः संसारसटेतुख मग्रव ay ay कम्मेयेत्धादिः॥ खआत्श्चागख्य afy माचकारबत्वसपेदितमित्या- WWW | वचेवि ar aU मेाखकार बमिन्बुक्घत्वादिति aaa | मुखं बन्धस्येति शेवः अचेति माच्प्करकाक्षिः। बन्ध- प्रकरणं दष्टाम्तयितुमपिश्रव्दः » SHU तदेव इत्म्लरायि

ट-७०%

भाग्च्चाका wer भवति i यदा अस्िन्काखे wa awa:

ST

कामाखुष्णाप्रभेदाः HGH | WAAAS ब्रह्मविदः समुलतेा faite ये प्रसिद्धा खाक ceraaren: पजविश्लणोर्कषणा लशा we प्रसिद्धस्य परुषस्य इदि बद्धो भरिता श्रा्चिताः wa तदास ait मरणध्धा सम्‌ कामवियो गात्मृखताऽग्डता भवति श्रथादनादम- विषयाः कामा अविद्याखच्चणा waa tala भवति | अते श्टल्युवियोगे विद्वाश्जीवन्नेवाग्डते भवति wafer लेव शरीरे व्लमानेो ब्रह्म समञ्चुते ब्रह्मभावं मां प्रति- पद्यत CIE: | अता AST रेभाक्रगमनाद्यपेखते। ABTA न्कामन्ति प्राणा यथावखिता एव खका- रणे परुषे समवनयन्ने। नाममात्रं वञजिव्यत इत्यक

are | तस्मिच्ेवेति afeere विदयापरिपाकावद्या- यामित्थः॥ सषुत्तिख्याङृच्थे सम्वेविशेषथमिति ware | समा इति | काम्मब्द स्याथग्तरविषयत्वं व्थावन्तंयति cafes कियापदे सापसमं आकरोति | खात्मकामस्येति तानेव विशिगिष्टि | ये प्रसिडा इति। कामागामान्माअयत्वं facr- करोति | wets) समुखतः कामवियोगादिति सम्बन्धः कामवियोमादग्डता भवतीति निर्दशसामच्यंसिडमथंमाह | wufef dat weet किं स्यात्तदा | wa «fas esatfen विवदितम्थंमाह। खता मेति enfk- पदमुत्कन्यादिसङुशाथं मृक्तेखदपेश्षाभावे फलितमाह | तस्मादिति तदि acarfefefcare | यथेति उत्कान्ति- गन्धागतिराडित्ं यथाबद्ित्लं | र्वष पश्चमे प्रतिपादित मित्वा | नाममाकरमिति।

८७१

यद्यथा fe निर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयोतेवमेवेद शरीर शेते 1 अथायमशरीरेा

भा कथं पनः खमवनोतेषु प्राणेषु देहे खकारणे प्रलीने विद्वाचयुकताऽचेव स्वात्मा खन्‌ वत्तं मागः पुनः wees हिल संसारित्खलणं a प्रतिपद्यत दृत्यजेाच्यते | aware इष्टान्ता यथा जाके श्डिद्धापंस्हस्य निरू्वैयगो भिश्जीकः सा हि निखू्वंयनौ aaa wird वलोकादाविग्य्थः | प्रत्या प्रतिलिक्राऽमात्मभावेन सपंण afta श्योत Tia | एवमेव यथाय दृष्टान्त ददं शरीरं सपंखखानीयेन मके मानात्मभावेन afta ग्टतमेव शेते श्रथेतरः सपं स्थानीय am: सम्बीतामश्तः सपंवस्त जैव वन्तमाने ऽपन्नरौर एव Gage: सशरीरो भवति काम- कश प्रयक्त्रीरात्मभावेन fe पूव्यं षशरीरो मर्ये

तद्थेद्यादि वाक्छनिरस्यां weary कथं पुनरिति जिदुषो विद्धयात्ममाजत्वेन प्रायादिषु बाधितेव्वपि दे Scar awa ततोऽस्य Yartfeenfeartaufrad: ceria परि इरति | जेत्यादिगा 28 वत्त॑मानस्यापि विदुषस्तथाभि- मानराशिल्यं तजरेत्यच्यते | यस्यां त्वचि ल्पा नितरां लोयते सा fe निस्वयनी सपरतवगु्यते॥ सप॑निम्नाकट रान्तस्य Teri कमा | रख्वमेवेति | Mere ceria दश्रंयति | अथेति अच्चानेन सह देहस्य aeeanttime: हतु रथ - शम्दाथः | अथग्रब्दा द्योतित हेत्ववदम्मेगाश्सयोर तवं विश्टद यति | कामेति पुन्बेमित्यविद्यावद्योक्ठिरिदानोमिति विद्यावस्थे- ते ब्युत्पच्यनु सारो Sey as प्रायं यावत्तयति।प्रागररेति।

च्धा

35°

a

ऽभृतः प्राणा TAT तेज टव Ass भगवते सहखं ददामीति देवाव जनके वैदेहः ! 1

= ~~~ = ~ ~=

भा ° तददियेागाद्‌ श्रयेदानीमश्ररीरोऽत एव Waa: wre: |

च्छा @

प्रितीति प्राणः प्राश प्राणमिति fe aware are प्राणबन्धनं fe सोम्यं मन इति अुत्धम्रे प्रकरण्वा- AAAS पर एवात्मा | अच प्राणशब्दो WW परमा- तैव fan पुनश्न्तेज एव विज्ञानं ब्धातिर्यमात््धातिषा जगद वभाद्यमानं म्रन्ञानेनं॒विजश्नानव्योतिश्रस्षदविधं्न- THA! यः कामः war विमाशषा्था याश्जवल्वधेन वरा- CH जनकाय षदेतुका बन्धमाकार्थलच्णा इष्टान्त- दाष्टान्तिक्डतः एषोाऽज्िकणतः wa निरतिः सविख्षरेा जभगकया शवस्वयास्मायिकारूपधारिष्छा war संसारविमेशापाय om: प्राखिभ्ः। ददानो जतिः waa- वाह | विद्याजिःकया्थं मकमेव म॒क्रमिति कथं sv

WR पर Taran यथा प्राबश्रम्द खथाचापीलर्थः॥ वथा खुल. Me Wa: पर Tare तथाजापीाह | प्राति fae परबिधयमिदं प्रकरममयाकामयमान इति awe warn. त्वादथायमिग्यादि बाष्धद्च तदिषयमन्धधा ब्रह्मादिज्ब्दाबय- पत्तः | तस्मादुभयसाम्यादज पर Taran प्रावश्नन्दिव Lary | प्रकरयेति y विष्धेष्यं द्रयिल्वा विशेषणं दज्नंयति weet: ब्रह्मशब्दस्य कमखासनादिविवयत्वं areata | fa पुनरिति। Taree का्ंब्यातिविंवयत्वमाश्नश्ाह | frame तच प्रमाणमाह | येनेति। wat wae ale: eres मजमिव

a

भा ° मेवं faarferqat भगवते wea farrfarmary aed

चा

ददामीति। दइ एवं किलवाचेाक्रवान्‌ अगका चे रहः

wa कश्ममादिमाचपदार्थं fadfa विरेदराव्यमात्मान- मेव श्व निवेद यति | एकर ओाक्राविव weeaa ददाति | aa कोऽभिप्राय इति ! अच कचिदणयज्ति अध्याद्मविदथा- रिका जनकः ञुतमय्यथे पुनमंन्तःद्ुशृषति रतो स्वै मेव निवेदयति अलाभिप्रेतं चाज्नवल्क्यात्प॒नरन्ते निवेद यि- araifa fe मन्यते) यदि qaa सव्यं निवेदयामि fars- wifseratse अवणादिति मला arava audi भयाहसदानं इरमुषालिङ्गश्चापनायेति सम्बैमप्येतद-

aa प्रका शकमस्येति TU सोाऽइमित्ादेस्तात्पय्थं ag इन्त areafa यः arvana इति निशयप्रक्षार afgufa | संसारति। सोऽङमिव्यादिवाक्छान्त रमुव्थापयति | स्दानीमिति। च्पाकाङ्कापूव्ेकं वाक्माद्‌ाय विभजते। wafafs yo 4 सइखद्‌ानमाचिपति | अवति सव्वखद्‌ानयप्राप्तावपि ay- खदामद्तुमक्दद्ीय दश्रयति केचिदित्धादिना कदा afe aca wae राजा निवेदयिष्यति तचरा | अुत्वेति मनु पुनः खखषुरपि साजा किमिति aaa सब्बेखं गुरसे प्रय- च्छति। प्रभूता fe दच्िडा गदं प्रीगयतो खीयां अरुषां फल- यति वचा यदि चंति॥ अनापेक्ता हद ये$न्धज्चिधाय वाच्य- न्यत्निष्यादनात्मकरं arava युक्तं yar त्वपोडषेग्यामपालता- watauga व्याजेक्िर्युक्ता॥ वदीयख्ारसिकपषामाण- भङ्प्रसङ्गादिति दवयति सव्व॑मपीति रकदेणोवपिहारा- सम्भवे हेत्वन्तरम्‌ | थेति तदुपत्तिमेवोपपादयति | fares तस्यापि पुव्बमसक्लदुक्षेखदीयश्रु्ुवाधीनं सरख- दानमनचितमिव्याद्नद्याशमादेच्रानसाधनत्वेन TATRA

K 5

८७४

भा ° सत्यद्वसखेव | प्रमाणग्डतायाः युतेव्याजागुपपन्तेः | ITA

aTey | विमाशपदायं उक्रेऽप्याकश्रानसाधनमात्मज्चा- ARQAA: स्व्ववणापरिव्यागः सच्याषास्या TMATSUMAT विद्यते aera श्रगतिका fe गतिः पुगरक्ाथैकर्पमा सा erent | स्थां गतै तत्स्त॒तिमाजभित्यवाखाम | wea aaa aE faareraata वक्यं भेव राषः आत्मन्चागवदगप्रथाजकः ware: पे प्रतिपश्तिकर््ंवदिति fe मन्यते wate wt त्यजेदिति fe सते: साधनमव्मपरेऽपि नात Gg विमाखायेवेति waratfa ) माखसाधनग्धतात्मन्नानपरि- पाका्थलात्‌

waste Aaa वक्छब्धत्वयोामान्तदपेश्चया wt सङख- दानमिव्याड | खागतिका wifey नन सच्यासादि frarerard- Hat महाभागाडाऽवं waedf दुव्करमपि करोता are- ोषसिखिखलजाह | चेति वाबत्छद्धासा विद्याखुति विदित्वा खल्यावेति समानकद्धंत्वनिर्द्रादिति wea स्थितं | नापि मादिविद्यास्ततिस्तचापि विधेर्बच्छमागत्वादि बयः | wee द्व्भूषया सखदानमित्यज waned चोदयति | गण्विति रान्न, wufgaaame वयति। aq इति तच तुमा आत्च्चानवदिति यथात्मश्चानं ars पयाजकां वथा Gey a wifseus तस्थाकन्तयत्वं प्रतिपत्ति कम्मेवदमखागसम्भवादिति यणा यते मन्धते ततः ट्धागखस्य ऋअगतुख्छत्वमते मात BE विमे्ायेव ब्रूहीति owed? व्यथः | सद्धासस्य प्रति पत्तिकन्मेदत्वत्तव्यते प्रमावमाइ। च्धा- सेनेति ननु विबिदिषासनब्धासमङ्गाङ्व्बेता तस परविपत्ति- कम्मेवदगुरेयत्वमिव्यते wary | साधनल्वेति wane हि wae बहुः Tae पदमिन्युक्षलादितथेः

5?

Boy तदेते Area भवन्त्यणुः पन्था वित्ततः पुराणा

भा

We

araatae ब्रह्मविदा are caafaqe मन्त armare विस्तरप्रतिपादका एते Brat भवन्ति अरणः खच्छः पन्था दुव्विज्ेयलादितते विखीौ विस्यष्टतरणरेत्‌- arat वितर इति पाटान्तराग्माचषाधनोा wrrari: परार्िरग्तगे नित्यञ्चुतिप्रकाञितलाख्न ताकिंकबुद्धि- प्रभवङ्ुदृष्टिमागेवदवीक्ञालिका at सुटो मां Ger मया शलभ care: 1 या हि येन लभ्यते खतं eta सम्बध्यते। तेनायं ब्रहमविदध्ाखलणा Areas मया लब्ध erat Ge इत्यु ्यते। केवलं मया लमः | far fart मथेवानुवेदनं नाम विधायाः परिपाकापेखया फलावसा- नतानिष्टा wife: भुजैरिव ठघ्यवसामता | Wet ज्ान-

रा्चाऽकोश्रलं ufos मन्धानवतारयति | श्थात्मकामस्येति | यरेत्याद्यदीवन्ञोकेनागामिन्चीकामामप्यपिमरव्यं खचयति | विसरति | waa च्छवे Taare | दुवविद्धेयत्वादिति। विश्लीशत्वं vaaeafaaaercaeas | माध्यण्दिनिश्रतिमाशिग्याड। fawafa naqarad वस्य wen विवच्यते wa पम रधुनातनो वेदिका न्ानमागच्िरन्तमोा निदच्यतं त्राह | नित्येति विष्रेषबप्रकाथितमथमक्षा तस्य व्थवष्डछेदययमाष्। ताकिंकेति। arcu waste कुता शानमाग स्य तत्सं स्यशित्व भित्याशद्ाह) यो Wife खनवेदनलाभयो विंरेषाभावात्पान- उङ्यमाश्रङ्याइ | अनुवेदनमिति | PMR पाठक्रमानुसारेख शाभा wee रखवकारमाजिद्य wea किमसाविति सचा च्चतययोयोदेवानामित्ाद्यवि्धेषखतिर्विंडष्यत इतिष्ेवः। VITA CHHACA CAA HA AUTH AAA परि-

ot

Se मार्पृाऽनुवित्र मयेव 1 aa धीरा अपि यसि ब्रह्मविदः स्वं लाकभित उदधी विमुक्ताः १५४१

भा ° प्रा्िसम्बन्धमाजमेवेति fase: किमसावेव मणग्वङ्गेकोा ज्रह्मविद्याफलं प्रातनो मान्यः प्राप्तवान्‌ येनानुविभ्तो मैवे त्यवधारयति। मेष दाषः, | WAT: फणमात्मसाकिकमनुन्त- ममिति ब्रह्मविद्यायाः ब्हतिपरल्ात्‌। एवं हि Barer मनकरणमात्मप्रत्ययसाकिकमात्मश्चानं किमतः परमन्यत्‌ स्यादिति ब्रह्मवि aia ia तु पुनरन्यो ब्रह्मविन्तत्फलं प्राप्नोतीति तदा यो देवानामिति सव्वोयश्रतेस्तदे- वाइ तेन ब्रहमविद्यामार्भेण धीराः प्रभ्नावन्ताऽन्येऽपि ब्रह्यविद इव्यथः, अपिय न्यपि गच्छन्ति ब्रह्मविद्याफलं मान खगे लाकं च। ख्गलेाकशब्दस्तिपिष्टपवाच्यपि afee-

ee

‘are इरति | Fa दाष tfa yy स्ततिपरत्वमेव प्रकटवति। श्वं Wifey eartisettenarafiarweance खानभवसिडमात्म- चान नास्ादन्यदुत्करः fafefead विद्यामवधारबश्वि, प्रस्ता Tad: | यथाश्रुताथत्वे के दोवः स्यादिति Beare त्विति ड्वधास्गश्ुत्ा विवच्ितमिति णशेषः॥ area: वद्यो वदति॥ सम्वाथश्तेत्रं विद्या सव्व चा सन्वसाधारणोति वादिति यावत्‌ ब्रह्मविद्यायाः सवाथत्वे वाक्छश्रघपमायत्वेनावताग्ं चाचष्टे तदेवंति॥ नम्‌ Ars खग ब्दा यज्यते तस्याथान्तरे Soren Gwe) atte, यथा anfasrayacé wat व्यातिश्ब्दा च्यातिष्छेमविवयस्तया Arquaca wa: wa- WR मोच्चमधिकराति। रूचयण्योकारे wef raat निष्ष॑प्रस-

@

aos

तस्मिज्क्ुकुमुत नीलमाहुः fiery हरितं नादितं CY पन्था बरह्मणा दानुवित्ः

भारप्रकरणाकोाक्ाभिधायकः दतेाऽख्ाच्छरीरपातादूद्धा

चार

Se | जीवन्त एव विमुक्राः सन्तः ८॥ तसिग्मोाचसाधनमा्भै विप्रतिपत्तिमुमुचूणां कथं afaa शुक्तं we विमलमाडः। केचिकममुखवे नौलमन्ये पिङ्गलमन्येऽपि हरितं लाहितञ्च यथा दशनं नाखस्वेताः GATT: शेभ्रादि रसखम्पुणाः शक्तस्य were faya- aarenatiga वा मेच्मा गेमेदंविधं मन्यन्ते एव Wa एष नील दत्यादिभुव्यन्तरात्‌ | दशंनमागेस्य शक्ञादिवणसम्भवात्सव्वधापि तु प्ररुताद्रद्यविद्यामामोदन्य एते RHITAT तु La शएद्धाऽदेतमा्भौ नोलपी-

कादिति are: | eta खव मुक्ताः सन्तः श्येरपातादृजं acraata यन्तीति सम्बन्धः|

तस्मिन्नित्यादि पृव्बपच्सुव्थापयति। त्कित्निति। विप्रतिपत्तिरव प्रख्रपव्येकं विश्रदबति। क्यमिव्ादिना॥ frye विज्वाखातुख्य | जेातितं गपाकुखमसमिभं | सप्रपश्चं शब्दस्पद्चरूपरसादि मद्रा तदुपासममनष्टत्य तत्ाभिमामें विवादो मुमुच्तुशमिवखाहइ | यथा द्ष्ंनमिति॥ तथापि कथं त्रह्प्रात्तिमागें खद्धादिरूपसिद्धिः। fe नस्य रूपादिमस्वमित्धाणशद्धा | नाद्यस्लिति॥ तासामपि कथं ययाक्तरूपवश्वमिव्याग्रद्याद | श्द्मादीति॥ तथापि कथ शुङ्घादिरूप व्वमित्याग्रद्य Hear खर्वति | शङ्धस्येति नाङोपरियरे नियामक्राभावमाश्यद्य पक्तान्रमाइ | शादि- metas वंविधं शुङ्ञादिनानावखंमित्यः तस्य तथा प्रमाब-

ट्ट

भाग्तादिषरब्देवशंवाचकेः सहागुद्रवष्ात्‌ याज्छक्तादीन्‌

be if

यागिना Areva wrest ते Areanit: संसारविषया एव हिते Wea वा ART वान्येभ्या वा wee SAAT वेति भशरौररेज्राज्निःसरणसम्बन्धाद्रद्यादिखाकप्रापका fe ते तस्मादयमेव area wararaaara- कामतया सब्व॑कामच्ये गमनामुपपन्ता प्रदीपनिवाणव- Wala का््यैकरणानामनेव समवमगय इत्येव ज्ञान- मागः TAIT ब्रह्मणा पराद्मखरूपेरेव ब्राह्मणेन wT वणेनानविन्तः |

माद | रष दति प्रते waa किमिति मामान्तरः कल्वते तजा दश्नेति ate नाड़ीपस्तो वाईऽदिब्पक्षौ वा कतरा विवशिवस्तजाश | सव्वंधापीति खङ्ञमागस्य चानमामदन्ध- त्वमाश्िपरति। मणग्विति sae नादेतविषयत्वं नोखादि- ्रब्यसमभिब्याशर्विरोघादिति ufcwefe | नीखेति॥ सेडान्तिकमन्धभागं wey Tare seats | यगण्डुङ्चादो- नीति aad देहरेग्रनिःसरबसम्बन्धादेव aretacrat ससारबिषयत्वं | किन्तु गह्मलकादिसम्बन्धादपीत्याहङ | त्र्या दीदि atfansft देववागमध्वपाती ब्रद्यलाकप्ापकः संसारशेतुरबति मन्ागे मेच्चमागमपसं हरति | तस्मादिति आप्तक्षामतया ्ानमागे इति सम्बन्धः॥ रवं भूमिकां aes Ka स्या्थमाङ | सब्बकामेति वथा तेखादिविषये परदोपखय we नानुपपततो तेजेमाते निवोखमिष्यसे | वथा ख्ृणख्य ख्छस्य सब्नररोव आमस्य wae सति मवम पपन्लावधेव प्रत - UIA कय्यकरयानामेकौीभाकेमावसाननमिन्बयमेव WRT ROU: | Wl KARTS | Wrrata इति शव्धंभाके zat amntamye | परम(त्ेति qaacaatargae eear- सित्वं दश्रबति। wafa

5?

नाः

ST

८७९ तेनेति बलवित्पुण्यकृतै जस ?

तेन ब्रह्मविद्यामागैष ब्रह्मविदन्याऽप्येति restr जरह्मविन्तमैतीत्युच्यते। ya TUE पुगख्यक्रएजा येषणः परमात्मातेजस्ात्मानं SAT तस्मिलमिनिं सतेजसखा- कान्त देवेत्यथेः रदृ ब्रह्मवि्तेन aac ha युनः पर्ादिखम्‌श्चथकारिणा ग्रदणं विरोधादित्यवाषाम | अपुष्ठपुष्छोपरमे यं पुनभ॑वनिभंयाः शान्ताः सण्धासिने यान्ति wa Areva नम इति wag) तयजधर्गाम- धर्श्ेत्यादि पु्छापुष्छत्याभेपरेशात्‌। भिराशिषमनारमनं निममव्कारमस्हतिं अशीं Creare तदेवा ब्राह्मणं विदुः नैतादृशं ब्राह्मणस्यास्ति fed यथैकता समता

जिप्रति पत्तिं frcraa मेाश्वमागे निडये तेन धीरा afi यन्तीव्यनाष्ठं निममयति | सेमेति अन्यापि मन्धदश्रः सका- प्रादिति we: | डति जीवदवद्धेक्तिः। समु्चयकारियोाऽच ज्रद्धप्रा्िविंवचितेति केचित्तार्ध्याङ पुमरिति।॥ विरा- धाज्छानकम्भखोरिति RE | किच MATTE: समसमु्योा बेति विकस्याद्यमकछत् fedte दूषयति | पुणेति चास्य कम्मा- aawasty बिवेकच्चानेन समु्वयेाऽस्तोव्याग्रद्याद | त्यजेति wetaeist wenfetea समुखया जानस्येन्नाश्रह्याह | भिराश्चिषमिति काम्याननुदानमनारम्मः। wataw निषिडा- areca | sana नित्यादिकम्भंरादित्यं। समु खये वाक्या- गरमा | मेत्यादिना रक्षता निस्पेशता सन्नादासी नतेति बावत्‌। समता मिजोदासीन्जबजिश्यतिरेकेड eave fafa ete: | दग्डनिधानं अङिसापरत्व | अथस्य मृश नि्टतिः चमा कामस्य frre वपुबयस्। WHS यामादि द्वादमच् मारस्य सव्वापरस्मः fea इन्रादिबतुविधे पुरार्थे साधमभेदोषदेणि

Gamo

se अन्धं तमः प्रविशसि येऽविद्यामुपासते 1 तते

भागसत्यता wre fafa दण्डनिधानमाजवं ततस्ततसा- परमः fears इत्थादिस्तिभ्यख् खपदरे चन्ति Varia लेव नित्या महिमा ब्राह्मणस्य | कमणा वदधते गा कनी- arfafa | कर्शाप्रयाजमाभावे Voda तस्ाद्राद्मशः आगन्ता TIM इत्यादिना सव्वैक्रियोापरमं दग्रंयति। तस्ा- अथा व्याख्यातमेव yous waar ये ब्रह्मविन्तेमेनि पश्यरृश्तेजससेति ब्रह्मवित्‌। water पुष्छरुति तेजसे यागिनि महाभाग्य प्रसिद्धं लाके ताभ्यां | Wat ब्रह्म वित्सयते प्रसयातमहाभाग्यलाद्याके < saan तमः संसारभियामकं प्रविज्नग्ति प्रतिपद्यन्ते के येऽविद्यां विद्याताऽन्यां साध्यसाधमखलश- णा मुपासते कम्मागेवन्तन्त TAU: | ततसतस्मादपिन्धय इव we carmen | दत्यादिखतिभ्यख पुख्छादिसमुखय- कारिओो यमिति सम्बन्धः तचापि vad मन्त्रे खमुखयो भावीव्ाणश्याङ | sucernfa वाक्छशेषादिपयथालाचना- सिङमथमुपसं इरति | तस्मादिति + पुब्बम्पुखशद्धत्वा प॒ नख्ख- Brava ब्रह्मवित्तेमेतीति कमे वुव्धतेऽखतत्वादिनाच्च- wre | अथ वेति सतिमेवोपपाद यति | पख्छह्तोति॥ तेजांसि करबान्युपसं हत्य स्थितस्त जसा दङरादयुपासीनो सोमी afww- गिमाद्यश्ग्याग्मशामु भावत्वप्रखिञिः ताग्यां वुख्खद्तेजसाभ्मा frre: arenes स्पटयति प्रसछातेति Gee जसयोारिति शेषः

USAMA AHA AAA निन्दति खन्धमित्बादिना अविद्यायामिति प्रतोकमादाय वाक्षरोाति। afrafa » wz

mk

उ° भूयदव ते तमा विद्याया रताः ११०१

अनन्दानाम ते नाका अन्येन तमसा STAT:

aT प्ेत्याभिगच्छन्त्यवि दवार्सा बुधा जनाः १११

भागबङतरमिव तमः प्रविश्रन्ति के! ये तु विद्ायामविद्या- वस्तुप्रतिपादिकायां कश्चायं waraa विद्यायां रता अभिरताः | विधिप्रतिष्ेधपर एव वेदो नान्योऽ खील्यपमि- षद्थानपेकिण cae: ee tt यदि तेऽदश्र॑नलच्णं तमः प्रविशन्ति के Mra xa ते! WAT WATT असुखानाम ते लाकाखेना- न्धेनादग्र॑नलचणेन तमसा FAT: व्याप्तास्ते तस्यान्नानतमसे गाशराखशांसते Far war ्रभिगच्छनधभिप्रयान्ति। के देऽविर््ाखः किं शामान्येनाविदष्लामाजेण नेत्युच्यते, weer वुधेरवगमनाधेखख धाता: किपूप्रत्यया न्ख रूपं आ्आत्माबगमवर्जिता इत्यर्थः जनाः प्रकृता एव जनन- धि बेत्येतत्‌॥ ९९

SR ee eR a

Sle पुनस््ेग्यामभिरतानामधग्पतननमिव्याश्द्याष विधीति १०॥ मग्नाग्तरमाकाङ्कादारेोल्याप्य wwe | यदीत्बादिना ।॥ equ इत्यस्य निष्पत्तिं quafeafoaadary | बधेरिति

२९

L5

८.

आत्मानं चेदिनानीयादयमस्मीति Gee: किमिच्छन्‌ कस्य कामाय शरीरमनु सञ्ज्वरेत्‌ १२१

भा oo arena खं परं सव्व॑प्राणिमनीषितश्चं इ्छ्यमज्ञना- यारिषधन्मोतीतं चेद्यदि विजानीयाव्खेषु कञ्चित्‌ इव्यात्मविद्याया दुणंभलं दशयति | कथमयं पर war सष्वप्रारिप्रत्ययसाची यो नेति नेत्थाद्यक्रः। यस्मान्नान्बो ऽसि द्रष्टा जाता मन्ता विन्चाता समः सब्वे्डतखे नित्यः श्ठद्धा बुद्धो मृक्षखभावोऽस्ि भवामीति पुरुषः पुरुषः किमिच्छन्‌ तत्छरूपव्यतिरिकमन्यदस्त॒ wensd किमि- wees वान्यस्यात्मने व्यतिरिक्रस्य कामाय प्रयोजगाय। a fe wera Use फलं चाप्याद्मगेाऽन्याऽख्ि यस्य कामाये च्छति सब्वसखात्मग्धतलवात्‌। अतः किमिष्छक्स्छ वा कामाय भरोरमनु सञञ्वर ESHA WITT धिरृतदुःखमन्‌ दुःखी BIA शरीरतापमगुतप्येत तद-

Sle उक्षासमन्षानस्ततर्थमेतत्िषटस्य कायकेशराडिन्यं दशवति | च्पा्मानमित्यादिना frat tears friars | सर्व्वति | ताटस्थं थावत्षयति। weufafa बुडिसम्बन्धप्रातं संसारित्वं areata; खद्नायादीति प्रश्रपुम्बंकं चागप्रकारं प्रकटयति | कथमिव्धादिना स्वंभ्धूवसम्बन्धपयल्ं दोषं बार- यितुं विभिनष्ि। निलेति इति विजानी वादिति सम्बन्धः| प्रयो- जनाय शरोरमन्‌ संज्यरेदिति सम्बन्धः। fafawetrarsy सम- यते, महीति we वा कामयेव्ाद्योपमुपपादवति।

oR

यस्यानुवि्रः प्रतिबुद्ध आत्मा ऽस्मिन्त्सन्देदे

भा ° ना्मदभ्नि fe तद्यतिरिक्रवस्लन्तरेणोा्ममेरं स्यात्‌ |

£

प॒ञख्ेदं भायाया इद्मिक्छेव dwar: पुमः पनजंननम- रणप्रबन्धाङूढः शरीररोागमनु रुद्यते ९२॥ समष्यद्मदशिंगसख्ठ तदसम्भव इत्येतदाह) किञ्च ve जाह्मशसखान्‌वित्ताऽनुखब्धः प्रतिबुद्धः साकात्छतः | कथम- wafer पर Ayal प्रत्य गात्मतेनावगत area sfarg- VY सन्देहे अनेकानथंसङ्रोपचये aes विषमे sta- waavefaaafryrmfare विषमे प्रविष्टः 1 aq ज्राह्मकस्याम्‌ विन्सप्रतिबषेनेत्ययथेः विश्वहृदिखकन्ता कथं faqan aa fa विश्वह्ृदिति नामेत्या्नद्या | a fe यस्मात्सर्वस्य at नाममाजं केवलं विश्वरत्प- THEM: fate तस्य लोकः सर्वैः किमन्यो खाकेोऽन्यो ऽसाविल्युच्यते। तु लाक एव। ले कश्ब्देनात्मोाश्यते तख

ee ~~ ~ ~

चेति areued निगमयति | खत इति तदेव स्प््यति श्रीरेति | विदुषस्तापाभावं व्यतिरेकमुखेन विश्रदयति। खना- तमेति वख्यन्तरेरोख्तापसम्भव इति शेषः te |

सं चेत्येतदध्याहत्य ममेदभि्ादि योाज्यमित्धेतदाङ किमिच्ड- भिब्ाद्याश्चुतिरिति we | केवलमात्मजिद्यारसिकस्य काय- aucifes किन्तु छतश्ृन्ता weitere किखेति सन्दे इ- एचिच्ादिभिभूतेदपचिते wot सन्देदत्वं साधयति ने. कति॥ विषमत्वं विशदयति, अगेका्तेति माममाचमिग्यक पुरक्तात्रभसरू्द्मादिति पठितव्यं | यस्मादिन्बुपक्रभादिग्ह्त्व

sr

उ» गहने प्रविष्टः 1 a विश्वकृत्स हि सस्य कवा

तस्य नाकः सतु नाकषश्व ९१३१ इहैव ati चिद्यस्तदयं चेदवेदिर्महती

भा ° स्व्यं रह्मा ।स SAAMA: | एव त्राञ्जशेन अरत्य-

wT

गात्मा प्रतिबुद्धतथागुविन्त श्रात्मागयेखङ्कटे गहने प्रविष्टः खम्‌ संसारी। किन्न पर एव, यद्ञादिख्स्छ कन्त सऽ सात्मा | तस सम्ब आत्मा एक warfare: पर waranfa aera इति ज्ञाकाथः॥९२॥ किशचेदेवानेकानथंसङ्कुखे wit भवन्तेाऽज्ञानदीर्धनि- द्रामाहिताः om: कथध्िदिव ब्रह्मतत्वमाद्मलेनाणथ विष्यो विजानीमः तरेतद्र ञ्ञ | wearer वयं wares इत्यभिप्रायः यरेतद्र क्च विजानीमः 1 सन्न चेडदिदितवन्तोा बधं वेदनं वेरः वेदोऽख्यास्तीति बेरी aaa वेदिनं वेदिर-

fafa we: | परश्रब्दोाऽ{वद्याविषयः। विश्ररत्कतश्लत्य इग्ेतत्‌ | लाकलाकिविभगेन भेदं ufyen ceafa, किमित्ादिना॥ यस्येग्धादि मण्डस्य तात्यग्थाथे desis | रख रति wea fauredenrgry | रक रथेति यो fe परः सव्बध्कार- भेदराहिल्ात्पूखंतया वर्तते रवास्मीलातानुसन्धातश्च इति योजना 1 UR A

wefaer विद्ययाशतज्लत्धत्वे अतिसम््रतिप्तिरोव eee a भवति किन्तु erqrreufrrfecetary faefa wuae wofeftf थास्थानं तदित्यस्य aqanfian- ae स्फुटयति तदेतदिति ब्र श्चाने Wares सत्थजुभवाभ्या- मका तदभावे दोषमाड। weafefa sate awa? feate-

0

Coy

विनष्टिः! cafieuare भवन्त्यथेतरे

दुखमेवापि aft ११४१ यदेतमनुपश्यत्यात्मानं देवमञ्जसा 1 ईशानं

भूतमयस्य तता fase १५

वेदिः ततेऽशमवेदिः ati यदयवेदिः का दाषः खाती शरनन्तपरिमाणा जग्ममरणादिखच्णाविनद्िविंनशनं अदा वयमस्मा ऋते विगब्रनाज्ञिषक्षा यददयं ब्रह्म वि- दितवन्त इत्यर्थः | यथा वयं wy fafearenfeara- मादिभमुक्षा एवं ये तदिदुरण्टतास्ते भवन्ति येन पुनर्भवं ग्रह्मविदुस्त इतरे ब्रह्मविद्धाऽन्येऽब्रह्मत्रिद इत्यथैः दुःख- मेव जब्यमरणादिखल्णमेवापि यन्ति प्रतिपद्यन्ते कदाचिद ष्यविदुषां तते विजिव॒न्तिरित्यथंः दुःखमेव हि अ्द्मलेमापगच्छन्ति॥९४॥

यदा पुमरेतमात्मानं कथञ्चित्परमकारुणिकं afy- दाचागये प्राय तता eae: war पञ्चात्पश्चति

रिति खम्बन्धः। wee विवद्ितं चानाग्भेष्छोऽ$ विबस्ित इत्यभिपरो् वेदिरिन्बस्वाथंमाद | वेदममिन्बादिना गचेत- Kw बिदितवन्तो बयं atiswaafe: स्यामिति Sera | विद्या- भावे tram विददनुभवसिङधमथं निगमयति we¥raa- भिति डङेेचादिना पुवादंमेक्तमेवाथेसृत्तरादंन परयश्चयति | यचा चेन्धादिना॥ दुःखादविदुवां विनिम्नाकाभावे शेतुमाहइ। शुः खमेषेति १२४

fare विदुषो विहिताकरयादिपयुक्तं भवं गाख्तीति विद्या. Sagas मन््ाम्तरमादाय Mas | यदापुनरिन्धादिना

35°

os

TACHA: परिवर्ते 1

भारसाखात्करोति खमाद्मानं देवं ातनगवन्तं दातारं वा

ST

weaurfeasinerat! यथा कथानुरूपमच्चवा साशादी- wet सञामिनं ऋतभव्यस्य काख जयस्येत्येतत्‌। ततस्ह- स्मादोज्रानारेवादात्मानं विशेषेण saya गापाचितु- मिच्छति war fe खाक रै श्यराहुिमिच्छति Vee श्रयं वेकद्र्शो बिभेति कुतञख्चन अता तदा fare प्एते adit दे वमश्चसात्मलेन पश्छति तदा निन्दते वा कञ्चित्‌ सब्यैमात्मानं fe पण्ति एवं पश्वक्कमते निन्द्यात्‌ ९५

fag यस्मादौश्ानादवाम्यस्मादरन्यविषय waard: | सम्बत्छरः aera wae अनिमतः परिष्छेन्ला | aw यमपरिच्छिन्दल्नवागेव avaserfa: wraaarercra- रि व्यथः तञ्ज्यातिर्षां anfacfeanfeenfaaraaa-

उक्तमथ व्यतिरेकमुखेन विध्दयति। सर्बाहोति॥ जमस्ाबा

fara प्रसिडधत्वात्वथमवयवाथेमादाय area efe- साममपरतीति न्धायादित्याश्श्याह यदेति वदेबापपाद- afa | सब्बमिति १५॥

अयरस्यापि कालान्यत्वे सति वख्त्वाहट वत्काखा वच्छिन्न- ay werd प्रतियुक्षमीखरत्वमत are) किख्येति वसा- दीणानादवाक्‌ PTTL TU तमुपासते देवा इति खब्बन्धः | ay कथं सब्वत्सरोवाभिन्वच्यते काकस्य कालाग्तराभावेन TS कालसम्बन्धाभादात खाइ | यस्मादिति way पूववत्‌

८८८७

° तदेवा ज्योतिषां ज्यातिरायु्हीपासतेमृतं ११६१ |

यस्मिन्पञ्च पञ्च जना आकाशग प्रतिषितः !

तमेव मन्य आत्मानं विद्वान्बलामृताऽृतं NIN

भाग्भाखकलादायुरिद्यपासते देवाः अन्तं च्यातिः। अताऽन्य- faua हि anfa: wie दयोतज्ज्यातिरायर्गणेन। यस्मा- वास्तज्ज्यातिरूपासते तस्माखायश्ननस्ते तस््रादाय कामेनाय॒गणेनापाखं ब्रह्ोत्यथयः ९६॥ fay यस्मिन्यच ब्रह्मणि पञ्च पञ्च जना गन्धवैदयः Ged Vara: गन्धवा: faatr देवा श्रसुरा र्चांसि निषादपश्चमा वा वलौ आकाशचाव्यारतास्यो यस्मिन्‌ खजमेातश्च परतश्च ufeenfafed एतस्िन्नु खल्वक्षरे गाम्याकान TOM | तमेवात्मानमग्टतं WY मन्येऽ A चाहमात्मानं तताऽन्यलेन जाने fHaresasy we विदाग्सन्नश्चागमाजेण तु म््याऽदमासं | तदपगमादिदा- गरमम्टत एव ९७

Slo wera गुगमायुहृलक्तबं स्पटयत्नुपासकस्य फलमाह | सब्येस्येति Tamura देवानामेवाधिष्षारो विष्ेववचना- fratitarrgry | तस्मादिति॥९६।

च्योतिषां व्योतिरग्तमिन्यक्तं तस्या aw सबव्नधिष्ानत्वेन aruafa | किखेति रवकारायंमाइ चति यद्यात्मानं we जानासि afe किन्ते तदिद्याफलमिति पश्चपुव्बकमाइ। ferrvifa कथं afe ते मव्लवप्रतीतिख्तच्ाहइ | अश्चाम- माभेेति gen

| ax ay

° प्राणस्य प्राणमुत्त चश्ुष्घ्ठर्त IA I मनसा ये मना fae: 1 ते निचिव्युर्बह्मपुराण- मभ्यं १८४१ मनसेवानुदर्टयं नेह नानास्ति

ee nr ee.

भा० किञ्च aa fe चेतन्यात्योतिषावभादख्धमानः प्राण staan प्राणिति तेन भाणएस्यापि प्राणः सन्तं प्राणख are | तथा च्षाऽपि wae: तथा srwerfe मोषं ग्रह्मशक्मधिषठितानां हि चचुरादीनां दज्नंमादिषामथ। सखतः काषटलाष्टसमानि fe तानि चेतन्या्मच्योतिः watt मगथाऽपि मन इति ये विदुखकल्रादिव्यापारदारानुमि- ताशव म्रद्यगात्मानं विषयश्तं ये विदुरे किं निदि- कयि चयेन ज्ञानवन्त ब्रह्म पराणं चिरन्सनमग्यमे भवं तश्चदात्मविदे विदुरिति आथर्वणे तद्ध ह्यद ब्रनसाधम- मुच्यते ९८ ase परमार्थश्चानसंद्कतेनाचाथाप- देशपुव्यंकं Wasa | तज दनविषये ब्रह्मणि नरह

Glo पठता पञ्चजनाः पश्डव्धोतिवा सङ पाडादयोा बा खरि faery) fetes कथं चुरादिषु अद्युरादितवं mee feata cary | ब्रह्मघ्रक्षीति a विमतानि कोनचिदधिष्तानि पवत्तन्ते करत्वा इास्था$ऽदिबदिति च्छुटादिखखापारोबानुमिता feet wearer ये जिदुरिति tren | विदि किवाविषयल qraweta | नेति १८ प्रत्वमात्ावदां we water famiwere | तदिति मनसो ब्रह्यदद्चनसा्चगत्े कच Wea बाप्मनसातीतत्बशयुतिरि्ाश्रद्चाह arate कवक मने ्रद्माविषयीकुब्बदपि अवबबादिस्खुतं वदाकारः

cad

se किसुन मृत्योः मृत्युमाप्रोति ze नानेव

पश्यति १४१ एटकधवानुद्रश्यमेतदप्रमयं ध्रुवं ! विजरः पर आकाशादज आला महान्ध्रुवः १२०१

भाग्मानास्ि किञ्चन किल्िदरषसति area araraa-

ST

waertreaafaga शल्योामंरणाश्मरणमाप्राति | tsar 1 इद नानेव प्ति अविद्याध्यारापणव्यति- रेकेण मास्ति परमा्थेता दितीयमिव्धथैः ९९ यस्मारेवं तस्माद क्ेवेकेनेव प्रकारेण विश्चानचमैक- रप्रकारेणाकाश्वन्निरकरेणानद्रष्टव्यं। यस्मादेतद्रद्मा- अमयमप्रमेथं सर्भ्कलादन्येन ऋअन्यप्रमीयते इर न्वेकमे- वातेऽप्रमेयं | ya frat कूट खमविचालीत्यर्थः नम्‌ विर्ङ्कमिद मृश्यते saad ज्ञायत इति area इति warded दत्यथाऽप्रमेयमिति तक्मतिषेधः॥ भैष

mrad | तेन अद्यं तदुच्यतेऽत ण्व ङ््षिवयाप्यं wears. न्तीति भावः | SMITE) SMa | जुगरयादि- भावनाभेदमा्यक्साह। तच चेति Caarerwary | चेति॥ कथमातनि aqat भेदरहितेऽपि मेदो artery | असतोति Hears: सपिखितमयं कथयति। अविद्येति wey

देताभाके कथमनमुबष्वयमित्या्द्याइ | यस्मादिति तमे- वेकं प्रकारः प्रकटयति | विच्वामेति परिच्छिद्नतवं यवच्छिगित्ति। चआाकाश्नबदिति रकरसत्वं शेतुहल्लाप्रमेयत्वं प्रतिजानोते। यस्मादिति 4 रतद्भश्च वस्मादरेकरसं तस्भादप्रमेबमिति याजना

mM 5

८०

भा °दाषः। अन्यवस्तुवदनागमग्रमाशप्रमेयलप्रतिषेधा्थेलात्‌।

ST

यथान्यानि Terraces: प्रमाशेविंवयीकरियनते MATA प्रमाणाण्तरोक farsa WTA | सम wera केन कं vafasrtteafefa म्रमाढप्रमाणदि- - व्यापारप्रतिषेेगेवागमेऽपि विश्चापयति लभिधा- गाभिभेखलरणवाक्पधष्याङ्ोकरणेन Perera खममेवादिवस्मतिपाद्चते प्रतिपादचिच्वा arenas ft

तक््रतिपादयिदठुः प्रतिपादणश्छ प्रतिपाञ्चविषयलात्‌। भेदे

fe ख्ति तद्धवति srrg afer परमात्मभावनिवृत्ति- Za तस्मिग्साखादात्मभावः क्ले विद्यमागवारात- भावस्छ नित्यो qrarara: सम्ब॑स्यात दिषय इव प्रत्यवेभा- Bal तद्म्मादतदिषचाभासगिवन्तिव्यतिरोकेण तस्जिनना-

हत्वय स्पुटबति। सर्मकत्वादिति तथापि कथमप्रमेयलं तदार। च्थन्येनेति भियो विरोध्माशङ्ते। मग्विति विरोधमेव earcafa | श्रयत इतीति y चादिवं विरोधं जनिरादरोवि। नेव दोव डति aywid समाधानं विश्रदयति। वधेलादिना। तस्य मानान्तर विष यीकरुमश्त्वे Bare | सब्बेखेति t शति स्देतायद्ान्तिखतेरिति ta: | आगमोऽपि वरं ब्व मासावमावेदबेदित्ाश्रद्वाहर | प्रमाजिति आत्मनः Sal दिषदिवयत्वेनागमप्रतिपाद्यल्वाभावे Yaoare प्रतिषादषि- चिति तचापि किमिति जिषयत्वेना प्रतिपाद्यत्वं rare प्रवि- पादयितुरिति॥ तदिति प्रतिपा्चलवमु्खं कथं तदि ferme faa चानं ware | wire fay wafers eae aaa aE पितस्य निङत्तिरोब वाक्येन किदते। त्चाचा्मपरिण्िे शा- भाविकामेव ceca पतिबन्धविग्रमाद्यकटोभववीति ae | 7 AGAMA: Bat Ua विवश्छते। gS TTT:

Eee

भा ° त्मभावे fated अन्याद्ममावनिवृन्लावात्मभाषः खा-

च्छा०

त्मनि खाभाविका यः केवला भवतीव्यात्मा ज्ञायत Tad | खता प्रमेयः | प्रमाणान्तरेण विषयीक्रियत इत्युभयमप्यविरुद्धमेव विरजे विगतरजे रजे नाम धग्माधग्मादिमलं तद्रहित इति। एतत्परः परे व्यतिरिक्ः DH AN AT AAAS YY HATTA | अरजे जायते जक्ममरणप्रतिषेधात्‌ उन्तरेऽपि भावविकाराः म्रति- षिद्धाः। सर्वषां जग्नादिलादात्मा माम्‌ परिमाणता HEAT: स्वस्मात्‌ भरवाऽविनाशी तमी दू शमात्मागमेव धीरो धीमान्‌ विज्ञायापरेश्तः weary प्रजां शाख्ना- चायापदिष्टविषयां जिन्ञासापरिसमा्तिकरौं र्ववीत ATT: एवं प्रर्नाकरणसाधनानि सन्यास्शमदमेापर-

खत्तिरत खाइ 4 तस्मिध्चिति ब्रद्यगखेदात्मभावः सदा मन्धते कथमन्यथा प्रथेाशङ्याह | नियो Wife ware पुखंस्य म्यम शत्येतत | तदिषये ब्रद्मव्यतिरिक्रविषय cara: ब्रह्मणणा- भावस्य सदा विद्यमानत्व फशितमाह | तस्मादिति खअतङि- बयाभासे देडादावातमलत्प्रतिभासन्तस्मिन्दुद्यो त्यथः | wala. ब्रालभावजिस्तिरेवागमेन क्रियते Safe कथमात्मा तेन गम्यते इनत्यश्यते तजा | न्येति यद्यागमिकडत्तिख्ाप्यत्वे नात्मना मेवत्वमिग्यते कथं तशि तस्यामेयत्वबाचो युक्तिरिग्धाश्द्याइ। खतसखेति ङत्तिव्याप्यत्वेन मेयल्बस्फ बाखयाप्यत्वेन चामेयतव- faqudwefs | रत्यभयमिति aga yaw तदुपस्कार- पुत्वंकमुपपादयति | frre xarteaty कथं जन्भनिषेधादितरे famcfafrrt तथाह सर्न्ववामिति यथोक्ते वस्तनि aia निगमवति। तमीदृशमिति + नित्यशुडत्वादिलचबमिति यावत्‌ Satter प्रकरणे कानि साघगानीति चेत्तानि

®

ट्ठ तमेव धीरा विज्ञाय oat कुर्वीति बाणः 1

भा ° मतितिकाख्माधानानि gare: | नानुष्यायान्ञानु

ST

चिग्तयेडद्न्‌ ` मभूताञ्छब्दां खज बङतवपरतिषेधात्केवखा- WRAITH: SPAT: शष्टा अन ज्ञायन्ते | ओमित्येवं यायय आत्मानं अन्या वाचा Teas wae वाचा विम्लापनं विशेषेण म्लानिकरं मकरं fe यसा ङशब्दाभिध्यानमिति २०॥

सहेतुके बन्धमालावभिदित मन्लत्राह्मणाभ्यां Ws पुमभाचखरूपं विस्तरेण प्रतिपादितमेवमेतद्ि- न्नात्मविषये war वेदे यथेपयुक्रा भवति तन्तथा awa भिति तदर्थं कण्डिका ऽऽरभ्यते। तख यथाऽस्िन्प्रपाठके विहितं खप्रयोजनमनुद्चाजवेपयोगः इत्छस्य वेर ख्ख काम्ब-

दश्चयति | रखवमिति काभ्यनिषेधत्यागः सद्धास उपरमे faa-

. नेमिजिक्याग इति भेदः wefafe विष्धेवयवश्रादायातम्थै

दशयति तेति चिग्तनौयेवु शब्देग्विति यावत्‌ तच went संवादयति | खआामिन्बेवमिति नानुध्याबाटिन्बज् तुमा | वाच इति तस्ादह्म्डाग्दान्नानुचिग्धयेदिति Ysa सम्बन्धः | इतिद्मब्दः Bwana ९० कणठिकान्तरमवबतारथितुं aw mate) सरेतुकाविति। उत्तरकणिडिकातात्पम्ेमाङ | रवमिति विरुजः we xanfz- मोक्तक्मेडावख्िते ब्रह्ाशीति यावत्‌ तदिवखपक्षाच्िः तदथा ब्रह्मानि सर्व॑स्य वेदस्य विनियेाबदश्चंनांति यावत्‌ भनु विषिदिषावाक्धेन ब्रह्मात्मनि aay वेदस्य विनिसोनो WII) तथाच AST वाकं किमयंमित्धाभ्द्या | सचेति यथाऽस्िन्नध्याये पथमातमश्चानमुक्ं तथेव तदनु येवि Tere

८९३

उ° नानुध्यायाइदूज्छन्दान्वाचा विग्लापनं fF

तदिति १२११

वा Sy महानज आत्मा याऽयं विन्नान-

भा °रारिवजिंतचयेक्छेवमथैः उक्राथागुवादः वा एष

:

CATT: | दल्युक्रपरामभ्रायंः | कोऽखावुक्रः पराग्श्छते तं प्रति fafeufai एष विज्ञानमय दत्यतीतानम्तर- वाक्योक्रसम्मरल्ययेा मण्डदिति। एषक्तम एषद्ल्यु WAN RLU

विज्नानमथः प्राणेषिित्युक्रवाक्येशिङ्गनं संशय निवच्य्थ। उक्तं fe get जनकप्रस्नारम्मे कतम आरमति चेाऽवं विज्ञानमयः भ्राव्िह्यादि एतदुक्तं भवति याऽयं विज्ञानमयः प्राणेषिद्यादिना वाक्येन प्रतिपादितः खयं च्यातिरात्मा एष कामकम्मा विद्यानामनात्मधर्मल-

Vale Ure Goat azar जिनियो क्क शक्धते॥ खगकामादिवाक्धस्य खगादावेव पय्थवसानादिव्ा्द्य dance fafuafe | काभ्यरा्ीति।॥ sae सफलस्यात्मच्चानस्यानुवाद इति यावत्‌ उक्तानां wee विग्ेषं wi च्छति कोाऽसा- विति faitaarrteanryg परिहरति | अतीतेति तजि- विरजः पर इत्यादिगेक्ता मडत्वादिविशेषः परमात्मा। a4

-स्ब्दात्रतोतिमाश्ूदिति wer तेन व्यातित्रादयस्ं नीवं परा-

aw तमेव वैशब्येन स्मारयित्वा तस्य afateda परोबामने- कमेव श्रब्देन निदिशतोग्यथेः २९॥ | वि्टेवथवबा्धखयमेवग्रब्दं ways eas | कतम इति कथं गोगा विश्चागमयः कथं बा प्राेष्विति सप्तमी प्रयुज्यते TAT | उक्तेति तदमु वादस्य SMA Sw फल-

९)

८८9

Souq: प्राणेषु रषेाऽ्चद्दय आकाशस्तस्मि- san सर्वस्य वशी सर्वस्येशानः Teese:

भा ° प्रतिपादमद्ारेख मेखितःपरमात्मभावमापादितः पर एवायं नान्य CATT STATA UTAH TAA MT fast mae: प्राणेख्िति यथा वयाख्यातार्थः | एवञ्च एषोाऽग्भ- Vest इदयपुण्डरोकमध्ये एष wars बुद्धिविन्नान- संश्रयः | aferarars बद्धिविज्ञानखडहतः ओते तिष्टति। QUT सम्प्रसादरकालेऽन्तददयेय एष WAM पर Wa आत्मा निरुपाधिके विज्ञानमयः खस्वभावस्तस्िन्‌ खभावे परमात्मन्याकाशास्ये WA चतुथं एव तद्भाख्यातं se तदाऽग्डदित्यस्य प्रतिवचनतेन। THA AYP RITA | TAT खय वशे TAA | GHATS वाऽल्रख्य प्रशासने Thar केवलं वशी सब्वेद्येश्रान ईशिता च। ब्रद्धोखप्रष्तीनामी- faze कद्‌ाचिष्नातिरतं। यथा राजकमारख बखव- च्तरानपि warenfa aga दित्या स््स्ाधि-

“ie are) संशयेति उक्वाक्छाखिद्गमित्क्तं freatfa) sa ङीति योऽयं विच्राममय, wae wae: सर्व महागज आत्मेति जीवान्‌ बादेन परमात्ममावो विहित इति बावधाशमाड। wafefa पर्मात्मभावापादमप्रक्षारमन्‌वदति | साचा दिति।॥ विशेषणवाश्धस्य चास्थेयत्वपाप्तावुक्तवाक्याचिद्वमिन्य- Sra सारयति | योऽयमिति वाण्बान्तरमवलाय्यं ares | wa xfa | कथं पुनराकाश््ब्दस्य पर मात्मविषमत्वमुपे्ब feats qe तस्याथोन्धरे कूढ्त्वादिव्ाग्रक्ाइ | wae इति।

<$ 9

ady

साधुना कर्म्मणा भूयान टवासाधुना कनी- यान्‌ 1 |

भा ° पतिरधिष्टाय wefan खतन् इत्यथैः राजयजव-

WTe

CARAT: | चखमणेतदशिलादिरेतुेतु मद्रषं | यस्ास्छनयेस्याधिपतिखतेाऽचो staurs: | या हि यम- भिष्ठाय पाशयति सख तं nate एवेति प्रसिद्धं | यस्माच स््वंसेशानलस्मातपम्बद्य वीति fern caw उद्यन्तव्यातिः gear विश्चागमये साधना जरास्तरविदितेन क्या यान्‌ भवति | वदधते पृम्बावस्वातः केगचिद्ध- de) ना एव जास्तप्रतिषिद्धेनासाधुना कर्णा कनोया- नण्पतरो भवति पृब्बावस्याते eter इत्यथः | किञ्च wet ऋधिष्ठागपाखनादि wey परागुयशपोडारतेन ध्याध्मा स्येन युज्यते | Wea ठत कथं तदभाव इत्युच्यते यस्मादेव सर्व्वश्रः सक्र्ाखाऽपोशितु भवत्येव शीलमस्य | तस्मान्न BAW सम्बध्यते

इद्धं चानमनुद्य तत्फलममुबदति | चेव्वादिना कथं पुगनि-

उखपाधिकस्येश्छरस्य वशित्वं wey तदभावे तदात्मना विदुष- शदुपपयते sw) swefa वि्रेवबच्यस्य शेतुरेतुमड- यत्वमेव विद्रदयति। यस्मादिव्धादिना॥ aa पलिदडिं प्रमा- wafa | यो शीति।॥ केवशमक्षमेव विद्याफलं किनबन्धच्वारतो त्राह fagfen रख्वम्भूतत्वं चातपरमात्माभिन्रल्वं परि- खुङत्वमयममबदति | खदोति ब्रह्यीश्ूतस्य face: खात म्बादिवड्धम्मादिसम्बन्धितवं स्प्रादिति शङ्कते | watt Wife

5?

भार

८८६

ट्ष aay cg भूताधिपतिरेष भूतपाल

किञ्च एष -ताधिपतिन्र्माटि खम्बपय्थन्तानां खता- नामधिपतिरि्युक्राथे पदं एष कता तेषामेव पाविता रकिता एष सेतुः किं विशिष्ट care विघरणा वसाअमादि वयवस्वाया विधारयिता तराह एषां भूरादीनां ब्रह्मलाकान्तानां खाकानामसम्भेदायासभ्मिख- wWATATa परमेश्वरेण सेत॒वद विधा्य॑माणा खाकाःसभ्मि- जमग्थादाः SWAT खाकानामसममेदाव शेतुभूतोाऽयं पर- मेरा यः खयं व्यातिरातवेवंविल्सर्ववस्य वश्नीत्यादि ब्रह विधायाः wedafefed कि च्योतिरयं परुष इत्येवमा- दिषष्ठप्रपाठकविडहिताथामेतश्यां ब्रह्मविद्यायामेर्वफलार्या काम्येकरे शवजितं कं Haare ताद fates | तत्कथमिल्युच्यते। तमेतमेवन्धूतमापनिषदं पुरषं Ferree

परतन्लत्वमुपाधिरिति परिशरति | उच्यत afta सव्बाधिष- त्यराडित्यखपाधिरि त्याह | किश्ेति सब्बपाखकत्वरादितश्ा- पाथिरिल्ाह। wa इति सव्बामाधारत्वच्चापाधिरिनाङ | wa इति कथं विधारयिदत्वमिनाशद्खाइ | तदादेति तरेव साधयति। परमेरे रेति wate वश्ीन्वादिगेाक्मुपसंहरति। रर्वंविदिति॥ सफलं waaay विविदिषावाक्छमवतार्बति। fa व्यातिरिति॥ र्वंफलार्यां eaw वश्रीन्यादिनगाह्छफएलेपे- तायामिति यावत्‌ | aaa परम्परया चाभेात्पसषिद्धेषत्वेने- त्यथः विनियोजकवाक्धमाकाङ्कापूव्वेकमादाय eres) तत्‌- कद्यमिन्धादिना॥ Teas स्चोकोक्कविष्रेवकमितथंः ब्राद्यवश- ब्दस्य चचियादयुपलच्बत्वे हेतु माइ अविभिष्ा होति खम्भा-

८८७

उग्ख्ष सेतुर्विधरण Sat नाकानामसम्भेदाय

तमेतं वेदानुवचनेन बराह्मणा विविदिषसि

भा °नेन मन्त्राह्मणाध्ययमेन मिव्यखाध्यायखच्षणेन विविदि-

षा

afer वेदितुमिष्छन्ति। के ब्राह्मणाः, जाष्यणग्रडण मपल wre अविशिष्टा दअधिकारस््याणां वशानां wear wal- काण्डेन मन्धत्राह्मणेन बेदामुवचनेन विविदिषन्ति कथं विषिदिषन्तील्युच्यते यश्चेत्यादि | ये पनमंन्लत्राद्मणलस- णेन वेदानुवचनेन प्रकाश्यमानं विविदिषन्तीति व्याचक्षते तेषामारण्छकमाजमेव वेदानुवचनं Vai हि कर्मा काण्डेन पर AA प्रकाश्छते। तन््ोपनिषदमिति विशेष- wa वेदाभुवचनेगेति चाविशेषितलात्समसप्रादीदं वचनं तदेकदेभात्छभा युक्तः

वितं पत्तान्तरमाश | अथवेति॥ तेन विविदिषाप्रकारं parade विद्येति कथमित्यादिना भट्प्रपखप्रस्ानमल्याप्य व्याचष्ट | ये yafcanfear yaa तुमा Wife भकवतूपनिषन्भा- चय्रगमित्याण्ड् वेदो वानु खते गुरूचारणानन्तरं पद्यत इति QTV BAITS सम्भवति AAA Wea am शव्या | वेदेति erravqaraya | afefa , सिडान्तेऽप्युपनिषदं बजंयित्वा बेदान्‌वच्चनण्नब्देन कम्मकागडं ग्रहोतमिति wan तस्य बेदकदेश विग्रषविषयतवं खा्ततख्ा-

भयोरिखादिन्यायविरोघध caus * ferns बेदानु- aaatafa पच्छमादाय पररिश्र्ति। नेत्यादिना।

* ञ्चा मयः समा दाषः WCRI वा समः। मेकः TEATS Cay विचारशे एति few |

स्ट

भा नन्‌ लत्पेऽणुपगिषदजंमित्येकदे लं स्वात्‌ ATE व्याख्ानेऽविरोधाद सत्पते मेष रोषो भवति बदा वेरा- गवचनशब्देन नित्यः खाध्यायो विधौयते तरेपमिषदपिं रीतेवेति वेदागुवचनशरष्दा्थैकरे का परित्यक्ना भवति) यश्चादिसहपाठाच amdifa कष्मा्छेवानुक्रमियम्‌ बेदानवचगअग्दं WAR | तसात्‌ कर्व वेदागवचगब्द area इति गम्यते aed fe नित्यस््ाध्याथः कथं पुननि- व्यस्वाध्याबादिभिः कश्ममिरात्मानं विविदिषन्ति। गेव विदितान्याद्मानं प्रकाश्यभ्ति यथापनिषदः नेष Se: | कर्मणां विशुद्धिरेतुलात्कश्चभिःसंद्छता fe बिभरद्धाल्नानः WAHT TAT RT aA aT वेदितं | तथा wee) fargewad: ga पष्यति निष्कलं थायमान दति खतिञख ज्चानमुत्पद्यते पुसां warair]e Tae

वेरेकरे्परिग्रहपरिव्यागातकषविरोधाभार्व लाधवति। aefa yo até च्ास्थामानन्तरसपेचितमिलाशश्च तदपि AWMARATWI IAAT | यश्चादीति 1 ay wares fae arfe | यश्चादीनि कम्माडोति afew ae narcafafcerwagry | कम्मं Wife केदान्‌ कचनादो नामा विषिदिषासाथनगत्वमा्िक्ति | wefafa उपनिषदिरिवान्ना | तैरपि च्ायतामित्धा्र्याङ | wafer भम्भडामप्रमाेपि wore शअागहेतुत्वादिविदिवाश्चतिरविशडेति समाधत्त | भेव दख xfa तदेव रषुटयति। कम्मंमिरिकि। तच Te भमाययति। ow wife yaa निब्लाद्यबद्ानादिशडधीरामान सदा चिन्तवघुपनिषद्धिखं arated: | ericweea बबादयक्षि

|

4

`

८८९ यनेन दानेन तपसाऽनाशकेनैतमेव विदित्वा मुनिभेवति

भार रत्यादिः कथं पनर्नित्यानि काणि संस्काराचानीत्य-

यमम्बते

सवा WHT यो वेदेदं मेने नाङ्गं संख्षियत इदं मेने. गाङ्गमुपधोयत इत्थारि ya: सर्व कति- आख्तेषु कण्माणि संख्कारायान्येवा चते wervenftx-

संस्कारा इत्थादिषु। नीतासु यन्नो दामं ATES पाव-

es AN

नानि मनोवि wasda खश्ञविदे यश्नचयितकणखयषा cfar यक्ञोनेतिद्रव्ययश्चा ज्ागयभ्नाख संस्कारायाः संख सस्य faugewe न्नानेत्पन्तिरप्रतिबन्धेन भविख- waar थश्नेन विषिदिषन्ति दामन राबमपि पापश्षय-

franfrafragy: | निश्कम्मणां संस्काराभत्वे प्रमागं एष्छति॥ कथमिवि।

बद्यपि शअतिद्छतिभ्यां कम्ममिः संकुतस्यापनिषद्धिशत्म- Wr wea तथापि वेषां संस्कवाराथत्वे किं प्रमादमिति oz शरुविद्मृती प्रमाणवति सवा भव्यादिना॥ किंपुनः ऊति. Wiel aware, werwerfiufefa GWeraarararcar अबाश्त्वार्णिद्रमाघानादयः सखाया डति विभागः ay. वचनेापाच्ं ग्न्तरमादह | wate चेति चदान्तस्मादाव व्याचष्टे | wRadta तेवां संखा रायत्वेऽपि कथं लान सलाध- नत्वमितषाश्नद्खाह | संख्छुतस्येति दानेन जिविदिषन्धीति gore सम्बन्धः कथं पनः wow दानं विविदिषाक्षारबमत ery) दानमपीति विविदिबाहेतुररिति we: | तपसेत्यचापि पूव्बवद- म्वयः। कामामश्नं रामरेषर स्विति ज्ये विंघयसेगमं यच्छा समिसन्शुषत्वमिति यावत्‌॥ वयाज्रसाथत्े का इानिस्प्विन्न-

०9

भा ° रेत्लाद्धश्भवद्धि हेतृतलवाख | तपसा तप इत्यविशेषे a_W-

शा

नदाथणादिप्रा्री वि्ेवणमनाशकेनेति। कामाऽन्नमना- wat तु मेोजनुनिवन्तिः। भोजमनिवृष्तो सिवत एव। माठमवेदनं | वेदामुवचगयश्चदानतपः अब्देन सम्बेमेव निष्ठ कर््ापशच्छयते | एवं काम्बव्जिंतं नित्यं कर्मजातं eta त्ञ्चानोत्पन्ति दारेण Argan प्रतिपद्यते एवं at काण्डेनास्येकवाक्धतावगतिः | एवं यथोक्तेन न्यायेनेतमेवा- त्मानं विदित्वा यथा प्रकाशितं मुनिभवति। मननाकुनि- यागी भवतीत्यथैः एतमेव विदिता मुनिभ॑वति wal मग्बन्यवेदेऽपि afr ख्ात्कथमवधार्यंते एतमेवेति | वाढं अन्यवेदनेऽपि मृनिभवेत्‌ | किन्त्वन्यवेदमे मुनिरेव स्यात्‌ किं तरिं कमयैपि भवेत्‌। -एतन्वो पनिषदं पुषं fafear मुनिरेव स्यात्‌ तु कर्डी अताऽसाधारशलं मृमिलवं विवकितमस्सेव्यवधारयत्येतमेवेति

Gre | त्विति।भवतूपात्तानां वेदागुवचनादीनामिष्वमादे We विगियोगल्तथापि कथं सव्ये frei तच्च विनियुक्ठमिबा- WEY | वेदानुवचनेनेति उपलच्तशमाद् | रवमिति। VETS WHat मृक्तिरेतुत्वे काणदयसेकवा कत्वमपि विय- तीत्याह | रषं ante वाष्यान्तरमवताग्यं आकरोति | खवमिति।॥ वच्येवाथ॑माइ | वयोक्तेमति यश्चाद्न्टागादि- खदिद्ारा विषिदिषेोत्यत्तो गुश्पादेपसपंडश्चवडादि tata क्रमेयेत्ययः। यथा unis Areca मन्धताद्यबाभ्वामङ्न- लच्चयमि त्यः योगिणब्दा जीवग्मुक्तविषयः | वकारं ATF रोति | रुबमेवेति खवधारयमाच्चिप्य समाधत्ते | गनि- afer waarcefe त्नतामित्वाभद्भाङ किष्विति 'आत्वेदनेऽपि atte स्यादिति चेत्नेलाह | रवर्विति

८०९

ठतमेव प्रनाजिनेा नाकमिच्छलः प्रजन्ि

WT

भा एतस्मिन्‌ fe विदिते कनकं पश्चेदिल्येवं क्रियासम्म-

वाश्मनगमेव स्यात्‌ किञ्चोतमेतमेवात्मानं खं लाकमिच्छन्तः आर्थयन्तः प्रज्राजिनः प्रत्रजनश्ोखाः म्रत्रजग्ति ware water warfe क्माणि सच्यस्यम्तीत्धथः | एतमेव लाक- frag दृत्यवधारणाक्न वाद्यलाकचयेष्यनां of tars ऽधिकार दति गम्यते हि गङ्गाद्वारं मरतिपिष्छुः काशी- दे श्रनिवासी पुष्बौभिमु खः प्रेति। तसाद द्मलेाकचयार्थिंगां TARTAR ATT साधनं | पुजेणायं STAT जये ना- न्येन कश्मणेत्यादि was श्रतस्तदथिभिः पुबादि साधनं मत्या- wera afta प्रतिपत्‌ aml अरतत्छाधनलात्पारि-

कथमात्मविदोऽपि मुनित्वमसाधार्णं are | रतस्मित्निति श्तचखात्मविदो कम्मित्वमित्याह | किषेति चआात्मलाक- fawat मुमुच्तुणामपि कम्मे्यागञ्रवणादात्मविदां कभ्मि- तेति fa वक्तव्यमिव्यथः। ताच्छील्यं वेराग्यातिश्यशालित्वं | खव- धारणसामथ्यंसिडमयंमाह | रखतमेवेति पासित्राज्ये सोक- अयाधिनाममधिकारे टद्टान्तमाङ | हीति 1 लेोक्षच्याधि- मखेत्पारि व्राज्येनाधिक्रियन्ते कुव afe तेषामधिक्षार णाइ | तस्मादिति खगकामस्य खगे साधने यागेऽध्रिकारवज्ञोकचया- िनामपि तत्छाधने पुादावधिकारः इ्धेः। युचादोनां बाद्य- जाकसाधने प्रमायमाइ। Tata पुच्रादोीनां लेकचयसाध- मत्वे fag फशितमाषङ। खत इति Gaara लाकथयं प्रत्यनु पायत्वं | अवधारमार्थमुपसंङरति | तस्मादिति॥ ेक- अयार्थिनां पार््रिज्ये$नधिकारादिति यावत्‌ waar खरूपरत्मेन सदाप्तत्वात्चं तचरस्ये्ाग्र द्धा | आत्मेति वस्या -

९०

जा ° त्राञ्धस। तस्मारे तमेव Salas: WAM ha य॒क्षमव-

GT

WITS | आत्मलेाकम्रा्िद्धविद्यानिवन्ता खात्मन्यवखान- मेव AVATAR Gee wars एवात्मलाकसाधमं मस्ममम्तर जगं | यथा पुजादिरोव वाञ्ज- STH TTS TAHT VATS प्रत्यसाधमलात्‌। अस- wan विरद्धवमवेाचाम तस्मादात्मानं लाकमि- न्तः प्रत्रजन्येव | TAMU निवन्तंरस्नेवेत्यथः | यथा वाद्मलाकचयार्थिनः प्रतिभियतीनि पजादीमि atu- नानि विहितानि | एवमात्लाकार्थिंगः सर्गवेषणाजिवन्तिः पारित्राञ्यं ब्रह्मविदो विधीयत एव

त्वेन भित्बप्राप्तत्वेऽप्यविद्यया व्थवह्ितवल्वाव्रे्या सम्भवतोति भावः। भवतात्मणेाकपेप्ा तथापि शिन्तत्मात्भिसाघर्म तदाह तस्ा- दिति अविद्याब्रात्तदी्ासम्भवादिनचः | तदिच्छाया 21- भ्यं दयोातयितुं चेच्छब्दः मु स्त्व खुत्य चतर प्रतिप द्रत्व प्रना- डिकासाधनेभ्वो बेदानुबचनादिभ्यो बि्रेषमाडइ wacy- भिति पारिताज्यमेवं साकस्यान्तर काधगमिति दद्ान्तमाह। यथेति तथा पारित्राज्यमेबात्मलाकस्य साधनमिति we: | प्रारित्राब्यमेबेति नियमे चेतुमाहइ | पुजादीति weaves विनियुह्कत्वादिति we) यद्यपि केवलं पुश्रादिकं ararera- maa तथापि यारित्राज्धसमुश्ितं तथा स्यादिनान्नद्याहइ | चसम्भवेगेति॥ fe परिजाजकस्य पथादिखलदतिा वा पारिगब्राच्धं सम्भवति saw cawd निराकुव्बद्धिः सपरितराजकस्य चा- wa कम्भादिना बिङडत्वं सेन कुवः समुचितं पुज्ाद्याकमलोक- प्रापकमिबचः | साधनान्तरासम्भवे फलिवसषसं हरति | तसा ङात्मागमिति ।॥ प्रत्रन्तोति वत्तमानापदेद्रान्ना्र fafaceit- arrays जुरातीति siete) यथाचेति॥ `

< ०३

° . ठतच् स्म वे तत्पूर्वे विद्वा्सः प्रजां काम-

यके कि प्रजया करिष्यामः 1

भा

GT

कुतः पुनस्त तमलाकार्थिनः wea | तजा- थ॑वादवाक्यरूपेण- हेतुं दयति | एतद्ध वै aq तदेत-

TPCT कारणमुच्धते। खा वै किल पूर्य अतिक्रा-

मकालोना fate MATH: प्रजां क्मापरब्रहमविधथाश्च

प्रजापखकतितं fe चयमेतत्‌ वाह्यलाकजयसाधनं निर्दि

wa प्रजामिति प्रजां किंन कामयन्ते पजादिलाकजय- साधनं नामुतिष्टम्तील्य्थंः नम्बपर ब्रह्मद शंममनुतिष्टनयेव ACA DAT | मापवाद्‌ात्‌। ब्रह्म तं परादाद्योऽन्यचा- त्मने ब्रह्मवेद waa परारादित्यपर ब्रह्मद ्रंममण्यपवद्‌- मयेव अपर ब्रह्मणिाऽपि सब्वमध्यान्तभावात्‌। यज नान्यत्प-

तीति पृष्वोपरवाद्यान्तदभनपरतिषेधाच | AAT

पारित्राव्यविधिमुक्का तदपेच्ितमयंबादमाकाङ्कपव्वकमुत्था- पयति | कुतः पनरिति उव्यापितवस्याथवादस्य तात्यब्ेमाह | तज्ेति ्ात्मलेाकाधिनां पारित्राज्यनियमः ard: | अथं वादस्ान्य्चराशि awe, तदेतदिति » fares समेति सम्बध्यते। निपातदयस्याथंमाच। किलेति प्रजां कामयन्त इत्युत्तर सम्बन्धः | wT अते कथं कम्मादि waa तचा प्रजेति ्ाकाङ्कापूव्वकमन्वयमग्वाचष्े प्रजां किमिति शकामयमामत्वस्य प्रय्येवसानं anafa | पुादीति।॥ qa facie: साधनचयं नानृतिखन्तीग्युक्तमाच्विपति। नन्विति रखगाभ्या afasat किं तदनु ठानेनेत्याग्द्याह | तद्धला- डीति॥ ात्मविदामपरविद्यानशानं दूषयति। नापवादादिति। GUY सब्बेस्या नात्मने दश्रंनमेवपोख्चते | त्वपरस्य ब्रह्मणा

< ०४

भाग्रमनमारमवाहामिति | तत्कंन कं पश्ेदिजानीयादिति

ST

तस््मान्नात्मद भ॑मव्यतिरेकणान्यद्ुत्यानकारणमपेखते कः पुनसखेषामभिप्राय इ्यृश्यते | किं प्रयोजनं फलं साध्यं करिथ्ामः प्रजया साधनेन प्रजा fe वाद्यलाकचय- साधनं निज्ञाता। वाद्या लोको areqqraaray व्यतिरिक्रः | wet हय स्ाकमात्मभूतमेव | सब्ब वयमा- ऋभूताः | आत्मा श्रात्मलादेव केनचित्साधनेनोा- ware श्राया faara: संस्का वा। यदणात्मयाजिनः संस्कारार्थं क्रति तदपि का््धकरणात्मदशंनविषयमेव | ददं मेने माङ्गं संस्वुियत दत्यक्राङ्गिल्ादि्वशात्‌ fe विश्नागघनेकरषनेर ्॑दर्भिंनेाऽङ्ाक्रिसंस्कारोापधान-

दश्नमत खाद | अपर ब्रद्यथाऽपीठि तदपवारे अनन्तर

माड येति यस्भिग््दत्ि स्थितच्घ्तरादिभिस्न्वं पष्लति ष्टशातौत्धादिना दश्मादिच्यवद्कास्स्य वारिवल्वादात्मबिदोा युक्तमपरब्रह्मदश्नमित्धयः। TIT हेत्वन्तरमाह | Tafa प्रतिषेधप्रकारमभिनयति | खअपुव्वमिति इतखात्मविदां ाप- सब्रह्मदश्नमिन्वाह | तत्कनेति खअपरब्रद्यदशनासम्भवे किं aman wear कारबमित्याशद्ाह | सस्मादिति साधनचयमनन्‌तिरतामभिप्रायं प्रश्नपून्बंकमाइ कः पुनरिव्ा- feat कठल्यमेव तत्साध्यं wafers | wat शोति। fanrat साऽयमिव्यादिश्चताविति शेषः | सरव तिं WHat साध्यतामिति चे्नत्याह | चेति खातब्यतिरिक्ता arate सपपादयति | aa Wife. आात्मब्यतिरिक्घस्येव freq प्रजादिसाध्यत्वमिव्यतामिति Maary | eran चेति ओात्म- याजिनः संस्काराय RAPT TAA Sher संख्काग्येत्वमिला- Wey यदपीति खथाङ़ङ्ित्व संखा्ेतवच्ध een

©

coy

येषा ATTA नाक xf aA हस्मपुत्रै- UTA वितैषणाया नेकेषणायाब्र व्युत्था- याथ भिक्षाचर्यं चरसि या देव पुत्रैषणा at

भा देनं सम्भवति तस्मा किञ्चित्‌ प्रजादिषाधनेः करि-

QT

ग्ामः 1

अविदुषां fe तत्रजादिसाधनेः कन्तव्यं ae fe स्टगदरण्णिकायामुदकदर्ी wen इति तजाषरमाचम्‌- दकाभावं पथ्ताऽपि wafer एवमस्माकमपि पर- arermeractaat प्रजादिषाधमसाभ्ये ब्टगढण्शिका- दिखमेऽबिद्ह ्ेनविषयेन प्रवन्तियुक्तत्यभिप्रायः। तदेतद्‌- ते | येवामस्माकं परमाथेद्िंनामयमाद्माऽशमाथारि- विनिमक्ः साध्वसाधुभ्यामविकायाऽयं शाकः फलमभिमेत। चास््ा्मनः साष्यसाधमतादिसम्यैसंसारधग्मविनिग्ुं साधनं किञ्चिदेषितव्यं साध्यस्य fe साधनाग्वेषणा क्रियते असाध्य साधनान्भवणायां जखवृद्या विषयमेव किं नेष्यते तज्राइ। होति आत्मविदां प्रजादि- साध्याभावमुपसंङ्रति। तस्मात्रेति |

कषां afe पजादिभिः साध्यं we तदाह | facut इति y केवाञ्वित्पु्रादिषु प्रडत्तिखेकतमेव न्धायेन विदुषामपि तेषु प्रडचिः स्यादि्ाग्रद्खाङ। Wife तच प्र्तिरिति सम्बन्धः | ्विददशनविषय डति च्छेदः उक्तेऽथं वाक्षमवता्यं व्याच | तदेतदिति y अत्मा चत्तदभिपरेतं we तहि तच साधनेन भवितव्यमित्धागद्धाह। चेति॥ कं afe साघधनमेरय-

भिव्याणद्यादइ। साध्यस्येति + fare दोावमाङ | warwafa ) o 5

< ०६

वित्रेषणा या विन्नैषणा सा नेकैषणेभे देते TUT

Sq *वतः1

भाग्खलएव तरणं Ba स्यात्‌ | खे वा WHATS तश्मा-

ST

देतमात्मानं विदिला प्र्रजेयुरेव ATA केशारभर- feared: | यस्मात्पूर्वं एव ब्राह्मणाएव विद्धा सः प्रजामका- मयमानाः। एवं साध्यसाधनसंव्यवषशटारं निन्दन्ना विद- दिष्मिति रला किं aan aa ते खा fee पुबषणणायाद्च वित्तेवणायाख लोाकेवणायाख sera भिलाचय्ये avatars arena तस्मादात्मानं लाकमि- च्छन्तः मर व्रजन्ति प्रत्रजेयरित्येष विधिर ्थवारेन TET | fe खाथवाद साख लोकस्हत्याऽऽभिमुस्थमत्पञते।प्रत्रज- म्तील्यस्ाथेवाद रूपा Wag Vac गन्धः | Te AC HAUNT ATAAST | अरपेखते Sag Parque भरत्रजमीत्येतत्‌ aera विद्वांसः WH THAAT

येषामित्यादिवाकषा्थमुपसं र्ति तस्मादिति arqatat ब्रह्मविदां प्रजादिभिः साध्याभावादिति area aera VATA uefa Mere तस्य स्लारयति। र- मित्यादिना यद्थाऽवमथेवाद्तं विधिं निगमवयति। wa दिति महनुभावेाऽयमात्मलका waefear दुम्बरमपि पारित्राश्यं कव्वेन्तीति face fraferar विधिरिबा- Wey Wife तरेव पश्चयति। पत्रजन्तीन्बस्येति wate प्र्रणन्तिवाष्मस्याचेवादत्वं किं स्यादिबाद्द्याह oe

* त्वन्त दूति qernc:|

९०७

भा ° जिवन्ताः प्रत्रजितव्रन्त एव तस्माद धनातना अपि प्रत्र-

चा

अन्ति प्र्रणेयरित्येवं सम्बध्यमानगं लोकम्हत्यभिम॒खं भवितुमरंति विश्ागसमानकटठकल्ापरेश्रादिव्यादिनाऽबाचाम वेदागुवचमादिस्पाताख | यथात्मकेदनसाधमलवेन fafe- wat बेदागेवचनादौनां यथाथेल्लमेव नार्यवादलं तथा तेरेव सह पतितस्य पारिव्राञ्यस्यात्मलेकप्राभिसाधनवेना- थेवादवमयुक्रं फणविभागेापदे्राखच एतमेवात्मानं ara विदिलेत्यन्यस्मादाद्याक्ाकारात्मानं फलाम्भरत्येन प्रविभजति | यथा पुत्रेणेवायं लाका जब्यो नान्येन क्ण |

बादखेति अपेच्ाप्रकारमेव प्रक्टवन्नस्य ख॒त्वभिमुखल्वाभावा- दिधित्वमेमेत्धाह | यस्मादिति

किञ्च विदित्वा gene भि्ठाचग्यं weaites वि्चानेन समानकटंकलवं खुत्यानादेबपदि ष्यते | विश्चागख सन्वाद्धपनिषन्सु विधीयते | ते ब्युव्धानमपि विधिम ₹ं तीत्क्कं तथा चाचापि द्युत्यानापरपय्धायं ufone fraafaary विच्चामेति॥ रत पास्त्राज्यवाक्यम्ंवादोा भवतीत्याह | वेदेति तदेव साधयति | यथेत्यादिना पारिव्राज्यस्य विधेयत्वे डदेत्वन्तर- are) फलेति पुजादिफलापेच्या पारि त्राब्यणलं विभामे- मापदिष्छते। तथाच फलबज्वात्पु वादि वत्पारित्राव्यस्य विधेयत्व fafafcare:) तदेव faaatfa | वमेवेति प्रश्नतमात्मानं खजाकमापाततो विदित्वा तमेव arent freer: प्रव्रजन्तीति बचनात्पुवादिसाभ्याग्भन्‌ष्यलोाकादात्माख्यं सोकं पारि व्राच्यम्य फलान्तरत्वेन यतः अुतिरविंभव्याभिदधाति | अतसस्य विधे- यत्वमप्रनयृमिखथेः | फशविभानोप्देशे दृष्धाममा | ययेति | तथापि पारित्राज्येऽपि फलविभागेक्तेविंधेयतेति दाष्टेन्तिक - भिति werd:) पारित्राज्यस्य सतिपरत्वाभावे feancary |

& o&

भागकर पिदलाक cf ia प्रवृजन्तीत्येतत्प्राप्तवक्चोक-

“Te

ख्तिपरं। प्रधानवश्ाथवादापेकं सहृच्छतं खात्‌। तस्मा- द्वान्तिरेवेषा लाकस्ठतिपरमिति। चानुष्ेयेन पारिवा- च्धेन स्ततिरूपपद्यते। यदि पारिवाच्यमनुषेथमपि सदन्ध- werd स्यात्‌ दगरेपुणंमासारीनामणनुरेया्नां खल्यर्यता ख्यात्‌ | Wet कन्त॑व्यतेतस्मादिषयान्निश्जाता चत Tw Ga भवेत्‌ यदि पमः कचिद्धिधिः परिकरूप्ेत पारिवृाश्धस्य tea स्था नान्यत्र सम्भवति | यदप्यन- धिकृतविषये पारिवृच्यं परिकस्प्थते तज वृशा्चवरो-

चेति वथा वाय्वे ्ेपिषटेखादिरथंबादः प्राप्तार्थ रेवतादि- wa खिता a wee स्सतिपरं तदवयोतिश्ब्टाभावादि- wu: | किच पधानस्य दशेपुखंमासादेर्थंवादापेश्ावत्पारित्राञ्- मपि तदपेश्षमु पलम्यते | तेन तस्स दश्रादिवदिधेवत्वं दु बोरमि- are प्रघानवश्चेति॥ किच्च पारिग्राग्धं saute अत्रि दः विव- चितमन्धस्तुतिपरं ara चेदं Gute Wea) प्रत्रजन्तोल्ुपक्रम्ब प्रथां कामयन्ते wearers fargredi चरन्ती तभ्यासादताऽपि a ख्तिमाजमेतदि वाशा | सछदिति चेत्तथापि सम्ब- wa कथं तरिं पारिग्राज्यस्य शहतिपरत्वप्रतीतिसतभजाङ | तस्मादिति we तदि विधेयमपि पारिव्राज्यं सतावकमपीवि Wharw) मन चेति विपश्े दोषमाह यदीति खथ wfone यश्चादिवदेन्यच faints स्तुतिरोषेषाश्ख्या चान्धभेति खात्ल्लानाधिक्षारादन्यत्र पारित्राग्यविष्यन्‌- पलम्भादितखथेः॥ wan विध्यगुयकम्भं रमचंयते। यदीव्ादिना॥ न्यव प्रक्ियायाभिति area) कम्माधिकारे त्चामविधेविं- दजत्वादिति भावः॥ wafew पारिग्राज्ये विधिशथापि स्वे कम्मानधिष्टतविषयः स्यादि वाश्नश्याहइ | यदपीति तज wet. मधिशते पंसीत्धेतत्‌ तच देतुमा i कन्तव्यत्वेनेति कम्मागधि-

cod

टष नेति aqme fe saa

भा ° दणाद्यपि पारिवाच्यवत्कल्प्येत कन्तव्यलेनानिन्जातलावि- भरेषात्‌। तस्मात्सतुतित्वगन्धोाऽप्य नाद्यः कर्पयितुं यद्ययमात्मा लाक cea किमर्थे तत्‌ प्रात्भिसाधमलेन क्माष्ठेव नारभेरन्‌ किं पारिवृाच्येनेति trea अस्यात्म खाकस्य कषमि रसम्बन्धाद्यमात्मानमिष्छन्तः Wa जेयः आत्मा साधनलेन फलते चात्पाद्यलादिप्रका- राणामन्यतमतेनापि waft सम्बध्यते कस्मात एष नेति गेव्याद्माऽग्द्या रडयते दत्यारिखसणः। यस्मादेवं TTY WA कर्मफलसाधनासम्बन्धी सब्व॑संसारधश्मविल- चणाऽशनायाद्यतीताऽस्बूखादिधष्येवान्‌ अजाऽजरोऽमरोऽ ग्ट तोऽभयः सेन्धवचनवद्धिन्नामैकरससखभावः खयं BACH VASAT SUT परोाऽनन्तरो ऽवा दत्येतदागमतस्लक- तख ख्छापितं विशेषतस जगकयाश्चवस्कयमंवारेऽख्मिन्‌।

Gre छतेन Wears श्रातत्वं ठच्लारोश्खादाविव पारित्राज्येपि atte | तथा चामधिह्लतविषये पारित्राज्यं कख्यते चेन्तस्िग्विषये इस्तारोइयादयपि कसर्पयेताविष्येषादिव्यथंः पारित्राज्यस्याधि- कंतविषयत्वे विधेयत्वे fas फलितमाश | तस्मादिति।

संवादः पारित्राव्यं याख्यायसर्ष rents खाक शद्ध अति | यदीति ufewefe खचेति तदथिना नारभन्ते कम्मागीति शेवः कम्मभिरसम्बन्धमात्मजलाकस्य साधयति | यमात्माममिति तस्य कर्म्म सम्बन्धे frye फपलतीत्धा | तस्मादिति निर्विशेष तत्र दर्ितखरूपाऽयमात्मेयेतदा- ममापपत्तिभ्यां यथा gars ख्यापितं तथा safe areca विशे

co

ॐ. ओय a fe शीर्य्यतेऽसद्धा हि सज्यते

ऽसिता यथते रिथत्येतमु हेवेते तरत इति 1

भा ° तद्यारेवंखच्षण आत्मनि विदित श्राद्मलेन नैव कमार

च्भा

उपपद्यते | तस्मादात्मा fafa: हि veut पि प्रवुक्लाऽशनि कूपे कष्टक वा पतति aqe कश्मफलस्य विद्याफलेऽन्तभावात्‌ | ॒चायल्नप्राणे Tai विद्वान्यन्नमातिष्ठति wa चेद्धधु विन्देत किमथे प्त qaq इष्टस्यार्थस्य waa को विद्वान्यन्रमाचरेत्‌। wa कश्माखिखं पाथं ज्ञाने परिसमाप्यत दति गीतासु, दशापि चैतश्धैव परमानन्दस्य नद्यवितुप्राणख्ान्यानि गतानि माजामृपजीवन्तील्युक्कं wat ब्रह्मविदां Kaa: यस्माससर्गवषणणाविनिवृत्तः एव नेति

वता यस्नाजिडारितं वस्मादस्मिञ्नात्मन्धापाततो Wea कम्भानु- खछानप्रयलासिडिरिति याजना उच्छात्मविषयविवेकविच्चान बता HTS aa टरटान्तमाङ। होति | WHAT GS सव्वं कम्मेफलान्तभे वाश्च तदर्थिंगेा wag waa

- त्या छत्चस्येति तथापि विचिच्फलानि कम्माशीति विषे

की कुतुहलवशाद asa”. | चेति 1 तच चोतिषा न्धायं दध्यति कं चेति पुरादेनने मधु लभेत चेदिति यावत्‌ WATT कम्मफलाम्तभावे माममाड। सन्बमिति। अखिलं समयमाङ्गपेतमिवर्थः तथेव अति संवादयति | दषा पीति निषेधतात्यय्यमपसंशरति। wa इति रखबमिव्ादि वाक याजयति | यस्मादिति शेति निपाताभ्यां इचितार्चा

CR

se अतः पापमकरवभित्यतः कल्याणमकरवमि- त्युभे देवेष छते तरति नेनं कृताकृते तपतः १२२१

नेत्यात्मागमात्मलेनोपगम्ब तद्र पणव वन्तंते तस्मारेत- भा ° मेवंबिदं नेति मेत्यात्मभूतम्‌ VA वच्यमाण्ेम तरतो प्राश्नुत दति युक्रमेवेति वाक्यशेषः के ते capa | अताऽस्माज्निमिन्ाच्छरीरधारणादि- Var: Wage कन्माकरवं रुतवानस्ि कष्टं TH मम- MAAN पापेन कथांश नरकं प्रतिपद्य दति योऽयं पञ्चात्पापं कश हतवतः परितापः एवैनं तं मेति नेत्यात्- भूतं तरति। तथातः were फलविषयकामाक्निमिन्ताम्‌ यश्चदागादिखलचण्ं प्यं ्ाभनं ae रतवानस्ि अताऽ- . उमस फलं GIT दे हान्तर दत्येषोाऽपि Wa: | तन्न तरति उभे एव एष ब्रह्मविदेते क्मणी तरति Te पापखशणे | एवं ब्रह्मविदः सच्ासिन उभे ऽपि कर्माणो चीयते पुष्वैजन्मनिषुते ये ते cy nls wae ते चा- प्यं नारभ्येत किञ्च मेनं waved तं नित्यानुष्टा- या. यस्ञादित्यगुभाधितः इतिश््दस्यापेक्छितं पूरयति | इति युक्कमिति साकाङ्कापुव्वेकम्‌तरवाममवताय्ये व्याकरोति | के वत carter) यथचोक्षातमविदसतापशषसंस्यशं रेतुमाह | उभे

इति पुखपापे तरतीग्ब्ते एथमवद्यानं तयोः ware | तच्चि र- स्यति रबमिति निषेधवाक्षाक्ठक्रमेकेति यावत्‌ तात्मा

35 e

ERR

तदेतद्‌ चाभ्युक्तमेष नित्यो महिमा बा्मणस्य वर्ते कर्म्मणा ना कनीयान्‌ तस्येव स्यात्प-

भा नमत वद्यैवाक्रिया | तेऽपि कताषते एनं तपतः मातश्च

GI

fe wa फणदानेनारृतं प्रत्यवायोात्यादनेन तपतः। Wee ब्रह्मविदात्मवि्याभ्निना ware aatie भस्मीकरोति | यथेरधां सि समिद्धाऽभिभ॑सख्मसात्कु तेऽलन | जानाभ्निः खब्वक- wife भखमसात्कुरुते तयेव्यादि खतेः | रोरारम्भकयाख- पमागेनेव शयः | श्रता ब्रह्मविद कर्सम्बन्धी २९॥ तदेतदद्ह ब्राह्मणेनोाक्रम्टचा मन्तेशाभ्युक्तं WHA | एष मेति मेत्यादिलच्णा fra महिमा wa तु महिमागः कशता इत्यनित्याः। अयन्तु नेति नेखारि खचण्ठा महिमा खाभाविकलान्नित्यो ब्रह्मविदो are त्थक्रसर्मवणख्य | gave नित्यलमिति Weare | क्छणा वदधते ज्नभ-

विदा धम्मादिसम्बन्धोा नास्ती ताङ | fafa तदेवा नन्तर बाष्छ- व्याख्यानेन स्फारयति नेनमिति तयोाखूदिं कुश्च तापकलवं Tae! च्नात्सच्चं Wife पु रषत्वाद् विदुव्यपि ware. सतापकत्व स्यादि व्ागश््ाश | wafafa खच भगवदाकं प्रमाणयति | यथेति २९।

यथपि पुव्बान्तरयेघम्माधम्भयेर नारव्ययोरात्लविद्यावश्ादि- AMAA तथापि प्रारुन्धयोारस्ति तयोखतापकत्वमिनाश्द्या | wocfa 1 wad विद्याफलमुपसंङरति | अत इति॥ कम्मे काग्थसम्बन्धादिति यावत्‌ उक्तं frase मग्नं संबादषवति। तदेतदिति wa faa ateaas नित्बत्वमुपपादवति। wa fafa y तदिलस्वत्वम कम्मंछतत्वे अकम्मेशता महिमा खाभा-

50

ERR

द्वित्नं विदित्वा a लिप्यते कर्म्मणा पापकेनेति तस्मादेवं विच्छा दाल उपरतस्तितिष्ः समा हिते भूत्वाऽऽत्मन्येवात्ानं पश्यति waar

भा ° खक्षणेन हतेन afgewut विक्रियां प्राप्नोति यथा

चार

wit कणा ना कनोयान्नाप्यपच्यखच्णां विज्गियां प्रा- Sia उपचयापचयरेतुभूता एव हि wait विक्रिया इत्ये- ताभ्यां प्रतिषिध्यन्ते, अताऽविक्रियलाश्नित्य wa महिमा | aqrrea मदिखः स्याद्धवेत्पद वित्यद ख्य aati पद्यते गभ्यते ज्ञायत इति मिः खरूपमेव पदं तद्य IS वेदिता। fa तत्पदवेदनेन स्यादित्युच्यते, तं विरिला afe- मानं लिप्यते सम्बध्यते कणा पापकन WATE

` खणेगाभयमपि पापकमेव विदुषः, यस्मादेवमकम्मंसम्बग्प्येव

arywa महिमा मेति ने्यारिषलणस्तस्मादेवविष्डान्ता AQAA SINT: | तथा दाकोाऽन्तःकरण- दष्णाते fron: उपरतः सर्वषणाविनिग्भक्षः eee |

विकत्वमसिडमित्याशश्चाइ कृते ऽस्येति छडिरपरच्चयखेति विक्ियादइयाभावे$पि विक्रियान्तराणि मविष्यन्तीत्याण्द्धाह। उपच्येति carat निषेधाभ्यामिति यावत्‌॥ आत्मनः aa- विक्रिथारसाडहिन्वे फलितमाह | aa डति तस्य निर्व्यत्वे$पि जिन्तदाष | तस्मादिति ।॥ wuatrgqaafs ana किमिदं WHAT GHA खाइ | अयमपीति॥ संसाररेतुला- विश्चेवादित्थः॥ तस्मादित्यादि वाक्धं ares) यस्मादिति रुवंविदात्मा कम्मतत्फलसन्दभमून् इव्यापातता जामज्चिव्य्थः | विष्टेवबाभ्यामुत्धगतो विदहितस्योभयविधकरयव्यापारोपरमस्य 5 °

< ९४

° पश्यति ननं पाप्मा तरति we पाप्मानं तरति

नेनं पाप्मा तपति स्रं पाप्मानं तपति विपापो

भा ° तितिचुदन्दसदिष्शः | समाहित इदधियान्तःकरणचखमरू-

चा

पाद्याथृत्येकायरूपेण समाहिते WAT | तरेतदुकर पुरखा- दाश्च पाण्छित्यश्च निर्विध्ेति। आत्मन्येव खकायथंकरण- सङ्गत आत्मानं प्रत्यक्‌ चेतजितारं wala तच किंताव- काजपरिच्छिखनं गेत्यच्यते। wel समसख्मात्मानमेव पश्डति ATTA AAC वाखायमा बमघयस्तोत्थेवं Tale | aA Walia MME खागचयं हित्वा एवं पथ्मन्तं ब्राह्मणं नेनं UW पुष्छपापलक्णख्यरति आञ्ञोति। wey ब्रह्मवि पाभ्रानं तरत्थात्मभावेनेव व्याप्नाल्यतिक्रामति। चेनं ara कृताषूतलखचण स्तपति | इष्टफणप्रत्यबायोत्पादनाभ्यां सम्य पाभ्रानमयं तपति ब्र्ावित्बरव्वात्मरभ्रंगवदङ्धिना WHA | एव एवं

यावण्णीवादिश्रतिविश्ितं कन्मापवादस्तस्मादिरक्षस्यापि faanfeanat: | उत्समस्यापवादेन बाधः कस्य a waa Karte न्यायादिव्ाश TS | उपरत इति गोव मविष््छेद तिरि क्शीता- दिखदिष्छुत्वं तिवि्ुत्वं | यच ककरः खातन्छं तेवां कम्मयां विरक्तिः ्रमादिपदः सक्ता यच्च सम्ग्धौविरोधिनि faxrearer पसान खातन्नं तचचिडत्तिः carat | carfear wer पश्च- तीति सम्बन्धः पश्यतीति वन्त मानगापरदेश्रात्व्ं fatwag सङ्का - मिता fatufcurwene ।` तदेतदिति। बथोक्केः साश्रमेडदि तारयां feat कि anftancgre | र्वमिति we Te

ada Ware! अयक्विति गतख विदुषा क््मतद्‌-

९९४

° विरजा विचिकित्सा बाद्मणे भवत्येष बह्मनाकः

स्रादिति दावाच याज्ञवल्क्यः ase भग-

भा ° विद्धिपापो विगतध्मधर्भा विरजा बिगतरजे रजःकामो

QT

विगतःकामः। sfafefgPairerswater स्वात्मा परब्रह्मेति भिचितमतिः ब्राह्मणि भवति अ्रयग्बेवम्भूत- एतस्यामवस्थायां मुख्यो ब्राह्मणः प्रागेतश्माद्र Weed TATATRTUAA WS एष ब्रह्मलाको WHT खाकोा ग्रह्मलाकेो ser निरुपचरितः सम्धात्मभावल्णः

डे सताट्‌ एनं ब्रह्मलोकं परि प्रापिताऽख we मेति नेत्यादिलखशमिति रोवा याश्चवस्कधः | एवं ब्रह्मभूता जनका UTM ब्रह्मभावमापादितः प्रत्याह सा ऽं ल्या ब्रह्मभावमापाडितः सन्‌ भगवते तुभ्यं विदेदा-

सम्बन्धऽ वाह | चैममिति किमिति पापा wwfec तपतीताश्धया | सब्बेमिति कथं त्राणा waite. दुष्यते प्रागपि त्राद्यण्छस्य सत्वादिव्याण्द्खार च्ययन्त्विति मुखधत्वमवा धित्वे सथलं विद्यां मश्लब्राद्ययाभ्यामुपदिष्यापसंर- सति | रष इति तज कर्म्मधारयसमासं इच यति weafa `

तथाबिधसमासपरिग्रडे प्करयममुयाशकमभिप्रे याह | मख्य शति तथापिं किमसिखमिति vere रखनमिति warn विद्यालम्‌ चोवयितुं राद्धा वश्वनमि्धाइ | एवमिति सति saana कथमिव्ये राज्ञा बचचनमिन्ाशङ्खाश | परिसमा- पिकेति॥ तथापि परपुखषाथंस्य बक्त्वमाग्रद्धाइ। समाप इति ater बत्तवद्यमस्तीव्ाश्द्याश | श्माबदिति तच्चापि an निषा adan acrafaenregry, रषेति

ERS

= aa विदेहान्‌ ददामि माच्रापि सह दास्यायेति NAB वाषष महानज आलान्नुदा वसुदान विन्दते वसु SAAT ! २४१

विरेरेदाख्ाय ङे

भाग्न्देशरान्‌ मम राच्यं दरामि। मां सद विरेशदाख्लाय zeae दरामीति चश्रब्दाक्छम्बध्यते। परिसमापिता Wafaag सद सच्यासेन साङ्गा सेति कत्तंव्यताका | परिस- ATA: परमः URRY: | एतावत्पुरुषेण कन्तेव्यमेवा निष्टा एषा परागतिरेतज्िग्रेयसमेतस्मा् Wawel ब्राह्मणा | भवत्येताछथ्यैवेदाग ज्ञा सममिति २२॥ याऽयं जनकयाज्नवच्कयाख्यायिकायां व्याख्यात AAT सत्र एष महानज Wall अन्नादः सव्वंभूतखः सव्या- QATAN वसुदानो वसु चनं wanifwaque तख दाता atfeat यया कम्मंफलेन याजयितेत्ययथैः। तमेतम- तथापि परमा निखाईस्लीति diary cafe fafaa- अयोाऽन्यदस्तीव्याण्द्खाश | एतदिति तथापि शतदवतया मस्न्राद्यखसिद्यथे THATCH TY | खत प्येवि किमस्या प्रतिश्चापरम्परायां निवामकमिवबाशद्ाङ। cafefar निदपाधिकव्रद्यच्चानात्वैवद्यमिति गमयिवुभिवि्नब्दः॥ eet सम्मति सापाधिकत्रद्मध्यानादणभ्युदयं दद्यंयति | बोाऽवमि- वादिना शसंगरसखत्ायिभ्यः waa ददाति afe we [| qaqa स्यावामिन्ाण् याश | पाख्िगामिति। उपास्यखरूप

दश्रबित्वा वदुपासमं aad दशयति | तमेवमिति » सम्बात्मत्व- फणमुपासनमक्ा पक्चान्तरमाइ | अथवेति दद्धं Wweat-

GT

§

<१७

वा ट्ष महानज आसाऽनरोाऽमराभमृता

भा ° जमन्नादः वसुदानमात्मानमन्ञादवसुद्‌ानगुणा्भ्यां युक

या az THA AT ATA SAA A विन्दते वसु wai

HURT खमते सव्वात्मलादरेव | एवं ययाक्रं वेद

Wo

अथवा दृटफलायथिभिरणयेवंगण wore: तेनान्नारेा वसाख शमभादृष्टेमेव फलेनान्ञान्तुलेन गेोश्वादिना चास याभे भवतीव्यथैः २४॥

very समख्स्ेवारण्यकसछ योऽयं उकः wafe- व्याख्यां कण्डिकायां fafa) एतावाग्पमस्तारण्छकार्थं इति। सवा एष मश्ानज अत्माऽज्रो जीयत इति विपरिणमत इत्यथः | अमरो यस्माषाजरसस्मादमरोा a वियत इत्यमरे a fe जायते जीयते विम- wfa सियते वा अयन्वजलादनरताशाविनाश्री यता ऽत एवागतः | यस्माञ्जनिप्रष्टतिभिस्तिभिस्िभिभववि-

ततत्वं UTS) उक्तगुणकमी खरं ध्यायतः फलमा | तेनेति वदेव फलं aaa | coats २४

wared दोप्ताभित्वं निडपाधिकब्रद्मच्चानाग्मु ferret) सेोपा- धिकत्रह्यध्यानाश्ाभ्युदय see किम्रकण्डिकयेत्याण्‌- WT इदानीमिति खजत्वाश्चाविनाशीति ay wae: कथं WAAC AAALAC SaaS IAs तदाह | या Wits यम्य नत्वाच्चाविनाणी खअजरत्वाश्ामयोाऽमस्त्वाखाविनागश्नीति याजना | मरबायेगग्यत्वमु पनीख्य मरुबकाग्येत्वाभावं दश्रंयति | wa रवेति जग्भापश्चयविनाद्ानामेव भावविकाराबामिद मुखतो निषेधाडिर््यादीनि विकारानम्तराग्ात्मनि भविष्यन्तीति विष्धेवनिषेधस्य ेवाभ्बगुच्चापरत्वादित्धाशष्याडइ | यस्मादिति

CVS

Se भयो बह्मभियं वे बह्मयाभय हि वै aa भवति

YTS वेद ¶२५१ चतुर्थं Mea vy

भाग्कारेरवर्जिंतस्तसमादितरैरपि भावविकारस्तिभिस्तत्छतेख

ST

कामक्बामेहादिभिग्ड्यरूपेवंजिंत इत्येतरभयेोऽत रव यद्माशेवं पुम्वाक्रविश्रेषणणस्ाद्धयवजितः भयं fe भामाविश्ाकाय तत्कार्थप्रतिषेधेन भावविकारप्रतिषेधेन arfagret: प्रतिषेधः सिद्धा वेदितव्यः अयमभय आतमेवंगणविजिष्टः किमसे ब्रह्म परिषढं निरतिशयं avfcard: wae वे omg प्रसिड्मेतस्ाकोऽभयं जष्योति | तस्माधयुक्रमेवंगणविशिष्ट आत्मा ब्रहेति) एव अथाक्रमाद्मानगमभयं ब्रह्म वेद सोऽभयं रि तै wey भवति एष ester उपनिषदः सङ्धिाऽथं om: एतखेवार्थस्छ सम्बक्‌ प्रबोधायात्पश्चिखितिप्रखयादिकल्यना क्रियाकार- कफशाध्यारोपणा चात्मनि कता तदपोारेन मेति ने्य-

इतरे सत्चविरृडिपरिजामाः। अत रवामय cea विश्यति, werefa faeengd तदाश भवेति अविध्ानिषेधि

विद्रेषगाभावादात्मानं सा सटा AAMAS | तत्काग्यंति।॥ fatuarnt प्रश्नपुव्येकमत्धाप्य खआाकरोति | अभय शति कथं पुनरभयगुख्विभिङस्यात्मगा wwe acre) अभमवमिति वश्रग्याथमाङ | प्रसिडमिति। साकच्रन्दः wreranaqeya” | वेद्यखरूपमक्छा विद्याफलं कथयति | रवमिति कखिकायम- wawefs रव दति खष्ञचारेरपि वद थेत्वात्किमिवसाबिरह- areas तजा | Talay ख्च्ारेरारोपिततवे गमकभा₹ह। तदपोहेनेति तच्छब्दः रद्यदिप्रपश्चविषयः तदपोरेनेति

८१९६

भा °ध्यारोपितविज्नेवापनवनद्ारेख पुनख्वमावेदितं यथा

GT

THIN सञ्जाखरूपपरिश्नानाय रेखाष्यारोा- पणं कलवा Wad रेखा cud wad खडस्यमिति are- यत्ववगमयति VAIASG कवलं तु सह्याया रेखा- aaa यथा चाकारादीन्य्षराणि विजयादयिषः यज मसीरेदादिषंयागापायमासाष वानां सतत्वमावेदर- खति पज्रययात्मतामश्राणां ग्राहयति तथा चेहा- त्पत्थाद्यनेकोापायमाख्वायेकं द्मतत््वमावेदि तं TAT ख्वितापायजनितविश्ेषपरिङाधनाथे नेति नेतीति त्ा- VIET THAT पुमः VTE केवलमेव was wraaaicat कण्डिकाचामिति॥ २५॥ xf हृददार- WHATS षष्टाध्यायस चतुथे ब्राह्मणं ४॥

युक्तं तदैव स्फुटयति | गेतीति॥ ध्यारेपापवादन्धा येन AW. स्यावेदितलादारोपितं waa ष्यादिदैतमिव््ंः खध्यारो- धापवादन्धायस्य पङ्क्षा जनन्धायविडडत्वात्तत्वं विवथित चे्त- देबोच्यतां कथं खच्यादि तारो पयेनेत्या शद्धा | यथेति उदा- इरवान्तरमा | यथा चति टरान्तइयमनुद दाद्धान्तिकमा- we | तथाचेति रङेति Arquette: वापि कल्पितपपञ्- खम्बन्धप्रयुक्कं सविर्ेमत्वं awe: wien; पुनरिति। afeareta afer: खच्छादिर्पायस्तेन निता विष्ेवश्षस्मि- ग्कारबत्वादिस्स्य निरासार्यंमिति बावत्‌ afe देतएभाव- fafwe तत्वचमितिचेतेन्याइ | तदु पसं हतमिति परिशुडं भाव- वदभावेनापि संस्पृरटमि््थंः | कोवकमित्यदितीयेक्तिः छष््नादि वचनस्य गतिमुक्का प्र्लतमुषसंहरति | सफ़खसिति | इतिष्यन्दः सदह समा्ययं ब्राहमदसम्थ्या वा ९५॥ इति- aS प्रपाठक धारोरकत्राहमयं wads |

rc) ©

भार

च्भा*

९९०

अथ याज्ञवल्क्यस्य बे भार्य्ये बभूवतुरभेत्रेयी कात्यायनी तयाहं मे्ेयी बह्मवादिनी

आगमप्रधानेन मधुकाण्डेन ब्रह्मकाण्डेन ब्रह्मतत्त्वं निद्धारितं पनस्तस्येवोपपन्तिप्रधानेन याश्चवस्वीयेन area पद्प्रतिपक्षपरिग्रदं रला विग्य वादेन विषा- रितं शियाशाय्सम्बन्भेन वषे प्रस्नप्रतिवचनन्धायेन सविस्तरं वि्वा््ापसंइतं waar! निगमनखानोयं मेचेयीत्राद्यशमारभ्यते अयश्च न्यायो वाक्यकोाविरैः परिषरीतेा इत्यपरे श्रात्रतिन्नायाः पुनवचनं निगमन- fafa sual ऽऽगमप्रधानेन मधुकाण्डेन यदग्टतत्वसाधनं ससद्या समाव्मन्ञानगमभिहितं तरेव तकंषापाग्टततसा- ut ससद्यासमात्मन्नागमधिगम्यते anwar fe याञ्चवसीयं काण्डं तस्माच्छास्ततकाज्वां निितमेतच- रेतदात्मश्नानं ससद्धासमग्टतलसाधनि्मति | तस्मा-

समाप्ते शारीरके MT वंश त्राणं Aaa छतं अता मेजेवीब्राहयेगेया AH] AYR CAIs | आममेति॥ पाश्च- भिकमंमनुभाषते | पुनरिति तस्येव aeaeratafa देवः | विग्द्यवादो जयपराजवप्रधामा जवन्धायः॥ we ufearfaa- मनुवदति | feat, प्रश्रप्रतिवचमन्धायस्तत्वनिशंवपधानेो वादः | उपसं तं तदेव तच्वमिति we: | सस्मलन्तसत्राद्यडस्या- वम ताथत्वमा | Vala अगमापपत्तिभ्यां गिज्िते aw निब- मनमकिच्धित्वरमित्याण्श्याह | aregfa प्रकारान्तरेव ay- तिमा अथवेति कथमि तकलाधिगतिण्तथाइ | तकति मनिकाय्डस्य तकप्रधानत्वे चिं स्यादा तस्मादिति डति

ERR

Se बभूव atone afe काव्यायन्यथ याज्ञवल्क्यो

श्यद्‌ तमुपाकरियन्‌ 1११

भा ° च्छास््रअद्धावद्धिरग्डतवप्रतिपिद्छुभिरेतद्मतिपश्छव्यमिति।

Ge

आगमेापपन्तिभ्यां दि निचितेऽथंः wear भवत्यवदयमभि- चारादिति वाक्धाषराणान्ु चतुय यथा वाख्याता staat पअ्रतिपन्तवयाऽजापि यान्यचराणि व्याख्यातानि तानि व्याख्यास्यामः | रथेति इेलपरे शान म्यं प्ररभैनार्थः। देतुप्रधानानि डि वाक्यान्यतोतानि तदनन्तरमागम- प्रधानेन प्रतिश्चातेाऽयी निगम्यते मेचेयोत्राह्मणेन। शब्दा swat: | यान्वस्कधच्यर्षेः किख दे wea war HIATT RIN नामत एका ऽपरा Ararat नाम। तयाभायैयामजेयी fae इति ब्रह्मवादिनी ब्रहम वदनशीला बभूव ्रासीत्‌। सीपरन्ना ferat afer a

wadife wa: |) wenfem यथोक्तस्य awe fafaaasfa fai faafa very) वस्माच्छडाबद्धिरसि्ति॥ रवच्छनब्दा यचा- कश्चागपरामणश्ाय इति | सिद्यतीति wa. ax हेतुमाह |

च्यागमेति ।॥ खब्यभिचासग्भानयुक्किगम्यस्यायस्य तथेव सश्वा- दिति यावत्‌ इतिशब्द ब्राद्मगसङ्तिसमाग्य्चंः तात्प BY MWg सत्यच्चरण्याल्यानपरसक्तावाह | अ्राबान्त्विति afe ब्राद्ययेऽस्मिन्वह्कव्ाभावात्‌ परिसमातिरेवेत्वाश्श्याद | यानीति ननु वाक्दाजि Goats nears हेतुरपदिष्टखत्क्ं तदुपरं रानन्त ससद्धासस्याग्टतत्वहेता तमनश्चानस्यायशन्देन द्यावे ware | हेतुप्रधानानीति॥ तदेष. रत्तं अनह्धि याश्च

ab

Se

ERR

भेत्रेयीति दावाच याज्ञवल्क्यः प्रवजिष्यन्वा अरेऽहमस्मासस्थानादस्मिं TA तेऽनया कात्याय- म्यां करवाणीति TN २१साहावाचमभत्रेयी यन इयं भगोः स्री पृथिवी विन्रेन पृथी स्यात्स्या-

` न्नुहुं तेनामृताऽश्हौ नेति नेति tara याज्ञ-

वत्वा यथेवापकरणवतां जीवितं तथेव ते जी- वित्तशुस्यादमृतत्वस्य तु नाशास्ति वितनेनेति! san

भाग्स्तीप्रन्ना चैव यस्याः AT खदप्रयाजनान्वेषणालचण्या घा

स्लोप्रभ्ञा एब तरिं तस्मिन्‌ are आसीत्कात्या्नी wad खति किल याज्ञवल्वयः पू्वसा्राररखयलचणाह न्तात्‌ पारित्राञ्यशलच्णं ठन्तमृपाकरि व्यखुपाचिकोषुः सन्‌ ९४

ahi Ket भायीामामन्यामाख आमन ware म्र्रजिखन्यारिजाख्यं after अरे Fafa श्रसमाद्छ्यानाद्वारस्थार मस्मि भवामि | मेजेग्यमजानीडि मां इन्तेच्छसि चदि तेऽनया कात्धायन्वान्तं करवाणो- wife व्ास्थातमन्यत्‌ २॥ सेवमुकवाष मेचेधो। THe एथिवो fata get erg किं स्यां किमहं वि्साथ्येन SYA नहता आदा खाभिति। नेति Vrare ary-

Gre quae Vlwardary | रवं सतीति wees दर्भिः

aden fea खस्य वेराग्यातिरेके सतीति बावत्‌ tt तस्यां wwafed तङामन्धधदारेड array संवारे हेत्‌ कर्थं तस्या Weta योतयितुमिष्छसि यदलं मचे

ERR

Se सा होवाच भेत्रेयी येनाहं नामृता स्या किमहं नेन कुययी यदेव भगवान्वेव्य तदेव मे AHS Ay होवाच याज्ञवल्क्यः पिया वै खल्‌ ना भवती सती प्रियमवृध्र तर्हि भवव्येतद्याख्यास्याभि ते याचक्षाणस्य तु मे निदिध्यासस्वेति १५१

हावाचन वा अरे पव्युः कामाय पतिः परिये भवत्यासमनस्तु कामाय पतिः प्रियो भवति 1 वा अरे जायाय कामाय जाया प्रिया भव- त्यातमनस्तु कामाय जाया प्रिया भवत्ति!नवा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय gat: प्रिया भवसि ! वा अरे विततस्य कामाय वित्रं प्रियम्भवत्यात्मनस्तु कामाय

भा ° वरय इत्यादि समानमन्यत्‌ द॥ हावाख भियेव qa खलु arsed भवतौ भवन्ती सती freA वादटधदद्धितवती निद्धारितवतव्यसि श्रतस्चाऽं रन्ते च्छसि चेदम्टततसाधनं ज्ञातुं हे भवतिते तुभ्यं तदगतल- साधनं व्याख्यास्यामि wa ul आत्मनि aw अरे मेचेयि दृष्टे कथं Te wa

च्चा यो तवन्दवत्वमाजा्धितामात्नो दग्रेवति | सेवमिति॥ गपा

दाधीना वि्याप्रा्िरिति trearcare सख होवाचेति आागेच्छादु लंभताद्यातनाय चेदियं ॥२॥३॥ ४।५॥

काखानप्रकारमेवाह ¦ Garis दृष्टे सव्बेमिदं. विदितं

९४ ° faa परियं भवति! वा अरे पशूना कामाय पशवः परिया भवन्त्यात्मनस्तु कामाय पशवः प्रिया भवलि 1 वा अरे बह्मणः कामाय बह्म प्रियं भवत्यात्मनस्तु कामाय बह्म पियं भवति 1 वा अरे क्षत्रस्य कामाय क्षत्रं परियं भवत्या- wary कामाय aa पियं भवति! नवा अरे नकानां कामाय नकाः far भवन्त्यालम- नस्तु कामाय लकाः पिया भवलि! वाअरे देवाना कामाय देवाः flat भवन्त्यात्मनस्तु कामाय देवाः प्रिया watt वा अरे वेदानां कामाय वेदाः प्रिया भवन्त्यालसमनस्तु कामाय वेदाः पिया भव्ति वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि परियाणि भवसि! वा अरे सर्वस्य कामाय सर्ब प्रियं भवत्यात्मनस्तु कामाय va प्रियं भवति !

भा ° नील्यु्ते पू्वमाचाव्यागमाभ्यां ya पुनस्तकेणापपश्वा मते विचारिते। अवणन्नागममाभे | मते उपपत्या | पञचा- fawra 1 एवमेतश्ञान्यथेति निद्धारिते किं भवतील्युश्यते |

Geo भवतीत्यत्र सम्बन्धः॥ कोनोापायेनातसनि cs Sal TS भववी- qua एच्छति | कथमिति warwimd अवयादिकं दश्ययघ्र्तरमा | उच्यत इति उक्तोपायफयं प्रशरपुग्यकमा किमित्यादिना इदः सम्बमित्बमुद्य wendare यदात्म

८९५

Se आसा वा अरे द्रश्यः Maat waar fafe- ध्यासितयेा मेतेय्यात्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इद aa विदितं &¶॥ बल तं परा- दा्याऽन्यजात्मना बह्म वेद क्षत्रं तं परादाद TACT: Ht वेद्‌ AHA परादयीन्यत्ा- त्मना नाकान्वेद देवास्तं TUTAEAAATAT देवान्वेद वेदास्तं पराद्‌ यीन्यत्रात्मने वेदान्वेद भूतानि तं परादुयीऽन्यत्रालमनेा भूतानि वेद Wa तं परादाचान्यत्नातमनः we वेदेदं Fat सत्रभिमे नाका इमे देवा इमे वेदा इमानि wart भूतानीदं सर यदयमासा१¶७१ स॒ यथा दुन्दुभेर्न्यमानस्य वाद्याञ्छब्दाञ्छ- कुया हणाय दुन्दुभेस्तु यहणेन दुन्दुभ्याघातस्य वा शब्दा गृहीतः NE NA यथा शङ्खस्य ध्माय- मानस्य TARPS शङ्खस्य

भाग्डदं wa विदितं भवति इदं शव्व॑मिति यदाक्मनाऽन्य- दा्मव्यतिरेकेणाभावात्‌॥ ६॥७॥ चतुर्थ शब्दनिश्वा- सेनेव लाकाद्यर्थनिश्चाषः साम्या ga भवतीति ए्य-

we ईन्धदिति।॥ तदात्मनि ce दः स्यादिति Ga: | कयमन्यस्ि- न्दु सन्धं भवति त्राह | wmafacaata यथागरेधामेरि्यादाविदटं डतमिवाद्यधिकं ee wencare |

ERR ° तु यहणेन शङ्खध्मस्य वा शब्दा Tels: Ne यथा वीणाये वाद्यमानाये वाद्याञ्छब्दाञ्छ- कुयादहणाय वीणाये तु यदणेन वीणावादस्य qT MEAT गृहीतः ११० यथद्रैधागरभ्या- हितस्य पृथग्धूमा विनिअ्रन्त्येवं वा अरेऽस्य महता भूतस्य निश्वसितमेतच्यदग्वेदे यजुर्वेदः सामवेदेाऽथवीाद्धःरत दतिदासः पुराणं विद्या उपनिषदः भकाः सूत्राण्यनुयाख्यानानि या- ख्यानानौषटशं हुतमाशितं पायितमयं लाक परर नाकः wer भूतान्यस्थेवेतानि स्कणि निग्सितानि ११११ स॒ यथा

TaN समुद्र॒ CHITTY सर्वेषा स्पशाना त्वगेकायनमेवश॑सर्बेषाश रसानां

भाग्द्धाक्रः इह तु स्व्वशास्ना्थापसंहार दति ward Wasa: स्यष्टीकन्तव्य दति versa ace tt

ae ai waaranea विद्यानि्ित्ते सेन्यवचनवदनन्भरोा वाद्यः कत्ः प्रभ्नानधन एक शओआ्र्मावतिष्ठते | पुथ तु

we चतुथं इति ।॥ सामण्यादथग्रन्धस्य अनब्दस्यानपयलेरित्वथः

नन्वजापि सामण्यौविरेवात्पृचमुक्तिरयुक्तेवाचद्ाद | रद त्विति ।९।०॥८॥€।१६१०।१९१॥

वथा सेन्धवघन उत्धादिवाकतात्य्माह | Tareas

९९७

ॐ° जिदेकायनमेव सर्वेषां गन्धानां नासिकैका- यनमेव सर्वेषा रूपाणां वक्षुरेकायनमेव सर्वेषा शब्दाना त्रजमेकायनमेवर्‌ सर्वेषा सद्ूल्पानां मन टकायनमेव स्वां विद्यानाु ट्दयमेकायनमेव श्‌ सर्वेषां कर्म्मणा दस्ता- वेकायनमेव सर्बेषामानन्दानामुपस्थ €काय- नमेव weet विसगीणाश पायुरेकायनमे- वश सर्बेषामध्वनां पाद्‌ावेकायनमेव aes वेदानां वागेकायनं 1 १२ यथा सेन्ध- वयनेाऽनश्षराभ्वाद्यः HT रसन Cae वा

भा तमाजासंसगंविधेषाक्लम्विणेषविन्नानसूस्िन्प्रविलापिते विद्यया विशेषविन्चाने तनिमित्ते wade प्रे्य- सज्न्ञाऽसीत्येवं याश्नवल्क्येनाक्रा WAR ee WaT हावाचाश्रैव मा wararaataraa वस्तनि प्रभ्ञानघम Ua A tq सञ्क्नाऽखीति महान्तं areas आपीपिपदपतद्ग- faaarafe सम्माहितवानसीत्यर्थः श्रता वे wefaa- मात्मानमुक्रलक्षणं विजानामि विवेकत इति। Bare ATE ATE ब्रवीमीव्याइ Bryan: | श्रविमाशौवाश्रर-

श्या तेभ्य wary इत्यादे रथमा पूज्यनिवति चागेदयाश्राग- बख्ायामितख्थः | शन्धविष्रोषच्चानः सम्बबशरतीति wa: | ` भविलापिते तस्येन्यभ्याङारः | पूजीत्तरमिरोधं wfrat परि-

ERG So अरेऽथमात्ाऽनसरेाऽवाद्यः «EK: प्रज्ञानदयन TAPIA भूतेभ्यः Ves तान्येवानुविनश्यति प्रेत्य सजञ्ज्ञास्तीत्यरे बवीमीति दावाच याज्ञ- AT: १३ सा हावाच मेतेय्यत्रैव माभग- वान्माहास्षमापीपिपन्‌ वा अहमिमं विजाना- मीति Mala a वा अरेश्हं माहं बवीम्यवि- नाशी वा अरेभ्यमात्माऽनुच्डितिधम्भा ११४१ यत्र॒ fe उतभिव भवति तदितर इतरं पश्यति तदितर इतरं जिघ्रति तदितर sary

भा °ऽयमात्मा यते farg भौीखमस्येति विनाभौ frare- farm विनाश्रशब्देन विक्रियात्मा अ्रविनाशीत्यविक्रिय WTR: अररे मेचेग्ययमात्मा म्रकताऽनच्छिन्तिधग्मा उच्छिन्िरच्छदः उच्छटोाऽम्ता विनाश उख्छिन्ति- धर्मोऽसख्त्युच्छितिधन्भा नाच्छित्तिधग्मा अनुच्छि्तिध््र नापि विक्रियाखक्षण नाण्यच्छेदलच्णा विनाजाऽस्व वित cared: ९४॥ चतुर्व्वपि प्रपाठकेव्येक श्रात्मा ae निद्धारितः परं ब्रह्म | उपायविश्रेषस्त तस्याधिगमे अन्यञ्ान्यसचोपेखस्तु

eto इरति सा हावाचेव्यादिना अविनाशित्वं पूव्बज्र हेतुरित्बाड यत डति arr areness

प्रत्ध्यायमन्बया प्रतिषादनादात्मनः सबिशेषत्वमाद्श्

ख्व इत्मादेष्लात्पग्यमाहइ | चतुव्वंपीति केन प्रकारोब aa

९९९

° रसयते तदितर इतरमभिवदति तदितर दतर शृणाति तदितर इतरं मनुते तदितर इतरं स्पृशति तदितर इतरं विजानाति यत्र त्वस्य सर्बमात्मैवाभूतत्केन कं TAA कं raat ay रसयेतत्केन कमभिवदे बत्केन MAAS कं मन्वीत तत्केन कर स्परशे- ततेन कं विजानीयादयेनेद ve विजानातितं

wee एव war यद्चतुंऽथात ment नेति ania fafee: एव पश्चमे प्राणपणापन्यासेन wae- याञ्ञवस्वयसंवादे निद्धरितः पमः पञ्चमसमातरी पनजै- नकया ज्ञवस्क्यसंवादे। पुनरि हपनिषत्मापो चतुलामपि प्रपाठकानामेतद्‌ात्मनिष्ठता मान्योऽन्तराले कञिदपि faafearsd दत्येतप्मदभैनायान्त उपसंहारः एष नेति नेतोत्यादिः | यस्माक्मकारश्रतेनापि निरूप्यमाणे तत्त्व नेति नेत्याद्मैव निष्ठा मान्योपलमग्बरे तकेण वागमेन

ere तुल्यतलमित्याशद्याह | परः wats अध्यायभेदरूहि कथय- मिबाद्लार | ऊपायेति उपावमेद बदुपेयभदाऽपि स्यादि- Sty | उपेयस्िति चातुधि जाद चात्पाश्चमिकषस्या्चस्य ae वथावत्षयति cafe प्राख्पापन्धासेन मुडा ते पतिष्यतीति मुडंपतापन्यासात्रासः wate uta xfs wae) तेन श्ाकल्यत्राद्यओेन fafa: प्रवमात्मा निजरिव cau: विश्चानमानन्द ब्रद्योधादावुक्घं areata | पुनरिति॥ werent पुनर्विं्चानमित्यादिना श्व निड्धारिव इति ४5

5 0

८३०

केन विजानीयात्स दष नेति नेत्यात्ागृद्या fe गृदयतेऽशीर्य्यी fe शीरय्यतेऽसद्ध हि

सज्यते ऽसिता यथते रिषति विन्नातार-

मरे केन विजानीयादिव्यक्तानुशासनासि मेत्रे- ग्येतावदरे खल्वमृतत्वमिति देका याज्ञवल्क्यो विजहार ११५१ पनं बाह्मण १५१

wear तस्मारेतरेवाग्टतत्साधनं यदेतन्नेति गेग्धात्मपरि-

Gite

wre सम्बसद्धाससेव्येतम्थंमपसश्िरीषंन्ाह एतावदरे

-तावश्याजं यदेतन्नेति नेत्यदेतादयात्द भनमिरश्चान्तष्ट-

कारिकारणनिरपेखमेव अरे मैजेग्यम्टतलसाधरगं यत्पुष्टव- वयसि यदेव भगवान्वेत्य तदेव मे ब्रुहयग्टतत्वसाधनमिति। तरेतावदेवेति विज्ञेयं वयेति हेवं किखाम्टतलषाधनमात- ज्ञानं प्रियायै भार्याये var याशवल्वयः किं रतवान्‌ are प्रतिश्चातं प्रवृजि्यज्नस्मोति aware विशार

योजमा॥ कूचत्राह्मशादावपि Cary KATE] पुनजंन- केति अस्मिन्नपि ब्राह्मये care cary) पनमरिश्ति। किमिति पुव्बज् aa तजाक्तस्य निविशेषस्यात्मनाऽब सामे वचन- framngre | चतुखामपोति पोन्यापपम्भाजचनावामप- निवद्था निविष्ेषमामवक्वमिल्धुपपाद्य वाक्वान्तरमवताय्धं व्याकरोति | यस्मादित्यादिना डति रोक्तो्ादिवाक्छमाका WYATT याचे यतृटवच्सीग्यादिना ब्राद्यबाच मुपसंहरति परिसमाप्तेति तथाप्युपद शाम्तरककलदखमस्ी- त्धाश्द्याह | र्तावामिति fear प्रमाबमिति वदाष। रुतदिति। तथापि परमा निषा सच्यासिगोा waafa चत्र

९९

भा ° प्रवृजितवानित्यथेः परिषमाप्ता ब्रह्मविद्या खब्धासपग्यव-

AMAT | एतावागुपदेश्र एतदेदागु्ञासनमेवा परमनिष्टा एष पुरुषायकन्तव्यताम इति ९५॥

इदमिदानीं विषायते भास्तार्थविषेकप्रतिपश्तसे यत श्राङ्लानि हि वाक्यानि दन्ते 1 यावष्नीवमचिदहातं wees दजपुशंमामाभ्यां यजेत कुंश्वेह adife जिनीविषे च्छते खमा uae जरामयं wi az- भरिराजमितव्यादीन्धेका्रम्बप्रतिष्ठापकान्यन्यानि चाञ्जमा- म्सरप्रतिपादकानि वाक्यानि विदित्वा sere प्रवृजन्ति | WAV समाप्य टी भवेङृहादनो ग्ला म्र्रजेत्‌। यदि वेतरथा ब्रह्मचग्यादेव प्रवृजेत्‌ श्दाइनादेति wag पन्वानावननिःकाग्ततरा भवतः | किषापयद्यैव परसाल-

@TW | Tafa) Want ससच्धासे सपि पडषायोान्तरः क्त SHRM शद्धा खय इति इतिशब्दो ब्राद्यबसमाग्यथेः ॥१५॥

ससश्यासमात्मच्चानमम्रतत्वसाघनममिद्पपाद्य सद्यास्मधि सत्य विचारमवतास्यति | डदानीमिति तक्र तच प्रागेव विचारितलवात्किं पुनविंचारोरे्ाश्श्याइ | शास्न्नार्थति विर- कस्य Sal च्ानस्यागन्तरङुः साधनं Wray केवलमम्तत्व- स्येति wre विबेकरूपाप्रतिपत्तिरपि प्रागेव सिडधेति किं aqua बिचारारम्मरेत्याश््ाश | aa इति।॥ war विचारः ata are wrerefsan: स्यादिवपसंहारायौा fe. शब्दः | वाक्धानामाङ्गलल्वमेव cwata | यावदिति।॥ यदभि- शाज्मितकादोनोतादिशब्दादेका्म्बन्वाचागीाः wera frarar- Rwemeaneras द्यते कथमेतावता qenfa वयाकुलानीत्धाणद्याह | प्मन्यानि चेति विदित्वा gare fagrad चरन्तीति ai पाठक्रमेब विदत्सन्यासपर्मायक्र-

ear

भा ग्य्याखख तथाः Bare एवाविरेकयतीति। कव्या

श्रा

NAG धनेन त्यागेनैके Weare तथा ware नह्मच्यंवान्‌ प्रवजति अविनी ्रह्मचय्या यमिच्छेनलमावसेन्तख्लाञ्जमविकरण्पमेके wad वेदान- We ब्रह्मचर्यं पज्पाजानिच्छेत्यावनाथै frrat अ्नोगाधाय विधिवशेष्टबश्चा वनं अविश्वाय afad- wea प्राजापत्थां मिरूष्येष्टिं साग्वेवेद खद किणं जात्म न्ध्नीग्छमारोप् ब्राह्मणः AJAY CTT: WTI ब्यत्धा- नविकश्यक्रमयथेष्टाच्रमप्रतिण््तिप्रतिपादकानि डि afa- खतिवाक्यानि wan wae इतरेतरविरश्ङ्धानि tt

aa तु विविदिवासच्छासपरमात्मानमेव जोकमिष्छन्तः परव्रज- wits तु विविदिषा सश्चलपरमेवेवि favre: | क्मसन्या- सपरं अतिमदाशर्ति | aquaufafa | खक्रमसद्यासविषयं

पठति | यदि वेति कऋम्मसद्यासयेः सन्यासस्याधिक्य - प्रदशंगपयां aff द्यति ¦ दावेवेति अनुनिष्कन्ततसेा शासने ऋमेदाष्वदयनिशेयसोापायत्वेन पुगः पुबङक्षाविलयथः॥ WISI सन्यासस्य मेक्तापायत्वे खत्धन्तर मा इ। waaay तानि बताश्छवराखि तपांसि are रवाव्मरेचयदिव्ादिवाष्ण- awry: | यधा Waser स्मतवोऽपि ayer erway Kare | तथेति तचाक्रमसच्यासे सखतिमादाबुदाङरवि। ब्रह्मचग्धवानिति ययेषटाश्मप्रतिपत्ता प्रमाब्श्ूतां अविं दशं यति अविग्ीखति खाञअमविश्षस्पबिधयां सतिं पषटवि तस्येति a WET व्यथः | कमसच्यासे yaraare | तथेति लजेव arena पठति। प्ाजापल्नामिति। समब्बेयेदसं wag दति यस्यां तां franere: | आदिपदेन wa जिन्त बखे- mite REA Ca: Basis Tae सम्बन्धः Vy खानि wreatia <fiarquadwefa | wafafa, = *

भार

च्चा.

५१९

srace तदिदां विप्रतिप्तिख शास्ताथप्रतिषन्तृणां avfacrafa | wat शक्यते शास्या मन्दबद्धिभि- विवेकेन प्रतिपन्तुं परिभिषठितभा्वन्धायबुद्धिभिरेव wat वाक्यानां विषयविभागः अक्यतेऽवधारयितं | तस्रा- रेषां विषचविभागज्नापनाय यथाबद्धिसामथ्ये विचा- रयिद्यामः चावष्नीवञ्त्यादिवाक्यानामन्याथासन- ara ज्रियावसान एव वेदार्थस्तं यक्षपाभेदं हन्तीत्धन्सक- कथअ्वणावच्जराम्यंञ्जवणाशच feyre vara शरी- रमिति) fe पारिवुाज्यपकले भस्मान्तता WITS STAI खतिख निषेकादिश्सशामगणन्ता मन्त्ैर्वस्यादितेा fae: |

तच wan विचारोऽत खाद खाचारश्चेति अतिस्मति विदामाच्ारः सविर्डोा wee) काचिद्भदशचब्यादोव प्रव्रजन्ति अप्र वत्परिसमाप्य गाहस्यमवाचरुन्ति। खन्धे तु चतुरोाऽप्या- मान्‌ कमेयाखयन्ते तद्याच विना विचारः निर्थयासिडडरि त्यचेः॥ zante विचारस्य waaay) विप्रतिपत्तिखेति + यद्यपि नङविदः शास्त्रार्थ प्रतिपक्षारो जेमिनिप्रमटतय्लथापि तेषां विप्रतिप्रसिर प्रलभ्यते | केचिदूखंरोेतस आश्रमाः सन्तीत्याङभे ख्नो्परे वत्ता frees निखयसिडिरि त्यथः अथ केधाचिदन्तरेगापि विचचार wren विवेकेन प्रतिभाखखति aware | खत इति अविक्मव्धाश्ारषिप्रतिपत्तेरिति यावत्‌ Sate शाख्या निवेकेन wa wea ware; ufcfats- afay नानाज्ुतिद शनादिवशादुपपादितं विचारारम्भम्‌ पसं द- रति | तस्मादिति a बिचारकत्त्तामुक्षा gard weft | यावदित्बदिना शु्ादीव्यादिण्बब्देन कुन्बेत्रित्धादिमनग््वादा RMAs Tere हेत्वन्तरमाह | तमिति Tae waraai सवं यदम्मिद्ाचमिति saa पारित्रान्यासिडिस्त्यिह i

३४

भा० तस श्रासतेऽधिकारोाऽसिन्केया नान्यस्य nufafefa

Wo

मभ्लकं fe aaa acae fated ae arara- wat दशंयति रूत्यधिकाराभावप्रदज्ंना चात्थन्तमेव अुत्यधिकाराभावे कर्थिंणे गम्यते। अरम्बुदधा सनापवाशाख। वीरा वा एष देवानां योऽप्निमुदाखचत इति 1 नन्‌ बयत्थानादिविधानादैकस्पिकं क्रियावशायलं वेदार्थस्य मान्याथेवादत्थानादि श्रुतीनां यावञ्लोवमग्निहातं जहाति यावष्लीवं दशपुखंमाखाभ्यां यजेतेत्येवमादीनां अतीरगां जोवनमाचनिमिन्तलाद्यदा शक्यतेऽन्धायैता कल्पयितुं तदा व्युत्यानादिवाक्यानाश्च कष्यागधिरृतविषयल्वस- म्भवात्‌

अरति।॥ तथव हेत्वन्तरमाइ। लिङ्गाच्ेति॥ पारि त्राज्यपच्े तदु- पपसिमाश द्धा | हीति cee मास्ति पारित्राज्यमित्याङ | सतिखेति तस्यास्तात्यभमाङ | aaa होति acre कस्यतचिदित्यच खचितमथं कथयति स्यधिकारति। मर खस्य पारित्राल्याभावे हेत्वन्तरमाह अभीति | पव्यपचमासि पति afefa उभयविधिदश्रमे पेाडशीग्रश्लायहनवद- धिकारिभेदेन विकल्पा aa a a द्ियावसान wa बेदायंडति wane निबन्धनमस्लीद्यथः॥ तुख्यविधिदयदशंने fe विष्षस्पा भवव्यचतु सावकाश़्ानवक्षाश्रत्वेनातुल्यत्वत्रिवसित्धाश | नान्धा- त्वादिति तदेव स्फुटयति। वावव्लीवमिन्बादिना॥ कम्मा- नधिङ्लतचिषयत्वात्र वकस्पिकमिति सम्बन्धः | किबावसानत्व वेदा स्येति शेषः

८९५.

भा कुर्वन्नेव aaa जिजीविषेकृतं समा इति

Wile

waaay | जरया वाद्ये TATA waa वेति अराग्टत्यभ्यामन्यज कषोवियेो गच्िद्रासम्भवात्क््ंणा waar वेकण्पिकं। काणकुष्डादयेाऽपि ase afamat weary एव waa व्यत्थानाथ्ाञ्रमान्तर- विधानं मानुपपन्नं पारि वाञ्यक्रमविधानचख्ानवकाञ्नत्व- भिति चेत्‌ विश्वजिन्छष्वंमेधये यावञ्णीवविष्यपवाद ला- चावष्नीवाग्निराजादि विभेरविश्जित्छव्वमेधयारेवापवाद-

स्तत्र क्मप्रतिपत्तिखम्भवे ब्रह्मचग्ये TATA TE भवेद- wat wen प्र्रजेदिति बिरोाधानुपपन्तेः। चेवे fares पारि त्राञ्यक्रमविधागवाक्यस्य कञिदिरोाधः। क्रमप्रतिपन्ते-

तत्रेव रेत्वन्तराखा | कुव्ब॑ति धादिना वेकर्यिकमित्धन्र पुव्येबदन्वयः ॥। ब्युव्यानादिवा्यानां कथम नधिह्तविषयत्वमत Sry | कारोति | अमधिद्धतमिषयत्वं तेषाम शक्धं TH) WET समाष्ये्यादावधिश्तविषये कमदष्र गादिति शङ्कन्ते | पारित्राज्य- मिति wernt दश्रंयदु्तरमाह | विखजिदिति बावच्नी- बमभिरावं जुतोग्यत्सगंखस्यापवादो विश्रजित्सव्वमेधो तद- At सब्बेखदानाद साधनं सम्परदिरहात्मासित्राग्धस्याबग्य- म्भावित्वादवश्दिषयं कमविधानमित्यधंः | तदेव स्ण़टयति | याबष्णीवेति कथं ्रमविधेरेवं विषयत्वं कल्यकाभावादिव्ा- were | विरोधानमुपपरत्तेरिति॥ गटश्स्यस्यापि विरक्तस्य पारि werfafa किमिति कमविषयो tea तजा | wafaa- येति + कऋमविधेरपि ward agra: स्यादिताश्श्याह। कम- प्रति पत्तेस्विति॥ सति ्चराने waar निषिध्यते सत्यां वा विधेजिंच्रासायामिति विकण्यादयं दूषयति सिडधान्तो | नातम- ऋनस्येति विद्दया वस्यावग्म्भावित्वान्न कम्भोवसान रव-

५२९

भा ° रन्यविषवपरि कल्पनायान्तु यावश्यीवषिधाना श्रुतिः खदि-

4

wareerfta ara कमप्रतिपन्तेस्त विश्वजिल्ब्वेमेधवि- waara कञिद्धाधः नात्मज्ञानस्ाखतत्रेतलाग्वप- ममात्‌ | च्ावदाक्मेव्येबापासोतेव्यारभ्य एव नेति नेत्येतदम्तेम UAT यदु पसंइतमा्मश्चामं तरग्टतत्वषा- धगमभ्दुप गतं भवता | तचैतावदेवाग्छतल्वसाधनमन््रनिर- पेखमिनत्धेतन waa तजर भवन्तं एक्छामि किमथेमात्म- चनं मषं यति भवागिति॥

ष्टण तच कारणं यथा Siamese खमंप्रा्युपाख- मजागताऽग्िराचादिखमंप्रा्भिसाधमं ज्ापयति तथे- इाषग्टतलप्रतिपिक्छारण्टतलप्राघ्युपायमजगते यदेव AA- वाम्‌ वेत्वं तदेव मे ब्रील्येवमाकाङ्ितमग्टतल्वसाधनमेता-

aay श्ति ayeta ae विश्डोति यन्ताबदिति विद्या-

खजादारभ्य निषेधवाक्छाग्तेन मेन बदात्सच्नानमुपसं ङतं वन्ता- बग्भुक्तिसाघनमिति भवतापि वस्मादुपगवं पराङ्शान्मविश्वा- नादन्दजेत्यबधारडादिति VISTI सति कम्मामुदानं निरवकाद्मिन्यथः अथात्न्नामं कम्मसहितमग्डतल्वसाधन- मिष्यते केवलं तथाच चानेत्तरकालमपि कम्मेलामसिखि- रिति wya | wafa खात्मन्नामस्याग्टतत्व साधनत्वे सम्पीति सावत्‌ | कम्मनिरपेद्त्वखे्दातज्नामस्य wan सहते किमिति तहि च्रानमेवोपगतमिति feat एष्डति | wife तस्य वम्भानपेशत्वानकीकषारे Satara: |

सज्र पुब्बेवादी भरारी ere er aaa ATS पमत- fafa शङ्कते। षटणविति wrcafa बेद इति Ta: | शास््रान्‌- सारे त्च्चानाक्लेकारे कन्भनिरपेश्वमेवाससाश्चानं Area dante परिङय्ति। रवं तर्कीति। saree wet काम्मंखि

८३०9

भाग्वररे इत्येवमार Aa wran इति एवं तहिं यथाज्ना-

चधा

पितमद्निहजादि खगेसाधनमन्यपगम्बते। तयेहायातम-

wrt यथां ara तथागतमेबाण्टतलसाभधनगमात्श्चान- way युकं तुख्धप्रा माख्ादुभयच | यद्येवं किं खासस- ग्वेकर्मं देत्पमदं कलारात्मश्नानख feared क्मनिदन्तिः स्याद्‌ाराग्रिसम्बद्धार्मां तावदश्चिराजारिकर्गशं मेदब्‌- दिविषथसन्मदानकारकशाध्यवमन्यबद्धिपरि थां अभरि- देवतां सग्रदानकारकश्तामन्तरेण हि वत्कर्मनिव- wai यया fe सम्प्रदानकारकवद्या सम्परदानकारकं कम्मसाधनलेना पदि श्ते सह विद्या निर्वत्यते, waits खावन्ाऽहमख्मीति सवेद रेवाखं परादुर्चीऽन्यचा्ममो देवान्‌ AE AIT: AAT रह भागेव Teale | एकधेवानद्र व्यं सर्व्वमात्मानं पश्छतीत्यादिञ्चुतिभ्यः

@erh | यदा च्ानस्याग्टतत्वसाधनते वस्य कम्मेनिरपेश्चत्वे VU: | तुल्यप्रामाख्छावामा ण्यस्य तुल्यत्वादेदस्येति देवः | यथया शास्रं लानाभ्यपममेऽपि कथं तत्वे वणं केवल्यकारणमिति एष्छति। यद्ये बमिति जशास्नागसारेक ऋानमम्यषमष्छन्तं प्राङ्‌ | स्व कम्मति MAMIE तदुपमद्‌कत्वं दशंयितुं wae” ताव- दभ्रवति। दादापभीति॥ खभिरज्ादीनां सम्पदानकारकसाध्यतं व्तिरेकदारा साधयति | waft तथापि कयमातमश्चानस्य कम्महतूपमद्‌ कत्वमिग्याण्द्याहइ यया होति a रडेति विद्या cate: | विद्यायाः जतिजन्यत्वेन wear दश्यति | अन्धो सावित्ादिनगाः॥ ननु sata दिवसादोा काले शाद््ाचागा- दि वद्रादुत्पन्रं wet पुमयंसाधनं yar देरे प्रदिद्ाष्पे्ादि का तस्तचाच कथ तस्य मेरनबद्यपमदकलत्वमत |ry | ब. चेति| 86

< हट

भार देशकालनिमिश्ा्पेचलं व्यवख्वितात्मवसतविक्यला-

GT

दात्ज्नानख frerary पुरुवतन्तलान्छाद्‌ शकाख- निभिन्तापेशलवं ज्ञानन्तु वस्ततन््लान्न देशं कालं निमित्तं वापेते यथाभ्निरुष्णस्लाकाभाऽमृन्तं इति तथात्मवि- श्ागमपि | नन्वेवं aff प्रमाण्डतस्य कमविधेजनिंरोधः खाकर तुखधप्रमाक्योारितरेतरनिरोाषा यकः

खाभाविकमभेद बद्धिमाचमिरोाधकल्यासलहि - विष्यन्त- रभिरोाधकमात्मन्नानं खाभाविकभेदबद्धिमाचं freuty तथापि रेलपडारात्कग्मानुपपन्तेविंधिविराध एव स्यादिति सेत्‌ कामप्रतिषेधात्कान्धप्रवृन्तिमिरोाधवद रषात्‌ | थथा खगेकामे यजेतेति खगशाधने यागे प्रवृत्त काम-

यचकायता तच्राविष्ेषादिति Masa TAT BAL 7 दे णाद्यपच्छा FLAG qewmqwaawasta भावः विमतं TUTTI शास््नाधत्वाडम्मवदि ्ाश्च् परषतन्लत्वम पाधिरि aie कियायाख्िति साधनव्यातिं दूषयति |. wraftefas frad @aurqid प्रमाडलादुग्छाभिश्नानवदिति प्र्मनुमान- faary यथेति Gare सन्बकम्मंहेतूपमद कत्वे दोाष- araga | मणग्विति xerofaarrgre | चेति कम्मं काणेन कारान्तर स्यापि विरोचसन्भवादित्थः। साच्तादात्श्चानं कम्मविधिनिरोष्ययादेति freee दूष- यति | मेल्यादिना॥ वदेव शुफ़ुटयति। fe विध्यन्तरेति fend शङ्कते तथापीति यथा कामी स्यादिति निषे. घात्कस्यचित्कामप्रशू्िम भवत्ीद्ेतावता न. aarufs आाभ्ब- विधिजिरुष्यते तथा कस्यचिदात्श्ानात्कम्मविधिनिरोषे$पि सव्वाग्प्र्से fragt भविष्यतीति परिश्रति। कामेवि॥ ₹ान्तमेव स्रवति यथेल्धादिना प्रतिषेधक्ाख्ाचानभिन्ं

८३८

भा °प्रतिषेधविधेः कामे विषते काम्बयागागुष्टानप्रवुन्तिनिंर-

4

wa चेतात्रता काम्बविधिर्भिंरद्धा भवति कामप्रतिषे- धविधिना अतिषेधविधेरन्थंवज्नानात्परवृत्यगपपन्तेनिरद्ध

wa स्यादिति चेद्धवत्वेवेवं कबाविभधिनिरोाभा यथया काम-

रतिषेधे काम्बविधेथा प्रामा्लानुपपन्तिरिति चेदननृषठ- अत्ेऽनु्ातुर भावादनुानविथ्यानयेक्याद प्रामाखमेव त- त्कर्ढविधीमामिति चेत्‌। ATTRAC TTT: | खाभाविकख क्रियाकारकफलभेद विश्चानख प्रागात्म- भागात्कश्मे तुल Wa यथा कामविषये दोष- विज्नानेत्यत्तेः प्राक्ञाम्बकश्प्रवुत्तिरेतलं स्यादेव खगेादी- चयाः खा भाविक्यास्तदत्‌। तथा waaay वेद्‌ दूति

प्रति तदुपपर्तेरितिभावः॥ खअभिप्रायमविद्धानाशङ्कते। प्रति- घेधविधेरिति।॥ खअनमयकत्वश्लामं कामस्येति wa: | प्रङत्छन्‌प-

पत्तेः काम्येषु म्मंखिति axe) free: स्यात्काग्बविधिरिव्-

श्याहत्तव्य | गृएामि सन्धिः सिजान्ती qa भवत्विति एन- रभिप्ायमप्रतिपद्यमानख्छादयति।रश्वमिति॥ रवमितिश्ानेन कम्मविधिनिरोधे सतीति यावत. | त्मामाखानुपपत्तिरिति ष्वः तदेव चोद्यं विशदयति | मनुष्यत्व शति तेषा- मनरेयानाममिशधादीमां कर्मजं ये विधयसेषामिति या- वत्‌ सिडधाग्ती खाभिसज्धिमहूटयव्रन्तरमाङह | नेत्यादिना उयपत्तिमेगापदणशयति | खाभाविकस्येति ata cara weufa | यथेति 1 Guarana कम्मविधिप्रख्ति- fraifacarga | तथा सतोति कम्मेविधेस्पि पु- कघाभिप्रायवशात्पुर्वार्धापयोगित्वसिडेनं नि रापत्तिरि त्तर माद | नार्थंति eue परषाभिप्रायतन्छतवे मेच्छस्यापि Tee पुदवायत्वं स्यादिव्ाशक्ा मा च्तमिति अथा-

५४०

भा ° चेत्‌ अधानर्थयारभिप्रायतग््लान्ाकमेकं aaa

ST

लान्वच्ञाविद्याविषयतयात्‌। पर्षाभिपरायतन्धो अचान्थी | मरण्ादिकाभ्येटिद्नात्‌ तस्मा्याबदात्मन्नाभविधेरा- भिमुखं तावरेव कश्यविधयससासलात्मश्चागसशभाविलं कश्मशामित्यतः सखिङमाव्मश्नागमाजमेवाग्टतलसाधनमे- तावदरे खर्वन्टतलमिति कममंनिरणेखत्वाच्छ्यानस् अते विदुषस्तावत्पारिग्राश्यं सिद्धं सश्पदानारिकम्धं कारकजाव्यादिश्न्यात्रिणियन्रद्याक्द्ढप्रतिपश्तिमाचेण वचनमन्तरेणाणक्नन्यायतस्तया व्याख्यातमेतत्‌ येषां नेऽखमात्माऽयं खाक दति देतुवचनेन qa facta:

म्थयोरभिप्रायतगनत्वं साध्यति | पुरषेति मरं मराप्र- खानमित्धादि काम्ये लत्वा गोबद्बद्याबामेव Awric- तादाबिष्िविधानं इदमताऽचनयावभिप्रावकाबेवेव्ंः। क्म विधोमामातमश्छानान्राचीगत्वं प्रतिपादिवमपखंह्रति | तस्ा- दिति तथापि waa किमायातं तदाह sennfa त्च प्रमाशमाङ | इव्त इति तः शब्दां स्फुटयति | क्ति | Ie क््मविरोधित्वे तचिरपेशत्वे fas चित- माह | खत इति सात्च्नानस्याग्टतल्वे हेतुत्वाभ्यपगमादिन्ादे- दछछन्धायादात्मसाश्लात्कारस्य केवलस्य कोवक्यकारबत्वसिजेः ति वस्मिम्नोवन्मुक्षस्य कम्मानदानानवकाशासदुरे्रेन we सस्याधीतकदस्य विदिसपदपदाथस्य परोाच्चद्चानवतसग्भायेख प्रमाबापेच्तामन्तरेण fax सव्वकम्मं व्वागखन्टायं पारित्राच्यं ca र्व विदत्सद्यासो 4. त्वपरोच्श्चामवतः प्ारव्पफखप्रातिमम्त- tarred किचिदरूीति भाबः | विष्वविषवत्वाच्जावसा्तात्‌- कारस्य we ufone ase) बचममिति विधिं विनापि फकग्डवपारित्राग्यमिल्थः। eat जिच्ासायां wera

८४९

भा ° प्रजामकामयमाना atresia पारिव्राज्यं विदुषामा-

GT

weararaararea तथा विविदिषोारपि fag पारि- ्राच्यमेतमेवात्मानं खाकमिच्छन्तः प्रत्रजन्तीति वचनात्‌। कणा ञ्चाविद्धदिषयतलमाचाम अविद्याविषये चात श्यात्तिविकारसंखकाराथानि RATT TAT संखका- रद्ारशात्मन्लानसाधमत्वमपि aguraarea | यज्नादि- भिर्विंविदिषन्लीति wad सत्यविददिषयाणामाञ्रमक- wut बलावलविचयारखायामात्मन्नानेात्मादनं प्रतिनिय-

wad निषेडमिति वदन्विविदिषासन्यासं स.धवति | aw- चेत्यादिना विदुषामातलसाच्ात्काराधिनां तत्पसेत्चनिखय- बतामिति aaa) खल्कणेाकस्यावबेधोऽपि गयुव्धानहतुः परो- atraa रव | सतीतरस्मिग्फलावस्धस्य श्युव्यानाद्यनुखाना- VATA तत्मा्यभा वाच | SH fey णमादिवदुपरते- रपि तश्चसाचछात्कारे नियतं साधनत्वं तदाङ तथा चेति र्तत्पारित्राव्धमिति सम्बन्धः | विविदिषुनामाधीतकेदो विचार प्रयागकापातिकच्चानवाग्मुमु शुमारसाधनं तक्वसाक्षात्कार- मपेच्चमायलस्मिन्परोच्निखयेनापि न्यो पिवसितश्तस्य कथं पास््रज्धमत आह | आत्मानमिति इतश fafa fratemrersetare | waarefa वया जाविद्याविङडां विद्यामिच्छब्रशेवाखि कम्मासि शरोस्धारकमाच्रकारगेतराखि asfefa शषः विविदिषासद्यासे त्वन्तरं साचयति | अविद्याविषये चेति चतुविधफलानि कम्माणविद्यत्वविषये परं सम्भवन्ति त्व साध्ये वशुनीत्यतोा वसतजिच्रासायां वन्यानि ate: | कथं तिं कम्मयाम ततम फलाग्वयस्तजाङइ ख्ा- त्मेति बुद्िखजिडारा च्ानरेतुत्वात्‌ कम्मखामस्ति caren परमपरपाथाग्वय LAE: | aaa: wane निश्वेयकरा- बुभाविति स्मृतेविंविदिषुशं qrerat कथं पारित्रःव्यस्येव we

८४९

भाग मप्रधानानाममानिलादीनां मानसानाश्च ध्यानज्ञानतै-

राग्यारीनां सन्िपेद्योापकारकलं हिषारागदेषादि- aTsera | बङूक्िष्टकश्मविमििता दतर इतः पारिवाथ्यं wayet परभंसन्ति त्याग एव हि ` खन षामुक्ानामपि कर्णां वेराग्ये पुभरोतख area परमे विधिः।॥ किन्ते घनेन किम्‌ बन्धुभिस्ते किं ते दार जद्ण at मरिव्यसि आत्मानमन्विच्छ गां प्रदिष्टं पितामदास्ते क्र गता पिता एवं साङ्खयागश्ासतेषु

व्त्वमित्ाण्द्धाषह यति यथा विदत्सन्छासस्तचा विवि. दिषासच्यसे$पि qirafiet सम्भाविते सतीति बावत | CANA VENTA बलाबखविच्ारबावामन्त- wwrifecyafaer तस्यां सत्धामित्य्यैः afvara ब्रह्यचग्यादयोा यमाः॥

वेराग्यादीनामित्बादिष्न्देन ग्रमादमे WP | इतरे नियम प्रधाना खाखमथम्मोा बना कष्टेन पापेन कम्मेवा सह्ीशादहिं खादिप्राचुग्यात्‌ | यमान्त्यकुवाडो जिबमान्‌ केबलाव्भनत्निति सतेखस्मात्पू्यधामन्तरङ्त्वमु्तरोषां बहिर ङ्त्वमिव्याह्वेगाह | हिंसेति saan तत्यागस्याधिकारिविद्णेषं प्रवि प्रशस्तत्वमपसंङरति | इत्यत डति | तत्शंसाप्रकारमेवाभिन यति | त्याग रवेति उक्तानामाखमेरनरयत्वेगेति शषः। त्यागे Waqate | वेराग्यमिति ।॥ Arve कम्मपरिवान aw: | उक्कमपम यिनः सच्यासदारा अवादि कलवमिन बाक्यान्तरमदाषहरति | किन्ते धनेनेति खथ पिज्रादिभिमतं पग्यानमन्धेषयामि नाता गमित्बाशश्ाह | पितामहा इति विविदिषास्न्यासे साधया दिसम्मतिमा | एवमिति ।॥ वाङ साद्या रामेन चापवर्गे विपर्य॑यादिष्यते बन्ध इति विवेकस्याति पग्यन्तम्ानाज्वितचेट्टितमिति वा| विपगययाद्दिगुड कवष

८४३

WoC sega ज्ञानं प्रति प्रत्याषन्न उच्यते। कामप्रवत्यभा-

GT

ave कामप्रवन्तेदिं ज्ानप्रतिकूलता सव्वभास्तेषु प्रसिद्धा | तस्मादिरक्रस्ापि ममशाविनापि ज्ञानेन ब्रह्म चप्यौदेव प्रत्रजेदित्या पपन | मनु सावका शलादनधिरुत- विषयमेतदि द्क्ं यावव्लीवश्रु्युपरोधा , नेष दोषः नितरां सावकाश्लाद्यावश्नीवश्रुतीनामविदत्कामिकन्ते wat इावाचाम सब्वकबांणा नन्‌ निरपेचमेव जीवननि- मिन्तमेव aval aay

मत्पद्यते नमिति | यागणशास्रविदखाडः। ्धभ्यासवेरा- wnat afatra इति aa वेराग्येख विषयतः परिखिली करियते विवेकदशं गाभ्यासेन कल्याणखोात उत्पद्यत ति च। इद्ानु अवपिकविवयविग्णस्य ब्रीक्रारसञ्चं वेराग्यमिति च॥ ENG सच्यासो wea प्रतिपश्चासन्न vary) कामेति सद्या- सिनः कामप्रङ्च्छभाबे$पि कयं स्छासस्य ara प्रतिप्रच्या- aaafaarngre | कामप्रङ््रिति॥ xfa न्‌ कामयमानः। काम Te क्रोध रष रजागयसमद्धवः। महाशना मशपाप्रा विद्धोगमिह बरिखमित्धादीनि शास्त्रा विजिदिवासद्धास- मुपसंहरति | तस्मादिति यथयोक्षस्याधिक्षारिओि दशिता विध्या wita विमापि सन््यासस्य प्रा्तत्बाद्रश्षचयग्यादिषबे्ादि- विधिवाग्धमुपपन्नमिति योजना। खथ पाररित्राव्यविधाममनधि- छशतविषयमुचितं | aut सति सादकाश्लवान्न त्वधिशृतविषयं यावचश्ली वज्जतिविरोघ्ा्तस्या निरस्वकाग्रल्ात्छावकाशनिर्वका- nave निरवकाश्रस्येव बणवश्वादित्धष्छं wre | गग्विति यावष्णीवश्ुतेनिं रवकाश्रत्वं दवयति गेव दोष इति कथ- मतिश्बेन सावकाद्मलवं तथाह | खविददिति गीवनमाजरं निमिग्तीश्चत्यसादितं कम्मं wo कामिना aaa तच्राह |

, त्विति प्र्बायपररिशारादेरित्वारित्बयेः।

भार

च्छा

< ४४

wae हि परूवाः कामबङलाः कामञ्यामेकदिषये ऽनेककम्मं साधनसाध्यञ्चानेकफलसाधनानि प्रेदिकानि कर्धाशि दाराप्रिसम्नन्धपुरुषकर्तवयानि पुनः यनखानुष्टी- यमानानि बहफलामि रग्यादि वदषं्तसमाप्नीनि WEA वाऽरस्छे वाऽतसदपेखया चावष्नीवज्चतयः कुष्य gay कमाणणेति मन्तवः

तस्मिख we विशरजिद्छब्बमेभ्रयाः कम्मंपरित्यामः | afeig पके यावव्लीवानष्टानं तदा भ्रानान्तलं भस्रा-

अनुरूटखरूपनिरूपणायामपि stare निमित्ती कन्तब्यमि लाइ | प्रादेयेति॥ तथापि frag ware काममिमिच्ा wefan काम्बमानफलाभावादिव्ाश्नङ्ाह | कामखेति प्रद्यवायपरिहाशदरेर्पि - कामित्वं यक्कमिति ara | व्यापि fra कम्भेयि काम्यमानं फलं विध्युरेष्े शिचित्र अवमिता- Wee | आअगेकोति कन्मेभिरनेकैः साधनेवंहुरितमिवर- खादिसाध्यं तदेवास्याश्चतमपि बिध्युदेशे end भवति | wate gta न्त्‌ स्तत्तत्कामस्य Urata समतेखदा तिरेकेख परश्च मुचपत्तेरता नि्छाऽपि कामितफलमस्ीत्यथंः | नम्‌ वेदिकषानां await नियतफबत्वाल्कामेऽपि गियतषलेा युक्षस्तथाच frag तदभावान्न कामितं we सेक्छति तचा अनेकएसेवि we तानि पुरषमाचकत्तश्चानीति कुतो तिबच्ितसच्धाखसिदि- GUY | दारेति गग्धविरक्तेमापि दिशा wale तान्धनुद- याजि तावता विधे्रिताथेत्वात्तथाच कचं फलबाडलस्यमिन्या- Were) पुनः पुगखखेति यावष्वीवेापवन्धादारुचिखिलिरिति ara: तहिं यावष्नीक्ुतिवश्नादगेवा्मामु याग्धबवरतमभि- शोचादोनि कुता यथाक्तसद्थासोपपत्तिरितवाग्रक्छारह | Tawe- fa) बिरक्तश्टडिजिवयत्वं अुतिमन्धयोदपसंश्रति | wa xfs

यन्त॒ यावच्नोवग्रुतेरपवादा feufaaaawaricte वदपि कामिग्रशिकिषयत्वान्न sewed प्रव्रजेदिति fare.

i

८०४४

अथ rien: पतिमाघयात्यातिमाथे ओपवना- Sroaa: पेातिमायात्पोत्तिमाष्ा ओैपवनद्वैप-

are mare भ्ररीरस्येतरवापेचया वा यावष्लीवश्चुतिगे fe

GT

efaqawar: पारिवाञ्यप्रतिपत्तिरस्ि तथा मन्धे्यंसा- दिता विधिः | रैकाज्रम्यन््ाचाय्था इत्येवमादीनां खजि- यवैश्तापेशलं तस्मात्पुरुष सामर्थश्ागवेराग्यकामा्पे- चया व्यत्यानविकष्यक्रमपारिवाञ्छप्रतिपसिप्रकारा विरूध्यने अनधिशतानाञ्च एयम्विधानात्पारिवाच्यसय चातका वाऽखातको argatfucafyar वेत्यादिना | त्नात्‌ बिद्धान्याख्माग्तराष्छधिषतानामेव दति जी दार स्छकभायये षष्टाध्यायसख पञ्चमं ब्राह्मणं अयानन्रं याश्नवखखगियस्य काण्डस्य AT Ww |

a cm ree

faure | afarefe jucral faeyata afeacara aay QQ कम्भावसानतं Brasdtary | ufarafa यावव्नो qaaneacare | इतरेति कयं सा छचियवेश्यवि- घयत्वेन प्रत्ता चंव्थिकाजामपि पारित्राव्यपरियशादिग्या- wate | होति + यावश्नीवश्चरतिवद्‌ काअम्यप्रतिपादश्स्मती नामपि सचियादि बिषयत्वमाङ | तथेति अतिस्मतीमां कम्म तत्व द्धासायानां भिन्नविषयत्वे फलितमुपसंहरति | तस्मादिति। यन्त॒ काडकुरान्वाद योऽपि कम्माख्यगधिहछता aqua रव शतेति ware | अगधिङ्गतानास्ेति carta भागायां ear. भिरत्सन्नाभि खस्यामस्यां ufcemfucafua दति मेदः | आाञमाग्तरविषयश्रतिद्मती मामनधिज्ञतविषयत्वाभाके सिड- ay faxnafe | तद्छादिति। ष्टे पचम area ay

तदेवं fawrceter अतिस्मतोनामापातते विशडागामवि- रोधं ufaqrare वंश इत्स्यायमाङ | अथेति साङ्धपाङ्स्य

45

८४६

° वनः काशिकत्कशिकः केारिडिन्यात्काणिडिन्यः शाख्डिल्याच्छाण्डिल्यः काशिका saa गोतमः १? आरिवेश्यादारिवेश्यो गाग्यी- दाग्यी गाग्यीदराभ्यी गेतमादातमः सेतवास्षै- तवः पाराशस्यायणात्पाराशय्यीयणेा गाग्यायणा- APA उद्ालकायनादु दयानकायना जावाना- यनान्नावानायने माध्यन्दिनायनान्माध्यन्दिना- यनः सेाकरायणात्साकरायणः काषायणात्काषा- यणःसायकायनात्सायकायनः कशिकायनेःकाशि- कायनिः१२१९ पृतकाशिकादूतकाशिकः पाराश- ग्यीयणात्पाराशय्यीयणः पाराशय्यत्पाराशय्यौ जातूकण्यान्नातूकरण्य आसुरायणाच्च यास्का- चामुरायणख्रेवणेख्रेव णिरापजन्धनेरोपजन्धनि- रासुरेरासुरिभोरद्ाजाद्नारबाज आत्रेयादात्रे- ये माण्टेमाण्टिगीतमादैतमेा ओतमादतमेा

भा गयथा मधृकाण्डख व्रः | व्यास्यानन्तु Pag | TY खय- म्भ wee नमः ॐमिति इद्‌ार कं षष्टाध्यायस्व वंशब्राह्यमणं षष्ठं इति ओमङ्गाविन्द्‌भगवत्पृच्यपादजिग्छस्य

चा ASK ACA परब्नानन्तग्यमथयश्यब्दा्ं माड | खनन्त- रमिति॥ यथा प्रथमान्तः धियो wee weary इति wore चाख्यातं तथाचापीव्राह | खास्वागन्तिति रवमानमोप-

४७

Se वात्प्यादासस्यः शाण््डिल्याच्छाण्डिल्यः केगास्या- HATA: काप्यः कुमारदारितात्कुमार- दारिता गालवादालवा विदभकिण्डिन्यादि- दर्भकिण्डिन्योा वत्सनपाता वाश्रैवादत्सनपादा- रवः पथः सेभरात्पन्थाः सेभराऽयास्यादादधिः रसादयास्य आदधरस आमूतेस्त्वाष्टादाभूति- स्त्वा विश्वरूपाल्वाष्टादिश्वरूपस्त्वाशाऽश्वि- भ्यामश्विनोा दधीच आथर्वणाद्ध्यदुथर्वणाभ्थ- SUT देवादथवी देवा मृत्योः प्राध्व्श॑सनान्मृत्युः प्राध्वंसनः प्रध्वसनात्प्रध्व सन कशषेरेक िर्विप्रचितेर्विप्रचितिर्बषटर्यशटिः सनारोः सनारुः सनातनात्सनातनः सनगात्सनगः परमेशिनः परमेष्टी AAT FA स्वयम्भु AAV नमः१३१ षष्ठं ्रालमणं ? इति बृहदारण्यके FET ऽध्यायः उपनिषत्सु चतुर्थीऽध्यायः१\ 0

भा ° परमदंसपरित्राजकाचार्ययस्य ओरश्डरख्य भगवतः छता दार ्थकटीकायां षष्टाऽध्यायः

we परत्तिभ्यां ससन्यासं सेतिक्तंवयताकमात्मन्नानमम्तत्वसाधनं सिमिन्युपसंत्तुमितिश्व्दः परिसमापो मङ्लमाचरति | wets तत्सत्‌ इतिञओ्ीमत्परमरङ सपरित्राजकाचाग्य- खनरीमच्डडामन्दभगवत्पूज्यपादशििष्य अीमडगवदानन्दश्नानविर- चितायां बोम इदारणकभाव्यटीकायां वरे पपाठके AS जायं | समाप्तश्चायं षष्टोऽध्यायः

५४८

अथ सपमाध्यायधारम्भः 1

ॐ. दरिः पूर्णमदः पूर्भिदं GAC TRY पूर्णमादाय पूर्णमेवाव शिते 1

भा पुर्ंमद इत्थारि fad काष्डमारणभ्यते। अध्याव- सतुषटयेन ATA साशादपराशद्रह्मयश्रात्मा सव्वाकरो निरूपाधिकाऽग्नायाद्यतीतेा नेति नेतीति ब्परेश्ण निद्धारिते afeert केवलमग्डतत्वखाधनमधुगा Te ara: सापाध्कस्य शब्दाथारिव्यवहारविषयापख परस्तादनुक्रान्यपाखनानि कब्मभिरविरद्धानि प्रहृष्टान्‌ दयसाधनमानि क्रममुक्रिभाञख्ि यानि तानि वह व्यानीति परः wee: | सर्व्वीपासनशेषतेनादूारो दमं दानं दथामित्येतानि विधिद्छितानि dag: पूष न॒ gafegrad व्यापौत्येतल्िष्टा adft द्रष्टा | अद दति अपरोालाभिधायि सर्व्वमाम तत्परं AEA |

qatar wart eat agg बादन्वाये- नाक्षमिदानीं काान्तरमबतार्यति | पुमिति Taree aq Gay THT समफालाद लं लिखकाण्डारम्मेने बादर पुम्यचागुक्ठं परिशिष्टः बस्तु खिलश्रब्द्वाखमरीन्वाहाणाय- चुरुयेनेति | aan cay इति wa: अनगतत्साधन

WT

४८ .

भा ° तत्छम्पुखंमाका शवत्‌ व्यापि निरन्तरं निरुपाधिकं

GT

तरैवेरं सापाधिकं araere sauce Gi सेन Sue परमात्मना ग्याणेव नापाधिपरिच्िखेन fatar- मना | तदिदं विशेषापन्नं काय्यत्मकं बह्म पुात्कारणा- त्म उदच्यते Sigua उद्ूच्छतीत्येतत्‌ | यथपि कागा- नेद यते तथापि यत्छखरूपं qed पर मात्मभावं wefa पृ्मेवाद्धिच्यते | पुष्य काय्योत्मना ब्रह्मणः पुषं पूषंलमादाय Wists खरूपेकरसत्वमापाद्च विद्यया sfaqat रतं खतनाजापाभिसंसरगजन्यलावभासं तिरत पुखमेवानन्तर मवा प्रश्चागचनेकरसखभावं FAS WHT- वशिग्यते | Wem WY A इदमग्र आसोग्तरात्माममे- MAF | तस्मान्तल्सव्यमभवरि त्येषोऽख्छ मन्नस्या्ंसज WH- ward: quae दति ce पृथंमिति। ब्रह्म वा इदमग्र

निडधारितमिति पृष्व सम्बन्धः। शब्दायादीत्धादिष्यब्देन मान मेयादियः। दर्यां शिचेदि्यह्कवागीति we ऊँनकाराटि यच खाधमत्वेन विधित्वितं तत्पुन्बाक्तमेक्धश्चानममु वदति | पुखमिति॥ वयवायमुक्ता समुदायायथंमाहङ। तत्छम्पुखंमिति we: पूख- fata we anc दश्नयितवा wae दश्यति। तदे- वेति wi सोपाधिकस्य wefsanrere | Safa ाव- ware | नोापाधीति वयसपद्डितेम तविशिष्धेन eta पूतां waar: किन्त aay खरू्पेगेत्यथः। शच्या तच्च पदाथंवबक्ता aaa aren कथयति। तदिदमिति। कथं का- ग्या्गेरिश्यमाखस्य पुखंत्मिव्शद्साङ यद्यपीति ल्च्छप- दाथक्छशच्चानफकमुपन्धस्यति | पुंस्येति उपक्रमोपसंशरया- रुकर्प्यमेवे तितात्पग्यकिकः सङ्किरमे। यदुक्घमिति + कथ

. ९४०

भा०आसीदिन्यस्यायः। तथा FETC) यदेवे तदसत यदमृज ATH इति

WAST MTA पृषं ब्रह्म तदेवेदं Tease मामरूपापाधिसंयुक्रमविद्ययेद्भि तस्मादेवं परमा्थेसख- खूपादन्यदिव प्रत्यवभाखमानं तच्दात्मानमेव परं पुषं ब्रह्म विदिलाऽहमदः पुषे ब्रह्मास्मीत्छेवं पुखेमादाय faxwear- परंसवरूपतामविद्यारूतां नामरूपापाधिसम्पकंजमेतया जद्मदिद्यया yeaa कवखमविभरिव्यते 1 तथा चक्रं तस्मा त्व्वमभवदिति यः स्यीाप॑निषद्थी we एषोाऽनेन मन्तेणागुद्ते उस्र सम्बन्धा ब्रह्मविधासाधन- aa fe amar साधनान्याद्धाररमरानदया- wifa fafufen ta faanatweqaTesrarearx-

Ge पुसंकण्डिकाया बद्धक्रण्डिकया सहेकाथेत्वेगेकवाक्धयत्वमिव्याग्रद् तद्युत्पादयति | तचन्धादिगा॥ उप्रक्रमेयसंहारसिङे Twa Roza संवादयति | तया चेति।

बदात्मनोरेक्येभेकवाक्धत्वमित्याश्द्योक्तमपनीवय ATTY माद wa इति पसं यद्भश्येति यच्छब्दा अश्व्यः उक्तमेव व्यनक्ठि | तस्मादेवेति | Garaget दशंयित्वा Arenas दशयति | वद्यदात्मानमिति उक्तविद्याफलवाक्छापकरममम- कूलयति | तथा चोक्तमिति केवलं ब्रह्मकण्िक वास्य मग्स्ये- वाक्त्वं faa सव्ब(मिरुपजिषद्धिर्म्वा | यः सन्बापनिषद डति खमवादफलमाडह। sucfa | तदेवस्फटयति। बद्य- विद्येति तस्माद्य॒क्ता ब्रह्मणाऽमुवाद इति शेषः कथं तडि सन्ना प्रासनष्नेवत्वेन विधित्वितत्वमेक्नारादीनामक्षमत ee | खिकेति अदितीयं weqived wel प्रलया बदयबदाविवयं

८५९

arewarfa च। wan वष्धयन्ति। पूरात्कार णात्पूखं काययै-

WT

मद्धि च्यते | उद्धिकं काय्यं वन्तंमानकालेऽपि पुशंमेव पर- मा्थेवस्तण्डतं दतरूपेण पुनः प्रलयकाले पुंसय काय॑ पष्वेतामाद्‌ायात्मनिधिलात्पृष्ंमेवाव्चिष्धते कारणद्पं | एवम्‌त्पश्तिखितिप्रलयेषु चिष्वपि कालेषु कायकारणयोः qdda सा चैकैव पुषता कायेकार एयेभदेनैव वयपदि- Wa | एवश्च तथा देतादईैतात्मकमेकं wey यथा किख समद्र जलतरङ्गफेनवृदुदाद्यात्मक एक एव यथा जलं सत्यं तदुद्धवाख्चंतरक्गपोनबद्दादयः समुद्रात्मण्ेता -एवाविभावतिरामावधर्बिंणः परमाथंसत्याः। एवं सव्व मिदं दतं परमाथैसत्यमेव जलतरङ्गादि स्थानीयं समद्र- जलस्थामोयं तु परं ब्रह्म एवञ्च किल दैतस्य सत्यले कश्म- . काण्डस्य प्रामाण्यं यदा yaad दैतमिवाविद्यारृतं ग-

efewern विशेषं vat तस्याववादः | तता दैतादेतरूपं WY सर्व्वापनिवदथः॥ तदेव ब्र्यानेन aaa सङ्किप्यत इति भट प्रपश्चपनच्चमव्याप्रयति | अथेत्यादिना काय्यक्ारणयोा- रत्मसिकाने परंत्वमक्का स्थितिकषालेऽपि cere) sfxofafa y प्रयकाकेऽपि तयोः geet दश्नयति। पुनरिति।॥ कालभेदेन काययक्षारययारक्तां परतां निगमयति | रखव्मिति॥ काखयकार- wa पूखे aufe कथमदेतसिह्िस्त्याश्दयाष | सा चेति | कथं तङि cath Tae तदाह | काय्थकास्णयोारिति।॥ रका पूखता पदि ष्यते दये (रिति fad लम्समथमाइ | रवश्ेति। रकां हानेकात्मकमिति विप्रतिषेधमाश्ङ्य ceraa निराचष्टे | यथा किलेति रवमेकं ब्रद्यानेकात्मकमिति wa: | बहणे देतादेतात्मकलेऽपि त्यमदैतमसत्चमितरदि्राण्याश। यथा

` <

भाग्दष्ठिकावदमुतमदेतमेव परमार्थतसदा fae कर्मकाण्डं

GT

विषयाभावाद प्रमां भवति

तथा विरोध एव स्ादेरैकदेश्धतापनिषत्ममाखं परमार्थताऽदैतवस्हप्रतिपादकलात्‌। अप्रमाणं कंकाष्ड- मशदरैतविषथलात्‌ तदिरोधपरिजिरीर्वथा अत्थेतदुक काग्थकारणयोाः सत्यत्वं समुद्र वत्‌ पुखंमद दृत्थादिनेति। तदसत विशिष्टविषयापवाद विकसख्ययेरसम्भवात्‌ | ₹हीयं सखुविवक्िता कश्पना area क्रियाविषये उत्मेप्राप्त- सखेकरे ओाऽपवादः क्रियते चथा अरिंबन्रव्यग्डतान्यन्यज aitha इति हिंसा सरग्वभूतविषया सर्गे निवारिता तीयं विशिष्टविषये च्योतिष्टोमारावभुज्जायते। तथा वस्तु-

चेत्घादिना दतस्य Wada wears ति मनु कूषयति। खवश्धति॥ fare दावमाङ। यदा पुनरिति॥

GY कम्मकारडाप्रामाख्छे नेत्याह तथाचेति | विरोधोऽष्य- बनविधेरिति we: | तमेव विरोधं साधवति। वेदेति we ate विराघसमाभिखतजाह | afetrife प्रां vende. vara varae) तदसदिति।॥ fafacafedie aq afe- बयोत्छमापवादयाविंकल्पसमुश्चययो खासम्भवं ay प्रतिच्रा- भागं विभञजते। Wifes तच्च wages हेतुः विड्डाति। कस्माद व्ादिना॥ यथेत्यादियन्थस्य तथेत्वादिना सम्बन्धः| क्ियायामत्समापवादसम्भावमामदाशरति | यथ्ेवादिना॥ वथा Sata क्ियायामुव्छगापवादोा Reafate Wa) qa Sareea दाङानन्तिकमाङ चेति विषयभेदे सत्त्यभाप- वार era तावदडितीभे wate सम्भवतः। fe बद्यादब- aq नायते नीयते चेति सम्भावनास्पमदमिति are | उकत्छमाप- बादानुपपत्तिवद््‌बृद्धजि विकस्पागुपपत्तेख | वदेकरसमेषितय्

< दे

भा ° विषय tered ब्रह्मो्छर्भण प्रतिपा यनसखरेकरेशाऽपव-

WT

दितं शक्यते ब्रह्मणाऽदेतलादेवैकदेशलवानुपपन्तेस्तथा विकल्यानुपपकेख wafers पोडरिनं गटाति मातिराजे arefes wert यदणागरदणयोः परषा- धोगलाद्धिकसल्यो भवति लि तथा वस्हविषधथे Fa ar स्थाददेतं वेति विकश्यः सम्भवत्थपुरुषतग््लादात्मवस्ठनेा fatrare देतारईतलयोरेकलस्ल तस्मान्न सुविवचितेयं awa अुतिन्यायविरोधाश सेन्धवघनवत्मश्ञानेकर सघनं मिरन्तरं पुव्वीपरवाद्ाग्यन्तरभेदविवजिंतं सवा्चाभ्या- नरमजं नेति मेत्यस्यूलमनणमजमजर मभयमग्टतमि्येव- aren: yaar fafgarer: संश्यविपव्धासाब्रहारदिताः wat: समुद्रे प्रकिप्ताः स्यरकिञ्चित्करलात्‌ | तथा न्याय- विरोधेऽपि सावयवस््ाने कात्मकस्य क्रियावते निच्यलामु- पपत्तेः निव्यलश्चात्मनः सत्यादि ग्रनादनुमीयते तदि-

frare) cafe, बिकल्पामुपपत्तिमपपादयति यथेन्धादिना सम्मति समया सम्भवमसि दधाति | विरो धाति उत्छगा पव(- दविकषसखपसमश्चयानामसम्भवान्र युक्ता THM नानारसत्वकषस्प

नेति wfeaary | तस्मादिति परकीय कस्य माग पपन्ता ta

न्तर प्रतिश्चाय अति विरोधं प्रकटील्त्य safer प्रक्टयति। तयेति बद्थाऽनेकरसत्वं स्यादिति शेषः | नितवबल्वानपपन्तेसा- त्मनो नित्त्वादीकारविरोाधःस्यादि्ध्याषहारः। नन तस्य frre माक्नेक्रिवते मानाभावादिति osatyatarcyt पताह | नित्यत्वशख्वेति॥ सत्धादिदशनादिनादिश्ब्दनसरण्व तु कम्भान्‌- खतिशग्द्विधिभ्य cefancara हेतवे wea) खनमीयते करयते खीश्रियत इति aaa) तदिराधख सग्यादिदशनङ्नता-

US

< ४४

भाग्राघधख प्राभ्जाति। afta भवत्कल्यनानयैकयश्च स्फुटं

एवं wifey परे wares | अङ्ताभ्यागमङरूत- विप्रणाज्प्रसङ्गात्‌

गन्‌ ब्रह्मणा रैतादैतात्मकले समद्रादिद्ृष्टान्ता विन्ते कथमु च्यते भवतेकष्य देतादेतलं विरद्धमिति wafareara नित्यनिरवयववद्डविपयं fe विर gaa-

वचाम दैतादेललस् काग्ंविषये सावथवे। त्माच्छरूति-

खतिन्यायविरेधाद नृपपन्नेयं RAAT | Tat: कल्पना- था वरमुपनिधत्परित्याग एव श्रध्येयतवाख WTS wert fe जननमरणाद्यनथे्रतसडहस्तभेदसमाकुखं

कनि त्त्वान्‌मागविरोधश्ेत्यंः | खात्मगेाऽनिव्ते राषान्तर- are | भवदिति। WHMB TMU UM कल्यते | TATU कमात्मनि- wea स्यरटमेवापतेदि व्यक्तमेव रफुट यति स्फुटमेवेति ब्रह्मा नानारसत्वे निरोधमुक्तमसश्मानः Sta सारयति afeafa y SARS at काग्यत्वसाबयबत्वाभ्याममेकात्मकत्वमविलजं RW जिद्मल्वा्चिरबयबल्वाच मानेकात्मकत्व युक्तमिति वेवम्बमादश्ेवन्रु- Weary | मद्यादिना | Wea मानार्सत्वकस्यनान पपत्तिम पसं- wefa | तस्मारिति y खजा fae: शाखताऽय पराव waren: wae: | नभ प्रत्यद्लाद्यविरोेनापनिवदां विषर्सिद्यथमेषा waar कियते | तया कचं सान पपन्ने षाण RTS | अस्या रति facade कल्पितेऽपि तश्रामाख्यानु पपक्तेरबिष्गेषादिवि भावः। किच ब्र्मयेा मानारसल्वं लोकिकं वेदिकं वा। are) तस्यारकिक- ल्वाक्षन्नानारसत्वे लोकस्य aware दितीयः। वच्च मानारस- त्वस्य ध्येयत्वेन Wawa बा शास्धेवामु परे श्रादि व्बाहइ | अथ्येवत्वा- Wf, तदेव स्फुटयति। Wifes caw नानारसं we न्‌ wre. परकाशमिनाङ swf अकारादुपदिश्नतोताहछव्बते

eu

भा° समद्र वमादिवत्सावयवममेकरसं Hy ध्येयल्रेन विश्ञेधल्ेन

च्छा

वा अरत्योपदि श्वते प्रन्नानघनताञ्चोपदिष्ठते। एकपैवा- मुद्र व्यमिति चानेकधा दश्रनापवादाथ BAT: ष्ट्य माप्नोति xe नानेव पश्वतीति। ae श्त्या निन्दितं तन्न क्लैब्यं यश्चन क्रियतेन शास्त्रार्थ ब्रहमणिऽमेक- रसत्वमनेकधालश्च देतरूपं निन्दितलान्न Tee | रतान WAY: GRATIS ब्रह्मण सद्‌ ठव्यला प्रशस्तं | प्रशस्त- ary शास्त्रा भवितुमरंति | युक वेरैकरेचस्या- wary कम्ंविषये डताभावाददैते प्रामाष्यमिति तन्न यथाप्राप्त उपदेशाथंलात्‌। हि दैतमदेतं वा zg आतमाचमेव पुरषं ज्ञापयिला पञात्कश्मं वा ब्रह्मविद्या-

च्पगेकधा दश्रगापवादाश्च नानारसं WY Wet A भव- तौति we: 4 मेददग्रनस्य निन्दितत्वे लन्धमधेमाश | यच्चेति अक्त सत्वे प्राप्तमथ कथयति | we नेति सामान्वन्धायं yaa याजयति | wae इति nate शाखा थेस्तजाङ बज्विति FRACS प्रागक्तं दोषममभाषते | यनक्तमिति yo कम्म॑का- WY कम्मविवयेन प्रामाग्यमसदहतविषवयत्वाद्भष्यकाणडस्य aes प्रामाखे परमायोदेतवसरलप्रतिपादकत्वात्तथा विरोधोऽष्ययन- जिधेरित्बनुवादाथः॥ कम्मकाण्डप्रामाख्ं प्राचे | anfa प्रसिद्धं मदमादाय ava विभिगिषेधापदेश्स्य परत्तिनिर- तिदारा्ं वत्ान्न कम्मकाग्डानर्थ॑कधमित्यः | गन्‌ शास््रमेवादो मेद गोधयित्वा पञचादशभ्वदयसाधनं कम्मापदिश्नति | तथा नाखि मेदस्यान्यतः प्रा्तिस्त are) Wife यथा fe WIS MAAS परषं प्रत्य हतं वस्त गाधयित्वा wangwfaar- मुपदिश्रतीति नेष्यते तथा प्रथममेव परषं प्रति इतं बोधयित्वा

पु नबाधवतील्वपि नाभ्वपेयं प्रथमतो मेदवेदनाबख्याया-

८४९

wrewiufenfa wret चापरेश्ार Sa जातमाचं mie

aT

बुड्धिमग्धलात्‌

दैतस्यागेतलवुद्धिः मरथममेव कस्चिक्छात्‌ येन tae सत्यलमुपदिश् पञ्चादात्ममः रामाख्यं प्रतिपादय waren) मापि पाषण्ड़भिरपि अ्रखापिताः wee ware श्कोयः तस्माद्यथा प्राप्तमेव देतमविद्याषतं स्ाभाविकम्‌पादाय सखाभाविक्येवाविद्ययाऽय॒क्षाय राग- देवादिरोषवते यथाभिमतपरूषार्थसाधनं कब्मापदि-

मस्य शास्त्रानधिक्ारि लादि चयः CaaS ars AY AAG

तदेव नास्तोत्(ड | चेति।

गमु दतस्य सत्यमबुड्यभावे अुतेरक्वानु्ानाय पुंसां ww पपत्तेः सप्ामारणसिद्यथमेव देतसत्थत्वं अतिन. धरयिष्यति Tare | Grate देतातत्ववादिषु कम्मजडामां प्रदेष प्रतीतेन प्रथमदताद्टतत्वबड्धिने देतसत्धत्वं त्वयस्तत्परिचब- होमानामपि इतस त्वत्वाभिनिबेशादि व्यः faqs tear शास्तप्रामाश्यविधातकं यता बोाङ्ादिभिः saa प्रद्यापिता शिष्या इदतमिथात्वावगमेऽपि खगकामश्धेत्धं वन्दे वेत्षादिग्रा- ew प्रामाण्यं सहन्त तयाचिशाकादिशास््रस्यापि ware भविष्यति साधनत्वश्र्यनपारादित्ाह | नापीति काड- इयस्य भरामाण्णापप्भ्िम पसं हरति वस्मादिल्ादिना प्रसिडा asa जियादिरूपे देते दावः सातिशवल्वादिष्छहश्मं विवे करतदते AWE तादिपसेतमादासीन्यापश्चितं wey तसि ज्नवस्धानं Vaal तदथिमे Gaye साधनचतुरटवसम्पद्नायेथः faq AMUSE Fe वा काग्येविरोधः wy | बाच rary) येति अवख्ामेदादे कस्मिन्नपि qed काण्डद यस प्रामाण्छमवि खड | इत्येवं fat सत्व पनिषद्धाखत्वश्चा नोत्प ब- म्बरः नान्तरीयकत्वेन धाते TTS] पुखवमेराकाङ्च्छं जायते

८५७

भाग्गत्यये पथाप्सिद्धश्ियाकारकफखखरूपरोषदशंमवते

ST

तदिपरीतादासीन्यखरूपावस्छाप्रा्थिने तदुपायभूतमा- त्मेकलवदशंगाल्मिकां ब्रहमविद्यामुपदिक्नति wad ति तरोदासीन्यसखरूपावस्छाने फले WR अस्तस्य yrare प्रत्यर्थिंलं निवन्तेते। तदभावाच्छास््रस्यापि भास्तत्वं तं प्रति fravin एव तथा प्रतिपुरुषं परिसमाप्तं ज्रा्लमिति न॒ शास्तविरोाधगन्भाऽप्यस्ति | अरैतश्ञानावसानलाच्छा- स्तरभिव्यशासनादिदेतमेदस्य | अ्रन्यतमावस्थाने fe विरोा- धः ख्यात्‌ | अवस्वितस्छेतरेतरापेकलातु weafwante- मानां नान्यतमेा व्यवतिष्ठते wawatet तु कख विराध wiwaqarea केवले शिवे सिद्धे arafatram saya tt

facrmy wea प्रति शासनस्य weeafa | पङत्तिवोा facfoa faaa anata वा| dat येनापदिश्येत तष्छास्त्रम- भिधीयत इति न्धायात्कवल्ञन्यं प्रति vawanrfefachea: शास्त्र MaMa Wise धम्माभावादडिरोधासिरिरिव्य्ंः watered दशिंतन्यायं wanfafeata | तथेति च्राना- Ze विरोधाभावमुपसंहरति | इति नेति कच्यान्तरः प्रत्या | च्यदेतेति तज्च्षानात्पव्ये मेद स्या वस्थितत्वात्तमविद्यमादायाधि- कारिभेदादवस््ाभेदादडा काण्डयोारविरोघधसिद्िस््व्ियः॥ भेद मेवापपादयति | अन्धतमेति श्िव्यादीनामन्यतमस्येवाव- खानं चेदवख्ितस्येतरस्िंख सापश्वत्वात्र सोऽप्यवतिषेत ऋामाद्यागन्यतमदयेवावख्यानं सर्मषामेव Rat यथा प्रति- भावमवद्यानादतोा ua विरोधश्नहेव्थः | sq विरोध- शङ्ख भावमधिकविवच्छयाऽमु वदति | स्वति

भार

ST

<

अथाणन्दवगम्ब Wa: | ईैतादेतातमकलेऽपि शाख्लवि- राधस तुष्लवात्‌ | यदापि समूद्रादि वत्‌ देतादैतातमकमेकं ्रद्माश्चपगच्छामे नान्यदखवन्तरं तदापि HATA STE विरोधा मुच्यामहे कथं एकं fe परं ब्रह्म दईैतारईैता- ककं तच्छाकमेादाद्यतीोतलादुपदेन्ं angi VITUS AYN दैतादेतरूपख ब्रह्मण URNA गमात्‌ अथ दैतविषयस्यानेकलादन्याऽन्य उपदेशा ब्रह्मविषय उपरे दति Sua देतात्मकमेव Wy बान्यद- स्तीति विरद्यते , यस्िग्दैतविषथेऽन्धान्य cate: Brat डेतश्चान्यदेवेति ware arat विर्ङ्धः। TART दकेकत्ववदिश्नानेकलेे ब्रह्मशाऽन्य पदेश्रदृण्ठादिकर्पना सम्मवति। डि wanfeaarenrae देवदन्ते arae-

a 01111111 SSS

कथं कैवल्यं विरोधाभावस्य सत्त्वादि बाण द्चाह नापीति अदतत्वाटवाभावस्थापि तच्चनिमच्ननादित्धाश् अत रशवेति॥ च्टितीयमेव aq दतातमकमित्यपपादिवसिदानौं wear देता देतात्मकत्वाभ्चपममेऽपि facia ward परिरन्तमि- ता अयापीति तुच्यत्वा्तदभ्यपममे cufa ia: | उक्ष- मेवेापदिश्ति | यदापीति रेतादेतात््मकमेकं ब्रह्मेति wa we विरोधो समाश्नीयते।॥ दवमदतख्ाधिल्लत काठदयप्रामा- शसम्भवादि व्ाख्िपति | कथमिति ब्हबिषयः wanes: किंवाऽत्रह्मविषयः प्रथमे देतादेतरूपस्येव ब्रह्मडाऽभ्य पगममा- सस्य नित्बमुक्तत्वाप्रोपदेशः सम्भवतोन्ाद् | रकं wifes लस्यापदेशाभावे हेत्वन्तरमाह | चेति उपदा Fe क्या <न्धाऽनन्यो वा नादयोऽश्वपगमविरोधात्‌ | दितीवे भेदमन्त- रेथपरेश्योपरेश्काभावासम्भवादिति भाव. कल्यान्तरम्‌व्थाप- यति | अथेति प्रतिश्चाविरोशषेन निराकशति | वदेति कि

५४८

wre येदेवद्‌ तेकरेभभूतयेवागपरेशै ad: केवल उपदे- We ग्रहीता देवदक्षस्त Meat नापरे ग्रहीतेति कश्पयितुं wad | समद्रौकादकात्म लवदेकलविश्नानव्वा- देवद सस्य | तद््ाच्छरतिन्यायविरोषखाभिमेताथाबिद्ध शवं कण्यनायां ख्यात्‌ तस्माद्यया व्याख्यात एवास्माभिः VERT CHS मन्त्रस्यार्थः

Ge TAY ASUS यः समब्रहद्ान्तः सम्‌ स्यात्परस्पसोपदेश्- स्यात्रह्यविषयत्वादि त्याह | यस्ित्निति खय यथा फेनादि- विकारायां भिन्नत्वेऽपि सुमगादकात्मकत्वं तथा arti भिभ्तवेऽपि ब्द्मख भाव विन्लामेक्धाद्रश सम्ममिति frou तत्राह | चेति Sa ब्रह्मत्वमङीछ्चतं चेद्रद्मविषय ख्बो- पदेः स्यादटेदस्याविचारितरमणोयत्वादित्य्थः। ननु नाना- रूपवस्तसमुदायेा ब्रह्म ततापदेशभेदादुषदेश्योपदेग्रभावो WG तु नोापदेश्यं उपदेशकष्ेति are | Wifes तच ₹हेतु- माइ | समुगरेति वथा समुडस्यादकात्मना फेनादिम्नेकत्वं तथा देवद सच्छेचच्रस्य वामाद्यवयवेग्बेकत्वेन विच्ञामवक्वात्र अयवखा- सम्भवस्तथा ब्रह्मणेपि गङ्व्यमित्यः | मतान्तरनिराकरयम्‌- पसंदरति | तस्मादिति खआात्मकरसस्य प्रतिपादिका अति- ATH AAI AMAA | अभिप्रता्यासिडि- भवत्वस्य नानचंकऋश्ेत्वादिना दधता | रवं कसपनावामेकाने- कातकं त्र्यो ्भ्युपगतेऽपीखचंः | परकोयव्यासखानासम्भवषफशि- ware | तस्मादिति।

भारः

wre

ge

ॐ२ खं बल्य 1

खं ब्रह्मेति मन्लेाऽयश्चान्यजाविनियुक्रं ce ब्राह्मणे arrasife विनियुज्यते अज ब्रह्ोति विज्ञेाभि- धानं खमिति fated विशेवणविशरेयये सामानाधि- aces fagar नीखत्पखवत्‌ खं ब्रद्ोति sewer qwegararaar faufaarsat fared खं ब्रह्मेति | UUNTE WY तदे शब्द वाच्यम शब्द खरूपमेतत्‌ | उभय- यापि सामाधिकरण्यमविरूडमिद ब्रह्मोपासखनसाध- मला थमे शब्दः प्रयुक्तः | अ्रत्यशरारे तदाखम्बगं गओेष्ठमेत- दालम्बनं परमोामित्यात्मानं युञ्जीत अआअमिल्धेतेमैवा- शरण पर पुरुषमभिध्यायीत fas ष्यायय श्रात्मा-

ध्यानर्रेषत्वेनोपनिषदथे wera तददिधाना्थे तस्मिन्विनि- यक्तं मन्बमुत्थापयति | खमिति xa तवेत्वादि वत्स्य कम्मा- we विगियुक्तत्वमाणद्याह wate विभिखोजकाभावा दिति भावः। afe श्वानेऽपि ard विभगियुक्को विनियेाजका भावावि्ेषादिताश्श्चाह | देति खं पुराखमित्धादि त्रा wa तस्य विनियोाजकत्वं ध्यानसमवेता्थंप्रक्ाशनसानच्यात्‌ यद्यपि मनग्ननिष्टं सामथ्यं विजियोजकं तथापि amare. रे काथेत्वाद्राशणख्स्य सामथंदारा विभगियेाजकत्वमविङ्मिति wa: | अचेति मग्धाक्किः विेषखविशेष्यत्वे ययोाह्सामाना- धिकरण हेतुकरोति | विशेषेति wae सत्ाकाङ्काभा- वात्‌ fa fartaatere | wo xfs निद्पाधिक्स्य सपा पिकस्य बा ब्रह्मणा विषयत्वेऽपि कथं तस्र शब्दप्ररुत्तिरि- त्वाशद्याङइ | यदिति किमिति etre ब्रहि Sewer am used तचा | xw चेति Suet ब्रद्यापासने

30

५६९ खं पुराणं वायुरं खमिति स्माह कारयाय-

भा ° गमित्यारेः | अन्यायाषम्भवाचापरेच्रस्य। यथान्यजामिति

चा.

भंसत्येमिद्युद्रायतीच्येवमारेा खाध्यायारम्भापवगयेाञ्धो- ङारम्रयोगेा विनियागादवमम्बते तथाथान्रमि- हावगमभ्यते | तस्माद्यामसाधमलेनेवेराङ्ारश्ष्दस्यापरे T: | यद्यपि ब्रह्मात्मादिश्ष्दा ब्रह्मणे वाचकासथापि afa- Wareargyar नेदिष्टमभिधानमेाङारोाऽत एव ब्रह्म प्रतिपन्लाविदं परं साधम

तच्च दिप्रकारेख प्रतीकलेनाभिधानववेम च। प्रतीकत्वेन यथा विष्णखादिप्रतिमाऽमेरेनेवाङ्कारो ब्रद्ेति भ्रतिप- WY: तथा दाडारालम्मनख्य wey प्रसोदति | एतदा- wat ओेष्ठमेतदालम्बनं परं | एतदालम्बनं ज्ञात्वा ब्रह्म

साधनमिल्यत्र मानमाह | तथा चेति Mae wa बार्यति। परमिति च्वादिश्ब्देन प्रवो धनरित्यादि wea | ऊकारो ब्रह्मेति सामाधिकरण्यापदेशस्य THIET साधनत्वमोाङ्गास्स्ये- त्धस्माद योान्तरासम्भवाश्च तस्य तत्साधनत्वमेखब्यमिव्याड 1 चअन्धार्येति wate प्रपञ्चयति | यथेत्ादिना अन्यत्रेति afer दीयश्चतियशयं। पवग खाध्यायावसानं | अथान्तराबगतर- भावे फलितमाह | तस्मादिति गम शब्दान्तरेष्वपि त्र्य बाचकेषु we किमिोंशब्द रखतद्यानसाधघनत्वेनेपदिष्यते लाश | यद्यपीति afee निकटतमं सम्मियतममित्यथः। भरियतमप्रयुह्णं फलमाह wa cafe |

साधनत्वेऽवान्तरविष्येवं cnafa तच्चति प्रतीकत्वेन कथं साधनत्वमिति एष्छति प्रतीकत्वेनेति कथमित्ध्याशहारः ufewefa | येति ऊकारो त्रद्येति प्रतिपक्ते किं स्यात

$ 9

५९९

° णीपुत्रे वेदेाऽयं sen विदुर्वेदेनेन यदेदि-

तयं ९११ प्रथमं बाह्मणं १?

Weare मोत इति wat: तच खमिति भौतिके प्रतीति-

GT

मेभूदिग्याइ खं पुराणं चिरन्तनं खं परमात्माकाञ्मि- we: यन्तत्परमाप्माकाभरं पुराणं खं तचक्राद्यवि- षथलान्निराखम्बगमब्क्यं यरहीतुमिति agrafaeat भावविश्रेषेण चादर आवेश्रयति विन्खङ्गाङ्धिता्यां शेखादिम्रतिमायां विष्णु यथा खाकः। एवं वायरं खं are रस्मिच्विद्यत दति वायुरं खं मन्ते खमित्युच्यते। पुरां खमित्थेवमाइ Asa कौरव्यायणीपुत्रः वाय॒रे हि खे मुख्यः TIAN TTA सख्ये Tat am इति मन्ते तज यदि पुराणं ब्रह्म निरूपाभिखरूपं यदि वा वायुरं खं सोपाधिकं ब्रह्म स्वथाऽयाद्धारः प्रतीकलेभैव भरतिमावत्घाधमलं प्रतिपद्यते wae सत्यकाम परञ्चा-

दाह | तथा शोति मन्लमेवं याख्याय ब्राह्षबमवताग्यं Bree | तजेव्यादिना | मग्नः GMT: | गनु यथेक्तं ततत्वं सेनेव रूपे प्रतिषन्तुं wwe किं परतीकापदेश्रेनेलाग्रद्चाङ | यत्तदिति भावविशेषो बुदधेबिषयपार वश्यं परित प्र्गन्रद्यन्चानाभि- मु खमे कारे ब्रह्माषेश्रमसुद्‌ाइरओेन उण्यति। यथेति कल्या- म्तरमाह | वायुरमिद्यादिना किमिति छखजाधिकरबमया- कतमाक्ाश्मच VHA Aare) वायुर हीति तदेव war- काश्ात्मना विपरिथतमिति ara: | वदिं पश्ठदये सम्डवमामे कः सिडान्तः स्यादित्धाश्द्याधिक्षारिमेदमाशित्वाह | तथेति अन्नन्तर स्वान्ययासिडिसम्भवारोङ्कगरस्य पतोकत्वेपि fan-

JKR

भाग्परश्चं ब्रह्म यदोङ्कार दति स॒ग्थग्रात्केवलख शब्दार्थ

GT

विप्रतिपन्तिरवैराऽयमेङ्धारोा az विजानात्यनेन यदेदि- तव्यं | AMT ॐकार वाचकाऽमिधानं तेनाभिधा- मेन यदेदितव्यं wy प्रकाश्चमानमभिधीयमानं वेद साधको विजानाच्युपलभेत तस्मादेदाऽयमिति ब्राह्मणा विदुः तस्माद्राह्मणाना ममिधानलेन साधनल्मभिपरेत- arercaraat वेराऽयमिव्या््थवादः कथमेादारो aye: प्रतीकत्वेन विहितः

` खं ब्रहेति सामानाधिकरष्याक्ख्य खतिरिदानीं वेदलेन स्वी wa षेद ऊकार एव | एतत्रभव एतदा- त्कः स्वे ग्यजुःसामादिभेदभिन्न एष BATT: | तद्यथा wear सव्वैणि पशानोत्यादिभ्रुत्यन्तरादितश्चायं वेर Sart यदेदितव्यं awed वेदितव्यं कारेैव

faufaarrgre | केवलमिति इवरच विप्रतिपन्तिद्यातका- भावादिति ara: | प्रतीकपच्तमुपपाद्याभिधानपच्चमु पपाद यति। वेदाऽवमिति | तदेव प्रपञ्चयति | तेनेति वेदेबवादो तच्छब्दो KE: aru विदुरिति. farafre शस्य तात्पय्यै- माह | तस्मादिति प्रवीश्पच्तेऽपि वेदोऽवमिव्यादि यन्य निव. तीत्याह | अथवेति विध्यभावे कथमचयवाद, सम्भवतीव्या- way परिहरति | कयमिद्यादि ना

बेदत्वेन fata सङ्गुङवि करणाभ्यां दश्रयति। wat Wis eae सन्वस्य मामजातस्यान्तभावे प्रमामाद | तद्ययति ata हेव्वन्तरमवताग्ये चयाकरोति। शतखेति। वेदितव्यं परमपरवा त्र्य) दे ब्रह्मी Sera दति खुबन्त- सात्‌ तदेदन साधनत्वेऽपि कथ्मेङ्कास्स्य बेदल्वमित्ाण्द्या |

ड्‌ eo

< ६४

त्रयाः प्राजापत्याः प्रजापते पितरि बल्मचर्य- मूषु्देवा ay असुरा उषित्वा Tas

भा °वेरेनेनाताऽयमेांकारो ac: | Tavera Aza बेदत्वमत

4

एव तसख्मादिशिषाऽयमोंकारः साधमलेन प्रतिपश्छव्य इति। थवा वेदः सः काऽसाऽयं ब्राह्मणा विदुरोकारं ब्राह्मणानां war प्रणवेद्रीयारिविकल्नपैविंेयस्तस्मिन्‌ WYATT साधनलेन THT वेदः यक्ता भवतीति ९॥ BAAD प्रथमं ब्रह्मणं |

अधुना दमादिसाधनचयविधामा्थाऽयमारब्भः) चय- श्तिसंख्याकाः अ्रजापत्याः प्रजापतेरपत्यानि प्राजापल्याः | ते किं अजाप पितरि mye freridgeia भाधान्याच्छिव्याः सन्त ब्रह्मचय्यंमूषुरषितवन्त Cae: कं a विशेषता देवा aver were ते चाषिला

इतरस्यापि अत wa वेदितव्यं बेदगेतुत्वादेबेन्बथेः प्रती- aug वाक्धयाजनां निगमयति तस्मादिति।॥ अभिधानयपच्ते प्रतोकपक्तेऽपि qantas यागवित्वा पद्येऽपि साधार- स्पेन योजयति अथवेति तस्य qari ace लाभं दशयति | afafafas ऊकारस्य aga उपाल्तिसाधमत्व - मित्थं -सिडमिल्धयुपसंङक्तुमितिण्न्दः ॥९॥ सप्तमस्य प्रधमं ब्राद्यशं Vw : `

WMC तात्यग्धमाइ धनेति तदिधानं सब्ब(- पाल्तिेषत्वमेति ava) आसख्यायिकाप्रततिरारम्भः पितरि ब्रह्मचग्येमषुरिति सम्बधः | प्रणापतिसमीपे aqaaaearta fated देवादिभ्यो . fed ब्रूयादिनाग्रद्चाइ | भिरेति।

>

५९५

देवा उचुर्बवीतु ना भवानिति तेभ्य देतदसषर- मुवाच इति यज्ञासिष्टा३ इति यन्ञासिष्मेति देचु्दाम्यतेति आव्येत्याभिति sara यन्नञा- सिष्टेति १११ अथ देनं aa उचुर्बवीतु ना भवानिति तेभ्यो हैतदेवाक्षरमुवाच इति यज्ञा- farsa इति यन्नासिष्मेति देचुर्दत्ेति आत्थे- त्योभिति trata यन्नासिषटेति १२१ अथ दैन:

arena किमकुनव्यन्निलुच्यते। तेषां देवा ऊः पितरं

चा

ग्रजापतिं fai किमिति atta कथयतु नोऽस्मभ्यं यदनुभ्रासनं भवानितिं। तेभ्य एवमथिभ्या एतद चर व्ंमाचमुवाच इति vary तान्‌ one पिताक व्यज्ञाचिष्ट इति मयोापदेशाथमभिहितस्याक्षरस्या्थें विज्ञातवन्त ्रादाखिन्नेति। देवा ऊचुः विन्नासिम्नेति विज्ञातवन्त वयं | यद्येवम॒च्य्तां fa मयोक्रमिति। देवा ऊचदम्यत दान्ता युयं खभावतः अता दान्ता भवतेति मेऽसानात्थय कथयसि दतर आरहामिति त्यादि यान्यं, तेषामिति निडोारये षष्टी ऊडहापाशगक्ताना- मेव शिव्यत्वमिति द्यातनाथा woe: | विचाराथपहतिरित्-

Sins परखमव चाचष्टे | मयेति | अमित्यनछामेव विभ भते | सम्यमिति॥ समानल्वेनात्तरस्य सब्वेस्यवाथवादस्यावयया

स्येयते प्राक्त देच तात्पर्यमाश | खभावत डति दान-

मेव लोभवागसू्पमुपदिषटमिति gat fates किमन्यदेव शितं

५९९

उ* मसुरा उचर्बवौतु ना भवानिति तेभ्यो हैतदे-

वाक्षरमुवाच इति यन्ञासिष्टारे इति यन्ञासि- ष्मेति हेचुर्दयध्वभिति आत्थेत्याभिति

. दैवाच यन्ञासिष्टेति तदेतदेवैषा देवी वागनुव-

दति स्तनयित्रदद्‌ इति दाम्यत दन दयध्व- मिति acaway शिक्षेदमन्दतनं दयाभिति n १दितीयं बाणं

भा ° सम्यग्यज्नासिषटेति | सामान्यमन्यत्‌ खभावता Tat युव-

ST

मता यथा wen संविभजत दत्तेति नाऽसमानात्थ किम- agra हितमिति मनुब्याः ॥९॥ २॥ तथाऽसुरा दयध्वमिति। करूरा यूयं दिं्ापरा श्रता दयध्वं प्राणिषु दयां कुरुतेति निवरेत्मरजापतेरन्‌शाखनमद्या्यनुवन्तंत एव यः पु प्रजापतिं वादीननु्शास साऽणयद्चाणनुजा- स्येव रव्या सनयिलुलचणएया वाचा | कथमेषा yaa देवी वाक्‌ कासो खनयिद्ुददद्‌ इति दाम्यत TH दवध्वमि- ति। एषां वाक्यानामुपलक्तणाय जिदंकार उच्ामेतेऽनु-

किथिदादिष्टं किंन स्यादित्याश्याह। किमन्धदिति॥ वथादेवा मनुष्याश्च खाभिप्रायानुसारेग दकारचयवये aay जग्टड- स्तथेति यावत्‌ दयध्वमित्त्र तात्पय्थेमीरवति | कुरा इति हिंसादीव्यादिश्षब्देन परस्खापहासदि एष्यते | प्रजापवेरनुभ्रा- सनं प्रागासीदिव्यच्च लिङ्गमाह | तदेतदिति खमुासमस्या- गुत्तिमेव व्याकरोति | यः पुव्वेमिति डति विसम्विकरवं सव्वं बशेन्तरप्रमापोहाथं | यथा दकारभवमथ विवध्िवं

८९७ :

ware ufat wafer: weg) Fata सद्या नियमस्य सा केऽ-

ST

wfegaruenceta प्रजापतिदाम्बत cu दयध्वमि- ATMA तस्मात्कारणादेतकल्लयं Bh

fa तत्चयमिद्युष्यते दमं दामं दयामिति शिकदुपाद- द्यात्मजापतेरनु्रासनमस्माभिः SAA awa मतिं TAA

तथा ख्तिः। जिविधं नरकस्येदं at arwaaraga: |

कामः कराधखथा लाभस्तस्मादे तचयं त्यजेदित्यस्छ हि fay: शेषः पब्वंसयापि रेवादीनुपदिश्च किमथ दकारचय- मृशारि तवान्प्रजापतिः एथगनुश्रासखनायिग्यः। तेवा कथं विवेकेन प्रतिपन्लाः प्रजापतेमंना गतं समानेनेव दकारमा- णेति पराभिप्रायश्चा विकरू्पयन्ति waa wrst- दाग्तलादादल्रादथाखवैरपराधितमात्मनोा मन्यमानाः ufgat एव प्रजापतावुषुः किं at वच्छतीति तेषाञ्च दकारभश्रवणमाजारेवात्मा्रद्धावश्रेन aca प्रतिपन्तिर-

तथा सनयिल्ुशब्देऽपि fad विवचितं चेव्रसिदिविरोघः स्यादि- त्धाण्द्याइ | wratatcfa + दण्ब्दानुकारमाच्रमच विवशितं वु नयिद्ुण्ब्दे चिल्वं प्रमागाभावादिव्थैः पटतस्याचवा-

` दस्य विधिपर्ैवसायित्वं फजितमाइ | यस्मादिति pene

उपादानप्रकषारमेवाभिमयति प्रजापतेरिति afafes- विध्यनसारेश भगवदा्धप्रङत्तिं दशयति। तचा चेति तदे- awa शिष्छोदि न्धे विधिच्ेत्कतं चयाः प्रजापत्था इत्धादिना ्रभ्धेनत्ाश्द्खय यस्मादित्बादिना afaaare | अस्येति सव्वं सेव चयमनृषेयं Uufe देवादीमुरिश्य दकारचयाशारण- मनुपपन्नमिति शङ्कते | तेति दमादिचयस्छ सर्गवैरनुङेयत्व सतीति यावत्‌ किञ्च एय्‌ एथगमृश्ासनार्धिनो देबादय-

`

भा ° भूत्‌ लोकेऽपि fe ्रखिद्धं at: भियाखानुजाखाः सन्ता

GT

रोषान्निवर््यितव्या इति अते युक्तं प्रजापतेदं कारमाचो- चारणं दमादिज्रये दकाराग्वयात्‌। रात्ने दोाषा- मुरूपेए देवादीनां विवेकेन प्रतिपत्तुञ्चेति फलन्ते- तदात्मरोाषन्नाने सति grat भिवन्तंयितु जक्यन्तेऽस्ये- माण्छुपरेगेन | यथा SATS AT दकारमाचेणेति॥

Sy दकारमाच्ाज्ारगनार्पद्ितमनमणशासनं fesdiare | एयगिति किमयनिदार्नीं aa सम्बन्धः दकारमाच- मशारयताऽपि प्रजापतेविभागेनागशासनमनमिसंशितमिवा-

. शङ्गा ते वेति चयं सर्व्वेरनदटेयमिति परस्य सिडान्तिनि

ऽभिप्रावस्तदभिश्नाः सन्ता यथोक्तमीत्या विकल्पयन्तीति योजना। परामिप्रायनक्ला इत्धपहासा वा। परस्य प्रजापतमनव्यारीना- ाभिप्रायस्षा इति ae. saat वा पाठः| wate परिशार- मतव्थापयति च्चेति GS तेषामव wet तथापि दकारमा- stem प्रतिपत्तिरिखाश द्याह | तेवाश्चति॥ तदथा दकाराथा दमा{द्तस्य प्रतिषत्तिश्तद्ारेादान्तत्वादिनिङत्तिरासोदिबधः। किमिति प्रजापतिदौषनच्लापनदारेश ततो देवादीमनुशास्यन्‌ दोषाञचिवन्तयिष्यति aate | लोकेऽपीति दकारोाशारबस्य प्रयोजने fag फलितमाच। खत इति॥ aya Ft वा कथ- मिद्यादि तजा | दमादीति प्रतिपत्तुश्च wa दमादीति wa: | इतिशब्दः. खयुश्चमतसमात्यचंः परो ufcercagtaa- ख्यायिकातात्पय्थे सिडान्ती aa watfeafa निद्ातदोाषा देबादथा यथा दकार्माचेग तता निवत्तन्त इति wa: | इति

wel ट्‌ाद्ान्तिकप्रदश्नाथयः | विशिष्टान्‌ प्रतनु शासनस्य प्रड- WMATA तदभावादमुपादेयं दमादीति शङ्कते | नन्विति

भा

चधा

८६९८

मग्वेत्लयाणणं देवादीनाम्‌ शासनं देवादिभिरयेकेक- मेवापारेयमद्यलेऽपि तु जयं ave: शिचितव्यमित्यचा- च्यते। पर्दे वादिभिर्विंभिटैरनुषटि तमेत श्यं तस्माकमनुेरोव शिक्षितव्यमिति तच दयालुत्रस्याननुषटेवतं स्यात्कथमसु- रेरप्रशरेरनुष्टितत्ारिति चेत्‌। तुख्धतवा चयाणएां | अता ऽन्याऽभिप्रायः प्रजापतेः पचा रेवादयस््रयः पुतेभ्यञ्च हितमेव पिजाषद्रष्टव्यं। प्रजापतिख feast नान्यथोापदि- जति तस्मात्यु जानु शासनं प्रजापतेः परममेतद्धितं। war मनुेरेवैत्षयं शरिशितव्यभिति चरथ देवा WET वान्ये केचन विद्यन्ते | asa मनुग्याणामेवादान्ता येऽन्येरुस्समगणेः THATS देवा लेभप्रधाना मनुखासथा

fay देवादिभिरपि प्रातिखिक्षाम शासन वश्रादेकैकमेव दमा- uqed तत्त यमिव्याङ देवादिभिरिति यथा पु्बे- स्मिन्काले देवादिभिरककमेबापादेयमित्यक्तं तथा Tare $पि कासे मनव्यरोककमेव wis पव्वाचारानसाराच्न तु चयं fafaaq तथा कस्यायं विधिस््विह। अद्यत्वेऽपीति छाचारप्रामाण्यमासिव्य ufcwefs | चेति रइत्येकेकमेव ने पादेयमिति te: | दयाशुत्स्यानुषेयतमाच्िपति | तचेति॥ मध्ये दमादीनामिति यावत्‌ सुरेरनुष्टितत्वेऽपि दयालत्व- मन्यं ितसाधमत्वादानादिवदिति ufewefa | नेत्या- दिना देवादिषु प्रजापतेरविश्रेषात्तेभ्यस्तदुपदिर्मद्यतेऽपि सब्बमनरेयमित्थः डितस्यवापदेरटव्यत्वे$पि तदन्नानात्र-

. जाप्रतिर्न्यथोपदिशतोत्याशच्याङ | प्रजापतिश्ेति fea-

we पिवुरितापदेशितवाभावसरस्मादिव्यक्तः। विशििदेरमण्टि-

तस्यास्मदादिभिस्गुण्े यत्वे फलितमाङ अत इति प्राजापल्ा

देवादय विग्रइवन्तः सक्ीव्थवादस्य यचाश्रुतेऽ्थ प्रामाख- x5

3 @

@ ७०

शष प्रजापतिर्यद्दयमेतदइद्नैतत्स्ं तदेतच्य-

भा रिखापराः क्रूरा असुरास्त एव मनुखा अरदाकलादिराष-

We

जयमपेच्छ <afeweqursa wafer इतरां गलान्‌ स्रज समां सपे च्छातो araca fe भिदितव्यमेतच्रव- भिति तदपेक्षयैव प्रजापतिनेापदिष्टलात्‌ | तथा हि aren अदान्ता GAT BITTY दृश्यन्ते, तथाच we: कामः THRU खामस्षस्मादे तचयं त्यजेदिति सप्तमस्य दितीयं ब्राहमणं २॥

दमादिसाधमच्यं warqreand विहितं दानो लब्धो Tae: सन्सव्वा पासनेव्वधिक्रियते तच fren fare बरह्मणे द्ंनमतिक्राग्तमधमा सोपाधिकख तख वाभ्युदयफलानि बक्रव्यानीत्येवमर्याऽयभारमग्भः एव

मभ्यपमम्ब दकारजयस्य waa सिडमिति anfafawa: सम्मति कम्ममीमां सकमतमनच्टव्ना | अथमेति॥ कथं aaa Sagem तचा | मनव्यायामिति। Gl मखच्चानादयः। किं पुनमेनब्येषु देवादिश्यब्दप्रत्ता निमित्तं care) अदान्त त्वादिति देवादिशब्दप्र्क्ा निमिन्तान्तरमा | xacrafay araagq रेवादिशब्दप्रङत्तो afeaary | wa इति इति- wer विध्युपपत्तिप्रदश्रनार्चः | anata चयं चिचितव- मिग्च हेतुमा | anata, मनव्यागामिव देवादिभावे wareaare | aut होति चयं fafauafaan सवि मद्‌ारति | तथा चति इतिशब्दो ब्राद्यबस्मात्चयः॥ सप्तमा-

` wre दितीषं wie

साथवबारेन विधिना सिजमचंमनबदति | careife कथं तस्य सब्नापासनद्दत्व तदाह | दान्त रति wan डति र्दः

क्षर हदयमिति हदइव्येकमक्षरमभिह रन्त्यस्मे स्वाश्न्ये र्वं वेद CAAA ददत्यस्मै

भा ° प्रजापतिथद्धदयं प्रजापतिरनुशा शत्यनग्रमेवाभिदहितं कः पुगरसावगृश्ाखा प्रजापतिरिद्युष्यते, एव प्रजापतिः erst चद्धूदथं हदयमिति इदथसा बद्धिडच्यते। यस्मिन्‌ ब्राकर्ब्राद्मणान्ते नामरूपकणामुपसंहार उक्ता दिम्निभा गदारोश तदेतत्छव्भूतमतिषं सन्बभूतात्मभूतं यड्- दयं प्रजापतिः प्रजानां Get UTE TEANGA WE एततष्वंमृक्तं ्चमाध्याये दद यख इद यलं wary अस्ना्स्माद्पाखं इदयं ब्रह्म तच इदयनामाशरषिषय- मेव तावदुपासनमु्यते | तरेतद्धदयमिति ara चर जोखच्राण्स्येति wet कानि पुनस्तानि जीष्छश्षराण्य- wa | इद्त्येकमसरमभिहरन्ति। इतेराररतिक्मणा इद्येतद्रपमिति यो वेद बस्माद्कदचाय ब्रह्मणे खाखेदि- aaa ष्व विषयाः शब्दादयः खं खं काग्यमभिदहरन्ति

Qo सम्मत्यत्तरसन्दभस्य Was वक्त भूमिकां करोति। तत्रेति a काणडदइय सत्तम्यथः। अनन्तर सन्दभस्य तात्पग्यमा येति WUT MATT SGM YA SAAT A: | अनन्तर त्राद्ल- कमादाय तस्य सङ्गतिमाश | wa इत्यादिना | उक्तस्य हदयश्‌- awry पाश्चमिषात्व दशयन्‌ प्रजापतित्वं साधयति afafata i कथ इद्यस्य सब्बत्वं तदाह | उक्तमिति सबव्बत्वसङ्ोत्तन- Weary | सदेतत्सन्बेमिति तच यस्या पास्थत्वे fax सती- aan फलक्तिमुत्याप्य वाकरोति अभिडरन्तीति at वेदाम विदुषेऽभिशरम्तीति सम्बन्धः वबेदनमेव विशदयति |

९७९

स्वाश्चन्येच दवं वेद य॒भिव्येकमपस्षरमेति

स्वग नाकं टवं वेद्‌ ६११ तृतीयं बाणं ३१

भाग्च्दयस्च भाश्रर्थममिहरति | अता खदयनाखा इदव्येतद-

We

रमिति a dere विदुषेऽभिहरन्ति are wrasse सम्बद्धाः | बखिमिति arene: | विश्ञानानुरूणेरेत- MHS | तथा दव्येतदप्येकमच्रमेतदपि दानार्थस्य धाता SG इदयनमामालरत्वेन निबद्धमचापि उदयाय ब्रह्मणे arg करण्ान्यन्ये विषयाः खं खं वय्यं ददति। दयश्च

ave ददाति खं वी्यमतेा दकार cad या aera

ददति खाश्ान्ये | तथा यमित्येतदण्येकमच्रं | इषा गल्यथैस्छ यमित्येतद्रःपमसिक्ाजि निबद्कमिति यो वेद्‌ खगे साकमेति एवं नामाल्षरादपीदूशं विजिष्टं फलं भराभरोति किम्‌ awa इदयखरूपापासनादिति इद- यस्हतये मामाक्षरोापन्यासः दति सप्तमख wari ब्राहमणं ie

यस्मादित्यादिना war रू्पदश्रनादि | weary काये warts असम्बडा wifsafafcu: | र्युक्तं we कथयति | विद्चामेति अचापीति दकाराच्चरोपासमेऽपि waqua डति पेषः तामेव warts अनक्ति | हदयायेति अस्म विदुषे खाश्ान्ये ददति | बलिमिति we: | नामाच्तसोाषासमानि चोखि हद यखरूपापासनमेकमिति चत्वाग्युपाखनान्डव विव- faarftarrgre | रखवमिति॥९॥ ति anew रतीं ब्राह्यं ye i

ङ्‌ ®

भा०

सार

CSR

तदैतदेतदेव तदास सत्यमेव या हैतं भद- ag प्रथमजं वेद्‌ सत्यं safe जयतीमाल्लाकान्‌ जित इन्वसावसद्य add महद्यक्षं प्रथमजं

waa इदयास्यस्य ब्रह्मणः सत्यमिल्धुपाखनं विधित्- are तच्तदिति इर यन्रह्म Wes वे इति सरणा तचङ्कदयं AG GAT रत्येकस्त च्छब्द सदेतदु च्यते प्रका- रान्तरेरति दितीय सच्छब्दः कि पुगरपकारानरमेत- रेव एतदिति वश्यमाणं बुद्धा सन्निधीरुत्याद आस awa | तत्किं पमरोतदेव यदुक्तं इदयं maf तदिति दरतीयस्तच्छब्दा विनियक्तः॥ किन्तदिति fares निदि अति सत्यमेव सथ त्य TAME सत्यं ब्रह्म पञ्चग्तात्मकमिव्येतत्छ यः कञित्षत्यात्मानमेतं मरक्मह- स्वाक्तं पूव्यं Ge प्रथमजं प्रथमं जतं सव्बेस्मातहंसारिण एतरेवाये जातं ब्रह्मातः प्रथमजं वेद विजागाति wai Weft) तस्छेदं wana | यथा सत्येन ब्रह्मणा Ta लाका ्रात्मसाक्छता एवं सत्यात्मानं ब्रह्म ACTS प्रथ-

MEAL Wa व्याचष्टे | तस्येत्यादिगा aw: WY Sarwaeararars ावत्षयति। सचेति सव्वा- लवस्य चतुरं wgae खचयति quai Fanaa फलाक्तिमवतास्यति xfay प्रथमजत्वं प्रकटयति | सन्व्ञादिति 1 यः कचिद्ेदेति सम्बन्धः कैमुतिकलिडं werqcary | जित डति aint शबाः खरूपेख aT

वारयति | असेति a यो हेतमित्यदिना रवमेतमिव्यारे-

& ७४

उ* वेद सत्यं sata सत्य दयेव ब्रह्म ६११५ चतु बामण १४१

जप CACAT AM आपः सत्यमसृजनल

सत्यं बह्म प्रजापतिं प्रजापतिर्दँवार्शस्ते

wrens aE जयतोमासचाकान्‌ किञ्च जिते वभोरुत इत्थं यथा ब्रह्मणाऽसो अजरिति arate: | wrereg- ‘acer शचर्जिता भवेदित्यथेः करैतत्फलमिति पमनिं- गमथति एवमेतस्मडहद्यशं प्रथमजं वेद सत्यं ब्रञ्चेव्यता विद्यानुरूपं फलं युक सत्यं Wa cary सत्त- मख्य चतुथं ATES ig ii शत्य ब्रह्मणः स्तत्य्मिदमार। ares प्रथमजमि- qm तत्कथं प्रमयजल्िल्युच्यते | आप एवेदमग्र ATT: | आप दति कर्कसमवायिन्याऽपिराजाद्ाङतयः अभिराचा- UTHALAMARAT | ताञ्चपेाऽथिराजादिकशापव- जौत्तरकाखं कम चिदद्षेन खशच्छेणाद्मना कर्समवावि- लमपरिव्यग्यनम्त इतरण्डतसद्दिता एव कवा; कथ

Te रोशा्यत्वात्यगश्क्तिरि वाद्या | तच्येतदिवि।॥ कथमस्य frwr- नस्येदम्कलमिनाशद्याह | xe, पथमोपरागडटं wWe- यति ad Wife aun सप्तमस्य wad ब्राद्ययं 9

इदमा MGS अद्यते तस्याषान्धर सङ्कतिमाश मदिति ष्याङतीगामेव कम्मंसमबायिष्वं त्वपामिव्ाण्द्यार | afw- Wraretfa » aware: सामाद्या यमानाः कम्मंसम काविन्य- wae कथं तासां तथात्वं कम्मयेऽखावित्वादिनान्न-

८७५

° देवाः सत्यमेवोपासते तदेतच्यक्षर सत्यमिति इत्येकमक्षरं तीव्येकमप्तरं यमिव्येकमक्षरं प्रथ- at अक्षरे सत्यं मध्यताननृतं तदेतदनृतमुभ-

भा ° समवायिलान प्राधान्यमपामिति | ware तानि wa त्पतेरव्यारुतावस्थाजि कन्त॒सहितानि निदि श्वन्ते ae दति ता श्राप वीजभूता जगतेाऽव्यातात्मनावखिताः। ता एवेदं स्य नामरूपविशृतं जगद सुनोन्यत्किञ्धिदि- कारजातमासीत्‌। ताः पमरापः STASI | TAT WY प्रथमजं | तदे तद्धिरण्यगभंस्य इबात्मनोा wa यद- QS जगता व्याकरणं तत्सत्यं WH | FAT! ACTA | कथं awefaarey | यस्ात्सम्बेखस्लथरु | कथं यत्सत्यं Wy amauta प्रजानां पतिं विराजं garfeacuaesy- त्थमुषङ्कः। प्रजापतिदे वाग्छ विराट्‌ प्रजापतिद वानजत | यस्मा्छव्वंमेवं क्रमेण सत्याद्रश्मणे जातं तस्मामहत्ल्यं

Se wry | ताखेति | कम्मं समवायित्वमपरिग्यजन्तयश्लत्सम्बन्धिले- मापः प्रथमं प्ररन्तारलन्राणासरकालं Wars aa4rarsat- feast तिषन्लोति drat आप इति fawaa गरवान्तरब्यासेधा्थमिति मतिं षारयति | इतरेति कथं तरं तासामेव अतावुपादागं यदाह कम्मति। इति तासा- नेवा यष्शमिति wa विबच्ितपदाथं निगमयति | सम्ब्धोवेति पदाथंमुक्तमनु् वाष्छाथमाइ ता इति। UTM TATA खापस्ता Tafa UMMA बन्धेन योजना | TA waaay wale qa eat कथं aarncafwoasRe

८७९६

Sega: सव्येन परिगृहीतं सत्यभूयमेव भवति

नेनं विद्वा्समनृत ¢ हिनस्ति १११

भाण त्रम कथं पनयच्मित्युच्यते la एवं इष्टा देवाः पितर-

Wo

मपि विराजमतील्य तरेव सत्यं ब्रह्मोपासते अत एव प्रथमजं ALT तस्मात्सव्वात्मनोापास्यं तन्तस्यापि wre ब्रह्मणा नाम सत्यमिति तदेतरं कामि तान्य्रा- Ware! इत्येकमक्षरं | तीत्येकमक्रं तीति इका- रागुबन्धो निर ्ारथः। यमित्येकमचरं तच तेषां पभरथमो- WASTT खकारयकारो स्यं ्टल्युरूपाभावात्‌। मध्यतो मध्यमनुतं | अनुतं हि ल्युः ग्टत्व्वनुतयोखूकारसामा- न्यात्‌ तदेतदनुतं टल्युरूपमभयतः सत्येन षकार यकार- खच्णामपरिहीतं व्याप्तमन्तभावितं सत्यरूपाभ्यामतेा ऽकिशचित्करं | तदसत्यभूयमेव सत्यबाङच्यमेव भवति एवं wares we सव्यो रन्‌तस्वाकिञ्चित्करल्व या विद्यान्तमेवं विद्धांसमम्‌तं कदाचिष्ममारात्यं गन feafe nau

आयते तत्राह तदेतदिति तस्य wae घश्नपुव्वकं विश्रद- यति | तत्सन्मिति, सस्य WEA मस्तं WNT साघ- यति कथमित्यादिना 1 तस्थ cases पश्रदारोख aaa | कथमित्यादिना i मडक्वमपसंहरति | तस्मादिति विभ्रेषड- अये सिदे ufeaare | तस्मादिति तस्यापीव्पिशब्दा हरय न्रसषटदान्तायः। बुद्धिपुव्वकमन्डतं बिदुणोाऽपि बाघकमिव्भि-

Ue विशिनष्टि | प्रमादोाक्कमिति॥१९॥

८७७

तदययतत्सत्यमभा आटिव्यो शष cafer- ated पुरुषा यथायं स्िणे्षन्पुरुषस्ताये- तावन्येन्यस्िन्प्रतिषिते रश्मिभिरेषाऽस्मिन्प्र-

भा अख्याधुना सत्यस्य ब्रह्मणः संस्थानविशेष Saray TA | तट्‌ किन्त सत्यं ME प्रथमजं | किमे खः कोऽसावा- दित्यः कः पनरसादाविल्या एषः। एष एतस्िन्ना- दित्यमष्डले परषाभिमानो ऽस सत्यं ब्रह्म। यखायम- wren दक्षिेऽखन्रकिणि परुषख शब्दा स्यं ब्रहेति waar. | तावेतावादित्थाक्जिखे पुर षावेकस्य TAS ब्रह्मणः संस्थानविशेष यस्मा्स्म्मादन्यान्यसिनितरेतरसिनलादि- weed werafea प्रतिष्ठिता अध्याद्माधिरेवत- योारन्योन्यापकाथीपकारकलात्‌। कथं प्रतिठिताविद्यच्यते ' रश्िभिः प्रकाभेनानुग्र्ं कुष्वैन्ेष श्रादित्याऽस्िंखकल्‌- mare प्रतिहितः अयञ्च चाषः प्राणेरादिल्यमन्‌- खडन्मुभ्िजादित्याधिदेवे प्रतिष्ठितः मेऽखिच्करीरे विश्ानमये dont यरा यस्िक्ताले venferazufa-

धा तब्राद्धगान्तरमवताग्य वाकरोति | खसये्ादिना तच्राधि- देविक शखानभिश्रेषमपन्धम्यति। तदि्ादिना सम्मतध्यात्मिकं wrafaia दश्रबति। यच्ेचादिना प्ररेग्रभेद वत्तिः खयान- भेदेन भेदः ufo परिः्िरति | तावेताविति खअन्धान्यमप. काग्यापकारकत्वेनान्योस्लिग्प्रतिष्ितत्वं ways प्रकटयति | कथमिन्वादिना प्ाशखदरादिभिर्श्ियरिति यावत्‌| व्यन्‌ ग्रन्नादिलमच्छलात्मानं प्रकाशयच्चिनबथः। प्रासङ्किकम्‌पासना- 9

© अटः

se fafea: प्रणिरयममुष्मिन्‌ यदेक्रभिथन्भ- वति भुदमेवैतन्मण्डनं पश्यति नेनमेते रश्म- यः प्रत्यायसि १.२१ oy छतस्मिन्मण्डल्ने पुरषस्तस्य भूरिति शिर cay शिर टकमेतदक्षरं भुव इति बाहू

भागखति तदास wey आदित्थपरूषा रशीगपसं इत्थ केवखेनेदासीन्येन रूपे व्यवतिष्टते। तदायं विश्चागभवः पश्ति waa कवखं विरञ्ज्येतभाष्डलं चष्डमष्डखमिव। तरेतदरिष्टदषनं पखङ्गिकं अदष्देते। कथं गाम पश्वः करणीये ema स्तादिति। नेनश्चाश्षं परषमुरीरूत्थ तं प्रत्वनुदहाय एते र्यः सखाभिकन्तयवजरात्प्वमाग- ्छन्तोऽपि पुनखणत्ककयमनरुष्यमाना दव गायन्ति HUTTE | अतेाऽवगम्बते परसयरोापकाथथीप- कारकभावास्त्थ खेवेकस्ात्मने ऽअ वेताविति॥ २॥ तज Use कः एष एतस्िग्धष्डले पुरषः सत्ध- मामा | तख वथा इक्छाऽवयवाः। कथं। भूरिति येवं ्याइतिः खा तच्छ FAT: | प्रा थग्बात्‌। तज सामान्यं खथमेवाइ अतिः fafa पुखवदयस्यान्धोग्योपकाापकारकत्वमुक्छं निजमवबवि | गेव्रादिना RW ग्टतेदन्तरकाणेा Weal | रष्लीनाम- चेतनत्वादि वद्मनब्दः | पननंकारोश्चारवमन्वयप्रदद्ना्थः | वथ

खागडयसम्बन्धि गः सतस्य AYA ध्याने प्रखते सतीग्यंः २॥ तजेति प्रचमवाश्ता श्िरदश््ारोप्ये frafsa वस्यापनिष-

८७८

zs बाहू दरे टत अक्षरे स्वरिति प्रतिष्ठा डे प्रतिष्ठ

ठत अक्षरे तस्योपनिषदहरिति दसि पा- प्मानं जहाति चय श्वं वेद्‌१५३१

योाभ्यं दस्िणेश्षन्पुरुषस्तस्य भूरिति शिर एकश शिर टकमेतद क्षर मुव इति बाहू डा बाहू zea अक्षरेस्वरिति प्रतिष्ठा प्रतिषे trea

भा ° एकमेकसङ्धायुक्ं fet: तथेतरचरमेकं भूरिति भुव

दति बाह दितसामान्वाद्ै are डे एते Wet) तथा खरिति प्रतिष्टा प्रतिष्टेद एत wet प्रतिष्ठे पाड, प्रतिष्टल्याभ्यामिदि | तस्याश्च व्याइत्यवयवस्य सत्यसव ब्रह्मण उपनिषद हस्मभिधानं येनाभिधानेनामिधोयमान तद्रद्याभिमखोमवति लोकवत्‌ काऽसाविल्याह we- रिति 1 अहरिति चेतद्रपं इन्तरजहातेयेति या वेद a uf जहाति पाभ्रामं यवं वेद्‌ ₹॥

शवं चाऽयं दशिणेऽशन्पुदषसखछ भूरिति भिर इत्यादि स्ये समानं तस्ापनिषद इमिति। मत्यगात्मभूतलात्‌। पुव feenf चाचष्टे | तस्येव्यादिना॥ यथा लाके मवादिः खेमाभि- धानेनाभिधीयमागः washes तददिाइ शेकव- दिति॥ नामेपास्िषलमादइ | रिति चेति।॥र।

अथा मखक्युदवस्य व्याहववयवस्य सोपमिवत्कस्याधि- रेबवमुपासनमुह्ठ .तथाध्यात्भचाच्ुवपु वस्योहाविष्रेवयस्येपा- सनमुखत इत्याद | cefata जचादुषद्य पुदषस्य कथमहमि-

व्वपनिषदिष्यते wary | प्रगिति इन्तेजेहातेखाइ्मिये- axufafe t बेद इन्ति पद्मां जहाति चति पुव्वंबत्-

cf So

saat तस्यापनिषदहभिति ef पाप्मानं जहाति टवं वेद ?४१ पद्मं eT Nun TAMAS FEAT भाः सत्यस्तस्मिनुलट््दये

यथा बीहिवी यवा वा टष सर्बस्येशानः सर्ब

भा ° वद्धन्तेजंशहातेखेति ४॥ सप्नमस्य पञ्चमं ब्राह्म्यं ॥५॥ उपाधीनामने कल्वात्‌ अनेकविशेषणला तखेव प्ररूत-

रेव anger मनडउपाधिविशिष्टस्यापासनं fafirgare | AATaA ALITA मनस्युपलग्यमानलादनसा वोापख- भत इति मनामयोाऽयं Geet भाः सत्याभा एवे aay शद्धावः खरूपं यस्य मेऽयं भाः सत्या भाखर waaay: सव्व यावभासकला अनोमयलाथाख् arava afar दये ददयस्थान्तस्तस्मिजित्येतत्‌। यथा what यवे

, वा परिमाणतः एवं परिमाण खसिनलन्देदये या fafe- श्यत इत्यर्यः 1 एष सर्व्वं सेज्रानः we खभेदजात- eure: खामी खामिल्वेऽपि सति क्िदमा्यादितन्ला sam तथा किन्तद्यंधिपतिरधिष्टाय पाखयिता

wate. wae योज्यमिनलाह पुत्वंवदिति सप्तमस्याश्वावस्य पश्चमं ब्राह्मं | \।

ाद्वान्तर मच्यापरयति | उपाधीनामिति खनेकविश्नेव-

त्वाच्च wate तेवामिति Re: | ततव्माथत्वे Weary | मनसीति

प्रकारान्तरे AMTAATY | मनसा चेति + तस्य nrwwcey

atgafa | मनस ति।॥ sw ware aa दर्यति।

तस्मिनिति ओापाधिकमिदं ufeard खाभाविकमवागग्य-

LER

ॐ* स्याधिपत्तिः सर्बभिदः प्रशास्ति यदिदं fay ११ षष्टं Tain ६१ विद्युडलेत्यादुर्विदानादिद्ुदिद्युत्येनं पाप्मना ट्वं वेद faqsafa विद्यु्येव बह्म १११ WIA बाह्मणं १४७१

भा ° सम्बैमिदं प्र्रास्ति यदिदं किच्च यक्किञ्ित्व्यै naw we प्रशास्ति एवं मनामयस्यापासमालयारूपा- ufata we | तं यथा यथापासते तदेव भवतीति त्राणं VATA षष्ठं ब्राहमुशं॥६॥ तथैवोपाषनान्तर सत्यश्च ब्रह्मणा विशिष्टफलमारभ्यते। विष्वा: विद्युते myer निवेखनमुष्यते। विदाना- दवखष्डनान्तमसे मेघान्धकारं विदाग्यं qwaarea fa- wa wane विधयद्र ह्येति ये sere विद्यत्यवखष्डयति विनाश्रयति पामन एनमाद्मामं ufa प्रतिकूखग्डताः पाञ्मना ये ताग्धव्वाग्पाभरनमेाऽवखष्डयतोत्य्थैः | एवं वेद विदयुद्रह्ेति werred फलं विदयुद्धि यस्माद्र सप्तमस्य सप्तमं ब्रह्मणं ७॥

ae firafatery) aoe aft यदुक्त aster इति तज्निगम- यति। सम्बेमिति।॥ cone तथाऽज्राफपलसुतेरफलमिदमुपाखन- मजराग्यमिति चेन्नेत्याह | खवमिति॥ सप्तमस्य षदं त्राय et त्राह्यडान्तरसद्धाय fara | तथेषेद्यादिना। समसे विदा- नादिश्युदिति सम्बन्धः | ata स्षुटयति | मेशेति उक्तमेव

ad प्रकटयति | रममिति।॥ १॥ सप्तमस्य सप्तमं ब्राद्यशं 1

भः ॐ. वाचं धेनुमुपासीत तस्याअत्वारः स्तनाः स्वाहा- कारा वषट्कारा दशकारःस्वधाकारस्तस्या ST स्तना रेवा उपजीवल्ि स्वाहाकारं वषटका- Ty Swat AU: स्वधाकारं पितरस्तस्याः प्राण ऋषभो मने वत्सः ६११ अष्टमं STAT १५१

We पुनश्पासनान्तरं त्येव EW: are WHA वाजिति अब्दस्तयो तां are Uy घेुरिव धेनः यथा सेनुखतभिं- we: wea पयः चरति वल्धायेवं वाग्गुवैच्छमाशेः wa: पय cara सरति रेवादिगभ्यः। के TTS War: | War ते Sa: शरति। wear एतस्या वाच war Fr war देवा उपजीवन्ति वल्धस्यागोयाः कौ ता खाडा- कारं ववट्कारञ्च। wat इविर्दीते रेवेभ्वः। दन्त

कारं मनुब्याः 1 इन्त दरति ares अयच्छन्ति खधाकारं पितरः खधाकारेष fe पिदभ्वः qui प्रयच्छन्ति AST धेन्वा दाः माण षभः wea fe वाक्‌ प्रद्धयते। मनो ae: मभखा हि अश्ाग्यते

ate ब्ाद्मवान्तरमबतारयति | पुबरिति।॥ at शेनमुषासीतेति सम्बन्धः वाचा Bare are विग्रदयति। weariars VII HEY पञ्चपर्वा पकटयति। चे पनरिना forty कथं देना ware खनावुषजीवन्ति care) wrat Wifs ।॥ इन्त बद्यपेखितमिगनथः। खघामन्नं प्राते पखता- wcaruar fanaa मनसा Wienrtcara favarfa| मनसेति। पणाशवयादेतदुपासनमजिर्चित्वरमिगामश्खाह | cafafa y

ठे

अयमगिर्येश्वानरा याभ्यमसःपुरषे येनेदमनुं प्यते यदिदमद्यते तस्यैष चेषा भवति यमेत- त्कावपिधाय sofa यदेात्कभिष्यन्भवति नेनं Srey sorts ११ नवमं बाल्मणं१^ ४१

भा ° मगखा grater fare वाक्‌ Waa | तस्माग्मने वक्छ- write एवं वाग्धेनुपासकस्ता्धा व्यमेव प्रतिपद्यते अथयमपरिर्वश्वानरः पुष्यवदुपाखनाग्तरमथ ATT aT रः काऽयमचिरित्याहइ योऽयमन्तःपुरुषे | कि we- रार्केा नेत्युच्यते येमा्रिना वेश्वागरास्थेणेद मजं पच्यते i किं तदलं यदिद मद्यते भज्यतेऽच्नं प्रजाभिजा- stisfafcard: तस्य साकाद्‌ पखच्तणार्थमिदमाड | AQUTY पथते! जाठररशेष चाषो भवति 1 Hse यं धाषमेतदिति क्रियाविशेषणं | कथावपिधायाज्गुलीग्वाम- पिधानं कला saris तं प्रजापतिमपासीत Darvas अजापि तद्भाव्यं फलं तच प्रासक्धिकमिदमरिष्टल- शणमुच्थते। साऽच WS Brat: यदेोत्कमिग्यन्भवतिं भगं चाषं श्यणाति॥९॥ सप्तमस्य wat ब्राह्मणं < शा" AAS AU बागुपाधिकत्रह्यरूपत्वमिवथयः॥ १९॥ सप्तमस्याष्टमं wera <= MUAY तस्य तात्पग्बमाङ अयमिति अद्नपानस्य USTs तत्सद्भावे array | तस्येति कियायाः अवबस्येतदिति

विरेवयं तद्यथा भवति wierd) को दो यारन्वु पाधिकस्य पुरस्य पासे प्रते adtare wate १॥ सप्तमस्य नवमं त्राद्धायं॥ <

८८४

यदा वे पुर्षाऽ्माल्लाका्प्ेति स॒ वायुमाग- च्छति तस्मै तत्र विजिहीते यथा रथचक्रस्य खं तेन उदं आक्रमते स॒ आदित्यमागच्छति तस्मे तत्र विजिहीते यथा लम्बरस्य खेन उई आक्रमते चन्द्रमसमागच्छति तस्मै तजर विजिहीते यथा दुन्दुभेः aaa उं

भाग सं्ववामस्मिन्प्रकरे उपासमाभां गतिरियं। फलस्चा- च्यते, यदा वे परुषा विदान्सास्चाकाप्रेति भरीरं परित्यजति सख तदा वाय॒मागच्छत्यन्णरिचे farainzar वायस्तिमितेऽमेश्चसिष्ठति। areas खात्मनि तस्मे warata fafatta खात्मावयवाभ्विगमयति faxt- करोत्यात्मानमित्यथेः किं परिमाणं fexfaaaa यथ रथण्वक्रख्य खंद्धिटद्रः प्रसिद्धं परिमार्ण। तेन fore विद्रानूङ्धं ्राक्रमते अदे गच्छति wicqa- गच्छति आआदिव्या जद्मलाकं जिगभिषोामामंनिरोधं wer fea: सेऽखेवंविदे उपाख्काच «rt प्रयच्छति। त्यै तज विजिषोते। यथा ware खं वादिजविननै- षस्य faxuftard तेन ag BHAA चन््रमसमा- गच्छति मेऽपि ag aw fafawa यथा दुन्दुभेः च्या, AIGA Tray | सर्म्वाभिति।

फथागामिवि देवः | किमिति विदाग्वावुमामच्छति तमपे WOU कुला गच्छ तीग्धा श्द्ाहइ। अन्तरि इति शादिन्बं

acy

आक्रमते नाकमागच्छत्यशाकमटिमं तस्मिन्व-

सति शागतीः समाः ६११ दशमं बालमणं ११०१ Sas परमं तपा यद्याहितस्तप्यते परम

देव नाकं जयति दवं Atak परमं तपा

a re ~~ ~~ ~ ~~ = ~ 9 ~ ee

ured प्रखिद्धं। तेन ag श्राक्रमतेष लाकं प्रजायतिमा-

श्भा

गच्छति किं विशरिष्टम्चाकं मानसेन दुःखेन विवर्जिंत- मिव्येतत्‌ afed हिमवजिंतं ्ारीर दुः खवजिंतमिव्यर्थः। तं प्राय तस्मिन्‌ तस्िन्षसति शाश्तोनिंल्याः समाः संवत्घ- रानित्यथः NT बहश्कम्पान्बसतीत्येतत्‌ VHA CHH ब्राहाणं॥ ve

wae परमं तपः किं तद्चाडितेा व्याधिता अरादिपरिग्यदोतः सच्छन्तप्यते। तदेतत्परमं तप इत्येवं चिनम्येत्‌। दु: खामान्यात्‌ तस्यैवं चिन्तयते विदुषः ael- उयरेतुः | तदेव तपे भवल्यनिन्दते विषीदतः एव तेन विश्लानतपमेा दग्धकिल्विषः परमं हसे लाकं जयति एवं वेद तथा मुमूषुंरादावेव करूपथति किमे- तदे परमंतपे as Ra at यामादरण्यं हरन्ति खलिजे

प्र्ाममने हेतुमाह खादित इति SHS Tre पातयति | wan दति बदकन्कल्यानित्वान्तर्ककव्पाक्धिः १॥ HE दशमं ब्राद्ययं।॥ १२०। ग्रऋ्पासनप्रसङ्धेन खणवदन्रस्योपाखनमु पन्धस्यते | तदिति यद्याहित इति प्रतोकरमाद(य ewe | जरादोति | करम्म॑च्ठव- Rafters waste पापमु्यते | परमं वै Mnfrs तप 2 5

<

Se यं प्रेतमरण्यश दरस परमं हेव नाकं जयति घ्वं वेदेतदे परमनपा यं प्रेतमगावभ्याद- धति परमश्‌ हैव नाकं जयति श्वं वेद्‌ १११ THAT बाणं १११

अनुं TAAR आहुस्तत्‌ तथा पूयति वा अनू- मृते प्राणात्पाणा HAA आदुस्तनु तथा Fala

भा ° ऽगघकर्थकेतद्रामारर्यममनगसामान्यात्परमं मम TAIT भविष्ति शरामादरश्छगमनं परमं ay cfa fe प्रखिड्धि। परमे चे साकं अयति एवं वेद तथ्ेतदे परमं तपो थं प्रेतमग्मावभ्यादधति अभ्निप्रवे्सामान्यात्‌। परमं भे are अयति एवंवेद त्तमखेकादजजं ब्राह्मणं eH ९९ we ब्रह्मेति तथेतदुपासमान्तरं विविश्छलारहाश्ं ब्रह्ञालमद्ते VTE एक आचाय जङख्तक तथा गडीतव्यमश्नं wy ws: प्राणा न्रद्येति तच्च तथा attra किमथे orca ब्रह्मेति राद्यं , अस्मात्पूयति fact पूतिभावमापथचते wa छा» Sys फं कशब्द ्ः wey गरामादर्छजमनं aunty कयं तपष्छमिन्ाश्रद्याङ यामादिवि रकाद WTA १९१ ब्राद्ययान्तरं avian तातयग्येमा द्नमिति यचा पूव

स्मिः जामये कथवद्ब्रद्मोपासनरुक्तं तददित्थाह तथेति शतदिति ब्रहविषयाक्षिः॥ sare we भिजारकितुं विषा-

८9

वे प्राण ऋतेऽनुदेते हत्वेव देवते शकधाभूयं

भूत्वा परमतां गच्छतस्तद स्माह प्रात्दः पितरं किर्स्विदेवैवं विदुषे साधु कुययी किमेवास्मा असाधु कुय्याभिति स्माह पाणिना मा

भा °प्राणाश्त्कथं we भवितुमशति we fe नाम तथ्यदवि-

माजि | weate प्राणो ब्रह्म नेवं cares धै प्राणः ओषमुपेति wa wang अन्ता fe प्राणः। अतेऽन्नेनाद्येन विना शक्रा्यात्मानं धारयितुं तख्माण्छुब्ति वे प्राणः WATT अत USTs ब्रह्मता नेापपद्यते | यस्ममाश्सस्मादेते YA एव अन्नप्राणरेवते एकधाग्डयमेक- धाभावं ला गला परमतां wat गच्छता aga WHA: तदेतदे वमभ्ववस्य दख WE A AST नाम पितरमात्ममः। किंखिदिति fare यथा मया ब्रह्म परिकर्पितमेवं विदुषे किंखिस्ाधु कुया साधु भराभनं gat कां लद पूजां कुयामित्यभिप्रायः किमेव वारी एवं विदुषे wary कुया रुतङृलोऽखाविक्यभिप्रायोाऽन्- प्राणे स्ते ब्रह्मेति विद्वाक्ञाखावसा धुकरणेन खण्डिते भवति मापि साधुकरणेन महीङृतल्लमेवं वादिनं

स्यति | आब्रमित्यादिना ane विना्ित्वेऽपि war किंन स्यादत QTE | त्रश्च Wifes कथमन्नं विना प्रास्य प्राषप्रात्ि- ware) we Wifes ves माथित्वमतः werw: किंखि- fearfrareweara विदशति | wautatfafa कस्विति- प्रतीकमादाय शथाक्रोति | शतमोरिति यद्येवमुक्षरोता

र्ट

ॐ° प्रातृद कस्त्वेनयेारेकधाभूयं भूत्वा परमता गच्छ- तीति तस्मा दैतदुवाच ata वे वि अने हीमानि सद्वाणि भूतानि विष्टानि रभिति प्राणा वे प्राणे हीमानि सब्बाणिभूतानि रमे सञ्राणि वा अस्मिन्भूतानि विशसि vari भूतानि THF Ta वेद्‌ इादशंबाढ्मणं ११२१

9 ---9

भाग्पिता दस आह। पाणिमा दस्म निवारयन्‌ मा प्राढ- रेवंवाचः। कः PAA CATA THM Tae HINTS अला परमतां we गच्छति afecty विद्रामनेन ब्रह्मद नेन परमतां गच्छति , तस्मासैवं वक्कमरंसि रुतरृ्याऽसा- fafa यद्येवं ब्रवीतु भवाक्छथं परमतां गच्छतीति तस्मे एतद चयमाणं वच उवा किन्तदधि इति तदि द्यु च्यते अन्नं वे वि। we हि यसम्मारिमानि carte wart विष्टान्याज्रितान्वतेाऽन्नं Teper | किञ्च रमिति। रमिति चाक्षवार्पिता किं greg wet वे रं, कुत Tae प्राणे fe यस्माहइखाश्रये सति सम्बोखि ग्लानि रमन्तेऽते रं प्राणः। सरववण्डता्रयगणमन्ञं | Te

a. परमत्वं यदि melted: | उक्लमसङ्गगेयं गुखदयं afgare | सम्बभूतेति wage विना maqartagn feapiten- Wee | होति + wraawaaquanaaaee प्रायेने- SUSY | नापीति TACT परस्यरापेश्चाममुभवानु- ata earcate | wer fafa ।॥ araaaqa woare anaes तेत्तिरीयश्चतिं संवादयति। war स्यादित्ादिना॥

ॐ9

५८८८

SRF प्राणा वा उक्थं प्राणा Slay सर्बमुत्था- पयव्युखास्मादुक्यविदीरस्तिष्त्युक्थस्य सायु- ज्य सलाक्ता जयति टवं वेद्‌ १११ यज्ञः प्राणा वे यजुः प्राणे हीमानि सब्ाणि भूतानि युज्यते युज्यसे eter scarf भूतानि भ्रष्टाय

भाग्तरतिगणख प्राणः हि कञ्िदनायतनो निराश्रया

रमते नापि सव्य्यायतने प्राणि eee रमते। यदा ल्ायतनवाम्प्राणो awaty तदा Basaran मन्य- माने रमते STH: | यवा स्याल्छाधु युवा ध्यायक त्यादि aa: इदानीमेवंविदः फलमाह werfe वा अद्िन्श्तानि विज्नल्यल्लगणश्चानास्सव्याणि शतानि रमन्ते प्राणगणश्चानाच एवं वेद्‌ ॥९॥ THATS दाद ब्राह्यं ॥९२॥

SR तथापाखना MTA शस्तं तद्धि प्रधानं महा- जते कतो किं THRE | प्राणे वा उक्यं ATTY प्रधानं SWE शस्ताणामत उक्यमिल्युपासोत कथं प्राण उक्यमि-

Ste wifes जणा बशिर्स्लस्येयं एथिवो aa वित्तस्य Ta

स्थादि्ेतदादिण्ब्दोेन wet | अन्नप्राखयोगुबदयविभिदया- भिलितयाङपासनमक्तं 4 ९॥ दादश ्रद्ययं।॥९९॥

डदानीं arqaracarera तात्यग्यंमाइ | उक्धमिति॥ सतु शास्ान्तरेषु किमिल्ुक्धमु पास्यत्वेनेापन्धस्यते ware | तीति कस्मिभ्किमारोाप्य कस्या पास्यत्वमिति प्रदारा frearfa | कि पुनटिति। तस्क ₹हेतुमा प्रायचखेति तस्िच्रक्य-

<€

SHAT: सायुज्य सनाकता जयति टवं वेद १२१ साम प्राणा वै साम प्राणि टीमानिसब्मणि भूतानि सम्य सम्य हास्म सर्वाणि भूतानि Seay कल्पे साग्रः सायुज्य सनाकतां जयति यष्वंवेद¶९३? at प्राणा वे क्षत्रं प्राणा हि वे art जायते दैनं प्राणः ्षणितेः

भा ° व्याह प्राणो डि यस्माद दं सम्बमुत्या पयति | उत्ापनादुक्यं प्रणि प्राणः कञ्िदु्िष्ठति तदुपासमफणलमाइ उत्‌ अस्मादवंविद्‌ उक्यवित्माणएविद्धौरः एज उल्षिष्ठति दृ टमेतत्फलमङ्‌ नूक्यस् सायुज्यं सलोकतां जथति एवं वेद ॥९॥ aah चेपासीत are प्राणे Aaa: | कथं यजुः प्राणः। भाणे हि aerate तानि यच्न्ते हसति प्राणे कनचित्कस् चिद्यागसामथ्थं wat यम्‌- करीति प्राणा as: एवंविद फलमा Tae उद्यमन दत्थ चः WR एवंविदे सव्वाणि तानि जेष्य ओष्ट- AN wate fa

भावस्तस्मे ara Bet भवेदिति wre: प्राणस्स सायच्यमित्यारि wal समानं २॥ सामेति चापासीत- Te शब्दस्य समयेताथतवं प्रकपूर्वेकमाह | अथमित्धादिना उत्या- नस्य खताऽपि खम्भवान्न प्रायङ्ञतत्वमित्ाश्द्लाद हीति SHA पायस्यतददिश्चानतार तब्बमपे खय ae VT

MIST Wawa रूफएत्वादयुक्त ॒प्रादविवयत्वमिति wheat परिङ्रति | कच्यमित्थादिना weafa प्राणे यामः सम्म

८८९

उ° प्र SANA क्षत्रस्य सायुज्य सनाक्तां जयति St aca gy un यादशं बाणं १३१

भाग्खाम। प्रणा साम | कथं प्राणः साम प्राणे हि aerate तानि सम्यञ्चि सङ्गच्छन्ते सङ्गमसाम्यक- ल्वापन्ति रेतत्वात्‌ साम प्राणः | सम्यञ्चि aye अदी watfa तामि कवलं Gee एव ेष्टभावाय WS कल्पन्ते समर्यन्ते सावः सायुच्यमित्यादि relay तं प्राणं लज्मिन्युपादीत प्राणा वे wt) प्रसिद्ध Fanart fe वै wt कथं प्रसिद्धतेव्याह जायते पाल- uaa पिण्डं दें प्राणः चणितेाः अस्तादििंसितात्युन- मोखेनापुरयति यस्मालस्ात्षतजाशा प्रसिद्धं चलं प्रा- we विदत्फशमा₹ प्र WHat) जायतेऽन्येन केम- बिदित्यजं चजं प्राणस्तमचं ws प्राणं प्राज्जातीत्यर्थः | शाखान्तरे वा पाठात्‌ कचमाजं प्राप्नोति प्राणा भव- Ward: Wwe सायज्यं weraat जयति एवं वेद ४1 GAS यादशं ब्राह्मणं ९२॥

चा" adierrgre | होति प्रकरवानुण्टद्ीवप्राडशब्द सुत्वा यज्‌" ब्दस्य ee तक्ता srtisvifaaa cary | खत इवि ॥२॥ 8 सङ्मनादिम्बेतदेव ares | सम्यश्चोति शाखानर्द्रष्येन माष्यन्दिगिद्नाखोष्ले॥ se सप्तमस्य warew WITH CUR

se

भा

We

a

भूभिर्लरिघ्षं चारित्य्टावक्षराण्यशटा्षर शद वा Ca WAST पदमेतद्‌ हैवास्या Say याव-

—_———

weet Wearwiarnfufafrennreramae- ` दशामीं गायश्युपाधिविचिष्टस्यापाखनं वक्रव्यमिद्यारग्यते | सम्ब॑च्छन्दसां हि गायनीच्छन्दः wars | तत्रयोक्कग- यचाणादायनीति वच्यति चान्येषां dca Tae a YG AT GAAS | ATWTALTAT FAT SS TAT STAT WTS WT उतजाणा a aa प्राणख गायती वस्माश्लदुपासनमेव fafa | दिजाशमजग्ध हेतुलाख मा- यश्था त्राह्मणमङजत जिष्ुभा राजन्यं जगत्या वेश्व- fafa दिजाश्तमसख दितीयं gen गायजीनिमिन्तं। तस्मा- MUTA गाथची। ब्राह्मणा व्यत्थाय ब्राह्मा अभिवदभ्ति a ब्राह्मणि विपापो विजया fafefaar argat भव- तीद्युक्तमपरुषाथेसम्बन्धं ब्राह्मणस्य दगेयति तख

डत्तमनुद्य मायजोत्राद्यबस्य तात्पन्धं माह | त्र्य इवा. दिना छन्दोाऽन्तरेग्बपि विद्यमानेषु किमिति मावन्धुपाधिक- aq ब्रह्योपास्यमिष्यते ware | सव्व॑ष्छन्दसामिति। aaa हेतुमाह तदिति po asada qe प्रयोकप्रायजायसामर् इन्दाऽन्तराबामपीति Share| चेति॥ प्रमाबाभावादिवि ara: | किच arate aaa विवच्छते wae सव्वधा छन्दसां मिवन्तंकत्वादात्मा | तथा सरव्वन्डन्देव्यापकमायन्छपा- धिकत्रद्मोपासनमेवाज faafeyafaare | पागात्नेति तदा- mazar arate eater | प्ाडखेति।॥ तव्रयोक्कमव-

जादि मावजौ | पाच Varela Arar | Aawaweyaanr लयोस्तादाम्यमित्ययंः | waearearencee ufsaare |

९९३

ॐ° देषु त्रिषु लेकेषु तावद जयति येऽस्या ठत-

देवं पदः वेद?११

~~~ मकमा - =

भा ° ब्राह्मणलं ATTA HTT वक्रव्यं ATT: सतं |

QT

area fe यः wer fearwat निरद्ुश warwa- परुषार्थसाधनेऽधिकियतेऽतसब्भुलः परमपर्षाथैसम्बन्धः | तस्माक्षदुपासनविधानायाह भूमिरन्तरिशं चःदवये- तान्यष्टावक्राणि | अष्टाशरमष्टावशराणि we तदिद- मष्टाशरं © 8 प्रसिद्धाबथातका एवैकं प्रथमं गायश्चै

are: पदं यकारेशेवाष्टलपूरणमेतदु एव एत-

देतव्राख्ला गाचश्याः पदं पादः प्रथमा र्म्यादि- लरणस्तेलाक्यात्मा अष्टाशरतलसा मान्यात्‌। वभेवैतन्ने- AMAT Way: प्रथमं We या वेद तद्यैतस्फशं | ॒विद्धान्यावत्किञ्िरेषु चिलाकंषु जेतव्यं arg x जयति योाऽख्या एतदेवं पदं वेर्‌ ॥९॥

वस्मादिति a मायक्रोप्राध्चान्छे रत्वन्तरमाडहइ | fesraafa तदेव स्फटयति | गायेति तब्नाधान्धे हशेतल्न्नरमाह। Wee इति ।॥ कथमेतावता wayward ware) wefa wat वक्थमित्जातःदब्दा्माह | arent Wife खधि- wifceme waiary | तत इति तच्छब्द मावजोविषय, मायजोगेधि्छम्पराग्डथ्च afwaqudwefs | तस्मादिति 5 मायनीप्रयमपादस्य सत्ताच्चरत्वं प्रतीयते नं aergcafaai- were | यकारेखेति | गायन्रोप्रथमपादस्य जंजाकधनान्नख सह्यासामान्बप्रयक्षं weary, खतदिति मायचोप्रथमपादे अजाक्टहश्चारोपस्य प्रयोजनं दश्यंवति। रबमिति + प्रथमपादे wid बिराडातमकं waited: १२॥ A 0

€<४.

ॐ° ऋचा यजुषि सामानीत्य्टावक्षराण्वष्टक्षर श्‌ वा CH MAA WHAT Valen Cag mada जयी विद्या ara जयति anen SASS पटं वेद प्राणाऽपाना यान इत्य- टावसराण्य्यक्षर वा SH गायन्ये पदमे-

भा तथात यजूवि सामानीति जयी विश्या नामाशराकि एतान्बप्यष्टावेव atareret वा एकं गायश्धै पदं दितीषमेतदु Varer एतत्‌ यदृग्यजुःसामखयणमटा- खरत्वसामान्यारेव यावतीयं जयी विद्या wear विद्यया यावत्फशजातमा्यते तावद्ध जयति asa CaxTawt- wifaqreae पदं Buen तथा प्राः ware: वि आगः व्याग एतान्यपि प्राशाद्भिधानारराण्डष्टा aw माषश्चाखुतीयं पदं चावदद्‌ प्राणिजातं तावद्ध अयति User एतदेवं गाथश्च्ुती्यं पदं वेर warrant गधिश्याख्िपराथाः अब्दा्िकायाङ्रौ्धं पदमच्धते ईभिभेण् तमथाखाः wearer weg एतदेव वच्छ

Gr प्रथमे पारे जैजेडङ्टिवद्ितीषे पारं ave Whrar- efefcare | संथेवि efefaurhiheta egremra कथयति चर्च ईति Vgrerraquwnry., eafefa tworad witefe | वतीति २।

पं्मदितीयपादयेषेाकभेषिन्याद रिवेशतीषे यार धाा- पानाः aw@ary weft भनु feos are Meat चेत्किमु प्रजने नादात | eels. छन्दा -

<<

Soar हैवास्या cay याषदिदं प्राणि तावद

जयति येऽस्या Sats पर्‌ वेदाधास्या case

तुरीयं दशतं पद घरां रनाय ट्ष तपति यदै

aqe aqua दशतं पदमिति ददश इव ay परा रजा इति सर्वमु ats रज उपर्युपरि

भाग्माचं atte cia परं परा रथा एक तपति,

तरौकमित्यादिवाक्थपरराथे खचमेव awe अतिः | WE चतुथे ufey लाके तरिर तरोधधण्डे नाभिधीयते, दधतं षरनित्यख Sse CWA दद्र इव दृष्यत इव हि रव मच्डलाननलः wea दतं परमुच्यते, परो रजा CTS पद काथं caw ee समसं fe रव मण्डलान्तनतः परवा रजा रजाजातं समसतं शाकमित्यथैः। उपयैपन्धाधिपतयभाकेन wel लाकं रजे- जातं लपति रष्ग्युषरीति वोता सम्वंलाकाभिपत्ध- ware गल्‌ मेशन्डेनेषव fegertrernfder नेव- वश्याः प्रकरयविन्डेदायाऽचश्रब्द्‌ः। यदे चतु॑मित्थादियम्स्य

Terence नुरोवमिति a दरति were. बाक्योक्धिः जाजिनिदर्छत येति wea नतु qeatace इष्वत्वमतोश्ििबत्वादि वाइ इष्डत वेति सका caterer द्रति अुलन्तरमाणित्व(ङ | समच्छमिति आाधिपव्वभावेनेति we याख्यालमि नाशा | उपर्जुयरोति योामाक्छ्यिति | बन्विति रुष्य रणखपतीग्वेता बतिव सब्भाधिषवसिडत्वाद्यथी

Hes चाद्यं दूववति। गेव दावदति। येषां लोकानामिति यावत्‌ | apayeem facgun(weafaed great.

९८६

3: पत्येव हैव त्रिया यशसा तपति यास्या त- देवं पदं वेद HN A

सेषा गायव्येतस्िर्धस्तुरीये दरति पदे परा

रजसि प्रतिष्ठिता तद्वैतत्सव्ये प्रतिशतं age

भाग्डोषो येवामुपरिष्टात्षविता दृश्छते तद्विषय एव ख्व we: स्ादित्थाशद्धानिटस्वया frei से waw- त्पराञ्चो खोाकास्तेवाश्ेष्टे रेवकामानाख्ेति अत्यन्त रास्माल्दष्यावराधाया वीया चथाऽता सविता war- सिपदल्यशखण्या भिया ewat ere तपति एवं Ya भथा यश्चला तपति aise used तुरीयं दतं पदं वेद।॥ सेवा जिपरोाक्रा था चेखाक्धचेविथ्प्राशलख्ला गा- अथो wafergne ave «ia परे परोरजसि प्रतिष्ठिता मृन्लामृज्णेरसलादारित्यस्छ रखापाथे हि वख्ठनि caanfafed भवति चथा काटारिदग्धसारं तदत्‌ तथा arrears afar we W-

we ममुकूलयति। ये चेति वीघ्याचंवक्वमुपसंशूरति | तस्मादिति अतुथंधाङ्जानस्य Sean कथयति | यथेति et

वभिधघानामिषेबात्मिकां aredt व्याखखाबाभिधानसखाभि-

धघोयतगनत्वमा | सेधेति श्यारिग्बप्रति्िता मूत्तामूत्ान्मिका

मावजीलच रेतुमाड | मूर्तेति भवनु ` मू्तामूरे्राञ्चबानुखा-

रोबादितस्य तत्धारत्वं तथापि कथं मायन्वाखव्रतिषालवं एष-

मेव सा gurantee wreadiancgre | रसेति त्-

८८

सत्यं ante वे सत्यं तस्माद्यदिदानीं डा विव-

दमानवेयातामहमदशीमहम्राषमिति दव ब्रयादहमदभिति तस्मा श्व श्रदध्याम तद्ैत- त्सत्यं बले प्रतिष्ठितं प्राणा वै बलं तत्प्राणे

प्रतिहतं तस्मादाहुबेनए सत्यादागीय इत्ये-

arefea प्रतिष्ठिता axearoe विभिः awe तुरीयं

QT

पदं way प्रतिष्ठितं fa पुनखत्सत्यमु च्यते wer सत्थ कथं we: wafaare प्रसिद्धमेतशशिं वे aaj कथं प्रखिद्धतेत्या तस्माद्यदि इदानीमेव डा विवद- माना विरङ्क वदमानावेयातामागच्छयातामरमदभ्ं बुटवानर्यन्य We was त्या दृष्टं तथा तदस्ति | ward एवे ग्ुयाद मद्रा लमिति तस्मा एव अहष्याम पनयौ ब्रूयादङमभरषमिति | BARAT अवमपि सम्भवति तं चु ग्टवा Tae | तसान्ना- Safad sera) तस्मात्सत्य प्रतिपन्तिरेतुलात्सत्य- अथुखख्िग्यत्ये weft सह शिभिरितरैः पारेष्डरीयं

दादिन्सम्बन्धाभावे zeae want स्यादप्रतिदितेति Te» साराहते खातने ques स्ितिरिति fart फकित are | यथेति आदित्यस्य खातकं वारयति | तथेति। स्बश्ब्दस्याग्तविप्योतबाभ्विषयत्वं wererct वार्वति। कि vafcarfert | wae: सत्यत्वे vata शङ्कित्वा दुष यति | woftranrfeat) ओतरि अखाभावे हेतुमाह Brafcfay अदरपि amend सम्भवतीत्याह | त्विति कचित्वथस्ित्य

RY,

€£¢G

वमेषा गायज्यध्यात्मं प्रतिशिता सा ear गयाश्स्तत्रे पाणा वे गयास्ततप्राणारस्तत्रे तच- दयाशस्तत्रे त्स्मादायत्री नाम याभमेवा-

भा ° पटं प्रतिहितमित्यथैः iswe आदिद्यः afaenfa-

वार

हित ईति चशुषौति

तदे तुरोवपदाखथं सत्थं वले प्रतिहतं किं घन- खड शमित्याडह प्राणा वे बलं afeenre we अरत्तिहितं Wal तथाचाह दुक ATT भातद्ेति। ससाहे स्यं अतिहितं तद्ादाङकंलं .दत्थारोा मोष Sree ओजस्र- भित्वथैः खाकोऽपि afea fe चदाजितं भवति तखाद्‌ाजितारा अजस्त ewan ufeg 4 fe ede बलवतः कचिदाअवभूतं Ce एवमुकन्वाथेन तु रवा गायनी wararaand we प्रतिहिता। सेवा नायी त्राशाऽता मायां जनत्मतिहितं। वस्िम्प्राखे wa Zar aa वेदाः warfe पाश्च ws भवति देवं नायची waster rau अडरि विशाले ददो शाकस्येलाडइ | तस्ा- Ries विश्ासातिश्रयफणलमाङ | तस्मादिति | आादित्वस्य ate प्रतिरितत्वं वश्वमेऽपि प्रतिपारिवमित्ाड उद्वेति

समस्य खातगध wary) wer इति wae प्रादित we पाभिकमिन्दाह | तथा चेति ew पाशो area सजन्नन्डितशमग्येग्धतग्र इयं सन्धं we ufafeafwws जाका- प्रसिथिं प्रमावति तख्छादिति लदेवो्ादक्ति | जाके

ऽषोति uty शतिर शला | हीति दकेन area: awe सिडभितवाह रवनि(तिः+ वसित are गाज-

५८६०

Say साचित्रीमन्वाहैषेव यस्मा अन्वाह तस्य

प्राणाशल्लायते ९४१ तार हैतामेके सावित्रीमनुष्टभमन्वाहुवीग-

भाग्प्राणश्पा सती जगतश्राद्या। सा रेवा गर्यास्भरे नात-

बतो के पनगेयाः। प्राणा वागादयो वै गयाः। श्ष्द- करणात्‌ ate’ धवा गायत्री awe यद्याद्थां- वजे तस्माङ्गयनी नाम ) गयत्राणाद्भाय नीति प्रथिता। wre उपनौयमाणवकमष्टवषें चामेवामं सावि खवि- करेवताकामन्वाड पच्छाऽद्धंषेश्नः समस्ताश्च | रैव साराप्राण अगत Brat माश्वकाय शमपिंता इहेदानीं बा व्याश्यागाभां याष wera we, माण्वकायान्वा- हागेवक्ति तख माणवकख गयाम्प्राशाभ्‌ wre? नरका- दिपतभात्‌

तामेतां साचिजों रेके बाकिनेऽनुदुभमनुदुप्युभवाम-

` मषपकन्द ख्कामन्वाङद्पनोताय | तद्भिप्रायमाह | वाग-

यवि | Satay भायश्याः wee fa सिध्यति तदाह | खत afar wey wate | यक्िज्रिद्यादिना॥ मायच्ीगासनिब- अनेन CR BRS AV ary सा Wea wsrtc any) weit मया काम.यशश्विताखखशछरादयः। WG ewes qat ween शव nieteane) qa afr, we: पादशः साक्ष्य wrest साधयति a xfs we enfteR मावनोति We: 13 4

मतान्तरम्‌ ङ्भाषद्यति तामेतामिति wafeqeatee | wa देव Greet) भेष? सम्बधातमं। तुरः भगस धोमशोलन्‌-

१०००

° नुष्टुबेतद्वाचमनुब्रम इति तथा कुय्यादरायत्रो- मेव सावित्रीमनुब्रया्दिह वा अप्येवं विइदहििव प्रतिगह्णाति हैव aR Cay पदं प्रति १५१

a rr ee ee ee ee

भागमुद्ुप्‌ वाक्‌ शरीरे UTE तामेव हि वाचं सरखतीं माखवकायानुन्रम CAAT तथा Harry तथा विद्ाद्यन्ते अङग्टंषेव तत्किं afe गावजीमेव साविकी- मनुन्रूयात्कस्मा्स्माप्राणटो ATT | प्राण Sw वाढ SUSAN चान्ये प्राणाः we माणवकाय समपिंतं भवति। किञ्चेदं भ्रासद्गिकमक्वा गायभीविदं सोाति। यरि वे शपि wdfacfea fe तस सब्वातगा aerate कि्चित्ब्बात्मकलवादिदुषः प्रतिष्डाति ata anfa- यषहजातं WAT चक नैकमपि परं प्रति ward ५॥

आ. gu साविजीमाङः | सविढदेवताक्लादिन्धथः | उपनीतस्य मादबकस्य प्रथमतः aca wearfearet aioe योत- faq few: दवयति गेत्धादिना | ननग्वपेदितवामाल- कसर्खतीसमपंयं विना गायजीसमपंवमयक्षमिति अदित्या ufcwefe | कसमादरिन्बादिना afe रशेववादेररयज्स्या- wafeaqaaareyfaarrgre | इदमिति a attra गाबचोत्वमिति वाबत्‌ caware ,<cwafs) wifes यद्ययि बड ufeaerfa विदडाजिति wae सम्बन्धः तथापि तेन प्रतियश्जातेगेकस्यापि मा्नीपदश्य fawawd भकं स्यात्‌ दूरत TATA AT:

3 0

wie

१००९ इमा ्रील्लकान्पृान्प्रतिगृष्धीयास्सा ऽस्या एतत्प्रथमं पदमापुयादय यावतीयं चयौ विद्या यस्तावत्प्रतिगृल्ीयात्सोाऽस्या टतद्टितीयं पदमापुयादथ यावदिदं प्राणि यस्तावस्मति

गृहणीयात्साऽस्या श€तत्तृतीयं पदमापुयादथास्या

ट्मस्तीम्‌ था गायचनौविदिमान्‌ भूरादौःस्ती-

म्गोाऽशखादिषनपृषान्‌ लोाकाम्प्रतिन्ट्खोया् प्रतिय

4

War माथञ्चा Tamed परं यद्माख्धातमाश्नथात्‌ | रथमप विश्चानफलं तेन भुक्तं स्यान्न बधिकरेषोत्यादकः अतिग्रहः। wa पुगर्यावली ce जथो विद्या चशाव- सअतिष्टज््रात्‌ Roar eaters पदमाभ्ुवात्‌ | दितीय- पदविश्चानफलं तेन मुक खान्तथा arated प्राणि यस्ता- बत्मतिरष्ीचाल्छाऽखा एतन्तृतीवं पद माप्रुथान्‌ तेग इतीयपद विज्ञानफलं भुकं स्सात्कर्पयिलेद मृश्यते पाद य- ममपि यदि कञिप्रविग्टशोयाश्तत्याद बयविश्लानफल-

गादजीविद्ः प्रविग्छहतेा टाषाभावं सामान्छेनोाक्रं निदेषवस्त- TARY | w xfs y यचा जेलोाक्तरावच््छिब्रस चेविद्यावच्छि We चापस्य sfeowa wecafenaweaa ae नाधिकं gua तथेति याबत्‌ | ufeavte cre a जवंविध, सन्ा- व्यते fey way waanfaafaare | क्ययिनेति उक मेव ayers पादच्रदेति wefatcreg इति किमिति कण्यते मस्डमेवेतत्विं स्यादि बाश्द्याह चेति कव्य नापि तहि किमर्चवाग्रद्याह। गायजीति।॥ खषल्रधोश्नरवा

BG

१००

उ* छतदेव तुरीयं aid पदं परा रजा wey तपति नेव वोन नाप्यं कुत रटतावसपति-

गृह्णीयात्‌

भाग्ख्धेव यकारणं age Tee RNa चमं सेवं दाता म्रतियदहीता वा गायचनोरिन्ञानखेतये wea दाता म्रतिन्टहीता येवं ware मासै प्रति- ग्रशेाऽपराध्मः। कसमाञ्चतेाऽग्धधिकमपि पुरुषार्थविन्चान- मवजिष्टमेव चतुर्थपाद विषयं गायच्यास्तदभंयति | अथाखा

एतदेव तुरीयं eed पदं परोरजा एष तपति | तखेतशनेव केगचित्वोनचम कोगचिदपि अतियणार्थ- नेव प्राणमित्य्थः। यथा पुष्वीक्ञानि चोणि ceri एता- न्यपि भेवाप्यानि केनचित्कण्पयिवेवमुक्तं पर माथेतः कत एतावत्‌ प्रतिग्टशौया सैलाक्यादिसमं तस्माड़ायश्येवप्रका- रापाख्वेव्यथंः

wie कधमुल्धापयति दातेति तदोवाकाङ्कापूव्वकमार | कला- दिति॥ Tracer ae ae aT HTT TT ETE | भेव wie ufsaes केनचिदपि मेव ae स्यादिः तथेव वेषम्मद खान्तमाङ | यथेति ताभि प्रतिरव बथाऽप्यामि तत्तयेव acted: कुत इत्यादि बाधस्य aay | रतान्यपौति। mative: खतिश्क्ा ततफखमाह तस्मादिवि। रवंप्रकारा UTS MASAI सम्बोलिकेवधेः॥

50

भाश

१००३

तस्या उपस्थानं गायच्यस्येकपंदी दहिपदौौ त्रिपदी चतुष्पद्यपद सि हि पद्यसे नमस्ते तुरी- याय दताय पदाय परारजसेऽसावदा मा प्रापदिति यं दिष्यादसावस्मे कामा भा समृद्धीति

तस्या उपस्थानं तस्या Waray उपस्थानं उपेत्य खानं नमस्करणमनेम WRY | AISI मन्व इत्या रे गा- यजि श्रि भवसि लेक्यपारेमेकपदो | जयीविधारूपेणं द्वितीयेन दिपदी प्राणादिना कतौयेन जिपद्यसि i चतु- येन तुरीयेण चतुष्यद्चसि एवं चतुभिः पारेरपासकैः पञ्चे जायसेऽतः परं atu निर्पाधिकेन सखेनात्मनाऽपदसि |

अविद्यमानं पदं येन पद्यसे सा लमपदसि ugrafe पश्यसे

नेति नेत्यात्मलात्‌ wat वयवहारविषयाय नमस्ते तरी- याय THATS पदाय परोरजसे अशा Wa: TTT लमा तिविन्रकरः | अद सदात्मनः कां awarfafanada प्रापत्‌ मैव प्राप्नोतु। इतिश्नब्ा मन्परिषमाघ्यथैः यं दिव्यात च॑ प्रति te कुयत्छयं विद्वांसं प्रत्यनेनापस्थान- मते शचरम॒कमामेति माम WHATS यज्ञदभायाभि- प्रेतः कामा मा खमद्धि wales ararfafa चापतिष्ठते।

प्रह्तमुपासनमेव wea ayetfa | तस्या इत्वादिना ध्येवरूपमुक्का चेयं गायन्धा रूपमुपन्यस्यति | अतः परमिति QUA पादस्य पादजयापरे्छया प्राधान्धमभिपरे्ाश

डति यथा्घनमसख्छारस्य प्रयोजनमाह असाविति 1 दिषि- चम पश्यानमजिचारि कमाग्बदयिकं ore दधा ऋत्पादयति।

®

९००४

वा हैवास्मै कोम ऋध्यते यस्मा शट्वमुपत्ति- इतरेऽहमदः प्रापमिति वा १७१

wag वे astra वेदेहा बुदिलमाशतराभि- मुवाच यनु हा तद्ायत्रीविदनुथा अथ कथर्‌ हस्तीभूता वहसीति Fay यस्याः सम्राण्न विदा- चकारेति sara तस्या Aye मुखं यदि हवा

UT om Lag PAT UTS शच कामः TGA | कशो | वसा एव-

Ste:

म॒पतिष्टतेऽशमरा रेवरश्ताभिप्रेतं प्रापमिति चापतिष्टते। waraet मा भापदित्यारिजयाणं मग्वपदानां qar- कामं विकश्पः

मायश्चा सुखविधानायार्थबार Sat एतद्ध किख waa (awe गाथचोविश्चानविषषे जनका बेरेरा जडिता नालतेोऽखतरसखाशस्धापत्यमाखतराच्रिखं किला wary wer इति विके रा अदा इत्येतचचखभ्नं गाचभी- विदन्रुथाः मायचीविरख्मीति खद्‌ ब्रूयाः किमिदं तख वचसेऽगगरूपमच कथं afe गावचीवित्मतियदहशदेषेख यं feanfefe नाम उरहशोयाचदीयं भाम avian वदमि we मा प्रापदित्यनेमापल्धानमिति सम्बन्धः चाण्दुट्विकसष- ख्यानं दश्ंयति अहमिति | कौटगुपद्यागमच मग््पदेन कन्तव्थमित्ाच्नचत वघादनि विकल्पं दन्नंघति | असाविति res

शिन तद्यो विद्ागप्रतिद्लमसु पलभ्यते तदाह | थेति 5 पुव्वायदविरोधावद्योतकोाऽचद्रन्द्‌ः | waite माबकोविच्ान-

waar सति ufageiag इस्तीभ्तचख्छं तव मां परति wwafer- वाभद्याइ | Tage राणा Ae ष्यति सुखषिश्चानस्यं

९००५

ॐ* अपि बहुीवागरावभ्यादधति सर्वमेव तत्‌ सन्दह्‌-

त्येव देवेवं विद्यद्यपि बह्व पापं कुरूते सर्ब-

मेव तत्संप्साय शुः पृतेाऽजरोाऽमृतः सम्भवति

४१ सप्रमस्य चतुर्णं बाणं १५१४ हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखं त्वं

भाग्डकीभूता वहसीति were Tre सारिताः मुखं

चा

meer हि wareer: & ware विदाञ्चकार विश्चाभवानसमीति erate एकाङ्गविकणललात्‌ गायं- fawn ममाफलं जातं we afe wer गायश्या अग्निरेव मुखं यदि दषे aft बङ्किवेन्धनं शद्रावभ्या- दधाति सीकिकाः सम्बैमेव तत्छन्दहत्येवेन्धगमभ्रिरेवं & एव एवेविद्गायश्ा अभि म॑खमिल्येवं वे्लीत्येवेवित्‌ खात्‌ ad गबश्ात्मा्भिमृखः खम्‌ यद्यपि बङकिव पापं करते प्रतिदादिरोाषं age पापजातं sera संभचयिला द्धाऽभिवनत्पूतख्च। तस्मामरतियहदेषाद्ायश्चात्मा अजरो sang सम्भवति care चतं ब्राह्मणं ९४॥

Gt ज्ञागकश्यंखमखयकारी tonsa चदि्यं प्राये Vara Wears यदीत्यादिना बशब्दाऽव- Weare | wedded जिखत्पलासंस्पश्च पूततेति मेदः weiter sagfawed cuafe | मायन्धा- केति सप्तमस्य चतुदश ब्राहयं १४॥

ब्राह्यवान्तरस तात्या | ये wrreaaife श्यादिव- 'वापरखवत्वात्कचं waaay | wie चेति 8 तथापि

९००६

* पूषनपावृणु सत्यधम्माय द्ये पूषनोकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन्‌

भाग्यत्यस्ति प्रसङ्गा गायश्चास्ठरेयः पादा हि तदुप- खानं yaaa: एव प्रार्थ्यते दिरण्मयेन श्यातिग्भयेन qraw यथा चाजेशेष्टं वस्छपिधीयते एवमिदं स्थायं wy च्यातिग्भ॑येन मण्ड लेनापिहितमिवासमाहितयेतवषा- मद्‌ VATA च्यते | सत्थस्तापिहितं मखं Tal खरूपं त- efaurt पाजमपिधानमिव दश्ंनप्रतिबन्धकारणं ae हे पुम्‌ जगतः पाषणात्पूषा खविता श्रपावृ अपावृ कुट्‌ दश्ेनप्रतिबन्धकारणमपनयेव्यथैः | सत्यधग्माय सत्य- uaisafa मम Bist सत्यधव्माऽतस्तदो तदाव्मग्ता- येत्ययंः yee दभ्नाय पृषक्ञिव्यादौनि नामानि आमन्लणाथानि Vlas: | एकषं एकासावषिख एकर्षिं- दंशनादूषिः हि सव्यस्य जगत wan were wee पश्त्येका वा THERA: | BWA एकाको सरतीति मन्ववसात्‌। यमं we हि जगतः संचमनं वत्कतं | खगः, Ge कथमादित्मस्य प्रसङ्गसतजाइ | तदुपश्यागमिति गमस तुसीवा- येति afe <falafaare: आदित्स्य wae afeaare | अत इति aaferdaet पधथलबतामपि crmrarfafed किन्तु पिडितमेवेति तजा समाहितेति | जगतः पोषमाह- म्मडिमङ्ष््ादिदानेनेति Rey अपावरडकरकमेव faaanfe | द्र॑नेति Ga परमायेखरूपं WY धम्मंखभाव इति बावत्‌।

wy द्धा वल्मतिबन्धकनिडत्तो पुषखि frre किमिबनेन सम्बोध्य नियुव्धन्ते तजा पूवभजिन्बादीति cwarefetc-

°

Yo oS

समूहतेजा Ja रूपं कल्याणतमं तते पश्याभि याऽपावसे पुरषः सेाऽहमस्मि वायुरनिनममृत- मथेदं ATTY शरीरं ॐ३ HAT स्मर HAY

भाग्यु श्रयते रखावश्मीम्प्राणान्‌ या at जगत दति |

Ge

भ्राजापत्यः प्रजापतेरोश्रस्यापत्छं fecumia वा हे प्राजापत्य Be विगमय रशीम्‌॥

समूह सङ्किपात्मनस्तेजा sary शक्यां दषं तेजसा wawegfet spat त्त्खरूपमश्चसा दर षं विद्यातम- दव इूपाणामत उपसंहर तेजः। UH तवं SG सर्व्व कच्याणानामतिश्येन कष्याणं कष्याणतमं तन्ते पश्चामि। पश्छामे वयं वचनब्यल्धयेन याऽस waa ATE Maas: पुरुषः पुरुषादटतिवमात्पुरुषः सोऽहमस्मि भवामि अरर हमिति चापनिषद उक्रलादादित्यचाचुषयेोस्तदेवेदं Utama | साऽदमर्यम्टतमिति सम्बन्धः qa विशदयति a डोति। Ga wan wareqguafa AWHAQA Hae | जगत sala wafers बश्गस्या- मेरि ्ेतदाित्या wey ओति

खाभाविकषा cama fanafaq wert rarer | aqefay मदीयं तेजःसङ्केपं विनापि ते aageraia स्यादि- व्याभद्धाङ | तेजसा होति विद्योतनं विद्युव्रकाशस्तस्मिम्‌ सति रूपां खरूपमन्नसा चच्तुवा शकं बदु तस्य च्छमाषि- त्वात्तयेा | विद्योतन डबेति तेजःसङ्केपस्य प्रयोज नमा | यदिति॥ fay are ai खत्यवद्याचे$मेदेन ध्यातत्वादिव्माद्।

योऽसाविति ादइतिश्रीरे कथमहमिति प्रयोगोपपरतिरिब्या- पद्या | अहरिति तदेबेदभिल्दं रूपमुच्यते |

१००८

उ° स्मर FAT स्मर कृतर्शस्मर अगर नय सुपथा

भाण

राये अस्मान्विश्वानि देव वयुनानि विडान्‌

AATSAS VIA अरोरपाते WTS यः प्राश वायः साऽनिखं ary वायुमेव प्रतिगच्छतु तथाऽन्या- देवताः खां at प्रतिं wea) श्रथेदमपि warat wa एथिवीं यात शरीरं च्रयेदानोमात्मनः संकल्यश्वतां ममसि व्यवखितामभ्निरेवतां प्राथंयति। करता ऊर्मिति wat इति सब्बाधनाथावेव अन्ड्ारप्रतीकलाराग्बभा-

भयलाख करतः डे करतो सर सखन्तव्यमभ्तकाखे fe

ष्वत्छरणवशारिष्टा गतिः भ्रा्ते$तः NTHa Waray ङतं तत्‌ खर पृनरक्तिरादराधा#

किञ्च रे अपरे गय प्रापव सुपथा ओाभनेन arte राये धनाथ कश्मंफशप्राप्तय इत्यर्थः cheesy aay

नन बव असेरपातऽयि नाग्टवत्वमाध्यात्मिकवायप्वादिप्रवि- बन्धादत षाद | ममेति wivgywenewan frafe- त्वाइ तथेति | See टेबतागामप्रतिबन्छकत्ये$पि Twas सुच्छलां जतस्य परतिब्रन्धकत्वात्र वदाकतत्वमिन्ाश्द्धाह | येति + मण्लान्तरमवताग्यं आकरोति 1 अयेदानीभिलादिना। अवतीत्ोमीखरः are cower जअठराभिषवीकत्येन च्यातत्वारमिश्ग्देन farms caafaeaet ane free | सरेति wat गतिं िममि्रता fafafs Gea देवता नियच्यते ware ; सस्येति sy

ware wafearte 1 श्विष्येति a vate ante | नेत्यादिना warnafa wae Ga | AUT ERART

१००९५.

° युयेध्यस्मञ्चुहुराणमेना भूयिष्टा ते नमञक्तिं विधम३ ११? प्चदशं बाढ्मणं 1१५१ इति बृहदारण्यके सपुमोश्यायः vn उपनिषत्सु पञुमेऽध्यायः ५१

भा ° पुनरावृन्तियुक्रेन | किं तदि ata सुपथाऽख्माज्विश्वानि सब्वाणि हे देव वयुनानि प्रश्चानानि सब्व॑प्राणिनां विदाम्‌ किंञ्च युयोधि अपनय वियोजय अस्मरसखमन्ता awed कुटिं एनः पापं पापजातं wet) तेन पापेन वियुक्ता वथमेग्याम उत्तरेण पथा लत््मसाद्‌ात्‌ किन्तु वयं qa कनल शक्ते गयिष्ठां बखतमां ते me नमक नमखा- रवचनं विधेम ममस्कारोल्वा परि चरेम दत्यथीऽन्बत्कन्तु- AWA: सन्तः इति सप्तमस्य पञ्चदशं ब्रह्मणं॥ ९१५ दति ओगेविन्द भगवत्पूज्यपाद्जिग्यस्य परमं सपरित्राज- काचार्यंस्य ओीज्द्रभगवतः रतायां खरदारछकटी- कायां सत्तमाऽध्यायः समाप्तः

we दौनामुपशच्छयं प्राथनान्तरः cafe | frets पापवियो- जनपशमादह | तेगेति भवदिरारधिता भवतां यथोक्तं फलं साधयिष्यामीव्ाश्श्याषह | किन्त्विति ascaa भक्तिथञा- feature यागादिना पटर्चिरणं farafrarncegre | wafefa | सम्सतममस्कारयाद्या परि्वरामेति THe सम्बन्धः| eufae aqeranitcfa ace | रतिद्न्देऽध्यावसमाप्ययः। पश्चदशं Awa y tal इति ओमत्परमषसपरित्राजकाचाय- MSRM MPIALI ATM TANT ङृडदारण्य.-

टीकायां समोऽध्यायः समापः॥ तत्‌ TT c 6

@

भार

श्भा.

९०१० हरिः Hust वै Avy Awy वेद्‌ ज्ये्ठञ्न

प्राणे TUM | कस्मात्पुनःकारणास्प्राण- भावे गायश्चा पनवागादिभाव इति। यस्माञ्ज्येष्टखच WCQ प्राणा वागादयो स्येष्टमष्टभाजः। कथं away Seay प्राणस्येति तज्जिरिंधारयिषयेद मारभ्बते | अथवे-

1दिभावै प्राणद्येवापासनममिदडदितं e क्ययजःसा मशजादि भावः ATAAIT IAA al ed खत्छ- wag weufey तच रेतुमाजमिहानन्र्ण सम्बध्यते पुमः cara) faafeay खिखलादख area ay agen विशिष्टं फलं प्राणविषयमुपासगं तदक्वय- fafa चः afeg वे टदत्यवधारणाथं। यो च्येष्ठजेष्ठ- we aware वेदा भवत्येव wey Wey एवं फलेन प्रलाभितः सम्‌ प्र्नाभिमखीग्डतखस्मे चाह प्राणा 2 च्येष्टख Fem) कथं पुमरवगम्धते we जेष्ट

चीगओेशाय ममः ऊकाया carers ब्र्माग्रह्मोपासनानि तत्फलं तदथा गतिरादित्बाद्यपद्याननिन्येषोऽथः ana जिडन्तः। सब्मति प्राधान्धेनात्द्मापासनं सफलं tain वक्तव्यमिव्बदममध्यायमास्ममाण Arwaayfaaryw | ws डति y aqparat मायचीति cagafafa we: » ore व्येङत्वादिनाद्ापि faafcafafe ufyen ufewefe | कथ- faerfear » प्रकाराग्तरेल Taracazeayieare | G- afr, wifeaecrqnafaagifefaewersfa crea विभि- रग यकस्यापास्यतोद्िंतुः wWeenferasfrerrnc- uaa कथ्यत इति शेषः तदेव पुब्बग्ग्यस्य हेतु मश्वादु्षरस्य

हेतवानन्तरय Wada पु्वंयग्येन सोत्तर ग्रखजातं amare इति पलितमाइ | areata | वच्छमाबप्रापास-

१०१९

ॐ० ब्रेट स्वाना भवति प्राणा वे save श्रेष्ट

भाण sieafa यस्माज्िषेककाख एव श्रदक्रकाणितसम्बन्धः

चद्‌

प्राणादिकपाखलस्याविगिष्टस्तचापि arate wea fatre- तोति प्रथमा efrera: प्राणस्य चुरादिभ्यः | अता BST वयसा प्राणो निषेककालाद्‌ारभ्य गभं पुति ATT: | प्राणे हि लभवक्तो पञ्चाशचुरादोगां वुभ्िखाभः श्रता यक्तं प्राणस्य wed चशरादिपषु भवति भु कञ्ित्कुखे BIST गणरोगलाशु मषा मध्यमः कनिष्ठा वा गणाच्छ- STRAWS WS: | A AUNTS प्राण एव तु स्थेष्ठ Few कथं पुमः ओष्यमवगम्यते wwe तदिह संवादेन द्॑यिष्धामः॥

नस्य पुव्वाक्कमुष्याद्यु पास्तिशेवत्वमाश््य Warns

नैवमित्भिपरे्ाह | पनरिति किमिति प्राडापासनमिह च्वातन्धमु पदिग्डते तजा खिखल्वादिवि a इतिशब्द ब्राह्य- ACTF: | रव ब्राद्मडरम्भं प्रतिपाद्याश्चरासि व्याचद्धे। यः कञ्िदित्यादिना यच्छब्दस्य पनदपादानमन्ब- याथं॥ निपावयोारथमवधारमेव sina प्रकटयति | भवत्ये afa प्रश्नाय कासा wow Beefs | प्रजररदथमिति याबत्‌।॥ may च्धयेद्त्वादिश्मादिपति। कयमिति तज देतुमाह i यस्मादिति वस्ाश्च्येरुत्वादिकं तुच्यमेवेवि जेषः। संम्बन्वा- विरेवमच्नेलत् wen प्रायस्य साश्चयति | तथापीति sa- मेव समथंयते। निषेककालादिवि rents विप्रतिपन्नं ware wa Wife) ग्येकलेगेव Ree सिदे किमिति पनदक्तिरि- wry) wafefa cee सल्पि मेरुत्वाभावमृक्रा तस्ि- ग्त्यपि व्येत्वाभावमाङइ मध्यम xfs) शरेति arate: s प्राखश्रेत्ये VAAL ATI Tare | कथयमित्ारिना 4

२०

ate

९०१९

उ्येष्टश HVT स्वानां भवत्यपि येषां बुभूषति eq ane. याद aafast वेद वसिष्टः स्वानां भवति

खम्बथापि त॒ प्राणं ज्धेषटग्रष्ठगणं यो वेडोपासतेख खानां जातीनां eee अष्ट ख. भवति च्येष्टञष्टगण्योपाखनया- मथात्छव्यतिरेकेणापि येषां wy sey acy भवि- wife quate भवितुमिच्छति तेषामपि aeae-

mutt seq seq भवति मन्‌ वयानिमिन्ं aera

तदिच्छातः कथं मवतील्युच्यते aq रोषः प्राष- asfrenmed ssa विवशिततात्‌॥

>

या वे वसिष्ठां वेद वसिष्ठः खानां भवति | दप्रनानरूप्येश फलं येवां ज्चातिव्यतिरोकेक वसिष्ठा भवित॒मिच्छति तेषाञ्च वसिष्ठो भवल्युच्यतां तहि काऽसो वसिष्ठेति ara वसिष्ठा वाषयत्यतिश्रयेन वस्ते-

पून्नाक्षमुपास्ि फलमुपसं हरति | सन्वेथपीति चआारोपेग- Meta tay: व्येष्टस्याविद्याफएसवश्वमाश्िपति | नभ्विवि वस्य विद्याफशलवं साधयति | उच्यत इति दन्ते CAS दुःसा- ध्यमिति दोषस्यासस्वमा | गेति तज हेतुमाह | प्राखवदिति। यचा प्राबहछताग्रनादिप्रयुक्तखुरादीनां डल्तिलाभसखया प्राग- पासकाधीमं Hanada खानां भवतीति भावदश्िनो ष्णेरलं बयोामिबन्धममिव्धयः॥९॥

वसिरत्वमपि प्राडसेवेति बक्ठुमृ त्तर वा्धमुब्धाप्य आचष्टे | ये देत्षादिना॥ फलेन प्रजाभितं fire varied are)

ARR

sana वसिष्टा वसिष्टः स्वानां भवत्यपि येषां बुभूषति rot ar १२१ या वै प्रतिष्टा वेद्‌ प्रतितिष्ठति समे प्रति- तिष्टति दुर्गे aged प्रतिष्टा चक्षषा fe समे दर्भे प्रतितिष्ठति प्रतितिहति समे प्रतिति- ति दुर्गे यष्वंवेद १३१

भा श्वेति विष्ठा वाज्मिनोा fe धमवन्ता वखगधतिश्रथेन |

श्रा च्छादनाथैखछ वा वसेर्वसिष्ठा अनभि भवन्ति डि वाचा

वाग्मिनेऽन्याम्‌। तेन वखिष्ठमुणवत्परिश्चागादविष्टगण्णा भवतीति दजंनागरूपं ww |

या हवे प्रतिष्ठां वेद ufafaserrate afer i तां

भतिष्टां प्रतिष्टागृक्वतीं यो वेद तस्धेतत्फलं प्रतितिष्ठति

समे रेरे काले | तथा दुर्गे विषमे दुगेमने | TF

बुर्भिंशारेा वा काले fara | यथेवमुच्यतां arse

we उच्यतामित्यादिना » वाचो वलिषत्वं fer प्रतिनानीते

बासयतोति।॥ वासयव्तिश्रयेनेदुद्कं विद्चद यति | वाम्मिने wifes

वासयन्ति चेति गदं वस्तो Taal स्थुटयति | weer

केति स्पाज्छादनाथंतमनुभवेन साधयति | अमिभ वन्तोति swanferre गिममयति तेनेति २।

मु बाग्तरः TH वाश्धान्रमादाव aS | योाडङवाड्ति।

खमे प्रतिद्ां विद्यां विनापि anftanvery वरेति

विषमे प्रतिषिष्तीति सम्बन्धः विवमश्नब्स्यार्धमा दुमं-

मने चेति ददान प्रज्पुम्णेकां प्रतिरां द्ंबति | अखे बमिति।

९०१९

या वें सम्पदं वेद्‌ avert पद्यते यं काम कामयते ast वै सम्पत्‌ Aa sta सर्ब वेदा अभिमम्पनुाः wert पद्यते यं कामं कामयते यश्वंवेद्‌ १९४१

भाग प्रतिष्टा wea प्रतिष्टा कथं चुः प्रतिष्ठालमि- are waar fe wa दुगे ger प्रतितिष्ठति, अताऽमरूपं we प्रतितिष्ठति समे प्रतितिष्ठति दुग एवं वेदेति nei यो वे सम्पदं वेद खन्बदणयुकं ये वेद तखेतत्फख- we विदुषे सन्पदते किं यं कामं कामयते कामः। किं om: खम्पद्ुणकं ओजं वे सम्पत्‌ कथं पुमः Arve खन्पद्ुणलमिति उच्यते ओजे खति हि यस्मान्छभ्ने वेदा अभिषग्यलाः ओजेग्रियवतेाऽध्येयलात्‌ वेदविडितकका- CUT कामाः तस्मा चा जं सन्पत्‌। अते ATT ST फं SUS GEA TS Ss कामयतेयरएवंवेद॥ ४॥

we ufesrrgyar श्युत्यादयति wufsanteer raed निगमयति | aa इति as 4 वाग्धान्तरमादाय तिभणते। यावे समभ्यदमिति॥ प्रा Tart सम्पदुत्यत्तिषाक्छस्‌पादन्ते। जिं पुनरिति।॥ sre सम्य Fant ययत्पादयति | कथमिति अध्ये बत्वमध्ययनाडत्वं तापि कथः चं सम्पद्‌ गकमित्या्द्याह | बेरति ।॥ पुमां मुपसंहरति अतरति॥ 9।

5 e

भार

Wo

१०९५.

ये वा आयतनं वेदायतन स्वानां मवत्या- यतनं जनाना मना वा आयतनमायतनर्शं स्वाना भवत्यायतनं जनाना टवं वेद १९५१

यो वै प्रजापतिं वेद प्रजायते प्रजया पशुभीरेता वे प्रजातिः प्रजायते प्रजया agg cd aca gy

al Wat Wraaa AT | आयतनमाअ्रयस्तघा वेदाय- तनं सानां भवत्यायतनं जनाना मन्येवामपि किं पनखदा- यतनमिल्युश्यते। att वा आथतनमा्रय cfhxaret fararerg 1 मन wifsrat fe विषया आत्मगा भाग्तं प्रतिपद्यन्ते। मनःसद्कख्पवश्चानि चेड्धियाणि vara | अता मनश्रायतममिद्धियाण्ठां ता दशनानुरूपेण फलं आआय- तमं खागां भवत्यायतनं जनानां एवंवेद ty il

या वे प्रजापतिं वेद | प्रजायते प्रजया पष्ठ भिख woe भवति रेता वे प्रजातिः। रेतसा प्रज-

बाक्छान्भरमादाय fart | यावा ायतमनिति सामान्धेगोक्धमायतनं wage विभ्षदवति। किं पनरिति। मनसो विषयाश्वत्वं विश्रदयति। मन इति इण्ियाजयत्वं तस स्यद्छयति मनः सङ्ख्येति पुव्वे बत्पालं निममयति | तदति ।॥५॥

गुबान्तरः TH वाक्धान्तरं AWiet तदच्सायि amwerfa | ये इत्यादिना auneitearta तन्तज cafeterias श्रि

ड्‌ e

९०१९

ते हेमे प्राणा अहश्श्रेयसे विवदमाना Fa जग्मुस्तद्धाचुः के ना वसि इति ay eave यस्मिन्व उक््राल इद्र शरीरं पापीयो मन्यते सवो वसिष्ट इति १६५७१

भा ° गनेदिवमृपलच्छते | तदिश्चानानुरूयं फलं प्रजायते

Wie

प्रजया qsgfard wd वेद

ते Ca Wer वागादयोाऽदम्ेयसेऽं Arias अथाजनाच विवदमाना विरद वदमाना way जसूनंन्च मतवम्तः जद्यबब्दवाच्थं प्रजापतिं गला WAT Y AIT वन्तः को माऽख्माकं मध्ये afew: | कोाऽखमाकं we यसति वासयति ay तैः ve षत्‌ रावायोक्रवद्यस्मिग्वोा Gwe मध्ये उत्कान्ते निर्गते शरीरादि अरीरं पुम्॑स्मा- दतिश्रयेन पापीयः पापतरं मन्यते Gta: watt fe ना- मामेकं अतिखह्तलाश्जीवताऽपि पापमेव ततेाऽपि कट- तरं ufagere भवति वेराग्या्थमिदमच्यते | पापी- w tf वो युश्नाकं मध्ये वरिष्ठा भविखति। जान-

रेोताविशिखगुयमाचच्ाडस्य प्रखर वविरोधः स्यादि बादशाह | रेतसेति वि्याएषमु पधंशरति। तदिच्चागेवि १।

wu बसिदत्वादिगुा वामादिगामिनः faay मुख्खप्राय- जता wafe <afagarenfaat करोति | ते शेलादिना। इयसग्प्रयोगस्य तात्पग्यमाह शरीरं हीति किमिति ्ररी- रस्य पापीयश्छमु ते तदाह | बेराग्या्ंमिति «wate वेराग्योत्मादनदारा तद्िघ्रङ्ममाभिमानपरिङाराधंमिधंः।

ee

ॐ* वाग्याचक्राम सा संवत्सरं Herrera कथमशकत महते जीवितुभिति ते देचुर्यथा कलना अवद ना वाचा प्राणः प्राणेन TPA ST sore: ata fsa मनसा प्रजायमाना रेतसेवमजीविष्मेति प्रविवेश वाक्‌ nen ARCA तत्संवत्सरं प्रायागत्योवाच कथ- मशक्त महते जीवितुभिति ते देचर्यथा अन्धा TOGA OO: प्राणेन वदा वाचा शृण्वः stan fsa मनसा प्रजायमाना रेतसेवमजीविष्मेति प्रविवेश ay ४१ Aa देचक्राम तत्संवत्सरं प्रोयागत्यावाच

भा नकपि वसिष्ठं प्रजापतिरगावाचाऽयं वसिष्ठ इति | इतरेषाम-

भ्रियपरिहाराय एवमुक्ता ब्रह्मणा प्राणा शरात्मना वीगैपरिकणाय FATTER:

तज वागेव प्रथमं ्रस्माच्छरोीरादु क्राम उत्का

नवती | सा चेात्करम्य Sat Ara प्राषिता ला पमरा-

AAAS कथमच्रकत WHAM यूयं मदृते at विना

aie वसि मवबतीद्यद्कवाजिति सम्बन्धः, किमिति साक्षादेव qe प्रां वसिरुत्वादिगुयं नेक्षबाग्प्रजापतिः। fy aay KWAY | गानत्रपोति वाक्‌ रा चक्रामेतयादेस्ात्पग्धमाड | wafata 4 © Saou wawefa चाचष्टे | तचेल्ादिना॥ काका D 6

4 ०९

कथमशकत मदते जीवितुमिति a erage बधिरा AYVTH: FTAV ATTA: प्राणेन AAT वाचा पश्यसलब्रघ्ुषा विद्वारसा मनसा प्रजायमा- ना रेतसेवमजीविष्मेति प्रविवेश ह्‌ MAN १०१ मने दाचक्राम तत्संवत्सरं प्रायागत्योवाच कथ- मशक्त Hed जीवितुभिति ते देचुर्यथा मुग्धा SPST VAT मनसा प्राणन्तः प्राणेन वदा वाचा UIA शण्वसः Ma प्रजायमाना रेत- सेवम-नीविष्मेति प्रविवेश मनः १५१११ रेता हचक्राम तत्संवत्सरं प्राष्यागत्योावाच कथम- शकत महते जीवितुमिति ते होचुर्यथा क्रीवा प्रजायमाना रेतसा VOT: प्राणेन वदना वाचा TAMA शृण्वन्लः sao विदाम मनसैवमजीविष्मेति प्रविवेश रेतः? १२१

भा ° जीवितुमिति एवमुक्ता BWIA Se कला मूका वदन्ता वाचा प्राणन्तः प्राणेन व्यापारं कुर्व्वन्तः Wey UUM दथनव्यायारं VHT HAG wee: ओजे विद्वांसा मनसा का्यादिविषयं प्रजायमाना रेतसा पुजानुत्पादरयम एवमजीविग्म वधं इत्येवं प्राणेदं- क्रा वामात्ममेऽसिख्वसखिष्ठत्वं बुद्धा प्रविवेश वाक्‌

we विवयमित्बारिष्य्देनेपेच्ठवीवः age: | चश्युरादिभिदत्तोचया

35?

१०१८

अथ द्‌ प्राण उ्रमिथयन्यथा महा सुहयः सैन्धवः पड़ीशशङून्त्सवृहेदे वर हेवेमान्प्राणा-

भा तथा चकु चक्रामेत्छदि पूर्ववत्‌ ओजं मगः प्रजाति

QT

रिति ८॥८॥९०॥९२९॥९९॥

अथ प्राण उत्कमियन्लत्कमणं करियंस्तदागो- मेव खख्ानास्मचखिता वागादयः | किमिवेव्याड | यथा Va महया Greg महा सुहयः शोभनया ae- waar महान्परिमाणतः सिन्धुर भवः चेन्धवोाऽभिज- मतः WHET Tae TATE A were it ताग्छंट रेद्‌ च्छ UNITS TATE WSF परेश्णाय | एवं एव दमान्‌ वागादन्‌ प्राणान्‌ संववरहाद्चतवाम wary fara ते वागादयो चहं भगवः भगवम्‌ मोत्क्रमीः awe वे अच्यामख्दृते at विना जवि wed मम ओता विज्ञाता भवद्धिर- way Bea मे मम बिं कर कुरत करं प्रय- च्छतेति अयश्च प्राणएसंवादः afer विदुषः ओेष्ट-

पुमबाद्छिमकरोदिति तथाह ara इति॥८।९।१. ॥१९॥ ९२॥

वामादिप्रकरवविष्छेदार्थाऽयण्रब्दः। उत्कुमं करिव्यन्ध दा भव- तोति शेषः | SHAT दङ्क्तेन Weaqucawaqac- यति किमेबेत्वादिना mare stow वामादिभिनिडारित- fawrw | से बामादय इति तरिं तत्फलेन भवितव्यमिन्धाड |

९०९० उ° न्त्संववर्द ते होचुर्मा भगव उत्रमीर्म. वे शष्या- मस्त्वदते जीवितुमिति तस्या मे बलिं कुरूतेति तथेति १३१ साद वागुवाच यदा अहं वसिष्ठास्मि त्वं तद्वसिष्टाऽसीति यद्वा अहं प्रतिष्टास्मि त्वं तत्पर

भा ° परौत्तणप्रकारोपदेशः। अनेन डि विदान्‌ AT गु खस्वच Ae दति atta ati i एष परीकणएप्रकारः संवाद- गतः कथ्यते न्यया संदत्यकारिणणां सतामेषामश्चरेव वद्र मा चमेवेक कख निगमनादुपपद्ते तञ्मादि- द्वाभेवानेन प्रकारेख विषारयति। वागादीनां wara- बुभृद्धरुथाखनाय बिं प्राथिताः सन्तः प्रणयेति प्रति- भ्ातवन्तः॥ ९३॥ at fe ara प्रथमं बखिदानाय ager किख sare उक्रवती यदै we वसिष्ठाद्ि यमम afeed तत्तवैव

qe यद्येवमिति यथोक्तस्य प्रादसंवादस्य कार्पनिकतवं दं यति wadfa कल्यनाफलं चयति | विदुव इति तदेव स्यद्यति। waa हीति उपास्य परीच्तयप्रकासो frafaa- खत्कि daetemgry | awe xfa ।॥ संवादस्य मुखा- यंत्वादकरखिपितत्वमाशद्पाषह | wifey संवादस्य afaae फलितमा तस्मादिति र्वं प्राखसंवादस्ये aaa प्रशतामच्चर यास्थामेवामु व्षंयति | बलिमिति १९। सा बामिति. भतीकमादाव arue | धथममिति a वसिक्‌त्वगु येन त्वमेव्र afesite | तथा तदसिषलवं तवेबेति

९०९१

° तिष्ठाऽसीति चघ्र्यब्रा अद सम्पदस्मि त्वं

तत्सम्पदसीति भ्राजं यद्वा अहमायतनमस्मि त्वं तदायतनमसीति मना यद्वा अहं प्रजातिरसिि

भारतेन वसिष्टगणेन लवं तदसिष्टाऽसीति ace प्रतिष्टाऽस्ि

ST

त्वै तत्रतिष्ठाऽसि। या मम प्रतिष्ठा खा लमसीति we: | समागमन्यत्‌ सम्पद्‌ायतनप्रजापतिलगणान्तं क्रमेण समर्पितवन्तः | aed साघु बलिं CHART ब्रूत तद मे एवं गणविभिष्टस्य किमन्नं किं वास इति आङरितरे | यदिदं जाके किञ्च किञ्िदनरं नामाप्याश्वभ्य arafire श्राकीरपतङ्गग्यायशान्नं BI कोरपतङ्गान्नं तेन सर सब्वमेव यत्किञ्िप्माणिभिरद्यमानमन्नं तत्स

योजना | बजिदानमङ्ीकत्याद्रवाससी एच्छति | यदे वमिग्यादि- ना रवंगुखविणिदटस्य ज्ये त्व खेरत्ववसि त्वादि सम्बडस्येत्ध चः | यदिदमिब्ादि बाक्छं व्याचष्टे | येति | unas ग्ुनामन्चेन कीटादोनां asta सह ufeafeed दश्यते तत्सव्न॑मेव तवा- afafa योजना। तदेव स्फुटयति | यक्किचिदिति were- wan arene कथयति | स्वमिति असन्नेव वाक्छे पक्ा- म्तरमुत्थापयति | केचित्विति वा खस्येव्याद्य्थंवाद दभ्र मादि चेः | तद्ुवयति | तदसदिति श्ास््नान्तरेय किमया wena इत्यादिनेत्षयेः प्राख्विदतिरिक्षविषयं Wearat सव्वभक्चबन्तु प्रायदर्भिंगा feafad | अता qafe- विषयत्वात्‌. . प्रतिषेधेन सव्बभच्षयस्योदितामदिवङमवदि- कल्यः स्यादिति शङ्कते | तेनेति ।॥ किन्ति sare fates a at) te तस्य निषिडस्यानुषटानं waite | तव्रापक्षाभावाडिहितं Mula यदिदमित्वादिना देषेव्यादिना

ARR

त्वं तत्प्रजात्िरसीति tame मे किमनुं fa tara इति यदिदं fagrpy आकृभिभ्य आकीटपतङ्भ्य-

wears सम्भे mwas दृष्टिर विधीयते, srw

सब्वेभकच्चणे दोषाभावं वदन्ति प्राणालविदः तदसत्‌ aerate प्रतिषिद्धलात्‌ | तेनास्य विकल्य दति चेत्‌ 1 न। श्रभिधायकल्वात्‌। वा अस्यानन्नं जग्धं भवतोति wy प्राणस्ाल्लमित्छेतसछ fanrre fafere qare- मेतत्‌ तेभैकवाक्यतापन्तेः। तु श्रास्त्ाग्तरे fafera बाधने सामथय॑मन्यपरल्यादस्छ प्राणएमाचस्व सरग्वमन्नमित्येत- ciafae विधिल्छितं। त॒ सब्बे भश्येदिति #

वा विहितं ara श्वा माविधावकल्वारिति बदिदमि- af शि aa प्खस्यान्रभिति waits निधीयतेन तु प्रायविदः सब्यात्रभच्छबं तदवद्यातिपदभावान्र विकस्यापष- fofcaw दिलीयं दवयति | नशवाडदति॥ अस्मेति बिड- व्वरमग्रजिषावाः पारायंवादत्वादवद्यातिगो दश्चंमादेकवाष्ल- त्वसम्भये बाक्छमेद स्यान्धाग्धत्वाचेति Wary. सेनेति we- बादस्यापि खां प्रामाण्यं देवताधिकरयन्धासेन भविष्वतोना- We कल्म भच्वयेदिव्ादिविश्कशितस्य wwe बाधने awaited सामं टद्िपरत्वादस्य मादाम्तरविरोचे era मानल्वायामादि बाह | नन्विति वेत्धादेरग्धपरलं प्रप- wefe प्ादमाज्रस्येति

नार

चार

RRR

ey स्वभे राषाभावन्ञागं afaea प्रमाणा- भावादिदुषः प्राणलास्छष्वाल्ापपन्तेः सामथ्याददोष एवे- ति चेत्‌। अन्ेवाज््वानु पपत्तेः | सत्यं यद्यपि विद्धान्‌ war येन काय्यंकरणसङ्गातेन विशिष्टस्य विन्ता तेन का्यकरणसङ्घगतेन रमिकीरटदेवाद्ग्रेषाल्भलणं नाप- पद्यते | तेन AMRIT STATA ay ITAA | अप्राप्तल्ादगेषान्भलणदोाषस्य AT प्राणः सम्भकय- व्येव रुमिकोटा चन्नमपि वाढं किन्त तद्धिषयः भरतिषेभाऽख्ि तस्मारवरक्रं किंशुकं तच रोषाभावः | श्रतखदरपेण राषाभावश्चानमनयेकं | WTHATTRITH-

aa दोाषाभावश्नापनान्तदेव विधित्सितमिन्धाश्द्याशङ | afrafa अथ॑वादस्य मानान्तरविरोध ary मामत्वायोगस्ये- क्ल्वादिति भावः प्रमायाभावस्यासिदिमाश्ङ््ते | विदुष ति॥ सामाद्माबखसूपबलादिति वावत्‌। Weta: सवोाच्न- aya तस्येति we: खथापन्तिं दूषयति | मेव्धादिना खनुप- पत्तिमेव विशाति सत्यमिति ।॥ येनेत्यस्मान्नाह्नयापीति aH यद्यपीनुपरक्रमाव्‌ | प्रायखरूरसामथ्यादनुपपल्षिरपि शाम्य- तीति wee. नन्विति fe warm विदुषः qari साध्यते किंवा साधञ्त्वरूपखेति विक्ख्याद्यमश्यीकरोति | बाएमिति | प्रायरूपेख SANA तच्छब्द | तच प्रतिषेधा- भावे acard फलितमाङ | तस्मादिति।॥ तथा खारसिकं wae aaa तथ वा प्रतिषेधादोवसाडित्यमिति wa: , anfea fa स्यादिति Tucry wa इति y पश्चम्यथमेव स्फारयति | «amuatefa पाश्बिदः साधकत्वाकारेग वाध्यते सब्धाव्रभद्छदमिति way प्राह येन fafa दरति प्राबविदुच्यते। fafrarncrearnonfafsaer विधिः प्रति-

९०९४

भा ° भ्ण Vey येन कास्येकरणसङ्रमतसम्बन्धेन प्रति-

षेधः कियते तक्म्बम्धेन fae नेव प्रतिप्रसवेाऽख्ि | तस्माद्मतिषेधातिक्रमारोष एव स्धादन्धविषयलाश्न are: aryguifewtive wirgqaciafee विधीयते किन्तु प्राणमाजचस्धैव यथा सामान्येन wwe wwe किद्िदन्नजातस्य किञ्िष्यीवभरेतुः | am विषं fawre करिमेख्दरेवान्यस्य srernafa arena दाषमत्पादयति acarfeaed | तथा सम्बौ-

. लस्यापि प्राणस्य ufafegrenret ब्राह्मपाल्वारिरेदसम्न-

ST

न्धादोाषव एव GTA तस्माख्मिष्याज्ञानमेवाभच्छभकणे रोषाभावश्ञानं

प्रसवे यथा व्वरितस्याग्रनप्रतिषेधेऽप्योषरधं पिबेदिति वथा wenfamfca: सव्वाभच्यभशतदनि षेधेऽपि प्राजविदो विग्रेष- विधिनपलभ्यते। तथा तस्य aaa दुःसाध्यमित्वथेः प्रति- प्रसवा भावे wal caus | तस्मादिति अथंवादस् तरिका गतिरित्राश्खयाङ। खन्धविषयत्वादिति | तस्य afta तदत्‌ श्रास््रप्रतिषेधातिक्रम can | ननु विशिष्टस्य प्रास्य सब्वान्नत्वदश्नमचर विधीयते तथा विदुषोऽपि तदात्मनः SAAN दोषा यथादशमं फलाभ्युपगमादत Uw | चेति इतोऽपि सब्बे पादस्याच्रमिन्देतदवदम्भेन crates: सव्वभ्लखं विधेयमित्याइ यया रेति wae wae व्वीकारेोऽपि कस्य चित्‌ fared जी वनद्धेतु fears टखाग्तमाह। ययेति तथा सब्बेप्राख्षु waarmee दा ङोन्तिकमारइ | तथेति प्रायविदोाऽपि weacaaa निषेधातिक्रमासयेने फलितमाह | तस्मारिति।

cy ©

नार

च्छा

RoR

स्ततरेशनुमापा वास इति वा अस्याननुं जग्धं भवति ननुं परिगृहीतं caaa-

आपा वाख CATT भच्यमाणा वासःस्थानोया- wary प्राणएद्धापोा वास इत्येतद्‌ भंनं विधीयते। वाखःकाये रापो विनिोष्ुं शक्याः तस्माद्यथा भ्रात ऽकभक्षणे दभ्रंनमाचरं awa ae 8 we as प्राण wrafaafatisrnarreta जग्धं wai भवति ₹। यश्चप्यमेनागदनोयं भुक्षमदनोयं भुक्तमदनोयमेव भकं स्यान्न तु away लिप्यत दत्येतदिथास्ततिरिल्यवा- चाम। तथा माननं afar यद्यप्रतिाद्चं wenfe- प्रतिटरीतं स्यान्तदष्न्मेव प्रतिग्रां प्रतिरररीतं are- दणल्लमेव स्या्तचजाप्यप्रतिग्राद्यप्रति्राषेण लिखत

xfa ब्ठत्यथंमेव एवमेतद्‌ लस swe वेद

"शिष्याय a Te

बाक्ान्तरमादाय anette era xfay @rarere. ` मनादन्यदेव Blaaraaragqesan विधेयं तदर्थमिदं बाक्ध- मिति केचित्‌ ताम्‌ were | खच चेति वासः कायं परिधानं। तच साश्लादपां विनियोागायोमे प्रात्तमयमाङ | तस्मादिति यदिदं fagererqu दृर्टिविधेस्थवादमादाय awe | नेत्यादिना पुमने खनुकतंयमन्व याथंमका वाक्ार्यमादइ | यद्य- Tifa 1 खभश्यमचयं af खोद्तमिति चेत्रेव्याङ | रम्येतदिति॥ यचाप्रागविदो mat भुक्तं भवति तथेत्धेवदन्रमतस्तटिं प्राणविदो दुष्पुतिगरडाऽपोबाण्द्चाङ तत्रापीति » सत्ति प्राते ऽपीत्बथेः | fafrad qed | sy. wa चो्यसमाधिभ्यां समचेयते | afeanfert वथा प्रापतं

0

९०९९

दनुस्य्नँं ac afesive: nf afi TT ओचामन्त्यशित्वाचामन्व्येतमेव ALATA

भा ° Wey प्राणाह्मभावे -एव लेतत्फलखाभिमप्रायेख किं तरिं स्तु्यभिप्रायेणेति | मन्वेतरेव we ware भवति भाणक्मद्िंनः प्राणद्मभाव एव Wet | तज प्राणात्म- WAS सम्बात्मनोऽनद नोयमण्यद्मेव | तथाऽप्रति्राद्ममपि ufwarqaafa | यथा प्रात्तमेषोपादाय विद्या aa | नेभेव wafafeaeuararare | यस्मादापोा वासः WTTS agifestar ब्राहमणः afar शअ्रभीतवेदा wafe mart भेच्छमाणा sree: sfwer ererafer भक्वाचा्तरकाखमपे भक्यन्ति तंच तेषामा चामर्तां ATs भिंत्रायं ware ठतमेवाभं res gaat मन्यन्ते अस्ति चेतये eR वासा ददातिस तमममन्नं करोमीति

खार परठततिवाच्धबग्रात्रेतिपत्ररू्पममतिक्रभ्येति बावत्‌ | awe frurefad फशिवेमाश | अतं इति | यदुक्तमापो are इति aw शेषभ्दवस सर्गग्थसत्थाप्य चाचष्टे | यस्मादिति | तचेखभ्र- भात्‌ VARA: + उक्ेऽभिप्राये जोकप्रसिदिमनुकूखयति | स्ति चेति ate वाक्धोपकरमस्यानुङ्ूव्यं रवति om. सेति faadire सोपक्रमं बाक्वभित्वपेच्ताधामनज् tar- aR सारबति। यदषडति 1 देद्धिविधानमसषशमानः शङ्कते न्विति 1 स्त प्राथाधमाचमभं पाखपटिधानाभंखेवगश्रद्या | तथेति कुख्थापश्वनभ्ययेन forcast | चेति तज प्र्वश्चत्वात्का भमेदस्याविरोघेऽपि wed प्रमाग- वाद्धिकर त्वा मु पत्तिरि त्धभिपरेलोक्षमु बवाद्यति | बदिति।

१०९०

SAAT मन्यसे १४१ अष्टमस्य प्रधर्म grea ६११

भाहि मन्यते प्राणद चापावाख दति we) चदपः पिबामि तव्माणस् वासा ददामीति fawet ada- मिन्येवमर्थमेतत्‌ गमु भच्छमाणा भुक्रवां प्रयतो भवि- व्याभोव्याचामति तच प्राणएख्यानद्मताकरशा्थने fz: कार्यताऽऽचमनस्व स्यात्‌ कायंदचमाचमनष्धेकस्छ दक्षं ufe sree नानद्यतायेमध्रागद्रताथे प्राव्यं aarea तस्माद्वितीयाचमनान्तरं चाणएस्यानप्रताकर- शाय भवतु जिथादिलेापपन्तद्रं शेते fee भेच्य- area warty यदाचमनं wrafafed anc मवति feararwaa 4 तु तज wre) द्ंना्यपेचते। तजर चाचमनाङ्गभूताश््ु wefan sweats atta या wea तु ate क्रियमाण were प्राय- We मन कात्ताचमनस्य Wey तथेवागषार्थत्वं परकातवाक्धा- efand तथाच कथं feacannmataafranng बाक्स्य विधवाग्तरः दशयति | यक्छादिति श्डिकरगत्वरोषवमुक्तं दूषयति | गेत्यादिना awreaa दद्मबनिरपेश्छमित्यादड | किवयमाच्रमेवेति नन्वाचममे Wega waa clei. भिति Where | नन्विति क्रियाया रव तराधानसामथ्या- frau | तच्रेद्याचममे yea कियान्तरे सवीत्बर्थः॥ प्राज- frumance wefan चाद्यते चेद्राग्धमेदः wifear-

WET | प्रास्यति sarnfearrafefs चकासाचंः। era- wititey नातोभिच्रानं वते चेत्कचमाच्षमनस् urea.

RG

भा ° व्यायता बाध्यते क्रियान्तरलादाचमनस्य | aarere-

चार

माणस्य भक्रवतख यद्‌ाचमनं तचापा वासः प्राशेखेति दभ्रंनमाजं विधीयते। अप्राप्रलारन्यतः॥ ९४ अष्टमस्य प्रथमं Arye ॥९॥

RARAY वा आरुणेय caw सम्बन्धः बविला- धिकारेाऽयं तच यदनुक्रं तदुच्यते सप्तमाध्यायान्ते जागकर्समखयकारिणाग्नमागंयाचनं कतं अभ्रे गय सुपेति i तजागेकेषां पथां सद्भावा aaa सामध्या्रद- fia. सुपथेति विर्रेषणशात्पन्धानख ङतविपाकप्रतिपन्ति- मागाः वश्छति धत्कलेत्यादि ते कति wal- विपाकम्रतिपन्तिमागो इति सब्बसंखारगल्युपसंहारा्याऽ मारकः एतावती fe संसारगतिरेतावाश्म््दिपाकः

uaferarrygry fafa) दिकरबत्वदाषाभावे खितं <a- नविधिमुपसंशरति | तस्मादिति खप्राप्तत्वादासेदं रेविंधि- खअतिरोकेब प्रायत्धभावाद SAT प्रशतल्वात्वाखास्यानादपुव्बमिति Re १९४ अटमध्यायस्य प्रथमं ब्राह्म्यं १॥ MEMMCA तस्य Yas सम्बन्धं प्रतिणानीवे शेत- केतुरिति काऽसो सम्बन्धमाह feafa तथ काम्मकासे WARTS वा यदस्त प्राधान्येन गोत्त तदस्मिम्काखे waaay खिसाधिकारत्वात्तथाच पुव्बमनुक्तंवक्तमिदं arqafired: | qmawa दशर यितुं ow कीसंयति। सत्तमेति समचयकारिशे aqarttauraasta किं स्यादित्याह ats. war- यावसानं BRAT | सामथंमेव दणशयति। सपयेतीति faw- वखवग्राद्रङवो मागा भान्तु fe qawat wed were | पन्यानखेति as arercuaagqeate | वच्यति cfs सम्मत्धाकाङ्कादारा समनन्तर ब्राद्मदतात्पग्यमाहइ | तज्रति

९०९९

भा ° खाभाविकश्य श्रास्तीयस्य विश्चानस्येति यथपि इया

च्छा

प्राजापत्या दत्य खाभाविकः पाप्मा खवितः। 4 wat काय्य॑मिति विपाकः प्रदभिंतः | शास्तीयद्येव तु विपाकः ucfiaearanfarwaa ब्रहाविद्याप्रारम्मे तद्दे राग्यस्य विवक्षितलात्‌ तच्रापि केवलेन कर्णा पिद्रलोका विद्यया विद्यासंयक्ैन कमणा देवलोक TMi तज केम मार्गण पिदलेाकं प्रतिपद्यते केन वा देवलोक दति art wee खिल प्रकरणेऽगेषता वक्षव्यमिल्यत आरभ्यते अन्ते सव्वापसंहारः शरास्तस्य

== ~

उपसंजियमाणां संसारगतिमेव परिख्शिगि्ति) रतावती शोति। द्िशादगधागत्यान्मकेति यावत्‌ | कम्मंविपाकस्तहि कुजापसं- छियते तजा तावानिति॥ इतिशब्दो यथोक्तसंसारगत्ध- तिरिकिकम्मंविपाक्षाभावान्तदुपसंहाराय रवायमारम्भ इत्य पसंहारायः। खथयाद्रीधाधिक्षारे सव्वाऽपि कम्मविपाकाईमथं रबेुक्तत्वात्परिगिररसंसास्गव्यभावात्कयं fewane aff

दंशसिडिर्त ere sai wets faurreara-

SAT) श्रार्नीयस्येति wt परतविपाकषसयेवोपन्यासे हेतु - are) त्रह्यविदयेति खनिरखविपाकान्‌ वैराग्यं उषताभि- wees सिडमिति तत्र after | इह पुमः ास््रसमापि खिलाधिकारे तडिपाकोाऽप्युपसंङ्कियत डति ara: | Tarde सकदुतिं aman स्मारयति तच्रापीति शस््रीयवषिपाश्विषये sited: | उत्तर यन्थस्य विषयपरिग्रेवाथे प्ातनिकामाह | वेति raed any: प्रागनुक्तमपि द्वयान पन्थानं कथमिति gat निवयमसिडिसतन्राइ। wef, वक्कव्यणेषस्य av पलितमा | इत्यत इति॥ afe प्रागमुक्तं तदेवयानादि THY UNA तु ब्रह्मलेकादि कस्मादुच्यते तच्चा ते चंति।॥ Wrage चेति सम्बन्धः | CLAVE त्राद्यगमगताधत्वादारभ्य-

5?

Rene adage वा आरुणेयः wpa परिषद-

wie ge: aft Saracen कर्थाणाऽब्छतलाऽऽ

wreitfa तच रेतुगाकस्दर्थसायमारम्भः। warfee कर्मणा गतिनं निल्येऽग्ट तले व्यापारोाऽखि तष्मारे तावदेवा- ब्टतत्वसाधगमिति सामण्यादटेतुतलवं सम्पद्यते। अपि चाक्र मग्रिरहाजे ल्वेवेतयोास्वमृत्कान्तिं गतिं प्रति efi a पुनरादन्निं साकं प्रतयुत्थाचिनं Fafa

~

तज प्रतिप्रव्वमे ते वा एते Bed Sa उत्करामत इत्यादिना आरआङतेः काय्थैमृक्ं तचचेतत्कन्तुराङतिलक्षणस कणः फलं दि कन्ता- रमगाजिग्याङूतिलक्षणद्य कष्मेणः खातग्येणात्ोग्ा- दिकाथारम उपपद्यते i कच्रयंलात्कर्मणः areircare साधमाअयलाण कम््ंणखजाभिराचस्तव्यथत्वाद्चिराच-

faare, चपि चेति रतावदिवात्भद्चानाक्िरग्टतत्वं तत्धा- धनमिति सावत्‌ चक्षारदुङ्कमिल्लनग धकः | watered Vofcaarsdertfe areas: | वदथा हेत्वपदेशः | कयं Tawa कम्मंगतिच्ानमेवाग्डवल्लसाधनमिग्धयज्न Yaa प्रतिपद्यते वाइ यस्मादिति।॥ शापारोऽख्ति saw इति देषः | सामथोकल्त्षानातिरिकस्योषादश्य संसार ेतुलनिवमा- दितः 4 प्रकाग्तरेोग त्राद्धथतात्गये GHAR irae BAT. यान्न ववकासंबादसिढमथमनुददग्ति i aft चेत्ादिना॥ aarefeeramar सावं wreraafeaarfife वावत्‌ | tre पत्युत्यायिनं बजमानं षरि येच्छेमं जनं प्रा चकोाशयोा- Lysates: wears प्रचि eradianreg बरिथा-

१०३९

° भाजगाम आजगाम Safe प्रवाहणं परि-

चारयमाणं तमुदौीष्याभ्युवाद कुमार इति

भा गेव कार्यंमिद्युक्ं षरूप्रकारमपीड त॒ तरेव कन्तः We

च्छा

भित्धुपदिश्डते। षटप्रकारमपि कबाफलविश्चानस्छ विव- fenaragrty पञ्चाधधिदशंनमिदहाच्रमागंप्रतिपन्ति- साधनं विधिल्षितं। एवमशरेषसंसार गत्यु पसं हारः | wate wen निषत्येतच fe दज्नंयिषुरास्थायिकां प्रणयति ्ेतकेतुदं वा नामतेाऽरुणब्यापत्यमारणिखस्यापत्यमा- THT: | शब्द एेतिद्याथेः | पिजामुजि्टः सम्‌ आत्मना यथ्नःप्रथनाय पञ्चालानां परिषदमाजगाम पञ्चालाः

मभमिद्धेतदिति प्रञ्रषटकमभिराचविषये नकन याश्चवदकं परलक्कमिति सम्बन्धः। तजेत्याक्तेपगतप्रश्रषट कक्तिः | ननु फलव- ताऽश्रवणात्वस्येदमाङतिषलं | डि caged सम्भवति तचा | तेति कटं वाचिपदाभावादाङलपुव्सेवोत्काग्यादिकाग्धे- दम्भकत्वान्न तच कटे माभिकषलमुक्तमिताणद्यादइ i हीति किख कारकाश्व बक्वात्कम्मेशा TH aay कट गामित्वमि- व्या | Saale खातन्वुसम्भवादाङ्योः खकटटेकयोरेव अत्यादि feafed @afe कथं तच कोवलाङनोग अदि गम्यते ware तथेति खमिङाचप्रकरथं सप्तभ्बधेः | अभिद्धाच- wren प्रश्नप्रतिवचनरूगस्य खन्दभस्येति शेषः y भवत्येव afagreuncatefa: wad तु fara वाड ew त्विति। किमिति जिद्यापकरये कम्मेपशविश्चानं विवच्छते तवाद | तदार सेति त्राह्ययारम्भमुपपमादितमुपसंरति | रखबमिति। छं सार गन्युषसं हारग कम्मंविपाकस्य सव्बेस्येवोपसं शारः सिद्धा भवति | तदतिरिक्तदिषाकाभावादित्वाश | कन्मेकाखस्येति aaa Te दश्यितुं बाद्बमार्भते Sas किमि व्राख्यायिक्षा

RRR

° भ३ इति ufagararafareiseafe पित्रेव्येा- भिति हावाच १६११

wre प्रसिद्धास्तेषां परिषदमागल्य जिला राश्चाऽपि परिषदं Sarnia wera | Terra safe पञ्चाख- राजं warewrat ewe: परिचारयमाणशमात्मनः परि शरणं arcamfaaay राजा yaaa तख विद्याभि- arr wer विनेतवयोऽयमिति मला aye hearer गतमाचमेव WYATT MIMI | कुमाराश दति सम्बोध्य wearer ञुतिः। प्रतिष्डश्राव भो देदति भार र्ये वमुक्रः। भ्रतिरूपमपि चचिं म्र्युक्रवान्‌ करुद्धः सन्नन- जिष्टऽमुज्ञाखितोाऽसि भवसि frat दयुवाच राजा भ्रत्या- vat ॐमिति वाढममुभरिष्टाऽखि req यरि awe! iyo

° प्रकोयते aay | xeagafata स्वमेव Tar वसु द्ञ्यितुमिश्छन्ेदः सखावबाधाथमास्थायिक्ां करोावीन्बथेः | बदा कदाचिदतिश्रान्ते काचे इत्तायंयातित्वं fare <a यति शब्द्‌ इति यवशःप्रथनं face खकीयविद्यासा- मथ्य ख्यापनं प्रसिडधविदव्ननविशिद्टत्वेनेति शेषः | afr यस्य waa गव्य wa किमिति राजा गेतकेतुमागवमाचजं तदोयाभिप्ायमप्रतिषद्य तिर्च्छव्यन्निव सम्गाधितवानिना- WHEY राजेति सम्बध्य waa छतवामिति wa: | तदवद्योति पदमिह गास्रीत्ाग्रद्याह | wearufa at इति प्रतिवचनमाचाग्ये vated सचिवं प्रति तस्य इडीग- wifey | at तीति खपतिरूपव चने क्राधं हेतूकरोति | qa: fate + पिवुः सकाशात्तव लन्धानुश्ासनत्वे fry नासी त्वाग्रद्याद | ean ta

9

भार

चार

RRR

वेत्य यथेमाः प्रजाः Fe विप्रतिपद्यलला३ इति नेति होवाच वेवथा यथेमं लाकं पुनराप- ययसा३ इति नेति दैवेवाच वेत्था यथेमं नाक पुनः सम्पद्यला३ इति नेति हेवावाच वेत्थो यथास लाक Sa बहुभिः पुनः पुनः gaa

aad ag विजानासि किं यथा येन प्रकारेण इमाः प्रजाः प्रसिद्धाः weet बिथमाणा विप्रतिपद्यन्ता e इति विप्रतिपद्यन्ते विचारणया शरुतिः समानेन मार्गेण गच्छन्तीनां anaes यच भवति तच काञचिग्मजा- खान्येन are गच्छन्ति काञिदन्यनेति विप्रतिपत्तिः | यथा ताः प्रजाः विप्रतिपद्यन्ते तक्किं वेत्ये्यथैः मेति होवाचेतरः तहिं वेत्य Taw दमं लाकं पनः पभरापद्यन्ता इति पुनरापद्यन्ते यथा पुगरागच्छ- ara Sra मेति tare शेतकतुः वेत्था wearer लाक एवे प्रसिद्धेन न्यायेन पुनः पुमरसरत्‌ प्रयद्धि- भिंयमारैर्यथा येन प्रकारेण सन्ता दृति खम्ू््येताऽसा Staaten वेत्य नेति होवाच) वत्या स्थेन मागबाभ्युदयं गच्छतां यत्र मामंविप्तिपत्तिस्तककिं जागा- सीति ware: विप्रतिपत्तिमेव विशदयति | तक्रति॥ खधि- छतप्रनानिडाराये सप्तमी प्रथमं wa निगमयति | यथेति प्रश्नान्तरमादन्ते | awtfa तदेव स्पशटयति यथेति पर-

साकगताः प्रजाः पुनरिमं साकं यचाग्छन्ति तचा किं वेत्थेति F 6

९०२४

उ° सम्पूर्य्यता३ इति नेति हंवावाच वेत्था यति- ध्यामाहुत्याश हुतायामापः पुरूषवाचा भूत्वा समुत्थाय वदनली३े इति नेति टैवावाच वेत्था देवयानस्य वा पथः प्रतिपदं fray वा यत्कृत्वा देवयानं वा पन्थानं प्रतिपद्यले पित्त॒-

भा ° यतिश्यां यल्सष्चाकायामाङत्या माङता ङतायामापः WE- षवाचः पुरुषस या वाक्‌ सेव यासां वाक्‌ ताः परुष वाचो त्वा पुरुषशब्दवाच्या वा WaT पुरुषाकारपरि- एतासदा पुरुषवाचो भवन्ति! समुत्थाय सम्यगृत्थाया- दूताः सत्यो वदन्ती इति मेति शोवाच। यथ्येवं वेत्य देवथानसछ पथा arte प्रतिपदं प्रतिपद्यते येन सा प्रतिपत्‌ तां प्रतिपदं fararwe वा प्रतिपदं प्रतिपच्छब्द- वाच्यमर्थमा | TR ला यथा विशिष्टं wal wees: देवयानं वा पन्थानं art प्रतिपद्यन्ते पिदयाणं मन वा यत्कं त्या प्रतिपद्यन्ते ama प्रतिपद्यते तां प्रतिपदं fa वेत्थ देवखोाकपिटखाकप्रतिपश्तिसाधनं किं वेत्येव्य्थैः अचाऽप्यस्यार्थस्य प्रकाञ्ञकग्टषेमंन्तस्य वचा

a aa

Gre योाजना॥ घश्रान्तरप्रतीकमृपादन्ते | वेत्थेति तद्याकैरोति। रव- fafa प्रसि न्यायो जरादिमर्गरेतुः प्रन्रान्तरमु्धाप्य व्याचष्टे | बेत्येत्यादिमा पुरुषशब्दवाच्या wet घमुव्थाय वदन्तीति सम्बन्धः॥ कथमयां युष शब्द वाच्यत्वं तदा | यदेति | प्रन्नान्तरमवतारयति | यद्येवं वेत्थेति पिदटयागस्यवा प्रति- पदं वेत्थेति सम्बन्धः | यत्वत्वा प्रतिपदयन्ते पन्धामं aera प्रति-

RoR

= amar fa fe a waa: श्रुतं दे सृती अश॒- णवं पितृणामहं देवानामुत मल्याना ताभ्यामिदं विश्रमेजत्समेति यदशरा पितरं safe नाहमत Ta Ta वेदेति दावाच १२१

भा० वाक्यं गः arate मन््ोऽ्यस्यार्थस्छ प्रकाशको विद्यत इत्यथैः काऽसो मन्त्र Kapa खती हा avr aed श्रुतवानस्मि तयारोका पिदश प्रापिका fre- लाकसम्बद्धा तया ख्या पिदलाकं प्राग्रोतीत्यर्थः | अहमश्टणवमिति व्यवहितेन सम्बन्धः देवानामृतापि देवानां सम्बन्धिन्यन्या देवान्प्रापयति खा के पमर- wnat तिभ्यां fray देवान्‌ गच्छन्तीत्युच्यते। उतापि awa मनु यार्णा सम्नसधिमी। wren एव Wheat गच्छ- नीत्यथेः ताभ्यां तिग्यामिदं विश्वं समस्तमेजद्ग च्छम्‌ समेति सम्यग्गच्छति। ते चदे खती यदन्तरा ययारन्तरा यदन्तरा पितरं मातरश्च मातापिजारन्तरा मध्य Tare का at मातापितरो द्यावाप्रथिग्यावण्डकपालखे। waa माता wer पितेति fe arend ब्राह्मणेन we- कपाणलयोरम॑ध्ये darcfare एवैते ती नात्यन्तिका-

ete पटिति योजना | aenwary देवयानमिति॥ उक्तमर्थं सङ्किप्याङ दे वज्लाकेति मागं इयमेव नास्ति | तया तूत्र्तामा- Sa vege) तचाइ। Gifs अजति कम्मविपाकप्क्रियेक्तिः॥ ष्यस्याचेस्य मा्ेदयस्येतत्‌ तेषामेव मागं दयेऽधितत्वमि ति

डु

९०३९ अथेनं वसत्यापमन्त्रयाखुकरे नादृत्य वसतिं कुमारः प्रदुद्राव आजगाम पितरं -हवा- चेति वाव किन ना भवान्‌ पुरानुशि्टानवेाच- दिति कथ सुमेध इति पञ्च मा प्रश्नान्‌ राज-

भा ° व्तल्वगमनाय इतरं श्राह नारमताऽस्माप्मस्रसम्‌-

Sl

qwagag a एकमपि प्रश्नं wae माहं वेदेति et- वाच BART: २॥

अथागन्तर मपनोय विद्याभिमामगव्वेमेनं wat खेत- केतु वसत्धा वसतिप्रयोाजनेनापमन्लयाञ्चकरे | CH वसन्तु भवन्तः पा्चमध्यमानीयतामिन्युपमन्वणं छतवान्‌ राजा अनादृत्य तां वसतिं कुमारः अेतकेतुः प्रदुद्राव प्रति- गतवान्‌ पितरं भ्रति चाजगाम पितरमाग्य चावाख लं कथमिति वाव fae एवं किल नोऽस्मान्‌ भवान्‌ परा खमावन्तंनकालेऽनुथिष्टान्‌ खन्वोभिर्विं चाभिरेवावाच- दिति। सेपाखम्भं owe वचः शुलाऽऽइ पिता। कथं केन प्रकारेण तव दुःखमुपजातं। हे सुमेधः चभमा मेधा असेति सुमेधाः ष्टण मम यथा sd पञ्च पञ्चसद्याकान्‌

qa Wea तदव eacafa) ताभ्यामिति विख साध्यसा- UAT GHW | गन्तव्यत्वेन गन्तत्वेन चेति Cs: परछतमनग्छ- SAAT AAMT | पदान्तरोत्ादो विवखितमभच- माद माखकपाशयारिति।२। ओेतक्ेतोरभिमाननिडत्िद्यातमाये swat | राजन्धदन्व- सतिं अनादरे हेतुमाङ कुमार इति रवं feefe साज-

१०३७

° न्यबन्धुरप्रासीतता नेकखन वेदेति कतमे

इतीम इति द्‌ प्रतीकान्युदाजदार १२३१

दवाव तथा नस्त्वं तात जानीथाः यथा यदहं faa वेद्‌ सर्वमहं ततुभ्यमवेचं प्रहितु तत्र प्रतीत्य बलचर्य्यं वत्स्याव इति भवानेव गच्छत्विति आजगाम गातम यत्र प्रवाहणस्य

wre wary मां राजन्यबन्धुः राजन्या बन्धवेाऽस्ेति परि-

भववचन मेतत्‌ राअन्यबन्धैरिति श्रप्राचीत्‌ ष्टां खतत- warq wage एकमपि वेद विश्चातवानस्जि | कतमेते रान्ना vat: wat «fai इमे तदति fe प्रतीकानि मुखानि प्रञ्नानामदाजदरद्‌ाइतवान्‌॥द॥ खहावाच पिता पुचंकुद्धमुपश्मयंस्तथा तेन प्रकारण नाऽस््मान्स्वाह तात AG जानोथा रोया qa ace fag विश्चामजातं वेद wa qeaaarefaaa जा- Mat: | का$न्या मम पियतराऽस्ति वन्ता यदथं thea wena जानामि यद्राक्ना vs AGIA YTS aa गला राल्धि ayes व्छावा विधा्थंमिति are i भवानेव गच्छलिति। नादं तख मुखं निरीकित॒मुन्छदे |

पराभवलिङ्कं पिढवचसा ane Tat owas दुःख तबासम्भावितमिति खचयति | gaa xfs ३।

सद्यं fafqucal किचिदिच्वानमन्धसे भियतमाय दातुं रचि- तमिव्याशश्याइ | कन्व इति॥ Tre was awa

१०८ So जेबलेरास तस्मा आसनमाहत्यादकमादारयाद्- काराथ CAT अर्घ्यं चकार हावाच वर्‌ भवते ओआतमाय द्म इति nen a दावाचप्रति- साता दष वरा यान्तु कुमारस्यान्ने वाचमभा- षथास्तां मे Telfer ९५१ eave देवेषु वै Maa Arty मानुषाणां ब्रूदीति ९६१

- wee आजगाम ओतमा गोाचता गातम श्रारुणियंब वारणस्य जैवसेरास श्रासममास्थायिकां तदै Fra मायागतायासनमनरूपमाइत्योदकं -ल्येराहारथाञ्च- कार अथ RAT WR Te पुरोधसा तवाम्‌ wera Ey लवा चैवं पूजां तं Fare वरं भगवते भातमाय ae cy xfs गेाश्वादिलखलच्णं॥४॥ स्रवा भेतमः प्रतिश्नाते मे ममैष वरस्वयाऽस्यां afrarat इढी- Sarat | थान्त॒ वाचं कुमारस्य मम Fra समीपे वाचमभाषध्याः WHET तामेव ब्रूहि VA AT IT Xia ॥१५॥ Bare राजा रवेषु वरेषु तदे गेतम यस्तं आर्थयसे मामुषाणामन्यतमं प्रार्थय वर

are fara तथा तस्मिज्विषये लया वचितोऽस्मीधाश्रष्ाह | अहमपोति तहिं awd कथं साध्यतामिन्ाद्नश्माह। तस्मादिति विवक्ितविद्याया गोतमं वि वचित्वा | wer मिति तदिति arava वशे निरिश्वते॥ ०।५॥६।

९०३९

हावाच विज्ञायते हास्ति हिरण्यस्यापातरं गा अश्वानां दासीना प्रवाराणां परिधानस्यमा ना भवान्‌ बहारननलस्यापर्ग्यलस्याभ्यवदान्यो ऽभूदिति वै गेतम तीर्थेनेच्छासा इत्युपेम्यहं

भा - खहावाच Araar भवतापि विश्नायते ममाऽणस्ति a: | तेन प्रथितेन छत्यं मम यत्‌ लवं feats मानुषं वरं। य- araarafe feces प्रभूतसापान्तं प्रातं गो श्वानामपा- मस्तीति सव्वेजानुषङ्गा दासीनां प्रवाराणां परिवाराणणं परि ध्रागस्य | यन्म विद्यमानं ae: प्राथनीयं लया वा देयं) away ATHY त्वमेव जानीषे यदज युक = प्रतिज्ञा रक्षणीया वेति। मम पनरयमभिप्रायो माभू लाऽस्मानभि अस्मानेव कवलान्‌ प्रति भवाम्‌ way वदा- न्या Yat अवद्‌ान्या माभूत्कदयथौ माभूदिल्ययेः। बः भभूतस्या मम्तफ लस्येत्येतत्‌ अपय्यन्तस्वापरिखमा्िकस्छ पुजपे जादि गामिकरत्येतत्‌। ` ईदृ शस्य विन्तस्य मां waa केवलमदाता माभूद्धवान्‌। चात्यन्तादेयमस्ति भवत एव-

ate ममास्तिसडति यदुक्तं तदुपपादयति यस्मादिबादिना।॥ anaes तस्मादिति पठितब्यं | किन्तडिं मया ata. faanngrey | प्रतिश्चातशति। यत्तवाभिप्रेवं तदहं कयमीत्धा- दया ममेति। माश्रूदिव्धन्वयं दश्ंयन्‌प्रतीकमादाय BT | नोऽस्मानिति वदान्यो दानशीला विभवे सत्बदाता ace शति मेदः॥ पररि मागं वयाकुव्बेग्वाक्धा यमाह | बहोरि त्थादिना। मां प्रल्वेवेति नियमस्य we दश्ंयति। त्वं वै इति कासो

१०४०

° भवमिति वाचा स्म वे we उपयलन्नि हापायनकीव्या उवास N ७१

Mas तथा नस्त्वं गोतम मापराधास्तव

पितामहा यथेयं विद्येतः gay कस्मिश््

भाग मृक््रार।सलंवेरे गातम तीर्थेन न्यायेन wreafatear विद्यां मन्त इच्छसे टच्छस्वाप्तमिद्युक्ा गातम चाह तोयं उपेम्यपगच्छामि भिव्यलेनादं भवन्तमिति वाचा इसा एव fee ge ब्राह्मणाः शजियाम्‌ विद्यार्थिनः सन्ता वैश्ाग्वा चजिया वा वेश्वागापश्युपयन्ति freee we गच्छन्ति नोपायनद्रशरूषाभिः। अतः गातमः उपा- ATR उपगमनकीत्तंनमातेशैवावासषितवानज्ञापम्‌- य्न चकार एवं गोतमेनापद न्तर उक्ते दावाच राजा पीडितंमला चामयंस्तथा Area प्रति मापराधा अपराधं माका- घीरस्मदीयाऽपराभा wets इव्यर्थः तव पिता- महा अस्मत्यितामद्ेषु यथाऽपराधं a woseear पिता

Cle न्धायस्तत्रा | Wala, उप्रसद वाक्छं शास््मिदयुच्यते। trast राजानं प्रति श्िष्यत्वदकत्ति gee: शास्त्रय विरोाधमाचरती- ताश द्याह | वाचा हेति पदि समादधिकादा विद्याप्रा्ति- सम्भवावश्यायामित्थेः * उपायगमुपरगममं पादोपसपममिति यावत्‌॥ |

विद्याराश्डिव्धापिश्चया a होगशिष्यभावोाषपमतिरापदन्तरा। तथाश्रब्दाथेमेव विश्रदयति | वब चेति सन्त॒ पतिम

१०४१

° ब्राह्मण उवास ता त्वहं तुभ्यं वश्याभिका हि aa बुवसमईति प्रत्याख्यातुभिति १४१ असा वै नेकेाऽश्निगौतम त्तस्यादित्य टव

Ure महानां Se अस्माखपि भवता रलणीयनमिव्यथैः। यथा यं विश्या लया प्राता crear प्राङ्ग कसिं खिदपि ब्राह्मणे उवासाषितवती तथा aafa arte waar सजियपरम्परयेयं fan गता सा खितिम॑थापि Tomar यदि शक्यत <a देवेषु गातम तदरेषु are wet ब्रुहोति पुमस्छवादेयेा वर इतीतः. परं wwa रचितं) तामपि faqrat. तुभ्यं वच्यासि। का wart fe waned saat लामरंति - maqrend वच्छामीति we पुनः कथं वच्छे तुज्यमिति

wer लाकाऽग्निगातमेव्यारिचतुथः . प्रश्नः प्राथम्येन निर्णोयते। क्रमभङ्गस्सेतज्िणयाय छकतादितर-

are यथा तथा किमस्माकमित्याश्द्ाद | पितामहानाभिति fafafa avfd विद्या afefa मद्यं गेापदिश्यते तजा कस्मिनिति तिं भवता सा द्ितीरच्यतामचन्त॒ यथागतं afaanatanragry | xa: परमिति तवां शिष्याऽस्ीग्ेव ज्रुबन्तं wists बच्यामीति aaa vereqavfa तस्मादहं Tae ad वच्छे किन्तु वद्यान्येव विद्याभिलु- पपादयति | at Waters =॥ wafeafon sftrafaanfeuqurr प्राथम्येन निरये कमम VITA Aca arayfaanrgyy | wey leafs ममुष्यजग्मख्ितिण मानां aqusstarardtraar तस्य धाधा- a6

९०४२

उ. सभिद्रश्मयेा धूमाऽदरर्िर्दिशाभ्डारा अवासर- दिशा विस्फुलिद्कास्तस्मिनेतस्मिमुम्नोा देवाः

we wafrdeeret ओखौकोाऽग्मिें tra wera ऽग्निष्टिरमग्भा विधीयते अथा यषित्यरवयेाखस्य दशाकाग्नेरादित्य wa खमित्छमिन्धनात्‌ आदिष्येन हि समिष्यतेऽखो लोकः र्था धूमः रुमिध उत्यानसामान्यात्‌ wifeanfe carat fartar: | efawe yar Gra उत्तिहति। UUChS: WATTS ararara | दिभ्राऽङ्गारा उपन्नमसषामानग्यात्‌। अवान्तर fear विस्पुखिङ्गा विस्फुलिङ्गवदिषेपात्‌। तसिखचेवंमृखवि- fad चलेाकागभैा देवा caree: अद्धा जुङत्याङतिद्रव्य- wraret ufwofer war Great wrwa: शामा creat faqet arqerarg स्वति तच के देवाः ay जङ्ति fa वा agra afta उकम

Ge waa प्राधान्छे स्चेक्ममाभिन्षानिवच्छितस्यं पाठक्रमस्य भक्‌ शयः इन्द्रादीनां कम्मोनधिकारित्वाव्‌ Terre wWwa- नौयत्वापसिख्ा रशोमाधारत्वायगालत्यस्य waar देन्य MITT TMA वा क्धमयुक्तमिति MES | तचति॥ शेम कम्मे ST | श्वस्य TEAS सम्बन्धमरन्ये समाधानमस्य चाद्य- स्याख्मामिसक्षमित्वाइ wa इति तदेव cufaqafaers- nace ed स्मारयति मज्विति ।॥ किग्तदुक्धमिति चेत्तदा तेवा xfay Sree खतन्णयारत्दाग्धादि कथमिन्बाश्रद्ा हइ | तेति यनन्ानस्य wires: सक्तम्बथेः। समाधानओेारेव qantas खतग्र धरे वेत्वेतदु वषादयति | यथेत्वादिना

९०४९

Sms जुदूति तस्या आर्हुत्ये सेमा राजा सम्भ वति१¶६१

भा ° खाभि' सम्बन्णेन लेषेतयो खखमृत्काज्िमित्यादि पदाथंषट- करनिपंयायमयिशाजे उक्तं ते एव एते अध्िराजाडती ते वती उत्कामतः। तेऽगेरि कमाविश्तः। तेऽन्तरिशमाइ- वीर्यं gra वायुं ख्मि्धां मरीकोरोव शटक्रामाङति | Asmfce तप्पयतः। ते तत Senta: ते दिव माविशतः। ते दिवमाइवभीयं gare अरारित्ं समिधमित्येवमा्क्षं |

„|

तचाभिराजाङती शखाधने एवेत्कामतः eae यः aruafafire -एते आहवनोवाभ्निसभिद्धमाङ्गारविष्णु- शिङ्गाङतिद्र यैस्ते तथेभात्कामतेाऽसमालिकादमुं लाकं तजाग्निरग्मिलेन समित्छमित्वेग धूमा धूमल्मेनाङ्गारा $ङ्गारलेन विस्फुलिङ्गा विस्फुलिङ्गलेन श्राङतिद्र वयमपि पयश्राद्या$तिद्रव्यलेनेव सगादावव्यारूतावस्थायामपि

wae इरति जीवदवद्याच्यते॥ नदानामग्न्धादरीनामव्याहतभावापनत्र- त्वेनाविेवप्रसकरान्न तेः सहाङलेरत्कान्थादिसिखिरिवा- द्याह | तचज्राभिरिति॥ areata प्ातिखिकणकिरूपे कारन्धादिरबतिषशते तया चाविदेषप्रसक्मभाषादाङत्ाः साधबगोरेवेात्कान्यादि सिद्धिर व्यः | TITRA aA यादि समश्यते ASTI गदार म्भकत्वमुक्कं भवती are | तदडिद्यमानमिति विद्यमानत्वमेव विशदयति प्‌ tafe यथा यथोदितया विया कथमपि प्व्वकस्पीयं कम्मं QUITMAN स्थितं पमजंमदारम्मकं TUT TATU दानोग्धनमभिरेजादिकं कम्मं कयं भमदारम्मकं . भविष्यती.

१९०४४

भाग्यरेख BMRuraa wafasa तदिदयमाभनमेव waerwa-

WT

afertrwasd कब्धापूव्व॑णात्मना व्यवखितं ` ww त्पनव्याकरणकाखे तथेवान्तरिलादोगामादवनीयाचम्बा- रिभावं ङुम्यदिपरि मते तयेवेदानोमण्ग्निरा चास्यं aan

एवमग्नि राजा ङत्यपुष्वे विपरिण्वा मात्मकं अगन्सष्व- भिच्याङ्त्योरेव स्ह्धर्थैनेत्करान्यादया saves पिताः षट्‌ पदाथाः कलप्रकररेऽधस्ताज्िर्णीताः | Ke a ee: कर्डविपाकविवशायां शयलकान्याथ्ारभ्व TeTfy- दश्नमुग्तर मागेप्रतिपन्तिसाधनं विशरिष्टककफलेपभोगाय

` बिषिष्छितमिति। धुखोकान्धादिदभ्नं wets तच

wrayer: प्राणाः इहात्रिराचस्य रातारस्त एवा- पिर विकलेन परिणताः सन्तः इष्धादया भवन्ति एव तच हाता दलाकाम्भा La wun फल-

तमाशा | तयेवेति विमतमारम्भकं तब्छक्तिमन्वात्सग्पति- पञ्चनवदिति fafafeafafa भावः | भिरशावप्रकरगस्यार्ं सदु होतमुपसंहरति ¦ रखवमिति।

SWATH प्रज्तन्राद्यशप्रखज्िप्रकार «ofa; xv त्विति उच्तरमागप्रतिपचिसाधमं fafafeafafa सम्बन्धः। किमित्व्तरमा्मे प्रतिपन्तिष्तश्राड fafwefa ब्राद्धदप्रड- fwafkturaral वे लाशाईभरिरिन्वादिवाष्छप्डचिप्रकारमाह। xfs द्युजकेति | शत्यं awa fat सती्धेवत्‌ | भवत्वेवं तथापिकेदेवा इति प्रश्नस्य किमन्तरं ane तत्रेति sw- नोना पञश्चापिदणशने wea सतीखेतत | र्ति ववश्ारममि- ग्रडः॥ कथं तेवां तज tes तदाद ते चेति। wate wa BAIA तेवां Wet तदा| ते cafay TH TATH ATE.

१०६५

अजाग्मागायाग्निराजं इतवन्तस्त wa पफलपरिणामनासेऽपि

चार

तत्फलमभोक्रलान्तच तच Vee प्रतिपद्यन्ते तथा तथा विपरिरममाना रेवचब्दवा्याः सम्ताऽच यत्पया- व्यमग्निराचकन्धाखयभूतमिडहादवनोये प्रशिप्नमग्निमा भकितमद्षटेन ume रूपेण विपरिणतं सह कजा यजमानेगेमं लाकं धूमादिक्रमेणान्तरिश्मनरिशादद्य खाकमाविज्नग्ति ताः war आप आङतिकायंभूता अग्निडहाबसमवायिन्यःः aeefeat: अद्धाचब्दवाच्याः Baars कन्तुः रीरान्तरारम्भाय Gara पअविश्ननो कथमत CHa wars प्रविश्छ खोममण्डले कन्तुः रीरमारभन्ते | तदेतदुच्यते देवाः wet जुति

Maw सामे! राजा सम्भवतीति अद्धा वा ara cia

qa: वेत्य यतिश्यामाडत्थां ताया मापः weqarer

वथ तच्छब्दो ऽचिरहजादिकम्मविषयसतद्धाक्चत्वे प्रायानां नगोवापाधिल्वादवधेयं | तथा तथा दुपजन्वादिसम्बन्धयेग्याकषारे- येति यावत्‌। के Sat इति पत्रो निर्खौतः॥ anaafas प्रवं faagare | अज चति जीवद वश्यायामिति यावत्‌ | सह कर्य तच्छब्द TSN | मुं लेकमाविश्तीति सम्बन्धः॥ . च्चाबेद्रप्रकारमाह | धुमादीति कथमेतावता fa पुनः अञाख्यं हविरिति war निर्खतखच्राइ। ताः aa eft तथापि कथं अकृतोति प्रश्नस्य कथं faqaerre | सामजेाक इति॥ तथापि वस्या ered: सामा राजा सम्भवतीति aw- मुच्यते ware) तासब्रेति निरखोतिऽयं तिमवतारयति | तदेतदिति 1 कथं पुगरापः अडाणब्दवाच्या fe लाके मडा- शब्दं WE प्रयुञ्जते ware) अद्धेति उपक्रम वशादप्यापो$व

१०४६

भा भूषा समुत्थाय वरम्ीति om: | we भिशंयविषयेऽसे वे साकोाऽग्निरिति wad तस्मादापः कर््यसमवायिन्यः we: अररीरारभिकाः अद्धाअब्टवाश्था इति निशोयते। भूयस्छारापः परुषवाच षति व्ययरेशा a लितराणि भूतानि न्तीति कर्चप्रयक्ष् शरीरारग्मः। कषमं चाप्‌- समवायि ततखा्पां प्राधान्यं शरीरकरंले। तेन चापः परषवाच दति age: | aaa हि जब्धारम्भः were | तज यद्य्धिराजाङतिखुतिद्रारेशोात्काग्यादवः ear: we पदाथा अभ्चिरोतरे तथापि वैदिकानि etree कमा uff wee दाराभ्निसम्बन्धं fe we wal waar | aaer farera दति वच्यति अथ ये यकेन दागेन तपल Gare जयन्तीति we

ee A ee

Ge अञाद्मब्दवाच्या इत्थाह | safe, aaa यपुदषण्नन्दवा- चानां wicca भूताकरा्बासमिति wear तस्य TE भवार त्वाभ्युपगमम दत्वं स्यादिति wears भूवख्वादिति ।॥ अपां परषशब्द वाच्यत्वे शेत्वन्तरमाङइ | कम्मति अय कम्म प्रयुक्तमपि प्ररं जन्मास्ति तत्कयमयपां सब्ब पुदनद्मन्दवाश्च- त्वं तजा | wana Wife waar तच तच सखदुःख- प्रमेदोपभेमासम्मबादिति भावः। fe narra भूता aay श्ररीरारम्मकं कथं ate पुग्यमभिरेजाङन्नो रेव awe जमद्‌ारम्भकत्वमक्ं तचा तेति she Vrarwale we | वायां पूव्वात्षरवाक्छयोममकत्वमा | दाराभीति॥९।

रञ्‌ @

नार

चार

९०४०

पर्जन्या वाऽिरगौतम तस्य संवत्सर श्व सभिदभ्राणि ध्मा विद्युदर्चिरशनिरद्ारा हादनयेा विस्फुलिद्धास्तस्मित्रैतस्मिनूगरो देवाः समर राजानं जहति तस्या आहुत्ये वृष्टिः सम्भवति ११०१

पन्यो वाऽभिर्भीतम। दितीय आ्आङत्धाधारः | आङ- व्योराड्न्तिक्रमेण पन्या माम टणष्युपकरणाभिमागिनौ- रेवतात्मा | तद्य संवत्छर एव समित्‌ संवत्सर fe weeT- दिभिर्योभ्रान्तेः सावयवेविपरिवन्तमानेन प्जन्याऽग्निर्दी- णते Wale धुमः भूमग्रभवला द्धुमवदुपल NAT fagefe: | प्रकाञ्सामान्यात्‌। अशनिरङ्गराः। wow नोकाटिन्यसामान्याभ्वां wren ह्ादुनयः सनयिनलु- wear विस्फुसिङ्गाः विचेपलानेकलसामान्यात्‌ | तखिन्ञ- तसिज्िव्याङ्व्यधिकरणशभिरहे शः रेवा इति एव Ware: सोमं राजानं जति | Arse Yara agrat sarerafafaen: ara: fara पज- न्वारमौ Baa | Wary सामाङवे रष्टिः सम्भवति ॥९०॥

चआाथयमाङनाधारमेव निरूप्पाख्याधाराक सखि aren निरूपवबति wait ढा खअभिरित्ादिना। कुताऽखय हितीय- त्वमिति ufeatarnsentiafa eworst भुमप्रभवत्वे माधा | चूमन्धाति,सजिणमदतां afar: मेय डति १०

१०४८

ॐ° अयं वे लेकाऽशिरगौतम तस्य पृथियेव सभि- दगिधूमोा रात्रिरर्चिगन्द्रमाऽङ्घारा नक्षत्राणि विस्फुलिद्धास्तस्मिनेतस्मिनुग देवा वृष्टिं जु- हूति तस्या आहुत्या अनुरथं सम्भवति ११११

भा अयंवे खाकोाऽग्निगातम | We Gra tf प्राणिज- ्ोपभोागाश्यः क्रियाकारकफशविर्जिष्टः दरतीयोाऽग्निः। wars: एथिव्येव समित्‌ एथिव्या इयं लाकोऽनेकप्राख्छु- पभोागवन्पश्नया समिध्यते। अग्निर्धूमः एथिव्याओ्र सोत्थाग- सामान्यात्‌। पार्थिवं धनद्व्यमाभित्याग्निरुन्तिति यथा खमिद्‌ाखयेण धुमः राचिरिः। खमित्सम्बन्धप्रभवसामा- न्यात्‌ अग्मेः स्भित्छम्बन्धेन Whe: सम्भवति तथा feat समित्धम्नन्धेन wat) ए्थिवीच्छार्यां fe शाग्यैरं तम श्रा चचते। चश्मा चङ्ाराः। तत्मभवल्वा मान्यात्‌ feat WTC: प्रभवन्ति, तया राजा VAT अङ्गारा उपशान्त त्वखामान्याद्धा | नखजाणि विस्फुलिङ्गाः | विस्पं खिङ्गवदिषे पसामान्यात्‌। तसिन्नेतद्धिन्नित्यादि qa वुं अति |

Ge रतल्लोकषटथिखेोदे हदेश्िभि वेन भेद cary | एथिवीष्डाथों Wife cafafe we राजेश्तमसो गदयार्विभ्बतमन्तरायभशिति Bet | राचेश्तमस्वावगमात्‌। तस्य Wat तमश्छाया ग्टव्यमेव AMATI TATA BTA | तमे TTBS | AY भुच्छा यति fe प्रसिडधं। sae एचिवीष्छायां निभ्मितं warerata-

ड्‌ @

१०४९

पुरुषा वाऽगिरगौतम तस्य arate समितपराणा धूमा वागर्चिबक्षरद्धाराः set विस्फुनिद्क- स्तस्मिनेनस्मिनुगरो देवा अनुं जुहूति तस्या हुत्ये रेतः सम्भवति १२१

Ute तखा आ्रङतेरल्नं सम्भवति | ठष्टिप्रभवलख्य प्रधिदवाद्भी-

चा

हियवारेरन्लस्य ९९.

पुरुषो वाऽग्निीतम प्रसिद्धः। भिरःपाख्चादिमामन्‌ पुर- वखतुर्थाऽग्निस्तस् are विदतं मुखं खमित्‌ facia fe मुखेन रोप्यते पुरुषो वचनखाभ्यायार। यथा समिधाग्निः प्राणे धूमसदुत्यागसामान्यात्‌ | मुखाद्धि प्राण उन्तिष्ठति। वाकूबरष्देऽचिवयश्जकत्वसामान्यात्‌। अख area) वाक्‌- अब्दाऽभिधेयव्यश्ञकः | चक्रङ्गारा पश्नमसामान्यास्मका- शाअरयत्वादा ओजं विस्फुलिङ्गा वि्ेपसा माग्यासस्िन्नलं जति गमु मेव रेवा wafay seat दृष्ठन्ते। मेष दाषः प्राणानां रेवलापपन्तेरधिरैवमिन्रादया Zara एवाध्यात्मं प्राणास्ते WHT UNS WHAT: TAT arya ta: म्भवति अन्नपरिणामे fe रेतः॥ ९२॥

wary tweet तीयं यक्मामयमिति wWafcerd: |

SACHASILT HATHA aA मेदः ९९। auaryretatrcrmaryra | नन्विति KV पुडवा- fufaeu: . शङ्कितं विरोषं निराकरोति भेष दोव इति। wqufnity दध्यति | whee वमिति te H 6

१०४०

यषा वा अशि्गीतम तस्या उपस्थ ख्व सभि- लमानि धूमे यागिरचिर्यदलःकराति asset अभिनन्दा विस्फुलिद्धास्तस्मिनेतस्मिनुगो देवा रेते Bafa तस्या aga पुरुषः सम्भवति जीवति यावज्नीवत्यथ यदा भियते .n १३ 0

भा योषा वा wire | षेति Megat हामाधि- करणठाऽग्निस्तस्या sve एव समित्‌ aa fe सा afi ध्यते सामानि धूमस्तदुत्थानसामान्यात्‌ योनिरिंवेशं- सामान्यात्‌ यदकः करोति तेऽङ्गारा WATS मैयन- व्यापाराक्ेङ्गारा वीखापश्रमहेतलसा मान्यात्‌। वीग्याद्यप- WHITE मेथुन तथाऽङ्गारभावेाऽग्नेरपश्नमकारण्यं अभिनन्दाः खुखखवाः शद्रलसामान्यादिस्पुखिङ्गा रख्ि- Gat जति तसा आछ्तेः पुरूषः सम्भवति | एवं Was न्यायंखे कपुरुषयोषाग्निषु करमेण RIAA: BATT रेताभावेन स्थुलतारतम्यक्रममापद्चमानाः | ETN वाच्या आपः पुरुषभब्दमारभन्ते। यः TAT Fer यतिथ्यामाङ्या ङतायामापः पुरुषवाच WAT समुत्थाय वदन्तीति एष निर्षीतः। पञ्चम्यामाङता Gravatt Sarat रेते war आपः पुरुषवाच भवन्तीति

aT

तस्या Wee पुरुषः सम्भवतीति वाक्यं aratifa | श्वर निति पश्चाभिदश्रंनख चतु्थपश्रनिद्ोयकत्वेन प्रह्तेपयोमं दश्नयति। वः प्रत्र ढति॥ निखयप्रकारममुवदति | पञ्चन्यामिति॥

९०४९

अथेनमगुये हरसि तस्यागिरेवागिर्भैवति सभित्सभिद्धमा धमोर्िरर्चिरद्ारा अद्खारा विस्फुनिद्धा विस्फुलिद्कास्तस्मिनेतस्मिनुगो देवाः YRS Zefa तस्या आहत्य पुरुषा भास्व- रवर्णः सम्भवति १४१

भाण० पुरूष एवं कमेण जाते जोवति कियनां कारूमिल्युच्यते | यावश्छीवति uacfasatie शितिनिमिष्तं wa विद्यते तावदित्यर्थः अथ aaa यदा यस्िक्काखे चियते॥ qe अथ तदा एमं तमग्मयेऽग्धयंमेवाग्धाङत्ये इर्ति लिजसस्याङृतिश्तख्य प्रसिङ्काऽ्चिरेव हामाधि- करणं परिकसख्याऽग्निः प्रसिद्धे समिक्मिद्धमे wat sfexfergrer अङ्गारा विस्फुलिङ्गा विस्फखिङ्गग यथा भसिद्धमेव खव्यमित्यथेः तस्िग्परुवमगधाङतिं जहति AM WEA WEA: पुरुषा भाखर वधाऽतिश्यदीति- माजिषेकादिभिरग्धाङत्य नोः waft: संस्कतला सम्भवति निष्यद्यते ९४॥

Ge Gate गाते se कथं पुरुषस्य stare नियम्यते तज्ाह। @uwa xfs yes

wafanaa जाताऽभिषयसख्ाश्ं तेनाग्न्यात्सेति ध्यानसिञ-

ये षमनि मनग्याङधिकर बं प्रत्तोति | अथेति जीवननिमि-

WATTS वच्छमायकीटादिरे CATs भाखर व-

ओंविशेवगं दोप्यतिश्चयवन्ये हेतुमा | निषेकादिभिरिति।१४।

भार

१०४ ते ठवमेतदिदुः

इदानीं प्रचमप्रसनिराकरण्ार्थमादइते के एवं warm पञ्चाधिदज्नमेतद्धिदुः एवश्रब्दादर्गरिस- मिद्धुलाजिर ङ्गा रविस्फुखिङ्ग द्धादिविशष्ठाः verre भिरिं्टाख्ानेबमेतान्‌ पञ्चाग्नीन्‌ विदुरित्ययथः नग्वभ्चि- रा जाङतिरर्ंनविषयमेषेतद्जंगं | तच “ences पदाथवट्‌कनिशंये दिवमेवादवनीयं इष्यते दत्थादि taney खाकस्ताद्रिलमादित्यस्व खमित्वमित्यारि बड साम्यं तस्मान्तच्छेषमेवेतदभंनमिति | यतिष्या- fafa प्रश्नप्रतिवचधनगपरिग्डाद्तिष्यामिच्यस wre प्रति-

wetfafeer गतिं विवश्षुडत्तरग्रज्यमबतारवति। ददानी- मिति॥ ये विदुख्तेऽखिषमभिसम्भवन्तीति सम्बन्धः y carey प्रते पश्चाभिपरामशित्वं स्णुटोकन्तु चादयति। गणश्विति a- हदिद्रिति अतमेवदशंगमित्यक्तं तदेवेदमिति प्र्यमिश्ायकं zuafa तज होति » सादिषदमादितं afaufaar aqvig cutat धूमत्वमङ्कारचिडमिव्ादि ग्रीवुं डितोवमा- feud , wafararaeary | तस्मादिति प्रखप्रतिव्नविवय- स्येव UAV प्ररामणग्ात्‌ A बटप्रश्रोषं wef, यराग्डद्टमिति परि्रति | मेत्ादिना सङुहीतं पर्शारं विशाति | अतिश्णाजित्स्येति अधिकरये am wave परिया fara xara: | बटप्रश्रीयमेव wafed eta UUeSE Warr wfauifafs wait awe स्याव asuatata- afanintayaciae weed प्रपिवचनगसम्मवादित्वाहइ। waufs ) fay vafen uy weafasam पच्चत्वस- wa fafwemruceferr साम्बदिका्य wade

भा

4

९०४९

° वचनस्य यावरेव परिगरश्लावरेवेवंअब्देन परां युक

मन्यथा प्रस्नान्यक्याजिन्नातलाश TATA अग्रज एव amen: अय frre यथया भापतस्येवामुवा- दनं यक्तं नन्व खेोकोऽभरिरित्यर्थापललणा्थंस्तथा- UTS VISE यकर भु्यन्तराख समाने हि अकरणे कान्दोाग्यश्रता Tent aia पञ्चसञ्चाया उवेपादागाद नप्र डा बेषमेतत्यञ्चाभरिदशेगं। य्वग्रिस- मिरादिसामान्यं तदग्रिरा जस्त्यथमित्यवा चाम तसा जात्काग्चादिपदाथेषटकपरिज्ञानादशिंरादिप्रतिपन्ति-

wregafern care) निच्ोतत्वाखेति अचिहाजपकरणे निद्धातमे वाग्न्धादि पुव्बग्रयेऽप्यनुद्यते | वथा चाभिरेजदशंनम- व्थवङितमेवंश्रब्देन किं पराग्रष्मिति aya अथेति अमि हे जदं Gauss Wane प्रापतं रूपमगतिक्रभ्यै बान्तरि दारे रप्यजानवदनं स्वात्र सु तदेपरीतेमामवदनं ze | SAMY पटोावादसापेदत्वात्‌ | चाचान्सरिछाद्यनद्यते तस्माद बंद्चब्टा नाभिदेचपरामर्शीति परिहरति | यथया प्रात्त- स्येति दु लाक्षादि वादस्वान्तरिच्षाद्युपवच्याथत्वात्‌ पुव्बस्यानु- वादत्वसम्भवाद्‌ बश्नब्दस्यान्ििषह्ाज्विषयत्वसिड्धिरिति चादयति। अयति MIURA TATE agian पश्चाभि- निर्हश्वेयर्ेन दवयति | तथापीति ।॥ Kaw खवन्नमेव पश्चा भिदश्रं ममेवंशष्यपराग््छमित्याइ | खतन्तराच्ेति।॥ समिदादि- साभ्यदणनादभिरा्द्रनद्रेवभतदद्रंनमेवेतद्ण्यंनमित्क्षमनद् दूषपति। यच्विव्ादिबा। अवाचामाभिददाचस्तव्र्थतवादमिडाच- सयैव weftranfaasts षः वंशब्दे नाभि हचपराम- णंसम्भवे फलितमाह तस्मादिति वच्छब्याथमेव स्फटयति। खबमितीति प्रकृत पञ्चानिदण्नं aw खातग्बमिुक्तं तदतो $जिंरादिप्रतिपत्तिमं केवलं कम्मिंयामित्यर्थः। प्रश्रपव्व॑कं वेदि

भाः

3

१०५९४

वदिति ्रहतेपारानेनाखिंरादि प्रतिपश्िविधानात्‌ के ure एवं विदुः स्या एव ननु तेषां चन्नादिषा- धेन धूमादिप्रतिपत्तिविधिर्छिता नानेवंविदामपि ee- erat चज्ञादिखाधनेापपन्तेः। भिच्वानम्रखयाखारण्छ- सम्बन्धेन गणात्‌ ग्टरस्कग्मंसम्बद्धा पञ्चार्निरजंगख्, अता मापि ब्रह्मचारिण wa विदुरिति aya तेषान्तु wet पथि प्रवेशः सतिप्रामा्वात्‌ अ्टाज्ीतिषशखा- णामृषीणामृङ्खरेतषां | उन्सरेणाग्यंजः पन्धारेऽग्ट तलं fe भेजिरे |

विर्व निदिश्ति। के पुमरि्बादिना। उरस्यानां यच्चादीनां पिदटयाबप्रतिपक्तेवच्यमागत्वाघ्न देवयाने पथि प्रकेष्याऽस्तीति w- ya | मज्विति पश्चाभिविदां ewarat देवयाने पथधिक्रार- सलद्रहितामान्तु तेषामेव यच्चादिना पिदधवाबप्राप्षिरिति विभा- गेपपक्तेनं बाकाश्रेषविरोधोस्तीति समाधत्ते | नेत्धादिना रवंविदुरिति सामान्धवचमात्परित्राजकादरप्यन्रयश्यं स्यादिति hare | भित्तु वानप्रख्ये्वेति farce तमाडत्तरमारमे waar पश्चाभि विषयत्वेन यशं पुनसक्तेरित्बथंः | Bwana: मेव पश्चाभिविदां aa ग्र्यमित्च हेत्वन्तरमाह | wweifas जद्यचारियां ave ava भविष्यति tare) wa डति। werfaaiay rywaMEmaieaaag कथं ate गेरिक- wernfcat देवयाने पथि cawersre | तेषामिति walee: सम्बन्धी यः UGA Areca पथा ते वयोह्सद्ा अटषयः सापे क्तमग्तत्वं प्राप्ता इति Beret:

९०४५

ये चामी अरण्ये Tay सत्यमुपासते तेर्बि- रभिसम्भवस्ि

भा तस्मात्‌ ये श्दस्था एवमग्निजाऽरमम्धपत्यभित्येवे करमेणाग्निष्या wafer cad ये विदुस्ते ये लामो अरण्णे वानप्रस्थाः परित्राजकाञ्चारण्यनिष्टाः wet अद्धाय॒क्राः सन्तः सत्यं ब्रह्म हिरष्छगभत्मानमुपासते पुनः sagt चापासते तेऽ्िंरभिसन्भवन्ति aray- ver: पञ्चाग्निविदां wat वा ब्रह्म विदुसावच्छडा- द्ाङतिक्रमेण पञ्चम्यामाङ्ता तायां तता यषा जाताः पुनलाकं ्रत्युत्यायिनोऽग्निराजादि क्मनुष्टा- तारो भवन्ति | तेन कमणा धुमादिक्रमेण पुमः पिदढ- लाकं पनः पञजंन्यादिक्रमेणेममावन्तन्ते। ततः पुनयाषाग्ने- जाताः पुमः कक शलेत्येवमेव चटीयन््रवत्‌ गत्या गतिभ्यां पुमरावन्तन्ते। यदा त्वेवं विदुस्ते घटीयन््भ्रमणादि- निकक्ताः समोऽिंरभिषम्भवन्ति। अशिंरिति नाग्निज्वा ae आश्मान्तरावां पञ्चाभिबिषयत्वेनावायश्ये फलितमाड | तस्मादिति अभिजत्वे फलितमाङ खखग्न्धयप यमिति खभि- जत्वं साधयति | रवमिति अग्न्यपत्यत्वे fa स्यात्दाद् | ममोति॥ ct Gwar face sa tf याजना अरणं स्ीजनासङ्गीसी Su: | परितराजकाखेति जिदण्डिनोा wert Steaua ब्युत्थितानां सम्यग्छागनिष्ानां देवयाने पथ्य- प्रवेशादाख्ममाज्रनिशा at aot wychafa Kee | खञापि खयमुपास्या कम्मत्व्वशादि व्याश waaay खापेच-

त्वादु-पास्यल्वामुपपत्तर्भेवमिन्वा | पुनरिति सव्वं TET. भिषिदः सत्यत्रक्मभिदखेतथेः y विनापि विद्याबकमभिंरभि-

९०४६

भा० wart fenvufecfrafrafe: wearer दवता-

GT

Trarweanr व्यवख्ितेव तामभिसच्भवन्ति। fe परि- जाजकागामग्न्य्िंषेव सालात्म्बन्धाऽस्ि। तेषां तेन रेब-

नैव ufcawaste: wearer | aatsetaat मरण-

काशनियमानुपपन्तेर इः अब्दाऽपि रेवतेव wes wa fe मरणं नेवंविदाऽइन्येव मन्तंव्यभित्थरमेरणकाखोा fret शक्यते राजो प्रेताः सन्ताऽहः WATT थावत्विष्येकनस्तावद्‌ादित्यं गच्छतीति अुत्यन्तरात्‌। WE अपुय्यमाणपचमरडं वतयातिवाडिता च्रापूयमाख- पशरेवतां प्रतिपद्यन्ते शएक्रपश्रे वतामिव्येतदापृखेमाण- पचाद्यन्‌ वण्माखाम्‌ STE उत्तरां दिश्रमादित्यः सवि- तेति avarera प्रतिपद्भ्के श्क्कपचरेवतयातिवाहिताः wm: माखानिति बङवचनात्पद्वारि्ः वडग्तरायक- रेवतास्ेभ्या मासेभ्यः षण्मासदेवताभिरतिवाडिताः

सम्पत्तिः स्यादिति चे्रे्ाह ) यावदिति। कम्मं सत्वा te प्रव्धायिन इति पुम सम्बन्धः केवलकम्मिडां रेवयानमाड- wtnaretent निगमयति | र्वमेबेति frome देववान- प्रा्तिम पसंहरति यदा त्विति a werfrar sqreraratsal- ग्यात्तदमिसम्पत्तिने फलाय कश्वते wary | ufefedifa अचि शण्देनम यथाह्देवतामरहे जिद्धमादह | wife 2 अलताऽचिदवतायाः सक्षाश्रादिति यावत्‌ अरः छब्दस्य काख- विषयत्वमुक्कराषाभावादिति Vere) मरयेति नियमा. भावमेव water | खाय इति विददह्दिवये गिबममाच्श्चा | awWiftn नतु राच गताऽपि विदानडपेच्छ पशीमतः aera Aare | चेति।

>

5 9

नाण

Te

९०५०

SPIELE आपूर्य्यमाणपत्षमापूर्थ्यमाणप- Gar षण्मासानुद दुादित्य रति मासेभ्यो देव- नाकं देवनाकादादित्यमादितव्याब्रैद्युतं तान्‌ वेद्यु-

देवलाकाभिमानिनीं gaat प्रतिपद्यन्ते | देवलाका- दारित्यमादरिनव्यादेचुतं विच्युदभिमानिरनों प्रतिपद्यन्ते faggaat प्राप्तान्‌ ब्रह्मखोाकवासो परुषो ब्रह्मणा मनसा Wal मानसः कञ्िदेत्या गत्य ब्रह्मलोकान्‌ गमयति ब्रह्म- खाकानित्यधरोक्सरण्डमिभेरेन भिल्ला इति मम्यन्ते बङ-व चनप्रयो गादुपाखनतार तभ्यो पपन्तेख | तेन परुषेण गमिताः सन्तस्तेषु ब्रह्मसाकेषु पराः प्रष्टा सन्तः सयं परावतः weer: खमा: संवत्छरानमेकान्‌ वसन्ति | ब्रह्मणिऽनेकान्‌ Beary वसन्तोत्यथः तेषां ब्रह्मलोकं गतानां मास्ति पुनरादृत्निरसिन्‌ संसारे नपुनरा- गनममिरेति शाखान्तरपाठादिडहाहृतिमाचग्रणमिति ` Versa पुखंमासीभिति weq नेदेति farce

रकस्मिमेव नद्यलोाके कथं बवचनमित्ाश दयार | ब्रद्येति y ब्र्मलेकानिति बवन प्रयोगादिति सम्बन्धः सम्नब्रह्यलाक्ा fanaa WER) बङव्चनोापपत्ता रेत्वन्तर माश | पासने- ति कर्पश्ब्दोऽबान्तरकल्यविषयस्लेवामि पुनराङत्तिरिति चित्माठादस्मित्नि्ादियास्यागमयुक्तमिति शङ्कते | इदेति

यथा ऋाभरूते शंमासीं यजेतेवन्नारतिः पे खंमासीश्ब्दार्थः | ओभ्रूतत्वश्च A maw weavers प्रतिपद्येव क- च्यतानियमात्‌ तये हालतेरि ष्यब्दाथत्वातिरङ्गश वामाढक्ति- 1 6

oye

Sea पुरुषा भानस शत्य Fae गमयति तेषु बद्मलेकेषु परः परावता वसि तेषा पृनरावृतिः ११५१

भा wera चदि fe arate रवेहयणमनर्थकमेव स्यात्‌ Bsa पालंमासीमित्यच पी्षमाख्ाः जओआग्रत- warm जायत दति um विभ्रेषितुं। fe aa रतिः शब्दाथा षित इति amet निरर्थक wa wea यज तु विषेण शब्दे प्रय॒क्रे अण्विव्यमाखे विशेषणफलं चेश mad तज युक्तो निरथंकलेनातखषु विश्ेषणष्ष्या तु सत्यां विशेषणफलावमतोा तसा- दस्ात्कख्यादूद्ंमाटन्तिर्गम्बते ९५

aie cafaageiay परिसरति | नेखादिना॥ परोक्तं Sart विशदयति | Anza इति छतसम्भारदिवसापेचं fe Raza | योखंमालीदिने चातुमैखेदे छवायां कदा Traeyar- सोष्टिः wate विना वचनं wad) त्र खाश्चूततवं विन्न aa भवत्न्यय्या वत्षंकं | तद्दि हेति विण्रेषखमपि व्यावत्तकमेवेति मात्यन्तिकानाढत्तिसिडिरि ब्धः यन्त॒ पोखंमासीष्मम्दस्याश्चति- बाचित्वाद व्यावन्तंकत्वमिति wire) Wife, यद्यपि wae are पोशेमासौभन्देा भवत्याक्षतिबचगस्तथापि wesc $पि wifecuaficeteytua सावन्तंकनशतश्न्ो जेव पयुच्यते। तथाथापि faites सावन्तकत्वमावष्छकमि- we: | सुषिरमाकाञ्नमित्ादो अव्भावेऽपि विरेबयप्योमव- amity fated खरूपानुवादमाजभिवाद्रद्याश | वच तििति॥ विष्येवयफलमुपसंश्रति। तस्मादिति।१५।

cy @

१०५८

अथ ये यज्ञेन दनेन तपसा नेाकाञ्ुयसिं ते धूममभिसम्भवलि wary रात्रेरपक्षीय- माणपक्षमपक्षीयमाणपक्चाद्यान्‌ षण्माषान्‌ दस्ि- णादित्य टति मासेभ्यः पित्नेाकं पितनाका-

भा अथ पुमर्थे मेवं विदुरत्काग्धाद्ग्मिद जखम्बन्धपदाथे-

Ge

wena वेदितारः Rawafeier यङ्ञेनाग्निराजादिना qian afeaiefirearag द्रव्यसंविभागसखसषणेन तप- सा afeaaa दौखादिव्यतिरिकरन रु्छचान्रायणा- दिना लाकाश्जयन्षि खाकानिति बङवचनानत्तजापि फललतार तम्यमभिप्रेतं | ते धूममभिवम्भवनयुल्तरमार्ग दूवे- हापि रेवता एव धुमादिनब्दवाच्या धुमद्‌ेवतां प्रतिप- अन्त Tae: ्रातिवाहिकलं देवतानां तद्देव | धूमा- द्राजिं राजिरेबतां तताऽपच्ीयमार्पशदेवतां तता याम्‌ षण्मासान्‌ दिशां दि्रमादित्य एति ताश्मासान्‌ रेवताविशेषान्‌ प्रतिप्न्ते मासेभ्यः पिदलाकं पिद-

TAU पन्धानमुक्का पण्यन्तरं TH बाक्छान्धरमादाय पददयं खओाकरोति | अथेल्यादिना कचं ते फलमागिनोा भवन्तीया- काङ्कायामाङइ | यच्चेगेति नमु दानतपसो यच्चम्रयेनैव RV एथम्गृीतव्ये तजा ateadifa दीच्तादीत्यादि- पदेन पयोात्रतादियच्नाङ्सङ्कुः। wate पिटटलाकाक्तिः | wifi भब्द AUSTEN: | घुमसम्पन्तेरपुरषाथत्वमाघ् ER | उत्त-

tant डवेति स्हापीति freaaeanicited: | तददेवे-

ल्त्तरमागेगाभिनीनां देबतानाभिवेषयंः | तच्रेति प्रङत-

१०६०

चन्द्र ते चन्द्रं प्राप्यानुं भवलि तार्शस्तत्र देवा यथा सोम॑ राजानमाप्यायस्वापक्षीयस्वेत्येव- मेनाश््तत्र भक्षयतति तेषा यदा तत्पर्य्यवेत्य-

भाग लाका ते ws arora wafer | तांस्तचान्नष्ड- ताम्‌ यथा मामं राजानमिह यञ्च Slay अष्यायसराप- Heras भसयन्धेवमेतां खगं प्राप्तान्‌ afaer त्यानि- खामिना भक्षयग्धुपभृश्ते देवाः श्राप्यायखापचीय- सखेति we: किन्तद्याप्याखाप्ाय्य ware weear- पयश्च wat पनः पुनभ॑च्न्तोत्यथंः एवं रेवा अपि मामलोके लबक्षरीराम्‌ see उपकरणण्डतान्‌ पुनः पनविश्रामयन्तः कम्मानृरूपं we wae: 1 तद्धि तेषामा्ायमं सामस्या्ायनमिवेापभश्ते उपकरण- गताम्‌ Tar: तेषां कथ्डिंणां यदा afar काले तद्यश्न- दानादिखशणं शमलाकप्रापकं कषमं पर्यवैति परिगच्छति परिचीयत cae:

लकाक्तिः। कम्मिवां afe देवेभेच्छमायामां चश्लेकपापतिरमधा- येषेत्धाण द्या | Sua इति अन्यथा प्रतिभासं areata | ्ाप्यायखेति र्वं देवा धौति सङ्किं दाङान्तिकं fae- ओति। सोमलोक दति कयं पोनःपुन्येन विश्रान्तिः सम्पा द्यते तचरा कम्मागरू्प्रमिति टङान्तवदाषटाश्तिके किमि- त्बाप्यायमं नक्तं ware | तद्धोति पनः पुनविंभाग्याभ्वमुच्रा- नमिति यावत्‌| लोकव प्रापक wants ख्याय पुनरे तक्चोकप्रािप्रकारमाङ | तेषामित्बादिना। ,

चा

©

९०६९

थेममेवाकाशमभिनिष्पद्यन् AHIMA वाये- afe वृष्टेः पृथिवी ते पृथिवीं प्राप्यानं भवसि

भा अचय तदा इममेव सिद्धमाकाशमभिनिष्यद्यन्ते |

यालाः अद्धाजब्दवाच्या TATA छता श्राप सोमाकारपरिणता चाभिः Hares कर्िणाम॒पभेगाय शरीरमारव्धमग्मयं ताः क्म॑क्षयाद्धिमपिण्ड दइवातप- सम्पकोात्‌ प्रविलीयन्ते | तत्मविलीनाः Sat आकाश्ता <a भवन्ति तदिदमुच्यते दममेवाकाशमभिनिष्यद्यन दति तेऽपि कभमिणखच्छरीराः सन्तः पुरोवातादिमा दतञ्चाम्‌तख नोयन्तेऽन्तरिचषगालदाइ ATHTATETY- मिति arardfé fares तदुक्तं पजंन्याग्मा सोमं राजानं जुहृतीति तते उषिता दर्मा एथिवीं पतन्ति ते ufwat are त्रीडहियवा चननं भवन्ति तदुक्रमरि् के st दष्टं जहति तस्या आङत्या अन्नं सम्भवतीति

कथं चनग्द्रखलसम्बकितानां* कम्मियामाकाशतादाग्यमिलाण- Ww | are दति सामाक्रारपरिणतत्वमेव स्फारयति याभिरिति तस्य भटिति जवीभवनसोग्यतां दश्र॑यति। म्म यमिति साभाव्धापत्तिदपपत्तेरिति न्यायेनाडइ | wr इवेति खाकाश्नादायुप्रािप्रक्षारमाङ ते पुनरिति। खअन्धा- fufet पुव्वेवदभिकाभादिति न्धायेनाडइ | ते एथिवीमिति। रेत्िन्धोगेऽप्येति न्वायमाश्चिब्माह | ते पुनरिति ॥-सोगः

* रूतश्लितानामितिपु सकान्तरपाठः।

KY @

९०९९

ते पुनः पुरुषागो दूये तते यषा जायन्ते नाकान्‌ प्रत्युत्थायिनस्त वमेवानुपरिवर्तकेऽथ

भाग्तेपनः पुरषाग्भा ऋयन्मेऽलण्डता रेतद्िलि | तता रेता-

WAT चोषाग्भे यन्ते लता जायन्ते ते लोाकम्रल्युत्वा- fare सोकं मरत्युल्थिषटन्तोाऽग्निहाजादिकब्याग्‌तिष्टन्ति तते धूमादिना पनः पुगः स्मामलाकं पनरिमं खाकमिति। एव कर्मिणाऽगपरिवन्लन्ते घटीयन्तवचक्रीग्धता नंथम- नीत्यैः | उक्रमागेाय सचा Hwee वा ara ey षिद्‌- रिति।नु कामयमानः eee अथ yay SAT <fawgar पन्धानोा विदुरुष्रस्छ दिस वा पथः प्रतिपन्तये wri walt वा नान॒तिष्न्तील्ययंः ते कि भवन्ील्युच्यते | कोटा: पतङ्गाः | चदिदं यच दन्दकं दंच्रमञकमित्येतद्धवग्ति एवं शीयं संघारमतिः wert

शरीरमिति न्यायमनुखत्याङ तत इति उत्पन्नानां केषा- चिदिण्यादिकारित्वमाह | सेकमिति कम्मानुष्ानानन्तरः तत्फ्मागिलवमा | ततो धुमादिनेति सामलेके Wears नारः पुनरोतद्चीकप्रात्तिमाड | बुनरिति।

पेगःपुन्धेग विषरिवबर्तनस्यावधिं qwafe | ङश्रमा- मायेति पाग्क्ाात्‌ संसदं वद्धेऽपि arencfiare | नन्विति साग यमाढत्तिसद्ितमक्षा सखानान्धरं दश्नंवति | अथेत्यादिना खागदवा्ततीये eat fae wwafer | wafafa wate खाने शाब्दोग्यञ्चविं संवादयति} तथा चेवि आमुष्या wacfawee परिशिष्टं arerdared | तस्मादिति eared बद्धायचेतसां wes: | यदुक्षमस्यां

९०६९

Sy eat पन्थाना विदुस्ते कीटाः cast

यदिदं दन्दग्कं १६१ अष्टमस्य fede बाह्मण १२१

भा ° निमग्नख्ल पुगङ्द्धार एव THe | तथाच अल्यन्तरं

ST

तानोमानि qxreawcranits लतानि भवनि जा- यख चियस्तेति | vargareres carafe खाभाविक- कर्याश्चागहानेन दखिशाशलरमागंप्रतिपस्िसाधनं ज्रास्लीयं we ज्ञानं वाऽनुतिरेतेति वाक्यार्थः तथा चेक अता षे खलु दुर्जिष्युपतरं तस्ादस्ाश्चगृ्ठेतेति अत्थ नाराक््ाकाय प्रयतेतेत्यथेः | एवं wat: VA निर्णीताः | wer वे खाक care पुरवः सम्भवतीति चतुर्थः प्ररो यतिश्यामाडत्याभित्यादिप्राथम्येन। Tene डदिती- way देवयानस्य वा पथः प्रतिपदं पिद्रयाणएस्य वेति ददिणेाश्लरमार्गप्रतिपश्िखाधनमकथनेन। तेनेव प्रथमो ऽग्नेरारभ्य afecte: प्रतिपद्यन्ते केचिद्धुममिति विप्रति-

fara पुनदडारो HA भवतीति तच अवन्तरमनुकूल- afa) तचा चेति अतो त्रीद्यादिभावादिव््यः। wanfea- तिकङ्ात्ंसारादिव्थः ददिगच्रमागप्राभिसाधमे we- AIMS | खन्रापीति wera vera किमिति aaa तेषां निखेय छत xenwegre | शवमिति feraffa प्रका- स्मेव सकहृाति | असावित्धादिना muds निर्खति डति सम्बन्धः | देवयानस्येत्यादिः we ua) तु दितीयत्षेन दचिगादिमामौापत्तिसाधनेकया faeffa care) तेनेव मामं

5 )

९०६४

यः कामयेत महतप्रापुयामित्युदगयन आपू FAO पुण्याहे दाद शादमु पवसइुती भूत्वा

भा °पन्तिः। पमराटस्षिख feta: wa: आकाशादिक्रमणेमं

4

खाकमागच्छन्तोति। Aaa खोकोा aa | कीट- पतङ्गारि प्रतिपन्तेख केषाश्िदिति sara प्रमा निष्ीतः॥ ९६ दति अष्टमस्य fara area २॥ सख यः कामयेत WITHA तच WT eae | क्म तु रेवमाभुषवित्षद्यायन्तं तेम क्षा विन्तमुपा्जनीयं तजाग्रच्चवायकारिणापायेनेति तदथै AMS कड रज्यते मडच्वप्राप्तये | ATS Balas fe fatti तदुच्यते सयः कामेत खयो fart

दयप्राप्निखाधनेापदशेनेवेति यावत्‌ गतानां प्रजानां विप्रति- पत्तिः प्रयमप्रश्ररतस्य निसंयप्रकारमाह | खअमेरिति। fedte- प्रश्रखरूपमनद्य तस्य निश तत्वप्रक्षारं प्रकटयति | पनराङ- सिखेति। खागच्छन्तोति frafa इत्य त्तर सम्बन्धः | तेगेव पनरा- ae: स्वेनेव थः। egy लोाकस्यासम्पूततिडिं तीयः प्रश्रः | सच डाभ्यां हेतुभ्यां प्रागक्ताभ्यां frarfcat मवतीति ana: tte इत्टमस्य fede जाद्यं 8

ब्राद्ययाम्तरमवताय्थ «agfaare a a इति y aafa faarca सप्तमी कथं afe वित्तापाजेनं सम्भवति ware | aufa तदथ frufegufafa यावत्‌। गमु महस्वसिद्यथ- मिद कम्मारभ्यते। मशवाप्रयामिति अत्तत्वयमन्धया परतिश्वा- तमिति wera | मरस्वेति + ufewefs | awe चेति sa sergarfa योजयति | तदुश्यत vanfrary ये वित्तार्थी कामयेत तस्येद कन्ति va: | यस्य कस्यचिदिद्याचिंमखहदं

९०६१

भा ° कर्ष्ययिषता यः कामयेत | किरन्त भाश्गयां

ST

aura खामितीत्यथैः॥ तच मन्धनकर्ष्छो fatufere काणाऽभिधोषते उदगयन wfgae तज waa प्राप्तावापुग्यमाण्टपचख्छ ष्ठक्तपचस्छ तचजापि was प्री यष्छारेऽगुक्ूल आत्मनः sdfefgax cer दादरा यस्मिन wastes कमं चिकीषति ततः प्राक्‌ TAWA इाद कारमपसर्‌ व्रती | SITY ब्रत- मुपसद्र तमुपवदः प्रखिद्धा च्पातिषटामे। तज कनगाप- उथापचखदारेख पयाभशणं AA अख तत्कम्ा- मपसंहारात्‌ कवलमितिककषव्यताश्एन्यं पचोभकणमाच- मुपादीथते मनूपसदा व्रतमिति यदा विग्रडसतदा

कम्म स्यादित्बाग्रद्याङ | कम्मेगधित इति aa विश्लार्धिंनि पंसोति वावत्‌ उपसद नामेद्िविष्धेवः | व्योतिदामे प्रव- ग्यादर्मखिति we: fat Taeng त्रतमिति तदाह तज Ufa यदुपसत्सु समोापचचयापचयाभ्यां TNT यजमानस्य प्रसिजं सदचोापसञुतमिग्धयंः | waste तहिं खमेपचयापचयाभ्यां पयामच्यं स्यादिति चन्नेयाह। अव चेति मन्या Se सत्तम्ययः। लत्वर्मतयुपसभुमकन्मक्धिः। केववमित्यस्ते वाचमा | इतिकत्त- व्यताश्ून्यमिति समालान्तरमाशित wea | aferfay कम्म- धारयसू्प्रं समासवाकं afeag aurea कम्मं बः सानता- दज खल्धक्तानामुपसदामुपसङङाभावान्न wanes सिद्यती quay, उच्यत इति aaa: साेत्वमाद्िपति | afefa पररिखमुङनपरिखेषनाग्न्युपसमाघानादेः सात्ताचे- स्याचोाच्यमानत्वादियं अतिः खत्बनुवादिनो gary त्रा देतत्वम्म भवत्येव कान्तमिति परिशर्ति | सतीति गन्‌ अतन Waa बादिनील्वं वप्रयीव्यादता Heats जतमिनास्ह्ादइ | Bae 36

°

९०९९

ओदुम्बरे HVS चमसे वा gata फलानीति सम्मृत्य परिसमूदय परिनिप्याश्निमुपस्माधाय परिस्तौय्यावृताज्यशं TET पुसा नक्षत्रेण

भा ° स्वमिति कन्तंव्यतारूपं are भवति। तत्कस्माक् परि-

4

TWA इत्युच्यते खा संलात्क्मणः | art We मन्ध wei wa afafafed card wrt भविदठुमरंति। खल्भवादिगी fe afafrd Sra fe wafafrarc- भावचस्ततख swTanuufes faarvader a far rae

अत Ua चावसश्या ग्रावेव awn विधीयते eer वात्‌ BMA उपलद्भती ला Tara सजिव्धरथः NEAT उडम्बरटकर्मये कंसे चमसे वा fated कंवा- कारे चमसाकारे वा ओरीडम्बर एवाकारे तु विकल्पा

Wife यदोदं कम्मे ओतं तदा व्योतिष्टमेनाख्य vafafrafa- भावः स्यात्‌। aaa प्रति विं कलाङ्संयुक्छा विद्तिः। प्रक्षविविह्छतिभावे विहतकम्भंडः प्रा्तकम्मैपाशदित्वादु पद खव व्रतमिति farg सव्बेमिति कर्लंव्यतासरूप्रशङ्खगं यहीतुं चाधाथतत्वमस्ि परिकेपनादिसम्बन्धात्‌। पुब्बभाविन्धाः ुतेडत्तरभाविश्जखगु वादित्वासिडिसस्याश््ेकाल्यविववत्वाभ्व- पममादिति भावः।

मग्यकम्मयः सातवे लिद्धमाह | wa cafe | wee रेतल- तरमा Seat चेति॥ मन्यमतेति कम्तयताचाडदि ल्यच्यते। TT सद श्व व्रतमिति वियशासम्मवादुपसत्यु wafaawca सिड- सुषसं श्तुमितिश्ब्डः। परयोत्रती सम्‌ seas wae जु

९०९७

ॐ» मन्थं संनीय जुहाति यावा देवास्त्वयि

जातवेद स्तिर््यञो gh पुरुषस्य कामान्‌ तेभ्यो शं भागययं जुदामि ते मा TTT: सर्वैः कामेस्त- पयन्तु स्वाहा या तिरभौ निपद्यतेऽ्टं विधरणी

भा ° नैङधन्नरले want सब्वौषामैषधीनां way यथा-

Ge

सम्भवं यथाञ्जक्रि Wad Get: warway तज ग्राम्बाणाश्त॒ निखमेन argr ब्रोहियवाद्या वच्छमाणाः | अधिकग्दणेतुमरावः। याम्मा्णां फलानीति फलानि यथासम्भवं wants wi fan: समल्सभा- राप्यरभ्नार्थः अन्यदपि wearily wee सम्भुत्येत्यथः | MAB WHAT Tae: 1 परिसमूहन- परिशेयने भूमिषंख्ारोऽप्निमुपखमाधायेति वचमार्‌ाव-

तीति सम्बन्धः | तानभेदुग्बरमिति wrt वारयति wear डति a weafa प्रष्टं पाच परामशः | सै ङडुग्ब त्वेऽपि विकारप- माणद्धाह। आकार डति खजेति पाचनिद॑श्रः। असम्भ- बाद्क्छत्वाशच waa समाइस्ेन्यक्षमिग्याग्रङ्याह) यथा सम्भवमिति Grafag नियमं द्यति | वच्चेति परिसा वारयति। खधिकेति इति सम्भ व्याचेतिष्टब्दस्य पदश्रं गाथंतव फलितं वाक्याथ कथयति | खन्धदपीति खषध्यादीनां सम्भ- स्लानन्तरः परिसमूषनादिक्रमे किं प्रमायमिव्ाश्रद्लाह | क्रम इति तेति परिसमूदनायुक्तिः॥ रेमाघ्ारल्वेन चैताधिपरि- यं वारयति | wfufafa अबसथ्येऽमरी होन इति ta: | कच्यमेतावता चेताभिपरित्यागण्तज्राइ | रकवचनादिति कथ. म॒पसमाधागशअ्वयं जेताभिमिवारकं ware | विद्यमानस्येति च्पाव वनी यादेखाधेयत्वाच्न प्रागेव स्वमिति Ws: | मध्ये खस्याय-

ogee

Se इति तां त्वा तस्य धारया यजे Avett

TE स्वाहा १११

ज्येष्टाय स्वाहा ANY CARAT हुत्वा मन्थे सश्घवमवनयति प्राणाय स्वाहा वसि- TY Mea हुत्वा मन्ये सरशचवमवनयति

भा° सथ्येऽद्नाविति mead | एकव्वनादुपषमाधानशअवण्टा

WT

विद्यमागच्यैवापसमाधानं ofcaitel दभानाटता सान्त त्वात्कग्बेशः खालोपाकाटत्परिग्डह्यते तयाच्धं संत्य पषा wee garden मन्यं स्थीवधफणमिष्ट Taye wae दधनि मधुनि धुते चापसिच्येकवोाप- मन्धिन्योपसंमग्य सन्नीय wa संखाधेडम्बरोख सवेशटाप- स्वान आच्यस्य जरोल्ोतीर्मन्तैथावन्ता देवा TAT: We

SETS खाहा BTS सखारेत्यारणभ्ब FT ्राङती त्वा मन्थे सं खबमवनयति। ख्लवावलेपनमाञ्धं ae संखा-

चेति a: | खाबयपस्यागमाडति विशे षप्रेपरेशः॥ जातवेद. CUA यावन्ता रेवा AWAIT: सन्तो ममायोम्‌ प्रतिभिन्नन्ति। तेभ्योऽहमाज्यभागं तपयामि | से सेन we wet सर्मेरपि एरवार्थेना TUT | शश्च तदधोगाऽप्पित दबाद्यमन्धस्याधेः | जातं जातं af वा जाते जाते विद्यत शति वा नातकेदा या देवता कुटिमतिभूलवा सब्बे्येवा इमेव धारथन्तीति मला aaa wea तां सव्वसाघर्नो देवतामश्ं was धारया wa | खाति पुव्यंवदेव हितीयमन्ला्ः।

च्येायेत्धादि मन्नु ध्वनितम्थंमाह रुतस्मादेगेति रेरे wsdl ween तज दित्वप्रसकः warae) रतस डता

९०६५

Se वाचे स्वाहा प्रतिष्टये स्वाहेत्यगरो हुत्वा मन्ये स्ध्चवमवनयति चक्षुषे स्वाहा सम्पदे स्वाहे- त्यौ हुत्वा मन्थे सरवमवनयति sas स्वाहायतनाय MAT दत्वा मन्ये सर्श्तव- मवनयति मनसे स्वाहा प्रजात्ये स्वाहेत्यथ हुत्वा मन्थे सशवमवनयति रेतसे स्वाहेत्यगरो हुत्वा मन्ये सशुवमवनयति nan Aya स्वादेत्य हुत्वा मन्ये स्शुच्वमवनयति समाय स्वाहेत्यगो हुत्वा मन्ये सशचवमवनयति भूः स्वा- हेत्या हुत्वा मन्थे सशुचवमवनयति भुवः स्वाहेत्वगोा हुत्वा भन्ये सर्शंच्वमवनयति स्वः Mea Fal मन्ये सश्चघवमवनयति भूर्भुवः स्वः BAA हुत्वा मन्थे सशव- मवनयति ब्रह्मणे MMA] हुत्वा मन्थे सशचवमवनयति क्षत्राय MTT हुत्वा

भा ° वथति | एतस्मारेव wera अष्टायेद्यादिप्राणशिङ्गार्‌ व्येष्टगरेष्ठादिप्राएविद 'एवास्मिम्‌ कर््धिकारः | tae

cafe | dea: खुवावशिप्तमाण्यं मन्धजरब्यस्य प्राबरेवता- कल्वात्रायेनेकोछन्य GANT तथाच TACKY प्रायरूपेय त्वं भ्नमदसि प्रास्य wearer | तवाभिख पव श्वं VTS प्रकाग्रा्कलवादसेशदुयत्वाख | तदनु WAT Sia त्वं yqafa | नभोरूपेय wal निव्कस्पमसि सन्ब-

१०७०

So मन्थे सश्खवमवनयति भूताय स्वाहेत्यगो हुत्वा मन्थे सर्श्चवमवनयति भविष्यते स्वाहेत्यगो हुत्वा मन्थे सश्चवमवनयति विशाय स्वाहेत्यो हुत्वा मन्ये सरश्वमवनयति wry स्वाहेत्यो हुत्वा मन्थे सर्शखवमवनयति प्रजापतये स्वा- देत्यगो हुत्वा मन्थे सश्घवमवनयति¶ ३१ अथेनमभिमृशति भ्रमदसि ज्वलदसि पूर्णमसि परस्तन्धमस्येकसभमसि दिङ्धुतमसि हिद्धयिमा- णमस्युद्धीथमसि उद्रीथमानमसि श्रावितमसि प्रतयाश्रावितमस्याद्र सन्दीप्रमसि विभूरसि प्रभू- रस्यनुमसि ज्योतिरसि निधनमसि संवगी ऽसीति अथेनमुद्यच्छत्यामरस्यामर- हिते महिस fe राजेशनेाऽधिपत्तिः माध राजेशनेऽधिपतिं कराचिति १५१

भाग्द्व्धारण्यएकंकामाङतिं Bar we संख्छवमवनयति ५२॥ अपरयोपमन्धन्या पुनमश्चाति॥ अथेनमभिग्टक्ति

च्या, रपिरोाधित्वात्सव्वमपि जगदेकसभवदात्मन्यन्तमाय्ापरिच्छघ्र- तया fed ve त्वमसि | cern awe त्वमेव किंह्तमसि। तेनेव were fire चासि उद्ाजा waa way चोदूरोधमू्रीयमामणच्ासि | अध्वर्यंया त्वं जावितमसि। आाप्नीभ्रेय पलथा्ावितमसि | ak Ae सम्बम्दीत्तमसि | विविधं भवतीति Prey | प्रभुः समर्चा Arete Bret foamed भेोक्कुरूपेशारन्धाकमा ज्योतिः कारयलत्वाभिधनं

50

९००९

अथेनमाचामति तत्सवितुर्वरेण्यं मधुवाता ऋतायते मधुक्षरसि सिन्धव माध्वीनुः सन्त्वा- षधीरभूः स्वाहा ! भ्गीदेवस्य धीमहि मधु नक्त मुताषसेा मधुमत्पार्थिवं रजः मधु दयारस्तु नः पिता भुवः स्वाहा ! धिया या नः प्रचाद- यानूमधुमानोा वनस्पतिर्मधुमौा अस्तु सूर्य्य माध्वीमीवेा भवन्तु नः स्वः स्वाहेति ! स्वीय सावित्रीमन्वाह vary मधुमतीरहमेवेद ¢ सर्ब

भा ° भ्रमरसीत्यनेन HAT ४॥ अथेनमु्यच्छति सह प्राणेन

चधा

wa zwuifa आआम॑स्यामंहि ते attra ५॥ अथेनमाचामति भलयति गायश्याः प्रथमपादेन मधुमलत्थेकथा ATA प्रथमया प्रथमग्रासमाशामति तथा माय चौडितीयपादेन मधुमत्या दितीयया दितीयया व्याइत्या दितीयं ard तथा तीयेन गायबोपादेन कतीयया मधुमत्या दर तीयया व्याइत्या zara यासं।

लयोऽष्यातमाभिदवयावामादोनाख्च WPYCATA त्वं सवगाऽसी वबभिमद्नमन्लस्याथयः॥ २॥९२॥8॥

wife aaa विजानासि zg a तव महि मत्त खूपमामडिं मन्धामष्टे | a fe wat राजादिमणः। मां तथण्वं करालि व्द्यच्छनमन्बस्यार्थः॥ सवितुव्व॑रेग्ं वरबोयं ओष्ट पद घीमशीति सम्बन्धः। वाता बावुभेदा मधु ws ऋतायते वदन्ति feat wer मध चछरन्ति मधुर रसान्‌ Safe) सवधीखास्माग्प्रति माध्वीन॑घरर्साः सन्त्‌ |

ASX

° भूयासं ya: स्वः TIAA आचम्य पाणी cary जवनेनाशिं प्राक्षिराः संविशति प्रा्तरादित्यमुपतिषते दिशामेकपुरख्डरीकमस्य हं मनुथाणामेकपुण्ड रकं भूयासमिति यथेत- मेत्य जयनेनाग्निमासीना Tye जपति nen

भाग wat खाविचीं सत्वा मधुमतीरक्वाऽहमेनेदं खयै भूवा- समिति चान्ते भूभूंवःखः arf समस्तं भखयति यथा चतु्भिंयामेखद्रूव्यं wi परिसमाप्यते तथा पूर मेव निरूपयेत्‌ त्पाजावखिभ्रं तत्थाचं we नििञ्च ag} पिबेत्‌। पाणी wera आचम्य जननां पञ्चा- <u: भाक्भिराः dfaefa प्रातःखन्ध्यामुपाखादित्य मुपतिष्ठते दि श्ामेकपुष्ड रीकमित्यनेन ate यथेतं ययागतमेत्यागत्य अघनेनाभ्निमासीनोा ai जपति + ६॥

we देवस्य सवितुभेगं्तेजाऽगन्तापसतुतं पदञच्धिन्तयामः | मलं राजिसतोषसोा दिवसा ay पीतिकराः सन्तु | पा्चिंवंस्ना मधु मदनुदधेगकरमनण्तु। यख पिता Asal मधु THs | यः सविता aise धियि wat प्रधोादवात्‌ fede तस तदरेण्मिति सम्बन्धः। वनस्पतिसामोऽस्ाकं मधुमानच्छ। मावो रुश्छया दिशा वा माध्वीः कराः सन्तु warweafefa- WARUCS Rea: | रवं प्मासश्षतुखये faad aa- afwe अव्ये किं ane aware | ययेति araraface परिम्बामं वारयति | यदिति + निजिव्व घच्छाख्येवि waa पाजिप्रक्ालनवचनसाम्याव्रा्ं ZT सात्तमाचमवमनजा- नाति। अयमाचम्येति॥ aC aM: खणडजेरवाची CI

१०७९

ॐ. तशं देतमुद्ानक आरुणिर्वाजसनेयाय यान्न वल्वयायाशेवासिन उक्रौवाचापि cay शुष्के स्थाणा निषिन्नायेरञ्छखाः प्ररोहेयुः पलाशानीति ९७१ तमु दैव वाजसनेयो याज्ञवल्क्यो मधुकाय पेद्धयायाेवासिन उको- वाचापिःय cay yet wan निषिखेब्बायेर- salar: Aes: Tada ५१ Caz दैव मधुकः पेद्धयशूलाय भागवित्रयेऽ्ेवासिन उक्तौवाचापि cay युष्वे स्थाणा निषि MITA: प्ररोहेयुः पलाशानीति ४१ तमु देव चूला भागवित्िजीनकाय आयस्घू-

भा तं हेतमुद्‌ाशक इत्यादि शत्यकामा जावालो ऽन्तेवासिभ्य उक्वीवाचापि एनं wen खणे निषि- चेष्नायेरनेवास्मिन्‌ wer: प्ररोदेयः पलाशानीति एवमेतमेनं HAHAHA TARA AMAT सल्य- काम WI बङ्भ्योाऽन्तेवाबिभ्य wat उवाच किमन्यदुवाचेश्युश्यते रपि एमं we खाप गतप्राणेऽपि एनं aa भच्णाय ded fafrea प्रचिपेष्नायरस्रुत्पाथेरननेवाद्िन्‌ स्वा शाखा अवयवा डस wire: gern पाशि यथा जीवतः

Se तमेतं नापुायेत्यारेस्थंमाइ। विद्येति शिष्यः Bhar K 6

१०७

Se णायान्तेवासिने उक्रौषाचापि cary गुष्के स्थणेा निषिकरैभ्ायेरन्हाखाः प्ररोहेयुः पला- शानीति n १० €तभुं देव जानकिरायस्थूणः सत्यकामाय जाबलाथाकेवासिभ अक्लौीवायापि टन शुष्के wan निषिेन्नयेरश्डोखाः प्ररोहेयुः पलाशानीति १६ १११ Cay eg सत्यकामे जावानेाऽशेवासिभ्य उक्नावाचापि रनर गुष्वे स्थाणा निषिेभ्नायेरञ्छाखाः प्ररोहेयुः पलाशानीति तमेतेनुयपुत्राय वान- लेवासिने वा FATA १२१ चतुरेदुम्बरोा

` . भवच्येादुम्बरः ST ओदुम्बरश्रमसं ओदुम्बर

भाग खणो; किमत्तानेभे aster कमः विद्धोरित्ति,

भुवफरूभिदं कर्शेति कषम सत्धर्थमेतदिद्याथिनमे षर्‌

तोथौमि। तेषामिह पराशर ण्णखं मन्धविन्नानख्ाधि-

गमे दे एव तीं अनृश्ञायेते पुचचान्नेवासौ Wi ।२८। ९।९०।९९। ९२॥

चतुरडम्भरो भवतीति arent: te ाभ्याशि

धान्यानि wafer orerare धान्वानां दश नियमेन

गा द्याणीर्यवाषाम तान्येतागीति निरिष्यन्ते। नीहदीववा-

स्तिलमाधा watrreaarserqragare;n कि-

कनका

wre मेधावी धभदायी भियः पुज निमा विद्यादाकेति wa, तीचानि

१९०७४

° इध्म जटुम्बय्यी उपमन्यन्या दश याम्याणि धा-

न्यानि भवलि ब्रीहियवास्तिनिमाषा Soy fire गवे NATH मसूराग्र STAT खलकुलाश्र तान्‌ पिष्टान्‌ दधनि मधुनि ga उपधिक्युत्याज्यस्य sera १२३ १५ इति अष्टमस्य ततीयं ब्राह्मणं ६३१

रषा वे भूतानां पृथिवी रसः परथिया अपे

ween fraya: प्रबिद्धाः aywea wen निष्यावा

qT

FONT: | STH खलङुलाः HAT: | एत- gfataw वथाजक्ति सथ्पषधयथा याश्चाः। फलानि चेत्य- areata चधान्निकानिव asifaat ॥.९३ + इृत्यटमस्य ठतीयं ब्रह्मणं | 2 tl

चादूग्जन्मा यथोात्पादितो धेना गैविंशिष्टः पुज त्मनः frag लोक्या भवतीति तत्छन्यादनाय ब्रादमण- मारभ्यते अआखूद्थिनः ओमन्बं कमं कृतव्रतः पच मन्देऽधिकारो यदा pare चिकौषंति तदा ओम छला WANTS WAT: WATWA PUA! Tae च्राष- THAT ७।८।८।१०।११।१९।१९॥ KMCAS CHT AGAR |

प्रागपासकस्य frafear मन्धाख्यं waa ब्राह्मकान्तर- मुव््ापयति। बादटमिति sana: कयं स्प्रादिव्पन्ताया-

मिति wa: | वच्छब्दा यथोङ्घपुजविषवयः॥ wefan पत- AMSA wa waa तद्भवति सवनातिकार्जिष्रयनित्याण्द्याडइ।

९०७९ Seo ऽपामेषधय ओषधीनां पुष्पाणि पुष्पाणां फलानि फलानां पुरुषः पुरुषस्य रेतः 1 ह्‌ प्रजापतिरीप्षाचुक्रे eater प्रतिष्ठा कल्प- यानीति लियं ससृजे ता सृष्टराभ्य उपास्त

भा ° ध्यादिरसतमल्वे Gaara एषां वे चराचराणां भूतानां एथिवी ca: eros खब्वेग्डतानां मध्विति शुकतं एचिव्या रपे रसाऽप्छ fe एथियेता भ्राता च! TTT मेाषधया Ta कालाद्रसलमेषध्यादीनां ओषधीनां पुष्याशि पुष्याणणं फलानि फलानां पुरुषः पुरषख रेतः, सर्ववभ्योाऽ्रेभ्यस्तेजः सम्भुतमिति भरुत्यन्तरात्‌। यत एवं wheat सारतममेतद्रेताऽतः का भु Sere याम्या भ्रतिष्टेति॥ ९॥ सख war प्रजापतिरौीकलाश्चकरे fat wer स्तर्यं UTR | ताञ्च द्ाऽध उपास्त मेथुनाख्यं sary उपा- खनं नाम रतवान्‌ तस्मात्स्ियमध उपासीत | BETH आ, mata) प्रमन्यस्य कालनियमाभावमाण्छ्याहइ | cafe a कि- मच गमकमित्घाशद्खय रेतःस्तुतिरि खाइ | इत्येतदिति एथिच्याः Sawa ayarea प्रमा्यति सव्वश्रूता नामिति तच गागमित्राद्धथं परमायमिथाड wy इति पां ufe: qq रसत्वं करगलादयुक्तमोाषध्यादीनगां कथमित्ाग्रद्धयाङइ | कार्येत्वादिति | रेतऽखटजतेति vere रेतसव तजःशब्द्प्रसयामा- स्य yas सारत्वमेतरे यके विवच्ितमित्या waa इति १।

सखमनगुमयन्यऽमु सरम्तीति शेषाम्‌ ख्ययाः पङकम्मेडि खार- aa प्रायिमात्रस्स प्रडकेष्टेया fafufcarmgry) भेति।

९०७७

Se तस्माल्त्रियमध उपासीत र्त प्रां यावाण- मात्मन टव समुदपारयतरेनेनामग्यसु जत्‌ UM तस्या वेदिरुपस्थो लेमानि बर्हिरम्माधिष- वणे समिधा मध्यतस्ता FSH यावान्‌ हवे वाजपेयेन यजमानस्य नेका भव॑ति तावानस्य नेका भवति टवं विद्वानधापदासयुरत्या-

भाग यणा fe प्रजा श्र वाजपेयसामान्याि्घित्तिमाह। एतं प्राञ्चं अृष्टगतियुक्मात्मानं यावाणं सामाभि- TAIT ATH काटिन्यखामान्यात्‌ प्रजननेदियमुदपार- थत्‌ उल्पूरि तवान्‌ etter प्रति तेन एनां स्तियमन्य- खजत्‌ अभिर्ष॑सगे रतवान्‌ तस्या वेदिरि्यादि सध्ये सामान्यं प्रसिद्धं। समिद्धाऽप्निमध्यतः स्ीव्यश्चनस्यै सुष्कावधिषवणफशके इति व्यवहितेन सम्बध्यते | वाजपेययाजिनो ararara: प्रसिद्धखावान्‌ विदुषो मेथनकर्णिा लाकफलमिति yaa तस्मादीभल्ा ना कायति एवं विद्धानघोपदासं चरत्यासां सीणां gad SE waaay war वाजपेयसम्पन्तिं Te वाच्यं कम्मे SHG FR RT SAA Shears: कठिने मांसखग्डा | wafiaqanferdraneneteaarasy चम्म सामकडनाथ WECicywenwy कम्मसखि waar | ताविषि। उपाल्िप्क्षारमक्ता फलेाक्तेखात्पयं माह | वाजपेयेति॥

WIA मेय नाख्यं Nala ए्ेषः। खतिषणलमाइ | तस्मादिति श्ति- ब्दः सतिप ATMA: | SAC धिक पलमादह।य zafata a

9

१०७८

aye छ्रीणार सुकृतं THT ददमविहान- पापदासञ्चरत्यस्य लियः qe वृखते ३१ cag स्म वे तद्विदानुद्ानक आरूणिरादे- ager वै तदिद्रानाकोा मदस्य Areas HF तदिद्वान्‌ कुमारहारित साह बहवो मय्या बाह्य णायना निरिन्द्रिया विसुकृतोाऽस्माल्लाकात्मयसि इदमविद्वार्साभ्पोपदासख्ुरलीति बहु वा

भा" जानालधदिद्रान्‌ रेता रलतमनश्चाधापहाघं बरति। श्रा

चा

we fee: सुषटतमाट्श्चते अविदुषः eu

एतद्ध समते afearreres श्रादणिरार श्रधाप- RATS मेथनकष्मं वाजयेचशश्वलं विदानित्य्थः। तया माके Free: कुलारदहारितच् fe ता ऋआ्ररदतु- रिख च्यते बहवो war arewfier भमुग्या Wye जयनं येषां ते ब्राहमशायना ब्रह्मबन्धव

जातिमाजाषजीविन रत्धेतन्िरिद्धिया fafeefrer

faguat विगतस॒खतकम् शा ऽविद्धांस मेद्यनकन्मो सक्ता

अविदुषा दुव्यापारजिरतस्य परद्वायं द्रंबति | येति ।॥ es विदुवामतिगद्दिंतनिदं कर्म्मलचाचाग्यपरम््ररासम्मति- माद | रतद्धेति पयकम्मेखा वाजपेयशण्य ब्रत्वमिदः शब्दाः |

` च्छविदुघामवाच्ये कम्भखि प्रडत्तानां दोकिलम्‌ प्रलंकस्तंमिति-

शब्दः विदुषो साभमविदुष् दोषं cufser किवाकाला- व्मागेवं रेतस्खखने wafed enafa आओमज्निति॥ चः प्रतीष्ठते वस्य Lar बदि eats शति योाजना॥9॥ मे BATA

षट,

९०७९

दद सुप्रस्य वा जायता वा रेतः स्कन्दसि १४१ तदभिमृषेदनु वा मन्त्रयेत यन्मेऽद्य रत पृथिवीमस्कात्सीद्यदोाषधीरप्यसरद्यद पः! इदमह तद्रेत आददे qatar yrs: पुन- भगः 1 पुमरभ्निर्धिष्ण्या यथा स्थानं कल्पसा- भित्यनाभिकाङ्क्टाम्यामादायाशरेण स्तना वा भुवे वा Fras ९५१

wrote: 1 ते fareireraraafer परलेाकात्परिग्ष्टा

ye

tf भैथनक्णेऽव्धन्तपापरेतलं दशयति टद- भविद्सोऽभापासं चरण्लीति stadt हृत्वा पल्या "तुकं ज्रह्म चर्ण प्रतीशते यदीदं रेतः छन्दयति |

TS AS वा OTS चायतो वा राजभागखास्‌॥ ४॥

तदभिन्टगेद नुमध्लयेत वाऽगुजपेरित्यर्थः थदाऽभि- wuts तदाऽनानिकाकरषग्यां तद्रेत आदे wee इत्येवमन्तेन मन्तेण पममेपमिस्यथेन निग्टरूग्बादण्रे भुवे मध्ये warat स्तना Gras ५५

THATS Ue: एथिवीं wereatafta रागासिरेकेन व्यात्रमा- सीत्‌ Grek: प्रति प्यसरदगमद्यवायः wars अतिगतमण्धत तदिदं <a सम्भत्याददे{श्मिव्धादागमनवस्या यः | केनाभिप्रायेय weary तदाषश यनरिबि। am careta बशदिनिगत- fated at veg waa we Se काज्िभंगः MI "नं वा तदपि सव्ये रेतानिगमासदात्मन afefaaidt eat परथागच्छतु | च्याभिरधिंश्ियं स्यानं येवां ते fire रबाल्लगेता Teer weraferfa माव्मभमन्नार्यंः। |

Se

भार

ole

अथ यद्युदक आत्मानं परिपश्येतदभिमन्तर- येत मयि तेज इन्द्रियं यशा द्रविण सुकरृत- भिति श्रीह वा oor स्रीणां यन्मनेाडासास्तस्मा- न्मलेद्वाससं यशस्विनीमभिक्रम्योपमन््येत \ ६१ सा चेदस्मे नदद्यात्काममेनामवत्रीणीयात्‌

सा चेदस्मे नेव दद्यात्काममेना यथा वा पाणिना वोपहत्यातिक्रामेदिन्द्रियेण ते यशसा यश आदद

ufe कदाचिदुदक आद्मागमाद्मच्छायां पश्ये्तया अभिमन्लयेत अनेन मन्त्रेण मयि तेज इति ओह

एषा पल्ली स्तीर्णां मध्ये यत्‌ यस्माख्मलोडासा vga-

मखवदाषास्तस्मा्तां मलेद्ाससं यज्रखिनों जमती अभि- कम्बाभिगव्धोपमन््येत | दद मद्यावाज्धां काग्ये यत्‌ एजा-

त्पादममिति जिराचान्त आङ्ुतां॥

सा Ure दद्याोथुनं कर्ुकाममेनामवक्रीणीया- दाभरणादिना श्चापयेत्‌। तथापि सा नेव ददात्‌ कामं

येने रेतर्खलने प्रायञ्ित्तमुक्ठं cat ओनावु दके रेतः सिखे- च्छायादशमे प्रायच्ित्तं दशयति। अथेत्यादिना निमिन्वान्तरे पायख्िन्तान्तप्रदणगप्रकमार्याऽयशब्दः। मथि uefa देवा कल्ययन्त्विति मन्लयेअमा प्रकृते रेतः सिेद्‌ यस्यां युजो जन- faaget fad साति ओरिन्यादिमा।॥ ae a बश्रखिनी महि तस्याः enfacfa तत्राह वदिति र्जखलाभिमम- मादिप्रतिथिडमि्याशद्ध fafaafs | चिराचेति।॥९¶।

चापयेदात्मीयं परेनातिरेकमिति we: | बलादेव avituat

भागां पञ्कम्नाथं कायमु पगच्छेदित्वाकाङ्कायामाह | खा-

शण्ट्र

So इत्थयशा टव भवति १७१ a चेदस्मे दच्ा- fafezam ते यशसा थश आदधामीति यश- स्विनावेव भवतः ५१६ सष यामिच्छेत्कामयेत मेति तस्यामर्थं faery मुखेन मुखर मम्धाया- पस्यमस्या अभिमृश्य जपेद्द कात्सम्भवसि हदयादधिजायपे त्वमद्धः कषायोऽसि दिग्ध- विचाभिव मादयेमाममूं मयीति १४१

me Sat या धा पाणिना नेषडत्याभिकामेन्मोयुवाण जपामि at दुर्भगां करिष्यामीति were arte भन्ने ` शाषगच्छेदिगियेण awe an आददटद्ति।तस्नाकदरति- marae दुर्भगेति व्याख्याता अथशा रव wate © 1 खा Res दद्यादनगणा रव STRUTT मन्ते शापमच्छदिशियेश ते यशसा यद्र आदधामीति तदा यश्रखिनावेबाभावपि भवतः wc यां qari "वेरियं at कामयेतेति तस्यामर्थं प्रजगनेखियं निष्ठाय निकिण मखेन ad सन्धायेापखमस्ा afr जपे- fea मन्लमङ्गादङ्ादिति॥<॥

ष्या Aife pens | मर्तुमायग्यात्र्कष्डपरारमुकक्षा पुदवदेविखा- शस्याक्लडि षये प्रीविसम्ाद गप्रकिवां दद्यति ब्रामिबा- fort WY tae मदोयात्सग्बेस्मादकारमुत्पद्यसे fattere चदयादन्ररसदारेड यसे Bagrat Waal cH Ta fafenncirat गीमिबामूं metet fers मे मादव गदश कुविंलयः॥

L 6

१०८९

Ss अथ. याभिच्छेनु ग्भ दधीतेति तस्यामर्थं जिष्टाय मुखेन Tay सन्धायाभिप्राण्यापान्या- दिन्द्रियेण ते रेतसा रेत आदद इत्यरेता श्व भवति १० अथ यामिच्छेदधीतेति तस्या- मथ निष्ठाय मुखेन मुख सन्धायापाण्याभि- प्राण्यादिन्द्रियेण ते रेतसा रेत आदधामीति गर्भिण्येव भवति तै १११.

we. अथ. यामिच्छल्ल गभं दधोतन धारयेद्रभिंषी at भूदिति तच्यामयेमिति पुष्यैवदभिप्राण्छाभिप्राणनं प्रथमं शला पञ्चादपान्थारिद्धियेणए ते रोता Ca Wee इत्थ- , ` भेन भन्लेणारेता wa भवति a गर्भिणी भवतीत्यर्थः ९० अथ धामिच्छेद्‌धीत गभ॑मिति ` तख्यामर्थंमित्थारि प््ववत्‌। पूवविपग्थयेणापान्याभिम्राख्छादिद्धिये ते रोता रेत आङधामीति गभिंच्छेव भवति ९९

Ste तस्याः खविषये पीविमापाद्याऽवाच्कम्माजरागदश्ावा- मभिप्रायविरेवामुसारेानुरानविरेषं दश्रंयति | war दिना वक्र तजाचशब्दसतसदुपकरमायो Aas: | पश्कम्मेकाले प्रथम खकोययुष्छद्ारा ateete याघं विब्य तेनेव Sea ततश्लद्‌ादानाभिमामं कुम्यादि धाह | अभिधास्यति भन्तेरेवाभिप्रायान्तरामुसारियं विधिमाह अथ कामिना- दिना खकोवपश्चमेश्ियेय तदीयपश्चमेखियागेतः whew तत्पुजोत्पत्तिसम्थं छत मिति war खकीवरोतसा aw तस्ि- भिधिपे्तदिदममाननं garry qaqa रोतःसेचगं ९०॥ ११

Se

Te

VER

अथ यस्य MAY जारः ~wWagraer- मपात्रेऽभ्निमुपसमाधाय प्रतिनाम शरवर्दि- स्तीत्वी तस्मिनेताः शरभृष्टीः परतिनेमाः सर्धि- षाक्ता Beary समिद्धेऽदेषीः प्राणापाना आददेऽसाविति मम AAT: FATTY स्त आददेऽसाविति मम सभिद्धेऽहेषीरि्टा सुकृते आददेऽसाविति मम AAS SOTA TAIT CTT

अथ Ud जायायै जार उपपतिः wrrefe- व्यादभिचरिथ्धाम्येनमिति मन्येत तस्येदं wel आमपाचेऽ भिमुषसमाधाय स्वे ्रतिलामं gait तस्िन्नप्रावेताः अ्ररण्ष्टीः शरेवीकाः प्रतिखामाः सपिंवाक्राः gare जुङ्याश्मम समिद्धेऽहाषीरित्याद्या areca खब्या-

` -सामसाविति नामग्रणं प्रत्येकं स. एष wafay ब्राहणः

अपति विसृते विगतयपुष्छकब्म प्रति तस्माद वेवित ओजिचख्छ eee नेपहासमिच्छेत्‌ waits gata |

eats प्रासङ्िकमभिचारिकां कम्मं कथयति | खथ qafctay देववतागख्ितमिरं कम्मं फलवदिति aw दिष्यादित्वधिकारिषि Tra afew पागस्य प्रतकम्भंयाग्यत्वस्यापनाथे। अधि- मिंन्ेकवचमादुपसमाथनवचमा खावसश्याचिरज frafera: |

सन्ध परिख्छरयादि we offer war प्रतिलोमत्वं देत्‌

कालंद | मम खमते ATA यआवनादिना खमिडे रेतो शतयागसि तताऽपराधिनण्तव प्रादापानमावादद KART Brat frac faery तदन्ते चासावित्बातसमनः WATT नाम RBA | KS ओतं

é

९०४४

ता आददेशावित्ति! सवा as निरिन्द्रिया विसुक्दस्मील्लाकास्पेति यमेवं विदान्‌ बाह्मणः शपति तस्मादेवंविच्छ्राजियस्य दारेण नेापदा- परथिच्छेदुत बेव वित्परोा भवति १२१7 जथ यस्य जायामार्वं विन्देत्‌्यदं कासेन पिबेद- हत्तवासा नेना वृषला वृषल्युपहन्यालिरा- ज्राल आपत्य वीदीनवष्यातयेत्‌ ११३१

भा ° किञताधोपदासं हि चस्मादेर्वविदपि तावत्परो

भवति woiaiterd: ९२ अच चस्य जाया- arta विन्देत्‌ woud आश्रुखादि्येवमारिगग्बः ओरं वा एषा खीषामित्यतः Get द्रष्टव्यः साम्यात्‌ we कंसेन पिभेदहतवालाख era Fat खातामखाताश्च WaT TUS वा नोपडन्याओो पयुशेत्‌ चिराजानो जिराजत्रतखमाप्तावाञुत्य खाला aera ख्वादिति व्यवदहितेभ quran: arargat जरीहीगवधातणेत्‌ ब्रीञ्जद- जाताय तामेव विनियञ्ज्यात ९१

° Ww सुतं STS चाषा प्राना वाचा aati कन्यया नाष

पादमं तस्य WATT UCT गथोह्वरामदासा NIT ww य्ज्ंयति। oy xfer, cafe मज्धकन्मेदारा प्रादविया- aw | तस्मारषमिरिन्धभेवं विश्वं परदारागममे TSC TTT. wef तच्छब्दापात्तं Verancary | वंविदपीति oye a ats

wife wel vega बुम्दोाहम्दतुकावं wrrefa | wate Ten रधा Viwifaaeetyet pas षाठक्रमादथकमद्य wea केतुमा | सामथ्थादिति अथवश्ादिति array te

१०८५

सय TRAM मे शुका जायेत वेदममुब्ु- fa सर्वमायुरियादिति aoe पाचयित्वा सर्पिष्मशमश्ीयातामीभूरा जनयितवै १४१ अथ इच्छेत्पुज मे कपिलः fast जायेत दा वेदावनुब्रुवीत सब्वमायुरियादिति दध्ये- दनं पाचयित्वा सर्पिष्मन्तमथ्रीयातामीशूरे जनयितये १५१ अथ 'इच्छेत्पुजर मे श्यामा नादिताप्षा जायेत जीन्‌ वेदाननुत्रुवीत सर्बमा- युरियादित्युदोदनं पाचयित्वा सर्पिष्मन्तम-

भा LRAT मे War व्यता जायेत वेदमेक- मगन्रवीत सब्वेमायुरियादषंबतं सीरोदनं पाचयिता. खपिं्न्तमस्नीयातामश्रौ समर्था जनयितत्रै जनयितुं | दध्योदनं दभा चरं पाचयिला दविवेदश्चेदिच्छति पुषं तरेवमद्रननियमः केवलमेव सखाभाविकमेादनं खद कग्महणमन्यप्रसङ्गनिटत्यथें द्‌ हितः पाण्डित्यं wera विषयमेव वेरेनाधिकारात्‌ तिखीदनं awe विविधं गोता विगीतः प्रख्यात tar iw समितिंगमः सभां

खा किपुगरवचावगिष्यतरेखब्युदेरगरेयं तदाद इति बणदे- असाट्यं TAA Wawel वा खाभाविकनेदनं पाचचयतिचे- त्किमथमदकयषशबं तद्यतिरोकथेदगपाकासम्भवादित्वाशश्या | उदकयशदमिंति चीररेरिवि शेषः येदविधयमेव cantare किंन aren rw) वेद xfs समितिविंदत्सभा तां गब्ड-

| Q ond

SATA जनयितवे ? १६१ अथय waged मे पण्डिता जायेत सर्बमायुरिया- दिति तिनादनं पाचयित्वा सर्पिष्मन्तमशी- यातामीगुरेा saat un १७ अथ इच्छेत्पुतरे मे पण्डिता विजिगीतः समितिं गमः शुत्रूषितां वाचं भाषिता जायेत wat वेदान- नुबवीत स्मायुरियादिति avait पाच- यित्वा सर्पिष्मन्तमज्रीयातामीशूरोा जनयितवा ओश्णेन वा षभेणवा A Vt

ee

wre गच्छतीति म्रगलछ Kae W पार्डित्यस्छ एथग्यष्णात्‌ wafeat ओआतुमिष्टां रमणौोयां वाचे भाषिता | wearer अर्थवत्या वाचा भाषितेव्यथः मां खमिओदनं ater- <a तर्वसनियमाथमाह श्रोच्ेन वा मांसेन उशा सेचनसमथः TFTA TS मां सं | खवभखतोऽप्यधिकवयास्त- दीयमाषंभं ATTN UB nN ९५ ९६ ॥९२७॥९य८्॥

Wte

an

तीति | feerttrenfafe Shere | पाण्डित्धस्सेति सम्बं- wet Qeuqeafaaa: | Qraletk cate ery | देच्न- विशेवापेखया काशविष्ेषापेश्छया बा मांसनिवमः | we- wey yay यथादचि fewest १४ १४ ६९। years

भा

Wie

१९०८७

अथाभि प्रातरेव स्थालीपाकावृताञ्यं चेष्टित्वा स्थानीपाकस्योपातं जुहोत्यग्नये स्वादाऽनुमतये स्वाहा देवाय AAT सत्यप्रसवाय स्वाहेति दुत्वो- इत्य प्राथाति प्राश्येतरस्याः प्रयच्छति carey पाणी उदपात्रं पूरयित्वा तेनेना निरभ्युस्ष त्युतिष्टाते विथावसेोऽन्यामिच्छ aga east

पत्या सहेति १४ vn अथेनामभिपद्यतेभे

अथयामि प्रातरेव are ऽवचातनिदधन्तांखष्डुलाना- दाय चाखीपाकाटन्ता ालीपाकविधिना शराञ्यं fear आख्यसंसकारं war we अपयिता खालोपाकस्याङती- जुति | STATA GICATTCA WAS खाहा दत्थाथे गादयः war विधिद्र्टव्यः। अच Barges चर्भेषं प्राप्नाति खयं प्राश्येतरस्याः पन्थे प्रयच्छ्युच्छिषटं। were पाणी

कदा पुनरिदमोदनपाकादि ate aware) येति | Risa स्यालोपाकविधिः कथं वा तजर Braware|; are दति Re प्रसिडा गाद्यः। asf पवमन्थकम्माक्षिः। अता मद्धा- wae: सकाग्राद्धा प्िखावसा waa aafasrarg जार्यां wyatt तरो पत्या सङ्गेडमानामिष्ट ay पुनः खामिमां जायां खमपेमोति ware: | अभिपत्तिराजशिङ्मं। कदा चोरोदनादि भोजनं तदाह | च्ीरेति भक्राऽभिपद्यत शति सम्बन्धः| ae ufaca: wana a बागसि कथं तव प्राबत्वं मम वाक्त- fancy वाचः प्रायाधीनत्ववत्तव मदधीीगत्वादिव्यभिपमेत्य सा त्वमित्षादि qaetea | ऋगाधारः fe साम ated) अस्ति मदाधारत्वं तव वथा मम GAME तव | दर ङं fue-

१०८८

उ» हमस्मि पात्व सा तवमस्यमेश्दं सामाहमस्मि ag यारहं पृथिवी त्वं तावेहि प्रभावे सह रेता दधावहै पुर्छसे पुत्राय वित्य इति१२०

अथास्या उरू विहापयति विजिदहीणा चावा- पृथिवी इति तस्यामर्थं निष्ठाय मुखेन मुखर सन्धाय भिरेनामनुनेामामनुमां विष्णुयीनिं कल्पयतु त्वष्ट sain पिश्शतुं arfaag

° आचन्योदवाचं पूरयित्वा सेगादकेनेनां जिरभ्धकत्वगेन wearers दति खखकन्त्ोष्यारण्यं अथेनाममिमख् चरादगानि यथाऽषत्यकामं safes wat Kew: संवे- ware aresatenfe मनग्लेष्ाभिपद्यते॥ cen २०॥

ware we बिदापयति विजिदहीयां यावाष्यथिवी- लने वखानथेमिश्थादि gaan चिरोनां जिरःप्रश-

are arate मनाढत्वा्तसोामावापिदटत्वजिडखिरितवचः ame SLIUAT Geass करवाम | Zhe waraw चोाऽसा खंरभस्माइ weft) Gergaquenne Taracal mwa rary: १९ Re I sar सम्बेोकमं quieted सति fefarwtat भवन्तो यु वामित्बथः। विष्डव्यापमश्नोखो ममान aren गनिं wera पजोत्पत्तिसनयां करोतु | wer सविता emt fry विभा- गेन दज्ञगयाग्धानि करोतु। प्रभापचिविाडान्मर aren स्त्वा श्वयि रतः समाखिश्ववु श्रख्िपतु घाता वमः Bae wee भभ werent खित्वा धारयतु Ferg fasiteret दरञनारद बता. were see सा एथद्का freitaefirsn सिनी

we

Youd

प्रजापतिधौता गर्भ दधातु ते! गर्म ate सिनी- वालि गर्भ धेहि पृथुष्टुके \ गर्भ ते SHAT देवा- वाधतां पुष्करस्रजा १२१ हिरण्मयौ अरणी याभ्यां निरम्मन्यतामभिना i ते ग्ने हवामहे दशमे मासि सूतवे ! यथाऽग्निगभौ पृथिवी यथा येारिन्द्रेण गर्भिणी \ वायुर्दिशां यथा गभ ca गभ दधामि तेऽसाविति a aan सोष्यन्तीमद्धिरभ्युक्षति \ यथा वायुः पुष्करिणी सभिञयति सर्वतः ! दवा ते गभे Gag सहावेता जरायुणा ^ इन्द्रस्यायं व्रजः कृतः

मा. त्यनुखामाभभुमाषटि विष्णु्याजिमित्यादि भरति मन्तं अन्ते

नाम गृाव्यसाविति त्याः ॥२९॥ २९॥ Brera मद्धिरग्युखति प्रसवकाखे सुखप्रसवनाथमनेग wee | यथा वातः पष्करिणों खमिङ्गयति waa: एवाते गभं

वालि एयक मभंमिमं afy घारय। अशिनो Sar Gare मसो खकीयरुश्सिमाणिनेा तब मम त्वदालना खिल्या समा- wut» व्यातिषि प्रसवाथंमाधीयमानं गभ ceria दशयति ययेति wea quate यावत्‌ साविति wean fata: | तस्या नाम Rendifa waa सम्बन्धः| afayafa खरूपाप- धातमन्लत्वेव चाजयतीत्बेतत्‌। णवा ते wane ते ख्याय घातमकुव्बेतरेजतु मभंखलतु | जराया जभकेरममांसखद्ेन सषयेतु निर्गच्छतु | ere mwa व्रजे मामः सर्गकाले NVA वा छतः सामंल ewe aren eufena eft परिवेदगेन जरायु सदत Kaw: | तं मामं प्राप्य तमिन्

m 6

3 @

Rees

सार्गलः सपरिज्रयः ! तमिन्द्र॒ निञ्कहि गर्भेण

सावरां सहेति n २३ ? जातेऽश्निमुपसमा- धायादुः आधाय क्से पृषदाज्यशः भनीय पृषदाज्यस्यापघातं जुदेत्यस्मिन्‌ wea पुष्या- समेधमानः स्वे गृहे 1 अस्यापसद्या मा ह्त्सीत्‌ प्रजया पशुभिश्च स्वाहा ! मयि प्राणा स्त्वयि मनसा जहामि स्वाहा ! यत्करम्मणात्य- Uta यद्वा न्यूनमिदाकर ^ अश्निश्टत्स्वि्टक्‌- दिद्वास्स्विट सुहुतं करोतु नः स्वाहेति ६२४१

भा ° एजलिति ॥२द अथ जातकं जातेऽग्निमपसमाधाया-

मृपाधाय पुं कंसे एषटाण्यं सशीव carey दधिधृते इषदाग्धस्धापथातं qtrafey सरखमित्याद्ाऽवाप- खाने २४॥

aie ay निजं डि fave | गर्भनिःसरबानन्तरं वा मांसपेशी fravefa यावदा ary गिगमयेग्धथः। इउतमिओं दधि एवदाण्य- fread) उपधातभिग्भीष्खं पानम्पु्धं विवश्ितवं। एषवदा- च्यस्याख्पमादाय वुनःपुबणुहातीकथंः। सिन्‌ wee पुच- Sta THM Reet TWH पुष्यासममेकामम्‌व्यषोवका yay aqugea wea प्रजया वयुमिख ay shan विष्छिद्रा भयादिना | atefatss मवि fratc a war ate ary oe ale मगसा सथ्पंवामीग्वाह। मबीति। wattfcefrafafos wate cy कम्डो्यकारवं waa विदागभिः fecage खिङ्मनधिकं geraqeqrans कारालिग्ययः २९॥ २२॥ श९॥ RE

cy ®

भार

ST

१०८९

अथास्य दक्िणं कर्णमभिनिधाय वाम्वाभिति तिरय दयिमधु्तर सनीयाननर्हितेन जातर्- पेण प्राशयति ! भूस्ते दधाभि! भुवस्ते दधामि! स्वस्ते दधामि ! भूवः स्वः सर्ब त्वयि दधामीति १२५१ अथास्य नाम कराति वेदेाऽसीति तदस्य तहु्मेव नाम भवति nag अथेनं मातर प्रदाय स्तनं प्रयच्छति 1 यस्ते स्तनः शश्या

sure दचिणकथेमभिनिधाय खं मुखं वाम्बागिति जि्जपेत्‌ अथ दधि मधु चुतं शन्लीयानम्तदिं तेना- व्यवहितेन भातरूपे fora प्रा्यत्येतेमेन्तैः प्रयेकं भूरिति ९५॥ ware नामधेयं करोति वेदाऽसौति ace तहुद्धं गाम भवति वेद cn ९६ weet जनाजे प्रदाय VHS समं प्रथश्ति। यसे सम इत्थारि- अस्य जातस्य fantfcare: | witewar वाक्‌ त्वयि प्रविश्रलिति अपतोऽभिप्रायः रतम भूषति दधामीादिभिरिति शेषः

TAMA BTCC लाके Atay) Tala TUN इति माम तदस्य we भवति वेदनं बेदोाऽनुभवः wae |

. fast खलरू्पमित्यथंः। 2 सरखति यस्ते सनः शशयः फलं सेन

सह बर्मन यख सव्बप्रादिनां छितिरेषन्नभावैम नातो WE रलधा अन्नपयसोवा धाता we Ty कम्मेपलं तदिम्दतीति qafay यख oy ददातीति खदजा येन रत्नेन विग्छानिबा- ग्यानि वरयोयानि देवादीनि भुतानि त्वंपुष्यसि तं शलनं मदीव- पुरस्य घातये पानाय AeA we प्रविष्टं Hera: | रला ear dante | निजाबदबान्धां सम्भूते मेजावयमे बसि -

९०८

ड. या मयोभूर्य cut वसुविद्यः सुदत्रः 1 येनं fer पुष्यसि वार्याणि सरस्वति तमिह धातवे करिति nag अथास्य मातरमभिमन्नयते 1 इलनासि मेजावरुणी att वीरमजीजनत्सा त्वं वीरवती भव + याऽस्मान्‌ वीरवत करदिति तं वा खत्तमाहु रति पिता वत्ताभूरति पितामहा TART: परमा वत काष्टा प्रापर््रिया Away ब्रह्मवर्चसेन ख्वंविदा ब्ाह्मणस्य पुत्रा जायत इति १२५४१ इति अष्टमस्य चतुर्थं बाणं

भा» मन्लेण २७ अथास्य मातरमभिमग्लयते टइलासी- wat तं वा एतमाडङ्रित्यनेन विधिना जातः पचः पितरं पितामश्ं वा afasia इति जिया यच्रसाब्रह्म awaa परमां निष्ठां प्रापदित्येव Gait waded: | we सेवंविदे ब्राह्मणख् पजा जायवे चैवं War भवती- MMT WRT WAS चहुथे ATG ४॥

Glo VA भागा मेजावर्यी सा waa sew तिषटसीति भाय सम्बोधयति | भेचावङ्यीति वीरे पुखधे मवि निमिचभूवे भवती वीरं पु्मणनीजगतसा त्वं वीरवती नीव बङपुजाभव। या भवती बीरवतः पुचसम्पन्नानस्मान्‌ छववतीति मन्नाथं | पि- तरमतौत्व wae इ्तिप्रिता। aw aera faa afeqac पताम aaa त्वं समतीत्य सन्यैखादधिकख्वं जातेाऽली- at) Taare पुचसेवेबं चलुतिर्पि तु ययाक्यपुजसम्प्नरछ पितु- CUTTY २५ २९ २०।॥२८॥ एअर मस्य चतुथे areal ss

we

भाण

GTeo

Rock

अथ वश्शः1 पेातिमाषीपुत्रः कात्यायनीपुत्रात्‌ कात्यायनीपुजेा WANGARATTA भार ब्ाजीपुत्रादारदाजीपुजरः पाराशरीपुत्रात्‌ पारा- शरीपुत्र ओपस्वस्तीपुत्रदेपस्वस्ती पुत्रः पारा- शरीपुत्रात्‌ पाराशरोपुजः कात्यायनी पुजात्‌ का- त्यायनीपुत्रः काशिकीपुत्रात्‌ काशिकीपुज्न आल- म्बी पुत्राच वेयाघ्रपदीपुत्राच वैयाघ्रपदीपुत्रः काण्वौपुज्ाच कापीपुत्राच्च कापीपुत्रः¶१११ आज्रेयीपुत्रादात्रेयीपुत्रो ओतमीपुज्रादैतमीपुतेा भारबाजीपुत्रादवारदाजीपुत्रः पाराशरीपुत्रात्‌ पाराशरीपुत्र वात्सीपुत्रादात्सीपुत्रः पाराश- CAT पाराशरीपुत्र वाक्षारूणीपुत्राबाख्यर-

अथेदानीं खमस्तप्रवचनवंशः | सी प्राधान्यात्‌ | गृण- वाम्‌ पुत्रा भवतौति wed! अतः स्ीविशेषणेनैव पज विध्रेषणादाशाय्यपरन्परा area तानीमानि बरक्ता- नील्यव्धामिशओ्राछि ब्राह्मणेन श्रयवाऽयातयामामौमानि

सान्निध्यात्‌ खिखकाण्डस्य वंद्रोऽयमिति wet निवन्तेयम्‌ वध्र ब्राद्यणतात्पयमाश | अयति विद्याभेदाद तीतस्य काखदयस्य प्रत्येकं nate नास्य cumin छिलत्वेन तच्छेवत्वात्‌। तथाच समाप्ता पठितो ea: समस्सस्येव प्रवचनस्य भविष्यती wu) पूर sar पुखवं विषिते ढतीयस्त॒ खी विष्धेषितः jae fa कारबमिन्ाग्रद्वार | सीप्राधाग्चादिवि। वदेवस्फटयति। मु खवानिति कीलते awa fe सम्बन्धः | satin यभुवीचस्य

१०९४

x णीपुत्रा वाक्छारणीपुत्राब्ार्छारणीपुज आर्वभा- गीपुत्रादास्षभागीपुत्रः शेाद्धीपुत्रच्छद्कीपुजः साङ्तीपुत्रात्‌ साती पुत्र आनम्बायनीपुत्रादा- म्बायनीपुत्र आलमभ्बीपुत्रादालम्बीपुजा जाय- सीपुत्राञ्नायलोपुत्रा माण्डकायनीपुत्रान्मा- ग्डुकायनीपुत्रा माण्डकीपुत्रान्माण्डुकीपुजः शाणिडिलीपुत्रच्छाण्डिनीपुतरा राथीतरीपुत्रा- द्राथौतरीपुत्र भालुकीपुत्रादालुकीपुत्रः कचि कीपुत्राभ्यां करालिकीपुत्री वेदभतीपुजादेद- भतीपुजः काशकेयीपुजात्‌ का्क्यीपुत्रः प्राची- नयेागीपुत्रात्‌ पाचीनयेगीपुत्रः साजरीवी पुत्रात्‌ साङ्जीवीपुत्रः प्राथीपुत्रादासुरिवासिनः प्राकीपुत्र

भा ° यजूंषि तानि ATi इदङ्कानीत्येतच्मजापतिमारभ्व याव- त्तोतिमाषीपुचस्तावरधोमुखे नियता चा्यपुष्वकरमा ditt ब्रह्मणः TITS! त्ेतद्भह् प्रजापतिभबन्धपरन्य-

Se श्थास्थागमव्यामिभायोति रपैर्सङ्ोयानि पोर्षेयत्व वदा. समाबादिव्य्थः | अयातयामाग्छदुखान्यनतायौगीन्धंः। पाठट- mae Heats: प्रजापतिपयन्तोा At area. सम्मल्धथं कऋममाजित्वाहइ पजपरतिमिति खअधोमुखत्वं पाठक्रमापे्षया- च्यते ante प्रजापविमारभ्य सा्मीवीपुजरपयेन्तं वानखनेयि- खाद BAAR AW Kaw) समानमिति प्रवचनास्षस्य बं शात्भगे। ब्रह्मदः खम्बन्धावमजा परिविां खम्मवानित्वाद। अद्य

१०८४

उ. आसु रायणादासुरायण आमुरेरासुरिः १२१

याक्षवल्वयाद्यान्नवल्कव्य उद्ालकाद्‌ दानकाऽरूणा- द्रुण उपवेशेरपवेशिः at: कुभिर्वाजग्रवसे वाजत्रवा लिहूवतेा वाध्यागाज्िदावान्‌ वा- ध्येगाऽसिताद्वार्षगणाद सिते asa दरितात्‌ RITA cat: कश्यपः शिल्पात्‌ कश्यपाच्छिल्पः कश्यपः HAA YA: कश्यपे नेधुवि्वाचा वाग- भ्मिण्याअभ्मिण्यादित्यादादित्यानीमानि गुकरुा- नि aera वाजसनेयेन यान्ञवल्व्येनाख्या- THN ३? समानमा साखीवीपुत्रात्साञ्ीवौपुतरो भाण्डुकायने्माख्डकायनि्माण्डयान्माण्डयःके- त्सात्‌ केात्सा मादिव्येमाहिच्यिधामकक्षायणादा-

भाग्या आागल्याऽस्माखमेकधा विप्रखतमनाद्चनन्तं | खय्‌

ST

ब्रह्म नित्यं ब्रह्मणे नमः। TEE APH AT we: ॥२॥२॥ BU दत्यष्टमस्य पञ्चमं ब्राह्मणं uy i

डति ¢ तस्ञाधिचारिभेदात खअवाग्तरभेदः cuefs; तच्ेति। प्रजापतिमुखप्रबन्धः प्रपश्चः संव परम्परा तयेति यावत्‌| तस्य _परमात्मखरूप खयम्भूत्वमभिदधाति | अनादीति तस्याऽपार्षेयत्वेनासम्भाविवदोाषवयाऽ$पामाखमभिपेव्य विशि afe, नित्यमिति षादिमध्यान्तेषु छतमङ्ला यन्धाः प्रसा fear भवन्तीति मन्वानः सन्ना तस्ते ब्रह्मद गम इति १। २॥९॥8॥ अट्मस्य पञ्चम ब्रह्मवबाम्‌।६॥ गमा aan

९०८

उ° मकक्षायणः शाण्डिल्याच्छार्डिल्यो ae seq: aa: कुत्रिर्यत्तवचसा राजस्तम्बाय- ATTA राजस्तम्बायनस्तुरात्कावषेयात्ुरः कावषेयः प्रजापतेः प्रजापतिर्बह्मणा बड स्वयम्भु TAN नमः Ny Nn इत्यष्टमस्य पदुमं ब्राह्मणं ५५१ ? इति वाजसनेयके बृहदा- रण्यत्रोऽष्टमेाऽ्यायः उपनिषत्सु षष्ठोऽध्यायः समापुः तत्सत्‌

भा ° तद्त्‌ इति ओगेोविन्द भगवन्पुष्यपादभिखख परम- इंसपरिब्राजकाचायंस्य Breer: शतां टददा- रश्छकरीकायां अष्टमाऽध्यायः wars: uo उपणिषद्धाख्ओे वष्टाध्यायः॥ MIT

wr सम्बन्धिविन्नविष्यंसद्धेतमे र्ये परमानन्दपरिश्चानव- Yet गमस््रग्यन्तखन्दाङसरसीदहश्मानवे गरवे परपच्चाचध्वान्तध्वंसपटीयसे २॥ इति आपरमश्स्परिवा- अकर्‌ डानन्दपुज्यपादश्िष्यभमवदानन्द्च्रागहछता्यां ङ्ददा- रण्यकमभाग्यटीकायामरूमोाऽष्यायः उपनिषदाष्यटीकायां षदोा- Sa तत्त्‌ Saas मन्थः ओपरमेश्वरः भियताम्‌।