=" 8 BIBLIOTHEGA INDICA: ति A (COLLECTION OF PRIENTAL Works | e PUBLISHED BY THE / + 4814710 80007 OF BENGAL. | New Senrirs, No, 837 a BOGS SE We पष f= SEPT Ie Tews c ~~~ ton ere yes —s 1 yn cod ~ नी ~ व्र =~ 3 ~~ i | =p | र = 12 —— ae or इत्‌ खयम्भुषुः ` ˆ ` : THE VRIHAT SVAYAMBHU PURANAM. CONTAINING THE TRADITIONS OF THE SVAYAMBHU KSHETRA IN NEPAL EDITED BY PANDIT HARAPRASAD SASTRY, M. A. CALCUTTA: PRINTED AT THE BAPTIST MISSION PRESS, AND PUBLISHED BY THE ASIATIC SOCIETY. 57, PARK STREET. 1894, | of! \ Esl LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE ^ SIAT p OCIETY OF PENGAL, No. 57, PARK STREET, CALCUTTA, AND OBTAINABLE FROM | THE SOCIETY’S AGENTS, MESSRS. KEGAN PAUL, TRENCH, TRUBNER & CO., LD. PateRNosteR House, Cuarine Cross Roap,. Lonpon, W.C., anp Mr. Orro Harrassowrrz, Booxsenier, Leipzic, GERMany. a ~~ Complete copies of those works marked with an asterisk * cannot be supplied—some of the Fasciculi being out of stock BIBLIOTHECA INDICA. | Sanskrit Series. Advaita Brahma Siddhi, (Text) Fasc. I—IV @ /6/ each ... Rs. 1 8 *Aoni Purana, (Text) Fasc. II—XIV @ /6/ each ar tek Aitareya Aranyaka of the Rig Veda, (Text) Fasc. I—V @ /6/ each l 144 Anu Bhashyam, (Text) Fasc. I—II 0. jam Aphorisms of Sindilya, (English) Fase feat 6 ` Ashtasdhasriké Prajnaparamita, (Text) Fasc. I—VI @ /6/ each 2 4 Agvavaidyaka, (Text) Fasc. I—V @ /6/ each __... ee 4 Avadana Kalpalaté, (Sans. and Tibetan) Vol. 1, Fasc, I-III; Vol. II. Fasc I—II @ 1/ tee 5 0 *Bhémati, (Text) Fasc. II—VIII @ /6/ each 2 10 Brahma Sitra, (English) Fase. I 0 12 Brihaddevata (Text) Fasc. I—IV @ /6/ each =... 1 8 Brihadharma Purana, । Text) Fasc. I—IV @ /6/ each iz ek | 8 Brihataranyaka Upanishad (English) Fasc. II—III @ /6/ each 0 12 Chaitandya-Chandrodaya Nataka, (Text) Fase. II—III @ /6/ 686} _ ... 0 12 *Qhaturvarga Chintamani (Text) Vols. II, 1—25; III. Part I, Fase 1—18. Part II, Fasc. 1—9 @ /6/each i... 19 8 *Chhandogya Upanishad, (English) Fase. II... +" © 6 * Hindu Astronomy, (English; Fasc. II—III @ /6/ each rs ee Kila Madhaba, (Text) Fasc. I—IV @ /6/ each rags 8 Katantra, (Text) Fasc. I—VI @ /12/ each mee 8 Katha Sarit Sagara, (English) Fasc. I—XIV @ /12/ each , 10 ' -8 Kirma Purana, (Text) Fasc. I—IX @ /6/ each २ ae 6 *Lalita-Vistara, (Text) Fasc. III—VI @ /6/ each =. 8 Ditto (English) Fasc. I—I1I @ /12/ each we 4, Madana Parijata, (Text) Fasc. I—XI @ /6/ each 4 2 Manutik& Sangraha, (Text) Fase. I—III @ /6/ each 1 2 *Markandeya Purana, (Text) Fase. IYV—VII @ /6/ each... अ 8 Markandeya Purana, (English) Fasc. I—III @ /12/each ... व. 4 #][ 11081, 88, Darsana, (Text) Fasc. III—XIX @ /6/ each a >6 6 Narada Smriti, (Text) Fasc. I—III @ /6/ ; 4 ee | 2 Nyayavartika, (Text) Fasc. I—II 0० 12 *Nirukta, (Text) Vol. I, Fase. 4—6; Vol. II, Fasc. 1—6; Vol. III Fasc. 1—6; Vol. IV, Fasc. 1—8 @ /6/ each . 8 10 *Nitisdra, or The Elements of Polity, By Kamandaki, (Sans. ) Fasc. II—V /6/ each eee 3 1 8 Nyayabindutika, (Text) 0 10 Nyaya Kusuminjali Prakarana (Text)-Vol. I, Fasc. 1—6; Vol. II, Fasc, 1—2 @ /6/ each és 8 0 Parifishta Parvan, (Text) Fasc. I—V @ /6/ each प 4.34 Digitized by G O OS | € स्वयम्भुपुराणम्‌। ॐ नमः | maa ण्योतौङूपायः | ॐ ममो बुद्धाय धर्माय arena वै नमः | ‘ead *विवच्छान्तभागवे wird ॥ भवारोवससुष्लारकार्ष्छागारमूर्लंये | जगदाह्कादरूपाय Ay’ Taya’ खदा ॥ अस्तिमास्िखरूपाय श्ानरूपस्स् पिश | QUIS नानारूपाः ते नमः ॥ जग्रा दिगणेदं वै दागवेसएणिभिख्तथा | विद्याधरे राच्ये we: किजरोमानवेः= ॥ मुनिमिर्भिचमिचुषौराग्पेवेग्रजेखथा९ | शद्रा दिमिष्णनेः खवँ afeenra च सवेदा ॥ रागदेषसम्मोडादिनानादुःखविदारकम्‌ । WAM ARIZ WAU सदा भजे ॥ | aD ay नमः ओखयम्भज्योतोरूपवुदधाय | 2 Domits @ | RD aaAla | 8 BD वियच्छान्त° ५ नमोऽस्त | ध 0 सम्भवे । ॐ Bomits नानार्पाय। =< D वसुकिन्नरमानषेः | & Bhas सनिभिनि्ु शराय TET | ce (४१२५, | “845680 2 STATA | धमधातुजगन्लाथः सद्धमेदे रको TE: । घोरसंसारखन्तारः were: पावनं परम्‌ ॥ staat परमं we धमधातुससुद्धवम्‌९ | स्वेपापविनासायै र स्व॑कामफलार्धिंमिः 11 वक्यं धा्चिकायेतश्छट्धानाय पण्डिताः । मुमु चवे हि यतये वौतरागाय भौमते ॥ वक्रव्यं Gwen च सभायां टेवताग्रहे । quay gun? न सभ्ध्यासु विचच्चणाः ॥ उच्छिष्टालये" वकारः सम्नादरमिदमुत्तमम्‌ पश्यते नरके घोरे वावच्न्द्राकंतारकम्‌ ॥ खषा इणोति यो मूढो दम्भभक्रिविव्वितः । सोऽपि तस्िग्महाघोरे aca पच्यते चये ॥ मरो यः स्त्कथामध्ये चान्य" वदति पातक्णै t ख याति नरकं घोर यावदाष्वन्द्रतारकम्‌ ॥ AATSTAT च वक्रा च समादहितमनः(सदा | Maat WAN घमधातुससुद्ूवम्‌ ॥ सद्धमे ओरोमता aa fay लोकेषु देशितः। ~. Zagarfudara® agi नमो ऽकं बन्धवे ॥ खुद्धोदनसुपुजाय गौतमाय च सवदा । मावाटेवौसुपुचाय श्राक्यसिंहाय ते ममः ॥ ६ 2 125 वो । 2D weed समुद्भवम्‌ । इ 7 °विनाशाथः | $ 7. उच्छिरालयवक्तारः। ५ 7 चन्धे। ¢ 7 समाडितमनं | € B has देवदेवावरक्ताय | छषनम्भृपएरायम्‌ | बोषिनाथं wage ज्राकपरिहं age | ंसारलागरतारं बोभिमाभापरेश्रकम्‌ ॥ अतौतानागताग्वौधान्‌ वोधिखत्वानमावद्ाम्‌ । ARTSY VATA SA चाक विदान्‌ ॥ SAWANT चन्लाराजारकाश्च Were । संसारखागरातारान्‌ शवंश्नक्वानरान्‌ ॥ बोधिख्लाग्धहासलवाष्संसारदुःखतारकाम्‌ । cufequfqarqaqtae नमोनमः ॥ पायादः ्ाष्पविंहेन SERCH wae । गोधिसले्हाखवेः frefingqawe: # नमा गोश्दङ्गपेशस्तं werd area । तदुट्‌ धमं वेरं शोकानां Tae ॥ शवधरं जगजाथं सर्वश्चग सागरम्‌ | अतौताशमतै बौद्ध" पूजितं मानितं गु्म्‌ ¢ WHY HAT धर्धातुं जमह्ुदम्‌ | दधरिक्रंखिताग्बद्धग्वदेऽहं तदुरे शणम्‌ # अतौतानागताब्बुद्धान्दशदिकंखितान्‌ मर्‌ । संसारदुःखडन्तारान्‌ सवेश्ाञ्च नमोनमः ॥ बद्धं धमे च स्च वर्वशश्च नमोनमः | १ 7 wrretecry | २ 0 omits तारा and 7 reads घंसारसामरान्‌ सर्व्वान्‌ । ® वच्छे । 9 7 बुदेः। ५ 2 has बोधान्‌ | 8 खयम्भूएराणम्‌ | \ । ह ee \ 1 — = बोधिसलान्महासलान्‌परज्ापारमिताम्‌गर्ून्‌ ॥ aga यः श्टणोतौमां सखयमभूत्पन्ति सत्कथाम्‌ | परिग्ररद्धजिकायसम बोधिखत्व भवे ध्रुवम्‌ ॥ पयद्यया्त्पुरा विज्ञो rea: सुगतात्मज | बोचधिमण्डसु विषारेर विजहार warfira: ॥ तज जिनेश्वरिनाम बोधिसत्रमहामतिः | अद्या शरणं गला जयभियसुपारयेत्‌ ॥ तदा भौमान्‌ जयश: स सवंखत्वहितार्थग्डत्‌ । सद्धमे सञुपादेषु भासनं समाश्रयेत्‌ ॥ तज aa aera बोधिसला जिनात्मजाः। [अरेन्तः मिच्वव ब्रह्मशारिणः आवकापि च ॥ fase ब्रह्मचारिण्य त्रतिगखाण्युपासकाः | उपासिका तथयान्योऽपि wearg महाजनाः? ॥] ब्राह्मणा तिर्थिंकाखापि यतय तपखिम्‌ः | राजानमग्तिणोऽमात्याः सेन्याधिपाख पौरिकाः ॥ ग्राम्या जानपदा्ापि तथान्यवासिन अजनाः* | लत्षद्धर्माग्धतं पातुं AEM समुपागताः ॥ तज सभाषनासिनं“ तमरन्तं जयभियम्‌ | समभ्वर्यादर मला AIST’ यथाक्रमम्‌ ॥ - १ 7 तद्यथा | २ 7 योधिमण्डपविदारेऽस्मिन्‌ | ह 7 omits the portion bracketted. 9 7 जानपदच्रापि तथान्यावासिनो जनाः। ५.7 °सौनं। ई 7 पादाम्भोने। खयम्भूएराकम्‌ | । 8 शताश्नरिष्पुटा सवं परिटत्थ वमन्ततः | पुरखित्य९ खसुदौख्छ जयभरियं खमाभिताः ॥ ताग्छरवाष्ससुपाभिताग्सङ्धमेअ्वकोन्धुकान्‌ । ger रजिनेश्वरिधोमाग्बोधिसलवः waft: ॥ उददनुष् रासङ्गः aula खसुपाञितः | जानृभ्वां तले ला सन्बश्वनेवमनरवोत्‌ ॥ भदन्तादं समिच्छामि चरितं बोथिखम्बरम्‌ | तदादौ किं रतं wat श्रेयं warfer: ॥ तद्वाग्छमुपादिश् SATA TT | बोधिमां warqey चारचितु" शटभेऽरंति ॥ दूति संमाधिते तेन yer स सुगतात्मनः | TAT लम््हासलं समामब््येवमादिश्त्‌ ॥ टणवन्धा खि at वाञ्छा संबोधिखम्बरो थि | यथाक्रमं प्रवच्छामि सबोधित्रतसाधनम्‌ ॥ यो वा ase Tare? रितु बोधिखन्बरम्‌ | स श्रादौ शरणं गला सङ्करं खमुपाश्रथेत्‌ ॥ तदु पदेशमासाद्च- यथाविधि safer: | ala खाला विष्ररद्धात्मा <जिरन्रश्ररणं गताः ॥ धथाविधिं apres संबोधिनिदिताञ्जयन्‌ | ९ 7? छतान्नलि०। २7°स्धित्वा। ₹7 भिनेखरौ। 8 7 cay, र 7 चार्तुिच। ¶०मे। © 0 यो वाष्छतेऽच संसारे | = ¢ तदुदेसमासाद्य, 7 तदुदेश्ं समासाद्य । € 2 चिरम्‌ । . q खयम्भृएराणम्‌ । प्पोषधव्रतमाधाय संमाचरेष्जगद्धिते ॥ एवं यद्चरते मिद्धं संबोधिमानसः gut: | परिष्डद्कस्विकायःः ख बोधिसलभवे way ५ बोधिषत्वा महासत्वाः सवेसत्व हितात्‌ | क्रमात्छबोधिखभार पूरयन्‌ सुसमाहितः ॥ एतत्‌पुष्धामियुक्रात्मा weet | fram निष्णेयग्भाराग्संबोधिं समवाप्नुयात्‌ ॥ एवं way SRT सद्धं संप्रकाश्यम्‌ । समाप्य स्सौगतकाय्यै सुनिटेन्तिमवाभ्रयात्‌ ॥ एवं सर्वेऽपि शंबुद्धा येऽतौताखप्यनागताः | वन्ते मानाख मे" af इभिपुष्छ विपाकतः ॥ बोधिं भाण जिमात्मजाः xvas wah रि । एवं af महासता बोधिसत्ा जिनाद्मजाः ॥ श्हेन्तोऽपि तथा स्वे परिषद्धनिप्रष्डलाः | athe प्राप्य सुनिर्वाणं whe थाखन्ति arena: ॥ एवं थुचं परिश्चाय यदीच्छथ सुरिति | facance गवा ‹ख्वरध्यमिदं waz ॥ इति तेन समादिष्टं yar ख gras: | विनेश्वरोस्तेमरन्तं संपश्सेवमत्रवौत्‌ ॥ मदन्त श्रोतुमिच्छामि ततद्रतस्थानमुत्तमम्‌ | UD पोषधं । २८ परिमुदधधिकायख्च | ₹ 2 सौगतं | 8 8 2110 Da, | wc and D जिबात्मा सः ुतमेमो हि लभ्यते । ९.2 सं । ७ 7 तमष्ेन्तं । ` WIAA | @ wagad Wt gy age शसुपादि्रत्‌ ॥ इति anf तेन newt: ख महामतिः | जिनेश्चरिखरदासलं ख पश्यलेवमारि भत्‌ ॥ ष्टण TY समाधाय WATTS NAT | सुनोश्वरेः werent तथा वच्छामि तेऽधुना ॥ gees Mee विहारे etree | संबद्धानां च Wat Wey प्रतिमाख् wi Fewy स्वेषु agrargquag ॥ तदुत्तमं खमाखातं WCW | एव fase यो धोमान्‌ बतं चरितुं समिच्छति? ॥ स सयम्भूजिनचेजमाभित्य चरतां ्रतम्‌ । VARTA WAT Fee यद्यरतिर at ger ॥ ख Gat age swe बो धिसाधमम्‌ | एतत्युष्विष्रद्धात्मा wat e_uree:” ॥ बोधिखलो महासत्व wafer । दुगेतिं म अजेत्कापि संसारेषु कटासन" ॥ सदा शद्रतिसंजाता बोधिचर््यात्रतं चरम्‌ | सबोधिप्रणिधिं शला सञ्चरिवा जगद्धिते ॥ एवश्च ^ सं।बोधिसम्भार पूर जिला यथाक्रमम्‌ | जिविधां बोधिमासाद्य निदेतिं पदमाप्रुयः°॥ १ ए चरेत्‌ | २ D चरिनुमिच्छति | 2 7 ये चरन्ति। ¬ सद्गुणाश्ययः | wD कदाचनः । ई 7 omits सं । ey आघ्ुयात्‌ | <= खेयम्भूपुराणम्‌ | एवं ga परिज्ञाय खयश्भृश्यानमािताः। Parana गत्वा सञ्चरष्वं व्रतोत्तमम्‌ ॥ एवं जयभरियादिष्टं श्रुता ख खगतात्मजः | जयियं प्रएत्वापि सम्प श्छल्ेवमत्रवोत्‌ ॥ भदन्तभवता दिष्टं Fat मे रोचते मनः | खयम्भृवः समाराध्य चरिव्यामि तरतं सुदा ॥ खयम्भवेत्यराजः TANT: | Qi yaa लोके भवतादेष्टमहेति ॥ एवं संभराचिते तेन भ्रुवा सोऽहंयतिः gut, जयज्रो स्तं महासलं समालोक्यैवमादि त्‌ ¢ शसति नेपारगस्याते धर्मधातुजगत्मसुः | अ्नेकेदेवनागेख पूजितं मानितं सदा ॥ ^ अस्ति भनेपारप्रख्याते गोश्ङ्गनामपर्वतः | भेदोऽस्तिर युगे तख नामयुगरदयम्‌" ॥ ‘qa सत्ये पद्म गिरिः बेतायां वञ्जकरूटकः | MMF BTL श्यातः कलौ गोपुच्छपवतः ॥ नानारन्रमयेः खस्ति नानाधादुभिः संयुतः | नानागुणेः खमायुक्षः चेलोकेऽपि सुद्‌ लभः९। वेजयन्तसद्श्ौ श्यात्‌ सोऽयं गोपुच्छपवेतः°। १ 8 128 नेयार 800 7 नेपाल । २7 नेषालं। ३ B मेदोऽस्ि नामस । 8 2 युगलद्यं । ५. 7 सत्ययुगे । ई v वैलेकयेऽपि दुलभः | ~ 7 वेजयन्तोऽपि सदृशौ स्यात्‌ सोऽयं गोपएच्छपरव्व॑तः | खयम्भ्‌ TCA | < मंजञरियप्रभावाच्च मेरोरधिकगौ रवः ॥ पश्चरन्रमयं सत्ये यगे तं जायतेकलम्‌ | गिष्धैपरि सुसंख्िला ena: पद्मगिरिरिति ॥ पावनेन च तेजवा^ Saray wei गिरिः | भिया ख्या Sea’ वखकूट इति सतः ॥ गिरिराज इत्थाख्यातो" we पवत erat ५[मोवन्ध्य इव sey गोश्रङ्ग इति ears गोपुश्डपवंलो नाम कौ यगे सुसंशितः । गोवल्छएच्छवहो्धंः पावनेन च तेजसा ॥ तकाले भविव्ये च वन्तमाने vat |) इति तरेश्वासिथैर भाम are? wee? ॥ नानाधातुमयेः खस्ि नानाटकेरलङुतः | नानौखताभिः सङो नानादठणविग्रेवकेः ॥ नानाइङृषलोपेत नानानिद्यरनादितः | नानाग्डगङुकञेः कौशे नानापकिनिकूणित ॥ कोकिञश्डकश्ारोकेमेचूरगणपकिभिः । We: सद्ूजितेस्तरेः पदमक सुरः ॥ ष्नागकेश्रलेशान्पेयेवकुलेः पिष्यलेस्तथा । अष्टाद शरादि भिरटेयननटकेः घमनातः९९॥ ९२ ofrate| ० तेजेन। द> उसंयक्तो । ५5 -Afauene) भ B omits these four lines D देश्वासौये। ep सांख्ये | ८2 कौखैः। € ¢ बटपदेख। १९० Bhasamauee and p नागकेश्चलचम्येये | १९ D समन्वितः | 2 | ९ © १ 2 कपीतनतपखिभिः। २ 7 सव्यः | p कोरङ्किभिः कुण्डलुभिः करवौरैः पिश्राचकेः | खच्छैरौभिः णिरौषेख खलाभिदेवदारुकेः ॥ ` खयम्भूपुराणम्‌ | qeaq श्रौखण्डेविंस्वकौदा डिमः पटैः | qufafa: gaan: कपौतनेस्तपसख्खिभिः' तश्रामल्येखतटचेख पाणिजाते sara: | गम्भारिमिर्ताम्बलिभिः पद्माभिगोपिभिमूलैः२॥ ` त्ङगेशन्दभेः TIA जातिफलेस्त॒ Ava: | दाडिमः पभसे विके लम्बवतरकदेमेः ॥ ` भ्कोरङ्किभिः करवौरेः कुष्डुलूमिः पिश्राचकैः । खल्लूरौ भिरेलाभिख भिरौेदेवदारके५॥ कद्धेरिभिलैकुचैख art: केतकिभिस्तथा । पातलिभिरगुरमियूधिभिमेलिकादिभिः # Bey मालतिमिलेताभिमेधुरोवेडैः। काभिरेदांमरेः BG: verity कर श्जकेः ॥ किंश्पकीलेक्वैः ure: कणिकाभिख ass) शग स्केस्तगरे रचः. RTA TTB: | शालरेगैग्गुरे यै कः TAR: खदि रेतः | SHAAN ज वेदं सितेः पूरितैः पुनः # wae के तकौभिख काशः कं गरिभिसतथा ॥ . B has खजरौदामरे कुण्डे पलाशेस्त ALTA: | 7 च्तगररैरग सकोर्दाच्तेः। © ¢ स्त GAS बाजे RUT: | ८ ¢ सतिः इ 7 गोपिमूलकेः। | PART a | ९९ भिभिपेः खव्रोयु क्तः, जन्बूमिः cater कदल नि्नाखिकेलेः ओ फले वोजपूरकेः ॥ मार्वेदरौमिख नागपुष्येखं पिष्यरेः | Wifcarfirg wre: पौताभि कड्करेरपि ॥ नागकेशलेमधकेः पौताभिरधेवेवुरेः | को विदारे्च रेख ठनेष्ताेख्तमारकेः # रेव्यादौनेख मदनेबेन्धकेः TCR । मन्दनेः कष्टक मिञ fafa: we: ॥ टवराजेख ACS: यवाकुसुमे gare: । पसारशोभिसिमदूरकेणु भिना गवक्ञिभिः ॥ खयन्भुवः प्रसादाच्च IATA: | श्रौ वेवि विध॑जतेर्गानाटचेः सुमण्डितः५ ॥ कट्‌ तिक्षा्रवभेः कषाधेर्मधुरेः WE । सतादुगम्धरसयुक्ष TASTE: ॥ Cae पोतै इरित Wie: GaGa: । Gra: Anew: पुष्टेः सुसो भितः ॥ शाखाग्टगा दि भिदन्हेः शवलेग्धेगमेयनेः | इद्यमानेः प्रधावन्तैः खखगणादि मितेः a सुगन्धः भ्रोतले्मन्देः पवन पुनः पुमः । कौचकपूरितेः शब्दे टान्‌ AMAT ATT ॥ (Daa । २7? नारिकेलैः। BD यवाकुसुमकुण्डलेः : 89 7 विविध । ५ 2 सुमण्डितेः। € 2 रसीर्कैः। © D Me: Way इरितिः। १२ सखयम्भूपुराणम्‌ | पञ्चवर्णादिकेः पतैः fence: सुश्ोभितेः। श्नोभितः शरदि काले मचतच्रेरिव चन्द्रमा ॥ द्येवमा दि भिक Pam: पवेत अयम्‌ । महाथाहस्तके लोके मन्दनादपि सुन्दरः ॥ कौ चिद्रौ९ यच्यकिष्णौ शओौणेपजाणि तानि च। तस्मादन्यं म waitin सञ्चिन्‌ afer दिने ॥ पवनेश्ापि च्छोरन्ति wraqerfe तानि च। तत was गच्छन्ति चिनृतञ्च रतिदिने॥ दत्यादिभिगेद्रयेयक्ष्च पवेत श्रयम्‌? । महासादस्तके लोके नासि was कुचचित्‌ ॥ ` मनगिरादिभि्नानाधातुभिः प्रतिमण्डितः* | सुव रजतेटकेर्विदमेरस्र"गभैकेः ॥ सुक्तिकेमकंटेवंञजः जाम्बनदेः GATT: | ar feel: GUY नामारन्द्ुमेयतः ॥ दरत्येवं fafaat ca: नानारन्नेः सुमण्डितः | श्नोभितः रननटचेख रनमाच्येरणद्धते :॥ ` हाराद्धेदारेभेकटैः Ta: केयुरे FGA" । fea: कर्पटचेरिव xa: कण्टिमिग् षणेः< ॥ इत्येवं Uae’? Ta: प्रच्छल्लोऽयंर\ पर्व॑तः | ९ 7 सचन््रमा | ९ 7 इच््रमा। २2 केचिदौ। इ 2 चायं ae ` 8 7 नमखतेः। ५7 Uae! „ € fact J 92 परोभिते । = are । € D भूषयेः afetr चितेः कल्यदच्चरिव मेः | ९० Dawa | (oF! STATA | १३ १चिजितेर्जातिभिः पुष्येः भेरोरभिकगौरवः ॥ पटदुव्यादिभिटेकेचिनैः? काशचिकपावनैः । sfantatfenainaece: सुशोमितः ॥ एवं TWIG इषा खयं युवं ₹ गिरिम्‌ | a गच्छन्ति हि ते देवाखस्मादन्यच gyfez ॥ awe श्रपि ब्रह्मकायिकेख परितः | युष्यधूपादिभिः yay सेवितः सततमयम्‌ ॥ Stefan: aE सष्यपेनरेष शङ्गमम्‌ | पालिजातहतमायेः तत्पूच्यविविधिविधेः* ॥ रुद्रोऽपि ख गणैः साकं पावत्या षड पुतः । मानाविधागकेः Gey तस्मादन्येन इच्छति ॥ प्राच्यदिश्रा समायात तराषा मचुतिः। गन्धर्वे wade: fear तत्पुजनं शतम्‌ ॥ विरूटकमडहाराजा zfwurfes sara: | कुम्भाण्डेख Te: ag खित्वा wea रतम्‌ ॥ ufgara विरूपाचनागराजेः परितः | जलजेविंविधेः ger: पूजितं कुमुटैरपि ii उन्तराच्च महाराजः वैश्रवणो धनाधिपः | नानारते सुसंपूष्य भ्वातरैः ere: स्थितः ॥ stafemgaeara वड्िदेवप्रस्यातकः५ | os ~~~ न, १ 2 चिचक | २2 खौनेः। RD खायम्भवं | 8 ¬ पार्जिातक्लतेर्माल्येः ततपन्यविविधेिधः | ५ 7 am दिश्रात्‌ समायाता afeeq मद त्ममः। ६४ स्वयम्भ्‌ पराम्‌ | पल्ौभिः खगकेः are ततयुच्य विविधैः ॥ नेष्छत्य fen रायतः राचसराचसेश्वरः | नानारल्नसुसग्टद्य तख YAS परम्‌ ॥ वायुव्यादायुदेवोऽयं खगणेयुक्त ATTA: | विविधपुष्यषग्णद्य तस्य Ted परम्‌ ॥ ई शानाच्च महादेवः गरेः सह समागतः | माना पूजाङ्गखंग्टह्य पूजयामास Ways ॥ [au दिभात्षमायात seat सह विष्णना । विविधमास्सग्टद्य पूजयामास शम्भवे ॥ ऊद्धंदिश्रः षमायात ब्रह्माख्यातश्चतुसुखः | गरुडः VE VNR: पूजयामास श्वे ॥| दश्दिग्भ्यः समायाताः पालाश्च विदिशा दिशार। ATES: सगन्धे पूजयामास" was ॥ दश्रभिर्लोकपालेश्च खखदिग्भ्यः समागतैः | पूजितं शतत कालं गणेः सडह परिटतः ॥ जयस्िशपूव्वेकोटिश्देवताभिः परिजनैः । खयम्भपूजनं इत्य We: सह सदाख्ितः ॥ सप्तर्षिभिः सभियेश्च सिद्धविद्याधरादिमिः। पूजितं श्ततंः aw स्थिता प्ूजनतत्परेः ॥ १ D नेशट्यात्‌ दिशायाः | 2 0 and 7 omit the portion bracketted. इ ¢ पातालाखख विविदिशा, 7 पातालाखागतादिश्रा । 8 D °मासु। ५ 2 सततं। € ^ 1188 चयः पुव्बेकोटि०। © 2.सततं। AUR TUTE | १५ श्रावकं जिनग्थिख भिषुभिषुखछपाखकतः | afer: सदा पच्य तच fret स arfere: ii जद्यविष्णुशिवशक्रर्मानादेवा दिभिर्गकञेः | पूजितं शवंटाकाशोऽयं तस्मादन्यं न दृष्छति ॥ गरह्मलजियवेश्वेख श द्रादिविविधगशेः९। दशदिग्भ्यः समायातेः गओेवयामासुः? ae: ॥ Tad मनुजैः गन्धरवेगरडेरपि । किञरेशाखुरोराजः Terre ख अहुः ॥ मामादेशाल्मायात दिभ्िदिग्भ्बः पुनसथा | चतुवर्णा दिभि्जपिः? पूजयामासुस्तत्परेः ॥ केचित्यूवेदिथा चापि दखिणात्यसिमाषलया। उन्तरादि विदिग्भ्व्च दश्दिग््बः समागताः॥ ब्रह्मभिः रभियेः utc वि विग; | किनरेगंरडेदेदयेनानादेवादिभि्गशेः ॥ देवे्नागेख मनुजे: Gite fanaa: | way समायाताः fra: ee तथागताः ॥ वर्यैः काले" wey ठकेमेष्डलवाद्यकेः । ` पूजनाय ख शम्भो wey: ग्म्भूमण्डिखम्‌९ ॥ बह्मलजियवेश्ेख शद्रा दि विविधजनेः । पू्यादि विधिरेश्च तचागतः सह rE ॥ १९2 fafadaia: | २? Saag | द जातिः। 87 ATER: | ५7 001 [ख] €7 cafat ऽ pfafadsa: | oy गसद | ९.६ खयम्भूएुराणम्‌ | aa मनुजेरत्ये गन्धवेगरूडेरपि | किज्नरेश्चासरराजे ध्यषितः wae एचः, ॥ तज SIA. भगवान्‌ जगदानन्दकारकः | waa: स्फटिकस्यास्ति सेव्यते मोचकामिभिः ॥ खयम्भूः भगवान्ञाय जगद्‌ाह्वादकारणेः* | TARMAC तजन जातः स TET ॥ सवेलचणसनयेः खवेगुणविग्डषितः | सर्वदेवासुरः युज्य खितस्तज खयं ways ॥ दे वदेवादिभिः yea ब्रह्माविष्णएमेश्वरेः‹ । श्रनेकै सवनागेख पूजितं वन्दितं सदा ॥ सर्वेविद्याधरेः साध्ये यचकिश्नरगन्धवैः° | WAVY FNS येस्तारागणेरपिः ॥ शष्छोभिखा्यरोभिख सर्वेश Prema: | चछषिमि्यतिभिः स्वं योगिभिब्रह्मवारिभिः ॥ सर्वेरतियिकैर्विजैस्तापसिभिश्च सण्ननेः | दिवानिगश्र चतुस्सन्ध्य cet ayt प्रवन्दितिः॥ प्रतिदिनं समागत्य समभ्यच्ये समादरात्‌। | संस्ततिमिमेदोत्छारैः सम्ानितोऽभिवन्दितः॥ १ od खचि and p किञ्नरैष्वसरेन्े wiad खुचि्रोभितः | २2 खायम्भ्‌। BDAY! 8 7 °कारकः। ५ खयं सवः | € 2 has पृच्यत्रह्माविष्यामहेन्वशः देवदेवादिभिः। ७ 2 यच्तगन्धव्वकिञ्नरेः। cD कुम्भः UMass utara) < 2 दश्याधिषैरपि। | र © Do निस | | खबम्मूएराशम्‌ | एवं ख freee: way UWA: | सवलोकः पूजिता सम्भाखथश्जवखितः ॥ ददानो खः कलो शोके wefan: wa: । तदिदं wart fe इनिग्धन्ति किलग तु ॥ इत्यसौ शिशयाच्छाद्च afi शला garter: | तदुपरि? एृष्टिकामि विराव चेषमुष्मम्‌ ॥ BINS ATTA STAT AST वितम्‌। सौवणेचक्रसंयुक्ं TEN मगो इरम्‌ ॥ सौ वणेष्यणसंयक्ं सौ वरच्छषसंयुतम्‌* | fagafegquam मानाम्बरसन्दषितम्‌ ॥ कचध्यजवितानेद्च दिगमालेः सुपूरितम्‌ | ufga लमिताभं च ent मोधबिद्धिकम्‌\। प्रवं waht ओमनतं रचि TART ॥ लोचना मामकौ तारा पाष्डरा स संखितम्‌ | शतुस्तथागतेरित्यं चतस्ताराभिः श्रो मितम्‌° ॥ दिम्विदिषु खितेदवर्नानारङ्ारण्षितेः | पटदूव्यादि मि्वखद्धोनेः का शिकेखः पावनैः # १ ? सव्वलोकेः पुजयिल्वा | २ 7 सकजैर्जकैः। द 7 तदुपरि दृषिकाभिख विधाय Waqua | 8 7 सौवगेच्छवसुत्तमं | ५ 7 गसिडधकं | ९ 7 Waray ओौमन्तं | ep wuts | <= D काशिकपावने 1 3 खयम्भुपरायम्‌ 1 जागबुनदेरणयुकेः दाभेखापि fare: । शुक्रा दिरन्जेमा्येः देवतामि सुपूरितम्‌ ॥ नानागुएवि्छवाङ्ग नानारनविग्षितम्‌। मागाखणेविग्षाङ्गं भानारङ्ारण्डषितम्‌९ ॥ मानावितानसयुक्तं नानाघ्वजसुन्डषितम्‌ | नानाचामरण्डषाङ्गं नानाधेण्ट विश्षितम्‌ ॥ tou Tat चेत्यं जेलोक्येऽपि सुद्‌ शभम्‌ । शान्तिकरं चेत्यं खयम्भुगप्जोदुतम्‌९ ॥ तचापि सर्वलोके सर्वजो कालिपेरपिर। समागम्य weed ware fate: ॥ तज ये शरणं गत्वा भजन्ति अद्धया मुदा। दुगेतिन्ते न गच्छन्ति संसारेषु कदाचनः | सद्रताभेव संजाता wae Era: ॥ एवं यूयमपि Wal श्रद्धया शरश गताः । *खयम्भूरेत्यमा रित्य YT रतं खदा ॥ ततः, सम्बोधिसम्भारं पूर यिला यथाक्रमम्‌ । जिविधां बोधिमासाद्य सम्बद्धपदमाख्यथ ॥ दति जयभियादिष्टं fae स जिनेश्वरिः। WIM शमालोक्वं पुनरेवमभाषतः ॥ भदन्त श्रोतुमिच्छामि यः खयम्भूजिनालयः। ९ 2 °लङ्कारभूषितं। २ ? खायम्भृगु्तोद्धवं | RD "कामा०। £ खायन्भू° | खयम्भूएराडम्‌ | १९ कष्टा GU WERTH भवता तदुपादिशत्‌ ॥ इति खंभाधिते तेन ser सोऽरंयतिः git जयौ खं महासलं Goa ॥ साधुं VY महाभाग यथाश्रुत मथा att । तथान्ते प्रवच्छामि खयन्भूत्य्तिखत्कयाम्‌ ॥ AIA पातश्चौपुके पुरेऽश्येकी भराशिपः | अद्धकमेषा धनोत्धा हौ भिरतरसेवकः सदा ॥ ख तच बुक्धटारामे विहारे gaara | SMH महाभिशं वन्दितुं समुपाचरेत्‌ ॥ तदा सोऽदंमहाभिन्ः सवेशद्णूरख्ता | शभाश्चापि बमाशोक्य तशो erat समाहितः ॥ aay sated सवेसद्पुर स्तम्‌ | gerne: स wate सुदित समुपाचरत्‌* ॥ तज खः सहसोपेत्य साश्नणिना गराधिषपः। Sore महाभिन्चमष्टाङ्गेः भाएमतमुदा५ ॥ तदाश्रोकरमदेन्तं महोल्छाहेर्यया विधिम्‌ । VMAS मला धम्म्रोतुञु पाचरत्‌ ॥ तदा ते मणज्विणः ad समागव्धपरिजनेः९ | vay यतिश्ला तजेकान्ते उपाश्रयेत्‌ ॥ १ 2 खायं। Rd इ D समासौ | 9 2 मुदितः wquratq | ५ 7 प्रणमत्‌० । ई 2 yaaa | २० खचम्भूपुराखम्‌ । तत सोऽहमहाभिश्ो ger सर्वाम्‌ सभाजिताम्‌ । - अ दिमध्यान्सकद्याणं सद्धग्मसमुपादिशत्‌ ॥ तस्घद्धर््माग्डतं Net et लोका प्रबोधिताः। ध्ये हि अष्ठमित्युक्रा संबोधित्रतमिच्छिताः ॥ ` ततः सोऽपि महाराजा MAT AWA । ` सबोधिषाचनचर्ग्या ayfid समिच्छति ॥ ततः स मृपति राना साश्जलि समुपाभितः 1 AAA महासत्वे मला एवश्युदावदत्‌ ॥ भदन्त श्रोतुमिच्छामि सम्बोधिसाधनं त्तम्‌ । कुच पुण्यो समं चेजं विद्यतेऽ मरोतले ॥ तद्धवाग्धसुपा Sa सर्वानस्मान्‌ प्रबोधयन्‌ | बोधिमागें gage’ सश्चारयितुमरति॥ ` दति afd तेन ser सोऽ महामतिः । AMM AVS संपश्यन्ेवमत्रवोत्‌ ॥ साधु WT महाराजन्‌ यथा मे गुरुणोदितम्‌ }. तथान्ते प्रवच्छामि संबोधि यदि resfy p वचेबो तमे THAR हिमाशये | गोपुच्छ इति प्रख्याते Aue सिद्यते दतम्‌ ॥ तजरेवातिमडइत्पश्छं चेन ay’ प्रभावितम्‌ । ` *सरयम्भचेत्यराजस्य धश्मघातोस्तमालयम्‌ ॥ ९ 2 सन्बेलोका । RD समायुज्य। ₹ 7 सोऽषन्मदा० | ¢ D बुधः | ५ 2 सावन | खयम्भूधरायम्‌ 1 तज ceed कथं तदन बिद्यते द्रुतम्‌ | तस्मात्‌ सवैभहासलेः संसेवितं जिनेरपि ॥ इति fama राजे संबोधि यदि arsefa तदायं AAA TYTta TS WA ॥ एतत्पुष् विश्टद्धात्मा ax ओोखहुखान्वितः । बोधिषलो महामिश्नो wegafeardar ॥ ततः क्रमेण संबोभिसन्भारपरिपूरथन्‌ | जिविधां बोधिमाथाद्च खबुदूपट गच्छसि i दति तेन समादिष्टं खुलाग्ोकनृपनुदा९ | उपगुप्त AL भवा ATRL षमादरात्‌ ॥ भदक ओतुमिच्छामि 'कयग्भूत्यज्िसत्कवाम्‌ । कदा खयं सयुत्पञजव्मारेष्ुमरति ॥ दति खंप्ाचिते तेन भ्रुवा बोऽहयतिः सधौः। SUMAN संप्र शेवभादिश्त्‌ ॥ ay राजम्‌ धथादिष्टं गुरुणा मे श्रुतं मथा। तथाहं संमवच्छामि इट्‌ a दि समाडितः॥ ल्यासौ जगन्नाथः weg: | VAM WUT SAAT ATR: ॥ "CTY ATE खः VET: | देवदागवमाशुखेः वन्दितः पूजितः षद्‌ ॥ ९ 2 “पो | २. D खायम्भ्‌° | 2D wenfee तथागतः ¢ D पालाश | RR खयम्भूएराम्‌ | पञ्चवर्णादिकेः पतैः किशरथैः सुमितः । श्रोभितः शरदिकाले नचचेरिव war’ ॥ दत्येवमादि मिटे PER: पवंत अयम्‌ | AMMA लोके भन्दमादपि सुन्दरः ॥ कौ चिद्रौ qaafeet शओोणंपचाणि तानि च। तस्मादन्य न च्छोरम्ति सञ्िन्‌ तददिने दिने ॥ पवनेखापि श्छोरन्ति शोणेपजाणि तानि च। तत was गच्छन्ति चिनूतञ्च रतिदिने ॥ दत्यादिभिगेद्रयेयुक्रश्च पवेत श्रयम्‌? | महासारसके लोके मासि अन्धच कुवित्‌ ॥ ` मनग्रिरादिभिर्नानाधाठुभिः प्रतिमण्डितः* | सुवर्णे रजतेटेरविदर मैरस्म"गभकेः ॥ सुक्रिकेमकंटेवंखेः WIA: GATT: | माणिक्थेः पुष्यरागेख्च नानारबदरुमैयतः ॥ इत्येवं विजितेः रत्नैः नानारन्नैः सुमण्डितिः। ओोभितः रन्रटचेख रलमा्येरलङ्कतेः ॥ हाराङ्हारेोकटः Ta: केयुरे कुण्डलः fee: augefta xa: affine: ॥ इत्येवं थावर; Ta: प्रच्छलोऽरयः\ ada: | ९ 2 सचन्रमा। २2 केचिदौ। epadgquaa) ` D नमखितेः। ५7 रग्स०। ६2 विचितैः। ७9 7 एोभिति। = 2 केयुरवु्डखेः । € 2 भ्षणेः कणिटिभिः चिः कल्पटच्चरिव कमेः । | Qo D स्थावरैः | ९९ 2 च। खयम्मूपरायम्‌ | पचिजिनेर्जातिभिः पुष्येः मेरौरथिकगौरवः ॥ पटदूव्थादि मिटे शेचिभैः९ काथिकपावतैः । श्रभिश्यौवादिकैर्मानावखटकेः सुश्नोमितः ॥ एवं वडगेरोयक्ं get खयं सुवं ₹ गिरिम्‌ । म गच्छन्ति हि ते देवाखस्मादन्य् कुजचित्‌ ॥ ang श्रपि ब्रह्मकायिकेख often: | युष्यधूपादिभिः yay सेवितः सततमयम्‌ ॥ सुरेश्रस्विदभेः ag TURK सङ्गमम्‌ | urferorererare तद्पूच्यविविधिविधेः* ॥ existe च ग्ठेः साकं पार्वत्या सह पुजतः। नानाविधागकेः yeq तस्मादन्येन इच्छति ti प्राच्यदिशा समायात Water मथुतिः। ray eae: fear तत्पूजने हतम्‌ ॥ विषूटकमहाराजा efwurfen arr: | कुम्भाण्डेख we: ag खिला wea शतम्‌ ॥ ufgara विरूपाचनागराजेः often: | weafafaa: gar: पूजितं कुमुरैरपि ॥ उन्तराश्च महाराजः वैश्रवणो धनाधिपः | मानारते BAY भातरः wre: खितः ॥ afufemearara वद्किदेवप्रस्यातकः४ | १ D चिचक | २ Daa | ३ 7 खायम्भूवं | 8 2 पार्जिातष्तेर्मंल्येः तत्‌पृज्यविविधेर्विधैः | ५ D अमरः fear समायाता वह्िदेव Awa | १४ खयम्भ्‌ एराखम्‌ | पत्नीभिः खगैः ag are fafaara: ॥ नेष्छत्यः feu आयतः राचसषराचसेश्वरः | नानारल्नसुसग्टह्य TA YM परम्‌ ॥ वायुव्यादायुदेवोऽयं SAVY ATTA: | विविधपुष्यसंग्द्य तस्य INTE परम्‌ ॥ ई्शानाच्च महादेवः गरेः TE समागतः | नाना पूजाङ्गषग्रद्य पूजयामास Ways ॥ [au दिभाकमायात seat सह विष्णना | विविधमाल्यसग्टद्य पूजयामास ward ॥ ऊद्खंदि श्नः समायात ब्रह्मास्यातश्चतुसंखः | गरुडः VE VNR: पूजयामास शम्भवे ॥| दशदिग्भ्यः समायाताः पालाश्च विदिग्रा fem | ATA: GAG पूजयामास" Ways ॥ दश्रभिर्लोकपालेश्च खसखदिग्भ्यः gars: | पूजितं शतत कालं गणेः सह परिटतः ॥ जयस्तिग्रपूष्वेकोटिर्देवताभिः परिजनः । खयम्भपूजनं त्य Wa: स सदाखितः ॥ - सप्तर्षिभिः सभिशेख् सिद्धविध्ाधरादिमिः। पूजितं श्ततं aa स्थित्वा पूजनतत्परेः ॥ १ D नेत्यात्‌ दिश्ायातः | 2 0 and 7 omit the portion bracketted. इ 0 पातालाखख fafafem, D पातालाखागतादिश्रा । 8 7 °मासु | wp सततं। ९ ^ 1185 चयः पुव्बेकोटि०। © 2 .सततं। खयम्भृएराशम्‌ | CH शरावे जिने firefirqeaem: | atfuer: षदा gq aw खिला ख arfee: ii रहमविष्णाशिवशक्रर्गानादेवादिभिगंशेः । पूजितं खवंदाकाशोऽयं ware न इच्छति ॥ agrafwaae श द्रादिविविधगकैः९। दशदिग्भ्यः समायातेः गेवथामासुः? ya: ॥ wad मनुजेदेवेः गन्धर्वेगरडेरपि | किञनर्ासुरराजः Tre ख axe: ॥ नानादेश्रात्छमायातै दिज्िदिग्भ्बः पुनसथा | चतुर्वणादिभिजतिः? पूजयामासुखत्परैः ॥ केचित्युवेदिथा चापि दङिणत्पसिमाश्या। उन्तरादि विदिग्ग्व्च दशदिग्भ्यः समागताः॥ mafa: चज्येः श रेरन्येख वि विमशैः। किनरेगरडेदेयेनामादेवादि tae: ॥ देवे्ागेख्च मगुजेः wee निगयेवकैः | Vay घमायाताः fra: स तथागताः ॥ दर्थः ATS: श्खे{[ख]" ठकेम॑ष्डलवाद्यकेः । ` पूजमाय च शम्भो wey: waaay | बह्मरजियवेश्वेख शद्रा दि विविधजनेः° | पूच्यादि विधिदसेख्च तचागतः स re ॥ = १7 विविधे्॑यः। २7 सेवयामा्च। 27 जातिः। 8 7 ares: | ५० ०070 [चख]। ¢D °मण्डिरं। © Daft) ८2 गरसद्ध | र्‌ खयम्भूपुरागम्‌ | इत्येवं मनुजेदेत्ये गन्धर्वे गरुडेरपि | faatareqs ध्यषितः wad whe ॥ तच SIA. भगवान्‌ जगदानन्दकारकः | wan: स्फटिकस्यासि सेव्यते मोचकामिभिः ॥ SAG भगवान्नाय जगद्‌ाह्ाटकारणेः” | सवेखोकानुकम्याथे तच जातः ख VET ॥ खवललचणसन्ेः शवेगुणविन्धषितः | सवंदेवासुरेः पुश्य स्ितस्तज् खयं प्रञुः* ॥ देवदेवादिभिः पष्य ब्रह्मा विष्णमेश्वरैः । श्रनेकै रंवनागेख पूजितं वन्दितं षदा ॥ सवविद्याधरेः साथे यचकिन्ञरगन्धरवैः° | राचसेन्देय Has ग्ररैस्तारागणेरपिः ॥ शक्छौभिखा्यरोभिश्च aay जिदश्ाधिपेः‹ | षिभिर्यतिभिः स्वँ योगिभि्न॑ह्यचारिभिः ॥ सर्वेरतियधिकीरवि्ैस्तापस्िभि wert: | दिवानिश्र चतुसन्ध्यं cer ayl प्रवन्दितिः॥ भ्रतिदिनं समागत्य WTS समादरात्‌। संस्तिभिमेशोत्ाहेः सम्भानितोऽभिवन्दितः॥ १ ¢ तं शचि and ? किब्ररे्ासरोन्रेख wtad सुविश्योभितः। २ 7 खायम्भ्‌। दे भवः रि 4 1 खायम्भ । 8 D om | ५ 7 खयं मुवः। € 5 has पुज्यग्रद्याविष्यामहेखरेः देवदेवादिभिः। ७ 2 यत्तगन्धन्वकिन्ररैः। | ८ 2 Fe रा्षसेग्े ग्रहतारागणेरपि। <€ D दध्राधिपेरपि। | ९ © 7 ° निस | STRUTS । एवं ख त्िजगन्नाथः wey WHAT | सवेलोकेन^ पूजित्वा सम्भाखयन्नव खितः ॥ Caray खः कलो शोके दुषटेनिर्धनकेः we: । तदिदं ध्मधातुं डि इनिग्छन्ति faa तु ॥ इत्यसौ fawerare afi शला सुखापितः। तदुपरि? इष्टिकाभि विक्वाय चेषसुकलमम्‌ ॥ ष्वजच्छबपताका दिनानाखद्कारग्डषितम्‌। सौ वणंचक्षसंयक्रं VEY मनो हरम्‌ ॥ सौ वणेष्यजसंयक्नं सौ वकच्छषसयुतम्‌" | विश्वमणिसुसयक् मानाग्बरसुन्धषितम्‌ ॥ चध्वज वितामेख दिगमाजेः सुपूरितम्‌ | पञिमे त्वमितामं च ent मोधसिद्धिकम्‌ | पूवं wetat ahaa मुदितः खमुपाचरेत्‌ | ५४ 7 प्रयमत्‌० । ई Daehn: |: Re खयम्भृपुराम्‌ | तत शोऽहमहामिश्नो ger सर्वान्‌ खभाथितान्‌ । - अ दिमध्यान्तकद्याणं सद्धग्मसमुपादिश्त्‌ ॥ तल्घद्धर्माम्डतं Tet स्वँ लोका ` प्रबोधिताः । wa fe अष्ट मिलयुक्ता संबोधित्रतमिच्छिताः ॥ ततः सोऽपि महाराजा Meal AWE AAT । ` सबोधिसाचनमचर्ग्यां wyfte समिष्डति ॥ ततः स मयति राना anata ससुपाभितः । ARCH महासत्वे मला एवध्यदावदत्‌ ॥ भदन्त श्रोतुमिच्छामि सम्नोधिसाधनं व्रतम्‌ । कुज पुण्यो त्तमं चेचं विद्यतेऽ मरोतले ॥ तद्भवाग्ससुपा दश्च सर्वानस्मान्‌ प्रबोधयन्‌ | बो धिमागें wage’ सश्चारयितुमरति॥ ` दति संभराचिते तेन शूला सोऽहेः महामतिः + AAT महो पालं संपग्यज्ेवमव्रवोत्‌ ॥ | साधु WT महाराजन्‌ यथा क्षे गृरुणोदितम्‌ +. aurea प्रवच्छामिं संबोधि यदि इच्छसि ॥ वेनो मे राज्लरेऽसिन्‌ हिमाशये | गोपुच्छ इति प्रख्याते नेपाले सिद्यते दतम्‌ ॥ तजरेवातिमइत्पश्छं चेच बुद्धे° प्रभावितम्‌ | “सख्यम ेत्यरा्य धममधातोस्तमाख्लयम्‌ ॥ ९ 7 खन्वेशोका । २ 7 समायुन्य। इ 2 सोऽ्महा०। 9 7 बुद्धः | | ४५ 2 शवश्रू | खयम्भपएराम्‌ 1 तज ceed कथ तद्ज सिद्धयते द्रुतम्‌ । तस्मात्‌ CAAT: संसेवितं जिनेरपि ॥ इति विज्ञाय राजे सवोधि थि वाष्डसि। तदायं लमागत्य VAT Cs WAZ ॥ एतत्पु् विश्डद्धात्मा भद्र ओषहुशान्वितः | बोधिसलो मदहामिश्नो भवेत्छल हितार्थंश्टत्‌ ॥ ततः करमेण सबोधिषन्भारपरिपूरथन्‌ | जिविधां बोधिमाशाद्च खबुदपट गच्छसि॥ इति तेन समादिष्टं जुलाग्ोकनृपनुदा९ | उपगतं AL भला प्रपच्छवं समादरात्‌ ॥ vem ओतुमिच्छामि \कयन्धुत्पज्िवत्कवाम्‌ | कदा खयं ससुत्पश्ञसतत्समादेषुमरंति ॥ इति खमरायिते तेन wer बोऽहयतिः सधौः। GUAM संप ेवमादिभ्रत्‌ ॥ साधे राणन्‌ यचादिष्ट गुरणा जे रुतं मथा। तथां संप्रवद्छामि टक a हि warty: i AGUS जगन्नाथः श्राक्यमुनिस्तयागतःर। WARY धममराजोऽशसुनोश्ररविनायकः ॥ *पातारख्गंमर्श्येषु म्रेष्ठोऽयद्च षः BAT देवदागवभाुखेः वन्दितः पूजितः सद्‌ ॥ ९ 2 “पो | २ 7 aaa | ड ए प्राक्षलिदह तथागतः) 8 2 पाता | RR क D उपासिकेशपाशिकेः। २ 2 टषभमारद्य | ड 7 वादने | खयम्भृएुरागम्‌ | दा जिंश्रलखणधरखाग्नौ ति wre: | सवेल्णसम्ुणोः सर्वाशचणव्जिंतः it सवेगृणएविग्छषाङ्गः सवदोषविवल्निंतः | समन्तभद्रकायाय बोधिनाय समागतः ॥ यथातुगुयते तच्च कदाचित्‌ सुनिषहुदः । श्राक्धसिंहो जगच्छ्रृष्ठो लोकाय विहार षः ॥ जेतवनविहाराच् We पञ्चदओेः BEI भिचुर्भिचु्ौभिख उपाश्रकंरूपाशिकेः^ ॥ मेजेयप्रञुखेः fra: स्विरष्यविरादिभिः। अष्टमो चन्द्रमाकारेः शाक्यसिंहः GHA: | यदा सवश्चनायोऽसौ ख्छद्धिं संपकाश्यन्‌ | विवेश्र तज नेपाले fra: सद समागतः ॥ केखिद्षभानारूद्यः खविरस्विरादिभिः। कै चिद सोग्समारूद्य कैखिन्दोषाश्च श्रारूढः९॥ केचिदश्वाग्समारूह्य केचिन्मयुर ्र्डजान्‌ | को खि राजरंसादीन्‌ गरुडं चोरगानपि ॥ विश्वकर््ादयो देवाः संस्थिता रन्नजान्‌ रथान्‌ । नानायुक्रान्‌ समारूह्य frei सह श्रागतः ॥ ` तेजसा रपि aaa शौतेन Wee | मखैः TE श्रायातस्तयेव ्रागतो गुरः ॥ खयम्भएराडम्‌ | 7 RR cad विविधैः ear सखच्छद्धिं प्रका प्रथम्‌ । गङ्ड़ानिव पलोभि विहाथषास्षमामतः ॥ waa: सवेखोकेष्य S ger प्रातिहाय्येमा९। पाथादि एष्यदसेख area जिगसंसुखम्‌ i शनेकैर्वोधिसलेख Tw HTT: | आवके जिनभिष्धेख fire freq: 1 देवपुजगणेः arg ब्रह्ममिख मरहोक्लमेः | चतुभिंख महाराजे रदहिराजगणेश्वरः ॥ किन्नर रेत्येकेगंररैशच मरोकमैः । मनु ेमनुजेष्धेख नमानामात्यगकेश्तया ॥ धनिभिः साथेवादख पौरेख जिनगरवकषैः९ | ब्हाविष्णुभिव्करर एरोभिमहोन्तमेः ॥ श्चध्वजपटाकादिधूपचामरदषकेः | व्यञ्जना दि भिष्यष्येद्च प्राययु जिगरुदुखम्‌ i खठदङ्गवादितेः केचित्‌ केचित्‌ श्मप्म॑वादितेः। केचिनतूयादिभिवांथेः केञिग्मष्डलवा्केः" ॥ काडारादिभिः केचिच वोणवंश्रादिमिखथा | तालादिकांशजरवाचे नानावाश्चसुशस्तकेः ॥ केचित्पुजाव्यादि^ day: माल्दामेख पुष्यकैः | Ga: काशचिकवस्येख ‹श्रभनिश्नौवादिभिस्तथा ॥ तिष्ार्यमां = A ~ ९7पघा | २ 7 सेवकः | RD "पताका | .. 8 ¬ मङ्गल ° | ५ 0 पुल्यादि । ९ > ग्सोवादिभि*। Re खयम्भृएराणम्‌ । पटृदूग्यादि मिरहसेः नानामश्गशवाद्यकेः | पुष्यधूपादिभिरसेः पराज्मुजिंनसंुखम्‌ ॥ केञिच बेदपाटादिस्तोषगोतसुभाषकैः | पाद्यादि विविधेः पूर्व्ये, fata तज पर्वते ॥ कैखित्‌ पञ्चप्रणामेन शला चयः प्रद्धिएाम्‌, केचिदष्टङ्गयुकेन प्रणमाश्चलिभिखथा ॥ एवं बङूविधेहसेमानायुकेः WETS: | तजन विवेश्यामास शाक्षसिंहः स age ॥ ` [यदा खवेश्चनायोऽसौ सद्धिं सं्रका श्रयम्‌ | fata शर्ूनाचस्छ fire: ay समागतः ॥ जेतवनात्छमायातः WAGE: स सहः ।| fata तच नेपाले शम्भरनाथस्य wa ॥ यटा तायागतायातः शिष्यः arg च पवेते। WATS प्रभावाच्च तदनं षटभसंयतम्‌ ॥ ब्रह्मा तख पुरःशिला seat rants | बेदपागदिकं war जिनमाय्रत श्रागतः ॥ wane पुरः च धावन्‌? दुष्नेनान्वारबश्च वे । राजाचतेखः संपूच्यजिनच्याग्रतमागतः॥ existe *देवराज TET च संदधन्‌। fare. एष्टतां खिला ate: सद समागतः ॥. . ९ » पच्च विंवेश् | २ 0 omits these three lines & 2 एराधावन्‌ । ४ 2 चेचेख । ५ 2 देवराजेन्द्र। खयम्भूएरादम्‌ | at अभ्रिरपि, Zou: बानाभ्रपेः प्रधूपितः ! स॒गन्धसवेखंयतेः धेबयामाखः भौतमम्‌ ॥ यमोऽपि WATS TST कारकख्चनान्‌ । र्ता दितान्पापजाग्छत्वान्दुरेषापि निद्रितः ॥ जैष्छत्योऽपि Tate TATE उे । माराश्च विह्नलाग्छरबान्दूरेकापि fetta: # बरदणोऽपि च WA: Sea wy a | fafea fafa मामे खछमन्धेर्ारिमिखवा ५ वायुरपि च Yaw we धारण भ्रुवम्‌ | Fare; भेवथामाख" तथामतच्छ अवतः ॥ धमाचिपोऽपि राजेन TAS पूनितो निः । नानारत्न GIVE rary सामतः ॥ माधवोऽपि पुरःशित्ना mgpeqafa® शोभितम्‌ । Frew पूरणं We हत्वा ताथामतार्तः ॥ असङ्खोऽखामरौः EL WT भ्वजादिभिः । Wag वि विधेबाये APSE सुपूरितेः # तज ATG कोके मरन्धरवे मतुजे गलेः९ | मङ्गला दिभिः eq प्रानिश्रकुनिदन्तमः ॥ | १० ०रपमिच। २ D संयुक्तैः सेवयामास । । ३ 2 ताडतान्धानु प्रान्‌ walt! 8 7 वेश्रयामास। | ५. ष्वनित०। ¢ 2 ogeataiad feat may. 4 aq खयम्भूपुरागम्‌ | ष्यः प्रचचार सर्वशः परातिहाय्य परदशेयम्‌ । तदा च तदनं सवे श्रष्डतमङ्गलपूरितम्‌ ॥ यस्िम्काले च नेपाले तथागतः समागतः + तस्मिग्काले च asa see मङ्गलं भवेत्‌ ॥ सवेश्चनायतेजेन वनं स्वँ मनोहरम्‌ | संपरशेमन्नलं यातं सरवन्नप्रभावात्‌ किलः ॥ मानापुष्याणि इचाणएि पुष्ेश्चापि अवाकिरन्‌ ! नानाफंलानि नलानि wey पूजितं जिनः ॥ fata विविधै्जतिः सुगतं सुमनो ज्ञकम्‌ । नगृख तजः उ्तेस्तदभेनो देवेसुखेः ॥ ` नानाप्रकारजेयुकः खं खं भावं प्रकाशैः + तह्भनपरभावाच्च गन्धरव्बरिव गोयते ॥ ` wag प्रशेवन्ति Gat मधुरे वनम्‌ । को चकः पूरकेः शब्देवशेरिव५ प्रगोयते ॥ . श्रष्टाङ्गग शसपूरणवारिपरणि.ममोरमेः | बग्डवतु देवखाते जलजैः पुष्यमण्डितिः ॥ नोलोत्परेः- पुण्डलोकेः इन्र वसौख FEC; HSL जलजः पुष्ये मोनादिमिः gawk: ॥ इ 7 उदरते तच | 8 D °प्रकारैजेः wD श्वर्ोरिव। é © omits वारिप | ७ Domits ख | ८ pata: | € 2 १ D Way: प्रचचारो यः। २ D यातसव्वन्नोऽसौ fe asc! ad खयम्भूएरागम्‌ | राजष्सादिभियेक्रैः भणपक्िभिर्मेष्छितेः। इत्थं पद्माकरयक्षे" सा जिदिवेऽपि green ॥ नष्टेदरनानानीनादिनभनुभिः । अत्यथं प्रेमयुक्राख्च तथागतप्रभावतः # सुगन्धिः WATT बभौ वायुः समन्ततः! ट्या विमा. दावाग्मिखर श्रश्ाम ay मण्डले ॥ सौख्यं वभार नेपाले वनराज guile: | Wa सवे बन्धवा मङ्गलेः पूरितं भवेत्‌ # ATLANTA RTT SST TAT | araraferasia: जन्मुखंभ मनोहरम्‌ ॥ सिंदव्याघ्रव्ये्छषमे मार्जारसपमूषिकेः | अत्यये च सुदद्भावासस्च पुश्प्रसादतः ॥ तस्िन्वने वरे? गाय HT TARE | स्लभिष्येः ख चक्राम खं प्रभावं प्रकाश्रयम्‌ ॥ . यच" ये वानराः कोटिश्रतसाहस्कादयः | चरन्तः सततं दँ भुक्ता भोग्यफलामि ख ॥ *तचस्छवागरा af प्रादाचुजिंनभास्करम्‌ | Ter श्पैः ware प्राय जिनसंसुखम्‌ ॥ WAST वानरा मोदे WHAT वनजं फणम्‌ । ते तं ag प्रणम्यादौ agi भ्या समादधुः ॥ | {Duet | २ 2 दवाभिखखध। eB 2 वनवरे । {8 Dat ४ 7 तच्रस्ते । ४ WIAA । अय ages बद्धो भ्टरौला भकिवेत्सशः। तालुबाचाभयं दला साधु साधु Bata: ॥ यत्‌ पुरा शोपितं बौजं Ges इदभदेऽच्पकम्‌ । TTS VS भक्ताः GMPCS वासताः ॥ यच्च td फलं महं सत्‌ खात्‌ Tei मदसलम्‌ । आरोप्यय Gerd TIT Was ॥ युयं भो वानराः धवं array भविश्यय । तदानषलते प्राष्य पुनः दाता भवि ॥ दति तस्य वचनं yar सवं इर्वदमाकुलाः | प्रसन्ना धङ्धपूजायेवं भवन्ति तत्पराः सटा ॥ दिश्य विप्रषजानिर warfa जिनलस्ोमिः। तेजांसि शवदेवानां ग भासन्ति तपन्ति wa एवं asfad शवे पूर्वाद्‌ धिकभौरवम्‌ । रला तथामताद्धिभिष्तजागतः ख गौतमः ॥ प्रकन्पवुचा Wal सागरान्ा वसुन्धरा } सुमेर कभ्पयिलाश्च कनिष्ठं समन्ततः तै चिदि व्यश्च लोके werfefer समन्ततः । हाहाकागसमुलाले ease: प्रशादितम्‌ a पुष्यान्यपाह THT" वन्दनचुएेरञ्चिताब्‌ । ACA LATTA श्रा का शाटेवपुज्जेः § १ 0 णणा8 वं । २ 2 पविश्जब्रवि। इ 2 आकाश्चाल्‌ | खबब्मएराडम्‌ { Re दे वदुग्ड्भं भेदुख' प्रशक्षणणद खनेः | feng विप्रचक्लानि तज मङ्गखपूरितम्‌ ॥ १[मामाटवानि verte पवने विना अपि | खे ST: We: भोग्येः पूजयामास तं TET ॥ मयुूरएकशारौकेखक्षवाकेः पडू जितैः । BUNCE HWA तथागतः ४) ATE WRAY ज्ञायन्ते aye विधैः? | पाथादिपृष्यश्खेख प्रायथ निगसंसुखम्‌ ॥ TUTE: WO: पूलयामाख BRT । sate’ facts टला wee पारपङ्ूजम्‌ ॥ TIS: Way पुष्यमान्व, स गौ रवम्‌ | विजयामाख तेव ‹खयन्पूरभेनं हृतम्‌ शाक्य लिंहोऽव तं wa दृषा गच्छति Bet | TAMAS AT Ta विच वितम्‌ ॥ सौवणंदकसंयुक् शेतङुदयं(?)° TATA । सौ वणेष्वजसंयक्ं सौ क्णंच्छजसंयतम्‌ ॥ विश्वमणिखंयक गानारद्धारण्डषितम्‌> | च्छजष्यजदितागश्च दिग्‌ “gare: सुपूरितम्‌ ॥ पश्चिमे खमिताभञ्च gut मोधसिद्धिकम्‌ | १ 7? °दुन्दुभि tq । २ 7 omits the portion bracketted. १० मङ्लेर्विधेः।! ® D अञ्जलि । ५ D पूजयामास | (Demme । ७ HT! SD °लङ्कार भूयितं | _ Donits | | खयम्भपएराणम्‌ । पूवं wate भ्रौ मन्तं द चिणे रत्रसम्भवम्‌ ॥ लोचना मामको तारा पाण्डरा सह संख्ितम्‌ | चतुस्तथागतेरित्ं चठुस्ताराभिः शोभितम्‌ ॥ दिज्िदिच खितदंवेः नानारङ़रेग्वंषितैःर | पट्दूष्यादिभिर्वसत नेः काोकेश्च पावनेः९ ॥ नाखनदे Team: दामेश्चापि विग्डषरैः | मुक्ता दिरनरजेर्मा्येः देवताभिः सुपूरितम्‌ ॥ नानागृएविग्षाङ्ग नानारन्नविग्डषितम्‌ । aggenfefaaagie काशिकैखच पावनेः॥ नानाखणेविग्षाङ्गं मानारङ्ारण्डषितम्‌* | नानावितानसंयुक्रं नानाध्वजसुग्षितम्‌ ॥ MATT AGI नानाघण्टविग्धषितम्‌ | teu Taree बेलोक्येऽपि gee" ॥ ान्तिकरत्चेत्यं खयनभुगु्ोहुतम्‌ | चयः पवंस्तिभिः कोटिदेवताभिः सदाखिततः ॥ तस्मादन्यं न गच्छन्ति तस्य पूजनतत्परैः | गौतमोऽपि च स्वैश्च ‹सखयम्भपूजनं रतम्‌ ॥ पूजाङ्गं Waele पूजयामास way | षये wig wae Satara ॥ १ D °लङ्कगरभूषितेः | २ D काशिकपावनेः। इ 0 adds ugeantefafcenfe | 8 D °लङ्कगार० | uD age ६ D खायम्भू० | ६। AAAI | <1 नानाप्रकारजेः पृच्छेः awhirg प्रददिकेः । मेजेयप्रसुखेः fra: प्रणमन्तं gwey: ॥ पञ्चाष्टाङ्रेन योगेन प्रणम्याश्जलिमिस्तथा | श्रागन्दप्रसुखेः fire: भिभिचुष्मपाध्रकेः ॥ खविरवौ तरागेख way वन्दनां हतम्‌ | कैखिदष्टाङ्गयक्ेख प्रणामेः Tefen ॥ afanefeet war केचित्‌ सोज्य पाठकेः। afaq धारणोभिख नानास्तोजेः सुभाषजेः ॥ केचित्‌ षठडचरोमन्धेर निशं सुपूजितम्‌ | भगवानपि सबुद्धः खयम्भुपूजनं हतम्‌ ॥ भअश्जलशिभिरागच्छति nara सह मिचमिः। पद्माश्च, कमते एव सोऽयं तथागतो सुनिः ॥ देवासरमनुशख सर्वेः aE ख गच्छति । Twp तज चेत्ययो मध्यश्टङ्गके ॥ wan: पञथिमायां पाश्वं पावनध्यषिते | मश्चुख्रोवासअचेत्यतददिधातुजचेत्ययोः ॥ तयो मध्ये प्रञ्त्वे afew शिखरो ष्ये | मानापुष्यादिभिरैकेर्मानाफलेविंश्ठषिते ॥ नानागुणेः संयुक्ते नानाटचैरलङुते | नानाधातुभिः संयुक्ते मानारत्रर्विश्ठषिते ॥ अ 2 ९ 7 च्मागच्छत्यञ्चलिभिच van raft सद | QD चक्रमते। द D cua | RR खमम्भूएराखस्‌ | aTaatefa: welt ararataarge । ईटि गुएसम्पन्ञे afwa weeps ॥ अननेकगुणसंयुक्रे तथागतेखच वाषिते। ` श्रतोतेरपि wa: MY नागतैः ॥ ` fra: ag ्रनेकेख समायातख wat TY THER गच्छत गौतमो सुनिः ॥ काण्छपपरसुखेः पञ्चशते भिच्मिरादतः | Aaa: nga: fra: बोधिसलेगखेतः९ ॥ ब्रह्मविष्णु frame: नानादेवगणेेतः। ख भिचमिचुणो भिख राजन्यैः पौ रजका # ब्रह्मचजियवेश्येश्च शूद्रादि वि विधैः a नानादेश्रसमायातेः free: परिद्टवः ॥ विजयाम्नाख este: गोतमो सु मिना । तचस्धेः waaay goa! wits # , विबेशर्रामास तजेव ्ाक्धषिंहो जगहुर t+ नानाविधसुसंथुक्ं THA yet Was & | qaaaaarfoeg:: सुक्ादिविद्ुमेस्तथा ¦ श्ननेके रतेः dag सिंदधयादुंरहस्तिभिः९ ॥ षितं रतरनेदामेर्नामापड बिग्षितम्‌ | ॐ oA {Date | २ 2 बोधिसत्वगरीरैतः। इ 2 fafaasa: | 9 D पुज्यमानेः | ५ 7 वैटूय्यै० | ५; ९ D रत्सब्रदेः सि द शादुदूवहस्तिमिः | — eo - —= ~ खयम्भएराम्‌ | अनेकै दुर्यविस्तोणं समन्तः, प्रशरोभितम्‌ ॥ विश्रकम्मभिर्देवेख गौतमाय दधन्ति ते। चतुभिंख्च महाराजे वितानं वितते निजम्‌? ॥ पश्चवणेखपटेख चोनेखामरसंयतम्‌ | ARGH: पडदृैर्विं्रषितम्‌ ॥ aaa च ध्वजां टवा विदि wife खितः। तच शओ्रौभगवान्तस्यौ weeafweafea | सिंहासने समुचराये पूणगदुरिव area, पकेद्धिभगवान्तेन समयेन चतष्मिः ॥ गृ सप्रूजारतस्तेमिः? सत्छतो मानितोऽञ्चिंतः | देवे नागश्च मनुजैः गन्धर््वरपि पूजितः ॥ भिचुभिर्भिचुप्णीभिवां उपाशरकैरुपािकैः | maf: ated शदरर्वापि सुपूजितः ॥ पूजयामास awe: आक्यसिंशो TTT । भगवानपि ey गौतमो सुमिनायकः ॥ RAG wifey विजयामास खासने | भेचेयपरमुखेटद्धः स्थविर स्थ विरादिमिः।॥ भिचभिर्भिंचृणोभिख्च उपाश्काभ्युपाभिकैः ॥ श्रावके्जिंनशियेख wag’ जिनयेवकैः | १ 7 दुव्यविस्तौर्गे समन्ततः । २ 7 जिनं | 2 7 स्तेच | 9 2 ज्द्यच्तचियवश्येख । ५ 2 पर्वरै। ई 2 अन्येख । 0 omits सर्वेश | 5 खयम्भूष्रागम्‌ | wife श्राखने ae: योग्ये योग्ये wareat ॥ ` अनर्केदपरेममिखं यकिश्नरमायकेः | तचः सवलोके TIT] चन्रमा ॥ श्राक्धसिंदो दयासिन्धुः सस्तमाशोक्ध पषेदम्‌ । TTS ध्मालोक्य TS लोकः TEMA ॥ श्रथ अवेऽहुतम्राप्ताः पुष्येश्नाथमवाकिरम्‌ | वायुचुर््णा agen’ Sin area दव ॥ कथित्‌ मान्दारवः पुष्ये महदामान्दारवादिभिःश | कैिच्च war: पुष्यः केखिच्च पारिजातकैः ॥ केञित्‌ सुपुण्डरौकेख कैचिश्नोखोत्परेरपि । केखिद पि ङसदे्" केचिषन्दनश्पेकेः | केचित्‌ नानाविधेगेनयः केचिन्ञामा्धूपनेः । केचिश्नाना विधेवेख्तेः केचिच्च युष्यराशिभिः ॥ नलजः खनेः पुष्येः लानाचतसुगस्धिभिः | दूत्यं नानाविधैः yee: पूजयामाख स श्रादरात्‌ # अतर्भिकमरेः ay काण्यपप्रसुखेः wa: । बोधिसत्वगणानाश्च ब्रह्मा विष्णमदश्वरेः ॥ अपरदेवटन्देख यखकिक्ञरनायकैः | safe भिरसि wat नमितः पञ्चनामकेः ॥ ९ © योग्ये शभासने। D योग्ये are ae | २7 खयपुष्येखच नगं । ३ D waa: पष्पेमंश्मन्दारवादिमिः । ४ 7 कुसुदकः । YD omit स, | सलबम्भयराखम्‌ { Lik बश्चिशवखरे war’ free} यंते awa’ । AANA WHAT प्रपद्यते ॥ तन warfe नाकि granite बहनि च। ‘Maa पूजयामास श्राक्धसिंं समौ रवम्‌ ॥ खानाचतसदुवांभिः wate facer वम्‌ । WSFA च योग्येन नमयामाख TATA # खदा ay तथामतचेत्य" खा परिषारिका | वन्दते गोतमपादौ" तजेकान्ते सुसंख्धिता ॥ अथ गौतमनायोऽसौ श्राक्धविंहो जगहुरः । स्वेषां were जिकावपरिशद्धिनाम्‌ 4 frat सकं यषंन्धग्मंविजितमानसम्‌ | तचचेत्योडे श्वे सङृतादरजिरम्तरम्‌ ॥ तथागतञ्ुखान्भोजविनिगताख्धतो खुखम्‌ । अबन्तेते सन्ध्याकाले Ways मिव ॥ तथागतञ्ुखाम्ोजविनिगेतः भियो ग्खम्‌ । DATTA श्रादित्यपद्जमिव ॥ एवं बडविधं a ger पषेदनौोमिषम्‌ | किञ्चिदपि वच ate जड़ा ख पर्छते इव ॥ १8 चूषा । © and 7 चूडा । २” वसत्‌ । ३ 2 योगेन 8 7 सदा तथागत तच aa) ५ 7 गौतमं पादौ। .ई 2 सन्याकाले TIN पूयन्ुकुमुदेव च । | 19 D °समये | खयम्भएराणम्‌ | दति wat ख wag: शाक्यसिंहः सद्रष्वित्‌९ | ugien स सिन्य खरतिमुखमग्न्तदा tt ऋजकायं प्रणिधाय? चतुर्यानेषु तत्परः | कायवाक्‌चिन्तसदहिता feat निित्तमानखम्‌ ॥ जनानामपि स्वेषां चेतांसि जातवान्‌ गुरः । सवश्चञ्च जगन्नाथ ध्यानेषु तत्परोऽभवत्‌ ॥ स्वँ सभाजनाश्चापि स्वेन्नद शनोत्ुकाः । ` विलोक्य गौतमं नायं तिष्ठन्ते स्तम्भना दव ॥ ततः सवन्ञकल्योऽयं Ala: सहसोत्थितः | तथागतप्रभावाच्च ज्ञात्वा स्थविरनायकः ॥ जनानामपि सवेषां चेतांसि पुष्छभावजान्‌ | चोवरसुत्तरासङ्गं ला बदह्यमविदाम्बरः ॥ प्रद्‌ चिएचयं शला cfaw जानुमण्डलम्‌ | स्थाप्य wat करपुटं wat शिरसि सादरम्‌ ॥ एच्छयामास प्रयतः ITE गृणणोद धिम्‌ । इति बुद्धालय" Mary] कस्य काले TIA सः ॥ ` तथागतस्य यस्याथद्‌ गरेनाष्न मिनामि | श्रान्ति पापस्य नियतं फलं किं fa भविव्यति ॥ येऽपि सत्वा We BRUT वागोश्वरस्य च | पृव्यवन्यादि कान्‌ war तेषां fa किं भविव्यति ॥ a ९ 7 स त्रद्धपित्‌ | २ ^ wae ater | इ 7 प्रणिधयन्‌ | 8 ^+ बुद्धारय | STATA | चचधा दशनं तस्व wet मों विश्व्यति । Bat Bae aaa’ eau TET ॥ AZ WIUATHTS च्राणदोषं प्रएव्यति | तत्‌स्तोच जिया wat भवन्ति पण्डिता दूतम्‌ ॥ कायेन स्यम शला सर्वपापं दुरौहतम्‌ | मनसा चिन्तितेनेव दधाति चिक्ख्िरताम्‌९ ॥ दश्ाङ्खश्रखजं पापं सवेश्चापि दुरोहतम्‌ । ` दश Buss Ge सर्वश्चापि प्रद्धयते ॥ vasfa पञ्चजन्मानि पञिमेऽपि? तयेव च । स्ववां जग्धजक्मानां स्वंपापं प्रश्टव्यति ॥ एवं बगेर wir खयम्भुवम्‌ | दशनं wit रत्वा we किं किं भविति ॥ TH वद्‌ प्रभो सवै परमाथंविशारतः । फलं aa न जानामि वद्‌ मे वादिषुङ्गव ॥ एवं सुकते च मेजेयं भगवानसौ भाषतः | ष्टण साधु च सुष्टु च भाषिष्ये ममि कुर्‌ ॥ साध Ata ते वच्छे सत्वां यच्च vee | aft तत्‌ ane war सावधानमतिः शरण ॥ विस्तरातोतकालेऽस्िन्‌ भद्रकल्पे प्रजाय॒षौ । १.८ तन्नामं। २2 स्थिरतां मनः। इ 307 पञ्चमे। 8 D Wanye च Aas मगवाश्चास्यै प्रभाषतः | UB एच्छति | € Dafa | | Re । # सयभ्मूकम्‌ । श्रथ सौङ्धोदनि wet श्टरौला भक्तिवत्धशः। तालुबाचमथं TAT साधु VY TATA: ॥ यत्‌ पुरा शोपितं Met सुखेशे इदभदेऽल्पकम्‌। ` ATS साख ATH: य॒श्नाभिरअ वाताः ॥ यच्च od फलं ay तत्‌ Bq बोजं मदसखम्‌ । आरोप्यव Gers वंदे WT? ॥ युयं भो काभराः शवं arene भविश्यव । तदानषलवे WY पुनः दाता भविव्थ पै दूति तस्य वचनं शवा सवं इषेषमाङलाः | प्रसन्ना धदधयूजायेवं, भवन्ति तत्पराः सटा ॥ दिशख विप्रसञानिः warfa freee fa: | तेजांसि edaarat ग भासन्ति avin © 8 एवं asfad सवै पूर्वाद्‌ धिकभौरवम्‌ । ला तथामताद्धिंभिस्तचागेतः ख गौतमः ५ प्रकम्पवच्युथा सर्वा VARTA वसुन्धरा } सुमेर कण्पयिलाश्च senfas समन्ततः 4 जिदिव्ेश्च शोकेश्च इष्डादिमिः समन्ततः | हाहाकाशसमुषाले Haare: प्रशादितम्‌ ॥ व~ आशात्र STINT ताम्‌ । मदामाष्डारकान्वश्लान्‌ श्राका श्राटेवपुजजेः & १ 2 018 वं। Rost) द Daag | सयम्भाएराडम्‌ | ze देवदुग्डुभं भेद, vmware: | ferg fareerta तच मङ्गखशपूरितम्‌ ॥ १[नानाड्खानि नन्नाणठि पवनेख विना अपि । VST: we: भोग्येः पूजथामास तं गुदम्‌ ॥ मयूरष्टकशारौकेखक्षवाकः aA WA: । WUMCAA प्रश्मन्ति तथागतः ४] TW WHAT जायन्ते aye विधैः९। पा्ादिपृष्द्तेख मयय भिगससुखम्‌ ॥ एष्यधूपादिभिः WR: प्रलयामाख VEE: । wate’ जिर खि wer wee पादपदस्जम्‌ ॥ THe: Wey yaa’ स गौरवम्‌ | विजयामास aaa (यम्भूटजेनं छलम्‌ ॥ शाक्यखिंहोऽय तं wy दृषा गच्छति शाटरात्‌ | रत्रचयाखयश्चे्थं ATTA Paar वितम्‌ 8 Vedas VR)” wT | Viana daira ॥ विश्वमण्ििखंयुक्ं नानारङ्धार ग्र षितम्‌० | च्छजध्वजवितानश्च दिग्‌ “gare: सुपूरितम्‌ ॥ पश्चिमे खमितामश्च out मोधसिद्धिकम्‌ | १ 7 °दुन्दुभि नेन्द्श्च । २ 7 omits the portion bracketted, RD ayetat: 1 ® D> wate | ५ ० पूजयामास । € 2 खायम्भ्‌० । ॐ ORT । ८ 7 °लङ्कार भूतं | | D omits g | SAAT | ya ete Shae द चिणे रत्रसम्भवम्‌ ॥ लोचना मामकौ तारा पाण्डरा we संस्थितम्‌ । चतुस्तथागतेरित्थं चतस्तारामिः शोभितम्‌ | fafafeg खितैदं वेः नानारङ्कारेग्ठं षितेः९ | asgerfefua खनेः काकश्च पावनैः? ॥ sae Taam: दामेश्चापि fara: । gufecasate: टेवतामिः gafta ॥ नानागृणविग्षाङ्ग नानारनविग्डषितम्‌ । र्ददूव्यादिभिरवखेश्चौने काशिकेश्च पावनैः॥ नानाखणेविग्डषाङ्गं मानारङ्गारण् षितम्‌* | नाना वितानसंयुकं नानाध्वजसुन्ड पितम्‌ ॥ MATA नानाचघण्डविग्ूषितम्‌ | ten Tame बेलोक्येऽपिं grea" ॥ श्ान्तिकरशतशचे्य खयम्भूगु्तजोद्धुतम्‌ | चयः पूवंस्िभिः कोटिदेवताभिः सदाखितैः ॥ तस्मादन्यं न गच्छन्ति तस्य पूजनतत्परैः | गौतमोऽपि च way: “aaa! रतम्‌ ॥ पूजाङ्गे पूज्ययोग्येख पूजयामास सहुरुम्‌ | प्ये धूपे गन्धे दौपेवासेःखवम्भूवम्‌ ॥ १ D °लङ्कारुभूषितेः | २ D काशििकपावनेः। a 0 adds पदृदृष्यादिभिर्त्ादि । 8 2 °लङ्कार ० | uD छद्लंमं । € 7 खायम्भू° । खयम्भूएुरायम्‌ | RR नानाप्रकारजैः Ger: ब्जमिख प्रद चिः । मेचेयप्रमुखेः fra: प्रणमन्तं सुखजमडः ॥ TeSys योगेन प्रणम्बाश्जलिमिखथा | श्रानन्दप्रसुखेः fire: भिखभिचुष्छपाध्केः ॥ श्विरवौ तरागेख waa वन्दनां हतम्‌ | केचिद टाङ्गयक्ेख प्रणामेः पञ्चमभिखया ॥ afancfaut war केखित्‌ शोर्ख पाठकेः। कचि धारणोभिख भानास्तोजेः gare: ॥ केचित्‌ षडच्चरोमन्धैर इनिशं सुपूजितम्‌ | भगवानपि संबुद्धः सयम्भुपूजनं कतम्‌ ॥ भअश्नखिगिरागच्छति प्रणम्य सह भिचभिः। पद्माश्च? क्रमते एव सोऽयं तथागतो सुनि: ॥ देवाखरमनुशे सर्वेः aE ख गच्छति । गोश्टकनवेते तज चेत्यो मध्यश्टङ्गके ॥ -. ean: पञिमा्यां we पावमध्युषिते । मशु वाखजवैत्येतदिधातुजचेत्ययोः ॥ तयोर्मध्ये wsge पविरे शरिखरो्छये | नानापुष्यादिभिषकेर्नानाफले विंश्ठषिते ॥ नानागुफेः संयुक्ते नानाटचेरलद्धुते | नानाधातुभिः संयुक्ते नानारत्न विंश्वषिते ॥ १ 7 व्यागण्छत्यञ्चलिभिख पत्वा भि्तुभिः ae | QD चक्रमते। द D cual | RR खयम्भूएराणम्‌ | aTaufafa: Gala नानाखगसमाकुले । ददु शि गुणएसम्यन्ने तस्िन्‌ गो ्रङ्गपरवेते ॥ च्रनेकगु संयुक्ते तथागतेश्च वासिते । च्रतोतेरपि was: meaty नागतैः ॥ fra: ag Baa समायातश्च पर्वते । Tay Twas गच्छत गौ तमो सुनिः ॥ काण्ठपप्रसुखेः पञ्चश्तेभि्भिराठतः | ‘aaa: nga: faa: बोधिसवेगशेडैतः९ ॥ ag fan frame: नानादेवगणेतः | स भिच््भिचृणो भिश्च cae: पौरजेस्तथा ॥ बरद्मचतियवेश्येश्च शद्रा दि विविधैः जनैः। नानादे शसमायातिः शिव्यगणेः परिटतः ॥ विजयामास सब्वेज्ञः गौतमो सु निनायक्रः + तचरस्धैः सव्वलोकेशच पूज्यमान्येः सगौर्‌& # , विवेशरच्यामाख aaa शाक्छलिंदो जगहुर by नानाविधसुसयुक्तं रन सिंहासनं एभम्‌ ॥ | वजेवेदय्यैमा णिक्येः* सुक्तादि विद्र मस्ता | aaa Ua: संनद्धं सिंदूर हस्तिभिः ॥ ग्षितं रनजेदामिरनानापडविगश्डषितम्‌ | १ 7 मेतरेयपमुदः। २ ? बोधिसत्वगगीढैतः। ३ 2 विविधैः | 8 7 पृज्यमानेः | ५ 7 वैदूय्यै० | > सि ६ 7 रनेसन्रद्धः सिद श्राद्‌दूलह स्तिभिः | सखयम्भृएराशम्‌ | अनेकैदुंर्यविस्तोरं समन्तः प्रशोभितम्‌ ॥ fayaufazag गौतमाय दधन्ति ते। चतुर्भिश महाराओ वितानं वितते निजम्‌ ९ ॥ पञ्चवणेसपदेख सौनेखामरसंयुतम्‌ | श्रनेकेखामरोञ्ोनेः TEE falar ॥ waa च ध्वजां टला विदिचु wate खितः) तच ओोभगवाग्तस्ौ आष्छवमणिमष्डिते ॥ सिंहासने समुचये wWeefta area पव द्विभंगवान्तेन समयेन चतद्मिः ॥ ACHAT BATA: सत्तो मागितोऽ्िंतः । 23 मागे मनुजैः watcha पूजितः ॥ ` मिचुमिरभिचु्ौमिवां उपारकेरुपाथिकैः | ब्रह्मभिः चजिेववेश्चिःः शद्ररवापि सुपूजितः ॥ पूजयामास तजः शाक्धसिंहो जगहुङः | भगवानपि सर्वश्च गौतमो सुमिनायकः ॥ Sad पष द्विस्ाङ्क विजयामास खासने | मेजेयप्रमुखेटद्धेः स्विरस्थविरादिभिः॥ भिचभिभिचृणणौ भिश्च उपाशकाभ्वुपाशिकैः ॥ आआाव्कैर्जिनशिख way जिनगरेवकेः | RR ९ peated समन्ततः । 2D! इ ? स्तेच। | le ¬ ब्रद्यच्तचियतैश्येख | ५7 We | द्‌ 7 ware! 0 omits सर्वश्च | 5 FITC AA । wife श्राखने तः योग्ये योग्ये एमासने\ ¢ ` TART AMA यचकिशरनायके; | तचः Weng नचचेरिवं चन्रमा ॥ श्राक्धसिंहो दयासिन्धुः सस्तमाशोक्य पषेदम्‌ । TTS UWS Tet लोकः ससुऽ्जलन्‌ ॥ अथ स्वहुतपराप्ताः पुष्यरलञाथमवाकिरम्‌ । वायुचुर््णा खपुष्यः९ Sin area दव ॥ कथित्‌ मान्दारवः पुष्ये महदामान्दारवादिभिःश | कौशि war: yer कैचिच्च पारिजातकैः ॥ कं्ित्‌ सपुण्डरौकेख केिश्नौशोत्परेरपि | कैचिदपि gece केशिषन्दगचुकेः । केचित्‌ नागाविधेगेन्धेः केचिन्ानाप्रधुपनेः । केचिन्नामाविधेववस्तेः किच युष्यराशिभिः॥ ` TAA: शनेः पुण्यैः साणाचतसुगस्धिभिः | दूत्यं नानाविधैः ged: पूजयामास ख, श्रादरात्‌ # शतरभिचगरेः ag ways: रतेः | बोधियत्तगणानाश्च बद्धाविष्णमरेश्वरेः ॥ अपरेदेवटन्देख यश्चकिन्नरनायकैः। safe श्रिरसि vat नमितः पञ्चनामकेः ॥ १ ¢ योग्ये श्ुमासमे। D योग्ये surat Be | २7 खपुव्येख नगं । ३7 मन्दारवैः पुष्येम॑शमन्दार्वादिभि ¢ 2 कुमुदकेः | ५7 omit © | GIANT { Re कञ्धिशवखरे war’ free} पवते awa’ । मुभ खंचके WET प्रपद्यते ॥ तज पुष्याखि aufe सुमन्धोनि बहनि च। आदाय पूजयामास श्ाक्धसिंहं समौ रवम्‌ ॥ खाणाचतखदुर्वाभिः wate धिरसा ayy TSF च योग्येन? गमयामास सहुखम्‌ ॥ खदा तज तथामतचेत्य" खा परिषारिका । वन्दते गोतमपादौ* तजेकान्ते gfe ॥ we गौ तमनायोऽसौ श्राक्छसिंहो oA: । स्वेषां प्रषदामाश्च जिकावपरिशद्धिगाम्‌ ॥ faateg ane यथन्धग्मचिज्तितिमामसम्‌ । * तच्ेत्योद श्वे सषृतादरनिरग्धरम्‌ ॥ TH TAGS aera खम्‌ । अ्बन्तेते सम्ध्या काले पून्दुकुसुद मिव! ॥ तथागतञ्खान्भोजविनिगेतः fart t अभातसमयप्राप्ेः श्रा दित्यपङ्ूजमिव ॥ एवं बड विधं aa ger Weal fara | किञ्चिदपि वच ate जड़ा च पण्डिते टव ॥ १2 चचूए्ना। ¢ 8002 चूडा। २7 वसत्‌। 2 योगेन A ~, गोतमं ¢ 7 सद तथागत तच चेे। ५7 गौतमं पादै। द्‌ D सन्ध्याकाले प्रवत्तन्ते We कुमुदेव च । 1 D °समये | AAAI | दूति श्नाला ष aay: शाक्यसिंहः सद्रह्मवित्‌९ | ध््मादिश स afar’ खतिमुखमग्डन्तदा ॥ ऋजकायं प्रणिधाय? चत्‌रध्यानेषु तत्परः | कायवाक्‌चिन्तखडिता feat निशित्तमानखम्‌ ॥ जनानामपि सवेषां चेतांसि जातवान्‌ गरः | सवेश्चख जगन्ञाय ध्यानेषु तत्यरोऽभवत्‌ ॥ Wa सभाजनाश्चापि सवन्ञदशनोत्सुकाः । ` विलोक्य गौतमं नाथं तिष्ठन्ते स्तम्भना दव ॥ ततः सर्व॑न्ञकल्योऽयं Aaa: सहसोत्थितः | तथागतप्रभावाच्च ज्ञाता स्थविरनायकः ॥ जनानामपि सवषां चेतांसि पुष्छभावजान्‌ । चोवरमुत्तरासङ्गं त्वा नद्यमविदाम्बरः ॥ प्रद्‌ चिए्य शला दिए जानुमण्डलम्‌ | स्था रमौ करपुटं टला शिरसि खादरम्‌ ॥ एच्छयामास प्रयतः wry गृणोद धिम्‌ | दति agree’ Wary कस्य काले TAs ॥ ` तथागतस्य यस्याद्यद शेनाष्ननिनामिह | aif पापस्य नियतं फलं किं किं भविव्यति ॥ येऽपि wat Ta धम्मधातु वामोश्वरस्य च । पृज्यवन््यादि कान्‌ इत्वा तेषां fa किं भविय्यति ॥ ९ 2 स त्रद्यवित्‌ | २ ^ धम्मादेश्ं सब्धिन्य | द 7 परणिधयन्‌ | 8 ^ बुद्धारय। STATA | चथुषा दशनं TS ला मोहं विश्व्यति | Fal ओओजेण तन्नाम, wae WE ॥ तद्रन्ध ब्राएमात्राय त्राणएदोषं प्रद्यति | तत्‌ स्तोच fasear wat भवन्ति पष्डिता इतम्‌ ॥ कायेन UI शला सर्वपापं दुरौहतम्‌ | मनखा विन्तितेनेव दधाति चिष्लस्थिरताम्‌९ ॥ quae पापं सवंश्चापि दुरौरशतम्‌ । ` दशर कुश्णजं Te waa प्रयते ॥ gasta पश्चजन्ानि पञिमेऽपि? तथैव च । सर्वेषां जक्मजग्मानां स्व॑पापं serfs ॥ एवं awatin wher खयम्भवम्‌ | zat स्य शेनं हत्वा we fa किं भविति ॥ तच्छे वद्‌ प्रभो सवै परमाथंविशारतः | फलं तस्य न जानामि वद्‌ मे arfeuya ॥ एवं मुक्ते च मेजेयं भगवानसौ भाषतः* | शरण साधु च सुष्टु च भाषिव्यं मनसि कुर्‌ ॥ साधु मेजेय ते वच्छे ari यच्च प्च्छसि\ | वशि. तत्‌ सकल wear सावधानमतिः श्टण ॥ विस्तरातौतकालेऽसिन्‌ भद्रक प्रजाय॒षौ | १.८ तन्नाम । २ 7 स्थिस्तांमनः। इ 02 पञ्चमे। ¢ 7 Wage च मेचेयं मगवाश्चासौ प्रभाषतः | ; ५ 2 एच्छति | € D वदमि। हॐ 8 = खयम्भूएरालम्‌ | अपति चै awa काले तसिगजोजमत्‌* ॥ बन्धुमत्यां meng बन्धुमानिति ख्यातवान्‌ । राजा भवति Weta सदोत्छाडि दयाज्ितः ॥ सप्तरननैः Gea भवत्यसौ । धर्मात्मा wala पुजवत्पालितः प्रलाः ५ गोचकूलेन GIST तस्य पन्नो श्र्छत्तदा | तया पुचं जनेव्यातु लचणेः खमलङ्कतम्‌ ॥ सार श्रागारं परित्यज्य सम्यक्सम्नो धिमाप्रयात्‌ | पाटश्ा्टचमाभित्य सम्बद्ध तेजसांवरः ॥ विपद्यौ भाम भगवान्‌ विद्चाचरणसंयुतः | fadt भवामि तस्य वे काले तस्मिन्नहं wat ॥ नामेति wera सेवयामास भावतः | पिण्डपाआअदिभिर्योग्धिः वस्ाटि शयनासनैः ॥ विपखिनोऽपि कालेऽसिनयं नेपालमण्डलः | कालोषृद इति ख्यातः पयोभिः सम्पूरितः ॥ यदा ख भगवाज्छास्ता Tat पुरोऽन्तिकेर । faut धर्मेमादिश्च विजहार ससाहिकः ॥ तद्‌ादन्तं HAUNT समुपस्थितः | तदनुशाखनं wat चरामि बोधिसवरम्‌ ॥ Aha] SANTANA BAT: ॥ ९ ४नजौवति। RDA इ D एरान्तिके। 8 8 सप्तक्रोण० | 7 सप्तक्रो गख | खबम्भएराखम्‌ | Re MITE दौेतस्तावत्‌ Bat wee: शुचिः । वरणादिनागराजः दैः खततेवा सितः ॥ कृदो शला feat नाम नामवाख cafe: | तचकादिशिखियैव शङ्खन्पारः सुरूपसथा९ ॥ कुलिक wae’ भन्दोपनन्दकौ तथा ॥ वासुकिर्वाङशख्चापि पथ्माऽपि महापश्मकः* | ओरौकाग्यादिमिर्नाेखच नागराजेग्े युतः ॥ गूत्येवमादिभिनजेः waa: परितः | स्देखापि नागलाकेः षदा च तच बाधितः 8 श्रारोम्यं मधुरं खण्डं शुक्रो शेकरि, wey । Bat सगन्धं च दन्दुवरशष्टवारिशा ॥ शर्टाङ्गख्ातश्र खिल गानोत्पर विराजितः । दंसश्रारसकाखष्डकक्धवाकेः प्रकूजितः ॥ माने सरोबरायातैः- राजर्षेः खदा खितः | तस्मादन्यं न इछन्ति मामे खरश्च विक्ितम्‌ ॥ बलाकाकलरसेः धितेतरेमं रिव केः | वरढाशकच्छणामिख कोद्यादिभिः परिद्रतः ॥ ९ 7 श्रतत०। RB CEST तथा | D शङुपालद्ठरू्पकः)। ३ 7 पलाल | 8 7 वासुकगेर्वा रण्ापि महापद्मश्च पद्मकः | , ५2 नकलिं। < 2 नानोत्मल०। © D °कारख्धन । ८ 2 खरोवरमायातेः | € D मल्नम्नरद्ध | खयम्भूएरायम्‌ | मानादिजलजेनलंकरेः, सफलोभिः प्रपूरितः | कू्ेमकरशचेस्ड जलजन्तुभिराटतः ॥ गौधेयः चद्र शङ्खे दुर्नामाभिख्च मण्डुकः | Mager: कमटोमिः परिढतः ॥ age: woffa: र्कः TIMANTRGA:® | HM: WHE: We: wa: सम्मपूरितः ॥ इत्येवमा दि भिदेन्देजेखजन्तु भिराट्तः? | लखपल्िभिः सरवे सटा aw निवासितः ॥ सौगन्धिकः कुवलये रिन्दौवरोख Aza: | Harare: पद्मिनो भिरर विन्देः He: ॥ रक्रोत्यलेख कमलैः Teta: सुपूरितः | संवन्तिकैवजकोषैः पज किश्जल्ककेशलेः ॥ इत्येवं जणजेः पुष्यः नानापुष्पैः सुपूरितः । MAMTA: GIT ETS समन्ततः ॥ THIRSTY जाम्बनदेः FATA: | fagafafaafan:’ cag परिप्रूरितः ॥ हरिऋअणिपद्मरागेटष्येख" कनकादिमिः । द चिएावन्तैकेः शङ्खेर्नाना ग्र्खःविेषकेः ॥ सग्धेकान्तिमणिभिख्च varie च | इत्थादि विविधे ta: पाषाशेख प्रपूरितः ॥ A A ९ ARR | २ 7 wai | द 7 रादितः। 8 7 fad ५40०7 St | STATA | कालौष्द इति स्थातो एतेख Tee) कालोनामापिः नागेश्रस्तरषदाभिपतिरत्‌ # - बहनां जखवासौनां श्राधारः परिणां सदा । समन्तात्‌ कण्पटृचाणि gratia बहनि च 7 जातानि फखडद्यानि गन्धवक्छेयुतानि च । समन्तान्तखय सजाताः Waser’ सुगन्धिनः ॥ ` agece खमन्नाश्च शिलोच्चये after) | पाषाशेः fret: प्रे दरोनिद्चरगरेः ॥ ` अरण्येख निकुजेख काननेविंविधारिभिः । ; ` धातुगेरिकखरिभिरित्यादि विविधैर; .॥ म्राकारभिव तिष्ठनि स्वेनौशेख्च पवतः । ` APTS समन्ताच्च परितः सुध्ोभितः.॥. ` व्याप्राचंसिंष्छवमिग्याडश्यकरडहस्तिभिः । . तरवुण्मूकखद्रेमेकंटद़वदं रकः ¢ शा विद्धातप्रमो भिख चमूरुखमूर्टंगेः + ea: रृष्णशालेख गोकणेमूषिकादिभिः § . ` पारावतमरदाजेमयूर शकको किरीर । ` जोवंजोवादिभिः श्सेनर्वायसा गतिखश्जनेः ॥ . ` कद्वारकलिङ्खेख वातश्रतपजकेः" । | कुक्ठैटकर विदेश छणकोकिखेरपि ॥ ` .+ D ग्नामोऽपि | २ 7 पुष्पटत्ताः | { D न्कोकिजैः। 8 2. ग्खक्रवाकग्रतप्रचकेः। . . 6 B®. खयस्बप्याखम्‌ । >) वायसादरभरश्राता FATTY HT: । कोबह्धिकरिग्टिमकेर्ारोतेख च्कोरवीः ॥ परोष्ठोएन्निकादंभे SHAR विभिः । ` खद्योतयरथाखङ्गैः इपरादिणनतुमिगेरेः # इत्येवमादिभिः खे दर were | माकाङूतखमाककेः .तस्छमन्नात्‌ समाययुः ॥ wars fags: WE श्र्षरोभिः प्रमोदितः | wrafwertes wer ete ya fet वथः ॥ : TAT AYA: सवं मरदषेयसपसख्िमः । ` स्ामसन्ध्यददिकं कश्यः wer deft wat ॥ एवं लोकाधिपाश्वापि खात्वा सवेदा भदा + ` खं खं Hed Warez महोत्ला हे निषे विरे ॥ एवमन्येऽपि; atarg त्रतिनो ब्रह्मवारिषटः | खपनसन्ध्या दिक wat पूतात्मानं दिवं ययुः ¢ बो चिसलेस्लयानेकैः qrewentfea खदा | Bata किभलात्मान समायवजेगद्धिते ॥ एवं Wg चानसण्ध्या दिकं सदा । हवा AWA Tan wig: सोगतात्मलाः ॥# येऽज खात्वा जिरन्नानां शरणे agaist: | बो धिचर्य्यात्रतं vat खञ्चरणन्ते अगद्धिते tt ते रघविमलात्मानोर भद्रग्रौषहुणान्विताः | ( Daa! २2 कम्मे दते लघुविमलात्मान, | खचनपुरावन्‌ | se बोधिख्णा werfiter sexy: whemqre: ॥ केिखिःदेनितातानो भदसदचारजखिच्चः 1. आवकबोधिमाणाद्य बषुग्रन्चचरिथः ॥ के चिञ्च freranet $ंसारविर्काज्रया । mere बोसिमा्ा्च सगिदटेतिं समाययुः ॥ केचितम्बोधि चितश्च प्राय सद्ध्मलालसा | बोधिचर्य्यात्रतं टला समाचरे जगद्धिते ॥ के चित्खे गता wart feet सुशं खदा । सदधर्भरणसंरकषाः सञ्चरन्ते जगद्धिते ॥ केचित्छवं avira: सुनोतिधश्लारिशः। शला सत्वहितार्थानि sac जिनाखयम्‌ $ रदमपि तदा ay खानसषन्ध्यादिकं बदा | शला ge fang सञ्चरामि जगद्धिते ॥ धेऽणयस्य जख पोवन्ते तेऽपि निसुक्षपातकाः । परिश्द्धाश्या भद्रा Ig सौगतात्मजाः ॥ एवग्महइन्तर TG सर्वैरपि Farge: । जिदश्रालयेटवे खर प्रसितं avin’ ॥ इत्यादिष्टं सुनोन्दरेए विपञिना निश्रंम्यते। सवं wifi’ लोकाः प्राभ्नन्दन्‌ प्रबोधिताः ॥ Eee ee \ D aetfaat | 2 7 firme १ D चिदश्ालयदे वै | 8 D ofeanr | | i pa: खयभ्भ्‌ एराणम्‌ | दति .वरिपचचिनादिष्टं शरणा मे भुतं यथा । ` तथा .युश्नाग्मबोधाथ समास्यातं प्रवृष्यताम्‌ ॥ ` इत्यादिष्टं भुन न्द्रेण श्रौ घनेन निशम्यते । मेजेयादि. सभाणलोकाः ashy प्रमोदते ॥ इति ओमति टदत्छयग्भरपुराणे ओ्रोधग्मेधात्‌कालोषदटसमु- त्पन्नकथायां प्रथमोऽध्यायः ॥ ` ( ४५ ) दितौयेऽध्यायः। न अथ धौमाग्महासत्वो aaa: स forays: | भगवन्तं पुनमेतवा साश्चलिरेवमत्रवोत्‌ ॥ भगवच्छरोतुमिश्छामि खयन्भुत्पत्निखत्कथाम्‌ | तद्धवाग्समुपाख्यातु खोका्नां सप्रबोधने ॥ दति सप्रार्चिते तेन Alaa Guta |. भगवाम्ताग्यभाशोकाग्ंपश्केवमादिथत्‌ ॥ साध्‌ Ate सर्वेऽपि खभालोकाः समादरात्‌ । ` ued संप्रवच्छामि स्वयन्यूत्परन्तिसत्कयाम्‌ & | we निर्वाण anna’ काले छटौषघेके | भद्रमेवापि कल्पेऽस्िन्वं सप्ततिसंश्चके ॥ WLS जम्यायुरभवन्नपसष्मः | मगय्थों अर्एास्ये चं सवेलोकभिवासिनि९ ॥ गानाजनेः GET नामनागसंपूरिते। श्रनेकं गैणसंयुक्ते साध्मेपत्िना सड ॥ राच्यं चकारथामास प्रजा खुपाखयन्‌ खुधौः। धर्मा wetter पुजवत्‌ पाछितः, प्रजान्‌ ॥ _ ee ne क १ D °सप्राप्ते गते | - २ 7 निवासिनौ | + ह D माम नागसल° | 8 D पालयन्‌ | j ४६ सखयभ्भ्‌परस्गम्‌ | तस्य पुजोऽ्न्नामः frat तथागतो मुनिः। स्वेशचणन्डषाङ्गः BAU: ॥ ग्टहवासंर परित्यच्य सवो धिन्नानमाध्रुयात्‌ | पुण्डरोकस्य मूले तु feat ख वरदांवरः॥ eaten अश्धन्नाम ae fret भवाम्यहम्‌ | बोधिषलोऽहमभवत्तदाराधनप्रुद्धधोः ॥ चोवर पिष्डपाचा दिमैषच्यश्रयनासनेः | नानापूृच्यादिमिीगयेः पज्ययामास तस्य वे ॥ तदेकसमये ५सोऽरंभगवान्‌ सवे विच्छिखो । शङ्धभससुपादे्ु ‹ सभासने समाग्रयेत्‌ ॥ तदा च भिच्वः सवं श्रावका ब्रह्मचारिणः 1 frat व्रतिनः सवं उपाश्रका उपाभिकाः ॥ angen पातु समुपागत्य तं सुनिम्‌। नला साश्जलयः सवं परिटत्य समन्ततः ॥ तदा ब्रह्मामरेक्धोः fe जिदं भैः सद श्रागताः | सं लोकाधिपाञ्चापि ध्ोश्रोतुश्दागताः ॥ fagt विद्याधराः साध्या Aaa fA: | गरुडा राचसेष््राञच Zar नागाधिपा ्रपि॥ ~~ ~ ~ ~ ~~ ~~ - ~ ~ १ 2 तस्य et mA Deut! श + वास । - इ Dean wpe! द्द © ^ तदा fae | =D उपाक Suen. 7 € cand 7 ग्डुरेष्यो 1. oo ne oa ॥ ` "णि WERT | se wret angerarfs wfafiarecfien: | यतयो योगिनश्चापि aifare ferret: # ` राजानः खज्िथतेष्डाः अनार्या जन्धिक्गकाः। शिखिनो afer: लायंवादखर were: $ पौरा कऋभषदा बाग्वासख्वयान्वदे शवाखिनिः। AGTUAT पाठं सधा समागताः $ सत्‌ ल्वाङ्गंरं Sarge समोच्य तं TAP. यथाक्रमं TAS BATAAN ॥ सताश्जलिष्रुटो नलया परिदटत्य सममतः। TUN VERS खमादराद्‌ ITH # ततान्‌ सर्वाम्‌ ख्शुपालोनान्‌ get स भगवाम्डिष् । आदिमध्यान्तकश्याशं सट समुपा रि भत्‌ ॥ aeguiad पोता वं शोकाः प्रबोधिताः। : सद्धम्भसाधने THT gq: खवेमानखाः५ ॥ तदेवा WS जातं शकता चक्रमागतः | सखद खसंयु कर We (खूकापजकम्‌ ॥ उडंवञमधो भुकं मध्ये सुपदमरामकम्‌ । रेर्नागादि भिवेकं fase: परिपूरितम्‌ ॥ STATA TNT समन्ततः प्रकाथितम्‌ । १ pata २ ग्वाइच्वापि। द Dany | 8 ग्स्च्ता। ५7 °मानवा। € ^. क्च. | -© A ऊदंवजमधमुक्तै | 8८ न~~ ~ ----~ ~ -~~~~--~~~------------- ९2 न्रागकं। RABE! द 2 वि्कम्भाभिः। .` £ 2 °सङ्काशां Ara मगवान्‌ प्सुः | € 7 विचिच्रतेजरूप् | GIANT | मन्तनोमिग्रनौलश्च वेद्यं पद्मनारकम्‌९ ॥ ` Wawa पद्मं समन्ततः सुशोभितम्‌ । ` विश्रालदलसंयुक्ं प्रोञ्ज्वशन्तस्य afta ॥ स्य्येसहसादधिकेलेख्ोमिः संग्रपूरितम्‌ । . ओभिख aerate we: चौरमिधाविव ॥. ` etary aay बौ द्धखेजे विगरेषतः | जिसाहस्रमदहाखोके sat नास्ति gafeqi . सवेगणविग्धषाङ्गं सवंलच्णमण्डितम्‌ | स्वरत्नैः सुसंनद्ध जाम्बुनदेः समन्ततः ॥ दशं रत्नजं पद्मं चेलोक्येऽपि grea’ । श्विश्वकमश्मभिर्दवैख्च ci विस्मयं भवेत्‌ I was जलजं रन्नसंपूणगुण्छ पितम्‌ | सष्ोपेग््रादिमिदेवेः पूजितं वन्दितं सदा ॥ तच स्फ़टिकसंकाग्रः खयम्भूभगवा्परयुः* । जातश्च धर्मधातुः सः स्वंलच्षएमण्डितः ॥ एकष्तप्रमाणेन बश्ववदै्येरूपजः । विचिचरविचतेजख्चर च्योतिरूपः gutta: a सहससूव्यांदधिकेः ओोभिञ्च संप्रशोभितः । जगदाद्ादरूपेण quex इव स्थितः ॥ ५ D बभूव Ago | खयम्भूएराखम्‌ | देवेभ्यो रुणधातुभ्वः Weal: रेवमकारिभिः । . ख्योतिभिः पूरितः सोऽयं भगवान्‌ जमदौशरः ॥ यिन्‌ खम्भ उत्पशमातेण Sete स्णुटितं भवेत्‌ । केित्छम प्रमच्छन्ति मत्वं afer: ॥ ` arate’ wife केचिद स्व॑लोकं प्रकाशितम्‌? । चतुमेहाराजिकाश्च जावि तया अपि $ | थामा च तुषिताश्चापि निर््ाशरतौं waft ।- कायकाञ्च पुरोहिता महाब्रह्मा तथा अपि ॥ परोौन्ताभां प्रभाशाभां अभाखरां समनतः। -. Tat areal weeny a wai? wat weet aut gut genni कनिष्ठां खगभुवर्ां wana: प्रपूरितम्‌ ॥ TATU SH: at खगे प्रकाभितम्‌ । , ead arrange en रौरवं तथा ॥ प्रतापनश्च तपनं अवौचिमवुंदमपिः। जिर वंदश्च see wea aa’ ॥ उत्परमपि पद्मञ्च महापद्मश्च" मारकम्‌ । VDA! २ 7 पाताले। २ 7 सम्बेलोकपकाशितं | ` 8 D यामां च तुपिताद्चापि निमभ्भाणवश्वत्तिकां | ५ 7 एरोधाहि। ई BARE! ७ 7 gat! ख 7 cyan | € D खअन्वुदन्तथा | Ae 0 Bat TSS तथा 7 Bikar मामयं | . १६ 2 Wal च मदापद्याच। ca wo. ५4 7 Tn lla "ग कक Te [अ — 9 खयरम्भूषएराबम्‌ | ewe नरके, Mfr: Ma’ चापि सुखब्णिकाः। wafer सर्वसत्वानां शम्भोऽस्यापि सुलस्िभिः। ` , Reet गुण्सन्यके wat wae प्रभुम्‌ ॥ अनेकगु शलंयु्रं जेखो वधेऽपि सुदुशेभम्‌ | arta ut af gone विशेषतः ¶ ` नाना्थखापि' दातार देवाक्ुरनरेषु च । ` ख हेवमदुजादोननां fears चं सखायं 4 ॥ भोखेय ख mats qaqa af) eieqwage ae; Ae: सदेवको" ॥ aa Way मनगोरथफशंप्रदः । असापयत्पन्नमाजेष swat दिवसा धयुः i चरा वसुमतो जाता धुष्यष्टष्टिदिवो भवेत्‌ । .. तत्‌ मरोसादइवंः कम्पः TAT: VY वागरः ॥ अचभ्यद्चुचम्ब्दापि" समकः fart द्रः । उन्नतिः पूवर्दिभ्भानं पञ्चिममवभम्यसि ॥ दबिणसुनल्लतिश्चापिं waar | ufgagqufagt we saat ॥ उन्तरसुन्लतिश्चापि दचिणमवनभ्यतिं | ` अभ्निदिभसुखतिश्च वायुव्यमवनन्बति ॥ ` "वक गणिकया भी = ait) ^ १ ^ उष्णनरके। ९ 2 00118 श्ोते। द 7 च्नम्भी ! ` 9 2 स्स्यापिच।, ५8 सदेवकः। € ^ तत्‌ मोस ¬ अन्तुभ्यत्‌ चन्तुभ्यचापि । = ठजभिदिष्रं। | | ae hilt । नेग्ा्लुज्निद्धापि रत्ानमत्रनम्दति । वायव्य fig tn शिप्रालन््वकत्रनि ॥ टैशानमुखविश्चापि . वायखमवम्यति | ferg विदिष्डामि wenwawufic i wi प्रउल्तिष्पि ewe अवमस्वति। . CURE GRY प्राशिनादेखः wee: ४ मल्िकामिर्नागपुकये यवाद्दमकादिजिः । GUA युण्यटकेर्नानाचवु कऋतकेः॥ विना अाचरपि दषे: प्रलया गष शर्वम्‌ + qifye: षनसेविष्ेयुतेख Teas: tt acmaraianay मारि केशद्धः । ATARI नागात्‌ फलेरथि ॥ वायुरविना रपि चेः परनवाकि भवनि ष । wig MAR MARAT तं प्रसुम्‌ # यच VACUITY कसष्छम्‌ | gre aneauitg रेचजानिभिः + ` SHAY Wee! नगं बा लखत] इव 1 दत्य सुव्यान्धपातुख" पुष्टेः समकः ॥ ` विना areca दशैः राजानमपि प्रौरन्रैः 1 एतः अकाररैविविधैः waa: परणग्बति ॥ नन्वा ~~ Se ee ee १ 7 पारिजाते 4 २ 7 एव्पाणन्ये तु देश्य । ( र ® नर्यो । spams! ५ Duwi पपात । # | / खयम्भूपराणम्‌ | त्यं षड्भि प्रकारे सागरान्तां वसुन्धराम्‌ । ` आकनिष्ठं सुभेरञ्च पातारमपि? कम्पति ¢ गन्लैत्रगव्नदि विधेर्मेरुचापि स पवेतम्‌ I सागरादिभिः सासुदेसयक्तमिख समन्ततः ॥ वेलासुत्तौय्येते मन चचभ्यत्धाधरा महो । तसिं ्नौकसदेवाख प्राप्ताञ्चय्येः सांप्रतम्‌ & भानाप्रकारेयुकरेख मङ्गलेख प्रपूरितम्‌, `. दति fa युक्रमत्ययं प्रविचारविचारिताः ॥ भवन्ति सवं देवेश्रार ag ततृच्एमेव च ! दिव्येन wan पश्च ओतए च सुग्रम्दकम्‌ ॥ - प्राणेन गन्धमाप्राय tag ty” जिया i कायेन दिव्यसंस्पे मनसा शान परायते # इत्थं , नानाप्रकारेण मङ्गलः प्ररभसंयताः। ूर्वाधिकतलं गौरं wel मङ्गलं शभम्‌ ॥ ` BUA: प्रभावाच fafeay भवन्ति च । त्येवं facut देवा विज्नाताख समन्ततः # nig: सर्वदेवानां चेतांसि मङ्गलानि at दृग्रोऽपि श्रय देवेशः wart शम्भोः सुतेजसा ॥. RM च कारयामास चतुणां राजपषदाम्‌। . भो भो VAT राजानः WY शासनं मम ॥ . १ 2 पातालमपि | २ 7 प्राप्ता Brea | ३: सर्न्वदेवेश्रा। . £ ० जेद्धय। «Bando yale ॥ खयम्मृएराशम्‌ | ध भोः Gay! HTS STG ATT । WAT शभे रम्ये Vares इएभप्रदे ॥ ` विशेषेण ख नेपाले कालौषृदप्रस्यापिते९। नानादेवगणेयुक्े नानामङ्गखपूरिते ॥ नानागुणख॒संयुक्े जशोक्धेऽपि Gee | शद्‌ भिर गु णसन्पशे waa whe ॥ तत्‌ पूजनाय गच्छामि swf: सह मच्छल । अय सरवेःहुतप्राप्नाः wag’ जिदिवौकसा५॥ युश्नान्‌'सपेतुः नेपाले श्राष् CRG Ww) ` ` कोचिन्ान्दारवेः पुष्यः महामान्दारवादिभिः ॥ . चन्दनचुणसंखकः समनतः परशनोभितम्‌ । कैचिदेषदुन्दुभं नेदुर्दि्ञख्ापि समन्तः० ॥ अएरोभिस्छगोते मक्गलेख प्रपूरितम्‌ । yeas समादाय जलेः fire: समन्ततः ॥ weal पूजयामास गन्धेपूरितवारिभिः | अथ दृग््रोऽपि देवेशः शअ्रष्यरोभिः परिषवः ॥ देवपुचगणेः UE समायातख मण्डले | {Daley २? कालोकृदेतिसंक्षके। इ 2 शवृ्ौ। - 8 2 सव्वेख । Dae! wD चिदिवौकसाः। ध. द 2 2870 7 पुष्पान्‌ । © D has two different readings: केशित्‌ देवेग््रवाद्यश्च नेदुदिशसमन्ततः | ; कंचित्‌ दुन्दु भिवाद्येन नेदुदि समन्ततः | +, as खयन्भूएराणम्‌ । केखित्‌ पुष्यानदसग्टह्य कंखिन्ाखान्तया अपि # RRA ASAT तधा । afaq धपाञ्च दौपाञ्च Alara इपूज्छकान्‌ ॥ विविधपूजान्‌ योग्याश्च तबागतो जगहुरौ९ + धामेशोपि चामाभिस्हषिवेशोऽपि तुषित ॥ faatcam रविभिः anal भवन्तिमिः। AGU VASA: सगणः TE श्रागतः॥ नानारेवगलेस्छाद्धं विविधः Wawa: | खखटेवगणेश्पाद्ध Wart yay तुर ॥ fafa: पूव्यश््टद्य OSU प्रह श्रामनाः | RIAA Ay’ खुक्ूपाजच्ररे | TSUNA a: Weary तच मण्डले | अरय देकाष्णः सवं ब््रेश्रापि we: सह ॥ पूल्ययोग्यानि seg Tarai wails: Vary Taam: कुमान्तेश्नो विरूढकः ॥ मागेष्मेपि रिषूषात्र gant वेश्रव्ठ fet, . चत्वारख् महारान्रा A: खेगंशेस्मागताः॥ चकः GATS नागेद( गन्धर्वैः किञ्लरादिभिः । ~~~ ~~ -~-~-~-~-=~----~--- =-= ९ ॐ त्रभितेष्ठेऽपि gaa | द 2 yar) 8 ? कामाविवचरे देव, । yD वञ्जवगरस्तध्रा। ९ 7 वुस्भाग्डनागेख | १ 7 कौशि दुन्दुभिर्वायेः। २2 खनेदैः। ~ : og parma) ¢ 2 नौलेत्यशेरपि) ५2 under | खवम्भृप्रराखम्‌ । ae. केचिदोश्नोतेद केचिच Tefsrerer ॥ केखिगकडुष्डिमिवथिः केचित काधि | मे यिरेषदुग्ुभेवांयेः, वे खिड़नैख भावनैः ॥ अनेके HSA: प्रभ्रकणसशदस्वनेः। wadfafaaate: sare दिशो amy ` समायाता VFS भानारैवगणादथः। इत्येवमादथो देवाः समायाता fawt रथात्‌ ॥ विविभैषायै Hag’ वादयामास गौरवम्‌ । केचि्छुमन्भपुष्येच Sega: ॥ के ित्सुगन्धनन्धेख के यित्सुगन्धदौषनेः । के चिव्छगन्धषुष्येश्च केचिश्नोखोत्परैरपि० ॥ ` RIGS: TT: केसिद्रकनोत्परोर पि, । के चित्कङ्काणपुष्येख. के सिच्च हसुरेरपि ॥ इत्यारिनखनेः पुष्येः केशरेगंन्धपू रितः | केञित्पारिजातपुष्यः° केखिष्व नागकेदलेः ॥ ` afay ura ger: केचिच्च मिका दिभिः । Ragga: gar: केखिकप्ररतिभिखथोा< ॥ ` केचित्ुदामकेः छन्देः Rhee य्थिकादिभिः 1 < ० काणपुष्पे्ं | ७ 2 केच्चित्‌ मान्दस्नातिषुध्यैः । ` म ॥ = % चम्पके । ` ` € D मालतिभिस्तथा। = # खयम्भूएराणम्‌ | सगन्धकेशरलेयुकेः पञ्चवणेपुष्यजातिमिः९ ॥ इत्यादिखशजेः पुष्यः गन्धकेशलप्पूरितैः । इत्थं इष््रादयोदेवाः सब्रहजिद शादयः ॥ पूजयामासुः शच गेल वाशणता इव । fafas: सारजेः we: age भागजैरपि ॥ जटामाखादिभियुकतेः खगन्यरधूपनेरपि | मौशष्टतादिभिेकेख प्रदौपैख gutta: ॥ महादौपेख मालाभिः सुगन्धदौपकेरपि | श्रौखण्डादिभिर्गन्येख पञ्चगन्धादिमिगणेः" ॥ aria” daa: लेपितं च सखयम्भूवि 1 चिदश्ादिमिदवेश्चः भोव्यकान्यग्टतादयः ॥ भवन्ति ढौ पिताः कँ िदौश्वराय aaa । ATA TST TAT Teas विं विधेगंशेः ॥ ब्रह्मापि बिदिबेशापि yrararg शंभुवम्‌ | अय बरह्मा REI Wa पूजनं हतम्‌ ॥ ` ` विगरेषेण च स्तोचेण पठतिः सुखरेण च । नमो देवातिदेवाय TATRA ॥ fauna श्रा दिवौ दधरूप waa । १ DUNT! RDM! दइ? ate} : epomitsa! xD gaat पञ्चसंयुक्ैः लेपित च सयम्भवि | द 2 00178 । ॐ ? सब्रद्योः। = 2 WATT | € D परठन्ति। १० 2 नजायते । ` नयक शवन्भृएराथम्‌ | wexatet guinea स्ब्यैकोरिप्रभाय च ॥ gare ques wale दोषंरूपिणे | warat rad नित्यं श्यन्यरूपाथ newer ॥ देशश्यन्याय देहाय रेददेदनिवासिने । बो धिन्नागस्रूपाय प्रश्चोपायसख्ञरूपायः ॥ gamit? ora’ न fee बोधिशानप्रचारिष्णं | धामरूपसररूपाय जिगणएणतमख्लयम्भुवे ॥ aqua तस्मे विश्वरूपस्ररू पि | इदं GIT पठे यञ्च स मोखमधिगष्छति ॥ भवारंवं परितव्याश्य Gerad Garena | ततो भारायदनापि META: Tar: ॥ way दर्भं शला सुदमाप्नोति गौरवम्‌ | पिनाकिनापि मोदेन पुष्यधूपादि गन्धकैः ॥ भानोपचारकैः yor भिरसाश्चलिभिनेतः | इन्द्रादयः Va देवार अ्यरोभिः सशागतः= ॥ पालिजातपुष्पदामेः पूजितं च खयम्भूवे | तराद्रादथः सवे गन्धर्वाः प्ारदि्रागताः ॥ वौष्णासुवादनं शला तत्सेवा्यां९* पराययौ | ९ D °केाटि°। geo २? न्खरपकं। इ ए बौदानां। ४ 2 जननोर्म। ५ ०८पर्‌। ¶ 2 श्रद्धुपूरितद्धखशेः। 7 811 ए सव्वदेवाः। = ^+ सद्वगतः। € 2 दिक्‌०। Yep D adds च | । ` 8 t } j us WATT | विरूढ्कमहाराजा कुम्भाण्डपर्षदै, qe ॥ तस्य wai ween gigi कालुषान्‌। ` विदूपाच्चादयो नागा गन्धर्वाख्चर adage ॥ AAT सखमाचकरुमौदेः९ शह समागताः | वेश्रवएोपि Gan श्रागतः खड war: ॥ रन्ानां विविधैमास्येश्चकार शम्भुपूजनम्‌ । सुगन्धैः शौ तले म॑न्दे: पवने पुनः पुनः # सेवाञ्च कारयामासुः कौचकभ्व्वनिगौतक्षैः । अन्येकाः किन्नराः ea रटदङ्गमुरुजादिभिः ॥ द्यैः atte Meg वादितं चक्रुः wa | इरस्यापि गणाः सवं मोदेसद खसम्भमेः ॥ wag कारयामासुरत्यथ वि विधेनेयैः | garry दैत्येशः सतैन्यवरवारइनः ॥ TUN War संलचन्ति स्लयम्भृवः । ग्डताश्चापि widut: @ a afi त्यजन्ति च ॥ प्रेताञ्चापि सप्रतेशाः° dasha न Hara: । पिशाचादयो विघ्ना मानृग्यमाग्खभो जिकाः ॥ रन्ति मानुषान्सर्वान्‌ Gaara: प्रभावतः | रासादिभिः सरवे मान्सश्ोणितभोजिभिः ॥ अन्येषां जौोवस्वानां जोवमपि जघान a CDi! Ramet; ३ ? ate सष्टमागतः। 9 2 कौौलक०। werd, द Dame, .© D ater खबम्भृएरायम्‌ | ae amy त्यजन्ति ary केटः कौटागपि तथा ॥ विडाज्मूषिकाश्चापि आलेख, मण्टुकानपि | षम वि चिधेस्यलेः िंरैरन्योन्यभकलेः ॥ यरस्यर सुहत्वद्धास्छजन्ति निदंयानि च। तस्मिश्च समये वद्धिः शान्सदाम्त wr च ॥ विना seria दावा्चिरत्थथं संमरश्राम्यते। जिसाहसरात्छमायाता ्रन्योऽन्येभ्योऽपि देवताः ॥ Was: MAA: पुष्यः सुगसेर्माकजैरपि | खायोजिकसुगन्धेशच aye QUARTET ॥ एतप्रयुक्दौपेख भेवेयेरदिग्यभोजनेः । खचभ्यजपताकाभिः* गृत्यगौतस्वादनेः ॥ फलमुलादिभिः पतैः पूसताबशकेखथा 1 मानोषधिसमायुक्रैः दियेरं युतैस्तथा ॥ HVAT: चतैदं े्वाजेख THT: | TE wae" wee हि खयम्भवे ॥ UTetiry aig पाठे Teg a: | अदकिशेः away aaa: पमो दितेः९ ॥ uifafearaaqe: wee: ine fears । देवाखयेषु तौरचषु प्रजः wea: ॥ Tapert समायुक्ताः जयं चक्रु देवताः । १7 कटेः | QD गव्याडेख | RA समयेद्रभिः। 8 B गपटाकामिः। ४ 2 eye: | ¢ 7 प्रमोदितः। ® D दाजिन्दिवा । | @- * + STATA | , भागागौतिर्मरोत्छारैः न्॒ेर्वाधेः सुघोषकैः ॥ चाहाकारेः समुखालेकार WRITE | केखिदषटाङ्गयक्रखच कैचित्श्चप्रणमकैः ॥ afanefwurmear केथितस्तोचेश्च भाषजेः । - एवं बविधैः खवँ मङ्गलेख प्रपूरितम्‌ ॥ खयम्भुव प्रभावेन स्वेषु भुवनेषु च । निभाहसखं महालोकं aye प्रपूरितम्‌ ॥ नानोपकाररकैभद्ेवग्डव, तच सर्वदा अय AGM Be: ae we पूजितम्‌ ॥ ` विशेषेण च स्तोजेए स्तो यामास ways | नमः waa नित्य व्योतिषूपाय ते नमः ४ ` येन येनं fe waa तेन तेन fe afaa | meat नह्मूपाय syst च वैष्णवे ॥ Tart शिवद््पाय wxrat wxefaa | कामाचराणां कामाय रूपाचराणर रूपिने ॥ ` Sreqrat wear देवानां zaafaa | गन्धर्वानां गन्धर्वाय garerat तथा aft नागानां मागश्ूपाय यच्चाणां यच्द्ू पिमे | अष्टराणां खरूपाय किल्ञराणां तया श्रपि॥ NEVA खमगेश्राय नानाखूपाय ते नमः | मान्यानां areas ब्राह्यष्णानां तथा रपि ॥ १.7 वभू। xR 7 ६108 च| SMTA | ९९ , शाश्नानां राजरूपाय वेश्यानां वेश्छख्पिने | uxt शद्ररूपाय watet वषिषूपिने ॥ वाणिलाां९ च शार्थाय नानाङ्पाया इपिने | न्तानोनां ज्नानरूपाय मोखाणां मोकरूपिने ॥ wiatat लोकङूपाय ewcret ware | धामार्नां धामरूपाय waret चण्डररूपिने ॥ खर्व्याणां खग्येखूपाय रेवानां रेवरूपिने । खलानां geen wat खच्छरूपिने ॥ walut ख्वङूपाय दोर्घाणं दौ्षंरूपिने | wget wear Seat रेदरूपिने ॥ सर्गाणां खगरूपाय विश्वरूपाय ते नमः । wigrat स्वश्चाय बौद्धानां बौद्धरूपिने ॥ water धश्मेरूपाय सद्गनां सङ्कङूपिने | Sarat चिन्तङूपाय श्रसलौनामस्तिरूपिने ॥ नास्तोनां नास्िरूपाय शून्यानां waefar | बोधिखत्वानां वोध्ये महाघस्व तथेव च 9 स्विराणं९ च ugra भिशुष्णां भिचुरूपिने | पाश्कानां पाश्काय पाश्रिकारे च तथेव ay र्नानां प्रा्रूपायः बोद्धरूपाय ते नमः | पच्ोणां पशिरूपाय जशचराणां तया शपि ॥ १.7 वाणिजाख्च साथवाह नानारूपाय रूपिये | २.6. खवोरायां। र ^ पािका तचाख्पि। * Dawe + ५ + 0 खयम्भृएरागम्‌ | खणयरार्णाः सत्वानां भानारूपाय ते aa: | दैत्यानां देत्यरूपाय दूतानां दूतरूपिने ॥ किङ्राणणं किङ्कराय सवेषां विश्वरूपिने | नारकानां भारकाय तिय्यैगाणं तथेव च ॥ नानाषूपखरूपाय विश्वरूपाय ते नमः | एतेषां सवेंस्वानां मध्ये गत्वा दिने दिने y wafer सवषां aera मागंदेशिने। ईदृ श्गुएसम्पन्नशूवे धकोधातवे ॥ नित्यं नमामि भावेन मोच्षमाशंपदे शिनेः | येन येन fe भावेन स्तुतिं शला दिने दिने॥ तेन तेन fe रूपेण ख मोचमधिगच्छति | दूति सवं च 2am: खेः aaa: परिता ॥ एनः पुनः प्रणिपत्य तं way गौरवेण तु । केशिदष्टाङ्गयक्तेख केखित्पञ्चप्रणामकैः ॥ सख्यम नमयामासं पुनः पुनः सगौरवम्‌ | इतिलोकप्रवरस्तोच्र गुह्या गृद्यतरं मता ॥ गोपनोयं प्रयन्नेन पठनोयं प्रयन्नतः | मातःपरतरा विद्यास्तोथे मातःपरतलम्‌ ॥ नातःपरतलं पुण्य नातःपरतलं तपम्‌ | नातःपरतलंर स्तोचं नातःपरतला* गतिः ॥ १९ 2 8008 च। 2 न्देशकः। BD uml. ` ˆ .8 -7 श्प्ररतरा। i { | | ' 1 ५ ॥ २ 2 aitat sti i सयम्भषैरागम्‌ | यः पठेत्यरमं भक्षा श्रुयते वा खमादितः । aaah eat मोचं खर्गाथो खगं माभ्रुयात्‌ # कामार्थौ खमते कामं धनार्थो जभते धनम्‌ | विद्याथौ waa विधा autsal weit am: ॥ SMUT WA कन्या GATT wrt सुतम्‌ | ग विणो sree कन्या विन्दति सत्पतिम्‌ ४ मूखौऽपि quad wre’ मौषोऽपिः खमते गतिम्‌ । aang चतुदश्यामष्टम्याश्च विशेषतः ॥ पौ एंमास्याममावास्यामवश्यं भौमवासरे | पठेद्वा पाठयेद्वापि श्टणयादा समाहितः ॥ ख सुक्रः सवेपापेभ्यः कामेश्वरषमो भवेत्‌ । ` शष्छौ वाग्सुतवाञ्चेव बह्लभः सवयो षिताम्‌ ॥ तख WA भवेदासुस्व्येलो क्यं सचराचरम्‌ | रौद्रं दृष्ठा यथा देवा विष्णु दृषा च दानवाः ॥ पन्नगा गरड दृष्टा fae दृषा यथा गजाः । ` मण्डुका भोगिनं दृषा मार्व्नार मूषिका यथा ॥ शवं च प्रपरा यन्ते तस्य वक्कविणोकनात्‌ | वङ्धिचौरभयम्तस्य कदा चिचैव सममवेत्‌ ॥ पापका विविधा शन्ति मेरुमण्डणशसन्निभाः | wag oid far णं afewa यथा ॥ ck २ ^ संकरान्याचतुदश्ां | . इ ^ वद्धं । ,. ९४ era Tea | एकधा पठनादेव स्वंपापशयं भवेत्‌ | दशधा पठनादेव वाचं सिद्धिं प्रजायते a WAN पठनादेव wa जवति मानवः। awe जपते VE खेचरो जायते AT: ॥ ससं दर्शिते ag ose भक्रिमाश्नरः | ख शोक जगतां प्रियः प्रत्य भवति yar ॥ TATU’ यदा चेन सोधराजं पटेल्छदा | wars fafigar fade न संश्यः॥ सवतोधेषु TY Wah यत्फलम्‌ | सवेधर्षु TYG सवेदानेषु Tae ॥ ते पुं कोटिगुषितं qe लभेन्नरः । शरुता भहावखवाम्स्तोज पुजवाग्सवेसन्यदः ॥ देशन्ते खपरं ATA यल्छुरोरपि दुलभम्‌ | सयाति चर्म सन्देहो ददं STH प्रकोन्नात्‌ ॥ अरय शर्वे च मानुवा ब्राह्मणः चनिया श्रपि। वेश्याः शद्रा*स्तथान्योऽपि तज्रागत खयंसुवि ॥ केचित्पुष्याश्युसग्ह्य केचित्‌ yore अपि । केचिदहोपाश्च गन्धाश्च केचिन्ञेवेद्यजानपि ॥ केचिष्छनाश्च सब्ट्ा केचिग्मालान््तया श्रपि। केचिदामाश्च रन्नाञ्च केचिद्धस्त्रानपि तथा i ९ ० सलोकजगताप्ेमप्रच्छं मवति yt) २ 2 लकु । , ` QA omits च । 8 2 Gxt | ॥ खयम्भपुराशम्‌ | ९५ इत्येवं विविधान्पष्यान्‌ समागम sen: | समायाता BAIT सवं च मनुजादयः ॥ सम्यकादिमिः way Tay खतुषु जातकैः | पारिजातेख९ कन्दे यवाकुसुमकेखूथा ॥ कुष्डलोभिूयिकाभिः aA ere अपि । कुखमेर्मातरोमिख मारतौभिः GHA: # केतकौमिमजिकाभिः कणिकारैख faa: | भागकेशरे; कुसुभेर्ष्नागपुष्येरथा श्रपि ॥ et नानाविधः पुष्यः सुगन्धैः Area! । पूजायामास॒स्तं WA सवं च मानवादयः ॥ चन्दनादि frit जटामां सा दिचुीकेः* | TISAI: धूपयामासु wT गौटतादिभिस्सेलेख Surg मालिकान्था०। महादोपानृप्रदौपन्ति तज खयग्भुवौ मुदा ॥ मलयजैः सुगन्धेखच पञ्चगसधेयुदा पुनः | लेपयामासुः waa” wa चं मानवादयः ॥ गौचोरेससश्ाशिश्च श्रौ दनमुपढौ तिम्‌ | नानासुयश्चनेयौक्तं aaaa अपि सुदा< ॥ ९ ^ पालिजतिख। २ ^ कलवीरैः | RD नागकेश्ररकुमेः। ` ४ 2 केश्रेवुतेः। ५५20 जटामासादि०। € 2 गोषटतादिभिः। © 0 Stare मालिकास्तया | ८ 2 WHA लेपयामाः | € सुदा ans तथा | , 9 1 ! l द्‌ SAAT | सादु सुगन्धसुरसान्‌ लड्कादिन्‌ उपिष्टकान्‌। ` नेवेदयान्िविधाश्नातान्‌ ढौ कयामासुः Ta ॥ गेचिच्छबान्‌ सुवर्णादोन्पश्चवणं सुपटजान्‌। मयदौन्‌ रौप्याश्चापि दानथामाखुः र्वे ॥ ध्वजाश्च विविधान्पद्वान्ञानावर्णान्‌ सुवएेकान्‌ | fefafeg षमन्ता्च सथापयामास्ुः भम्भूवे ॥ पटाकान्विविधान्‌ GATS APT] GTA । दोर्घाश्च अरतिदोर्घाश्च लम्बयामासुर्धातवे ॥ नोलान्योतान्‌ दरि ताश्चः श्वेतान्‌ रक्राश्च वणेकान्‌। विविधाञ्चिवितान्व्णान्पटाकानुपदढौ षितम्‌९ ॥ चामराश्चातिश्वेताच्च zag अ्रतिदोधिंकान्‌। ` शम्बयामा सुरत्यथं fefafeg समन्ततः ॥ चण्डाश्च वि विधयुकरान्‌? सुघोषाक्रधरानपि । कां शजाञ्चिचितान्‌ युक्रान्‌ घोषयामाखर्र च ॥. वितानं वितते नून तोनपटादिजं श्भम्‌ | पञ्चवर्णादिसंयुक्रमत्ययं सुमनोरमम्‌ ॥ केचित्का चित््रवेन्ति नृत्यगोतान्‌ सुवादनाम्‌ | मानाश्च विविधान्‌ Fara कारयामास गौरवम्‌ ॥ मानाफलानि carts विभ्बानि पनसानि च। कदलोफलपकानि खादुगन्धानि तानि च॥ १ 2 01011९8 च। २7 न्एौकितं। द EY दिविधेयैक्ान्‌ः। : a; | ww 1 i खयम्भपरामम्‌ | de HATES ACTUATE THER | argeree: ware परगारि विविधान्‌ weary ॥ मानौषधिखमायुक्राम्‌ दिग्धाश्च मानुषाग्तणा । भेषजादौश्च गुङिकान्‌ ढौकयामाखशूंलान्‌ ॥ दुर्वाचताश्जशिगिख.ः शाजार्ताच्नखिखथा । नानापुष्याश्नशिभि(सः) ख ferararg भम्भूवि ॥ पञ्चरवबादिभिः sauteed: समण्वितेः२। Sit: शङ्खः grate प्रददौखण खथम्भूवे ॥ सौवरेरूप्यताबादौजानाधाद्वनपि तथा | अनेकान्‌ विविधान्‌ रान्‌ डौकयामासु* weal ॥ धारणोधेव सोश्च पाठयामास: way? । भाषजान्‌ मौतमानादौन्‌ गानयामाखुः wea ॥ इत्येवं वि विधेयक: पश्चोपचारकेविेः | तं mye पूजयामास मागवाद यमन्येजाः ॥ we भिचुभिचुणोभिधारणोभिः प्रपूजितम्‌ । ` उपाश्रकोपाशिकैश्च We: way पूजितम्‌ ॥ ब्राह्मणेरथवासरवेखतवेदा दि वेद कैः | वेदयामाखससते च मानागन्धेः प्रपूजितम्‌ ॥ ब्रह्मचारिभिः केखिश्च गोतवंशरादिवादनेः। १ 7) omits च | 2D नानापुष्पाञन्नलिभिखखाच्तेपयामास aya i श 7 लाजाक्षतासमग्धितेः ( 8 4 प्रददौदुख | WA प्ैषयामास्तः ९2४ स्वम्शुवे 1 © ¬) arya ( =D खम्भुवे i € 7 कम्म । ¢ ~ १ 7 at | खयम्भूएरागम्‌ | गोतयामास॒रसो च नानावादयेः WTA: ॥ यो गिभि्यागयुकरैख योगै ध्यानः प्रपूजितम्‌ । योगयामास॒सतसमै च नानाज्ञने्महोन्तमैः ॥ संन्यासेविं विधैः केथित्‌ गौतादिपाठकीबदा | पाटयामासुस्तद्छे च नानापाठ्महोत्तमैः ॥ wig चजिये कै्चित्‌ खणेरतादि च्छचकान्‌ | ढौकयामासुस्तसे च नानाविधानकी्ुदा ॥ aq wa wg पिण्डपात्रादिखन्नजान्‌ | ANA सुगन्धाञ्च प्रद द्‌ ्चैत्यपुङ्गवे ॥ सच्छूचादिभिः खचैख नाना विधिभिः पूजनैः | पूजितं विविबेथौगेः खे खेः ae: पुनः पुनः ॥ गान्धिकेगेन्धयुकरैशच धातुकेरपि धाठुकैः । सखणेकारेर्कारेरंकारेस्तथा श्रपि ॥ MAR: कां शकारेलहकार [Fat TA | ध्वजकारेः पट कारेस्तग्तिभिश्च तथा पुनः ॥ व्यश्चनिभिस्तण्डलिभिः कयेभिर्विक्रयेरपि | एतेः सटत्निभिः wa: पूजयामास गोरवम्‌ ॥ लेषकारे लिपिकारः] गिखिकारैश्च श्रन्यकैः। तानूलिभिख छषिभिः खटत्तिभिः प्रपूजितम्‌ ॥ ना पितादिभिरन्येश्च चक्कारेरपि तथा | विविधैः काष्टकारेश्च नानागिल्तिभि्ातिभिः ॥ २.४ omits the 1 bracketted. + : सवयम्भपुरायम्‌ | de atfafafinafatafa:’ सूरिमिर्माग्छवसन्तिंमिः। तेखिभि्ैतके्जतिष्दौ पयामासः aya ॥ चो कारेख मातङ्गे गिभिरंजकेरपि | ध्वजिभिदुंरतश्थिला वन्दनोधं पुनः पुनः ॥ इत्येवं जा तिभिरन्येरन्येख जातिभिः पुनः । खे: खलेयाग्येटेन्तिमिश पूजयामासुः शम्ग्षे+ ॥ atanefaurefa केखिदश्चलशिभिस्तथा | केित्पश्चप्रणमेख AAAS प्रभुम्‌ ॥ ष्टाङ्ग पुनः केखित्रफिपत्य पुनः पुनः | पूजयामास way’ were fafadger ॥ acyatad कैचिस्केचित्यरहवा दितम्‌ | केखिदौणां प्रवादण्ि केचित्‌ सुरुजावादितम्‌ ॥ aang वादितं केखित्‌ ae wey: | afaq wy प्रवादन्ति केचित्कांश्रादिवादितम्‌ i afaq Tere गायन्ति मनोज्ैमेधुरेः we: | केिशत्यच्च कुवन्ति नाना विधैग्ेमो हरः ॥ वेमचिचजोऽथः Saree. aaa: सड श्रागतः | भार्य्यापुजादिभिस्तज सर्वश्च AAW: सड ॥ पाताशजेख sag नानाजातिभिः संयतः | दौवारिकैरमाव्येखच fret: सह श्रागतः ॥ १2 ध्वविनिभिः। २? तेलिभिः। ३ 8 omits जातिः । 8 ? खस्मुवे | ५7 खम्भरवे। ई 7 खम्भ । 9 8 व्ोमविचोऽथ। | ० सखयम्भएरायाम्‌ | केचित्पुष्यान्‌ सुरं केचिद्धपानपि तथा | केचिदोपान्‌ समादाय केचित्यानान्तया श्रपि॥ - केचिन्निवेद्यजान्‌ ग्टह्य नानाखादुसुगज्विकाम्‌ | अनेकान्‌ पृ्ययोग्याश्च समादाय समागताः ॥ अरय तं FET’ Ba ते Cary प्रेमजातकाः । पूढ्धवग्द्यादिमिरस्ते waaay: THAT. ॥ बलिरपि gtaq भार्य्यापुजादिभिः ae wag खे गरेसपाद्धै तजागताः Safa ॥ दौवारिकैरमात्येश्च पारिषदयर्गणे बलेः | पञ्चोपचार करसेसखचागतः eats ॥ एुष्यान्सग्टज्म केचिच्च धूपान्‌ सगय Fee | गन्धानपि च संग््य टौोपानपि तथा पुनः ॥ नेवेद्यान्विविधान्‌ योग्या ल्ानापूज्यान्‌ सुप्ष्यकान्‌ | wig पूष्यविधिमिः पूजयामासुः शम्भुवम्‌" ॥ Te पञ्चप्रणामेख स्तिपटेख भाषजेः । Farag a wa नानाविधिभिरविंस्तरेः ॥ WIM AIT GIN राच्चसेश्वरः | ATTA GI तजागता gTZTT ॥ केचिद्धिरण्याग्छग्ड्य केचिव्भाम्बमदानपि | केचित्‌ वज्रान्‌ सुखद केचिच्च विद्रुमानपि ॥ ` ₹ 2 sya | 2 BD Saar: | ३ D खम्मुवं | / 8 2 बजिचखापि। ५? खम्वं। ई 2 सेवयामादुः। ` स्यम्भृएराम्‌ । Afra सुनोशाञ्च वेर्ग्यामषिरलकान्‌ | दकचिएावन्तेशङ्खान्‌र नानारनान्‌ ससुच्छवसान्‌ ॥ दतं बाना विधान्‌ रतान्‌ समाग्टद्य समन्ततः । सेभ्यः सागरेभ्यसख्च समायाता भवन्ति च ॥ दति wig सासुदरेभवनम्ि पूजिताद्मयम्‌ । मामारलादिभिः gaa: पुजितञ्च जिनाखयम्‌ ॥ यमोऽय WAT Breguet: सद । स्लोभिख परिवारे तजागताः aunty 4 किदरादिभिः स्वश्च परिवारैः afcan: | नामापृच्धादिभिरेसतेखनायाताः Waals ॥ श्रनेकान्विविधान्‌ TAT WaT We: सुपूष्यकान्‌ | fag नाश्चापि Cary नानारलान्‌ सुवएेलान्‌ ॥ cere विविधः रमेरनानारनेर्मगौ निकः | AT Se शः सवैः पाताखवासिभिः ॥ श्रय शवं नेरयिकाः खवंकाखं दिनेदिने । ` स्ति चकार मोदेन wat विविधैरपि ॥ नमोः बुद्धाय wala aya च जिनाय च। WIT नमस्तभ्यं नमस्त नमो नमः ॥ एवश्च नार कंस्नेरत्य्थश्च दिने दिने । नुतिख्मरणएमाचेण ते मोच्मधिगच्छति ॥ area प्रगच्छन्ति केचित्‌ मर्यं सुलोकजे | ९ 7. दद्छिणावत्तेणद्धाद्यान्‌। २7 खम्पं। ३2 स्ततिं। | { | 9 सखयम्भूएुरागम्‌ | तत्युष्छसुप्रदानाश्च aa च चिदिवं गताः ॥ THY ATA: सत्वैः सुखश्च श्रनुग्धयते | MCAT त्यक्ता सवं च श्लोलानपि ॥ अथापि मत्येलोकेश्ा ब्राह्मणा च्षजिया श्रपि। वश्याः शद्रास्तथान्येऽपि af च चिदिवं गताः ॥ पशवोऽथ ति््येञ्चापिः रमिकोरादिजन्तवः | तत््मरसादाच्च सवं च देवलोकाख Awa: . चयचचिंगेश्वरा देवा इन्द्रादि सवदेवताः। कामाचराश्च सर्वे च ूपाचरा श्रपि तयार ॥ आआरूपावचराञ्चापि सवंदेवगणा श्रपि। PRA प्रभावाच्च Gay WHIT ॥ तस्मात्‌ SUS Tat WAY खग्वने4 न गच्छन्तिच ते देवाः सुखितास्तत्र सर प्र्‌ । ्रथापि await: स्वँ च मनुजादयः > तस्मादन्यं न गच्छन्ति खं खं wey fawn ॥ दूत्यं पाताशजा लोकाः दैतयेद्रादय Fare: | न गच्छन्ति च श्रन्यस्िन्िरतश्च खश्डवनम्‌ ` . एवं षतं च" देवाश्च मनुजेन्द्रादिमच्येनाः | दैत्या नागाख्च पातालाध्युषितं तच सर्वदा ॥ wagafafa: कोरिदैवताभिसख्तिग्डवनेः | waaay a3a whiny खयम्भवि ॥ १2 श्ररोरानपि। २ 2 प्रश्रवखखाथ तौयेश्च। VD cn: adeeeenG: प्रदचिणां तथा खलु। 7 प्रदर्तिणां खस्तु । UD aay | ¢ A omits च| SAMA! SCBCAT! € 7 cotta! १९० 7 असद्कयपललभ्यते |. La | खयन्भपुरायम्‌ | गौ दम्‌ waar wih wey । ara waary तथागतस्रूपिनम्‌ ॥ बोधिखषत्नसखरूपश्च महा सत्वखरूपकम्‌ | faget भिचुरूपञ्च सवेरूपममस््तम्‌ ॥ येऽपि च मानवाः स्वं जिरन्रमून्तिं बरवम्‌र । शरणं गच्छन्ति भावेन जिरन्नवश्रजं भवेत्‌ ॥ zufeq खिताः स्वं बोधिसत्वा जिनात्मणाः । शेवितंर सततं" सवकालं तस्ते श्ररर्भिश्रम्‌ ॥ ये जनाः खवंभावेन Vara’ खयम्भुवम्‌ | ते मराः Geena खमंगानिनः सर्वदा ॥ मानुजाख्च सर्वेऽपि wa खयम्भुवम्‌ | ते ्रच्यफलं प्राप्ताः Ve Yates ॥ ` शं गच्छामि शरणं यावद्‌ाबोधिमष्डतः! Hwy शरणं गला पञ्चमूत्तिं तथागतम्‌ | fanaa सम्बद्धान्दश्रदिचु व्यव्ितान्‌ । महाकारुणिकाश्चापि पश्च ताथामतानपि ॥ असषद्येषु TVG WaT च | तत्छवेमण्एभं aay देशयामि पुनः युनः॥ अ्रमागतिषु संसारे HAITI वा YA: | यद्या पशना पापं छतं कारितमेव art ॥ ९ ^. श्रम्भृवं। २7 मष्डति। ३42 ्रेवितं। ®^ 2 श्रवतं। ५ ^ 7 tifary | ६ a छतकारितमेव at | STATA | are यच्चानुमोदितं किञ्चिदात्मधाताय ster: | तदव्ययं @uarfa प्ाश्लापेन तापितः ॥ रल्चयेऽपकारो यो माता पिषायवा मया । गुरं अन्येन. वाेपात्कायवागृबुद्धिभिः रतः अरनेकदोषदुष्टेन मयापि येन नायकाः | यत्छतं दाङूणं पापं त्सव दे शयाम्बहम्‌ ॥ मया बालेन मूढेन यत्किश्ित्पापमाचितम्‌९ | WHY यच्च सावद्यं Wawa च ॥ Tea रेश्रयाग्येष may श्रग्रतःर खितः । रताश्जखिदुःखमभौतः* प्रणिपत्य पुनः पुगः ॥ श्रत्ययमत्ययलेन AAS नायकाः | न भद्रकमिदन्नाय" म ariel पुनर्मया # बोधिसच्ेयैदागम्यं करणौयं मयापि ae | महासचेख स्वः यत्तं तत्करोम्यहम्‌ ॥ विन्नापयाम्यदं माय wera तवाग्रतः | -तक्छवंमत्धयार्थन विज्चापयामि तु पुमः॥ पापदेशमामित्यश्च मानवाश्च शतं भुदा। तेषां पापाज्िनश्यन्ति सवं ssn ॥ श्रपायदुःखविश्रामं wae: छतं शभम्‌ | १? गुररन्येन | २ 7 पापमागतः। RD caqa: | ४८4 ण्दुखेमौतः। ५ नाथा। €Daqi eDaty एम्भृगाथं । ws सयम्भूएराणम्‌ | same प्रमोदे न सुखं तिष्ठन्तु दुःखिताः ॥ ` wae Wit) . `. बो धिसत्वत्ववद्धलमनुमोदे च तायिनाम्‌९॥ ` चित्नोत्थाद समुद्राच सवंसत्वसुखावदहान्‌ः | सर्वंसत्वहिताधानाननुमोदे च शासिनाम्‌ ॥ माता पिदगुरूणञ्च अन्येषां खत्वजातिनाम्‌ | qufed age पष्णजातोनांर तथा श्रपि.॥. पुण्यानुमोदनामित्य शतञ्च मनुजादयः 1 पुणष्छफलश्च सम्प्राप्तास्ते मोचमधिगच्छति ॥ पुश्यानुमोदनायाः | safes fama बुद्धान्‌ प्राथेयामि, छताश्जखिः | UNAS YI मो दाडुःखेप्रपा तिनाम्‌ ॥ श्रध्येषणायाः | जिनान्‌ श्रोगम्भुनायश्च याचयामि रताश्चलिः ॥ कन्याननन्तान्तिषठन्तु मा शदन्धभिदं जगत्‌ । याचनायाः । | नमो बुद्धाय धर्माय VITA च Taya | चिरन्नमुत्तेये तस्मे श्रादिवुद्धस्यम्भुषे ॥ area मे शरण रनज्रथखङूपिनम्‌ | १ 8 चातायिनाम्‌ । २? चित्तात्पादं समुदराख सन्मे सत्वसुखावष्हा | द 7 षश्युजातौं | 8 ^ प्ाथयामि | ५ A omits @ | द्‌ 7 श्रोखयम्मृशरग | खयम्भूषएराबम्‌ | Cre winfafem मेऽच wad wirafe: ॥ श्रनुमोदे wreye बद्धबोधौ Za am: | श्राबोधौ शरणं चामि weal जगदौशवरम्‌ ॥ बोधिदिन्तं करोन्येष खपरा्ंमरिद्धये | उत्पादयामि बोधिश्च सत्वाजिमन्लयामि त ॥ cet शरिये संबोधौ भवेऽहं सुगतो गुरो । हिताय सबेसत्वार्नां चरि बेऽष्टाङ्गपोषधम्‌ ॥ यथा तथागताः सवं बुद्ध्षानेन चवा | यानन्ति शवे Taf gue लातिमूलकम्‌९ # यजिकायखच्खश्च urd तथा रपि । धतया? तु fare अनुमोदात्कुग्लाच्च वे ॥ तूलं नित्यं भवति संबोधौ परिशमितम्‌ | लोक उखं दु खश्च" HY we सटा भवेत्‌ ॥ यथेव भानुमा स्वै तमः दुरोरतं भवेत्‌ । TRA यथेवापि ABTS जगतां रतम्‌ ॥ तया FS YAR एृष्टकथा च प्रापतः | aed जगतां gat हितसुखाय wder ॥ बोधिदिश्षयोः | ” माता पिता पितामह मातुख प्रापितामः। ९५ छगत। २ ^ कुश्रलमूजं जातिकं। ३ ^ 2 aha, 8 7 लोकस्य च सुखं दुःखं | UD gfe | €D fed | ७ ^+ ¢ D वौधिचित्तः | ८ ^ पितामहतुख प्रपितामष्ः | € 7 पितामष्च्च प्रयितामष्कः | wRe सखयम्भपुराणम्‌ | a इत्यादि yar my सुखावतिं प्रगच्छत ॥ पिदटव्यमातुलश्चापि way ATTRA" । any स््लोगोचश्च सुखावतिपरं तथा | TIT Wary सवऽपत्यं तथा श्रपि ॥ बौद्धपुजाख्च ते नित्यं खव शश्च भविव्यति । ज्ञा तिबन्धुखुडग्मिजदासदासो ्रमिचकम्‌ ॥. सवे जनाश्च लोकाश्च भवेयु धिलामिनः। राजामात्याः सपौराञ्च faay पुरुषा श्रपि ॥ RAAT: प्रेषकाख ते wa बोधिलाभिनः। स्वे च पशवश्चापि तिय्येश्चापि ससत्वजाः ॥ क्रिमिप्कोरादयः सवं भवन्ति शिनपुचकाः | एवं नानाविधं wa प्रार्थयन्ति पुनः पुनः ॥ ते नरा जिनपुज्ा स्यः way vara | शताच्रादि भिस्ते श्चमापनसुदारेत्‌ ॥ चमस हे wary सवंसत्वातुकम्पया । , एकं श्तं सदखश्च we कोटिं तथा श्रपि ॥ खार्थनापि quia चमापनं छतं मुदा | मम पुजपौचादिषु ag a चापि बान्धवे | सुदन्धिचदासौदासराजामात्येषु पौरजे | wity yay सवस्तु च पुनः ॥ ९.2 0 AT BAI! २7 छमि०। RB च्तपावनम्‌ | सखबषन्भएराणम्‌ | ९२९ रपां देडि शम्भाय frye करटा gel ey चमापनं AR पुमः पुनः करोति थः ॥ वड्भिन्चश्च अनुप्राप्ताः ways पदं wiz | समुद्धरन्ति निर्मायं येऽपि wat सुदा ॥ कुदृष्िमुक्रादेहाख मोखप्राप्ना भवन्ति च। wat गणश्च खानं ये श्रोधवन्तोह मानवाः ॥ रणांसि wa aay समुद्धरन्ति च ये मुदा । हेमवर्णः gra पुजपौ समन्विताः ॥ सुभगाः खुन्दरा Tar: WTS नाकगामिनः। एवं विदित्वा मासुखखा रजषादयः शोधितम्‌ ॥ aU HIS पाषाणं, ele पुनः पुनः । थथा aaa what तया तंइत्फलं शमेत्‌ ॥ ममुजादय AAW: Wey Waa | दुग्धायं गोप्ररामञ्च AR च मनुजादयः ॥ RII साद श्यफलश्च* लभ्यते ननु | अरय मददिषौदानश्च द्यर्थञ्च खयद्वे ॥ वाञ्डितश्च फणं प्राप्ताः" विगरेषे्मच्येमण्डखे | wares दुषटसत्वानां Cary Maya ॥ weeanfen ये च ग्म्भूभक्रिमन्विताः | श्रायुश्न्तो निरोगाख्च पुजपौ समन्विताः ॥ ९ ?०तद्याः। २2 द्यं RAWAM! & AD मनुजा मुदा। 9 ^ Raed दृ श्यफलब्च | ५ ^ वाभ्डितिपरलं संप्राप्ताः | 16 शय खयम्भूपुरागम्‌ | भोग्यवन्तो WTAE गच्छनधन्ते शम्म्वाशयम्‌ t ग्टदक्म्मरुजान्पर हान्हृन्दुभान्मण्डलानपि ॥ मुकुन्दाञ्च ध्वनन्ति च डिण्डिमान्‌ इद्यरानपि। कांश्टातालादिकान्तस्त्रे वादयन्ति च मानवाः tt सुन्दराः दिव्यदेहाय भवन्ति casing | काहारेख तथा वर्यैः we: श्रङ्गादिभिस्तथा ॥ वंश्नादि घोषवाश्ेश मेर्ययादिभिः पुनः पुनः । चोष्णं RITA च मानवादयः ॥ दिबश्रोताञ्च ते जाताः Gu WTS: खदा | भाषजेविंविधेगोतेः सुमनो ज्ञखर युतेः९ ॥ भ्यश्च कारयन्येवं कुवेन्ति च सुन्दरम्‌ | ते नराः Gaur भान्ति ger दिवि was ॥ दिव्यश्रोता महाभिन्नाः giz waar | नृत्यगोतादिकं BAT सखयम्भूवे च मानवाः ॥ yaa: Garay निष्यापाश्च बह्सुताः। दौघाय॒ष्का बडपुच्ाः निरापदा गृणाश्रयाः ॥ रव्या धिविमुक्राञ्ञाः भवन्ति ते शभाकराः। पुनः ल wu मेजेय तस्य सखयन्ृवो मुदा ॥ मानोपवासयुक्रानां फलं वच्छामि तत्वतः | पूवैस्मिन्दिवसे शला urd दन्ता विशोधनम्‌ ॥ १ AD घोषबावायैख । ? घोषयावादेः। २ 2 °खरेुतेः। BD GIy MOAT | A WTAE | खबम्मएरादम्‌ | णहे च्रकर्ादिकं खानं इएचिगन्धोदकरेत्‌ । waar wifey एएचिवस्तासनादतः ॥ पश्चगव्येखच संरोध्य weal समाचरेत्‌ | निराहारो जशाहारो इएभश्रतं समाखरेत्‌ ॥ पञ्चगव्याशनो बापि शोरभोजौ तथाचरेत्‌ | फलमूलाशनो वापि WY: समाचरेत्‌ ॥ SAT मधुमद्यादोार्ग्याखेहं HAA 1 हौनजातं gen न स्फोत्यापिनं तथा ॥ यथोक्तं विधिना स्वै wearer समाचरेत्‌ | मानुख्मागवाया ये उपवासं BUY: ॥ निश्चयं aafe wer इत्थं मेमं रतं मतु । aaya अमेनेव विधिगोकं उपोषधम्‌ ॥ मानवा मानुष wear वाञ्डिति wat फलम्‌ । निराहारोऽचवा तस्मै ware तथेव च ॥ मासोपवासं नियतं मानवा मानवो शतम्‌ । इत्थं शतो पवासस्य qs म विद्यते ॥ मनुजादयमानुयाः Ty fay" Maa | WET यख चोरभोजो तथा श्रपि ॥# १7 Gate | 2 D Wo | RD aA | 8 D ब्रविः । ५7 खम्भ । CDA! oD बड्निश्षश्चं Ve | ८7 प्रश्चगदब्धासनौ | ARB खगम्भूपराकम्‌ | Comanedara:® पञ्चाभिश्नपदं शभेत्‌ | पञ्चालं पिवेन्तस्े उपोषधं ery ये ॥ पञ्चगति न wae केवलं देवजख्िनः | फलमूलाशनो योऽपि प स्कन्द तथा श्रपि ii] मनुजा दर यमानुग्य बो धिसत्वपदं wiz | (Serena: एकभक्तं शतं ननु ॥ aaa फलशसप्राप्ताः भिचपद्‌ प्रणम्यते | आरमिषा भय्णां मद्यादोग्छासमेकं way ये ॥ ated फलसप्राघ्राः द श्ठिति"फललभ्यते | उपवासं शतमित्थ Array मनुजादयः ॥ खं खे WAH लब्धाः सखयन्भुवः प्रसादतः | जोणेशोणभिदौरष्णश्च ये विदधन्ति waa" ॥ पूणंकाया कखिसुक्रार धश्मेदेहा श्रोरिणः। इष्टकां afawy ॥ erga. च सत्कारार्थं सुद्‌ागतः९* । wafer विहाय a8 खबुद्यागत age: ॥ Tee टवं GH: खपयेन समागताः । त्ये WEY स्फोतञ्च अनेकजनपूरितम्‌\९ | इति उपद्रवादिश्च" न जात सव॑दा पुनः ॥ १ 2 विश्चुता। ` RB यच्ताणं। R B चाञ्चराणाश्च | 8 2 गारिणामपि। ५. समायातु। ¢ 2 पञ्चण्र्षाच usta, Aware पन्बतात्‌ । 2 2 az; = D प्रजापतिः। € D °गताचश्च ¢ oUMATUY । १० BAU | १९ a अन्यचिन्तं | १२ 7 असौ । ९२ ^ राजस श्वेधौसः wee wae सित चऋनेगजनपूरित | 2 राजद्स दव Rl खपथेन समागतः | Qe D उपगवादोच | शंयन्भएरायम्‌ | us एमैखंयकमिव्येवं कड्याशै्मङ्गलेरपि | सवेदा wanreg wafer खनः प्रणाः ॥ SAAT SATAY RTT: GF ae: । wafad Te भला ख NTT सह ॥ भतिदिने भिभिखाखं मश्ुभिषः शवां छतम्‌ । भाखा च UMTS Uae: सह संयतः ॥ अस्िन्देशे प्रतिखिलाः orf: नि | एकंपुजमिव पितरौ chery पुगः पुगः ॥ तसन्‌ चौनप्रदेशे च were’ विशेषतः | versa Wha च एक पर्वतम्‌ ॥ शअरसिन्ध्णिमये युक्ते पवते TET नामागुणविग्वाङ्गे AUT: संमपूरिते ॥ पेड wafers पञ्च्ौषं इति रतम्‌ । भवमं वच्चष्टङ्गं च दितोयमोश्रनोशकम्‌ ॥ मारिक्यं ठतौयं चेव चतुथे aree® मणिम्‌ | agai पञ्चमं चेव एतेच पञ्चरनकेः ॥ ata | अयमं सुकतिशङ्गं च दितौवं विद्रुमं तथा । ठतौयश्चापि शौवं रजतं च चतुर्थकम्‌ ॥ पञ्चमासगर्भश्च रत्रटकेख संयतः | । ° ॥ २ 2 मध्येख्ाने। Veda ल TACT | ; १ एतेषां भुपरि मध्येऽषटैकं we प्रतिहितम्‌ । ˆ - तद्कदख समन्ताच्च freee: often ॥ ` ` रत्रपावाणयुक्श् रतरटरेदख शंयुतम्‌ |] | सणेरूप्यादिभिधेकेः नानाधातुमिर्बिजकेः ॥ . नानारलादिमियेकरैः wr परितः । पद्दुथादिमिदेषेः Sa काथिकपावेनेः ॥ नानावरस्ञादि भिटेचेः भवति प्रोभित श्रम्‌ | नानारात्नादिटशेख केयर^ङष्डलादिभिः॥ हालाद्धदारकतके नूपुरसुहटादिभिः९। श्राचाखे MITA HATE: ॥ aaa: जिनभिब्येश्च खनोर छविरादिभिः। , भिचुभिभिचुणो भिख वपाक samt | राजामात्य Tice Tes: रे प्रजेरपि ।९ केविरीपाक्छुसंग्टद्म केचित्‌ गन्धान्तया श्रपि ॥ ` केचिन्नेवेश्यनान्‌ः गद्य दुङ्ूलानपि च तथा | केचिद्रस्तान्परिण्छद्ध केचिच्च पहकानपि ॥ १. 7 has these three additional lines. & ^ केथूल० | ३ ^. नुरकुटान्मागतः। ४ «^. 2. ्ाचा्॑निभिः। . . ` ५7 उपासक उप्राध्िकैः। € 2 has these three additional lines here, GARR परिडत्य समायात TRA! | | मञ्धियः प्रभावाच सन्ने च पथात्‌ गता | , . किचित्‌ gar ससंद्रह्य केचित्‌ धूपान्‌ तश्चा पि । ७ AD केचिद्निवेद्यान्‌ | a STATS | ९४९ © केचित्‌ वाद्ा^्परिग्छद्म केचित्‌ Fare wet) केचित्पाटाश्च भाषाश्च पठन्‌ श्वं समागताः ॥ AYLI इत्यं शवं सुग्रियकाः | aged: शामाथाताः खपथा चर पुनः पुनः ॥ अथ सवे खमायाताः Sewn मानुषाः । . तस्व quart नित्यं cing छतं age स श्रागत्य इमं Tet करणाविष्टमानषः* । ` तं शरक wader ger मगोचिन्ता" वव तु ॥ असन्‌ कालौषटे fot जखजनुमिराडते^ | MARTH: शयादिभिः परिटतः ॥ ` दकि्वरैकं gh" एक्तिमिवापि मण्डूकैः सर्पादिविविध्जातेः जक्जन्तुभिः पूरितैः ॥ qaagetafeta: cate च fara: | दिरण्यादिभिः tat: समन्ततः प्रपूरितेः $ वरुणादिमागराजेः अनगतचकं तथा । करक्ोटकञ्च पद्मञ्च महापद्ममपि तथा ॥ श््खन्पालं वासुकिं च छलिकं च तथा af इत्येवं रादिसि्ांगराजेखापि सुपूरिते ॥ जयस्तिमिर्वा टिनानस्पर्वनागेः सुपूरितः | १९४८वाद्य। .२.7 पठ। SBR 8 B °दे्जा। La comme | ¢ 2 मगच्िन्ता। oA D Ufa | cB ०वर्म॑कश्धेः i € ^ वैड्यै । १६० STATA | SAYA: प्रभावाच्च तस्मादन्यन्न गच्छताः९ ॥२ १ 2 अन्यत नापि गच्छति | २ B has the following additional verses here, MEE: कुमुदः Tay एग्डरौकेख WEL | , नौलोत्पलादिजलजे नानापुष्पैः प्रपरिते ॥ mite ादिभि mags: चक्रव केव केस्तथा | साजद्ंसादिभिर्जातेर॑च्तिभि प्रपूरिते । सप्तकोशच्च च्चायामं व्ायामञ्च तथा खपि | पर्व्वते Ufa समन्ततः स॒ण्योभिते | रतयं गुणमययक्त कालोकृदे विचिधके | मानागुगघसंयक्ते सलो रने प्रतिण्िते ॥ तस्मिन्‌ कालोकृदे quart रनजमपि | रतरकिल्नष्वः dra वौनकोश्ं जाम्बगदम्‌ ॥ वौजन्तु इन्द्रनौलश्च नालमपि वैद्यकम्‌ | पश्चरुत्रमयमिव्धं wae पतिष्ितम्‌ ॥ अस्मिन्‌ wera कणिकायां प्रतिष्ठितम्‌ | खओखयम्भनगच्राथं ज्योतिरूपखर्पकम्‌ ॥ रक प्रमाय चेचरूपं खयम्भवम्‌ | frares महालोके तच्छादृं न विद्यते ॥ सडखरुर्यथादधिकं wire एपपुरितम्‌ | चन्द्रमस सषखाण्व लोके अधिक गौरवम्‌ ॥ रदृशेशैणलंयुक्त Tera जगद्गुरम्‌ | दृटा सुदा दृरेणापि very गौरव भवेत्‌ | तस्य च दशं णात्‌ भातं ममसि रकचित्तकम्‌ | frame मतिर्जातं खयन्भूषुजनाय च | मन्नुदेव अथ शाला विचायं frat सुदा। ` खबन्भूएरासम्‌ | ede नास्फोतः हि रमं चापि? इएमिखं जनपूरितं। TRG THAT TIN नगरेषु च ॥ wate: efadar: थपरेखापि तथान्यजेः | अन्यदे शाद्मायाताः wa feat: wate ॥ wie cfeurrenfe पञ्चिमादुश्तरादपि। अन्धाख ने्छत्यादायोः? turenzy agar ॥ दश्रदिग्भ्वः खमायाताः देवा Fare मानुषाः | गन्धवां किन्नरा यसाः नागाः gate अपि ॥ वाखिताश्च भविष्यन्ति श्र नेपाखमण्ड़ले | hres सुजनोपेतं" सवेमाङ्गखपूरितम्‌ a वर्णा दिनागराजेः च" septate च | कक्षीटकेन पथ्येन महापदेन च श्पि॥ मनसा र्कचित्तेन सखयम्भो गोचराय च ॥ इत्यं जलमये तच केषां तत्मृन्य गोचरम्‌ | देवाष्रमनुष्याणां कस्यापि गोचरं भवेत्‌ ॥ दति विचिन्त्य Age खयम्भृव प्रसादतः | सदेवमलुषानाख्च अर्थाय तच वासिनाम्‌ ॥ सव्वषामपि awit हिताय च सखाय च । area जगन्नाथं निखयमिति गोचरम्‌ | aad स ग्राम नगरं निग ममपि | साजधानौश्च राष्श्च कमेण परिवत्तंकम्‌ | ९? नासोटं। २8 ऋद्धं स्फोतच aay! RAD नेकत्यदयोः | 8 ^ 7 सुजनोऽप्येतं | y A omits @ | 21 ER खयम्भूएरागम्‌ + श्रह्खन्पालेन वासुकिना कुशिकेनापि च तथा । इयेवं नागराजेख्च नागशो RETNA ॥ नेपाले मण्डले safe कालेऽकाले fea fafa afeqw'aanrg भविष्यति न संश्रयः ॥ वसुन्धरा एश्विमाता we: पूणंमहोर हतम्‌ | धान्यादिन्रौ हिजातेख शन्नः" पूणे भविग्यति # वनदेवता RAR: च फलमुखस्कन्द पनीः | नानायक्ः By करिव्यन्ति wwe ॥ दति चिन west ताभ्यां वचनमब्रवोत्‌ | वरदे मोदे देवो प्रभावं मे मते wT ॥ सखयम्यूद शेनाव्नातं कर्णा विष्टमानसम्‌ | तस्य VATS गोचरं निखयं इतम्‌ ॥ fafam weui* देव्यौ gate मनसि श्रपि। अरन्यचिन्त परित्यज्य पुण्यचिन्तं चर साग्रतम्‌ ॥ afta ware Rad महिमां च वाः । सर्वेभ्योऽपि च शिष्येभ्यः सत्ेभ्योऽपि पुनः पुनः ॥ वरदा ataer™ देव्यौ faa: ay परिटता | aged smeared ्रवोचतसि गौरवम्‌ ॥ - मश्चुदेव देवनाय यथेष्टं ATH He । ९ D सपुरितम्‌ | र ^ विष््प्े। RAD AE! 8 42 तरैः CUT! wey, ¢3B पुरवित्तश्चु। © B@ | = 8B मोच्तदे | खयम्भूप॒रायम्‌ | १९९ शओकाण्धां न हि कायां दः खयम्भोः पूजनाय च ॥ देवानाञ्च मनुष्याणं चदराणामपि तथा । सवेषामपि सत्वानां हिताय च सुखाय च॥ एवसुक्ते मश्नुदेव wed निखयं शतम्‌ | कालोषृदच्छेदमाय मम चिन्ता वश्व a tt wet केन way aftarfa seat | तद्वदस्व Vary जलानि शोषिताय च॥# पूव दचिणच्चापि पाञ्चिमा उश्सरादपि। श्रन्वांख teat चापि वायोः ई श्ानमेव च a दिभ्िदिच परिदश्य समन्ततः? पुनः पुः | अन्वा िष्डान्विदित्वा च free मनसिङूतम्‌ ॥ दूति fren’ मश्ुदेवः मनसि निखयं शतम्‌ । जगन्नाथ Vay गोचराय मनः, दषे a स्याट्‌ यथायं aftay जलनिथेणे९ मतिम्‌ । इति wa sherry पूजनोयो भविव्यति ॥ देवानाञ्च मनुय्याणणं देत्यानाश्च तथा श्रपि। aarut faacrary नागानाञ्च तथा fa a lgarerarg सिद्धानां गन्धर्वाणाश्च रसाम्‌ । विद्याधर watery तेषु weg नायकाः ॥ चतुराज कायिकानां जायजिश्रानाश्च af |] ९४ कार्यच्च। Rc नेतावापि। ह ^ समन्तः। £ 7? चिन्य। ५.7 नमः। € 0 fragt) 2 निगंमने। 9 B omits the portion bracketted. १६8 STATUS | यामानान्तुषितानाश्च नि््ाशरतिनां तथा ॥ पर निश्वितवसवन्तौ Ut कामावचराणमपिर | श्रकनिष्टादि्देवानां शास्ता नायकनायकः? ॥ ब्रह्मकायिक पुरोहितानाश्च aw’ | awngrarg श्रपि श्राभाश्वराणश्च श्रपि॥ दति खूपावचराणाश्च* ख wa प्रतिसंख्ितः। तेषां सवेषां मध्ये च एकश्ास्ता TIRE ॥ सदुश्रानाश्च देवानां aver तथापि च।९ श्रकनिष्ठानां देवानां मध्ये Fe: स UAE: ॥ आरारूप्यवचराणाश्चः ज्यो तिष्पप्रतिख्ितः- | एकः ओष्ठो जगच्छास्ता Veit सुरनायकः ॥ TIE खगंलोकानां चयोद श्रादौनामपि | एक AAR शास्ता खयग्गूजंगद श्वर | मतुजादिमानवानां देत्येश््राद्यखरादिनां | मल्येपातालजानाच्च एकनाथो“ जगहुरुः ॥ सत्वानामपि सवेषां ग्र्मुनाय Waa: | वन्दनो याचंनोयाख gaara’ विगरेषतः ti माननौयश्च देवानां करणोयस्तयापि a" | १.४ कामाचराणान्तथा | २ + अस्यनादि । Barats! 0 खध्यरादि | हे 8 नाकजनायकः। ४? तथाचखपि। ५ B इति रूपाचराणां। ९ ^¬ सुदृश्ानाच्च देवानां सुदृ शानां कथापि च। ७ 2 चारूपाचराणां | ८2 प्रतिष्ितः। € 2 खयम्भूजगदौखरः। eB खकनाच । १९ 2 सेवनोयो । ९२ ए करणोयस्तथा Afi | SURAT | १९६५. STATE भविग्यति इति९ सवथा ॥ इति मला स श्राचाय्यैः जलनियहणे मतिः९। लो कानामलुकम्याथै सत्वानां TUTE ॥ देवानाञ्च मनुग्यार्णां हिताय च सुखाय च। श्रपुष्छानां पुश्मार्थाय पुष्छानां wera a दति सञ्चिन्ध योऽपि श्राचार््यंश सुबुद्धिना । नामेन मश्चुरेवेन ayaa’ शादु प्रा, ॥ | तोच्छएतर GUTS UE wari सर्वया | खन्न रमिव fag जेलोक्येऽपि सुद्‌ लंभम्‌ ॥ चन्दनं Wey खड चन्द्रहासं tf wag | भिया waar च तौच्णेण शोभितेन च zerfaa® | यदा च मचुदेवेम aE wwf खेच्छया । तदा Wat AE नाय मञ्ुञ्रोरिव शोभितम्‌ ॥ यस्मिश्च waar खङ्गं wzerfa ततृचणात्‌ | पूणेमायाः सायंकाले: सू्येचन््रमसमिव ^° ॥ पञ्चुद्धसुङुटेन षितं भिरस्युपरि । TATA केयूरकटज्खष्डलेः ॥ रनदामानां erty afed गाजश्रोभितम्‌ | १ 7 गुख्खासौ । २ 4 omits इति| ह 7? जलनिगेमनमतिः। 8 A wate | ५ 7 सादृशा। ¢ ^ 7 fas! ° 42 प्राविना। =< ४ओौरति०। eB शायंकाले । ९० 7 wel चन्द्रमसमिव | १९ BD नानारनरविशरूषाङ्ौ | red खयम्भृएरायम्‌ | पट्वस्वादिमिखान्येः, षितं शोभितं श्रपि ॥ VIC GY रपाणं चग््रहासकम्‌ | वामेन पुस्तक var’ प्रन्ञापारमितामपि ॥ सिंहशाद्रलयोपरि संखितं भद्रपोठके। खपटठो गच्छतः? नायः याम्यदिशं प्रगच्छति ti प्रगच्छत्यपिः श्रयं याम्य तेजासा परिपूरितः। प्रातःकालस्य* सूखंवत्‌९ wae शोभितं भवेत्‌॥ swat mee? समये भिया च परिपूरितः। पूणंमास्याः सायंकाले चद्धमा इव शोभितम्‌ ॥ zea sa स श्राचाय्येः मनः चिन्तापरमग्डत्‌< | विदिच्‌ दिचृतितेनः* जलपन्धा न कारितम्‌ ॥ पण्डा चद एकष्प्वाद्रौ वा बहवो वापि कारिताः शतञ्च निश्चयं शला चिन्तयामास सहुरः ॥ मश्चश्रोरथ श्राचाय्येः दृष्टा चिन्ता विचारितः। AIM ETA स्यू पयस्तेन gute’. ॥ याम्येमाय दिणनापि पाषणेनापि सहुरः९२। मनसा एकचिन्तेन करोति जलनिगेमम्‌ ॥ QBN! २ ^०ध्यात्वा। ३ 8 खपठा गच्छति 0 खपधा खपटठात्‌ । 8 Brea) ५7 प्रातर्कालस्य | 2 सूर्येव । ॐ ४ गच्छति । 5८2 प्दिते। €> °पर wag १० ^ दिच्ितिके। ९९ 2 TH! ९२2 घ॒श्ोषति। VR 2 पाषाणे नाद्रिणा गुरः | STATUE | | १६७ चन्द्रहासेन agu निगितेनाख्छिददिभुः। wad जखसंघातं वाहयामास धोरधोः ॥ कापोतखश्च प्रथमं पवेतोपव्धकाः ततः । गन्धावत्थोपत्यकाच्च क्रमेण श्छेदितं भवेत्‌ ॥ anata arate पञ्चात्‌ गोकणेच्छेदितम्‌ | तत पञ्चादरपुं नाम तन््ाचवत्यां उपम्येमि\ ॥ यच aaa पाषाणं सन्ध्यरुग्ध्यजला fear: | च्छिलाख्छित्वा च तां चक्रे मदोशोजान्यनेकसः ॥ अहोरात्रं दिभिख्भिखतुभिंवा समन्तेतः | तद्रदमख्य जखसवं शोषितं भवति इतिः ॥ जलश्रोषादमन्तरं काशौद्द शेषं पयः | स्थापयामास नियतं इदमेक मनोरमम्‌ ॥ मश्चुदेवेनाचार्यंण . एकं दं प्रस्लापितम्‌ | Lace सुतलं गन्धं मुक्तं जो करि" we +] ‘aaa मण्डले afai याम्यं दिशिविशेषतः। गन्धावत्था ware area’ दिशि विग्रेषतः ॥ खलप्रदेेन se दमेव प्रख्या पितम्‌? | खच GAG गन्धं युक्त Twat wa ॥ मधर STA WIT श्र्टाङ्गगुणएसुवारिणा | १ Baa पदर पुष्पं नाम तत cataerquafy) २7 भवतौति च। द B omits the portion bracketted. 8 D omat | 44 D add here a broken verse मधुरं eta ait | ¢ 7 याम्यां | ७98 दूरे 2 दूर्‌! ऽ प्रथापितं। १९८ STATA | wa सुवारिणा ww महादे प्रस्थापिते । समन्तत ` परिटते जलम पूरितं भवेत्‌ | श्कारण्डवेः TILE: Wag प्रकूजितेः" ॥ पिभिः राज्ये वासितं तच सर्वदा । कलषसेवेलाकामिः afea: शितेतरेवैकः ॥ waurfatsenfa: क्रोञ्चादिभिः सदा खितः | मानादिभिस्मफलिभिः मकरेजल्च पूरितः° ॥ AAT: FAY जलजन्तूभिरातः । “qyne: wey मणोभिख मण्डकैः ॥ कषर मेहुरेरदेः दुर्ामाभिः परितः | इएक्रिभिः mega: TE AER: TSA: केः, ॥ wae: कुलिकः wre: एताभिः सग्मपूरितः | इत्यमादिभिरवन्दे् जलपकिभिराटतः ॥ जशजन्तुमिः dag wae वाशितं मुदा । इन्दौवरेः कुवलये: सौ गन्धिकेः वलेः९२॥ १४त्र। २ ^ समन्त | ३ 2 कारग्डपैःख हंसेखापि प्रकूभितेः। पच्तिभि राजश सेखापि प्रकूजितिः ॥ 8 7 ame faa: ५ ४ शितेतलेः। ¢ B लच्छमणाभि | A ७. 2 सफलो भि केर जलज ख परितः। ८ D WAU | a3 € B चवोवेः गोधेयख कमटोभिख ART: ॥ १० 7 सयम्बकेः | १९ 2 गङ्केमके । AMM । १२ 7 aI! RR 2 2 सौगन्धिक केवलैः | खयम्भूएराखम्‌ | १९९ अर विन्देः प्मिनोमिः Tete: gaa: | सुष्डरोकैश WHS: रक्रात्यखेः सुपूरितः ॥ सम्बन्तेकेः वौजकोषेः किशर पचकेशरेः? | इत्यञ्च पुण्यः जखजेः? भानगापुष्येः प्रपूरितः ॥ नानागन्धसुखंयुकषः ARTS समन्ततः । asf: कोणेमियेक्तः" समन्ततः often: ॥ ay ये, feenrage जिकौणं प्रदर्भितं। wey वारिभिः of काधारास्यष्टदः एएचिः९ ॥ तत्मदेश्खिताः शोकाः fea: पुरुषदारकाः | जाद्मणएचनिधाः वेश्याः ere अन्यदे रजाः # नेपालजाञख्च सर्वेऽपि श्रव्यं माभितं भवेत्‌ । MAA HT शोकाः पाताशजा श्रपि मुदा ii ते शवं सर्वंकालश्च wae मानितं भवेत्‌ | ASICS जनाः शवे ब्रवन्ते तद्रदाख्यया ॥ सनाद दति agra® नागकक्घारकाखयः | जयस्तिंश्रादय देवाः साष्यरांश्रगणादताः ॥ TRU साद्धमायाताः afe we श्दासदा? | wifemq समायात तरा महाद्युतिः ॥ १ 7 संवर्तको | २ ^+ सवत केताकौचेः Gagan: Fue: | RAD तलजैः। 9 ^ कोणेयुक्तः। LB यत्र यच । ६ ^ 2 खच्छवारिपरिपुणं काधौरास्यदुदः aft | 92 इति नान्ना तत्‌ । CBD दे च GAT | € ^ 2 छतराष्टमङद्यतिः। 22 १७० ATRIA । Tada: GAT. VAY खाना AT श्रागतः विरूढक्र द्विष्ट gurey परिटतः ॥ पश्चिमा विरूपा नागेः सद्धं खमागतः वैश्रवणोपि, उन्तरात्‌ sare: परितः ॥ पू्वदिग्‌षर्माथाताः Saree सुदा सदा । ` केचिरौण्णा प्रवाद्यन्ति केचित्‌ aw च नोदितःर्श्र केचिदुन्दुभ नादन्ति" केचिच्च सुरणं अपि । afeq कांश्रजं ary ताडित, वाद्यकामपि# केचित्‌ गतश्च गायन्ति, खसखलदेश्जभाषभजैः । ; cad मङ्गले उत्पा च छृतं सुदा ॥ ` कालेदिनेः खमायाताः चानां सवेत दिन्‌" t चेमविचादयोदेत्थाः पातालवासिन रपि ॥ gary समायाताः कालेकाले feafeat ॥ . aaa’ arg: af च are अपि, ्रागताः Wa Was चानं शतं मुदा श्रपि॥ : यथा कालौद्रदं लोके तथा age गौरवम्‌ | ait म्य च पाताले सवज भुवने श्रपि\९ ॥ ९2 वैशवोऽपि। २2 पुव्वेदिने। eB वंशं च नोदितं 7 नादितं। ४ 2 दुन्दुभिर्नाद्यन्ति। ५.8 ताडन्ति। ¢ 2 गायन्ती | © काले काले । ८ 7 सत्वतः; सदा fear | | € B समायाता कालेऽपि च दिनेऽपिच। ९० 2 मनुजादयो । १९ B चागता wae) १२ 2 भुवनेव्वपि । खबन्ब्रएराडम्‌ | १९८९. इत्थं हेवा Say तद्रे BAK शतात्‌ | प्रतिदिने समायाताः Gast: TATA च ॥ ओरौ खयस्मद नश्च, GAT पञ्चोपशारकेः | पूजयामासुरत्थथे जयो कजजातयः? ॥ सो इदोस्तिति wat chéareg orefa | एवं aoe दिश्वभोः arden: cage: ॥ भवनि तच भेचेय मानव" मानवा हताः | खानध्यानाडि safer छलाचरति अम्बंदा९ ॥ [नोद्यादोलश्रनाश्च्छाम्‌ arate ददन्ति चर | खानध्यानादि नापादौन्‌ पुष्डौ चरपि चः ॥] तेन<. garages शमन विविधान्‌ धनान्‌ । सोऽयं ETS नामेन श्र्थेन VE: परः # धनसन्वत्ति चः" दन्तेन धनाद्‌ दतिः" ल्यातवान्‌ । मानवेः मानभौभिख धनसन्पत्तिमिच्छया ॥ ९ 4 omit च, D श्रौखम्भ दशनं छता पश्चोपचारकेः मुदा | २2 तयलोकयजातयः। इ 7 सोकदासतीति खद्यादि 2 देऽपि | 8 2 कालेऽस्मिन्‌ छतः Baye: | ५ 8 मानथ्या। ९ ^ एन्मे चरविपय्थैयोः, 8 छत्वा चरन्ति wate, ¢ छतृखौ चरतिपि Wi... ७ ^ ददन्ति मागवा wat, 2 ब्रौद्यादिवसगान्‌ cara, ? ब्रोद्यानित्वम्‌ याचकेभ्यः ददन्ति मानवा शताः | । ८:0 0111108 the lines bracketted. B omits the second lino only, D खञानध्यानादि murat wat धूपादि अर्चयेत्‌ । €apawgi reBomitwi ११ Durrett | to खयम्मृएरायम्‌ | ARTY मावा कुर्वंन्ति स्ञानदामकम्‌ । aq इदमष्ये तु wena प्रतिखितम्‌' ॥ मश्ुदेवप्रभावाच्च पश्चिमं दिश्रमामम्‌९ । उत्पन्न जरजर Ta aa च ख्यापित ननु ॥ मध्यलखश्च wera’ नेपालवासिभि\जेनेः | Tei नामेन च सर्वेः नेपालजेजनेरपि ॥ . . तस्य PIU मध्येन wad प्रको त्तितम्‌ | श्रतौतेरपि सवख ्रलयुत्यन्ेरनागतेः | मानवादिमिमानुयेष्यापितं aa सवेदा t अरतौतानगतेवेद्धेः पर्युत्पननस्तथागतेः ॥ wufaufefa: भिच्येश्च कटितं aa सवेदा । ` दिवोकचैरपि सवैः AWS: सर्वंलोकजेः ॥ पाताखवाशिभिः सवे cart ष्यापितं सदा । . TAMA वायुः YALA: ॥ मश्ुदेवप्रभावेन विपरितागतोऽभिखलः९ | युत्पदेषं ०८?) पविचश्च माङ्गलेःचिद्धितं भवेत्‌ ॥ amen प्रतिखाष्यः खयन्रू TH TEN | aya पवतख्ानेः एक द प्रस्यापित ॥ १? यच्च ऋदमधौतुख Were प्रतिष्ठितं । २ ^+ 2 आगतां । ३ 8 लनं । 8 2 मध्यल खलु eat) WA गवाशिनौभिः। ¢ 0 विपरौतानिलः कविः। ७ ^+ यत्पख्य पविक्रश्च मागिके,, 2 युत्ृहद्य पविचख्च मागि । <=? प्रतिष्ाप्य। € 2 खानौ। SAINTS | {or afa च Peas तू wah शरजरनकम्‌ । ` ATTA गूनं WAT था धरण्या, ॥ मश्चुदेवस्छर द्या च पवेखंजातसुलमम्‌ | मनगिरादिमिर्धातु मानाधातुभिमेष्डितम्‌ ॥ magne: सुवच रजतेरसमगभकेः | FARA: सुखारेमेकटेरपि" 1 पुष्यरागैः afew: च नानारन्रे प्रपूरितम्‌ | दामिभिः‹ करटकिभिरकेयूरिञच कष्डठिभिः i मुकटिभिःचकुष्डलो भिश्च रनटचेरखंशतः | श्रधचिगेरादिकैटण्ेः पटृदुथादिभिखथा ॥ Haq काथिकेवस्छेः पट्टे" सुशोभितम्‌ । इत्यादि भिगेरे्यैकं मश्ुटे वप्रभावतः ॥ AERA. एकश्च पवेतं शतम्‌ । नानारतरख daw’ रनटचेरलंङतः | अत्यथं शोभितं चिच भेरोरधिकगौ रवम्‌ | teed Tey पवैतं शतम्‌ ॥ मञ्ुदेवप्रभावाञ्च रब्रगिरिरेव ^ खितम्‌ । LAD तस्यादबत। २2 धारभूचखसा। RAD AAA मा। 8 8 त्वेतं | ५४ म्क॑टेरपि। ६ ^ 7 मूकपिच्ि। ® + 2 सदासिभिः। p दामिभिः कुण्डलोमिख रलद्भुतपपूरितं | ख ome: & B न्सन्धौ | Yo B STR sees अलङ्कुतं | \ ¢ णद्यवस्धितं | D रन्नगिरोववस्थितं | १७४ सखयम्भपुराणम्‌ | पवतच्योषरि तस्थि एवं इद प्रतिखितम्‌ ॥ प्ति para तु अरजरलनं प्रतिखितम्‌९ । असिं pe समन्ताच्च जलपुष्येः सुमण्डिति२ ॥ नो शोत्पलादिभिः wr कुसुदेख सुमण्डितम्‌ | यथा AWM तथा तदत्‌ प्र्रोभितम्‌ ॥ अधिकेन धनादाच्च wee शोभितं भवेत्‌ | teu peway जेशोक्येऽपि सुदुशेभाम्‌ ॥ मश्ुदेवप्रभावाच्च विशेषेण quays: । तस्माद्धेतोः परं ख्यातं" फद्मगिरिः च wear ॥ गिच्धेपरि खुसंख्िला तल्लोके भवति ख्यातवान । योऽयं इदस्य Fala: सोपच्छण्रोदका भव. a तागिजशलाख्यः समन्ताः yes fare: | तच्चकोऽपि भिखिंखेवर mgare wefan’ & कुलिक sauce’ मन्दोपभ्दका fa वाश्टकिवार्णख्यापि पष्रोऽपि महापद्मक,^९॥ प्ट््रौकाग्यादय नागा यः खखस्छाने प्रतिखिता | १2 तस्मिन्‌ दे च मध्येतु। २? प्रतिष्ितं। ह 2 सश्ोभितं। 8.2 ख्यातः। wel € 2 भवत्‌। ७ 7 afer: ८ B निगेलत्वात्‌ समन्ता € 2 omits Gai ९० B सुररपि। ? रूपकः | १९ .? कुलिलख्ोपलालख्व... ...ऽपि च । ९२ ? पद्माभिधस्तथेव च । १६ ¬ महापद्माभिधकान्तो खखश्ाने प्रतिष्ठिता, । ९४ ए 00165 बः। खयर्मपुराबम्‌ | Loy ‘gw gufefias: wailfieteartatir ॥ ` aa यच प्रतिष्ठन्ति तज are प्रकथ्यते | दवादश्नागराजेख यजापि afi भवेत्‌ ॥ तजापि तानि तीर्थानि इादशानि प्रकोन्तिताः:।] जिभिरखिभिकौरिनानैः सदासवं सुसंशितः ॥ aaa वाशितं तज aaare सुसंख्विताः | काले वेले" प्रतिववं मासे मासेऽथवा whet ` ठष्टिृतं wane विगरेषेसज wee a तस्मा्ापि gfrwy es पणेश्च ayer | आकौण्जनमानुखं चेलोक्येऽपि grey" ॥ हिमालयाख्था wat खा wag परिषटता । नानाटशादिभिचिकेः नोशवर्थेः सुशोभितम्‌ ॥ समन्ता्तत्यरिटश्व Ney पवेतेनेमु | faafafwas एशे समन्ततः सुश्ोमितः ॥ afaae: श्क्गर्वापि के खि निभंखेरपि° | कैखित्पिङ्गकलेख- कथिदलेः often: ॥ के ित्फलटचेख केखिष्ठ wee: | कैथिच्च tuft: पतेः ares: सुमण्छितः ॥ १ CD omit the portion bracketted. २४ चय, 7 प्रकौर्तितास्रिभिकोटिनागेः | ३ 2 परिभनैः warfare । ४४ कले। ५.42 सदुलमां। ¢ 2 चि्र्नानाचः। San निर्मजैरपि। ८ 2 पिङ्लिकेः। rod खयम्भूएरायम्‌ ! नानाधातुभिरद्रौभिः गेरिकैस्छ fase | नानाविध खनिभिः amy पवतेटेतः ॥ माग्जरिप्जन्बमिव्यातैः खचाभिमेकंटैरपि । तरचुभिः शकरेश्च युक्च पवेतेरपि ॥ केः wife: मयूरः कपोतेस्तिन्तिणेरपिर। कर विकेभ्ातकौश्च खेले" सदा स्थितः ॥ ्आतायिभिग्परैञचापि ang वायसादिभिः। दार्वाघातैः कोकिले उत्करैः सारैरपि ॥ द्िघ्लोकाभिर्भामरेश्च सरघाभिख्च दं शिभिः। वरटामिः९ मचिकाभिः मधुमिकामिः स्तथा ॥ समुरिभिद्चमरौ भिषष्णसारैगख्डेनेरपि । हरि णोमूषिकामिख< वनजन्तभिराट़तः ॥ इत्येवमादिभिः बन्देः SRT chy । कोटा दि\जन्तभियैक्तैः way परितः ॥ समन्ताच्च परिषटत्य'र सम्बलाकारमण्डला१९। SSIS” संज्ञानोत्पादकारिणौ ॥ ९2 मार्व्नालेः। RD शुकेख शालिकेखिवेः। ३ D तितिजैरपि। eBay | ५2 खेचरेख। € B वरताभिः। ७ 2 मभिकाभिः। खाल्ा। ५. च्यादरम्‌ । ¢D घाथादिभजिविधां गाधा स्तोधष्छावि धरबाथयन्‌ | 8 2 पाच्केभ्यः। = + 8 waar | € A स सम्य्ा 1 2 SYS] १० 2 भ्यानेमनवेश्ेकय ्यधुये खाप सथा दि । CLA ? तथन्तकः। CARVE! eB Ae । खयम्भएराकम्‌ | १८९ प्रणिपत्य पमः छलना ANTS TEE | अभिषेकं पुरः शला Fad प्रश्वंति ॥ मश्चुदेवेन मोदेन पिवेन्तश्चा्तं पथः | qapat ay सङ्गेन fate wate अथम्‌ ॥ यमश्च fata wabarg ततः ददौ । angen: frate: ame सुदा ददौ ॥ अय श्वापि frery anert gat पिषेत्‌। WW ATCC Wa GUTH प्राणते मसु ॥ . इति मला च araer: wer: Rat शतमपि" | पूजितम्‌ । १० ^+ fra चलणिच्तयम्‌ । 7 पिवन्त चरिषयम्‌ | १९ 2 लभ्यते फलम्‌ | ९२ 7 दौर्घायन्लेच्छनिनराः । ` ६८६ खयम्भपराणम्‌ | बद्धकान्तारौ wares मूकटाष्टा fewer: ॥ रवार महाराजा जाथजिंश्ास्तया श्रपि। यामाख वषिताञ्चापि गिग्माणरतयस्तथा ॥ निश्वितवथवर्त्यादि कामावचरास्तथा aft Susy टेवाख श्रारूप्यावचरा श्रपि ॥ स्वँ च भाकजा देवा काले FS Vara: | BA: सगणा देवाः तस्याः YI छतं शतम्‌ ॥ ब्राह्मणः चजिया वेश्याः शद्रा BIST: | खदा सदा समायाताः तस्याः पूजा प्रचक्रु च ॥ पूर्वाश्च दचिणाच्चापि पञ्चिमादन्तरादपि। ई शादप्नौनेष्छत्यादायव्याख समागताः ॥ दशदिग्भ्यः समायाताः स्तियख पुरुषा श्रपि ! ` mae गौरवेणापि तस्याः पूजा छृतं भवेत्‌ ॥ गन्धर्वाः किन्नरा यचा: गताः प्रेताः पिग्राचकाः । खगा डाकिन्य शाकिन्य९ राजौ रातौ प्रपूजितम्‌ ॥ बेमविादयो दैत्याः feet: संह श्रागताः। waa चः दिने काले समायाताः पुनः पुनः ॥ स्तियश्च पुजपौजादि दाश्कदाभिकादिभिः। भह वराग्रनेगमेः२ argent भिपेरिटतः ॥ १ ^ omits प्राकिन्धः | २ 2 पम्नेतच्च | ३ 2 cater | | 8 7 परिढता। खयन्भूएराकम्‌ | १८७ (पुष्यं भयश्च मन्धश्च दपं नेबेकमपि | AMAA TAY AST YATE Haas UGLY नागराजा सर्वैः नागैः परिडतः ।] ‘cori विविधा द्म तत्पूजाय मागताः | इत्थं च Gi शोकाः मानुजादय AT: ॥ wares खवँ च पूजितश्च दिने निथिर। पञ्चोपचार विधिभिः ae’ पूजा हतं भवेत्‌ ॥ खलखभथानि safe ढौ कितश्च सुदा अपि । ATHATATYT पि, मच्यजेमे्यभोचष्धकम्‌ # पाताखजेस्तद्योग्यं९ श gat तद्ये च ठौषितम्‌*। दति yaar रते ef तद्धा ame att ॥ वखोदकं fated: खग मण्यजिखोकेः | amare fate येऽपि ते मोशमधिगच्छति ॥ ['“अष्टाखणं विगिस पञ्चा इन्तय्य॑कमपि | इति शला च सर्व्वपि तत्‌खणात्‌ श्चान प्राणते # वाञ्डितं फलसम्प्राता ते मोखमधिगच्डति |) दति शते गुरः शासा Wyte Gita | १ 2 has these three additional lines. २7 wants विविधान्‌ zw | ह 7 दिमेदिने। 8 Ba) ५ ^ गाकने रममवापि। ९ BD तद्धोग्यच्च | 9 ^ टोपितम्‌ | = 2 पूणा | & 7 प्रश्ातकं मनु | १० 2 has these three additional lines, ९९ 2 बुद्धिमान्‌ | ass खयम्भूपएरागम्‌ | तस्याञ्च परि श्रोभाये इत्यं वनं warfare ॥ चम्पकादिभिः पुष्येख quae: प्रपूरितः । गन्धवंण Gee: AAG: सुमण्डितम्‌ ॥ खादुसुगन्धिसुरसेः wees सुमण्डितः। HAR: फलजेः टकः wae’ च प्रपुरितम्‌ ॥ war पत्र सविभितेः शोभितं तच awa नानावर्णैः quan: विचित्ेमेधुरेरपि ॥ श्रोषभिविविधे्जातिः ararfaaftaa: । amen समन्तेन पूरितं शोभितं भवेत्‌ ॥ मनगिरादिभिर्धातु arena: सुपुरितः। विगेषेरंतरटकेख समन्ततः प्रपूरितः ॥ सिं" व्याघ्रादिभि्जातेः अनेकवनजन्तमिः ॥ वातं aad कालं गो पुच्छ पवंतेऽपि चः | श्एकश्चारिकः* ey मयरेश्चटकोवकीः ॥ खेचरा दि भिभैन्तुभिः cet ava वाशितम्‌ t शाखाग्दमादिभिः स्वैः seating विगेषकैः९९॥ .वाखितं aad कालं गो पुष्छपवेतमिव | चेचपालार^्दयनागाः चेत्याः शिवाञ्च dfear ॥ १ 2 विनिभ्मितम्‌ । २2 प्रपूरितम्‌ । ३27 गन्धवयैसंयक्ते। 6 कि = A परितः 7 मानाजातिपरितेः। ऽ ^ शिरादिभिः। Dag ७ + मानितचसः। ८४ ewe, रे a cat | 2 Wala! ९० BD कामाचरा्च WaT! WD STH | ९२४ येऽवि 1 VT आरूप्यावचषा येऽपि | 25 १९४ खयम्भृपुरायम्‌ | नामेनः कङुच्छन्दोऽसौ सर्वशश्च दयां वितः । `` श्रव्यागार परित्याज्य सम्नोधिन्नागमाश्रुयात्‌ ॥ . जिरोषटकमा्जिल्य carat प्रतिहितः | समाधौनाच्च श्रथासौ? समाधिं विदधेथ सः 9: जुकाय प्रणिधाय aia च उपसंद्ितम्‌" । : वख्नासनसुसंख्ित्वा बोधिश्चानमवाभ्रुयात्‌ ॥ सम्यक्खम्बद्ध सो श्रम्‌ षड्भिनश्नख तथागतः | सवेषां दुःखिता" नायः दुःखाणवदपारगः ॥ श्रतोतानागताबुद्ध wera wT खवेऽतथागतानाश्च सवेश्चानां faaea ॥ ` [पवथानिनां योगिनां मध्ये तपस्िनां विगेषतः | समाधौनाश्च सव्वंषां एकः Bey नायकः ॥ समाघोनाश्च सर्ेषां सम्व्ञान विशेषतः |] एकः HS गुरः शास्ता ऋकुच्छन्दस्यागतः। ` सिद्धविद्याधर्षौषणं मध्ये शास्ता age: ॥ ` सर्व्वेषां देवतानाश्च मत्येजानां\२ fase: | ब्राह्मणानां वैष्णवानां Stararg तथा sft un ९2 मन्येन । २ 2 पृज्यागासम्‌। eB BET! 2 समाधौ- गामयासौच | 9 ^+ विदध्य | ४ ठ खातिश्च उपसंख्धितः | ¶ ^ खदन्‌ । © 7 दुःखिता । ८ 7 प्रद्यत्मन्ना तथा पि । € 2 wal १९० 2 समाधिं रतविद्यः। १९. B has these additional lines, ९२ ^+ ATTA | | ख्म्भएरामम्‌ | १८५ स्वेषां चापि Randa: शाला जगङ्ुरः | बुद्धानामपि watet ayrarg तथा शच्रपि॥ तथा | खेषाभपि बौद्धानां एकमग्र्ठजगहुरः | चतुर्शामपि राजानां wafistate ख ॥ यामेशतुषितेश्रख्य fratecttre शर | faftinanafery रूपावशराणाश्च तजा ॥ -आङरूषावचराशाश्च देवानां नायकौ TES | agra free sarat THY मारुषाम्‌ ॥ स्वेवामपि सत्वागामेकगायकसहुरः | मत्यानामंपि शोकानां पातालानां तथा अपि ॥ सवर्षाः जयखोकानां सवंन्ननायको गु ङः" । व्योतिपालो* बगवाह तदाराधनशङ्धौः९ (?) ॥ अवेवन्निक ` यञ्च बोधिसत्व सुवृद्धिमान्‌ ।! बोधिन्ञानमरलाराणणं firerat नायक सुधीः ॥ wayne eat एकभिव्य सुनेरपि। ` सवेधामपि शिवां. ख़ एकाकी नाचक९० ॥ ` १.० सेवाताम्‌ । ` २7 निर्म्मागरति दैश्रस्य । 9 ^ चको qe ¢ सकोर्जुड । ` ` £ 2 नग्नायकगुरः। . ५.2 ज्योतिरूपा |: {AD gut 2 दमधौः 0 सद्धधौ । - ७ 2 यरवर्तिकलतिर्॑ख ।: ५.2 नाबकः। . € DEAE! १० 2 अष्टम्‌, रकाकिनायकः ।. req WINTER | HHSCS Wey’ wawe च धोमतः९ । पिष्डप्राजादिभिः yeh ्रयनासनमैषजेः # गरेवाश्च कारयामास sara विविधैश सः । यच यच प्रगच्छन्ति MHS तथागतः ॥ तच तज च मच्छामि agen: सभिव्यकेः । यदा यच परगच्छन्तिः कलुच्छन्दः afte: ॥ aera faite सर्वे सुवनेव्यपि # ufre: ware: arg firgfraqaaa: । बो धिषन्नेमेहासत्वेः स्व विरस्धविरादिभिः # राजामाव्येः खपौरेख जिनभिखेरपाभ्रदैः | ANS स््वैलोवोखः very समन्वितः ॥ BPRS HTS Tay द यावित | waat avietart wa दिरेश्र नायकः ॥ मथमं चतुमेहाराजानां arfararar safe द । ततञ्चापि wafaa थामायां लुषितावपि » MATH च शवंलोका कामावचराणामपि । खूपावचराण्णं स्वेषां ्रारूप्यावक्तराणश्मपि ॥ ~~~ ~~ नयन, = सः न १.2 नामस्य । RAD धोमताः। ३ 8 कारयामाग्ठर्थे fale: स तम्‌ । 8 ^+ ०४६8 च। DY! ५.८2 खलोकोख। ६2 चल्वारराभा कायिकानाम्‌ | ७ ^ 7 मयोऽपिच। < Bp वदयत कामाचरागं च पि । € BD रूपा्वरागां and खारूप्याचराणाम्‌ | खचम्भएराडम्‌ | ree स्वतस्लय खि शेषु Tarat aryctaren' । एतेषामपि सवां war देशयति aren: ॥ अरमध्वर निच्छामत wang’ wares । धनोत aap: ai लड़ागारमिव Owe # यो afa wifera अप्रमन्खरिग्यति, | प्रहाय जातिसंखारं Twa करिति $ दिवौकसा अथ सवं प्रफुष्लवदनान्विताम्‌ । तद्धममेश्च afer सवं इषेषमादुा ॥ ततस्ते पूजयामासुः" MRSS तथागतम्‌ | WHAM शला पुष्पाञ्जलिं fedq जुदा ॥ मान्दारतैखच WHY ATARI: । पारिजाते Gay aaa: पुण्यकेरपि # द ज सगन्धे | wwe: | VAS पूजयामाय कलुच्छन्दं WT ॥ श्रष्ठतादिविविधाभोग्या myer” जुदा पुषः | ककुच्छन्दाय weer ते< afweng: ददुः पुगः # दूति wer waar’? प्रफिपल्य पुनः पुशः । पञ्चाष्टाङ्गेन atin’ uefeurfea हतम्‌ $ १ 8 श्गणाम्‌ । RDA! इ ATER! 7 युयध्वं | 8 A खअमलख्रिष्यति | ५. A 2 पूजयामास | ६ ४ महामान्दासवादिभिः। ° ^ चन्दनचूै' रन्निभिः। < 2 वस्त्रौ ददौ | € 2 भक्तास्ते। १० 8 °देव । १९१ a पर्चाद्धांगिनपरणाम °| D प्रणाम ०। ९९५ खयम्भूएरायम्‌ | केचित्पश्चप्रणामेन केचिदष्टाङ्गेनापि च। afencfeursgia प्रणिपत्य पुनः पुमः ॥ इत्थं ये ara सवं मोहिता? दर्षिताज्िताः। ्रागता PAWN] TA च पूजनं तम्‌ ॥ अथापि क्ङुच्छन्दोसौ स्व॑श्च दयाग्वितः। तसमात्‌ ay पातालं प्रगच्छन्ति च मर्हिना ॥ स्वे ९ faa: ay यर खगं प्रगच्छति | तथा wg AQTS पाताले समगच्छतिः ॥ पातालेषु च सर्वषु, भुवनेषु विशेषतः । ` श्रन्वादिष्डोर विशेषेण ua देशयति नायकः । ` भो भो waren: ef चिरन्रश्रणं war? ॥ ` mera सवंपापानि वः खमे प्रगच्छति ॥ नमो बद्धाय धर्माय wary way श्रथ | पातालजाः शृतं येऽपि ते खगेमधिगच्छति इति शला क्रङुच्छन्दः प्रत्यागतः wire)» Waar AURA च स्वं भुवनेषु ey: यदा भगवान्‌च्छास्ता विजंहारोपच्छन्दकेः । : BIN शुः माख्याते नेपालेमण्डले afar’ ॥ ` १8 मोदिता। RAD TAG! द Bomits य। 9 2 पुनगच्छति। 2 समधिगच्छति । yA omits च सर्व्वेषु | € ^ हविषा 1 7 मवाद्ि्डो | 92 सर्वै...... छतम्‌ । SAD Bat गतः। & ठ यदा तु मगवा्डास्ता विजशहारापच्छन्दके | | १० ¬ सदुल्णैयाभूमास्याते नेपाले चापि विश्चता | VISTA | १९९ प्मगिरौ पव॑ते च खथणूदेनाय च । वन्दनाय च पणाय WHIT: ॥ बङगि्गणेस्याद्ध भिचुभिचुष्छपा शकेः | गो धिसन्ेमंहाखतेः खविरख्विरादिभिः # चमावत्थां९ areata: aa: arg समागतः | अष्टमो चन्रमाकारेः कऋकुच्छन्दस्तयागतः ॥ गर्त्मानिवर परिमिः राजतेः परितः | faa: सह समायातः खपयेन जगदुः ॥ wwe: षवैखोकेख 2a: way मारुषेः | नानापूल्धा दिदे KEKE सनिः # बकुच्छन्दोऽपि सच्छा era: शम्भुसन्मिधौ | पद्मां च क्रमतेनापि खचशदेनाय च ॥ रय नेपाशनैः सर्वेः सुगतपादपड्जः | पूजयामास इत्यथे गौरवेन पुनः पुमः ॥ We: गन्धेख Tay लाजाच्तेश्यमण्वितेः | चिक्नयामास श्रश्नलिभिः aa च सुगताय ae केचिद्रन्धजलेः firm arty शोधितं भनु । केखिद्धप प्रधयम्ति sure" मागताः ॥ चामरव्यजने केचित्‌ Morey तथागतम्‌ | + qa) = BD Waray | RAC D गदड़मान्‌ | ४ 2 eae | LB अग्रत | । oo SIRT । माना वाधभ्ति विजयथामासं fee aayat ॥ अथ UTR MLS शरः awe शतम्‌ । ` नमयामास श्रष्यथं wate शिरा बहन्‌? ॥ ततः data frat च firgu: भिचवस्तथा | उपाकोपाशकाओ्च afaciee: आंवकाः ॥ ुष्यधपेख may पूजितं तं खयन्भुवम्‌ । गाथाच्चापि yaa चकार स्त॒तिमादरम्‌* ॥ अय aasfa frary प्रणिपत्य पुनः पुनः | पञ्चाषटाङ्गेन योगेन भिरसाश्चशिमावशन्‌ + बधा प्रददिणाश्चापि चकार च aaa । waavadenta: बहमिः काशितं पुनः ॥ धारिणोमन््रजापादरिन्‌ सोचपाठे९ पुनः पुनः ।] सखयम्भुषे च ते ef कारथामास गौरवम्‌ ॥ ATA भगवाष्ीस्ता FATAL VIVA: | पवते भ्रङ्खशंनने° च पर्वे firatrega ॥ पूर्वाश्च दचिणाच्चापि पथिमादुत्तरात्तथा | दिशा fafemarfa मागेमपि न fred ॥ ९ ^ 0111118 केचिच । 0 विजया च्तचयामास Waa | ९ 8 मम्‌ । 2 श्म । RBI ४ 2 स्तुति समाररम्‌। 4 0 omits the portion bracketted. ¶ 2 सलोचपाच्छम्‌ | © 7 °सन्लष् | UT । Rok facrafay मत्यां aremagearfta’ = महाप्रमाफे शोभे च भेखोकयमपि कुभवित्‌ ॥ तस्यां अधिध्यकायाश्च श्वैव शिखरेषु च । SAVAGES WUCUTHE ॥ SHO’ wee: केः कर्णिकारः कशिदरमैः । अनेकेः विविधैः ee: warm प्रपूरितम्‌ ॥ को ्ादि-वग्क-घ्ाकोके; HTS” WERTH । चातकेः FHSAA TTR: Bech ॥ ग्यैः witg: पारावतेः पद्मोभिदददीरपि। ` WATS: कलिङ्ग मागापकिभिः" पूरितम्‌ « शाखाग्धगारिभिः GU ग्दगदन्देः सवस्धकैः । Vif: Ware: गोकषेनन्धनादि मिः ॥ सिंहेः erty खवभेः वातन्धगेञख्च कोषुमिः। ` गौधारः WS): स्थेय शृत्यादिवनवन्तुभिः ॥ शरनेकेः शूकरः" पूणं Carrera: | GNA: BIG: NA समन्ततः ॥ gfafugiafueig fegfraracfetir: | बाभितं wad ay केखाश्र इव शोभिते ॥ - इत्यादिभिगेणेयुक्ते संपू्गणग्ड षिते । | ह {BD श्पूरिते। २० wee । ` RAD जौचादिक, | ४ ठ चकराङ्ेः। ५ ^ नानापद्धिपुरिवम्‌। ₹4 पुर | oA THe | 26 RoR १ ^ खनेगेः | खयम्भेएरायम्‌ | [अनेके^मिचमिद्ाद्के तज गतः स खहुरः ॥ शरद्धंजयोद श्रतेः मडासच्वेजेनात्मभिः। बङमिीगिभिटन्देः बौतरागेरनेकशः ॥२ अनेगेव धिसच्चेख बड्प्रत्येकमायकेः२ | आवकेजिनभिष्धेश्च भिचुमिचुष्छपाश्रकेः ॥ देवपुचगणेः we ब्रह्मभिख ane: | चतुर्भिंख BUTS: अदहिराजगणेशवरेः ॥ faathy Fae गड्रे ख महोत्तमः | मनुखेः मनुजेन्देख राजामात्यगणेस्तथा ॥ धनिभिः सायवाडेख Wty जिनसेवकेः | जह्मविष्णुभिवग्रकरेः Tete” मनोरमैः ॥ HINA: सेः ककुच्छन्दोऽलुगेर पिः | wa: fudge तज गच्छति age: ॥ ककुच्छन्दोऽय GY WA च पर्व॑तम्‌ । अधित्यका च संप्राप्ता तच्ाविग्रत्‌ स सहुरः॥ ततः ava: न्िलायाः- ont च विगरेषतः | महाप्रमाए एकश्च गुहा shat च wat ॥ € and ata i 2 0 omits the portion bracketted. | इ 2 प्रयेकबुदधकेः। 9 AD अ्यराभि । ५? eee | ९४82 सुनेरपि। ऽ 2सररोह। =p शिलया। WIT AUS | a च्छुचिचश्च पविजश्च एकडारेख afar | ओष्ठं ae afar कूटमिव सुश्रोमितम्‌ ॥ अथ SITS at ककुच्छन्दो जमह्ुदः । wat विवेश्रयामाख ate इव fant सुभिः ॥ एकरा Gaye wer एकं fat gf: खजकाय प्रणिधाय arate fanfiaw: ॥ कायेन मनवा वाचा चितेन एकभाव्भाम्‌ | सवंदुःखपरिच्छिन्ति समाधिं एेतविगरहः ॥ अथापि wa: भरिखेख अधिकाथा aan: | वासं VAT एकरा खड तथागते ननु ॥ ततः प्रभातभ्काखे च गुहाथां विजहार खः । तखाः श्खायाः उपरि विजथामास age: ॥ यदा विवेश way: तदा sta मागताः | विखकर््मादथो देवाः wat भुवनेभ्य च ॥ रलरिहासन zy तस्ोपरि प्रखापितम्‌९ | क्रठुच्छन्दाय भक्षा च सर्वायावि जना aq? y चतवारख् महाराजाः म्रत्येक्च wen war | वितनोति वितानश्च दिक्चतुषु भ(ति)खिताः ॥ १4 भूषित। RA RS व्ये | ९ B cater | 8 2 प्रणिध्याच। ५२ प्रातः। ई 2 तस्यौपरि प्रथापितम्‌ | 9 2 सवायविजिगायच। ५ 2 ष्वजाम्‌। ई 2 प्रविष्िताः। VITA ॥ चरसे णिभिस्छवन्तिः प्रशवभ्ति च चामरे: | दाभेख पुष्यमाखाभिः वितनुतं जरिरोपरि # ` अकुच्छन्दो अथ wren प्रविवेज्र च wet waza नखचेख geexfaa खितः ॥ तजापि fryfarge: उपाच्रको छपाज्चिकाः । ` स्थविरादिओआआवकाश्च वेत्दागादयो गणाः ॥ के चित्पश्चप्रशामेन मेविदष्टाङ्गेनापि a) afenciwatfeg चकार स्ठतिरा(माण्दरम्‌ # ` द्ाथजिथवेश्वा दिष्डुद्रादयभिष्के | | Bayt wan स्वे योग्ययोग्धाखने fear: ॥ ` प्रथमं तेऽपि wa च पुष्यधरपादिभिरपि fo देपे*गेग्ेरसयुकः" खवश्चाय प्रपूजितम्‌ ॥ ` कामावचरा रूपावचरा श्रारूप्यावचरा च्रपि९ । ` मान्दारवादिभिः FO प्ूनयामास बहुम्‌ ॥ ` cau yea: खिला [cae ददौ ga ` ब्रह्मणा पाश्वेसंख्िला व्यजने-वोजयन्मुनि ॥ SU पाश्चसंख्िला चामरे Terral: । ` विष्णुण्ण waa: fear’) we ध्वनति“ सुखरम्‌ ॥ ९ B घरटश्रेणिभिः खन्वन्ति। २ 7? वौत०। RA दव्यगञ्ननापि च। apa, ५2० रतेयुकतैः। ¢€BDomitainall the three names. . © © omits the portion bracketted. = Bag, _¢ ^ fer feet) १० ^. प्भ्यति, 7 mata UATE | इत्थं FATS भावेन खकार Asa: | sfarg cad wy शिताः भवन्ति गाकला ॥ Uae Wes war ofa: Ta: | wae कारयामास FAN तथागतः ॥ अय सर्वन्ननायोऽसौ sarang feats च । सुखाय च सुभोगाथ मोकाय सवेदा पुनः ॥ श्रपुष्ानां पुष्ार्थाथ पुश्छानां wane | फलप्राभिनां शव॑वां सौ गताय gfe 8 सर्वसंसारद्ःखानां wea’ परि थोषकम्‌ | देषधामाख vga afe «wife ततः? ॥ ae सर्वेऽपि भिव्याञ्च quat भिचुभावतां | एवं येन हतं येऽपि ते भरा मोखगामिनः ॥ werd साधवः भवाः gee’ मनसि इताः | gay निखयतेऽपि युयं मध्ये च भाषि" ॥ एवं येग हतं Tae, प्रत्रब्याग्रदणे मतिः | तेन दुःखं न प्राप्रोति संखाराणेवदुःखलम्‌ ॥ भिचभावेन चः सवेवां waret परमं पदम्‌ । ` च्लानानां परमं श्रान° मोशार्णां वर मोदम्‌ ॥ ९ D पृथवे | R BD fer! R BUT ४ aD माधवं farm ge च | ५ .^ मायिष्ये। १ BD owag | © AD omit च्ञानम्‌ | Rog SIT | ARTY खवेप्रकारेण Hard सांप्रतं way’ । दानेन cana शोलेभ संयमेन च ॥ चाग्धा च चलमारूपेणर saw विक्रमेण च । ध्यानेन भिचिन्तेनापि ware च सुबुद्धिना॥ इत्यादि विधिभियैकेः मेभेखापि सुपूरितेः। wi येन nary ख मोख"मधिगच्छति ॥ मणिकनकरत्नादिग्डमिकच"डाणि ख | वसनद्लचश्टरव्याणि दामानिः विविधानि a a विविधान्यक्नपानानि इदिरण्रजतानि च। सर्वाथिकेभ्यो ये दथः दानपारमिता शताः ॥ त्रतोपवासं मिखयगनसंयमश्च विशेषतः | ये सर्वाश्कुशसं त्यक्ता शोलपारमिता शताः ॥ GAA TINT निखयमपकारिषु | ये सापि acai wer चान्तिपारमिताख ताः ॥ यस्मिन्‌ वचसि om aq वर्चांसि पारिपूरकाः। ama: wad दधुः वोय्येपारमिता रताः ॥ सर्वास शास्लविद्यादखु प्रजायाख प्रपूरकाः | घ cae सवभ्यः प्रज्ञापारमिता रताः ॥ CBE! RBA RBG! 9 BAe y Bourne! ई Beane! ७ Barats) ८ B iraq! & ¬ ये मवा। ९० D जभ्य | ९९ ^+ वासि दयां हला | 7 ये ata | खयरन्ग्राडम्‌ | Ree षड्मिरित्थादिभिः पारः awe परिपूरकाः। उपदे शश्च चे eu: भिचभावं पटं शमेत्‌ ॥ सोपानं खगंमार्गांशां watet भाष्डमेव च । Hwy तापदग्धानां बोधिराजमिव खितम्‌ ii पाताखदारपिटितं धषोदारमवादटतम्‌ | सवेषां मारकानाश्च atte eee fara |) waaafaarerat तोयैञधपदजातिनाम्‌ । सर्वेषां पापिनां माँ बोभिटकमिव ferro दारिद्रदुःखिनां मध्ये व्याधिपौडितानामपि। सर्वेषां zedtere’ श्रौ वधमिव शोभितम्‌ ॥ ईदश गुणसन्पश्चं भिचुभावं पदं वरम्‌ । fred ये प्रकुर्वन्तः भविग्यन्ति जिनात्मजाः # 'कङुच्छन्दोऽय भगवान्‌ सवाब च पषदम्‌र | Rea पुनः बोधिसष्वानुवाच खः" ॥ ये केचित्कशषुजाख प्रवण्थाग्रणे रताः | aa: चनिया: वेश्याः शद्रा वा परजातथः* ॥ श्रच sare वापि अन्यचला विशेषतः | vat दाचिष्छा्चापि पाञिमा sbacreen® § ` ९ ^ जय्य शरौव्यश्च paar) २ 2 कञुष्डन्दोऽपि मगवान्‌' walafrg waza । श 7 सर््नावतिश्च पषंदम्‌। 9 ^ cara सः। ५0 वानरजातयः। ई ? नेपालना। © 2 दख्िणजापि पाशि मादुत्तरात्तथा | D दचत्िणाचखापि परश्िमादुरात्तथा | Roc खधम्भपराजम्‌ | अन्यदिगनाख ये owt: भिखुभावं सुनिशितः | विषेण च नेपाले Heed सांप्रतमपि ॥ भो ब्राह्मणः warqere’ राजानः चजिथा श्रपि। सपुचादय ary Ute we श्रपि॥ अन्यजजा अन्या सवं भिचभावे सनिधिताः | निखयं साग्रतं शौचं geeag दयाण्विताः ॥ हिमाणयदिग्िवेण नेपाले मण्डले wie ` उपच्छन्दे च पठे च ERE खूपिनो ॥ ` कामदे मोदे चापि सिद्धिदे च fatten: | tom Twas ब्रेलोष्येऽपि gees: ॥ ` श्रद्धः च waa श्रि शिशाथाञ्च महत्यपि | met प्रतिपक्षा; च्यः धसां TTT ॥ qin च पाताले way अवनेव्वपि | ईदृशं away धेन ग विद्यते पुनः. ॥ aay वाञ्छितं सवे meen wena | WUT अस्मिं च TTA. ॥ दूति श्नाष्ना च area: प्रघ्रष्यां fray इर्‌ । ` अस चस भवेन Foe वाष्डितं ख्भेत्‌ ॥ CABG! RD अस्मिम्‌ । इ BUTT शकावन्‌ | 8 ^ गमद | ५22 मेरावपि विशेषेण tenga विद्यते | ५ 8 श्य णमाचैण Bary च गयपन्नेते | स्वषम्भपुरागम्‌ | Ree अनेकेभ्योऽपि Bea: सुभेरोख पिगेषतः 1 एतञ्च पवेत wi देडे शोषेमितिखितम्‌?९ ॥ अपि च। सखयगत्यक्लमाजेरट खगानमा विशेषतः | man देवलोकेशच नागलोके षासिता* ॥ जिसाहसमशालोके तच्छादृशं म विद्यते । गेन च पविकरे^ qua! च विगरेषतः ॥ दति मला च मानुय्याः भिच्भावश्च साग्मतम्‌ | निश्चयं ana fren: यूयं डि मानवादयः ॥ माया चित्तं परित्यव्य बोधिचिन्लश्च साग्मतम्‌ । यथा च मकंटजालात्‌ मचिकेव पलायिताः ॥ पापदेहं परिव्यव्य पुण्णदे दश्च प्राप्यते । सव॑ षामपि देहानां श्रणडा च afew टव ॥ mead परित्यव्य नानाभोग्येनर पूरितम्‌ | युपौ चा दिभियकं पञ्चलाः" war दव ॥ केग्राश्ु्वताय्ये काषायवसनेः. इताः | Satu च mee" gfisary ददु Yat A LAD च्तवेभ्यः। २7 रखतच्च। 8 ^ नू देहेमश्रौषमिव स्थितम्‌ | ४ नूनं देश्रौषमिव स्थितम्‌ | 8 A वाशिता | 2 वासितान्‌ | ५ ^ विपचेण। € ? त्तेचेण। ७ 2 aay । = D प्रलापिताः। ९ 2 °मोगेन । १० ^ 7 पजलाच्च। १९ Baa | १२ 4 प्रान्त | 27 ९९० खयम्भएराम्‌ | पिष्डपाचं परिग्टह्म खिकिणोकां* दधुः पुनः । काष्टपादं सुखग्टहय धारिणि पुसकमपिः ॥ भिचशामयिरमित्यञ्च खुदा पत्य च मानवाः | भिच्भावं हतं येऽपि ते नरा मोक्षगामिनः ॥ शरि च पवते नृनं ये नरा भिचुभावताम्‌ | meet प्रतिपन्ना स्वः प्राप्रासतेषां were ॥ भव-भङ्ग-पदे wT: नताः सिद्धिं यथेच्छथा । मानव्यमानवा्चापि vast Vad कुर्‌ ॥ weatd परित्यक्ता अद्धया च समन्विताः | wralae परित्यव्य wt इद्धया Bee अपि चः । कलचपुचपौजादि दाश्दाभिकादिभिः"। कष्करादिभिः wer: मिचामात्यजनेरपि ॥ सुदन्धैवभेखच भातुः भा चादि भिजेनेः। तेः सर्वेश परित्यक्ताः THE पञ्जर Ta ॥ afusy हषिकम्मञ्च श्रनेक शिल्पकन्मकम्‌ । ana दाभिटतन्तिञ्च aed कम्मेज सप्तम्‌ ॥ ९ B खिक्विलोका। 2 खित्िरोका। RA पुटकमपि। RD carafe | 8 AD omit afi q | ५ 8 °दाग्रकदा{सिकादिभिः। कलचपुच्रएुच्रादिदासदप्सिकादिभिः। ई ठ भाद । Dae भावादिभिः। © 2 परिट्ब्य | CDA खयम्भएराडम्‌ | २११ ईदृगेरगण्यैक ay भोग्यकम्‌ । ` सम्यमेव ufc, पाश्च्डिनेवः परिः ॥ TUT WE TY ग्दस्लानाञ्च दोषकम्‌ | awa argqerarg aearfa® awa afa ॥ ब्रह्मज्ञानं अुतिख्तिबेदाङ्गनौ तिध्राखखकम्‌ । मानवा न जानन्ति ब्राह्मण न भवण्तिवे॥ चचिथापि च wax प्रमादेन च नोतिता। न पाणित arg ते राजा ग भवन्ति त॥ वेष्या रपि ्रथये च च्रन्नदानं भ कारिताः, frnfe away ते वेश्या न भवन्ति च ॥ wees: शद्रा ATi च धनानि च। न ददौ याचतरेन्धद्च ते शद्धा न मवन्ति a ॥ पुनरपि । Saat वाश्िजा येऽपि wernt छृचिकारिताः | दाश्रकटाभिकारौञ्च कयविक्रयकारिताः° ॥ Wears रता चापि wary निगेणरताः- । VA Tran: ते ब्राह्यणा भवन्ति भ ॥ ्रदुःखिताः खप्रजाख set पौ डता शताः । ९ 2 “च्छत्र । २ ^ 7 गुरध्व ITE! द ^ 7 yeaa | 8 7 ब्रौहिनि। y A मूज्रौमवन्ति च। ६ ^ व्यक, ¢ भ्व्यकौ | © 2 °कारकाः। Sa चग्डारिश् निगकौलताः, ¬ चण्डारिनिगणोलताः। RR सयम्भएुराणम्‌ } एकपुचरमिव पितरौ ते राजा न भवन्ति न ॥ ` प्रजाभ्यख्च दया नास्ति श्रत्यथदण्डतण्निताः९। पालितं श्रचवच्च तेषां धम्मे पलायिताः ॥ खयं Yat सदा वेश्याः arate च प्रजाभ्योऽपिः । न ददौ गुरवे चापि भवन्ति दुःखिन ते ॥ देवेभ्यो थाचकेभ्योऽपि गुरवे बान्धवाय च। न ददौ waaay भवग्यत्यथर्दुःखिताः ॥ SERIA: शद्रा ये खसखलृषिणि वस्तनि* । याचकेभ्यख् देवेभ्यः दटावपि,+. कदचन ॥ दुःखिता दुवंलास्तेऽपि दरिद्रा श्रधना खदा | जन्मजन्मान्तरे चापि भवन्ति दुःखभागिनः ॥ दति ज्ञावा च माहग्याः TTY मानवादयः | निशथं भिचुंभावमुपगताः सर्वेऽथ पषदि खिताः # ०[सब्वकामार्थ॑द ख्याते तसिश्च उपच्छन्दके | साधनेऽनुत्तरे" सिद्धौ त्रैलोक्येऽपि gaa ॥ भिचभावमुपागताः< wise पषेदिख्िताः |] ब्राह्मणः BAM: VHT अरन्ये वा परजातयः॥ ९ 8 °वच्निताः। २ 2 भार्या चेव पजापि च। द ? भवन्त्यथ । ४ aD छषिणिव सुनि । ५2 ददौ नापि। dB भित्तुभावश्चलभ्यध्वं लभ्यध्वं ननु | D fray लभ्यध्वश्च पदं नु | © Ac omit the portion bracketted. ८ 8 अनुक्ते । € 7 उपागताः भित्तुभावम्‌ | सखयम्भधुराणम्‌ | ALR ATAU श्ञानश्स्तरेण wet रागादि रिणा्‌ । सवेश्चसमतामेति प्रत्रव्यां कुरुष्यञ्च वः ॥ श्रसिग्पररज्यामाहाव्ये निरदिश्येऽय खः ARE: । wife सन्निपातानां अन्येषां सरव॑दे fer ॥ श्रोतापत्तिफले केचित्‌ सषटदागामिनि wat | ्रनागामिफले केचिदरते च विशेषतः ॥ प्रत्येक रपि बोधौ च मार्गाकारन्नतायाश्चुर। सर्वाकारज्नतायाञ्च स्वं्नतायाञ्च तथा ॥ भिचृत्वं भिचुणौतल्^ वेतरागं बोधिखत्वम्‌९ | उपाश्रकोपाशिकालं उत्पन्नं मनसिरतम्‌ ॥ बराह्मणानां sfraret वेश्यानां शद्राणमपि | श्रा श्रन्यजाताञ्च मनस्॒त्पन्ञसत्पदम्‌ ॥ कासाञ्चिदपि केषाञ्चित्‌ पुरुषाणं स्ियामपि" | स्वेषामपि स्वानां मनसिजातञ्च धकम्‌ | विश्रतिशिखर मुचं पेतेन च सादृश्म्‌ | व्मेण दव भित्वा च श्नानश्च aire’ भवेत्‌ | भिचुष्छां afi भिचौ च daca’: उपारिका | उपाभिकायां सवं च श्रोतापत्तिफले अपि ॥ १ 7? रागाखख | R A सछछदागामि पले, ¢ पलेन च | र 2 मार्गाकारक्ञतास्यक | 8 8 afi | way ९2? सबोधिकं। ७ 2 अच्रजाताम्‌। cap atari | € D wfeca | १० ^ वेतरागे | २९४ खधम्भपराणम्‌ | सषृदागामिफले च श्रनागामिफले ais) Sa yeaa मार्गाकारज्नतायाश्च^ ॥ सर्वाकारश्चतायाश्च खवेन्ञतायाच्च तथाः | सर्वेषां पषेदामाञ्च इत्थं मनः TATRA ॥ बो धित्वे महासत्वे निवांणिकेऽयवा? श्रपि। पर्षदामयपि सवेषां पुष्यं मनः प्रकाशितम्‌ ॥ गुणष्यजप्रसुखानां SACHA’ । बहनां ब्राद्यणानाश्च उत्पन्नं भिचुचिन्तताम्‌ ॥ अभयददप्रसुखानां शतानां शतजामपि* | वेश्यानाच्च तथान्येषां शुद्राणमन्यजातिना ॥ सर्वेषां प्वदानाश्च Te मनः प्रकाशितम्‌ | कायवाक्‌चित्तयोगेम एकमावेन९ Shey ॥ शद्धैनयोद श्रानाश्च शतान्तः पषेदामपि | बरह्मचजियवैश्यानां शद्राणाञ्च- तथा श्रपि ॥ सर्वेषां पषदामित्थं मनसि एकचिन्तताम्‌. | एकस्येव च सवषासुत्पन्नं भिचुभावताम्‌ ॥ पूवैकश्मैविपाकत्वात्‌ एतेषां खवेदे हिनाम्‌ | १ ^ मागेकार न्नतायाश्च, 2 ° नज्ञताख्यङे । २ A omits च सब्वंज्ञतायाघ् 7 सर््वच्ञतास्यकेनथय | इ Bomits अथवा | 8 B चतुर्णा, श्रतादिनां, 7 दिजानाच्चं चतुःशतम्‌ | y B faa सुमूजामपि, > चिश्तानां भूञ्चजप्मपि। ¶ 2 °चित्तेन | © 7 प्रतागाम्‌ | = A onits च | €. A रकचित्तनाम्‌ | खयम्भपुराबम्‌ | २९४ ध्मचचविष्छद्धि at वेपापष्दुरोद्धतम्‌ ॥ अन्धेनेव ward ayaa वच श्रपिः । पञ्गवेनेव वेगश्च रजेनेवाग्टतौ वधम्‌ ॥ तेषां चित्त विशेषश्च बो धिश्चानससुद्वम्‌ | कलुच्छन्दस्य भावेन उत्पन्नं भिषुभावताम्‌ ॥ ware’ वचनं aw गु एष्वजप्रमुखा दिनाः | प्रसल्ग््तमनसा By श्रभयंददः ॥ ब्राह्मणः खजियाः वैश्ाः WETY परजातथः | पुरुषा wfa केचिच्च कासि ata श्रपि तथा॥ erage वें ते arate: सहो खिताः" | एकान्युत्तराखन्गं WAT VHT तत्‌खणात्‌ ॥ केचित्मरदचिणाश्चापि चक्कसतसमे पुनः पुगः | एकं वा चौणि वा पञ्च शद्मादय, sage ॥ शतसदखमयतं शचं कोटोसथा तचा | तथा पुमः yates सञ्चकार प्रदरिणाम्‌ ॥ ये केचिदपि fang aft पञ्चप्रणमकम्‌°। प्रमोदेन च at च तस्मे च कारितं सुदा ॥ केचिच्च शपि WETS: प्रणामश्च पुनः पुनः। ते सश्चकारयामास Te Seth च श्रपि॥ १.7 सत्वेपापञ्च । २८ "मपि। ३47 Wal 8 aD महोत्थिताः। ५८ qed: | ६ + omits तथा, D पन.पनः | © ^ omits 7q | RE सखयम्भपुराणम्‌ | बडसाश्नशिमावध्वा प्र्रष्याग्रहणे रताः | स्वे च पषंदर्सेऽपि शिरसि श्रश्नलिं छताः ॥ एकवचिन्तेन मनसा वचसापि पुनमुंदा | कायेन च प्रणामेन wate शिरसि बन्‌ ॥ पुनः पुनः प्रणिपत्य sag सुदा रपि) सवं च कारयामासुः कङ्च्छन्दाय वे fy | श्रय ते पषेदाः सवं गृणएष्वजसुखा, दिजाः | श्रभयंदद प्रमुखा वेश्याः शद्रास्तथा श्रपि ॥ sfuat प्रतिस्थाप्य द्चिण जानुमण्डलम्‌ | एकदिन्तेम मनसा चक्रस्तसते विज्ञापितम्‌ ॥ ग्िरसाच्चलशिरमाबद्खा नमितपादपङ्जे | वन्दिला चरणौ ay भगवन्तमवोचतः ॥ भगवन्मूनिश्रादू(द)ल भवतः शरासने एएमे | वयश्च प्र्रजिय्यामः ओव्याम घम्मशाखनम्‌ ॥ एक चित्तेन मनसा ध्यानेन? ख इभेन च। कर्मणा च दएभेनापि निखय भिचुभावताम्‌ tt धारयिय्याम wae afer: सुनेमकम्‌ | व्यजयिव्यामो' नाचार afeara® चाचारकम्‌ ॥ भिचनेमश्च aed तत्छवश्च पुनः पुनः 1 धारयिव्याम वयं नाय तव पादप्रसादतः॥ ९ D °प्रमुखा। २ 7 शिरस्यञ्जलि०। हे ^ omits व्यानेन | 8 2 भाजयिध्यामो। wD यहिष्यामं। as + म्य खयम्मृएुराम्‌ | २९९ waa विश्लाथ WERT भव VTA । waren wer भिच 'भावं ददाति भः # अनेगगु संयुक्त Veta Tee’ पदम्‌ । faq पदं? अरं werd दायतां गरो # मागे म दष्टे AGATE? करोतु नः। भवानपि मुरो शास्ता* भवतख प्रसादतः ॥ weet न हि गाय सवेषां दुःखभागिनाम्‌ | हिताय ख सुभोगाय मोच्छय genre ॥ HRB भगवान्‌ ब्राह्मणागाश्च रेतसि । तथेव चेजियाणाश्च Sarg तथा अपि ॥ शूद्राणमपि सवेषां पषेदाश्चापि Safar | उत्पलं Wats मङ्गलेन सुभिदितिम्‌ ॥ पापचित्तं afta पृश्यचिन्तपरियदम्‌ | ओष्ठं Se Gad चिन्तश्च भिचुभावकम्‌ ॥ मनसि वचसि af nasty एकचिन्नताम्‌ः | सवेषां पषदानाश्च भिचुभावश्च निखयम्‌ ॥ इति सवं भावेन स्वेषां मनखयद्धतम्‌ । तच्छवेश्च प्रतिन्नातं HART. TEE: ॥ ्र्रव्याकरणं चित्तं चात्वा तेषाञ्च IAT: | ~~~ =] ~~~ ९ Bomits भिक्त | २, ^ See । द 7 भित्तृभावपदम्‌ | 8 D मानुव्यमागेकृष्यम्‌ । ` ५ ^. WS! द 7 बकुष्छन्दो | ° ^ प्रषदाच्च चेतसि । ८ 2 °चित्तता । € 2 कलुष्छन्दो | 28 are सखबन्भूएरागम्‌ | गृणध्वजप्सुखानां wat fer देहिनाम्‌ ॥ अ्रभयददप्रसुखानां चजियाणां तथा श्रपि। वेश्यानामपि शद्राणं स्वेषां देडिनामपि ॥ भिचैभावजचिन्तश्च wat सवंन्ञनायकः | तेभ्यः wae: भिययेभ्यः सखौशतां मवति श्रसौ ॥ ककं च्छन्दो ९ऽय Tare frye मनसि छतम्‌ । ताततुवाच सर्वांञ्कि्थान्‌ म॒ णध्यजमुखा न्दिजान्‌ f ्रभयंदमुखानाश्च+ वेश्ाच्छुदरानथा safe | सवेषां पषेटां मध्ये stare जगदीश्वरः ॥ भोभो frergy Jey wae WAGE: | गेश्र्शरूणि संच्छिला कषायभ्वशनेरेताः ॥ यदि युयं बरव्याञ्च aaa भवन्धपि । gad सान्तं शिष्याः प्र्रज्याप्राप्तये gat ॥ केचिद्यं ब्राह्मणश्चापि केचिच्च चनिया रपि) केचिदश्याञख्च शद्रा केचिच्च श्रन्यजातयः॥ दति a4 च मानुग्याः The wht कुर्‌ कुर्‌, ` WATT THAN मोकञ्च फलप्राप्तये ॥ श्रयापि wae: wat गणष्वजमुखा दिजाः | अ्रभयंददरप्रमुखाः चेजियाश्च विशेषतः ॥ वैश्याः UTI Bat इष्टाख्ष्टाः प्रमुदिताः १ 8 अभयंददसुख्यानाम्‌ । २ 7 कवुच्छन्दो । ३7 स श्रास्ता। 8 2 खभयंददप्रसुखाबाञ्च । ५2 कावाय०। €? पदं wal खषम्भूएठरायम्‌ | २१९ सोमनख्श्च प्रौतिश्च जाता भवन्ति wae ॥ afay पर्वते शङ्खः क्ष्छम्द्धर Wwe} ampere भिखा श्च! Wfed भवेत्‌ ॥ पि च । द्धा AYIA GALANTE WAT । ` Sa हतं तेवासुत्पशं Tacit # तथागतश्च SEM TYAS च । वेषाश्च खानश्र्थेन ङतोत्पन्तिश्च aval’ ॥ ततस्ते gfearaa शतं खानं ger चपि । TUTTE भिचुश्रामयिः प्रापिताः ॥ तदा ङष्छिकां fafeawtare® पिष्छपाजादिकमपि | काष्टपादश्च श्वं ते wetar. अङूयाण्विताः # Vat कावायवस्त्र भिचश्ामयिषंधताम्‌" | सर्वया स aq पुसकादिश्च धारिताः ॥ Tare कारिताः सवं प्रत्रव्धां खक्रलन्‌दणात्‌ | Wee] WHERE’ प्रापिता भिच्भावताम्‌ ॥ दतिप्रापेऽय way भिच्चव ऊचुः साप्रतम्‌ । wera देहि vere पौ षधनियमं वरम्‌ ॥ ९ 7 ऋकुच्छन्दस्य | २? शिखां च। RD watt | 8 7 वाम्मतोम्‌ । wD सुद्िताः। € 7 agrece भित्तुसामयि | op खिक्शिरौकाम्‌ । ८ D °सामयिसंघुताम्‌। € 2 प्रसादा ककुषछन्दस्य | २२० खयम्भपएराणम्‌ | किं किं प्रकारं नियमं धरियामो जगहुरो । wag fa करिग्यामस्यक्रव्यं किं पुमः पुमः # SIRT WAY प्रसन्नो भव साग्मतम्‌ । तस्मात्‌ स्वश्च तन्नाथ We ate दयां कुरु ॥ पश्चप्रवस्यवोरादौन्‌ स्थविर स्विरानपि | वेतरागान्‌ बोधिसत्वान्‌ महासत्वानपि तथा ॥ घुनः पुननेमसछला wafe शिरसा वदन्‌ , विज्ञापितं eure कक्च्छन्दायः ते ga: ॥ wage इति सद्य कद्ठच्छन्दोरं महासुनिः | स्वेभ्यो farsa: भरौ्नसुवाच नियमं वरम्‌ ॥ (fren: शरूयतां तावत्‌ भिचुणं नियममिति । निश्चयं मनसि ला कुरुध्वं चित्तसंयुताम्‌ # रादौ बुद्धमण्डशब्च ay ध्ममष्डलम्‌ | सद्रमण्डलं पश्चाच्च wud दिने दिने ॥ दति Fancy wer ततस्तायागतान्‌ मरन्‌ । enfes’ fear बुद्धान्नमस्छता प्रणमिलः # अपि ख॒। प्राणातिपातं प्रथमं Ae दानकं तथा} ` sagen वापि श्षावादन्तया श्रपि५ ॥ सुराभेरेयकश्चापि मध्यपानमपि तथा | ee (~ = ~~ eS a १ ^ 7 AAT! २ ¬ MAK ae | इ 7 ककुच्छन्दो | ea frat | ४. 0 म्टबावादस्तथा aly | RATATAT | २२१ a ya गोतश्च वाश्च माद्यं गन्धविखेपमम्‌ ॥ वएेकः्धारणश्चापि महोख्चश्रयनमपि | TARTRATE WHEAT, ॥ एतेषां frgtarat दोषमेकं wre चे । ते भिचवस्तसराहोषाद्भुवं गच्छन्ति दुगंतिम्‌ ॥ चे दुगेति प्रगच्छला TWAT’ नारके । अनेकान्ञारकान्दुःखान्‌ भोग्यान्‌ BAT पुनः पुनः ॥ aft a weet परमं दोषं भियमागाश्च ferqura । भवन्ति ये तं ay भत्र गच्छन्ति मारकम्‌ # मेनं Seated च" मंथनं नारकभ्पथम्‌ । मेयनाष्लायते पापं ATTA AAT ॥ दति मला भिखवख are] मेयुनमपि । सवेषां भिचनेमानां Fe दोषश्च Sez ॥ युयश्च भिव मला firgut दोषकमिति । दिने राजौ war त्यक्ता यमेन ग्टहौतमिव९ ॥ इत्यादि भिविधेयैक्र नियमं भिचृमपि । श्रतौतानागते बुद्धैः सर्वेरक्ं पुगः पुनः ॥ दूति प्राप्नेति स्वँ च aaa दे शमात्‌। बग्धवस्तत्‌ चणच्चामौ पञ्चामिन्नस्य शाभिमः ॥ १५ वादितम्‌ । २? वशंकम्‌ । RA HME! 8 ^ omits च | ५2 नारकम्‌। €^ Rieder! ७ 2 aE) RRR STATA | are । दि यचच दिव्यश्नोजं wing ज्ञानकम्‌ | witefd wey पञ्चामिश्नमिति wae ॥ wag wafwerg पञ्चाभिन्नपदं wiz | तेऽपि सर्वेऽपि शिख सुखावतिगतिं लभेत्‌ ॥ ततो दिदेश्र भगवान्‌ wala सम्बोधिपाचिकान्‌। सप्तचिंशरतिभियेक्रान्‌ सवश्नैरिति भाषितान्‌ ॥ चत्वारि Ware चलारि सम्महाणकम्‌ | waft शछद्धिपादश्च पश्चेद्धियन्तथेव च ॥ तया पञ्चवलद्चापि सप्तबोध्यज्गकमपि | श्रष्टाङ्गमागें Wee एतान्‌ सम्बोधिपाचिकाम्‌ ॥ तद्चया | कायानुरूव्यपस्थानं बेदनायास्तथा अपि | वित्तातुखल्युपष्यानं धर्माणश्च तथेव च ॥ wad सुनिमिरुक्र श्रतो तानागतेरपि | TTT WATE इदं Va सुमागेकम्‌ ॥ उत्यल्लधष्ममूखानां संलच्णश्च BTA | RAHA धम्माणां समुत्यादं तथा अपि ॥ ९ B omits this line. RAD सुनिरक्कम्‌ | इ 8 उत्यत्नानाम । STATA | RRR उत्पन्ञानां कुशलानां प्रहाणं च पुनः पुगः | कुशलानुत्पपश्नानां उत्पादश्च तथैव च I साव्ञैरिदभुक्षश्च बो धिसल्नेरपि तथा । बोधिमागेमिति wae चलारि serena ॥ समाधि शखद्धिपारञ्च feuwfy तथेव च मोमाग्छा wfguey वौयष्डद्धिं तथा अपि ॥ तथागतेरिति उक adap: । चत्वारि whg'arey शद धं ANT ॥ agi समाधि ater सतिं wife | पश्ेदधिवमिदसुक्रं सर्वेस्यागतेरिति ॥ sfugfeawga प्रतिषद्ार्वलं तथा | ware खाम्तिवलं श्ञानवलमपि तचा ॥ तथागतेरिदमुक्रमतौतानागत्तेरपि | may wy पञ्चवशमिति सतम्‌ ॥ ददानि खतिमोध्यक्ग धश्मप्रविचयं तथा । ay बोध्यङ्गद्चापि परौतिबोध्यङ्गकमपि ॥ प्रद्धिप्ूवबोध्यङ्ग समाधिबोध्यङ्ग तथा । उपेचचाबोध्यङ्गद्धापि arate faa ॥ श्रतोतेरपि Tey waa श्रपि | भल्युत्प्ेख सवंजेरिदमुक्तं TATA: ॥ ०रिदिम्‌। २47 प्रतिसङ्का०। ९? ०बोध्यङ्कमपि | RAB MIF ITUA | अथोऽपि सम्यग्‌ दुष्टश्च waa च | सम्यक्वाक्‌ च YAVY सम्यक्घम्मान्तवां तथा ॥ सम्यगाजोवकश्चापि सम्यक्‌ व्यायामकं पुनः | waaay सम्यक्‌ च समाधिमिति ॥ इत्यार्ययाष्टाङ्गमा्ेञ्च तथागते प्रशं सितं | सर्वभ्नैरपि बौद्धेख बो धिसक््वगशेरपि ॥ दत्यादिभिगुणेथकं wa संबोधिपाङिकाः | सप्तजिंग्रतिभियुक्रास्तयागतेः प्रचारिताः ॥ श्रतौतानागतेवैदधः TATA: । अर दवि र्वा धिसचेख महासच्ेस्तया श्रपि ॥ दशदिचुख्ितैश्ापि सर्वे्तथागतैरपि | प्रतिदिने प्रतिमासे प्रतिचेने च वर्फितम्‌ ॥ wfat वेतरागेञ्चर भिचुभिचुष्णुपा्केः | धारितं वादितं सर्वैरत्यर्थ॑ञ्च प्रकाशितम्‌ ॥ wat घर्मश्च सर्वेण धारयिथय साग्मतम्‌। भिच्वः निखयं हता Yeas ततृचणात्‌। एुनदिदेश् भगवान्‌ कक्ष्छन्दो* HE: | तेभ्यः स्वेभ्यः भिचुभ्यः त्यक्तव्य, निश्चयं इति ॥ एनच श्रूयतां तावत्‌ धर्ाधम्मख मूलकम्‌ । १ ^ प्रसंशित। २4 Seta | RD वौतरागेख | 8 D ककुच्छन्दो | ५ 2 THe | खयम्भूएराकम्‌ | waet पापपुष्डानां वश्छा(खा)मि तत्वतः se: ॥ दश्राङ्श्रखजं ध ewe’ परमं गतिम्‌ । दग्रा(श्?)कुश्रखजं wi aria दुगं तिपदम्‌? ॥ मनसा वाचया YT छृतं वा श्रतं इतिः । warty ख ये सत्त्वाः ते यान्ति परमं पदम्‌ ॥ प्रा्णतिपातं" प्रथमं अदन््ादानकं ततः | faerat araga श्षावादं तथा श्रपि ॥ पेश्ल्यमपि मारुखखन्‌ सभ्मिन्नप्रलापकम्‌ | श्रविद्यामपि व्यापादं मि्यादृष्टिमिपि तथा ॥ waa मुनिमिरकं दशाङ्ुश्रणजं विधम्‌ | ama भवति ये च ते मोचमधिगच्छति ॥ तद्व सुनिभिर्क्र दग्रा? auesi विधिम्‌ | ane भवति येऽपि दुगंतिमधिगच्छति ॥ इत्यादि भिरेरयक् प्रबव्यानियमं पदम्‌ | येऽपि वः भिच्वः शला प्राप्नोति परमं पदम्‌ ॥ एवं ख मेजेय तसिं काले तथागते मनुः | श्रद्धजयोद शाः सत्वाः ब्राह्मण चलजिया why ॥ ते aa: सुष्डिकाः war करोति भिचुभावताः। जितेद्धिया चते प्राप्ता भवन्ति परमं पदम्‌ ॥ १ BUT धम्म कर्तव्यम्‌ | R 8 त्यक्तव्यम्‌ | RD दुगेतिं पदम्‌ । ४ 0 तथा। ५ 4. omits नपातम्‌ । 29 RVD २२६ खयम्भृपुरागम्‌ | amyefy cam aqeae द्धिना | VAC च शङ्खश्च Gus सवेतोमुखम्‌ # पापदं Gus श्रेष्ठं मोदं Hes तया | वरदं anergy शिवखोकफलप्रदम्‌ ॥ teu waaay चेलोक्येऽपि सुदुलंभम्‌? | मन्दाकिनोमिव साक्वात्‌ गणेन पावनेन ख ॥ अन्यदपि ti तथागतकलाङ्गृल्यात्‌ पतितास्तोयविन्दवः । तेभ्यः जाता सदा Tt वाग्मतो परमेश्वरो ॥ सवेतोमुखच्ानाचच शरताधिकफलं लभेत्‌ | वाग्मत्यायां ये ञानेन अरस्य लभ्यते फलम्‌ ॥ Te च वाग्मतो या wa च तया अपि। तस्यां cai’ खुसंस्थिला प्रभ्नोपायमिव खिता ॥ सर्वेषां fagurad वञ्जयच्चतयागतौर । qr’ भुषटद्धिना इत्यं anal च प्रकाथिताम्‌ ॥ भिचुरताय ae जलघालाश्च पातकम्‌ । तदन्तेषां छतं तेन क्रङुच्डन्देन शासिना५ ॥] कद्धिना क्कुच्छन्देन धश्चीद्धवाय भिचृणाम्‌ | CADENA! RADomit zai; इ ¬ ग्तथागतैः। 8 7 omits the portion bracketted. y A शासिता। सखबम्भपुरायम्‌ | BR पषैदानामासच््याय sas wl aaa’ ॥ अतोतानागतेवुदधेः पर्युत्यज्ञेखथागतेः | वर्णौछतं माभितञ्च सवशिब्यगण्छेरपि ॥ Aaa’ खविरेख भिशुभिचष्छपा शकेः | aaa: faafrag चैरकोपाश्रिकादिभिः" ॥ faa: THR: स्वैः Tare ब्राह्मणेरपि | दष्डि्िर्वष्णवेः रवेः खा नितं पूजितं wer ॥ सुनिभिसुगिकन्याभिः सुनिपुजेख fart: | सुनिपन्नोभिः सर्वे खानं रतमहर्निशम्‌ ॥ इग्रादिमिख्लयस्ति शेः सा्यरादिगणेरपि | wafer दिने बाता खान हृतं सुदा ्रपि॥ ब्रह्मादिख्गशेस््नाद्धे समायाताः पवंदिने | खानं हत्वा प्रमोदेन चकार बेदपाठका ॥ महाब्रह्मा गणे देवे: wafer समागताः | wal Gla शतं wart कारितं जलतपंणम्‌ ॥ तरा सगन्धे विरूढक कुभ्भाण्डेरपि | विरूपा नागेः arg वैश्रवण येष ॥ CATA: खोकपालेखतर्ि शात्‌ | ware; परिटत्य षदा तज समागताः ॥ १ ४ छ्तवाम्मतौ, D छतवाम्मतौम्‌ | २ Bue | ३ 2 कौीतरागेः। a B चेरकोपाभरिकादिभिः। शरस सखयम्भपुरागम्‌ | इन्द्शात्रियमोरचः पाश वायुधनेश्वरः | ईग्रान श्रध उद्धंख खानां ay रागतः ॥ प्रतिदिने प्रतिमासे धवंदिने विग्रेषतः | प्रमोदेन समायाताः मङ्गलेख प्रपूरिताः ॥ श्रपि च। खदङ्गवादितं छत्रा दुन्दुभिश्च? प्रवादितम्‌ । ` पटष्ञ्चापि ठक्षाञ्च कांशजं विविधमपि ॥ wane quay डिण्डिमं मण्डलम पिर । aa मेलि" weg गोतं गानं तथापि ख ॥ aq घोषणां wal देवाः गन्धर्वा crear: | यच्ताश्चापि garera faraway दशदिशा tt खानार्थ॑ञ्च समायाता वाम्मत्यान्तौर्थके रपि । दिने च aud वापि समायातास्तच सटा ॥ चे मासे श्रमावास्यां खोमवासरसंन्ञके | agit Heese च, उन्तमं लभ्यते फलम्‌ ॥ अ्छादिसुदिनेशवान्ये मेषदग्येःदिनेऽपि ख । खानं शतं सुदा ये या tifa लभ्यते फलम्‌ ॥ दति sat ख मानुखाः स्वेदा qua) दिने । खानं Bal सुदा येऽपि वाग्मतौ फलपम्पदम्‌ ॥ १ 4 ०000108 | २ 2 ध्वनत्मन्दम्‌ । इ ? मग्डकमपि । 8 D मेसिम्‌ | ४ 7 ०संन्ञश्च | ¢ D मेष्ये | खयम्भपुराशम्‌ | २२९ माखन वाग्मतो सापि अर्थेन erent en | स्वेभ्यः TATA ANAT फलदं भवेत्‌ ॥ अपित्‌ । अरोग्यं मधुर WS सुकरो शंकरि(र) धुम्‌ । सुशौतशं सुगन्धेनदुवर्णा वष्टाङ्गवारिणा ॥ वाम्मतौ AEM तौरा बेलोक्येऽपि gree’ | सर्वासां तौर्थानां मध्ये एका शास्ता च वाग्यत ॥ मष्डाकिन्यापि च ser पावनेन मणेन च। देवासरममु्येख पूजिता मानिताः सटा ॥ मानव्यमानवाख्चापि वाग्मत्यां खानदानकम्‌ । war येऽपि तज gure मोखमधिगच्छन्ति९ ॥ वाग्मतौख्ागभाकेण सवेपाप STATA | TUN प्राप्ता भवन्ति परमं पदम्‌ ॥ ते सवं fire नृनं तयो were जातङगेर | Misha च खानाच्च भिचदेदश्च प्राणते ॥ पापकः केवखं त्थक्रा प्राप्ताः TS सुकेवखम्‌ ४ | सवं भवग्ति भिच्व श्रण्डाश्च afew इव ॥ तस्मिन्‌ च्ाममाचेण वचसा सुमतिं wiz | weg मूढा येऽपि anal wat फणम्‌ ॥ LA Beet! २८87 °ग््छति। इ ¢ भायते। 8 A सुकेवरं | २९० खयम्भूएसाणम्‌ | श्रयोवाच जगन्नाथः HHT जगहुरः | भिचनपि तानपि सर्वाम्‌ पषेदि शंखितानपि ॥ यूयमपि च भो fren: युभ्नाकमपि यानि च। केग्श्य्रूणि सवांणि ग्द्यभाग शतमिति ॥ atfa’ सर्वाणि dq इत्यं भागदयं BAT | arate सर्वाणि कुरुष्व Mw WHA ti भागदयहतात्पख्ात्‌ aa एकं प्रथापितम्‌ । प्रत्येकञ्च VR स्थाने तस््ाञुपरि यापितम्‌? ॥ भागमेकं GUT प्रत्येकं BATT । तस्यां शिरायामुपरि मां राशि wd 4 यम्‌ ॥ एवसक अरय सद्य HST] WHT | ये चापि भिखवः स्वं सवैकेशानि सञ्चितम्‌, ॥ तर्स्यां महत्यां गश्लाया* amfa ञ्रणि भ्रपि। सर्वाणि च ग्टशोतानि wad aang ते ॥ भागते TAIT RHR WITT | AVA ATAU प्रोवाच HAT: ॥` क्रियतां agqae त्वं सवषां भिचणएमपि | मनचित्तं प्रकाश्राथं पुष्यवत्पु खितमिवः९ ॥ १ A ताणि | २ ^ Raed | 2 7 स्थापितं | ep केणशानि afyd सुदा | BAD शिरायां। द D फलितमिव | खयरम्भएराकम्‌ | ६३९ केशरश्बश्रणि सर्वाणि भागंदयं शतादपि | भागमेकं खिपशि त्वं एकञ्च ay खापितम्‌, ॥ सवंवामपि भिचा द्धि इष्यसि way | मनखद्ूत्ययं BS सर्वेषां मिक्णामपि ॥ येषां पूर्वाणि पापाणि wert रतं लया | खमुद्धताथेपुष्ानि tang farqurafa # दूति wat लथा येऽपि श्वंषाञ्च भविद्धति | qufed saga cafe ele ॥ aaat yaerarat सर्वाणि श्रच्णानि 4 | यथेव arefyd दरो शतं तथा लया ॥ श्रवताय्ये चेतानि Waris अभरूणि तथा । तथैव अर्वपापाणि शखिखादवताखिताः ॥ द्रति WaT वया ay ममाश्चया wa रपि | सवंषामपि भिशणां fargetat तथा श्रपि ॥ शरोत्रं whet कुर शथ Tyee जगद्गुरो | दया BA ATH HORTA चरमा Tali देवासुरमनुव्थाणां estat पषेदामपि* | पुष्यमत्यथे Maye श्राख्ययेश्च शृतं त्वया ॥ दति wat जनाः सवं Bat: प्राप्ता भविव्यति । ण, ७७ ००२ रू. यपिर १.7 ख्थापितां। Ra केशानि चश्सन्रुणि। ३ ^ वज्ञसत्त्व | 8 D सव्वंषामपि पदां | RRR खयम्भएरागम्‌ | ्रपुष्यानां quran फलं warfaar भनु ॥ एवञुकतेऽय Ay’ Tea. जगद्ग ङः | केग्र्श्ष्येकरागनिं Gay’ TATA ॥ भागदयोरेकभागं UWE सो wafer | सव्यहस्तेन च पञ्चात्‌ खयम्भृसम्मुखं खितः ॥ मनसा वचसा चापि कायेन gaat’ रतम्‌ | aaa AB पुनः पुनः watwaa ॥ मनसा एकचिन्तेन तेषां युष्ठान्यद्ूतये | प्रणामञ्च पुनः Bat केश्ानि afar च ॥ Wega fants nea ATW | सङ्चिग्पम्ति wavarg केशानि च age: ॥ षद्धिकार प्रकम्पिताः सागरान्ता वसुन्धराम्‌ | सुमेरुमाकनिष्टञ्च सम््रकम्यन्ति ape ॥ तस्माच जिदशेः खे; खगजेमन्येजेरपि | पातालजेख सर्वे विज्ञापितं सरवश्नभावतः ॥ केशानि पतितं aa वाय्ये शङ्कुन्पव॑तात्‌ | तत्पवैतस्य zat विदिशि भवन्ति भिखयम्‌ ॥ यदा यस्मात्‌ पतिताच्च तदा Ady समुद्धूताम्‌ | भवन्ति तत्लण्चेयं पवि गृण्डषिरौ ॥ १ A सद्य, 2 सद्य | २ A ara | ३ 7 एण्य । € AD Ue | ४५ ^ श्द्खमुभनि। ¶ 7 वायु्ये | खयम्भपरागम्‌ | VRB कग्रावतौति नामेन केश्पतिताश्च या गदौ | समुद्भूता GRIT च पविषा गुणधारणटौ ॥ मङ्गलो पावनो रूपौ श्रष्टगु रुविश्डवषिौ | देवाखरमनुेख afew इति श्रिताः ॥ श्रपिषख। BRT’ AIT श्रारोग्यौ रघुष्सुक्जोणकरौ | सुगन्धो न्दुव्णं stat चाष्टगणविग्रषिणटौर ॥ arafa केश्रावतौ च क्तेशिनासिनौ रूपिषौर | रागडेषसब्मोरादिस्वंपापविमागिनौ ॥ मामव्यो मानवाञ्चापि तस्यां खानं हतं नतु | अनेग^दुःखमाया दिङ्घशञ्च माशितं भवेत्‌ ॥ ~= = १ केशावत्याश्च ये क्ञाला सवं च मनुजादयः । रागदेषादि मोशच्च wat यान्ति सुरालयम्‌ ॥ दति मलाचयेया वा Alay मानवादयः। तश्याञ्च सखानमाजेण fea wat फलम्‌ ॥ दभेनायेञ्च wgiat दितौयं भागम हि 1 प्रकिपेय॒ख तत्केश्ा तावदत्यानि नि्जेयुः ॥ यदापि भागमेकश्च एक्‌ प्रतिखितं fea । aat शिरायासमुपरि यानि canta arf sn. ९7 लघु” l 8D नेक ० | 30 RD enaafaat | BD catfaafyat | ५ B एयक cra प्रतिख्ितम्‌। ई A शिराम्‌। २६४ खयम्भएुराणम्‌ i केशब्यभरूषि भागानि चेत्यानि रपि निचेयुः९ । स्वेषां सुष्डिकामाश्च सर्षाणि aay गुणएध्वजप्रसुखानां ATU Baa | अभयन्दप्रसुखामांः खेचो यानां? तथा रपि ॥ वेश्यानां रपि शुद्राणां भिचदेदच्च प्रापिण्णम्‌ | | अद्धंचयोद शानाश्च शतानां भिचूणामपि ॥ केशब्छश्रणि च यानि यानि सष्यानि तानि च। तस्यां शिरायामुपरि चेत्थराशिमिव सितम्‌ y ककु च्छन्दाय श्रथन श्रशद्धाल^रलंशुतम्‌ | तत्वे Weary? चेत्यराश्य शोभितम्‌ ॥ श्रद्याप्यनेकचेत्येन कौ(किर्णाश्यामस्ति सरव॑शः> । cag तेषां तौर्यानां^* को्तिंशब्दं गणं मत्‌ ॥ ततस्ते wet शवं इन्द्रादिनाकजा श्रपि। मनुजादय ATTA: WIHT श्रन्यजा apa’ ॥ तयोख ऋद्धिं संदृष्टा श्राञख्य्यै प्रापिता सुदा | स्वेषामपि fagui युष्ानां ari फलम्‌ ¢ अथापि quel स्वं देवा ANTE मानुषाः | १ 8 अभिनिजेयुः | २7 °ददप्रमुखानाम्‌ | ३ ४ च्तचियानाम्‌, ? च्तेचियानां । 9 A गातानि। ५ 2 fee | DATE! 9 2 चालकारैः, 2 चारकालम्‌ । = BTS € 2 वश्चवु स तेषां सर्वेषाम्‌ | १० A omits तौर्यानाम्‌ | १९ च्वजाच्ान्यजा अपि | खयम्भूपुराणम्‌ | RRY Rares Weerg’ Ma: wey पूण्धकेः ॥ एवयशरपेभेदौपेख मन्धर्नेवेधकेरपिर विविधैः पूजयामासुः गर्वादि सवेसङेभ्वःर ॥ Waa ऋष (कु)च्छन्दश्च व्मसत्व'मपि ततः | पयायः मिखग्यः पूजितश्च पुनः पुनः ॥ ततः पञ्चात्‌ wae" पूजितं सुदा । safe शिरथा(श्ा) ver प्रणिपत्य were: ॥ केकि{शि)त्यश्चप्रकामैख केचिदष्टाङ्ग्कैरपि। पुगः पुमप्रखिपत्य नमयामासुः तान्‌ गरन्‌ ॥ vefeurfar: वधा मानग्य<मागवादयः | अत्यये कारयामासुः प्रमोदेन पुगः पुनः ॥ We सवेभिचश्च चेत्धा ऋअहाभ्रिरामपि | देवेर्नागेर्मरुययेख असुरैः परव॑दरपि" ॥ Wat waa ae देख अन्यजातिभिः | अभजेरन्येः सवैः शकर सेभ्यः प्रद चिणाम्‌ ॥ धारणटोभिद् Tey स्तोचेख भाषजेरपि | विविधं atwararg: ते श्वँपि च शिव्यकाः॥ बक्‌(कु)च्छन्दाऽय मेजेय तस्माच्छञ्खाचच पवेतात्‌ । ९ BAUME, ^ नेपालजा । RD गन्धनवे्यकैरमि | RB °संघके, D °सघकान्‌ । ® ^ aE! ५2 सव्व॑मल्यर्थः | १ ४मल्थो। 9 2 पवैदेरपि। ८ 2 afar) aad खयम्भूपराणम्‌ । विजयामाखच firety ख्वेरपि परितः, ॥ maar’ ख्य विरैः ae वे(वो)तरागेजितेद्ियैः | बो धिसचेमेहासचेः भिच्‌भिचुष्यपासकेः ॥ ब्रह्ममिचंजियेष्वेश्यैः शदरेख आवकादिमिः। saq विविधैल्लौके परिटृतः स गच्छति ॥ तस्माच्च TATA ARGH जगद्गुरुः । ` विजयामाख frag areact विगेषतः॥ arate स गच्छत्वा खगाननायां गच्छति । ` खगाननाया गच्छता* विग्रेषेः पूजितं भवेत्‌ ॥ ` HRS) HIST सर्व॑ पूजितं स्लोजपाठकेः । खविरवैतरागेख( भिचुभिचु्युपाश्कैः ॥ ब्रह्मभिरपि Sana: Ae: Wear श्रपि। qauay agi: खगाननाय पूजितम्‌ ॥ पुष्ये धूपे च lag गन्धेगेबेद्यजा तिभिः । मेः मेख लेदयेख पेये यौग्येख वस्तुभिः° ॥ नाना विधिभिः पून्येख खगाननाय पूजितम्‌ । मन्तजापादिभिस्तो्रैः पूजितश्च पुनः पुनः ॥ वशो दकाभिषेकश्च wafefa: faut पिवेत्‌ | १८५ च्छलम्‌ । २ ^ HAT | ९ च्तेचियेः। ` - 9 7 म्टगसख्यलिम्‌ । ५ 8 खगाननाया गमिल्वा। ६? ख्थविरवौतरामेश्च । Te oD Ae मासे Se Ter पृव्यरयाग्येख वस्तमिः | SA D खगागमाय | खयम्भएरायम्‌ | RRe ब्राह्मणादिभिः zweg Baa: wz: | तस्यां Gaum(anery sereurfeqrqag’ । ्रापूवेपश्चजग्मान्तं gftgata’ तत्‌चणात्‌ ॥ ततोऽच भगवाश्कासा MART जगद्गु रः | तस्मान्नेपालाख we चेशे गच्छति fren: ॥ यथा नेपा श्रागत्वा wa: fra परितः । wa: भिये परिषत्या Rovere?’ तथागतः ॥ तस्या च मेजेय श्र भिश्चव qea: fern: | सदा च सवदा कालं सम्भ पष्य पराययुः # एकेचिदपि भियां भिचुमिचुष्छूपाशकः० | स्थविरादिबो धिषलवा सवश्वो" गताः ॥ safe केचिष्छिव्याख बोधिषच्वाख ठृद्धकाः | भिचवभिचुभिचुष्ठ्च भवेयुः तज वारिताः ॥ श्रोखयम्भोगे एं year अन्ये a दच्छता९९ | सवकालं स्यश्च पूणा हत्वा वाशिता ॥ तस्मिन्नेव ae’ वौतराग wet ययः खयम्‌ | ९ ४ अद्च्तणादिपरापज । २ ठ पुन्न TET दू रौकुवयैन्ति | D खयुव्वं पञ्चजन्मानां | ९ ए परः MT! 7 खन्धच्तेवम्‌ | ४42 नेपालाच। ABUT ९2 alae च संभूषल्ये। D सन्ने दा कालच | © D उपासकेः | “AD CET | € 7 faa भिच्ख्यचखापि ee वासिताः | .. र ० 7 °्तेचेन | १९ 2 वाञ्किता | १२ 8 omits wa | २६ STATA | सत्वानां शचणार्थाय समकाखं समाहिताः ॥ हिताय च gftrera भोगाय च सुदाय च। अज वाशिगां स्वधां खयसु(उ)त्पल्ञनगलतिः # AAT मश्ुदेवपरभावतः ॥ खगाननाया भावेन MATT समुद्भूता ॥ प्रथमं afege च दर्य्यातु frat श्रपि | महापाषाण्योमध्ये MAMTA कोष्ठके ॥ लता टि टे(ख) were माना विङ्गकूजिते । नाद्या च मरिचेन मणिदानङ्कते सुवि ॥ दिजेभ्यः. याचकेभ्वश्च श्रिरसो दन्सवाश्मणिम्‌ | sary बेश्रादरुधिरं सजला रोददिणौ नदौ ॥ मणोचृडमणोदागात्‌ sare व्यापितं नदि । sat गद्याञ्च विच्यम्ति(न्ने) fats मणयः दति ॥ देवासुर मनुखयेख wa नेपालवाशिमिः । मनोहरात्‌ मणिदानात्‌ मनोहरा मदौ war? ॥ मङ्गले ओवत्ाकालं बोधिसच्वे* च मैबेथम्‌५ । नामायेयुक्रभावेम मरिलशिङ्े्चरमिति 7 arate रविवारे च नवम्याश्च प्रतिपदे | [अककिणः १.८. faa: २४ किचिष्व मशयोऽपि च, 2 चरम्मैगर्योऽपि च। RAD मणिदानात्‌ मनोहरं गदिङ्दति । 8 2 बोधिसत्वम्‌ | WD श्रौवत्छाकारे ,,,..१०.०१.. मेत्िमम्‌। ६४ ०वासरे | © 7 प्रतिदिने | खथम्भएराम्‌ | RRe OTT ककर टसं, afeerer विगेवतः ॥ afeagrg ये खाला कदर्या तुः fase: | पञ्चाख afufayra नाना विधिभिः? पूजितम्‌ ॥ एको वितिष्ट्तचेव गोकशखते दित (ति)वके* । वाग्मद्यान्छटे चापि प्रपातस्य शमोपके ॥ wantanegie अनेग^टखपूरिते। gaat gfrquret warts प्रपूरिते a wag यपिकशोकेख सदापि तज वाशरितम्‌° | पिष्डा्थं म च werd वासितञ्च" सदा पुनः ॥ मङ्गले Gear बोधिसत्वे खगं अकमर । मामाथेयु क्रभावेन गोकरश्चर शथातवाम्‌ ॥ आवे चोमवारे च wai’? अमावासिके | सिंहे च अपि agerer ated च प्रसिद्धके ॥ mat येऽपि" तु वाग्मर्यां खानं wen विशेषतः | पात्‌ गोकरछंश्वराय पूजितं a’ मुदा अपि॥ ar: पिद्रगणेभ्बद्च पिण्डदानं ददुभंदा | ययोक्कं भगवान्‌ पूं देवपुचोद्धराय च ॥ Lamia da, Dwg ee! २८ कन्यान्‌, D कदर्या | दे ^ 01118 मागाविधिभिः। 8 AD गोकगेख्या दितौयके | ४,९7 aN! © प्रपूरिते, D वासितम्‌ | SA वाभ्ितम्‌। € 7 खगं कम्‌ । CoB सोमवासरे Tem! wana fir, १२ A omits च | <8 A omits the portion bracketted. २8० खयम्भूएराणम्‌। स्वेभ्यो याचकेभ्याऽपि ददुर्दानं ययेखितम्‌ । बोद्यादि अन्लदान्च werd ददुमुंदा ॥] दतोयचारूग्रिखरे श्ननेगटचण्डविते । . चन्पकैटेवसद्ोणेः शकरादिभिः पूरिते ॥ चम्यकटचषङ्कोर्णात्‌ चारुगिरिरिति सतम्‌, अरजा तुषेश्चापि अन्यज विं विधेगशेः ॥ सुनिभिमुनिकन्याभिः वाशि(सि)तं तच eaters. चारुगिरित्वात्तज्रेव सुखितं भवति सदा i मङ्गलष्वजमाकालं, बोधौ समन्तभद्रकम्‌ | नामायेय कभावेन कौलेश्वर दति रूतम्‌९ ॥ नभस्यर्मङ्गले वारे सप्तम्यां पूणंमादिने" | कन्यायामपि सङ्खान्ता चारुगिरौ प्रसिद्धके ॥ तमि च चारुशिखरे Yap] विगेषतः | खानं Ba ततः पञ्चात्‌ कौरेश्चरायः पूजितम्‌ ॥ Wau कुम्भतौयऽपि जलष्ुषिखलतो केर । , . | एकोऽपि वौतरागश्च खयसुत्रन्नकं रृतिः° ॥ ` कुभवश्नलएएषिलं ङुम्भतौथेमिति waz | पविजेए फलेनापि कलग्मपि संख्ितः> ॥ <[कुमभतोर्याच्च ficient शरसि संखितम्‌ ।] ९2 आकारम्‌ । RA Efrat, 2 कालेश्वरमिति WaT! ३2 नमस्ये, ४82 पृणिमादिने। wD aaa द्‌ 2 aaa | ७9 2 उत्यन्नन छतिः। =< संस्थितम्‌ । € B omits this line. | खयम्पराम्‌ | २४९ अष्ट गणविभ्रषाञ्गं अलजेख पुमण्डितम्‌ ॥ वेतरागस्, भावेन तौयेख्छापि wees च । वासितं सततं तज सुनिसिद्धगणेरपि 9 मानव्यमानमवा चा यर छतं arg aaa । सो वणेश्ादृशं दें प्राप्ता च ते" भविति ॥ मूषिकापि, तसिं खालात्‌ सौव्ेरेड प्रापिता । मानव्यमागवा चापि कथं न eat फलम्‌ ॥ मङ्गले Hera? वञ्जपाणिखङूपकम्‌ । MATT BRUTY Wyo आश्चिनन्यां< बुधवारे च चतुदर्लं वष्मामपि । तुलायामपि egret quale fase: ॥ ङुग्तोधं चये खाला जखदानादिकारिताः। ततोऽपि ङुम्मेश्वराय पूजितं सुदा अपि" ॥ पञ्चमे waa’ गरक श्मोख्ान विगरेषके । दन्द VHT: मानापक्िभिः पूरिते ॥ ब्रह्मभिः वेश्शदरेख पूजितं aw वाग्ि(सि)भिः । प्रतिदिने प्रतिमासे प्रतिवर्ष? षदा earn १ 4 वौतरागस्य। RA वाशितं Waa! BB ये। 9४ स्तेच। XD मूखिकापि | ¢ ? लभ्यते | © D WIM TA | ८ ^ इतिर्तिम्‌ | € Baya | १० B has this additional line. १९ ¢ फलके | १२ ^ प्रतिमा | १३ 7 प्रतिवषे | 81 VER खचम्मृषठरालम्‌ | Baty दौपेख पशचाग्टतेख पूष्यकेः९ । पूजितं भवति want श्व॑काशं दिने दिने ॥ मङ्गले चामखाकार(छ) मश्चुघोषखङूपकम्‌ | मामाययक्रभावेन फरिगन्धेश्वरमितिर ॥ कार्तिके TENT च पञ्चम्याश्च जयोदभौ । agrarafy fae a फणिगन्तश्वरप्रदे शके tt गोदावश्नाश्च ये grat जलदानादि arftan: | ततः °पञ्चाद्न्तंरं सुदा च पूजितं भवेत्‌ ॥ षष्टः fed Tee उपत्यकायाः शङ्खके । नखसरन्धादुपरि च्योतिलिङ्गश्मरसिद्धकम्‌ ti प्रतिषचं नभे मासे दुग्धधाराश्च पातितम्‌ | afa च व्योतिखिङ्गेऽपि “(sgt च पातितं भवेत्‌ ॥ रन्धाव्नाताश्नालाच्चापि] खसधारां समुद्धूतम्‌\* । maga: सहेः सवरंतिलकेयतिः ॥ मदावलसुखेश्रा पि? wera: प्रपूरितम्‌\* | TSUN wae: परितः ॥ श्रनेगजलजन्तुभिः सपनक्रे प्रपूरितम्‌ । १ पजकेः। २० तस्मेच। RB °गत्तेश्वरमिति, D °गर्तेशचरमिति। 8 2 चयोदश्रौ | ५7 ठख्िके च। € 7 गोदावलौ च। ७ ^ 7 omit पात्‌ | ८ ¬ We! & 2 °लिङ्कः। १९० B omits the portion bracketted. १९ 7 समुद्भवम्‌ । | सन्धी मष्ट € > N ९२ ^ , 7 Wat Ae | १९३ B oquaity | ९४ ठ प्रपरितः। © खबम्भूएरायम्‌ | २७३ we atte भावाच्च त्यजन्ति wed ठतिम्‌ ॥ areata तौयेकलानानां दे ष्ठ उपग्थेपरि । पतितं Gee युवा we किञ्चि विद्यते ॥ इति मला च areen: तसि MA च array । Bat यासे च agen: वेरिमथ्ये न च भयम्‌र yg भयं सर्वेषां सत्त्वानां परमग्रजश्च कष्यते? । तस्य खः खानमाजेर" भयं fafau विद्यते n aacfat भय ofa मद्यानामपि च षदा । तदन्तौये(थी)प्रभावा च मानुषाणां भयं न हि दूति mat च ager तस्मिं तोयं सटा षदा । Bea षा Baan भयं nf सुखं waa™ ॥ मङ्गले मव्यच्छ)माकार विष्कम्भिने तथां अपि। नामा्थयुक्रभादेन WTP ATA ॥ हेमन्ते एकवारे च इादष्याञ्च चतुजि(योके । agrat धतुसंन्ने च फणिष्रटङ्गे विशेषतः ॥ येऽपि सहखधारा(ला्यां खानं त्वा yet afar | पञा^'च्छङ् र पूजां शतञ्च मानवादयः ॥ सप्तमे गन्धावत्धाच्च श्टङ्गस्योपरि संख्ितम्‌ । LAD Gti २९८४ बते मयम्‌। RB गास्तोलयक्तं aire: । £ 2 7 तस्िन्‌ । ५ 8 सखानमावेया | qa बदतस्ि। SBD Gt) SB aa संहतं खानं ,,.,...,.. GG लभेत | € ^ विकभ्मिन्नम्‌। १०८ सदा। ९९2 ततः। खयम्भूएरायम्‌ | ष्योतिरूपेण संखित्वा wyagfaaa) इति ॥ THY USS: उमन्ततः प्रपूरितम्‌, । अनेने BeaErw अआखाग्डगेः९ प्रपूरितेः ॥ मञुलेच्छनमाकालं चितिग्गभेखरूपिनि(णो)" | MATA गन्धेश्वरप्रकौ तिताः ॥ पौषमासे श्रनिवारे एकादभ्धां ठतौयके । मकरेऽपि च सङ्कगन्तो गन्धावत्थां भरखिद्धके ॥ गन्धावल्युपत्यकायां वाग्मत्यां विग्रेषतः। खानं war ततः" पञ्चात्‌ गन्धेश्वर प्रपूजितम्‌ # विक्रमश्धरे sett च खशटकेरखद्ुःतः° | पक्चिमिर्वनजन्त॒मिः खमन्ततः प्रपूरिते ॥ मङ्गले WE WAT) ari इति बोधिकम्‌ । भामाययुक्रभावेन विकरमेश्वरञ्च तथा ॥ माघमासे wart दश्रम्यां दितियातिौ | कुम्भसङ्खा न्तिसंन्चे च विक्रमखरे विशेषतः ॥ eat विक्रमस्थ(ला)राधे नद्याश्च af fated | खानं शला पुनः पञात्‌\ विक्रमेश्वर श्च^^ पूजितम्‌ ॥ ९४ mafia | RA °ब्टगे। ₹ A faite | ap ग्बोधिकंदह्ि। .५^तत। ष BD खले चादौ । © > खलङ्कतम्‌ । ८ 7 बोधकम्‌ । € ^ °स्थराध्यः, 7 स्थराधोः नद्यां चये | ९० B एच विधिना | १९ BD omit च| खयम्भूपएराकम्‌ | २४५ इति श्नाला च aaa: वेतरागं सर्वेग्वोऽपि, | पूजितश्च मुदा शला विशेषं wad फलम्‌ ॥ sraafe मणिशिङ्गनत्‌ गोकर्णाष्णसदद्धिकम्‌ | afga कौरेशराश्चर sree Bev ॥ THRICE जसटद्धि* VI" । गन्धेश्वराद्धनटद्धिं wars विक्रमेश्वरात्‌ ॥ VAR VIR CS TS मानव्यमागवादयः | wee वाञ्किता येऽपि एक्‌ wea प्रपूजितम्‌ ॥ अय aT | सम्पणेफलमित्ये ये मलुजादय ATT: | वाञ्डितं wafaad तेभ्यः सवेभ्यः पूजितम्‌ ॥ तेषु सर्वेषु तौर्षु खाता खाला wafer) (qqred वेतरागेग्वः पूजितश्च पुन शतम्‌ ॥ अपिच | उत्तमं जयसंधोग्ये° दि दिः संयोगे मध्यमम्‌ | away एकमेकेपि ware इदं फलम्‌९ ॥ एष्यधुपेख ety गन्धेखापि प्रप्रजितम्‌ । १९४ वेतरागेभ्यः सव॑दा, D वौतरागान्‌ EAHA! VB पूजितं ये । १० कौले्रा्च | 8 2 omits नसडदधिम्‌ । ५ 7 पणिकेन्छरात्‌ | ६ 8 तेभ्यश्च ,,,१,, सुदा पन, 7 वौतरागेभ्यः पूजितश्च एनः मुदा | SC सहसंयोगे। =< B इय०। € 2 रखकमेकश्च WATS च इदं फलम्‌ | zed खयम्भएुराणम्‌ | पञ्चाग्टतादिभि ata खानं शला विशेषतः ॥ लाजा Wea Nag शअ्रल्वस्वादिदरानकम्‌ | याचकेभ्यः ददुरथेऽपि जणतष्यंएपूजनम्‌ ॥ इत्थं Wat च मानुष्या दिने दिने विररेषतः। तेषां खेवा रत गमं वाञ्छितं लभते फलम्‌ ॥ तदनन्तरमेवास्िं उपण्छन्दो्के तू fe । हिमालयाश्य शखद्धेति? राजघान्यादिकोवश्रत्‌ ॥ प्रथमं राजधानोञ्च ततः पथाद्राषकम्‌* । क्रमेण नगर वापि पुटभेद तथा श्रपि॥ मश्जुदेवस् भावेन वेतरागप्प्रभावतः | मश्चुदेवेन ag राच्यं तच प्रया(खा)पितम्‌ ॥ सङ्खनपवेतोपत्यकात्‌९ श्राचिन्तामणितौ्धेकम्‌ । ` चतु.कोणप्रमाणएेन श्रायामस्य विस्तारकम्‌ ॥ केशावत्यां Gant शङ्खन्पवेतदकिणि । ` पिमे राजमश्चर्य्या- वाग्मत्यां उत्तरे तौले ॥ एतन्मध्यसुसंस्थिलात्‌ श्रतिदौदि)र्घंण शोभिता । तस्या ATA मध्ये तु राज\"पहममामके ॥ विशेषेण च स्यानेव्वभिषकर्पिण्डिकोपरि | CBD सुवि। २2 हिमालयस्य, ep ऋट्धौति। 8 A UE | ५ 7 वौतराग०। ई 7 9११8 च। 2 च््रोण्०। ८८4 न्मञ्चया। € A दिसिः, 7 दिसि। POA TAT! ९९८ CB खवम्मूरायम्‌ | भद्रासन प्रतिखाष्य ष्थलवितानाखंहतम्‌ ॥ प्रथमं मश्जुदेवेन तसि च शापिता नगु | UMA भाम राजं अर राथा छतावच ॥ अथापि तेन गुना भद्रवटाश्जलेन च | we सुरनि राजाय च अरमिषे(गयेकं छृतं भनु ॥ पञ्चादपि रेषेश्रेण factaeger ददौ | चतुर्भिं महाराजः राजयोग्यश्च धौ कितम्‌र ॥ wafeimrfefuda: साष्रादिगखेरपि । पुष्यमाशादिभिः पुष्येः धर््ाकरं प्रपूनितम्‌ ॥ सुगन्धवारिभिः fry चन्दमचुणंरश्ितान्‌ । ' पुष्यारुपातु देवेश्वर आआकाशाश्च wre: ॥ किन्नरः सगरेद्धर्थेः गान्ध ama च । WUC: नशं इला चक्र मङ्गशपूर (ख)कम्‌* ॥ aay’ बह्मभिर्ेन्तेः शेख सर्वजातिमिः | नेपाखनेरन्यजेख्ापि धर््राकर प्रपूजितम्‌ ॥ धर्ांकरो गाम राजा Suey समागतः | मश्ुदेवपरभावा ख तत्पष्ठतः समारतः९ ॥ नामेन च ते गगर° महानगरस्ययापितम्‌ | महान्‌प्रमाणब्धतेन मदहानगरमो रितम्‌ ॥ LD धम्भोाकर । २? महाराजयोग्य्च धौकितं मुदा | RB एुष्पान्‌ पपात, D पुष्यान्‌ पातु | 8 2 नाचनं ...... पुरितिम्‌, D ZAR RAT चक्र मङ्लपुरक | ५.४7 arg | € A GAM | OBD तन्नगरम्‌ | REO Res खयम्भएराखम्‌ | अपि a1 मश्चुदेवहृतेनापि महागगरमोरितम्‌ । महाच्ोनादपि रान्ना राच्ये शतात्तथा अपिः ॥ SATA राजा नामाथेयक्षचारिणिः । ओ्रोयापि aftgdisat wae च तथा रपिर ॥ यथा खयां" सुखं दुःखं सवषां प्रजानां तथा । wae च Tea खर्गेऽपि सदुलंभम्‌" ॥ यथा WAAC राजा श्रश्रन्नेपाखमण्डले | सुभि सुभोगेन प्रजानाश्च ge भवेत्‌ ॥ अदण्डेन श्रशस्तेए तेना रान्ना राच्यं Bag | अन्यायेन अरधर्शंण दूरेण परिवष्नितम्‌ o quae सुपुष्छेम सुनेमेनापि पूरितम्‌ | यथा सौनमिवदेश् तथा नेपालमण्डलः ॥ चोनदे शाल्मायातोः राजापि गुरुणा सह । तथा Strategy wa विद्यातक्मण्डलम्‌ ॥ sat खर्वं विधापि शि्यविद्यामिः शास्तरकेः | कपि ्रादिभिः भावेखर वाणिच्येः९" सवककमोभिः ॥ यथा Sass तथा नेपाणमण्डले | ९ 8 र्यं छतास्तथापि च। ४7 चासनौ। ६८ तथेव च। 8 ४ खस्य । LA खच्वापि सप्रपजसाम्‌ । € ^ राजक्लते, D छतं Fat! [> OA लमाजातात्‌, D समायातात्‌ । <= wT € B मावे) Qo AD वाणिज्यम्‌ | VATA | Re काश्सिरे च यथाः af तथा च ay AGS सश्चुदेवप्रभादाच्च ध्याकरस्य WHA: । Saya: प्रभावाच्च तच्छ्रष्ठं तख मण्डलम्‌ ॥ तच पुष्छपविाद्मा बोधिषश्वादयोद धिम्‌ । UMAR नामराजा DA सममकुलात्‌ ॥ ब्राह्मणपः wiser’ वेश्वाः शद्रा श्रन्यजातथः । अजाश्च सुखिनसतस्य बन्धव whore: ॥ तस्मादपि च मैत्रेय wa नेपाखमण्डले । सुभिचसुजनोपेतं gape: प्रपू रितम्‌ ॥ देवा नागाश्च GAY RYT गर्डादयः | निवषन्ति पवित्ेऽचर मोचा्चं' शतनिद्यम्‌ ॥ ` सिंहासने मणिमये सुरषिद्धिवन्दे यः श्रावयेन्नमखमं शश्न्मोऽतुभावम्‌^ । सन्यूजितः SCEPC TaN: सन्तिष्ठति विविधरन्नविष्डषिताङ्गः^ ॥ दति श्रौगोऽ्गपवेते wagered गमादि- समुद्भवो नाम वतु्धीऽध्यायः° ॥ CAD जथा, ॐ 0010 च। २7 afar RAD TI 8D afaag | ४ A ससम्भानुमावम्‌, D समभानुमावम्‌ | OA clear: | | 9 ४ दति tala हत्‌ खयम्भृषुराे ओखयम्भूत्पत्तिकथायां वौतशम- तौच प्रवत्त॑को नाम चतुर्थोऽध्यायः ॥०॥ 2 नामश्वतुर्थो ऽध्यायः y 82 [ २१० ] रथय TIAA: | श्रयेदानों प्रवच्छा(चा)मि aratfa’ aremfa च। wu Ata पुश्थानि फलदानि fanaa: ॥ यच च मदिसम्मेरं aa ata प्रवच्यते९ । वाग्म्यां चर केशावत्यां अन्येनेदौभिः सङ्गे ॥ अरमोघफणदा सम्यक्‌ वाग्मत्यां TAIT: | दशाङ्ुशणदन्ताच" CHIP ATI: ॥ मारदारकयासङघे वाग्मत्यां शान्ततौयेकः । रोगादि दोषडन्ताच' शक्रशोमगशिखिग्टहम्‌" ॥ वाग्मल्यां मणिरोरिण्यां सङ्गमे तोयेशदरः | श्ान्तिपुश्चादिदोऽस्यच गौरः ओश्ङ्खपार(श)कः ॥ ` वाग्मत्यां राजमश्नय्थां सङ्गमे राजतोथेकम्‌ | राञ्यारोग्यकयोरटाता तज नागः सुरू्ठितम्‌ tt aya विमलावत्यां केशावत्यां मनोरम | तौयौ वस्तरादिदोख्खत्र कवर करुलिकोरगः ॥ केशावत्यां शते सङधे भद्रनदाङ्रोमलः | wat निमेलतोयौऽच पौतानागोपरारकः ॥ १ A रुतानि | २ Dawa | ए A omits च | 9 7 ्डन्ताच। ५.८ शुकः wae B रागादिदोषश्न्ता च श्चुकतनागः सोमभिखो । € D छतसङ्कै | खबम्भपएरायम्‌ | २५१ ख णावर््यां हते सङ्गे केश्रावत्यां निधानकः । धनधान्यादिदः Te: इरिजन्दो^पगन्दकौ ॥ कं शावत्ां Fe पापनाज्जिन्या सङ्गमे शति | खखप्रटो wane शतदभ्नास्तिर वासुकिः ॥ ama tat ay वाग्मत्यां वाञ्डिताथैदः*। दौ्घाय॒ धान्यधमदः श्एकररभास्तिभ्वाङणटः ॥ वाग्मत्थां रचिते सङ्गे रल्ञावत्थां प्रमोद कम्‌९ | रतिपरो तिकरस्तौथेः धवरल्ोयपद्मकम्‌ a चारुमत्थां बाग्मत्यां शं" ara च que: | महापद्म अतिशेत रूपसौभाग्यभाग्‌भवेत्‌र ॥ MIA agi चः" सङ्गमे जयतौयंकः | aig: सवेग्रचणां ओकान्तिः wesw’ ॥ दति श्रुलाय मेय विश्चापितं जगहुम्‌ । फलविधिं कथं माथ त्छवे बरूहि साग्मतम्‌ ॥ wary म हि ara सत्वानाञ्च हिताय च। देवासुरमनुब्याणां विशेषेग्रहि साग्मतम्‌ ॥ एवसुक्रेऽय way: शाक्यसिंहो जगहुर्‌ । तेषां रपि च तौर्यानां खानविधिर््फलमपि ॥ Lagi | २ 8 ? हरिनन्दोप० । ३2 "तौव agente | 8 ^ एवाग्ड्ितऽथदः | UB श्ुज्लस्तचोऽस्ति। ई प्रमोदकः | © 8 °प्रड्मकः। ख ^ 7 omit च | €. AD °सदुमवेत्‌ | १० 4 7 0111; च, 2 प्रभावल्यां | १९ BD °देहकम्‌ | ५२ पलं विधिं कथ खानं, D खानं | १३ 8 °विधिं। १५९ वखयम्भपएराबम्‌ | महातोर्थानि ave श्यातान्देतानि stew . दातान्यमोषटरसिद्धो्नां इत्युवाच HITE: # सुखाय च हितार्थाय शोकानां guage | पुष्यानां पुष्यार्थाय पुष्यानां फलप्राप्तये ॥ Jarry मनुव्यानां ति्धिंकानांर९ विशेषतः । ओेवानां ब्राह्मणानाञ्च विग्रेषेश प्रकथ्यते ॥ Taw aaa? एथक्‌ फलं प्रणभ्धते? | सवतोर्थाणां Sarat wane प्रतिशभते* ॥ दति श्ालाय सब्ऽपिर युयं पि° मानवादयः। चेनोधाः वेश्याः शद्राख MUA” छतं मुदा $ तोथेखेवा wa पुषं नास्ति fe दिवि waa! बराह्मणनां तोचिकानां मतेषु चः प्ररिद्धकम्‌ ॥ अन्नदानात्‌ at’ ate यन्नकर््ादिग्रेषतः | | सवकम प्रसिद्धयन्ति इएव्यन्ति सवेकिश्विषान्‌*९ ¢ समाप्तं Baas a? तौर्थेरपि विशेषतः | यज्ञे fare’ प्राणएन्ते alta च प्रणयति ॥ — १4 7 दातान्यपिष्ट०। २7 तिर्थौकानां। 8 BD एथक्‌ WE तौर्ध॑सेवायां। 9 D फल प्रलभ्यते | ५ 2 पलभ्यते, परलभते | ई ^ We अथे स्व | oa युयं वि, 0.2 ययं च । ८4. प्रेवा। € atta... छतं छतं । ९० 2 मरवेषु च । WD! ६२ ^ सत्नकम्भकान्‌, D खुद्यध्यसन्मेकम्भकान्‌ | ९३ ए 7 ०कम्मष्च । re-D auf SIRT A | Rug Nig खगसोपानं पिचितं नारकं gaa’) कथितं तौरचिंकाणशाश्च ब्राह्मणानां मते अपिर ॥ लौकिकानाञ्च भागेषु fle ogre aft | Fees wR सवश्चानां गमते fe’ ॥ अथ धरण Ate" च. मटोसम्भेदतोयंफम्‌ | एयक एयक्‌ च Aleit कथयामि फणं एक्‌ # श्रपि qi wu wey सृष्ट च भाव्ये" मनसि gel ययं दि पषेदा नित्यं इटण्ध्वं अपि सान्मतम्‌ # प्रथमं पुष्छतोधं च दिवषान्येकविंश्ति | विधिना खानदानश्च रतश्च मानवादयः ॥ श्र्टाचणएस्विनिसुंक्रः पुष्छवान्‌ ख च नायते | म॒ aI: खानेन दागडामादिमिः\“ हतम्‌ ॥ आवे ख श्रमावाश्ां सिंदेऽपि शोमवासरे | गोकर्णाख्यवाग्मत्यां चर जिवेणोमिव सङ्गमे ॥ श्रमोधकलटा War वाग्तो च सङ्गमे। तदौश्वरसख् Bala वाग्मत्यां च विगरेषतः ॥ LAUT! २८ मनखपि । ह D Bowe | 8 ए ओषु, are नानामते fe । ? सर््व्॑लानानुमत्यद्दि | ५ ^ AR | € BD omit q | ॐ A भाषिथ्य | ८7 दिवद्यान्धेकविंणति | € ^+ अर्च्णं। 6° A ovtartfefa| १९१ A omit च | 7+ » २५७ खयम्भपुरायम्‌ | मानव्यमानवाखापि Tat arg कारितम्‌ । `. खानोपचारविधिना art चापि छतं gery कायेन मनसा वाला एकौ भावतेन च । पापचित्तं परित्यश्य पुण्यचिन्नं शतादपि ॥ MILA दशम्याश्च श्रमावास्ां तपादिकेः | ua fanfafead विधिना ख्ञानमाचरेत्‌ ॥ wale पु श्यदिवसं लनपतपध्यानेनः च | मन्त्रजापादियुक्रेन धारणो? च पठे(य)त्‌ सुदा ॥ दिने दिने दला" खाला दानपूं शते न ख, ष्टाचचणं वलिं^ हृता tfed wat फलम्‌ ॥ व्ये धये गन्धे AVERT । नानोपचारके FR पूजयामास उेचजान्‌ः ॥ Tat जागरणं शला प्रातच्ञानं प्रतिदिने । श्रष्टाविंश्रतिदिनान्ते यश्नपूर्णादिपाटकम्‌ ॥ म्रज्ञापालमितादिञ्चः gaat विविधानपि। स्तोजयामास भावेन तोरथेशेवान्परा ययुः ॥ विधिनोक्तेन इत्यं ये कारितश्च सुदा aft | एवं हला विधियुक्तं मानव्य^“मानवादयः ॥ ९ 2 तके दिने। २2 पुत्बेदिवसं जपस्तप०। इ 8 धारगौच। 8 7 क्रते | y Bafa | € ^ afaaa, D च्तचियान्‌ | ७ 7 पारमितादिश् | ८ 2 न्सेवा० । € B °पूव्व' | १९० ¬ मानवा | खयम्भपुराकम्‌ | २४४ BAS पुनः येऽपि arsed खभ्यते फलम्‌ । तसमात्‌ पु्छमरसादाचचः Werwe’ weary ॥ तर्यथा | तिच्येश्चमेतनरकं Gwe दौर्वायषामरम्‌९ । ब्दश्यादिक्‌ बुद्धकान्तार' भुकटाष्टाविदाख्शः ॥ मानव्यमामवाद्चापि TST TTT | ई खितं फलसम्प्ाप्ना aad wat फलम्‌ ॥ अपिच । दश्रानां श्रङ्ुशशानां मध्ये एकं, प्रनागितम्‌ | प्राणातिपातं(त) पापञ्च तख्याफलणा रतं शतम्‌ ॥ प्रथमं खानक wear ततः९ पञ्चात्पिदरतपंणम्‌ | Gay याचकेभ्योऽपि दामं ददो बुदा रपि ॥ ` विशेषेण ख ame पिष्डोद्धारं wd शतम्‌ ।` gaa मानवा यापि सुवंग्रन्लभ्यते गनु ॥ पुचपौजौ परिदत्य सुतात्मजादय श्रपि | पिण्डोद्धारं छतं येन तयेव wat फलम्‌ ॥ भतिदिने saad काये नित्यं पूजा शतम्‌ | तचेश्वर तत्‌ चेचशं aay प्रपूजितम्‌ ॥ दितोयं शान्ततौर्थेऽपि चसखाणि एकर्विंश्रति | ९ ^ पशादाच्च। २8 MTA! ३2 प्रेतं ,,,,.. दोर्घायुषोमरम्‌ | 8 ^+ B बद्धकान्तारः | WADI! € ठ सरानक्कत्वावः तप | ७ ^. 2 तत्तौथम्‌। CBE! EBD Rug खयम्भूषराणम्‌ | विधिना cra’ खानं च aay मनुजादयः ॥ ` ae एकचिनत्तेन AIA खानमाचरेत्‌ | रोगादिदोषशान्तादिफलं waft ॥ ` भाद्रषटक्तपप्रतिपद्ां कन्यायां वुधस्वाखरे | नामेन शान्सतोर्थेऽपि प्रज्ञापायवभवक्घमे ॥ मारदारकया वापि वाग्मद्याञ्चापि aya | तदिश्वरसंयुक्ेन वाग्मत्याच्च विगेषतः ॥ महिला मनुजाख्ापि vat खानश्च कारितम्‌ | पञ्चपशार विधिभिः खानं wat gat श्रपि ॥ agar Saat गोरा० एकभाव्येतेन ख | रामचिन्त- परित्यज्य धम्मो चिन्तशतादपि ॥ नभारक्त एकादश्यां भाद्रशक्त प्रतिपदे | एकविश्तिदिवसर विधिना खानमाचरेत्‌ ॥ ततश्च सक्चरदिवसं जपतपरध्यानेन च | warren feat TTT पठे(ये)त्मृदा ॥ ufafea’’ प्रतिल्लाला eraga’® aaa ख । wating afta, नोरोगो पदखभ्चते५* ॥ ९2 दानं; 7 दान । RD BAe | RAGE? | 8 ए प्रन्नापाये, 2 प्रन्ञोपायः। ५8 छतं। € ^ चेतसां | © 7 वाक्यात्‌ | ८ 7 रागचित्तं । € ^+ दिवस | ९० 7? नपस्तप० । २१९ ^+ मन्लमाग्वादि० | १२ 7 प्रतिदिमे। ५६ 8 °्पुखेतं, Daath) re B निरोगौपदलभ्धते | STATUS ( RyS wa: Teg दौ (दि)पेख HI गन्धकेरपि । नानोपचारविधिभिः श्रधंयामास खे(ख)जजान्‌ ॥ fafa जागरणं war mee खानमाचरेत्‌९ । अष्टा विंशतिचसाकोः ख शर्वूर्णरि पाठकम्‌ ॥ मन्धव्य॒हा दि दजाश्च विविधान्‌ छभरलागपि । वाचयामास भावेन तस AHA पराययुः ॥ ona विधिना इत्थं खे कारितं aft ger | wat fafwam® एवं मरुजादय मामवाः ॥ खानं हतं पुनर्थेऽपि" खभ्वते arfsecd फशम्‌ । तस्मात्‌ प्रशदयपु्छाच्च^ रो(खो)गाचण(णि) दरौ (रि) शतम्‌ ॥ तर्यथा ॥ वातजा frre रोगा Swe सज्िपातनाः । fava: सवेरोगाञ्च afer भवति eter ti रागदेषस्माहादि मनुखापि दुखो(रौ)रतम्‌ । वातपिन्तज (a)°aurfe देदजापि बिनाश(स)गम्‌ ॥ रपि च। श्रकौ श््लद शानाञ्च WRT warfare । श्रदत्तदानकं पापं ABTA दुरो(लौ)रुतम्‌ ॥ १५८५ ऽपिखानद्पि। RAD प्रमन्ते, ह ^ विविधा । 8 7 विधिरयक्तः। ५८ जान हातयैपि। ¢ ^ तस्यां woe । D तस्मात्‌ VHT प्रसादश्च | © 0 omits om (स) | SAD TRA | 33 Rus IATA | प्रागपि खागकं wart ततोऽपि पिदतपणम्‌ | अरयोऽपि चः यासचेभ्योऽपि बौहि श्रादिन्द(द)टौ मुदा ॥ विगरेषे च तन्तो(त्तिर्थं खगानना प्रपूजितम्‌ | पञ्चोपचार विधिभिः मद्यमांसादिभियेतेः ॥ meat प्रपूजिता(तां)९ ध्यानस्तोजेन पूजितम्‌ । मानव्यमामवाञ्चापि तदुदकं पिवेत्‌ सुदा ॥ SAT VY GHIA उन्तरसाधकेन च | भ्रतिराजौ तस्य पूजां जापेन सड पूजितम्‌ ॥ fea प्रति seed पूजा Ba युमः पुनः । तदौश्वरं aqeast तं नायेशरं परपूजितम्‌ ॥ दतोयशङ्करे तोयं अहानि एकविंश्रति । खान ang विधिनार शतञ्च मानवादयः ५ ana एकमनखा विधिवत्‌ खानमाचरेत्‌ | शान्तिपुश्चादिक चापि फलं aqua ॥ इषषएक्तदितोयायां तुलेपि गुरुवासरे | aaa शङ्कर तो यंक" पूवद विरा जिते ॥ angi afectteat ara च प्रसिद्धिके | तजेश्वरेण सङ्गमे WET च विगरेषत ॥ अवरा या" मरा येऽपि खानं तस्याञ्च कारितम्‌ ॥ खानोपचार विधिना चखानश्चापि ad मुदा । ९ ^. ०८४५708 च । RB गुद्यखचरौं suet) ६ ^ विधिनाम्‌ । 8 ? °तौरयेकम्‌ | YA omits aT | खयम्मएरायम्‌ | २१९ देहेन भारतात्‌ War’ एकौभावं हतेन च ॥ Safed परित्यव्य efeng छतं मुदा । WMATA Weare’ इषरणकदिते(ति)यके a एकर्विंश्रतिदि वर) विधिनाः खानमाचरेत्‌ । पञ्ात्‌पि" सप्त दिवसं नपसपच्थयानेन म ॥ ` मन्त्रा दियुक्रेन पाठश्चापि परेये)ग्यदा ! प्रतिदिने qrar® भत्वा geri” wa नच ॥ दूति सर्वाण्विनश्वति माङ्गलेन प्रपूरितम्‌ । गन्धैः धुपेख पुष्ये AG: दौ (दि)पकेरपि ॥ पञ्चोपचारकेः Fee पूजयामास केजनान्‌ 1 | निशाजागरण् war प्रभाते खान? प्रतिदिने ॥ अष्टा विं शतिदिनान्ते wecyg च कारितम्‌ । दग््डमोश्वरादिच्च शोकोन्षरोश्चःः भाषलान्‌ ॥ भाषयामाख भावेन MIT कृतं गनु । serge विधिना कारितं यर ger श्रपि॥ ला पुनर्विधियु(चु)क्ं मागवामनुजादय | पुमः येऽपि छतं खानं wad फलं वाञ्डितम्‌ ॥ LD भावल्लत्वानाम्‌ । २४ रकौमावकछतेगच। ३2 दादण्यां च। 8 7 विधिनाम्‌ | ४५ B पाख | ९ A omits cay, पध्थानेन तत्परः । = 2 खालवा खात्वा Waa । < 2 TUT । € + मागजेन, D AAT! ९० ^ omits TH । ११९ खानम्‌ । १२ 8 लोकोत्तराच्च, D शोकोत्तरौच। १९2 at २९० खमम्भूएराखम्‌ | तस्मात्युष्छप्रसादाच्च श्रान्तिपुश्चारिक भवेत्‌ । तद्यथा । mfmequfeeuts खर च्च सुनिधितम्‌ । सवौपद्रवामि wat श्रान्तिभवति wet ॥ मानवा मानव्यञ्चापि, ज्ञानं हतं THT । afar फलसन्म्ाप्ता ई णितं जख्थित९ फलम्‌ ॥ afa a) दशानां कुशलानां मध्य एकं प्रगाग्ितम्‌ | कामभमिथ्यादिकं पापं तस्माद्धशाटुशोरुतम्‌ ॥ प्राक्वापि चखामकं रत्वा ware पिदरतषंशम्‌ | ततोऽपि प्राथनेभ्योऽपि वस्नादिष्टानकं कृतस्‌ # विगरेषेण च तन्तोरथे पुनः पुनः खानं इतम्‌ । waaay aware? प्रपूजितम्‌ ti Taga ae yet faa we aarfufe: | पुनः पुमः खानं इला ममेच्छाञ्च ceaa ॥ उक्रदिने असमा पुनः पुगः पूजारतम्‌ । Aas वरना यश्च तरोश्वरं प्रपूजितम्‌ ॥ Waal usageal दिवषान्येकविंश्रति। विधिना ervarag* aay’ मनुजादयः ॥ करोत्येकागरचित्तेम खानं ओरीराजतौ्यके । ee a CBD AM मानवाश्चापि । २2 लघ्यते। BA ब्द्मादि०। 8 7 तन्ने्छरम्‌ । WD aay! ¢€ BAT STRATA | २९१ TINCT HTH वाज्डितं Wat फलम्‌ ॥ Salen) शटतोयायां विच्छेऽपि इरक्रवाखरे । Trae faite प्रश्नोपायखङूपिनिः ॥ वाग्मलत्यां Terra aya च प्रसिद्के | स्थानेश्वरेन युक्रञ्च वाग्त्याञ्च विश्वतः ॥ wiley भालवाञ्चा पिः ame? खानकारितम्‌ | पद्चोपचारयुषेड तौधंरेवा इतं रतम्‌? ॥ तनुना AAT मनसा एकमभावङृतेन च | मोइचिष्ल परिवच्ये atfufen छतं gar i दषशणक्रजयोदश्ां उष्णौ (चौ) शङ्कदतोयके | एकविं ग्रतिभदिवश्ं विधिना खानमाचरेत्‌ ॥ ततोऽपि सप्तदिवसा जाचसपरष्यानेन च । WATTS IMT WT WS ॥ प्रतिदिने खानं हला पूंडाभं wa च । राच्यारोग्यफलं AAT TAM WIA” पटम्‌ ॥ दौपेगेन्धेख gg धूपेन बेधकैरपि । पञ्चोपद्ार विधिभिः पूजथामास खेचजान्‌ ॥ सवेरोजागरं कता Wye खानं हतम्‌ | ९? °खरूपिनः | RA मानुषावपि | RB ननु। “Oo fix e 8D ० वच्य | WA ० | ६ © omits oq | ७ A omits मन्ल ° | ८ ए लभ्यते | ९ 7 अष्ेमुखे | रद्र खयनम्भएराणम्‌ | अरष्टाविंशतिदिनान्ते जागष्रापि च कारितम्‌ ॥ खमाधिराजदिष्ूबान्‌ विविधान्धारणौरपि | पाटयामास भावेन तस्य (ओोसेवा Ba ननु ॥ विधिनोक्रन य इत्य कारितश्च श्रपि gar | एव wat fafram दिपादय मरा श्रपिर ॥ पुनः रतं खान येऽपि वाञ्डितं Mad फलम्‌ | TARTANA च राञ्यारोग्यं फणं लभ्यत्‌ ॥ तद्यथा | eg स्पोतश्च चेमश्च माङ्गलं* जनपूरितम्‌ । ` अनेगेजनसङ्लोणे TY प्राप्यते मनु ॥ कष्याणन्दो (दि)धैमायुश्च आरोग्यं *बडसौस्यया | रिया रचा at खन्पणेराद्श्च प्राप्यते निधि ॥ श्रपिश। दश्रानां अरङ्ुश्लानां च एकं मध्ये विनाशनम्‌? | म्टषावाद्‌ श्रपि पापं तसिं खानादु(द्‌)रोङतम्‌ ॥ waa प्रथमं शला aay fuerte | श्रागन्तुकेभ्योऽयं दात्‌ weTatiea ्रपि ॥ विशेषेण ख ante तत्केनेशञ्च प्रपूजितम्‌ | ९.4 MAMAN, BMT! २2 Fea ay | 2B दिजादय अपि; 7 दिपादये। 8 ^ B fay Gay मागलं | ५ ^ बङसोखय, B वहा सौख्यया | श A शियान्याच। 7 fears | ७ ^ कुशलानां रक मध्य विमासमम्‌ | ATT ET | RR पुनः पुनः पूजा शला मनुजादथमानवा ॥ तोयं, गोख्तिना सड ख भाटमिभपरिषतम्‌ | प्रतिदिने पूजा wear राजौ जागरणं कतम्‌ ॥ असमाप्ते दिने are पुनः gored हतम्‌९ | तनाय रं TSI तदौश्रं प्रपूजितम्‌ ॥ पञ्चमे acta Me एकविंश्रतिवाशरम्‌ | ara प्राप्नोति नियतं मनुजा मानवादयः ॥ सवेश्रास्तपरिपूरश्च Wee प्राप्यते मनु । तच तौच खानाञ्चर विशेषं प्राणते फणम्‌ ॥ मागेदक्त" पञ्चम्याञ्च धमौपि श्रनिवाश्ररे | ममोरथेऽपि ME च केशावल्थां विगरेषतः ॥ aya विमशावल्यां केश्ावत्थां मनोरथे | तचेश्वराय पूज्यश्च विषेण aw शितान्‌ ॥ मानुषाख् थोषितख्च खानतन्तोयकारितम्‌ | तदुपचारविधिभिः तौथेसेशि)वा हृतं भवेत्‌ ॥ गाचेन fora ang waaay च | मनचिन्तं oft न्ञामचित्तश्च sat ॥ कात्तिक च पूणंमास्या मास्यः श्रक्तपश्चमे | एकविंश्रतिदिवसं विधिना खानमाचरेत्‌ ॥ १.4.27 तिथेम्‌। २८ मुदा। 22 वाच, 2 खाना च। 8 8 AMIR! WARE रकधौमावतेमश्च। ¶ 7 परिवर्वय। OA Awe | ads SIA पराम्‌ | पाच्च सप्ररिवस जपस्तपथ्यानेन | | मन्लजापादिमालाञ्च(श) धारणौच्च पटे(येोन्दा ॥ दिने दिने दत्वा खाला दानं qdaaa ख । वस्तरादिदं wa: Mute मभोरथ प्रपूरितम्‌ ॥ एष्ये ety गन्धे दौयेनेवेधकेरपि । नानोपचारकेः YER: पूजयामास चेजणान्‌ ॥ १्निश्रौ जागखणं wear ्र्युष सां खानं दिने । शरष्टाविं्रतिदिनान्ते खम्ृशेन्तुर पूणे तम्‌ ॥ खङ्धावतालादियाना खोकोत्तरान्‌ भाषजान्‌ aft | स्तोचयामाख भावेन MEA TAT परययुः ॥ विधिगोक्ेन इत्यं ये ger afa ख कारितम्‌ । विधियुक्षं एवं wer मानव्यमानवादयः ॥ छतं खानं पुमरथेऽपि arfsad लभ्यते फणम्‌ | तस्मात्पुष्छप्रषा(शा) दाच्च कलौमलविनासिनौ ॥ ALTA | मनसा वचसा Ba’ पापषतात्करौ इति | रागदेषसम्मोदादि मनोहुतं मल इति ॥ मानव्यमानवाश्चापि Baars तन्तौ थके* | aed ware कलोमलविनाशि(सि)तम्‌ ॥ ९५ fest! २८ TET! ८ अभ्वरन्तु, 2 सपू्न्दु० | ¢ B omits क्त्या | ५ 7 छतच्लानच्च तोके | खयम्भएराणम्‌ | २९४ रपि a अकुश्रजानाश्च मध्ये एकं पापं प्रनाशितम्‌ | पेष्डन्यमपि पापश्च तसख्मान्तोयांहूरो(लो) हतम्‌ ॥ प्रथमं खागकं शला ततः पञ्चात्‌ पिदरतपेणम्‌ | ary श्रतियिन्धोऽपि xa ददौ सुदा श्रपि॥ विशेषेण चः तन्तोरथे खागहटतात्कु्टइरम्‌ | इति met मानुव्याखचर पुनः पुनः खानं शतम्‌ ॥ ङुष्टादिरोयना्ाय amie अ खानं रतम्‌ | [सानुगा इति मत्वा ख fade सामं हतम्‌ ॥] way दिने ara" तौ्पूजा wa पुनः | तजेश्वरं ततृचेचेशरं aang प्रपूजितम्‌ ॥ षषटमनिश्येले aa’ दिनानि एकविंशति । विधिना खानेन) दागश्च ery मामवादयः ॥ एकायचित्ते a? सानं करोति तौंनिश्यले | afeaerfa श्यन्ति प्राप्रोति विपुखां भरियम्‌ ॥ Tey” मकरे रविवासरे | तौर्थेऽपि निग्मलसङ्गे केश्रावत्यां जिग्रङ्गते ॥ ९ Barat! Rafts! ३ ? मनुष्याख। 8 7 omits the line मानुष्या &९. | WA काये | ¢ 2 ब्मे, 7 बमं frat त्थम्‌ । 9 ^ 2 रखकाग्रचित्तये। ८ 7 ogg weg | ` 84 add सवम्भूरायम्‌। भद्रनद्या केशावल्धां gaan विगरेषतः | निग्लाख्येऽपि तोये च ज्विणिसक्गमे इव ॥ मानव्यमानवाश्चापि vat खानद्च कारितम्‌? । ` खागोपलारविधिना खानञ्चापि शतं सुदा # संइननेन भाषया qwaneay च । ` दर्यां few परि्धष्य पुष्यचित्तं शतादपि ॥ ` मागेरष्णप्रतिप्या()" पौवशक्ञवक्ठौ दिने५। शकर्विंश्तिदिवसं विधिना खाममाचरोत्‌ ॥ ware anfead जापसतपथ्यानेन च । ` मन््मालारिवुक्ेन मायागोरौच प्रा # दिने fet दला खाता दानं पूं हतेन च । ` कलौ मलानि. wafer प्राप्नोति facet fara ॥ पुष्यः uty गन्धेख टौपेखापि Faqs: । MATT: TH: पूजथामास Sway ॥ चपाजागर(ल)णं शना meg खानं दिने । ` ्टाविंशतिदिनान्ते मखपूर्णादिपारकम्‌ ॥ सद्धग्मपुण्डरोकादौन्‌ सूजजान्विविधानपि । भाषयामाख भवेन तौयसे(ोवा पराथयुः ॥ - ` विधिनोक्तेन cei ये कारित(ताश्च सुदा aft | १ 2 पुष्पावत्याम्‌, पष्यवत्यां । २ A मानवाखापि तस्थां खान कारितं मुदा। द ^ Kee |. ® 8 °पतिषद्याम्‌ | ५ 7 पौवषशक्गमौ ° | ६ ठ कलोमलानि,.2 कलिमलानि | SUITS । २९७ एवं wat fafi(aem पुषा गरा वध्वादथः § छतं जानं पुमर्थेऽपि वाञ्किलं mat फलम्‌ । . तखरात्पु्छप्रघा(भ्रा)राच प्राप्रोति faget चवम्‌ ॥ सरागदेषमोहदि दग्द्कध्खजं Wy एवं किमनलं पापं तस्मा्नोर्थाव्रणख्यति 4 अनेगगागदेषारि मोर, ` कणिणाख्तिम्‌ । मरुजादब्रमानुग्धाः अोग्ो्ामपि was § षिच । CURES मध्ये एकं पापंर wari । ` Tee ्रषि aT AREA Aad पुनः ॥ ` प्रथमं शानक शला सतः पञ्चात्पिदनर्वणम्‌ । ` घुनखं थाचकेभ्वोऽपि धनादिश्(थ) ददौ मुदा tt fate ष mt ओीखधम्भूर परपूचितम्‌ । युनः ये मानवा चापि सुद्रध्य wat पुषः ॥ पु्रपौ बौ" परिष्टत्य खतात्मजादथ श्रपि । TR खणे wie’ तथेव खन्यते धनम्‌ ॥ प्रतिदिने ware काये fad yor रव॑म्‌ ॥ ` THAT तम्‌ चेशं तास प्रपूजितम्‌ + १ 8 देिजं। २ ^. ००११६ ष्मम्‌ + . इ ^. GTA: 8 2 outst | ५ © जन्धने | ७, acs खयम्भएुराखम्‌ | ava निधागतोर्थ werfe एकविंश्रति ! - विधिना दानं खानद्च इत्च मनुजादयः 9 तन्तोचं एकचिन्तेन मरुजा खानमाचरेत्‌ | धनधान्यादिकं चापि फलं खमभिभायवेत्‌ ॥ माचमासे कितपचे सप्तम्यां कुम्भसश्चकेर । रविवारे faite frame) खानकम्‌ ॥ ` खणव(म)त्यां केश्रावत्थां सङ्गमेऽपि fasten: | निधानतोयेके नाचि तदौश्वरेण संयते $ atargy पुरूषापिः तषां खागकारितम्‌ । तस्योपचार विधिभिः खानं ad सुदा शपि ॥ वपुषा aCe च खान्तेनेकषतेन ख । cured oft wafer शतादपि # पौवहृष्णद्धितोयायाः माघश्रकसप्तमो दिने" । wafanfaferd विधिना खागमादरेत्‌ # ततख स्न दिवसं जपतपधध्यानेन ख । मन््खजादियुक्ेन MAGN पटे्मदा ॥ ्रतिदिने प्रतिखाल्ा‹ दानं gd शतेन ख । equa: waa: Besa परिपूरकम्‌ ॥ धूपेः Wag दौपेख AY गन्धकैरपि । १ ^ ण्सं्रके, Boas २ 2 या मानव्थख मानवा | ३ ^+ वषेण।* 8 2 माघणुज्ञङटमौ० । ५ 2 TET. | ९ A खात्वा | 7 | खयम्भूएराखम्‌ | Rte. मागोपचारविधिमिः अयामास Sweet ॥ चपाजागरणं शला HAST खानमपिः । अष्टा विं श्रतिघस्ाग्ते कतुप्पू्णा दिपाट(त)कम्‌ ॥ तथागतगकादौम्‌ विविधान्‌ चानजानपि | वाचयामास भावेन? TE से(ओ)वा पराययः ॥ ona विधिना इत्वं ये कारितं ger श्रपि। | wer विधिय्‌ (योक एकमनुजादय मानवाः ¢ खानं कतं पुनः येऽपि wat aed wer | THAMES दारि(शिद्रारोन्‌ दूरो(लौ)कशतम्‌ ॥ तद्यथा | दारिद्रपोडिता"न्दुःखाम्‌ नानादुःखा^न्विनश्छति । मानाधनान्‌ मानाद्रव्यान्‌ ATTA प्राणते? ॥ अरनेगरन्नपूणेञ्च Breas प्रखभ्यते ॥ मनुजादयमानुखाः ओग्रो(खो)भामपि waa | श्रपिच। श्रङ्ुशलद शानाञ्च एकमध्ये प्रनाभितम्‌ | सम्मिन्षप्रशापच्चापि तस्ात्पुष्णादूरो (लौ)शतम्‌ ॥ भरागपिंः क्ञानकं शवा ततोऽपि पिदरतर्षणम्‌ । ` १ ^ खामख्पि। २2 कशं०। श A वाचामास भाषे, D वाचयामास भावे। . 8 2 दारिडिपिखितान्‌ | ५. 0 omits मानादुःखान्‌, DAMS Bt! ई Bomits नानाद्रब्धान्‌। © D नानाधवा गाना. या नानगाब्रौहि च प्राप्यते। ऊ 2 पागेऽपि। Ree खयन्भएराकम्‌ | अरय wae: area: धान्वादौश्च ददौ gat ॥ ` | विशेषेण च ame तत्ने प्रपूजितम्‌ । | aaa मागवा चापि qua weed ॥ ` quien aftae भिभामात्यसुददपि । दाश्केदा(दा)भिभिः an’ stems weaned ॥ .; fea प्रति अश्मा पूजा रतं पुनः पुनः ।. _ तदौद) श्वर aqaad तखाचश्च प्रपूजितम्‌ ॥ ` ` अष्टमे ज्ञानतोर्थऽपि aerfa एकर्विंञ्चति । खानं emg विधिना शतञ्च मागवाद्यः ॥ Tae एकमनसा विधिवत्‌ खानमाचरेत्‌ | सुखं शमं पश्चा पि तस्मात्‌ खदुपजावते a WEITER मोनेऽपि शनिवाखरे । नामेन शन्ञामतोयं च न्ानफखप्रद^ श्रपि ॥ केशावत्थां gy: पापनाशिन्या aya ्रपि। तजेश्वरेण warn विश्रेषेरच तौर्थके ॥ सोमन्तिन्रेर garg’ खानं were कारितम्‌ । ` खानोपचार विधिना खानञ्चापि रतसुदा॥ श्ररो(रिरेण वचसा च इदा एकोकतेन ख । ` मायाविनं परिद्यच्य मुनिचिन्छं शतादपि ॥ । : क तोय क ` x | । | माचहृष्णढतोयायाः ATT पएकषचरटमो , ——— CC -OO8OD CO 2 QDI eVvdewti द Batata zi eDUAT सस्या । «wD फाष्याने । खयन्भृषएराखम्‌ | ROL एकरविंश्तिदिवखं विभिन खानमाचरेत्‌ ॥ पञ्चात्‌पि safgay तपलपध्यानेन च\ । ` WATT सद्धननादोम्‌ पटेयेतसुदा ॥ ` प्रतिदिने शाला zat Ge रानं हतेन च) सुखं मोचं फलं प्राप्ता खगेपदं yea ॥ ating gag धृपर्ेवे्यकेरपि | पञ्चोपचारविधिभिः पूजमामाख Swe § . जिययामाथागर wat ovata प्रतिदिने । अष्टा विंश्रतिदिगाने ay छया सुपूंकम्‌ ॥ खजितविस्तरादोश्च धारणोन्वि(वि)विधाश्नपि । पाठयामास भावेन तस्य सेगवा छतं wae 4g विधिगोक्रेन ये इत्थं कारितश्च सुदा aft | एवं छता विधि(यु)युकरं fence नरा श्रपि ॥ पुनः. कतं ari येऽपि वाञ्डितं wat wer | तस्मात्‌ पुष्प्रषा(शा)द्‌ाश्च सुखं मोचं फलं लभ्यते ॥ - वर्धया | जनेनापि सपूक्च, धनेनापि प्रपूरितम्‌ | सन्तानेन GIVE इत्यं Welw) yeas ॥ Teeter तगतं चरिभकम्‌९ । - तैरपि बह सङ्गेन ते मोचमधिगच्छति॥ तेरपि ay सङ्गेन ते मोचमधिगच्छति ॥ ९ 8 Ware ,.,,.. TTT! RD पुखमोच्तफलम्‌ । इ 2 ननुः | 8 B adds वद्यथा। ५7 सुप च। € ? च पिचकम्‌। D ए्पौन्यादिभिश्ं भूत सत्वा चरि्कम्‌ | RSQ खयन्भ्‌एराडम्‌ | afa qi दश्रानां wawerat एकं wae) विनाशितम्‌ | अभिध्यादिकम्माग्तश्च तश्च खामाहूरो(लौ)रुतम्‌ ॥ aaa प्रथमं war ary पिदतपंणम्‌ | याचेभ्य Wi दथा रादिकं ददौ श्रपि॥ विषे च तन्नोयं ततुं प्रपू जितम्‌ | पुनः पुमः पूजां शता मनुजादयमामवाः ॥ तों च याणः सडह भाद मिन्रपरिटतः | प्रतिदिने पूणां शला राजौ जागरणं इतम्‌ ॥ अघमा दिन काये नित्यं प्रजा इतं रतम्‌? । THA तत्‌श्जेशं achat प्रपूजितम्‌ ॥ मवमे च चिन्तामणौ तौर्थेकविंश्रतिदिम" | खानं प्राप्नोति ये नियतं मानवादयमानुषाः ॥ afa तों खानाच्च fare भ्यते फलम्‌ | दीर्घायु बङ्पुजाथं मोषं सौखघ्च सभ्यते ॥ चेचश्क्रदश्रम्याश्च सोमेऽपि श्एक्तवासरे । चिन्तामणौ परतो वाग्मल्धाञ्च विशेषतः ॥ सङ्गमे केशावत्याश्च कनमकवन्याञ्च" सङ्गमे | aware पूज्ये खः विगरेषेण तच fears ॥ १ ate, 2 पाकिणा। २ 7? दिनकाये। श मुदा।. ४ ^ न्दिन। ५ ^ RUAN च कनकवत्धाच। श B Try | खग्म्भएखम्‌ 1 ROK मर्था वनिताञ्ापि era तन्तैयंकारितम्‌ | लदुपचार्‌ विधिभिः लौं शतं weer ॥ तनुना. भिरा मनेन एकभावेन चु । TE) चिषतं सत्व दोधिशिग्मश्च प्राते ॥ फाल्गुणकण्वपद्ग्डा; रेगुलर अभक ॥ एकविंश तिदिवसं विधिना नमा चरेत्‌ ॥ Walia ऋदिक्षं Grecia) सक्नापादविषुषेन weehe(s) परेरा ॥ - fet. दन्ना कासा प्रौगं पूं चाच BA च । - आभरकादिक THY WITS प्रभूरितह ॥ ga ye गन्म दपर RATT । भाजोकचाकेः GR पूणवाभात Sway 8 याभिनौखागरं Bay प्रभातेऽपि चाग जतम्‌ | mmarfininferm eigeife कारितम्‌ « सुवपभादिचानं WATT प्राटकम्‌ । स्तो जास भागेन AERA परादनः ॥ तिभिनोष्न इत्वं भे सुदा मि च कारितम्‌ +; fafwgn शवं कला ` ्रात्रब्वभानवारकः 9 Wi खान um of afseq wat षम्‌ + ` गबदोर्बायुमपि श्राोग्यं धनधान्यं nena 4 त म पिपर कि 2, t Dud wer विधिवुक्तम्‌ | 85 २.88 WIAA | a | तद्यथा | = आयुटद्धिषेशोद्धिः sfarm तथा aft ` सुखं चापि अनं चेव धनं aaa च ॥ इत्थमेव शप्नदद्धिः मनुलादयः प्रापिताः । तक्तौर्थ्छ प्रादाच्च निःसंशयं meat ॥ रपि ख। ware दशानां मध्ये एक(क) प्रनाशितम्‌ | अरभिध्याव्यापादपापं ATW तोरवादुरो (लो) सतम्‌ gua qa war ततोऽपि पिढतपेशम्‌ | arg afafrast दामं ददौ get श्रपि॥ विग्ेषेण च amd खानादि(दौ)षु फलं शमे(त्‌) | इति मल्ला ख ATA: खानं पुनः पुनः शतम्‌ ॥ सवषां श्रपि तीर्थानां aviary’ प्रसिद्धकम्‌ । ` mage दिने काये(य) MAMA शतं पुनः ॥ तजेशवरं ATI तन्लायश्च परपूजितम्‌ ॥ दशमे प्रमोदतौचऽपि दिवसान्येकविंश्ति । त्रिधिना खान(न) दानञ्च शतञ्च मनुजादयः ॥ - AMS एकचिन्तेन ATM: खानमाचरेत्‌ । रतिप्रौतिकरशशापि सुखश्च पफललमभ्बतेर ॥ १ Bomits तन्तोर्थ्च | २ B ०परलम्‌ | 2 2 प्रकभ्यते | Precast Ce ROY राधष्डक्ते एकादश्ाः(खाः) WAY गङ्वासरे । प्रमोदतौरथं arte इाभ्यामपि च सङ्गमे ॥ रब्राक्ल्यां रचिते शङ्गः arene fase: । aerate संयुके प्रश्नोपाथमिव fat ॥ मानवा areata चापिर vet qrng कारितम्‌ | यद्चोपचारविधिमिः att aa ger श्रपि॥ ` ५ [विग्रडेन वाचा wet एकभावंहतेन खः ¢ °कोधचिन्तं परित्यव्च quien छतादपि । VIHA WUT: राधश्रक्षएकादणौ ॥ एकविं ्रतिदिवसं] विधिना खानमाचरेत्‌। Ay सप्तदिवस मन्तजपध्यानेन च ॥ NTMI MAT पठेत्‌ ब्दा । प्रतिदिने भ्रतिखाला दानं gaudy च ॥ weary परत्यस्य Gary Wad । धपे पुष्येख दौपेख ate गन्धकोरपि ॥ मागोपचलारविधिभिः अचेथामास शेषनान्‌ | विभावरौजागरञ्च श्रदेखुखच्ानं श्रपि + १2 माघ०। VD रन्नावत्याचित्ते GR) ३ 2? Areata | ¢ 7 छतं खानम्‌ । wo omits the portion bracketted. -- - - १ 57 रएकलेव BAM च । ` ` © BD omit ‘the line commucing with atutwe | ° Na a rad oo wea | werfineracrd sat पूर्वकं इतम्‌ । ` पञ्चलचादिधाट नागापाटानपि wer ॥ भावयामास भागेन तच्छं सेगे)वापराथवः । ena विधिना cet थे कारितं aft gare Get विधिवेकमेध sat मागवीरणः १ खाने शर्तं पुनः येऽपि खन्यते arfead कथम्‌ } तस्माव्धषप्र्रादाच रत्िप्रोतिद्यं भषेत्‌ तद्यथ + | रतिपरो विषदा पि प्राणति माभगयारथः । स Sifted वापि qay matter वै श्रनेगदोषदुष्टादि भारिकः oferty । Tee ज्ोगभाचेए सवेदौषं salen’ aft @a श्रकौ ्रलरद शानां एवं भजे प्रकाशितम्‌ | भिश्यादृ्टिमषि पाथं त्षाकतौर्थाप्रनाभ्रितम्‌ ४ arty wren wer ततोऽपि frandetaay ) ` अतोऽपि अगभ्भकेश्वो ओदिषादिन्ददोर छद $ विशेषेण च ame खानं wa’ gar अपि, area arty तत्‌ देभेशं अपूजितम्‌ ॥ ९ Derdian) ` २ 2 2 Sater ३ ० ्ादिददौ। 92 रतं खगे -५८ °संथुणा। QTR १ RSS a आत्मजेन पुश्या चुष्वाश्लि(जि)मिषसङ्टा शर । सदा Vater खानत्‌ Tega wen # . omits Tet got श्रसमाते च area: aqaad agret तनाथ प्रपूजितम्‌ ॥ ` Water Yawn रिवलान्येकविंशरति । विधिना art erg’ arg. मरलारयः ॥ `: एकाकिनि He खानं हतश्च मानवाः | कपसौभौग्धकां वापि फणवमाधिभाग्भवेत्‌? ¢ वये्टश्क्तदादंभ्याश्च fara बुधवासरे ! तोय सुशचंशे चापि autores एव faa a चारमत्थां anger सङ्गमे च afegat तत्‌खौमेशवरेणर युके" बाग्धत्धां fate: $ arg मतुनाथामि तन्तं खानकं अपि । पञ्चोपचारके थकः MARAT छतं छतम्‌ ४ देहेन वाण्या चेतथा एकमाक्शतेन च । मत्छर चित्तं सणवश्चं चिन्तन wt शुदा तै वै शाशल््णंचप्तम्यां च्वेष्टशटक्ेऽपि इदे । एकविंशति दिकगेषं fairer खानमाचरेत्‌ ४ ` QD! Bde! RA °समाभिमामवेत्‌ 1 - 8 2 मिधुनेश्व) 2 प्रसिद्धये ई AD ama ® 2 युकम्‌ । = Bomits cee afed, 7? अव्य सविच्चं । २७९८ TRICE | ततोऽपि aafead जपस्तपध्यानेन श । मन्त्रज्जादियक्ेम TENE पठेत्‌ सुदा ॥ प्रतिदिने खाता cat yer शतेन | खूपसौभाग्यकं प्राप्ता WET Wea ॥ दौपेगन्धेड पुष्टे नेबेधेधपकेरपि । पश्चोपचारविधिमिः पूजयामास Srey ॥ रजनौजागरं रला अ्यूवसिरछानं रतम्‌ | अष्टाविंश्रतिदिनाग्मे या(जा)गघ्चापि च कारितम्‌ ॥ खक्तवारादिपाठाश्च धारणम्‌ विविधानपि!। पाठयामास भावेन as से(ओे)वा हृतं पुनः ॥ ` विधिनोक्रम य इत्थं कारितश्च ger श्रपि। एवं हला विधियुक्तं दिणादय मरा श्रपि॥ पुनः शतं खानं येऽपि arfsad wad wee’) तस्मत्यु्छपरसादराच्च रूपधौ भाग्यं भाते ॥ तद्यथा ॥ ख्पवान्‌ सुन्दर(र) दें सवश्णएमष्डितम्‌ | falfaaq पुरुषा वापिः दिव्यदेदच्च प्राणते ॥ सर्वेषां च ware सौभाग्यफल सन्यते | --- ` भोग्येन द अरलङारेः(खेः) पुखभोग्यं परलभ्वते ॥ ९ Bomits gra) ` २ ^ धारयोग्विधागपि ये । ३ ^ omits पलम्‌ | 8 BD खापि। SIAC | २७८ अपिष॥ 7 पष्महापातकादौन्‌ पापभोग्यं दरो(लौशरतम्‌ । तख तोयद erry ead) प्रनाशितम्‌ ॥ waa प्रथमं शता aay पिदतपंणम्‌ | प्रानेभ्यो ददौ दानं विविधान्‌ aerate $ विशेषेण च तन्नो aes प्रपूजितम्‌ । पुनः पुनः Gt छता AAT मागवादयः ॥ तौयेगोष्टो(शिना खड च अरादमिचपरिटतः । ` प्रतिदिने gat wear राजौ जागरं रतम्‌ ॥ असमाने ara fea’ पुनः पूणां छतं शतम्‌ ! | aaa तत्रेशं तदौश्वर प्रपूजितम्‌ ॥ दादे च नयतौ एकविंश्रतिवाखरम्‌ । प्राप्नोति. नियतः मनुजा मानवग्यर्मानवादयः॥ तन्तोर्थञ्च लाना विषं wat फलम्‌ | देषादिश्चनाश्राय Way प्राणयते ननु ॥ श चिश्रक्ञजयोदण्सां करकट, सोमवारे | लयतोथं विग्ेषेण anne च विशेषतः ॥ Wrage वाग्मत्थां सङ्गमे जयतोयेके । तत्ेनेशाय yey विशेषेण च कारितम्‌ ॥ १ 2 दिने कायैम्‌ | 7 खात्वा पाप्नोति | ३ 87 0101६ await . ४ 4 00165 शुचि०। ५ ^ कक्तीटे । ` २८० WNTTCTE | © प्रदशिन्य acrerfa’ खानं वन्तौर्थेके श्रपि। मागोपचार विधिभिः AANA) at छतं भवेत्‌ ॥ TIT वाचा ANG एकभावहतेन च | मन्द चित्तं परितश्च सुणिचिनश्च प्रापितम्‌ ॥ व्यहरष्यजहन्यांश्च एचिशक्राजरद्ोरर । ` एक विश्रतिदिषव(शं) विधिना ानमाचरेण्‌ ॥ ` पाच्च wafery १शचलपर्शालेनं च । RATAN TART च्रत्धारण्ो ॥ fer दिने दला चला ठानं प्रशे(ख) शतेन च । अव्यारिशशध)]धा तिप) अतः तौर्यान्‌ प्रखण्वते ॥ एष्य धूपश्च दौपेव गम्मेगेवेदकेरपि ।` TATA: WH: प्ज्रयामाश्च Awe B तएखिनोजानरणश्च प्रभाते च areata | च्रष्टावितिरिनाक्ते aor र्तं पि ॥ करणापूरष्छरोक्रा दन्‌" Tea MST | मनुणाद्कनानृश्वाः AS Aa परायषुः ॥ विषिनोक्षे cot त्रे बुदा wh च क्रारितम्‌ । विधियुक्ं. एवं want मानवन्रामगाद्रः ॥ 7-2-०० १.2 प्रदधिंनराखाधि। २ 0 omits the portion bracketted, REDE | 8 BREW FSET, D जाला चर पञ्चेन्भृदा सप्राग्फौ |. WA "पृञरौकादौव्‌ । ` : € 2 एतं wen रिशियुक्षम्‌ | STATE | RR शतं खानं पुमर्थेऽपि वाञ्डितं wat फलम्‌ । तमात्युख्छप्रसा(शा)दा्च कलछिमलविनाखिनो ॥ तद्यथा | रागदेषसमोहादि TUTE प्रनष्छति । तसिं तोयं खानाच्च aerate भग्छति ॥ ATM GCA सवेश्रचर(प्रा गि (सितम्‌ । रपि a) सव॑षामपि पापानां सकभेदश्च गागि(खि)तम्‌ | तस्मान्नोर्थात्‌ समानाश्च Wee प्राणयते गहु ॥ प्रथमं खानक चापि ततःपञ्चात्‌ faeries | gry श्रतिथिभ्वेाऽपि धनं ददौ get श्रषि ॥ विशेषेण च ante चानं शला शजहरम्‌९ । Te श्चाला च मानुव्या तस्मिन्‌ पुनः खानं रतम्‌ ॥ रो(रागादिग्रचनाश्राय तन्तौ शानं हतम्‌ । agen इति मला च farted फणम्‌ ॥ serge दिने कार्यं तन्तोयेसख शेवा छतम्‌ | तचेश्वर तत्चेजेगरं तश्नायश्च ख प्रपूजितम्‌ ॥ दर्थं दादश्रतौर्यानां फलानि(नो) च एथक्‌ एय्‌ | मानवाख्च प्रच्छन्ति एयक्‌ एयक्‌ च्छेवां(वा)तम्‌ ॥ ` १ 7 खानानाच | २ A ठउतच्छवुहरम्‌, D MSIE | ३ ^ 7 मानुष्यान्तस्त्नौ | 86 रय खबन्भएरायम्‌ ॥ ye फलं मित्थं घे cafe’ aimed भवेत्‌ । दादभ्रानां च स्वेषां तोयसे(ोवां शतं भवेत्‌ ॥ दादशानां च तीर्थानां wegen: | श्रतोतानागतेबुदधैः पुगः पुनः प्रशंसितम्‌ a तभविष्यवन्तं च owe at’ वाग्रिना जनाः । भागचिव्यन्तिर मोनयन्‌ मानित भवति खटा ॥ एनः श्टण भेजेय तचोत्पन्ञतोर्थानां एखम्‌" । aa यवः Ge await we एथक्‌ ॥ . शोकानां च हिताय ब्राहणानां विग्रेवतः + ध्तोधिकानाश्च इर्षाय वच्छेऽहं उत्पश्नतो येकम्‌ it Wea Grey’ प्रतिपद्यां caret । aed च शंकाण्तो अ्रनालिगे च Tae ॥ ` AMAT AMSA श्वानं छतम्‌ । TS पुष्धप्रषा(ा)दाच्च(च) weary’ फलं शभेत्‌ ॥ fetta वेशाखशष्यो दितोवाशोमवासरे\" | {Bai ABD चैव | द ? मानयन्मानयिष्यन्ति। € 2 पुनः wu aaa तौर्यानां फलसुत्तमम्‌। ५ 2 तौर्थिकानां हिता Tae Valin 2 तौधिकानां हर्षाय aod suites | ¢ Boma च। © BD मेषाख्येऽभि च we... eee GA | < Be! € D Gadel | १० 2 राधङ्श्ये च ,,., इन्दुवासयोः | STATS |. REQ ष्टवे अपि च caret aefat चर Ta | मनुजा afeerarfa तज Me खाभंर शतम्‌ ॥ TAT Taras यश्रटद्धिः फलं wiz ॥ ena Weta च दतौयावुङ्कवाषरे | भिथमेऽपि च संक्रान्तौ गोडावखां च THER ॥ नानाञ्च९ अवराबापि ME तच खानं छतम्‌ | तन्तौ्ग्रसा(शा)दाच प्रज्ञादि फलं लभेत्‌ ॥ VA ATE ST Tet गुरुवासरे । कवटेऽपि च संकराग्तौ नदिकठे चर तोर्चंके ॥ स्लौयख् मानुषाख्ापि तसिं MT खानं रतम्‌ । तसानतौर्वप्रलादाचचः THT लभेत्‌ ॥ ` पञ्चमे श्रावणषष्णे वष्टयां च श्रक्रवासरे । सिद्धेऽपि च संक्रान्तौ माता MA विशेषतः ॥ योषिद मारुषाख्ापि Me तसिं च खानकम्‌९ ॥ तस्मात्‌ पुण्छग्रसादाच् धंनदद्धि neat ॥ १९ ४ ठाख्ये च सङ्गान्तौ ग्शिराच्चक्े च तौर्थंके । २ OD ममसीला च। RA खानकं। 9 BATE प्रसादाच लस१। 2 weer) १४ भुचि०। ध 8? नराख aqme! ऽ ^ ऋरकदढेऽपि च। ९८ 2 नदिक्ताटेच।. 2 नदोक्तायेच्र। € Baye प्रसादाच्च | ११ BUA! D पञ्चमे BAGH! १९ BTA च... छन्बातीर्ये | १२ तत्तोयं खानक एवम्‌ | Rvs ¢ Bat च। | QIAN TH ॥ षष्ठे च, भाद्रवव्णे सप्तम्यां शमिवाषरे । ` कन्यायामसिसद्गम्तौ मच्छसुखेर च NU ॥ पुरुषा मानवा रामाख TNS ars भवेत्‌? | AMA Wary पुषद्धि wera ॥ sea afaa wa द शम्यां शरदुकरवासरे । fas ofa vagrant तितौ प्रथिद्धके, ॥ पश्च जना aia व्रत्या: खानं शतं AMT । तस्मान्तोयप्रसादाच् Tal ws प्रखम्यते ॥ मवमे- मागेषष्णे च एकादश्यां गरूवासरे | धनूरपि च agrat ९मवलिङ्गे च aaa ॥] पुमाश्ञ्च settee: तन्तौर्थऽपि खानं हतम्‌ । तस्य तौयेप्रसादाच स्लोलाभश्चं Wawa ॥ qua’ पौषहृष्णेऽपि दादण्डां बुधवारे । ART ख VTA काकेश्चरे च sea ॥ पुरुषा वनिताञ्चापि तोयं ay art शतम्‌ । तच्च पुश्यप्रसाटाच मिचलाभं ward ॥ एकाद ATAU जयोदश्यां सोमवासरे ९९ | १९ 2 सौदेऽपि च तप Aa चयोदण्यां VITA | २ BASS ३ ठ एरषा मानव्यख्ापि तस्मिन्‌ तीर्थे खानं छतम्‌ । 9 2 मङ्गले | ५ B इद्धनौलकरछास्यके | १ Baga: ्ौमन्तिन्धः। ७ 2 पौचो०। < BUT! & © omits the portion bracketted. ९० B दिगेव । खयम्ब्रपरायम्‌ | ae ga श्रपि च agret ते चापे लापि तौ्थकेर ॥ मास्ये रपिर मनुग्याञ्च तों तसिं खानं रतम्‌ | TAMU AVY भानारलं WIA ॥ दादश" फाणगण(रे) ष्णो wararat रविवासरे । मोनाख्येऽपि" च agerat वागेश्वरे च तोके ॥ मानव्य मागवाञ्चापि तिं MT खानं रतम्‌ | तत्तोथेख्यापि पुण्याश्च नानानरो हि(डि) प्रखभ्यते ॥ इयुत्पन्नतौर्यानां° इादश्रानां विगरेषतः । ये arsed फलं एयक्‌ एयक्‌ खानं Baa ॥ ययं पिस्सं्रं फलं इच्छन्ति ये च मानवाः | संपूर्णोत्यश्तौयं ऽपि खानं wet च निखयम्‌(य) ॥ प्यद संभेदतोर्थानां इाद शानां श्रस्तिफलम्‌९ | तदत्‌डत्यन्नतोर्यानां सवधां फलमस्ति च ॥ श्रय च श्रृणु Hag सवतो यानां च wey’ | यत्रापि नदौसंभेदं aa तो प्रकोत्तितम्‌ ॥ ललोत्पश्नरन्धानि च यच नेपाले.ख) संख्ितम्‌ । ` १५2 घटेऽपि च संक्रान्तौ तस्मिन्‌ वा पञ्चतौथंके | २7 ते चापि चापति्थंके। 8B वाव 9 B ऋषमे। ५४८ waver । ई 2 तत्तौर्थस्य प्रसादाच। 8 7 rad पुरतौर्यानाम्‌। =< 2 छतं मुदा। € 2 ना्ेपि। १० 2 संपर्गख्वुपतोचषु । १९१ 2 यद्ददसंभेदं यदत्‌ | १२ 2 दादण्ानास्ति wis | ९३ 2 स्वं तौर्था नाच्च फलं पुनः | Rcd १ 2 ऋल्तके,0 Mar! २ 2 वापोधारयोः | इ Bama प्रमदाखापि | 9 2 नेवेदयदुग्धकेः | ५ D wale बागिनौनागा। D नरासन्वं सर्व्वानागाच | < D नागिनी | < 2 विनाजातम्‌। € BYR! १० 2 नदौनाच्च, D farmer | शचम्भएराशम्‌ | aa तीर्थानि sel अनर Aarearfar(fe)a: ॥ आवणस्या(स्था) पर्माख्यां FAB याबण ena | सर्वच नदौ सम्भे जखोत्यन्ने च wie ॥ Ft Vows कूपे सरसि वायां पनार्या९ | TAAL एतेषु खानं र तश्च मानवाः ॥ जानव्य मानवाभ्खापि यच यच awit तज तजापि खाना नानाफलं Tena ॥ एण्य धपे दौपेख ग्वेदं गधकैः° | सर्वाग्यभ्मागिनौ नागान्‌ नागगु पञ्च पूजितम्‌ ॥ इत्थं ये मानवाः af सर्वाल्लागाश्चर पूजितम्‌ | तस्मात्प्पसा(श्ा) दाच धान्या दिन्नो हिवदिंलम्‌ ॥ सवे च नागिन्यः नागाः काले काले Sheers | नागपूजां (जा) बिनाशला- न af: wa मण्डले ॥ दति ज्ञाला च ATT: WH ATTA: | काले feat नागपूजां विशेषेण च कारित(ता)म्‌ ॥ श्रयापि wu भेचेय निच्गर्यां तदुपरि । वाग्मत्याश्च zeta सदसदर्य्या\९ नामके ॥ D वाप्यां warty | १९ ^. 7 सदयं ख | | STATUS 8 are नाला शहजसादर््यां नागिनौ तज arf | wet cater acre’ उपरि गच्छति नराः ॥ प्रथमं HAA चर जयोदश्वां गरूवाशरे | faecfa च सङ्कान्णौ कलिथगोदयेपि च" ॥ अपि q | प्रागपि ATT खाला पञ्ात्ुम्दरो(रो) पूजितम्‌ । ततोऽपि frenrarg उपरि प्रगच्छति ॥ नान्ना च gael नागौ मागोनां we गडि | सरखषना गिनौगाञ्च एषा set जिलोकिषु ॥ श्रमम्तना गराजश्य सा पन्नौ(नि) धम्मेचारिणो । सत्छतौ पतितौ ख पुष्छात्मा धको लिनोः ॥ चि(व्येोतौशकोटिनागानां तज नेपालवासिनम्‌ | सवेधामपि नगौमां रापन्नौ इतोरिता ॥ पुश्य wig गन्धश्च AAU | aS च पूभनाधाश्च- aad wa फलम्‌ ॥ maar feat aa पूजां(जा) रतं नतु । बाञ्कितं ae बसमाप्रा awe प्रणम्यते ॥ zat we Ate उपरि तौर्वामां wea | १2 नान्ना सखसुन्दर नागिनौ Ta वासिना, नान्ना सहखसौद्या नागिनौ aa वासिनि | २? दर्ग्थामुडाराखच। ३ ^+ TATRA | 8 Aomit खमि @ | yDonit aha) ६ 2 तदुपरि। © °ग्रिलौनौ | ८ 2 तस्ये पृथां प्रहताव्‌ | ace खयम्भएराम्‌ | जयस्तोचं खानाच्च कथयामि फलं TA ॥ तौधिंकानां ब्राह्मणानां शोकानां (च) हिताय च। इर्षाय चापि यश्नाकं वच्छेऽहं तत्वतः(त) श्ण ॥ waa कात्तिक शक्तेः नवम्यां बुद्धवासरेः | विच्छऽपि च संक्रान्तौ सत्ययुगेदय aft ॥ अरगख्यषदं समासाद्य खामश्चापि हतं मुदा । ततः पञ्चादगस्यश्च सुनिश्चापि प्रपूजितम्‌ ॥ ुषयेधरपैख गन्धे दौपे नेबेशचकेरपि । पूजयामाष भावेन wre सुनिनायकम्‌ ॥ तद्गदख्य षच मध्ये तु एक कुम्भ प्रतिखि(शि)तम्‌ । माज्ञा च WIA अ्रगस्यसुनिख्ापितम्‌ ॥ खानपिष्डिका उपरि घटरन्नमिव खितम्‌ | तष्य मुनेनुभावाच्च शिलाशृतमिव fear ॥ afa waste खानाच्च घ्माद्ध(ध) र प्रलग्यते | मतुजादय ATM: ANTI) Wad ॥ प्रथमं खानकं ला cary पिदरतपेणम्‌ | ततश्चापि याचकेभ्यः त्रौद्यादौश्च ददौ सुदा ॥ gag सद्धम्दौन्‌* धारणौचच(च) पठे(ये)ददा | एवं BAT च ASN VAN WRT ॥ facta arava च" पूणमास्यां र विवासरेर | VA omits शुक्ते | RB रविवासरे | R ठ मदहत्‌एण्यम्‌ | 8 8 सद्म्भाख्यम्‌। ५८ 0001४ च। ई 2 रविकरे। खयम्भएराशम्‌ | QTE ea अपि च संक्रान्तौ जेताथुमोदये aft 0 अनन्तद्द्‌ (द) मासाद्य चखानश्चापि मुदा शतम्‌ | पञ्चादपि wary’ नागराज(ज) प्रपूजितम्‌ ॥ धूपे wal दौपेख FSG) पुष्यकंरपि | WENA भवेन नन्तं शुजगेश्ररम्‌ ॥ तद्रदस्य च मध्ये तु RRA नागराभकम्‌र). जितोकोटिनागानां च ae जिखशो किषु* ॥ afa छदैऽपि ere sage प्रखभ्यते | “arrarg amerg निधिफलं wenwt ॥ प्राक्‌ STH शला पाद पि जखतपंशम्‌० | "पुनर तिचिभ्योऽपि त्रष्डलादौन्‌ ददौ शुदा अपि च मेषद्नारोन्‌ धारणोञ्च(ख) wear | इति ला च areas’ अथेफलं TENET ॥ द तौये(थ) वेशांखश्णक्ते तोया सोमवासरे | टृषेऽपि च संक्रान्तौ qaqa ited ॥ ATES समाषाद्य FAI खान शतं च a’ | CHE । २४ प्ात्तदगन्तास्यम्‌ । ३ ^ श्रौखनन्तमागराजः, 7 अनन्तनागराजकम्‌ | ४ 2 चितौशकोटिमागानां खव खेर चिलोकिके 2 दतौय कोटिनागां was रषु चिलोकिव । . ५.8 दे च जानेन amg: ६2 मानुष्या नारौजनाख। $» पञ्चात्‌ fred | ca 7 ure खअतितेभ्योऽपि तण्डशादौन्ददुमु(मुेदा । € ^ मानुषाः । ९० 8 सानं छतं मुदा चयेः। .. | 87 २९० WIV a | a ततोऽपि श्राग्येपतारा च देवौश्चा(चा)पि प्रपूजितम्‌ ॥ magi ety FA: पुष्ये Woche तथा | महयामाखः भावेन श्राय्यैतारामगोहरीम्‌र ॥ ARTS च मध्ये तु wea सुलचणएौम्‌* | ealatfe® ताराणाश्च एषा शास्ता प्रसिद्धिदा a तसि छदेवि arene कामणलं sea | AIM’ AAI Taw at ॥ प्रागपिः era wat care पिदत्प॑णम्‌ | ततोऽपि stare (केभ्य उव्यादौश्च- ददौ सुदा ॥ marta खग्धरादोख(्) ताराख्तोचं UST । एवं शला MANY वाञ्काफलं neat ॥ अतः पञ्चा"दाग्मत्यां च समासा शानं छतम्‌ । मानुषाख स्ियद्यापि वाग्भ्यां खच विगरेवतः ॥ चतुर्ष्या, owe सङ्कगग्ौ तियिवासरे | वाग्मत्यां विग्रेषेण खानं हतश्च मानवाः ॥ प्रथमं QA शला ततः पखाव्जखतर्षणम्‌ | ततोऽपि ओरोवक(ज)सलं जगह परपूजितम्‌ ॥ १४ तस्मिन्‌ आओरान्य०। २22 यैयामास। ३7 मनोषरौ। 8 5 मध्ये MTT | ४ 7 सलष्मणौ | व B Zale, ip दतौयकोटि० । ® aut fap प्व्वेऽपि । = B भाना्रदयं । € 2 खग्धरास्यद्ि। ९०८ खतःपरं। ११ ^ चतुर्थोऽध्याय । खज्रम्भरायम्‌ 1 REL पञ्ादपि wae ब्ष्छन्दश्चः भायकम्‌ । ततः पञचाद्याश्चकेभ्वः याशं (ख) ae" मुदा ददौ ॥ पुनः प्रश्नापारभितां wer भगवतो पठेत्‌९ । मन्ल्लापादिविधिना awed तादपि a ying पे नेवे्भोजने gy" । पूजयामास भावेन aerate देवतान्‌ ॥ इत्थं ये BAGG: मागव्यमानवादयः | स्वफलं प्रलभ्यगो(ते) वाञ्डितं अण्यते फलम्‌ ॥ अष्टानामपि तीर्थानां वाग्मतोौ (तौ) मूखमुश्यते । TTS) कारणादेवं Te फल लभ्ते ॥ अथापि we Ata तस्मान्तो(तौर्याच(च) खाश्नतम्‌ । अरङ्खपवेतशिरसि wes मुदा हतम्‌ # अङ्खन्पवेतस्योपरि मडहाञ्डिरायाञ्चोपरि । कषु च्छन्द" SITY HTL मपूणितम्‌ # एषे (रौ)वेख wag wt नेवे्केरपि । अर्चयामास Alla स्वं च AW) TIT: ॥ ९ 7 aes | 2 2 सव्वंयाचेभ्यः ,.. द्यं । RB ततः प्रतसाहलिकां सत्तां भगवती पठेत्‌ | A 9 2 गापयच् ङ्कतादपि । LB धूपेगंनयेख Bate दोपे नेवेधकैरपि । D matte Tae तेवेयभौजनेः TT | € 2 waa | 9 D WHS | RER RATATAT | aay पर्व॑तं WHITES सुदा च ये। तदश्च नाकं प्रगश्छन्ति WTS शपि .॥ ` पुनरपि शटण Ate तस्ममत्केशावतौ नदौ । नाशा केशावतो साता भिशकंगरेन्यो e_az’ ॥ चतुतो(तोर्याभा मूलेयं केशावतोति ख्यापिता । स्व्घेशप्रणाभ्रिलात्‌ केश्ावतो भविद्धिता ॥ BAUR Bat दएक्रवाखरेऽपि a | ura उत्पन्ने च विशेषेण qi हतम्‌ ॥ तस्यां खामं पुनः कलवा मनुजादय मानवाः । ` ATA प्रसा(शा)दाच्च Teas) प्रनाशितम्‌ ॥ धूपो पे पुष्ये 7a जेवेक्ेरपि। ` तन्तो्श्च प्रपूजिता state: दान ददौ ॥ Ta केऽपि सुरा श्वा मनुजा मानवादयः 1 AMT Bary क्वेशादौन्‌ दुःखनाचितम्‌ ॥ faut: se Faq कापोतशस्य च‹ कथाम्‌ ¦ स्वाश्च नदोनाश्च सोदाच(च) विनिगेतम्‌ । कापोतलश्च नामेन BAPTA च | ९.४ भिच्केशेभयर्दधतं ¢ feat उद्भूतं । RAD °वासरेसि ay | BD कश्ावत्ां | ४ A alata | # 8 मनुजा माबव्यादयः | ६ BAMA च | | [ 9 WATT aA | RER विनिगेतं Aaverq जखानां, पाटवो दति ॥ ‘arg rarenreréta ewan ठे दितम्‌ | यदा arfepseDerta जलब्रष्काथ च जतम्‌ ॥ तचा दर्यां अ्रभ्वन्तरे wyrarszEa मिषु | ््य्यावश्ोकितेश््य तंज MTT प्रकौजितम्‌ ॥ HATS: ्रासमन्धमेः मरदासन्दरोन्त्‌* बन्तेते । नेपालजान्‌ जाम्‌ सर्वान्‌ Get दध्यां विनिगेताः५ # Ti जलमये cat जलाधोऽभ्यन्भरे चपि । सहाप्रमाणसदे दशं free प्रथापितम्‌ ॥ मश्चरेेनाचाय्येण PESTA | Seal awarara vet zat? विग्रेषतः ॥ यज RMATSN ख GAT मू दके | नेपाखजानमि नखानि श्रसिमिव विनिगता ॥ आवशशङ्ग अष्टम्यां इ्रक्रवासरे fey afar | <[केश्रावतो eat विशेषे खानं एतम्‌] ॥ Tai जलमये GH कापोतले विशेषतः | aang च्लियञ्ापि खान aa सुदा श्रपि ॥ ९५ जरानां। २ 7 मञ्चुदेवराचाग्धंण । द2 त्येष. . ,° . .महादर प्रवर्तेते | 8 D Awe तु। LA नेपालजाश्चजात्मवान्‌. तस्या दमा D खान्‌ सवान तस्या दया विनिर्मवा। ई ^+ मद्ानूप्रमाण० | ७2 तस्या दर्य्यां। <2 सिंहासख्यशुक्रवारयेः D omits fae | € B omits the portion bracketted. 22९8 खबन्धपएराकम्‌ | घर्वमासे Wace सवंतिथौ fase: | waagifra वारे खानं शतञ्च मानवाः ॥ Q 4 a a हतं खानात्‌ स्वफलं HAA | स्वेषामपि तौर्यानां जख aa खमागता(त्‌) ॥ ष्यं ग णएमये अभ? प्रथमं STH हतम्‌ । पञ्चाद्यानपि aint’ देवाश्चापि प्रपूजितम्‌ ॥ gate wag दौपै गेवेदधकेरपि | पुजयामास भावेन तत्खेजेश्रभलोकेश्वरम्‌ ॥ थया कापोतलं गत्वा तथा च नारक भ Fe लोकेश्वर प्रसारेम९ सुखावति गति भेत्‌ ॥ दति मला च ATE: स्वं च मनुजादयः | WAT FS भावेन कापोतखजार्जां AIT ॥ तिम्‌) काले च मेचेय लोकपालादयः गण्णः सखसखदेवगणेः ae तोर्यानाश्च जाजा कतम्‌ ॥ प्रथमं देवराजेन Sard: परितः | saan स्िदगरमाद्धे arrest शतं श्रपि ॥ दितीयं यमराजेन सरगणेखः* परिटेतः | १7 श्ुञ्ञै। २2 छतं a! ३2 गुणमय भत्वा | सर्व्वान्‌ तत्‌ Satur D पच्चातपि देवांश्ापि | ९47 प्रसादे | ७ 2 सखावतिं तथागतं | xy SAD इग््ररानेन । ED °नाच्ा। CoD are | 8B पात्‌ ५ D नच्च | SATAY 1 Rey waa: किङ्करः arg जाजामपि wd मुदा ॥ SMa ACU नागराजेन च अपि। नानानागगशेयैकं तौचेखे(ओोवा शत अपि ॥ waa धनपतिना खयचपन्नौभिः ay’ | aaa: afeutae:® तेषां srw इतं ea ॥ पश्चमं Saya खगे waran:” | च्रनेकीरभ्रिभिः ag atatarg जाणा जतम्‌ ॥ षष्टमं नेष्छत्येनापि राजग्ेरातः* | eS: Tee: We NUIT शतं what ॥ सप्तमं(म) वायुदेवेन खगणेन° खमागतः(ताः) | नगरे wary तौथेख्धा पि जाचा छतम्‌ ॥ अष्टमं शश्वरेणापि खगणेख परिटेतःर | \"पुजपुश्यादि भियेक्तं जाजा तोर्थागाञ्च छतम्‌ ॥ मवमं विष्णुना चापि खपन्नो भिः afte: | अनेकः गोपकन्यामिः राधाभिख जां तम्‌ ॥ दशमं ब्रह्मणेनापि ब्रह्मगणेसमाटतः | १९2 किद्नरैः। २८2 गानायच्चगयेः ET) ३8 अगेकयच्तिणौभिख तीर्थया्ा. . . . 2 यच्चयौ० । 8 > परिढतः | ५.7 तस्मात्‌ राजगणेडैतः। € मुदा। © ^ Byatt | ; eA ` a e e परितं ८ 2 वाबरगेणेः cage: atari छतं सुदा। € 2 परितं | ९० B एवपौन्यादिमि्ुक्तः तौचैयाचा जुदा तं । 2 एवपौन्यादिमिरकत नाथा | १९९ ^ कन्धानिः | Red सयन्भूएराणम्‌ | aaa: Wee: साद्धे ज्जा श्रपि we wea ॥ गन्धर्वं ग्रः TAQ कुन्भाष्डेश्ः Harewa:’ | fanta किन्रेख चेश यचभिस्यह ॥ wary ` समाद्य पुचपुश्यादिभिरपिर । ` दाग्रकदािभिथैक्तः तेषां owt छतं अ्रपि*॥ ` ब्रह्मभिः चंजिधेः ae: श्र नेपालवाशिभिः" ।. ara दिने vat च तेषां जां हतं wf ॥ ` पूर्वाच्च दचिणाच्ापि पञ्चिमादुन्तरा्या | gay देशजा पि तौयेजाजां अपि wart ॥ gash) धूपे Sq गन्धे नेवेधकरपि । qa wa तोयेजाजचां छतं सुदा ¢ दृत्यं VAY AMET: ATA मच्येजादयः | पूवाक्रदिने arerte “array शतं हतम्‌ ॥ ` इयो्मानृब्ययो मध्ये <एकमस्ति च देवता । देवपुशदयो ष्ये एकमस्ति च aaa: ॥ अरसुरादयः wa ये खगणेख परिटताः। ` पन . _ | ९४ तौ्धयाजरं छतं सुदा । २ ^. गन्धनं गन्धर्वे BRAT: D गन्धे @ (> ग gerd goin | RB Tete ¢ 2. तौर्धया्ां gad! wacafafe: ९मुदा छतं 2 छृतं मुदा । 9 ४.पृज्याङ्च । ८2 च तोयया ad सुदा । ` & ठ खक स्थित्वा देवकं । ९० स््ित्वाज्र मानवं । STATA | Ree खमायाताच नेपाले तेयेजाचामहं Waa’ ॥ देवाखुरनरा शत्यं देत्यर्गन्धवं किशराः । राचसाख समायाताः WY इत्थं जाजा Hay’? ॥ मण्डलं वादितं केचित्‌ केचित्‌ acy वादितम्‌ | पट वादितं केचित्‌ केचित्‌ carg वादितम्‌" ॥ wag’ वादितं केचित्‌ केचिडुन्दुभि वादितम्‌ ! महश्च वादितं केचित्‌ केचिश्च डिष्डिमं अपि॥ aga’ वादितं केचित्‌ केचिद्धौणाञ्च वादितम्‌ । wey वादितं केचित्‌ केचिच ain ्रपि॥ मतुजादयमानूब्याः TIAN अन्यजा अपिः | नानावाद्यं प्रवादिला a जानाम कतम्‌ ॥ केचित्तं च काहालं py Ty अपि । भेलोञ्चापि घोषवाद्यं घोषयामास जाजिकाः<॥ गान Tag केचिच sare वापि च waa’ 1 पव्वीक्रदिने पर्व॑ते array हतं अ्रपि\\ ॥ Row गोकणतौथं दितौयं शान्ततोर्थके । दतौयं शंकरे MA चतुथे राजमश्जलेः ॥ A Beast aa Gt! २ 2 नाना०। इ 2 तौधेयाचां छतं सुदा । 8 2 AAT... DAHER TT | ५ ठ धरच, 0 धनच । ` ९ ताडितम्‌ । ` ° 8 मनुजा खगेलोकजा -.-,.,,........ पि च । ८ 8 तौथयाजां कत सुदा | € ठ वाद्यकम्‌ । १० 2 सुघोषश्चं VAEY छतं मुदा | Uh 2 पत्वोक्तपव्वेते काले aad सुदा, Duarte च दिने अचर छतं जा्रामहमपि । ६२ 2 गोकयं प्रथमम्‌ | 38 ) खयम्भूएराबम्‌ । पञ्चमं मनोरथे Ne awe fawe रपि! सप्तमं निघागतौथं aga न्नानतौ्के ॥ nasi चिनकामणौ तौच श्रमश्च प्रमोदके | wares सुशच्णे NF दादशं जयतोर्थकेर # इति दादश्रतोर्थषु चया खानं हतं भवे । ay ante arg’ ae’ तस्व फलं खभेत्‌ ॥ यदद्रादग्रतोर्यागां फलमस्ति च निखयम्‌* | ‘(ace उपतोर्थानां फलमस्ति च स्वेदा # यदद उपतोर्यानां फणमस्ति निःसंशयम्‌ । तददुपरितौर्थानां फलमस्ति भ awe? ॥] तद्च्ेपरितौर्थानां तदट्पि वाग्मतौफलम्‌?। सङ्खमृम्रां तथा वापि केश्रावत्या तथा च्रपि॥ <एकस्मिन्ेव तोयं च खाला एकफलं लभेत्‌ | सन्यणतोयेखानमाच्च GIT लभ्यते फणम्‌ | विगरेषमासे संक्रान्तौ तिथिवारेण संयते ॥ जययोगे प्रवरं a? उत्तमं wat फलम्‌ | \भ[अ्रयवा तियिसक्रान्तौ वारे तिथौ संक्रान्तौ 4 4) १ 2 Teas Aa | RB सुदा Haq | द 7 aarti | 8 ^ 01118 तसय । ५ 2 मद्त्तरम्‌ 7 नसंशय। € 7 omits the portion bracketted. ७ ए मद्त्तरम्‌। = BD तदत्‌ वागमतोनाच्च फलमस्ति महत्तरम्‌ । € AD रकः UH ale खानात्‌ खक रकस्य च फलम्‌ | Co ^ प्रवते चच, 2 पवेते Al ११ 8 01118 this line सखयभ्मएुराणम्‌ | REE fart प्रवत्तं च, मध्यमं खभ्बते फणम्‌ 1 अथापि एकं waste वारे ति संकान्दौ सर # THs Tt च GIG Tera | संपूणं(णे) फलमिष्छमधः are मागवादयः # तेषु तोर्थषु सर्वषु जाजामहं ङतं BAR’ । Ter Way MAG sree wet पञ्ादपि ॥ सणिप्र्ाखमतोयं विग्रेषश्रचु"निश्रे । सवैवारे दिने मासे च्छमात्धवै(वे) फलं खभेत्‌ ॥ ओखयनूधसयेधातौ जाचामहं रतं ततः | प्ये धूपे गन्धश्च दोपे भेवे्केरपि 9 स्वयम्भुवः पुराणश्च धररणोन्विविधानपि! | पञ्चलचादिप्याश्च wari शपि ARETE चक्र AR च मानवाः # यथा Tee) परपूजित्व< नानावाचेसप्ररितम्‌ ! "तसाद धिकरच्छायम्भु जगन्नाथ प्रपूजितम्‌ ॥ मनुजा मानव्यञ्चापि GAYA जाजा BAR" 1 तस्मात्‌ Baa) WH प्राप्ता सवतोर्थादिग्रेषतः ॥ ९८० पर्व॑ते च। २४ विधौ संकान्तौ वासरे । a Baas ad मुदा, ए छत । ४ 2 श्रम्भ्‌ । ५४7 छतं जावामहंततः। द 7 धारणो विविधावपि | © ४ नाय०। SD शस्तोषम्‌। € 2 पपुजितं हि | १० 2 तदधिका खयम्भ्‌ ¬ तस्मादधिकाचच खयम्भु जग्रा प्रपूजितं | १९ मनवाखापि कतं जारा खयम्भुवा | ह © ® ख यन्भएराकम्‌ | विना पूजा खयम्भोख तोयजाजाफलं भ fe तौयेजाजा विना चापि शम्भुपूजा महत्फलम्‌ ॥ ARGH VILA रतम्‌ । VATA AT waa’ प्रपूजितम्‌ ॥ सरवंषामपि Maint पितामह खयन्मुवर । सखयस्भत्पन्नमाचाच्च WANT समुहुतम्‌ ॥ दति मला च मान्याः केवलं शरमभुपूजितम्‌ | maya विना अन्यं पूजाफलं भ विद्यते ॥ श्रतौतानागतेव(ब) द्धेः धम्मेधातु खयमावम्‌ | देवे नागेख anger कथितं च युनः पुनः ॥ एनोऽपि श्टण Faq अष्टपौटा दि्लकणम्‌ | चतु विंश्रादिभिः Qa: नानापौयेः सुपूरितम्‌९ ॥ °प्राकूपूर्वे me SMM प्रतिपदे | <रविवारे सुसंयक्ते treaty प्रपूजितम्‌ ॥ श्रकारवौजसंजातं ब्रह्मायणणौ सुपौतकम्‌\* | पोता प्रयागचेचश्च \दन््रणाय सुसंस्थितम्‌ ॥ भेरवं श्रसिताङ्गश्च ag’? छष्णसन्निभम्‌ | ९ 2 छतं पूजा खयम्मुवम्‌ । >=? ग्तौधं। ३ 2 खयम्सुवम्‌। ¢ 2 पूजितम्‌ । was पोयादि०। ¢ BD Wie नानालच्तय- मण्डितम्‌ | © ८ प्रागभावे ,,,,..०..... प्रतिपदि । <= 7 इष °। € B नवम्यां रविवारे च। १० 7 Feat सुमौटकम्‌ | १९ ए इन्द्रेण सष संस्ितम्‌ । ९२ 0 पृं च | VARTA | Red MAIAIC AVY महापद्म च पोतकम्‌९ ॥ चेत्यश्च विश्ववज्ञास्यं वौना(ण)देवो तथा श्रपि। aerate wud Taree’ सुपूरितम्‌ ॥ काकेरपि परिपूणे सिद्धा च कच्छपाख्यथा५ | गङ्गानरौ शौतजलं गजित(ते) घनसंयुतम्‌ ॥ भुगतिं रुधिरश्चापि पञ्चपताकेम ay । ध्वजेन लाञ्कनो देवों ब्रह्मायणणौ ९ पश्पतिम्‌ ॥ vata चेजेशं * गणेशं षड मुखं अपि | fafa” ्ात्रिणौ देवो सुदा च पूजितं aaa’ ॥ धृषेः पुण्ये Ay सिन्धुराज बेकैः९९ | He: मासेख Beg’ Ty पिष्टकेरपि ॥ दिने sited war wa) देवौ waa | रागचित्तं परित्यन्य wrfanet प्रणभ्बते ॥ श्राचार्यणाचायिणोभिः ष्यानमनग्तजापेन च| १देवौस्तोजं wat रला Tare भच्यभोज्यकम्‌ ॥ Vata wat निजात्मानं तदन्ते ये nary ते। LA cause 2 फणोकेशर०। RD °पद्मघ्च पोटकम्‌। zB चणडो- ग्रमपि। ४ DART! ५2 कच्छपाख्यका, D कच्छपायया | ₹ ० देवौ ब्द्यायणौ। ऽ 7 भेरवच्तेवेणम्‌ | ca fafa € D 2fa | १० 8 सदा। १९ सिन्धरैनेवेचेरपि, D fa? गवेद्यकेरपि | ९२ A omits ख । १३ + देवौतिम्‌ WS डता पराट्च्यभोज्यकं तथा | 2 देवौस्तो रं Wat छत्वा तद नेमालरानकम्‌ । ` १४ AC D omit this line :— RoR खवम्मधरायम्‌ । दितौयोन्तरे मनोरथे area fara’ | सओोमवाररि)ध॒क्रेः मनोरवेश्वरों प्रप्ूजितम्‌ ॥ ककारवोजसंजातां मेश्वरो faraway | कोरागिरोभ्वेशे चापि छुवेरेणापि संख्ितम्‌ ॥ भेरवश्च Wwe रक्रव्ेखुसन्िभम्‌ | पुन्ञागटचकश्च fata" शश्खुग्पाखकम्‌ ॥ Vag छष्णाबकाख्छं वन्नादेवौ९ तथा चपि । गङ्लमपि आश्ानं शश(र)भिन्ेसुपूरितम्‌ ॥ उल्क परिपूर्णे" सिद्ध waftar श्रपि । चिन्धुगदौ wae वुर्धित^चनसंयुतम्‌ ॥ शुग तिं atatehy मादिषस्च विशेषतः | गजेन खाञ्छरनो देवो महेश्वरौ (रि) सदै श्वर ततः ॥ भेरवं Bn गजमुखं षडाननम्‌ | सिंद्सुखं ange get च देवों पूत्रितम्‌\ः ॥ पुष्ये दौपेख why HG: जिनदुररपि\९ । मासे ag: पिष्टके विविधैरपि९९॥ wat’ उपोषधं हता निश्रायां al पूजितम्‌ । १ ^ °छष्यदितौये। २९ 8 दिगेन्द्वारेच। aD कोलागिरि०। 8 2 शुकम्‌ | ५2८7 चापि Tag | ¢ BD वंशादेवौ। ७ a परिमिपि। =p feat! € ^ धुखणित। ९० D लाञ्छदेवौं महेश्वरम्‌ | १९ 7 देवौ पूजितम्‌ | १२ 2 सिन्दुरैरुपि । १३ ? area पिटकोख fron पिविधेरपि। ९४ 2 कल्पे । १५० देवि। खयन्भएराखम्‌ | Rok ड षचिन्तं परित्यन्य पुष्टिफलं seat ॥ यो गिभि्थीगिनौमिख' मग्धजापध्यानेन च । देवों स्तवं GW छता aay wea ॥ ‘afi wart निजात्मानं सव्वं च ते गताश्च ये। ठतौधेऽग्नौ wet Ma पौ षरष्णटतोये | शर्गारवारसंयुक्र शङ्करे शरो प्रपूजितम्‌ ॥ चकारवोजसंजातं को मारौ रक्सज्निभम्‌ | अहाइडासच्ेनद्च afta सुसंखितम्‌ ॥ aed ature वञ्च हरितं अपि । कलश्चःट कश्चापि धवलः" पद्मनागकम्‌ ॥ चेत्यञ्च UWA ग्टदङ्गादेवोघ्च wen’ | व्वालांङुलग्प्रानश्च कंकाजेखः? प्रपूरितम्‌ ॥ ग्रप्ररपि परिपूणं सिद्धा च विरूपाख्यथा९२। ‹*वचनदो गेन्धजलं घोर\्“वनसुपूरितम्‌ ॥ waits मन्दकश्चापि wy उष्णं सुशोभितम्‌ | धूमेन areal 2a कौ मारौ शङ्करेश्रौम्‌ ॥ VA योगौनिभिश्च । २ D स्तवस्तोच । श ^. CD omit this line :- 9 2 ण्दरतौयके। ५८ रकादण्यां कुनवारे। ई 2 कौमारि। ७ 5 वद्धिनापि । Ss 8 हरितकम्‌ । € 2 करघ्न°। oa घवरम्‌ । १९ छ संयता। १२ ^ लम्बा, 7 लम्बादेखच । ९३ 2 7 fie TAT! eB Twat CD aA । १५ 7 चोरम्‌ | १६ 7 arent देवौ MIATA शङ्रेखरौ | Bog खयम्भृएरायम्‌। पञ्चात्‌ भेरवं San विनायकं षाणएसात्रम्‌ | faere arare देवों पुनः पुनः प्रपूजितम्‌९ ॥ एुष्यधरपेख रौपेख सिन्ध्रोख Fae । SW: Da: मयम से पिष्टकं विविधैः यतेः ॥ away wat निश्रायां देवों‹ पूजितम्‌ । मो इ चित्तं परित्यज्य वश्यफलं. प्रलभ्यते ॥ रागौभो रागिनो भिश जापमम्तध्यानेन च। देवौ दण्डकं Bal च पश्चाच्च भच्छयभोञ्यकम्‌ ॥ चतूर्नेखत्य HATE ara चतुर्था म्‌< | Vagart quam श्नानेश्वरों प्रपूजितम्‌ ॥ ठकारवोजखषश्नातं faust’ श्यामवणेकाम्‌ | जयन्तिनामखेचश्च ने्छत्येना पिः संखितम्‌ ॥ aa उन्मरत्तकञ्च awe रष्एसन्निभम्‌ | \र्पकेटौ टचसंयक्तं अरनन्तनागञ्च नोखल\* ॥ चेत्यं षं स्कारवज्नाख्यं सुरुजादेवो९ तया श्रपि। कलङ्कमपि santa दग्धग्िरेश्चः‹ पूरितम्‌ ॥ RDA! २ 2 देवौ एनः प्रपजितम्‌ । इ 7 नेवेद्यकम्‌ | ¢ ¬ ले्धपेयेः मद्यमासेः। ५ 2 कल्ये उपोषधम्‌। ९ D fra देवि। ७ 2 योगौभि योगिनौभिश्च । ८ 8 तदन्ते। € BD चतुय arate areal चतुरधिके । १० B दादश्यां बुद्धवासरे, 7 बुधवारे । १९ 2 वैष्णवौम्‌ । १२ 2 राच्तसेनत्रेण। ९द B प्रकटौ, D wat १8 2 नौलकम्‌ । ९५ ^+ रुनादेदौ०। १६ 2 गौरे । खयम्भूपुराणम्‌ | Rw भक्रारेरपि पणेश्च सिद्धा\गोरशिपाशका । TAMA श्रायन्तघनसंयुतम्‌ ॥ wifi पिष्टक चापि तण्डुलानां खुषिष्टकम्‌९ । ` खानेन शाञ्ढनां(भा)रेवो (बो) वेष्णवौर जिपुरा(ला)म्तकम्‌ ॥ ` ततः भैरवं Vas वित्नराजं wate’ | “Vfaeam व्याप्रवक्न get च पूजित(तं) aft ॥ दोषैः पुष्ये te AAG: चिन्धररपि । पैल श्चेमभ्सिः ae: पिष्टके वि विभेगेकैः ॥ दिषसोपोषधं शलाथिनौ च देवौ पूजितम्‌ | mated परित्यन्य वशो कलं(ल) फलं भेत्‌ ॥ ध्यानमनग््जापेन च देवोस्तोच पटिला च। aay भच्छभोञ्यकं पचयाम्यराजतीर्थ° ॥ MUTI APA प्रपूजितम्‌ । तकारवोजसणच्ातां(ता) वाराहो(हि) रक्रसन्निभां ॥ <एकां ane aa च यमेनापि सुसंख्ितम्‌ | भेरवं कपालं चेव पिङ्गलवणं सुसन्निभम्‌ ॥ gay can वापि कुलिकनागश्च नौलम्‌ | चेत्यञ्च चित्तवञ्जाष्यं हास्यादेवों aft तथा ॥ १ ^ गोडलिपाच्तय, 7 गोदलिपाच्चय । २ ? छपोदटकं | RA D विष्णुवी । 8 2 gud शिखिवाड़नं । ५ 8 omits the portion bracketted. ९ ? कत्वाधिंनो चदेवौ। 9 D पश्चम्मराजतौयंकं | CD चयोदश्यां गुखवारे। € ? खकावकाख्यं | 89 aged खयम्भूएराणम्‌ | SEWING Rasy प्रपूजितम्‌ | सुग्रालिकाभिः ge च fagr च कच्छपाख्यया ॥ शोतानदौजुक्रजल(लं) घनघनेन संयतम्‌ | भुग्‌ तिमपि पताकं पञ्चवणंजं इति ॥ सिंहेन arseat देवों वाखारोः Stas श्रपि। qa wr हेरम्ब शरिखिवाइनम्‌ ॥] चिंडवदनं arava walq देवो(वो) पूजितम्‌? । ष्यर्दीपेख" uty Fae: चिन्धुरोरपि a मासे BQ: Ta: ae: पिष्टके wees: । बाखरे पोषधं शला ware देवो(वो) पूजितम्‌ ॥ tailed परित्यज्य जम्भनं श्यते" फलम्‌ | STATA: मनग्धजापध्यानेन च ॥ देवौष्ठतिष्ठति‹ wer aay भच्यभोच्यकम्‌° | we afaa™ निधाने तोयं चेचहष्णवष्टयाम्‌< ॥ \"दएक्रवारे ण gam निधानेश्वरो प्रपूजितम्‌ | पकारवोजच्नातं THAR च कुमकुमम्‌९५॥ वारूणनामचेचश्च वरूणेनापि संस्थितम्‌ | भेरवं रना मास्यः? वणं च पोतसन्निभम्‌ ॥ १7 °वगजुतमिति। २ लाब्डनौ देवौ ante | ३2 हर्षात्‌ देवौ पमुजितं 2 देवौ पूजितं । ४ Date Ate ya फलं लभ्यते, 7 फल लभ्यते। € ^+ °स्तुतिं स्तुतिं०। o 8 तदन्ते भोजनं छतं । ८ ^. 2 षष पञ्चखिमे। € B aE चेचष्ष्णके । १० BUA भ्टशुवारे। १९५८ सरखरौ। ९२८ न्नामं च। TATA | Ree अत्यं Sea चापि wr कक्षाटनागकम्‌ । चेत्यश्च Targa गौतादेवोर तथा श्रपि॥ स्वन्तं wary जातुभिख पूरितम्‌९। विलिचिखिकाभिः ga सिद्धापि नाखंधरिपार ॥ RATA नद WL AUG’ पुरातनम्‌ | ञुग तिं wera चापि. werent ® qutfirny a wae खाञ्छनौ देवों इृनद्रायण्ण (ष्टौ) श्चयम्‌(य) | ततः walang Van दिमातुरं च कुमारम्‌ ॥ सिंहतुण्डं व्याप्रतुण्डं sft get प्रपूजितम्‌€। ष्ये धूपे दौपेख feats भेवेधकेः\^ ॥ RR पेयैः मथेमान्धेः.र पिष्टके विंविधेयतेः\९। दिने sated’ wear जियामां Fal) पूजितम्‌ a दम्भचिन्तं परित्यज्य स्तम्भन फलः" mad | योगिभि गिनोमिख मन््रजापध्यानेन च ॥ देवौस्तवं Sty war’ aay भच्छभोज्यकम्‌\० | RD! २2 प्रूरितम्‌। 2 सिा चेव Te GA SS एरातनघनपुगोम्‌, DTN! ५.४ 07018 मत्छकञ्चापि | € 2 मत्यायुम्म। © 8 तवः सुमैरवद्धेव D तत्‌ पञ्चात्‌ । SD कुमारकम्‌ | € 2 सिंहतुष्ड वयात्रतुखखं मुदा प्रपूजितं सदा । १० 7 लिन्द । १९ 8 स॒नेवेद्यकेः। ९२? मद्यमांसेः। ९९६ 2 रसेः। १४ ^ उपोषष 2 वासरे पोषधं। १५2 पल, १९ 7 AAT Salat स्तो जरं | १७ 2 भोजनं क्तं | Zou खयम्मपुराणम्‌ 1 १[बप्तवायौ निकेसतो्यं राधारष्णसप्षम्याम्‌ ॥ शनिवारेण van निमलेश्वरों प्रपूजितम्‌ |] चकार र्वोजसच्नातं Westen) रक्सन्निभाम्‌ ॥ देवौको राख्यं(ख्य) Uwe वायुनापि सुखितम्‌ | भेरवं GUUS च वेद्ध रक्रषन्िभम्‌ ॥ seated चापि गोरवणंर च वादकि(कौ) | Way TMS नत्यादेवं तथा अपिः ॥ चोरान्धकारभ्श्ानं HAY प्रपूरितम्‌ | सिंहसुखेरपि yu सिद्धा च ररपतिपा५ ॥ aquuctfanit च वषेघनसुपूरितम्‌ | wifi सिन्युन्दूलो चापि wert च तथा श्रपि॥ खलेन लाञ्छनों देवों चामुण्डां कपालग्धतम्‌° | पथ्ाद्वैरवं Saw Tas शक्रिधरम्‌ ॥ सिंहाननं ्याप्राननं< पुनः Val) प्रपूजितम्‌ । षये wig दौपेख fata’ Faas: ॥ VE: पेयेमेधर्मान्येः पिष्टक विं विधेयेतैः*९। १. ए has the following for the portion bracketted :— सप्तवाग्यौ rae सप्तम्यां राए्ाक्लबाके । मन्दवारे दर्रतौयैौ निर्मले पूजितं | २८ जकार०। इ 8 श्वनांच। 9 8 शदेवौ वरप्रदा। ५ ८ सिंष्टवक्तं aaa fear च चरपतिका 7 चरमपन्तिषा | € ४ fern a! 9 2 agai ठकपालिकां 2 देवौ चामुखा कपालम्रत्‌। “SBA... AGE € 2 याप्रमुखं। ९० 7 सिन्धुर १९ Tat | । खयम्भएुराम्‌ | Roe SUAURT कला चणदाजागरं War ॥ माया चित्तं परित्यन्य मारणं लभ्यते फलम्‌? | ष्टागिभौ Uitte जापमग्तध्यानेन च ॥ देवो दण्डकं Wat च aay भच्छभोख्यकम्‌" | TAT TAN व्येष्टशष्णे च श्र्टमे९ ॥ ` सववारेण dam? WAGGA) प्रपूजितम्‌ | सकारवोजं GEA Aaa चापि शितम्‌ ॥ cefta नाम Say ई शानेनापि संख्ितम्‌ | Vie मोषणाख्ये च ag पिक्गलरस निभम्‌ ॥ \१वटशञ्च टचसंयुक्तं TSH र क्रवणेकम्‌ | चेत्यश्च ग्ितवज्ञाख्यं लाश्चादेवों श्रपि तथा२॥ क्रिकलालं(लः) श्मश्रानञ्च हादडण्डेख पूरितम्‌ | ष्णव्याघ्रसुखेरपि gu सिद्धा च गोरापाख्यया ॥ हेमवतोखेतजलं(ल)*५ चण्डघ(न)णं सुसंयुतम्‌*९ | १ 8 कल्पे उपोषधं ? अद न्यपोषधं | २ ^ मारणं फलं लभ्यते 7 मार्गं फल लभ्यते | इ 8 योगिभि योगिणभिख मन्लजापध्यानेन च | esDomitsa| ५2 मोजनं छतं । ¢ 8 अर्मे TEM asa व्येकष्णिके DTA! ॐ 8 दण सप्तवारे च । < 8 शितवसिंकां, 7 aera चापि शितम्‌ | € ॐ चरिचकं छक्तेचच्च दैखरेनापि 7 चरितं ,...। . ९६०8 मोषणं acd स्यातं aa च पिग्रसन्निं। १९ ^+ पिकु°। RAY वत्तसयुक्त । Baca महटन्तं | १२ 2 वलपमा। १४ 8. वया्नमुखं सिंमुखं सिद्धा च गोलकाख्यका 7 व्याघ्रसुखिरपि val Sanus गोरपाख्यया | १५ 2 हैमवती नदी STAT | qd D चण्डघणसंयुतम्‌ | ® Bre खयम्भपुरायम्‌ । ‘quia sixty भानार्मासं सुपानकम्‌ ॥ WRU लाञ्छनं देवो? महाशयो महेश्वरम्‌? | ततः भैरवं Var खम्नोदर* शक्रिधरम्‌ ॥ fave व्याप्रलपनं मुदा च पूजितं अपि\। ale. पुष्देख way Rae: feaytcfa ॥ Ja: BR: are: wer पिष्टके वि विधैगेरेः९ | दिवस" पोषधं sar aareal safe ॥ argafed daeq saaafate लभेत्‌” | ध्यानिभिष्यायिनोमिख ध्याममन््रजापेनर च ॥ Valens पटिला च ततश्च भच्छभोष्यक म्‌" ॥ नवमश्च मध्ये Bal संमासे सवपश्चे५९ | १९[स्वंतिथौ सर्व॑वारे भैरवं च प्रपूजितम्‌ ॥] द्धारवौोजसश्चातं AT शष्णवणएेकम्‌ | मध्यलघु नाम BF माटकाभिः परिषतम्‌ ॥ serrata Terai’ षोडशानां तथा aft) १ ^ Bate aaafa aut अपि | २ 7 wiga लाष्डण देवौ | १८स्रौः। 87 रम्बोदरं। ५ ८सदा। ९८ रसेः 7 मांसमयैः fas विविधेगमैः। ७ 2 प्रय । <= 7 सिढिसुष्ाटनं wig) € 7 ध्यानमन््ेन नापिच। १० 2 तदन्ते भोजं छतं । १९ BD मध्यलघौ | QR B सर्वव॑तिधौ D सन्न॑पच्तक | x2 ए has the following for this line सव्वंवारे Aye | योगिभिथौगिनीभिश् मेरवच्च पपुजितं। १४ ^ पौथानां | SIA TCH | २९१. चठुरविंश्रतिपौटानां मध्याष्यखघुमिति ॥ भैरवं wee ay खसमदहभुतम्‌र | wage: समाय Gat: परिदतम्‌ ॥ चेत्थराजं Haaren (aerating | YaquTa(a) स्वेभिः इत्यं acarfefiraeay ॥ ‘wave: ufcea सिद्धाभिः ख्व भिरपि | सर्वनदौ परिषत्य" दादश्भिखः area: ॥ सुगतिं were erste युक्तिभिः | BET) WsETY अरष्टमाटकाभिः संयतम्‌ ॥ पञ्चात्‌ मादकाम्‌ एकदण्ड षडमुखमपि | सिंदमुखो angel प्रमोदेन प्रपूजितम्‌ ॥ gaudy दोपेख यिनधुराजैरनवे्केः | न्मद्यमान्सेश लेख पेये नाना पिष्टकैः ॥ feat उपोषधं war सवेरों देव॑९* पूजितम्‌ | पापचिन्तं परिव्यन्य “wane प्रणम्यते ॥ HTT ATTA Pea Fat: ध्यानमन््रजापेन च९९। भेरवदण्डकं GA Tae aeniteqng’® ॥ . A °पोधानां। २ 2 खसमद्युतिं 2 वयनखसमद्युति | ३ B eau सर्वेः ged कबन्धादिभिः daa | 8 2 2 सर्व्वदेवेः परितं | ५7 परोटद्य। ई इादप्रोभिख। ॐ 2 ततः माटटकान्‌ aT ८ 8 मद्यमाग्स-जेद्य-पेयेः नानासुपिरटकेरपि | & ए कल्पे | १० देव। ९९8 सवं च लभ्यते फलं | १२ 8 °मन्लभपेग च 2 °मन्लेण जाभिच। ९९2 भोजनं ad | BR सयन्भधठराणम्‌ | तदत्‌ पञ्चात्‌ दितौयश्चः weate प्रकी न्तितम्‌ | fefafes क्रमेणापि योगिनोनां कमेण च ॥ Yaa माम ST चण्डेश्च(र)रो Brava | {अम्धाखुग्मदे शश्च Awa वलषु दति ॥ efata वनस्थानंर पिमे ये awe cit | वायव्यां fees च ईशाने afa(fearaa’ ॥ पूव चण्डश्वरोवनं saa उत्तरे क पिलाश्रकम्‌ | ai पनातिसंशञ्चर Away थोपदे शकम्‌ ॥ afat श्रङश्वरोश्च° पिमे गोषु नामकम्‌ | वायव्ये गण्डतोले च ईशाने को(कौ)शिकातौ लेः ॥ दत्यम्भ्य इत्यं दितौयपोयैश्च° माहकाभिः परिटतम्‌ | दितो चक्रपोटा(था)नां उक्रञ्च पूवेयो गिमिः। तदत्‌ पुनः दतोयश्च श्रष्टपोटं(य) प्रकौल्तितम्‌ ॥ तदच्चापि क्रमेणापि नेपालाच्च? afecfa | तोयं पौट(य)श्च alent परिटतम्‌ ti तोयं पौटा(या)नां पृं sem पूवयो गिमिः। जेना eae) ९ Bid fediey 2 दितोयद्च । २ 2 वह्धालभूनामघेयं tee वल श्तं | 2 नेकं | RB याम्पेकवनस्थानं च पाश्येतलच्छ इत्यपि D Ure इत्यपि | 8B मातय्धौ ,,. ... कतिसं नकं 7 वायुव्यां | yD omit Tua | ई Bat पनौति aye | © 8 यमदिक्‌ AHA देवौ । < 2 °तौलघ्च । < 2 कोशिकास्यके | १० 2 7 इत्यमित्थं ges! १९ 2 दितोयं। १२ 2 नेपाजे च। WIAA ! RRR दति ait पौयं चतूर्विशरतिपौटकम्‌ ॥ एतेशकरेख(ढ)तोयेख ओ खयश््‌ परिटतम्‌ । अपि at अतिरैचे vet च श्रष्टावष्टौ विश्धषितम्‌ 1 तस्माञ्च श्रच नेपालेर बडपौट(यं) प्रवन्तेते 1 wrt विविधैः TSR) भानापौटेचेः)'समन्ततः ॥ uftaa* gaye अच नेपाणमण्डले | आआचाय्येराचाथ्थिणोमिः योगिभिः योगिनौभिरपिः ॥ रागिमोरागिषौभिख ध्यायिमिः° ध्यानौभिरपि। "एतैरपि विधिभिः पौटं(य)सन्यणेःप्ूजितम्‌ ॥ तसमात्‌ TAHA (Mera? समपु लभ्ते फलम्‌ । सवेपोट(य)प्रपूजाश्च तस्मात्‌ खगान्नां(मा) श्रपि ॥ हतोयोऽध्यायं ona विधिभिख प्रपूजितम्‌ 1 तस्मात्‌ खमानना GENT. aia). पौयपूजितम्‌ ॥ ततः पञ्चात्‌ Bey wT, प्रपूजितम्‌ । ` अथमोऽध्याय saa विधिमिख प्रूजितम्‌ a पञादपि age जगहुरु(र) प्रपू जितम्‌ । RA पायकं। २ B omits अपि च। BB gaye | 8 ए नेपाजेज । wa परित, 2 परिरत्य quae fasta त aaa €-p afd: ७ BD ध्यानिभिः। म्नौ तत्परं | ४? cud WS सरटे | €D yar ७ ^ मिति | 41 7 RR खयम्मएराणम्‌ | पटनेन्नगेमेरादहे राजधानिभमिः पूरिते ॥ दद्‌ शं ग मयं राज्यं जे्ोक्येऽपि सुद्लंभम्‌ | faarwa महाशोकेऽमरावतौमिवख्ितम्‌ ॥ तस्या नग्याभ्चन्तरे, सुराजधानिप्रदे शके ¦ पञ्चभो्षंनाम गिरि पञ्चरन्रमयेषेतम्‌ ॥ तस्योपरि इदमेकं aM सुप्रालादकम्‌९ | मश्ुजरियं जगन्नाथ पन्रोग्वां we संखितम्‌ ॥ amag प्रतयुत्यन्नेजिनेरपि प्रसंसितम्‌ । तसिं गरौ weet दुतं गला एच्छाम्यष्म्‌ ॥ aay HSA, मश्ुखो प्रतिरूपजः। भिया श्या गुणेनापि तत्छाद्शं म fe कचित्‌ ॥ आवकामामपि नाय प्रत्येकानां तथेव wh महायानानां स्वेषां विद्यानां गरःसिद्धकः२ ॥ भिचुष्णं भिचुणोगाश्च उपाशकानां तथेव च । छपाशिकानां सवेषां विद्यानां माय श्यापितम्‌ ॥ तन््ानामपि मायख पौराणिकानां तथा । च्योतिषाणाश्च माथोऽसौ श्रौ षधौनां तयेव ख ॥ चतूर्वेदादिश्ास्लाणां भानाभाषिकानामपि। शोकोन्तरादिगाथानां प्रन्ञापारमिताथेकः # देवानामपि दैत्यानां गन्धर्वानां तचेव ख । १.2 ? तसां MAA । २7 छपसादकं। RD ग॒डसिदकः। खयम्भूएराणम्‌ | RAB water सवेषां मामाभाषासविद्गङः ॥ रैवाखरमतुव्याणमकराणङ्गुरः WE | अन्येवामपि विद्यानां गृरखासौ जिलोकिषु ॥ रन्राकाराण्णां मायोऽसौ खणंकाराणणं तयेव च । लोहकाराणां चिच्यानां सवं विद्यानां तथेव च ॥ वाणिनिानां watery तुलानाञ्च तथेव च न्फयानां BRT उत्चेपामां तथेव ख ॥ स्वेषां काष्टकाराणणं गहकाराण्णं तथापि ख। कश्मकराण्णां सर्वेषां विश्वकर्मा भगवान्‌ । 9 2 नहो | waa a खयम्भृएरायम्‌ | २४९. ब्रह्मभिः afrdar: शद्रे अन्यनातिमिः ॥ SATIS Wear प्रतिदिने | नामसङ्गोतिव्यास्यानं लया ya शतमिति ॥ away मया श्रुतं भवत सुखादपि | एवमुक्ते ayes धदमश्रो मिजमिचुकः ॥ aged जगन्नाथः विज्ञापितं जगहुरम्‌ | हे भगवन्‌ मश्चुदेव देवदेव जगहुरो ॥ विज्ञापयामि भावेन भवते चं मया पुनः, भो शरो age त्वं मयि wait कुर्‌ द्रुतम्‌ ॥ शरोत्रं whet दयां नाय मं ददन्तु AAT । भो ayes नाय मश्यु्ौप्रतिरूपकः ॥ विज्ञापयामि भवति सवटृत्तान्तं सहूरो | वरदामोकदे देव्यौ श॒रुमातरो च तथा ॥ श्यवथोपि मया wht विज्ञापयामि fryer । भवद्धिरपि नायेश्च कुर्वन्तु च मयि wats ॥ दादश्ाचरस्यायेश्च Ww देडि मे साग्मतम्‌ ) इत्थ वसा ममसा क्ष्मणा च तथापि sj भवत्‌सखपि पुनः पुनः विज्ञापयामि सत्रम्‌ । . श्रतिखेदेन dam श्रतिकष्टेन प्रापितम्‌ ॥ ९ 1) °्देव्‌ HAAS | २ D Bat! ९ ^ यपयोपि, D यूयं योपि । ३५० STRATA | अतिदुःखञ्च ward मां इहा च पुनः पुनः। ire whre कुर्वन्त्‌ ठपाश्चापि च, eden ॥ | दाद शाच्रम्थंश्च AY ददन्तु wet | एवमुक्ते ATE AYLI TTF: ॥ waiaea fret whegare सो get) हे ध्ोश्रौनाम fret मम वचश्च श्रूयताम्‌ ॥ ` षूविना मिषेकेन कथं तद्थंसुपदिश्वते ॥ श्रतोतेदौं वगेवृद्धैः सवेननैनाथना यकैः | aga आरादिनायेख्च वचोक्रमतोतेऽपि च ॥ wit सवेज्ननायभिव्य arg श्रूयतां मयि i) _ विनाभिषेकात्तश्याथं करोचिदौयते न fen सर्वज्ञाय च बौद्धाय बोधिस्लाय च तथा । महासत्वाय fast ग्टहस्थाय तथापि च ॥ अमणय argue च्त्रियाय श्रपि तथा। वेश्याय च gaara’ तेभ्यो दन्तं पुनः पुनः ॥ तेभ्यश्च ₹होनजातिभ्यः wafer पुनः । पश्चामिषेकप्राेभ्यस्तदयथं दौयते a fet ॥ श्द्रादि ₹रोनजातेख ब्रह्मणेमाशटतस्य च | ave चापि तदर्थश्च श्रतिगोणयं ed a डि॥ । yA att | २ ? सदुगुरः। 2 8 omits the portion bracketted. gattaaumi शिष्य। ५2 छस्भ्याय। € Dati खयम्भूपरागम्‌ | ६१९ सर्वज्ञाय बोौद्धाय महासच्वाय च तथा | बोधिसत्वाय भिवे ग्टशस्यख्रमणाय च ॥ ब्राह्मणाय ब्रह्मते ब्रह्मचय्ये्टताय श | तसमै Ta दम्तश्च चतुरं शा भिषेककम्‌ ॥ चजियादितदगेभ्यः दशाभिषेककमपि | वैश्या दि वैश्यवर्य पञ्चाभिषेककं तथा ॥ श्रसत्याचेण शरणा श्रसत्पाजभिव्याय च । श्रभिषेकं ze ददौ ते नराः रौरवं ब्रजेत्‌ ॥ श्रपाजेण सत्पाजेभ्यः कुपातेभ्य सत्पाच(त)कैः | ग्टहोलाभिषेकः ददौ मानवा नरकं ब्रजेत्‌ ॥ सत्पात्रेए ग॒रुणा सुपाचभ्योऽपि च सुदा । श्रमिषेकं ददौ we सुखाव्तौंर ते प्राणते ॥ भिचभ्यः याचकेभ्योऽपि न ददौ areata auf’ सिद्धिफलं न लभ्यते ॥ qguaed येन भद्रपोथानां से(गे)वकम्‌ | THE fang उत्तमं सिद्धि nad i शद्धादिश्द्रवगेभ्यः श्रमिषेकं न Stead | तदू्येश्चापि न दन्तं Wag केवलं Ba ॥ नामं सङ्गो तिस्तोचश्च प्रतिवषे मासे दिने। 2 तेन al २ ^+ अभिषेक | इ 7 एुखावतिम्‌ | 8 2 च्युक्ता। ५.2 ग्रद्याभिषेकोऽयम्‌ | ३४२ GIANT | असञ्यर्फलप्राप्राय कारयामास स्तोचकम्‌ ॥ नामसङ्गो तिस्तोजाणणं पाटा(या)नामसञ्यं फलम्‌ | तद्रादशाक्र फणसड्या न विद्यते ॥ | विमाभिषेकेन कथं तदथेसुपदिश्यते | डे ध्ंश्रोनामक firat faq क्रियतामपि ॥ yafa वचनं ae मश्नुदेवस्य TAT | Ugh वचनं श्रुला धम्मो मित्र उक्तवान्‌ ॥ भमवन्‌ मश्नुदेव तवं भवत वचनं श्रुतम्‌ | दूत्यश्च श्रभिषेकाय न शामयिव्मयि विद्यते ॥ द्रव्यादि वखनश्चापि किञ्चिदपि न विद्यते। भिचुरहं वेरागौ च मयि दरव्यं न विद्यते ॥ दव्याष्नातं wag द्रव्यं विना न किञ्चन । इत्यं द्रव्यं न संयुक्तं वेरागो भिक श्रहम्‌ ॥ निधन" च कथं भगवन्‌ करिये शरुसु सुखम्‌ । मनसा BWW वाचा दाघोऽहं भगवनपि ॥ श्ुलेति वचनं तस्य AYA जगहुरः । aa धनसपक्योः किञ्चिद सि प्रयोजनम्‌ ॥ न Uae न यामेन न ग्टद्ेन न GIT a | ` १ ^ अस्या, BAAR! २ ८ इादशाच्तराणाच्च WHAT, D °पलं तस्य सह्या | BD ota स aga | 8 ¬ निधेगत्वम्‌ | ५ ^ WaT | खयम्भएराणम्‌ | Rug a धनेन जनेनापि न टदासदासिनापि चर ॥ गवा म न अश्वेन चः हस्तिना च न कन्यया । अन्येन agar नापि fate न प्रयोजनम्‌ ॥ जिष्यं मे परमं Ts पुजपौश्था किं शतम्‌? । शिवमेव च मे ge wh चापि च शिव्यकम्‌ ॥ यस्य सुविदुषश्छापि भव्यमेव पर इतम्‌ । faau विना यस्यापि, पाण्डितं fa शतं भवे ॥ राच्यं देशं ग्रामं WE रेज धनं जनमपि | दासौ" दां ayant ga gat तथापि as गावं हस्तिः तथा कन्यां wey सरवेवस्छकम्‌ | तस्माच्छ्रेष्ठं मदच्छिग्यं भशिव्यमेव wre ॥ सरवन्ननायनायस्य व्यमेव wre । ARI नाथय तथेव च AWA A पितामह खदब्रह्मएः शिष्यं वापि प्रशस्यते | गिव्यमेव प्रधानं स्या सवषां पण्डितामपि ॥ गिव्याच्छवै समुद्धूतं रत्नादिसवद्रवयकम्‌ | राच्यं गदं सुदौपश्च यत्रनदासादिकमपि< ॥ ९ Da दासौ दासनापि च। २ B omits च। १ p faa मे परमं एचपौत्या च किं छतं मया । ep frat विनयस्यापि | ५7 दाशि | ९ 7 गावदस्ति। 8 7 ata | ८ B vale | € D दाश्रादोकमपि | 45 । STATA | तस्माच्छवप्रकारेश भिय्यं विना न witera* | धवेश्चुवनेषु रुं vee विना गौ रिवः ॥ ` पष्मज्रौमिनर ते Rear दाश्येऽइ्ममिषेककम्‌ | इत्युक्तौ पर ध््मधातुवागोश्वरस्य च ॥ wee TU तत्सव देभ्रिसंर तदा । धम्मश्रो मिजमिचमे ageagefaft ॥ डे धष्रथोनममिच्ो मण्डल जचिषकम्‌ | रङ्रिकं श्ठणएविधिं कथयामि सादरात्‌ we’ + क्तिस्िषखप्रमाण एकद श्रशतक तया । ` सखश्च प्रमाणेन श्रष्टवर्भश" संयुतम्‌ ॥ उन्तमाङ्गलेरसमं TIAA फणम्‌ | श्रधमेरधमं वापि श्रङ्गुखदस्तष्य कलम्‌ ॥ नोलमोष्नौ चु Arq वज^चुकम्‌ | पोतं जान्बूनदचूं TH पद्मरागकम्‌ ॥ mara हरि ऋणिचु्े नानारत्रचुणमिति | तैरपि cigs शला मण्डशसुग्तमं फलम्‌ ॥ नोखं पोतं शेतं oN दरित पुष्यचुषटेकम्‌ | एतैश्च मण्डलं Bal मध्यमं लभ्यते फलम्‌ ॥ तण्डुलचुणेरङ्गेख शिलार ङ्गिकचुणेकेः | एतेमि मण्डलं BAT GAG प्रशग्यते ॥ ९ AB श्रोभ्यते | Radial 2 देशिकं । 8 D सादरा ष्टु | ५ 2 व्वगेण। ९7 वच्च । सखंयम्भष्ठराकम्‌ \ १२४५. पटश्च मारसिकं वापि qegetsa कंपि fe. तत्वतो गन्धतः वापि मध्यम ASS फलम्‌ | घोड़ग्रदारशयुक्त मण्डललदणयुतम्‌ः | भष्योधा तुवाशो GAGS Vat शरः ॥ इति मानिकं ae aaa स्फाखित गुडः | मण्डलं BAIR पजयामास तततः ॥ यस्माद्‌ यज मागशिकं मण्डलं कारितं ररः । तस्मात्त नेपाखनेर्मश्चुदेव स्था पितम्‌? ४ षधे च गन्भेख नानानेवे्यलेद्यकैः | चेयवैम्॑यमायेख पूजितं मण्डलं एसः ॥ ages जमन्नायः Tahal सह पूजितम्‌ | ayaa विधियुक्तैः पूजयामास मण्डलम्‌ ॥ ततृचण्रं विधिभिञैनं aaa: खोऽभिषिक्रवान्‌ | प्रथमं मश्डलश्चा पि THY छृतं TE: ॥ पदाचतुदं शा बाप्यमिषेकं first ददौ , च्रनन्तर दरौ तचे ्रचरदादग्रस्य तु ॥ भो भिच्छो भरयतां तावद्धादश्ाचर श्रयेकम्‌ । TMT मया FAT जन्मजन्ान्तरादपि ॥ श्रतोतेरना गतेवदधेः कथितं तत्वयुक्रिकेः। तद्मात्पषैखका ग्रा्च मयापि कथिता Wy ॥ १ ‰ °लन्तगोयतं | २ D प्रख्यापितं | Rud खयम्भएराणम्‌ | पूर्वमपि च wae: कथितं च तथा श्रुतम्‌\ । मचा श्रुत श्ण ay ayia: प्रसादतः ॥ मयापि च न way we धम्मश्रौमिजक। ware: प्रसा(शा)दाच श्टणोमि we wea ॥ दाद शार WHY ABT गृदृतर(ल)मपि। अरतोतेरपि Fey sag तलवादिकैः ॥ अरतिगेदौघांतिगे खः Say नायनायकेः | मश्चुशियः? प्रसादाच्च तच्छवै कथितं पुरा ॥ जिनेरपि सर्वैश्च कथितं मया तचाश्ुतम्‌ । मत्कणेपरन्परया VHA AAT ॥ wan’ भो धम्मश्रोमित्र भिच्ो दाद शाच्चर अ्रथेकम्‌ | श्रकारादिद्वादश्रानामथेभ्चापि पुनः TA: tl Tare शश्रकाराच्च सर्वाच्चरयन्धजातम्‌ | अनयोः सुसयोगान्तस्माद्राद शाचरजातम्‌ ॥ VITA पुराणञ्च महायानं तन्लान्तरम्‌ | aga समुद्भूतं दादश्राचराश्चापि श्रचरात्‌ ॥ wae षच्छरास्वञ्च नेमित्तिकं" देवश्च कम्‌ | वैद्यादिचिकित्छा चापि तस्मात्‌ शवं खसुद्ूतम्‌ ॥ १ ^+ कथितं यथा तथा श्रुतं | २ 7 अतितगेदर्घातिगे | RD ARNT । 8 0 omits ware | ५ STE | ¢Bomits Way । ७2 चतुवेद। <^ शैमितिकं। STATA | RUS श्रच्चर गद्यं पद्यञ्च दे श्भाषजयन्धकम्‌ | ततस्वंश्चापि तस्माच समुद्धूतं yaa ॥ रदस्य Ware मन्व उद्धारणमपि | qed way इति शहोमादिकमपि ॥ बोद्धानां वापि Raat वेष्णवानां तथापि च। योगिणं ताज्विणश्चापि ग्न्धं तस्रात्समुद्धतम्‌ ॥ MIT प्रला(रा)पञ्च सप्रराप श्रप्ररापयोःर। संङ्कतादिभाषजश्च तच्छे तत्मुद्धतम्‌ ॥ efanize’ भाषाश्च पशोख fade च । देवाद्यसुरनागानां भाषायन्धश्चं AA ॥ faacrat गन्धर्वाणामप्यरा यच्योऽपि च, | मानुग्यारौनाञ्च सवेषां भाषा तस्मात्‌चरोद्ूतम्‌९ ॥ °| प्रज्ञापारमितादिनवषडयानम्सूजकम्‌ । नवमश्च महायानं THT समुद्धतम्‌ ॥ एवं FH य॒क्षं गृढागुढतरमपि | रेफाचरस्ायेञ्च AAS WIRE: ॥] भोऽपि धमि च fret महागृढ तख श्रथेकम्‌ । श्ररोराश्वन्तरे वाद्ये भुवौ च सत्समुद्तम्‌ ॥ १ 2 समुह्ूत । २ 2 01115 मन्ल । इ ? ETAT अपरलापयो | 8 7 °कौतस्य | UB अप्युराणां | € B Wig, D सस्माच्चरोदधुत | ७ 0 omits the portion bracketted. cA ष्डयान ० | | । + STATA | ययाभ्वन्तरे TA च TTS AES | संटत्तो Was च तस्मात्छवं ससुद्ूतम्‌ ॥ एवं गणमयेथक्ं रहस्वाद्रहश्यमपि | आगमादागमेथुक्ं ATTY न दयते ॥ यया waaay श्रयं दौोयते सहुरुः | तथा तदत्‌ मिशखवेऽपि दाद शार wea ॥ श्रथ ददाति विश्नोऽखौ कर्णा विष्टमानखः | प्रा्याभिषेकं(क) रद्यायंमचरदादशच्य च ॥ watts उदितः प्रघादपूरको गः | इषत्‌ तख प्राण वाञ्ङितायेधनोष्छयम्‌ ॥ मश्ुभरिधञ्च शास्तार यथाशक्ति प्रपूजितम्‌ | पञ्चोपलारकेः पृच्येरदिष्ठा शद्धिभिरपि ॥ नमद्त्य ददौ तसे खात्मानं THATS वे । कायवाक्चिष्लयक्रेन AH SAT VA: ॥ भो शरो मश्चुदेव AYA चहुरं सुदा | ` पुनः पुनः wager नियं ara zat ॥ wT नाथ मम किष्िद्रव्ये न fe । siege Mt उव्यन्लडि ॥ Gag मम ₹त्तेस्ति रौरं ढौ षयाम्बरम्‌? । कायवाकूचित्त एकेन ददामि weat लया ॥ १ ¢ एकव । २ 2 Tee मम हस्तेऽति शरौरं Cla | खयम्भृषुरायम्‌ | ३४९ SUAS FE शास्ता घकश्रो मिचाय सुवचः | uated यदन्त ग्टहामि च तद्भावकम्‌\ ॥ यथापूर्वं वाराणस्यां त्वया पर्ष॑शृतादपि | तथा च तिन्‌ कालेऽ आआगमियामि freer ॥ भूध्मश्नौनाममौ facta) यजाय finest त्वया | रागतः VTA HAT ABH तव THAT ॥ दत्युवाचं निश्रम्य ख are मश्नु्रियः" get: ।| धमेश्रोनामकभिचखः तस्यामममवश्यकम्‌* ॥ डे भगवन्प्र्मुदेव भवतागमनं कथम्‌ | केन fear wraat wed ब्रूहि amit ॥ सवेश्चैनायनाथ लं मश्ुदेवाख्यसदुरः | मरद्धिकस्लं भगवन्‌ न्ञास्यभवमागमं कथम्‌ ॥ भवानपि च wage” fe परममपि | THANG Wh BY तवागमम्‌ ॥ हे रो aye लं वाचं देहि महां द्रुतम्‌ । मया काश्यां wraty विषश्ारे विक्रमे पुनः ॥ नामसङ्गौतिग्याख्यानं मया Bahay कालके | भवतश्च कथं नाय श्रागमनं ज्ञायतेऽप्यष्म्‌ ॥ १ 7 त्वद्ावक० | 2 © omits the portion bracketted. ३ 7 आगमिष्याम्यहं । 8 ? निशम्य, ,,,.,,,. मञ्नुभिय । ५ 7 WATER | ६ 7 Te | ७ 2 A ८८ मुखे, DGS! € AD विक्रम्य । R¢e खयन्भूएराणम्‌ | केन केन च ङूपेण प्रकारकेन च श्रपि॥ केन चिद्धन mata aaa ate amit । एवमुक्रेऽपि च सद्य AGA जगहुङः ॥ धमेञ्रोमिचभिचश्च प्रोवाच जगदीश्वरः | हे धमश्रौमिज fast ममागमनचिक्रकम्‌ ॥ तलं या श्चायसे भावेन festa विशेषतः । ae च पुरुषस्यापि va तिष्ठति उत्पलम्‌ ॥ सख एवं पुरूषोऽहश्च त्या निखय श्नास्यताम्‌ । TASTE वा अन्यं मान्यं यचकि्नरम्‌ ॥ SIG Feary waa arg ease | एवमुक्तेऽपि च सद्यः wala भिचकः ॥ महाञ्चासौ पण्डित watts: प्रमु दितस्ततः | सौमनस्यं परं जातं शास्तारन्तं प्रणम्य च ॥ wart प्रदक्िणणं जोणि areca सुन्दरः | gaudy गन्धे नेवे्ेदौं पकेरपि ॥ पञ्चोपचारविधिभिः पूजयामाष BARA | Tessa योगेए प्रणिपत्य were ॥ नमयामास भावेन AYIA जगहुरम्‌ | एक at चयवारश्च प्रदक्िणणङृतेम च ॥ wats जगन्नाथं धर्मश्रौ रुवाच पण्डितः | ९ B wae fast प्रखित। VIANA | द भो शरो, ayaa लं चमख मेऽपराधकम्‌ | यत्वे मम पापञ्च तत्वे मख शुरो ॥ हे नायौ गुरुमातरौ fara तयि | भवतः पादकमले वन्दयामि पुनः पुनः ॥ मश्जुदेवं(व) जगन्नायं पन्नोग्यां ष संखितम्‌ । पुनः प्रदचिणणं कृत्वा नमयामास ख पुम्‌ः ॥ ga विज्ञापयामास धर्म्रोमिचभिशुकम्‌^ । मश्ुदेवं(व) जगन्नाथं प्रणिपत्य च श्रादरात्‌ ॥ मश्ुदेव TAHT मद्यममाज्नां प्रदौयताम्‌ | पुन fanafacfa® वाराणष्यां गमनाय च ॥ यथा उक्र मया पूवंमस्मिष्विहारकेऽपि च । नामसङ्गो तियाख्यानं STATA च TAT ॥ एवसुक्रेऽपि च सद्यः मश्नुदेव जगहुरः* | sim दिदेश भावेन तसमै धमेथियेऽपि च ॥ भो धमेश्रौनाम fire ददामि तवागमनं | यथा BAW प्रायात तथा why प्रगच्छसि॥ पूवं च नामसक्गो ति(ति) arena क्रियतां तया । तथा तद्भाख्यानश्च क्रियतां विक्रमेऽपि च ॥ दत्यसुक्त वच श्रत्वा धमेच्रो मिच्रपण्डितः। १ Dt २ 8 °भिच्तुकः, D °भिच्तुक | ह 7 एन विक्रमसोलस्य | 8 D जगद्गुरो | 46 शरदश्‌ खयम्भपएराखम्‌ | ARTE: खकाश्राच्च प्रश्यानं* गमनाय च ॥# कारयामास शौत्रेण धमो भिः पण्डितः | मश्ुदेवप्रसादाच्च खदे शगममाय ख ॥ तश्यान्तिकाच्च प्रकान्तः Brey’ पुनरागतः। विदारे faware च व्याख्यानेन) विदे पुनः ॥ वाराणएस्यामपि ay विहारे विक्रमे वरे । पूवैवश्नामसक्ौति(ति) व्याख्यानं सच्चकार सः ॥ ब्रह्मभिः खजिथैरेशचेः शरेय अन्यजातिभिः | SVMS Weel च पूर्ववत्‌ ॥ भिक्लभिभिंचणौ भिख उपाश्कैरुपाशिकैः | wa: शिवयगणेभस्ाद्र याख्यानं षः पुनः जतः" ॥ मामसक्गोतिकस्यापि दादशश्रश्रस्य च। aay शिष्येभ्यः गौरवाय ददौ मुदा ॥ Ysa TG सुकं पाचमपाजकम्‌ । तच्छे सुपरिचिला सुपाजेऽथे ददौ सुदा b यच यस्मिन्‌ दिने रते ध्म्रौमि्र पण्डितः | नामसद्गोतिव्याख्यानं Wey परितः ॥ एकस्मिन्‌ च दिने तज wads च प्राप्तवान्‌ । भक्रिजिन्चासनायेश्च धर्मश्रो मिजकस्य त ॥ CDA... TMNT! २ 2 प्राकरान्त। R B व्याघुद्य। 8 D सव्वं शिव्यगगोः | ५ 2 छतं | ई 2 faa) © A सम्प्राप्तवान्‌ । खबम्भूपुराणम्‌ | ade afenat निम्भांय उत्यलेमेचिकान्‌ faa’ । प्रत्यखानान्तस्षभामध्ये म्ुदेवख्च श रः ॥ यच धर्मञ्नो मिषञ्चर पर्वदेशखच परिटतः | मामसङ्गो तिव्याख्यानं इतं सस्त प्राप्तवाम्‌ ॥ दृष्टा age तेन पश्च वेमुस्ममाययौ | UIA मिचमिच्एण ज्ञातमागतं सहुरम्‌ ॥ धदयश्रो मिन गोचेयात्‌९ श्रुता तच्चोत्थिता जनाः । अस्िन्दिने विशेषेण quae ठतम्‌ ॥ नद्धण्णः चजरिया वेश्याः Wary Waray: | तस्मात्‌ VAY Bay प्रजगमुः सवेजनाः* ॥ गते जने समुत्थाय धष्येश्रोनामपण्डितः | नमस्ततः समागत्य HEARTS HA ॥ आश्रयं तस्य विश्चाय धम्मभ्रो मिन उक्वान्‌ । Aya जगन्नाथ खवेः खव विद्‌ गरो" ॥ [a goa मया देव मिथ्या लं तेन उच्यते । इत्युक्ते तत्‌चणान्तस्य wa मिचकख्ट च ॥ मञ्जुग्रोजगन्ञायस्य छतं यत्र प्रणमकम्‌ | THAT VIIA पतितं पादरलाञ्कने I] १ ? मत्तिकोत्त्तिप्यन्‌। २? नमिचश्रौ। इ 7 नोचेधा। 8 7 aa जनाः | ५ 2 सन्नः सव्वेविद्‌गुखः। ६ c omits the portion bracketted. ©DTa SDaq ade खयरम्मपएुराणम्‌ | यसं येन wqat च gare पतितं भवेत्‌९ । तसिन्तेम wapity we रुदितं शतम्‌ ॥ मूर्खाणां परमं qa मन्दानां परममपि | कथं मया श्रन्नानाश्च मिथ्यां९ सट्गारौ उच्यते ॥ पादयो मेश्जुदे वस्य यज शाञ्छने(न) तिष्ठति । चचचणौ (नि) पतिते शमौ cena निवेदयेत्‌ ॥ भगवन्‌ गुरो ayes मया भिथ्यामुदिरितम्‌?। अरभ्नानाद्यत्कतं कम्मे तत्‌ GAS शुरो मम ॥ भव प्रसल्लचिन्नोऽद्य मश्नुदेव HITT | मयि wat ad पूर्वै तथा करोतु साग्रतम्‌ ॥ भो गरो मश्जुदेव* मया तश्च पापकम्‌* । मनसा वाचार HAUT पापश्च दारुणमपि ॥ हे सदट्ग॒रो मया छतं भवता पापकमपि | तत्‌ चमस मया मूर्खंण च तं भवति च॑ ॥ अन्धेन परमं प्रापतं चेलोक्येषु fata: | TRA WAY Fase परममपि ॥ रस्तपादाद्यवयवेः श्रोरेण च fa aa | want मे विना युक्ते जोवेनाच fa क्रियते ॥ Maze At गुरो मम maa fa छतम्‌ । १ D यस्िंख न Wal च Gare पतितं भवत्‌ | २? अक्लानाच्च मिथ्या। द ^+ उदितं। 9 DART yA प्रापकः | ¢ D वचसा | खयरम्भूएराणम्‌ | wa मेऽद्य परं जातं भवतस प्रसा(शा)दतः ॥ डे गुरो away लं दहि Tee) amas) तस्मात्‌ पापात्यरलोके फलं किं किं भविव्यति ॥ aaa een पापमद्य लयि मया चणम्‌ | सरा गदेषमोद्ेन चिन्तमूढेन च मया ॥ मना वचसा वापि aa च हतं मया | तत्‌चमस चमख ara’ प्राञ्जलिभिः ewan ॥ विललापभित्थं शला ayes जगद्गुरो । धर्रोनामकमिविनतिं रतवानपि ॥ एक दग्र श्तं we पश्चप्रणमकेरपि । पुनः पुनः नमता अत्यथं विनतिं शतम्‌ ॥ श्र्टाङ्गप्रणामकेख AAHAT पुनः पुनः । विनतिं विलापेन च waa सुङसुंङः ॥ एवसुक्ऽपि च सद्यः मश्ुदेव NATE: | sa विप्रलापञ्च ध्मभिया शतादपि ॥ मनसा न सदिष्णना करूणाइष्टमानसम्‌ | धम्मोश्रोनामकं firg प्रोवाच wiv Te) ॥ डे धभ्नो मिचभिच्ो मालृद्यसि मालूद्यसि । खकषोविधिवश्राच्च साग्म्तं mata फलम्‌ ॥ कर्माणि न प्रणस्यन्ति कल्यकोटिग्रतेरपि | १ 7 ततृत्तमख त्तमं नाथ | REL ९९६ खयन्भृएराणम्‌ | शामयि पराय काले च फलन्ति देहिनां ख । एथिवौ श्रापतेजवायुराकागरेलेभ्यते फणम्‌ । वाद्येन नापि eat ate न ead ॥ येन येनावयवेन AAA पापकम्भवे | तक्छवंमवयवेन निखयं भोग्यते फथम्‌ ॥ पश्चेख्धियेन येनापि wage करोति हि । तेम aafeaurfa agi लभ्यते फलम्‌ ॥ मगरे वा वमे वापि समुद्रे प्वेतेऽपि ar qed जन्तुना येन तद्धोक्षवयं न संश्रयः ॥ शरपरार्थितानि दुःखानि यथैवायान्ति देहिनाम्‌ | सुखान्यपि तथा ‘aa देवमाजातिरिश्यते ॥ यद्यत्पुरातनं FY तन्देवेड मुष्यते | कारणं दै वमेवा नान्योऽख््ौ पाधिको जमः ॥ aa वा areata वा यौवने वापि area | यद्यत्‌ शरौर(र)शत्‌ कम्मे त्देवेङ Yous ॥ मारोदौ ufea frat भियमन्यां गमिग्यसि। मा GUly मादावुद्धे मा Fey wafa च॥ तथागतेश्च BAS: खकर्मभा्ठभ्यते फम्‌ | येन aa शृतं येऽपि तेऽपि वतश्षभ्यते फलम्‌ ॥ जह्य विष्ण शिवगरक्रः Sas लभ्ते फणम्‌ । EN € ९ 7 खन्ध | 2 ^+ AAT | सयन्भूएराम्‌ | १३६७ बुद्ध धम्सद्कैस्त्वेरस्तयेव लभ्यते फलम्‌ ॥ ` देवदानवगन्धर्व रित्थं फलं प्रखभ्यते । aga श सत्वेन कथं न लभ्यते फलम्‌ ॥ RI QB कम्मे WAR खेन भोच्धते | खेनापि शतं कम्ममः२ wag: भोजनं a हि ॥ चन्ये शतकमेणः wa भोग्यं wa म डि । दति मला च मानुष्या: खदा Way रतम्‌" ॥ sua शुपरित्यच्य wary केवलं हतम्‌ | खकब्मेफलश्च an न प्रनख्यति aaa i तथापि waa लं ववलोकय निखयम्‌ | ५[दृयुक्कान्तदंषे श्रास्ता तज तत्‌चफमेव च ॥ तस्मात्काश्वाः खयं पया^प्रत्यागतो TTT: । यज vet च wey ayes च ॥ मश्जुग्रोखापि शास्ता च खग्टहं ay चागतः |] ततः प्रश्तिस्तन्ञाम न्नानथ्रौरिति स्वेतः ॥ तैसाद्ेतोख भेजेय ततः प्रष्डतिरुष्यते | मञ्जुदेवप्रसादाच युनर्व्याखयानं छतं लया ॥ नामसङ्गो तिवयास्यानं ent भिचुएा० हतम्‌ । अथय पल्यौ सत्सत्यौ च GAT: पादपद्धज ॥ ¢ 2 कम्म gH क्तम्‌ । ५ 0 omits the portion bracketted. ६ D Wa | ep भिच्णाम्‌। Rts १ D ब्रह्मच्तचियतश्येख | २ 2 वेष्णवौ | R Dawe | STRUTT, | नमस््ला प्रमोदेन we fanfa नायकम्‌ । वार्ताङुग्रलं gre agi श्रूयते च तौ ॥ मंजञचियापि खटति wag कथितं सुदा । एवं ताग्ां सह तेन संख्ितं तज पवेते ॥ खथम्भुवे दौ षेकालं से(गे)वापरेए संस्थितम्‌ | ततः प्रति Stay श्रचजेरन्यजेरपि ॥ ब्रह्मच वि्ेभ्चेयः शद्रादि अन्यजातिभिः। मंजुदेवेन स्थापिते मजुश्रौपवेतेऽपि च ॥ ua वागोश्वरं मंजुजियञ्च पूजितम्‌ | ुष्यधूपादिभिः पूच्येगंन्धनेवेद्यदौ पकैः ॥ नाना पज्यविधिभि् anise प्रपूजितम्‌ । ब्रह्मण ब्रह्मलोकश्च faye वेष्णवेः९ सह ॥ महेश्वरेण खगणेः wars प्रपूजितम्‌ | cau चिदभेश्साद्धे WAU: Sache ॥ aait: aftae पूजितं ay awa agifaata काले च पूजित" मानवादिभिः॥ भेत्ेय श्रूयतां wafers च दृश्ताम्‌ | ua ufaa वन्तं च पूजितं ये या मानवाः॥ सवे विद्यासिद्धिश्च शलण्यतेऽपि न da: | aaa पञ्चम्याञ्च yest FRarat ॥ Qe 8 8 प्रपूजितम्‌ | 9 7 Wee | SATCU | ade संजज्रिय fawt: we fet yor महत्फलम्‌ | जयसंयोगे उन्तमं ` 47 ( Ree } सत्तमाऽध्यायः | ्रयोवाच ayer: tea जगतां पतिम्‌ । श्रयं ओरोभगवान्धग्मधातुवागोश्वरः कदा ॥ केनानतद्धा पितं aa किमयेमिति कथ्यताम्‌ । कस्माच्च कारणणदापि क्षिं Fo awa ॥ केन च श्रासिना चापि रुषा waa च । केन स कारणेनापि केनेत्थं चेत्य sear | कस्य WY कालेऽपि sawe «wwe a इत्थं चेत्या तेनेव स्थापितं केन शासिना ॥ afa गरौ च कालेऽपि केन केन cal हतम्‌ । सवेरन्नेन खचितं खवनापि sea # सुवणेगलसंयुक्रं ure विं८वि)गषितम्‌ | सुवणेचक्रावलिभि(भिः) विश्वरमणिसुसंयुतम्‌ # सुवणेच्छजसंमद्धं सुवणेकलग्ष्वजम्‌ | पताकेव विधेयकं कलशं अतिश्वेतकम्‌ ॥ चतुतंयागतेख्ापि wifey शगशोभित(तं ) । \चतुदेविभिश्चापि विदिक्चतुषु शोभितम्‌ ॥] अपि qi wa? वेरोचनश्चापि पूवं ्रच्ोभ्यकम्मपि | (गीष ए क | १7 गुर । २2 omits the portion bracketted. ३ 2 मध। खयम्भपएराणम्‌ 1 Bor zfue रल्रसम्भवं अमिताभं ofga afan wut मोघसिद्धि चः इति पञ्च तथागताम्‌ 1 रकेन च श्रासिना श्र cer नेव प्रयापितम्‌ ॥] zma रोचनादेवों श्रम्धावपि च मामकर। Sea पाण्डला देवि तारां च वायुषे aft’ # मानापटहवितानेख शखेतश्छनं विभ्यूषितम्‌ । सेतचामले(स) ZI अनेके्धण्टकैरपि ॥ ध्वजैश्च (चौ)नपट्जेख दिगमारा मिः" पलम्बिते । maa) पटक येकः मङ्गले सुण्डषितम्‌ ॥ लथागताश्च चतुरः अ्रनेगेश्वस्तग्ड षितम्‌ । Sas: पद्रजेवस्ते UG) fea विग्ध पितम्‌ ॥ रन्नादिदाममाखाभिः अ्रलद्गर(ल)विगरेषकतः । केतकि(कौ)पुष्य श्रादि(दो)भिः afager: सुण्ड पितम्‌ ॥ इन्द्रा दिस्तयस्लिंभेश्° प्रथापितं जगहु(र)रः । पाजाङृतिलच्फेख पूरितं चेत्यरूपकम्‌ ॥ ब्रह्मकायिकैर थवा तथा रूपाचनैर पि । इत्थं शएमयं चेत्यं रूप केन प्रयापितम्‌ ॥ रपि श्रारष्यावचरैः देवैरपि ad भवेत्‌ | १ 7 °सिदिं च। | 2 0 omits this line. ३7 णदेवौ अम्ावपौ च मामकि। 9 7 Sat Atal च वायवेऽपि ५ B दिगराभिः, 2 दिगमालामि प्रलम्बिते। ९ 7 तथागता च......्नेके। © D Rahat | A = BC श्चररपि। ROR Wega | a एवग्मकरारकेयैक केन चेत्यं शंख्ापितम्‌ ॥ WAR चतु राजानः BAT: परिटतः । खमायाता wa केऽपि इत्यद्ेत्यं weft’ ॥ VATS: पूर्वराजः Barsy® परितः | yafen waren: इत्यं तञ्च हतमिति । विर्ढ्क धाम्बराजः छुन्भाष्डेख परितः | याम्या fem: घमाथातात्‌ इत्यश्च छतं स्वेदा ॥ विरूपा पचिष्राजेः नागराजः परिटतः | पञ्िमा(चोच खमाया(त)तः cereal छतमपि ॥ वैश्रवणो्रराजः TTS: परिटतः | Sue समाया(त)तः Tere शतमिति ॥ इत्येवं देवराजानिः माशुग्यराजाभिरपि | देत्यराजेभिरन्येश्च गब्धवैराणकेरपि ॥ Tawa गर्मुनायचे(्योत्य केनं इत्यं छतम्‌ | ओखयम्भूगोपनञ्च Weng शतमपि ॥ , ४तद्षवेजं वापि ara भाया ate अपि। मयि eat श्रलुकन्प iw whet cat इरः ॥ गतेऽतिश्ठते Zia ware यश्ातकमपि\ | ` तस्मात्छर्व॑ञ्च ओव्यामि arefrafe amet ॥ Se ९7 क्रतमपि। २ 0 गन्धन्ेखख। RA UTe | 8 2 wea वापि नाथा ate, D ततृस्वं पव्वंजश्चापि नाथ नाया AT | aD यच्छान्तकमपि | खबन्भृएुराखम्‌ | ROR केम राज्ञा शतं TS ब्राह्मण Bae तथा | शूद्रेण अन्यजातिना were हतमिति a अथवा रेत्धराजेन किंकरेणान्या तिना | faatu गन्धर्वेण यथराजेन च अपि ॥ पूवैनेरयवा राजैः दाचिच्धेः पाचिभैरपि१। उत्तरमांनुब्यकख येत्यमित्थं शतमिति ॥ Kaa छतं येन तच्छे जू सहुरोः । अतिदौ्ं मातिदौ्धं awe इटणशोमि श्रम्‌ | मह्ममथे म हि नाय सवंषाश्च हिताय च। मूकानां" बाचनार्याय swat ज्ञानप्राप्तये ॥ मूर्खाणां रणलाभाय सत्वानाश्च हिताय च । इस्तपादेन खंच्नानां सुहस्तपादमाय च ॥ चचुभ्रोजविरोभानां चचुभ्रोजलाभाय च । Tere पापभोग्यानां age प्रमासिने५ ॥ wit gfe दयां wet खथन्भोः प्न च कथाम्‌ । दति तद्वचनं श्रुता प्रोक्रवाम्‌ भगवां तम्‌ ॥ Ae बो धिखत्वश्च महासत्वं We | भो मेजेय भि frat खयम्भोः ganna ॥ येन शतं यस्मिन्‌ काले त्या श्रुतं पुनः पुनः । वाचयामि च तच्छवं ist ष्टण त्वया पुनः ॥ १2 दच्छिणे पश्चिमेसपि। २? छ्तमपि। श 2 तच्छ्दं । 9 7 मूर्खानां। ५ प्रलासिता। Res STITT | कायवाक्चित्तएकेन एकचिकतेन श्रूयताम्‌, । wary हितार्थाय निखयेन श्रुतं लया | दति war सुशोत्रेन चरयतां YAR कथाम्‌ । गते काले Gla च कच्पेऽपि भद्र संज्ञके ॥ जिरेत्तौ सर्वज्ञमायः भिर्वा प्राप्नवत्यपि | मनोर staat तच विंशदर्षसरसखकम्‌ ॥ प्रजानामायुषि प्राप्ते जातवाम्‌ काश्वपो Ate: | वाराणस्यां श्रोनगय्यां सुक्तिमार्गेकदे शके ॥ भरिया खशा Terie चेलोक्य अ्रतिदुले(ल)भम्‌ । wef: चजियेेभ्यिः शद्रे अन्यजा तिभिः ॥ GUITAR: सवैः चतुदिंचु समागतेः | पूर्वाच्च दकिणाचा(्ा)पि पथिमादुन्तरात्तया ॥ समागतेश्च age: वातं तच सवैद्‌ार। Wate: सगन्धः विरूढकः किलर स्यदः ॥ विरूपा(च)चः नागलोके: वेश्रव(ण) णः TAGE | चत्वारञ्च महाराणाः Bare: परितः ॥ रायता वाशिताञ्चाज" वाराणस्यां विशेषतः | way देवराजोऽपि (ख)शच्थुपेद्रेण सङ्गतः ॥ ` जाय(जि)स्विं्रादि मि वेस्साद्धं तज समागतः | aan ange तुषितेश्रः श्तुषितेः॥ faatuc(faata 2a: fratucfafirage | ९ 2 ्रयति। २7 मुनौ | 8 7 waa?) ® 7 वाशिता चात्र । स्वयम्भपएराणम्‌ 1 BOY ucfafaan देवः परनिभ्बितख्च wen इत्थं कामावचरे देवैः तजागताः सदा खदा | खूपावचरामिस्तया शआ्रारूप्यावचरास्तया fi खस्देवगणेः VE षदा सटा तच्ागता\। TH यमखः वरुणः SITY श्र्निरपि a awe वायु शामः श्रध ae’ दिशि खिताः | खख दिग्भ्यः समायाताः खसखग(हे)णेः परितः ॥ समायाताः सवेकालं वाराणस्यां विशेषतः | ब्रह्मा रपि स Tawa ब्रह्मगणेः परितः ॥ श्रनेगसुनिभिः ag aa feat षदा मुदा । विष्णुरपि देवता च रा(ढोघामिख परिटठतः॥ अरनेगगोपकन्याभिः aera सटा स्थितम्‌ | महेश्वर देवदेवः उमादेव्या सह सद्‌ा ॥ विघ्रादिखगणेसाङ्धं पुजाभ्यां तच संख्धितम्‌ । चयजिभिः atfeza: मानादेवगणेरपि ॥ वाराणएस्छां विषेण सवंकालं समागता | तदा श्रा(सि)सोश विद्यातः कञथिदिप्राणं area: i गणएक्ञानेन ज्येष्ठेन पितामहमिव खितः | चतुर्वेद विदानश्च षट शास्रविदुषामपि ॥ ` पौराणिकानां तन्लाणं सच्छास्ता ुरुनायकः | ट्व JURA युक्तं जेलोक्येऽपि सुदु लभम्‌ ॥ १ 7 सदास्तच्रा मुदा गताः। २ 2 यमस्य । Ree NN खथम्भएरायम्‌ | aweiag सर्वेषु प्रतिरूप पितामह । पूकाश्लाच्च Eel’ राला रणनोतिख aca] | we cat सतो आसोत्‌ काचिदिश्धावषद्रतो | दथावतो Ware च areata खिता ॥ जेशोक्धभ्जननो चापि खोकानाश्च माता इव । ५देवासुरमनुव्यानां wet माता इव] खितः(ताः) । तया पुज Tere अवेशक्णमण्डि(ता)तम्‌ | दाजिंश्र(स)खच्णधरं श्रो तिवयश्चनेयुतम्‌ ॥ afd जाननुनदवशच SiGe: सुखम्‌ | fanravefe इव जेशोक्येऽपि सदु खंभम्‌ ॥ देवासुर(म) मानुष्येषु शोके श्रन्व eae । जिशादइखे Taga शोरनिधौ waa ॥ ATTRA RAL तारागणे परिहतः। तदकषवपेस(युकषं वाराणचठां wa a ॥ ददपि खपयाद्च wet भिरागतमपि | संयुक्तं WINE तजापि रागत दव ॥ नामेन काष्यपोऽयं ओोख्ेश्चानां नगहुडः । देवाखुरमतुख्या्णं शास्ता सवेन्नमाय(क)कः ॥ ९ AB omits the portion bracketted. RD Weng सत्‌खधो | RD जेलोक्ये। 8 B omits the portion bracketted. श B स्ागतेबः। ५ 7 7¥t! खथम्भृधराणम्‌ | यषा यस्या चातः शास्ता काश्यपो अुनिनायकः । तदा vet वाराणस्यां anarerg प्रकोच्ितः 9 wate मगते्नाथेः ate: सुनिनाथकीः । नस्मास्का(क)ष्यपलाताच वाराणसो कारितम्‌ ॥ खाच arma मिः पविजौ दणड(वोचिषशौ । तत श्रपि सावकाशं सवंदे(वै)वेः षदा स्थितम्‌ ॥ gatq अधिकेनापि अनेकैः देवतागकेः । ` इण्दरादिजिदयेदवैः ay तज सुवासि(शि)ताः ॥ तुमभिंख महाराजः दश्रमि खोकपाखकैः | सदे (श) faa wat सदा तच सवाशितः ॥ ह्या WY VEN: ब्रह्मगणेः परिटतः। चतूबेदादिपा(य)ठञ्च पाटयामास wet ॥ विष्णुरपि देवमाथः राघधामिख परिटतः। ` वंशादिवाद्यगौोवश्च कालयामास wT महेश्वर देव देवौ gag रखगणेटेतः | नत्यगौ तादिकं BAT वाखयामाख अनन च ॥ किक्लरराजकंख्चापि य्रानैसथा aft अन्धरवंराखयेः राजः Gad तज वंदा ॥ अयजिभिकौरिदेवैःः भानादेवगणेरपि 1 १ D सदास्तज्र BACT । २ D wane तः | ३? °देव। 48 : | 3 + खषनम्भष्ठरागम्‌ A णम्‌ | qaterfis anf सुखितं भवति षदा 1. यद्धि च काश्छपो जातः काश्चाञ्च भुवने श्रपि। तस्माच्छवपरकारेण HYSYS: पूरितं खदा ॥ हृण्यभूपादिभिः ye: नानापश्चोपचारकैः। षूचितं अधिकं मोरात्‌ aned सुनिनाधकम्‌ ॥ काश्चपोऽपि श्च्छास्ता च इत्यं GAY त्यजेत्‌ | Trey IE धनं वस्तं दा(शो)सौ ssa तथा श्रपि॥ WUT गजरलं STAM) मणिरत्रकम्‌ | परिणायकं पुरुषश्च चक्ररत्नं श्रपि ae it इति सप्त(भिभोरवरैख पूरितं राष्यकमपि, | काशौमपि राण्यकश्च तेशोक्येऽपि सुगौरवः९ # श्ाशिना काश्पेनापि जग्महृतादपि तया । योरपि सुखारा चर arated netfee ॥ अनेग(क)ररूषयक्रं Brahe प्रसिद्धकम्‌ । ` जिखाइखे महालोके दुग्घाव्नातं टतमिव # जिसाहसमहाखोके जन्बुद्ौ पं खुसारकम्‌ | भन्बुदोपे we रम्ये" wat सवेसुसारकम्‌ ॥ ्ा््यादन्नन्डभो चापि वाराणएसि(खि) खुखारकम्‌ । तसमात्काश्वपनला(च)च कागो(खिनाम प्रसिद्धकम्‌ ॥ १ AD रष्न्धकम्ममि | २ D जेलोक्येऽपि च मौरदः। QD ससार | 8 ^ रम्य, 2 तस्य । खवम्मएराखम्‌ | a ` का({खा)भ्याञ्च विषये येग we cry रष्छेदपिः। ewe परित्यब्थ वेरागौपद दते ॥ जद्मवनिच्वेभ्याख श्यद्रादथस्च मारवाः। कार्यां हताहेराग्धाचचर ते भरा मोचगामिनः ह ब्राह्मणाः लजिया feat: शद्रा अन्धनातवः । अजना HVAT गराः काश्यां ता खगं नतम्‌ ॥ CSUN ALA: जन्या TWAT: | काश्यां wary ते जाताः Saat Tae ॥ ` एकसाशिककौ (क्‌)्ादि तिर्य पकिनातवः। am’ arat विग्ेषेण मारुषधनिनां कुले ॥ a(fafaat(anetzat sar पतङ्गमङ्िकादयः । विशेषेण aay’ काश्वां मागुयङ्के जायते ॥ ये wat afer सवं काश्याञ्च fava wfat : तसमात्काश्यपलातान्न वामं जेते न तये ॥ एवं दणएमयं चेन काश्पजाता(च)च AN: | दग्र queens देनं चेखोक्येऽपि दु शेभम्‌९ ॥ अतीतैः नागतेवदधेः vet काश्वां fare: | era प्रवन्निला अनागतेस्तथा श्रपि(पौ) ॥ reat मयापि कारवां जन्म छतेन च। १7 रनेदपि। RD WE चय्ये,,,,,,,,.पद्‌ | Rpeascamy! 8 7 म्वा। ५ 2 विषये खपौ। ६ ^ दुष्वभम्‌, 7 दुलभम्‌ | Qse ye | SITY । WSS गार wear) Bw गच्छापि तत्‌ णम्‌ # दूति wet काश्यपोऽपि शास्ता eases: । तस्मात्काश्या WAS) Ay श्रज च मण्डले p जच न्यो (गो)धटचच्च मानारनने विश्रषिता + feunsiad ठं तदध fara रः ॥ इस्तिकटण्णस(श्र)नश्च यन्न तिष्ठति रखे । तच खिला काश्यपोऽपि समाध्यास्फानकं शतम्‌ ॥ समाध्यास्फामकं WaT GAT शंखितम्‌ | तस्मान्तजा(श)सने fear सम्नो धिश्ञान प्रापितम्‌ 8 सम्बोचधिश्चान प्राप्तारः मारभक्गं छता aft | ` मारभङ्गः SANTI, तथागतपदं लभेत्‌ ॥ तयागतपदं शना wigat नायकपदम्‌ | अतौतानागतैः ag बुद्धानाग्डद्धिनायकः ॥ ज्विष्णशिवश्रकेः दण्रादिजिदभेरपि । ततः प्रतिदिने ate ae पूजा weds) परम्‌॥ चतुर्भिंख महाराजः थचकुम्भाण्डकिश्र; | नागादिखगणेः ag तलो 20° प्रपूजितम्‌ ॥ ` भिचुभिभिचुप्णौमिख बोधिखत्वगणेरपि | महासत्वगशेससाद्ध दे श्रजा(चा)जां wi मवेत्‌ ॥ दे्ारेशं प्ामाद्रामं राब्याद्राच्यं दीपाहदिपम्‌*1 ॑ ९० स्नदिमूषितां । ९८ पराहाच। ३2 ववो देधे RD ततो Vt! 9 2 farted | | खयम्भ्राणम्‌ | , 3) frat: स्ये काश्वपो सुनिगेष्छतु ॥ we uaa काश्यां भविष्ये च विग्रेषतः | कशियुगे feat aad भविव्यति ॥ इरगणेरनेकेख खड तज सुसंखितम्‌ | देवाख्रमनुग्येख पूजितं स भविग्यति ॥ यस्मिन्‌ काले vat’ anat विग्श्वर श्च नायकम्‌ | भविव्यति खितं कालं ware कशियुगम्‌ ॥ देवासुरमनुब्धाण्णां wren विश्वेश्वर wf | weg wacrasta सो ant भविव्यति ॥ ANA श्रय WAY: SaTY_cara(a)a JE । जाजाश्चः का(ल)रयामास ufaen nfafefa(fa:) a पिष्डपाजादिदानेञ्च श्यनाषनभेषजैः | भच्छभोष्यादिमिथौग्येः पूजितश्च शतमपि ॥ जह्ममिः efradae: gig अन्यजातिभिः। देशजैः यामजेः शोकेः तस्मे पाच TERT ॥ ` अय aay: सर्वैश्च: सर्वेः गरि्यग्रणेखयद्‌ । ` सूमिच्भिभिंचणोभिख बोधिसत्गणेरपि ॥ ॥ ` महासत्वगणेस्माद्ध अनेके श्रजैरपि | नायकैः चजिथेवेश्येः शङ्ख श्रन्यजातिमिः ॥ cad श्रादिमिः wa: शिव्यगकेः परितः i) ,. 2 D य्य । R Daa TI श 0 omits the portion bracketted. ` शष्ट ATTA | arerg दिषयादन्ये प्रतिदेभे वाजा हतम्‌ ॥ yaaa wata चापि aes सद्ातके । रौरवे प्रतापने च तपने च अवोचिके ॥ wie च निरवेदे wee Wasi च । डवे GUS W AWW च नार (खोके ॥ छष्शनर(क)के शौ तिन्धते wat च अपि sea | दृत्यं च नारके शला काश्छपेन सुलभ्मिमिः९ a - स्वनारके Bae काश्यपेन च भासिना। waaufiata:® सवशुङ्धारं शत नारके ॥ ममो बुद्धाय धराय संधाय च शब्देन च । शतमिति मारकेभ्यो खद्धिषुरं सेन ईैरितात्‌ ॥ इति शब्दं प्रतिश्रूला नारकाः पापभोमिनः। जिरन्नशरण्ं मत्वा केचित्का चित्छभ मताः ॥ प्रतिदिने प्रतिराजौ इत्थं wat खेभिरो(लं)भ्सिभिः | करमेण च जाणा Bat Bal मतस्च कापः ४ भिचुभि्भिचुष्णो firs उपाश्रकैरुपाभिकेः | चिग्यमदेरनेकेख WE मतः सः(स) TET ॥ अभवदोधिषलतोऽहं श्योतिराजो ग्णोद(चि)जिः। आआराधयश्ोकशुरं सवकालं Waly ॥ पिष्डपाजादिभोव्येख मेष्यः शयना भ्रमेः | ४ > walt | खथन्भृपएराम्‌ | हण भोच्यादिभच्छ(क)योग्येख पूजयामि संदा शरः ॥ ay awa aay’ ङ गच्छति भायकः | तजन तचापि awe गच्छामि we wea: ॥ पूरवैविदेदे वन्नूच श्रपरगोजायनिमपि९ । छत्तरकुरमादि (श) aay प्रगच्छति ॥ चतुषु SITING Vay मत्यमण्डले | अन्वाद्दिष्डन्‌" स aay: aay भुवनेषु च । अहमपि च सहुरोः काश्सपष्य च Vem | यच गच्छति सः(ख) ara तज गच्छामि सर्वेब(त) ॥ वाराणां विग्रेषेख गङ्गा जिपथगामिनौ | भविष्टा नाश्रयेत्पापं भग्मान्तरश्तेरपि ॥ ‘afe पापो afe wet यदि धाभ्बिको नरः | वाराणए(सौ)खो TITY पुनाति सप्तमं कुखम्‌ # अन्यच NANA सन्यासादयवान्यतः | पराप्यते तत्पर स्थानं सखेव Hagar ॥ यज Ty योग्य सुक्ियेकेन लकना । ` अविञ्युङ्किस्तदासाद्य नान्यद्रच्छन्तपोवनम्‌ ॥ यतो मवा नेवभुक्ं तदसुक्रमिति सतम्‌ | न्ानध्यानाटि निष्ठानां परमानन्दमिच्डताम्‌ ॥ १, 2 कायच् । २? विदेह जम्बृद्च । इ BD °गोड़ायणिमपि। 9 ^ चखन्वाद्दिण्यान्‌, 2 खन्वाद्धिद्डान्‌ | ५.2 यदपां बद्दिश्ठो ate | € B योगजानादया। ese खबन्मूएठरारम्‌ \ था गतिर्विदिता waq शा विभक्ति ame’ तु। यच साखाष्नगदोगश्ः काश्च(प)पो भगवानपि ॥ ` व्याचष्टे तारक शानं तज्ेवा विसुक्रिकम्‌ । किन्तु fant भविव्यन्ति पापोपरतचेतसाम्‌ ॥ ` ततो नेवाचरेत्पापं कायेन ममसा गिरा । एतग्भ्नौशव(र)रं उक्तं fey लोकेषु fT ॥ अन area दिवं याजि ये ware gata: 1 साला मुनोश्राय रुला Seger पूजनम्‌ ॥ था गतिरवंहिता शश्वत्‌ खा गति mat eae) | तच अद्यादयो देवाः Tat कुवन्ति वेदा ॥ ` wean प्रवच्छामि प्रयागस्येह कौन्तेनम्‌ । ufsatawerfa तामि रन्ति जावो ॥ सुना रति खदा सविता सप्नरवाइनः | mart तु faite खयं वस(ग्)ति काश्षपः ॥ ` wee रचति मुनिः सवैदेवेः खयमिति | ‘arnt प्रर(ख)लति fra वज्जपाणि महेश्वरः ॥ ` खकममोणा ठतो जोको नेव गच्छति तत्पदम्‌ । ` quae पापं यदा यस्य च aaa’ ॥ = प्रयाग स्मरतस्तस्य सवेमाया ति(न्ति) संचयम्‌ | दभरेनान्तस्य तोयस्य नामवङ्ोत्तनादपि ॥ १ 7 विसुक्किस्मतस्यतु। २2 afte | श 2 न्यग्मोधः। . 9 aD मेस्यि। १ खयम्भूपराणम्‌ | acy ग्टन्तिकाखभनाद्ापि न(र)रः पापाप्मसुच्यते | पश्चकुष्डानि मेग्रेय वर्तते मध्येप्नाङवो ti wera विग्रतः ge: यापं alert aan । तजो पतिश्च सेनेव खगंलोके मदोयते ¶ व्याधित चदि वा दौ(दि)नः शद्धो वापि भवेश्लरः । अतिदुष्कृतकर्मासौ waa परमां गतिम्‌ 4 गङ्गायसुनामाथाद्य DAA यन्नतः 3 दो्तकाश्चनवरणभेः विमानेन दिवं war ॥ देशे वा यदि awe चिदैओे यदि क ze) प्रयागं स्मरवेनापि ay प्राणान्‌ परित्यजेत्‌ tt बरह्मलोकमवाप्नोति acta शुनि दै(ररः 9 गङ्गायसुमवो मेध्ये VY ग्रासं प्रगच्छति | grea) Baran तथेवान्या प्रतियम्‌ ॥ war पिदरकाग्यं वा देवताभ्व्ैगेऽपि वा । निस्फलं तद्य तन्तौ यावस्सद्भनमश्रुते ॥ अत^स्तोचं न Vela युण्छेष्वाथतनेषु च | कपिां पा(त)टखां शेतां यस्त॒ धन्‌ प्रयख्छति ॥ तस्या यावन्ति रोमानि सन्ति गाजेषु HAY । तावदषेसहसाशि खगेणोके महो यते ॥ १ 7 मध्य०। २ 2 ब्राह्मनान्‌ । इ ^ यावत्तनं, Daw wed | 8 7? अतत । wD सत्तम । 49 ag खयम्भृपएरायम्‌ | प्रथागतौयेयाजायों यः प्रयाति नरः\ कचित्‌} प्वल्लो वदं समारूढो Was तद्ध THT ॥ AWAY संत घोरे BASS बता(तो)श्चतम्‌ | ततो faatia चोरे गर्वा क्रोध सुदारूणे ॥ afery न zeta पितरस्तस्य देहिनः । यस्तु TAMU वालान्‌ खापयेत्‌ पाटयेत्तथा ४ यथात्मागन्तथा शवान्दानं विप्रेभ्य दापयेत्‌ | रेश्वव्येमद मो दाम्ना गभध्यानेन यो मरः ॥ frost तख तन्नौ तस्माद्यानं frase । वटमूलं समाश्चित्य ae प्राणन्‌ परित्यजेत्‌ ॥ सवेलोकानतिक्रम्य चण््रखोकं स गच्छति | गङ्गायसुगयो मेध्ये frat जघनं Waa ॥ प्रयागं पर(र) ave fay शोकेषु fara । तचाभिषेकं यः geal सङ्गमे शं सितव्रतः* ॥ खमं फल“मवाप्नोति राजद्धयाश्वमेधयोः^ | कम्बलाश्चतरौ° नागौ यसुनादलिणएतटे ॥ तजर साला Meare gad सवंपातकेः | तज Brat मरो गत्वा सुनो(नि)श्वरस्य सन्निधौ ॥ TATA तारवेतयूतान्‌ द श्रातोतान्द ्ावरान्‌ ॥ १ 7 नर दिवं। २ 2 ्रिदिलोवर्द०। इ 2 छत्तां। 9 7 9्ंशितंत्रतं | ५ 7 सव्वेपलं | € AD °मेधयः। € ^ 0 2 °कम्बलाश्रतसौ | ८ 2 सङ्गतो । € 2 कारयेत्‌ । स्लयम्भापराणम्‌ । ace हतवा भिषेकन्तु यो मरः खोऽश्वमेधफलं खभत्‌ | स्व गलो कमवाप्नोति यावदाशतपुष्यकम्‌ fi GAT तु गक्गायास्वेलो(क्य)क्धे ख्यातिमानय । wad: सवेसामुद्रः" प्रतिष्टानश्च विश्रुतम्‌ ॥ जरह्मचारौ जितक्रोध स्ति(जि)राज् यदि तिष्ठति । सर्वपापविग्द्धात्मार चाश्वमेधफलं लभेत्‌ ॥ SAMA’ रम्ये विपुले Larrea । परित्यजति यः प्राणान्‌ श्टण तस्यापि यत्फलम्‌ ॥ यावचचन्दरस्भ्यैश्च Alaa AAA । यच UST महाभागा बतौथं तपोधना ॥ fafgas fe तत्‌ श्रेयं ara aren’ विचारण्ण | कितौ तारयते मर्त्याज्ञागांस्तारयतेष्यधः ॥ दिवि तारयते देवा(स्तेन्तेन खा fara war | यावन्धस्थौनि asia तिष्ठन्ति पुरुषस्य लु ॥ तावदषेषदस्राणि खमंलोकं महोयते | स्वेषामेव गतानां पापोपहतचेतसाम्‌ ॥ गतिमन्वेषमाभ्नानां नास्ति गङ्गासमा गति | मङ्गामेव निषेवेतः प्रयागेतु ॥ मत्त्यैमण्डले क्रमेनाय काश्यपः BITE: ॥ १ 2 अवत स्वसामुद्र । २ ^ Seana विखुडात्मा | इ B °पुरिते। 8 AD काय्येविचारस्णा | ५ D खन्वेषनानां | gcc स्यम्भूपुरायम्‌ | ततः काश्चाप्यागतख We नेपाखमण्डले । wa. frei: Tg अजागतः स: काश्यपः # अहमपि AEA: आगतः श्रज मण्डले | AAT शास्ता च प्रथमं UME ॥ तवा पुष्येख way नवेद पकेर पि | ufad विविधं wat सवैः भरिखगरेरपि\ » भिचुभिर्भिंशुणो भिद प्रत्येकं जिनभेवकैः बोधिसलेमेहासलेः राजामात्यसुगिग्यकेः ft marae, eG तं wal पूणितंः सुदा । afegreatarfa पाथेखापि सुपूजितम्‌ ¢ महायानं सनं केचित्पाठयामासः सल्ररम्‌ | केचित्स्तोजं छतं वाचे भाषजेः GRAS ht wert Agata भरेवयामासुः ग्र्मवम्‌ | qu wi सदल्तश्च अयुतं ल्कमपि ॥ प्रदक्धिणं कारयन्ति श्रहनिग्रश्च तेः पुनः | केखि(चि)त्पशञ्चप्रणामेणए के(चि)खिच् ्टाङ्गेण च ॥ सरहखलचरशद्येख कारयामास च पुनः | म्ुदेवोऽपि सच्छास्ता [ष्वरदामोचदटा ee ॥ way काश्छपं चापि पूजयामासुः सत्वर | पाद्यम wey’ राश्रनेख पुनः पुमः ॥ १ 7 पूजितं विविधः net सत्व शिव्यगणेरपि। २ 7 Ta पूजितं | इ 0 omits the portion bracketted. 8 AaB चाचने । खयम्भूएरायम्‌ | Bre mee मान्ययक्तेन पूजितश्च खुटापि चः । पञ्चोपचार ]केयौम्ये(मेभेषन्येः भच्छभोव्यकीः ॥ पूजयामास(ते)से चापि काश्यपं सुनिनायकम्‌ | ब्रह्मभिः चके) चियेः aa: ase अन्यजा तिभिः ॥ अज ATES: स्वे पूजितं काश्छपं गुरुम्‌ | धुपेः gag may दीपगेषे्यकीरपि ॥ पिष्डपाजादिभिः ge: पूजयामा(स)सुः काश्यपम्‌ | काश्छपोऽपि श्रय शास्ता श्र नेपाखवा(शि)सिने ॥ MATT दशयामास: सुखरम्‌ | काश्यप WY शास्ता च खयग्भूद गन शतात्‌ ॥ पञ्यद्धिमाखलयश्चापि प्रगच्छति मुदा गरः | कमेण देशे देओेऽपि पिष्डपाजश्च याचनात्‌ ॥ ततः क्रमेण शास्ता(च)सुमेरुद्ध प्रगच्छति । सुमेरुश्च सप्रगमिला च चलार Tena ॥ काश्यपसुनि शास्ता च खशिव्येञ्च often: | went Ale राजानः खखगणेः परितः ॥ पिष्डपाजादिभिः पृच्छेः पूजयामासुः काश्यपम्‌ | ततः शास्ता क्रमेणापि wWa(fS) fay प्रगच्छति ॥ चतुभिं राजकंापि wee मान्यं शतादपि | चयस्तिं(जि)ओे विग्रेषेण queatat विशेषतः ॥ १? qe aft: २ ^ 01015 ततः। ३ 7 प्रगव्छन्ति चत्वार्‌। RES खयम्भृएराणम्‌ | धर्मापदे ्रमत्यथे कारयामासुस्ततचणम्‌ | अथ OR रेवराज Tae: परिदतः ॥ अनेकेरग्यराभिख WMATA wat | TATA खका शाञ्च WA श्रतात्‌ पश्चादपि ॥ इन्द्रादयः सवेदेवाः पूजितं पाटपडजे। मान्दारवादिभिः पुव्येखन्दनचुणेर hare: tt पूजयामास दृन्दरेए सर्वदेवगरेटेतः | sa(fafe शिरसि var गुरवे काश्यपाय च ॥ यत्र जिंशेश्वरराजा श्रन्तःपुरे निमग्तितम्‌ | भगवम्‌ काश्यप शास्ता As भोजनमिति ॥ ay पिष्डपाज्दानं ग्टहि(हौ)व्वानुकन्पां मयि | अथ काश्छपः शास्ता च इन्द्रस्य वचनं श्रुतात्‌ ॥ मनसा खिशतेनापि किञचिदवन नेरितम्‌ | अतः विश्वम्भरदेव इग्द्रस्तस्माच्छरग्टहकम्‌ ॥ गल्या wt खदेवौश्च उवाच श्(स)चोदेवताम्‌ | हे श्रचे देवते यूयं भ्रूयतां मनस तम्‌ ॥ ay काश्यपं शास्तारः भोजयिव्यामि नियम्‌ | ससद्गबोधिसलादौन्‌ काश्यपष्ष्टठतागतान्‌ ॥ ` भिचुभिचुणोनाञ्चापि बोधिखत्वानां तथापि च। महासत्गणन्‌ सर्वान्‌ काश्छपशिव्यकानपि ॥ भोजयिव्थामि We सामों ast fara’ | ९ D काश्यपशास्तारं । | २ 7 सामगो सच्नोक्षयतः | खयम्भपुरागम्‌ | REL इति sat ea देवासलयस्तिश्रादय Taw: ॥ TRE avi Bar TAA we क्रियताम्‌ । मनसा रेवराजार्मां पाथिवानाश्च वचसा ॥ gary सवेन्नानां winfes’ कायथैक्रियाम्‌ | दृत्यं रएमये मेरो wa(fs)feda विगरेषतः ॥ विशेष नाकराजस्य fates विद्यते न डि wine ga मास्ति धनरत्रभोग्यवस्त्(स्तु)कम्‌ ॥ THETA WHY देवता खश्चौक्रियताम्‌ | काश्यपसद्गभोज्याय श्रष्टतादि खगेभोष्यकम्‌ ॥ मान्दारवादिमि पुष्यान्‌ गोत्रं खश्नहतं इति ।` वेजयन्तेऽपि प्रासादे whe सम्य क्रियताम्‌* ॥ इन्द्रादि भिर्देवताभिः काश्छपं प्रद्यृदच्छति । यच काश्चपस्िष्टन्ति सथिव्येनैन्दनवने i अरणष्छवासधर्ांच्च नन्दने तिष्ठति यरः | अरय UE देवराज तज गत्वा चं ततृचणम्‌ ॥ काश्यपं सवेन नार्थ, विश्चापितं जगहुरम्‌ । भगवम्‌ काश्चप नाय काल भवा(बव)घ्च vrata ॥ ufay काले मम चापि विजयिब्यतुमद्ग्े । इत्यं निमग्नं शला पाख काश्वपं गरम्‌ ॥ खगेसामथिभिः(भौः) पूृज्येनेन्दनात्खग्टदमपि | १ ^ इन्रवचनं | pus fei इ ^ प्राञ्रदे। ` 8 7 संपगोक्रोयतां । ५22 aaa | € D विजयिष्यति | RER खयम्भूएराम्‌ | विजयत्थमरावत्यौ ara warete ॥ बरह्मविष्णुशिवशकरः Goat सगौरवैः । अनेको(चि)ख्िदगदेषेरमान्दार वेतेः प्रपूजितात्‌९ ॥ wafefuenea वेजय(ज्ि) विवेशति | अथापि exci खचोदेव्या ae खितः ॥ Batu Vhs गद्य Ween शतम्‌ । .. ततस्तदौ वेजयन्ते प्रासाद ष्य उपथ्येके ॥ अनेकरन्नखचिते सिंहासने विशेषतः | विवेश्रयामासर शास्ता काश्छप मायनायकः ॥ सवं शिव्यगणाखापि योग्यभ्योग्याषने सि(ता)ताः | अथापि ब्र्मराजेम खणेषङ्गारसग्टहात्‌ ॥ ` लणधारापातनादोन्‌ पातयामासः काश्छपे | Sux देवराजोऽपि पश्चगन्धादि गन्धकेः ॥ लेपयामा सङ्घेषु काश्यपे च जगहुरौ । मदेश्वर देवदेव मान्दारपुष्यमाशिकैः ॥ मरामान्दारतैः WA: पूजथामास काश्यपम्‌ | warty च देवराजा अनेकान्‌ रन्रजानपि ॥ मण्डलादिदकिणच्च ढोकयामास काश्यपे | सच्यादिमिः देवतामि भेषव्याच्च सुधामपि ॥ सगेजान्‌ भोच्धयोग्याञ्च दोदयामासु काश्छपे । ९ D cae | २ D प्रपजिताः। ६ ^ विवेशयामासः। 8 Bata | खम्भूएराणम्‌ | RER गन्धव faacarra सुरजादीन्‌ ठरय्यैकानपि ॥ वादयामासुरत्यथे मधुरैः सुखरेरपि | स्र्मजसामयथिभिरित्थं महनिगशरं पूजा रतम्‌ ॥ WARSATIAY काश्यपं भोजनं रतम्‌ | काश्यपं भोजनं WaT THI: भोजनं ददुः # ata च amare भोज्येन भोजनं छतम्‌ | सुभोज्येनापि भोच्येख जलधारा दिपातनम्‌ ॥ धौ तरस्तान्नौतपाचैर प्रतिदिने भोजनं छतम्‌ । भोजनश्चापि wat च काश्यपः नायक गुरः ॥ सर्वदेवग(शे)ॐे दत्य श्र च पदं शतम्‌ | ब्ह्मविष्णुभिवशकरेरनेकेस्लिदभेगेणेः ॥ Treat खिला धश्म्रुताय पषेदि | अनेगश्रष्यराभिख सच्या Safa तथाच" ॥ वेजयन्तेऽपि प्रासादे कतपर्षदि संस्थिते । कामाचरे रूपाचरैरारूपाचरेरपि ॥ देवराजः परषदेख्च ध्मश्रोताय सुखि(ताताः । ` अथ काश्यपः way’ देवानां नायमायकः ॥ wa fetwarare इन्द्रादिदेवपषेदि | आदौ मध्ये च RAG पय्यैवसानकमपि ॥ ९ D सुरनादितुग्यकानपि | २ 7 धोतहस्तानौवपाचं | RDA नायक्र। 8 7 अष्यरादिख स्या देव्यापि च तथाच | ५ D काश्यप सर्व्व | 50 Res AIAN, | खयं gaa धः Shad mga | WY ATES BA ब्रह्माविष्णमरेश्वरेः ॥ दृनद्रादिजिदग)ैः eS प्रणिपत्य च काश्यपम्‌ । केचित्पञ्चप्रणामेण श्रष्टाक्गमापि च सुदा॥ केचिद्रदकिणाश्चापिर प्रणिपत्य पुनः पुनः। श्रय काश्यपः शास्ता अ free: परिदटतः ॥ वेजयन्ता(च)च यस्माच्च प्रगच्छ(न्ति)ति खः age | safes विशेषतः aa माता प्रतिखिताः* ॥ तजर गता सः शास्ता च माजे धर्मञ्च देभितम्‌। श्रतौतानागतेवैद्धेयथा मातरि देशितम्‌ । तथा तदत्काश्वपेन wa Sq we सितः ॥ तत्काले च मच्ुदेव मुरो प्रतिरूप(कः)जः | वरदामोचदा केश्युपकेशो प्रतिरूपभा(जाः) ॥ ओरौ खयन WHATS पञ्चो पचार पूजनैः । प्रतिदिने प्रतिराचौ नित्यपूजां तञ्च खः ॥ तस्िन्‌ काले भजेय agin तं पूजितम्‌ । प्रतिदिने ufacrat पञ्चोपरार पूजकः ॥ १ D धम्म | २ 7 तसा धम्म BAT | Qa 2 पश्चदणा्चापि, D प्रदच्िणा afi | 9 7 चयि विद्धेषेण aa arn ofafsat | ५7 TAT € D नित्यपृजा । © ^ पद्चोपहारके, 2 पश्चोपचारकेः। खयभ्भएरायम्‌ | REV मश्ुश्रोपवेते वापि waar मण्डलेऽपि 4 । fer राजौ प्रतिपूज्य पश्चोपशारकेरपि ॥ इत्थं हत्वा विधिमिख् ayes अगहुरः" | warat च खबुद्यापि निर्वाणं मोपमं युः ॥ मश्ुरेवनामाचाय्ये वरदा मोचदापि च। ताभ्यां ay खपथाच? wig gaa प्रगच्छति ॥ खे च गत्वा aeuwe श्रि प्रज्वलितादपि। देदजात्था ब्रह्मा च खदेर संस्नतादपि i यथा च afar देहं लौकिकं सं्तमिति। तथाच खवपु त्यक्ता टिग्यदेष्ेन गच्छति ॥ यथा चौनात्‌ शमायातास्तया चोनं स गच्छति | ` मानूखग्ररौरं war दिव्यदेष्ेन गच्छति ॥ यया काश्यप mar च ara तिष्ठति मातरि। दाता AAS ada: शास्ता saat च तथागतः ॥ यत्काले WEST इत्थं रत्य विधाय(चः)सः । WAZA ततो वेषमभवद पुरुच््वणशम्‌ ॥ Tar प्रपद्य सकलां निदटेतिमेव सक्गतः* | ayaa सोसि महासुखनिमग्रधोः ॥ यत्न AYSA: WY पन्या TH शरोरकम्‌ | afezq खपयाच पतितं aa धातुकम्‌ ॥ ९ 2 जगदूगुरो | २ 7 नोपयं ययुः। RD खपंयाच। ¢ a निढेतिमेवे गतः। Req खवम्भएरावम्‌ | तस्मा(वोश्च कारणाद नेपाखवासिनिः जनाः९। श्रटोरं पातिताओ्चापि पतश्ेत्यमितौरितम्‌ ॥ arg’: चजियेवेश्ठिः शुदरेख च्रन्यजातिभिः। अरजजेरन्यजेः a: waa’ तदीरितम्‌ ti अस्मिन्‌ काले च wtag देवास॒रेखच मानुषिःयेः। पुच्छाये पवते fear चेत्यं पुच्छाय(मि)मौ रितम्‌? ॥ गोडराद्के विग्ेषेए सुभिखेन शमाङ्ुले | नानामङ्गलसम्पन्ञे द्धे Vale मनोरमे ॥ जययोजन विस्तारे श्रायामे वयायामेव a y इत्यग्टद्धेन संयुक्ते yet च faved ॥ प्राकारमपि गादृश्च उच्चं we Peas: समन्तत नगर्यां च ५[परिटटतेन सुखितम्‌ ॥ समन्ततखतुदिं चो एकद्धारेण भ्रोभितम्‌ । बड्दारं aat मास्ति मूले च नगर्य्यामपि तस्य नगर्य्यां मध्ये च] वि(मि) च vara माटकाभिः गणेदवे स्तच परिपूरितम्‌ ॥ ब्रह्माच(णिणे मादेश्वरौ कौ मा(रि)रो वेष्णवौर तथा । वारा(हिषहो चपि ager इन्रायणो wattfa च॥. गणेशं षडमुखयेव सिंहं व्याप्रामममपि° | १.4. 8 © 07011 ज्नाः। RD पतचेत्यम्‌ | ₹ 2 चेत्यपूजाद्यमििःम्‌ ji 9 ^ द्यायामेच। yc omits the portion bracketted द ata op agqegs सिंव्यात्रनलमपि | VARTA | RES चेत्यं faa भेरवश्च टख्येव नागमपि ॥ ara मेषं fagga थो गिनौोयोगिभिटेतम्‌ | देवौ वौरमतौ मध्ये तत्पो(येटेश्वरौ श्रिता a चतुर्वश्रतिपो(धा)टानामेषा एका च नायकौ | श्रमे केरवो भित्तं जलोक्येऽपि सुगौ रवम्‌ ॥ ब्रह्मभिः सजियवेश्लेः शद्रे श्रन्यजातिभिः | अचजेरन्यजे; सर्वेः वौरम(ति)तौ प्रपूजितम्‌ ॥ एष्यषरपेख गन्धेख AIST IATL | लेय dave aie’ वौर म(ति)तौं प्रपूजितम्‌ ॥ प्रतिदिने प्रतिराजौ षदा get प्रपूजितम्‌ | WIAA: सर्वेः तजेश्वरों प्रपूजितम्‌ ॥ wafewafeing’ ब्रह्मा विष्णमदशवरः | सदा सुदा समायाता बोरमतों (waar शतम्‌ ॥ खखदेवगणेससाद्धे श्रष्यराभिः परिटतः। सवेदापि च काले च श्र च वा(जि)सितं षदा ॥ तय उपसगांदि निरापगते राद्रके५ | अरनेकमङ्गलेः पूं सदा तथा सुभिचके ॥ Faas महालोके तच्छा दगरमन्ये न fet wafinrg श्रधिकं गौरवं मच्यमण्डले ॥ १९ ए चे्यशिवं। RAR! इ DEX मर्ये | ४ 7 °चयच्धिंगरैख | ५ 7 निरापगतराष्के। € 2 तच्छादृश्मये ग fe RES खमभ्भएरायम्‌ | भिया wear genta way वनेषु च । ter पूणेकं creed त्रेलोक्येऽपि सुदुशे(ख)भम्‌ ॥ waa TAM waa: पटनैरपि | अनेकोनिगमेखापि तज गौडे सुपूणैकम्‌ ॥ विशेषेण गौडराद्ं जिदिवे अतिद्ले(लोभम्‌ । अन्येभ्यः राजिकेभ्योऽपि, श्यः लौरेभ्योऽपि च ॥ तच वासि(शि)नख प्रजाः fafactt न श्नायते। जयस्तिंगेनः उपमा भोग्येन AMA ॥ धनेन अलका seq’ पुरोव Wa मण्डले | दूत्यं गुएमये TS गौडे चापि विग्रेषतः ॥ अनेके मेगः पां विनास्तौ तिडपद्रवे | अरय कालान्तरे गौडे श्राषिद्धे मम्मियोऽभवत्‌ ॥ प्रचण्डदेवण्डपाल निवांणत्मक TATA | यथा कनिष्ठे संस्थितः वजसत्न OTA: ॥ तस्येव प्रतिरूपेण जातस्त खरूपकम्‌ | स्वेषामपि बौद्धानां कम्डनाय वज्रः ॥ तथेव स्वेषां नाय वञ्जसत्वप्रतिरूपजः | यदा यस्यां राजा जातं गौडे सापि विगरेषतः॥ नामेन प्रचण्डदेव धर्माणां चण्द्ररूपजः | १ ? राजितेभ्योऽपि। २ 2 चय्िं्रेन। ३ ^ अडकाभ्या। 8 D Araya: | खयम्भृएराणम्‌ | Ree यया qa: प्रतिदिने समाया(त)तः समागतः ॥ तदत्‌ गौडेऽपि TE च रविरिव ख जातवान्‌।, यथा दर्ग्यायाताश्चापि सर्वाणि तमसानि च॥ दूरौङुवन्ति MRT aw oN प्रभावतः | दयाश्नौश्मेधापि वोय्य॑सन्मािकेन च ॥ यथा SUGAR पूणेमासोव चन्रमा | नो तिधण्येविनयेषु aay नौोतिकेऽपि च ॥ राजनो तिशुणेनापि जयप्रतापकेन च | मया दयया सागधा प्रसिद्ध शोकमण्डले ॥ afar गौड़ We जातः प्रचण्डदेवमाथकः। तञ्जिम्‌ गौड़ ce चापि मस्ति ईति उपद्रवान्‌ ॥ यदत्‌ मातापितरौ च wags प्रलक्वितम्‌ | तदन्तेन प्रचण्डेन पन्या चं शितं प्रजाः ॥ यथा GU सुखं दुःखमण्च शरोरेऽपि च॑ । तथा सवभ्रजाभ्यख्च दयाश्चापि शतमिति ॥ प्रचण्डदेवग्डपाणः खदुःख सहितुं लघुम्‌, | अन्येषां खम्रजानाञ्च दुःखं सहिष्णुः गौरवम्‌ ॥ तस्माश्चापि अल्धर्थेन खदे हादन्यदे हकम्‌ | sada श्रधोकेन गौरवं चं छएतमिति(तिः) ॥ यथा पूवैपरन्परया TER रच गौडुके । १० धघ॒। २7 दुखःसिष्यु। 8०० STATISTI अधिका(चा)चापि गौडेन गौडञ्च ख्यापितं श्रपि। स्ववामपि Treat म्यंशोकजजातिनाम्‌ | AMMA Ty Vlad was) | गौडके चापि राच्ये a प्रचण्डेन राच्यं छते । ` तस्य uw mafia शक्रिदेवं महावरः(लं) ॥ श्यदा गौडके राद प्रचण्डदेवेन रतम्‌ | तेन राच्य्टता wares पुख्यम्यदधूतम्‌९ ॥ पुष्थमलटुू (?)तात्पञ्चाचचिन्त एकं समुद्धतम्‌ | चिन्तमेकसमुद्धत मनसि श्ञानभुद्ूतम्‌* ॥ ममसि Baggy WE राच्यं TT धनम्‌ | स्ति(चि)यश्च शरवेसम्पत्निं areqra निश्चयं रतम्‌ ॥ दूति मला स राजोऽथ Awe (aa. शास्लवित्‌ | केवलं निखयेनापि विचाय्यै ममसि रतम्‌ ॥ स्वेषां देहिनां मध्ये विशेषं मश्येमण्डले । ग्टरस्थचय्येके खित्वा पश्(श)रख्य प्रथो इव ॥ असोस्थमधिकयुक्तं रागदेवादिमो हज" | तेन जेण वद्य समक्षेजाले(च)व मकिका ॥ घुतुघनुप्र्ब्देन शतेन केन afar | पापसूजेण प्रबद्धाद च faa कि शतम्‌ ॥ ९2 रद्र च। २४? यदाच। ३? परौतास्तस्य GUAT! 8 7 समुद्धृतम्‌ । ५7 न्मोहनं। € 2 बद्धाच। खयम्भेएराणम्‌ | ack विप्रलापममेकश्च सुप्रलापं छतादपि। हस्तपादाभ्यां सयुक्रात्‌ पञ्चलस्यए्एकमिव ॥ श्र्मणएमयं सन्या गरसचय्येकमपि | तदधिकमगुणश्च Wea राच्यभोज्यकम्‌\ ॥ दति गणएमयेयुक्षं राच्यं गौडकमपि | ayaa’ च मनसि भिखयं सखोशतमिति ॥ प्रचण्डदेवराजोऽथ विज्ञापितं ween | च्य BATA वापि त्यक्तं मनच्यदधूतम्‌ ॥ शति fafa ware: प्रचष्डदेवग्डनग्दजः | श्रक्रिदे(व)वं खयुचश्च tree सस्थापनां शतम्‌ ॥ तच्राभिषि्य aay शक्रिदेवं महाबलम्‌ । पटकश्च मुकुटञ्च दन्तं aw खभशिरसा(साः) ॥ राच्यं asa निगमं ग्रामश्च सव्वराष्कम्‌ | धनधान्यादिसण्यफें सौ धटः सन्यणेकम्‌ ॥ aga श्रलं खरा ञ्छं श्रन्तवहिपरमपि | aga श्रक्रिदेवाय ददाति स खराज्यकम्‌ ॥ ततोऽपि शक्तिदेवेन BPA तस्व sea: | Tey सन्पालयामास faut waa थया ॥ प्रचण्डदेवराजोऽय WaT सदह मुदा | राच्यं भोग्यं परित्यज्य वैरागो* लभ्यते पदम्‌ ॥ ९ 7 °भोगकम्‌। २ 2 सन्तयज्यायेव । ३ D चय्यंसुघोरकम्‌ | ४ ACD ate! y D वैराग्य | 51 खयम्भृषुराफम्‌ | वेरागौपद खन्धा च तत्पौ थस्य Rat शतम्‌ | तत्पौयस्य Bat war वौ रम(ति)तौं प्रपूजितम्‌ ॥ प्रतिराचौ तत्पौ(येटेश्रां वौरमतों प्रपूजितम्‌ | BAIT सद महेश्वरो प्रपूजितम्‌ ॥ aaa प्रपूजिता नानोपचारकेरपि | ष्ये wig गन्धे दौपे नेवेधकैरपि ॥ Ve: पेयेमेयेमान्सेः मालाभिः मन््केर पि । प्रतिराजौ प्रपूजिला खधश्ेपत्नि(लो)ना सड ॥ fafa जागरणं एत्वा पन्या खड ध्यानङृतात्‌ । कञचिदषे (षे) प्रतिख्ित्वा तजेश्वरो(रौ) प्रपूजितम्‌ ॥ अरय afafet चापि प्रचण्डदेवग्धग्जः९। तस्याः देव्याः प्रसा(श्रा)दाच गौरवं फलमाप्तवान्‌ ॥ faza carga परिणामो विषोपमम्‌ | दति fafer facet सिद्धग्डमिमन्वेष सः ॥ सर्वववु मन्थेलेकेषु सि(द्धि)द्श्मिं कुज fear | काथवाक्‌चित्तयो गेन aay श्रुतमिति? ॥ इत्यं श्रुता प्रचण्डोऽपि कणेस्यापि TIT | कमेण च समायाता नेनि)पालस् वात्ता) श्रुतम्‌ | Tie: सकलेग्योऽस्ति नेपा(ल)लं सिद्धि दन्तथा | मनोरथाधिकफलं प्रदानादुकरवान्मुनिः ॥ १7 °भूभृजः | 2 ACD omit देव्याः। RA °योग्येन wage श्चुतमिते। ४ B सकलेकोभ्योऽच्ि । खबम्भएराखम्‌ | geR अतौतानागतेबुदधेसंनिभिः प्रद्यत्पशनकीः९ । waaay सवेषु ज्बदोपं प्रसिद्धकम्‌ ॥ जम्बुदौपे विशेषेण श्रार्ययाव(कतैनते प्रसि(सौ)द्धकम्‌ sratan विशेषेण हेमाल(य)यं प्रसिद्धकम्‌ ॥ ` मालये विशेषेण नेपालद्च प्रसिद्धकम्‌ । नेपाले च विग्रेषेण WAYS प्रखिद्धकम्‌ ॥ अनेक देवतामिख wafiny कोरिमिः। खदा gers’ सम्यो WHY प्रसादतः # जिसादसे महालोके यदत्का(शि) शि प्रबद्धकम्‌ । तदत्‌ wait: Aerie नेपाखं गौरव(ड)मपि ॥ प्रथमं WYATT पात्‌ खगामनामपि | ततस्तौर्थैःर पौटेःचिः) पूर्णात्‌ काश्चापि च सुगौरवम्‌ ॥ इत्यं गुणमयं चेच नेपालमण्डलमपि। अनेके" wry WRCTT ATTA ॥ faarea महालोके नेपालसादूशं म॑ डि । श्रौ खयन्रत्पन्ञाच्च सवं गौरवं मरत्‌ ॥ दति मला स wore: लधोयाभवय चागतः। waren श्रपि चान्यैः afafeee: परिटतः ॥ ब्राह्मः लजियेरवे्ेः wey: अन्यजातिभिः। तत्‌ गौडदे गजः Te: स्त (स्ि)भिश्ापि परिटठतः ॥ ९ ^. प्रद्युतन्नकं। . २7 सुदाख्च। .. aD तततौरयैः। 9 ? अनेकदे वैः | ५ 2 agar | ई 2 तम्‌। खयन्भपुरागम्‌ | नाका चापि गौडराच्ये GIG च गुणेन च। बिखाहसरमहालोके ater गौडञ्च ख्यापितम्‌ ॥ एवं गुणमयं राज्यं Tia खन्धजेत्‌ । तसात्‌ गौडाच्च नेपाले समायातः प्रचण्डकः२ ॥ प्रचण्डदेबण्डपा(र)ल GAT षड समागतः) विगरेषेण च नेपाले fraerfa परिठतः ॥ क्रमेण च क्रमायातः प्रचण्डदेवग्डभुजाः। समायाता नेपाले गरसूवय Besa ti way: चेच श्रायातः Wires छतम्‌ । ra शला तदो च पूजनं रतम्‌ ॥ ATTA: नानागौतेः नानोपचारकेरपि। gouty may दौपेने बेद्यकेरपि ॥ तच्छिेर््ाह्ेः सर्वेः चजियेवश्यशद्रकेः | पञ्चो पचार विधिभिः gat कला च वन्दितम्‌ ॥ पञ्चप्रणामकेः केथित्‌" केखिदष्टाङ्गपरणमकैः | भरचण्डदेवः पनोभिः नमयामास श्(खोभ्भूवे ॥ अय प्रचण्डदेवस्य मनसि एकवितन्तकम्‌ | aay दशेनाष्जातं परणेचन््रमिव मनः ॥ यदत्‌ शोरनिधौ चन्द्रः खमायातः प्ूणंमपि | तदन्तन्मनसि जातमतिपुण्ात्‌ पुष्यमनः५ ॥ १ 2 गौड़ागौड्च। ROW ३ D समायातप्रचणकः। 8 ^ केचित्‌ । ५ BUA | STRICT | ४०५ रागदेषसंमोहादि दशाङ्खुश्लकमपि | agag परित्यश्य sua वो(धि) धिं wat ॥ इत्थं पूेग एयुकः प्रतरज्याचय्येकं मनः | ९[वज्सत्वं गुरं Wal मश्ुदेवख रागतः ॥ TH THA तेन सब्बेन्नानश्च दचितम्‌२ | ्रुप्रणामादारभ्य प्रब्र(व्य)ज्यात्रतमारभेत्‌ ॥ मश्जुदेवप्रभावाञ्च एकमेव खयं ea: । ] प्रत्रज्याचय्यैकं WAT वज्जाचाय्ेपदं लभेत्‌ ॥ दति सञ्िश्य ware: प्रचण्डदेवसख्या पितः | निश्चय (शं)सम्भूवि तस्मि प्रतरव्या चिन्तकं शतम्‌ ॥ प्रबचज्धा चि्सकं छता खध्ोपन्िमा सड । कायवा क्‌ चिन्त एकेन प्रव्यामपि whey ॥ प्वब्यामपि खोला तस्मे चं विधिभिरपि। यया yaa: wae: छतं तदकत्कतमितिः ॥ स्व॑र पि ase यदत्मवन्यकं इतम्‌ | तदत्मचण्डनायेम frais खेम रतम्‌ ॥ freee शता पञ्चात्‌ भिचुचय्येपदं लभेत्‌ | भिचुचय्यैपदं wan) वज्ा(जा)चाय्येपदं लभेत्‌ ॥ वज्ञा(जा)चाय्येपदं weyr शान्तिकरं षं नामकम्‌ | ९ 2 equim! २ A B omit the portion bracketted. ३7 देणितं। ४ 7 ARIAS ख्वमेव खयं छता | LD छतमपि। seg खयम्भएराम्‌ | प्रसिद्धेन जमेः, ख्यातं सवेज लोकमण्डसेर ॥ तेनापि पनि(नो)ना खादक .रागोचग्धां तमपि , परतिदिने प्रतिराजौ शनो खयम्धर पूजनेर छतम्‌ + away पूजमं war नित्यप्रूजां(जा) प्रतिदिने । प्रातकेऽपि च मध्याङ्के पञ्चोपचार प्रजिकं(त) ॥ सायकाखे दोपपूजां प्रतिदिने तथा हतम्‌ । नानायु्येनानाधूपेः नानागस्ेख AR: ॥ नानानेवेद्यकेश्चापि Tefal wet पूजा" | प्रदक्चिणाञ्चापि wat च पश्चप्रणमकैरपि ॥ प्रणामेखापि wy: प्रणिपत्य सुषयङः | धधारणोनिविधान्पा(या)गस्महायामं सूजानपिः ॥ पाट(य)ोयामाख भावेन श्रान्तिकर जगहुरः । श्ाजिकरस्िद्धाचाय्ये मामा्यंन च शाद्श्रः॥ सवंवामपि लोकानां शान्तिहृतां विनायकः । शान्तिश्पौष्टिकं वश्वमभिचारकश्मेमपि ॥ शम्भं सम्भनमादि स्वकोहछतां(ता) दरः | योगिनां योगविन्ञायः ध्याजिनां ध्यानमायकः a aferut मन्वनाथ लवं" प्रभ्नोपायखरूपिणौ (णि) | स्वेषामपि न्नानोनां देवासुरादिमामपि ॥ १ D जमेः स्थातं ख्यातं TATA | 2 AC omit लोक्ष° | इ 7 श्रोखयम्भपजनं । 9 ए पां छतम्‌ । Dad पजा अनिशम्‌ । ५ D ura विविधान्‌ | € =D महायानद्च्ानपि। ७ D शान्ति = D मनग्लनायस्छम्‌ | खयम्भृएराणम्‌ | 8०७ शाज्तिकर जगन्नाथ वजसत्मिव fer: ॥ स धमोपन्नि(लौ)ना eel) अन Rares | frenra: often WEST प्रतिखितम्‌ ॥ भभव ufafeer ay नेपाखमण्डले | सवेषामेव warat शास्ता व(क)जगङः fern: ॥ यथा मेरौ agqaa ध्यानेन संख्ित सुदा | तथेव शा जित्‌ ge.’ fed भवति शं(सेशुवि ॥ गटहोला च वज(खोत्रतं पञ्चा भिश्ञपदं सेत्‌ | सर्वेषां वञ्जिनां मध्ये एष शास्ता sage’ ॥ fea wy दिग्यश्रोजं दियत्राणं तथापि च। पर चिन्तश्नानश्चापि पवेनिवार्षा(शां) च तया ॥ एवं पश्चामिश्नपदं संखभेच्छोप्रनुद्धिना | तेन ततखणप्राप्तं च वक्ाचाय्येपदमपि i ग्टहोला स वक्छव्रतंर पञ्चामिन्ञस्य तत्क्षणात्‌ | ततः ख्यातः Fae वजा चार््याखिखजमेः ॥ gas दा(ट) चिणजेख पञिमोत्तरजेरपि । अन्यदिग्देश्रजेससर्वेः मानितं पूजितं च सः ॥ अरचजेर्मानवेः सर्वे्रदह्यमिः चजियेरपि | aay शूद्रकः सर्देसतच्छेवां च खदा शतम्‌ ॥ तेन शासिना चापि शान्तिकरनामेन च। सदा Yara नेपाले सर्वाम्‌ लोकान्सुलङितम्‌* ॥ १ Butea । २ 2 जगद्गुरुः । ३ ? "पदम्‌ । 8D सर््वाह्लोका सुलच्ितं | खयभ्भधरायम्‌ | यया Wye बेशोक्धं च सुलचितम्‌ | पृश्ाश्िकरेणाचार्यंण लितं सवदा तथा ॥ पितराबेकपुखे चः afad स्वंदापि च । तयेव तेन arda नेपालं च सुलच्ितम्‌ ॥] तस्य Wal wat व्रतो जननोव पतित्रतौ। win afed चदन्षदलछापि wfeaq ॥ सा च श्रा(सा)न्तिकरपन्नो सवेनेपाखवासिनाम्‌ | चत्‌ वणंजस्त्लोणां च gaara प्रसिद्धका ॥ सोऽपि शज्िकरालाय्ये पन्या चं सह सवदा । पद्योपच्ारविधिभिः (भि) खगान(नानां प्रपूजितम्‌ ॥ पुष्यर्धपेख mag दौ्ेरगेवेधकैरपि | Ve: पेयैः मैः ate: ara: पनेस्तयापि च ॥ काले va दिने राजौ तया च पल्निना सद । सखगान(मा)नां प्रपूजिला तस्िन्नेपालमण्डले ॥ मध्य्ष्वादिकान्पान्धा्नष्टावष्टौ तष्टावपिध | दति जिशक्रस्याकाराश्नेपाले सुखितानपि ti पुष्यधपादिभिः पूच्येमंदमांसादिकेरपि | दृत्यं सर्वेषु Grey सदापि पूजितश्च (खोषः॥ श्राम्तिकरः श्राचाय्यौपिर पन्या ay faeida: | १ c omits the portion bracketted. २? °पुचेख। ३ 7 पव्मैदिने। 9 8 पौठान्‌ । 7 पौयान्‌। ५ अदौ वद्छैस्तयावप्पि। ६ ^ माचा vp साचार्ययीऽपि | सख्यर्धूएरागम्‌ 1 खदा राचौ च नेपाले शवंपोटे(थं) प्रपूजितम्‌ ॥ दति ज्ञाता च मानुग्या चरन नेपाखवासि(जिनः। नाद्याः wfwar: वेश्याः शद्रा सवेजातयः ॥ ` sere आचय्यान्यवे * अजजान्सर्वपो ट(योकान्‌ | सदा जुदा प्रपूजिता उन्तमं wat फलम्‌ | एकपो यप्रपूजाया नेक फलं TAA | डोजयपोचपूजायाद्यक्रस्यापि तथापि च ॥ करमेण च सख्या वा शान्ति पुष्टिञ्च वश्छकम्‌ । इत्थं फलं प्रलब्धा ख मोश्चपद ९ प्रभ्यते ii शाज्तिकराचाग्ेष्याय yar सह तच खिताः । ` मनसि एक चित्तेन युष्यम(ति)तिं समुद्भूतम्‌ # qua(fafa समुद्भूता चिक्लेन free रतम्‌ । मनसा वा(वोचा aaa एकचित्तश्च कारितम्‌ ॥ तेनेकदा चिन्तितं २[च वणाचार्य्येण धौमता । Prawn दगेनाव्नातं कर्ण विष्टमानसम्‌ ॥ रजोऽभिरद्धतेः स्वेदं श्दिग्पिः समागतैः | ufafea च राजा वा]च्छादितं श्रम्भनायकम्‌ a श्रयं ओौजम्भुनायञख(ख) रत्रसरजसंखितः। जाम्बनदवौजकोषे fed शजिमं* न fe ॥ दिरण्छपजसंयक्े पञ्चरनेन संयुते | ९42 आचायन्य पै। २ 2 ewe | © omits the portion bracketted. 52 8 A omits च | 8 7 कविम्‌ । . ,. sre खयम्भूपराम्‌ । द्यं श्रजरने चः Shea गर्भूना चकम्‌ ॥ ऋषिभि रजोभिख समन्तः प्रच्छाद्यते | agry कारणादेव उपकार किं करियते ॥ थ वा चौरे पर्त THCY मूषेरपि | wa च श्भनायाय TAN रते भवेत्‌ तै CORA इत्यं शरजरब्भग्ररुतम्‌ | श्ररजरन्नभप्राख STAG तं भवेत्‌ ॥ अनागते भविष्येत्यं काले पापं रतं जनेः । तस्मात्‌ पापस ware नेपाले तिक भवेत्‌ ॥ afere दैति(तौ)कं भातादुर्िंखश्च ्र्यहुतम्‌ । दुर्भिंखमलयङ्भताश्च wT: | दुःखभागिनः ॥ we (Oe WaT TAMIA’ धातुकम्‌ | quae ब्टरोला च रौरवं ख भुवं प्रजेत्‌९ ॥ ay aut समायाते शोके पञ्चका चिते | स्वं लोका, दुराचारा भविब्यन्ति दुराग्रवाः ॥ महामिमानिनो दुष्टा (लो)लामिनः कामचारिषः। श्या सर्वः प्रमन्ताख मात्सथ्येव्याङ्ुला श्याः ॥ ्ञेश्राहङ्ारसर्वान्धा निर्विवेकाः प्रमोदितः । कामभोगावतिषंरक्ना दशाङ्ुशणचारिणः॥ तस्मात्‌ कलिर्महाघोरः* saga साधकः | १ ^ श्रारनेव। २? °माचच्च। द AAT! 9 2 सम्नैलोकाः। ५० ete: | WITT । ब्राह्मणः शजिथा axa: शूद्रा WHITES: ॥ धोरे कखियुगे प्राप्तं विप्रा वेदपराश्नुखाः। शोख्पाख्च wry तथा मांसोपजोविनः # ततः खश्पायुषः स्वे भविष्यन्ति कशियुगे । aaa ageret म विचचाप्रहशं fear: ॥ विद्यायदणन्यमलाद ध वकते पुमः | व्युत्कमेण प्रजाः wat वियन्ते पापतत्पराः ॥ ब्राह्मणाद्ास्तथा वर्णाः संकौग्वेन्ते परस्परम्‌ | कामक्रोधपरा मूढा ठथारङ्ारपौडिताः॥ वद्भवेरा भविष्यन्ति परस्य धमलिष्छवः। ब्राह्मणाः चजिथा वेगाः सव्वं waa: ॥ च्ररार्थाख भविष्यन्ति तपःखत्यविवश्विताः। wa जना zarerat: द चिष्यपरिवकिताः ॥ उत्तमा ateat यान्ति नौोचाखोत्तमताश्नया | राजानखाथंनिरतास्तथा लोभपरायणः | धम्मेकश्चुकसंवो ता धक्छविध्वंसका रिणः | चोरे कलियुगे प्राते सर्ग्वाधसमन्विते ॥ at योऽश्ररयमारूह्य स स राजा भविव्यलि। किङ्कराश्च भविब्यन्ति शदरादधैव दिजादयः ॥ धर्मस्तौ नामिरषन्ति परस्लौ होनजाति च। दिषन्ति पितरं gat गरु शिष्या दिषन्ति च ॥ पतिश्च वनिता देषि(षौ) शृष्णे MATA | ४९९ ४२ खवम्मएराखम्‌ | लोभामिग्धतमनसः सवेष्दष्ककोशौ सिनः ॥ परा(शोल्सोलपा नित्यं भविखन्ति दिजादयः। परसो निरताः सर्ववे परद्रव्ये परायणाः ॥ मल्यामिषेए जोवन्ति दुग्धःशचाप्यजा चितम्‌ । भोरे कलियगे प्राप्ते मर धर्मपरायणः ॥ श्रद्धयानिरताः सवं Gaurd प्रकुर्वते। सलौ)रित्तोलेषु See: शोपयिव्यभि Bafa श्रल्पमस्पफलन्तेषां भविग्यन्ति कलियुगे | बेश्या लावश्शौलेषुर स्पृहां कुवे(ति)न्ति योषितः ॥ धश्मविप्रा भविग्यन्ति स्तियस्तु पुरुषेषु च । WAT: हपणानाच्च बन्धूनाश्च तया दिजाः॥ साधनाञ्च सवेषाणां विन्तान्यपहरन्ति च । न व्रतानि चरिष्यन्ति ब्राह्मण बेदनिन्दकाः॥ न जपन्ति न होव्यन्ति हेतुवादेर्विंनाश्िताः | कुवन्ति carey पिदयन्नादिका करियाः ॥ ्रपाजषु च दानानि कुवन्ति च तथा नराः५। चोरोपाधिनिमित्तेन गोषु hry कुवते ॥ न कुवन्ति तदा विप्राः erantarfear करियाः अरकारधन्मनिरताः कूटशयुक्रिविशारदाः ॥ देवनिन्दापराशेव विप्रनिन्दापरास्तथः | =-= {Dwr} ROW! ३ 2 सौरेषु । 8 2 एरषेयभ्र। y D तद्या निलाः। q AD कुत ० | श्बम्भएरावम्‌ | ४६ न कस्यचिद्‌ मिमतो बुद्धभक्रिपरस्तथा ॥ हेवप्रूजापरं इष्टा उपहासं प्रकते | दागयन्चत्रतादोनां fantufer फणं दिनाः ॥ प्रतिपदं प्रकुर्वन्ति लाण्डाशादेव fe दिजाः। पा(ख)षण्डिनो भविष्यन्ति सात्रा्रम्यनिन्दकाः ॥ न च (दि)जातिखुभरूषां न quay प्र(व)वरम्‌^ । anger लिया वश्याः भविष्यन्ति कलौ युगे ॥ गोतवाद्यपरा विप्राः वेदवाद्पराभ्मुखाः । श्रात्मस्त॒तिपराः सर्वँ पर निन्दापरस्तथा ॥ विश्वाषहौनाः Wa केददेवद्विजादिषु | पुराणविभुखाः प्रायो शोकपादरताः सटा ॥ नत्यगौोतपराश्चैव AH: गराः कलौ । तदा कथमयं ओमाम्‌ व्योतिरूपः प्रभाखरः ॥ रन्रपद्मासनासौनं एवं तिष्ठे जगद्धिते | नूनं यो लोभितो दुष्टो केशव्याङ्लमानसः ॥ दमं चेत्यं प्रतिकिप्य र्रन्नान्याहरे सवेदा | एवं भविव्यकाणे च भविय्यति सुटौ(किचके ॥ श्रजान्येवासौ (शि)नः सर्वे श्रत्यथे' दुःखभो गिनः | दति संचिगध श्रासाय्ये मनसापि विशाय्यैकम्‌ ॥ केन च कारणेनापि किं प्रकारञ्च मे शतम्‌ | CDT! २ 7 रतरान्याहरते सदा। ere खमम्भृएरायम्‌ | इत्थं saat रजसां निखयं वारणाय च ॥ च्छाद्य श्रौत्रमाचाय्यैः we तदिनिवारणम्‌ | तच्याप्रकाश्नपरः शि(र)खयाच्छाद्च गोपनम्‌ ॥ मता प्रमाणेन, एकेनापि (प्र च्छादितम्‌ | पद्मगिरौ पवते च महाप्रमाणकेन च ॥ एकेन कि(को)ल भरिलया Fry प्रच्छादितम्‌ | TART हला वष्ाचार्यंण भौमता ॥ द्धि र्त war पा (व)दज्कूट मिति इतम्‌ | एक मश्चुञिय कूटं एककूट Waway ॥ ९[श्ान्तिकराचाय्येद्धिना श्यमवञ्जमिव खितः। MINTY as ay मातुखेरपि | ae पवेतख्छ नाम बञ्जकूटप्रसिद्धकम्‌ ॥ | श्राभ्तिकराचाय्थेभावान्तज स्वंदेवागताः । जिसाडहइसखात्‌ महालोकाद्ववन्ति श्रा(सु)दएरा गताः ॥ watsfa च देवराजः श्रसरोस्न्परिषतः । ` समागता AWS वञकूटे च पर्व॑ते ॥ यदा शान्तिकराचाय्येः ray गुं शतात्‌ | ततस्तस््ासुपय्याश्च रन्न शि(ला)लां प्रश्यापितम्‌ ॥ तस्यां शिलायां" उपरि जयोदश्कोष्टादडहिः | है शस्याय दिश्चि एकं विवरं de Te: ॥ ९ D सम्ममाणेन । २ B has these three additional lines. RD श्रोखयम्भगप्तं। ४ 7 तस्या शिलाया | | खयम्भृषएराखम्‌ | ४१५ प्रयमश्टद्धिभाषेन मरडदख्डिशयाच्छादितम्‌ | पञाद्रनशिखयापि जयोदशविवरं शतम्‌ ॥ aaa a तसिं विवरे रन्रादिखणेरूप्यकान्‌ | पातितं श्रद्धया सर्वाम्‌ eR wat फलम्‌ ॥ तस्मिच्च पातितं वस्व॒ खर्णादिरन्रूप्यकाम्‌ | ओरौखयम्भोः शिरसि पुष्यवत्पा तितं भवेत्‌ ॥ दति मला swafan’ शक्रादिनाकदेवताः | ANTM SAAS AY पातितम्‌ ॥ तराः aaa: gareyq विशूढकः । ` विरूपाः खमागेख वेश्वण ae: सड ॥ URGE: समचत्रेरभरिवायुर्वसन्धरा | ware: ag विवरे पूजितं ear’ ॥ want यामदेवेख तुषितेश्र तुचितैरपि । निर्व्ाणरतौ (ति) श्र frente: ananyl (न्ति) anafata: y ब्रह्माः पार्षदः ब्रह्मकायिकः कायिकैः । ब्रहमपुरोडितैख महाब्रह्मा सब्रह्मभिः॥ . . Gaur: परौ(रित्तामैः प्रमाणाभ प्रमाणमैः | भाखर ्राभाखरेः सुदशनः सुदशनः ॥ अरकनिष्ठ safe: दे वरानः समागताः | age wat च दशदिग्भ्यः समागताः ॥ ते चागताः नाकदेवाः विवरं दशनं शतात्‌ | १ D wafer | २ 7 पजितच्च सदा मुदा | BX खयम्भूपराणम्‌ | असंष्येरंन्ाश्चखिमिः विवरे च सन्पातितम्‌ ॥ दरत्यचैत्यसुविषरे मौ खयम्‌ पूजा छतम्‌ | पुनः पुगः प्रणिपत्य dee सगौरवम्‌ ॥ अय श्राज्िकराचास्पेः पत्निना षह afea: |. AW गत्वा खवदेवास्तदभेमं मुदा BAZ ॥ ga Wty TY ayaa aeacta | seaaifata: gay शान्तिकरश्च पूजितम्‌ ॥ शाज्तिकर प्रपूष्या(च)श्च देवराजं पुरन्दरः‹ | विश्चापितं श्राग्तिकर ख्वंदेवराजेटेतः ॥ भो शान्तिकराचाय्ये भवतोऽपि ararg किम्‌ । aaa वचनं देव देहि प्रथोजमश्च किम्‌ ॥ sarang तवास्ति काय्यं (करौ) क्रियते किं मया प्रभो । एवमुक्तेऽपि च ay शाज्िकर वञ्जगुरूः? ॥ इण्डादियोद शा(ख)ञ्च देवाल्वाच ww | CRIT देवराजाः Waray का्येकम्‌ | खयम्ूपरि frerat एकरचेत्यपर्वापनाम्‌ | पाजारतिशलणेन युक्तेन च मया हतम्‌ ॥ दूति श्चाला मम ge भत्रं कुवेन्त॒ साखतम्‌ । श्रय AG वचः Bal Say खगेभोगकम्‌? ॥ योद श्रानपि देवाम्‌ लोकपाशाशुवाच" स | ९ D देवराज पुरुन्दरः। २2 श्ान्तिकरख भगदुग्ुरम्‌ | द ए ०मोल्धकं | ` ४ A उवाचः SATU | ere भो देवा लोकपालाख्च feqarefa च ॥ शान्तिरृत्‌ era शि(ज्ौ)लाथासुपरि देश्यकमपि । पाजारतिष्च्णेन यूयं wht विङ्कुवेष्वम्‌ ॥ सौवर्णादि भियकेख कुरवध्वं साग्मतमपि | एवसुक्रे च सद्योऽपि विश्वकब्भादव गणाः ॥ सञ्चिग्ध खोकपाणेख सामो wale । इृष्टकाण्विविधाश्चापि waar’ काष्टकानपि ॥ स्ट्िकादिपविविधाश्च जाम्बनद्‌ादिधातुकान्‌ | प्रथमं देवराजेन VaR परिलचणम्‌ ॥ waiting ware चिन्तितं भवे । ततोऽपि चचराजेम wane: परितः ॥ खयम्धृचेत्यकृताय प्रजां करोति खक्ति(ति)कान्‌ । वरूणोऽपि AAAS GI सुवणेचरम्‌ ॥ जलेन बहत्ति(ति)काश्चापि सन्परिमेडितं शतम्‌ | विष्ण॒रपि देवराजः राढाभिख परितः ॥ इष्टकाद्ताय च तस्मे ्त्पिष्डं (च) प्रायत्‌ । यमादिदेवराजख् किङ्रेख परितः ॥ ख्यम्भूचेत्यशृताय TEA कारितं शुदा । वायुरपि देवराजः सखटठन्तिमिः समन्ततः ॥ wag इष्टकाश्चापि श संग्एव्यति fanaa: । ९ 7 खमेका | द 7 ग्टतिकादि॥ इ 0 omits the portion bracketted. . 63 ४९८ खथम्भएराणम्‌ | © मेष्टत्य रा्षराजः Teg परितः ॥ श्ज्गा दि शस्वदस्तेन इष्टकाश्च उत्थापितम्‌ | विश्वकम्भराद्‌(योयो देवाः दष्टिकान्ताम्‌ ] पूजां एतम्‌ # सम्यक्‌ शवे समानोय श्रग्निदग्धश्च ayaa! । श्रत्रिरपि शोकपालः खटत्तिभिस्मन्ततः ॥ सर्वाश्च इष्टिका(चा)च्चापि darefa समन्ततः | tug महादेवः arty परितः ॥ सर्वाश्च इष्िकाश्चापि९ समानौोयोऽच पर्व॑ते | इत्थं सवेदेवलोक देत्यमत्येगणेरपि | शाज्तिकरस्य ware तज चेत्धमित्थं तम्‌ ॥ प्रथमं विश्वकन्मामिः देवताभिः करसंङृतम्‌? | खद्रद्मा दिभिदषैखच यष्टिकारोपणं शतम्‌ ॥ चण््रख्व्या दि ताराभिस्तदु परि गलं शतम्‌ | नेजयुग्मा(मि)दिसुवफेतिणकं संदधाति च ॥ तस्योपरि efarerggus:’ हतं सुदा | want: परिटत्य विश्वकर्मोशच(च) संस्कतम्‌ ॥ प्रथमं चक्रं Wefan: 2a: सगकेरपि | नान्बुनदादिखुवर्णैः विश्वकश्नाभिः संतम्‌ ॥ दितोयचक्रं यामेश्रः यामगणेः परिदटतः५ । a णि क ९ संखलं। ९7 सर्व्वाखडइष्टिकाचापि। RD oR | 8 ¬ इरिपटा चतुराजैः | ५ B ufcea | सखयम्भएुराणम्‌ | are LN तथेव sel तजन ataea:(9:) प्रणो भितम्‌९ # दतोयचक्रं तुषिते शस् षितेख देवगणैः । सम्प्रङ्वेन्ति चक्रं च महाप्रमाणकमपि ॥ चतुथे निषीएर तिर गयक्रं gag । सवं निश्माणएरतिभिः खुश्ोभितश्च कारितम्‌ ॥ पञ्चमं पर मिभ्वितवशवन्तौं श्र Wena | सवं वश्रवा्तिर््तो भिख are इत्थं ठतमिति ॥ GEA AYU: VIII: Ty) way विविधं qi तिं चेत्य garfa च ॥ सप्तमं ब्रद्मकायिकः कायिकगणेख परितः, विविच wad चक्रञ्च मुदा चेत्यगलमयि ॥ अष्टौ बर्धपुरो हितः देवश्चापि qa १ विविधविविदेणपि श्रत्यथेञ्च सुश्रोभितम्‌ ॥ aang महाब्रह्मा णो भितं aad सदा | ५[विविच्रं tag शशेन, सुमनोहरम्‌ ti दशमं परिन्ताभश्च परित्ताभगणेरपि। avrg विचित्र चक्र समन्ततः शोभितम्‌ 1] एकाद श्रमप्रमारेशो प्रमाए ‹सगशेरपि | १ D सव्वेमन्लप्योभितम्‌ । २.4 01018 च | RB नवमन्च सदुब्रह्याभिः बरद्धयगणेः ufcaa: | 8 A omits the portion bracketted. ५ 7 fates रचित aH भ्नमेग्र | ¢ aA omits Ge | ४२० TAIT | नूतनं हृतं चक्रञ्च सुश्रोभितं समन्तः । इादश्रश्चाभाश्वरेणःर इचेजगलेख wy ॥ wa सुवणठेरचितं मिगे(न)र शोभितेन च । जयोदशं यक्रावलिं सुद शेनेश्वरेण च ¢ सुदग्रंनगरेस्साद्धे मिश्रश्च तं wtf) तत नाकादकनिष्टेश्नो ॥ कमिष्टगरेख्छाद्के मिन wa शोभितम्‌ | ततञख।(न्ये)न्यदकमिष्टेशो कनिष्टगेरपि ॥ विश्वमणिखचितश्च saw शो मितेन च । तदुपरि खुखावत्या इई श्र अरपरमितायुषः ॥ स श्रादि स्वंश्चनायः छतं SI सष्वजकम्‌ | विश्वकम्मा देवनायञ्चतुदिंचुर तथागताम्‌ ॥ स्थापयामास मोटेन चतुतारागणापि च। पूं ऽचोभ्यश्च tad दच्चिणे चामिताभकम्‌ ॥ पिमे चोत्तरे चाप्यमोचसिद्धिजिनानपि | लो चमा मामकौ तारा पाण्डरामाग्येतारिकार॥ चतुविदिचु संस्थाप्य प्रस्थापितं शान्तिक(र)रः | दत्य स्युणे शताच्च वञ्जाचाय्यैः शान्तिकरः $ सधम्मोपनोभगिष्याभ्यां विधिविधानकैरपि । प्रतिष्ठादि शतं यज्न\पूणश्च विस्तरम्‌ ॥ १ 2 ere! २ ^ °खन्रदिच्त। इ 2 पाणडराग्थेतारिका, D पाण्डरा खा्य॑तासिका। ४ 7 सद्धम्मपन्नो०। ५८7 यच्चसंप्शष | खमम्भपुराम्‌ | SRY शरौ खथ FAA सश्चकार ATE: | अरय नेपाखजेशोकेरन्यखचजकेर पि" ॥ SRSA ATT च HUTS HEAT । सोऽयं waaay we aia) fafa: ॥ नानोपचारविधिमिः (eg gat प्रपूजितम्‌ । पुष्ये धूपेश्च देख गजभ वेयकेरपि ॥ समन्तत दौपमाशाभिः च्छनैेध्वजेर्वितानके | दिग्मालाभिः पताके भानाविधिभिर्विष्तरेः ॥ प्रतिदिने प्रतिराजौ aa सदा प्रपूजितम्‌ | अरजजेरन्यजेख्ापि मनमुजादय मानवाः ॥ नाकजेः पाताश्चनेख सदा तसमै प्रपूजितम्‌ | शृतं स्प खश्णाय Vays महात्मना ॥ इत्यं Ela ssi Hq wa इष्यते | तदन्तरमेजेय Vet पुश्छाग्रपवेते ॥ श्राज्तिकर श्राचार्ययाऽपि शृतं TRIG | श्रमेककबोभियुक्रं मुरौ धातुकोपरि ॥ गो पुच्छाख्यञ्च yea शतं लश्णड्डषितम्‌ | दश्रभि(ल्लोलोकपालेख तस्य VI BY हतम्‌ ॥ विधिविधानकेश्चापि पुच्छाचेत्यकश्मेपिःर | विश्वकम्माभिंदवेख ata सुलचणेः ॥ ९ ^ अय नेपालक रन्यच्तचजकेरपि ।` २ 7 गोप॒च्छा स्यं सचेत । ६ 2 ye चेत्यं aati | | BAR खयम्भृ एराणम्‌ | युक शतं विधिमिख समन्ततः सणोभितम्‌ । चष्द्रोपरि कलेशञ्च चतूर्ताथागतानपि॥ तचोपरिग(ल)रञ्चापि न च चक्र तजोपरि | तजोप(लि)रि उष्णोषश्च सवेशकएसंस्तम्‌ ॥ नवनाकविष्णद्धलारलव चक्रञ्च BHAT] | श्रतौता प्र्युत्पक्नानां त(ता)यागतानां धातुके ॥ मवशक्रप्रयुक्तेन विश्वव शवैत्य तम्‌ | श्ास्तोक्रविधि विधानैः स श्राचाय्यैः शान्तिकरः।॥ प्रतिश्यादिकं aye चेत्यं पुच्छाग्रकमपिर | डे वचनमपि gan भेरवं मागराजकम्‌ ॥ इत्यं SUA TRG च संस्थापितम्‌ | अतोऽपि नागलोके ख श्रचजेरन्यजेरपिः ॥ नानोप्वारविधिभिः षदा मुदा प्रपूजितम्‌ | एधै Tay दोषै AUS) Ge: ॥ श्रनेगविधिमिखापि तस्मे सद्‌ा प्रपूजितम्‌ | asf ar वा मनुखेश्च तसि tat सटा इतम्‌ ॥ तस्य पुष्छप्र्राराच्च मोचपदं Teac | ayes शास्ता पन्नोभ्वष्डद्या चापि चोनं गता॥ तयागतप्रश्रादाच्च राजसा दव गता | दति ज्ञात्वा च मानूव्याः WIHT WIHT अरपि॥ ९8 युक्ति। २? festa | RD चन्थपुजायरक्मपि। खयर्भूएराणम्‌ | ९२द्‌ सद्‌ा Fal aM चेत्यं पूजां शतं मुदा श्रपि । ततोऽपि च ख area: शान्तिकर TE: ॥ एकं Aaa प्रतिष्ठाय मश्जुदेवस्यावाश्रते\ | प्रतिष्ठादि विधिश्चापि शास्लोक्रविधिना श्रपि॥ शान्तिकरः ख श्राचायैः इत्थं चेत्यं(त्य) शतमिति । यच मश्ुदेवाचाय्येः मण्डलं स्फारितं हतम्‌ ॥ धष्मेश्रोनाममिचव श्रयंदनलदिचातात्‌ | इत्यं sien श्र्थानां श्रये (ये) cera च श्रपि॥ सष्टतमण्डलष्टषटे एकचेत्यं प्रथा पितम्‌ | वञ्जधातुखलच्षणेन एकं(क) चेत्यं प्रथापितम्‌ ॥ देवतारभिर(स)स्पयुक्र समन्ततः सुशोभितम्‌ | यच aged AMAA इति ॥ पूजां शतं ae at वा नानाविद्या प्रशभ्यते | मश्चुदेवुतेनापि wets स्थापितम्‌ ॥ UNA मश्नुश्रो मण्डलमिति | दति तसि मण्डले च अचला BET श्रपि॥ arger श्रपि तसिं च सदा सुदा प्रां शतम्‌? । एयर्धुपैच गन्धे दोपे बेधकेरपि । . श्रच्रे लिखिते स्तोतेः पूर्वोक्तेन पूजा इतम्‌ ॥ ये च याये) वा aqera देव्याश्च नाकजा श्रपि। १५8 ०सके। २ B देवतालेभिः। RD मुदां पजा छतं । ४२४ CHATTER । सदा ae प्रपूजिला सवेविद्या प्रखभ्यते ॥ fara तुलादि उद्धार शि(रि)पि set चिच्रकम्‌ । गन्धं Ba हृतं शवं तच्च प्रशा)षादा fegaa ॥ दति मला च म(मा)नुखाः aa विद्याः प्रलाभिने | तसिं च waar काशं धारणोभिख पूजितम्‌ ॥ देवा वश्मि धारिष्छा सवेदेवा मश्चुभ्रियः | तस्मात्ते प्रपूव्याय धारण विविधिं(धि) पठेत्‌ ॥ धारण पा(य)ठपूजायथाः सवं सिद्धि प्रखभ्यते | दत्थ IAT श मान्याः तसिं खदा प्रपूजितम्‌ ॥ अरतोतानागतेवैद्धः YAH TIAA: | अचान्यनेर्मानृख्च तसिं खदा प्रपूजितम्‌ ॥ ततः maf wea’ गो ्टङ्गपवेति)तमपि | मश्जुशरौ ्म्भचेत्यो च गोध्टङगौ दव (सखितौ ॥ ततः Teng sree: पञ्चपूरि? प्रथापितम्‌ । पञ्चकष्मे प्रसिद्धाय सम्यक्पूरिं छतादपिर ॥ श्राज्तिपूर्या" महावौरः सम्बरो जग(दि)दौश्वरः | वसुन्धरा वसुपुरे afeafege wa ॥ मागपूर्ग्या(ञ्या) च वरुणः वायुः “gat वायुपुरे इति | पञ्चग्तात्मदेवाश्च भावेन यापितं गुरूः ॥ ९० असेचच। RD uel QD Rae | 8 2 eat | 4B omits pat, D वायुपुव्यां | TATU णम्‌ | ) 93 8 अपि च) ya wiferecrea: श्रान्तियुर प्रथापितम्‌ । महाप्रमाणं च we wifty सुश्रोभितम्‌, ॥ पूवेपसिमन्यायामं पूकंभिमंञुखमपि । दशिणोष्भर आयामं श्वे विवर नहि a URES Wty Taare कामपि । सहाप्रमाखवक्ेन समन्ततः BUT ॥ खवणपहसंयुक्ं उपरि षितं goa’ । कनकखचितमपि quasar ॥ अनेकः पटा चष्टेद्ापि समन्ततः | शोभितञ्च waa श्ान्तिथुरोः(रौ) प्रसिद्ध कम्‌ ॥ WHATS मध्ये WTA | मडहावौरषम्बरञ्च प्रभ्नोपश्च खा पितम्‌ ॥ खेचथा क मनुग्ाख तसिं प्रूजाविर्धि(भि)षतम्‌ | शाग्धादिषखं Ware went wad | दितौयं वसुमुरञ्च weta’ प्रापितम्‌ । सुवष्ष्वजसंयुक्ं wat प्रस्थापितम्‌ ॥ ओोबसुन्धराच्च देवौ wate सह fewer) 1 ` भ्रा(षा)ज्िकरः सिद्धाचाय्येः इत्थं पुर प्र्धापितम्‌ ॥ ६ ० चच्ुभिंचलु्रोभितम्‌ । २ ० उपरो भूषितं पुरो । RD अभ्यन्तरे । 8 5 WATT ye 54 भ्र खयम्भएरायम्‌ | aye: ये च धा aa धान्यादिौडि पूजितम्‌ | ते च फलं gaara धान्यादित्रोडि सम्पदम्‌ ॥ ` तोयं वायुपुरञ्च गब्नेष्छत्ये(्य)खापितम्‌ | वायुभेरवं ante’ महाकाखखरूपकम्‌ ॥ येखयथावा मनुवथाख feerfefafa पूजितम्‌ । तस्मात्पुष्छप्र(शा)सा राच्च तिष्येकं न प्रशभ्वते ॥ चतुचंमभिपुरश्च वश्िदेवपस्ापितम्‌ | TAH: प्रभावाच्च जातु was न डि ॥ Gea वा मतुबाख awate: प्रपूनितम्‌ । ` तख पुष्प्र(शा)षादाच्च वदह्धिभयं न हि कदा॥ aga भागपुरश्च वरूणादिनागराजकान्‌ | श्ापितं विधिभिः नुनं शाज्तिकरणगङ्गुङः ॥ धेचथावा मलतुख्ाञ्च दुग्धादिसुपश्चाग्टतेः। गागेग्सेभ्वः पज्या श्न afecta न fen ` इत्यं TETRA TET) प्रपूजितम्‌ | तेषां पुष्छप्रसादाश्च way सप्रशग्यते ॥ ‘Larfad पुष्टिश्च वश्(च) straw जम्भनम्‌ तन्वे फल सम्प्राप्ता भवन्ति मलुजादयः ॥ एथक्‌ पुर प्रपूष्याखच(च) VAR फणं AeA |] १2 °भेरवसं्रह्िं। ब C omits the portion bracketted. ATARI AY 1 8२७ सर्वं पुरि प्रपूज्याच() सवेफलं प्रशम्ते ॥ दति मत्या च मनुय्ाः swe अन्यज्रजापि च) wat get टणेमापि' पश्चपुरि(र प्रपूजितम्‌ ॥ दत्वं पञ्चपुरादौञ्च ख्यापितं जगहुङः(र) 1 शाभ्तिकरः? सिद्धाषाय्यैः atta च पन्था ख ॥ ततस्त agreed: शान्तिकरः सिद्धत्वङः | wage भेरवं श्रं संस्थापितं मसु ॥ प्रथम शान्तिपुरख्य दशिर्स्यान्दिशि श्रपि । wala’ faa संस्थापितं जगहुरः ॥ fetta waa: gatas च उपरे अ्रधः। maa’ afe देवं तजापि श्वापितं ye: ॥ ` .. ` दतौयं पवतख्याधो° va चापि दिशि किल तेजभेरवं पाताणा(रा)स्यं खापितच्च जगहुरः ॥ चतुथे तत्पर्वतस्य नेष्छत्थां विदिशि वने । वायुभेरवं TTS FATA HFE: ॥ पञ्चमं aufyarat दिशि पर्वते खभेरवम्‌ । स्फो स्याख्यञ्च aay” संस्थापितं शान्तिकरः ॥ ` दति पश्चभैरवं ये विधिभिख प्रपूजितम्‌ । १९४८ भ्ट्रोनापि। २ 7 शान्तिकर ev षरूमशखाभि। ४ + एथिभेरवं। wD ववं | €c afad aed | 2 quad; ea परव्वतस््राधे । ह द x e, ५ र t 4 a: : 1 ^ et a4 ष - + bad £ ~~ ? ‘ 7. ह . 2 * Py é . . bee ह र ~ १ + ९ र ~ # ~ . « s र wy ore ५ ~. + 7 ‘ . । ४ | #1 + + - ॥ ‘ 9 4 og NS « cs 9. 7 न . र । 4 it 4 ‘ , A. ५ ‘ ot श ५ jee ‘ ope! * ~ sshd . : 1 am 4 ॥ re . . > oo न ग त्‌ ४ = + न » 1 a oe ‘ च । | ~ १ al ry af * . । ~ ह+ we = = † f : = # न 7 ५ 3 ५ | { ५ च ~ ^ नि ॥ ‘ ति = 4 ५ 4 “5 . श ~ ^~ ^ । = 7 ‡ १ ८ + ( ~~ es = . ‘ ॥ 8 । पि a7? re $, फ ५ #॥ ५ J ५ 1 । । श [क res * ~ we ~ ॥ ~ श ष 1 ; Bs 1 a द ^ ४ , . 1 eee २ ~ : ध ५ # विः. oe £ ~ : ॥ र ण bs is é es * ^. क: “ ५ ॐ 2 : ‘ ४ “ [1 =“ # -_ * . Zs ४ । ४ ४ ५ ५ ॥ : , ध ध ४ ॥ : ‘ = ॐ ॥ ॥ 7 - ¢ 1 = > ४ नि छ ॥ ~ ~^ ~ ‘ 5 a . oa vr ` ` 4 teube sig! . ध र Ne . ग ध 2 = a + 4 = ॥ ~ H + । ~ - . - . * ; ‘ we ५ ^ ‘ ww, i = र = = rt 4 ॥ - > कय , ‘ म ~ = ~ न ् ‘ ~ ~ ६ - । 7 es ४ ^. 5 र [1 + . ४ * 7 . ‘ aoe १ ^~ = ए) ~ 9 “3 न \ « - ~~ ~ ५ ॥ ’ ५ - es ५ ae =" ॥ ~ स्त | वः 7 a : : = ; ५ € नि . . ८ 2 = ‘ a” we ~ ति ५ न 4 ’ a . 3 - . eh e १५ », [र । ~न क ९ 7 4 9 { +^ . : $ + क „, भ eS hse. le, oe Bh PT , a ‡ : ५ we ~ ~ - ~ ae ~ = 9 . भ 7 4 ‘ : 1 = : ध ne ~ , = = ५ { | ise = ८ = । + ५४२४ : ध ५ . ५ = | 7 : + ~~ | - - ४ ~ ‘ r . „+ ट ‡ द eed भ > 7 -~ = None A 4 be < ~ 54 “ 2 be ~ met ts acd ae ¢ = ४ = r . १ = ५ ond nos क ९ + ~ x 7 ie ce । = ् ERS . ह ( र ५ ् ae ~ aA - ह = = ४ 7 = ् r . ~ 4 ^ ‘ ¢ a १" ^ ५ ^ id । : a, a : ~ 2 on 4 1, : { लाः ~ ५ ==) > 3 ट ५ . र ‘ 9 ( ए . ४ . ~ 2 ‘ ; ~ 4 ध . = et ! क र ६ ame 2 ^ tee 7 ~ ५ ध =» | Nee town = ५ “ = . = ५ # ४ i oy : ५ pe ^~ = 3 “~ 7 ^ # 1 ॥ ¥ “+ श्व ॥ न . ध ४ र ध 7 syd ~= +~ = ~ ~+ - Sg ’ र 5 ^ 8 ति । ५ कि: a ^~ „४ ज i ei ee shee 4 ॥ प ॥ + . ~ . च नि (4 2 and ~ (६ 8 ९ cane ’ ‘ भ ॥ ॥ ५ + ~ ॥, = : ॐ + at = ” = a , : ^ [ति ५ - 7 | ‘ a a = ane See र ~ ५ ~ 3 , 2 e + 4 fiw , ~ ee र : ~ o + „ ^+ £ ५ ५ = + 7 . ‘ & १ त ५ 7 ~ च र . + ५ * co . + . 9 ‘ । 2 : a a ; क. ॥ (९ 4 = ~ ~ ‘ . = 2 | ‘ F gre ant ध व ४ „५६ nm ~ £ = ॥ (न * a भ 7 P ‘ at = = . ~“ . र ~~ 1} । त द 1 ee : a 2 ie „= भ = . न < 4. + - ५ - be ~+ oo ts ति न . १ : ५ 1 ४ = . ५ | 1 4 ५ . J ° * bd 7 =e 1 © ° “ 7 ` ॥ ध = ~ = (१ a = शः A. ~~ Met 2 | „ + ड ~ ॥ ee ५ ; भं . ¢ ^~ ~ = zs . zs ड = ॐ ~~ ca ५ ५ ५ + = . ५ कः * ca | é ६ - =. ^ ॥ 7 ¥ ~, ( र 2; ~ = 1 3 ५ 2 - ५ 1३ ५ A = हि i ^ क + = ~^ 4 . : ति ४ ५ + at - = हे = ~ - +^, = ९ 4 ध = = a 1 * र्‌ ^ 4 ae न ४ ee ध पि i , ; ~ oA ~ } 1 : , oe | ॐ : =e “ _ च ट भ (9 2 . : ¢ ४ ८ aks ५ ~ च _ ; । ~ ८4 (व ~ + ~ = ४ > ^~ ५ = 4 2 , a ४१ = न "é 1 = ~ - ४ त ~ ~ oe a ws . = भ ‘ { 4 . ee = = ० ह ays - ॥ = ५ ॥ = [ + oe ~ : a t ~ छ न्‌ + ् क ४ ‘ . < he £ ee ‘ ५ ^~ ~ ‘ 2 é (निः 1 . 4 Soe ~ वि 1 a * = o- a i a 2 ॐ “= ‘ = . ५ Bs 3 = ४ र ५१५ + . ४ ५, अः ५ 5 ध ५ =; ~ ~ त te Kee ह = as भ श = वः ५ ह । - |} । Botan = oe 4 = ~न (६ श ae ध ४ ^ ब ॥ £ a = - धि = ~= ल ४ 1 ~ eed ५३ ee se श, ५ : ae ee 9 न. 9 ~ ॥ 0 ॥ * t bad bi ~ ख्वम्भदिराणम्‌ ( wey लदा fatqwant शिंपिशाशंमुपा विशस्‌ ॥ ततः स URS भवा कभालिपिक्मदांत्‌ । उरुभक्तिम्र(श्ा)सादेन शिपिपालं थयौ लघुः ॥ ततः स Tafa: सन्पच्छिव्यमामः सुबुद्धिमान्‌ । site शवंशास्त्ाकि विद्यापालं यवौ we: ॥ ग्णकामाद धिकेन मरश्रमामग्डमु(ज)भेः | तसे Baya नित्यं सद्‌ सुदा पूजां शतम्‌ A ततः कालाग्बरे राजा बद्धोऽग्ण्नीशितेडियः । निष्क शविरतभोग्यं ered सम॑चिन्तयेत्‌ ॥ zg भवति Tuts तिष्ठाम्यशं feafeca | waa देववोगेन घास्यामि मरणं भुवम्‌ ॥ लद बाद नरश्राच ATA कानुपाशंमे(मे) । साभिषेकजिदं रान्य दातुमरंति सां्मतम्‌ ॥ इतिं WAT व WITS: नरष्ररेवमात्मजम्‌ | अरभिषिच्यः भृषं war स्राव्यं समाददौं ॥ AUR WANTS AAT) TATETT । जिरत्रभजनं wat FETE सदा Ws तदच खकलशान्‌ लोका(न्‌ नो तिध दावन्‌ । Pater हेत्वा सञ्चरस् सटा Ta । TAME तं युच स्थापयति द ग्कुू(कु)ले + ९ AD अभिषिच्य | 61 ४८ खवन्भएराखम्‌ t अतः WETRVATA: पुजं राजन्‌ शतादपि | खेच्छया win श्वि शरणच्च गतमपि ॥ शर णश्च Aaa भिचभावपदं खभात्‌ | mpage: प्रश्या)खादाच्च freee शतमपि ॥ भिद्य तात्पञ्ादत्यथें नेमसं(क्)शतात्‌ । शान्तिकर प्रभावेन वैराग्यं लभते पदम्‌ ॥ यथा श्रान्तिगुरुणापि नित्यं तस्मे प्रपूजितम्‌ | शणकामदेवभिकुः सदा aa प्रपूजितम्‌ ॥ पञ्चोपचार विधिभिर्धारणौस्तोचपाठकेः | प्रदचिएक्रमेणापि पश्चाष्टाङ्चप्रणामकेः ॥ शअरहरनिशरं परणिपत्य प्रतिराजौ प्रतिदिने । | Rawal arent ल भिः, पूजां खदा रतम्‌ । शणएकामदेवभिचुस्तच स्थितेन सवेदा | wat पूजां(जा) सदा Bal तच स्थाने सदा स्थितम्‌ i THAT BAYA: गोवाहतादिगशेषतः | शान्तिकराय ATA FRAY AR at रतम्‌ ॥ ` महद्धविंमवलोक्यास्य शान्तिदेवस्य firg सः। भिष्यतामगमन्तस्यः गतस्लिश्ररणं ततः९ ॥ अय नरोद्रण्डपाशः पिद्राञ्यश्च प्रापितात्‌* । १ 7 समिक्त । २ ^ शिषव्यतोऽगमन्तस्य 7 शिष्यतो गमस्सस्य | ह 2 गला। 8 D प्रापिता। STANT | sce अन्तःपुरे wifaare पिदवद्राच्ये संख्ितम्‌ ॥ षेः सम्ज्य सकलेराचा््यंः AY सादरम्‌ | agian खभवनं गला राच्यमसासयन्‌ ॥ एवं कालान्तरेणापि गुणकामभिच्षेग्रत्‌ ॥ तत्‌ खितान्तयोःः प्रसादात्‌ सुखावतिपदं गतम्‌ | मानुव्यश्ररोरं व्यक्ता दिव्यदेषश्च प्रापितात्‌ ॥ राजदसमिव गच्छेत्‌ खपयेन सुखावतिम्‌ | यथा तच स्थित(स्त)न्तदद्‌ यच श्रपरिमितायुषम्‌ ॥ geraat fed ae सुखाद्धशभं श्रतादपि । यदच्छासितंर पितुना पौवव॑कारेऽज मण्डले ॥ तया तेम म्रेन्द्रेए नेपाले पालितं प्रजाः | qaqa: खप्रजाभिः A WTI च* द्‌ःखकम्‌ ॥ किञ्चिच नूतनं वापि न न्नापितं प्रजाङृतात्‌* | एवं aaa नेपाले देवस्याने सुसिद्धभौ९ ॥ मरत््रभावाच्च° ततः से(गे)यते मोच्कामकेः | इग्द्रादिस्तयस्तिंशेख wang या(य)मेरपि ॥ तुषिते श्स्ठपितेरपि कामाचरैस्तथा श्रपि | SNUY सवख VAN: BATE ॥ १ D Brae | २.० ख्ितातयोः।. ३ a श्रासित। 8 a omits च | ४ 7 cRat | ¢ 7 सुसिद्धये | © 7 मदतूप्रभावा च | < कामावचरैः तया and omits खि | | axe TARTU | अआङष्यावचरख्धापि वाचि(जि)तं तज eer y मान्दारमहामान्दारेः TY न रख्ितेः # ऋ्टतादि दिव्यभोच्येख aa च पूजितं शद्धा ¦ PAY गन्धर्वः qarey fess: ॥ विरूपा मागखोकेः THAW we: aE et BarMVaig अश्सराभिः परिढ(ताताः । Saray खदा पूज्य तदाच वातं सदा # प्रतिदिने प्रतिरानौ अ्रद्निश्रं ear सुदाः । वर्धजाजामिद तद्ध तजन ख्िता(ता); खद इतस्‌ ॥ maf: चजियेरवेश्चेः wey अन्यजातिभिः । अचजेरन्यजेः पर्वः दा तसौ परपूजितम्‌ ॥ पूर्वजेदं िणजखं पचिमेसत्तरेरफि ! ९विदिग्जेख खवँ लोकेख तजायाताख पूजितस्‌ y लतः प्रकतिरजेव ओरोखयभ्धूजाताद्‌ पिर । अहनिभं प्रतिदिने srafaa प्रपूजितम्‌ ॥ जिजिदेक्को टिभिश्च" qivtaqea afi. मलुनादि मत्येलो रदेग्धादिपातालजेः + Tel Gaeta: पातालजेः लोकैरपि । wat aa खिताः सवेष सखयगयूवे प्रपूजितम्‌ ॥ are १ 2 Wats Tae । २ D विदिगजेः सर्व्वलो केष्धः aaa I fat | इ 7 Gana: | 6 7 "कोटिष्ड । ५ D fem सनं | खचग्भएराखम्‌ | acy. a पञ्चापवार विधिभि्नांगा पण्ये श्च sree: । सर्गमल्यैपाताशलेस्यदा AS प्रपूजिलम्‌ ॥ ततः प्रषतिरजेव ANG शरण इष्यताम्‌ | श्रो खयम्भोः षदा नित्यं जाजाशु्चारं छतम्‌ ॥ पुमरपि ww Hie we शामिकर शरः | सिद्धाचाश्चीऽय मनसा पूवैखमाधिं axafa ॥ आस्फराणकं समाधिश्च स्व॑तायागतेरयि | ्रतोतेर्नागतेवन्तेः WH यदो भिमण्डपे ॥ मया सवंन्ञनायेन बोधिमण्डे fearefa | अदारद्राफकं समाधिमेक चिन्तन यत्कुतम्‌ ॥ agate स were: कताय मनसि दम्‌ | कायवाक्चिन्तषएकेन मनसि fray छतम्‌ ॥ ख च शान्तिकरो 2a: सिङ्धाकाथेमदद्धिकः। एवं we समाद्त्य समाधिं विदधे wre i खपूरस्यायतोऽधस्तात्‌ भातौ योजनमानतः । धश्मात्मकस्य कल्याणं sed विवरञ्च तत्‌ ॥ यच शा न्तिपूरे पूर्वर मूखदारारभ्यन्तरे | SITTIN च समौपेऽपि एकगन्तद्धिना रतम्‌ ॥ योजनमानं WAN काञ्चनमयन्डमिके | समन्ततः gma च तुषिते agutfara® tt . (~) ९2 नुदे । RD wm! दइ? च सु्ोभिते। a खयम्भपुराणम्‌ | चिन्तामणिकण्यटचं चिन्तामणिचिटमपि | चिन्तामफिमण्ि्चापि यच wat fea श्रपि॥ थच चिन्तामणि घटञ्च मणिमादिकम्‌ । एवं वापि प्रतिश्येन तच दुःखं न जात्वपि ॥ अकीतानागतेस्वैः प्त्यत्पननेस्तथागतेः । श्रनेजयी गिभिः सिद्धस्तदिना ध्यानहृश्न डि ॥ धयेकचिन्तेन at aa निश्चयं तात्‌ | श्रनेगध्यानहद्धापि तदद्रननऽपि प्रथितम्‌ ॥ अश्रमवस्लश्रय्यादि प्च्यभोच्यादिकमपि | तसि रने प्राथना(व)चच पणे wat ददाति २४९, UU, २५०, ४, ६४, ©, €, CLs PUL, ६४, ९, ९, १९३ TUR, UE, LO, ९५९, ९, DMs ९५४८, LO, २९१९, ४, Ws, FOR, ९०७; FOU, R, ROS, UL १९९२; २७९, LO, ९८; ९८९, १७६ २९०, LR, १९१, ५४; २९९, ९; ४९५, ९९ । वमोणए ११०, १९ ।. _ वामोञ्र ९६५, ९४; २९१९, ५, १९०}; ९२९९, ॐ, UE I वायु RU, ९; ४४८, १४ । aaa ९४, ४ | | वायुषर ४९४, ६८}; ४९९, RS ४४८, १४ । यायुवे ROL, WI वायव्य १४, ४; ४०, ९९; ४९, ९, ₹। वायुभेरव ४९२९, Bs BR, १५॥. वाराशसो २९२०,९८१९२६९९,१९८. RRB, ०; RAW ०; BRE, Ws BBO, ८}; ९२४९, ९); १४८, ९८९ ; VUE, Rs VER, Re, ROB ८; ROW १९५ ROT, ९५४; VER, Lo, URI ( धारारो १२०४, CEs २९९, LEI वादक RE, ९६; LAH, UR! वारो २०९, ५। wrt ९०४, ९९; ४०४, Le, vex ९। wrafe २९, ९; १५९, १९; VER, Vs BRO, ९, UR; VER, 3; VOR, 8B, VOB, ZI विक्रम ९७४४, १९; १२१४९, CC, २९१९, VLEs २९२, C1 जिक्रमभिरसि eet, to | विक्रमण्टोखसि eee, te | विक्रमाण्ड RRR, RO; VER ४। विक्रम्छक eee, 8 | famine २४४, १९, LO, २४४, ९ । विध्राग्तक ४९४, १९४ | विच्छ err, ६ | विखखासिडि ११९, 8। विपञ्िन्‌ ९८, १०, ९४; BR, ९८१ ४४, Ue 1 विमङ्ावतौ ९५०, LE, PER LR वि्क्क ५४, ९५}; ९९९, ९, ९७०, Bs; TWO, UE, VOR, ९; २०४, १४; ४९१४, ९; eee ४ | पिविदढकमडाराः १२,१९४ ५४८, tl Fray ४५८, ९९। Re ) विद्धाश्च ४४, ९९; ९९२९, Cs ROO, Bs VRS, १९७} FOR Bs ROB UUs ४१९५४, ९० ४८४, ४. | विख्पाखनाबराञज UR, LE | freeway 88, २; BF, Lt; १५३, ६, १९४४, ९२, २२९, ९} ४१७, Qs ४६८, ६१, ९९, ९८। विश्वनाथ ९४९, २। बिश REE ९२, १९; VBR, TL, UW, ९४९२, ३, Le, १९०९, € । । किखमखि ६९४, ४। विशखश्भरदेव Ree, १९४ | विश्चरूपखरूपिन्‌ yo, ८ । विञ्जरूपिषौ १८०, १९। fawaaray २०९१, २। fawry १९४०, ४३१९२, २) fatwe ९८९१, २, ९, ८। विन्छु १५४, ८} ROR, RL; BOS VCRs ४९७, CRI fam} Bou, ULI विडार ©, ९} ६९, ८; १२०, VE, Us BRR, Ro, VRE, ४, ९४०, =, Ruse, १४८, ९९; RUE UES २१९९, WB, € 5 BRE, VUE | ( ३९ ) विडारक ३२९१९, १९१) बोरमति edo, ₹, ०, ९, ९९२, ४०२, ९, ₹। वोरेञ्जर ९०७९, Ye! Teg poe, ce बोग्येपारभिता ९०९, १९ । fare eee, ९। वेताङ ४४४, 2 । वेमचिब ९९, १९ | वैतराम ९९९, LO, RRO, ९; १९४, १९९२; ९९७..४ १ VEN, १९, १९९१४४७, Vs BBE, Ve! वैरगोपद्‌ ९०९, ९; ४०२९, LI वैरोचन १९०४, ६९; १०९, ९; Roe, Ca | विश्रवष ५४, ९९१; UT HS १९९, ९ १९०, Bs ९२९०, LO; BOB, ९४.६१ ४१९४, Ros BER ४, ६९, Ce | ग्येमचिच ५८, tel ददत्‌ खयन्भूपराद ४४, Ws URE, Ey १५९०, €; UKE, LE; ४९९१, =) डत्‌फव्ला LVS, 8 | ql क्तिरेव 8००, Ws ४०९, Le, १९, १९१, ९९ । MPT २९०, LO, ROR, WT RBCS ९५८, ६९। ग्ङ्करे्रो २०९२, १, ९९१ MF ९०४, २३९०८६९ eww, Va, ९९२, VI WFR ४४९, Ce । WHT २०८, ९९; eR UCI शङ्खपार २९, ४; ४०४, १४) MPU ४५०, र; ४९४, we; YOR, १} ४९४,.९, ex, १। waft ४५९, vel WHEL Los ९९, Qos Oe, १९ $ ०९, ९, १८६ Ky, 0, ४८३ Lod, Leos १६९० ९, ८११९८, ९९२; २९२५, Le; ४०९, Ls Qa, ४२९, Os BRU २} ४०२९, RI | MUTT १९९, १५५१६९०, ९५, ९२९, १ १४९, LB, १९९, Ws UCB ९९; Re ९, ४०९, RO, ४९०, ५, VR WYATTIAT ROR, १४ । WHATSE १६४, ९८ । WMH १०, ९० ; CU, १९२३ CE, ९, ४, ९} ९१०, ९, ६०, ११, VR, ६४१; ९९, ९, ९३ ७०, Se ४ 3 ( ee ) ९, LV, ७२, CVs ७४, LE; OW, LR, OF, Us FR Ss Eq, ९८ ८९, ४१९२, ९५; श, RE, ९९, ४३ RUE, १९९६१९०, €; ६९४, १२, ९००, Rs २९२५, ९}; RES, €, UR, BR, ८} ४०४, ८, €, UE, ४००, Gs BRS, MRR: ९०५. SRE, १९ Lo, ४०९९, = | wae ४०९, €, Boe २, ४। WYATT ९९, १८ | WHATT FB LO, RRs VE, LI शन्धरूनाथक ४९६०, र | WGTT ४०९१, १। AMSAT BOR १९ । अरजरल १४१, ९, १०४, ९ । शरजरलक ६०९, ९। शकयसुनि ९९, LO; २९१६, ९; ४९४, २। | शाक्धवंश tor ४ । WITT २९, ९९; RR, ९४, RR, ९४} २४, ४; RU ४, € 5 ९९, ९, ९४; VRE, १६; ९५९, ९७ ; WOR, ८, LR! शान्ततोय ९२५४, १९ ; २५९, ५, Ree, NR YOR, Bs श्ाकतोयेक REO LE | WAHT BRO LO, ४४९, ५, ४४०७, LO, ४४९, LEI भान्तिकर ४०४, १९, ४०९, १९, १९ BOO ९}; Bes, १९६ ४९४, €, ८, €, LR; BLE १६०} ४९०, १९; BRU, VMs BRR ८; BRR, ९, ५ ४२५, LE, ४९७, ५, ९, १० BRE १०, ee La, BRL २, BRE LL, ९४; ४२०, १९, १२, UR, २८०} ४४९, ४६४५९, ८; ४५९, €, ४४५४, द, ८, LO, ४५४, ९, ९, १६९८३ BUC BURL, BAUS, €, UV, १९९; ४४९, Le, ९१९९, १९९ $ BE, ०, =, १९१, Ve; ४९९२, १,९, १९; BCR १९, १९, १९; ४९४, ९, ९, १९; ४९५, ४, ५, ७, ९०; BEE, ८, ९५९३ ४९७, BUR; BEE, ९, ९, ९९, ९४, १५; ४९९, Rs ४७१, €, ९४, LO; BOR २, UM, BOR ८); ४७५, ८, ९, ११ , ४७७, €, १४} ४०८, ए, RO; ४७९, Res VER, UE, SEK, ४, ९९, १८९, LE, ४८७, १९, ( et ) EL BET, Cereus | गनिपूरो ४१४, ९९६; BE, te , 8९०, ९,.४१. VER, WW, |: ४५७, ४ 3 ४४९, er | ८ 8 शध, ९२. 8 €9, ४० 1 ४७८, wrMghreat “४ Re, 8 १ । : ९७ | ` : ` ६7 | ष्त्ि ८, ९९; ४९; ४1. शान्तिकिराचय्ये ४०८, ९, ४ ६.४, | शिखि ee ४ ; ४९, ९, €; Bo,” ' ९७ BLE ४, ९०}; ४२५, | १६९, १२९,२। । U, BRO, Rs ४२८, १; ४६४, | शि १९४९; ९। = ९; ४१५५, VE, ४५९, Uy | शोल २०९, ei | ४९९, ९० ; VOR, ४, ९८, | शोखपारमिता ९०९, १९२. BU, ९, ९२; FOE, BI WUMS BE, Qos ९१९७, TI शन्तिकरदेवाचय्ये - ४२९, १२; |` एन्यताश्न्यतानायः १५५४, १९ | ` ४९२, RI. । | | प्एन्यभेरव Bee है... ~ . ४ आन्तिगुर ४९०, ९०; ४०८, ९ \ | शन्यरूपखरूप ९, ० । : ` ४८९, ४ ॥ | a 4 WHAT PUR Yo $ ९४५. ई । रन्तिदेव. ४ ue, S ; ४९ ९, Xe; अनतरं "BRR, ९४} . ` BOR, LE; Bee, १९७ । शेवधच्मे ५० ०,९, ७, €) . ` श न्तिपुर ४२५, 5 ४२८७, ट ; waar Wo a, १२। BRE, ४, ९९ $ ४४८, १८} | शोभावतो २९०, १६ ॥ ` BEE, १०; ४५९, १२; ४५८, | FAM YRS, १९४ | . `. Bs BCR, ९, ९५०, १४ १९; | WAT १४१९, ८। ` ` :‡ ४९द्‌, ५, ८ ४९४, ७, €, | THB, LR RU १६; ९९. १, १९, ९७, दत} ४९५, १७. | ९२, ९९५ ४९ १९; ९६५, ` ४९९, VT, ४७४, ९८}: ४७५, Ls ९१५४५, ९; १४८, RE, : ३, १९; ४८४, ९७ । : ` ५८४, ९; Re os २०९, गन्तिपूर ४५५, ९०, LR, BSR, Ws UTR, १९; BBR, US ५९ BOR, ७, ९३, र} | प्रावकवोषि ye ep BOR, € ; BOT, UU; ४८७, Raw eee a ` 8g ६८, Bes, Re | श्रोकमक ३२७४, ९; हि 5 . ( a ) Tafa २९, ®)। Taras ser, ९। Tira २१९४, १४ । ओौचन ४४, 8 | जो भगोषातुक रोदमशुतयन्नकथा ४ ४, ९ । ओषकोधतुखिनारय =, ० | Terry २१९०, १४ | नोवद्धसत्व ९९०, to! MAMAS BCE, LL agy eee, ४। amg ८९, ४,९६० | चवण ८९, ४। Tyas ४०९, १८) ओगण ९१९, २४ ३ ४९७, |) Tey, 0! | | Wow ४८०, ६, १९ । Tey १६८, LE, ९९०, LO १९४, ९९; ९९२०, ९३ CRE, ४} UTR, ४,९६२३ LS, २) २४४, URS RUBE, २९२९; 2§ TR, ६४; २९०, ९४; BUR, Fs RLV, ९, UM; RUE ९, २२२५४, ९; २६३९, BLO, १९; २४, ८१ VOR, RVs BOR, VE, BOK, R, ४) ४०९, ९४ ; ४९४, ९; ४९४, Ep PRG Ta ४९६,९३ ४१९०, CEs FUG, VY, UE, BRE, YS, ९८१ ४९९, LV, BHO, BH, O, FOS BER, ९९१४४८४ ©$ ४८४, ४; ५.०६, LE, ४०९, ठ। | ौखवन्ूवेत्यभ्टारकोदे् ४०९, ४ । चौखयन्भूषन्नेषातु ९९९, < | aerygUe Ree, ९ | त्रोतत्‌ ९, २, AE ओरोतापर्निफश २९९२, ४, LO? ष! Weed २९ € | बङ्भिश्च RTA, Bs VER, or षङ्भिश्जपद्‌ ६२९२९, १९० । weatt १०१९, € | 7 अविकार १२९, LE! a | सछदामामिम्‌ १६३, १1 सहछद्‌ामामिफल २९४, ९। सका रवोजरुंलात Ree, © | TF ९१, ९९२१ ९१६८, ६७; १६९३९ ९९; LER, Fs १९८, UR; BLU, Ls २९७, ९६ VER, ६०। खद्कमब्डल २९०, te! BPs ६९६९, ९ । सङ्कन्ख्य ९, Bs ९९, te) OTT ४९, ९४ ; CRE, Le! UPAR ८९, ९। संज्रमोत्पादकारिणो LO, १९ | WHA ४९, ५४ ९८२९२, ९। सदरद्यविद्‌ १३९, ९। सद्य ROT, ९; ९८०, UU सदब्भपुष्डरोकादि eg, LO । सप्रवोष्यङ्गक RRR, १८। सप्तिं ९४, yay सवा ४९, Ut संपहाणएक ९९९, ८३९१९, ४। सम्बर ४९२४, ९९. VAP (Oo, 0 | सम्बल्ाकारमण्डणा LOE, १५ | सभ्मित्रपरस्ञापकं २९४, = समाष्यास्फाश्का Eto, ९, =| wanes २९४, ९ । GAH २९४, ९। सम्यकवाक्‌ ९९७, ९ । सम्यककर्म्मा कक PLY, ₹। सग्यमाजोवक २१४, VI सम्यकव्यायामक ९९४, ₹। सम्यर्कसम्बडं (ey, © | सम्यकसम्बोधि शट, ८ । waaay ९२४, ४1 समन्तभद्रकं ९४०, € | समनकुख २४९, ४ | समाधि १९४, Bs ४८५४, ७, Gol ( ga ) समाधिराणादिखक ९९९, tt समाधिविगप्रड quer vel समाधिवोष्यङ्क १२१९, LO | सम्नुड १९९, RU! सम्बोध ९९, ९, LLY, ९, Vz | सम्बोधिमुशनायक १४१, VL सम्बोधिव्रतसाधन ५, yl सम्बोधिपाचिक ९९९, ९० ९९४, ® | क । सम्गोषिसन्मार ९; Us ऽ, BOs VE, UE, ६९२८, ९९ । सम्बोधिचित्त १४९, cul सम्नोधित्रत ee, ४। सम्बोधिप्रणिधि ©, ९८। सम्बोधिश्नान. ४९, Bs LV, .१४ १९४, ९१८८०, ९, Rob सम्नोधिसाधनमचय्यां ९०, ९ । सम्नोिखाषभ २०, ९ | सष, Ws FO, URS LUG LS Roe, Us २९२०, EI सरसखतौ ९९१८, ९९ । UAW ९९, ९; १०, ९९; १०, RD $ VR, ४, UR RR, UUs ९, ९, ९१ ९१९, ९९२११९०९, ९०३१६४१, RO; VUE, ROG VER, Ts ६९४, ९६, ९०६. LEE, १, १९; १९८ Us ९०९, १४ $ ९०९२, UR, ( x€ ) RRR, 9; २९९२, VRE VL, ९; ९२९, Vs TUR, Bs RUM, CRs BLE, २११९८, १०; २९९, Tse ERG, ९} ` RRR, ९९ १४०, CH ; RUE, LR 5 १५०, ८, RRs २४९, ९; RR, ७, €, ९९; २९९, RRs ROO, ४, ७}; YSN, — Rs TER, O85 १९} ४०१५, RB, UUs ४००, १९, 9 ।, WANA ९०५, ४; BE, ९. ३४०, ws BRO, ९९} BRE, ९ BRE, ६८} BRE, ८, ४.९९, Ll. सव्वैशभ्नन7यनाथ २५४२, LP | BANAT TLV, ८}; TLS, २। सष्वेन्नमुष्ड VUE, LVI . | सर्व्वांकारभ्नता TLR, Fs ९९६४, RI खग्धरादि Reo, RO संस्कारवद्राण्डय Rev, LH | GAH १५०८, ९१ ९९९,.२.। HME PES, YS ।: TIF ९०, ULI सा्धिन्क BL Us LU Rs VE, LO! साधक ४४५, ५ | साथे ९९, BI RRA, १९२६. Ret, 8). QUIT HT BUTS } ` साहखलोकक CUB RET - 7 AWTS RI, ४। खिडगुद ४९७, ¢ $ ५९७, ९०}. ४७७, ९४ |. . सिडाच खें :४९५, १८ ४९७, ४; , ४९९५१९०५ BRT, UKs BUT, ९, ६९ ४९९, ८; BOR es: Bey, ९ $ ४८९, Yes ves, । ह I सिडाचाय्यैकुद ४७५७९, ves सिदिमूमि ९७८, १९ । ` सिद्धस ४५१, १५५ BOR, १९१९: ‘Vater ४४.७, ६७. । GUAM WO; Yo, न्ट, Yay. VR, Vs URE, १७; LOE, | Bs ९९४१. ४०१४ VER, 9,- €3 89,8, ४५.९४ ६ Yoo, | a ८ 4 सुखावतिगति eee, ५। मुख्ावतिपद ५९०, Bs BRO, ९८५; BSR, ४५. ` सुगत ५१५९, ९८३ UU, ९१३९९९२, Rs LEC, ६९.४२४, BI सुगताकज 8, 85M, १९६१ ९,. C555, 8 1 गनि ~ सुगतात्रन ९९, Fi. सुगति ९९९, ४।. ( ge ) UNA LHS, ९; ४१९६, ९८। भुद्णेना ४९, LL | भुदशेनेश्चर Bee, ४। चुदष्णा Leo, ¢ | gaat ९८९, ठ | ~. सुधर्म्मा १३८९, ९२० | DIU VLE, १२; UL, VBI च्डोदमचएज ₹, १९ | चुनेमक EUG, LO । रूप ec, ४। GENIN ५४, LL सुल्षण ROS, ४, Los १९८, ४। सुवणप्रभादियान FOB, ९४ । TSA ९९२४, Vi सव ४०९, UR I सौगत ९०४, ८। सौगताकज ४९,९१९८ BR, LLU! सगैगतकाय्ये ९, ९ | खौगताख्य © ९ | सौडोद्नि ९८, ९; ६२९, LEI wifafa १९, ९। WIT ६००, २३१२७, ४११४७, १९ । स्यविरनायक ९९, ९० । WNT १८०, € | खनाद्‌ ९९९, CUI SAH UE, २; Re, ९० २९, &, ९४. BS, ९९; Be, १५४ १४९, Rs UL, ९५; UR, Hs WR, ९, ९; ४८, १८; ५९, १५; ९०, १९, १९; ९९, Ves ९४, १९; Cu, Us; ९१०, ८ Oo, ८, १६० § ७१, ८१९०, ६८} OR, UR, १९, ९६ OB, €, १९२ OU Re, १९४, ९० $ ०९, २, Bs OO ४} OF, १६९३ O¢, ७ § ८०, Os ८९, Fos ER, 9, LR, ९९१ ८४, ए, UR; EE, ९, Lo, ९४ \ ८९, १४१ ९०, ६, RR, ९९, ९, ८, ९०, WE; ९९, ४; 9, ९९; ९२, ४} ९४, १, ९, LU, ६७; ९५, =} ९७, १५४३ ९८, es Roo, RR, ५४; ९०९१, ९, ८, Lo, १९; LOR, VK, LE, RoR, Rs १५०४, Hs १६०७, ९} १४०९, UH, ६९; ५९०, tes ९१९, ४, Fs ११९, ४; १९४, ९, ९, ९९; ULE, ९, ९,९, UR, ULE LO, ९१९९९, २६ ६१९९, ४, ९८; १९२, १९४, ९८} १९९२, ९०; ९९२४, RU १४; CRI, १९३१९२०७, ९४, VLEs ९९२२.१९; १२३२, ९, ४} CRE, ९, UU, १९२७, ( १४} १९९८, O; ९९९, ९, VW, LVR, ९, ws LUE, ९, Bz, ९२४९, 2, ९०, FR, UUs १५९, ९; १९९०, ९; LER, १९; LET १९; LOL, Vs ROR, VE, २००, ९, ६०, १२, ९४; TVS, UUs २४९; Rs VEN ९५} VEE, ६१, १९१ २००, LW, Ss VLG, ९; २९२०, ९९; २९५, ९; १९६९, ८, १२४ ¦ UU ९, १९१ VEE, Vs HOR, UM, RE, ९७४, र; ४६४, ९; . BRR, १९२ BRE, Us BOE, १९; BHU, LO, ४९०, VR; VER, Os ४९४, Rs ४९६९, १६०, १४१ MOO, Rs ५०६, | Say ५९४, LI खयन्ध्े ©, €, ६९ । खयद्यगुपतननोद्भुत Fe, ९४ | खयश्भूचेत्यभ्टारकोदेर ६९९, < ; ` १९०, ९; ९४९, १९५ २९९, Qa | BUG ४, Fs ९९१, १९, ४५, ९, FI खयन्ूजेत्यराल ८, © | खथूणिनचेन ७, ९९ | ९८ ) wayferaTey ६८,.९० | खयष्यूगाथ १९२, ९९ । खयन्यूनायनाय २४४, ९। खर्शावतो ९९९, tt सूतिवोध्यङ्ग eee, te | खूत्युपच्छान २९९, =, ६९ । खो खद ४९२०, yo | # । . 3 1 ‘ WHT ४९८, UK, १९१९, ९९; श्र्९,४ 1. wreat ४९८, ९ । WM ४९८, १५, Co, ४९९, ₹। WAS You, ९८। | twarea Bae, RR । छङ्भारवोगसंजात RLe Le । SST CRE, VLEs VER, ४। i ४०९, ४, ४। इमाय ue, २। शतितौयं २८४, १ | supplied Nyayabindutika, (Text) . ... क Nyaya Kusumiijali Prakarana (Text) Vol. I, Fasc. 1-6; Vol. IT, Fasc. 1-3 @ /6/ each र Padumawati Fasc. 1-3 @ 2 ee Paricista Parvan, (Text) Fasc. 1-5 @ /6/ each ... ies Prakrita-Paingalam, Fasc. I 3 Prithiviraj Rasa, (Text) Part IT. Fase, 1-5 @ /6/ each Ditto (English) Part IT, Fase. 1 RS Prakrta Laksanam, (Text) Fasc. 1 =. Paracara Smrti, (Text) Vol. I, Fasc. 1-8; Vol. II, Fase. 1-6: Vol. IIT Fasc. 1-6 @ /6/ each | . Paracara, Institutes of (English)... Prabandhacintamani (English) Fasc, 1-3 @ /12/ each tee *Sama Véda Samhita, (Text) Vols. I, Fasc. 5-10; IT, 1-6: TIT. 1-7 : IV, 1-6; V, 1-8, @ /6/ each Fase Sankhya Sitra Vrtti, (Text) Fasc. 1-4 @ /6/ each Ditto (English) Fase. 1-3 @ /12/ each Sucruta Samhité, (7. ) Fase. 1 @ /12/ *Taittereya Samhita, (Text) Fasc. 12-45 @ /6/ each Tandya Brahmana, (Text) Fasc. 1-19 @ /6/ each Tattva Cintamani, (Text) Vol. I, Fasc. 1-9, Vol.. IT, Fase. 1-10 Vol. III, Fase. 1-2, Vol. IV, Fasc. 1, Vol. ए, Fasc. 1-5, Part IV, Vol. IT Fasc. 1-10 @ /6/ each te Trikanda-Mandanam, (Text) Fasc. 1-2 @ /6/ Tul’si Sat’sai. (Text) Fasc. 1-5 @ /6/ each ~ Upamita-bhava-prapaiica-katha (Text) Fasc. 1-2 @ /6/ each Uvasagadasao, (Text and English) Fase. 1-6 @ /12/ Varaha Purana, (Text) Fasc. 1-14 @ /6/ each *Vayu Purana, (Text) Vol. I, Fase. 2-6; Vol. II, Fasc. 1-7 @ /6/ each Visnu Smrti, (Text) Fase. 1-2 @ /6/ each Pei Vivadaratnakara, (Text) Fasc. 1-7 @ /6/ each Vrhannaradiya Purana, (Text) Fasc. 1-6 @ /6/ Vrhat Svayambhit Purana, Fasc. 1-5 Tibetan Series Pag-Sam Thi 8110, Fasc. 1-4 @ 1/ each Sher-Phyin, Vol. I, Fasc. 1-5; Vol. II, Fasc. 1-3; Vol. III, Fasc. 1-5 @ 1/ each ... 13 Rtogs brjod dpag hkhri S’ii (Tib. & Sans.) Vol. I, Fase. 1-5: Vol. IT Fasc. 1-5 @1/ each ... 6 pee i; Arabic and Persian Series , Alamgirnamah. with Index. (Text) Fasc. 1-13 @ /6/ each ae ` Al-Muqaddasi (English) Vol. I, Fase, 1-2 @ /12/ 7 गिक Ain-i-Akbari, (Text) Fase. 1-22 @ 1/ each i 22 Ditto (English) Vol. I, Fasc. 1-7, Vol. II, Fase. 1-5, Vol. TIT Fasc. 1-5, @ 1/12/ each rt a Akbarnamah, with Index, (Text) Fasc. 1-37 @ 1/ each Ditto English Fasc,1-5 @ 1/ each = ,.. Arabic Bibliography, by Dr. A. Sprenger Badshahnamah, with Index, (Text) Fasc. 1-19 @ /6/ each ४ Catalogue of the Persian Books and Manuscripts in the Library of the Asiatic Society of Bengal. Fasc. 1-3 @ 1/ each ig 1 of Arabic Technical Terms, and Appendix, Fasc. 1-2] @ 1/ each 5 धिः {अ Farhang-i-Rashidi, (Text) Fasc. 1-14 @ 1/ each ६.५ (i Fihrist-i-Tusi, or, Tusy’s list of Shy’ah Books, (Text) Fasc. 1-4 @ /12/ each Futuh-ush-Sham of Wagqidi, (Text) Fasc. 1-9 @ /6/ each Ditto of Azadi, (Text) Fasc. 1-4 @ /6/ each Haft Asman, History of the Persian Masnawi, (Text) Fasc. 1 History of the Caliphs, (English) Fasc. 1-6 @ /12/ each Iqbalnamah-i-Jahangiri, (Text) Fase. 1-3 @ /6/ each 0 isabah, with Supplement, (Text) 51 Fasc. @ /12/ each 4 Maasir-ul-Umara, Vol. I, Fasc. 1-9, Vol. II, Fase. 1-9: Vol. 77 1-10 Index to Vol. I, Fasc. 10-11; Index to Vol. ITI, Fase 11-12 Index to Vol. 11, Fasc. 10-12 @ /6/ each * The other Fasciculi of these works are out of stock, and --- — ~य ८७ > ८० ९ WON भ्व +¬ ४ ५ @ ४ WROK OW aee # ४ भ~ ९० son € †= bo € © ४ +~ ६4 Dem © ›-~ "~ > "~ @& ~~ > 9 complete ० ल्क्य — _— ‘ ~ — ; NNONEDR BND DNRRAROD 7 PO S59 SF YNROOW od ५~ £ 00 & 06 .azi of Waqidi, (Text) Fase. 1-5 @ /6/ | । | Muntakhabu-t-Tawiarikh, (Text) Fase. 1-15 ra @ /6/each _ ... ` 9 0 द ५ । Muntakhabu-t-Tawarikh, (English) Vol. I, Fasc. 1-7; and 2 Indexes ` = ee. < श्ण. 11, Fasc. 1-5 and Index; Vol. III, Fase. 1 @ /12/ each ~ Pe ~ - Muntakhabu-1-Lubab, (Text) Fase. 1-19 @ /6/each we se 7 2. - Ma’asir-i-’Alamgiri, (Text), Fase: 1-6 @ /6/ each Lf श, 4 ` Nukhbatu-l-Fikr, (Text) Fasc. 1 aie th ar Man a hoe. -__-Nizami’s Khiradnamah-i-Iskandari, (Text) Fase. 1-2 @ /12/ each इ~ Riyazu-s-Salatin, (Text) Fasc. 1-5 @ /6/ each ... Me >" +, ग _—s- *Suyiity’s Itqan, on the Exegetic Sciences of the Koran, with Supple- ; ment, (Text) Fasc. 7-10 @ 1/ each py छ eer | 0. Tabaaat-i-Nasiri, (Text) Fasc. 1-5 @ /6/ each ... et it Eee Ditto (English) Fasc. 1-14 @ /12/ each a ०" SO See Ditto Index wad wee ask Lieto ४ Varikh-i-Firiz Shahi of Ziyau-d-din Barni (Text) Fase.1-7 @ /6/each... 2 16 -——Ssfarilch-i-Firazshahi, of Shams-i-Siraj Aif, (Text) Fasc. 1-6 @ /6/ each... 2 ea । ` बृ Ancient Arabic Poems, Fasc. 1-2 @ 1/8/ each र क. os १६५५ 8 o Ramin, (Text) Fasc. 1-5 @ /6/ each te if > ` ~ Yafarnimah, Vol. I, Fasc. 1-9, Vol. II, Fasc. 1-8 @ /6/ each 6 Tuzuk-i-Jahangiri, (Hng.) Fasc.1 = =... oe Yo => a | ९ ASIATIC SOCIETY’S PUBLICATIONS. ` 1. Asiatic Resxarcues. Vol. VII, Vols. XI and XVII, and Vols. XIX 4 and XX @10/each ... yp: 50 2, 18008717 68 of the Asiatic Society from 1865 to 1869 (incl.) @ /6/ per No.; and from 1870 to date @ /8/ per No. | । 3. JourNAL of the Asiatic Society for 1843 (12), 1844 (12), 1845 (12), 1846 (5), 1847 (12), 1848 (12), 1866 (7), 1867 (6), 1868 (6), 1869 (8), 1870 (8), 1871 (71, 1872 (8), 1873 (8) 1874 (8), 1875 (7), 1876 (7), 1877 (8), 1875 18), 1879 (7), 1880 (8), 1881 (7), 1882, (6), 1883 (5), 1884 (6), 1885 (6), 1886 (8), 1887 (7), 1888 (7), 1889 (10), 1890 (11), 1891 (7), 1892 (8), 1893 (11), 1894 (8), 1895 (7), 1896 (8), 1897 (8), 1898 (8), 1899 (8), @ 1/8 per No, to Members and @ 2/ per No. to Non-Members । N. B.—The figures enclosed in brackets give the number of Nos. in each Volume. 4. Centenary Review of the Researches of the Society from 1784-1883 ... 3 A sketch of the Turki Language as spoken in Hastern Turkistan by R. B. Shaw (Extra No., J.A.8.B., 1878) he uy : Theobald’s Catalogue of Reptiles in the Museum ofthe Asiatic Society (Extra No., J.A.S.B., 1868) नः Catalogue of Mammals and Birds of Burmah, by E. Blyth (Extra No., J.A.8.B., 1875) 4 bs ye bby 2 Introduction to the Maithili Language of North Bihar, by G. A. = Grierson, Part II, Chrestomathy and Vocabulary (Extra No, ; + 4 J.A.S.B., 1882) {ॐ क 5. Anis-ul-Musharrahin ... ta An sb १ जै 6. Catalogue of Fossil Vertebrata aa A es Pree et 4. 7. Catalogue of the Library of the Asiatic Society, Bengal, by W. A. Bion 3 # ५. 8. Inayah, a Commentary on the Hidayah, Vols. II and IV, @ 16/ each... 82 + 9. Jawamin-l-’ilm ir-riyazi, 168 pages with 17 plates, 400. Part I ee? ५ eu "10. Khizanatu-l-’ilm ५०२ ००५ vee tee con ^ , ( J ‘ Bie 11. Mahabharata, Vols. III and IV, @ 20/each _ ... ५9 Dee + >$ 12. Moore and Hewitson’s Descriptions of New Indian Lepidoptera, = (५ Parts I-III, with 8 coloured Plates, 40. @ 6/ each १५६ AS) 9 ` ` 13. अ शवफ2-001-18षप ae Pg S03 द्र oa ate * az ‘ (14. कएल Dictionary, by Csoma de 86708 oi ve - ‘ene 15. Ditto Grammar ४६ ५ sat 16. Kacmiracabdamrta, Parts I & II @ 1/8/ oe Yes : ies ` Nepal of Sanskrit Manuscripts, Fasc. 1-29 @ 1/ 6460 .. as _-*~"Nepalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra । a. _ | N.B,—All Cheques, Money Orders, &c., must be made payable to ‘ai । _—s Asiatic Society,” only. ३ "कि भ (= क | न as Books are supplied by V-P.E Digitized by ५4 IOQ वि ~ । \ ईति, १. . : 1 + + 9 कि nd f Ae a (द a ee Cas. 5, 7 PA = = र न्क ^. iy “al vat a Pa.