BIBLIOTHECA INDICA; A COLLECTION OF ORIENTAL WORKS PUBLISHED UNDER THE SUPERINTENDENCE OF THE ASIATIC SOCIETY OF BENGAL. New SERIES. Nos. 51, 54, 59, 68, 68, 72 anp 73. —-6@en- THE BRHAT SANHITA OF VARAHA-MIHIRA. EDITED BY DR. H. KERN, CALCUTTA: PRINTED AT THE BAPTIST MISSION PRESS. 1865. Z बृहत्संहिता | श्रोषराहमिदिरविरचिता । ओओभङ्-कणो-परिग्रोधिता | कलिकालानगरे बािद्ध-मिच्नम-यन्ले यन्धोऽयं मुदराङ्धिताऽभूव्‌। RST corgi Ce १८९१६ ॥ v PREFACKE. न्न OLS Bee Tae name of Varéha-mihira must be familiar to every Sanv. ekrit scholar from the writings of Colebrooke, Davis, Sir: William Jones, Weber, Lassen, and, not least, from the writings of Albirdni, brought to public notice by Reinaud. But, however well known the name of the Hindu astronomer and astrologer may be, his works are disproportionally less generally known, because with one exception they existed only in Manuscripts and were consequently accessible to compara- tively few. It 18 with the desire of extending that knowledge that I have undertaken the editing of the most celebrated of Varéha-mihira’s; works, the Brhat-Sanhité. Varféha-mihira, or, as the name is also written, Varéha- mihara, was a native of Avanti and the son and pupil of Adityadfisa, likewise an astronomer.* The statement of Utpala that he was a Magadha Brahman} must most likely be understood in this sense, that his family derived its origin from > We have for this his own testimony in the Brhaj-jataka, Ch. 26, 5: अ दित्यदासमनयच्छद्‌ वाप्षवाधः कापित्धक सविद्लबग्धवरप्रसाद्‌ः। ख वकिका सगिमतान्धव शाक सम्यम्‌ चारं werefafect ख्खिरां चकार ॥ “ Varaha-mihira, a native of Avanti, the son of Adityadisa and instructed by him, having obtained the gracious favour of the sun, at Kapitthaka, composed this elegant work on Horoscopy, after making himself duly acquainted with the doctrines of the ancient sages.” It may be also that Kapitthaka is the place where he received his education ; it is the name of a Village, according to Bhatta Utpala, the excellent commentator of Var&ha- mihira’s works. t+ Cf. Colebrooke, Algebra, p. XLV. foot-note. 2 Magadha; up to the present day it is a common practice in India, for Brahmans to be distinguished by the name of the country whence they themselves or their forefathers have come ; so that, in Benares for instance, there are Kényakubja Brah- mans, Mahratta Brahmans, [0787108 Brahmans, &c., many of whom have never seen the country of their forefathers. As Utpala repeats his statement, I think it improbable that the words Magadha Brahman are an error of the MSS. for Maga Brahman, the name given to the sun-worshippers, although this would not unnaturally suggest itself at first sight. No information is to be found in the works of our author which have come to us, about the year of his birth, nor could we expect to find it but in his astronomical treatise Panca- siddhéntiké, which unhappily seems to be lost beyond hope of recovery. There is every reason to believe that we should find the author’s date in that treatise, because it is the all but uni- versal practice of the scientific Hindu astronomers to give their own date. In one way or another the Hindu astronomers at Ujjayani must have had means to know the date of Varéha- mihira, for in a list furnished by them to Dr. Hunter and published by Colebrooke,* the date assigned to him is the year 427 of the S’4ka-era, corresponding to 505 A. D. It is not added to what period of his life this date refers. The trustworthiness of the Ujjayani list is not only exemplified by the fact that others of its dates admit of verification, but also in a striking manner by the information we get from Albirini. This Arabian astronomer gives precisely the same datet as Dr. Hunter’s list eight centuries afterwards, from which it is evident that the records of the Hindu astronomers haveremained unchanged during the lapse of more centuries than there had elapsed from Varaha-mihira till Albirini. The latter adds, what is not stated distinctly in the Ujjayani list, that 505 A. D. refers to, the author’s Pancasiddhaéntiké. This state- * Algebra, p. XXXIII. * Reinaud, Mémoire sur |’ Inde, p. 336. 8 ment would, on ground of analogy, seem to be corroborated by Dr. Hunter’s list, for two other dates at least, those of Bhatta-Utpala and Bhfskara-fcfrya admit of being verified, and as they refer to some works of these authors, not to the year of their birth, it is but natural to suppose that the same holds good in reference to Varféha-mihira. There are, however, two facts that make the date assigned to the Pancasiddhéntiké, not indeed incredible, but improbable. The first is the date of Varéha-mihira’s death, as recently ascertained by Dr. Bhau Daji, viz. 587- A. D. The second difficulty is the fact that Varéha-mibhira quotes Aryabhata in a work which cannot have been any other but the Pancasiddhfntik&.* Now, as Arya- bhata was born 476 A. D., it is unlikely that 29 years after, in 005 A. D., a work of his would have become so celebrated as to induce Vardéha-mibira to quote it as an authority. It is of course not impossible, but not probable, while on the other hand the error of Albirdni in taking 505 A. D. for the date of the Pancasiddhantik&, while it really was the date of the au- thor’s birth, may be readily explained. The inferences from astronomical data, although proving indisputably that Vardha- mihira cannot have lived many years before 500 A. D., are not numerous enough, nor precise enough, to determine the date with more precision, it being impossible to eliminate from one or two data the errors of observation, and sometimes necessary to make suppositions in order to arrive at any conclusion at all. For a discussion of these data I refer the reader to Cole- brooke’s Algebra.t # More about this in the sequel. t The trustworthiness of the scientific Hindu astronomers may now-a- days be considered to be above suspicion. Not so in the days of Colebrooke and Bentley, and we are largely indebted to the former for hia indefatigable researches in the history of Hindu astronomy. The worth of Bentley's results in determining the age of Varsha-mihira is perapicuous from the fact that he places this author in the 16th century of our era, that 1s, 500 years after AlbirGni. The main argument of Bentley, wholly worthless in itself, May serve as a curious specimen of his method. Colebrooke having tried to 4 Although not able, as yet, to fix the date of Variba-mihira’s birth with precision, we know with certainty that the most flourishing period of his life falls in the first half of the 6th century of our era. This point, important in itself, has the additional value that it serves to determine the age of other Hindu celebrities whom tradition represents as his contem- poraries. The trustworthiness of the tradition will form matter for discussion afterwards ; let us assume at the outset that the tradition is right, then it will follow that his contemporaries were Vikramaditya, the poets and literati at the court of this king, especially K4lid4sa and Amara-sinha, and it may be added from another source, the author of the Pancatantra. We shall begin with Vikraméditya, and since there are more princes than one who bore that name, or title, we shall have to enquire, which of them may have a claim te be considered the contemporary of Varaéha-mibira. It is generally assumed that the first Vikramaditya known in the history of India, was a king reigning in the century before the Christian era, and that he was the founder of the Indian era, generally denoted by Samvat. The objections that may be raised against this opinion are so many and formidable, that no critical man-can adopt the faet without submitting the deduce some data from the time of the heliacal rising of Canopus, as stated in Ch. 12, vs. 14, of the Brhat-Sanhité, is literally abused by Bentley, because he, Colebrooke, holds the heliacal rising to imply the star being visible. Bentley argues that the Sanskrit word for heliacal rising always means cosmical rising and never implies the star being visible, that Colebrooke therefore had wilfully misrepresented the passage of the Brhat-Sanhita. Now be it assumed for a moment that Bentley was right in his opinion about the meaning of the Sanskrit word for heliacal rising, although he is wholly wrong, even then the passage, mistranslated and misrepresented by Colebrooke according to him, 18 in itself sufficient to give him the lie. The word namely, translated rightly by Colebrooke with heliacal rising, is fortuitously sandar- cganam. Thus then Bentley heaps abuse upon a man who takes the un- warrantable liberty of taking for granted that ^ being visible” means ^ being visible.” 5 varying testimonies of Hindu authors to 9 severe scrutiny. This has been done by Prof. Lassen, more fully, so far as I know, than by any other. But notwithstanding the care be- stowed by tkat distinguished scholar on the subject, his conclu- sions seem to me utterly inadmissible ; it is therefore my duty to state the reasons why I cannot adopt the received opinion. Lassen, well aware that weighty testimonies place Vikram4- ditya, the conqueror of the S’akas or Scythians, after not before, our era, and that the same testimonies make him the founder of the S’4ka era, not of the Samvat, examines more than once their worth. In a foot-note to p. 50, of Vol. IT. of his ^^ Indische Alterthumskunde,”’ he says “The astronomer Varéha-mihira calls this era the time of the kings of the S‘akas ; 866 Colebrooke’s Misc. 288. II. p. 475.” The commentator explains: ^ The time when the S’aka kings were conquered by Vikramaditya.”’ A later astronomer, Brah- magupta makes, in reference to this epoch, use of the expres- sion “ the end of the S’aka kings,” which passage is explained by a commentator of 20881878, a still more modern astronomer, in this way: ^ The end of the life or of the reign of Vikramé- ditya, the destroyer of the Mlecha tribe, called S’aka.” The commentator of Var&ha-mihira, consequently, as Colebrooke remarks, considers the era used by him to be that of Vikram§- ditya, which every where else (sic.) is called Samvat. Brahma- gupta reckons from S’élivahana’s era, so that the commentator here also wrongly brings forward Vikramaditya. I cite this becanse it shows that in after times they confounded the two kings and their history. Of the two astronomers the former lived in the beginning of the 6th century, the latter in the beginning of the 7th. The name of the S’dka era clearly explains its origin, and in this sense the expression of Var&ha-mihira will have to be taken.” So far Lassen. The objections to the foregoing are many and 0091008 ; leaving out less important points, my first remark refers to Colebrooke’s startling conclusion, that Utpala 6 (for he is the commentator in view) uses the Samvat era because he, Utpala, considers Vikramaditya S’akéri to be contempo- raneous with the beginning of the S’éka era. What kind of weight has to be attached to such a conclusion, will be clear from an example nearer home. Let us suppose that some European considers, however erroneously, that the beginning of the Emperor Augustus’ reign and the beginning of the Christian era are contemporaneous facts; would then the only possible conclusion be this, that the man thinks that he lives in the year of grace 1896, instead of 1865? It is imaginable, certain- ly, that one might make such a mistake, imaginable, although it would be an abuse of language to call it possible. But let it be possible, it is not the only possibility ; the man may have forgotten the precise date of Augustus’ reign, a much more probable contingency. Thirdly, it is again, imaginable, that the man places the two not contemporaneous facts, wrongly supposed contemporaneous by him, ina time which is wrong for both, say at the time of Pericles. The first and third con- clusions are, to use a mild term, so extremely improbable that only the second is left. Let us apply it to the case of Utpala ; and we shall find that the only, not preposterous, conclusion is, that Utpala places Vikram4ditya 78 A. D., not 57 ए. ©. What is a priori the only admissible conclusion, becomes @ pos- teriori quite certain, because happily Utpala gives us his own date, and in so doing affords us the means of ascertaining what he means by the S’4ka era. At the end of his commentary on Var&éha-mihira’s Brhaj-jaétaka we read : चै्रमासस्य पञ्चम्यां सितायां गखवासरे। बखष्ा्टमिते are wad विङतिमेया ॥ ९८ This commentary was finished by me on the 5 day of the light half of Caitra, on a Thursday, in the year 888 S’4ka.”’ Now the specified date falls on a Thursday and could only do so, if the S‘4ka era 18 taken as the era which Anglice, not in Sanskrit, is called S’4livahana era.* * Not trusting myself only in calculating back the given date, I had it 7 1 have assumed throughont, for argument’s sake, that Utpala was wrong in making Vikramfditya the founder of the S’&ka era because I had to show that, whether rightly or wrongly, he placed Vikramfditya 78 A. D., not 57 B.C. Whether he is right in doing so 18 8 question apart which we shall discuss afterwards ; first we have to revert to Lassen’s remarks con- cerning Brahmagupta. This astronomer, says Lassen, reckons from the S’éliv4hana era; that 18 true, but apt to mislead; he reckons from the S’éka era, which Europeans persist in calling §‘élivhana era. Moreover not only does Brahmagupta reckon from the S’fka era, but all other astronomers do so. The only inference from the facts, that Brahmagupta reckons from 78 A. 70. and that the same Brahmagupta places in that year the end of the S’aka kings, is that his testimony agrees with that of Utpala, barring that he does not give the name of their con- queror. The stricture upon the commentator, who erron eously brings forward Vikramf@ditya, is begging the question ; it ought precisely to be shown that Vikramdditya did १०४ live at that time. Arguments of a different kind are required, before the authority of the Hindu astronomers is shaken. As harmless as this attack upon them, is the attack upon Kalhana-Pandita, the historian of Kashmere. Let us see what charges are brought against him. Lassen,* after premising that Kalhana-Papdita sees the real conqueror of the S’akas, not in Pratép&ditya, who is said to have reigned 167—185 B. C., but in the king, who placed Matrgupta from 118—123 A. D. on the throne of Kashmere, tries to controvert this statement, firstly by referring to the arguments we have disposed of, and secondly by the following remarks : “ The first objection to his (Kalhana’s) assertion is its being in conflict with the perfectly certain (sic.) chronology after the also calculated by the well known mathematician and astronomer Bapu-Deva 8’éetri, one of the ornaments of India. * Indische Alterthumskunde, Vol. II. p. 399, sq. 8 Vikramfditys, era, which in itself (5 ८.) would be sufficient to raise an objection against it. A second, and not less mighty one, has to be added. If namely we adopt his premises and- reason upon them, and test them by historical facts anterior and posterior, we shall find contradictions to established facts.’” Here I shall only stop to observe, that the expression “ per- fectly certain chronology after the Vikramaditya era” is no argument, but again ‘what is called begging the question. It is beyond dispute, indeed, that there is an Indian era, commonly called Samvat, dating from 57 B. C., but that the era was founded by a VikramAaditya, and that moreover the founder was - contemporary with its beginning, is an assertion which rests upon an extremely frail base, as will appear in the sequel. What now are the contradictions to established historical facts, in which Kalhana-Pandita involves himself ? ‘If the patron of Métrgupta had lived in the second half of the first century before Christ, Prat&épfiditya would have com- menced to reign two hundred and eighty years before him, 2, 6. somewhat before 40 B. C.; at this time, however, Kashmere was under the sway of Acoka.”¥ It is difficult to see what this reasoning can have to do with Kalhana-Pandita, or how far it invalidates his statements, for he does not assert at all, that the patron of Matrgupta lived in the second half of the first century before Christ, but after Christ, (or more strictly speaking at the beginning of the second century of our era). As consequently the attack might be levelled against some imaginary author, who holds the view that Vikramaditya, the patron of Métrgupta, lived in the second half of the first century before Christ, but? does not touch Kalhana-Pandita, we might dismiss here all farther dis- cussion. But let us go to the end of the passage, that it may appear how little conviction the other arguments carry with them. If VikramA&ditya (the imaginary one) had lived in the second # See Lassen, 1, ©, 9 half of the first century before Christ, say 50 B. C. till 1 A. D.,- PratépAditya would have commenced his reign 280 years 06016. him, consequently 40 B. C., that is according to a calculation. beyond my comprehension 280 B. C. + 50 ए. €. is equal to- 40 ए. C., instead of 330 B. C.! That 18 not all. I6€ is said. that about “ that time,” + 6. 40 B: C. Acoka was master of Kashmere! Nobody knows better than Lassen that Acoka. reigned 263—226 B.C. Tosueh straits an illustrious scholar is. led, because he incautiously has adopted a cause which admita. of no defence. I leave the reader to examine the objections of Lassen: against Albirini,* who is another witness for Vikramfditya. S‘akéri living 78 A. D. and call up another witness in the person of Hiouen-Thsang. This Chinese traveller informs us, that the- powerful Vikraméditya, king of S’révasti, lived in the “ middle- of the thousand years” elapsed since the Nirvéna of Buddha.t Although Stan. Julien cautiously adds in a foot-note, that Hiouen-Thsang’s expression may mean, in one of the thousand years elapsed since the Nirvéna, it is obvious, that such a vague signifieation is utterly incompatible with the object of any one who mtends to give a date, and Stan. Julien himself takes it in the sense of 500 years, and so does Reinaud.{ As the Nirvféna, according to Hiouen-Thsang, took place 100 years before Acoka, and Acoka began to reign 268 B. C., and as Hiouen-Thsang is speaking about 640 A. D., there had just elapsed 1000 years between the Nirvéna and Hiouen-Thsang, and the expression is quite proper. According to his chronology then, the Nirvfna took place about 363 B. C.; 500 years later brings us to 137 A. D., only twenty years later than the date of Matrgupta, the contemporary of Vikram4ditya S’ak4ri accord- ing to Kalhana-Pandita. The date, assigned by Hiouen-Thsang and the Northern Buddhists generally, I know, has not found. * Indische Alterthumskunde, Vol. II. p. 761. ¢ Stanislas Julien, Mémoires sur les contrées occidentales, Vol. I. p. 115. { Mémoire sur |’ Inde ए, 80. 10 favour, and the chronology of the Ceylonese Buddhists has been preferred to it. The Ceylonese annals ought to bear an unusual stamp of trustworthiness, since they are extolled at the expense, not only of the Northern Buddhistical writings, but also of the Brahmanical records, which, although silent on Buddha’s date, agree in other respects with the Northern Buddhists’ works. So, for example, neither the Brahmans, nor the Northern Buddhists, know anything about a Kélacoka, who is said by the Ceylonese to have lived one handred years after the Nirvana, and under whom a second convocation was held, @ convocation the Northern Buddhists know nothing about. Again, the lists of Indian Kings, said to have reigned before Buddha, coincide pretty well in the writings of Brahmanic and of Northern Buddhistic origin, but vary greatly with the succession, as given in the Mahdvanso. Let us see, whether the Mahfvanso really deserves so much credit as has been given to it. We read on p. 42 (Turnour’s translation): “ In the seventeenth year of the reign of this king (Agoka), this all-perfect minister of religion (Tisso Moggaliputto), aged seventy-two years, conducted in the utmost perfection this great convocation on religion.” This convocation, the third, according to the Mahfvanso (the second according to the Northern Buddhists), took place in the seventeenth year of Acoka’s reign, ४. e. 263 — 17 = 246 B.0. Now the same Maha- vanso tells us (p. 28), that the theros who held the second con- vocation ordered Siggavo to initiate Tisso Moggaliputto, who as yet had to be born. As this second convocation 18 said to have been held 100 years after Buddha’s death, or in the tenth year of king Kélacoka (ib. p. 15, 19), and as Buddha’s death is said to have occurred 543 B. C., it follows that Siggavo received the order 443 B. C., at which time he must have been at least twenty years old; he was eighteen when he was con-~ verted to Buddhism by Sonake (ib. p. 30) ; so he cannot have been born later than 443 + 20 = 463 B.C. This same Siggavo initiates Tisso Moggaliputto when the latter was 20 11 years of age (p. 31). Tisso, being 72 years in 246 B. C., was born 319 B. C., arid was twenty years of age 298 B. €. Conse- quently Siggavo, being born 463 8: O., iniates Tisso'299 8. C., when he himself was a man of 165 years. Professor Max Miiller has shown in his own lucid way* “ that 477 B.C. is far more likely” the conventional date of Buddla’s death than 443 B. ©. Bat even if we take this date, we shall find that Siggavo must have been flourishing at the age of 98 years | This 18 by no means the only example in the Mahé- vanso to show that its duthority is not a whit higher than that - of the Brahmans and Northern Buddhists, and it seems to mé that Max Miiller has convincingly shown, how hypothetical ot conventional the date of the Nirvana is. I must confess, how- ever, that in rhy opinion the Chinese chronolopy is some degrees more probable; at least the relative positions are right iu Hiouen-Thsang, viz. that Kanishka reigned about 300 years after Acoka, for 268 B. ¢. + 300 leads to 37 A. D., and it is proved that Kanishka’s reign must have extended till after 33 A. D. at least; secondly, Buddha’s death is placed 1000 years before abont 635, which again gives for the Nirvéna about 363 B.C. Isee no reason, why Hiouen-Thsang should be correct for 900 years, and err at 1000. But even if Hiouen- Thsang might be supposed to err in the date he assigns to Buddha, he is demonstratively right in the relative dates assign- ed by him to Acokaand Kanishka, and as the nearer we come to his own times the greater the probability is for his being correct, it is allowed to assert that his testimony about VikramAditya, combined with the testimony of the astronomers and of Kalhana-Pandita greatly enhances the value of the Hindu authorities. | One might reasonably have expected, that some sources would have been quoted, so reliable as to put at naught the combined authority of Utpala, Kalhana-Pandita, Brahmagupta, Albinini and Hiouen-Thsang. Far, however, from this being * History of ancient Sanskrit Literature, p. 263-263, and p. 299. 12 ‘the case, not any source, good, bad or indifferent, has been adduced to support the extraordinary, howbeit common, theory, that Vikramaditya S’ak4ri lived 57 B.C. The nearest ‘approach to quoting sources in order to support the theory, is, 80 faras [ know at least, to be found in the grotesque speculations of Wilford. It is but fair to say, however, that Wilford is the only one who really might have adduced one source, for he certainly used it. The work in question is more than once mentioned and parts of it made subject of -discussion by others ; I mean the astrological book Jyotirvidé- bharana. The author of this production places, indeed, Vikramfditya S’akari at 57 B. C., but I shall show that he is an impostor, and a very clumsy one, so that his word cannot carry much weight. To those who know the work, sucha task may seem not requisite, but as the spuriousness of the J yotirvidé- bharana has been inferred from other grounds, a new discussion on its merits will not be deemed wholly superfluous. ‘The author professes to be no less a person than the renowned K&lidésa. It would be a tedious task to enumerate all the reasoné, why the work must be an impudent fabrication, although every line affords examples “ nauseam uaque ;” more- over one passage decides all. The passage is given at full Jength by Fitz-Edward Hall* whose remarks may be compared. There the Pseudo-Kaéliddsa tells us, that he lived at the court of Vikramaditya, the king of M&lava, who slew 555555555 S’akas त that amongst others, at the same court, lived Vardha-mihira. Further it is said that the Jyotirvid4ébharana is written in the ®@ Wilson's translation of the Vishnupurana, ed. by F. ए. Hall, preface ॐ. Vili. footnote. The readings agree exactly with those of a manuscript before me. + At another passage the number of S’akas whom a king is required to kill before he can claim the title of S’aka-destroyer, and has the right to found an era, is given as 5500000000, at least in figures, but in words sapancakotyabjadala (pramdh), which is 6050000000 ; manifestly the figures represent the poetaster’s meaning, and the words are at fault. 18 gear 3068 of the Kali-yuga, or 88 B. C. This is enough ; a man, living 33 B. C., calls himself the contemporary of Varéha-mihira, who lived more than 500 years afterwards. As if to assist us in the discovery of his forgery, the Pseudo-Kali- désa does not only say, Var&ha-mihira, but he adds also the epithet khydta “ the celebrated,” so that how many other Varaéha- mihira’s there may have been, he at all events means the anthor of the Brhat-Sanhité. I fully agree with F. E. Hall, when he says: “ There is every reason for believing the Jyotirvidébha- rapa to be not only pseudonymons, but of recent composition.” He does not state his reasons; amongst the many reasons I have for concurring in his opinion, are: 1° the absurdity of the language ;* 2° he calla the S’aka-prince king of Ruma, for which the Sanskrit equivalent, at least in form, would be Romaka ; I subjoin the stanzas where the word occurs : यो रूमदेशाधिपतिं शकेखरः जित्वा रटहोताष्नयिमौं महाहवे | erie dary सुमोच तंत अीविक्रमाकः समसद्ाविक्रमः॥ तस्मिन्‌ सदा विक्रममेदिनीष्ये विराजमाने समवंतिकायाम्‌ सर्व॑प्रजामंग्डलसैे स्थसंपद्‌ बभूव सवं च वोदकमं ॥† The story told here of the S’aka-king of Ruma reminds one strongly of what befel the Turkish emperor of Rim when defeated and captured by Timur. But to say that the fabrica- tion is composed after that event, would give no adequate * The poetaster is very partial to the word sam, which he uses as an adverb, foisting it in wherever he has to fill up a gapin the metre. Did he suppose, that because sam in composition is paraphrased with samyak, it could stand alone in that sense P † The word badAtiva to denote a present action is very amusing. 14 idea of its real date; the impression the reading of it makes upon me 18, that it may have been written a hundred years ago, it can not be much more modern, for Wilford knew the work. The Jyotirvidaébharana then is the only work, as yet brought to public knowledge, which contains the information that Vikramfditya S’ak&ri lived before our era and was the founder of the samvat. If there exist other works giving the same information, they ought to be brought forward, the sooner the better. The information we derive from the other sources, cited above, may be stated briefly to be this: as early as the time of Kalhana-Pandita and Albirtni, (the eleventh century) some held the opinion that there had been a king VikramAditya before the Christian era, the historian of Kashmere identifying him with Pratépdditya, the Arab on the other hand calling him a king of Mélava; both assert that Vikramaditya, the con- queror of the S’akas lived 78 A. D. So had Utpala done nearly a century before, 966 A. D. Three centuries before, about 640 A. D., Brahmagupta, one of the greatest of Hindu astro- nomers, places the defeat of the S’akas 78 A. D., and Hiouen- Thsang places Vikram&ditya, a mighty conqueror whose sway extended even over foreign countries, in the first half of the second century of our era. It must be admitted that the authorities of all these men 18 not sufficient to render the epoch of VikramAditya’s reign and his chief achievements, historically certain, for not one of them 18 a contemporary witaess. At the same time it will be granted that they may have seen, and part of them very likely had seen, original documents, of what- ever description these may have been. To declare their testimony to be of less value than that of a liar, like the Pseudo- Kélidésa, is an undertaking nobody is likely to attempt. I will not deny that there may have been some king before our era, called Vikramaditya, but the authenticity of the story is many degrees lower than the authenticity of the stories about 15 » Romalus ; the latter are at least genuine myths, the former does not deserve even that name. Whatever doubts may linger about the date of Vikramfditya, the conqueror of the S‘akas and the founder of the 8’éka era, it is certain that he can- not have been the contemporary of Varéha-mihira, nor, if tradition speaks truth, of Kélidésa and Amara-Sinha. Who was it then ? In the S’atrunjaya Méhétmya* a king Vikramfditya is said to have ascended the throne in the year 466 of the S’4ka or 844 A.D. As we have seen before, Varéha-mihira’s life must have extended over that time. On the other hand Ké&lid4sa’s patron is not called Vikramaditya, but Bhoja by Balléla-Migra, the author or compiler of the Bhojaprabandha. Now Bhoja 18 held to have ascended the throne 488 A. D. or, with a discrepancy of 84 years, 567 A.D.+ ‘Wilford states that a tradition in the Dekkan asoribes to Bhoja a reign of fifty years and some months, whereas in the Bhojaprabandha it is 50 years, 7 months and three days. पंचागत्यच wife सप्तमासान्‌ दिनच्रयम्‌। माजराजेन Vw समेट Manittha who uses Arabic words (see Ind. Stud. II. 251 and 275.) Weber was too cautious, when he only hesitatingly pronounced sueh a book te bea fabri- cation. . ^ 58 the work from which it is taken is not specified, there can be no doubt, that it 18 from the treatise Pancasiddhdntika, and for an obvious reason. The passage speaks for itself in so far as it shows that it is taken from a ganita or astronomical work, and whatever works our author may have written which nobody ever heard of, thus much is certain that Utpala knows only one astronomical work, and that the Pancasiddhéntika. A part of the passage, published by me ४४ extenso at another place,* may stand here द्युमबाडिनवारापि्यं wat ऽपि fe देणकालसम्बद्धः | आाटाचायसक्ते यवनपर {घास्तग ZT i स्व्युदये जङ्गयां सिंङाचायण दिनगणे stafea: यवनानां fata दश्भिम्‌ङकतख ageare | सङग राच्रसमये दिनप्रत्तिं जगाद चायभटः भूयः सर्व चाकाद्‌ बाखश्ब्याइ WHAT | “The day of the week is to be determined from the sum of days 5 now the sum of days stands in connexion with situation and day- time. Lata-Ac4rya says that the days are to be reckoned from sunset in the city ofthe Yavanas. Sinha-Acfrya states the sum of days (to begin) from sunrise at Lanka, and, if we adopt this, they must begin, in the country of the Yavanas, at the time that ten muhirtas of the night are past. Aryabhata has stated that the days begin at midnight at Lank4, but elsewhere he says that the days commence from sunrise at Lanka.’’+ A little further on Varéha-mihira actually quotes a stanza which 18 taken either from Liata-4cfrya or from Sinha-Acarya, Viz. HM VAAAGAT FCF केतुमालायाम। FAA ऽधंराचमद्म्‌ भारतवषे युगपदकंः ॥ “The sun, while rising in India, at the same moment causes midday in the region of the Bhadracvas, sunset in that of ॐ Journal R. A. Soc. of Great Britain and Ireland, for the year 1863. ¶ This must be one of the instances of inconsistency for which Aryabhata is criticised by Brahmagupta. 64 the Kurus, midnight in Ketum§lé.”” The next following verse is intended to be a quotation from Aryabhata and really makes part of one of Aryabhata’s works, so that the foregoing neces- sarily must be a quotation, and not Vardéha-mihira’s own words, but how far he has changed the form, and, as observed before, whether it be from Lf&ta or Sinha, is uncertain. Albi- runi who, as we know, ascribes to Lata the Surya-siddhénta, informs us that Léta held the view expressed in the verse adduced (Reinaud, p. 341); but that proves nothing, for the same view is held by all astronomers ; and in the words only could there be any difference. Tt may be observed en passant, that, in the opinion of Var&éha- mihira, the meridian of Yavana-pura 1s considered to have 8 lon- gitude west from the meridian of Lank4, of 60 degrees ; for ten muhurtas in the night are said to correspond to sunrise, 4. 6. six o’clock in the morning, at Lank4,* and, as the night is reckoned from six o’clock in the evening, ten muhurtas later gives two o’clock after midnight. Rome was supposed to be 90 degrees west from the meridian of Lank&, so that the longitude of Yavana-pura is 4 of that of Rome, and this, however erroneously the absolute longitude is given, suits approximately the situation of Alexandria, which accordingly may be understood by Yavana-pura.t Sinha-4c4rya may, or may not, be the same as Durga-sinha, mentioned by Colebrooke (Alg. XLIV). I have never lighted upon any other passage where the name occurs. Far more renowned than Lata and Sinha is Aryabhata, # Albirfini is at much pains to prove that Lanka is not Ceylon. That shows that he had a correct idea about the latitude of Ceylon, but if he had known that even Ptolemy commits the same error in supposing the equator to cut Ceylon, he would not have wondered at the Hindu astronomers com- mitting, or perhaps repeating, the wrong estimation. + So far as the longitude is concerned, Constantinople would answer as well as Alexandria, but Iam not aware that any astronomer drew his first meridian over Constantinople, and without that it would not be taken as the point of departure. 13) usually, but erroneously, called Aryabhatta. The manuscripts in which the name occurs prove nothing; they will in one line write Aryabhata and Aryabhatta, and would, if we had no other means of arriving at the truth, balance each other. Happily the word occurs in verses, and the metre decides the question at once. The Arabic form Arjabhar would, if neces- sary, have been sufficient to show that the MSS. giving Aryabhata are right, and wrong in the opposite case, for a single ई may become in the mouth of the people r or something like it, but never ff. Albirdni writes the name with ६, instead ef with 7, as other Arabs used to do, because being conversant with Sanskrit he gives not the popular or Praékrit pronunci- ation, but the approximately more correct one with ?, in the same way as he writes the name of Lita with ६, It may seem unnecessary to dwell upon a seeming trifle, but error, be it ever so small, ought not to be sanctioned. Colebrooke was aware that Vardha-mihira must have been acquainted with Aryabhata’s writings, from which he concluded that the latter astronomer was prior to the former (see Alg. XLIV), admitting that at the latest he must have lived at the commencement of the 6th century. Colebrooke did not know that Varéha-mihira actually mentions Aryabhata’s name, still less that he quotes one verse in full from his works, neither had the great scholar been able to acquire MSS. of Kryabhata’s works. Such MSS. are indeed, it would seem, very rare, and in Hindusién proper unheard of; nevertheless they exist, and had it not been for a wrong title two of the works of Aryabhata would have been recognized as such long ago. The title of a certain MS. in the Berlin Library* bears : Aryabhata-Siddhénta vyékhy&ne Bhatapradipe Dacagitibhé. shyam.”” Weber misled, as any other would be, by the title, took the whole for a Dacagiti-bhéshyam or commentary on the Dagagiti. Whitney in the Journ. Amer. Or. Soc. 6th Vol., p. 560, sqq. proved that the doctrines in it contained * Weber's Catalogue, p. 232, 56 all the peculiar features by which Aryabhata was distinguished, as we know from the many notices about these doctrines to be found in astronomical writings. I have made known* that the quotations in Utpala’s commentary on the Brhat Sanhité occurred in it, and was rather puzzled that Utpala simply. treats those quotations as if they were the productions of Aryabhata himself, notwithstanding the work from which they were taken is called a commentary. Neither Professor Whitney nor myself took the simple course of saying that the so-called Dacagiti-bhashyam was no bhdshyam at all; seeing, we did not see. At last I succeeded in obtaining the Dacagiti and the Aryabhatiyam or Siddhéntat and learnt that, barring various readings, it is identical with the MS. of the Berlin Library, so oddly called Dagagiti-bhfishyam. The Berlin MS. has only one stanza more,—the concluding stanza,—translated. by Whitney thus: ‘ Bhita-vishnu hath thus comprehensively explained—having learned it by the favour of his teacher— the Dagagiti text-book (Dacagiti-sitram), of very obscure meaning, formerly promulgated by Bhatta.” This stanza combined with the title of the Berlin MS. leads me to surmise that its copyist was ordered to copy only the text of Aryabhata from another MS. containing text aud commentary, and that: he has blundered in the title and added the concluding stanza, because he thought it to make part of the text, it being in verse, while the commentary was in prose. The Dacagiti, and no doubt the ७1009६08, were known also to Whish, as he gives the text and translation of the first stanzas of the Dagagiti. One of his statements that the Aryabhatiyam is a treatise on arithmetic and mathematics, and not on astro- nomy, is wrong, however. Aryabhatiyam is very surely a name of the Siddh4nta, although it may be that all the works of the author are designated under that name. # Journ. R. A. 8. of Great Br. and Irel. for the year 1863. + I must here acknowledge my gratitude to my friend Dr. G. Buhler in Bombay to whose kindness and unremitting zeal I am indebted for these MSS. of Aryabhata and for another MS., about which in the sequel. 57 Aryabhata’s Siddhénta gives us the author’s date and his native city. We read at the opening of the work : ब्रद्यकु[ ज ] णशिवुधन्टगुरविकुजगुरकाण्भगयानत्रमस्ुव | ायंभटसख्वि गदति कुञ्चमपुरे ऽभ्वथं तञ्छानम्‌ I “ After prostration to Brahma, the Earth, the Moon, Mer- cary, Venus, the Sun, Jupiter, Saturn, and the Ecliptic (or the stars), with reverence for the knowledge of Truth, Aryabhata, at Kusumapura, teaches, (viz. the following).” Aryabhata gives his own date, vs. 12 of the 2nd chapter : बच्छरन्दानां afedar यतीतास््रयख युगपादाः। धिका विं्रतिरब्दास्तदिड मम (7. ममा) जग्भनेऽतोवाः॥ “When three of the four ages were past, and 60 times 60 years, then 23 years from my birth were past,’ ४. e. 3600—3101 —23=-176 A. D.—This date was not unknown to me before, but I hesitated between Bhiita-Vishnu and Aryabhata. Quite mdependently of me Dr. Bhau Daji found out this very date, 80 that to him belongs the honour of having first made known the year of the birth of one of the greatest among Hinda astronomers. The fact that Aryabhata was born 476 A. D. makes it a little doubtfal whether Albirini is right in assigning the year 505 A. D. as the date of the Pancasiddhéntiké. The verse actually quoted in the treatise of Varéha-mihira is the following: BEAT Bl शङ्कायां सो suas: सवितुरेव सिडपुरे। WAS यमकाश्ां रोमकविषये ऽर्ध॑रावः स्यात्‌ “At the time of the sun’s rising at Lanké, he is setting in the city of the Blessed (insulae fortunatae) ; it is midday in Yamakoti and midnight im the’ land of the Romans,’’+ It is vs. 13 of Ch. 3 in the Siddh&nta. # There is one short syllable wanting here, most probably we have to read faaefa. In the former half the @ is evidently to be rejected. + This very stanza I have met with in Sayana’s commentary on the Reveda. I have forgotten exactly where. = = "=-= "= 3 58 The Dacagiti contains twelve stanzas, but we have to deduct the invocation and the colophon, so that the remainder corres- ponds to the name “ Ten stanzas.”’ It is a common, if not uni- versal practice, not to take into account thé invocation, nor the colophon, although in our MSS. such verses are numbered as if they formed part of the body of the work. To give one out of many instances, the SA4nkhya-K4riké is said in the colophon to contain seventy stanzas, but with the addition of matter unconnected with the K4rik4, as such, the number of the stanzas is seventy-two.* The Aryabhata-Siddh4nta or Aryabhatiyam is a very con- cise book, for the whole is complete in 111 stanzas in Aryé metre. If we deduct from this number the opening and closing stanzas, and also the invocation, placed at the begiuning of the 2nd chapter and identical with that of the Dagagiti, we get 108. This number coincides so exactly with one of the two significations in which the numeral ashfacatam may be taken, that there can be no hesitation in pronouncing the Ary4shtacatam “the hundred and eight stanzas’’ to be identi- cal with the Aryabhata-Siddh4uta. Colebrooke never having seen a MS. of it, rendered Ary&shtagatam by “ eight-hundred couplets” (Alg. XXXII.) and certainly ashfagatam may mean 800, but does not necessarily do so. That in this case it has to be taken in the other sense, is now decided by the testimony of the MS. itself * Wilson finds it difficult to explain why the Sankhya-Kériké should be said to contain seventy, instead of sixty-nine verses. The reason is obvious enough ; vs. 71 and 72 have nothing whatever ४० do with Sankhya philo- 80700 ; it is wholly fortuitous and indifferent to that philosophy that a certain Igvara-Krshna composed a pogm in 70 verses, but the authority for the Sankhya doctrine is to be sure something connected with that doctrine. This explanation is properly speaking superfluous, for it matters not at all whether Icvara-Krshna is right or wrong in deeming va. 70 essentially different from vs. 71 and 72, he does so. I wish only to point out that in doing so he is logical, afd that the difficulty is of Wilson’s own making ; 80 it could not be expected any commentator would deem it necessary to explain what needs no explanation. ---- ee eee ere =-= ~ eee SS 59 The Arydshtacata contains all the leading features of a system the .difference of which from the commonly received opinions was known to us from the accounts given of it by many of the Hindu astronomers. Aryabhata’s curious system of arithmetical notation is taught in the Dagagiti, his theory of the earth revolving on its axis in the Siddh4nta, and now that we know his date, we know at the same time that a Hindu astro- nomer had the boldness, as Whitney puts it, to withhold his assent from the commonly received theory. Another remark- able feature of the book is that the lunar mansions or nazatras are not taken notice of. The only word which reminds us of their existence is Acvayuja, not referring to the nazatra, but taken as the name of the first year in the revolution of Jupiter, whence further it may be deduced that Acvini was the first in the order of the lunar mansions at the time the work was composed. | As yet only the two forenamed works of Aryabhata have been recovered, but we may reasonably hope that others will tarn up in time. Albirdnf (Mém. sur 1 Inde, p. 371) quotes a whole passage from Aryabhata “le Cousoumapourien,” which must have made part of a book different from the Dagagiti and the Ary4shtagata, it not being found in those two. It has been surmised by Fitz Edward Hall that there must have been two astronomers of the name of, Aryabhata, & surmise which want of materials only prevented him from raising to a certainty. By my possessing a copy of an Aryabhatakrta-Mahésiddhénta or Aryabhat&khyo Mahfésiddhénta, I am in a position positively to prove the correctness of Hall’s shrewd guess. The Mahé- siddhfénta is an astronomical work in 18 Chapters, and more than 600 verses in Ary& and Upagiti in irregular succession. The verses are altogether lame and pithless. The author dis- tinctly states that he has written his work mainly on the principles of the “old” Aryabhata, and the truth of his asser- tion is born out, partly at least, by his employing the great Aryabhata’s peculiar system of arithmetical notation. He informs us further that he had introduced corrections of his 60 own; the necessity of applying such corrections to the old Aryabhata’s works being one of the reasons that he, the younger, wrote his book. Another reason, so he adds, was the scarcity of those works. Let us hear himself. रवं परोपकृतये खोत्याक्तं खेच रानयनम्‌ | किंचित्पूुवौगमसमसममुक्तं* विप्राः पठन्त्विदं नान्ये ॥ ` Thus I have given for the benefit of others, the calculation of the planets on my own authority, it being a little different (?) from ancient authorities. Brahmans, no others, should study it.” ङडायभटपराह्ठं सिडान्ताद्यं महाकालात्‌ | पाठेगं वमण्डेदं विग्धेधितं तन्मयेक्नया । ‘The Siddhénta and other works of the old Aryabhata are in the long course of time worn out by the study of them ; they (४. 6. Siddhdntddyam) have been modified by me on my own authority.”’ The author certainly calls himself Aryabhata, but it is so extremely unlikely that two astronomers, one being the professed imitator of the other, should bear the same name, that it is far more natural to think Aryabhata to be only the younger astronomer’s nom de plume. It is by no means to be inferred that by assuming the name of the celebrated astronomer he intended any fraud; since the adoption of a pseudonym in writing is in India a mark of respect and an intimation that the former bearer of the adopted name is set up asa model. That Aryabhata the younger did not attempt to impose upon others is perfectly clear from the account given about himself. I fear that it would be very difficult to show that he was as clever as he was candid. The whole book is a poor performance. The contents have been known long ago, for it 18 the work that Bentley pronounced to be the real Aryabhats- Siddhdénta, the other works being only fabrications. As Bentley * There is something wrong in samasama; I cannot make a verse out of it, for dgamdsamam uktam will not do. 61 knew no Sanskrit, it is but charitable to try to believe that he had not seen or heard of the passage communicated above. Davis also knew the book, but he must have had a corrupt MS., for he calls it Arsha-Siddhénta. So much about the Mahé- Aryabhata-Siddhaénta, containing the lucubrations of some astronomer, who wished to imitate Aryabhata of Kusumapura, and followed him at a great distance, both of time and merit. We owe the knowledge of nearly all the particulars about the predecessors of Vardha-mihira to Bhatta Utpala. This astronomer who, as we have had occasion to notice, fourished in the middle of the 10th century of our era, sems to have earned his great reputation* less by his original compositions than by his commentaries on Vardha-mihira. An original work of his is the Bhattotpala-HorfacAstra, a very short treatise in 75 stanzas; a MS. of which is in possession of the Berlin Library, (see Weber's Catalogue 863). Not having this Hordc4stra at hand, I cannot affirm whether it be identical with a work sometimes quoted by Utpala as his own, and called Khanda-khfdaka; very likely it is the same book under another title. A greater reputation has been earned by him in his capacity of commentator. It is not known if he has written a commentary on all the works of Vardha-mihira, but as many of these as have been brought to light are provided with one. Those I have seen myself are the Sanhitavivrti or Sanhitavrtti, the Brhaj-J&taka-vivrti, that on the Laghu-Jé- taka, and that on the Yogayftré. Besides these, there is extant and frequently met with, a commentary on the Shatpan- eégik4, a work by Prthuyagas, the son of Varaha-mihira. The merits of Bhatta Utpala as a commentator are held * Colebrooke (Alg- p- XLVI.) mingles his praise with a little censure, saying that the commentator, “in several places of his commentary names himself Utpala, quibbling with simulated modesty on his appellation, for the word signifies stone.”” The taunt is undeserved and rests upon some फाइन conceptions : 1° Utpala means no quibble ; 2° Utpala is to be taken as a proper noun, not as an appellative; 3° even if it were an appellative, it would not mean stone, but nymphea ; Colebrooke confounds it with upala; 4° there is no trace of simulation ; 5° there is no trace of modesty- 62 high, and, methinks, deservedly so. To an unusual knowledge of the astronomical and astrological writings before his time, he adds the acquaintance with some authors in other branches of learning, like Caraka ; with 9 stupendous memory, he combines judgment. Where he knows his deficiency, he tells us so with a candour rarely met with amongst persons of his class. So he admits, for instance, that he is only superficially acquainted with the technicalities of perfumery (gandhayukti). Witha profound reverence for his author, whom he considers to be an incarnation of the sun, he earnestly endeavours to explain and to elucidate the text, without taking it as a mere pre- text for pouring forth his own wisdom. When a passage is ambiguous, he has recourse to the sound method of com- paring the words of Var&ha-mihira with those passages of more ancient authors whom he thinks him to have immediately imitated. This method has the additional value that thereby precious fragments of authors now utterly forgotten, and perhaps never to be recovered, have been preserved. The commentary on the Brhat-Sanhit4 would be well worthy of being separately edited ; unhappily, it is rather bulky, containing the substance of somewhat more than twenty-thousand ¢lokas; and a still greater barrier to such an undertaking is offered by the horri- ble state of all the Codices. In a certain sense, the merely explanatory part will finda substitute in the translation of the text, which is in preparation, and the more valuable portion of the additional matter may be inserted. The MSS. made use of in preparing this edition of the Brhat- Sanhité are: A, a MS. in the Library of Berlin, No. 849 (Chambers 484), text. B, do. No. 851 (Chambers 291), text. C denotes the text followed by Utpala, and embodied in his commentary ; different MSS. of this work have been con- sulted, so that C does not mark a particular Codex. In most cases the reading of Utpala can be ascertained with tolerable certainty, because the text, as adduced by him, and the follow- 68 ing explanations verify each other. The difference between the different MSS. consists generally in clerical errors. The principal Codex of C, regularly collated with the MSS. con- taining only the text, is a MS. of the Benares College Library, written Samvat 1889 (A. D. 1782). A direct or indirect copy, but at all events a copy, is Codex 854 (Chambers 819) in the Berlin Library, written Samvat 1844 (A. D. 1787). An- other copy again is a Codex of Fort William, dated Samrat 1878 (A.D. 1821). The Codices of the I. O. in London have been compared only partially. A Codex from Kashmere, which a Kashmere Brahman had the kindness to send for my use, cme too late to be compared throughout; its deviations, s far as the text is concerned, are noticed from Chap- ter LAXVITI. Amongst all the Codices of ©, the Benares Codex, and consequently also those of Fort William and Berlin, are the most corrupt, and at the same time the best, because they are least adulterated by half-competent hands, and their errors are only due to the scribes. For particulars about A, B, C (Berlin Codd.) see Weber’s Catalogue. D; a MS. in the I. O. Library No. 2294, text; date Samvat 1870 (A. D. 1818). 9» do., No. 812, text; incomplete ; in Bengali character. G, do., used only occasionally. 0, do., No. 2219, contains only the three chapters, Purusha- laxanam, Panca-Mahfpurusha-laxanam, Strilaxanam. N, a MS. of the Benares College Library, text; date Samvat 1691 (A. D. 1634). S,a MS. of the As. Soc. Bengal, No. 626, text; date Samvat 1857 (A. D. 1800). Out of these MSS. A and S agree closely with each other, from Chapter XXXI.; so do Band D, from Ch. XXVII. N agrees with B, D, from about the middle of Ch. XLVIII tall nearly the end of Ch. LXIX, but this part is written by a different hand and on different paper from the rest. E is the most modernized and adulterated, and stands perhaps aloof, 64 although it shows many striking coincidences with S in that part of S where S does not coincide with A. B and D, and partly N, show manifest traces of being influenced by the commentary; A and § show, it would seem, a total indepen- dence of C, and may be considered as constituting a class apart, which can scarcely be said of B, D, N, HE. The differences of C and A, S are here and there so remarkable that one might think them to exhibit different redactions, perhaps different editions issued by the author. As a general remark, applying to all the MSS. it may be said that all of them are worse than indifferent. It is no mock modesty that prompts me to say that, having such materials at my disposal, I look upon this first edition of the Brhat-Sanhit4 as an essay of an edition, rather than an edition which would require but few occasional corrections from future editors. The bad condition of the MSS. is so bewil- dering, the great number of the subjects treated of is so distracting, the class of works to which the Sanhit4 belongs, 18 80 little explored, that, it is hoped, a large allowance will be made for the difficulties I had to cope with. After all, Vardha-mihira’s work is so interesting that the shortcomings of the editor cannot rob it of its value. I cannot conclude without offering my sincere thanks to Prof. E. B. Cowell who was not only instrumental in furthering the publishing of the work, but, with his well-known kindness, furnished me with MSS. from Calcutta. Nor must I omit to say that I owe the first hint of editing Varfha-mihira to my honoured friend Prof. A. Weber. If the Brhat-Sanhit& proves a useful addition to the store of Sanskrit literature, Sanskrit scholars will, therefore, have to thank him in the first place. Had it not been for his suggestion, it would, perhaps, never have been undertaken, and bat for his steadfast encouragement, it would certainly never have been brought to a close. Benares, 23rd March, 1865, STANTS AA | ARAL I VIVO [क ^ ॐ) क ^ क + छ +> उ + 9 IOI OD? जयति जगतः प्रखति- विंशरातमा सटजमूषलं नभसः। दरतकनकसहशदशश्त- मयुखमालखाधितः सविता ॥ ९ । प्रथममुनिकथितमवितच- WAIN ग्रन्धविस्तरस्या्थम्‌ | नातिलघुविपुलरचना- मिरूद्यतः स्यष्टममिधातुम्‌ ॥ २॥ मुनिविरचितमिदमिति यच्‌- चिरन्तनं साधु न मनुजग्रथितम्‌ | Gai ऽर्थे ऽशरमेदा- दमन्धके का विशेषोक्तिः a ३ ॥ हछितितनयदिवसवारा न शुभकृदिति यदि पितामश्पेक्ते । कुजदिनमनिष्टमिति वा aisy fasrar wfearaat ॥ ४ ॥ र डृहत्संडिता। [wee] ्राब्रह्मादिविनिःखत- मालेाक्य ग्रन्धविस्तरं कमशः। कियमाशकमेवेतत्‌ समासतेाऽता ममेत्साहः ॥ ५॥ Brana: किलेदं तचापां तैजसे rasa | स्वभूशकले ब्रह्मा विश्वकृदण्डे ऽकंशशिनयनः ॥ € ॥ कपिलः प्रधानमाह द्रव्धादीन्‌ कशभुगस्य विशस्य | कालं कारणमेके स्वभावमपरे जगुः कमं ॥ ७ ॥ तदलमतिविस्लरेख प्रसङ्गवादाथेनिणेयेा sharers | SIA AATHTAT amen निशेया ऽब मया ॥ ८ ॥ ज्यातिःशास्तमनेकमेद्‌ विषयं स्कन्धच्रयाधिशितम्‌ AMMAR नाम मुनिभिः wear संहिता । स्कन्धेऽस्मिन्‌ गखितेन या ग्रहगतिस्तन््ाभिधानल्वसा हारान्याऽङ्गविनिखयख कथितः स्कन्धस्तृतीयऽपरः॥ € ॥ वक्रानुवक्रास्तमयेादयाश्या- स्ताराग्रहाणां STB AATAT: | [अ] zwafwat | 2 wird विस्तरत TH याचाविवाडैः सह TATRA ॥ १० ॥ प्रञ्रप्रतिप्रञ्जकथाप्रसङ्गन्‌ खल्यापयेागान्‌ ग्रहसम्भवां | सत्धञ्य USA च सारभूतं मूताथेमर्थः सकलैः AT ॥ ११ I इति stauefafecaat ड इत्संडितायासुपनय- नाध्यायः प्रथमः ॥ *॥ HAA: सांवत्सर VARTA: | तच सांवत्सरा ऽभिजातः प्रियदशना विनीतवेषः सत्यवागनदखयकः समः सुसंहतेापवितमाचसन्धि- रविकलश्चारुकरचरणमखनयनचििबुकद्‌ शमनश्रवखस- लाटलमाङ्गा वपुष्मान्‌ गम्भोरादात्ताषः। प्रायः श्रीराकारानुवतिने हि गुखाख दाषाश्च भवन्ति & तच qa | शुचिद्‌श्चः प्रगल्भा वामो प्रतिभान- वान्‌ देशका लवित्सास्विका न wate: सहाध्यायि- भिरनमिभवनीयः कुश्लाऽव्यसनो शन्तिपिशटिका- भिचारल्ञानविद्याभिन्ता विबुधाचेनव्रतापवासनिरतः खतन्छ्ाश्च्यात्पादितन्नानप्रभावः पष्टासिधाय्यन्यच देवात्ययाद्गशगणितसंडितादाराग्रन्धार्थवेत्ता ॥ Kz ह zwafeat | [Wee] तच ग्रहगणिते पालखिशरामकवासिष्ठसैरपैवामहहेष पञ्चस्वेतेषु सिद्धान्तेषु युगवषायनरतमासपश्चाहाराच- याममुहत नाडीविनाडीप्राखचरिचद्यवयवाच्यस्य का- लस्य Baa ख वेला । चतुणां च मासानां र. सावननाकछषचवचान्द्राखामधिमासकावमसम्भवस्य च कारणाभिन्नः। षश्चब्दयगवर्षमासदिनाराभिपती- नां प्रतिपत्तिविष्छेदवित्‌। सैरादीनाण्ड मानानां स हशा सहशयेाग्यायेाम्यत्वप्रतिपाद्‌नपटुः। सिद्वान्तमेदे ऽप्ययननिदटृल्नो प्रत्यक्षं सममण्डलरेखासम्प्रयागाभ्य- दितांश्कानाञ्च दायाजलयन्छहग्गणितसाम्येन प्रति पादनकुशलः | खयादोनाश्च ग्रहाणां शीघ्रमन्दयाम्या- MMMM | खयचन्द्रमसेश ग्रहणे ग्रहशादिमेश्षकालदि कूप्रमाशस्थितिविमदंवशैदेश- नामनागतग्रइसमागमयुद्वानामादेष्टा । प्रत्येकग्रह- समणयाजनकश्चाप्रमाणप्रतिविषययाजनपरि च्छेद कु- अला सूभगणसमखसंस्थानाद्यसावलम्बकाशव्यासख- रदलकालराश्युद यच्छायानाडीकरणप्रशतिषु ATAT- लकरशघ्मिता नानाचादयप्रञ्नमेरापलख्धिजनमितवाङ्‌- सारा निकषसन्तापामिनिवेशर्विशुद्धस्य कनकस्येवा- धिकतरममलीकतस्य LTT वक्ता ART भवति।॥ उक्तश्च | [wee] cra feat | "y a प्रतिबद्धं गमयति वक्ति म च प्रश्नमेकमपि षष्टः | निगदति म च शिष्येभ्यः a कथं शास््ाधैविश्न्ेयः ॥ १ ॥ गन्धो ऽग्यथान्यथा्थैः करणं यशान्यधा करोात्यवधः। स पितामहमुपगम्य स्तौति नरे वैशिकेनायाम्‌ ॥ २॥ aa सुपरिन्नाते लग्रे दायाम्बुयन््संविदिते | VT च सुरूढे नदेष्टुभारती वन्धा ॥ ३ ॥ उक्तश्चायविष्णगुसेन । ्यशेवस्व परुषः प्रतरन्‌ कद्‌ाचि- दासादयथेदनिस्लवेगवशेन पारम्‌ | म त्वस्य कालपुरुषास्थमडहाणैवस्य wey कदाचिद खषिर्ममसापि पारम ॥ ४। हाराशाच््ेऽपि राश््शिरा्रेक्ञाणनवां शकदादश- भागविंशद्धागवबलाबलपरिग्रहा ग्रहाणां दिक्स्थान- । कारचेष्टाभिरनेकप्रकारबस्लमिधार णं प्ररतिधातुद्रव्य- लातिनेष्टादिपरिगद निषेकभजन्मकालविस्मापनप्रत्य- AMAA ACT ASAT AAS MEHTA राजथाग- d खत्ता | [अभ्र्‌] चनद्रयागदिग्रहादियागानां नाभसादोनाच् यागानां फलान्धाश्रयभावावलाकननियाशगत्यनकानि तात्का- लिकप्रञ्रशुभाश्ुभनिमित्तानि विवाद्यदीनाश्च कम- णां करणम्‌ । aera तिथिदिवसकरखनश्षचमु- तं विलग्रथागदेस्यन्दनखप्रविजयस्ानग्रहयन्नगख- यागाभ्िलिज्गइस्यश्वक्रितसेनाप्रवादचेश्टादिग्रहषाञ्ज श्यापायमङ्गलामङ्गलशकुनसैन्यनिवेशम्रमयेाऽभ्रिवसा मन्लिचरदूताटविकानां यथाकालं प्रयागाः परद्गल- RAIA चाचायः | जगति प्रसारितमिवा- fafeafaa am निषिक्तमिव wea | NIST यस्य सभगणं नादेशा निःफलास्तस्य ॥५॥ संहितापारगश्च देवचिन्तकेा भवति। यचैते सं- हितापदाथाः। दिनकरादीनां rerat चारास्तेषु 4 तेषां प्रकतिविकृतिप्रमाखवेकिरणदयुतिसंस्थानास्त- मनेादयमागमागान्तरवक्रानुवक्रस ग्रडसमागमचारा- दिभिः फलानि नक्षवक्रूमविभागेन देओेषगस्तिचार सप्तषिचारा गहमक्तया नश्चध्यदग्रदश्रङ्गाटकग्र- युद्ग्रहसमागमग्रहवषफलगभलक्चणरादिणोखात्या- wear: सद्यावषकुसुमसतापरिधिपरिवेषपरिध- पवनेाख्कादिग्दादहक्ितिचलनसन्यारागगन्धवंनगर र- [wer] erate | ® जानिधाताघकाण्डसस्यजन्मेन्द्रभ्वजेन्द्र चापवास्तुविद्ा- क्रविद्यावायसविद्यान्तर चक्रमटगचक्राञश्वक्रवातचक्रमा- सादललध्षणप्रतिमालक्णघ्रतिष्ठापनदृक्षायुरवेदाद गागं - लनीराजनखश्जनेत्यातशन्तिमियुरशिषकष्टत कम्बख- खज्जपट़रुकवाकुङ्मेगेाऽजाश्वेभपुरुषस्तीलश्णान्यन्तः- युरचिन्तापिटकलक्षणोपानच्टेद्‌ वस्व Ve चामर द ण्ड- श्य्यासनलक्षखरन्नपरोक्ा दीपलक्षणं दन्तकााद्या- लानि शुभाशुभानि निमित्तानि सामान्धानि च जग- तः प्रतिषुरुषं पार्थिवे च प्रतिक्षणमनन्यकमाभियुक्तेन दवन्नेन चिन्तयितव्यानि । न चैकाकिना शक्पन्तेऽद- निंशमवधारयितुं निमित्तानि । तस्मात्‌ सुषतेजैव e- aera तदिद खत्वारेा भर्तव्याः | AIHA चा- Hat च दिगवजाकयितव्या। याम्या नैकतो चान्धे- जैवं वारुणो वायव्या चात्तरा चैशानी चेति। यस्माद्‌- ख्कापातादीनि निमित्तानि शोघ्रमुपगच्छन्तोति । तेषां चाकारवयोखेदप्रमाणादिग्रहघछ्षाभिधातादिभिः फला- नि भवन्ति । उक्तश्च गर्गेण मषिं | छत्लाङ्गापाङ्गकु शलं हारागखितनेिकम्‌ | या न पूजयते राजा स नाशसुपगच्छति ॥ ७ ॥ वनं समाश्रिता येऽपि निमंमा निःपरिग्रहाः। पि ते परिष्ष्डन्ति ज्यातिषां गतिकाविदम्‌॥८॥ प्रदीपा यथा राबिरनादित्यं यथा a: | © Swale | [Sen] तथासांवत्सरो राजा भमत्यन्ध इवाध्वनि ॥ € ॥ सुष्कते' तिथिनक्षबगतवशायने तथा । सवीख्येवाकुल्लानि Va स्यात्‌ सांवत्सरा यदि ॥१०॥ तस्माद्रान्नाभिगन्तब्धो विदान्‌ सांवत्सरा ऽग्रखीः। जयं ay: थियं मगान्‌ यख समभीपसता ॥ ११ ॥ नासांवत्सरिके देशे वस्तव्यं मूतिमिच्छता | weniar हि ate पापं तच न विद्यते ॥ १२॥ न सांवत्सरपाठी ख नरकेषुपपद्यते । ब्रह्मलाकप्रतिष्ठाश्ड Mia देवचिन्तकः ॥ १३ ॥ ग्रन्थतश्चा्थतञओेतत्लत्लं जनाति ये दिनः अय्रसुक्‌ स भवेच्छ्राद्धे पूजितः पद्धिपावनः ॥ १४ ॥ waver fe यवनास्तेष सम्यक्‌ शाख्मिदं सितम्‌ | षिवक्तेऽपि gout किं युनर्दवविद्धिजः ॥ १५ ॥ कु इकावेशपिददितैः कशापञ्चतिहेतुभिः । AMIN न स्वे प्रष्टव्यो न स Saray ॥ १६ । विदित्वेव यः शास्रं Sane प्रपद्यते | स पड्किःदूषकः पापा च्या wa TH: ॥ १७॥ नघ्चचख्चकेादहिष्टमुपहासं कराति यः। स anata साधखक्षविडम्बिना ॥ १८ ॥ नगर दारलेाष्टस्य यदत्‌ स्यादुपयाचितम्‌ । आदेशस्तददन्नानां यः Faq: स विभाष्यते ॥ १९ ॥ सम्यत्या याभजितादेशस्तदिष्छिन्रकथाप्रिवः। [weg] ड त्सं डिता। é मत्तः WARS त्याज्य स्तादृग्पषी क्षिता ॥ २० ॥ यतु सम्यग्विजानाति हारागखितसंहिताः WAS: स नरेन्द्रेण WMATA जयैषिशा ॥ २१॥ न तत्सदखं करिणां वाजिनां वा चतुगुणम्‌ | करोति देश्कालन्ना यदेक दैवचिन्तकः ॥ Le ॥ दुःखप्रदुविचिन्तित- .. दुःपेितदुःरतानि कमाणि। fant प्रयान्ति नाशं शशिनः शरुत्वा भसंवादम्‌ ॥ २३ ॥ न त्ेश््छति qua: पिता जननी वा MAA ऽथवा सुहत्‌। aan ऽभिविदडये यथा हितमाप्तः सबलस्य हैववित्‌ ॥ २४॥ इति ओरीवराहमिदिररुत द हत्संहितायां सांव- तरख दितीयेाऽध्यायः ॥ # ॥ [क , क) 9 ^ 99 00 SI NIN We NIN आआश्चेषाधाहधिख- सत्तरमयनं धनिष्ठाद्यम्‌ नुनं कदाचिदासीद्‌ येना पूवं शस्तेषु ॥ ९ ॥ श ° zrafear | साम्युतमयनं सवितुः ककटकाद्य शगादितशान्यत्‌। उक्ताभावेा विकृतिः ` VATA: ॥ २ ॥ द्रस्थचिहवेधा- Fea ऽस्तमये ऽपि वा सदसांशेाः। दायाप्रवेनिगेम- चिदह्धैवा मण्डले महति ॥ ३ ॥ SUT मकरमका . विनिटत्ता न्ति सापरां याम्याम्‌, ककटकमसम्प्रापता विनिदत्तथेत्तरां सैन्द्रीम्‌ ॥ ४। उश्नरमयनमतीत्य Ten: छेमसस्य डि करः। प्रतिस खाप्येवं विङृतगतिभेयङदुष्णां शुः ॥ ५ ॥ सतमस्कं पवे विना त्वष्टा नामाकमण्डलं कुरूते | स निहन्ति सप्त भपान्‌ जनां शस्त्ाप्निदुभिषः ॥ € ॥ तामसकोलकसश्न्ना राहुसुताः केतवस्रयस्तिं श्त | [We x] डत्यंडिता। वरख्यानाकारः- UTE फलं FAT ॥ ७ ॥ ते चाकमण्डलगताः पापफलाञ्चन्द्रमण्डले सैीम्याः। ध्वाह्ककवन्धप्ररण- रूपाः पापाः WATS ऽपि ॥ ८ ॥ तेषामुदये रूपा- WA कलुषं रजाटतं व्याम | नगतरुशिखरविमर्दी सशकरा मारुतश्चण्डः ॥ € ॥ ऋतुविपरोतास्तरषेा Star खगपक्चिणा दिशं ere: | निधातमद्ीकम्पा- SAT भवन्यच चेात्याताः ॥ १० ॥ न पृथक्‌ फलानि तेषां शिखिकोलकराहद शमनानि यदि | तदुदयकारणमेषां RATS फलं ब्रयात्‌ ॥ LLU यस्मिन्‌ यस्मिन्‌ 23 दश्नमायान्ति ख्यंबिम्बस्थाः । ` तस्मि स्तस्मिन्‌ व्यसनं मद्ीपतीनां परिन्नेयम्‌ ॥ १२१ € 2 XR zwafrat | शुत्प्म्बानश्रोरा मुनये ऽण्युत्सृषटधमेस्रिताः | निमींसबालदस्ताः ` छच्छेखायान्ति परटेशणन्‌ ॥ १३॥ तस्करविलुप्तविताः प्रदीधंनिःशासमुकुलिताशिपुटाः। सन्तः सब्रशरीराः | भाकेाद्धववाष्यरुड्हशः ॥ १४ ॥ छामा अुगुसमानाः सखन्टपतिपर चक्रपीडिता मनुजाः | ख छृपतिचरितं कर्मच ` पराकतं प्रब्रुवन्त्यन्ये ॥ १५ ॥ गर्भषपि निष्यन्ना वारिमुचा न प्रमूतवारिसमुचः। सरिता यान्ति aq कचित्‌ कचिज्जायते सस्यम्‌ ॥ १६ ॥ दण्डे नरेन्रश्त्यु- व्याधिभयं स्यात्‌ कवन्धसंस्थाने | IE च तस्करभयं दुभिंक्षं कीलके ऽकंस्ये ॥ १७ ॥ राजापकर शरूपै- ग्दधचध्वजचामरादिभिरविंङ्धः | [eR] [wee] . Cwafeat| राजान्यत्वकदकः स्फलिङ्गधूमादिभिजंनहा ॥ १८। wat दुभिकरोा Arar: स्यनैरपतेविंनाश्षाय | सितरक्रपोतलष्ण- स्तेवि डा ऽकौऽनुवशैघ्रः ॥ १९ ॥ हश्यन्ते च यतस्ते | रविभरिम्बस्मोत्थिता महेात्पाताः। श्रागच्छति लाकानां ANA भयं प्रदेग्रेन ॥२०॥ wane दिवसकर- wie: सेनापति विनाशयति। पीता नरेन्द्रपुचं श्वेतस्तु पुरहितं हन्ति ॥ २१॥ चिचेाऽधवापि yar रबिरश्मिव्ाक्रुलां करेति महीम्‌ । तस्करश्ख्रनिपातै- यंदि सलिलं नाशु पातयति ॥ २९॥ Ae: कपिला वाकः शिशिरे इरि कुङ्मच्छविच मधो। आरापाण्डुकनकवणा ग्रीष्मे वषासु WHA ॥ २६॥ RR खहत्संडिता। [अ ०३ |] NCS कमखजादराभेा हेमन्ते रुधिरसन्निभः शस्तः | प्राहरकाले fer: सवतुनिभाऽपि शुभदायी ॥ २४॥ रूक्षः श्रेत विप्रान्‌ रक्ताभः स्षचियान्विनाश्यति। पीते वैश्यान्‌ छष्ण- स्तताऽपरान्‌ शुभकरः Fears: ॥ २५ ॥ ग्रीष्मे रक्ता भयकछ- इषासखसितः करात्यनाटृष्टिम्‌ | हेमन्ते पीताऽकः करोत्यचिरेण रोगभयम्‌ ॥ २६। सुर चापपाटिततनु- न्ेपतिविराधप्रदः सलः | WSCA सद्यः करोति विमलद्युतिटष्टिम्‌ ॥ २७ वषाकाले दष्टं करेति सद्यः शिरीषपुष्याभः | शिखिपचनिभः सलिलं म करोति इादशब्दानि ॥ रट । Wasa कीटभयं भस्मनिभे भयमुशन्ति परचक्रात्‌ | [wea] zwafeat | wy Tere सच्छिद्र स्तस्य विनाशः छितीशस्य ॥ २९ ॥ शशरुधिरनिभे भने नभस्तलस्थे भवन्ति WHAT | शशिसहशे न्पतिवधः fant चान्या पा भवति ॥ ३० ॥ WAGs feta: खण्डो TET विदीधितिभयदः | ATCA SY: पुरश ङचनिभे देशनाशाय ॥ ३१ ॥ ध्वजचापनिभे य॒ुद्खानि भाक्करे WA TSA च । ` क्ष्णा रेखा सवितरि यदि हन्ति धं ततः सचिवः ॥ ३२॥ दिवसकरसुदयसंखित- मुखूकाश्निविद्युता यदा इम्युः | नरपतिमरणं fran तदान्यराजप्रति्ठां च ॥ SS ॥ प्रतिदिवसमडहिमकिरणः ` परिषेषी सन्ययेादइंयारथवा । रक्ताऽस्तमेति रक्ा- दितञ्च Go करेत्यन्यम्‌ ॥ ३४ ॥ १६ evafem | [So] प्रहरणसदशेजं लदैः स्थगितः सन्ध्यादयेऽपि रखकारी | ग्टगमदिषविदगखर- करभसहशरूपैश्च भयदायी ॥ SY | दिनकरकराभितापा- इष्मवाप्राति सुमहतीं पीडाम्‌ | भवति च पाचनं कनकमिव इताशपरितापात्‌ ॥ ३६ ॥ दिवसतः प्रतिसरया जलशृदुदग्दकषिखे सिताऽनिलत्‌ | उभयस्थः सलिलभयं न्टपमुपरि निहन्त्यधो जनहा ॥ ३5 ॥ रुधिरनिभा वियत्यवनिपान्तकरा नचिरात्‌ | परुषरजेाऽरुशोरूततनुयेदि वा fara ॥ sc ॥ असितविचिचनीखपरषोा जनधातकरः | खगग्धगभेरवखर रत PMT ॥ BE ॥ अमलवपुरवक्रमण्डल्ः स्फुटविपुलामलदीर्घदीधितिः। अविरूततनुवथेचि हश्- जगति करोति शिवं दिवाकरः॥४०॥ इति श्रोवराहमिहिरक्ता इरत्संहितायामादित्य- चार स्ततोयेाऽध्यायः ॥ ° ॥ [Wee | zwuafear | | ६२ नित्यमधःसथस्येन्दा- भाभिभानेोः feet भवत्यधम्‌ | खच्छाययान्यं द्‌सितं कुम्भध्येवातपद्यस्व ॥ १॥ सलिलमये शशिनि रवेर्दीधितये मृच्छितास्तमे Fare | छपयन्ति दपणादर- निदतां इव मन्दिरस्यान्तः ॥ २॥ त्यजते HTS शशिनः पश्चाद वसंम्बते यथा Rea | दिनकरवश्शत्तथैन्दोाः प्रकाशते ऽधःप्रश्त्युदयः ॥ ३ ॥ प्रतिदिवसमेवमकीत्‌ स्थामविशेषेणं draaufrefs: | भवति शशिना sacra पथा द्भामे घटस्येव ॥ ४ ॥ रेन्द्रस्य शोत्विरण मृलाषांढाद॑यस्य वा यातः | याम्येन बीजंअलचर- कानना AAAS ॥ ५१ दश्िणपाश्चन गतः शशी विशखनुराधयाः पापः | १८ खृहत्यश्िता। मध्येन तु प्रशस्तः fra विशखयाश्वापि ॥ € । षडनागतानि पोष्णाद्‌ दादश TIRTS MAAN | च्ये्ाद्यानि नवश्षा- श्युडुपतिनातोत्य युज्यन्ते ॥ 9 ॥ VATA TSR नसंस्थान विशालता Arent | नाविकपीडा तस्मिन्‌ भवति fad सवलाकस्य ॥ ८ ॥ अधान्रते च लाङ्गलमिति पीडा तदुपजीविनां तस्मिन्‌ | प्रीतिश्च निनिंमित्त मनुजपतोनां सुभिक्ष च ॥ € ॥ दिणविषाणमधा- न्नतं यदा FEM HAMS तत्‌ | पाण्ड्यनरेशरनिधनक्- दुद्यागकरं बस्तानां च ॥ १० ॥ समशशिनि सुभिक्षक्ेम- इष्टयः प्रथमदिवससदशाः स्युः | दण्डवद्दिते पीडा गवां STATASUST ऽच ॥ ११॥ [०४ [wes] zwafeat | कामुकरूपे युडानि यच तु ज्या तते जयस्तेषाम्‌ | स्थानं युगमिति याम्यो- भरायतं भूमिकम्याय ॥ १२॥ यगमेव MAA किञ्बित्तङ्गः स पाश्वेशशणयीति | विनिहन्ति साथेवादहान्‌ इष्टे विनिग कुयात्‌ ॥ १३ । अगभ्यच्छायारेकं यदि शशिने ATES भवेच्छङ्गम्‌ | ्रावजितमित्यसुभिक्ष- कारि तद्गाधनस्यापि ॥ १४ अव्युच्छिन्ना रेखा समन्ततो मण्डला च कुण्डाश्यम्‌ | अस्मिन्मार्डलसिकानां WIAA नरपतोनाम्‌ ॥ १५॥ परक्तस्थानाभावा- Foye सस्यङृदिृ्टिकरः। दक्िणतुङ्कशन्द्रा दुभिश्षभयाय निदिं्टः ॥ ee ॥ श ङ्गेशैकेनेन्दं विलीनमथवाप्यवाङ्ुखमग ङ्गम्‌ । D2 १९ Re exaifwat; ` ` [wea] सम्युणं चाभिनवं SHAT जीविताबश्येत्‌ ॥ १७॥ संस्थानविधिः कथिता SUMATRA WHE: | weary दुभिश्करा महान्‌ सुभि्ावज्च ATR ॥ १८ y ` मध्यततुवज्रास्धः शछुदयदः सम्प्रमाय Treat च । न्द्रा BETS धेत्रसुभिक्षावदा भवति ॥ १९ ॥ नेथा विशसलमूति- नंरपतिलश्छ्लीविदद्चये चन्द्रः | wre: सुभिक्षकारी प्रिवधाण्यकरस्तु तनुमतिंः ॥ २० प्रत्यन्तान्‌ FIle इन्त्युद्धपतिः WH कुजेलाहते शस्वक्चद्धयलद्यभेन शशिजेनादष्टिद्भिश्षछत्‌। ओष्ठान्‌ इन्ति पान्मेन्द्रगुरुखश TARY चाख्पात्रपान्‌ शुक्त याप्यमिद्‌ फलं Te AA यथा ममम्‌ ॥२९॥ मिन्नः सितेन मगधान्यवनान्‌ पुलिन्दान्‌ नेपालषज्रिमदंकन्छसुराष्रमद्रान्‌ | पाश्चाखलकेकयकुलुतकपुरूषादान्‌ हन्याद्‌ शोनस्ञजनाकपि स्त्र मारान्‌ ॥ २२। [wee] ख इत्स डिता | | RR गान्धारपैवीरकसिन्धकोरान्‌ धान्यानि शेलाम्द्रविडाधिपांख | दिजां ख मासान्दश शोतरश्िः सन्तापयेदाक्षपतिना विभिखः॥ २३॥ TMT स बाशनैर्मरपतींस्टगर्तकान्मालवान्‌ $लिन्दाम्‌ गणपुङ्गवानथ शिबोनायाध्यकान्‌ पा्थिवान्‌। हन्यात्‌ कारवमत्स्यशुक्छधिपतीन्‌ राजन्यसुख्यानपि प्रायां शुर सगरे तनुगते षणमासमयाद्‌या ॥ २४॥ यैधेयान्‌ APTANA सकारवान्‌ प्रागीशनय चाजमायनाम्‌ | इन्यादकजभिन्रमर्डलः शीतांशु दशमासपीडया ॥ २५ ॥ मगधाग्मथुरां च पीडयेद्‌ वेणायाश्च AF शशाङ्जः | WIA कृत युगं वदेद्‌ यदि भिस्वा शशिनं विनिगेतः ॥ २६ । सेमाराम्बसुभिष्विनाशी शीतांशुः श्खिना यदि fra: | कुयादायुधजीविविनाशं चैराणामथिकेन च पीडाम्‌॥ २७ ॥ TRIM यदा शशो ग्रस्त खव इन्यते। इन्यते तदा SU यस्य जन्मनि स्थितः ॥ २८ ॥ RR swafear | [wes] भस्मनिभः परुषे ऽरुणमूतिः शीतकरः किरणः परि्टीणः | ष्यावततुः स्फुटितः स्फुरणो वा शुत्समरामयचैरभयाय ॥ २९ ॥ प्रालेयकुन्दकुसद स्फरिकावदातेा यन्नादिवाद्धिसुतया परिष्ज्य wz: | weaat निशि भविष्यति मे शिवाय या हश्यते स भविता जगतः शिवाय ॥ ३० ॥ यदि कुमुदख्णालदहारगोार- स्तिथिनियमात्‌ छयमेति वर्धते वा । श्विङृतगतिमण्डलांशुयेमी भवति शां विजयाय शीतरश्मिः ॥ ३१ ॥ TH Wa सम्प्रददे प्रदं THAT याति ददि प्रजा | हीने हानिसतुख्यता तुल्यतायां BM सवं तत्फलं व्यत्ययेन ॥ ३२ ॥ इति ओरीवराहमिदिरकत उ डत्संडितायां चन्द्र- चारशतूर्थाऽध्यायः ॥ *॥ De ON स ८० Os OD wt [Wea] wwafwat | RE WIAA Teavay- च्छिन्रमपि शिरः किलासुरस्येदम्‌ | प्राशीरपरित्यजतं ग्रहतां यातं वदन्त्येके ॥ १ ॥ इन्दकमण्डलारति- रसितत्वात्‌ किल न दश्यते गगने | अन्धच पर्वकालाद्‌ वरप्रदानात्‌ कमलयानेः ॥ २॥ मुखपुष्छविभक्ताङ्ग सुजङ्गमाकार सुपदि शन्त्यन्ये । कथयन्त्यमूत मपरे तभामयं सँहिकेयाख्यम्‌ ॥ ३ ॥ यदि मूता भविचारी शिरि ऽथवा भवति मण्डली Try: | , भगणाधनान्तरिता Vella कथ नियतचारः ॥ ४॥. अनियतचारः खलु चेद्‌ उपलब्धिः AHA कथं तस्य | पुच्छाननाभिधाने SATU कस्मान्न THT ॥५। अथ तु FATS: पुच्छेन मुखेन वा स ज्ञाति | खत्ता | [ख ०१] मुखपुख्छान्तरसंष्थं सखगयति RATA ATAU ॥ € । राहृदयं यदि स्यादत ऽस्तमिते ऽयवेदिते चन्द्रे | तत्समगतिनान्येन ग्रस्तः खया ऽपि दश्येत non Tea area भारकरमकंग् प्रविशतीन्दुः | प्रग्रहणमतः पञ्चा- नेन्दाभानेाख पुवाधीत्‌ ॥ ८ ॥ इक्षस्य खच्छाया यथेकपाश्चन भवति दीधी च। निशि निशि तदद्‌ भूमे. रावर्णवश्णहिनेशस्य # € ॥ ख्यात्‌ सत्तमराभ्रै यदि चादेग्दक्िखेन नातिगतः | चन्द्रः पूवाभिमुख- ग्ायाभैर्वी तदाविश्ति ॥ १० ॥ चन्द्रा SUT संगयति रविमभ्बुदबत्छमागतः TATE | प्रतिदेशमतशिंं STANT ATA WTA ॥ ११ ॥ [Wea] cwafeat | Bacay महदिन्दोः कुख्टविषाखस्तता vases: | Wa रवेर्यतेा ऽत- स्ती्णविषाश रविभ॑वति ॥ १२॥ रवसुपरागकारण- मुक्मिदं दिव्यदग्भिराषार्थैः। रादहरकारणमसि- त्रित्युक्कः शाख्सन्ञावः ॥ १३ ॥ या ऽसावसुरा राह- WMA वरे ब्रह्मणायमाश्चत्तः | MUA ATTA SURAT ते भविता ॥ १४॥ तस्मिन्‌ काले सान्निध्य- मस्य तेनेप्वयेते TTY: | याम्योत्तरा शशिगिति Afar ऽप्युपचययते तेन ॥ ey ॥ न कथग्चिट्पि fafa awa विच्रायते निमित्तानि | चअन्यक्सिन्नपि are भवन्त्ययेत्यातरूपाखि ॥ १६ ॥ पच्चग्रहसयेागान्‌ न few ग्रस्य Gara मवति। R¢ zwafear | ta च जले ऽषटम्यां न विखिन्त्यमिद्‌ विपञ्िद्धिः ॥ १७॥ WAAR ग्रासा दिग्न्ञेया वशलनयावनत्या च। तिष्यवसानादेला करणे कथितानि तानि मया ॥ १८॥ षणएमासेत्तरदटद्या TAM: सप्त देवताः MAT | ब्रह्म शशोन्दरकुबेरा वरुणाग्नियमाश्च fava ॥ १९॥ ` ब्राह्मये दिजपशुरचचि- भेमारेाग्यासि सस्यसम्यञ्च। तदत्सोम्ये तस्मिन्‌ पोडा विदुषामदृष्टिख ॥ २०॥ tz मूपविराधः शारदसस्यक्षया न च AAA | कैबेरेऽथेपतीना- मथेविनाशः Afra च ॥ २१॥ वारुणमवनोशशुभ- मन्येषां धेमसस्यदडिकरम्‌। राप्यं fasta सस्यारेाग्बाभयाम्बुकरम्‌ ॥ २२॥ [wou] [wer] evafea | Re याम्य करेत्यषृष्टं दुर्भिक्षं aya च सस्यानाम्‌ । यदतः परं तद शुभ श्न्भारादृष्टिदं प्व ॥ VB ॥ वेलाष्ाने पषणि गर्भविपत्तिख WATTS | छतिषेले कुसुमफल- छया भयं सस्यनाशश्च ॥ २४ ॥ हीनातिरिक्तकाले फलमुक्तं पवेश स्वहृ्टत्वात्‌ | स्फट गखितविदः काल कथयच्चिदपि नान्यथा भवति ॥ २५॥ यद्येकसिन्‌ मासे ग्रहं र विसेामयास्तदा कितिपाः। WIG: सङ्कय- मायान्त्यतिशस्तरकेापञ ॥ २६ ॥ ग्रस्तावुदितास्तमित शारदधान्यावनीश्रक्षयदैी | ware दुभि मरकडौ पापसन्द्ष्टो ॥ RO | अधादिवेापरक्ता Rafer इन्ति arate | ४ 4 crater | [चख] अग्न्युपजीविगुखाधिक- विप्राज्रमिशे ऽथुमाभ्युदितः ॥ २८ ॥ कषंकपाषर्डिवशिकष्‌- ` छषचियबसखनायकान्‌ facia ऽजे । कारुकणर a AIM SAMA AAMT WET मध्याहे नरपति- मध्येटेशा NAMA धाग्धाधः | वृखभुगमात्यान्तःपुर- | वेश्यघ्रः TAA खांशे ॥ ३०॥ स्त्रीश्च दरान्‌ AS ऽ ओओ 3 दस्युप्रत्यन्तहास्तमयकाखे | यस्मिन्‌ Sty ata. स्तत्राक्तानां शिवं भवति ॥ २१॥ दिजन्पतोनुदगयने विरद्ुद्रान्‌ दशिणायने wie राहर्दगादिष्टः | vefae दन्ति विप्रादोम्‌ yee et म्लेच्छान्‌ विदिकस्थिता यायिनख इन्याद्ुताशसक्ताश्च | सलिलचरद्न्तिधाती याम्येनादग्गवामशुभः ॥ ३ ॥ [ब] zwajteat | पूर्वेण सखिलपुशों ` राति वसुधां समागते दैत्यः | पथात्कषेकसेवक- बीजविमाशाय निर्दिष्टः ॥ ३४ । पाश्वालकलिङ्गनश्ररसेनाः काम्बोजाञ्किरातश्स्रवाताः। जीवन्ति च ये CATA ew ते पोडासपयान्ति मेषसंस्थे ॥ ३५॥ मपाः फशवेाऽथ गामिना मनुजा ये च महस्वमागताः। पीडामुपयान्ति भास्करे अस्ते शीतकरे ऽथवा TT ३६ I faq प्रवराक्गमा पा STATA बलिनः कलाविदः | यमुनातटजाः सबाह्धिका मत्याः सुद्यजभैः Tafa: ॥ ३७ ॥ चअआभीराज्छवरान्‌ सपड्डवान्‌ मसान मव्छ्यक्ररूञ्छकामपि | पाष्बालाग्विकलांख पीडय- त्यन्त wife निरन्त ककंटे ॥ इटः ॥ सिंहे पुलिन्दगणमेकलंसत्वयुक्ताम्‌ TTT AT ATI AAT ATS । ३, ङडइत्संडिता। [wa] षष्ठे तु सस्यकविखेखकगेयसक्तान्‌ न्त्य सकचिपुरशलियुतांश देशान्‌ ॥ ₹€ ॥ तुलाधरे ऽवन्त्यपरान्त्यसाधुन्‌ वसिग्दशाणोान्‌ *भरुकच्छपां च | अलिन्यथोादुम्बरमद्रषालान्‌ द्रमान्‌ सयैषेयविषायधीयान्‌ ॥ ४० ॥ धन्विन्यमात्यवरवाजिविदेमल्ान्‌ पाश्चालवेद्यवसिजा विषमाथुधन्नान्‌ | हन्यान्‌ गे तु चषमन्तिकुलानि नीचान्‌ मन्लाषधीषु कुशलान्‌ सखविरायुधीयान्‌ Bet कुम्मेऽन्तमिरिजान्‌ सपथिमजनान्‌ भारदह स्तस्करान्‌ श्राभोरान्दरदायंसिंशपुर कान्‌ हन्यात्तथा THT | मीने सागरक्रलसागरजलद्रव्याखि मान्यान्‌ अनान्‌ प्रात्नान्बायुपजीविनश्च भफलं क्मापरेण्णददेत्‌ ॥ ४२॥ सव्यापसब्यले- ग्रसननिराधावमद्‌ माराः! Bala मध्यतम- स्तमेऽन्त्य इति ते दश ग्रासाः # ४३ ॥ सव्यगते तमसि जग- ४ ` चऋलसुतं भवति मुदितमभयं 41 WIA नरपति- तस्करावमर्टः प्रजानाशः ॥ ४४ ॥ * acre इति भाषायां यद्रमरमभिधोयवे तस्येव प्राचीगनामेवत्‌। डति दिष््‌। [wea] zrafeat | fea लेढि परित- feafacaet मण्डलं यदि स SE: | प्रम॒दितसमस्तभूता प्रमूतताया च तच मही ॥ ४५ ॥ ग्रसनमिति यदा व्यश पादा वा ख्यते STATA | स्फोतच्छपवित्तषहानिः पीडा च स्फोतदेशनाम्‌ ॥ ४६ ॥ पयन्तेषु VET मध्ये पिर्डोरतं तमस्ि्टेत्‌ | a fain fara: WATS सर्वभूतानाम्‌ ॥ BO k अवमदंनमिति निभेष- मेव सञ्छाद्य यदि चिरं free | इन्यात्‌ प्रधानदेशन्‌ प्रधानभूपश्च तिमिरमयः ॥ ४८ ॥# wa ग्रहे यदि तम- MANA त्य दश्यते BA | आआराडणमित्यन्योाऽन्य- मदनैभयकरं TATA ॥ ४९ ॥ दर्पण इषेकदेशे सवाष्यनिःखासमारुतापडहतः | zcwated | [अर] SUMMA तत्‌ सुटषटिटडावदहं जगतः ॥ ४० ॥ मध्ये तमः प्रविष्टं वितमस्कं मण्डलं च यदि परितः | AAAS UAT कराति कुश्यामयभयं च ॥ ५१ पयन्तेतिबह्ललं Wet मध्ये AAMASTATS | सस्यानामोतिभयं भयमस्मिस्तस्कराणां च ॥ ४२॥ आते सेमसुभि् ब्राह्मणपीडां च fafSazree | ग्रिभयमनसव्खं पोडा च इताशटन्तीनाम्‌ ॥ ५३ ॥ हरिते रेगेाख्षणता : सस्यानामोतिभिख विध्वसः | कपिले शोभरगस्छ- | wea ऽय shila ॥ ५४ ॥ ` रुणकिरणानुरूपे दुभिश्ठा टया विहगपीडा | ्रापधूषे धेमसुमिछ- मादिभैगन्दरष्टि च ॥ ५५ [९१] | Cwateat | ag कापातारूणकपिल- श्यावामे waa विनिर्देश्यम्‌ | कापोतः शद्रा्णं व्याधिकरः रष्णवगोख ॥ ५६ ॥ विमलकमरिपीतामा वैश्यध्वंसी भषेत्‌ सुभिक्षाय | सावििष्मत्यभ्िभयं गैरिकरूपे तु युद्धानि ॥ ५७॥ दूवाकाण्डश्यामे हारिद्रे वापि निदिशेन्मरकम्‌। श्निभयसम्प्रदायी पाटलिकुसुमेापमेा TE: ॥ ४८ ॥ पांशुविलाहितरूपः Aaa भवति Fez | बालर विकमलसुर चाप- रूपद्ष्च्छस्त्रकापाय WUE ॥ पश्यन्‌ यस्तं सम्या इतमधुतैलक्षयाय Tat च । भामः समरविमद शिखिकेाषं तस्करभयं च ॥ ६० ॥ शुकः सस्यविमद नानाक्लणांख जनयति धरिच्याम्‌ | Zwafwar; [wen] रविजः करेात्यदटदि दभिंक्षं तस्करभयं चं ॥ १ ॥ ASTM ATA Ta ग्रहजनितं AVY HATA बा ` सुरपतिगुरुखावलाकिते त- च्छममुपयाति जलेरिवाभरिरिहः ॥ ६२ ॥ ग्रस्ते कमान्निमित्तेः Gare मासषट्कपरिदद्या | पवनेाष्कापातरजः- कितिकम्यतमेऽशनिनिपातैः ॥ de ॥ चछावन्तिका जनपदा काबेरीन्मदातराश्रयिणः। हप्ताश्च मनुजपतयः 3 पीड्यन्ते छितिसुते wet ॥ ६४ ॥ अन्तर्वेदीं सरयूं नेपालं पुत्रसागर शाखम्‌ | स्रीग्टपयाधकं मारान्‌ ` ay विदद्धिबधा दन्ति ॥ &५॥ ` ग्रहणापगते Me . विदन्रुपमन्निगजइयभ्वंसः | सिन्धुतटवासिना- agate सथितानां ज ॥ dé ॥ [अ०१] cwefert | a शगुतनये TEAR दसेरकाः कैकयाः BATA: | Sraraan: AAA स््ीसचिवगशाख पीड्यन्ते ॥ १७ ॥ वरे मरुूभवपुष्षर- राशा धातवे ऽब दान्त्वजमाः। मामन्तपारियाना- शितां नाशं व्रजन्त्याशु ॥ &८॥ कार्तिकधामनलापजीबिमगधाम्‌ प्राच्याधिपान्‌ ाशलान्‌ कल्यमाषानथ श्ररसनसदितान्‌ काण ख सन्तापथेत्‌। इन्याचाशु कलिङ्गनदेशन्देपतिं सामात्यश्चत्यं तमा हृष्टं छवियतापदं जनयति भेम सुभिक्षान्वितम्‌ ॥ get काश्मीरकान्‌ क्श्णकान्‌ ATTA खगाश्च CASITA । ये सामपास्तां चं fea rat qefead भेमसुभिश्षसच woe ॥ पेषे दिजसछचजनापराभः. VARTA: कुकुरा विरेहाः | ध्वंसं त्रजन्त्यच च Wee भयं च विश््यादसुमिखय॒क्रम ॥ 9१॥ ` माघे तु माठपिदभक्तवसिष्टमाषाम्‌ खाध्यायधमनिरतान्‌ करिणलतुरङ्गान्‌ I. 2 £ ४५३ zwalea | वङ्गाङ्गकाशिमिनुजां च Tala राह- [Seu] fe च कर्षकजनानुमतां कराति ॥ ७२ ॥ पोडाकरं फाल्गुनमासि पव वङ्गश्मकावन्तकमेकलानाम्‌ | हन्तन्नसस्यप्रवराङ्गनानां धनुष्करश्षचतपस्विनां च ॥ Os ॥ Qa तु चिचकरलेखकगेयसक्तान्‌ रूपापजोविनिगमन्नदिरण्यपस्यान्‌ | चार्डोडङ़्कैकयजनानथ चाश्मकांख तापः स्यश्त्यमरपेाऽच विविचवर्धा ॥ ७४ ॥ वैशाखमासि wee विनाश- मायान्ति कपासतिलाः समुद्गाः | इच्वाकुयैषेयशकाः कलिङ्गाः सेपद्रवाः किन्तु सुभिक्षमस्मिन्‌ ॥ 9५ ॥ SS नरेन्द्रदिअराजपन्यः सस्यानि Seay महागणाख | प्रध्वंसमायान्ति मरा सम्या सारैः समेताश्च निषादसद्ाः ॥ ७€ ॥ श्राषाठपवेण्य॒दपानवप्र- नदीप्रवाहान्‌ फलमुलवा्तान्‌ । गान्धारकाश्मीरपुखिन्दण्वीनाम्‌ हतान्‌ वदेन्‌ मण्डलवषमस्मिन्‌ ॥ ७७ ॥ (Wu } zwafwar | ३9 श््मीरान्‌ सपुलिन्दचीनयवनान्‌ इन्धात्‌ RATATAT गधारानपि मध्यदेशसहितान्‌ दष्टा ग्रहः आवे | बाम्बाजैकशफांशच शारदमपि त्यक्ता यथोक्तानिमान्‌ ्रन्यच प्रचुरान्रहृष्टमनुजेधाचीं करेात्याटताम्‌॥७८॥ कलिङ्गवङ्गान्‌ मगधान्‌ सुराघ्रान्‌ WANA सुवीराम्‌ द्रदाज्छकांख | waa च गभानसुरा feta सुभिक्षद्धाद्रपदे ऽभ्युपेतः ॥ ७९ ॥ काम्बाजचीनयवनान्‌ सह शल्यह्हि- वाल्हीकसिन्धुतटवासिजनां ख दन्यात्‌ अआनतपाण्डभिषजख तथा किरातान्‌ दष्टा ऽसुरा Sadie भूरिसुभिष्ठलछच ॥ ८० ॥ इलुकुशिपायुभेदा दिर्दिः सज्छदनं च जरणं च | मध्यान्तयाखच विदरण- fafa दश शशिलययामाशषाः ५ ८१। DAA ARTA cfawmeqacafsad शशिनः | सस्यविमद्‌ FIAT | OUST स्यात्‌ सुटि ॥ Ce पर्वात्तरेण वाने WARN पकुमारभयदायी | g< evafea | भुखंरेागं were तस्मिम्‌ विन्द्यात्‌ सुभिक्षं च ॥ ce दश्िणकैक्षिविभेदा दध्िणपार्श्चन यदि ware: | पीडा देपपुचाणा- मंभियोशज्या दृक्ठिंशा रिपवः ॥ ८४ ॥ वामस्तु कुशिभदा यदयुल्षरमागं संस्थिता राः । atut गभंविपत्तिः सस्यानि च॑ तच मध्यानि ॥ ८५ ॥ जैकतवायव्धस्थो दशिणवाभै तु पायमभेशै दया | गुद्यरूगल्या दष्टि- SAY TAA वामे ॥ ८& ॥ qqq qWaey HAT प्रागेव चापसर्पेत । .. Was नमिति तत्‌ भेमसस्यदार्दिप्रदं जगतः ॥ ८७ ॥ प्राकप्रग्रहशं यस्मिम्‌ पश्चदिपसपणं तु तज्जरख्म्‌ | छष्छस्तरमभयादिम्राः क्र भ्ररणमुपयान्ति तच जनाः ॥ Coy [०५ SWRTCAT | Re मध्ये यदि प्रकाशः प्रथमं AMAA नाम | न्तःकापकर स्यात्‌ सुभि नातिषृ्टिकरम्‌ ॥ ce ॥ पयन्तेषु विमलता बहल मध्ये AAT ऽन्वद्रणस्य | मध्याख्यदेशत्राश्च शारदसस्यष्एयखास्मिम्‌ ॥ ९० ॥ ` रते स्वे AAT वक्तव्या ATAU किन्नर । पुरवा दिक्‌ शशिनि अना तथा TAT पिमा AAT ॥ ९१ ॥ मुक्त सप्ताहान्त पांशनिपातेा HAHA कुरुते । नीहार रागभथं . भूकम्पः VATS IAT ॥ Cz TEAR मन्तिवि ना नानागये THATS भयमतुलम्‌ । ` स्तनितं गभविभाशं विदयुब्रुपदंप्रिपरिपोडाम्‌ ॥ ९३ ॥ परिवेषो रुकपीडां ferret पभयं च साग्निभयं | ee eraiear | [wey] Sal वायुः प्रबल- SAA भयं WAY ee ॥ facia: सुरचापं [We क्षुद्भयं सपर चक्रम्‌ । ग्रहयुद्धं हपयुञ्ं केतुश्च तदेष STE: Wey ॥ छ विकृत सलिलनिपाते सप्ताहान्तः मुभिश्मारेश्यम्‌ | यच्चाशुभं ग्रहणजं तत्‌ Ta नाशमुपयाति ॥ <€ । सामये faa पक्षान्ते यदि भवेद्धदाऽकस्। तचानयः प्रजानां SUA SATA ॥ < I अकग्रहानु शशिने ग्रं यदि exe तता विप्राः। ` नैकक्रतुफलभानेा भवन्ति मुदिताः प्रजाश्चैव ॥ €८ ॥ इति stauefafecatt दश्त्संहितायां cre- चारः पच्मेाऽध्यायः ॥ * ॥ [० पक AF NI OF NFR Ne Ne 8 ee ee ख्चत्दड्िता। ATCA ` ` करोति नवमाष्टसप्तमश्षषु | तदकमुष्णमुदर्ये पीडाकरमभिवात्ानाम्‌ ॥ १५. दादशद शएमेकादश- | नसजादकिते कुेऽश्रुसुखम्‌ | द्‌षयति रसाजुदये करेति रागामशह्टि च ॥ २ व्यालं चयादश्था- तुद्‌ शशद्धा विपच्यते ऽस्तमये । द॑द्िव्यालग्डभेभ्यः कराति पीडां qtr wi su. रुधिराननमिति वक | पथ्बदशात्‌ पोाडशाच्च विनित्ते। ` तत्कालं मुखरागं | सभयं च सुभिक्षमावहति i 3 i असिमुशलं सत्तदश- ` 'दृष्टादश्ताऽपि वा ATTA । Say: पीडां ` करात्यदर्िं सश्खभयाम्‌ ॥५॥ माग्यायमेदितेा यदि fant Satay मामः। .. छहत्छदिता। प्राजापत्ये ऽस्तमित- स्लीनपि शाकात्निपोडयति ॥ & ॥ अवणादितस्य वक्रं पुष्ये मुधाभिषिक्षपीडारत्‌। यस्मित्रधेऽभ्युदित- स्तरदिग्बयुहान्‌ जनान्‌ इन्ति ॥ ७ ॥ मध्येन यदि मधानां गतागत खादितः करति ततः। पार्या पा विनश्यति श्स््रद्यागादयमदृष्टिः ॥ ८ ॥ fren मघां विशखां भिन्दन्‌ भमः करेाति shite । मरकं कराति घोरं यदि far राडिशीं याति॥<॥ दशिणते राडिण्या- खरन्‌ महीजे ऽपटृटिनिग्रहशत्‌ | धूमायन्‌ सश्वि वा विनिहन्यात्‌ पारियाचस्थान्‌ ॥ १० ॥ WAT Wag मृखे तिरषुलरामु शके च । foarte घननिवहाना- मुपधातकरः छमातनयः ॥ १९१ | [weg] [yo] zwafeat | ७३ चारादयाः प्रशस्ताः अवणमधादित्यमूखश्स्तषु। खकपदाश्िविशाखा- प्राजापत्येषु ख कुजस्य ॥ १२॥ विपुखविमखमूतिः किंशुकाशाकवस्ेः स्फुटडचिरमयुखस्तत्ततावप्रभाभः। ` विष्वरति यदि मागे चेत्र मेदिनीजः शभरृदवनिपानां WS दख प्रजानाम्‌ ॥ १९ ॥ zfa ओवराहमिदहिरर्तै ewaifearat भाम- षाः षष्ठोऽध्यायः ॥ » ॥ | OP PRI RRA पा १०, द RING RARE RF FRIES PRINS IRI RINT SIND NINES © ONIN ONE RED नेात्पातपरित्यक्तः aerate चन्द्रा व्रजत्युदयम्‌ | अलदहइनपवमभयल- इान्धार्धशयविद्ो वा ॥ १॥ विषरब्डवणधनि्टा- प्राजापत्येन्दुवि्रदैवानि | द्रन्‌ हिमकरतनयः करात्धदृष्टि सरागभयाम्‌॥ २॥ रोद्रादीनि मधान्ता- ग्ुपाञचिते WH प्रजापोडा | Zearear | [Wee] शस्वनिपातस्ङय- रागानाहहिसन्तापैः ys ।॥ हस्तादीनि fara षड्क्षाण्युपपीडयन्‌ गवामशुभः | eC . करेति चावां प्रभूतान्नाम्‌ ॥ १ ‘sree शैतभुजं AVATAR यमेशं च । चन्द्रस्य सुते fanz प्राणशतां पातुसङ्कयङ्त्‌ ॥ ५ ॥ आ्राश्चिनवारुणमला- न्युपग्डद्रन्‌ रेवतीं च चन्द्रसुतः | पण्यमिषग्राजोविक्ष- सखिलजलुरगापधातकरः ॥ इ ॥ पवाद्यक्षबचितया- देकमपोन्डाः सुताऽभिणट्रीयात्‌ | सच्छस्ततस्करामय- भयप्रदायो चरन्‌ जगतः ॥ ७ . प्रारुतविमिश्रसङ्किप्त- तोषश्खयागान्तघोारपापाद्याः । सप्त पराशरतग्े aaa: कोर्तिता गतयः ॥ ८ a [षर] Cwatear) प्राङतसश्न्ा वायव्य याम्यपेतामशानि बलाश्च | मिश्रा गतिः प्रदिष्टा शशिशिवपिठभुजगरेबानि ॥ € ॥ सङ्किप्तायां पुष्यः पुनवसुः फरगुनीदय चेति | ATA भद्रषदा- इयं सशाक्राश्चयुक्‌ पोष्छम्‌ ॥ १० ॥ यागान्तिकेति मुखं दे Woe गतिः सुतस्येन्दोः | घोरा अवणल्वा् वसुदेवं area Sq \ ११॥ पापाख्या साविकं Re शक्राभरिरैषतं चेति | उदयप्रवासदिवसैः स रव MATING प्राह ॥ १२॥ चत्वारि श्िंश्यद्‌ दिसमेता विंशृतिदिंनवकं च । नव मासां दश धेक- संयुताः प्राहताद्यानाम्‌ ॥ १३॥ प्रारुतगत्यामारेग्य- इष्िसस्वप्ररडयः AAA | 8 zwafwat | [Wee] सङ्धिप्तमिशयामिंश्- मेतदन्यासु विपरीतम्‌ ॥ १४१ ऋञ्व्यतिवक्रा वक्रा विकला च मतेन देवलस्येताः। पथ्चचतुर्दोकाहा ऋञ्व्यादीनां षडभ्यस्ताः ॥ १५ Y ऋज्वी हिता प्रजाना- मतिवका्थं गतिविनाश्चयति | श्रस्रभयदा च वक्रा विकला भयरागसच््ननी ॥ १६ ॥ पषाषाढश्रावणश- वेशाखेषधिन्द्‌ जः समाघेषु | SET भयाय जगतः शुभफलङृत्‌ पाषितस्तेषु ॥ १७ ॥ कार्तिके ऽश्वयुजि वा यदि मासे हश्यते तनुभवः शिशिरांथाः। शरस्वचैरहतसुग्गदतेाय- छुद्यानि च तदा विदधाति ॥ १८ ॥ शानि सैम्येऽस्तमिते पुराखि MARA तान्धुपयान्ति ATA | अन्ये तु Tareten वदन्ति लाभः पुराणां भवतीति वज्राः ॥ १९ ॥ [wa] ewafear | 89 हेमकान्तिरथवा कवः सस्यकेन मणिना सहा वा 1 ज्िग्धमूर्तिरघुख हिताय व्यत्यये न WANA ॥ २० ॥ इति ओ्रीवराहमिहिररुते ewaifearat बुधवार क्मेऽध्यायः ॥ * A AAI सहादय- सुपगश्छति येन देवपतिमन्ी | TASH AAS वर्षं मासकमेशैव ॥ १ ॥ वाणि कार्तिकादी- न्धाप्रेयाद्वदयानुयागीनि | कमशस्विभं तु पच्बम- सुपान्त्यमन्त्यं च यद्षेम्‌ ॥ २ ॥ शकटरानलापजीवक- गेापोडा व्याधिश्स्कापश्च | इद्िततु रक्षपोतक- कुसुमानां कार्तिके वपे ॥ ३ ॥ वैम्येऽन्दे sarete- खंगाखुशलभार्डजैश्च सस्यवधः । gc CUBA | व्याधिभयं मिचरपि ` भूपानां जायते वेरम्‌ ॥ ४ ॥ TAA: पोषा निरृत्तवैराः avert छितिपाः। दिजिगुख urate: tifsanantafes ॥ ५॥ पिदृपूजापरि दडि- माधे हारि सव॑भूतानाम्‌ | च्रारेाग्यदृषिधान्धा- ` धंसम्पदा मिचलाभख ॥ ई ॥ फास्गुनवष विन्द्यात्‌ : कवित्‌ कचित्‌ छेमरृडिसस्यानि । Qari प्रमदानां VARA SATATMT: ॥ ७॥ Sa मन्दा खष्टिः ` प्रियमन्नं छेममवनिपा खदवः। इदस्तु काश्धान्यस्य भवति पीडा च रूपवताम्‌ ॥ ८ ॥ amg धम॑परा विगत- | भयाः प्रमुदिताः प्रजाः STAT: | यञ्चक्रियाप्ररसति- निष्यत्तिः सवंसस्यानाम्‌ ॥ € ॥ [see] बट Cara | STS जातिकु लधन- HUTT खपाः ALAN: । पीड्यन्ते धान्थानि च हित्वा कङ्क शमीजातिम्‌ ॥ १० ॥ Bae जायन्ते सस्यानि कशिदटषटिरम्धच | यागघ्ेमं मध्यं व्यग्राश्च भवन्ति ATTA: ॥ १९ ॥ अआआवणवष Hat सम्यक्‌ सस्यानि पाकमुपयान्ति । शद्रा ये पाषण्डाः Ute ये च AAMT ॥ १२५४ भाद्रपदे वल्लीजं निष्यत्तिं याति yaaa च । न भवत्यपरं सस्यं कचित्‌ सुमि किच भयम्‌ ।॥ 28 ॥ NIAAA STS पतति जलं प्रमदिताः प्रजाः AAA | WUT: प्राशशेतां सर्वषामन्नगाद्ल्यम्‌ ॥ १४ ॥ उदगारेोाम्बसुभिश्ष- छेमकरा वाक्पतिश्चरन्‌ भानाम्‌ । sé zrafem | [ष्च०८) याम्ये तदिपरीता मध्येन तु मध्यफलदायी ॥ १५ ॥ विचरन्‌ weafae- स्तत्साधे वत्सरेण मध्यफलः | सस्यानां विध्व॑सो वि्रेद्धिकं यदि कद्‌ चित्‌ ॥ १६ ॥ अनलभयमनलवर्णे व्याधिः पीते रखागमः VATA | इरिते च तस्करेभ्यः पीडा रक्तं तु शस्वभयम्‌ ॥ १७ ॥ yaa ऽनादृष्टि- स्िदश्गुर पवा दिवा दष्टे | विपुले ऽमले सुतारे राच दष्टे प्रजाः खस्थाः ॥ १८ ॥ Ufean ऽनललमभं च वत्सरतनुनाभिरू्वषाढादयं सार्पं हृत्पिदृदैवतं च कुसुमं Te: शुभ वैः फलम्‌ । देरे कुरनिपीडिते ऽग्न्यनिलजं नाभ्यां भयं छुत्कृतम्‌ पुष्ये TARTS हदये सस्यस्य नाशा भ्रुवम्‌ Wek गतानि Taha शकेन्रकाला- इतानि ङद्रगुणयेच्तुभिः। नवाष्टपश्बाष्टयतानि क्त्वा विभाजयेच्छन्यश्षरागरामैः* ॥ २० क २७५. e (we | zuafear | ५९ फलेन BH शएकमूपकालं dara wear विषयैविभज्य। युगानि नारायणपुवंकाणि लब्धानि शेषाः MAU: समाः स्युः ॥ २१ ॥ रकैकमब्देषु नवाहतेषु दश्वा पथग्दाद्‌ शक करमेण | इत्वा चतुभिर्वसुदेवताद्या- न्ुदधूनि ओेषांशकपुवंमन्दम्‌ ॥ २२ I विष्णः सुरेज्यो बलभिद्वुताश- स्वष्टोत्तरपाष्ठपद्‌ाधिपञच | कमादयुगेशणः पिठ्विश्वसोमाः WH TAM VTA: प्रदिष्टाः ॥ Ww ॥ संवत्सरेाऽभ्भिः परि वत्सरे ऽकं इदादिकः शीतमयूखमाली | प्रजापतिश्चाप्यनुवत्सरः स्या- दिदत्सरः शेलसुतापतिश ॥ २४॥ दृष्टिः समाद्य प्रसुखे दितीये प्रभूततया कथिता तृतीये । पञ्चाच्जलं सुष्वति यच्तुर्थं सखवख्याद क पष्चममब्दमुक्तम्‌ ॥ २५ ॥ चत्वारि सस्थानि युगान्ययथेषां विष्व्न्द्रजीवानलदवतानि | H 2 खृइत्संडिता। [wee] चत्वारि मध्धानि च मध्यमानि चत्वारि चान्त्यान्यधमानि विन्द्यात्‌ ॥ २६॥ राद्यं घनिष्ठांशममिप्रपना माघे AST यात्युदयं सुरेज्यः | Tea: प्रभवः स नाना प्रवतंते बूतहितस्तद्‌ाब्दः ॥ VO | काचििच्वदृष्टिः पवमाभनिकापः सन्तीतयः से्मरताओ रागाः | संवत्सरे ऽस्मिन्‌ प्रभवे प्रजे न दुःखमाप्नोति जनस्तथापि॥ रेट ॥ तस्माहदितोभे विभवः प्रदिः शुक्लस्ततीयः परतः प्रमादः | प्रजापतिखेति aerate शस्तानि वर्षाणि फलानि चैषाम्‌ ॥ २८ ॥ निष्यन्नशलीोक्षुयवादि सस्यां भयै्िसुक्तासुपशणन्तवैराम्‌ | संहृष्टव्वाकां कलिदाषमुक्तां At तद्‌ शास्ति W मूतभाचोम्‌ ॥ ३० ॥ BSE: BATS ATTA ware धातेति युमे हितीये । वषाखि Waa यथाकमेख चीरयच स्तानि समे परे दे ॥ ३१॥ | [षन ewatwar | uz चिषडिरायेषु निकामवर्षी देवा निरातङ्भयाश्च लकाः | ब्दइये ऽन््येऽपि समा सुदृष्टः किन्त्व रागाः समरागमश्च ॥ 32 ॥ शाक्रे युगे पुव॑मयेश्वरास्यं aq दितीयं बहधान्धमादः | प्रमाथिनं विक्रममय्यतेऽन्य- इषं च विन्दयाहूरुचारयागात्‌ ॥ ३९ ॥ आद्यं fetta च शमे तु वर्षे कृतानुकारं कुरुतः प्रजानाम्‌ | पापः प्रमाथी दषविकमो तु सुभिष्ठदै रागभयप्रदौ च ॥ ३४ ॥ ay चतुर्थस्य युगस्य पूवे यशि्भानु' कथयन्ति वषम | मध्यं दितीयं तु सुभानुसभ्न रागप्रदं BAT न तञ्च ॥ ३५ ॥ तारणं तदनु भूरिवारिदं सस्यदद्धिमुदितं च पाथिवम्‌ | TAH व्ययमुशन्ति ओाभनं मम्मथप्रबस्लसुत्सवाकुलम्‌ ॥ ३६ ॥ MIE युगे सवंजिद्‌ाद् उक्तः संवत्सरेाऽन्धः VY सर्वधारी | we teafear | [Wes] । तस्मादिराधी विकृतः खर शस्ता दितीयेाऽच भयाय शेषाः ॥ So ॥ नन्दना ऽथ विजया जयस्तथा मन्मथो ऽस्य परतश्च दमु खः | कान्तमच युग ्रादितस्वयं WHY: समफला SHAT ऽपरः | शट ॥ हेमलम्ब इति सप्तमे युगे स्यादिलम्बि परते विकारि श | शवरीति तदनु खवः सते वत्सरा गुरुवशेन GIA: ॥ Seb इतिप्रायः प्रचुरपवना दष्टिरब्दे तु पूर्व मन्द सस्यं न बहुसलिलं वत्सरे ऽता दितोये। WAYS प्रचुरसलिलः स्वा्तीयखतुथा ` दुभिश्षाय wa इति ततः ओाभने मूरितेायः ॥ ४० ॥ a युगे ओाभरूदित्यथाद्यः संवत्सरा ऽतः WHAM: | क्राधो तृतीयः परतः RA विश्वावमुखेति पराभव ॥ ४१॥ पूवापर प्रीतिकरौ प्रजाना- मेषां Tata बदृदाषदा Sez: | अन्त्यो AAT किन्तु पराभवे ऽभिः शस््रामयातिंदिंअगाभयं च ॥ ४२॥। [wee] zwafeat | आद्यः वङ्गा नवमे युगे vex: स्यात्कीलका ऽन्यः परतश्च ATT: | साधारणे गरधरूदित्यथाब्दः शुभप्रद ATTRA ॥ ४३ ॥ कष्टः खवङ्गा AEM: प्रजानां साधारणे SO जलमोतयश्च | यः पश्चमे राधकूदित्यथाब्द्‌- fat जलं तच च सस्यसम्पत्‌ ॥ ४९ ॥ इन्द्राभिदैवं दशमं युगं यत्‌ तचाद्यमब्द्‌ परिधाविसञ्ज्रम्‌ | प्रमाद्यथानन्दमतः पर यत्‌ स्याद्राक्षसं चानलसज्न्ितं च ॥ ४५ ॥ परिधाविनि मध्यदेशा पदहानिजंलमल्पमभ्रिकापः | BIE जनः प्रमादिसञ्न् डमरं रक्तकपुष्यबीजनाशः ॥ ४६ ॥ तत्परः सकलखाकनन्दनेा राक्षसः AIR ऽनलस्तथा | ग्रीप्मधान्यजननेा ऽब रासा वह्िकेापमरकमप्रदा ऽनलः ॥ ४७ ॥ रकाद थे पिङ्गलकालयुक्त- सिद्ाथैरोद्राः खलु दुर्मतिश्च | ४४५ ५१ खङसंडहिता। [we] Me तु efenwat aera AAT इनुकम्ययुतख कासः ॥ ४८ ॥ यत्कालयुक्त तदमेकटाषं सिद्राथेसञ्जे बहवे गुणाच | Uist ऽतिरोद्रः छषयकत्मदिषा या दमंतिमध्यमदषटिङुत्सः ॥ ४९ ॥ भाग्ये युगे दुन्दुभिसञ्क्षमा्ं सस्यस्य इदि महतीं करेति | उड्गारिसश््ं तदनु Aaa नरेश्वराणां विषमा च दृष्टिः ॥५०॥ रक्ताक्षमब्दं कथितं वतीयं यस्मिन्‌ भयं Steet गदा | ATT वहुकाधकरं चतुथं Tifa श्रन्धीकुरुते विराधः ॥ ५१॥ यमिति FTAA बहष्यकारकं जनयति भय तद्िप्राखां रुषोवखटदिदम्‌। उपचयकर विददद्राणां Wawa तथा कथितमखिलं षश्चब्दे TATA समासतः ॥ ५२॥ अकलुषांशुजटिलः wae कुमुद कुन्दकुसुमस्फटिकाभः.। ग्रहदता न यदि सत्पथव्त WAH ऽमरगुरुमनुजानाम्‌ ॥ ५३ ॥ इति ओ्रीवराइमिदिररुतै इ इत्संडितायां we- स्यतिचारा ऽष्टमेऽध्यायः ॥ * A [wee] zwafen | ye ATTARTTATSTAAT- ACKAAUATCATT: | afar: afaq feat: कमादीथयः कथिताः ॥ १ । नागा तु पवनयाम्या- | नलानि चैतामशाश्िभास्तिखः | गावीथ्यामश्िन्यः Urea दे चापि भद्रपदे ॥ २। जारङव्यां वणात्‌ निभं गास्या fei च &eraa | इस्तविशाखात्वाष्रा- श्यजेत्यषाढादय THAT ॥ ह ॥ तिख्स्िखस्तासां कमादुद सध्ययाम्यमागेस्थाः । तासामप्युत्तरमध्य- दश्िणावस्थितैकैक। ॥ ४ ॥ वीयीमागोनपरे कथयन्ति यथा सिता भमार्गस्य | मक्षबाणां तारा याम्योत्तरमध्यमास्तदत्‌ ॥४॥ SUCH याम्यादि निगदिता मध्यमल्तु भाग्याद्यः | wwe शिता | (aee] efawarn saretfe केथिदेवं छता anit ॥ &। ज्यातिषमागमशास्ं विप्रतिपत्तौ म येाग्धमस्ाकम्‌ | स्वयमेव विकल्पयितुं किन्तु बहनां मतं वध्ये ॥ 9॥ उत्तरवीथिषु शुक्रः सुजिष्शिवशङतेा ऽस्तमुदयं बा | मध्यासु मध्यफलदः HRA दक्षिणस्थासु ॥ ८ ॥ अलत्युत्तमेत्तमानं सममध्यम्युममधमकष्ट फलम्‌ | कष्टतमं Saray बोधिषु यथाक्रमं ब्रुयात्‌ ॥ € ॥ भरणीपुवं' मर्डख- AAAS सुभिष्करमायम्‌ | वङ्गाङ्गमहिषवादह्िक- ` कलिङ्गटेश्ेषु भयजननम्‌ ॥ १० ॥ श्रचादितमारेाहे- दवा ऽपरा यदि सितं तता इन्यात्‌ | भद्राश्श्ररसेनक- धैषेयककेारिवष्पान्‌ ॥ ११ ॥ [we] ewer | ud WIAA दितीयममिनाश्वुसस्वसभ्यश्वे | विप्राणामशुभकरं विशेषतः कूर चेष्टानाम्‌ ॥ १२। अन्येनाचाक्रान्ते ग्तेच्छाददिकाश्चजीतिगामन्ताम्‌ । गानदंनीषश्रद्राम्‌ वैदेहं ागयः स्यति ॥ ९६ ॥ विचरन्‌ मघादिपवक- मुदितः स्यप्रणाश्श्डुक्रः | QUART ` नीचाच््रतिसद्धर करश्च ॥ १४ ॥ पिल्याद्ये ऽव्टभोा WRIT THAT श्र ग्राम्‌ | पुण्डापरान्त्यश्नशखिक- वनवासिद्रविडसासुद्राम्‌ ॥ १५ ४ खात्याद्यं भवितयं मण्डलमेतच्लुधै मभयकरम्‌ | ्द्यसचसुभिश्ा- . मिरटङ्मे भि्मेदाय ॥ ९६ ॥ ATT त्युः ._ | किरयलभतु forte Serre | swatwat | प्रत्यन्तावन्तिपुखिन्द- तक्गखाब्छुरसेनां ख ॥ १७ ॥ च्येष्ठादयं Tae AUACUTS प्रबाधयते | RTT TH ATT सचारुटेवोनवन्तों ख ॥ १८ ॥ SUS ऽचाभीराम्‌ द्रविडाम्बष्टविगतंमैराष्रान्‌ | नाशयति सिन्धुसैवीरकां च काशोश्वरस्य वधः ॥ १९ ॥ षष्ठं Way शुभमेतम्भण्डलं पनिाद्यम्‌ | मूरिधनमगेाकुलाकुल- मनस्पधान्धं कंचित्‌ सभयम्‌ ॥ ₹२० ॥ अचार श्रखिक- WANT AAA: WUT | वेदेदवधः प्रत्यन्त यवनशकद्‌ासपरिद्धिः ॥ २१॥ अपरस्यां STAT VV चापि मण्डलं शुभदम्‌ | frqre पूर्वस्यां safe यथेाश्फखद्‌ानि ॥ २२ ॥ [wee] | [wee] ewutea | ९९ TUT ऽनस्तगते ऽक VARY BRUTY समस्तमहः | अधदिवसं च सेन्द्‌- =छंपवरपुरभेद ASR: ॥ VS ॥ भिन्दन गता ऽनलश् क्रलातिक्रान्तवारिवाहाभिः। अव्यक्ततुङ्गनिना समा सरिद्धिभेवति ret + २४ ॥ प्राजापत्ये शकटे fare Beda पातकं वसुधा | कैशाख्िशकलशवला कापासमिव व्रतं धत्ते ॥ २५ ॥ वैम्योपगते रससस्व- सङ्कयायाशना AAS: | BMA काशल- कलिङ्गनहा सणिखलनिकरकरः ॥ २६ ४ SAURATHTUT पुनवैसुस्ये सिते महाननयः | पुष्ये पुष्टा efe- विंथाधरगखशविमद्‌श्च ॥ २७ ॥ WUT भुजङ्गम- दार्खपीडावडशरण्ड करः | दशत्घद्िवा। भिन्दन्‌ मघां महशामाच- दषशृद्धरिषट्टिकरः ॥ २८ ॥ भाग्ये शबरपुखिन्द- प्र्वस्करेा ऽम्बुनिवहमेक्षाय। आयम्य कुरुजाङ्गल- पाञ्चालघ्रः सलिलद्‌ायो ॥ २९ । केरवचिचकराणं Wai पीडा wera च मिराधः। क्पकूद ण्डजपीडा चिच्ये Sater इष्टिः ॥ ६० ॥ स्वाती प्रमूतद्ि- दूतवखिप्राविकान्‌ ्युशत्यनयः | wzrasfa qefe- वणिजां ख भयं विजानीयात्‌ ॥ 8९ ॥ Ha छवविराधा ष्ये्ठायां WRT: । माखिकभिषजां aa चिष्पि शैतेघनादषटिः a se ॥ श्राप्ये सलिलजपोडा faan चाधः प्रकष्यन्ति | Bay Wawanfy: urafwwara ufrerg ॥ eee [wee] [wee] wwatent | qk waferafs शैरिडिकाना- want शतजीविनां पीडा | कुरुपाश्चालानामपि करेति यस्मिन सितः ससिख्लम्‌ ॥ ३४ ॥ अद्वये फलमूखल- तापङ्लद्यायिनां च रेवत्धाम्‌ । अश्धिन्धां दयपानां याम्ये तु किरातयवनानाम्‌ ॥ ३५ ॥ चतुदभे पथ्बद्शरे तथाष्टमे तमिखपक्षस्य तिभ watt: सुतः। यदा व्रजेडशनमस्तमेति वा तदा AW वारिमयीव श्यते ॥ ३६ ॥ गुरुटगुखापरपृर्वकाटयाः परस्पर सप्तमराश्िग यदा । तदा प्रजा रग्भयश्चाकपीडिता न वारि पश्यन्ति पुरन्दराञ्द्ितम्‌ ॥ ₹७ # यदा खिता जीवबधारख्यजाः सितस्य सव ऽग्रपथातुवतिनः। कमागविद्याधरसङ्गरास्तदा भवन्ति वाताश समुद््ितान्तकाः WBS ॥ न fawara सुरा व्यवस्थिताः कियासु wera रता दिजातयः | qe ewafer | [wee] न चाल्यमप्म्ब ददाति वासवा भिनत्ति aay शिरांसि quar ase ॥ शने खरे म्ेष्छविडालकुश्जराः खरा महिष्या ऽसितधान्यश्रकराः | पुलिन्दशूद्राश्च veteran: छयं व्रजन्त्यकिमरु रदोद्धवैः ॥ ४० ॥ निहन्ति शुक्रः छितिजे ऽग्रतः प्रजा इताशशस्वक्षुद दष्टितस्करः | चराचर व्यक्तमयेाश्रापथं दिशेाऽभ्रिविद्यद्रजसा ख पीडयेत्‌ ॥ ४१ ॥ इरस्यतै हन्ति पुरःस्थिते सितः सितं समस्तं दिजगेासुरालयान्‌ | दिशं च पुवं करकारूजे ऽम्बुदा गले गद्‌ भूरि WAT शारदम्‌ ॥ Be I तम्योऽस्तोद ययाः पुरा शगुसुतस्यावखितस्तायद्‌ रागान्‌ पित्जकामलां च कुरुते पुष्णाति ख ग्र्िकम्‌। इन्यात्‌ प्रत्रजिताभ्िहाचिकभमिषग्रङ्गापजीव्यान्‌ इयान्‌ वेश्यान्‌ गाः सह वाडनरै्मरपतीन्‌ पोतानि पञ्चाहिशम्‌ ॥ शिखिमयमनसामे Waa रक्त [॥४३॥ कनकनिकषगोरे व्याधयो Sages । हरितकपिलरूपे ासकासप्रकापः पतति न सलिलं खादसरूसाशितामे ॥ ४४। [०१०] रखइत्संहिता,। ९५ द्धिकुमुदश्णङ्ककान्तिशत्‌ : स्फुटविकसत्किरणेा इ इत्ततुः । | सुगतिरविकछतेा जयाग्वितः | कृतयुगरूपकरः FATWA: ॥ ४५ ॥ इति शओ्रीवराहमिदिररतौ ददत्संहितायां शुक- | We नवमेऽध्यायः ॥ * ॥ | WAU ATTA T- भरणीभाग्योापगः सुताऽकंस्य | प्रचुरसलिलापगृढां करेति wet यदि सिग्धः॥१। अड्िवरूणपुरन्दर- दैवतेषु qanea चाति जलं | WASH मूले प्रत्येकमपि वश्ये ॥ २॥ तुर गतुरगेपचारक- कविवेद्यामात्यहाकंजेऽश्िगतः | याम्ये नतकवादक- AAMALAR ARTA ॥ ३ ॥ TSM पीयन्ते तरेऽग्न्युपजोविनमुपाञ्च | ९६ खहत्यहिता | रादिश्यां काश्लमद्र- काश्िपाश्वालशाकटिकाः॥ ४१ ब्टगशिरसि वत्सयाजक- यजमाना यंजनमध्यदेशश्च | सेद्रस्थे पारतराभद- तैलिकरजकवैराश्च ॥५॥ आदित्ये पश्चनद- प्रत्यन्त सुराष्रसिन्धसैवीराः । पुष्ये घाण्टिकथोषिक- यवनवशिकितवकुसुमानि ॥ इ ॥ सार्पे जलरूहसपोः fost बाह्वीकचीनगान्धाराः। श्रलिकपारतवश्याः काष्ागाराशणि वणिजश्च ॥ ७॥ भाग्ये रसविक्रयिणः पण्यस्त्रीकन्यका मदहाराप्राः | ्ायंम्णे पगुडलवण- भिक्षुकाम्बूनि तक्षशिला ॥ ८ ॥ we नापितचाक्िक- चेरभिषकखचिकदिपग्राहाः । बन्धक्यः केशलका मालाकाराश्च पीड्यन्ते ॥ € ॥ [Sere] [are | इत्स हिता। ¢2 चिचाय प्रमद्‌ाजन- लेखकथिषन्षविचभारण्डानि | स्वाती मागधचरदूत- खछतपातश्वनराद्याः॥ १०॥ रेन््रा्राख्ये चेगतं- चीनकालुतकुङ्कमं STAT | सस्यान्यथ AAs araqai ख aa याति ॥ १९ ॥ aa कुलूततङ्गण- खसकाश्मीराः समन्िचक्रचराः | उपतापं यान्ति च घाण्टिका fate मिवाणाम्‌ ॥ १२॥ ज्येष्ठासु wagrifea- ृपसत्‌कछतश्रर गणकुलश्र णयः | मुले तु काशिकेाश्ल- पाश्चालफलेषधीयाधाः ॥ VS ॥ श्नाप्येऽङ्गवङ्गकैाशस- गिरित्रजा ममधपुण्डमिथिलाख | उपतापं यान्ति जना वसन्ति ये तामलिश्यां च ॥ १४ ॥ विश्वेश्वरे ऽकपुच- खरन्दशणान्िन्ति यवनां | K 2 ृहत्यडिता। [Sore] BRIA श्वरान्‌ पारि याचिकान्‌ कुन्तिभोजांश्च ॥ ey wat राजाधिङूता- न्वप्राग्युभिषकपुराहितकलिङ्गान्‌ | वसुमे मगधेशजया : Stee धनेष्रधिङंतानाम्‌ ॥ १६ ॥ साजे शतभिषजि भिषक्‌ कविशोर्डिकपण्यनीतिवात्तानाम्‌ | राहवे नव्या यानकराः स्रीहिरण्य च ॥ १७॥ रेवत्यां राजश्ेताः ATTRA: शरत्सस्यम्‌ श्बराश frat ea यवनाञ्च शनैश्चरे चरति ॥ १८ ॥ यदा विशाखासु महेन्द्रमन्त्री सुतश भानेादंहनक्षयातः | तदा प्रजानामनये Saar: पुर प्रभेदा गतथेाभमेकम्‌ ॥ १९ ॥ अण्डजा र विजा यदि fea: छुद्यखद्यदि पौतमयुखः | शस्त्रभयाय च THAI भस्मनिभे बहुवैरकरश्च ॥ २० ॥ [ween] eaten | ९ वेडुर्यकान्तिरमलः शुभदः प्रजानाम्‌ MATA FRAT AT शस्तः | पञ्चापि वशेमुपगच्छति तत्सवणान्‌ | खयात्मजः छषपयतीति मुनिप्रवादः ॥ २१ ॥ इति ओीवराहमिदहिररषै द इत्संहितायां शनैख- रवारा दश्माऽध्यायः ॥ *॥ Pe ण et I चाः स NII ण INO IRI ON PINS OI PP BNP INDIES = IOP गार्गोयं शिखिचारं पाराशरमसितदेवलकछत च । अन्यां AR ET करियते SAAATHAATT ॥ १ ॥ द्शेनमस्तमया वा न गणितविधिनास्य शक्यते ATG । दिव्यान्तरिष्षभामा- स्विविधाः स्युः केतवे यस्मात्‌ ॥ २॥ AAA ऽनलरूपं यस्मिंस्तत्‌ केतुरूपमेवाक्षम्‌ | खद्योतपिशाचालय- मखिरन्नादीन्‌ परित्यज्य ॥ ३॥ ध्वजशस्वभवनतसर- | QUA ATA TAAL ET । So दृत्संडिता। [aor] दिव्या wera भेमाः स्युरतेऽन्यथा शिखिनः ॥ ४ ॥ प्तमेकाधिकमेके सदख्षमपरे वदन्ति केतूनाम्‌ | बहुरूपमेकमेव ` प्राह सुनिनोारदः केतुम्‌ ॥ ५ ॥ यद्येका यदि बहवः किमनेन फलं तु सवथा वाच्यम्‌ | उदयास्तमयैः स्थानैः WAT: ॥ € ॥ यावन्त्यहानि दश्या मास्षास्तावन्त खव फलपाकः | मासैरब्दांख वदेत्‌ प्रयमात्यक्षवयात्‌ परतः ॥ ७ ॥ SAMS: प्रसन्नः जिम्धल््वजुर चिर संस्थितः a: | उदिता वाप्यभिदृष्टः सुभिषूतख्यावहः केतुः ॥ ८ a उक्तविपरोतरूपा न शुभकरा धूमकेतुरुत्पन्नः | इन्द्रायुधानुकारी विशेषता दिचिचुखा वा ॥ € ॥ [ar] zwafeat | SCAU SAU: किरणाश्याः पञ्चविंशतिः सशिखाः | प्रागपरदिशेदश्या न्पतिविराधावदा रविजाः ॥ १० ॥ शकद्‌ दनबन्धुजीवक- लाक्षा्तजापमा इताश्सुताः | BAM दृश्यन्ते सावन्तस्तेऽपि शिखिभयदाः ॥ ११ ॥ वक्रशिखा खत्युसुता war छष्णाश्च तेऽपि तावन्तः | ewe याम्यायां जनमरकावेदिनस्ते च ॥ १२। दपंणदत्ताकारा विशिखाः किरणान्विता धरातनयाः | कछषुद्धयदा दाविंशति- रेशन्यामम्बैलनिभाः ॥ १६ ॥ श्शिकिरणरजतडिम- कुमुदकुन्दकृसुमापमाः सुताः शशिनः | उत्तरता दृश्यन्ते चयः सुभिक्षावहाः शिखिनः ॥ १४॥ ब्रह्मसुत रक रव विशिख वर्शेस्िभियु गान्तकरः | SR zraleat | अनियतदिक्सम्पूभवा विन्नेया ब्रह्मदण्डाख्यः ॥ १५॥ शतमभिहितमेकसमेत- मेतदेकेन विरहितान्यस्मात्‌ | कथयिष्ये केतूनां शतानि नव लक्षणैः WS: ॥ १६ ॥ सैम्येशन्यारुदयं शुक्रसुता यान्ति चतुर शोत्याख्याः। विपुलसिततारकास्ते लिग्धाश्च भवन्ति तीव्रफलाः ॥ १७ ॥ लिग्धाः प्रभासमेता दिशिखाः षष्टिः शनैखराङ्गरद्ाः | अतिकष्टफला दृश्याः ` सर्वेते कनकसञ्न्नाः ॥ १८ ॥ विकचा नाम गुरुसुताः सितैकताराः शिखापरित्यक्ताः | षष्टिः पञ्चभिरधिका जिग्धा याम्याश्रिताः पापाः ॥ १९ ॥ नातिव्यक्ताः खश्मा दीघोः ent यथेष्टदिकप्रभवाः। बधजास्तस्करसञ्न्नाः पापफलास्वेकपश्चा त्‌ | २० ॥ [ख ०११] [Weer] wwateat | AAATAATTSET- स्िबुख॑ताराः कुजात्मजाः षष्टिः । नाम्रा च STATE सेम्याशसंखिताः पापाः ॥ २९१ ॥ विंशत््यधिका राहा- स्ते तामसर्कालका इति ख्याताः | रविशशिगा श्यन्ते तेषां WAR चारेाक्तम्‌ ॥ २२ ॥ विश्त्याधिकमन्य- चछतभपरेर्धिश्रूपसञ्न्नानाम्‌ । तो ब्रानलभयदानां उ्वालामालाकुलतनुनाम्‌ ॥ २३ ॥ Wraraay वितारा- आामररूपा विकीशेदीधितयः। अरुणाख्या वायोः सप्तसप्ततिः पापदाः परुषाः WB तारापुश्जनिकाश गशका भाम प्रजापतेरष्ो। दे च शते चतुरधिके VATA ब्रह्मसन्तानाः ॥ २५ ॥ ` WE नाम वरुणजा दाजिंशशगुस्मसष्वानाः | खहत्यहिता। रशिवत्‌ प्रभासमेता- SAMA: केतवः Brat? ॥ २६९ ॥ षरवतिः कालसुताः कवबन्धसञ्न्ाः कबन्धसंस्थानाः | चण्डा भयप्रदाः स्य- विरूपताराश्च ते शिखिनः ॥ २७॥ शक्त विपुलेकतारा नव विदिशं केतवः समुत्पन्नाः | रवं केतुस विशेषभमेषामते वश्ये ॥ २८ ॥ उदगायत महान्‌ जिग्धमूतिंरपरादयी वसाकेतुः । सद्यः कराति मरक सुभिक्षमय्य॒त्तमं कुरुते ॥ २९ ॥ तल््षणेऽस्थिकेतुः सतु Sa सषुद्धयावहः पाकतः | जिगम्धस्तादक प्राच्यां AGATA डमरमरकाय ॥ Be ॥ दश्येऽमावास्यायां कपालकेतुः सधुखरशमिश्खिः | प्राप्रभसेाऽधविचारी शु्मरकादष्टिरागकरः ॥ ३१ ॥. [wore] [wenn] zvafear 1] ey प्राग्बश्चानरमार्भे TAA श्यावरूषरताघािः । नभसस्तिभागगामी TIX इति कपालतुल्यफलः ॥ ३२ ॥ Bact चरकेतुः | शिखया याम्याग्रयाङ्कलाश्छितया । गच्छेद्यथा यथोदक्‌ तथा तथा दैर्ष्यमायाति ॥ ३४ ॥ सप्तमुनीन्‌ TTR भ्ुवमभिजितमेव च प्रतिनिहत्तः | नभसेाऽधमाचमितवा याम्येनास्तं समुपयाति ॥ ४ ॥ न्यात्‌ प्रयागक्रलाद्‌ यावदवन्तीं च पुष्कराण्यम्‌ | उदगपि च देविकामपि afag मध्यदेशाख्यम्‌ ॥ ३५ ॥ अन्यानपि च स टेशान्‌ कंचित्‌ कविडन्ति रागद्भिश्षः | दश मासान्‌ फलपाका se कैशिदष्टादश Ara: ved y भ्रागधेराचदश्यो MART: श्रेतकेतुरन्धश्च | u 2 € zyratear | क इति युगाङतिरपरे युगपत्तौ सत्तदिनदश्मो ॥ ३७ ॥ लिग्धो सुभिक्शिवदा- Taya हश्यते कनामा यः। दश वधाण्युपतापं जनयति शक्छप्रकापक्ततम्‌ | शट ॥ Wa इति जटाकाग रूषः श्यामे विम्रज्िभागगवः | विनिवतते ऽपसब्यं विभागथेषाः प्रजाः कुरुते ॥ ₹€ च्राधुखया तु शिखया SRAM HARTA Ba स रश्मिकेतुः शओेतसमानं फलं TH ॥ 8० ॥ धुवकेतुरनियतगति- प्रमाणवाछतिभवति विष्क्‌ । दिव्यान्तरिसभेमेा भवत्ययं favs इष्टफलः ॥ ४१ ४ सेनाङ्गेषु पाणां यृहतरङ्भेखेषु च्रापि देशानाम्‌ ! सृडिणासुपस्करेषु अ विनाशिनां दशनं याति॥ ४२ ॥ [wore | [wenn] = रदव्यदिता। कुमुद इति कुमुद्कान्ति- वारणां प्राकषद्िखेा निशामेकाम्‌ । दष्टः सुभिश्ूमतुलं दश किल वाणि स क्ररेति॥ ४३ ॥ सकटेकयामदश्यः सुखश्छताराऽपरेण मणिकेतुः | wat शिखास्मर WHAT PIATRA सीरधारेव ॥ ४४ ॥ उदयन्नेव सुभि Wt मासान्‌ HUAN साधान्‌ । प्रादुभावं प्रायः करोति च शुद्रजन्तुनाम्‌ ॥ BY ॥ जरकेतुरपि च पञ्चात्‌ far: शिखयापरेण Baar | नव मासान्‌ स सुभिक्षं करेति शान्तिं च लाकस्य ॥ ४६ । भवकेतुरेकराचं SM प्राकर खश्तारकः जिग्धः | इरिलाङ्गलापम्नया प्रदक्षिखावतेया शिया ॥ ४७ ॥ यावत रव TARA दर््नमायराति निर्दिथेन्मासान्‌ । < @ wwafeat | [were] तावदतुलं सुभिक्षं SA प्राणान्तिकान्‌ रागान्‌ ॥ ४८ ॥ अपरेण पदड्मकेतु- BUTT भवे्िश्णमेकाम्‌ | सत्त कराति Afra वषारतिहषंयुक्तानि ॥ ४६ ॥ सवतं इति निशार्धं सव्यश्िखिाऽरुणनिमेाऽपरे far: | यावत्क्षणान्‌ स दश्य- स्तावन्मासान्‌ सुभिक्षकरः ॥ ५० ॥ पश्चात्‌ सन्ध्याकाले संवता नाम धुखताखशिखः | श्राकम्य वियत््यशं श्रलाग्रावस्थिता रोद्रः ॥ ५१॥ यावत रव BRAT श्या वषाणि इन्ति तावन्ति | मूपाज्छस्तनिपातै- रुदयक्ष चापि पीडयति ॥ ५२॥ ये शस्तास्तान्‌ हित्वा केतुभिराधूमिते ऽथवा स्पृष्टे । न्वै भवति TAT येषां Wat Haws तान्‌ ॥ ५३ ॥ : = "= Sean FF Ee +e [were] ठइत्संहिता। शरश्िन्यामश्मकप भरणीषु किरातपार्थिवं इन्यात्‌ | बहुलासु कलिङ्गं रादहिण्यां श्ररसेनपतिम्‌ ॥ ५४ ॥ ओशीनरमपि सैम्ये जलजाजीवाधिपं तथाद्रासु | आादित्येऽश्मकनायं पुष्ये मगधाधिपं इत्ति ॥ ५५ ॥ "असिकेशं भाजङ्गे | पिव्येऽङ्ग पारडयनाथमपि भाग्ये । द्चाजज यनिकमायैम्णे सावि दण्डकाधिपतिम्‌ ॥ ५६ । fearg कुरुधेवा- पिपस्य मरणं समादिशे्ञ्त्नः। काश्मीरककाम्बाज Baal प्राभञ्जने न स्तः ॥ ५७॥ इच्वाकुरलकनाथो waa यदि भवेदिशखासु | मेज पुण्डाधिपति- व्यष्ठाखथ सार्वभोमवधः ॥ ५८ ॥ मूलेऽन्धमद्रकपती जलदेषे AAA मरणमेति । + zrafea | [Meee] यैधेयकाजुनायन- शिबिचैयान्‌ वेश्वदेवे च ॥ ५९ ॥ इन्यात्‌ कैकयनाथं पाश्चनद सिंहलाधिपं ara | नैमिषग्टपं किरातं अवणादिष षटख्िमान्‌ करमशः ॥ ६० ॥ उल्काभिताडितशिखः frat शिवः श्वितरेा ऽभिद्ष्टा यः। अशुभः सरखवचाला- वगाणसितहण्योनानाम्‌ ॥ Te । नखा यतः शिखिशरिखाभिरूता यता वा wa च यत्‌ स्पृशति तत्कथितं देशन्‌ | दिव्यप्रभावनिहतान्‌ स यथा गरुत्मान्‌ भुङ्ख गता नरपतिः aaa ॥ &२॥ इति ओ्रीवराइमिदहिरम ददत्संडितायां केतु- चार रकाद गाऽध्यायः॥ *॥ [भानेवैत्मविधातद्द्नशिखरे fares: स्तम्भिता वातापिमुनिकुरिभित्‌ सुर रिपूर्जो यख येनासुरः। पोतश्ाम्बुनिधिस्तपेाऽम्बुनिधिना याम्या च दिग्मूषिता तस्यागस्त्यमुनेः पयेाद्युतिक्ृतश्वारः समासाद यम्‌ Wi] [wee] ङहत्संश्िता। ८१ समुद्रोऽन्तः गलैमकरनखरेात्खातशिखरः Baars सपदि सुतरां येन रुचिरः। पतन्मुक्तामियः प्रवरमणिरलाम्बुनिवेशैः सुरान्‌ प्रत्यादेष्टं सितसमुकुटरल्नानिव पुरा ॥११ येन चाम्बुहरणेऽपि विदूमै- भूधरः समणिरल्नविद्रमैः | नि्गकैस्तद्रगे श्च राजितः सागरे ऽधिकतरं विराजितः ॥ २॥ प्रस्फुरत्तिमिजलेभजि्मगः शिप्तरन्ननिकरेा aerate: | श्रापदां पदगतेाऽपि यापिति येन पोतसलिला ऽमरश्ियम्‌ ॥ ३ ॥ प्रचखतिमिशुक्तिजशङ्कथितः सलिले sagasty पतिः सरिताम्‌ सतर ्सितेात्पसहंसश्चेतः सरसः शरदीव बिभति रुचम्‌ ॥ ४॥ तिमिसिताम्बुधर मणितारकं स्फटिक चन्द्रम नम्नुशर दयति | पणिफशेपलललरश्सिशिखिग्रहं कुटिखलगेश्वियच्च चकार यः॥५। दिनकररथमागेविष््छित्तये ऽभ्युद्यतं य्चलच्छङ्गम्‌ उद्कान्तविद्याधरांसावसक्प्रियाव्यग्रदत्ताङ्ध- cE cw fear | [०६१ देदावलम्बाम्बराभ्युच्छितेाञुयमानध्वजैः ओआभितम्‌ | करिकटमदमिश्ररक्रावलेहामुवासानुसारि- दिरेफावलीनात्तमाङ्गेः कतान्वाणपुष्येरिषेाततंसकान्‌ धारयद्धिगेन्द्रः समाथीरतान्तदरीनिर्ररम्‌ । गगनतलमिषालखिखन्तं प्रदंगेजारुफलदरम- चासविभान्तमत्तदिरेफावसलीगीतमन्द्रस्वनैः DIAS CANS GATT SATAN: । रहसि मदनसक्षया रेवया कान्सयेवेपगृढं सुराध्यासिताद्यानमम्भाऽशनानखमुलानिलाहार- विप्राज्वितं विन्यमस्तम्भयद्यख तस्योदयः AAT ॥ &। उदये च मुनेर गल्यनान्बः कुञ्ममायेगमखप्रदूषितानि | इद्‌ यानि सतामिव स्वभावात्‌ पुनरम्बूनि भवन्ति निमेलानि ॥ ७ ६ पाशेदयाधिश्टितचक्रवाका- मापुष्यती सस्वनं सपद्धिम्‌ | ताम्बूलर क्तात्कषिताग्रदन्ती विभाति योषेव सरित्सहासा॥८॥ इन्दीवरासन्नसितेत्पलान्विता सरिड्गमत्‌षट्पदपद्धि मुषिता | सभरताक्षेपकटा्षवीष्णा विद्ग्धयेाषेव विभाति aac \॥ €। [were] उदन्वता | | wR इन्दाः पथादविगमेपष्ितां विभूतिम्‌ RE तरङ्गवस्या कुमुद्‌ निशासु । . उग्मीखयत्यखिनिखीोनदलं सुपश्च वापी विलाखनमिवासिततारकान्तम्‌ ॥ १०॥ नानाविचिचाम्बुजहसकाक- कारण्डवापुशेतडा गहस्ता । Ta: प्रभूतैः कुसुमैः फले ख भूर्यद्छती वार्घमगस्यनाने ॥ १९१॥ ससिलममर पान्षथाञिद्यतं यद्कनपरिवेष्टितमर्तिभिर्भजङ्गः। फणिजनितविषाभ्रिसम्पुद्ष्टं भबति शिवं तद गरूयद्‌ शमेन ॥ १२ ॥ स्मरणादपि पापमपाकुरुते किमुत सतुतिभिवरूखाङ्गरहः | मुनिभिः कथितेाऽस्य यथाविधिः कथयामि तथेव नरेन्द्रहितम्‌ ॥ १६ । सङ्याविधानात्‌ प्रतिदेशमस्य विच्चाय सन्दशैनमादिगेश््ः। तचाज्जयन्धामगतस्य कन्यां भागैः ATS: स्फुटभास्करस्य ॥ १४ ॥ दईषत्रभिन्ञेऽरुखरश्सिजाकै- नश्चे ऽन्धकारे दिशि दधिणस्याम्‌। ॐ 2 डरत्संडिता। [०१८ |] सांवत्सराषेदितदिग्विभागे भूपा STAT प्रयतः प्रयच्छेत्‌ ॥ १५ ॥ Raa: सुरभिभिः Hae: फले Tay सागरभवैः कनकाम्बरेञ् । धेन्वा ठषेण परमान्नयवैशख भष्ये- quad: सुर भिधुपविलेपनेख ॥ १६ ॥ नरपतिरिममघ अद्धाने दधानः प्रविगतगददोषो निजितारातिपक्षः। भवति यदि च दद्यात्‌ सत्त वाणि सम्यम्‌ जलनिधिरसनायाः स्वामितां याति भूमेः।॥ १७४ दिजा यथालाभमुपाहता्धंः प्राप्नाति वेदान्‌ प्रमदा पुरान्‌ वेश्य गां aftr WAST रागक्षयं धर्मफलं च सर्वे ॥ १८ ॥ ` रागान्‌ करेति परुषः कपिलस्त्वं ` भूखा गवामशुभकृत्‌ स्फुरण भयाय | माश्जिष्ठरागसह शः छ्ुधमाइवांख FATS पुरराधमगस्य नामा ॥ १९ ॥ शतकृम्भसह शः स्फरिकाभः स्तपयन्निव महीं किर शोधेः। हश्यते वदि ततः प्रचुरान्ना भूभेवत्यभयरागजनाग्छा ॥ २०॥ [wera] | डरतं{हिता। cy उल्कया विनिहतः शिखिना घा ARG मरकमेव ख UT | हश्यते स किल इस्तगते ऽके दाहिणीमुपगते ऽस्तमुपैति ॥ २१ ॥ दति श्रीवराइमिदिरङ्वै द इत्संडितायामगल्य- WIT दादथाऽध्यायः॥ *॥ | Seiya eel Wah “pet dre ee hice lag सैकावलीव राजति | ससितेत्पलमालिनी सहासेव | | araaata च fez: कैवेरी सतप्तभिरमुनिभिः॥ १। भुवनायकापदेश- न्ररिनर्तोवा्तरा safes | Santas तेषां कथयिष्ये दद्गगेमतात्‌ ॥ २॥ SCAG मुनयः शासति yet युधिष्ठिरे खषतै । षडदिकपश्चददियुतः | शककालस्तस्य TAT ॥ ३ ॥ waafarad Wa शतं ते चरन्ति वषाणम्‌ | zwalfeat) [were] प्रागु्तरतसेते सदादयन्ते ससाध्वीकाः ॥ ४ ॥ पूवे भामे भगवान्‌ मरी चिरपरे स्थिता वसि ऽस्मात्‌ । तस्याङ्किरास्तताऽचि- स्तस्यासन्नः पुलस्त्यश्च ॥ ५ ॥ पुलहः कतुरिति भगवा- नासन्रानुक्रमेश पुवाद्याः । तच वसिष्ठ मुनिवर मुपाजिताश्न्धती साध्वो ॥ ६ ॥ उस्काशनिधूमाद्- इता विवी facet Wat: | wy खं a at विपुलाः लिग्धाश्च AER ॥ 9 ॥ गन्धरवदेवदानव- मन्त्ोषयिसिङडयघ्नागानाम्‌ । पीडाकरो मरीचि- न्या विद्याधराणां ख ॥ ८॥ कयवनद्‌रदपारत- काम्बोजांस्तापसान्‌ वनापेताम्‌ | इन्ति वसिष्ठा ऽभिहतेा विदडिदा रश्मिसम्पन्नः veh | [weys] zwafwar | <8 अङ्गिरसे WATAT धीमन्त ब्राह्मणाश्च fafeer: | अरेः कान्तारभवा जलजान्यम्भानिधिः सरितः ॥ १०॥ रष्षःपिशचदानब- SATIN: स्मृताः FARTS | पुलहस्य तु Fane HATS ANE सयन्नष्टेतः ॥ १९ १ डति ओआरीवरारदमिहिरर्तै इ दत्संहितायां सत्त . पिचारस्त्रथादशऽध्यायः॥ *॥ नस्बचयव्गे- राग्रेयाद्यव्धवसखिकर्भवधा | भारतवषं मध्यात्‌ प्रागादि बिभाजिता देशः ॥ ९॥ भद्रारिमेदमार्डव्य- VTA AT ear eT TAT: । मरूवत्सघोाषयासुन- सारस्वतमल्स्यमाध्यमिक्ाः ॥ २॥ माशुरकापञ्यातिष- धमारश्यानि श्ररसेनाश्च | Swag wear | [श्च ०१६] गोरगोवादेदिक- पार्डगुडाश्वत्थपाञ्चासलाः ॥ ३ ॥ साकेतकङ्ककुरुकाखकाटि- FHS पारियाचनगः। दम्बर कापिष्ठल- TPA मध्यमिदम्‌ ॥ ४। अथ पुरवेस्यामश्न- टषभध्वजपद्ममाख्यवद्भिरयः | व्याघ्रमुखसुद्यकवेट- चान्द्रपुराः श्रपंकगोाश्च ॥५॥ खसमगधशिबिरगिरि- मिथिलसमतटाङाश्चवदनद्‌न्तुरकाः | प्राग्ज्यातिषलैदहित्य- छसीरादसमुद्रपुरुषादाः ॥ € ॥ उद्‌ यगिरिभद्रगोडकं- पण्ड़ात्कलकाशिमेकलाम्ब्ठाः। रखकपदतामलित्तिक- के श्लका वधंमानश्च ॥ ७ ॥ श्रामप्रेय्यां दिशि काश्ल- कलिङ्गवद्गपवङ्गनटराङ्नः। शेलिकविदर्भवत्सान्ध्‌- चेदिकाशाध्वेकरटाश्च॥ ८ ॥ [०१४] zweafea | ठदषनासिकेर TART क्न्ान्तवासिमद्िपुरी । श्मश्रुधरदेमकूव्य- कालग्रोवा महायोधाः ॥ € ॥ किष्किन्थकण्टकस्यस- निषादराष्टाणि पुरिकदाशखाः। सह नम्मपयीश्बर- a Taare चिके देशाः \॥ १०॥ श्रथ saat WaT ,: | कालाजिनसैरिकीशेताखषिकटाः | गिरिनगरमलघदर्दुर- महेन्द्र मालिन्द्यभ रुकष्छाः ॥ ११ ॥ कङ्कटटङ्कणवनवासि- | शिबिकफशणिक्रारकाङ्कणाभीराः | चआआकरवेणावन्तक- दशपुरगेानदकेर काः ॥ १२ ॥ कखारमदाटविजिबङ्कट- नास्षिक्काष्षमिरिषालाः | कराञ्चदीपजटाभधर- कावेया रिष्यमुकञ्च ॥ १३ ॥ वेदुयशङ्खमुक्ता- चिवारिन्वरधममपटमहोपाः। शत्सहिता। गणराज्यरष्णवेल्लर- पिशिकश्रपादविकुसुमनगाः ॥ १४ ॥ तुम्बवनकामखेयक- याम्यादधितापसाश्रमा ऋषिकाः | काश्चीोमरुचीपटरन- | चया य॑कसिंहला WHAT: ॥ १५ ॥ बलटेवपट़नं दण्डका- वनतिमि्गिलाश्ना भद्राः | कच्छा ऽथ कुञ्जरदरी aarauutfa विक्नेयाः ॥ १६ ॥ Sai दिशि Sa: पद्ववकाम्बाजसिन्धुैीवीराः। वडवामुखारवाम्बघ- कपिलनारीसुखानताः ॥ १७ ॥ फेणगिरियवनमाकर- कणेप्रावेयपारश्वश्र द्राः | अबेरकिरातखश्ड- कव्याश्याभोर ASAT: ॥ १८ ॥ हेमगिरिसिन्धुकालक- रवतकसुराप्रगादरद्रविडाः। alae भवितये HAG महाव ऽचेव ॥ १८ ॥ [अ ०९७] ` [१५५] Cwarear | ९१ अपरस्यां मणिमान्‌ मेघवान्‌ BATA: राप ऽस्तगिरिः | अपरान्तकशान्तिक- हेरयप्रशस्ताद्िवाक्ाणाः ॥ २० ॥ पश्चनदरमटपारत- ATTA ज्गवेश्यकनकशकाः । निमयादा ET ये पञ्चिमदिकश्थितास्ते च ॥ २१ ॥ दिशि ufaaracei मार्डव्यतुखारतालहलमद्राः | शअश्मककुलूतलड- स्लीराज्यन्सिंहदवनखस्थाः ॥ २२ ॥ Waal फरूगुलुका गुरुहा मरुकुच्चचमर ज्गास्याः | रकविलाचनश्रलिक- दीर्धमरीवास्यकेशख ॥ २३ ॥ उत्तरतः केलास हिमवान्बसुमान्‌ गिरिधनुष्मांञख । ATA मेरुः कुरव- MANA: शुद्रमोनाञ्च ॥ २४ ॥ कैकयवसातियामुन- | मेागप्रस्याजुनायनाप्नीभाः। ॐ 2 ९९ cwafeat } श्रादशान्तदीपि चिगर्ततुरगाननाशमु खाः ॥ २५ ॥ केश्धरचिपिटनासिक - द्‌ासेरकवाटधानशरधानाः | तक्षशिलपुष्कलवत- कैललावतकण्टधानाश्च ॥ २६ ॥ म्बरमद्रकमारव- ` पोरवकच्छारदण्डपिङ्गलकाः। ` माणदलइणकेाहल- श्ोतकमार्डव्यभूतपुराः ॥ २७ ॥ गान्धारयशावति- हेमतालराजन्धंख्चरगव्थाथ | येधेयदासमेयाः श्यामाकाः SAYATS ॥ २८ ॥ रेशान्धां मेरुकनष्टराज्य- पशुपालकौरकाश्मीराः । छअभिसारदरदतङ्गण- FAS CATACH: ॥ २८ ॥ ब्रह्मपुरदावडामर- वनराज्यकिरातचीनकाखिन्दाः। भल्लापलालजटासुर- कुनटखषधोाषकचिकाश्याः ॥ ३० ॥ [wees] ` [were] CUA CAT | 3 | रकचरणानुविश्राः सुवशभूषसु वनं दिविष्ठाश्च | पारवचीरनिवसन- | चिनेषमुख्ाद्विगन्धवीाः ॥ ३१ ॥ वर्गराग्ने AT: | कूर ग्रहपोडितैः HAS TT | पाश्चाला मागधिकः | कालिङ्गश्च wa यान्ति ॥ ३२ ॥ आरावन्ता ऽथानता सत्यु चायाति सिन्धुतैवीरः | राजा ख VITA : मद्रेश ऽन्यख केणिन्दः ॥ इड ॥ इति ओीवराहमिदिररतै इ इत्संहितायां क्रमवि- भागा नाम चतुदथओाऽध्यायः॥ + ॥ | 0 IN SLIP RII SIL INTO ५.० २.१. ८ ^^ ५ > NE चि Briana सितकुसुमा- हिताभ्रिमन्त्न्नरबभानष्यन्नाः | श्राकरिकनापितदिज- घटकारपुराहिताब्दभाः ४ १। Ufewi सुत्रतपण्य- | मूपधनियेगयुक्षशकरिकाः । £8 Cwra(wat | गादषजलचर HI: श्लिचयैश्येसम्यन्नाः + २ ॥ ब्गशिरसि सुरमिवखा- लकुसुमफलरन्रवनचर विदङ्गगः | सगसामपीथिगान्धव- कामुका लेखहाराश्च ॥ ३ ॥ Us वधबन्धाग्त- परदार स्तेयशखमेदरताः। तुषधान्यतीषश्णमन््ा- भिचारवेतालकमेन्नाः ॥ ४ ॥ दित्ये सत्योदार्य- शोचकुलरूपधीयशेाऽर्थयुताः। उत्तमधान्यं वणिजः सेवाभिरताः सशिल्पिजनाः ॥ ५॥ पुष्ये यवगाधूमाः शालीक्षुवनानि मनि बूपाः | सलिलापजीविनः साधवश्च यत्नष्टिसक्ताशच ॥ € ॥ afeea afaa- कन्दमूखफलकौटपन्नगविषाखि। परधनषहरणाभिरता- ATTA सवेभिपजश्च ॥ ७ ॥ [were] [५०११] wwai frat | | ९५ fast घनधान्धाब्याः काषछागाराणि पवंताश्रविशः | पिठभक्वणिकश्रराः MANS: Misa मनुजाः ॥ ८ ॥ प्राकफर्गुनोषु नट- युवतिंसुभगगान्धवेशिस्पिपण्यानि | RATATAT ALAR तैलानि कुमारकाञ्चापि॥€॥ WAPI मादंवशेच- विनयपाषर्डिदानशस्ररताः | ओाभनधान्यमदाधन- धमानुरताः समनुजेन्द्राः ॥ १० ॥ हस्ते तस्कर कुञ्जर- रथिकमहामाचरशिल्पिपण्यानिं | तुषधान्यं ्रुतयुक्रा वंणिजस्तेजे युता्ाच ॥ ११ ॥ ay मूषणमणि- रागलेख्यगान्ध्वेगन्धयुक्तिन्नाः | गाणतपदुतन्तुवायाः शालाक्या राजधान्यानि ॥ Le AMAT खगण्डगतुरगा वणिजे पान्यानि वातबहुलानि | ५६ zwafteat | afeirecaran- तापसाः पण्यकुशख्वाख ॥ १३ ॥ ` इन्द्रा्चिदेवते THe पुष्यफलशाखिनः सतिलमङ्ाः। कपासमाषचणकाः परन्दरहताश्भक्ताख ॥ १४ ॥ HY शोर्यसमेता गणनायकसाधुगाशियानरताः | ये साधवश्च STF Wa च शरत्समुत्पश्नम्‌ ॥ १५ ॥ परन्दरेऽतिश्रराः कुखलवित्तयणाऽग्बिताः TAWA: | विजिगोषवेा नरेद्द्राः सेमानां चापि मेतारः॥ १६ 2 मुले भेषजभिषजा गणमुख्याः कुसुममुखफालवात्ताः । बीजान्यतिधनयुक्काः फलमु च वतन्ते ॥ १७ # आप्ये BAT जलमागे- गामिनः सत्य्नोचधनयुक्ताः । सेतुकरवारिजीवक- । फलकुमुमाग्यम्बुजातानि ॥ १८ ॥ [wore] [ea] azwafer fart मदामाच- AMR TATTSAATAT AT: | द्यावरयोभा मगान्विताखच ये जसा युक्ताः ॥ १९ ॥ waa मायापटवा नित्धाययक्ताश्च कसु समथाः। ` उत्साहिनः सधमा भागवताः सत्यवच्नाख ॥ २०॥ वसुभे ATAT HM छोवाशसतैहदाः ferat इष्याः दानाभिरता बहवित्त संयताः शमपराश्च ATT: ॥ २१ tt वरूणेशे पाशिकमत्स्यबन्ध- जलजानि जलचराजीवाः | तीकरिकरजकशोण्डिक- 3 शकुनिकाश्चापि वर्गे ऽस्मिन्‌॥ Vz WH तस्करपशुपाल- ` हिदखकोनाश्नीचशटषे्टाः | yaaa facteat नियदडइकुशलाञ्च ये मनुजाः ॥ २६१ sites विप्राः क्रतुदानतपोयुता महाविभवाः | 0 ॐ करषडिवा । BAA: पाषरडा नरेश्वराः सारधान्धं च ॥ २४ ॥ tral सणिखजपफलकुसुम- VATA APA was | सुरभिकुसुमानि गन्धा वणिजे नोकरषाराख ॥ २५ ॥ अञ्िन्धामश्वदराः सेनापतिषै्यसेवकासतुरगाः । वुरगाराहाख ate मूपापेतास्तुरगराः ॥ २६ ॥ याम्ये ऽखूक्पिशितमजः धुरा वधबन्धताडना TAT: | तुषधान्यं मोषकुखेा- au विहीनाश्च aa ॥ २७ 8 पुवोाषयं सानलमग्रजानां राज्रां तु पुष्येण सहाचतराखि | सपोष्णमेचं यिदुटेवतं च [were] a © प्रजापतेभ ब AMARA ॥ रट ॥ आदित्यहस्ताभिजिदाश्िमानि बखिगजनानां प्रवदन्ति भानि) मुलजिनेचानिलवार्खानि ATTA: प्रभविष्णुतायाम्‌ ॥ २९ ॥ नः = = = गण्डा पणा = = ह" “wre ee ee eee eee [were] zvaefer | 2¢ सेम्यैन््रकिणावसुदेवतामि सेवाजनखाम्यमुपागतानि । ara विशाखा अवख भरश्य- अंर्डालजतेरिति निर्दिशन्ति ॥ ₹०॥ रविरविसुतमागमागवतं सितिसुतमेदनवकद्‌षितम्‌ | ग्रडणगतमयोष्कया इतं नियतमुषाकरपीडितं च यत्‌ ॥ ३९॥ तदुपहतमिति weet प्र्तिबिषयययातमेव वा | निगदितपरिवगेदूषखं कथितविपर्ययगं सकय ॥ Sz I दति ओरीवराहमिदिरछत उडइत्संहितायां नखच- SIE: यथ्चदशे ऽध्यायः ६ *॥ 5 क क ए क उ क क, य, 9 व 1 0 IPOD AIRL DAS AL. Fee WIFASTURTATY- SEIU: कलिज्रवाह्णीकाः | शकयवनमगधशवर- प्राग्ब्योतिषचीनकाम्बोजाः ॥ १॥ मेकलकिरातविरका बहिरन्तःशेलणाः पुशिन्दाञ्च। 02 zwalfear | [अ ०९९] द्रविडानां aera’ दधिखङ्लं च यमुनायाः ॥ २॥ चम्पोदुम्बरकशाम्बि- चेदि विन्धाटवीकलिङ्गाञ | पुर्डा ATS ओरीपवेतवर्धमानाश्च॥ इ ॥ इक्षुमतीत्यथ तस्कर. पारतकान्तारगापबीजानाम्‌ | तुषधान्यकटुकतरुकनक- द्‌हनविषसमरश्रराणाम्‌ ॥ ४॥ मेषजभिषक्चतुष्यद्‌- छंषिकरपरिंखयायिषैरायाम्‌। व्धालाररययशायुत- MUTA भास्करः खामी ॥ ५ ॥ गिरिसलिलद्‌ गकाशल- भरुकच्छसमुद्ररामकतुखाराः | वनवासितङ्गणदल- STIS STATE: ॥ & ॥ मधुररसकुसुमफलससिल- लवमखिणशङ्धमैकिकाभानाम्‌ । शशियवोषधिगेाधूम- समपाक्रन्दविप्राणाम्‌ ॥ 9॥। [१.१८] हत्य हिता | सितसुभगतुरगरतिकर- युवतिचमुनाथभेज्यवस्ाणन्‌ । ङ्गिनिशचखरकषंक- यज्ञविदां चाधिपश्चन्द्रः ॥ ८ ॥ MWA TATA भीमरथायाख पञ्िमाधेस्थाः | निर्विन्ध्या वेचवती सिप्रा गादावरी वेणा ॥€॥ मन्दाकिनी पयोष्णी महानदी सिन्धुमालतीपाराः | उन्तरपार्यमद्न्द्रादिः- विनयमललयापगाओाशाः ॥ ९० ॥ द्रविडविदेहान्धाश्मक- भासापुर काङ्णाः समण्विषिकाः | कुन्तलकेरलद्‌ ण्डक- कान्तिपुरण्बेष्छसदङ्करजाः ॥ ११ ॥ [नासिक्धमागवधनविराटः विन्धयाद्विषाश्वगा देशः। ये च पिबन्ति सुतायां तापं ये चापि गामतीसशिलम्‌ ॥ १२॥] नागरलषिकरपारत- हताश्नाजोविशख्रवाल्ानाम्‌ | Rok कषत्ता | [०११] आआटविकद्गेकवट- वधकनशंसावलि५ानाम्‌ ॥ १३ ॥ नरपतिकुमारकुश्ञर- दाभ्मिकडिम्भाभिधातपश्चपानाम्‌। रक्रफलकुसुमविदम- चमूपगुडमद्यतीश्णानाम्‌ ॥ १४॥ TRICE CIES gia Lo धात्वाकरशाकधभिक्ुचोराणाम्‌ | शटदीधवेरबन्ाशिनां च वसुधासुता ऽधिपतिः ॥ १५। लोहित्यः सिन्धुनदः सरयुर्गम्भीरिका TAHT च। गङ्गाकैश्िक्याद्याः सरिते वेदेदकाम्बोजाः ॥ १६ ॥ मथुरायाः पूवीं हिमवङगामन्तशिषक्रटस्थाः। राप्रसेतुजखमागं- पण्यबिलपवंताशरयिणः ॥ १७ ॥ उदपानयन्धगान्धवं- संख्यमखिरागगन्धयुक्किविदःः | चरा लेख्यशब्दगखित- प्रसापकायुष्यशिख्पन्चाः ॥ १८ ॥ [were] zvafea | चरपुरुषकुडकजोवक- शशकविशटलचकाभिचाररताः | AAT सकहास्यन्न- मूततन्लेग््रजासन्नाः ॥ १९ ॥ आरशकनटमर्तक- एततैलसरेदबीजतिक्ानि। ` ब्रत्वारिरसायनकुशल- FAUT SARITA ॥ २०॥ सिन्धुनदपुवभागे मथुरापञ्चारधभरतैौवीराः | लुघ्रादीच्यविपाश- सरिष्छतद्रू TATA: ॥ २९१॥ चग्तपैरवाम्बषठ- पारता वारधानयैीधेयाः | सारस्ताभंनायन- मलत्स्याधंयरामरा्राखि ॥ २२॥ इर्यश्चपुरेाहितसप- मन्िमाञज्यपाषटिकासक्ताः | कारुण्यसत्य शोच - ब्रतविद्यादामधमयुताः ॥ २९ ॥ पारमहाधनशब्दायै- वेदविदुषो ऽभिचारनीतिच्नाः। १०१ zrafear | मनुजेश्ररापकरणं इचध्वजचामराद्य ख ॥ २४ ॥ शेलेयकमांसीतगर- कुष्ठरसैन्धवानि वल्लीजम्‌ | मधुररसमधुच्छिष्टानि चारकश्चेति जीवस्य ॥ २५ ॥ तक्षशिलमातिंकावत- बह्ुगिरि गान्धारपुष्कलावतकाः । प्रस्यलमालवकैकय- दाशशाशीनराः शिबयः ॥ २६। ये च पिबन्ति वितस्ता- मिरावतीं चन्द्रभागसरितं ख। रथरजताकर कुश्ञर- तुरगमहामाचधनयुक्ताः ॥ २७॥ सुरभिकुमुमामुखेपन- मखिवज्विभूषणाम्बुरुडशय्याः | वरतरुखयुवतिकामो- पकरणदष्टान्रमधुर भुजः ॥ २८ ॥ उद्यानसलिलकामुक- यशःसुखोदार्यरूपसम्पन्राः | विददमात्यवशिग्‌जन- धटक्िषाण्डजासि फलाः ॥ २९ | [wore] [Seg] zuateat | कोाशेयपड़कम्बल- पचोखिंकराभरपचचाचवानि। HA HAST पिष्यल्यञ्चन्दनं च VAT ॥ ३० ॥ नताबदपुष्कर- ATTRAC AAC AAR: | AST यस्िन्देथे सरस्वती पश्चिमो देशः ॥ Bek कुरुभूमिजाः प्रभास विदिशा वेदस्मृती महीतटजाः | खस्लमलिननीचतैखिक- विषोमसश्वापहतपं स्वाः ॥ ३२ ॥ बन्धनशकुनिकाश्ुचि- कैवर्तविरूपदडसैाकरिकाः । गणपुज्यस्छसितव्रत- बरपुशिन्दाथपरि हीनाः ॥ ३६ tt कटुतिक्तरसायनमविधव- याषिते मजरगतस्छर महिष्यः | खरकरमभखशकवातुख- निष्यावाञ्ाकपुजस्य ॥ ३४ ॥ गिरिशिखरकन्दरदरी- विनिविष्टा ग्देच्छजालयः AT. ६०६ zvaifem | [song] गामायुभश्षश्रखिक- वेाक्नाणाश्चमुखविकलाङ्काः ॥ ३५ ॥ कुलपांसन्हिखलतघ्र- VICAR STATI खरचरनियुद्धवि- स्ीत्रराषगभाश्या नीचाः ॥ ९६। उपडतदाभ्भिकरास्षस- । निद्राबहलाश जन्तवः सर्वे । ` धमण च सन्त्यक्ता -. माषतिखलाश्चाकंशशिशचोः ॥ BO ॥ गिरि दुगेपह्डव- शओतहणचालावगाणमरुचीनाः | प्रत्यन्तधनिमद्ेच््छ- व्यवसायपराक्रमोापेताः ॥ 8८ ॥ - परदारविवादरताः पररन्धुकुत्रहला AVM | - मृखोधामिंकविजिगीषवख केताः समाश्याताः ॥ 8 ॥ उदयसमये यः क्िग्धां महान्‌ प्ररुतिख्ितेा यदि च न इता निघोतेाख्कारजाग्रहमर्दनैः | स्वभवनगतः खोचप्राप्तः शुभग्रहवीश्ितः स भवति शिवस्तेषां येषां प्रभुः परिकीर्तितः॥४०॥ [अ ०६७] awalfeat | १०७ ऋअभिहितविपरोतलक्यैः सयमुपगच्छति तत्परिग्रहः | डमरभयगदातुरा जना नरयतयश्च भवन्ति दुःखिताः ॥ ४१ A यदि न frqaad भयं पाशां Waa नियमादमात्यजं वा । भवति जनपदस्य चाप्यदष्ा गमनमपू्वपुराद्रिनिखगासु ॥ ४२ ॥ : इति stracrefafecat eeaifearat ब्रह- | भक्तया नाम षोडशे ऽध्यायः ॥ *॥ Be यथा AST aT भविष्यदादिश्यते चिकाखन्ेः । तलदिन्नानं करणे मया छतं येसिद्वान्तात्‌॥ १॥ वियति चरतां ग्रहाणा- सुपयंपयात्ममार्गसंस्थानाम्‌ । अतिदू रादुग्विषये समतानिव सम्ययातानाम्‌ ॥ २ ॥ ° PB | zwrafear | च्रासन्रकमथागा- देदेलेखां्ुमदना सब्थेः | युद्धं चतुःप्रकारं पराशरादेमुंमिभिरुक्षमभ्‌ ॥ ३ ॥ भेदे टेष्िविनाथ भेदः सुहृदां Aurea च । THQ Were मन्तिविराधः परियाब्रत्वम्‌ ॥ ४१ अंशु विराधे युद्धानि बूशतां श्सरुकक्षुट्‌वमदाः | युद्धे चाप्यपसव्ये भवन्ति युद्धानि भूपानाम्‌ ॥ ५॥ रविराक्रन्दा मध्ये परः पर्वे ऽपरे सितौ यायी | पारा बधगरूरविशा नित्यं शोतांशुराकन्द्रः ॥ ६ ॥ केतुकुजरा्शुका यायिन रते इता ग्रहा इष्यः | आकन्दयायिपारान्‌ अयना MIST VATA WO | Ort पैरेख इते पराः पोरान्‌ पान्‌ चिनिप्रन्ति | [were] बन eeaieat) ९०९ एवं याच्याकन्दोा नागरयायिग्रहासेव ॥ ८ ॥ दश्िणदिकस्थः परुषा वेपशुरप्राप्य APSA ST | ्रधिगुढा freer निष्प freee यः स fore: ॥ ₹ ॥ उक्रविपरीतलख्णसम्यन्ना जयगतो विनिर्दिष्टः | विपुलः fann ययुकिमान्‌ दशिणदिक्याऽपि जययुक्कः ॥ १० ५ दावपि मयुखण्क्ता विध्वुला न्िग्धोा समागमे भवतः। तचान्याऽन्यप्रीति- विपरीतावात्मप्र्षप्नो ॥ ११। युं समागमे वा TUR तु लष्शेभवतः | भुवि बृषतामपि तबा फलमव्यक्तं विनिर्देश्यम्‌ ॥ १२॥ गुरुणा जितेऽ वनिसुते बाह्खीका यायिने ऽभरिवा्ताञ्च | शशिजेन श््रसेनाः कलिज्रलाश्ाश्च पीड्यन्ते ॥ १६३ + ६१० zwafenr | [खर १०] । Arai विजिते | जयन्ति पोाराः प्राञ्च सीदन्ति । काषठागारण्बेष्छ- छचियतापञ्च शुक्रजिते ॥ १४ ॥ भोमेन इति शशिजे `. ` हषछसरिक्ापसाश्मकनरेन्द्राः | BUSA: कतु- दौक्ठिताञ्च सन्तापमायान्ति ॥ १५ ॥ गुरुखा बधे जिते ग्बेष्ठश् द्रचोराथेयुक्षपीरजनाः । ` चेगर्तपाव॑तीयाः पीयन्ते कम्यते च मी ॥ १६॥ रविजेन बुधे ध्वस्ते नाविकयोाधालसथनगभि्यः | गुण जिते share: सस्याम्बुद यायिविध्वंसः ॥ १७ 1 जवे शुक्राभिहते कुलूतगान्धारकैकया मद्राः । सासवा वत्सा वक्गा गावः सस्यानि नश्यन्ति ॥ १८ ॥ भोमेन WA जीवे मध्या देशा नरेश्वरा AWA: | [Wore] zwafea | १९९ वीरेण चाजुनायन- वसातियेभेयशिबिविप्राः ॥ १९१. श्रशितिनयेनापि जिते इदस्यत न्देष्छसत्यशस्त्र तः | उपयान्ति मध्यदेश aya यञ्च भक्तिफलम्‌ ॥ २० ¶ : शक्रं इ दस्यतिहते यायी ओष्ठो विनाशमुपयाति | ASTI TTY: सखिलं च न वासवसत्यजति ॥ २१॥ कशलकलिङ्गवङ्गग वत्सा मत्स्याश्च मध्यदेशयुताः | मतं व्रजन्ति पीडां नपुंसकाः श्ररसेनाश्च ॥ २२ ॥ कुजविजिते शगुतनये बलमुख्यवधो नरेन््रसङ्गामाः | तैम्येन पावंतीयाः wicfaaran ऽख्यहष्टिख ॥ २६॥ रविजेन सिते विजिते TAM: WIM at: छम्‌ । ` wera निपीखयन्ते सामान्यं भक्तिफलमन्यत्‌ ॥ २४ ॥ WR zralteat | We १८] | श्रसिते सितेन निरते ऽघंटडिरद्िविहगमानिमां पीडा | शितिजेन रङ््शा- न्म्राद़काशिवाङ्कोकरेशानाम्‌ ॥ २५ ॥ सोम्येन पराभूते मन्दे ऽ ङ्गवणिग्विहङ्गपश नागाः | सन्ताप्यन्ते गुरुणा स्वीबहटला महिषकशकाश्च ॥ २६ ॥ अयं fans भिहिता हतानां कुजन्नवागोजक्सितासितामाम्‌ | फलं तु वाच्यं महइभक्तिति ऽग्यद्‌ यथा तथा घ्रन्ति इताः Swat: + २७ ॥ इति ओरीवराहमिदिरङकतै इहइत्संडितायां ययु नाम WATT ऽध्यायः ॥ *॥ भानां यथासम्भवसुल्षरेण यातो ग्रहाणां यदिवा शशाङ्कः | प्रदश्िणं TSA याम्येन याता न शिवः शशाङ्कः ॥ १ ॥ [Wee] zwafeat | न्द्रमा यदि कुजस्य यात्युदकष पावतीयबलशालिनां अयः । छजियाः प्रमुदिताः सयायिनो भूरिधान्यमुदिता वसुन्धरा ॥२॥ VU: स्वसुतस्य WATE: पौरजयाय सुभिश्चकरख | Wawa कुरुते Tats array च नराधिपतीनाम्‌ ॥ 8h इहस्यतेरु्तरगे शशाङ्क पैरदिजक्षबियपरण्डितानाम्‌ | धर्मस्य देशस्य ख मध्यमस्य ofa: सुभिक्षं मुदिताः प्रजाश्च ॥ 8१ भागेवस्व यदि यात्युदक्‌ शशी काशयुक्तगजवाजिटटचिदःः | यायिनां च विजये धनुष्मतां सस्यसम्पदपि चात्मा तदा NY दविजस्य शशी प्रदिशं कुयाशेत्पुर भूतां जयः | शकनादह्धिकसिन्धुपकवा Wain यवनैः समन्विताः ॥ & ॥ येषासुदग्गश्छति भग्रहाणां प्राशेयरश्मिनिरुपद्रवश्च | & ARR १९४ | ceafeat | [०९९] तदुब्यपैरेतरभक्तिदेशन्‌ पुष्णाति याम्येन निहन्ति तानि ॥ ७ ॥ श्रशिनि फलमुदकशें यद्वहस्यापदिषटं भर्वति तदपसव्ये सवमेव प्रतीपम्‌ । ` दूति शशिसमवायाः कीर्तिता भग्रहाणां न खलु भवंति युद्धं साकमिन्दोर्थ्धः ॥ ८। इति ओ्रीवराहमिहिररतै eeaifearat शशि- गइसमागभा SSTSHN VATA Wey सर्वच भूर्विरष्लसस्वयुता वनानि दै वीदिभक्षयिषद्रिसमातानि | स्यन्दन्ति जैवं च पयः प्रचुरं खवन्त्या ङग्भेषजानि न तथातिबलान्वितानि ॥ १ ॥ तीष्णं तपत्यदितिजः शिशिरेऽपि are AMAZE जलमुचा ऽचससन्िकाशाः | नष्टप्रभक्षगण्शीतकरं नभश्च ` सीदन्ति तापसकुलानि सगाकुलानि॥ २ कै इस्त्यश्चपल्िमदैसद्यवलैरुपेता ` वाणा सनासिमुशलातिश्याश्वरन्ति | WAT पा युधि पातुचरंख देशान्‌ संवत्सरे दिमैकरस्य दिने ca मासे + २॥ [were] ‘eratear| ११४ व्यात्तं नभः प्रचलिता चलप्त्जिकाश- कप्लाच््ननाखिगवललच्छविभिः Tare: | गां पर वद्धिरखिलाममलाभिरन्चि- रुत्कृश्छकेन FEAT ध्वनितेन चाशः॥ ४ ॥ तायानि पद्चकुसुरात्षल्लवन्त्छतीव -फुञद्रमास्युपवनान्धखिनादितानि | गाव; TYAN नयनाभिरामा राभा रतैरविरतं रमयन्ति TTT ॥ ५ ॥ मेाधुन्रश्ालियतव्रधान्धवरेक्षुवारा ग्धः rem दपतिभिनेगराकराच्छा । faafem कतुवरेष्टिविघुष्टनादा संवत्सरे छििरभारभि सम्पतते ॥ ई ॥ ` वातेडइतश्चदति RCT ग्रामान्‌ वनानि नगराणि च सन्दिधक्षुः । हारेति दस्युगणषातदइता रटन्ति निःखीकता frame git Aare ET: ॥ ७ ॥ span feats संहृतमूतेयऽपि शुष्डन्ति न चचिदपः WAC पयेादाः। सनि प्रजातमपि भओाषश्रुपेति सस्यं निष्यन्नमयप्यद्निनय्रादपरे इरन्ति ॥ ८ ॥ मूपा न सम्यगभिपालनसक्तवचित्ताः | FTAA TTA सुजगप्करापः । ५2 । Yee zrafear | [०९९] रवंविधेरुपहता भवति प्रभेयं संवत्सरे ऽवनिसुतस्य विपन्रसस्या ॥ ९ ॥ मायेन्रजालकुडहकाकरनागराणां गान्धरवलेश्यगणितास््रविदां च ate: ¦ पिप्रीषया पतये ऽदुतदशनानि दित्सन्ति तुष्टिजननानि परस्परेभ्यः ॥ १० ॥ वात्ता जगत्थवितथाविकला थो च सम्यक्‌ खरत्थपि मनेारिव दण्डनीतिः | अध्यक्षरं सखभिनिविष्टधियाऽच केचिद्‌ Safety च परं पदमीहमानाः ॥ ११५ हास्यच्रदूतकविबालनपुसकानां युक्तिन्रसेतुजलपर्वतवासिनां ख | Wife करेति खगलाञ्छनजः स्वके ऽब्दे मासे ऽथवा प्रचुरतां मुवि शैषधीनाम्‌ ॥ १२। ध्वनिरुच्धरिता sat श्ुगामी विपुला यन्नमुषां मनांसि भिन्दन्‌ | विचरत्यनिशं दिजेत्तमानां इद यानन्दकरा ऽध्वरांशभाजाम्‌ ॥ १३ } सितिरु्मसस्यवत्यनेक- दिपपत्यश्चधनेारुगाकृलाव्चा | धितिपैरभिपालनप्रटञ्वा श्ुचरस्यधिजना तदा विभाति a १४ ॥ [१.१९] डहत्पंहिता। १६७ [णी मिः विविषर्विंयद्न्तैः पयोदै Sagal पयसाभितपयद्धिः | सुरराजगुरोः शुभे ऽअ वष बहुसस्या छितिरु्मर्दियुक्ता ॥ १५ ॥ शालीक्षुमत्यपि धरा धरणीधराभ- धाराधराञिद्चतपयःपरिपुोवप्रा | ओमत्सरारुदतताम्बुतडागकोशा याषेव भात्यमिनवाभरणेाज्यलाङ्गो ॥ १६ ॥ aw हिति सपितभूरिबलारिपक्षम उद्ुष्टमैकजयशब्दविराविता शम्‌ । संहृष्टशिष्टजनदृष्टविनष्टवगों गां पालयन्त्यवनिपा नगराकराब्चाम्‌ ॥१७॥ पेपीयते मधु मधो सह कामिनोभि- ANAT अवण्ारि स्वेणुवीखम्‌ | बेाभुञ्यते ऽतिथिसुहत्‌स्जनेः सदाज्रम्‌ अब्दे सितस्य मदनस्य जयावघोाषः ॥ १८ ॥ उदत्तदस्युगणभूरिरणाकुलानि राष्राण्यनेकपशवित्षविनाङूतानि । रारूयमाणदतबन्धुजनैजनै ख रागेात्तमाकुलकुसानि TAA च ॥ १९ ॥ वतेाद्ताम्बुधरवजितमन्तरि क्षम्‌ श्रारग्खनैकविटपं च धरातलं याः । are ` eyalfear! [eRe ] ACTH Sz NTA AISTTT तायाश्याओ्च विजलाः सरिता ऽपि चन्ब्धः॥ २०। जातानि कुचबिदतेा्चतया विनाशम्‌ wid पुषटिमपराखि अलेाष्ठितानि । सस्यानि मन्दमभिवर्षति Saws वषं दिवाकरसुतस्य सद्‌ा प्रत्ते ॥ ₹१॥ अशुरपटुमयुखे नीचगे ऽन्धेजिता वा न ARABIA पुष्टि ऽते STAT a: | यदशुभमश्चमे ऽब्दे Vlas तस्य Ve: शुभफलमपि शैवं ग्राप्यमन्याऽन्यतायाम्‌ # २२ ` इति ओ्रोवराहमिःहरशत इ दत्संहितायां awa: पफलमेकानविंश्तितमे ऽध्याथः ॥ >॥ यस्यां दिशि दृश्यन्ते षिश्न्ति ताराच्रह्ा श्यिं लव । भवति भयं दिशि तस्या- मादुपरभाप्रषुभातद्धेः ॥ १ ॥ चक्रधनुःखङ्ाटक- दण्डपुरप्रासवज्संसख्ानाः | ACSA लाके समराय च म्रानवेन्द्राश्ाम्‌ ॥ २॥ [wens] wwdteat | १९९ यस्मिन्‌ खे श्यां गरशमीलौ fener दिनान्तगते | तवान्यों भवेति कपः परचक्रौपद्रवश्च महान्‌ ॥ ३ ॥ afaraa ay: AAT AMAT TUT CAL: | अविभेदनाः परस्यर- ममलमयुखाः शिवास्तेषान्‌ ॥ ४ ॥ ग्रहसंवतंसमागम- सम्मोाहसमाजसन्िपाताख्याः । केाशखेत्येतेषा- | मभिधास्ये Aaa संफाललम ॥ ५ ॥ VHA चत्वार सह Feather ऽवा पश्च | daa नाम भवे- च्थिखिरष्ुयुतः स WATE ॥ ई + परः परसमेतेा बीती we याविना समाजाख्यः । ` यमजीवसज्गमे SAT यद्यागच्छेर्ंदा केशः ॥ ७ ॥ उदितः पश्चादेकः प्रक्‌ चन्या यदि स सजिपाताश्ः | qr cwa fear; [were] अरविङशततनवः जिग्धा विपुलाश्च समागमे धन्थाः ॥ ८ ॥ समै तु संवर्तसमागमाख्यौ VARTA भयदो प्रजानाम्‌ | समाजसञ्तः सुसमः प्रदिष्टा वेर प्रकापः खलु सन्िपाते ॥ € ॥ इति ओरीवराहमिदहिरल्वा दहत्संहितायां ग्रह- Weiea नाम विंशतितम ऽध्यायः ye y AA जगतः प्राणाः प्राटटकालस्य चान्नमायत्तम्‌ | यस्मादतः परोश्यः प्रारटकालः प्रयनेन ॥ १ | तल्लक्षणानि मुनिभि- योनि निबद्ानि तानि दष्टेदम्‌। क्रियते गगपराशर- काश्यपवालत्स्यादि रचितानि ॥ २॥. देवविद्‌ वद्ितचित्ता afast था meee भवति | तस्य मुनेरिव वाशी | न भवति भिथ्याम्बुनिर्देओे ॥ ₹॥. [ख ०२१ evafen | ९२९ f% वातः परमन्य- wearer ज्याया ऽस्ति यदिदित्वेव । प्रध्वंसिन्यपि काले चिकाखदर्ण कलो भवति ॥ ४ ॥ केचिददन्ति काल्तिक- शुक्तान्तमतोत्य गभदिवसाः स्युः । न तु तन्मतं बहूनां गगादीनां AA TW ॥ ५६ मागेशिरशुक्पश्च- प्रतिपतप्रश्ठति छपाकरे ऽषाढाम्‌ | पुवां वा समुपगते गभारां Barat क्षेयम्‌ ॥ & ॥ TALIA ` we भवेत्‌ स चन्द्रवशात्‌ | पच्चनवते दिनशते ata प्रसवमायाति yoo सितपश्भवाः कष्णे शुक्तं AUT TTA राच । नक्तप्रभवाश्ाइनि सन्ध्याजाताश्च सन्धायाम्‌ ॥ ८ ॥ STATA गभा मन्दफलाः पषशक्छजाताश्च | ARR zwatea | [wore] Trew रष्णपक्षेण निर्दिशेष्छावणस्य सितम्‌ ॥ § माघसितेत्धा seit: | शआषणरूष्णे प्रखतिमायान्ति | माघस्य AUT निदिजेद्धाद्रपदशुक्म्‌ ॥ १० ॥ फाल्गुनशुङ्समुत्या .. भाद्रपदस्यासिते विनिदेश्याः। तस्येव छष्णपन्ता- | wareg ये ते cma ॥ ११ ॥ चैचसितपश्षजाताः छष्णे YHA वारिदा TAT | वैचासितसम्भृताः का्तिकशु क्त ऽभिवर्षन्ति ॥ १२ पुवाद्ताः पश्चा- दपरेात्थाः प्राग्भवन्ति जीमूताः ॥ Waray fed विपये भवति वायाश्च ॥ १३६५ हादिषदू्‌दकड्धिव- शरक्रदिग्भवे मारुता वियददिमलम्‌ | जिग्धसितबदहूल- परिषपरि इती हिममयुखाक ॥ १४ ॥ [ee] swateat | पथुवदहललिग्धधनं धनद बीक्षुरकलाहिताम युतम्‌ । काकाण्डमेचकाभं वियदिशुबन्द नष्टम्‌ ॥ ९५ ॥ ` सुरचापमन्द्रगजित- विद्य॒त्‌प्रतिद्ध यकाः शुभा सन्धया । शशिशिविश्क्राणस्थाः शान्तरवाः पध्िखगसद्ाः ॥ १६ ॥ विपुलाः प्रदक्िणचराः क्लिग्थमयुूखा ग्रहा निरुपसगंः । तरवश्च निरूपरूष्टाद्भुरा नरचतुष्यदा इष्टाः ४ १७ ॥ गभाखां पुष्टिकराः सर्वेषामेव या ऽब तु fase: | खर्तुखभावजनितेा गर्भविषद्धा तमभिधास्ये ॥ १८ ॥ Uy समागेशीर्ष AACA HIST? सपरिबेषाः। नात्यथे खगशोषे शोतं पोषे ऽति हिमपातः ॥ १९ ॥ माघे प्रबला वायु- सुषारकलुषदयुती रविशशाङ्कौ | 1 2 RRR ६९४ Treen | चतिशोतं waar च भानेारस्तादयो धन्यो ॥ २०॥ फारूगुनमासे रूक्ष- खण्डः पवने ऽभ्रसम्क्लवाः fara: | परिवेषाासकलाः कपिलस्ताखा रविश्च शुभः ॥ २१॥ पवनधनटदष्टियुक्ता- Bt TAT शुभाः सपरिवेषाः। घनपवनसलिखलविद्यत्‌- wifata हिताय वेशे ॥ २२॥ सुक्तारजतनिकाशा- स्तमाखंनीलात्पलाश्ननाभासः । ` जलचरसत्वाकारा TAY घनाः प्रभूतजलाः ॥ २६ ॥ ` तीव्रदिवाकरकिरसा- ` भितापिता मन्दमारुता जलद्‌ः | रुषिता इव धाराभि- विंखजन्त्यम्भः प्रसवकाले ॥ २४ ॥ गभापघातलिङ्गा- न्धुर्काश्निपांशुपातदिग्दादहाः। सितिकम्पखपुरकीसक- केतुग्रहयुडनिधाताः ॥ २५॥ [wear] iw Rr] zwafear t रुधिरादिटश्टिवेरत- परिचेन्द्रधनूषि दशनं राशः । दूत्युत्यातैरेभि- स्िवि्ैखान्ये रता ग्भः ॥ २६ ॥ खर्तुखभावजनितै सामान्ये यश्च TAU: | गभाणां विपरीत स्तैरेव विपर्यया भवति ॥ २७॥ भद्रपदादयविश्वा- ख्जुदै वपैतामदेषयरषषु । वधतुषु विद्धा गभा बहतेायदा भवति ॥ LEV तभिषगाश्षेषाद्रा- चातिमधासंयतः शुमा गभः | च्युष्णाति ax faery emma wafers: ॥ २९ ॥ ज्टगमासादिषष्टा षट षाड विंश्तिशतुयुक्ञा | विंश्तिरथ दिवसचय- मेकतमर्छण TWA: ॥ ३० ॥ कुर ग्रहसंयुक्त करकाशनिमत्स्यवषदा TAT: Qe evafent | [atone] शशिनि रवो वा शुभ- संयुतेष्टिते मूरिश्टिकराः ॥ ३१ ॥ गभेसमयें sfaate- गंभाभावाय fata fevers | द्राखष्टांेःऽ भ्यधिके दष्टे गमेः सुता भवति ॥ Ve | गभेः पुष्टः प्रसवे ग्रापघातादिभियंदि न दष्टः | च्रात्मोयगभसमये करकामिश्रं दद्‌ात्यम्भः ॥ ३३ ॥ कारिन्यं याति यथा . चिरकाल्टतं पयः पयखिन्धाः | कालातोतं TARTS ` काठिन्यमुपयाति ॥ ३४ ॥ Usafafan: शतयाजनं तदधाषंमेकहान्यातः | वषेति पच्च समन्ता- दरपेखेकेन या गभैः ॥ ३५ A ZTE: पञ्चनिमित्ते गम जोश्याढकानि पवमेन | षड विद्युता ward: स्तनितेन दाद्‌ श प्रसवे ॥ BE ॥ [शश] cwafwar | १९७ पवनसलिसविद्यदजितायाग्विता यः स भवति TWAS: पञ्चरूपाभ्युपेतः faanfa यदि तायं mates ऽतिभूरि प्रसवसमयमित्वा शोकराम्भः कराति WSO ॥ दति stacefufecat इडत्संहितायां गभल- BURA ऽध्यायः ॥ x tt ज्ये ्ठसिते ऽष्टम्या्ा- MATT वायुधारणदिवसाः। खद्‌शुभपवनाः शस्ताः जिम्धधनस्यगितगगनाश्च ॥ १॥ aaa Sas दष्ट भचतुष्टये RATATAT: | आवणपुवो Fa: परिखुता धारणासताः स्युः॥२॥ यदि ताः स्युरेकरूपाः शुभास्ततः सान्तरास्तु न शिवाय | तस्करभयद्‌ाः पक्ता VATA वासिष्ठाः ॥ ३॥ सविद्युतः सष्षतः सपांश्रूत्करमारुताः। साकचन्द्रपरि च्छन्ना धारणाः शुभधारणाः ॥ ४ | १२८ Cwatear | (qore] यदा तु विद्युतः ster: शुभाशप्रत्युपस्थिताः । तदापि सषंसस्यानां efe ब्रूयादि were ॥ ५ ॥ सपांशुवषीः सापश्च शुभा बालक्रिया safe | ufaat सुस्वरा are: कोडा पांशुजलादिषु ॥ ६ ॥ रविचन्द्रपरिवेषाः लिग्धा नाव्यन्तदूषिताः। इष्टिस्तदापि विज्ञेया सवंसस्याभिदद्ये ॥ ७॥ मेषाः fava: संहताश्च प्रदक्षिखगतिक्रियाः | तदा MTHS दृष्टिः सवंसस्याथंसाधिका ॥ ८ ॥ इति ओवराशमिहिरङव इदत्संहितायां धारणा नाम SANT ऽध्यायः॥ * ॥ श्येशां समतितायां पुवाषाढादिसम्पृृ्टेन । शुभमशुभं वा वाच्यं परिमाणं चाम्भसस्तञ्ततः ॥ १ ॥ इस्तविशासं कुण्डक- मधिकृत्यान्ब॒प्रमाणनिर्देशः | पञ्चाशत्पलमाढक- ` मनेन मिनुयाज्जलं पतितम्‌ ॥ २॥ येन धरिचो मुद्रा जनिता वा विन्दवस्तृणाग्रेषु | [wens] CWeeAT | ARE देन तेन ae परिमाणं वारिशः प्रथमम्‌ १ ९॥ केचिद्यथाभिदष् दश्याजनमष्डखं ATH | गगेवसिष्ठपराशर- मतमेतदहादश्ाख पदम्‌ ॥ ४६ येषु ख मेघ्रनिषषं सूुयस्तेघेष Tafa प्रायः । यदि नाप्यादिष दष्टं सर्वेषु तदा MTSE: WYN इस्ताप्यताम्यि्ा- पाष्यधनिष्ठासु Grew द्राखः। शतभिषमेन्द्रस्वातिषु चत्वारः कत्िकासु दश ॥ & ॥ वशे मधासुराधा- । भरशोमुखेषु दश्च WAYS | पाल्गुन्यां पष्वरूतिः पुनव विंशतिद्राणाः ६ ७ ॥ रेन्द्राम्माख्ये वैशे अ विंशतिः लार्पमे दभ "व्यभिशाः। आदिव ध्यायैम्ख- प्राजापत्येषु TR ॥ ८ ॥ ९० zwafent | [०२8] पथ्चद्‌ शजे पुष्ये च कीर्तिता वाजिभे SM ST । Us ऽशदश कथिता ATU निरुपद्रवेधेषु ॥ € ॥ रविरविसुतकेतुपीडते भे श्ितितनयचिविधादुताइते च | भवति fe a fad a aifa fe: seated निरुपद्रवे शिवं च ॥ go ॥ दति ओवराहमिदिरङ्व दरइत्संडितायां ware नाम Walaa ऽध्यायः ॥०॥ PREPAID LLP PAL PLP LPP गीष मी णी PI, कनकशिलाचयविवरज- तरकुसुमासक्रिमधुकरानुङते। बहविडगकसलहसुरयुवति- गोतमन्द्रस्वनापवने ॥ १ ॥ सुरनिलयशिखरि शिखरे इषस्यतिमारदाय यानाइ | गगेपराशरकाश्यप- AMS याष्छिष्यसङ्केञ्यः ॥ २॥ [wens] रश्त्ंडिता। MATA यथावत्‌ प्राजापत्येन्दु सम्ययागाथोन्‌ | MUTATE तानेवाभ्युखते THA ॥ ३॥ प्राजेशमाषाढतमिल्पपे छपाकरेणापगतं समीश्य | वक्तव्यमिष्टं जगते Sa वा शास्वापदेशद्गहचिन्तकेन ॥ ४ १ योगा यथानागत रव वाच्य, स पिष्णयागः करणे Aare: | चन्दरप्रमाणुतिवयेमार्ग- ` waa फलं निगाद्यम्‌ ॥ ५॥ पुरादुदम्बन्‌ पुरताऽपिवा खसं व्यहषितस्तच इताश्तत्परः। ग्रहान्‌ सनक्षवगणन्‌ समालिखेत्‌ सधुपपुष्येबलिभिश्च पूजयेत्‌ ॥ ई ॥ सरलतेयैषधिमिश्तुर्दिशं तर्प्रवालापिडितैः सुपूजितैः । अकालमूलेः eT Ga Wea सखरिडि लमावसेदहिजः ॥ 9 ॥ WMT मन्त्रेण महाव्रतेन बोजानि सवाणि निधाय कुम्मे | 8 2 ६६९ TAR | zwateer | [were] खाव्यानि चामीकरद्भताबै- हमा मरुदाङ्णतैम्बमन््ैः ॥ ८ ॥ ष्णां पताकामसितां fags ` दण्डप्रमाणां चिगुशोख्छितां च | चाटौ रते टिग््रहये नभखान्‌ ग्राद्यस्लया AAA WAT ॥ € १ तचाधमासाः प्रहर विंकर्प्या वधानिमित्तं दिवसासदओैः | सव्येन WEN सदैव यस्जिग्प्रतिष्ठा बलवान्‌ स वायुः॥ १० 8 इसे तु येमे ऽङ्कुरितानि यानि सन्ती ania इतानि कम्म । येषां हु ये ऽजा ऽङ्कुरितस्लदश- ` स्तेषां frefe समुपेति नान्यः ४ ११ ॥ शान्तपर्धिष्टगराविता दिग fase वियद निन्दिते stra: | शस्यते शशिनि रादिणीयुते मेघमारुतफलानि THA ५ १२॥ कचिदसितसितैः सितैः कचिद्ध ` थद सितैस॒जगेरि वाम्बुबाहेः | वलितजवरषमाबहश्चेः स्फुरिततटिद्र सनै रतं विष्णः ॥ १३ ॥ ॥ +» awefeary tae विकसितकमखादरावद्‌ातै- ररूखकरद्युतिर STATINS | छुरितमिव fragafatew- मधुकरकुद्धुमकिशुकावदातः ४ १४ ॥ चअसितधननिरुडमेव वा उणििततडित्सुरजापथिजितम्‌ | दिपमदिषकुलाकुलीरतं वनमिव दावपरोतमम्बरम्‌ ॥ ९५॥ अथवाच्डनदेखशिखानिखय- प्रतिरूपधरः स्थगितं गमनम्‌ । हिममाक्िकशद्खशशाद्ककर- द॒ति्ारिभिरम्बुधररथवा ॥ १६ ॥ तडिङमकथ वलाकाग्रदम्म खवद्ारि दा ASAT ATR । विष्विबेन्द्रचापध्वजाच्छायश्णमभ- स्तमालाखिनीलैरतं चाब्दनागेः HLS Wag नभसि स्थितानाम्‌ ` इन्दीवरश्यामर्चां धनानाम्‌ | Sala पीताम्बरबेशितस्य कान्तिं इरेखारयतां वदा का ॥ Ve I सशिखिचातकदद्‌रनिःसवने- यदि विभिशचितमन्द्रपटस्नाः | RRS Cafeat | [stone] खमवतत्य दि गन्तविलम्विनः सलिलदाः सलिलोधम्‌चः क्षिता ॥ १९ ॥ निगदितरूपजंलधरजाले- GLARE द्यहमथवादः | यदि वियदेवं भवति सुभिक्षं मुदितजना च प्रचुरजला मूः ॥ २० रूसर ल्येमारुताधित्तदेदै UAT FRAN STATA: | अन्येषां वा निन्दितानां wea- मृकेखाब्दे ना शिवं नापि इष्टिः ॥ 22 4 विगतघने वा वियति विवस्वान्‌ अण्टद्‌मयुखः सलिलरुदेवम्‌ | सर इव Oe निशि कुमुदाच्धं खसुड्विशुदं यदि च सुश्च ॥ २२॥ qarga: सस्यनिष्यत्तिरन्देः राग्रेयाशसम्भवेरभिकेापः। याम्ये सस्यं aaa नकते sq पथाज्जातः शभना SETS: ॥ २३ ॥ वायब्यात्येवातटष्टिः कचि पुष्टा दृष्टिः सोम्यकाष्ठासमुत्धैः Ae सस्यं wrafeqaares वायुखवं fea धत्त फलानि ॥ २४ 4 त्यं हिता| १९५ उल्कानिपातास्तडिते ऽशनिख दिग्दाइनिधौतमदप्रकम्याः | नादा गाणां सपतिणां च माद्या यथैवास्बधरास्तथेव ॥ २५ । नामाङ्धितस्तेदद गादिकुम्भ प्रदश्िशं ्रावणमासपर्वः | पणः स मासः सखिलस्य STAT खतरदृष्टिः परिकल्प्यमनः ॥ २६ ॥ अन्य कुम्भपनामब्िह- SUP Maga स्तव I WH: खतेन्धनजजैः FIe- भाग्बानि anita यथानुरूपम्‌ ॥ २७॥ ` दूरगे निकटगे ऽथवा. शशौ efae पथि यथातथा खितः | Ufeat यदि युनक्ति सवधा कष्टमेव जगता विमिदिशेत्‌ ॥ 2c ॥ areata यदा शशाङ्- स्तदा सुटषटिबहलापसगोः | असस्यृशन्यागसुद क्‌ समेतः करेति इष्टं विपुलां शिवं च ॥ २९ ॥ रादिणीशकटमध्यसंस्थिते अन्द्रमस्वश्रणोकता जनाः | (~ a ११९१ त्संडिवा | [अ०श४] कापि यान्ति शिच्रुयाच्िताशनाः ल येतत्तपिटराश्बपायिमः ॥ ३० ३ . उदित यदि शोतदीधितिं प्रथमं yea रति राडिखी। शुभमेव तदा सरातुराः प्रमदाः कामिवशे च संस्थिताः ॥ ३१ ॥ अनुगच्छति CIA: शशो कामो वनितामिव प्रियाम्‌ । मकरध्नजवाणखेदिताः प्रमदानां AWTS गराः ॥ SP ॥ आपनेया दिशि चन्द्रमा यदि भवे्तभापसगा महाम्‌ Sai समुपद्रुतानि निधनं सस्यानि यान्तीतिभिः । प्राजेशानिखलदिकख्िते हिमकरे सस्यस्य मध्यया याते स्थाणुदिशं FAT: सुबहवः सस्वांटद्यादयः॥₹ ३४ ताडयेयदि च यगतारकाम्‌ areata वपुषा यदापिबा। ताडने भयमुशन्ति दारुखं AISA पवा SATA ॥ ३४ ४ गोप्रवेशसमये STAT TAT याति रृष्णपशुरेव वा पुरः । aft वारि शवले तु मध्यमं ने सिते ऽन्बुपरिकर्यनापरः ॥ ३४ ॥ [Wat] ख रत्संडिता। १३९ हश्यते न यदि राहिणोय॒त- न्द्रमा नभसि तेयदाहते | रुग्भयं महदुपस्थितं तदा za भूरिजलसस्यसयता ॥ ६६ ॥ दति ओवराहमिहिररत इदत्संहितायां रादि- MAA नाम चतुविशेा ऽध्यायः ॥ »॥ 09 यद्रोडिणीयागफलं तदेव ¦ सखातावषाडासहिते च चन्द्र । । आषाठशुक्त निखिलं विचिन्त्य या ऽस्मिन्‌ विश्रेषस्तमदं प्रवस्ये ॥ १। IAT निशं प्रथमे ऽभिदष्टे | सस्थानि सवाण्युपयान्ति दद्धिम्‌ । ! भागे दितीये तिलमुद्गमाषा : Fai तृतीये ऽस्ति न शरदानि ॥ २॥ | oe ऽहि भगे प्रथमे सुदृष्टि- ` | | स्तददहितीये तु सकीटसपो । efeq मध्यापरभागद्ष्टे | निग्डिद्रटष्टिदयुनिश nee ॥ २ ॥ | सममुत्तरेण तारा ` चिच्ायाः कीत्धेते WATT: । १६८ swatear | [son] ` तस्यासन्ने चन्द्र स्वातेयागः शिवा भवति ॥ ४॥ सप्तम्यां खातियागे यदि पतति fea माघमासान्धकारे ATTA चण्डवेगः सजलजसधरा वापि गजत्यजसम्‌। विद्ुग्मालाकुलं वा यदि भवति नमे नष्ट चन्द्राकतारं faster प्राटृडेषा मुदितजनपदा सर्वसस्यैरुपेता ॥५। [ तथेव wreqa वैज वैशाखस्यासिते ऽपिवा | सखवातियेागं विजानीयादाषाढे च विशेषतः ॥ & ॥ इति ओओवराहइमिदहिररत हहत्संहितायां स्वाति- यागा नाम पथ्चविंथा ऽध्यायः ॥ *॥ आआषाच्छां समतुलिताधिवासितानाम्‌ अन्येदयु्यदधिकतामुपेति बोजम्‌ | तदहिभंवति न जायते यदूनं मन्ता ऽस्मिन्‌ भवति तुखलामिमन््रणाय ॥ १ ॥ स्तोतव्या HAA सत्था देवी सरस्वती | दशयिष्यसि Aaa सत्ये सत्यव्रता सि ve ki येन सत्येन चन्द्राका ग्रहा ज्यातिगेखास्तथा । उत्तिष्ठन्तीह पूर्वेण पश्चादस्तं व्रजन्ति च ॥ ३ ॥ यत्सत्धं सर्ववेदेषु यत्सत्यं ब्रह्मवादिषु | यत्सत्यं चिषु May तत्सत्यमिह दश्यताम्‌ ॥ ४ ॥ [Were] इत्यं दिता | - १६ ब्रह्मश द्‌डितासि त्वमादित्येति प्रकीतिता | काश्यपी गाचतश्चव नामत विश्चता तुला WY | ala चतुःखचकंसन्निबद्ध षडङ्कलं शिक्यकवस््र मस्याः | खचप्रमाणं च द शाङ्गलानि षडेव कघ्राभयश्िक्यमध्ये ॥ & ॥ याम्ये शिक्ये काश्चनं सन्निवेश्यं शेषद्रव्याख्युत्तरे sata Fae | ` me: कैष्यैः स्यन्दिभिः arta इरटिरहीना मध्यमा ANAT च ॥ ७॥ दन्तेनागा गादयाद्या्च लाना खरा भूपाः सिक्धकेन दिजाद्याः | तदेश वषेमासा दि शख | शओेषद्रव्याण्यात्मरूपस्थितानि ॥ ८ ॥ डेमो प्रधाना रजतेन मध्या तथारलाभे खदिरेण काया | विडः पुमान्येन शरेणसा वा तुला प्रमाणेन भवेदितस्ति;ः॥ € ॥ इनस्य ना ऽभ्यधिकस्य ददधि- सतुख्येन तुल्यं तुलितं तुलायाम्‌ । रतत्तलाकाशर TATA प्राजेश्यागे ऽपि नरे विदध्यात्‌ ॥ १० ॥ 7 2 १8४० । cwafear [ष्च oy | स्वातावषाढाखच Uifeuty पापग्रहा योगगता न शस्ताः। राद्यं तु यागदयमष्युपेाष्य यदाभिमासे दिगुखीकराति ॥ १११ wart ऽपि यागाः HEM: फलेन यदा वदा वाच्यमसंशयेन | विपर्यये यत्त्विह राडहिणीजं फलं तदेवाभ्यधिकं निगद्यम्‌ ॥ १२॥ निष्यत्तिरग्रिकपेा उ्टिमेन्दा् मध्यमा WT | बहजलपवना पुष्टा शुभा च पुवादिभिः waht: ॥ १३ ॥ SATA aT eat छष्णचतुष्यामजेकपादर्छ । यदि वर्षति aster: प्रार्‌ शस्ता न AA ततः ॥ १४ ॥ (srereat पैयोमास्वां तु यथ्येशाने ऽनिखा भवेत्‌ | अस्तं गच्छति Hain सस्यसम्यत्तिरुत्तमा ॥ १५॥] afa ओवराहमिदहिरशतै दडत्संहितायामाषाढी- यागा नाम षडविंशे ऽध्यायः ॥ * ॥ [ख ०२७] खत्संडिता| १४१ [पूवं पूर्वसमुद्रवीचिशरिखरप्रस्फालनाधुणित- अन्द्राकांशुसटाभिधातकलिते वायुधद्‌ाकाश्तः। ैकान्तस्ितनी लमेधपटलां शर द्यसंवधितां वसन्तात्कटसस्यमण्डिततलां विद्यात्तद्‌ा मेदिनीम्‌ Wee यदाग्रेथा वायुमंलयशिखरास्फालनपटुः ज्वत्यस्मिन्योमे भगवति पतङ्ग प्रवसति । तदा नित्ादीत्ता ज्वलनशिखरालिङ्गिततला खगाचाष्माच्छासैरवमति वसुधा भस्मनिकरम्‌ ॥ २॥ तालीपचलतावितानतरूभिः शखाषटगान्नलेयन्‌ यागे ऽस्मिन्‌ वति ध्वनन्सुपरुषो वायुयेदा दश्िणः। स्वीद्यागसमुन्नताश्च गजवत्तालाङ्कुशेषटिता कोनाशा दव मन्दवारिकणिकाग्मुष्वन्ति मेषास्तद्‌ा॥३॥ श्मैलालवलीखवङ्गनि चयान्‌ ATA सागरे भानेरस्तमये ्षवत्यविरतेा वायुर्यदा AWA: | AAMT IAAT ALAA TAT च्छदा मन्ता परेतबधुरिवोाग्रचपला श्रूमिस्तदा Tea ॥ ४ ॥ यदा रेणूत्पातैः प्रविकटसटारापचपल्ः प्रवातः पञ्चाधं दिनकरकरापातसमये | तदा सस्यापेता प्रवर्टवराबदसमरा धरा स्थाने स्थानेषविरतवसामासरुधिरा ।॥ ५.॥ श्राषाढोपर्वकाले यदि किरणपतेर स्तकालापपता वायव्या wean: ज्ञवति धनरिपुः पन्नगादानुकारी | १९२ ewafwar | [eae] जानोयादारिधारप्रमुदितमुदितां सुक्तमण्बुककग्छां सस्योद्धाकैकचिड्यां सुखबहलतया भाग्यसेनामिवेार्वोम्‌ मेरुग्रस्तमरीधिमण्डलतले ग्रीष्मावसामे रवा [\६। वात्धामादिकदम्बगन्धसुरभिवोयुर्यदा Wace | विद्युद्ान्तिसिमस्तकान्तिकलनामत्तास्तदा वेायदा wan दव नष्टचन्द्रकिरणां गां पूरयन्त्यम्बुभिः ॥ ७॥ aura यदि Tae ऽमरगसेः संसेव्यमान भवेत्‌ पुत्रागागुरूपारिजातसुरभिवायुः प्रचण्डध्वनिः | आपुशादकथैौवना वसुमती सम्यन्नसस्याकुला धर्मिष्ठाः प्रणतारथेा पतये cata वशां स्तदा ५८ w] [ इति वातचक्र नाम सप्तविभा ऽध्यायः ॥ * ॥ | aaa सलिलनिलयं राशिमाथित्य चन्द्र wa याता भवति यदि वा केन्रगः शुक्तके | तैम्येेष्टः प्रचुरमुदकं WEST ऽल्यमम्भः WEZATS जति नचिराचन्द्रवद्भागेवेाऽपि ॥ १। ms zai स्पृशति यदि वा वारि तत्सञ्चकं वा Ararat भवति यदि वा तायकायामश्मुखा aT mel वाच्यः सलिलमचिरादस्ति निःस श्येन पृच्छाकाले सलिलमिति वा शरूयते यर शब्दः ॥ २ ॥ [अगत] ewaifent | १४३ उद्यश्िखरिसस्थे दनिरीष्यो ऽतिदीष्या दतकनकनिकाशः खिग्धवेडूयकान्तिः | तदहनि कुरुते ऽम्भस्तायकाले विवसखान्‌ प्रतपति ufeare: खं गते ऽतीव MWA ॥ ३ ॥ विरसमुदकं गानेचाभं वियदिमला दिशा लवणविलछलतिः काकाण्डाभं यदा च WAS: | पवनविगमः Wasa दषाः सखलगाभिनेा रसनमसकछग्मण्डकानां AMAA: ॥ ४ ॥ माजारा शशमवनिं मखेलिंखन्ता लाहानां मलनिचयः सविखगन्धः | | Tarai शिशुनिचिताश्च सेतुबन्धाः सम्पातं जलमचिराज्रिवेदयन्ति ॥ ५ ॥ गिरये ऽच्जञनपुश्जञसन्निभा यदि वा वाष्यनिरद्वकन्दराः। छकवाकुविलाचनेापमाः परिवेषाः शशिन efeen: ॥ &। विनापधातेन पिपोशिकाना- मर्डापसङ्कान्तिरहिष्यवायः। द्रमाधिराश्खाभुजङ्गमाना इृष्टेनिमित्तानि गवां aa च ॥ 9 ॥ तरुशिखरापगताः ARTA ` गगनतसस्थितहष्टिनिपाताः | १8४४ हत्य शिता) [ष ०२८] यदि च गवां रविवीश्चणम्‌ध्वं निपतति वारि तदा नबिरेण ॥ ८ ॥ नेच्छन्ति विनिगेमं ख्डा- qatar वणान्‌ खुरानपि | पश्वः WTAE कुकुरा | यदचम्भः पततीति निर्दिशेत्‌ ॥ € ॥ यद्‌ा स्थिता शषपटलेषु कुकुरा भवन्ति वा यदि विततं दिषेान्ुखाः | दिवा तडिद्यदि च पिनाकिदिग्भवा तदा RAT भवति समातिवारिणा ॥ १० § शुककपातविलाचनसन्निभा मधुनिभश्च यदा हिमदोधितिः। प्रतिश्शो च यदा दिवि राजते पतति वारि तदा नविरादिवः॥ ११ ॥ स्तनितं निशि विच्युता दिवा रुधिरनिभा यदि दण्डवत्‌ स्थिताः, पवनः पुरतश्च शीतले यदि सलिलस्य तदागमे भवेत्‌ ॥ १२॥ वल्लीनां गगनतलान्मुखाः प्रवालाः खायन्ते यदि जलयां शुभिर्विंहङ्गाः | सेवन्ते यदि च सरोरूटपास्तणाग्रा- णयासन्ना भवति तदा जलस्य पातः ॥ १३ ॥ [Gene] zwafea | १४४ मयुरशुकचाषवातकसमानवया यदा जपाकुसुमपङ्कजयुतिसुषख सन्ध्याघनाः | HALA AAAI CA ATA: प्रसूतपुटसब्डया न तु चिरेख यच्छन्त्यपः ॥१४॥ | TRY सुधाशशाङ्कधवला मध्ये ऽष्ञनालित्विषः गधा नैकपुटाः छरज्नलकणाः सापानविष्छेदिनः। महेन्द्रप्रभवाः प्रयान्त्यपरतः प्राक्‌ STRUTT RAT ये ते वारिमुचस्यजन्ति मचिरादम्भः प्रयतं भुवि ॥१५॥ शक्रचापपरिषप्रतिद्धया राहिते ऽथ तडितः परिषेषाः। उद्मास्तसमये यदि भाने- रादिभेत्‌ प्रषुरमम्बु तदाशु ॥ १६ ॥ [ यदि ति्तिरपजनिभं गगनं मुदिताः प्रवदन्ति च पक्िगिणाः | उदयास्तमये सवितुदयुनिशं विखजन्ति घना नचिरेण जलम्‌ ॥ १७॥] यद्यमाधकिरणाः सहस्षगा- रस्तमूधरकरा LATA: | मूसमं च रसते यदान्बुद्‌- स्तग्भहद्धवति इष्टिलक्षणम्‌ ॥ १८ ॥ प्रारषि Wart WFAN ` सत्तमराशिगतः PUTT: । ९९९ रहत्सशिता | [ख.श९] शयंसताश्वपष्डम्मा वा ` सप्तमं जलागमनाय W १९॥। प्राये ग्रणामुदंयास्तकाे ` समागमे AWA HA a | Tag तीष्छकरायनान्ते festa ऽक नियमेन चाद्रीम्‌ ॥ २०१ समागमे पतति जलं नशुक्रथा- श्र॑जीवथाथुरुसितयाश्च सङ्गमे | यमारयोः CHAVA भयं न दंष्टयारसदितयेाओच Tze: } २९१॥ अग्रतः Tear धापि ग्रहाः खयीबसभ्बिनः | यदा तदा प्रकुर्वन्ति भददीमेकायेवामिव ॥ २२। इति ओ्रीवराहमिहिरङतै इदत्संहितायां सद्या- इष्टिलसषणं नामाष्टाविंशा ऽध्यायः ॥ > ॥ PR INI ५ ८ 0 NINN = ~ NS +, फलकुसुमसम्युटि वनस्य॑तोमां fate विन्नेयम्‌ | सुलभत्वं FATA निष्यत्ति्ापि सस्यानाम्‌ ॥ १॥ लेन HAART र क्ताशेकिन THT ETT । [Were |] ता) zrafe fe त q +॥ suafeart | धम्यं यशस्यं च वदाम्यतेा ऽं दगार्गलं येन जशापलंब्धिः। पुंसां यथाङ्गेषु शिरास्तथेब क्षितावपि पाब्रतनिमसंख्ाः ॥ १९॥ रकेन वणन रसेन चाम्भ- खतं नभस्तो वसुधाविशेषात्‌ | नानारसत्वं बहवतां च गत Utter सितितुख्यमेव ॥ २ ॥ पुरुह्तानखयमनिकछति- वरुणपवनेन्दु शङ्करा देवाः | विज्नातव्याः ऋमशः प्राश्थाद्यानां दिशां पतयः ५ ड ॥ दिक्पतिसञ्त्ाश्च शिरा नवमो मध्ये महाशिरानाननी। रत्य ऽन्याः Wee विनिःरखता नामभिः प्रथिताः ॥ 9 ॥ पातालादूष्वशिराः शुभाञ्चतुदिंश्ु संस्थिता या | काणदिगुत्या न शुभाः शिरानिमित्तान्खतेा वश्ये ॥५॥ यदि वेतसे ऽ्बरहिते 2h इस्तेस्िभिस्ततः पात्‌ | [Sous] [०१५४] ewafaat | RTE ara पुरषे तेयं वंहति शिरा पथिमा तच ॥ ६ ॥ वहमपि चाधेषुरूषे ` मण्डकः पाण्डरा ऽथ बत्पीता | पुटभेदकश्च तस्मिन्‌ पाषाखे मवति Aaa yO ATA ETT fata: शिराधो नरदये पूवा । गल्लाइगन्धिका पाख्डराय पुरुषे ऽ मण्डुकः ॥ ८ ॥ प्राग्‌ .. | qaar यदि wate: | - तस्मारभिणपाश्च | सखिशं पुरुषदये खाद्‌ ४ € ॥ अर्धपुरुषे च मलयः पारावतस्तचिभश्च पाषाणः। दवति चाच मोखला दोष कालं TE च तयम्‌ Fe ° ॥ पश्चादुदुम्बरस्य जिभिरेव करनरदये साध। पुरुषे सिते ऽहिरश्मा- HATA ऽधः FATT सुजसा ॥ ११॥ 2 0 RSR ewafear | [woae] उद्‌ गुनस्य TI वस्मीक्ा यदि तते HATTA: | चिभिरम्बु भवंति पुरुषे- स्विभिरधसमन्वितैः car ॥ १२। Mar गाधार्धनरे पुरुषे दसरा ततः कष्णा | पीता सिता ससिकता तते जलं निर्दिशेदमितम्‌ ॥. १३ ॥ वस्मोकेापचितायां faquyt fata कथितकरैः | पुरुषदये सपादे स्वादु जरल. भवति चाशोष्यम्‌ ॥ १४॥ Ciara STAT खत्कपिला पाण्डुरा ततः परतः | सिकता सशकराथ AAG परता भवत्यम्भः ॥ १५ ॥ yay यदि बदया TSA इश्यते जलं पञ्चात्‌ । ` पुरुषेखिभिरारेश्यं AAT छहगाधिकार्धनरे ॥ १६ ५ सपलाशा बद्री चेद्‌ दिश्यपरस्यां तरते जलं water | [weya] द इत्संडिता। पुरुषचये सपादे पुरुषे ऽव च दुरडुभििहम्‌ ॥ १७ ॥ बिरषादुम्बरयेाभे विहाय इस्तचय तु याम्येन | पुरुषेखिभिरम्बु भवेत्‌ BUT HAT च मण्डुकः ॥ १८ ॥ काकादुम्बरिकायां | qerar इश्यते शिरा afara | पुरुषचये सपादे पश्चिमदिक्स्था वहतिसा च ॥ १६ ॥ आपाण्डुपीतिका खद्‌ गारसवयैश्च भवति पाषाणः | पुरुषाय कुमुदनिभो हृ्टिपथं मूषक याति ॥ २०॥ जलपरिष्ीने SH Za: BTA यदा दृश्यः । ` ` प्राच्यां इस्तजितये वहति शिरा दश्ठिणा प्रथमम्‌ ॥ २९१ । AMATI कापेता चैव इश्यते afera | Wed ऽजगन्धिमत्स्या भवति पया Sai च सक्षारम्‌ ॥ २२। 202 RR ८8 खहत्संडिता। NITRA TT श्रे fact St करावतिन्नम्य। कुमुदा aa FAI aT पुरुषचयवाहिनी भवति ॥ 28 ht आसन्ना TARR दशिणपार्ओं विभीतकस्य यदि | अध्यध तस्य शिरा gee war दिशि प्राच्याम्‌ ॥ २४ ॥ तस्येव पथिमायां दिशि वल्मीका यदा भवेषस्ते । तचादग्भवति शिरा चतुभिरधाधिकैः पुरषः 4 २५ । शेता विश्वम्भरकः प्रथमे पुरुषे तु FEAT VAT | sate दिशि चशिरा नश्यति TIAA ऽतीते ॥ २६। सकुशासित Tura ASAT यच कोाविदारस्य | मध्ये तयेानरर्ध- प्वमेस्तायमक्षोभ्यम्‌ ॥ RO | प्रथमे पुरुषे भुजगः ` , कमखादरसन्निभेा मही रक्ता । ` . [अ,४९) [अ०५९] zwafeat | acy कुरुविन्दः पाषाण- शिह्ामग्येतानि वाच्यानि ॥ 2c y यदि भवति सप्तपणा वश्मीकटतस्तद््षरे तायम्‌ | वाच्यं yea: पथ्चभि- रजापि भवन्ति बिहानि ॥ २९॥ पुरुषां मण्डको इरित इरिताखसन्िभा za | पाषाणा ऽखनिकाशः सम्या च शिरा शुभाम्बुवहा ॥ ३० ॥ सर्वेषां दक्षाशा- मधःखिते ददुरा यदा ष्यः | ABS ATA चतुभिरधाधिकिः gee: use । पुरुषे तु भवति नकुला नीखा सत्यीतिका तवः श्वेता | ददुरसमानरूपः पाषाणा ह्यते चाच ॥ BL ke यद्यदिनिलयेा हश्या ट्क्षिखतः सख्ितः ACS | Weed तु Mw पुरुषजितथे शिरा सा ॥ ३३ । acd zuafear | कच्छपकः परुषां प्रथमं wife शिरा पवा | उदगन्धा WITHA SCAT ऽ्मापस्ततस्तायम्‌ ॥ ३४ ॥ उत्तरत मधका- | दहिनिलयः पश्चिमे तरास्तायम्‌ | परिहृत्य पश्च इस्तान्‌ अधाषटमपारुषे प्रथमम्‌ ॥ ३५ ॥ ` अहिराजः पुरुषे ऽस्मिन्‌ भुखा धाची कुलत्थवखा ऽश्मा | area भवति शिरा वहति सफेनं सदा ATA ॥ ३ gt वस्मोकः far दश्िखेन तिलकस्य सकुशदू वशेत | पुरुषेः पथ्चभिरम्भा दिशि वारुण्यां शिरा पवा ॥ ३७॥ सपावासः पश्चाद्‌ . यदा कदम्बस्य दक्षिणेन जलम्‌ | परता इस्तचितयात्‌ Ufa: पुरुषेसतुरोयानैः ॥ शट ५ कनेरी चाच शिरा वहति जलं Beater चाघ्नोभ्यम्‌ | [खअ०५४) । [Sas] छृषत्यंशिता। १८७ कनकनिभो मण्डका ATATS इत्तिका पोता ॥ Be ॥ बस्मोकसंटतेा यदि aren वा भवति नालिकेरा वा| पात्‌ षद्धिदस्त- नरो तुभिः शिरा याम्या ॥ ४० ॥ याम्येन कपित्यस्या- हिसंख्रयश्वेद्‌ द्‌ग्जलं वाच्यम्‌ | सप्त परित्यज्य करान्‌ खात्वा पुरुषान्‌ जलं पञ्च ॥ ४१॥ कबुरके ऽदहिः पुरुषे. wear खत्पटभिदपि च पाषाणः | ता aaa: .. शिरा ततश्चोत्तरा भवति ॥ ४२। अश्मन्तकस्य वामे बद्री वा दश्यते ऽहिनिलये वा। षद्धिरुदक्‌ तस्य करैः साधं पुरुषचये तायम्‌ ॥ ४३॥ क्रमः प्रथमे पुरुषे पाषाणा धसरः ससिकता. त्‌ STAT शिराच याम्या पुवात्तरतेा हितीया च॥ ४४॥ २८७ awafeat | वामेन इरिद्रतरा- वस्मीकश्चेत्तता जलं पूर्वे । हस्तजितये पुरुषैः aaa: पथ्चभिर्भवति ॥ ४५॥ नीला भुजगः पुरुषे WAM मरकतापमश्चाश्मा। छष्णा बुः प्रथमं वारुणो शिरा efawaran ॥ ४६ । जलपरिहीने देशे suai ऽनुपजानि बिह्धानि। वीरणदूवा खद वश्च यच तस्िन्‌ जलं पुरुषे ॥ ४७॥ ` भार्गो जिरता दन्ती दछूकरपादी च लक्खा Sa} नवमालिका च इस्त- दये seg याम्ये चिभिः पुरुषः ॥ ४८ ॥ जिग्धाः प्रलम्ब्ाखा वामनविरटपटमाः समीपजलाः | सुषिरा जजेरपा SATS जखेन ARIAT ॥ ४९ ॥ तिलकासातकवरूखक- TATRA SATS: | [ख ०५१] [ च०५8] ङृहत्संशिता| पिण्डारशिरीषाश्जन- परूषका वश्जुलातिवलाः ॥ ५० ॥ wa यदि सुलिग्धा वस्मीकेः परिदटतास्ततस्तायम्‌ | इस्तेस्िमिरुत्तरत- खतुर्भिर्धन च नरस्य ॥ ५१॥ अतृणे सतृणा यस्मिन्‌ VTA वृशवजिता मही यच | तस्मिन शिरा प्रदिशा वक्तव्ये वा धनं तस्मिन्‌ YR करट AA ATA व्यत्यासे ऽम्भस्विभिः करः पञ्चात्‌ | खात्वा पुरषवितयं चिभागयुक्त धनं वा स्यात्‌ ॥५३।॥ नदति महो गम्भीरं यस्मिंश्चरणाहता जसं तस्मिन्‌ | सार्धस्विभिर्ममुष्येः कावेरी तच च शिरा स्यात्‌ ॥ ५४॥ CaS शाखा यदि विनता भवति पाण्डुरा वा स्वात्‌ | विन्नातब्धं शाखा- तले जलं चिपुरुषं खात्वा ॥ ५५॥ 2P ewatear | [अ ०१४] फलकुमुमविकारा यस्य लस्य पूर्वे शिरा जिभिस्तः। भवति पुरुषेतुर्भिः पाषाशो ऽधः क्ितिः पीता ॥ ५६ ॥ यदि कण्टकारिका awafaa इश्यते सितैः कुसुमैः । तस्यास्तले भम्ब ATS जिभिनरोर्धपुरुषे च ॥ ५७॥ wal दिशिरस्का यचच भवेष्जलविवजिते SH | तस्याः पञ्िमभागे निदे श्यं चिपुरुषे वारि ॥५८ ॥ यदि भवति कशिकारः सितकुसुमः स्यात्पलाशद्भ्ा वा | सव्येन तच इस्त- दये oa पुरुषच्ये भवति ॥ ५९ । अष्मा यस्यां धाच््यां धूमे वा तच्च वारि नरयुग्मे । निर्दे्टव्या च शिरा महता तयप्रवाहेख ॥ Co ॥ यस्मिन्‌ सेचादेशर जात सस्यं विनाशमुपयाति | [०५९] srafent | जिग्धमतिपार्डरं वा महाशिरा नरयुगे तच ॥ ६९॥ ween भवति शिरा यज्ञा तथातः पर VATA | ata करभाणामिव मूतलसंस्थाः शोरा यान्ति ॥ &र TATA पोणा- यंदि वल्मीका HS भवति पञ्चात्‌ | sutra च शिरा विन्वेया पण्चभिः पुरुषेः ॥ ६३ ॥ fox ददर आदा ग्रत्कपिलातः परं भवेद्रिता | भवति च पुरुषे ऽधो ऽमा तस्य aa वारि fatwa ॥ &४ ॥ ` पीलारेव प्राच्यां वस्भीकेा ऽते ऽ्षपश्बमैरस्तेः । दिशि याम्यायां ara वक्तव्यं सप्तभिः पुरुषैः ॥ &५ । प्रथमे पुरुषं भुजगः सितासितः इस्तमाचमूर्तिश्च | दक्षिणता वहति श्रि सक्षारं भूरि पानीयम्‌ ॥ ६६ a 2४८2 ८२, RER zraifwat | VRAD करोरा- दहिनिरये दिखे जलं स्वाद्‌ । दशभिः yours पुरुषे पोता sy मण्डकः ॥ &७॥ राहीतकस्य पञ्चा- दडिवासशेश्िभिः करयाम्ये । दादश पुरुषान खात्वा सक्षारा पशथिमेन शिरा ॥ ec 9 SHAT SAR प्राग्दश्यः पिमे शिरा ws | खात्वा चतुदश नरान्‌ कपिला गाधा नरे प्रथमे ॥ &€ ॥ यदि वा qadara- स्तराभवेदामते भुजङ्गदइम्‌ | Weel तु याम्ये पशच्चद्‌ णएनरावसाने ऽम्ब ॥ ७० ॥ छार पया ऽ नकुला ऽधेमानवे ताग्रसन्रिभश्चाश्मा | रक्ता ख भवति वसुधा वहति शिरा दक्षिणा तच ॥ ७? ॥ बद्रोराहितदश्ा सम्युक्ता बेदिनापि Tena | [mous] [Mote] Cwafea | इस्तजये ऽम्ब पञ्चात्‌ षाडशमिमानवैभवति ॥ ७२॥ सुरसं जलमादौ दशि शिरा वति Sra | पिष्टनिभः पाषाणा खच्छेता Baa ऽधनरे ॥ ७8३ ॥ ` सकरोरा AST fafa: at: पञ्चिमेन तचाम्भः। अष्टादशभिः पुरुषे- TATA बहुजला ख शिरा ॥ ७४ ॥ पीलुसमेता बद्री हस्तच यसम्मिते दिशि प्राच्याम्‌।ः विंशत्या पुरुषाखा- मगाष्यमम्भा ऽच सक्षारम्‌ ॥७५॥ ककुभकरोरावेकच संयुत यच ककुभविरखषो वा । इस्तदये sq पञथा- तरभवेत्पश्वविंशत्या ॥ oF ॥ वस्मोकमृधनि यदा दूवा च कुशाश्च पाण्डराः सन्ति । HU मध्ये Var जलम ACHAT ॥ ७७॥ RER [सि दि ति 1 श re A Se eS Rca zwatear | मूमी कदम्बकयैता वसूमोके यच दश्यते TAT । WIA याम्ये ATHS पष्चर्विंशत्या ॥ जट ॥ वल्मीक यमध्ये राहोतकपादपेा यदा भवति | नानाद्ः सहित- स्िभिजंलं तच वक्तव्यम्‌ ॥ ७€ ॥ हस्तचतुष्के मध्यात्‌ षाडशभिश्ाङ्गलेरुदग्वारि | चत्वारि शत्युरुषान्‌ खात्वाश्मातः शिरा भवति ॥ ८० ॥ ग्रन्थिप्रचुरा यस्मि- ‘Seat भवेदुत्तरेण वस्मीकः। Vad SATA शतार्धस्य नरः सलिलम्‌ ॥ ८९ ॥ रकाः पश्च यदा वस्मीका मध्यमा भवेच्छुतः। तस्मिन्‌ शिर प्रदिष्टा नरषश्चा पश्चवजिंतया ॥ Ce ॥ सपलाश यच शमो पश्चिमभागे sq मानवैः षश्चा | [Seas] [weqs | Cwaren | २९४ sat sfe: प्रथमं सवाखुका पीतद्त्परतः ॥ ८३ ॥ वस्मीकेन परितः श्वेता राषोतका भवेद्यस्मिम्‌ | पूवण Waar सप्तत्या मानवेरम्ब्‌ ॥ ८४ ॥ AA RCRA यच शमो Sfaaay तज पयः| नरपच्चकसंयुतया सप्तत्याहि्नराध ख ॥ CY ॥ मरूदेओे यजिं न जाङ्गले Ase विनिर्देश्यम्‌ | अम्बुवेतसपुव ये पुरुषास्ते मरा दिगुखाः ॥ ८ई ॥ Brae मवा श्िमारी सारिवा शिवा श्यामा | वीरया वाराही | श्यातिष्पती ख गरूडवेगा ॥ ८७ ॥ खकरिकमाषपणा ATAU यद्यष्ेनिंखये | वस्मीकादुलरत- fafa: कर ख्िपुरुषे तायम्‌ ॥ cc । Req zratwar | रुतदनुपे वाच्यं जाङ्गलभूमो तु Tafa: पुरुषैः । रतैरेव निमिन्तै- मेरुदेओे सप्तभिः कथयेत्‌ WCE | रखकनिभा यच मही तृणतरुवस्मीकगुख्मपरिशीना | तस्यां यच विकारा भवति धरिच्धां जलं तच ॥€०॥ यच fara निमा सवालुका सानुनादिनी वा स्यात्‌ | तचार्धपञ्बमेवारि मानवेः पथ्चभिर्यदिवा weet ज्िग्धतरूणां याम्ये नरेखतुभिंजंलं प्रमूतं च । तरू गहने ऽपि fe विता यस्तस्माल्ददेव वदेत्‌ ॥ ९२॥ नमते यच्र धरिची सां पुरुषे बु MATA । कीटा वा यच विनालयेन बहवे ऽम्ब तचापि ॥ € ३ ॥ उष्णा शोता च महो प्ीतेाष्णाम्भस्िभिनरौः सार्थैः, [ays] [Sous | _ twaefear | RES इन्द्रधनुमस््यो AT ASA वा चलुहेस्तात्‌ WEB ॥ वस्मोकानां पडा | यद्येका ऽभ्युख्छिवः शिरा तदधः | शुष्यति न Urea वा सस्यं यस्यां च तचाम्भः ॥€५। AAT ITA RTT: समेतेस्विभिनलं तद्‌ धः। वटपिषषलंसमवाये तददा्ं FATT Wea cs | Baa यदि ara ग्रामस्य पुरस्य वा भवति Aa | नित्यं स काति भयं दां च समानुषं प्रायः ॥ €७॥ नैकतकेाशे बाण- शयं वनिताभयं च वायव्ये | दिक्रयमेतच्यश्ा शेषासु WATTS: HAT: ॥ <£ ॥ सारखतेन मुनिना ठ्मागशं यल्छतं ATTATA | शआयाभिः शतमेतद्‌ saci ATE व्ये ॥ ९< | == ५ Rec | zwafeat | [wus] far यतः पाद्पगुख्मवह्या निष्िद्रपवाश्च ततः शिरास्ति | पद्मकषराशीर कुलाः सगुणाः काशाः कुशा वा नलिका AAT वा॥ १००। खजेरजम्ब्बजं नवेतसाः स्यः छौराज्विता वा SAT Ry: | दजेभनागाः शतपचनीपाः ` स्युनेक्तमालाचच ससिन्द्‌वाराः॥ १०१। विभीतके वा मदयन्तिका वा यास्ति तस्मिन्‌ पुरूषचये ऽम्भः | स्यात्पवेतस्यापरि पर्वते ऽन्य- स्तच्रापि मुखे पुरुषच्ये ऽम्भः ॥ Qo? I या AHR: ACHR युक्ता नीला ख TOT सशकंरा च | तस्यां प्रभूतं सुरसं च ATS AUT यच व CHET ॥ Ves kt सश्करा ATSAAS WATS at धरिची कपिला करेाति। आपाण्डुरायां लवशं प्रदिष्टं मिष्टं पया नीखलवसुन्धरायाम्‌ ॥ १०४। QATAR नबिरूषसजाः ओपर्यैरि टाधवर्शिंशपाश्च | [ ख ०५8 | | ङखषतसंह्िता। Vee fare परशेदरमगुस्मव्या Vara दूरे we निवेदयन्ति ॥ १०५। हयाभिभसोप्रखरानुवशी या निजंला सा वसुधा प्रदिष्टा। रक्राद्ुराः STAM: HUTT रक्रा धरा बे्लमश्मनेा ऽधः ॥ १०६ ॥ वेदुर्यमुम्बुदमेचकाभा पाकेम्मुखादुम्बर सजिभा AT | च ङ्गगाश्जनाभा कपिलाथवा या Sa शिला भूरिसमोपताया ॥ १०७ ॥ परावतक्ाद्रधतापमा वा BAA TAI च FAA | या सामवद््याश्च समानरूपा साप्याशु तायं कुरुते sat च ॥ १०८ ॥ ate: समेता पृषतविचिचे- रापाण्डभस्मो्रखरानुरूपा | खङ्गा पमाङ्ष्टिकपुष्पिका वा हयाभ्रिवणा च शिला विताया॥ oe ॥ "चन्द्रातपस्फरिकमोक्षिकरेमरूपा याशेनद्रनोलमणिदहिङ्खुकाञ्नाभाः । ख्यादयांशुहरितालनिभाश्च याः स्यु- स्ताः भना सुनिवचेा ऽज च दत्तमेतत्‌ ॥११०॥ 2Q2 ewaifeat | ‘mod रखता ware शिलाः शिवाश्च UNS मागे सद्‌ाभिजष्टाः । येषां व राष्रेषु भवन्ति रान्नां तेषामदृष्टिमं भवेत्कदाचित्‌ ॥ १११ | भेदं यदा नैति शिला तदामीं पालाशकाष्ठेः सह तिन्दुकानाम्‌ । प्रज्वालयित्वामलमभ्रिवयेा सुधाम्बसिक्का प्रविदारमेति ॥ eee तायं मृतं माश्कभस्ममा वा wane: परिषेमं तत्‌ | कायं शरश्चारयुतं शिलायाः प्रस्फारमं वहििबितापितायाः ॥ ११३ ४ तक्रकाश्छिकसुराः AH AAT याजितानि बदराणि च तस्मिन्‌| सप्तराचसुषितान्यमितत्तां दारयन्ति हि शिलां परिषेकैः ॥ ११४। नेम्बं पचं त्वक्‌ चच नालं तिलानां सापामागे तिन्दुकं TREAT | WE खावितः छार रुषां Asa ऽतस्तापिता भिद्यते ऽस्मा ॥ ११५ ॥ अकं पया इड्विषाणमषीसमेतं पारावताङशरता च युतं WaT: | | ब०५४] ` Swafeat | Ror TER तेलमधितस्य तते ऽस्य पानं पञ्ाण्डितिस्य न शिलासु भवेदिधातः। eee छारे कदल्या मथितेन यक्तं दिनाषिति पायितमायसं यत्‌ । ` सम्यक्‌ fad चाश्मनि नैति भङ्ग न चान्धशेेपि तस्य Arana ॥ ११७॥ पाली प्रागपरायताम्ब सुचिर VA न याम्योत्तरा कल्लासखेरवदारमेति ASAT सा प्रायशः प्रेरितैः | तां चेदिच्छति सारदारुभिरपां सम्पातमावारयेत्‌ पाषाणादिभिरेव वा प्रतिचयं eat हिपाश्चादिभिः। ककुभवटाखललक्षकद्‌म्बेः [ug een सनिष्ुलजम्बवेतस नीपैः | कुरवकतालाओाकमधुक- बकुखविमिश्रादततीराम्‌ ॥ ११९ ॥ दार चं नेवाहिकमेकदेशे ara शिलासव्चितवारि माम्‌ | काशस्थितं निविवरं कपाटं HAN ततः पांशुभिरावपेत्तम्‌ ॥ १२० ॥ अरच्जनमुसतोशोर ATIHA MAA ATH ZU: | कंतकफलसमायक्- यागः FA प्रदातव्यः ॥ १२१ ॥ Bork TYTAeaAr | [ख५१। कलुषं कटुकं was विरसं सलिलं यदिवाशुभगन्धि भवेत्‌ | तदनेन भवत्यमलं सुरसं सुसुगन्धि गुशेरपरेश् युतम्‌ ॥ १२२ ॥ हस्ता मधानुराधा- पुष्यधनिोत्तराणि रादिश्छः | प्रतभिषगित्यारम्मे FATAL शस्यते WAT: ॥ १२९ ॥ त्वा वरूणस्य बलिं वटबेतस कोलकं शिरास्थाने | कुसुमेगन्धेधुषैः सम्पुज्य निधाप्येत्रथमम्‌ ॥ १२४ ॥ मेघोद्धवं प्रथममेव मया प्रदिष्टं ज्येष्ठामतीत्य बलदेवमतादि इष्टा | wa cantatas कथितं दितीयं सम्यग्वराहमिहिरेण मुनिप्रसादात्‌ ॥१२५॥ | इति श्रीवराहमिहिरक्तै इहत्संहितायां दगा- ` गेलं नाम चतुःपञ्बाशा ऽध्यायः ॥ > ॥ ee गपि प्रान्तच्छायाविनिसंक्ता न मनेन्ना जलाशयाः । यस्मादतेा HANIA TATA विनिवेशयेत्‌ ॥ १ ॥ [अ०५९] डृडह्हिता। द. My wear हिता तस्यां तिलाग्बपेत्‌ | पुष्यितांस्तां ख Vela कर्मतत्प्रथमं भुवि ॥ २॥ अरिष्टाओकपुन्रागशिरीषाः सप्रियङ्गवः। ANAM: पुवंमारामे रापणीया खेषु वा ॥ ३॥ पनसाथाककद लीजम्बूलकुचद्‌ाडिमाः | राक्षापालीवताश्ेव ATTA AT: ॥ ४ ॥ ते TAT: काण्डारोप्या गामभेन प्रसेपिताः | मूलच्छेदे ऽवा Mat रापणोयाः प्रयतः ॥ ५॥ WAN खाच्डिशिरे जातशाखान्‌ हिमागमे । वधागमे ख सुस्कन्धान्यथादिक्‌ प्रतिरापयेत्‌ ॥ € ॥ एतेशोरतिलघ्ोद्रविडङ्गक्षोरगामयैः | आमूलस्कन्धलिघ्ानां सङ्कामणविरापणम्‌ ॥ ७ ॥ शुचिभूत्वा तराः पूजां त्वा ज्ञानानुखेपमेः | रापयेद्रापितशेव wT जायते ॥ ८ ॥ सायं प्रातश्च घमान्ते शोतकाले दिनान्तरे | वषासु च भुवः ATA सेक्तव्या रपिता TAT: ॥ ९ ॥ अम्बुवेतसवानीरकदम्बो दुम्बराजुंनाः | बीजपूर कष्डदीकालकुचाश्च सद्‌ाडिमाः॥ १०॥ PAN नक्रमालख तिलकः पनसस्तथा | तिभिरेा ऽखरातकओेव पाडशानुपजाः समृताः ॥ ११॥ wwe विंशति्स्ता मध्यमं षाडशन्तरम्‌ । स्थानान्श्यानान्तरं काय दक्षाणां दादशावरम्‌॥ 22 I ३०४ स्त्वा, [sya] चअभ्याशजातास्तरवः AYR: WIA! fasate न फलं सम्यग्यश्छन्ति पीडिताः ॥ १३ ॥ शोतवातातपे रगा जायते पाण्डुपचता | अदिश प्रवाखानां शाखाजाषा रसखुतिः ॥ १४॥ चिकित्सितमयेतेषां शस्तरेखादो विग्राधनम्‌। विडङ्गगटतपङ्धा क्षाम्‌ सेष्येत्‌ छीरवारिखा ॥ १५॥ WAT HATS मापेमु दग THAT: | रतश्ीतपयःसेकः फलपुष्यामिडडये ॥ १९॥ अविकाजशरचुशेस्याढके € तिलाठकम्‌ | सक्तुप्रस्थो AISA गामांसतुख्या AT ॥ १७॥ सप्तराचाषितेरेतेः सेकः काया वनस्पतेः | वल्लीगुस्मखतानां च WAITS सवदा ॥ ८ ॥ वासराङि ex दुग्धभावितं बोजमाज्ययतडहस्तओाजितम्‌। गामयेन बहश विरूक्ितं कोडमागेपिस्प्तिखच धूपितम्‌ ॥ १९ ॥ मत्स्यहकरवसासमम्बित रापितं च परिकमिताकनी | कछ्षोरसं युतजलाबसेचितं जायते कुसुमयुक्तमेव तत्‌ ॥ २० ४ तिन्तिडीत्यपि केति वल्लरीं बोहिमाषतिखचुणेसक्लुभिः। [११४] खद्धल्वंश्िता, Qo पुतिमां ससहिकैख सेषिता भूषिता ख सतत इरिद्रया ॥ २१॥ कपित्यवल्लीकर शाय मूला- ग््यास्फेातधाज्ोधववासिकानाम्‌ । पलाशिनी Ararat श्यामातिमुक्तैः सहिताष्टमूली ॥ २२ ॥ Bret शृते चाप्यनया सुशीते ATS खाच्यं कपित्थबीजम्‌ | fed दिने ओाषितम्षपादै- मासं विधिरेष तते ऽधिरोप्यम्‌ ॥ २8३ । इस्तायतं afeqad गभीरं खात्वावटं पाक्तजखावपुैम्‌ । शुष्कं प्रदग्धं मधुसर्पिषा तत्‌ प्रेपयेद्ससमन्वितेम ॥ २४ ॥ चुर्णो रतेमाषतिले यंचे AGT AAT: | मस्यामिषाम्भःसदहितं च ware यावहनत्वं समुपागतं तत्‌ ॥ LY । उप्त च बीजं WATTS मलस्याम्भसा मांसजलेख सिक्तम्‌ | बल्ली भवत्धाशु शुभप्रवाखा विस्मापनी म्छपमाईशाति ॥ रई । 2 2 Reg E, but efqa, C mentions the r. of B, D.—33. S frqra.—S रच्य- 36. Saewaraife gawd पोडा.--89 C खर for खर (explained by waz), N has खन, in the others not clear whether @ or @. CHAPTER IV. 2. © विता, the others निहिता, which I have changed into farwat. —4 A We for waty.—A, N (ध) पराके, 8 (ख) TOR—5. The order in N is 7, 5, 6.—6. 8, N पिव्यसैवि०---8. N sim for चेक्खा--11. 8 ofiwy.—12. N यद्धानि warat यायिने जयसेषा.--14. 8, N खत्यच्छायाद्‌.- 15. त qafeat च tar.—D मंडलाच, 5, E,N मंडले च, C in the text मडला, afterwards HeE.—E CHAPTER IX. 1. 8, पि weu.—cC Siem: in the text, but afterwards कथिताः, exl by त्राक्नाः-2. 8 gurfq.---C, S भङ्गपदे.--8. C in the text, D, E war, the others, as well as C in the comment qarae.—E ewar— il but ©, E yaarre.—-All but N, E,G —A exe शितम्‌-11. D, 8, चण g.—12. A (w)facsra.—14. 8 दादि.- ^ but © faa for fea.—aAll but N awe for बहल —15. B, 8, E awe, C once बद्दल, once aey.—16. ¢, A प्रतिद्धयका, C explaining the whole as an Adjective!—D, E yw: §wr—17. E faxawart: for निदपसगाः- A निदसमकुरा.--18. All but E faeal.—i9. 1 (a मागेमास- ए wafnt—D पोषे गोतं a fee, E, 8, पतु for (खोति.- 21. ए कपिद्लभासा, —23. C भसि, meaning cither नासा, or it is a misread भासः-- 268, C, A, B, D रते for ufa.—D, E fafauear, A fated areat— 28. A frataee, 18 A ऽभिकतायदेा.--29. The MSS. waw.—30. N आनेकिरादिग्य०.-8 युक्काः--81. The order of the distichs in C is thus: 80, 35, 36, 31, 32, 88, 84; in D: 80, 35, 36, 31, 82, then four distichs manifestly takes from another astrological work: awt farcrwter fowssrafe (a faxk in the metre) yea. wea, Ufanq । Shfa:wefafascaret यतंते Yam संध्या मजिंतविुस्प्रति्धये रवीन्द्परिषिपरिमेतैः। बातानुामभेरपि aire भद्रमाखम ^?) निदम्‌॥ Then a distich, occurring also in N after 36 VCUIYsT षेति (N प्रसुवति) गभस Treva (N °खचा०) Maal wwatad feafed (1) feared) wouafaar wafeaqi प्रतिद्धस्कर वषत्सेकाद्न् यानानि awe सत्यरिवषा दादश gncy ष्विशतख्यधिकाः ॥ Then follow in D: 82, 33, 37.—82. N गद्राभ्यधिक.--8 aweyar.—3+. 8 wa for va —35. B wafafaw, N defafrti.—A वददमकता Wre.—vs. 35. and vs 86. om. in E.—36. N बाश.- 1), 8, ए wreatfa.—s प्रसवेत्‌, ¢ प्रसवः 27. N dtwcie.—The title in 8 is efuatawy. [मी CHAPTER XXII 1. A, ¢, 2, 8 ey.—2. All qa for खत. -3. 8, N arfaen, A fafer —4. ए ofcfegq.—s. 8 बा for q—D पयवस्थिवाः-6. N fiwarforar.—C पतजिशां gaat aa.—7. ¢, 7), N wagareurfest.—s. N atafaer C, D, N सश्याभिष्टदये, A ° थेसाधका, 8 eqerfwat.—The title in D, Eis चायधारशा, in S efeurcear, in the opening of this Ch. it was called by ¢ मभधारषाभ्यायः, by D मभवायधारशाध्यायः CHAPTER ड. 1. 0, N ब्येष्यां-3. 8 cda—N tee: for वारिषः-4. E, and perhaps C, in his text न्ट. पि, E रके for wa.—S, N afuy.—s. A waa 07 wuae.—-7. All but पि wawaere, perhaps the original was Waeraar.—All but S wrenayi.—aAll but 8 ftwfirg1e.—s. All Gzreare.— A, E wyaywre.—9. ¢ treg for seren.—E निरपंदतेष्ेष like © in the text, but © afterwards faqqxawra.—tThe title in E is भ्रवषरश्निख्यः CHAPTER XXIV. 1. 8 fa@rwa.—All but E, and N sec. manu yoatda—2. A WigtiNnTatess प्मपपखात्‌निष्य०, C in the text बर्यसिष्ठपरानरकश्यपखया 19 चां ficwe, afterwards ममेवराद्र कश्यपश्च विष्य, D, 8 ममेपराश्रकाश्चपाश याम्‌ किर, E ममेपराण्रवचिटकाश्छपसंवाख fara,° our r. is that of N.— 8. D, 8 यागाथ, like © in the text.—4. A, D, 8 afaw.—. A, N निन्य, ॐ fazal.—sé. C, B, D, 8, N चत्‌ ० wa, A वात्परता.-7. 8 carerafea: syfer—E waieqe:—C qrang, A, N wifrag, B, 7, E wowe, व्यु षद्‌---5. C mentions a ए. ए. Hargeates.—9 A wat, 3 gwi— A farerwe.—l10. C notices a v. 1. HATH ATEt:—C in the text, and E भव्यम, but ¢ expl. by पराद्‌ शिश्न, so that he must haver. like the others सष्येन. - All but © write wary qWe.—1]. All but C, N waeaa —C, D, E हितानि for wenfa.—A, B तेषां तु या-^+ तेषां wr? sete, C, N, E तेषां तु efé—12. ©, 7, 8 tifetiad—13. A ara for माब.-14. 8 खमिव (i.e. ufyafaa?) for efcafwa—s, N कि श्यककुकुमा,--15 8 श्रित for qfga.—A fates for वि बित.--17. A efgae, the others, but €, *€ae.—B, 1), 2 कच्छे ०, A vee.—19. All but 8 faqae.—S मंद ०-- 21. A wwe for eed, 2 खरूप.-22. 8 चुष्डिः--28. A data for निष्यनि —N wyare.—S, पि °, the others, but C, ° शे for -¥.—24. 8 urea- wie.—S ug for 2g.—S ct for ww.—26. and 27. S चत for qa.—29 8 wereufzs.—N waf.—C frat.—a0. प, E wan: for अनाः, which r. is also noticed by C.—31. A, B, D graau.—32. 8 Wifea for खेदित. --8 aferatat for wac.—3838. D, E. 8 faga for frwe.—S nent — ©, 8, D qrarate.—All g@reeqreu:, which { have changed into eMieggiee:—35. D sfawat यदि cet for ate ete—A दषाप्रता- C, 8, 7, E, N भवति for wfa—cC, B परा for चुरः-]) प्रुरमब्‌ for भरि af<.—N, D @ for g —A ayj.—aAll but A, N,S न च tea—36 N om. छस्य and r. Yaat तद्‌ा CHAPTFR XXV. 2. A सवार venta च यांति-8 सिधि ef —C Aay—S a are wira.—3. 8 (ख )तिष्डटि for qefe—4. A fargtirars, E णएिवं सुभिचं- 5. N माघपाचं घकार (intended for "पञ्चे sao), 8 °मासधकारे.-6. A ower foa.—s, E च for वा.-^ Qreree, 8 wind sfy—N om. the whole gloka, and © remarks: Wart ऽयं Gre: CHAPTER XXVI. In A follows ataqami, which in the other MSS. is Ch. XXVII, (प. क.) ; the खाषा डौयोन is exhibited by A in his 27th Ch.—A Wa for बां. 20 8, 8, N मंबराथ- 2. A has two ¢'okas numbered 2, the former of ‘which is like vs. Z in the others, the latter (occurring also in § after vs. 4) is as follows: @ तुले सत्यधामासि परा दवेविंनिमिंता। waa बद्‌ wete संयाग्मे frareq i—s. 8 aq: ew.—N fe for q—4. All bt ¢, B qagay.—A wwa—s. A चासि for qi—é. A नकवभ? werdam——S शिक्य for aw—S षडेव fumrnrqawaw.—aAll but N (and 8) wwire for wete.—A, and prima manu N waqaa.—7. A अक) Sa.—S सारसैः aifefe—c in the text द्धि for दि, but in his exp. he reads इदि, and notices as ए. r. हह, disapproving of it.—8. 8 art wife.—S, पि शिष्यकन.--9. E warcura.—D, E, N, 8 sare च.-10. .8 qe for we.—N प्रजायां for तुशा्या.- 11. A wara.—12. 8 (waited ¢, 8 faarej—13. This is the last distich in A.—14 is in A the Ist distich of another Chapter ; the 2nd distich with A is == vs. 15, in B, D, E, 8, omitted by me; it is as follows: मदचवंद्राकंकिर ष्टं गडतारं ब श्यत्रभः। नतां भद्रपदां मन्ये यचदेया न बषेति॥. The two distichs ema ड. शा. and wee दू. खा. are found in C between Ch. XXVII (बात and Ch. XXVIII (ea@refewwe) ; about the latter of the two k remarks : Wart ऽयं छाकः. 8 repeats these two distichs between इ एषा .and XXVIII, and they form there like in A, the भाद्रपद याम.-0ण १४ 15 (being the 16th in B, D, E, 8) is the 1st of Ch. XXVII in C, 3%, and the 1st also in the 26th Ch. of A (which, however, in its content is = XXVII of C).—The title of this Ch. in 8 is खआाणादभाद्रपदयोकः CHAPTER XXVII. This Chapter (araqmi) is the 26th Ch. of A. The Commentator remarks that the @Taqm is not from the author's hand, but as it met with in many copies, and contains a nice piece of poetry, he deems it deserving of an explanation. He says: Wa: पर क खदातक्रं पठकि। waciwfateced न भवति यता frufwclyarar दष्टिमेन्दा च (sic) मथवा All बजजलपवना sary अ पुगादिभिः पवनेरत्यमेन पोन दक्षं भगति। बङब्वाद श्व FEMA ऽता safe: सरसवाद्युच्छायते i. Besides the alleged ground, the difference of style and the disorder in the MSS. render t all but certain that Ch. is an interpolated one.—The Ist distich in € N is = XXVI, lof A, and is the 16th of the foregoing Ch. in B, D, 9 8 (the 15th in our text). Cf. the remarks at the end of XXVI— The lst stanza in ए, 7), 8 is: qrann wafeura: sefea: Gar VE कपू रामुरप्रारिजातदुरभिः खे दापनेदा ser) इषा टविगदङुह (1) gees 21 eqee) वनिता (D "खकिता०) खंलुप्रजा सख्येद्धाङितनेकुरकुशतरा Wet लदा लश्छते ॥.--1. ¢, E wete.—C, B, D कलाप for अजिधात, 8 खमिवातः —All but ©, D श्दाकाशते--, E पर्श, 1 yet, ^, B पग्लः- 9 संवित, E संवर्दिंता, B,D, N dafwet—cC, E war नो शा भते for विखात X. W. of the others —2. A qetyart, C eat बद्ध.-0, ए, D wraaefia aaa sifeana:—E मल्रविष्कखिततमः.--) भवति for wafa.—A wet faarngrec—D निकरान्‌--8. E खताबतान.--411 but ¢ चरभिः for a wif:—E मेद्पंक।मिषसग धः, D, N मेमूजररिताखपं कामिषविगेधिः--4, 8 मद्‌ for मेदः, and afy: for #y:—22. In E consistently the neuter gender, instead of the masculine.—S qat.—A, 8 om. a4.—S वेदूय.-- 24. 8, N E पामेन for waa—A खमाश्वदुस्तः, S warwagwy:—A wa—A, 9 wey, B रेदये.--25 and 26. recur in LIV, 118 and 119.—25. A, and one Cod. of © ww, S «4, ए कुड, Eae, N only इ, om. the second 9119016. - 411 but D, N य तः- 1), N wed.—A,S verfauaw.—26. 8 wit.—A, 8 पायिसम्‌.- 4, 8 खित, D,N णितं-४ ए खन्यलखाडर.-^1 शाद, where one would expect aw —E aiza —In A at the end of the Chapter are the following words दूति "er खंडि. wypswert.— The number of this Chapter in C is 48, in A, E 49, in B, D, N 50, in 8 om. CHAPTER LI. This Ch. is wanting in E. Utpala says that not all MSS. have it, but he explains it because the Wyfaqt makes part of a Sanhitd, according to Varaha-mihira’s own words in Chapter II. Utpala says wa: कचिदंगविश्ां पठटति। arene wang बासुविद्ांगविद्मति। तस्मादस्ा- भिब्धाष्डयायत.--1. All but 8 प्रष्ट--४. 7, N verted, 8 varfaa—s ay for @re.—A, 3 जनितानंद-3. A wz, ऽ खादित.- 4, N om for ge.— S ~ww.—a Fee, D कुराः- ए, N waft -4. S चतुः्प्थं.--5. A, D Sifsayq, D, N शनिकेस्‌.-6. पि ewa—s. N षादाख, D पादाष्नाः--8 area <°.—A, 9 नास.-9. S fisa, D पिंडक.-8 खि, D अचिरा, wafaa , C writes fy स्याम्‌, but it is very doubtful whether he had this really before him.—10. N नपुंखकाष्छे- 8, 1), N ee, 3 ew.—1l. 36 We ought to be srw:—12. 8 qrearaa:, A पादयावतः-13. All but C *यमाम्यद्धामिः--69. रव for ta, further प्रतिष्ठितं arg.—S wer for दशः —S तु for ¥.—71. A, 8, ए qa:set.—A येषां for avi.—72. 8 बरता fo थनता.-- ^, S वञ्ञमता-- 5 me: परत बलं कराय .-78. A, 8 qerqa— ¢, B, S yai.—E ww, C we and wey, the others भच्छय.-- 7? gay 9 Bay.—74. InS om. the second hemistich—75. In S om. the firs hemistich.—B, D, N ¥aaar.—A सुताथेवल संपत्‌.--8 for the second half wae qastfy aco—A,S qaqa दाषाः-8, N लिये, C faai— D, S, E wa, C, A, B wea—76. N wa for wa.—77. A विददार @re for qw.—A wqrafe—7s. E gewefes.—A, N woe—79. N ware:—A, 8, B, D vefea.—wa om. in all except ©, but ख before yw.— 80. C writes Wart and Wied, explained by aufaqy मृरनाकारः Aware, S, B, D, N wreard, in E one hemistich is omitted.—81. D N जाद्यावनते, 8 both times वितते —82. ¢ equ, A erat, S Sour, B,D इपथ्या.-898. ¢ writes विदा रमाम, his expl. is wanting, E विदारी.--8* D, N नमर for भवन.--85. ^ प्रद्चिखेमेव, 8 प्रदधिखे ख.--87. D, 2 तवा ऽ्तरे.-), N बकुलाद्याकणिरोषारिटग्रियगपच्रागाम्‌--88. 2 उपसिताबा-- A अखत.--89. 0, ^, 8 चतुःपये.-90. A, 8 qarert—ol. ^, 8 wafer वेवं.-93. A Qu—S म न्वमं-0 पशान्धाढकं, A पान्दपां wee, 6 89 पानि dures, D पलशान्धपां वाशिक, Brera चाधिकं, E genase, N पान्यप्वतु °.-96., A om. waf.—D, N aai—A,S समा.- 97. N° axa for अर.--98. A, 8 erat for wet—9o9. E भचेर- 1), N, E मेः for wa:—100. All but N qrq.—101. D, प, ए अथवा for ख wi, C in the text खापि, but this as results from the explanation must be an error of the copyist.—102. A, 8 aretfweaava, E काठलखिखनेन ख, D, N काषा- fees wifqaad, 0 areifefeat.—108. E वक्रपादरेन, D, N qrafafear, A,S q—aA freu.—c, ए, D, N wat for कतु र्‌--104. ¢, 7, 2 watay.—D, N fastaad.—aA, D, E बाश्भ, in C uncertain whether | or @.—N si for कथितं--105. A, S प्रविशति, D, N प्रविशत्‌, 0 अविश स्थ०.- 4, 3 wafaz-.—A, 8 संत्रितः -106. A च रोति, D, E Ufa. —E wi.—E निदं शः-10/. N अनुबासंति.- 108. A, 8 शब्दा for रावे.-- A, 8 ऽसि ग्य, twice.—109. 4, 8 ख णः a.—110. प बा for w—A, 8 उरडपति.--111. 8 दग्रे, A 4g (intended for द्र) for WH—A करात्‌ खा, 8 wwe.—112. C notices a ऽ, 7, उरपूर्े काशे-- ^] but E प्रथमं.- A, SW before संम.--114. A, 8 तशस्िद्चेव weargd fafafee, D, N aufaga fafafas, E like A, 8, only fafed.—115. ¢ qwawa:—c, D, N, E gaaeqg— anifa 07" म संति. fenre—117. All but A,S free for frest—119. C भ्राश्यादिकस्ये, A, B, D प्राष्ादिदि कस्ये, N the same, only ख for @—C, B, D, A #@.—D, N, ए विषटडो.--120. A संद), N qararary—21. ¢, A, 5 पूजां, B, 7, N, छ पूजाम्‌, changed by me into पुं —B, D, N, E wera.—122. 8 रेखा, B, D 8, N zwerafaa.—a, 8 fa for a.— 123. 1), N मांजिष्ठाभ.-- मषिका.-- 124. ©, N dfawe for न aqa.—A,S वापि, N बावपि, for arfy.—D, E नापि for #a.—The name of this Chapterin E is बाखल चशाध्यायः-- The number of 1011 A, 8 is 52, in B, 7, N 58, in © 49, the two preceding Chapters not being taken into the account. —_—_ CHAPTER LIV. In A this Chapter is introduced by the words: उदमागेखनानाध्याय Gn © we card ग्या यते).--8. D, N, E Wa, C the same in the text, afterwards निति, 8, 5, N qardtai, D, E ydrerri—4 D, N ara, S firant.—S विमिःत्रिता.--6., ¢ seems tor. ष्व निरा.--^11 but ©, 7 न qw.—7. A चिकपिसाचाड.- 7) are for qri—aA yxz, पर for y.—E मद्‌ for मद्‌क.--8. This distich is wanting in C.—All but B waa. w@.—N vist, 8 giet:—D, E ख for (wu, N om.—D, N q for 4, £ om.—A 374.—All but 8, N प्राक. बासमौका.-10. D 40 ara for खाच.--^!] but E ख before बहक, not after it.—11. E farr—As सुजखाः-12. D, N चख for ew.—13. E मधरा for धेखरा —14. E yay यदि वद्या WRG wes Ge: कथितः पदव etc.—15, All but D, E fexat:—C writes खश्करा यः (sic), and his explanation is सकद, thus his 7. probably was सुद्मकराथ or सज्कराधः, A सणकराथाः, 3B euacia:, S ensusnr, D सद्मकंराडा, Netra, E try —l7. Eafe बद्री 4—D -दुष्डःभ, A, 3 -दुन्दभि, E award, C once distinctly gfe, another time as distinctly qwu, expl. by निविषः सपः-18. A हद. 19. A निरा -^ पञिमा.- 2 भवति for बहहति.--20. E afta, ¢ once the same, once म्षका.- 21. E emia.—N, © दिखे, D दचख्न.- 22.60 इश्यते ततस्‌ for चेव इहश्छत.--^, S भचकरा aaa: पया, C मचे wage: पथा. 23. E wrere.—N कुमदो.-25. E पञिनस्यां.--1), N om. fefa—D, N, E खरि for va1.—D twa for wiq—D, N, E समोपस्ः for इङ 26. All but A, S faeyuca:—A, 8 पुरषे च.- D, N इष्यति, B vafa—s om, Gala.—27. A waa, N egaifea, the others, but D, ware fea. —N कविद्‌ारख.-28. A,S, D,N कुरविंद्‌ः-3 arf for रतानि.-% A, S asm, © want (sic), expl. by aqreucet fafa, thereforit is probably a copyist’s blunder for qq GHt—30. A om. efai—- 0, 7, N इरिता दर्दुरा s—A सेन्या, 8, N Saat—S रहा for w- 81. In all but ©, E तुं om, in S q after भवति.-39. E इष्यत भजंमबिह aqa.—D, N ca—k atarvay.—si. 0 writes in the text कद UWE G प्रथमकाद्धिद्यते, in his explanatory part however like in ow ` text, D, N saat चे त्पद्यते.-35. A, 8 afearnt, E पञिमाभरनतस्‌, D,N परिनि ara.—cC, 7), N, £ पद्षं.-36. ¢ wae.—A, S wat for सद्‌ा. ` 87. E gfqeatr.—3s. 30 8, N fa:feq—D, N, E staaee.—D गदायक्तान्यत्तान्बथेऽा, N like D, but खपर्िक्तान्यथोा, E werargafa, A, 8, like C but य॒क्कानि for न्यप्नानि.--81. All but A, 8 qr¥.—C aurea, D, N verted च साविब E अस्तानि for vwata.—E तामि for भानि, C notices a v. r. साबि ysifgeifa.—In A, 8 there follow three ¢clokas and a half, containing in other words the substance of vs. 29 and 30. Waiwe सुप्याल फललान्याव्छाय बुद्धिमान्‌ । पिङिल्ेन (^ पिकेन) रसेमेषां कवन Taw ॥ २९ A खेखासक वौजानि fre (^ frye) शत्य भावयेत्‌ । भावितम्‌: Tawa 44 भाषयित्ा पुमः qm FR मद्दिष्याः we टा करीषे ताणि fofere fomfa करकाष्मामि (S करभांङद्धि) रकबा म संनयः tes Baus wave (A चुर्गधानि) मषंतोति न संशयः +€ number of the Chapter in C is 51, in A, 54, in ए, D, N 55, in S om. CHAPTER LVI. 2. D विभूषता —4, A, 8, पि खरस्सु.-(0, A, 3 wuere.—c वीषो,? बौषि--), E सफरो.-7. A द्रुमात्तखाः, E दरुमा्तानाः--0 in the text त्युत म, afterwards Way, E wagfqa.—s. A मद्‌, N afe.—E दसत for CHa. —D परष न्यायवत्स W.—10. C in the text qawe, but after 9 the others.—C तु for wW.— All but A,S afer for aq.—11. All but A, 8 wai for wa.— A, S कतोदां शः- ¢ मता for भवेत्‌-- 12. E प्रणवे for सम॑ततः--18. E fewer: wrere.—14. A, 8 शाखाखतु.--15. All but A, 8 fawatte.—sS Tee:—S, N yaa.—D, N wife शाभयेत्‌--16. D N, E eaitiswa.—17. C, B afex.—aA, 8, and once C, gem—A frata.—A wwe for ¥<.—D, N, E aqet.—18. D vay.—20. A$ uetw, B, D wefex, E wexr.—B, D भूमिर्‌ for मामा.--21. All bs ¢ क लाणा.-29. All but C wftwa.—sS, 1), N E बाडशाबयतः-2. 0 समान्‌ for wara.—E तु for w.—A, S wam—24. E Ga: for We:—C त्र for w.—All but © विं्तिभिः-25. 7, N, ए समच्छ्रिता for समंततः ८ notices a ए. 7. षाङबडखादु ? विसारो qarq—E मृले.- weal - A, 8 दा रोखतु्भिंर.- 28. A ory चतुरः, 8 यताख चतुरखाः- 30. 2 ay for रक.--]), 2 पालो-81. C hesitates whether to २. संख्युष्तार्विभवा © प्रति मया, E has the same.—The number of the Chapter in ©, Es 52, in A, 8 54, in B, D, N 56 CHAPTER LVII. 1. D,N ख afaed.—C, N गखख्याः- 1) hae, N गोडानि fa—C, ^, E gee; C omtat.—All but 8, ए awa for धन्बन ०.-- 1), N qegr.—3 All but ©, E aawe.—A gana, C,S gana, D,N कुंदसर्क, E कुदरूप.-5 D gee—A, 8 aae.—D धप.-), N afaw.—cC गागफलनिव, araweataa, C notices the r. of the others.—A माजिष्ठाः, 8 मां जिहा.-¢ All but C रख only once.—A Qia@ for qrag.—A, 8 qereg: for STSt —7. © चेव, E तु for ¥—C wawer—N feue.—aA wea, D, FE wiea.—S रोतिकानागाः-) agatcat.—The title in C is ayerew¥ The number of the Ch. in © is 53, in A 56, in B, D, N 57, 8, E om. 46 CHAPTER LVIII. The order of this Chapter and the following is inverted in A, 8.— 1. All but ©, E aretacaa—-E, N, and once ¢, faqra—2. A araty....D, N, E, 8 few.—aA, 8, E खव for efa.—cC, 8 deg for ara, N am, E ary’.—4. D मनिना ayfarar.—s च for तु, A om., E earege —S gtq.—5. A, 8 drat अलुरगसा.-41 इ इ ऽकले, changed by me into द Wag.—D, N a णतु, 8 wa, 2 च, C om.—aA, S प्रहतं, E fawd, N faad.—6. ¢ अष्टांजलविखरा ware, 1), N,E wetre wend frac —C, E qaar.—s पलि.-- ए गंदा for the second wet.—A, 8 wq,Na for q.—C, S qaen.—7. D dam, N dwal, A, 8 qwaa.—E twa for waw.—D av, E ww.—E कुमारं.-- ^, N om. यनं in waa, C नब for waa.—8. 8 बणिष्ठः-0 wutig.—9. S गां चा, C once म शा, once मादा.- All but E Wagawe.—A mata, 8 wataa, 7, E मर््यांतं, N mar, 0 uncertain, he writes awqrward, wholly corrupt.—A, S ara, N wa, D, E ~ta, the original had, of course, qrw.—l0. E तुखा.--8 yer नाखा saqsmat.—D, N gfor w—A, 3 vagre—ll. E काषा.- पंचमांगो--19. A, 8 yarcite—D, N, ए अद गुरा.---41 y for yx —A Ztwiafe.—13. A, 8 aaiat for aata—E Wawa fad —i4. E परिषा, 1), N vfcw¥.—E we for g.—A,S खरश्या.--15. A tia — ¢, 1), N प्राङ्क .-0 परिशाष्ा.--16. ¢ नाभौ 4—D, N नाभमध्याग.--17. 8 fara for पिष्डे.--18. D erenee.—A, 3 य'गल दोषे1.--19. 411 but ^, 8 waaee —E ower, ^, 3 vequine.—A, 8 खक्राः- 20. E प्राक्त for कथित —D कियदु ण" किंचिदु.-21. 7, N, E विखारात्‌, the others विखरात्‌, changed by me into faqu:—D, N aq w.—B, 7), E faqger—D faren:, A frafeart, ©, 8 faarfeat—22. All but ©, E qwaal for wea.— E ख for 4.—D, N faqeie.—ee om. in E.—E हिमशा.- 7), N q for —28. E नाभमौ.-24. © writes fgawat for feaat.—C खूनयास्तर wieu.—aAll but A, S अगलेक.-- 25. A,S Qeragrantr दाद्‌ ड बाह Tae च, E विपलाव्टावंशेा दाद्‌ग बाङ् तथा प्रतिबाह, C अष्टावंसौ aren बाह WTS वथा प्रवाह च, B, 1), N the same as C, but without काया.--26. £ wigt<—aAll afceret, changed by me into ufcaiy—aA, 8 खस्तेन.- 27. All but ©, E कनिठिका- 28. All but A Wae:—D faqfiar wan, N the same but om. जि, for fafufafs @rit—E पावः for कायाः-29. D E 4a.—D, N, E yarwawr.—30. A Qtrqa:—E fewan for fit — A, 8 wry, E ङौनाः-31. A भमवाम्‌--39. प्रथसन for fraea.—All but €, N qa for Wa.—33. D, N, E उर for अर.-34. All but, N om. खं after अथ, but from the comment in C it appears that he r. wy g.— 46 DN दति for इच्छति. ए, 1), N द्चिरुपारे चेवं.-0, E नेवं, A, 8 य्येव. changed by me into we.—C शंखं चत्र च, D twenty, N werent च.- 85. C q for चं) अकरः? भूतिकामम.-386. All but A, 8 waz for aq:—37. D, N waraer, A, S रकारम्या for variw—E Weyat— 88, as well as 89, are om. in B, D, N.—E कायं, A, S gare, Cin the text कायै, but afterwards कुयाख , it seems.—E om. wrey.—A woe सन, 8 अष्टस ब —39. C arastue.—E om. Waeuargr—A, C wavq. 8 wivqusa, E कर्मडल, then om. some words.—C qrq@.—A,S we for wre’ .—C खना W.— 41. E कमडहलधर.-42. S am for wWa—All but C write तिक. 4 3. A,S war—~w after qfe om. in all but A, S. All but A,S wfy ख for wfa.—C aras€—c gare, A qaTa—44. C writes gata, but he must have meant qty, for he explains by Waywa; he mentions besides a v. r. कंचित्सनोलकेश्खेति पठंति | सुनोता Wfafaafirar: €0९., सुनौल्छं appears therefore to be a mere blunder of the copyist ; but at the same time gate is the r. of A, 8, ए, N, E.—a@wew.—aA arareey.—All but A, 8 भवति for भवेत्‌-45. 8 संवि, A df for खव- 7), N प्रषन्रमू्िः- 7) N कायै हि aay, B cata 46.- 2 अष) N मडि पारे च जाननी यावत्‌, E मढा पारावता यावत्‌- 47. 0 i for पाशिन्या- ए हारो care, 8 wre: प्रियाङ, A wre (sic.) aca, B, D,N ारसरंम, C in one Cod. in the text wrt frata or faqta, afterwards it is written faara, and another time विद्धं, the word being explained by सारसनम्‌ , in another Cod. of © वियेमषतः, the latter word bemg explained by om, as if Ua or Wa could mean @fea.—Not aware that there is any word like विंग, in the sense of girdle, I have taken विख —48. 7), N खतिनिभः-^ aq—D, N (w)ae.—4d. All but D, N बा for at.—50. A खात, C शात, E चाम, D, N wita—aAll but A, 8 wuiarat, without ¥—51. E वामविनता, C originally perhaps बामेऽव- नता.-52. E खन्जम दष्टिः-8 text. —53. ¢ .—B, D ge for ye—A,S पूजिताः--38. A ge, the others but N we. without 9188102 —C, D, N arfaat:—38. C, D- fear, हिकराः-ॐ9. 8, प निग्बनाः- 40. A,S arat.—A, N vz, both times— C, D गांधार @e.—S waareg.—A1. one Cod. of C कालल, another we for क्राड.- 13. All खपराङतः-- ^€ vs. 43, A, S have: मभ्रकालशकश्कवा ४. r. mentioned by him, N fawa:—69. A, S efqea.—70. All but one Cod. of © atfga:—D लिया, A, 3 खियः- 71. A, S wiwge.—A, S विदतं —72. 1 खपरता.--73. A, 8 wa for wa—D पाद्‌ for नर.-- 14. A,5 gufa:—76. A,S qeqagetear—D तानि for wa—77. C, B, D q for च, N @—79. ^, S water for seter.—D arg for are.—s0. A, 5 श्वा तु, one Cod. © varg.—A. 8 कामिनोनां-- 411 but A, 3 ang —N ut for कुल.--^11 have सं्रयाख्, changed by me into HreTg.—D wre for wawiga.—The title in © is निञज्जकं नामाष्याबः--116 number in A, § ४ 1, in B, D 86, in C, N om. 69 CHAPTER LXXXVII. 1. A वाविद्वम्‌, N वासम्‌-- पि dea, S dfera.—aAll but A, 8 शकुनः —3. A, उ fga.—A denegqe—sd A, 8 Stww.—A चतु्चै.- 6. ^, 8 वारण, N arcadtar:—7. N daw for केवर्तः तित्तिरावा्निः-9. C, N श तोयेऽचे.--10. A, 8 mant ऽतः- ^, 8 dat:—12. A, 8 .—S wer, D wafaaree: स्वात्‌, B seems to have the same.— 20. A वासन °.- 176 title of this Ch. in A, Sis Waa, in B, D wWeer.— The number in ए, D is 89, n A 4 of the Sarva-cakuna, no number in the others. . CHAPTER X€. 1. S,Derer:, N wara—A, 8 कथिताख , D; they om. श्वा, and insert मेदू before wa.—39. ©, A, B (")fafaqaa—e, A, B fawaey. —40. C, A, D निस्सार.--41. ¢, ए, D Ter wrge.—B, D मड मङूष्यनति —A2, A, and perhaps C णपु वाषिकारयु०, N ° पू बेष्वमयु°.--43. 0 frwrary, —4A. 0, B, D fatraaa, A, 3 wrtirqaa, N शोषा कु, changed by me into facuqay.—cC, A warqyen, D वडाप्डनन.--4;. D, N खन्यत ara -46. 8 काक, A कंक for wiw—47. A, 8 faq for fea, D faer—One Cod. of © warg.—One Cod. of C खरोष्धापगते, another etrgaa.—aA, 8 च for y.—48. B, D, N arefa for fawaf—49. A, 8 awre.—A खआभिषेयं.--50. All but N, and one Cod. of C write fa:wa.—D, N we for 31%, S 4H—51. A RaW, 8 कुदकुद, C, D, N कुदकुरख.-^11 but N ककव faxa.—A,S qaa.—B, D afaarats:, and all but N प्राहः or wis:—52.A,8 खरकुकुविदते, D शरखरति, N खर्च, one Cod. of C once SCX, 0706 खर नञ, another Cod. of C weud, my reading is a conjecture.—A, ६, N warefa, B, D warefa.—aA, 8 प्रतिक्धकामाश्लणखलः N ofqwareeer भादा, B, D °जिकमाखयल्ला, 0 one Cod. ° धिकमाणयल, in another efwaaiee.—3. All विघातः, changed by me to विषातं.-- One Cod. of © sarefa, another and N काकि #ifa—B, D wife ड्‌ म्पतौनां, and C notices a v. 7. प्रौत्याखच दम्पतो —All but A, 8 yy va. — D अपि for इति -64. D करकेाविदतः, N acarfawa—N गन्रवासय.--0 बदिति.-^, 3 erea.—o5. A, 8 werarte, N weatta—c, D ca «fa the others ड दति, changed by me to tw ¢fw.—One Cod. of © swat — 56. ¢ once डाकुढामिति, once like the others.—C once ay, D ae, 9 a<—C SEST.—One Cod of ©, and 8, D fafefeaaafa, another 70 Cod. of C चिविष्डिदिककेति, 3 चिटिचिंककमेति, ^ fafefafea tafe —s7. C, B, D काका for काक.--^, 8 wareaaiqe, N warewerye, Baa wrerge.—59. A, 8 aw.—é6u. 0 faqra.—N wae w—A, 3 तदा धि wat.—D, N चुतं न च श्यभं--61. 0, B, ति qeq for crew. —62. N aR, ¢ once thus, once wWaife.—All but N and one Cod. of © write fartw. —C in the text बडवा, like N, but in his comment wee (expl by eareu).—D wafeanat for eqfrcwya.—The title in N is qrewe We. —The number in A is सवं WHA सत्तमः, in ए, D 95. CHAPTER XCVI. 1. D yaw—2.N farcdfart—aA, 8 °घातख०.- 4, 3 संगमश 8. 7, N faqgra.—4. 7 warfa.—s. A cee for vay, S awe, 1) बतद.- 6. All but one Cod. of ©, and D, N write fa:qa.—7. ए, D aea—A farat waa, S स्थिरा wiga.—8. A, 8 wae were—D wrain—N याव Wat fae, C notices av. r. Qraqrswuratefa dafea:—aA, S fr for fa.—9. A, 3 षंढक.-10. N (w)faareq , 0 facrfa, the others (खोरि arg, changed by me to faarg.—11. B, 7 faqerfa.—12. A, S,N@ for ta.—13. N faey.—C, D, पि werser—aAfter vs. 13 A, 8 insert two stanzas from the Brhaj-jataka, which are quoted in the Comm., and D inserts two stanzas from Yavane¢vara, also quoted in the Comm.—l4 N quazercaiwa.—D feafie.—After vs. 16 S inserts a stanza from Brh. J&t., introducing it by पाठांतर ; A omits some lines till vs. 6 of the following Chapter.—The title in Bis wwewydvata:, S (and A at the beginning of the Ch.) eaysatet, N इति wrgd.—The number is given only in B, D viz. 96. CHAPTER XCVII. 1. From vs. 1—6 in A in the margin.—C writes qeiras—All bat N देनास्छपाका.--2. 8, D ag.—s. A, 8 wfca ण दुरिष्ट पि, 8 aa —C, N q for the last च.-6. 8, N कुश्ल.--7. 0, D, N विद्धननिख्तं- 9. ^, 8 wmewes qere.—aAll but A, 8 afte —aA dag मवति S any भवलि, ©, D भेगन भन, B camfenttaq—l4. A मवकेकाषरनकम, S मवककाषटदशककलटचिक०, N the same but e» wig: uige ” wow wafwe — ९४८, , 17, » Wile 1 Weure — २४९, » 7 >» Ware » षडभा० —— 2०४; 2 8, on स्नाप्य 9 खाप