( न BIBLIOTHECA INDICA; COLLECTION OF ORIENTAL WORKS PUBLISHED UNDER THE PATRONAGE OF THE Pon. Court of Pirectors of the Bast Invia Company, AND THE SUPERINTENDENCE OF THE ASIATIC SOCIETY OF BENGAL. Nos. 47, 48, 80. CHAITANYA-CHANDRODAYA, OR THE INCARNATION OF CHAITANYA; A DRAMA, IN TEN ACTS, BY KAVIKARNAPURA. | WITH A COMMENTARY EXPLANATORY OF THE PRAKRITA PASSAGES, By Viswandtua S’AstTRr. Epitep एर RAsSENDRALA’L Mitra. CALCUTTA : PRINTED BY J. THOMAS, AT THE BAPTIST MISSION PERSS, CIRCULAR ROAD. 1854. न Google INTRODUCTION. Asourt the time when Luther was engaged in reforming the Church of Christ inEurope, a Bréhman in Bengal employed himself in a similar mission with regard to the religion of the Hindus. The European reformer exerted his head and heart to cleanse the Church of the manifold corruptions which ages of papal supremacy and priestcraft had engrafted on the simple doctrines of the Bible, while his Bengal contemporary laboured assiduously to revive the neglected theosophy of the Bhagavat. The one inculcated the doctrine of justification by faith alone, and the other the mys- tery of Bhakti. But the tourse of the two reformers did not run parallel. The monk of Wittenburg commenced and ended _a reformer, and his life was devoted most successfully to the re- demption of Europe from the thraldom of priestcraft, while the speculative Brahman early retired from the busy scenes and cares of life to meditate in ascetic seclusion on divine love and mercy, and his ardent exertions to break through the trammels of caste and the despotic influence of the Indian hierarchy served but to create a system of gloomy mysticism, This system is called by its followers the doctrine of Bhakti- mdrga or the “ translation of faith.” It owes its origin to a disposi- tion for metaphysical enquiry operating upon a very ardent and enthusiatic temperament—to a conflict of doubt and uncertainty resulting from a longing of the mind to penetrate deeper into those mysterious secrets, the nature and the attributes of the Deity, which have often employed, but uniformly baffled, human comprehension; and as the result of such a cause, traces of it may be found in some shapc or other in every religion of 11 INTRODUCTION. the world. The ancient schools of Greece afford abundant evidence of its predominance in the days of Socrates and Plato, and the theories of the modern philosophers of Europe are not exempt from its mystic tinge. In the Bible many passages occur which would afford as good instances of mystic devotion as any to be met with in the pastorals of Jayadeva or the poems of Rupa Goswimi. But the closest resemblance to the system is borne by the visionary and delusive doctrine of the Sufis. Sir William Jones was the first who noticed this analogy, in his admirable essay on the mystic poetry of the Persians and Hindus, but little has been done since to throw light on the subject. It may not be uninteresting, therefore, to place, in juxtaposi- tion, the most salient points of the two systems. Both the Sufi and the Bhakta alike yearn for communion with a beneficent creator, and assume an ardent and enthusiastic love for him to be the only means through which that union is to be effected. The one is as thorough an optimist as the other. The Sufi represents himself as entirely devoted to the search of truth, and perfectly independent of the ordinances of the canonical law ; so doth the Bhakta. A blind submission to the opinions of the Khalifé is a peculiar characteristic of Sufism. Its followers “ are invited to embark in a sea of doubt under the guidance of a sacred teacher, whom they are required to deem superior to all other mortals, and worthy of a holy confidence that borders ypon adoration.” With the Bhakta the case is still more impressive. “Of all obligations,’ says Professor Wilson,* “the Guru Pdddsraya, or servile veneration of the spiri- tual teacher, is the most important and compulsory, the members of this sect not only are required to deliver up themselves and every thing valuable to the disposal of the Guru, they are not only to entertain full belief of the usual Vaishnava tenet, which identifies the votary, the teacher and the god, but they are to look upon the Guru as one and the present deity, as possessed ef more authority even than the deity, and as one whose favour * Hindu Sects, page 108, INTRODUCTION. 111 is more to be courted and whose anger is more to be deprecated, than even that of Krishna himself.” The Sufi knows no distinction of caste, nor does the Bhakta. Chaitanya freely admitted Mongols and Patans within the pale of his sect, and invested them with a sanctity which few even of his Bra4hman followers could venture to assume. “A total dis- engagement of the mind from all temporal concerns and worldly pursuits,” is insisted upon as a sine qua non both by the Sufi and the Bhakta, and none can assume the Khirkd or the Kantha without first submitting to this primary condition. Fasts and penances are alike despised by both, and yet both pass their lives in one eternal round of privations. They are voluptuaries in thought and expression, and allegories and love songs and ghazals figure prominently in all their writings. Concerts, both vocal and instrumental, are their special favourites. Chaitanya repeatedly: insists upon the miraculous effect of Safkirtana in training the mind for divine communion, and devoted much of his time to religious singing and dancing. Fainting in ecstatic devotion is ano- ther peculiar characteristic common to the two sects, and innu- merable instances are on record of Chaitanya, Munsoor Helaj and their followers’ swooning away in fits of religious enthusiasm. Nor is this peculiarity confined to the great teachers alone, even neophytes of very moderate pretensions, lay claim to this mark of sanctity. | The Bhaktas believe that in order to the attainment of su- preme beatitude, they must pass through five stages or states of probation. The first of these is called Sdnta or quitiesm, or a state of calm contemplation of the deity. The second is Ddsya or servitude, which in a more active state leads on to the third or Sdkhya or friendship, and that in its turn to the fourth or Bdtsalya (filial affection,) and lastly to Mddhurya or love, when the devotee, rising above all idea of divinity, en- tertains the same ardent attachment for the deity which a hu- man lover feels for the object of his love or ‘‘ what the milkmaids of Brinddvan entertained for their charming Krishna,” | iv INTRODUCTION. With the Sufi the gradation is similar, but not identical.* He has only four states of probation. With him the first is Nédsut or humanity, in which the disciple subjecting himself to the canons of his faith, attempts to purify his soul by the practice of religion. It may be compared to the Dasya of the Bhakta. The second 18 Jabrut when, by religious exercises in the preceding stage, the devotee attains power to abandon the observances of religious forms and ceremonies, as he now exchanges, to use their own phrase, “ practical for spiritual worship.” Its relation to the third stage of the Bhaktas, our Indian Sufis, when they, rising above the ordinances of the Smriti, profess themselves to be the friends of the deity, 28 evident. The next 18 a state of knowledge (Araf) of which extreme sanctity is the peculiar characteristic. It has its counterpart in the Santa of the Vaisnavas. The last state of Sufi excellence is Wasil or unton with the deity, and in this the Sufis apparently differ from the Bhaktas. The former, adopting the doctrine of the modern VedAntins, believe the supreme cause of all to bear the same relation to the human soul which the sun does to its rays; that like unto the solar rays, emanations from the divine soul are continually darted forth and re-absorbed, and that this absorption to the primary essence 18 the great end and object of their religion. They hold that when in the state of wasil, a Sufi saint hasthoroughly understood the relation of his own self to the divinity, he might with pro- priety proclaim of himself, “T am the truth” [An ul haq], just in the same way that the Vedantins do the Vedic dogma of Soha- mashmi, “I am he;” ^ Aham Brahma;” “TI am Brahma,” and the like. While the latter maintain that the human soul is dis- tinct and radically different from the Divine one, although pos- sessing in some measure its nature, both being uncreate and eternal, and that a state of fellowship with the deity in one eternal round of divine felicity, is the highest reward of their religion. * See Capt. Graham’s paper on the Sufis in Vol. I of the Transactions of the Literary Society of Bombay, to which we are indebted for much of what is written above of these pantheistic visionaries. INTRODUCTION. V This difference, however, is more nominal than real; for not- withstanding their belief in the doctrine which maintains the identity of the divine and the human soul, the Sufis are very uncertain as to the exact nature of the union they so impassion- ately long for. One of the greatest saints of this order, whose mystic poetry is held in the highest veneration, Mowlané Jelal- ud-din Rumi, has a verse which entirely scouts the idea of actual absorption into the deity. He writes :— ‘“‘ Now, mystic Lovers! with strange delight, To heavenly mansions wing your rapturous flight ; Tread, of yon halls august, the marble floor, Behold the Errrnat Farr, and face to face adore.” The history of Sufism is involved in obscurity; nothing is known of the first promulgators of the system and of its subse- quent progress till the time of Sheikh Mohiuddin Ali, who in the middle of the 11th century published his “ Fatuhdt e Makki” and ^ Fasis ul Hikam,”’ which have ever since been reckoned as the text books of the sect. Allah o bas, “ God and nothing else’’ is a favourite dogma of the Sufis, and they ascribe it to Abu Said Abul Khair who lived about nine hundred years ago. Some of them maintain that Mahommed was the first promulgator of their religion, and was himself a Sufi of the highest order. That the Prophet of Mecca was greatly aided in the dissemination of his religion by a body of ardent enthusiasts, there can be no. doubt, and that he inculcated many pantheistic dogmas ad- mits of proof, but whether they owe their paternity to him or to a foreign source, and how far they assimilate to the doctrine of the modern Sufis, are problems which must await further re- search for their solution. : Of the doctrine of Bhakti the earliest record is the Bhagavad. 108 in which Krishna ‘maintains the superiority of Faith over Knowledge, as a means of salvation. From the Gité it is to be traced to the Sri Bh4gavat, where it appears in a high state of development and ready to supersede the doctrines of the Vedas and the Darsanas. But it does not appear that on its promulga- v1 INTRODUCTION. tion in the Purana, it had had any great effect on the established religion of the country. Hermits and sages, in their monastic seclusion, occasionally indulged in its mystic reveries, but the great body of the Hindus still adhered to the ancient faith. Jayadeva in the 8th century embodied, it in his exquisite pas- toral on the loves of Krishna and 1९60118, and seven hundred years after him, Chaitanya first inculcated it as a system of prac- tical religion in supercession of all established forms of wor- ship. The success which attended his exertions was great. Within a few short years, thousands hailed him with divine honors, and embraced his doctrine with enthusiasm. Chaitanya devoted all his time to pilgrimages, preachings and meditations, and never thought of committing his opi- nions to writing; his disciples, however, have made ample amends for this omission on his part. Their writings have invested with a halo the religion of their tutor. The works of Rupa Goswami, of Jivé Goswémi, of Sandtana and of Kavi- karnapura have established a new era in the annals of Sans- krita literature, and their influence have, within three centu- ries, secured for the religion of Chaitanya upwards of sixteen millions of converts. Rupa is the author of about a dozen different works, includ- ing a drama, several mystic poems of great merit, a collection of hymns, and an abridgment of the Bhagavat. To Jiva is due the credit of investing the simple doctrines of Chaitanya with the metaphysics of the Vedanta. The duties and obligations of the Bhaktas were systematized by 38081808, while Krishnadasa, Kavikarnapura and others have, with more than Boswellian assiduity, recorded the lives of their teacher and his principal companions. Kavikarnapura was born in the year A. C. 1524. His father, a Vaidya of Kanchrapara in the Hooghly district, was a man of great influence, and had early ingratiated himself in the favour of Chaitanya, by his exertions im securing proselytes, and by inviting pilgrims from all parts of Bengal to the car INTRODUCTION. vil festival of Jagannatha. He established an image of Krishna- réyaji in his native town, which still continues to be the resort of large numbers of pilgrims from the neighbouring districts. Of the life of Kavikarnapura little seems to be known, although as » Sanskrita author of great eminence, his name 18 familiar with the Vaishnavas. His earliest work is the Ala#- kdra Kaustubha, a treatise on rhetoric, the principles of which he was destined to illustrate with remarkable success in his after years. His next essay in the field of Sanskrita literature was a poem on the life of Chaitanya, but his reputation as a writer, however, was not established until after the publication of the A'‘nanda-Vrinddvana Champu, which for richness of style and beauty of imagery claims the highest praise. It is written in a species of poetical prose of which Macpherson’s Ossian may be quoted as an example. Its subject is the life of Krishna as narrated in the 10th book of the Bhagavat. Subsequent to the Champu, Kavikarnapura published the Krishna-ganoddessa-dipikd, the Gour-ganoddessa-dipikd and the Chaitanya Chandrodaya. The last is a historical drama in 10 acts, and was first represented at the sandal festival of Jagann4tha, in the court of Raja Prataparudra, king of Cuttack. It belongs to the class technically termed Ndtaka, and in its name and plot is an imitation of the Probodha Chandrodaya, of Kesava Misra. The subject is taken from the Karché of Rupa GoswAmi, which describes in tedious detail even the most trifling incidents in the life of Chaitanya. It may be easily supposed that the biography of a hermit unconnected with the world furnishes scanty materials for a ten act play, and accord- ingly the Chaitanya Chandrodaya is made up of too many dia- logues that lead to nothing, and is peculiarly deficient in unity of action. A profusion of alliterations and a gorgeously ornate style are also amongst its faults, which considerably detract from its merits as an acting drama—for it would, no doubt, fail, in performance, to master the sympathy of a large and promis- cuous audience; as the result of reflected—not of immediate— Vill INTRODUCTION. inspiration, it wants that orignal energy that can alone move a popular concourse. But regarded as an ideal drama—a series of tableaux vivans presenting faithful portraitures of the adored object of a large body of enthusiasts—of one who was not so much a person as a personified principle,—the work will always command the esteem of the lovers of literary worth. Nor is this at all inconsistent. We have evidence enough in English literature that a work of dramatic power is, inde- pendently of theatrical aids, a sufficient basis for literary distinction. The unacted dramas of Byron and others, have as deeply penetrated the circle of the educated and intelligent, as if they had attained the ultimate and gratifying result of theatrical representation. Kavikarnapura attempts to delineate the life of a speculative philosopher—of one whose sole aim was to abstract himself from all carnal enjoyments and to pass a life of pure spirituality— of an antipode of Falstaff. Shakspeare paints the latter as a strong active intellect, lost in sensuality, and embodied in gross and corpulent fleshiness—“ a huge mass of animal enjoy- ment and corporeal appetite ;”? while the sketch of the former is that of quiet spiritual being enthusiastically in love with his creator, and immersed in intellectual ecstasy, whose abstraction from all animal pleasures gives to the emaciated remnant of his body an airy lightness, and makes it seem more a shadow than a reality. | | | The Dramatis Persone of the play are :— ` MEN. — Chaitanya.—Saint of Nuddea. Adwaitya.—An early associate and friend of the former. Sandtana, Rupa. Pratéparudra.—King of Cuttack. Sdrvabhoma.—His Pandita. Chandanes'wara.—Son of the above. ` Rémdnanda,—A Kééstha of Pari. } Ministers of Hossein Shah, king of Bengal. INTRODUCTION. 1x Swarupaddmodara, Viswarupa, Haridasa, Suklambara, Vaninatha, Gadddhara, Gangddasa, Puris'wara, S‘rikantha. Disciples of Chaitanya. Mukunda, Vasudeva, Jagaddnanda, Brahmdnanda Bharati, Murédri, Viswambhara, Gopindtha, Tulast Misra, Nérada.—A saint. Kés't Misra.—A brahman of Cuttack. Malla Bhatta.—A Pandita from the king of Karnataka. Ratndkara.—A personation of the ocean. Vairdgya.—Ditto of Dispassion. Kalt.—Ditto of Immorality. Adharma.—Ditto of Vice. ‘WoMEN. Sachi.—Mother of Chaitanya. Maitri Devt.—A personation of Friendship. Prema Bhakti.—Ditto of Faith. Gangd.—Ditto of the River Ganges. The wife of Pratéparudra. Oo | Brahmans, attendants, door-keepers, maids, foreigners, fairies, Manager, Actor, Interpreter, soldiers, &c. &c. - After the usual benediction and prologue, the drama opens with a conversation between the stage manager and his com- panion, in which the subject of the work is introduced to the ‘ J x INTRODUCTION. audience. Asit contains an outline of the nature of Bhakti, we give it entire. (Scene—a plain before the temple of Jaganndtha at Puri.) Actor.—Sir, who are these people assembled here? Manacer.—tThe followers of Krishna Chaitanya, | Act.—And who is this Chaitanya? Manac.—My good fellow, you seem as if you were as yet an unborn habe, since you happen not even to have heard the name of the great lord, Listen: A wonderful tree, called Chaitanya, has appeared in this earth. Its root is the illustrious Yati M4dhabendra Puri, Aditya is its germ, the renowned Abadhuta* is its trunk, and Vakréswara and others of overflowing faitht form its main branches; its expansion is Sarupa, the exercise of faith forms its flower, and its fruit is sincere love for the Deity; its pomt has pene- trated far above the felicitous regions of Brahm4&; whereon a brace of playful birds called द्वाद and Krishna,t which know no difference of feeling, have found a roosting-place ; its shade is a sovereign relief for the fatigues to which the way-farers of this earth are doomed ; it is the source whence the desires of the faithful are obtained. Act,—And what is the use of this incarnation, my learned Sir ? ManacgEr,—Listen. Learned sophists, led hy the planet of their own ardent theories, believing in the ancient dogma that absorption in a Brahma without attribute and without end, is the greatest good, and meditation on the Divine Unit is the means of attaining that treasure, do not feel the great truth that the great lord S'ri Krishna is Brahma, that he is an * Alias Nityananda. ¶ Lit. of juicy ००, व्रमम ग्द षः, full of the humour of love, a double entendre. ‡ Radha literally means “ adoration ;” राध साध संसिद्धा । and Krishna true happiness :” they go hand in hand and cannot be separated. कषिष्रन्द्ख waren मख मिदं तिथाखकः | fru ख्द्धा बयेमा WaT भवति साल्वः | Mahabhérata ; Udyaga Parva. | INTRODUCTION. xi incarnation of truth, intelligence and felicity, that he possesseth divine attributes, is ever playful, and the most beautiful, and that his worship, eulogized by sages Sanandana and others, and no where reviled, is the highest object of human ambition. Nor do they know that the means of obtaining him is Bhakhtiyoga or devotion, of which the recitation of his name is the chief, and that these are the great secrets of the S/fstras. To disclose the same unto mankind has this incarnation of intelligence [Chaitanya], assum- ing the form of Chaitanya, made himself manifest. Acr.—Has this Hari published any work explanatory of his principles ? ManaGEr.—Though it is well known that the Almighty is the author of the Vedas, yet the performances of the Omniscient are not defined by time, space or agent. Act.—Why then do not all mankind embrace his doctrine ? Manacer.—How can men with different desires all betake to the same super-eminent path? Their dispositions impelled by their wishes create a variety of opinions. Act.—Your Bhakhtiyoga or exercise of devotion, which, you say, was unknown to the authors of our S'A4stras, produces a won- derful knowledge the result of which is absorption into the deity, the same which the professors of the S’Astras inculcate, where lies then the difference ? Manacer.—From the text which says :—‘ The recitation of the name of the Loved One* produces an enamouration and an earnestness which makes him, who adopts this religion, to laugh, and cry, and scream, and sing, and dance like a mad man,” it 18 evident that the Bhaktiyoga of which singing the name of the lord is a component, produces a peculiar attachment which passes on to an excessive fellow-feeling. It is also said, “such truthful beingst perceive me to be of pleasing and of benignly smiling—of gratifying and excessively beautiful —forms, with rosy eyes, and talk to me in sweet soothing words. Devotion by the aid of those charming forms and in- * The Deity. ¢ Bhaktas. xii INTRODUCTION. nocently playful and smiling glances and pleasing speech, robs them of their mind and soul, and leads them on unto salvation, against their will.’* From which you see that salvation is a state of fel- lowship with the Deity and not absorption; therefore has the venerable Kapila said: “devotion is superior to sanctification ;” and hence, is the singing of the name of the lord, in the Kali Yuga, no secondary means towards the attamment of the great object of human existence, and the source of heavenly love. Act.—Sir, your words are most wonderful. The S’dstras ordain that the name of the Lord leads to absorption and you maintain the contrary. We have heard, “by reciting the name of Narayana the dying 41671118 obtained mukti.” ManaGER (smiling).—Mukti here means fellowship, for in that very place it is said: “‘ He immediately assumed the shape of the companions of the deity.” This doctrine of Krishna Chaitanya overthrows all others. All righteous men adopt this doctrine. Even Kali himself is blessed by this incarnation. Act.—How so? Has not Kali been reviled thus: ` Jn the Iron age, O king, men, becoming of heretical and divided opinions, worship not the great Lord of the Universe, the Almighty Achyuta, on whose lotus feet bow down the lords of the three regions.” Manacer.—That refers to some other Kali in which there has been no incarnation of Krishna. Otherwise, “In mercy to those faithful beings who will be born in the Kah Yuga, He displayed his holy career, which assuages pain and grief and dissolves darkness. “O king, in the Kali Yuga mankind will be the followers of Narayana; men of the Satya and other ages will long to be born in the Kali Yuga.” And such other verses, prophecying the incarnation of Chai- tanya, would be inconsistent. * A € नो ॐ TIRE A तदशनोयावयवंङ्द्‌ारविलारुडासेखितवामरणष्वेः। SATA छतप्राद्यं ख भक्िरनिच्छता गतिमन्वीं TE ॥ Bhédgavat. INTRODUCTION. Xiil . Acr.—Can not Kali frustrate the wishes of those aspirants ? _ Manacer.—Can that moon, which is daily wasting, obstruct the light of the heavenly luminaries during the wane ?* (Behind the scene.) Who is it that reviling me, turns up to the moon? - Manacer.—(Looking carefully around.) Behold, my good Sir, just while we are speaking, here comes he, a monster of wrath and a stranger to mercy, having his favourite com- panion Adharma by his side: we had better now retire.— Exit. K4li (Immorality) and Adharma (Vice) next enter the stage, and in a protracted conversation narrate the history of Chai- tanya from his birth to the time when he adopted the life of an ascetic, including an account of the miraculous manner in which he converted Jag4i and Madhai, two of his most inve- terate opponents, to his doctrine. In the third scene the followers of the Nadia Saint publicly invest him with the rights of a divine tutor, and a very miscellaneous conversation then follows on his miracles and his precepts. The second Act opens with a dialogue, between Bhakti and Bairagya, on the errors and imperfections of the different In- dian systems of religion and on the excellence of faith as a means of salvation, in course of which the former points out how Chaitanya exerted his utmost to break through the thral- dom of caste, how he admitted Mahomedans into his sect, how he metamorphosed himself into various shapes for the gratification of his followers, how he cured a leper by his touch, and afforded a variety of other proofs of his divine mis- sion. Chaitanya next appears and displays his super-human power by manifesting himself in the mind of his friend Adwaita in the form of Krislina. In the third Act Maitri and Premabhakti describe the na- # This verse is a double entendre and might be translated as under, hence its applicability. ‘The source of evil daily decreases by them who are followers of Krishna. How can it frustrate those who have obtained the protection of Vishnu’s feet ?”: Xiv INTRODUCTION. ture and course of Bhakti, and allude to a theatrical exhibi- tion in the house of one A’chérya Ratna in which Chaitanya took a part; the scene then shifts to the house of the Acharya, where they observe the play in which Chaitanya enacts the part of Infant Krishna claiming the right of being worshipped as the Lord of the Gopas, by the milk maids of Brindavana. The fourth Act describes the circumstances which attended his adoption of the life of a hermit, the fifth and the sixth his progress from Nadia to Jagannath, including a variety of incidents illustrative of the benign influence of his religion. The seventh, eighth and ninth acts record his sayings and doings, during his peregrinations in the Dekkan, Bengal, Benares, Allahabad, and Brindavana, his reception in those places, his preachings and the conversion by him of Rupa and San4tana, ministers of Hossein Shah, king of Bengal; the tenth Act closes the play by reuniting Chaitanya with his favourite desciples in Jagannatha. In some MSS. an epilogue follows which states the date of the work to be S'aka 1494— 1578 A. C. The work is scarce in Calcutta. I could obtain the use of only three MSS. in carrying the following pages through the press. Of these one belongs to the Library of the Asiatic Society (No. 29, Sanskrita Catalogue) and the other two to private collections. They are all of very modern date and written in the Bengali character. Their correctness, however, has been acknowledged by several distinguished Sanskrita scholars whom I have had occasion to consult. Of the principles inculcated in the Chaitanya Chandrodaya, which is generally acknowledged to be an excellent specimen of the Bhakti literature of the Hindus, we need say nothing further. The reader will have been enabled, by the preceding remarks, and still more by our extract, to form a judgment of the mystic doctrine. He will perceive that, although the discordant mate- rials of the Puranas have been put together with much skill in order to produce a system that should unite in one body, the metaphysical refinement of the Vedénta with the idolatries of INTRODUCTION. XV medizval Hinduism, it does not propose to itself the highest objects of social improvement—that it is more calculated to produce a “ hypertrophy of the religious feelings,” than a healthy heart-felt veneration for the great Father of the universe— that it is more suited to the temper of lazy monks than the requirements of honest citizens. He will discover, also that Sufism is the result of the same process of thinking and of the same state of the religious feelings, which are the causes of Bhaktiism, and bears to it a family likeness, such as would afford strong prim4 facie evidence of its Indian origin. Sir William Jones was led, from a study of its peculiar characters, to attribute its paternity to Vaishnavism ; Capt. Graham traces it to the pan- theism of the Sankhya, and Malcolm and others have pointed out its resemblance to the doctrine of the later Ved4ntins. While others again regard it as “ a disease of the mind, which attacks every nation as soon as it has passed the meridian of its grandeur,’* and deny its Brahmanic parentage. We do not intend, however, to enter here into a discussion of the question, for at present, we think, there is scarcely data sufficiently ex- plicit and harmonious in their evidence to afford a satisfac- tory solution. Soorah, 18th May, 1854. * Sprenger’s Istalldhdt 886, p. 1. चेतन्यचन्देादय- नाम नाटकम्‌ कविकर्॑पूर-पुरोदासेभयनाम-कविना विरचितम्‌ “ ोविश्वनाथशाच््रिछतप्राङृतटीकासहितम्‌ ओराजेदखाखलमित्रेण सुविविच्य १९१२ संवतसरे क सिकाताष्ड-महाजनपदे वार्जिटमिषशमा म यन्त्राय मद्रितमभूत्‌ ॥ ian Google चेतन्यचन्देादय नाटकम्‌ 1 प्रथमाङ्कः | = प्रस्तावना नान्दी | निधिषु कुमुद पद्मशङ्खमुख्ये व्वर्चिकरो AAA MARAT | विरचितकलिकाकभाकंशङ्ध- विंषयतमांसि दिनस्तु गोरचन्दरः | नान्यन्ते GMT) अलमतिप्रसङ्गन ॥ भा भा BTS: रन्नाकरवेला-कन्दलित-दरित-कल्नलाञ्वलग्भद्दानोलमणि- कन्दलस्य नोलगिरि-दरो-दरोदश्यमान-घनद्‌लमाल-तमा- लतस्‌-कडम्बस्य गमोरतर-कोाटर-मदाऽवरट-वर-निकर-प्रकट- प्रमदमातङ्गस्य भगवतः EAM AAS गुण्डिचाया्रायां स्‌- कल-दिज्विदिन्विद्ारि-ारि-नरनिकर-मुखर-मुख-रममाण- जयध्वनि-ध्वनित-जगदण्डभाण्डक्र प्रमाद-मादमान-मा- नस्‌-रसाऽवभक्त-भक्तजन-जनितभगवत्वीत्तन-कुलदल-इल- इलाखान-खानन्दित-दिग्बधूनिकरे सविमद महंल-सादचय् लम्पर-परद्-मदापण-पणवसखन-खनल्य-टक्ता-टक्षार-गभोर- भेरो-भाङति-दुन्दुि-दुङगर-कारणान्यशब्दाग्रदनिरवधि-वधि- 2 VAT TR TTT रायमाण-जननिकरे HAA समये सेवाधिकारितयाऽरतया समुपसीदता सीदती च भगवत्‌-शष्यचेतन्यं तन्यमान-तिरो- भाव-भाव-भा-भावित-मानसाऽरुषा परूषाऽऽपदशावशाद गात- शात ASA मुखेन हेतुना तथाविधेऽपि परमानन्दे मानं देयमपि न Haan वताऽबनिग्डताऽनिग्डताऽभिलाषेण गजप- तिना प्रतापर्देणाऽऽदि ऽसि | यथा | SST चारणाचाय्थं । सोऽयं नोलगिरौरः स बिभबे याजा च सा गुण्डिचा ते ते दिम्विदिगागताः wafer दि दक्तान्तंयः। ्ारामाञ् त एव नन्दनवनश्रीणां तिरस्कारिणः THC ATA) वत विना WENA मन्यामद्े ॥ तदिदानों प्रम-सोभगवते भगवतो ANA तस्येव गृण- पेरिमलेद्रार-खारेण रसारेण कनापि प्रयोगेण Waa भव- साऽश्मानन्दनौयः। यतः प्रियस्य साल्लादविलोकजन्धां बाधां विसादं न डि कोऽष्युपायः। सुद्धिरुक्तादथवाऽमिनोता- इमे ASR USAT ॥ दति तदवश्यमच यतनोयम्‌। Prasat निधंमोऽप्यन्‌मोयते प्रतिदिशं य्य प्रतापामल साधूनां सुखदा विपक्तशलमभव्यदस्य दादेद्ररः। प्रागेव स्मरन विशद्धितधिया यस्योकणां प्रकमेः ओगेनावरणेरकारि बहमिन्रह्याण्डलेपो Af: ॥ प्रस्तावना | ` हे सोऽयं मृत्तिमानिव निवदोगतः पराक्रमः कम-समुपचीय- -मान-भगवद्वाव-खमभाव-खयमाविभ्रंत-शान्तिर साऽवगाद-नि- धत रजस्तमस्तया तया विद्यया शम TINA परेषामपि मनसि न सिष्यन्तों विषयवासनां करोति | तदधुना धुनानः सन्दे चं SEY छतार्थयन्नयमच श्रोनायेनाऽन्‌ग शोतेन तस्येव भगवतोाऽवता निजकरुणां ओक्लष्णएचेतन्यस्य प्रियपार्षदस्य शिवानन्द सेनस्य तनुजेन निग्धितं परमानन्द दास-कविना विनाशित-हत्‌कषाय तिमिरं शरोचेतन्यचन्दराद्‌ यं नाम नारक ममिनीय समोदित-ितमस्य नृपतेः करिष्यामि | खयतोऽवलेक भाभा इत इतः। भविण्ठ । पारिपा्िकः। भाव sea | SAME | मारिष किन्तत्‌ ॥ | पारिपाश्चिकः। रतावत्यपि भगवतः ओनोलाचल-चलद्‌- नन्दकन्दस्य स्यन्दन-याचा-परमानन्दे कतिपये सुखापरमे परमविमनस्कासमस्काण्ड-भाण्डमिव ब्रह्माण्डं मन्यमाना विलपन्तः सन्ति । तथा दि । अदा साऽय नौलाचलतिलकयाचा * विधिरियं नवोद्यानश्रंणौरथविजयवत्माऽपि तदिदम्‌ SUS: पित्तज्वर इव दशे छन्तति मन खलानां वाणीव व्यथयति तनुं दूत्रण इव ॥ तत्‌ कथय किमव रदस्यम्‌। ` * .गमनयाचा इतिवा पाठः| `. g VAR TAT ज । मारिष धन्धाऽसि | यस्य तेऽस्य ते किलानयोनयनयेोनयसाफल्यकारिणः परम भागवता अद्यगाचरीभ्वना WATTS: | .पारिप्ार्थिकः। भाव केऽमो | खत | ओङृष्णचेतन्यपार्षदः | पारि। काऽसो चेनन्यगेाखामी । चच । मारिष अद्यापि जनमौजढरपिठर-पिद्ित एवाऽसि यदिदं ACTA नाम नाम च न श्रुतम्‌ | भूताम्‌ । आख्य यस्य कन्दा यतिमुक्रमणिमाधवाख्छो मुनीन्द्र ओलादेतः प्ररोदस्लिभवनविदितः स्कन्ध एवावधूतः । ACHAT रसमयवपुषः स्कन्धशाखा खद्छपा विस्तारो भक्तियोगः कुसुममथ फलं प्रम निष्कैतवं यत्‌॥ अपि च। ब्रह्मानन्दच्च Area विलसति शिखरं यस्य याचात्तमीडं . राधाङ्कष्णाख्यलीलामयखगमिथुनं भिन्नभावेन दोनम्‌। यस्य च्छाया भवाविरमशमनकरी AMPERES रतुयैतन्यकल्यद्र म इद भुवने कश्चन प्रादुरासीत्‌ ॥ पारि | भाव HATHA जनादद्‌रोऽयमवतारः। च । मारिष अवधेदि बधे fe मनसे निविवंशेषेऽशेषे परे ब्रह्मणि लय एव परः पुरुषाथंस्तत्साधनं धनं चि कवलं अदेतभावनेति सर्व्वशास्तप्रतिपाद्यत्वेनाऽऽयत्वेनाऽपि मन्वाना- at विदुषां GRATE TERS अनाकलितं तच तजेव पस्लावना। u शास्तेषु गृढतयोढतयोन्तमत्वेन स्थितमपि सञिदानन्दघन- fare नित्यलीलाऽखिलसेभगवान्‌ भगवान्‌ ओष्ण एव सविशेषं ब्रह्मेति तत्वं तस्योपासनं सनन्दनाद्युपगौतमविगोत- मविकलः पुरुषार्थस्य साधनं नाम नामसङोर्तनप्रधानं विविधभक्तियोगमाविभावयितु भगवान्‌ चेतन्यद्पो Baa ख्पोभवन्नाविरासीत्‌ | पारि। भाव किं तेने तने दरिणा खाऽभिमत-मतव्यश्ञको यन्धः। खच। यद्यपि को न वेद्‌ वेद्‌ कटठंत्वं भगवतस्तथाऽपि खल्व- TATA यामोदते प्रेरणां न खल्‌ सा वाद्धापदेशतो देशतो वा कालतश्च परिच्छिन्ना भवितुमदेति। पारि। भाव तहिं कथं तचेवोदारमते रमते न सर्व्वः wal वि वधवासना-सनायेो डि लाका लाकोत्तरे aaa कथं सव्य एव प्रवर्तताम्‌। वासनाबद्वा शद्वाऽऽश्रयते fe भेद- कतां मतेरिति। पारि। भाव भक्तियोगो याऽगाचरः शस्लक्नतां स॒ च स॒च- HAR ज्ञानमेव जनयति तस्य Tea) बल्यं फलमिति को A | खच। मारिष “Usa: खप्रियनामकीत्या जातानुरागो Z- नचित्त उच्वेरत्यादि ना” भगवन्नामसद्धोर्तनादिद्पस्य भक्ति योगस्य याऽगस्य रतिजनकभावः स॒ खलु पाषदभावं भावं भाव- मवति्ठते। तथा च “तेद शनोयावयवे' रिल्यारभ्य “पश्यन्ति ते ¢ चेतन्यचन्द्रोदयस्य मे रुचिराण्यम्न सन्तः प्रसन्नदासारुणलाचनानि। खूपाणि दि‡ व्यानि वरप्रदानि साकं वाच॑ सु दणोयां वद्‌ न्तोति"' तद्रूपतेव तेषां मोखा न तु केवत्ल्यमतणएवं त एवम्‌चिरे कपिलपाद्‌ भक्तिः FARA A: खल्‌ कला नाम ATTEN नमेव पर्षाथसाधकताऽतिरस्कारि पुर स्वारि रत्याख्यभावस्य। पारि। भाव भावत्कं वचनमिदमतोव विसमापकम्‌। यते भगवन्नाम मक्तिमेव जनयतोति शस्तं तदन्यथा चेत्‌ उच्यते। वस्तुतसु“नारायणेति म्रियमाण द याय मुक्तमिति" AA | खच | पिस । मुक्िश्ब्दाऽच पाषदसखदूपपरः। यतस्तव “ag: Bed जगे भगवत्पाश्चवन्तिनामिति ” । इ दमेव ओ्छष्णचेतन्यमतमन्यमतमपास्तं करोति | अनुतिष्ठन्ति चतत्‌ gaia: कछंतिनः। अतसतदवतारेण कलिर प्प्रयं छताथः। पारि | कथमेतत्‌ | कले न राजन्‌ जगतां परं गुरं ` चिलाकनाथानतपादपद्गजम्‌ | प्रायेण मत्या भगवन्तमच्युतं यक्तन्ति पाषण्डविभिन्नचेतस्‌ः ॥ दति निन्दाश्रवणात्‌ | च | तत्तु ओकष्णावतारतः पुव्वेपूव्वैकलिपरम्‌। अन्यथा कला जनिष्यमाणानां दुःखशाकतमानृदम्‌ | अनु्यदाय भक्तानां TFS व्यतनोद्यशः ॥ कला खलु भविव्यन्ति नारायणपरायणाः | परथमा ङ कल्यधम्मयारमिमयः। © छतादिषु प्रजा राजन्‌ कलाविच्छन्ति सम्भवम्‌ ॥ इत्यादीनि भाविचेतन्यावतारपराणि वचनानि विर्ध्येरन | पारि । कथमेतान्‌ न वाधते कलिः | खच | छष्णप्तेनुदिवसं TATA यः सद्‌ | दोषाकरो बाधतां किं स॒ वे विष्णुपद्‌ाशितान्‌ ॥ नेपथ्ये | कसं भा दोषाकरत्वेन मां जुग स॒यन्‌ सुधाकर- मपस्थापयसि। aa | निपुगं निभाव्य । मारिष यथाप्रतावमयममषात्कषे- इद्‌ योऽद यादयो Baa प्रियस्‌ खेन सममत एवाभिवन्नते तदिताऽपसराव | इति freee । (इति प्रस्तावना) | ततः प्रविशव्धम्भयपास्यमानः कलिः | कलिः | सखे WI स्॒यमेवाद चारणाचाय्यैः | अधमः | जिं तत्‌। ate: qaud इत्यादि पमः पठति| अधे | सखे युगराज दोषाकर इतिं भवन्तमेवाऽऽत्तिप्रवान यमधमः। आः पाप कुशल कुशोख्व WY र । शरोचाचारतपःक्माशमदमेः Ble विवेकादिभि सामन्तेरपि येन धम्मनुपतिनिन्भूलमुन्मूरि ये दृद्व पुनन्ति तेऽपि सदसेवान्धोकृतास्तत्‌प्रिया येनेकेन मया स॒ यस्य वशगः सोऽयं HVA A ॥ ति र पाप तिष्ठ | < CATO CIT यते धमरसतः छष्णा यतः छष्णसता जयः। WARTS कतः AU: TS यस्य कलेः सयः ॥ कंलिः। सखे नायमाकिप्यतामवधारय | यतः गतः स॒ काला मम साम्मतं सखे CAMTASIA कमारकादतः। मषधेरङ्ुरनिगमादिव चतप्रभस्तक्तकनागपुङ्गवः ॥ अधमाः | युगराज ASAT कुमारकः किं कुत्सिता माफ किं कोः Waa वा AL | कलिः। नाभयम्‌। नाभयं ने भयं eS किन्तु नवरी जगन्नाथनाग्ना मिशपुरन्दराज्नातः wat कुमःरोाऽयं म Rae छन्तति ॥ अध | विश्ख। शशा युगराज। यस्योचेभजद ण्डचपिडिमिमदामा्ण्डतेजाभयान्‌ मूका GH दवाद्विकन्दरगतः पादकशषो Fe: स॒ त्वं मदिधग्टत्यसेविनपदो देवबालादना भोति विन्दसि चन्त कोाऽयमतुलिश्लस्य ते विभमः॥ af: | सखे नायं केवला भरदेववालः। अपितु बाल देवदेवः | AAS | afceft दरिभक्तियागशिकषासर सममा अगदेव निष्युणानः। दरिरिद कनकालकान्तकान्तिद्धिजभवनेऽवततार बालरीरः। प्रथमाङ्के कख्यधम्मयारमिमयः। €. तथा च। | जायमानः पूणिमायामुपरागच्छलेन यः । ाचयामास्‌ युगपद्वरनाम जगव्ननान्‌ ॥ अधे | अयमपि ते aa: | यदिदं काकतालोयन्यायेनापप- न्नमन्यथा कल्ययसि | WY भोः ष्टण | मदाप्रभावाः सुमदासदायाः क युयमुचेश्विरबद्मूलाः | aise कडा दिजवंशजात- ` MAG मोः काऽयमद्य मस्ते ॥ ` ` कलिः | सखे यथाथंमाकलय | सखयन्मरकाशाः किल कालदेश- वयोऽन्वयादे। नदि VAT: | उद्यातमाचः खलु बालया गाढं तमस्काण्डमपाकराति ॥ नाप्ययमसदायः। यतः खलु खावतारात्‌ पृव्वैमेवायमव-. fare प्रियपाषदनिवदानाविभावयामास्‌ | तथा [| | SAAT AAA भगवद नवमं शम्भवं धाम सान्ता जनित्यानन्दावधूता मद इद महितं दन्त साद्धषंणं यः। ओओकान्तश्रोपतिभ्यामपि सड विजयो ओलरामेण सा काऽपि ओ्रोवासनामा दिजकुलतिलको नारदौयं डि तेजः॥ रपि च। C Te ` - चेतन्धधश्रीदयस्य - ्राचाग्यरल्नदरिदासमुरारिगङ्गा- Tass: Ge गदी धैरपण्डिनाया | विद्यानिधिप्रटतयेोऽपि च argeat- ऽचाय्धादयः सद मुकुन्दमुखासतंथान्ये ॥ अपि च। PARRA नृसिंदसदितः WATT YA: ओद मेदरशद्धरो च जगदानन्दश्च मुख्यं दधत्‌ | नानाभावविलासलास्यरसिकः प्रेमां दानाङंणा यद्वाल्यावधिबान्धबंः स जगतोचाणाय WAH गतः ॥ अध | युगराज कथमयमीशवर इति निरणायि । कलिः। सखे सकलजनान्तःकरणाकषितवं दि भगवताऽसा- धारणं लिङ्गम्‌ । आनन्दमयत्नात्‌। आनन्दमयो हि जोवान्‌ श्रानन्दयितुमति | यथा प्रचर धनः परमपि धनिनं करोति । एतावत्त्वं हि परमेश्वरं लिङ्गमस्य यद्ाल एव सकलजनचित्त- SAHA: | तथाहि | | शिवशिव शिष्एतायामेव TAMA खातिमतिरतिविद्यामाधुरोल्िग्धताद्याः | निखिलजनविशेषाकषिंणा ये गुणीस्ते रिद न विदधतां कं विष्णरित्येव बुद्धिम्‌ ॥ अध | अ्ननेकाग्निकमिदं | प्रकट एव RASA भवतु | कलिः | मेवम्‌ | | यद्यदिभ्रतिमत्‌ Ves Maz न्नितमेव वा | प्रथमाङ्के Hera chr: | ११ THAT AA तेजे।ऽशसम्भकम्‌ It दति भगव्तः सामान्योक्तसथाविधाऽय॒तगुणएवत्तया भग- THATS सिद्धेति वयमेव प्रमाणं | यद्वयं SAAT न बिभोमः। अध । स किल हृता इति श्रूयते। कलिः | अथ किम्‌ | अवतरति WTA इन्त TE प्वतरति fe शक्तिः काप्यसै रूपिणो ओः | AAAS ATOR नीत्वा कतिपयदिनमन्तद्रपयामास देवः ॥ नया च तस्या ATS | “देवत्वे SET सा Alta च मानुषो" इति। किश्च। सुवोऽशदपामपराश्च विष्णु- fafa feat परिणीय कान्ताम्‌ | बेराग्यभिततं प्रकरीकरिश्यन्‌ erat स नत्र नवीनः ॥ रपि HI अस्याय्जस्वकछृतद्‌ारप्ररिय शः सन्‌ सदः स भगवान्‌ भमि FET: | alg महः किल पुरोश्वरमापयित्वा रवव प्रि ब्रजित एव तिरो्रभव ॥ Sy) we विचिन्त्य खगतम्‌। अदा Re प्रतिभाति । प्रतिभाऽतिरोकेणेवादमन्यथाङुन्च्रकि | TL र्‌ SATA ITT ग्लपयति इदयं मे खंसयत्यङ्मङ् बिधुरयति विधेयं ware arene | ware लुमीते इन्त Vat धुनोते हि मददमिधानाद स्ति मे कष्टमन्यत्‌॥ कलिः | सखे अनुभ्नमिदानोमनग्डयतम्‌ | श्रधे। सखे अ्स्तयुपायोाऽपायोध्चितः Baca पराभवाय भवाय चास्माकम्‌ | कलिः। कोाऽसे | अध। कामादयो ये षडमी मात्या स्तेषामशक्यं महि किञ्चिदास्ते | येषामखण्डाहजदण्डदपा- देकातपचं तव विश्वमेव ॥ wah च ते दिम्विजयतः षडेव निवृत्ताः सन्ति । एकैके खल एकेकं दिशं विजित्य निष्कण्टकमेव जगत्‌ Fat सखामिनस्तव पादमूलमधुना धुनाना सन्द डं समागमिष्यन्ति तानेवास्य पराभवाय सव्वानेव य गपन्नियोजयिष्यामः। तथा दि | तेषां पराक्रमं वणयामः। TAU खयमुपगतः पद्मयोनिः खपुची- मात्मारामेऽपि च aaa SAT धावति स। सोऽयं कामस्तिभृवनजये यस्य .विख्यातिर्‌ खे स्तीणं करीडातव इव परे तच कमो वराकाः॥ AS | सखे अन्नाऽसि भगवत्तायाः। प्रयमाङ्ग कल्यधम्मयारसिनयः। शे नारायणस्येष पुरा पराभवे गत्‌ खयं तेन पराजिताऽभवन्‌ | न वे जगन्मादनमोादनं दरि SUA Hea तमोशते ॥ तथापि ते मयेव नियुक्ताः सन्ति प्रतिन्नातश्च तैः सति ATA पराभवनोय इति तदप्यसम्भाव्य- मेव | यतः Wy एव वयसोऽभिनवस्य न्यां लच्छमीमिव दयुतिमतीं स॒ विदाय arate | स॒म्पालयन्निजनिद्‌शमथो गयायां यातश्चकार जनकस्य WAR AA II अपि च। aaa देववशतः समुपेयिवांस- व्यासीन््रमोश्वरपुरोमुररौोचकार | शिक्तागुर्गरुतया दश वणैविद्या- मासाद्य ATA at TMNT: | अपि च। आगत्य स खभवनं aaa: ओीवासरामदरिदासमुखे TOA: | गायन्नरन्नभिनयन्‌ विरद न्नमन्द- मानन्दसिन्धुषु निमब्नयति चिलाकीौम्‌। कथमच कामवराकाऽवसरमुपेत्‌ | १४ VATU RTA SY | सखे मेवं TES | उथैरुथेसपाभिः श्मद मनियमेधारण्णध्यानयाग यक्ताञ्चापारमेष्यै चिभवनविभवे करदितान्नावबाधाः | कन्दरपाटोनमिचानपि सशजनग्रा दुष्मयानेव जित्वा येन ART मिपेतः कथय कथमसे केन कोपो FAST कलिः। सुखे कोपो वराकस्य किं करात्‌ | तथा FR यः खल्‌ वि विध-विधमम-नम्म्सचिवयाः सप्रपच्च पच्च-मदापाप- पापच्यमान-मानसयेः सकल-लाकापञ्चव-माज-माचयोः पर मलण्टाकयेः कयेिद्‌ ब्राह्मणचेशयाः कुचलयाः HRA टयोः सादर्यययोः कद य्ययोः कपर -पर डाऽऽकारयाजगन्नाय- माधवाभिधानथारनयेरष्दरदरीव वद्रमाम-मामस्‌-मलयोा सानुयद-मात्मनेवाशय पुरतः समानोतयोः किल्विष विष angi भव्यां quent व्यरचि तद्रखिलमनव मेऽवधानं gaa द दतमिंति गदितय; क कथमपि विस्मयचमत्कार- कारणेन क्षणं खगितयारनन्बर द द्राषेति निगद्ताः करता जलं DA स॒द्य एव SHAM MAMMALS त्वरमाण-विपल-पुलक कच्चुकयेएरानन्द-नन्द ATT योः करष्ण-छष्टेति गद्रद-गद न-रुकण्डयश्विर-समय-सम यमान-मनेनिग्रलतया चिर समुपपन्नभक्ियोग-यागता ग- तादाम-कामादि दोषयेोः प्ररमभागप्रतानां प्रदबोमाङ्ढ्या- सादशेनानन्द विकरण पश्यतः WA: सन्द द HATA जं नांशित्रापितानिवाऽनिवारितमेवाऽनतार््े ्‌। तस्य श्वल र्कला WAY कल्यधम्मयारभिनयः। १४ लाघवकारिणः कंटाक्षपातमाचेणेव परददयादपि कामा- दि षड्धिपक्त-पतच्छिदेा भगवतः areata: किश्खिचम्‌ | AU खानन्दकीलादलः | afe:| श्रुतिमभिनीय we श्रुतमिदम्‌। अद्य खलु श्रोवास्‌- TAT यद्‌ यमानन्द ज्व दल-दलद्ला-रावः श्रूयते तेनान्‌- मितममितमदमदनोयं तस्येव किमपि चेतश्चभत्कार-कारि च- रितमुन्मोलति | पुनने पण्ये उल्लध्वनिसङचरो विविधवादिषध्यनिः। कलिः। निपुणं निभाव्य। अय सत्यमेवानुमितभस्मादशाऽद- ष्यमानमिवेतत्‌। पश्च श्वसुर-सुरस-तरुणीगण-मुख-मुखरित- नङ्गलालूरुध्वनि-सद्चर-चरमेपरितोष * समुश्वरव्नय-अय- निखनानवादि-वादि च-समडदनिधाष-परिपाष।विश्टङ्खग्ल-श्र- छ्कग्धण्टारवेरवेयग्तः अवणावर-घटमान-सुधा-रसाऽऽसार दव कथचन मरोत्सवसंभयोऽयमुश्ीलति | तदि दमवश्धमेव निपुणं निभालनोयमिति तथा करोति । पुजस्ततरैव | रामाष्यदीन्धरम पश्र WIT भव्यनव्यान्‌ कुम्भानदोत्तरग्रतम॒मासादय त्वं जवेन | sara त्वं प्रतिदिश्बधुवगंमन्धाख धन्या भूदेबस्नीरमरसरितो नीरमभ्यानयन्तु ॥ कलिः। सखे सम्यगालक्ि मया। यदेयं Mare: सदशदरा- नादिशति तथा मन्ये तस्येव विश्वन्भरदेवस्य प्रकरट-घरमान- * ycaufcarata वा ata: | + परिताषेति ar ata: | rg चेतन्धचन््रोदयस्य निजानेशविकखर-परमप्रभावस्य महाभिषेक मचात्सव-समा- TH VAST | ay | यद्ययं खयं खयग्ित दै श्र एव तदा कथमाधुनिक आवेशः | | कलिः | श्रूयताम्‌ | नित्यो APACS बलवानीश्वरस्येशभावः खापोनत्वात्तदपि न स तं Wares व्यनक्ति | SISTA कुतुकवशते लाकिकीमेव चेष्टं AAMAS WAITS तस्य तामेव AST: | परगमैपण्याभिमुखमवले ष | सुखे पश्य पश्य तत्कालादित-दिन- कर-कर-निकर-निर्भर-परिरब्धजाम्ननद्‌-शिखरि-शिखर-म- रोकि-षोचि-निचय-रुचि-मध्ञरौभिरिलावतवषस्येकखणड़मिव भसुरवरश्रोवास्-वासमखिल-जन-लाचनगोाचरोकुव्येन्निव नि वद्ोभूतानन्दमदन्मदिष्णुरिव युगपदुदित्वर-समुद्ाम-विबयु- SHO इव भगवद्गेदमनुप्रविश्य विश्ाल-शालयामादिषपः aang शालयामादि कमेकतोऽवक्छिप्य समुपविष्टः Fe कलैरेव ससम्भ्म-धमणएमितस्ततो Way सविपुल-पुलका- aa: पूव्वादिष्टानि पूजापकरणानि करणाऽनियत पारवैरिव वैरि-बधष््पविषयवासना-वास-नाश-विशद्‌ान्तर- रभितोाऽभितः परि बन्ने । Tra | | Axa सुरभी रपस््मि राम संधित मकुन्द रचय ख यन्वमभिषेकसामयिकाम्‌ | Tey कल्यधम्न॑यारमिनयः | te भअदाधर विधत भो वसनमाव्यभूषादिकं मयाऽयमभिषेश्छते इरिरि दैव खुङ्ञोपरि ॥ कलिः | गेप्याभिमुखं षरितेऽवलेक । qe पश्च पश्य | ` यान्यायान्ति च इन्त मङ्गलघरव्यया्रदसताः स्तिया या शताः परितः पुरात्‌ सुरधनों तल्कूलमूलात्‌ पुरम्‌ | तासां वाचि तदीहितं नयनयोरखन्तनेा aqa- धम्मिन्ञे छया कपोलफलको रामाच्च LRAT II अध | धम्मे छथता तदेतद खिलं कामस्य frais मित्येव भण्यताम्‌। यतः। ` यच यज दरिणीदशाङ्कम- सच तच मदनस्य विक्रमः | भावेनोपदतं VAT दयषां रोभकारकम्‌। निभावानां पुनस्तेषामाकारा नापराध्यति ॥ yu, तुमुखमिौषपोवकः युदषदधक्षपारायण्॒रसः कल चलः | कलिः। frre: अदा अयुतम्‌ | एते ब्रह्मकमण्डलारिव घटान्निःस्यन्दमानेर्मु खर्गङ्गाजसनि््ररविकलक्किन्नात्‌ सुमेरारिव । गेराङ्गस्य TOCA निपततां शमण्डलोल्ञासिनां शख = चैतन्यचनश््रोद यस्थ | निस्यन्दाः सुमदाभिषेकपयसां wager दिशः ॥ श्रपि च। अभिषिक्तस्य निःसारित-सारि तराभिषेक कीला- लस्य लालस्यमान-वसन-परिधापन-पणनशोभमानस्य मानस्य परितोष-विशेषेणाशेषेणानुलिपतस्य भक्तजनैः कंश्चन छतालद्ध- TUS करणास्यदेन कैरपि धावितचरणएकमलस्य ज्वलन-धात- कलभत-कलया मीराजित-राजिन-गोर-मदसे मद-सोखय- मान-मरिग्नः शओविश्व्भरस्य vasa प्रमणं सर्व्वरोव पादपदरोपकष्डे यथा-वेभवं वेभवं Teeter दतं दू रयि कनक-भणि-वसनादीन्युपडक्यन्त। अध | सखे अयमवसर लामस्य | यतः qa परिणतिखखदेषणे war जेतं waa भवति नितरां इन्त केनापि TA | AAAI TERIA रलं देवे विष्णः किमपि चकमे arenes BRS कलिः। नायं तथा स्ति निमाव्य । पश्च पश्य एष खलु । न भाषते नेक्षते च न णाति च किश्चन | खानन्दस्तिमितः किन्त तेजसा परमेधते ॥# अध | सखे दूयमपि मदस्य रीतिः। मकीकरात्यलममकमदा अनन्ध- मन्धोकरोल्यवधिरं ANDAR | याऽयं TA सुमनसं विमनोकरोति स ओमदेए वद्‌ न कस्य AUNT पथमाङ्ग कल्यधम्मयोरभिमयः। Re तद लमच चिन्तया CHANTAL सूर््वष्षमेवावसयोऽनमेयः। शकयामनिदिष्टानामिल्यादि। तेन अन्धात्कणसदत्वान्नसि मलिनता नीर्ययकापय्यकारो यत्रोत्पद्येत तं हि प्रद्‌ दति ससा कारटरािययथाऽगम्‌। येनाक्रान्ताम्तराणां खल दमि वलते विश्ववि्ताभिकार्या सोऽयं मात्छग्यनामा तव सचिववरोा वन्नते en ॥ TAA | इन्त भो अदेव | WANT यामाः चश इव मामाभवन्‌ यस्य | वस्िन्रानन्द्मये किमुपचरामो वयं चुदधाः॥ तदधुवा सव्वं णव तथा Eel) यथायं सङवमपि साखमानण्दं प्रत- Tat भक्तवात्स्या ददि त्तिमालम्बवे | कलिः। सखे गतं रुतम्‌ । भक्ता दि Rares न सन्ते यदेवं श्रीवास निगदति। अध | ae | किन्तु एभिरवास्यान्तव्वेत्तोः मदः प्रख्याप्यते समनन्तरं माश्च | तथा fe | आनन्दः TEM भवेद्यदि तदा नासो erat सम- सखेनान्तमंद सेदुरोऽनिकपरादिशं ST मन्यते । माद्येत्‌ खजनेष्‌ नास्य किम तेषां वचे गद्ये कलिः। वात्सल्यात्‌ । अध | Uz माद .द्रमीतर ज स Sao SATS ॥ कलिः। अश्रओवागरयोऽयं विचारः सुद्रा्षुद्रत्वस्य जवगत- त्वादिति। Re , SAAT ATRIA यनन एथाभिमृखमवलेक् । शा कथमकसमादेव अहेतप्रमुखाः पतन्ति nage कितो दण्डव- MAAN CITT ATMS | आ SNA | व्याकाषाम्बुजमालिके दव छपामाष्षीकनिस्यन्दिके खानन्दाम्भिविमिद्धिते विकचयामासायमोश्रो दशो ॥ पुनच्िर निरूप्य | अदा ACR | शिश्ना भवतेति वारिदघटरागगीरपोरस्वरं भाषित्वाऽङभ्रिसरोर्डे भगवताऽमोषा शिरःष्वपिते | साखं सात्कलिकं TAI सशेत्कारं YAH SATA सकातुकश्च यदमी Braet ययुः॥ तदतः परमजेवागमिष्यन्ति सव्वं तदेडि स्थानान्तरं चि म्तयामः। अध | सखे ममावस्थानं क चिन्तनोयम्‌। कलिः। चिन्तितमस्ति अरूयताम्‌। विद्याभोलतपःक्लाश्रमयुजाऽप्येकान्तद्‌ान्ताश्च ये निन्दन्तयस्य विभोश्चरिमनघं तेषु त्वया स्थीयताम्‌ | aA तु षा विमु खमु खेष्वास्तां As ते दम्भः केवलभ्एवष्ककम्भ्कुशलेष्येतेन मा खिद्यताम्‌॥ अध । यथा रचितं ते । बव निन्दन्तो । fare | ततः प्रविशति पय्यद्ारूढा एचोतदिव्य aI खानन्द सुपतप्रबद्र इव भगवान्‌ विश्वम्भरः परितो प्रथमाङ्के चेतन्यादेतादिकयोारभिनगयः | २९ विभवशादेतादयश् दूरे कीर्तयन्तो अन्ये च भागवताः। भगवान्‌ | BVA गोलोकादवतारितोऽक्षि भवनवा सुद्व्वीरया खपरेमाग्डतवन्धयेव परया देन्यादिनाऽनन्यया | रे | wate बद्धा | ase ्द्रतर स्येव भगवन्‌ रीलावशेनात्मना लाकानुयदसाथदेण धरणावात्माऽयमाविष्कतः ॥ कथमन्यथा | ˆ तथा परमदसानां मुनोनाममलात्मनाम्‌ । भक्तियोगविधानाथं कथं पश्येमहि सिय इति शुन्युक्तदिशा तथाविधानां नीरसतया Wawa मुनोनां खदयसर- MALU प्रकरित-जगन्भङ्गल-मङ्लावतारेण खयं भगवता AAU ACTS पुरुषाथ-साथापार्थकरण-स- FETT AMY जह्मानन्दादपि चमत्कार-कारिणीषु गेक्कल-मथुरा-दारवतौ-लोलासु “WAAR भवो- भिरनुत्तमा। भक्तिः प्रबन्निता feen मुनीनामपि can” CECA MSM सकल-रस-पारावार-पारवत्ति-गाङ्लाद्यप- रनामनि ओीव्रन्दावनधामनि निकाम-निरतिशयानन्द-श्चमनि मून्तिमदानन्द शक्तिभिः सतत-सन्तन्यमान-मानस-राग-पर- भाग-भागधेयामिराभोरमोरुभिः प्रवत्तितं तादशपरेमतत्वं त दानँ waa खितम्‌। सम्पति सम्परनिपद्यमान-तद्‌ाखाद- स्वाद्र-णोत-समुचित-विय् दस्य तव सोभगवना भगवो निरवधि तदेव मधरतर -रस-रदस्स पोयूष-यषमादितिगण्डू- RR चैतन्धचन््रादयस्य षमाचामतेऽङ्कलि-विवर-विगलिता दव TAHT: कं नामाज्ञा- भिरप्याचम्यन्ते | भगवान्‌। ओवास्‌ स्मरसि विनियतस्तवाख- aera यदि WTA | ओवासः | सृतिमभिनीव | श्रावेद्ध प्रभुवर माचितेाऽसि SET केनापि प्रसभमिति BAA | सव्वं विस्वं नाटयन्ति। भगवान्‌। MATS आमूलं कथय सव्वं WIA | ओवा | भगवत आविभावात्‌ पृव्वमाशेशवमाषोाडशवमय -जन्तरतिदन्तरतया दिजगुव्वादिषु मन्तुमत्तया मत्तया मनो -वृत्याऽगच्छदशान्ति-द शाऽन्तिम-काष्ठा-काष्टायमान-इदया- दयो वृथा-कलद-लरो-कुकथादिभिमंद मेदुर -दुरवसिितं -धोः eat नश्त-कीत्ित-भगवद्गुणः कदाचिद्‌ाचित-पूल -सुक्तत-सुछत-वश fax -निद्रावितायां सज्ञायां केनापि HE MATA AT समपदिष्ट इव जातोऽस्मि! यथा “अर्‌ ब्राह्मण FAT के त्वामुपदेशवाचं वा TATRA तथापि FATE | THM -सेऽतः परमायुरतःपरं TMA माकार्ीरिति" विभावताया विभावय्थी वधीं ATS ATA ACT ERAT (FAT स्क विरताखिल-चापलस्तदिनमुपोषितः पाषितस्तेनेवोपदे श पदेशग्डतेन परूषनिःगरेयसं किमिति निणोतु विधिवन्नारदीयं प॒राणपद्यमिदमपलब्धवानस्सि। यथा “CATA दरेनाम चए- WHATH चेतन्धादैतादिकयारभिमयः। रशे नीमैव केवलम्‌। कले नासेव नास्येव नास्येव गनिरन्यथा॥ दति तदनु द्नज-दमनोापदेशमिव तन्मन्वानोऽन्वानोदित- SHIH दरिनाम-माज-शरणः शरणमपि विसुतवानसि |. सर्न्वरवोपदस्यमानाऽपि प्रशान्तमना मनागपि नान्यव्न्निसख- देव खल्युदिनमनुसन्द धानो द्‌ धानो हदि विषादं मासान्‌ ग~ WIAA वपं प्र्पसन्ने च खत्युदिवसेऽवश्ेषायुरं श्रोभा- गवताध्यापनकन्तदे वानन्दपपिडितस्यालयं ASAT गतः प्रह्ञाद चरितश्रवणकाले तमेव समयमासाद्य साद्मान-ज्नाना ग्ल्युवशङ्गतः पतितोऽसि। तद्भवानाऽऽलिङ्गताऽङक्गणतलं तदनु HANG, SRSA A चितं पनरायुषेव्यात्मानं मन्यमानो विवश प Walaa aN दूति ql zane पेममेग्याद्यभिगयः। a छष्णः | राधां rad) सखे। उत्वीणा किम्‌ चार्‌ कारूपतिना कामेन किं चिन्ता प्रेम्णा चिचकरोण किं लवणिमा त्वद्व कन्दे धता । सेन्दग्यान्बुधिमन्धनात्‌ किमुदिता माधुय्यल्त्मीरियं वचित्यं जनयत्यदा अदरददृष्टाऽप्यदृष्टेव मे ॥ ति अथ A | शारीय्यं सरण्डपतेमधुमदा लावण्यलच्ठयाः स्मय साभाग्यस्य विनादभ्रमधरिमोाल्लासस्य STA: | Bed गुणसम्पदामृपनिषत्‌कलो विलासाऽऽवलेः केयं लोचनचन्द्रिकाचयचमत्कार चकारेणा ॥ इति सस्पृहमालोकयति राधा | एदि ललिद लवङ्गकुस॒मं अवचिणुम्ह (९) । इति परिक्रामति जरतो | एषा लवङ्ग-वाड्रा बि कन्दस्य अदिपेञ्सी। इमाए निञ्डं मा गच्छ | पात्‌ तुमं मो्ावेदं ए Blo (२) | ललि । as तुमं पड्भित्तणेण dasa अम्हे अप्पाणं माखाविसम्ह (२) | का चिन्ता | इति Saga सर्व्वाः कुष॒माव- चयनं नाटयन्ति (१) रुहि ललिते शवङ्-कुसुममवचयाम | (२) zat लवङ्क-वाटिकापि age खतिप्रेयसो | wat निकटं मा गच्छ | पात्‌ त्वाम्‌ माचयितुं न wera: | (a) ara त्वाम्‌ परिभूत्वेन dara वयम्‌ ara माचयिव्यामः। of चेतन्धचण्ड्ोदयस्य TT | Blas परिष्लाहि acme एषा दा AAT बाधेद्‌ (र) । ` SSE | HAA लवङ्-लदि्रं चवलेा मङ्श्रणा एसा । ` free श्रणिश्द-पेम्भा qe मुच-गन्धेण was WAL (२) ॥ FU: | Vat eq) सुखे पश्य पश्य | मुखमनृनिपतम्तं वारयन्तो दिरोफम्‌ भयचकितचलारी VV करण | तमपि तदभिभलं ययर्णितभूधुनोते स च रजमभिनिन्ये TH: कङ्णानाम्‌ ॥ HF! TAY AW SIU WAG | अम्ह्‌-लवक्ग कुमुम एसा MACS | TAT आ्राद्रणं बलं HS तुमं आदर (द) छष्णः। एव॑विधेमालाकनमेवाऽतिसुर सं तथाऽपि प्रियवरोवे- चोऽनुरोघेन तथा Ba) इति समुपव axing) अयि ललिते दुलंलितेऽद्‌ः के तव सादसिकयम-शिक्ामेताम्‌। कसते मदा मदोाकसि ब्न्दावने कथं खातन्त्यमारभ्यते। AUTH मे वनमागत्य गत्यनवस्थया तत इत दतर-जनोवद्‌ गाच-गव्वेण फल-कुसुम-सतुमच्नुल-लता-विरप-भङ्गमाचरन््यश्च परितोाऽप- (१) afed ufcatfe परिचाहि। ca Fei watt बाघते। (९) qa लवकु-लतिकां चपला मधुखदनण्षः। प्रिय-सखि «fa. यत-प्रेमा तव मुख-गन्धेन खन्धो aafa | (a) वयस्य खयमवसरोा-ऽस्नाकम्‌। अस्मल्षवङ्-कुमम्‌ TAT च्चा- रति अनया खादत बलं कत्वा Aare | ढतीयाङ्के पेममेन्याद्यभिनयः। ee fad मम जनयन्ति नयन्तिर स्त्य मामवजानन्ति च AT | भद्रमद्य विलाकिताः स्थः | WA: परमस्य फलं भुज्यताम्‌ | जरती | अरे Wes कुसुमेदिंज्जेव एदाणं wis ण कल फल-भोच्त्थं UTS वण-मज्भर WAS (९) | कुसु । AST वश्रसेण समं TAK बृह च गदा। जदो फलं अवराद दणड़ात्ति ण श्राणासि (२) | जरतो । ब्रन्दण-डन्ह कौर-कण्डोाऽसि। त॒म किं जाणसि। FACS का अवराद | अवरादेन्ेव दण्डा ए क्व सरा- SIG BEG (द) ` ललि | अये WATS TAG AY TW का (४) | | ललिदे अदिश्मारो अञ्न (4) | ललि। दादर weed | Bea अरी seu दाद्‌ तदो कधं अम्द-पिञ्च-सद्ोए एद स AY एदारिसौ अवत्धा (९) | (९) अरो way Feary caret प्रयोजनम्‌। न लु फलमेगाथं- मेताभिवेनमध्ये आगतम्‌ (x) GIS वयसा समं तव बुद्धिख गता। यतः फलं अपराधे दणड इति न जानासि। (३) शे त्राद्यण-डिम्भ त्तीर-कणग्ठाऽसि । त्वं किं जानासि । विचारय काऽपराधः | WILY TT TBI न खल्‌ सराधान्च GAT | (४) खये Fem तव वयस्योऽस्य वनस्य कः। (५) ललिते अधिकारी अयम्‌ । (९) भवति ख्वमेव । अधिकः अरियदिन भवेत्‌ तदा कथं Aw. स्मिय-सख्या Tay वनस्य रताटशो खवश्या। | ec चेतन्धशचश्रादयस्य कुसु | ललिदे पण्डिद चण पश्ासेद | दादु रादु we- TTA एद स वणस ale श्ररोजेव। US वणं ae पिञ्च सदीए कधं जाद (९) | ललि। SRT पमाणं | अखथा कधं Wes कसु- म आदरद्य (९) । ` जरतो | Vasa भणिदं ware | ae एत्तिणो एञ्नेव US AW) जाए एत्थ दे्रद7-र्ण णिश्राददा Baa परिञ्रण-ष््ना वृन्दा (8) | छष्णः। विशस्य yay बन्दा खलु तव AT: परिजनद्पा। अर | अर HES एत्थ का संदे दा साज्नेव FAH (8) | SS | षयं लगितला । भो वश्च सा क्खु ए द्‌ानंज्नेव पच्छ- TA | सा पमाणचणेण ण पुच्छिदव्वा (५)। सुव । कुसुमासव मा भेतव्यम्‌ | ललिते मद्यस्य नाम-मुदर वाच प्रमाणम्‌। या खलु प्रतिदरुममेव विराजते । (९) ललिते पाण्डित्यं प्रकाशयसि। भवतु भवतु स्ूदयस्य Taw वनस्य अधिकः afta | रखतदनं तव प्रियसख्याः कथं जातम्‌। (२) उपभोग रब प्रमाणम्‌ । Bau कयं fauy कुसुमानि STW: | (द) aaagq भणितं ललितया | मम aq wa रतदनम्‌। यवा ws टेवता-रूपश निये जिता अत्मनः पर्सिनिनरू्पाङन्दा। (४) च्छरो छवा खथ कः सन्दे हः | सेव एच्छताम्‌ | (a) भे वयस्य सा wa रखतासामेव पक्चपातिनी। सा प्रामाख्त्वे न VST | क HR Salary’ प्रममेन्याद्यभिमयः। ७€ सलि । जद्र एवं तदवि अम्हे ए अपर ज्र | PARTS Sd Tes मद पि्-सद्ो-णाम-क्लरङ्किद्‌ा | तेण कव लदासु कोऽअदि्रारो तुद THI | Wels लवङ्ग-लदि- MUS FIRE आदरोन्ति (९)। जर । aus णिग्मष्ञणं द जामि भटज्नेव भणिदं । काण्ड कीस कलद्ारए्सि mwa अद्िश्चारे चिदन्ति रदादिं सङ्ग । मग्गसि जई तद्‌ मग्ग AUS द्‌ादव्वाणि लवङ्ग-कुसुमाईे | तुमं कस ण HTS Ve (२) | राधा | सस्युहमात्मगतम्‌। छय्णमुदिश्य संव्वुतेन | श्यामोकरोाति भवनं वपुषा दिगन्तान्‌ पृन्दु मण्डलमयीकुसने मुखेन | वाचा सुधारसग्ठता विदधाति कणान्‌ द्या नभोा(ग्बुजमयोकुरुते किमेतत्‌ ॥ जर | कंण्डड रेदि कुसुमा (2) | इति तासामद्चकलतः कुषु- भान्यादाय छष्योपकर्ठं विकिरति | (१९) यदि wa तथाऽपि वयं न खपराध्यामः। सकला रव लता मम भ्रिय-सखी-नामाच्तराङ्धिताः। तेन खल wary क्राऽधिकारस्तव व यस्यस्य | धस्माभिलवङ्क-लतिकानामेव कुसुमानि खङ्कियन्ते। (र) ललिते निम्मंछनन्ते यामि। भद्रमेव भणितम्‌ aw frag कलहायसे waa खधिज्ञारे fasta: साङम्‌। याचसे यदि तदा याचख मयेव दातव्यानि शवङ्ककुस॒मानि। त्वं कस्य नप्रियो aafa | (8) Ra ग्रहाण कुखमानि। ह चेतन्धचद्धादयस्य राधा ayer मखमार्व्य किचित्‌ fart | श्मन्निए fei किदं । Sagan fae अवचिदसप कुसमस्स दैरिसो श्र चतथा किंदा (९) | क्ष्णः | राधां fda खगतम्‌। च्चा अतिरम्यत्व वत्तते वस- नाबरतमखायाः। यत SAAN BUEN SAAS: ALY इव भाति GAA | लेश एष दसितस्य दश्यते AAI इव WA द्रवः ॥ ललि । अन्निए अदिभआ्आउलाऽसि तुमं । किंत्ति । चिर- परिस्समेण अवचिदं कुसुमं एशेकिदं। का एसो इमस्य वु- न्दावणस्य (२) | FC | ललिदे समत्थाऽसि तुमं कलदं काद्‌ | अलीञ्-गव्व- भर-कणड़लं दे feast) ता कुएद एतेहि दिदयादिं स्कल च। ale एत्तिणि oe (a) | इति राधामाधाय गन्तु प्रत्ता | राधा। BS कदि गन्तव्वं TTT ण अचिदव्वा (2) | (१) wie विं छतम्‌ । देव-पजन-छते ख वचितस्य $खमस्य रेटशो SIA Wat (२) aa afanarnsgesfa aa किमिति। चिरपरिण्मेड wafad qaqa WIAA! क र्षोाऽस्य छन्दावनस्य। (३) कलिते समयेऽसि तवं ATE क्तम्‌ । खदीोक-गव-भर-करहेलं से इदयं तस्मात्‌ HA रतेः धिच्छः ae कलह ute ain रड्ि। (९) खार्यं वु गन्तव्यं मापीश्रयो न वचिंतब्यः। Say पेममेन्धाद्यभिनयः। ct कुसु । Bare एत्थ a दाणं वदि । कुसु-मचेा- रिं तुद मुं eeu समल्यिदं दाणं crew waa गच्छन्तु (९)। जर | अरर बह्मणवङ्ग्रा किं रे दाणं (२) | कुसु | वञ्च सुल भणोअद्‌ (३) | सुब | श्राय यताम्‌ | योग्यं मत्वा सरनरपतिः पश्य द त्वा Wart बन्दारण्ये TITY TTS ATE | यल्नादखापयद यमिमं AST यशस्यं द्त्वा WE ASA सुदृशो माऽस्तु शष्के विवादः॥ जर | ददु दे THB दानी | Sete किं तेण । सुमर- खर-वदणो TITS ण अम्हे (४) | कुसु । दाद्‌ False तुद कंदं तस्स UAT (५)। जर। TATE अरे द्‌ाणए-योग्ग-पञ्त्ये जद रेद्‌ तदा सद्धा HAS (९) | सुव । प्रियवयस्य खयमस्योत्तरं Dana {We खच वयस्यस्य दानं वर्षते कुषठम-चोथ तव मुखं ext समर्थितं दानं दत्वा स्वा गच्छन्तु | २ रे ब्राद्मणवटक किं रे दानम्‌। द वयस्य सुबल भण्यताम्‌ | 8 भवतु ते वयस्यो दानी। Wana किन्तेन | सर-नरपतेर्व्ला न वयम्‌ | ५ भवति ङद्धायास्तव कथं तस्य धीगता। ईं खरे दान-योग्य-पदाथा यदि भवति तदा wet क्रियते। . cR चेतन्धचन्रद यस्यं SE: | वगाम्भीगयेम्‌ । इन्त भोः श्रयताम्‌ | Tale] वः कुवलयदशामस्तु वा नास्तु FA परङ्कारेऽस्िन्‌ भुजलतिकयोभागधेयो विधेयः | मय्यादेयं मम निगदिता किन्त रलनान्यपोमा- न्यानोयन्ते परटपुटिकामन्तरा दशंयध्वम्‌ ॥ सख्यः | TARTS दशं गे षौसरस्स (९) | कुसु । श्ररे मुकवा अश्रव्नेव MAT THI TTA (२)। सख्यः | ACTS ATA (8) कुसु | श्रश्रं AUT किं ए VS | जस्स र्द पडले सुव्वंज्जेव वणं तमाल-वक्षं किद्‌ (9) | सख्यः | WATS BISA ५) | कुसु | पेकव Gas एसा Wess ए VE (९)। इति बद्धावतंसं culate | | सख्यः | TATA गारपतिं पूर स्सग्द (*) | कुसु | तुम्हे MA ए way (८) | ९ पूजेापकरण-युटिका श्यं AraC | Q खरे AS WIAA ATMA ममेव पुजयत। इ महाकाला ATA: | 8 खयं महाकषाज्ञा न भवति | यस्य दचिपटकैः सव्व॑मेव वनं तमा- Way Waa | ५ चन्द्रकशरेखर ण्व waaay: | q पश्य पण्य TH WRALVET a भवति। ॐ Varnes गोरोपतिं पूजयिष्यामः <= युयं गयौ न AAT | zany पेममेन्याद्यसिगयः | cB | अरे AM एदाणं wt ae waa तुमं safe । Fs Fae गाम-मज्भरे तुद cad ण लम्ि- a (x) सख्यः | अरे AMA THAT TTA (२) | HI इन्त भा Ua Bus जे पालेदि से किं USAT ण VT (द) | सख्यः। एव्वं भणध SY एदे We THB सो fi प्रए- ar ण VIE (8) | सुव । भवतु वयं सव्वं एव पशवः। तेन भवन्मते अयमेव पप्रएपतिसदाऽयमचखताम्‌। किच्च पटिकामिः aren किं नीयते तहूरशयित्वा सुखं गम्यतां किमनेन WATS | राधि। भा VAM SAY (५)। THe Fah कुसु | freee) अश्रं Aa एद्‌ FRA एदं काला- गुं एदं चन्दनं अश्रं कप्पूरो अश्रं मोत्तादारो सिष्य-कोास- लेण फणिदारोाव्व किदो (९) | १ रे वटुकं carat ufaea वयस्य इति त्वं जानासि। fas fas याममध्ये तव दशनं न ay | २ रः वाचाल पशुपतिः पजितवब्यः। श न्तमा रखतावतीधनन्‌ यः पालयतिस कि पश्ुपतिनभवति। 9 रुवं भणत | Te Tar वयं पणवः। a fa पग्रुपतिनं भवति। y भाः सख्या दश्यत | ¢ अयं म्टगमद रतत्कसुममेतत्कालागरकमेतच्चन्दममयं कपरः अयं ware: शिल्यकाश्णेन फदर इव wa: | वच्रस्या। ता बिद fazy (४) इति पजेपकरयान्या दातुमिच्छति | लि | अच गोवराञ्च-णन्देण देव-हव्याणि एद्‌ाणि एवं APTA कादु ण SSAA (a) | राधा। ललिदे इमिणा प्फलिदाणि ददाणि कधं sag STS ना मुच्च मच्च । घरं गदु अरक्षोवश्चरणं आणि १ We फलिषहार इमं वटुकं CWT | २ चाये कालीय-मर्दग-सदचरसय मे कुतः फशिदारता waa तस्मादेतेषां कर TMT गच्छत | द भवतु। वयं देव-पूजां रत्वा VY ala: | ततश्व वयस्यसत यदि मच्छति तदा यच्छक्यते तदेव दात्तयम्‌। 8 UC दास्या टा Gee: अधिकार -प्रदेशं तक्ता तव TS गला याचिष्यति मे वयस्यः | तस्मा्तिष्टत तिष्टत | $ अय गापराज-नन्द्मेन देव-द्रश्यासि रतानि रवम्‌ अपदकिजाजि करु" न युज्यते| ढतीयाङ्क पेममेन्याद्यभिनयः। ८५ Sat Baral | ता अग्निए Ufe घरं गच्छम्द्‌ (९) | स्ति गन्त॒मिच्छति | ` छष्णः | पन्थानमक्म्य | अयि चतुरग्मन्ये a यासि | राधा | सवशिव्यामष॑म्‌। aera दिवं किं तस्र cui मसि (२) ` AU | सहासामर्वम्‌। क्षिं मूलं THAT | मूलन्लेतदेव ANE | VRARATRE तदुपरि ओनोलरल्नात्पले ATG कुरूविन्दकन्द लपुर तचाऽपि FATT | सव्वं दृश्यत एव किन्तु निग्टता या SHWE fa वान्यन्नयसेऽनयेति तदिदं बले frat मम ॥ राधा। का तुमं aca) ख हि अविचारेण विचारो काद्‌ VHA (द) | जर | दयोमेष्यमध्यास संखृतेन | अरे यशोदा-मातमा तरलो भव लाभ-वता दयेन कथमाचरसि दुबिनोतत्वम्‌। तच ते कथयामि | यदि निराकुख-कुलबधूपद्रव द्रवकथा क्रियते तद्‌ा न तेन ते भद्रं भविष्यति। | ban ¢ न ललि | सक्रोधमु पव waa | १ uted अनेन स्ष्ानि रतानि कथं cay दातव्यानि तस्मात्‌ मश्च ay) RE गत्वा खन्यापकस्णमानीय देवा$चिंतव्यः। तस्मात ara खडि re गच्छाम । 2 aaa दसं जिन्तस्य दान वाचस। a ae विचारस्य महि विचारेण विचारः कत Ka | स चेतन्यचन्द्रोद यस्य करं भो ननु माधवः कथम वैशाख आकारवान्‌ मुग्धे विद्वि जनादंनाऽस्षि तदि दः ब्रूते वनावख्ितिः। मां Tastee न धरणो का वेत्ति S वद्नं feat ख वृषन्‌ fafa तद घद्ारेव गोवद्वनम्‌॥ प्रेम | अदा कोटदलम्‌ | येयं नरेरप्यभिनोयमाना लोला BLU रसायनत्वम्‌। सा यत्‌ खकीयेः खयमोश्वरोणा- भिनोयते तत्‌ किमुद्‌ादरामः॥ अपि च। सामाजिकानां दि रसो नटानां नैवेति पन्धाः छतिषु प्रसिद्धः । इन्ताभयत्वे रसवित्वमेषा- मलेकिके वस्तुनि को विरोधः ॥ अपि च। अलोकिकाल्लोकिकमेव Tie त्तं चमत्कारि तदेव लीला | ्ाकषंकत्वं डि जगञ्ननाना- HARA स काऽपि देतु; ॥ इति सविस्मयमालाकयति। कुसु । अदू कुडिले दुव्विणोदे ललिदे ae seal दरा SM किदा। ता Fas Fae (९) | ९ यि aiea दुविनीते लिते मम वयस्यो carare: wa तस्मात्‌ fas तिर | दतीयाङ्क पेमभैव्याद्यमिनयः। ८७ सुब | सपरिकासामवंम्‌ । इन्त भोः सत्यमेतत्‌ | aai वे दिजराजददिंसि मदि रालेले दशे रोचिषा मन्तिः काश्चनद्ारिणो न विरमे गुच्वङ्गनासङ्गतः। सङ्गी पञ्चम एष पश्चविशिखः wees वो यन्नामाप्यखिलाघनाशि स परं दुष्टाऽखसदीयः सखा॥ तद्यस्य घडूपाला हि विना धषटता-प्रकटमेन SHEN न भवन्ति। तदात्मनः प्रकटय TSI | HAM: | खअन्तवर्तिनी wer राधां wea: wen feast जरतीं करेण fafiga बलात्‌ राधापटान्तयङवमभिनयति। जरती | बलाग्मोचयिल्वा राधामन्तधापयन्ती खयमप्यन्तदंधाति। नित्या | Seta स्थिता त्ति | aa) देवि किन्विदं कुदा अश्च च्र्न्दादो णिच्चाणन्दा। AS गदा सा जरदो (९) | प्रम | अयं खल यागमायाप्रभावः। खयमसिन्नाविश्य जरती भूत्वा VHA रसः सावशष एव सुरसा भवतोति य- थासमयमन्तददिताऽसो। ततः खद्पेणावतिष्ठतेऽयं नित्यानन्दः! यतः। खतो बलोयः स॒द्जो चि भावः स छचिमं भावमधः करोति | अग्न्धातपाभ्यां जनिता जलानां नेवष्णभावशचिरकालवर्ती ॥ ९ देवि fates कुताऽयमकस्माचिव्यानन्दः। कुष्रगतासाजस्ती। fax तनो मोादवरोतीरमासाद्य विदितविश्रामे जगञ्जन- मनाभिरामे निरूपमकृपाभिरामे प्रेमसोभगवति भगवति क नक केनकोपवन दव परिमलाऽऽमादितदिग्बलये सकलग्‌- एनिलये खयम्प्रकाशिकया ततप्रथया कोऽयं कोऽयमिति छत- समदः BATE क्ोणिसुराणां तच मिलितवान्‌ | Praha केनापि | समनन्तरमनन्तर्स्ये सर्व्वतः VACA जनचयश्र वणकान्ते ATT AAR इव यरदग्रद्दोत दव विसमयचम- त्कार विकारविसंघुल इव रामानन्दरायः समुपेयिवान्‌ | राजा | रामानन्द धन्याऽसि धन्धाऽसि। यच्छ ते नयनविषं MIT AA: | -_ faa | समनंन्तरमागल्येव चरणकमलपरिसरे सरोरीय- माणा निपतति स्म खयमेव । रये त्वमेव रामानन्दाऽरोति भगवता AFTRA eh अथ किमिति VR) तदनु भगवः क cA. । SHAH सावभामसजाद्यमिनयः। १९ ताऽपि QTR CTA भवदालाकनमभोष्टं ममेति मयाऽच रणमवस्थितं तत्सुविदितमेव विदितं भवता यत्‌ खयमेव समु- पसेदे तद्च्यतां किञ्छिदित्यभाणि । सतो यद्यपि रामानन्दो दि काऽयं किन्नामा किं महिमा किमाशयः किं तत्व इति किमपि भगवदिषयकन्चानविशेषानमिन्नस्तथापि चिरकाल कलित-सतत-सख्यसुख-सुभगम्भावुक इव निःसाध्वस्‌ एव किमपि पटितुमुपचक्रमे। मने यदि न faferd किममुना तपस्यादिना कथं समनसा जयो यदि न चिन्त्यते माधवः | किमस्य च विचिन्तनं यदि न दन्त चेताद्रवः स वा कथमा भवेद्यदि न WIAA IA | भगवान्‌। वाद्धमेतत्‌। काविद्या- ` रामा | इरिभक्तिरेव न धुरन्वद्‌ादि निष्णाता, भग | कीत्तिः का- रामा | भगवत्यरोाऽयमिति या ख्यातिने दानादिजा। भग | काओ- रामा। तल्ियता नवधनजनद्यामादिग्रयिष्ठता, ` भग। किंदुखं- रामा। भावत्मियस्य विर दा ना दद्णादिव्यथा ॥ भग | AA! के मुक्ताः | | रामा। प्रत्यास्निदरि चरणयोः सानुरागेन रागं प्रतिः प्रेमातिशयिनि दरोभक्तियोगेन योगे । १९४ चैतन्धचन्डोदयस्य श्राया तस्य प्रणयरभसस्योपटदे्े FSS यषां ते हि प्रतिसरसा न्त मुक्ता न मुक्ताः IF भग। भवतु | किं गेयं - रामा ।- व्रजकेलिकग्मय- भग ।--- किमिद ta: — रामा- सतां ay, भग | किं सर्व्य- रामा ।-मघारिनाम- भग ।---किमन्‌ध्येयं - UAT | मुरारेः पदम्‌। भग। क खेयं- रामा।- व्रज एव- भग | —-fai अवणयारानन्दि रामा | —— बरन्दावन,कीडेका भग ।-किमुपास्यमज- रामा | —— मदसी ओछष्णराधाभिपे ॥ भग । भद्रम्‌ । उच्यतामच्यताम्‌। रामा | SAU दूतःपर किं वक्तव्य प्रशरानु्पमृदितमेव अधुना यद्क्तव्य तेनास्य सुखं भवति न वेति न जानामि | इति waaftfare प्रकाण्म। निव्वाणनिम्बफलमेव रसानभिन्ञा- ` शुष्यन्त नाम रसतत्वविदो वयन्तु । RMP साव॑मीमराजाद्भिनयः। १९६५ श्यामाग्डत मदनमन्धरगेापरामा- नेचा्जरोचुलकितावसितं पिवामः ॥ ` भगवान्‌। पुनरन्यदुच्यतां समानाथंकमेतत्‌ | रामा । इतः परं प्रतिपाद्यमेव नासि किमन्यदक्तव्यम्‌ | इति मनसि Faure प्रकाशम्‌ | नोचानेव पथश्चकारयुवमोयुथेन याः कुवते स॒द्यः स्फारिकयम्ति रल्नधरितां याः पादपोटवलोम्‌। याः प्रत्तालितग्ट्टयेजंललवप्रस्यन्दशङ्ाङ्लत- सताः कृष्णस्य Tees Vaasa rea FAC पान्त नः॥ भगवान्‌। RATATAT पुनर्च्यताम्‌ | रामा | wa fata | MAGS च कास्तुभस्य च रमादेव्याञ्च गदाकयो राधापादसराजयावकरसो वक्षःस्थलस्थेए चरः | बालाकंदयुतिमण्डलोव तिमिरेग्कन्देन TaN कालिन्द्याः पयसोव पोवविकवं शाणात्यलं पातु नः॥ भगवान्‌! इदमपि तथा | गामा | चस्य रला । सखि न स॒ रमणा नादं रमणोति भिदावयारासते। प्रमरसेनोभयमन इव मदने निष्पिपेष बलात्‌ ॥ SAA | WS कान्ता कान्तस्वमिति न तदान मतिरभ- कानेवृत्तिरसप्रा त्वमदमिति ने धीरपि WAT भवान्‌ भत्ता भाय्याऽदमिति यदि दानीं व्यवसिति- १६१ VAT ARICA सतथापि प्राणानां स्थितिरिति विचितं किमपरम्‌ ॥ साव्वे | तता भगवता किमुदितम्‌। fam: | तदा यदवलोकिंतं तदाकलय | BART दव भागो ATTA गान ` तद्दितमतिरत्याकणंयन्‌ सावधानम्‌ | व्यधिकरणतयाक्‌ वाऽऽनन्दवेवश्यता वा परभुरथ करपद्मेनास्यमस्याप्यधत्त ॥ राजा | भट्राचायं कोऽयं सन्दभः। भद्रा। ATCT निरूपभि fe प्रेम कथञख्िदप्युपधिं न स्ते दति पर्ववद्रं भगवतेः छ्ष्णराधयेरनुपथि प्रेम रत्वा तदेव पु- RHA Sl भगवता मुखपिधानश्वास् तद्रदस्यतवप्रकाशकम्‌ | विप्रः। तद्‌ा चिक्कुरकलापं द्विधा छता तेनेव तञ्चरणयुगं वेष्टयित्मा निपत्य गदितम्‌। मचारसिकशेखरः सरसनाव्यलीलागुरः 7 इद येश्वरस्वमसि मे किमु at Be | प सादजं विविधश्रमिकासोकति- ने ते नयति भमिका भवति नोाऽतिविस्मापनो ॥ इति fat weamnae टत्वारदप्रासीत्‌। मध्ये aw fafexcte a | श्राकस्िका नु विधिना निधिरभ्यनायि vg: किमिन्दु रग्डलस्य यदष पातः | Wren Barge इष्टं यदेव तव देव UAC fares II क € सप्तमाङ्के सावभामराजाद्यभिनयः। १९६७ भगवन्‌ यथेवाद्य मया GH ee तथेव साक्तादपि | ति qacfa पादो टला रोदिति। भगवान्‌ गाए परिष्वजते। अतः पर निमन््रयित्वा विप्रवरेण समागत्य STATI जात दलयुक्तो भगवान्‌ माध्यन्दिनिकं- खणे चलितवान्‌ वयमपि तच्चरणारविन्दं प्रणम्य तद्‌ रेव प्रत्याजिगभिषवः Gi: | are | ATA विश्राम्यतां भवद्भिः | विप्राः। यथाऽऽज्ञापयति भवान्‌। राजा | पारिताधिक ददाति। विप्राः| सादरमादाय निब्कन्ताः। ततः प्रवि्रति दोवारिकः। rafter: | देव कणीटपतिना मदाराजेन प्रेषितमुपा- यनमादाय ATH मल्लभडनामा पण्डितराजेा दवारम- ध्यासते। साव । न्नायतेऽसे मदापण्डितोा भवति। राजा । प्रवेश्यताम्‌ | देवा 1 यथाऽन्नापयति दवः | इति fase तमादाय परविशति, साव्वे | गच्छन्त VST: | Fears नाटयति। | मल्लभटः | राजानमग्रौभिरभ्यय | yg किमिदं क्रि यते नाद तवाभ्युल्यानौयः । अथवा सदेव तुङ्गः किंलकाञ्खनाचलः सदेव गद्मीरतमाः पयोधराः | १६० जतम्बचनशोदयस्ल सदेव धोरा बिनयेकथषशा aed: प्रकत्येव जनेः WA ॥ राजा | इदमासनम्‌। मल्ल | यथाऽऽन्नमुपविशामि | रवुपविश्रति । राज्ञा | अपि कुशलं कणाटपतेः | He । यस्य भवद्विधाः सुट दस्तस्य सततमेव तत्‌। किन्त साग्मनमधिकमपि | राजा । कीटश तत्‌। मल्ल । मदाराज एतस्माज्जनपदतः सतोधयाचाव्याजेन AMAA AAS Risa यदवधि wa दक्षिणाशां सम्पराप्रसद वधि साऽपि sara | साब्वे। सेकण्डम्‌। भदा; कथयन्तु कथयन्तु | राजा। कथमिव | aa | यथोत्तरमेव दक्षिणस्यां दिशि कियन्तः कर्मनिष्ठाः कतिचिदेव न्नाननिष्ठा विरला एव सात्वताः प्रचुरतराः पाश्टु- पाः TARE पाषप्डिनः। तेन तेषामन्येन्यवादविसंघुला- नामु चावचनिव्वैचनचातुरखधुग्याणां खखमताचाय्येवग्याणां प्रसङ़ेन MAL AAS एव ना AAAS: | राजा | ततः। aa । तत आकस्िकप्रमेशमा चेफेव तस्य यतिपतेर्दिभि विदिशि सानन्द चमत्कारं VAST आावालबदतरुणेषघु STAG दिदक्योपनतेषुं पण्डितमण्डलेष्वपि परमनयनसभगया aT सप्तमाङ्के सीर्वभोमराजाद्यभिनयः। १९९ aed प्रकरीछतं afer विनोपदेशेापि कर्व स्याम इति तत्कालसमुदित्वरवासनाविगेषेण जआातपुलका- खवः सव्यं एवं खसमतप्रच्यामेम त्पथप्रविष्टा PIF: । तस्य परम्पराश्रवणेन लब्भपरमानन्दोऽखन्नरलाकपालसतदिशेष- चरितमवगन्तु गूढवेशेन ब्राह्मणान्‌ प्रत्य यावत्‌ सेतुबन्धं 1 ततः प्रत्यागमनावधि च तस्यालेकरिकचमत्कारं सन्तन्मखाद - मुभवन्‌ भव-द्व-द्‌ दन-श्चालामेव PHA | राजा | WATE WSS यकदीयो महीपालः | साव्वं। निं किं खतं किन्चित्‌ कथ्यताम्‌। राजा | अमात्य कथ्यताम्‌। मल्ल । waa Formas विगलदिलाचनज- लसकल-धौत-कलभोतशरीर रोमाश्वसश्चयेन मुक्लाऽऽह- लायमान-कदम्बभरूदाकरं भगवन्नामसद्धोत्तन-सगङ्गदखरः स्वरसा खानन्दवेवण्येन वत्मपरि्याभावतोऽपि waa चलन्तं भगवन्तमालोक्य पाषण्डिनो वेष्णयोऽयं भवति AR! गवत्‌-प्रसादनाकनेवेदं Tea तदेतद न्नमेनमाशयाम द्रति अभाजनयोग्यमश्एचितरान्नं स्थाल्यां निधाय पुरो गत्वा खा- मिन्‌ भगवत्मसादमिमं ग दाणि शरावयित्वा समूचिरे चिरेण! भगवान्‌। VAR भगवत्मसादनान्ना तत्यागमसद- मान व पाणे गत्वा तत्सदितमेव पाणिमुद्गम्य चलितवान्‌। समनन्तरमेव मता केनापि विदगेन चच्चुपुटे Hal तदन्नं भगवत्करतलतः समादाय VASA | ree येतन्यचश्ोदयस्य Gra | अदा मोदस्य मदिमेषां | MUTI मूढधियो BALM सुषनेशवराः | MANE AAA चुद्राणामयमुद्यमः It मक्ल। WAY कुचापि ब्राह्मणणददे यच्छयापगतस्तं ae कवलं रामरामेति नाममाच्जपपरायणं ट्टा गत- बान्‌। प्र्यागमनसमये THATS A तचेव TNE । तमेव कष्ण AU छष्णेत्येवं जपन्तं दृष्टा GSAT! ब्राह्मण कथं गमनसमये राम राम TASS जपन्‌ भषानालाकि | अधुना कृष्ण HU HUAI HATH तत्कथयास्य तत्वमिति । तदा स॒ ऊचे भगवम्‌ तवैव प्रभावाऽयं यतः ओेश्वावधि राम- नाममाच्रजपपरायणेऽदं भवहशेनमाचेण छष्ण BT छष्णो- वद्नाज्निःसरति | बलादण्यदमेतन्निषननयितुं न शक्रा मोति तवेव दशंनदोषोाऽयं न ममेति। ` राजा। ASNT काचं सन्दभः। ` ME महाराज यद्यपि समानाथंमुभयमेव | रमन्ते योगिनाऽमन्ते सल्यानन्दचिदात्मनि । दूति रामपदेनासे परं ब्रह्माभिधौयते ॥ TH छषिभ्वंवाच्कः शब्दा wy निव्रतिवाचकः। ` तयोरेक्यं परं ब्रह्म कष्ण इत्यभिधोयते ॥ , दति THATS समानमेव तथाऽपि रतिमतां रामः ठ a कुमारस्फृन्लि- COM रघुनाथस्पृत्तिः। FU CYR AIAG Ve सप्तमाङ्ग सार्वभोमरानाद्यभिनयः | १७१ रिति | ओहृष्णचेनन्धदेवस्य AUIS छष्णस्णा- fata स्फरतोति रदस्यम्‌। | रपि च। सदखनामभिसतुल्यं रामनाम बरानने। . सदस्ना्नां पुण्यानां चिरावृत्या त्‌ यत्फलम्‌ It CHT तु छष्णश्य नामेक तत्‌ प्रयच्छमि । दति रामनामतः छष्णनाम Se मल्ल । सत्यमेतत्‌ Bay पालस्य सद सौद मेव निरणायि । एवं दक्षिणस्यां दिशि ये ये विष्णभक्तास्ते किलं रघुनाथभक्तिदयारेव वनवासे पच्चवव्यादिषु रघूनाथचरित- व्वासस्थलद शंनात्तचेवानरक्तिस्तेषां खाभाविकी सम्प्रति यतो- RAS TUT एव TG: | एवं कचन स्थले कमपि ब्राह्मणमतिमुखंतया शब्दाथाववाधविरद्ेण WEA fad भगवद्गीतां पठन्तं प्रायशः wats विदस्यमानमथ च MAAS तावदव पुलकाश्ुविवशं विलोक्य अदा श्रयमुत्त- मोाऽधिकारोति भगवान्‌ तमवादीत्‌ । ब्रह्मन्‌ यत्‌ पद्यते तख कोऽथ TA स प्रलयूचे। खामिन्नादम्ं करिमपि af अपि तु पार्थरथय्थं तेचपाणि तमालग्यामं ओष्ण - यावत्‌ पठामि - anaes विलाकयामोति | तदा भगवताक्तम्‌ । उन्तमाऽधि- कारी भवान्‌ गतापाटण्येति तमालिलिक्ग । तदनु स॒ खलु गौतापाठजादानन्दादपि प्रचरतरमानन्दमासाद्य खामिन्‌ स एव त्वमिनि भ्रमे निपद्य प्रणमन्नतिशयविृले बभव । Brea | उचचितमेवास तथा wre निरन्तरभगवत्‌सम्ति YER चेतन्यचन्तरोद यस्य aT TAM FAUT भवति । aa | vaaareracfa विचारितमसि | एवमननेव वि- चिचा कथा FUT Sea: कथिता कति कयनोया भवति । साव्यं | एवमेतत्‌ | राजा | TMT । न्तं कड्‌] भगवान्‌ वोकितच्यः। नेपथ्ये | इन्त वीच्तयसममराऽयं wee Frwy | राजा। SLE WEA यथाऽयं यथा प्रस्तावमेद जग- ज्ञादशनसमयं प्रजेति था मन्ये | ओष्ण चेतन्याऽप्या- गतप्रायः। - भद्रा HET THT दाज्ञा। RET अयं पुर्वेत्तमः पृरुषोत्तमक्तचस्य Genii क्रिमपि भविष्यति । wane किल बचन एवानन्दा- हरा MI! नोलाचसचनदसप Set सोभाम्भविद्चपोऽपि भविष्यमि। खार्यं । सल्ममेतत्‌ Tena दि नर देक Satna wa तेन भवतां मनसि ASMA तदेवं सत्रम्‌} WT न्न नेः सव्यं सत्यम्‌ | TIM! FER! अद्यापि तथेव वाक्‌ शकुनम्‌ । ATR यतां RISA | VET । AAS सुद्‌ जगन्नाथदभनेत्वाण्डां प्रपच्चयलि । प्रषिष्ड Srna | अङ्माङ्गे व्यचेतन्यसावंमोमा्यभिनयः। LOR देव अविसत्वर धावमानाः कतिचित्युङ्षाः समायान्ति । राजा । ज्ञायतां निरस्ाः सास्रा वा AT | ` दैषा। frogs णनः ufos च । देव निरस्ता एव सर्व । Te | BA MTT स॒ एब देकः । मुनर्गेषश्ये । सम्भूय इरि बद शरि वदेति कालाइलः। -. साव्वे । अवितथमेव भगवान्‌ प्रत्यावृत्तः । tam) away सकलेषु तया a eth. काताऽस्य खत्वरमतः WAAWa सः। प्र्ाययो कशयजङ्मरलसानु रनाकरस्य सिधेः समुखे विधिनेः॥ AA | महाराज यदयं FTAA: सदधेमालपति तदयमागत एव भगवान्‌ तददमुपरूपामि | राजा। त्वरतां त्वरताम्‌ । सक्ञभङ्‌ त्वमष्यधुना विरामं BR MIA नाय्यविशेषाय गच्छाम | रति निम्बून्ताः सन । तीयेएटना नाम BHAT: SORTER । तत, प्रविष्ति साव्बभोभादिभिदलादर-जगदानण्दादिभिखान्‌- गम्यमानः ओ्रीकषचेतन्धः | ` ओय ered tes एलाषदर पय्धटितं wer कोऽपि न इष्टः केवलमेत ामानन्दरायः। स HSH एव भवति | area | देव अतव निभेदितं शोऽवष्येष द्रव्य इति । १७४ चेतन्दचन्डोदयस्य Aree | कियन्त एव वेव्णवा दष्टासेऽपि नारायणापासका एव। अपरे तत्ववादिनस्ते तथाविधा एव | निरवद्यं न भवति तेषां मतम्‌। HAT तु MAT एव TSA: | पाषणड़ास्तु मदाप्रक्ल- wate एव | किन्त भङाचाय्य रामानन्दमतमव मे रुचितम्‌। QA} भवन्त एव WARIS न तस्य मतकठता। खा- मिन्नतःपरमस्माकमष्येतद्‌व मतं ASAI सव्श्णष्लप्रतिपाद्य- च्चेतदिति। गोपोनाथाचाययः। WEA भावलोाऽवखानस्थानं चि- न्तितिमस्ति। भदा । अपवा्यं राज्ञेव चिन्तितम्‌। TIA | गनान्तिक्म्‌। Hest तत्‌ | भटा। काशरोमिश्रस्यालयः। गेोषपी। साधु साधु सिंशद्ारनिकरवर््तौ भवति । यतः सकाशात्‌ सुखेनेव जगन्नाथदशंने भविष्यति । रषि wang लात परषेात्तमम्रानं विश्रन्ति। ततः प्रविशन्ति भगवव्नगन्नायप्रसादमालापाग्या जगत्रायरेवप- HUMAN: काश्ोमिश्ः परोच्ामडहापाचश्ु | Vea | अयमयं ओकछृष्णचेतन्यः खामो | इति Seaway सपन्ति। साव्वं | भगवन्‌ एते भगवतः ANITA: | एष काशेमिश्- नामा । एष सव्वाधिकारी प्राद्धिवाका भगवतः | RTM AOAC | उपव casters: | , अरमा ङ्गे Mapa ayes avez: | १७५ पष्पालकराः |. मालां was दत्वा प्रबमन्ति। ` भगवान्‌। अदा किमेतत्‌ भगवत्याषंदा भवन्तो ASTRAY एव कथमयोग्यमेतन्‌ कियते | डति सन्वन्‌ प्रणम्याणिङ्ति | WISE | साव्वभोम भगवतो दिवाखभ्रसमयः सम्मति- तः किमिद्‌ानों तचेव गत्ना खामिना स्थातव्यं किं वा विश्रम्य MANS Heal समागन्तव्यम्‌ | ` Vet) MeN देवद शनं कन्तव्यम्‌ | SATE: | तदित Ua | शति खालयमपसारयति। wa) भगवन्निद्‌ खलु अद्येव मिस्य पुर ओओोचरणानां छते शोधयित्वा स्थापितमस्ति | तद चैव प्रविशन्त भगवन्तः शति प्रवेष नाटयन्ति। पञपालादयः प्रयम्य निन्कन्ताः। | aa प्रविश्रन्ति बहव र्वेत्कलवासिनेा महाशयाः | Sher t तद्‌नोमसमाकं समजनि न तादक्‌ सुभगता TATA परमकरूणानेक्तणपथम्‌। ददानो ना भाग्यं समघरत यञ्नङ्गममिमं खयं AA वत IATA TT ॥ डत्धपसपन्ति। साव्वे | भगवन्‌ अयं भगवताऽनवसरकालाङ्गसेवकाऽन्त- रङ्गा जनाद्ननामा। अयं ANIA THe: छष्णदास- नामा। अयं लेखनाधिकारी शिखिमादातो भातरो away अयं TIAA ACA मद्ानसाधिकारो। एते निसर्गभ- क्ताः श्रोजगन्नाथस्य | दर चन्दनेश्वरमरारिसिंदेश्वरा ब्राह्म- Log चेसन्यचन््राद यस्य QA राजमदापाजाणि खमभावबेष्यावाः | अयं प्रदरराज- ARTS परमा BTM: | अयं Teale | अयं विष्णु- दासः। इमे रामानन्दरायःसादराः। FMA अयं वाणै- नाथपट्नायकः | अयं तस्य जनका भवानन्दरायः। इमे चान्ये गाडात्कलवासिनः सर्वव AAT HRSA दण्डवत्‌ प्रणमन्ति। CATA ASAT TT ATT EH । भगवान्‌। AAA एवामो कथमेषामाद्मोयत्वं fasta जगस्नाथसेवकाः। सार्वं | भगवन्‌ जगन्नाथस्य भवतश्च छष्एचेतन्यत्वमवि- शि्टमेव तथाप्यस्ति AGRE: | HAT THANG] भवान्‌ नर- अद्ध | भगवान | का पिघाय। EAC तब AAT तनोति कामं ATA कटुत्वम्‌। ear डि गोडस्य रसस्य पाक सिक्तल्मायानि न चेति seat AS | भगवान्‌ गोाडदे शस्य TIS पाकः सुरस एव यत्रा- विरासीद्धगवान्‌। Maes | विरम विरम aa पर ओपण्डरोकाचदश- मस्य समया जातः। Gal | एवमेव तदुपसपन्त्‌ ATT: | इति भगवन्तमये We घरिकामन्ति। नेपथ्ये | ~ EAP खीरग्णचेतन्यसावंमोमायभिनयः। १७७ श्चयमेष SMT रसायनं परमानन्दपुरीश्वरः पुरस्तात्‌ दमनार्चमपोघकारिणां छतदण्डः समये wafereia | Va | TMG! अद्धा अवसरः dan एव देवस्य यदयं प्रसाति। | MAUS | खगतम्‌ । अद्धा परमानन्दपुरोश्वरसलावन्‌ म॒नो- नद्रमाधवपुरोश्वरस्य शिष्यः | यच खल अग्रजस्य विश्वर्पस्य समय्रमश्वर तजः प्रविष्टं स॒ एव वा समागतः। भवतु देवं वि- लोक्य त्वमस्य ज्ञेयम्‌, साव्व | दयं पुरो भगवतः परमानन्दपुरो तदेनां प्रविशन्त। डति aay भगवता ay श्रीजगन्नाधदद्रंनायै निव्क्‌न्ताः। ततः प्रविशति परमानन्द्पुरो। धरौ | सोत्वण्ठम्‌ । ` HAG द्रष्टव्यः स॒ खल्‌ भगवान्‌ भक्तननमा- निति प्राढात्कण्डाविलुलितमद्ा मानसमिदम्‌ | चिरादद्य प्राप्तः स॒ खल्‌ फलकाला मम पुन- ने जाने Heed जनयति फलं भाग्यविरपो ॥ सति परिक्रामन्‌ । भगवन्‌ ओजगन्नायथ ज्ञम्यतां त्वामना- लाक्य यद्ये तमुपसपामि तत्तादृशेमुत्कण्ठां TaN जान- न्त्थेव | पुरोऽवलाक् । अद्धा Tea भवितव्यं भगवता तेन। यतः १७८ चैतन्धचश्रदयस्य जगन्नाथद्ारादपि बह्लकोालादलक्षतां UTR लाकानामिच्च सरति नेवापसरति | अता मन्ये धन्ये धरणि तव पुष्येम मिलितः स एवायं टेवः कनकर्चिर चेव भविता ॥ सद शमुपसपामि | Kereta | सतः ufawfs परिननेः are खीजगन्नायदश्ंनानन्द-निस्पन्दः आीङरष्यचेतन्यः। Hay | खतिमभिनोय । wey परमानन्दपुरोश्वरः सा- स्मतमागमिष्यतोव लच्छयते। यतः। भगवदशेनसुखमनुसुखान्तरं किमपि साग्रं भावि। श्रासन्नशर्माशं सो प्रसाद आकस्मिक मनसः ॥ इति सोत्कण्ठं विति | परौ | अयतेऽवजेष्य । अदा VARA | जयति कलितनोलशेलचन्द् लणरसच्वव्वणरङ्गनिस्तर | कनकमणिशिलाविलासवक्लः- सलगलद खमजखरोमदषः ॥ HMA | अयतेऽवणक्ष । Aaa यदि द माकस्िकमा- गमनमिददेतस्छ | सव्याय wae) सामिन्‌ पुरीशरोाऽसि। पुरै | ससम्भृमम्‌ । भगवन्‌ त्वद्शनाथमेवायमदमुत्कप्टितो वाराणसोत ATA | ओचे। ATTA | Wey ओीरष्णचेतन्यसावंभोमाद्भिनयः। १७६ उपर HTS Hea! | खामिन्‌ दतं इतः | शति विज्रामयति। ara | at खामिन्नेदमतिचिचम्‌। ये केऽपि याः काञ्चन स॒प्रवादा नद्‌ाञ्च नद्यश्च भवन्ति भमो | RAG रल्ाकरमन्तरोण कुचापि नास्था न च सन्निवेशः ॥ नेपथ्ये, हा रसकलावता भगवता रसाचाखैकं यरहीतुमिव quat धित भिच्तुवेषं बपुः। यदेतद वनीवलखे सकल TF दामेादर- स्वरूपमिति भाषते तदप्रथकषतया प्रेमतः ॥ | aa | अदा साकानामच भगवति नेसर्भिंकी रनिः। यदि दं परो्ञेऽपि स्वं भगवन्तामेवास्य शायन्ति। Ma | खुतिमभिनीय | अदा दामादरखड्पमिनि नामा- कर्णितं कचिद्‌ यमपि समागमिष्यतोव ae | TTA | खामिन्‌ प्रायश भवदवतारे केचित्‌ Ta केचित्‌ GATS WAT एव स्वै BIG | समये सर्मवैरव मिलितै- भवितव्यम्‌ | श्रत एव QUART दयु क्तम्‌ | | ततः प्रविश्रति दामादस्खरूपः। दामोदर SST | आकारे ल्यं बद्धा । देलद्रूलितखेदया विशदया प्राकोलदामेदया शास्यच्छास्लविवादया रसद या चित्तापितोादया | शगकतिविनेद्या समद्‌ यामाधुय्यमय्याद्या १८० चेतन्धचन््रोदयस्य ओचलन्य दयानिधे तव द्या भूयादमन्दादया II इत्धपस्पति गोपो | एुरोऽवलेाक्छ खगतम्‌। YY Wel मया चंतन्यानन्द्‌- शिष्यः परमविरक्त WTAE AISA कश्चिहामाद ररपं नाम | यः खलु गुसणा बहतरमभ्यथिताऽपि वेदान्तमधोलया- ध्यापयेति न च तच्च क्तवान्‌ अपितु VATA तुरीयमाखम जग्रा ALAA HAT | ओक्कष्णपाद्‌एलपरागरागत- सतुच्छोचकारेनमदा वदन्नपि ॥ स॒ एवायं तद्गगवते निवेद यामि | kere" । भगवन्नयमयं WAT दामेादरखद्धपः। भगवान्‌ । क्र सक्त S | इति सोत्र्डमुपसपंति। we | SEs पादयोः प्रणमति। Ha | बाङभ्यामुल्याप्यालिङ्ति | नेपथ्ये, LAC fsaacs: खतः छषाभक्तख | अयमेति विश्रादष्दयोा विरक््िमाम्‌ सकलविषयेषु॥ साव्वे | भाक्ण । HY भगवत्य र-परिचारकः काऽपि समा- याति। कावद सौ | परीक्तामद्ापाचस्य प्रतिनिधिवो । नासो तथा विरक्त | DS | अदा TAT सकाशात्‌ कश्चिदायातीव । ` सव्वं | Sasa) जानम्‌ | इति निरूपयति | ५० > तन्यसार्वननीमाद्यशिनय 2 SCAT खीकष्णचेतन्धसावंभोमाद्यभिनयः। १८१ लतः एवि शति गोविन्द्‌ मामा कञ्ित्‌ | गेविन्दः। aT प्रिताऽसीश्वरपुय्या मदाप्रभोः सविधे एव Wea | STAG तदिदमथोा न वेद्धि निजभाग्यमदि- मानम्‌| Karem sarees बद्धा | wala | दृष्टं मया प्रथममस्य यदेवद्हपं तेनेव निद्ैतिरदा मम नान्यवेषम्‌ ! पश्यामि तं त्वमुपयाहि तमित्यदं ते सम्मरेषितश्चरणरीन्नि पुरोश्वरोण ॥ Sa | Af तयेव मयि तेषामखण्डमेव TGA । ` सात्वं | त्वं तस्य परि चारकः | गोावि। अथ किम्‌ QF | खामिन्‌ RIAA ब्राह्मणतर ACT AAA दोतवान्‌। AN | NEVA मेवं वादः | रोः Saag छपाऽपि तद - दत्ते न सा जातिङ्लाद्यपेन्ञाम्‌। सुयोाधनस्यान्नमपेद्य दषा- SHITE देवे विदुरान्नमेव ॥ साव्यं | एवमेव | ओचे। भवतु यद्यपि पुज्यानां परिचारकण खपरिचय्धा कारयित न यज्यते तथाऽपि ACTH तथव कत्तव्यम्‌ | डति तमनग्हाति। sfa सत्वरम्‌ १८९ चेतन्धचन््रोदयस्य मकुन्दः। खामिन्‌ ब्रह्मानन्दभारतो भवन्तं दि दक्तमाण STAR | यद्याश्चापयसि तदिद्ेवानयाम | ओच। शान्तं AT: खलं भवन्त्यमौ तन्भयेव गन्तव्यम्‌ | सव्वं। अलाकिकानामपि लाकिकत्व- मलेोकिकत्वप्रथनाय TAF | भुवः प्रयाणं किल विष्णुपद्या दिवं नयल्येव TORT ॥ इति भगवन्तमपरे wen परिक्रामन्ति। ततः प्रविशति चम्भाम्बरो ATA: | ब्रह्मा । ए रोऽवणेक । अयमेव HRCA: । तथा दि। कनकपरिघषदौघंदीर्घबाङः स्ण़टतरकाश्चनकतकोदलाभः। नवद्‌ मनकमाल्यलाल्यमान द्य॒निरतिचासगतिः समुन्निदोते ॥ yy | Suwa तमवसेाक्यापि अम्भेचेलत्वमात्छनोाऽनभिमतमिति बोधयन्‌ सावहव्यन्‌ । मुकुन्द कासा | AG | अयमयम्‌। Bre! नदि स॒ चेदभविष्यत्तदा कथं Waseda वाद्य वेषावेशवशत्वमस्याभविष्यत्‌ | ब्रह्मा | खाक खगतम्‌। Bey Wel wae न राच्त दव मवति चि। दम्भेकमाचप्रथनाय केवलं SCAT श्रीष्णचेतन्धसावंभोमायभिनयः। १८३ चम्म्बरत्वादि न वस्तु साधनम्‌। चलद्धिर्वो्जुनेव वर्त्मना सुखेन गम्यस्य समाप्यतेऽवधिः ॥ किमेते मेति wy reveal | Ha | दामोदरं निरोच्ते। द्‌ामादरः। Kees बुद्धा eae वहिवोसः प्रयच्छति। Hall | पररिदघाति। ओचे | उपव प्रबमति। Fel | ससाध्वसादस्म्‌। खामिन्‌ लाकशिक्ताथें यद्यपि भव- तामिदमुदितमेव तथाऽपि नोाऽतिभयजनकमेतत्‌ तदपरं नेत- दनष्टेयम्‌। पश्य पश्च | मोलाचलस्य महिमा न fe मादशेन शक्यो निरूपयितुमेवमलेकिकत्वात्‌ | एते चरस्थिरतया प्रतिभासमाने इ ब्रह्मणी यदिद wala MATS ॥ SM | सम्प्रति शब्दस्य वन्तमानत्वादचिरागते भवत्येव WAM नामेकदे Ta MAM METAS | Tal | व्याप्यन्यापकभावत्वमेव तदनमोयते | व्याप्यत्वश्च PHAM BATA | साव्वे। सम्यगाडः MATTE: | ब्रह्मा | साव्वभाम पश्च पश्च | bes अ सुवणवणा CAF वराङ्गश्न्दनाङ्गदी। १८४ चेतन्यचश्रोदयख दूति नामान्यनेनेव सान्बयत्वं प्रपेदिरे ॥ चन्द नाङ्कदित्वं खप्रसादचन्दनाक्तडारेणेव भगवद्भिः ओ- जगन्नाथदेवेरेव क्रियमाणमसि | प्च पश्च भगवद्रपमाचस्य परमानन्दप्रदत्नं किं पुनः खयं भगवतः Maw | अदे चिचम्‌। आनन्दानभवेकसाधनमद् रूपं घनानन्दचि- दाद्यान्तःकरणेोम्भिवृत्तिविरदस्यापादकं पश्यताम्‌। दित्वानन्दथलब्धये इदि निराकारन्ल्‌ येशचिन्त्यते मन्ये तान्‌ VATS भगवतो सा काऽपि दुव्वासना ॥ श्रपि च। श्म्तत्वं तत्वं यदि भगवतस्तत्कथमद्ोा मदादयादरौनामपि न भगवत्तत्वगणना | न मृन्तामूत्तत्वे भवति नियमः किन्तु परमो य आनन्दो AAT स च स॒ IM मम मतम्‌॥ aa | खामिन्नेवमेव। अ्ानन्दमयोऽभ्यासादित्यच व्या- CAAA | खयमानन्दः परानप्यानन्दयति। यथा प्रचर धनः परेभ्याऽपि धनं ददाति इति Weare मयडिति किन्त तत्‌ छपा Seah तद्‌] निराकारभावनातोऽपि पनः ओविद्दमा- yar एव निपतति | SATA | अद्रेतवीथोपथिकेरूपास्याः खानन्दसिंदासनलब्धदीक्ताः। शठेन कनापि वयं Usa दासोक्षता गापवधूविटेन ॥ इति SSA आओीरष्णचेतन्यसावंमोमाद्यमभिनयः। १८५ Sal । ब्रह्मानन्दं प्रति ओपादा मया निमन्तिताः ख तदिद्‌ानौममन्तरकरणोयाय गच्छन्त। ओच | खामिन्‌ एवमेव यज्यते | ब्रह्मा | यदमिरचितं भवते। इति दामेदरादिभिः कतिभिः aw freq: | ओचे। WTA त्वमपि गन्तमर्दसि। साव्वं । दव किच्िन्निवेदनीयमसि | ओचं। किं तत्‌। साव्यं | खामिन्‌ अभय्चेदौयते तद्‌] निवेद्यते | MY | असाघ्वसमेव HANA | Ue | ANS AAU समुत्कण्ठते। यद्य THUS AL तमानयाम। AS । we पिधाय । सार््वमोम भवताऽपोदमुच्यते। निष्किच्चनस्य भगवद्गजनेोग्मखस्य पार पर जिगमिषोभवसागरस्य | सन्द शनं विषयिणामथ याषिताच्च दा इन्त इन्त विषभक्षणतोऽप्यसाध ॥ साव्यं | खामिन्‌ सत्यमेवेतत्‌ किन्वसो ओोजगन्नाथसेवकः। ` ओकचे। श्राकारादपि भतव्यं wut विषयिणामपि। | यथाऽदेमनसः STA तस्याक्ततेरपि ॥ यद्येवं पुनरच्यते ACSA न पुनरहं REE |) ` साव्वे | Tat तिनि । । 2A Ta १८६ चेतन्यचन््रादयस्व HS | ASTANA अतिकाल VIA | QA | यथार्चितं स्वामिने । शति निष्कान्तः | AA Hac मयि द्िणस्यां दिशि गते सति श्रीपाद नित्यानन्देन कं गतम्‌। | मुक्‌ | WS) THAIS भगवदागमनसमयमनुमाय पुनः सर्व्वरदेतप्रमखेः VE मयाचागन्तव्यमिति | AA! VA देराज्यादिकमपि नासि। पन्धाञ्च सुगमः। US MAA च नेदोयसी | तदागमनसामथ्ी सव्ववासि। किन्तु खामिनां प्रत्यागमनवानत्ता तावदहरगामिनो चेद्भवति BAT छतं सन्द दन। ध्वान्तं विधूय किरणेरदितस्य भानो- न्द्रस्य वा जगति कं कथयन्ति वान्तम्‌ | ARIAT किल वस्तुन एवं सेयं TA खयं खममितः प्रकटीकरोति ॥ ARCATA जगन्नाथदेवस्य सायाहधेपसमयो जातः। यद्य- नमन्यसे | स्बडात्ते साध्वसं नाटयति। DS) ATTA गम्यतां धूपावलाकनाय रदमपि पुरोञ्वर- SIVA स॒ TRAN गच्छामि स्ति भगवान्‌ निव्कुन्तः। गोपो | अहा निष्क्रान्त एव भगवान्‌ तद दमपि wd दृष्टा पनस्तचेव मलिष्यामि | शति कतिचित्मदान्यादधाति | aay) way रथविजयऽखिलेखरस्य प्राप्ाऽयं ucfaufa: प्रतापर्द्रः। चखट्माङके राजासार्वमौमाद्यमभिनयः। १८७ weiss वतिदटषभस्य Tea प्रत्यच्तोकरणक्ते mame स्यात्‌॥ WA) अदा अयं भटाचाय्थे्यालापः श्रूयते तन्मदोपालेन गजपतिना समागतमिव। भवत्यपि अ्रभ्यक्षाऽयं रथमराद्छव- सद दं ओजगन्नायमालाक्य यावदागच्छामि | श्नि faye aa: प्रविशति भदुाचाणयः। HEME | आगमनसमकालमेव यदष्माङताऽसि ग- जपतिना तनान्नोतं ओक्लष्णचेतन्यद्‌ शनाथमयमुत्कण्डते । इति परिक्रम्यावलाक् च। अद्ध अयमयमवमौपति | यावद्प- सुपामि। श्न्ुपसपति। | ततः प्रविश्व्यासनस्धोा साजा महापाचाणि च। राज्ञा | सोत्वरमात्मगतम । WTA चेष्टा मम राज्यचष्टा सुखस्य ANY VII TT | , अतःपरं चेत्‌ स न Shed at न धारयिष्ये वत Saaz I ares | अन्तः सचिन्तित दव लच्छते महाराजः | यदपन- तमपि मां न गोचरोकरोाति तत्‌ खयमेव परिचोये । जयति जयति मदाराजः। | राजा। खबधानं नाटयिषा। कथम्‌। HEPAT TB द्धि | इति प्रणमति। leq |. खाणीभिंरभिवन्योपविष्ति। ^ 2 १८८ VaR TT राजा। भड्ाचाय्य निवेदितं भवता भगवमे ओओछष्णचेत- न्याय | ara | अय क्रिम्‌ । राजा | किमान्नाप्तम्‌। area | किं कथयामि | | राजा। खविषादम्‌ । तदेव मया ज्नातमस्ि यद्भवता खयमु- पेत्य सषाक्ञासं न कथितम्‌। डा fra श्रदशनीयानपि AINA स Tea चार्‌ तथाऽपि ना माम्‌, मदेकवजं छपयिष्यतीनि निर्ण य fai साऽवनतार देषः ॥ wa विचिग्य | मये यताम्‌ | maa तस्य किल सल्यगिरः प्रति VHT क्रियत एष मयाऽपि पक्ः। प्ाणस्यजामि किमु वा किमु वा करोमि तत्यादपङ्जयुगं नयनाध्वमोनम्‌ ॥ इति सवाष्यल्तिषटति। सात्वं । खगतम्‌ । TA गतेऽयमस्यानुरागपरभागः किं करोमि | ` | CATA ब्रूयाम्‌ तदिदं नेव घटत स॒ निव्वन्धस्तस्य द्रदिमगरिमद्राधिमघनः। सुदुव्वारोाऽप्य् प्रथितपटिमप्रोदिमवद USAF राजासार्वभोमादयभिमयः। १८९ मद्ारागः कञ्चित्‌ कमपि न विजेतु प्रभवति ॥ तदधुना युक्तिः Prat) पकाण्म्‌। मदाराज समाश्वसिहि समाश्रसिदि YTS: काऽपि भवन्मनेरथतरोः फलप्रसवाय। राजा | जानासि चदच्यताम्‌। साव्वं | यद्यपि भवतोाऽयमनुरागदूत एव तद्सक्गमस्य का- रयिता तथाप्यकषदयक्तिवत्तनो जोवनेापायो भवितुमरति | राजा | उच्यतां का AL | weal । जनान्तिकं केवलमनुरागमेव दूतं छत्वाऽदितीय एव राजबेशं fae कनाप्यविदित wa भगवता जग- न्नाथदेवस्य THA नुत्यविनाद्रममपनेतुं विजनमा- राममवगादमानमानन्दाखाद्‌ ATES HAH ATTA विलोकयन्त भगवन्तं भवन्त दति दतोऽन्यथा न तद्रटते। राजा | साखासमपवाय्ये। एवमेव किन्त यथेदं भवन्तं विना कोऽपि न जानाति तथा विधेयम्‌ | BET | एवमेव | प्विश्छ दावारिकः। दोवा। देव राजधानोतः कश्चिदेकः सत्वरमुपसन्नऽसि प्रणिधिः। राजा | प्रवेश्यताम्‌ ara | सत्वर निब्कुम्य तमादाय प्रविश्य च 2a अयमयम्‌ | राजा । प्रणिधे कथय Way कारणम्‌ | प्रणि | देव । WAR: THAI पारे tes चेतन्धचन्ोदयस्य चिनोत्यलं ये मनुजाः समूढाः। fa तेर्थिकास्ते परचक्रजाः किं त्वेव कालादलमागतोऽस्ि ॥ AS | तेर्थिका एव अन्यथा पुरोव वात्ताऽभविष्यत्‌ तदनु- मोयते MSN Tas भगवतः Marware प्रियपाषंद्‌ौः। भवतु मदत्येवासा मधुरगेष्ठोगरि्ठानां भविष्यति भगवता सष काऽपि गेष्टो | HUW | कलकलः Wet | महाराज सत्यमेवामो नरन्रसरसीरं समायाता यदयमानन्दकालादलः अयते | राजा | सत्यमेवेतत्‌। Wel | मदाराज यदि राचते तदा वडमोमार्द्य पश्यन्त कोतुकम्‌। राजा | यथारचतं भवत। शति बडभोमार्द्य पन्थानमव- नेक च। साव्यभोम क एष्‌ भगवन्निमाल्य-मालामादाय त्वरमाणसतेर्थिकानामभिमुखं धावति | | साव्वं। Bs दामोदरो Ansara प्रियपाषदः। भग- वता Wee MIPS श्रुत्वा भगवत्मसादमालया Gaia तानेव समानेतुमयं प्रेषित इव wee | राजा। एवमस्ति | काऽपि तच भगवच्ेतन्यानुयदपाचम्‌ | साव्वं। अथ किम्‌। अन्यथा कथमेवं स्यात्‌ । तदान्नापय गेपोनाथाचाय्यीहनाय | तेनेव सर्व्व परि चोयन्ते । A GVSAH राजासावंभोमाद्यभिनयः। १९१ प्रविष्यापटौक्तेपेग। APTA एषोऽदमस्ि तदाज्ञापयतु देवः किं विधेयमिनि। राजा। Baa आदिश। साव्वे | भवताऽमौ सव्वं परि चीयन्ते तद स्मानपि प्रत्येकां परिचाग्यन्ताम्‌। ` - गोपौ । वाटम्‌ | इव्यपविशति । नेपथ्ये इरि सङ्गगेत्तनध्वनिः। ` ` साव्वं | Seva | सुद्रोत्तनध्वनिरयं परता विभक्त WETS एव TIDBITS | WTA तदनन्तरमन्यद्पा लब्धाथं एव पुनरन्विधो DI ॥ .राजा। निरूपय । Fest कीर््तनकोशलं कापि न दृष्टम्‌ । Wet | इयमियं wrasse: | राजा। आचाय्य यस्मे भगवन्मालामयमपिंतवानयं कः। TNA | कथयामि प्रत्ेकम्‌। अयमदेतः। अयं नित्यानन्दः | area | अयं परिचोयते | ` राजा । कथमसे किचिव्ननेः Te एथगायाति । साव्वं | सव्वाटतत्वादन्यसङ्ग नेते | गाप | अयं MAS | अयमयं AHA: । अयमाचाय्य- रलः | अयमयं विद्यानिधिः । साव्वं | बाल्ये मया दृष्टावेता | गापो | अयं इरिदासः। अयमयं गदाधरः। अयं मुरारिः | VER चैतन्धचग्द्रोदयस्य दमे ओवासस्य VEST: | श्रयं गङ्गादासः | अयं नसिंा- TE | दमे चान्ये नवदोपवासिनः। एते AAA | श्ना चेद्भवति AST न्नात्वाऽऽगच्छामि। राजा | तथेव क्रियताम्‌ | गापो | यथार्चितं देवाय | शति eat परि कम्ब नेपथ्यस्य at त्वरितं पनः प्रविष्य च। Baa रष आचाय्पुर- न्दरः। रष SUE: | एष TAT | एष नारायणः। एष कमलानन्दः | रष RMIT | एष वासुदेवा FAs ज्यायान्‌ | रयं शिवानन्दः। एष च नारायणः। एष TH | एष ओकान्तः | किं बहना सव्वं एवामो ओचेतन्यपा्षद्‌ाः नैकाऽप्यज AL: | TIM | RIAA जगन्नायालय FSC सत्वा अग्रतश्चतन्य- कछष्णालयमेव प्रविशन्ति । सार्य | एष एव नेसर्गिकस्य परेम्णा मद्धिमा । राजा। पुनरन्यतोऽवलक। अये कथमयं ATS ANAT रामा- नन्दानुजः सत्वरः प्रचरतरोमदाप्रसादान्नादिभिरूपसरति | al इद यन्नाऽयं ओेतन्यभगवतः तदनृक्त एव मदा प्रसादेश्पचरितुमेतानुपसधति | राजा | VETS | “मुष्डनच्छापवासश्च waters विधिरिनि" वचनमुक्लङ्ष्यामो अद्य मदाप्रसादमुरोकरिष्यन्ति । Va | MEH स॒ SHY TT | सा तु भगवतः अङर्माङ्ग रानागापीनायाद्यभिनयः। १९४ UIA BN इयन्त सा्ात्कारिणो तजापि भगवता खदस्तेन प्रसादीक्ियमाणं जगन्नाथप्रसादान्नम्‌। अच का विप्रतिपत्तिः | तथा च यदा यस्यानुग्छाति भगवानात्मभावितः | स जहाति मतिं लाके वेदे च परिनिष्ठिताम्‌॥ इति। अपि च। तत्क इरितषं यदिदयुक्तरस्य तेष रएवैषाम्‌- देश्ये AMAIA फलम्‌ | राजा। एवमेव | किन्तु कथय रथयात्रा कदेति । त्वद्प- दिष्टा मन्त्र एव मे दि लद्मः। तद च निमिषमाजोाऽपि काल HUA इव A | साव्वे। UTA: | राजा । कः BISA Ae आङ्यतां WTAE का- fay । भविष्य afew! देव यथाऽऽज्ञापयसि | शति fron लावादाय पुनः vine च। टव | सम्माप्रावेता | राजा। मदापाच जगन्नाथदेबस्य ATU भगवश्ेतन्ध- STINT काशेमिश्रेण यद्यद्‌ादिश्यते तदेव मदादेश इतिं wet व्यवदन्तव्यम्‌ | HAT | यथाऽऽज्ञापयति देवः राजा | fra त्वयाऽपि भगवश्ेतन्यचिन्तानुबृत्िर दर दरव RTA | मिखः। मदोयममीटमेवेत्‌ १९४ | चेतम्धचशरोदयस्य राला | शपि ख AM यावन्तो गाडाः समायाताः सन्ति तेषामपि यथास्वाष्न्शोन भगवहशंनं भवति तथा च विधै यम्‌। BAT | ASS देवस्य | इवि निन्कृन्ते । ` राजा | भङ्टावाय्य Vase विलाकयेदमन्धेन्यसम्भाषण- कोटम्‌ | सति तादथेऽधिकारे . मयेव तादश्षपरमानन्द- भोगादग्िनेन कथं भवितव्यम्‌ | अहमपि भवषिष्यद्र थविजयका- -य्ाकार्य्यपरिकलनायावदिता भवामि । शति निन्कण्तः। area | ममामोष्टमेव नरपतिरादिष्टवान्‌। तदधुना तथेव करेमि। स्ति गेपीगायाचार्येव कतिचित्यदानि गला । ऋद्धा पुरतः। आमन्दडदरगमोरघोषे इषानिलोज्ञासितताण्डवेोग्धिः | TARTAN दरिभक्तिसिन्धु- अलः स्थिर सिन्धुमधः करोति ॥ तदुपसपाव । सपः । ततः पविद्रन्ति उक्तप्रकारा सर्ववं दैतप्रमृखाः। चदे | पुरोाऽवलेक | दामोदर पुनमालान्तरं THEI का- ऽयमायानि। . दामो। अयं eee गोविन्दः। परमिध्व सत्वर गाविन्दा मालामपयति। अहे | सादरं reife | SEAT ओजव्यचेतन्धादेता्यभिनयः। १९५ Sal | इदमिदं काशोमिश्राश्रमपद्‌ं तत्‌ प्रविशन्त्‌। अद- लादयः wan गाटयन्ति। QA | अदा WANA | युगान्तेऽन्तःुन्तेरिव परिसरे THATATTA सब्बे ब्रह्माण्डकसमुदयाद्‌व वपुषः यथाखानं लब्धाऽवसरमिद मान्ति स शतशः weed लोकानां वत लघुनि मिखराखमपदे ॥ युराऽवजक | अये अयमसे | | ओतैतन्धाखतजलनिधोरिङ्तीवेोत्तरङ्गः | प्तीनन्दऽप्ययमविज्ृतः शश्दुञ्वैरखण्डः BUSS HAAS WIA पष्टिमेति ॥ aa: प्रविश्रति surfates: sae: पुरीश्रखरू पादय | ओने | stem नित्यानन्द प्रबम्यादेतं परिव्वजते। aig | प्रतिपरिम्बजते। ara | trea प्रमारण्यकरीन्रयोरिव मिथः प्रेम्णा मदोद्सिक्तया- रन्योन्यं करघडूनाचटुलयास्तारखरं THAT अन्योन्यं गलदश्चदानपयसा ससिक्तयारतया- रन्योन्यं परिरम्म एष जयताददेतचेतन्ययेोः ॥ Ga | डतत्तता भुवि दब्डवन्नमन्ति। भगवान्‌। सन्मानेवालिद्धमसम्भावणदणश्रंमादिभिरनुग्टहति। 28८2 १९९ | Peewee sig | अदृ पूव्यान्‌ परिचाययति | ओचे | खटृङपुव्बौगपि ताम्‌ खयमेव नामाहं सम्बोधयति | गोपी | wet अतिचिरम्‌ | पि ष। ओचे। सेमं ते राघव मनु शिवं वानुदेव प्रियं ते SAT नारायण ननु शिवानन्द कल्याणमास्े | val दे शूर न्‌ कमलानन्दकाशोश्वरो वां भद्रं ओकान्त तव कुशलं खस्ति नारायणस्य ॥ इति Frater मधराद्रंया शने- रदृ्पूब्यानपि THAT प्रभुः । ATTA किमोशताऽथवा Fala वा प्राक्तन एष स््वैवित्‌ ॥ अद्यायं मे समजनि AUNTS: शवः परा वान्यो नीखाचलशशधरस्योत्सवा THUS UTE | तुल्यो यद्यप्य्‌ इ दयानन्द निख्यन्द देल यचादेतप्रकरनमसावुल्छवो म प्रमादो ॥ डति प्रत्येकमदेतादीन्‌ भगवव्नगन्नायप्रसादमाकाचमन्दनाभ्यां भूष- यित्वा stwea प्रसादाघ्रं किथित्‌ किबिरदाति। सावं। न मयेदानोमुपसन्तव्यम्‌। ATTA रसान्तरं भवितुमरति। गतप्रायमेवेतदिनदययं याजायाः सामग्रोसम- वधानाय रान्ना fama तद्‌ धुना तचेव गच्छामि SA त्वमेव तिष्ठ | रति Frege: | गोपी | उपर्य । जयति जयति मद्ाप्रभुः। अट्माङ्ग ओीखष्णचेतन्धादेताद्भिनयः। १९७ MR) कथमाचाय्धाऽसि Ue प्रणमादेतम्‌। गोपौ | वचा कति, He | Wifes । जानामि भवन्तं विशारदस्य जामातारम्‌। MA | खत एव ACMI | AT | वाणोनाथेन सद युक्तया सवेषामवस्थानं करप्- ताम्‌। गोपी | यथाऽऽन्नापयति भगवान्‌। इति Frege: । ओचे। वासुदेव यद्यपि Fare मे maaan! त्वमद्य दृष्टोऽपि अतिप्राकप्रियतमोऽसि | वासु | STAAL! भगवन्‌ HTS वराको AHH तवानु्ट- @a एव चिरं तेन श्ररानुयचकालस्य । जन्मतया कनी STATA मम ज्यायानेव | ओचे। शिवानन्द HAVA HATCH AA जानामि। शिवा। निमञ्नताऽनन्तमवाणवाग्त- fara मे कूलमिवासि लब्धः | त्वयाऽपि लब्धं मगवन्निदानौ- मनुत्तमं पाचमिदं दयायाः ॥ इति wat निपतति। ओचे। राघव त्वमतिप्रेमपाचमसि मे। राघ | खनु ्तरेणेव vaca प्रणिपतति | A SEL यद्यप्ययं MST दामादरानुजस्तथाऽपि मे। Kwara दामोदर fadqaa | tex चेतन्धचण्द्रोदयस्य दामा । नाथ ममेदमतिसोभाग्धमेतत्‌। अयं समाप्यतां वाकशेषः | MA | TIS सादरः Ve | अच तु निरक्करं | प्रेम | तद्यमजेव waa तिष्ठतु | गोविन्द त्वयाप्या- TRS विधेयम्‌ | Sal | यथाऽऽन्नापयति देवः | प्रविश्य सत्वरम्‌ | TIN | खामिन्‌ यथाऽऽन्नमेव सव्य सुसम्यादितं विशेषता गदाधरस्य यमेश्वरस्य समोपे समोचोनमेव खसं सावेका- faa जातमसिि | ओचे। Bea अयं द्वितीयो मुनीन्द्रं इव पुरीश्वरः | यः किल तव गुरोः प्रियशिष्यः | तदेनं प्रणम । अहे | तथा कराति। wa तथेव प्रणमन्ति | MA | Waal अयमयं खद्पः। खं पमस्थासीति निर्क्तेरविक्लत एवायं मम इद यमेवायमिति जानीयाः | ae | एवमेव | शति प्रजमति सर्व प्रबमन्ति । गापो | भगवन्नान्नाप्यताममोषां विश्रामाय । - ओचे। आचार्य्य खयमेवाच्यतां .यादोति मया कथं वक्ता व्यम्‌। अदेताद थः | रङ़ितं बद्धा निव्कुन्ताः। ` AS | खामिन्‌ पुतोश्वर प्रणयिन्‌ Sea अर्या Ge ऽस्मि । खड । खामिन्‌। USAT -यीडङष्णचेतन्यारैताद्यभिनयः । १९९ TAT सेन TRISHA पारषदेरेव पूर्यते | Geshe रजनीनायो रिक्तं एवाप्एभिविना ॥ TST गच्छन्तु AAR जातः भवन्तमन्तरेण पुरीश्वरोप्य HARTA एव | ओचे | एवमेव | इति निव्कुन्तः। tog) शवटतिरपि एति हीनः सङखमयनोऽपि परमान्धः। नीलगि रीन्दु AAT aa a AAT I TAT | Wee अद्धा Faria गतं दिनद्यम्‌। यद्यं TAM HASTA प्रयते तन्निभालयामि | शति farex गत्वा । Spey FTAA | RAS इव वेदाः TAT नयनानि । तिख इवामरसरिता धाराः पुरतो रथचयी स्फ़रति॥ पनमनपण्ये | ायाताऽदय स्थोत्सवस्य दिवसो रवस्य नीलाचला- | trend पुरो नटि व्यति निजानन्देन Te इरि | विभाग्तिंमटनावसानसमये wits जातीवभे WUT मनोरथः TIAA यास्यत्ययं ATU: । THA | अरा गजपतेमद्ाराजस्यालाप इव शूयते तद्व- धातव्यमवश्छमिद्‌म्‌। शति निरूपय । स॒त्धमवायं भटाचाय्धणं सद WHATS ATT | Taf का विलम्ब जगन्नाथरथारोणस्य | सति प्ति । Faas Arwenfefaetre: | TIT | निरूप । eT | eis चैतन्यचदरोदयस्य इद यमिव मदः समाधिभाजा- मुद यगिरोरिव शोषमुष्णरश्मिः | अयमखिलदशां रसायनओं- रथमधिरोति नोलशेलनाथः ॥ qafied | अदेतादयेरखिलसुदं मण्डलेर्मप्ड्यमाने Tae: कनिभिरपरेः MSTA | ACH RASTA EAL यिष्ठबन्धुः सिन्धुः परम्णामयमिद नरन्ति गरा BA: | नपे कलकलः | गपो | वश्वम्‌। गोडाख्येरथ कर्षिभि्जनचयैरादाय वामे करे देलोल्ञासितपोनरख्नुपरटली सद्षंणव्याजतः AMAA HATTA धावल्यमन्दं कचि दावधावमदा स्थितः सिरतरं खेच्छावशः स्यन्दनः॥ पनमनपश्य सङ्गेन काषाषलः | गोपौ | बालाक सक्तातुकम्‌। प्रचलति जगन्नाये गोरोऽपसपंति VST Reale जगन्नाथे गोरः प्रसेन तत्पुरः | अतिङ्तुकिनावेवं देवो परस्रमत्सुकी कलयत इव क्रीडां NII KAA ॥ पमनिभाव्य | Sey | weary आओीटष्यचेवन्यसावंमोमाद्यभिनयः। २०१ स्थितवति बख्गण्डीमणडपस्मोपकष्डं भगवति STAT MAGA BAN । उपवनमनुगच्छन्‌ Nee: प्रेमवह्ि सद्जयति नितान्तश्रान्तितो विश्रमाय ॥ ASTM नरपतिनाऽपि गृढवेषेण तचाभिसन्तव्यमिति WET चाय्येस्ेङ्गितिन Wea तद चमपि सत्वरमुपसपामि।.रुष सपति। . ततः प्रविषतिषटलागन्दानुभवनिस्यन्दो निमीलितनयभेा गयनाभि- साम उपवनमद्डपमध्याख परसाग्यमाबजेल्रयकमकनारदखयुगक्ता Teer: साक्तादिव परमानन्दः मष्यकैवन्धः प्रति- तगमुलमेकेकमुपविद्ाल््णोकाः widens | भगवान्‌। च्रथात आनन्द दुं पद्‌म्बुलं SM: अयेरन्नरविन्दलोचन | ति क्षोकाञ्ंमेव war शवः प्रमोकितनयन खव पठति । HA | weer अद प्रमानन्दाखादमदिमा देवस्य! AGIA नुत्यकालीनभगवत्‌कृष्णसाक्षात्कारानन्दस्य ब्र- MAA चमत्कारकारणत्वं चर््वणयाखादयति। अये- ति उच्चावचशास्लसक्रलप्रतिपाद्यावनोधपरिसमापरी अत इति TOUTS चमत्कारकारकत्वा्‌। साः सारासारविषि- चकचतुराः पादम्बुजं AIT! कुतः भ्रानन्ददुघमिति खा- नुभ्तानन्दमााग्यङ्चनमिदम्‌। VERSA । अक्षि इतं । समने परमममवताः । तथा चि 1 Row चेतन्धचश्ादयस्य निःछन्दमुज्वलस्चः BUS सुपरण- सेशासमः्यक्लतः प्रतिश्ाखिमूलम्‌ | SIU शामनदशास्त इमे मान्ता ` निबातमङ्गलमशेोत्सवदोपकल्पाः ॥ भवतु अनैव क्कापि निर्टतमुपविण्य Tie: प्रवेशं प्रतिपाल- यामि | डति तथा करोति | | ततःप्रयिश्रति ्क्षराजवेशष्ः परिद्डितधेतवसमयुगला राजा | राजा | सोतय्छम्‌। उत्कण्डा भयतकयोबलवलाराच्छादनं FAA AHSCT TAA चरणा दाधिक कथं GA | SA टेवपरो्तयाद्य भवतः प्रायः परोक्ता मम प्राणानामपि भाविनो नदि मम प्राणेषु काऽपि यदः ॥ इति wa: wa: परिक्रामति। गोपौ | राजानं नि्॑ण। sper चिचम्‌। RUA AHS AST धोरो रसः GI द वायमग्र ॥ श्ानन्दशङ्धाभयतकंमिश्रः aru विन्यस्यति पादपद्मम्‌ ॥ परितः स्वै आत्मगतम्‌ । अद्धा मङ्गलद्धचमुद्रितकरोऽयं राजा प्रतापरुद्रः कथमयं गर रीततपसखिविप्रवेषाऽकस्मादृप- सर्पति खामिनामुदरेगो AA) तदवलोकयाम किमयं क- रोति इति। a SVMF जीरव्यचेतन्यसाव॑मोमाद्भिगयः। ९०३ ` राज्ञा शनेरि तसतताऽवलेकयन्‌ सहसैव परत्य दोालायमानं भगवश्चरशकमलयुगं परिघदीधोभ्यां Frat टत्वरमालिङ्ति। सर्ववं । लाक । अदा मद्ानयमनर्थः। निमोलन्नयनकम- लेन खानन्दवेशविवगेन भगवताऽयमलक्तिति णव । AEA TSCA दधार तदस्य विद्मः किं भावि | भगवान्‌ | खानन्दख्य ण्व निमीलिताच्च र वानिभाशनेनेव we ufcaeq | को नु राजन्निद्धियवान्‌ मुकुन्द चरणाम्बुजम्‌ | म भजेत्सव्वताग्टल्युरपास्यममरोत्तमेः॥ इति पुनः पुनः पठति। गोपी | अदा कातुकम्‌। # सासं क च गुणाय कल्पते कापि दूषणतया च सिष्यति। सादसेम यद कारि भुजा तत्तपोभिरखिलेच माऽऽप्यते It यमनिभाल्य। ACARI प्रकरसुजवक्ष.खलतरौ- ` विनिष्येषेद्धग्रासिभिरिव fay विकलता । सु एवायं माद्यत्करिवरकराक्रान्तकदलीो- तर्स्तम्भाकारो भवति भगवद्रादलितः ॥ - ` Aqwy कलकलः | 2c2 Roe चेतन्धचश्रोदवस्य भगवान्‌ | सानां पटिबज्व ततकलकलाककितरचप्रखयागसतवरः qaiamufceaa तथाविधसागन्द्खय रव निष्कौामति। | सुं | यथायथं तमनु निन्कामन्ति। गोपो । उपक । महाराज जगन्नाथद्‌ शनार्थे गतो देवः । सम्मति भवन्तोऽपि वलित्मष्देम्ति। श्ागन्दतच्जितं रानान- नादाय निष्कान्तः इति निव्वान्ताः सर्ब | प्रतापदजानयहा AATTATSE: ॥ नवमा | aa: प्रविद्ति कित्ररमिचुनम्‌। परुषः | प्रिये गतागतेभ्याऽपि WAVY खल जगन्ना- थस्य गु्डि चोत्सवः परमरमणये दृष्टः | स्तौ | कथम्निञ् (९) पुर्‌ । Maree तु मूर्तिमतानन्देनेव कनकगिरिगारेण यनीनद्रवेषधारिण्णा भक्तावतारेणए शओरोछष्णचेतन्येन मदेत्सवो ऽयं सुरसत्वेन परमरमणोयो विदितः । Mi इदो दरो अदं कधं सङ्गे ण पीदा मणएद्इण धारिद्‌ (२) । पर्‌ । प्रिये अआगामिन्यन्डे द्‌ शनोये भवल्या । ९ कथ्यमिव। 2 दाधिक हा धिक्‌ ae कथं सङ्केन नीता। मया KS न प्राप्तम्‌। wag किद्ररमिथमस्याभिनयः। Roe Ql) arenfafy we sx wel दाह (2) | WG) इतः rafal तेनाचैव खातव्यम्‌ | स्ती। णय का णिश्मोा (२) | पर्‌ | जानामि तत्वम्‌ सती | कधं STMT (8) पुरू । परसरं कथयतां तव्ननानां तब्ननानाञ्चितचरिच- fact कथयेव | SA | RTA सा कडा (2) | Ge प्रिये शूयताम्‌। अरस्य चिविध एव लाकानुदप्रकारः। A | BTS तिषविद्दा (५) | UR | एकः सा्तात्कारी | (Sty परडदयप्रवेशलक्णः। ठतीयश्िन्तनमाचा्विभावष्पः। | सती । विवेद श्च केहि (९) Tal ये खलु पुरुषोत्तमक्तेचाममनसमथासेषां साकात्का- री तथा हि प्रतिस॒म्बत्छरं सरसा नानादेशतः सव्वं जग- PACMAG ACMA ACCT श्रशरुतपुव्वाः परसदखाः प्राणिन उपिष्ठन्ति। १ गामिनि खब्दे यदि रवं भवति। ` २? चका निवमः। | ३ कथं Waa | 8 कीटशो सा AUT | ४ aicutefes: | श faze कथय, = o> ॥ * , Rog | चेतन्धचन्तरोदयस्स समी | तदो तदे (2) | पुर। तत्तेषु गोडोयाः प्रिया गोडेयानां मध्ये येऽतिप्रिया MAN द्टवन्तस्तेऽप्यद्टवत्तोऽपि प्रभाद्वन्ता यथा श्रमी | नररिरघुनन्दनप्रधानाः कति च म खण्डभुवाऽप्यखण्ड- भाग्याः। प्रथममिममदृ्टवन्त एते vance परषोन्तमं RT | a कुलीनय्ामोणा अपि च गुणराजान्वयसवो जना रामानन्द प्रतय दमे SATET | AMMA MATA उपचतप्रमसरसा मदाविदं सोऽ प्रतिशरद्माचोपगमिनः ॥ _ भगवन्नाम न्यायाचाय्यस्तु पुरुषात्षम एव भगवच्वेतन्य- MATH यावल्नीवं खितः। एवमेषां साक्तादनुय दः । आगमनासम्थानान्तु TAMALES क्रियते । इद यारोचयोग्यासतु अदरेतनङुलब्रह्मचाय्थाद यः। समी । किञ्चि कधेहि (२) | पुर | अदरेतारादवान्ता तुः प्रथीयसी तत्क नं Twas साध्यम्‌ | नकलब्रह्मचारिइद यारादः ATA | ` स्तो HAPS ्रवद्धिदम्हि (९) रू | असि कथित्‌ WTA परमवेष्णएव AST ९ ततस्ततः a fates | श कथय wate at fa | नवमाङ्क स्नीकित्रर्योरभिनयः। २०७. चारौ नकुला नाम। तस्ये कस्िन्‌ दिवसे यदयसस्येव कस्या- मपि द्शणयामुत्यन्नायां ्ानन्दाश्रपुलकनिभरस्य दशनमा- चेणेव सर्वषां दयकुदरे ओोचेलन्यावेशाऽयमस्य जात इति प्रह्ययमुत्याद यत एव कतिचिद दाराचा गताः | . A तदा तदो (९)। qa | तदन्‌। गारत्िषा कपिशयन्‌ HI: समन्ता- द्‌ानन्दभागपरिलापितवाद्यवत्निः। अवालबदतरूणेरथलक्सङ्खये- STATI प्रणयिभिः परिपूज्यमानः ॥ स्तौ । तदा तदा (र) | पुर्‌ | ततो SAHA काले तचागतेन भगवचेलन्यपा- घंदेन शिवानन्देन तमुद्‌न्तमल्यन्तसन्दि द्यमानतयाऽऽत्य दि- क्षणा मनसि छतं Ber किमेतस्य दशनेन Breed मया दृष्टोऽसि भगवान्‌। तद्‌ा लाकसुखसदशं किमस्य दशनेन भविष्यति सुखं नेवेति निवर्तमानेन पुनर्मनसि छतम्‌ अदा यद्ययं सव्वलाकवदिवत्तमाने मां खयमेवाह्य खसमोपं मीत्वा मामकमिष्टमन्तं प्रख्यापयति तदा सत्यमेवाच तस्या- वेश जात इति चिन्तयित्वा प्रसारिणा जनसमुदस्य वदि खितवति शिवानन्द यावदावेशं aul सिताऽप्यसे कः का- ९ TAMA | R AIA | Roc चेतग्बचन्दरोदयस्य | ऽज भो दूर THe: शिवानन्द TRINA निदेशमाचेण धाबद्धिरेव कतिभिरितस्तना amare विचिन्बद्धिरतिदूरे सितं तमादाय तन्निकटमाययेो | श्ननम्तरश्च मेन शिवानन्द भवता मनसि विन्रारितं यत्‌ actual भवदोय इ्टमन्त- चतुरश्रो ओोरगेपालदेवताकः | इत्याकलय्य तेन निर्यं सत्यैवेयं प्रयेति । A | अश्नक्न WH करिसा (९), Ce) ठमीयस्तु चिकनमाजाविभावेा यः सोऽपि श्रूयताम्‌ | एकदा waa शिवानन्दस् भागिनेयः ओकान्त एकक रव प्रथमं MURATA WATT ददश । अ- सन्नेव समये कात्कवशात्‌ पुरोश्वरखद्पादि समलं भगवता किच्छिष्नगदे। अगटेकबन्धुना ओकान्त श्रसिन्नन्दे अदेता- दओ CATT वक्तव्यास्ते TN नायान्ति मयैव तच गन्त- व्यमिति । श्रपि च शिवानन्दाऽपि. भगवन्मातुला. amar पोषे माधि तजोपसननेन मया भवितव्यम्‌। तच जगदानन्दो- ऽस्ति जेब Arn कजन्धेति Fada ओकान्तेन भगकवतसन्देशे कथिते सति सर््वैडेताद यश्चलनेद्यमाच्छिथिलोबभवः | गि- वानन्दस्तु भगवदागमनमभिनिलपिघुभगवद्धिक्तायामिंद्‌ ल- गिष्यतोति कृत्वा भगवत्परियत्वेन वास्तुकवास्तकदलोगन्भी- त्याकनिशादि सामग्मोसमवधानाय स्थितवान्‌। १ GIT Sata: कीदशः | नवमाङ्क स्मीकित्नस्यारमिनयः| Rod - स्तो । तदो तदो (A) | ` पुरु। ततो देवाद्‌ गादावरीतः समायानेन रामानन्द रायेणापबेोधितो भगवान्‌ न गन्तुम | SA | तदो तदो (र) | पुर । ततोऽसौ शिवानन्दः ओओनुसिंडानन्द ब्रह्मचारीति प्रथितं परमयोगीन्रं साक्तान्नसिंदमिव प्रदयुखनत्रह्मचारित्वेन पुव्वख्यातावपि भगवनव नुसिंदापासनासिद्वत्वेन नुसिंदानन्द इति कारितसश्नं समये समुवाच खामिन्‌ आआयास्यामोति क्त्वा भगवान्नायातः। वासतृकशकमक्लाक्य मनोदुःखमेव जायते | स्तो | AST तदा (ई), पुर्‌ । ततस्तेनाक्तम्‌। मयवानेतव्यो दिनद्वयमपेक्ततामिति तत्मभावन्नाऽसा तथेव Bed! स॒ च नुसिदानन्दा नसि नन्दोाऽपि तं समयमारभ्य समाधिख्धो दिनदयान्तरे शिवान- ART श्रये भगवच्वेतन्य राघवालये समानोतोाऽस्ति। प्रातरचागमिष्यति मयेव THe मिक्ता च दातव्येति श्रुत्वा तस्मिन्नपि aga सति खयमुषसि aera: भ्एचितरोा श्रत्वा पाक प्रवृत्तः Se यथेषटमेव पेचिवान्‌ | अनन्तरं तस्मिन्नेव समयं Dear जगन्नाथस्य नुसिंदस्य च पथक्‌ चयो भोगा विभज्य निष्पादिताः। अनन्तरं TAA सम्य --- ९. TAWA: | Q TAA: | 4 ततस्ततः | 2D ४१० VATA afinda निमोलितचक्षुरान्तरेण aT पश्यति चीनेव भागा- नेक एव भगवान्‌ BH | अनन्तरं सच्ानमदानन्दा ATS धारः ALAS प्रणयामर्षहताक्ेपमिव भद्रं भे भद्रं जग- न्नायेन VE तवैक्वमते जगन्नाथस्य भागो भज्यतां नाम मम afew भागः कथं भुज्यते नृसिंहः मयाऽयमुपाषित इत्यु शरा कन्दज्‌ शिवानन्देनोक्तं खामिन्‌ कथमाजरु्यते दति । समी | तदा तदा (९)। पर | ततसतनोक्तम्‌। तब गेखामिना चैतन्येन भागचय- मेव भुक्तं नृसिंदस्यापवासे जात इति। A | तदो तदो (8) | Te | तलः शिवानन्देनाक्तम्‌। खामिन्‌ नृसिंहार्थमन्या भोग- सामगो कर्तव्येति | तथाक्कते खस्था ब्ववेति स्थिते शिवान- न्दस्य संशयो जातः | किमनेनावेशवशादेवोक्तमथवा सत्य- मेवेति मनसि Hel Gace Gage पुरूषात्तममासाद्य भगवश्ैन्यसबिभे गतः। प्रसङ्गतो नसिंदानन्दस्य तखदिमिकथ- karat पाकक्रिया तस्यातिसमोचोनेत्यपि बदति भग- वनि सर्वषु सन्दिानेषु मया गते TET पोषे मासि तख भिक्षा छता | तच A पाककोशलं ज्ञातमिलयुक्तं पुनः सर्वे सन्दिग्धा एव feat | शिवानन्दस्तु freee बभ्यवेति व्याख्यातस्ते चिविधोऽनुयदप्रकारः। १ TAWA | 2 ततस्ततः | Tay स्नोकिद्नरयारभिनयः। RL A | Was safes | ला एदपि Rafe रामाण- न्देण कं सन्य गन्द्‌ पिसे्ाकिदोा (९)। ` पुर्‌ । प्रिये स॒ ताब्गबतोऽनिप्रणयो aes म we | तेन तदुपरोधान्भथुरां जिगमिषुरपि वरषदरम्रमब्यश् दमि क्षता विलम्बिता भगवान्‌। | स्लो । अद्‌ वरं Tessa aeale wea asc गमिः fe ()। पुर | प्रिये धुना लु विपमनुभोय aaa रामामन्दं तेना- नृमतं गोडवत्मन्येव गन्तुमुद्यताऽसि। ` स्लो | WASH पणा एत्य WAGs (द) Ge | अथ किम्‌ । A | एत्य WS VTA | जदो AST क्व रदस्य पि- अटाण (2) | पुरु! यद्यप्येवं तथापि । ara प्राणिन seater नीलाचलेन्दोरतिभारमेनम्‌। खधुकरिव्यन्‌ पुरुषा्मस्यो aA भावो पुरुषाक्तमेऽयम्‌ ॥ १ खख्यमाख्यंम्‌। तदिदमपि कथय। रामानन्देन कथं तच गंत निषेधः कतः | २ तः waa स्थास्यति अथवा मथुरां गमिष्यति g Wars पनरचागमिष्यति। 8 अच अलि सन्देहः | यता aver खल चस्य पिवसथानम्‌ | ` 29०2 RL चेतन्यचग्त्रोद यस्य ` समी शां Ue एवं चाद (९)। नेपथ्ये | भद्राचाग्यं wa रामानन्देनाक्िम्‌ कम्मखि छताऽनमतिः। ga! प्रिये श्रुतमिदं यदभिहितं मया तदेवाधुना तदिच्छ- देविधरो गजपतिरपि सान्वभामेन सद ARATE | त- द्‌ावामपि भगवन्तं नीलाचलचन्द्रं गानेनापस्धातुं गच्छाव | इति निन्कान्ता। प्रवेशकः | ततः प्रविशत्यासनस्यो राजा ATTA । राजा | AEA रामानन्दस्याग दपाशयमन्धिशेथिल्येनेव भगवान्‌ Ale: | ara | ata ae किमधिकेा टः. कत्तं शक्यते | तथापि वषद्यमेव fale: | TIM | भडाचाय्यं रामानन्देन मे मदानेवापकारः छतः | तथा fe | AAA राजधान्याः पथि पुरूकरुणः कारितं चक्षणं मे स्पशः पादास्नजस्य व्यधित मम दुरापाऽपि सम्यक्‌ सुखापः। वाक्पीयुषश्च सानु्यदमतिसधुर पायितं AAI यन्नाभ्ूरियननखदजनि सदसा एन्यमन्तस्तथाऽपि ॥ सान्न | महाराज रामानन्द हि भागूवतात्तम एव । तथा हि। प्रणयरसनया धुताङ्घ्निपद्मः | स॒ भवति भागवतप्रधान SA | ९ श्चांभवति र्वं भवति। HAMS ाजासान्व॑भोमयोारभिनयः। २९३ तेनास्य भगवान्‌ वश एव अतस्तद्परोधेन भगवता त्वये तादशाऽनु्दः छतः | राजा । रामानन्देन कियहूरमनुबजितव्यम्‌ | VEL! भद्रकपय्यन्तमिति BAA | राजा। खामिनः सङ्गे कियन्त्चलिताः। साव्व । पुरीश्वर-दामेादर-जगदानन्द-गापीनाथ-गावि- न्दाद्याः पञ्चषा एव | राजा। SAY यदपि जगदधोगो NANT नाथः प्रकटपरमतेजा भाति सिंदासनखः । तदपि च भगवच्छीछृष्णचैतन्देवे ` चलति पुनर्दोचों दन्त एनया चिलाकी ॥ साव्वं | राजन्‌ निरूपधिप्रेम्णा दोटशः प्रकाशः | TIS | WALT काऽपि म गतः प्रभारनुपदम्‌। Ua | राजन्‌ परम्ेवेद मुष्यते क्र तस्य त्वटीयजनापे्ता। तथापि तवाधिकारं यावत्‌ तव ेखमादाय पूव्वेमेव कशचिद्गता- ऽसि करिष्यति च स॒ एव सव्वसमाधानम्‌ | | प्रतिवसति नवोना वासमय विधाय प्रतिरदमुपचारेर्भरिभि पूरयित्वा | HAMA SGA तचामियुक्तं पद्‌विद्रणखेद्‌ं धुन्वते ते विशन्तः ॥ भगवांस्तु रामानन्दस्य छृतिरियमिल्ये जानाति। Hf RE TTT CTT दोषारिकः। देव रामामन्दरायो हारमधितिष्ठि। राजा | त्वरितमानोयताम्‌ | दोवा | यथाश्नापयति | इति free तमादाय धविश्रति। राज्ञा | Trea प्रमति | मारा। सादसरमुपेष्। कथय fat भवाननुगला- देवम्‌। रामा। इत दतो निवर््तखेति प्रतिपद मुक्तोऽपि भद्रकपय्ये न्तमनुगतवानस्ि | ACCS SIA हि व्यवद्दारमागः। यतः तमपि परमदीनेद्वारिकाङ्प्यसिन्धुं शिव शिव परिदाय त्वह्वियेवागतेऽदम्‌। कथम म जातस्तच मे ZENA: दुलिशकडिनमूत्तेदा यतेऽदं निवृत्तः ॥ इत्यु जि qefa | साव्वै। रामानन्द त्वमतिधोराऽसि कथमेवमुन्ताम्यसि ईश्वरो fe तथाविधंसील एव | Asse विषाय मथुरां गतः युनस्ततेऽपि दारव्यां पुनश्तोऽपि कचित्‌ कचित्‌ । तचा; कथं Gere तद्विरदम्‌। द्यपि दःस एव भगवदिरद- ASG स `एव तं सादते तद्‌ लमनृशचनेन | राजानमधुना सान्लयितुम्दसि न पुनः खखेद प्रकषटनेन खेदयितुम्‌ | राजा | कथय। रामा | भवद्धिकारं यावद्गवदोया एव गक्छन्ति तदू इं मदोयाः पयि OM एव Ties याबद्यास्यन्ति केचिनलेषां AIF राजासार्वभोमपुखवादयभिमयः। २१५४ कियद्रत रत एवागमिष्यन्ति केचित्‌ दूरतरं याख्धन्ति। पवि । STR | देव मदाप्रभुमनुब्रजन्तो ये रायस मनुजाश्वरिताः सन्ति तेषां कियन्तः समायानाः। राजा । प्रवेश्यम्तामविचारोणेव | दवा | तथाकरोति | प्रविष्य ।. परुषाः | जयति देवः रामा। कथयत रे कियदूरं भगवम्ता गताः | पर्‌ | कुलियाग्रामं यावत्‌ | TTS | सान्वैभममुखं निरीच्वते। साव्वं। दव नवदोपपार पारे गङ्ग कश्चन तन्नामा ग्रा मोाऽस्ति। राजा | आमूलं कथय | पुर्‌ | द्व इता दवाधिकारं यावन्तावन्तव प्रभावेनेव नि- व्वादितवत्ममसोकय्या अचङ्कमणेनैव सर्व्व गतवन्तः | ATE सोन्नि TAS चयः पन्धानः। दयं रुद्रं एकस्तु HIST: तमे- वोदिश्य चलिते सति तद्मीमाधिकारो तुरुष्कोऽरुष्कोष- कार इव स्वेषां ममा मदामद्यपो दुञ्त्तचक्रचूडामणिः | इता द्‌शाद्‌ ये गच्छन्ति तेषां दुगतिः क्रियते दति शरुत्वा सर्वव षामेव भयमुत्यन्नं AHS काऽपि म aaa | असरत्पीमा- भिकारिणिक्तम्‌। अज कियान्‌ विलम्बः कियतां यावन्मयाऽनेन सन्धिः सन्धीयते इत्येतावत्‌ कथनसमकालमेव तस्यैव कित्‌ अस्म्योमाभिकारिणः समोपमागतः | ` राजा । ततस्ततः | २१९ VaR CTA पुङ। श्रागल्य कथितम्‌। यदि त्वमनुमन्यसे तदा भवद- शादागच्छन्तं ओओढष्चेतन्यद्‌ वम विलाकये | राजा । ततस्ततः। पुर। APIA AA! जिचतुरेषेदाया त तदायातु नामेति श्रुत्वा तथेवागता भगवत्पाद समोपभचमा निपतितश्चिरं प्रण STA | AA: TARA | भगवन्नस्य सादाय्येनेव सुखेन गन्तु saa | एनं प्रति छपावलाकः क्रियतामिति तदनुराधन त प्रति छृतदकपाते भगवति स थवनः पुलकाश्ुगङ्गदखरा भवन्‌ arene इव जातः । AAT गोधोनाथाचा््धेणोाक्तम्‌ | अयं मदाप्रभुरयं सुखेन कथं चलति | राजा | ततस्ततः | Ge | ततसतेनोक्तं कियदहरं भवङ्गिगेन्तव्यम्‌। तदनु गोधो नायेनेक्तम्‌। गन्तव्यं तावत्‌ पाणीयददारोपय्यन्तमिदानौम्‌ . राजा । ततस्ततः । . पुरू । ततः। प्रफच्नरामा गलदशरुधारः सगद्गद ASST जगाद | अदा Aa मदेव भाग्यं देवस्य सादाय्यविधे भवेयमिति ॥ सकलसव्नननाविमैवीद्यमाना ANA ACA ATE लिमो पनः प्रक्षालिता कषणेनाधिनदि समानायिता | अनन्तर SRI खयमप्यार्द्य भगवन्त एनामधिरादन्तिति निग नवमाङ्क राजपुरषाद्यभिनयः। RLS दिते देवेन सद सवयं तामाररद्धः। अथ स एव जलचर- दस्युभयनिवारणणय STATA रत्वा HAI पिच्छनद्‌ाय्ामपय्यन्तमागतवान्‌। मिवत्तिसमये भगवता जग- क्नाथ-प्रसाद-मनादराख्यमोदकाः VATS aa: । तानवाप्य दरि वदेत्याविष्टो भूत्वा मद्ाभागवतद्‌शमापन्नः। राजा विस्मयं नाटयति, Va | एवमेषेश्वरस्य लोला | तथा डि अस्थानेऽपि प्रथयति कछपामोश्वराऽसो खलतन्त्र स्थानेःऽप्पु्धेजनयतितरां नूनमादास्यमेव | रामा देवः स॒ गुदमकरोादत्मनीनं सखायं क्ष्णः Cita: प्रणमति विधो दन्त मेनो VT ॥ ततः। पुर्‌ । ACTA भगवत्कीत्तनं कव्वन्तस्ते नाविका- स्तथा तरणिमवादयन्त WTS TUT समु- MA सः राजा | तच को THA | साव्व। राघवपपिडितः। Ge | तते यदमभत्तदाखय्यम्‌। राजा | कथमिव | पुर । देव। . Maa न सुरसरितस्तीरसोमानमाप्त- स्तावत्‌ Vat जनमयमथद्वन्त किं तद्‌ HAA | किं TATA AS धरणोधृलये लाकद्पाः २१८ चेतन्धचश्ोदयस्य किं तारा वा मनुजवपुषः पेतुरुव्यां नभस्त: ॥ एवं NASA BHAT तद्वारोमभ्यायये SA | राजा | ततस्ततः | ge) ततस्तां Coit तजैव गमयित्वा परेद्यवि aaa चलितवान्‌ | TAT अविद्छिन्नप्णभप्रवादा निरन्तराया चपलाग्धरंदस्ता | निरन्तरं विष्णुपदावतारा गङ्गेव SVS जनपङ्किरारीत्‌॥ ततः कुमार शरोवासपण्डितवाटोमभ्यायये | तच च गङ्गातोरादयारोपर्य्यन्तगमने यच यच पदमपंयतीशसतच पा- दरजसां TEMA प्राणि-पाणिपतनेन स पन्धा इन्त गत्तमय एव बभव | AATMG एव भगवति जगद्‌ानन्दः शिवानन्दा- लये भगवद्‌ गोचर एव गतवान्‌। तच तेन चिरमेव खित- मिति AIIM भगवानचानेतव्य इति रचनावेशिश्मपि क्तवान्‌ | अथ पराचीरस्योपरि विटपिनां सर्वशाखासु walt रथ्यां रथ्यामनु पथि पथि प्राणिषु प्राप्तवत्सु | उच्चेर्चरवद दरिमिति MSG देषो राचीशेषे तरिमंधि शिवानन्दनोतः प्रतस्थे ॥ तते जगदानन्देनेभयेोः TIAL: HATTA HT मवमाङ्गे राजपुरषयारभिनयः। २१९ कुलदौपावलिभिः सुरचनाविशेषेण शिवानन्दवारीपय्येन्तम- भिमण्डितं aaires: सितसमधुरवदने जगदानन्द क्तमिति मन्यमानो वामे वास॒देववारौपथमपि तथाविधमालाक्य कि fast गन्तव्यं किमिति इति सन्दि दाना वासुदेवेनोचे। भगवन्नथतः शिवानन्दवारीमेवालद्धव्िति तथा FATE ज गद्‌ानन्देन धारितचरणाग्ब॒जसदोयभगवद्ग इं प्रवि्टः। अन- न्तरं तच्चरणादकं गदपटलोापरि किंञ्छिदिकीय्ये कियद न्तः- पुरे परिजनेभ्या जगदानन्देनेव दत्तम्‌। अनन्तरं AT यित्वा वासुदेववारीमागत्य कणमवस्छाय पुनस्तरणिमार्द्य चलितवति भगवति चरणजलग्र दणाथमाकष्डमय्रानां जनानां यद्रेयय्यं जातं तदवलाक्य भगवतसतथा करूणा जाता यथा MATA BUTS WTA | ततस्तरवर्तमनेव WAST वलिता न केऽपि निववृतिरे। राजा | ततस्ततः | पुर्‌ | ततोऽदधेनवाटोमभ्येल्य दरिदासेनाभिवन्दितसथेब तरणिवरत्मना नवदोपस्य पारे कुलियानामय्यामे माधवदास- TAU MUA | नवदीपलाकानु्ददेतोः सप्तदिनानि त स्थितवान्‌। तच च नवददौपात्‌ पारगमने। ` य आतरः काकिंणिकेकमाच आसीत्‌ प्रतिव्यक्ति सतु करमेण) वंदोयसीष्वप्यथ AG VATA काषापणानामधिकाधिकोाऽपि.॥ . E 2 RRe WAAR ICTS अपि च। ai बघ्नाति वंे्टतरविपुलेमाधवे यन्निशायां नत्मातश्चणभावं ब्रजति AMSA SAA क्रमण | Buea व्यजनि जनिमतां दर्शनेोत्काण्यभाजां VES यच देवः खयममरधुनों ल्लातुमोशाऽपि नेशः॥ एवं सृप्रदिनानि तच स्थित्वा पुनस्त वत्प्मनेव चलितवान्‌ स॒ यच यचोपससार Sat SMT: प्राक्‌ तत एव लाकाः। AAA श्वरपि way विशिष्य विस्मापयते फणीन्द्रम्‌॥ श्रुतश्च गोडश्वरस्य राजधान्याः पारे गङ्ग चलता भगवतः CMG THAT शलन्तो लोकघरामालेक्य ASAT गङ्गातरघरमानेपकारिकामाश्ढा विस्मितः किमिदमिति यद्‌ VAT तदा कंशववसुनान्ना तद माल्येन कथितम्‌ | CAT MAUI नाम काऽपि मदापरुषः पर्षोत्त- मान्भथुरां प्रयाति तदद्या भ्रमौ लाका: सच्चरन्ति दति। नतस्तेनाप्युक्तम्‌। AAA भवति यस्येवंविधं लाकाकषण- fafa) अतः परश्च श्रुतम्‌। ततः fared गत्वा पुनः प्रत्या aml न तेन पथा मथुरां गमिष्यति अपि तु पर्षोत्तममागल्य वनपथेनवेनि न जानीमः सत्यमसत्यम्बति | मेप | सत्यं भोः सत्यम्‌। QAI सहसा स.रकका NSN fi ° नीलणेलतिलकं विलाक्छ च| aay राजकाशौोमिश्रा्भिनयः। २२१ लाकसङ्कलभिया वनाध्वना नितः स मथरां जगाम च। राजा। स्षिकयम्‌। काशोमिश्रस्य खर इव श्रुयते ACTH यताम्‌। _ प्रविश्य सत्वरम्‌ ATMA | देव अयमयमनाहत एवागतः राजा | कथय किं तत्वमिदम्‌। काशौ | सत्यमेव लाकमिया ततोऽपि निव्रत्तः। तताऽपि कनाप्यर्विद्त एव चलितवान्‌ | | राजा | साव्वभाम BHA समः पन्थाः विच्छेद दुःखस्य तुल्यफलत्वात्‌। एकाकिनसस्य निव्वादः कथं भवत्‌ | ATM भिक्तायाग्याः कियन्तो विप्राः प्रेषिताः aia) भग- वता तु तन्नन्नायते | राजा। साधु मिश्र साध किंमण्युक्ता गतम्‌। काशे | अ्रागतप्रायाऽदमिति। राजा | तत्किं दिनं भविष्यति | भदडाचाय्थैः । जङगजोविनः कियन्त गच्छन्त यथा भग- वतो arent प्रापयन्ति साव्वे | उचितमेवेतत्‌। राजा | काशोमिश्रमद्ापाचं चन्दनेश्वरं AeA समा- दिश यथवं करानि | VRE चैतन्यचनद्धादयस्य काशे | देव परोरमदापाचं निवेद्य मयेव तथाकारित- मस्ति कमिचिदागतप्राया एव | प्रविश्य दवारिकः। देव MTA ATCO दारि वत्तन्ते। राजा । प्रवेश्यन्ताम्‌। Sra | तथा करोति प्रविश्य वान्नादारिणः | जयति जयनि देवः । राजा कथयत किं जानो | SPATS | सव्वमेव जानोमः। पर्यावृत्त स मधुपुरते CSIC TAA: TS TS तरणितनयाकूलतः HAA: | गत्वा वद्धं नगिरिवरं कानने कानने च भान्ा aren दिनकनिपयं वत्मनोशे व्यलोकि ॥ राजा | अरे ब॒न्दावने किं किं छतं भगवता तन्नानासि | वात्तादा। अथ किम्‌। aS समागतानां केषाच्िह्वाग्य- भाजां मुखतः श्रुतम्‌ | राजा | कथ्यताम्‌ । वात्तदा | आविभावादवधि स॒ निजानन्द इन्देककन्दो Ure: प्रथयतितरां तदिकार प्रकारान्‌ | वृन्दारण्यापगमसमये दन्त ते ते तरङ्गा द्धं प्रापुयदुपरि वचश्ित्तयोना निवेशः ॥ नवमाङ्के राजवान्ताशारिणऽभिनयः। तथा fel क्रचन च यजुनावनान्तलच्ही- मवकलयत्नन्‌रक्तिमुक्तकष्डम्‌ | विलपति परिरभ्य anwar: प्रतिलतिकं प्रतिशाखि साऽखिलेशरः ॥ अपि च। नेचिकीनिचयवोकषणमेाद्‌ा- SU खवलितवान्‌ गलद खः | स्यन्दमानसुरसिन्धूरिवासौ- RAAT इव मेरूतरान्तः ॥ राजा | ततः। ~ वात्तादा । ततस्तैः कथितम्‌। अपि च। मदम॒दितमयुरकण्टकान्त- aaa कुतश्चिद्प्यकस्मात्‌ | wah ZA वेपते विरोति द्रवति विषीदति इन्त मूच्छतोशः ॥ कापि वल्छकलमुच्चलपुच्छ धावमानमनुवोच्छय वनान्तः, कण्टकावलिनि वत्मनि सद्यो वोक्ताङ्गमभितः BINT ॥ राजा | ततः! वान्ताद्ा | कुच्सोमनि कदाऽपि यदव्छा- मृच्छया निपतितस्य धरण्याम्‌ | RRR RRS REG | रपि 4 | चेतम्यचन्डादयस्य शालिनि हरिणामुखफणा नापिवन्ति शक्ना नयनाः ॥ पतयालरसावुपल्यकाया- मपि गोवदहनभ्रधरश्य SF | अनुरागसुधाग्धिमध्यममग्ना नदि भग्राऽपि बदिव्यैथां विवेद्‌ ॥ ATA TANT wala विभावनुरक्तिमुक्तकण्डम्‌ | qualita लताश्च शा खन दविजग्डगराजिरभाजि मूच्छयव It विलपति करुणस्वरेण देवे जलधरभोरगभोरनिखनेऽपि | चिरमनृविलपन्ति वाख्यकण्डाः क्रचन च लास्यमपास्य NAAT ॥ एवमल्यनुरागवेकल्यादीश्वरत्वनव धाय्यमाणद द AAT साकयद्गिः पुण्यवद्भिलभद्रभडाचाग्धादिमिरद्ा अनथाऽय- मापतित इति चिन्तयद्धिबेलादिव बन्दावनान्निष्कासिता भग वानिति न चिरकालावस्थितिस्तच तस्येति | ततञ्च । यः प्रागेव प्रियगुणगणेगाढबद्धाऽपि मुक्ता गेदाध्यासाद्रस इव परा मूत्त एवाप्यमूक्तः । प्रमालापेदटतरपरिष्वङ्गरङ्ः प्रयागे तं Sed सममनुपम नानुजयाद दवः ॥ MATS राजसव्वमेमाचभिनयः। ` राजा। सात्व॑भोम WSR कथमसे खल्प- मेव कालं AAAS | साव्वे | जगन्नाथेन तदिरदमसखदमानेन VATS इव | अपि च। fired दयितखश्पे . WAST सदजाभिद्पे | निजानुदपे प्रभुरोक्पे ततान SY खविलास्पे ॥ राजा | ततस्ततः | वान्तादा। ततख वाराणस्याम्‌ न्द्रशखर इति प्रथितस्य AGT भवने AIA: | प्राक्तनैः GRATE प्रत्यपद्यत AST स AA ॥ राजा | ततस्ततः | SATE | तदानीन्त्‌। तमेत्य पश्येयनुरागपू् विश्वेश्वरो विश्वमिव sare | कुलाऽन्यथा तावति LA तुल्यक्रियः VASAT बभूव It आपि च। ब्रह्मचारि णदिभित्तवनस्था याज्ञिका त्रतपराख TANT: | । मरे कतिपयैयतिमुख्ये- arg वेतन्धच््रोदयस्य ` रेव तजन गतं A AEE II राजा | साव्वभाम किमिति तथाविधानामपि तादश मा हरम्‌ | QA | महाराज AHA जये। न भवति तावदेव भग- मी मल्छरलता न किचिदपि asia | राजा | ततस्ततः | वान्नाा | ततश्च | गाडन्रस्य सभाविभ्रषणमणिसत्यक्वा य wat भियं STATA एष एव ARMY TIAA द्‌ धे । अन्तभेक्तिरसेन पृणषदये वाद्धोऽबधूताछनि Tae: पिदितं मदासर दव प्रोतिप्रदस्तदिदाम्‌ | राजा | ततस्ततः | AAT | तं सनातनमपागतमद्णे- दंष्टिमावमतिमाचदयाद्रः। anifafag परिघायतदोभ्यें सानुकम्यमथ THAT ॥ राजा | कथमिव | तस्य दशनं जातम्‌ | aT | श्रुतमिदं तस्भृखादेव | राजा | कथ्यताम्‌ | वान्तादा | | चओत्कण्येकयुरःसरःः प्रथमता ये यान्ति नाथाय्तो निषकामन्ति त दै शनामनिरताः साखा; सरोमोद्रमाः। ‘\ ~ CUHS AWA AIT is WaATy ¦| RRP यातायातवनां कमं विगणयन्‌ तत्पादधूलीन्छुषन्‌ स॒व्वन्नेन वदः स्थित भगवता HCAS नायितः॥ राजा | ततस्ततः वात्तादा। AAG न मे प्रि्रख॒तुर्वदील्यादि पटित्वा स॒त्वर- मवतोय्धायं seat परिरन्य दति। राजा | ततस्ततः | वान्लीदा | तत्तवैव काऽपि किंवद न्तो श्रता | राजा | ISAT | UATE पुरुषेात्तममेल्य त 'पुगगेमयिषमा कतिचिदिनान्यपि | रमिते प्रभुनेव तर्गिरोप्यथ बम्दावनमेव गंस्यते ॥ राजा। जिं देषेन सदव वा किं पश्चात्‌ वान्नादा। पश्चादेव भविष्यति | यता वाराणसीत एकाकि- नेव भगवता वखितमिति दृष्टम्‌। sata aa किमपि FAR : साव्यं) किं तत्‌| | वात्तादा। कालेन बरन्दावनकेलिवाक्ा शप्रति at ख्यापयित्‌ विशिष्य | कछपाखतेनामिषिषेष देव- | सतकन ENA समातनच्ख |i रामानन्दः। समुचितमेवेतत्‌ | . ` भप FCAT गथजयल्युखेः कालाइलः। ` 2८2. | श ` कचैतन्धचश्रोदयस्य सर्ज | MUS श्रये समागत इव भगवान्‌ MASA | AAAS एव RTS: श्रयते | qaqa | GOSS सपशमभवच्छन्म TT तां ear: सपदि विरता निरतिं प्राप Ba: | fH Bt HAT बङलमपरः पल जन्भान्तर aT RAC TARTU नीखशेलं यतीगधः ॥ राजा। किमपरं ae aaa गच्छाम । इति सव्व नि- BRT: | ततः wifes आरीरव्ययेतन्यस्तत्कालापनतो परमागन्दपुरेखरूपे च । "परिता fee Sree: आा्रीमिभादयख | MA | Teac परति । खामिन्‌। Raed यदपि Tears Hare: RATATAT पुरतः कलषापद्दारि | Mace किल तथाऽपि मान्त एव WENGE हि सुखाय तेन II sat fe त्वादृशं सङ्गसीथाम्तरसेवनादपि परमा रभ्य दति शघ्रमेवायातम्‌ | erat: | असि तादशं ना भागधेयम्‌। यद तिकालं भगव- दिरड-दव-दषनेन न दग्धाः सः। सलरमपरणटल सा्ममामरामानन्दे दरवलमयमतः मीैतन्धः ता- aifayta | AMAA | खामिन्‌ जगन्नाथवल्लभावकाशानन्तरं ओ- UAH वेदेशिकगन्धर्वयारमिनयः। BRE जगन्नाथः शिशयिषुरपि भगवन्तं प्रनीक्तते तत्त्वरितमेव तमव- लाकयन्त्‌। ओचे | ae पुरोश्वर ule | इति सर्वैः सह निन्कून्तः | xfer निष्कान्ताः सरन इति मथुरागमनो माम नवमोऽङ्कः ॥ दशमाद्धः। ततः प्रविशति कश्िदैटशिकः। वेदेशिकः। श्रुतं मया Verena गुण्डिचासमये अदेता- चाय्थाद्‌यः सव्वं ओक्छष्णएचेतन्यदशनाथं गच्छन्ति। तषामभि- भावकतया शिवानन्दनामा कथित्तस्येव भगवतः पाषदा व- त्मनः कण्टकायमानानां agua घड्देयादिनिघ्नविन्न- निवारक अआचाणड़ालमपि प्रतिपाल्य नयति तद चमपि तमनु- VMN यथा तस्य सङ्ग एव गम्यते | इति कतिचित्यदानि गत्वा । श्ये पुरतोाऽयं BAA जन अआलोक्यले तद्‌ यमेव Yea: | xavauta | ततः प्रविशत्दतसेवकः कि दृन्धव्व मामा | Te: | अये नियुक्ताऽस्ि खामिनाऽदेतेन | यथा AAA पुरुषोत्तमस्य गमने कालः Wass वयं यामः सत्वरमेव सम्प्रति शिवानन्द स्वया भण्यताम्‌ | प्रानस्य दिनं विधाय लिखतु कोकच सर्वव वयं गच्छन्तः सदसा भवेम मिलिताः TTA ॥ द? , चैतन्बचरोदयस्य ATH Ga पै | इति परिक्रामति। ae | STEHT भातः क यासि | Joy | Wars इत्यादि पठति। 32 | swear: यत्‌ श्रुतं मया तदवितिथमेव। तथाऽपि vena) प्रकारम्‌ । भातः ्रपरिचितं प्रतिपाल्य स किं नयति। गन्ध | भातः THAT तेन प्रतिपाल्य नोताऽसि कि पु नमानुषः वेदे | भातः कथय कीदशं तत्‌ | गन्ध | भगवता मथुरागमनात्‌ पव्वंभेकसिन्नब्डे स्व परस्यदखेषु लोकषु sere afar sees रापितया- इच्छिकंच्छः श्िवानन्दनिकरे चलितः। शिवानन्दोऽपि सङ्ग सङ्ग चलम्तमालोक्य सरद्मेवानुसन्धन्ते | प्रतिवसति खमये- ऽनुच्छिष्टमेवान्नं वसी प्रयच्छति | यच नद्यादि पारं तच लद पथक्‌ यथेष्टमातरं दत्वा नावमारोयति | सोऽपि तदनुपदः- मेव vere चलति | एवं व्मनस्तिभागपर्य्थन्तं गते कु जाग दिवसे anand वित्य ल्येन न दन्नं पशान्नमनयस्सक्य रदा अद्य WA we न दन्नमिल्यनृतपता alfa नामय्माइमाहयताऽपि न तस्य दशनं लब्धम्‌। तदवधि Te घान्नमपय्यन्तमेव न दृष्टः! पश्ामननःकषटतरमेवाख्य जातम्‌। तदनु देवगत्या पुरषोत्तम BMG तमेव श्रानं अलधिती- रोपक्रण्डमेकाकिन उपविष्टस्य WY TA दा द्मा पदेशिकमन्धर्वयारमिनयः। RRL शिवानन्दः सापराधभिवे प्रणम्य दूरे सथिताऽवलाकयति। भगवान्‌ जगन्नाथप्रसाद-नारिकलशस्यं खण्डशः प्रलिप्य ददाति कृष्णं Tafa च वदति स॒ च एकेकं भक्षयति HU छष्ण-छष्णेत्यपि वदति तदपव्वमालोक्य | श्िवानन्दः waa प्रणम्य खापराधं मापयति स। पनस्तदवधि साऽपरं नं ANAC | मन्ये तेनेव शरीरेण STAC लब्धा लाका- न्तरं प्राप्तः | az | धातरद्य मे श्एभे दिवसः। यदियं ओछष्एचेतन्य- कथा RAAT | य देवः PACA भगवन्नाम ग्रा यामास तस्य TET प्रति यत्‌ छपा भविष्यति तत्‌ किमुत । agra: परथि गच्छतामषां वत्मकण्टकश्चता घटपालाः कीदशं BTC | RT | भातः WAAL प्रभावादेव देवस्य प्रलयन्दमनुगच्छताम्‌। यातायातसुखं wit सव्वषामेव fafa तथा कचनान्दे HEY भवति। | ae | कीदशं तत्‌। 4 गन्ध । कचनान्दे Tay मदोश्रप्र्टतिषु परसदसेषु जनेषु चलितेषु सकलजनाभिभावकेन शिवानन्देनापि सपरि- करेण चलितम्‌। स॒ एव प्रतिघट्ं मदीश्वरादि गणवज्न यावन्तो गच्छन्ति. तावतामेव Teese Wasa भत्वा खयमेव जनं प्रति यत्र यल्ञगति तस्य निणंयानुद्पं परिच्छेद्य दत्वा याति। RRR चेतन्धचन्रोदयस्य लकाः SS गच्छन्ति। एवं गच्छतस सत्सु रोमुणाजनपदे घड- पालानामधिकारी कित्‌ गजपतेरमाल्यो गजपतिमदाराजे दक्षिणां दिशमोयुषि खलन्त्रः सन्‌ तजेवागतः। सेन दुरात्मना लङ्धितमथदेन करं TS fae प्रत्येकं जनान्‌ विगणय्य गता- नामन्दानामपि तत्‌ AWA लेखयित्वा WRIA शएत्करमा- दातुं शिवानन्दः काष्ठनिगडेन ब्धः | तइन्धने सव्वं एव मदी ATLA: ACHAT AAA एव तस्थुः | ` वेद्‌ | ततः। गन्ध | तता राचेयामदये गते तेनेव TACT शिवानन्द यष्टिधारकेण केनविदनुचरोणाऽऽजुङवे । स तदानीं परमोदिग्र आसीत्‌ | कदाचिदयं प्रदरतीति चेतन्धचरणं खुत्वा वल्लभेन स ततयुरत श्यिवान्‌। अनन्तरं सुपतोल्थितं दौपिकाधारिभितं भिः परिवृतं Tea विभयाश्वकार | अनम्तरं AAT FE! | ` श्रये त्नं सपरिकरः समायातोऽसि। TAHA | अथ किम्‌। पुनः स ऊचे। त्वं कस्य लाकः। अनेनेक्तम्‌। योछष्णचेतन्यस्य ! पनसतनाक्तम्‌। लनं दैतन्यस्य अद्ध जगन्नाथस्य जगन्नाथचेत- WN का AMA! अनेनाक्तम्‌। मम तु छष्णचतन्ध एव मदान्‌ TSH MRA सुमुखा श्रत्वा सापराधे दव अये मया खन्ना दृष्टः MAUI AMAT ACA लाकं RAM बद्धाऽनित्वरितमेवमुख्यतामिति तद यमपराधो मे चन्त- ar) तव किञ्चिदपि दातव्यं नास्ति सुखेन प्रातरूत्थाय सरमः सद गम्यतामिलयुक्वा दोपिकाभारिणे द उक्तवाम्‌। RUMAH वरेशिकमन्धवधोरभिगयः। दश अस्य परिकरो यच वर्तते तवायं स्थाप्यताभिति तथा याते तदा सव्वऽसदीश्ररादय ASHANTI | ` वेदे। अदा विचिकेव Saray करुणा प्रभाव Tz य्यच्च | ` गन्ध | लं कुतोऽसि) IS | अद्मुत्तरराढतः। गन्ध | कथमकाकी t क * ae) नर्दरिदासादिभिरं ier: .--; ; ` गन्ध | किमथम्‌ । क, TS | MASA पुरुषोत्तमं गन्तेति MN) ` गन्ध । तदि रेव मदीन्वरालर्थनिकटे तिष्ट sass जात्वा समागच्छामि | अन्ये कंचिहशजना भवानिव तच लन्तो मदीश्वरणेव Wilden मयेव सद्‌ ययं Brea इति । ` वेद्‌ | कथं तषु भवदीश्वरस्य तादशानुयद्धा जातः।. . . ~ गन्ध | तेव्वेकः प्रममधुरो लोकलोचनरसायनमिव Al नवया रमणोयद्पः। सदजावतोशंश्रोष्णप्रेमरसवाद्यान्तर- सरसः PANAMA दिजकलवन्द्रसमतिलभनोयं CHI मदी अरः परमं पिप्रिये | उक्तच्च । मया रसि ओष्ष्णचेतन्यं भवान्‌ द्‌ शयिष्यते माऽन्यसङ्गे गन्तव्यमिति | एदतसदनुरोधेन मा- समारभ्य द शानामेव JAA करोति। वेद्‌ | भवत्वदमिद्देव स्थित्वा भवन्त HAN | गन्ध। Beal शिवानन्दमनसपामि। स्ति उभ निन्काना + RES : वैतन्धश्रन्रोदयस्य Gear: | ततः प्रविशति शिवानन्दसततसङ्गे यियासवः किय- म्ताजन्छे च। शिवा | वेशं प्रति । अये त्वं Baa | सः। मरात्मन्‌ गेवर्दनदासेना त्वत्समीपं प्रेषितः । शिवा। श्रां ज्ञातम्‌। रघुनाथद्‌सोदेशाथं गमिष्यति भवान्‌। स्‌ः । अथ किम्‌। शिवा | किं तदुदृशन | अन्यः | महाशय स॒ त्वया परिचीयते | शिवा | श्रयताम्‌ | MAA यदुनन्दनः समधुरः ओरीवास॒दे प्रिय सच्छिष्य रघुनाथ TRAPATT: प्राणाधिके माडश्णम्‌। PIAA ATTA: SSAA ्रेराग्यस्य निधिम कस्य विदिते नोलाचले तिष्ठताम्‌ ॥ श्रपि च। यः सव्वैरोकेकमनेाऽभिरु्या सोभाग्यभ्धः काचिदछृटपच्या | यजायमारोपणतुल्यकीलं ATMA फलवानतुल्यम्‌ ॥ : तथाऽपि श्रागच्छ मयेव प्रतिपाल्य नेतव्धाऽसि यावद्देत- Sara लभ्यते तावदेव विलम्बः | रति पिन्वति । ततः प्रविश्ति गन्धव्वः | | गन्धर्वः । अये श्रयमयं शिवानन्द | तद्यावदुपसपामि | अत्धपसपति। दश्रमाङ्क-शिवानन्दगन्बवाद्यमिनयः। २९४ शिवा । परोऽवलेश्च। अये पुरताऽयमाचाय्यगाखाभिने IQ टव BA | ARE जातं यदं चिन्त्यते तदेव सम्पन्नम्‌। STEM गन्ध । ARTA ANTI भगवानदेतगेखामो भवन्तम्‌। . ` शिवा | अषरिताऽसि कथ्यताम्‌। ` . गन्ध। आयातः | Karte पुगः पठति । शिवा | दमपि aerat प्रतोत्तमाण एवासि | | . गन्ध | विशेषः कथिदसि। शिवा | कोाऽसै। | गन्ध | Alas VA च द्रष्टव्येति | शिवा। अभोषटमेवेतदखिलस्य तत्साधय wa eer ग्ताम्‌। अयमं दिनानि Pers चरणाभ्िकं Teale | तावददं ओवासपणिडितप्रटतिभिनिष तं त्र गच्छामि त्वम- पि साधय | र्ति निष्कन्ताः। , वतः; प्रभि्रवपट्रोष्वेपेब साव्वमौमः। QUANTA: | यद्यपि भगवताऽसिन्नथं नानमतिजता तथा- ऽपि ददेवादं वाराणसीं मत्वा भगवन्मतं ग्राचयामोति चट- देव तच गच्छन्नस्मि न जाने किं भवति। यद्यपि भगवत इच्छाधीनेव कर्णा तथाऽपि करुणापरतन्त्त्ं तस्येनि कदा- चितं कर्णाऽपि Bara भवतोति करुणाया एव सादाय्येन यद्भवति aca भविष्यति | रति परिक्रामन्‌ Usa | अदा यदमो एकच समुपदिता अनेकश नानादेशौया जनाः प्रतो RUE | ` चैतन्धक्रश्रोदबस्य दृश्यन्ते दमो Af एव । wine oa ख्व एव Tea | hea) अयमयमदेताचऋय्यः। अयमयं . नि- -त्यानन्दाबधूतः | अयमयं DATS | अयमयं SCTE: | श्रयं गदाधरदासः। इमे गोविन्दघोषादयः। एष FAC ध्वजः | एष्‌ काशेनाथः। एते नरदरिप्रमखाः-। एते कुलो नद्यामोणा रामानन्दादयः। एते नित्यानन्दपाषदा गारोदत सादयः। कि बहना सब्बे Veal शव समागच्छन्ति तद्खद्मेव जातमद्याचेव स्थित्वा प्रत्ेकमेते सम्भाष्याः इग्युप्सपति। ततः प्रविशन्ति भगवदग्र॑नाथ प्रसिता खदेतादयः। ~v ~ Tale = A 0 -` अद । श्यं परत सान्बभाम TQ दृश्यते कोऽथः | | साबव्ब | suena प्रणमति carafe, द्रे इर्दिासं विलो | कुलजाल्यनपेक्ञाय दरिदासाय ते AA | Scere: | दरेऽपसपंम्‌ ससाध्वसं प्रणमति । दे | साव्वभाम भवद्भिः कथं ओक्लष्णचेतन्यपद्‌ारविन्दख विच्छेद soa: | | - साब्वे। वमेव | डति सव्वं कथयति । . SS दा ्रद्याचेव स्वै ard versa we TTS HTT | AC 9 9 e कुन्बेन्ति , सव्वं । यथार्वितं vagy | इति यथायं वासं कुबन्ति। ओकान्तः | ्िवन्दं प्रति। भो मातुलमददाशय WE अग्र यामि यदि वोऽनुमतिभेवति | दश्रमाङ्क महप्रसुजीकरन्तयोरभिनयः। RRS ` शिवा । arse साधय | . . ओका | axe निष्कामति। अद्र | Ue भड्ाचाय्य डि वासं Hel समये सन्नं सत- व्यम्‌। डति निव्कोन्ताः। ततः प्रविशतः खरूपगो विन्दे | | खर | अतं गाडतः WHATS समागच्छन्ति । गोविन्दः | सन्ति तान्‌ मश्यबत्मनि परित्यज्य ओकान्तो- ऽधुनेव ख्मायातः | GE | कासा | गावि। मदाप्रभुना सद्‌ THAT | SE | तदावामपि Vaya | Karas ततः परविश्रति उखोपविष्टः पुरीजश्ररेब सद स महाप्रभुः fare? SAAS | मदा | ओकान्त कथय के के समायान्ति। ओका । प्रभा सव्वं एव त्वदीयाः | Bae न काऽपि तच वत्तते। अदृष्टश्रोचरणाश्च कचित्‌ | खर | उपय । जयति जयति मचाप्रभुः। मदा। रोदि weg | इति खसमीपमुपवेश्नयति । ओका | खरूपं प्रणमति। ` मदा । ओकान्त ततस्ततः कं तेऽद्टपूव्वाः ओका | Wi अद्वेताचाय्यस्य Far विष्णद्‌ासमगेपालदा- VE | अन्यश्चाद्रतसङ्ग कश्चि दखिलजनप्रियः ओनाथनामा। १8; चैतन्धचश्रादयस्य मदा | कथमसे शिवानन्द सङ्ग लक्ता तद्ग श्रायाति । ओका | data मया निरते भवान्‌ महाप्रभाः समोपे नौत्वा तदिशेषानुयदं य्ादयितव्य इति तदाश्रासेन। Heal | fava खरूपं प्रति | यताम्‌ | अदेतापायनमिद मतिखादुभावीति कायं Dates किमपि भवताऽप्यच मेचीखद्पे | AUG] शङ्रसुमधुरः ATARI: सर्वषां दि प्रछतिमधुरा दन्त तुल्येन ATT I उभो | यथाऽऽन्नापयतिं देवः | मदा | पनः Bh | ओका | AIA मातुलस्य TAT | . मदा । ते इ्टपूनवा | ओका | RNA यः साऽदृष्टओचरणणः। मदा | TPR पति । खामिन्‌ तव STS: | ओीका। प्रमा एवमेव | मदा | ततस्ततः | ओका | रामानन्दवसारपल्यं एवमन्येऽपि। मदा | खामिन्‌ Wha दा Bey असिन्नब्दे एतेष क्षते खल्वमी ASU TAT | Bal | SA अदा कः सन्दभाऽस्य TI | भवतु खयमेव स्णारिष्यति। . AG | अस्िन्नब्टे भपालदशनमाचाय्यंस्य भविष्यति | SUA महाप्रभखीकान्ताद्यभिनयः। २३९. ओका। देव मया दू रादेवागतं तेन तदनमिनोापसि। GRRE | खगतम । शरा अवगतं गतेऽन्दे अरेताचा- AY BRUTE: सम्भ्राषितस्तेन स CAAT भगवता मनसि जागर्ति । | मदा | पुशश्वरबाखदेवचरितमेव मे रोचते | पुरी। भाग्यवानेवासोा यस्य TT भगवन्तः प्रशं सन्ति मप कलकलः | परौ | खाक्ण। देव उपसन्ना एवामो | यदयं कोलाहल अयते। मदा | गोविन्द भगवत्मसादमालां Blast seq भवान्‌। गाविन्दः। यथाऽऽश्नापयसि | इति Frere | प्वि्ठ aria: | प्रग््यान्नलिं बद्धा दव मदाप्रसादा- Maa भगवतः ओओजगन्नाथसय | ` मदा! AMAT साधु समयक्नाऽसि यदधुनाऽदेतादरीना- - मागमनमाकलय्येवं छतवान्‌ यावद्गाविन्द एति तावत्‌ als समावेशय | वाणो | wat करोाति। wine काशोमिश्चः। भगवन्‌ शः खलु भगवतः स्लानम- STE | - मदा। श्रां जानामि। जिन्त भा मिश्र यथासिन्नन्दे आपा- २४० | चेतन्धचश्डरेदयस्य — HEMT: TA ` प्छन्ति तथा । काशो | खामिन्‌ भपतिनाऽऽदिशऽसि safer मदी यावयोधादयः केऽपि Saad न द्रच्यन्ति। ते यच HITT परि स्थित्वा get देवल्लानं पश्यन्ति तेव सर्व्व गाडेषा आरोदणीयाः मचा | खस्ति तस्म | पमगेपथ्ये सङ्गोत्तगध्वनिः। ORL खामिम्‌ चारगणेशं प्रप्रा अमो) मदा | BSI त्वमग्रताऽभिगच्छ पश्चादद्मपि | | BIS । यथाऽऽक्नापयसि। रति Frege: । पुरो | खगतम्‌ | ्राक्तपाऽपि ASAT प्रकटितः सम्म्रत्ययश्चाद्‌ रा भ्यानेव विकाश्यते भगवताऽदतं प्रति सिद्धता | सोदा्दस्य स॒ एवमेव महिमा देव खभावाष्‌ सता- Sagat गुणदाषयेरपि गुणे दृषटिनं दोषदः ॥ मदा | पुरीश्वर उत्तिष्ठ वयमप्यभिगच्छाम | GO | उत्तिष्ठन्तु गेाखामिनः | इति पुराद्युपगच्छन्ति। ततः प्रविशति भगवव्मसादमालालम्भनलव्यद्दिगणदयी न्टघान- न्दनिर्भ॑सऽदैवः परितः attire अभितः शिबानन्दादयश्च | रेतः द्‌ रादागच्डन्तं महाप्रभुमाजेक्छ नृलननेव wat पतति) - fear) खतमयं प्रति eae चावचित्ा | पश्य पश्य अयमयम्‌। दश्माङ्के म्ापभ्‌ खरूपाद्यभिनयः | २४९ विदयुदामद्युतिरतिशयेत्कण्टकण्टीरवेनद्र- जीडागामो कनकपरिघषद्राधिमेादामबाड्धः। सिंदभीवे नवदिनकरद्योतविद्योतिवासाः ACE: स्फुरति पुरते वन्द्यां वन्तं भोः ॥ डति aad at say पुनयावदुसिष्न्ति ताबरश्वादैतगेोपविद भगवन्तं पुनर्दिग्िभिरन्वेवयन्ति | शिवानन्दः | frre अदेतयेतन्यदृटापगदने न कोऽपि किंश्चित्‌ परिषेत्‌मोश्वरः | SAQA जना- arg चैतन्यमितोकते क्षणम्‌ ॥ पश्यत भेः। अदेतमग्े विनिधाय देवो दिदृच्लया तस्य गतः पुरस्तात्‌ | प्रवेशयल्येव निजाश्रमान्त- विलम्ब्य सर्व्वं कमलो विशन्त ॥ ति सव्वोधनिवाग्ये कमात्‌ प्रवेशयन्ति। महाप्रभु रपविश् प्रत्येक Hema. वथावयमालिङ्नसम्भावडावजकनादिभिरानन्दयिला भगवत्‌प्रखादात्रं खी हस्तेन मृषप्रपुरः ददाति। weed यथाक्रमं wets | भगवान्‌। भे भ अद्य नापरं भोक्तव्यं HASTA Baca रजनौभुखे समारोदन्यं यथा सुखेन MAA GA TA | सव्वं | यथाऽऽज्नापयन्ति | इति निन्कान्ताः। । २४२ चे तन्यचश्रोदयस्य SE | भगवन्‌ खयमपि यथासमयाह्िकं क्तम न्ति । भगवान्‌। यथार्चितं वः। श्वि पुरीखामिमा awe निव्कान्तः। SE काशोमिश्र UNA राजधानोतः सास्मतमागन्ता fa गुष्डिचानिकरे | नेपथ्ये | Gara: | काशो | गोखामिन्‌ यथाऽयं HAA तथाऽऽगत इव लच्छते। खड्‌ | तर्दिं लानद्शनं सुखेन भावि। काशो। Tea जानामि | इति निष्कान्तः । WE गोविन्द Uy भगवन्तमनुगव्छाव | रति निष्क न्तः | ततः प्रविशति बडमीश्ये खाना पुरोहितच्। राजा। प्रादित Bae मया इद स्थितेनेव Sa ZORA | अन्यथा भगवतो गोराङ्गस्य सद्धाचेा भविष्यति, पुरादि । उच्वितमवेतत्‌ | TTS | कः HSA AT अहयतां AAA: | परविष्व काशोमिशः। श्रयमस्ि आज्ञापयतु St | राजा | मिख। ये MA इ भावतः पाषदास्तन्जना वा तेषां ये वा तदनुगमिने इन्त ये वा VATE | सर्व्वऽखतस््लोतनयसु Sal यच यचापविश्य खानं पश्यन्त्यतिततखममो सन्त TATA: | AM | ACL भावद्‌ान्नया पूव्वमेव तथव amie a CUA राजमहिव्यारभिनयः। R88 TAM | सुविहितम्‌ । प्रविश कश्ित्यदातिकः RTA । देव can विन्नापयन्ति। HCA द्रष्टमागतं TALIA | राजा । कथं ने भविष्यति इदेव feet ताभिरपि द्रष्टव्य पश्यायं तत्मरकारोऽस्ि BTA: | काशे | देव पश्य पश्च | खानालयस्याभिमुखं Tary- AS गताश्चद्धकराभिगुक्तम्‌ | देवा waa विलसन्ति भक्ताः aaa नभोामध्य इवापविषटाः ॥ राजा। साधु प्रवेशिता इमे श्रोछष्एचेतन्धपा्षदाः | तद्‌- धुना साधयतु भवान्‌ जगन्नाथ-विजयसमये नेदोयानिव जातस्तदचितकर्रणे नापर FATS | काशो | यथाऽऽन्नापयति। सति Frage: | ततः प्रविशन्ति महिष्यः, मदिष्यः। जयद्‌ जयद्‌ ASTI (९) | राजा। श्वी she एडि देवि एदि छनार्थो कुर जनुः | ति सश्चाघमृषवेश्य | देवि पश्य पश्च TA चेतन्यदेवस्य TEST विश्वपावनाः। कियतैव विलम्नेन तमप्यालाकयिष्यसि ॥ १ जयतु जयतु ARH: | 2H 2 २४४ चैतन्यचन्धादयस्य तदेतान्‌ प्रणम | देवी प्रमति, राजा | पश्य पश्य मददिदमाशच्य्यम्‌। मदा्ये्ीयोगे भवति भगवदेवक्लगा पताकादश्वन्तोत्यतिसुविदिताऽयं HALA: | दति MATa युगपद्भिपण्यन्ति त इमां लिदन्तों तन्निह्ामिव africa वपः ॥ AEN | दअ VAS एसा HUTT (९) | राजा | पश्य खयमपि। शति उत्पतन्तं पताकां दश्यति। नेपथ्ये areata: | राजा। SH देवि पश्य पश्य STATE विजय समया आतसदाकलयामि Marware वस््रागमनम्‌। डति तथा wet Twa! अयमयं ओङ्ष्णचेतन्यः | पश्य Wag | अविरलजनसष् VAG SAM, स्फ़रति भगवतोऽयं मण्डलः MABE | लरदुरुविधदसे TCC FATS करय किमपि न्नः पदममुदण्डनालम्‌ ॥ SA | BASH WAG HAAS ऊसवान्तरमायडिदः | जद HHA SATAMG गोर्न्ददं सणं जाद (2) | १ देव स्व्यमेव Tat Bayle: | RMIT व्छस्माकमत्सवत उत्सवाग्लरमापतितम्‌। यता जम ज्नायद ण्नार्धिनीनां गरचन््रदशंनं जातम्‌ | SWAN राजमहिव्यारमिनयः। २४४ संखतेन। मदः पूरः सदयो विषयरससंगोषणविभो प्रचण्डा मान्तेण्डव्यतिकर इवास्य WAT | अदयं माधुयं भगवद्नुरागागतकिरो मदावघाः काऽयं कनकनिधिरद्णेः पथि गतः॥ अपि च। निमञ यानि विधुभिमखविम्बमस्य नोराजयानि च रूचं कनकंप्रदोपेः | सम्पूजयानि पदपद्ममसुप्रषटनेः प्रल्ाद्‌ दानि करूणामपि लक्षदेष्दः ॥ इति vaafa | राजा | यथाथाऽयमनुभवे भवत्याः | ATTN ओजग- MAG स्ञानालयमध्याङ्ढः | देवी wares प्रबमति। गेपथे पुमः काडकध्मनिः। राजा | देषि पश्य पश्य ओजगन्नायस्लानम्‌ | Sq | उभयत cerns SHUT Ads कोादू- we (९) | राजा | कि A देषी। लंस्तेन | अन्याऽन्याभिमुखखितो विनिमिषावन्धोन्यसन्दरशने सञानान्मोनयना्भसोः FAA दुवारया धारया | © SITs AUST AIGA ed चेतन्यचग्रोदयस्य कारप्येकमदानिषी भवभयप्रध्वंसनेकोषधो aA = प्रश्यामगोरावपि देवा TTR पुरो किलिसतः प्रश्यामगोारावपि ॥ राजा | सत्यमेतत्‌ | SH | ABST HUST सिणाणएमङसवा CAT | जद] दक्लिणामुच-विलोश्रण-क्खणे VAST ACE गोर चन्द मा(९)। UIST | रखवमव्‌ | | अग्रतोऽस्य विर लायते अन एढतस्वविरसायतं पुनः TARTS पिते भुजाभुजि द्वया विद्धि सख मण्डलम्‌ ॥ Faw | अमवसरतामभ्वायाते प्रभुजमदौखरे विरहविधुरां इन्तावस्धां जगाम TAA | भवति विश्दप्रेमानन्दावतारस्तयायदा- छभिनिविश्ते afarr afer, तरेव स तन्मयः॥ राजा। खक्ख । अये निखिनमिंदमुक्तं काशोमिश्रेण। तत्‌ पुनराकलयामि वाक्यश्रेषम्‌। ति सावधागल्तिकति | पमस व | चानंनेातुलसीनिषेचनविधिना waa ना मामग्रयद्च ना मतिततिना इन्त भिक्ता$पिनेो। आओनोशाचकचन््रमोऽगवसरव्याजात्‌ ST SA dina खवियोागरदुभ्मगिश्ं बि,स्पन्दनाकन्दति 1 १ wags fae: खानमङहात्सवे देवस्य । wat दच्ठिखामुखवि MIRADA GIA: सरति गारचन््रमाः। SMATE राजकाशोमिश्रयोरभिनयः। २९७ राजा | Wel प्रमादा यावद नवसरं तावदेव चेदेवं स्था- तदा कि भवति| पनरूषेव | नान्योऽष्युपायः प्रियकोत्तगस सङ्खोत्तनानन्दयुमन्तरेड | स्सान्तरायेति तदेव कलत wey रपोाद्यममावनोाति। राजा। भद्रं भा भद्रम्‌ | Tat पवि, प्रिये त्वमिनाऽपसर | ACA तावदेनं काशोमिश्रमिति। देवी । जड श्राणवेदि (९)। रति Frege | ततः प्रविशति काश्ीमिशः। काशेमिश्रः। जयति जयति Sa: | राजा | मिश्च कथय किमुक्तं भवता | काशो | यदुक्तं तथेव AA | राजा | कथय VSIA Taran किं मन्धितमसि । काशे | भगवता Vana तथाविधिरद्वेकलधामुभवे तद- GATT सकलेरेव GER: स मन्त्िनम्‌। अद्य सायं यदि गोपीनाथविजयद्‌ शंनानन्तरं भगवता मधुरतर-भगवत्मी- तनं श्रूयते तदा रसान्तरं भवति afeia सति विरदावेशः खथत दूति समन्त्य रादिणोकुण्डसविषे परमाप्सदीयदद्‌- यश्चौर कतिपयर्मधुरमधुरं कीर्तनमारन्धितमस | . ९ aa areata | २४८ चेतन्यचग््रोदयस्य राजा | मिश्र कथमिदमाणोाक्यते । मिश्रः | HALAS | राजा तयेव क्रियते | इति तेन सड बदरं areata | नेपथ्ये मधुरतरसङ्कोत्तेनकणकशः। मिखः। निरूप्य । भो मदाराज पश्च पश्य । विरशव्ययेव मृक्त HEU रस एव मृत्तिमान्‌ दिवसम्‌ । STA] एष GAA कीत्तनकलमाऽयमन्यथा जातः॥ राजा। भवति हि श्रानन्दकन्दलितमस्य वपुयद्‌ाऽयं भावं UNG तमेव वदिव्धेनज्ि | यैः पृच्यते स्फरिकजा घटिका रसस्ते सदणंभागभवति तान्‌पद शयन ॥ पनर्मेपथ्ये गानध्वनिः राजा | अक्षय । किंमेतङ्गोतम्‌। HUM | भगवदंगि-नाद-माधरो-प्रतिपादकमिदं गाडैय भाषोपनिबहमिति can नाकलय्यने | राजा | BA चित्र यदषः। गारः HUTA खयं प्रतिफलन्‌ पुण्यात्मनां मानसे Te ALANS सम्मथयते बन्दावनोयं रसम्‌ | AE काऽपि पुमान्‌ नवोत्सुक्रवधूृष्लष्णानुरागव्यथा- सादौ चिचमद्ा विचिचमददहा चेतन्धलीलायितम्‌॥ पुगनिरूप्य। अये चिरकालमेकस्येव गोतपद्‌ स्य ध्रवमेव गीयते SWATH राजकाश्यौमिश्योारभिनयः। २४९६ काशे । प्रथमतो यस्यां लोलायां मनः प्रविवेश न ततः पन- रावन्तेते। राजा। भवलत्यवमेव | शति युगरालेक स्वम्‌ अद्धा कीट श्रमस्य माधय्थं पश्च पश्च। जानूत्सेपमुजावधननपद्न्या साक्षि खन्तानन्दयता मनांसि qeat विश्वं Tey: | निषठवेमखमस् भाति सुभगसोर मचानन्दत फणंदमसरासदं वतमिव स्यानेरिवेन्दु दमः it पुनरालाक्र खविस्लयन्‌ । श्ये | _ कं एष निःसाध्वसमास्यमषड़ला- ननिष्ठेवमाछृष्य पिवन्‌ ware | चनद्राददिभ्डतमिवाग्डतद्रव- स्याल्लासिनं Kaas चकारकः॥ काशे। भ्एभानन्दनामाऽयं वैष्णवः । TIT | अद्धा एकमेव गोतश्नवपदम्‌। रकं एव तारखरः। एक॒ एवाल्लासे गायकानां यामद्वयं यावत्‌। भगवनाऽपि समान एवानन्द प्रकाशचमत्कारः।. ATA रसान्तरेण विरद्ावेशतरङ्गा Fae | प्रक्षतर सान्तरं के नान्तरयन्त SHIT भगवत आङ्किकविगमः। | काशो | तथाऽपि विरदावेशो भक्तानां sae | इति पुग निभाव्य। देव frase Fat | यद मो भगवन्तं धत्वा स्वाऽऽवासं प्रति गच्छन्ति | | २५० चेतन्यचन्दरोदययस्य राजा | भदरं सम्भाव्यते कद्‌ाचिद्‌ाड्किकमपि तद्‌ धुना मिश्र भगवत्समीपं गम्यतामदमिेव क्षणं निद्रामि । ATH | यथाऽऽन्नाप्यसि | इति निष्कान्तः । | TIA | गता मिखस्तदि द निद्रामि। els निद्रां नाटचिला युनरव्याय । TAT विभातेयं विभावय | यतः अरसाचलादयमद्ोधरयास्तरान्तं शोताश्एचण्डकिरणावुपसेदि वासे | EAM दतया वतः WT qa Ta: क्षणमिनोपरि लोचनत्वम्‌ ॥ डति परित विलेाक्षयति। | नेपथ्ये । अरा महत्कीतुकम्‌। प्रातः प्रय ह मच्येगन्धतुलसीपुष्यादिभिः पुजय- Bee भजवम्तमन्तर च खावेाल्न सदोमयि | स्मित्वा staat इतैर तिस्सेनादेतमभ्धश्व॑य- देवे वुवुरितेमुंडेऽकुणिदलेर दा यवाद खधात्‌ ॥ अपिः च । यस्य न्यस ACR Taras प्रभोः पूजां कत्तेमगाः प्रयाति कुतुकाददेतरवेऽन्वषम्‌ | Bare: स तदा प्रभाम यनिधेः सन्दशंनस्पश्ेन- मरमालापहछपाकटाक्तश्षलया पुणान्तरोऽजायत ॥ राजा | अये कथमयं THA Res परोक्षामद्ापाजं कि मपि Weta तत्‌ ओतव्यं यत्‌ सत्वरमित एवाभिगच्छरति । atau RMAF रजतुखस्यायभिनयः। Rut तुलसी | देव जगन्नाथस्य रथयात्रा नेदोयसीति गुष्डि- चामन्दिरमाञ्जनक्ालनाथे खयमेव मदाप्रभसजोद्तः। राजा | प्रियं मे प्रियं किञ्िदान्नप्रमसि | ATA | ACT तत्‌ काशेमिगरेणेव सम्पादितम्‌। राजा | किं तत्‌। AID | यावन्तस्तल्लाकासावत्य खव VASA TTA ततोऽधिकाः t राजा | एतावन्मात्रम्‌ | तुल | Peete तल्मसोजनम्‌। नेपथ्ये कलकलः | तुलसी । देव पश्य पश्य । Area विलिप्य चन्द नरसेःप्र्ेकमेषां वपु- नित्तिप्याप्यभिकन्धरं भगवता निभाल्यमाल्यानि च। GRAHAM कारे सङ्गदयञ्‌ शाधनो- माद्यनङ्गमतङ्गजालसगतिगारो विनिच्छामति ॥ अपि च। निर्गच्छन्ति acl मनेारथरथेः सम्ताषद न्तावले- रलयुज्ञासतुर क्गमेभवजये जेरा LATA भाः । रोमाच्चावलिकश्चुकाव्यवपुषोऽग्रान्तखवे्ितेो वाखयेवीरुणमस्तमेव समदं द्धारद्नद्धारिणः॥ राजा । धिग्‌ wae कदाऽदमेषां मध्ये यः कञ्चिद्‌व भवन्‌ भगवन्तमनु्रजामि। TIN मिश्र कथमिदं कोत्कमामूल- FIAT | 212 २५२ SATA तुल | असि कथि्मदोयः cae स एव सव्वं समाकल- य्थागतप्रायः। राजा | परियं मे प्रियम्‌| प्रविश्य सत्वरः कच्चित्‌ राजान प्रबन्य। मापा सव्वमवलोक्यागतम्‌ | राजा | कथय | पुरुषः | <4 अवधोयताम्‌। पाणा Heal मधुरण्डदले शाधनोम्‌ डमं al: VE खयमयमस Iles MACS TTA: | लूतातन्तृन्‌ मलिनरजसः सारयन्नेव Ae STAT गोरः शशधर टव व्यक्तलच्छमा बध्व ॥ ACH | इस्ताप्राप्ये कमपि समुपारोप्य कस्यापि चांशं ` मा भेषोरित्यदद निगदन्‌ Ha AT | अभ्यन्नेनः सरजसतन्‌मेष्णेयित्वाद्धम्‌ डं Arm: सिंहासनमथवलं शोधयामास देवः॥ अपि च । वदिवासोाऽश्वल्यामवकर चयं शओाधनिकया समाशत्यापय्य खयमथ वद्धिः सारयति a: | कचिद्रस्तप्रा्यावधि सरभसं Als च कलं DRAMA स॒ कुतुकं गापयति च ॥ राजा | TATA | पुरु। एवं मुलमण्डप-जगन्माइनमाग-मण्डपानां AST नानन्तरम्‌ | | कूपात्‌ कोऽपि समुदटरन्ति कतरः कस्यापि चसे ददे CMA राजपरुषाद्यभिनयः। २५३ सोऽप्यन्यस्य करे स चापरकरे Va: करे कस्यचित्‌। इत्थं ङ्खलया घरानथ नयन्‌ TATU परष्षापखपरियदत्यजनयोाः frat व्यतामोज्ननः ॥ अपि च। कचिद्धारगिरा मनोान्ञमतयः सिच्छन्ति सिंदासनं Ar कचन केऽपि तस्य करयोवाय्येपणं Jere | केचित्‌ तत्यदपद्जेापरि घटः सिच्न्ति सन्ताषत- सत्केऽप्यश्ञलिना पिवन्ति द दते केचि aes ॥ राजा। ततः। पुरु। ततः पुव्बवत्‌ करमेण प्रतार्य WATT एव सर्वै ख- स्ववासोभिस्तत्‌क्रमेण सलिलान्यपसार याम्बश्चवुः। तथा सत्वा अङ्गणमन्तौय्य TRIN | पङ्रिभ्रयेपविषटे निजजननिकरे Rar चिन्वन्वासःप्पुरं चिरसमुपचिताः शकंराश्त्वरस्य | पश्यामः कं aT विदधति विचिता इत्यवेाचद्यदे श- VITA प्रमादाद चमदमिकया चेतमुद्योगमोयुः ॥ एवं सखचरितमिव Frat खद यमिव fax सव्वेत- HALAS HAT AM भगवत्कीत्तनमारेभिरे | तथा डि Ve BUNA: स्थगनमिद रवेः कम्पयमाशाबधनां स्तम्भं वातस्य कुव्वन्नमरपरिवरटस्याखमदणां Wee | खेदं THAT: परमरसमयाल्ञासमेत्तानपाद ध्यानध्व॑सं विरिच्चेः स॒ जयति भगवत्‌कीत्तनान्दनाद्‌ः॥ ततश्च । नत्तित्वा MUA चार्‌ मधुरं गारा दरिनत्तया- २५४ चैतन्यचग्रोदयस्य श्वकोऽदेतमन्‌अमेकमधुर गापासदासामिभम्‌। AAA समच््छितः सुखवशादेदान्तरं यन्निवा- 2a खिद्यति पाणिपदमवलनाहेवः सतं प्राणयत्‌ ॥ तता दरिष्वनिर््ेरख चार | राजा | रदा मे दुरदृष्टं यदेतदपि न oa | पुरू । तता नरसिंनाथमण्डपश्च संस्काय्ये धावयितवा इद्रदय्नसरसि छतजलविद्दारः स्वैरेव तदभ्यरणवर्तिनि कुसुमोाद्याने विशश्राम । तदन वाणएणोनाथपडनायकनोपन तानि भगवतप्रसादाटरौनि Bears सेवितानि | ATT AMT सव्वंनमस्य भावी खः Bus: ओओीमुखदश्रनेन। इतीव fawraa रष जाता महात्सवस्यापि मश्व यः। राजा | ARITA काशोमिश्राऽयं यथाऽऽलपति तथा मन्य भवन्तमेव श्रावयति तद्‌ धुना नेचेत्छवस्य कछ्षताक्षतावेक्तणएमा- चरत्‌ भवान्‌। तुलसौ। यथाऽऽन्ञापयसि | इति निव्कोन्तः। ततः प्रविशति काणीमिश्चः। काशोमिखः। Wer अतिमधुरं भावो | RA ATTA AY: पुरस्ताद्‌ गोाविन्दपालितविलासगतिः परस्तात्‌ | OTE च सपुरोश्चरसखद््पा दश्माङक CTH aac HATA: | २५४ नेचात्सवाय स भविव्यति गार चन्द्रः ॥ राजा। अद मनसा सुद सद्धथयन्‌ मामपि नावलाकते मिखः। Fra: |