€ ५- 7 ॐ .. BIBLIOTHECA INDICA ; COLLECTION OF ORIENTAL WORKS PUBLISHED BY THE ASIATIO SOOIDBTY OF BHENGATI, Naw Series, Nos, 562, 586, 600, 632, 6856, 780. THE VRIHANNARADIYA PURANA PANDIT HRISH{KES‘A SASTRI PROFESSOR, SANSERIT COLLEGE, CALCUTTA, = 1 ry CALCUTTA : PRINTED BY SaSiBH (SHANA BHATTACHARYYA, AT THE GIRISA- VIDYARATNA FRESS, 24, GiniSa-VIDYARATNA’S LANE, UPPER CIREULAE ROAD. AND PUBLISHED BY THE ASIATIO SOCIETY, 57, PARK 6TRERT, 1891. बडच्रारटोयपुराणम्‌ यलो यङ्गदेथी यासियारटिकसमितैरनुच्रया कलिकाता-संकतकसैलाध्यापक्षेन सौदधषोकेथ-यास्तिणा संथोधितम्‌ "60055 कलिकरातारालघान्याम २४-संख्टङ fafor-faara-aha गिरिथ-विथ्ार-यन्ते ग्री्रचिमूषख-मटायारययेख सुद्धितम्‌ १८८१ ध Google 31.910 ‘After the compilation of the two great poems, the Ramdyaya | and the Mahdbhdrata, the bulk of Sanskrit literature was in- creased by the introduction of several works known by the name of Purdyas and Upapuranas, each being uniformly stated to be eighteen in number, Though the PurAdyas and Upa- purdyas are evidently derived from the same religious system as the {१६०६६९३ and the MahAbhdrata, or from the mytho- heroic stage of Hindu belief, yet they present, certain pecu-’ liarities which clearly indicate their belonging té a later period | and:to an important modification in the progress of opinion, It cannot be easily ascertained why these works in spite of their similar characteristics have obtained such different titles. as Purdya and Upspurdna. According to the SAstras, those written by the great sage ४ ९१६११४३8 are called by the name of’ Purdya and those by other 21808 by that of Upapurdya, The prefix ‘upa’ however in the latter indicates a later origin, and it is highly probable that those compiled subsequent to the Pur&nas were called Upa-purAyas. If we believe about the authorship of the S&stras what is said : in the Par4yas and Upapurdyas, viz., that they were originally written by Rishis of the most ancient times, then it is highly: probable, that the original works have been replaced by later versions which were not only written after their style, but also contain passages here and there taken from them. For from internal evidence it appears clear that, the Purdnas and Upa- purdgas which have come to us must have been compiled after ` the different sects of the Hindus, Saiva, Vaishnava &c. had been well established... . Mr, Wilson also agrees with us in thinking that the ए पाई १४8 and Upapurdnas which. have now come down to our hands. vi PREFACE. are not the original ones, as he says—“It is possible, however, that there may have been an earlier class of Purduas of which those now we have are the partial and adulterated representa- tives, The identity of the legends in many of them and still more the identity of the words—for in several of them long. passages are literally the same—is a sufficient proof that in all such cases they must be copied either from some other similar. works or from a common and prior original. We. find in Sanskyit worka of earlier dates that the characteristic portions of a Purdue are five—are, प्रतिसर्ग, वंगो, मृकारादि च, वंबानुचरितश्चेति ;—first, the primary creation or cosmo- gony; second, secondary. creation or the destruction and. renovation of worlds including chronology ; third, genealogy af gods and patriarchs ; fourth, reigns of the Manus ; fifth,. the history of the Princes of the solar and lunar races and their descendants ta modern times. Thecharacteristic topics of a Purfya were so regarded even in the days of Amara Simha, fi(ty-six years before the Christian era, for he gives in hia lexicon Pajichalakshaya asasynonym of a Purana, or one having five characteristic topics. But in the Puranas which. have come down to our hands we fiud the characteristic topics to be ten in number inatead of five. These are सर्बोऽखाय विसर्गश्च. amt carafe च, aa ब॑ंथातचरितं संखाहेतुरपराश्रयः, दबभिर्धवकेयुकं पुराम्‌, First, primary creation ; 86601, secondary creation ; third, description and classification of things both movable and immovable ; . fourth, the rescue of men as well as of the world in every age hy God in an incarnation assumed according to his own will or by the prayers of the afflicted from the hands of some famous giants or antagonista of the Vedas. The fifth includes the reigns of the Manus, and their sons with descriptions of corresponding Indras, Rishis and incarnations of the God Vishnu, Sixth, genealogy of the pagt, present and PREFACE wh fatire kings descended of the God Brahma; seventh, histories of the kings and their descendants; eighth, the destruction of the world either casual, natural, temporary or permanent ; ninth, the iufluence of Avidy& or ignorance in creation $ tenth, reduction of Brahma or the universal spirit to a personal spirit, Jfiva, under the influence of कक. Now if the Pur&yas had undergone no change since Amara- Simha’s time, we should have found iu some of them at least only the five characteristic topics mentioned above, Moreover many of the ९५६४8 now in our possession neither fully answer to the former description nor to the latter. On the other hand they assign paramount importance to individual divinities, such as Siva, Vishnu &c., and chiefly treat of rites aud observances connected with their worship. ` Hence it might be inferred that, a great part of the present PurAyas and Upapurdyas had, most probably, ; been compiled after. the present popular forms of the Hindu religion assumed their sectarian character, and none of them did so earlier than the time of Sankar4chdrya, the great Saiva reformer, who flou- rished, in all likelihood, in the eighth or ninth century, and of the Vaishnava teachers Ram&nuja,Madhvdch&rya and Vallabhé- chfrya, who flourished in the twelfth, thirteenth, and sixteenth centuries respectively. The Purdyas generally advocate the doctrines taught by them, In fact the Pur&yas and Upapurdnnas are works of evidently different ages, and havé been compiled under different ¢ircumstances, though the dates cannot be exactly ascertained. # Sie i ee # In support of my position reference may bo made to the following passages of this २१६78. yaa wt freinayn महहौपते ) भेदक्दद्महव्यानामयुतायुतदुष्वुतम्‌ ॥ ^ viii PREFACE, ‘The Vyihann4rad{ya is an Upapurdya chiefly advocating the ~ Vaishnava faith. Though no date is attached to it, yet from its ` जिव एव इरिः crerafcts fice: भृतः | तयीरन्तरह्नव्याति नरान्‌ कीटिकीरिश्ः ॥ Chap. XIV, Slokas 2183—214. witty महाभाग तवाभौषटं भविष्यति | , आगमिष्यन्ति arate तव पून्यपिताम्ाः॥ ` मम gerard wal यज Ste: afar: | सतै समलग्रोयांसि बिषाखति न daa: |) अडहमद्विमुतानाव यजामि प्रत्यहं दप । वखादाराषयेानं ete: qe सुखप्रदम्‌ ॥ ` ` अनादिनिचनो दैवः सव्कामफलप्रदः । त्वया खंपूजिती cetera Ra} विधाखति ॥ Chap. XV, Slokas 73—76, यक्‌ सन्तपजहादिलिङ्गवचिङृतरुर्नरः। ख सव्धयातनाभोनौ चाख्छालो जम्रकीरिबु ॥ त॑ दिजं तप्हादिखिङ्गाङिततहब्ररः | ware Cea’ याति याबदिग््राखतुर्दब ॥ ` अक्राडिततलुर्य aw कीऽपि न संवसेत्‌ । | यदि तिेकहापापौ awanwer भषेत्‌ ॥ ५ जङ्गाज्ञानरतौ वाऽपि अजरमैषरतीऽपि a .. अक्राङिततनुं हा otal ota [व | Chap, XIV, Slokas 1835—188, ‘We know from the Sankaravijaya, a book on Saikara’s victory over his antagonists by his famous follower Anandagiri,' that before the time of Sankardchéryya the custom of marking body with inflamed shell &c. was prevailing in all over India especially in its southern parts, It was ` PREFACE. ix contents we have sufficient reason to think that, it must have been compiled in comparatively recent times when Bauddhadism was rooted out: and was universally despised t and: when the creeds of the different sects were not only well established but were tending towards a reconciliation probably after, long centaries of discontent. Itis inthe form of a dialogue be- tween Ndrada and Sanatkum4ra, and contains prayers addressed to Vishnu and 1०} १०९८५००8 to observe various rites and keep holy certain seasons in honour of the deity. The legends occasionally introduced in it are very few, of which the birth of Markandeya, the destruction of Sagara’s sons, and the story of the Dwarf Avatara are very interesting. It is complete in thirty-eight chapters, and has nearly 3500 Slokas. __ In order to render this edition a most useful and correct one, I have consulted five MSS which I shall designate as (क), (ख), (न), (च) and (क). MSS (क) and (ख) were borrowed from the Calcutta Sanskrit College Library, and (ब) from a Pandit of BhAtp4r4, I received (च) from the library of the Asiatic Sankardchéryya only who not only first condemned this custom but tried also his best to root out it from the country, Hence we may easily infer that, the compilation of Vrihannéradfya Puréna must have been after the time of Sankaréchéryya. Dr. Wilson infers that, it might have been compiled between the fourteenth and fifteenth centuries. + whored fataa महापदापि 4 fir: 1 तख वे निष्कृतिर्गासि प्रायदिलथतैरपि ॥ नीडाः पाषण्छिनः प्रज्ञा यती ३ वैदनिन्दकाः। तसाहिललात्रेचेत यदि aq भक्तिमान्‌ ॥ च्रानतोऽक्ानतो वापि हिजी tered विशेत्‌ । जाला बे निष्कृतिर्नास्ति शाखाखाभैष fava: ॥ Chap. XIV, Slokas 69—71. x -PREFACE- Society of Bengal, and Pandit Madhusvidana Smritiratna of the Calcutta Sanskrit College favoured me with MS (क), (क) is in Bengali. character, complete, does not appear to be very old, but is incorrect, (@) is in Devandgarf character, very old; worn out, worm-eaten, wanting some pages here and there, and incorrect. (ज) is in Bengali character, very old, writing effaced: especially in the last two or three pages which are illegible, but correct. (8) is in Bengali character, bound in book form; new, and complete, but not very correct, (क) isin Bengali character, very old, complete, and correct, 1 have not given preference to any one of them in particular. I have tried to pick. up’ correct passages from every one, and the rejected ones have been given as different readings in the foot notes, where I have given also the modera forms of nearly all the Arsha words, In fact, I have spared no pains to make the edition thoroughly correct as well as useful to the reader, but I do not know how far I have been successful, I take ‘this opportunity to acknowledge my obligations to my learned friend Pandit Hari§chandra Kaviratna, Assistant Professor of Sauskyit in the Presidency College, who kindly looked over the proofs as they passed through in press, and afforded me material help by his valuable suggestions, HRISHIKESA SASTRI, संग्ोघनो | पस्तकमेतत्‌ सम्यक्‌ परिशचतया सुद्रयितु-मादहितेष्वपि समुचितेषु aay मगुष्य-निसगं-घुलभ-क्वलनवशारस्माभिरनकै- चिताः कचित्मरिलश्यन्ते वर्बाशचय-स्ताघरु हि सषहृद्यपाठकं खय मुदाव्यमानाखपि तत्र कािदिर्दर्थमाधं-मुद्‌ाकियन्ते। यघा- अण्डं uw wT ATH त्वुखनिःङ्तं wyatt ed ४ ॐ AAR AWA ४२ ५ कथं भूयो तथा भूयो १०२ ४ ९०४ US ६-< पडन््तिषु सर्व्वादशेपुस्तकानुसारतो fe— पातयामास तत्रैकं शरेण शरमन्तवित्‌ ॥ १२। पतमानोऽभवदयाप्रो योजनभिंथदटायतः। युगान्तभमेषनिर्घोषो राक्षसो घोरविग्रहः ॥ 22 | पतितं wad वीचय व्याघ्रोऽन्धो बेगसंयुतः। gad पाटोऽस्माभीरचितः। परं तस्मिन्‌ पाटे पातयामास तन्रेकां रेख शरमन्वित्‌ ॥ १२ । पतमानाऽभवद्याघ्री योजनजरिंशदायता। युगाग्तमेघनिर्घोषा राक्षसी घोरविग्रा ॥ ee | पतितां राक्षसीं वीचय व्याघ्रोऽन्धः क्रोधसंयुतः। saa छते सुसङ्गतिभंवति | xii wud दवमातासा तेनाव ततो दिति «TWA संश्योधनी | UE दंवमातासा तं नाथं ततोऽदिति IVa पठि १२४ १२४ १२९ २८० TERT अध्यायानां विवरणम्‌ | हहव्रारदीयपुराशेऽसिब्रष्टाजिंशदध्यायाः सन्ति, dare. दतुःशताटसप्तत्यधिकाजि wife aware तवाहि, प्रथमाष्याये--८४, हहितीयाध्याये- ५९, दतीयाष्याये- ९, चतुर्वाष्याये- os, पञ्चमाध्याये-६त८, . षाध्याये-9०, सप्तमाष्वाये-९ °, WEATATA— १२९, नवमाध्याये- १५१५, STATATI— Us, एकाद ाध्याये-- १९९, दादगाध्याये- १२, योद्‌ याध्वाये--२०६, चतु्हशाध्याये- २२२, पश्चद पाष्वाये-- ११८, षोडयाष्वाये- १०५, सप्तरयाध्वाये-२४, अशटादथा- ध्याये-- १२१, अन विं थाध्याये-१०, विंयाष्वाये-- १३, एकः विं याष्याये-९ अ, दाविंथाष्याये-२५, चयोर्विंथाध्याये-६९., चतु वि थाध्वाये-- १७, पञश्चवियाध्वाये-4 9, we विं याध्वाये-- es, aafdarara—eu, अष्टाविंाष्याये-११९, जनः) जिंधाध्याये-9१। जिंयाष्वाये-दावंशौ स्तः, afaxaaz:, अपरञ्च TINT: | तच गद्यमयांशख wag परिणमने प्राव सिति थच्छोका भवन्ति, canary रश्न्चोक्षालकः, तत दौ लिला प्रायः ५४ स्ञोका भवन्ति। एकजिंयाष्वाये-१९४, द्राजिंथाध्याये--94, बयं सिं याष्वाये-- 9, वतु स्तिं्ाध्याचे- ६३, पञ्चत्रिंाध्याये-- 4९८, षट्तिं्ाध्याये-५८, सप्तजिंगा- ष्याये- १२९ बष्टातिंयाध्याये- १४४ Wat सत्ति are 1 २ भष्यायानां faacey | fafaar चतुःताष्टसप्तत्यधिक्रानि The avarfa २४७८ atar wafer | xs e अथेदानीं प्रत्यध्यायालोचितविवयान्‌ fg लिख्यते | तच प्रघमाध्याये- प्रथमं मङ्गलाचरण, ततो Afaarcaarfa- भिर््रद्मवादिभिर्सुसच्ठभिरूहरेतोभिनिंरहङारीव्य सथिष्येः षविं मतिसहसेभावितामभिः सथिषयंनिभिमूंतले कानि चेभाणि genfa, कानिच तीर्धानि, कथं तापात्त॑वेतसां मानुषाणां जुलिरव्यभिचारिशी हरिभश्धिख भवतीति ve: सुधीः णोनको विनयावनतः प्राक्नलिरिद प्राह-भस्ति खलु सिहा्रभे पौरा खिकोत्तभः सर्व्वतच्छार्धेकोविदो च्रानाणंवी नारायष्परायशो ग्यासभिष्ठो लौमषर्विः सूतो नाम तभेवैतान्‌ THE प्रश्रा- fafa | ततस्ते ऋषयो मनोन्रभूरहलताफलपुष्यविभूषितं मुनिभिः परिथोभितं ge सिचाखमं प्राप्य सूतेन यवाषमर्षिताः सुखासीनं तं पौराश्िकोत्तमं पप्रच्छः भोः सृत्रत सूत त्वमा- तिधेयोऽसि वयश्चातिषयः.प्राप्तास्तदस्मान्‌ ज्ानतच्वोपचारेष यथाविधि पूजय । इदमख्िखं ब्रह्माण्डं केन ad, किमा. धारं, किमामकं, कस्मिन्‌ प्रतिष्ठितं, afaq वा लयमेष्यति, we faq: vam: स्वात्‌, कथं स नरे: पृच्यते, qatar: कीटक्‌, कीटक्‌ च भरतिधिपूजनं, केनोपायेन at सफलं भवति, wae च क उपायः, dfintvar किम्प्राप्यते, afew Stem, सर्ग्वभेतदसंशयं वद्‌ । इत्येवं प्रस्तावनावा wad ष्यूतेनोतरच्छलेन्‌ TAA, AA | यथा ARTA पुरा परष्यायानां विवरश्षम्‌। 8 नारदेन सनत्कुमाराय गतं हहवब्रारदाख्यं gure कष्यते इत्युप- क्रम्य तेन पुराशसामानग्धसखय भूयसी प्रशंसा क्षता, तदधष्ययन- फलानिच कथिताजि। अन्ततो इरिभक्िसुशिख्य प्रचमः ध्यायस्यान्तः छतः । ततः सनल्कुभाराय tafser नारदेन कथं सकला wat ‘eat, तौ च कस्मिन्‌ चैके खितौ, कथं वा भिलिताविति ऋषीथां प्रशरेहिं तीयाध्यायस्य WT: क्तः। ततः सुतेन was यथधा-सन्ति खलु सनकः, सनन्दनः, सनत्कुमारः, सनातनश्चेति WAT ब्र्मध्यानपरायणा AWAIT: सत्यसन्धा awa महर्षयः। ते खखवेकदा ब्रह्मणः सभामीचित्‌ं Rey समाजम्म्‌ः। तच्र fagugiaat गङ्गां frie खातुसुयुक्ञास्ते तच्रायान्तं महभिः नारदं Tey । ततः IT स्यरमभिवाय कतक्षतषु सुनिषु मनोरमे गङ्गातीरे समासीनेषु, तत्र सभामध्ये सनत्कुमारो मुनिपुङ्गव नारदं प्रोवाच-भीः मषाप्रान्न नारद त्वं सर्व्व॑न्नोऽसि, त्वन्नोऽपरीऽधिको wharf. धरो नास्ति। तत्कथय कथं स भगवानेतत्खावरजङ्गगमामका- खिलजगत्कारशं गङ्गा प्रभवश्च fagfama भवति? जिवि धानां what कधं साफल्यं ? मुणां acted न्नानं कष- सुडषेदिति : sa सनत्कुमारवचसोऽवस्ाने नारदो नारायंखं ARMA तुष्टाव । तेन नारायखस्तबेनेव हितीयाध्यायः ary शतां ata: | ठतीयाष्याये- नारदेन प्रधम नारायणमहिमानमुक्िष्य 8 अध्यायानां विवरणम्‌) we शक्तिः तखा ere कचिता, परमेष्वरस्य खरूपमुपाधि- मेदाङेदाख निरूपिताः । ततः प्रहृतिपुर्वसम्पकोखषशदादि- wag खशिवैखिंता, यथा प्रह्तितोः महान्‌, महतो दुदिर्बुचे- CWETU, WHEREIS, waa भूतानि जातानि, तानि च श्राकायवायुम्निजरभरूमयः) तको जमदयाता ब्रह्मा पाद्पादिकाम्‌ uray, सख fe सगंस्तमोमयोऽबुदिपू््वकख fata:| तं सगे खकीयप्रयोजनासाधकं wart सः fay- -स्ठिषयम्बोनिंगतान्‌ पशपच्िखगादिकषएन्‌ जन्तून्‌ Feary, तमपि समंमसाधकःं मत्व दैवसं समतनोत्‌ | ततश मानुषं स्मै. कालयामास | स प्रथमं दचादिकान्‌ खरटिसाधकान्‌ कतिविकाष्नसान्‌ gary aust, ade सदेवासुरमानुषं लमदहयापम्‌ | एतस्व जग्करलस्वोपरि यथाक्रमं भूर्भुवः- खमे हर्ज मत पस्पत्याख्याः wa शोका भरवखिताः, wee यथाक्रममतल-वितल-सुतल्-तलातल-मडहातल-रसा तक-पाताः- साख्या aa लोकाः खिताः । ag way लोकेषु aa कालान्‌, कुलाचलाम्‌, adie ख्टवान्‌, तन्तक्ञोकनिवासिर्नाः areata वत्तमादीनि ब werarare | BAAS मध्ये सव्वदेवसमाक्यः सुभेरर्नाम Tat भूम्यन्ते खोकालोकचच खष्टः। ages सप्त सागर vere, प्रति- दीपमष्टो कुलाचला बह्वयो sag fager | waza शाखल-कुग Meat: wa हीपाः। तै ख सम्ब प्रसेकं सप्तभिः समुद्रेराहठताएः। एते हीपाः ससुद्रण्थोत्तरोत्तरं weararat विषरसम्‌। g दिगुखविस्तारा Bat: | wy wrdizdent feared frey सर्ग्कागमफलप्रदं भारतं नाम as विद्यते। xa aingfir- wate भ्ोगभरूमयः। एवं खटटिभुल्िख्य सथचरितख्य प्रशंसा सतकर््पराशुखख निन्दा च aati ततङेतसख खावरः AKAGI जगतो वाख्देवात्कत्वं निरूप्याष्याययेषः छतः | चतुघाष्यायप्रारग्भे- भशिः प्रसितः, मक्िद्ीनानि awife खधाविधि विहितान्धपि भस्मनि इतहव्यवत्‌ निष्यलाग्धेवेति च कथितम्‌} ततः सनलकुमारेख नारदं प्रति भगवद्गक्निपरा- await aad, ad, गतिश्छोदिश्य प्रश्रः लतः । मारदेन क ARVIA कथा समुदाहतःः। तदाक नेमिषाएरण्यवासिक- WAIT माकर्डेयष्ख्यानकदधमाय Bd नोदयामासुः। सूतो- $पि तच्छविस्तसमवदत्‌ यघा- | सकर्छर्नाम steamer सुनिरासीत्‌। सब्र महा तीदं यालग्रामे सुमहत्तपोऽतप्यत । ` तत्तपःगद्िताः इन्द्रादयः सव्वं रेवा: शीरामेरुसरं तीरं प्राप्य परमेशं मारायणं शरण Fare बहुभिः Wages | ततः wea मारायकस्ेभ्यः प्रतेभ्यो देषेभ्योऽभयं car anwitft प्रत्यक्षतामगात्‌ | अकण ys wae समाधिना यदटूपमन्तरटंटवान्‌, waa Gate ata aarer रोमाञचचितकलेवरोऽस्थ = yet ‘qa ewanqarai aaa शिरस्यच्नलिमाधाय तं देवदेवं तुष्टाव | सेन स्तवेन प्रीतो भगवाम्‌ तं वरं वस्येत्यकु- MAT | सतो कण्डुना त्वमेव A gaa गच्छेति वे 4 अध्यायानां विवरणम्‌ | प्राषिंते तषाऽद््वित्यभिधाय देवोऽन्तदंधे; चतुर्षाध्यायस्व चा न्तोऽभूत्‌ | पद्चमाष्यायारभे- gay माकंष्डेयचरितमाख्यतम्‌ | माकष्छेयः शान्तो दान्तः Tawa महान्रानी माते सदयप्रमबाऽभवत्‌ | स द््युतप्रीतिकारणं परं तप- स्तेपे। तत्तपसा प्रीतो जगन्राधस्ते पषराणसंडितां कर्तः afd ददौ। a चिरजीवी भगकव्रार्यणस्य महाभक्ो बभूव | भथ जगत्येकार्यवीभूते भमवाव्रारायणस्तं खप्रभावं दशेयितुं न संहृतवान्‌ । भकराऽवसरे कालविभागख afaa: 5 नेन च माकंण्डेयख ताटश्ाऽवस्थायामवखितिकालपरिमाखश् निरूपितं, anfe—aqeret waainaway ब्रह्मणो दिवसं तदशुसारतो मासो वत्सरश्च भवति, तक्मतेन पराचैहयकालसु विष्णोदिंवामाज्रं राजिख्च तावत्येव, हरिभक्णुपठंहितेन खकख्छ- तनयेन तु तद्राज्रयवसानं वावत्‌ जीषंप्ंवत्‌ तस्मिन्‌ घोरे जलमये whafan समवखितम्‌। wa काले aarata योगनिद्राविमोषितीो विष्शु॑द्रारूपैख चराचरं antazee- वान्‌। ततो जलं dw विश्वं खष्टश्चावलोक्ष माकं्छेयः परमप्रीतो fafaae हरिचरयो ववन्दे, थिरस्वश्ललिमाधायतं वटाव च । ततः सुवन्तं तं fare मार्कण्डेयं fay: परया प्रीत्या.उवाच, भं सर्व्वदा लोके भागवतावच्ामि, wrars- खूपेण mate रलामि। भनन्तरं माकंष्डेयेन भगवन्तं प्रति भागवतानां लक्षयं तेषामुत्पत्तिकारणीभूतं कम्मं च एृषटम्‌। भम अध्यायानां विर्वररम्‌। । वता च भागवतानां सर्ग्वमूतहितकारिताऽनसूयल्वामश्छरत्वा- दीन बहन्‌ गुणान्‌ vafaena मयापि नाब्दकोटिशतेरपि भागवतानां aerated गदितुं शक्वानि। तस्माद्गो fan, तमपि सुशीलः सर्व्वभुताशरयो दान्तो मैनो धर्म्बपरा- यशो भव, प॒नवुंगान्तपशचन्तं mafia: परं निर्वाणः माब्रुहीति च । Aare शालग्रामे wees परन्तपस्तव्रा इरिष्याग्षयितायुखु परं नि्व्वाशमाप्तवान्‌। बधाध्यायान्ते मारदेन समलत्कुमार उक्षः, त्वया awe aay मया निगदित. faziatt किमन्धद्गवडक्तिमाशहात्म्यं जोतुमिच्छसीति | षष्टाध्यायारम्मे--समलुमारेख तीर्थानां मध्ये faq तीर्थमस्तीति नारदः Ve: | ततो Aes गङ्गायमुमयोर्योगः चैत्रासामुत्तमं 84 तीर्थानाश्चोत्तमोत्तमं तीर्थमिति कथयिला प्रयागमाडहास्म्यं गङ्गामाहास्म्यञ्च कथितम्‌ we गक्ाजल- सेकेन सगरान्वयानां पापमोचनानन्तरं परमपष्प्राभिरभि- feats वा अध सप्तमाध्यायप्रारण्े- सूत ऋषिभिः ष्टः, कोऽसौ राजा सगरान्धये राचसभावेन मोचितः, सगरः कतमो राजा कुज लात, AMAT भगीरथेन कथं गङ्ग महीतलमानौ- तेति । | ततः Gata, भो महषयः, पुरा नारदेन समल्कमाराय यद्ङ्गामादहात्म्यं प्रभाषितं तच्छृणत । add areata क्थिद्राजा बभूव। सच सर्व्वथास््रार्धतस्वन्नः Baw एभ- द्ध अध्यायानां विवरणम्‌, MAG प्रासीत्‌, एथिवीख्च यथान्यायं परिपालयामास। Wa काटा तस राञ्ज; सर्व्वसम्पदिनाशलग्महानददमरो AR | स ाहद्कारस्तस्व समस्तानां सम्पदां विनाथङेतुरमवव्‌। यत स्तस्मादेवाऽहङ्ारादस्य डेहयस्तालजङगख वलिनोऽरातवः सम- भवन्‌ । भय सर fifa: पराजितः सहसा अ्टराज्यः wera विपिनं भेजे। तै रिपुभिखासख भार्यायां गर्भस्तम्भाय AWA मरो दत्तः। श्रघान्तर्ववरन्या भाया सहितो राजा दुःखी. वज्राहनान्तरं परिभ्बमन्रौवखमपदं age) एकदा निदाघतापितस्तुषितः quae टृपतिस्तघाविधया गर्भिंख्ा भाया सहितः wate विल्लपन्‌ किमपि महकरो ददं, तदवलोक्य च परां प्रीतिमवाप | a zer सरोगता विष्ङ्ा- शदंयामासुः। राजा सरीऽवगाद्म खात्वा बदडूललं पीला सभार्यो sage समाथित्य अमं विननो । ga बडुतिधे काले गते स बाडुरौव्वाखमसमौप एव प्राषानत्वाक्तीत्‌। तख ahidt भायां च बडु विलप्य खड गन्तु मनो दषे। एतः सिब्रन्तरे तपसेजो निधिसु निरौर्व्वः परमेष्ं समाधिना aaa विन्नाय तस्याः समीपमाजगाम । ताश्च चितामारोदुसु्यनां ष्टा परिसान्वप्रामास । तैन स्ान्छिता सा तस्मादयव- सायाबिहत्ता प्राणावररच | | . भषटमाध्याये-भ्रय सा मुनिववनादामानमनुगमनादभि- we aa सम्यगाश्वासिता प्रत्यहं भक्ता तस्व शुषा चक्रो | ततो wyfat काले गते सा fate सहितं नटजोवितं अध्यायानां Pracez | २. जुतमेकमसूतवती । यतो महामना परिचय्धया grarwra- छतं wana पापं नशशमायाति। wa सुनिमरेख afed a GUAM तस्य AAMT चकार, AUT a नाका सगर चकार aq मपुचीरादिभिः gaa) ततोऽख चौडाटिः watfe ae स aafrqatace राजयोग्यानि थासा च्यध्यापयामास। समभरं HAG TAU Esai aa मन्त वच्छस्राख्यपि
  • (क)पुशतके “we वा लमते gfe”? इति पाठो ada | t सिध्येत दति भ्ाव्मनेपदमाष, धिपेयत्‌ इति ary । ‡ विनयावनतद्धितः इति (7) | 8 श्रमः इति आ, eva दति ay! लिटि falteard aga इति पक भवतोति चेत्‌ हन्दोमङ्गः। ¶ सूतल व्याषश्ासितः sf (ग) (च)। ठशब्रारदीयपुराणे aa संसापितः+ सूतो वेदव्यासेन धीमता | परा्ानि स वेत्येव नान्धो MA ततः परः ॥ २०। यः पराखशार्धविक्ञीक्े स सर्व्वशः सुबुचिमान्‌। स शान्तो ara: ककभक्िकलापविव्‌ ॥ २१। वेदवे दाङ्शास्राणां सारभूतं मुनीश्वराः | जगदिताये cared पुराखेषुक्षवाुनिः ॥ २२ । न्नानार्णवो वे arg सरव्व॑तच्वार्थकोविदः | तस्मात्तमेव एच्छाम इत्यु शोनको मुनीन्‌ ॥ २३ । ततस्ते शौनकं सर्व सुनयो वाम्विदां वरम्‌ | समाश्जिष्य yaad साधु साध्िति चाह्ववन्‌ w २४। wa ते मुनयो way: Gel सिद्ठात्रमं वनम्‌ | खगत्रजसमाकीणे Blaha; परिगोभितम्‌ ॥ २५ । मनोच्भरूरुहलताफलपष्यविभूषितम्‌ | भच्छादसरसां ठन्दमतिष्यातिष्यसद्ुलम्‌ ॥ २६ । aa नाराय देवमनन्तमपराजितम्‌ | यजन्तमम्निष्टोभेन CEWA ATH खम्‌ ॥ २७। यधाहमर्षिंतास्तैन GAA प्रथितौजसः | इच्छन्तस्तद्वदखधं§ AT AYASTAS ॥ २८ । $ संश्ासितः इति (म) (च)। † एच्छानि दति (च)। ‡ दडथरोमडवखम्‌ इति (a) | § अवयतभ्‌ इति (a) | प्रथमोऽध्यायः | Taare मुनिं पौराशिक्षास्षमम्‌। WHER सुखासीनं नैमिषारण्यवासिनः ५ २९ । मुनय AY: | वयच्चातिधयः प्राप्ता भ्रातिधेयोऽसि सुव्रत । श्रानतस्लापचारे ख पूजयास्माम्‌ यधाविधि ॥ ३०। दिवौकसो fe जीवन्ति पीला बन््रकलाख्तम्‌। च्रानाखतन्तु पिवसिण†" सुने लग्ुखनिःखतम्‌ ४ uae | येनेदमखिलं जातं यदाधारं यदावमकम्‌। | यस्िग्प्रतिष्ठितं तात यस्िन्‌§ वा लयभेष्यति ॥ १२। कैम विष्णुः wea: स्यात कथं पूज्यते नरे; । कथं वलो खमाचारथातिधेः पूजनं कथम्‌ ५ ३ I सफलं स्यादयथा कम्म मोक्षोपायः कथं दृशाम्‌ । भ्या किं प्राप्यते पुभिस्तथा भक्तिख कीषशी was | वद्‌ सूत मुनिश्रेष्ठ सर्व्वभेतद संशयम्‌ | कस्य AY जायते fe: wa लददचनाखतम्‌ ॥ २५। @ स्ानद्ानोपचारेख इति (घ) | † wefa इति (a) | ‡ (क)पुरकं परेरन्येख निःखतम्‌ शति पाठी वर्तते, स चासङ्गतः। § afar इति (a) | भृ कथ्यतां नायते शति (a) | ६ हष्न्रारदीयपुराशे सूत उवाच । TVA: सर्व्वं यदिष्टं वो वदाम्यद्म्‌ | गीतं समल्कुमाराय नारदेन माना ॥ ३६। Ue नारदीयाख्यं ददे दार्धसम्मितम्‌# | सर्व्वपापप्रथमनं दुष्टग्रहनिवार म्‌ ॥ २७ । दुःखप्रनाश्नं धन्धं भल्िसुद्धिफलप्रदम्‌। नारायग्यकघोपेतं स्व्वकश्याणसिचिदम्‌ ५ ३८। wordaraarearet हेतुभूतं महाफलम्‌ | भ्रपूर््वपुष्यफलदं खणुध्वं सुसमाहिताः ॥ ae. । महापातकयुक्लो यो युक्तो वा सर्व्वपातकेः। sare दिव्यं हि पराण मुक्तिमाप्नुयात्‌ ॥ ४०। यदकाष्यायपठमादहाजपेयफलं AAT | भष्यायदयपाठेन Uieiane feet: ॥ ४१। MBAS NATAL मूलकं प्रयती नरः | WAT च ATATATS मधुरायामुपोषितः ॥ ४२। sneer विधिवदिष्णु' यत्फलं लभते firs: | THM वः सम्यक्‌ गृशष्वं गदतो मम ॥ ४३। © sew खाषेखुख्ितम्‌ इति (क)। । t waa fea fe gue एदिमाप्रयात्‌ इति (ष) 1. श्रुलेवदादि wie fe प्राशं ufearzary एति (a) | प्रचमोऽध्वायः | ॐ TARA a: पाप्मन्न: कोरिङ्खलान्वितः। ब्रह्मः पदमासाश्य तनैव परिमुश्यते ॥ vst श्रुत्वा तु दथ साध्यायाभेतदाप्रोति भक्तितः ie TRA नाज कर्सव्याऽष्युतो वे स्तूयते यतः ॥ ४५ । खाव्याशां परमं avai पवि्रागामनु्तमम्‌ | Sawa Get erat यबरतस्ततः # ४९ । AUST AAT युकः ATH ञाकाचैमेव AT | पठित्वा que waarratawarieta: ॥ vet सतामेव HAMA गुह्याहुद्यतमं यतः | वावेदिष्छुभवने qeraa च संसदि ॥ ४८। ब्रह्मदेषरतानाख्च दश्भाचाररतासनाम्‌ । लोकयाजकठन्तीनां†* न ब्रूयादिजसन्तमाःुः ॥ vet त्यल्नकामादिदोषा्णां विष्णुभक्षिरतात्नाम्‌ | गुरुभक्िरतानाख् वक्तव्यं मोक्षसाधनम्‌ Wve | सर्व्वदेवमयी fag: आअरजार्तिप्रणाथमः§ | स भक्रवव्षलो देवी WHAT तुष्यति नान्यघा ॥ ५१) 9 शुत्वाऽक तु दश्राध्यावान्‌ तदाप्रीति च भक्षितः इति घ)। WaT ay दशाध्यावान्‌ तदवाप्नोति मङ्धितः इति (ग) । । † लशोकवाचकहतोनानिति (क) । लोक्षापञ्तिहत्तौनानिति (म) | ‡ भ बरूयादिदष्ठत्तसमिति (ग) (घ)। § अरतामार्तिंनाशन इति (ग) | con tb न्मु कि हष्न्रारदोयपुराशे पररसेनापि% यज्राजि कीर्तिते वा सुकेऽपिष। विसुक्षपातकः सोऽपि परमं पदमश्रुते ॥ ५२ | संसारघोरकान्तारदावागमिनिर्मधुसूदनः | खृतानां सर्वपापानि नाश्यत्याण सत्तमाः । ५१ । तदर्पंकमिदं ge पुरा णं याव्यसुन्तमम्‌ | अवलात्पठमाहापि aaa ॥ ५४। Tare Bae बुदिर्ववत्तते भक्तिसंयुता | स एव छतल्षत्यख सर्व्वश्ासम्रार्धकोविदः ॥ ५५। तदर्जितं तपःयुष्यं, waa: सफलं हिजाः | यदत्र वश बुदिरन्यधा न fe वर्तते ५ ५६। सत्कथासु प्रवर्तन्ते यव्नातमतिरुततमाः | निन्दायां we? वापि waar: पापतत्परा; ॥ ५७। पुराशेष्वर्वादत्वं ये वदन्ति नराधमाः | ` वेर्जितानि पुश्छानि तद्देव भवन्ति वै ॥ ५८। समस्तकनिमूलसाधनानि नराधमः | खराणान्यधेवादेन VAT ACHAT ॥ ५८ । अवनेनापौति (ग) (घ) | लायत इति (घ) । सञ्जना @ जनहित. इति (a) ) सज्राता & जबहिवाः इति (घ) | हवम्‌ «fa (च)। प्रथमोऽध्यायः | ९. STAM खजत्ेतस्लगत्खांवरजङ्गमम्‌ | तावक्र पश्यते पापी मरकाम्निषु सन्ततम्‌ ॥ ६० | अदा हि वाक्ये चतुरश्रे हे पुष्यस्य पापस्य निदानभूते। खचारणादेव FARAH नारायणेति तधा्धवादः ॥ ९१। एराेषु दिजयेष्टाः सर्व्वधर्यीप्रवक्तुषु | प्रवदन््र्धवादत्वं ये ते मरकभाजमाः ॥ ६२ | अनायासेन यः पुष्यानीष्छती- दिजोत्तमाः | खाव्याणि weat तेनेव पुराणामि न संशयः ॥ ६१३ | पराकितामि पापानि नाशमायान्ति यस्य वै। पराणश्रवशे बुचिस्तस्यैव भवति ध्रुवम्‌ ॥ ६४। पुरारे वर्तमानेऽपि पापपायेन afeera: | TAU ठथागाधासक्तवुचिः प्रवत्तंते ॥ ६५ | सद्सङ्गदेवाशंनसत्कथास परोपदेथे च दते AAT: | श्च Barat: इति (ग) (च) | बे पुष्ठानौच्छन्तोह इति (च), एषपादीऽखङ्तः परां Tia arqaPrenie | अनाहइन्वाननावापु सक्तवः wana afar (a) | ८ 2 owe 2 ¢g वषब्रारदीयपुराशे स याति विष्णोः परमं षदं यतश देहावसामेऽश्ुततुख्यतेजाः ५ ६६ | तस्मादिदं नारदनामधेयं | परं gore षत हिजेन्द्राः। यस्मिन्‌ शरुते जग्मजरादिनाभो भवत्यदाषश्च नरोऽ्ुतः स्यात्‌ ॥ ९७ वरं वरेण्यं वरदं guard निजप्रभाभासितसब्बलाकम्‌ | were परमादिदैवं FAT व्रजेग्मोचपदं मनुष्यः ॥ ९८ । main feared. fad खजत्यत्ति च पाति aa | तमादिदेवं परमं परेण- areas चेतस्युपयाति सुक्िम्‌ ॥ ९९ | यानाम जात्यादिविकखषहीनः परः पराणां परमः परस्मात्‌ | वेटान्तवेखः ख र्या WATT: सद्व्यते§ सर्व्वपुराखवे देः ॥ ७० | तत्‌ इति (च)। तथादड्व्रारदनामचेवं इति (ष) मावावि इवि (क)। निन्ये इति (न) | प्रघमोऽष्वायः | ११ तस्माल्षमीग्ं भजतां frafa- ख्पासनायालमिदं Fre: | परं twat ger ez खात्वा ALT याति परावरेम्‌# ॥ Oe | वह्मव्यं धार्िंकायेतच्छदधानाय पण्डिताः | सुसुवे च यतये वीतरागाय धीमते ॥ ७२। uwat geen च सभायां देवताडे | पश्येत guile न सन्ध्यासु विचच्चखाः ॥ ७२ | उच्छिष्टदेये sare: संवादमिदमुत्तमम्‌† | TAR मरके घोरे यावदाबण््रतारकम्‌ ॥ ७४ | खषा चृखोतियो मूढो दम्भाद्धक्निविवजिंतः | साऽपि तस्िग्महाचारे ATA प्यते चये ॥ oy! नरायः सत्कधामध्येऽन्यहदति पातकीषु । सख याति मरकं घोरं यावदाचन्द्रतारकम्‌ ॥ ७९ | तस््ाच्छोता TANT च समाहितमना भवेत्‌ | असमादहितचित्तस्तु न जानातीह किन ॥ ७७ । ` = पराऽपरेष्म्‌ इति (7) | + चासतामिदन्तत्तमम्‌ इति (ग)। ‡ (व) एके “सत्कयामघये sangha पातक" एवं frei metsy St ue? निवारितः १२ ग्व ८2 =+ + * SWAT tay प्रथमोऽध्यायः | avafentrct भूत्वा पिषेदरिकधाख्तम्‌। कथं सम्धान्तचिष्ख ASRS: प्रजायते | ॐ । fa सुखं प्राप्यते लाके सदा सम्धान्तचेतसा | तत एकमना भूता कयादच्युतचिन्तनम्‌# ॥ ७< | कणां सम्धान्तचिन्तानां ge वेषयिकं यथा । न wad बुधब्रष्ठाः योगसिदिः कथम्भवेत्‌ ॥ ८० | Terese परित्यज्य कामं दुःखस्य साधनम्‌ । समाहितमना ब्रूत्वा कुग्बादच्युतविन्तनम्‌# ॥ ८१। येन केनाप्युपायेन स्मृतो नारायणेाऽव्ययः । अपि पातकयुक्स्य wae: ara संशयः ॥८२। १ यस्य 23 परा भक्तिरविंष्णौ नारायणेऽव्यये | तस्व Brags TH सुक्तिचैव करे खिता ॥ ८१। ध््धार्धकाममोस्ताख्याः पुरुषाय दिजोन्तमाः। हरिभक्तिपराणां वे dare म संश्रयः ॥ ८४ । इति शौहड्त्रारदौपे परार प्रथमोऽष्वाबः। नमो तत एकमा मूला पिवेद्धरिकथादतम्‌ इति (ग) (a) | सुखं वैषयिकमेव वा इति (क) (ग) । एतत्पाठे कन्दोभङ्गोऽस्ति | (क) JSS wee afer | "सग केन प्रकारक ufa (a) | (ग) पलक बच्यमाशन्नोकदयं नाजि। अय हितोयोऽध्यायः। ऋषय जनुः । aa समलुमाराय दैवर्षिंनारदो सुनिः। Rrwary सकलान्धम्भान्‌, कथं तौ भिलितावुभौ ॥ १। कस्मिन्‌ Qa खितौ तात तावुभौ ब्रह्मवादिनौ। age मारदेनासै$ तत्रो ब्रूहि दयाण्व ॥२। सूत उवाच । | समकाश्या महासानो ब्रह्मणस्तनयाः GAT: | निर्मा निर्दराः सर्ववे से उष्ंरेतसः ॥ १। तेषां नामानि वच्यामि सनकश्च सनन्दनः | सनत्कुमार विभुः सनातन इति स्मृताः ॥ ४। CYAN ACTATA ब्रह्मध्यानपरायणाः | सहस्रसूर््यसदहग थाः सत्यसन्धा FATT ॥ ५। एकदा ब्रह्मणः पुत्राः सनमकाश्या महौजसः | Rey समाजम्मुरोसितु ब्रह्मणः समाम्‌ ॥ ६। यदक्षी नारङेनाऽसौ इति (च)। (ग) gue ("तावुभौ ब्रह्मवादिनी" इत्यतोऽनन्तरं "यश्च देवे परा भक्तिः foufetiavd रेखकप्रसादतरएव fafeng | † (घ) aR समानम्मुवो चि हुमिति wz: | । हष्व्ारदीयपुराशि तजर गङ्गगं महापुख्छं विष्डपादीडवां नदीम्‌ । निरी ज्ातुमुदयुक्नाः सीताख्यां प्रथितौजसः ॥ ७ । एतस्िब्रन्तरे विप्रा Qafintcet afr: | भाजगामोषरव्राम हरे नारायशादिकम्‌ ॥ ८ | ATAU YA SAM वासुदेव TATE AH । aig anger छष्य frat नमोऽखु तै + ९ | TUT कमलाकान्त AST TH केश्यव | wittenfaety नारायण नमोऽ Af ॥ १०॥ atary frat set que TYR TENT ayes | wattrqureaa विश्वरूपः ल्वं पाहि नः सर्व्वभयादजस्तम्‌ ॥ ११ । CEU Wine पावयब्रख्छिलं लगत्‌ । अजगाम TIT Tet सुनिर्योकेकपावनीम्‌ + १२। भधायान्तं§ CHETAN सनकाद्या मौजसः | यथाहमरंाश्चकरर्ववन्दे सोऽपि तागुनीन्‌ ॥ ११। भनन््रव इति (म) | HN भमोऽखुते दति (ब) (च) | अलानिख्द्धाख्िखविक्र्पद्ति (ज) (घ) | अथायातमिति (ख) । oth = ¢ दितीयोऽध्यायः। waaay मुनिषु गङ्गातीरे मनोरमे । | भासीभेषु च way ureititarceia हरिम्‌ ॥ १४। अथय AM सभामध्यं मारायख्परायशम्‌†' | सनत्कुमारः प्रोवाच नारदं मुनिपुङ्गवम्‌ ॥ १५। सनत्कुमार SATS | सर्व्वन्नीोऽसि मशाप्रान्न सुनिमानद्‌ नारद्‌ । इरिभक्षिपरो saree नाख्यपरोऽधिकः + १६ । येनेदमखिलं जातं जगत्खावरजङ्गमम्‌ । गङ्गा यथोडवा येन कथं स न्नायते हरिः ॥ १७। arg जिविधं कम्म सफलं जायते सुने । srt यथा vagal तपसां लखणं यथा ॥ १८। यधातिधेः grag येन fay: प्रसीदति । एवमादीनि शुद्यानि worn ष । अनुग्राद्ोऽस्ि यदि मै त्वतो वक्षुमरहसि ॥ १९ । नारद्‌ उवाच । नमः पराय देवाय परात्परतराय ष । ` परात्परनिवासाय सगुणायागुणाय TW Ro | च्रानान्नानखरूपाय धश्भाधर्खरूपिशे | विद्याऽविद्याखरूपाय खखरूपाय ते ममः ॥ Ae I @ sett इति (ग) (घ) | + नारायखपराबषः इति (च)। १५ १९ द ७09 >+ ~+ हश्ब्रारदीयपुराशे अमायायाव्मसंन्नाय मायिने योगरूपिशै। योगीश्वराय योगाय योगगम्याय FAA: WAV स्नानाय न्रात्रगम्याय TANT AREAS | न्रामेश्बराय दिष्याय WTATATA BAA: uw २३। ध्यानाय ध्यानगम्याय ध्यानात्पापषहराय च। ध्यानेष्वराय सुधिये तस्मे Yara नमः ॥ २४ ।* ` भादित्य-खेन्द्राभ्नि-विधाठ-देवाः सिद्ाख AATTCATTAGT: | यच्छल्ति कायास्तमलं पुराणं स्तव्यं§ सुतीशं सततं नतोऽस्ि+२५। यत्रामसंकीत्तं AYA: wusta पश्यन्ति न यं मुनीन्द्राः | arate नाद्यापि विरिच्िसुख्या- सतमीशमाद्यं¶ सततं मतोऽसि ॥ २१। यो ब्रह्मरूपी जगतां विधाता तदेव पाता इरिरूपभाग्‌ यः | (ख) TSS waranty draws Tifa) चन्द्राच्च इति (am) | cefa ufa (ख) (4)! we इति (ख), ga xf (a) | wainalet इति (a) | दितीयोऽधष्यायः। १७ कल्पान्तरद्राख्यतनुख# विष्वं संख्य शेते तमजं भजामि ॥ २७। यन्रामसंकीर्तनतो गजेन्द्रे प्राहोग्रवन्धाश्ुमुचे स एव । acy विष्णोः परमं पदं यत्‌ पश्यन्ति सन्तस्तमजं प्रपद्ये ॥ २८ | चिवस्वरूपी गिवभावितानां इरिखरूपो हरिभावितानाम्‌ | सद्वल्पपूरष्वा मक मू्तितुं वरं वरेष्यं ua Wee ॥ Re | यः केचिष्न्ता नरकान्तक सुजाग्रमाजेण' दधार Way | भ्रूभारविष्छेटविनोदकामं नमामि देवं वसटेवसूमुम्‌ ॥ ३०। जित्वा ख्यग्रीवाखरं $ वेदागुचु तवान्‌ घनः । मब्यरूपैश यो टेवस्तमस्मि शरणं गतः ॥ ११। © (क) पु्तके करपान्तदद्राख्यसतञ्च विश्वमिति पाठः, एवं fe षन्दीभङ्गः ; (म) gue कलागदद्राद्यतरञेति पाठोऽसि, तत्र च ater: (ख) पुशके कान्त. Szraage वौर्ययात्‌ इवि तमनं नमामीति च पाठौ wae | † अजेकमातेखेति (a) | त “हइववौवासुरं" इयत waive: | (घ) पसक जिला डिमाख्यममुरनिति पाठी ata, त्र भैष दोषः। (ख, ग) Twat: एतदारम्य Sree fry 3 ८ इद्त्रारदीयपुराणे दधार मन्दरं WS धीरोदेऽख्तमन्यने | देवतानां fearata तं कन्ध प्रणमाम्यश्म्‌ ॥ २२। दंष्राहशेन भोऽमन्तः समुशत्या्ंवादराम्‌ | तख्ावैवं* जगत्छत्लं तं वराहं TATA ॥ २२1 were रधितुं दैत्यं थिलाग्रकठिनोरसम्‌ | विदाथ waarest त॑ सिंहं नमाम्यहम्‌ ॥ १४ । © तत्‌ खाबरलगत्लत्वं इति (क), एषोऽपि क्रिवाभावादसङ्गतः पाठः । (ख) (च) पस्तकयो दंद्राडुगे नैव्यच दन्तादूरेेति पटिवम्‌ | + (ए) पतक चीकोऽयमन्बरवं पठिती aar— wasadtary दृसिंहकपौ fecara: कठिनं निखाबत्‌। ferred संरचितवान्‌ Gua प्रहटादमौजं aay भनिष्षे॥ यवाख्ाने तु गणायेच fecaa aqildaqaaar | शह्वादं ufed ai तं afdd नमाम्बह़म्‌ | तत्राऽप्यन्े चोका wire: ef | यथा- ग्योमादिभिभंषितमातसन्रं faced frraghdaany । TTTQATIAagwes परं Tas gad washer yg बरह्मेग्रदद्राप्रिमदन्धगुश्यगन्धव्ययचाऽसुरसिदडमेदैः। aay fasafad यंबत्तमादिमामानमडं भनिषे ॥ यतीभिव्रनिढं at यवोभूभिचराचरम्‌ | afadfa edt qaregiag ace मतः ॥ युमख्पेख a; खिला awaifafs waa |. असङ्ग; परिपूखंलातमीषं axw aq; दितीयोऽध्यायः । १९ waar वैरोचनाब्रुमिं wart हाभ्यामतीत यः। आब्रह्म भुवमं# क्रान्तं वामनं तं नमाम्यहम्‌ ॥ gy । डेदयस्यापरापेन चेकविंयतिस॑ख्यया | चतियानाजघानेव' जामदग्न्यं नतोऽस्पमगम्‌ ॥ RE! भाविरमूतखतुो a: कपिभिः परिवारितः । इतवानृात्षसानीकं रामं दाशरथिं भजे ॥ १७। afded समाचित्य भूभारमपद्त्य यः | मुषले Waraa a रामं सततं भजे ॥§ ३८। सव्यसङ्गनिहत्तानां ष्यानयीगरतात्मनाम्‌ | सव्व मवति sara तमसि शरक aT: A इदि छितीऽपि वीवी मायया मीडितान्मनाम्‌ । wig: परमः एडरमयि शरणं गतः ॥ लगताप्तपकाराय safe विविधानियः। समङपोऽजरोद्येष तमसि शरणं गतः ॥ जिला संष्याद्यमसुरं वेदानुदतवान्‌ एतः । मग्यद्पेख योदेवसमदि Aw मतः|. > ‘Wangan इति (ख) । grand इति (म) | मवनाधातं इति (च) t † (क) परक --'चचियान्वययोच्छेता जामदभ्मि' wiser’ इति पाठी विदयते, weysfafa मला (ग) पलक पादीऽतर ग्हौतः। चत्ियान्वनेत्ता य इति (ख) | चचियान्वयङेतारं इति (घ) | ‡ इरिभिर्ति (@) | § qfded satire भूमारमपन्नश्य च | asd च aie तं वलं सततं HR दरति (ख), (4.9) त॑ बलं सततं भजे LAAT: पाठः (क)ष्हष्रं एव | २० हषब्रारदीयपुराशे भूग्यादिशोकभितयं संहत्वामानमामना# | पश्यन्ति योगिनः wat तमीश्ानं भजाम्यहम्‌ ॥ २९ | युगान्ते पापिनो ऽशदाज्डिचा तीखणासिधारया | खापयामास यो UU तादौ तं नमाम्यहम्‌ ॥ ४०। एवमादीन्यनेकानि रूपाख्यस्य महामनः | येषां नामानि संख्यातु wart नाव्दकोटिभिः ॥ ४१। aufearaay ware: पारं§ गन्तुमनीष्डराः | मुनयोऽपि qftara कथं तं gaat भजे ॥ ४२ । यत्रामखवशेनाऽपि मशापातकिनोऽपि ये। पावनलं प्रपद्यन्ते कथं स्तोष्यामि gat wee सुरापरोऽपि|| cara कीरत्तयिला warfira: | nae परमं खानं कथं स्तोष्यामि Warten ॥ ४४ । © duane wafer निखलं ae इति (न) । (खख) पुरक awa ae पठितम्‌ | ; † प्रानः sft (a) (ख) gaa दिवा खाने जिवि पठितवन्‌ । + तैषांब्तिख))।. § पारं नन्तुं नौरा इति सार्ब॑निकः पाठः, सचाऽसंनतः, पारं agree: एष॑ छते त॒ संगती भवति। q wert: इति (ख) | ॥ भवग्येनापीति (ख) (a) 1 we मन्दधीः; इति (ख) | दितीयोऽध्यायः । Re यधाकघञ्िद्यब्राजि ata वा श्रुतेऽपि are | पापिनः परिश्दाः स्युः wer मोचमवाप्रयुः4 ॥ ४५। श्राकन्धामानमाधाय योगिनो ATMA: | पश्यन्ति tarred तमस्मि शरणं गतः ॥ ४६ | सांख्याः waa wafer परिपूशातकं इरिम्‌ | तमादिदेवमजरं ज्नानरूपं मतोऽस्मयष्म्‌ ॥ ४७। sat जानन्ति feast पाषाणादिषु सर्व्वदा | wan संखितं देव॑ं§ तं वन्द्‌ परुषोत्तमम्‌ ॥ ४८ । waite यस्य रूपाणि तपांसि चमा महातमः | भ्रानरूपः|| सदा काम्यस्तमीशं सततं भजे ॥ ४९. । waren यान्तं सर्व्वसखष्टारमीष्वरम्‌ | सहस्रशिरसं देवं तं वन्दे भावनामयम्‌ ॥ yo | यद्भूतं यच्च वे भाव्यं जगर्खावरजङ्गमम्‌ । द्थाङ्कलं योऽत्यतिष्ठत्तमीश्मजरं भजे ॥ ५१ । waste वा इति (ख) पापिनोऽपि विदाः warveife wagg: इति (ख) । देवेशं इति (ग) भत्वा asta gia पाषाशदिषु wear «fe (ख)। art तं चैलं दति (ख); कानतं वन्देद्ति(ग)। वयांसि q xf (घ)। | चानक्पौय wera: इति (ख), चानरूपौी सदा काम्यः इति (a) | eo सव्यैतच्वमधेव्यादि ह्ोकदयं (ख)पुलके नानि । (म)प्सक eae यीऽत्व- विषटदिति पाठी and | = Qo ++ ~+ न दष्ब्रारदीयपुराशि पणोरणीयांसमजं मदताख् AAT | गद्या दुद्यतमं देवं प्रखमामि पुनः पुनः ॥ ५२। ध्यातः खतः पूजितो वा सुतो वा नमितोऽपि are । WIS f यो ददातीश्स्तरं वन्दे TAT AAT ॥ ५२। ` इतिः सुवन्तं परमं परेशं इर्षाम्बुसंरचविशोचनासतै§ | मुनीश्वरा नारदनामधेयं सन्तु्टवुः प्रा्ललयो महान्तम्‌ ॥ Us | इटं वे¶ नारदस्तोजरं प्रातर्ल्याव यः पठेत्‌ | सर्व्वपापविनिग्यृक्ता विष्छलोके महीयते ॥ ५५ tee fa car वरं तसे नारदाय मुनीश्वराः | व्यार न्तो र्नाम EIAs सनिम्‌ ५ ५६। afa ओ्रौहडन्रारदीये gue दितीयीऽधष्यायवः } om ES Gis नमिती$पि पुमः पनः इति (क)। अपादं यी दधाति इति (क) । ware वी carat: इति (ख)। (ख)पखके इतः पूर्वे सूत उवाच xfs पाठी ada | इर्षा शररुखदविखोचना एति (ड) । इर्षाश्सम्वहविखोचना इति (क) » ase नारदलोव्रं इति (a) | ख गच्छति इति (a) | नैकैः द्यी कोऽयं (ख)१सक नाति | = A OO + + e ` अघ ठतोयोऽध्यायः | नारद उवाच | नारायणोऽ्तरोऽमन्तः सर्व्वव्यापी मिरस्ननः | तेनेदमखिलं ard नगत्थावरजक्षमम्‌ ॥ १। श्रादिसर्गे महाविष्णुः खप्रकाशो जगस्भयः# । गुशमेदमधपिष्ठाय मूर्तित्रयमवाप्तवान्‌ ॥ २। खषटयधमदख्जरहेवो दचिणाङ्गाग्रजापतिम्‌। मध्ये ङ्द्राख्यमीथानं जगदन्तकरं मुमे† ॥ ३ | पालमनायासख जगतो वामाङ्गादिष्णुमव्ययम्‌ | भ्रादिसर्गे मष्टाविष्णुरेवं जित्रमवाप्तवान्‌ ॥ ४। तमादिदेवमजरं कैचिद्रद्रं वदन्ति वेषः । केचिच्च विश्णुमपर धातारं ब्रह्म चापरे ॥५। तस्व afer: परा विष्णोजंगत्काथपरिखया। भावाभावसखरूपा सा विद्याऽविद्येति गीयते ॥ ६ | यदा विष्वं महाविष्छाभिंत्रलेन प्रतीयते | तदा द्विद्या संसिष्ठा तदा दुःखस्य साधनी a | * (sae wifeed महाविखरेवं चित्वमवाप्तवानिति Nara विद्यते। तत्र सां wrawd cama | + नगदन्तककारचं cfs (क) । भगदन्तकरं afl दति (7) | t Sfafent बदनि ते इति (ख) २४ द्डवारदीयपुराशे श्राठन्नेयादुपाधिसु यदा नश्यति सत्तमाः | सर्ववैकभावना ofa: सा विधेत्यभिधीयते a ८। एवं माया मष्ाविष्णोर्भिंत्रा संसारदायिनी | शअमेदबुदया दष्टा शेव्तंसार्षयकारिणशी ॥ < । विष्छशक्षिसमुञ्ूतमेतसब्बे चराचरम्‌ | यस्याभिवमिदं wet aad यच्च Ayes ॥ १०। उपाधिभिर्यधाकाभो भिब्रतवेन प्रतीयसे | अविव्योपाधिमेदेन तथेदमखिलं जगत्‌ ५ ११। यधा हरि्जंगहयापी तस्व थक्तिस्तथा सुने । qrenfadarett खाखयं व्याप्य तिष्ठति ॥ १२। उमेति केचिदाइस्तां uf ल्छमीति† चापरे । `. भारतीत्यपरे tat गिरिजेत्वम्विक्षेति च । १३ | दुर्गेति भद्रकालीति चण्डी माङेग्बरीति च । कौमारी वेष्णवी चेति वाराद्चैन््रीति चापरे । १४। ब्राह्मीति विदखाऽविद्ेति मायेति क तथापरे । प्र्नतिख परा चेति वदन्ति परमर्षयः ॥ १५। e sar anfaarata wi भवति, swat cada | + awifa wid, woitftfa ary | ‡ wafaw वथा चैवेति (क) प्रहतिख पुमांश्तीति (3) (ख) पुलक निर्वा प्राप्यते बतिं (गतिः?) इति पादी ata | दकतीयोऽष्यायः। २५ सेयं शक्तिः परा विष्थोर्ज गश्र्गादिकारिशी | व्यज्ञाव्यक्ञखरूपैख्य जगहयाप्य व्यवखिता ॥ ११। प्रहलतिख gatas कालेति निधा erate | खटटिखितिविनाथानाभेका कारणताङ्ता ॥ १७ ॥ येनेदमखिलं जातं ब्रह्मरूपधरे वै | तस्मात्यरतरो देवो मित्य इत्य भिधीयते ॥ १८ । cat करोति यो देवो जगतां परमः पमान्‌ | तस्मात्परतरं TATU परमं TEA ॥ १९ । भरो निगणः ge: परिपू; सनातनः | यः परः कालर्द्राख्यो योगिष्येयः परात्परः ॥ २० परमाभा परानन्दः सर्व्वोपाधिविवर्ज्नितः | च्रानेकषैदयः परमः सचिदानन्दविग्रशः†' ॥ २१। योऽसौ श्ोऽपि परमस्वशक्ारेण संयुतः | देहीति प्रोच्यते मूदरहोश्नानं हि भेदनम्‌ ॥२२। ` परं ब्रह्माभिधामन्तु यस्मित्रि्लतेजसि§ | प्रोथते छयुपचारेश वाचा मानसगोचरेष ॥ २३ ॥ # (म) (घ) पुखकयोः Fran खितः, एकः कषारयताङ्गत इति पाठी वर्त॑ते, (ख) 99a far waa ae इति पठितम्‌ | ufeqreera: इति (ख) | परमलमह्ङारसंयुतः शति (क)। wT we: (ख) पुलक नासि। ब््माभिषानन्तु परं वसित्रिरकलतेनसि इति (ख) | अशासगसमोचरे इति (ख) । स वाललनसगोवरः इति (घ) । ` Ah Or ++ + Ra A ore + चै ch ICCA ERE | स Qa; aca: शचः सत्वादिगुखभेदतः | afte समापनः खटिखित्यन्तकारखम्‌ ॥ २४। यस्यायुताघुतांशा ब्रद्माद्ास्िदिवौकसः | Arges व्याप्तं जगदेतच्चराचरम्‌ ५ २५। योऽसौ AUT लगत्कन्तौ# यन्राभिकमलेाद्नवः। स एवानन्दरूपाना तस्माब्राग्धः पराक वान्‌† ॥ २६। अन्तर्यामी raat सब्वेसा ची farce: । मिब्राभिबखरूपैख खितो वे परमेश्वरः ॥ २७ | यख ufeterarar जगदिखश्नकारिषी§ | विश्वात्पस्तिनिदानलाग्रह्नतिः Wat बुधः ५ २८। आदिसर्गे aerfrqutary कत्तु ससुतः | प्रतिः genata wraafa जिधाऽभवत्‌ ५ २९. | पश्यन्ति भावितानमानः परं ब्रह्माभिसंच्चितम्‌ | gy तत्परमं धामम तदिष्णोः परमं पदम्‌ ॥ ३० । परं ब्रह्माभिधानन्त॒ य्िजिगुखवसुनि । Tat छुपचारेख स विष्छन्ननगोषरः ॥ ११। aca fanaa: wat: इति (ग) | लथ्ान्रान्बः परी Bt इति (क) । (ख) TAS OTT Kay नाय इवि पठिवम्‌। सर्गवन्यापौ इति (ख) । ay भिद्रीऽनित्रसखंर्पेश्वि च पाठी वर्चत | जगदिवरामकारिषौ इति (ख) (ज) खानं इति (क) | ठतींयोऽध्यायः। एष शदोऽचरोऽमन्तः कालरूपी महेष्वरः । गणरूपी गुणाधारो जगतामादिल्लदहिभुः# ॥ ३२। MAAS चोभमापन्ने FANT TAT | महाग्रादुरभू दडि{स्ततोऽद्ं समवर्तत ॥ aR | पहरा Gants तश्मान्राणीद्दियाखि «| aarti हि भूतानि जातानि लगतः ae ॥ ३४। भाकाशवायुग्निजलभूमयोऽनभवामज । यथाक्रमं कारणताभेकेकस्योापयान्ति Sq RY | ततो ब्रह्मा जगदाता Geary पादषादिकान्‌ + तमोमयः स विक्ेयो यः सर्गोऽबुिपूर्व्यकः। ॥ ३६ | असाधकमितिन्राला तं ब्रद्मा weary विभुः|। ति््वम्भानिगताच्ञन्तून्‌ पशपच्िरखूगादिकान्‌ ॥ ३७। तमप्यसाधकं AAT देवसर्गं समातनोव्‌ | ततो वे मानुषं से कल्पयामास TAH: ॥ ३८ । ततो TATA AAA FTAA | wifgnga: इति (ख) । चादिहत्‌ ny: xf (7) | प्रज्ञा इति (ख) | पुख्वाख्यो जमद, इति (घ) | विषः इति (a) | (ख) यथाकारकतामेकसैकदेकोपयाति वे इति पादी qd | पुनः इति (ड) | Ah wt = ॐ 2७ ॥ | 4 G हद्ब्रारदीयपुराशे भखजत्ते+रिदं व्यासं सदेवासुरमानुषम्‌ ॥ १९ | भूर्भुव" Ace Aes जनस्तथा । aaa सत्यभित्येवं लोकाः सपोपरिखिताः ॥ ve | अतलं वितलद्ैव सुतलख तलातलम्‌ । महातल fata ततोऽधश्च रसातलम्‌ ५ ४१। पातालखेति सपति पातालानि क्रमादधः। Uy सर्वेषु लोकेषु लोकनार्घांख खषटवान्‌ ॥ ४२। कुलावलान्रदीखासौ तजर लोकनिवासिनाम्‌ः । वर्तनादीनि योग्यानिई§ यघायोग्यमकारयत्‌ ॥ ४३ । . भूतले WAR Ha: TACTTAT A: | लोकालोकख WIA AHA सप्त सागराः ॥ ४४। ware सप्त fava WT दीपे कुलाचलाः | ATT TWIAT जनाखामरसत्रिभाः ५ ४५। AACA च ATMAT कुशस्तथा | MIT: UTM FACT ते wel देवभूमयः ॥ ४६। wag ते: शति (ख)। yaya मडरैव ada गननसया इति (wz) लोकनिवासिनः बति (च) | aeatfe इति (ख) (ग) (च)। मध्यतः इति (ख) | च्वि Owe + नई ठतीयोऽध्यायः | एत दीपाः समुद्रेखु सतत सप्तभिराहताः। लवशेद्धसुरासर्पिंर्दधिदुग्धजसेः# TH ॥ ४७ | एते दीपाः समुद्राच Fae TAT । Rat दिगुखविस्तारा भालोकालोकपव्वतात ॥ ४८। चीरोदधेर्तरं यदिमाद्रेखेव दस्िखम्‌ | Rat तद्भारतं वषं सर्व्वकरयफलप्रदम्‌ँः ॥ ४९. । Ta We कुर्व्वन्ति जिविधान्धजनन्दन।| तत्फलं भुज्यते ब्रह्मन्‌ भोगभूमिष्वगुक्रमात्‌ ॥ Yo | भारते तु छतं कन्य शुभं वाऽशभमेव वा । भराफलक्यणशं कम्म YI जन्तुभिः§ ॥ ५१। अदापि देवा इच्छन्ति जन्म भारतभूतले | सश्ितं सुमहत्पुष्छमन्य्यममलं शभम्‌ ॥ ५२ | कदा वयं fe लप्षयामो aH भारतभूतलते । कदा FAA महता प्राष्छणामः परमं पदम्‌ । UR I aaa विविभैर्यशरेष्तपोभिग्वाऽख्िथायिनम्‌ । पूजयिला कटा यामो यदे पश्यन्ति सूरयः । ५४। alee: खमम्‌ इति (ग) | परस्परम्‌ इति (ख) (न) | कालफलप्रदमिति (ख), कामफलप्रद्निति (ग) | आफलवयथं विप्र दति (a) | वाञ्छन्ति शति (ख)। Ah CO +$ SF 6 ® ~र =-क द हषश्ब्रारदीयपुराशे wat वा क्यभिब्वोऽपि starsat हरिम्‌ । . जगदीभं कदा यामी नित्यानन्दमयं विभुम्‌# ॥ ५५। यो भारतचवं प्राप्य विष्छुपूजापरो भवेत्‌ । न तस्व खट खास्ति† यथा वै रवितेजसः ॥ ५६। हरिकीर्तनशीलो वा axarat प्रियोऽपि ar | शयुषुव्वाऽपि महतां स वन्दोऽख्माभिरत्तमः ॥ ५७ । इरिपजारतो वाऽपि इरिपूजायुतोऽपि ar | इरिष्यानपरो वाऽपि स वन्योऽस्राभिरुततमः ॥ ५८। नारायशेति छष्णेति वासुदेवेति वा हवन्‌ । अडिंसादिपरः शान्तः स वन्द्ोऽस्माभिरखतमः ॥ ५९ । शिवेति नीलकण्ठेति शक्रेति ष यो इवम्‌ । स्व्व॑भूतदहितौ नित्यं स वन्धोऽख्माभिरदन्तमः ॥ ६० it eae: यिवध्यानी भाखमाषारतत्परः | भनसुयः सटा थान्तः§ स वन्धोऽख्याभिङरूत्मः॥ ६१। ब्राह्मणानां हितकरः सद्ग7वान्सर्व्वकर्यसु | वैद्वादरतो नित्यं स वन्द्रोऽस्माभिर्तमः ॥ ६२ | प्रम्‌ इति (ख) (ब) | wen: कोऽपि इति (ख), senarfa xfa (a) | (म) yaa हरिपूभारत senfe aad arf | खडा कानः इति (क) | ठतीयोऽध्यायः | RL अभेददर्थी 2a arcrawfirarna | स वन्द्यो ब्राह्मशो नित्यमस्माभिः किसु aera: waa | गोषु चान्तो ब्रह्मचारी परनिन्दाविषजजिंतः | भपरिग्रडशीखंच स वन्ध्ोऽस्माभिर्तमः ॥ ९४ । स्तेयादि दोषरहितः ware: सत्यवाक्‌ शएचिः। परोपकारनिरतः स वन््ोऽस्माभिरुसमः # ६५ । तङामोद्ामकान्तारनिरतो यो निरन्तरम्‌ ide वेदार्धग्रहशे gfe: पुराणखवशे तधा । SAPS च यख स्यात वन्योऽस्माभिरु्मः ॥ ६६ । एवमादीन्यनेकानि waifes खदयाज्ितः। करोति भारते ad स वन्धोऽस्माभिरूत्तमः॥ ६ | एतेवष्वन्धतभेनापि नासां भावये्ररः ।¶ स एव दुष्कुति्ूदृः कोऽन्यस्तच्माद्चेतनः ॥ ९८ । संप्राप्य भारते HH FRU TTY: | मीहक्रान्तः इति (a) | हेष्ादिदीषविघ्ठुखः इति (ख) 1 तङागीष्यानक्षाखारजिरती बी नरोत्तमः एति (च), एष Mae: (ग)पुशकं नाल्ि। wouee पुंसि nate एव सान्धविकः| q रएतैर्वक्तीऽन्वतमेनासानं भावयेच्ररः इति (क) एतैर्वुतोऽन्तमेनापि avert भाषयेग्ररः इति (ख), SHAY SAAT: | at =+ ॐ RR बषव्रारदीयपुराशे पीयुषकलसं amt fries स मार्गति ॥ get ख तिनोदितधन्भख arart भावयेब्ररः। सर एवमामघातौ खात्ातकिनामनुल्तमः ॥ ७० IP कर्यभूमिं समासाय न धम्य कुरते नरः | स एव सर्व्वा दुःखी कोऽन्धस्तस्मादचेतनः ॥ ७१। खकर््फशदे खित्वा दुष्कार्याणि करीति यः§ | कामेनुमतिक्रम्य WHA स मार्गतिषा ॥ ७२। एवं भारतभूभागं, प्रशंसन्ति दिवीकसः|| । सनल्कुमारब्रह्माद्याः खभोगश्यभीरवः ॥ ७३ । AAT श्रेयः सर्व्वकर्दीफलप्रदः | भारताख्यो महाभाग देवानामपि दुर्लभः ॥ ७४ । सस्मिन्‌ वे प॒ख्छभूभागे*# यसु wera} | न तस्य wen: afafag लोकेषु विद्यते ॥ ७५ | विषढुचं xix (ख)। मर्गतौति भाषे, बग्यतीति ary | t+ शृतिचोदितधर्छेलु mand वारधर्रः। स एव स्वेदाः कोऽन्यतमा- दचेतनः॥ इति (ख)। ‡ रएषोऽ्दघ्रोकः (ख) yaa गालि। § (ख) पसक, waved सखिला gant करोति यः एव षण्डः alisha | q सम्यतोति ay: ॥ मनौविकखः इति (ख) | ee तिन्‌ भारतयूभागे इति (ष) | tt यः सृकं समाचरेत्‌ दति (ख) | दतीयोऽध्यायः | ufargrat मरो यसु खकर्षयणोदयतः #।। नररूपपरिच्छिन्नो हरिरेव न dag: ॥ ७६ । परलो कफलं Ty: greater: | weaaeaua तत्फल' aad भवैत्‌ ॥ ७७ । विरागी tap कम्धफलसेष्वपि fafea कारयेत्‌ | श्र्पंयेत्खलतंथः ary प्रीयतामिति भे eft: ॥ oct श्राब्रह्मभुवनाज्ञोकाः पुमरुत्प्तिदायकाः§ | तज्राखभ्नुः परं धाम निष्कामं¶ प्राप्यते पुमः॥ ७९ | वेदादितामि कर््ाखि कुादीषखरतुषटये। wars त्यज्लुकामः प्राप्नोति परमं पदम्‌ ॥ ८० । निष्कामी वा सकामी वा| कुय्योत्क यथाविधि । ्रामाचारदहीनसु पतितः प्रोच्यते बुधैः ॥ ८१। सदाचारपरो विपि ada ब्रह्मतेजसा | तस्य AYA तुष्टः ATH इष्ासुव्र पश्यभाक्‌ ॥ ८२। वासदेवपरो धर्म्मो वाखुदेवपरन्तपः | वासुदेवपरं ज्ञानं तस्मादन्यन्न वियते ॥ ८३ । खक्ाचयरोद्यमः इति (च), सुकरा दयफलीदकः इति (ख) | न रामौ चेत्‌ इति (घ) | सततं इति (a) | पुनराहतिदटायकाः इति (ख) | निष्कामो इति (7) | = अथि Or ++ + ॐ निष्कामी या aay ay इति (za) | RR 2४ हदवारदीयपुराशे कतीयोऽध्यायः। वाखदेवामकं TA जगत्खावरजङ्गमम्‌ | आब्रद्मस्तम्बपर्ययन्तं तस्मादन्यन्न विद्यत ॥ ८४ | स णव धाता Fgura सएव टेवाररयक्षसिषाः। सएव ब्र्माण्डमिदं ततोऽन्य- a किञ्चिदस्ति व्यतिरिक्नरूपम्‌ ॥ cy | यस्मात्परं मापरमस्ति किञ्िद्‌- यस्मादणीरयांख तधा महीयान्‌ | व्याप्तं हि मेनेदमिदं विषितं a देवमीशं प्रणमेस्युखा्थो ॥ ८६ | sf Mawarcata पुरारे एतौवीऽष्वायः। अय चत घाऽध्यायः | AICS उवाच | खदा पूष्वाः MAGA मनोरघफलप्रदाः । ACA साध्यते सव्वं अया तुष्यते HT wei भक्तिर्भक्येव कर्तव्या तथा कर्णि wie: | ware खदाहीनानि न सिध्यन्ति दिजोत्तमाः ॥ २। यथाऽऽलोको हि जन्तुनां चेष्टाकारणतां गतः IP तथेव स्व्व॑सिदीनां भक्तिः परमकारणम्‌ ॥ १ । यधा समस्तलोकानां जीवनं सलिलं स्मृतम्‌ | तथा समस्तसिदीरनां जीवनं भक्तिरिष्यते vs | यथा भूमिं समाञ्ित्य§ सर्व्व जीवन्ति जन्तवः तथा भक्तिं समाित्य सव्व॑काय्याखि साधयेत्‌ ॥५। खदावाज्ञंभते धरमग्यदावानथंमाप्रुयात्‌ | खया साध्यते कामः ACTATMIAATAATAT ॥ ६ | क [ * aalfe sea हौनान्यदिष्यनौति (क) (ग) पकयोः पाठः। षच UE एव| † (ख) पके stewie धारङ्तामिति पादौ वर्तते, तत्र Daud we | ‡ (ख) पले gale यथा जलौकस नित्यमिति पाठो ana, facial इति(च)। § waifaa sfa (ख)। क VET मोघमाप्रुयादिति (ख) (7) | हश्ल्रारदीयपुराशे न दानैर्न तपोभिर्वा यज्नैर्वा बहदचिरैः। भकषिदीनेसु निशठ तुष्यते भगवाम्‌ हरिः ॥ । भेरमाश्रसवर्णानां कोटिः कोटिसहस्रशः | दत्ता चाप्य्धनाशाय यतो भक्तिर्वििवल्निता ॥ ८ | भभक्या TUT केवलं कायश्योषणम्‌ | wae aed wal भस्मनि न्यस्तहव्यवत्‌ ॥ ९ | यत्किच्िल्वुरते कन्ध अद्याऽप्य एमाअ्रकम्‌# | aaa जायते पुंसां शाण्वतप्रीतिदायकम्‌ ॥ १०। अश्वमेधसहसखं वा कश्च वेदोदितं तम्‌ | aad’ निष्फलं ब्रह्मन्‌ यतो भक्तिविवर्व्जितम्‌ ॥ ११। इरिभक्षिः परा नृणां कामधेनूपमा स्मृताः । तस्यां सत्यां frre: संसारगरलं wet ॥ १२। असारभूते संसारे सारमेतदजावमलज | भगवन्गह्मसङ्गख हरिभक्तिस्ितिद्धता wee | भसयोपेतमनसां भक्षिदानादि कड यत्‌ । wate निष्फलं ब्रह्मन्तेषां दूरतरो हरिः ॥ १४। परचियाफमितप्तानां दश्भाचाररतामनाम्‌ | खषातुकुन्ट॑तां we तैषां दूरतरो हरिः ॥ १५। * भस्पम।चकमिति (a) | † कामधेनुः परा सतेति (ग) | ‡ परलखिया इति (क) । परत्रिषेव्यादिघ्रीकः (ख) ga afar | चतुर्धा ऽध्यायः । 20 VATE महाधर्ममान्‌ वदतांवेषख्षाचतान्‌। धर््ेष्वभक्षिमनसां तेषां दूरतरो हरिः ॥ १६। वेदप्रणिहितो war बैदो नारायणः परः। तज्राखचापरायेतु तेषां दूरतरो हरिः ॥ १७ ie ae घ्विष्ीनानि दिनान्यायान्ति यान्ति ष। स लौहकारभस्मेव श्वसब्रपि न जीवति ॥ १८। धमाध काममोकाख्याः पुरुषार्थाः सनातनाः | खचावतां हि सिष्यस्ति नान्यथा ब्रह्मनन्दन ॥ १९ । खाचारमनतिक्रम्य हरिभक्षिपरोहिवः। स्याति विष्णुभवनं यदे पश्यन्ति सूरयः ॥ २० | कुब्वैन्वेदो दितान्धरमासुनीन्दर खाश्रमोचिताम्‌ | हरिध्यानपरो यस्तु स याति परमं पदम्‌।॥२१। आचारप्रभवो Win धम्मं प्रसुरथ्युतः | आखमाचारयुक्तेन पूजितः Wael हरिः ॥ २२। यः खाचारपरिश्चष्टः§ साद्गषेदान्तगोऽपि वा । सएव पतितो Hal यतः कच्मविष्कुंतः 1 २३। * (च) पुलकं एतौ Mat "परश्रिया" care पुरात्‌ सः, तत्रापि च प्रचमं “genfede: | (ख) पतक एच्छताख्व्वादि श्रीकरं नालि) + भक्ति sfa (a) | t wat sf (ख)। § यथाकारपरिषररः इति (a) | Qa aM 602 ++ ~+ अः हष्त्रारदीयपुराशे रिभक्किपरो वाऽपि हरिष्यानपरोऽपि वा । Wet यः खाश्रमाचारात्पतितः सोऽभिधीयकं ॥ २४। वेदो वा हरिभक्ति भक्तिर्वापि महेश्वरे । आआचारात्पतितं as न पुनाति दिजोत्तम ॥ २५। पस्यचे्राभिगमनं पुण्यतीर्थं निषेवनम्‌ | ant at विविधो ब्रह्मग््क्षावारं न रस्ति ॥२६। भ्रावाराग्माप्यते खर्गं†माचाराम्राप्यते सुखम्‌ | भाचारामराप्यते मोक्षकुमाचाराक्किं न लम्यतेइ ॥ २७। अचाराणान्तु सर्ववेतां योगानाद्चैव सत्तम | हरिभक्षेरपि तथा निदानं भकिरिष्यते vac | vara पूज्यते विष्णूर्वाल्डदितार्धफलप्रदः | तस्मास्षमस्तलोकानां भक्तिमातेति गीयते ॥ २९ | जीवन्ति जन्तवः Wa यधा मातरमाभिताः। तधा ufa समाश्रित्य सव्वं जीवन्ति धार्मिकाः ॥ २०। खाशमाचारयुक्षस्य डरिभक्तिर्यदा भवेत्‌ | न तस्य त्रिषु लोकेषु सटटशोऽस्यज नन्दन # ३१। weal सिध्यन्ति aint aafitguag wh: | —_ पतितं नानिरचतोति (ख) खमभिव्याषं ag पलिङ्गतात्‌ | मो बमिव्याषं ag पुंखिद्कतवात्‌ | भाषारा तकिं म साध्यते इति (ख) (ग) | तुष्यते TAT बाक्रनेपदमार्षम्‌। चतुर्घाऽध्यायः। Re. afaige Hasna न्रानाश्मोश्षमवाप्यते ॥ ३२। भक्तिसु भगवदहक्षसङ्गेन परिजायते। amy प्राप्यते पुंभिः gaa: gaa: ॥ २३ । व्णाशखमाचाररता WAAR MATAR: | कामादिदोषनिमेक्ञास्ते सन्तो लोकथिच्तकाः ॥ २४। UAE: परमो AWA MVATHATAAT| | यदि waa विन्नेयं ge sorrrcfeiagq ey | qalferatfa पापानि नाशमायान्ति यस्य ad: । समङ्गतिर्वेत्तस्य नान्यथा घटते fe arn gg | cfafe रश्मिजालेन दिवा wha वहिस्तमः | सन्तः ufaattaraarenarad हि सर्व्वदा ॥ 20! ZANT: परुषा लोके भगवद्क्तिमानसाः§ । तेषां सङ्गो भवेयस तस्य शान्तिर्हि याश्वती । ३८॥ TART उवाच | विंलचणा भागवतास्तेच fai क्य क्ुव्वेते। तैषां लोको भवेलीटक्‌ cared ब्रूहि aera: ॥ ३९ | * सदङ्गमिव्यव ज्ञीवलिङ्गलमार्षम्‌ | ¢ (ख) एण सत्सङ्गः परमी AWM च छतात्मनासिति पाठी वर्तते, सव पाठो न परान UWS | t wea sf (क)। § भववाक्मानसाष्ति (a) | Yo + क ¢ हद्दत्रारदीयपुराशे त्वं fe भक्ता महेशस्य देवदेवस्य चक्रिः | एवं निगदितुं meat नास्त्यधिकोऽपरः# ॥ ४० | नारद BATT | TY ब्रह्मग्परं Te मार्कण्डेयस्य धीमतः | यदुवाच जगन्राघो योगनिद्राविमोवितः॥ ४१। योऽसौ fay: परं ज्योतिदंवदेवः सनातनः | लगटूपी जगत्कत्षौ यिवब्रह्मखरूपवान्‌ ॥ ४२। युगान्ते रोद्ररूपे ब्रह्माण ग्रासवंदहितः¶ | जगत्य काखवीभ्रूते AS स्थावरजङ्कमे | भगवानेव येषामा भते areas हरिः । असं ख्यातालल कआद्येः¶ WTA TTT: । ४२। ४४। पादाङ्ग्ाग्रनियां तगङ्गाशेषाग्बुपावनः|| । स॒च्मामृच्छतरो देवो ब्रह्मार्डग्रासवंडहितः## ॥ ४५ । माख्यपरोऽभिक. इति (घ) । लत्तोमासि परोऽपिक इति (म) 1 डेवदवो garda: इति (a) | wwreqradiga: इति (च) 1 wea इति (च) । भगवागपि mare: जेते चिन्तकुलो हरिः एति (a) | भमवानप्रमेयाता इति (ख) q woardy qed: इति (ख) | ॥ पादाग्राद्ुहनिर्बाता नङ्ाऽबेषाव्यप। वनौ इवि (3) | पादाग्राद््टनिर्याव इति (क) | * ब्रह्माखयाससहित धति (घ)।. चतुर्घाऽध्यायः | ४९१ वटच्छटे शयानोऽमूत्सव्वं यक्िसमन्वितः | तस्िन्थाने Terral नारायणपरायणः । माकंण्डेयः खितस्तस्य लीलाः पश्यग्महेशितुःग॑" ॥ ४६ ॥ ऋषय जसु; | तस्िग्काले महाघोरे ae खावरजङ्घमे | इरिरेकः सित इति gt qt हि woah + ४७। जगत्येकाणेवीभरूते नटे स्थावरजङ्गमे | सर्व्व॑ग्रसेन हरिणा किमर्ध' सोऽवयेषितः ॥ ४८ । परं कोतृषलं wa वर्स तैऽतीव सूत नः § । खरिकीत्तिसुधापाने कस्यालस्' प्रजायते ॥ ४८ | सूत उवाच | भसीग्ुनिमेहाभागो खकण्डरिति Freya: | शालग्रामे महातीर्थे¶ा सोऽतप्यत महत्तपः ॥ ५०। युगानामयुतं ब्रह्मग््टशग्ब्रह्म| सनातनम्‌। निराहारः समायुक्तः सत्यसन्धो जितिद्दियः ॥ afar क।ले मडाभागः शति (ष) I माक््ेयः feat सन्धां तख Menage इति (ख) । अप्त एति भाषन्‌ | ga gel हि शश्रम इति (क) (घ) | सूत मे मनः इति (घ)। Aves इति (ष) (ग) (घ) | way AW Ufa (wz) | = Af om tt ~— कै ४२ हद्ब्रारदीयपुराशे भआकमवस्सव्वभूतानि पण्यज्विषयनिष्युहः | SAAS दान्तस्तताप FARA W ५१। ५२ । त्षपः शङ्किताः सव्वं देवा इन्द्रादयस्तदा | पर्थं शरणं जग्मुनारायणमनामयम्‌† ५ ५३ | wtaatqué तीरं संप्राप्य जिदिबौकसः | तुष्ुदं वदेषेशं पद्मनाभं जगदु रम्‌ ॥ ५४ | दैवा ऊचुः । नारायग्णा्रानन्त थरणागतपालक्र | खकण्डतपसा WATTS पाहि नः शरसागतान्‌ ॥ ५५। जय Sarhasay जय शहगदाधर | | जय लोकसखरूपाय AT FWTWHATS ॥ ५६। नमस्ते देवदेषेथ नमस्ते लोकपावन | नमस्ते लोकनाथाय नमस्ते लाकसाकिशे ॥ ५७। नमस्ते ध्यानगम्याय नमस्ते WTA | नमस्ते प्यानरूपाय नमस्ते ष्यानसास्िशे॥५८ iq [प a ew ee eee = - ~~~ ee == ee ee ee ee = - ee तताप we तपः sf (ख)। तेपे इति ary | † नाराषख्परायखशाः इति (a) | ‡ ager any इति (ख)। तपसस्तपान्‌ इति (ग)। § जय लोकलङ्पायेन्वादौ चतुचौं न समौचौना, सन्दर वौविन्वम्‌ ; (ष्ठ) पुरक लय लोकसहपाय aq ब्रह्माखकारख्श्ति पाठी वर्तते । नय लोकल्द्पेन ag ब्र्माख्छकारक एवं aa न किहीषः। q wwe: (ख) yaa नालि। चतुर्धाऽष्यायः। BR afaga नमसुभ्यं मधुन्ते TINT | wat भूम्यादिरूपाय नमखेतन्धरूपिशे । ve । नभे ज्येष्ठाय शाय निर्गुखाय गुखालने | अरूपाय सखरूपाय ASAT ते नमः ॥ ६० । नमो amar गोब्राह्मखहिताय च | जगदडिताय aura गोविन्दाय नमो नमः। ६१। नमो हिरसख्छगर्भाय नमो ब्रह्मारिरूपिषे। नमः GATS इव्यकव्यभुजे गमः WER I नमो. नित्याय वन्याय सदानन्देकरूपिषे | नमः समृतार्तिनाथाय भूयो भूयो नमो नमः ॥ ६३। ud देवसुतीः¶†" Jar भगवान्कमलापतिः। प्रल्स्षताम गात्तेषां शङ्कचक्रगदाधरः WEB | विकचाम्बुजपन्रा्तं सव्ये कोटिसमप्रभम्‌ | wdragiqdga खी वसाहधितवक्षसम्‌ ॥ ६१ | पीताम्बरधरं सौम्यं खणेयन्नोपवीतिनम्‌ | डेमाम्बुजसपत्रादधि" स्तूयमानं सुनीग्वरेः । दृष्टाग्रतो SaaS ववन्दे चरणों हरेः ॥ ६६ | faataaa (ख) पतक पूज्याय, (म) Fae पूर्य, इति पठितम्‌ | (ख) (ग) guaal: afafafa पठितम्‌| Teanga faafafa (ख), तत्र परां सुरेमाम्वजपचाचमिति च पाठो aay @ + + § हन्दशब्दख नपुसक्षलात्‌ देवहन्दमिति ary | ४४ che ECAC REST | भेषगम्भीरनिनदपरिभूतान्धिनिखनः। उवाच भावगग्भीरं दयोदन्वान्बुरेष्बरान्‌# ॥ Eo | ओीभगवानुवाच । लाने वो मानसं दुःखं खक ण तपसोडवम्‌ | Gara वाधते नूनं CHG: सत्बनो यतः ॥ ६८ | सम्परचिः संयुता वापि विपद्ि्व्वीपि aera: | सर्व्वथान्धं न बाधन्ते खतपःलषयितेनसः† ॥ ६< | सततं बाध्यमानो यो विषयाख्येररातिभिः। अविधायामनो carafe डि मूढधीः ॥ ७० | तापक्तयाभिधानेन बाध्यमानोऽरिणा AT: | wag difed wa: कथम्भवति THA: ॥ ७१ | HAUT मनसा वाचा बाधयेव्यः PETIT AS | स wea wraaista वधं खेनापि fafeta:¢ ॥ 02 | लोभाभिभूतमनसामत्वल्पधनसम्पदाम्‌ । साष्वसं नियतं तेवां महामायाविमोदहिनाम्‌ 1 ७३ | 9 दयोदन्वांलु तान्‌ सुरान्‌ इति (क) | † waaay बाधने खप्रेऽपि चथितैनसः इति (ख); (क) (ग) gaat: एष एव पाठः, कं बलमग्डानिन्वच अन्धमित्यल्ि। ‡ we Rete get: इति (ख)। § खदा नरान्‌ इति (क), (ख), (घ) | q बाध्यमानोऽपि निर्जिते; इति (क), बाधां खमेव निजिते; इति (ख) | चतुर्घाऽध्यायः। ane: सर्व्वदा दुःखी निः द्धः स्वेदा सुखी | सव्वभूतहितो दान्तो fare: सर्व्वदेव हि ॥ ost यो लाकडितक्लस्मत्या गतासयो fawac: | निः यदः trad सद्िरिष्ासुत्र च सत्तमाः# ॥ ७५। THAN: सर्ववे Taal बाधते सुनिः। कराम्यषं सदा cat विरमध्वं {` यथासुखम्‌ ॥ Og | afa car वरं तेषामतसीकसमप्रभः। पश तामेव देवानां पुरतोऽन्तदंषे WET: ॥ ७७ | तु्टामानः सुरगणा ययुनाकं यथागताः | सृकण्छोरपि तुष्टामा हरिः प्रत्य्लतामगात्‌ WOOT | खरूपं परमं ब्रह्म ana नि रचनम्‌ | खकर्हदैटवान्‌ YI परमेण समाधिना ॥ ७९ | श्रतसीपुष्यसदयाथं पीतवासःखमन्वितम्‌ | दिव्याम्बरधरंथुः cet खकण्डविं सितोऽभवत्‌ ॥ ८० । THe नयने भ्रपश्यचरिमागतम्‌ | प्रसनत्रवदनं शान्तं सर्व्वधातारमच्युतम्‌ ॥ ८१ । Qarafaaer विप्रः सानन्दाश्विलाचनः। मनाम THIGH देवदेवस्य चक्रिणः 1 ८२। = श्ड़ासुत्र च मोदते शति (ख)। † विरमध्वमिति ue, विरमत इति sty | { १ पौताम्बरधरमिति (क); (5) | ४५ ४९६ am eff € ++ + & हदत्रारदीयपराणे चालयं बरणौ तस्व wae darters | भिरस्वन्नलिमाधाय Sia समुपचक्रमे 4 ८३ | SAWN | नमः परयाय परस्ररूपिशे परात्परस्तरात्परमात्पराय | अरपारपाराय परमकं ममः परेभ्यः परपावनाय्ु ॥ ८४ | यो नामई§ जात्यादिविकसष्टीनः ्ब्दादिदोषव्यतिरेकरूपः | बदुसखरूपोऽपि¶ facaaa तमौ माद्यं परमं waft ॥ ८५। वेदान्तवेद्यं पुरुषं पुराणं दिरष्यगभोदिजगत्खरूपम्‌ | खरूपसंभुकषकलवसद्गः भामि सव्वेश्वरमीणमाद्यम्‌## ॥ ८६ । इण्विन्दुभिः aft (इ) । इर्षिताश्रुभिः इति (ग) | पराकं इति (क), (घ) | परपारखाय दृति (ख). (a) | यो जम्मनाचादि इति (ख) | बरुखरङूपोऽपि इति (क) | तमोशमौद परमं ब्रनानि शति (ws) | ** खब्वश्वरभोबमौयं इति (ख), (म) | oOo +> र कै चतुर्घोऽध्यायः। पश्यन्ति यं वीतसमस्तदोषाः ध्यानेकनिष्ठा विगतस्मृहाख | निठस्चतषीः परमं पविन्रं मतोऽसि संसारविनाशरेतुम्‌ ॥ ८७ । qafiamay fy शरणागतपालकम्‌ | VAIS जगद्ाम परेशं करणामयम्‌धूः ॥ os | नमोऽस्वनन्ताय सहस्रमूर्तये सहस्रपादात्तिशिरोरुबा इवे | सहस्रनाम्ने पुरुषाय WIM सहखखकोटीयुगधारिषे नमः ॥ cet yar सुति मषटाविष्छुरिति तस्य महामनः | WATT परमां तुष्टिं गङघक्रगदाधरः Wo | अधालिङ्गय मुनिं देव्तुिं दौँर्वबाहइभिः | उवाच परया प्रीत्या वरयेति at मुदा॥९१। टेव उवाच | प्रीतोऽस्मि तपसा विप्र स्तोत्रेणानेन चानघ | मनसा यदभिप्रेतं at वरय सुव्रत Il ez | वौतसमसदीषं इति (क), (च) । qaifiaine इति (ग), खता्तिनाशकं इति (ख) । Vasa कर्खाकरम्‌ «fq 4 (ख), (ग)। परमपोत्या एति (a) | vs ga ददवारदीयपुराि SAVIN | टेव देव जगब्राघ छतार्घोऽसि न संशवः। तह्थनमपु्ानां यतोपपूर््बतर' स्मृतम्‌ ॥ eg । ब्रह्माद्या यं म पश्यन्ति यं न पण्यतिषख्ुतिः। तत्पश्य यम्परं ब्रह्म किमस्मादधिकं परम्‌# ॥ ९४। यब्र पश्यन्ति सद्वक्तास्तधेव समदर्भिनः। aaa परं वसतु वश्यामि किमतः परम्‌# ॥ ९५ | ख्रयो यत्र पश्यन्ति यत्र पश्यन्ति योगिनः | तत्पश्येयं परं धाम किमस्मादधिकं परम्‌#॥ ८६। परोपकारनिरता यब्र पश्यन्यनिष्टुराः । aad परं धाम किमस्मादधिकं परम्‌# ॥ < | एतेनेव कतार्थोऽस्ि जनार्दन जगङ्ुरो । तलव्शेनमपण्यानां anche fe म लभ्यते ॥ ८८ | * fanerefaed वरं इति (ख), (a) | यत्र erates afer aa cafes dtfear: | वं पश्चेयमनाखन्तं किमखदचिकं परम्‌ ॥ इति (च) | (4) प्तक परभिव्यख खाने वरमिति पाठः । av (a yea) वञ्रिनी aa qsafer वौतरामा fara: | feed परमं वल्‌ पश्येयं किमः परम्‌ ॥ cafe: wet वत्तते। (ख) परक च UH ashe | खतुर्धाीऽध्यायः। त्वव्रामश्ृतिमाजरेख महापातकिनोऽपि F | यत्पदं परमं यन्तिदृष्टानां किसुताच्युत tee । भगवानुवाच | सत्यमुक्तं तया ब्रह्मग्रीतोऽस्मयद्यापि पण्डित | aed हि विफलं न कदाचिदधविष्यति ॥ १००। fayua: कुटुम्बीति वदण्ति विबुधाः vere । aeasg पालयिष्यामि सख्ननो ara वदेत्‌ ॥ १०१। तस्मादुणष्वष्‌ विप्रेन्द्र यास्यामि तव पुत्रताम्‌ | समस्तगुणसंयुक्लो दीषजीवी शुरूपवान्‌| ॥ १०२ | मम जग्म FA यस्व ana मोखगामि वै। मयि तुष्टे सुनिखेष्ठ किमसाध्यं aga ते ॥ १०१ | मयि भशिपरो ag मद्याजी मत्परायणः | मदयामी apap सर्व' नयत्वच्युतरूपताम्‌ ॥ ges | यत्राम इति (क), (ख), (7) | प्रौखितोऽशापि इति (a) | वदन्ति परमषयः इति (ख) । तत्पदं इति (क) | तनाष्छरुष्व इति (क), (घ) | खङ्पवाम्‌ इति (क), (ख), (घ) | 9 वदस्मे शति (ख)। +t मत्कधापरष्ति(ग)। tt awe इति (क) | = Ah wot + 2 =1 Be Yeo उ्टन्ारदरीयपुराश् मद्यं करं FAC AIA नरः | मग्नाः ARs सव्ये नयत्यच्युतरूपताम्‌ ॥ १०५ | तस्माग्मीतोऽस्ि वै विप्र Aree तपसा तधा | Wise पुरभावैन गमिष्यामि म संशयः ॥ १०६ | शर्या AU न्यस्य CHB AAMAS | खष्टाङ्मानि च सव्वौखिष aTaTAAST WHT: ॥ १०७। कच्छ; परमप्रीत भामानं प॒ष्छरूपि खम्‌ | मन्यमानो इरि AAT Bre पमराययौ ॥ १०८। इति ग्रीहड्व्रारदौयपुरारे qa: | quate कुलं इति (क)। war इति (क), (a) | (ख) Jae comenfedtary get सूत care’ इति पाठो वर्त॑ते | मलक इरिः धति (क), (ग)। मसतकेऽवग्यबदब्ति (q) 1 खहा arnife सम्या इति (a) | hots + ॐ अचं पञ्चमोऽध्यायः | सूत उवाच | मुनिलंब्धवरो विष्णोः परिषयधापरः सदा | माकार्डेयं नाम सुतमवाप हरिसचरिभम्‌ ॥ १। मार्कण्डेयो ACTA दयावान्धश्रवत्स लः# । भ्रातवाग्सत्यसन्धख ATA SIENA: ॥ I वशी शान्तो मष्ान्नानी सर्व्वतश्वाधंकोविदः। तपश्चचार परममथ्युतप्रीतिकारणशम्‌ ॥ २। श्राराधितो HATS माकंष्डेयेन धीमता | षराणसं हितां कुः दसवान्वरमच्युतः ॥ ४। माकंर्डेयो मुनिस्तस्म्मात्रारायण इति sya: | चिरजौवी aenrat देवदेवस्य चक्रिणः ॥ ५। जगत्येकाणेवी भूते ख प्रभावं जनार्दनः | ae दग्य॑यितुं विप्रास्तं न संहृतवान्हरिः† ॥ ६ । कण्तनयो धीमाज्विष्णुभक्तिसमन्ितः | तस्िच्छले महाघोरे ितवाम्शी्णं पतरवत्‌थूः ॥ ॐ । * ama इति (ख) | + तत्रमक्छतवानग्बुनिः इति (म); ave हतवाश्युनिः इति (ख); उभयत्रापि न सङ्गतिः | ‡ तलिन्‌ काले महाचीरे दितवाम्‌ शौोखुपश्त इति (ख) ४५२ हषव्रारदीयपुराशे मारक॑ण्डेयः खितस्तावय्यावच्छेते wit: खयम्‌ t तस्व प्रमां Tela कालस वदतः AY र८। दशभिः waftaa निमेषे: परिकीर्चिता। काष्टा, तचिंश्ता RAT कला पञश्मजनन्दम ॥ < | तच्धिंगता चणो fae: षष्‌भिर्घटिका स्पृता तद्येन GRU स्यारिनं तच्धिंता भषेत्‌ ॥ १०। जिंयदिनेर्भवेासः पच्चदहितयसंयुतः# | तुमा स्रदयेन स्यात्‌, AMAIA स्मृतम्‌ wee | तद्येन भवेदष्दः, स देवानां दिनं wag | उन्तरं दिवसं प्राह राजिव दसिखायनम्‌ ॥ १२। matte मासेन पितृखां दिनमुच्यते | AMAA CIMT Waa कल्पसु्तमम्‌ W १३ I feaddavatienfugad युगम्‌ | देवे quawa हे ब्राह्मः TAT तु तौ TATAH Ul १४। एकसपतिसंख्यातेर्दिंव्येर्मन्वन्तरं युगे: | चतुद शभिरेतेख ब्रह्मणो दिवसं सुने ॥ १५। यावग्ममाणं दिवसं तावद्राजरिः प्रकीर्निता। नाश्रमायाति विप्रेन्द्र तस्िग्काले जगचयम्‌ ॥ १६। रमौ o जिंद्निदिंवसैमांख इति (म), पचयुम्मखमन्विवः इति (ख) | t+ मादधेरेति (च) । ‡ कल्पः सतो दृखामिति (ख), (ग), (=) | पञ्चमोऽध्यायः | मारुषेण THAT यस्ममाणं UTA | चतुर्युगसहस्राणि ब्रह्मणो दिवसं सुभे ॥ १७। ALAA TACT न्रयस्तस्यापि वैधसः। पराचैदयकालसु anda भवेदहिजाः ॥ १८। विष्णोरहसत fata तावद्रातिः प्रकीर्तिता । सृकरण्डत नयस्तावर्खितः संजीणेपणेवत्‌ ॥ १८ । तस्िग्घोरे जलमये विष्छु्क्षुरपवृंहितः | भ्रामानं परमं ध्यायज्सितवान्डरिसत्रिधौ ॥२०। अध काले समायाते योगनिद्राविमोषितः। खष्टवाग््रह्मरूपेण जगदटेतचचराचरम्‌ ॥ Ve I संह तन्तु जलं dhe ad विश्वं saree: | विस्मितः परमप्रीता ववन्दे चरणौ इरेः ॥ २२। शिरस्यच्नलिमाधाय माकण्डेयो महामुनिः । तुष्टाव वाग्भिरिष्टाभिः सदानन्देकविग्रहम्‌ ॥ 22 | मार्कण्डेय SATS | avafaucd देवं नारायणमनामयम्‌३ | वाुदेवमनाधारं प्रणतोऽस्ि जनादंनम्‌ ॥ Vs | — विश्रतः परमप्रीतद्रति (क), (घ) महइ।मतिः इति (ग)। मौभिरिरानिः दति (ख) | ॐ ~न > ॐ सङइसगोवं ठ देवं sfq (ग), aeawte a ed sf (a) I AR ५४ हदश्त्रारदीयपुराशे परं ज्योतिः परं धाम पविक्रं परमं पदम्‌ | सर्गवेकर्पं परमं प्रणतोऽस्मि जनार्हनम्‌ ॥ २५ । तं सदानन्दविग्मात्रं पराणां परमं परम्‌ | सव्ये" सनातनं Be प्रणतोऽस्मि ware ay ५ rE | wge निर्गुणं शान्तं मायाऽतीतं garfaraa | wed ayed तं प्रखतोऽस्ि जनार्हनम्‌ ॥ VO | aw तद्गवान्विश्ं ङखजत्यवति हन्ति च । तमादिदेवमीध्ानं प्रणतोऽस्ि wate ays # २८। # (क) gus परं श्यातिरिग्यादि च्ीङ्चतुरमषं नाल्िं। (ख) (म) gue: परं ail तिरिष्वसात्‌ wea एते चीका वर्त॑ने- , , ““भमेयमनरं नित्य सदागन्दैकविय्हम्‌ | अपतक्मनिरेन्लः प्रजतोऽखि area ॥ wat परमं fad ford foray | खब्यतश्वमयं भान्तं weatsfa aargay a gud ged सिद सम्व॑श्रानेकभाननम्‌। परात्परतरं SF प्रखतीऽखि जनाहनम्‌ ॥ लथापि च waiter यथा चमेयमि्यच (ख) yee अजेयनिति पाठः, wat faay भन्तरमिव्याद्याः। † (म) प्के सव्येमिलच्र पुव्वमिति पाठः| ‡ «aatfaafafa (क), (ख) (a) | § प्रखतोऽनि जमह्खम्‌ इति (a) | पञ्चमोऽध्यायः | परेश परमानन्द शरणागतवत्सल | आहि मां करूथासिन्धो मनोऽतीत नमोऽसु ते॥ २९ | एवं सुवन्तं fara TART जगह सम्‌ # । SATS परया प्रीत्या गडचक्रगद्‌ाधरः ॥ २० | खीभगवागुवाच | लोके भागवता ये च WARMATAAT: | तेषां तुष्टो न सन्देशो रश्छाम्ये तां ख सर्व्वदा ॥ ११ | अहमेव दिजगरेष्ठ नित्यं प्रच्छव्रविग्रइः | भगवङ्ह्ङूपेख MATAR WAT ॥ ३२ । मार्कण्डेय उवाच | किंलक्षणा भागवता जायन्ते Rae Water | ' एतदिच्छाम्यदं खोतुं केतृषलपरो यतः ॥ १२। खीभगवानुवाच | ` aad भागवतानां wus भमुमिसन्तम | aa तेषां प्रभावं हि शक्यते नाब्दकोटिभिः ॥ ३४। थै हिताः सर्व्ैजन्तूनां गतासूया TARTS | वथिनो निखा: शान्तास्ते वे भागवतोत्तमाः ॥ ay | mage: इति (ग) भागवताशेव इति (ग) | येन wet इति (ख), (ग), (ब) । विमश्छरा इति (न) | &® +# =+ ओ ५५ ५६ हृडनारदीयपुराशे HEI मनसा वाचा acitet a waa | wufcuwsftera & वे भागवताः स्मृताः । ३९ | सतकधाशवकशे येषां वर्तते सातिकी मतिः | तदक्विष्णुभक्षाखयः ते वे भागवतोत्तमाः ॥ ३७ | मातापिजोख{§ शश्षां ङव्वेन्ति ये नरोत्तमाः । गङ्गा विष्वेश्वरधिया ते वे भागवतोत्तमाः । ३८ । येत॒देवार्चनरतायेतु तस्राधकाः खृताः¶ | पूजां दृष्ाजुमोदन्ते तै वे भागवतोत्तमाः ॥ १९ | व्रतिनाश्| यतीनाश्च परिषर्य्थापराञ्चये 1 वियुक्षपरनिन्दाख ते वै भागवतोत्तमाः ॥ ४० । सर्व्वेषां हितवाक्छानि ये वदन्ति नरोत्तमाः ये गुणबग्राहिणो लोके ते वे भागवताः खताः#४॥ ४१। भ्रामवव्सव्वेभरूतानि ये पश्यन्ति नरोत्तमाः | ger: way faty ते वे भागवतोत्तमाः ॥ ४२ । भागवतीत्माः दति (ख), (म), (ब) । सत्कवाव्रवशे तवां इति (क), (a) | तदह्विगभक्ाख् इति (घ) । मातापिज्रीरिश्वादि ज्लीकदबं (घ) पुलकं गाति ga ये नरोत्तमाः इति (ख), (4) । कृ तद्धाधकानराश्ति (ख) | ॥ बिंनाख् इति (म) | ee Wed (क) पुरक aha | Qttt+-—r क पञ्चमोऽध्यायः | ४५७ धर्मशास्तप्रवज्षारः सत्यवाक्छरताश्च ये) सतां wart ये च ते वै भागवतो्तमाः ॥ ४३ । TAA पुराणानि% तानि wafer ये तथा | तदक्रि च amr a ते वे भागवतोन्षमाः॥ ४४। ये गोब्राह्मणशयुषां FAR सततं नराः । तीर्थयाज्रापरायेच ते वे भागवतोत्तमाः ॥ ४५ | रन्येषासुदयं ष्टा येऽभिनन्दन्ति मानवाः | हरिनामपरा ये च ते वै भागवतीत्षमाः। ४६। श्रारामारोपशरतास्तषागपरिरस्षकाः । काशथारकूपकश्चौरस्मे वे भागवतोत्तमाः ॥ ४७। ये वै तडागकत्तारो दैवसद्मानि कुर्व्बते | गायत्रीनिरताये चते वै भागवतोत्तमाः ॥ ४८ | येऽभिनन्दन्ति नामानि इरेः Jarsfaefdar: | रोमाच्ितथरीराख ते वे भागवतोत्तमाः w ses तुलसीकाननं दृष्टा ये नमस्कुव्वते नराः । तत्ाष्टाङ्धितकणा ये ते वै भागवतीक्तमाः। ५० | तुलसीगन्धमाघ्राय सन्तोषं TAA तु ये। aerate ये च ते वै भागवतोत्तमाः ॥ ५१। ्रायमाचारनिरतास्तथेवातिधिपूजकाः। थे च षैदार्धवक्ञारस्ते वे भागवतोत्षमाः ॥ ५२। # @ कुव्यन्ति पुराकानिद्ति (a) | rt ठष्त्रारदीयपुराणे शिवप्रिया गिवासक्षाः शिवपादार्बने रताः | जिपुष्कधारिषोये च ते वे भागवतोत्षमाः।॥ ५३। व्याहरन्ति च नामानि et: ata eras: # | सद्राचाल््ताये चते वे भागवतीश्तमाः ॥ ५४। ये यजन्ति मादेवं क्रतुभिर्बहदचिचेः। हरिं arp परया amar ते वे भागवतोत्तमाः ॥ ५५। विदितानि ख aretfe werd प्रव्द्न्तिये। WAT गुखभाजो ये ते वै भागवताः Barish ॥ ५९ । fat च§ परमेये च विष्णौ च परमातमनि। PACT प्रवर्तन्ते तै वे भागवताः स्मृताः¶ृ ॥ ५७ । गिवाम्निकायनिरताः पश्चाक्तरजपे रताः| । शिवध्यानरताश्^्ये च तै वे भागवतोन्तमाः ५ ५८। य wae महात्मनः इति (क) (म), षे ait: परमामनः इति (ख)। इरिखि इति (चख)। ते वै भागवतोत्तमाः दति (क), (ख), (ब) | fad च qian इति (ख) (म). (ख)पतके च faeries इराविति पाठः| भागवतोत्तमाः इति (ख), (ग) | पच्चाचरपराश्यद्ति (zw) | oo भिबध्यानपराये ज दृति (क), (ख), (ग); (ख), (म), (ब) TAHT एत- खाश्छोकरादनन्तरं पिदितानोति dt wt (ख) प्के त॒ वच ‘fefeat उब भाला इति पाठो ada | = A =© +t = ॐ प्चमोऽध्यायः | ye पानीयटराननिरता येऽब्रदानरतास्तधा । एकाटशीत्रतरता# ते वै भागवतोल्तमाः ॥ ५९ | गोदाननिरताये च कन्यादामरताञ्च ये | ATH MURATA वे भागवतोत्तमाः ॥ go | ua भागवता विप्र कैचिद्व प्रकीर्तिताः | मयाऽपि गदितु' थका नाव्दकोटिशतेरपि ॥ ६१। aaraafe fata सुशीलो भव सर्व्वदा | सर्व्वभूताश्रयो दान्तो AAT ध्मपरायणः§ ॥ ६२। छनर्युगान्तपय्य न्त॑¶ धम्यं सव्ये समाचरन्‌|| | * एकाद्शौत्रतपराः इति (ख)। Tt कन्धादानरतासथा दति (ग)। ‡ (3) पलकं एतष्डोकखानेऽन्बदरेव जकदयं वर्तते- मग््रानसाख ARM मदक्रजनलोलुपाः। मनत्रामशवखासक्षास्ते वै भागवतीत्तमाः॥ दहनाऽत किञ्चन darn ब्रवौम्वहम्‌ | AR यत्र वर्तने ते वै भागवतोत्तमाः ॥ (ख) पुरक warner इव्यादोक varies: dat वत्ते; (म) yaw तु एतणा- देषिकाष्छीकादनन्तरं भात्वदिव्यारभ्य तुलसौमनयमिव्यायनाः सव्व War: परितः, aay वहनेव्यपिकः ste: | § सव्यैभूतदयाभौलो wiatquay: sft (ख) | ¶ oo: सर्गानपर्व्यन्तमिति (a) | ॥ WT सम्यक्‌ सम।चर इति (ख), (a) | go बष्न्नारदीयपुराखे पञ्चमोऽध्यायः | मस्ृ्तिध्याननिरतः परं निर्ष्वाणमाप्रुहि ५ ५२ । एवं खकर्डपु्स्य भक्स्य करुणानिधिः# | इति cat वरं टेवस्तचेवान्तरधीयत ॥ ६४ | मार्कष्डेयो महाभागो हरिभक्तिरतः सदा | चचार परमान्धम्ानियाज विषिवखान्‌ ॥ ६५। शालग्रामे ARTA स तताप परन्तपः | तद्यानक्षयितायुखु परं मिर्व्वाणमाप्तवान्‌ ॥ ९५ | तस्माख्नन्त॒षु wag दितज्दइरिपूजकः। खितं मनसा यत्तु तत्तदाप्रोत्यसं ययम्‌ | ६७ | नारद उवाच | सनत्कुमार यत्पृष्टं aaa गदितश्मया | umaataateray किमन्यच्छरोतुमिच्छसि§ ॥ ac | इति Stawarcela पुरारे पश्चमीऽष्यायः। [म करचाब्बधिः इति (ख) | तताप परमन्तपः इति (क), (ख), (ग), 19 afa ary ) निव्यारं परमापबान्‌ इति (घ) | जिमन्क्रोतुमडसि इति (ग) | COO +> वनैः दै अघ षष्ठोऽध्यायः | सूत उवाच | भगवद्रक्लमाहासरप अला प्रीतो सुनीष्वरः | सनत्कुमारः पप्रच्छ नारदं मुनिसत्तमम्‌ ॥ १। सनत्कमार उवाच | चेज्राणासुत्तमं शेवं तीर्धानासुन्तमोस्तमम्‌ | परया दयया त्यं ब्रूहि दैविं सक्षम ॥ २।४ नारद उवाच | TY ब्रह्मन्‌ परं Tw सरव्व॑सम्मत्करं शभम्‌ | दुःखप्रनाथनं ge सव्वपापरं WHA} ॥ २। खाव्यश्च सुनिभिर्नित्यं दुष्टग्रनिवारणम्‌ | सर्व्वरोगप्रथमनमायुवैचै नकारणम्‌ ॥ ४। चे्ाणासुत्तमं Bip तीथा नासुन्तमोत्तमम्‌§ | गङ्गगयसुनयोर्योगं वदन्ति परमषंयः ॥ ५। एष ale: (ख) gaa नाति एतद" (च) Fae नालि | (ख) प्तक gene शभनिव्यख स्थाने श्रुतमिति परां saya wea दुःखप्राशननिति az: 1 (ख) gaa खचाकामधिकं चेत्रनिति ais: | Mairmgqna we सेाकाप्रुतमोत्तममिति (क) yauarafed ge Mata तथोत्तमनमिति (a) t QR Bt + ॐ हडव्रारदीयपुराणे सितासितोदकं ete बद्मादयाः सव्व॑हेवताः। मनुयो WATT सेवन्ते पुख्यकादविणः# ॥ ९ | TET पुष्यनदी श्रेया यतो विष्णुपदोद्धवा | रविजाः यमुना ब्रह्मन्‌ तयोर्योगमरुत्तमम्‌् ॥ ॐ | समृ तास्ति नाशिनी गङ्गा नदीनां प्रवरा शभा, सबव्ब॑पापश्चयकरी सर्व्वोपद्रवनाथिनी ॥ ८ । यानि Quarts पण्यानि समुद्रान्ते महीतले । तैषां yaad Sat प्रयागाख्यं महामुने ॥ € 1 इयाज वेधा ava खपितामहमय्युतम्‌ | तथा च सुनयः wal चक्रुख विविधाकखान्‌ ॥ १०। सव्वैतीथांभिषेकाणि यानि gearfa तानि 2 । गङ्गा विन्दभिषेकस्य कलां नादन्ति षोड्गीम्‌ ॥ ११। गङ्गा गङ्गेति यो ब्रूयाद्योजनायुतदूरगः । frqua सोऽपि पापेः§ किमु aeration: vee | वसन्ते yuaifew शति (7) | विरना इति (ख), (ग), (घ) | अनयोयें(गस्तुत्तममिति (घ) | waar’: इति (घ) । fan इवि (a) | षष्ठोऽध्यायः! | विष्णुपादोहवा देवी वि्वेश्वरसमीपगा# | संसेव्या afafufea: का स्यादन्योत्तमा नदी ॥ १३। aaa ललाटे तु धियति येन wear: 1 waa aa चिरसि विधोरधैच् धारयेत्‌ ॥ १४। यग्बक्गलं ALG दुक्ञेभं सुक्ततासम नाम्‌ | सारूप्यदायकं विष्णोः किमस्माकष्यते परम्‌ ॥ १५। यत्र च्ाताः;§ पापिनोऽपि सर्व्वपापविवलिनिताः। aefearaarest: प्रयान्ति हरिमन्दिरम्‌¶ ॥ te | aa खाता HET: पिढमाढठङलानि तु| | समस्तानि Tater विष्छलोके aya ॥ १७ । ` स खातः सर्व्वतीर्धेषु गङ्गां सरति यः Ter | guaag wag खितवाव्राव संशयः ॥ १८ । एतदद्ं (ग) पलक afi | sqaraat इति (क), द्यक्लतात्मनानिति (ख) | किमवाऽन्यद्ब्रवीम्वहनिति (@) | खात्वा इदि (च) | परमं we इति (ख), (ग)। || कलान्विता इति (घ) । hh OP +t गवी । । ee सुहख।चि इति (a) | 44 स mara) न ena: (a) | ६२ és हद्दव्रारदीयपुराणे aa खातं नरं दृष्टा पापोऽपि खगंभूमिभाक्‌* । यदङ्गस्परशंमातेख देवानामधिपो भवेत्‌ ॥ १८ | Tyas मस्तके VAT जटाजूटधरो भवेत्‌ । देहे तु लेपनं war शिवसात्रिष्य॑ग्माग्रुयात्‌ ॥ २० । cesta पापिनो यान्ति यश्ृदाद्धितमस्तकम्‌। यत्पश्यन्ति मशामानस्तददिष्णोः परमं पदम्‌ ॥२१। तुलसीमूलसंभूता ह रिभक्तपदोडवा्थुः | WHAT च SRG नयत्यच्युतरूपताम्‌ ॥ २२ । गङ्गा च तुलसी चेव हरिभक्षिरचश्चला | Taga नृणां भक्तिधंगप्रवक्ञरि ५ २२ । ACUI: पद सम्भवा खद्‌-§ गङ्गोद्वा चेव तथा तुलस्याः । मूलोहवा चेव तथा च भक्ति रेषा नयत्या हरेः पटं यत्‌ ॥ २४। कदा WAI wet कदा पश्यामि तामश्म्‌ । भगुतापौतियो नित्यं सर विष्णुपदमश्चुते ॥ २५॥ पापिनः खममानिनः इति (ख)। स।ङ्प्यं इति (ग) । Cr नैन + छ खल पाददत्तिक्रा इति (ग)। (ख) yaa यस तात wo भक्तिः स Gates पापनुत्‌ wafeary ada | षष्टोऽध्यायः | ६४ गद्या महिमा ब्रह्मन्‌ ब्ध वर्षशतैरपि | वहं † न यक्वते विष्णुः किमन्धर्बहइभाषितेः । २६। WE माया ATMA मोयत्याश सत्तमाः | यतस्तत्ररकं याति गङ्गानाजि faa सति॥ २७1 संसारपाशविच्छेदि गक्नानाम प्रकीर्तितम्‌ | तधा तुलस्यां भक्तिख इ रिभक्तिप्रवकरिरुः ॥ xc | सक्षदु्चरते यसु WAHT गङ्गेति मानवः। सर्व्वपापविनिश्यक्षो$ विष्णुलोकं समश्रुते । २९ । योलनत्ितयं ag apt यामीति गच्छति | सर्व्वपापविनिग्यक्षः स्व्व॑लोकाऽपिपो भवैत्‌¶ ॥ Ro | सेयं TET महापुण्या नदीनां प्रवरा श्भा|। भेषादिषु च मासेषु पावयत्यखिलं जगत्‌ ॥ Re | गोदावरी भीमरथी क्ष्णा tat सरखती | तुङ्गभद्रा च कावेरी कालिन्दी बाहुदा तथा ॥ ag वर्वशतेरपौति (ग) | म अक्षते विखुनाऽपौति (म) | इरिकौततिप्रवक्तारि इति (aq) | ख aaqrafadm इति (म) | सूर्यलोके aviad इति (ख) मदौ रभ्वा प्रविश्छ वै इति (ख), (ग) | = अदि OF कैन्नैः =+ & वषत्रारदीयपुराशे tract ararel यतद्रुखु दिलो्तमाः | एवमादिषु waig मदीषु सततं खिता + १२। २३। या पुख्छतिषयः परोक्षाः थाखषु सुनिभिर्हदिंजाः | ATS CHATHAM सा पावयत्यखिलं जगत्‌ ॥ ३४ | यथा स्वगतो विष्एर्यथा विष्णुपदं दिनाः । तथेयं व्यापिनी wer सर्व्वपापप्रशाथिनी ॥ ३५। अष्टो THT जगद्वात्री ज्ञानपानादिभिर्जंगत्‌ | gatfa पावय्येषा म कथं सेव्यते भिः ॥ ३६ । ती्धानासु्तमं ate चेव्रायाख्च तधोन्तमम्‌† | वाराणसीति frend स्व॑ देवनिषेवितम्‌ ॥ ₹७। गङ्गगयसुनयोर्योगो RAMA Wawa: | Te दशंनमाजेषड नरा यान्ति परां गतिम्‌ ॥ १८। मकरस्ये रवौ गङ्गा जलमाश्रव्यवखिता | gate ज्ञानपानादोर्नयतीन्द्रपदंथुः जगत्‌ ॥ ३९ | यो wet भजते नित्यं wed लोकशङ्करः | farett कधं तस्य महिमा परिकीर्त्वते ॥ go | हरिरूपधरं fay शिङ्कृरूपधरो wfc | दषदप्यन्तरं नास्ति मेदद्नत्यापमञ्रुते । ४१। e सम्येपापविनादिनौ इति (ग), shear पापनाशिनी इति (ख) | † Garerquarar इति (a) | ‡ नयवौद्धपुरं इति (क, ग), परौ एति (ख) | अथै op ¬ + 98 ` षष्ठोऽध्यायः । भरमादिनिधने 22 हरि शङ्रसं्रिते# | ्रन्नानसागरे मग्ना मेदं Heater पापिनः ॥ ४२। यो देवौ जगतामीणः कारणानाञ् कारणम्‌ | युगान्त जगदच्येतदुद्ररूपधरोऽव्ययः† ॥ 8१। wat वे विष्णुरूपेण पालयत्यखिलं जगत्‌ | ब्रह्मशूपें खजति aces खयं हरिः ॥ Bs | हरिशद्कर्योर्मध्ये ब्रह्मणथ्ाऽपि यो नरः। मेदल्लब्ररकौं YER यावदाचन्द्रतारकम्‌ ॥ ४५। हरं हरिं विधातारं यः पश्येदेकरूपिणम्‌। स याति परमानन्दं यास्त्राणामेष निर्णयः ॥ ga | योऽसावनादिः Baw जगतामादिल्लहिभुः§। नित्यं सतिहितस्तत्र लिङ्गरूपी TAT: ॥ ४७। काशी विश्वेश्वरं fay ज्योतिलिंङ्गः तदुच्यते । dt cer परमं जच्यीतिराप्रोति ममुजोत्तमः ॥ ४८ | शिलाख्दारुपाषाणलेख्यजा¶ BaTaar | farersrgqaansta तजर afafeat हरिः ॥ ve । अनादिनिषनौ at इरि्डरसंच्रितौ इति (ख) | saa: इति (ग)। vee maura (ख) gas wife | ae: इति (ख)। शिलाबद्धातुपावाक्लेद्यना इति (ख)। qs | ह, हद्वारदीयषुराशे तलसीकाननं यज ay पद्मवनानि च। पराख्पाठमं ay तज afafecdt whe ॥ ५० । यो वदेखततं भका पुराणानि दिजोत्तमाः | भ्रामाधं वा परार्थः वास इरिर्नाष्र संशयः ॥ ५१। WHAT मनसा वाखा यो विष्णुं भजते सदा | fat ot पूजयेतरित्यं aw afafect wht: yun | guwdifwarrer हरिरित्यभिधीयते। aafel getat vat wera दिने दिनै ॥ ५१३। घराख्ववशे भक्तिगेङ्गाज्रानोपमा war | तदक्षर च या भक्तिः सा प्रयागोपमा खृता॥ ५४। पराेर्ध्कवनेर्यः; समुचरते जनम्‌ । संसारसागरे मग्नं स हरिर्मां daa ॥ ५५। नासि गङ्गासमं ate मास्ति माठसमो गुरः | नास्ति बिष्छुसमो देवो§ नास्ति तच्छं गुरोः परम्‌ ॥ ५६। @ पुराकपठननिति (ग), एराखववखमिति (a) | † weed xfs (aq): ‡ guwehaqay वः सप्दरते ary | GarTcaray मप्रान्‌- दति (म) yaaa भ इविप्रः are: | § गाति विकी: परो Fa: इति we) | षष्ठोऽध्यायः | ९९ यथा वैदः# परो मनवो यथा खालाधिदेवता। यथा परं धनं विद्या तधा THT परा BAT ॥ ५७। वर्णानां ब्राह्मणाः शेष्टास्साराणां म्लौर्यधोत्तमः | यथा पयोधिः सिन्धूनां तथा गङ्ग परा समृता wus नास्ति art: परो बन्धुनौस्ति सत्यात्परन्तपः | नास्ति मोलात्परो लाभो नास्ति गङ्गासमा नदी ॥ ५९। WHETAT: परमं नाम पापारश्यदवानलः। MATT गङ्गा तस्मासेव्या WIAA: ॥ go | गायत्री जाहृवी चोभे सब्वैपापरे स्मृते । एतयोभक्तिषीनो यस्तं विद्यात्पतितं दिजाः ॥ ६१। गायन्री छन्दसां माता लोकस्याऽस्य च जाङवी | उभे ते सव्वपापानां नाश्कारशतां गतै ॥ ६२। AA प्रसन्रा WIAA तस्य गङ्ग प्रसीदति | विष्णुभकतियुते ते तु सर्व्वकामा्धंसिदिदे। ag | धश््रार्धकाममोक्षाणां MASA निरण्लने | सर्व्वलोकानुग्रहारथं प्रवर्तेते महोत्तमे ॥ ६४। अतीवदुलंभा गृणां गायती जाहृवी तथा | तवैव तुलसीभकिहेरिभक्तिख साविक्तीँः ॥ ६५। * यवाभादः परो मनः इति (ख), (4) 4 + facet इति (ग)। ‡ भात्रती xfa (ख)। Cys हड्त्रारदीयपुराशे अदो गङ्गा महाभागा स्मृता पापप्रणाथिनी । इरिलोकप्रदा eet पीता सारूप्यदायिनी ॥ ag | aw WaT नरा यान्ति विष्णोः पदमनुत्तमम्‌ | खातापीता च परमा वरमोचप्रदायिनी ॥ got नारायणो जगद्ाता वास॒देवः सनातनः । ` मङ्ानामपराणान्तु वाच्कितार्यंफलप्रदः ४ ६८। गङ्गगजनकशेनाऽपि यः fam मनुजोत्तमः | सर्ग्वपापविनिगयौक्षः प्रयाति परमं पदम्‌ ॥ ६८ । यद्िन्दुसेवनादेव सगरान्वयसभ्भवाः । विज्य राचसं भावं प्रयान्ति परमं पदम्‌ ॥ ७० | इति ब्रौहड्त्रारदौये gas षटीऽष्नायः। ` —>@-e— न परमीजःप्रदाभिनौ इति (ख)। † wares द्रति (a) | { उानराखल ते gar: इति (a) | @@5 ~+ =+ च शय सप्रमोऽध्यायः। ऋषय AY! | कोऽसौ राशसभाषेन मोचितः Tass | सगरः कतमो राजा AT जातो सुनीणष्वर॥ १। भगीरधस्तत्वलजो गङ्गामाहृतवान्‌ किल | सूत तसर्व्वमस्माकं विस्त रादक्षुमद्टं सिग" ॥ २। सूत उवाच | खृणुष्वखषयः स्ववं मारदेन प्रभाषितम्‌ | सम्यक्‌ सनत्कुमाराय गङ्गामाङहासयसुत्तमम्‌ ॥ ३ | सर्व युयं महाभागाः छतां मात्र संशयः । यतः प्रभावं गङ्गाया भक्तितः योतुमुद्ताः ॥ ४। ATSTATAAGP यस्वा गङ्गायाः FRATHATT | दुर्लभं प्राहरत्यन्तं मुनयो ब्रह्मवादिनः ॥ ५। TOA सगराम्वयसमु्तमम्‌ | गद्गगजनलाभिेकेण गतं विष्णुपदं यधा$॥६। सगरान्वयः इति (क) | ware swale इति (क) । areraracefafa (ग) | तथा इति (ब) ७२ वषन्रारदीयपराशे भासीद्रविङुले ura बादाम ठकाकमजः | बुभुजे एथिवीं सव्वं watat धर्मतत्परः ॥ ॐ | ब्राह्मण्याः WAT वेश्याः शूद्राखान्ये च जन्तवः | पालिताः खस्थे वथः तख्मादादुरविंश्ाम्पतिः§ ॥ ८। इयाज सीऽण्बभेधान्वे सपहौपेषु सप्ततिम्‌¶ । अतपं यसुराग्सर्व्वाम्‌ गरे माल्यादिभिर्हिंजाः wet ata नीतिशास्त्रेषु व्यजेष्ट परिपयिनंः। At कता्धंमामानमनन्धसुपकारिणम्‌ | ॥ १०। वन्दनानि मनोन्नानि भगुलिम्परबरः##+ सदा । विभूषणानुपपस्कुव्वंस्तद्राद्रे सुखिनो जनाः ॥ ११। WAST एधिवी फलपुष्पसमजिता। ववषं afe Stapp काले काले सुनीष्वराः ५ १२। बाहइनामा इति (म) । ayia: इति (ख), (ग)। खखभूल्येव इति (ग) | तथ्माद्वाड्बिजाम्यतिम्‌ इति (क), तात्‌ प्राहरबिंाम्यतिम्‌ इति (म) । इयमेधान्‌ wad’ व सपद्ौपेन खप्ततौन्‌ इति (ख) | ॥ भमन्धत परावखभिति (च), अनल्यातपवारकं इति (ख)। पाठखाल्नाद्याग Ah oo th > @ सम्यक सङ्गच्छते । | oo अनुखिप्य इति (घ), चन्दनानि मनीन्नान्बनुखिन्पेरम्‌ इति (म) | tt Sq: शति (क); (ख) पख्कं Gaeqer इवबरईतीऽमन्रम्‌ ऋषयषातपम्‌ aly vad waa | सप्तमोऽध्यायः | ७३ मनो दधुनाऽपराधे प्रजा धर्मेण पालिताः। ऋषयातपन्‌ ATY निष्पृत्यूहेन सब्वदा ॥ १३ । सव्वंशास््रार्थतश्वन्नः AAT: WANT | TAR महाभागां समानानुरतिं गुणाम्‌# ॥ १४। एकदा तस्य रान्नो वे सर्वसम्पहिनाशक्त्‌ | शरहद्कारो ALTAR सास्यो लोभटेतुकः ॥ १५। TE राजा समस्तानां लोकानां शासको बली | मयाऽकारि क्रतुचयो मन्तः पूज्योऽसि कः परः ॥ १६। अहं विचक्षणः खीमाच्िताः सव्वं weraa: | पाता समस्तदीपानां विखजिच््छित्तका गुणी ॥ eo अहृद्यारख्ितो यस्तु रिता शिक्षको गुणी | वैदषैदाङ्गतस्वन्नो नीतिथास््राथेकेा विदः । १८। TANT व्या तेष्व्य्यो मत्तः कोऽन्योऽधिको विभुः | एवं तस्य महीपस्य weer विमोहजः | नाशहेतुः समस्तानां सम्मटामभवस्मुने | १९ | — © समानां नवतिं gery इति (क), acart सडखाखं समानां नवतिं quia afa (म)। + कीऽपरः इति (ग) 1 ‡ सभ्यदामभवन्धुने इति (क), (ग)। § wed (घ) पुस्तकं नाति | q अन्रय्यद्रति(ग)। 10 ७४ ब्व्ारदीयपुराशे weet: खित oy तत्र कामादयो भ्रुवम्‌ | येषु खिषैषु स नरो विनश्यति न संशयः + २०। यौवनं धनसम्यन्तिः प्रभुत्वमविषेकिता | एकेकमप्यनर्घाय किसु we चतुष्टयम्‌ ॥ २१। असूया मती जाता सव्वलोकविरोधिनीै | -खटेशनाभिनौ पापा सब्वैसम्परहिनाभिनी ॥ २२। विवेकष्टीने पुरषे यदि सम्पद्मवर्तते | भ्रतीव Tear श्रेया तटिनी शारदीवसा॥२३। भसूयाविष्टमनसां§ यदि सम्पग्मवन्तंते | -तुषाम्निवायुसंयोगभिव जानीष्वसुलमाः¶र ॥ xs ||| असूयोपेतमनसां दम्भाचारवतान्तघाश# | परषोक्तिरतानाख् TS नेह TTT च ॥ २५। * एषु छखितेषु इति (ख) | # अविवेकषता इति (ख), (4) | ‡ सखाऽसूया सुमहतो लाता खोकबिरोषिनी xfs (ख), तखाऽव मडइतौ नाता सम्यखीढविरोषिनौ शति (a) | ६ असूबाविरटमनमसि इति (a) | क॒ नानौत सत्तमाः दति (a) | || (क) पके gun: drat मालि। ee दन्भाचाररतात्मनां इति म) | सप्तमोऽध्यायः I OY भस्याविषटमनसां सदा निष्टरभाषिखशाम्‌ | प्रियावा तमया वाऽपि बान्धवा वाऽप्यरातयः॥२६। याखयां क्रते नित्यं समीख च परचियम्‌ | सर्व्वसखपक्तच्छेटाय कुठारो नाज सं्यः# ॥ २७ । यः खथेयोाविनाशाय gored बरा यदि। सर्व्वेषां ओयसां care क्षर्व्याश्मत्सरं सदा ॥ २८। भिजाऽपत्यग्डहसे्रधनधान्ययथःसु च | हानिभिच्छनब्ररः कुधादसयां सततं feat: ॥ २९ । ` अध तस्य खिरापद्यादखयाविष्टचेतसः | हेहयास्तालजद्धाख बलिनेाऽरातयेाऽभवन्‌ ॥ ३० । यस्यानुकलः TA: सौभाग्यन्तस्य वैते । a ua विमुखा यस्य सोभाग्यन्तस्व हीयते॥ ae | ATACTATS पौजाख धनघान्यग्टहादयः। यावदीचेत लद्मीथः क्षपापाङ्गेन WHAT: ॥ ३२। अपि सूखान्धबधिरजद्ाः शूराऽविषेकिनःषः । are wafer fara: afaart माधवेन ये॥. ३8 | 9 स्नस्वहचष्देदायकुठाराले 7 dng: xfs (a) | + सर्वेषां Faqat ew sf (ख), (4) 1 ‡ नङसूयाऽबिेकिनैः इति (a) aia मूर्खाशवधिरेलादि daw (ख) पशके aif | Og ह्त्रारदीयपुराशे सौभाग्यं यस्व हीयेत तस्याऽख्यादिदुर्गु शाः | भवन्ति asa सन्दे जन्तुदेषोऽविेषतः was | ra कस्याऽपि यो हेषं कुरते मूदृधीन्नरः। तस्य सर्व्वाणि नश्यन्ति श्रेयांसि मुनिसत्तमाः ॥ ३५ i saat वर्त॑ते यस्मिन्‌" ae fry: wees: | wer Satfa सर्व्वाणि विनश्यन्ति ततो ध्रवम्‌ + १६ । विवेकं waved श विषेकाऽगुजीविनः | आपदः सम्भवग्येव अरहहगरं त्यजेत: ॥ ९७ | TEE भवेदस्य तस्य नाथेाऽतिशेगतः§। WATT अहदनरमनुगच्छन्ति ये FLAT: ॥ ३८ | असूयाविषटमनसस्तस्म TH: परेः Ty | भायोधनं घोरमासीग्मासभेकं निरन्तरम्‌ ॥ ३९ | टये स्तालजङ्ेख रिपुभिः स पराजितः | सजायो विपिनं भेजे ससा waefied: ॥ go | तेरेव रिषुभिस्तस्व भार्य्यायां विबुधोत्तमाः | SM गरा महाघोरे गभभस्त्चाम भीरुभिः ॥ ४१। तखाऽसृथादवीऽगुखाः इति (ष) 1 aw द्रति (4) | अविवेकः खनौविनं इति (ख), afataramfaat इति (a) 1 तख am: दितीऽग्रतः इति (ख) | ot = भैः सप्तमोऽध्यायः | स बाहः सदिति दुःखी भन्तव्वैतया च भावया | वनादहनान्तरं गच्छत्रीव्वाश्मपदं ययौ ॥ BR I निटराघतापितो बाहः पादवायतिदुःखितः। सकर विलपंस्तत्र चुत्तामस्तुषितोऽभवत्‌# ॥ ४१। CAAA तया युक्तो AHA भाया सह । Tard परमां तुष्टिं AA SET महस्सरः ॥ ४४। रसूयोपेतमनसस्तस्य भावं fatter at | सरोगता विदद स्ते लीना्ित्रमिदं जगुः ॥ ४५। अष्टो कष्टमसौई नुनं पापकमा समागतः | विशध्वमण्डजा वासभिव्य चस्ते विहङ्गमाः¶ ॥ ४६ । ्रसूयोपेतमनसं तं दृष्टा FART: खगाः| | ्रह्ोऽसूर्यां कष्टतरा धिग्जगत्कष्टेतुकौ म्‌## ॥ ४७ | सोऽवगाह्य सरो भूपः Aral पीला जलं बह) way कार्ण विलपन्‌ qearay विपिने चरन्‌ इति (ख)। निरौच्यवै दति (7) | सौगादित्रमिदं महत्‌ इति (ग), नौतादिव्रमिदं avy इति (ख) | अहो ननं दति (क), (च) | वासमिदम्‌ चुरविइद्मा इति (ख) | fort sfa (7) 1 अनै Ratgutq एति (ग), fanatavgarg प्ति (SB) | +t gy: इति (म) | = ff 6 + + > ‘9'9 OG बष्त्रारदीयपुराशे हचमूलं समाचित्व सभाः weet खमम्‌ ॥ Bs | तस्मिन्‌ बाहौ वनं याते तेनेव परिर्िताः। दुगे शान्‌ संगखग्यास्य$ भिग्धिगित्ववदन्‌ जना; ॥ ४९ । योवाकावा गुशी we: सर्व्वन्लाष्यतरा feat: ip सर्व्वसम्पव्मायुक्ताऽप्यगुणी निन्दितोजनेः ॥ ५० | अाऽकीत्तिंसमे zafag लोकेष ने षाम्‌ | तथा कीर्तिंसमा माता fry Atay AT दृशाम्‌ ५ ५१। यदा बाडरव्वैनं यातस्तदा तद्राष्गा AAT: | सन्तोषं परमं याताः खरिपौ निहते यथा¶ृ ॥ ५२। निन्दिता बाइजे बाम तवल्कानने खितः । न हन्ति कमपयथोा लाके विबुधसत्तमाः ॥ ५१२। नाख्यकीर्तिखमो खल्यर्नास्ति क्रोधसमे रिपः | नास्ति निन्दासमं पापं नास्ति मोहसमं भयम्‌| ॥ ys | $ ततोऽगुकान्‌ संमक्य्यद्ति (क), ततीगुशानसंनश्च इति (9) | t+ एष द्लीकः (a) gare arf | योऽगयखौ निन्दितीनमैः इति (a) | § (ष) पसक ङभवन्र वी इचाभिति पादो वत्तते, सतु भानत एष | (ख) yaa qué नालि garde aaerfafa aa ¶ (ख) yaa खरिपो विगते मथा इतिपाठः। वचर जन इति ufatae एकदचनान्तः | ॥ मीहषमो रिपुः इति (ख) । Ah OD कनै + क सप्तमोऽध्यायः | oF मास्यसयासमाऽकीसतिं TT कामसमीऽनलः। मास्ति रागसमः पाणे नास्ति सङ्गसमं विषम्‌ ॥ ५५। एवं विलप्य बहधा बाहरत्यन्तदुःखितः | ली शादो मनसस्तापाददभावमुपागतः ॥ ५६। गते बहुतिथे काले ग्रौव्वाश्रमसमीपगः। स वाहव्या धिसंयुक्षो† ममार सुनिसन्तमाः ॥ ५७। तस्य भायातिद्ुःखात्चां गभिंखी fart वने। विलप्य बहधा तत्र THAT मनोदधे ॥ ५८ | आनीय सा ततस्तिन्धान्‌इ चितां छलाऽतिदुःखिता। श्राराप्य पतिमारोादढुं खयं समुपचक्रमे ॥ ५९. | एतस्मित्रम्तरे धी मानौव्वस्तेजोनिधिर्मुनिः¶ृ | एतदिश्नातवाग्सव्वे परमेश समाधिना i got भूतश्च वन्त॑मानच्च भावि चाऽपि सुनीश्बराः। गताऽसूया महातमानः TIAA न्रानचन्ुषा ॥ ६१। तपीधिस्तेनसां राथिरी्ववैः gaat aft: | पाप sf (a), (ग)। waifafade: इति (a) | fat faa बहुधा इति (ख), (ग) । ततसेषां इति (चख), (ग) । निषिरिजः इति (ख) | ठष्टब्रारदीयपुराशे प्राप्तवां स्तरसा% साध्वी aw बाहप्रिया खिता॥९२। चितामारादुसुद्युक्षां at eet मुनिसन्मः। प्रोवाच ध्कमूलानि वाक्धानि विबुधष॑ंभाः॥ ६३। अट पिरुवाष्व । राजवर््यप्रिये साध्विमा कुरष्वातिसादसम्‌ | ` तवीदरे चक्रवर्तीं wae fe तिष्ठति ॥ ६४ | o+-——/_- 6 बालापत्याश्च WHAM श्रदृटक्टतवस्तया | रजसखला TWAGA Arerefer चितां शमे । ey | बरह्महत्यादिपापानां परोक्षा निष्कृतिरत्मैः । दम्भस्य निन्दकस्याऽपि yuna न निष्कृतिः ॥ ६६ । नास्तिकस्य AAW धर्म्रापिक्लारतस्य च । विश्वासघातकस्याऽपि निष्कृतिर्नास्ति gat ॥ ६७ । तस्मादेतस्महापापं wea नासि भाविनि । तदेतद्‌ःखसुत्पत्रं aa ान्तिभेष्यति ॥ ९८ | इत्युक्षा सुनिमा साध्वी निशम्य तदनुग्रहम्‌ऽ | विललापातिदुःखात्ता fare चरणौ Ba: ॥ ९९ । तपसा इति (क), (a) | (ख) पुढे षिद्वाचखयाने Sts ware इति oz: | अचडहन्तामितिष्ठति इति (क), (ख) | farm तदलुग्रहम्‌ इति (ख), (ज)। सप्मोऽध्यायः | Ge श्रर्व्वोऽपि तां पनः प्रा सव्वे्ास््रार्थको विदः | art tret रजतमये ियमन्धां गमिष्यसि ॥ ७० | मा मुखाश महावुचे* प्रेतं दति Tae: | तस्माच्छोकं परित्यज्य कुरु कालोचितां क्रियाम्‌ ॥ ७१। पर्छते वाऽतिमूखं वा दरिद्र वा Pratt | STR वा यतौ वाऽपि ah: WaT तुल्यता ॥ ७२। मगरे वा वभे वाऽपि wae पव्वैतेऽपि ष । यत्कृतं जग्मुना येन aati न संशयः ॥ ७१ | अप्रार्धितानि दुःखानि यथेवायान्ति देहिनाम्‌ | सुखान्यपि तधा AW देवमज्रातिरिच्यते | og | यद्यत्पुरातनं§ कश्च THAT भुज्यते | कारणं देवभेवाऽ्र नान्योऽख्यौपाधिको जनः ॥ Ov | गभ वा वाख्यभाके वा यौवने वाऽपि ares | warasiq प्रयातव्यं जन्तुभिः कमलानमे ॥ ७९ । हन्ति पाति च गोविन्दो जन्तून्‌ कश्मवथ्खितान्‌। . महामाये शति (क) | पथ्चतेऽपि वास्ति (ग)। nifent ay xfs (ख) | yuma दति (ख) 1 षश्मिति (क), (च) | च्वि OD ++ -+ ‰% 11 GR awarestague WATS TTA हेतुमाचैषु जन्तुषु ॥ ७७ । तस्मादेतन्महुःखं परित्यज्य सुखीभव | कुरु पत्युख कर्माणि विषेकैषु fara भव" ॥ ७८ । ` एतच्छरीरं दुःखानां व्याधीनामयुतैर्युतम्‌ | दुःखभोगम्त्‌फकेयक््बपाशेन यन्वितम्‌ ॥ < | इत्याश्बस्य म हादुचिस्तथा कर्माख्यकारयतव्‌ | त्यक्षयोका च सा तन्वी ववन्दे चात्रवीग्भुनिम्‌ ॥ ८० । किमत्र विं यक्न्तः( परार्थफलकाङहिनणः | नहि gat: खभोगा्े' फलन्ति एचिवीतले ॥ ८१। योऽन्धदुःखानि fawra ayaa: प्रबोधयेत्‌ | सएव frquaat यतः सर्व्बडिते ca: ॥ ८२। अन्यदुःखेन यो दुःखी योऽन्यहर्षेण षितः | सएव लगतामौश्ो नररूपधरो हरिः ॥ ८१ | afta: रुतानि शास्त्राणि सुखदुः खविसुक्षये¶ । सर्व्व॑षां दुःखनाशाय यदि सन्ता|| वदन्ति हि ics | * प्रमादं Coa इति (ब), wa चारोपमन्यन्रा इति (ख)। + wae (घ) gam aie म स॒खतीषमहत्बं इति (घ), gd ie महतं कर्काप।रौन तत्पर इति (ख) । § @ खन्तः इति (क), (घ)। q म खदुःखविद्धुशये इति (क) । ॥ wafer fe xfer (a) | सप्तमो ऽध्यायः | Ga यतर सन्तः प्रवर्तन्ते तवर दुःखं म वाधते | ANA यत्र मार्तण्ड; कथं तत्र तमो भवेत्‌# ॥ ८५। इत्येवं वादिनी सा तु खपत्युखोत्तराः क्रियाः | प्रचकार सरित्तषीरे सुनिषोदितमागंतः¶॥ र्द।. तस्मिश्रुनौ शवे ce स राजा देवराडिव | ज्वलदहिमानकोरीथः प्रपेदे परमं पदम्‌ ॥ ८७ | कलेवरं वा ARH तचुमखाऽपि§ सत्तमाः | यदि पश्यति gure स याति परमं weqq acc महापातकयुक्गो वा युक्तो वा सर्व्वपातक्तैः। परं पठं प्रयात्येव महड्धिरवलोकितः ॥ ८९ | पत्युः कतक्रिया सा तु TATAATS FA: | चकारानुदिनं तत्र शरुषामादरात्पराम्‌|॥ ९० । ति श्रीहडत्रारदोये पुराखे सप्तमीशध्यायः। ननि @ @) 9 क (ख) Fas इत्यतः च्लोकादनन्तरं सूत उवाच इति पाठी ada । अकार तत्सरित्तौरे इति (ग), चकार सरितलीरे इति (a) | सुनिचोदितमानसा इति (ग)। सद्ुमखाऽपि ति (ग)। ¶ृ Viale: (क) पुलकं नाति । (ख), (म) पुलक्यीरषश्नीको मडापातक- gal ञत्यादि serena ema | ॥ एष ale: (क) पकं नाल्ि। परम्‌ इति (ख), (7) | or ++ ~ % अयाटमोऽध्यायः | सूत उवाच | सां तस्यालुदिनं चक्रे एयुषां भक्तिसंयुताम्‌ । भूलेपमादिभिः सम्यक्‌ साध्वी सद्वावसंयुता। १। गते बहुतिथे कारे गरे सहितं gaz! लेभे FUARs काले शचूषागतकल्पषा ॥ २। ww aagtaats fa विषं न निवारयेत्‌ । a ददाति शभ fa at नराणां मुनिसम्तमाः।॥ २। ज्रानाज्नामक्लतं पापं यच्चाऽपि कारितं परेः | AMS नाथयत्वाश् परिचया मदहामनाम्‌ ॥ ४। लष्ोऽपि याति पृज्यलं सव्सङ्ाख्गतीतले । कलामाज्ोऽपि waa: Tray सीक्षतो यथा ॥ ५। सत्सङ्गतिः waft ददाति fe suit wer! CUTTY च विग्रिन्राः सन्तः पूज्यतमाः सृताः§ ॥ ९ । gwar xfer (ग)। मुखं fal ar ufa (ख), (a) | यचान्त्कारितं परेः इति (a) | पृष्यतरालतः इति (ख), (न)। €> ++ =+ 8 श्र्टमोऽध्यायः। cy रहो ACLU कः समर्थो Bata: | गर्भसख्िती गरी नष्टः सतेष्वपि समाखयः# ॥ ॐ | गरेण सहितं पत्रं दृष्टा तेजोनिधिर्युनिः । जातकर्म CHC ATAT च सगरन्तथा॥ = | gate सगरं बालं मध्षीरादिभिर्मुनिः। तपःप्रभावसम्पन्ेरौर्व्वसेजोनिधिस्तघा† ॥ < । कत्वा चौडादिकम्माणि सगरस्य सुनी श्वरः | शास््राण्यष्यापयामास राजयोग्यानि मन्तवित्‌ ॥ eo | समै सगरं दृष्टा किञ्िदुदित्रशेयवम्‌ः | मन्तरवसर्व्वथस्राणि§ दत्तवाकनिसत्तमः ॥ ११। सगरः शिचितस्तेन सम्यगीर्वेण wean: | बभूव यलवान्धन्वी HART गुणवाग्शुचिः॥ १२। wae: सोऽपि सगरोष सुनेरमितविक्रमः। = अवि woot + क ufaaartea सोऽथ कल्यं कल्यमुपानयत्‌| ॥ १३ । स कटाचिद्ुणनिधिः प्रणिपत्य खमातरम्‌। उवाच प्राच्नलिभूला सगरो विनयाऽन्वितः ॥ १४। सप्सतिसमाश्रयः इति (च), सप्रखपि समाश्रयः इति (ख), (7) | water Anat निधिः इति (ख) | रोमं इति (ख) | मन्त्रवत्‌ सब्वकर््ाकि इति (घ) | was: सीऽपि सगर sfa (क), wae: सीऽपि तचः इति (7) 1 समिर्कुनादिकं साध काले MISTI IY दति (ख) | cE हडव्रारदीयपुराणे सगर उवाच | मातः क्र याता ANIA: Fara नाम तस्व किम्‌# । साऽपि कः सर्ववभेतस्मे यथावदक्ञुमरहसि ॥ १५। पिज्रा विषीना ये लीके जीवन्तोऽपि खतोपमाः | दरिद्रोऽपि पिता यस्य भासते स धनदोपमः ॥ १९। यस्व माता पिता नास्ति gaara न विद्यति | WHET यथा BS: परजाऽमुश्र सत्तमे ॥ १७ | मातः§ पिढविष्ीनस्याप्यन्नस्याप्यविषेकिनः | TIT TUT TH ऋणग्रस्तस्य चैव हि ॥ १८ । TREAT यथा राजिः पद्मष्टीनं यथा ac | पतिष्टीना यथा नारी तधा पिढवियोजितः॥ १९. | weet यधा¶ू जन्तुर्धनहौनो यथा|| णडी | गिशष्ीनं + यथा वेश्म तथा पिढवियाजितः ॥ २० | * aa नाम किम्‌ इति (ख) 1 † शान्ते ख लनलोपमः इति (ख) | | ‡ - (क) पलक च्रीकानामेतेषां खाने सपादैकः चीकी ead, यषा, “ae: क यातो Aare: काले धनदोपमः। यख माता पिता नाति सुखं तज न विद्यते | यषा wen यथा qa: परषाऽपतुव्र सत्तमे |,» इति। यवा बल्यः इति (क) | § मतापिदविौनखेति (ख), (ग)। G कण्हौनो यथा इति (ख)। No wewieit ववा xfer (ख), (म)। oe पष्ड़ीनं इति (ख), (a) | अष्टमोऽध्याय | ॐ हरिमश्िविष्टीनस्त यथा wait मुनीश्वराः | न फलेत मनुष्वाशां तधाऽपिठकजीवनम्‌# ॥ २१ | अखाध्यायो यथा विप्रोऽनातिषेयो zat खडी | दानशुन्धं यधा द्रव्यं तथा पिढवियोजितः ॥ 22 1 aad यधा वाकं मच्विहीना यथा सभाग । तपो अथा दयाष़्ीमं तथा पिदवियोजितः ॥ 22 | गुखीना वधा नारी जलद्ीना यथा मदी | श्रथान्तिदा§ वधा विद्या तघाऽपिढकजीवनम्‌ ॥ २४ | यधा लघुतरोलोक्े मातयाआापरो मरः | तथा पिढविषीनसतु लघुद:ख्यताणितः¶ ॥ २५। सूत उवाच | इतीरितं सुमेनेषा श्रुत्वा निश्वस्य दुःखिता | sifsag यधा ad सव्व तस्मे न्धवेदयत्‌ ॥ rE | * तथा पिटविवीनितः इति (च), (ग) ga gare इरिभकिषिौननु aay waadtac इति पाठो वतते । (ख) पकं स्कीऽधमेवं पठितः ‘eftufafaviarg यथा wat gave: | ग फलन्ति aqeret तथाऽपिटठकन्नौ वनम्‌ a सदहधिहोना यथा समा xf (ख), (ग), (घ) । तथाऽपिदकनौवनं इति (क) | ान्तिहौीना बधा विद्या इति (ख) । दु.खायुतान्ितः दति (ख), (ग)। hn =+ + ण्ट हद्न्रारदीयपुराशे तच्छत्वा सगरः क्रुचः ATSC MATA: । हनिष्यामि frgera: प्रतिनच्नामकरोत्तदा ॥ २७। nefavina पुमधःजननीख्च प्रणम्य सः | प्रखापितः प्रतस्थे च तेनेव मुनिना तदा॥२८। भौव्वाशमादिनिष्ान्तः सगरः सत्यवाक्‌ ET: | वथिष्ठं प्राप्तवान्‌ wiht खवंशस् पुरोहितम्‌ ॥ २८ । प्रणम्य कुलगुरवे§ वथिष्ठसुनये सुधीः | सव्य विन्नापयामास न्नानदष्टया विजानतः ॥ ३०। रिन्द्राऽस्रं वारुणं ब्राह्ममाग्नेयं सगरो कृषः तेनेव सुनिनावापवृ ख्ख्चानुपमं धनुः ॥ ३१। ततस्ते नाऽभ्यनुच्नातः सगरः सौमनस्यवाम्‌ | भाशीभिः प्रेषितः सव्यः प्रतस्ये afore तम्‌ ॥ RR | एकेनेव तु चापेन सगरः परिपनिनः|| | सपुचपौबान्सगणानकरोत्खर्गवासिनः ॥ २२ | क्रोधसंरलखोचनः इति (ग) | इनिष्यामौव्वरातीन्‌ खश्ति (ख), (म), (घ)। प्रदचिकोल्नत्व पुन. इति (क), (ख) सख गुरवे इति (ख) । q aaa प्ुगिना a इति (क)। aw वद्ोपमं uz: इति (ग)। तथाव जवने राप we वलोपमं wafifa (q) 1 ॥ खसूरः परिपविन इति (म), एकत्व दु वाकेन सशरः परिपन्विग इति (ख)। ants + क CASTS: | ee. तचापसुक्षवाखाम्बिसन्तपास्ते WAT: | afuferer: संबस्तास्तवा UST TERT: ॥ २४। afefeaivaura vaftarcfe संखिताः। aqraraay afaqe ware विविष्र्जलम्‌ ॥ १५। NATE AAATST तधा UT महीखतः | तदुखं शरणं जम्मुवं शिष्ठ प्राशलोलुपाः ॥ ३६ । जितचितिर्बाडइषव्रो रिपून्‌ गुङुसमीपगान्‌। चारोर्विन्नातवान्‌ सद्यः प्रपेदे गुङसत्निषिम्‌ ॥ १७ । तमागतं Wyss नि थम्ब सुनिर्वगिष्ठः थरशागतांस्तान्‌ । जातु गिष्याभिमतच् क्त" विचारयामास तदा MRA ॥ ३८। चकार UPA eA रम्बमूरैजान्‌ | WAS MAGA YSU TACHA ॥ ३९ | afasgfaar तेन हतप्राया्िरीख सः | प्रहसन्नाह T सगरस्तं गुरं तपसां निधिम्‌ ॥ vo | सगर उवाच | भोभो गुरो द्राचारानेताव्रच्सि fa gat सर्व्वधाऽखं हनिष्यामि मद्राष्ैहरणोदतान्‌ ॥ ४१। # दकान्वभचन्‌ केचित्‌ इति (क), (च) | + प्राह इति (ग)। ‡ aren इति (म)। 12 te ‘swarcdiagua दृष्टा तु य Saha wires परिपनिनः। स एव Parts हेतुभूतो न सं्यः॥४२।. बाधन्ते प्रथमं WUT ERAT: सकलं लगत्‌ | । त्र एव बलद़्ी नाखेद्रजन्तेऽत्वन्तसाषुवाम्‌ ॥ ४१३ | अहो मायाल्लतं WU खलाः कशछषचेतसः | ATTA ATS ्ावन्छधाग्रबलं बलम्‌ ॥ ४४। दासभावश्च Tt वारस््रीणाख्च सौहृदम्‌ । साधभावश्र सपाशां†' Arena न विष्वसेत्‌ । ४५ । werd कुष्यते पूर्वै यान्दन्तान्दर्थंगरम्‌ Wars । तातरैव दर्भयन्त्याए Safes ॥ ४६ । frat frat get ceed वदन्‌ यया | भतौव wed ated ATRIA तयाऽबलाः§ WBS | Ararat गुरो¶ बसु नीतिथास््रार्धकोविद्‌ः। aya दासभावश्च खलानां मेव freq ॥ ४८ ।. = ~~~ ~ ~~~ अ ६ = awd cfs (a) † extstefa (my _ ‡ wrrenreafeary इति (a) | § (ज) yae craiate "ववा ^तय।* खाने warad “aur” “aay” ada | | 4 बुदठंशु एति (च) | € v भषटमोऽध्वायः । ९ मा कुरुष्व मनःप्रीतिं cha प्रशतिङ्कते | पवलग्बा खलाः RATS HCI जीवमम्‌# ॥ ४९. 1 ` दुर्व्लनं प्रणतिं यातं, में केतवशीलिनम्‌ | दृष्टाश्च भार्य्या विष्छस्तो wa एव न संशयः ॥ ५०॥. मा TA तस्मादेतान्वे गोरूपान्‌ BATAAN AT: । इलैतामखिलाम्‌ थन्‌ तगसादास्मषहौं भुजे ॥ ५१1 वचिष्ठस्तहचः gat मनसि प्रीतिमाप्तवान्‌ । - ` ` कराभ्यां सगरस्याङ्ग स्शत्रेदभभाषत ॥ ५२।. afae उवाच | | साधु साधु महाभाग सत्यमालयई§ न संथयः। तथाऽपि ara: श्रुत्वा परां शान्तिं लभस तत्‌ ॥ ५१३ aaa freat: ya तग्मतिन्नाविरोधिनः। हतानां waa कीर्तिः का समुत्पद्यते¶ तव ॥ ५४ | एधी थ जन्तवः सव्व कनमपाथेन aera: | तथाऽपि पाैर्मिंहताः|| fart तान्‌ हनिष्यसि ॥ ५५॥ e (a) yaa Mest -""मादवं सुमनःप्रौतिं gat प्रशतिङ्ते । भअवलन्बा gut कोपादाहरत्येव लौवनम्‌'?--श्चेवं पठितः | । + welt खजारां इति (म), (ष)। ‡ सव्यान्‌ इति (a) | § weary a aaa: षति (ष)। | i बृ समुत्पद्यते इति (क), (च) 1 | || निहतान्‌ इति (म) 1 वटकारदीयपुराशे Qvg पापजनितः पूर्व्वभेवेनसा इतः | = भामा Wie: Watewrereay farts: ॥ ५९। aatnenniarat Maar हि wert । ` watts देवसूलानि देवाधीनमिदं जगत्‌ ॥ ५७। तख्ाहेवं हि साधूनां रधिता दुटगिचिता | तती mec: किं कार्य्य" साध्यते वद्‌ ॥ uc | शरीरं पापसब्भूतं पापमेव प्रवते । पापन्ुशमिदं WAT कचं इन्त समुद्यतः ॥ ५९. |. भान्ा Weiss Swen Vvifa पोष्ये बुधै; | तस्मादिदं amas पापमूलं न daa: + ९० । -पापमूखं वपुष्न्तुः का कीर्तिस्तव बाज | भविष्यतीति निद्धित्वई§ ताज fea ततः परम्‌ nae | सूत Sars | शति gat qcate विरराम स ata: | VI ऋरख सगरं मनन्द च सुनिस्तदा॥ ६२। पूमथलादिति (क), (च) | wave इति (च) | gia इति (घ) | नििल्वेतान्‌ इति (ज)। om ++ नै ॐ अष्टमो SMITA: | परधाघर्व्वनिधिशस्लस्य TATA महामनः | राज्याभिषेकं लतवाश्ुनिभिः सह सुत्रतेः ॥ १३। भा्यीदयसख्च तस्वासीत्वेशिनी खमतिस्तथा | कौशिकस्य विदर्भसख तनये मुनिसत्तमाः ॥ १४ | राच्चे प्रतिष्ठितं शरुत्वा सुनिरौव्वैस्पोमिभिः। वनादागत्य राजानं TTS खायमं ययो ॥ ६५। कदाचित्स are भाग्याभ्यां प्रार्चितो afr: | वरं दंदावपत्वार्धमौर्व्वा भा्गवमनग्तवित्‌ ॥ ६६ | art: संप्रार्धितस्ताम्यां परमेख समाधिना। क्षेथिनीं स॒मतिखैव teary इषंयस्मुनिः ॥ ६७। । सुमिरुवाच | एका वंशधरं yaaa षडयुतानिष। - tara’ यदभिमतं तदा त्रियताभिति ॥ gt afatagd sa anda विचच्षखा। sar fe मूढा garat वते षड्युतानि au ge | केथिन्धे कस॒तं लेमे अरस मच ससंन्न कम्‌ | सुमत्या षटिपु्राणां THATAATYA ॥ Go | अवावष्यविदः एति (ग)। काश्लपख इति (ग), (4) | हहा इति (ग), (च) | war च यदभिगरितं इति (ग), ware वदभिप्रेतं इति (क)। Co +h ~ ॐ EQ eg हडत्रारदीयपुराशे परसमच्सनामा तु बाललेनाऽपि सत्तमाः | पसमश्सकन्धाखि Garcia: ॥ ७१। त॑ eet सागराः सब्ब श्ासन्दुब्व॑स्चेतसः । ` तद्ालभावकर्ति%* भेने बादुसुतो TT: ॥ ७२ | We कष्टतरा सोके दुज्न॑नानां हि सक्तिः | कारकेस्ताश्यते वह्किरयःसंयोगमात्रत; ॥ ७१ । ` संशमानव्राम तनयो AR वे WaT: | wae gearareal पितामहहिते रतः ॥ ७४ | FAM: सागराः सव्वं लोकोपद्रवकारिषः। अनुष्टानवतां नित्यमन्तराया भवन्ति ते ॥ ७५ इतानि यानि aig watfa विधिषदहिनेः। बुभुललस्तानि watfe निराक्ञतदिवौकसः ॥ ७६ | aaterwa सततं रम्भाद्ष्ठरसः faz: | विमानिताः सागरेस्ते ब॑लात्कारकचग्रद्धेः ॥ Se | पारिजातादिष्क्षाखां gurerera ते खलाः | स््ररीराग्युपस्कुव्व॑खदपानपरायणाः†' ॥ ७८ | भाजः साधवित्तानि सव्वंधर््राननाणयन्‌ । ` fata यो्मारन्धा बलिनोऽत्यम्तपापिनः ॥ ७८ । # तं बाभावकत्तति (a) | † मद्यपानरताः war इति (म) | ` अष्टमोऽध्यायः | ५ एतहष्टाऽतिदुःखात्तां देवा इन्द्रादयस्त ATs | विचारं परमं चक्रुरेतेषां नाश्शेतवे ॥ ८० | मि्ित्व विबुधाः सव्वं पातालान्तरगोचरम्‌ । ` ‘ated विण्छुसह्टशं ययुः प्रच्छवरूपिखम्‌ ॥ ८१ | ध्यायन्तं निर्जलं विष्णं परानन्देकरूपिखम्‌ | प्रणम्य TWARA TLIATATAST ॥ ८२॥। देवा HY: | maenfaa aed त्यक्षरागादिशाशिने | ` मररूपपरिच्छन्रविष्णवे जिष्णवे ममः ॥ ८३ | ममः; परेश्यभक्षाय लोकानुग्रह तवे | संसाराऽरण्यदावाम्िन्नामसम्पत्र ते ममः ॥ ८४ | महते वीतकामाय तुभ्धं भूयो नमो AA: | सागरेदु ःखितानस्मान्ायसख शरणागतान्‌ ॥ ८५ । ` sfa सुतः कपिलर्धिं; सरव्वथांस्रविशारदः। उवाच र्षयन्देवान्यधावत्यरिपूजितान्‌ ॥८६।. ` | कपिल उवाच | — थे नाधरं aca Arh सम्पदायु्र्य्योवलेः | त एव लोकान्‌ बाधन्ते AraTaa सुरोत्तमाः ॥ ८७। 9 war xfs (ग)। + amare, इति (a) | cq हडव्रारदीयपुराशे ` ay बाधितुसुष्युक्षो जनाविर्पराधिनः। तं विद्याश्चव्वलोकेषु पापभोगरतं बुधाः ॥ ce । WAIT मनसा वाचा AMAA बाधते सदा | तं न्ति देवभेवाश arse कार्यी विषारणाः॥ ८९ । भायुःसन्तानतेलोभिर्यः site’ नाशभेष्यति । स वाधति जलनं सर्व्वमिति सन्ती वदन्तिदह्ि॥<०। अहोभिरस्पेरेवाश तेषां नाथो भविद्यति । तस्माहुःखं प्ररित्यज्य गच्छध्वं नाकसुत्तमाः ॥ < | Tye सुनिना तेन कपिलेन माना | प्रणम्य तं यथान्यायं गता माकं दिवौकसः Wer ie भत्रान्तरे तु सगरो वशथिष्ठावेर्महषिंभिः। WI खयभेधाख्यं यत्नं कर्शुमठुतमम्‌ + ८.१ । तं यज्नयोजितं afaaawea gow: | पाताले खापयामास कपिलो ay तिष्ठति wes | गूठृविब्रहयक्रो शग इतमण्बन्तु सागराः | waar बजञ्जसुर्लोकान्‌ भरादीग्‌ aa विसिताः॥ ९५। अटष्टसप्तयस्तच्र पाताले गन्तुसुष्यताः | ` चख्गुफर्महीतलं at लेकेकयोजनं एषक्‌ ॥ ८९ | t ‡ , (१) (९२) एतौ etal क) gad ae: | अहक्बिहबत्रेख fa (घ) | Qe: इति (क), (घ) । अष्टमोऽध्यायः | ` < मृत्तिकां खनितां काञिदख्ितीरे समाकिरन्‌ | एकैकयोजनोब्ुतां प्रत्येकां ते WATT ॥ ९.७ । तद्वारेण गताः स्ववं पाताखं* सगरामलाः | विचेष्टन्ता† हयं तजर ययुः wet रसातलम्‌ ॥ € ८। तज्राऽपश्यकहामानं कोटिसु समप्रभम्‌ | कपिलं ध्याननिरतं afraa तदन्तिके ॥ cet प्रमत्ताः पापमिरताः सागरा अविवेकिनः । सर्वव तै स्सा Ha मुनिं बन्धु समु्ताः§ ॥ १०० | खन्यतां शन्यतामेष वध्यतां वध्यतामिति | RWWA VWATATT इत्यु जुस्ते परस्मरम्‌ ।¶ १०१। WAI साधुवदसौ वकध्यानपरायणः। भाडम्बरमरा AIA Fatt सततं खलाः | || इत्यु ्वम्तो** जसु; कपिलं तै भुनी ण्वरम्‌ ॥ १०२। समस्तेद्द्रियसश्माषं नियम्यालाममासमनि। पश्यन्भुनिवरस्मेषां AKAM ATTA Epp ॥ १०३। 9 पताल्ञेष्तिल्व)। }|©|2).)...CU fate इति wie, विचेटमाना इति ary | अतिपापिनः इति (क)| त॑ पनिं बन्धुद्यताः इति (क) । wae (ध) पुस्तके नालि | एष stay (च) पुलके afer | (क)(म) GUNA: परखं ध्यायते येन ध्यायते परजौ वनम्‌ इत्वचिकमलि | ee Tau: इति (क)। | 44 तत्कशन्नानवाव्रहि इति (क) | h OO ++ > ॐ 13 ec हदत्रारदीयवुराषे भासब्रखत्यव स्तन्तु विनषटमतयौ मुनिम्‌ । Ufa: darearargatyay eee: परे ॥ १०४ | _ परित्यक्नसमाभिसु वान्दृष्टा विख्ितो सुनिः* । CATT भावगन्भीरं लाकापदरवकारिशः॥ १०५। रिग्य्यमदमन्तानां छुधितानाच्च कामिनाम्‌। अशद्खाररतानाश्च विवेको afe जायते ॥ १०६। निधेराधारभाकरेख मही च्वलति सर्व्वदा | aaa मानवी war ल्वलतीति" किमद्ुतम्‌ ॥ १०७। किमज्र fod सजनाम्‌ बाधन्ते यदि दुव्ननाः | महीर स्तटरुान्‌ पातयन्ति नदीरयाः ॥ १०८ | aa ओीर्योँवनं वाऽपि परदारोऽपि तिष्ठति | तच सव्वन्धता नित्यमौष्यद्ाऽपि प्रजायते ॥ १०९ | Wel कमनकमाहामंः BT कैन शक्ते | नामसाम्यादष्ो Fert धुस्तृरोऽपि मदप्रदः ॥ ११०। भवेद्यदि खलस्य ft: सेव लोकविनागिनी | यथा साग्नेः पवन उरगसख पयो यथा ॥ eee पो धनमदान्धसु पश्चब्रपि न पष्यति | यदि पष्यत्यामहितं स पश्यति न संशयः ॥ ११२। * तान्दुपराम्‌ प्रच्य विधितः इति (क), (म) | † तमेव मानवा शला व्वलन्तौह दति (ग), ब्वथतौव इति (च) | ‡ परदारापि तिति दति (7) परदारा अपि तिष्ठनि इति साध, Ture Gu बहवश्च | अष्टमो ऽध्यायः | € €. Lye कपिलः क्रु नेज्रादम्निं विसृष्टवान्‌ | स वहिः सागराग्सव्वाम्भस्मसादकरोत्तदा ॥ ११३। तत्रेत्रजानलंग दृष्टा पातालतलवासिनः | भ्रकालप्रलयं मत्वा FRG: सकला जनाः ॥ ११४। तदम्नितापिताः सव्वं दन्दशूकाश्च राच्तसाः। सागरं fafay: सर्व्व सतां कोपो fe दुःसहः} ११५। श्रध तस्य ALIS समागम्याष्वरन्तदा |! नारदः AAC ATTA न्धवेदयत्‌ ॥ ११६ । UAT BATH सगरः सर्व्व विद्मभुः | देवेन fafaat दुष्टा इल्युवाचातिहभिंतः ॥ eee | मातावा जनको वाऽपि आातरस्तनयोऽपिषा। saa कुरुपे नित्यं स एव रिपुरुष्यते ॥ ११८ । यः खधर्मष्वनिरतः सब्वलोकविरोधल्त्‌ 3 तं रिपुं परमं विय्याच्छास््राणामेष निर्णयः ॥ ११९. । सगरः युज्रनाथेऽपि न कदाचिष्छुशोष इ। दुब्वैत्तनिधनं यस्मासतामुस्ाहकारणम्‌ ॥ १२० | यज्चेष्वनधिकारवाद्पुत्राणां agtafa: | असमशच्सयपुतं तं पौत्रं जग्राह पुज्रवत्‌ ॥ १२१। भ्रमन्तं महावीय्ये सुधियं वाग्विदां वरम्‌ | @ चात्‌ sfa (7) | † यत्रैवखाऽनलं इति (क), (4) | प Meares: sfa (a) | १०० हद्बारदीयपुराश gate सारविद्ुपो छ्यष्डानयनकणि ॥ १२२ | सगत्वा तदहिलारा eer तं मुनिषुङ्कवम्‌ | कपिलं तेजसां राशिं संपुञ्य च ननाम च ॥ १२३। warataget भूत्वा विनयात्‌ पार्ण्वसंखितः। अवं पादिषु लितं थान्तं सुनिभेतदुवाच सः ॥ १२४ । अंशमानुवाच | दौःशीख्वं यत्कृतं ब्रह्ममन्तातेस्तत्मख मे । परोपदेनिरताः चषमासारा fe साधवः ॥ १२५। qaaaty wag दयां कुर्व्वन्ति साधवः§ | न fe संहरते जयोत्ल्ञां चन्द्रवाण्डालवेश्मनि ॥ १२६ | बाध्यमानोऽपि सजनः सर्व्वेषां हितलछलद्षेत्‌ | ददाति परमां afe भुच्यमानोऽमरेः शशी ॥ १२७ | दारितग्रेदितो¶ वाख्वामोदैनेव तु| चन्दनः | सौरभं कुरते TA तधैव सुजनो जनः ॥ १२८। MUTT तपसाचारेः सद्ुखच्रा ५५ मुनीश्वराः | * सः sf (ग)। + विनयोौ.दति (a) | ‡ wre wi tfa (क), (4) | § wed (क) एखकं afe | ¶ दारितः सूदितः शति (क), दारितः खोदिवः इति (ख) | || Mesa च इति (क), मोदते चैव षति (ख), एषपाठो न gM: | eo Byway इति (ख)। | अष्टमोऽध्यायः । Lok सश्ञाताः शासितुं लोकास्ताज्विदुः पुरुपोत्तमान्‌#॥ १२९ । ममी AWYR Get AAA ब्रह्ममूर्तये | नमो ब्रह्म्यशीलाय ब्रह्मध्यानपराय Ap ॥ ego | afa सुतो मुनिस्तेन प्रसत्रवदनस्तदा | वरयेति वरं प्राह प्रसन्रोऽस्मीति सादरम्‌ । ११ १। एवमुक्षो मुनौ तस्िन्र॑एमाग्प्रणिपत्य az | प्रापयास्मत्पितुन्‌ ब्रह्मलोकमित्यभ्यभाषत ॥ LAR | ततस्तस्योक्षिसन्तुष्टो मुनिस्तं प्राह सादरम्‌ | गङद्गगामानीय पौ्स्ते नयिष्यति न संशयः ॥ eRe | AMNIT समानीता गङ्गा पुण्यजला नदी | छते तान्‌ इतपापान्वे नयिष्यति परं पदम्‌ ॥ ११४। प्रापयेमं wi ya पिताम हमखोचितम्‌ | भव धर्मपरो नित्यं तव श्रेयो भविष्यति ॥ ११५ TAMYT AWAY इयमादाय TAT | सगरं तं पुनः प्राप्य यथाहत्तं न्यवेदयत्‌ ॥ १२६ | we टं एमतस्तस्मादिलीप इति विश्युतः। तस्माद्गीरथो जातो गङ्ामादृतवान्‌ हि यः ॥ १३७ | © स्तं fag: परमेश्रः इति (ख) | † (ख) Fae एतच्छोकादगन्तर “qa उवाचः, इति पाठो बत्तपै | { (ख) प्तक एतदनन्तरं Cafe उवाच", इति पाठो ana | § नित्वमतः तयो भविष्यति इति (द)। ¶ xam: स प्रषम्याण fa (ख) १०३ ठब्राददी प्रपर भगीरयाऽन्वमे जातः खृदासाख्यो महाबली | तस्य ott भि्रसष्ः सर्व्वलाकेषु विशतः ॥ १३९ | वथिष्टश्रापतः प्राप्तः सौदा राचसीं ठम्‌ । गङ्गाविन्डभिषैकेन ore भू विमोचितः# ॥ ११८ । दति श्रोद्हत्रारदौीवपुराशऽरमीशष्वायः। थ नवमोऽध्यायः। ऋषय AY: | wee कथं afqea सौदासो सुनिसम्तम | गङ्गगविन्दभिषेकेण कथं भूयो faartfaap ॥ १। स्व्वेभेतदथेषेण सूत नो वक्षमर्हसि । खतां वदताश्धेव गङ्गा प्रापप्रणाथिनी्ँः ॥ २। सूत उवाच | सौदासः was: Taw गुणवान्‌ शविः | * fagia प्राप्तवान्‌ ga: षति (ख)। nia इति (च)। विमोचिवः इति (क), (घ) | भाष्यागं बदताचैव गहा पापविनाभिनौ इति (ष) | + + क मवंमोऽध्यायः | | १०४ qua एथिवीभेतां धर््येकरसनिहितं;# ॥ ३। सगरेण यथापूव महीयं सप्तसागरां† | रसिता aa विधिवत्तथा ध््ाविरोधिना॥ 8 | पुत्रपौज्रसमायुक्षः सर्ववष्वर्थसमनितंः | जिंशदब्दसषखाणिं बुभुजे एथिवीं पराई ॥ ५। सौदासं एकदा राजा शगयांभिरतिवनम्‌ | विवेश सबलः सम्यक्‌ शोधितं why afafirg 1 ¢ | aa स विचरन्‌|| राजा निखदन्‌ खगसख्यान्‌ | श्राजगाम नदीं रेवां मध्याहेऽतिपिपासिंतः## ॥ ॐ । सुटासतनयस्तत्र HAT Wataahea: | भुक्ता च afer: are faut तत्र fararra wo . ततः प्रातः समुलयाय ae a समाप्यं च। बभ्राम भन्विभिः ard खगयाभिरति्वने†न ॥ < । # waacafaferq uf (a) | चश््रनिष्कतेखिताम्‌ इति (ख), ¢ wate महौ सव्या ययेवं saa «fa (क), (च)। witch sana इति (ख) । ‡ ध्रविरीधिगौ ति (a) | § पथिकौ gar xfer (za) | व॒ रोषित यापवन्धभिः बति (क) । had द्याप्तमच्िनिः इति (ख) । atin wrasafa: इति (a) | | व्यचरत्‌ इति (a) 1 ** अतिमात्रपिपासितः इति (ख) | tt wast (ख) gee wife १०४ हदत्रारदीयपुराशे ` वनादनान्तरः गच्छन्रेक एव adic fas | पाकर्णाक्त्टवाणशः सन्‌" छष्णसारं ससुब्रयन्‌ | एक दाऽ सेन्योऽसावनुगच्छन्‌ खगं रकम्‌ | AHL गुासंस्थं टृ्टवानग्सुरते रतम्‌ ॥ १०।११। weary परित्यज्य व्याघ्रयोः THBP ययौ । पातयामास TRA थरेख शरमन्तरवित्‌ ॥ १२। पतमानो$ऽभवदहयाच्रो योजनजरिं्दायतः। युगान्तभेष निर्घोषो राक्षसो घोरविग्र; ॥ १३। पतितं wad aber व्याघ्रोऽन्यो केगसंयुतः¶र । प्रतिक्रियां करिष्यामीव्युक्ला area ततः ॥ १४। राजाऽपि भयसंविग्नेा दृष्टः daa aa | कथयकन्विणां wa खां पुरीं daratia ॥ १५। स राजा खपुरं प्राप्य WAS CATA AH । wala: एचिवीभेतां शास whe दितः । at गते बहुतिथे काले अश्वभेधमसखं षः | एकद्‌। स महौपतिः इति (4) 1 आाककाठटवाख्च fe (ग) | wwert समनवयात्‌ इति (ख) | wya इति (क), (ख) संयुगे दति (a) | पतमान इति WIN, पतन्‌ पाव्यमानो बा साः । SVAN वेगेन संयुतः ¶इ्ति (|) | ॥ ` रानाऽपि सभयीदिग्रो इटः fq oun इति (घ) । atéca ava इति (ख) | : eo सर्ववाबङ्ारसंयुतः इवि (क), (ख), (च) | Ah 0) ++ + नवमोऽध्यायः | १०५ MUTA परमप्रीतो वधिष्ठावीर्मुनीष्ठरेः ॥ १७ । aa ब्रह्मादिदेवानां wfaeeat यधाविधि% | समाप्य ae निष्क्रान्तो" वचिष्ठः स्लानकारणात्‌ ॥ १८ | भत्रान्तरे ्सोऽसौ कृपेणानेन बाधितः । ae प्रतिक्रियामस्मै wrara:§ कषमूच्छितः॥ १९। सुरते क्रियमाणे तु स॒र्ता¶ इतवावृपः। तेनेव दुःखितो tar: समायातीऽतिकोपनः ॥ २० | स राच्सस्तस्य शुरौ प्रयात वथिष्ठवेथन्तु तथेव ल्ला|| | राजन्समासादय भोजनार्थं मांसं समेष्यास्यहमिव्युवाच ॥ २१। भूयः TATA स Asay राज्ञे ददौ मामुषममांसमाश्। खितञ्च राजाऽपि हिरण्यपातर त्वा गुरोरागममं water ॥ २२ I इषिदत्तं यथाविधि इति (घ)) (ख) पसक Mee प्रवसात्पादवयं wifes समाप्रयन्नो निष्कान्तः इति (घ) । गृपवाखन बाचितः बति (a) भ्पेखागेनयो इतः दति (ख)। 609 =+ क 8 प्रयातः इति (क), (a), छागत इति (ख)। ¶ सुरतिमिति (क), (ग), युदतिमिति (ख)। भवर न पन्पापरसङ्तिः, gas Waa Gwyguay खखौलसिति | | त्वा इति (क), (च), wea var sf (ख)। १०६ हषन्नारदीयपुराशे तमास हेमपा्रस्थं सौदासो विनयान्वितः समागताय गुरषे ददौ AAR FT सादरम्‌ WR | तहष्रा* बिन्तयामास किमेतदिति विस्मितः NIAAA मसिं WAG समाधिना ॥२४। TWA रान्ना दौःगीखमभोज्यं caraway | ` दरति विस्मयमापन्नः प्रमन्धुरभवस्ुनिःँः ॥ २५। अभोज्यं afeararas दन्तं यस्मात्क्ितीष्वर । तस्मा्तवाऽपि भवतु एतदेव fe भोजनम्‌ ॥ २६ | sated रचचसाभेव भोज्यं दन्तं तया मम | तद्याहि werd लं तदाहारोचितं शवम्‌¶ ॥ २७। इति यापं ददत्यस्िन्सीदासो भयविद्रलः | भआन्नपी भवतेषेति| सङृर्पीऽस्य व्यजिच्रपत्‌ ॥ २८ | भूयश्च बिन्तवामासर वथिष्ठस्तेन aifea: | waar afad ad ज्नातवान्‌ श्रानचन्लुषा । २९ । इहा तदिति (a) | † arated प्रदत्तवानिति (a) | | ‡ समन्बरमवन्भुनिः इति (ख)। अच ह्लीकारेतसादनन्तरं वचरि खवाच दति पाठक ada | § अभोज्यं मदिधानां वदिति (a); afwarmdfafa (क) 1 ¶ तङाहारीचितं परमिति (क), तवाहि राचषष ल॑ तदाहारौ afaafe ति (ख) | ॥ भवता चेति इति (a) | नवमोऽध्यायः | goo राजाऽपि जलमादाय वचिष्ठं थपुस॒श्यतः | अविषेकी gar शापसुतससव्नं मयीति सः#॥३०। गुरं शसं समुखन्तं राजानं क्रोधमच्छितम्‌। . मदयन्तीति विख्याता प्रिया तस्येल्युवाच तम्‌ + २१। मदयन््ुवाच If भोभोः चषभियदायाद कोपं संहत्ैमरंसि । ल्या TNA भोक्तव्यं AAT मान्यदु्तमई§ ॥ २२। गरु Yaar Yas यो वदै्मृढृधीनंरः । अरण्ये निर्ज्जने 22 भवति ब्रद्मरालषसः ॥ १३ | जितैन्दियास्तपोनिष्ठा गुरुश्श्रूषवस्तथा | प्रयान्ति qwacafafa स्वेषु निखितम्‌॥२४ 14 aaa भूपतिः कोपं cra भायां ननन्द च। जलं कुचर चिपामीति|| चिन्तयामास Ararat Wak | ase यत्र dfaa भवेत्तहस्म नि्ितम्‌। इति Hat जलं तत्तु खपादावभ्यसेचयत्‌ ॥ २९ | तव्ललस्पर्थमाजरेण पादौ WAAL गतौ । मयौति च इति (घ)। एष पाठः (ग) FaR नालि | खंडतमिष्छसि इति (क) | नान्धदुत्तममिति (क), (ख) | अतः परं (ख) gue सूत उवाच ईति पादठीऽल्ि। जलं क्र प्रचिपामौति (@) | = 8 ८29 ++ + & १०८ हषल्रारदीयपुराशे तदाप्र्ति शोकेऽस्मिन्‌ स wena इति श्ुतः# ॥ 8० | कल्माषपादो मतिमान्‌ प्रियया शभमितस्तदा | मनसा भीतिमापन्नो ववन्दे चरणौ गुरोः । ३८ | उवाच प्राच्ञलिभूला विनयाब्रयकोषिद; | चमख भगवग्सव्वे नापराधः कतो मया॥ ३९ | प॒नथोवाच yure सुनिर्जिंग्बख दुःखितः | भामानं गरंयामास भविषैकपरायखम्‌ ॥ ४० | अविवेको हि सव्वासां परमं पदमापदाम्‌{ | विवेकरहितो लोक्षे प्रेव न संशयः ॥ ४१। UN ्रानगशुन्यलादेततवर्म्नोचितं क्तम्‌ । विवेकसहितोऽष्टं¶ वै महापापं समाचरम्‌ ॥ ४२। विषैकनिरतो arf at वाको वाऽपि निर्वतिम्‌। विवेकरहितो यातियो वा कोवाऽप्यनिर्वुतिम्‌|| । ४३ । मल्युवाच सुनिभूपश^मिव्युक्षासानमाना । = wf O++ + धः इति aa: शति (क); (ग), (4) 1 भसितत्तदा षति (न). (घ) | भाग्रादित इति (ख) | बाखित इति (ङ) | aafcfa (a) । भापद्‌ां परमं पदमिति (a) | रडितीऽडइमिति (क), (ख), (ग) | (ग), (ऊ) पुलकः कवलं Haw पठितम्‌ । यषा ८'विषेकरडितो घाति बोवा करी वाऽप्यनिरैतिम्‌ ॥ (ख) पुलकं पूथानातं पठितम्‌। oo पुनभ पमिति (ड) ¢ तच एतखाच्छोकाद्ादनन्तरं afas उवाच xf al en qua | मवमोऽध्यायः। १०९ नात्वन्तिकभेतदिति rene भविष्यति ॥ ४४। गङ्गाविन्डभिषिक्तसु त्यक्षावै राक्षसीं तनुम्‌#। लवं पुनारूपमापन्नो wee एथिवीमिमाम्‌† ॥ ४५। तद्िन्दुषैकसम्धूतन्रानेन इतकसरषःः । शृरिसेवापरो भूत्वा परां uri गमिष्यसि i ४६। TMT waar वथिष्ठः खाखमं ययौ | राजाऽपि दुःखसम्पत्रो रासो तजुमाच्ितः ॥ ४७। च्ुत्थिपासाविशेषार्तो नित्यं क्रोधपरायणः iq लष्णपादद्युतिभोंमो wary विजने वने ॥ ४८ | aig विविधांस्त्र मानुर्षांख सरीखपाम्‌ | विदद्रगंख waria प्रमत्तस्तानभस्यत्‌ ॥ ४९ | अख्िभिर्बहभिर्विप्राः पीतरल्कलेवरेः | रकाग्छपर तकेयेख| तेनासीडु भयदः रा ॥ ५० । तुजये स एधिवीं शतयोजनविस्तताम्‌ | 9 एतद (ग) पुमाकेऽच नालि (४५) न्नीकादनन्तरमल्लि। + मेदिनौमिमानिति (a) | अपृव्यैरूपमापव fa (ऊ ) 1 ‡ गतकलयवं इति (क), (ख)। § शान्तिमवाष्छातौति (ख) तातः परं सूत उवाचेति पाठी ana | ¶ (च) gaa award wa) यया--"“चृत्िपासार्हितो भौतो ware fana am |” | रक्राश्चपरितङ्पैषेति (क) | on ward इति (क), (ग) | ११० हषत्रारदोीयपुराभे wen विदूषितां+ पञ्चाहनान्तरमगात्पुनः' ॥ ५१। तत्राऽपि arnt नरमांसाश्नः सदा । लगाम नब्ंदातीरं मुनिसिष्ठनिषेवितम्‌ ॥ ५२ । विचरब्र्मदातीरे सर्व्वलोकभयङ्ृरः | waa oft रमन्तं प्रियया सष । ue | चधातपनसम्तपईस्तं मुनिं समपाद्रवत्‌ । जग्राह चातिवेगेन व्याघ्रो खगथिशं यथा ॥ ५४। ब्राह्मणी खपतिं dhe निश्ावरकरखितम्‌ | भिरस्यच्नलिमाधाय प्रोवाच wafawar ॥ ५५। ब्राद्मख्छुवाच | भो भोः चषजरियदायाद वाहि मां भयविद्ठलाम्‌ | प्रियप्राणप्रदानेन ससम्पूषमनोरधाम्‌¶ ॥ ५९ । ava faraeat fe रविवंयससुद्वः | न रात्षसस्ततोऽनाधां|| afte at fart वमे ॥ yo | या मारी भन्तुरहिता लीवग्यपि खतोपमा | तथाऽपि बालवेधव्यं किं वश्याम्यरिमर्ईन ॥ ५८ | oo ल्त्वाऽद्िभूषिता्िति (a), wersfrgfanfafa (ख), (ङ) । वनान्तरघ्चुपाममदिति (ख)। दरमन्तभिति aa, caarefafa ary | चथागलेन dag: इति (म), (ख) । afe परंमनोरवामिति (4), असम्पूखं नीरव भिति (ष) | सतोनाच दति (a) | = A woe + & LV A ED नवमोऽध्यायः | ११९ म मातापितरौ जाने नाऽपि बन्धुं eres | पतिरेव परो बन्धुः परमं जीवनं मम ॥ we | भवान्वेख खिलान्धर्प्रान्धोषितां वर्तनं तथा । जायस्व बन्धुरदहितां बालाऽपत्यां जनेश्वर ॥ go | कथं जीवामि पतिना हीनाऽस्मिन्‌ विजने वमे । दुष्टत्वं तव गता पाहि at पतिदानतः॥ ६१। प्राणदानात्परं दामं न भूतं न भविष्यति। वदन्ती ति महाप्रान्नाः प्राणदानं कुरुष्व मे ॥ ६२ | VIR TITAS सा पपात पद्ये | पतिदामेन मां पाहि त्वसुताऽसि न संश्यः॥ ६२। इति संप्रा्यमानोऽपि रासो ब्राह्मणन्तु तम्‌ । अभक्षयत्वुष्णसारथिषु व्याघ्रो यथा बलात्‌ ॥ ६४। ततो विलप्य बद्धा तस पत्री पतित्रता | पूव्वैथापडहतं दुष्टमश्पतक्रोधिता GAS ॥ ६५। मत्पतिं garam यस्माहिंसितवाम्बलात्‌ । तस्माद्यदा रतिं यासि तदा नाशसुपेष्यसि ॥ ६६ । Nad ATT HET पनः शापान्तरं ददौ | वथा इति (ग) | वदन्ति a afer (a) | + + 8g ara इतनिति (च) | (व) gaa एष ia: परत्तोकस्य gage a हष्पते। चोभिता ga: ति (wz) | ११२ वष्टब्रारदीयपुराशे Wada ध्रुवं तेऽ मत्पतिं इतवान्यतः ॥ ६७ ie सोऽपि शापदयं yar तया दक्षं नि्ाचरः | प्रमन्युः प्राह विखजग्बुख्ादङ्गारसश्चयम्‌ ॥ ६८ | ee कथं प्रदत्तासि†" sat थापदयं मम | एकस्येवाऽपराधस्य यपस्य कस्तथोचितः ॥ ६९ | VATA Tea मयि थापान्तरं ततः। पिश्ाचयोनिमय्येव याहि graafaath ॥ Oo । शति wat ब्राह्मणी सा पिथाषलं गता तदा। WUT सुखरं भीता दरोदापत्यसंयुता ॥ oz | रास पिशाषी ख क्रोशन्तौ विजने वने | जग्मतुर्मग्बदा तीरे AS राक्षससेवितम्‌ ॥ ७२ | उदासीनं गुरोः Mars राच्सीं तनुमाितः । AIS दुःखबहलः¶ कञिक्ञोकविरोधञ्लत्‌ soz । waaay पिशाचीख् cer खवटमागतौ | उवाच MINAYA ATA ब्रह्मराक्षसः ॥ ७४ | वटसखराचचस उवा | किमर्थमागतौ भीमौ gat मद्रूपधारिणौ । (@) प्रकं एतथयाच्छोकादनन्तरं सूत उवाच इति पाठी ada | दुरे कथमारमत्तासौति (क), (च), (ङ) । कयाणदत्ताङौति (ख)। तचातः परंसूत उवाच ef पाद्री ada | उदासौनं गुडं war इति (a) | WHIys: इति (घ) | ग्व woo + +> £ नवमोऽध्यायः | ११३ tem) केन पापैन जातौ तस्तम्यगुच्यताम्‌ ॥ ७५।४ सौदासस्तदचः श्रुता तया तेन च यव्वुतम्‌ | AHS कथयिल्ाऽख्े प्चादेतदुवाच ह ॥ Og | सौदास उवाच | कर्यं भद्र महाभाग त्वया वे किं छतं पुरा। सख्यममातिनेहेन AAA वक्षुम रंसि ॥ ७७ | करोति वच्चनं fat at at al at नराधमः। a fe पापफलं yer युगानां कोटिकोरटिषु ॥ ७८ | नराणां सर्व्वद्‌ःखानि हीयन्ते मिवदर्थनात्‌¶। तस्मास्मिचैषु gafaas कु्यादञ्चनं सदा ॥ ७९ | व्याधितस्य दरिद्रस्य वञ्धितस्यातिदुःखिनः¶ृ) मिवस्य दर्थनादेवं wa दुःखं विनश्यति ॥ co | कस्प्राषपादेनेत्युक्तो ATA ब्रह्मरात्तसः | उवाच प्रीतिमापन्नो wuarentfa सन्तमाः|॥ ८१। eo amen सम्यगृच्यतामिति (क) | (ख) पतकेऽतः at aa ware aft at ada | aifeaifen: इति (च) Waa न कदाचन दति (a) | अतिदुःखित इति (ख), (ग), (घ) | wes (च) पुस के नालि । (ख) पकं प्ीकादलापपूमे सूत उवाच इति पाद्री बर्तते | | 2 4 t } § मतिमाचत्र बति (ख) q ॥ 15 ११४ हषव्रारदीयपुराषे वटखब्रह्मराच्चस उवाच | अहमासं पुरा विप्रो मागधो बेदपारगः। सोमदत्त इति ख्यातो नाका धम्मंपरायणः॥ ८२। Wass महाभाग विद्यया वयसा wa: | उदासीनं गुरोः weary प्राप्तवानीहभों दथाम्‌ ॥ ८३ । न watfag सुखं किश्िबरिराषारोऽतिदुःखितः। तधापि भविता विप्राः यतश्ोऽथ Gwen: ॥ ८४ । ` ुत्पिपासातुरो frat मनस्तापेन पीडितः§। जगच्रासकरो नित्यं मांसाश्नपरायणः ॥ ८५ | TAU मनुष्याणां राक्चसत्वप्रदायिनी | WAT SET UT ATs ततो ara कारयेत्‌ ॥ ८६। सौदास Sarayq । गुदस stew: प्रोक्ष wear ज्ञातः पुरा| । सखे वदख तस्सव्वे परं कौतूहलं हि Hew ॥ ८७ । एष पाठः (ज) पुलकं नालि। wereld गुरं wart इति (क), (9) | मामति चाषे, we aft ary | § अन्त्तापेन fea: इति (घ) मांखागनपरायख ff (न), तच aaa दितौयाङं नात्ति । q कलाषपाद्‌ sare sia (क), (ब), (ब)। || Wear aaa पुनः इति (ख) | ५१ महत्कौतूहलं fe a दति (क), ++ ~ क मवमोऽध्यायः | सोमदत्त उवाच । गुरवः सन्ति AWA: पज्या वन्धा VISTA | तामहं कथयिष्यामि TU मान्यमनाः सखे ॥ ८८ । श्रध्येतार बैदान्धे बेदा्धानाख् बोधकाः | ये च शास््ार्थवक्षारो वक्ता धर्मस्य यः wets | ८९ । नीतिशास्रार्धवक्षारी वक्षा ध्मा यः सदा| मन्ाणां बेदवाक्छानां सन्देदच्छेदिनमस्तधा W Lo | व्रतानि Aa AY भयज्ाता तथेव | भन्रदातोपनेता sb Tear निवारयेत्‌§ ॥ ee | श्वशुरो ATTA Barat तथा पिता। निषेकादीनि कराणि क्तवा महीपते tee | एते वै गुरवः प्रोक्ताः केचिदुक्षा मया aa | ११५ एते वन्दा पूज्या नाऽत्र काय्यौ विचारणा wee | सौदास Saray | बषवो गुरवः प्रोक्ता एतेषां कतमो वरः|| | तजर सर्वै च तुल्या वा यधावदल्षमष्ेसि ॥ ९.४ | अवि Os + FF एतद (घ) yas नालि | वक्षा धराशयः cer aft (ॐ)) मन्तष्याद्याज्ञतश्र § xfer (ख) | खपमौतति aq FaSy पाठः| ay क्यङि कारयेन्‌ इति (ख)। कलाषप।द sare शति (क), (ख), (च), (ड) | गुरः इति (a) | ११६ हष्हन्रारदीयपुराशे सोमदक् उवाच | साठ सा महाप्राच्र यत्पुरं तददाम्यहम्‌ | भस्माकमपि वेगेन» area भविष्यति ey | वयं रा्तसभावयख्याः न्ुत्पिपासातुरा wf | | गुरुमाहामयनिरतास्ततः Bat भविष्यति peg t पते सम्मानपूजाशः सर्व्वदा Ata संशयः। तथापि zy वच्यामि यास््राणां सारसुत्तमम्‌ ५.९७। अध्यापकस्तु वेदानां मन्व्याख्यानकछ्लन्तथा | पिता च ware च विश्रेषगुरवः समृताः ॥ ९८ | एतेषामपि भूपाल शृणष्व परमं गुरम्‌ | | BANAT TAR aa naeifa An ee | यः पुराणानि वदति wigerfa पण्डितः | संसारपापविष्च्छेदकारणणानि स उत्तमः ॥ १०० | वेदपूजाषकम्भीणि दैवतापूजने फलम्‌ | धर्मरोपायश्च वदति$ सगः परमः BATT ५ १०१। सर्व्ववेदार्थसाराणि पुराणानीति देवताः । वदन्ति भुनययेव तदक्ता परमो गुरः ॥ १०२ | ~ rere re eee oe ee eee # अतिवेगेन इति (ख), (ग), (घ), (ङः) । † खगृङः परमः aa xfa (a) | ‡ संसारपाभ्रविष्छेदकरस ghranar cfs (@) | § योगीपायख वदति sfa (ख) भर॒ परमो भतः इति (a) | नवमोऽध्यायः | ११७ यः संसारार्णव तर््ुमुद्योगं कुरते नरः| शशुयाच पुराणानि शति शासेषु fafaaq ii १०३। waranty cafes पुराणानि दिजीत्तमाः+ | AMfCITTPATAMEMT परमोगुरुः ॥ Qos | बेदव्यासस warat बेदशास््रविभागक्षत्‌ | प्रोक्वाम्सव्वधर्माणि पुराणेषु महीपते | १०५। Aha वादतः स्यान्नीतिस्तेहिकसाधनम्‌ | पराणानि ALTAR इहासुत्र सुखाय वे§ ॥ १०६। यः खणोति पराणानिषृ सततं भक्तिसंयुतः | तस्व स्याहिमला बुदिभूप धक्षपरायणा ॥ १०७॥ यः खणोति पुराणानि भक्तिमान्‌ प्रणतः सदा|| ह रिभक्ति्भषेत्तस्य समस्तगुणदाथिनी ॥ १०८ | पराणखवणाचुणां बुध्य प्रवत्तते। धर्मात्ापानि नश्यन्ति Wie WHE जायते | १०९८. | धन्ार्थकाममोक्षाणां ये फलान्यभिलिष्ठवः | AYIA महासानः पुराणानि न सं्यः॥ Clo * t t § q ॥ asauaifa रचन्ति इति (च)। quay महौपते दति (ख) wa an: gee: न्नीको नालि। विलचशेः दति (क), (ग) | सुखाय fe xf (क), (a) | महाव इति (क) | प्रयतः सदा दति (ग)। ae ख।मनिति (4) | ११८ हद्त्रारदीयपुराशे अहन्तु गोतमाख्येन मुनिना ब्रह्मवादिना। CATT ATT S गङ्गातीरे मनोरमे ५ १११। पराणशास््रकधनेसी न सम्बोधितो wey | MAIS तेनोक्ञानख्डिलानडहम्‌ ॥ ११२। कदाचित्परभेशस्य पूजां कुव्वेब्रहं सखे | उपखितायाऽपि तस्मे प्रणामं न श्कारिषम्‌*॥ ११३। सतु थाग्तो मशाबुचिर्गौतमस्तेनसां निधि;। मयोदितानि कश्माणि करोतीति at ययौ। ११४) स त्व्िंतो महादेवः शिवः सरव्वलगङहुङः । गव्वंवन्नाक्तं पापं राक्सतवे faraway ॥ ९१५। चन्रानतोऽन्नानतो वापि want gaa gap | awey तस्य wafer खेयोऽपत्यघनक्रियाः ॥ ११६। शखुषां कुरते यसु महतां सादरं नरः | तस्य सम्पद्बेताध्वी इति प्राहुविंप्ितः ॥ ११७। तेन पापेन दद्यामि wares चुधाग्निनाई | मोचं कदाऽहं arate न जाने STAN ॥ ११८ # नद्यकारयम्‌ वति (a) | + (ज) पुलकं च।नतीऽचानतो waag ged तुयः एवं Tidisfa, nay Ex}- ME | AMAT WAM वाप्यबन्रां Fes 7 a: एवं ws न BERG: | १ faqawr: दति (a) | § gate quifaar इति (9) | ¶ मोषं कदाहं यामोतौति (क), (ग); कदा fe araratfa (a) » नवमोऽध्यायः |. wat far: | एवं वदति विप्रन्द्रा acetsfafaarat | धमयास््रप्रसङ्गेन तयोः पापं चयं गतम्‌ ॥ ११९ | एतस्मिन्नन्तरे प्राप्तः कशिद्िप्रोऽतिधाभिकः। कलिङ्गदेश्रसम्भूतो नाखा गगे इति तः ॥ १२० । वष्न्‌ गक्राजलं स्वने सुवब्विष्ठेग्वरं प्रभुम्‌ | गायच्रामानि तस्येव समायातोऽतिहभिंतः ॥ १२१। तमागतं सुनिं cet पिथाषी राच्तसौषतौ। प्राप्ता नः पारणेत्यु्ञा YAYAAP तं ययुः ॥ १२२ I तेन कीर्सिंतनामानि यला दूरे व्यवसिताः । sata fea गन्तुमिदमूषचुख राक्षसाः ॥ १२३। Waal ऊचुः | अहो भद्र महाभाग नमसुभ्यं महालमने§। नामस्मरणमाहामयाद्रास्षसा रपि दूरगा ॥ १२४। भस्माभिर्मचिताः ga विप्राः कोटिसहखगः | नामप्रावरणं विप्र र्ति लां महाभयात्‌¶ृ ॥ ery | नामश्रवणमात्रेण राक्षसा अपि गोचराः। एष पाठः (म) परक नक्षि। = UATE «fa (क), garqaey इति (7) | एष पाठः (क), (ग) पलकयी्नालि | परात्मने इति (क), avrga इति (घ) | एष He: (क) पलक afer | BLATT इति (a) | == च्वि ०62 ++ + क ११८ १२० हदवारदीयपुराशे परां यान्ति समापन्ना महिमाऽषोऽ्युतस्य कः ॥ ९२९ | सव्वधा तवं महाभाग रगादिरहितो fea: | गङ्गाजलाभिषेकेण पाद्यस्मात्‌# पातकोत्तमात्‌ | १२७ | इरिसेवापरो भूत्वा यञ्चामानन्तु तारयेत्‌ | स तारथेव्जगस्सव्वमिति शंसन्ति सूरयः॥ १२८) अघापष्ठं इरेनांम घोरसं सारमेषजम्‌ | कमनो लभते ata तेनोपायेन पण्डितः ॥ १२८ | लोहोडपेनः प्रतरतिमस्त्युदके यथा | ARATRAFRATY तारयन्ति कथं परान्‌{ । १३० | भो चरित्रं मतां स्व्वलोकसुखावदम्‌ | यथाह्िषा स्व्वजगतां श्नादको वे कलानिधिः ॥ १११। एथिष्यां यानि तीर्धानि पविज्राणि दिजोन्तम|| | तानि waite गङ्गायाः कणस्याप्यसमानि वे ५ १३२। तुलसीदलसंमिखमसल्पं सप॑पमान्रकम्‌। गङ्गाजलं पुनात्येव कुलानाभेकसप्ततिम्‌*# ॥ १२३ । † आल्मानं awa gfafafs (क), केमोपायेन fea एति (म) । एतद (ख) परक af | ‡ महोडपेन afer (a) 1 § परतिति (क), (a) | q तचापौति (म), तवाहौति (ङ), (+) 1 | सरां जलदा नदा इति (क) | ee एद्विंदतितिति (ख), (4) | ` मवमोऽष्यायः। १२.१ AAW ACTA सर्व्वशास््रार्धकोविद्‌# | गङ्गाजलप्रदानेन पाष्स्मान्‌ ATT AAT P ॥ ११४। इत्याख्यातं TWAT व्रा माहातमयसुत्तमम्‌ | fanz विस्मयाविष्टो बभूव हिजसतमः॥ ११५ । एषामपीटभशीकु भक्तिगेङ्गायां लोकमातरि | faq ज्नातप्रभावाणशां महतां पुखथालिनाम्‌ ॥ ११९। TUS मनसा wa निचित्य ब्राह्मणोत्तमः। सब्वैभूतदिते युक्तः प्राप्रोति¶ृ परमम्बदम्‌ ॥ ११७ | ततो विप्रः छपाविष्टो गद्गमजलमनुत्तमम्‌ | तुलसीदलसंमिश्रं तेषु रत्तःखसेचयत्‌ ॥ १३८ राचसास्तेन fuara सषंपोपमविन्दुना। विज्य Wad भावमभवन्देवतोपमाः ॥ १३० | ब्राह्मणी प॒त्रयुक्ञा सा सोमदत्तस्तथेव F | कोरिसूप्रतीकाश्मापत्नौ विवुधषंभाः॥ १४०। गङ्ृचक्रगदाधारो हरिसारूप्यमागतौ | | सुवन्तो ब्राह्मणं सम्यग्जम्मतुहंरिमन्दिरम्‌ | cst - सतु कलचमाषपादसु निजरूपं समागतः। eo सव्वशास्रविभरद इति (च), (रू) ` † arsafanw दति (a) | { येषामपि sfa (a) 1 § falarq इति (7) 1 q प्राप्रीतोति परम्यदतिति (a) | ARI हष्त्रारदीयपुराषि ततोऽपि मनसा विन्ता महतौमाप्तवांस्तदा ॥ १४२ | तस्िव्राजनि दुःखार्त गूठृरूपा सरखती | aug महावाक्यं बभाषे विप्रसत्तमाः ५ १४३ । भोभो राजग्महाभागन दुःखं गन्तुमष्टंसि। तवाऽपि रान्यभोगानग्ते awa भविष्यति । १४४ | सलकदधुतपापा ये हरिभक्तिपरायणाः | प्रयान्ति नाऽत्र TRU: परमम्पदम्‌ ॥ १४५। सर्व्वभूतदयायुक्षाः चरुतिमामंप्रवर्तिनः। प्रयान्ति परमं खानं गुरुपूजापरायणाः#+ ॥ १४६। तीरितं Taree सौदासो एृपसत्तमः | मनसा fad fa प्राप्य Tare च TAA ॥ १४७। सुवन्‌ were तं fad विन्वेयच्चाऽतिदहर्षिंतः। yaoug विप्राय wa तख न्यवेदयत्‌ ॥ १४८ । ततोगरपस्तं कालिङ्क प्रणम्य विधिवदहिजाःई। मामानि व्याहरन्विष्णोः सद्यो वाराणसीं ययौ ॥ १४८ । पागत्य गङ्गां षस्मासान्दुष्टा frat faq | १ शुदभक्िपरावणशाः इति (घ) । (खड) पृरकऽतः परं सृतठदाचेवि पाठी ana | † प्चनिखत्तमा इतिं (च) । भारववा wena इति (e) | ‡ gitaxfafa (म)। § हिजमिति (क), (a) 1 ष॒ अयं कथयाद्पादशु हहा विनश्‌ nyfafa cw) | तच (१५९) Me wifes परमिति (च) | नवमोऽध्यायः | १२४ परां निवैतिमापवः खक राज्यमवाप्तवान्‌ । १५० | भभिषिक्षो वथिषेन भुक्ता भोगाश्ननोरमाम्‌। walt avty ace ततो निर्व॑तिमाप्तवान्‌ ) १५१ | सूत उवाच | तस्माच्छुणृष्वं fatar गङ्गाया महिमोत्नमम्‌ | ब्रह्मविष्णयिवेर्वाऽपि पारं गन्तुं न यक्षते ॥ १५२ । यन्रामखवणादेव» महापातककोटिभिः विसुक्षो ब्रह्मसदनं नरोयाति न संशयः ॥ १५३। wet गङ्गेति Gara सकछलद्च्चायते† यदा। तदेव UTA MT ब्रह्मलोके मष्ीयते ॥ १५४ | ये पठन्तीममध्यायं भका गृखन्ति ये नराः | गहनज्ञानफलं पुश्य भूयात्षेषां न संय: ॥ १५५। इति Mevarega gus गवमीऽष्याचः | ea + amamcees इति (च)। + मभदध्यच्यते यथा इति (ख), sagas यदाश्ति (a) | $ (१५४) (१५५) एतो Bad (क) gas aw a: | अथ दशमोऽध्यायः | ., ऋषय जनुः | विष्णुपादाष्यंसन्भूता येयं गङ्गेति state | सुमिभिस्तष्ाभाग aa नो वक्तुमर्हसि ॥ १। | सूत उवाच | ayaa: सव्वं विष्णुध्यानपरायणाः | गीतं सनत्कुमाराय ATCA महामना ॥२। उपाख्यानं माप्य वदतां णतां तधा | सर्व्वपापप्र्मनमपवगंफलप्रदम्‌ ॥ ३। आसीदिन्द्रादिदेवानां जनकः कश्यपो दिजः | Sarasa तस्य aia दितिख्ादितिर्व च ॥४। भदितिढवमाता सा दैत्यानां जननी दितिः | तेऽपि देवासुराः wa परस्मरजयेषिणः ॥ ५ । प्र्भादामजपु्रसु खीमान्वेरोचनो बली | बलिर्नाम§ data बुभुजे एथिवीमिमाम्‌ ॥ ६। धलेन महता युक्तो बलिर्वेरोचनीऽसुरः | कौच्यते ईति (च)। (ख) gad ue Mar नालि। अदितिदंवतामाता इति (a) | Zarat दितिरव «sf (ख)। afatra वापुरेन्द्र sfa (ङू)। =A con +t + 3 qua wanfanfafs sid, nia प्रयिवोभिमामिति ary | दणमोऽध्यायः.। ery वि जित्व aquiaata खगेष्ेतुष्मनो दधे ॥ ॐ | गजाख यस्याऽयुतकोटिलक्ा- QATAR एवाश्लरधा Fata: | गओ TH TaNAt पदातिः , किं ada aw बलेः प्रशस्तिः ॥ ८ | अमात्यकोटिप्रवरावमात्यौ कुम्भार्डनामाऽप्यथ TTT: | पिता समः शास््रपराक्रमाभ्यां§ षाशो बलेः पच्चयताग्रजोऽभूत्‌ ॥ < । बलिः सुराच्ेतुमनाः प्रमत्तः सैन्येन युक्तो ATAT प्रतस्ये | ध्वजातपतेर्गगनाम्बुराे- स्तरङ्गविय्युत्सखर णं प्रकुव्वैन्‌ ॥ to | अवाप्य ठज्ाऽरिपुरं सुरारी रुरोध दैल्मगराजगादेः | सुरा TATA YUNA विनियैयुर्वखवकरादयञ्च॥ ११। ततः प्रवहति ge घोरं गीव्वाशरत्षसाम्‌ | en ~~~ --~-~ ~~ -~~ me त ee inne oe eee oes ee गी eo वि ~. uaifafa (ग) | पञ्चशतं पदातिः इति (च)। (ख) ga परः हीषो माक्सि। तख a agaist: दति (क), (व), घ)। ` | सच्वपगाक्रमाभ्यामिति (7) | १२६ | वष्ब्रारदीयपुराशै कलयान्तभेघनिर्घोषडिष्डिमध्वान विभ्चमम्‌# ॥ १२। Gay: शरजालानि राक्षसा देवतागशे। देवाय राक्षसाऽनीके संग्राभेऽत्यन्तदारुषे ॥ १३ | afe amet भिखि भिखिदारय दारय | वध्यतामिति fata महान्‌ घोषः TAWA: ॥ १४। शुरदुन्दुभिनादेय सिंहनादेख रचसाम्‌। फीतकारेखग' Taare वाणटङ्गारनिसखनेः ॥ अश्वानां षितेदेव गजानां वृहितेस्तधा । टङ्रेधंषाच्चैव लोकः शब्टमयोऽभवत्‌ ॥ १५। CEI -सुरासुरविनिग्यक्षवाणनिष्येषजानलम्‌ | भकालप्रलयं मेने faite सकलं जगत्‌ ॥ १७ | वभो सा राक्षसी सेना स्फुरणष्छस्नौघधारिणी। चलदहिद्युनिभा राजिम्ह्ादिता जलदैरिव॥ १८। तस्मिन्धुचे महाघोरे गिरीन्‌ चिप्ताम्डरारिभिः। नाराचेशृंयामास ATTA: ॥ १८ । & चिव्सन्ताइयामासनागेर्नागावयेरधान्‌ | udiaty देचिश दण्डान्दष्डख Seah ॥२०। परिषेस्ताडिताः केचित्पेतुः शो खितकर्दमे | eo eyafafa (ब)। t चोर्कारेक cfs (ड), (a) | $ गदादष्छेख केचन ऽति (a) | स्शमोऽध्यायः | १२७ समुत्क्रान्तास्ततः# केविहिमामानि समाचितः ॥२१। राक्षसा निता देव्ये a एव तदैव fet देवभावं समुत्पन्ना श्रसुराग्ससुपाद्रवन्‌ ॥ २२। श्रध ते UAT: सव्व ताद्यमानाः TWAT | सव्वं एव समालजन्नुः शस्र्वइविषेः सुरान्‌ + Az I ुषरेभिंन्दिपालेख GH: TAAL: | परिषैन्करिकाभिय दण्डको गहुभिः† ॥ २४। मुषलेरहयेखेव aire: Teta | शक्युपलग्तच्रोभिः प्रासायोदण्डमुशटिभिः ॥ २५। गलः Ft: पायेख शद्रायष्टिहच्छरेः ध | अयोसुखेख GSI चक्रदष्डेरभयङ्रेः ॥ RE 1S शुद्रपरिशथनाराचेः चेपणीयास्रमंकुलैः | रथाश्वनागपादातसद्ुलो ATT रणः ॥ २७। देवाख विविधाख्राणि trade: समास्िपन्‌। एवमव्दसडस््राणि युचमासीस्दारणम्‌ WAT | अधो रत्तोबसे ae पराभूता दिवौकसः | सुरलोकं परित्यज्य भीताः wag प्रदुदुवुः ॥ २९ । † चक्रोभयहररिति (ख))। t wed (ग) gus afer) Va: परदपाेख चुद्राणटिपरव्रषरिति (क) | waisaferywticly (र) § (खड) GUS (२५४) (२९) (२९) Wear a sa t ¶ ot भोताः इति (ष), (©) | arc हरश्त्रारदीयपुराश , देवाः wat परित्यज्य caf: परिशदिताः | नररूपपरिच्छव्रा+ पिचेररवनीतले। ३० । वेरोचनिखिभृवनं नारायणपरायणः | बुभुभेऽव्याहतेष्वय्यं प्रहदयी महाबलः ॥ ३१। TTA Tea विष्णुप्रीणनतत्परः | इन्द्रत्वद्चाकरोक्षाके दिक्पालत्न्तधेव च ॥ ARI देवानां प्रीणनार्थाय ये" क्रियन्ते दिजेमंखाः। ag ate सर्व्वेषु हविर्भङक्ते स राक्षसः ॥ १३३। ufefa: खामजान्वीश्य देवमा ताऽतिदुःखिता | हथापुच्राऽहमस्मीति जगाम हिमवद्विरिम्‌ was | श्रक्रस्येश्वथभिच्छन्ती देत्यानाञ्च पराजयम्‌ | इरिष्यानपरा भूत्वा तपस्तेपेऽतिदुखरम्‌ ४ a १५। कच्ित्कालं समासीना तिष्ठन्ती च ततः परम्‌| पादैेनेकेन तिष्ठन्ती ततः पादाग्रमाब्रतः॥ १६ | कञ्िलालं फलाहारा ततः शीर्णदलाश्यना । ततोदकमरहत्तिऽनिंराहारा क्रमादिति । २७ | सबिदानन्दसन्दोद्ं ध्यायन्त्यामानमाममना। # नरङ्पविनिर्भित्राद्रति (ग)। t यैः. दति (ख), (ग), (#) | ¢ अतिदुष्करमिति (ण) | § वव seq «fa ay) ¶ निराहारा watfaar इति (ष) | दश्यमेऽध्यायः।. १२९. दिव्याब्दानां wat सा तपस्तपेऽतिदुषरम्‌# ॥ Ae | उदन्तमेतं रुला तु राक्षसा माथिनो दितिम्‌ | देवतारूपमाखाय संप्रोचुर्बलिनोरिताः ॥ Re | किमधं तप्यते मातः थरीरमतिश्रोषितम्‌ | यदि जामन्ति caifa महदुःखं भविष्यति ॥ ४० | aid दुःखबडलं कायगशोषणशकारणम्‌ | प्रयाससाध्यं gad न प्रंसन्ति पण्डिताः a se | शरीरं Taal र्यं धर्मं साधनतत्यरै; | ये शरीरसुपेचन्ते ते स्यरामविषातिनः॥ ४२ । तन्ावसिष्ठतु WR पुज्रानस्मात्र SIT | AAT WAT जना मातर्मुता एव न सं्यः॥ ve | यस्य माता we नास्ति भाया चाप्रियवादिनी | शरण्यं तेन गन्तव्यं यथारण्यं AAT WHA ॥ ४४। खगा वा पद्यवो वाऽपि पव्गावा महीर्छाः। न लभन्ते सुखं fafoura हीना खतोपमाः ॥ ४५। दरिद्री वाऽपि रोगी वा देथान्तरगतोऽपिवा। मातुर्र्थनमाजेण लभन्ते परमं सुखम्‌ ॥ ४६। aa वा सलिले वाऽपि धनादौ वा प्रियासु च। कदाचिदहिसुखो वाऽपि जनो मातरि कोऽपि न॥ ४७ | यस्य माता We नास्ति पुज्रा घश्चपरायणाः। #+ अतिदुष्करमिति (ख) सृदु्रनिति (घ)। + ama इति (a) | ११० हष्व्रारदीयपुराशै साध्वी षद पतिप्राखा यातव्यं तेन वे वनम्‌+ ॥ ४८। ध्या नारायणभकिदोना wag समभोगविवल्िंतच्च | VEY wrataaa विहीनं यथा तथा माढविषीनमर्त्वः ॥ ४९ । तस्मारेवि परिजराहि दुःखात्तानामर्जास्तव | श्युक्षाऽप्यदितिरदेत्ेन चचाल समाधितः + ५० । एवसुक्षाऽसुराः सव्व" परध्यानपरायणखाम्‌ | facta क्रोधितास्ते तु wal चक्रमेनोरथम्‌ ॥ ५१। कल्यान्तमेषनिर्घोषाः क्रोधसंरल्लो चनाः | derivates दग्धु' तत्काननं चणात्‌ ॥ ५२ | अददत्का नमं सोऽग्निः थतयो जनमायतम्‌ | तेनैव राचसा दग्धासा न जानाति किचन ॥ ue | सेकाऽवभथिष्टा जमनी सुराणां तेनाऽनलेनाय्युतसन्नवित्ता | संरशिता fayqgedaa नारायणष्यानपरायणशसा॥५४। इति गौहडत्रारदौरे gus टथमोऽणावः| 9 ननत्यं तनवे aafafa (ष) । † arafawiaad: इति (a) | ‡ faerafafa (a) | अथ एकादणोऽष्यायः। ऋषय HY: | awl चित्रमिदं प्रोक्तमस्माकं सूत यस्वया | स वह्िरदितिं त्वज्ना कथं तानदषत्लणात्‌ । १। वदादितेर्महासश्वं त्वमद्याखय्यं कारणम्‌ | परोपदेश्मिरताः' waar fe मुनीश्वराः ॥ २। सूत उवाच । विप्राः zee माहातमयं इरिभक्िरतामनाम्‌। हरिष्यानपराणाख्च कः Wadi प्रबाधितुम्‌ ॥ ३। हरिभक्तिपरो aa तत्र ब्रह्मा हरिः fara: | | au @ara fare faa तिष्ठन्ति सत्तमाः ॥ ४। हरिरास्ते महाभागा Wed शान्तचेतसाम्‌ | efcaracararas किमु ध्यानरताकनाम्‌ ॥ ५। शिवपूजापरो वापि हरिपूजापरोऽपि art ay तिष्ठति ava लीः ware दैवताः ॥ ९। ay पूजापरो fates विननो न बाधते। राजाऽपि तस्करो वाऽपि व्याघयख्च न ofa feo! © Uae (क) Fae नालि। † परोपकारनिरता «fa (a) | ‡ शः ame द्ति (क) | §6 इरिनामपराखाखेति (क), (ग)। (क) पुषाकेऽतः परं चल्वारः Wer न सनि। १३२ हष्त्रारदीयपुराशै प्रेताः पिशाचाः FATS ग्रहा बालग्रहास्तथा | डाकिन्यो राचचसायैव न बाधन्तेऽच्यतार्च॑कम्‌ ॥ ८ । परपीडारता ये च भूतबेतालकादयः। wafers यकर सक्तो हरिलिङ्कार्बने रतः ॥ ८ । जितेन्द्रियः सब्वेडितो agfdaqda रतः । aa तिष्ठति ata सभार्य्यायैव देवताः ॥ १०। निमिषं fafaare at यत्र तिष्ठन्ति यीगिनः। aaa सर्व्व॑तीधौनि तत्ते तत्तपोवनम्‌ ॥ ११। यत्रामोश्रारलादेव स्वं नश्न्ुपद्रवाः | स्तोनेव्वा wears किमु ध्यानेन कथ्यते ॥ १२। TATA बाधते Vasant चान्ये च GAT: | नष्यन्ति सर्ववदुःख्खानि इरिख्ररणमाबतः ॥ ९३। ततः प्रसब्रवदनः पद्मपन्रायतेक्षणः | प्रादुरासीस्षमीपेऽस्याः गजचक्रादिशहरिः ॥ १४। ¶षचासस्फ़रदन्तप्रभाभासितदिक्ुखः न । QI करेण FAA प्राह कश्यपवन्रभाम्‌ ॥ १५। खीभगवानुवाच | देवमातः प्रसब्रोऽस्ि तपसाराधितसत्वया | fat खरान्तासि we ते भविष्यति न daa: १६। वरं वरय दास्यामि यन्ते मनसि ada | eo नशन्ति इति (a | + nanifaafeqe: इति (घ)। एकाद गोऽध्यायः। मा AN महाभागे धरुवं Bat भविष्यति ॥ १७। इत्युक्ता देवमाता सा देवदेवेन चक्रिणा | तुष्टाव प्रणिपत्येनं सर्व्वलोकस॒खावदम्‌ ॥ १८। श्रदितिरुवाच। नमस्ते रेवदेषेशथ स्ट व्यापिखनार्दन | सस्वादिशगुशभेदेन लोजव्यापारकारण॥ १९ | ममस्ते बहुरूपाय नीरूपाय मदामने | सर्ववकङूपरूपाय निर्गुणाय गुणासनै ॥ Ro | नमस्ते लोकमाधाय परमन्नानरूपिशे | सहक्षज नवात्सस्य शी लिने मङ्गलात्मने ॥ २१। यस्यावताररूपाणि भरञ्च॑यन्ति मुनीश्वराः | तमादिदेवं पुरुषं ममामीष्टार्धसिहये । 22 | यत्र जानन्ति मुनयो यत्र जानन्ति aca: | तं नमाभि जगचेतं मायिनन्तममायिनम्‌ ॥२३। यस्याऽवलोकनं चित्रं मायोपद्रवकारणशम्‌धः | जगद्रूपं ज गचेत तं वन्दे Warez ॥ २४ | यत्पादास्बुजकिश्र्कसेवारच्ितमस्तकाः | may: परमां fafe a बन्दे पद्मजापतिम्‌§ ॥२५। $ fawa परमाक्मने इति (a) | 4+ तथ्ाव्लोकनमिति (a) 1 t माकीवद्रवकषारकमिति (ङ) | § wanreafafa (कः), (ग), (¥)! ११२ १३४ दष्त्रारदीयपुराभे खतयोऽपि^ न जाक्न्ति महिमानन्तु gat: | भत्यासच्रश्च ` भक्तानां तं वन्दे भक्तिसङ्धिनम्‌ ॥ २६ । देवो यस्यक्षसङ्गानां यान्तानां करणार्णवः | करोति मनः सङ्गं तं वन्दे सङ्गवर्जितम्‌ ॥ Ro | wet myst यश्रकश्मशच निटितम्‌ | नमामि यन्रफलदं quandary RT | अलामिलोऽपि पापामा यत्रामोचारशोदुतःई । areata धाम त॑ वन्दे सोकसाचिणम्‌¶ ॥ २८ । इरिरूपी महादेवः शिवरूपी जनार्दनः; | इति लोकस्य ते नाध नताऽस्ि जमतां geal ॥ ३० | ब्रह्माद्या भपिये देवा यश्नायापाथयन्विताः। न जानन्ति परं भावं तं वन्दे सर्वनायकम्‌ y ११। छत्पद्मनिलयोऽच्रानाशकहुरख wary भाति यः। प्रमाणाऽतीतसब्नावं तं वन्द्‌ च्रानसाच्चि्णम्‌ ॥ ३२ | SYST जाती बाहुभ्यां चतरियोऽननि | द्रवो ष्मि (क), (ब) ` इति (क), (च) | भ्वाख्ज्ख इति (क), अव्यासकच दति (घ), (ङ) | (क) पतक चोाकलेतख gard wife) बध्रकर्योविनीषकमिति (ङ) | यत्रामोवारवानतः इति (च) | awafehafafar (a) | | a नत।ऽखि nagefafa (क), (a) | oe इत्पप्ननियो stafafa (a) | tt दति धति qa) | =A coo +t aie a एकादशोऽध्यायः | ११५ तधैव GAA वैश्यः TATE शूद्रोऽप्यजायत# ॥ १९ ॥ मनसचन्द्रमा जाती जातः GAIT AYA: | सुखादग्निरथेन््र खोवाद्ायुरजायतथुः ॥ १४ । ऋग्यललुःसामदूपाय सप्तस्चरग तालमने§ | षडङ्गरूपिषे get wat भूयो नमो नमः ॥ १५। त्वमिन्द्र परमः सोमस्त्वमीथानस्त्ममन्तकःनृ | त्मज्निर्वर्णथैव fafa दिवाकरः ॥ eg | देवा Braces पिथाचाचेव TAA: | गिरयः सिदगन्धर्व्वा स्तथा भूमिख सागराः ॥ १७॥ aha जगतामीशो य्माव्रास्ि परात्वरः| | aguafed देव तस्मान्नित्यं नमोऽलु तै ॥ १८ | TABATA सर्व्वज्ञः भूतादिवेंद विग्रहः | रक्षोभिर्गाभितान्‌ Gara The जनार्दन + १९ | afa सुत्वा देवधान्री देवं नत्वा पुनः पनः | उवाच area ferret warsgutfaaaat ॥ ४० । quifens afew इति (क), (च), (ङ) | प्राखाहाश्ररजावत इति (क), (क), पराखेव्वः इति Sry | सप्रखनात्मने मम दति (क) । एतद्ध (ज) yas भाति == paw + कै am नालि परात्परः इति (ग)। on Saree aaa षति (a) | tt हेववियह xfs (a) 1 ११९ ठ्वारदीयपुराशे व भदितिश्वाच | अनुग्रोऽस्ति देवैश यदि सर्ग्बादिकारख। wnat fad देहि aaarat दिवौकसाम्‌ ॥ ४१। अन्तयां भिख्गदूप सव्वं त्र परभेष्ठर | aura fa war 2a fai at मोषयसि प्रभो wee is तथापि तव aenfa wat मनसि crea | हथापुजाऽस्मि देषेय calf: परिपीडिता ॥ ४३। ata हिंसितुमिष्डछामि vara दितिजा वतः । atrwat Prt देहि मस्रतायेतिँ चाब्रवीत्‌ ॥ ४४। Taal देवदेवेशः पुनः प्रीतिञुपागतः | उवाच शर्पयन्साध्वीं समालिङ्गय मोख्वात्‌इ ॥ ४५। खीभगवानुवाच | प्रीतोऽसि दैवि भद्रन्ते भविष्यामि सुतस्तव | यतः¶ृ सपन्नीपुचेषु अपि वास्सख्यथालिनी ॥ ४९। wat तु यत्तं aired पठन्ति भुवि ये मराः| । तेषां gar धनं सम्प्र हीयन्ते कदाचन ॥ ४७ | (ख) Fad प्रथमतो दाचलारिगष्छोका न सन्ति| दितिशज्ादषः इति (क), दितिलातयः «fa (ब), (कू) | मत्पश्येतोति (ख), aS Sree सूत छदा दति पादो TA | मरोक्छवामिति (ख), (ङ) | यथा afa (a) | मानगवाः इति (ष), (ग) | परठिथन्ि च मानव इति (@) | == £m ~+ कै पकादगोऽध्यायः। ११७ NAA वाऽन्यपुजे वा यः समतेन वत्तते। न तस्य पुत्रशोकः स्यादित्याह भगवान्‌ हरिः ॥ ४८। । भरदितिरूवाच। नारं ates wat देव लामायं पुरुषो समम्‌ । ब्रह्माण्डकोटिसाहसखरं Tea Tee तवाऽव्यवर् ॥ ४८ । यस्य भावं न जानन्ति श्रुतयः waza: | तमहं टेवदेषेशं धारयामि कथं प्रभो wn wo | श्रणोरणीयांसंमजं परात्परतरं विभुम्‌§ | धारयामि कथं देव त्वाम प॒रुषोत्तमम्‌¶ । ५१ | महापातकयुक्तोऽपि यत्रामस््ुतिमात्रतः|। प्रयाति मुक्तिं देवे तं कथं धारयाम्यहम्‌ ॥ ५२। सूत उवाच | ame वचनं श्रुत्वा VASAT TATE TA: | दत्वाऽभयं रेवमातुरिदं वचनमभ्रवीत्‌ nue सत्यसुक्तं महाभागे लया ATTA ANT: | o सोदृितिं (ग)। † पुषं ayfafe (a) | t लवाऽष्यथे इति (क) । एतदडं (ख), (म) yaaa: एषं पठितं "अजाखकीटि- ava रोर्वि रोर्ड तबा,प्वच |” § प्रमिति (क), (च) 1 कु पुदपोत्तमद्ति (कू) | तत्र (ae) TM नासि। | यत्रानोच्वारमाचत xf (क)। 18 १२८ हषव्रारदीयपुराषै — तथापि तव वद्यामि गुद्यादुद्मतरं शमे ॥ us | रागदेषविष्ीना ये ANT मत्परायणाः | वहन्ति सततंकतेमां गतासूया खदाभिकाः ॥ uy | परोपतापविसुखाः गिवाश्चंनपरायणाः। मल्कधा चव्रष्वासन्ना वहन्ति सततं fe माम्‌ ॥ ue | पतित्रताः पतिप्राखाः पतिभक्तिपरायग्णाः+। वदन्ति सततं बाले स्रियोऽपि त्वक्तमव्छराः ॥ yoy मातापिन्रोख शुग रभक्षोऽतिधिप्रियः | हितह्नद्राह्मणानांयः समां auf सव्वदा॥ ५८। सत्कथा वशे सक्तो यतिष्टयूषुरेव चः | स्वाखमावारनिरतः समां वति सर्व्वदा ।॥ ५८ । युश्यतीर्धरता नित्यं सस्सक्रनिरताः सदा | लोकानुग्रडगीलाखच वहन्ति सततं हि माम्‌३॥ ge | परोपकारनिरता; परद्रव्यपराश्चखाः | नपुंसकाः परस्त्रीषु वहन्ति सततं हि माम्‌ । ९१। त॒लस्युपासनरताः TST नामपरायणाः। गोरच्श्पराष ये च वशन्ति सततं fe माम्‌ ॥ ९२। तथापि पङ व्यानि fa (क), (ष), (ग)। पतिभक्धिसमन्िताः इति (क), (च,) (ङ) | एशषण्ष wales (क)। TT le: (ख) Fae arfe | * t t § रएतब्डोकपूर््वां (ख) पलक wife | q गोरचख्रताः इति (a), (ङ) | एकादशोऽध्यायः | १३९. प्रतिग्रडविदहीना ये पराधेविमुखास्तषा५ | भन्रोदकप्रदातारो वहन्ति सततं हि माम्‌ ॥ ६३२। a हि 2fa पतिप्राणा साध्वी भूतहिते cart | संप्राप्य पुजरभावं ते नाणयाम्यरिसद्धुलम्‌ ॥ ६४। raat देवदेवेशः भदितिं देवमातरम्‌ | दसा कण्ठगता मालामभयञ्च तिरोदधे ॥ ६५। साऽपि तं quately gage waft | प्रणम्य कमलाकान्तं पनः खसथानमन्वगात्‌ ॥ ga | तती fefacagarg प्रथिता लोकवन्डिता। भसूत समये YF सव्वैलोकञथियोञ््वलम्‌ ॥ go । शङ चक्रधरं शान्तं चन्द्रमर्डलमध्यगम्‌ | सुधाकलसदध्यत्रकरं वामनसंज्षितम्‌ ॥ ६८। सहसरा दित्यसद्गशं व्याकोषकभले्त णम्‌ | सर्व्वाभरणसंयुत्ं पीताम्बरधरं हरिम्‌ | सुत्यं सुनिगणेयु क्षं सव्व॑लोकेकनायकम्‌ ॥ ६९ । भराविर्भूतं हरिं seat कश्यपो wader: | प्रणम्य प्राज्नलिभूत्वा स्तोतु समुपचक्रमे ॥ ७० | ररी quafagare & इति (ख), (घ), (ऊ)। aaqafed cat ufa (म) 1 (ख) Fas एतस्नात्‌ पृषे सूत उवाच इति पाटो बर्तते । सापि सनुटमनसा षति (क), (ग)। देवमाता इति (क); प्रतोता द्रति (ङ)। अवि ८८06 ++ + छै m+ = ॐ हद्त्रारदीयपुराषि कश्यप उवाच | , ` नमे नमस्तेऽखिलकारणाय , नमो नमस्तेऽखिलपाल काय | नमे नमस्तेऽखिलनायकायः aay नमे त्यविनागनाय । ee | , नमो ममे भङ्षजनप्रियाय - ART नमः सत्जनरश्िताय | WaT नमे दु््लननाश्रकाय' नमाऽखु तस्मे जगदीश्वराय ॥ ७२ । : . नमे नमः कारणवामनाय नारायखायामितविक्रमाय। खी णाङ्गचक्राऽसिगदाधराय नमेाऽसु TA पुरभात्तमाय ॥ ७३। नमः पयाराशिनिवासनाय TANS ते इतकमलासनाय | aay सूरांशनिभप्रभाय .नमानमः FARATTATAS tog | नमे नमेाऽकंन्दु विलाचनाय ome पाबनायश्ति(ग)। wera sf (ङः) अमरनायकायष्ति(द)। कारख्कारखाय दति (क)। पष्छकयादताय भति (क)। रकादशोऽध्यायः। १४१ नमोऽसु ते यज्षफलप्रदाय। aaisg यज्नादरःविराजिताय ममेऽसतु ते सव्लनवल्लभाय ॥ ७५ | नमे ममः कारणकारणाय. ममोऽस॒ शब्दादि विवलििताय | aatisg तै दिव्यसुखप्रटाय नमा ममे UMAATAATA ॥ Og | ममोऽसु Aa अमनाशनाय नमेऽसतु ते मन्द्रधारणाय। AAISY ते यज्नवरादमामे ममो दिरण्छाख्यविदारणाय ॥ 99 | aaisg ते वामनरूपभाभे ममेाऽसतु ते चलच्रकुलान्तकाय | ARISE तै रावणमहंकाय§ ममेऽसतु ते नन्दसुताग्रजाय ॥ ऽर | नमसे कमलाकाम्त नमस्ते सुखदायिने ! mariana तुभ्यं wat भूय ART नमः ॥ oe | oo fs नैन |, कारणवामनाय दृति (क), (डः) । सच्वादिविवख्जिताय द्रति (ख) | गमो नमसौ भमनागजरकाय दति (ग)। रावचमर्ह्नाथ इति (₹ङ)। १४२ ठद्व्रारदीयपुराशे aud वामनस्तात्रं fraagq's पठते az: | qatraraarat pare frataar भवेत्‌ ॥ ce इति सुतः सर SAM वामनो सलोकपावनः४। उवाच प्रहसन्तु्टिं वंयन्‌ कश्यपस्य सः ॥ ८१ | खीभग वानुवाच | तात तुष्टोऽसि भद्रं ते भविष्यति gefeas | भविरासाधयचिष्यामि भखिलं त्व्मनोरथम्‌¶ ॥ ८२। WE Wadd युवयोः gaat गतः | भाविजकन्धपि तथा साधयासुपत्तमं सुखम्‌| ॥ ce | अत्रान्तरे बलिर्दैत्यो dat महामखम्‌ | पारमे गुरुणा युक्तः काव्येन च मुनीश्वरैः ॥ ८४ | afaagee समाहतो विष्णुलंद्ीसमन्वितः | इविःखौोकरणाधाय ऋषिभि््रह्मवादिभिः॥ ८५ । प्रहरेभ्वर्यदत्यस्य वर्तमाने महाक्रतौ | oe fraang wat: इति (क), (ख), (घ) । निसम्थ॑यः पठेत्ररः इति (ङ) | t धनारीग्या्सन्तानेरिति (ख)। t खोकपालकः दति (ग), (घ) 1 § भविष्य सुरार्बितः इति (ग)। we तु्टोऽसिभद्रते भविष्यति सुराितम्‌ इति (ण) । q was लनमनोरवमिति (ज)। | भविष्याम्युत्तनं सृद्धमिति (क)। भावयाम्यु्तमं सुखमिति (ङ) चतः परं (ख) Jae सूत ख्वाच इति पाठीऽलि। ee यन्न इति (a) | एकादशोऽध्यायः | वामनाख्यो महाविष्णुराजगाम sae ॥ ८६ । fata मोहयज्ञोकं वामनो भक्गवत्षलः | बलेः प्रत्यक्षतां गला इविर्भोक्षमुपाययौ ॥ ८७ । दुर्व॑त्तो वा सत्तो वा जदो वा पण्डितोऽपि वा | भक्तियुक्तो wana सदा ufafeat रिः icc श्रायान्तं वामनं SET ऋषयो न्नामचश्ुषः | NAT नारायणं रेवसुच्ययुर््रह्मवादिनःः ॥ ce । WASNT देत्यगुरुरेकान्ते वलिमव्रवीत्‌ | १४९. सखसारम विचार्यैव खलाः कार्य्याणि कुर्व्वते ॥ ८ ° | भार्गव उवाच । भो भो दैत्यपते सौम्य wae तव faa | विष्णुवाममरूपेण अदितेः gaai गतः ॥ < १। तवाध्वरं समायाति त्वया तस्मासुरेष्वर | म किञ्चिदपि दातव्यं waagq zy पण्डित wee | srmafe: शभकरी गुरुदिर्विशेषतः | परबुहि्विंनाग्ाय स्त्रीवुचिः प्रलयङ्करी + <३। शत्रुणां हितछयसु स werent विशेषतः | अन्रोवाद्ति (ख)। + चजायातसिति (क), (रू) | t त॒रबुब््मबादिन दति (क)। gay wafer इति (ङ) | § सारं बलं frais इति (ङड)| q तग््रतनिति (8) | १४४. दष्टब्रारदीयपुराणे wera नाथमायाते fat ara साध्यते वद्‌ ues afaqara | एवं गुरो म वक्तव्यं wears fcr a qs | amen खयं fay: किमस्राद्धिकं परम्‌ ॥ ९५। gata विदुषो यज्नाच्िष्णुप्रीणनकारणम्‌ ४ | स चेव्यात्तादिभुष्लीत इतः§ कोऽप्यधिको yfa i ee | दरिद्रेणाऽपि यक्िञिदिष्णवे दीयते गरो | तदेव परमं दानं दत्तं भवति VAI we | स्मृतोऽपि परया भश्या एना ति एरुषोत्तमः | येन कनाप्य्िंतसु ददाति परमां गतिम्‌ ॥ < ८ | हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः। अनिच्छयाऽपि संस्युष्टो eva हि पावकः । ce | जिह्वा aaa यस्य हरिरित्यक्षरदयम्‌ | विश्छुलोकमबाप्रोति प॒नराहत्तिवस्ितः¶ृ । १०० | गोविन्देति सदा ष्यायेद्यसु रागादिवच्जिंतः | स याति विष्णुभवनमिति प्राहर्मनीषिणः॥ १०१। विततेधतः इति (@), (म) | अधिकं फलमिति (ख) | कारकात्‌ इति (ws) | § साथाइविर्युञधेदत श्वि (a), (ष) | y@art सन्नौत इति ary । इविर्भृप्नौदत कोद्रापिकोपवि इति (ङः) सचेत्साखादविभानौ मतः कोऽप्यषिको चवौति (ड)| q yausfacdufafs (घ) नन +> ¢ एकाद गोऽध्यायः | १४५ अग्नौ वा ब्राह्मणि वाऽपि इये यदविर्गरी | रिव्या महाभाग तेन faq: प्रसीदति ॥ eck | अहन्तु Equa करोम्यष्वर मुत्तमम्‌ | सयमायाति चेदिष्णुः कतार्थाऽस्मि न संशयः+ ॥ oe | एवं वदति eae विष्णुर्वामनरूपष्टक्‌ | प्रविवेाष्वरण्डहं इतवहिमनोरमम्‌ ॥ १०४। सूत उवाच | विष्णवेऽस्मे जगाने carsei विधिवदलिः । ` रोमाच्िततकुभत्वा इषाश्ुमयमोऽब्रवीत्‌ ॥ १०५। बलिरुवाच | Ter A सफलं जग्म wa मे सफलो मखः | जीवनं सफलं Asa कतार्थोऽस्मि न संशयः । १०६। श्रमोघाऽग्तठशिम समायाताऽतिद्लैभा | त्दागमनमाजरेण भ्रनायासो महोतवः ॥ १०७। एतै च ऋषयः UA क्ताधौा नात्र संशयः | यैः gt यत्षपस्तपं तदद्य सफलं प्रभो ॥ १०८ | MATa star Maat कछतार्थोऽखि न das: | तस्मात्तुभ्यं नमसतुम्थं ARYA नमो नमः ॥ Coe | # faced शति (a) | † (ख) yaasn: परं qa sare xf पाठी aaa | $ wags: (ग), (घ) पमकयोनालि। 19 १४६ हष्त्रारदीयपुराशे त्वदान्नया त्त्रियोगं+ साधवामीतिमे aa: | इत्यत्ताहसमायुक्छं समान्नापय मां विभो ॥ ११०। san दी धिते तस्मिन्‌ प्रहसन्वामनेऽब्रवीत्‌ | देहि भे तपसि aid भूमिं जिपदसम्मिताम्‌#॥ eee | waar बलिः प्राह राज्यं याचितवाच्रहि। urd वा नगरं वाऽपि wat ar fai कतन्छया§॥ ११२। afana बलिं प्राह fry: कपटवेयधुक्‌¶ | VAAL वे राग्यं जनयनत्रिव|| ॥ ११३। TY देत्येन्द्र caf गुद्याद्ुद्यतरं परम्‌ | adapfaviarat fae: साध्यते वद ॥ ११४। अदन्तु सर्व्वभूतानामन्त्यामीति भावय | मयि सर्व्वमिदं रैत्य किमन्यैः साध्यते धनैः ॥ ११५। रागदेष विहीनानां शान्तानां त्यक्तमाचिनाम्‌ sy | © aera afaaiafafa (क)। t (ख) yaesa: परं सूत उवाच xfs grat ana | ‡ daarfafa (क), ३ चनंवापि waa दूति (क)। wafesfeed war xfa (ख)। wna: परं qa ware ufa पाठीऽल्ि। q बेबह्रदिति (a) | | (ग्ड) परक एतसादनन्तरं Paargare sf पादी बर्तते । ay (११४) Maa Fas माल्ि। ae भावयेदिति (a) | tt हतमायिनार्मिति (म)। wy the: (ङ) ae arfe | एकाद ग्ोऽष्यायः। १४७ नित्ानन्दखरूपाणां किमन्यैः साध्यते धनैः Wee श्रासवस्सर्व्वभूतानि पश्यतां णान्तचेतसाम्‌ | श्रभित्रमालमनः सव्वं Ml Stat दीयते च किम्‌ । ११७। vita afaaant इति शास्मेषु निचितम्‌ । तदाश्रया खिताः सर्वव लभन्ते परमं सुखम्‌ ॥ ११८। दातव्ये सुनिभिशाऽपि wats भूभुजे बले । मदीयं ब्राह्माणानान्तु दातव्या WTA + ११९ | भूमिदानस्य माहातमयं ण लं" गदती AA | न कोऽपि गदितं शक्तो लोक्षैऽस्िन्देत्यससम ॥ १२० | भूमिदानात्परं दानं न भूतं न भविष्यति। परं निर्व्वाशमाग्राति भूमिदानानत्र संणयः॥ १२१. खल्यामपि महीं cat ओ्रोतरियायाहिताम्नये | ब्रह्मलोकमवाप्राति एन राहच्िदुक्ञंभम्‌ ॥ १२२ I भूमिदः wae: tient भूमिदो मोत्तभाग्भवेत्‌ | मूमिदानन्तु Asha सर्व्वपापप्रणाशनम्‌ ॥ १२२। महापातकयुक्ता वा युक्ता वा सरव्वपातकैः। VUE महीं TSAI सर्व्वपापैः प्रमुच्यते ॥ १२४। सत्पाचे भूमिदाता यः स्व्वदानफलं लेत्‌ । भूमिदस्य समो avafay लोकेषु विद्यते्ुः ॥ १२५। । , re ae t weafafe (क), (ग)। wa ष्ति (@) | ‡ yfaamed aralay लोकेषु ada इति (9) | १४८ ह्वारदीयपुराशे दिजख् ठत्तिषीनस्य यः प्रदव्याग्मं बले | तस्व GUNS वल्ल ATE वषं्तैरपि ॥ eRe | ` सक्तस्य देवपुजास ठत्तिषोनस्व भूमिप | स्वस्पामपि aet care fayats संशयः ॥ १२७। हत्तिषीनस्य fare दरिद्रस्य कुटुम्बिनः | werafa महँ द्वा विष्णोः सायुज्यमाप्रुयात्‌ ॥ १२८ । सह्यस्य देवपूजासु विप्रस्याठृकिकां महीम्‌ | दत्वा भवति गङ्गायां जिराज्रञ्रानजं फलम्‌ ॥ १२८ । विप्रस्य ठत्तिषीनस्य सदाचाररतस्य ख| दाखिकां एधिवीं दला यत्फलं लभते गृण \॥ १२०, गङ्कातीरेऽष्वभेषानां थतानि विधिवन्नरः । कत्वा यफलम्राप्नाति तदप्रोति महत्फलम्‌ ॥ १३१ | ददाति खारिकां afi दरिद्राय fearad | तस्य ge प्रवदामि वद तस्ततरिशामय ॥ १३२ । पष्ठमेधसहस्राखि वाजपेयशतानि च| विधाय जाहृवीतीरे यत्फलं लभते भुवम्‌ ॥ eae | ufaera महादानमतिदानं प्रकीर्तितम्‌ | सव्वपापप्रथमनमपवर्गफलप्रदम्‌ ॥ ११४ | ५ ` य दद्यामहं वल शति (ख)। † ame दवपूज्नायैमिति (ङ) । दैव्यपश्ति (ग), (ढः). aster xfs (ख) ‡ (ऊ) एककं अतः परं (इगोधृनतुलशोपूगश्वादिसंपुता। vel प्रदौषते पनस विख्नात्र dna: |” safaa: Dal ava | ts t } § एकाद शोऽष्यायः। १४९. इतिहासमिमं वक्ष गृण देत्यकुलेश्वर | यच्छत्वा AAT युक्तो भूमिदानफलं लभेत्‌ ॥ ११५ भासीत्परा दिजवरो ब्रह्मकला" मषासुनिः। दरिद्रा afadiva नाना भद्रमतिर्बज्ञे ॥ ११६। तानि सर्व्वशास्राणिुः तेन वेदविदा aes | तानि च पुराणानि wharefe सव्वथः॥ १३७। sade षट्‌ Tar: gat सिन्धुर्यगोवती | कामिनी मानिनी चैव शोभा चैव प्रकीर्तिता wast तास Waly तस्यासंखलारिंथच्छतत्रयम्‌$ | YATUAGTAS wa नित्यं बुभु्तिताः ॥ १३८ । श्रकिञ्चनो भद्रमतिः श्ञधात्तौनामजान्‌ प्रियान्‌ । पश्यम्‌ खयं Farad विललापाकुलेग्द्रियः ॥ १४० | पिग्जग् arated धिग्जन्म धनवच्नितम्‌ | farsa यब्लनिरतं धिग्जश्न सुखवल्जितम्‌ ॥ १४१। धिग्जन्म धर्करडितं धिग्जश्मातिष्यवल्नितम्‌¶ | पिग्जख्नाचाररदहितं favored याखया रतम्‌ ॥ १४२ | aE व्ये दति (a)! ब्रह्मकल्पे इति (a) | खर्वब्‌।स्ताख्यधौतानि sfa (ख) | शतदयसिति (म) | च पिग्जग्म वन्ननिरत चिर्जग््ा तिच्यवजतनिति (ग) | १५० हद्न्रारदीयपुराशि धिग्जक्म बन्धुरहितं frre ख्यातिवलिनिंतम्‌# | नरस्य quae भिग्जकमेश्बयधवच्नितम्‌ ॥ १४३। भदो गुणाः सौम्यता च faew जख सत्कुले | दारिद्रयाम्बुधिमग्नस्य सर्व्वभेतन्र शोभते ॥ ess | प्रियाः Gwe TITS बाश्ववा आजातरस्तथा | frure wal मनुजाख्यजन्ये ष्वर्ययव सिनितम्‌ ॥ १४५ | चाण्डालो वा feet वाऽपि भाग्यवानेव geaa | दरिद्रः पुरुषो लोके शववन्लोक निन्दितः ॥ १४९६ । WH Taye निष्ठुरो वाऽप्यनिष्टरः | शण्ीनोऽपि gearqet वाऽपि स पण्डितः weve | fast वा गुणी वाऽपि धर्ह़्ीनोऽपिवा नरः। Qauqguymsaey एव न UAT: ॥ १४८ | भहा दरिद्रता दुःखं तज्राऽप्यायाऽतिदुःखदा। भागाभिभूताः परुषाः SATA खयम्‌ ॥ १४९ | भाशाया दासवहासाः सर्व्बलोकस्य चेव fe | मानं fe मतां लोके पनमच्यसुष्यतेरैः ॥ eyo | © (क) पुलक (१४१) (१४२) Mista ay धिग्जन्न सुखवज्ितमिति (a) | (रू) पखकढे cae नासि । (ख) TAS (१४१), (१४२), (१४३) Nav नालि । t सव्यैचेव fe निन्दते इति (ख) । ‡ (ख), (ग) पलकवीरतसाखोकात्‌ gaara ead — "आभा दासा येषां(न?) ते दाष्षाः सकलबीकख। SIRT BTST येषां तेषां दासाषते लीढः 4" (ख) 948 परद्मीकल gate नालि। एकाद योऽष्यायः। १५१ तदेवाश्ाख्यरिपुणा प्रन्टाहो दरिद्रता | सर्व्वास्त्रार्थवेत्तापि दरिद्रो भाति ASAT ॥ १५१ | ` शरकिञ्चनमहारागग्रस्तानां का विमेाचकः"। TE दुःखमष्ो दुःखमष्ो दुःखं दरिद्रता। तज्राऽपिष प॒वदाराणां बाह्यम तिदुःखदम्‌ ॥ १५२। WAAR भद्रमतिः सर्व्वयास्तरार्धकाविदःई | TAMAS WUT मनसाऽचिन्तयत्तदा ॥ १५२। भूमिदानं विनिधित्य सव्वदानेत्तमेत्तमम्‌ | UTAH परमं WAT सर्व्वकामफलप्रदम्‌ ॥ १५४। दानानाभुन्तमं दानं भूदानं परिकीर्तितम्‌ | TERT समवाभराति यख्दिष्टतमं नरः ॥ १५५ । afa fafa मतिमान्धीरेा भद्रमतिर्बले । कौशाम्बीच्राम नगरीं HATA ear ययो ॥ १५६ | gard माम fata सर्बवश्रयय॑समन्वितम्‌ । गत्वा याचितवान्‌ भूमिं पञ्चहस्तायतां बले ॥ १५७। सुघोष ध््म॑निरतस्तं निरीश्य कुटुम्बिनम्‌ | ० साप्रनरा दरिद्रता गति (क)। पिपिखाह़ीप्रनटा दद्द्रिता इति (म), (®) | + मडामोहयस्तानामिति (क), (छू) । महाग्राहलानामिति (ख) | {† तथापि श्ति(ग)। एतदहं (रू) Tae नाकि | § wamracuae xfs (ख) waar पूर्वे सूत sare द्रति पादी qua | amareraarem: इति (च), (डः) | q wad sfa (क) (ग)। १५२ aware tage मनसा प्रीतिमापवः समभ्यर्चेपनमन्रवीत्‌# ॥ १५८। कतार्थोऽखि भद्रमते सफलं मम TT TI wat चाऽनघं लातमनुग्राद्मोऽस्ि ते यतः" ॥ १५९ | LAW तं TAIT सुघोषो धडतत्परः । पच्चष्स्तप्रमाणन्तु ददौ Aa महामतिः ॥ १६०। पृथिवी वेष्छवी पुष्या, एथिवी विष्छुपालिता । एथिव्यासु प्रदानेन प्रीयतां मे जनार्दनः ॥ १६१ मन्तेशानेन दैत्येन्द्र Tea दिजेश्व रम्‌ | विष्णुबुदया समभ्यर्च तावतीं एधिवीं ददौ§ ॥ १६२। सोऽपि मद्रमतिर्विप्रोषा धीमांस्तां याचितां yaa | दत्तवान्ह रिभक्ताय खोत्रियाय कुटुम्बिने ॥ १६३ | सुघोषो भूमिदानेन कोटिव॑शसमन्वितः। प्रपेदे विष्णुभवनं aa wat a शोचति eas | बले भद्रमतिखाऽपि यतः प्रा्धिंतवान्‌ ियम्‌*# । खितवाब्विष्णुभवने सकुटुम्बो युगायुतम्‌ ॥ १६५ । | † aguensia ते बर इति (ख)। qa wean Naw उवाच इति पाठीऽलि। t हिनोत्तम्भमिति (@) | § भारतौ afeal eal cfr (क), (घ) q azafaute इति (क), (च), (क) । || महौनिति (ख) | eo बले भद्रमतिल्ेवं ज्ञला प्रापितवान्‌ विषति (क) | एकादशोऽध्यायः १५९ ततस्तु ब्रह्मसदमे खित्वा युगश्तायुतम्‌# | te पदं समाश्रित्य स्ितवाग्कल्पप्छसु† ॥ १६६ | ततो भुवं समासाद्य सर्ववश्वर्ययं समन्वितः | जातिस्मरो महाभागो बुभुजे भोगमुत्तमम्‌ ॥ १६७ | ततो भद्रमतिर्दत्य निष्कामी विष्णुतत्परः | एथिवीं afadtarat ब्राह्मणानां प्ररत्तवान्‌¶ ॥ cat | तस्य fay: प्रसन्रामाद चेष्वर्य्यमनुत्तमम्‌ | कोटिवंशसभेतस्य ददौ मोच्तमनुत्तमम्‌§ ॥ १६९ ॥ TAA Aw TAT | avafca मोक्षाय देहि भे निपदां महीम्‌ \ १७० | विरोचनस्रतो we: कलसं जलपूरितम्‌ | भरादटे एथिवीं दातं वश्चितोष arias सः ॥ १७१ । # yand बले इति (a) | t (ख) पलकेऽस Mee Gare नाति, कल्पपचक्निति-(ग) | { (ख) पतक (१९८) ्लोकीनान्ि, जच ततो azarae इति qs: | एतश्चरशदयं (च) Fae नास्तिं। तत्र केवलं चीका विदयते, azaafad यथा-कीटि- व॑शसमेतख ददौ मीवमशुत्तमम्‌ । Whasdiat ब्राह्मखानामिति (ङ) | § (म) पके ्ीकलतख woe माकि, wale च खदतेश्वमिति पाटठीऽक्लि। (घ) पुलको (१९८) SMa, भ्रखयच gate aifa, (रू) gaa gate तख fay: HAMM मरेजवयमशुत्तममिति पाठी aa | q (ख) प्के (१७१) Brarg’d सूत उवाच इति पाठो वर्तते । ayy पलकेवु वितो भागंवख स दति पाठी add, (ख) (ड) पुक्याल्‌ वरती वामनद्य खः इति पादीऽल्ि। 20 १९४ हष्टव्ारदीयपुराशि fay: सर्व्वगतो svat जलाधारविराधिनम्‌। काव्यं CAM दर्भाग्रं तहारे TATATAT ॥ १७२। दभापेाऽभूग्बशाश्स्त्रं रविकाटिसमप्रभम्‌। ward ated काव्याचिग्राखलोलुपम्‌ ॥ १७३। WATTS भागव: शूराग॑मसुरानेकचच्लुषा | पण्सेति व्यादिरेथेव edrd weraferta ॥ १७४ | बलिदंदौ महाविष्णोर्मौं जिपदसम्बिताम्‌। aaa साऽपि fara भाब्रह्मभवनं तदा ॥ १७५। भभिमीतक महं enat पद्यां विश्यतनुररिः§ | भाब्रह्मारछकटाहान्तं पदान्धेनामितप्रभः¶ ५ १७६। पादाङृष्ठागनिर्भिं ब्रह्माणो बिभिदे दिधा | Aare वाश्चसलिलं बहुधारं समागतम्‌ ॥ १७७ | धौतविष्ुपदं तेयं frat लेाकपावनम्‌ | भजाण्डवाश्नसलिलं घारारूपमवत्तंत|| ॥ १७८ | aera पावनं RS ब्रह्मादीन्‌ पावयन्‌ सुरान्‌ | संसेवित सपतर्भिंमिः पतितं भेरमूर्दनि ॥ १७८ । नाम इति (क), (च) I सुरानिति (ख), (ग) । भसोनित इति (क); (a) | बिच्ठतनुरिति (ख) पदं faaisfaana शति (a) | ॥ (घ) gue deere ara Gad Metals, gar पौतविषुपदं तीयं धाराङ्पमवत्त॑त इति | | Ah oO ~+ ~+ क एकाद योऽध्यायः। १५५ इति cyrge कर ब्रह्माद्या देवतागणाः | ऋषये मनवयेव असुवन्‌ इरषंसंयुताः# ॥ १८० | AVTAT AY: | नमः परेशाय परासमरूपिणण परात्पराय पररूपधारिशे। ब्रह्मासने AWCLATHACA नमेऽसु ते व्याहतकर्मश्ालिने। १८१ परेश परमानन्द परमाव्न्‌ परात्पर | सनातन जगत्राथः प्रमाणातीतते नमः ॥ १८२। विश्वतश्श्नुषे तुभ्यं faatrarwa नमः | विश्वतः शिरसे qed विश्बतागतये नमः¶॥ १८२। एवं सुता मदा विष्शुर्द्यादीनां दिवौकसाम्‌ | Sal MUTA प्रहसव्रभयं ददौ ॥ १८४ | विराचनामजं दैत्यं बन्धयामास माधवः। ददी रसातलं aa] निवासं भागसंयुतम्‌ ॥ १८५। © grads अलुवन्‌ इषंसंममाः इति (क), (च), (ङ) | † बहुषु gases परमाक्ङ्पिरे xfs पाठी वर्त॑ते । (च) पुलकं GUase (षर-खणर्पिखे ? ) इति पाठः| t ब्रहमविष्हवुध्ये इति (ख), ब्रह्मभवाक्मवृहये इति (ङ) | § same इति (क), (ख), (ॐ) I । ¶ (च) gue घोकलयेतस्य शयाने केवलं चरचदयमति, यथा विश्रतवचेते तुभ्यं विशतोगतये ममः इति । faawiaga नम xfs (ख)। | तदय इति (क), (ख), (ग) | ११५६ व्वारदीयपुराशे ऋषय AY: | ` इसातले मा विष्शुर्विशचनसुतस् वे | ott =+ क किं मेज्यं कल्पयामास चोरे सपंभयाङुले ५ १८९ | सूत उवाच । wafaat हइविर्यसु waa जातवेदसि | MITT दीयते यश्च ATL भोगसाधनम्‌# ॥ १८७ | इतं हविरण्टचिना दत्तश्च क्रं यत्कृतम्‌ % । ARS तत्र मागा्धंमधःपातफलप्रदम्‌ ॥ १८८ | ud रसातलं विष्छुबंलीन्द्राय प्रदत्तवान्‌ | रात्तसानाख्च सर्व्वां सुराणां नाकमुत्तमम्‌ ॥ १८९ | भर्थयमानेाऽमरगखेः स्लूुयमाने wate far: | WAMMAAAT पुनवामनतां WAS ॥ १८० | एतषा ACH मुनये ब्रह्मवादिनः | परस्परं स्मितसुखाः प्रशेमुः परुषोत्तमम्‌ ॥ ee | सर्व्वभ्रूताकको विष्शुर्वामनलत्वसुपागतः। मोष्यनत्रखिलं लोकं प्रपेदे तपसे वनम्‌ ॥ १८२। एवंप्रभावा सा देवौ गङ्गा विष्णुपदोद्भवा | ~ ज aaa भोगदखाधममिति (क) | इतं दतस्चाचिना waut कमं यल्हतनिति (क) | wag वै प्रदत्तवान्‌ इति (ख) वामनगवां ययौ इति (ङ) | दादभोऽध्यायः | १५७ यस्याः+ स्ररणमान्रेण FAI सर्व्वपातकेः4† ॥ १९२ । awl गङ्गेति यो ब्रूयाद्योजनानां शतैरपि । सर्व्वपापविनिर्ुक्लो विष्णुलोके महीयते ॥ १९४ | यः पठेदिममध्यायं खृणयादा समाहितः | Salas वालये वा सोऽण्वभेषसहस््रक्तत्‌ ॥ १९ ५। समाहितमनाईये तु व्याख्यानं FAA नराः | न तेषां पुनराठत्तिगंङ्गा विष्णुप्रसादतः ॥ १९ ६ | इति ग्ीहहव्रारदौये JUG एक्षादश्ोऽध्यायः। अघ हादशोऽष्यायः। ऋषय AY: | टरानानि कस्य देयानि दानकालख कीटः | कञ्च वा प्रतिष्णक्नीयात्सूत नो वल्तुमहंसि ॥ १। तखाः इति (क) | aaa: प्रमुच्यते इति (a) | widqaanay शति (क) | § समाहितमना शति wid, समाड्तिमनस द्रति ary | (समाहितमना ag ++ + शै Art कुडते AT, न ae’ इति सर्ववत्ैकवचनेकरतेतुनदोषः। १५८ हषवारदीयपुराशे | चूत उवाष | सर्गवेषाभमेव वकानां ब्राह्मः परमो गुरः | तख दानानि देयानि स तारयति पण्डितः ॥ 2 | बराह्मणः प्रतिष्डद्नीयास्सव्वे्ाभीरवज्ितः। न कदाचित्वभ्विभौ प्रतिग्रहपरौ स्मतौ ५ ३। दम्भस्य FASTA दम्भाचाररतस्य च । वैद विहेभिखयैव दत्तं भवति निष्फलम्‌ ५ ४। देव विदेषिणखेव हिज विदे षिणस्तघा | खकबचत्यागिनवाऽपि दत्तं भवति निष्फलम्‌ ॥ ५। परदाररतस्याऽपि पर्द्रव्यरतस्य F | नच्च्रपाठकस्याऽपि दन्तं भवति निष्फलम्‌ ४ ६ | असूया विष्टमनसः HAWS च मायिनः | भयाचज्ययाज कस्याऽपि दन्तं भवति निष्फलम्‌" ॥ ७ | नित्यं याञ्जापरस्याऽपि हिंसकस्य vse च| नामविक्रयिशडाऽपि वेदविक्रविशस्तथाूः॥र८। स्मृतिविक्रयिखखापि धश्मविक्रविणस्तघा§ | © Feu guving tf (zw) तच भ्क्याख परां afar! † (क) yaw (४) (९) (९) अहिताः चोका न सति । (a) gaa (दत्तं भवति निष्लम्‌, waa तथा परलोकस्य प्रथमं चरणं माति, तच भवेव हिंखकल ase चेति चरणं ata | ‡ नामविकयिशषेव ठेवविक्रयिख्तयाम्ति (4) | § wed (क) पलक मालि। हादगोऽध्यायः । १५९. परोपतापशीलस्य दत्तं भवति निष्फलम्‌ ॥ < | ये केचित्पापनिरता faheat: gra: सद्‌ा | न तेभ्यः प्रतिष्डङ्खीयान्र देयं वाऽपि किञ्चन go | सत्वं मिरतायेव ओोजियायाहिताग्नये | afavtata वे देयं दरिद्राय कुटुम्बिने ॥ ११। देवपूजासु AMA सत्कवधा कने AAT | ea प्रयब्रतो विप्रा दरिद्रस्य विशेषतः ॥ १२। षति श्रौहहत्रारदौये gue दादगोऽध्यायः) अय चयोदशोऽध्यायः | ऋषय HY! | कथं विन्नातवाग्खत महाभागो भगीरथः | गङ्गायाः शभमाहातंप कथच्चानीतवाग्पुरा ॥ १ ।# सूत उवाच | सम्यम्बयवसिता बुचियाकं दिजसत्तमाः । > atau ति (घ) | t (ख) Fae एषीऽष्यायी न aaa | ® (ख) पुलकं ह्नीकोऽयमेवं पठितः- we दिन्नातवान्‌ सूत महारानोभगीरवः, गदौ नाघतनाङङामाडत्ाद कवन, कवं aaa चैलोक्यानन्दबरहिंनोम्‌ | १६० ठ्त्रारदीयपुराशे aawiatwaraar: प्रयान्ति परमाङ्गतिम्‌ ॥ २। खृणष्वरुषयः सर्ववं नारदेन महात्मना | सनत्कुमारसुनये गतं यत्पुष्यसाधनम्‌ ॥ ३ | यच्छला# FURST सव्वपापप्रणाश्ननम्‌ | ग्रह्महा शदिमात्रोति इत्याह भगवास्मुनिः ॥ ४। कथमानीतवाम्गक्घां AAA भगीरथः | केन प्रचो दिताऽप्यासीत्तव्सव्वै कथयामि व; wy | भगीरथो महाराजः सगरान्वय सम्भवः | शशास एथिवीभेनां सपद्वीपां ससागराम्‌ ॥ ९। सव्वधरतो%† नित्यं aera: सर्वधर्मवित्‌ । सत्यव्रतो महाभागो यायजुको rae: ॥ ७ । कन्दपंसटथो et सोमवग्मियदर्भनः। प्रालेयाद्विसमो sae स वै ध्समो ठृपः§॥ र । स्व्वल्षणसम्मवः सर्व्वश्रास््रार्धपारगः | सव्व॑सम्मव्छमायुक्षः TATA कृपः ॥ < । अतिधिप्राख्कोष नित्यं वासुदेवार्थ॑ने रतः । तच्छुत्वा इति (क) | सष्यवश्वरतः इति (च) | प्राचे याद्िसमः wa इति (क), (घ) | § asada कृपः इति (क), wa ware oy uf (ष), सर्व्वधरश्यसमी एषः इति (च) । श॒ अतिधिप्रियतरो निदं इति (क), (ख), (म), पाठेऽ्ाचराषिक्षम्‌ | > ap & अयो दभोऽध्यायः | १९१ पराक्रमी गुणनिधिर्मेवः प्राखिहिते tae ॥ to | एवं बहुगुखनिधिं राजानन्तं भगीरथम्‌ । धर्मराजो महाप्राच्चः कदाचिद्रषुमागतः" ॥ ११। समागतं धर्मराजमहशाभिर्भगोरथः | यथोचिताभिर्च्यम्य्ुः मनाम fafarwe ॥ १२। क्तातिष्यक्रियं कालं कतासनपरिग्रहम्‌ | उवाच प्राक्ञलिभूत्वा विनयेन भगीरथः ५ १३ । राजोवाच | MATA fa महाभाग WAAR ass | SUNN समर्धथोऽल्मि कथं देवस्य ATTA: ॥ १४। इत्युक्तं सागरं वीरं¶ प्रहसन्हादयामजः। maa परयाविष्टो वाक्यमेतदुवाच इ ॥ १५। काल उवाच | राजन्धन्भविदां Ae प्रसि्ोऽसि|| जग चये । विहि मां द्रषटुमायातंश# wast at दृपोस्तमम्‌ ॥ १९। निजाशाख fea रतः xfs (ख) + (ख) पुणकं deere पर्वाचं नाति | ¢ wee दति (a) | § सव्यैशाख्राधैकीविडश्ति (7) | भू सागरं aa शति (a) | | sfadtsfar शति (a) | eo द्रटमावान्तमिति (क), (रू) | १६२ द्ब्रारदीयपुराणि सखागंनिरतं wel स््वेभूतदिते रतम्‌ | द्रष्टुमिच्छन्ति विबुधा उत्कृ्टगुणलोलुपाः ॥ १७ | कीर्तिर्नीतिख सम्पर्तिर्व्तंते यत्र भूपते | वासं प्रङुव्वैते तच्र† सन्तः Bate देवताः ॥ १८। भो TTT शोभनं चरितं aa | सर्व्वभूतदितेषितवं मादथामपि दुक्ञंभम्‌ ५ १९ | Tama wast प्रणिपत्य यधाविधि । प्रोवाच भगवाग्षा्थोफँः azat वदतां वरः ॥ २० | -राजोवाषच। भगवन्‌ HAUNT समदर्भिन्‌ Yar | कपया परयाविष्टो यष्ुणोमि wee मे६ ae Wat: कीटम्विधाः प्रक्षाः के Marg watstfaa: | कियन्यो| यातनाः drat: कषान्ताः परिकीर्तिताः ॥२२। त्वया सम््ाननीया Aas शासनीयास्तथाचये। Uae महाभाग विस्तरादल् मसि ॥ २२। % यत्र yng इति (क), (*) | † वाते gain ave ula (ङ) | ‡ fanarfae «ft (क), (4) | § aweifa nea aft (क), यत्‌ एच्छानि बदल तदति (a) | q ae इति (ग), (a) 1 कियन्य इति ara, fare: इति arty | oo Barmiar gs शति (a) | अयोद्‌योऽष्यायः। १६२ धर्मराज उवाच | साघु साघु महाभाग भतिस्ते विमलोख्वला | धश्माऽधच्मान्‌ प्रवद्यामि तच्छतः खण भूपते ॥ २४} WAT वुविधाः प्रोक्षाः§ पणखलोकप्ररायकाः। तथेव यातना घोरा श्रसंख्याताः प्रकीर्तिताः ॥ २५॥। विस्तराददितुं नाऽलमपि वर्षशतेरपिष | तस्माखस्मासतो TS WY मान्धंममाः प्रभो ॥२६। afaera दिजातीनां avige प्रकीर्तितम्‌ | तच्ेदध्याम विदुषे दत्तं भवति चाक्षयम्‌ ॥२७। aafad वा ured खोवियं वा गुशाऽनज्ितम्‌|। यो द्वा स्थापयेदुत्तिं तस्य पुख्यफलं TY ॥ २८ | aaa: fuaaaa हिकोरिक्ुलसंयुतः | fafasa विष्णुना कल्पं aaa परिमुच्यते wes गण्यन्ते Tina भूमेगण्यन्ते ठि बिन्दवः | न गण्यते विधाव्राऽपि ब्रह्मसंस्यापनं फलम्‌ ॥ २०। समस्तदेवतारूपो ब्राह्मणः परिकीत्तिंतः। (ग) GUS काल sara «fa पाठी ema | Heras इति (क), (ख), (च), (ङः) 1 waualfafa (a)! wats विविधाः star इति (a) 1 बरभतायुतमिति (क), (ख), (घ), (४) । दिती धाप्रयोग ara: = ~ wot ~ ॐ १९६९४ हदवारदीयपुराशे जीवनन्ददतस्तस्य कः पुण्यं गदितुं चमः wee | यो fanfeaafaa स सर्व्वान्‌ छतवास्मखान्‌ । ख aia: सब्व॑तीर्थैषु तपं तेनाऽखिलं तपः + २२। यो ecafa विप्राणां जीवनं treats ac: | सोऽपि तटफलमाप्रोति किमन्यर्बदुभाषितैः 122 | तङ़ागं कारयेद्यसु खयभेव करोति ap | वक्ष तत्पुख्यगणनां नालं वर्ष॑शतायुतम्‌ ॥ २४ । तडागक्लब्ररो राजन्‌ पञ्चकोरिक्कलान्ितः। fafeha विष्णुना wet ata परिमुच्यते ॥ ३५। यः कञ्चिदष्वगो राजन्तत्तङागजलं पिवेत्‌ | vend: सर्वपापानि नणश्न्येव न संश्रयः ॥ २६ । एकाहमपि यः ङव्यो्रुभिष्ठसुदकं नरः | WAM: सव्वैपापेभ्यः शतवर्षं चरेदिवि ॥ ३७। कन्तु तदाग यो wel: साधकः थक्तितो भत्‌ | सोऽपि तत्फलमाप्रति तदुपायप्रदख यः ॥ ३८। खदं तिलाचंमानरं वा aerate: Tareas | वसेत दिवि पच्चाशदहिमुक्षः पापकोटिभिः॥ ३८ । देवतायतनं यसु कुरुषे कारयत्यपि | + oe ae — eee o at cafe @ विपाक fad प्रयते इति (a), maa इति भाषे, प्रवि इति ery: t करोतिवा शति (@) | ‡ तङ्गान्तः aareciefa (a) | अयोदयोऽष्यायः | frre वा इरेव्वापि तस्व पुख्फलं TE ॥ ४० । area: faaada लचकोरिकुलाःऽज्ितः# | कल्यतयं faque खित्वा ala मुच्यते ३४१। दारुभिः कारयेद्यस्तु तस्येव दिगुखं फलम्‌ । इष्टकाभिज् चिगुखं थिलाभिख चतुगुखम्‌ ॥ ४२ । स्फरिकादिथिलाभेदे्रंयं दशगुखो्तरम्‌ | ata: Wags Sap Var कोटिगुखं भवेत्‌ aves देवालयं तामं वा भ्रामं वा पालये a: | तेषां nage Ta कत्तभ्याऽपि महीपते ॥ ४४। येच WIT राजन्धम्धष्वेतेषु जन्तवः | ते सर्ववैऽ्रवते नित्यं afar: परमं पदम्‌ + ४५। उपाधिरहिता ये qb बलाहा कारिताखये। ्तकोटिङुलेर्यका; मोदन्ते विष्णुना सह ॥ ४६ | ASTUTE फलं राजन्‌ कासारे परिकीर्तितम्‌ । कूपे पादफलं Ti कुल्यायां तच्छतोसरम्‌¶ ॥ ४७ | धनाब्यः कुरुते ग्रामं ददाति गामकिश्चनः। रपि इस्तप्रमाशं षा समं gel प्रकीत्तितम्‌॥ ४८ | ¢ नवकोटिगुखान्वितः इतिं (क)। † प्रोक्रनिति (च), (ड) ।। t येचदति (a)! § मृश्युक्रा «fa (a) | ¶ (ख) पुमाके एतद खानान्तरे Ema | १६९५ १९९६ हदव्रारदीयपुराशे enfa: कारयेद्यस्तु waren देवताग्टहम्‌ | खदा दरिद्रः कुरते समं Get प्रकीर्तितम्‌ ॥ ४८ । WAT: कुर्ते AY तडागं फलसाधनम्‌ | दरिद्रः कुरत qa समं ga प्रकीर्तितम्‌ ॥ yo | भारामं कारयेव्यशु बहइजन्तूपकारकम्‌# | सयाति ब्रह्मसदनं पुनराहत्तिदुलंभम्‌ ॥ ५१। स्थापयेदुच्तमेकं वा दरिद्र लोकसाधकम्‌। a याति भ्रच्मसदनं कुलबितयसंयुतः४ः ॥ ५२। Tat aT area वाऽपियोवा कोवाऽपि भूतले§। त्णादैमपि तच्छछायं तिष्ठव्राकं नयत्यमुम्‌ ॥ ५३। CMA महाभागा देवताष्हकारिणः। तषागग्रामकर्तारः पूज्यन्ते हरिष्ठा सदा ॥ ५४। सर्व्वलोकोपभो गा्थे¶ पुष्पारामं जनेश्वर | Hea देवताधं वा तेषां GHG WA ॥ ५५ । aa यावन्ति पश्राखि|| कुसुमानि भव्न्ति | तावकालं वसेत्खर्गे शतकोरिङ्लान्ितः; ५६। तङ मफखस।घननिति (क) | बहठसदोपद्ोभकमिति (ग) । ख याति faqeed कुणचितयसयुतः इति (क), (म), कुखच्रयसमन्वितब््ति(ख)। एष Ws. (क) (म) FRNA लः, (ङ) पतक दिती यसयुत xfa पाठः| yaa इति (क), (ख), (F) 1 सब्यखीकोपकाराध्निति (क), (च) | | पञानि दति (क), (ख), (ग), (५) |. har + कै अयो दशोऽध्यायः | १६७ प्राकारकारिशस्तस्य कर्टकावरशप्रदाः। ते युगतितयं राजन्‌# वसन्ति ब्रह्मः पटे ॥ ५७। MIATA प्राकारं कण्टकावरणन्तधा। वसन्ति ते युगशतं यथायोग्यं दिवि प्रभो ॥ ५८। तुलंसीरोपणशं ये तु Fad मनुजेश्वर | तेषां पुण्यफलं Te गदतकस्तत्रिथामय ॥ ५८ | सप्तकोटिकुलेयुक्ो Aad: पिठतस्तथा | वसेत्कस्पशतं साचे नारायणसमीपतः§ ॥ go | अर्डुपुणडकरो यसु तुलसीमूलर्तिकाम्‌ | aaa नें तस्यासीग्मरभन्दोविग्टयातकलाम्‌ ॥ ६१। णानि तुलसीम्रलाद्यावन्त्यपद्तानि & | तावन्ति बरह्मदहत्यानि faraa न सशयः¶ृ ॥ ६२। ` तुलसीं सिच्येयसु चुल्लकोदकमाच्रकम्‌ | चीरोदश्यायिना Ve वसत्याचन्द्रतारकम्‌ ॥ ६३। ददाति ब्राह्मणानान्तु तुलसीकोमलं दलम्‌ | » ते युगदितयं यावदिति (aq)! + fad प्रभो इति (ख)। t (ख) पकक ५८-९१ Mar, qs Waa Geer सन्ति । वर्तः दूति (क), (घ) ! | § वसेद्दिवि wend नारायक्समोपतः इति (ग)। न।रायख्समोपगः प्ति (क), (ड) । q हिन्दन्येव नसंशयः इति (7) 1 १९८ ह्ब्रारदीयपुराशे a याति विष्ुभवनं# कुलजरितयसंयुतः ॥ ६४। HUT Wag तुलसीं सततं मरः | तत्काष्ठं घारयेयसखु तस्व नाख्यपपातकम्‌ ॥ ६५ | कण्टकावरणं वाऽपि प्राकारं वाऽपि कारयेत्‌ | तुलस्याः WY राजेन्द्रः तस्य पुष्यफलं मदत्‌ ॥ eg | यावहिनानि संतिष्टेत्कण्टकावरशं प्रभो | कुलज्रययुतः सोऽपि तिष्टेद्रह्मपदटे खयम्‌ ॥ ६७। प्राकारकष्यको यः स्यान्ुलस्या ATAU | कुलबयेख सहितो विष्णोः सारूप्यतां व्रजेत्‌§ ॥ ८ । योऽशयेदरिपादानं तुलस्याः कोमलेर्दलेः | न तस्य पुनरादत्तिरब्र॑ह्मलोकात्कदाचन ॥ ६९ | treat पौणेमास्याख्च त्तीरषाख्रपनतो इरेः | कुलायुतयुतः सोऽपि विष्णोः सायुज्य||माप्रयात्‌ woo । प्रखप्रमा खपयसा यः ल्ापयति केशवम्‌ । कुलायुतयुतः साऽपि विष्णा; सारूप्यमाप्रुयात्‌*# ॥ ७१ ॥ छतप्रस्थेन यो विष्णुं eet ल्ञापयेब्ररः। बरह्मसदननिति (क)। NE FAA THe दति (a) | ब्रह्मपर युगमिति (च), (ङ) 1 | (क) Jaa ६४ - 4 क्षाम सनि। साङप्यमात्रनदिति वु ay संतम्‌। चौरखानरतोहगेः इति (क) । पौ्मालावा चौरे; इति (a) | || कुचायुतयुतोगौर दति (ख) arecafafe (म)। oe gigantea (ष), (रू) or—es ata (ग) एतकनसन्ि। af eco + => & चयो ट्‌ गोऽष्यायः। १९९ aera feqat राजम्‌ arged लभते रेः ॥ Or | पच्चार्तेन जापयेदेकादण्यां जनार्ईनम्‌ | कुलकोटिसमायुक्तो विष्णोः सायुज्यमाश्रुयात्‌ ॥ ७२। एकादश्यां पौरंमास्यां reat षा ठृपीत्तम | नारिकलोदकेर्विं शे स्रापयेत्तत्फलं शृणु ॥ ७४ | शतज आजिते; पायै विमुक्तो मनुजो a7 | शतदयकरुलेर्युलो विशुना सह मोदते ॥ ७५। CTACY देवेशं यः खापयति केशवम्‌ । कुलायुतयुता भूत्वा+ विष्णुना we मादते । ७९ । पष्यादकेन Sai तथा गन्धदकेन च| स्रापयिला मरो भक्तया युगं खर्गापिपा भवैत्‌ ॥ ७७ । जलेन वस्त्रपूतेन यः स्नापयति केशवम्‌ | सव्वपापविनिर्मुक्ञः ware दिवि भादः । ७८ | waite aura रविसंक्रमश्षु ख । स वसेदिष्णुभवमे दिसप्तयुरुषान्वितः§ woe | BAIT चतुदश्यामटम्यां पूर्णिमादिने ` एकादश्यां भानुवारे हादण्यां पञ्चमीदिने। सामसूर्व्योपरागे च मन्वादिषु युगादिषु । * मश्वं इति (च), (कू) | † alfarefafa (क), (ङ) | ‡ मोदते fefa xf (क)। owe Mazar (७१) Wat awa | $ fraagenfad इति (a) | 22 १७० हद्टव्रारदीयपुराणे व्यतीपाते sal च गजच्छायाद्रये तथा | भर्चोदये च GU Tara रादिणीवुधे। aaa शनिरोहिख्यां भौमाश्विन्धान्तयैव ख | शन्याश्िन्धां# बुधाखिन्यां अगुपातेऽकौवे्टतौ | तथा बुधालुराधार्यां waar तथैव च । तथापि सोमखवशे wae च ara | बुधाष्टम्यां qurare गुरेवतिसंयुते। खापयन्‌ पयसा fay fad at वाग्यतः ofa: | छतेन मधुना वाऽपि Savaraewma fe WY 1 ८०।८१। स्व्व॑यज्नरफलं प्राप्य सर्व्वपापविमो वितः | वसेदिष्णुपदे aa जिसप्तपुरुषान्वितः ॥ ८२। तव्रवेजन्नानमासराद्य योगिनामपि दुर्लभम्‌ | ata मोक्षमाप्नोति प॒नराठस्तिदुक्षभम्‌ ॥८३।. छष्णपच्े चतुर्दश्यां सोमवारे च we | fat dara दुग्धेन भिवसायुज्यमाप्रयात्‌ ॥ ८४ | नारिक$लोदकषेनाऽपि थिवं dearer भक्तितः | भष्टम्यामिन्दुवारे च भिवसायुज्यमाग्रुयात्‌§ ॥ ८५ | HUI चतुर्दश्यान्तथाटम्याच्च waa । © शक्राजिनश्वानिति (ख)। † बुधादिव्यानिति (a) | - ‡ दघ्ना वा acwafafa (ख), (च)। § रषौ Aart (ख) (ग) Faw &: | अयोरशो ऽष्वाषः | १७९ एतेन मधुना area जिवसाबुज्यमाग्रुवात्‌ ॥ ८६। fad dara? यतेन पुष्योदकफलेादरकेः | सोमवारे werara वसेत्कल्यशतं दि विः a cot faaaaa dara fas वा भिवभेव वा | स याति तत्तन्ारूप्यं ऽ कुलचितयसंबुतः ॥ cc | जिवभमिच्खरसेनाऽपि a: खापवति भक्षितः | चिवलोके| ater शतकोटिकलान्वितः ॥ ce | छतेन खापसेलिङ्कं पुख्यवाम्‌ॐ*» दाद योदिने। GK वा महाभाग तत्फलं वदतः WHS I जग्भायुताज्जिंतेः पापेविसुक्षो Hama । कुलको टिसमायुक्घः शिवसायुज्यमाग्रयात्‌ Wee | यः खापयति पयसा उल्यानहादरथीदिने |. केशवं परया भक्या तत्फल ATA Pp TY Wer | e waa बति (ख) 1 t संपूज्य इति (a) | { सख वसेदयुत दिवि इति (a) 1 § तस्य साद्प्यमिति (ख)। q xfma: पूति (ग), (ड) । | gamafafa (क) | १ Sara qigalfea sfa (a) | th भनुजेश्रर इति (a)! 1 aaa: दति (क), (ख) १७३ द्त्रारदीयपुराशैे जन्मायुताल्नितेः पापैर्विशक्नः परमं पदम्‌ | कलकोटिसमायुक्षः स प्राप्रोति न संश्रयः# | ९३ । मधरप्रस्येन गोविन्दं कारिकां पूर्थिमादिने। daray हरिमायाति गतकोटिङलान्वितः॥ ९४। मनोरेव गन्धेख पुष्येखापि मनेचरेः | wearer विष्छुमीशं वा तत्षस्ारूप्यमाघ्रुयात्‌¶ ॥ ८५ । पश्मपुष्येख यो विष्णं शिवं वा्च॑ति मानवः | a याति विष्छुभवनंशा कुलजितयसंयुतः ॥ <६। हरिश्च कैतकीपुष्पेः fad धृस्तुरजरिंयि|| । सव्वं पापविनिग्यक्ञा वसेदिष्णुपदे युगम्‌ ॥ ९७ | इ रिश्चम्मकपुष्येख WATT शङ्करम्‌ | UMA महाभाग तत्तसारूप्यमाष्यात्‌## ॥ < ८ | * (च) पष्तकं ea Mat नाति, (ङ) gad तु भित्रर्पीऽसि, यथा- गग्मायुवयुतैः Wagar मनुनोनमः। कुलकोटिसम।युक्तः प्र।प्रोति परमं पदम्‌ 0 सम्यञ्य इति (4) | तत्साङ्प्यं ततोव्रजेदिति (ख), तत्त््ाङप्यमात्रजदिति (ष), (ङ) | aagae faw at इति (a) | mi OO =+ भवने दति (7) | | week: शति (ग)। (ख) gad एतदारभ्य Heda पादत्रयं परघ्रोढख वरश्मेकख aq: | oe ANTM MAITAIeha (क), (ख)। चयोदगोऽध्यायः। १७३ जातिपुष्येः+ गिव" gert बन्पुकङुसमेरंरिम्‌ | सव्वैपापविनिर्मक्तो भैसमूरधिं युगं वसेत्‌ ॥ << | काकोलङुसुमे विंशं TTA SAT । MAT देवदेवेशं सारूप्यं यान्ति मानवाः ॥ १००। शिवं freygas सं पूज्य प्रखपुष्यर्मनो इरेः | श्रमी पुष्पेच राओन्द्र सर्व्वान्‌ कामानवाप्नुयात्‌ ॥ १०१। अपामार्गंदलेर्यसु पूजयेहिरिजापतिम्‌। स याति चिवसायुज्यं चतुर्दश्यां विशेषतः ॥ १०२। शङ्कर स्याधवा विष्णोघं तयुक्तच्च WITH | दक्वा धूपं नरो WaT सर्व्वपापैः प्रमुच्यते ॥ १०३ | तिलतेलान्वितं दीपं faaiat शङ्करस्य at | द्वा नरः Te कामान्‌ संप्राप्रोति दपोत्तमः|॥ १०४। waa दीपं यो दयाष्छहरायाऽघ विष्णवे | TAM: सव्व॑पापेभ्यो गङ्गास्नानफलं लभेत्‌ ॥ १०५। भयौपुष्ैः इति (ख) | gaa इति भाषे, पूजयिला ति ary | सरफलाकुमुमेरिति (ख), (म) | गविच् विखमिति (क), (ख), (घ), (=) | meceisa विष्छोर्वा इति (क), (च), (डः) | | वाप्रोति मनुनोत्तमः इति (क), सप्राप्रोति नरोत्तमं sfa (a) | ५9 (क) (रू) पुरकधीः TAVG, १०७ MH, CoS MH (१०९) MAA पन्या $a मं afm | Ah क + + दै १७४ हष्व्रारदीयपुयशे ग्राम्येन वाऽपि तैलेन राजष्टव्येन वा पुनः। दीपं cart महा विष्णोः चिवस्यापि फलं wy iu goa | सर्व्वपापविनिग्धैक्ः सर्ववश्र्वयसमन्वितः | AMAA MATA a जि;सप्तपुङ्षान्वितः ॥ १०७ । यद्यदिष्टतमं लोके तत्तदीणाय विष्णवे | zat तु तत्पदं याति चलारिथत्कुलान्वितः ॥ ect | यद्यदिष्टतमं वसु तत्तद्िप्राय दापयेत्‌ । स याति ब्रह्मभवनं. प॒नराहत्तिदुक्ञंभम्‌ ॥ १०९ | भ्तूणहाऽप्यब्रदानेन शदो भवति भूपते । भव्रतोयसमं दानं नभूतं न भविष्यति wu eee! अत्रदः प्राणदः प्रोकषः प्राणदवापि Bese: | सव्वदानफलं तस्नादन्रदस्य ठृपोत्तम ॥ १११। भव्रदो ब्रह्मसदनं याति व॑ंश्ायुतान्ितः। न तस्व पुनराहत्तिरिति थास्वेषु निषितम्‌ ॥ ११२। भव्रदानसमं दानं न भूतं न भविष्यति। सद्यसुश्टिकरं§ Sa जलदानन्ततोऽधिकम्‌ । eee | महापातकयुक्तो वा युक्षो वा सव्वपातकैः। ख याति fawnaafafa (छ), (घ), (ड) । भूतले इति (क), (घ), (ड) | दूति वेदेषु निञितमिति (कं); avi fafafwafufa (a) | सथैतुटिकरं gafafa (ख)। of + द योद शोऽध्यायः। १७५ श्रीरमन्रजं प्रादुः प्राणमन्नं Waa | तस्मादन्नप्रदो Ha प्राणदः एथिवीपते ॥ ११५। wagqfeant दानं सर्व्वकामफलप्रदम्‌। तस्मादत्रसमं दानं नभूतं न भविष्यति ॥ eee VACA कुले जाता श्रासहसखेकुलाब्रृपः । नरकन्ते न पश्यन्ति तस्मादचप्रदो वरः ॥ ११७. योऽतिधिं भक्तितो राजन्‌ aad यधाविधि if Waal मोत्तमाप्रोति तस्मादन्नप्रदो भव।॥ ११८। पाटाभ्यङ्गः भक्तितो वा योऽतिधेः कुरुते नरः| Ula: सव्वतीर्थेषु गङ्गाख्रानपुरःसरम्‌ ॥ ११८ | तेलाभ्यद्गः महाराजः ब्राह्मणानां करोति a: | स खातोऽब्देशतं साग्रं गङ्गायां नात्र संग्यः॥ Ro | रागितान्‌§ ब्राह्मणान्‌ यस्तु रचति ्ितिरक्षक | स कारटिकुलसंयुक्षो वसेद्रह्मपुरे युगम्‌ eRe | यो रक्षेत्‌ एथिवीपाल एकं वा रोगिणं नरम्‌ | तस्य विष्णुः प्रसन्रासा सर्व्वान्‌ कामान्‌ प्रयच्छति err ५ आषप्तिकृलानि ने इति (a) | t योऽतियिं भरङ्धितोरदेत्‌ aqua यथाविधि sfa (@, aqua ययावि्धि इति (घ), (ङ) । | t महाभाग fa (zw) | § रोगि sfa (a), (ख)। १७९ ठहदवारदीयपराषे कन्यला मनसा वाचा यो रचत्यातुरं जनम्‌# | सर्व्वान्‌ कामानवाप्नोति सर््बपापविवश्नितः॥ १२३ | यो ददाति adtare निवासं ब्राह्मणाय q | तख ATMA: WHAT: सर्व्व॑टेवताः ॥ १२४। aTwara वेदविदे योदद्याहां पयखिनौम्‌। a याति विष्छुभवनं पुमराहत्तिव्््बितः wey | भग्धेभ्यः प्रतिष्डद्यापि arearat ava’ | तस्व yearns ay नहि शक्तोऽस्मि पण्डितः were t कपिलां वेदविदुषे यो ददाति पयखिनीम्‌ | स एव eal भूयाच्च सर्व्वपापविवर्््ितःँः ॥ १२७ | विप्रायाध्यामविदुषे दव्यादुभयतो मुखीम्‌ § । तस्य GUY संख्यातुं न चभेाऽब्दश्तेरपि ॥ १२८ | यो दद्याच्चाभयं नृणां भूप विनघ्नलचेतसाम्‌ | तस्व URS AH कः समर्थोऽस्ति पण्डितः ॥ १२९ । एकतः क्रतवः सर्ववं समग्रवरदधिशाः। एकतो भयभीतस्य प्राणिनः प्राशरश्रणम्‌ ५ १२० | % योरचव्यामयाऽज्वितमिति (ख)। † (१९५) Mae परार्डादारभ्य saad (ग) पुरक arfe | ‡ (क) पुलकं एष stat fa) (घ) gas caqqua नाल्ति। 9 विप्राय वेदविदे ददाव्युभयती घखौमिति (ख), (क) पुलक तु विप्राया- ध्य [त्विदुषे दव्येतदंग्रम।¶ वर्तते | योद शोऽध्यायः। 299 dcafa महीपाल यो fad भयविद्भलम्‌# | स ख्रातोऽव्दथतं साग्रं awrat नाऽव संशयः ॥ १३१। यो दव्यादभयं राजन्‌ स विष्णुनीऽ्र daa: | सर्ववैषामेव धमा णामुत्तमं तग्रचन्तते, । १३२ I AMS श्दरभवनं कन्यादो ब्रह्मणः पदम्‌ | Suet विष्णुभवनं प्रयाति कलसंयुतः¶ ॥ १२३ | AY कन्धामलद्त्य दयादष्यातमषेदिमे६। श्तवंशसमायुक्षो ब्रह्मणः पदमओ्ते ॥ १३४। कार्तिक्यां पौर्णमास्यां वा भ्राषाख्चां वाऽपि aaa | aud गिवतुच्चर्ध॑मुत्खजेन्त्फलं खृणुषा ॥ १२५ । सप्जन्मार्ज्ितेः Uefa get रद्ररूपष्टक्‌| । ` क॒लसप्ततिसंयुक्णो रुद्रेण सष मोदते ॥ १२६ । fuafarifedes कत्वा ated यः समुत्खजेत्‌ | न तस्य यातनालोकदभैनं भवति प्रभो ॥ १२७। (क) पकं Uae नालि। सर्गषामेव warurigyad wagua इति (क); (ख) प्के waza नाति | एव ज्ञोकः (ख) Fas नाल्ति। ददादष्यात्मवाङिने इति (क), दाति ब्रह्मवादिने इति (ख) | q खव्छरानां (खत्मृट्शां?) फलं ve दृति (क), (घ)) (ङ) ; Teae तरफ woot =+ दै Ze sfa (ख) || ख्द्रङपभाक्‌ इति (क), (ख), (घ), (रू) | en चिवलिङ्गाह्नतिनिति (क), (म), (च) | 23 १७८ दषश्त्रारदीयपुराषे ARTA यः कुगयाद्धक्षितो पसत्तम | तस्य विष्णुः प्रसनब्रामा ददाति tad पदम्‌ ॥ १३८ | edict छतद शेव मधुदो दधिदस्तथा । दिव्याब्दयुगपगन्तं खगं लोके वसेलुखी ॥ १३८ | प्रयाति चन्द्रभवनमिच्ुदानान्रुपोत्तम | गन्धदः पुष्यफलदः प्रयाति AWA: पद्म्‌ ॥ १४० । TS yada प्रयाति च्षीरसागरम्‌ | मठदो4† जलदो याति खथलाकमनुत्तमम्‌ ॥ ese | विद्यादानेन सायुन्यमतिदानं यतः स्मृतम्‌ । विद्यादानं महादानं गोदानमुत्तमोत्तमम्‌४ँ ॥ १४२ । श्रीख्याहइरतिदानानि गावः एषी सरस्वती | नरकादुशरन्त्येते वि्यादानम्ततोऽधिकम्‌ ५ १४३। MTA सायुज्यं सत्यटानं§ परन्तप | ware चेव मोचदं परिकीर्तितम्‌ + १४४ | धान्यदः चियमाप्रोति ब्रह्मलोके परन्तप | तरन्ति धान्धदानेन TUT छ्युपपातकैः¶ ५ १४५ । † नमिरटाव्रज्रषदो यातोति (क), सततं sad यातोति (ख), मठानां weet यातौति (च) | ‡ we wee gang (क) gaa नालि | विद्यादानं महौदानमिति (a) | § शत्यं षापि परन्तपेति (ख)। ¶ एष te: (ख) पस्तकं af, (क) gee तरन्ति धाश्वदानैन" इत्यत्र achat fa पाठो ana | योद शोऽधष्यायः | १७९. ब्रह्माण्डकोटिरानमेन यत्‌ फलं लभते नरः | तव्‌ फलं समवाप्राति िवलिङ्गप्रदानतः# ॥ ese शालग्रामरिलादानन्ततोऽपि दिगुणं फलम्‌ । शालग्रामशिलारूपी विष्णुरेव न संशयः ॥ esol यो ददाति नरो दीपं wagal परं प्रभोः। गङ्गास्रानफलन्तस्य WG भवति प्रभो ॥ १४८ । रत्रान्वितसुवशस्य प्रदानेन saree | परमं मोच्तमाप्रोति मषादानं यतः सुतम्‌ ॥ १४९ | ततो माणिक्यदामेन परं मोक्तमवाप्रयात्‌ । ` ध्रुवलोकमवाप्राति वखदानेन भूपते§ ॥ १५०। at’ विहुमदानेन मौक्तिकेः सोमसत्रिधिम्‌ | TZAS CRA पद्मरागप्रदस्तथा¶ा ॥ eve | माणिक्छस्य प्रदानेन ब्रह्मज्ाकमवाप्यते|। एषद्ीक्षः (क), (च), (डः) पुमकंषु arfe | † faqta शति श्रुतमिति (क), विर्रेवेति वे शृतिरिति (ख), विषरेवेति विगत sfa (च), (रू) 1 { परं मोदमवाप्रीति महादानं यतः तमिति (क), महहाननिति (a), परं चेरमवाप्रोति महादानं यतः wafafa (a) | § दूमदाभेनेति (क), रवदानेनेति (ङू)) ¶ (क), (च) एकयो: Dae हितोयपादाद्‌ारभ्य १५३ Wa WAGE चान्तं यावत्‌ wear मास्ि। पञ्मरागेद्यच पाव्राबाद्विप्रदसया sf (4) | J मग्राप्रुयादिति (@) | १८० ` Bwaredtayzra अलहारप्रदानेन TAT CSAs + १५२ | प्रयाति यानदानेन विमानारोषतां ac: | गवां ठणप्रदानेम रश्द्रलाकमनुनल्षमम्‌ । वारुणं ज्ञोकमाप्रोति मही लवणप्रदः + १५३। चारमाचारनिरताः GREP सदोदयताः। अदाभ्िका गताखयाः wath ब्रह्मणः पदम्‌ \ १५४। परोपदेशनिरता वीतरागा विमव्छराः। हरिपादाश्च॑नरताः प्रयान्ति बद्मणः पदम्‌ + १५५। सत्सक्गान्नादनिरताः सर्व्वभूतहिते रताः । पराऽपवादविसुख्डा न पश्यन्ति यमालयम्‌§ ॥ १५६ | नित्यं हितरता ये aq atway च गोषु ष। परस््रीसङ्गविसुखा| न पश्यन्ति यमालयम्‌ ॥ १५७ | * (ख) पुरकऽतः परं कष्दिषिकः at and, aqr— “afad लोकमाप्नोति weet पडितः। ARTA महतः सव्यान्‌ कामान्‌ TATA g”? + सत्कश्यपु इति (क), (ख), (घ) । ‡ wwe: (द्ध) Jae नालि § (ख) पसक द्योकोऽयमवं पटठितः- “सत्सङ्ग मपु निरताः सव्वेभूतडिते रताः | पराऽपवादनिरताः सन्धभूतहितेषिखः | परोपरबनिरताः gaia न यमाखषम्‌ yy” q faa afaqu a gq इति (ख)। || पदसखौसङ्होनार्ति(ख)। जयोदगयोऽध्यायः | १८१ faafeat जिताष्ारा# ity श्राताः सुशीलिनः | ब्राह्मणानां हितकराः प्रयान्ति परमं पद्मः ॥ cus | अभग्निशगुषवचेव गरुषगरुषवस्तथा | यतिश्म्रुषवशैव न याति यमयातनाम्‌ ॥ १५९ | सदा देवाञ्चनरताः सदा मामपरायणाःई। प्रतिग्रहनिहठन्ता ये प्रयाण्ति परमं पदम्‌ ॥ १६० | sara विप्रकुणपं ये ददेयुनरोत्तमाः¶। अश्वमेधसहस्राणां फलं प्राप्रवन्यसुत्तमम्‌|| ॥ Cee | ua: yar फलेरवाऽपि Weal मनुजेश्वर | पूजया रहितं लिङ्गमर्थयेत्तरफलं गणु ॥ १६२। नुलुकोदरकमातेण शुन्यलिङ्क जनाधिप | खाप्याऽष्वमेधलत्षाणां ++ फलं प्राप्रोत्युत्तमम्‌ ॥ १९३ I यः पत्रैः कुखमे वाऽपि शून्य लिङ्कप्रपूज कः | $ जितक्रचा इति (क) † गुङ्त्नानाऽसि शान इति (ख), गेषु चान्ता दति (4) | { परमां गतिमिति (@) 1 § सदा araguae «fa (a) | q यो ata नरोत्तम श्ति (क), (घ), यै etafeonua xfs (ख), यी eq ख नरोत्तम दति (ड) | || अव॑ दम्दीभङ्ग Ws: | अश्रमेषसहसरार avanaag «fa (ख), फलं प्रा प्रीत्यनुत्तमनिति (क), (च), (ङ)-श्व्युमच पाठे इन्द्-शितावपि पूर्वाखितेन बहुवचन।नकतैपदेन परार्ईद्धितेकवचनानक्रियाया अरन्वयायोगाच्छन्दोदोषः AAAs | oo साप्येति भ्राज, aiqfuala ay | ८२ हद्व्रारदीयपरारे हयमेधायुतफलं सहस्रगुणितं रमेत्‌ ५ १९४। waite: फलेर्वीऽपि शन्य लिङ्कप्रपूज कः । शिवसायुन्यमप्रति पु॒नराहत्तिदु्ेभम्‌ ॥ १६५। पूजया रहितं विष्णुं योऽञ्चयेदकीवं पज । तस्व पुख्यफलं वश्ये वदतस्तत्निश्ामय ॥ १६६ | जलेन ख्ञापयेद्यसु पूलारदहितमच्युतम्‌ | स याति विष्ुसालोक्वं$ कुलसप्ततिसंयुतः ॥ १ go | पतेः Tat: फलैर्वाऽपि पूजारहितमथ्तम्‌¶ | प्रयाति इरिसारूप्यं श तदयकुलाऽज्वितः 1 ९६८ | भच्यभोज्यादिभिभूंप पूजया शन्यमच्युतम्‌ । समभ्यक्च॑प aia कुलायुतसमन्वितः|| ॥ १६९ । भीणंस्फुटितंसन्धानं यः करोति नरोत्तमः । भवस्यायतने वाऽपि विष्णव ry तत्फलम्‌ ॥ १७० | शतजम्नाजितेः atten वंयज्रयाऽनितः। खित्वा बिष्णुपुर कल्यं तत्रेव परिसुष्यते ॥ १७१ । # भवेदिति (ग), t wetted: adalfa maar मनुजेचवर षति (क)। विद्व aga धति (घ), (क) I | ‡ यीऽर्थेत्परमेच्ररमिति (ख), योऽसंयेत्‌ qian दति (घ), (ॐ) | § सादुन्यनिति (क)। ¶ भच्येदच्युत यदि इति (ख)। | (क) पल $ अतः परं Mad माल्लि। ee विश्वुपदे दवि (a) | योद्‌ शोऽध्यायः | १८३. देवतायतने WALA WHIT AT% | यत्‌ फलं समवाप्नोति ae निगदतः TY ॥ १५२। यावत्यः पांशकणिका यस्य सम्मार्जिंता कृप | तावत्कल्पसषखराणि विष्णुलोके महीयते ॥ १७२ वासुदेवालये वाऽपि राजन्‌ गोचन्ममात्रकम्‌ | जलेन सेचनं FATUTHA ATA: BY ॥ १७४ | यावत्यः पांशकशिका द्रवीभूता लनेष्वर। तावन्नस्मार्जिंतेः पापे; सदय एव प्रमुच्यते + १७५ | गन्धोदकेन यो मर्यो देवतायतनेषु च। भक्तितः सेचनं Fatwa पुण्यफलं BW १७६ | द्रवीभ्रूतानिई§ यावन्ति रजांसि मनुजेश्वर | तावत्कल्पसहस्राणि हरिसारूप्यमग्ते¶ | १७७ | सटा घातुविक्रारेव देवतायतनं नरः | कुलदयसमेतसु विष्णुलोके महीयते|| ॥ १७८ । frarqia यो मर्यो देवतायतने दृष | 9 देवतायतने ag war सम्प्ाव्लगमिति (क) | + दूरौमूता इति (ष), (कू) । (क), (ख) पुश्तकयीरतः परं बटौ होक्पादानं सन्ति। ‡ दृरीभूता xfer (a) | ३ gayaratfa (a) | q (क) पु्केऽतः परं एकः घ्रोको नालि) || विशलोके gi वसेदिति (ख), (ष), (ङ) । १८४ हद्त्रारदीयपुराषे करोति खस्तिकादरीनि तैषां ge निश्ामय॥ coe | यावत्यः कणिका भूमौ feat रविकुलोडव। तावद्युगसहस्राणि हरिसारूप्यमच्रुते i १८० | यः कुयाषहीपरचनां शालिपिष्टादिभिनृंप* | न तस्व पुष्य माख्यातुमुव् हेऽव्द शतेरपि† ५ १८१ | wee दीपं यः कुरते विष्णोर्वा शरस्य च । fea दिनेऽग्वभेधस्य wet प्राप्रोत्वहुत्तमम्‌§ ॥ ९८२ | अर्चितं गहरं cet विष्णुं वाऽपि नभेन्तु a: | स विष्णुभवनं प्राप्य वसेदष्दशतं aa १८३ | प्रदकिणब्रयं¶ gata विष्णोर्मनुजेश्वर | सव्वपापविनिरमुक्षो देवेन्द्रत्वं समन्ते ॥ १८४ | श्रये प्रदक्तिणं aatayg विष्णोः परामनः | एकेन वाण्वभेधस्य सम्भुं फलमत ॥ १८५ | fad nefad छता सव्यासव्यविधानतः। a भालिपि्टादिभिर्नर श्ति (क) | † भक्तो वंबतेरपिश्ति (क)। ¢ बः कुर्य्यादिति (ख)। § फलमाप्रोश्वनुत्तममिति (क), (ख), (घ), (ङ) | q वेग प्रदचिखमिति (a) | | भङ्गमिति (क), (रू) | eo (क) Gua wa: परं “दितीयेनापिरानलं ठतौयेनेग्धसम्यद"निति राकां ava | tt fad प्रविं aoifefa (क), (a), (ङ) | योद शोऽध्यायः। १८५ यत्‌ फलं समवाप्नोति aa निगदतः Za) १८९ | राजन्‌ प्रद्तिरेक्षेन मुच्यते ब्रह्महत्यया | दितीयेनाधिराजलतवं ठतीयेनेन्दु सम्रदम्‌# ॥ १८७ । शिवप्रदचिशे ad: सोमसजं म ayaa | लच्थितवेकभेकं सखादलङ्कयादयुतन्रयम्‌ + ॥ १८८ | सुत्वा स्तोबरर्जगन्राधं नारायणमनामयम्‌ | स्वान्‌ कामानवाप्नोति मनसा यद्यदिच्छति ॥ १८९ | देवतायतने ag भक्तियुक्षः waafa | गीतानि गायत्यथवा तत्फलं TY भूपते Ww reo | गन्व्वराजतां Wate रिन्द्रगषेथताम्‌# । प्राप्नोत्य्टङुले्युक्ष भ्राकस्पं मोक्तभाङनरः ॥ १९१ | मुखवायक्लषतोयेतु देवतायतने नराः| विमानथतसंयुक्लाः कल्पं खगधिवासिमः ॥ १९२ | HUIS प्रङ््व्वन्ति टैवतायतनेतुये। | ते aa पापनिमेक्षा विमानेया युगहयम्‌ई ॥ १९ २। देवतायतनेयेतु घण्टानादं WAAR । ठतौयनेन्दुसंयुतः इति (व) । अलङ्याहुवनत्रयनिति (ख) | सृत्येखदरगखेगतानिति (ख) | युमवथमिति (क), कल्पं खर्गाधिषासिगः इति (ङ) | सदानन्दं wa इति (ख) | a wots -—+ 2 24 १८६ दषव्रारदीयपुराषे तेषां get निगदितुं कः शक्ोऽस्तीष पण्डितः# ॥ १९४ | खदा धातुविकारेवां वर्थ॑कैीर्गोमयेन वा । उपलेपनलछद्यसतु नरो वैमाजिको wag ॥ १८ ५। attwerueefeareraay fefwa: | WAY Vedat लभन्ते यत्‌ फलं TY ॥ eee | tauinadgea: सव्वंकर्समन्विताः। सव्वलोकमनुप्राप्यप मोदन्ते कल्यपञ्चकम्‌ ॥ १८७ | देवतायतने WHA Faq शङ्रवं नरः | सव्वपापविनिर्मु्ो ब्रह्मणा सह मोदते + १८८ | काषलादिरवं Haq देवतायतने नरः | सर्व्वपापविनिग्यौह्ठः खर्गलोकाधिपो भषेत्‌ ॥ १८८ | तालादिकांस्यनिनदं gaq faye? नरः | यत्‌ फलं लभते प्राच्चः TTAS गदतो AA ॥ Roo | सव्व॑पापविनिर्मुक्लो विमानश्तसहूलः। गीयमानख गन्धर्र्विंच्छुना TE मोदते ॥ २०१। TWAATAT AWA: शतशोऽथ सहस्रशः | ear: कियन्तो crise कस्तान्वर्णयितं चमः ॥ २०२ | कः समयाऽलि पड्डितः श्ति (क), (ख), (च); कः भकछोऽत्ति च पण्डितः दति (ङ) | † निन्ञावादैडेति (ठ), निषादादेडेति (ग), framdafa (क) । ‡ खगंलोकमटुप्राप्येति (ख)। § nwa azn ufa (a) | अयो दथेाऽध्यायः | eto यो दैवः सव्वेभुग्विषणुः कामरूपी frcat: । सव्वधर्मफलं राजन्‌ सम्पू प्रददाति Tl Rog | यस्य AUATay देवदेवस्य चक्रिणः | सफलानि AAMT CARAT भूपते ५ २०४। परमामास्षरोऽमन्तःन॑ पुखयकश्फलप्रदः | सत्व कार्तुभिर्नित्यं स्यतः सव्वीर्तिना्थंनः ॥ २०५। ware विष्णुः सकलानि विष्णुः कश्ाणि विष्णुश्च स एव भोक्षा। are विष्णुः करणानि fay- स्तस्मात्र किचिद्यतिरिक्मस्ि॥२०६। afa Mawar sg gue चयोदभोऽध्याथः) ५ चानरूपोति (ख) | + परमाक्मा लमत्राय इति (ख)। { सक्लाष विद्रिति (a) | चय चतुर्हंणोऽध्यायः |x काल उवाच | पापमेदान्‌ प्रवश्यामि तधा खलाश्च यातनाः। खर्ष्व धेथमासखाय रौद्रा fe नरका यतः ॥ १। पापिनो ये दुरामानो नरकाभ्निषु सन्ततम्‌ | पच्यन्ते तेषु AAT भयङरफलप्रदाम्‌ ॥ २। तपनो बालुकाकुम्भो महारौरव-रौरवौ । ` कु्भीपाको निरुच्छासः कालसूबः प्रमर्दनः ॥ ३। भअसिपन्रवनं घोरं§ लालाभच्चा हिमोतकटः। खषावस्या वसाकूपस्तथा वैतरणी नदी । ४। श्वभ्यो array Theres एव च । ange तप्तशिलाश्ाख्मलीहुमभेव च ॥ ५। तधा wifwagqre घोरं शोणितभोजनम्‌| | समां सभोजनच्ेव* वद्किञ्वालाप्रवेथनम ॥ ९। (ष्ठ) JUS चतु्हाध्यायः, पचदभाध्यायलापि कियान्‌ भामो नाल्ति। यथा sfa (क), (च), (ङ) | Wats: इति (ख) | नरकमलखिपचख इति (क) | A or + क भटाङ्पकलवेति (क), (घ), (ङ) | भोङितभचखमिति (घ) | ५५ ग्रमसभचकखवेति (घ) | AAS ऽध्यायः | faarafe: weafedfeafeaeaa च । चीरोद्कं चोष्णतोयं aaa: fawaaqqys ॥ ॐ । अघःभिरःशोषणच्च मरुग्रपतनन्तथा | तथा पाषाणयन्ताणि छमिभोजमभेव ष ॥ ८ | ANAT AMAT तथा क्रकचदारणम्‌ | षरीषलेपनच्चैव पुरीषस्य च भोजनम्‌ ॥ < | tara महाघोरं सव्वसन्धिषु दाहनम्‌ | अक्नारशयनच्चैव. तथा सुषलम्टंनम्‌ ॥ १० | बहनि काष्टयन्ाणि aud Sea तधा | पतनोत्पतमश्चैव गदादण्डादिपीडनम्‌ ॥ ११। THATS: प्रहरणं नानासर्पेख दं यनम्‌ | | धूमपानं पावनं ATATTATAT UAL ॥ १२ स्षाराम्बुसेचनश्चेव नासायाख् सुखे तथा | घोरं ल्षाराम्बुपानच्च तथा लवणभकच्षणम्‌ ॥ १३। खायुष्छेदं खायुबन्धमखिच्छेटन्तधेवई च | चाराम्बुकणंरन््ाणां¶ wast मांसभोजनम्‌ ॥ १४। पित्तपानं महाघोरं तथेव ओेमभोजनम्‌ | ania:fawalnafafa (a) | पदा दणष्डावपोडननिति (क) | शलाग्ररोपखमिति (श), (घ), (F) | अश्िमेदमयैव च इति (घ)। चारालनपूरंरन्धाणामिति (ड) | अनि 602 ++ + कछ १८८ १९० वष्व्रारदीयपुराश TATATMAAVIT जलान्तर्लमन्तधा ॥ १५। पापाखधारखच्ैव शयनं aways | पिपीलिकाभिदंपनं+ sfatarsfa पीडनम्‌ ॥ १९ । व्याघ्रपीषा थिवापीडा तथा भडिषपीडनम्‌ । RET शयन द्व दुर्गन्धपरिपूरिते्ः + १७। शस्त्ाख्रशयन सेव महातीश्यनिषिव खम्‌ | अव्युष्यतेलपानश्च महत्कटुनिषेवग्यम्‌ ॥ १२८ | कषायोदकपानच्च ALTA CATT | अत्युष्णसिकताल्ञानं तथा दथनशीर्यनम्‌ yee | तप्तायः ययनच्चैव त्थी ताग्बुसेचनम्‌ । सच प्रधेपखच्यैव नेजयोमै खस म्धिु ॥ २० । faa च at चेव भयोभारस्य बन्धनम्‌ ॥ २१। एवमाद्या महाभाग यातनाः कोटिक्षोटिशथः। अपि adawety are निगदितुं चमः ॥ २२। एतेषु यस्य यत्पापं पापिनः fafacaa | aaa संप्रवश्छामि तके निगदतः ख ॥ २३। ब्रह्महा च सुरापीचस्तयी च शुरतस्यगः। ® दब्नमिति (न), (घ)। एवंसति न्दीभङ्गः। † एतद (घ) gaa नाति। . ‡ दुर्मन्बं परिती wy xfer (a) | ¢ avifanfntaefafa (a) | GT avenziadaefafa (क); (च) परक Near gate नालि। चतुर्दयेाऽध्यायः। १९१ महापातकिनस्त्वेमे तक्ंयोगी च पञ्चमः ॥ २४। पंक्तिमेदी ठथापाकी arwarata निन्दकः | Slant बेदविक्रेता TA ब्रह्मघातकाः HRY | ब्राह्मणान्यः* समाहय दास्यामीति धनादिकम्‌ | पञाव्रास्तीति ap ्रूयात्तमाडश्रैह्यघातकम्‌ ॥ २६ | यस्मादग्धं परिन्नाय तमेव ef योऽघमः। करोति चाऽप्यदासीनं तमाहब्रह्मघातकम्‌ई ॥ २७ । गवां ठष्णाभिभूतानां पाना्धमभियाचिनाम्‌। ्रन्तरायीभवेययसु AATRAM AAR ॥ २८। STATA भोजना वा गच्छतो ब्राह्मणस्य T | समायात्यन्तरायलवं तमाडुत्रह्मघातकम्‌ ॥ २९ | waite च थास्राणि शास्रार्ध' वक्ति योऽपमः। TEENA AT तमाइन्र द्मघातकम्‌| ॥ २० | प्रायञ्चिन्तं चिकितराच्च ज्योतिषं whfardaq | विना शास्तेण यो qa तमाहुबह्मषातकम्‌ ॥ ३१। यच्चैष्वर्य्या भिमानेन विद्याधनमदेन aT | च्वि 409 ++ ~+ ॐ ब्राह्मणानां समाद्यद्ति (घ)। पश्चाव्राखलौति यो ब्रूयादिति (क) | तिमैव देटौति (ग)। (च) प्क (२७) Brat माल्ि। पानाचैमभिध।वतामिति (क). (डः) | (क) gas (६१) जाको arf, apart (द८) कः पठितः। १९२ हषव्रारदीयपुराणे दिजानािपते सव्वोन्तमाडब्रद्मषातकषम्‌ ॥ ३२ | परनिन्दासु निरतः खामेत्वर्षपरष+ यः | असत्यनिरतयेव ब्रह्महा परिकीर्तितः ॥ २३ | अन्धदेगकरखेव तथा चान्यस्य सूचकः; | दम्भाचारपरयेव ब्रह्महेत्यभिधीयति ॥ ३४। नित्यं प्रतिग्रइरतस्तधा wife रतः | अधन्मस्वानुमन्ता च ब्रह्महेत्वभिधीयतेनः ॥ ३५ । ब्रह्महत्यासमं पापमेवं बहुविधं करप | सुरापानसमं पापं प्रवश्यामि समासतः ॥ RE । गणात्रभाजनश्चेव गदिकान्ननिषिवणम्‌ | पतितान्रादनचेव सरापानसमं स्पृतम्‌ | ३७ | भरोपासनपरित्यागा देवलस्याब्रभोजनम्‌। सुरापयोषित्‌$संयोागं शरापानसमं सृतम्‌ ॥ ३८ | यः शूद्रेण समाहृते माजनं कुरुते दिजः | suit a fe fata§ सर्ववधर्वहिष्कृतः॥ ३९ | यः शूद्रे बाम्नुन्रातः Kater भाजनं दिजः | सुरापी स feq fata: स््वकर्मवदहिष्कुतः॥ ४०। ध अातमोत्कर्षपरणु a: इति (क) | बह्मा परिकौत्तित इति (क), (च), (ड) | ृरापराऽपि इति (aT) I Gua चस fara इति (क), (घ); gail aa गिश्रय; एति (ङ) | प्रापो 4 a fa (a) | Bh wot + «4 ५ 24 1887 ॥ “TRE AY eee | चतुर्ईशीऽध्यायः | १९३ एवं बदु विधं पापं सुरापानसमं कपर | ₹हेमस्तेयसमं पापं प्रवद्याभि समासतः ॥ ४१। ` कन्दमुलफलानाच्च कस्तुरोपषटवाससाम्‌ | तथा aay carat खर्ण॑स्तेयसमं स्मृतम्‌ ॥ ४२ | क्रमुकस्यापरणं†` पयसन्दमस्य च | करपुरस्यापषरणं्ः सणंसतेयसमं स्मृतम्‌ ॥ ४३ । तास्नायच्िपुकांस्याना§ मान्यस्य च मधोस्तथा¶ | Ga सुग्धिद्रव्याणां हेमस्तेयसमं स्मृतम्‌|| ॥ ४४ | रसद्रव्याऽपषरणं धान्यानां इरणन्तधा | सद्राचचहरणसैव स्रणस्तेयसमं स्पृतम्‌ ॥ ४५ । yararaa पापं प्रवच्यामि समासतः। भगिनीगम नचैव पुचरस्ीगमनन्तथा ae | रजस्वलाभिगमनं गुरुतस्यसम स्मृतम्‌ ॥ ४६ | भ्नाठसत्रीगममच्ैव वयस्वस्ती निषेवणम्‌ | विष्ठस्तागमनञ्चेव गुरतस्यसमं स्मृतम्‌ vol समं खतनमिति (क), (घ), (रू) 1 क्रत्नुकखाऽपि इरख्निति (क), (च) 1 कपृरस।ऽपि इर्मिति (ङ) | mage कांानानिति (क)। DB w+ ~+ कै मधोरिति जाक, मधुन sft साधु) || शेयं मन्धद्रशयाबाच हेमलेयसमं खतभिति (क), खजं तेथसमं खृतमिति (ग) | ao एतदरखदयं Fey पुसकेषु aa | 25 १९४ | हष्त्रारदीयपुराणे अकालककरयं पुश्रीगमनभेव च| हीनजात्यभिगमनं मदय पस्सी निषेवणम्‌ | परस्रीगमनश्चेव गुरतल्यसमं Baye ॥ ४८ | वेदच्रहाविष्ीनतवं गुरुतख्समं स्मृतम्‌ । ४९ | पिदढयन्नपरित्यागी धर्याकायविलापल्लत्‌ग | यतिनिन्ापर्ेव fata गुरुतल्पगः ॥ yo | श्त्येवमादयो राजम्हापातकसंज्रिताः। एतेष्वन्धतभे वापि सङ्गलछत्तव्छभा भवेत्‌ + ५१। यथा कथशच्चित्पापानां मदिः परमर्भिभिः। ararg निव्कृतिदु्टा प्रायचित्तादिकल्यनैः ॥ ५२ ॥ प्रायचित्तविष्ीनानि पापानि खण aad | समस्सपापतुख्यानि महानरकदटानि FW ५३। यः शदरेणाचिंतं fay विष्णुं वा प्रणभेत्ररः। न तस्य निष्कृतिशास्ति प्रायचित्तायुतेरपि§ i ५४। मभेद्यः qadqe fay वा witha वा। स सर्व्वयातमाभोगी यावदाचन्द्रतारकम्‌ ॥ ५५। पाषर्पूजितं fay नत्वा पाषण्डतां ब्रजेत्‌ | नहषु aay (४०४८) घकयोरविपासो ema | † धनाकाव्यविनाशह्नदिति (a) | ‡ (©) पलक (vere) ata a ay § (क) पलक (५९।५४) Brat a a: | चतुर्दशोऽध्यायः | १९५ राजन्बेदविदा वापि सर्व्वश्रास््रार्थविद्दि#॥ ५६। श्राभीरपूजितं लिङ्गं नत्वा नरकमग्रुते ॥ ५७। aff: पूजितं लिङ्ग विष्णु वापि नमेत्तुयः। स काटिक्लसंयुक्ष aH TTT वसेत्‌†॥ ५८ । यदा प्रतिष्ठितं लिङ्ग मन्तरविद्िर्यधाबिधि। तदाप्रश्ति शूद्र याधितोवापि न tae ॥ ५८ | स्रीणामनुपनीतानां शट्राणाख् जनेष्वर | waa नाधिकारोऽस्ति विष्णोष्वां द्रस्य वा ge | fay वा wet वापि भ्राश्रमाचारवल्नितेः। अर्चितं Tanga सभ्ेऽपि च न पूजयेत्‌ ॥ ६१ । यः शूद्रसंस्कतं fag fay वाऽपि aaa: | renames पश्यन्यामुखिकं frag ॥ ९२। श्राभीरपूजितं लिङ्गः विष्णुं वापि जनेश्वर | नमन्तव्रायसयेव किमन्ेर्बडइभाषितेः॥ ६२। शद्धा वाऽनुपनौतावा स्रियो वा| पतिताऽपिवा। aud वा fad वाऽपि स्युष्रा नरकम्ुते ॥ ६४। saniafaal afe «fa (e) | अकल्यं रौरवं व्रजेदिति (क), रौरवं वसेदिति (च), (ङ)। mat म wag, Dawn वापि न सृशेयुरिवय्धः। विशौ वा श्रडरेऽपिवा दति (क), (घ), (कू) | संप्राप्य छितवाम्‌ गहे इति (क) | योषिहति (घ) | अवि ९८ > > 2 १९९ हशबरारदीयपुराशे ्महत्यादिपापानां कदाचिनरिष्कृतिर्भषैत्‌। aire दे्टि यस्तस्य निष्कतिनौस्ति कुवित्‌ ॥ ६५। विष्वासघातकानाख् लतन्नानां जनेष्ठर | गृद्रस्रीसद्धिनाश्येव निष्कतिर्ास्ति कु्रवित्‌# ॥ ६६। Waraygeewrat वेडनिन्दारतामनाम्‌ । शङनिन्दापराणाश्च निष्कतिर्नेव विद्यते ॥ ६७। ग्िवनिन्दापराफाच्च विष्छनिन्दारताममाम्‌ | सवथानिन्दकानाश्च नेहाऽसुत्र च निष्कृतिः ॥ ९८ । बौद्ालयं विगेच्यसु महापद्यपि वै दिजः | | तस्व वे निष्कृतिनौास्िः प्रायलिन्तश्रतेरपि ॥ ९९ । गोदाः पाषण्डिनः Brat यता वे वेदनिन्दकाः | तस्माहिजस्तान्रेेत यदि वेदेषु भक्तिमान्‌ ॥ oo | न्रानतेाञन्नानतेा वापि fest बौद्ालयं fata | न्राला Ah निष्कृतिर्नाल्ि थास्राणशामेष निर्य॑यः vee | एतेषां पापवाश्यात्ररकं कल्यकारिषु§ | एते पाषण्डिनः प्राक्षास्तस्मादेषां न निष्कृतिः ॥ ७२ । प्रायजित्तविदीनानि प्रोक्ञान्येतानि ते प्रभो । * (क) पुलक (६९) सकल दितोयठतोयपादौ तवा (ee) Taw न सनि । t न तख निष्ुतिश्ाति षति (7) | ‡ च्रालाच दति (ग) | § नरकन निवर्तते इति (क)। चतुरह ग्योऽध्यायः | १८७ saifa तैषां नरकान्‌ गदतो Ae निशामय ॥ OQ कल्पकोटिसहस्राणि कल्पकाटिश्तानि च। पन्ते नरकषेष्वेषु' वंयायुतसमन्ितः ॥ ७४ | ततः कन्मीऽवसानेन्ुः खावराः प्रभवन्ति ते। कल्यतितयपथन्तं तदन्ते कमयो हि AS ॥ Oy | afe वर्षसहस्राणि षटं वषेश्तानि च। बिष्ठाभुजो भवन्त्येते प॒रीषक्षमयस्तथाभा + ७६ | ततस्त्वाशी विषाः aed तदन्ते कषमय fe ते| | तधैव युगसाहस्रं तदन्ते स्ने च्छजातयः ॥ ७७ । MATE कर्षेण MAA Ph प्रभवन्ति ते। कुण्डा जन्मन्येकस्िंस्तता विप्रा हयक्तिञ्चनः ॥ ७८ | दारिद्रयपीडिता fra प्रतिग्रहपरायणशः। पापं प्रतिब्रहायाति पापानत्ररकमञ्ुते Woe | तव राजन्महाभाग यातना याः प्रकीर्तिताः| मदापातकिनस्तासु प्रत्येकं युगवासिनः॥ ८० । waash@: नरकं चोरे इति (7) | का्याऽवविषेख इति (ग)। maa fe a afa (ड)। क्रमयसधा इति (च), (ड) | तदन्ते पशवो हिते sfa (क), (च); (S) I en तदन्ते इति (च) | t+ गणका; दति (ग), गङकाः इति (च), (ऊ) t = ज्व €> च + #8 १८८ व्त्ारदीयपुराशे तदन्ते एथिवीभेत्य सप्तजग्मसु गर्भाः | ततः श्वाने विष्टुराहा भवेयुदे जग्म ॥ ८१। भाश्यताष्दं विट्‌ क्मयस्ततस्ते afrat षन | तावक्रालं HITT सर्पा CTSeMATMT | TR 1 ततः awaaraifas Sarat: wat दप । WATS खावरा राजंस्तदन्ते गाश्रीरिणः¶ु way ! ततस सप्त जख्नानि चारालाः परिकीर्तिताः । ततः Arey लानि शूद्राद्या हीनजातयः ॥ ८४। ततस जकदहितये वेश्यः चषजरिय एव च | तज्ाऽप्यतिबलेर्नित्यं बाध्यमानो हि| जीवति y ८५ | aaa विप्रतां प्राप्य दरिद्रा व्याधिपीडितः 1 प्रतिग्रहपरा नित्यं तते ACHAT ॥ ८६ । भसूयाविष्टमनसां रौरवं नरकं स्मृतम्‌ । aa कल्यत्रयं खिला चण्डालाः काटिजग्मसु॥ ८७ | मा ददस्वेति यो ब्रूगराहेवाम्नौ ब्राह्मरेषु च | * afear xfa (घ), गहिंताः इति (ङ) । † (क) gauasa: परं कति ater 4 afer | ‡ (च) yamisa: परं खार्ैकच्ठाकी fa | § ततः षौडभ् नग्मागौति (रू) | qT तदन्तेषवश्ररोरिश्द्ति (e) | || sreraratsfa नौवति इति (ङ) | eo (घ) Jae (८५) TAS aaa (ce) Neg ठतोयचरणाव. निकः प्रवन्पो aif] | चतुद थोऽध्यायः । १९९. स शवयेानिशतं गत्वा चाण्ालेषु निपात्यते ॥ ८८ । ततो fastafa: कल्यं aat amfaanfa | तदन्ते नरकं याति युगानाभेकविंग्रतिम्‌ ॥ ८९ । परनिन्दारताये ak J च निष्टुरभाषिशः। दानानां वित्रक्लत्तारस्तेषां पापफलं शृणु ॥ eo | तप्तायःपिण्डछवद्नाः खचीपूरितलाचनाः। श्रधःशिरार्पादाच ताद्यन्ते cafes: wer | ud शताब्दपथन्तं तदन्ते शारशिते टे । wat: करटस्थपाषाणः शताब्दं निवसन्तिते॥९२। ततः way घोरेषु नरकेषु समाः णतम्‌ । खिला waranta तरन्याभिषभोगिनः§॥९३। परद्रव्यापदन्तृणां नरकं TY पर्डितषृ | मसुषलोदूखलाभ्याच्च तुव्यन्ते|| तस्करा श्यम्‌ ॥ ९ ४ | तदन्ते तप्तपाषाणग्रहणं वत्सरज्रयम्‌। ततश्च aragay भिद्यन्ते सप्तवत्सरान्‌ Wey | शोचन्तः खानि कर्माणि परद्रव्यापषारकाः+#। शनो afand गला चष्डालेषु च जायते इति (घ), (डः) | युगामामेकसषतिलिति इति (च), (रू) | परनिन्दापराय चति (च), (डः) | एतद (क) FUR नालि। एतदद्ं (क) पुस्तकं नामि, (ङः) YAR F तरणलमामध्यमारीपितम्‌। तान्ते ति (क), श्ष्छने इति (च), (ङ) | = अनि ett ^ कछ @o परद्रव्यापहारतः दति (ग) | २०० | दष्व्रारदीयपुराशे लतः क्रभेख पच्यन्ते मरकागम्िषु सन्ततम्‌ ॥ € ६ | परखसूचकामाख् नरकं ZY भूपते | तावद्युगसहस्राणि Aaa Frwy, ॥ ९ ७ । उत्पाव्यन्ते तु रदनाः सन्द॑र्भुणदा रथे; | निरच्छासे महाघोरे कण्यान्तं निवसन्तिते॥९८। परस््रीलोलुपानाच्च नरकं खण wus | तप्ततास्र्ियस्तेन रमन्ते प्रसभं बहु§ ॥ ९ < | रमन्ते तेन deg विद्रावन्तं प्रसद्य ताः¶ृ | -दिशन्यस् छतं कर्म तदन्ते मरकाग्क्रमात्‌ ॥ goo | अन्यं भजन्ते भूपाल पतिं amr a at fara: | तासाच्च नरकान्वश्ये गदतो मे निशामय uw १०१। तप्तायःघ॒र्षास्तासु|| तप्तायः शयने बलात्‌ 1 ब्टहीला nara रमन्तेऽतिबलान्विताः ॥ १०२। ततस्तेर्यो पितो YM इताशन समोखव णम्‌ ## । waa समाक्ि्य तिष्ठन्लब्दसष्टस्रकम्‌ + १०२। (क) एलकेऽतः परमटौ च्ीक्पादामष्नि। तावद्युगसडइखन्तु तप्तावःपिखभोनमनिति (च), (ङ) | wat इति (क), (च) | बलादिति (क), (ष्ठ), (ङ) | ताः खियी विद्रावम्तं तं daw aa ay रमन्त vad: | | aara-geatarg एति (क), (घ), (ङ) | एवं ayy पुखदषु पुरुष।ख। ada feast कतचललाचिकलारस्यात्देवाऽवलन्वितमखाभिः। eo इताब्ननसमेनिननिति (ग) | = 2 ++ + ॐ चतुरं शोऽध्यायः । Roe ततः AMT ्षारोदकनिषैवणम्‌ 1 तदन्ते नरकाग्सर्वान्क्रमेण परिभुष्छते ॥ १०३। at हन्ति ब्राह्मशीं are स्जजियाच् ठृपोत्तम | FT CAT ATAAT: सव्वं YER कस्पेषु TAY ॥ १०४। यः शृणोति महतरिन्दां arecas ys F | तेषां कणंषु पात्यन्ते तप्तायःकीलसञ्चयाः† ॥ १०५। aaa तषु छिद्रेषु तेलमत्युशसुखणम्‌ | पूयते च ततापि कुश्मीपाकं प्रपद्यते ॥ १०६। मास्िकानां प्रवश्यामि नरकं zy भूपते§। अब्दानां कोटिपर्ययन्तं नरकं भुक्ते fe Tu १०७. ततञ्च waaay पुरीषं yar कप | - युगन्तु¶ रौरवं पकात्षप्तसैक तभेजनम्‌ ॥ १०८ | ब्राह्मणान्ये निरीचन्ते क्रोधटष्या|| नराधमाः | तप्तखचीसषसन्तु तेषां मेषु पूर्य ते्# ॥ १०९ | ततः चाराम्बुधाराभिः सिच्यन्ते sara | छाद्रं ASA SG इति बहषु पादुः | + तप्तायःफालसख्या इति (a) 1 t fawn «fa (e) 1 § (ख) aR एतदहं नानि। q शुषनि रौरवमिति (न), तच जुषन्तौति बारे, लुषते इति ery | } कोपहच्या इति (च), (ङ) | ae चद्धःदु goad इति (क), (घ), (ङ) I 26 QoQ छष्त्रारदीयपुराशे woof = कख AAT क्रकचेर्घोरर्भिन्ते पापक्षारिशः# ॥ ११० । ` विण्वासघातिना्चेव मर्य्यादाघातिनान्तधा | पराब्रलोलुपानाच्च ACH यश TTHUH ॥ १११। श्ब्रमांसभोजिनो नित्यं wearat: खभिस्तया | नरकेषु समस्तेषु प्रत्येकं युगवासिनः॥ ११२। प्रतरिग्ररताये चपुये च नच्पाठकाः। ये च देवलकान्रानां भोगिनस्तष्डुश्ष्व भे ॥ ११२। रालनब्राकखयपयन्तं यातनाख् च दुःखिनः | पच्यन्ते सततं पापा विष्ठाभोगरताः सदा ॥ ११४। AAD भुवमासादय AVA: शतजग्मस्ु। wafer बद्ुदुःखात्ता दरिद्रा व्याधिपीडिताः ॥ ११५। भसत्यनिरतानाश्च तथा निष्ठरभाषिणाम्‌ । उत्पाच्यन्ते सदा जिद्राः सन्द॑येर्भुशदारुेः ॥ ११६ | ततस्तैलेन सि्यन्ते§ कालसव्रप्रपीडिताः | ततः athena मूबविष्ठानिषेवणम्‌ | तदन्ते शुवमासाद्य भवन्ति ब्ेच्छजातयः ॥ ११७। भन्योदेगकरायेतु यान्ति वैतरणीं नदीम्‌। qmafaw इति (न) | जमंसभोभिनो निन्धमिति (क), (ष), (ङ) I प्रतिद्रहपरा ये चेति (a)! पच्यते इति (क), (घ), (ङ) । AAS MSTA: | oR FMTITASTAN मामाभक्ताम wafer Fe ॥ १९८। श्रौपासनमपरित्यागी रौरवं नरका व्रजेत्‌ | waqetafadiara afaad प्रयान्ति few eee । खपैतेषाश्चतुर्णाख दुःखं पश्चयुगावधि | तदन्ते भुवमासाद्य भवन्ति परसेवक्ाः ॥ १२० | विप्रग्रामकरादानं gaat यणु भूपते। यातमाखास पच्यन्ते यावदाचन्द्रतारकम्‌ WLR | विप्रग्रामेषु भूपाल यः कु्योदधि करम्‌ | ससदस्रकुलो YER नरकान्‌ HAT ॥ १२२। विप्रग्रामे करादाने योऽनुमन्यति पातकी§। स णव छतवात्राजन्‌¶ ब्रह्महत्यायुतायुतम्‌ ॥ १२३। श्वविष्ठाभोगिनो नित्यं मरा wifaerafetat:| | कालसूजै महाघोरे वसन्ति हि चतुर्यंगम्‌ + १२४ । .. saat च वियोनौ च पशयोनौच यो ATs | feat रेतो महापापी रेतोभोजनमाप्रयात्‌ ॥ १२५1 © त्यक्रपञ्चमहायत्ना इति बहु पाठः| + wreraear afa (a) | { (क) yaa we Wat नालि। ६ wgafefa बहषु aia: | ध Bly wnary पापौ auvargaryafafa (a) | || वाद्ातिष्यविवलिता्‌ इति (a) | oe Vaal पण्योगौचयोनरः करमिच्छतोति (क)। Ros हषत्रारदीयपुराशे वसाकुपं ततः प्राप्य खित्वा दिव्याब्दसपततिम्‌। श्तीभोगी भकैम्येः सर्व्वलोकेषु निन्दितः were | उपवास दिने राजन्दन्तधावनक्षब्ररः | स घोरं aca याति are चतुर्युगम्‌ ॥ १२७। went परदत्तां वा यो wea वश्न्धराम्‌ | तस्य पापफलं वश्ये गदतो मे नि्ामय ॥ eral स alfeqadge: प्रसुष्लन्‌ पूतिख्त्िकाम्‌। यातनाखास्ु पश्यन्ते प्रत्येकं कल्पकोटिषु | पष्टिवषंसषसराणि जायन्ते विदभुजख ते ॥ १२९ । गखयेदयसुः एथिवीं wat तत्ररकं TY | स aifegadget निमव्नल्युष्यकरमे 1 ११० । ततो विष्टाकृदे मम्नस्तिष्टेद्युगसहस्रकम्‌ | तदन्ते यातनाखास् यावदिन्द्राखतुर्दश्य ॥ १२१। vag एथिवीमेत्य waaay निन्दितः | att कुष्टाभिभरूतख भवेद्युगग्यतं नरः$ ॥ १३२। a: खकपरित्यागी पाषण्डीत्युच्यते बुतैः । ARFAAMAVT तावुभावतिपापिनौ w eases अघीर नरकं यातीति (क), (च), (ङ) | यो इरेहे दति (क), (घ) WBA (ङ) | गीपवैदयसतु एयिवौनिति (क)) We Hawa नरः दति (क), (च), (रू) | तत्समः खादिति (ग) | wh woo यनवैः agp | | नाति t } § q (ड) । ॥ सतुं शीऽध्यायः | „ ०५ कर्यकोटिसषहस्रासि कलयकोरिशतानि ष। स्ख वंशसंयुक्तो नरके ATAU VA ॥ १३२४ ॥ ay सन्तप्त गषादिलिङ्गविङ्तगुर्नरः# | स सर्व्वयातमाभोगी चाण्डालो जकोरिषु ॥ १२५। a fest anugifefarifeaaazac: | aurah रौरवं याति यावदिन्द्राखतुर्दथ॥ १२६। क्रादह्धिततमुर्य्र तत्र कोऽपि न संवसेत्‌ । यदि तिष्ठे महापापी सहस्र ब्रह्महा भवेत्‌ ॥ ११७ । THTATACAT वाऽपि ्र्भेधरतोऽपिवा। चक्राहिततमुं दृष्टा War जपे व्ररः६ | जपेत पौरुषं सूक्तमन्यथा नरकं व्रजेत्‌ ॥ १२८। लिक्राङिततनुं दष्टा पश्चेत्सग्थे जपेब्ररः|| | जपेश्च शतरद्रीयमन्यधा रौरवं व्रजेत्‌ ॥ १३९ | ब्राह्मणस्य AAMAT स्व्वैदेवसमाचिता। सा चेत्सन्तापिता राजन्‌ किं वच्यामि AKAT: ॥ १४० | शद्धा रिलिद्धवचिङतनुरिति (ग), (घ) । (ड) पुतं इत आरम्य सर्खन्नीकषत्रयै | य॑ हिजनिति (ग)। तप्रश्डारिलिङ्गति (क), (चै) | संस्थाप्य acefafa (a) | लप्र इति (ग)। अरलपेत्पौरषं सूतरभिति (क), maa ded सूकमश्ववा रौरवं त्रजेदिवि (ब), शपेतेव्यव जपेदिति ary | जपनत्रर इति (7) | Rog ववब्रारदीयपुराशे चक्रादङ्धिततनुरव्वापि राजलिंद्मह्ितोऽपिवा। माधिकारी परित्रेयः* चौतस्मारत्तवु WUT ॥ १४१। अतकाष्यापकाखेव अतकाष्यायिनस्तथा। भाकस्पं यातनां YER P तदन्ते स्देच्छजातयः। esr lt सीशद्राणशां समीपे तु वेदाध्ययनलछलनब्ररः। MAM CACAY प्राप्नाति नरकान्‌ क्रमात्‌ ५ १४१। देवद्रव्यापडहत्तारो गुङ्द्रव्यापहारकाः। AMET AAA दुष्कृतं YUI नराः ॥ १४४। अनायधनदत्तारोऽनाधं ये विदिषन्ति बुः । तेषां पापफलं वच्छे TES सुसमाहिताः ॥ १४५। wa fadiwareras कीलितास्तश्कदये | धूमपानरता नित्यं तिष्ठन्लानब्रह्मवासरम्‌ ॥ १४९ | भ्रारामे पुष्यषत्ांरो देवपूजार्थं कखितेष | ते यान्ति नरकं घोरं वङ्िञ्वालाप्रवेयनम्‌ ॥ १४७ | जले देवालये वाऽपि यः खजेहेहजं मलम्‌ । wavarad पापं प्राप्रोतीत्यतिदारुणम्‌|| ॥ १४८ | * नाधिकारी afaza ति (कं) । † wae यातनां yur इति (क), (च), (ड) I { satquayut यदनाधये दिषन्ति चेति (a) | § भधःचिरीईपादा दति ad, अधःशिरजडंपादाः धौ पादावेति ary | 4g आराभपुष्यहत्तरोदेवपूजाऽनुकखित xfer (क) | ॥ qevatica पापस amimfacreefafa (क), qeyared पापं खपरी. व्यति दाद्क्निति (घ) (ड) | q AeMISATA: । दम्ताधिकेथनखरान्यः खजेहेवतालये । जले वा भुक्षशेषद्य तस्य पापफलं TY ॥ १४८ | प्रासप्रतोदनैर्भिव्रा भ्रास्तरावविराविशः। भरत्युष्णतेलपानच कुन्भीपाकम्ततः क्रमात्‌ ॥ १५० | AWA हरते AY तुषं वा काष्ठमेववा। स याति नरकं घोरं यावद्‌ाचन्द्रतारकम्‌ ॥ LUE | AMAT राजव्रिषटासुज्र च दुःखदम्‌#। इड सम्प्रदिनाथाय TTT नरकाय च ।॥ १५२। कूटसाश्यं वरदस्तु तस्य पापफलं शृणु I स याति यातनाः सर्व्वां यावदिन्द्रा्तुर्दश ॥ १५३। ` इड gare aara विनश्यन्ति act च॑ । रौरवं नरकं याति यः साश्यमद्रतं वदेत्‌ ॥ १५४। ये चातिकामिनो wat ये च भिच्याभिवादिनः। तेषां मुखे जलौकाखयैः पूयन्ते पत्रगोपभाः ॥ १५१५ एवं षटिसमाः खित्वा ततः त्षाराम्बुसेचनम्‌ | १वमांसाषशारमिरता विशन्ति त्षारकदमम्‌§ ॥ १५६। ततो गजैर्निंपात्वन्ते मरप्रपतनन्तधाग¶ | CUsquisty दुःखदभिति (क), (च), (७) । परवा xfa (क), (घ) I saree दूति (क), (रू) | arcada इति (क), (घ), (डः) I aA woot + | meena war इति (क), च) | Qot ठषवारदीयपुराशे तदन्ते भुवमासाद हीनाङ्गः प्रभवन्ति Te ॥ १५७। ऋतौ नाभिगभेयस खस्तरियं मनुजेश्वर | स याति रौरवं घोरं aware विन्दति ॥ १५८ । अनाचाररताग्द्षद्टायः WRT न निवारयेत्‌ | तत्पापार्ईमवाप्नोति यतोऽपेक्षापरायखःः ॥ १५८ | पापिनां पापगणनां यः करोति नराधमः। अरस्िते quart enferara दिगुखम्भवेत्‌ ॥ १६० | अपापे पातकं यसु समारापति§ fafa | स याति नरकान्‌ घोरान्धावदाचन्द्रतारकम्‌ + १६१। पापिनां णतकं यस्त॒ वदेत्तक्टटशेा¶ भवैत्‌ | पापिनां निव्यपापानां पापां नश्यति wera ॥ १६२। MIATA नरो|| यस weary: श्वभिः सदा । ख याति धूमपानश्च Baraat ततः क्रमात्‌ ॥ १६३ I ag व्रतानि dey waaay परित्यजेत्‌ । सेाऽसिप्रवनं प्राप्य डोनाङ्गो जायते भुवि ॥ easy wa; संष्टष्मास्णानां व्रतानां fawarac: | fastaret भवन्तिच xfa (a) | मरकं घोरमिति (a) yudsfay atarzar दनन्तरं दबच्राकानगस्नि। | यतीऽपेचापराश्च इति wa, यत खपेचा यदुपेखा वेति ary | खमारोपतीव्या्े, खमारोपयतीःव ary | MAS भवेदिति (च) । रतौ यसु xfer (a) | = अलि OO +t + * चतुर्दशोऽध्यायः | २०९. चिसप्तकुलसंयुक्षः स याति श्रेणभोजनम्‌॥ १६५। न्याये च wafaarat परपातं करति यः। न तस्य निव्कुतिभूष प्रायधित्षशतेरपि ॥ १६६ | श्रभाज्यभोजी संप्राप्य पित्तपानं समायुतम्‌ | TWAIN संजातो गोमांसाश्ी भवेत्सदा ॥ reo | sang दिजान्वाम्भिब्रद्मदत्याश्च विन्दति । सव्व यातना FMT चाण्डाला दशजन्मसु ॥ १६८। विप्राय दीयमामेतु यो विन्नं कुर्ते नरः। स याति ब्रह्महत्यानां TATU शतायुतम्‌ ॥ १६८ | MIRA UTA यः परेभ्यः प्रयच्छति । स Slat नरकं याति यस्याधंस्तस्य तत्फलम्‌ ॥ १७० | अनधायसाधितं ei यघान्यस्मे प्रयच्छति | स याति नरकं घोरं यस्यार्थस्तस्य तत्फलम्‌ ॥ १७१। प्रतिञ्ुत्याऽप्रदानेन लालाभक्तं AHRAT: | यतिजिन्दापरो राजच्किलायन्तं THAT ॥ १७२ । भ्रारामच्छेदिना यान्ति युगानामेकविंश्तिम्‌। | WRIA ततो यान्ति क्रमासव्वांश्च यातनाः | १७२। देवताणडमेत्तारस्तङागानाच्च भेदिनः । पष्यारामभिदचेव" यां गतिं way: TY ॥ १७४। काटिकाटिङ्खलेरयक्षाः कल्यकोचयुतानि षट्‌ | $ faated व्रनेव्ररः इति (क) | +t पुष्यरोममेदिनश्द्ति (ग) | 27 २१० वहवब्ारदीयपुराथे यातनाश्च च सव्वास+ Tyas वे एक्‌ एषक्‌ ॥ १७१५। ततश्च विष्ठाक्लमयः कल्यकाटिषु aaa | तदन्ते विष्ट भुजस्ते वे कस्पानाभेकविंग्रतिम्‌ \ १७९ | तथेव ते छमिभुजो युगानाभमेकविं तिम्‌ | AAT भुवमासाद्य बाखालाः काटिजग्भसु ॥ १७७ । ामनाश्कराशाख् पापश्च सुमहस्षरम्‌। म समर्धा.† निगदितुं जन्मकषारटिश्तैरपि ॥ १७८ | देवपर्दाहकाये तु तैव ग्रामरदाहकाः। यावब्रह्मा ङजल्येतत्तावन्ररकमाप्रयुः ॥ १७९ | यख कस्य च पापस योऽनुमन्ता ata: | स याति ay पापां नरकांख्च यथाचितान्‌प॥ १८०। कुण्डाशी गेलकाभथी च तथेव म्रामयाजकः | भयाज्ययाजकयेव महापातकिनः ताः ॥ १८१ । भाद्ायकाई देवलका ब्रामनश्चबरयाजकाः। ACA AWATSTATY महापातकपश्चमाः|| ॥ १८२ । एतेषां यातनाः wat युगानाभमेकविंथतिम्‌ | UAATATY दति WEI पाठः| न समथेाऽखि मदिवुभिति (क) | यथोदितानिति (क), (ख). (a) | भवानका देवलका इति (ङ)। तदन्ते ब्रह्मचाणाला इति (क), (=) ; तएव ब्रमषाखाला दति (च) । महापविक्पश्चमा दति (म), (a) | = fh wrt ~+ छ चतुर्दशोऽध्यायः । २११ तदन्ते भुवमासाद् चाण्डालाः AKAM ॥ १८३ । उच्छ्टिभाजिनो ये च भित्रद्राहरताचये। तेषाञ्च यातनाः TAY यावदाचन्द्रतारकम्‌ ॥ १८४ | उत्सत्रपिठदेषैज्या वैदमागेवदहिष्कृताः | पाषण्डा इति विख्याता यातना बहवः स्मृताः ॥ १८१५ | एवं बदुविधाः पराक्ताः पातकाश्चापपातकाः। तेषान्तु सं ख्यावादख्याक्ियन्तस्ते प्र कीर्तिताः ॥ १८६ । पापानां यातनानाच्च%# whrarda भूपते। ` संख्यां निगदितु' शक्ता Ara का विष्णुना ऋते ॥ १८७। एतेषां सर्व्वपापानां ध्शास्नविधानंतः | प्रायचिक्तेषु Stag पापराशिः प्रणश्यति ॥ eas | प्रायचित्तानि कायण समीपे aaa’: | | न्युनातिरिक्षता न स्यासफलानि भवन्ति हि{ ॥ १८९ । गङ्गा च तुलसी चेव सत्सङ्गो इरिकौीर््त॑नम्‌ | saga श्हिंसा च सर्व्वपापप्रणाथिनः॥ eco | विष्णुपिंतानि कश्माणि सफलानि भवन्ति fer | शभ्रनपिंतानि कश्माणि भस्मनि न्यस्लहव्यवत्‌ ॥ १९१। पातकषानाख दति (क), (घ); (ङ) ; कर््छनाखेव भूपते इति (रू) | dat निगदितुं लोके कः शमी विष्डना ऋते शति (क), (घ), (ङ) | धश्मशासत्रविशारद्‌ इति (ङः) | सफलानि भवन्ति a cfs बहधु पुम्तक्तपु aia: | जदि ८28 + + क भवनि च श्ति(म)। २१२ | हदडत्रारदीयपुराशै नित्यं नेमित्तिकं काम्यं यथान्धग्मोचसाधनम्‌# | विष्णोः समर्पितं सब्ब सात्विकं सफलं भवेत्‌ ॥ १९२ | विष्णोभेक्तिः¶ परा नृं सर्व्वपापप्रणाथिनी | भक्तिम्िः छतं कभ सफलं स्याखहीपते । १९३ | भक्तिदं यगुणा que पापारण्यदवानखः | तामसे राजसेचैव सालिकैच पोत्तम ॥ १८४। यश्चान्यख विनाग्राधे भजते चषया हरिम्‌ | Tua एथिवीपाल सा भक्तिस्तामसाऽधमा । १९५। योऽश्व॑येत्केतवधिया खैरिणी खपतिं azar | नारायणं THATS GT SF तामसमध्यमा॥ १८६ | देवपूजापरान्हष्टा AAAS योऽर्बयेदरिम्‌ | खणष्व एथिवीपाल सा भक्तिस्तामसोन्तमा ॥ १९७। धनधान्यादिकं यसु प्रार्थयन्रश्चयेचरिम्‌ | अया परयाविष्टः सा भङ्गी राजसाऽधमा ॥ १९८। यः सब्वैलोकविख्यातां की ति सुदिश्य माधवम्‌ । अचयेत्परया भक्या सा वै राजसमधष्यमा ॥ २८९ | सालोक्धादिपदं यस प्रार्धयव्रश्च॑येचरिम्‌¶ | मोचसाधकमिति (ग) | fawafa: परा नखामिति ayy yertg ata: | aot + क दथगुशान्नया इति (क), (च), (ड) । Grarcaedtaar शति (घ), (ङ) 1 देवपूनापरान्दृहा मनुलानिति (क), (ङ) । मनुजोगोऽदयेदरिमनिति (ष) t सह्दिण्या श्येदरिमिति (क), (च) । TTS ASAT: | R22 fasat एथिवीपाल at watt राजसोन्तमा॥२००। यसु खकछलतपापामां ward पूजयेदरिम्‌। चया परया राजन्‌ सा Ala: साख्िकाधमा॥२०९। हरेरिदं प्रियमिति शम्रुषां कुरुते नरः | जनेषु खया युक्तो भक्तिः साखिकमध्यमा॥२०२। विधिदुशयाश्च॑येद्यस्तु दासवश्चक्रपाणिनम्‌ | भक्तीनां प्रवराज्नयासा भक्तिः साखिकोत्तमा॥२०३। नारायणस्य महिमां काच्चिच्छलतवाऽपिई यो az: AMIAA सन्तुष्टः सा भक्तिः साख्िकोत्षमा ॥ २०४। हमेव परो faqafa सर्व्वमिदं जगत्‌ | इति यः सततं पश्येत्तं विय्ादुत्तमोतस्तमम्‌ Wey | एवं enfaut भक्तिः संसारणष्रेदटकारिशी। तत्रापि सालिकी भक्तिः सव्वेकामफलप्रदा ॥ २०१। तस्माच्छुर्ष्व भूपाल संसारच्छेदमिच्छता | सखकर्मणोऽविरोधेन भक्तिः काथ्या TATER ॥ २०७। यः aay परित्यज्य भक्तिमाजेख जीवति। न तस्य तुष्यते विष्णुराचारात्पूज्यते यतः ॥ २०८ | # इश्रिदं प्रियमिति wart मनषि aac इति (x) I + walfe कुतं भूप Sar सालिकमध्यमा इति (क), far सालिकमध्यमा इति (च), (ङ) ; (ग), (घ) पत्योः MAG cee खाने नने दति पाठौऽ्ति । ¢ भडिमामिव्याषं महिमानमिति ary | § aifezgar च दति (क); (ग) | 99 aafa भार्षम्‌, SHEA साघ। २१४ वष्कल्रारदीयपुरशे स्व्बागमानामाचारः प्रधमः परिकल्पते | आचारप्रभवो WAT TAA प्रसुरब्यतः ॥ २०९1 तस्मातकाय्य हरौ भक्तिः खधर्स्याविरोधिनी। werarcfagtarat धर्म्माय न सुखप्रदौनः॥ २१०। त्वया avin यष्ट aaa गदितं मया। ` तस्माचश्परो WaT सुखी भव STAT ॥ ALE I पूजयस प्रयब्नेन नारायणमनामयम्‌ | तस्मिन्‌ संपूज्यमाने तु सर्व्वान्‌ कामानवाप्वासि ॥ २१२। पूजयख हरं विष्ुभेकवुदपा मद्ीपते। भेदलद्रह्महत्यानामयुतायु तदुष्कृतम्‌ ॥ २१३ । थिव एव हरिः साक्षाइरिरेव fra: खयम्‌§ | तयोरन्तरक्षव्याति नरकान्‌ कोटिकोटिशः॥ २१४। भ्रालघातनपाष्ानो¶ृ राजंस्तव HATA: वसन्ति aca A च दगा; कपिलकोपतः।॥२१५। तानुचर महाभाग गङ्गाजलनिषेवशेः|| । THT Waite पापानि ना्यत्येव पण्डित ॥ २१६। a ण षिणििररणेगणीिकी प्रथमः परिकस्ित इति (ङ) । wat अप्वासृखप्रदाः इति (ग) | एकमलत्या इति (क), (च), (ङः) | wit: साजाच्छिवः wafafa (घ) | आम्मघातकपाप्माग इति (ग), (घ), (रू) | निषे चने; इति (a) | = श्ल = ~+ + ॐ चतुरंयोऽध्याय ¦ | २९५ केशमखि मखं दन्तं# भस्म वापि जनेश्वर | गङ्गायाः BIATATp ताब्रयत्यथ्युतं पदम्‌ ॥ २१७ | यस्यासि भस्म वा राजम्‌ गद्यं लिप्यते मरै: | महापातकमुक्षोऽपि§ स याति परमं पदम्‌ ॥२१८। गुं खशण्ष्व US WET पापप्रशाथिनी। यदिन्दुसेचमादेव प्रयान्ति परमं पदम्‌¶ु ॥२१९। यानि कानिच पापानिप्राक्ञानि तव पण्डित | तानि पापानि नश्यन्ति गहन विन्डभिषेकतः| ॥ २२० | मारद उवाच | | इत्युक्ता एधिवीपालं धश्मराजो सुनीशखराः । MMII स राजाऽपि ATMA मनोदधे ॥ २२१। मिसिष्य एथिवीं wat सचिषेषु महीपतिः | तपस्तप्तं मुनिचरेष्ठासुहिनाद्वं जगाम सः ॥ २२२। sfa श्रौहडव्रारदौये Jus Raa नाम अतुरहगोऽध्यावः | mts तिह aurfanat दन्तनिति (a) | OIary aware मयव्यच्युतं पदमिति (क), (घ), (क) | च =+ क लने; दति (a) | § महापातकी वा दति (ग), महापातकयुक्ोवा शति (च), महापातक. वुकोऽपौति (ड) 1 q एष Bra: (च) पुलकी नास्षि। ॥ मङ्गाबिन्दभिषेचनादिति (ङ) 1 पञ्चदणोऽध्यावः। WAT AY: | हिमवदिरिमासाश् fat चकार avicfa: | कथं वा हृतवान्‌ गङ्गां GA AERTS ॥ १। खत उवाच | भगीरथो महाराजा जटाचीरधरो az | गच्छन्‌ हिमाद्रिं तपसे ययौ गोदावरीतटम्‌ः ॥ २। तच्रापण्यकहारसख्यं खगोरास्रममु्मम्‌। छष्णसारसमाकी णं मातङ्गचयसेवितम्‌ ॥ ३ | भ्मदमरसंयुक्तं कजदिहगसङुःलम्‌ | व्रजदराहनिकरं चमरीबालवीजितम्‌ ॥ ४। त्वश्मयुरनि करं थारङ्गगण्योजितम्‌§ | प्रविं तम हादचं सुनिकन्याभिरादरात्‌ ॥ ५ । श्रालतालतमालाच्यं ठडइदिन्तालमण्डितम्‌¶ | TATA HATTA ray we | ens a eT कदखाहतवाम्‌ गङ्गमिति (क), (घ), (कः) | महाभ।गः इति (घ), (ड) | मोदावरौतटे शति (क), (घ); (रू) | खारङ्गगखसेवितभिति (च)। ¶ चूतहन्तालमङ्ितनिति (क), (घ); adteaa: परं चरखद्यमपिक ata यथा-जिरौमाश्जूमपुत्राममागषम्यकहेवितम्‌। Oot + s पञ्चदशोऽध्यायः | २१७ मालतीयुधिकाकुन्द चम्मकाश्वयभूषितम्‌# । उत्फ्ल्षकुसमोपेतं ऋषिस निषेवितम्‌ | बेदथास्रससुद्ठोषं गोः प्राविशदारमम्‌† ॥ | wy परमं aw ठतं शिथ्यवरेमुनिम्‌ | तेजसा GAAS WAT STW सः ॥ ८। ननाम fafraqrerat सुनिवराय सः | भरातिष्यं श्गुरष्यस्मे चक्रे सम्प्रानपूव्वकम्‌ ॥ < | कतातिष्यक्रियो राजा गुणा परमषिंणा। उवाच प्राश्नलिभूलवा विनयान्सुनिपु्कवम्‌ ॥ to | राजोवाच | भगवन्सव्व॑धर्ममन्न सर्व्वश्ास्तविशारद्‌ | भगर्वासुष्यते येन संसाराणेवतारकः॥ ११। पूज्यते कणा Aap भगवान्‌ भूतभावनः | अरनुग्राद्नोऽस्ि ते ब्रह्मन्‌ सर्व्वमाख्यातुमरईसि ॥ १२।. र्गुरुवाच । राजंस्तषेष्ठितं श्रातं a हि पुण्यवतां वर । श्रन्धथा खकुलं TA ATAWUACT ॥ १३ । at at at वापि भूपाल गद्ासेक्षादिभिः खकान्‌। 9 afafeqeanqueanrrenfaafafa (क); (च), (कू) प्रसकवोः कुन्द ख्याने प्ति पाठो वत्तते। + were प्राविश्रहगोरिति (क), (घ), (ङ) । ‡ कर्णश पश्यते safe (क), (ङ) । कण्वा तुष्यते येनेति (घ) | 28 Arc दष्व्रारदीयपुराशे उदर्भुकामस्तं fraracerat हरिम्‌ ॥ १४। wie ta eta नृणामिष्टफलप्रदः। तव्मवश्यामि THAR THA सुसमाहितः ॥ १५। भव सत्यपरो रालव्रह्िसानिरतस्तथा | सर्व्वभूतहितो faa न वदेखादृतं कचित्‌ a १६। त्यज दुल नसंसगे भज साधुसमागमम्‌ | कुर पुश्यमषोराभरं स्मर विष्णुं सनातनम्‌ ॥ १७। we पूजां महा विष्णोर्या श्रा स्तिमलुक्तमाम्‌ | WEA महामन्त्रं Hat Rat गमिष्यसि ॥ १८। राजोवाच | सत्यन्तु ated wimafear वाऽपि atest | सर्व्व॑भूतहितत्वच्च प्रोक्ष कीटम्विधं सुने । १९ । wad aed itt दुत्जनाचैव कीटाः | साधवः कोटशाः प्रोक्नास्तधा gery कीटशम्‌ ॥ २० | ware कथं विष्णुस्तस्य पूजा च कीदशी | शान्तिर्नाम च का प्रोक्ता किमष्टाचरसं्रकम्‌ ॥ २१। CANTATA मुने THT RTT | UAH FATA AAAATATAS LAT ॥ २९। अगुरवाच | साधु साधु AEIATS तव बुचिरनुत्तमा | यर््टोऽदहं तया TAMA प्रवदामि Fa re | % वेद्‌ amdetfag इति (es) अद ०0 ++ ~+ ॐ पञ्चदशोऽध्यायः | २१९. waar राजग्सत्यमित्यभिधीयते | WAfaClaal वान्ति धर्म॑परायसै, ॥ २४॥। देथकालादिविन्नामात्खधम्भ॑स्याविरोधतः। यदवः पराच्ते सदिस्ततसत्यम भिधीयते wry | सर्व्वेषामेव जन्तूनामक्रेयजननं हि यत्‌ । ` राजन्रहिंसा विक्ैया सर्व्वकामार्धदायिनी ॥२६। धमकाथसङहायल्मकार्य्यपरिपन्िता | सर्व्वलोकहितलवं वै प्राच्यते धर्मकोविदः | २७ | इ्च्छानुठत्तिकधनं धर्माधर्म्राविवैकतः। aad तचि विज्ञेयं सव्वैभ्रेयोविरोधितम्‌' ॥ २८ | ये लोकविहिषो मूर्खः कुमा्गरतबुखयः | ते राजन्दु्जनाः Arar, सवव॑कर्वरिष्कुताः ॥ २९ | धर्राधर्म् विवेकेन बेदमागानुसारिणः | सर्व्वलोकहिते सक्ताः§ साधवः परिकीर्तिताः ॥ ३० | इरिप्रीतिकरं यच्च सद्धिख परिरच््ितम्‌¶ | ara: प्रीतिजनकं तत्पुख्यं परिकीर्तितम्‌ ॥ ae | amaiyfacfan इति (क), (ल) । स्थं प्राहरविंपञित दति (ङः) | सष्येगेयोविरीधङ्नदिति (क), facta तदिति (ङ) | aduuafesar दति (घ) | शक्ता इति केचित्पठनि। परिकौर्तितनिति (च) । प्रीतिजनननिति (च) | २२० ह्व्रारदी यपुराशे wa जगदिदं विष्णुर्विश्णुः सर्वस्य कारणम्‌ | भश्च विष्णुरिति यस्षदिष्याः ace विदुः ॥ ३२ । सब्बेदेवमयो विष्शुर्विधिनैतसख पूजनम्‌ | तिया मनसः प्रीतिः सा भक्तिः परिकीर्तिता a ae | सब्वैभूतमयो fay: परिपूर्थः सनातनः | इत्यमेदपरा भक्तिः सा पूजा परिकीर्तिता ॥ es | स मता wafaty वथित्वच्च तथा दष | यदटच्छालाभसन्तुटिः शान्तिर्नाम प्रकीर्तिता ways एते सव्वं समाख्यातास्तपःसिदिप्रदायकाः | समस्तपापराथीनान्तरसा ATM SAT ॥ ३६ | अटाचरमडहामन्तं सर्व्वपापप्रणाथनम्‌ | TR तव राजेन्द्र प॒रुषार्ये कसाधनम्‌† ॥ २७ । विष्छुप्रियकरं मन्तं सव्व॑सिश्िप्रदायकम्‌। नमो नारायग्शायेति जपेमणवपूर्व्वकम्‌ ॥ १३८। . NETH शान्तं नारायणमनामयम्‌ | सचीसंखितवा माहं तघाऽभयकरं प्रभुम्‌ ॥ ३८ । किरीटकुण्डलधरं नानामण्डनभूषितम्‌§ | भ्राजत्कौसुभमालाब्यं रीवत्साङ्ितवच्तसम्‌ ॥ vo | agar नाशहेतव इति (छ) | (घ) पुशकेऽतः परं चतारः चाकपादा a ala | सव्यपापप्रखाभ्गमिति (क), (रू) | नानामखनगोभनितभिति (क), (घ), (ङ) । a+ + छ - पञ्चदशोऽध्यायः | | २२१ पीताम्बरधरं दैव सुरासुरनमस्छतम्‌ | ध्यायेदनादिनिधनं सव्वकामफलप्रदम्‌ ॥ ४१। एवंभूतं महाविष्णुं पश्येदासाममासनि । सयाति सब्वश्रेयांसि विरामं कुर भूपते ॥ -२। वायो नारायणः प्रोक्तो मन्बस्तदाचकः स्मृतः | वाच्यवाचकसम्बन्धो नित्य एव ARTA: | ४३। यथाऽनादिप्रहदहोऽयं* घोरः संसारसागरः | तघाऽनादिर्महाविष्णुः संसाराग्नोचकः स्मतः ॥ ४४ । सएव धाता जगतां सर्व्वकामफलप्रदः। श्रन्तर्यामी न्नानरूपी +" afegd: सनातनः ॥ ४५। इतेतस्स्व्वमाख्यातं यन्मां a परिषटच्छसि | खस्ति तेऽस्तु तपःसिचिं लभ गच्छ यथासुखम्‌ ॥ vg | श्रीसूत उवाच | एवमुक्तो महीपालो शगुणा परमरषिंणा। परमां प्रीतिमापत्रः प्रपेदे तपसे वनम्‌ ॥ ४७। हिमवदिरिमासादयय गङ्गातीरे मनोरमे | Aleut महाच्ैचे तपस्तेपेऽतिदुखरम्‌ ॥ ४८ | राजा चिषवणस्रायी कन्द्मूलफलाश्नः। क्षता तिच्य्डणखाऽपि नित्यं होमपरायणः॥ ४९ । # यथा नानाप्रवत्ताऽयमिति (क), ययाऽनादिप्रबन्धीऽयमिति (ङ) । + कालख्पौति (क), (ख) । कामङुपोति (ङ) | २२२ हषवब्रारदीयपुराे सर्व्वभूतहितः शान्तो नारायणपरायणः# | Ta: Ya: फलेस्तोयेखिकालं रिपूजकः ॥ ५० | एवं agfad कालं नीत्वा त्यन्तधेयवान्‌† । ध्यायव्रारायणं दैवं चीणपणायनोऽभवत्‌ ॥ ५१। प्राणायामपरो WaT राजा परमधाभ्मिंकः। निरुच्छासपरो भूत्वा तपस्तप प्रचक्रमे ॥ ५२। ध्यायन्रारायख्न्देवमनन्तं परमव्ययम्‌ | afe atawarfa निरच्छासपरोऽभवत्‌ ॥ ५३। AM नासापुद्राद्राज्ना धूमो TH भयहरः | तं दृष्टा देवतानाखख चासो AH महामुने ॥ ५४। अधिकारच्यभयाषहेवाः४ aaradifean: | भभिजग्मुमं हाविष्शुर्यत्रास्ते जगतां पतिः§ ॥ ५५। च्षीरोदस्योत्तरं तीरं संप्राप्य बिदिवेष्वराः। असुबन्देवदेवेथं पशपाशविमोचकम्‌ ॥ ५९ | देवा AY: | नताः स्म विष्णुं जगदेकनाथं सम रत्सम स्तार्तिंहरं WITT | एतददं (क). (क) पुलकयोरनाति । | सोऽन्तश्च चैधय॑वानिति (घ) | खाधिकारदयभमयादिति (च), (ङ) | नगता गतिरिति (ङ) 1 अवै ot + क प्राललुवन्देवदवे्रभिति (क), (घ), (डः) | — न a EE = wh 5069 ++ + ऋ पञ्चदशोऽध्यायः | स्वभावश्च परिपूणंभावं वदन्ति तं ज्नानगतख् ASAT: ॥ ५७ । ध्येयः सदा धम्बिंजनेः पराता खेच्छाशरीरेः RATATAT: | जगत्स्रूपो ATSRATA- स्तखे नमस्ते पुरुषोत्तमाय ॥ ५८ | यत्रामसङ्ीरत्तनती सुरारेः समस्तपापाः प्रशमं प्रयान्ति। तमीश्मादयं पुरुष पुराणं नताः w विष्णुं प॒रुषार्धसिदेययः ॥ ५८ । यत्तेजसा भान्ति दिवाकराद्या नातिक्रमन्यसिनदीनदायाः। कालात्मकं तं चिदणादिदेवं नताः ख रूपं पुरुषाथेरूपम्‌ | ६० | जगत्करोत्यलनभवस्त्रजस््रम्‌ § पुनन्ति लोकान्‌ gaze fang | विदन्ति तमिति (a) | अमुरारेरिति (7) | gama सिद्धाविति (a) | अलभवीऽल्वजखनिति (घ) | श्रुतयश्च देवा इति (क) | RAZ २२४ दष्टत्रारदीयपुराशे तमादिदेवं गुशसत्रिधामं यदाज्रया तं प्रणताः सख विष्णुम्‌ ॥ ge | वरं ated मधुकेटभारिं सुरासुरादयधितपादपग्मम्‌ | wane fara fates a, sranaar प्रणताः ख विष्णुम्‌+ ॥ ६२। नारायणन्देवमनन्तमीशं P पी ताम्बर पद्मभवादिसेव्यम्‌ | यन्नप्रियं यच्नभुजं य ford नताः स्र सर्व्वोत्तममिष्टदत्तम्‌ uw eR । सचिव्दानन्दक्षतस्वरूप- मभेदयमन्नानतिरोहितानाम्‌ | श्रनादिमध्यान्तमजं परेशं सूपादरिष्ीनं प्रणताः सख देवम्‌§॥ ९४। Heat: ख देवनिति (क) | नाराबखं विष्ठमनन्तमीशमिति (क), (च), (रू) | यन्नरकरनिति (क), (च), (ङ) | एव are: (क) (च) पलक्योरेवं पटितः- अनादिमध्यान्तमनं परेन- wes + #8 मभेद्यमन्रानतिरोहितानाम्‌ | खचिष्छदानन्टहनतदखद्पं wqifedta प्रख्ताः जदेवम्‌ ॥ Ufa (छ) JUG एष Dal ara | पश्चदगोऽध्यायः। इति सुतो महा विष्णुरदवेरिन्द्रादिभिस्तद्‌ा# | चरितं तस्य राज्घटं वानां संन्यवेदयत्‌ ॥ ६५। हृरिः सुराग्समाखास्य तेषां दस्वाऽभयं fea: | तपबरति राजर्षिंये्र तं देथमाययौ ॥ ६६। शङ्गचक्रधरो देवः सचिदानन्दविग्रहः | प्रत्यचचतामगात्तस्व राजनः सर्व्वजगहुरः ॥ ६७ | ददर्थारादरि राना भाभासितदिगन्तरम्‌ + | परतसीपुष्मसङ्गाशं स्फुरल्कुणडलमण्डितम्‌ ॥ ६८ | विकसत्पद्मपवाक्तं विभ्वाजग्मुकटोच््वलम्‌ | ख्रीवत्सकौ सुभधरं पीताम्बरधरं प्रभुम्‌ ॥ ६९ । दीर्ष॑बाहइमुदाराग्रं§ सरार्चितपदाग्बुजम्‌ । पश्यनब्रनाम भूपालो दण्डवत्‌ चितिमर्डले ॥ Lo | ` अनन्तडर्ष॑सम्पुर्णः¶ सरोमाच्चः TART: | RU AU कष्येति क्ष्णेत्याष््‌ पुनः पुनः ॥ ७१। तस्य विष्णुः nearer श्न्तर्यामी जनादंनः । उवाच कपया विष्टी|| भगवान्‌ भूतभावनः ॥ ७२ | तथा इति (रू)। ददाराररिं साचाधभाषासितदिसुखनिति (क) | पीताम्बरधरं fayfafa (क), (ष), (ड) | खत्तमाङ्निति (क) | अयन्तर्वसम्यं ईति (घ) । sary कपया विक्रिति (क), (#) hot + कै २२५ 29 २२६ वषब्रारदीयपुराशि श्रीभगवानुवाच | भगीरथ महाभाग तवाभीष्टं भविष्यति | पागमिच्यन्ति wate तव पूर्वपितामहाः ॥ ७३। मम eat WA यज स्तोषेः aia: | सते समस्तत्रेयांसि विधास्यति न संगयः# ॥ ७४ । अहमप्यद्विजानाधं यजामि प्रत्यहं कृप | तस्मादाराधयेशानं स्तोजैः Yat सुखप्रदम्‌† ॥ oy | भनादिनिधनो दैवः सर्व्वकामफलप्रदः | त्वया संपूजितो राजंस्तव यो विधास्यति ॥ og । CaM दे वदेवेयो जगतां पतिरथ्युतःु । भन्तदपे स विष्वामा saat सोऽपि भूपतिः ॥ ७७ | किमिदं ay भाषोखित्सत्यश्चेति frstiaar: | विन्ताङुलोऽभूद्राजेन्द्रः fat करोमीति fafara: wo | WATMUA WAYS: प्राह सम्धाम्तचेतसम्‌§ | सत्यभेतदेदितव्यं¶ म चिन्तां कर्लुमरेसि noe | agra: वितिपतिरीथानं लोककारणम्‌ | तेन Grae safe faurarfa न ang cfs (a) | स्ोचेख तु Ganafafe (a) | waa: पतिरिति (a), जयतां पतिरच्यत इति (डः) | (क) Jae सन्भान्तचे तनेति बाक्छविनेषकम्‌। खन्यसेतदिति wafafa (क); (ङ) सत्यमेतदिति प्रोक्रभिति (8) | hott =+ क पञश्चदगोऽध्यायः। २२७ सम सरेवतारूपमस्तौषीडकतितत्परः# ॥ To । ` प्रणमामि जगन्राधं प्रणतारिप्रणाशनम्‌। प्रमाणागोचर† टेवमीशथानं प्रणवासमकम्‌ Woe I AMINA rap सगं खिव्यन्कारणम्‌ | werd fraaras fared मतोऽसि तम्‌ ॥ ८२। श्ादिमध्यान्तरहितमनन्तमजमव्ययम्‌ | यमामनन्ति योगीन्द्रास्तं वन्दे तुशटिवचैनम्‌¶ृ vce | नमो लोकाधिनाथाय cad परिरणच्ञते|। नमोऽसु नीलकगडाय पशूनां पतये नमः ॥ ८४ । ` नमयैतन्यरूपाय पुष्टानां VAT AA: | नमः RATATAT नमी मीडषटमाय App ॥ sy | नमो Waa देवाय कपद्ाय§§ प्रचेतसे । % ` उमरदेबतादोनानसोकोदिति (क)। (क), (=) परकरोरतः परं रानीौ- वाचेति पाठी ava | प्रामगोचरनिति (ग)। लमद्रपमयं नित्यमिति (क)। adtafafa जावे, ऊं रेतसनिति ary | पिव नमिति (क), (डः) । | रञ्जते, परिरश्चते इति आर्प्रयोगौ ; wad, परिरब्यते प्ति तयोर्यवायर्ष BrIys 1 Ah ot + ee प्रजानां पतये aq शब्ति (©) | tt aaa विश्रसाचिष षति (क) | tt au इति (©) | §§ कन्दर्पाय «fa (क), (5) | AAG वष्ब्रारदीयपुराश नमः पिमाकडस्ताय शूलहस्ताय ते नमः ॥ ८६ । AHA CAAT घण्टाशस्ताय तै Aare | नमः पञ्चास्यषस्ताय Barat पतये नमः ॥ ८७ | नमः कपालडस्ताय पाशसुद्गरपाणिने | | ममः समस्तपापानां मुष्णतां पतये नमः nos | ममो गखाधिदेवाय Qfraip पतये नमः | नमो fecenrata हिरण्छपतये नमः ॥ ८९ । हिरण्यरेतसे तुभ्यं विश्वरूपाय वे नमः| ममो ध्यानखरूपाय नमस्ते ध्यानसाचिदे। नमस्ते ष्यानसंसयाय भअद्धिव्रन्नाय ते नमः; Wo | येनेदं विण्वमखिलं चराचरविराजितम्‌। प्रधानं पुरुषस्येव अग्भ्बाहटटिरिवाऽजनि ॥ ९ १। खप्रकाथं महामानं परं ज्योतिः सनातनम्‌ | यमामनन्ति तं वन्दे सवितारं टृचक्लुषः¶ ॥<€२। उमाकान्त विरूपात्त नीलकण्ठ सदाशिव | खत्युच्छय महाभाग ARR AMAA ॥ < ३ । wufed ange नीलग्रीवाय & aa: | wag (क) yas afer | away पतये mq uf (ङ) | प्रभी ह्िविराननीति (कू) | बमामनन्ति ataat «fs (क), (ङ) | सचथष इति (ग) | जि a+ =$ छ पश्चट योऽध्यायः | २२९. छशानुरेतसे तुभ्यं शिवोनः सुमना भव॥<४। यतः समुद्राः सरितीद्रयख गन्धर्व्वयत्ताः सुरसिदसङ्गः | यतख चेष्टां कुर्ते fe aa: स नोऽसु Saw शुभप्रदञ्च।॥<९५। ध्यायन्ति यं योगिजना विशं सब्वाम्तरामालग्ररूपगयम्‌। खतन्वभे कं गुणवत्रिधानं नमामि भूयः प्रणमामि भूयः we | तदिद द्रस्तारं सागरेण प्रभाषितम्‌ | wary कामानवाग्राति चिसन्ध्य'§ यः asat: we 9 I ति सुतो महादेवः TED लोकशङ्करः | । श्राविर्बभूव भूपस्य सन्तप्ततपसस्तदा ॥ ९८ | पञ्चवक्षं दशभुजं चन्द्रारकल्तथेखरम्‌ | जिलोचनसमुदाराद्गं नागयन्नापवीतिनम्‌। विशालवक्षसं देवमषटवां WHT ॥ ९९ | ® सुमन्तमेकमिति (च); (क), (ड) पकयोः Taare प्रथमचरक्मेवं पव्यते- ““यतोऽपि देवः ख्ूतितविभक्तः?-तच्र।ऽपि (क) gad खतिसत्रिषक्सिति पाठः। सुमन्रलोकमिव्यपि करत्‌ पाठः। । + गमामौति ardisafe, (ड) पुरक तु athe) ¢ यष्दं अडरसोचमिति (क), (घ), (*) | § जिशय्यापु पटेत्रर शति (क), (ड)। २३० हष्टव्रारदीयपुराशे Tears सुराचिंतपदाम्बजम्‌ | CUT सगद्रदो राला दग्कवत्शितिमण्डले। ननामोचे महादेवं महादेवेति कीर्तयन्‌ + १००। fanra uf भूपस्य age शथिशेख्ठरः। राजानं प्राह तुष्टोऽसि वरयेति at मुदा ॥ १०१। पूजितोऽसि त्वया सम्यक्‌ MNT तपसाऽनघ। Yat च भोागानतुलान्‌† तथा माचमवाष्षसि ॥ १०२। VAIN देवदेवेन राजा सन्तुषटमानसः | उवाच प्राश्छलिभूत्वा जगतामीष्वरेग्रम्‌ ॥ १०३ । राजेवाच। , भगुग्राद्याऽस्मि यदि ते वरदेन महेश्वर | जिमार्गगाप्रसादेन उशरास्मस्मितामडान्‌ ॥ १०४। देवदेव उवाच | Aas दत्ता मया ATT Aaraa परा गतिः। तव भेा्षपदं दत्तमितुपक्ाऽन्तदंधौ शिवः । १०५। MUCHAS WHT लोकैकपावन | पावयन्ती जगत्र्व्वमन्वगच्छद्गी रथम्‌ ॥ १०६ | aawafa at देवी निश्रला मलहारिणी। ग्याघ्रचर्माव्वरधरमिति (क) | yay भोनानव्िखानिति (क); (ॐ) 1 तत इति (क), (ङ) 1 wat मथति (ख), एष। zafe (न), (ष)। wot + ¢ पञ्चदशोऽध्यायः | २११ भागीरधीति विख्याता सव्वलोकेषु परित ॥ १०७ | सगरस्यामजाः FA यत्र दग्धा सुनीष्वराः | तं देथ ज्ञावयामास गङ्गा सव्व॑सरिदरा॥ १०८। यदा संन्नावितं war सागराणान्तु WHAT | तदेव ACH AMT: PACA गतेनसः॥ १०८ | परा सत्र्मानेन#+ यमेन ufcfafaan: | त एव पूजितास्तेन गङ्गोद्कपरिङ्रुताः ॥ ११० । गतपापान्‌ ACT यमः सगरसम्भवान्‌ | प्रणम्याभ्यञ्चय विधिवदित्याह विनयाऽन्वितः ॥ १११। यम उवाच | भोभो राजसुता युयं मरकान्‌ दारुणान्‌ | एतावन्तं तु समयं भुक्षवन्तः Baraat: Weer धन्धस्तदन्वये जातो भगीरथ इति Ba: 1 ततोऽस्मात्षारिता युयं मरकाञ्जुशदारुणात्‌ ॥ ११२। श्रारुद्याश विमानानि सव्व॑कामाऽज्ितानि च। गच्छध्वं विष्णुभवनं सबव्व॑लोको्तमोत्तमम्‌ ॥ ११४। इत्युक्तास्ते ACTATA AAT TARA: | wanttegaget विष्णुलोकं प्रपेदिरे ॥ ११५। एवंप्रभावा सा गङ्गा हरिपादाग्रसम्भवा। सर्व्वलोकेषु विख्याता महापातकनाशिनी ॥ ११६। क्क ————____— @ सताद्यमान्नेति (क) | † aeufafa भाष, गच्छत र्ति aty | ३२ aw तव्रारदीयपुराश Coe सुपुश्यमायुष्यं महापातकनाशनम्‌ | यः पठेच्छणयादाऽपि गद्गगाज्ञानफलं TAP + ११७ | ये तस्पुख्यमाख्यातं प्रपठेहेवतालये | स याति विष्णुसालोक्यं यावदिन्द्रातुष्टय॥ ११८। दति हडव्रारदौवपुरारुं भगौरयसवादे पषदश्रोऽष्यायः। अय षोडशोऽध्यायः | सूत उवाच । व्रतानि संप्रवच्यामि खणशष्वदषिसत्तमाः | प्रसीदति efata पश्पाश्विमोचकः* ॥ १। श्रनायासेन सर्व्वेषां प्रसीदति wares: | इहामु सुखश्चापि aniafeg जायते ॥२। येन केनाप्युपायेन हरिपूजापरायणाः | प्रधान्ति परमं खानभितिषँ प्राहमंनीषिखः ॥ २। # तदिद्‌ पुखमाद्यागमिति (ख) 1 t खमेदिति भाषे, aaafa ary | t ‘srgeufafa (a) | * पश्पविविमोचक् दति (ख) + इडाऽनन्त सुखखपौति (ब) ‡ परमं धामेति (@) | षोडशोऽध्यायः | मार्गशीषं faa 7a हादश्यां जलशायिनम्‌ | उपोषितोऽचये्सम्यङ्रः अहासमन्वितः* ॥ ४। स्नातः शक्ताम्बरधरो† दन्तधावनपूरव्वकम्‌ | गन्धपुष्पाक्ततेः सम्यमर््च॑येदाग्यतोकः हरिम्‌ । ५। केशवाय नमसुभ्यभिति विष्णुम्म पूजयेत्‌ | जुषयादम्नो§ aaa अनेनैव तिलाइतीः ॥ ६ । रात्रौ जागरणं कुयाच्छालग्रामसमीपतः। ल्रापयेग्रस्पयसा नारायणमनामयम्‌ ॥ © | गीतेरव्वायेख नेषेवै भच्येर्भाज्ये ख केशवम्‌ | जिकालं पूजयेषटेवं महालच्मया समन्वितम्‌ ॥ ८। घनः क्यं ससुलाय क्त्वा कर्म यथोचितम्‌ | पूव्व॑वत्पूजयेदेवं वाग्यतो नियतः whe: ॥ < । पायसं छतसंयुक्तं¶ नारिकेलजलान्वितम्‌। मन्सेणानेन विप्राय zatawat सद्िणम्‌ ॥ १० | केशवः कैथिद्ा 2a: सव्व॑सम्पद्मदायकः | परमान्रप्रदानेन भम ख्यादिष्टसाधकः|॥ ११। तपःहासमग्वित इति (a) | प्रातः Vereqcuc दति (क्‌), (ग)। मन्धपु्ैः फले; aaa पूनग्रेदिति (ख)। ayarzerfafa (ख) | aaafaafafa (क) | sewarae xfa (a) | 30 २२९ २३२४ हषब्रारदीयपुराशि ब्राह्मणान्‌ भोजयेदक्षाा शज्ितो बन्धुभिः सड | मारायख्परो Wale खयं भुष्ीत वाग्यतः \ १२। wfa यः कुरते wart कैशवाच्ंनमुत्तमम्‌ | सख याति पौण्डरीकस्य फलमष्टगुणं दिजाः ॥ १३१। पौषे मासि" सिते पचे दादण्यां agate: | नमो नारायणायेति पूजयेग्रयतो हरिम्‌ ५ es | पयसा पू्व्वमानेन नारायणमनामयम्‌ | dara जागरं कुव्याचिकालाश्चंनतत्परः ॥ ९५ । ` भुषदीपैः wate: पुष्येमं नोरः | gata: प्रवादे बुः स्तोजेखापि यजैश्टरिम्‌ ॥ १९। छषराब्र्च§ विप्राय दव्याव्छष्टतदचिणम्‌ ॥ १७ | UAT PAMAT: TANG सनातनः¶ृ | नारायणः WTA: ATCHATTATST AT: | uw Vs | मन्त्रेणानेन विप्राय दला चाप्य व्रसुत्तमम्‌## । e नारावखप्रीतये अ aafafa (क)। † yeaara ufa (क), (ग) | ‡ शवमोतैख वादयरेति (a), गीतवादैख wits (ख), wae गौव वादखेति (न) § ands विप्रायेति (क), (ग); (ख) Tatsatatareqafag gare वर्तते qer—“aa: प्रातः Baa Gaaeqageey |” हषरलि लत खखसम्पाकः | q wand waren इति (a) | || छ्शराऽनुप्रदानत इति (71) | ee दद्याचात्रमतुचममिति (ख)। चोड्ग्ोऽध्यायः। २३५ fetta RAEN खयमय्यास्बान्धवः ॥ १९ | य एवं पूजयेद्रक्षया देवं नारायणं प्रभुम्‌ | भनिरामाषटकफलं ad समवायात्‌ ॥ Re | माघस्य शक्रहा दश्यां पूष्ववत्‌# ससुपाषितः। सा नमा माघवायेतिन॑" इला arene एताइतीः। पूव्व॑मानेन पयसा, ज्ञापयेग्भाधवं TATE URL I गन्धपुष्यादिभिः सम्यगर्॑येग्रयति नरः | रात्रौ जागरणं कुर्या तपूव वहक्तिता ATT ॥ २२। aware च fade माधवं पनरध्येत्‌ । nei तिलानां विप्राय care मन्तपूर्व्वकम्‌ | सदलिणं wag सर्व्वपापविसमुक्षये ॥ २३। माधवः सर्व्वभूताता सव्वं करफलप्रदः। तिलदानेन महता सव्वान्कामाग्रयच्छतुश्च# ॥ २४ | मन्सेणानेन विप्राय cat afaaatac: | $ gaa: सपुपोचित शति (क)। + mae माषवायेति (ख), नमीगारायकलावति (ग)। $ इलाचाग्रौच बाहइतीः इति (क), इलारौ च घृताहतोः इति (ख), इला अटौ च agar: इति (घ)। § सखापयेन्केदवन्तया वृति (7) 1 भृ रात्रौ जागरणं कला पूथ्यैवद्क्ितत्पर एति (ख) । || काश्यं कमं च निचयं इति (ख), wet कर्म चेति (ग), (च) । oe कोामागयख्छतति (क) | VRQ हष्त्रारदीयपराशे जा दमणाम्भाजयेद्रक्या+ संखरग्माघवं प्रभुम्‌†` ॥ २५। एवं यः कुरते भक्षा तिलदानव्रतं fea: | ख सम्पृमवाभ्रति वाजपेयफलं शतम्‌ ॥ २६। फालाुनसख धिते पचे दादण्यां समुपोषितः गोविन्दाय नमस्तुभ्यमिति संपूजयेद्रती ॥ २७। भषात्तरथ्तं इत्वा चुतसम्मिचितं fra | पूष्वेमानेन पयसा गो विन्दं खञापयेच्छचिः ॥ २८ । TT जागरणं कार्ये जिकालं पूजयेदरिम्‌ ॥ २८ । समाप्य कश्यकम्भोणि¶ गेविन्दं Gate | त्रीद्माठृकच|| विप्राय द यादसं wefarwa ॥ २० | नभे गोविन्द wala गेापिकाजनवक्ञम । अनेन धान्यदानेन प्रीतो भव जग्रा ॥ ११। एवं wal व्रतं सम्यक्‌ स्व्व॑पापविवर्््ितः | गमेम खजं प्यं Taye प्राप्या रः ॥ ३२ | चेतरे मासि सिते पके etext atria: | ब्राह्मकान्‌ भीज्वत्पश्ादिति (ख), (ग)। aye wine nyfafa (क)। वाजपेयफलं हिना इति (ख)। कुयादिति (ख) | समाप्य सव्यकर्मारौति (क), समाप्य कार्यभ्माखौति (ख)। ध।न्धादृकख्च विप्रायेति (ख) | oo गोमेषखावमेषख स्पूं पखमदृते एति (ख) | mA wt + क षोडशोऽध्यायः | २१७ ममेऽसतु विष्णवे तुभ्यमिति पूर्ववदर्चयेत्‌ ॥ २३ | waite खापयेहिष्णुं पूवंमाभेन भक्तितः। तथेव ज्ञापयेद्िप्रा Gana सादरम्‌ ॥ Re | लत्वा जागरणं रात्रावश्चैयेत्पूववष्ठती# | ततः कषयं यधा कर्य समाप्य हरिमर्चयेत्‌ ॥ २५। प्रटा्तरथतं हत्वा ayfaafaargat: | wefawg विप्राय दद्यादाठृकतश्डुलम्‌ ॥ ३६ | प्राणरूपी मदाविष्णुः प्राणदः प्राणवल्लभः | AWA प्रदानेन प्रीयतां मे wares ॥ १७। एवं कत्वा नरा भक्ता सर्वपापविवल्जितः। अत्यम्निटामयन्नस्य फलमष्टगुणं ARAL waz । वेशाखश्क्दादश्यामुपाष्य मधुसूदनम्‌ | द्वाणप्षीरेण देवेशं स्रापयेद्रक्तिसंयुतः ॥ २९. । जागरस्तत्र कत्व्यस्त्िकालार्चनसंयुतः§ | नमस्ते मधुहन्ेति जुहयाहक्तिते घृतम्‌ ॥ ४० | ततः प्रातः waa विधिवग्मश्चखदमम्‌ 17 # चर्धयेपयतो इरिभिति (क), Wadena व्रतौति (ख)। + (ख) gad ततः कश्यं सपुल्यागरेति पठिता चरख्यतुरटषं परिद्रव्व ददयादादक- तख्छलमिति पठितम्‌ | t लभेदिति चाषे, लभेतेति ay एवं परताऽपि। § लागरन्तत्र कार्णम्यभिति केवुचित्पाठः, तत्र लागरबब्दल RATA | q (क) पुकंऽतः परं awe are | २३८ SWAT ATTA दव्यादधष्यामविदुषे चुतप्रस्धं सदचिखम्‌ ॥ ve | नमस्ते देवदेवे सर्व॑लाकेकभावन्‌ | घुतदानेन महता सव्वन्कामान्ददख मे ॥ ४२ । एवं दक्वा ya विप्राः† संपूज्य मधुसूदनम्‌ | सर्व्वपापविनिग्यक्ताऽष्वभेधाटफलं लमेत्‌ । ४३ । eas मासि सिते पचे हादण्यासुपवा सकछलत्‌ । सीरेणाटठ्ृकमानेन wuts जिविक्रमम्‌ ॥ ४४ | ममस्तरिविक्रमायेति परूजयेदक्तिसं युतः ip लुषयात्पायसेनेव अरष्टोत्तरग्तादुतीः ॥ ४५। HAT जागरणं सम्यक पुनः पूजां प्रकल्पा FF | भरपूपविंशतिं दद्यात्‌ ब्राह्मणाय सदच्िणम्‌ ॥ ४६। देवदेव जगत्राघ प्रसीद परमेष्वर | उपायनच् BU भवाऽभोषटफलप्रदः|| ॥ ४७ । भेजयेद्राह्मणान्‌ भक्ता खयं Yala वाम्यतः। सर्वपापविनिष्यल् नरमेधफलं लभेत्‌ ॥ ४८ । ¢ संम्वखोदेकपावन दति (a) | † एवं दा धतं भका इति (ख)। ‡ (म) पखकेऽवः परं स्ाकचयं नालि। | § ga gat प्रकल्पते इति (a) | शृ पूपानां विंशतिदेेति (ख), अपूपविं्तिं द्वति (क), (घ) I | ममाऽभौ शटप्रदोभवेति (ख), (ग) । oe गरमधफलारटकनिति (ख), navies फलमिति (ग) | पोड़गोऽष्यायः | २३९ आषाढृशकहादणश्यामुपवासी जितेन्द्रियः | वामनं पूर्वमानेन खापयेत्पयसा व्रती ॥ ४९ । नमस्ते वामनायेति दृव्वांडेमख्च शक्तितः। कु््याल्लागरणं सम्यम्बामनं चार्च॑येत्ततः# ॥ ५० | wefang cad नारिकेलसमन्वितम्‌ | zarermfae भक्तया वाममार्चनशालिने॥ ५१। वामने बुदिदोादाता AAAI वामनः BAA | वामनस्तारका भूयाहामनाय नमा AA: ५२। yaa दा cad शक्तित माजयेहिजान्‌ | संप्रभाति fess: स गोग्रासशतज्रयम्‌† ॥ ५३ | खावणस्य सिते पके दादश्यामुपवासक्षत्‌ | etry ayfaay stat शक्ितायजेत्‌्ः ॥ ys | नमेाऽसु खीघधरायेति गन्धायेः पूजयेत्‌ WATT | सुदयात्प्षदाज्येन यथाशक्ति दिजात्तमाः ॥ yy | जागरणश् RAS पनः पूजां तथेव च | दातव्यं चैव विप्राय भ्रादृकक्तो रसमुत्तमम्‌ ॥ ५६ । # वामनखाशयेत्पुनरिति (ख), (ग)। + araraend फलमिति (क), स गीयासभतं फलमिति (ख), wfortrand फलमिति (ग) | ‡ that शक्तितोऽण्येदिति (a) 1 § लामरदैव wtafafa (ख), (ग), (घ), MATT कव्व इति ary | २४० हषत्रारदीयपुराश वस्र्य दस्िणाद्ेव दातव्यं agwas | मन्तेणानेन विप्रेन्द्राः सर्वकामार्थसिच्ये ॥ ५७ । सीराख्िश्ायिन्देकेग पशपाश्विमाचकः। सीरदानेन सुप्रीतो भव सवसुखप्रदः ॥ ५८ । अनेन cat विप्रां भेजयेच्छक्षितो ब्रती | अष्डमेधसहस्रस्य सम्पू णेः WATT + ५९ | मासि भाद्रपदे wa wrest ससुपेाषितः। खापयेद्रोणपयसा WHAT ATCA ॥ go | षीके नमसुभ्यमिति संपूज्य gaa: | चरुणा मपुयुक्तेन जुष्याच्छक्षितो व्रती wae | जागरादीखि frae दद्यादातमविदे aa: 1§ ठकारं गोधुमं cfrare खग्क्षितः॥ ९२। षीकेश Ange सर्व्वलोक केतवे | मम wage देहि गोधूमस्य प्रदानतः ॥ ६३। ब्राह्मणान्‌ WAP aay खयं भुक्लीत वाग्यतः | सथ्वपापविनिगश्युक्गो ब्रह्मभेधफलं लभेत्‌ ॥ ९४ | मासि चाश्वयुजे wat हादणश्यां समुपोषितः | ® ईेमकुखलमिति (a) | † सम्यकामसम्दये sfa (aq) ‡ भोलयैहकङ्धिता त्रतौति (क), (ग), बलितोभोनयेद्व्रतौति (व)। § (षठ) पृलकोऽतः परं षट्‌ पादानसन्ि। क भोज्रयेकयति (क), (ग) गोनलयेव्पश्रादिति (ख) | षोडशोऽध्यायः २४१ पद्मनाभ पयसा खापयेतपू्वैवच्छचिः% ५ ९१५ । aaa पद्मनाभाय इति होमं anfaa: | तिलत्री हियवेेव gare विधिवत्ततः | जागर्चेव निर्व्व्यं पुमः पूजां प्रकस्या च । ददयादहिप्राय कुडवं मधुमिश्रं सदस्तिणम्‌ ॥ ६६।६अ | पद्मनाभ नमस्तुभ्यं सर्व्वलोकपितामश | मधुदानेन सुप्रीतो wa TACT: ॥ gc | एवं यः कुरुते WAI पद्मनाभस्य पूजनम्‌ | ब्रह्ममेधसहस््रस्य फलमाप्रोत्यनुत्तमम्‌ ॥ ee | कार्तिके मासि हादश्यासुपवासी जितेद्दियः। सीरेष्णाठृकमामेन SUI चाज्येन तावता। नमो दामादरायेति araaafadga: | श्र्टोत्तरथतं इला मधुनिव्रतिलाइतीः | ७ ०।७१। जागरं नियतः कु्व्याच्िकालाच्च॑नतत्परः | भ्रातः संपूज्य देवेशं पश्मपूयेरमनोहरः६ ॥ ७२। प॒नरोत्तरथतं जुहुयावसषटते स्तिलैः | पक्षभच्ययुतं Wag दवाद्दिप्राय भक्षितः ॥ ७३ | # खापयेत्पप्मनाभच् पूजयेप्पूष्ववद्छचिरिति (क) | + कत्य विचिवत्तत इति (ख) | ‡ wat मधमिग्रमिति (क), कुडवं मधुविप्रा इति (ख), (म) | § मन्धपुषैमनोरनैरिति (क), पश्रपुथैमनोरमेरिति (ख), (म)। q wren atsafafa (क)। 81 ९४२ छ्न्रारदीयपुराषे दामोदर लगन्राध सबव्वकारणकारण | wife मां कपया देव ACUI Aaa ॥ ॐ४ | भनेनोपायनं cas ओोजियाय तपखिने। efaarg यथाशक्थाग ब्राह्मणायेव भाजयेत्‌ । ७५। एवं कला व्रतं सम्यगश्ीयादन्धुभिः सद | भष्वमेधसस्राग्णां दिगुखं फलमगरुते vg | ud qatedt यसु दादण्यां व्रतमुत्तमम्‌ । dant मुनिष्रेष्ठाः स याति परमम्मदम्‌ ॥ ७७ | एकमासे feats वा यः ङ्व्याद्क्ितत्परः। तत्फलं समवाप्नोति स याति परमम्मदम्‌ ॥ ७८ | एवं संवत्सरं HAT क्य्याद्द्ापनं ब्रती । मागे शी सिते पचे weet सुनी ्वराः§ ॥ ७९ । STAT प्रातर्यथाचारं दन्तधावनपूर्वकम्‌ | शक्मालाम्बगरधरः शक्तगन्धानुलेपनः | मण्डलं कारयेहिष्यं चतुरस्रं सुभोभनम्‌¶ | घण्टाचामरसंवुश्ं किड्धिणोवरथाभितम्‌|। wena इति पदितम्‌ | + aamwfa wid, aqui ary | , ‡ दादगीत्रतस्त्तमभिति (@) | इ festa इति (a) | q सुड्ोभितनिति (=) | ॥ fafewtwadtiiafafa (ख), पीडशीऽध्यायः | VER wap गन्धमा रछेर्धिंतं ध्वजराजितम्‌# | छादितं शक्रपुष्पेण दीपमालाविभ्रूषितम्‌4†॥ २८०।८१।८२। AAA WANE FAAMAAAFAT | तस्योपरि न्यसेत्कुम्भानदादथाग्बप्रपूरितान्‌ ॥ ८२। एकेन शुक्रवस्तेण Ana: शाधितैम च । कुम्भानाण्छादयेदिप्राःथ Tata: समन्वितान्‌ ॥ cs | श्षीनारायणं देवं कारयेद्वक्िमान्‌ ब्रती । Sat वा राजतेनाऽपि तथा तारेण वा fear: Woy ज्ञापयेत्‌ प्रतिमान्ताख कुमभोापरि सुसंयमी ig तन्मूल्यं वा दिजश्रेष्ठाः काञ्चनं वापि क्षितः ॥ ८६ । waaay मतिमान्ित्तथाव्यं परित्यजेत्‌ ! यदि कुर्या त्लयं यान्ति तस्यायुधंनसम्प्रद्‌ः ॥ ८७ | अनन्तश्ायिनं देवं नारायणमनामयम्‌ | प्चाग्तेन प्रथमं || जापयेद्रक्तिसंयुतः uct नामभिः केशवावैख उपचारानग्प्रकस्पयेत्‌ | 9 अलहृतं पुष्यमाख्यैवितानध्वलद्रीभितमिति (ख)। † दौपमाखाविराजितभिति (ख)। ‡ ताम्‌ wy हादयेदिप्राः प्चरवघखमन्वितानिति (क), Harare fear: पश्च वस्र समन्वितानिति (a) | | § wraafefa (ख)। q wa यलीति (a) | ॥ पञखारतेग परममिति (क), (ख)। २४४ द्व्रारदीयपुराशे Tmt जागरणं कुर््यात्पुराशत्रवणादिभिः ॥ ८९ । जितनिद्रो भवैव्सम्यगुपवासी faafaca: | जिकालमश्च॑येहैवं यथाविभवविस्तरम्‌ ॥ € ० । ततः प्रातः समुल्याय कश्यकन्ध+ समाप्य F | frawid व्याद्ृतिभित्रंती qatarwerna ॥ ee | षमः सम्पूजयेहेवं गन्धपुष्यादिभिः क्रमात्‌ । ` देवस पुरतः कय्ात्पुराणपठनं fea} ॥ < २ । दद्याहादशविप्राणां eared पायसं Furie | अपूपेदंगभिरयश्ं wag सदच्िष्डम्‌ ॥ ९३। VAST जगद्रूप भक्तानुग्रहविग्रह | WIM AAA RUS सर्व्वाभीष्टप्रदा भव ॥ 2s | watrorad दव्यामरार्थयेत्‌ प्राच्लिस्ततःक | भाषाय afd जाजुभ्यां विनयावनते व्रती ॥९५। नमे नमस्ते सुरदेवराज| नमेऽसु ते देव aafaata | ges सम्पुथेफलं ममाद नमेऽसु तुस्थं पुरुषान्तमाय ॥९९। wied कनोति (ख) | देवदेषख पुरतः र््यात्पाठं पुराखकमिति (क), पुराखपठनं qu इति (ख)। वयेति (ख) | VETS पायसं ww दति (ख)। wedenrafeun ईति (क) | Brea crafafa (क) = “ZA er ++ => r षोडशोऽध्यायः | २४१५ इति संप्राधेयेदिप्रा देवच पुरुषत्तमम्‌ | दव्यादष्येञ देवाय जानुभ्यामवनीं गतः ॥ € ७ | ल्मी पते ange पयोनिभिनिवासिने। sey वषाण Vay जिया च सहितो faye ac | यस्य Bat च नामोक्या तपोयन्नक्रियादिषु' | न्यूनं सम्पणंतां याति सद्यो बन्दे तमच्युतम्‌ ॥ ९.९ | दति विन्नाप्य रैवस्य aaa संयमी वरती | प्रतिमां वस्रसंयुक्षामाचाग्यीय मिवेदयेव्‌§ ॥ १०० | ब्राह्मणाम्भोजयेत्याच्छक्या TATA दक्तिणाम्‌¶। भु्ीत वाग्यतः VAST बन्धुजमेः सह|| ॥ १०१। श्रासायं ृणयादिष्णुकथां emacs ॥ १०२ | wad कुरते यसु पावनं दादथीत्रतम्‌। सर्व्वान्‌ कामानवाप्नोति परत्राऽमुच्र MAA ॥ eR | तिःसपकुलसंयुक्षः waurafaaferc: | | तरियालव afen: प्रभो ति (ख), (न); सहितं fayfafer (a) | तपीयज्नक्रियासु चेति (a) 1 Waal व्रतमिति (ख), (ग) 1 § प्रतिमां afadgmarate गिचेदयैदिति (क), (ङ) ; प्रतिम। दचिशावुक्षा- साचार्ययायेति (ख)। > स्वैर | q MAG मोजरधदत्धा गत्या ay दचिखानिति (+) | ॥ wane: ay xfer (क) | oe WRT (क) Faw नालि, fant, सहति (ग), (क) 1 २४६ हश्वारदीयपुराशे प्रयाति fant भवनं यत्रगत्वा न शोचति ॥ १०४। aU शृशयातित्यं दाद यीव्रतसुष्तमम्‌। वाचयेदहापि fader वाजपेयफलं लभेत्‌ ॥ १०५। इति इड््रारदौयपुराके संवत्सरेकादश्मौत्रतकयनं नाम Peas | ~< सप्तदशोऽष्यायः। सूत उवाच | ward प्रवश्यामि rue सुसमाहिताः। सर्व्वपापशरं पुण्यं THe खनि वष्ंणम्‌ ॥ १। आआह्मण्च्तजियविधां शूद्राणाच्चेव योषिताम्‌ । समस्त कामफलदं सव्व॑त्रतफलप्रदम्‌। Sawaya warp दुष्ट ्रहनिवष्हंणम्‌धुः | सर्वलोकेषु विख्यातं पौणंमीत्रतसुत्तमम्‌ई§ ॥ २।१। विधानं तस्य वच्यामि sya गदतो मम | येन चीर्णेन पापानां कोटिः कोटिः प्रशाम्यति॥४। सम्यपापडरं दिब्यमिति (ग) | दुःखप्रनाञ्नं wafafa (च) | दुखयहनिवारख्निति (क) | पूिमात्रतक्ठतमभिति (a) | oe न 9g सप्तदशोऽध्यायः | २४७ arama सिते पके पौणमास्यां यतः शचिः# | खानं कु्वयादयथाचारं दन्तघावनपृव्व॑कम्‌ wy | WRIA: शदो VATA वाग्यतः | VATS पादावाचम्य MCAT AG प्रभुम्‌ | नित्यं देवार्चनं कत्वा पञातहल्पपूर्वकम्‌ | ल्मीनारायणं देवमर्च॑येडक्तिभावतः॥ are । भ्रावाहनासनाद्येष गन्धपुष्यादिभिर््वती | ममो नारायणायेति grax fas: wc । गीतेवा यैब zeae पुराणपठनादिभिः। सीतेराराधयेहेवं व्रतक्षहाग्यतः Ura: we | देवस्य पुरतः Falrafer चतुरस्रकम्‌ | ` श्ररत्िमातरं तत्रानिनं खापयेदरद्यमागतः§ ॥ १०। ्रज्यभागान्तपयन्तं Y क्षत्वा FATA: | । चरुणा च तिलेघापि तेन जुहयात्तथा ॥ ११ | # पौभ्यं नियतः शचिरिति (म), (च), (ङ) । + ware भक्तितत्पर इति (ख); पञ्चान्सषदग्पमाचरदिति (घ); (ख) FAAS: परं चरख्वयं नालि, (ङः) Fue एव चाकः पर्त्रोश्चनसः। :‡ Phdaldes नैवेदीरिति (a) | § eoiguana इति (क), ग्टद्यनानत इति (ङ), खापवेच ater इति wfarqrs: | | । q भआज्यमामं ततः कुर्यादिति (क) | ॥ लला पुष्वपूक्किभिरिति (ङ) | २७४८ । वब्रारदीयपुराशे एकवारं हिवारं वा जिवारं वापि क्ितः# | होमं कुर्या प्रयतेन सर्व॑पापनिदत्तये ॥ १२। प्रायञित्तादिकं wt खण्टह्मोक्ञविधानतः। समाप्य होमं विधिवच्छान्तिस्‌क्नं जपेदधः॥ १३२। Wared समागत्य पुनः पूजां प्रकश्पयेत्‌ । तच्रोपवासं देवाय भर्पयेडक्तिसंयुतः* ॥ १४। पौणमास्यां निराहारः खित्वा टेव aarwar | भोष्यामि पुण्डरीका परेऽहि रणं भव॥ eu | दूति विन्नाप्य टैवाय wert दद्यात्थेन्दषे | जानुभ्यामवनीं गत्वा शक्तपुष्पाचतान्वितम्‌४ ॥ १६ | छौरोदाणेवसन्भूत भरतिनेचरसमुद्धव | WUT मया दत्तं रोहिष्या सहितः प्रभो ॥ १७ | एवमध्यं USAR: प्राथयेग्राख्नलिस्ततः | तिष्ठम्पूर्वसुखो भूत्वा पश्यच्रिन्दुश्च सत्तमाः ॥ १८ | नमः Daina qq दिजराजाय ते नमः। | रोहिणीपतये तुभ्यं qattearst नमो नमः| ॥ १९ | बाच लित ष्ति(ख)। ANTS ह्ला तु अ्वयेद्ृक्षितत्पर शति (ख), ats देषायैति (ब) | एक्रएयनखान्वितनिति (ख)। Ofewrafed प्रभो «fa (5) | ममः avin’ तुभ्वतिति (@) 1 BIA Aalsq & दति (a) | = ££ om * + क WASNT: | २४९. ततश्च जागरं कुयौत्युराशयवणशादिभिः। faafeat वशी शदः पाषण्डालापवल्जितः ॥ २०। ततः प्रातः प्रक्व्वी त भाचारश्च यथाविधि । एनः सम्पुजयेदेवं यथाविभवविस्तरम्‌ ॥ Rez | प्राद्मणाग्भोजयेत्वषाच्छक्तितः प्रयतो AT: | बन्धु्त्यादिभिः सादे खयं भुक्नीत वाग्यतः #22 1 एवं पुष्यादिमाश्षु पौणंमास्यामुपोषितः। भ्र्चयेडक्तिसंयुल्ला नारायणमनामयम्‌ ॥ २३। एवं संवत्सरं क्त्वा कास्सिक्यां पौणेमी दिने ॥ उद्यापनं प्रकुर्वीत तदहिधानं वदामि वः॥ २४। मण्डपं कारयेदहिव्यं चतुरखं सुमण्डलम्‌ ई | शोभितं पुष्पमालाभिविंतानध्वजराजितभ्‌¶ृ ॥ बडइदीपसमाकीणे fafettaanfaay| | दप॑येखामरेखेव RATT WATITAT ॥ २५।२९ । तन्मध्ये सवतोभद्रं पञ्चवण विराजितम्‌ | # ततः प्रात gala दति (क) 1 + afer: प्रती ac afa (क)) | t पूकिमादिने प्ति (क), (ख) । कारतिक्वाभिति wrt कार्तिके इति ary दिने cae विनेषखत्वात्‌ | § aqua सुशोमनमिति (ग), चतुरस प्रमञ्गलमिति (ष), ww सुमणखल- fafa (ड) । q वितानध्वज्नपूत्रितमिति (च)। ॥ किडिशौरवनोनितमिति (ख), (a) 1 32 ४४० ठवषव्ारदीयपुराषश्े wal अलान्वितं कुम्भं न्धसेसस्यापरि feat: ॥ २७ 1 पिधाय कुम्भं वस््ेख शोधितेनातिभोभिना# | Sar वा राजतेनापि तधा ताजरेण arp fear: | लद्छीनारायणं देवं कला तस्यापरि asa ॥ २८ | पच्छासतेन dara गन्धपुष्ादिभि स्तथा | भच्यभेाग्यादिनेवेदयेः§ पूजये संयतेन्दियः¶ ॥२९। AICS तथा कुवास्छम्यक्खदासमन्वितः|| । ततः प्रातश्च विधिवतपूर्ववद्दिष्णुमर्चयेत्‌ ॥ २० | भाचार्याय प्रदातव्या प्रतिमा दकिषशन्विता। ब्राद्मखान्‌ भोजयेच्छक्त्या विभवे सत्यवारित yaw ।॥ २१। तिलदानं प्रङ््व्वीत यथाशल्िसमन्ितः । ्ररयदम्नेा च विधिवत्तिलहोमच्च पूर्व्ववत्‌ ॥ ३२ । एवं HAT नरः सम्यम्लच््मी नारायणं व्रतम्‌ । शोधितेनाऽपि भोभिना xfer (क) तामेष वे दिनाः (a) | मन्धपुष्पादिभिः क्रमादिति (ख), (ग)। एद्धमोग्यादिमैबेदयैरिति (ष) | सजितेद्दिष इति (ख)। (क) पुसकेऽतः परं- “कु दप्रौ च विधिवत्तिखहोमच पून्धव'"दिग्वधिकादं ana | ee MMU भोश्रयेद्रक्धया यथाविभवमानत इति (क)। tt aqinen समाहत इति (छ), बवाद्य। सभब्ित xfa (ब), (ङ) | ° अषटटादभथोऽध्यायः। २५१ इह Yas मडहाभोगार्पु्रपौव समन्वितः ॥ ११। सर्व्वपापविनिरक्षः कुलायुतसमन्वितः । प्रयाति, विष्णुभवनं योगिनामपि दुलंभम्‌ । १४। इति senate पुराण पौणंमासौव्रतकथनं नाम सप्तदनैाऽघायः। 1 गी । ग अष्टादशोऽध्यायः | ( ध्वजारोपणव्रतम्‌ |) सूत उवाच | sand प्रवद्यामि ध्वजारापणसंन्नितम्‌# | सर्व्वपापहरं पुण्यं विष्णुप्रीणनकारणम्‌ 4 १। ब्राह्मणत्षचियविशां स्तीशूद्राणाच्च सत्तमाः | सव्व॑दुःखापशथमनं संसारच्छेद कारकम्‌" ॥ २। यः कुग्यादिष्णुभवने ष्वजारोापणसुत्तमम्‌। इति भुक्भाऽखिलाम्‌ भोगान्‌ पुत्रपीज्रसमाहत शति (ख)। (ग) पुलकं WARS नासि | ष्वजारोपकनुत्तममिति (ख), waracveswafafa (ष) | सर्व्वदुःखप्र्मनं संसारोच्छेदकारख्निति (ड), co AUR oh CPC CAC ECL | स youd fafearra: किमन्धेबहभाषितैः॥ १।४ हेमभारसशखरन्तु योददाति कुटुम्बिने | तत्फलन्तु समानं स्याहजारोपगकम्धणशः ॥ ४ ip ध्वजारोपखतुश्य स्याहङ्गाल्लानमनुत्तमम्‌ | अधवा तुलसीसेवा शून्यलिङ्गप्रपूजनम्‌र्थुः wy! भर पूरव्वमद पूरव्वमरेपूर््वमिदं fea: | सर्व्वपापहरं ge ्वजारापखसंन्नितम्‌§ ॥ ९ | ततः प्रातः ससुयाय Waray यथाविधि । यानि ainfy कायाणखि ष्वजारापशकमखि। तानि waite वद्याभि|| णष्वं गदतो मम ॥ ७ । कार्तिकस्य सिते a दादण्यां प्रयतो az: | खानं कुाग्रयव्रेन दन्तधावनपूर्वकम्‌ ॥ र | एकादश्यां ब्रह्मचारी जपेन्रारायणं स्मरन्‌ | धौताम्बरधरः शदः SIAC AAA: ॥ € । e संपूज्यते विरिचाद्यैरिति (क), (ङ) | † वरफलग्वश्मानं खाहनारोपक्करनिंखः इति (ख), wardawefae: इति (a), ष्व जारोपण्सखधितमिति (ॐ), अच पुखकेऽतः परं सार्ईदितिकीनलः। ‡ furfarnguafafa (ख)) § wardqvwayafafa (च) | ¶ Wee पुशकान्तरेषु न rma | ॥ वानि wearfa earetfa (a) | ee एकाको TWAT च खपद्राराग्खाग्रत दवि (क), खपाद्रारायरं acfafa (म), (क) । = WM € ~+ + & TCITMISATA: | ततः प्रातः समुलयाय जालाचम्य यथाविधि | नित्यकर्माणि निव पचादि समर्चयेत्‌ ॥ १०। चतुमित्रीह्मणेः ae छता च खस्तिवाचनम्‌। नान्दीखारं प्रकुर्वीत ध्वजारापखकशखि॥ ११। ध्वजस्तम्भौ च गायता परात्तयेदस््रसंयुतौ | सूश्च वैनतेयश्च हिमांशुं तत्पटेऽ्च॑येत sf ॥ te | धातारञ्च विधातारं परूजयेरस्तम्भके येऽ | हरिद्रा्ततगन्धादयैः शपुष्ये विं शेषतः¶ vee | ततो गोचख्ममान्रन्त॒ खष्डिलश्चापलिप्यतु। भाधायाऽभिनिं TMT AAT भाज्यभागादिकं क्रमात्‌ । लुडयास्पायसेनैव || छतमशात्तरं शतम्‌ ॥ १४ । प्रथमं परुषं सूलं विष्णवे समिदाषहतीः ५ | तत वैनतेयाय खाद्ेत्यष्टाइतीस्तथा ॥ १५। UAHA पच † 4 जुडयाग्रयतो fea: | [री विधानत इति (डः) | aquafafa (क)। हिमां ततीऽचयेदिति (क), (ख)। पूनयेत्कृश्मकदये इति (ख) | ware fasiqa इति (रू) | लुहयात्पायसशचैषेति (ख) । ee विष्ोरेकामरावतोमिति बहुषु ara: | 1 + Wate चतेनैवेति (क); Tats सप्व्येति (क) । VAR २५४ हषन्रारदीयपुराशै सौरं मन्तं जपेत गान्तिसह्ांख शक्तितः ॥ १६ । राजौ जागरणं कुर्यादुपकग्ठं हरेः शचि; | ततः प्रातः समुलयाय नित्यं कम्म समाप्य F | गन्धपुष्ा दि भिर्देवमर्च॑येत्पूवेवत्क्रमात्‌ ॥ १७। तती मश्लवादेख सूक्षपादेख शोभनैः । way स्तोभपटठनेननयेदिष्णुालये ष्वजाम्‌ ॥ १८ । देवस्य हारदेथे वा fet at मुदान्वितः। सुखिरं खाप्येद्िप्रा ध्वजं सुस्तम्भसंयुतम्‌ ॥ १८ । गन्धपुष्पाचतेर्देवं धूपदीपेमंनोरमैः। भच्यभोव्यादिसंयुकतेने वेश्च हरि यजेत्‌ ॥ २० | एवं देवालये Wap गोभनं ध्वजमुत्तमम्‌ | प्रदक्तिखमनुबद्म स्ता्रमेतदुदीरयेत्‌ wv २१। नमस्ते पुण्डरी कात्च नमस्ते विष्ठभावन | AAA WHAT महापुरुष FAT ॥ २२। येनेदमखिलं जातं यत्र at प्रतिष्ठितम्‌ | सयमेच्यति यतेतत्तं§ प्रपत्ाऽख्ि माधवम्‌ ॥ २३ । न जानन्ति परं भावं Ay ब्रह्मादयः FTA: | alarm fafa (aq) एष ale: (ङ) पुरक afar | ख्ाप्येति we, enafaafa ary | afta तभिति (ङ) । oss + क अष्टादगोऽध्याय्ः | २५५ योगिने यं प्रपश्यन्ति तं वन्दे न्नानरूपिणम्‌ ॥२४। अरम्तरीचन्तु यन्राभिर्ौमूरचा यस्व चेव हि | पादौ हि यस्व स्यात्‌ एणी तं वन्दे विश्वरूपिणम्‌ ॥२५। यस्य ओते fem: wat यश्ुदिंनक्षच्छशी | ऋक्‌सामयनलुषोयेन तं वन्दे ब्रह्मरूपिणम्‌ ॥ २६ । यज्मुखाद्राद्मणा जाता यदहाहोरभवन्रुपाः। वेश्या यस्थारुते। जाताः URIt शृदराऽप्यजायत ॥ VO | मनसख्न्द्रमा जातो दिनमल्षश्चन्ुषस्तथा | प्राेभ्यः पवनो जातो सुखादरश्िरजायत ॥ At मायासद्रममाचेण वदन्ति पुरुषं तु यम्‌। खभावविमलं शुचं निर्विकारं निरच्लनम्‌ ॥ २९ | तषीराख्विश्ायिनं देवमनन्तमपराजितम्‌। स्गक्षवत्सलं विष्णु भक्तिगम्यं नमाम्यहम्‌ ॥ २० | एथिव्यादीनि भूतानि तख्मत्राणीद्दरियाखि च। खशच्छ्ात्खच्माणि येनासंस्तं वन्दे स्व्वतोभुजम्‌¶ ॥ ११। e योगिनोयं प्र्सन्ति इति (ख), (ग), (डः)। † पादौ fe यखचप्रथौ इति (क), पादावभूडेव villa (ष), पादौ च यला Sar Vat (न), पादौ यखयाऽभ्वरधौोति (+) | ¢ शूद्रीऽभ्यजाग्रतेति (क), शद्रोद्यजायतेति (a) | § सदक्वत्सलं देवमिति (e) | | ¶ सुमूष्ाडि च येनाखंजं वन्दे सथ्धतोतुठमिति (ख), carer fa (ग),(ङू)। २५९ हदत्रारदीयपुराशे ACM परमन्धाम सव्वलोकीत्तमोत्तमम्‌# | fade परमं सच्छा प्रणतोऽख्ि पुनः पनः ॥ १२ । अविकारमजं शवं सर्व्वतोबाहमीष्वरम्‌ | यमानमन्ति योगीन्द्राः सर्व्वकारणकारणम्‌ W QQ I एको विष्छमंद्ूतं एवग्भूतान्यनेकथः। जरील्ोकान्वयाप्य भूतामा weet विश्वभुगव्ययः ॥ 2s | यो देवः सर्व्बभूतानामन्तरामा जग्मयः | fae: परमानन्दः स मे विष्णुः प्रसीदतु + २५। चदयस्थोऽपि दूरस्थो मायया मोहितामनाम्‌। भ्नानिनां सर्व्वगो ag a & fay: प्रसीदतु a eet चतुर्भि चतुर्भिं हाभ्यां पञ्चभिरेव च | waa च पुनर्हाभ्यां समे विष्णुः प्रसीदतु । as ज्ञानिनां afauraa तथा भक्तिमतां णाम्‌ | मतिदाता विश्वभुग्यः समे fay: प्रसीदतु ॥ श्र । aufeata ये देष्ापभ्रियन्ते लीलया इरेः¶ | तानर्बयन्ति विबुधाः a a fay: प्रसीदतु । ३८ | यमानमन्तिवे सन्तः सचिदानन्दविग्रम्‌। सग्दोक्रोदवीद वसिति (ङ) 1 निविकारमनर्मिति (ख) | (ख) yee एतदहे नासि। gaya जगदयापौ Hae दति (म)। (ग) पुलकं एषद्चाशो नाति | गदितां बीदेहोभियते waar इरः । पमर्धयनौति (ख)। अषटाटगोऽधष्यायः । २५७ fares गुणाधारभ्समे विष्णुः प्रसीदतु ive | परेशः परमानन्दः परात्परतरः प्रभुः | चिद्रपचित्परिन्नेयः स भे विष्णुः प्रसीदतु ॥ ४१। य इदं aaa स्तोत्राणासुत्तमोत्तमम्‌ of सर्व्वपापविनिमुक्तो विष्णुलोके महीयते ॥ ४२ । इति सुत्वा नभेदिष्णु ब्राह्मणां प्रपूजयेत्‌ | आचार्यं पूजयेत्पबादत्तिशाच्छादनादिभिः§ ॥ sa | ब्राह्मणान्‌ भोजयेह क्या शक्तितो भक्तिभावतः¶ | पुच्रभित्रकलज्रादेर्बन्षुभिः स वाग्यतः कुर्व्वीत पारणां विप्रा नारायणपरायणः ॥ ४४। TAT कुर्व्वीत ष्वजारोपणसंन्नितम्‌| | तस्व पुण्यफलं व्ये ग णुष्व + सुसमाहिताः ॥ ४५ l पटध्वजस्य ` विप्रेन्द्रा यावच्चलति वायुना। © नि्गुखश गुणाधार इति (घ)। + (ख) पखणकेऽतः परं sare: पादा नसनि। ‡ arwate प्रपूजयत्रिति (a) | § efeurainfala: इति (a) 1 q muy भोजवेव्यखादक्तितो afanfaw इति (ख)। तत्र परांश नालि । ॥ च्वज्ारोपश्पत्तमभिति (ख) | eo ्यदुध्व मिति भाष, षत इति ary | tt एवं ध्वलखेति (ख), पटष्वनखेति (घ)। 33 RUS वडन्रारदीयपुराशे तावन्ति पापजालानि नश्यन्त्येव न संशयः# ॥ ४६। मदहापातकयुक्तोवा युक्षोवा सर्वपातकेः। wot विष्णुग्टरे छत्वा सर्वपापैः प्रमुच्यते ॥ ४७। यावदहिनानि वसति wat faye feat: | तावद्युगसहस्राणि रिसारूप्यमस्ते कः ॥ ४८। भ्रारोपितं ध्वजं दृष्टा येऽभिनन्दन्ति धाभ्बिंकाः। asfa wat विसुच्यन्ते महापातककोटिभिः§ ॥ ४९ । भ्रारोापितो ध्वजा¶ृ विष्णु गेहे yay खकं पटम्‌ । कर्तुः सर्व्वाणि पापानि घनोति निमिषा्च॑तः ॥ ५०। | सूत उवाच | खृणुष्वरषयः|| पुख्यमि तिहासं पुरातनम्‌ | सर्व्वपापप्रशमनं नारदेन प्रभाषितम्‌ ॥ ५१। भासीत्युरा तयुगे स॒मतिनाम भूपतिः सामवंशेद्वः खोमान्सप्तदीपैकराट्‌ खयम्‌ ॥ ५२। धर्मवान्‌## सत्यसंकल्पः एविर्वैश्वातियिप्रियः | # awa नाऽत्र संय इति (ख), नण्तन्तीति ary | t इरिग्ट्ह कृपा «fa (ख) | ‡ इरिखायुन्यमन्रुते इति (ख)। इ श्युपपातककोरिभिः इति (ख), (ग), (ङ)। ¶ भारोपित ध्वमिति ayy पाठीऽलि, wane dara ख मनोरमः। ॥ आद्ष्वसवयः wa दृति (ग) अष्तेति सा, एवमन्यत्रापि | oo WUT: सत्यसम्पत्रः एचिर्दगातियिपरिय इति (ख), एविर्व॑ष्याऽविष्रिति (ग) । अष्टादशोऽध्यायः | २५९. सर्ग्बलसणसम्परत्रः सव्वसम्पदिभूषणः ॥ wat सदा हरिकथासेवौ हरिपूजापरायणः। हरिभिक्तिपराणाच्च शएयुषुरनहह्तिः† ॥ ५४ । पूज्येषु पूजानिरतः समद्भ गुणान्वितः । सर्व्वभूतहितः यान्तः कतन्नः कीत्तिमान्रपः ॥ ५५। तस्य भार्य्या महाभागा सरव्वलक्षणसंयुता। पतिव्रता पतिप्राणा नाला सत्यमतिः स्मता§ ॥ ५६। तावुभौ दम्मती नित्यं इरिपूजापरायणौ। जातिस्मरौ महाभागौ VATA सत्परायणोगु ॥ ५७} श्रत्रद्‌ानरतौ नित्यं जलटानपरायणौ| | तडागारामवप्रारीनसंख्याताज्वितेनतुः ॥ xe | सातु सत्यमतिर्निंलं शविरविंष्णग्टहे सती | दत्यत्यत्यन्तसन्तु्टा मनोन्ना WHAT Hae ॥ ५९ । ` साऽपि राजा महाभाग दादगीदादशीदिने। ष्वजमारापयामास HATA वदहुविस्तरम्‌ ॥ go | ud हरिपरं नित्यं राजानं walatfaea | , सथेलचणसनय्ं इति (क) ; सब्यसन्पदिमूषित इति (ख), (ग) । ` अनहंलत इति (ख), (ग) । सष्वदर्थोति (a) | सत्यमतिः sar fa (ग), aaafa: ear xfa (ड) 0 एतद (घ) पशवो afer । एतदङं (क) पुरक गाति । oo नित्यं दृत्यति सन्तुर। मनीत्ता सज्जमाविकोति (a) | ड A oO =+ = कै २९० हषवारदीयपुराशे तस्व प्रियां सत्यमतिं देवा भपि सदाऽसुवन्‌ ॥ ६१। विलाकविख्ुतौ तौ च दम्पत्यत्वन्तधार््िको। भाययौ बहुभिः थिषद्र्टुकामेा विभारूकः ॥ ६२। विभाण्डक aff gar समायान्तं जनेश्वरः | भर्यु्ययौ arate: पूजाभिर्धि विधैः स्तवैः wae छतातिष्वक्रियं यान्तं कृतासनपरिग्रहम्‌ | नीचासनगते भूषः प्राद्जलिमुनिमत्रवीन्‌† ॥ ९४। राजावाच। भगवन्‌ BARA तदभ्यागमने प्रमा । सतामागमनं सन्तः प्रशंसन्ति सुखावहम्‌ ॥६§ ey | यत्र ्याख््तां प्रेम तच A सर्व्वसम्पदः। tag कौीत्तिचनं पुतरा|| इति प्राइरविंप्ितः ॥ ६६ । यत्र ठिक गमिष्यन्ति खेयांस्यनुदिनं सुने। तत्र सन्तः THM महतीं करुणां प्रमो । ६७ | ये बनि घारयेश्रद्मश्रहत्मादतनलादकम्‌धैः। zquamaifdaifaay सबि रावं; | प्रादानिर्वाक्रमङ्गवौदिति (क), (च) | विभी इति (क), तद्भ्वागमनेषु सेति (ख)। Gara होति (a) | तेषामिति (क), (4) 1 बलं fant sfa (a) | oe fafafata (a) | tt AVATS पदोदकरभिति (क) । =A Oo + & अ्टादशोऽध्यायः। २९१ स खातः सर्व्यतीर्धेषु पुष्यवात्रात्र संशयः yas मम Yaa दाराश्च wuts समपिंता। मामान्नापय शास्ता Ax ब्रह्मन्‌ किंकरवाणिते॥६< | विनयावनतं ad a निरीश्य सुनीष्वरः। WMA करेण राजानं प्रत्यवाचातिद्षिंतः ॥ ७० If जरधि रुवाच | | राजन्यदुक्तं भवता तस्सव्वै' BRA aay | विनयावनता; wa परं शेयोलभन्तिू हि ॥ oe | QUA RAT AAI ZITAT | विनयाल्नभते सर्वः विनयाकिं न साध्यते॥ ऽ२। प्रीतोऽस्मि तव भूपाल स्मागः परिपन्िनः§ | afa तेऽस्तु महाभाग यत्ण्च्छामि तदुच्यताम्‌ ॥ ORI अणा awa: सन्ति हरिसन्तुशटिकारिकाः। त्रमद्याप्युखतोषृ नित्यं ATU TAT AT ॥ ७४। तव भायधापि साध्वीयं नित्यं दरत्यपरायणा| | किमर्थभेतहत्तान्तं यधावदक्षुमहं सि ॥ ७५। [ता eae rere Treat exser शान्तात्मत्रिति (ख), (ग) | एषप्चेकः (ख) पसक नालि | लभन्तीति aa, लभन्ते इति साध । सश््ार्ग; परिवतिन शति (ख), (ग)। त्वमप्यल्युद्यत इति (क), लमचाब्यद्यत इति (ख) | fa ध्वजपरायणा इति (ख)। ४६२ हष्त्रारदीयपुरशे राजोवाच | AVA भगवन्‌ Wa यत्ष्च्छसि वदामि aq | भराखयभूतं भूतानामावयोभखरितं सुने ॥ og । अहमासं पुरा शूद्रा मातलिनाम सन्तम | क्मार्मनिरतो नित्यं सव्वंलोकाहिते रतः ॥ 99 | पशनो धमाविदेषी देवद्रव्यापहारकः। मशापातकसं सग दित्तपु्र्तयं गतः" ॥ ७८ | नित्यं निष्टुरवक्षा च पापी वेश्यापरायशः। एवं खितः कञ्ित्कालमनाहत्य मददहचःः ॥ <€. 1 स्व्व॑बन्धुपरित्यक्षा दुःखी वनमुपागमम्‌। खगमांसाशनो नित्यं तथा मार्गविरोधक्तत्‌§ ॥ ८० । एकाकी द्‌ःखबहलः wad निजने वने | एकदा gufcarar निदाघान्ते fratfaa: । लीर्ण' देवालयं विष्णोरपश्यं fast वमे | हेसकारण्डवावीणे समीपेऽस्य ATAT:| ॥ ८१।८२ # qaared लोकानामाग्योरिति (क).भाखण्मूतं लोकानानिति (ख).(ग),(ङ)) t aay ब्रह्महा चौरः eaatfaad ca aft (ख), महापातकसंसगौं faagen- Sauce इति (ग), (ङ) । ‡ एवहष्टातु दुष्कम SM मडात्मनिरिति (क) 1 § तखमामंविरोधहृदिति (ख) | । न एकदा चृप्पिपाखासतं शति(क) wear इत्परिग्रानः सदा पूखपिपासित इ्ति(ख)। ॥ वक्छमोपे नड्क्छर sft (ङ) | अष्टादशोऽध्यायः। २६३ पथन्तवनपुष्याषच्छादितं तश्ुनीश्वर । ufad तत्र पानीयं तत्तटे विगतखमः# ॥ ८२ | squ विषमूलानि aaa विनिवारिता + । तस्मिख््ी णी लये विष्णोनिंवासं क्षतवानदहम्‌ ॥ ८४ । जी शस्फटितसन्धानं तथा चाहमकारिषम्‌ | पर्शेस्तरेख Ase गहं सम्यक्‌ प्रकल्पितम्‌ ॥ ८५1 भूमी मञ्ञाग्यबाहष्यादृपलिप्ा¶ मुनौश्वर । तत्रा व्याघषठस्तिथ्थेा इत्वा बइविधाग्मगान्‌ | श्राजीवं वर्तनं क्त्वा वत्सराणाञ्च विंशतिम्‌ ॥ ८६ । शरयेयमागता साध्वी विश्यदरेणसमुद्वा। निषादकुलसम्भूता नाजा कोकिलिनी स्मृता ॥ ८७। बन्धुवर्गप रित्यक्ता दुःखिता जी णेविग्रहा | ब्रह्मन्‌ न्त॒टपरिश्रान्ता Maat खक्षतां क्रियाम्‌ ॥ ८८ | डैवयोगाल्मायाता wat विजने वने | माभेषा म्रीष्रतापात्ता अन्तस्तापप्रपीडिता॥९८। शमां दुःखवर्तीं दृष्टा जाता मे विपुला णा ।. मया दत्तं Taya मांसं वन्धफलं AAT I <° | ane विगतख्ड इति (क) | सा qur विनिवारिता «fa (@) | afay metad विषीरिति (ख) | शीषसफ़टितसङाथनिति (क), (ख), (ग) | मूमिर्मदीगबाृश्यादिति (क), (घ); सहाग्यवान्श्यादिति (ग) | hh ०29 ~+ -+ ॐ २६४ हदव्रारदीयपुराशे TARA तथा ब्रह्म्मया TET यथायथम्‌ | न्यवेदयत्खकस्माणि तानि BY मदहासुने।॥<१। श्यं कोकिलिनी नाना निषादकलसम्भवा। दान्तिकस्य सुता विदद्वसदिश्यपवंते॥९२। परखद्ारिणी नित्यं सदा पेश्न्यवादिनी | बन्धुवर्गः परित्यङ्ञा यतो हतवती पतिम्‌ tee | कान्तारे विजने ब्रद्मखस्छमीपसुपागता। इत्येवं aad क्ब सर्व्व मद्यं न्यवेदयत्‌ ties | तस्मिन्देवालये विष्णोरसखेयश्च वे सुमे | दम्पतीभावमासित्य खितौ मांसाथनौ vet wey | एकदा NIWA Wararara निर्भरो | aag देवालये un मुदितौ मांसखभोजनात्‌ ॥ < ६ | बद्धा AMY दण्डाय प्रमत्ता मद्यसेवया। भत्यन्तषंसम्पत्रावावां सम्यगदृत्यताम्‌॥ £9 | तत्काल एव पञ्चत्वमावयोरभवस्बुने¶ | श्रागता यमदूताख पाशहस्ता AAC: WET | MUU तेन तु्टामा भगवाखघुसूदनः। VHGA Gas (ख) | तजिन्देवाखये anfafa (a) 1 waa इति (@) | aufaaarag इति (क)। तत्का एव प्रखलमभवदाववीमने दति (ख)। ग्वै ९०8 ++ + कै NETS USAT: | २६५ खदूतान्‌ प्रेषयामास मदाहरणकारणात्‌ ॥ €< | संवादसत॒ मष्ानासीदतानां aq सत्तम | HAT JAG AMA WY wa fast ate ॥ Qoo | दूतास्ते देवदेवस्य WE चक्रगदाधराः। ALAGAATIAT: शान्ताः कोमलभाषिणः ॥ १०१। भयदहरान्‌ VITA ea यमकिद्रान्‌ | ATTISAZATS हरिनामपरायणाः ॥ १०२। देवदूता AY: | भोभोः क्रूरा दुराचारा fadaaftafetar: | quand मिष्यापौ दम्पती इरिवज्नभौ ॥ १०३। fatafay लोकेषु सम्पदामादिकारणम्‌ | तथा विवेकशन्यलमापदामादिकारणम्‌ | mare पापधीरयष्यतं विद्याव्युरुषाघमम्‌ ॥ tog | यमदूता HY: | युष्माभिः सत्यभेवोक्लमेतौ पातकिसत्तमौ | Rat feb पापिनो दण्डयास्तन्रेष्यामो वयन्िमो३ ॥१०५। श्रुतिप्रणिहितो wat द्यधर्म॑स्तदिपय्येयः¶्‌ | VE qufaat वर xfer (क)। UAVs (ख) FaR नालि। वै इति (ख), (4) | यमाऽ न्तिकसिति (ग) | विपर्यये इति (क), aug faqaa sft (ख)। wll on he op} s 34 २६६ हष्व्रारदीयपुराशे ® t ‡ § q ॥ एतावधग््ैचरितौ तन्ने्ामो यमान्तिकम्‌ ॥ १०६ | एतच्छुत्वाऽति्¶नकुपिता देवदूता aera: | प्र्यूचु$स्तान्यमभटान्‌ भाभासितदिगन्तराः ॥ १०७ | देवदूता ऊचुः | महो कष्टं घरटयामधद्धः Was महान्‌ | सम्यग्विवेकशून्धत्वमापदां हि पदं awa ॥ १०८। प्राेनाघविशेषेष| नरकाध्यक्ततां गताः | युयं किमधेमय्यापि ae’ पापानि सोद्यमाः ॥ १०९ । wae †-4-लयपरयन्तं महापातकिनोऽपि बर्फ | तिष्ठन्ति नरके युयं§§ यावदाचग््रतारकम्‌ ॥ ११० | पूवं सच्चितपापानां न दृष्टा निष्कृतिः कचित्‌ | किमर्थं पापकब्माखि करिष्य पुनः पुनः । १११। वयन्तिमौ sfa (ग) 1 yar gq xfs (दख), (म)। इन्बृचुरिति (a) | ana इति wie, सदतीति ary | निदानं wraet महदिति (ख)। wafaaiefa (क), (म); पृ्येपापविेषशति (©) | oe ayaat इति (ख)। tt warfa (ख), (म), (*) | tt यश्ति(क)। §§ watafa (ष), (ङ) 1 भष्टादथोऽध्यायः। २६७ afanfufeat wat.s सत्यं सत्यं न UT | किन्ाभ्यां चरितान्धग्मान्‌ ATTA यथातथम्‌ ॥ ११२। एतौ पापविनिमुंललौ whores रती । हरिणा शएष्यमानोफ च geet मा विलम्बयताम्‌॥ ११३। एषा वे नन्तंनच्यक्रे TAT चेषध्यजं§ भटाः | अन्तकाले frye तेन पापविभाविती ॥ ees | उतक्रान्तिकाले TATA अुतवन्तोऽपि sq सक्तत्‌। लभन्ते परमं स्थानं किमु शग्रूषशे रताः ॥ ११५। महापातकयुक्षो वा युक्तो वा सर्व्वश्न्पातकैः। सिता भगवडन्ने लभन्ते परमं पदम्‌ ॥ ११६। यतीनां विष्णुभक्षानां परिचयापरायरैः। crate para गच्छन्ति पापिनोऽपि परां गतिम्‌ vero शुतिप्रखिहितो धन इति (क), (ख) † प्रवच्यामोति agg ata: | t ठष्यमाखौ «fa (क), (ङ), zwarel «fa (ख), gantel aft (7) | § तथाचैकदष्ति (a) ¶ fea sia (क), wa 8 पति (ख), जपिवै शति (ग), (ङ), (ख) यान्ति दति (ङ) । । ॥ afer a इति (ङ) ee यदोति (क), (8) | +t परमां afafafa (ख)। तत्र दंदिताख्ाने हारिता इति az: | tt दीकिताद्ति (ङ) | श्ट हडत्रारदीयपुराशे सुक्र्तः वा सुतां" यस्तिेदरिमन्दिरे । स्याति परमं खानं fag शखुषषे रताः ॥ ११८। उपलेपनकर्तौरौ सम्माव्नं नपरायणौ | : पतौ efare नित्यं शीणसन्धानमकारिणौ ॥ ११८ | जलसेवनकर््ारौ दीपदौ हरिमन्दिरे | कथमेतौ AVTATA HVAT यमक्तयम्‌# ॥ १२०। rawr देवदूतास्तै feat प्राशं तरेव fe | आरोप्यावां faata gk ययुर्विष्णोः परम्प्रदम्‌ ॥ ere | भवां adtvarcat 2azae afin; | YRAA मदहाभोगान्यावत्कालं THA मे ॥ १२२। युगकाटिसदहख्राणि युगकाटिश्तानि च। उषित्वा विष्णुभवने andra समागतौ ॥ १२३। तावक्षालच्च तज्राऽपि खिवेन्द्रपदमागतौ। तचाऽपि भावुकं भागं yar दिव्यमनुत्तमम्‌ । ततः एथ्वीशतां प्राप्य maw सुनिसत्तम | WAST सम्पदतुला इरिप्रूजाप्रसादतः॥ १२४।१२५। अनिच्छया केनाऽपि प्राप्तमेवं विधं aa | सम्यगाराध्य विश्वेशं भक्तिभावेन माघवम्‌ | ® गयिष्यथ यमान्तिकमिति (खड), गयिष्ययेति भां, नेष्ययेति साध, तत्र चावः परं सृत उवाच इति पादो वर्त॑ते | + तेवैति (क), (घ) | ‡ विमागन्विति (ख), (ग)। ऊनविंशोऽध्यायः। २६८ प्रासयामीतिश् परं ata ufa मे fafaat मतिः। ere | श्रवगेनाऽपिन gerd args सुमष्त्फलम्‌ | - ददाति fe sui fan कि ga: सम्यगचनात्‌ ॥ १२७। waa निथम्याऽसौ विभाण्डको मुनीश्वरः | अभिनन्य महीपालं प्रययो खतपोवनम्‌ ॥ १२८ | खत उवाच | तस्माच्छणशुध्वं विप्रेन्द्रा देवदेवस्य चक्रिणः | परिचर्यां च सव्व॑ां कामधेनूपमा BAT ॥ १२९ | हरिपूजापराणाच्च हरिरेव सनातनः। ददाति परमं जयः सव्व कामफलप्रदः । ११० | avs पुख्यमाख्यानं सव्व॑पापप्रणाशनम्‌। वाचयेच्छणयाहाऽपि ध्वजारोपणपुष्यभाक्‌ ॥ UAE | दति ौहहत्रारदौषे पराणेऽखादश्ोऽष्यायः | समापख ्वज्रारीपश्त्रतम्‌। 9 प्राप्रीमौति (ग), (च), प्राप्नोतीति (ङ) † अवश्छनमावीति (ङ) 1 ‡ तदिति (क) = AR woo + क ऊनविंशोऽध्यावः। ( डरिपश्चकाव्रतम्‌ |) सूत उवाच | wand प्रवश्यामि woes सुसमाहिताः | इरिपश्चकविख्यातं सबव्वलोकेषु दुर्लभम्‌" ॥ ९। नारीणाञ्च नराणा सर्व्वदुःखनिवष्टं सम्‌ | WU AAPA ATT TTT ATTA WR स्व्वाभीषटप्रदश्चेव§ सर्ववत्रतफलप्रदम्‌ | स्व॑ त्रतोत्तमं 38 सर्वकामफलप्रदम्‌ ॥ १ । मागं शीषं सितै परे दगम्यां नियतैद्धियः। कुवयारञानादिकं कम दन्तधावनपूर्वकम्‌ ॥ ४ | छत्वा देवानं सम्यक्‌ तधा पञ्च मह्ाध्वरान्‌ | एवं व्रती भवेत्‌ तस्मिन्दिने निग्टहीतैद्धियः । ५। ततः|| प्रातः समुल्याय एकादश्यां सुनीष्वराः | ऋषिसत्तमा इति (म) | UWE (म) पुलकं नासि | सव्यकामायंति (क) | फलखैवेति (ख) | एक्पदनो भवदिति (ग), (ड), एकरादनोदिने इति (ब) तथेति (ग)। ऊनविंश्योऽध्यायः। RO? खानं कत्वा यथाचारं हरि चेवाश्व॑येदुहे ॥ ६ | खापयेदेवदेषेश्ं पखचारूतविधानतः। अर्चयेत्परया WAIT गन्धपुष्पादिभिः क्रमात्‌ ॥ ७ | धुपेदीपैच नेवेदेस्ताम्बूलेख प्रदचिणेः। सम्पुञ्य देवदेवेशमिमं मन्तमुदीरयेत्‌ ॥ ८ I नमस्ते ज्ञानरूपाय Wasa नमोऽसु ते+ | नमस्ते सरव्व॑रूपाय सर्व्वसिशिप्रदायषश॥<। एवं प्रणम्य Vax देवदेवं जनार्ई नम्‌ | वच्यमारेन WAT उपवासं समपयेत्‌ ॥ Lo | पञ्चरात्रं निराहारो छद्यप्र्ति केशव । त्वदान्नया जगत्सखाभिग्ममाभीष्टप्रदो भव ॥ ११। एवं समाप्य देवस्य उपवासान्‌ जितेन्द्रियः । Tat जागरणं कु्यादेकादश्यां व्रती feat: ॥ १२। हादग्याञ्च ्रयोदश्यां चतुर्दश्यां जितैन्द्रियः | पौ्णमास्याच्च wines faq from: ॥ १३। एकादश्यां पौर्णमास्यां HAT जागरं दिजाः§ ॥ १४। पञ्चारतेनष पूजा तु सामान्यदि नपञ्सु | ® इरिमेवति (a) | + (च) इति (a) I t उपव।समिति (ख), (ङ) | § क्तव्योश्नागर इति खा, व्तय्यं aac दिना इति (ख), (ङ) aay CUNT: | ¶ पञखागतादौति (ख) २७२ वष्व्रारदीयपुराशे स्षीरेण खापयेदिषुं पौ्णमास्यान्त शक्तितः ॥ १५। तिलद्ोमख कत्तव्यस्तिलटानच् सत्तमाः | ततः षे fea प्रापि fade खाश्रमक्रियाम्‌। स प्राश्य पञ्चगव्यन्तु भर्व॑येत्पू्व्ववहरिम्‌ ॥ १९। ब्राह्मणान्‌ भोजयेत्पञ्चादिभवे सत्यवारितम्‌# | ततः खबन्धुभिः सारं खयं yatta वाग्यतः । १७ । एवं पुष्यादिमासेषु काल्तिंकान्तेषु FAAT: | Wag व्रतं कुव्योत्पूरव्वसुक्त विधानतः ॥ ६८। एवं संवत्सरं gated पापविनाशनम्‌ | सनमाशे मागंथीषं कूर्व्यादुद्यापनं व्रती ॥ १९ | एकादश्यां निराष्ारो भवेत्पूरव्वैवदुत्तमाः | दादश्यां पञ्चगव्यञ्च प्राथयेखुसमाहितः ॥ २० | गन्धपुष्पादिभिः सम्यम्देवदेवं जनादंनम्‌। भभ्यर्व्यापायनं ददाद्राह्मणाय जितेन्द्रियः ॥२१। पायसं मधुसंमिखं छतयुक्तं फलाऽन्ितम्‌ | सुगसन्धिफलसं युकः पूर्णकुम्भं सदचिणम्‌ ॥ वस्नेणाच्छादितं कुम्भं पञ्चरब्रसमन्वितम्‌ | दद्ादध्यामविदुषे ब्राह्मणाय सुनीश्लराः ॥ २२।२३। सव्वाकन्‌ सव्वभूतेश् सर्वव्यापिन्‌ सनातन | # खवारिता ति (ख) + नयनेति (क), (ग), (च) | ‡ खवन्नभलषंदुक्षमिति (ख) | ऊन विं योऽध्यायः। ३.७8 परमात्रप्ररानेन सुप्रीतो भव ATTA W 2s | नारायण नमसुभ्यं ATATTTTTAy | कुम्भोदकप्रदानेन प्रीतो भव जनार्दन ॥२५। श्रनेनोपायनं TAT ब्राह्मणान्‌ भोजयेत्ततः | शक्तितो बन्धुभिः ae खयं भुष््ीत वाग्यतः.॥ २६ I व्रतमेतत्तु यः कुया रिपश्चकसंच्रितम्‌% | न तस्य पुनराठस्निब्रैह्मलोकात्कदाचन ॥ २७ | व्रतमेतत्तु कर्तव्यमिच्छहिर्मोचतसुसमम्‌ । समस्तपापकान्तारे दावानलसमं दिजाः ॥ २८। गवां कोटिसदहखाणि दत्वा यत्फलमश्रुते | तत्फलं समवाप्रोति एकस्मादुपवासतः ॥ २९ | यञेतच्छणयाद्ह्या नारायणपरायणः । . स सुचये महाघोरैरुपपातककोटिभिः ॥ २०। षति अरौहढहत्रारदोव्रे पुरारे aafidseara: | BARD इरिपख्कव्रतम्‌। # संत्रकमिति (क), (ख) | + प्रन्ुच्यते दति (कू) | 35 विंणोऽष्यायः। सूत उवाच | भन्तं प्रव्छामि zoe सुसमाहिताः | सर्व्वपापहरं पुण्यं सर्व्वलोकोपकारकम्‌ ५ १। आषाढे Aas वापि तधा भाद्रपदेऽघवा# | तचा चाश्वयुजे वापि कुव्यादेतद्तं feat: ॥२। एतेष्वन्धतमे मासि ware जितैन्द्रियः | प्रातदंयम्यां Miata दन्तधावनवूरव्वकम्‌ ॥१। नित्यं देवार्चनं qalaadt नियतैद्दरियः। एकादश्यां ब्रह्मचारी अधःायी जितेन्द्रियः ust प्राणयेत्पञ्चगव्यच्च सखपेदिष्णुसमीपतः | ततः प्रातः समुल्याय नित्यं क समाप्य च॥ अदया पूजयेदिष्णो वशी क्रोधविवजिंतः। विद्दद्धिः सहितो विष्णुमश्च॑यित्वा यथोवितम्‌ ॥ ५।६। संकल्पन्तु तथा कुर््यात्खस्तिवाच नपूव्वकम्‌ | मासमेकं निराहारो शद्यप्र्ति केशव ॥ ७ | मासान्ते पारणं Hat देवदेव लदान्नया। # तयेति (क), (ख)। † समौपम शति (ख) । (क) पुलकं एष ate: Whe gale a ae | t यथोदितमिति (च), (ङ) | § शवमेवभिति (ख), (घ), विंोऽध्यायः। २७५ तपोरूपं anges तपसां फलदायिने† ॥ ८ । ममाभीष्टफलं देहि सर्व्वविन्नाच्निवारय | एवं wads देवस्य विणोमांसव्रतं शभम्‌ | aanafa मासान्तं जिवसेदरिमन्दिरं। प्रत्यहं खापयेहेवं पञ्चाख्तविधानतः॥ <।१०। दीपं निरन्तरं कुयात्तसिग्मासे हरेगृहे§ | प्रत्यद्ं दन्तकाषच्च श्रपामार्गस्य शाखया। क्त्वा ल्ञायीत विधिवत्रारायणपरायणः॥ ee | तर्पणं विष्णवेष्‌ कुथालैथवायेख नामभिः। दादश्भिर्विंष्णुपूजामेभिरेव न daa: ॥ १२। एवं मासोपवासञ्च%# कुधाचरिपरायणः | तदन्ते प्रयतः ज्ञायादिष्णं पृरव्व॑वदच॑येत्‌ ॥ १२। ब्राह्मणान्‌ भोजयेच्छक्या ` भक्तियुक्षः सदस्तिणम्‌। wag बन्धुभिः are yatta प्रयतेग्द्रियःकथु ॥ १४। - ममलेऽख्विति (घ) । फलदायकेति (ग) | समाप्येति (च) | Ze गट दति (ख), तत्र तप॑ख्भिव्यादि चाकी afer | faata adafafa (a) | समाचरेदिति (a) | oe a sft (a) | tt पञ्चादिति (ख)। tt (ख) पलकेऽतः परं era: चाको नालि। २.७६ - ठषत्रारदौययुराशे व्रतं मासरोपवासाख्यभेवं कुर्य्याचयोदश | तदन्ते वेदविदुषे गां care सदक्षिणाम्‌ ॥ १५। ब्राह्मणान्‌ भोजयेच्छक्त्या दादश प्रयतेन्द्रियः। गत्या च दिशां दवयादस्नाख्याश्मरणानि च ॥ te | मासोपवाशेनेक्ेन वाजपेयफलं लमेत्‌† | यदि waged तस्व पौडरीकफलं लभेत्‌ i १७। मासोपवासजितयं यः कुधाव्संयतेन्दियः भसौ Paap are हिगुं wags ॥ १८ । Waa: ad येन पराकं मुनिसत्तमाः स लभेत्मरमं पुष्ममनिष्टो मा्टसग्भवम्‌३ ॥ १९ । Tame व्रतमिदं छतं येन महामना | भअत्यमनिष्टोमजं ge प्राप्रयाब्रा्र संययः¶ ॥ २० | मासोपवासं षट्कलछलत्वः Haley समाहितः | ज्योतिष्टोमस्य awe फलमष्टगुणं लमेत्‌| ॥ २१। $ बह्ूगोति (ख)। | + खमेदिति भाक, खमेतति ays एवं छभधातीः परखैपदप्रयोमोऽ्व्र च STITH: | ‡ wuitatareifa (क), (ग); (घ), (डः) | § भप्रि्टोमारटकीहवभमिति (ख)। शृ fread फलमाप्रुयादिति (क); sfadiqima ge frgy प्राप्रुयाच्रर sf (ख), fray प्राप्रुयाच्रर दति (ग), (ड) | ॥ दिगुकं फचमयते एति (म) | faatsvara: | निराषाश्ण यो मासं सपक्षत्स्तधा AAAs | UAATA TWA फलमष्टगुणं लभेत्‌ ॥२२। मासोपवासं यः कु््यीदषटलत्वो मुनीश्वराः | नरमेधाख्ययन्नस्य फलमष्टगुणं लभेत्‌ ॥२३। यसु मासोपवासं नवक्षत्वः समाचरेत्‌ | गोभेधमखजं पुण्यं लभते दिगुणं नरः|| ॥ २४। द थक्लत्वसतु यः कुथात्पराकं सुमिसन्तमाः। स्याति ब्रह्मभेधस्य निगुण» फलमुत्तमम्‌ ॥ २५। एकादश WHA यः कुर्य्यात्संयन्द्ियः। सव्वयन्नफलं प्राप्य इरिसालोकछ 4 pasa ॥ et मासोपवासान्यः कुादादथ प्रयतेग्द्रियः१ | स याति इरिसाश्प्यं सव्वंभोगसमन्वितम्‌ ॥ २७। चरयोदश पराकांख यः Hara नरः§६। * प्मुगौज्ररा इति (ख)। † ative ane फलं पखगुखमिति (ख), त्र परः wat nfs | t भवदिति (7) | इ wafefa (a) | q saaraefa (9) | ॥ स wifege ax sf (क), (4) | eo दिगुखमिति (ख); (च) | tt साङप्यनिति (म) | {१ संयतद्दिय इति (ख) §§ संवतेन्द्रिष इति (ख)। २.७ २७८ हषब्ञारदीयपुराशे सयाति परमानन्दं ae Tat 4 भोचति॥रेष। मासोपवासनिरता गङ्गाल्ञानपरायणाः। WUATAAIMI ART Tae न संश्ययः॥२९ | यतीनां ब्रह्मचारीणामवीराणाञ्च Twat: | मासोपवासः कत्तव्यो वनस्थानां विशेषतः ॥ 20 | नारौ वा पुरुषो वापि व्रतभेतश्च दुर्लभम्‌ | wat मोच्तमवभ्रोति योगिनामपि दुलभम्‌ + ३१। ZA ATATAT वा वर्णो वा fagtagk च। पदेतन्रा नशून्योऽपि§ मोच्तमस्माक्तभेव्रः ॥ ३२ । यशदं AAATSTAT नारायणपरायणः। खृणएयादाचयेष्टापि TAIT: WET ५ ३१ | दति ग्रौडृडत्रारदौये पुरारे मासोपवासव्रतक्षरनं नाम बिंश्रोऽध्यायः| eS # ष्ठेति (ख)। † ब्ह्मवारोखाभिति कन्दोऽनुरोघादा्ै, awerfcerfafa ary | ‡ निच्कोऽपिर्ति (ख)। $ नलेतब्प्रानगन्योऽपौति (ड) । एष ae: (ग) Tae anf | एकविंशोऽध्यायः | ( एकादथौत्रतम्‌ |) सूत उवाच । ष्दमन्यद्मवच्यामि व्रतं वेलोक्यविश्रुतम्‌ | सर्व्वपापप्रथमनं स्व्वकामफलप्रदम्‌ We | -ब्राद्मणक्ततियविशां शूद्राणाद्चैव योषिताम्‌ | alae कुरव्व॑तां wear विष्णोः प्रियतरं दिजाः# ॥ २ | एकादशीत्रतं नाम सव्यैकामफलप्रदम्‌ | कर्सव्यं सव्वधा विप्राः विष्शुप्रीणनकारणम्‌ ॥ ३। एकादश्यां न Yalta पक्षयोरुभयोरपि | यदि yea स पापी स्यात्परत्र नरकं व्रजेत्‌ ॥ ४। उपवासफलं प्रेष्ऽजंद्याडक्षचतुषटयम्‌ | पूव्वांपरदिने राज्रावहोराज्न्तु मध्यमे ॥ ५। एकादशी दिने यसु भोक्षुमिष्छति wean: | स भोक्षं सव्व॑पापानि weary संशयः¶ ॥ ६ | भवेदयम्याभेकाश्ी दादश्याख् सुनीखराः। तथेति (म) | विप्रिरिति (ख), (ग)। aa इति (ख) । fawfifa बहुषु पुसकषु पाठः| qvanr संशय इति (@) | A os s+ क ८० ठष्व्रारदीयपुराश एकादश्यां निराष्टारो यदि qfamitafa uo | यानिकानि च पापानि ब्रह्महत्यादिकानि+* & | अव्रमाञित्य तिष्ठन्ति संप्राप्ते इरिवासरे॥ ८। मद्महत्यादिपापानां कथच्चिच्रिष्कं तिर्भवेत्‌ | एकादण्यान्त॒ यो wea निष्कृतिर्नास्ति कुत्रचित्‌ ae । महापातकयुक्षो AT YM AT सर्व्व॑पातकैः। एकादश्यां निराहारः खित्वा याति परं पद्म्‌ ॥ १०। एकादशी महापुख्या विष्शुप्रियकरी§ fafa: | संसेव्या सव्वधा fat; संसारब्छेदलिषयुभिः ॥ ११। दशम्यां प्रातरयाय दन्तधावनपृव्व॑कम्‌ | खाला च fafwafeqadaaaat नरः¶ृ ॥ १२। एकादथों चरेत्तस्मिन्दिने|| निग्टद़्ीतेदन्दरियः। विष्णोः समीपे शयी त%+# नारायणपरायणः ॥ १३ | एकादश्यां तथा खात्वा WITT च जनार्दनम्‌ | गन्धपुष्यादिभिः सम्यक्‌ ततस्त्वेवमुदीरयेत्‌† ॥ es | समानि चेति (ख)। कदाचित्राति निष्कृतिरिति (म), नापि कुविदिति (ङ) | सवाति परममिति (@) | fuaatfa (ख) । प्रयतेद्धिय इति (क), (ख), (म) 1 ॥ एकादगोदिने तसिखरेदिति (क) । ee Bra चेति (घ), (ङ) | tt ततस्लश्सुदीरयेदिवि। BQ UW +~ + ॐ एक विं गोऽध्यायः | एकादश्यां निराहारः faatsefa परे ह्यहम्‌ | भोच्यामि पुर्डरीकाच शरणं मे भवाश्यत॥ ey | ta मन्तरं समुचार्य्यं टैवदटेवस्य चक्रिणः। भक्तिभाषेन तुष्टासा उपवासं समर्पयेत्‌ ॥ १६। देवस्य पुरतः कुयधाव्नागरं नियतो व्रती | waaay Ble पुराणश्रवणादिभिः ॥ १७। ततः प्रातः समुल्याय दादशीदिवसे व्रती । खाता च विधिवदिष्णं पूजयेत्संयतेद्दरियः# ॥ १८ । weds संराप्य एकादश्यां TAT AZ । ` दादण्यां पयसा ज्ञाप्य हरिसारूप्यमश्रुते ॥ १९ । अन्नानतिभिरान्धस्य वतेनाऽनेन केशव | प्रसीदरु सुमुखो नाध न्नानटषिप्रदो मव ॥२०। एवं विज्ञाप्य विप्रमा टेवरेवस्य चक्रिशः। २८१ ब्राह्मणान्‌ भोजयेत्पयाच्छक्या care द्िणाम्‌इ।२१। ततः खबन्धुभिः Ae नारायणपरायणः | छ तपञ्चमडशहायन्नः खय भुख्ीत वाग्यतः ॥ Az I एवं यः प्रयतः कुखात्पुखमेकाद शीत्रतम्‌। स याति विष्णुभवनं पुनराहत्तिदुक्षेभम्‌ ॥ २३ । wet + qua जितेद्दिय इति (ख)। arafa भाषे, खापयिलैति ary | प्रसादेति (ग) | दद्याच ददिखानलमिति (a) | 36 ASR हषव्रारदीयपुराणे उपवासब्रतपरो धकारी च सत्तमाः | चण्डालाग्पतितञ्चापि वाख्नात्रेणापि नार्चयेत्‌ ॥ २४। मास्तिकान्‌ भित्रमग्यादान्रिन्दकान्‌ पिश्नांस्तया। उपवासव्रतपरो नालपेव्सव्व॑धा FTP WLI हषलीसूतिपोष्टारथैः वषलीपतिभेव च । भयाज्ययाजकनश्चेव नालपेत्सव्वधाई ब्रती ॥२६। कुष्डाशिनं गायकञ्च¶ तथा देवलकाथिनम्‌ | मैषन्यकाथकन्तौरं देवदिजविरोधिनम्‌। UMAR Yas परस््रीनिरतं तधा | व्रतोपवासनिरतो वाश्नातेशाऽपि ATSAT ॥ २०२८ | शतयेवमादिभिः शदो वशी सर्व्वगुरेर्युतः| | उपवासपरो भूत्वा परां सि्िं गमिष्यति a re | मास्ति गङ्गासमं तीथे नास्ति माढठसमो गुरः | नास्ति विष्छुसमो देवस्पो नाऽनश्नात्यरम्‌ ॥ १०. नास्ति वेदसमं शास्रं नास्ति थाज्तिसमं सुखम्‌ | नास्ति VY ate च्योतिस्तपो नाऽनथनात्परम्‌ ॥ २१। धयाधातोति (ख), उपवासपरो waad च हनिखत्तम। इति (ग) । अ कुक्यनिरिति (क)। हलौ मभिपो्टारभिति (ख) | सम्धदेति (ख) | गोक्कखति (ख) | wafead रत «fa (ख), (ग) ee सत्यसमभिति (ख)। = चद =© ++ + ओ भवि wo tt + कै एकविं योऽष्यायः | Ate नास्ति ्मासमा स्यातिशर्नासि कीर्तिंसमं धनम्‌ । नास्ति न्नानसमो लाभस्तपो नाऽनशनात्परम्‌ ॥ 22 | अवरेवोदाहरन्तीममितिहासं पुरातनम्‌ | संवादं भद्रथीलस्य तत्पितुगालवस्यच॥ 22 | पुरा fe गालवो नाम मुनिः सत्यपरायणः | उवास न्मदातीरे थान्तो दान्तस्तपोनिधिः॥ az | वडइष्ठच्तसमाकीशं नानार्ूगनिषिवितेषः | सिष्चारणगन्धर्व्वयस्तविद्ाधराऽज्विते। १५। कन्दमूलफलैः Te मु निन्द्‌ निषेविते। गालवो नाम विप्रे्द्रो निवासमकरोश्चिरम्‌ ॥ २६। तस्याऽभवहद्रयील इति ख्यातः सुता वशी जातिस्मरो महाभगे नारायणपरायणः | ३७ | बालक्रीडनकालेऽपि भद्रणीलो महामतिः| मदाच faut: प्रतिमौ लला पूजापरो$ऽभवत्‌ ॥ १८ । विप्रान्‌ बोघयते¶ृ नित्यं विष्णुः पूज्या नरेरिति। एकादगीत्रतच्चैव कर्तव्यमतिपरण्डितैः ॥ २९ । एतेन बोधिताश्चापि fanaisfa सुनीण्वराः। धश्च इति (ख)। बलनिति (घ), (कू) | खगवगंनिविते इति (ख)। कर इति (क), (ग), (ख) FAR एतदज्ं GUAT नलः। नोधवतोति ary ; विप्रानाबोषयल्येवेति (क) | २८४ वषब्रारदीयपुराषि wile विनिर्माय were पूजापराभवन्‌' ॥ ४० । नमस्कुव्वैन्‌ waite विष्णवे सर्व्वजिष्णवे । सर्व्वेषां जगतां खस्ति भूयादित्यत्रवीव्दा ॥ ४१। क्रीडाकाले FRU वा सुहृत्तर्रमथाऽपि वा | एकादभीति सङ्कल्पया विष्णवे प्रणमत्यसौ ॥ ४२ । एवं सुचरितं cer तनयं गालवो सुनिः। भष्ष्टटहिस्मयाविष्टः समाभाष्य तपोनिधिम्‌ ॥ se | गालव उवाच । भद्रशील महाभाग भद्रशीलोऽसि सृव्रत¶ | चरितं|| मङ्गलं यत्ते योगिनामपि दुर्लभम्‌ ॥ ४४। रिपूजापरो नित्यं सव्वभूतहिते casas । एकादशीत्रतपरो लोकानुग्रहतत्यरः ॥ vy | निर्हन्दो निभः थान्तो शरिष्यानपरायणः | जातेयं परमा gfe: कथं वक्षं ममारहंसिन न ॥ ४९। इरि ada निनाय ad इति (ख)। † परा अभवत्रिति ary | १ भद्रमतिस्ति (ख) § शमालिङ्गयति (ख), समा्चिष्य इति (ङ), तपोनिपिरिति (ख), (a) । भृ grata (ख)। ॥ चरिषमिति (ण) | ee (ग) पुस्तकेऽतः परं साहंकः चैको नाक्ति। tt xeTydtfa (ख) | THATS ATA: | २८५ vata: पितुर्वाक्यं gar प्रहसिताननः। सखामुभूतं+ यथाहत्तं awa faa न्यवेदयत्‌ ॥ ४७ | भद्रगील उवाच | WY तात महाभाग अनुभूत मया Fre! जातिस्मरत्वाव्नानामि यमेन परिभाषितम्‌ ॥ ४८। एतच्छ्ृत्वा मुनिषेष्टा गालवो विस्मयानितः। उवाच प्रीतिमापन्नो भद्रयीलं महामतिम्‌ ॥ ४९ । गालव उवाच | कस्त्वं ya महाभाग किसुक्षश्च यमेन a | कस्य वा केन Palak AMA वक्षुमहहंसि ॥ ५० | भद्रगील उवाच | ACATS पुरा तात राजा सामकुलेादवः। whratfe fefas ख्याता दत्ताजेयेण थासितः॥ ५९। नववर्षसष्स्राणि मों छतल्रामपालयम्‌ | WAG तथा THT AIT J बहवः WAT WV I ततः सिया प्रमन्ताऽष्ं बद्रधम्भा | ष्यकारिषम्‌ | खाधभूतमिति (क), आआत्मभूतनिति (ग) | (ख) पुरक्षऽतः परं सूत Sate, इति पाठो वत्ते । , वारेतोरिति (ख)। ववकौर्भिरिति (क), (ङ) | च fa (ख)। बौदपनक्राखौति (क) | =_= अदि ०26 ~+ ~~ क २८९ हड्त्रारदीयपराशे पाषरडजनसंसगोत्माषर्डचरिताऽभवम्‌ ॥ ५३ | परार्जितानि पुख्यानि मया त॒ खुबहन्यपि | पाषर्डालापमाज्रेण प्रनष्टानि तपाघन ॥ ५४ । पाषण्डेर्वोधितोऽन्तु वेदमार्ग समल्यजम्‌ | मखाख wa विध्वस्ता कूटयुक्तिविदा war yy! marl farce मान्तु दृष्टा ACMAT: प्रलाः | सदेव दुष्कृतं चक्रुः षष्ठां स्त्र मेऽभवत्‌ ॥ ५१ । एवं पापसमाचारो व्यसनाभिरतस्तथा | खगयाभिरतोभूलवा# Baer प्राविशं वनम्‌ ॥ yo | ससेन्योऽदं वने तज wart बडइविधासृगान्‌ । चुत्तट्‌परिगतः†" खान्तो रेवातीरमुपागमम्‌ ॥ ५८ । प्रहतापविक्रान्तो रेवायां ख्ञानमाचरम्‌ | अटृ्टसेन्य एकाकी पीयमानः QUT wath ॥ ५९ | समेतास्तज्र मे केचित्तात तीर्ध॑निवासिनः§। एकादशीत्रतपरा Hat eer निशामुखे ॥ go | निराष्टारख तज्राहभेकाकी aaa: सद । जागरं क्रतवस्तात सेनया रहितो fafad wee | भूयानिति (a) | t परित sft (a) ‡ पौद्यमानो waft (ख), चधाठषनिति (ग), (क) 1 ३ तत्तोरवाखिन इति (ग), (ड)। ¶ (क) पलक ९१, ८२९ Fat: खाने खं पाठदीलि-रकाद्बौविचिः साच Crain fanrga । गिराहारब तवराहगेकाको वन्पुवक्जिव; । जागरं न्नववानिति। एकविशोऽध्यायः। २८७ परध्वश्रमपरियाग्तः शुत्पिपासाप्रपीडितः। तत्रैव जागरान्तेऽदहं तात पञ्चत्वमागतः ॥ ६२। ततो यमभटेर्बदो ALTSHTAATT: | परनेकक्तेथसम्मव्रास्मार्गान्‌ प्राप्तो यमान्तिकम्‌ | दंष्ाकरालवदनमपणश्यं समवत्तिनम्‌ ॥ ६२। श्रथ कालित्रगुपमाहयेदमभाषत | रस्य शिक्ताभिधानमख यथा तद पण्डित ॥ ६४। एवसुक्षचिव्रगुसी घम्मंराजैन सत्तमाः" | चिरं विचारयामास पुनबेदमभाषत॥ ay t रसौ पापरतः सत्यं तथापि खण wag | एकादश्यां निराहारास्सर्व्वपापेविंमोचितःुः॥ ९६। एकादभीदिने a श्वातीरे मनोरमे | जागरश्चापवासञ्च लत्वा पापेर्विंमोचितः ॥ ६७ । यानि कानिच पापानि क्तानि सुबहनिच। तानि सव्वीनि नष्टानि उपवासप्रभावतः॥ ९८ | एवमुक्तो धर्मराजचिच्रगुपेन धीमता) ननाम दण्डवहुमौ मम ताताति$कम्पितः । ६९ | पूजयामास at तात भक्तिभावेन wae | ततद्ति (घ), (ङड)। † धवान्‌ सत्यविक्रम शति (क)। ‡ सर्व्मपापविमोवित दति agg पाठः| § तयेति (ख)। gcc swarestaguy AAG खभटान्सव्वानाहयेदमभाषत ॥ ७० | यम उवाच | Iya aed gat हितं वच्याम्यनुत्तमम्‌ | wag निरतामरच्यासानयध्वं ममाऽन्तिकम्‌ ॥ ७१। ये faqufafaca: प्रयताः waar एकादशीव्रतपरा fafaafeare | नारायणाच्युत हरे शरणं भवेति सन्तो वदन्ति सततं तरसा त्यजध्वम्‌ ॥ ७२ | नारायणाच्युत जनार्दन क्ष्ण विष्णो पश्येश पद्मजनितः§ faa शद्करेति | नित्यं वदन््खिललोकदिताः wart दूरादटासख्यजत aa न मेऽस्ति शिक्षा ॥ ७३ | नारायणापिंतक्रियान्‌¶ इरिभकभक्ना- नाचार||मागंनिरतान्‌ गुरषेवकांख ५ | सत्पाज्रदाननिरतान्‌ इरिभक्तिम्रलान्‌ pp ततोयमच् दलभटागिति (a) | क्ृतपश्चयन्ना इति (च) । मान्ता बति (क), (ग) | पद्मदयितः इति (ख), पद्मन्रपितः xfa (a) | विधौनिति (ख) । | rare इति (क) । oe witalfiamifafa (ख)। A wo + कै tt एष पादः (ष) yaa afer | दि OO + + द ४ ‘ 4 is eee एक false: | ३८९. दूताख्यनध्वमनिशं हरिनामशक्तान्‌ ॥ ७४ | पाषण्ड सद्गरडहिताश्दिजिभक्िनिष्ठान्‌ सत्सङ्गलोलुपपरां ख तथाऽऽतिधेयान्‌ | शमोहरेख समबुदिमतस्तयेव दूताख्यजष्वमुपकारपराच्लनानाम्‌ ॥ ७५ t | ये वीचिता+ हरिकधाद्तसेवकेष नारायणसुतिपराय मान सैख | विग्रिन््रपादजलसेवनसं प्र्षे. स्तान्पापिनोऽपि च भटाः सततं त्यजध्वम्‌ ॥ ७६ | ये माठतातपरिभस्ं नीलिम atafent दिजजमाहदितकग्मणख्गः | TAA A NACA A AAAS A- स्तानानयष्वमपराधरताखर्णु दूताः ॥ ७७ | एकादशोत्रतपरास्मुखमुग्रथीलं लोकापवाद निरतं परई{निन्दुकञ्। ग्रामस्य नाश्करभसुत्तमनिन्दकख्च दूताः समानयत विप्रधनेषु लुब्धम्‌ ॥ ७८ । दौदिता इति (क) ; ay सेवकाः. मानसाः, wer एति प्रथमान्तः GATT | BUY इति भाषे, ware cfs wy) कञ्िष्देति (ख), (म)। अपराधन्नतश्ति (ख) दिजेति (ग) | धे यामनाथकरनिति (a) | | 37 २९१ ` हडब्रारदीयपुराशे ण्वि ९08 ~+ + क ये विष्छुभक्िविभुखा न नमन्तियेच नारायश्ञाय शरणागतपालकाय। विष्णालम्रद्च नहि याति नरोऽतिमरखं- स्तानामयष्वमतिपापतरान्‌ AATSITT We | एवं संखतवान्‌ पूर्वैः यभेन परिभाषितम्‌ | दद्यऽहकमनुतापेन सृत्वा तत्कष्ये§ त्र वे ॥ ८० । पितर्म॑मालुतापेन तदश्चवश्षेनवा च । तदेव सब्वपापानि fate विगतानि च|॥ ८१। पापयेषविभिग्शुक्नं हरिसारूप्यतां गतम्‌ | सहस्रसग्थसङह्गाशं मां ननाम यमस्तदा ॥ ८२ | एतहृष्टा विसितास्ते यमदूता water: | विष्वासं परमं चक्रुयंमोक्ते स्वं एवते॥ ८२। ततः. सम्पूज्य मां कालो विमानग्तसद्ुलम्‌ | सद्यः सम्मषयामास Aleut: परमं पदम्‌ ॥ ८४। विमानकोटिभिः are सर्वभोगसमन्वितेः। कमणा तेन जनक विष्णुलोके मयोषितम्‌ icy | ष्णा मूढ़ «fa (ws) | पाषकरागिति (ख) | घद्चीऽइनिति क) | खरश्चछति (ष) | जरखेगेति (क)। भो sfa (a), वेदति (क)। एकविग्योऽध्यायः। २९१ काश्पकोटिसशखाखणि कल्यकोरिश्तानि ष । खित्वा विष्णुपदे प्ादिनग््रलोकं समागतः ॥ ८९ । तज्रापि walt: सर्व्वदेवनमस््तः। तावत्कालं दिवि fear ततो भूमिं समागतः॥ ८७। अज्रापि विप्रप्रवर कुले मरति सम्भवः | जातिख्रतवाव्लानामि सव्वभेतन्भुनीष्लर ॥ cc | तस्मादिष्णुचैनेाद्योगं adie प्रकरोमि वे। एकादशीत्रतमिदमिति मज्ातवान्‌‡ gua ce | aif fagmarte तउन्नातं wierd मया। अवयेनापि यत्वा क्तं तस्य फरशण्िदम्‌ ॥ ९० | एकादशीव्रतं wert Feat किसुतगृ प्रमो । तस्माचरिष्ये जनक शभ|मेकाद्‌शीव्रतम्‌ | विष्णुपूजाख्चाहरहः परमस्थाननककाहृन्या ॥ Le | एकादशीव्रतं ये तु कुर्व्वन्ति AAT नराः | तत्र fa (म), (ङ) | atatefafa (ख), (घ) | चाच्रातवानिति (क) | खार द्ति (4) | किमत इति (क) | gufafa (च) । oe पूजा परमं वहवः खानेति (x), GATS Twa इति (we) | = क्वि wots + छै २९ २ दडव्रारदीयपुराशि ते यान्ति विश्छुभवनं# परमानन्ददायकम्‌ ॥ ८२॥ येतत्‌ अण्या चित्यं user भक्धिभावतः सव्व॑पापविनिर्ुक्षो विष्ुलोके महीयते wee | | सूत उवाच | एवं FATT: श्रुत्वा सन्तुष्टा गालवो मुनिः। भवाप परमां तुरि मनसाऽप्यति{डर्षिंतः॥ ८४। ANT सफलं जातं महं: पावनीक्गतः | AAMT At जातो विष्छुभद्धिपरायणः vey | इति aaqeearyg ae yas धोमतः। इ रिपुजाविधानच् qaraaaatyaal weg | waaer मुनिगणा यधावतक्यितं war | सष्ोचविस्छ राभ्याच्च किमन्यत्कथयामि वः ॥ ९७। afa ग्रोढश्त्रारदौयपुराखे एकादृग्नौत्रतकयनो नातैकर्विभोऽष्याषः। * भवनं विशोरिति (ड) 1 कारख्निति (a)! त्वेतदिति (ख) | चातोति (ब)। aneafafe (क) | || समबोचयदिति (क), (च), (ड) an भर्षम्व। A Orn ++ न्क हूाविंणोऽध्यायः। वर्णावमविधि ; । WAT AY! | कथितं भवता Ta सूत तच्ा्ध॑कोविद्‌ | भागीरण्याः सुमहिमा धर्माघन्चाञख सत्तम ॥ १। इरिपूजाषिधानच्च ्रतपरूजा सविस्तरम्‌ | एकादश्याश्च महिमा त्वया viet विशेषतः ॥२। इदानीं खोतुभिच्छामो वणौाशखमविधिं FZ | तथेव चाखमावारं प्रायित्तविधिं aa a at एतत्सव महाभाग सूत तच्छार्धकोविद्‌ | कपया परयाविष्टो यधावदक्तुमहंसि ॥ ४। सूत उवाच | AYA: सर्व्वं यदुक्तो ब्रह्मसूनुना) सन्कुमारसमुनये वणाश्रमविनिणेयः¶" ॥ ५। | वणाखमाचारवताः पूज्यते हरिरव्ययः | तस्मादश्यामि fant मन्वादेशोदितच्च यत्‌ ॥ ६ । ब्राह्मणाः afaar वेश्याः शूद्राश्चल्वार एव ते । % कोविद्‌ «fa (ख), सत्तमा इति (7) | † यदुक्तं निदंयमिति ayy पाठोऽलि | fadae Gera भाषं एव | { युतैरिति (ख), (म)। § होति (ङ)। २९.४ हडव्रारदीयपराशे वणा इति समाख्याता एतषां ब्राह्म्टोऽधिकः ॥ ७ । ब्राह्मणः afer वेश्यो fear: प्रीक्तास््रिजास्तथा‰ | माठतओोपनयनादीच्षाया ल वे क्रमात्‌ ॥ ८। एतेर्व्येः ward: काया adres: | खवणेकःध त्यागेन पाषण्डः प्रोच्यते gt: 2 | सखब्टष्चोदितं ae fer: कुर्व्वन्‌ छती भवेत्‌ | wae पतितं विद्यास्सव्वधर््ं$वदिष्कुतम्‌ ॥ ९०। grat: परिग्राद्या वर्ेरतीर्यघोवितम्‌। ग्रामाचारस्तया ATA: सतिमार्गाविरोधतः ॥ ११। WHAT मनसा वाचा TAWA समाचरेत्‌। wa लोकविद्दिष्टं धनपमप्याचशरेवर तु ॥ १२। समुद्रयाब्राखीकारः कमर्डलुविधारणम्‌ | हिजानामसवणास¶ कन्यासूपयमस्तथा ॥ १३। देवरेण garafadyaa पथोर्वधः|| | मांसदानं तधा ATS वानप्रखाखमस्तघा ॥ १४ | दत्ताच्चतायाः कन्यायाः पुनर्दानं परस्य च | जिनातयष्ति (e) | wera इति (s) | छक्ति (ख)। खन्यैकर्योति (ख) | sasetnifafa (a) 1 am fl wot + क च aay द्वि (क). ऽपि गीरिति (w) | हाविंयोऽध्यायः। REY दीघंकालं AWA नरभेधाण्वभेधकौ ॥ १५। महाप्रसख्ानगमनं MAG तथा मखम्‌ | wararary कलियुगे aentaryaatifag: ॥ १६। देाचाराः परिग्राद्नास्तत्तहे यीयलेर्नरोः | अन्यधा पतितो fa: सर्ग्वधम्पंवदिष्कुतः ॥ १७ । व्राह्मणक्तजरियविश्यां शूद्राणाच्चेव सत्तमाः | fear: समासता व्ये Zoe सुसमाहिताः ॥ १८। दानं दव्याहिजैन्द्राणां यननेदेवान्यजेत्तथा | STUNT TARAP भ्रन्यानध्यापयेत्था ॥ १९ | याजयेखयजने areata मित्योदकी भवेत्‌ । HAT बेदग्रणं यशे दंवान्यजेत्तथा§ ॥२०। WANT भवेच्ैव तधाम्नेख परिग्रहम्‌ | ग्राषे रते AT UTA समबुहिर्भवेत्तथा ॥ Ae | सर्व्वलोकहितं कुय्याश्मृदुवाक्यमुदी रयेत्‌ | ऋतावभिगमः cart ब्राह्मणस्य प्रशस्यते| ॥ २२। a क यजेदित are, यजेतेति ay, एं परत्रापि। † त्यथ याजपेदेकमिति (क); याजयदेवनिति (ख), anata इति (a) anaes इति (ड) | $ यालरेयुर्ननानिति (w) | § तथाप्रेच्.परिहमिति (ख), तचातः परं चरश्दयं tha, (क) पुरकेऽतः परं सारचिद्ीक्ञा न सन्ति। q wu चति (ख)। ॥ भरते ब्रान्नख्खवे इति (ख), (ग), (ङ) २९९ हषव्रारदीयपुराशे म कस्वाप्यहितं ब्रूयादिष्शपूजापरो भषेत्‌ | दानानि दद्याहिप्रभ्यः# च्जियोऽपि दिजात्तमाः॥ २३। Hart वेदग्रहणं यज्न्देवान्यजेत्तधा | शस्नाजीवो UIT पालयेचर््रतो मीम्‌ | दुष्टानां णासनं कु्व्याच्छिष्टाञ्च परिपारयेत्‌ ५२४ | पाश्पाष्यख्च बाणिज्यं कषिख festaua: | वेदस्याध्ययनश्येव वेश्यस्याऽपि प्रकीर्तितम्‌ ॥ २५। दद्यादानख्च शूद्रोऽपि पाकयन्नर्यनेब्र Tp । ब्राह्मणचतरियवि्ां शनरुषानिरतो भवेत्‌ ॥ २६। ऋतुकालाभिगमनं AY प्रथस्यते | wadiafeafad मङ्गलं प्रियवादिता । नायासो महोत्लाहस्तितिक्षानभिमानिता। सामान्यं सर्व्ववर्णानां मुनिभिः परिकीर्तितम्‌ ॥ wal च मुक्तिमायान्ति खाखमोवितकम्॑णा ॥२७।२८।२९। ब्राह्मणः सवियाचारमाश्रयेदापदि feat: | afwaiste च fagafanarafe समाश्रयेत्‌ ॥ २०। नाच्रयेष्छूद्रदत्तिं तु भ्रत्वापद्यपि वै दिजः। % fanrerfafa ayy aia: | +t fwaitaa «fa (ख), (ड) 1 ‡ arene विप्रारां agzareaaafa (क), दयाहानञ् किरिभ्वो यक्चैरेगाम्‌ wane) gate erage wide समाचरेत्‌ । क्रयपिक्रयनैर्वापि wa: areata बत्यपिक्ः Tis: (ख),(ग) पसब्यीर्हष्रते । यजेत सेति (a), वनेचचेति (ङ) । अयोविं शोऽध्यायः। ९. ययाजरयेदिजो qs: स चाण्डाल इति ae २१। ब्राह्मखल्षत्रियविशो fron इति fe विद्ुताः। वदत्वारथाखमास्तेषां पञ्चमो नोपपद्यते + ३२ I ब्रह्मथारी ग्डद़ी वानप्रस्थो भिशुख aaa: | एते VATA MINT: पञ्चमो नोपपद्यते ॥ ३३ । वतुभिंराजरमैरेभिः साध्यते घर्मा उन्म: | विष्णुसुष्यति विग्र्राः कमयोग रतालमनाम्‌ई ॥ ३४। faaer: थागन्तमनसः खकग््र॑परिनिहिताः। & afar परमं खानं नावर्तन्ते यतः पुनः ॥ ३५। षति ब्रौदडत्रारदौयपएराखे व्खखाश्रमविधिकवने erfsarsvara: | त । बयोविशोऽष्यायः! । वर्णाखमाचारविधिः। सूत उवाच । वर्णाशमाचारविधिं प्रवच्यामि विशेषतः। AYALA: TA सुसमाहितचेतसः ॥ et * एतरएवाश्रमा इति (ग) | † (ख) Fae एषन्नीक्षी arfa t सत्तमा इति (ख), खत्तमा दति (च), (ङ)। § खधणर॑परिनिहिवा शति (क)। 38 REG वडवारदीयपुराशे यः wae परित्यज्य परक निषेवते। ware: स fe fata: सर्गवधर्यश्वहिष्कुतः ॥ २। गर्भाधानादिसंस्ाराः कार्य्या मन्वविधानतः | खीणाममनग्तः काय्यं यवाकालं यथाविधि a at सीमन्तं wae गभं चतुर्थे मासि स्यते | षष्ठे वा सप्तमे वापि wea वापि कारयेत्‌ ॥ ४। लाते ga पिता जालाः सचेलं जातकर््मभु§ । कावान्दीसुख्खं avg खस्तिवाचनपूर््वकम्‌ ॥ ५। Gar वा| चारधान्यै्व्वां जातयाशं प्रकस्ययेत्‌५# | भव्रेम yp कारयेद्यसु स चण्डाशसमो भवेत्‌ । ६ । छत्वाऽभ्युदयिकं are पिता gre area: | gata arafadtsdt सूतकान्ते यधाविधि y 01 waendyiaass भतिरार्व्व च राण्वितम्‌ | सत्येष वडिष्त बति (क), (ङ) ; स््व॑वखं बहिष्कृत इति (a) 1 कारबेडिति (न) | खाबादिति (=) | wired g इति (ख) । नान्दौब्रादखेति (क), (क) ; नान्दौग्राद्ं & इति (च) । Car चंति (क), इवाकेति (ख), (ग) | eo Nee इति (ग) | tt अश्न कारवेखखिति (क), जवो न ENaag स च Were उश्यते एति (ख) tt qaurafa (9) | §§ wavtafeafa (a) | = च्व ०08 ++ + @ यो विंयोऽध्यायः। ४९ ९. मादद्याव्राम विगरिद््रास्सधा ख विषमाक्षरम्‌ as | ठतीये वत्सरे चौं पञ्चमे सपभेऽपि ar | षरे चेवाटमे वाऽपि कुरव्यदुद्नीक्षमागंतः¶† ॥ < | दैवयोगादतिक्रान्ते ग्भाधानादिकखि। MUA KITS वै चौरे वारं प्रकस्पयेत्‌ uo | WAITASTA वाब्दे ब्राद्मणशस्योपनांयनम्‌ | भाषोड्णाष्दपर्ग्यन्तं कालंमाइख WAT: ॥ ११। गर्मकादशमेऽबष्दे तु राजन्धस्योपनायनम्‌ | श्राहाविंथाब्दपयन्तं कालमादुर्विंपितः॥ १२। विशोपमयनं प्रोक्तं गभंदादशमेव TI चतुर्विंश्तिपर्ययन्तं कालमाहमैमीषिखः ॥ ९१। एतत्तालावेर्यस्य दिजस्यातिक्रमो ates | साविन्रीपतितं विदखाब्रालपेत्त कटाचन॥ १४। दिजोपनयने विप्रा सुख्यकालव्यतिक्रमे | STENTS चरेवुच्छं पलाचान्द्रायशं TTT ॥ १५। † बहइवु एतकवु- ama च चतुच च पञमे awa तथा । सपमे area वापि gatezeimaraa: ॥ afa क्लोकोऽलि। (क) पुरक तु बहम इत्यत्र बहक दति पाठीऽल्ि। { ulema 8 ite दुगे प्रकल्पपरेदिति (क), चौड वमिति (ख) I § भवेदिति (ख)। q arerae तयेति (क) | ३०9 हड्व्रारदीयपुराशे सान्तपनदहयश्धेव SAT कच समाचरेत्‌ | waar पतितं विच्याकन्तापि ब्रह्महा waq ॥ १६। awit विप्रस्य विन्रेया धनु्या चजियसख च | रावी tare fatar ग्टव्वमजिनन्तधा ॥ १७। fara wiwaed रौरवं afar च | wet Tare विन्रेयं दण्डान्च्ये यथाक्रमात्‌# ॥ १८ । पालाशं बाद्मखस्योल्ं SITU | वेखं tare fade प्रमाणं शत दिनाः ॥ ee | विप्रस्य केशमानं खादाललाटं पस तु | मासाग्रसम्बितं दण्ड वेग्यस्याहर्म मनीषिणः" wre | तथा वासांसि वच्छामि विप्रादीनां यधाक्रमात्‌। काषायश्चेव माच्िष्ठं हारिद्र्चथुः प्रकीर्तितम्‌ ॥ २१। उपनीतो fret fant: परिचर्यापरो गुरोः | वैदग्रहणपय्यन्तं निवसेद्रुवेश्मनि{§ ॥ २२। प्रातःलायी waaay समित्कुशफलादिकान्‌। शर्ववर्थमाषरेचित्यं कल्यं aet qatar: ॥ २३ | यन्नोपवीतमजिनं cq fea: | Urals: (ख) (घ) पुलकयोर्माल्ि । विपश्चित इति (ख), (म)। इारितखेति (ख) | मन्दिरमिति (@) 1 awtfafa (क) | Amt + कख जयो विंशोऽध्यायः | नरे we नवं मन्ताद्राद्यं# भ्रष्टं जले PTT ॥२४। वर्पिनो वर्तनं प्राइुर्भिंात्ैमेव Freq । faarg अवियागारादाषहरेत्रयतेद्दरियः ॥ २५। waged ब्राह्मणस्य veut पस्य चण । भवदन्तं fan: प्रोक्ष भित्षयाहारणए्वच॥२६। सायं प्रातरम्निकार्य' यघाकालं जितेद्दियः। ` कुधाग्रतिदिनं vat aware तपंणम्‌ Rot afaanraafcam: पतितः rad qe: | ब्रद्मयन्नविकदीगख ब्रह्महा परिकीर्तितः WAS देवताभ्य््चमखेव WITT च परं गुरोः । faara भोजयेचित्यं नेकात्राशी§ कदाचन ॥२९। श्रानीय नित्यं¶ विप्राणां खादिकं जितेन्द्रियः | निवेद्य गुरवैऽश्रीयादाग्यतस्तद्‌ गुश्नया ॥ २०। मधुस््रीर्मांसलवशताम्बुलं दन्तधावनम्‌ | उच्छिषटभोजन चैव दिवाखापञ्च|| aaa ॥ २१। छत्रपादुक गन्धांश्च तथा माख्यानुलेपने | vat इति (ख) | gy «fa (ग) | ९९ WIR, YO Mae Gerdes (क) (ख) gaa Fa: | Amraratfa (ख)। आनी याऽनिन्दाति (क), (ख), (ङ) । ख्व प्रेति (ख), (ॐ) । = अवि we ++ न Rod ३०२ हषव्रारदीयपुराशे लरकैलि्ूतगी तवाद्यश्च परिव्येत्‌# ॥ ३२ ॥ परीवादं रोषतोषं ण विप्रशापं तथाश्जनम्‌। पाषरछजनसंयोगं थ yrdwy वर्जयेत्‌ ॥ २३। अभिवादनशीलः स्वाहदेषु च यघाक्रमम्‌ | ज्रानदठशास्तपोदठद्ना वयोहद्ा इति wasn as | aration दुःखानि निवारयति योगः | वेद ्ास््नोपदेयेम तं पूरव्वमभिवाद्रयेत्‌ ॥ ३५। . असावष्मिति ब्रूयाहिजोषे अभिवादने। नाभिवाय्ाख् विप्रेख चज्रियाद्याः कदाचन wea | नास्तिकं भिच्रमग्यादं wad ग्रामयाजकम्‌ | तथा पातकिनच्चेव कदाचिव्राभिवादयेव्‌§ + ३७ | uae पतितं मूखं ¶ तवा नचनपाठकम्‌ । तथा पातकिमच्चैव कद्‌ाचिच्राभिवादधेत्‌ ॥ ३८ | उक्तश्च TS धृतः धावन्तमशचिन्तधा । अभ्यक्ञाक्रथिरखेव जपन्तं नाभिवादयेत्‌ ॥ ३९ | तवा जानं प्रङ्व्वंम्तं समित्पुष्पकरं तधा । उदपा्रधरचेव भुश्छानं नाभिवादयेत्‌ ॥ ४० | एष are: (ख) (च) परकवीर्नालि | रोषतापभिति (क), (4) ; चोपतापभिति (ख) | पावण्डजगसंसर्गनिति (ग) | रोय कितगखेव कदाचिद्राभिवादवेदिति (क), (क) | पतितं ब्राव्यमिति (ग). (ङः), ११ - ३८ star: (ष) gus 9 afer | =} Oo ~$ न्द & चयो विंशोऽध्यायः । २०३ विवादरशीलिनशण्छं रमन्तं जलमध्यगम्‌ | भिक्ताब्रधारिणवचैव यानं नाभिवादयेत्‌ ॥ ४१ | veut पुष्पिणी जारां सूतिकां गभपातिनीम्‌ | wate तघा चण्डां कटाचिनब्राभिवादयेत्‌ ॥ ४२ | सभायां यज्नशाला्यां देवतायतनेष्वपि | VARY नमस्कारो हन्ति पुण्यं FINA ॥ ४२। पयवे पुष्य तीर्थे खाध्यायसमये तथा | प्रत्येकन्तु नमस्कारो हन्ति Fe पुराक्रतम्‌§ ॥ ss | Ae व्रतं तथा दानं देवताभ्यर्चनं तधा । यन्न तर्पणचैव कुर्वन्तं नाभिवादयेत्‌ ॥ ४५। कतैऽभिवादने यस्तु न क्र्ववाग्रतिवादनम्‌ | नाभिवाद्यः स faa यधा शद्रस्तधेव सः ॥ ४६ | WATS पादावाचम्य गुरोरमिमुखःष Tat | ae पादौ च dew अ्रधीयीत| विचक्षणाः ॥ 8७। अषटकासु चतुर्दश्यां प्रतिपत्पव्वं tere | @ एष Sra: (च) Jae नासि। + सूतां गभापघातिनौभिति (क)। ‡ Samant तथेति (म) | § परातनमिति (ख)। q गुरष्वभिरत cfs (क)। ॥ अधौयन्त इति (घ)। ee पचयोरिति (क), (ख)। ३०४ दडब्रारदौोयपुराशे महाभरण्यां विप्रेन्द्राः खवखहादथीदिमे ॥ भादरपदापरपके हदितीयायां तथैव च| रयनोल्ानद्ादश्यां Rha मरणं गते y अषाढ कात्तिंकी चेव फालानी च दिजोत्तमाः | दितीया शक्लपत्तस्य ्रामदारे तथैव wy माघस्य सप्तमी शक्ता नवम्यण्डयुजे तवा | परिषेणाधिके+ aa fa aware ॥ वन्दिते ब्राह्मशे चेव wae wae तथा | सन्ध्यायां afta मेषे छ्रकालगर्जिंते wart ॥ उर्काशनिप्रपाते च तधा विप्रेऽवमानिते। मन्वादिषु च विपर््रा युगादौ च चतुष्टये | नाधीयीत दिजः कञ्ित्सव्वेकबीऽफलोलुङः ॥ ४८-५३। शक्रढतीया वेश्ाखे प्रेतपचे योदश्ी | wife नवमी शक्ता areata च fear | एते FAITH; AAT TUATATRITAT:T ॥ ५४। मन्वादोंख प्रवद्यामि zy सुसमाहिताः ॥ ५५। भष्वयुक्शक्रनवमी AAA हादशी सिता। e परिषैल्ादिकं इति (a) | † (क) yaa afta cares area: drat नालि। wararfaag (ख) FaR मालि | ‡ gary aqd @ xfs (ख), चतूर्षवपौति (a) 1 § सब्येणोक इति (च), फलार्थिक इति (ऊ) | ¶ दत्तस्ाचयङद्ारिकाशष्ति (ख), (ग), (डः) । अयो विंश्योऽध्यायः। १०५ SAA चैत्रमासस्य तधा भाद्रपदस्य च। श्राषादृशकद्थमी सिता माषस्य सप्तमी खावणस्याष्टमी HAT तथाषाढी च FTA | फालानखाप्यमावाखखाः पौषस्येकादशी' सिता ip. कार्तिकी फालानो Sits च्येष्ठी पञ्चदथी सिता। मन्वादयः समाख्याता दत्स्या्षयकारकाःश | दिजेः|| खादन्त कर्तव्यं wares युगादिषु १५६९--५९। ae निमग्विते चेव wet चन्द्रसूथयोः## । श्रयनदितये चेव नाधीयीत हिनोत्तमाः॥६०। .. शवानुगमने चैव आरारण्यकमधीत्य च। | सूतकदितये चेव भ्रनध्यायः ATS | ६१। सर्पादिदर्भमे चेव तथा भूकम्मनेऽपि ष। ` एवमादिषु Tay भ्रनध्यायः प्रशस्यते ॥ ६२ | e फालगुनख aaratefa (क), (म), (कू) । 4 पुष्यलैकादशौीति (क), (ग), (ङ) । {१ (ख) पतव ठतोरेत्यारम्ब avd ale | § safe (क)। q कारिका sf (ख), (ग), (F) I #॥ विन्नेरिति (a) 1 ee तथा भूकम्पनेऽपि चेति (ख)। tt (ख) gaa are निमन्त्रित श्यत wien सर्पादिद्ने Stam प्रबन्ध भाल्ि। 39 Rog हषव्रारदीयपुराशि अनध्वायेष्वधीतानां प्रजाः प्रन्ना ययः नियम्‌ । sige बलमारोम्यं निल्न्तति यमः खयम्‌ ॥ ६३। अनध्यायेषु योऽधीते तं विद्याद्रद्मघातिनम्‌# | मः तं सन्धाषयेद्दिप्रा म तेन सह संवसेत्‌ ॥ gs | कुण्डगो खकयोः केबिव्जङ़ादीनाच् सत्तमाः | वदन्ति चोपनयनं तत्पुजेषु ap केचन ॥ ay । water तु यो बैदाब्डाश्जाखि पठते नरः | Wage: घ विच्रेयो नरकायोपपद्यते ॥ १९ | नाचारफलमाप्रोतिफ ववा शूद्रस्तयेव सः ॥ god नित्यं नेमित्तिकं क्राम्बं यथान्धलगय वैदिकम्‌। ` भनधीयागविप्रस्य wea भवति निष्फलम्‌ ॥ ९८ । शब्दो ब्रह्ममयो§ विष्शु्वेदः सात्षाचरिः सतः वेदाध्यायी ततो विप्राः स्वग्कामानवा्छएति¶ृ ॥ ९९ । ` ति ग्रौडहव्रारदौवे gus qefaafea witfidsara: | = चधातकमिति (क), (ख), (7)! + anquifefafa (ख), (म), (ङ) 1. t नेष तत्फजमाप्रीपीति (क), (ख); (ङ) gaa waar वैमनधौरो हिनो BE Way प्रपद्यते शन्यधिवादं वर्तते | § श्ग्यधभ्मय इति (ख)। ¶ मवाप्रुयादिति (ख)। चतु वि'शोऽध्यायः | सूत उवाच | Seared शुश्रूषानिरतो गुरोः। श्रनुज्नातस्ततस्तेन कुर्याद्‌ म्निपरि्रशम्‌ ॥ १। वेदाङ्गानि च वैटांख धर्मथास्राणि qe fear: | site गुरवे cur दतां स भवेद a: | रूपलल्णसम्पत्रां सगुखां सुकुलोदवाम्‌' | दिजः समुष्दशेलकन्धाथैः सुशीलां धर्मचारिणीम्‌ ae! माठतः taarttat faa: सप्तमा्तथा। दिजः समुदशेतकन्यामन्यया गुरतल्यगः ॥ ४ । रोगिणीचेव हन्तासौ सरोगकुलसश्वाम्‌ | अतिकेथामकेशाख् वाचाला नोदद्ेदधः॥ ५। कोपनां¶ वामनाच्ैव दीर्घदेषां विरूपिशीम्‌। न्युनाधिकाङ्गीसुन्धत्तां पिशनां eter: bg । स्थृलगुल्फा diet तथेव पुरुषाक्ततिम्‌ । प्मश्ुव्यक्ञनसंयुक्षां विकारां|| Teer: ॥ ॐ । = बेति(ग)। + सत्कुलोदव.सिति (क) । { (ख) पुलकीऽतःपरं qare: पादाने स्न्ति। § कालां गोहहदिति (ग)। q कपिलामिति (a) | ॥ MyVandaiaifafa (डः) 1 wat नेवादहेदिति (ख))। Roc हषव्ारदीयपुराशे हवाहास्यसुखीद्धेव सदान्धग्डहवासि नीम्‌ | विवादशीलां मितां निषटुरां नोदषषधः ॥ ८। watt खुलदन्तां स्थलौष्टौ चर्घ॑रसराम्‌ | अतिकछलष्यां रवां धूर्ता नेवोदहदु षः* ॥ ८ । सदा रोद्नथीलाच्च were कुख्ठिताम्‌ | ग्वासकागादिसंयुह्यां निद्रा्ीलाच् wee ॥ १०। अनर्धभाविशीष्छेव लोकदेवपरायणाम्‌ | परापवादनिरतां तस्करा मोददेदधः† ॥ ११। दींनासाञख्च कितवां तनुङहविभूषिताम्‌ | खर्व्विकांफ वकठत्तिख्च सर्व्वथा नोदष्ेष्धः । १२। बालभावाद fantaaurargreare | प्रगस्पामगुखां AAT WAT at परित्यजेत्‌ ॥ १३। wagay या नारी निष्टरा सव्वधा भवेत्‌ | परानुकूलिनी§ चेव सर्व्वथा ता परित्यजेत्‌ ॥ ९४। विवादह्मस्तजराटविधा ब्राह्माद्या मुनिसन्तमाःक | qa; पूर्व्वो वरो श्रेयः पूव्वाभावै परः परः ॥ १५। (ङ) पुतड८्९् Mal ae | +m REY प्ति (क)। t गब्विताभिति (क), (ख); खर्जितामिति (ग), (ङ) । § परार्यह्ादिनौति oa); परानुकलिनोनिति (ङ) 1 ¶ एतद (क) पुलक aha विवाहाटमविषा शति (ष), fauvineafay इति (क) | तश्राटमेभार्षम्‌। चतु विगोऽध्यायः। HTB SARAATT ss प्राजापत्यस्तधासुरः । गान्धर्वो राचसचैव VATA WEA स्मृतः ॥ १६। arma विवाहेन विवेद दिजोत्तमः। डेवेनाप्यथवा कुथ्ालेविदटाषं प्रचक्षते + १७ । प्राजापत्वादयी विप्रा विवाहाः पश्च गरहिंताः | अभावेषु च पूर्वेषु कुर्यादेवं पराम्‌ बुधः ॥ १८ | यन्नोपवीतदितयं सो्तरीयच् धारयेत्‌ ॥ १९ । सुवर्यङ्रडलेव चेव asad तधा | अनुलेपमलिपताष्रः मृपक्षेयनखः|| wha: ॥ २० | धास्थेदेशवं दण्डं सोदक कमर्डलुम्‌ RC खष्णीषममलं छत्रं पादुक चाप्युपानहौ | 2०८ , धारयेत्पुष्यमास्ये च सुगन्धे प्रियदगेनः ॥ २२॥ नित्यमध्यायभीलख्ः यथाचारं समाचरेत्‌ । way qd sfer (क), (ग)। wea शति (ख), (ङः) ; खारटमोमत श्ति-(ग)। विवरे सष्यधाणेति (च) । emyagq इति (क), wagety भति (ख), अभावेषु तु ऽ ति (a) | BwWaVifa (क), (ड) । | छतकशनन्त इति (a) | so A Ow + कछ eo पुश्यमाश्यषेति (ङ) | +t सुगन्धः प्रियदर्भन शति (क), (ग) ; सुगिरिति (ड)! tt निव्यन्नाध्याव्रङोलच्च इति (क), सखाप्यायभौ तः खारिति (ख), (ग) | Re हडवारदीयपुराशे aera नैव ysis परदारा वर्व्बयेत्‌५ । पादेन नाक्रमेत्‌" पादमुच्छिष्टं नेव लष्येत्‌ ॥ २३ | | न संहताभ्या कण्डूयेत्‌ बाहभ्यामामनः भिरः | पूज्यदेवालयस्ेवई§ नापसव्यं ब्रजेहिजाः ॥ २४। देवा्चाचमनसजानव्र तखादक्वियाश् च । म भवेग्भुलकेशख नेकवस््रधरस्तधा ॥ २५ | मारोहदुष्वानखशर शष्कवाद्‌ || विवर्जयेत्‌ । wufad न ree Qual परिवर्व्बयेत्‌ ॥ १६। नापसव्यं व्रजैदिप्रानण्बलख्च चतुष्यघम्‌ । असूयां ward दिवाखापश्च५# वर्वमयेत्‌ ॥ १७ | न वदेत्परपापानि age नेव कीर्तयेत्‌ । wa नाम्फषुः STITH मानश्ेवापि§§ गोपधेत्‌ a ec परवादं famed ifefar(e), qegice aetafefa(a), qaTeg बस्५दिति(क) भआरई४दिति (ख) | म छंडताभ्वां wfeat कण्डयेदिति (क), (ख), (a) (कछ) । Fawr इवतानाखेति (क) । न पिकेदुष्व पानेति (ख) | एष्कवेर भिति (a) | ee सप्रति (a) | tt १८।१७ Wat (ख) gee a a: | ‡‡ खधनस amaufufa (ख), aata वेति (a) | §3 मानशगतिगोपयेदिति (a), मानचैव.भिगोपधेदिति (ॐ) । मखचैरापि मोपरषेटिति कवित्पाढः | = AO ++ =^ ड चतुविंशोऽध्यायः । ९१९१ HAA! सह वसेत्रा्ास्तं खणयात्तथा | . भरसारद्यूतगोतेषु feng a रतिं जरेत्‌॥ १८ । मार्गखितमघोच्छि्टं" axe पतितं तचा । wag भिषजं Wek सचेलं ल्ञानमाचरत्‌ tro चिति चिंतिकाष्ठञ्च युप areata च । सृष्टा देवलक चैव सचेलं जानमाचरेत्‌६ an rei दीपखटात॑नुष्छायाम awa घटोदकम्‌ | पजमाजाररेणख|| हन्ति पुष्यं पुरा लतम्‌ ॥२२। सर्प वातं Rega ता शद्रारभोजनम्‌ | हषलीपतिसङ्गचच दूरतः परिवर्जयेत्‌ ॥ २३। अ सच्छास््राभिगमनं खादनं मखक्षेशयोः | Aaa भंम्नशथनं Bares परिवर्जयेत्‌ ॥ २४। MAG} P CAAT तयेव चं ATTA | देवताथतनच्चैव नापसव्यं व्रजैदिथाः 1 २५। = gma: सहसंवास xfer (ख)। † बाद्रखिष्धिरोख्किरटमिति (ख)। ‡ हरेति (क); sat arse दहा सवाशा नलमाविनब्रेदिति (a) | § सवासा awatfantefe (ख)। q प्रदौपखतंवाषायाश्ति (क)। ॥ swf (क) | ee सथ्येदेति (ख) | +t wraraefafa (ख)। १२ हडत्रारदीयपुराशे जिरोऽभ्यङ्ावयिरेन तेलेनाङ्ग न लेपयेत्‌#। ` ताम्बलमश्चिनाद्यात्तया oe म बोधयेत्‌ ॥२९। |. माश्होऽभ्निं परिचरेत्पृजाख्च गुरदेवयोःँः न वामङस्तेनेकेन पिवेदक्ञेष वा जलम्‌ ॥ २७। न चाक्रमेदुरोञ्डायां तदान्नाञ्च सुनीष्वराः। न निन्देदयोागिनो§ विप्रा व्रतिनोऽपि यर्तीस्तघा॥२८। परस्परस Waifs कदाऽपि न वदटेहिलाः। दर्भे.च पौयमाख्वाश्चषा यागं कुर्खाद्यवाविधि ॥२८। पौपासनच् होतव्यं सायं प्रातर्दिजातिभिः। भौपासनपरित्यागी सुरापीतयुष्यते बुधैः 1 ३०। waa विषुवे चेव युगादिषु चतुष्व॑पि|। द्यं च प्रेतपचे च यां क्यादूही दिजाः ॥ ३१। मन्वादिषु खतारषु ्टकासु# च सत्तमाः | मवधान्ये समायाते wet ATS समाचरेत्‌ ॥ 22 I fa ग्डमायाते प्रे qaqa: | न खेपनभिति (a) 1 argzifafafe (ख) 1 qare गुख्देवताः xfs (ख)। रोगिख शति (q) | पीकमासे चेति (ग) | ततखिश्िति (ख) 1 ee भरकादिष्िति (@) | = ण्वि च्छक नन + ॐ. «०७ ~+ ~+ ॐ चतुविंशोऽध्यायः | ११ पश्यसेजेषु तीर्थेषु+ wot are समाचरत्‌ ॥ १३ I अन्नो दानं तपो होमः area: पिढतप॑शम्‌ | war भवति विप्रेन्द्रा अदंपौण्ड विनाक्षतम्‌ ॥ ३४ । जअष्पौण्डश्च तुलसीं ATS नेच्छन्ति केचन | हदा वारः परि ग्राद्चस्तस्माच्छेयोऽथिं भिरे; ५ ३५ | शूतयेवमादयो wat: स्मृतिमां षु चोदिताः । कार्या दिजातिभिः सम्यक्‌ सर्व्वकामफलप्रडाः WRG | सदाचारपराये तु तेषां fay: प्रसीदति। विष्णा प्रसन्रतां याते किमसाध्यं हिजोत्तमाः§ ॥ १७ | इति श्रौठहत्ारदौपुरारु वर्खाश्रमविविवरन agfeasitswra: r yeafafa (ख) | हथाचार इति (घ) | सलग मागेखिति (ख)। aze a fa (क) wa ate: (ख) पणक गालि। 40 पञ्च विंशोऽध्यायः | सूत उवाच | सदाचारविधिः। WAS Geran वदामि सुनिसन्माः। कुर्वतां शर्व्व॑पापानि नण्यग््ेयव न संशयः ॥ १। ate aed Gara पुरषार्बाविरोधिनीम्‌। ated सञिन्तयेदिप्राः aaaqaaraa: wz | fear wary कर्णख्नब्रह्मसूब seq: gated परीषश्च + uno दचिणामुखः ॥ २। गिरः प्राहत्य aq अन्तर्धाय दसेर्महीम्‌ | वन्‌ काष्ठं कश्येकं तावकौनी भवेहिजाः ॥ ४। पथि गोष्टे नदीतीरे तडागन"कूपसब्रिधीर्ः | तथेव हच्तच्छायायां कान्तारे afwaferdt i$ ५। Varad तथोष्याने Hea चतुष्यथे | ्राहमशानां समीपे ख तथा गोऽश्वव्ययोभिताम¶ tet एग * र््याग्तूषप्रोवे तु इति (ख), प्रौवन्तु इति (a) | + aera इति (a) 1 1 पाबरत्रिधौष्ति (ड) § wed (ख) पर्कं afar ¶ तधा गोहसमोपत इति (क), मोगुडसत्निधागिति (ख), नौगरगोषिता- भिति (a) | | पद्य विं्ोऽध्यायः | atv तुषाङ्गारकपालेषु was तथेव च । एवमादिषु देषु मलमूत्र न कारयेत्‌ ॥ ७ । Mz यवः+ सदा काः Maga दिजः स्मतः | ौकचाखारविषशीनसय समस्तं ah निष्फलम्‌ ॥प्र। ; sre afefad प्रोह" बाद्नमाभ्बन्तर स्मृतम्‌४। सन्लाभ्यां वहिःशरिभावशद्धिस्तथान्तरम्‌$ ॥ < | ग्ष्ीतचिश्र¶ृ sara arate खत्िकां ग्डहेत्‌| | गन्धलेपक्षयकरं शौचं कुयाग्मयव्रतः | | अगुच्छिषटप्रेये तु ware दसिकां हेत्‌ ॥ १० ॥: म सूषिकादिजनिर्ता + फालोलकुटाककै तथेव च । वापीकूपतद्ागेषु माहरेदाद्यरुस्िकाम्‌ ॥ ११ | TAKA नादायान्तजंसे खदम्‌ | सिक्त मटेका दातव्या fret वा भेद्रयोदेवम्‌ ॥ १२.। e wean: सदा ara इति (ग), Magar दिनाः खता शति च (ग)। † शौचेति (a), afefad प्रोक्तमिति (क) | ‡ तयेति (ख), ह तथापरेति (@) | q रटङौतद्ौचच्चालायेति (क) t । | सरदिति भाव, णद्लीथादिति खा | एवमन्दत्रापि । इरेदिति (क), गद- भाडहरंदिति (ग) | ae एवं परवापि । हरेदिति (छ) | 44 न च anifeafeatata (ख) । {{ डालोल्लरामिति (ख) | até हष्नारदीयपुराशै भपाने पञ्च वाभे तु द सप्त तधोभयोः | तिख्लस्तिखः प्रदातव्याः पाद्योर्मृत्तिकाः एषक्‌ ॥ १३। एवं शौचं nga गन्धलेपापङुत्तये | Tard wears frye ब्रह्मचारिणाम्‌ ॥ १४। fagesg वनखानां यतीनान्तु चतुर्ुखम्‌ । warts पू्थंमाचारं wae मुनिसत्तमाः ॥ १५। भरातुर नियमो मास्ति महापदि aaa ॥१९। गन्धलेपक्षयकरं गौं कुर्व्याग्रयबतः |. खीखामतुपनीतानां गन्धलेपच्चयावधि§ ॥ १७। व्रतस्यानाख्¶ृ सर्व्वेषां यतिवच्छाषमिष्वते | विधवानाच् विप्रेन एवं शौचं प्रकीर्तितम्‌ ॥ १८ | एवं शोच्य निर्वव॑त्यं wate सुसमाहितः | प्राश्ुखोदस्मुखो वापि|| द्माचाभेगयतैद्दरियः ॥ १९ । fraqaifa चेदापो गन्धफेनादिव््िताः | दिमाजयेत्कपालश्च waist च स्मा; ॥ २० re ee खाग्रमेद्ति (a) | यवात्तभिति (ष) | gata सन्यत दति (छ) | एवदद्धं (म) पुरक मालि | चयी विधिरिति (ख) । ब्रतद्ानान्ु इति (ग) | आदाविति (क) | = fh mw + छ पञ्च विंशोऽध्यायः | ३१ तस्लैन्यक्कष्टयोगीन नासारगप्रदयं स्छथेत्‌# | श्रह्ृष्टानामिकाभ्याच्च नेयते यथाक्रमम्‌ ॥२१। कनिष्टाङ्कष्टयोगेन नाभिदेशं खथेद्ुधः† | तलेनोरः खल्व TEA: धिरः WHT ॥ २२। तलेन TEMA स्पशेदंसौ fara: | एवमाचम्य fata: शचिमाप्रीत्यनुल्तमाम्‌ ॥ २३। ततः खानं प्रकुर्वीत ard तिलतप॑ंखम्‌ | ततः सन्ध्यामुपासीत गायन्रया््य' रवैः चिपेत्‌ । २४ | arate जपेपातस्तिष्ठत्राखथदर्थनात्‌ | तथेव सायमासीनो AISWATUATT WAY | उपास्य सन्ध्यां aare fateereq पूर्व्ववत्‌ | tate alae तिष्ठब्रासीमणएव aT ॥२६। भ्रातमेष्यन्दिन चैव WHA: WIAATATz | मद्मयन्ं ngeatal दर्भपाखिमुंनीश्डराः ॥ २७ 1 वेदोदितानि कर््ाखि* प्रमादादक्षतानि वे। (क) पुलकेऽतःपरं Tread नालि | तलेनोहार्ति (ख), (म) | दिना «fa (ख)। प्रकुव्यन्तौति (ख) । fawardta एव चस्ति (a) | सूथीख पूथेवदिति (क) | च्छ fmt + aweaae कुर्ष्वौतिति agg पाठः| ee Braidifa (a) | ais हषडवार्दीयपुराशै waa: प्रथमे वाभे तानि कुर््यायधाक्रमम्‌*# ॥ २८। mate यो fer: सन्ध्यां धूर्तो wert द्रनापदि। पाषण्डः स fe fata: सर्वकर्मा pafeqa: ॥ २८. । यसु waaticasitfe कूटयुक्तिविशारदः। परित्यजति तं विद्ामहापातकिनां वरम्‌ ॥३०।. ये दिजा अभिभाषन्ते त्वज्ञसन््यादिकम्मंशाम्‌ | ते यान्ति नरकान्‌ घोरान्धावदन्द्रतारकम्‌ ॥ ११। देवानं तथा gattaed यथाविधि । . पायातमतिधिं सम्बग्गन्धाद्येऽ प्रपूजयेत्‌ ॥ ३२। away मधुरा वाणी अतिचिष्वागतेषु वे। जलावब्रकन्दम्‌ लेव्वां WH यामेन वार्चयेत्‌ ॥ ११२ । ` ufafadw भग्नाशो zeieufafrada । | स तस्मे दुष्कृतं THT GHATS गच्छति ॥ ३४। भअन्नातमोदनामानमन्धग्रामादुप्रागतम्‌। faufacisfafe प्राइरविंच्छवन्तं|| प्रपूजयेत्‌ ५ १५। | अतन्द्रित ष्ति (4) | waadfa (a4) । अपीति (ख) 1 अवादीरिति (ख) | ग्रहौ alam चेति (क), (ख)। fawadfafa (क), fasunfafa (ख)। = अकी Oo ++ न्नै क पश्च विंश्रोऽध्यायः। ३९९. खग्रामवासिमं dae जजरियं विष्णुतत्परम्‌ | अनाय" rae विप्रसुदिश्य खपितृन्धजेत्‌ ugg | पश्चयश्रपरित्धागी ब्रह्मरैत्युश्यते बुधैः । कुग्यददरहस्वस्मात्यश्च ANIA NAAT: ॥ १७। देवयजनो aan: पिढयन्नस्तधेव च । ZAM ब्रद्मयन्नयं TY यन्नाः प्रकीर्तिताः ॥ श८। wafaatfedqe: खयं Yuta वाग्यतः | fest नाभोश्यमश्रीयात्याज्रं नेव afcasa ॥ १९ । ` संखाप्य चासने ast terre परिधाय att सुखेन§ धमित भुक्ता सृरापीत्युश्यते बुधैः ॥ ४० । सखादितानरं पमः खादेकीदकामि फलानि वे | naa गोमांसाभी निगद्यते ॥ ४१। ` श्रापोशाने चाचमने पेयद्रव्येषु च दिजः | शब्दं न कारयेदिप्राः कुचेन्नारकी भवेत्‌ ॥ ४२। पथ्यमन्नं प्रभुच्छीतं याखखतीऽत्रं न कुतयेत्‌ | ततसत्वाचम्यं विपरश्द्राःष शास्नचिन्तापरो भवेत्‌ ॥ se | रात्रावपि यधाशक्या शयनासमभोजमेः | wafafa (ख) | अत्रादौ इति (ख) | द्याखने शति (ख)। अतेनति (ख)। (खख) पमर्कीऽनः परं एकः ata aif | A wot + 6 २५ हद्त्रारदीयपुराषे कन्द्मूशफलैर्वापि चायातमतिधिं यजेत्‌ ॥ ४४। एवं wet सदाचारं कुयाग्रतिदिनं बुधाः। यद्याचारशपरित्यागो प्रायशि्तीयते ध्रुवम्‌ a ४५। दूषितां खतनुं cet पलिताद्ेख सत्तमाः | gay भार्यां निचिप्यथुः वनं गच्छेत्सद्ेव वा ॥ ४६। भवेलिषवखल्ायी ASA TASTUT: | SENT ब्रह्मचारी पञ्चयश्रपरायखः ॥ vo | फलमूलाश्यमे नित्यं खाध्यायनिरतस्तधा | दयावाग्सर्व्वभूतेषु नारायख्परायणः ॥ ४८ | वव्जंयेद्धामजातानि पुष्पाणि च फलानि © | wer arate ysta न कुद्रा विभोजनम्‌ ॥ ४९ | MAY वन्यतेलेन वानप्रखः समाचरत्‌ | व्यवायं व््जयेचेव निद्रालस्वश्च aay ४ ५०। अषावादं§ परीवादं भिष्यावाद्‌ ख वस्नैयेत्‌ | श्ङ्क्रगदापाखिं नित्यं नारायणं सरन्‌ ॥५१। ; वानप्रखः Wala तपञान्द्रायशादिकम्‌ । aea शीततापादि वहि परिचरेव्छदा ॥ ५२। अवाचारंति (ख) | दुःखितामिति (ख) 1 ए भार्यां fafafaafa (ख)। परिवादं परौवादमिति (क) । एष Hae: (छ) पक्के नालि | Or ++ ~+ श पद्चविं योऽध्यायः । २९ यदा मनसि वेराग्यं जातं way जन्तुषु | तदेव संन्धसेदि हानन्यधा पतितो मवेत्‌ ॥ ५१। वेदान्ताभ्यासनिरतः¶ थान्ती दान्तो जितैन्द्रियः | fata faced निर्॑मः ater भेत्‌ ॥ ५४ anifequfade: कामक्रोध विवर्जितः | weal वा जीणंकौपीनो भवैशुर्डो यती दिजः | समः त्रौ च FAR च तथा मानाऽपमानयो; WALI एकरात्रं वसेद्राभे विराजं नगरे वसेत्‌ | way व्तये्नित्यभेकान्रायी§ भवेदयतिः ॥ ५६ । श्रनिन्दितिदिजग्टष्े awit ymaferd | विवाद्रडिते चेव farard पथरेद्यतिः ॥ ५७। भवैचिक्षवनखखायी नारायरशपरायणः। जपेच्च प्रणवं नित्यं यतामा विजितैद्धियः॥ uc) नेकाव्राभी भवेद्यस्तु कटाचिज्ञम्मटो afer: | तस्य वे निष्कृतिर्नास्ति प्रायचित्षश्तैरपि ॥ ५८ । विप्रा यदि afafaa:g प्रहत्त|दन्भको भवेत्‌ | ® way tifa (क) + waa इति (क), (ख)। ‡ वेद।म्याखेषु निरत श्ति (क) । § नैकात्रादोति (ख)। q दौर्भाग्यादिति (क)। ॥ मह्दद्खक एति (ङ) | शोभारदततदश्रक इति (ख) cea इति (क) | 41 ३२२ STATS ATTY | स चण्डालसमी Rat Talrafanfsa: i ९० | arate famaed नारायणमनामयम्‌ | fata निगमं यान्तं मायावीतक्ममन्छरम्‌ ॥ ९१। अत्ययं परिपूर्णश्च सदानन्देकविग्र्म्‌ | श्रामसखरूपममलं परं ज्योतिः सनातनम्‌ ॥ GR | अविकारमना्यन्तं जगे तन्धकार णम्‌ । निर्मुखं परमं ध्यायेदान्नानं परमात्परम्‌ ॥ ५२ । . पठेदुपनिषदाक्ं वेदार्घी चेव चिन्तयेत्‌ | सषहस्रथीषे Gast सदा ध्यायेज्जितेन्द्ियः ॥ gs | एवं ध्यानपरो यसु यति्विंगतमस्धरः | स याति परमानन्दं परं ब्रह्म सनातनम्‌ ॥ ५५ ।४ इतेवमाव्रमाषाराग्धः करोति दिजः क्रमात्‌ | स याति परमं खानं ay Tea a गोचति॥ ६६। वर्णायमावाररताः स्व॑पापविमोविताः। नारायणपरा यान्ति तद्िष्णोः परमं पदम्‌ ५ ge | दरति श्ोहडव्रारदौबपुराख खदाचारव्थंमे पसविोऽध्यायः | ® मायातौतमिति (क) | + परव्योतिरिति (क) | ¢ (क) yaasa: परं सूत वाच इति qraiada | अथ षडविंशोऽध्यावः। aTefaty: | सूत उवाच | ग॒ णुष्व षयः सव्वं awe विधिमुत्तमम्‌ | TAs TATA Fas नाऽत्र UTI ॥ १। विप्रः wate: Ga: जाला तेकाशनो भवेत्‌ । अधःशायी ब्रह्मचारी fafa विप्रात्निमन्तयेत्‌ ॥२।. दन्तधावनताग्बृलं Farry तथेव च । च खाध्यायश्च watts arennt विवलव्नयेत्‌ ॥ ३। . Meat कलहं क्रोधं व्यवाय बुधस्तधा। arent च भक्षा च दिवाखापश्च' wag ॥ ४। aie निमग्वितो यसु व्यवायं कुरुते यदि | ब्रह्महत्यामवाग्राति नरकायोपपच्यते ॥ ५। aie नियोजयेदिप्रं wife विष्णुतत्परम्‌ | यथार्थाचारनियतं प्रसन्नं स॒ङलोडवम्‌ ॥ ६। रागदेषविष्टीनख् पुराणाथंविशारदम्‌ ।¶ यस्छतवेति (च) | ख्वप्रशेति (क) | तथा लाचारनियतमिति (ख), यचा खा षारनिरतमिति (ग), (ङ) | प्रधानमिति (क), (ख), (डः), प्रशान्तं सरकुलोदवनिति (म) | (क) FAR ठतौश्रचतुषैवरशौो न सः | Aor = क ३२४ हष्त्रारदीयपराशे frayfrgads सर्व्वभूतदयापरम्‌ ॥ | देवपूजारतश्चैव+ खृतितच्चविग्रारदम्‌ | वेदार्थं त्वसम्पन्रं†* सर्व्व लोकहिते रतम्‌ ५ ८ । BAW FLT FIT रतम्‌ | परोपदेश्निर्तं याखरार्थकथनेस्तधा् । | एते नियोजितब्या वे खाद विप्रा सुनीष्राः ॥ ९ | AIG वन्धोन्‌ प्रवद्छामि खखध्वं मदती मम । | न्युनाक्का भधिकाङ्गाख प्राय्यो$ रोगिखस्तघा ॥ १०। कुष्टी च कुनखी चेव लम्मटबष चतव्रतः|| | नचजरपाठजीवी च तथाच शवदाषकः## ॥ ११। कवादी†† परिवेत्ता च तथा टेवलकख यः t निन्दको adel yeaa प्रामयाजकःई§ ॥ १२। देवपूभापरं निव्यनिति (ग्ड), देवपूजापर्ैवेति (a) | गेदान्ततख्सम्पन्रभिति (क) | खच्छाषकथमेसयेति (क), (ख), (न)। wat इति (ख), Gan sfa (a) 1 amae इति (क), (म), (र) । कंसूयक इति (ख) | eo ग्रामयाजक xa (ख)। tt विवादौोवि (क) | ‡ war देवलकः खलः इति (क), (ग), जठ इति (ख) | §§ waza sfa (ख)। = न्वै Wa + षड विंयोऽध्यायः | ३२१५ असच्छास््रामि्मिरतः पराब्रनिरतस्तथा | हषलीसूतिपोष्टा च ठषलीपतिश्व च ॥ ee | FWY गोलकयेव श्रयाज्यानाच्च याजकः | SWAT ठधासुण्ी अ्रन्यस््रीधनतत्परः ! esl विष्छुभक्षिविषहीनख शिवभक्तिपरासुखः | वेद विक्रयशयेव स्परतिविक्रविणस्तथा ॥ १५। व्रतविक्रयिशचेव मग्तविक्रयिणस्तथा† 1. ` गायकाः ArH भिषकशास््रोपजीविनः । १६। वेदनिन्दापराचेव विप्रनिन्दापरास्तथा{ | नित्वं राजोपसेवी च क्तन्नः कितवस्तधा ॥ १७ । सदामानपरचैव दूयतसेवापरायणाः¶ | मिच्याभिवादिनचैव ग्रामारण्यप्रदाहकः ॥ १८ | तथाति कामुकयैव तथेव रसविक्रयी । कूटयुक्तिरत यैव|| खाच seat: प्रयब्रतः ॥ १९ । निमन्तयीत पूर्वदुयस्तस्ित्रेव दिनेऽथवा \ निमन्विती भवैदिप्रो ब्रह्मचारी जितेन्दरियः॥२०। असन्छासरा्येति (ग) | (क), (च) पुलकयोः अयान्येलयारभ्व तवैत्यन्तः पाठः पतितः | गायना इति (ख)। परनिन्दापरादेव दूतायगपरायसा sfa (ख), तत्र परः चीको नालि | ` यामारण्छप्रदाहक इति (क), तत्रातः परं चरखद्यं नालि | GUAT TY Ws: | = Aer + ॐ ४२६ हडवारदीयपुराशे यादे चसु कर्तव्यः प्रथस्व ञ्ेति सत्तमाः | जिमन्वयेदिजं att द्भ॑पाशिर्जितेद्धियः ॥ २१। ततः प्रातः TAMA He Us Waray a | Ale समाचरेदिष्ठान्‌ काले कुतपसंशन्नके† ॥ rr I दिवसस्याष्टमे भागे यदा मन्दायते रविः। स कालः कुतपो नाम पितृशां दसमचयम्‌ ॥ २३। wate: पितृखान्तु दत्तः कालः खयग्भुवा | ARTS एव दातव्यं कव्यं तस्मादृकदिनोत्तभैः॥ २४। यत्काव्यं दीयते विप्रेरकाले मुनिसत्तमाः | wad afe विन्नेयं पिनृखां नोपसपंति ५ २५। काव्यं दत्तन्तुई Tare cad axaefa: | दाता नरकमाप्रोति WaT च नरकं TTT ॥ २९। चयाहस्य fafafanr यदि खणतिधिर्भवेत्‌|। व्याप्रापराश्चिकायान्तु aw कायं विजानता ॥ २७ | चयाहस्व तिधियां तु भपरा्नदये यदि | पूत्वा चये तु कर्तव्या ठौ कार्या तोत्ता ॥ २८। काश्च करेति (ख)। कुतपखचिवै इति (ख) | we इति (ष)। we ऋमन्विति (क), wel emai (क) | तामसं anafeta (ख) | यदि युक्ततिविर्भवेदिति (a) | = fh Cl ++ + न A wot = कै षठ विंशोऽध्यायः । १२७ मुहर्तं हितयं yafeR स्यादपरेऽहनि | fafa: सायाहगा तब परा कव्यस्य fagat | २९ | कै चित्पव्व॑दिन॑†' प्राहमुं हत्त feat सति । नेत्त fe सर्वषां कव्यदाने मुनीष्राः ॥ २० | faafaay विप्रेषु मिलितेषु दिजोष्माः। प्रायिन्तविष्छशासा तेभ्योऽमुक्नां समाचरत्‌ ॥ ११ | खादा्धे समनुज्ञातो विप्रान्‌ war निमन्वयेत्‌ । उभौ च विश्वेदेवा fared Tak यथाविधि ॥ २२। देवतार्धश्च पित्र्धभेकेकं वा निमन्त्रयेत्‌ । ATW समनुश्नातो मण्डलं कारयेहयम्‌§ ॥ 22 | age ब्राह्मणस्य भिकोष्यं सजरियसख्य च | वेश्यस्य ATs श्रेयं शूद्रस्याभ्युत्तखं भवैत्‌ ॥ २४। ब्राह्मणानामभावे तु खातर FARA च | areata वा fageita न विप्रं वैदवजिंतम्‌ ॥ २५। ware विप्रपाटांख भाचान्तानुपवेण्य च| यधावद्चंनं¶ा Feat नारायणं प्रभुम्‌ ॥ २९ । यत्ति (क), या खादिति (ख)) पूष्वदिने इति (a) | पितं श्रीखौति (क), (घ) । कारयेचवनिति (क), (ङ) | qarea तत इति (म) | १२८ हदत्रारदीयपुराष्े ब्राद्मणानान्तु मध्ये तुर दार्ये च सत्तमाः | अपहता दल्युचाय्यं कर्ता तु विकिरेत्तिलान्‌† ॥ १७ । यवेदं भख विश्वेषां देवानामिदमासनम्‌ | दत्वेति भूयो दव्याच्च देवे णप्रतीचखम्‌रः ॥ ३८ । भचषव्यासनयोः षष्ठी दितीयावाहइने azar | भत्रदाने AAT! AVA: सब्बदयः स्मृताः + Re | sara art दितयं द्र्भयाखासमन्वितम्‌ | तत्माजे सेचयेत्तायं शत्रोदेवीत्वुचा दिजः ॥ ४० । यवोऽसीति अवाग्लिघ्ठा गन्धपुष्येः प्रपूजयेत्‌ई | भावाहयेत्ततो देवान्विष्डेदेवास इत्युवा ॥ ४१। या दिव्या इति wae career 9 समाहितः ॥ ४२। wale Tage धूपरीपेख सत्तमाः| | वासोविभूषखेेव qatfaraadaqes ॥ ४३ | § 7 ॥ ATW मध्ये चेति बडवु rz: | aut छषि किरततिषठानिश्पि कचित्‌ पाठः। दते gel care ई३ wad बहेतत इति (क), (ङ)। दते तु भूयी दद्याच पित तदनन्रभिति (ख)। दत्वेति भूयो ware देवेचक एति qufafa (a) | प्रपून्य चेति (ख), (म), (ऊ) | इर््यादर्घमिति (क), caedw पूमभवदिति (ॐ) | यने्तत इति (ख्ख) | ee एतद (क) पणढ़े नाति। षड विंशोऽध्यायः | १२९. टेवेख सममुन्नातो asfaanetaars | तिशसंयुक्षदर्भेख दद्यात्तेषां तथासनम्‌ ॥ ४४ if पाज्राण्यासादयथेत्चीकि भर्या पू्व्ववददिजः | शन्नोदेव्या जलं frat तिलोऽसीति तिलं fata i ४५। उशन्त इत्युचावांद् पितुन्‌ विप्रः समाडितः। यादिव्या श्ति wee दय्यादर्प्यश्च पूर्व्ववत्‌ ॥ ४६। गन्म पत्रपष्येख धुपदीपेख सत्तमाः | वासोविभरूषरेशैव यघाविभवम्॑येत्‌ ॥ ४७ । ततोऽब्रग्रास्मादाय्थः Baga freq: । WHATS LMT तेभ्योऽमुन्रां समाहरेत्‌ ॥ ४८ । करवे करवाशीति विरक्ता ब्राद्मरेर्दिजाः। कुरुष्व क्रियताखेति कुर Qared§ fear: ॥ ४९ । भोपासनाम्निमाधाय VIANA: | सोभाय पिदमते arerq aa xf च सत्तमाः। NAA कव्यवाहनाय ATH AA Ta च|| खधान्तेनापि वा fant जुयातििटयश्नवत्‌ ॥ ५०।५१। + यजेदिति भार, यनेतैति ary | + (क), (4), (ऊ) Toes ४४- ४९ Wat 4 afer | ¢ adtitsaat समादा्रेति (क), (म), (ष) Faey aT: | § geteretient इति (म) । (ख) प्के एतद्र afar | q (ख) पुलके व्व्घति पाठः, एवं aes | a शछधा ae af क्रमास्छाङान्तेनापौति (ग) | 42 RQ2 हष्व्रारदीयपुराषशे भाभ्याभेवाहइतिभ्याच्च पितरस्तृतिमाप्रबुः ।* Weare तु विप्रख पाणौ होमो विधीयते ॥ ५२। यथाचारं प्रकुर्वीत पाशावम्नौीष वा feat: vues ` -नष्टाम्निदरभार्यचचेत्पावंे ससुपखिते, ' सन्धायाम्निं ततः wet wert तं विसुजत्कुती ॥ ५४। wafmeon विप्राः wel समुपस्थिते | | ऋत्विम्मिः कारयेच्छछादं साभ्निलर्विंधिवदिजाः ॥ ५५। चयाहदिवसे प्रापे खस्वामिदूंरगो यदि । तदेव आातरस्तत् लोकिकाम्निरिति खिति: ॥ va | भोपासनाम्नौ दूरखे समीपे carafe faz | यदाम्नौ शुदयादहदापि पाणौवास fe पातकी ॥ wo! भोप्राखनाग्नौ ee केचिदिच्छन्ति सत्तमाः | पाणावेव च होतव्यमिति" ततर waaay ॥ ५८। प्राचीनावौतिना होमः aratson दिनसन्माः | weed विप्रपाचेषु विकिरत्संसरन्‌ इरिम्‌ ॥ ५९ । ' भर्भोच्येख grate सेद्यरविप्रान्‌ प्रपूजयेत्‌ | WHAT ततः कुयखादुभयश्र समाहितः ॥ ९०। भागच्छन्तु महाभागा विष्डेटेवा महाबलाः | ये ay विहिताः खाच सावधाना भवन्तुते॥ ae | # (म) पुशकेऽ्र पाठक्रमविपध्वेडो ख्यते, केचित्‌ पूर्ब॑परिडताः ल्लोका भरव पठिताः | † प्रहोतग्यभिति (ज) । (छ) gue WIE VES TOG: | षड्‌ वि योऽध्वायः t ३२९ इति संप्रार्थयेरवान्ये Sat स ऋवाऽनुवै# ।. ˆ. तधा संप्रार्धयेदिदान्धे चेति ऋचा पितुन्‌ + ६२। अमूत्तीानां समृत्तानां fret दीसतेजसाम्‌ । , नमस्यामि खदा तेषां ध्यायिनां योगचद्ुषाम्‌ ५ ६३ | एवं पितृ्रमस्छत् नारायख्परायणाः। . दत्तं विख तत्कः frat च समर्पयेत्‌ Was | - AAR ब्राह्मणाः सर्ववे भुष््लीरन्वाग्यता feat: . सते रोदते घोरं राक्षसं तद्वेचविः ॥ ६५। यथातारं प्रदेयख्च ayatarfea wat | पाकादि A प्रशंसेरन्वाग्यता छतभाजनाः॥ ६६, यदि पात्रं URS ब्राह्मणाः खादभोजिनः। Aye war स fara मरकायोप्रपश्यते॥ ६3 | yarag च विप्रेषु चान्योन्धं संसएशेदयदि | | तदज्रमत्यजन्‌ भुक्ता गायन्रय्ट्तं जपेत्‌ West .. मुख मानेषु विप्रेषु क्ता ाचपरायखः। स्मरव्रारायणं टेवमनन्तमपराजितम्‌ | रसोच्नाग्दैष्णवांचेव dante विथेषतः।. . . जपे पौरष UN ना चिकेतज्रयन्तथा ॥ ६९८ ।७०। . क Soe = ee 9 8 दैवा भावुवाचबेदिति (a) | † ware इति (क), प्यनिनामिति (ख), (ङ) । . ¢ यत्क्नेति कचित्पाठः। § भर्षः प्रघोगः, gurafafa सघ ।.. २१२ हष व्राररदीयपुराबे चिमजिसपर्थाख पावमानीर्यलंषि ज । सामाश्पि तधोह्यानि वदेन्पुखखज्वास्तथा + ७१। इतिहासपुराणानि wiaracfa ta fe | VAT ब्राह्मणा यावत्तावरेव जपेत्‌+ Feat: wor! ब्राह्मशिषु च भुक्तेषु fafatfafatear | Hand ata मधसश्रच्च वे जपेत्‌ ॥ ७३ । May पादौ प्रचाख्य सम्यगाचम्य पण्डिताः। भावान्तेषु च्‌ विप्रेषु पिण्डं निर्वापयेत्ततः ॥ os | खस्तिवाचनवां क्ु्यादत्तग्योदकभेव च। Tal समाहितः कुर्यात्तव" गोज्राभिवादनम्‌ । भवालयित्वा away खस्ति कुब्बैन्ति ये feo: | wae पितरस्तेषां भवन््ुच््छिषटभोजिनः ॥. ७५।७६ | दातारो नो विवरचैन्ताभित्यादेः स्मृतिभाषितेः | TIMMS AMMA नमस्कारं WATT: ॥ QO | ears efeet यलवा ताम्बुलं गन्धसंबुतम्‌ | न्नपाव्रमधानीय खधाकारमुदीरयेत्‌ ॥ Oc | वाजे वाजे इति ऋचा पितुन्देवान्विस्व्बयेत्‌ | भोश्या च च्रादलछत्तस्यां रजन्यां Hat WHT ॥ oe. । तथा खाध्वायमध्वानं प्रयत्नेन विवस्वैयेत्‌ ॥ ८० । @ Yas atu वावत्तावदेव बदेदिति (e) | + तेति (@) I t wiatald ett इति (3g) | पड विंयोऽध्यायः। १११ अध्वगखातुरचैव विहीन धनेस्सधा। आमयाशन्तु Fata रोका वा दिजससमाः॥८१। zara fear भवमाज्न्तु पाचयेत्‌ | haat तु aaa होमं कु््याहिवश्चण्ः ॥ ८२। श्रत्यन्तद्रव्यशून्धख WRIT TITY गवाम्‌ | खाता च विधिवदिप्राः garter तिलतपं खम्‌ ॥ ce | अरवा रोदनं कुर्व्यादलतयुशेविंजने वने । ` दरिद्रोऽहं महापापी वदेदिति विचक्षणः ॥ ८४ | परेयुः arent यो म तपयते पितुम्‌ । ame नाशमाप्नोति ब्रह्महत्वाख्च विन्दति + ८५ । यादं कुर्व्वन्ति ये मर्याः खदावन्ता सुनीश्वराः | न तस्य AAAS: सन्ासो वापि जायते॥ cet पितृन्यजन्ति थे चाद Aap विष्णुः प्रपूजितः + ८७ | पितरो देवतायैव गन्धर्व्वाप्रसस्तथा | aara faut मनुजा हरिरेव सनातमः॥८्८। येनेदमखिलं ard जगत्खाएवरजङ्गमम्‌ | तस्मादोक्ञा च दाता च सव्व विष्णुः सनातनः ॥ se | विप्रा यदस्ति यन्नास्ति टष्यश्चाटश्यभेवनच्। @ Bre: सोऽपीति (क) | + तत्रेति (ङ) । | t afege amma edigery Gear इति (ख) ges अधिकः पाठो awd | RRB छडव्रारदीवपुराशे स्वै विष्णुमयं चेयं तस्मादन्धव विद्यते॥८०।४ भाधारभूतो few सर्गब॑भूतामकोऽष्ययः । भनोपम्बस्रभावख भगवाम्‌ इव्यकव्यभुक्‌ ॥ ८.१ । परं ब्रह्माभिेयो यः एक wah wares: | कर्तां कारयिता चेव सवै fags सनातन; ver) इत्येव वो सुनिगेष्ठाः awe विषिङक्षमः | कथितः ङव्वताभेवं पापथान्तिर्भविष्यति weet य इटं पठते faq ादकाले मुनीश्वराः | पितरेव तुष्यन्ति सन्ततिदेव ada wes | दति Tevardtagus त्राद्विपिकषनो ara बक्विंगोऽध्वादः। (क) पशष एष Mal नासि । इम्खादम्ामेव चेति (म), (ङ) yaaa: Wag: | + hh «OO =+ सम्धमूताकने नम इति (ख) । परब्रह्माभिषेवात्मा पर एवेति (ख) | wal विष्डरिति (क), (ख), (र) | wafer (ख), (म) | . . सप्तविंणोऽष्यायः | शरध तिधिनिर्षयः। | सूत उवाच | तिधीनां निर्णयं ae प्रायशिक्षविधिं तधा | aya aawatet सिदिर्येन प्रजायते ॥ १। ओौतस्मातंव्रतं दानं ware वेदिकम्‌। sfaufarg तिथिषु a fafarnafa दिजाः॥२।. WHTSATat wsts पौर्यमासी चतुर्दशी | अमावास्या हदितीया ap saaranatfeg a १। परविष्टा ANAT: BA ग्राद्याः# Gd gar: | sifircare तिषयो arg: ख्यः gadgat: 08 । arafaert & at wet fuafaat g सप्तमी। दशम्येकादयीविदा नोपोष्या स्यात्‌ कशाचम। ५। ete पौ्मासीश्च सपमी पिढठवासरम्‌। पूवं विष्ठां प्रकुर्वाणो मरकाय पपय्यते ॥ & । लष्यपचचे पूवे विदामष्टमीख चतुरेशीम्‌ | @ चवेति (ख)। + acta चेति (ख), (म), (ङ) 1 ‡ ‘waren xfer (क) | (ग) Fae न्नोकशाल परां नाति। § गेवोपीष्या इति (ख), Aiea सेति (रू) | २१६ हष्व्रारदीयपुराशै ant कैचिदाइसु# adtat नवमीं wat ॥ ot व्रतादीनाख aaiat शक्रपचा fafa | अपरान्नाच Yate are Aaatd fag: wc | असम्भवे व्रतादीनां यदि qatfaat fafa: | BRU दितयं wre भगवत्युदिते रवौ§ + ८ । प्रदोषव्यापिनी ure तिचिर्नन्नव्रते wer | उपोषितव्यं न्वं येनास्तं वाति भास्करः ॥ १०। तिचिनच्संयोगविहितनत्रतकर्मखि। प्रदोषव्यापिनी पाद्या न्यथा विफल्ं¶ भवेत्‌ ॥ ee | भर्दराबादधोया तु नचच्रव्यापिनी fafa: | सेव ara gfrater नचषविड्ितव्रते ॥ १२। aetna sang feared | aqefafraga नचत्रं प्राद्मसुष्यते ॥ १३। अरदंरा्रहये सातां aary तिथिर्यदि। अये पूर्व्वा प्रस्ता STH Arar तथोत्षरा# ॥ १४। fecryafe (क), (ज) ; enfafa (4) 1 अपराह्न पूथ्वाह्वादिति (म), (च), (ङ) । श्षहठतममिति weg पाठः। | Wins सदेति (ख)। (खड) पसक Mast vee च gang arta | farrafafa (ख), (म)। यदयं रा्ररीरिति (क), (ख) । ee 8H FAT प्रथला STS काणां तचोतरेवि (क) s कवि oh + क संप्तविंयोऽध्याषः । १३७ सदठरिविशुन्या Sarat gat तधार्परा। wastsdfafaat मूला रोदिखी afedgqar ॥ १९। मेते संमिचिता ज्येष्ठा सन्तानादिविनाथिनी | ततः ख्वस्सिघयः पश्याः कर्नुष्टानतो दिवा ॥ १६। रातिव्रतेषु wag राजयोगो विशिष्यते a १७। तिचिनक्तज्रयोगेन बा पुच्छा परिकीतिता। सस्यान्तु यद्तं ara सेव काया frqwa: 1 १८॥ : उदयव्यापिनी ATT चवण्हादथ्ीव्रते। सूर्ययन्दुग्रहणं यावसावद्राद्या जपादिषु +.१९६। संक्रान्तिषु च सव्वासु पुण्य कालं निगद्यते if खानदानजपादीनां कुव्व॑तामत्षषं फलम्‌ ॥ २०॥.. WT काक्कटके चयो दसिणायनसंक्रमः४। | qaat षटिकासिंशव्पुष्कालं विदुर्बुधाः ॥ २१ | , waa afwa चेव सिंहे wa तथैव चई। ` पू्व्वमष्टसुहत्तन्तु aw ज्ञानजपादिषु + २२। qararaa मेषे च पूर्व्वतः परतः खिताः। Sar दयेव घटिका दसस्याचयकारिकाः ५ २१३। 9 त्वाज्येति (ख) । बहवु मूल दति dan निर्दरम्‌ | † (क) पतक were yafaqr ceroa gear farsa इवन्तः Geer wife | ‡ भव wéza Say दचिशायनकर्णाख इति (ख) | § तथैव हीति (a) | 43 R35 | हडवारदीयपराशे कन्यायां भिधुने चेव मीने धनुषि च दिजाः। घरिका षोड़श Sar: परतः gererfaar: 4 २४। माकरं Garis प्राइङुलरायखसंज्नकम्‌ । nuay जिंगदरिकाखतवारिं यच gaa: ॥२५। भादित्वधोतकिरयौ्ः म्रस्तावस्तं नतौ यदि। cers ywita fate: परेष्यः शदमण्डलम्‌¶ ५ २९। ery सिमीवाली aewer कुहः aa | warrant frat wher faut |र्घलिष्युभिः + २७। सिनीवाली feaaten साग्निः srwarirfe | Se: शूदरेस्तथा स्रीभिरपि चामग्निकैस्तथा श ॥ २८ 1 भपराद्नहयव्यापिन्धमावास्या तिथिर्यदि | ये पूर्वां तधा कार्य्या att कार्या तथा Tarp + २९ । भमावास्या प्रतीता चेग्मध्याहाव्परतो यदि | भूतविचेति विख्याता afs: याखरविशारदैःफः ॥ १० | © अकां सङ्गमभिति (ख), संभ्रितभिति च (ख) | + पराजिंदशेति (ख), (a) 1 ‡ wafecerfafa (ख), § wrafa (ख) + q wrawufafs (ख) । ॥ विष्डिरिति (क), (ङ), ao नाभ्रिषरेरिति (ख) । it च्थे पातु कर्तव्या oat कार्थं तवोतरवि (ख), (न)! 11 बाल्नाबैकोविरईैरिति (a) | सप्तविंोऽध्यायः। १२९ अत्यन्त यपे तु VAGINA । aa ग्राह्या सिनीवाली शायाहव्यापिनी fafa: wees भरव्वाचीन लवे चेव सावाङव्बापिनी तक्षा" । सिमीवाली परा ग्राद्या सर्व्वथा आादकर्ारि । 22 | भअत्यम्ततिचचिषौ तु yafaet परित्वमेत्‌ | UT ATTATINAT कुहः पेदककगरिं॥ २३२। तषार्व्वाची नदा तु संत्याज्या भूतसंखिता। धरेदुर्धिबुधेषठः कुग्रच्नापराह्नगा | २४ । awrefead प्राप्ता§ ्रमावाखा fafeafe | तजरेच्छया च संग्रामा पूववा वाप्यथवा पराषा + २५। अग्न्याधानं प्रवच्यहभि| मतं खम्पुखेपथ्वरि । प्रतिपदिवसे qutarrass मुनिसलमाः ॥ २६। पर्व्मणो Taqain भ्रादाः प्रतिपदस्छयः | यागकालः GRA pp water मनीषिभिः ॥ २७। * wa इति (ख)। + तिविरिति (ख) t ‡ चचार्ग्वाचौनविद्ा लिति (क), तवानया नोगहद्ौ तु इति (ङ), तवानाचौन- इद्धा fafa (ह) 1 § ग्यारेति (ष)। ¶ पूर्व्वं asa पराऽथवेति (ग) | ॥ अग्नबाधानं Waa इति Fey ITS: | ae ्रतच्ेति (ख) | tt स विज्वर ufa (ख), (न), (रू) th 'BwWarcsiagqguya ॥ श्केवायदिवा छष्ये भवैदेकाद्यीदयम्‌। ` मध्याङृदितये स्वाताममावाखा च पूर्णिमा । परेद्युरेव fata: Tae कालो विधीयते ॥ ac | waked} परेद्युः ख्वाकङ्गमात्परतो% यदि । TA; कालः परेद्युः स्यान्न यमेवं तिधिचये ॥ aes सर्गदेरेकाद्थी una दमीपरिवरस्निता । दथमौसंयुता इत्ति gel जन्मबयाच्विंतम्‌ ॥ ४० । SHIT RATATAT दादण्लान्तु प्रतीयते | went च जयोदश्यामस्ति Vat परा स्मृता + ४१। सम्पृर्शकादभी शा द्रादश्यान्तु प्रतीयते । अयोदगी च Ww त्र वद्यामि सुव्रताः ५४२) gat wwe: कार्य्या arene यतिभिः सृता | ग्टइखा ठि |मिच्छन्ति यतो ated afta ॥ ४३। इादश्यान्तु कलायाच्च यद्यभ्यत† ` पारणम्‌ | ' सदानौं द्रम विदाप्ुपोष्येकादग्ी तिषिः+ ४४। 1 * सब्ब इति (च) | + yaaa sfa (म), gawd इति (र) | ‡ खङ्गरात्परव शति (ग), (ङ); (क) IWR च्लोकजाखान्ििमपादो नाति) § (ख) 948 एतद Wailea पूर्वान a: | q@ stat fa (a1) 3 ॥ wfafafe (a) 1 कमै qataa इति (क), (ख) | १ कलायां वा वदि खब्येत पारख्भिति (ग) | सप्तविं योऽध्यायः। २४९ रसा नान्तु TAA यतीनासुत्तरा सता + ४५। हादण्यां विद्यते किच्िदशमी संयुता afz i दिनक्षये हि तीयैव सर्वेषां परिकीत्तिता+ ४६। विदाप्येकादश्ी ब्राह्या परतो दादथीनचेत्‌। अरविष्ापि fafata परतो wrest यदि॥४७। एकादशी हदाद्शी च UTA वयोदशी। दादश दादी wire Walenta पारखम्‌ ॥ ४८ | एकादशी कलामान्रा विद्यते दादयीदिने। दादथी च watexat नास्ति वा वि्यतेऽचवा। विचाप्यैकादभी तत्र gat स्याब्ुहिशान्तघा। यतिभिशोत्तरा arg रवीराभिस्तथेव ep ॥ ४८।५० | सम्पृेकादभी दाथः दादश्यात्रास्ति किञ्चन । हादी च ज्रयोदश्यां मास्ति तज कथं भवेत्‌ + ५१। geal हसेः. कार्या area यतिभिस्तिधिः | ` उपोष्येव दितीयाऽपि§ केविदाहइश भक्तितः + ५२। एकाद््यी यदा विहा हादश्यांषा म प्रतीयते। तच agua पुण्यमिति (ग) | wads nag देति (ख) | fadfa (क), तत इादन्ताचाक्ीति az: हितौवेतौति (ख) । दभम्बामिति (क), (ग) (ऊ) परव दित्यत्र हेति पाठः| चि we +र =+ * १४२ हडवारदीयपुरादे erent चर जयोदश्ञामस्ति aa कवं wags ॥ ५२। उपोष्या हाष्टगी शा wate न aT: | के चिटाइब gat तु ततं न्नसमच्सम्‌ ॥ ५४। संक्रान्तौ रविवारे च are च awatear | WITTE ATTY न ु््यात्यजवान्‌ गहु ॥ yy | waists wader च चतुरं्यषटमी दिवा। एकादश्वामडहोराजं भुक्षा चान्द्रायशं चरेत्‌§ ॥ ५६। भादिसग्रशे प्रासे पव्वंयामचतुषटये | न gatarad विदान्‌ कुग्यचे खां सभोजनम्‌ ॥ ५७ । चन्द्रस्य UWE प्रासे पूव्वयामच्रधे AAT I | जादादे यदि ysita सुरापानसमं स्मृतम्‌ + ५८। sifzaitafacet अ्रस्तावस्तक्कतौ यदि¶। ट्टा खाता च भुष््ीत पर्द्युः एदमख्डलम्‌ ॥ ५९ | भन्याधानेरिमष्ये तु We चन्द्रसूव्व॑योः। प्रायशित्तं मुनिषेष्ठाः कथं कुव्वंन्ि|| याच्निकाः wget © wed (a) Fae नालि। + हरेति (=) 1 ‡ (क), (रू) yauniqaredtasira हन्यते “तता च हैकादश मन्दवारं च वैएतौ | प।रशखखो पवासख न कुरय्यार्पुष्रवान्‌ ayer’ | § aafefa (@) | q यदेति (ख) ॥ ङब्बौतेति (ख) | सप्तविंयोऽष्यायः। ३४३ CRITI जुहयादशभे सोम CYA: | VAIS WAT चैव सोमपास्त xfa fear: il ae | सूर्य्यो पराग जुहग्रादादित्वं जातवेदसम्‌ | TAT MART Wal AMT SSTWCAT: WER! एवं fafa fafafaap स्मृतिमगेंख पण्डितः | a करोति aardifa तस्य स्यादस्तयं फलम्‌ Wag: वेदप्रणिहितो wat watqafer Sera: | तस्माहर्यपरा यान्ति afeut: परमं पदम्‌ । ६४। थे धर्मान्‌ कर्तुमिच्छन्ति षि वे विष्छुलर्पिणः। तस्माचचैषां भवब्याधिः कदाचिकैव बाधते ॥ ९५। दति श्रौहहवरारदौयपुराखे fafanrafenfaed fafafadat नाम सप्तविंनोऽध्यात्रः | क ------------------------------ः « (ख) पुलवऽबैवंविधः पाठीऽलि- अन्द्रोपरागे शुहयायलुषा सुसमाहितः। आप्यायनं wear वे सोमपाश्च «fa fant: । सुव्धापरागे लुहवादुदुल्यं जादे दस मिति | तच द६१-६१ War a सन्ति| + सुभिश्ियेति (ड)। अष्टविंशोऽध्यायः | प्रायञित्तविषधिः। सूत उवार | प्रायजित्तविधिं vet age सुसमाहिताः. प्रायञि्तविष्हामा warned लभेत्‌ ॥ १। nrafeufaviag ant क्रियते frre | aad निष्फलं याति न लभन्ते क्रियाफलम्‌ ॥ २। कामक्रोध विद्धीनेसु सर्व्वश्राख्रविथारदैः। fang wel: weap खधर््फलजिष्वभिः ॥ ३ | प्रायचिसानि चीरानि नारायखपरासुखैः | न निष्यृशन्तिवंः fatter: सुराभाष्डमिवापगाः ॥ ४। ब्रह्महा च सुरापी च्र स्तेयी च गुरतख्यगः। महापातकिनस्त्वेते तस्रंयोगी च cea: wy यसु संवक्छरं वावच्छयनाश्ननभोजनैः | संवसेत्ततं विद्यात्पतितं watarirgs ॥ ९। भन्रानाद्राह्मणं इला चीरवासा जटी waz | © दृभिरिति (a) 1 † कर्तव्य दति (a) | ‡ न विद्रष्यन्तौति (ख), निष्पवन्तौति (ङ) | $ (न) पके प्नोकेऽच महान्‌ पाठभेदो waa, गवा, वणु संबन्धरन्तेवैः बवना. खनभोलनः । dared विद्यात्पतितं सर्गवकशरखिति। अष्टाविंयोऽध्यायः। १४५ तस्येव wafer कपालमभिशधारयेत्‌ ॥ 9 । तदभावे मुनिश्रेष्ठाः कपालं Aaa ar | तद्रव्यं ध्वजदण्डेतु टला वनचरो भवेत्‌ ac वन्धाहारो भवेचित्वमेकाहारो भिताग्रनः। सम्यक्‌ सस्यामुपासीत जिक्षालं स्रानमाचरेत्‌ ॥ ९ | भष्ययनाध्यापनादीन्वव्लंयेत्संस्मरन्‌ हरिम्‌ । ब्रह्मचारी भवेचरित्वं गन्धमास्यादि वर्जयेत्‌ ॥ १० | तीर्घान्धतुवसेचेव पुखतीर्घाखमाणि च | यदि aaa जीवेत ग्रामे भिक्षां समाचरेत्‌ ॥ cet शरावपाच्रधारी स्वादारखो विष्णुतत्परः | ada ब्रह्मास्मीति सप्ागाराखि पर्वयटेत्‌इ॥ १२. खातुवरयेषु वा firat जिवर्येष्वधवा चरेत्‌ | facriacifataag एककालन्तु भोजयेत्‌ ॥ १२॥।. हाद शाब्दं व्रतं कुथादेवं इरिपरायशः |. ब्रह्महा शदिमाप्रोति wales जायते| wes | मपीति (म) | (ख) पतक cre stat aw aaa fa wie, गौवेदिति ary | aaa fe पर्यटत्धिति (a) | ¶ wee (क) yas mia) हटाहृष्टाविषैकगेति (डः), षराब्टाविषेके- भेति (ग)। ॥ उपनायत इति (a) | ots + क 44 2४६. बृदवबरारदरीयपुंराशे aang खनगेर्वापि रोगैर्वापि frafea: 1 tifafad दिजार्धच्च प्रादान्वापि परित्यजेत्‌ ॥ १५। यदा दद्ादहिखेन्द्रा्णां गवामयुतसुन्तमम्‌ | एतेष्वन्यतमं छता ब्रह्महा शदिकरमाग्रयात्‌ ॥ १६ | दीचितं चजियं wart चरेद्द्महयो व्रतम्‌ | अग्निप्रवेशनं वापि wanda? तथा | दीचितं ann war दिगुखं व्रतमाचरेत्‌ a १७। भाचारय्यदिवपे चेव त्रतसुक्ठं चतुग खम्‌ | इत्वा तु विप्रमाचरन्तरयुः चरत्संवव्सरं व्रतम्‌ + १८ । एवं विप्रस्य afaa:§ प्रायचित्तविधिर्दिजाः। दिगुखं चनियस्योक्षं जिगुखन्तु विशः स्मृतम्‌ ५ १९ । ब्राह्मणं हन्ति यः शूद्रस्तं सुषल्थं विदुर्बुधाः¶ । urea शिचा कर्तव्या इति शासेषु निधितम्‌ ५२०। ब्राह्मणीनां वधेऽप्यर पादसु| कन्धक्षावपे | # एचिमाप्रयादिति (ख)। + कगुप्रपतनगिति (ख), भङ्त्रपतनभिति (ग) (ख) बुक एतच्छोकादमन्तदं घट्‌ पादान्‌ ater | t मा्रखेति (a) | § एष विप्रख गदित sfa ख), wr— afar sfa (a) | q तखन fasfadafefa (क), तं fe nel विदुरिति (ख), ५ पादः खादिति (a) | भष्टाविंद्यीत्थयायः। ase इत्वा तनुपमीर्वासु तथा पाद्व्रतं atas ॥ २१। wat तु Wiad विप्रः vet लच्छरमाचरेत्‌+ | संवत्सर्रयं वैश्यं WAT RAY TATA ॥२२। दीचितस्व fad इत्वा ब्राह्मलीं चाष्टवस्षरम्‌। ब्रह्महत्याव्रतं कलाई wer भवति नि्ितम्‌ ॥२३॥।. प्रायचित्तविधानन्तु wae सुभिसत्तमाः। हदातुरस्रीवालानामरसुक्ं मनीषिभिः rast. , गोदी माध्वी च विच्रेयावे्टी च fafaur geri | चातुव॑येरपेया स्यासषषा सीभिष पण्डिताः ॥ २५। att इतं वा गोमूबरभेतेष्वन्धतमं fra: 1 ल्ञालाद्रवासा नियतो नारायणमनुखरन्‌ । पक्तामििसत्रिभं क्त्वा पिबेच्च aed ततः | AY लौरेन पात्रेख चायसेनाववा पिवैत्‌¶ ॥ २६।२७। तारेण वाघ URE तत्पीला acd व्रजेत्‌ | सुरापी शदिमाप्नोति नान्यथा शदिरिष्यते ॥ २८ । ` é —— © (क) पुलकनत्नीकएष एवं पठितः, “'वाद्मलोन्‌। वपे ag पाठं Trad अतम्‌। इनु खाऽनुपनौतानां (Matte ?) दद्याल्पादत्रतं तथा a” † षड ad तक्छमाचरेदिति (ख), षष्टं त्रतैमिति (ग)। { galenan ve) मवतौति। ' § ast Qe? च areal) च बिश्नेयेति (a) |! q atersaqa पिवेदिति{ख)। (र) gee प्रथैमपाद एवं कांखेनेति पाठोऽ्ि । २४८ द्ब्रारदीयपुराशे भच्रानजलबुहया तु सरां पीला दिजयरेत्‌ । ब्रह्महत्याव्रतं सम्यक्‌ तचिपरिवत्नितम्‌ ॥ २८ । यदि रोगनिदशच्य्ंमौषधार्धः सुरां पिकत्‌। तस्योपकायनं भूयखन्द्रायखदयम्तधा# ॥ Qo । चुरासंङटमब्रद्च ग. सुराभास्कोदकं तथा | सुरापानसमं NYA चादर ख wry + ३१ | ताल पानस्चव द्रां खव्नुरसम्भवम्‌ | माकं गेलमा विष्टं मेरेयं नारिकेलजम्‌ ॥ ez wet माध्वी शरा मश्यभेवभेकादं स्मृतम्‌ । एतेष्वन्यतमं विप्रो न पिके कदाचन ॥ २३। एतेष्वन्यतमं यसु पिकेदन्नानतो fess: | तखापनायनं भूयस्तपल्लच्छं चरेत्तधा ॥ २४। , खमचं वा परोक्तं वा बलाश्चौखेख वा aes | परसरानामुपादानं ¶ स्तेयमित्य॒च्यते Te: i ३५। gata प्रमाणन्तु मन्वादयो; परिभाषितम्‌ | ae aye fart: प्रायङित्तोक्षिसाधनम्‌ + ३९६ | तथा qraraawafafa बहुषु We: | मुराखंदख्टपानखेबि (ख) । faafafa (3) 1 antaaista चेति (a) 1 परखसप्चुपादानसिति (a), (ज), (4) > अचेति बहुषु WTS: | ॐ A ot + कै अष्टाविंशोध्यायः । ३४८. गवाक्षगतमान्तंख-रग्मिमध्ये प्रदृश्यते | -जसरेशुप्रमाचन्तु रज शत्युश्यते TT ॥ १७। श्रसरेरष्टकं निष्कभस्तचयं राजसर्षपः | Mart तचयन्तु तत्षदकं यव उच्यते ॥ ३८। यवज्रयं HUA, स्याश्माषः स्यात्तस्य पञ्चकम्‌ | माषषोडशमानन्तु सुवखंमिति कथ्यते ॥ ३८ । HA ब्रह्मखमन्रानाहादभाब्दन्तु पूर्व्ववत्‌ | कपालष्वजहीगन्तु ब्रह्महत्यात्रतश्चरेत्‌ ॥ ४०। geut यत्चकतैलां ufderai तथेव च । atfaarat दिजानान्तु wal @a कथं भवेत्‌ ॥ se | कतागुतापो Swat लेपयेदतेः । कारीषच्छछादिती दग्धः स्तेयपापादिमुखखते ॥ sz | awed सत्रियो इत्वा भ्र्लमेघेन शुध्यति | WIAGAGIT वा दत्वा वा गोश्ततयम्‌ ॥ ४२ | ब्रह्मखं यस्तु WAT च पञ्चाल्षापमवाप्यचष। qaezita aaa प्रायचिक्षविधिः कथम्‌ ॥ se | तत्र सान्तपनं RAT दादणाहोपवासतः§ | शएदहिमाप्रोति fader अन्यधा पतितो भवेत्‌ vy | $ नालमिति (ख), oe xfs (7) | + दद्यादेति (ख), (ग), (ड) । प्राषरित्तं कष मञेदिति(ख)। § उपवासनश्ति(ख)) ३५० बषत्रारदीयपुराशि रब्रासनमनुच्यसत्री ५ भूमिधेन्वा दिकेषु च । wataenaay प्रायदित्तारईसुच्यते + ४९ | सरे समं हेम इता कुर्व्यात्रमाहितः। प्राणायामदयं ज्यया त्तेन शुष्यति सत्तमाः | प्राशायामन्रयं जला wat निष्कप्रमाखकम्‌ ॥ gg | प्राणायामाश्र चत्वारो राजसर्षंपमात्रके। गोसर्षपप्रमाखन्तु wat Gah विच्च्णाः | खात्वा च विधिवतकुयखद्रायज्रयटसडइसरकम्‌ ॥ ४८ | यवमान्रसुवर्थस्व६ सये शषौ जपेडिजाः | भरासायं प्रातरारभ्य मायौ वेदमातरम्‌ ॥ ४९८ । हेखः ठउष्छलमानस्वष WAT सान्तपनं चरेत्‌ ॥ ५० | माव्रप्रमाशरन्रसु प्रायञित्तन्तु कष्यते | गोमू्पक्षयवभुङ्‌ Sard aga: | मासन्रयेख शदः स्वाव्रारायख्परायणः| ॥ ५१। किचचिद्यून्वर्थस्य स्तेये सुनिवरोत्तमाः। गोग्भत्रपक्षयवसमुगव्देनेकेन शध्यति ॥ vr | aw MATA Hy (ख) । एणिति (a), (क) | येति (क) | यावका।¶६वर््लति (घ) | TaMlenenfem: इति (क) । RATE (न) पुरक नालि। = अदि ott + क अ्रष्टाविं्योऽध्यायः। RUE aque gate स्तेयं कत्वा qatar’ । ब्रह्महत्याव्रतं FAClSNTATY समाहितः ॥ ५२। ुवणंमानाग्युने तु THAT AAU । कुर्य्या सान्तपनं कुर्या दन्धधा पति तो भवेत्‌ ॥ ५४। दथनिष्कान्तपर्ययन्तमदं निष्कवतुषटयान्‌ | द्त्वा चेद्रजतं विहान्‌ gaiararag feat: ॥ ५१५ । दशादिश्तनिष्कान्तरजतस्तेयकग्मखि। चान्द्रायण दयं aint तत्पापपरिथोधकम्‌ ॥ ५९ | शतादूहं USI प्रोक्तं चान्द्रायशत्रयम्‌# | सहस्ाटधिकसतेये ब्रह्महत्याव्रतं चरेत्‌ YO I कास्य पित्तलसुख्येषु ्रयस्कान्ते तयेव च । सहस्रनिकमाने तु पारक्यं परिकीर्तितम्‌ ॥ ५८। प्रायित्तन्तु Carat स्तेये रजतवत्स्मतम्‌ ॥ ५८ | गुरतल्यग ता नाख् Wats प्रवच्यते | अन्नानाश्रातरं गला तस्षपन्रीमधघापिवा। खयमेव खमुष्कन्तु छिन्थात्पापमुदाहरन्‌ ॥ ९० | ea ग्टहीत्वा मुष्कन्तु THE ATat दिशम्‌ | गच्छन्तं adage कदाचित्र निवारयेत्‌ ॥ ae | 9 चान्द्रचयं font गति (क), (ज), प्रोक्तं ata दिना इति (ख), AT font «fa (ॐ) | t atafansinnfafe (ख), stafanatettata (ष) | 1 मार्गसंसक्षसिति (*) | १५२ हडत्रारदीयपुराशे भपश्यन्‌ एषतो Tara यः स शष्यति। मङप्रपतनं वापि कुथात्पापमुदाहरन्‌ + ६२ | सवर्खोत्तमवर्थस्रीगमने विजानतः | ह्महत्वाव्रतं कुग्बाद्वादभाव्दं समाहितः wae भमव्याभ्यासतो् गच्छेन व्बाञ्चासमाश्चवा। कारोषवह्धिना दग्धः शिं याति दिजोत्तमाः ॥ ९४। रेतःसेकपूव्वैमेव fram यदि मातरि। ह्महत्वाव्रतं कुयाद्रेतःसेकेऽभ्निदाहनम्‌§ way | सवर्खोत्तमव्रशास निहतो वीर्य॑सेचनात्‌। ` ब्रह्महत्याव्रतं AT TES छच्छर माचरेत्‌¶ा ॥ ६६ | सभयां पिढमा्व्याच्च war विप्रः wargat । ब्रह्महत्याव्रतं क््या्रवाब्टान्िष्छुतत्परः|| ॥ ९७ । बेष्यायां पिदढपब्रयान्तु wet छच्छ माचरेत्‌ । गत्वा yt गरोभांय्यां farce व्रतमाचरेत्‌ ॥ ९८ । माढखसारश्च पिदसखसारं भाचा््यभारव्यामव मातुलानीम्‌ t * पृच्छत इति (क), (4), (क) 1 † भविचारतद्ति (ख) ‡ खमन्येति (क), (म))। § रेतःरका्रिदाहइनमिति (घ), (ङ) | T Bway भवेदिति (क)। ॥ (ख) पसक cr wat नाल्ति। अट्टाविं्योऽध्यायः। 2५३ पुश्रीख गच्छेदादि कामतोयः MTT गत्वा TY तत्फलानि । ९८ । दिनदये ब्रह्मदहत्यात्रतं कु्य्याचधाविधि | एकस्मिन्नेव सेके तु cyt निवषंकम्‌ ॥ oo | एकवारं गते wWead war विशष्यति। दिनदये† गते afer: Weak नान्यया ॥ oe | चाण्डालीं gadtess garg भगिनीं तधा। भिज्रस्ियं गिष्यपव्रौ यसु वे कामतो व्रजेत्‌ ॥ ७२। ब्रह्महत्याव्रतं Fay weet मुनिसत्तमाः | भरकामतो ARTY जिरव्दं¶ छष्छमाचरेत्‌ ॥ ७३ I महापातकिसंसर्गे| प्रायचित्तन्तु कथ्यते | प्राय्ित्तविश्हामा सर्व्वकश्मंफलं लभेत्‌ ॥ ७४। यस्य येन भवेरसङ्गो ब्रह्महादिषतुष्व पि | तत्तद्रतन्तु fade शदिमाप्रोत्यसं थयम्‌ ॥ ७५। * मरकाय केवलमिति (क), त्रजेददि ब्राह्मख्चातक्षः o xfs (ख), (ग) gaa शेषपादो नाल्ि। दिनश्ये शति (7) | $ wadfe भा, ष्येदिति ary | § पक्नषौशेवेति (क), gautfafa (e) | q दिरव्टमिति (a) | | महापातकतैखमं इति (ग), (क) | oo ब्रह्मह्याचतृर्व्वपीति (ङ) । 45 ३५४ हदवारदीयपराशे भन्नानात्पच्चरान्रन्तु UA: करोति यः। कायतव्रतं+ चरेत्‌ सभ्यगन्यथा पतितो भवेत्‌ 1 ७& । ` हादगराजसंसगें महासान्तपनं स्मृतम्‌ | UW MAAS तु उपवासान्दयाचरेत्‌ ॥ ७७ | पराकं माससंसगें चान्द्रं मास्ये स्मृतम्‌ । लला षस्माससङ्गन्त॒ कुय्च्ान्द्रायणब्रयम्‌ः ॥ ७८ | किचिन्रुपनाब्दसङ्ग तु werd व्रतमाचरेत्‌ | we दितिं ata त्रानान्सक्गे यधाक्रमम्‌ 1 ७९ | AER AHS काकं वरां मूषिकं तवा | माजाराजापिकं ware इत्वा वे§ yee तवा । लच्छाचै मावरेदहिप्रासिलच्छमश्व्डा चरेत्‌ ॥ ८० | THAT करिवधे पराकं गोवधे सतम्‌ | कामतो गवे मेव शिष्टा मनीषिभिः॥ ८१॥ यामश्रव्यासना येषु पुष्पमूलफलेषु च | ` भष्छभोज्यापडारेषु पञ्चगव्यं विथेाधनम्‌ ॥ ८२। = न्वै mas + क शष्ककाष्टढणानाच् FATUTY| TEA | कायकल्ल्छमिति (ख) | श्ानपननिति (क), (म) | इयमिति (ख)। च afer (a) | waaetate (च), (ड) | द्रग्याखाखेति (ख) | अष्टार्विंग्योऽध्यायः | १५५ warafaarara fatrd यादभोजनम्‌ ॥ S|] : : fefedt anata हंसकारण्डवं तथा । . SIM सारसश्चैव कपोतं# जालपादकम्‌ | छलकवाकुं वलाकश्च शिश्मारख्च कच्छपम्‌ | एतेष्वन्यतमं इत्वा हदारयाहइमभोजनम्‌ ॥ ८४।८५ | प्राजापत्वव्रतं कूय्योद्रे तो विस्मूत्रभोजने। .: . चान्द्रायणन्रयं प्रों शदरोच्छिष्टस्य भाजने a ce | ; रजखलाद्च Bre महापातकिनं तधा । सूतिकां पतितेव उच्छिषटधुःरजकादिकम्‌ | स्पष्टा सचेखं wratas रतस्य प्राशनं तधा । गावज्रीख्च विशषामा जपेदष्टशतं तथा ॥ ८७।८८। : एतेष्वन्यतमं Wet भरन्नानाद्यदि भोजयेत्‌ | तिराजपोषितः¶ शशेत्पमञ्चगव्यस्य प्राशनात्‌|| ॥ ८९. 1 दानज्ञानजपादीनां भोजनाष्वरयोस्तधा ॥ _ aa णोति यथेषां wees Falters feat: ४.९.०1 araafafe (क) ; (ख) परक ८४- ८६ Bar 4 uf | चान्द्रायखत्रतसिति (क) | efeefafa (4) 1 खायीतेति sara, araifefa ary जायौस xfer (a) | त्रिराकोपोषखादिति (ख) । चाश्चनादिति (ख)। oe स चकुर्व्यादिति (ख)। ws चवि w+ + क Que ` ठश्त्रारदीयपुराशै खष्मेडलमन्रश्च Gla लोपवसेत्तधा | | fedtasts तं ana शहिमाप्रोति पण्डिताः# ॥ ९१। ्रतादिमष्ये खखयाद्यद्येषां†` मुनिसत्तमाः | भष्टोत्तरसडसरन्तु अपेद वेदमातरम्‌ ॥ ९२ | पापानामधिकं पापं हिजरदैवतनिन्दनम्‌ | न दृष्टा निष्कुतिस्तेषां सव्बंगासरेषुुः सत्तमाः ॥ eR | मडहापातकतुख्ानि यानि atari सूरिभिः। ` प्रायबित्तन्ठु wanted कुधादयधाविधि॥८४। -. प्रायचित्तानि सष्धय्याव्रारायख्परायषः | : तस्व पापानि नश्यन्ति wearer पतितो भवेत्‌ ॥ ९५। ag रागादि$निर्मुक्ञो योऽनुतापसमन्वितः¶ | सर्व्वभूतदयायुक्णो विष्छुसरशतत्परः|| | महापातकयुह्यो वा Yat वा सर्व्व॑पातकैः। सर्वः प्रसुष्यते TAT यतो fay: परं तपः ॥ ८६।८.७। ; नारायणमनादयन्तं विष्वाकारभ्मनामयम्‌। ` अनुत्तमा इति (दख) | awdare उतना इति (ख), यद्येषां afaguar इति (a) | चोत्तमाद्ति (a) | waretfa (ख), कामादौति (ङ) । सोऽगुतापखमन्वित इति (क), (a), (ड) । इर्थिरयतत्परः एति (ख)। ee faaarafafa (a) | a fh we + क अश्टाविंयोऽध्यायः। RUS ag dads नित्यं सर्व्वपापेः प्रमुच्यते west स्मृतो वा पूजितो वापिधष्यातो वा नमितोऽपिवा। नाशयत्येव पापानि विष्णुरेव सनातनः nee | wants वा मोहाखस्तु पूजयते हरिम्‌ । सर्वपापविनिर््लः प्रयाति परमं पदम्‌ ॥ १००। सकछलस्संस्मरणादिष्णोनेश्यन्ति केणसश्चयाः | खर्गा दिभोगप्रातिख तस्व विन्नोऽगुमीयते† ॥ १०१। मानुषं दुर्लभं ज प्राप्यते येमुंनीष्ठराः | तवापि हरिभक्तिसु gaat परिकीर्तिता ॥ १०२। तस्मातच्तडिन्नतालोलं ATAS प्राप्य दुलभम्‌ । हरिं संपूजयेदक्या पशपाश्विमोचकम्‌ + १०३। सर्वान्तराया नश्यन्ति मनःएदिख जायति | परं मोतं aaa पूज्यमाने जनार्दने ॥ १०४। धर्ममर्धकाममोक्षाख्याः पुरुषार्ध; समातनाः§ | हरिपूजापराणान्तु सिध्यन्ति ata संशयः¶ा॥ १०५। संसारेऽस्मिमहाषोरे मोहनिद्रासमाकुले | ये हरिं शरणं यान्ति छतार्थासे न AWA: We १०६। संखरयेदिति (ग) | चिन्नः प्रतौयते इति (a) | खभेदिति भाष", aia इति ary | (ख) पुलक Weare हितौय-ठतौयपादीनसः। (खख) gad एष atm afer) कवि OO we + क १५८ हष्वारदीयपुराशि पचदारग्टह्चेजरे घनधान्यविमोहिनीम्‌ । लण््वेमां मानुषो af रेरे दपंन्तु मा छथाः*। १०७। TAT कामं MITT लोभं मोषं मदं AUT! परापवादं fara यजध्वं भक्तितो हरिम्‌ ॥ gos]. व्यापारान्‌ सकलां स्वक्ष पूजयध्वं जनाहंनम्‌ | निकटा एव दृश्यन्ते छतान्तनगर्हूमाः ॥ १०९. | यावब्रायाति ace यावनब्रायातिवे जरा | यावननेन्दरियवेकख्यं तावदेवा्चयेदरिम्‌ ॥ ११०। ware genfeard adtisfaannats | नित्वं सिहतो eq. सम्पदत्वन्तचश्चला ॥ १११ . भासब्रमरणो टेहस्तस्मादपं' निषेधयई | संयोगा विप्रयोगान्ताः सर्वञ्च च णमभङ्रम्‌ | VASAT महाभागाः पूजयध्वं ware नम्‌ । भाश ATHY तेनेव मोखमत्यन्तदुर्खभम्‌ + ११२।११३। aay यजति|| यो विष्णुं महापातकवानपि | प्रयाति परमं स्यानं सरव्वपापविमोचितः wees | a= “8 &09 न + क एतद्ध wet नर इति (ड) मावच्रोपैन्बजरक्षितति (ख), यावच्राम्बेति acd बाव्राभ्येति वै भरेति (न) | चव्राश्रते अरौरेऽभिनमोमाच्रवन विगरसेदिति (ख) | wal नियेचभेदिति (ब), अटुबाजदेति (ब) । अचर यजतौति चाषे, यजते इति मानभमनेपदं ary | अषटटाविंशोऽध्यायः। ३५९. स्व॑ तीनि यन्ना साद्गवेदाश्च TUAT: | नारायणार्चंनस्यैते कलां ATS fer Meats ॥ ११५। fai a2: fag ar are: विं वा तीर्थाभिषेचनेः | fagufafadtarat किं तपोभिः किमध्वरेः ॥ ११९। । सूत उवाच | ` एवसुक्षानि संस्ेपाश्मायबित्तानि भो feats | सनत्कुमारमुमये नारदेन महामना ॥ ११७ | aafas ये विष्णुमनन्तमू्तिं निरीहमोह्ारगतं वरेष्यम्‌ | वेदान्तवेच्यं भवरोगवैद्यं ते यान्ति सर्वे पदमश्ुतस्य ॥ ११८। भअनादटिमालानमनन्तथक्ति- माधारभूतं जगतां परेशम्‌ | ef: aed परमय्युताखय॑ष सम्पूजिता यान्ति पदु पवित्रम्‌ ॥ ११९ ॥ दूति पौहदत्रारदौपपुरारे प्रायदितविधिकयनोनामाऽटा्विशोऽष्वाषः | वम @ @)O om eo weal नारायष्खते areia षोडडोमपौति (4) | 4 fataqefefr (a) | $ (ख) gaa एतद" नाल्ि। § अत्र यजन्ति मार्ष, यजन्ते aft ary | q वरमच्यताद्यनिति (ङ)। . ऊनकिंशोऽध्यायः। अघ यममागादिकथनम्‌। | WIT जगुः | कथितो भवता aaaquiaafafcaa | carat जोतुनिच्छामो यममार्गं सदुर्गंमम्‌† ॥ १। तथा Gate aft cea AT | एेडिकाब्ररकां बव यवावदक्षुमहसि६ ॥२। सूत उवाच । विप्राः awa व्छामि quay खदुर्गमम्‌ | सखद पुख्यगोलानां पापिनान्तु भयङ्करम्‌ ॥ ३। wetifaawarfs योजनानां qatar: | वममागंख् विस्तारः पापिनां भयदायकः॥ ४। ये मरादानभीलाख् ते यानि सुखिनो fear: | Waa नरा यान्तिदुःखेन TY यातनाः¶ ॥ ५। प्रेतभूता विवसख्नाख|| शष्ककण्टौषठतालुकाः | =- ग्व 06 ++ = 6 (च), (©) पएलकयोरेष पाढ़ी नालि। मृदुलरभिति (ख) | एडिकाप्ठमिकांयेवेति (ख) | (क) 794 एष Mae: परह्नोकल ganée 4 a: | wearanfafea (क), (ग), (ङ) । Ozatat sf (ख)। ` छनत्रिं्ोऽध्यायः | १६९१ क्रन्दन्तः gat दीनाः पापिनो यान्ति तत्वे. ६। इन्धमाना यमभटैः प्रतोदा स्तथायुषैः4 | | TAMA: प्रधावन्तो aria दुःखेन ams i ot ae aya fata यममागं' भयङ्करम्‌ | तत्रैव पापिनो यान्ति ख्खतामतिभीतिदम्‌ ५॥८। afeae: afaefe: कचित्सन्तप्तकर्दमः। सन्तप्सेकताशेव तीद्यधाराः frat: कचित्‌ ne t afecwiuafeat चिलादठरिस्तथेवच।.. ... ` जलदः शस्रठटिङष्णाम्बुवधणन्तथा ॥ got तारकर्दमह्टिषं महातापाज्िती भरत्‌ । , _ . ¦ उष्णकरंमठरिख महानिसानि च कचित्‌ ॥ ११. कचिल्वण्टकषहत्षाच दुःखारोहाः शिलास्तधा । ` गाढ़न्काराच तथाम करटकावरणं ACTH ert : y * तत्पथौति ayy पाठः, एवं qeiufa | warfeafcfa (e) 1 afaewrecriay महापुमाङलं कचित्‌। क्चिहुःसहधोतख् कचिदायुविाषक्म्‌ ॥ ufaeniisley चिलाहटिलयेव च। गलद्र्िः naaetefrcademar s मागाकख्टकटहरटिख at दाता पचि ३ नलमिति (a) | § महादुष्टानि च कचिदिति (a) | श॒ arene बहविधा इति (क) । : 40 RAR ` वत्रारदीयपुराशि ATMA TCAs कन्दरस्य प्रषेश्यनम्‌ । ` MAUS तधा MET: च्चितुश्याच कण्टकाः ॥ १३।. area afar कचित्वीलकपङक्षयः†" | एवं wyfad: aN: पापिनो यान्ति TAT: ॥ १४॥. MIME रदन्तख aaah पापिनः | पाशेन afar: केचितिक्िश्यमानास्तवायुपैः¶ | NAAN TATATS WEA: पापिनसया| 4 नासाग्रपाथदल्ल्टाव५# कर्यपायेस्तधापरे । TAIT: WIATAT: करे छष्टास्तथापरे ॥ पादाग्रपाद्रल््टा खग केचिद्रातैख बन्धिताः | वहना्षायसम्ारं चिश्रागेख प्रयान्ति वे॥ १५।१९।१७। वप्राशारोडका्ेवेति (ख), उवायारोहख्येबेति (च) | + (क) (ख) पुशकवीरतःपरं waa fee वततत - कचिद्धनज्ाख मर्जन्ति धारयन्ति afar: | (ख) JaS धारयन्तौव्यच्र बाधन्त इति Ts; | ‡ साववन्तसेवि (©) | § बाखिता इति (a) | q weRfefs (क), (©); wenrerany तैरिति (ष), बष्यमावालवा हृ मैरिवि (ज) | |) पौद्यभानाख केचिद्धे षन्विता इति (ख), विता भति wd war sfa uty | eo संकटा प्ति (क), एष We: (ठ) Gee नालि, नाखागपादह्न्टादति (म) । tt खानः dhoarire प्ति (ख)। AAPA SIT: 242 अयोभारदयं केचित्रासापेख AATITs 1 WIAA तथा Afaewant यान्ति aha west केचिच्च सवलता यान्ति ATaATATSTATIT EE I निरष्छासतया केचित्वे विच्छए्टितलोचनाःई§ ॥ शायाजलविष्ीनेतु पवि यान्ति ge:faarg | शोचन्तः खानि|| कराणि शष्क कशठीष्तालुकाः ॥१९.।२०। मुनीन्द्रा थे तु षर््िष्ठा दानथीशाः -सुबुदवः | पतीवसुखघ्म्पन्राः प्रयान्ति यममन्दिरम्‌ ॥२१। ` अन्रदा faquast भुश्ञन्तः++ खादु¶ athe al भीरदा यान्ति सुखिनः पिवन्तः चोरमुत्तमम्‌ ॥२२। amet दधिदाथेव पिवन्तः चीरसुत्तमम्‌ । तदा ayeraa चीरदाच्च दिजोत्तमाः। सुधापानं प्रकु्॑न्तः प्रयान्ति बममन्दिरम्‌ ५ २२1 ' शाकदः wad भुख्न्दीपदो ज्वलयन्दिथिः। . awat fagaaer याति दिष्ाम्बरं दधत्‌ ॥२४। . garfa-& xfer (ज) | wefaat षति (a), (ग), (ङ) | awarat fa (a) | सादितलोयन्‌ इति (ङ) 1 अत्यन्तदुःखिता: tft ख) 1 स्वानि भोचन्तौति (ख)। eo gum एति चष, guint sf arg | tt तत्र tf (a) | zg Ame + क ade छदव्रारदीयपुराशि परिष्कारप्रदो वाति पृच्यमानोऽमरैः खदा | गोदानेन नरो याति सब्ेकामसमन्वितः॥ २५। भूमिदो aweea विमाने सर्व्वसम्पदि। भग्सरोगलसङीशं क्रीड़न्धयाति यमालयम्‌ ॥ २६। यदो यातनदखापि waza दिजोन्तमाः। 1, waved विमानेन याति भोगान्वितेन वै॥ २७। WASH Bir ater यानारूढाः प्रयान्ति वे ५ ३८॥ फलदा; प॒ष्यदाखङेव यान्ति सन्नरोषसंबुताः । ` भरोगशसषीणाः TAMA aA: ॥ २९ । ATT मरो याति Terese यममन्दिग्म्‌ ॥ १० | मातापिनोग्र शयुषां कतवान्यो नरोत्तमः। स याति पर्ुष्टामा पूण्यमानोऽमरैरमुहः wae): शुषं कुरते ग्रसु यतौनां ब्रह्मचारिकम्‌ | ... हिजान्निकब्राह्मशानाच्च स यात्यतिसुखान्वितः ॥ २२। सम्बंभूतदयायुल्नः पृज्यमानोऽमरैिंजाः । . सर्व्वभोगान्वितेनासौ विमानेन प्रयाति ३ ॥ १३। विदयादानरतो याति पृज्यमानोऽनसनुना। एराखश्पाठको याति स्तूयमानो सुनीग्वरैः ॥ १४ । एवं धर्ंपरा यान्ति waa यममन्दिरम्‌ | ष ee * geraifa (क), (ग). (रू) | † बह दूति agg qs: | ‡ दिज्राय्ेयति (ब) । ऊअननिंगोऽध्यायः। १६५ दुःखेन पापिनी यान्ति यममार्गे शदु्गभे ॥ ३५। यम खतुर्भुजो भूत्वा शहचक्रगदादिशत्‌ | षश्छकग्ध्ंरतानाख् खेहाभ्मि्रवदर्चयेत्‌ it २६। भोभो बुहिमतां ष्ठा मरवाक्तेश्भीरवः। युषाभिः साधितं gel परर सुखदायकम्‌ ॥ १७ | ` मनु लम्भ सम्प्राप्य Aa न करोति यः। सएव पापिनां Se भालघातकसंच्चितः#॥श्द। ` अनित्यं मानुषं प्राप्य नित्यं यसु न साधयेत्‌। स याति नरकं घरं कोऽन्यस्तस्मादचेतनः॥ ३९ । शरीरं यातनारूपं मलादेः परिदूषितम्‌ । तस्मिन्‌ कराति विश्वासं तं विद्यादामघातक्षम्‌ + vo | भूताना प्राखिनः ओेष्ास्तेषां वे बुहिजीविनः। ` qfeagq नराः येष्ठा नरेषु ब्राह्मशास्तवा ५ ge | व्राह्मशेषु च विदहांसो विदल wagqea: | छतबुदिषु कर्तारः ay बह्मवादिमः॥४२। ्रद्मवादिष्वपि ष्ठा fastar इति होचखते§ | एतेभ्योऽपि परो Rar नित्यष्यानपरायण्ः । ४३। e dna र्ति (क), (चख)). † पर्मिूवितमिति (क), (च) 1 {१ wetarfafa (ख), (ग) 1 § ब्रह्मवादिष्वपि तवा Ser frag oad aft बहुषु पाठः). ¶ विरिति (ख) | Raa -बडव्ारदीयपुराशेः तस्मास्य प्रयन्ेन कार्तव्यो धश्चसङ्गदः | way पूज्यते सम्यग्धमवावाब्राज् UT: ॥ ४४। गच्छध्वं पुष्छसं खानं सब्बंभोगसमन्ितम्‌ | अस्ति Gea faferrarnts भोय ॥ sy | एवं Tarawa प्रापयिता ख सदतिम्‌* | भाव पापिनः सब्बोन्‌ कालदण्डेन त्जयेत्‌ ॥ ४६। प्रखयाम्बुधिनिर्वोवः+ द्नाद्िखमप्रभः। विदुव्रभाबुधेभींमोः हाविंथद्मुजसंयुतः ॥ योग्रन्यविस्तारा caret दीधंनासिकः। दद्राकराह्लवदनो वापीतुखविलोचनः ॥ ¦ खत्युञ्वरादिभियुकचिबगुसो विभीषशः | wal Fare wafer बमतुश्वविभीषलाः ॥ ४७।४८।४९ | ततीः ब्रवीति तान्‌ सव्वान्‌ कम्पमाना; पापिनः। ` शोचतः सानि कश्माकि Fergal यमाच्रया॥५०।. भो भोः; पापा दुराचारा WHET TERT | faq qaferd| पापं युभाभिरविवेकिभिः॥ ५१। ssh ~~~ ~ ~ ~ ~ ~~ © (@) yaw waee नालि। परखवान्बुदनि्वाध इति (ख), (न), (ङ) । faquargeaita sfa (क)। मुपापिनि «fa (@) | प्रदुःखिता इति (ख), ag ear aft (न), aera इति (क)। fantafstafafa (ब), (म), (रू) | = Af ७28 नक «+ जनजिंर्थोऽध्यायः।; ३ ६-ॐ कामक्रोधांदिदुशेन, सगर्ववखतु चेतसा । : -यद्त्पापतरं तन्तक्किमधे चरितं† जनाः ॥ ५२१ तवन्तः पुरा युयं पापाश्यत्यन्तहरधिंताः । तधैव यातना भोख्याः fat gat तिदुःखिताः॥ ५३। पजमित्रकलब्रारथेयै दुष्कृतं चरितं महत्‌ | ag ककवयाव्णाता युयमज्रातिदुःखिताः॥ ५४. युषराभिः पोषिताये तु पत्राद्यास्वन्यतो wan: | qarnaa तत्पापं प्रां किं दुःखकारणम्‌ ॥ ५५। war कंतानि पापानि युषाभिसु बहनि वे। तानि प्राप्तानि दुःखस्य कारणं नास्ति तेऽ wat: fag धर्मराट्‌ पक्षपातन्तु न करोति fe हेष जनाः, विषारयध्वं युयं त्युसाभिखरितं gal] ॥ ५७। दरिद्रैऽपि ख ae च पण्डिते वा चरियान्विते। area वापि च धीरे ates Gaal यमः सृतः ॥ ५८। लीमेनेति (क) । fafenfafa (ख)। अ्मित्रकलचाधैमिति (ग), (®) | ङे शति (च), (ङः) । ते दति (क); (ग)। arma gira (क) | oo चापिच गोरं चति (क), (4), TNT चति (e) | = ff wt + ड १६८ हडब्रारदीयपुराशे विजगुषख्य तदाक्षंभ gat ते पापिनस्तदा+। शोचन्तः खानि wathe तृष्णीं तिष्ठन्ति निषलाः । ५९ । यमान्नाकारिखः wae चच्ाया भतिवेगिताः। नरकेषु च तान्‌ सर्व्वान्‌ प्रचिपन्तयतिषेगिताः ॥ ९० | शदकग्यफलन्ते तु नुक्ान्तेकंः TIT: | aviary सम्प्राप्य भवन्ति खावरादयः।॥ ६१। ऋषय अनुः । भगवन्‌ dna जातो मचेतसि दयावः, त्वं समर्थोऽसि तेतु यतो व्यासेन बोधितः॥ ९२। । wyte विविधाः treat पापानि सुवद्नि 2 | विरकार्फणं Ria भोगस्तेषां दयाव ॥ ६३। .. दिनान्ते ब्रह्मणः TTT नागो लोकच्रयस्थ षे । पराचंडितयान्तेऽपि ब्रह्माण्डस्यापि सत्तम ॥ ९४ | | श्रामदानादिप॒ष्छानां aaa व्याखवक्ञभ । कश्यकोटिसहस्नेषु महाभागग उदाहतः way | तरन्त एव शोकानां विनाशः प्राक्त लये | एकः थिष्यत एवैति लया Rr जनार्दनः ॥ ९६। farqifcd बाक्ममिति (ख), (©) | uefa (क) | कमाफखन्तु तै gut अते fa | waiatfa दबाव sf (a) | aera इति (ख) 1 wh wm + + © ऊमतरिंगशोऽध्यायः। ` १६८ एवं नः संशयं तात Aaa SUA | पापादीनाश्च भोगानां समाति्नेव जायते got | सूत उवाच | .: साघु साध महाभागा JUTE Waa fae | ue तदोक वदिथामि wget नान्यमानसाः॥ ६८ । नारायणोऽ्योक ऽनन्तः चरं ज्योतिः. सनातमः। .. विषदी निर्गुणो नित्यो महामोहविवल्नितःषुः ॥ ६९ । निर्गुणोऽपि परानन्दो शखवानिति भाति वः। ` ब्रह्मविष्ुथिवासख्येख मेदवानिति ल्छते§ ॥ ७० । गुशोपाधिकभेदेषु जिष्वेतेषु सनातनः | संयोज्य मायामखिलं¶ जगत्काय्ये करोति यः ५.७१। ब्रह्मरूपेख जति विष्णुरूपेख पाति च। wa a रद्ररूपेण सर्व्वमत्तीति निचितम्‌ not प्रलयान्ते समुल्ाय ब्रह्मरूपी ज नाहं नः । चराचरामकं| विश्वं यधापूव्वमकस्ययत्‌ ॥ ७१२ | खावराश्याख विप्रेन्द्रा यजत्र यत्र व्यवखिताः। = अवि wows = ॐ एवन इति (ख) | अथर sfa (क), (ग), पर sha (ख)। मायामोहविषरस्जित दति (न) | (ख) Fat ce Wears ww, ऽ° Paw a Tt संयीग्यमाननिति (क), (ष), (ङ ) प॒न्तकेषु Ws: | चराचराव्रकमिति (डः) | 47 १७० SUAS tage न्ना तज जगतसम्ब यः Gra करोति वे ॥ og | तस्ाल्कृ तानां पापानां gerarda gwar: | पवश्यमनुभो कव्यं सव्वधा Wad फलम्‌ ॥ ०५ | arya चीयते wh कलस्पकोटिगशतेरपि | अवश्यमेव vied छतं कन्य WATT ॥ ७६ | यो Va: सर्ग्वभूतानामन्तरामा जग्मयः | wate सुरते परिपूर्ण; सनातनः # ७७ | योऽसौ fran देवो गुखमेद्व्यवखित्रः | खजत्वत्ति ख Waa YER वथोऽव्ययः poet ; , इवि ब्रौड्व्रारदौवपुराखे वमपुरौवर्शंन्‌ नामेकोननिंनोऽष्वाबः। यच्चेति (क), (क) । † wa wt एभ।यभनिति (ख), तत्र परः ate नालि। t arywfafa (a) | निंगोऽध्यायः। संसारवशंनम्‌ 1 सून Sars । `, एवं कर्मपाश्नियन्विता जन्तवः खंगादिपुखथानेषु पुषठभोगमनुभूय, यातनासु च+ अतीवदुःखतरं पापफलमनुभूय सीसकर्क्ावसाने इमं लोकमागत्व† सरव्वमयविकलेषु खलु वाधासंयुतेषु खावरारिषु च जायन्ते। हच्चगुष्मलतावज्ञीगिर्यच् sara क| खावरा इति विख्याता महामोहसमाहताः ॥ १1 स्थावरत्वेऽपि पएथिश्यासुप्वीजानि जलसेकानुपदं gia: सामग्रीव्ादन्तरुख्प्रपाटितान्युच्छूनत्वमासाद्य ततो मूल भावः| | तश्ूलादद्ुरोत्यत्तिस्तस्मादपि परंकारूलतादिकं,क कण्डेषु च प्रसवमापय्यतनमः। तेषु प्रसवेषु पुष्यसम्मवः, तानि > यातनाखतौवेति (a) | † प्रतिकं wufeate यमलोकमामतयेति (ख), क््।वजेञेनेति (न) । ¢ खष्यमोगविद्वलेष्िति (ख), सथ्यभयविद्रलेष्विति (म); (ङ) एकको awa. व्यादितः सावरवेऽपौत्यन्तः Gear नाति। § (ग) gee एतद नाल्ि। क अनः पुच्यप्रपाटितानौति (म), (च) । ॥ खावरलेऽपिं एचिव्याप्तुपवौ भानि जलसेकानृपदं संस्ारमापद्यन इति (ख) | oo वर्खक्षाखलतादिकनिति बहुषु पाठः| tt एष पाठः (ख) Fas wifes प्रसवाः प्रपद्यत शति (ङ) ROR वडवारदीयपुराशे gate कानिचिच्छफलानि कानिचिदफलानि कानिषित्‌ . फलरेतुभूतानि,*# तेषु gag ठभ वेषु तन्भूलतसषोत्पत्ति- जयते । ag तुषेषु भोक्षृशां प्रादिनां भोगसंस्कारसामग्री- वश्ादधिकारि-रविरग्मिकिरशासव्रतया्ः तदोषधिरसरुषतः प्रवि Sturt समेत्य सकाले तस्डुलतासुपगम्य wee इदृलमागते, श्मीषधयो faa । वनस्मतयसु भोषधि वदुत्पत्ति- area वचचभावमुपागम्य प्राणिनां भोगसंस्कारवथाव्वत्सरे फलिनः स्युः । खावरतेऽपि बहुकालं वायूादिमिर्भज्जन- च्छेट्नटावागम्िदहनश्ीतातपादिदुःखमनुभ्रुय ferrari | ततख SAM भूत्वासदा दुःखबहुला: ware, जीवन्तः, wae’ faaarara बलवत्राखिपीड़ां faarcfaqaear: आओतवातादिक्रेथमभूयिष्ठा नित्यं चदापिता aagnfeyg ख -संस्ररन्तो दुःखमनुभवन्ति | ततस्त एव पशयोनिमागत्य§ बलवदाधावषेसिता ठवोदेग- भूयिष्ठाः चतजातादिनित्यमनाचारिखोष¶ु मादणष्वपि विषया- जुरागादिक्गेशवदहलाः। | ` ` कसिंिव्जकमनि मांसमेष्याद्नाः कस्िंचिललकनि तानि guify क।निचिदुहत्फलानि, कानिचित्फलङेतुमूतानौति (ख) । व्येषु उचभाविषिति (म), (रू) 1 wofeafacwawtiefa (ख), किरशासत्रतयेति (a) 1 भारऽदेति (क), तवेतदाक्वषमापिर्नानि। fart बनचारिख्दष्ति (@) | hh Ow =+ ओ जिंगोऽध्यायः। ROR कन्दमूलफलाशना दुर्वलप्राखिपीडानिरता दुःखमनुभवन्ति, ततोऽन्यजग्मन्यपि वाताशना Auraqara परपीडापरायणा fad दुःखवहलाः सन्तो प्राम्यपशयोनिमागता पि सखजातिवियोगभारोदहनपायादिबन्धनताडमदहमधावनादरिश्र सव्व॑दुःखान्यनुभवन्ति । एवं बहुयोनिषु सक्ताः mae args जख प्राप्नुवन्ति । afaqufatara, क्रमेखापि मानुष्यं जख प्राप्रुवन्ति। मनुष्वजकनि चक्मकारबण्डालव्याधरजककुग्न- कारलोषहकारसुवणंकारतन्तवायवणिललटाथिखाःधः। WA धावकलेखक्थतकयासनहशारिताऽदरिद्रा डीनाक्राधिकाङ्ला- इःखबहलाः । च्वरतापग्रीतवातन्ञेभगुखप पादाचिथिरोरोग- मर्ग्भपाश्वंवेदनादिदु्ःखमनुभवन्ति। मगुष्यतेऽपि यदा खरी परुषयोर्व्यवायं गतयोस्तत्समये रतो यदा aaa प्रविशति तदेव WANING: RT सह जरायु प्रविश्य शक्रथोणित- कलमे प्रवर्तते, तदेव जीवः प्रविश्रति, लीवप्रवेयात्पश्चाहात्‌ कलनं भवति, weal? कलनभावसुत्पाद्य¶ मासे प्रारेय- भावमापश्ते। ततः प्रति वायुवशाचेतन्यभावेऽपि मातुरुदरे दुःसहतापक्गेशतयेकव्र खातुम्क्मत्वाद्भमति। मासे arcuretfa (क), (म), (ङ) । वाइति (क). पुख्विनेप्राहास्कमेखापोति (ग). (क) । गौ चशामनडारितेति (म) | * t ¢ सौचिक्नटाचिदा इति (ग), dfessfeazifagr इति (+) | § q suefa (s) | १७४ हव्रारदीयप्ुरोाशि पूर्थपदषाकारमा्रतामुपगम्य, मासजितये पूं करचरणाश्यव- अवभावसुपगम्बते, चतुमसेषु गतेषु walaqarai सख्धिभेद्‌- प्ररिज्रानम्‌। पञ्चखतीतैषु नख्ानामभिग्यक्ननं,† षट्‌खतीतेषु मखस्रन्विपरिस्फुटता, सपतखतीतेषु रोमादीनां परिस्फटता, अष्टमे मासे प्रारब्धे तच्छरीरे वैतन्धस्मुटतासुपगम्ब नाभि- GIy पुष्यमारमभेष्यमूनसिल्लाङ्ग wager afd रन्नाखि- afarameararganfegiad: कुरिसितः wicfufs वदन्‌ खयमप्येवं परिटूषितदेष्ो मातुख acmarerqeqqae- wiferttfgat:: रएतेदंद्ममानमामानं eet देही gale स्रखानुगूतमावानुभावात्‌, पृष्वोगुभूतदुःखितानि च qat- samgaa परिदेष्यमानान्तःकरशी मा yee मातुरेश- dint ूजादिरूचेख दद्ममान एवं मनसि विलपति wit हा ऽत्वन्तपापोऽं yaorufs दत्यापत्यमि वयो freee. धनधान्धादिष्त्बन्तरागेख कलत्रादिपोषशा्धं' परधनदेनादिकं पष्लतोहरयाद्युपायतोऽपद्कत्य कामान्धतया परस््रीडरणादिक- HABA महापाप्फमाचरम्‌। at: पापैरदमेक एव विविध नरकमनुभूय FT खावरादिषु महादुःखान्यगुभूय सम्प्रति जरायुशा परिषैशितान्सदुःखेन afeenta emf, मया पोषिता दारादयः खककमवशादन्यतो Tare | * चतुषु मासेषिति (a) | † भनिबव्यन्ननतेति (a), (ङ) | ‡ महापापानौति (ङ) | जिंशोऽध्यायः। ३७४ WE SVAN दुःखमहो दुःखेति देहिनाम्‌ | देसु पापास्च्ातस्तस्माव्यापं न कारयेत्‌ We | भत्यसिनत्रकलत्रार्धंमन्धद्रव्यं इतं मयाः | तेन पापैर द्यामि जरायुपरिवेरितः॥२। दृष्टा लग्धञियं ya सन्तप्तोऽहमसयया | गस्माग्निना Fes दद्चेऽश्मिदानीमति ¶पापल्त्‌ ॥ १। कायेन मनसा वाचा परपीशामकारिषम्‌। तेन पापेन रद्यामि श्रहमेकोऽतिदुःखितः॥ ४। एवं बडु विधं लन्तुविलप्य खयमेव च| | | श्रामानमामनाशास्यो त्पत्तेः AAAARA THe WL area fayenat भूत्वा सतकन खि fadutfaa- लशगदाधारासमनःफ्सत्यज्नामानन्दमयस्य शक्तिप्रभावानुहितापः वर्मस्य लच्छीपतर्नारायखस्य सकलसुरामुर§६गन्धव्वंयल्चरा्स- [१ on, . * ga हति (म) । s च्वि woe = अपादहतसिति (ग) | दन्नार्मति भावं दहाति, ea चति ary | तुदति (a) | अपीति (म), (ॐ) | एवं बहुविधं गर्भ॑खीज्ननुतिलप्येति (ङ) । eo उत्पत्तेः समनन्तरनिति Tyg पाठः| tt सकलकश्नाखौति (ग) | ty wae इति (ग) | §§ सिडगन्धर्व्वेति (ग), (ड) । १७६ हहवब्रारदीयपुराशे ` पव्रगमुनिकितरभसमूदाचिंतचरणशकमलं भद्ितः wae दुःखसंसारष्छेद्गकारखभूतं वेदरस्मोपनिषद्धिः परिस्पटं सकललाकपरायथ् छदि निधायदुःखसंसाराङ्ारमतिक्रमिष्या- मीति मनसि भावयति । ततस मातुः प्रसूतिसमये सति गम्भेखो Vt वाद्येन वायुना परिपीढितो मातुखापि दुःखं waq कर्मपाशेन बहो योनिमार्गाचिष्कामम्‌ सकलयातना- भोगभेककालमेवानुभवन्रतिक्ञेथेन योनियन्वपीडितो गर्भा बिष्करान्ता.निःसंन्नतां याति, तन्तु वाद्नवामुः समुदलीवयति | वाद्चवाबुखशंनानन्तरमेव नटखातिः पूर्वाठुभूताखलदुःखानि amarante न्नानान्धभावाईदविन्रायात्वन्तदुःखखमनुभगति | ut बालत्वभावमापद्यष¶ा जन्तुस्तत्रापि खमलमूजादिलिषरेषह- आाष्वानिकादिदुःखेन|| पीष्यमानोऽपि किचिदपि an न wees! gyedifersafea सति भिभोरगम्भादिषेदना विद्यत इति मन्वानया् "जनन्या Serenata: क्रियते। गम्भा- atafaatfa (म) | ततस्खा मातुरिति (क), ततल्तगनाठरिति (4), cage: प्रसूतिष्चमब इति (रू) ब्राह्निकेति (क), (म), (क) 1 च्रानाभावादिति (4) 1 वाल्लल्वमापत्र इति (ग), (ङ) | भाधष्यान्मिकदुःखपौद्यमान इति (a), (ङ) | ee amare दति (ग), (डः) | tt nafs (क), ततुटपौ किते उदिते खति जिशोर्म्॑भादिवेदमा fear शति नला लगन्बाद्ा जीषधप्रयोमं कुष्यैत एति (ग)। | = Mt wt + छ तिंश्योऽध्यायः। ROO दङ्गवैदनापीडितोऽनुदिने स्तनादिकं* टेयमिति मन्वानास्ताः प्रयतन्ते। एवमनेकभोगादघीनतया अमुभूयमाना दंशा diafar निवारयितुमशक्षाः बालभावमासाद्य मातापिन्ो- रुपाध्यायस्य ताडनं, सदा पय्यंटनशीलत्वं, पांश्पहभमस्मा- दिषु क्रीडनं, सद्‌ा कलनिरतत्वमशषित्वं बदुव्यापांराभास- काय्यविनियतत्वास्स्भरके भाध्यासिकदुःखभेवश्च बहुविधमनु- भवन्ति। ततस्सरुणभावे धनाजंनखास्नितरक्षशे तस्य नाथ- करादिषु भ्रत्यन्तदुःखिता मायामोहिताः कामक्रोधादिदुष्ट- मानसाः सदाखयापरायणाः परस्वपरस्तीदहरणशोपायपरायणाः पु्रभिन्रकलत्रादिभरणोपायचिन्तापरायणाः दधाऽडषहार- दूषिताः प॒तादिषठ व्याधिपीडिवेषु aq सव्वव्यासि'§ परित्यज्य रोगादिभिः करेगितानां सरमीपे¶ खयभेवाध्याभिकादिद्ःखेन परिता वच्यमाशप्रकारेण चिन्तासुपाश्रुवनति| wzeauifea कं किधित्रापि विषारितम्‌। qatar कुटम्बस्य कथं भवति वत्तनम्‌4+†॥१। . . * गृषादिकनिति (व) . ` tttst—<—sS दंशा दिष्वपौति (ग), (ङ) 1 ग्ययादिष्िति (क), (ग), (डः) । व्याहतिसिति (च) | Amt + क खदित इति (ङः) | ॥ उपाश्रवत इति (a) | ae समूहसखेति (a) | tt कथमेवं प्रवर्तितसमिति (क) | 48 RoC SWAT aATIa मम मूलधनं मास्ति afearfa न वर्षति, अण्व: पलायितः कुव गावः किंनागता मम WR | बालापत्याचमे wat arfadisee नि्धंनः। भमाचारात्कृषिनं्टा gat frat रुदन्ति च ॥३। wet feqa & सद्म बान्धवा रपि gears | -. ..म शभ्यते aay crrararfag: ger ॥ ४। -... feral are बाधन्ते कथं Saree रिपून्‌ । व्यवसायाक्षमवाष्ं प्राप्ताश्षातिधयः अमी ॥ ५। : , एवमत्यन्तिन्ताकुलाः age निवारयितुमच्माः fufa- wtefiad भाग्यीनं at fad विदधातीति देवमाचिपन्ति। तघ्रा द्त्वमापत्रो हीयमानो जरापलितादिष्याषदेहो व्याधय धेास्यादिकमापन्नो$ऽतिकम्पमानावयवः ग्वासकाथादि पीड़्ितोऽषातिश्रैखव्याप्तकण्डः प॒बदारादिभिरभ्मानः कदा मरखसुपयामीति feng मयि wt afa मद्‌ सिजिंतग्डडइचेवा- दिकं. मत्पुवादयः कथं रसिष्यन्ति, कख वा भविष्यन्ति, मदने परेरपद्कते पतरादीनां कथं जीवनं भविष्यतीति ममतादुःख- परिष्कुतो गाढं निश्वस्य शेषे वयसि काणि छतानि ga: न+ = ~ नयाय यायाय SS 9 दुर्भमाश्ति (7) | t जेष्यामि इति (a) 1 ‡ nvafwar अमौ इति (क), (म)। सम्यभाव wre: | ` § बधिराग्ादिकमाप्त्र इति (क), (ग,। ¶ (=) 9d नानाकौखुलशोचन cafes; पाठी ana | जिंशोऽध्यायः। RoE, पनः सरम्‌ HQ aq विस्मरति च । तत्र लासनत्रमरशे व्याधि- पीडितोऽन्तस्तापारसिः aa शय्यायां we मखे इतस्ततः पथ- टन्‌ चुषुट्‌परिपीडितः किञ्िश्राव्रमुदकं रेहीत्यतिकार्पस्य- तया याचमानः, त्रापि उ्वराविष्टानामुदकं न ओेयस्करमिति बरवतां मनसाऽतिदेषं कुर्व्वन्मन्ददेतन्येाः भवति । aaa इस्तपादाकर्षशे म चमः रद िर्वन्ुभिजनेवेंरितो savas: स्वाल्नितं धनादिकं कस्य भविष्यति इति चिन्तापरो वाष्य- विकश्षोचनः। aw घुरषुरायिते सति शरीराचिष्क्रान्तप्राशो यभदूतैर्भव्यंमानः wafer नरकादीनि पूर््ववदेवाज्ुते। तस्मासंसारदावाभग्नितापार्ता दिजसत्तमाः। MII Ata त्रानाग्युक्तो भविष्यति । १। न्रानशून्धा नरायेतु पश्वः परिकीत्तिताः। तस्मार्संसारमोक्षाय परं ATA समभ्यसेत्‌ ॥२। मानुष्यं TH सम्प्राप्य सर्व्वकन्छंप्रसाधकम्‌ | शरिन्तु म भजेद्यस्तु कोऽन्यस्तस्मादसेतनः ॥ २ । avi faanet faanet वितरं qtr: | संखिते कामदे विष्णो ac arfa fe यातनाम्‌॥४। नारायणे HATA सव्व॑कामफलप्रे। faasfa stage वे पच्यन्ते नरके ्रहो\५। # (खः) 94% भरामलप्रखयाद्यददग्री धालन्ति धातवः| तयेव जीविनः स्वव प्राकमोप्रव्रयात्जनः॥ Ase हष्ब्रारदीयपुराशे खवन्भूजपुरोषे तु शरीरेऽस्मिब्र ata | ATA RATA ACTATWHATSAT: ॥ ६ | ated atacarade wara यो ac: | . संसारच्छेदकं fag न uta; स पातकी ॥ 9 । रहो कषटमशो ACaAT Bey BIA | : . रिष्यानपरो विप्राखण्डालोऽपि महासुखी ॥ ८। - -सखरेडाजिगंतं cet मलशमू वादि. किखिषम्‌ | , , Sta मानवा मूख; किं नायाम्ति fe पापिनः.॥९।. what ज मानुष्यं प्रार्थ्यते चिदगेरपि |. AMAT परलेाका्धं' यतं कुव्याहिचकच्णः ॥ १० | अष्याकष्यान सम्म As इरिपूजापरायथाः | लभन्ते परमं खानं पुनराहसिदुलंभम्‌ ॥ ee | यतो जातमिदं विश्वं areas | यस्िंख विशयं याति संसारस्य विभाचकः ॥ निर्गुणोऽपि परानन्दे ग॒ण्वानिव भाति यः। तं समभ्य्वंप देवेशं संसारात्परिमुष्यते were | इति ग्रौहडत्रारदौपपराञे संखारवखनं नाम जिनोऽध्यादः। क wou. @ च्रानष्म्यत्रा षवि (क)। एकजिंशोऽध्यायः । | ऋषय A: | भगवन्‌ सव्वैमाख्यातं यत्पृष्टं नो Altace | संसारपाशवबद्ानां दुःखानि gana an १। एतस्ंसारपाशस्य STR: कतमः WA: | केनोपायेन are: areal ब्रूहि महामुने ॥ २। प्राखिभिः कश्ंलातानि क्रियन्ते प्रतवहनिं शम्‌ | भुज्यन्ते च सुनिख्रेष्ठानः तस्य माथः कथं मवेत्‌ at कर्मणा देहमाप्रोति देही काभेन ada | , -कामाज्ञोभाभिभूतखच लोभात्क्रोघपरायणः ॥ ४। क्रोधाच्च WUATT: स्वादश्मनायाश्तिश्रमः। ` प्रनष्टवुहिर्मनुजः ya: पापं करोति च ।॥ ५। AMG: WTA पापकम्मंरतस्तथा । देदजखमवतां सिदहिमोक्ोपायं वदख तत्‌ ५ ९। सूत उवाच | aly ary महाभागा मतिर्वो विमणोख्वला | यस्मासंसारदुःखानां नाशोपायमभीष्छवः ॥ ७ | यस्याश्नया जगत्सव्वै' ब्रह्मा ख्जति नित्यः । #* विदुषा त्वयेति (ङ) | † मरग्रेहाग्ति (ङ) Qrr Bwarcstagza wicq wear wat नाथकः a fe ata ds मडदादि विशेषान्ता जाता यख प्रभावतः | तं frarateadg fay नारायणमनामयम्‌ ne | यस्याभिब्रमिदं wa यत्रेश्यं यच्च Rys । ` तमीष्यधमच्रं SF ध्यात्वा भाचेख Tus + १० | भविकारमलं शं anata निरण्नम्‌। , च्रानरूपं HUTT प्राहुस्तं मोच्तसाधकम्‌| ॥ ११। यस्वावताररूणाखि ब्रह्माद्या देवतागणाः | सम्यन्ति तं विद्याच्छाष्ठतखा नदं ## हरिम्‌ a १२। जितप्राणा जिताषहाराः सदा ध्यानपरायष्याः। ` दि पश्यन्ति यं नित्यं तहि Sapp सुखावद्म्‌ wee | निगुंोऽपि निराहारो लोकानुग्रहरूपष्टक्‌ । भाकाशमध्वगः पूणस्तं यःय प्राहर्मोचदायकम्‌§६§ ॥ १४ ee ES नम @ ate एति (ङ) | † (ष) 94S र्मद्तोकख परां १,मन्नोक्बनलः। ‡ faafafa (क), भादय्भिति (ङ) | § दुःखेन. Qua sfa (a) | q सदानन्दभिति (ख)। | शाधनभिति (ग), (ङ) । ee ध्यानाध्यानगतमिति (ख) । tt तं fawafafa (ख), तदि्रेधं परन्यदनिति (a) | tt बाकाशमध्यः पखंल्तिति (घ) | 8३ साधनमिति (ख)। एकत्रिंशोऽध्यायः । ३८३ wee: सर्ववधर्ाणां योगिनां # west स्यितः | अनुपम †ऽखिलाधारस्तं देवं ATT व्रजेत्‌ | १५। ` सव्ये TEM कल्यान्ते शेते यसु जले सख्यम्‌ | तं urgaiad विष्णुं मनमुजाईस्तखद्िंमः + १६। वेदार्धविद्धिः क्न्ने¶रिज्यते बद्भिर्म॑खेः|। काशां फलदो विष्शुर्मोख्षदो भक्तवत्सलः ॥ १७ । हव्यकव्यादि दानेषु पिदढदेवादिरूप्ट क्‌## | YER यरैष्ब रोऽध्यचस्तं† ग प्राहर्मो्तदं हरिम्‌ ॥ १८। ध्यातो वा afaat वाऽपि पूजितो वाऽपि भक्तितः। ददाति aradh खानं तं दयाल समशयेत्‌ ॥ १९ | भाधारः सर्व्वभूतानाभेकेा यः परुषः स्मृतः§§ | जरामरेणनिर्मृक्षो ATS हरिरव्ययः ॥ २० । SS वयन + कयां Sfemfafe (ख), कर्कानिति (a) | † wear इति (ख)। ‡ गखाधारश्ति (7) | § पवनय इति (ख), (ग)। (ख) पते धमाच्छोकाद्गनरं ५१ ्ञीकावविकः सन्दर्भ नालि | q धथन्नैरिति (ग). वचन्नैरिति (डः) | ॥ बहदविषेरिति (डः) | ee इम्यकाग्यादिनित्वं येष्वपि देवादौति (क) ) tt अग्यक्तब्ति(ग)। च्रीक्खाय परां (च) पलक afar tt खर्गतमिति (a) | §§ पर इति (&) | २८४ हषत्रारदीयपुराषे सम्पूज्य यस्व पादानं देडिनोपि qatar: । भमत्येतां त्रजन्द्याश तं विदुः पुरुषोनमम्‌ ॥ २१ । आनन्द्मसरं ब्रह्म परं ज्यातिः सनातनम्‌ | परात्परतरं TY तद्िष्णोः परमं पदम्‌ ॥ २२। wat निगुंखं नित्यमदितीयमरूपकम्‌ | परिपू ज्रानमयं विदुर्मोक्षप्रदायकम्‌ ५ 22 | एवमश्भृतं परं वसु योगमागं विधानतः | य उपास्ते सदायोगी स याति परमं पद्म्‌ ors | सबव्वसङ्परित्यागो यमादिकफुगुखसंयुतः। . कामार्व्ितो§ यागी लभत परमं पदम्‌ ॥ २५। ऋषय HY: | a WAIT केन यागस्य सिदिभेवति योगिनाम्‌। तदुपायं यथात्वं ¶ Ate at वदतां वर ॥२६। aa उवाच | च्रानलमभ्यं परं Art प्रादुस्त्वार्घविन्तकाः | asura भक्निमूलच् भक्तिः qari] artes ॥ २७ | + हेवाबपीति(च)। | RQ, ९४ Brat (घ) पुलकं AT | खर्गतमनिति (क) | कामादिवर्खित एति (a) | महाभाग इति (क) | सन्सद्कजेति (ग) | eo खाता इति (ङू)। = 8 ७0 ++ + क ` एकत्रिंशोऽध्यायः | दानानि यच्चा विविधास्तीधेयान्रादयः wate to Qap waaay तस्य भक्तिभेकेद्रौ ॥ २८ |. र्यः परमे wat भक्तिलेजेन rad, Away पर्या चेव सर्व्वपापं प्रणश्यति ॥२८। . waaay नरेषु बहिर्भवति Friar | ~ सेव gfe: समाख्याता sramea सूरिभिः 0 ge: garg Aree प्राहस्तवन्नानं यागिनां भवेत्‌। ` ` Qerg दिविध; Rim: कनन्नानप्रमेदतः॥ ११1 ` क्रियाधेागं विना नृणां च्ानयेगे न सिष्यति। क्रियायेागरतःस्तस्माच्छदया इरिमश्च॑येत्‌ ॥ ३२ । ` प्रतिमा दिजभूम्ब म्निसूबचिन्रादिषुभर feo: | श्र्थयेचरिभेतिषु fag: स्व्व॑गतो यतः ॥ ३३ | कर्णा मनसा वाचा प्ररपीडापराकमुखः। ` `, ` परिपूर्शमकं विष्णुं पूजयेदधक्तिसंबुतः Was) ` अहिं साःसंत्बमक्रोधे ब्रद्मचर्व्यापरिग्रहौ|। ` श्नीषी च दया चैव योगयोरुभयोः समाः + ३५। ` वेदेषु च निश्पिता शति (क) । तेनेति (क) | oe fafaa इति (क), (घ) । त - ५ करिषायीमे मत इति (च) | | ए: चिब्राब्बुष्विति(गो। ` : ` =. अपरयरहेरिति (ग), (ड) | । ` } : =ॐ अहि © ++ ~+ क 49 १८६ | इडवारदीयपुराशे अराचरामकं विष्वं विष्डुरेव सनातनः | दूति fafa मनसा योमदितयममभ्यखेत्‌ ॥ १९ । ` आमवत्सर्मवभ्रतानि मन्वाना ये मनीषिषः। .. ते arafet परं भावं दैवङेवस्य चक्रिखः॥ ३७। | वदि क्रोधादिदु्टामा पूजाध्यानपरो भवेत्‌ । ` म तदा gua fay: प्रयतो wala: aa: wash afe aratfeqgerat देवपूजापरो भवेत्‌ । दग्धाषारसु fata: स वेषातक्रिनां wen ३८ |. तपःपूलाईध्वानरतो. यख्वसयापरो भवेत्‌ । . ,. तत्तपः सा च पला च तद्यानख निरर्थकम्‌ i ४०। तस्माग्धव्वां सकं foe शमादिगु खतत्परः | Baa कम्यक्षियायो गपरो नरः ॥ ४१। WUC मनसा वाचा सवंलोकडितिगतः। , ` . खम्ंयति देषेग्रं क्रियायोगः स ख्यते ॥ ४२। ; मारायणं जगद्योनिं सर्ग्वान्तर्यामिनं इरिम्‌ ।. Brera: पूत्रयेद्यस्‌ करियासोनः स oatg ॥ ४२). उपवासादिभिषेव पुराखववलादिभिः। षिव णयाय ध्वानपूनारत इति (a) | इरिपज्रापर xfer (a) | waarafantfafer (a) 1 तपःपूत शति (क), (ऊ) 1 ९८।१९ dal (ब) परक Oey q क्विामीन इवि ua धवि (ङ) w+ >) क ` किं ग्रोऽध्यायः। Erg gard: प्रार्थनं विष्णोः क्रियायोग इति age} # ४४। एवं ufwaat fren क्रिया्योमरताककाम्‌। ,. . सर्ग्पापानि wafer पूर्वजन्माल्जितानि वै।॥ ४५। पापचयाश्छदमतिर्वस्कति च्रानमुत्तमम्‌। `. ara fe Aras चरेयं तदुपायं वदामि तत्‌ + ४६। acacia सेके नित्वञ्चानित्वमेवचख। 2 सम्यम्विधारथेदीमान्‌ afk: arardarfre: ॥ ४७। अनिन्धाख पटार्घा हि fra एका wh सृतः। ˆ अनित्वानि परित्वञ्च मित्वमेव समाश्रयेत्‌ #४८। इषामुच्र च भोगेषु विसुक्षख तथा भवेत्‌ | , ufacat भवेस संसारे व्तते पुनः Wve t afaag पदार्थेषु यसु रागी चरेन्ररः। तस्य सं सारब्यच्छित्िः कटाचिव्रेव जायते ॥ ५०। . शमादिगुखसम्पतो TABATA | oe श्रमादिगुशदहीनख wrt नैव हि सिष्वति॥ ५१।.. दौ गंदेषविदह्ीनो यः चमादिगुखसंयुतः। इरिष्यानपरो नित्यं सुमुद्ुरभिधीयते + ५२। सर्वभूतदयायुक्तः कामक्रोधविवल्निंतः। रिष्यानपरो fad सुसुक्ुरमिधीयते॥ ue! $ चार्दनमिति (क), (4) + + goad afs (म)। (ड) Na UT MS, परद्नोकज WT Tt ¢ प्राहइरिति (a) | । gry । छषव्रारदीययपुरावे । :श्रतुर्जिः साधर्नेरेभिर्विंश्दमतिषष्युतम्‌। ` . ` - सर्व्वगं भावयेदिपराः सव्वंभूतदयापरम्‌ ॥ ५४।. पराचरां मकं विभ्वं खितं व्याप्य सनातनम्‌। fay’ way जानीयान्तञ्ज्रानं योगजं विदुः way बीशोपायमतो ste संसारपरिपन्विनः। योगध्यानं विशदं खात्तख्न्रानं मोचदं विदुः w ५९।. भमनो fefad प्राहुः परापरविभेदतः.। हे awl वैरितव्ये इति areal शरुतिः nyo. परतः fate: Hef अडहारयुतोऽपरः | तयोरभेदविश्नानं योग इत्यभिधीयते ॥ ५८। एवं भूतपरम्मके VB a: Tet wea खितः ॥ भपरः प्रोच्यते TH: परमाम परः स्मतः ॥ ५९. ।. NO चेषमित्यादस्तरखयः Sry उच्यते | GUM: परमः We: परिपूं उदातः ॥ ९० यदा ल्भेदविन्नानं जीवामपरमामनोः। भवेतदा सुनिखेष्ठाः§ पाथन्छेदो भविष्यति ॥ ae एकः श्धोऽश्रो नित्यः परमान्ा जगन्मयः | चराचरातकमिति (ज) । अच सनिविष्छैद्‌ aid: | यदाकेति (ष) । भवेदाकनिचबरेष्ठा इति (a) | ows + ¢ ( एंकिंभीऽध्यायः | १८९ suet विज्ञानभेदेन भेदवानिव TRA ॥ ६२। एकमेवादितीयन्तु परं ब्रह्म सनातनम्‌ | | गीयमानश्च वेदान्तेस्तसाबाख्वपरो fear: ॥ ६३.।; न तस क्म कायं वा रूपं वखंमधापि at | कर्तत्वं वापि algal निगुंखस्व परामनः ॥ ae निदानं सर्गबहेतूनां§ तेलो यत्तेजसा परम्‌¶ | अन्धत्रास्ति fararg जेयं वे| सुल्तिहेतवे raul "शब्द्‌ ब्रह्ममयं यत्तसहदायादिकं दिजाः। . तदिचाराहवेउन्नानं*# परं ATS साधनम्‌ ॥ ६६ । ` यस्य न्नामविद्ीनेसु 4" दृश्यते विविधं जगत्‌ । परमन्नानिनाभेतस्तावद्रद्मासि कंक दिजाः॥ &७ | एक एव परानन्दो निर्गुणः परमात्परः । स तु§ विज्नानभेशेन बहरूपधरोऽव्ययः + ९८ । Bat eee * fanraaaafa (ङ) 1 t बेदायेरिति (a) | ‡ कार्यत्वमिति (5) | § भूतानामिति (s) | ¶ प्रछठमिति (क), (=) | a अथा तभ्त्ेयमिति (क), जलात्‌ asHafafa (ग), (ङ) | eo ध्यानमिति (क), (4), (ङः) । tt सम्बर्ध्यानविहौनानानिति (क), (4), (&) । tt waqurmafafa (ख), (ग); भवेदृबरह्नाक्षकनिति (ङ), इ्तोति (ख),.(ग)। §§ ख चेति (घ)। Reo ` इड्ब्रारदीयपुराशै मायिगोसावया भेदं पश्यन्ति परमानमनति। तख्रारावां MAeM ATA विं प्रसत्तमाः ॥ ६९ | ATHEA न BEAT माया वे नोभवासिका | ufratet चिता Rat मेदबुद्धिप्रदामिनी poet माभेवान्नानगरब्देन शष्टयते मुनिसत्तमाः | तस्माद्क्नान विच्छेदो भवेदिजितमायिनाम्‌¶॥ ७१) सन्रातनं परं ब्रह्म NTA aa च्रानिनां पग्मामा वे whe भाति निरन्तरम्‌ ॥ ७२। Uwe नाथयेद्योमी योगेन बुधसक्षमाः | were; सिध्यते योगस्तानि वामि त्तः ॥ ७३ । wave नियमासेव भासनानि च सत्तमाः | प्राशायामः HATHA धारणा ध्यानमेव च ॥ ७४। समाधिख सुनिगेष्ठा योगाङ्गानि यघाक्रमम्‌ । एवं संचेपतो वश्ये विधानानि मुनीश्वराः ॥ ७५। अहिंसा सत्यमस्तेयं ब्रह्मबय्धाऽपरिग्राः। भक्रोधवानसया च परोक्षाः THI यमः ॥ Og | सवेंषाभेव भूता नामक्ेयजननं हि यत्‌। अहिंसा कथिता सद्विर्योगसिद्िप्रदायिनी ॥ oe | यथार्घ कथनं यत्तु धमाध विवेकतः | # जयेदिति (क), (ग), (ङ) ; विषेदिति (ख) | । . ¢ नेवोभयाम्िकति (ख), (ग), (ङ) | $ Wad जितमाथिनामिवि (क), (ग), (ड) | ; रएकतिंशोऽध्यायः। REL wal प्राहर्भनिभरेष्ठा Was TYATYAT ॥ ७८ | VHeiq वा बलेनापि acayed fe aq | स्तेयमित्यु यते सद्धिरस्तेयं तहिपययः ॥ oe t सर्वत्र Rana ब्रह्मचर्य्य" प्रकीर्तितम्‌ | ब्रह्मचपरित्यागी ज्ञानवानपि पातकी ॥ ८० । सर्वसङ्गधरित्थागी मैथुने यसु Tae | स चाण्डालसमो Fa: सर्ववणेवहिष्कतः ॥ ८१ । ag यौगंरतो विप्रो विष्रयेषु खहान्वितः | ARAUTCATAA ब्रह्महत्या भवेचुशाम्‌ ॥ ८२ । सर्वसद्परित्यागी पनः सङ्गी भवैद्यदि। ` ` तस्सङ्सद्धिनां सङ्गादष्टापातकदोषभाक्‌ ॥८२। भ्रनादानं हि द्रव्याशामापथ्पि qatar: | sufcay samt योगसिद्िप्रदायकः¶ + ce | WIMAY THA कुर्वं नरि्टरभाषखम्‌ | , क्रो धमादर्धश्रविदो warraferl ary HSK धनादैरधिकं cet अशं मनसि तापनम्‌ । असूया कीर्तिता सद्विस्तदयोगोऽनसयता$ woe |: oo +$ = क fafa (च) | | 8 dfefearce xfer (क), (म) ; सेसिदधिकारकनिति ()। . > विस््जनमिति (ख), aferata शति (न), (ङ) | तत्थानी waqaafa (क), (ख), (म), (ॐ) । "+ १९२ | हषब्रारदीयपुराशे अकं ण्वि wot = + एवं BFA: Wat यमान FTCA: | fazaraay terfa weet सुसमाहिताः aco । तपः सराध्यायसन्तोषः wag हरिपूजनम्‌ | सस्योपासनयुक्नाशरपुः नियमाः परिकीर्तिताः pac | चान्द्रायखादिभिर्यत्तु रीरस्य विशोषणम्‌ | agg गदितं सद्वि्यागसाधनसु्तमम्‌ ॥ ८८ । प्रखवश्चोपनिषदं हाद थाश्चरपश्च च | अष्टाच्रमडावाक्षमित्यादीनाच्च यो HT Wee |. स्वाध्याय समाख्यातो योगसाधनसुष्तमम्‌ | खाध्यायं यसूयजग्भृदृष्तख योगो न सिध्यति ॥ ९१५ योगं विनापि खाध्यायेः पापनाशो भवेदृधरुवम्‌ | खाध्यायेः स्तुयमानासु सप्रसीदन्ति देवताः wee | ary जिविधः wet वाचिकोपांशमानसेः|। जपेष्वेतेषु विप्र द्राः पूव्वोत्प्वात्यरो वरः + ८२ | मण्वस्यो चारण्यं सम्यक्‌ स्फटाच्चरपदं यथा | AY वाचिकः AIM: सर्वयन्नफलप्रदः## WEBI . "यज्ञा अपौति (a) । न ar oe eee faaate प्रवच्यामौति (a) | सुष्खाश्ति (ख) | wrenracay चैति (ख), (4), (4) | यीनपदिति (क) | मानसा इति बडइष पादः | oe Mafufaazias sft ख), (क) । . , . . ~ . एवोर्जिं्ोऽध्यायः। “BER भग्धस्योच्चारणं किञित्पटात्परविषेवनम्‌# | way कथितोपांशः पूर्व्वस्माद्‌ दिगुणाधिकः wey | धिया यदच्षरश्रश्ां यत्तदथं विचारणम्‌ | . मानससु जपः प्राक्ता arafafanrcrawg weg t जपेन देवता faa स्तूयमाना प्रसीदति । तस्मात्छाध्यायसम्मन्ना MATS स्व्व॑मनोरथान्‌ ॥ ९७ | यदच्छालाभसन्तुष्टिः सन्तोष इति गीयतेष । सन्ताषहीनः पुरुषो न लमदर्मसम्पद्‌ः||॥ ९८। न जातु कामः कामानामुपभोगेन थाम्यति। इत्यधिकं कदा ara uf कामः wate tp wee | . सस्मात्कामं परित्यज्य देडसंयोषकारणम्‌ ४ । यदष्छालाभसन्साषी भवेदर्गापरायणः ॥ १००। , ` घाष्ाभ्यन्तरमेदेन शौचं afefad स्मृतम्‌ । fatanfafa (ख)। पूष्येखेति (क), (घ) | | ९५।२९ Brat (ॐ) FAS wT: | | : waa fa ety | waa «fa (a) | i ४ ॐ ५ mad wate (क), (ग) 1 कमा समदेति (ड) | नैः इतीऽचिकनिति (क), (ख), (रू) । ततीऽधिकमिति (ज) । tt कामस्‌ लभ्यते इति (ख) | प्रत्ते इति (कू) । tt संग्रयकषारकमिति (क) = हि ८० ++ ~ ॐ 60 SREB ' ` हृषन्रारदीयपराश aaanat वहिःरदिभावशदिरयधान्तरम्‌» ॥ १०१। i अन्धःशिविषोनेसु याः क्रियातः विविधा; wat । न फलन्ति मुनिखेष्ठा wafa ग्धस्तव्यवत्‌ ॥ १०२ ॥ भावं्दिविडीनानां समस्तं कमम निष्फलम्‌ | तस्माद्रागादिकं सर्व्व" परित्यन्य सुखी भेत्‌ ॥ १०३। कदां भारसश्सरेसं कोटिकुजले स्तथा | हतौ योऽविता स चाण्डाल इति sas ॥ १०४। अन्तःशहिविष्टीनस देवपूजापरो यदि । तरेवमेव तं हन्ति नरकश्च प्रपद्यते¶ । १०५। ` अन्तःएदिविष्ीमख वहिःणदिं करोति a: | Vaya: सराभारमिवाभाति हिजेत्तमाः|| ५ १०६ । मनः शंडिविदीना des तीर्धयाजरां प्रङर्व्बते । न ताम्‌ पुनन्ति विप्रिद्धाः-सृराभाष्डमिवापगाः ॥ १०७। वाचा धर्मन्‌ प्रवदति मनसा पापदच्छति | तथान्तरमिति (क), (4), (ङ) । तथापरेवि (ख) | ower इति (ख) (म) | | दुषटाकेति इति (ख), (a) | अष्छालसहनोहिषःश्ति (ख) चोपपद्यत इति (a) | werwaem fe ख cfr (ख), इति माति fetta इति (e) | कन favlonfefa (म)। | tt शच्छतौति (ख), (म)। == A Oe ~+ ॐ - एकर्जि्ोऽध्याषः। १९.५६ सानीयाततं सुनिखेष्ठा मशापातकिनां वरम्‌ # १०८ वि्बमानसाये तु धंमाब्मनु्तमम्‌^। gain तत्फलं विव्याद्‌ चग्यसुखदायकम्‌ ॥ १०९. ` कर्वीणा मनसा वाचा रुतिस्ररशपूजनेः। Sfarfaest यस्य इरिपूजेति गीयते ॥ ११०। ` एवं यमाख नियमाः daare: watfear: | ufufagenaat ate हस्तगतं विदुः ॥ १११। ana नियमेयेव facafefaa fea: | अभ्यसेदासनं सम्यग्योगसाधनमुष्तमम्‌ W ११२) ‘qua खस्तिकं पीटं सौरखेव च॑" कौच्नरम्‌। RN वखासनजेव्ुः वारां सगचेलिकम्‌ ॥ cea er क्रौ खद नालिकन्चैव सर्व्वतोभद्रमेव AT | ' वार्षभं नागमाव्यच्च SIT AIT ॥ ११४। दण्डं ता्ासनं§ गेलं GH सुहरमेव ATT । माकरं Qasr काष्टं wry वे हास्तिकणिंकम्‌ ॥ ११५। भौमं वीरासनच्ैव योगसाधनकारणम्‌ | जिंगल ख्यान्धयासनानि qatar: कथितानि वः॥.११६। अनुपमसिति (ग), (च), (ॐ) । सौवर्खयैवेति (क), (डः) । ww कोकटकीष्राविति (ख), (a) | भद्रासमञचैवेति (®) | ee चापासनमिति (ख)। अवि wot + नैः एव खति (क) । १८६ : -हृषवारदीयपराशे एषामेकतमं# वा Tatars: | अभ्यासेन जयेव्माखाव्रागातीतो विमकरः ॥ eros Wastes वापि तचा प्रत्न्नुखोऽपिवा। अभ्यासेन जयेपाशाचरिःगन्दे जनवरि wees प्राणो वायुः शरीरख भायामस्तस्व fray: । प्राशायाम इति arent हदिविधः afaat fe a i ११८। अगर्भख सगर्भख fedtag aarti जपध्यानं विनाऽगर्भः सगर्भस्तव्मन्वितः ॥ १२५ | रेवकः YTV कुम्भकः शून्यकस्तथा । . एवं चतुर्व्विधः mia: प्राणायामो मनीषिभिः ॥ १२१। want दचिषा.नाद़ी पिङ्रला परिकीत्तिंता | सूभदटेवतका चेव पिदयोनिरिति स्मृता ।॥ १२२१ देवयोनिरिति ख्याता wet नादी त्वदचिखा ॥ १२३ | तजाधिदेवतं चन्द्रः WY Weal मम | . एतयो सभयोमंधेव सृषुखा नाडिका war । भतिसच्ा FWAAT KAT GT ब्रह्मदेवता W LAs I altar Peters रेचनाद्रेचकः सृतः । कै एवमेक्षाखनमिति (क) | + निशानी जनवस्जिते इतिः (ख), तच परद्वीकीनालि। इनातौव शति (a) | ‡ (म) पलक dtedaa gale नाति। § wed (च) gat गासि । sade felon eadie aha इति (ख)। F Wt Mal (घ) ws ae) suey एयक एथमिवि (क), (ग) |, ` एकजिंगोऽधष्यायः। १९८७ 'पूरयेषदचिषेनेव पूरणाप्पूरकः सृतः ॥ १२५ | स्वदेहपूरितं वायुं fru a faqufa | andgquafaaegan: स हि विशतः ॥ १२९ | न wzufa न त्यजति वायुमन्तवैहिःखितम्‌। नेयं wera नाम प्राणायामं यथाखितम # ॥ १२७। शनेः णनेर्विजेतव्याः प्राणा मन्तगजेन्द्रवत्‌ः । | NIA SY जायन्ते महारोगभयङ्राः॥ १२८ MAY यो जयेद्ायुं योगी विगतकष्पषः। । सर्व्वपापविनिमुक्षो ब्रह्मणः पद्मन्रुते॥ १२८ । विषयेषु प्रसक्षानि दृन्द्रियाणि gata: | समाद्त्य निग्णद्वाति प्रत्याहरतु स स्मृतः ॥ ze | जिषेन्दिया मङातानो ध्यानशून्या भ्रपि fear: | प्रयान्ति परमं सामं पुनराहठसिदुक्ञेभम्‌ Nt १३१। अनिल्निलेद्दियग्रामं ag ध्यानपरो भवेत्‌ । | सूदढामानच्तं frarartraras न सिध्यति wears | यद्यत्पश्यति aaa पश्येदासमवदासनिषृ | | ie “ प्राखाथामख नपुंसकलमार्ष॑म्‌ | हाननजन्द्रवदिति (क) | dan इति (ख) । meee प्ति (a), (ग) | carat इति (क), (4) 1 पश्यीदात्मानमात्नेति (म) | A woe + ££ ३९८ | हहत्रारदीवयपुराशे प्रतवाद्तानीद्दियाखि धारयेन्ातु धारखा५। eae | योगी जितैद्धियग्रामस्तानि त्वा टृ इदि †। भामानं परमं ध्वायेसव्वंषातारम्युतम्‌ ५ ११४ | ध्यायेदिष्बाकं fay सर्व्वलोकेककारणम्‌ | ` विकसत्पश्मपनाचं चारङ्कणरभूषितम्‌थैः ॥ ११५ | खीवच्वचसन्देवं सृरासुरनमस्छतम्‌ | | अष्टारे इकरोभेऽन्तदादयाक्गलविश्चतम्‌§ । १११। ध्यायेदामानमध्वक्चं¶ परात्परतरं विभुम्‌ । ध्यानं सद्धिनिंगदितं प्रयतस्यैकतानता| ५ ११७। WTAFA THU वा परं Ald लभेव्ररः | ष्यानत्पापानि नयन्ति arate विन्दति+## । * साधुधारखेति (a) | † ed यदौति (a) | ‡ Weawayfaafafa (a) | ष अन्तरे इसरोजे विति (क), अधिष्ठाने इष्धरोजे इति (3); (ख), (a) पल- कवोरसाष्छोकात्‌ ya — Oday geet sateercayferz | पीताम्बरधरं देवं Saaritadtarg y वितं तुखसौमाश्रं data विराजितम्‌ | Ufa: पाठो add । (ङ) पुरक WE HE एव नालि, ¶ भअम्यबरमिति (ख), weanfafa (a) | ॥ प्रबयश्ेव्यदश्ामनिरिति (ख) | ## स विन्दतोति (ग) | एकत्र सोऽध्यायः। Ree wraradizta efcealaraaiaareayy ॥ east VAST महाविष्णोस्त्तचायेशखहामनः | तेन ध्यानेन qerar efcite ददाति a १३९ । TIAY मनः कुर्व्यादयवसुनि्ुः सत्तमाः। ध्यानप्येयध्याठभावो यथा नश्यति निर्भरम्‌ ॥ १४० । अरतोऽगतलवं§ भवति न्नानाख्तनिषेवणात्‌ | भवेन्रिरन्तरं ध्यानाद्भेदप्रतिषादनम्‌ ॥ १४१। सुषुतिवत्परानन्दयुक्त्ोपरतद्द्रियः। निव्वीतदीपवल्संखः समाधिरभिधीयते ॥ १४२ | सव्वापाधिविनिग्भुकः सदानन्देकविग्रहः | जिखलः परिपूर्णव समाधिरभिधौयते¶ | ९४३। योगी समाध्यवखयायां न खणोति न पश्यति। न प्राति नैव aufa न fafacfa सत्तमाः ॥ ess | मातु निर्जलः we: सचिटानन्दविग्रहः। स्व्वौपाधिविनिर्मुक्तो योगिनां भात्यचचलः| ॥ .१४१५। निगृणोऽपि परो देवोद्यन्नानाहुणवानिव। द्यारमति (ड) | ध्यानं सष्वयिलाचननिति (ख) | fawafa (ग) | ततोऽमतत्वमिति (ख), (ग), (डः) | एष ate: (ख) पम नानि। भाग्यवखल इति (क), (8) । | अवि oO > नकैः * ४०५ हदब्रारदीयपुराशे ~~. fanramaatt तु यथापूर्व" arafaa: ५ eget: ucenifacharat मायावानिव मायिनाम्‌। amt निग्बलं ब्रह्म प्रकाशयति परण्डिताः#॥ १४७। एकभेवादहितीयं तत्परं ज्योतिर्निंरण्ननम्‌ | wast भूतानामन्तयीमितया खितम्‌ ॥ १४८ | अखोरणीयाश्रहतो महीयान्‌ सनातनामाखिलविष्ठहेतुः | पण्यन्तियं ज्रागविद्ां वरिष्ठाः . परात्परस्मार्गत्परमं पविच्रम्‌ ५ १४९ | भरकारादि-चकारान्त-वर्थमेद-व्यवखितः। ; पुराणपुरषोऽनादिः गन्द बह्म तिक गीयते ॥ १५० ॥ ` पच्चभूतामक्षे देहे द्मन्तःकरणसंयुतः। । , पुराणपुरुषो टेवः भपरामेति कीर्यते ॥ १५१। A ©$ +^ ~+ ऋ विश्दमजरं नित्यं पूणंमाकागमव्ययम्‌§ | ¦ wre निर्मलं शान्तं परं ब्रह्मेति गीयते ॥ १५२ । . यतोवाचो निवत्षन्ते भ्रप्राप्यमनसास्ष। परं ज्योतिः परं धाम परं ania गीयते¶ृ॥ exe | उत्तमा इति (ख) | ध्यानात्परथ्ादिति (@) | खच anata (a) | आकाथ्मष्यनमिति (ख)। १५१- १५१ Bla: (ष) Fae न उनि। एक्चिंश्ोऽध्यायः। छट यित्यन्तकरणे ब्रह्म विष्ुमहेष्वराः | यस्यायुतायुतांशांयास्तद्रद्येत्यभिघीयते ॥ १५४ | योगिनो हदि पश्वन्ति परामानं सनातनम्‌ । अविकारमजं शुदं परब्रह्मेति गीयते i १५५ ध्यानमन्यप्रवच्यामि शरश॒ष्वरखूषिसत्तमाः | संसारतापतप्तानां सुधाठष्टिसमं कृखाम्‌॥ १५६। नारायणं परानन्दं Vt yaa Faraz | नादरूपमनौपस्यमरैमाच्रापरिखितम्‌§ ॥ १५७ | रकारं ब्रह्मणोरूपमुकारं विष्णुरूपवत्‌। मकारं TST ALSTATAT परामकम्‌॥ CUS | मात्रा तत्र समाख्याता ब्रह्मविष्णी्देवता। तेषां aqua विप्राः परं ब्रह्मप्रबोधकम्‌ a १५९ | ATU परमं ब्रह्म वाचकः प्रणवः A: | वाच्यवाचकसम्बन्धो HIATT Ese: bree | जपन्तः परमं fast मुच्यन्ते सर्व्वपातकेः। तदभ्यासेन संयुक्ताः परं मोतं सलभन्ति¶ाच।॥१६१। aug परमं नित्यं ब्रह्मविष्णुशिवामकम्‌। अनिकारमजमिति (ख) पाठः। परब्रह्मेति (च) Fane पाठ; | अत्रङूपमिति (क) पाठः | अरैमाओाव्परिखितमिति (क), (ङ) पुलकयो; पाठः | लभन्ते इति ary | =A Gt ~+ 3 ४०६ Bok ठषव्ारदोयपुराशे कोटिसूय्यंसमं तेजो ध्यायेदामनि निर्बलम्‌ | यालग्रामथिलाङूपं प्रतिमारूपभेव वा ५ १९२ । यद्यत्पापष्रं ay तत्तहा विन्तयेचुदि | यदेतदेष्यवं स्नानं कथितं वो सुनीष्वराः। एतदिदित्वा योगीन्र लभेकीचमनुत्षमम्‌ ५ १९३ | अखेतत्पुष्यमाख्यातं water समाहितः । ख्वंपापविनिन्यंक्ो इरिसारुप्यमश्चते ५ १९४। द्वि ग्रौठ्न्रारदौयपुराशे एकत्रिंशोऽध्यायः । हाजिंशोऽध्यायः | WAT AY: | समाख्यातानि aaife योगाक्नानि महामुने | दटानीमपि wan यत्ट्च्छामस्तदुच्चताम्‌ |e | थोगो afmanaa सिध्यतीति त्वयोदितम्‌ | यथा तुष्यति स्वनो देवदेवो wares: | तत्रो TSA WU सूत कारष्यवारिपे॥२। * सनौर इति (ख) पुलक इष्यते | १ यथीदितमिति (क), अनुमोदितमिति (ख), (ज) । aa (म) पुणे च यख तुष्यति दवेतख भक्तिख भाग्रतौत्वधिकः पाठी वर्त॑ते। ‡ aq दति (ग) पादः 1 हा जिंशोऽध्यायः | ४०३. सूत उवाच | परा सनत्कुमारेण णवं WO: F ALE: | यदुवाच मुनिश्रेष्ठाः पिबध्वं तत्कथामृतम्‌ ॥ ३ । नारायणं परं देवं सञ्िदानन्द्‌ विग्रहम्‌ | qaqa: wa विसुक्तिं यद्यपीष्छवः# gt रिपवस्तं न ara न ATT WETS AAT | राक्षसाय न खादन्ति at विष्णुपरायणम्‌ ty | ufmegt भवेच्स्य Sass जना्हने | Raifa तस्य सिध्यन्ति भक्तिमन्तोऽधिक्ञास्ततः$॥ ¢ | तौ पादौ सफलो पुंसां छष्णायतनगामिनौ¶ | तौ करौ भाग्यनिलयौ हरिपूजापरायणो ॥ 9 | ते च भते महाभागी पश्येते|| ये जनाष्टंनम्‌। सा farat Rraa सदिहरिनामपरायशा॥र८। सत्यं सत्यं पुनः सत्यसुचुत्यः भुजसुच्यते। बेदशास्रात्परं नास्ति न देवः केशवात्परः.॥ € t a om se + | यद्यभौखय इति (क), fagfrafaferga इति (ङः) पाठः 1: पावकां न. बाधन्ते म वाघन्ते ग्रहा तमिति (ख) पाठः ॥ न. बाधन्त इति (क) GANA: | ततोऽधिका इति (म) Gear पाठः |. सफलौ get विकायतनगामिनाविति (ख), (ग) पुकेऽपि विष्बायतनः मामिनभिति पाठः | दृश्येते दति (ख), (ग), (ङ) पुखकपाठः । ag नालि वैदाच्परं arerfafa (ग) पाठः. Bes हडव्ारदीयपुराशे सत्यं वश्मि fea afea सारं afea पुनः ga: | असारे दग्धसंसारे Bt | यद्िष्डुपूजनम्‌ ॥.१०। संसारपाश्च YES महामोषदप्रदायकम्‌ | इ रिभक्िकुठारणणः दिवा त्यन्तसुखी भवेत्‌ ॥ ११। त्मनः संयुतं विष्णोसा वाणी तत्परायशा) ते खरोच ततकधासारपूरिते§ लोकवन्दिते ॥ १२। भातम्दमच्रं इदं guy चिद येरपिष¶ | भाका्मध्यगं देवं यजप्वख्षिसत्तमाः॥ ees स्थानं वा शक्ते AH खरूपं वा कदाचन निष्टं मुनिया्ल द्रष्टं वाप्यक्लतामभिः|॥ १४। समस्तकरनेयुक्तो न च तैः करयैस्तथा ५ | भखरूपो यदाता च GeTgufaafera: ॥ १५ | waitatfufafadan छ्यनिन्दो निगो विभुः | परं ब्रह्ममयो देवः सुसुप्त इति गीयते + १६। भावनामयभेतद्दे जगत्खावरजङ्कमम्‌ ††" | ag खंसारे इति (a) Jae पाढो waa । सार इति पंख न्धाव्यम्‌ 5 इरिभिद्िविचयारष्छेति (क) पाठः । तत्कधासारपूजिते इति (ग) पादौ न समौचौनः 5 अच (ग) FAR चयः Wrara सन्ति। ee वाप्यज्नताक्मभिरिति (ग) पुखकपाढः | oe म चान्तःकरथेरधैति (ग) पाठः | tt (क), (ग), (ङ) yaaa: परं साई त्रि्वीका न सनि । = अवि 6206 ++ + क ह्ाजिंयोऽध्यायः। ४०१ विद्यदिलोलं विप्रेन्द्रा यजध्वं तं जनादनम्‌ ॥ १७। श्रहिसा सत्यमस्तेयव्रह्मचरय्यापरिग्रहाः। AUN यस्य तस्यैव GaAs जगतां पतिः ॥ १८ | सर्व्वभूतदयायुक्तो विष्शुपूजापरायणः। मातापिज्रोख TTT तुष्टो जनादन: ॥ १९ | सत्कथायाद्च रमते सत्वाच्च करोति च| सत्यवा्रिरडगरस्तस्य प्रीत उमापतिः ॥२०। मामसङहोत्तेनं विशोः शुचुटप्रष्वलितादिषु | करोति सततं विप्रास्तस्य प्रीती watsaat: ॥ २१। यातु नारी पतिप्राणा पतिपरूजापरायणा। तस्यासुष्टो जगत्राधो मधुकेटभमदंनः॥ २२। निरसूयापरौ यस्तु श्रहहमारविवज्जिंतः। देवपूजापरचैव तस्व तुष्यति केणवः ॥ २३। तस्माच्छृणष्वखषयो यजघ्वं सततं इरिम्‌ | श्राठणष्वमहष्ारं विदयुज्ञोलभिया ठतम्‌ tet शरीरं खत्यसंयुक्षं जी वितच्चापि चञ्चलम्‌ । राजादिभिर्धनं aris सम्पदः चणभङ्राः ॥ २५। 2 जनाः किंन पश्यष्वमायुषोऽदन्तु निद्रया। waa भोजनायेख Mary: समाद्रतम्‌॥२६। # gaat ary । + हथेति (ख), ठता इति (ङ) पादः । ‡ समिति (क), (च) पुलकयोः पाठः । ४०६ SUAS ay कियदायुवालभावाइचभावाक्कियचुतम्‌ | कियदिषयभोगेख कदा धर्मान्‌ करिष्य ॥ २७। बालभावे च ake न घटेताथ॒ताश्चंनम्‌#। वयस्येव च WUE कुरष्वमनद्ङ्कताः ॥ २८ | मा विनाश्य संसारगर्ते मम्ना sat जनाः वपुविंनाथनिलयमापदां परमं पद्म्‌ ॥ Re | शरोर रोगनिलयं मलाः परिदूषितम्‌ । किमर्थं शाण्वतधिया पापं aaa सर्व्वदा ॥ ee | भरसारभते संसारे मानादुःखसमन्विति। विण्वासो ara§ arian fafad नाशमेष्यति wae | ्रशुष्वसूषयः¶ स्वं सत्यमेत योच्यते | कायः सब्रिहितापायः पूज्य एव जनार्हनः ॥ ३२। मानग्यजत हन्तारं कामक्रोधादिवल्िनिताः## | यजध्वं सततं छष्णं †† मानुष्यमतिदुक्ञंमम्‌ + ३३ । कोरिजग्मसषखेषु खावरादिषु gaan: | म खमेताच्युतार्चनमिति (ख) पुसकख पाठः | forge इति (ख), अव्रा्भेपदमार्षम्‌, aha क्रियानतमेकवचनगसार्षम्‌ | सब्यैधेति (क), (च) पुखकयीः पाठः ! नं चैति (ख) yah दभ्यते | Weed सुनय इति (ग) पाठः । = AWM + & मानं aq अडदगरमिति (ग) । wa व्यक्तीति ary | oe कामक्रोधादिभिर्दिजा इति (ङः) पाठी न मनोरमः । tt सततं विप्रा इति (ग) पाठः) हदाजिश्ोऽध्यायः। सम्धान्तस्य तु AAA कथज्ित्परिलभ्यते॥ ३४ | तत्रापि दैवताबुहिन्नानवुदिख" waar: | भोगबुचिस्तथा नृणां जग्मान्तरतपःफलम्‌ ॥ ३५ | मानुष्यं दुक्ञंभग्प्राप्य यो हरिं नार्चयेक्लत्‌ । AS: परतर स्तस्मातकोऽन्यस्तस्मादचेतनः ॥ १६ | दुर्षभस््राप्य मानुष्यं arsafar = a हरिम्‌ | तेषामतीव qelut fata: कुत्र तिष्ठति ॥ 20 | श्राराधितो जगब्राधो ददाव्यभिमतं फलम्‌ | कस्तं न पूजयेदिप्राः संसारागिनिप्रदीपितः§ was | चाण्डालोऽपि सुनिगेष्ो विष्णुभक्तो हिजाधिकः¶ृ | faqufafagiaa दिजोऽपि ्वपचाधिकः ॥ ३९ | रागदहेषपरित्यक्षखण्डालोऽपि|| दिजाधिज्गः। तस्माक्ामादिकं wat यजध्वं हरिमव्ययम्‌ | तस्िन्तुे जगनु्टं*# यतः सबव्व॑गतो हरिः ॥ ४० | aut इस्तिपदे सव्वं पट मात्रं विलीयते | aware fafa (ग), सम्भवेष्िति (ॐ) पाठः | दानगरु्धिष्ेति (ख), (ग) ; ज्ञानन्रुडधिख शाश्रतौति (ङ) पाठ; | maar च थे इरिमिति ख) । तत्रातःपरं चलारः पादा न सन्ति । प्रपौडित इति (घ) Fae दश्यते | अतःपरं (ग) FAR चत्वारः पादा न सन्ि। शपचीऽपि दिजाधिक इति (ख) पादः | oo तसिन्तुरेऽखिलं qefafa (ग) पाठः | goa हदल्रारदीयपुराशे तथा चराचरं विश्वं ay एव प्रलीयते ॥ ४१। भाजरायेन TAT व्याप्तं जगत्खावरलजक्षमम्‌। तथेव हरिणा व्याप्तं विश्वमित्चराचरम्‌ ॥ ४२ | जन्मने मरणं FU मरणं जकसाधनम्‌" | Sa a wees नृणां तत्रा्ो हरिसेवया use | ध्यातः स्मृतः सुतो वापि नमितो ar जनानः। संसारपाशविष्छेदी कस्तत्र प्रतिपूजयेत्‌ ॥ ४४ । यतच्रामोच्चारणादटेव महापातकनाशनम्‌ | यं amare fata: परं मोचं लमदृघ्रवम्‌{ ॥ ४५ | अदो विषमो fasaet fanfare fear: | इरिमाजि सखिते लोकः संसारे ada ga: sve | भूयो भूयोऽपि वच्यामि सत्यभेतत्तपोधनाः। नीयमानो यमभटेरशक्तो Wa ETT | araafarae यावहयाधिर्नं बाधतेष। तावदेवाचेयेदिष्णु यदि मुक्तिपरो| नरः ॥ ४७।४८ | % विच्ावेवेति (ब्ड)। (ग) पृक्ष एव पघ्नोकी नालि । (क), (ङ) gered: न्नीक- ura $ वलं पूल्यारैमलि | (म) yas sree परां मालि | निकटे इति बहुषु Jaay पाठः | लभेदिति ard, खभेतेति ary | न नायते इति (ख) पुततकखय पाठ; | afaca इति (खड), भक्तिपर इति (क) पाठः । = च्व ७0 + + हातरिंशोऽष्यायः | Bod: सआतुगभो दिनिष्कराग्तो यदा जन्तुस्तदैव fF | त्योर्व्त गतं वाढ़* तस्मादम्भेरतो' भवेत्‌ ॥ ४८ | अहो कषटमष्ो Avast aefas ag: | विनाश्धम्मं विप्रेन्द्रा यजध्वं शाश्वतं प्रभुम्‌ ॥ ५०। सत्यं सत्यं YA: सत्यमुष्त्य भुज॑मुच्यते। दमभाचारं परित्यज्य यजध्वं चक्रधाणिनेम्‌ ॥ ५१। भूयो भूयो हितं afea भुजमुदुत्य पण्डिताः | fay: स््वामना पून्यस्याञ्थाऽसूम्ा तथाऽ्टतिः ॥ ५२। क्रोधमूलो मनस्तापः क्रोधः संसारसाघनम्‌। धर्मबत्तयकरः§ क्रोधस्सस्मात्तं परिवर्जयेत्‌ । ve | कामंमूलमिदं¶ AN कामः पापस्य ACTA | यथःत्षयकरः कामस्तस्मात्तं परिवर्व्जयेत्‌|॥ ५४। समस्तदुःखजालानां ATMA कारणं सतम्‌ | नरकाणां साधनञ्च मात्स्यं तत्पररित्यजेत्‌## ॥ vy | ममन एव मनुष्याणां कारणं बश्वमोश्चयोः। तस्मात्तदेव संयोज्य wala सुखी भवेत्‌ ॥ ५६ | अरहो पैथमह्ी घैमष्ो घेथमहो रणाम्‌ | विष्णौ सखिते anata न भजन्ते मदोखताः ॥ ५७। ¢ गाद़मिति (ख) । † धर्मपर इति (ख) । ‡ (खं) पुखक्षेऽतः परं सारकः hai णास्ि। तथा कृभिग्ति (ग), (व)। § कच्यचयकरदति(ग)। ¶ काममूलादिद- भिति (च) । || तस्मात्कामं विवस्जेयेदिति (ङ) । oo vrata: (घ) qua नाशि, समस्त पापजालमिति (ग)। ott मन एवेति स्वव पाठः| 52 ४१० हब्रारदीयपुराषे भनाराध्य ATA सर्गवधातारमच्यतम्‌# | संसारसागरे मम्नाः कथं पारं गभिष्यथ ॥५८। भच्यतानन्तगोविन्द्नामोचारणभीषिताः । नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम्‌ ॥ ५८ | नारायण ATA वासुदेव जनान | इतीरयन्ति ये नित्वंतेवे wate वन्दिताः॥ ९०। waft च मुनिश्रेष्ठा ब्रह्माद्या भपि देवताः | प्रभावं न विजानन्ति विष्छुभक्गिरतामनाम्‌† ९१। We Mead मौख्यमहो ae दुराकनाम्‌ | wandfud विष्णुं न विजानन्ति सब्बदा ॥ ६२। णुष्व षयः सव्वं Wal भूयो वदाम्यहम्‌ | हरिः awraat तुष्टो न waa च बान्धवैः ॥ ६३। बन्धुम Walaa पुच्व्वच्च सत्तमाः | विष्छुभक्गिमतां नृणां wae जखजन्मनि॥ ९४। पापमूलमयं रेह: पापकर्मरतस्तधा | एतदिदित्वा सततं पूजयध्वं जनाष्नम्‌ ॥ ९५। एच्चमित्रकलबादया बहवः सष्यसम्पदः्ँ | हरिप्रूजारतानाच् भवन्त्येव न संगयः॥ ६६ | CEST फलं प्रेष्पुः पूजयेत्तततं हरिम्‌ | ee ee कन , * atrarerergafafa (म)। † मतिमतां दृखामिति (ग) । ‡ wwe स्युः ससम्पद इति (ग), (ङ) । | दाचिंग्ोऽधष्यायः। ४११ इहामुत्र सुखं VY. परनिन्दाम्परित्यजेत्‌# ॥ ९9.। farsa भक्तिहीनानां टेवरेवे जनार्दने | सत्पा्रदानशृन्यद्च तदनं धिक्‌ पुनः पुनः॥ ९८ । म नमेदहिष्णवे यस्य शरीरं जकभेदिने। पापानामाकरं तहे Ha विबुधसत्तमाः । ९८ । सत्पा्रदानरहितं seat येन रत्तितम्‌। aay tfaafaa दति लोकेषु निचितम्‌ ॥ oo | afemtafaar मत्ता च्षणभहुःरगशालिनः। नाराधयन्ति विष्वेशं पश्पाश्विमोचकम्‌ ॥ oe | खष्टिसु दिविषा Sar देवासुरविभेदतः। इरिभक्तियुता देवी adtar च्चासुरी qarg ॥ ७२।. लस्माच्छणुत विग्रनद्रा इरिभक्तिपरायणाः। Aer: सर्व्वत्र विख्याता यतो भक्तिः सुदुर्लभा ॥ ७३ | शरसूयारहितायेतु विप्रच्राणपरायणाःु। कामादिरहिताये तु| तेषां तुष्यति केणवः॥ ७४ | सम्प्ार्व्वनादिभियं तु हरिशिगुषशे रताः | सत्ाचदटाननिरताः प्रयान्ति पदमुत्तमम्‌ ॥ oy | # परनिन्दाख्च व्छथेदिति (ग) + † अतः परं (ख) पुलक सार्कः न्नीकी नाल्ि । ¢ मौयत इति (ग), (घ) । § मतेति (a) eg परिवाश्पसयसा इति (ग) । || कामा- दिदीषरदिता इति (ग) । oo Tere रता द्रति ख) । tt परमं पदमिति (ग) | VLR ठष्ब्नारदीयपुराशे तस्माकसारतप्तानां हरिरेव परा गतिः| यत्रामश्रवणादेव;> प्रयान्ति पदमुक्षमम्‌ WOE | बति ग्रौहद्व्रारदौयपुराखे vasa नाम्‌ दाव्रिं्रीऽष्यायः , अथय लयरिलिंश्णेऽध्याबः। सूत उवाच | पुनर्व॑च्यामि alread देवरेवसख्य चक्रिणः | पठतां खृणखतां सदयः पापराशिः प्रणश्यति ue | श्रान्ता जितारिषडवगां योगेनाप्यनडह्कताः। यजन्ति न्नानरूपेण न्नानरूपिणमव्ययम्‌ wu २। तीर्थल्ञानविश््ायेव्रतदानतपीमसैः। यजन्ति कर्मयोगेन ग सर्व्वधातार मच्युतम्‌ ll gt लुब्धा व्यसनिनोऽच्नाख न यजन्ति जगत्पतिम्‌ । भनरामरवन्भूकृास्तिष्ठन्ति नरकौटकाः ॥ ४। ० खयरखादेवेति (क), (ख) । % विनश्यतीति (म)। † ज्रानयोगेनेति (ख)। चयस्तिंशोऽध्यायः। ४१३ तडिक्ञोलच्रिया मत्ता वयाऽशृह्ारदूषिताः । न यजन्ति जगव्राधं सव्वेखेयोविधायकम्‌ ॥ ५। eforatatie यान्ता हरिपादानसेवकाः। देवात्केऽपीषहऽ जायन्ते लो कानुग्रहतत्पराः॥ ६ । कमणा मनसा वाचा यो यजैडक्तितो¶ इरिम्‌। स याति परमस्थानं| सर्व्वलोकोत्तमोत्तमम्‌%## ॥ ॐ | श्रवेवोन॑नन्दाइरन्तीममितिष्ासं पुरातनम्‌ | पठतां VASA सर्वपापप्रणाशनम्‌ षै ॥ र । विप्राः aya चरितं यन्नमालिसुमालिनीः। यस्य खवणमाजेण वाजिमेधफलं लभेत्‌ऽ8 ॥ < । कचिदासीत्पुरा विप्रा ब्राह्मणो रेवतेऽन्तरे¶ा | देवमालिरिति|| ख्यातो वेदवेदाङ्गपारगः ॥ १०। सर्व्वभूतदयायुक्तो हरिपूजापरायणः | सुच्तभिच्रकलत्रायं घनाव्जनपरोऽभवत्‌ ॥ ११। श्रपश्यविक्रयस्यक्रे तथा च रसविक्रयम्‌। चाण्डालायेरपि तथा प्रतिग्रहपरोऽभवत्‌ ॥ १२। ¢ तद्ध्नोपेसया मत्ता इति (ग)। + भूषिता शति (क); दुःखिता इति (ख)। ¡ इरिकन्धरता इति (क), (च) । § केऽप्यकेति (च)! ¶ यीऽर्चयेदक्तित इति (स) । | परमानन्दमिति (घ) । eo सब्यैपापप्रणाशनमिति (घ) । tt तत्रैवेति (घ)। tt एष aye: (ख) gaa नाल्ति। §§ लभेतेति ary! qq रैवते गिराविति (घ), || वेद्‌ सालिरिति (खख), (ग) । एव॑ परत्रापि । ४१४ हदष्व्रारदीयपुराशे तपसां; विक्रयश्यक्रे व्रतानां विक्रयन्तथा। पराध तीध॑गमनं कलत्रार्थमकारयत्‌ Wee | कालेन गच्छता fant जातौ तस्य सुताबुभौ, यजन्नमाली सुमाली चुः समानावतिग्योभिनोौ ॥ १४। ततः पिता कुमारो तावतिजेहस्मन्वितः६। योजयामास वात्सव्यादहभिः साधनेस्तथा sey | देवमालिबंहपावेर्धनं सम्पाद्य aaa: | स्वधनं गणयामास कियब्छादिति बैदितुम्‌॥ १९, निष्ककोटिसहस्राणां कोटिकोटिगुखान्ितम्‌| | विगणय्य खयं wet विखितश्ा$>प्यचिन्तयत्‌ ॥ eet suufautarararare fama: | महातपोविक्रयादेरेतन्त्‌ समुपाच्जिंतम्‌¶ ॥ १८ ॥ भव्यापि शान्तिं नापनत्रा मम ठष्णातिदुःसद्ा। मेरुतुख्यसुवर्णानि चासंख्यातानिकैः वाब्डति ॥ १९} श्रहोमन्ये महाकष्टं समस्तक्तसाधनम्‌६६। सष्वोन्‌ कामानवाप्याश पुनरन्य काहनतिषुष i re | sla fa जीय्यंतः केशा दन्ता जीर्यन्ति जीर्यतः तपस इति बहषु पाठः । † कालैन विप्रा जङेतां चान्ी वस्य सुतावुभाविति (ख) ¢ ‡ यश्रमालिः सुमाधिशवेति (क), (ख), यजश्चमाखिः gaat वैति (ग)। § समनिितौ ति (ङ) । ¶ पीषयामासेति (ग) । || समन्वितमिति (ङः) । oo विच्यरश्ति (क), (च) + tt एतद्कमद्युपार््वितमिति (ख), (म) । tt भसंव्येयानौति (ख) । §§ साधकमिति (क) | UT (BS) Jaasa Vet ita न सन्ति) चयस्तिंथोऽध्यायः। ४१५ चन्ुःखोतरे च जीर्येते ठष्णेका तरुणायते ॥ २१। ममेन्द्रियाखि aalfa मन्द्भावं anf a बलं WA ACAT AT SUT तारणं गता^*॥२२। कष्टा सा वर्तते यस्य a विहानप्यपरण्डितः। स शान्तोऽपि प्रमन्युः स्वाडोमानप्यतिमूदृधीः॥२३। HAT भङ्गकरी पसामजेयाऽरातिसतिभा। तस्मादाशान््जेव्रान्नो यदीच्छेच्छाश्वतं सुखम्‌ ॥ २४। बलन्तेजो यश्चैव विद्यां Way ठडताम्‌+ | तथेव BHA WH AID इन््यतिवेगतः॥ २५। दरृणामा्ाभिभूतानामाख्यमिदमुचखते। किचिदत्वाऽपि चाण्डालस्तस्नाद्धिकतां गतः ॥ २६। श्राश्राजिभूता ये म्या महामोहा: शचादताःई | श्रवभानादिकंदुःखं न जानन्ति ATA WA | तथाप्येवं बदक्तेथेरेतरनमुपाल्लितम्‌¶ | शरीरमपि Sey जरसाऽपद्तं बलम्‌ ॥ RS | इतःपरं|| यतिष्यामि परलाकायथमादरात्‌। एवं निधित्य विप्रेन्द्रा धश्चमामंरतोऽभवत्‌॥ २९ I e aaa तरुणायते इति (ग)। + विदां aaafa (क), (ग), (ङः)। ‡ किञ्ि- इवा स चाख्छाल इति (घ) । § महामोहेन Stee इति (ग) । ¶ aaa. मिति (क) । || wa: परमिति (ख) | ४१९६ हद्व्रारदीयपुराश GATT धनं» सव्वं चतुरा व्यभजन्त: | May भागदितयमव्जंकत्वादपाष्रत्‌ । Re | Rage भागदितयं gaatauareans । स्वेनाच्जितानां पापानां नाथं कत्तैमनास्तदा॥ २१। प्रपातहागारामांख तथा देवब्टहान्‌ बहन्‌ | VATA दानानि APTA चकार सः॥२२। एवं धन विेषञ्च विश्राण्य हरिभक्तिमान्‌ | नरनारायणस्थानं जगाम तपसे वनम्‌ ॥ ३३। AMINA रामं मुनिसेवितम्‌ । फलितेः पुष्यितेखेव शोभितं ठचसद् लैः । ग्टणद्धिः परमं ब्रह्म यास्नचिन्तापरेस्तया। परिचथापरैरवरे |सनिभिः परिभोभितम्‌ ॥ १४। wut परमं ब्रह्म Ami ced TI natfequdga रागादिरदितं मुनिम्‌ ॥ ३५। श्रीषपण्यायनं cet देवमालिनैनाम तम्‌ | तख जानन्तिरागन्तोः कल्पयामास चायम्‌ ॥ २६। कन्दमूलफलादलु नारायणधिया तदा | क्तातिष्यक्रियस्तेन देवमालिः छताख्नलिः | eo uaa तङ्धनभिति (क), (घ); सद्य एतद्धनमिति (ख), (ग)। † तर्दति (ख), (ग)। ‡ Rafe बहुषु पुस्तकषु पाठः। § उभवीरपौति (क), (2), (क) । ¶ भर्थादौनाद्धेति (क), दौनान्धानाचेति (ख) || वर्येरिति (क), (क) ; चापौति (ख) | । == ------~ ` ~ = ~~ ---- ~~ का म - ~~~ ~ म TS eee चेय स्ति शो ऽध्यायः | ४१७ विनयावनती Wat प्रोवाच वदतां वरम्‌# ॥ ३७ भगवन्‌ क्तल्लत्योऽस्मि विगतं कर्षं मम। मामुदर महाभाग ज्ञानदानेन पण्डित ॥ ३८। एवसुक्घस्ततस्तेन जान म्तिमुं निसत्तमः | उवाच Wey वारो हैवमालिं गुणान्वितम्‌ ॥ ze | जानन्तिसवाच | | णुष्व विप्रथादुल संसारच्छेटकारणम्‌। प्रवच्यामि समासेन GH दुष्कतासनाम्‌ ॥ ४०। भज fay परं नित्यः स्मर नारायणं प्रभुम्‌ । परापवादं पेशन्यं कद्‌ाचिद्पिमा क्थाः॥४१। परोपकारनिरतः§ सदा भव महामते। SCA ITAA त्यज सूखंसमागमम्‌¶ ॥ ४२। कामे क्रोधञ्च लोभच्च मोहश्च AAA | परित्यज्यासवन्लोकं मला|| शान्तिं afaufe ou ४३। Raat परनिन्दाञ्च कटाविद्पिमाक्षथाः। दस्भाचारमहडगरं Aga aes परित्बज ॥ ४४ | दयां कुसष्व भूतेषु TAY तथा सताम्‌ | ~ ~> ~~ ee ~ ~> ~~ - ~ ~ 0 आ -ा म * अतः परं (ख) पुलक श्वमासखिरूवाचैत्यधिकः पाठो atti ot बहमन्वान- षति (घ)। ¢ परानन्दमिति (ङ) § परापव्रादविरत इति (ख) । ¶ (ग) Faas परं awd नाक्ि। || गत्वेति (क), (सख), (घ) ; षति (ग)। oe निष्ुरच्च aft. त्यजेति (क), (ब्ल), (ग), (ङ) । 68 १८ वष्टवारदीयपुराशे त्वया छतां ख ध्न्वे यथार्थे वद्‌ एच्छताम्‌ धुः ॥ ४५ । अनाचारपरान्हष्रा Maat He श्ितः६ | पूजरयसवातिधौत्ित्यं खयमेवाऽविरोधतः ॥ ४६ । पतैः ga: फलेर्व्वापि दूरव्वाभिः पल्लतरेस्तथा । FATAY ATATS नारायणमकामतः| wu ४७ | देवाटषीन्‌ faada तर्पयस्व यथाविधि । uae विधिवदहिप्र षरिच्यीपरोभव ॥ ४८ । देवतायतने नित्यं सम्भाव्जनपरोभव | तथोपलेपनदेवफं कुरुष्व सुसमाहितः ॥ vet शीर्णस्फटितसन्धानं Fe Zaz सदा t मागं थोभाखख {§ दीपञ्च विष्णोरायतने कुङ्‌ ॥ ५०। कन्दमूलफखेर्वापि सदा पूजय माधवम्‌बृ¶ | प्रदचिख||नमस्कारेस्तोश्राणां पठनेस्तथा ॥ ५१। पुराख्खवणच्येव पुराणपठनन्तधा। वेद्‌ान्तपठनच्चेव Hea naw हिज ॥ ५२ । एवं सिते तव ard भविष्यल्युत्तमोत्तमम्‌ | ज्ञानाक्मस्तपापानां*५* मोचतमाहरविंपञितः ५ ५३। * भ्ातांखेति (ग)! † पर्राैभिति (घ)। ¢ एषः dite: परघ्नोकस ye (क) gaa मासि 4 § पर्त इति (घ) । ¶ पूलयध्वमिति (क), (ङ) । || मनामय- fafa (ख) । oe तर्पयष्वमिति (क) । tt Tred (ख) gee नाखि t+ चापौति (क) । §§ मार्गभोभानौति (ब) । भृषं केष्वमिति (ग)। ||| प्रदचिररिवि (ख) । ean पापस्रेति (क), (ख), (ग), (ङ) । ज्रयस्तिंयोऽध्यायः,। ४१९. सूत उवाच | एवं प्रबोधितस्तेन देवमालिर्महामतिः। तटा श्नानरतोनित्यं न्नामलेणमवाप्तवान्‌ ॥ ५४। देवमालिः कदाचित्तु च्रानलेशभ्चोदितः। aise मम क्रिया केति खयभेव विचारयन्‌ .॥ मम जन्म कथं जातं रूपहीटम्विधं ममुः | wa विचारयामास अ्रहमेकोऽथवा TRS ॥ ५५।५६ | afafaaafa: सद्यादेवमालिदहिंजोत्तमः। प॒नजानन्तिमागत्ययृ प्रणम्य समुवाच ह| ॥ ५७। टेवमालिरुवाच। | मम चित्तमतिश्वान्तं**+ गुरो ब्रह्मविदां वर। aise aa feat ar वा मम जस्र कथं वद्‌ US | जानन्तिरुवाच | सत्यमाह महाभाग fanaa सुनि्ितम्‌। afaaifaad चित्तं कथं axiaaafa # ५९ । ममेति गदितं यत्तु तदपि आान्तिरिष्यते§§ | अहङ्ारोमनोधर्य श्रासनो a fe पण्डित । ६०। पने कोऽडमित्यक्षं देवमाल्ते तया सुने | —————————— ee षिषश # ब्राह्मरेनेति (ख) । +t खयभेवाविषारयदिति (ग), (ङः) । ‡ कौहम्विचिर्ममेति (ङ)! § चिन्ताकुलितमामस इति (ख) । श॒ आगव्येति बहुषु पाठः । || प्रकब्येत- दुवाच ईति (क), (ख) ; प्रखम्येदमुवाच ईति (ग), (ङ, ।.. ** अतिक्रान्तमिति (क) । + क्रिया का चैति बहुषु पाठः। {| गखितमिति (क)।. §§ ब्रान्तमिष्यते इति (घ) | ४२० । वदहव्रारदीयपुराश नामजात्वादिशुन्धस्य कथं नाम करोम्यहम्‌ | aes अपरिच्छिव्रभावस्य fader परान; | नीरूपस्याप्रभेयस्य कथं रूपादि कथ्यते ५ er | परं व्यातिःखरूपस्य कथं नाम करोम्यहम्‌§ |. भपरिच्छिव्रभाक्स्यवां aad ates कथं क्रिया uae | सखप्रकाशाश्नो विप्र नित्यस्य परमावमनः। भनन्स्याक्रियाख्यस्व ग कथं जन्म च HAT wes! भ्रानस्य वेदययमजरं वरं ब्रह्मसनातनम्‌) परिपूशंमदानन्दं तस्मात्तं यज हे fraps ways | तच्चमस्यादिवाक्याधंऽ{श्नानं मोक्षस्य साघनम्‌। ata चानाहते¶ष¶ fat सव्वं ब्रह्ममयग्वेत्‌||| ॥ ६६ | एवम्प्रबोधितस्तेन देवमालिमुंनो खराः ५४४ | SMITE पश्य$फुवामानमानमन्ये वाव्यतम्प्रभुम्‌ We ol surfaaferd ब्रह्म स्वप्रकाशंऽ६§ facaagq | --~---~--~--- ~ -- ~ ET NN > ~ ee = ~ ee ee ee जयः Ce Se ee e weg खभावस्येति (क), (ख), (ग), (@)1 † ङपाखौति (घ) । + खभावसखे- ति (घ)! § षरिपूर्खाग्ययात्नम इति (ग)! ¶ अविच्छित्रसखभावस्येति (a) । || waa दूति (क) । oo चैति बहुषु पाठः । +t अव्रिपापस्छेति (ख), अक्रियस्यैवेति (म) । tt यजत बिभेति (क) ; व॒ष्यदिह fer दति (ख), (ङ), तसाब्रान्यदिङ दिजेति (ज) । §§ waaenfearenferfa (ख) । gq श्वाने awe इति (म)। ||| ब्रह्मसमं भवे- दिति (क), (ख), (ङ) । भतःपरं (ख) पुशक सूत उवाचेति पाठी EAT) ०४० सनौ- जर इति (क), (ख) । ttt Tatefa (क), (ख), (ग), (डः) । ttt जानच्विति (ख) । §§§ रडाणसमिति (ख) । चतुस्तिंगोऽध्यायः। ४२१ swaata fafa परां णान्तिमिवाप्तवान्‌ nes | AAT व्यवहाराय Vaarlanatacy | गुरु प्रणम्य जानन्तिं सटा ष्यानपरोऽभवत्‌ ॥ ge | गते बहुतिथे ara टेवमालिमंहामतिः। वाराणसीम्पुरीम्प्राप्य परं माक्षमवाप्तवान्‌ ॥ Oo | YH पठतेऽध्यायं ृणुयादा Wasa: | सखकर्पाश्विष्छेदं सम्प्राप्य सुखमश्रृते ॥ ७१। इति गरौहषव्रारदीयपुराणे विशुमाहात्यवर्थने वयसि श्रोऽध्यायः । अय चत॒रिविंशोऽध्यावः। सूत उवाच | देवमाकेः सुतौ प्रोक्तौ यावुभौ मुनिसत्तमाः | यन्नमालिः सुमालीति# तयोः कम्म षु नोच्यते ॥ ९ । तयोराद्यो यन्नमालि्बिंमेद पिढसच्ितम्‌। धनं feat कनिष्ठस्य भागभेकन्ददौ AST ॥२। सुमाली तदनं सव्वं व्यसनाभिरतस्तदा | ्रसञ्जनादिभि्चैवन नाययामास भोः feat: We | ne © सुमालौ चैति (ग)। + भअसद्ानादिभिरिति (क), (ग), | fe दिला इति (ख) । ४२२ ह्व्रारदीयपुराशे गो तवाद्यरतो नित्यं मदपानरतोऽभवत्‌। वेश्या विश्रमलुब्धोऽसौ परदाररतोऽभवत्‌ ५ ४। त{सिब्राओे समायाते हिरण्ये पिठसश्िते। अपद्रत्य परद्रव्यं वारस्नीनिरतोऽभवत्‌ ५॥५।. दृष्टा सुमालिनः शीलं यन्रमालिर्महामतिः। बभूव दुःखितो गादृण॑मनुजशेदमव्रवीत्‌्य ॥ ६। भलमत्यन्तकषश्ेन ठत्तेनानुज AAS | त्वमेक एव FTIR मदापापरतोऽभवः + OI एवव्रिवारयन्तञ्च TENT श्रातरन्ततः। हनिष्यामीति निचित्य खन्नहस्तः|| कचेऽग्रहीत्‌ ॥ ८ । ततो TVA जन्ने $ नगरे मुनिसत्तमाः | बबन्पुनीगरासेनं कुपितास्ते मालिनम्‌ ॥ < | यन्रमालिरमेयाका पौरान्‌ ward दुःखितः, बन्धनाक्लोचयामास भ्राठल्ेदविमोहितः॥ १०। यन्नमालिः पनखापि fafaete खधनं हिधा। भराददे Waady Tera कनीयसेऽ६॥ ११। सुमाली वतिमूढामा तदनेनापि सत्तमाः। 1 * तु इति (ख) । + वाद्मिति (ग)। + (ख) “Taras यश्रमाखिद्वाचेन्ध- धिकः पाठौ वर्तते। § awe इति (व) । श a ee sfx (ख) । || खडयत्‌ षति (क) ; खञ्रषटत्‌ तं कर इति (ख); खङ्गं तूर्खमिति (ग)। oo रवीमडानिति (घ) +. tt भातुः ङेडविमोदहित इति (ख) ; यादल्ेहेन मीडित इति (म) । tt बिभेद इति (ख). §§ कनौयस इति (ग), (घ) । चतुस्ियोऽध्यायः | ४२३ पूर्वैः पाषर्डवाणर्डालैर्ुसुओ च AAT: ॥ १२। अ्रसतामुपभीगाय दुज्जनानां विभूतयः। fagqag: फलाग्योऽपि का कैरेवेड भुज्यते ॥ ee i स्नाता दत्तं घनम्प्राप्य सुमाली मत्ततां wa: | शकरासद्ितं दुग्धं पीत्वेव पवनाशनः॥ १४। सुमाली द्यतिमूढासा चाण्डालत्वमुपागतः। qa AIAN गोमांसादीन्यभत्षयत्‌ a ey | amar: सर्वषघाग्डालस्तीसमन्वितः | दान्नाऽपि बाधितश्चाऽपि परपदे नि्ज्जनं वनम्‌ ॥ १६। यज्नमालिः सुधीर्विप्रः सदा धम्मंरतोऽभवत्‌। वारितं ददावन्नं सतसङ्गतकल्मषः ॥ १७। पित्रा क्तानि walla तड़ागादरीनि सत्तमाः। रपालयदयन्नमालिः सत्यधश्मपरायणः ॥ १८। विखाणितं धनं सव्वं AMATRAETAA: | सत्पात्रदाननिष्ठस्य धश्मपार्मप्रवत्तिंनः ॥ १८ | अहो सदुपभोगाय§ सञ्जनानां विभूतयः | कन्यठक्षफलं सर्व्वममरेरेव भुज्यते¶ु ॥२०। धनं विशखाण्य wate यन्नमालिमंदहामतिः। नित्यं fay? सम्यक परिचर््यापरोऽभवत्‌ ॥२१। © मूर्खरिति (ma), (ग) । † विभज्यते इति (क) ; fe सन्यते इति (ख) । ‡ एत- दं (a) gaa नालि, § समुपभीगाग्रेति (ख) । ¶ भव ग्यते इति (ख) । ४२४ हडत्रारदीयपुराभे काकेन गच्छतातौतु वदभावमुपागतौ। यन्नमालिः सुमाली ष एककालब्तौ fear:* ५ २२। इरिपूजारतस्यास्य यन्नमालेमंहामनः | रिः सम्प्रेषयामास विमानश्तमुत्तमम्‌ ॥२३। feat विमानमारुद्य यन्नरमालिमंहामतिः। पूज्यमानः सृरगयेस्तुयमानोसुनीग्वरेः ॥ गन्धर्ववर्गोयमानख भष्छरोभिख सेवितः। कामपेन्वाक्लष्यमाणचि्राभरणमभृषितः ॥ कोमलेसुलसीमाल्येभूषितस्तेजसां निधिः | गच्छन्विष्णुपुरन्तुणम गजं पथि दष्टवान्‌ ॥ २४-२६। ताद्यमानं wane: चु्तृष्णापरिपोडितम्‌। प्रेतभूतं frame हृष्टवान्पाग्रवे्टितम्‌ ॥ २७। इतस्ततः प्रधावन्तं विलपन्तं खक्ष । क्रोन्तच्च रुदन्तख्च व्रजन्तं पथि दृष्टवान्‌ ॥ aa | यच्रमालिदेयायुक्ो श्रिदूतान्‌ समागतान्‌§। कोऽयं भटेबाष्यमान इत्यण च्छत्लताच्रलिः ॥ २९ | wa a हरिदृूतास्तं यच्रमालिं महौजसम्‌ | भसो सुमाली भ्चाताते पापामा इत्यवोधयन्‌¶ृ ॥ go | यन्नमालिः qarae भाख्यातं विष्णुकिदरेः | बक > —_—_—_——_ गिण © दतावुभाविति (ख) । † weary पधौति (ग)। { ROS च्रीकौ (ख) Jae awit § समौपमानिति (ग)। ¶ witeafafa (क) ; भवीचतेति (म) | चतुलस्तिंयोऽष्यायः। ४२५ मनसा दुःखमापन्नः पनः पप्रच्छ चापि तान्‌#॥ ३१। कथमस्य NAMA Bla? पापसख्ितैः। तदुपायं धध्वं मे शीघ्रं युयं हिं बान्धवाः ॥ ३२। सख्यं साप्तपदीनं स्यादित्याहुधंम्म॑कोविदाः। AAI बान्धवा युयमप्राधिं तसमागताः§ ॥ ३१ | यन्नमालेर्वचः gear faygeatg दयापरः पुनः सितमुष्ो भूत्वा asatfea इरिप्रियम्‌| ॥ १४। विष्युदूतं sare | यन्नमाले महाभाग नारायणपरायण) उपायं तव वयामि VHA वदतो म॑म>~*॥ Qy | HA सुमहत्कग्पं त्वया प्राक्तनजस्मनि। प्रव्छामि समासेन ZA सुसमाहितः ॥ ३२६१ । षरा तवं वैश्यजातीयो मासा विग्बन्भरः सखतः | त्वया क्तानि पापानि महान््यणखितानि वै॥ २७। BHARATI AT मातापिन्रोस्तथोज्‌भकषः | एकदा बन्धुभिसख््यक्षः Taaaradifed py | quifiaatsfa सन्तप्तः प्राप्तवान्हरिम्दिरम्‌ ॥ ac | ५ रेजित इति (क), (ख) ; वेदितुं इति (ग) । † खाजिंतैरिति (ख) । ‡ सौदतीवं fe बान्धव दति (ख)। § तदुपायं aca मे एति (क), (ख); Ferg a इति (ग)। अतः परं (ख) gaa सूत उवाच इत्यधिकः पाठीऽल्ि । भ इरिदूत इति बहषु पाठः । | उवाचेति क्रियापदमूद्यम्‌ । oo गदतो ममेति (क), (ख), (म) । tt ओओकताप- प्रपौडित इति (ख) | 54 ४६३ ठ्व्रारदीयपुराणे तत्र दष्टिसमुद्धतं aed ₹हातुमिच्छता | निवारितस्वया सोऽपि उपक्ञेपनतां गतः ॥ ३ । उपोषितख agin तस्मिन्देवालये fear: | aay टंशितण‡स्तन् प्रातः पञ्चत्वमागतः ॥ ४० | तेन पुष्यप्रमावेख उपलेपनजेन ते | विप्रजग् च तत्रापि हरिभक्तिरचश्चला i ४१। कल्यकोरिशतं साग्रं faerah efcafad । aaa न्नान§मासाद्य परं मों गमिष्यसि ॥ ४२ । was पातकिव्रे्ठं यत्तु मोक्लमिरहेच्छसि ष | पायं त्र वच्छाभि|| THY महामते ॥ ४३। गोषमा्रभूभेसु उपलेपनजं फलम्‌ | दस्वोषर महाभाग cars भविष्यति ॥ ४४। एवसुह्स्ततस्तेन यजन्नमालिर्महामतिः। देबदूतोहमाभन्तु† ग ददौ तदो फलन्तदा ॥ ४ 41 विनष्टमभवत्तस्य पापजालं gala: | यमान्राकारिणः wa तं विमुख nega: । ४९। विमानमागतं सद्यः सर्व्वभोगसमन्वितम्‌ | समाशङ्न्मकं सुमाली चई§ Gee रेववत्तदा ॥ ४७ । ` % इातुनिच्छयेति (ग) 1 ¢ दष्ट इति ays ‡ fatale (च)। § dite. wrarafa (ग)। ¶ ae मोचितुमिच्छसौति (ख) । || उपायन्तु प्रवच्यामौति (ख) 4 oo एष Ue: (ग) Tee नासि। tt दैवटूतीक्षमाषस्िति (ग) tt awrenfe (क), (ज)। §§ a डति (क) । aa fetal sera: | 829 ताबुभौ तरौ विप्रा देवदन्द्नमस्छतौ | अवापतुमंहाप्रीतिं समालिश् परस्मरम्‌ ॥ ४८ । यन्रमालिः सुमाली च स्तुयमानौ महर्षिभिः) गीयमानौ च गन्षर्व्ेरविंष्णुलोकसुपागतौ ॥ ४९ | भवाप इरिसारूप्यं सुमाली हिजसत्तमाः। aaatfag wala इरिसाख्प्यतामगात्‌ ॥ ५० | Yat भोगांिरं तत्र यन्नमालि्मदहामतिः। तज्रेव MIATA: परं मो्षमुपागतः ॥ ५१। सुमाली च महाभागो विष्णुलोके युगायुतम्‌ | खिता भूमिं पुनः प्राप्य भूयोविप्रलमागतः॥ ५२। यज्नानियाजई तज्रैव भोक्ता विश्शुतत्परः | समस्तव्रतदानानि धर्मांश क्तवांस्तघा ॥.५३। खरिपूजापरो नित्यं इरिनामपरायणः¶ | व्याहरन्‌ हरिनामानि प्रपेदे जाङवी तटम्‌ ॥ ५४ । aa areal गङ्गया मिष्टा ## विश्वेश्वरं प्रभुम्‌ । WATT परमं खानं योगिनामपि gary ॥ wy | श्रतिशदकुले जातो गुणवान्वेदपारगः। सव्व सम्मत्मायुक्तो हरिपूजापरायणः ॥ ५६144 © अतः परं (द्व) YAS सार प्षोकदयं Tia † षिष्वुलोकं समागताविति (क) 4 ‡ विलोके च शाश्वतेद्ति (खो। विश्लीकमुपागत इति (ङ) । § यज्ञानियाज wanfafa (ग) । ¶ इरिपूजापरायशः इति (च) । || तव खितसेति (ख) । oe षति (क), (ख), (म), (ङः) । ott एष. are: (क), (ग), (च) पुल्लकेषु नालि ।. शरद हषव्रारदीयपुराण उपलेपनमाद्ात्म्यं कथितं वो Ata: | तस्मासर्बैप्रथवेन पूजयध्वं जनाहंनम्‌ ॥ ५७। न तेषां नरकं विप्रा ये प्रपव्रा जनादंनम्‌। तख्मास्मब्बपरयन्रेन Tae जगतां पतिः ॥ ५८ | भकामाद्पि्ुः ये विष्णोः aarti प्रकुव्वेते । न तेषां भवबन्धस्तु कदाचिदपि जायते ॥ ५८ । इरिपूजारतान्‌§ ag इरिबुखया प्रपूजयेत्‌ | तं पूजयन्ति¶ fava ब्रह्मविष्छुमरहेश्लराः॥ १० | हरिभिक्तिपराणान्तु सद्धिनां| सक्गमाच्रतः। मुच्यते सव्व॑पापेभ्यो महापातकवानपि wae | इरिपूजापराणान्तु इरिनामरतावमनाम्‌ भ | शयुषानिरता यान्ति पापिनोऽपि परां यतिम्‌ ॥ ६२। इति ग्रौदडन्रारदौयपुरारे efarfwargray चतुचिं शो ऽध्याव्‌ः । न तेषाञ्च रलो विप्रा इति (क), (डः) | + एतद (ख) yaa नालि । ‡ कदाचिदपौति (ग) । § इरिपूजापरानिति (ष); इरिभक्षिरतानिति (म) । श तख mania (क) ; तखात्‌ एष्छन्तौति (ख) ; तख पूज्यन्तौति (ग), (घ), एतत्तु we, तेन पूज्यन्ते इति aye || यीमिनामिति (ङड)। oe इरिभिक्छिपरा धै ख इरिनामरता- wafa (ख) । अथ Usa Uses; | सूत sara | wa aya fader माहात्म्यं कमलापतेः। RA a जाग्रते प्रीतिः wa इरिकयाख्तम्‌॥ १। नराणां विषयात्तौनां" ममताकुलचेतसाम्‌ । एकमेव हरनाम सव्वपापप्रणाश्नम्‌ई{ ॥२। amet न नमेद्यस्तु विष्णवे कम्बंहारिणे। शवोपमं तं जानीषात्कदाचिदपि नालपेत्‌ ॥२। हरिपूजाविहीनसतु यस्य वेश्म festa: | श्मशानसदटथं विद्यान्न कदाचिददिथेच तत्‌ ॥४। हरिप्रूजाविहीनाख वेदविदेषिणस्तथा | हिजगोदेषिणचैव¶ रात्तसाः परिकीत्तिताः॥ ५। at at at वापि विप्रिन्द्राः विप्रहेषपरायणः||। यथर्चयतिश्* गोविन्द सा gat विफला भवेत्‌ ॥ ६ | श्रन्यसेयो विघाता्ं + येऽर्चयन्ति जनाईनम्‌ | सा UA सुमहाभागः पूजकानाशु रन्ति वे ॥ ७ | # xwafafa (ख), (ग)। + विषया्थानामिति (क) ; विषयाघौनामिति (ख) ; विषयान्धानामिति (ग) ; विषयोक्लामामिति (ङ) । ‡ ममतां गतचैतसामिति (ख) । § सथपातकमनाशनमिति (ङः) | q चापौति agua! || विष्ुदेषपरायस शति (ङः) | eo अभ्यर्वयतौति (घ) । +† विनाशायैमिति (न)। ‡ सा पूजाऽपौरतिं (ख) ; सातु पूजेति (ग)। ४ ४२० हषत्रारदीयपुराशे इरिपूजापरो यसु यदि पापं करोति वे। तमेव विष्शुदेष्टारं प्राहुस्तच्चाधंकोविदाः ॥ ८ । ये विष्णुनिरताः शान्ता लोकानुग्रहतत्परा: | स्व्वंभ्रूतदयायुक्ला विष्णुरूपा: प्रकीर्तिताः + < । कोटिजनस्ाख्जितेः gafiqufa: प्रजायति | esuimaai« विष्णौ." पापवुहिः कथं भवेत्‌ ॥ १०। waned पापं इरिपूजारताकमनाम्‌ | tw याति wares तेषां स्यात्यापधीः कथम्‌ ५ ९१। faqufafaytar a चाण्डालाः परिकीत्तिंताः। चाण्डाला अपिवे पूल्याई हरिभक्तिपरायणाः ॥ १२। नराणां विषयान्धानां¶ सब्वेदुःखविनाथिनी। इरिशेवेति विख्याता भक्तिमुक्तिप्रदायिनी| ५ ee | सङ्गो हात्तथा#* लोभादन्नानादहापि यो AT | विष्णोरुपासनं कुया व्ठाऽक्षयं खर्गंमञ्ुते ॥ १४। हरिपादोदकं ag कणमाच्रन्तु धारयेत्‌ | स wa: सव्वंतीर्थेषु विष्णोः परियतरोभवैत्‌¶ ॥ १५। भकालदल्यु्मनं सर्व्वव्याधिविनाणनम्‌कै। # इद्नुद्धिमतामिति (क), (ख), (ग), (ङ) । † तेषामिति (क) । { कोरि अन्माजिंतमिति (ग) । § wit & dear xfa (क), (ग)। भ विषयार्तानाभिवि (क), (ङः) ; भपि वे war इति (ग) ; बिषयाधौनाभिति (ख)। | (ख) gee एतद" शाति । ee जानच्रपि भयादिति (क), (ख), (©); जातु जेडहाहयादिवि (म) ।. tt भरियतरल्धैति बहुषु पाठः । tt सबयैव्याधिविवर््जितमिति (ग) । पञ्चत्रिंगोऽध्यायः। ४३९१ सर्वदुःखोपशमनं हरिपादोदकं शभम ! १६। नारायणपरं धाम ज्योतिषां ज्येातिरुत्तमम्‌। ये प्रपत्रा महासमानस्तेषां arate याश्लती॥ १७। सूत उवाच | श्रासीत्पुरा HAGA कणिको$ नाम लुखकः। परदारपरस्वापरणे AAA AAT B i es | चरमिन्दापरोनिव्यं जन्तुपीडारतः gett | इत वान्त्राह्मणान्‌ ATT शतशोऽथ सहस्रशः ॥ १९ | टेवस्वहरणे नित्यं परषखडहरणे तथा | उदया वव्वरोऽ विप्राः कोणाग्ानामधीश्लरः ॥ २०। तेन पापान्यनेकानि क्षतानि सुमहान्ति च। न तेषां थक्यते वक्षं der वत्सरकोटिभिः॥ aes स कट्टा चिग्महापापोष जनानानन्तकोपमः| | सौचीरराज्नां ५ नगरं सर खथ्थसमन्ितम्‌ ॥ योषिद्विर्भ षिताभिख +" सरोभिर्निस्मंलोदकेः। wana विपणिभियेयौ देवपुरोपमम्‌ ॥ २२।२३ | तस्योपवनमध्यय्थं रम्यं कैशवमन्द्रिम्‌ | % कालको मामेति (ग)। + परद्रव्यइरशे सततीदात इति ayy पाठः । ‡ atte (a), (ग) । § aerate (क), (ख), (ॐ) ; सततमिति (ग) । ¶ महापापौति (क), (ङः) || अन्तिक शतमिति (क), (ख), (ङः) । ow सौवौरं नामेति (ख) ; सौवौरराश्च इति (म) | +t भूषितजचैवेति (घ) । ४२२ हषत्रारदरीयपुराश च्छादितं हेमकलसेर्ट्रा व्याधो मुदं ययौ ॥२४। wuay सुवर्णानि बहनि च fafafaa:s | जगाम विष्ुभवनं कीणाशबाथंलोलुपः" ॥ २५। तज्रापश्यदहिजवरं शान्तं तच्छार्थकोविदम्‌ | ufcqatat विष्णो सतह तपसां निधिम्‌ ॥ xq | एकाकिनं दयाय निष्यहन्यानलोलुपम्‌ | दृष्टाऽसौ लुषको AT तं चौर्ग्यख्यान्तरायिकम्‌§ uw re | देवस्य द्रव्यजातन्तु समाटातुमना fafa | SAG न्तुमारमे favarfaqaetea: ॥ २८। पादेनाक्रम्य तदत्तोनिष्टह् पाणिना कचम्‌| | एवह्कतम तिं ५» तन्तु SAE: प्रेय चाव्रवीत्‌ ॥ २९ । भोभोः साधो ठया are हनिष्यसि निरागसम्‌। मया किमपराधन्ते क्षतं age लुब्धकरयुः i get क्तापराधिनो Mass frat कुर्व्वन्ति aaa: | न हिंसन्ति वथा सौम्य सत्जना भपि पापिनम्‌ ५ ३१। विरोधिष्वपि मूर्खषु निरोष्यावखितान्‌ गुणान्‌ | क # fafafwafafe (घ)। 1 षौवलोषुप इति (ख), (ग)। } ward तमिति ख) ; cargafa (ग) । § तदौरं खर्बहारकमिति (ख) ; चौरखानरायिषमिति (म) । q वितासिरिति (ख) । | we fader पादिनेति (ख); जटां dew पाकिनेति (ग) । ¦ po wy छृतमतिमिति (ग) । tt Wore क्रौवत्वमार्षम्‌ ; किमपराद्धं ते इति (ख), (ङ) पणकयोः पाठः । tt gare तददेति (ड) | §§ खीका इति (ख), (a) । पञ्चत्रिंगोऽध्यायः। ४२२ विरोधं नापि गच्छन्ति erat: यान्तचेतसः ॥ ३२ | वहुधा बाध्यमानोऽपियो मरः चषमयान्वितः। aqua नरं urgfaw: प्रियतरं तथा ॥ ३२। सुजनोन याति वेरं wefeagfafsaraarastey | weesfa चन्दनतसरुवीसयति मुखं कुठारस्य ॥ Vs अहो विधिर्वे बलवान्‌ वाधते वहुधा जनान्‌ | स््वैसद्गगिष़ीनोऽपि बाध्यते च दृरामनाऽ + २५। अहो निष्कारणं लोके बाधन्ते पिशुना जनान्‌ | तत्रापि साधुम्‌ बाधन्ते न समानान्कथश्चनम ॥ २६। खगमी नसव्ननानां ठणजलसन्तोषविहिं तहत्ती नाम्‌ | लुब्धकधीवरपिष्एना भिष्कारणवेरिणो जगति|| ॥ १३७ | रहो बलबती माया मोहयत्यखिलं जगत्‌। पच्मितरकलत्रायै सर्व्वद्‌ःखेश* नियोजति ॥ att परद्रव्यापहारेण कलं पोषितं gz: | श्रन्ते AMAA एक एव प्रयाति वे। ३९. | मम माता मम पिता मम भाया ममामजः ष । 9 ग्टद्कन्तीति (क) ; माचिगच्छन्तौति (ग) । + विनाशनैऽपौतिं (ध), ततर waters: | ‡ एष Brat (ङः) gaa नासि । ara एषः afar इव्यनुमोयते। § बाध्यते म दुरा- तनेति (ग), (ङ) । (ख) gaa एतदरै' नालि । श ततापि ary जायन्तं न समानं कधञ्नेति (क), (ङः) genet: पाठः । || एष ate: (ङ) gaa मासि । प्रधिप्तश्राय- भित्यनुमोयते । vo स्वै दुःखमिति (ङ) । tt fagem इति ary! नियोजितमिति (ख), (ग) । tt ममानुज इति (क) । 55 BAe हषश्टव्रारदीयपुराबे ` मभेदभमिति जन्तूनां ममता बाधते दधा ॥ ४०१ धर्माधर्मौ सष्ेवास्तामिदाऽसुत्र न AIT | यावदव्जैयति eet तावदेव fe बन्धकाः ॥ ४११ warwaitsasea: पोषितायेन ये नराः| सृतमम्निसुखे त्वा तात्र ^ मुश्ते हि ते॥ ४२१ गच्छन्तं परलोकख् नरं तं ह्यनु तिष्ठतः | धर््रापका नच धनं ATA AT वान्धवाः ॥४३। कामः wafeatatfa नराणां पपकग्चशमम्‌। Sass बाघते Stat धनादीनामुपाल्नने 1 यद्भावि तद्ववत्येव नेतव्ञानन्त्यबुदयः्ँ ॥ ४४। ` पादटैनेकेन वद्यामि यदुक्रद्धन्यकोटिभिः§। भवितव्यं भवत्येव तच्च लोको न TAIT ॥ yy यद्भाव्यं तद्भवत्येव यदभाव्यं न तद्वत्‌ | इति निधितबुद्ीनां न चिन्ता बाधते क्रचित्‌ vet टैवाधीनमिदं qa जगत्य्थावरलद्गमम्‌ | ARIAT TTY देवं जानाति नयऽपरः## ५ ४७ | tN ce ee gs ety a gy eee oe wanfugqe इत्वा wars yaa इति (ग) ; ! (a) पुरुक waatage इता wara- भिति पाठो वर्तते। 1 सदावन इति (क), (ख); तथा्ज॑ने इति (a), (ङ) । ‡ मन जानन्यवबङ्य इति (ङ) । § ब्रह्मकोटिभिरिति (a) 1 श (क) पुलकेऽतः परं यद्वाग्यं तद्वत्येव तच लोकी म बुध्यते इत्यधिकार्ई' ava, || नयन्सव्यैमिति (छ) । oo मैवं arate नापरमिति (घ) | पञ्चचिं शोऽध्याधः । ४३५ aa कुत्र खि तस्यापि यद्वाव्यं agaquay | Mag तद विन्नाय थायाससमाकुलःः ॥ ४८ | अरहो दुःखं मनुष्याणां ममताकुलचेतसाम्‌ | महापापानि क्त्वाऽपि परान्‌ पुष्यन्ति§ यन्तः ॥ ४९८ | श्र्व््नितन्तु, घनं सव्वं भुक्ते AAA: समम्‌ | MAAR AAT सूःटृस्तत्ापफलम ग्ुते|| ५. ५.० | ufa ब्ुवाणन्तखषिं विमुख भयविह्वलः | कनिकः प्राच्नलिः प्राह ्षमखेति पुनः पुनः ॥.५१। तत्संसरग॑प्रभावेणक# इरिसच्िधिमाच्रतः | गतपापोनुन्ष कञ्च ्रनुतापीदमनत्रवीत्‌ै ॥ ५२ i मया क्तानि पापानि महान्ति सुवहनि च$$। तानि सव्वाशि नष्टानि fate तव दशनात्‌ ॥ ५२॥' अहोऽहंव¶ WIAA महापापं समाचरम्‌ । कथं मे निष्कृतिभयालं याभि अरणं विमो ॥ ५४॥. ू्व्वज्मा्जितैः पापैलुब्धकत्वमवाप्तवान्‌|| ।. .. ~~~ ~~~ ~~~ ~~~ = + अतः परं (ख) पुलक चरणवतुटयं नाखि । तव यव कुक खितखापि नरखाकुल- चेतस wad aay ata) 1 तत्र विन्नायेति (ग), (ङः) । ‡. ठयापाश्समाकुल- इति (च) । § परानश्रनौीति (क) ; .परान्‌ तुष्यन्तौति (म), (ड) 1 ¶ खयमैकीमूदतम-. दरति (ग)। || (ख) gear: परं सूत उवाचेति पाठो वर्षते । =| ee TATE प्रभावेखेति (ग)! 1 सतु पापी लुधकश्चेति (ख) ;.गतपापो. Yara: स दति (ग). tf अतः परं (ठ) पुलक aire उवाचेल्यधिकः पादी .वर्चते। §§ सुददानिषवेति (ख) । qq भतीऽइमिति घ)। || अवाध्रुयामिति बहुषु पाठः | ४१६ TWAS aa त्रापि पापजालानि त्वा कां गतिमाप्रुयाम्‌ ॥ ५५। भो ममायुः चयमेति iW पापान्धनेकानि समाल्नितानि। प्रतिक्रिया नेव क्षता मचैषां गतिख का ataa oa fH atu vg t wei विधिः पापशताङुलं मां किं ख््टवान्‌ WITTY AT: | कथं नु तत्पापफलानि भाच faag जगखद्मुग्रकर्म्ा॥ ५७। एवं विनिन्य+ चामानमावमना लुब्धकस्तदा | अनम्तस्तापातिसखन्तप्तः सदयः पञ्चल्मागतः ॥ ५८ | SAE: पतितं Tah yaaa cara: | faqaidizaasaqauafagqaerafa: ॥ ५८ । इरिपादोदकस्मगाबरुब्धको वीतकल्मषः | feat विमानमार्द् सुनिभमेनमधात्रवीत्‌ 4 ६०। कनिक उवाच || say मुनिादुल quad मम सुव्रत | विञुक्णस्वग्रसादेन मदहापातकबन्धनात्‌ ॥ ge | « विनिन्दिताक्रानमिति (क), (ख) ; निन्दन्तमाव्ानमिति (ग) ; निनिन्द चाकान- भिति (@)। + भन्तलापाभिसन्तप्त इति (क), अन्सापाप्रिसन्तप्त इति (ङ) 1 ‡ बौच्येति (ग)। § इरिपादीदकषगेति (ग)। ¶ एवेति agg पाठ; । || दिव्ये उवाचेति (खख) । पञश्चत्िंशोऽध्यायः। ४२७ जातस्तद्पदेथाखे सन्तापो$ ofagwa | तेन मे पापजालानि विनष्टानि महामते ag | हरिपादोदकं यस्मायि लं सिक्षवानसि। प्रापितोऽस्मि ततस्तस्मात्तदिष्णोः परमम्पदम्‌ ॥ ६३२) तल्याऽहह्रुतक्लत्योऽस्मि गुरुस्तव मम सुव्रत | तस्मानब्रतोऽस्मि ते विहन्यत्क्तं तस्तमस मे ॥ es | LYM देवकुसुमेर्मृ निथेष्ठमवाकिरत्‌ | प्रद्च्िणन्रयष्कला नमस्कारञ्चकार सः॥ ६५। ततो विमानमार्द्य सव्वैकामसमन्ितम्‌, श्रष्छरोगणसद्ीणे प्रपेदे हरिमन्दिरम्‌ ॥ ६६ | एतहष्टा विस्ितोऽसावुतङ्स्तपसां निधिः | थिरस्यश्नलिमाधाय श्रस्तौषीत्कमलापतिम्‌ ॥ eo | तेन सुतो मशाविष्णुदत्तवान्वरसुत्तमम्‌ | वरेण तेनोतद्कोऽपि प्रपेदे परमम्पदम्‌ ॥ qc | इति ीटडव्रारदौयपुराखे इरिमाडहातमावर्यने पञ्चत्रिंशोऽध्यायः | a a eo संयत इति (क), (ङ) ; विवेक शति (ai +t wa: परं (ख) Jaa सत उवाचैत्यधिकः पाठी वर्तते । { प्रपेदे परमं पदमिति (क), aa draedt नालि, (ग्ब) GAs चैकः aT: | षटनिंशोऽध्यायः | ऋषय HY: | किं AeKS महाभाग कथन्तुष्टो जनार्दनः । SAT: FU: पुरुषः ated लब्धवान्वरम्‌ ॥ १ | सूत उवाच | उतङ्को नाम विग्रन्द्रो इरिष्यानपरायणः। इरिपूजनसफमय्ये* दृष्टा तुष्टाव भक्तितः. wz | नमामि नारायणमादिदेवं जगत्रिवासं जगद्‌ न्तहेलुम्‌ | चक्रासिथाक्गीनधरं मान्तः स्मृतात्तिविच्छेद्करं प्रसत्रम्‌॥ 2 | यत्राभिजानप्रभवो§ विधाता खजत्यमुं¶ लोकसमुचयं यः | यत्क्रोधजोषशद्र cal) समति तमादिनाधं + प्रणतोऽस्ि विश्वम्‌ ॥ ४। , * ईरर्याननसामध्यैमिति (क) ; wh जज्वाल्य सामान्यहश्येति (ख) ; इरिपूजन- माहात्मामिति (म) ; इरियाजनसामयप्थमिति (ङ) । + नतीऽसि नारायखमिति (ग) 1 ‡ चक्रासिथाङायुषषटस्रहानलमिति (ख) । § यत्राभिभाक्मखव. इति (ख) ; यत्राभि- शपालमव इति (ङः) । ¶ सखजन्धयमिति (ख), (घ).।. || इदमिति (क), (ख), (च), (ङ) । eo भादिरैवमिति (क) । tt विषमिति (ग) । षटतिंगोऽध्यायः। BRE पद्मयापतिं पशदलाय्रतात्तं विचित्रवीय्थे निखिलेकडेतुम्‌ | वेदान्तवेद्यं पुरुषं पुराणम्‌ तेजो निधिं विष्णुपदं aaa ॥ ५। WIA श्रुतः सव्वैगतोऽच्ृताख्यो Bramall ज्ञानविदां afcs:§ नित्यं प्रपत्रात्तिंहरः परामा दयाम्बुधिभं वरदः खरूपः¶ ॥ ९ | यत्‌| स्यलसुच्छा दिविशेषभेदे- sag विस्तारितश्नकमेतदीथ | AAI AMARA AIT लत्तः परं नास्ति परापरामन्‌ ॥ | श्रगोचरं यत्तव TBAT मायाविदहीनं 4 गुण्जातिष्ीनम्‌ | facaad faaaanad पश्यन्ति सन्तः परमात्मसंन्नम्‌ US । eee En 2 a न> कक TL ¢ पद्मदलामलाचमिति (ख)! ot woe इति (ख्व), (ग), (ङ)। ‡ अनगादित- fa (व्व) ; आत्माच्युत इति (ग)। § प्रपत्र xfa (ग), अतः परं (ग) (क), पकयोः ज्ञानैकवेयी भगवाननादिः प्रसीदतु व्यरिसमर्टिङूपः। अनन्तवीर्यं गुखजातिहोनो गुणात्मको क्नागविदां वरिष्ठः इत्वधिकः पाठी ष्टश्यते। ¶ स भूयादिति (ग). (ङ)। | य इति बहुषु पाठः। oo सवित्लारितमिति (ख), (ङ); प्रविष्तारिवमिति (ग) । tt भासा विषौनमिति (ख) | ४४० हदव्रारदीयपुराषे एकेन faa विभूषणानि जातानि भित्रलसुपाधिभेदात्‌। तथेव WaT एक एत्र प्रदृश्यते faa इ्वाखिलाता॥ <| यश्मायया माहितमानसाये पश्यन्ति नामानमपि प्रपत्रम्‌* | त एव मायाविगतास्तदेव पश्यन्ति सव्वामकमामरूपम्‌ ॥ १०। नि्गुशम्परमानन्दममायमजरं way’ | ut ज्योतिरनोपम्यं विष्णुसंस्नं नमाम्यहम्‌ Hee | समस्तमेतदुड्तं यतोयत प्रतिष्ठितम्‌ | यतद्ैतन्यमायाति यद्रूपं तस्यवे नमः॥ १२। अप्रमेयमनाधारमाधार{च्गतामपि। परमानन्दचिग्मचरं वासुदेवन्रमाम्यद्म्‌ ॥ 22 | द्रहानिलयन्देवं योगिभिः परिसेवितम्‌ | योगानामादिभूतन्तं नमामि प्रणवखितम्‌ ॥ १४। नादामकं नाद्‌वौलजं NAAT प्रणवामकम्‌ | सम्भवं || स्चिदटानन्द्‌ं वन्दे तं तिगम्मश्चक्रिणम्‌ ॥ १५। Wat जगतां सासि न वाद्मनसगोचरम्‌। o प्रसिदमिति (ग) ; प्रसन्रमिति (©) । + fayfafa (ग)। { तद्रूपमिति (ङ) । ‘§ माधानं जगतामिति (ख) । ¢ प्रयत इति (क), (@), (ङ)। || सद्वावमिति (ग)। eo तौच चक्रिखमिति(ग)। tt जगत द्रति बृहषु पाठः| । षटत्रिंगोऽध्यायः। ४४९१ निरन्ञममनन्ताद्यं विश्वंरूपं# न तोऽस्मयडम्‌ ॥ १६ | इन्द्रियाणि मनोबृिः aed तेजोबलं wear: | वासुदटेवामकान्याहइः BAF AGATA च ॥ eos 2 विद्याविद्यामकं urgaaist जगतां पतिम्‌ । परात्परात्मकं प्राहः परात्परतरं Aa Wt est श्रनादिनिधनं पान्तं सन्तंधातारमच्युतम्‌। ये प्रपत्रा महातानस्तेषां afafe quadty ॥ १९ । वरं ata वरदं पुराणं सनातनं Wand प्रसब्रम्‌ | नतोऽस्मि भूयोऽपि adisfa wat नतोऽस्मि भूयोऽपि नतोऽस्मि भूयः ॥२०) यत्पाद तोयं भवरोगवेदयं यत्पादपांशविमलत्व सिद्द | aaa द्ष्कममनिवारणीवं तमप्रमेयं पुरुषं भजानि॥२१। सद्रूपं तमसद्रूपं सदसटूपमव्ययम्‌। तत्तदिलत्तणं शरेष्ठं ेष्ठाच्छेष्ठतरग्भजे ॥ २२ । facaa निराकारं पूणंमाकाश्मध्यगम्‌ | avg विद्याऽविद्यामभ्यां छृदम्नुजनिवासिनम्‌ ॥ २३। श्रप्रकाश्मनिर्दश्यं महतां वा महत्तरम्‌ | 9 वि्ङूपमिति (ग)। t एतौ (१८१८) tat (ख) (व) Fat: म सः। † मतोऽसि ङूपोऽपि नतीऽखि wa इति (क) (a) पृम्तकयोः पाठः + 56 BRR हदवारदीयपुराक भरणोरणीयांसमजं सर्व्वोपापिविवसल्नितम्‌ urs | यन्नित्यं परमानन्दम्पुशे' ब्रह्म सनातनम्‌+# । Taqdd जगाम तमस्मि शरशद्ःतः ॥ २५। यं भजन्ति क्रियाजिष्ठाः4 यं पश्यस्तिच योगिनः! पूज्याप्पूज्यतरं are मतोऽसि अरणं प्रशेम्‌ ॥ Rg aa पश्यन्ति विष्ठांसो यच्च aera तिष्ठति | सर्व्वस्मादधिकननित्यं aisha विभुमव्ययम्‌ ॥ २७1 अन्तःकरणयोगादहि्ुः जीव verre च यः 1 भविदाकाय्येरदितः परमाक्ेति गीयते 1 ac wana सर्ववहेतुं सर्व्वकर्माफलप्रदम्‌ । "वरं वरेष्यमजरं प्रणतीऽस्मि परात्परम्‌ ॥२९ । सर्व्वन्नातं§ सर्व्वगतं महान्तं वेदान्तगं वेदविदां वरिष्ठमनृ | तं वाञ्ननोऽविन््य|मनन्तयक्तिम्‌ ानेवकेययं ५# पुरुषम्भजामि ॥ ३० | इन्द्रारिनिकालासुरपाथिवायु- MATA Aw पुरन्दरा यैः | » पूर्य चैव सनातनमिति (ख) । † क्रियानिवया दति (कं)। { अन्तःकरखसद्गगसु इति (ख) ; भन्तःकरखसंयोगादिति (ग), (ङ) । § सर्व्वञ्जकमिति (ख), (ग), (ङ) । श्र वैदान्तसंवेदविदाधैषिद्यमिति (क); terra वेदविदां बरिष्टठमिति (ख) ; terra वदविदां वरेश्छमिति (ग) ; वैदान्तसंवेदविदःं वरिष्ठमिति (ङ) | | तन्वां मनीऽचिन्य- fafa (घ) । ee ध्यानेकवेद्यमिति (ख) । ++ सीमयमशैवेति (क), (ख), (ङ) । षट्‌्चिंयोऽध्यायः। BBR यः पाति लोकान्‌ परिपूशंभावः तमप्रभेयं शरणं प्रपद्ये ॥ Re I सषटस्रथीपघंच सहखपाद सहस्र वाख सहसरनेतरम्‌ । समस्तयन्नं* परिपूणेमाद्यं aa salons pasty ॥ az | कालामकं,कालविभागहेतु गुणत्रयातीतमजं गुषेयम्‌ | गुणप्रियं arabada: मतीन्द्रियं§ fayst विदठष्णम्‌¶ृः# २३.। निरीहमग्रंप मनसाऽप्यगम्यं मनोमयश्चाममयं| METAS | श्रवास्मयं न प्राणमयकक$मभजामि विज्चानमेदप्रतिपव्रकल्यम्‌ ॥ २४।. न यस्य रूपं नम बलं प्रभावोई8§ न यस्य RAT न यत्रमाणम्‌ |. # सहसयागमिति (ख) ; समस्यन्नैः परिजुरटमिति (ग) । + अतीौतप्रदमिति (क), (ङ), ‡ गरत्रयकामदमिति (ग)। § अनर्हितमिति (क) ; -अन्तदिंममिति (ङ) । ¶ विहृ्टमिति (क) ; भजामीति (ग) ; विष्ध्टमिति (ङ) । ||. चान्तमयमिति (क), (ङ), चात्रमयमिति (ख), (ग)। ** सखङ्ढमिति (ङ) I. tt स वाञ्नय्मिति (क), (ग) | 1. व्राणमय्रमिति (ग) §§ न बरलप्रभावी (क), (5) | ४४४ ह्व्रारदीयपुराशे जानन्ति देवाः कमलोद्धवाद्याः स्तोष्यामि नित्यं; कथमामरूपम्‌ ॥ २५ | संसारसिन्धौ पतितच्छं मां मोहाकुलं कामथतेन Tey | विन्नानमेद्श्रमितामबु चिम्‌ रायस विष्णो सततं AAT ॥ ३९६ | asifagiag द्या विष्डनं तच्छ परद्रव्यपरायणं माम्‌। ममल्वपाथान्तस्वखितच्छकर ्रायख विष्णो सततं नमोऽस्तु + 201 अकीत्तिभाजं fagagad सदाऽश्चिं पापरतं प्रमन्यम्‌^ | दयाम्बुधे राहि भयाकुलं मां पनः पुनस्त्वां शरण प्रपदये ॥ ac | इति प्रसादितस्तेन दयालुः कमलापतिः | प्रत्च्ततामगात्तस्य UTA ATG as: + ३९ | * स्तोष्याम्यहं त्वामिति (क) । † य एनमिति (क), (ख), (ङः) ; जनं मामिति (a) । ‡ बाध्यमिति (क), (ख), (ग), (ङः) । § विन्नानमेव भमिता्मबुदधिमिति (क), (ख), (ङ) ; विन्नानमेदप्रमिताग्मबुदिमिति (घ)। श्रं तुभ्य wad ममोऽख्िति (क) ; तुभं सततं भतोऽख्ीति (ग) ; ger सकलं बमोऽख्िति (ङ) । || तुभ्यमिति (क), (सख), (डः) । ro पाप्रा्तव्राधितञ्चेति (क), (ख), (ड) ; पाशायुतबापिवच्ेति (ग)। 1 प्रसभ्येति बहषु पाठः | घट त्रिंशोऽध्यायः । ४४५ अरतसीपुष्यसद्ाशं Hasta TAF | किरीटिनङःख्डलिनं हारकेयुरभ्रूषितम्‌ ॥ खीवत्सकोसुभधरं हेमयज्ञोपवीतिनम्‌ | नासाग्रन्यस्तमुक्लाभावचंमानतनुच्छविम्‌ ॥ पीताम्बरधरं dds वनमालाविभूषितम्‌ | तुलसौकोमलदलेरचिंताङ्धि' महाद्यतिम्‌ ॥ किद्धिनीनुपरादयेख शोभितं गरुडष्वजम्‌ | षा ननाम विप्रेन्द्रो cwaftafanwa ॥ ४० --४३ | चालयन्‌ चरणौ विष्णोुसतङ्ो हषेवारिभिः। मुरारे Ta रेति व्याहरनत्रान्यधोस्तदाईऽ ॥ gst तमुलयाप्य मदहाविष्णुरालिलिङ्गे erat: | वरं घणीष्व वत्सेति प्रोवाच सुनिपुङ्गवम्‌¶ ।॥ ४५। sar नास्ति किचित्ते uaa मयि aaa | at वरय तस्मात्भित्याह भगवान्हरिः ॥ ४६। इतीरितं समाकण्यं ठतङ्कधक्रपाखिना। पनः प्रणम्य तम्प्राह देवदेवं TATE ATA ॥ ४७ | fat at मोदयसीश् dex किमन्येरेवमे वरे; | त्यि ufaest मेऽसु जकजन्ान्तरेष्वपि ॥ Bs | # वि्युमिति (ग)। + महीपतिमिति (क), (ख), (ग), (ङ) । { wafaae?: पादाविति (ग)। § व्याजहारेति धौलरैति (ख); व्याजहारातिदुःखित इति (डः) | q भतः परं (a) पुखके ग्रौभगवानुवाकैव्यधिकः पाठीऽस्ि। | एष ave: (ख) प्तक मासि। ose मोदग्रसै मतिमति (क); (7a), (ग), (ङ) | | ४४६ हदब्रारदौीयपुराभे कीटेषु afaq खगषु सरीखूपेषु स्तः पिशाचवमगुजेष्वपि यतर तत्र | जातस्य A भवतु केशव ते प्रसादा aaah भक्षिरचलाऽव्यभिचारिषी a§ ॥ get एवमस्त्विति देवेशः गहृप्रान्तेन तं सून्‌ | दिव्यश्रानन्ददौ aa योगिनामपि दुर्घभम्‌ ॥ ५० | पुनसतुबन्तं. face टेवदेवो जनान; | दमाद्‌ सितभुखो इस्तं तच्छिरसि चिपन्‌¶ ॥ xe | खीभगवानुवाच। भाराघय क्रियायोगेमीं सदा विप्रसत्तम| | नरनारायणस्थानं ब्रज ATA भविष्यति vue | त्वयाक्नतमिदं