BIBLIOTHECA INDICA:

COLLECTION OF ORIENTAL WORKS Hon. Court of Pirectors of the Last Envia Company,

AND THE SUPERINTENDENCE OF THE

ASIATIC SOCIETY OF BENGAL. Epitgp sy Dr. E, Rorr.

St NIN RPA RAR PRR APPR Dn

a all

Vou. IIIL—Nos. 14, 15, 17, 20, 23, 25.

सानन्द गिरिकृतटीकशाद्धुःरभायसम्बलित-

हन्देाग्योपनिषत्‌ 1

THE CHHANDOGYA UPAN ISHAD, WITH THE

COMMENTARY OF SANKARA ACHARYA, AND THE GLOSS OF ANANDA GIRY,

Epitep py Dr. E. Rorr. न. CALCUTTA:

PRINTED BY J. THOMAS, AT THE BAPTIST MISSION PRESS, CIRCULAR ROAD,

1850.

rn |

BIS TH \ rit t LA. | MeN ACENSTS,

ee ~~ = - ~ एटा

ute

“le

परमात्मने AA |

ङान्दग्यापनिषद्धाय्यं

ॐ“ मित्येतद चरमित्याद्यष्टाध्यायी कान्दग्यापनिषः | तखाः BHM सुभ्य जविवर णएमल्पग्रन्थमिद- मारभ्यते

ानन्दगिरिक्तटीकषा।

नमे जम्मादिसम्बन्ध बन्धविध्वंसशतवे |

इरये परमानन्द वपुषे परमात्मने .

मस््रग्यन्तसन्दइसरसीरहभानवे |

गुरवे परपच्चौघभ्वान्तध्वंसपटीयसे २॥ इन्दागानामुप्रनिषद्धेदं व्ाचिख्या्भंगवान्‌ भाष्यकारचिकी- विंतय्रज्यपरिसमाक्षिप्रचयपरिपयथ्थिदुरितनिबदगसिद्यर्चमोञग - TILIA मङ्ूलाचरगं सम्पादयन्‌ थास्येयखरूपं दश्रयति। gfaaafefa याख्यान सप्रयाजकं प्रतिजानीते तस्या इति मन्‌ श्रारोरके wag प्रदेशेषु fawte व्ाख्यात- mae भाष्यं किमिति सम्म्यारभ्यतेऽवाह | aaa इति। विषरेय व्याख्यातत्षे$पि सङ्इता व्याख्यानमस्याः सम्मणोयते विसखतस्य सङ्किप्य awa gueaifeeu fag | चयं QU पाठक्रम वयाख्याता। प्रते तु पाठक्रमममतिक्रम्य याख्यायते तद्युक्कमिदं भाव्यमि्याहइ ऋ्जुविवरशमिति wa पाठ- कमानुसारि विवरलमथचंस्फटीकरयं पट्तापनिषदोा यस्मिन्‌ भाष्ये तन्तयेति यावत्‌ au पाठटक्रममाजिव्यापि गाविड भाष्यं uate तत्‌ किमननेत्ाश द्धा न्य ग्रव्यमिति तथापि

ute

तज सम्बन्धः | समसतं कश्माधिगतं प्राणन्यादिदेव- तातिन्नानसहितमिंरादि मागण ब्रहमलाकप्रतिपिका- रणं tae धूमादिमार्गेण चन्रसेाकमप्रतिपन्तिकारणं | सभावप्रटृक्लानां मागैदयपरिबरष्टानां कष्टाऽसाग- तिक्रा

विणिडाधिकाग्येभावे कचयमिदमारभ्यते | ware | अर्ध॑नि- wrew इति॥ ये fe ममच्तवोऽस्याविवख्िवमथें freee aa भाष्यमिदं waza | तथा fafaarfwarfceara तदारम्भः warafa | तस्य uwmernfaqedafcqraaarn- स्फ तहूारा केबल्यं परमं फलमिति भावः॥

aa कम्मविधिरेषत्वादुपमिषदस्तद्याखथानेजैषव wre. नत्वात्‌ foefafeuegr छतं agid@eawy wanifae प्रमाबःभावान्भे बभिव्बभिपरेय पुव्वासरकागयोनिं यतपुव्यीषपर- mae सम्बन्धं प्रतिजानीते वेति तस्या ब्याख्येयत्वेन yeaa उप्रनिवदः aaa सह सम्बन्धाऽभिधौोयत इत्ययः | काऽसाविग्यपेश्लामां तदभिधित्सया कम्मेकाणायमनव- दति समस्तमिति विहितं प्रतिषिडख् कम्म पुम्बिम्‌ काणे प्रतिपन्नमित्थः an fy पिहितं aqfwanenteagfa fefauagina समशितस्य फशमनमवदति। पाबाग्न्धादीति प्रायश्छाभिश्ेाद्यधिदेवता afew तदुपासनं तेन समशित- मभिशोजादि कम्मे अतिंराद्युपलच्तितेन देवयागेम वचा कामधे ACMA WL नतु ग्रद्यप्रापो तस्य गन्तव्यत्वाभावात्‌ कां we गन्तद्यताया वादग्यधिकरये राखाग्तितत्वात्‌ | तस्मान्न समथितं विहितं कम्मे परमपुषाचंहेतुरित्थेः॥ तस्येवासमु- जितस्य weary केवशंश्धेति विहितस्य गतिमृक्वा प्रतिषि- खस्य गतिमाइ | खभावेति खभावेन शास््रापेक्लामन्सरोख प्छतिबश्रादेव प्रक्षा ययेङचेषारसिकास्तेवां कम्मच्रानाभा- बारदेवयाने fuera umafanaataaianfafeenr- वसा च्ुदजम्लच्तशा अपनराडस्िदुलभा।

गार

wate

खाभखारपि मागंयारन्यतरस्मिल्लपि माभ आआत्य-

Porat पुरुषा श॑सिद्धिरि्यतः कमंनिरणेक मदेतात्मविश्ञान खेसार गति जय हेतपमदं वक्व्यमिल्युपनिषदा भ्यते |

चादेताद्मविश्चागादन्याव्यन्िकी निःओयसप्रार्भिः |

बाव्येनाग्छतरस्ित्नेत्राधिह्णतानां परमपुदषाथंः सेस्छति | BARA गतो Wa जगतः weed मते इति खन्या तयोाजिव्फ- सावप्रतिपत्तेरत खाइ | चामयोरित्ादिना॥ मम मागदय- Seat बुदवाथाभावे$पि इयोः पथोरग्धतरस्मिम्‌ बा भवि ष्यतीति चेत्‌ aa ताबहेवयानपयि fafae भिर्तिश्यपर- वाचंसिदिः॥ इमं मानवमा वन्तं ्ावन्तते तेषामिह पुगराड- सिरिखजममिशेति विरवत्‌ रकया या्वनाङ्त्तिमिति खता बनाडन्तेरेतत्वल्यविषयत्वात्‌ कण्यान्तरेऽप्यगाडङन्ताषपि विशेष दानचंक्धात्‌ | मापि पिदियाशपयि भिर्तिश्यपरषाथसिट्िः। रतमेबाध्वानं पनगिबत्तते अन्यया बर्सते पुनरिति we WISSINANATA तस्मान्न कम्मवश्ादास्तिकयपुर्दवायं fafa | Weary कम्मंपलं फलितं सम्बन्धमा | इतत इति a उक्छरोता कम्म यता मनिरतिश््यपरबाचंशेतुरतः ससा धनात्‌ कम्मेबरत्फखाश्च frome निरतिद्मवपुरबाथें ag Awa Beas संसारान्तमभृतपुब्नाक्तगतिच्रयशेतु Sq तद्धेतुनिराकरमेन व्छब्यमिल्मिप्रायेडोपनिवदारभ्वते। हि कम्भानदश्ानात्‌ yaa निरतिशये wad) तस्य तत्‌ wiQanrat सछ्यिष्युपलत्वश्युतेः | तचा चेशरापववद्याऽमद्ि तशुभकम्मंवश्रादुपजातसुडबद्धेबिर कस्य ममुक्तोमाश्चसाधगन्चा- नाथाईवमप{निषदास्म्म इति देतुतुमद्धावः Wea Taw:

नन्‌ arerdt प्रवर्तेत तच कान्यनिषिडयोनिं बनेमित्तिक Furs प्रल्रवायजिष्ीषयेति ङृडरक्तत्वात्‌ | काम्यनिषिडे बज AT निनेमित्तिके हत्वा व्यवश्ितस्य ममच्तो वत्तमानदेह-

पाते Tawra’ रेल्लभावादनायाससिङडाश्चानादतेऽपि

मद्धिरिति कथं तादर््नापनिषदारभ्बते ware) Sf

y

ure वच्यति हि श्रथ येऽन्यथाता विदुरन्यराजानसखेच्य्य-

al

लोका wafer विपय्ेये स्राट्‌ भवतोति तथा देवविषयागुताभिखन्धस्य बन्धनं aera तञ्नपरश्रुगरफो बन्धदाहभावः संसारदुःखप्रा्भिखेव्यक्रा

oe ~ Se eee eS a ee eee | _—_

fe aqafaar Ararat विना vata करयते | पार- षेय वाक्छ मलप्रमाबमन्तरेय vata urs Bfaaal va लादि at मलमालाथते | सम्भवति यथाव्जितरचितस्यापि HAD STU WAT A चेकभविकः RAW: | AY CW CAA यचरशाख्ततः शेषगेव्यादिखतिस्मतिविरोाधाश्तस्मादात्म्लानादेव मल्िरिति भावः 1) खडदतात्म्लानविधरानां Vows sat कम्मानखूायिनगांचगयफलशालित्वे वाक्छणेषं प्रमालयति। वच्यति Wife खदेतात्मापदे णशानन्तणमयश्नब्दायेः | ये पुनरनुपासि तगरबल्तदुपदशश्रुग्धा यथा मति PUTMAN दतमेव aw विन्दन्ति acca: सन्तो रागादिना कम्मानतिषन्ता विनाशिफलशाजिनः स्यरिति sere: |) खअदता्सश्वानादाव्- न्तिकपङघायंसिहिरित्व्ापि वाक्छश्रवमनुकूलयति | विपग्धेये चेति चकारात्‌ करियापदमनङ्कष्यते। fe बिदाश्विद्यया निर शताई$विद्यादिमलः खपरि्वानात्वयमेव परात्मा भवति। मेदप्रतिपसिरेतारुच्छ ब्रत्वादित्ययेः

कभ्मिगां परुषाया निरतिश्यो सिद्धति। weafast- नान्त कम्म त्यजतां vay: सेद्यती वाक्छष्रेवस्यं fag दणयति। तयेत्यादिना | इतमेव विषयस्तस्मिन्वाचास्म्भद्मिति खते- रण्टतेऽभिसन्धा यस्याभिसन्धा सत्यल्वाभिमा नस्तस्य way पर- मानन्द्स्याविभावशारिन्यं। gnaw दुःखस्य प्रा्षिख। यचा वस्ततस्त्करस्य नारं तसकरोऽस्मीति मिथ्य बाभिमन्वानस्य परिशाधनायं तप्तपरण्ाग्रहशे <TH बन्धनं दुःखप्रा्षिख प्रतीयते| तयेव देताभिगिवेशवतोाऽपीति प्रथममक्का वस्तताऽत- स्वरस्य पररारापिततसखरत्वस्य परिशथतसया तप्तपरखुयषहने दाहाद्यभाववदह्‌ ताभावापलस्िते प्र्यगात्मनि.परमायसन्धेऽभि-

8

Uo ईदेताद्मसत्याभिषन्धस्यातस्करस्यव तप्रपरश्रग्रदणे बन्ध-

GT

दाडहाभावः संसारदु:खभिवृत्तिखेति। wav कांस WALA TAA

किथाकारकफलमेदोापमदेन सदेकमेवादितीयमाती- a सम्ब॑मित्येवमादि वाक्यजनितस्व बाधकप्रत्ययागुप- ow: कंविधिप्रत्यय दति चेत्‌ करभे करखभाव- विश्चानबतस्तष्यनितकग्मफले रागदेषादि दोाषवतयख विधागात्‌ श्रधिगतसकखवेदाथैस्य कर्डमविधानाददेत-

मानवता रेता व्याटतस्चिन्तस्यानर्चध्वंसेः निरतिश्यानन्दावि- भावखेति। यचाक्षायानरोघेनाये खतिवच्यतीति योजना। केवल- amar केवल्य हेतुल्तत्ि्यर्थमु पनिषदारम्भ शति qa दितः | खयथास्त कम्मसमबितमातमश्लानं areas | ताद्नापनिवदारम्भ LATS: | तां प्राह wa Tafa यत्छ- तकं aefaafafa ास्यनग्रटहोतवया तद्ययेहे्ादिञअ्जत्रा कम्म फलशस्यानित्त्वावगमाद्भश्षविदाप्राति परमिग्यादिख्त्ा च्रान- wey नित्त्वसिङधेक्रागकम्भंडविंरडफशत्वाध्यवसायाददेत- Aaa दशरनं नव कम्मशा सह भावि भवितुमुत्छहते। शि विडडयोस्तमःप्रकाश्योाः aqua: सङ्गते | तन्न समुचिता. नायत्वेनापनिषदारम्भ इत्ययः |

किष्वादेतातमनच्चानं खसाभ्यसिद्यथं कम्मापेच्ते | खबाधक- विधुनमायं at) नाद्यः तस्यासाध्यफकत्वादिति मन्वाना fea uae) भियेति वाक्छजनितस्यादेतात्मश्चामस्येति wa: | तस्य ब[धकराभावेन «afew सडकाय्येपे्ता नासतोत्ययः बाधकप्रत्ययाभावस्यासिडिमाणङ्गन्ते | nafs तदिषयोा विधि- प्रचयो यजेतेत्वादिविधिजनितः कर्तश्थतावनाधः चात्मनि कटं त्वादिकमाकाङ्गन्रकला दयात्सन्चानसश बाधका भवतीः | कस्यायं कम्मविधिरश्मा विदुषा वेति विकल्याद्यं ware |

ute ज्ञानवताऽपि क्ति चत्‌। कक्माधिरृतविषषस्च कठ

We

भाक्रारिश्ञानसछ सखाभाविकष्य सदेकमेबाददितीयमात्मैवेदः सव्वेमित्यनेनेपमरि तलात्‌ | तस्माद विद्यादि राषवबत एव कन्माणि विधोयन्ते गाद़ैतज्ञागवतः | अत एव fe वर्यति सभ्य एते पुलाका भवन्ति ब्रह्मसंसखाऽग्टतल-

-~----= "~ ~ ~ ~ a. Psy es

aarfeat कल्लोयाकारः varfactauafered faa. चानं तदतस्तेन मिथ्याज्ञानेन जनितकषम्मफलविषया रागादि. दाषशतदइतख कम्म विधीयते। हि कत्ताहमिल्यादिमिश्ाधिषे

रागादेख भावे कम्म विधातुं wet) cafe कुरते-ज नु रतत्तत्का मस्य चेितमिति wa: | ations कम्मेविधिपरते तद्म बाधकः प्रा्यभावादिव्ययंः |) feats were | अधिगतेति अधीतख्वाध्यायो fe afk anita अधिक्रियते खअध्ययमखा- यावेगेधफलमिति मीमांसकशम्य्यादा | तयां चाध्ययनयतोा ्ातसमन्बवेदाथस्य यजेतेव्यादिना कम्म॑विधानादाच्चानस्यापि कम्माङ्गत्वं WIS) चात्मच्चानमपबाध्यते। अविरोाधादिन्र्चः। तावदथोावमाधफशमध्ययनमिति प्रामाजिकमशसरावाभिषलं तदिति चाध्येद्टप्रसिजं | तज्राध्ययमविधिवश्रेन भात्मश्चानस्य कमभ्मविधिसम्बन्धः सम्मवतीति पररिश्रति। नेति faq aac गम्म॑ति कर्मगे य्य प्रतिपद्य श्वस्तं feria cere कला MMA Ay प्रमाडपेष्ठामन्तरेल खभावपाप्रस्य वाक्या- व्येन VATA AAT Aa कम्मेफलविषये Carseat aT AAG AAAS दुरुमु्ागत्वान्नातमश्चस्य कम्मापप्तिरि नाह। कम्माधिषतेति खदतात्मन्नानस्य कम्मप्रठस्िविरोधितवे afe- तमुपसं दरति | तस्मादिति owe कम्म विधिने त्वात्मश्जस्येलच afi संवादयति wa wate रुते चयोऽप्याश्रमिडः कम्मे धिता दति यावत्‌ यथया ब्रहाचारी weal वानप्रखखेतयेते afeawul त्रमविदपि कर्म्म चेत्र can fara | एचक्षर- area तस्य कम्मविधिरिति aera | aweal xfs 1 यहि

ure नेतीति तज्रेतसिन्नदेतविधाप्रकर णेऽभ्यदयसाधनाम्य्‌-

4

wera कंवस्धसज्िषटषटफलामि चादेतादीष- दिछतन्रहमविषयाणि मनामयश्ारोर दव्यादीनि कर wafgwerfa कर्थाङ्सम्बन्धीनि | ररस्यसामान्या क- ोवु्िखामान्या्च यथाऽदेतन्नानं मनेोवृन्तिमाचर तथान्यान्युपाखनानि मगेवभ्िरूपाणोत्यस्ि हि सामान्यं | करशद्मरेतज्नानस्योपासनानाञ्च fade: | उच्यते, खाभा- विकद्छा क्मन्बक्रियेऽध्यारोापितस्य कन्नादिकारकक्रिया- फशमेद विज्ञान निवनक्कमदैतविश्ञानं | रञ्याराविव

समुष्चयासम्भवात्‌ Kawa केबद्छसा्नमिति तादर्थे बोपनिषदारणभ्यते। इन्त किमिव्स्यामुपनि षदि चिविधान्युपास- मान्युषन्धस्यन्ते तजा | तेति उक्षरयोग्ोपनिषदारम्मे सतीति बाबत्‌। सयो वायुं दिशां वत्सं Fem Yee रोदतीव्यादी- न्धम्यदयफशानि उपासनानि | केवख्येन efaacwew माम ऋममक्िफललत्वं | षअदेताचिव्यपञ्चादीबदिन्नतं समुद WG | गम्मसरड्धिपणानि कम्मेफशगतातिश्रयफकाग्ध द्रीयाद्युपासना- नीः |

आात्सषिदाप्र्लरये चिविधोापासमेपन्यासे Ware) रइ- स्येति + उपजिवत्पदबेदनी वत्वस्यात्मविद्यायामु पासमेषु चावि- देवादि बयेः। we हेलवन्तरसद्धाद्य विभजते मगाढन्तीषा- दिना WaMu whe सामान्धमिष्यते चेश फलताऽपि fewer स्यादिति मन्वानः aya) कस्त - Vife फलतो faite दशंयद्रु्रमाइ। उच्यत इति। तत्र प्रथममात्मच्चानस्योपासनाभ्यो बिद्नषमादश्रंयति। खाभाविक- स्येति प्रत्मात्मनि क्ियाकारकफलविभागविकजे aca खभावश्रल्दिताविद्याञ्नवमध्यारोपितं क्लाद्याश्नारविच्यानं | तख्खादिती बल्वादि लच्याधिरागमाचातसचागं निवत्तकं | यथा

भाग्सपाद्यध्यारापलक्णन्नानस्य रण्वादिस्रूपमिखयः प्रका-

शनिमिन्तः उपासनं तु यथाज्नास्तसमपिंतं किञ्चिदा- स्नम्बनमपादाय तस्मिन्‌ समानचित्तवन्िसन्ानलचणं | तदिलचणप्रत्ययानक्ररितमिति fade: | तान्येतान्युपा- सनानि सच्वभरद्धिकरलेन वस्तुतत्नावभासकलाददेतज्ञा- भापकारकाण्वालम्बगविषयतवात्‌ सुखसाध्यानि चेति पुव मुपन्यस्यन्ते तच कम्माभ्यासस्य टीरृतलात्ककोपरि-

a ee = ~ = ~ ———— ~ ~~~ =

ठ्वाद्‌ावधिशछाने सपाटिसमारोापरूपस्य मिश्ाश्चानस्य प्रका- शादिकारबप्खता रण्याद्यधिष्ानघ रूपनिखयो निवत्तंकस्लतये- ae: | सम्प्रल्यपासनानामदेतच्चानादिष्ेषं दश्रंयति | उपासनं लिति॥ wre मने ब्रह्यल्युपासीतेव्यादि कििदालम्बनं मनः- wefa विवचखितं। समानजातीयप्र्ययसम्तानकरबं विच्छिद्य fateq ध्यायिनाई$पि सिथ्यतीत्ाश्च् fafrafe | afew- wate

च्ात्म्लानस्योपासनानां अवान्तरविश्ेवमपसंइरति | इति fata इति॥ नन विद्याप्रकरये यथोक्घापाखनानामपदे- wearasta विद्येव प्राघान्याव्रायम्येनोतामपासनानि पुमर- प्रधानत्वात्पञखाेम वाच्यानीव्ाग्द्याह। तानीति उपासना- मामीखरापंकबद्यामुष्ितनित्यादिकम्मवजिन्तसुडिदारा चान कारकत्वात्‌ | WA कारणस्य प्राथम्यप्रसिद्धेः साकरारवस्तु- विषयत्वेन ससाध्यत्वा् | मन्दानां सहसा तेषु प्रटच्युपपत्तेरा- दावुपदेश्रः सम्भवलीद्येः | तथापि बङंविधेषूपासनेषु किमि- त्बङ्गावबदडमेवापासमं प्रथममच्यते तत्राह | तथेति yp पार्त Wee कम्माभ्यासस्यानादि वासनया टणोरछवत्वादभ्यसख्छत त्व - म्मे ागेमातत्सम्बन्धिनि कवलापासमे चेतसः समर्पणं दुःखं कर्तुमि तङ्गावबडधमेव तावदुपासनमृच्यते | णवमादावुक्घा पुन- दपासनान्तरानि waa वक्तव्यानीत्ययः। काणदइयस्य निवत

3°?

ऊभित्येतदप्षरमुद्रीथमुपासीत

भाग AAAI NA एव दुःखं चेतःमम्पेणं कर्लुभिति कश्माङ्ग-

iT

विषयमेव तावद्‌ाद्‌ावपाखनमुपन्यस्यते श्रामिन्येतदरमपासीत | ज्रामिन्येतदकरं। परमा- तऋमनेऽभिधानं नेदिष्टं तस्िम्‌ fe प्रयुज्यमाने प्रसीदति भरियनामग्रहण ta are: | तदिरेति परं प्रय्‌- कममिधायकलाद्यावभ्सिंतं शब्दखरूपमात्रे प्रतोयते | तथाचाचादिवत्यरस्यात्मनः प्रतीकं सन्यद्यते

पोव्वापर्गयपरयुक्तसम्बन्धमुपनिवत्ात्पर्यस्ोक्का प्रबच्चरं SMT

कामः प्रतीकमादन्ते | ओामिव्येतदच्षरमिति

तच प्रयममेङ्कगरस्याभिधायकत्व पक्तमेवावलम्बते | परमा- तमन इति खअभिधानान्तरेभ्ये fara दग्रंयति | नेदिरभिति। जिकटतममतिश्येन प्रियमिति यावत्‌ | ॐकारस्य मेदि त्वत समथंबति। तस्मिजिति 1 ॐकारस्यान्यत्र परमातस्मनामत्वे$पि ved fa faafeafeargre | तदिति प्रकते fe am तदामिति पदमितिश्न्दशिस्खां प्रयुक्तमिति शब्दसाम- Wee वाचकत्वाद्यावत्तितं | शब्दखरूपमाच्रमु पास्यं गभ्वते | aa होति परः wart तज्राभिषघेयबिवक्लास्ति यथा गारि- maarefa | तथा arate पर्त्वादेंकारस्य खरूपमाचमुपास्यं विवचितमित्थः॥ तस्यापास्यत्वाथं अच्छं साधयति | तथा चेति॥ इति परप्रयोगवण्ादभिधायकत्वाभावे सच्चोाश्ड्दितप्रति- मायां मगबत्मतोकत्ववदोाकार्स्यापि परमात्मप्रतीकत्वेम ओेष्टत्वादुपास्यतलवसिद्िरि व्यथः तदीयं Bey सप्रमागकं fanaafa |

भाः

१०

एवं नामलेम प्रतीकेन परमाक्मोापासनसाधनं गरष्टठमिति सब्बेवेदान्तेष्ववगतं अपकर्बाखाध्यायाद्यन्तेषु TEM: प्रयोागात्प्रधिद्धमस्य Hey) अरतसखरेतद करं वणणा- व्मकमुद्रीयभल्मवयवलयादुद्री यज्नष्दवाच्यमुपासीत। कमा- ङ्ावचवग्डते Sart परमात्मप्रतीके दृढामेकाय्यललषणां मति खकानयात्‌

' वमिति | स्व॑ वेद्‌ान्तेव्येतदारम्बनं seared परमि- त्यादिषु | faq नान्यस्य अच्छं समथनोयं प्रसिडल्वादिव्धाइ | जपेति गायन्यादिजपे ame wate खाध्यायस्यादावन्ते चाकारस्य धयागेा दृश्यते + तस्मादोमिद्य॒दाषव्य यश्चदानतपः- शियाः। wand विधानगेोक्षाः सततं ब्रह्मवादिनां | ब्राद्यबः प्रणवं कुग्यादादावन्ते GAA | खबरों श्तं ys परणता विश्रीग्येत इति wa: भिति mee: vawareat Wawa | Gaile भाग Mena: | सब्मद्येतदश्छर- मित्यस्याथमाद | wa इति ओेख्त्वमुपास्यत्वाथमन्‌ छष्यते | व्याप्ते wagafafe न्यायेन विद्रेवबस्यायंवक्वमभिपरेत्य कण्िगगमुपरतीति न्धायेनाच्चरश्ब्दस्य प्रकरबमनुदटत्य प्रसिङडमथमाङ | बयात्मकमिति यामा दग्धः पटो दग्ध xfaaenen समदायविषयं पदं cantare setts उपाल्तिं विभजते। कम्मंति उद्रीचावयवक्वादोंकारे तच्छब्द- परटसिरित्धक्तल्वादनन्नरवाक्छमकिष्ित्करमित्याश्ड्य ख्यक्ता याऽस हेतुस्तेन र्फटीक्रियते ततखोत्कव्यास्नाभिदभिंत

इत्यभिप्रेत्याह |

se

are

९९१

ओभित्यु दायति तस्यापयाख्यानं खट षा भूतानां पृथिवी रसे पृथिया आपे रसः॥

सखयमेव श्रुतिरोंकारख्मोद्गो यश्रब्दवाच्यले Ware | मिति werafa | ओरामिद्यारभ्य fe यस्नादुङद्ाथति Wa SHG RATT TAU: | तस्या्रस्यापव्धास्याममेव- म॒पासगमेवं विभूल्येवं फल {मित्यादि कथनम्‌पव्याख्यानं awa इति वाक्यश्रेषः।

एषां चराचराणां भूताना एथिवो रसा गतिः परा- यच्छ मवम: एथिव्या श्राप रमेऽखुद्योता itary

व्वयमेवेति॥ ख्ामियेतदक्तरमितत्रोपा सनेत्यत्तिपिधिरक्घः। eats va विवच्ुव्वाक्छान्तरमादाय व्याचष्टे, तस्येति रबम्‌- पासममिति+रसतमल्वमापिः सम्टडडरिब्ेवंगुखकमपासमं यस्या- चर स्य UVa: | रवं विश्डूतीति परमपराद्धः। तेनेवं eA fsa wee carn विभूतिः स्ृतियंस्य तत्तयेति यावत्‌ रवं we. सिन्वापयिता इवे कामानामिन्यादिषशं यस्यापाशलसाक्ा- Mwy awurafaed: गोदोशनबदाथित्य विधानादधि. छंताधिकारमिदमुपासनं तथापि cena | एथग्द्य प्रतिबन्धः लमिति ata फलवत्पालं याजमानमुद्रातुर्यजमानेन कम्म तत्वा्षत्वटं कस्योपासनस्यापि यजमागस्य खामिमः पलमिति बचनमादिष्म्दाथः। वाकस्य साकाङ्कतवेनामर्चक्छं वारयति | oa इति

तदेवोपन्यास्थानगमनु वसेयन्नांकारस्य रसतमल्वं za विधातु पातनिकां करोति | रषामिति गतिरिलयत्पत्तिकार बलं परा यखनिति द्ितिरेतुत्वमबष्टम्म इति प्रलयनिदानत्वमच्चत दति मेदः। बेपरोञेन वामूनि पदानि नेयानि। खयां एचि.

१९

Se अपामेाषधयो रस ओषधीनां पुरुषा रसः पुरुषस्य

भाः

चाण

वायसा वाच MMA: साम रसः साम SHAT THT 20 AST रसानां रसतमः परमः

एयिव्यतस्ता रसः परथिव्याः | अपामाषधना रसाऽप्परि- शामलादोाषधीर्ना। तासां परुषो रसाऽन्नपरिणामलात्पुर- षस्य | तस्यापि परुषस्य वा्रसः। पुरुषावयवानां डि वाक्‌ सारिष्टा। अता वाक्‌ पुरुषस्य रख उच्यते। तस्या रपि वाचः गसः सारतरा, GY साम रसः सारतरं तस्यापि सार उद्गीथः प्रतत्वादांकारः सारतर एव एष उद्गीथाख्य ॐकारो भूतादीनामुसरोन्तररसानामति-

--

वीरसत्वं साधयति ay शीति | अस्याथस्य अत्धन्तर प्रसिद्धि द्यातयितु feu: | अाषधीनामपः प्रति कार्वत्वाभावात कथं तच रसश्ब्द्स्तचाष | अप्परिगणामल्वादिति कार्खपरतया Uae Senate caw Tice इतिवदुत्तरच काय्थेयर- तया SMA KAU: | कथमाषधीनां परुषा ca:) Fe ताभि- car क्रियते तथाह | wats ।॥ पुरषरसत्व वाचः समयेयते | qeata वान्विोनं प्रति पुरुषान्तरं fata खता वाचः arcane प्रसिद्धमिति feud: | wer सारिद्त्व- ufefsca mare: || वाङ्किवश्यताटचस्तद्रसत्वमि भि पर्या | सारतरेति॥ चः सक्राशादपि age साम गीयमानं TH ओ्रवोःसुखकरमिति मत्वाह सारतरमिति उद्धैयण्रब्दश्चाव- यवे प्रकर्खात्रियमयति | प्रटतत्वादिति॥ fe सामामोङ्गःत फलाय भवतीति मन्वाना Ad | सारतर इति।

यदथ एथिद्यादीनगां रसत्वमुक्त तदिदानीं दश्रंयति। रखव- fafa रसतवमत्वगुशकमाङ्ारम्‌ पास्यत्वाथं विष्ेषणाभ्यामधि-

शद

भा. पराजरीऽटमा ATK: 1 1 कतमा कतम-

HANAHAN कतमः कतम sete इति

भाग अयेन रसा रसतमः परमात्मप्रतीकलात्‌ WTS: WE

खानं परञ्च तदद्धंञ्च तदरंतीति were: परमात्मख्था- are. परमात्मवदुपास्यत्ादित्धमिप्रायः। wea: एयिव्या- दिरसखद्यायां यदुद्रीयो Sete: | वाच ग्रस दत्युक्ं कतमा खा क्‌ कतमन्ततसाम कतमा वा उद्गीथः कतमा कतमेति वोष्ठादराथा | नन्‌ वा बहनां जाति-

करोनि रस afin तस्य परमात्मख्ानयोग्यत्वं समथ॑यते। परमाक्षवदिति + यथा परमात्मा खरूपत्वेनानु सन्धीयते तथा- स्यापि तदात्मनानुसन्धेयत्वादिष्काबद्यालम्बनाहेप्रतिमावदयमपि परमात्बद्यालम्बनयेाग्यो भवतीः | ऊकारात्यराचौ TST नातीति तदीवरसतमत्वस्फुटोकरयाथं पररिग यना | खतः सिडधम- छमत्वमनुवदति | अद्म इति ननु शभ्रूतान्धारभ्व वमत्वे प्रती- यमाने कथर्मोकरारस्याटमत्वं प्रतिश्चायते तत्राह ufear- दीति॥ रष cen amet यदुद्रीय दत्येतद्याचष्टे। उद्रीथ इति पु्बेबदुद्रीचश्ब्दोाऽवयवपरो मेतव्यः। ध्य मु ान्तरविधाना्थे प्रश्रमवतारयन्वुत्तमनुवदति। वाच fat ऋचः साम रसः सान्न उद्रौयोा ca इति चोक्तमिति xea | शदानोग्टगादि जातिं जिच्नासमानः wef | कतमेति वीपा जयं WR तत्षव्णातिश्चाने अदधातिरेकं दश्यितुमित्ाह। कतमा कतमेति प्रश्रचयमाच्िपति | नन्‌ वेति अनेकजात् वच्छ wat मध्ये यदेकस्या गातेमिडारखा्थः परिप्रखा भवति तदा तद्िभ्विषये विकल्पेन डतमचप्र्यवः स्याद्यथा AEA कठादीनां मध्ये कठटञजातिनिबेयाथं कतमे कठा इति ua दश्यते तथा- न्धच्रापीति Gare: | बहकमामेकस्यानिडधारमे ठतमल्विधानेऽपि

९४

विमृष्टं भवति †४१ वगेवर्बूप्राणः साम

भा ग्परिप्रमरे डतम Wa ग्जातिबडङ्त्वं कथं Vang

ष्पा.

प्रत्ययः नष erat जाते afoot जातिपरिप्रख द्ये तस्मिन्‌ विग्रहे जातावग्व्यक्रीनां बहलापपन्तेः तु जातेः परिप्रप्न दति farm

wa जातेः परिप्रग्र इत्यस्मिज्ि्रहे कतमः FS दत्धा- दारणम्‌ पपन्नं जात few दत्य तुम युच्यते, तचापि कठादिजातावेव व्यक्रिबहत्वाभिप्रायेण परिप्रश्न

इत्यदोषः यदि जातेः परिप्रञ्रः स्यात्‌ कतमा कतमा

wet wad कानु पपल्तिरित्थाणद्याइ। इति ।॥ ata- च्यापकषाष्येटव्यवहारण्डमिसक्ता | ऋग्जातियषगं सामजाते- बद्रीयजातेखेापलन्तमं | तद्वङत्वाभावेऽपि fan: (कियते wary कथमिति ऋगादिजातयो यदि भूयस्यः स्युस्तदा तासां मध्ये कतमा ऋग्जातिः कतमा सामजातिवा कतमा वेद्रीयजाति- रच faafoafa watt wea | utfe तच नातिबडत्वं प्रमा खाभावादतोऽनपपच्रं प्रच्रजयमिग्यथेः। प्रान्‌ पपत्तिं दूवयति। नैव दोष इति बहनां awenwafemat सचिधामे जति सन्धां व्यक्तिबडत्वलम्भवान्तदन्धयतमनिडधारबाथं परिप्रश्ने fara wa डतमजिति खकायाकोकाराटगादिजाता तद्यक्तिबाख ल्यातकतमा तद्यक्िवाच ऋस इत्धादा विबछितेति प्र्रपय्य- बसामादुपपप्ं प्रञ्रचयमित्यथः॥ यत्तु विग्रशान्तरः Wwe wT मुपपन्िरि न्यक्तं तचरा तिति

तच्च चानपपत्तिं यदि जतेरिव्यत्र यक्तोकरिव्यति। wa दिषटवियहापरियहे ङत्तिकारीयमदाहर्णं बिदष्यते कठ- wee व्यक्तिषिग्रेषल्वाभावादिति wed | afefa उदार. asft eat कठजातो तद्यक्तिबाडल्यात्तदन्यतमनमिधारबाभि-

5?

भा

च्छार

९४

ऊग्मित्येत्तदक्षरमुद्रीथः

गित्यारे उपसद्यानं कर्त्तव्यं स्याद्िग्डष्टं भवति विम wat भवति faa fe aa सति प्रतिवचनोक्रिरपपन्ना बागेवक्‌प्राः सामेति |

वाषटचा रेकल्वेऽपि नाष्टमलव्याचातः | HATER AT रलादािगृष्सिद्धये श्रोमिन्येतदलरमङ्गोय इति वाक्‌

प्रायेब परिप्रन्रे डतमजित्यक्ोकाराच्न परोक्तादाहइस्यविरोघा Sfarr waseitfa ufcwefa तथापीति गन दिधापि वियशोपपत्तो किमिति व्वदिद्धो विररा नियम्यते ware! यदीति त्वदिषटवियपरियश्खेटगादिजातरोकतवात्‌ प्रयेकं TSONGA बहनामिग्यादि इकेव WAAHAAA AACA ,. सिदडधेत | तथा afea cus इूजविधानं प्रसनब्येत | fw बदिकमद्ाशरयं परमत्तगोतमिव wa शकं तस्मादगादि afatere प्रयुक्तेयथः किमिति qarecter fas | विबच्ितन्छमादिखरूपमे वादावुपन्धस्यतां खाघवादित्थाणद्खा | fern Wifes श्िष्यश्तया अत्या चोदिते सेबाचार्ग्यभ्रूता ofcwefa | बागेषेति ware प्रतिवचने बा्टचोारेकलत्वा- qa ऊकारस्य रसतमवबाक्छापदिरटमट्मल्वं वाश्न्धेतेत्या- Were) वाग्टचारिति।

कश्य नारसतमत्ववाक्धादिदः प्रशरप्रतिव्रचनसरू्पं वाश्च भिदय- तेऽचं पुधिक्छाभावात्‌ तचरा erties पुब्ब हि ari try रसतमल्वं विदधाति ्दन्मु तस्येवािगुजं विधत्ते तचा तादम्ुडविध्ययत्वेनास्य वाक्ान्तरत्वादेतदाक्धवशाद्‌ - कृतमत्वाभाषेऽपि पुन्वे वाकारोङ्रस्यारटमलमविरडमिन्धधंः वापि कचम्टगादिभातोये we वागेवभित्धादिप्रतिबचनम- चितं | तद्यक्ठिषिेववचममेव परकानृसारोत्याशद्ा | वाक्‌- प्रा्ाविति बद्चा सोनिस्ततरिवेन्तनत्वात्‌ | प्रागा सास्ना Wares fe गीतिरत्पाश्यते। तथा वामेचेलादिना wen.

35°

९६

तद्वा रखतन्मिथुनं यद्वाक्‌ प्राणअर्व सामच?५१

भाग्प्राणावक्सामयानी दति वागेवक्‌ प्राणः सामेद्युच्यते |

चधा

यथाक्रमण्टक्सामयेन्योवाकूप्राणयेायंदणे हि सम्बासा- wet सथ्यैषाञ्च साखामवरोधः कतः स्यात्‌ | सब्वैक्धौ- मावरोासे चकसामसाध्यानां सर्व्वकंणामवरोाधः रुतः सयात्‌ | तदवरोधे सव्यं कामा अवरङ्काः स्युः श्रामिव्येवदशरमद्गीय दति wercer निवस्ते | तदेतदिति मिथुनं fatima 1 किन्तश्धिथनमित्धाह यदवाक्‌ प्राण्ड सम्ब॑कसामकारणभूतेा मिथुनं

रयोारभेदोापदेभादटख्याकं साममाजं वा तक्तत्कार बात्मकं प्रतो यते पूब्बन्रापि चक्षिरविवच्िता। प्रक्प्रतिवचनयोर्काय- त्वात्‌ | चेवम्गादिजावेरेकत्वात्‌ डतमचप्रत्ययागपपल्तिस्त Weare च्छिन्ना मागकसामोाद्रीयानां StH ASAT Ce aa WAT fadicard परिपन्न तत्रयोगसम्भवादृगादिषु was भेदविव- चया ARRAS TAMAR | तच प्र्येकमेकत्वमुपेाक्षरीया बीसमासेतु कि्वि्व्यतोति भावः। ऋगाल्मिकाया वाचः RATAN प्रास्य Ue फलितं शंयन्नुक्तमेव अक्वीकरोति। aut कममिति।

ऋक्साममाधावरोधेऽपि fa सिद्यतौवाश द्याह | सम्बति | तचापि fa स्यादिति चे्षदाङ। स्यं कामार्ति। saute. यया सव्वकामावा्निरहेतुरोाङ्गरो तिवक्षितापिग बकः सिद्यती- mu: | aha प्रतिवचने तात्पग्धैमाहइ | श्ामित्धेतदिति अथापि पुन्यवष्णातिग्रङीति तद्धाङ्किलेन भक्छिरेबोक्तेति wert निरुसितुमामिशेतदणश्छरमिति fared तया चोाद्धीयस्लद वयवे भिशेषणात्‌ प्रकरवाच्ेवथेः | पारम्पर्य वाकप्राययाः सन्वेका-

ge

१४ तदेतन्मिथुनमेभिव्येतस्मिनुक्षरे ससृञ्यते

We WHY साम चेति क्सामकारणा खक्सामणरष्दाक्रा-

चधा

वित्यर्थः नमु खतन्तं क्‌ साम मिथुनं अन्यया fe वाक्‌ प्राणखेव्येकमिथनन्डक्याम चापरं मिथनमिति मिथने सत्तां तथा तदेतस्मिथुनभि- त्येकवचननिरहे ASTI: स्यात्‌ | तस्मादूक्यामयेग्धावी- क्प्राण्यारेव मिथुमलं

तदे तरे वख शणं मिथन मेमि्येतस्िन्नखरे संख्यते | शवे सष्यैकामावािमणविशिष्टं मिधन्मा कारे see विद्यत Tatars सब्यकामावाभिगणवतवं vies वाञ्चयलरमो-

मसम्बन्धादुद्लोधस्यापि तथयाश्तवागादिसम्बन्धादच्ि स्व कामसम्बन्ध शुक्तः | इदानीमेोङ्गारस्य बाकूप्राबद्धारा सव्वका- मसम्बन्धे हेत्वन्तरमाङ तदा इति।॥ तरेतत्पदयोर्चरविष- we वश्यं वच्यमाड्विवयं दश्चयति | भिधुगभिति।॥ वशब्दो मिथनप्रसिख्ययः वाक्‌ प्राशखेति यदुभयमपलभ्यते तदेत- श्मिथनममिति योजनामक्ोद्य वाक्यमाह | सब्बक्सामेति वाषूप्राबयेऋकसामकारगत्वमत्तरवाक्मेन Wes | ऋक्‌ चेति यथा वाक्प्राओा भिथनगमेवम्कषसामे aaa मिथुनं निर्देगसामान्धादिव्वाश्द्धा गज्विति विषक्ते दोष- ary | अन्धयेति डठमेव fayacafafa चेदत्रे्ाङइ। तथा चेति नन निथुगयोरनुगतं मिचुगत्वमादायेकव चनमुपपत्छते Wiary) तस्मादिति

उपक्रमभक्ाच्न Sam मिथुनदयमस्तीतर्थः भवतु वाकूप्रा- वाखखमग्डकसामात्ज्रं बाकप्रायरूपं | खंकारमिधुगयेोः car किं wadtery रवमिति॥ कषा पुगविधया मिथुनेन संङूटत्- ware daafa तचार | वाद्धयत्वमिति यन्त॒ सब्बेकामा-

D

१८

Se यदा वे fag समागच्छत आपयता वे ता-

वन्योन्यस्य कामं NE आपयिता ह्‌ वे कामानां भवति तदेवं

भाग्कारस्च प्राणनिष्याद्यतलश्च मिथुगेन संख्ष्टलवं मिथनस्त

QT

कामापयिदटलत्वं प्रसिद्धमिति eta उच्यते, यथा लाक मिथुन मिथमावयवा स्तीपमांसा wer समागच्छत याम्यध्मेतया PIMA तदाऽऽपयतः प्रापयतेभन्योन्य- स्छेतरेतरस्य तै कामं | तथा खात्माभुप्रविष्टेन मिथुनेन सब्यैकामाभिगणवत्वमे कारस्य सिड्ूमित्यभिप्रायः सदुपाखकोाऽणङ्गाता AYA भवतीत्याह श्रापचिता दवे कामानां यजमानस्य भवति एतदक्षरमेवात्ति- गण्वदुद्गीयम्‌पासते तस्येतश्यथोाक्रं फलमित्यर्थः तं यथा

farafafae भिथुममिद्यक्तं तदुपपादयति | भिथनगस्तेति प्रसिडमिति॥ ताटग्य यथचाक्ताश्चस्स्य सव्वंकषामापयिदटटलतवे CUT: सम्रुच्यतेऽमन्तर बाक्छेनेत्यथंः टरम्तमेव fazanfa | ययेत्धादिना॥ मिथनदयं नासतीन्यक्तत्वात्कथं मिथयनाविति हिव. चन तचरा | सिथनावयवाविति याम्य्म्मतया तचाविध- व्यापार्तयति यावत्‌ | वे श्ब्दाऽवधारये faafaa दाशा न्तिकमाच््टे | तथेति रवमोंकारमाप्तिगविशि्टं शह वदुपासनाफएलं कथयति | तदुपासकाऽपीति तद्म्मत्यपासकस्यात्तिग णये Net: | wAN वक्ते कथ- मापयित्यक्तं Taw | यजमानस्यति॥ निपान त्ववधास्याथा। SHU तदवयवश्तमिति यावत्‌ || आाप्तिगुखवदांकारोपास- नात्‌ कथम्‌पाखिता agar Wadley | तमिति उत्षर- न्धस्य ाग्तररविधामे mae दशयति | सण्डडोति॥ तस्य

१९

उ* विद्वानक्षरमुद्वीथमुपास्ते १तब्राखतदनुन्ता-

क्षरं यदि किञानुजानाव्योमिव्येव तदाह दषा टव समृ्िर्यदनुक्ञा समर्धयिता ह॒वै कामानां

मा ° यथापाखते तदेव भवतीति Ba: सब्दद्धिवांखोंकारः कथं

We

तदा एतद््ररुवममुन्ञाचरमनुज्ञा BITE तत्‌ अमु- ज्ञागुमतिरोंकार इत्यर्थः कथमनुजनेत्या अ्तिरेव यद्धि किञ्च यत्किञ्च लोके ज्ञानं धनं वानुजानाति विद्धा- न्थमी वा तचानमतिं कुब्बक्तामिल्येव तदाइ | तथा वेदे अयस्तिं्रदिव्योमिति शवाचेत्यादि॥.

तथा लोकेऽपि तवेदं धनं डामि cam चामि- MIU WA एषा एव एषैव सण्टद्धियंदमुज्ञा या अनुजा

सा सष्टद्धिखश्मूललादगुन्नायाः सण्टद्धा याभित्यनन्नां

सम्जिगुकवस्वम प्रामाजिकमि दा शद्ख परिहरति | कथयमिव्या दिना तदेतत्यदये रोाक्षारास्थमच्चरविषयत्वेन fafeufa | प्रतमिति तस्य Haw वशब्दः | खनन्लाच्चरमित्येतदिग्रद्य विवल्ितेनाथम चटयति। aeawe चेति ।॥ तस्यानश्वात्वे परश पृव्ब्षप्रसिडधिमुपन्यस्यति | कथमिति तचरेति न्नामधनयोारक्ति

, शदिग्यम मन्तं साधारणेनाच्ते॥ खखाकारस्यानच्ाष्टारत्वे लाकष-

प्रसिडिवदयेदप्रसिदिं समुशिमाति। तथा चेति कल्येव देवा arg. बस्केति शाकल्येन ue safeiufcfs aaa vem waifafa wasisaat छतवान्‌ पुमख कल्येवेति wa afefa प्रतिवचने सन्धोमिति wartat seccws यथाक्ता- चानुसारि प्रसिडमिव्यथेः॥ यजि किञे्यादावक्तां लोाकप्रसिडि- मेव प्रकटयति | तथाच साकेऽपोति।॥ Since चाक्येद- प्रसिदधिभ्यामन त्वेऽपि कथं सम्ड्डिगु बकत्वमिव्ाण्य श्या | अव

Se

Wo

पचिव्ये महिमा रसेन ?६१

भाग्डदाति तस्ास्छन्टड्धिगुरवानेंकार Taye | सन्डद्धि गणेा-

Re

भवति टतदेवं विडानक्षरमुदीथमुपास्ते १४ तेनेयं जयी विद्या वर्तेदे ओभिव्यात्रावय- त्याभिति शर्श्सव्यामिल्युद्रायत्येत्तस्येवाक्चरस्या

पासकलाकद्धष्मा समद्धयिता इवे कामानां sears भवति एतरेवं विद्वानशरमङ्गोथमपास्त इत्यादि qe- बत्‌ अथेदानीमशरं साति उपाख्छल्ाप्मरोचनाथं कर्थं तेनाच्चरेख waanuwacifeuger जयी विद्या विदितं

HART: | fe wen fatarraurfefaratia wel तु तथा प्रवर्तत इति प्रसिद्धं कथमाभिव्याश्नावयत्यामिति we-

इति उशब्दाऽप्यथेः सम्टजिष्ब्दादुपरि सम्बध्यते | तस्याः सम्ड- fsaue साधयति | eee Wife) खन्‌ च्लायाः eats प्रति कारबत्वेन सम्रडित्वे aaa तदात्मकस्य सम्टद्धिमुखवश्वं सिडमिन्ुपसं र्ति तस्मादिति समद्धयितेतयादिफणवाक प्रया | aedife ular समञंयितेत्यादिपदलनातमा- पथितेत्यादिपुन्बेवद्यास्येयमित्याह | इत्धादिपुव्वंवदिति GMC गुयवयववः सफलमुपासनमङ्कं | तचा ARAT- भावात तेगेयमित्धादिवाक्छमनथंकमिन्धाग्रद्ाहइ | Gufs स्ततेरानथं कमा श्या | उपास्यत्वादिति प्ररोचनं प्रश्पुन्बेकं प्रकटयति | कथमिव्यादिना चयी विद्या ada इति सम्बन्धः| चयी विद्येव्वस्यापचरि ताथत्वं कथयति | चयो विद्येति किमिति qa eam व्याख्यायते ware) होति तस्याः खरूपखाभस्यागादिल्वेन रहेत्वनपेचत्वादिवर्थः। कम्मापि कय

RR Se तेनेभि कुरूता यश्रेतदेवं वेद्‌ qT aT वेद्‌

भा ° व्योमिद्युद्धायतीति लिङ्गाख सोमयाग इति गम्यते तख कर्णा एतस्डेवा स्छापचित्यै yrs परमात्म प्रतोकं हि तत्‌।

तद पितिः परमात्मन एव et) wae amass सिद्धि विन्दति मानव इति wa: मददिश्वा रसेन किद्येतद्येवा- रख मिका ayaa खलिग्यजमानादिप्रारेरित्य्थः | तथैतच्छेवाचरखय रसेन ब्रीहियवादिरशनिर्टत्तेन इविषेत्यथः aratrareety करियते! तच्चादित्थमप-

सा. माज्रावशादिभिरात्मानं लभते ware | कम्मं लिति प्रसिजि- मेव प्रपञ्चयति कथमित्यादिगा आध्वव्य॑व्ेनीद्रावसमा- हारस्य दणश्ंपूयेमासादिग्बसम्भवादभिद्ोमादिषु सम्भवा- सछितयसमाशराच्िक्ादोङ्गरेब प्रवर्तमानं चयी विशितं कम्मं Gaara इति पतिभावीव्याह लिङ्काचेति खवत्धनेङ्कतं कर्मेति Mae ee वेदिकस्य wre: स्थितिरिति fa विधाय शबन्तरमाइ | तथेति कयं UAC कम्मेवा पुज्यते TATE परमात्मेति तद्य तत्रतोकषत्वे किं स्यादिति Guerre) तदपश्वि- fafcfa ननु wearer परमात्मा चेदाराध्यते तदि तव्रतीक- त्वाद्तरस्यापि तेनाराधमं स्यात्‌। चेखरस्तेगाराध्यत इति प्रमा- wafe wary | खकम्मयेति वजंसमविदितेन aaa eat प्रसाद्य तल्मसाद बशात्तत्फलं wa प्राप्नोतीति भगवताक्त्वात्‌ CULMS Beale ATT | तथा तश्मतीकलादेङ्कारस्य तत्प - जाथे कर्मेति बुक्मिवर्थः। वेदिकं warpage qm france स्तोति किति यजमानादौबादि पदेन पनी रुद्यते | Waeifafed कम्म ata इति सम्बन्धः | ९. षनन्तरमाहइ | -तयेति यथाच्रविकारेयंजमानादिप्राओै- वेदिकं कम्म प्रवक्षते तयेति याबत्‌ इविचेन्धज्ापि पुब्बवद- न्वयः कद्यं ऋल्विगादिप्राडानां इविषच्ाश्रविकारत्वमत

GTe

RR नानातु faa चाविद्याच

ee

तिष्ठते, तते वश्चादिक्रमेण प्रणाऽन्नञ्च जायते wet सेन ayaa | अत उश्यतेऽचरस् महिषा रसे- मेति तजाचरविश्नागवतः aa कन्तंव्यमिति खितमा- किपति नेनाच्तरेणाभा यसेतदल्षरमेवं व्याख्यातं वेद यख कमा चवित्‌ अ्र्रयाथाव्यं वेद agar कुरूतः aa) wary क्श्मसामथ्यादेव फलं स्यात्‌ किं तचार यायात्यविश्ञामेमेति

oe fe लाके दरौीतरकों भक्षयतेासद्र शभिन्ेतरयो- विरेचनं नेवं aararn g विद्या अविद्या च। faa fe विद्यावि्े। तुशब्दः पललव्यावत्य्थंः | ओंकारख्छ

are | यागति 3 शदिशब्दोाऽनक्तवदिककम्मसङ्हायः | तस्मादामिद्यदाष्व्येत्यादिस्मतरित्ययंः wat oresssta aauteanufasa | खादित्याच्नायते cfeeecg aa: प्रजा इति afaatfeare तच्चेति र्च्यादीव्ादिश्ब्देनान्नस्य प्रजानाश्ोत्यरछपकर यं सव्वमच्यते | तथापि कथमेतस्येबाश्छरस्य मशिप्नेत्यादि तचा | प्राडेरिति॥ खअच्तरस्य eal महीकछततवा- दुपासने fag किमुत्तरेब aging | तेति yar ferns ufsamcacfanre ana तच्निष्याद्यं कम्म तदि- च्चानवताऽमणयमिति fad | तटात्तप्तमन्तरः arafaay || wruumife areas | तेने्यादिना॥ नन कम्मकटत्वे विड- दविदुषोाविंदानेव तत्फलमश्रते नाविद्ानिति कथमिद्याश्- Sire तयेति इति weenfaudtuaa सम्बध्यते कथं faxefacarcfafus फलमिव्याणद्या टदछाग्तमाडइ॥

दष्टं Wife विमतं खतन्धपखमङ्त्षामत्वाद्‌ान्यावेच्ठ- जवदिति प्रापे vary, मेवमिति हेतुत्वेमावतारितं बां

se

RR

यदेव विद्यया aif श्रदयोपनिषदा तदेव वौर्य्यवत्तरं भवतीति खल्वेतस्येवाक्चरस्याप-

भागकन्मीङ्गलमाचविश्ञानमेव रसतमाश्िसण्डद्धि गणवदिन्चानं

¢

किन्तहिं तताऽभ्यधिकं | तस्मात्तदङ्ाधिक्यात्फलाधिक्यं यक्मित्यभिप्रायः। Te fe लाके वशिक्शवरयोाः पद्म

. दागादिमशिविक्रये वणिजि विज्ञानाधिक्यात्फलाधिक्यं

तस्माद्यदेव बिद्या विक्वानेन ow सन्‌ करोति कमं aga अद्‌धानञ्च सन्नुपनिषदा यागेन smear:

व्याचष्टे | fua Wifes विदयेपासना कम्माविद्या तयोाभिंत्रत्वं एयकफ वनश्यं तन्न विद्याबेयथंमि खयः विद्यायाः खतन््पल- aw नास्तीति wae यादत्तिप्रकारमेव प्रपश्चयति | मेत्यादिना। ङ्स नाद्यवदन्तरच्ञानस्याधिष्छे फलितमाह तस्मादिति तदककम्माङ्गमद्रोयमाचश्चानं तस्मादाधिक्छादिश्दिच्तरस्य ्रानेस्येति waa | यत्त॒ Tata Tae कम्मंसाम्यादेव फलं स्यादिति तक्रा ee Wifes यत््वङ्ल्लानत्वादिति afaa- ya सति wae fafa विहितत्वमयवा रुतदेव ara wfanttad | नाद्यः त्विङधारणानियमन्यायेनासिदधेः। इिती- या मादने यभिचारात्‌। SMA cera साधनविक- श्पत्वादाज्यावे्वस्याशित्य विध्युदाइरशवदिभु तत्वा दकुसम्बन्ध - च्ानत्वमायेख cana सन्ङ्त्वापाधेः सम्भवादिव्यभिपे् च्ानाधिग्छे पलाधिश्छमिग्वानम्तर वाक्यं योजयति। तस्मादिति। वि्ठानमद्रीचयादयङ्माचविषयमपासनातिसिक्तं तमेति बावत। am देवतादिविषयमपासनं | दतिश्ब्दस्लदयसमाप्यथः wagrufesau कथयति विददिति। नग्र्यी समरसा विदानप्णदस्तखच कम्भण्यधिकारोत्यङ्ीकारादविदुषसह्लच्या- नान्नान्तस्या मधिकारात्कयं aaa वोग्यवदिति प्रतिक्लायते तज चेति Sree उवस्सिसम्बन्धे मटचोहतेष्वि्यादिके

Re

उ. खानं भवति A do NIN तृतीयस्य प्रथमः

खण्डः

ure तरेव wel वीयंवन्तरः | अविदत्कश्मणाऽधिकफशं भव-

aT

तीति faxrasian वीवयबस्वरवलगादविदुषाऽपि wai वीर्यंवरेव भवतीचभिप्रायः चाविदुवः ajay कारः Grr काण्डेऽविदुषामपि आर्विंज्यदश्रंनात्‌। रषतमा्िसग्डद्धि गणएवद दरमिव्धेकमुपाखनं | मध्ये प्रय- न्रान्तरादशेनात्‌ अनेकंडिं विशेषणेरनेकधोपास्यला- व्वल्वेतस्येव प्ररुतस्येङौथाख्यस्याशरस्यापव्यास्यानं भवति he ll ङान्दाग्यदटतीयाध्यायप्रथयमखण्डभाय्यं॥९॥

सस्मिन्यन्यजाते विद्याहीगानामपि satire दृश्यते प्रस्ता तवा रेवतेत्ादा। ताश्ेदविडानिव्मादिभशिक्ात। तस्मादविदुषोा $पि कम्मखधिकारः। अधिकार लच्तये तु चानाभावेऽपि xenf<- नमाज विशेषड्सििरि येः | मजवदश्लर्लानं wae पलमित्यक्वे। wa रसतमगबवदश्छरविषवमेकमपासमं तच faye फलस्याख तत्वेऽपि विखजिच्छायेन वा are | शात्निगडवतः सम्टडिगगवतञ्चद्यरस्य दे faut प्रत्येकं wage | तथा चाच चोखपासनानि एथक्फलानि frafa- तानीत्त are | caaafa ताबदिशषासोषेति बिधिव्य fataa मध्ये विध्यन्तरमप लभ्यते। चापयिता श्वे कामाना- fanfare wage विधिशत्रेयः। रसतमगुबवदत्षरवि- wafer फलाक्षाङ्किण्ययवाददख्यफलांशाग्बयनानकमुदवदक- वि्वानविधिलम्भवे बिधिमेदकल्पनायोगात्र खल्वचयवादिएल- बदनेकविरेषदेकापासनाविषयविध्यु पगमेन वा क्छेकयसम्भवे वाक भेत्तुम्‌ चितं | रतेन बिखजिन्यायो face: | राजिसचन्धायस्त॒ प्रह्कताविरोधीति भावः तसयापद्याख्छानमिष्छ्स्योपसंहार-

डर देवामुराहयै यत्र संयेतिरे

मा देवासुराः देवाखासुराख। देवा दीव्यतेर्चातनार्स्य wrattatfam दृद्ियवक्षयः | असुरासदिपरोताः | wares faafavarg प्राफनक्रियाखु रमणात्‌ annfawea wifaat इद्ियवृन्तय एव इवे दति पुष्य॑कतोञ्ञासकै निपाती wa afefafirs इतरे

We वाकां Beaten तजैतच्छब्देन प्रह्टताकर्षंये कारगमाइ। ्नेकेरिति रसतमाभिसम्ड्डिरूपाण्यनेक्षानि विर्रेषयानि तेषिंष्पित्वेनाक्षरस्यानेकध्रकारे यापास्यतवात्‌ | पकारमेदेऽप्यणा- समेकास्य॒प्रामेवेत्तलाग्रहटतस्ैवा्चरस्येतदुपव्छास्यानं यत्खखु विशिवमिव्थेः पचमः खलः

गुङ््ववि्चिरमदूरोथावयग्डतममाकाराख्यमच्छरः परमात्म- प्रतरं तह ओपास्यमिव्युपदिरमिदानों तच्येवाश्षरस्याध्वातभाधि- देवभेदेनारिलप्रागटृष्म्ोपासमं विव्चन्‌ कष्डिकान्तरमवतार अति दबाद्धराङ्ति॥ तच्राच्तराजिं याचिस्था्वरप्रतिभाख- erent faafed समासन्द्णेवति | रेवाखेति Pause. fanfare खचयति देवा शति दीव्यतिर्ातनार्थेए दिवु कोडाविजिमीषाद्यवश्हारदयुतिखतिमेदमदखप्रकान्तिगतिचिति दध्रना्तस्य were सति मुखे wife यथोक्तरूपसिखिरिबर्चः॥ ते द्योतका देवा रूटेरिश्रादया ufseritenrere | wrefe इतध्यात्ममिनु पलंारविराधाश्रसिखेरेब Yaar. पासक्न्नरीरसखयकरकावखया देवाः सत्वात्मकाः शास््रानसारियेा देवश्ब्दवाश्वा xa: |) wun अद्रा जिरोचनादयः gfe पु्बवदुपसंहारविरोधमभिप्रे्याह | खरा इति waa इख्ियद्च्तय cafe सम्बन्धः सार्विकेज्िय- इत्तिभ्बोा बेपरोत्वं तासामस्रत्वसिग्यथे ciate | तदिपरीता

९९

भा ° तरविषयाप्ारखलसणे संयेतिरे | WTS aaa: सङ्गामा-

चार

यलमिति। agra छतवन्त Care: | शास्तोयप्रकाश्वृत्यमि- wera wget: खाभाविक्यस्तमारूपा दृग्दियवत्तया ऽसुराः तथा तद्दिपरताः शास्राथंविषयविवेकच्याति- रात्माना देवाः खाभाविकतमारूणासुराभिभवनाय भवृत्ता दत्यन्योन्याभिभवेद्धवरूपः सङ्काम इव सव्वं प्राणिषु प्रतिदेहं देवाखुरसङ्गामोाऽनादिकालप्रवृत्त इत्य- भिप्रायः

इति तासामसखर शब्दवाच्यत्वे निमिन्तान्तरमाइ | खेष्ेबेति विव्वम्विषयास faagr नानागत्या िषया यासां ताखिति यावत्‌। पानक्रिया जीवनानुक्रूलप्राणचेटाखित्यथः तदेव स्फारयति खाभाविक्छ इति शास््रापेन्तामन्तरेगेव मभाव वशात्वन्तंमानत्वं खाभाविकत्वं | तया wey न्रियरत्तिभ्यो वेपरीत्ममषा मतिविश्दमित्य्थः | वेपयेव्या- म्तरमा | तमख्चात्मिका इति कथं faut विषयापहार भिमित्तोव्य देवानामतुराशं सकुमाऽभ्‌दिश्यपेल्तायामा- छरी efa प्रकटयति | शस््ीयेति दवीं afi प्रथ यति | तेति देवानामुक्ताप्तरवंपरीव्यं रणुटयति | arate) खाभाविकषः शस्नानपेत्तस्तमारूपः पाप्राऽषस्परि- ष्टेदाभिमानस्तस्य तिरस्करणाश्मिति यावत्‌ |) उक्तमाध्यात्मि- wag निगमयति | इत्यन्योन्येति उक्तरीत्या यथाक्तानां देवानामसराणच्च पराभिभवः खेद्धवच्धेवयेवं रूपः सङ्ामः प्रतिदेमनादिकालप्ररत्ता यथा देवार सङ्गुामकतद्यति योजना | किमयं पुनस्पुरषा्थंसू्पोा देवाद्ठरसङ्कुामः Aur अय्यते AACE) rea y

भार

चार

२७ उभये प्राजापत्यास्तचच देवा उद्रीथमाजह-

दृह अत्याख्यायिकारूपेण धश्मधस्मात्पत्तिविवेक- विज्ञानाय कथ्यते प्राणविश्रुद्धिविन्नानविधिपरतया श्रत उभयेऽपि रेवासुराः अ्रजापतेरपत्यानोति प्राजापत्याः | प्रजापतिः कन्ब॑ज्ञानाधिृतः पुरूषः | परुष एवेक्यमयमेव महाग्प्रजापतिरिति wat | तस्य हि शास्तीयाः खाभाविक्यञ्च रणप्रवत्तयेा विरू डा पत्यानीव तदुड्वलात्‌। तन्ततात्‌कधौपकषं लच्एनिमिन्ते देवा उद्गोयं उङ्गोथ- भह्पपलकलितमेद्भा जं कम्डजष्धुराइतवन्तः तस्यापि केवलस्य दर णासम्भवाज्ज्यातिष्टामाद्याइतवक इत्यमि- प्रायः

fe सकुमाऽस्मिन्मकरओे प्राणस्य faafatrad विद्वामं विधातु vee: | तथा Wat कथारूपेखाख्यायते | श्द्ियार्बां विष- वकवंमस्थे धम्मः स्यात्तेषां तदाभिमसख्ये पापस्योत्य्िरिति विके कविच्चानसिद्थं चाख्यायिक्रा प्रणेयते | तस्मादिग्िया्गं परघ- न्तो विषयप्रावखं परि इत्यं तदरमस्यञ्च तेवां खेयोऽयिभि- यंलादाच्ेवमिति भावः यजमानप्रायानामेव देवासुरभावस्या- क्त्वमतः्ब्दार्यः | प्रजापतिश्रब्दस्य रूएमथमपाह्लत्य विव- foaawary | प्रजापतिरिति उद्घरूपः पुरषः परजापति- foes गमकमाह | पुरष श्वेति कथं पुनययोह्कानां देवा- छराडां तदपत्यत्वं ware तस्य Wifes ata सयरामनि- fan पराग्टशति तत्तचेति देवानाम्‌त्वघाऽपकवंखासुराया- faafatatat कयमुद्ीयमक्याहरयमिव्याशद्याङ | उद्रो- चेति अचितल्लयान्यायं चयति तस्यापीति उद्रीच- भद्वेरित्वपेरथः।

Pe

3°) रनेनेनानभिभविष्याम इति १५११ ते नासिक्यं प्राणमुद्वीथमुपासाखुक्रिरे

wre तत्किमथेमाजष्ुरिण्युच्यते। अनेन कर््डंणेनानसुरान- भिभविव्याम दृव्येवमभिप्रायाः wat यदा तद्‌- ङौयकम्माजिरीर्षवस्दा ते देवा नासिक्यं नासिकायां भवं चेतनावन्तं UTS प्राणं उद्गोयकन्तारम्‌द्गातारं उद्गीथ भत्यापासाश्चक्रिरे कृतवन्त tae: नासिक्यप्राण- इृष्योदगीथाख्यमक्रमेंकारमुपासाञ्चक्रिर cau: एवं fe प्रङता्यैपरि्यागेऽप्रताौपादानश्च रतं खात्‌ | खल्वेतसयैवाक्चर खेत्यांकारो ुपास्छतया प्रतः

Se तदाहरयप्योजनं wage कथयति | तत्किमियंमित्या- दिना सम्मद्युद्रीयाहरबप्रकारः प्रकटयति | वदा चेति! quay qcaargearenafefants | चेतनावन्तमिति॥ qe प्रायं व्याबत्त यति | त्रागमिति i लन्र उद्ायेति वाजसनेय- कश्ुतिमाशिव्याष | उद्तीथकषत्तारमिति i STURT Me waa TRA || AAT तदुपासममित्ाशश्वाह | उद्ोय- भयेति तयापलक्ितमदरातास्म॒पासत इति वाबत्‌॥ कथ- मपासनमिग्धपेकायामुद्रीचेन कटटत्वघाथेनयेद्याह | कृतवन्त डति ते नासिक्ामि्च्चरोक्तमचेमृका UATE | ना सिक्छेति किभमिवच्तरमेकाराख्यमि रहापास्यत्वेव व्याख्यायते तचरा | रवं Wife उक्तमेव स्फटयवि। खख्षिति व्याच ध्राण्य्यादाट दृश्मरो पामे ware परि त्याज HRA प्राब्टथ्मो- पास्यत्वाङ्ोकारे प्रता पादानमिति द्ेषः॥ पुम्बापरविरोधमा- wea | नन्विति

२4 Se तरं हासुराः पाप्मना विविधुः

भा मभु उद्रीयोपलङितं कश्चाइतवन्त द्यवा ददानी- मेव कथं नासिक्यप्राणदृष्योद्ारमुपाषाश्चक्रिर इत्यात्थ | aq दोषः uxtaasaa fe तत्कटंप्राणदेवतादृष्यो- डीयभह्षवचवसेंकार उपास्यत्वेन faafaat खतन्ा ऽतष्छादर्यैन कइतवन्त दति युक्रमेवाक्रं। तमेवं दतंतमुद्धातारं हासुराः खाभाविकालमआत्मानो arared नासिक्यं प्राणं रेवं सत्येन aA ऽधम्भासङ्ग- रूपेण विविधुविद्धवम्तः dai aaa card: fe मासिक्यः प्राणः कल्याण गन्धग्रणाभिमानासङ्गाभिभूत- विवेकविज्ञाने बभूव

चा उदूोयोापलसितेगदाजेखापकस्ितं व्यातिद्ोमादि कम्मा- इतमिनक्कं तदादरबख्च wares तदिख्डं मासिक्यपागद- चछ्ाच्चरोपसगबचनमित्यथः॥ ओेक्मिंया विरोधं परिहरति | भेव tra इति उद्रोयोपलकितकम्मा पकत्तिते च्येतिा- मारौ wale सत्येवोदरादपागदच्छापास्यत्वेनाक्रः वि बश्छितं | शकार खद्ोथावयवो ध्येयत्वनेदोा ACA खापकः। तथा चा्तरापासनार्चत्वेन कम्माहरगं ध्येयत्वेने्षिरोाध LIT: wfsa विधानां sarycafaaar तं देलादि ares! बमेवमिति | Gaia wigea नासिकासम्बन्धेनेति यावत्‌ | अधम्मादासङ्खषूपे येव्येतस्या सकृवेधं साधयति Wife कस्या मन्धः सुरभिर ह्श्छस्य UES ममेवे्भिमानाव्रायोऽय- मासङ्च्तेनाभिश्ुवम पकारो गन्धाज्नाबज्त्ररव्यः THA काम्ये करबसकङ्कातस्येति faaafow यस्य तथेति विग्रहः

35°

‘are

Sle

Re तस्मातेनेभयं जिघ्रति सुरभि चदुर्मन्धिच पाप्मना देष विद्धः १२१

तेन दाषेण पाग्ममंसर्मी बभूव तदिदमुक्रमखराः पाप्रना विविधुरिति। यस्मादासुरेण पाग्मना fag- Sarat पाप्मना प्रेरिते घ्राणः प्राणा दुगंसियाकः प्राणिनं श्रतस्तनाभयं जिघ्रति लकः सुरभि दुगंसि सं पाप्रना we wares: | उभययषणमविवलितं। यस्योभयं ₹विरात्तिंमाच्छंतोति aed | यदेवेदमप्रतिरूपं जिच्रतीति खमानप्रकरणश्चतेः

नन्‌ कथं यथेक्तासङ्स्पशितेत्याणश्याहइ | तेमेति।॥ VR- sa aia योाजयति। तदिदमिति बराखप्राणम्याद्धरपाप्रबि- डत्वे काय्यंलिक्कममुमानं दचयति। तस्मादिति उक्तानमा- मावद्याति ara वाकरोति | खत इति॥ खतः शब्दाथंमेव स्पष्टयति | पाप्रनेति मनु पाप्रना विडत्वात्तेन शाका दुगेन्धं नानातीत्येव वक्तव्यं छरभिन्लानस्य पाप्रकम्मत्वाभावात्‌। तया कथं तनाभयं fradieg तथा| उभयय्मषयमिति रक- स्यापि हविषो वात्मकस्य परोडाशादेबा काकादि सम्बन्धाद्धशे प्रायच्िन्तसन्वेऽपि ward इरिरात्िमण्छति tx पञ्च- शरावमादनं निवपेदित्धाभवय्हणमविवश्ितमिति स्थितं प्रथमतन्ने तथाऽज्ापीत्धा | wefan केवलं पाप्मना शीति वाक्छष्रोषादकरेभययरङयमविवक्तितं किन्तु वाजसनेयके यचा- क्ाद्रीथविद्याविषयत्वेन समानप्रकरये यदेवेदमप्रतिरूपं जिघ्रति ख्व.स पापेति श्रुतेरपि पाप्रवेधवशादगेन्धं जानातोत्धेव वक्कव्यत्वादविवद्ितमृभयग्रइखमिव्या ' यदेवेति

se

भार

Ue

RR

अथ ह्‌ वाचमुद्रीथमुपासायुक्रिरे ता हासुराः पाप्मना वि विधुस्तस्मातयेभयं वदति aay नृतं पाप्मना देषा विद्धा †३ ? अथ चक्षुर

मुख्यप्राणस्यापास्यवाय तदिशद्धलानुभवा्ीऽचं विचारः श्रुत्या प्रवत्तितः अ्रतञखचुरादिदेवताः क्रमेण विचाय्याखुरेण पाप्मना विद्धा इत्यपो द्यन्ते! समानमन्यत्‌ | अथ वाचं we: रातं मन इत्यादि | श्रनुक्ता ्रष्य- न्यास्वग्रसनादिदेवता द्रष्टव्याः एवम्‌ खल्वेता देवताः पाञ्रभिरिति अत्यन्तरात्‌ sary विद्धलाप्राणादिदेवता श्रपोाद्यन्ते। श्रथाने- न्तर एवायं प्रसिद्धो मुखे भवे मुख्यः प्राणस्तम॒ङ्गोयमुपा-

ननु wifey प्राणस्य पाप्मविड्धत्वादनु पास्यत्वे सिद्धे न्धाय- सामान्धादागादीनामपि नोापास्यत्वमिति सिद्यति तत्किमत्तर- मन्यनव्यत QE | मख्य प्राशस्येति न्यायसाम्ये$पि मख्ता नि. सकरञलाभावे म॒ख्यप्राणस्यवापास्यत्वमित्यनि खया्तदुपास्यतादा- च्च्य AVA वागादोनाम्‌पास्यतवमपाकन्तुमुत्तरयन्ध CA: | विका इति विचाय्ये करभगपेदयन्त इति ama: | उत्षरवा- कव्नच्रव्याख्यानमनपचितं waa समानत्वादित्याह | समान इति अवश्ि्टवाक्धकदेशग्रङणयमादिपदः नन घ्रागदीनां पाप्रविडधत्वादन्‌ पास्यत्वेऽपि त्वगादीनां तदधिद्धत्वेमान्‌ पास्यत्वादइ- चनाग्भुखस्येव wea मावसोयते TATE | मुक्ता इति उक्लानामनुक्तापलच्तगत्ये ङृहदारणरकश्चति संवादयति। रवम ख्विति खथ दद्यादि मुख्धप्राशविषय वाक्छमुत्ाप्य

वाक्षरोाति | खरेगेत्यादिना पुन्बबद्वागादिष्विवेति याबत्‌ | टङ्क विदारकलाश्विश- यः | SITY ASMA Wqaarw | सामथा-

RR

ॐ° द्रीथमुपासाखुकिरे तदासुराः पाप्मना विविधु- waaay पश्यति दशनीयं चादर्शनीयं पाप्मना देति AYN अथ द्‌ त्रत्रमुदीयमुपा- साञयुक्रिरे तडासुराः पाप्मना विविधुस्तस्मातेना- भय yf श्रवणीयजराग्रवणीयच्ं पाप्मना anes १५१ अथ मन उद्रीथमुपासाञ्ुक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मतिनेभियं wz ल्पते सदुल्पनीयच्रासद्ुल्पनीयच् पाप्मना aa- दिं & ? अथ Cary मुख्यः प्राणस्तमु- ीथमुपासायुक्रिरे हासुरा ऋत्वा विदधू सुर्यथाश्मानमाखणमृत्वा विषूंसेत १¶

भा. साश्चक्रिरेतं हासुराः पूव्ववदृत्वा wey विदष्वंसर्विंगष्टा असिप्रायमाजेण अकृत्वा किञ्चिदपि प्राणस्य कथं विनष्टा TIA दृष्टान्तमाह) यथा ATR अश्नानमाखणं ज्रक्यते खनितुं ङद्‌ालादिभिरपि cS शक्याऽखण चवाखरसग्टला | Taree: पां ङेपिष्डः अु्यकरा- wrafa िपराऽष्मभेदनाभिप्रायेण तस्याश्चनः किञचिदण्य- wat aa विध्वंसेत विदीर्यतेव विद ष्न॑सरित्यथंः |

we दिति तस्य ध्वंलनयोग्यत्वात्‌ च्वंसतेख कलपेश्त्वादि वथः | afe यस्य कस्यचिदेवंविधस्य सम्भवादकं Sreuwatan- Uy waa We विष्वंसेतेति बहदारख्यकभुतेस्तस्य- वात्र महबमिव्याङ | चत्यन्तराखेति

१९

ड* टवं यथा्मानमाखणमृत्वा विध्वसत cay

देव विध्वंसते cafafe पापं कामयते य्ेनमभिदासति A CVSS: Tt

awe एवं विशरद्धाऽसरेरधषितलाप्राण इति एवंविदः ्राणा-

चा

तभृतस्छेदं फलमाह | यथाश्षानमित्येष एव दृष्टाः! एवं हेव विध्वंसते विनश्वति | कोाऽसावि्याश्‌। एवंविदि यथोक्तप्राणविदि पापं तदग कन्तु कामयते द्च्छति यद्याप्ेनमभिदासति हिनस्ति प्राणविदं प्रत्याक्राशताड- मादि Wem सेाऽपयेवमेव विष्वंसत इत्यथः | यस्मात्‌ एष पराश्वित्‌ प्राणभूततवादस्ञाखण दवाश्षाखणाऽधरषंणीय Care: | मभु मासिक्याऽपि प्राणे वाय्वात्मा यथा HAT माषिक्यः प्राणः पाप्मना fag: प्राण एव सन्न मुख्यः कथं मेव रषा मासिक्यस्ठ स्थानकरणवैगण्णादिद्धा वाखात्मापि सम्‌ मख्य खा नदेवताबलीयस्लान्न fag इति युक्तं

द्ान्तदान्तिशाभ्यां सिद्धमयं मिगमयति | रवमिति॥ इति प्रास्य विखडतवास्षदुपासमं कश्व्यमिति we: फणव चन- मवताग्य व्याकरोति। णवं विद इत्धादिना। प्रागवित्मतिस्पदिनेो विनाशे हेतुमाह यस्मादिति गासिक्छप्राणस्य मुख्यप्राणस्य वायुविकारत्वेन warfare Farag Gera

स्यातामिति शङ्कते नज्विति श्धानविषेषसम्बन्धासम्बन्धा्भ्या

इयोरपि पाप्रवेधावेधद्यवश्या युक्ति परि इरति नेष दोष इति सखयागा वख्ावच्छत्रि करये daw विषयभिगेषासक्षत्ं तस््ात्षग्रुपस्य मासिक्धप्रा्स्यापि विडता स्यादिति यावत्‌। तद- सम्भवादिशेषसम्बन्धप्रयुह्छवेगख्यायोमादियेतच्छिरटमक्तमपपन्ं |

A

wre

QT

देष

नेवेतेन सुरभि दुर्गन्धि विजानात्यपह- तपाप्मा ay तेन gaa यत्तिबति तेने- लरान्प्राणानवति 1

यथा वास्यादयः जिलावत्परुषाञ्याः काय्यविश्ेषं कम्पन्ति मान्यरस्तगतास्तदद्‌ाषवद्ाणसचिवलादि द्धा घ्राण- देवता मुख्यः 1 यस्मान्न विद्धाऽसरेरमुस्यस्तस्मासैवे- तेन सुरभि afer ar विजानाति च्रारेनैव तदुभयं विजा- नाति STH: | WAG पाप्मकाय्यादशनादपरहतपाभ्नाऽपता विनाशिताऽपगीतः पाण्मा यस्मात्सोऽयमपहतपाभ्रा दोष fawg इत्यथैः | यस्माखात्म्भरयः कस्याणा्ासक्गवत्वा- हवाणादया तथात्मम्भरिरमुस्यः किं aft ward: | कथ- मिल्यच्यते तेन qe यद स्नाति यत्पिबति लाकस्तेनाभि- लेन पीतेन Vary चघ्राणादीनवति पालयति।

खान सम्बन्धविश्षात्‌ | ज्ाणप्राशस्य पाप्रविडत्वं तदभावाष अख्यप्राख्स्य तदविडत्वमिद्येतदषटान्तेन स्पर्यति | यथयेत्धा- feat) मुख्या दोषवद्‌ घ्राबसचिवत्वाभावादिति शेवः। घ्राब- देवता विधा प्राण्देवतातु faxes गमकलत्वनानन्तरवाक्छं Brae | यस्ादिति।॥ मख्यप्राण्स्य पाप्रबेधाभावमपसहरति। waa पा प्रकाग्यमासङ्स्तस्य प्रागेऽनपलम्भादि त्यतः wer- way fea पाप्रावधं विख्डत्व तुष्य मख्यप्राय- विगुद्किमपसंङरति | Gu स्ति। तस्य वियुडत्वे Pac are | aausfa | खता विख्ड दत्य्तरच सम्बन्धः सव्वा- यत्वं प्रास्य प्रच्रपुव्बकं प्रतिपादयति कयमिन्वादिना॥ ज्राग- दोव्धादिग्रब्देन काग्यंमप्युश्चते |

२५

way दवासताऽविल्वेत्रामति याददाव्ये- aad इति १६१

a णि ५11

भार नेम हि तेषां खितिभंवतील्यर्थः wa: स्व्वमरिः प्राणाऽता farg: | कथं पुन्मुख्याशितपोताभ्यां खिति- रेषां गम्यत दति उचते | एतं मुखं प्राणं HATTA | | अन्नपाने इत्यर्थः अन्ततेऽन्ते मरणकालेऽवित्माऽलन्धा- त्करामति। च्राणादिप्राणएसमुदाय TAU: | अप्राणा हिम चक्रेत्यजिवं पाठं ari तेन तदोक्करान्तिः प्रसिद्धा घ्राणा- दिकलापस्य ते went प्राणख्याभिधिषा wat areeraara विदारणं करोतोयेः तद्यलाखाभे उत्क्रान्तस्य fax |

Te तेगेतासत्प्यन्तीति भुयन्तरमाजिग्याह तेग Wife ure. इत्तिष्ेतुभ्यामच्रपानाम्यां apafafaca: werd: | सव्वार्यतवं डितीयस्यातः Was: मृख्यप्रागो पयुक्तत्वादत्रपामानां T_T. तद्िति ङेतुत्वमि त्च परश्नपुव्वेकं fay दश्रयति | कथमित्बा- feat || इत्तिमेव विगशिनष्ि। waar? इति अन्व इमुपयु- च्छमामेऽन्नपामे प्राणद्ितिद्ेतू इति यावत्‌| प्रागस्योचिक्रमि- धायामपि aya: खयमशमपाने छता Mats इवाणछ्या | aura होति | तदा पाणोजिकमिषावद्यायाभिति यावत्‌। ननृल्काक्ववख्यायामभिशिवा्भावादेष सङ्कातस्येत्क तिनं AT नाद्यभावाश्षच प्रमाबाभावादत आह | दृश्यते Wife) तडिति मखशादा नमृच्यते | MATL UTA TIT WAY |

भार

चार

RR

तर्णं हाद्ध्रा उद्रीथमुपासायुक्र Cay दट्वा- द्विरसं aye

तं हद्गिरासतं मुखं प्राणं अङ्गिरा दृत्येवगुणमद्गीय- मुपासा श्चक्रे उपासनं छतवान्‌ वका दारुण्य इति वच्यमा- Uy सम्बध्यते। तथा शृरस्यतिरितव्यायास्य दति चापासाश्चक्र वक tad सम्बन्धं कृतवन्तः कचित्‌ एतमु एवाङ्गिरसं ewofaararel प्राणं मन्यम्ते दति वचनाद्‌ waa | यथाशुतासम्भवे सम्भवति तु यथाञ्चुतग्टपिचादनमायामपि त्य नरवत्‌ | तस्माच्छतचिन इत्धाचच्ते एतमेव सन्त- म्टषिमपि

विग्डिगु wae प्रायात्माद्ाटटदच्छोद्रौधावय बभ तमेङाया- ख्यमक्षरम पास्यमिद्यक्तं इदानीं तच्रवाङ्िरसदृहस्पयद्ायास्य- गु चयविधानायमृत्तरम्रग्यमव्यापयति | तं शेति aa त्ति काराभिपेतं सम्बन्धं crate) तं मुख्यमिति पराभिपेतस- wae गमकमाड | रख्तमिति खब्यवह्ितसम्बन्धसम्भवे व्यव- हितसम्बन्धकर्पना युक्ति परिषरति | वल्धेवमिति। ऋषीगामदङ्कियि रख हस्यत्यादिशब्द रपदेषेऽपि गणय विशिद्धप्रा- area विर्ध्यतेऽतच् प्रधानानामनबाधे प्राणापासकानाग्ट- सीडामुपदेशोन त्वागम दत्यङ्किरो टह स्पत्या दि एब्देभ्धोऽपि | प्रथ- मप्रतिपन्राषीज्विष्ाय यागिकरच्िप्रतिपन्तव्यगगणमाचपतिप- धनपपन्तरित्ययथः॥ प्राणापासकानाम्टषीणामभिधानमतरेयक- me दअएयति | शु्यन्तरवदिति तदेव स्पष्टयति | तसमा- दिति॥ शतर्चिना माम प्रयममणलशटण Way: | Ta प्रागे यस्मात्यरषं सद्धाताख्यं शतवधाणयसिगत वाम्‌ तस्ादतमेव wa सन्तम्टधिशरोरसख्ितमपि श्तचिंनश्न्द वाच्यं वदन्तीति यजमा

2 ° अद्धाना यद्रसः ११०१

भमा तया मध्यमा गृत्मदोा विश्वामिजा वामदेवेाऽजिरि- व्यादिश्छषीनेव प्राणमापादयति च्रुतिः। तथेतानणणृषीन्‌ प्राणोापासकानङ्गिरोारुदस्यत्यायाख्याम्‌ प्राणं करोात्य- भेदविन्ञानाय प्राणा पिता प्राणा माते्यादिवश। तस्माद षिरङ्किरा नाम प्राण एव सन्नात्मानमङ्किरसं WAAAY द्ये तत्‌ | SASF ATW: सन्‌ रखसतेनासावाङ्गिरसः।

शतचिंनग्रब्दवदुभयविवयायि शब्दान्तराणपि सन्तीत्याह | तयेति खाद्यं मरडलमक्ता मध्यमानां मण्डलानां RTT माथ्यमा ऋषयस्ते$पि प्रशस्तस्य खात्मनि मध्ये सव्वं जगदिधार- कत्वात्‌ | wane दितोयमण्डलदशां | खापकाले वागादीनां गिस्याग्माये wa: रेतोषिसगंकारणं मदष्ेतुत्वात्‌। खपानोा मदः प्राडापानात्मकल्वात्राओाऽपि वोच्यते टतीयमणडलदर्णो विश्रा- firs: masta तचा व्यपदिश्यते तस्य हि fed भोग्यजातं fafreqan ल्िग्धमासीत्‌ | वामदेवस्तु चतुथेमग्डलब्ररा प्राणोऽपि वच्छब्दबाच्यक्स्य वागादिदेवतासम्भज नो यत्वात्‌ |

पञ्चममलण्डकडद्टा ऽतिररि व्ययते wast तथेव कथ्यते | तस्य पराप्रनोाऽनयरूपाग्प्रति सव्वेवान्तत्वात्‌ | खादिप्रदेन भस्दाजा- दिपदानि wwe, टदान्तमेवं याख्याय दारन्तिकमाइ। तदेति किमित्यङ्किसप्रम्रतीग्पायं करोति श्ुतिरत ere | अमेरेति | तथा सप्तमे प्रागस्य साव्यात्म्यं वच्यते तथापि तस्य द्षदुटिरूपत्वं विवचितमिन्याइ | प्राया हेति खव्यव- हितसम्बन्धसम्भवे फलितं वाक्याथं चययति | तस्मादिति प्राबस्याङ्धिर च्छं यत्पाद यति | यस्मादिवि।

ee

° तेन aye बृहस्पतिर द्रीथमुपासाञ्ुक्र टतमु ट्व बृहस्पतिं मन्ये aha बृहती तस्या रष पतिः ११११ तेन तश दायास्यमुद्रीथमुपा- TAA तमु टवायास्यं मन्यल आस्याद्यदयते ११२१ तेन तश वके दाल्भ्य विदाञ्चकार 1

भा तथा वाचा ewan: पतिस्तेनासेा weafa: तथा यद्यस्मादास्यादयते निगेच्छति तेनायास्यः षिः प्राण एव सन्नित्य्यः तयान्योऽणपासक ज्रा्मानमेवाङ्खिरसा- दिगण प्राणएमृद्गीथमुपासीतेत्यया केवलमङ्गिरःप्रत- उपासाञ्चक्रिरे, तंडवका माम THAI दारभ्य विदाञ्चकार यथा दर्चिंतं प्राणं विज्ञातवान्‌

we ्धङिरःण्ब्दवटश्स्यतिशब्याऽप्यभयच Faq Kaw | तयेति प्राणस्य eeafae साधयति | वाच इति। afeer- खृहस्पतिशब्दवदायास्यश्ब्दाऽप्यभयच FTY इत्याह तथेति॥ aaa afd faweafa यद्यस्मादिति। यस्मादायास्या- दवत तेनायास्यः प्राः रखवाचोापासकल्वाद्टषिरपि तथेति याजना॥ ययोक्तानाग्टषीणामेवोक्तगु्कम॒पासनं नान्धेषां विष्रेववशचचनादिव्ाणद्धाङ | तयेति विशेषस्य ्ेषमिवन्त- गत्वं प्रद ग्रं नात्वादित्यथेः यचाक्तापासनस्य faq नियमाभाव गमकं cuts | केवलमिति

Be

sae नैभिषीयानामुदाता बभूव स्मेभ्यः कामानागायति ११३? आगाता हवे कामाना ` भवति एतदेवं विदानक्षरमुद्ीथमुपास्त इत्य- ध्यातमं १४१२१ तृतीयस्य डितीयः खण्डः 0 अथाघिदेवतं वामा तपति तमुद्रीथ-

भा विदित्वाच सह नेमिषोयानां सचिणामुद्गाता ब्रव, प्राणविक्ञानसामथ्यादेन्यो नेभिषीयेभ्यः कामाना- गायति खम श्रागीतवान्‌ किलेव्यथः तथान्याऽणङ्गाता आगाताडवे कामानां भवति एवं विदान्‌ यथाक्रगुणं प्राणमक्रम्‌द्गोयमुपास्ते ALAS WHAM प्राणात्म- WARES दवा WaT देवानघयेतीति अ्ुव्यन्तरास्षद्धमेवे- व्यभिप्रायः दृव्यध्यात्ममेतदात्मविषयमुद्गीयोपासनमि- लुक्रपसंदारोऽधिदैवतेद्गीयोापासने aware afge- माधामायैः २॥ surat अधिदैवतं रेवताविषयमुङ्गीथापासनं परस्ठतमित्य्थाऽमेकघापास्यतादद्गीथस्य एवासावादित्य-

सम्प्रति विडतापासनस्य ceases पातनिकां करोति। बिदित्वेति भ्रूसिकां रत्वा विवच्ितमुपाल्तिफलं कथयति | तथेति | दृमिति विष्टेवणादभीषटं फलान्तरमाचष्टे | पाखेति। अविषयं शरीोर्वतन्तिप्रायगोाचरमिति यावत्‌॥ उपसंहारस्य प्रयोजनमाह | अधिरेवसेति॥ २।

चअनन्नरमाध्यालमिकप्राशटश्ोद्रीयोपासनवचनादिति शेषः किमिति देवताबिषयमुद्धीयेपासनं weet ware) खने.

Re

Se मुपासीतेयन्वा ST प्रजाभ्य उदायति 1

are

ST

उद्यरस्तमेभियमपहन्त्यषहमा वे भयस्य तम- साभवतियषश्ट्वं वेद्‌ ?११ समान STAT

wafa . तमद्रीयमुपासीतादित्यदृश्येद्गोयमृपासोतेत्यथ- स्तमृद्गोथमिल्यद्गौयशब्दाऽचरवाची सम्‌ HAAS THA इति उच्यते Sea eas प्रजाभ्यः प्रजार्थम्‌ङ्भायति भ्रजानामन्लोत्पत्यथं डानुद्यति तस्मिषवद्यारेः पक्तिः स्यादत उद्भायतीवोाद्भायति।॥९

यथेवोाद्राताऽन्नाथे अत उदयः रुवितेव्य्थः। fargr- wan तमस्तव्न श्च भयं प्राणिनामपश्न्ति तमेवं गणं शवि- तारं या वेद सेाऽपशन्ता नाशयिता वे भयस्य जखम-

केति प्रायरूपेणादिव्धादिरूपेब चो द्रीचस्योपास्यत्वारेवता- विषयतदुपाल्िप्रस्तावो युक्त ciara ्पादिव्यादिमतवखेव्ा- दिन्यायेन वाक्छाथे कथयति। खादित्बदथ्येति तमादित्घमु- द्रौ यमुपासीतेत्यादिग्यशब्दस्याद्रीयणशब्दस्य सामानाधिकर- श््रमयुक्षमद्रोयश्नब्दस्य प्रकरगादच्छरवाचित्वादादितखश्ब्द्स्य ष्योतिविषयत्वाद्धित्राययाचख श्दयोाः सामानाधिकरण्यायो- गादिति wre) तमुद्यीयमिति खादित्ये यद्यपि गेाद्रीच- शब्दा eat वर्तितुमदंति तथापि गोणा aT तत्र Te: सामाधिकरण्यसिदधिरिव्युत्तरमा | उच्यत इति + परजाथमुद्रा- यती्ेतदेव स्यति | प्रजानामिति खघ्नोत्पच्चधमद्रायतीति yaw सम्बन्धः तदेव व्यतिरोकदारा साधयति | wifes WARN ANT: WATE | तस्योदरातुरिव प्र- च्मुद्ानम्‌ लन्धमित्धाशद्याहइ | उद्ायतोवेति उपमामेवापपादयति। तदेति खयात्मनेऽच्राद्यमागायेदिति- HURL बचात्रायमद्राताऽ$ गायतीद्यवगतं तचथाऽऽदिव्बाऽपि

४१

AAT ATOMS स्वर इतीममाचक्षते स्वर इति प्रत्यास्वर इत्यमुं तस्माद्वा रटत- भिमममुजखोद्रीथमुपासीत 1 २१

WW? रशादिखचणस्याद्मनसख्मसख तत्कारणस्याश्चागखशणशस मवति | यथपि खागभेदाप्माशारितौ भिन्नाविव way तथापि तस्चभेदस्तयाः | कथं समान एव तुष्य एव wre: खविज्ा गणतः सविता प्राणेन यस्ादुष्णोऽयं wre: eerater सविता किञ्च खर citi प्राण- माचचते कथयग्ति तथा खर इति ्रत्याखर दति चामुं सवितारं यस्माप्राणः सरत्येव पनतः भ्रव्यागच्छति

Ge परनणानामन्नाचंमागायतीनबधंः | उद्रीयश्चब्दस्यादिते सम्भवं Wea पफलितमाङ। wa रति wifecenretenrae नमुषवाच wert eee | किच्येद्ादिना रवंगयं तम wer भयनिवससकत्वजकसहितमिति यावत्‌ | ननग्वध्यात्ममधिर wafafa खानभेदाव्राशदिवयेभिंत्रत्वात्‌ | भिग्रमेव wire. पासनमुपादेयमत ary) यद्यपीति पाडदिव्योः. खरूप- ania wayqala प्रतिपादयति | कथयमिव्धादिना॥ sweety SUG: | खानमेदता भेदमनुजानाति yan: सान्यं साधयति। यद्मादिति नामतः ary afyca | किष्ेति सविव. mast garecwanuefrarmegrey | यस्मादिति ।॥ ac. wy च्छन्येवेति यावत्‌| तस्िन्नेव शलरेरे प्र्यागब्छति VWI Sw न्द्‌ प्रङस्ििरिबत्वथः।

RY

ना

ST

४९

अथ खलु यानमेवेद्ीथमुपासीत यद प्राणिति प्राणा यदपानिति asa: 1 अथ यः

सविता त्वसमितवा पुमरथप्यशन्यश्नि प्रत्या गच्छति अरत, भत्याखरोऽस्माङ्गणतेा HAG समानमितरेतरं प्राणा- feat अतः सतच्वाभेदारेतं प्राणमिमममुश्चादित्यम्‌द्ी- मुपासोताय खज्विति प्रकारा करेणोपासममुङ्गीययया- wa व्यानमेव वच्यमाणल णं wea वत्तिविशेष- मङ्गीयमुपासीत Wy तत्सतस्वे निरूप्यते ws पुरुषः भ्राणिति मुखनासिकाभ्यां वायुं वहिनिःसारयति प्राणस्य वाये टेत्तिचेषोा यदपामित्यपश्वसिति ताग्बामेव

अन्राकषंति are साऽपानाऽपानाख्या वृत्तिः

afaaafa afe तच्छब्दप्रश्ततिरेवेव्ाश्द्याह | सविता fafa. खादित्यस्याश्तं गतस्य warwaastaiafacrarafer- गपत्याखर शब्दस्यापि प्रुत्तिरर्ती खयः | अतः प्राजादित्धये सक्त साभ्यं निगमयति। अस्मादिति॥ न्यान्यसाम्यकनतं फलमा | अत xfay प्रायादित्यावेकोक्लत्य तद्श्येद्रीचयावयवश्ूतमेाङ्कग- सराखमच्तरमपास्यमितव्यथः | अथाध्यातमिकमाधिदेविकचाद्यी- यापासनं VR तदेव समस्यकीह्छव्योक्त तथा वक्तव्याभावात्‌ किम॒त्तरय गन्यनेव्याश्दयाध्यात्मिकमवेाद्रीयोापासंममनश्टत्ाद््‌। Guia yp कासा यानो यदच्छद्रीयापासनमपदटिदिख्ितमत श्राह | वच्छमागखनत्तृञ्षमि ति पच्तन्तरं arauafa | परागस्य वेति वच्यमायलच्गमि त्यक्तं यक्छोकराति | खअधनेति त्चि रूपयाचमादो प्राडापाजौ निरूपयति | यदडार्खादिना। ताभ्यामेव सुखनासिकाभ्यामि्येतत्‌ स्यातामित्येवं प्रायापानेो। व्यानस्य तु किमायातमिति शङ्कित्वा waged दशंवति | तत इग्धादिना।

BR

Se प्राणापानयोः सन्धिः maT AT यानः सा वाक्‌ ! तस्मादप्राणनुनपानन्वाचमभियाह्रति १1२१

ततः किमिद्युच्यते श्रय उक्रलच्तणयेः प्राणापामयोः सन्धिखयोर म्तरावन्तिविशेषः व्यानो यः साद्चादिन्रा- wufag: yar विशेषनिरूपणन्नाने व्यान इत्यभिप्रायः, कस्मात्यनः प्राणापान fear महताऽऽयासेन व्यानद्ैवा- पाषगमुच्यते। वीय्येवत्कम्मडेतुलात्‌। कथं वी य॑वत्क्रेत्‌- व्ममि्याइ यो व्यानः सा वाक्‌। व्यानका्य॑लाद्ाशः।

यस्माद्याननिवत्या AKA AT TAIT प्राणापान- QTC aya वाचमभिव्याशरत्युारयति Gra: |

we सन्धिमेव स्फुटयति तयोरिति॥ प्रादापानयेरख्यारभावाव- wat मध्ये atefafara योऽस्ति sawed reu: | सन्धिःख्वन्धमम्मदेग्ररत्ति्यान इति साया योगाखाख- शान्‌ ware) यः साष्यादोति। साष््यानां यागानाच्च wre प्रसिडा यो waefafate: न्धादिदेशगेः नासै ar: wen विद्रषनिरूपणादिति याजना। व्यानस्य प्राणापामसा- पे्चत्वा्तयारन्यतरस्योपासगमेवोचितं वथानापासममिति मन्वागखओादयति। कस्मादिति॥ मङताऽऽयासेन वानसतत्व- frenaafa यावत्‌ ताभ्यां afaegate परिहरति | वीर बदिति a चागस्येबेपासनमिति wa: | तदेव प्रश्रदारा gq wafa | कथमित्यादिना कथं व्यानस्य वोग्येवत्वाम्मं ufex प्रतिच्ायते कागेकारशाभावादिग्धाङ | erate वाचो व्यानगिवंतेत्वे सिक दशयति | यस्मादिति।॥ या afi. ादिवाग्ानामयें शङ्किपति atenfeat खता बानी.

डन

४४

या वाकसर्त्वस्मादप्राणनुनपाननुचमभियाद- रति FRAT तस्मादप्राणनुनपानन्साम गायति यत्साम उद्वीथस्तस्मादप्राणनरनपाननुद्रायति अते यान्यन्यानि वौर्य्यवस्ि कर्माणि यथागरोर्मन्यनमाजेः सरणं दस्य धनुष आय- मनमप्राणनुनपानशस्तानि करोत्येतस्य देता-

भा ° तया वाजिरेषाग्टष्डकदं खश्च शाम शामावयवश्चद्ोयम-

आकश्ननपागन्‌ arate निववेन्तेथतीत्यमि प्रायः केवखं वागाचभिग्या इरशमेवातेाऽखादन्धान्वपि चानि वीर्यवन्ति कक्मौणि प्रयन्नादभिकणिवेत्धानि वथापरेमंनमाजेमंग्या- दायाः UTS धावनं दृढस्य धनुष आयमनमाकषेणम- प्राणएल्लनपानं्लानि करोति अता विचष्ट व्यानः प्राणादिम्रवस्िभ्यः। दिषिष्ट्यापाशनं Bra: फशवलाद्रा- जे पाखमवत्‌

व्वादिष्याचष्टे। केवलमिति चानेन निवन्तंवतोति gate amy: | बान्चन्धान्धपि canes wants तानि लाका थाने गेव करातोत्धसरज सम्बन्धः | प्रयलाधिष्छनिवत्रानि are योदाहर्ति | wtf, चथा तानि ग्भाखि तथान्धान्धष्येवं- चकाराङीति योजना खानस्य बो म्धैवत्का्ग्यरेतुले wera | wa इति a चेशिष्छऽपि fi anfefa चेचदाङ। fafas- wife

४१५

a यनमेवेद्रीथमुपासौत ? अथ खलूदीथा-

भार

We

क्षराण्युपासीतेदीथ इति प्राण carats

एतस् हतार तखमात्कारणाद्यानमेवेद्गीयम्‌ पासीत नान्यद्‌ त्वन्रं कम्म TATATS फलं ्रथाभना खलृङ्गी- चाचराष्णपासीत भक्ष्चराणि मा भूवन्नित्यते fatwaty ङ्य इति खड्ोयनामाकरा णत्वा नामाक्रोापासने- . $पि मामवत warared कतं भवेद मृकमिश्रा दति यदत्‌। आष waefeafaaqet प्राण्दुष्िः। कथं प्राणय्ाख- निर्या aren खुक्िष्टति खब्वाऽपाशस््ावसाद दर्ना- CASTS: TOS सामान्यं वाम्गीः | ara ¥ fare wares fiat:

वेज्निष्यफवमपसंइरति | रतस्येति फलवक्वादि लक्कमपा- fwuw qeafe | safe. यानटश्मो द्रीयोषासनस्याङ्गाव- waarfefa Wa: | Salinneavegarsturscrurasi wera wate fatwanae <aafs walters उदगीषाश्चराख्छपासीतेव्क्छे verscenefs प्राप्तानि तानि भा wafata यवा मन्ते ufewa विग्रेषयं करोतीग्धः विद्धेषयश्चतिं eracife | sqrefa नामाच्राषासनमुद्धीचो- TWeaentatquctrargry | नामेति वका जाकर छव्ये- मिदि वाचकच्नम्दप्र यमे awe दवविद्धेबष्यापासग्रं मम्यते awit: | नामाञ्जरोषासमे नामबकषदुषासनेऽपि तदु- पाखनमेद wufsarngy निभवते। पाव ककेति प्राग खादः are धश्चपुम्बकमाडइ | कचमिन्वादिना जिरिन्व- ferwe anefe: कलंखेलवाद | वाग्नीरिति॥ are face arew <wafa) aver fas

ue

gfasfa वाग्गीर्वाचो ह॒ fix इत्याचक्षते अनं थमन cay way fer un यैरेवेादलरिक्षं गीः पृथिवी थमादित्य ख्वा- इायुर्गरि गिस्थशं सामवेद ्वोाद्यजुर्वेदा गीः

भा तथान्नं थमन्ने Wis सव्ये खितमतेोऽख्छन्नस्य UTWTS सामान्यं चयार्णां अुल्युक्तानि सामान्यानि तानि तेनान्‌- wig शेषेष्वपि उ्षटव्यानि Saree: Era | अग्भरिच्ं गीभिरण्ार्‌ लाकानां। एथिवी चं प्राश्खिानात। wafer wager) वायुर्मीरिन्धादीनां गिरणात्‌। अग्निं याज्ञीयकम्मोवस्थानात्‌ सामवेद 'एवेत्ख ग॑संब्ठतलात्‌ |

यजवरा tise प्रत्तस्य दविषो देवतानां गिरणात्‌

Ge उदूरोरच्तस्याः प्राण्वाग्टट्िरिव यमित्यस्मित्रसरोऽब्रदटृण्िः कायव्या | तथेति यक्रारान्नयोारपेचितं सादृश्यं दश यति | ते Wife ure र्वादित्यादा सादग्यं खनयेवोह्कं | येरेवादि- त्ादातुनेाक्तं। तया वच Seva कथं टदटोकरबमि- ताण | चयायामिति खन्तरिश्तमाकराशस्तदन्तः प्रतिष्ा लोकास्तेन गीय इवेति मत्वाह | गिर्खादिति॥ खग्न्धादीनां facanfefa संवर्गविद्यायां Kee y सामवेदो वे खी सोक इति खगलाकत्वेन सामवेदस्य संस्त॒तल्वादिति Bqare | wate) यजुषा खाहाखधादिनेति यावत्‌। खध्याल्ममधिलेक- मधिदेवमधिषेदश्च मामाश्चरोापासगसुक्षा तत्फलाङ्किमबतायं ग्वाकराति उद्रोयेति

४७

उ* ग्वेदस्थं aU वाग्दोहं ये वाचो देहः

भा

अनुवानन्रादेा भवति रतान्येवं fas धाक्षराण्युपास्त SA इति १७१

ग्वेद खग्टच्यस्फट लात्ाखः उद्गोथाच्रोापासमफख AYA a TS STMT साधकाय।कासावाक्‌ A TY ISAT राह LATS 1 Ar वाचा See: | waeriewez- wre फलमितव्यभिप्रायस्तद्वाचा Teel खयमेव ane rig आत्मानमेव दोग्धि fre प्रभूतान्नाऽल्ादख <rafiniafa एतामि यथोक्नानि एवं ययोक्रगणान्य- इौथा्लराणि विद्रान्धन्नुपासते vite दति

बो वाचो दोह rag षो कम्मेयि जथा | तमेव वाग्दोहं प्रकटयति | ऋग्वेदादीति तत्साध्यं फलं खाधीनाष्ार ग्तमत्व तदनायासेनास्य सम्भवती व्यथः तदिति sewer: | wet पुत्ववत्‌ तमिति <rerfe | बाच रव ere wary कट त्द्ये्याह | खात्मानमेवेति या दोग्धा सा वागेव सा चात्मानमेव तं दोग्धोति योजना| वचोह्कानि प्रावागत्रादि रूपत्वे नाक्तानीति यावत्‌। यथोाक्तगडान्युव्यानगिरगस्ित्यादि WHat | उद्रीधाच्चरायोत्यक्छं विद्रेषबामवादेन स्फट- वति stu इतीति + satu इत्येवं रूपस्य गासाऽचरागेति वावत्‌ बामादिसम्दडिफलकमपासनमपदिष् फलसम्दद्धियेन Walia भवति aga WIT सब्बक्राब्योपासनद्ेवभ्रुतं प्रास- fea विधीयतडत्ाह | खथ खख्विति | वागादिसम्टडिफणलका- पासनानग््ग्येमचश्रब्दायः। बच्यमाशापासनानां स्ंशान्बाषा- SAMA ATG खख्विचह्कं

oe

se अथ खल्वाशीःसमृद्धिरुपसरणानीत्युपासीत येन सामा स्तान्‌ स्या्रत्सामोापधावेत्‌ N ४१ यस्यामृचि तामृचं यदार्षेयं तमृषिं यां देवत्ताम- भिषायन्स्याना देवतामुपधावेत्‌ ne’ aaa न्द सा स्ताथन्स्यातच्छन्द्‌ उपधावेद्येन स्तेमेन स्तायमाणः स्यात्‌ तर्धस्ताममुपधावेत्‌ ५१०१

मा अथ खख इदागोमान्रीःसण्टद्धिराङिषः sre सन्डद्धि- aur भवे्लदुच्यत इति वाक्यश्षः | उपसरषान्युपसम्तं- ग्यान्युपग्तब्यानि wert: कथमिल्युपासीत एवम्‌- पासौत wea येन साखा विवेश Gran स्ठतिं करि- ग्धम्‌ स्ताद्धवेदुद्धाता तत्छामापधावेदु पशमरोलिम्तयेद्त्प- चारिभिः warafe wera are’ उपधावेदटेवता- दिभिः यदार्षेयं साम wefe यां रेवतामभिरोखखन्‌ सान्ता देवतामुपधावेत्‌ | येन STAT ATT शोा- ग्धम्‌ स्या च्छन्द उपधावेत्‌ येन स्ताग्यमाणः सात्‌ स्तामेन।

we प्रासङ्धिकत्वं दद्ंवति | ददानीमिति। are: फशनिवयः। AB: प्रकार छानपरामथ्र उश्यते विधीयते card: ष्यान- प्रकारः ways faucets | कथमित्यादिना इतिच्रब्दार्थ- मभिनबति | रवमिति॥ we श्ब्दाचेमदाररयनिरतवा स्यर- afa | तद्यथेति उत्यक्ादिभिरिव्वादिश्रब्देन छन्दो देवतादि- nwa देववादिभिरि्ादिषरेनार्षवादि यहः | जायन्ादिनेन्या- दिपदमुष्डिगनुखुग्बइव्ादिसंग्रशायं | चिडत्रखचदश्र सप्नदद्म रक- faa डति प्रसिडः सोमयामे खामः।

४९

उ* या दिशमभिशायन्स्यात्रा दिशमुपधावेत्‌ ११११ आत्मानमशत उपसृत्य स्तुवीत कामं ध्यायनु- प्रमतभ्यासा At कामः wala यत्कामः स्तुवौतेति यत्कामः स्तुवीतेति १२१ nN ततीयस्य ततीयः खण्डः

भा सखोमाङ्गफलस्य कटंगामित्वादात्मगेपदं साथयमाण द्ति। त॑ स्ताममुपधावेत्‌ at fed Graare: स्यात्तां दिशमपधवेरधिष्टाजादिभिः श्रत्मानम्‌ह्गाता खं रूपं गाजनामादिभिः सामादीन्‌ क्रमेण Waa Ta मताऽन्ते उपड्द्य Wala कामं wrequaw: खरोष्णव्यश्चनादिग्वः प्रमादमक्ेसताऽभ्यासः किप्रमेव यद्चास्मा एवेविदे कामः weg सण्डद्धि

Qe आत्मनेपदप्रथागपतिपन्रमयमाहइ। sarge यज कटः. गामि फल तच्रात्ममेपदः प्रयज्यते प्रते Gras इत्धात्ममे यदं टश्ते। तस्मादेततयलस्य ae गामित्वं गम्यते खन्यया पुन्यात्षर- बारिवि परस्रपदप्योगप्रसङ्गादिव्ययः | यां दिश्मभी्ाभि- व्ाप्यत्थंः | स्त ष्यन्देवताविग्रेषमि ति ta: | खधिषछाढ्र शएब्देनेश्रा- दये। द्यन्ते | खादिपदं तत्षदिगवख्ितासाधारणधम्मं सङ दा धै | अत्मानं खल्पं गाजादिभिख्पखटव्यादराता स्वीतेति सम्बन्धः। नामादिभिस्व्धिदिशब्देन वणाखअमादिय्णं | अन्तत रत्य सखाथमाइ | सामादीनिति Paar सामादीन्‌ Tara WHE WIA तदवसाने खात्माममपि सबिश्याफेखितणलमन wea: eaten प्रमादमङ्ुष्बत्ुद्राता सुवोतेति याजना | Ue कम्मरघ्रयमद्ावा PUMA शाता मवति. तथ च्िप्रम-

१७ उ* ॐभिव्येतदस्षरमुपासीताभिति बुद्ायति

स्योपयाख्यानं १? देवा वे मृव्येर्विभ्यतल्र्यो विद्या प्राविशर्श्स्ते

are गच्छेत्कोाऽत यत्कामः सम्‌ स्टवीतेति दिरङ्िरा- दरा्था॥श॥

मित्येतदित्यादिप्ररुतस्याकरसख्य पनरुपादानं ।उड़ो- धाशराद्यपासनान्तरितलादन्यज प्रसङ्गा माभूदिल्येवमथं हतस्यैवारस््ाश्टताभयगणविशिष्टस्टापाखनं विधात- ufaarce: | efaanfe व्याख्यातं रेवा वे त्ये- मारकाद्िभ्यतः किं warm इत्युच्यते चर्यो frat wifafet aa प्राविशम्‌ प्रविष्टवन्तो वैदिकं aa प्रारग्धवन्त दत्यथेः। THATS मन्यमानाः

Se वाख सकामः Sale ASA यत्कामः खन्‌ य, शुवीतेत्धग्व यः। इतिशब्दः प्रासङ़िकापासनसमाप्यथः | प्रासक्रिकं खित्वा प्रश्तममसन्धत्ते | ऊग्मिन्येतदित्बादीति TARTAN तात्यस्वमा उद्रीचेति खादिषब्देन पूब्वा- कान्धपासनानि xe! उद्रीथस्य aasafeamaace.- बिष््ेदशङ्ायां| ततेऽन्बस्मित्रयं vey: स्यात्‌ माग्दि्धेवमरे पनदपादानमिग्ययः। fat वं warfcarsenaaiary | wera- स्येति ्तरव्याख्यानप्राप्ताबनुवादभामं wares च्ामित्धा- दीति देबाखया GATT थाख्याता दवाःमास्काराषय- त्पाप्रनः सकाशादिति aaa, at कम्मंखि caw नाम ase | वंदिक्षमिति तदिति बेदिकं कम्माश्यते वश्न्दा- भिरिन्वादि arwe | किखेति।॥

भार

५९

इल्देाभिरच्छयादयन्यदेभिरच्छादय YET HC सा छन्दस्त्वं WAV तानु तत्र TAIT मस्स्यमु- दके परिपश्येदेवं पर्य्यपश्यदचि साभि यजुषि !

किञ्च ते astufafrem: कन्दो भिर्मन्मैजपहामादि कुवे ATT BATA HT TUT कादितवन्तः। यद्य- सआरेभिर्मन्धेराच्छारयन्तससमाच्छन्दषां WaTUt डान्द्‌- नाच्छन्दस्छं प्रसिद्धमेव ater देवान्‌ satya यथा SH मव्यवातके मत्यमुदके गातिगन्नीरे परि- परश्मेदडि्ादरकखावेपायषाध्यं मन्यमान एवं पर्यपणश्टष्ट- वान्‌ ग्टल्युः। कम्म्तयेपायसाध्यान्‌ देवान्‌ मेने इत्यथैः mer रेवान्ददर्बत्युष्यते। खचि साचि यजुषि wars aaa HAUT:

हि cat wen: cars विनियण्यन्ते। वथा चेकस्मिम्‌ waif - waste विनियुक्तान्‌ wera हित्वा कम्मान्तरेव्ववशिदे- wuts gate: खात्मानं दे वाग्छादितवन्तः। तस्मान्न रद्युवष्बता वेवामित्वथः तेषां eaves छन्दसा इन्दस्छप्रकार- मभिगयति। तस्मादिति कम्मानतिषतां Sarat waa यान्त्या | तानिमि तजेति बदिककम्मप्रारम्भोाक्तः। wersay | यथोाक्ककम्मपरानपि वताग्भ॒त्यः पय्यपश्यदिति सम्बन्दः कम्मं ग्टल्युपदगोाचरत्वं टश्टान्तमाङ यथयति दाष्टाग्तिश्नभामस्य जिवक्ितमयं zeta | wafcfa दादा fra सुगेदकख्यानीयं fe स्यादिति प्रपुव्नकं दग्रयति | werfraifeat ऋगादीनां निन्बत्वेन ्षबाभावाच्र शुत्राद- कड्यानीवतेत्थाश्रद्य fraferrdare | ऋमिति काम्मेयख wre फलतः geqay दयिता प्रसिति भावः॥ ग्व परिङारोपावमुपदिश्ति।

se

ate

Glo

४९

ते नु चित्वा छवः सामु यजुषः स्वरमेव प्राविशन्‌ यदा वा शवमाप्रोव्योभिव्येवा- तिस्वरलव्येव सामेवं यजुरेष स्वरा यदेत- दसरमेतदमृतमभयं तत्प्रविश्य देवा अमृतां अभया अभयन्‌ |

ते देवा वैदिकेन कर्मणा संता शुद्धाद्मानः amar warfyatia विदितवम्तः। विदित्वा age व्यावन्ताः कर्मभ्यः चः साजा यजुषः खग्यजःसामसम्बद्धा- vanity: aera: तेन कमणा सलुभयापगमं प्रति निराशास्तदपास्यामुताभयगणएमकरं सखरशब्दितं प्रावि- wea प्रविष्टवन्तः ॐकारोपासनपराः dat: | एव- अण्दाऽवधारणाथेः सन्‌ सम॒चयप्रतिषेधाथेः। तदुपासमः- पराः STAT TAU: | कथं पनः खरब्रब्द वाच्थवमच्वर स्ये Ua यदा धै छचमाभ्नोत्ये मित्ये वातिखरव्थेवं wad

@ a art canter WANG: PAIS Mew Tae: | Samay कम्मभ्य इति wwaqua| अवेदिककम्मत्यागस्य afta सिडत्वादेदिककम्मव्यागाथ विशिनद्ि। ऋच इति॥ कम्मत्धागमाचात्कृतञ्लल्यताशङ्कां वास्यति | cats किन्तदत्र तदा ॐकारति उटाक्ादिरूपत्वाभावादक्तरस्स्य 4 खर- weafaerrg ufcwefa | wafaanfer | ऋचमाग्राव्य- wary खाधीनं करोती चः | अतिखर तधतिश्येनाद रुधियोष्ा- स्यतीति यावत्‌ ऋग्यजुःसान्नां प्रद्येकमें इग रोाच्ारण्डारेये-

५६

ख्तदेवं विद्वानक्षरं प्रणाव्येतदेवाक्चर स्वरममृतमभयं प्रविशति तत्प्रविश्य यदमृता देवास्तदमृता भधति ५१ तृतीयस्य चतुथः खण्डः !४१

भाग्यजः। एष एव खरः | काऽ यदेतदक्रमेतद- मृतमभयं तत्प्रविश्च यथागुणमेवामता चअभयाञ्चाभ- वन्देवाः | याऽन्याऽपि देववदेवेतदक्षरमेवममताभयगणं विद्धान्‌ प्रकोति Wha उपासनमेव चाच खतिरभिपरेता तथै- वेतदेवा्चरं खरममतमभयं प्रविशति तत्‌ प्रविश्य राज- ge प्रविष्टानामिव राज्ाऽन्मरङ्वदहिरङ्तावन्न परस्य ब्रह्मणाऽन्तरङ्गवहिरङ्गताविथेषः किम्नर यदम॒ता देवा येनामुतलेन यदमृता wae तेनैवामृतलेन विशिष्टस्तद मुता भवति न्यूनता ना्यधिकता शअ्रमृतल ` are:

बाभिदण्रंगादित्तिश्टब्दा्थंः | शब्दाऽपिपय्यायः। सम्मतिपन्न- खरबदिति carer: »

We खन्टतमभयं तथाविधनब्रह्मप्रतीकल्वादि तयर्थः | तत्‌ प्रविश्य बरह्मबद्या तद्यानं छतवेखथः | भवतु दैवानामेवमस्ाकन्तु किमा- वातमिखाभ्रक्माशइ। याऽन्याऽपोति crew प्रविष्टस्य विषे

Ly e fara षद्ध्चनादच्षर प्रविष्स्यापि फले fare: aifxenwrare | तत्‌ प्रविश्ठेति म्टतत्वेन विशिष्टा इति शेवः। ey

+ (

अथ खलु SAY: प्रणवा यः प्रणवः उदीथ इत्यसा वा आदित्य उद्रीथ ठष प्रणव ॐमिति as स्वरनुति ११

भा -प्राणारित्यदृष्िविशिष्टस्साङ्गीयसरोपाखनम्‌क्रमेवानु्य प्रश्वेद्रौथयोरेकलं war afer प्राणरम्मिभेद गणवि- चिडूष्याऽचरस्यापाखनमनेकपुजफलमिदानीों वक्रयमि- त्यारभ्यते | अथ खल उद्गीथः प्रणवे बह्ूषानां। यञ weagat एव दान्राग्य खद्रीयन्रब्दवाश्याऽसोा वादित्य उद्गीथ एष प्रणवः प्रण्वन्रब्दवाष्योाऽपि एव बङ्कुचार्ना नान्य उङ्गोय आदित्यः कथं उद्रोथाख्यमचरमोा- मिष्येतरेष fe यस्मात्‌ खरल्ुखा रयन्ननेका्यलाङ्कादमां | अथवा खरम्‌ TRA अताऽसावद्गोयः afar i

खड्डान्तरस्य तात्पग्येमाइ | प्रबवस्योद्रीयस्य UNS WMA तस्मिन्‌ Gar wie प्राब्दृच्छ्राधिद वतमादिन्बद्श्चा विभििर्स्योदरीचस्य यदुपाखनमुक्तं तदेवानु निन्दित्वा प्राबानां cuit भेद रव गुखस्तदिशिषदच्छरा तस्ेवोद्भी यावयवबस्या- चछरस्यानेकपुचफलमपासनमनेन TAA वक्तथ्यमिल्यलरोा ग्रन्थः सम्प्रति परयत Ca: | खन्टताभयगुजकाशरोपाख्नानन्तगये- WU: | प्रबवेदरीययोारोकलत्वे वेदिषप्रसिजिप्रदश्गा्ै खख्विव्यक्कं | तयोारेकल्वमुक्षा खादितव्यटच्येद्ोयापाल्िमुक्षा- ममु वदति | साविति उद्रीथादित्यारोकतवं परश्नपुव्ंकमुप- पादयति। Sate canter उारबग्रेतीति सम्बन्धः खरते- गं ंत्वातकचमच्चारयत्रिवु्ते TATE | अमेका्चत्वादिति

ST

५५

Say र्वाहमभ्यगासिषं तस्मान्मम त्वमे- काऽसीति कैषीतकिः पुत्रमुवाच Tattered पय्यीव्वयादहवोा वै ते भविथलीत्यधिदेवतं RU अथाध्यात्मं TAT मुख्यः प्राणस्तमु्गीथ-

मुपासीताभिति देष स्वरनेति १३१

ate

चर

तमेतसु एवाहमभ्यगासिषमाभिमुख्येन गीतवानख्या- रित्यरग्म्यभेदं war ध्यानं कतवानस्मोत्य्थ॑सतेन aa कारणाखम लमेकाऽसि पुजद्ति कषीतकिः करुषीतक- सापत्यं कोषीतकिः पुजमृवाचाक्रवाम्‌। wat रशीनारि- व्यश्च भेदेन लं पव्याव्नयात्प्यावन्तंयेत्ययैः लं यागा- देवं बद्वा वैते तव युचाभविव्यन्तीत्यधिरैवं। ज्रथानन्त- रमध्यात्ममुच्यते। एवायं मुख्यः प्राणस्तमङ्गोयमुपासीते- wife तथा पब्वैवदामिति we प्राणाऽपि area मिति weet कुव्व॑क्िव वागादिप्रटत्यर्थमेतत्यथैः |

मच्छन्‌ सविता प्राजिरनां प्रत्ययमेमिग्यमुश्चां कुव्वंन्निव गच्छति तस्माटोङ्कर्त्वं सवितुरि ग्या | थयवेव्यादिमा a खादित दृश्छेद्रीयसुपदिटमनुद्य निन्दति। तमेतमिति निन्दाफलं दशं बति। दति॥ पय्यावत्तयादिवि प्रथमयपुडषे यमाणे किमिति TIALS MINTS तचा | लवं योगादिति युष्मद्युपपदे मध्य- मपुडषविघानादिग्यथेः रभ्सिभेदगुण्टश्िविथिाद्रीयोपा- समस्य we कथयति। वमिति बश्यमागेऽध्यामनबडिषमाधा- antae टबतापिषयं citar wots | व्यधि गवमिति। अध्यात्सप्रावडष्योद्रोचापाश्िमक्षामनुबदति | THAT | कथं पाडद्धीययेरेकल्वमित्ध प्रद्र | तथेति यथा प्राजिगां प्रश्च-

Vitra ुम्धेतिवादिणो weet तददिति बावत

५९

Say टवाहमभ्यगासिषं तस्मान्मम त्वमेका ऽपीति केषीतकिः पुत्रमुवाच प्राणस्त्वं भूमा- नमभिगायतादहवा मे भविष्यखलौति १४१

we नहि मरणकाले मुमूीः समीपस्ाः प्राणस्योङ्धरणं eas एतत्सामान्यादादित्येऽोङ्कर णमनन्ञामाजं

च्भार

द्रष्टव्यं | एवम्‌ एवाहमग्यगासिषमित्यादि पव्वैवदेव Wal वागादीन्‌ मुख्यश्च प्राणं भेदगएविशिष्टमद्गौथं पथ्यम्‌ भूमानं मगखाऽभि गायता त्‌ पूव्व॑वद्‌ावन्त येत्य यः | TWAT वे मे मम पुजा भविव्यन्तीत्येवमभिप्रायः सनिव्य्थैः प्राणादित्येकलेद्गीयदृषटेरेकपचत्वफलदेएषेणपादि तलाद्र- भिप्राणभेदङ्ष्टः कन्तंव्यता चाद्यते ऽख्िन्‌ काण्डे ब- पचफललत्वायथं

उक्तमेव व्यतिरेकडारा स्फारयति | हीति + मुमृषुसमी wafaat बन्धवा मरखकाले प्रास्य वागादिप्रर्चयंममन्ला-

करय नव जानन्ति। तया जोवदवद्यायामोामिति तदन्ला- वशादव वागादीनां प्रश्िरालच्छते तस्माव्राणस्यानु च्ामाव- मेोङ्करणमि धः प्राणादि व्यारध्यात्माधिदेवतयोरद्रीयल्वावि- प्रषात्रायवद्‌ादि्येऽप्यनच्लामाचमोङ्करगमवघयमिव्याङ | रत- त्छामगन्धादिति प्राण्ट्ष्छाक्तामद्रोयपास्तिं fafear विवल्ि- तामपाल्िमपन्यस्यते। खतम wafa ward बडत्वापेतमिति यावत्‌| भध्यमपर्षे तातयादेशस्य वेकल्पिकत्वे$पि प्रथमपुङ वश्ङ्कगया दुरन्वयं व्याबत्तयति | पुन्वबदिति रकत्वदृष्िनि RITA प्रधानगेापासनं सफलमृपसं हरति | प्राडे्यादिना

yo

So अथ खलु TAT: प्रणवा यः प्रणवः salty इति हेत॒षदना्चैवापि दु रुदीयमनु- समाद्‌ रतीत्यनुसमाद् रतीति तृतीयस्य पञ्चमः खण्डः ५१

भा अथ खलु उद्गीथ दत्यारिप्रणवेङ्गोधेकलदर्घगम्‌क् तस्सेतत्फलम्‌ च्यते | दहादरषदनाद्धाता aay: शंसति तत खानं दाटवदनं हातात्कग्मेणः सम्यक्‌ प्रयुक्तादित्यथंः | हि दे्माचात्फलमारन्तुं wa किन्तद्क एवापि दुर्‌- SM दुषटमुद्गोतमुङ्गानं रतं vere खक सणि चतं wa- मित्यथंस्तद नुखमा दर ल्यनुसन्धस card चिकिन्धयेव धातुवेषम्बक्षमोकर णमिति ५॥ `

ene ee Te पूनात्तस्योा्य्॑ययोरसङतिमाग्रद्च तात्प्यप्रद ्र॑गपुव्वं कमुत - रयन्धमवताग्े ाकरोति | GPa गमु Tara साने Weaed किं मेष्यते तत्राह wife हेचात्वममया यत्फलमागियते तत्मखरपूव्वंकमविशेषता द्यति | किग्तदि- व्धादिना निपातदयमवधार्यातिशयफलकं क्रियापदेन सम्ब. wa wiry निानन्तरभावितया नेतव्यः | दुमुद्रानमेव स्पष्टयति | उदराचेति कथमन्यनिशात्कम्मडाऽप्यज wear. We शक्यमियाद्रद्याह | चिित्सयेति sare प्रणवादौ. येत्ववि्चानमाशाव्याव्यामादिकं खकम्मेयि प्रापतं श्तं हाजा

wae: सम्यक्‌ पयुक्षातप्रय त्रतिसन्दधाती मर्धः

are

चार

y=

इयमेवर्मगिः साम तदेतदेतस्यामृच्यध्यूढ साम तस्माद्यध्य्‌ढ साम गीयते इयमेव साऽशिरमस्त-

अथेदानीं सम्यफलसम्पश्यथंमङ्ोयस्यापासनाकरं वि- frat) cana एयिव्युक्‌ whe ए्थिवीदृ ष्टिः कायो तथाभ्निः साम erafagte: | कथं एयथिव्यगेष्छंक्या मल- मिति | weal तदेतदनग्धास्यं सामेतस्यां एयिव्याग्टख- श्ुढमधिगतमुपरिभावेन खितमित्य्थः खचोव साम। AGA एव कारणाद SISA साम Wad ट्दानी- मपि सामगैः, यथा wala नात्यन्तभिननेऽन्यान्यं तथैते एथिवग्री

डयमेवेत्यादिसन्दभंस्य सात्ययैमा | खयेति प॒था ख- यकदेग्रविषयोपासनोपदेश्रानन्तरमवसरे प्राते व्योतिष्ामा- दावधिङ्ृतस्य समयेशर्थंप्रा्य्चंमधिदे वाध्यात्मविभागेनाद्रीय- विषयमेवापुव्व॑मुपासनमस्मिन्‌ ua विधातुमिषटमियेः॥ तच तदङ्भूतमुपासनमादा विदधाति। carafe एथिव्याग्रग्ट्ि La मेरा कम्माङ्स्य संस्कन्तव्यत्वादित्भिप्रे्याह ऋचौति अचि यथा एयिवोदृष्टिरनन्तरवाक्छे विहिता तथानिः सामे amifucte: सानि विधीयते garafeare तयेति wat एथिव्याः सामत्वखाम्रर प्रसि ङधमिति wre | कथमिति ऋक- aanfatafcgucary | उचत इति तयोाराधारधेय- भावे aaa दशयति। तस्मादिति। ऋचि एथिवीदृष्िः साति चानिटष्िरित्यच इेतन्तरमाहङ यचा चेति।

¦ ~व

त्साम ! १! अनलरिक्षमेवग्वीयुः साम तदेतदे- तस्यामृ ध्यूढट साम तस्मादयध्यू साम गीय- तेऽ्लरिक्षमेव सा वायुरमस्तत्साम १२! चरे वगीदित्यः साम तदेतदेतस्यामृचयध्यूढश साम तस्मादयध्यूढ साम गीयते चारेव साऽऽदित्योः मस्तत्साम ! नक्षत्राण्येवर्बुन्द्रमाः साम तदे- तस्यामृचध्यूढ साम तस्मादचध्यूढश साम गी- यते नक्षत्राण्येव सा चन्द्रमा अमस्तत्साम 1 1 अथ यदेतदादित्यस्य शुकं भाः सेवर्मथ यनुीलं

भा. कथमियमेव एथिवी सा सामनामाद्धंगन्दवाख्या ta- राद्ंशम्द वाच्याऽभिरमस्तदेतत्पुथिव्यग्निदयं wary ग्दाभिधेयलमापन्नं साम तस्मान्नान्यान्यं भिन्नं एयिव्य्नि- इयं निल्यसंच्धिषट्ट क्यामनो दवं तस्माच एथिव्यम्धोाः खक्यामलमित्यथः सामाक्तरयोः ए्यिव्यग्निदृष्िविधा-

आ, एचिच्यग्न्धार्यन्तमेदाभावं waged vacate कथमि - afar कम्माङ्योाः सद प्रयोगाटक्सामयोरन्यो्यमव्य- भिच्राराच्राव्यन्तभेदख्या एधिव्यग्न्धारप्येकशब्द वाच्यत्वात्रात्यन्तं भिद्वतेत्य्ंः + तयार त्धन्तमेदाभावे फखितमाशङ। warefa y एथिवो साणशब्द्बाच्या स््रील्वादभिरमः पुंच्लादिति गद्यं y प्षान्तरम॒त्थाप्याकोकरोति सामाच्तर्योरिति wet पनन. छजपम्धाये तरेतदेतस्यामि्यादि ae दि गजेषु wae: fefeca are | गज्ायामिति ग्दकाधिपद्याश्वदुपरि- भागेन चश्रमसः स्थितेरि त्यतः Were नशसच्रसङितं चश्रमसं

35°

भार

च्छा*

९०

परः कृष्णं तत्साम तदेतदेतस्यामृयध्यूढद ¢ साम तस्मादच्ध्यूद साम गीयते \ 1 अथ यदेवे- तदादित्यस्य शुक्रं भाः सेव AIST यन्रीलं परः कृष्ण तदमस्तत्सामाथ ठषाऽलगरादिव्ये हिरण्मयः

ला्यमियमेव खाप्निरम इति केचित्‌। अन्तरिक्षमेवम्बायः खामेत्यादि पूल्ववत्‌ नक्षचाणामधिपतिद्चश्रमा अतः खाम। we यदेतदादित्यस् शक्रं भाः war दीति सेवकं अथ यदादित्ये Ne परः wa परोऽतिश्रयेन काण्डौ ATA | तद्धोकाकसमाडितदृष्टे Twa | अत- Wat भाःअक्तषटष्णते सा WHY साम अथय एषा $न्तरारिल्ये अदिल्यस्यान्तमं्ये हिरण्मया हिरण्मय दव हिरण्मया गहि सुवण्विकारत्वं रवस्य सम्भ-

परागं शब्दः | ्कपासमानि कानिचिदुक्का तादटगेवा- पासनाग्सरमाङ | येति आदित्यस्य मण्डलात्मना ax aa दश्यते चि तदुष्टिः कत्षे्थेः

तदेव रूपं fafaafe | भाडति। तामेव BTUs | शका दीतिरिति॥ ऋचि यचा पव्वाक्ररूपटटिकतया सान्ति व्यमा ड- wuefecagaarty | wafa ननग्धादित्ये भोाक्रवदतिशयं कष्ण नास्भाभिस्नुभूयते त्राह | तडधोति॥ रुकने समा हिता wedegmn यस्य दष्टिस्लस्यादिव्ये निरतिशयं aed दृष्यते तथा wate सान्नि fescau wa वदेवेतदित्ा- टे श्त्ात्यग्यमाङ | aa रवेति॥ खकापासमानि समाप्यानन्तर- माधिदविकीं प्रधानापासनां विवनश्खपास्यखरूपमु पन््स्यति | अयत्धादिना॥ किमिति हिरय्छयपदमु पमां area खिर्ख्यविकार्त्वमेबाच frafed किं स्यादिनाश्द्याडह |

९९

उ° पुरुषा दश्यते हिरण्यग्मग्रुर्दिरण्यकेश आप्र णखात्सर्व टव सुवर्णः ! 1 तस्य यथा कप्यासं पुण्टरीकमेवमश्षिणी तस्योदिति नामस og

भा वति क्सामगेष्णत्वापडतपाश्नलासम्भवात्‌ | नहि Grad

. ऽचेतने पाभ्रादिप्रा्तिरस्ति येन प्रतिषिध्येत चाचषे चा-

ग्रदणात्‌ | अता BATA एव हिरण्लयश्ष्दा च्यातिशरय द्व्यर्थः ८॥

उ्षरेव्वपि समाना योजना पर्ष; पुरि शयनान्पू-

रयति वा खेनात्मना जगदिति दृ छते निवत्त चचभिंः समा-

~A AA

हितचेतामि््रह्मचय्ा दि साधनापेकैस्तजख्िनेाऽपि ware चादयः ष्णाः afta विशिनष्टि दिरण्यफश्ु्ि- cane इति॥ च्योतिमयान्येवास्य शसश्रुणि के शाेव्यर्थः।

vv भम

we होति s अपष्तपाप्रतलवासम्भवं साघयति। कव्यादिना। पाप्मादीव्धादिपदं तत्काय्येव्वसङ्हायं। किञ्च चत्तुष्यपास्ये Tag छवदविकार्स्याग्रइयाम्यायमेव fecuauefaare|, चाच्तषे चेति तचाप्यातिदेशशिकं anwa ऋकसामगेव्यत्वादिमा वादृग्रेन विरोघधात्तस्माद्ाकमेव डिरस्यसयपदमित्यपसंइरति। wa इति दिरण्यश्रश्चरिव्यादिषिरशेषेष्यपि qe गेोणत्वमित्याह | कत्तरव्वपीति नन्वादि्यादिमण्डकते yaar नास्माभिदग्यते wary | निढन्तचद्ुभिंरिति वि्िटाधिकारिबामादिन- परषदश्रनमपपादयति ब्रद्मचय्यदीति aa रव सवयं दति विरेवडादश्छारपि game were) तस्येति वि. wag ware विद्रदयति। कयमिल्ादिना। बचा कप्या-

९९

सर्बभ्यः पाप्मभ्य उदित उदेति वै wey: पाप्मभ्यो ट्वं वेद्‌ १! ७1

भाग्आप्रणखात्‌ AWA ASG ASAT TE ws, सुवणे द्व भारूप इत्यर्थः | Aad सर्व्वतः सुवणं व्णस्याप्यश्णावंभरेषः कथं तस्य यथा कपेमेकंटस्यासषः BTS: | आसेरुपयेश्- नार्थस्य करणे घञ कपिष्ष्ठान्ता येनापविश्ति कणा-

दव यण्डरोकमत्यन्ततेज््येवमस्य दे वस्याशिशी उपमितापमलान्न शोनापमा त्येवेगृणविशिष्टख जञोाणमिदः मामेादिति। ae tres एष Sa: we: UTM: UAT सह तत्कार्यभ्य इत्ययेः। WATT EA unas वच्यति उदित उत्‌ टत उद्धत दत्य्थाऽताऽ

ate सवद्दयावस्थितं पुण्डरीकं तया तस्याचिणो इति योजना खास- शब्द्‌ निष्पत्तिपकरारं खचयति | खासेरिति were शब्दस्य भिवद्िवमथं कथयति कपीति तस्य aca स्फ़टयति। सेनेति कपिः कपिरशागन्तः कप्यास इति Wa: पदाथ- मकरा वाक्छायेमाइ। कप्यास इवेति निहीनोपमया देवस्य weal अपदिण्ता तयोरपि निहीनत्ं व्वदिष्टं स्यादित्ाश्द्याह | उपमि्तेति कप्यासेनापमितं Wee तेनापमानेनोापमिवलाशनद्यु पाने निङोगापमामप्रयुहं favirafaard: ययोक्कस्यादिव्यप धस्य छोचच्चतवशङगं श्थाव- यितु नाम व्यपदिशति वस्येति।॥ नान्न Wie श्रङ्खगदारा खत्यादयति | कथमित्यादिना 1 तस्य Sayre वस्तत्काय्य- भाक्कादिव्याण्द्याह | पाप्मगेति आदिवच्तेष्येऽपि aa- wae सम्मबति। वे देवान्पापं मच्छतीति खुतेरिा- Uy परमात्सविवयवाकवद्नेषमुद्‌ाङरति। ares + उक्षायं-

RR

उ* तस्यर्कु साम गेष्णा तस्मादुद्रौथस्तस्मात्वे- वेद्रातेतस्य हि गाता टष ये ASAT TAT

भा ° उवृन्ञामा aaa TTT AAT ATA यथयाक्रन प्रकारेण यो वेद साऽपेवमेवोरेल्यद्गच्छति सब्वभ्यः aA:

SAN

2 दत्यवधारणार्थी निपातै उदे्येवेत्य्थः

तख्याङ्गोयल्वं देवस्वादित्यादीनामिवि विव।चतत्वाद | TSS साम गेष्यो vases पव्यैणी सव्वोत्मा fe देवः परापरलाककामेशिढ लादु पपद्यते | एथिव्यन्धा- Gaia सव्वयोागिलाख यत एवमुल्लामा चासा- टक्यामगेष्यख TATE क्यामगेष्लमाप्तमुद्गोथलम्‌ चते

We TAS: उपास्यं पर मात्मानमुपन्यस्य तदुपाखनमि- दानीं रुफलमुपन्धस्यति | तमेव गुडसम्पन्नमिति यथोक्तेन प्रकारेडान्नामानभिति सम्बन्धः कथं परस्यापासर्नमिव्वपेस्ताया- मुद्धीचे सम्पायेति दशयति | तस्छे्यादिना।

यथाईऽदिव्यादीगामुद्रीये खम्प्राद्यापासनमच विवच्छते तथा परमात्मनाऽपि त्र सम्पाद्यापासनं विवद्ितत्वात्‌ सव्वंकसा- मात्मत्वमाहइ तस्येत्यादि बाक्धमित्ययः॥ मण्डला बच्छिन्नस्य Te वस्य कथग्टगादिगेव्यत्वमिव्याश््या सव्वा्मेति परस्य खारस्येन Barangay मरडलावच्छेदादुपपन्रम्दगादि- भव्ात्मि खथ तथैव हेत्वन्तरमाह | परापरेति Va साघयति। सव्ययोाजित्वादिति सव्बेकार गत्वेन सव्वात्मलाटगा- feta युद्मेवेत्यचः॥ तद्मादुद्रीच इति वाकं योजयति | बत इवि, प्राप्ते सति तस्मादुद्रीय Kaan वाक्छेनादगीथतवं परो- छव मानना टेबस्याच्यत इति योजना च्िमिति। परोच्मान्ना देवो अपदिख्यत इण दख परोछपमिया xa fe देवाः प्रब्छदिष-

we

q2

नाकास्तेषां चेष्टे देवकामानां वेत्यधिदे- TAN ENE N तृतीयस्य षष्टः खण्डः१¶

मा ° परोरेण परोकप्रियलारवस्य वद्मादृद्रौथ इति TATA.

Ge

हेतेरङ्गायतोल्युङ्ाता ARTETA ययाक्स्यान्नाजे गाताऽक अते युक्ता Tatas गामप्रसिद्धिरङ्गातुः

एष देव SHAT A चामृश्नादादिल्यात्पराञ्चः परा- मञ्चनादृद्धा Baraat लाकानाच्चष्टेन कवलमी्ि- त्वमेव शब्दाद्धारयति च। षदाधारण्टथिवों wat मामिदिव्यादिमन््रवषोात्‌। किञ्च देवकामानामिष्ट त्ये लदधिरेवतं देवताविषयं देवस्योद्गीयस्य सखरूपमृकतं

इति खुखन्तरमाथित्याह | परोच्चभियत्वादिति sara देवस्याद्रातुरद्राटलवप्रसिखिं प्रमागयति। तस्ादिति। तच्छब्दार्थ स्फुटयति | यक्षादिति प्क्ठतस्योन्नान्नो देवस्यागानादित्तःश्र- ra: | इदृरातुरदरातेति नामप्रसिदिरिति युद्धमिति योजना। सब्बेपाप्रो यणिङ्का स्य चान्यथासम्भवात्‌ ्ादिन्यान्तगतो देवः UUM AAT शेत्वन्तरमाइ | ण्व इति दे वकामा- नामादि्यादुपरितगलेकेव्वधिषातरो ये देवास्तेषां कामाः काम्बमागफलविग्रेषल्तेषामिति यावत्‌ fy निरहं ओककामेशिटरतवं vegas सम्भवत्येष say इति qa- रितिभावः | खाधिदेविकापास्यानन्तय्यमयश्रब्दाथेः चटचि amefe: सानि प्राण्टण्टिख कत्तयेखत्र Pqarw) खध- रेति कथग्डक्सामयारिव वाकरूपाश्यार्धरोापरिख्यानत्व तचा | ura इति स्यानमाच्रत्वं व्यावन्तयति | सरति भोक्तारं व्यावश्तेयति। श्ात्मेति कायात्मनः सामत्वे देतुमाह तत्श्यत्वादिति।॥ wats छायात्मगः खितत्वाड खचि erate:

९५४

उ. अथाध्यात्मं वागेवर्वप्राणः साम तदेतस्यामृय- yey साम तस्मादचध्यूढ साम गीयते वागेव सा प्राणाभस्तत्साम 1 ११! चक्षुरेवगीत्मा साम तदेतदेतस्यामृयथ्यूट साम तस्मादध्यूढशं साम गीयते चश्ुरेव साऽऽत्माभस्तत्‌ साम \ २1 MARA SA: साम तदेतदेतस्यामृचध्यूढ साम तस्मादचयध्यूढ Y साम गीयते श्रेज्रमेव सा AAT FATA 1 ३१ अथ यदेतदश्णः FH HT: मेवगथ Yat परः कृष्णं तत्साम तदेतदेत- TRACY साम तस्मादचद साम गीयते अथ यदेवेतदस्णः णुकं भाः सेव साभ्य यनरीलं परः कृष्णं तदमस्तत्साम १४ \ अथ Cts

We चअथाधुमाध्यात्ममुच्यते | वागेवकप्राणः साम अध- रोपरिग्वानल्सामान्यात्‌। प्राणा ्राणमुच्यते षह वायुना वागेव सा प्राणाऽम इत्यादि पुब्यैवत्‌ चचुरोवकं WATT aa ज्रयति Sra कन्यलात्षाम जओाबमेवद्मंनः साम ओचख्याधिष्टाटला नसः wast

We प्राधिदेविकोपास्यानन्तर्यमयशब्दाथयः ऋचि atazfe: alfa वागटङ्टिख andes Tare | खधरोति wees सामयोारिव ˆ वाकप्राब्योास्धरोपरिखयानत्वं ae | प्रा इति॥ प्राबमाचलवं ावन्तंयति | सेति भेाक्षारं areata | erate | erat: सामत्वे हेतु मा | तत्‌ स्यत! दिति। waa

कायात्मनः fanerefa सामवदि व्यः J

नार

Ge

९६

रक्षिणि पुरुषा दृ श्यते dada तदुक्थं तद्यजुस्तइुल तस्येतस्य तदेव रपं यदमुष्य कृपं यावमुष्य गेष्णे ते गेष्णौ यनाम तनाम 1 ५!

अथ UAT: शक्तं भाः सेवकं श्रथ यन्लीखं परः BWA टव TRIMS ARTA | VA | एषोा- satfefe परुषा दृ ष्यते waa सेवगध्यात्मं aren एथिव्याद्ा चाधिटेवतं। प्रसिद्धा पाद वद्धाऽचरा- मिका | तथा सामेाक्यसाहचग्थादधा STA साम WSs उक्धारन्यते। तथा यजः खाडइासलधावषडादि | wag वाग्यजु सत्छ एव |

च्याध्यःल्सिक्षानि कानिचिदषापासमान्चुक्कानन्तरः प्रकारा- न्तरोगाङापासनमेव किञ्विदुपदिश्ति खयेति॥ खच्योयदे-

aad ya cme ऋचि तुष्टिः ककूद्ये्ययेः तदेव रूपं विशि-

afe) भा इति ऋचि पुन्वाक्तरूपटट्िवदच्यमायरूपह- fecfu सानि wiaare ख्येति यथयादित्मण्डजे सम- धिगम्यमतिरव्यरूपमक्तं तथा च्ुःग्बपि टकष्षह्तेरधिष्ानं ताट- यूपम्‌ पलभ्यते तदष्टिः सानि andar) खाध्याल्सिकप्रधाना- पासनग्रेषत्वेनाकगपासनान्युक्रानम्नरः प्रधानोापासनाविषयं दश्च यति | wafa | दृश्यत इति प्रयोागाण्छायात्माऽयमिव्ाशद्खा | पुन्बवदिति॥ यथा पुव्॑सख्िन्नाधिर्दो विके वाक्ये समाड्डितचेता- भिरादित्यपुडवस्य cram तथा चाच्षपुरषस्यापि विणि धिकारि भिरेव टण्यत्वमेशटव्यमि बयः | eras बाक्छरे षनि- सोधमभिपे्ाङ | Safa y येयग्टग्यथा ena a eat Tq UUM LUT: | BIR न्धायं ereafafewfa | तथेति य- त्विचित्साम cael ण्व TaN KAT: | ऋक्सामशब्दयारथा- न्तर माइ | उकयेति Waa यददिति टडाग्खथाण्व्दायंः॥

Rs

ae

‘qo HST ये ANIA AIAG चेष्टे

सम्वात्मकल्वासम्बयानित्ाखेति wWarara गादि- प्रकर्ाः. तद्रद्येति चये Aer) तस्यैतस्य were पुरुषस्य तदेव रूपमतिदि ्वते। किन्तद्यद म॒व्यादि त्यपुरुषस्य हिरण्लय इत्यादि यदधिदेवतमुक्र यावमुव्य गेष्ण पर्वणी तावेवास्ापि चाषस्य गेष्णेा। wera मामोदिल्ुद्रीय दति तदेवास्य नामस्वानमेदात्‌ रूपगणनामातिदेशादौ- शिद्रलविषयमेदव्यपदेणाशादित्यचाच्षयेभंद इति चेत्‌ न। श्रमना अनेगैवेत्येकस्ये भयात्मप्राछ्यमुपपत्तेः। दिधाभा- वेगोपपद्यत इति चेत्‌ वच्छति fe एकधा भवति द्विधा भवति दृत्यादि चेतनच्येकस निरवयवत्राद्धिधा-

कथग्टगाद्यात्मतवं पर्स्ये्ाशद्याह | सव्वात्मकत्वादिति ब्रह्मशब्दस्य परमात्मविषय व्यावन्तवम््रकरणादित्यह्घन्यायेन TH TAT: TT YAH डत्पसंहारः। SIMA ASW य्या wey स्पातिदशं द्यति तस्येति किन्सदादित्यपुरषस्य रूपनमिन्धपेखायामाइ | हिररमय इत्यादीति शतच नायं Crary | यावमृब्येति॥ मामातिदेग्ोऽप्येतमुपोद्धकलवतीवया। atte आदित्य चाशुषयोादपास्ययोभदादुपासनापि भिन्नेति शङ्कते स्यामेति ्वादिव्यमण्डलं चतुखेति ent भिद्येते रूपं शिरष्मया शिरच्छश्सअ्रि्यादिक्छमादिगेष्यतवादिर्गखः | उदि mie नाम तेषामतिदेग्रस्तस्येतस्य तदेव रूपमिव्ादिः। ये चामु Wears Sareat चेष्टः देवकामानां चेन्यधिदेवतं | ये चेतस्मादवोखा Ararat चेष्टे मनच्यकामानां Berna | इखयमभोशिकत्वविषयो भेदव्यपदेशः | खअतखेतयेर्भेदादुपास- नमपि भित्रमेबेत्यः।

gc

उ* मनुयकामानाञओति तद्य इमे वीणायां गायन्त्येतं

ते गायि सस्माते धनसनयः 1 £ 1

जान मा > ~ ~ en ~ -- - ~ ---

भा ° भावागपपन्सेः | तस्मादध्या्माधिदेवतयोारेकल्वमेव | TH

स्मा

ङूपाद्यतिरेन्ोा मेदकारणमवेचा तद्धेरावगमाय। किं afe wravergemmer माग्धरिल्येवमथंः | एष चाषः पुरुषा ये चेतस्मादाष्याद्मिकादात्मनाऽवाञ्चाऽवा- wat खाकारूषां चेष्टे मगुग्यसम्बन्धिनाञ्च कामानां anwar दमे वीणायां गायि गायकास्त एतमेव गायन्ति यस्माद्वरं maf aqret धनसनया धनखलाभयक्रा घनवन्त THU:

9 ee

ne re ee --

<r

नापास्यभेदादुपासनामेदोाऽसतीति दूषयति मेति उपा- सकर्तावदमनाईऽदि्यात्मना पराचा लाकान्देवकामांखाग्राति। रखवामेन चाच्चषरूपशावाचीनलाकाश्मनष्यकामांखाप्रोतीति Rua | चैकस्य वस्तृताऽभिन्नोभयरूपतप्रापिद पपद्यते | तस्ना- दधद कल्या HAW | उभयात्मकत्वमेकस्यापि विद्यामाहाग्या- दद्यभावेापगमादुपपन्नमिति wera | डिधेति॥ care विद्या- वशादनेक रूपत्वे AUS प्रमाणयति | वच्यति wf रक स्यानेकश्नरीरपरिग्रदेऽपि खरूपमेदापप्रसषिरिति परिश- रति | चेतनस्येति रकत्वसाधकसद्धा वल्तष् ष्टाः | परोक्तं भेदकषमनु बदति यत्विति भेदकारगमिव्यस्मादुपरिशटादिति wear Kee: दुषयति। afeanfeat afcufafew- मामरूपादयुक्तं। खाधिदेविकपुङषवदध्यान्सिकेऽपि cea निर- तिगश्येश्रग्यशख्वलाश्च तयारक्छमिव्याह। ca xfay तयोा- भदाभावे हेत्वन्तरमा | त्तस्मादिति स्जरस्येव प्रागृक्तष्ता- गविषयत्वयाग्यत्वादित्धथेः | तच्छब्दार्थ स्फटयति। यस्मादिति MARSA ययोाक्तापासमवतः Wey पातनिकां करोति |

ed

अथ तदेवं विद्वान्साम गायत्युभे गायति asaya ये चामुष्मात्पराजो नाकास्ताश्बापोति SAAT !७\ अथाने- नैव ये चेतस्माद्वाजो नेकास्ता््ापोति मनु- THs तस्मादु दैवंविदुद्राता ब्रूयात्‌ ! ४१ कं ते काममागायानीत्येष देव कामागानस्येष्टे तदेवं विद्वान्साम गायति साम गायति ! ४१ तृतीयस्य TIT: खण्डः ७१1

भा यय एतदेवं विद्वान्‌ यथोक्त तदेवमुद्गीथं विद्वान्‌ साम गायति Sat गायति चच्षमादित्यञ्च तस्यैवं विदः फल- मुच्यते साऽमुनेवादित्छेन एष ये चामप्रात्पराश्चा शेकास्तां खाति श्रातिल्यान्तगंतदेवे भूलेव्यथौ देवका- मांच i अ्रथानेनेव चाच्पेरीव ये सेतस्मादवीश्चो लोका- wiarstfa ममुव्यकामांख चाषा yea: तस्माद्‌ देवं विदुद्भाता ब्रुयाद्यजमानं कमिष्टन्ते तव काममागाया- मीति एष हि यद्मादुद्भाता कामागानख्योङ्गानेम कामं

Wie Gufs रतत्छामेति सम्बन्धः र्वं विहानित्धेतदेव विभजते। वयोाह्षमिति विदानिग्यस्मादुपरिरादथणशब्दः सम्बध्यते I साऽ ममेव कान्‌ कार्मांखाग्नातीति सम्बन्धः। खात्तिप्रकारः विडणाति। wey xfs) उपास्यवदुपासकस्यापि कुतो निरतिश्यमेश्रयथे | दि इयागिरङ्ग्रमशणे यक्तमित्धाणश्द्याहइ | आदित्येति अमम बादिसखेनेत्यक्तमेवाच BRM | अदयशष्ट सदथापग्थायख्ा Wal भत्वाऽनेनंव Waseda सम्बन्धः उक्तफलस्य याज

Soe

ॐ. WAT RATATAT बभूवुः शिलकः शालावत्य- ेकितायने दाल्भ्यः प्रवाहणा जेवलिरिति ते STARRY वे BUTT: स्मा SATRT कथां वदाम दति १११

भाग्सन्यारयितुमीष्टे समथ Taye: काऽ यण्वं विदान्‌ साम गायति साम गायति 1 दिर्क्रिरूपासनसमाष्ययौ i! © 4 अनेकधापाख्यलादश्रस्य प्रकाराम्तरेण परोावरीयस्व- गणफलमुपासनामरमानिनाय | इतिहासस्तु सुखावबेाध- नायः चयस्तिसद्याकाः। दति रेतिद्याथैः। उद्ये उदो यश्चागं प्रति कुशला निपुणा qua कक्िंखिदहभे काले fafart at समेतानामित्यभिप्रायः fe wafer जगति चयाणामेव कोभ्रलमुद्धोथारि विश्वान yaa We स्िजागश्रुतिकेकयप्र तयः CATH: कं ते चय इत्याह, शिलकोा नामतः श्खावताऽपत्यं शालावद्यः | चिकितायन- स्यापत्यं चेकितायमः। दरूभ्यगातरे दाल्भ्यो द्यामुखायणा वा Ge maw दशयति | तस्मादिति।॥ तच्छब्दार्थमेव कथययति। रष wife sare fafuafs | काऽसाविति sete परस्य सम्प्राद्योपासनं विभागेनोाक्नसपसंश्रति | feafnfcta se 1 खध्यात्माधिदेवततत््यानभेदावन्डिनब्रपरमात्दटच्छाद्रोचोापाख- नमखिलपाप्रापगमफजमषछठा॥ सम्मति दख्यानभेदावच्छद्‌ हित्वा परोवरी बस्लगुखकपरमात्मदण्यो द्रीयोपासमं परो वरीवस्तप्रा- निफशलकमानोतवानान्नाय इति प्रकरवतात्पग्यंमा | ्पमेकधेति।

तहि विवच्ितम्‌पासनमेवोश्यतां fearenfaatarwyre | xfawrafeats दतिद्धासः qaew | इतिहस्य भाव रेतिद्धं |

SR उ. तथेति समुपविविथुः प्रवाहण जेव- निरुवाच भगवावये वदतां बाल्मणयेर्वदता- वाच ब्राथामीति 1 २1 शिलकः शाला-

वत्यभ्रैकितायनं दाल्भ्यमुवाच दक त्वा पृच्छा- नीति पृच्छेति हेवाच ! ३1

Wo प्रवाहण गामतेा जोवखस्वापत्थं जैवखिरित्येते wes हा- चरन्यन्यम्‌द्गीयेषेकुश्रणा निपणा इति प्रसिद्धाः खः अता इन्त वद्यमृमतिभंवतामुद्गोये उद्रीथज्ञाननिनमिन्तां aut विचारणां पशप्रतिपशापन्यासेन वदामे वादं कुम्बं Care:

तथाच तद्िद्यसंवादे विपरीतग्रडणनाभराऽपुरनवविश्ना- भोापजनः सं्यनिवुत्तिखेति। ्रतसदिदयसंयागः aa दूति चेतिष्ासप्रयाजमं दूश्यते हि श्िलकादीगां | तथेद्यक्ता ते समृपविविश्ररहापविष्टवन्तः किख तज Cry: ्रागरू्याप-

समतानामिति न्द्रयं wat) ननु सव्वस्मिञ्मगति sara मवोद्रीयादिश्वाने काश्रलमिति fa area किमिति तेषां मध्ये यामेव सन्रपश्यं प्रतिच्चायसे aware) हीति eye प्रसिडस्यापत्यमामव्यावये इयारामव्यायजः दामव्यायजः। तष मम चायमिति परिभाषया wae: afta शति यावत्‌ श्िमया बाद्‌ारम्भ Kaa are) तथा चेति॥ wea वादे ataferafyasd विद्या येषां तैः सष संवादे eeaa फलमि- au: | इतिशब्दस्य प्रयोजनमिन्वेतेन सम्बन्धः | बादारम्भस्य दृषटफणत्वे फशितमाइ | अत इति रविङडासखत garaat- धां KER SCAG Sse: | कथं यथोक्तपशं cera. WEE | वते शीति » farwnreiat afeudara जिपसीतधी- waifea फलमिति aa: | avfe faxrcaret GAA | राचः

omg @

35°

at ara गतिरितिस्वर दति हौावाचस्वरस्य कागतिरिति प्राण इति दावाच प्राणस्य का गतिरिव्यनुभिति हावाचानुस्य का गतिरित्याप इति हावाच 1 ४! अपां का गतिरित्यसेा नाक इति Stata अमुष्य नाकस्य का गतिरिति

भा ०पक्ेः। खड प्रवाहणे जैवलिरुवाचेतरो भगवन्तो पूजाव-

ST

marae TS वदतां | argwarfifa लिङ्गाद्राजाऽशे यवथोग्रद्यण्यो्वदतावोचं arent अरथंरहितामित्य- परे वामिति विज्ञेषण्ठात्‌, ower: शिखकः ज्राला- वत्थसचैकितायनं द्ारूभ्यमृवा | इन्त TENA ला तवा एच्छानील्यक्र इतरः च्छति हावाच खब्धानुमतिराइ॥ का साशा गतिः, | MAAS HITT | उद्गीथे इतोपा- ` wan wea परोवरोयां घमुद्गोथमिति वच्छति | गति- राज्यः परायणमिल्येतत्‌ एवं ष्टा दारूग्च उवाचं खर टति। खरात्मकल्वाल्धाशा BT यदात्मकः सतडतिः

प्रागष्भ्वोपपन्तेरि त्युक्तं तस्य राजत्वे CMA ब्राखडयोारितीति पक्तान्तरं विग्रषण्सामथादुत्याप्याश्लकरो- ति। खअर्येति cre Gaara प्रकारेगह्येोन्राच्ाशयेमंध्ये Wrest awed प्रत्युवाचेति सम्बन्धः। aren गतिरिलग्वयः।॥

सामश्ब्दाथं माष | प्रकृतत्वादिति तस्य पुब्बात्तरय्न्ययेोः प्रहतत्वं प्रकटयति sarar wife: गतिशब्द्स्य कियावि- wae व्थावन्तयति | आख्य इति चओपचारिकमाखयं निर- स्यति | परायमिल्येतदिति खरो ध्वनिभेदः कथम द्रीयस्य गतिरस््बिाण्ङ्खाहइ। खरात्मकत्वादिति॥ तद्याञ्नकतया तदा-

08

= स्वर्मं नाकमति नयेदिति हावाच स्वर्ग वयं नाकं सामाभिसंस्थापयामः स्व्गसरस्ताव हि सामेति nun तशं शिलकः शालावत्य

भा. तदाश्रयख भवतीति युक्रं ्टदा्रय इव घटादिः | ate का गतिरिति प्राण दति rare) are frare: fe खरस्तस्मात्छरस्छ प्राणा गतिः प्राणस्य का गतिरित्यज्लमिति ₹हावाच | रन्नावष्टम्भाडि are: | श्यति चै प्राण तेऽन्नादिति हि ye 1 अनं दामे- तिच अन्न का गतिरिद्यापदति शावा | weara- ल्ारश्ञख् अपां का गतिरित्यसो शाक इति होवाच wawrerateta: सम्भवति। wae Brae का गति- रिति var दारुण्य sare खगमम्‌ सो कमतीत्याअ्जयान्तर साम नयेत्‌ किदिति Brae श्राह श्रता वथमपि खगं लाकं सामाभिसंखापयामः। खगंलाकप्रतिष्ठं साम

Sle waar तत्तादाम्याद्भवति खरस्य गतिरिव्बथेः॥ सान्तः खरा- weesta कथं agate cardia परिषश्रति। यो were इति प्रागस्यान्नावद्म्मकत्वे वाज सनेयश्रुतिं प्रमा- वयति | खव्यतीति॥ वत्सश्यानीयस्य प्राबस्याच्रं दाम बन्धनमिति कतेरि्धथेः। ता खन्रमणटलग्तेति खत रब्रस्याप्चम्भवल्वं KTS)

कथमपामसो जका गतिक्तजा | मृद्यादिति इति VSI cies उवाच हेति सम्बन्धः तच छन्द्सि कालनियमा- भावमभिप्रे् क्रियापदं arenes) खादेति aay ger नास्याश्चयान्तरं प्रतिपद्यते तथापि त्वबा तदा्यमेषेताशङ्याह। wa इति खतः्ब्या्ंमेब स्फारयति खर्गेति॥ तस्ा-

K

७४

ॐ. कितायनं दाल्भ्यमुवाचाप्रतिष्ितं वे किल ते दाल्भ्य साम यस्त्वेतर्हि बरूयान्मूर ते विपत्तिय- तीति मूरा ते विपतेदिति a ¢ दनलादमेतद्ध-

भाग्जानीम CTU: | खगंसंस्तावं eran seat sarar यख्य aera खर्गसंस्तावं fe waar चै Gre: साम वेद इति ofa: तमितरः भिखकः शालावत्थ चैकितायनं दारूभ्यमवाच श्रप्रतिष्ठितमसंखितं परोवरीयस्तेनास- araafa: aaa: | वे इत्यागमं स्मारयति किलेति दारुभ्य ते तव साम। यससदिष्णः सामविरेत्चतस्मिम्‌ are न्रूयात्कञिद्दिपरौीतविन्चानं अप्रतिष्ठितं साम म्रति- हितमिव्धेवं वादापराधिनं wet frre विपतिव्ति वि- we पतिग्यति दति एवमुक्रस्यापराधिगस्थेव तददिपतेन्ल ayer ay त्रवीमील्यभिप्रायः। ममु मृङ्धंपातां चेदप-

eto तवगणोकप्रतिष्टं सामेति wae सम्बन्धः खगसंस्तावं Baas walaary | खग इति॥ उपद्‌श्पारूम्पग्यमागमः यत्कतकं तदनित्यमिति खगस्यान्तवश्वान्न पराययत्वं सम्भवतोत्धाश्य- are) कलेति यथोक्तं न्यायं इचयतीोति शषः न्धायागमा- wraufated सामव्यपसं हरति | create खग प्रतितं सामेति wet दोषं दशयति | यख्िति॥ असह्िणमिण्यावचनमसहमानः सञ्चिति यावत्‌ रतस्मिन्कालं मि्यावचनावश्यायामित्यथः विपरीतं विश्नानं यस्य तथोा- we प्रति इति fae: तदेव विषरीतच्लानमभिमयति | ख्प्र- तिशिवमिति॥ साम प्रतिष्ठितमिति विपसेतश्चामं प्रति afa- यादिति सम्बन्धः तदौयवचनमेव दश्रंयति | णवमिति॥

OY

ॐ° गवते वेदानीति fast हावाचामुथ नाकस्य का गतिरित्ययं नाक इति हावाच अस्य नाकस्य का गतिरिति प्रतिष्टां नाकमति नयेदिति

भा राधं हतव्रानतः TROT MATT पतेगमूद्धा चेदपराध्य Ware नैव तत्पततु | अन्यथा अरटताभ्यागमः BATT” स्यातां नेष दषः | रतस्य कर्मणः प्रभा व्ररभस्य फलप्रा्ने- रे कालनिमित्तापेचलात्‌ लजेव सति मूद्धंपातनि- मिश्स्याप्यश्ञानस्य पराभिव्याहारनिमिन्तापेलल्मिति | एवमुक्षा दारुभ्य ME ₹म्तारमेतद्ध गवन्ता वेदानि यत्रतिष्ठं aaa: weary शालावत्यो विद्धोति Ware | waa Stara का गतिरिति vet crear

we तथा कथयतु ममतु fe efcernmgry | caqmafa auq विदुषः णशापवाक्यानसारेणति araay तदिति शिरा निरक्िः शापदानाय प्रत्स्वयमिति शङ्खं वारयति। लिति मञअपातापन्धासागयकमाणशङ्ते | तिति खअपराघा- भावेऽपि परोाक्तिवश्राग्भुडपाते दोाषमा'इ। खन्ययेति सति चापराधिनि परोक्तिवेधुययीन्धूडं पाताभावे दाष कथयति | लतति अपराधस्य मूड पातशेतारपि सङकाय्पेत्वादभि- खार्यं नानयकमित्धन्तरमाहइ | मव दाष डति। कम्मबः अुभादेराचरितस्य निभित्तापेरया फल्ेतुतवेऽपि प्रहतेऽपराधिनि कुतो व्याङरबापेश्त्ाग्द्धाह | तचेति तत्र Raat aaa निमित्तापेद्छया फलप्रदे सतीः | इति पराभिव्याङरयमय वदिति wa: y werent ययाश्रोति। खव- मिति कथममुष्य लोकस्येतक्षाकप्रतिरत्वं तदाह अयं लोका इति खादिष्म्दः warfare: ate अति प्रमागयति।

७९

° arava प्रतिष्ठा वयं नाक सामाभिसश्स्थाप- यामः प्रतिष्ठा सर्शस्तावथं हि सामेति१७१तर् प्रवाहणे जेवलिस्वाचाखलवद्वे किन ते शालावत्य साम यस्त्वेतर्हि बूयान्मूङ ते विपतिथतीति मूर

भाग््राखावल्याऽये खाक दति रावाच। we हिखाका याग- दागदहामादिभिरम्‌ं era एव्यतीति। wa: प्रदानं देवा खपजीवमीति हि श्तयः mage हि शव्वेडलानां धरणो परतिेति अतः साजेऽप्ययं ओकः पतिष्वेति युक्तं wa ओाकखछ का गतिरित्युक् श्राह भलावत्यः। प्रतिं Ca लाकमतीत्य wears कञ्चित अता वचं प्रतिष्टां शाकं सामामिसंखापयामः। awa प्रतिष्टाखंस्लावं fe प्रतिष्टालेन daa सामेव्य्थः। इयं वे cant मिति अ्रति्तमेवमुक्रवन्भं प्रवाशखा Safeear-

wre wa इति खसस्माद्लोकात्मदीयमानं waqerermrafwene'- पलीदस्ति रेवा xfs भती प्रसिङिरिखर्थंः॥ भवतु परं लकं प्रवि प्रति्ात्वमस्य सेकस्य तथापि कथमयं fr: सान्न प्रतिषेद्धा | werd हीति एचिष्ाः सम्बाजि भूतानि प्रवि ufasra फलितमाह अत इति साप्नाऽपि सब्वान्त- भावादित्वथः तथापि पतिष्टान्तरः त्वया वाष्यमित्ाश्रद्धाह अता बय- मिति बस्मादेतक्षाकप्रतिष्टातवेन ded साम तस्मादिदं साम प्राेतमेव शाकं प्रतिष्ां भानीम डति योजना y कथं प्रतिष्ात्वेन सामत्वाविग्ेषात्ययिष्वां सान सतमित्वाद्र्याह | xafafas xa वे camera सामविर्रेषस्य एथिवीत्वेन तत्वा sheets सामत्वानिघ्रेबात्यचिखानत्वं aren Kaw: |

ते विपतेदिति हस्ाहमेतद्गगवता वेदानीति विदीति STATA NEN तृतीयस्याष्टमः खण्डः¶ EN अस्य नाकस्य का गतिरित्याकाश इति देवाच MATT वा इमानि भूतान्याकाशादेव समुत्पद्य आकाशं प्रत्यस्तं यन्त्याकाशो देवेभ्यो SATATAT- काशः परायणं ११९ष परा वरीयानुदीथः

भा. चाकावदे किख ते wera सामेत्यादि पूष्व॑त्‌। ततः शालावत्य We ₹रन्ताहइमेतद्कगवक्ना वेदानीति विद्धि दति शावा ॥८॥

CAUSA ATE अख Vas का गतिरिति w- are दति शावा warew:) gary दतिचपरश्नात्मा आकाशा चै नामेत्याकाभ्रश्रष्डञ्जतेः तस्य हि कमं भूतात्यादकल्वं afeaa fe भूतप्रलयः तन्तेजेाऽङ- बत तेजःपरथ्यां देवतायामिति fe वच्यति सम्बणि चै इमानि तामि सखावरजक्गमानि ्राका-

We इन्ताहमेतदिव्वचानन्तं सामेतदितच्यते खाशाशश्यब्द वाच्यस्य गताशाश्रविववत्व aaa परमात्मविषयत्वं वाक्छणेषवशाद्‌ण- ववि आकाश इति चेति किख परस्यात्मनः सव्वश्तात्पा- दकत्वं कम्मंति बेदान्तमग्धादा तदिहाकाण्रे Wei

तचा परमाभवाष्षान्नणब्द्‌ इत्याद तस्य wifes किख परस्मिन्नेव शतानां wee: चकारे खुतखस्नात्मर रबात्मा- कात्र इत्वा | तस्ित्नेकेति | सव्वात्यादकषत्वं परस्य कम्मत्यव

मानमा | तत्तेभोऽखजतेति परस्मिघ्रेव शयो अूतानाभित- चापि मानमा | सेज इति भवतु परस्यात्मनः सथ्वीत्ाद-

छट

ॐ° Tae: परावरीयोा दास्य भवति परोा-

ure

ST

वरीयसा नाकान्‌ जयति cae विद्वान्प- रावरीयाषमुदरीथमुपास्ते १२१ तर देतमति-

waa सम॒त्यश्न्ते | तेजओबलादिक्रमेण सामथादाकाभरं प्रत्यस्तं यन्ति प्रखयकाले तेनेव विपरीतक्रमेण fe यस्मा- दाकाश्च एवेभ्यः GAT गतेभ्यो Warren: सर्वषां तानां परायणं प्रतिष्टा जिखपि कालेखित्धथः | यस््रात्परन्परं वरीयः वरीयसोाऽखेषः परञ्च परोवरोयान्‌- Fla: परमात्मसम्पन्न दत्य थः | अत एव एषाऽनन्ताऽवि- दयमानान्तस्तमेतं परोावरीयांसं परमात्मभूतमनन्तमेवं

~ ~~ —_———

कत्वं कम्म तथापि किमायातमाकाशस्येति चेत्ता | सन्बा- कोति कथमयं कमा लभ्यते | खअविश्येषेब fe ततः सव्वात्यत्ति शतेत्ाश्द्खमाह। सामण्ादिति॥ आत्मन चाकाशः Waray सजाईरटजतेत्धादिख्रतिबलादिव्यः॥ तथापि anwar सन्बे- ग्डतल वस्तथा | काण प्रतीति विप्य्थेयेड तु कमोाऽत इति many | विपरीतेति आकाशस्य परमात्मत्वे हेत्वन्तर- ary | यस्ादिति॥ परायशत्वमपि asta लिङ्कमित्याह। इति खखाकाश्रस्तल्िष्ादिति न्धायेनाकाशस्य परमात्मतमसक्त- faarit तस्याद्रीये सम्पादितस्य aerate गुशमपदिश्ति। यस्मादिति उन्तसरमु्षरं Beefy अेष्टाऽयमित्धेतत्‌ साममाच्रस्य कथमयं गुणः श्ादिव्याशद्खा | परमात्मेति | आकाशस्य परमात्मत्वे fayracary | wa wafa परमा- त्मसम्पञ्नत्वादिति यावत्‌ खाकाणा fe प्ररतेाद्धीये सम्पादि ताऽनन्तः चुतः | UA THA SIT युक्तं | सत्धं KAA Wala Sa: तस्मादाकाण Wels: | सम्मत्याकाशणण्डितस्य Wee सम्पादितस्य पयोवरीयस्वगबविशिष्स्थापाल्तिं

Ve

उ* धन्वा शानक उद्रशाण्डिल्यायेक्रौवाच यावत र्नं प्रजायामुद्रीथं वेदिष्यसे परोवरीयो ठैभ्य- स्तावद स्मिल्लाके जीवनं भविष्यति ¶३१ तथामु- foraTai नाक इति तमेवं विद्वानुपास्ते परोवरीय श्व हास्यासििन्लके जीवनं भवति तथामुष्मिल्लाके नाक इति नेके नाक इति ? ४१ तृतीयस्य नवमः खण्डः

भा विद्वान्‌ परोवयीयांषम्‌द्रीयमुपास्ते तच्येतत्फल मा! परोा- atta: परम्परं विशिष्टतरं जीवनं हास्य विदुषो भवतिदृष्टं BUNGE परोावरोयस उच्राभरविशिष्टतरानेव गह्याकान्रान्तालोकाश्नयति एतदेवं विद्ानद्गोयमुपासते। किञ्च तमेतमुद्गीथं विद्धानतिधन्षा नामतः भ्नकस्पापल्यं irra उदरभ्राण्डिद्धाय भिव्यायेतम्‌द्गीयद शंगमुद्वो वा च। यावत्‌ ते तव प्रजार्यां प्रलासन्ततावित्यथेः रएतमद्गों वल्छम्ततिजा वेदिव्यम्ते श्चास्यन्ते तावन्तं कालं परोवरोयोा एभ्यः प्रसिद्धेभ्योा लाकिकजोवनेग्य उन्रोातरविभि- तरं Manna ufaafa तथयादृष्टेपि परलेाके ऽमुभर न्परोवरीयाञ्ञेका भविख्तोल्युक्वान्‌ श्राण्डिल्या-

we विदघाति। तमेवमिति परम्परमुषय्युपरीति यावत.। तस्मा-

देवमुपासीतेति भावः विधिेषमथंवादः दणश्रंयति। farsi

इता विधिसर्स्तीयेतत्तेभ्यस्त्सन्ततिना ये wars वेदि- तारस्लदर्थंमित्वथं दित्थं

: | wa टदृटख्विणिटतर्नीवनमवदित्थः |

J

भा

ST

Geo

मटचीहतेषु कुरघारिक्या सह जाययेाषस्तिं चाक्रायण इभ्ययामे प्रद्राणक उवास NANA हेभ्यं कुल्माषान्‌ खादनं faire ay दावाच 1

यातिधन्वा irra: स्वारेतत्फलं पू्वैषां महाभाग्या- at भेदयमगीनानामित्याशङ्ाजिवृत्तये श्राह सयः कञिरेतरेवं विद्धानद्गीयमेतद्ंपास्ते तच्याणेवमेव परोव- रोय एव wrenfeare जीवं भवति तथामुञ्जि्ाके शाक इति <

उद्रोयापासनप्रशङ्गेन प्रस्तावप्रतिहारविषथमप्यपासनं कक्नैव्यमितीद मारभ्धते | ्राख्यायिका तु सुखावबाधायथी। मट चीइतेषु मर ्याऽअनयस्ताभिरेतेषु नाशितेषु कुरुष- wfsrard: तते दुभि्े जाते आरिक्या ऽनुपजातयो- धारादिस्ीव्यश्जनया सष जाययाषस्िदं नामतखक्र- स्यापत्यं चाक्नायशः | इभा Wel तमहंतीतोभ्यः ईरो

azecnfa Sz: रखतमित्याद्य्चतरवाक्यं शङ्गसरत्वना- ana awe) स्यादिव्यादिना॥ afar भवन्तीव्येदःयुमी नान्तेषामेद्यगीनानां लाकः प्ररोवसेयानिति wa: | पुनद छ्िर्द्रीयोपास्तिसमाष्यया च्ययोद्धेथाचसापासनस्यामेकघोक्वत्वादक्तयानवशेषाश्मपाठक- परिसमभिरेव यक्ते्ाश््याहइ | उद्रीयेति॥ इदमाखण्डाम्त पस. ग्टश्यते॥ प्रस्तावादयुपासनं frafad चेत्षदे वो्यतां किमनया कच येव्यागद्ा | आख्यायिका fafa ace मद नदेतवोऽश्नय पाघायश्दया बा ततः शस्यनाशादित्येतत्वव्यतः खेरसश्ारोऽपि धमिचारग्रङ्केति दणशयितुमाटिक्छेति forage | प्रत्रादकपदस्य

ak

3+ aay विद्यसे यच ये इम safer इति! २१ तेषा मे देटौति Mara तानस्मै प्रददे हलानुपानभिव्युच्छि्टं वै मे पीत स्यादिति arava १३१ स्विदेतेऽप्युच्िष्टादतिनवा अजीवि्यभिमानखाद् चिति sata कामा

भार इद्छारोडा वा तस्व याम दनग्ययामस्तस्िम्प्रद्राणकोऽन्ना- लाभात्‌ दरा कुत्छायां गतो। कुख्छितां गतिं Ararat प्राप्त इव्यथः ware उवितवाम्‌ कस्यचिद्गहमा्चित्य | सेाऽलाथमरन्निग्यं Rena कुस्सिताख्माषान्‌ खाद wear यद्‌ Rare मिभिशे याचितवान्‌। तमृषिं ¦ उवाचेभ्यः | नेतेाऽस््माखया भच्यमाणदुच्छिष्टराभेः wera wa feat i च्छ ये रानी मे मम उप- निहिताः मिक्ता ca भाजने किं करोमीत्युक्तः प्रत्युवा-

we क्रियापदेन सम्बन्धः | कत्वितगतिप्रापतो हेतुरद्रालाभादिति UNAM घातूपन्यासदारा कथयति | डा कुत्वायाभिति a AEWA सहसेत्ययः॥ गेत इति वव्छापादानं वद्याकरोवि | अस्मादिति वदित्यद्ययं बहवचनान्तं | उपनिहिताः Ferrer इति wa: | तेषां खरिविमे भाजने प्रिता इति याजनगा। इन्त gare भचिताखेदिबथेः किं प्रत्मवा चेलाकाङ्कापुतव्वेकमा | fafrenfeat खनुपानाभावेऽपि तुख्यं ओवनराहिव्धमित्वा- WET | काम इति 'न्धाच्छिदट्कुलयाघभद्चगन्टघेवं दनयाः अते सत त्पग्येमा | खत- खेति waaay बिदुषोऽभच्छभक्छशदश्नादिति area | wave प्राप्तस्य जीवितसन्दे इमा पन्नस्य यः | विद्याधम्बे- यश्ावता च्रानादिप्रयुक्ठस्यातिं waaay खात्ापश्रारे L

Gy

se saurafafa 1g 1 सद खादित्वाऽतिश्रेषान्‌

जायाया अजहर साय श्व सुभिक्षा बभूव

wre चाषस्तिः। एतेषामेतानिव्यथः। मे मदं देरीति हावाख।

ST

ताम्‌ CATCH SHAS WTS AMAT | अनुपानोयं समीपख्छम्‌द कं च। इन्त ृहाणामुपानमिल्धुक्ः प्रव्येवाख | उच्छिष्टं मे ममेदमदकं पीतं arefs Ura मीत्य॒क्षवन्तं प्रहयुवाचेतरः | किं खिदेते genre श्रपयुच्छि्टा cam हाषल्तिनं वे ्रजीविष्यं नीविख्वामीमान्‌ कस्पाषान- स्वार ल्नभ्यन्निति हावाच। काम Ceara ममखउदक- पानं खभ्यत CU: अतद्ेतामवखां प्राप्तस्य विद्याधनं वभरोवतः खात्मपरोपकारसमयेख्धेतदपि क्म कुर्वतो wet इत्यभिप्रायः | तच्ापि जोवितं प्रह्यपायाग्रे अजगश्िते सति जुगुण्ठितमेतत्कम्मं दाषाय। ज्ञानाबखेपेग Raa मरकपातः स्यारेवेत्यभिप्रायः प्रदराएकश्ब्दञ्रवणा्भांख खादित्वाऽतिश्रेषानतिशि- टाम्‌ जायायै कारु्ादाजदहार | सारिक्यय एव कुष्माष-

परोपकारे सामं निग्रडामुयहश्क्तिमश्वमेतत्कग्मं जोवन- areca कुत्वितख्ेष्टितमित्यथेः उच्डिरादकपानप्रतिषेध- श्रुतेरमिप्रायमाइ। तस्यापीति रतत्कम्म भच्यभक्ताक्तिः। नन्‌ wifaat यथेखटचेरटाचानन्नायते। मवं। सन्वान्नानमतिखे त्यादिन्धायविरोाधादित्धाह | च्रानति

तस्मित्रभिप्राये fay eats | प्रडाशकेति चाक्रायसे प्र्रा- अकप्रयेगात्यर मापदमापन्नः सन्कुख्माषानुच्छिान्‌ खनु भच्ति-

=F

तान्प्रतिगृह्य निदधा 14. a & प्रातः सचि हान उवाच यद्वताननुस्य eae नमेमहि धन- मारां USS WIA मा सर्वेरार्त्विज्ये- कणीतेति 1 ! तं जायोवाच हल यत इम eq कुल्माषा इति तान्‌ खादित्वाभुं aa

भा' प्राप्तेः Gfarar ओाभमनभित्षा लमभान्ना दत्येतदभूव संवृत्ता | तथापि स्नीसखाभाव्यादनवज्ञाय ताम्‌ कुस्तराषान्पल्युस्तात्‌ ufazy निदधे निक्षिप्तवती तस्याः wal जानन्प्रात- इषःकाशे सञ्िहानः शयनं निद्रां वा परित्यज्रसुवाच। wat: yw: यथदि वतेति बिद्यमामोऽन्नस्य साकं weary! THAT समर्था गला लभेमहि waarat wa- wre) तताऽस्माकं जीवमं भविव्यतीति॥ wren

तवाजिति प्रतिभाति। वथा चच्चाजिनो ययेटाचरखे प्रमाखाभा- वादमेकप्रमा्विरधाच् areas frafaa xaru: |) स्त्रीखा- Ve पयु राच्चाकरयं | AE wey कुषमाषार्बा परिस्छगं॥ यच्य- तोति wea तचरा | यजमानत्वादिति।॥ राच्च यजमानत्वा- द्यागफलस्यात्मगामित्वादयच्छत KATMAI प्रयुक्तमि तेः Ta. वाम्‌ पजखुत्वसम्भवे कुतस्लामेव राजा मानयिव्यतीव्याश्धाइ। चेति खन्तेत्यन्रलेण्नलाभमखेरेवं धनलसििदारा जोवद्ेतुरित्वयः। TH यच्च gees उद्रातुरेकत्वे कुतो बद्ल्िरि धाद्या | उद्राढपु दवानिति स्तवन्यस्मित्रिति सप्तम्या संवाददेश्े निर wes किमथ मामन्यं तदाह | अभिमुखीकर कायेति विदुषः समीपे देवतामविदधाग्ध्तष्यसि yet ते विपतिव्यतीलये सम्बन्धः wefaxfearn विवस्ितत्वाडिदत्समीपवचनम- किचित्कर मिति Qhary | तत्परोक्तेऽपीति तस्ये्विदामग्प्रखे-

3

८४

° विततमेयाय ! 1 ततरदातृनास्तवे स्तायमा- `

णानुपापविवेश प्रस्तोतारमुवाच 1 ४1१ प्रस्तोतर्यादेवत्ता प्रस्तावमन्वायता ताद विदा- नप्रस्तायसि spat ते विपति्तीति 1 श्व-

` मेवेद्रातारमुवाचेद्ातया देवतेद्रीयमन्वाय्ना

भा

GT

RIT TAH! MHA नातिदूरखाने SYA | यजमानला- न्तख्यात्ममेपदं राजा मामां TATE wae राविवच्येच्छंविक्‌ कषमि च्टंलिङ्कशमं प्याजनायेत्य्थै बशीते- त्थेवम्‌ करवन्तं जायोवाच WH शृराशषशेपतेटूम एवये मड स्तविनिकिप्ताखया कुरपराषाद्ति। तान्‌ खादित्वा यज्नं राजना विततं विस्तारितं खलिग्भिरेयाय। तज गलेाद्भाद- MRSA MA स्तुवग्धस्मिजिति रा स्ावकस्िना-

तायते माभूत्कम्ममाज्विदां कम्मण्धिकार इति dare | तेति तनभ awe इत्धादिश्चताजिति शेषः + विदुषामपि कम्माधिकारे हेत्वन्तरमाह | दद्िखेति तदेव व्यतिरेकडारा स्फारयति | अनधिकारे चेति तस्यव समच्यफवबत्वादित्यथः। नन दद्िद्मागस्य वापीक्ूपतङागादिस्मासकम्मप्रयक्कत्वादेदि waite विदानेवाधिकरियते Fare) चेति यश्चन दानेन लोाकान्नयतीति बेदिककम्मगिषटानामश्वानामेव दलछ्िखमागश्चव शादिति हेतुमाह यद्चेनेति डतख्चाविदुषां विदत्समीपे MIME नास्तीत्याह तयोक्कस्येति देबताविश्चानभ्रून्यस्य wer विपतिष्यतीग्यनेन untae मयोक्तस्य मुद्धा व्यपतिष्य दिति विश्ेषश्वखाडिदत्छमीपे तदनश्वामम्तरय कम्मे कुन्वताऽप राधित्वात्तस्य saute रवेत्यंः॥ विदत्समीपे पुमर्वि दुभोऽपि कम्मेणधिकारोऽस्तोग्याहइ | ease) अभिरा-

cy

उ° arya विब्रानु्वास्यसि sgt ते विपतिथयतीति ! qo 1 वमेव प्रतिहर्तारमुवाच प्रतिहर्बयी देवता प्रतिहारमन्वायता ताद विद्वान्प्रति- हस््यिसि agi ते विपतिथयतीतिते समा- रतास्तूष्णीमासाञ्ुक्रिरे ११ 1 दशमः खण्डः 1 १०१ |

Wows शाग्यमाणाभुपापविवेश ख्मीप उपविषटस्तेषामित्ययः | उपविश्य प्रस्तोतारमुवाच ₹े प्रसोतरिव्यामनग्धाभि- मखीकरणाय प्रस्तातय्था रेवता प्रस्तावं प्रावभक्नि- मनुगताऽन्वायत्ता ताशचेदवतां प्रस्लावभक्रेरविद्धान्‌ सम्‌ werafe विदुषो मम समीपे तत्परोक्तेऽपि चेदिपतेत्तस्य Wat कशंमाजविदामपि भ्रनधिकार एव कमणि स्यात्‌ तच्चानिष्टमविदुषामपि saga ary | दक्षिणमागेश्चुतेख | श्रनधिकारे चाविदुषामुस्र एवेको मागः येत सख्शकम्मंमिमिन्त एव chau: पन्था यज्ञेन दानेनेत्या-

We चादौ चते कर्म्मनि स्ार्तेषु वापीकूपतडागादिकम्भेखध्य want विदत्सन्निधिमन्तरेखापि wafer काणे कम्ममाचविदोा नाभिकरोाऽस्त्ीव्यशक्धं वक्तमित्धयः॥ TT इहतु माष wane | भगवन्तं वा अं विविदिषाशोत्यादिना rel खकीयकम्मनिवंन्तमे प्ाथमादश्चनादेत Tq aa समति war सतवतामिति चानुच्ापलम्भादस्येवाविदुषामपि कम्म धिकार rau: 4) उक्षमयमपसंहरति | कम्ममाचंति विद्ध मीपे वदनज्ामसनध्वा ate कम्मानदानमित्येततिगम-

35°

नाः

GT

aR

अथ देनं यजमान उवाच wae वा अहं विविदिषाणीव्युषस्तिरस्मि चाक्रायण इति हा- वाच !११ हावाच भगवन्तं वा अहमेभिः सर्वेरार्त्विज्येः पर्य्येशिषं भगवता वा अहम-

feud | तयेक्स्य मयेति विशेषणादिद्त्षमचमेव कर षपमधिकारो सम्वेत्रात्रिराबस्म्माश्तकमाध्यापमादिषु अर्मन्नायासच दशंनात्‌। कश्ममाचविदामप्यधिकारः सिद्धः कण्मणीति मुद्ध ते विपतिख्तील्येवमेवेद्भातारं प्रतिदन्तारमुवाचेत्थादि समानमन्यत्‌ ते wera: कर्मभ्यः समारता उपरताः सन्ता मूदधंपातभयान्तुष्णी- मासाश्चक्रिरे अन्याकुवेन्तः अथिलवात्‌ ९० अथानन्तरं एगमृषस्तिं यजमाने राजावाच | भग- ami वै पूजावन्तं we विविदिषाणि वेदि तुमिच्छछामी्युक उषस्तिरस्मि शाक्रायणस्तवापि ओजपथमागता यदीति

चितुमितिश्ब्दः मुडा ते विपतिव्यतीत्धेतदम्त प्रस्ताद्टविषय aH व्याख्यातमिद्यन वदति | मडति॥ तृष्यीमिव्थस्याथमाडङ | न्धद्ेति तच हेतुमाङ यथित्वादिति॥ तन्ते वताविषय- विच्वानाथित्वेन कम्मान्सरमकुवेन्सखाक्रायणाभिमुखाः Feat RMT et

au Rafaenfe aractfa | अथेति प्रराटट प्रम्टतीगां तुष्णीं भावादिति wa: y चाक्रायणस्य वचनमङ्गेकरोाति। सत्व मिति खक्ोकारमेव रफोार्यति | cafafa enferoafc- त्यस्य चाख्यानं ऋतिवक्कम्मभिरिति तदयंमिति यावत्‌ यदि मामालििव्याथमनुसंडितवानसि किमितीमामन्धाग्बुतवानि्या-

८७

उ° वित्यान्यानवृषि ! ! भगवारश्ृस्त्वेव मे aa- रार्व्विर्ज्येरिति तथेत्यथ ada खव समतिसृष्टाः स्तुवतां यावत्वेभ्या धनं दद्यास्तावन्मम दद्या इतिं तथेति यजमान उवाच ! ! अथ देनं प्रस्तेतापससाद प्रस्तोतया देवता प्रस्ताव-

भा" हावाचोाक्रवान्‌। यजमान उवाच सत्यमेवमहं भगवन्तं Terma wig खविक्मभिरालिच्येः पर्थैशिषं पथंषणं कृतवानसि | ahaa भगवता वा awafarts लाभेनान्यानिमागवषि वृतवानसि अद्यापि भगवांस्ेव ` मे मम सर्रािंज्यष्टेलिदष यमस्लितयुक्रस्तथेत्या - षिः किन्वथेवं तश्चत एव लया ge वृता मया समति- ष्टाः मया सम्यक्‌ WAAAY: सन्तः स्तुवतां लया aaa यावत्तु एभ्यः Wena धमं cer: प्रयच्छसि तावन्मम दद्या दत्धुक्रस्तथेति यजमान उवाच। श्रथ Va are वचः Far प्रस्ञोतापससादेाषस्तिं विगयेनापज-

py

We wetw “frais णवं गते किमधुना wafer | खद्यापौति चाक्रायानुमतिं yer किमिदमिति ब्याकुलितेषु प्रतोद पघम्टतिषु ब्रूते | किन्त्विति उभयानुमन्पेच्च याऽऽन- नाग्यमथयश्रब्दः | ममालामेनामीषां came निदक्यवस्धाया- faery) तर्होति॥ खमुच्चाताः सम्तः sett कुवं तामित्या | सतृवतामिति wed acy gaan किं विधेयमिता- Ware | त्वया लिति यजमानं प्रद्युषल्तिपरोक्ठं वचः खुत्वा मन्तरमेवमु वसं wera wat व्याकुलत्वं शिष्यत्वेनोापसब्रवा-

गु ang

ॐ, मन्वायता asafsrommafa ay ते विपति्तीति मा भगवानवेाचत्कतमा सा देव- तेति 1४१ प्राण दति arava सव्ीणि दवा इमानि भूतानि प्राणमेवाभिसंविशत्ति प्राणम- भयुञ्जिहते सैषा देवता पस्तावमन्वामता ताेद- eSATA मूग ते यपतिघ्तथेक्तस्य मयेति 1 ५1 अथ दैनमुद्रातापससादेदातयी देव- तेादीधमन्वायता ताञ्ओेद विद्वानुदास्यसि मूङ्खा

भा गाम | wera देवतेत्यादि मा मां भगवागवोाचत्‌ Te | कतमा सा देवता या प्रसावभक्रिमनग्वायक्मेति Ve: प्राश

दति हावाच। GH प्ररावस्छ प्राणा देवतेति कथं सव्वणि खावरजक्रमानि प्राशूमेवाभिसंविश्नग्ति प्रलय- are प्राणमभिखच्यित्ा प्राणात्मनेवाख्िरते प्राणादे-

` वादच्छनकीत्ययं उत्यश्िकाले अतः Sat रेवता प्रस्ताव- मन्वायन्ता ATT aay त्वं TST: प्रस्तवनं प्रस्तावभक्ति

we नित्या) wafe उपगतिप्रकारमभिगयति | प्रस्तातरिति॥ e थु प्रतिवच्चनमादाय VMSA WIA तात्पग्यमाष | एष्ट इति कथमि ware नि्ोयतामित्याग्रद्ध तल ण्व wa इति न्यायेनाह | कथमिति॥ पागतभमेव संविश्न्तोति ~4 ~ Tae सम्बन्धः | प्राणण्रब्दाथस्य परमात्त्वेन fadtaaaa: शब्दार्यखेच्छब्दार्या BIR: | मया तथोक्तस्य war ते विप- तिष्यतीगयेवमुद्कस्य तव तत्काले खापराधावख्धायां मृडा खप- frazata an तिष्यरेवेति arm) प्रमादस्य महतस्लया ufewaanrfe- त्यतः शब्दाः |

ल्ल

soa विपति्तीति मा भगवानवेाचत्कतमा सा देवतेति \ gi आदित्य इति वाच Tate वा इमानि भूतान्यादित्यमुचेः सनं गायसि सेषा देवतादीथमन्वायता TAS विब्वानुदगास्येा मूरा ते यपतिथयवथेक्तस्य मयेति ! ! अथ दैनं प्रतिहर्वीपससाद प्रतिहर्य देवता प्रतिहार मन्वायता ताजेद विद्वान्‌ पतिहरिष्यसि मूर्ते विपतिथ्यतीति मा भगवानवेचत्कतमा सा देव- तेति ! 1 अच॒ुभिति dara स्ीणिद वा

भा ° हृतवागसि यदि ae 1 facta व्यपतिव्धदिपतितमभविव्य- WMS मया तत्काले मृद्धा ते विपतिख्यतोति अत- खया साधु कतं मया निषिद्धः naar यदुपरममकार्वी- ` रिद्यभिप्रायः। तथाद्भाता पप्रच्छ कतमा सोद्गोयभक्रिमम्‌- गताऽग्बायन्ता देवनेतिष्ष्ट आदित्य दति Stare warty इवा vata भूतानि आदित्थमुखेरूदधं सनं गायन्ति शब्दयज्ि स्त॒ वनोदय भिप्रायः उच्छब्द सामान्यासश्नब्दसा- मान्यादिव प्राणाऽतः सैषा रेवतेर्धादि wag एवमेवाथ हनं प्रतिन्तापससाद कतमा सा रेवता प्रतिहारमन्वा-

We यथा प्रश्ब्दसामान्याव्राडः UTI awe तथादिनोद्रीच- याख्च्छब्द्सामान्धादु द्रीयदेवता wis cary) sweeter उह्कसामान्यपरामण्चाऽतः शब्दः | WHAT प्रकत वदुदराढब- विरम्यां प्रावोद्रीचदेवतर्या = ~ 6 Wau: | ऋलिविरभ्यां SMA TAA

M

do

उ. इमानि भूतान्यनुमेव प्रतिहरमाणानि stat मेषा देवता प्रतिदारमन्वायता ताद वि- इान्प्रत्यहरिथि मूत्रा ते यपतिथतथेक्तस्य भयेति aay मयेति 1 ४१ cares: खण्डः 1११ !

अथातः शाव उद्रीथस्तद्ध ववो दाल्भ्यो गरवे वा AAA: स्वाध्यायमुद्वाञ 1 १1 तस्मे श्वा भा" यन्ता दति vatsafata Brava सव्वौणिहवा इमानि भतान्यन्नमेवात्मानं प्रति सर्व्वतः प्रतिहरमाणानि जीवन्ति मेषा देवता प्रतिगब्दघामान्यात््रतिहारभक्रिमनुगता समानमन्यत्‌। तयोक्रस्य मयेति प्रस्तावोद्गौयप्रतिदार- wat: प्राणादित्यान्नदृष्योपासोतेति समदायः प्राणा- द्ापत्तिः कर््मसम्टद्धिवा फलमिति ९९॥ श्रतीते खण्डेऽन्नानाभिनिमित्ता कष्टावस्याक्राच्छछष्ट- पर्यषितभक्षएलक्णा सा मा भूदित्यस्नलाभायाथानन्तरं

wie were: | कथमन्नस्य प्रतिहारत्वं तदाह | सव्वाणीति। ताखेद-

बिदाजित्याद्न्धदिव्युच्यते तथोक्तस्य मयेेतदन्तमिति शेषः |

कीटगपासनमस्मिन्‌ प्रकरणे विवच्ितमित्धाश ह्या | प्रस्ता वेति उपास्ति्रयस्य फलं दशयति | प्राणादीति nye

पुव्बात्तरखण्डयोः ayia दशं यब्नपासमन्तरः प्रस्ताति। अतीत

इति a अन्नलाभस्यापेचित्वम वःण्ब्दायः प्रकारान्तरेगेद्ोयोा-

पासनमन्रकामस्य प्रस्तुत्य प्रतिपत्तिसाकय्थायमाख्यायिकमा-

८९

So श्वेतः प्रादु बभूव तमन्ये श्वान उपसमेव्येचुरतरं

ना भगवानागायतु अश्नायाम वा इति ! २१

ure जवः अभिर उद्गीथ उद्गानं सामातः प्रसछयते। तच

WT

किल वको नामतो THAI TTT FATAT वा नामतः farwrargraay मच्यो वाश्ब्दखा्थै। दयामयाय Wat वस्हविषये क्रियाखिव विकल्पानुपपत्तेः | दिनाम दिगाच vant fe सतिः दृष्यते उभयतः पिण्ड- भाक्त see बद्भवित्तवादूषावनादरादा वाशब्दः खाध्याया्यः। खाध्यायं कन्तु UTA SCRA TH AAT

ww) wife केवलं care किन्तु मिच्रायाेति Wea | Ta सा दस्मस्य wal डति यक्त | तयासति मचयपद्स्य ATTA | पल्यन्त रापव्यत्वात्य यमिति चेत्र | प्रयोजनाभा वात्‌। नम्धज्र वाशब्दात्‌ दाष वि्ब्िताविति weary | वाशब्द इति कथं प्रनदंख(स्यापत्यं वकस्तदभाय्यामिचायाखापथ्ं भवितु- मत्घ इते ware | इामष्यायणे होति चेकितायने दाबभ्य इ्जाक्तमेतदिति quid fea: | उदितानुदितशम- बन्केषाबिद्च्ा वकाऽसावन्येवां wa डत्येकस्मिन्रपि विकल्पा भविष्यति Feary) वसूतिषय इति y कथं पनविना मान- मेकस्येव दिनामल्ाद्यङ्ोकरियते aware हि नामेति इ्यादि- ae wireq धम्मणशास््ने प्रसिडमित्यथयंः दिगोचरत्वमेकस्य लाकिकेऽपि प्रसिडमित्धा | दश्यते चेति ca: छता जायते येन चायं धम्मतोा गद्यते तयोरभयोरित्याह | उभयत इति a उभये स्प्यसे way पिण्डदाता waa इति सरन्ती धयः |

VENTA AAT LAYiaare | sete इति | तदुपाता तात््म्टषावनादरे VA: | तस्माटधिच्रयमषिदयं वा वि वच्तित-

८९

उ° तान्हावाचेहेव मा प्रातरूपसमीयातेत्ति aw

are विविक्रदे्स्यादकाग्यासं। oars प्रतिपाखयाञ्चकारति

च्धा

चेकवचनालि्गारेकोाऽसावुषिः अओद्रौयकाखमप्रतिपा- शनादषेः खाध्यायकरणमसलकामनयेति खच्छत दत्य- भिप्रायतः खाश्यायेन तोषिता देवता षिवा wed Ue शा खेत: सम्‌ AH षये तदनु प्रादुबं भूव प्रादुखकार तमन्ये शक्तं शानं शुकाः GAT: WA उपसमेत्यो चरक्रवन्ताऽसरं ASG भगवानागायलया- गानेन निष्यादयलित्धथः | म॒ख्यप्राणवागादयो वा प्रा- मन्वन्नभुजः सखाष्यायपरिताषिताः सन्ताऽनुग्रक्णोयुरोनं खरूपमादायेति युक्रमेवं प्रतिपन्तं अरशनायाम वे बुभ

मिवः | पक्लाम्तरद्यातना्ौ वाशब्दः ओता aay किमचमिव्याण्द्ध पाठादन्यन्न तस्य फलमिद्या | वाशब्द इति मेजेयाग्तवाक्धं यास्थाय खाध्यायमिव्यादि was | वखाध्याय- fafa यदुक्षम्दधिरेका वकादिशब्देदश्यते इति at fary- मा | उडत्राजेति॥ खुनामद्धीयः खोद्रीयल्तत्काखस्य प्रति- पालनं प्रतिच्तबन्दधेदृश्यते तेषाञ्चोट्गानमन्नाथं acacty खाध्यायकरबं तदथमिव्याह | आाद्गीयेति यवचलछ्ाथय- बाचिशब्दाभावेऽपि सामादयमथा waiter) भि प्रायत डति॥ तस्मा caf ares खाध्यायेनेति। aera axe शिशव इति यावत्‌| शेता कचिटषि्देवता बा | खन्धे WMA देवता ऋषयो वेत्यक्त

सम्मति विवचितं ware | मखेति तमचरि ति सम्बन्धः वामेव विशिगङ्छि। पामन्विति।॥ मख्यप्रायसहितवागादिग्रद

aR

उ° वके दाल्भ्यो. ग्लावो वा Haq: प्रतिपानयाञ-

कार १३१ ते यथेवेद वदिष्पवमानेन स्ताष्यमाणाः सर्शरन्धाः सर्पसीत्येवमासमृपुस्ते समुपविश्य हिजक्रुः ! £ ! अग्मदारमें

माग्चिताः Gt वे इृत्येवमुक्षवग्तः। गा तस्तम्‌ च्ल-

चार

कान्‌ wa दृहेवास्िन्लेव देशे मा मां भ्रातःकाख उपसमीयातेति Sa ered समोयातेति प्रमाद- पाठो वा | प्रातःकालकरणं तत्काल एव क्मव्या्थं। अन्नरख वा सवितुरपरद्ेनाभिम्‌स्थान्तन्तजैव वके दाल्भ्य ग्लावो वा मेभेय षिः प्रतिपालयाश्चकार प्रतीखणं कतवानिव्य्थैः i

ते खानस्सजेवागत्य षेः wad यथैवेह कर्णि वहिष्यवमानेन साजे VAY उद्गादरपुरुषाः संरा:

शेतुमाङ खाध्यायेति qa वाक्छमनिडस्तिं स्यादिति भावः| किमिलन्नं मवद मया सम्याद्यते। हि भवतामभोक्र्गा तेन कतमस्तीत्या्द्या त्वत्रिचेतनदारेगास्माकमपि भोगसिडे-

बमिव्या | अणशनायाम वा इत्यादिना किमिति प्रातःकाल rites छृतं तत्रा | प्रातरिति उद्गानस्येति wa: प्रातः- कालप्रतोद्दकरये कारयान्तरमा। अत्रदस्येति॥ तस्य efz- इारात्रदत्वमेष्टय्यं agate व्याचष्टे | awifa ऋषेरनत्र- कामत्वमि ता$वमतं | |

ते were याकरोति। ते खान xf | समश्मासष्पुरिति सम्बन्धः | उद्ाटपुखषा RAMBUS यजमानपर्यंग्ता Wy

५४

3: पिबारमेा देवा वरुणः प्रजापतिः सविता२५

नभिदहारऽ्दरदऽरनुपतेरऽनुमिदादरा२ ऽह रा ३- मिति १५१ इादशः खण्डः ५१२१

भा ° संलब्माः अन्योऽन्यमेव सपन्ति | एवं HVAT पुच्छं

ST

CURT असख्पुरा THM: परिभ्रमणं BATH इत्यथः | वं dey खमपविश्लोपविष्टाः सन्ता feagheart wars: | श्रा मदामो पिबार्मा देवे चातनात। वरणा वष- wera: प्रजापतिः पाखना्मजानां सविता प्रसविट- ल्ात्म्स्यादित्य उच्यते। एतैः ware: एवम्भूत ्रादि- त्याऽक्नमख्ग्यमिदाइरत्‌ आ्राहरलिति। एवं fe wat पनरष्यु््‌ः। त्वं दे अन्नपते fe सब्वस्ान्नख प्रसविट- ल्वात्पतिः। fe तत्पाकंन बिना प्रतमनक्लमणमाजमपि जायते प्राणिनां warsgufa: | ₹शेऽजपते ऽन्मस्मभ्यमि- हारति | ware आद राच ऊमिति॥ RH

अन्या ऽन्यसंलम्राः सपम्तोति La: | हदिङ्गर रूपमा ओमित्या दिना जिवार्मेंकारो गानायेमुश्वारितः। अदाम शनं करवाम। पिबाम पानं करवामेेतत्‌। इति शब्दा हिङ्कगरसमा- wu: खच प्रसविषटत्वमादि त्यस्य साधयति | हीति इहेति परक्तदेश्विः ॐकारः सविटटप्राथनामन्वसमाष्यथेः | भक्ति- वषये पास्िसमा्यथमितिपदं ९२॥

<५

उ. अयं वाव नेका SAT वायुह्ादकार- न्द्रमा अथकारः!

[षिका 99 यका

भार भक्रिविषयापासनं सामावयवसम्बन्धमित्यतः सामावय- वान्तर स्ताभाक्षरविषयाणुपासनान्तराणि संहतान्यपदि- श्यन्ते श्रनन्तरं सामावयवसम्बद्ध लाविशरेषादयं वा वायमेव लाकोावाहाउकारः STAT रथन्तरे सानि प्रसिद्धः। द्यं वे रथन्तर इति | अ्रस्मात्छव्बन्धसामान्याद्धाउकारसाभा- ऽयं लाक द्त्येवम॒पासीत। वायु्ादकारः। वामदेव्ये सामनि हाद्कारः प्रसिद्धः | waaay वामदेव्यस्य सान्न

We ननु भक्तिसम्बन्धागामुपासनानां ज्नाततात्सम्तस्येत्यादि Tae किमनन्तर खण्डने चाणद्खयाह | भक्तीति रत्यतेाऽस्ात्रसङ्गा- दिति यावत्‌ गच्तरायि गीयन्ते वद्यतिरिक्षानि वाव्यम्रू- wifa गोतिसिडायानि क्लाभाक्लराखि परिभाव्यन्ते तानि कम्मापुव्वंनिष्तिदवारेख फलवश्वादुपास्यानि तदु पाल्िविधिप- रमुत्तरबाकयमित्यथ्ः बच्यमागापासनानां प्रत्येकं खातन््यु नास्तीत्याह | dwarfs तेषामनन्सरसमुपदेशे हेतुमाह | सामावयवेति चेवंविधस्तामे नास्तीति वाच्यमिग्याइ | र्य- मर इति तथापि कथं Ufudiza waa तचरा | इवं र्यन्तरडति॥ श्यं TUM Kas एधिदव्या स्यन्त रलं खतं | VARA SAT TUMOR | तथा ययोाक्ता- वऋम्बन्धरूपात्ादृश्यात्ययि बोदृश्या हाउकारः उपास्य TATU: | कथ पुनवायुद्या WAC AAT) वाग्वसम्बन्धस्ेति WER Bale खानि प्रसिडः। तस्य वायोरपाश्च सम्बन्धः| यानिर्मयुगेच्छावतोनामपां वायुः wewaia तता वामदेवय

cg

आत्मेदकाराऽिरौीकारः 191 आदित्य उकारः निहव carr विश्वे देवा Inet दकारः प्रजापतिर्हिकारः प्राणः स्वराननं या वाश्विराट्‌ ^ ! अनिस्क्तल्रयोादशस्तेभः सारे हुंकारः 1 ३१

भाग्याभिरिति। अरस्मात्घामान्याद्धाद्कारं वायङ्ष्योपासीत। चन्रमा अथकारः | चन््दृष्याऽथकारमुपासीत WS

ST

Qt खितं WATT GE: | यकाराकारसामान्धाख्च | आद्या cwart: | cela साभः | wearer war इहेति व्यपटिश्ते। cefa arr: | तत्घामान्यादत्रिरौ- कार डति, निधानानि चाप्नेयाजि सथ्वाखि सामानीति। अतस्तत्धामान्यादादिद्य अकारः | अचखेरूदड eA

सामाभवदिति Ba: | तस्माद्यथेक्ताइामदेव्सामसम्बन्धसामा- ग्धादायुटश््ा इाडक्रारमुपासीतेखथः॥

कथमथकारस्य चन्द्रटृच्छापासनं तचरा wa होति aw यक्ारसामान्धादययोक्कीपास्िसिडिरिति wa: | यश्रारबद्‌- कारसामान्याच चन््रटण्याऽथक्रारसुपासीतेव्याष | यकारेति॥ Vue तावदाक्ताऽकारोऽन्रातमनि weet सेोाऽख्तीति तद्युक्तं BUA | प्रथममप्रबच्तः पात्र क्ती- भविति we: | तत्घामान्धमिरेति अपदिश्छमागल्वं। तस्मादात्म- fetes Grit witary | तत्सामान्धादिति। afar feet- कारस्य GTB Ie anaes हेतुमाह | इनिधानानीति डकारो निधीयते येषु साम तान्धान्नेयानि प्रस्िडानि। तथाच तेव्बभिरीक्रार खेव्यभयेभावादस्मात्सादृण्डादीकारमभमिदश्यो पा-

So TMT वाग्देादं AT वाचे देदाऽ्रवाननुदेा भवति Jeary साम्नामुपनिषदः वेदाप- निषदं वेद इति ny a तृतीयस्य त्रयोदशः खण्डः ११३ ` इति हन्दोाग्योापनिषद्वालणे प्रथमः प्रपाठकः समापरुः१११

ना मायन्तीत्युकारञ्चायं स्तोभः आदिव्यरैवल्ये सानि स्ताभ द्व्यादिल्य ऊकारः जिव इत्याहानमेकारः Bra: | एदोति हयनम्तीति तल्घामान्यात्‌ विश्वे रेवा Brere- कारो वेश्वरे साचि स्ताभस Tea | WTA SEIT श्रनिङ्क्षाद्धिकारस्य चाव्यक्षलात्‌ | प्राणः खरः। खर दति सोभः प्राणस्य SCRA aaa | WS ATI या दति Grits) अन्नेन Ve यातीतस्तत्छामान्यादागिति

We सीते्थेः ऊकारमादि्दृश्छा weaurdiaanrenry | उद्धेरिति ऊकारादिव्योार्विंधाम्तरेण areware | खादि- वेति रकारसामान्वात्रिश्वटष्िरेकारे स्तामे कार्यल्ाङ््‌ | निव इत्यादिना ओहादकारस्य विग्छेदेबदृद्छापात्तो Ware | Pate डति पजापतिदश्छा हिङ्कारो पास्यत्वे Bq: अनि बह्यादिति गोशपोवादि रूपे निरक्यविषयत्वाव्रजापते- feed: | अ्क्तात्वाडरपादि रडितत्वादिखथेः | प्रायस्य चेति चक्राराव्छरस्य Tay खरहेतुत्वं तभिव्॑तकत्वेन तदात्मकल्वं | are rae | या इतीति Gaefear डति स्तामे aa. wa हेतुमाह | waata facrezicatfafa Gra aay हेतुमाह | वराज इति खनियक्षःकारयात्मा। तस्यानिरक्घतव साधयति wager चानेकधा क्ाणेरू्पेय aq.

N

मा

Ste

ca

@rat विराडन्नं faarfawar वा। वैराजे arfa साभ- दनात्‌ अरनिरक्राऽव्यक्रलादिदं चेदञ्चेति fray We Cara. Ty विकण्यमागखरूप caw: कऽ

साविद्याङ | BEIT: | श्रव्यक्रा यमताऽनिरक्रविशेव एवापाख दत्यमिप्रायः Braretraraaraeare | RMS वाग्देादमित्याययुक्षाथे। एतामेवं ययोाक्खचरणा aret सामावयवसाभाकलरविषयामुपनिषदं <i वेद ARITA फलमित्यर्थः दिरभ्वाशाऽध्यायसमाघ्यर्थः। सामावयवविषयोापासनाविश्रेषपरिसमाश्यथं दतिशब्दः ९द॥ टति ओमद्भाविन्दभगवत्पूज्यपादगिग्यपर मह स- परि त्राजकाचार्श्ीमच्छद्रभगवत्यादरते ङान्दोग्या- पनिषदिवरणे प्रथमः प्रपाठकः समाप्तः॥ ९॥

रतीति सश्वरः | ॐङगरोाऽपि शखाभेदेन विकल्यमान- खरूपस््रयोादणश्खायं वावेत्धारभ्य गणमानस्ततख कार्ब्टष्ा BVA Aaa: उक्तमेबोापपादयति। व्यक्ता हीति a तत्र विकल्यमानत्वं a: anf sergeants wes Wasa | wad पुमरोकमिदमुपासनमेकफ लल्वादि्यभि- Gare | eraraefay उपनिषदः वेदोपजिषदः वेदेव्यारन्ते- wrawary दिरभ्यास इति प्रचमप्रपाठकव्यासानसमाप्ता- वितिश्ब्दः १९ इति ओमत्परमशंसपरित्राजकखुडानन्द्‌- पुल्यपादश्िष्यभवदानन्दन्नागक्नतायां दटान्दग्यभाव्यटीक्ायां प्रथमोऽध्यायः समाप्तः

ee

So ¶1 समस्तस्य खलु साम्न उपासन साधु यत्वल साधु तत्सामेत्याचक्षते यदसाधु तदसामेति 7११तद्‌ताप्याहुः साम्नेनमुपागादिति साधुनेन- मुपागादिव्येव तदाहुरसाम्नेनमुपागादिव्यसाधु-

भा ओभित्धेतरल्षरभिल्यादिना सामावयवविज्ञेषमुपास- ममनेकफलमुपदिष्टं | अनन्तर च्च साभार विषयम्‌पासम- an सव्वथापि साभैकदे सम्बद्ध मेव तदिति | अयेदानों waa सानि समसूसा मविषयाण्युपाखनानि वच्चामील्या- रभते श्रतिः am Was ब्रापासनानन्तरमेकदेचिविषयम्‌- पासममुच्यत इति | समस्तस्य सव्वोवयवविशिष्टसख पाञ्चभ- किकस साप्नभक्रिकस्य चेत्यर्थः। खल्विति area RTT: | are उपासनं साधु | समस्ते सानि साधुद शिविधिपरलाक

° phy पू्बा्षरप्रपाठकयोः सक्तिं दश्रयति श्योमि्धेतदि- व्यादिना॥ saute सामावयवविषयत्वे स्ताभात्तरविषयत्वे Gau:| इतिणब्या इत्थेः॥ यस्मारेकटेशविधग्राण्णु पासनानि क्तानि तस्मात्तानि समस्तविवयाजि seats | र्कदे- दपाख्िव्यास्यानन्तययमयण्नब्दाचः कथमुक्तवच्यमाडापासन- fee Wares ware युक्तं इति समल्तस्योपासनं साध्विति वचनादवयवोापासनं निश्दितत्वादनन्‌ष्ेयमित्या्- धाइ | समस्त डति अथादस्मि निन्दति शङ्कते | मण्विति पून्वचापि साधुत्वस्य faunas विश्रेषदलेनानुपादानाब्रा- uefa जिन्देति ufewcfa साध्विति वस्खल्वित्बादि- aang पातनिकामाह age इति वाक्छमवताय्े mae | कथमित्यादिना। .

Wo

१००

नेनमुपागादिव्येव तदाहुः १२१ अथोताप्याहुः साम ना वतेति यत्साधु भवति ary वतेत्येव तदादुरसाम ना वतेति यदसाधु भवत्यसाधु

भा ° प्यापासननिन्दार्थेलं साधु्ब्दस् | गन्‌ शाकं पुष्वेनावि-

ware साधुं समस्ते वाक्यभिधीयते। साधु खा मेत्युमाख दल्युपसंङारात्‌ | साधब्रब्दः MATH | कथमवगम्यत CTY | यत्छख खाक साधेध्ाभनमनवद्यं weg aa- व्छामेव्या चचते कुशलाः | यदसाधु विपरीतं तदसामेति)

तच्चैव साध्वसा धुविवेककर णे उताप्याङः | reat Tai राजानं सामन्तश्चोापामादुपगतवाम्‌। काऽ यतेाऽसा- धुतवप्रा्याज्रद्म दव्यभिप्रायः ओाभनाभिप्रायेण साधुनेनमुपागादित्येव तत्तचाङलाकिका बन्धगाद्य- साधुकाय्यमपग्सन्तः। यज पनविपय्थेये न्धनाद्यसा YHA पश्यन्ति तजासाम्नेनमुपागादित्यसाधुमैनमुपागादित्येव

किं uaed विवेककर्े कारखमिग्याग्द्भयाहइ। awafa विवेककरापायभेदविकल्याचयमतेत्धभयच्र पद सास्नेनमित्धा- दिना साधुमेद्यादिवाक्धस्य पानरत्धमाणशद् वयाखाश्याख्येयभा- वाग्मवमिन्याह | शाभनेति शाभनकाग्यदशमे सरतोति यावत्‌॥ THe हेतवन्तर मा इ। बन्ध वादो ति। सासे ATS BTS | TAT

WAAR साधल्रमसाधुत्वशोक्ता Waa तदुपन्यस्यति। यति were साधुत्वादिविवेकानन्तय्यमथश्गब्दाथः way साघुत्वमसाधुत्वश्चेति शेषः तत्र साधुत्वं खानुभव- सिडमिब्बेतद्यत्पादयति | सामेति + यक्घाभ्विव्यादिबाक्धस्य

९०९ AMAT तदाहुः NAN तदेवं विद्वान्साधु सामेत्युपास्तेऽ्याशा यदेनं साधवा धम्भी

गच्छयुरूपचनमेयुः १४१ चतुर्थस्य प्रथम खण्डः १११ |

Wl? ARTS: WUTATATS: खसंवेद्यं ara Area वते- व्यमृकम्पयतः सट लमित्धाडः | cane भवति यता भवति ary aaa तदाः विपर्यये जातेऽसाम नोाव- aft | यदखाधु भवत्यसाधु वतेव्येव ACTS: | तस््मात्घाम- खार्ध्ब्दयोारोकाथलं सिद्धं अतः यः कञ्चित्ाधु सामेति साध्ुगृणवसामेल्युपासे खमख सामसाधुगणवद्धिदां शस्येतत्पखमन्याओे चिप्र दिति क्रियाविशेषणाथमेनमपासकं साधवः Rrra: गुतिद्धत्धविरुद्धा श्रा गच्छेयुरागच्छेयुद्ध म॒केवल- मागच्छेयुरुपचनमेयुरुपनमेयुख भोग्यलेनेपतिष्टेयुरि- व्यचः

पुम पोनख्यमाग्रश्याइ | णतदिति असामेत्रादि eee |

fawerq इति वते्ाडरिति सम्बन्धः किन्तेदक्तं भवति

Sew | यदसाथ्विति साधुशब्दः श्ाभनवाचीदयुक्तमुपसं-

इरति तस्मादिति तयोरेकार्थत्व मतःद्रब्दायः उपासकमेव

वि्िनष्ि। समश्छमिति।॥ खागच्छेयुरिति यत्तत्चिप्रमेबेति शिवाविष्रव्यलत्वं यदित्स्य ग्टयं॥९॥

~5°

भार

“Te

१०६

नेकेषु पञ्चविधं सामेपासीत पृथिवी हि- डरः 1

कानि पुनस्तानि साधुदृष्टिविशिष्टानि समस्तानि सामान्युपास्यानोति। इमानि तान्युच्यन्ते लोकषु पञ्चवि- धमित्यादीनि | मनु लोकादिद्ष्चा तान्युपाखानि are rar चेति विर्द्धं arate खाकारिकार्थषु कारणस्यानुगतवात्‌। श्टदारि वहटादि विकारेषु | ary अब्दवाच्याऽथा WaT ब्रह्म वा सव्वयापि लाकादिकार्य- arma | अता यथा यच चटादिदृष्टिष्डदादिद्ष्नु- maa खा तथा साधृदृष्यनुगतेव खोकादि-दृष्टिः धका दिका्यवाल्लाकादीनां

यद्यपि कारएलमविभिष्टं ब्रह्मधम्मयोः | wal एव ate शब्दवाच्य दति UM साधुकारी साधुभवतीति। waifa-

रुकस्योभयटृष्िविघयत्वमयुक्तं गहि we दष्िगोाचरः सन्‌ परटदटृष्टेरपि गे चरः स्यादिति शङ्कते मण्विति॥ रकस्मिन्नपि wed टृट्टिदयमविरडमिति समाधत्ते। साध्वथस्येति यथा घटादिषु गदाद्यनुगतं तथा साधुश्ब्दायस्य कारगस्य लाकादिषु कार्यव्वनुगतत्वा त्द्‌ साधटेरनुगमाग्न learns विरो - घोऽसलोतय्थः तव रुफुटबति | साधुणब्देति parade लाकेव्वमुगतिरपिश्ब्दायंः। यच्चेति देवदन्ताक्किः। सा घटादि- efeaatta शेषः

ननु साधुण््दाथ॑येधंम्भग्रहमयेस्सुल्यं कारणत्वं। तथा चात साधु्रब्दायेए अवस्थितः स्यादन्यायश्चानेकाथत्वमित्या शङ्खा हइ |

९०द्‌

मागषये साधुश्रब्दप्ररोगात्‌। ननु लाकादिकार्थषु कारणख्या- मुगतत्वादथेप्राघ्यैव तदष्टिरिति साध सामेलुपास्त इति वक्कव्यं ज्रास्तगम्यत्वात्तटृष्टेः। waa fe शास्प्रापिता एव wat उपास्या विद्यमाना च्रयशात््रीयाः | लेकेषु एथिव्यादिषु पञ्चविधं पञ्चभक्रिभेदेन पञ्चप्रकारं साध समस्तं सामेपासीत | कथं एयिवी feerc: | लाकेखिति या सप्तमी at प्रथमात्वेन विपरिणम्य ए्थिव्यादिद्ष्चा feett एथिवी हिङ्कार इत्युपासीत

we यदपीति धम्मं Teas तथापीति श्च amet | ब्रह्मणि तु पर- मानन्दे साधुश्ब्दा भक्तया गमयितव्यः। a धर्मस्य निमि- सकारबलत्वान्न कायानुगतिरिति वायं | कम्मापूव्वसहितदधिषप- यप्रम्टद्यवयवसमुदायस्य धम्मत्वात्‌ तत्परिणामत्वाच्च were | तत्र तदनु गतिसिदधेरिति neal खपुव्वत्वाभावेन विधिमात्ति- Ufa | मज्विति॥ कार्णानुगमस्यानुमानिकलत्वे$पि तद्र्टिकत्वम- पुम्बमेवेति ufewefa | शास््रगम्यत्वादिति॥ यखायादथानस trea इति न्यायेनोक्घंविख्णाति। सन्व्॑ेति॥ लेकेञिद्यादि- वाच्च पश्चविधसामटच्छा जलाक्षानामुपास्यत्वपरतीतेर्ापि fegre- yr एथिद्ा wae प्रापे प्रत्याश | लेकेष्वितीति Arar: पञ्चविधं खामापासीतेति विभक्तिषिपरिबामेन प्रथमवाक्छा- चपग्धंबसानात्‌ तदनुसारोणाजापि एथिवीटदष्या हिङ्कार ध्येये सति एथिवी हिङ्कार इति एथिवोदृष्िमारोप्य हिङ्कारमृषा- सीतेति डितीयवाक्धं प्यवस्यतीग्यंः | जेकसम्बडा सप्तमी हङ्कारादिषु तत्सम्बन्धा डितीया लोकेषु नेतव्या तथा कविषया सप्तमी खतिदिङ्कारादिषु तत्सम्बडा fedtar weg व्ययस्य एचिद्यादिद्ष्टिं शङ्गारादिषु शतवोपासोतेति पच्चान्तरमा हइ |

र्द

S अग्निः प्रस्तावाश्लरिस्षमुीथ आदित्यः प्रतिहारो यार्निधनभिव्यूर्देषु \ १? अथावृत्रेषु यर्हिदूार आदित्यः प्रस्तावेोऽ्रिष्चमुदिथेाश्धिः प्रति-

भा व्यत्यस्य वा wnat अरतिं खाकविषयां feercfcy एयिव्यादिदष्टं छलापासोत तच एयिवी हिङ्ारः | प्राथम्यसामान्यात्‌ + श्रभ्निः wera: wit fe कष्माणि weed | प्रस्ताव भक्तिः। श्रन्तरिमद्रौथः waite fe waa | गकारविशिष्टचेद्गीयः। श्रादिल्यः प्रतिहारः परतिप्राष्छभिमुखलाकां प्रति मां प्रतोति Stifter दिवि निधीयन्ते fe इता गता TERT Ga गतेषु सलाकद्ष्या सामोापासनं॥ अथाऽऽट्‌ त्ेम्बवाप्नुखेषु पञ्चविधमुच्यते सामेपा सनं |

we व्यत्यस्येति॥ nucteamufefa न्यायेन पच्चदयभुक्का प्रति- वाक्छं Bree | atta | उक्करीनवाऽन्योपासने प्रते सतोति बावत्‌ खध्यासस्य सादृश्य निबन्धनल्वाद्यक्षसाटश्साभावेऽपि यथा कथयद्धित्वस्यनी यं मत्वाह प्रायभ्येति जकेषु एथिव्याः सामद् खङ्कारस्य प्राचभ्यमस्ति तस्माव्घामान्धादिति यावत्‌॥ efize परलावोापासने पला वत्वसामान्यमा खथ हीति न्भरिचषटष्मोद्रीयापासने गकारसम्बन्धसादृष्यं «tafe | अन्तरिद्दं होति खादिग्टण्छा प्रतिदहारोपाल्ता प्रतिश्यन्द- सामान्यं हेतुमाह | प्रतिप्राबोति gee निधनोापासने निध- नत्वसामान्धमाह | दिवीति उ्ृमुपासनमुयसंहरति | xreetata अध्या<ऽरत्तेष्विति वाक्यं ाकरोति | wifey एथिवोृच्थेषु दुपय्थन्तेषु पञ्चविधसमेापासनकथनानम्तग्ंमयद्ब्दाः

९०४

उ. रिघ्मु द्रीथोश्िः प्रतिहारःपृथिवी निधनं nan RTS STA नाका Bay तदेवं विद्वाललेकेषु पञ्चविधं सामेपास्ते †३१ fret: खण्डः १२१

भा गल्यागतिविशिष्टा fe Stat: | यथा ते तयादूष्मैव

शाभापासनं विधीयते यतोऽत चावृक्तेषु काकेषु दोर्िंङ्ारः प्राथम्यात्‌ श्रादित्यः wera: 1 दिते fe आदित्ये wae कश्मोणि प्राणिनां अन्तरिच- axte: पुष्वेवत्‌। अग्निः प्रतिहारः प्रािभिः प्रतिहर- wrest: एयिवोनिधनं तत्र श्रागतानामिह निधनात्‌।

SUTRA AMM समथा भवन्ति ETH शाका खद्धाचावृत्ताञ्च गत्थागतिविशिष्टा भोाग्यलेन व्यव- from श्तयर्थः। एतदेवं विदवाक्षकेषु पञ्चविधं

पूवयान्तर्‌ ग्रन्धयोमिंया fated wire परिङर्ति wan- गतीति यथा वा ते मतिबिशििाच्तयाटच्मेव ददङ्गारायु- पासनं विदितं यथा चामतिविभिदटाते तथाद्येव तदुपासनं fated | तथा श्राख्मानुसारेल जिवमाशयेदपासनयोन fetraiseitery: दिविधोपास्तिविषवसन्दभयोविंरोधाभाव- aya फजितमुप्रासनं दशयति खत इति qerree शङ्गारन्यापास्यते रेतुमाइ प्राचभ्यादिति रत्तो युखा- wera हिङ्ास्स्य प्राचम्यं जर्खं॥ खादिवटच्ला परस्ता Taras Wate) उदित इति | पुन्वेवदिति मकारसा- avd विषितं wfacegt प्रतिशरापासे रेतुमाह | पावि. भिरिति प्रतिर णनितसतता नयमं

Oo

GI

ay e@

35°?

RR

qe पञुविधश सामेापासीत पुरोवाता fe- SRT मेषा जायते प्रस्तावो वर्षति SAT विद्योतते स्तनयति प्रतिहारः १११ उदहृल्ाति तचिधनं वर्षति दस्मे वषयति तदेवं विद्वान्‌ वृषा पञुविधश सामेापास्ते†२१ १३१

भा ° समस्तं साध सामेल्धुपास्त दति waa याजना पञ्चविधे

We

सप्तविधेच।॥ २॥

वष्टो पञ्चविधं सामेपासीत लेाकख्धितेटटिनिमि- लादानन्तय्ये पृरोबाते हिङ्कारः पुरोावाताद्यद्रदणन्ता fe व॒ष्टिः। यथा साम हिङ्ारादिनिधनान्तं अन्तःपुरो वाते हिङ्कारः | प्रायभ्यात्‌ | मेघो जायते Wea: | भ्रावषि मेधोपजनने ge: प्रस्ताव इति fe असिद्धिः, वषंति उदरीयः Beata विद्योतते सनयति प्रति- हारः | प्रतिहतलात्‌। Suita तज्निधनं समा्िसामा-

साध्वितिपदः was xeafaary| इति सव्वेचेति सव्नै- चेत्यस्य व्याख्या। पञ्चविधे xenfe y २।

नन्‌ arate सामोपास्यनन्तरं किमिति efecegr तदु- पास्तिरपन्यस्यते ase | लेाकस्ितेरिति परोावातदश्ा डिङगरोापासमे हेतुमाह | परोावातादीति॥ उद्यं वघाप- ELT | तः्न्दायमा | प्राधम्यादिति मेघजम्भडथा WSUS हेतुमाह | प्राढषीति वषेणटख्मो द्रीयोपासन- हेतुमाह | चेयादिति विद्योवनस्तनयिलदश्छ्रा भपरतिशरो- मासमे कारयमाङ | प्रतितत्वादिति विद्युतां सनयिनृनाच प्रति तत्वं fanaa तेन प्रतिश्ब्दसाटश्यादडिद्योतनादि

९०७

सर्वास्वप्सु पञ्चविधश् सामेापासीत मेया यत्‌ word fegrr यदषति प्रस्तवा याः प्रायः स्यन्दे उद्गीथा याःप्रतीचयःस प्रतिहारः समुद्रा निधनं ?११ दाप्सु व्रेव्यप्सुमान्‌ भवति श्तदेवं विद्वान्‌ सर्वास्वप्सु पञ्चुवि- धश AMAIA १२११५१४१

भा °न्यात्‌। फलमुपासनस्य वषंति ETAT CSET: | तथा वरष॑-

)

यति अरसत्धामपि get एतदित्यादि पष्वैवत्‌॥ सव्वाखष्य पञ्चविधं सामोपासीत | वृष्टिपूष्वैकलात्सव्वा- सामपामानम्भययं। HIT AHF Had एकीभावेनेतरेतर घनी भवति मेघो यदा उद्तावा तदा सम्ञवत Tas | मेघस्तदाऽपामारम्भः feet: 1 यद्वर्षति प्रसावः | WT: सव्वते व्याप प्रस्ठताः | TST: स्यन्दन्ते TAT: | | Beara | याः Ware: प्रतिष्टारः प्रतिहारसामान्यात्‌।

Sey क्ता प्रतिहरोपाल्िरि धेः | उद्रङ्ग निध- नापासने तिदानमाहङ | समाप्तीति ववति पर्यन्य तदनु- मन्तृत्वमकिञित्करमि चाश्रद्धा | खसव्यामपीति किमिति ङ््टिरटेरमन्तरमयां दृष्टिः afa four ताद | खृष्िपुव्वकल्वादिति 1 मेघसम्शवदच्छा दिङ्गारमारम्भसामान्या- दुपासोतेव्ाद मेघ डति ade प्रावस्यापास्यत्वे शेतु- माह | आआपडदति। प्रयो मद्यो UHI: | प्रतोच्स्त AAS हति va: | तडं गङ्गादावपेचितमपि aca स्यादिति चेत्त-

°

Qot

ऋतुषु पञ्चविध सामेापासीत वसना हिद्धा- tr यीष्मः प्रस्तवा वषा उदीथः शरत्प्रतिहारो ena निधनं १? कल्पे हास्मा WaT ऋतुमान्भवति तदेवं विदानृतुषु पञुवि- धर सामोपास्ते १२१५१

भारसमद्र निधनं तन्ञिधमलादपां erg Rf नेच्छति

lo

चेत्‌ weary भवति फलं ४॥

way वञ्चविधं सामेपासीत | तु यवखखाया यथा- wifafarwarqrrma | वसन्ता feETT: प्राथम्यात्‌ Ww: wera: | यवादिषङ्गुहः waua हि प्राटृखथं वौ उदरीयः प्राधान्वात्‌। शर्रतिडहारो Meret टता- नाञ्च प्रतिशरण्टात्‌ रमन्ता निधनं निवाते निधाना- स्राणि्नां फलं HMR तुव्यवद्चानुरूपं भाग्धलेना | सा उपासकायन्तंवः | तु मानान्तवभागेख wet waaay: ५॥

चाह | रच्छति चेदिति असाबुमासका मरुखलीग्वपि saw शसदकवाग्भबतीव्ययः 9॥

एकमिति afeaceyamcegqete: साग्न्धारोच्यते ववाड। ऋतुव्यवख्याया डति a ऋतुव्यबदख्धाग्‌ख्पं तच क्रियाविशेषय कस्यचिदमुपासितुश्पि कमेण aweq फलभोागभागितापयपत्तेन- दमुपासनामुरूपं पफसमि्ाशद्भयाह | ऋतुम({गति॥ सम्परतरे waar खेच्छावशादिति शषः was

भार

We

९०८

पशुषु पञ्युविधं सामेापासीताजा fest यःप्रस्तावेा गाव उद्रीथाऽश्ाः प्रितारः FEAT निधनं ११? भवसि दास्य पशवः पशुमान्‌ , भवति तदेवं विदान्पयुषु पञयुविधर सामेा- Ta १२१६१

Wy पञ्चदिधं सामोपासीत षम्बग्ड व्येषु पशव्यः काल Care: | अजा हिदर्‌: प्राधान्यास्रायम्याद्वा। रजः पश्रएर्गा प्रथम इति we: | ware: प्रावः साह चन्धद्रनादजावीनां गाव उद्गीथः Sear WaT: प्रतिहारः मतिहरणात्पृरषाणणां पुरुषो भिधनं परुषा- AUT | फथं भवति wre पञ्चवः पशुमान्भवति | पष्रफलेख भागत्यागादिभिखंज्यत care:

Wagga साति पखदच्छायोपकारयमाइ | सम्यगिति अमाटष्या शिङ्गारोपासने इतुदयमाइ | प्राधान्यादिव्यादिना॥ Ware यच्चसम्बन्धात्राघान्धं (MEE प्रथमपाठादिति Hea | MEAN मगव्यागामभः Wrat तस्मात्ते मस्या awa We- wate aftarorara प्रमागयति अज इति वस्माष्नाता ware इति श्वतेरनानामबीनाच ayaa डिङ्गारप्रस्ता- बयेख areas प्रिद पथमान्‌ wads Tae प्राग सायं ufcwcte | पशपशखेलि।॥ gs

भा

We

१९०

प्राणेषु पञ्चविधं परोवरीयः सामेापासीत प्राणा हिद्धारा वावप्रस्तावश्रश्यसदीथः त्रं प्रति- दारा मने निधनं परावरीयाश्सि वैतानि १११

प्राणेषु पञ्चविधं परोवरीयः सामेापासीत परन्परं परोवरौख्खगुणवत्माणदृष्टिविजिष्टं सामेापासोतेत्धर्थः |

भाणे घराणे हिङ्कारः | उन्सरोत्षरवरोयसां प्राथम्यात्‌ वाकूप्रस्तावः वाचा हि weed सर्वे वाम्बरीयसी भ्राएादप्ाप्नमण्यश्यते। वाचा प्राप्तस्यैव तु गन्धस्य UCT: प्राणः वाचे बडतरविषयं प्रकाश्यति। VITAT वरोयोा वाच seta: Seqra ओजं प्रतिहारः प्रतिडतलात्‌। वरीयखच्षः waa: खवणात्‌। मनो निधनं मनसि हि निधीयन्ते पुरुषस्य भोग्यत्वेन स्ववद्धियाइतविषयाः वरीयस्ं भराचाक्मनसः सर्ववन्दियविषयव्यापकलात्‌ | शरतीडियविषयेऽपि मनसे गाचर एवेति यथयेाक्ररेतुभ्यः

Taya डतपयाष्टतादिनिमितत््वाद्याशद्धितस्सदुख्छगन्तरं पाग-

सामापाल््ि e A

ca सामोापाल्तिं प्रस्तति | प्रागेष्विति sane aq- प्रायविषयत्वं ावत्तयति | ata इति।॥ मुस्यप्राबादु रेषां वरी- यश्वासम्भवा भस्य sansa निडधारितत्वात्परम्परः aaa वागादीनां मध्यै प्रथमभावित्वेनाक्तलाहाय Tart प्राश्रब्द्‌- डत््थंः॥ कथं प्राबादाचा वरोयस्लं तजा | वाचेति घपा- पत्वं galway waa वरीयस्व साधयति वाच इति

शब्दस्येति यावत्‌ | वाचः शरन्दात्सकाप्रादि धेः SHIA WHA हेतुमाएङ अद्यादिति

१९९

परोवरीयो दास्य भवति परोवरीयसो नाकाञ्जयति एतदेवं विद्वान्प्राणेषु पञ्युविधं परावरौयः सामोपास्त इति तु पञ्युविधस्य २१७१

अथ सपुविधस्य वाचि सपुविधर्शं सामेपा- सीत यत्किञ्च वाचो हुं इति fest ययेति प्रस्तावा यदेति आदिः¶१११

भा गपरोवरीयांसि प्राणादीनि वे एतानि. waren विशिष्टं यः परोवरीयः सामेपास्से परोवरीय दास्य जीवनं भवतीति उक्राथंमिति ठत पञ्चविधस्य are उपासनमुक्ष- fafa सप्तविधे वच्छमाणएविषये बुद्धि समाधानां निर- पेक्ष हि पञ्चविधे वच्यमाणे बुद्धिं समाधित्छति अथानन्तरं सप्तविधस्य समस्तस्य सान्न उपासनं साध्वि- दमारभ्यते। वाचौति सप्तमी पुत्बेवत्‌ | वाग्दृष्टिविशिष्ट सप्तविधं सामेापासीतेव्यथंः यत्किञ्च वाचः शब्दस्य छं दरति थे faite: हिङ्कारो दकार षामान्यात्‌ | atta शब्दरूपं प्रस्तावः प्रसामान्यात्‌। Vat Tia = ais: | श्राकारसामान्यात्‌ | आ्रदिरिल्योंकारः। सबव्वोदिलवात्‌।

भा मनसा वरीयस्से हेत्वन्तरमाह | खतोद्धियेति इति वरी- यख्वमिति yaa सम्बन्धः | खप्राप्तमप्युद्यते वाचेव्यादयो वचोाक्ष- हेतवः उक्तीपसंहारविर ऽपि wana बुडिसमाधानं कि arrange | निरपेचदौ इति 9।

१९९

यदुदितिस sate यत्प्रतीति प्रतिदारा यदुपेति उपद्रवो यन्नीति तन्निधनं १२१ ERISA TATE AT वाचे देहेऽन्नवानन्नादोा भवति cata विदान्वाचि agfuy सामोपास्ते ५१३१५५०१

अथ खल्वमुमादित्यश् सपुविधषं सामेापा- सीत सर्वदा समस्तेन साभ मां प्रति मां प्रतौति सर्वेण समस्तेन साम ?११

भा "यदुदिति उद्धोथः | उत्पृष्बैखादद्गौयख्छ यत्प्रतोति परसिहारः प्रतिषामान्यात्‌। खदुपेति erga उपाप- कमलादुपद्र्‌ वख | यश्नोति तन्निधनं निश्ब्डसामान्वात्‌। STIS इत्याचयुक्तायं

अवयवमाजे साज्ि आदि्यद्ष्टिः पश्चविधेषु उक्ता प्रथमे चाध्याये | अथेदानीं खल्वमुमादित्यं समस्ते साक्यव-

Ge अधिकसद्याच्ानस्याखसह्याच्ानपुव्व कल्वात्मञ्चविधोपासना न्तर सक्तविधोपासनं cer | wufs मैवह्लाकेज्िति AMAR गेतच्येत्यद्यः॥ वाक शब्दन शब्द सामान्धमश्यते तत्सप्तधा प्रविभक्षसामा वयवेष्वारोप्योपासमं कमस व्यमिति वाक्छाथमाडइ | anzetfa afarq वाच डति वाक्छापादानं तस्याथमाह। भब्द्‌ स्येति॥

वाग््ष्टेरनन्तरमादिव्रटद्ि विधोयते। तस्य वाद्धयत्वात्‌। afew यक्तं पव्वमप्यादिव्यदटृद्िविशिटापासमस्यापदिद्धत्वा दिव्याश्द्याङ, षवयवमाच डति॥ तस्य सामत्वे Vy एच्छति

१९९

तस्मिन्निमानि centr भूतान्यन्वायक्रानीति विद्यालस्य यत्पुरोदयात्स हिद्धारस्तदस्य पशवो {न्वायन्नास्तस्माते feat िद्धारभाजिने

भा यवविभा ग्नाऽध्यस्य सप्रविधं सामोपासीत कथं यमः खामलमादितव्यस्येव्यच्यते। Ble ₹सेतवटादि त्यस्य waa हेतुः Riser सम्वंदा समे एद्धियाभावाक्ेन रत्ना सामादित्धो at प्रति at प्रतीति wet बुद्धिमत्यादयति। अतः Tae समेऽतः साम wearily: | उङ्ोयभक्ि- वामान्यवचनादेव खाकादिषुकरसामान्वाद्धिङ्ारारिल्व कयत दूति दिद्कारादित्वे कारणं are) सामवे पनः खवितुरनुक्तं कारणं सुबेधमिति waa तंसिन्ना- दिल्येऽवयवविभागन्न इमानि वदछयमाणानि शब्वाणि तान्वन्बायन्तान्यनु गतान्यारित्यमुपजीव्यलेनेति विद्यात्‌।

we वयमिति सव्वदेत्थादिवाक्छमन्तरत्वेनादक्ते | sea xia, swemartcay awatenfraratee Ca: Bere: | तचा सामत्वे$पि qe Wate इत्ययः तमेव प्रखंपव्बेकं facarfa | कोऽसाविति ॥गोारेत गारूमेते्ादिदघ्न॑नादिश्यः॥ मां प्रतोल्ादि ares | मां प्रतीति अन्यशब्द स्याग्यजशूत्तिना- मारय किद्वितधधिभितमित्वादिग्धस्य सामत्वे डतु रच्यते Foyt शिष्कारादिब्बेऽपि gat निमिं ख्या नाक्तमित्याश्द्यार | उद्रीये- far खादि चस्योद्धीयेन etree सामान्यं wera | तदनसारे- वाखदुक्षप्रायम्यादिवानान्दं वथा ufwentey दङ्कारादिवं _ awa तथादिव्प्रभेदानामपि शदिङ्गमरादितं warwaafafa- खगा तेवां सद्भावे नाकं कारवमित्ययः। तदि लामत्वेऽपि कारणा- +

९९४

So सेतस्यसाम्नः अथ Famed

प्रस्तावस्तदस्य मनुष्या अन्वायतास्तस्माते प्रस्तु- तिकामाःप्रशशसाकामाः प्रस्तावभाजिने AAT

भा ° कथं warfare यत्परोदयाद्ग्रूपं हिड्ारो भक्ति-

Bag war) यत्तस्य feared तदस्यादित्यख साम्मः पश्वा गवादयोाऽन्वायत्ता अरमुगतासद्धक्रिरूप- म॒पजोवन्तीत्यथेः

यस्मादेवं TATA Pega पश्वः प्रागदयात्‌। तस्मा द्धिङधारभाजिने छतस्यादि त्याख्यस्य साम्मस्तद्धक्रिभजन- श्रोखत्वाद्धि ते एवे वन्तंन्ते श्रय यप्रथमेादिते सविद- रूपं तदस्यादित्याख्यसाम्नः प्रस्तावस्तदस्य मनुथा अन्वायन्ताः पुष्वेवत्‌। तस्मात प्रस्ठतिं nat कामयन्ते |

व्रेचचासम्भ वात्र वक्तव्यं कारबमित्याशद्याइ | aaa पुनरिति

समत्वं तथ निमित्तमिति यावत्‌ समः सनव्वयेत्क्तं BATT ति ) सस्मिश्चिति।॥ बेदनप्रकार प्रश्रपन्वकं प्रकटयति | कथय मिग्यादिना धम्मरूपत्वं सुखकरत्वात घम्मकाय्यात्मक रूप fafa यावत्‌ | ace हिङ्गरोपासमे sie हेतुः|

पश्वे ययोक्कमादिव्यरूपमपजीवन्सीत्यच्र fa Tata sere | यस्मादिति तेवां feyca साधयति | sentceaticar तद्‌ भक्तिभजनणशोखलत्वादि ्स्मान्मामेव तस्मादित्यस्य सम्बन्धः | सवि सरि प्रथमदिने सति यक्षस्य सूपं TEA प्रावस्योपास्यत्व पुव्वस्मादामन्तग्ये VE | यथेदयाश्माचीनरूपं पखभिरपजीग्यन्ते तत्या | पूव्वेवदिति॥ उदयात्यराचीनमादित्यरूपं मनुष्या उपनी वन्तो्न्र fayare |) तस्मादिति wagers

९९५

साम्नः॥ अथ यत्सद्ववेलायार्‌ आदित्य स्तदस्य वयाश्स्यन्वायत्नानि तस्मातान्यनरिपे- ऽनारम्बणान्यादायात्ानं परिपतन्त्यादिभाजी- नि दयेतस्य साम्नः ५? अथ यत्सम्प्रति मध्य न्दिने उद्रीथस्तदस्य देवा जन्वायत्रास्तस्मातरे सतमाः प्राजापत्या नामुदीथभालिने वतस्य

भा *तस्माप्मस्तावभाजिनेा हतस्य साम्नः श्रथ यत्ङ्गव- वेलायां गवां रश्षीनां सङ्ममं erat यस्यां वेखा्यां गवां qe: सह सङ्खववेला तस्िश्काले यत्सावित्रं रूपं श्रादि- भक्ति विशेष श्रद्धारस्तदस्य वयांसि पलिणाऽग्वायन्लानि यत एवं caret वर्यांसि अ्न्तरिक्तेऽनारम्बणान्य- नालम्बनान्यात्मानमाद्‌ायाद्मानमेवालम्बनल्रेन गीता परिपतन्ति गच्छन्त श्राकारसामान्यादादिभक्रिभा- जनि Ware साम्नः॥ श्रय यत्स्मति मध्यन्दिने way न्दिने carey: 1 उद्रौथभक्रिस्तदस्य देवा BATA: |

we प्रस्ततिप्रशंसयेभेदः। गोष्ब्दवाश्चानां Cw जगग्भण्लेन

ayant सम्बन्धगमनमित्षथंः। वत्सैः सङ्मनमिति सम्बन्धः |

सङ्वकालोगमादिव्रूपमारोप्यादिभक्तसाङगस्स्योपास्यते इ-

योराकारसामान्दं Va: | पिया यथोक्तमादित्यरूपमुपजोव्य- farsa Waar |

यत इति 1 ऋजुमध्यम्दिने यदादि्स्य eq तदच्मद्रौयोा-

Wat अद्यं रतु: | तत्कालीगादि्यरूपरस्य रवो पजीशत्वे रेतु-

` माह द्योातनेति तथापि तस्य देकैरपजीग्यत्वं कथमि-

Ag

साम्नः NEN अथ aay मध्यन्दिमित्प्रागप- Tere प्रतिहारस्तदस्य गभा अन्वा्यतास्त- aia fae aac प्रतिदारभाजिनेा HAT साम्नः 1 ७१

अथ यदरईूमपराक्त्प्रागस्तमयात्सं SALA स्सदस्यारण्या अन्वायततास्तस्माते पुरुषं Ty

भाग्द्ातमातिश्याकल्त्काले। aara स्मा विशिष्टतमाः

भ्राजापत्यार्मां | भ्रजापत्यपत्थानासुष्रोथभाजिने चतस

माल्नः अथ UES मध्यन्दिगाप््रागपराराडाद्यद्रपं

सवितुः प्रतिहारणदरस् गभं अन्वायन्ताः। WAG सविः प्रतिरारभक्िरूपेणा प्रतिहताः सका TATE नाधः पत्तन्ति दारे सत्यपीव्यथः। बतः प्रतिहारभाजिने होत साम्ना wie: ti

अथ यदूखंमपराहाप्मागस्समयात्‌ SIRT

CATS: TRAST AT: THT पर्वं ददा भोताः Bs SP a se es tte Se pr ee तिच्या | aerfefs aa यदुङमितिबाक्छमादाकव erae | wafeaticfa aeeg प्रतिशारोपासमे प्रतिशब्द wit रतुष्तश्िन काले afaqce जिरि पति इरबाद्ययाक- मादिवरूय ANAT गमकमा | Wa हति यगेरुपरि र्ाख्जठटरः प्रती्ययंः। यता गभाः पूनवाक्कविद्धवबवन्ता ईत इवि यावत्‌

ददार पतमदार तज तत्कवालीनादिद्टष्मरोपमबम्‌प्रास्लीच तस ददाऽसताचचं प्रत्यपद्रवखाटित्धाइ | अथेति खआरण््राां TA

१९०

उ. कक्षएश्वश्रभिव्युपद्रवन्व्युपद्रवभालिना देतस्य

साम्नः Ne अथ यदप्रथमास्तमिते तन्निधनं तदस्य पितरा्वायतास्तस्मा्तन्निदधति निध- नभाजिने aay साम्न टवं खल्वमुमादित्य सपुविध सामेपास्ते?१४१४६१

अथ खल्वातमसम्मितमतिमृत्यु सपुविधर्श

भाकच्चमरष्यं अभवं भयश्न्यमिल्युपद्र वन्तयपगच्छन्ि दृषा

पद्र बभाजिगो Ware साम्नः॥ चथ यत्मथ मास्तमितेऽद IA जिगमिषति सवितरि तज्िधनं ace पितरोऽग्बायन्ता- weretfacufn पिदपितामद्प्रपितामहरूपेश दर्भषु नििपन्ति तां स्तद थ॑पिष्डान्धा खापयन्ति निधन सम्ब- न्ाचिघनभाजिना ere साम्नः पितरः; | एवमवयवशः wear विभक्तं खल्वम॒मादित्यं सप्तविधं सामेपास्ते यस्तस्य लदापन्तिः फखमिति areata: «

RIUM: | शदाराचादिकासेन जगतः प्रमा- पयिटलान्तख्छातितरण्ायेरं सामेपाखनम्‌पदि aa | चय

बचोद्धकूपेपजोवममपणाद यति | तद्ादिति अमं गते मुरेति

बाबत | वत्छविढरूपमिति Wa: | TEEN fawararea समाति- waa देतु, | यथे क्मादिग्यरूपं foehrarstafrears गमक- माड | तस्मादिक्कादिना तज तथायद्ब्दसदुपासनानन्त- खाय ee: | एवं खर्वित्वादिबाक्छमपेचित पूरयन्‌ च्याक- Rife | eater pes

wy werrafeafierteraaary | wafcfs अन-

९९८

° सामेापामसीत हिद्धयर इति sat प्रस्ताव इति maar तत्समं nau आदिरिति बयक्षर प्रति- दार इति चतुरक्षरं तत Tea तत्समं २१ say इति च्यक्षरमुपद्रव इति चतुरक्षरं fara: समं भवत्यक्षरमति शिष्यते spac तत्समं ३१ निधनमिति यक्षरं तत्सममेव भवति

wre खस्वनन्तरं | श्रादित्यग्टत्युविषयसामेपाखनस्यात्मसम्ितं खावयवतुष्यतया मितं परमात्मतु्छतया वा सम्मितं अति- BQ सटल्युजयदेतुलात्‌। यथा प्रथमेऽध्याये उद्गीयभक्नि- मामालरा्युद्रोय इत्युपास्यलेनाक्रानि। तयेह साम्मः सप्त- विध भक्िनामाश्राणि समाशत्य fafafafa: समतया सामलवं परि कस्पयापास्यलेने च्यते तदुपासनं खल्युगोचरा- शरसद्चासामान्येन Be प्राप्य तदतिरिक्राक्षरेण तस्या- दित्यग्टव्योरतिक्रमणायेव सङ्कमणं कल्पयति where सप्तविधं सामोपासीत स्टल्युमतिक्रान्तमतिरिक्राचरसञ्च- येति अरतिष्टल्यु साम तस्य प्रथमभक्तिमामाश्लराणि

मरभित्घस्यापे चितं निच्िपति | खादिव्येति॥ खण्ब्देन सामा- चते | तस्यावयवा feytacanmatacat fan faa तुच्यतया मितं सामेल्यः॥ यथा परमात्मावगमेा गयेमाचरय- शेतुरूयेदम॒पासममयपौव्यथान्तरमाइ | परमात्मेति कोटगचे- waa विवकितमित्यपेक्ायां सदटृदाग्त सत्तरमाइ यथेत्ा- दिना।॥उद्रौथ इचुद्रोयभक्तिगाम तदन्छराडोति यावत्‌ सामत्वं तेषां नामाच्चसाडामित्ध्याङाय्धं | तदुपासनं तेषामक्षसाग-

GT

९९८

a तानि वा तानि इाविश्शतिरक्षराणि Ay टकवि्शत्यादित्यमाप्रव्येकविश्शा वा TAT ऽसावादित्या इाविश्शेन contests

भा हिद्धार इत्येतत्‌ wat भक्तिनाम प्रस्ताव टति च। भक्तेख्यच्षरमेव नाम तत्पूव्वंण सममादिरिति gat सप्तविधस्य साम्नः सद्या पूरणे BET श्रादिरिद्यु wa प्रतिष्टार इति चतुरक्षरं तत इह एकमत्तरमव- ख्छिद्याद्य्षरयोाः afer तेन॒ तत्सममेव vagy ti ्ररमुपद्रव दति चतुरक्षरं चिभिस्विभिः समं मवल्रमतििग्यतेऽतिरि च्यते | तेन वेषम्ये प्रापे साम्नः समल्करशायाह | तदेकमपि सदच्चरमिति असरमेव भवति i अ्रतस्तत्छमं निधनमिति sat तत्छममेव भवति i

एवं चस्षरसमतया Was सम्पाद्य यथा प्राप्तान्येवा- अराणि waa i ata © at एतानि सप्तभक्रिनामा-

we मादि्यादिदट्श््रापासनमि््ेःगव्यगे चराचर सद्येकविंश्रतिल ` कच्तबा सास््येकामेकेव्वच्तरेषु तत्सामान्येन aagearfeaeyr गत्मादित्यमित्य्थः अतिक्रमाय तत्साधनम्‌पासनमिति शेवः अतिग ग्रद्यारव्ययरहेतुत्वादिव्यक्तमेव aeafa | ग्रु fafa नामाश्सायि कथयन्त डति शेषः | खाद्यक्तस्योरादि- भद्किनामाच्स्यारिति यावत्‌| तेन cara तदादिभक्तिनाम प्रतिङारनान्ना quasars: ननु ययोक्तरीव्या चतुविशत्च्लराशि तत्कथं ofa wat carta दाविंश्रतिर्चराजीति aware) रखवमिति।॥ खादिवस्यासना- चोषादेकविंप्रले अन्तरः प्रमाबयति | दादण्रेति इमन्त-

१२० Se तन्नाकं तद्विशाकं १५१ आप्रोतीहदादित्यस्य जयं परो दास्यादित्यजयाज्ञया भवति cated विदानातमसम्मितमतिमत्यु सप्रविध् सामेा- पास्तेसामेपास्ते NE ११०१

are चराश arfanfaeranfanaretagarssfearararta MY TAT THAW इतेाऽस्माश्षाकादसावारित्यः TATA CRITWATST: TEMAS Ta खाका अघावादिच्य एक- विरः रदति युतेरिति शिष्टेन दावि्रेनाशरेण पर श्टव्योा- ATCT START ATT: NTS तदारित्थात्परं किन्तत्‌। are कमिति सुखं wea ` प्रतिषेधाऽकं aa भक्तीति ara कमेवेत्य्थैः॥ अग्टल्युविषयलाच्दुः खस्य faire तदिगतश्चाकं मागसदुःखरडहितमित्यर्थः तदाभोती- amaq पिण्डिताथेमारेकविंशतिषद्ययादित्यस्य अय- aratfa | परो wre एवं विद्‌ ्रादित्यजयाग्युल्यगोाच- Trae जया भवति इाविंशत्यल्षरसद्छयेव्यथः

wi एिशिरावेको रत vee can) ादित्यस्याराराचाभ्वां पोगः- पुन्येन ग्दल्ु्ेतुलमस्मिन्लोके Cras | वदयं लेको ग्टल्बुविष यत्वात्त- SVAN GTI: Tore इति wary | wats A षयादिति पृव्ओत्तरस्य पोनखममा गद्या | SMTi WAIT Tas समुदायाः सङ्किप्य बुिसंकागायमनन्त CUA | तजर पोानसक्षमित्बधंः | यमनपरोजये भव- _ तीति ewan परो इखेतयृपत्ं वाकं व्याकरोति | वं विद

१९९

उ» मने हिद्धारा वाक्यस्तावचक्रदरीथः रतं प्रति-

दारः प्राणा निधनमेतदायतरं प्राणेषु प्रातं १११

भागएतरेवं विद्धानित्यारि ware तरोतद्ययेाक्रं फलमिति

चा

दिरणभ्याषः साप्रविध्यसमाद्यर्थः॥ qo tl

विना नामयद्दणं पञ्चविधस्य सप्रविधस्य ates SUVA अ्रयेदानीं गायज्रादिमामय्रदणपुष्वकं fafa फलानि सामापाखनान्तराण्यच्यन्ते | यथाक्रमं गायचा- fat कर्मणि `प्रयोागस्तयेव मने feertt मनसः qa- करशग्रवृन्लीनां प्राथम्यात्‌। ATTA MATH मरस्तावञख्चचरू- द्रीयः Sega ओतं प्रतिहारः प्रतिहतलात्‌ प्राणे निधनं यथाक्रामां प्राणे निधनात्छापकाले wagray साम प्राणेषु WA Il

इति फलमिति शेष इति यावत्‌ साप्तविध्यं सप्तविधतवं तदु- पेतसामापासनस्य BATU VAS इत्यर्थः १०

नम्‌ पञ्चविधस्य सप्तविधस्य सास्ना ्यानं MaMa) तथा जतविषये बक्षव्याभावादलमनन्त CUT MY TTC. यार्भेदमा | fatenfeat गायकं रचन्तरमित्ादि ara- सेन विशिद्टानि िशिूफलानि चे्यंः। कचं पुनबंच्य- मायेषूपासनेवु निदेशकमसिडिस्तत्रा | यथाक्रममिति या- Tuma तेषां कम्मखि प्रयोगः कम्मेशामिदटस्तेनेव क्रमेय तदुपासमाक्िरित्ययः तच्ाप्राण्स्य कियाक्लानयोः संरम्भात्‌ WEY प्रधानत्वा्तद्ख्छा WTA ahaa दशयति। wat शि we इत्यादिना प्रायं तदं ataanitenfesa ercare wa वामादीनां निधनम वधेयं प्रातं प्रगतं ufsfeafafa यावत्‌।

धै

१९९

टवमेतदायज्रं प्राणेषु पातं वेद्‌ प्राणी

उ. भवति सर्बमायुरेति ज्योग्जीवति महान्प्रजया

पथुभिर्भवत्ति महदान्कवील्यी महामनाः स्यात्इतं २११११

अभिमन्थति FESTA धूमा जायते प्रस्ता-

वो ज्वलति उद्वीथेऽ्डारा भवि प्रतिहार

भा गाबश्याः ATC RATS य'एवमेतङ्गायचं प्राणेषु प्रातं वेद प्राणै भवति अविक्लकरणा भवतीत्येतत्‌ स्वं मायुरेति भतं वकि wary: पुरषद्ेति अते | व्या गण्वख जीवति महाक्धवति प्रजारिभिमेहां खकोत्या | गाखचेापासकणेतद्भतं भवति यश्महामनास्नचद्र चिः खादितव्ययेः॥९९॥ अभिमन्धति हिङ्कारः प्राथग्यात्‌। अप्रधूमे जायते प्रस्ताव श्रानन्तव्यात्‌ | Vref cater दविः सम्बन्धा च्छरख्य' BIT) अङ्गारा भवन्ति प्रतिहा-

ae गायस्य uray प्रतिङितत्वे शेतुमाङइ wae इति। प्रा वे मायजोति fe aie: | खविदुषोाऽपि प्राखित्वसिेगद विद्याणलमिलाणद्लाङ | अविकलेति कथं पुनमामाजनीनं सन्नमायर का ध्याता गन्तमखमिव्बाश्द्याह | शतमिति a wat- युवे पुष श्ति खुतेरि त्यते व्याक्शब्दा निपातः! चाठ्व सनाथः | उञ्वखः खयरोापकारसमदयदइति यावत्‌ ॥९९॥ PHU SAIN मग्यनकटत्वसम्भवाव्रायट्ष्न ममर मन्यनादि- इषश्मिवतारववि | afar

६९१

उ. उपशाम्यति तचिधनश स्शाम्यति तनिधन- मेतद्रयसरमगरौ प्रोतं ५११५८ टवमेतद्रथश्तर- मगरो पोतं वेद बलयवर्यस्यनादा भवति सर्बमा- युरेति ज्येग्जीवति महान्प्रजया पयुभिम- वति sera प्रत्यदुशिमाचामेनर निष्टीवे- बद्रतं २११२१

भाग रोञऽङ्गाराशां प्रतिहतलात्‌ उपक्रमः सावशेषलादभ्ेः संमा निः गरेषोपन्रमः समा्निसामान्याज्निधनमेतद्रयक- TART Sh मन्धने भ्निर्गीयते। सय द्यादिपृव्ववद्रह्य- wee वुक्तखा्यायनिमिग्तं तेजे ब्रह्मवशसं। तेजस केवख- Perea: wearer रदीप्ताभ्िनं म्रत्यङ्पेरमिमुखा माचामेन्न wwifetes निष्टीषेच्छेश्रानिरसमश्च Baraat ९२॥ |

We STM: संगशमखे्यथमेदाभावात्युनदक्तिमाश्ड्य सावरेव- निरबग्रेवत्वाभ्बां पिशेवमाड। उपशम इति कचं पुनो रथन्तर eraser प्रतिष्ितत्वं। fe तच किजितिमिन्तमपलभ्बत अत Gwe | aye हीति aaa निमित्तीशलासेरत्पत्तो रथन्तर- waited तस्य प्रतिषण्ितत्वसिजिरिवधंः | मन्व ब्रहमवचसीति फलमुक्तं टइदुपाखगेतु तेजसी भवतीति व्यते | त्रद्यवचंसतेनसेभंदखथा खृश्ग्रथन्तरोपा- समयोनं पणमेवम्बमत खार | THT १२

Yo

१२४

उपमलयते fest ज्ञपयते प्रस्तावः जिया सह शेते उदीथः feet सह शेते प्रतिहारः कालं गच्छति तनिधनं पारं गच्छति तनिधनमेतब्रामदेयं भिथुने प्रातं १११सय ca- मेतदामदेयं भिथुने प्रोतं वेद भिथुनी भवति

भिथुनान्मिथुनात्प्रजायते सर्वमायुरेति ज्येग्जी-

भा

उपमनग्लयते wea करोति sare हिद्धारः। पयते ताषयति wera: | सहश्रयममेकपर्थद्ध गममं उद्गीथः Sega प्रतित्लीशयनं स्तीयाऽभिमुखोभावः तिहडारः कालं गच्छति मैथुनेन पारं समा्षिं गच्छति | तन्निधममेतद्वामदे व्यं मिथुने मातं वाय्वम्बूमिथुगसम्न- न्धात्‌। इत्यादि पृष्ववत्‌। मिथुनो भवल्यविधुरो भव-

तील्य्थैः। मिथमा्िथनाप्रजायत इत्यमाघरेतस्वमच्यते।

उन्तराधरार्जिखयागीययोः स्ीपरषयोारवाच्कम्मखि प्ररन्त- योमन्यगसामान्धाश्भमनग्यनादिदटच्चनन्तरः मेयनटृट्टि विदघाति उपमन्वयत इत्धादिना॥ पर्ता fe wana fed cer fem पीयति | afaretcarerararaaraetefcare | पयत इति॥ कुता वामदेव्यस्य era मिथुने परातत्वं तच्ाइ |

, वाख्वम्बमिथुनेति बायोरपाश्च मिथुनं तथा सम्बन्धादाम-

thames मिथुने ufsfead युक्तमित्थेः काश्चगेतिवाक्छमादाय sae काञ्िदपीति पराङ्कनां नाप wefefa सतिविरोधमाश्याङ। वामदेग्येति विधिभिषेधये सामान्धविष्टषविषयत्वेन व्यवदखासिडति भावः| fq ure प्रामाण्यादच धम्माऽवगम्यते काश्चन परिश्रेदिति w WET

१९५

a वति महान्प्रजया पगुभिभेवति महान्कीत्या नं arya uftetagd १५२११३१ उद्यन्हिद्धार उदितः प्रस्ताव मध्यन्दिन SRI धाऽपराक्ः प्रतिहारोऽस्तं यचिधनमेतदूहदा- दिव्ये प्रोतं ५१ १सयषटवमेतदइूहदादि्ये प्रातं वेद तेजस्यनुदे भवति सर्वमायुरेति ज्येग्जी- वति महान्प्रजया पयुभिर्भवति महान्वीतल्थी तपसं निन्देतद्रतं a २११४१ wm काञ्चन काञ्चिदपि fers खात्मतल्पप्रा्नां परिह रेत्मागमार्थिंनीं वामदे वयसामापासनाङ्त्ेम विधा- . भात्‌! एतद्मादन्य् प्रतिषेधस्तयोा वचनप्रामाण्थाख ध्मा वगतेनं प्रतिषेधनशास्तेणास्य विरोधः ९३॥ उद्यग्छविता a feert: wurde उदितः प्रावः परस्तवमहेतुलात्कर्बणां | मध्यन्दिम sere: Dea ware: प्रतिहारः पश्वादीनां श्ृहाम्‌ प्रतिषरणात्‌ अस्तं निधनं राजा Ze Praveen fort एतद ददारित्ये ira रतः आरादित्यदेवव्थलात्‌। सच carte yoda | तपन्तं निन्दे द्र WAS

We वगतत्वादवाच्यमपि कम्मं धर्मा भवितुमहंति॥ तथाच Brass दुबालायाः सतेम प्रतिस्पडितेत्याद | वचनेति॥ Tate पासनावते ब्रह्मचग्थेनियमाभावोा त्रतत्वेन विवश्ितस्तन्र प्रति षेषशास््नविरोघाणशणङ्कति भावः AUR

wifey प्रजाप्रसबहेतुत्वासद्धेतुमचुमदच्यनन्तरमादिबट- शिमुव्यापयति | उद्यत्रिद्यादिना। ts

६९६

अभ्राणि ages हिद्धारेो मेया जायते प्रस्तावो वर्षति a sata विद्योतते स्तनयति प्रतिदार उदृल्ाति तयिधनमेत कृपं पर्जन्ये प्रातं १११ सय टवमेतद्वे रुपं पन्ये प्रातं ` वेद विरूपार्श् सुरूपा पशूनवरुन्धे सर्बमायु- रेति ज्येग्जोवति मदान्प्रजया ayer vera वर्षशतं निन्देतद्रतं 12094 1

वसे fester यीष्मः प्रस्तावे वषा उदरीयः शरतप्रतिदारा eat निघनमेतदैराजमृतुषु प्रोतं १५११२ यं टवमेतद्रैराजमृतुषु प्रतं वेद विराजति प्रजया पणशुभिर्बलमवर्यसेन सर्बमायु-

भा अभाणश्मरणा सेव उदकसेक्षृवादुक्रा्थमन्यदे तद्धे रूपं माम साम पञंनय प्रोतं अ्रनेकरूपलयात्‌। अरभ्वादिभिः WaT विरूपां रूपां श्रजाविप्र तीन प्एूगवरन्धे प्राभ्रा- MIU: aaa fre aA ॥९५॥ वसन्ता दिद्धारः प्रायम्यात्‌। aw: wera Tenfe- usiaq | एतदैराणग्टतुषु मोतं वेद विराजति waa-

चा. ्दिन्राव्नायते ष्टिरिति स्भृतेरादित्यकाग्यत्वात्पजन्यस्या- दिव्यदृच्छ मन्तरं waaefe दण्रंयति | खभ्नालीति कथं Fed साम afarufafed ware) अनेकेति १५॥ WHAM ANTS AAT याद्‌ AACA TESA AS वसना carte 1 वैराजस्य Stat Ta ऋतुषु Haw तेवां खधर्ममँ-

९९७

° रेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीरत्य्ूनु निन्देतद्रतं २११६१ पृथिवी हिद्धयराऽलरिभ्चं प्रस्तावे यारूदीथे दिशः प्रतिहारः समुद्रा निधनमेताः शक्यय नवेषु प्राताः॥११स वमेताः MARAT लेकेषु प्रोता वेद नकी भवति सर्वमायुरेति sari वति महान्प्रजया पथुभिभवति मदान्कील्या aaa निन्देतइतं ? २११७१

भार gata आन्तवेधर्मविंराजन्त एवं प्रजादिभिर्विंदाजि- Maa | दल निन्दे न्द्ध तं ९६ एथिवी हिङ्कार carte पूववत्‌ शक्यं दति नियं TANT | रेवत्य टव लाकंषु प्राताः। लाको भवति शोकफलेन युज्यत इत्ययः | लाकान्न fares RA ९७॥

we षिंराजनादिव्वाह। रुतदिति। यदा ऋतूनामचरोत्यत्तिनिमित्त- ल्वादिराडात्मनचखान्रलात्तस्य तेषु ufafeaaregrer वैराजमपि शाम तेषु प्रातमिति भावः॥१९६॥ ऋतुषु सम्यग्बत्तेवु लाकस्थितेः प्रसिजत्वाटवुदच्चनन्तरं.णाक- हरिमाह | एयिबीति कयं We KART सान्नो नामधेवं | बङ्धवचनादि wets सामानि प्रतीयन्ते तच्राङ। शक्यं इतीति नित्वबडवचनत्वमुभयजर तुल्यमिति द्यावनाय वच्छमाबं टरान- बति। cae इवेति।॥ महानान्नीषु we शक्षग्या मीयन्ते। तासाज्ापोा वं महानान्नोरिखद्धिः सम्बन्धः समृतः | TY लकाः प्रविष्ता इति अतं | तथा असात्सन्बन्धाश्लोकेषु शङ्क्यः प्रतिष्धिता cary | लेकेष्विति yey

१९०

अजा हिद्धाराऽवयः प्रस्तावा गाव उद्गीथे svat: प्रतिहारः पुरुषा निधनमेता रेवत्यः |G OAT: NANA Cade रेवत्यं TTY प्राता वेद पशुमान्‌ भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पश्युभिर्भवति महान्कीर्त्या cq निन्देवदतं १२१ १५४१

नाम हिद्धारस्त्वक्प्रस्तावेा भाशसमुद्रीथेाऽस्यि प्रतिहारो as निधनमेतद्यज्ञायज्ञीयमङ्धेषु प्रातं ११ सय CAAA यज्ञीयम दुषु प्रोतं वेदाङी भवति Tea षिदूर्ईति सर्बमायुरेति ज्योग्जीवति महान्प्रजया पशुभिभवति महान्‌

are अरजा ह्र दत्यादि पूष्वेवत्‌ प्रषु रोता: TITER मिन्देन्तद्भतं॥ ९८॥ लाम हिद्धारो देहावयवानां प्राथम्यात्‌। लक्‌ प्रस्ताव श्रानन्तय्यात्‌ | मांसमुद्गीयः Bea whe प्रतिहारः म्रतिदतलात्‌। at निधनं एतद्यज्नायन्नीयं नामसाम देहावयवेषु मरोतमङ्गो भवति समय्राङ्गा भवतीत्य नाङ्गेन

Ge पमूनां लाककाय्यत्वाह्लाकच्छानन्तरः पशटट्िमपन्यस्यति। धर्जति रेवत्य इति armada पम्बवर्ित्यनञवचनान्तं। पशवे वे रेवतीरिति श्रुचन्तरमाथित्याह। watata arcs

पञ्विकारपयोदध्यादिना पुर्टिस्ङ्नांदटृरेति पखटग्छनन्तर

१९८

Soa संवत्सरं AS नायीयात्इतं मन्ना नाणीयादितिवा१२११६१ अगिर्दिदूरा वायुः प्रस्ताव आदित्य Sate नक्ष्ाणि प्रतिहारअन्द्रमा निधनमेतद्राजनं देव- तासु प्रातं ११ टवमेतद्राजनं देवतासु प्रातं वेदेतासामेव देवतानां सनका सा- श्र सायुज्यं गच्छति सर्वमायुरेति ज्येग्जी-

weve विद्धङ्ति कुरिखीभवति पङ्कः gut वेत्यथः dat संवक्छरमाजं wen मांसानि नाशथ्रीयान्न HVAT | TATA मलयो पललणाथं म्ना नास्रीया- weed नाञ्रीयादिति at aga ve अभ्निरिंङ्ारः प्रथमस्थानलात्‌। वायुः प्रस्ताव ्रागन्त- सामान्यात्‌ | आदित्य sete: Beara गल चाणि प्रति- हारः परतिइतलात्‌। चरमा निधनं करिणां तन्निधनात्‌। एतद्राजमं देवतासु प्रोतं देवतानां दीिमल्लात्‌ |

~

we ayefearey | Ma cat वै यज्चायश्चीयमिति wa. रत्ररसविकारोय लोमादीमां Gate «was

ufafsataary | एतदिति afe: wrechwa: १९ ्ग्न्धादीनामङ्ेवु प्रतिष्टितत्वादङ्ट चछनन्तरमग्न्यादिदरिमु- व्यापयति | खभिरि्ादिना॥ राजमस्य erat देवतासु Trae Vary | टरेवतानामिति॥ wefan वाशब्द स्याच्रासन्त्व कथं we स्यादि्याश्रद्याह | सलाकतां वेत्धादीति कथं पमरोकस्मिद्वपासने were विकस्यते are) भावनेति |

१९०

उ° वति महन्प्रजया पथुभिर्मवति महान्कीत्यी बाह्मणान्‌ निन्दे वदतं १२१५२०१

जयी विद्या हिद्धुरख्रय इमे नकाः प्रस्तावा

िर्वायुरादित्यः Sete नक्षत्राणि वयार््सि

ure विद्त्फलमेतासामेवान््ारीर्नां देवतानां सलाकतां समा- मलाकर्तां सार्टितां समागद्धिंलं सायज्यं सय॒ग्भावमेकदे- ₹रेडि्भित्येतत्‌ | वाश्रब्दाऽच लपे TVA) सलोकतां वेल्यदि भावनाविशेषतः फणविग्रेषापपत्तेगंच्छति प्राप्नाति | समुखयानपपत्तेच | ब्राह्मणान्न निन्दे क्षद्रतं | एते वे देवाः wed यद्राद्मणा दति भ्रतेन्रोह्यएनिन्दा टे वनिन्दैवेति २०॥ चयो विद्या fegre: | sericea Tare चयो- विद्याया श्रन्धादि का्यलभ्चुतेः। हिङ्ारः प्रायम्यासम्बैकन्ते- व्यानां। चय इमे साकास्तत्कायलत्वादनन्तरा दति Tara: | अम्धादौमाम्‌ द्री यलं ब्ेषटयात्‌। नचचादीनां प्रतिइतलवाप्म-

Ge मनु फकचयमच्र समुजितमिष्यतां किमिति ae ग्टहीत्वा

विकस्यते तचाइ समश्वयेति fe मियो विडं फल-

यमेक समुेतुं शक्छ मते विकर्पसिडिरि त्य्थः॥ नन दवता-

Fel राजनस्य साप्नाऽध्यानाङेवता निन्देदिति वक्तव्ये कथ- मन्याते ware | खत xfs yg rey

wrufecqaat witfugicfrart कार्यमाह |

` श्रन्यादौीति | यदग्न्याद्यात्मकं STATUTE तस्मादानन्तकं -

मुपास्यायाख्नयीभिद्याया Yeas | ऋन्बेदोाऽ्ेयंजुवेदा बाधारादि-

१९९३९

उ. मरीचयः प्रतिहारः सा गन्धाः पितर-

स्तनिधनमेतत्साम सर्वस्मिन्प्रोतं १५११८ ख्व- मेतत्साम सर्वस्मिन्प्रोतं वेद सर्ब भवति १२१

तदेष शका यानि पञ्चधा sift तेभ्य ज्यायः परमन्यद्‌स्ति¶ ३१ FIT वेद सर्व

भा °तिशारलं सपादनां चकारसामान्याज्निधनलमेतत्घाम-

श्रा

|

नामविशरेषाभावात्षामषम्‌द्‌ायः सामशब्दः सब्वस्िन्परातं। जयोविद्यादि fe सव्ये, जयीविद्यादिदृश्या रिदा रादिषामभक्रय उपासा: | अतीतेष्वपि सामापासनेषु येष येषु प्रातं यद्यत्ाम तश्चा तदुपास्यमिति aeirgrat टिविेषेणाज्यस्य संस्का यता्छर्वग्वविषयसामविदः फलं wey भवति सर्ववश्रे waaay:

निरुपशरितसतव्वेभावे fe feqenit बलिप्राष्युप- प्ेस्तदे तस्मिन्नयं एष Bar मन्साऽप्यस्ि यानि पञ्चधा पञ्चप्रकारेण दिदड्ारादिविभागैः पराक्रानि चीणि fw चयीविद्यादीनि तेभ्यः पञ्चजिकेभ्या ज्याया मन्तरं परश्च व्यतिरिक्रमन्यदस्नम्तरं मास्ति विद्यत इत्यर्थः aaa व्बात्सामवेद इति wet: जग्यारत्काय्य॑त्वावगमादित्यथः | तत का- ग्य्वाल्यीसाध्यकम्मफलत्वादित्ययः कयं सन्वस्मिन्प्रोतमित्क्कं जयीविद्यादो प्रातमिति ameratza खा चयोविद्यादीति। कथं पनर जयोत्रिद्यादिदच्या aa ध्येयत्वं गभ्वते ताह |

चयोति चास्यां प्रतिच्चायां पूर्ण aqua निरोषघश्डग- महइतीव्याङ | अतोतेव्व परीति तच्र हेतु माङ कम्माङ्ागामिति।

१६९

उ° सच्ची दिशा बलिमस्मे हरनि सर्बमस्मीत्युपासीत

ततं दतं \ ४१२११ विनर्दिसामरौ वृणे पशयभित्यगरर्दीथाऽनिरुक्तः प्रजापतेर्निरुक्तः सोमस्य मृदु शणं वायोः गुणं

wre fe सर्व्वस्यान्तभावः, यस्तद्यथाक्रं सव्वात्मकत्वं साम वेद

ST

aay aay भवतीत्यथः | war few: सष्येदिकस्वा war एवम्बिदे बलिं art हरन्ति प्रापयन्तोत्धर्यः | सर्वमसि भवामीत्येवमेतव्छामेापासभैत तस्यैतदेव ब्रतं। दिङक्रिः सामापासनसमाच्यथा॥२९॥ सामापाखनप्रसङ्गेन गानविश्नैषादिसम्पदङ्भातुरूपदि- wai फलविग्रेषसम्बन्धादिनदि विशिष्टा ae: खर विप्र चषभवुूजितसमेाऽसा सीति faafe गानमिति षाक्धशेषः | तख area: सम्बन्धि wear fed पन्वमभेरथिर- वत्यश्चोङ्गीथ Bara) acwaa fafad se area <fa

दशंपुखंमासाधिकारे weqitaaared भवतीति <efefar qaaied संख्ि यते। तथा सामभेदार्ना efefanaaarfawt ar सेवां कम्माङ्ानां तत्तदङ्द्‌ Eyl सस्कत्तव्यत्वादित्यथः

अथ यथा wa सव्वात्मत्वमेव fa स्यादत are, निख्प चरिते(ति सव्वविषयसामबविदः सन्नखरत्वमित्क a सवा. दयति | तदेतस्मिञ्चिति। परमित्धस्येव खाख्यानमन्यदिति वस्व- MAUI BAW तचैवेति wand सर्गव खरत्वश्च तच्छ - FTG २९॥

सखामेपासनं समाप्तखेकिमु्र्यन्येनेगयाश द्या | सामेति आदिशब्देन खरादयेा वशं ग्टद्यन्ते। किभिददरातु्यधोङ्कोषास्ि-

९३९

Se बलवदिन्द्रस्य HY बृहस्पतेरपध्वाश्तं वरूणस्य तान्स्ीनेवेापसेवेत वारूणन्त्वेव TSA अ- मृतत्वं देवेभ्य आगायानीत्यागायेत्स्वधां पितृभ्य आशां मनुथेभ्यस्तृणाद TPA: स्वग नेकं यजमानायानुमात्मन आगायानीत्येतानि मनसा

भार कञ्चिद्यजमान उद्राता वा मन्यते भअरनिरुक्राऽमुकसम xafaafra: प्रजापतेः प्रजापतिरैवत्यः गानविशेषः। अनिरक्ा प्रजापतेनिरक्रः Ue: समस्य समदेवत्यः BHI इत्यर्थः| रदु सूश्च गानं वायोवाय॒रैवल्यं तत्‌ अरणं qaqa प्रयन्नाभिक्योपेतं। cee agra AY ञ्चपशिनिमादसमं | Swudareaay तदपध्वान्तं faqaiwatad | वदणस्येतद्भामं ताग्सग्बौ नवो पसेवेत वारणा न्ेवेकं वर्जयेत्‌ aaa देवेभ्य आआगायाजि साधयामि | खधां faa शगायान्याशां arena Brat प्रायेनां प्रायितमिल्येतत्‌। BUH GM: खगं लाकं यजमानायान्नमात्ममे

शा. दच्यते तचरा फलेति | ग्टद्यपरिहडारादिफलविग्रेषस्तत्सम्बन्धा-

देषः। उपाल्िरनुखेयेत्य्चः पशुभ्यो हइितमस्य वचनाद़्मयि-

तव्यं वाच्छद्यमितिशब्दं व्याच्वष्टे। शति afafefa स्त्य

विेधितः। waa प्रकारेखायमिति बिरेषितेा यवष्डिद्य चात

watery: y तस्य urease हेतुमाह अनिर Efe a बीशपीतादिभिमिंिव्धावचनादित्यथः।॥

खरविद्रेवश्चागपुव्धंकम्‌ दागकाओे ध्यातव्यायेमाह | WAT.

Ree

उ* ध्यायनुप्रमत्तः स्तुवीत १२१ सर्ब स्वरा इन्द्रस्या त्मानः सर्ब उष्माणः प्रजापतेरात्मानः सर्वे स्पशी भृत्यारात्मानस्तं यदि स्वरेषूपानभेतेन्द्र शरणं प्रपनराभभूवं त्वा प्रति वश्यतीव्येनं नयात्‌ ३१ अथ यद्येनमूष्मसूपालभेत प्रजापति शरणं प्रप- नृाभभूवं त्वा प्रति पेश्यतीत्येनं बरूयाद यद्येन स्परशेषूपानमेत मृत्युर शरणं प्रपनुभूवं त्वा प्रति धष्यतीव्येनं बूयात्‌

भा महामागायागीव्येतानि are चिन्तयन्ध्यायस्नप्रम्ः सखरोश्रवयश्चनादिग्बः Gata! स्व्यं खरा RATT TRA बलकमणः प्राणस्यात्माना रेहावयखानोयाः | सव्वं WWW: शषसदादयः प्रजापतेविराजः कण्छपस्छ बात्मामः | स्थ रभः कादयो व्यश्जनानि खल्याराद्मान- waa विदमद्भातारं यदि कञित्खरेषपालभेद खरस्वया दुष्टः VIM दन्येवमुपालम TH प्राणमीश्वरं शरणमाश्रयं WAI खरान्प्रयुश्चानाऽदं दद्दर यस्तव वक्ष्य a at प्रति बखयति एव देव sat दास्यतीत्थेन ब्रूयात्‌ यद्येनमृश्मखु तथेवापालभेत प्रजापतिं शरणं waa ord सत्वा प्रति पेच्छति स्यु यतील्येनं भरात्‌

SHC | कनाप्यासिप्तस्यादरातुख्द्रागकाखे प्रतिहारक्नानाय खरा- दिदेवताश्नागमुपन्धस्यति। aa खरा इति शषसङादय डतला-

९९५

Te स्वरा MITA TATA वक्तया इन्द्रे बलं ददानीति wa उष्माणाभ्यस्ता निरस्ता विवृ- ता वक्तयाः प्रजापतेरात्मानं परिददानौति सर्वे स्पशो नेेनाभिनिदिता वक्तया मृत्यारा- त्मानं परिहराणीति १२२१

भा. अथ यद्येनं स्पशषुपालमेत aa शरणा WAIN सत्वा

चार

प्रति धच्यति भस्मीकरि व्यतीव्येनं ब्रूयात्‌

यत ग्रा्ात्मानः खराद याऽतः सव्वं खरा चोाषवन्ता wma बलवम्तस्तथाहमिन्दरे बलं ददानि बलमाददा- wifa | तथा सव्वं उश्माणाग्रस्ता अरम्भरप्रवेशिता श्रमिरस्ता अवहिराचिप्ता वित्ता विवृतम्रयन्नोपेताः प्रजापते रात्मानं वरिददानि प्रयश्डानीति। oa स्या aia ्रनरकरनभिनिहिता ्रनभिनििंप्रा aman व्योारात्मानं

दिश्ब्दरूदवान्तरमेदाभिप्रायः | यत्तव वक्घव्यमित्यसमादूद्धं तच्छब्दो ATH | तयेव खरेच्विवेति यावत्‌॥ देवताश्चानबलेनादराा प्रमत्तेन भवितय्यं खरादीनामन्य- UMNCa देवताभेदप्रसङ्ादतः WCQ ATA कर्तब्य faagrare firqafa | यत इति॥ carrera Fenate- मथं कथयति तयेति ययोक्तरीव्या खरायां प्रयोगावख्ा- यामित्यथः। याद दानीति चिन्तयेदिति we: | तयेदु्रणं प्रया- जावद्यामिति यावत्‌ वितप्रयलेपेताः प्रयोक्घव्था इति श्रेषः॥ त्रापि ध्यातव्यं दण्रंयति प्रजापतेरिति।॥ खतिद्धुताश्चारबेन बखोन्तरे wafafen भवति तथा प्रयुज्यमागल्वमनभि- fond) गल्नारात्मानमितिवाक्यापादानं तस्य amare | avettaafa y यया Sia: शनमकेजलादिष्या srerafcwcis

१३९ उ. जया भर्म्मस्कन्धा यन्ञाऽध्ययनं दानमिति 1!

भाग्वाखानिव waa: परिररद्धिग्टयोराद्मामं परिहरा- एीति॥९२॥ | आओङ्ारस्यापासनविष्यथे चया चधम्बंसकन्धा इत्याद्या रभ्यते। नेवं wera सामावयवभूतरवेद्धोथादिल चणो - कारस्यापासमात्फणं प्राप्यत दति किं तिं aque सामेपासनेः क्णाभिचाप्राणं तत्फलमग्डततं केवलादे- कारोपासनात्राप्यत दति तत्‌स्हव्यथें सखामप्रकरणे तद्‌- पन्याषः | जयच्िं भ्रसद्याका चर्मस्य Baw: | WHAT धर्डप्रविभागा TAU: के इत्याह यन्नाऽग्रिहाजा- दिः weet सनियमस्य खगादेरग्यासः | दानं वदिर्वेदि- यथाशक्तिद्रवयसंविभागाऽभिकखषमाणरेभ्यः। cae wear

Ge तथा श्व्योरातमानमडं परिङराखोति ध्यात्वा स्पशानां प्रयोगः कव्य इत्यः | २२। अधिहरताधिकारान्धयङ्ावबद्धान्युपालनान्युक्कानि | सम्मति खतन्त्ाधिक्रारमाचरमोांकायोपासनं विधातुमास्भते | Gta. रेति अङ्ावब्द्धापासनाधिकारे यथोक्कखतन्ेोपासनमविधाने कोऽभिप्रायः अतेरित्याश्ष्ा | ` मेवमिति॥ खतन्लस्य Tee पासनादिव्येवकारायंः। कथं afe anafaeterarare | ferrwifa समियमस्य प्रा्ुखत्वादिनियमसङितस्य पुर- वस्येति यावत्‌ खभ्यासचखाकरयं विचारो जपः fraser दानमाङसिखधेति पञ्चविधः वेद्यां यदीयते तस्य यज्राङ्गलवात्‌- एक्‌ Wray नास्तोति मन्वाना fafaate | बडिबंदीति। RW Atria: | कथं एएश्स्धस्य प्रायम्यं ब्रद्मचारिज- खधात्वादि्याश्द्याइ। रक इत्थं इति SMS वाक्छ-

Sse

१९०

प्रथमस्तप षर्व Pay बहमचाय्याचार्य्कुलवासी तृतीयेोश्त्यलमातमानमाचार्य्यकुनेऽव सादन्सर्ब एते पुण्यलाका भवलि THATS AAA १२१

भा ° घर्सकन्धः गरडस्थसषमवेतलानन्निवन्तंकेन Tea fafe-

We

wa प्रथम एक caer दितीयढतोयशञ्रवणात्‌ नाध wa एव दितीयस्तप दति aerate तदां- wae: परिप्राङ्वा ब्रह्मसंस्थः ्रा्मध््ममाचसंस्ये ब्रह्मसंखस्य लब्डतवलञ्रवणात्‌। feta waar: | ब्रह्म चाग्याचाय्ंकुखे वस्तु शोलमस्येव्याचाय्थंकुखवासी | अत्यन्तं यावश्नीवमात्मानं नियभमैराचाय्थैकुखे ऽवसादयन्चपय- न्दे इं Salat धर्मस्कन्धः अत्यम्तमिव्यादिवि्ेषणसैष्ठिक दति गम्यते। SUITS खाध्याययदणाथेलान्न पुष्यले- कलं ब्रह्मचर्येण TA एते चयोाऽपाञ्रमिणे ययेाक्ररधर्मः पुष्यलोाका भवन्ति पण्णा शोको kat दमे पुष्यलाका

शेवस्य गमकत्वमा | दितीयेति प्राथम्यमेव प्रथमशब्दस्य नाया त्रद्मचारिप्रायम्यप्रसिडिविरोधादित्ाह नाद्यं इति a कीटमच्र परित्रादग्रष्यते aware गेति कुतो ब्रह्मसंख्या नम wet aware) ब्रद्मसंखयस्येति वानप्रस्य्र- इवममुस्यस्य परित्राजऽपि प्रदं ाथं॥ ब्रह्मचारीद्यादिवाक्छस्य नेषिकविषयत्वं विगनेषण्सामथ्यादश्रंयति | अत्म्तमिव्यादीति eta ब्रह्मचारित्वाविष्रेषात्किमिन्यपादामं भवे- तजा | उपकु सेति नन्‌ ब्रह्मचारिणे ब्रह्मचर्य यख्यलोका शरूयते wary | सब्बे इति कयमाञ्चमिगां पुण्य- लाकत्वचिश्रेषवतां तदातमत्वमुष्यते तचा पुण्य इति खा-

cee

wewrafaer भवन्ति अवशिष्टस्छगेकः परित्रार्‌ ब्रह्मसंसा

Gl

ब्रह्मणि सम्बगवखितः साऽग्टतल्वं पृश्यलेाकविखखणम- मरणभावमात्धन्तिकमेति नापेकिकं देवा ्ष्टतत्ववत्‌ पण्यलेाकात्पुथगन्ट तत्वस्य विभागकरणात्‌ यदि पुष्छसलाकातिज्रयमा जमम्टतलमभविव्यन्ततः प्छजाकलत्वा- fern नावच्यत्‌ | विभक्रापदेशलादात्यन्तिकमग्डतल्वमिति गम्यते, अन चाश्रमधर्मफलेापन्णासः प्रणवसेवास्तत्यथे तत्फलविध्यथे | Waa प्रणवसेवाया ्राख्जमधम्मेफलवि- wa चवेति fe भिद्येत वाक्यं तस्मात्सतिप्रसिद्धाअमफ- खानुवारे प्रणवरेवाफलमग्टतलं बुवन्प्रणवसेवां सोति

मिषु प्रदश्छंमानेषु fa परित्राट्‌ मस्थो yews ताइ | ufafucfeata कुता fe पणयलाकवंलश्दमम्टतस्येत्याश- we) खात्य न्तिकमिति।

तस्यापेचितलाभावे हेतुमाङ परयलाकादिति खम्टतत्वस्य पण्यलाक्रात्मयन्िभागकरणाम्तताऽन्यत्वादात्यन्तिक्षत्वसिह्धिरिति याजमा॥ उक्तमेवाथं व्यतिरेोकमखम साधयति। यदि Tar- feat) ब्रह्मशब्दस्य यथाञ्तं aay ग्टहीत्वा पस्ब्रह्मात्मना साक्तात्कवारवतेा निरङ्शमम्टतत्वमुह्छं प्रकरणालेचनया तु प्रब- वप्रतीके AHI क्रमेणाम्टतत्वं HCTRLATATE Ts | कम्मिणामन्तवत्फ लत्वाभिधानेन तजिन्दया ब्रद्मसंख्यतास्तति- दशना तत्तस्या विध्ययेष्वादम्टतत्वकामो Twa स्यादि लेकाय- परत्वाटेकमिदःं वाक्छमित्या। wa चेदित्यादिना aad फलसिद्धये चेदं वाक्छक्ि स्यादिद्याश्द्धाश। aad चेति॥ पथ कत्वादेकवाक्छं तद्धेदे तद्धदनियमादिव्यथः। fa परः ave ae तथा | तस्मादिति॥ सतिस्िदडधति aa: सल्वयान- वादत्वे बपरोत्यासषदनमितिः अतिसिङधति योज्यं | स्तिमेव टद्टान्तावष्टम्भेन स्यद्यति

ate

We

९९८

अथा yeaa: सेवा भक्रपरिधानमाबफला राज- वष्मंणस्तु सेवा राञ्यतुख्यफलेति तदत्‌ | AWAY Ayal पर्‌ ra AMARA | एतद्वां Utfaaqraratara | काठटकेऽप्युक्ं TMT wats: कचिषत्‌- सामाश्रमिणामविश्नेषेण WHATCHA चानबजिंतानां सम्बं एते पण्यलाका भवन्तीति नाच ufcarvanfaa: परित्राजकस्यापि wre यमा निय- ara तप एवेति तप एव दितीय cara तपःज्रब्देन परिग्रार्‌तापषो ती श्रतस्तेषामेव चतुर्थां या WATE: प्रणवसेवकः सोाऽग्टतलमेतीति चतु लामधि- रतत्वा विशेषात्‌ ब्रद्मसंस्यते प्रतिषेधाख खकर्बाच्छिट्र

यदयेव्यादिना॥ इतिणएब्दाऽध्या्तस्तु तये इतनेन सम्बध्यते | मनु जह्मतत्चसेवातोऽम्दतल्वं भवति नम प्रयवसेवातस्तत्किमिति we श्वतिरि व्याशश्चाह प्रयवखेति तच ward caer फज्ितिमाङ | रतद्धेषेति खव्यास्यानं वजिंतदटोाषमुक्का ब्रहमस सयाऽग्टतत्वमे तोत्त्र ङत्तिकारीयं व्याख्यानमुल्थापयति | wife ये खख्वा ञअमिशखत्वारो ज्ञान वजिंतासतेषां स््वषामप्य- fade खाश्रमनिदितधम्मानुानेन पुण्यलोका भवन्तीत्य-

STS) मन तु yaa fray परिग्राडनक्तः सन्नरवण्रधिताऽस्तीति

योजना॥ ननु पुष्बैस्मिन्यरस्ये वाचकपद परित्राजोा नोपलभ्यते तथाश्ासाववश्ेषितस्तश्राह | परित्राजकस्यापीति y शानं यमा निदमाओोपायभूता इति याबत्‌

परसित्राढपि पुम्बचराभिशितखद्र ्यसंस्थ वाक्धस्य काऽ स्यादि wate | खतदडति॥ परिग्राजकस्यानवग्िद्धत्वेन चतुखामप- रिषटलाभिरेवोऽतःणब्यायः। सामान्यनिर्देषे इतुमार चतुरौ मिति खप्रतिषेधाचेति ee: | नन्वाश्रमाग्तरागां कम्मार्थता-

१४०

भा०च ब्रह्मसंखतायाः सामर््थापपक्णेः। aaazererfe-.

"Te

शब्द वद्र Wee: परिवाजके रूढः ब्रह्मि संखिति- निमिन्तमृपादाय प्रठश्षलात्‌।. fe रूडिशब्दे निमि- कमपारदते सर्व्ववाश्च ब्रह्मणि खितिरुपपश्चते। यच निमिश्लमस्ति ब्रह्मणि संखितिस्षख्छ aa निमिश्तवतेा वाचकं सन्तं ब्रहमसंस्वबब्दं परित्राडेक- विषये सष्टाचकारणाभावाश्िरोड मयुकतं

पारित्राव्याञ्मधम्बमाजेणाग्टतलं | ज्ञानानर्थक्य- प्रसङ्गात्‌ पारित्राज्यधन्येय॒क्रमेव श्ागमम्डतलसाधन-

तथेव Mean ब्रह्मसंस्ायां सामथंमस्ि परित्राजकस्य तु निवापारस्य ब्रह्यसंख्ता एकर त्यत खाइ | खकाम्मंति॥ नन परि- WAR ब्रह्मसंख्यशब्दा SEI गवादि शब्द वत्‌। तन्न | WATATAAT- नर माख्कन्दति ware | चेति निमिन्तमादाय प्र््तत्वेऽपि किमिति efor स्यादिव्याश्द्याषह। wifes wea wet मेमित्तिकाऽपि परित्राजकमाचमधिकरोति | तजैव निमित्तस्य स्वासा | aaarefa मम्‌ पङ्कजादि शब्दा निमित्तमस्तो- MATA नेन्दीवरादा aw किन्तु तामरसादिमाज्रं विषयवी- gata) तथा ब्रह्मसं खश्रब्दा मिमिन्तवच्यपि गरटषख्यादावनव- fea: परित्राजकमेव पर गोाचरयेदटत ate) यजेति i ब्रह्मसंस्यश्ब्दः निरोाडमयुक्कमिति सम्बन्धः

रूए्िपक्ते दाषान्तरमाष | चेति धम्मे सहितस्य Taw ्ामसहितस्य वा धम्मेस्यागरतत्वसाघनत्वान्न ऋ्ामान्थक्यमित्या- द्या दयपत्तममवदति पारसित्राज्येति पारित्राल्यधम्मणेषेति मायं नियमे ग्टडस्थादिषम्माणामप्या खमधम्मेत्वेन तुद्यत्वान्तदि- पिडश्लानमम्टतत्वषेतुरि त्यपि वक्तं सुकरत्वादिव्याङ | माखमेति दितीयं दूषयति | awit वेति वदि पस्त्रजक्धम्मा ज्ान- विशि सुक्िरेतुरित्वुच्यते तदतदपि afavga सन्बाभम-

९४९

मा ०मिति चेल आञ्रमधर््मवाविभ्रेषात्‌। धर्मी वा ज्ञामविति

WT

षोऽग्तत्वसाधनमिद्येतदपि सब्ब अमधम्माणामविशिषठं वचममस्ति परि ब्राजकस्यैव WYSE ATA नान्ये- षामिति ज्ञानाश्माक «fa सब्वापनिषदःसिद्धाम्तः। तस्माद्य एव yee: खाञअ्रमविहितकम्मवतां साऽग्टतल- मेतीति क्निमिन्तविद्ाप्र्यययोः विरोधात्‌॥ कचादिकारकक्रियाफलभेद प्रत्ययवत््वं fe निनमिन्त- मृपादायेदं कुविद मा कार्षीरिति कश्मंविधयःप्रवक्षाः। तख निमिन्तं greed सब्वेप्राणिव cara सदेकमेवादि- तीयमात्मैवेदं सव्ये ब्र्ठोवेदं सर्व्वमिति शास्तजन्यः प्रत्यया विद्यारूपः खाभाविकं क्ियाकारकफवलमभेदप्रत्ययं wae विधिनिमि्षममुपण्डद्य जायते। मेदाभेदमप्रल्ययये-

wat ्नविण्िद्धानामविश््टि। तथा a रूषएटिपत्ते$पि परित्राजकस्यव ज्षानाग्मुक्किरि खयः इत्च परि त्राजकस्येव मक्िभाक्कमसिङमित्धादह | चेति॥ मा तहिं कस्यचिदपि मुक्िभियादिति aware) च्रानादिति ब्रह्मसंख्यवाक्धायमुप- संहरति | तस्मादिति पस्त्रजकस्ये वाग्डतत्वमि्यनियवमाञ्क्ा- mea तदिति निवमादित्ययः॥ ब्रह्मसंख्यः सम्‌ ्यान्‌रायीति उत्तिकारमतं निराकसाति | कम्मति कम्मंनिमिन्तप्र्- यस्य खडब्रह्मात्ममा साक्चात्कारस्य मियो विरोाधात्र समुष्य- सिडिरश्ति॥

aewaywars पिषख्याति। कथोदीति कम्मविधये नि- विडाखेति xea | तथापि प्र्यलाविरेषातकार्काक्रारक- विधिनिषेधयोनं facratsetencgre | तच्ेति॥ प्र्ययत्वे$पि weitere विद्याविद्याभाषेन विरोाघोा$श्ली्थः

९४९

ure fdtrara नहि तेमिरिकददिचष्रादिमेदप्रत्थथमगपन्टश्

ST

तिमिरापगमे चष्धाथेकत्प्रत्यय seared i विद्यावि्ा- अत्यययेविरोाधात्‌ | aad सति यं भेदम्रत्ययमुपादाय कर्मविधयः wget: यस्योपमदितः सदे कमेवादितीयं तत्सत्यं विकारभेदाऽनुतमिष्ये तद्वाक्य प्रमाणजनितेभेकलप्र- व्ययेन यः सव्यैकग्मेभ्यो frat निभिश्तजिवृन्तेः निवु- TH त्रद्यसंस उच्यते परित्राडवानग्यस्यासम- वात्‌ wat डि अनिव॒स्मेद प्रत्ययः साऽन्यत्पश्लम्‌ we- मन्वाना विजानज्िदं wat प्राप्रुथामिति fe मन्ते। त- सेवं कब्वेता ब्रह्मसंस्यता वाचारम्भणमाचविकारानु- ताभिख्ज्विप्रव्ययवक्वात्‌ 1 चाखत्यमिति। उपमदिते भेद-

सति विरोधे किं areata) खाभाविकमिति॥ विद्यारूपः प्रय इतिपूर्नण ama) त्रक्तमेव हेतुं सारयति | मेदेति तत्र लाकप्रसिडमुदाहरणमाइ Wife भेदाभेदप्रत्ययेो- विंद्याविद्यात्मनेाविंरोधेन समु्यासम्भवात्तदनुषटायी await भवति चेत्वस्ताि sede: स्याद वाइ तेति उक्षसेत्या समु्चयायेगे सतीति यावत्‌

न्यस्य गट खा रे ्रंदह्यसंखतासम्भवमुक्छं साधयति अन्धा Wife ) बाचारम्भणमाचे farted शरीरादा ब्राद्यगेाऽद- मित्याद्यभिसम्धानसू्या मि्याभिनिवेशात्मका यः प्र्ययस्त- इश्वादिति हेतवः नन्‌ ब्रह्मविदेाऽपि संस्कार वश्रादेत सत्यत्वा- भिनिवेग्पुन्वेकं कम्मप्ररत्तिसम्भवाच्न ब्रह्मसंद्ता सप्रतिपादये्यत ee) चति। waafacfafa विवेकेन सत्यत्वाभिनिवेश् fufustad पुमः सत्बत्वाभिनिषेशेन प्रतिरपपदययते | खा- भासरू्पा तु मेदबुखिनं करम्म॑प्ररत्तिरेतुरि धः अदेतन्नान- बते निमित्तनिरक्या कम्मनिरत्तिस्वश्यम्भाविनीत्क्तं | विपन्े-

१९६

भा प्रत्यये सत्यमिद मनेन कव्यं मयेति प्रमाणप्रमेयबृद्धिर- TEA | WTA इव तलमणबुद्धिविवेकिम उपमदि तेऽपि भेदप्रत्यये कर्बाग्येा निवर्तते चेत्मागिब भेदप्रल्ययेापमदं नारे कलत्वप्रत्य यविधायकं AMARA स्यादभच्चभ- तणादरिप्रतिषेधवाक्थानां भ्रामाण्छवद्युक्रमेकल्ववाक्यस्यापि Ware) सम्बापनिषदां तत्करलवात्कमविधीनामप्रामाण- wey दति चेत्‌। न। श्रनपमदि तभेद प्रत्यय वत्पुरुषविषये प्रामाण्ये पपत्तेः खजनादिप्रत्यय ca प्राकूप्रनाधादिवेकि- गामकरणात्कषमविधिप्रामाण्छा च्छेद दति चेन्न काम्यवि-

We दाघमाहइ। उपमदितेऽपोति॥ रकत्वप्र्य यजनकं शास्ते भवन्येव प्रमाडपनव्वप्रङन्तभेद प्रत्ययविरोाघधादिति मतमाणशद्खाह | अभ- चेति यथान ang भचदयेदित्यादि wel पुव्वेप्रशत्तकलघ्नादि weaugafacrsta var रागादिरोषान्तस्य परत्ययस्या- प्रमाबल्वात्तथेव ACTA LS AAT ALM SATA AEE T- ेऽप्यद शास्रस्य way पामाख्मि त्थः

काग्यपरत्वाद इते तात्प्धाभावात्षतस्त्डास््रस्य प्रामाणमि- नाणशद्याह | सनव्वापरनिषदामिति उपक्रमापसंहारकरूप्यादि- वद्धिधतात्पग्धलिङ्गदश्चंनाददेते तात्य तारामवसीयते तदयुक्तं Gas Vy प्रामाखमित्ययैः मेदालम्बनकम्मविधिवि- रोधाज्रारैतणश्ाल््ं खार्यमानमिति wea | कम्मैविधीनामिति। यथा खप्रप्रत्ययोा गन्धवंनगरादिप्रल्ययख प्राक्तश्चश्षानादश्ं पुदवमधिषल्य una) तथा कम्मविधीनामप्यविदुषि पुरषे प्रामाण्यसम्भवान्राइतशास्नरस्य तदहिरोधेाऽस्तीति परि्र्ति | नानप्रमदि वेति।॥ यद्यदाचरति BSUS) FAL जन इति Hai: | achat कम्मेभ्यः सकाशादुपरमे SAG TT | तथा कम्मविधिविरोधतादवद्यमिति aya | विवेकिनामिति। प्रति पर वश्रल्वाक्षाकस्य नासो fatal परतिमनुबत्तते। प्रतिं यान्ति

aT

९४४

भाग ्थनच्छेदद्णनात्‌ fe कामात्मता wwe

विश्चागवद्धिः काम्यानि कन्माणि मागुष्टीयन्त इति काम्ब- कबाविधय उच्छि्यनोऽनुष्टीयन्त एव कामिभिरिति | तथा ब्रहसंसर्बह्यदिद्धिगौगष्टीयन्ते are तदिधथ उच्छिद्यन्तेऽब्रह्मविद्धिरमृष्टौोयम् एवेति परि- ज्राजकानां भिशलाचरणादिवदुत्यन्नेकलम्र्ययानामपि एद स्ारोनामप्निराजारिकब्मागिवस्तिरिति चेन्न। wrare- चिन्तायां पुरुषप्रवन्तेरदृ ्टान्तलात्‌। हि नाभिचरेदि- ति प्रतिषिद्धमण्यभिचरणं कञित्कुवन्दष्ट दति war tar हितेनापि विवेकेमाभिचरणं क्रियते कम्मदिधिप्रवभि

गतानि नियः किं करिष्यतीति qa: ततो व्रह्मविदां नेष्वा- waste कम्मेविधोनामप्रामाग्यप्रसिह्िरिग्यत्तरमाङ | का- vafa तरेव प्रपञ्चयति। शोति॥ डति गोाख्छिद्यन्त डति we: 5

aq vad किमायातं care | तथेति Gaston रुवेति। तदिधोनामनुच्छित्तिरिति वाक्छष्येवः ्वदेतवादिनोाऽवश्यम्भा- बिगो wafeefufcaa ceria विघटयब्रा्रङ्खते। परि- त्राजकानामिति खअदेतधीखभावालाचनायां भिच्लाटनादि- प्र््तिरप्यघटमागेषेति मन्वानः समाधन्ते। प्रामाण्येति समृश्यस्य प्रामाखिकत्वनिरूपबार्यां प्र्ययाभासमृलस्य प्रत्या भासस्य नोादाहरबत्वं | खनिहाजादिप्ररसरप्याभासल्वे प्रामा- जिकसमशचंयसिडाग्तद्ाजिरतोा नतजाद्यमित्यथः रतदव दङ्ान्तेन स्पटयति। Wifes तददविवेकिनां कम्मं करिय- मायं zefafa विवेकिमिरपि an कियते। भित्ताटनादिप्रर- चधाभाससतवप्रामायिक्राऽनिडदाकादिप्रशत्तेनादाहरलमिति शेषः | तच्छ नेदसुदाहरखमित्याङ | चेति अमिदाचादावपि पवत्तकमस्तोति WHT रहापीति।

९४५

भा ° निमिच्ते भेदप्रत्यये बाधितेऽप्रिहा चारो प्रवन्तंकं निमिन्ल-

मस्ति, परित्राजकस्येव भिलाचरणादेा बुभृशारि sata | हाऽप्करणे प्रत्यवायभयं waaay Va म।भेदप्रत्य- यवताऽधिरृतलात्‌ | भेदम्र्ययवाननुपमदिं तभेद बद्धिरविं- ware: कर्मणधिषटत इत्यवोचाम यो हयधिरूतः कर्मणि we तदकरणे प्रत्यवायो निवृन्ताधिकारस्य दस्यव जहमचारिणेा विश्रेषधण्मागमगष्टाने। एवं तरिं wa: TA खत्पञ्नकप्रत्ययः परिप्राडिति चेत्‌ खखामभिलभेद ब्‌- द्यनिवन्तेः। कम्माथलाचेतराञ्रमाणां | रय कक कुर्वीयेति ga) तस्माच खखामिलाभा वाद्धिश्रेक एव परि्राट्‌

्करगछयतं wane भयमविवेकिना विवेकिना वैति विकच्याद्यमङ्नोकरोति। भेदति कम्मंखि भेदबङिमतेऽधि- क्रतत्वेऽपि तस्य तदकरणे किं स्यादित्ाश्द्याद। यो डोति॥ दितौयं दूषयति। नित्तेति विकेकिने निङ्क्ताधिकास्स्य UMA कम्मसु पवत्तंकाभावात्कम्नम्योा facfwed पा- रित्राज्यश्चेदतिप्सङ्स्तर्होति cya | ca तीति कम्मेसा- धनं खयन्नोपवीतादि व्यज्यते aT | बज्यते चेत्र खाखमधम्मः। ततो यज्नापवोताद्यन्तरेण गाडश्थादिभावासम्भवात्‌ | aed चेन्न पारित्राज्यपराप्िः॥ साधमसक्ु TE साध्या्त्वादिति परिहरति | खखामित्वेति | तखा श्नमानग्तरेषु पारि बराज्यमित्यादह | कम्मायत्वादिति a जायापुषवित्तसम्यक्या- न्त्ये yaw: | zeae खाश्नमस्येग्वेव पारि- ब्राज्यस्य दु वंचत्वे फलितमाह |) तस्मादिति विषेकवग्ादययश्चा- पवीतादौ खशब्दाथं सखामित्वबद्यभावादिति यावत्‌ परिव्राजकस्य निदत्ताधिकारस्य प्र्वायानभिप्राभिरिति तेचाजिदापत्तिमाशङ्कते र्कत्वेति तदडिघयप्रत्ययस्य विधे.

शत्पादकं तक््तमस्यादिवाक्यं। तच्जनितेमेकत्वविषयेव प्र्ययेनेति T

१४९

wreeuyurfe: | एकलप्रव्यथविधिजनितेन प्रत्ययेन विधिजि-

मिन्तमेदप्रत्ययच्यापमर्दितलाद्यमनियमा खनु sate: परि- ज्राजकस्सेति चेत्‌। बुभुखादि भैकलमप्रत्ययात्‌ प्रश्यावित- सखओापपक्ते्िंव्यथेलात्‌। प्रतिषिद्ध सेवाप्रा्िः एकल- प्रल्ययोात्पन्तेः ATA प्रतिषिद्धलात्‌। गदि CTA FI कण्टके वा पतिते उदितेऽपि सवितरि पतति afar wenfeg निव्लकण्मं भिषक एव ब्रह्मसंस दति STEN eat ज्ञानवजिंतानां पुष्छलाकतेति | खत्य मेतत्‌ यशां तपः- शब्देन परित्राड्ठकर Talay) तद खत्‌॥ | कस्प्ात्परि राजक सेव AY खता सम्भवात्‌ एव इव- द्षित इत्यवाचाम। एकलविज्जागवताऽग्रिडाजारिवन्छपोा

याबत्‌। तथाच यथयेख्चेखाप्रसल्िरिति देवः | चानिनोा वेधं बमादि माख्ि तव्मढत्तिसतु संख्छारबशादिन्याप्रयेनाङ | बुभुच्ादिगेति ये fe cea दोषेय तच्चच्चानात्कयद्धिव्ययुति- मापादिवश्तस्य संस्कारवश्राद्यमनियमागषानमपपद्यत। तस्य टा- घल्लतल्वप्र्तिप्शतानिबतचेदानिश्च्चयेत्वेनावष्लामुटवत्वात्‌ | तथाच यथेषटचेराप्षिरित्धयेः इतख विदुषा वध प्रश्च्भावेऽपि wists «aretere | चति खवि- guste गम यथेष्टा भिदुषसत सा कुतस्टयेति ceria स्फटयति। ifs Saat ब्रह्मसंखयत्वा सम्भवे फजितमप- संश्रति। तस्मादिति परोक्मग्‌द्याक्ी्रोाति | बत्यगरिति। उक्मथचाम्रमनवदति | यश्चेति।॥ किं परित्राजकस्य wre- ङीनस्याश्ममाजनिष्स्य तपःश्रब्देनापादानमाशोाखिञ््लामवतोा ऽपीति विष्स्या दयमक्नोक्लत्र feat दवयति | तदसदिति। चानवता$पि तपखित्वाक्पःशब्दनापादागमवचितभिति w- fret प्रत्याह | कञ्ाटिन्धादिना॥ awe नासा wit

१४७

भा ° निवृते भेदबुद्धिमत एव हि तपःक्ंथता ara एतेन

4

wefex हावंखतासामब्थे। अप्रतिषेध ways: | तथा- ज्ञानवानेव निवुन्तकष्डो परित्राडिति ज्ञामवेयश् wey OME TATTLE MEIC AIR EST AY- संखश्रष्ड दति तत्परिइतमेतत्‌ तस्यैव ब्रह्मसंख्छता- स्भवाज्नाग्यस्सेति | यत्पनरुक्तं रूटब्रब्दाजिमिन्तं नापाद- za इति | TAF CATT CHT HRT He MELT HATA खइख्ितिपारित्राग्यतच्णादिमिभिन्तापाराना श्रपि खपरिग्राजका वा्रमविश्ेषे विदिष्टजातिमति see दति परित्राजक इति तथेति रूढा Qa चब्दाः। नय aa तानि निमिश्नानि तच तच व्तन्ते॥ सिद्याभा-

इति way तस्य ्चानव्रताऽवििटत्वं प्रागेवापदिरट- faare | श्वेति॥ KAW परमसयरित्राजका तपः. WA ULINT Lay | रकत्वेति तदेव स्णोारग्रति। Beas we wafer neencify ब्रह्मसंस्तासामथेमिति aa- न्वा | रतेगेति अनिङृ्तभेदपत्धयस्य ब्रह्मसंखयत्वाखम्भवेनेति वाबत्‌॥ सामरथ प्रह्ुक्छमिति सम्बन्धः यत्तु चतुबामपि awed. वाधा प्रतिषेध दति जाह | अप्रतिषेघखेति रकत्वोपदेेन मेदप्र्यनगिरासादनिशतलमेद प्रचयस्यायाद्भस्षसखता प्रति- भिदेः पारित्राञ्यमाजेयाग्टतत्वे च्रागवेयथामुक्छं परि- इरति वयेति चोद्यान्नरमनुद्योक्ठं परिहारः wrcafa | बत्पनदक्तमिति ast etisd शब्द इति शेवं पञ्चम्या a यति। चोद्यान्तरमनुद्य दूषवति। यत्पुगरिव्धादिना॥ खादि- पदेन पड्कजादि्रष्धा रद्यन्ते॥ उकं प्रपञ्चयति | उटहयि- तीदि।॥ श्ङापीति प्रकतबाक्धापादानं wad wawa परि- wea ब्रहासंखपदमित्ज् देतुमगङइ | मख्छेति raw

१४८

भारवात्‌ | तथेहापि werden निवन्त षम्बकद्ंल्छाधनप-

चार

रिज्राडेकविषये sarafafe पर मरं सास्थे gu cy भवितु मरुति मख्थाग्टतल्फलश्रवशात्‌ | अतस मेवेकं SSH पारि ब्राच्यं। मग यज्चापवीतजिदष्डकमष्डस्वारिपरियर- वाश्ण्डाऽपरि ग्रहाऽखङ्ग इति अतिरत्थाखरमिभ्वः परमं ufaafaarfe अताश्रतरौये afar नमसकार इत्यादि ङखतिन्यख्च। aan wef यतयः पाद- दर्भिनः। तस्मादलिङ्गा wary: sanfey दत्धारदिख- frag यस्तु ate: कल्यागोऽ्धपगम्बते | क्रियाकारक- फलभर बद्धः षत्यलाभ्यपगमात। तशवा यख बद्धैः WEST

पार मशस्यमेव wiafaary, खअतखेति रखवकाराये कथय- यति।॥ यद्धापवीतेति इतिशब्दः सद्यासप्रकरबतथा- विधञ्चु्भावप्रदद्मनायेः | TW परमहंसपिषयत्वे want संवादयति | शुतिरिति अत्धाअमिभ्यः पूववा waa सव्वकम्मं wa स्तेभ्यः परमश्सपरित्रा- weg इति यावत्‌। परमं ufas निरतिश्यपरिखुडिकारयं परमपुरषाथंसाधनं सम्यग््रामं पोवाचेखर्थः | Afra यद्ोक्षपारसित्राज्यं सिद्धयतीति णेषः॥ खनाशिवमनारम्भमिल्वादि वाक्छषसकृहाचंमादिपदः | WMT TAWA तच्छष्दाथेः सिद्धस्य धम्मकार त्वरितं तस्मादिव्यत्तं | अलिद्धा war जित्वरहितः। GAM यथावडम्मानुाता | WA इति वा Us: धम्मेविचारनिरारश्हितखूचासारत्वप्र ख्य वाजिन्ध्ेः | णिकः उत्युक्तेऽमाखमित्वमाश्द्याह व्यक्तेति at दम्भेन nw लिङ्माखमित्वमस्यास्तीत्ग्यक्तलिषः | किन्त्व- दम्भेन ख॒तिसम्यक्ष पकारे तदस्यासती्थंः। आदिपदं धज घम्मै- मधस्मश्धे्यादि ग्रहीतु wut पुव्वपदान्वयः। ननु कम्मनि तिम्‌ पदिभ्रता त्ववा साह्यमतमेवाखितं | तेनापि शरीरादि

१४८

Wo ALATA A THAT AMAA | तदप्यसत्‌ | ATI:

शा

सक्वाभ्युपगमात्‌। यखाभैरलसतया अकट्रंवाभ्युपगमः साऽ सत्कारकबुद्धेरजि वर्न्तितलाव्रमाणेन तस्मादेदाग्त- भ्रमाणजनितेकलप्रत्ययवत एतत्कम्बं निवृन्तिल चं पारि- ज्यं ब्रह्ममंस्थवध्ेति सिद्धं एतेन गरस्थसेकत्वविश्चाभे सति पारित्राज्यमथसिद्धं नन्वन्धुत्छादनदेषभाक्‌ खा- त्परित्रजम्‌ वोरा वा एष देवानां याऽभिमुद्वाखयत

चापारोपर्मडारा ध्याननिखायाः खीटतत्वा्तचाङ यत्विति हि तन्मते कूट खात्मधी लेन नेव्कम््य cai | क्रियाकारकादिबु- डेरविवेकस्य सत्यत्वेन च्चानमाचापनोादयत्वायोगात। सव्वं शआापारोपरमसम्भवोा मनोाबद्यादीनां। तच्छीललत्वात्‌। हि कलि. ल्छबमपोव्यादि Ga: | तः साह्यवचोा मिण्येवेत्य्यः। मन नेद नापि नरात्भ्यमिश्छता नव्कम्म्यनिषट तथाच कम्मत्यागमपदिशता व्यापि वश्मतमेवानुमोादितं tare) यश्चेति तदभ्युपगन्तु- forsee तच्छन्दाथः | दुःखमित्येव यत्कम्म कायज्ञोणएभया- wafefa Way खालस्यापतेर् देर कटरंवमपयते।॥ भवतापि कम्मं यजता सन्मतमाटतमि्ाश्द्भाह। यश्वाद्धेरिति॥ कट - व्वाभ्युपगम इति च्छेदः तेहि माहादेव कम्मं त्यजन्ता ATT अभन्ते। कत्वा CIA नव त्यागफलं लभेदिति qa: | बयं तु प्रमाख्वशादेव कम्मं UA व्थामाङमण्पच्तमाजि Tare | तस्मात्रेव्कम्भ्यं अति सतिप्रसिडमप्रत्याख्येयमिति भावः॥ TA नेव्कम्भ्यात्तोरमूलत्वे स्थिते फलितमुपसंहरति तस्ना- दिति।॥ यन्तु केच्िदेकाखम्यमाखितं तत्मत्यादिश्रति। catia रकत्वविच्चामेन भेदप्रत्ययस्योपमदि तत्वापपादमेनेति यावत्‌। ` रकत्वविश्वामं ucre विवर्तं अपरोच्चस्य पारित्राव्यम- न्तरेबायोामा्तस्योपरतिश्रष्दितस्य शमादिवत्घाधनत्वश्चतेरिति गद्य ए२दखस्य पास्ि्राख्यश्चतिविरोाधं wea) मणग्विति रेकाम्बमेव wa देतमसत्यमिति विवेके जाते सन्धग्न्धादेरवसत-

९५०

प्रजापतिनीकानमभ्यतपत्‌ तेभ्याऽभितपरभ्य- ad विद्या सम्प्रास्रवब्रामभ्यतपन्नस्या अभित- पाया श्तान्यप्षराणि सम्प्राघ्रवल भूभुवः स्वरि- ति १३१ तान्यभ्यतपतेभ्योऽभितपेभ्य ॐकारः

भागदूतिश्चतेः। दवनेवोत्छादितलादुक्छल्न एव fe एक- acest जाते अपागादप्नेरभ्रिवमिति BA: | wat दाषभाग्गुदस्वः परित्रजल्निति यतंसाऽग्टतमेति तज्निरूपणार्थमा₹ प्रजापतिर्विराट्‌ swat वा शोाकागुदिष् तेषु सारजिधुशयाऽभ्बतपद- ` भितापं तवान्‌ ध्यानं तपः कतवामिच्य्थः तेभ्यो Sra. खारभूता थी विद्या खन््राखूवत्‌ प्रजापतेमे- मसि प्रत्यभादित्ययंः तामभ्यतपत्‌ पूर्वव्तखा अभितक्नाया एतान्यक्षराणि सन्राखवन्त भूवः खरिति

ae त्वाष्यवसावादभिनिवेशयेथिल्यान्न see रोषप्रात्िरिति दूषयति | Safa | SUT स्धर्न्धारेबत्सन्नत्वे मागमाह। ्पामादिति wwerenfa विवेकवतो बेराग्यदारा यं पास्त्राज्यमिन्ाङ | wa इति॥ xfawet woeerara- व्या ख्थानसमाग्यथंः। किन्द्रदेलाकाङ्कगयामाहङ sae इति साक्षानामभितो द्ग्धतयाभितापप्रतिभासं श्यवद्डिनित्ति | ध्यानमिति उवा त्ल्वाभावे कथं प्रखववं sa: स्यादिवाश्द्याह पुव्ब- वदिति चयो विदा सारजिषटक्याऽऽ लेचितबानित्यंः। कथं तस्य तब्ररद्रब्दवाच्यत्वमिताश्रद्मया awecenfcare | कोटश्मित्धादिना तच ब्रहमश्नन्दप्रटत्ता Fane खच

९४९

सभ्प्राच्वतद्यथा शद्ुना aah पनि सन्तृ्मा-

न्येवमेद्धारेण TST वाक्‌ THT ॐकार टये- EATS CITY सर्ब २३१

भा ° वयातयः तान्यलराण्यग्यतपन्तेभ्याऽभितश्नेभ्यः सारभूत

ST

ॐकारः सम्माखवन्तद्रद् | ated किंङूपमित्यार्‌ | तद्यथा wea cere खव्याणि पलानि पजावयवजा- तानि daria भिवद्धानि व्याप्नानोत्यथेः | एवमोङ्कार ब्रह्मणः परमात्मनः प्रतीकभूतेन TST वाक्‌ शब्दजातं सन्तृखा अकारो वे सव्व वागित्यादि wa: | परमात्म विकारश्च नामधेयमाचमित्यत ॐकार एवेद ९? सव्वेमिति दिरभ्यास mica: | लाकादिनिष्पादनकथयनमर्योा- कार स्तुत्यथंमिति २३॥

अति | परमात्मन इति | @कारावयवस्याकारस्यापि सव्व॑वा- ग््यात्तिरस्ि किमु वक्तव्यमेोङ्कारस्येति मन्वानः रु्यन्तरमदाडइ- रति | अकार इति। ओमितीदः स्वमिव्यादिवाक्छयमादिपदाथ। ऊकार व्याप्तत्वे$पि वाग्नातस्य तस्य सव्वात्मत्वमा काश्रादि- परमात्मविकारस्य एयगेव विद्यमानत्वादिव्याशङ्खाहइ | पर- मातेति | सकलमपि जगत्परमात्मविकारत्वात्तदतिरेकेण arte | सच प्रक्तादोकारात्रातिरिच्ते। Tas सकाम परब्चापर् ब्रह्य यदोंकारः ffs Ba: | AHI AAT सव्वोात्मत्वमित्ययः, emt aareaa ब्रद्धारूपमपासीतेति विधिसमाष्यथमिति- we: fafaersice लाकादिद्धारा निष्पत्तिरुच्ते cate | लेाकादीति स्ततिश्ोपास््यया | यत्स्तूयते afedtaa इति faa: | तथा सिद्धमोङगसरापासनमम्रतत्वफलमितिग्रब्दः |) २३ |

WR

= बल्मवादिना वदनि यडसूनां प्रातःसवनर्शं

भार

ST

श्द्राणा माध्यन्दिनि सवनमादित्यानाख faa- Ty देवानां तृतीयसवनं 1१1! कु afé

WaT RAIMA विरवत्याङ्ारं पर- मायप्रतोकलायाग्टतलरेतु त्वेन AWAY wera यश्च- ayaa सामराममन््रात्यानान्युपदिदिषन्रार ब्रह्मवादिना वदन्ति aque प्रखिद्धं तद- सनां तेख भ्रातःखवगसम्बन्धा ऽयं लाका वश्ोरूतः षव- नेशानेः तथा रद्रमाध्यन्दिनिज्रानेरम्रिक्षलाकः | आारित्यैख विेदेवैच ठतोयस्वनेशाने सृतीया लाका वशीकृतः इति यजमागस् erase: परिषष्टा a विद्यते अतः तडि यजमानस्य लाका ATG यजते। कचिन्ञाकाऽस्तीत्यभिप्रायः। लाकायवेयजतेया ara cf

urefya हित्वा प्र्लतमनु सन्धत्ते | सामेति + पञ्चविधं सप्तविधख्च यश्चाङ्ीश्ितं साम तस्योपासनवचनादोहगरस्य TET PACHA कम्मेगु खल्वे प्रापे ततस्तं शावग्थे ब्रद्यपरतीक- त्वात्वा बल्य हेतुत्वेन तमेव मोत प्रखतयजच्ाङ्ञ्तसामादि- विक्लानबिधानार्थसृन्तर बाक्छमित्वचेः

सामहाममन्लोत्यानसामादिक्रागविधित्सया तदपरिश्चामे रोाषमा। ayenfeat तेधां प्रातः सवने शानल्वेऽपि यजमानस्य का wifafcanragre | तेखेति। यथा एथिवोलाका वषभि- खथेति यावत्‌ अन्तरि चलोका aiten इति पुर्वं सम्बन्धः | SMT लोको दलोकाख्यः We तत्तदेवानां andrea. areata यजमानस्य लाकित्वे fearnafaarragyry | इति यजमानस्येति परिशिष्ट नाकाभावोाऽवःछब्दाधेः | तहि

९४९

उ* यजमानस्य नाक इति यस्तं विद्यात्कथं कुय्यादथ विडान्कुय्यात्‌ २? पुरा प्रातरनु- वाकस्योपाकरणान्बघनेन गार्हपत्यस्थेद द्मुख उपविश्य वासव सामाभिगायति ३१ नाकडारमपावार्णू२३३पश्येम त्वा वयं रा 333352 ३आ २३३ जादेया३आ १२४५

भाग Ba: लाकाभावेचसया यजमानस्तंलाकसीकरणापायं ` सामडहाममन्लात्यानलक्षणं विजानीयात्ताऽज्जः कथं gare कथञ्चन तस्य कटरैलसरपपद्यत care: खामादरिविज्ञानब्तिपरलाक्राविदुषः ada कर््ममाचविद्‌ः ्रतिषिष्वते gad सामादिविश्लानस्थाविदत्कर्टंल- प्रतिषेधाय रेति येद्धिश्ेत वाक्यं wre Grea ares विदुषोऽपि wairetfa ₹रेतुमवाचाम wiaceqare खामाद्पायं विद्वान्‌ क्यात्‌ किन्तदं मित्या पुरा wet प्रातरमेवाकस्छ were

—- =

Me देदपातादृद्धमिल्येतत्‌ Sedat विनापि विधिवश्नाद्याजा मविष्यतीत्ाशद्याह | लाकायेति + लोक्रयस्य वखाद्यधीनतया वनमानानधीमत्वे तस्य ata य्छाद्यनद्ाममिबाश्‌ Wwe) लाकाभावे चेति we ad खमदिसाधनीश्डं

नदाननिन्दापरं बाक्छमिल्ाश्नद्याह।

खामादोति॥ येद वाक्यं Gay गिषेधार्थे भविष्यति Fare,

aaa चेति दतख्वागिदत्वटेत्वं निरोडुमश्रकधमित्ाइ | we Uv

se

भा.

WTe

९५४

इति 1 ४? अथ जुहाति नमेाऽनये पृथिवीक्षिते arated नाकं मे यजमानाय विन्देष वे यज- मानस्य नाक दखतास्मि¶१५१ अत्र यजमानः परस्तदायुषः स्वाहाऽपजदि परिघभिव्युत्क- fasfa तस्मै वसवः प्रातःसवन सम्प्रयच्छलि

प्रारम्भाव्लघमेन गा प्यस्य पाद्‌ मुखः सन्नुपविश्छ वासवं वसुरैवल्यं सामाभिगायति i लाकदारमस् via HATHA प्राप्रये इारमपावणा Fw तेन दारेण TAA at लां राष्यायेति ्रथामन्तरं strata मन्त्रेण ममेाऽप्रये प्रह्णोभूतास्ठभ्यं वयं एथिवीचिते एथिवीनिवा- साय साकञ्छिते लाकनिवासाय प्रथिवीलाकनिवासाये- ल्य्य;। लाकं मे we यजमानाय विन्द Saas एष वे मम यजमानस्य लोक एता wae अराजन्‌ लोकं यजमानाऽरमायुषः परस्तादध wa: सन्नित्यथेः |

चेति मटचोदतष्नि्यादे विदुषः सत्निधागे तदनुच्ामन्तरोगा- विदुषः कम्मं क्तमयक्तं | प्र्यवायप्रसक्ात्‌। तदसच्धिधातु तेनापि fara कम्मनदुष्यतील्बपपादितमित्धथः॥ Sue LAT | सामाद्यविन्लाने ABITMACART VIN तस्माटिव्यः॥ WTA सामादि प्रशपुव्यैकं feeatta | किन्तदिलखादिना॥ प्रगीत- RIA शस्तं यत्ावःकाले शस्यते प्रातरम बाकसूस्येति यावत्‌| उपाकरबादित्यस्यार्थमाह प्रारम्भादिति | WAAAY | पचादिति। गाहंपत्यस्य एत उदम्भागे faire TTT Tas सामगान छतवानित्यथंः। वासवमित्भ्र GTR यजमान- विषयः | राज्याय aera त्वदन्या एथिवीषयुक्षभेमाये-

९५४

SoU &६ १? पुरामाध्यन्दिस्य सवनस्यापाकारणान्ज- पनेनागनीप्रीयस्याद दमुख उपविश्य ty सामाभिगायति NON नाकद्वारमपावार्शी २३३ पश्येम त्वा वयं वि रा ३३३३ हुं जा ३३ जा यो ३२३२३४५ इति ¶॥ ४? अथ जुहाति नमे वायवेऽलरि क्षपिते नाकस्षिते नकर मे यजमानाय विन्देष वै यजमानस्य नाक तास्मि १४१अब यजमानः परस्तादायुषः स्वाहाऽपजहि परिघ- मित्युक्ततिष्ठति तस्मे र्द्रा माध्यन्दिन सवनश सम्प्रयच्छसि १० 1 पुरा तृतीयसवनस्योपा-

भा" wrefa जहाति serge परिघं साकडारागख-

मित्धेतं मन्छमुक्तान्तिष्ठति एवमेतेव॑सुभ्वः प्रातः सवन-

सम्बन्धा लोका निष्क्रीतः areas प्रातःसवनं वस्था यजमानाय सग्मयच्छन्ति

तयाग्रीप्रीयस्म gfeutveracgya उपविश

Tix खामाधिगायति यजमाने रद्ररैवत्यं Brae |

Wie au: | एथिश्चां चयति वसतीति एथिवीलिदभित्तसमैएयिगो- चिते थिवीजाके मया wa किं स्यादिलाण््धाहइ णव सै मम यजमानस्येति AWWA मन््समाप्यची Baars: | सर्वषु मन्नेग्येतेः सामदहाममन्नोव्यागेरित्य्ैः |

यथा एथिवोणाकनयापायोा दरिंतख्लयान्तरिषतलाकन- याषायाऽपि waa एवाह तथेति अन्तरिते wai.

९४६

° करणाज्जयनेनादवनीयस्याद द्मुख उपविश्य आदित्य वैश्वदेव सामाभिगायति ११११ नाकद्वारमपावार्ण २३३ पश्येम त्वा वयर स्व रा ३३३३ हुं २३३ जारेया३आ ३४५ इति ११२१ आदित्यमथ वैश्वदेवं लाकद्वारम- पावार्ण २३३ पश्येम त्वा वयर AMT ३३३३ हु 3 २३३ जाया ३१११ इति ११३१ जथ जुहोति नम आदित्येभ्य विश्वेभ्य देवेभ्य दिविस्िच्ये नाकस्िच्यो नाकं मे यज- मानाय चिन्दत¶ १४१

षवे यजमानस्य लाक तास्म्यत्र यजमानः

भा ° अन्रिचकिते tafe wart तथाऽऽहवनीयस्माद - He उपविश्छ आदित्यदेवत्थं वेशवदेवश्च सामाभिगा- यति क्रमेण खाराज्याय साब्ञ्याय दिविशिद्ध इत्थेवमा- दि समानमन्यत्‌ | विन्द ताऽपरतेति बवचनमाजं विशेषः | याजमानन्त्येतत्‌। तास्थ यजमान इत्यादि लिङ्गा | एष पे यजमान एवंवित्‌ | यथाक्रस्छ सामारे विदान्यश्चख्य

wre न्तरिच्लिदायस्तस्मे वाये, यथा एथि्न्तरिचयारा्यपाय-

स्तथाशुजेका्युपायोऽप्युच्चत Care| तयेति खाराव्वमन्तरि चे wae खादित्वामामिव खातग्नयमिङ वि वश्छितं

किमिदं wraranfeeqarel यानमानिकमिति fara:

माड} याजमानन्त्िति खादिपदेन चकं मे यजमानायेति

९५

° परस्तादायुषः स्वादाऽपदतपरिद्यभिव्युक्रति- छति ११५१ तस्मा आदित्या fay देवास्त्‌- तीयसवनश सम्प्रयच्छन्त्येष वै यत्तस्य मात्रां वेद यर्वंवेदय eH AT †१६१२४१ इति इितीयप्रपाटकः१२१

wWearat यञ्जयाथाग्ये वेद aa एवंवेद एवं वेदेति दिरक्रिरध्यायषमाध्यथा ॥२४॥ दति ओओगाविन्द- भगवत्पूज्यपाद शि्यस्य परमं खपरि ब्राजकाचाय्नीम- चछद्रभगवतः हता द्ान्दाग्यविवरणे दितीयः प्रपा- ठकः २॥

we निर्णी गरद्धाते॥ सामादिषश्चामफलं कयग्रति। खषद्ति॥ खशवंकिदिवस्य व्यासा ययोक्तस्येति यथोक्तं सामादोव्येवदेव- निन्मु्छपकारोक्तिखलस्य यच्षयायाम्यविदस्तदनुणानडारा ae सष्लवती नद्यः २8 इति ओमत्यरमहसपरित्राजक्राचाग्ये

की डानन्दपूव्यपादशिव्यभगवदानम्द््ानक्लतायां SAAT fagractarat दितीयः प्रपाठकः समाप्तः २।

Re

भार

We

ततीयप्रपादकप्रारम्भः हरिः ! ॐ! असावा आदित्या देवमधु

असो वा आदित्य इव्ाच्यष्यायारग्ये सम्बन्धा ऽतीतानन्तराध्याया म्मे उकः यश्च माजा वरेति ay- विषयाणि सामशाममन्ोत्थामाजि विञ्िष्टफलखप्राप्तये यज्ञाङ्गभूतानि उपदिष्टानि, खब्बेयश्चानाश्च कार्यनिर्वंति- eu: afaa महत्या जिया दीणते। एष सब्वप्राणि- कष्डंफलभूतम्रत्यतत सर्गवेरुपजोव्यते। WAT यज्ञस व्यपरे्रा- मन्तरं तत्कारयभूतसविद विषयमुपासमं सर्ववपर षार्थभ्यः Read फलं विधास्या मीव्येवमारभते facet वा आ- दिव्या देवमध्विल्यादि रेवानां मादनाग्मष्विव मध्वसा-

खीगबेग्राय नमः | कम्माङ्ावबडधं fawa ufxe- माप्य कम्मफलस्यादि स्य खतन्लो पाखिविष्य्ंमध्यायान्तरमार- भमाङः सम्बन्ध प्रतिजानीते असाविति पुन्बात्तरम्रन्ययो सम्बन्ध ufawra प्रकटयितुं wa atuafa | अतीतेति विशिरफलं एथिग्थादिजाकचयं समनम्तरसन्द्‌भ॑स्य ma aq पातिकं करोति स्वति तस्य प्रेधितल्वं arate | मडइत्धेति कथं पुनरादित्घस्य सन्वप्रायिकम्मफलम्धूतत्वमिन्ा- UE सनव्नरपनोव्यताप्लम्भादित्याह | a ca डति।॥ पात- faat aaracayqaarefa तदति खादित्वस्य कम्म फलत्वादिति यावत्‌ | तदुपदेग्रे हेत्वन्तरमाह सव्वपुडषायेभ्व डति ओखतमं फलं क्रमेय मुक्ति ल्तबमस्याल्तीति vera | wife कम्मेफपकश्रब्टप्रत्िनिमिन्तमक्तं व्यक्तीकन्तंमाड | वला- दीनाख्ेति चकारो faxagwru: | weanfcaafa सम्बन्धः | तस्य सव्वषां यश्चानां फशरूपत्वादिति Wa: | बखा

९५८

तस्य arte तिरशीनवर्शशाऽ्यरिप्षमपूपि मरि- चयः पुत्राः ?११ तस्यये प्राञ्चौ रश्मयस्ता CARY प्राया AYA: 1

भाग्वादिव्यो वखादरौनाश्च arataa वदच्छति waae-

चा.

फलरूपत्वाद्‌ादित्यसख कथं ayatagre | तख मधनो arta ware मधुनस्िर द्योनञासे वंशेति तिरची- vam: तिग्गतेव fe दखंच्छतेऽन्तरि खञ्च मध्वपुपोा Bat GT: खन्‌ लम्बत वाता मध्वपुयसामान्यादन्तरिक्ं मध्वपुपेा मधनः सवितुराज्रथलांत्‌ मरीचयो र्थे thwart श्राप भीमाः afaaragt: | एता वा ara: खराजेा यन्मरौचय दति fe विज्ञायन्ते i ता च्रन्त- रिक्षमध्वपृपस्यरग्म्यन्तगेतवाद्धमरवीजभृताः पुत्रा दृव

दयश्च कम्मफलभेक्तारस्तत्फलमादित्यं ze द्प्यन्तीति aA faa: |

चादित्यं मधटश्छ्रोपासीते्यक्तं aa ufesauarafecay yamarargmaa दशयति कथयमित्यादिना॥ feta fac छीन fafauare | तिग्यम्गतेति अन्तरि त्तनिवासिभि रुपरि विस्लारितनयनेरिति शेषः | अन्तरि त्ते मध्वपुपटृष्टि कथयति | अन्तरि च्तमिति | मधुन दइव्यभयच्र सम्बन्धः ACT- चयः gat डति वाक्यं Brae | मरीचय इति। अपे श्मेरा- BC. र₹शसिख्थाः सन्तत्य प्रमाणमादइ | रख्ताडति | खराजः eat भासमानस्य सवितुरिति यावत्‌ | तासां wae परकट- यति। at xfa y लाके fe भ्नमर्वीजश्ूताः पुत्रा मध्वपुपच्छि- ख्या दृश्यन्ते ताश्चापेऽन्तरि च्त्वलच्तगमध्वपुपान्तगतरस्मिख्धा

se

भाग्डिता ager इति पुत्रा इव पुजा मध्वपुपनाद्यन्तगता

चधा

१६०

ऋच टव मधुकृतः ऋग्वेद र्व पुष्पं ता अमृता अजपः

fe भरमरपबास्तस्य सवित॒मेष्वाश्रयस् मधुना ये प्राञ्चः प्राच्यां fafa wat THAT VATS TE: प्रागञ्चनाख- WAT नाद्यो मधनाख्य दव मध्वाधारद्ठिद्राणीत्धथः॥ awe एव मधेषश्ता खोहितरूपं खवितराञ्रयं ay कुष्वन्लोति मधुतो भ्रमरा टव चता रसानादाय मध wafer तत्पृष्पमिव पष्यम्टम्बेद एव | तच ्छरत्राह्मणस- सुदायस्यम्दास्यलाच्छष्टमा जा भेाग्यरूपरसनिखलावा सम्मवात्‌ | खम्बेदश्रष्देनाच wacfafed aa तते fe कमंफलभूतमधुरखनिखावसन्भवात्‌ मधुकरेरिव पुष्य-

भवन्ति ततचखैताखसु व्मरवीजटष्टिः क्तथे्यचः प्राची दिगन्तेव्वादिल्रुश्सिषु प्राचीनमधुगाड़ोटटिविधेयेताह | तस्येति मध्वाश्रयस्य लाहितादिरूपं ay qaqa तदा- धारस्येव्थः RY मन्बरूपास् ममरुहरिमारोपयति | तेति प्रहृतं मधु सप्तम्यथः। तासां मधुकढत्वं साधयति खाडितेति ऋग्वेद विहते कम्मजि qaefe सम्पादबति। wa xf; eat मषटद्त इति मन्वावां एचक्षृतत्वाहृग्बेद पष्पमित्धम्वेदशब्देन ब्राहमबसमदायस्य वक्कब्यत्वात्कथग्दग्बेदवि शिते कम्भंजि तच्छब्देन afea पुव्पटृच्चाध्यासेऽपि Rarer मधुनिष्पस्षिरि त्वाद्या | तता Wife) तदेवोपपादयति | मधुकरेरिति जके तावदपः पुष्पायाः समुदायमधु- Gray निवत्ते तथेहापि मधकरण्यानीये सन्णेसतदेदविडि TTS AAMT RX ay निष्पाद्यते

je

१६१ TH AT दर्ता वः ९२१ हतमृग्वेदमभ्य-

भा ° खानीयादृ ग्वेद विहितात्कम्ए श्राप श्रादाय खछग्मिमेध

चा

निवत्ते कास्ता श्राप इत्या ताः कमणि प्रयुक्ताः सोमाख्यपयोारूपा wat म्ररिक्नासत्याकाभिनिंटेताः | अन्टताथेलाददव्यन्लरसवत्य BUT भवन्ति | तद्रसाना- दाय तावा एता चः पुष्पेभ्यो रसमादद्‌ाना इव भ्रमरा we एतण्डम्बेदविहितं क्म पष्यसानीयमभ्यत- पक्लाभितापञ्च waaay इव एता we: कमणि ye: | ग्रं we: शास्ाद्यङ्गभावमुपगतेः क्रियमाणं wal ay निवेत्तेकं रसं मुश्तीत्युपपद्यते पुष्पाणीव भरम- रेराचोाग्यमाणानि | तरेतरा₹ तस्यर्म्दस्याभितप्तस्य | SST रसे खद्मधुकराभितापनिः Cea | यथे fagaa तेज Seam दी्िरिद्धियं सामथीपेतेरिण्िये- रवैकख्यं वीग्ये सामथ्यं बलमित्यर्थः। श्रल्लाद्यमलञ्च are”

Tae: खपफलग्ूतमधुनिष्यत्तेर पपत्तेस्मन्पष्यदर्टिरि- we: | ता weet आप इति are परत्रपुव्ब॑कं ares | कास्ता इत्यादिना y कम्मेखि प्रत्यक्तत्वमभिमयति। अभाविति॥ खभिपाकादिभिनिंडं तत्व मपुत्या्मत्वं परम्परया मुक्तायेत्वमग्ड- Wee | यदा रोहितरूपाग्टतनिवन्तंकत्वं तद यत्वं | sxsw वश्चमत्धन्तर सव्वं

at at ua Karis ares | तद्रसानिति॥ यचा fe पुष्पेभ्यो भ्रमराः रसानाददानाखतान्यभितप्न्ति तथेते मन्लास्तस्मिन कम्मणि द्ितानम्मयान्‌सामादाय मधु नगिव्षयन्तो यथोक्तं

कम्माभिमतं समालाचयन्ति Rae: | कथं wana aac. Vv

९६९

° तपरशस्तस्याभितपुस्य यशस्तेज इन्द्रियं वीर्य्य-

भा

TATA रसाऽ्जायत ३? तद्यक्षरतदादित्य- मभितेाश्रयतद्वा रतद्यदेतदादि त्यस्य रोहित रूपं ४१११ अथ येऽस्य दक्षिणा रश्मयस्ता

येनापच्यमानेनाइन्हनि देवानां fafa: स्यालदन्नाच- मेष रसाऽजायत आगारिखशणात्कर्णएः। यश आद्या weet तद्मलरद्िश्ेषेणाच्चरदगमत्‌। गला तदादि- wataa: पाश्चतः पुष्वैभागं खवितुरश्रयदाितवदि त्यथः अमृभिल्लादित्ये सितं कब्मंफलास्थं मधु भेाच्छामरे इत्येवं हि यश भादिखलणप्राप्तये कक्मोणि fram ara:

` केदारनिष्यादममिव ada: ana प्रद श्वते अदधा

चपा

रेताः किभ्भथरे तदादित्यस्या्तेा Twa रहितं Val ९॥ अथ Use cfeur रय इत्यादि ware | ayaa

aterm पुष्पद्धानीयग्दग्वेदविदितं कम्माभिवक्तवतां फल-

arrange | णता ऋच इति तासां कम्मणि प्रय॒क्तत्वेऽपि किमाषातं तदाह | ऋग्भिरिति अभितप्तस्य रसोाऽजायतेति सम्बन्धः तं waa विश्रदबति। काऽसाविति।॥ तच्छम्दाथ- are) यद्र adie) खथानुष्ितिकम्मजनितणलं कथमादित्य- माख्जयतीव्या्रद्याह। wafatate card मोच्यामद्े ब्रीद्या- दिजनितं फलमिद्यसिप्रायेय व्रीद्याटिप्राप्यथमिति ia: | किन्तत्कम्मफलं secant तिषतीन्ाग्रश्याह | तत्र्- मिति wwe verde तत्साधने anita कम्मिवां अडा- लिद्यथेमिति याबत्‌ तरेव फलं प्रशपुग्धेकं विद्मदयति। faferertear ae 4

मध्वन्तरः दशयति | अथेति amatad कथयति | यजु

१९१

उ° एवास्य दक्षिणा मधुना यज्श्येव मधुकृता यसुर्वेद CT पुष्पं ता अमृता आपः १५११ तामि वा टतानि यज्श्येतं यसुर्वेदमभ्य- तपर्णस्तस्याभितपुस्य यशस्तेज इन्द्रियं वौर्य्यम- नाद्य रसोाभ्जायत ? २? तञ्यक्षरवदादित्य- HPA SATA रतद्यदेतदादित्यस्य शुक रुपं LAUR अथ येऽस्य प्रत्यञ्चौ रश्मयस्ता TARY प्रतीचा मघुनाउयः सामान्येव मधुकृतः सामवेद दव पुष्पं ता अमृता आपः ?†११ तानि वा रतानि सामान्येत् सामवेदमभ्य- तपर्छ्स्तस्याभितपुस्य यशस्तेज इन्द्रियं वीर्य्य मनां रमेाऽजायत ? १९ तव्यक्षरत-

मा" मधुरता यजुवद विहिते कर्याणि प्रयुक्तानि cary दव यजवेद विहितं कमं rented पुष्पमिद्युच्यते। ता एव Aare waar श्रापस्ानि वा एतानि aati TH temannfadante at समानं ay! एतद्‌ादित्थस TNA WH रूपं WY Ge प्रत्यञ्चो waa

आ. बीति॥ wy तेवां aga तदाह qaateta Wea ग्ने दविहिते कम्मयि प्रयुक्तानां यथापुव्वं मधुकरत्वमृक्छं। तया बजवाम पीत्वथः॥ यनुव द्विहिते कम्मखि पष्यटर्िमाचष्टे। यज- वद्ति॥ताश्वम्टताख्याप दस्य पूव्ववद्याख्यानमिव्याइ। सार्वे fa यनुषामादि्खम्बन्वि मधु प्रलयं द्यति | cafeta nen

१९४

=: दादित्यमभितेाश्रयतब्ा उतद्यदेतदादित्यस्य

भा

च्छा

कृष्णश रुपं ३१३१

अथ AIC रश्मयस्ता टवास्यादीये मधघुनाय्याऽथल्ीद्धिरस टव मधुकृत इतिदासपु- राणं पुष्पं ता अमृता FATT Wa LA AT ठतेश्य्बाद्धुरिस श्तदितिहासपुराणमम्यतप MINA यशस्तेज इन्द्रियं वौर्यमनुाद्यर्‌

cafe समानं। तथा साश्वां मधु एतदादि व्यस्य Ba ayia ll

अथ येऽख्यादश्चोा रश्मय इत्यादि समानं अरथवोाङ्गिर- सेाऽयवीङ्किरिसाश्च दृष्टा मन्ता आ्यवीङ्गिरसः करम्णि WaT मधुरूतः। दरतिदाबएराणं पुष्पं तयाखेतिहास- पुराण्यारशमेधे पारि खवासु राजिषु aargas fafa-

द्रतीयं मधु कथयति। खयेति॥ wai यजुषा मधु यथा कथितं तथेति यावत्‌ तस्य शास््रप्र्यत्तत्वं दशयति | रखुतदिति। a

चतुथे मधु ciate | येति किन्तत्वम्म इ्याग्रद्धाह। efawrafa तद्यायवेलानामादङ्किर सख प्रसिड area ate हितं कम्म पष्प पष्यश्यानोयमित्ययः॥

यदा प्रसिद्धयारितिदहास्पराण्योाश्पादानं तदापि 4 gaa

निग्याश। तयोख्ेति खश्मेधं कम्मखि जामितापर्हाराथं

पारिक्चवा नानाविधोपाख्यानस्मदायोा wa तत्पारिश्चवमा चच्तोतेति विधि वश्याव्मयब्यते। ata टाचिषु तस्येव कम्मैशाऽकुत्वेन मर्गर्वैवखमेा राजेत्येवम्मकारयथारस्तिहासपरायाविभियोगस्य uaamt पारिज्ञवायाधिकस्येनेव सिडत्वात्तत्सम्बन्धिकम्म

१९६९१

So रसाऽजायत ? २१ तव्यक्षरतदादित्यमभितेा ATA रतद्यदेतदादित्यस्य परः कृष्ण रपं १३१४१

अथ AKG रश्मयस्ता CAAT मघु- TAT YET ट्वादेशा मधुकृतो TAT पुष्पं ता अमृता आपः १११६तेवा रखते Jar अदेशा तइलाभ्यतपर्धृस्तस्याभितपुस्य यश इन्द्रियं

भाग्यागः सिद्धा मध्वेतदादित्यस्य परः aut रूपमतिश्चयेन छष्फमित्यथेः

AW येऽखाद्खा tants पुव्वेवत्‌। गद्या गोणा THAT Uae wt लोकद्वारयादि fara उपासनानि काङ्ग विषयाणि मधुतो ब्रद्धीव। अ्ब्टाधिकारात्‌ प्रणवाख्यं wey Il

समानमन्यत्‌ | मध्वेतद्‌ादित्यस्य AY क्ाभत va समा- हितद्ृष्टेड ष्यते सञ्चणन्तीव। तेवा एते aire tte तादिङूपविश्रेषा रसानां रसाः कषां रसानामिल्याह।

we पुष्ममित्येः। अस्यापि मधुनः श्ास््रपच्ततामाह | मध्वेत- दिति।॥8॥ wea मधु द्यति येति लाकडारीयादिविधयो जाकदारमपाष्श्‌ पश्येम त्वावयमित्वादयः। ब्रश्मगब्दा यमाह | छशब्टाधिकारादिति ऋगादिशणब्दानां प्रक्रतत्वादित्यथः॥ स्यापि मधुनः शास््रवग्रात्रद्च्ततामाङ | मध्वेतदिति aatwae: शस्त्राय समादितचित्तस्ये्यथेः पञ मधूनि

वास्थाय तेषां सव्वषां ्येयत्वसिद्यथे whi aged | तेवारते aft वस्मान्तेषामिति सम्बन्धः | wate वि निय॒क्तत्वेन तदङ्गला-

९९९

Se वौरय्यमनाचश रसोऽजायत १२१ तब्यक्षरत्रदा- दित्यमभितेाश्रयत्नद्वा टतद्यदेतदादि त्यस्य मध्ये ्षेभत इव ?१३१९तेवाषरते रसानां रसा वेदा हि रसास्तेषामेते रसास्तानि वा car न्यमृतानाममृतानि वेदा बमृतास्तेषामेतान्यम्‌- तानि?४१५१

तद्यत्प्रथमममृतं तइसव उपजीवन्त्यश्निना

भाग्वेदा fe weramfrafearerct दति caret रसानां कभावापन्लानामय्येते रोाडितादिविक्तेषा रसा अल्यन्तसारण्डता इत्यथः तथा अग्टतानामद्धतानि वेरा wam जित्यलान्तेषामेतामि रोाहितादीमि Sara- ब्तामि carat रसा canfeasigfater wea विशिष्टानि अब्टतानि फलमिति ५॥ AAT थस्मथममम्तं रोाहितरूपलखणं Aes: प्रातः- सवने शाना उपजोवन्धभ्निना मुखेनाश्चिना प्रधानग्डतेना- भिप्रधागाः सम्त उपजोवन्तीत्यथैः अन्नाद्यं रसाऽजायत

Sle ugrarafe: | वदानां काग्यत्वेऽपि TAAT AAT a Hae या aufa स्तिः सा कम्मशतिरि ताह | रसानामिति॥ कम्म स्ततिमभिनयति। यस्यवमिति carat Tan: | खम्रतानामनग्- तानीत्ेवं विण्िान्धन्टताजि यख्य फलं कम्मबस्तस्य AW fa amafafs qad wares:

aaa ware तदुपनीविना देवसागडानमुचिन्त- नौयानपदिग्रति। तत्तचति waaay कवलं RAI यथा

९९०

° मुखेन वै देवा aah पिबन्त्येतदेवामृतं

दष्टा तप्यति १११ qT Cade रूपमभिसंविशन्त्येतस्मादू पादु-

भा °्द्ूति वचनात्कवलग्राहमञ्न्तोति WTA anfafawa |

ST

वेदेवा wafaa पिबन्तीति कर्थं ARIMA | एतदेव fe carer Ufeaed Terre सब्बे करणेरमश्चय द्यन्ति | इरेः खव्वकरणद्ारोापलब्धर्थ- त्वान्‌ गन्‌ रोहते रूपं esa | कथमन्येद्धि विषयत ङूपष्टेति। यश श्रादीगां जादि गम्यलात्‌। ओचग्राद्ं चः | तेजारूपश्चाचुषमिद्धियं विषययदण काय्यानुमेयं करणसामथ्थे | वीयं Te Te SATE प्राणवन्ता ` Wa प्रतहम॒पजोव्यमानं शरोरखितिकरं यद्भवति | रसा Waar: Ta इष्टा ठन्ति सव्वं

रेवा TT SURAT खकरणेरनण्टय दष्यमौ- we: आआरित्यसंखयाः सन्ता वेगण्ध्यादिरेहकरणरेा- लाकेाऽच्रातीति तददित्येतत्‌ नमु खद्नपानाभावे युक्तमुप- arate” परिषरति | कथमित्यादिना चच्तुषेति waa कथं स्यैकर येरि वधिकमुच्यते ताइ दृष्टेरिति uqey रूपरयहखमिति frente wea | aff WAT रसस्य लोहितागतात्मभस्य af चच्लमोचग्रा- watafa परिहरति मेत्यादिना किमेतावता रसस्यायातं तदाह car Wife तस्यापि ओचादियाद्यतेति शेषः

रुतदेवेत्वादिवाकमुपसंइरति। car xfay किं तेवां खत- wat ठिर्नैवयाइ | आदित्येति वैगन्यं Saad | आदिपदेन

९९८

afanand तदेवममृतं वेद्‌ वसूनामेवैको भूत्वाऽ्िनेव मुखनेतदे वामृतं ey तृप्यति य॒रूतदेव रूपमभिसंविंशव्येतस्मादू पादुदेति १३१ यावदादित्यः पुरस्तादुदेता पञ्रादस्तमेता वसूनामेव तावद्‌ाधिपव्यर्‌ स्वाराज्यं पर्येता

भाग्षरहिताख्च। किन्ते मिरुद्यमा अग्टतमुपजीवन्ति कथं |

Gl

तद्धतरेव रूपमभिलच्याधना मागावषरो मास्माकमिति बद्धाभिसंविश्रज्ध॒दारुते | यद्‌ वे तस्याग्टतख भोागावसरोा भवेन्तरेतस्मारणग्डताद रतभ गनिमिन्तमित्य्थः | एतस्मा- द्रपादु नयृत्सादवन्ता भवन्तीत्यथेः नुता खवताम- नमुतिष्टतामखसानां भोागप्रा्तिलाकं दृष्टा

सयः कञ्िदेतदवं यथादितण्डस्मधकरतापरससङ्ख- रणम्टम्बेद विहितं ae पष्यात्तसर चारित्थसंश्रयणं रोाडि- तरूपवन्चाग्डतसख प्राचौदिगगतरश्िनाडीसंसयतां वसु- देवभोाग्यतां तदिदख वसुभिः सरेकतां गत्वा afin मुखेनापजीवनं दथनमाचेण airy खभोगावसरमुद्यमनं तत्कालापाये संवेशनं वेद साऽपि वसुवल्छव्वं तथेवा- दिति व्याख्थातस्यानुबादमाजं | उत्साहवतां देवानां यथोक्ता ग्टतापजीवित्वमित्त्र लोकप्रसिद्धिमनुकूलयति। Wifes

पाठक्रमेयोक्कं ध्येयखरूपमनुद्य खाधिकारे ध्यानविधिं दश-

यति इति वदेवभोाग्यता वद्भिर्दैवेडपजी्यतव- मिति यावत्‌ | र्तदित्यस्माकं मधु निद्रयति | रवं शब्दा

१६८

¶॥ जथ यद्धितीयममृतं aga उपजी- व्लीन्द्रेण मुखेन वे देवा अश्रुति पिबन्त्ये- तदेवामृतं दृष्ट्रा तृप्यन्ि?११६त तदेव रूपमभि- संविशन्त्येतस्मादूपादुद्यलि TR VA रुतदेव- ममृतं वेद रुद्राणामेवेकेा भूत्वेन्दरेणेव मुखेनेतदे- aya दृष्ट्रा तृप्यति caeq रपमभिसंवि- शत्येतस्माद्‌ पादुदेति १३१ यावदादित्यः पुरस्तादुदेता प्रादस्तमेता ईिस्तावद्क्षिणत उदेतात्नरतेाऽस्तमेताश्द्राणामेव तावदाधिपत्य्श

भा गनुभवति कियन्तं कालं विदा खद षटतमृपजोवतीव्यु यते विद्धान्‌ यावदादित्यः पुरस्तात्प्राश्यां दिश्वदेता पञ्चा- MAM AGA तावददख्नां भोागकालस्तावन्तमेव कालं samara पर्येता परिता गन्ता भवतीत्यथः। यथा चण््रमण्डलस्यः केवखकम्मेपरतन्ला देवाना मन्नग्डतः। किम्त द्यंयमाधिपत्यं खाराज्यं खराद्भावञ्चापधिगच्छति॥६॥

अथय यद्धितीयमग्डतं तद्रुद्रा उपजोवन्तीव्यादि समानं |

यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता दिसतावत्तता

wi विद्रदयति 1 यथ्ोदितमिति त्व शुलयुक्घक्रमेबेवेवध्चः | भोमकालपरिमायं wage frarcafa कियन्तमिति। आधिपत्यं खाराज्यमिति विग्रेषशयेोसाताय्थमा येति ॥६॥ प्रथममग्टतमधिक्शत्य feria इदितीयमग्दतमाश्चिव्य aquafa | थेति » विद्याफलं कथयति | यात्रदिति॥ याव Saat मोगकाजरठता Feat Carat मोागक्रालः। यचा प्रथ-

x

९७०

° स्वाराज्यं TAT Ny Ten अथ Aaa यममृतं तदादित्या उपजीवसि वरुणेन मुखेन वे देवा safe पिबन्त्येतदेवामृतं दष्ट तृप्यसि 19 vat तदेव रुपमभिसंविशन्त्य- तस्मादूपादुद्यसि VAX सय तदेवममृतं वेदादित्यानामेयेका भूत्वा वरुणेनेव मुखेनेतदे- वामृतं दष्टा तृप्यति तदेव रृपमभिसं- विशव्येतस्मादूपादुदेति nan यावदादित्या दक्षिणत उदेतात्ररतात्तमेता डिस्तावत्पगाद्‌- देतापु रस्तादस्तमेताऽऽदितव्यानामेव तावदाधि- पत्य स्वाराज्य पर्य्येता Ny ted अथ यचतुर्थममृतं तन्मरस्त उपजीवन्ति समेन मुखेन नवे देवा अश्ुलि पिबन्त्येतदेवामृतं दष्ट भाग्द्धिगणं कालं दकषत उरेतास्रताऽस्तमेता रूद्राणां तावद्धागकाशः ll

नि mre erin ner vin are

wre माग्टतध्थायिनां वसभिस्तुख्या भोगकालस्तया दितीयाग्टतध्या- यिनामपि CRG मोगकाल इत्यर्थः 9

इतराग्टतध्यायिनां फक्षानि fafeufa | वयेति विप्धेसेब

पुरस्ताद दिडतेाऽधसताचेब्रधेः | यथा पुरस्तादुदेता पादस

मेता तते cfd दिग डेन काजेनोादेता उत्तर तस्ासतमेते युक्तं |

तथा ततो दिगरेन कालेन पश्चादुदेता TCA AAT तावा-

नादित्ानां Aras: | ढतीयाग्टतध्यायिनामपि तावानेव भोम-

कालः। लते दिगजेन कालेन बावदादित्य उन्तरव उदेता दि

तो ऽस्तमेता ताबाग्मडतां मोागकालः। चतुचोाग्टतव्थायिनामपि

AR

So af nana ठखतदेव कूपमभिसंविश- न्त्येतस्मादूपादुद्यसि १२१ Caaaqaad वेद्‌ मर्तामेवेका भूत्वा मेमेनेव मुखेनेतदेधा- मृतं दृष्टा तृप्यति खतदेव हपमभिसंविशन्त्ये- तस्मादूपादुदेति १३१ यावदादित्यः पा- दु देता पुरस्तादस्तमेता दिस्तावदुल्रत उदेता द्स्षिणतेऽस्तमेता मरुतामेव तावदाधिपत्यश्‌ स्वाराज्यं TAT ॥\ ४१४१ अथ यत्प भममृतं तत्साध्या उपजीवसि बरह्मणा मुखेन वै देवा sayfa पिवन्त्येतदेवामृतं दृष्टा तृप्यन्ति १११ तदेव रूपमभिसंविशन्त्येतस्मादूपा- cata २१ सय षटतदेवममृतं वेद्‌ साध्याना- HAA भूत्वा Hare मुखेनेतदेवामृतं दष्ट तृप्यति तदेव ूपमभिसंविश्व्येतस्मा- दूपादुदेति nan यावदादित्य sata

भा तथा पञ्चादुत्तरत ऊद्खम्‌देता विपय्थेयेणास्तमेता। पुव सा त्पूववमा द्वि गणात्तरात्तरेण कालेनेत्यपोराणं दशनं | सवितुखतुदि शभिन्द्रयमवरूुणसामपरीोषृद्‌ यास्तमयकालस्य

Glo तावानेव भागकालः। ततो द्िगणेन कालेनोद्धमदेता अधस्ताद्‌स्त्- मेता तावान्साध्यानां भागकालः। पष्चमाम्रतचिन्तकानामपितावा- Aaa: | यत्पव्वपू्व्वा यास्तमयकालापेच्तया द्विगुणेन कालेन रोत्तरेदयास्तमयाविन्धक्तं | तत्पराशविरुदधमिति wea | Ta

YR

Se उदेता दक्षिणतेास्तमेता दिस्तावदद्ं उदेता ऽवीगस्तमेता साध्यानामेव तावदाधिपव्य स्वा- राज्यं पर्येता १९४११०१

भा ° ठुख्लं fe पोराणिकेरक्तं मागमेन्तरस्य मृद्धनि मेरोः प्रदक्षिणा टतेस्दुख्धयलादिति

अ, सत्पूव्वस्मादिति॥ कथं खुलयुक्तं स्यात que पुराबविरडधते- त्ाणद्खाङ | सवितुखेति saad afguta | मानसेत्तरस्येति॥ महङागिरे्मरोः प्राका- रुवत्परितः सितस्य asta सं लम्स्य चक्रास्धस्य afaqaen पद- चखिणारतेस्तल्यत्वात | कालाधिक्छे कारगाभावाच | चतद्धष्वपि पुरीषु उद यास्तमयकालस्य तुल्यत्वं | sa fe विष्यापुरास | शक्रा दीनां पुर तिखन्स्पशव्येव परथयं। विकर्मा विकरंश्धस्त्नोन्का- खान्‌ देपरेतयेति। SHE चाहत | मानसापरि are प्रा्यांमेयोः सिता परी। दिये भानपच्रस्य वरजस्य वारये Hey सोमस्य faren wg दिग्देवताः feat: | खमरावती संयमिनी चखा चेव विभा क्रमात्‌ लाकपालापरि दात्त सव्वेता दच्तिशायने। काष्टां गतस्य Bey गतिया तां निनेाधत | दच्िणां प्रकरमेद्धान्‌ः सिेषु fea धावति। Garant यदा भानुः शक्रस्य भवति प्रभुः। सन्वः सांयामनेःसोरोद्यदयो दश्यते fea: सर्वं स॒खवत्थान्त निशा- maw: प्ट ष्यते aeafa वदा खया विभायां विश्टग्विभुः॥ मया चोाक्ताऽमरावत्यां यथाऽसा वारितस्करः तथा सयमिन प्राप्य Cares विभां खगः वदा परङस्ाम्नग्या Foust नक्ते दिजाः। तदा त्वपररावख् वायभागे्दारुणः॥ र्शान्यां पुब्बेराचसत गतिरेषास्य aad इति तथा चापरिशटादमराव- AAS RATS TAWA MMA टतोययाममामेयकाणख्यानामा gaa संयमिन्धां उदयं चकारेति | afaat cd यदा ara मध्या तिति तदेशे स्तमयः। श्थास्नेये ढतीययामः। ने कति- HA प्रथमा यामः। AACR STA: | यदाच AAA मध्याङस्तदा याम्ये$खूमयः। निक्तिकेखे Saat ara: | aI पथमयामः।

ate

चा

९०

ware: परिषशार आचार्येरमरावल्यादीनां पुरीणां दिगणात्तरात्तरेण Herrera: स्यात्‌ उदय माम खवितख्षन्निवाखिनां प्राणिनां - चसुभौ रापन्तिस्दत्यय- खास्तमयं परमायेत उदयास्तमये सः। afaarfrarg wafer तान्‌ प्रति तेभेव aig wegafa नेवा- रेता नास्तमेतेति चभ चरा पत्ते लद त्थयस्य चाभावात्‌॥

सन्ये STA | यदाच STA मध्याङख्तदा वाङ्णेऽक्तमयः। वायव्ये SMAI: | CWARM प्रथमा यामः | TH उदयः। तथाभेये कामे वत्तमानस्तचद्ययानां मध्यं fea | यमेग्रपग्थाराद्य्टतोययामा। नेचऋेतोशानको यासद यास्तमर्ये Wad Bare fra चेति पाराख्के दशमे तदिरुडमिदं खयाक्तमिन्यः।॥

बद्यपि अतिविरोधे सतिस्प्रमाणं anc यचाक्यच्िदिरा- घपरिशारः गविडाचय्याक्तमपपादयति | अवेति यदा$मसा- बती गन्धा UT Fe तांप्रति पुर्स्तादुदतीति प्रयागम्रून्यत्वा- इद्धनां Brave: | रवमुत्तराश्णां पुरीव विना दिगुणकालेन सग्रादीनां भोगच्युतिः। खत इमां वच मव्यक्तिमाभित्य तमेव परि. Weary | मराव्यादरोनामिति॥ तथापि कथं विराध. aatfuerare उद यश्चेति Tat दश्यते भाखान्स तेषामदयः wa: | fatratay asf तदेवास्नमयं a: ने वाख्मयमकस्य नादयः AAA सतः। उदयास्तमये नाम दश्नादशने रवेरिति। अमरावत्धादिपुरीषु पुव्वपव्वापे्चयेत्तरोत्तराचोादासकालदग्‌- WAH | Weary दशमे सवितरुदयास्मयोा सवबार्षन कदाचनाश्मेति मादे तोति अतेवंक्ततोा नादयाश्तमया खसयाच परोष तुल्यत्वेन wes: सवितुरदयाखूम कालवेषम्यमयक्ष- मिव्याण् ह्य | तच्चिवासिनाच्ेति मागकालदेग ण्यं सविद गते- राधिक्छापे्छया yard येन पुरागविरोाधः किन्वमराव- व्वादीनां पुरीणां दद्यपषतानां पृव्वपुव्वापे्ययोत्तरोत्षरपुरीमां दिगखेन कारेनेाडासान्नदपेच्तयात्तसान्तस्स्थानेष मागकाले इगख्छशुलाक्कसिति भावः॥

भार

We

१७४

तथाऽमरावत्याः सकान्राह्टि गृशकालं संयमिनी री वसत्यतस्लन्निवासिनः प्राणिनः प्रति दकिरत इवो रेत्युत्त- रताऽखमेतोल्युच्यतेऽखदुद्धिचपेच्छ तथे ्राखपि weg योजना | सर्वषाश्च मेरर्क्लरोा भवति | यदामराव्यां मध्यगतः सविता तदा शांयमिन्वामुखन्दुश्बते तज मध्याक्ृगाचरो WUTAT SAMA

अथयादासकालाधिक्छाद्धगच्यतिकालाधिक्छं मोामकाला- िष्छमत आङ तयेति यथोडासकालददेगग्यमक्तं तददिति बावत अमरावतीजिवासिप्राखिवगापेच्छया संयमिनीनिवा- सिनः प्राजिनःप्रति fern कालेन सवितदयास्तमयाविति यक्त AM | दशनादशंगयोाडिंगडकालभावित्वात। तत्निवासिदटश् चया दचिोत्तस्यरदयारमयो | तत्तद AT पूव्बपञ्िमयारोव तद्धावात्‌। अस्मद्खिमप्च्य तु cfawd उदति उन्तरतच्ाखमेती aque | इवश्ब्दर्तयोा्तच्चिवासिजमापेचया दखिडान्तर खयेो- ससश दयातय्रतीव्यथः॥ यथाऽम राव्यपेच्चया संवमिन्यामुदासका- लाधिकमक्धं तथा ATA area तदपेक्षया विभायां तत्का लािक्छमवधेयमित्वाह। cuts सं यमिनोषान्तभाख TETAS | तखा समद डिमपेच्य दचिडगत्धा{ऽदि त्याश्तमयमित्या | सन्वषा- खेति उद्यग्तमादिं प्रताऽबलोकयतां वामभागे ferren- AL: सव्ववामेवोत्तरता भवति | तथाचघोादयासतमयाभ्बां पुव्वा- परदिग्विभागान्न ततास्वासिद्टण्छपच्तया दछिखत इत्वादिवचन्‌। किन्वस्मदच्छरपेद्च येवेत्ध्थः | उदासकालददै'गस्यापेश्तया मेम कालरदेगर्णरमिद्यक्ं सम्प्रति सविटमत्याधिक्णपेच्चयेव भेाग- कालाधिक्छं किन स्यादिव्याश्क् पराडविरोाधसमाधानासम्म- avnafaare | यदेत्यादिना

ate

We

९०५

तथोश्लरस्ां प्रदलिणाटत्तेस्ट॒व्यवात्‌। इला टेतवासिनां wag. पब्बतप्राकारनिवारितादिव्यरश्षीनां सवितेाद्ध दवारेताऽवोगखमेता PAA पव्वैताद्धंच्छिद्रमवेभात- विदरप्रकाञ्स्छ तथयगोद्यग्डतापजोविनामण्डतानाञ्च fer शात्तरोसरवीयव्लमनुमीयते भागकालदैगण्णलिङ्गेन

यथा संयमिन्यां areal वारण्यामुद्यन भवति तथा तस्यां मध्याङगो विभ यवामुचन्द्‌ श्यत इत्या | तयेति उक्तश्च वायु We | मध्यमश्वलमरावत्ां यावद्धवबतिमभाखरः| aes संयमन दयश्च Sala | छखायामड़ राचख् विभावयामखमति चेति | कथं पमः यावदादित्य उश्वरत उदेता दचिबतेाऽखतमेता दिश्लावदूद्धं उदेताऽवागस्समेतेत्च्यते | fe तचजादासक्ालस्य ` बाधितल्मच्वि येनादयाश्मयकालाधिकाद्धागकालाधिक्यं स्या- दव शाह | इलारतेति मेरोखतुर्दि्रमिलाडृतं माम वरै प्रसिद्ध | afwarfeat प्राणिनाममभयवतः पव्बताभ्यां मानसान्तरघु- aaa प्राक्षारसख्यागोयाभ्यामभवयोद्धस्िवमाहच्चैयाविगिवारि- नादि व्रश्लीगामडमदेताऽवागस्षमेता सविता दश्छते। र्व- श्ब्दकद याम ययोवं ्तताऽसश्चद्यातनायः कथं alae: सदु त्वव्याजसख्मेति तथा | Hata सव्बाडतप्रकाश्नस्य पव्बेत- योड्परि तमे fez प्रवेशादधोावत्तिमाम्माजिनामुपरि प्रसारित- नेजावां afat प्रकाशं wast तचोद्यत्नेव सबितापलभ्यते प्रदेश्नान्तरे ट्य मानेोऽघस्तादिवासतमेति। wafers AUNT Hews FA श्तलशम्रखेत्येवावसोयते TAWA भगश्ालस्याविराधेनाधिक्छमापादयय तेनेव जिष्नातिश्नयवश्चमग्तादेरपि कथयति तेति मागका- जाधिक्छे सतोति aaa) अनमीयते कख्यते। वन्त मागकाल- माकलबग्धाद्यमनाननम्तरं तदभावं ्रात्वापरमयमग्न्धादिमखत्वं tfearta fran तत्सम्बै विदुषाऽपि कण्यते देवैः सम-

Re

९७६

अथ तत उद उदेत्य नेवेदेता नास्तमेतेकन- ट्व MAMMA तदेष भकः LIN नवे तत्र

भा०उद्यमनसंवेश्नादि देवानां रुद्रादीनां विदुषश्च ware ii

ष्पा

स्॥८॥९०॥

छलेवमुद यास्तमनेन प्राणिनां खकम्मेफलभ गनिमि- Waray तत्कमफलोपमे गये तानि प्राणिजातान्या- त्मनि संइत्याथ ततस्तस्मादनन्तरं प्राखनग्रडकालादूदधः waar याम्प्रव्युदेति तेषां प्राणिनामभावा- RIAA नैवोदेता मास्तमेतेकलेाऽदितीयोऽनवयवे wa खात्मन्येव खाता | तच कञ्िदिद्वान्‌ वखादिसमाष्वरणे रोाडहिताद्यग्टतमागभागी यथोाक्रक्रमेण खात्मानं सविता- रमात्मलेनापेत्य षमादितः wid मन्ध Tera ष्रष्टवते जगाद यतस्मागतेा न्द्यलाकात्किन्तबायश-

frate | उदद्यमनेति weft: पग्याये्नधुविद्या यथाव SATE SHEN LO

कमे सुद्धिफलपय्येवसायित्वं तस्य cifaquancare- AACS | छत्वेत्यादिमा तस्मात्राख्यनुग्रहकालादनन्तरमिति TRG | SE सन्ब्रह्मीश्वुता awa इति यावत्‌| खा- ्न्ददेत्यस्य मद्िन्नि प्रकाशं waged) ख्मातेति परयोगात्कूम- afacea विवचिता। aa विददनुभवं प्रमाश्यति | wafers waate: सप्तम्ययंः। ययोङ्कक्रमेगासे वा afar देवमचिव- त्यादिना पश्चाग्टतत्वेन faatrau: | खमात्मानं बेद्यतया विद- दात्मसम्भुतमिव्यथेः | खात्त्वेनापेल्यादंमरेय एटशोतेत्वेतत्‌।

१७५

Safa नादियाय कदाचन देवास्तेनादश सत्येन मा विराधिषि बह्मणेति १२१९नदवा अस्मा उदेति निग्रौचति सकृदिवा हैवास्मे भवति cama बल्मोपनिषदं वेद ९३१

भाग्राजार्यां परिबवन्तंमानः सविता भ्राणिनामायुः पयति यथेहास्ममाकमिव्येवं ष्टः WAITS तन्त्र यथा षष्टे यथोाक्रे we एष Brat भवति तेनोक्ता योगिनेति अ्तेववनभिदं। नप त्र यनोाऽदं ब्रह्मलाकादागतखख्िन्‌ वे तैत्ति यत्पृच्छसि fe aa निच्छोचास्तमगमत्सविता चादीयायेाद्गतः कुतयित्कदाचन कस्िंशिदपि काले इति उदयास्तम- यवजिंता ब्रह्मलाक दर्युपपन्नमिव्युक्तः शपथमिव प्रतिपेदे। दे देवाः साच्विणा यूयं श्टणत यथा मयोक्तं सत्यं वचदतेन सत्येनाहं ब्रह्मणा ब्रह्मखदूपेण मा विराधिषि मा विरद्ध- यमप्रातिव्रह्यणा मण्दित्यथः सत्यं तेनेक्तमित्यार

Te कथं प्रश्न इव्याकाङ्मायामाह | यात इति॥ लबत्र्यापदेश ब्रह्मविद्भदयणे वियुक्तावश्ायां कमचित्पृटः प्रत्यवाचे्धयः।

aw प्रद्यक्तिरिति त्राह तत्तचेति। ख्चाकमपादाय व्याक

रोति। वे तचरेति निसो चेति। निखचत्स्मिब्र्थं छान्दस

प्रयागः। इतिशब्दः पुव्नाद्धव्याखखयासमा्यथः उत्तराद्धमुत्या

पयति उदयासमयेति लाकत्वाविश्रेषादितर लोकवद्भद्यला-

काऽपि नादयास्तमयवजित cea पिदानन्तराेन शपथं

कुव्वन्प्ररिङस्तो्यः रवं waza waver faafag

Warn किमया afafcarmgrey | सत्यमिति।॥ Para

Y

35 ¢

you

aTsagear प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यस्तदेतद्‌ दानकायारूणये TAWA पुत्राय पिता बहर प्रावाच ९४१ इदः वाव तञ्ये-

ute afar वा wat | यथोक्षब्रह्मविदे भारेति निन्ञोचति

नास्तमेति किन्तु ब्रह्मविरेऽखमे सहृदि वा a सदेवा भ्वति खयं च्यातिष्टा्च एतां surat ब्रह्मोपनिषदं वेद गं वेद

एवं तम्भेण वंभादि चयं प्रत्यम्डतसम्बन्धञ्च यशान्यद्‌- वचाम wad जानातीत्यथेः विद्रानदयास्तमयकाला- परिषच्छेद्यं नित्यमजं ब्रह्म भवतीव्यर्थः तद्धेतक्मधश्चानं me हिरण्यगभी विराजे प्रजापतये vara साऽपि aaa) मन॒रिचछाक्रादिभ्यः प्रजाभ्यः प्रोवाचेति विदांस्तेति ब्रह्मादि वि्चिष्टकमा गतेति। किञ्च तद्धेतग्मधज्ञानमुदाल- कायारुणये पिता ब्रह्मविज्ञानं Sera पुराय प्रोवाच

्तिमादाय Bree | Tare ten ब्रद्योपनिषदमिव्स्यायंमाइ | बेदगुद्यमिति

रवंश्ब्दमादाय व्याकरोति | र्वमित्धादिना॥ वंशादिच्रयं तिरखीनवशा मध्वपुपोा मधुनाद्यश्े्येवं रूप्रमित्यथंः | va- म्टतसम्बन्धं लाहिताद्यम्रतेव्वेकंकवखखादीनां सम्बन्धमिव्ययः। च्न्यदि्युद्यमनसंवेशनादि गद्यते उक्तविद्याफलमपसंद- रति। विद्वानिति नन्‌ विद्या सफला चेदुक्ता तदहि किम- भरय्रन्थेनेत्याणद्घाह | तद्धेतदिति।॥ सतिमेवाभिनयति ब्रह्या- दीति॥ वदधेतदुदालकायेत्यादिना fama योग्यं wet vex तद्याचष्टे | किष्ेति॥ vaweeaafemafaau: मधघवि तानं व्याकरोति | ब्रद्यविश्चानमिति तस्य atta वा वत्त-

९७९

Se छाय पुत्राय पिता बल प्रतूयान्‌ प्राणाय्याय वाके-

वासिने ५१ नान्यस्मे कस्मेचन यद्यप्यस्मा इमा- nfs: परिगृहीता धनस्य पी दद्यादेतदेव TAY इत्येतदेव तते भूय इति ? १११

भाग्ट्रदं वाव तद्ययोाक्तं। अन्योऽपि aera vara सव्प्रिया-

We

हाय ब्रह्म WHAT I

प्राणाख्ाय योाग्धायान्तेवासिने शिष्याय | ATT कोच THAT MSTA TAA TT प्राप्नानां तीथानामा- wart | कस्मन्पुमसीथसङ्कचनं विद्यायाः sata ae aaa आचाग्याय इमां कञ्ित्पथिवीमद्धिः परिषदीतां समुद्र परिवेष्टितां षमस्तामपि दद्याद्‌ wer विद्याया निख्याथमाचाग्याय wre qdt eat मागेापकरशेनासावस्य निक्रयो यस्मात्तताऽपि दानादेत- रेव यग्मधुविद्यादानं ये बतरफलमित्यथः दिरभ्यास आ्आररा्थः ॥९९ यति। इदं वावेति॥ खय व्येष्टाय wae ब्रह्म बक्कष्यमिति पुव्वंघामयं नियमे गेदानीन्तमानामित्यत Gre | अन्धेऽपोति।

पाचाश्तरममुजानाति। प्राबाय्यायेति पुचरण्ि्याभ्यां पात्रा न्तरं yams | नेति atuca विदयाप्रदानेऽधिकारिडय- मिवः | fagrca wat | aren विद्यादाता खादि- पदाडनदायी ओजिया मेधावी «wea सर्व्वैवामयिंना- मवाथिकारमाश्ङ्ा दवयति | कस्मादिव्यादिना॥ आचाययेति

aan क्रियापदेन तस्यान्वयद्यातनाथ विद्यायामादसे वा | मुख्यमधिक्ास्कारियं लतोति भावः॥९९१॥

ute

~“

१८०

खत एवमतिश्यफलेषा ब्रह्मविद्या अतः खा प्रकारा- MCU वक्रव्येति गायत्री वा इत्धाद्ारमभ्यते। गायची- दारक Waa wy सब्वंविग्रेषरडहितस्छ नेति नेतीत्या- दि विज्ञेषप्रतिषेधगम्यस्य दुर्बाघलात्‌

WARY SCY AWAY एव ब्रह्मज्ञानदारतयोा-

गतेन रखेगेत्तरसग्र्थस्य गतायत्वं परिहरति | यत इति सविटडारकब्रह्यविद्यानन्तरं तदेवतागायनच्रीदारख तदिद्याप- दिश्यत इत्यथः ब्रह्मविद्याया तिविवक्ितत्वे ब्र्यवोापदिश्यता किं गायन्यपरेशेमेत्याश्ङ्खाह। areata

तथापि छृन्दाऽन्तरायि विषाय किमिति मायकच्रीडारव ब्रद्मयोपदिश्यते तथा सत्छिति ब्रह्यकल्लामदारतया तदुपाव- त्येद्यथः प्राधान्ये हेतुमाह | ararecanfafa सेम- स्याहर्यमानयनं। तच साधनत्वं गायचीष्न्दस्कानाग्टचां याज- afcwa त्यक्तं तस्या wa प्राधान्यमित्धंः यदा Za: सामहरखमिच्छटिम्डन्दसां गायकीोचिद्धुलगतीनां aaa facta suas मध्ये anauan fase) men सामं प्राप्य रच्िखस्तस्य विजित्य तं देवेभ्यः समाहर दिति। रेतरेयकन्रा- खये सामा राजाऽमद्मिक्ठाक खासीदिग्यच प्रसिडधमतस्तत्पा- धान्यमिन्य्यः | wa देत्वन्तर मा | इतरेति उष्विमनदङ्ण्य- watts छन्दांसि तेषां पाद शोऽष्वराणि सप्तारदिसष्या- कानि तेषामाहर्बमुपादानं गायन्यश्चरेः पादशः ute: कियते

rag न्युनसद्यामन्तरेडासम्भवात्तस्मादितरेषु wag

गायन्या MAS wurafaay: अथवा aretafatc क्रयाख््िरण तोच्छन्दसोाः PAYCR उद्यतयोर्ण्कयोमाग- मध्ये जगत्या क्तानि Mela fsa Wage) ततख्ा- दमचत्वारिश्दच्तरा जगती पखचत्वारिणदच्तरा Tou | चतु- खत्वारिशदच्छरा जिद्धुप्‌ favatiucgqe deat | तक्र

९८९ गायत्री वा इद्‌ सर्व भूतं यदिद किलयु वाग्वै

भाग्पादानं प्राधान्यात्‌ सेमादरणादितरच्छन्देाऽचरा- हरणेन दतरच्छन्दा BBW स््वसवनव्यापकलाख यज्ञे प्राधान्यं गायच्याः | गायचीसारत्ाश्च Arywe | मातरमिव feat गरुतरां गायर्जीं ततोाऽन्यहुरुतरं प्रतिपद्यते ware ॒ब्रह्मापोति | तस्यामल्यन्तना- रवस्य ufagerq श्रता गायचीमुखेनेव ब्रह्मोच्यते गायचीगश्रै दृत्यवधारणा्थी wee: इदं सम्भे तं प्राणिजातं यत्किञ्च wrat जङ्गमं वा aes गायश्येव।

We गायची सोममाइर्ति व्क्तानामन्तसरागामाइस्येन = Tact तयारापद्यते। any feat तेन तत्माघान्धमिद्ययः तथव हत्वन्तरमा | सव्वसवनेति सव्वाणि प्रातःसवनं माध्यन्दिनं सवनं ठतीयसवननित्थेतानि तेषु गायन्या व्यापकत्वं fanaa | mast प्रातःसवनं | aga माध्यन्दिनं सवन | जागतं दरतीयसखवनमिति fad चिद्युनगव्धोगायचोग्याफते रक्कत्वा तस्या पदाभ्यां मुखेन सामाइरयडार सवनचयसम्बन्धादतचख तस्या अत्ति यन्ते प्राधान्यमिग्यथेः॥ कम्मेखि तत््राधान्येऽपि कुते ब्रह्मवि- यायां तव्ाघधान्धभि्याशद्चाङ गावच्ीति ब्रह्मविद्यायास्तत्रा- धान्यमिति We: गायश्रोमेवालम्बनत्वेन प्रतिपद्यते | AHA लाकप्रसिद्धिमनुकूलयति | तस्यामिति मायया ब्रद्मच्नानदारे- डोपादानमक्कदहेतुभ्यः सिडभिन्युपसंहरति। aa xf ay तथा चेताऽपेखनिगदादिति न्यायेन मायन्यपाधिकं ब्रद्यापास्यमिति प्रतिभानीते गायच्रीति निपातमादाय ares) बेडति। अवधारबदुपमेवा्थे स्फुटयतरिदमित्यादि शाकरोति द- मिति तदिदं ga माय्धेवेति Siar) गावचाः सन्वा-

LER

Se गायत्री वाग्वा इद्‌ भूतं गायति त्रायते

च१११६ यावै aman a वा ऽवसा येयं पृथियस्याश दीद wa भूतं प्रतिशितमेतामेव

भा ° तल्याच्छन्दामाजायाः स्वै तलमनेपपन्नमिति गायजी-

GT

कारणं ary शब्दङूपामापादयति wea ti

वाम्बे areaifa | वाग्वा TS सव्ये श्वतं तस्मात्‌ वाक्‌ WES सती wa wa गायति शष्टयति wart गारसावश्च दति चायते रच्षत्यमुश्नामाभेषीः किं ते भय- सुत्थि तमिल्यादि waar भयान्निवल्थंमाने वाचा जातः स्यात्‌ यद्धारभूतं गायति चायते गायश्येव agrafa च॒ वाचाऽनन्यलात्‌ गाया गानात्नराणाख गायश्चा गायचीलं। यावे Sagar सव्वंभूतरूपा गायनी | दयं aaa येयं एथिवो कथं पुनरियं एथिवो गायतोत्युच्यते। सव्वभूतसम्बन्धात्‌ | कथं सन्वंभूतसम्बन्धेाऽस्यां एथि्यां fe

त्मकल्वाद्धद्यट द्यो पाल्तियुक्तेयच्रानुप परतिमा शङ्धागन्तर वा क्थनेत्त- स्माद | ae Efe op

aU Tat गायनच्चीलमिव्याशङ् तस्याः स्व॑भ्रूतसम्बन्धं दश्र- यति वागिति कृता arate त्राह | वस्मादिति॥ भव- त्वेवं वाचःखरू्पं गायन्यास्त किमायातं तद्‌ | वदागिति। गायथौीनामनिव्वचनादपि वाथयक्तरूपं गायन्यामेबेदटव्यमिद्याड | गानादिति।॥ अस्ति fe वाचः सव्वभतात्मकत्वं तदा चकत्वादाच्यस्य वाचकातिरकंश निरूपणात्तथा वाग्भता AAA सव्वभूता- त्मिकेत्यक्तं। दारमी तस्या fruracary यावं सेति॥ रवं लच्त- खत्वं wee | सन्वति गायच्रीमनृद्य पृथिवीत्वं तस्या विदित

९८९

नातिशीयते nan ata सा पृथिवीयं वाऽव सा यदिदमस्मिन्पुरुषे शरीरमस्मिन्हीमे प्राणाः प्रतिष्ठिता तदेव नाततिशीयक्षे २१ यद्वैतत्पु- ee शरीरमिदं वाऽव तद्यदि दमस्मिन्ुलःपुर्षे ट्दयमसमिन्हीमे प्राणाः प्रतिशिता तदेव

भा ° यद्ाल्सब्ये खावरजङ्गमञ्च भृतं प्रतिष्ठितमेतामेव शथिवीं नातिशीयते मातिवन्तंत दत्येतत्‌ यथा गानजाणा््यां भूतसम्नन्धा गाया एवं भूत- प्रतिष्टानाद्ूतसम्बन्धादा feat wat गायत्रो एथिवो। या a ar एथिवी गायत्रीयं वावा इदमेव, तत्किं यदिद- मस्िग्धरूषे काव्यकारणसष्ाते जीवति wat पार्थिंव- लाछरौरखय। कथं शरौरस्य गायजोवमिन्युच्यते। ्रस्ि- Ta प्राणा शतश्ब्दवाश्याः प्रतिष्ठिताः अन्तः एयि- वीवत्‌ भूतश्रब्दवाश्यप्राणप्रति्टानाच्छरीरं गायती एतदेव SATU नातिशीयन्ते प्राणाः | यदेतत्पुरुषे

We प्रश्रपुन्बकम्‌पपादयति। कथं पुनरिति॥ गायन्याः सव्वभूत- सम्बन्धस्याक्कल्वात्पिव्यास्तत्सम्ब्धद्चाद्यपव्वकं व्यत्यापयह्ि। कथ- fafa, eam पृथिव्यां प्रतिङितववं साधयति | रतामवेति

तथापि कथं पथिव्या masta तदाह ययेति सम्मति ween: शरीर रू्पत्वं निरूपयति। यावाडइति॥ गावन्याल्िकां एथिवीमनमद्य तस्या गावचीश्ररीस्योारभेदे इेतुमाङ पाथिं बल्वादिति Kaa गायच्रीशरोर्योारकत्व प्रच्रपव्वक कथ afa) wufaaifeat प्राणानां शरीरे प्रतिश्ितत्वं प्रक-

९८४

So नातिशीयसे १४१ सेषा चतुष्पदा षड्धा

गायत्री तदेतद चाभ्यनूक्तं ? ५? तावानस्य महिमा तता ज्याया पुरषः पादेाऽस्य सवी

भाग्भ्ररोरं WINS वाव aq यदिदमस्िन्नन्तमंध्ये cee

चार

इद यं पण्डरका खमेतद्गायती | कथमित्धाइ wafers प्राणः प्रतिष्ठिता अतः शरीरवदायजीो हदयं

एतदेव नातिश्रीयन्ते प्राणाः प्राणे fe पिता प्राणा माता रिंखन्‌ सब्बैभूतानीति was भुतशब्दवाच्याः WUT: | मेषा चतुष्पदा षडकलरपादा HTS सती भवति गायनी षड्धा | वाग्भूतषटयिवीश्नरोर इद यप्रा- णरूपा सती षद्धिधा भवति वाक्प्राएयारन्यायंनिरिंट- योरपि गायज्रीप्रकारलं। अन्यथा षद्धिधषञ्चापूरणानुप-

टयति | waeafa अथय गायन्या हृद्‌ यत्वमावेदयति |

यदेतदिति। शद यस्य गायन्याखेकतवं waves fazerfa रतदिद्यादिना॥

दये प्राणानां ufafean प्र्टयति। तदेवेति प्राडानां गर्त शब्द वाच्यत्वे तत्सम्बन्ध सति भूत सम्बन्धाद्रायन्याः शरीरादि- भावः सम्भवति॥ तेषां भतश्नब्द वाच्त्वेतुकिंमानमिव्याशङ्भाद। प्रागा Wife, खहिंसावाक्छे$पि wane aca प्रतिषिध्यते तया Yau प्रतीतिगोाचरो भवन्येवेद्याष भूतेति शाध्यानण्रेघत्वेन गावयन्याख्तुष्यादत्वं दशयति सेषेति wa- वित्वा तस्याः षङठिघत्वमन्‌द्य साघयति। afgufa मायी दयया सन्वभूतस म्बन्धसिद्यथमपदिख्योावाकप्ाश्योागाय- चीप्रभेदत्वेन क्यं वयाखयानमिन्याश्द्खाङ। वाकप्राखयारिति॥ विभिपक्ते वाक्धशेषयागात्तयारुपि गायचीभेदत्वमित्बथः |

१८५

उ° भूतानि त्रिपादस्यामृतं दिवीति neu तद्ै-

तद्ुल्लेतीद वाव Aas वहि पुस्ूषादाकाशा यावे वहि पुरुषादाकाशः ten अयं

भा ° पत्तेः।तदेतस्िलयं एतद्गायश्यास्यं ब्रह्म गायज्नुगतं गाय-

GT

जोमुखेगेक्रं। चापि मन्तेणाभ्यनक्र प्रकाितं। तावानख गायश्याख्यस्य ब्रह्मणः समस्तस्य महिमा विभूतिविस्तारः या्वांखतुष्यात्‌ षद्धिघयख ब्रह्मणे विकारः पादा गाय- चति व्याख्यातः अ्रतसलस्माद्विकारलक्षणात्‌ गाथचा- QA चारमणमाचात्ततेा ्यायाश्मदन्तरख परमां य॑स- त्यरूपाऽविकारः पुरुषः सर्व्वपर णात्पुरी यना | FATS पादः war सव्वौणि भुतानि तेजेऽबन्नादीनि सखावर ज- क्रमानि। चिपाच्चयः पादा we सोऽयं चिपात्‌। चिपादग्डतं पुरुषास्यं समस्तस्य गायश्यात्मना दिवि द्योतनवति खात्म- न्यवखितमित्यथं दति यदैतचतिपादष्टतं गायकीमुखे- नक्रं FEMS वाव तदिदमेव, तदाऽयं प्रसिद्धा विद्धा वहिः पुरुषादाकाश भैौतिकायावे afegt परुषा-

तस्ित्रथं वाग्भूतणटयिवीश्रोरष्दयपाण्मेदात्वद्विधां wrest. मनुचिन्तयाजडल्लच्तणया तदवष्छि्रब्रह्मत्वं वदनुचिन्तयेदिति तन्छेवत्ेनेव yam स्थिते aie) समस्तस्य पादविभाग- fafuzefa यावत्‌ विस्लरमेव fazanfa | यावानिति areca विक्रारो नामधेयमिति बाक्वरेषमािय विग्ि- ate | बाचारम्भदमात्रादिति परमाचंसन्बत्वे ₹देतुमार | विक्रार इति तावानस्येन्यादि स्ययति। तस्येति + आदिपदेन

Z

९८६

Seo वाव योऽयमन्तः TET आकाशा या वै साऽलः- पुर्ष आकाशः अयं वाव येाथयमल- हदय TATE . अप्रवर्ति पछीमप्र-

जा ° राका GM: | WE वाच | ब्राऽख्सम्भः VEY शरोर आक्राज्रः। चे धे Stew: gee आकाशः | we ara चाऽकभग्रंदये पण्डरीचछ आकाशः wate सत अकाञ्चस्य स्थि ae इति waa aefaafara armferere गभध दुः खबाडङष्टयं Fwd | अतः weet weer मन्द्तर दुःखं waft सप्रान्मष्डला इद- we पणनंभरि कश्चन कामयते कश्चन Gi wafa am स्वदुः खनि टल्िरूपमाकाप्रं gyre स्वायं wat यक्मेकख्छापि faut भेदानुयाख्छनं | विदा परषादारण्वाकाज्रस्छ WES THETVRTE चेतः- समाज्प्मखखानस्तु तये | सथा जखाशामपि शाकानां कुर-

Gle वायराकराश्खेत्यभयमक्तं तता ज्यायानित्वादि cacafa जिषादिति समस्तस्य सब्ब पर पश्चामकस्येन्ध्चः शच तावितिशब्दो ASSAM | UK मायन्य वच्छिन्नमु पास्यमृक्कं दयाकाशे तद्‌

रेयतमिति क्छ Was याकाश्नम वतारूबति। यदेति दि रकस्याकाप्नास्य we चेविष्यसक्षमिति wae कचति च्योपाधिकच विध्यमविखडमिति परिहरति | उच्यत इति ae शिंयविषयतवं तदिषयश्ग्टद्याश्मवत्वं exer नभसीति war क्ये तखादिया गिवेधदयेक पु्वेपकार वद्धादइयं निषिच्य निषेशषकमा ठं इति wes gw वास- wavy afer fread इद याकाद्मिलचेः आपाधि-

९८७

वर्विनीष्टुं त्रियं लभते र्व वेद्‌ nea १२

भा रखें विभरिष्ते | अद्धंतस्तु कुरर जमद्धतस्ठ एथूरकमिति तदत्‌ | तदेतद्धादाकाशाख्यं ब्रह्म पृ सर्व्वगतं इदय- माजपरिच्छिन्लमिति मन्तव्यं यद्यपि इद याकाशे चेतः समाधीयते owt gafenafag शीलमस्येति safe तदगुच्ित्िधम्मेकं यथान्यानि भूतानि परि- च्छिलाग्युच्छिन्तिधन्मंकाणि तथा हार्‌ गभः पूषेम- प्रवज्तिनोमनुच्छेदात्मिकां त्रियं विभूतिं youd भते दृष्टं एवं ear पुशेमपरवन्ति गं wy वेड जानातीरैव जीवंशद्धावं प्रतिपद्यत इत्यथैः ९२॥

Te कथेविध्यमपसं हरति | अत इति तथापि fates कमेा- SHG SETA इदये क्रियते तजा वदिति avert. मुंराशरयेन स्फुठयति। वयेति॥ अथ कुरच्ेचम डंताऽखंखानीयं एथुदकमषि तथेति दिदणयुमलमिव तवुभवं साकज यपेच्चया- विशिरटतरमित्वथंः। दयाकाशे चेतः समाधीयते tara ufcfed we प्ा्तमिव्याशद्धाह तदेतदिति पुखत्वेन wane सिथ्यतीत्ाद | uvadtf प्रधानफलत्वं व्कावत्तवति। मेखकलनिति। coast खमोर्पिरिति दङमिब्बह। wana विशिनष्टि इङेकेति। वर्तमाने देशः See | विद्वानेव wire फलं लमत डति सम्बन्धः १२॥

भाण.

१८्ट

तस्य द्‌ वा तस्य CAM पञ्च देवसुषयः येऽस्य प्रादसुषिः प्राणस्तचक्षः आदिः

AVE वा इत्यादिना गायश्चाख्यस्य ब्रह्मण उपास- नाङ्गलेन इारपालादिगणविधानार्थमारग्यते यथा लाक दारपाला रान्न उपामनेन वीरता राजप्रा्यथा भवन्ति तयेहापोति तस्येति प्ररुतस्य इद यस्येत्य थंः। एत- स्यानन्तरनिर्दि्टस्य पञ्च TVA देवानां gaat Fa सुषयः खर्गलेाकमप्रा्चिदार च्छिद्राणि देवैः प्राणदित्यादि- भीरच्यमाणनोत्यता देवसुषयस्तस्य सख गंलाकभवनसख इद यस्यास्य यः प्राडःसुषिः पुव्वाभिमुखस्ं प्राग्गतं UST द्वारं प्राणएस्तच्ख्यस्तेन दारेण यः सञ्चरति वायुविशेषः ` भ्रागनितीति प्राणः तेनैव सम्बद्धमव्यतिरिक्रं तखच्खथेव

सआदित्यः आदित्यो इवे वाद्यप्राण इति a |

चार

बच्यमागक्नानस्य Bare ufewa प्रकरयमेदः यावत्षयितु- quays aware | तरोति दास्पालादो्यादिपदेन aga fate ग्टद्यते तब्रह्मद्यपासनेनाप्रसिडधता इास्पाला- पाल्िस्यक्तेव्याण्रद्याह | यथेति इति तदुपास्तिरथंवतीति Te: | खगलाक्षशब्दः परमाक्षविषयः। खगलेाकमित Sat विमुक्ता वेति अत्यन्तरात्‌॥

देवद्धषित्वं साधयति देवेरिखि।॥ खग लाकस्य wart भवनमायतनं तस्येति यावत्‌ | प्राक्नावस्ामाश्ङ्खोक्तं। पुव्वा- भिमुखस्येति तत्खयसतेनेति तच्छन्दा हृद यवि षयः | तेनंवेति प्रायविषयस्तच्छब्दः। तदव्यतिरि क्तं खातन्गव्येण wera fafeer- ta) fe waa प्राणस्य सम्बन्धो fe वाद्यस्य तत्सम्बन्ध निबन्धनमल्ति aare चन्तुरिति अधिषराटत्वे नादित्

ae

त्यस्तदेततेजेभनाद्यभित्युपासीत तेजस्व्यनादो

भा

चा

भवति ToT ax १९११

चचुरूपम्रतिष्ाकरमेण हदि fea: श्रादिव्यः aferafafen इति चश्षील्यादि वाजसनेयके प्राण- वायुदेवतेव Wart चकषरादित्यसख खदहाञ्रयेण | वच्यति प्राणाय खाहेति तं दविः स््व॑मेतत्तपयतोति aza- MUS खगलेाकदारलाद्भह्म खगंलाकं प्रतिपित्छु सेजग्येतखच्षरादि त्यखदूपेणा- लारलाचख सवितुस्तेजाऽन्ना धमिल्याग्यां गणाग्वाम॒पासीत। ततस्तेजस्यन्नाद खचामयाविलरदिते भवति एवं वेद त्धेतह्ुणएफलखं | उपासनेन वश्रीरता इारपः खर्गलाक- प्रात्तिरेतुभंवतीति मस्यञ्च फलं I

wafa प्रतिषश्ितखखच्च् ग्राहकतया रूपे ufafed रूपदरणन- करदोभवति | तयेव प्रास्य चस्हमिवयः प्रागादित्ययो- ta प्रमाबमा | शादि इति कथं यचोक्घस्यादिव्यस्य इदयपुषिदारख्यानीयत्वं वासनात्मा wee प्रतिखठितानि तदा sia meats हदये तिरूतीत्यः॥ तत्र gaat प्रमा- ब्यति। wifea xfay रकदोवताभिम्रत्वादपि प्राणाभेदेन wafers यक्तमित्याहइ | प्राखेति।॥ खाश्रयशन्देन स्पाजि इदयख्ेच्यते दयुलोका वा श्ादिव्खच्तघादंवस्तद्‌- fafsaw सव्वस्य प्राशत्मत्वे वाक्छष्रोघमनकूलयति | वच्यति चेति afe ma ei सर्व्वस्य टसिसादाव्यमन्तरेज सम्भ- बतीति are | agama ब्रह्म खगलाकं प्रतिपित्सः पठ- वख माब्राद्यमिव्बाभ्यां waves विशिटमपासीतेति सम्बन्धः किमिति वयोङ्ञाऽधिकारी प्राणापासमे farsa तथाह | खगति तथापि कथं बयाक्कगण्डयवशिश्छं प्रायास्यस्य AEA

९८०

अथ येऽस्य दसिणः सुषिः यानस्तच्छातर्‌ चन्द्रमास्तदेतच्छ्रौश्र यशबेत्युपासीत श्रीमा- न्यशस्वी भवति र्वंवेद१२१६.

भा रथ याऽख् दिः सुषिखत्ख्ा वायविद्नेवः वीयं TaN कूर्व्यन्विग्टद्य वा प्राणापाभोा नाना वाऽजितीति व्यानस्तत्छम्बद्धमेव तच्काजमिगियं तथा GAT: ti arate wer दिशखन्रमासेति अुतेः। सहाज्रयेा पुव वश्तदेतच्छरीख विभूतिः BATA HAT हेतुलमत- साभ्यां ओलं ज्नानाक्रवतख ox: स्यातिभैवतीति यश- रेत लाद्यभस््मतसताभ्यां गृणाभ्यामुपासोतेत्थारि समानं

we सिध्यति॥ ca तेजःशब्द genre तेन खोति रखतरप्राबास्यं ` WE | अभयरूपे IS तथाच तेजोामबमिशिद्तया तदुपास- मामति | सवितुखान्रादत्वं श्डिडारोबादिव्धाष्नायते efefc- Wel टरटमतश्ाघ्रशच तदाय्ेति गु यान्तरविश्िटलवेनापि सवि- eet rie aw ध्यानाहइमित्ययथः। किन्ति qe पव fafa तदा उपासमेमेति द्यस्य qaferaferaex सम्बन्धत्वेन प्राबमक्ता यानः Ase wr चितवमितर- सम्नडधम पास्यमित्याह | wofa deren gear इति सम्बन्धः | ura विशद निरुष्य वा अयमनितीति wen- मतर नानाख्कन्धसन्धिमिमद्ध विविधमिति wea शति विकर ख्यान्तरं तेन सम्बन्धः BAY खुलयुक्घतवाद्यानाथेा मन्तव्यः | यथा चस्य MAA WGA Way तेन सम्बन्धस्य खनयुक्त- MTT ध्यानायेतया यद्य KATH Wala BATH: सम्बन्धे खत्न्तर मनु कूलयति | ओजेखेति॥ यद्विराजः श्रोचं तदात्मना दिश्रखन्रमाञेत्ेते षा इतिः मते

RY

भाण

we

१८१९

अथ येऽस्य प्रत्यङ्सुषिः साऽपानः सा वाक्‌ माऽ्िस्तदेतदल्यवर्चसमनाद्यभिव्यु पासीत बल्मव- चस्यनुदेा भवतति cd ac १३१ अथ योऽस्योदङ्सुषिः समानस्तन्मनः पर्जन्यः

श्रथ tsa प्रत्य्‌ सुषिः पञ्िमस्तत्स्यो वायुविशेषः मूदपरोषाद्यपनयन्नधाऽनितीत्यपानः VT AM AT ATH I तत्छम्बन्धाक्याग्निस्तदेतद्भह्मवषंसं ठन्तखाध्यायमि- मिन्तं तजे ब्रह्मवचंसं। अरग्निषम्बन्धाद्र सखाध्यायसय। अन्नगर-

रिखचंः। मिथः सम्बन्धेऽपि कथमनयोव्यामात्मलं याने टप्यती- वादिवाण्द्चेवादवधेयमिषयंः। वदेतद्या गासं ब्रह्य जीख aw. ओेत्धाभ्ां गु बाभ्यामुपासीतेति सम्बन्धः कथं तस्य गुखदयवतोा ध्यानमिनाग्रश्चं AW चानद्ेतुत्वाषन््रमसेऽत्रहेतुलान्तथारा- अयत्वे तदामे व्यानस्यापि agaraufatcare | मेधेति यानाख्धक्ऋद्दि wart साधयति | चानेति॥ Saw ब्रह्मणा मुबदयलन्मवाऽव,श्रब्दायः। आओमानिन्बादिवाचमादिश्रन्दाथेः। wart तेभख्ोन्वादिबाक्येनेति शेषः इद यस्य पञ्िमदिगव- सखितदविसम्बन्धत्वेमापागोा बागमिखेति जितयमन्धोाऽन्धसम्बन्धं प्येवभिलाङ | अथ योाऽय्येति सोाऽपान इत्वस्याचमाङ | तत्स श्वि खेऽपान इति सम्बन्धः। Sure वा विश्रेषे बुत्पा- wate | मूजेति॥ ्ादिष्रब्देन amie owas यथा Wye: Sag wae ग्थानत्वद्धाक्तं तथा बामपाना भबत्धपाभे गप्यतीतकादिखवेरिग्बाइ सा तथेति

बचा चश्ुरादिदारोयादितारेः प्रालारिरूपत्वमुक्तं तया कचाऽधिङादल्रेन समबन्धादजिषछदहारेयापानेा भवतीत्याह | wemantats वदेतदपानासखछं तब्र्मवचंसमन्रा्यमिताभ्यां

१८२

zs तदेतत्कीर्चिभ्र व्युश्गिव्युपासीत कीर्तिमान्व्यु- षिमिन्भवति ख्वंवेद?४१

भा ° समरे तु लादपामस्यान्नाद्यतवं | समाममन्यत्‌॥ अथा याऽस्यो- दडःसुषिरूदरःगतः gfrerer वायविज्रैवः साऽञ्ित- पीते समं नयतीति समानः | तत्सम्बन्धं मनेाऽन्तःकरणं

पर्जन्या टष्यात्मकोा रेव: पञंन्यनिमित्ताञ्चापदइति॥ मगसा GET WAY वरुणेति श्रते तत्कील्ति | aaa ज्ञानस्य कोल्िंहेतुलात्‌ watts विश्च॒तलं कोभ्नियं शः खकर संवेद्यं fra व्यष्टिः काम्तिदं era

Ge waa वि्रिरुमपासोतेति सम्बन्धः ब्रद्यवचंसं MWS | Ta | कथमपानास्ये wefe wire qa: सिष्यतोव्याण्द्याभिडारे- त्वा | अभिसम्बन्धादिति तथापि कथमव्राद्यत्वमिव्याश्द्यापो- इरेडेत्वाह | wife त्रहमवचंसोत्ादिषलवाक्छे ीमानि- त्यादित्बादिना तुद्याथेत्वाञ्न व्याख्यानापे्तमित्ाह समान- मिति॥ हद यस्ये लरसषि सम्बन्धत्वेन समाना मनः पञजन्यस्ेति चितयं परस्परसम्बडधम्‌ पास्यमित्याह | येति aaa वायुविष्येषे व्यत्यादयति | अशितेति मनसः समामे सम्बन्धः | समाने ष्यतीति waaay इग्या | तत्छम्बन्धमिति मनसि दृप्यति पञन्यसतप्यतीति तदेव वाक्छष्घमाशअित्य तयोः सम्बन्ध- are पजन्ध इति खत्न्तरादपि तयोः सम्बन्छ वक्त पातनिका- are | पजन्धेति गवः प्रसिडपरमशाथंः।

तथापि कथं पञंन्यमनसोाः सम्बन्धसिडिरिच्ाश्द्यु वायोा- स्पि कशारगत्वेनाद्धिः सम्बन्धात्तदारा faust: तत्सिडिस्त्याश। मगसेति तदेतत्समानास्धं aq afta ब्युरिखेत्याभ्यां गुशाभ्यामुपासीतेति सम्बन्धः तिग्ब्रद्यडि की्तिरूपं aa

WR

जथ यस्योरः सुषिः उदानः सः वायुः आकाशस्तदेतदेजग्र महशत्युपासीत ओजस्वी महस्वान्भवति Fed ae १५ na area Gy FAFSA: स्वर्गस्य ATHY] इारपाः य॒ रतानेव Uy बह्मपुरूषान्स्वर्गस्य नाकस्य इारपान्वेदास्य at attr जायते प्रतिपद्यते

भा ° लावण्यं ary कोत्तिखम्भवात्कोत्तिं स्येति समानमन्यत्‌

We

श्रय asars: सुषिः उदान श्रापादतलादारनग्याद्ध म॒त्करमणादुत्कषांञ्च कम्मं Haan: वायु- सदाधारश्चाकाशस्तदेतत्‌ वाखाकाश्यारोजारेतुला- STH बलं मर्व मड दति

साधयति | मनस डति ब्युषटेरथन्तरत्वं कीर्तेदं श्रयति | wifey तते व्यष्टोराचष्टे। खकरयेति तामेवानुभवरूए- तवा कथयति | कान्िरिति। कथं पुनदेहगतस्य लावण्परस्य कोषिता wea ware | ततसखेति लावग्छं wears: | त्य- सङ्खोयेगगदयविशिम॒पासमं सिडमित्ययेः कोत्तिमानित्या- दिफलवाक्चस्य त्रह्मवचंसीत्यादिना तुल्याथत्वादव्याख्येयत्व- माइ समानमिति हदययस्याद्धंच्छिगरवेशिच्छेनेादाना वायु- साकाश्खेति जिवयमन्येन्यसम्बन्धमपास्यनिव्याङ | खय योऽ स्येति उत्कम्षादुदान इति समब्बन्धः। उदाने cafa वाय wuts amiaattsary | वायरिति॥ वाणराका- श्रतववमाधा राधेयसम्बन्धादायो sais wee बाह | तदाधारस्ेति तदेतदुदानास्यं ब्रह्म पुव्वदोाजो मडखेत्धाभ्यां विशिशमपासीतेति सम्बन्धः | उक्तगखदयं निदि ति | वाखाकाश्यारिति। + 2

१८४

° स्वर्गं नाकं तानेवं पञ्च बह्मपुरषान्स्वर्मस्य

भार

चा

नाकस्य इारपान्वेद१॥ CU अथ यदतः परा

समानमन्यत्‌ ते वै एते यथोक्ताः पञ्च सुविखम्बन्धा- WEY ब्रह USAT परुषा राजपरुषा इव WC: BIS USA लोकस्य द्वारपालाः | एतेहि चः ओच- वाङ्मनः प्रारोषडिर्मखप्रहृ्तेव्रह्मणा शारदस्य प्रािदा- राणि निरद्धाजि। nara दोतदरजितकरणतया वाद्यः विषयामङ्गाऽमृतप्ररूटलत्यान्नं शाद्‌ ब्रह्मणि मनसिष्ठति AGAMA पञ्च ब्रह्मपरुषाः VAT लोकस्य दइारपा इति रतः एतानेवं यथाक्रगुणएविशिष्टान्खगेखख SHG SCAT TITS उपासनया वभ्रीकरोति राजपाखानिवेापासमनेन airy तैरनिवारितः प्रतिपश्ते खगं लाकं राजानगमिव हारः Wy It

चचाजखोत्ादिवाक्छस्य कीत्तिंमाजिव्यादिना वुच्यार्थत्वमाह। लमानमिति॥ तस्य वबा रतस्ये्यादिनोाक्तममवदति। ते इति we ब्रह्यपरदवास्तजाइ | राजपुङ्वा इति auf यन्त इत्रथंः तेषां इारपालत्वं प्रपञ्चयति wafefa yy तच खानुभवं प्रमाख्यति | ued होति विषेकवेराग्याभ्वां avian: मजादिकरबमामोपेतत्वाभावात्सोद्चशब्दादि विषये चपासङ्रूपाख्ताकराम्तत्वादित्धधंः | तेरेव विषवविमखेत्रंद्य- प्रातिदाराजि समाध्यादिना वित्तानि इव्भिपरे बापसंहङरति। तस्मादिति 1 ब्र्यपुरषागृक्ताननुद् सफलमुपासनं दशयति | wa इति अनियतानां चच्तरादोर्गां बद्धप्रात्तिप्रतिबन्छकत्व नियतानां तु तश्रातिरेतुत्वमिनतःशब्दांः। यथोाक्षगविधि- त्वं चच्तुरादी मामादि व्ाद्यात्मञ्षत्ं

१९५

ॐ° दिवा ज्योतिर्दीप्यते विश्वतः पृष्ठेषु aga: gy अनुतमेषूतमेषु नेवेधिद्‌ः वाव तद्यदि-

भा किञ्चाख विदुषः कुले att: पुता जायते वीरपरषसे- वनात्‌ तस्व चघ्ोपाकरणेन ब्रह्मो पामनप्रवज्तिरेतुलव तत खगेलाकम्रतिपल्तये पारन्य्यण भवतीति खर्गलाक- प्रतिपज्िरेवेकं फलं अथ azar विदाग्खभें लाकं वीरपरुषमेवना प्रतिपद्यते यश्चक्रं चिपादस्वाण्टतं दिवोति तदिदं लिङ्गेन we: श्राजेद्धियगाचरमापादचितययं। यथा- म्धारिधूमादिलिङ्गेन तथा दचेवमेवेदमिति यथोाक्रेऽ्य

सा अट्ट फपलमक्रा टर्फलमाषह | दिख्ेति auras विवक्ितम्रह्पाप्तावनुपयुकल्लो्याश््याह | तस्य चेति We ध्वानान्‌सारित्वद्ेतुत्वं AMMA: | पारम्पग्ेमेपासनः्डारे- केति यावत्‌ Taw wae बुद्धप्रातिशतुत्वे एसितमाह। डति खगति गायन्यु पाथिकं Ferre area डारपाला- wifes wre aqaryg अतानि फलानि समुचित प्रधा- नापाखनादेव बुद्धप्रा्तिरि न्यक्तं दामों विद्यान्तरं प्रखोति। अथ यदिति॥ wowfear दीप्यमानं ay कारये च्यातिषि प्रतीकेऽध्यस्य दत्व श्रतल्वाभ्यामपासितव्यमिति Baas सिङ- वत्कलवाऽिंकमर्चमादाग्र तात्यर्थमाङ | यदसो त्विदानिति ।॥ बीरा वीगवतामादिादीगां परषां सेवनादाध्यानादीति यावत | faga auaifanea अववविशेषेड Sad: | चः आजेख्ियगेाचरमिति मरि प्रति ce qaq मयेल्वापादचि- wae | न्यथा टृटत्वश्ताभ्यां wufe ध्यागासिडेरित्थः॥ परस्य प्रतिषन्ता लिङेन प्रत्यायने ददान्तमाङ। यथेति विप्रतिपतरं प्रति धुमादिलिकनाग्न्यादि wea तथा खश्ादिजिकेन ez- त्वादिविश्िटमिदं ceaafaard: irae च्यातिषे लिन

१८६

so दमसिनुलः पुरुषे वज्येातिस्तस्येषा टिः.

7७१

भाग्डूढा प्रतीतिः स्यात्‌ अमन्यत्येन निखय इति श्रत

ST

We यदताऽमृ्रादिवे द्णाकात्परः परमिति लिङ्ग व्य्ययेन च्थातिर्दी्यते | खयंप्रभं सदा warwaretaa इव दौष्यत इत्युच्यते श्रम्धादि वञ््वखलनखकरणाया दीत्तेरसम्भवादिश्चतः wane wert wa: एठे- fafa संसारादुपरीत्यथः। संसार एव fe aa: i

vera किमिति frat तथाह i am हीति। feyercr तस्य uaa सति गखदयविशिरमेवेद व्यातिनान्धयेग्येवं यथोक्ते परस्मिन्रुपास्यनव्धातिषि ear धोः स्यात्‌ | त्तदूखस्य ब्योतिषे ध्यानादित्धैः। मा भूत्परस्य व्यातिषेो यचाक्गखस्या- शरेघोपासगमित्बाणश्ाङ | areas | Arava व्येतिष सतिकषाष्णोवाभेदः परिकष्यय जाठरः व्यातिब्रद्त्धमन्धत्वेन च्याने जीवन्रद्मगारेकतया निखयख्ायाल्छिडति | अता वथा- क्तोपाल्िस्यवतीत्वयंः wag विदयान्तरारम्भा- येत्वमभ्युपेत्वा नम्र ग्रन्थस्य तात्पग्य॑म॒ क्राऽवशिटाख्यच्वरार ताग्थ व्याकरोति wa reefer यदिन्दुपक्रम्य व्यातिरिलप- संहारात्पर दति यंलिङ्प्रयोगमाश्क्याहइ | परमिति कादा- चित्वप्रकाशतवाभावात्कचयं दीप्यत डति प्रयोामश्च्राह | खयं प्रभमिति कस्मादेवेति प्रयुज्यते मुख्यमेव दीप्यमानत्वं fa स्यादित्वाणशद्याहइ। खग्न्यादीति हेतारुभयच सम्बन्धः सब्बश्ब्द स्यास ङगचितत्वादा मनो$पि तेन A" होतत्वात्कथ तस्ा- ee ब्रह्मोत्यपपप्रमिव्याश्द्लाइ संसारादिति॥ waa सब्ब शन्द्वाश्यतवसुपपादयति | संसार wa wife) तस्यानेकत्वेन SAUTE TTY: |

35°

भार

“Te

१९७ यत्रैतद स्मिज्छरीरे सरस्पर्ेनेष्णिमानं वि-

siete एकलाल्िभेदलयाच्ान्‌न्तमेषु तत्पुरुषस- मासाशद्धानिवन्तये ्राहा्लमेषु लाकष्िति सत्यलाका- दिषु fecemitfearte परस्येश्चरस्यासन्नलादु च्यते उन्तमेषु arafafa इदं वावेशमेव तद्यदिदमसि- ग्परुषेऽन्त मध्ये ज्योतिः चच्ःओआतरग्राद्येन लिङ्गनाष्णिन्ना- WIA वावगम्यते | TAT स्यशंख्पेण गद्यते तखचुषेव | दृढप्रतीतिकरलाल्चचोाऽविनाश्तलाच रूपस्यभ्रयाः॥

त्मनि सव्वश्रन्दानुपपत्तिमा | संसारिण डति सव्व श्ब्दस्यामेकाथ वाचित्वादात्मनि चेकत्वाव्मकारभेदस्य नित्य mam तस्ित्रसम्म वात्र तस्य सव्वश्रब्दाव्रतीतिरि वथः | उत्तमा भवन्तो्न्‌त्मास्तेखिति तत्पुरषाण्ङ्गगयां afaefwerc बङव्रोहिसिद्यथं faitaafeare | तत्पुरषेति किमिति तेषु परब्रह्म निर्दिश्यते तस्य सव्वगतत्वादि शश्च | fecw- मभदीति॥ तत्कायात्मना स्थितं परं ब्रह्मो्तमेषु लेाकेषि्य - च्यते | तस्य सब्बे्र सतोऽपि सत्यलेकादिषु हिरखगभाद्यालसना $तिश्येन नित्याभिश्यक्तत्वादित्यथः। यदिति सब्बनान्ना wad WE पराग्श्यते | तस्येपास्यत्वाथं संसारादुपरिदटादवस््ान- way Kat केच्तेयव्योतिषि तदारोपयति | श्दमिति काच्तेयव्योतिषि प्रतीके cara दणंयति। चतुरिति चक्षुष्या भवतीति फलवचनानुसारेय स्परशरूपमेकमाध्यासिकमादायो- fem चाच्ुषतवं ब्व्य | रूपस्पष्रयेरेक्धाध्यासं स्फुटयति | यश्वचेति यदुष्णं तेजा उव्यात्मकं त्वगिखियेश स्प्मरूपय गद्यते तच्वच्लुपैव NBs ay हेतुमाह | दति त्वचा दावा प्रतीतो हेतुल्वाष्षुषा तादाल्यारोपादिलयचः॥ यन्रूपव- द्वति तत्स्पणशवदतीति निवमाच् रूपस्यणश्योास्ादानल्याध्यासा- we चाश्लुषत्वसिडिरि त्वाह | खविनमाग्डूतत्वा चेति |

ce

=> जानाति तस्येषा ज्रुतिर्यत्रेतत्कणावपि ye नि-

भार

Gl

कथं urea व्धातिषे fey avy fearecaare- wa tare यज afer are एतदिति fearfatad अस्मिम्‌ wR रदसेनाखभ्य संस्पेनाष्णिमानं रखूपसह- भाविनमुश्मस्पशंभावे विजानाति खष्णिमानमरूपव्याक- रणाय रेहममुप्रविष्टस्य चेतन्यात्मञ्योतिषो लिङ्गमव्यभि- चारात्‌ fe जोवम्तमात्मानम्‌ष्णिमा व्यभिचरति, उष्ण एव अओविष्यन्न्ीता afcafafa fe fawraa | मरणकाले तेजः परस्यां देवतायामिति परेण विभा- गलोपगमारताऽमाधारणं लिक्गमेष्ण्यमग्नेरिव धुमः

we यस्य च्यातिषोा जिष्मोण्ं तस्य त्वमिश्िययाद्यस्य चश्वषत्वमु पपादयितुं weft) कथमिति तस्येवा efetc- व्वादिवाक्छेनोत्तरं दशयन ata वाकरोति | आरत्या दिना॥ ययेतदि्लागं स्यात्तयेति विन्नानक्ियायां विष्धेषब- मेतदिति uefa: » संस्यशरेनाष्विमानं विजानाति चेत्कथं तहिं तस्य चासवत्वमिग्याग्रद्याह | सूपसङभाविनमिति भवव्धोपचारिकमेव्थस्य wy तथापि कथं तस्य frye faa जोवनप्रद्यायनदारा काच्तेयव्धातिषि तस्य सिक्तं साधयति a ङोति॥ जीवात्मना carefree sarcafa | awifs तकरव अतिंसंवादयति। उच्छरवेति॥ यदा जीवस्य लिकमाष्णे तदा परस्यापि व्यातिषशत्िकः भवति | गीवपर यारेकत्वावगमादित्बाश। मर्यकाले चेति वागादि मनसि मनः Wa प्राबस्तेनसि तदध्यसलश्गं परस्यां देवतायां पररमा- त्ास्थायां सम्पद्यत इति अत्या जीवश परेड तदात्मना सङा- भिन्रत्वस्योपगमाव्जीवस्य fay तद्भवति परस्य लिङ्कमिन्बथंः। यदा fy जीवस्य परस्य ययोाक्जिष्कादवगतिरूदा तच ara. यच्धातिषसखदधिकरकस्य सुतरामवमतिर्शीत्रार | wa Efe

१९९

ॐ° नद मिष नदथुरिवागोरिव ज्वलत उपशृणेाति तदेत दृष्ट FAVA पासीत AQ: श्रुता भवत्तिय

भा तस्तस्य परच्येषा दृष्टिः सल्लादिव दनं दशंनेापाय TAG: | तथा तस्य ज्योतिष एषा श्रुतिः श्रवणं ज्रवणोपायो ` Sqearat aa यद्‌ा पुरुषो च्यातिषो fay एशरुषति ्रातुमिच्छति तरैतत्कणावपिग्रद्येतच्छब्दः क्रियावि- tee अरपिषृद्यापिधायेव्यथाऽङ्कलिभ्यां प्रात्य निनद- मिव रथस्येव ara निनाद समिव श्टणाति acufta खवभकूजितमिव शब्दा यथा चाग्नवहिञ्चैलत एवंशब्द- मन्तः रीर Safa तदे तञ्ज्यातिदृटग्रतलिङ्गलाह- Braye तथापासमाखचषया THAN: WAT विचरुतञ्च यत्स्पशगुणेपासननिमित्तं फलं तद्भय ware यति wea इति evade: सहभाविलात्‌ at

sway जाठरे cata vate चितये सति afayare | तस्येति 1 fanfca प्रतिमायां जाठरेग व्योतिषा परस्य व्योा- तिषस्तादाढ्यादि ्थः॥ प्रतोकदारः दश्ुपायवत्त स्य ख्रवणेापायं fagrac दशयति तयेति॥ afore Bardia सम्बन्धः| यथा अवणमेतद्भ्‌ वति तथा अ्रणतीति वणक्रियाया fawa- णमच्छब्द्‌ इति योजना wiaa पिधायेति बावत्‌ | अय माणश्ब्द्स्य बाच्ाथभावस्फटोकरणायमनकटृदान्तापाद्‌ानं | काच्तेयज्येतिष्यारोापितस्य ज्यातिषा ध्येयस्य ध्यानापायाङ्गत्वेन गुणडयमुपदिश्ति॥ तदेतदिति।॥ cefaqurad फलमाइ। तथेति खतमित्यपासने फलमाचष्टे खत xfs | कथं पुनःस्पश-

Tamas GRU भवतोति aaa waa भवतोद्यच्यते are | यत्स्पशति | सम्प्रादने निमित्तमादइ | रूप्स्पणयोारिति।

Roo SCF वेदय वं वेद्‌ः११३१ va Ufear बह्म

भा० दृष्टलाख दद्रनोयतायाः। एवच्च विद्यायाः फलमुपपन्नं स्यान्न त॒ ष्टदुलादिस्यशवत्वे। एव यथोक्तौ गृण वेद गेलाकप्रतिपन्तिस्दकमदष्टं फलं flare रार रार्थः॥ ९२ ll grees निपाद ग्टतस्य ब्रह्मणोाऽनम्रगणवताऽन- म्तशक्रेरनेकभेदपास्यस्य विशिष्टगणश्रक्रिमल्वेनोपासनं विधिल्छन्नाह wa समस्तं दख्विति वाक्याख्ङ्ाराी निपातः इदं जगन्नामरूपविरृतं प्रत्यचाटि विषयं weil

दतखखछच्तव्या भवतीति फलवचनमचितमित्याह | esarefa फशवचनमपि सम्पादयति ।॥ कल्यकमित्धाह रवद्ेति॥ यदा स्पशगुओपासननिमित्तं पलं रूपे सम्पाद्यते तदा विद्याया रुतं फलमुपपद्रमिति फलश्ुतिर मकूलिता स्यात्‌ रूपविशेष- वति चक्तृव्यश्यग्द्‌ प्रसिङत्वादित्वयः | यदि पुनग्टेदुत्वादिस्यभं- गु यस्योपासननिभित्तं फलं कर्यते तदा चद्युव्यो भवतीति शतं फलं नवोापपन्र स्यात फएलश्तिरपवाधिता wafeare | विति 1 awe फलमित्घपक्षायामाङ वमिति मन्‌ ace व्यातिषोा जाठरे च्यातिष्यारोपितस्य यथोक्तगुखवतेा ध्यानात्कवथमिदमत्धस्यं फलमममृरूपमुपदि श्यते तजा | खगंसेा- केति फलवत्धांऽविद्यायामादरो बविवध्ितः॥१९॥ प्रतीकदारा बद्मापासनमुक्ता प्रतोकं हित्वा सग्‌खनृद्धोपासनमुपन्यस्यति | पनरित्यादिना॥ aw निरपाधित्वं व्यावन्तयति। खनन्तेति कथमेकस्यानेकग्‌ दत्वं तचा | खनन्तश्क्तेरिति मनु Tar मेवास्योपासनान्यतिरन्ताजि तथाच THARAT नाश्तोव्याण्द्याङ। व्मनेकेति ्वमेकेषु गायन्याद्य पाधिषू पास्यस्यापि wear मनोः मयत्वादिविशिरटगबत्वेन विशि्ग्रक्तिमनस्वेन चोापासनान्तर- विधानमाथमुत्तरवाक्छमिल्यः | तस्येदमा परामश हेतुमाइ। प्र्च्तादौति

30

भाण

Qe

९०९ तज्जलानिति शान्न उपासीत

कारणं FAA ZY | कथं सर्व्वस्य ब्रह्मवमित्यत आइ तव्नलानिति | तस्माद्र ह्मणो जातं तेजेऽबनल्लादिक्र- मेण सब्वे। अतसव्णं तथा तेनेव जममक्रमेण प्रतिलामतया तस्मिनेव safe लीयते तदाद्मतया सिग्यत दति तहं | तथा afaaa खितिकालेऽनिति प्राणिति Yea दति वदनं Tad ब्रह्मात्मतया fay कालेवष्वविशिटं तद्वातिर केणादशात्‌ श्रतस्तरेवेदं जगत्‌ | यथा चेदं तदेके कमद्धितीयं तया we विस्तरेण वच्यामे ware सव्वं- fag wal अतः erat रागदेषादिदोाषरदह्ितः संयतः सम्‌ TAGS ब्रह्म तदच्यमारेगुणेरपासीत

ब्रह्मशब्दस्य निङपाधिक्रायविषयत्वं aratafa | कारणमिति। कायं तस्य ब्रह्मत्वं तदाह | ठडतमत्वादिति facfansae- स्वादि वचेः | waaay तस्य wala युक्तिं पत्रपून्वैकमाइ | कथमित्धादिना तव्णञ्चं Tay तदनस ASTIN अवयवलेाप- MAE | तच TIS गते गयुत्पाद यति | तस्मादिति vere. मुपपादयति। तथेति विपयेयेय तु करमोऽत इति ग्धायाव्रतिजे- मतया जननय्युत्कूमेड तस्िप्नेव ब्रह्माथ लीयते गगदिति wen बचातसतच्जं तथेति यामा | तजर जयो माम Aaa: ून्यतति wet ावन्तंवति | वदात्मतयेति तदनल्वं प्रतिपादयति | वयेति तथा त्नं Tey तथा तदनश्च जगदित्यथेः | इति तदनमिति We: युक्िसिडमथं निगमयति | cafafs ब्रह्म्थतिरे केव चिष्वपि काशेषु जगतोऽयङमान्दात्मत्वेमाविशिमिद्टं जगन्तदे स्यादिति योजना॥ युद्धिसिङडमपि गते ब्रह्मत्वं प्र्त्ादि- विडं माकोक्रारमङ्ंति | fe सडितीयमडितीयमित्ा- द्याह | यथा चेति सर्व्वस्य ब्रह्मत्वे फलितमाह | वस्माचेति

2

°

ना

अथ खलु क्रतुमयः पुरुषा यथा क्रतु रस्मि ल्के पुरुषा भवति तथेतः प्रेत्य भवति क्रतुं कुर्वति १५११

कथमुपालोत कतु कुर्वीत ऋतुनिं खयाऽष्वव- areg एवमेव माग्ययेति अविचल: rere कतं कुर्न्वी- Arana तेत्यनेन Baten खम्बन्धः। किं यगः कतुकर शेन SUS प्रयोजनं कथंवा ऋतुः RAT: | क्रतुकरण wifusarderay कथं taperde प्रतिपादनाथमथे- waifeua: अथ ufafa Yau यस्मात्त॒ मयः ऋतुप्राखाऽश्चवखायात्मकः पुरुषा जवः बया कऋतुया- Eu WATS साऽयं वथा क्रतुयथाष्यवसाया चादृ-

सार

कियन्तं are प्र्यमाव्तयेदिलाकाङ्कापूम्बकं तश्चनिखयव- पय्वन्तमिति cufaq अवहितं वाक्छमवताय्यं ewe) कथ- faanfem उपासीतेन्बस्य करतु कुर्वातित्बनेन safes aa डति योजना MATS फलं पृच्छति कि पुनरिति तच कतकरवं केन प्रकार बति Warne दशयति कथं बेति। ज्रद्यभावसाधनतवात्कतकरकस्य TATA ATTA | कत्‌- करबखेति डि जीवस्य स्थितस्य ate वा सद्भावः सम्म वतीति भावः क्तुकरबस्येद प्रयाजन WITT क्रियते GACH चानया रीवा WEARS साधयतीचखस्याचजा- वस्य प्रतिपाद गार्चमाखण्डसमाप्ैर ये्यादिङत्तरो गन्ध इलाह | इलस्यार्चस्येति Ga Vit YATE खच शब्दा ऽथशन्दस्त Vad इत्थ हदेतुरूपमथं विदधाति | यस्मादिति wer qu- AOE ULE LAR UA VU Kaa तमेव शेतुरूपमथं

दशयति यस्मादिति a चचा कतुरि्स्मादघसख्तासस्नाच्छब्दा

९०६ मनोमयः प्राणशरीरो

ङ्गिशया vod sfarerae wafer ~ AN ~ भा ira: जोवन्निह परुषो भवति | तयेताऽस्मादे-

चा

रात्रय ग्ला भवति

कलनुरूपफलात्मके भवतीत्यथैः एवं द्योतच्छास्ततो इष्टं यंयं वापि arcana त्यच्यन्यन्ते कलेवरमित्थारि यत एवं BIBT शास्तदृष्टान्तः एवं जानन्‌ क्रतुं Sata Tew क्रतुं वच्यामस्तं यत एवं शास्तप्रामाणा- दुपपद्यते करलनुरूपं फलमतः क्तव्यः क्रतुः कथं ममेमया मनः प्रायः मनुतेऽनेमेति मनखत्छ वृत्त्या विषयेषु प्रवृत्तं भवति तेन मनसा तन्मयः तथा WTA

उदटव्यः | ufeidrn इति श्रुतिमाराव ares) जीवधिरेति

EW quara दे जीवग्सत्निति यावत्‌| क्तुकरथेन किं कमयं फलमिति ws BATS | तयेति! कत्वमरूपफलात्मकत्वे पुदषस्य समति संवादयति | रुवं wife a शास््रमेवादाङ्रति। यं यसिति॥ कथंवा कतुः aug इति प्रश्रं प्र्ाङ। यत दति कल्वनरूपपलात्मकः Tear भवतोत्धेवंरूपा खवस्येति यायत्‌ रवं जानन weaned फलमिति were: पश्निन्धचंः। aise wafcarwrgre | बादटृशमिति ऋतुं कुर्वीतिच- wre निममयति। वत wafafa कतुकरबप्रकारमेव पश्र ra प्रकटयति कद्यमित्धादिना॥ कथमिदं मनःप्रायमि- व्वपे्ला्यां ममः जरब्द्ायं प्रदं मपुम्येकं ब्युत्पाद बति | मनुत इति। मनोहरा तदुपाधिः Tear विषयप्रवणे wadtere: | तवमा weary | तेति waar fe ama: सण्भनसि प्रबन्तमाने खयमपि aeeq usu डव wera) तथा निवन्तमामे aafa fran इव aM | ETE Wea पडत्ता free aT

se

९०४ भारूपः HATED आकाशात्मा

भाच्ट्व amar निवत्त दव अरत एव आणन्ररीरः

चा

प्राणा लिङ्गात्मा विज्ञागक्रियाशक्रिदयसंमच्छितः। at ्रैप्राणः सा प्रज्ञाया वा प्रश्ना राण इति wa श्ररोरं यस्य प्राणशरीरः) मनोमयः प्राणश्ररीरं Fafa अत्यन्तरात्‌।

भारूपः भा दो्तियेतन्यष्चणं रूपंयस्य भारूपः | सत्यसङ्ल्पः | सत्या ्रवितथाः wee wa साऽय सत्यसङ्कल्पः यथा संसारिण दूवार्मैकाभ्तिकफणः wee Tyee: waa भिथ्याफललत्वहेतुना प्र्यूढलारडख्पस्य मिथ्याफललन्च वच्यत्यमुते fe भ्त्यूढा इति आकाशात्मा राका इवात्मा खरूपं

श्यायतीवेव्यादिच्चुतेरिखधेः णव मनेामयत्वादेवेति यावत्‌ सम्मृष्छितत्वं सभ्यिखडिवत्वं | विश्धानश्केखेकस्मित्रेव लिङ्कातममनि सम्पिखितत्वे चन्रं प्रमाखयति। योावाडति॥ आयव afi यथोक्ते विशेषदये प्रमाडयति | मनाम प्रायेति मनाृत्तिभिविंभादयमानत्वादात्मा मनोमयः प्राव ख्व VANTIN BB WAC तस्य Wer Wowie wae प्रति गेतेव्याथर्वखश्चुतेरात्मनि विग्रेवबदयसिडधिः। caw faw- बदयं.जोवगतमपि तदभेदविवच्चया ब्रह्मणि xcafeare | स्सङ्कल्प त्च विश्रेवशेन ध्वनितमथं द्यति | ययेति इवश्रन्द्खथाथेः। कथं संसारि सङ्कल्पस्यानेकान्तिकफ लत्वं TAT | अन्टते सङ्कल्यस्याद्टतेन संसारिजि vaca बाक्छष्टेषं प्रमा- गवति | वच्छतीति गढागडयोराक्राशेतस्यानं तुख्छतत्ा-

35°

Re स्वकम्मौ WAH: सर्वगन्धः Aaa:

भाग्यस्य आ्आकाशाद्मा। Baas Waa eae via gi-

काश्तुद्यता face waa | wea विश्वं तेनेश्वरेण क्रियत <fa sme aarefa wana fe सव्वेस्य कर्तेति Wa: सब्ब॑कामः। सव्य कामा दाषरडहिता Wala सम्बैकामेा walfaqgt way कामोाऽस्रीति Wa: | मनु कामेोऽख्मोति वचनादिह asdifer सम्भवति सरव्वकाम इति। कामस्य कन्तव्यलाच्छब्दादिवत्पारा- च्थप्रसङ्गा देवस तस्माद्ये wears दूति बहवीहि- WU कामाऽख्मोति WAU वाच्यः | VA गन्धाः सुखकरा

WEY | सस्वगतत्वमिति | सर्व्वकर्मेति स्व॑ करियाञ्यल्वमीखर - स्योच्यते। तद युक्ठं | [निष्कियत्वशचुतेरिव्याणद्| वाचषे | सव्व- मिति॥संसारिभ्यि वि्ेषसिद्यथं विशिनष्टि दाषरुडिताडति। उदाइतद्छृतिमाञिव्योक्तमाच्तिपरति नन्विति कामसामा- नाधिकरणे बाधकापलम्भाद्रह्ब्रोहिसेवेति ufcwefa | कामस्येति तस्य कायत्वासदरेक्छे AeA बाध्येत | चतनशषत्वाच्च कामस्य | तद्‌क्ये TAT: STAY wad | तथाच कम्मेधारयासम्भवाद्रङ्त्रोडिरवेत्यथेः॥ we afte कामोऽस्मीति aicmaatatcamagre | तस्मादिति कामश्ररयाः सामा नाधिकर्णयासम्भवात्रकतशता asafeuteerar सतावपि रद्यपार तन्तयमाचं कामस्य विवत्तितं | अत्थनसारेख Manag. त्वादित्ययः | सव्वेशन्द्ाद्गन्धानामपि ब्रह्मणि प्राप्ता fataate | सुखकरा इति | तचापि सव्वशब्द सङ्खाचे कारशमाड। पय इति यया सव्वेगन्धं cae सुखकरा गन्धा Weta दभिंता- स्तथा सव्वेरस इत्यचापि सुखकरा र्व रसास्त्सम्बन्धिनेा माद्या rare | तयेति | wate सव्वेश्रब्दसङ्गाचे कार्यमाह |

Rod | सर्बभिदमभ्याताऽवाक्यनादरः१२१९्षम

Hosea Fest यवाद्वा सर्ष- पादा श्यामाकाद्वा

भा ° TS सोऽयं सव्येगन्धः। | TAT गन्धः एयिव्यामिति Wa: | तथा रसा रपि विजयाः श्रपुष्छगन्धरसग्रदणस् पाप्मसम्ब- न्भनिमित्ततव््वणात्‌ marian जिच्रति सुरभि aif awa we fag दति जतेः। चपाश्र- संसगे ररस्य अ्रविद्यादिदोषस्यानुपपन्तेः सब्वैमिदं जगरग्यात्ताऽभिव्याप्नः अरततेर्व्या्यर्थख wate fret) तथा अवाक्यच्यतेऽगयेति वाम्बागेव ara: यदा वचेघंजम्तस्य करणे वाकः | यस्य faya a वाको ` वाच्यवाकी वाक्‌ प्रतिषेधस्चाजापलशणार्थः। गन्ध- रसादिश्रवणात्‌। Hare प्राप्तानि चराणादोनि करणानि

wre अपणेति।॥ तद्रहयं परस्मिचिति we: | तन्छब्दाथमेवेापं पादयति | ugar wife 1 रब डति wramaifentag my ` संसगहतमपण्णगन्धादिययं | तथापि कथं awe qae arettanrare नमन af. fafaurrandttace खसम्बन्धित्वेनापगधगन्धादियश्वमित्वयः तस्य पाप्रसंसगं हेतुमाह खविद्यादीति खखादिषदेना स्मितारामदेषाभिनिवेशादया wean) अभ्यात्त डति स्प तदर्थश्च दश्ंयम्‌ wate fast थादन्तंयति | अततेरिति। are fanfare रचयति वच्चेरिति wafer चते रौश्ररस्य Wh: | उपलष्टवा्यंः पाडाटिप्रतिषेधस्येति Ra: 1 SPS ब्राङ्धादिप्रापेरभावात्तश्वतिषेघा. गापणच्छेताव aww!

९०७

भ्यामाकतण्डुनादेष आत्मालट्ृदये ज्यायान्‌ पृथिया ज्यायानलरिष्षाज्जञ्यायान्दिवा ज्या- TPA नेकेभ्यः ¶॥ ३? सर्बकम्भा TH:

भा °गन्धादिग्रडणाय रता वाक्‌ प्रतिषेसेन प्रतिषिध्यते

सार

तानि wafwaret saat ग्रता TAIT: श्टणाव्यकणं CCA CATS CI SAAT: | WATH- प्राता हि eya: स्यादनाप्तकामस्य | त्ाप्तकामलता- जितयद प्स्येरस्य सनभ्रमोऽस्ति कचित्‌ एष यथोक्रगणा मे ममात्माऽम्तददये इदयपुण्डरोकस्टान्तरमष्येऽणीया- मणतरो WAT यवादेत्यादि | अल्यन्तद्धक्प्रदर्भनाथं फामाकादया श्ामाकतण्डुलादेति | परिच्छिन्रपरिबाणा- दरकशोयानित्युक्तेऽणपरिमाणलं प्राप्तमा्रद्यातस्तकतिषे- धायारभते। एष आ्रा्माम्तश्दये धायान््रथिव्या दव्यादिनौ। आायःपरिमाणाख ज्यायसं दभंवन्ननन्त- परिमाणल दध्यति मनामय इत्यादिना व्याया-

मन्ति श्वादिशब्देन कामादिख्क्षः युक्तशचान्योपलच्तणं साखादे बाग्धच प्रतिषेध ववादित्ाङ | खपाशेति॥ दिप. देग वेत्ति वेद्यमित्यादि ewe) ec सम्भुमाभावं पति पादयति | अप्राप्तप्रात्ता शेति यथास्य परस्य प्रत्धगात्माभेदः दष्ययति | रष दति त्रीद्यद्यनेकापरादानस्यापयाममाइ।

` ्पन्वन्तेति ष्धडोयण्वव्यायच्छव्यपदेश्यामिदयो facraanay

परिर्ति | wrarefa एयिष्यन्तरिक्ादिवदीशर्स्यातिशयं aww faafaatafa wei arcefa | श्यायःपर्मिामाशेति।

९०८

सर्बगन्धः सर्वरसः सर्$मिदमभ्याबोशवाक्यनादर CTT आत्माशर्टृदय टतदु्मेतभितः प्रेत्याभि- सम्भवितास्मीति

Wea Aya इत्यन्तेन यथोक्रगखखशण Oger ध्येयो a तु तक्हुशविशिष्ट एव यथोा्राजपरूषमानय चिचगश्चेत्यक्रेम विश्रेषणस्वाप्यानयने anita तदरि- हापि प्राप्रमतसल्लिटत्यथं सम्वेकर्त्यादि पुनम्बयनं | लक्माश्मनामयत्वादिगखविश्िष्ट एव अरो ध्येयः श्रत एव ष्टसप्तमयारि तच्चमस्यादयेवेदं सम्ब॑मिति | मेर खा- राच्येऽभिषिश्चत्येष श्राद्येतद्रद्येतमितः भेत्याभिसम्भा- विताऽख्मीति लिङ्गात्‌ त्वात्मशष्देन म्रत्यमात्मैवेाच्यते। मम दति वषयाः सम्बन्धारथप्रत्यायकत्वादेतमभिसम्भाविताऽ wifa कर्मंकटंलनिरेणात्‌

नम्‌ षषटेऽप्यथ सम्पद्यत दरति खत्छन्परतेः कालान्तरि- लत्वं दभ्रंयति नारयसंसकारगेषखित्य्थपरत्वात्‌

Ge पमसक्गदपयागमाश। aaa इत्धादिनेति aera सषेखरः Rae इति यावत्‌ LA VTA aa rah गकानामपि ध्यानकम्मत्वं दुनिवारमित्याण्क्साह | यथेति 5 पनर्क्षिफलम्‌पसं हरति | तस्मादिति सगरशस्येश्वरस्य waa गमकाम्तरमाइ | अत रवति खरूपवाचकस्यात्मनः अत्यनप- पत्तन तद्भलाददइतवाक्छाथसिड्िरि त्थः॥

लिङ्मेदाशेदिह भेदा fraferefe षषटेऽपि तल्िङ्दशं-

नात्राखव्डवाक्धाथसिखिरिति wera | afafan नाच मेदो वि बख्ितः | eres: संस्कारः सुखादिर्यन कम्मया तन्छेषस्थिता

J?

९०८

यस्य स्यादा विविकित्साऽस्तीति स्माह शाण्डिल्यः शाण्डिल्यः Ny ny

भा °कालान्तरि तांता अन्यथा AMAA YAS बाधप्रसङ्गात्‌।

चा

यद्यप्याद्मश्ब्दस्व प्रत्य ग्थंत्वं ws खल्विदं ब्रह्मेति प्ररत- मेष श्रात्माग्तडदय एतद्र दयव्युच्यते | तथाणम्सद्धोगमी- षदपरित्यव्येवेतमाव्मानमिताऽस्ाष्छरोरान्मेव्याभिसम्भा- वितासमल्युकषं

यथा क्रतुरूपस्यात्मनः प्रतिपन्लास्मीति wedfac: स्याद्धवेदद्धा सत्यमेवं स्यामहं Raa स्यामिति। मच fafefaratfa caafaad कतुफलसम्बन्भे तथैवे-

तात्पयादिति परिहरति | गारमेति सत्सम्यरी कालान्त- रितत्वमे वाच विबसितं किं afxarmegre! नेति कालान्तरभावितवे सम्पत्तेरिष्टे त्वमसीति ब्रह्मभावस्य बन्तं- मानो पदेष्णनुपपन्तेरिति हेतुमाह waaay गमु प्रकर- बानु्टङीताभ्वामात्मत्रमणब्दाभ्यामजापि MEAT विव- चितमित्बत खाइ | यद्यपीति ।॥ लिक्ानुग्टङीववषोश्रुतिवश्ा- वकरवानुरहोतश्रुती कथसिग्रेतव्या | wacaatrat fay- शरुत्या बे लवश्वा दात्मश्चतेखान्धया TTA AMT भावः। सगुबन्रह्यापासकस्य सक्वन्तत्वधोमाचात्रादृट फलं सिख्यति। किन्तु टेहपातकासलेऽपि सा्तात्कारानुरत्छा भवितव्यमिषमि- Tay | यथा क्रतुरूपस्येति च्यष्यवसायानु रूपस्य सगुखस्य परमात्मनगोाऽं प्रतिपत्तास्मीलेवंविदोा यस्य स्यादडा निखयः पेत्याङमेव स्यामेव नतु स्यामिति ऋतुफलसम्बन्धे संशयो fa) ऋत्वनुसारोकेव परमा्मभावं प्राप्नोति तथा watt वाश्चाग्मरबक्षालेऽपि साशात्कारेय भवितव्यमिति प्रतिभावी- © 2

4.

अनररिंप्षादरः केशा afr जीर्य्यति दिशे यस्य स्त्या चारस्यातर बिल 7 oT कोशा वसुधानस्त स्मिन्विश्वमिद तरितं ? ११

भा °अरभावं प्रतिपद्यते विद्धानित्येतदाह स्मोक्रवान्‌ किल

wT

arfapar arafafecare आ्आदरार्थः॥९४॥

अस्य ZS AT जायत caw 1 वीरजस्ममा तं पितु- स्तराणाय। ART HAAS लाक्यमाङरिति अ्रत्यन्तरात्‌। अतसदीधयषटं कथं स्टादित्येवमथं कोाश्रविश्ानारम्भः अभ्यरितविन्नानव्यासङ्गदनन्तरमेव ar तदिदानोमे- वारभ्यते अन्तरिलमृदरमन्तः सुषिरं यस्य साऽयमन्त- रिलादरः काशः RIT दूवानेकध््मसाद्ण्यात्काश्नः ufaaw खमिव qe we स्धमिबुभो Mela

र्थः ways साग्मदायिकत्वं कथयति | इत्धेतदिति। Wat: कतुएलसम्बन्धविधयः॥ १४

शाण्डिल्यविद्यायाः सम नन्तरग्रग्यस्य सम्बन्धा नारीन्धा शङ्ख व्यवहितेन सम्बन्धं दश्रंयितुममुबदति | स्येति सम्मलधत्तर- uae we am wfant करोति वौरेति तच खृहदार प्रकशतिं प्रमाखयति | तस्मादिति qa सोाकत्वादिवि वावत्‌ wanda विषयोशतस्य usa ले कप्रा्तिसाधनत्वादन्‌शासितस्य वेदाध्ययनं पुचजग्मोप्रयन- म्तरमेव fafanafenra नोापदिरमभित्याशक्याश खभ्य- हितेति मायन्युपाधिकब्रह्योपासनस्य mea श्यातिष्या- wy पर्ब्रह्मोपासनमभ्यषह्ितं तस्य मनामयत्वादिगखक- ब्रद्योापासनमन्तरकुं | तथा तदचमेन बेयाग्यादनन्तरमेव काश विन्ानं नाक्षमिति fret aqrag तद्‌ङिरिदानों यचा-

९९९

तस्य प्राची दिग्ुहूनीम सहमाना नाम दक्षिणा राज्ञी नाम प्रतीची सुभूता नामेादीची तासां वायुर्वत्सः तमेव वायुं दिशां वत्सं

wea विनश्छति Sarasa | सडखयुगकालावस्थायी

fe a. fear we wat: सलक्रयः Sra Arce ane

सा लर मृद्धं बिलं एव यथोक्रगणकेग श्रः | वसुधाने वसु

धीयतेऽसख्िन्प्राणिनां कद्मफलासखमतो वसुघानः | तस्ि-

श्नन्तविश्चं समस्तं प्राणिकर्कफलं तत्ाधनेरिदं यद्र wa प्रत्यश्ादिप्रमारैः जितमाितं स्थितमित्यर्थः

TATA माचोदिक्‌ प्राणतो भागा जहनौम TH-

wet दिभि afar: anger: सन्त दरति wera

खदन्तेऽस्ां पापकक्मफलानि यमपरयां wfwa इति

सहमाना नाम दक्षिणदिक्‌) तथा Tet मान प्रतीची

शा" छफलसिद्धययमुखत cau) कोश्शब्देन हिर्ण्रादिनिच्तेपा- धारा AHA कथं चंलाक्धात्मनः ATMS TATE | कोश इवेति अनेन धम्मसादृश्यं विण्णदयति। चति॥ तथापि कथमविनाशित्वं cary) सइखति चंलाक्छात्मनि काशि श्चापि भमो बुप्नटृष्टिरिनबक्त | are सापेखमविनाग्ि्वं ध्येयत्वेन दशितं | सम्प्रति fea Frames: weary दिण् हीति दिनि काशस्योद्धनिखबडिं दशयति 1 दयोारिति। यथोक्ते कोरे sauce दशयति | wirafa तदेव समयेयते | afafata 1 awmaraeaamrg टिच्वबान्तरविभागमाडइ तस्ये्या- दिना॥ दिशां तिणिद्धनामव्रतीनामनु जिन्तनीयत्वसुक्काः तत्स-

९९९

उ° वेद पुत्ररोदं रोदिति सेाश्हमेतमेवं ay दिशां वत्सं वेद मा पुत्ररोदश Te १२१ अरिष्टं काशं प्रपयेुनाभुनाभमुना प्राणं प्रपद्ये सुनामुनाभुना भूः प्रपद्येऽमुनाऽमुनाभमुना भुवः

माग्पञ्चिमा दिक्‌ Trt | राजना वरूणेनाधिषठिता सन्ध्या रागय गादा | सुता ara उतिमद्धिरीश्वरक्वेरारि- भिरधिहितवाद्छुश्चला नामारीषी i तासां fewt are- der दिग्जलादायोः। पुरोवात दत्थादिदभनात्‌। सख्यः कञचित्पुजरीधंजीविताय्य्वं यथेाक्रगणं वायं faut वत्स aa वेद ats पुजनिमिन्तं रोदनं नरोादिति यजा लियत cau: यत एवं विशिष्टं ari दिम्ब- व्छविषय॑॑विश्चानं अतः साऽहं पजजीविताथेवमेतं वायं दिशां बल्सं वेद masa: पुराद मा दः पुजमरणनि- fart पुजरोदोा मम माण्डदित्ययः अरिष्टमविनाजिनं कोभं यथोक्तं प्रपथे प्रपकाऽख्जि qed च्रम॒नामुनेति जिनाम राति owe तथा Se म्बन्धिनं वायुः तदत्सममरबधम्माबं चिन्तयेदिवाद तासा- मिव्यादिना परोवातादी्ादिशगब्द स्तथाविधलाशिकवदि- कप्रयोगसक्शायः॥ यथोक्तस्य विन्नानस्य फलवस्वमिदानीं दन्न यति।सयडति।॥ ययाक्रगबमिव्वस्य प्रकटीकरखं fafuats | waafafa सफलमुपासनमुपदिषटम॒पसं हरति | यत इति।

दीघोयुङ्ं TAG कामयमागस््ेाक्छा्नानं काभ्नाकारं प्ररि- क्य तस्य waar दिग्ना विषि्िनामवतीत्तासां ete तत्ब-

९१

° प्रपद्येऽमुनाभुनाऽमुना स्वःप्रपद्येऽमुनाऽमुनाऽमुनाप ३१ Acard प्राणं प्रपद्य इतिप्राणा वा इद सच भूतं यदिदं fas तमेव तसप्रापत्सि 0४ अथ यदवेचं भूः प्रपद्य इति पृथिवीं guasafie प्रपद्ये दिवं प्रपद्य इत्येव तद वाचं 0 ५१ अथ यदवोचं भुवः प्रपद्य दत्यशिं प्रपद्ये वायुं प्रपद्य आदित्यं प्रपद्य इत्येव तद वाचं \ ६१

भा प्रां प्रपदयेऽमनाऽमुना भूः प्रपदयेऽमुनाऽमृना भुवः प्रप ऽमुनाऽमुना खः WIAA SAAT Tas प्रपद्ये इति माम wutfa पुनः पनः यद्वा प्राणं HUE tf यास्या माथेमपन्यासः। प्राणा वा टद सव्वं भूतं यदिदं जगत्‌ यथावा अरा माभाविति वच्छति अतस्तमेव स्य

wet प्राणप्रतिपादनेन प्रापल्छि प्रपल्ञाऽभूवं तथा भूः wre इति Waray भूरादीन्परपद्च इति तदवोचं |

wae वायु" तदत्यममरजधम्मायं चिन्तयेदिति प्रधानोपालति- <ar) सम्मति acy अपं द्यति | afcefaanfeat च्छम॒नाऽनेन पुजेख निमित्तभूतेन दीघायुं निमित्तोरन्धे्थः | way wag sug इति क्ियापदमुपायं दश्ययितुं पुगरपासतं जिभिन्तबेदनाथख् पुनः पुनमेन्लेषु cre fata reife योाजना॥ अरिदटमित्यादिमनग््स्य प्रागेव व्याख्यातत्वास्राबनि- न्रादिमनग्बमादाय व्याच | सयदिति॥ सशब्दो वह्ुविषयः।

प्रास्य wae बाक्धश्णेषमनमगजं दशयति | wufay तत्छम्बाम्यमतःशब्दायंः | कदा पनरेषां मन्णाडां जप Kat

९१४

ॐ* अथ यदवोच स्वः प्रपद्य इत्यृग्वेदं प्रपये यजु- वेदः प्रपद्ये सामवेदं प्रपद्य इत्येव तद वाचं तद- वोचं ७११५१

पुरुषा वाव यज्ञस्तस्य यानि चतुर्विशशति

भा°अ्य यदवोचं भुवः NITY दत्यग्धादीग्प्रप्य इति तद- वाचं अथ यद्वाचं खः प्रपद्य इत्यृम्बेदादीन्प्रपश्य इत्येव तद वोचमिति उपरिष्टाखन््राञ्नपेन्ततः पु्ीक्रमअरं are afew यथावद्यात्ा दिवचनममादरा्थैः॥ ९५ पुजायुषमुपासगमुक्ं WY श्रथेदएनोमात्मगेा रीर्धजी- वनायेदमुपाखमं जपश्च विदधम्तदाइ। जीवम्‌ हि खयं पुजादिफलेन युज्यते भान्ययेति अत आत्मानं यं सम्पादयति परुषः | पुरुषो Maafafag: Areata aytat यथा प्रसिद्ध Wal वावश्नब्दाऽवधारणाथंः | परव एव यत्न CTU: तथा हि सामान्यः सम्पादयति waa कथं तख

Te छायां पुव्वाक्तप्रधागविद्यानन्तरमिन्धाह | उपरिद्कादिति। ध्यात्वोपरिटादिति सम्बन्धः मयो्षविच्चाने जपे बादरः॥१५। डत्तमनुद्य पुरषे बावे त्यादिखब्डान्तरमबतारयति | Taras इति किमित्यात्मनोा दीषंजीवमं समयते ane गी बत्निति। यथोाक्तफलदेतुभूतां विद्यामुत्थापयति। खत चात्मानमिति कथं युडषस्यात्मना TAM सम्प्राद्यते तत्राह | Use xfs |

वधारबा् समययतें। au wWrenfear aearaaa सादष्यात्पुरुषे UMele: वातत येखक्तं | कथं साटप्माद्यच्र सम्पा-

९९१५

ॐ° वाणि aaa: सवनं चतुर्विश्शत्यक्षरा गायत्री गायत्रं प्रातःसवनं तदस्य वसवोऽन्वायताः प्राणा वाव वसव ते दीद wa वास्यलि१¶१११

भा ° परुषस्य यानि चतुविंशतिवषोण्ायुषस्ततप्रा तः सवनं पर- Was यज्ञस्य कन सामान्येनेत्याह चतु विं्रत्यक्षरा गायचीङन्दा गायनीकन्दखं fe विधियज्ञ प्रातः- सवनं | अतः प्रातःसवनसन्यल्नेन चतु विंशरतिवषोयुषा aM: परुषः | चरता विधियज्ञसादृश्ाद्यश्चः। तथात्तरयारा-

we दनमिति एच्छति। कथमिति तवाच्यते | Brew वषं. Wi पुरुषस्यायुः फलभूत atu विभज्य wafaufa वषायधि प्रातःसवनटष्टिः कत्तयेव्याह | तस्येति गायकीकन्दसश्छतु विंशत्यच्रत्वेऽपि कंष्टब्टाक्ता प्रातःसवमदृष्िरिग्याशद्याह। matt विधितेाऽनष्ेयमानस्य विधिबन्लस्य प्रातःकाला- पलचितं कम्मप्रातःसवन as writs गायग्यद्छन्द्स गायन्य प्रातःसवममिति ufafcae: | यथोक्ते पुरुषायुषि प्रातः- सवने चलुविगशत्यच्तराणि | फलितमाह | wa इति तथापि कथं परषायषस्य wae तदाह | wa डति अतःश्ब्द्स्य- | वाथा बविधियक्षसादृश्यादिति विधिनानणीवमाना wer विधियश्स्तन Mew परषस्य प्रातःसवनसम्बन्ध तस्मात्पमरषा QW इत्यः | यथया यचा पडषायपि प्ातःसवनसम्प्ति- WU वच्छमाग्योारपि पगषायपोामाध्यन्दिमं सवनं टतीयसव- afafa सवनदयसम्पत्तिद्रद््ये्याङ | तयेति चतुविशति- anfafa पृरुषायषि प्रातःसवनमतः रह्यासामान्धादच्य- माखपरूघायषा सवनदयसम्मत्ता fa wrcufaerngry | चिदधबिति॥ चतु खत्वारिशद्‌च्तरा fea प्रसिडा | AeA माध्यन्दिनं सवनं अटाचत्वारिशदच्तरा Bae | जागतं qT Sat

९९६

उ° तञओदेतस्मिन्वयति किञिदु पतपेत्स बूयात्पाणा

वसव इद मे प्रातःसवनं माध्यन्दिनि सवनमनु- सलनुतेति माहं प्राणानां वसूनां मध्ये यज्ञा

भा "युषो: खवनदयसम्य्तिः | चिष्टुल गत्यलषरसञ्चासामान्यतेा

चधा

वाश्था॥

किञ्च तदस्य पुरुषयश्स् प्रातःसवनं विधियञ्जस्धेव वसवा देवा अनवायक्ा अनुगताः खवनदेवताल्वेन स्वामिन care: पुरुषयनश्नेऽपि विधयश्च इवान्धादयोा वख्वा देवाः प्राप्ना इत्यते fafaafe प्राणा वाव वस्वा वागादय ataag a fe aanfed पुरूषादिप्राशि- जातमेते वायन्ति प्राणेषु fe Ze वसत्सु सर्व्वमिदं वस्ति नान्यथा टति। श्रता वघमादासनाच aaa: | THE चसन्पादितमेतस्िग्प्रातःसवनसम्यखे वयसि fafeag- ध्यादिमरणश्रदधाकारणएमप तपेत्‌ दुःखमुत्पादयेत्‌ तदा यज्ञसन्पादौ पुरुष WAT यज्नं मन्यमानो ब्रूया्जपेदि- यसवगमतः सह्यासामान्यादु्तरयोः पुखषायुषोः सवनद वसम्य-

THe पुरुषस्य wae विधियद्ेन सङ सादटश्चान्तरमाइ।

किचचेति॥ प्रातःखवने वदनां तरेवताल्वेनाग्वायत्ततवेनेव सङ्कि-

पति सवनदेवतात्वेन खामिन इथं इति वदनां सवन- खामित्वमुभयज्न तुल्यमिन्ुक्तं पसिडाग्वदधन्‌ पुखषयश्चेऽपि प्ापताग््युदस्यति | पुरुषयद्चेऽपौति तेषु वसश्ब्दप्ररत्ति साधयति | ते Wife, निमित्ान्तरमाह | stay wifes watat वस्तुत्वम्‌ पपादितमुपसंङरति | xan डति सम्मति

९६०

विलेप्सीयेव्युद्ैव तत श्त्यगदेा भवति nan अथ यानि चतुश्रत्वारिश्शद्रषाणि तन्माध्यन्दि- सवनं चतुश्रत्वारिश्शद क्षरा चिष्ुप्‌ Fei माध्यन्दिन सवनं तदस्य रुद्रा अन्वायताः प्राणा वाव RISA दीद way रोादयत्ति Lau तयेदेतस्मिन्वयसि किञिदुपतपेत्‌ मूयात्प्राणा रुद्रा इद्‌ मे माध्यन्दिनि सवनं तृती- यस्वनमनुसलनुतेति मा ऽहं प्राणानाश सद्राणां

भाग्व्यथं इमं मन्तं ₹े प्राणा aware मे प्रातःसवनं मम यज्ञ्य aid तन्म्ाध्यन्दिनं सवनमनुसन्तनुतेति माध्य न्दिनेन सवनेनायुषा सदितमेकीभूतं aad कुरुतेत्यथैः ase यज्ञा युश्माकं प्राणानां बद्धनां प्रातःसवनेशानां मध्ये विखाप्ठोय fads विच्छदयेयमित्यथैः इति- Wed] AMIGA: | तेम जपेन ध्यानेन चख तत- स्माद पतापादुदेत्युद्रच्छति उद्गम्य विमुक्रः सन्नगरोा हानुपतापा भवत्येव अरय यानि चतुञखलारिंश्दषोाणोति

आर पुरषयशन्नविद्याङ्श्टूतमाशीव्वोदप्योमं दशयति | तच्चेदिति गुसनानतेच्त्रान्‌ पदमेकोभावे wae arated विधि- waa समानं | तस्य यानि चतुविश्रति वधौगीव्यादिनेति ste: wag रग्रदब्दप्ररक्तो निमित्तमाह ददन्तीति॥ यदुं रोदयन्तीति ant इति तदुपयादयति। खदा Wifey यथा प्रावा बसना सजाखोक्ताखयेति याबत्‌ तेग्यादिव्रश्नब्दप्रडततो जिनिन्लमाइ। ते होति।॥ तजेखादिना Gala aaa तशद 72

४५

मध्ये gar विनेप्सीयेव्युद्धेव तत शटत्यगदेा भवति ? १५ अथ यान्यष्टाचत्वारि््शदषाणि तच्रतीयसवनमष्टाचत्वारिशंशद क्षरा जगती जा- गतं ततीयसवनं तद स्यादित्या अन्वायताः प्राणा वावादित्या ते diay स्ब्माददते Nut तथेदेतस्मिन्वयसि किचिदुपतपेत्स स्यात्‌ प्राणा आदित्या इदं मे तृतीयसवनमायुरनुसन- नुतेति माऽहं प्राणानामादित्यानां मध्ये यज्ञा विनेप्ीयेस्युैव तत ्त्यगदे हैव भवति? ६१

sag स्मवै तदिद्वानाह महिदास cary: fa रतदुपतपसि gers प्रेयामीति

भाग्खमामं | सुदन्ति रोदयन्ीति प्राण र्द्रा हि क्रूरा मध्यमे वयस्यता txt: तथादित्धाः प्राणः ते डदीदं- शब्दादि जातमाद दतेऽत ्रादित्याखृतीयषवनमायः षाड- भात्तरवर्षशतं खमापयतानुखन्तनुत BH खमापयतेत्यथेः। समानमन्यत्‌ निशिता fe विद्या फलायत्येतद्‌ शयस्लदा इरव्येतद्य- दर्मं ea a किल afearare महिदामेा नामतः। च्या, तस्मि्धित्ादिवच्यमाणग्रन्यस्य तुल्यायंत्वाञ्न वाख्यानापेच्तेत्याइ। समानममन्यदिति।

afecrarerecaw तात्पग्येमाहइ निख्िता दाति तद तद्यश्चदशंनं विदाना सोति aaa: | इवा fa जिपवयोः fa-

Re

उण्स Sem वर्षशतमजीवत्प्र षोडशं वर्षशतं जीवत्तियण्वंवेद १७१९१६१

यदशिशिषति यत्पिपासति यन्‌ रमतेता

अस्य SATAN IN अथ Fafa यत्पिबति यद्र

भा °द्तराया श्रपत्यमेतरेयः। किं कस्मा ममैतदुपतपनमुप- तपसि खलं ₹े रोग Arse यज्ाऽमेम तत्कतेनोापतापेन

प्रेव्यामि मरियाम्यतो टथा तव ज्रम इत्यर्थः, दत्येव- are सोति पुव्व॑ण सम्बन्धः एवंगिञखचयः सन्पोाडश्वषं- ्रतमजीोवत्‌। अन्योऽप्यर्वनिखयः षोडशं वषशतं प्रजीवति

एवं TAH GHATS वेद जानाति टत्य्थः॥९.६॥

यद्शरिररिषतीत्यादि यंश्चसामान्यनिदेशः wre पूव्वशेव सम्बध्यते। यदथिभ्रिषत्यशितुमिच्छति। तथा पिपा- खति पातुमिच्छति, यन्न रमत दृष्टा्यप्रात्िनिमित्तं यदेवं जातीयकं दुःखममुभवति ता Va दीक्षा दुःखषामा-

Ge Taw: उदस्य चोादाइरगप्रसिद्धिविषयः | हे रोग कस्माग्भां त्वं उपरतपसीति सम्बन्धः | कस्मादिव्याछेपे eqare | योऽहमिति Taw: Gswaaafs array इतिश्ब्दस्यान्वयमाचष्ट। इत्येवमिति fafaarat विद्याया ure प्रति फलं awafe रखवमिति यदापि महिदासस्य यथाक्तनिखयवता sara तथापीदागीग्तनस्य किमायातमिग्धाश्द्याश | खअन्याऽप्पैति।॥ प्रजोबतोति stare प्रकर्ता रागाद्युपतापराहित्यं प्रशब्देना- way रवंनिखय cen qed विश्नदयति। यरवमिति।९१।

नमु पूर्बाश्ोग्बोदप्रयेगेगेदाशरजेनेव समनन्तर ग्रन्थस्य सम्बन्धो नापकभ्वते तत्रा यदिति॥ waa तस्य यानि

४५५

° मते तदुपसदेरेति ? an अथ यसति यज्जक्षति यन्मेथुनं वरति स्तुतशच्रेरेव तदेति १३१ अथ यत्नपादानमार्जवमदिसा सत्यवचनभिति ता अस्य दक्षिणाः१ ४१

तस्मादाहुः सेष्यत्यमेषटेति पुनर्त्पाद नमेवास्य

भा °न्यादिधिथश्चसख्येव श्रय यदख्रति यत्पिबति यद्रमते रतिश्चानुभवति दृष्टादि संयो गात्लदुपखदेः समानतामेति॥ उपषदाञ्च पयातव्रतल्रभिचिश्लं सुखमस्ति अरल्यभाजनी- थानि चाहान्यासन्नानीति प्रश्ासोाऽताऽअ्नादीनामुपस- दाश्च सामान्यमच यद्धसति यणव्लति भक्षयति यश्योथुनं चरति स्ततशस्तेरेव तल्छा मान्यमेति | शब्द वत्सा मान्यात्‌॥

श्रथ UAT दानमाजेवमडिंखा सत्धवखगमिति ता wa दक्िणाः। धर्पुष्टिकरत्वसामान्यात्‌ | यस्ममाख यन्नः पुरुष-

we चतुविंग्रतिवपागीतखादिना साटृश्यनिदेनेधथः। ण्वंजातोयक- मशनायादिरृतमिति यावत्‌ खशिश्िवारिषु Cares रेतु- मा | [ete दीच्षावचनसाट्श्चात्पृरषस्य यश्चत्वमृक्तमि- दानीमुपसदुपेतत्वसादटृ्यादपि तस्य awe fawafaare | wife, aunfeqy कथमुपरुदटर्टितचाङ। उपसदाख्धेति॥ पयोत्रतत्वं पयोाभसणयक्छत्वं | Te यान्यहन्धभोाजनोयानि प्रसिडानि तानि चापसत्छ क्िबमाबान्यासन्रानीति ag प्रासः खास्थविश्षः | अश्नादिषु साऽचोति प्रसिड- fad: | खखनिमिन्तत्वं ङे निटत्तिरतुत्वश्च सामान्धं स्तत शस्व शिश्साम्यादपि gary बश्चत्वमित्याह। थ्य यदिति। wet स्ततश्रस््रटृष्े( देतु माङ weawfa i दच्िबावत्वसाम्यादपि पु दवस यश्चत्वम वधेवमि खाइ खये.

ban

Se तन्मरणमेवास्य तन्मरणमेवावभृथः १५१ ag

तदार आद्धिरसः कृष्णाय देवकीपुत्रायेक्ता- वाचाऽपिपास ख्व बभूव सोञ्लवेलायामेतयं

weward जनयिष्यति माता यदा तदाऽऽङरन्ये सोयतोति

WT

तस्य मातरं यदा ग्रता भवति तद्‌ाऽसेाष्ट पूर्थिकेति विधियन्न दव सोाव्यति सामं देवदन्ताऽसेष्ट सामं GHIA इत्यतः शब्दसामान्याद्वा पुरुषा यश्च: पुनहत्पादनमेवास् तत्पुरुषाख्यस्य GNU यत्छाव्यशसेाष्टेति शब्द सम्नन्धिलं विधियश्नस्येव। किञ्च तस्मरणमेवास्य पुरुषयन्नख्यावष्डतः | समात्भिसखामान्यात्‌। तद्धैतत्‌ sues घोरो नामत श्राङ्किरसेा गतः छष्णाय देवकीपुत्राय अिग्यायोाक्घा- वाच तदेतन्नयमित्थादि व्यवद्ितेन waar: | चेतद्‌ भंगं शरत्वाऽपिपास एवान्याभ्यो विद्याग्या बभूव

ति adrernfey दक्तिणदखो हेतुमाह | चम्म॑ति परकारा- न्तरे पुरुषस्य sue साधयति | यव्माचेति ष्ठं प्रायिप्रसवे घुञ्‌ अभिषव इति धातुदयद नात्प्रसवे Tat साधारण

खवनद्नगब्दकततः सवनश्नब्दसामान्दादा पुरषे Tule: कन्त- येयः पुदघगतं wearers विशदयति | पुगरिति॥ यत्‌ पुनरस्य Tee बिधिवश्चस्येव सोव्यतीग्यारि ब्द सम्नन्ितवं तदुत्यादनमेव तदिति योजना॥ आअवग्रतसम्बन्धित्वादपि पुरुषस्य यश्नत्वमस्तीत्धाङ | किष्येति पुरषे awefeem सम्मति विशिरटपुषसम्बन्धेन विदां wr frarwy जपं विधातुमुप

waa | asafefa देवकीपचस्यवद्शमं भवगपलमाद। चेति।

RR

प्रतिपद्येता्ितमस्यच्युतमसि प्राणसशशितम-

नार

चार

सीति aad डे श्वा भवतः? ६१

इत्यश्च विश्िष्टेयं विश्वा यकष्णस्य देवकीप॒चस्यान्यां frat प्रति द्विच्छेदकरीति पुरुषयश्विर्धां स्तोति चोर अङ्गिरसः छृष्णायाक्तमां विद्यां किमृवाचेति तदाह एवं ययाक्रयश्विद न्तवेखायां मरणकाल एतव््न्त चयं प्रतिपद्येत जपेदित्य्थः। किन्तदक्तितिमच्ीणमच्तं वासी- aa यजः सामथ्यादादित्यखं wre चेकोरुत्या | तथा तमेवादाश्युतं खरूपादप्रश्युतमसीति fete यजः भ्राणसंशितं प्राणस्य संजितं सम्यक्रनृकतञ्च Gel तत्वम- सीति तीयं यजः तत्रैतस्िन्न्थै विद्याख्तिपरे टे wer मन्त्री भवते WIT जयं प्रतिपद्येतेति विल्रसद्ाबाध- मात्‌ पञ्चस्ञ्चारितदा स्यात्‌

किमयं गुखशिव्याखायिकेत्याइ | इत्यश्धेति अचितमसीति SEU देवतां vasa वचा| सामश्यदिति॥ निक्टस्य खलति सम्बन्धायोगात्यरुषयनश्चे AIMS वतान्रानपपन्तछ प्राखामा- मेवाधिद faa रूपमादि व्ाख्यं जप्यमन्लायत्वेन सम्बन्धयत इत्यः हिवीयमन्स्यायान्तरः वारयति | तथति प्रथममग्बवदिव्यथयः। Cae सत्धमन्तरस्य वेयं दयोारपि waar. पयुक्तत्वादिति गद्यं मग यप्रतिपाद्यं साविथं तक्वम्टर्भ्या- मपि प्रतिपादितमिति saaciqnare | त्ति किमिति विद्यार्ततिपरत्वमनयेरि व्यते पायत्वमेव किं rears | मेत्धादिना खचययाजंपायत्वेऽपि चित्वसह्यायाः सक्वात्र सा बाध्ये याइ | weft, मयाअंप्यत्वे पञ्चकं परतिपदयेतति पञ्चस द्याया amet बाधितं warfare: 4

-ड०

aT

चा

RRR आदित्मरतुस्य रेतसः

आत्‌ इदित्यज आरकारस्टानुबन्धः TATE TSA CRY) WAG चिरम्तनस्य पराणस्येत्यया CAT: कार- खर वीजभूतस्य जगतः WTA ञ्यातिः wars पश्चन्ति। राष्ट VET पश्चन्तीत्यनेन सम्बध्यते किं च्यातिः Wafer | वासरमडहर दरि AQAA ATH ब्रह्मणि व्योतिः। frawagar ब्रह्मविदो ब्रह्मचग्यादिनिटनि- साधनेन ब्द्धान्तःकरणा श्रा समन्ता व्याति: पश्छन्ती- ae: परःपर मिति लिङ्गव्यत्ययेन sift: परलात्‌।

ाटित्प्रलस्य रेतसो caf पश्यन्ति वासर परा यदिष्यते दिवीति aww प्रतीकयश्यमादिस्प्रमस्य रेतस डति तत्पद्‌- च्छेदपुव्येकं वाचषे | ख्ादित्धादिना | ब्च्छब्दखाग्थंकरति

Yaa सम्बन्धः | किन्तत्कारशमित्पेच्वायां सदेव सैेम्येदमिति

afafeg त्रद्यो्ाइ सदाख्थस्येति खानन्द्म्त्रह्मणा विडा- जिति तत्‌ saw च्योतिरिति सम्बन्धा Kee) उत्बुदानु- बन्धो wera: इति यावत्‌॥ गन्‌ ब्रह्मखरूपण्डुतमेत- च््योतिनं सव्वं पण्यन्ति ase निडसचच्लुष इति नि- स्तानि विमुखीदतानि विषयेभ्यशचच्तुषि करशनि येवां ते तथा अतः wa ब्रह्मविदः afesic: प्र्यगात्मानमेरत्‌ ख्वाडत्त- चच्ुरम्टतत्वमिष्छच्चिति अन्तरः तत्रैवोपायन्तरं इचयति। त्रश्मचय्यादिति॥ सरं कोत्तनं केलि, परक गद्यभावयं | ay- स्पाऽष्यवखायख कियानिन्वेतिरेव रतन्भेधुनमद्ां प्रव- दन्ति मनोभिः | विपरीवं ब्रदह्यचय्यमेतदेवारलसयं | त्रद्य- चग्धादि पदेनाहिंसास्तनादयेो एद्यन्ते। रतेनिं ङंतिप्रधानैः साधनैः खुदमुहीपितमन्तःकरयं येषां ते तथा TATE हेतुमाह |

se

Ree

उद्वयन्मसस्परि SAA: पश्यल SACL स्वः पश्यन Sat देवं देवत्रा सूर्य्यमगन्भम ज्याति- स्तमभिति ज्योतिरूत्रममिति ९५७११७१

भाग्यदिष्यते दीप्यते दिवि trasnafa परस्मिन्ब्रह्मणि

चधा

वक्ंमानं

येन anfaag: विता तपति wear भाति विद्यु दिद्यातते यहतारागणा विभासन्ते। किञ्चान्योान्या मन्त- ङगाह। aa ्यातिः पश्चन्‌ उदयं तमसोऽज्ञानल- चणात्परि परखादिति शेषः। तमसो वा अपमेढ यज्ज्या- तिरुक्षरमादित्थस्थं परिपश्वन्ता वयम्‌द गन्ति व्यवहितेन सम्बन्धः तज्ज्योतिः सर ्रात्मीयमखद्कदि fad श्रादि- VaR तदेकं ais | यदुत्तरमुक्छष्टतरमृध्वतरं वा परं श्यातिरपेच्य पश्यन्त Sey वयं | कथमुर्‌गयो- QTE | देवं योातगवन्तं देवचा दवेषु aq aa रसनां रश्मीनां प्राणानाश्च जगत रणात्सूयेख्लमर गकम गत-

sata: परत्वादिति | यत्‌ खमडिन्नि प्रतिषद्योप्यते तत्पर च्याति- रिति सम्बन्धः |

दीप्यमानत्वं विद्णोति। येनेति मग््ान्तरमवतारयति। शिखेत इतख विद्यास्तुत्वथेति यावत्‌ किमारेलपेक्तायां डितीयं मन््मादनत्ते | swafafay तं व्याकरोति | तमस ब््यादिना तस्येव व्योतिषः wart व्योतिनोाग्दल्तोलंः। देवत्वेन प्रत्यगत्मत्वमाङइ। इति॥ aaa वखायमि- त्यादिषु खुतन्तरसिडन्दग्यति | श्पादिव्धख्यमिति तत्पदा MUGS ATMA ददानीमेशरीग्तं च्यतिविंशि-

कुर

vag |

TAT बद्यव्यु पासीतेत्यध्यातममथाधिदेवतमा- काशे बह्नेव्युभयमादि ष्टं भवत्यध्यात्मं वाधिदेवतं

- ~~~ - ---~ -----~-----~ ~ -- ee ---~

भाग्वन्ता ्यातिर्न्मं सव्वैव्योातिन्वं उक्छष्टतमं | wer प्रात्र

afr: ददं तज॒ज्योतिरय॑दृ रभ्यां qa यद्यजस्तरयेण watfad | दिरभ्धासा यज्ञकल्यनापरिषमाष्य्यंः ९७॥

मनोमय शखर उक्र श्राकाभ्रा्मेति ब्रह्मणे गरैक- देश्रत्वेन WUT ममश्राकाश्याः समस्तब्रह्मदूष्ि- विधानां ्रारम्भो मने ब्रद्मे्यादि। मनो ममते अरने- गेत्यम्तःकरणं ALB परमिल्युपासीतेति एतदात्मविषयं दशंममध्यात्मं | श्रयाधिरेवतं रेवताविषबमिरं aegra: | Waa ब्रह्यल्यपासीत | एवमुभयमध्यात्ममधिरैवतञ्चा- भय ब्रह्मद टिविषयमादिष्टमपदिष्टं भवति | srarw-

------ a ----- ~+ ---- --~-

ate यदु्षरमिति।॥ रकतवधीोफलं avafa पश्यन्त इति | फलमेव प्रच्रपुव्बकं विङ्डाति। कथमित्घादिना।॥ फलविषयं arava «deft | oer इति। amat मग्सोखेश्नवागध- त्वमृपसहरति | रदम्सदिति॥ ro

नम यश्कविश्लागेन aemafanaw agfacafa कथं पाना पग्बैमित्रा्रद्यागन्तरखग्डस्य वहितेन सम्बन्धमा | ममामय इति। बति चेर उक्त इति पुव्वय सम्बन्तः॥ तच AGA मबयोरेकदेग्रत्वेन मन च्याक्षाशख्धाक्छ शत्या | AWA इति यथोक्तगुखकब्र्मदृच्समथस्य तयोरेव सभ्युखंत्रदष्ि कथयनाथमश्षरं यव्यमवतारयति | qufs रबमभयमप- feet ममतीति सम्बन्धः | तदेवाभयं विभजते अध्यात्ममिति | कथं मनेदृष्िविषयत्वेनाध्यामं मना त्रह्ये्ुपासनंः निधिक्छते

E.2

se

९९९

११ ?१तदेतचतुष्पादुब वाक्‌ पादः प्राणः पाद Wy: पादः MF पाद इत्यध्यात्ममथाधिदेवत- afy: पादा वायुः पाद आदित्यः पादा दिशः पाद इत्युभयमेवादि ष्टं भवत्यध्यात्मं वेवाधिदेवतं

भा ° मनसाः GHANA मगसेापखभ्धत्वाख AYWT Ura मनो

चार

ज्दृषटः। wang सम्बैगतलातसृच्छलादुपाधिरीनलाच |

तरेतश्मान BS GAA" | VAT: पारा wafa | कथं चतुष्याश्वं AAV ब्रह्मण इत्याह | वाकप्राणच्चचः ओर जमित्धेते पादा दत्यध्यातमं॥

अथाधिदेवतमाकाशस्त ब्रह्मणाऽप्रिवौयुरादित्यो fox इत्येते | एवमुभयमेव चतुष्याद्भह्यादिष्टं भवत्धध्यातश्चैवा- धिरैवतञ्च | तज मनम वागेव ब्रह्मणतु थः पाद दतर- पाद चयापेसया वाचा fe पादेमेव गवादिवद्क्रव्यविषयं प्रति तिष्ठति wat मनसः पाद दव वाक्‌ तथा प्राण

तजा | मनसेति तथापि कयं awesceara विषयो- भवति a fe तेनापलभ्यसे sega, चखाकाशखेति। नशद ख्योग्यमिति yaa सम्बन्धः खध्यात्ममधिरैवतं विदितस्योपासनस्यानुचिन्तनं दश्र॑यति | वरेवदिति॥ मनस. VT UA श्युत्पादयति कथमिद्धादिना आधिदविकस्याकाञ्नस्य ward प्रकटयति | अयेत्बादिगा ATTA wend निगमयति। cafafay खाध्या त्मिकाग्प्ादान्‌ प्रपञ्चयति। तच्ेति॥ पादत्वं वाचा gane- यति वाचा wift ।॥ यथया गवादिर्गन्तव्यं पादनेव urate दबदत्ताऽपि बाचेव पादेन aga विषयं प्रतिलभते। तेन

so

च१२१॥ वागेव बलमणब्रतुर्थः पादः Afar

ज्योतिषा भाति तपति भाति तपति कीत्य यशसा बलवचैसेन CFT AT १३१ प्राण र्व बल्मणतुर्धः पादः वायुना ज्योतिषा

भाग्प्राणः पादस्सेमापि गन्धविषयं प्रति क्रामति तया

GT

चः पादः BTS पाद दत्येवमध्यात्मं WAI मनसा awe: | तथाधिदेवतमभ्निवायादित्यदिश warwe ABU उदर a A: पादाविव Gal उपलभ्यन्मे। तेन ARTHAS: पादा TIA! एवम॒भयमध्यात्र- श्चेवाधिरैवतं चतुष्यादादिष्टं भवति तज वागेव मभस AWVIGU: पादः | साऽग्रिनाभिरेवतेन aria भाति दौीणते तपति सम्तापञ्चोष््यं करोाति।॥

अथवा तेलघुतायाप्रेया्रनेनेद्धा वाग्‌ भाति तपति वदनायेाल्छाहवती स्यादित्या विद्त्फलं भाति

तस्या VA पादत्वमित्यथः॥ प्राजस्य बाच इव Tee Wale | लेगापीति॥ आाधिरैविश्रान्पादाज्विङ्डोति | तयेति वथा HATS पादा शमा AAA तथाकाशस्यादर इवाग्न्धादबो WU SIT | तस्मास्य ते पादा इव wate दिषिधपा- द्विवर्बमपसंहरति | रवमिति समनाध्यात्मिकपादाना- माधिदैेविकपादेरधिष्ेयतया सम्बन्धेऽमुचिन्ानोय इति द्रं वितुमुपक्षमते। त्ति ।॥ साऽभिमेत्वारेर्थान्तरमाहइ | wu वेति i Wits: प्र्चत्वपराच्त्वाभ्बां सेदः सम्बेजेल्लुभ - यतः सम्बध्यते १८ ware सङ्तिमाह | आदिन

५.४

ॐ. भाति तपति भाति तपति कीत्य यशसा HATA टवं aT yx VN area THOMAS: पादः आदित्येन ज्योतिषा भाति तपति भाति तपति wet यशसा बह्मवर्चसेन वं वेद ५१ त्रोजरमेव TOT: पादः a टिभ्मिज्यीतिषा भाति तपति भाति तपति aan यशसा बह्मवर्चसेन टवं वेद्‌ nen rt unsafe बल्व्यादेशस्त- स्यापयाख्यानमसदेवेदमय आसीत्‌ !

te - ~~~

भा ° तपति कश्या यश्रसा ब्रह्मवचैमेन एव॑ यथयाक्र वेद | तथा प्राण एव ब्रह्मणएखतुथंः We: वायुना गन्धा- त्मना भाति तपति च) तया चलरादित्धेन खूपग्ररणाय ओतं दिग्भिः शष्दग्डणएाय विद्याफलं समानं aay ब्रह्मसम्पत्तिरदृष्टं फलं एवं वेद दिरुक्िदःशंमसमाध्यर्था २८॥ आदित्यो ब्रह्मणः पाद OM tifa तस्मिन्‌ सकलब्रह्मद्‌ ष्ययमिद मारभ्यते, श्रादि-

--- -- ~~~ eee ee

ee ~क = = ~

wo इति तस्येलादिता nwa. खबभिष्क्तनामसू्पत्वामि- पायेबासनष्छनब्दा RS खास्वातशनैवकाराबरटम्मेव wee | नन्विति ।॥ कथमसतः सष्णायेतेति | waurcawy ue निसाकरिष्यमाबलत्वात्तच Gace भवतु प्रते तु सावधारबा- दसन्छन्दादसदेब कारमं निवल्ितमिव्युदितानुदिवङ्ामवदि-

RRS

MAHAYANA उपरे्रशस्धापव्यास्थानं क्रियते qa-

चा

यमद व्यारृतनामरूपमिदं जगद ज्ेवमये प्रागवख्ायाम्‌- WRUNG तसरेव। कथमसतः सष्णायेतेत्यसत्कायत्वस्य प्रतिषेभ्रात्‌। लिहासशदेवेति विधानादिकच्यः स्यात्‌।

fwatfaa ayia विकल्पानुपपत्तेः कथं तर्ही दमसदेवेति नन्ववाचामाव्यारतनामरूपत्वाद सदिवा- सदिति, नन्वेवशब्डाऽवधारणार्यः सत्वमेव तु सत्वाभाव- मवधारयति किं तहिं नामरूपव्याङृ तविषये सच्छब्द प्रयोगा दृष्टः | तश नामरूपव्याकरणमादित्यायन्तं MIR जगतस्तदभावे Wea तम इदं प्रज्ञायेत | किञ्च नेत्यतस्छतस्ततिपरे वाक्ये सदपीदं प्रागृत्प तेजंगद- सदेवेत्थादित्यं सौति ब्रह्मदुष्यरलाय आदित्यनिमिन्ता fe लाके सदिति व्यवहारः तथाऽसदेषेरं राज्ञः

we इत्ययः क्रियायाः कल्तुतन््तवास्दिच्छया तच विकल्पा vere सिस्य तदिच्छानमुविधायित्वान्न fax: सम्भवति। डि grata कस्यचिदपेश्चया year भवतीति परिडिरति। fanfeaf faxeraaa बाक्धस्य अतिवेक्तखेति wets | कथमिति असण्डब्दस्य वा गवतिर्वधार्बस्य वा एष्यते aad sare | नज्विति feats aya wean इति तस्य का गतिरिति Ray Gaareqaawifrua- SSG वाच्छद्रषे अवकाप्नोपक्रमे सश्वाभावावधार्मं जिवच्ितं किन्वबभिखत्यभावावधारबमादि वस्तु ्थमिति समा- we) सलमेवमिति पुमरियमादिवसतुतिडपयुज्यते ware | wezeifa जगता मामरू्पव्थाकरब्मादि त्ायन्त- मिति तदुपपादयति | ofa तयापि कथयमादिन्रश्षतिरि-

९९०

तत्सदासीतत्समभवतदाण्डं निरवर्तत तत्सं

THU मात्रामशयत तनिरभिद्यत ते आण्ड-

भा °ङुखं सम्नंगणसम्पन्ने पुषधवश्णि राजन्यसतीति तडत्‌ |

चार

सत्वमसस्वद्येर जगतः प्रतिपिपादयिषितमादिल्यो BY RASAITATA |

उपसंहरिव्यने wfeal ayigure इति तत्छदा- सोत्तद सच्छब्दवाच्यं wan: | स्तिमितमनिसख्खन्दमख- दिव सत्काग्याभिमुखं रैषदुपजातप्रटृन्ति सदासो्षतेा $पि रूभपरिस्न्टं तत्घमभवत्‌। अल्पतरनामरूपव्याक- रणेनाद्कुरीष्धतमिव वीजं तताऽपि क्रमेण खृखोभवन्तदा ARQise समवन्तंत dowd आणष्डमिति Sa era | तदण्डं संवव्छरस्य कालस्य प्रसिद्धस्य arat परिमाणम- भिख्ञखसरूपमेवा्यत fad aaa: संवल्छरपरि- माशात्कालादृङ्कं निरभिद्यत निरभिन्नं वयसामिवाष्छं।

mig दृष्टान्तेन द्रवति | तथेति किचोपक्रमोापसंहारेक- स्पेलादित्छे woefefafarcfae वाकं तस्य कारखसक्जे तात्पग्ये कल्पयितुं क्धमनन्ध्ासिडकस्पकाभावादिव्धाह | चेति

तत्परत्वं कथमवमतमिनाग्रद्योपसंहारस्यापक्नमानुसारि- त्वादिना | उपसंङरिष्यतीति कथं तस्यासनच्छब्दवाखत्वं तदाद | ख्लिमितमिति। aw iafe कथमिति तदाह | काम्यति बीजस्ाष्छमतावत्कारबस्य fewest दशंवति। शवदिति। warfare waned सम्मुतद्धच्याकारेगा- wafeau: 1 सच्ाभतेत्पत्छनन्तरः जभतात्प्तिमा | तते

९९९

° कपाले TAY सुवर्णच्चाभवतां n ? तदयद्र- जत सेयं पृथिवी यत्सुवर्षए सा चैार्यन्ञनरायु ते पर्वता यदुल्व मेघा ATEN या धमन- यस्ता नया यद्स्तेयमुदकर्थ समुद्रः NR 1 अथ यत्रदजायत मोाऽ्तावादित्यस्तं जायमानं चोषा उलूलवोऽनुद तिष्ठन्त्स्राणि भूतानि सर्व

wena निरभिन्नस्याण्डस्य कपाले दे रजतश्च सुवर्षश्चा- भवतां Sow AMAT: कपालया्च॑द्रजतं कपालमासोल्छेयं एचिवी एचिद्यपलकितमधेरऽष्ड कपालमित्ध्थः aag- वशे कपालं सा दोर्थुखेकापलचितमुद्धे nore fare: चव्जरायु गभवेष्टनं quawe विज्रकलीभावकाखे आसीने THAT बभुवः। यदुरूवं aay गभपरिवेष्टमं wT Aa: समेघो मोहारोाऽवश्याया बद्धवेत्यर्थः या गर्भस्य जात SY ware: जिराख्ता THT TT | TE वस्तो भवे वाखेयमुद कं समुद्रः WU य्षदजायत MST तस्िनलष्डे साऽसावादिव्यस्लमारित्यं जायमानं घोषाः ब्दा SHCA GETAT विस्तोणंरवा उद तिष्टश्ुत्यितवन्तः

Gre siti ys अूतदद्याकारप्रात्तेरनन्तरः पञ्ोकरबप्रक्विययाञन्धा- WAIT खूक्भूतावख्यमासोदिन्थः Wey weticetrate प्रतिजानीते aq इति खअद्यडितभ्या Wey यः

चवष्वायश्नब्देन Fraga | उलूजव इत्युत वकालो ्ब्द -

९९९

कामास्तस्मातनस्याद यं प्रति प्रत्यायनं प्रति चाषा उन्नवेाऽनु तिष्टसि सव्ीणि भूतानि सर्वे चैव कामाः?३१

श्तमेवं विद्वानादित्यं बद्येव्यु पास्तेभ्या- मा यदेनं साधवो AI गच्छेयुरुप

भा ° शर स्वेद प्रथमपुजजमनि warts खावरअङ्गमानि

Ge

aafa oa तेषां warat कामाः काम्यन्त इति विषयाः स्तोवस्ताल्ञादया यस्मादादित्यजक्निमिकोभूत- कामात्यश्िखशस्मादाद्यलेऽपि aafeaerca प्रति प्रत्यायमं प्रत्यस्तममनं AYU पुनःपुमःप्रत्धागमनं प्रद्यायनं तत्रति तज्िमिच्तीहत्येव्य्थः warfe क्तानि र्वं कामा चाषा उलश्खवखानुतिष्टन्ति॥ प्रसिद्धं fe एतदुरयारै सवितुः। यःकञ्िरेतमेवं यथाक्रमहिमानं विद्धान्‌ सल्ला ब्रह्मल्यपाख्ते तद्भाव प्रतिपद्यत इत्यथः | fag इष्टं फलमन्यासः लिप्रं afer यदिति क्रिया विक्नेषणएमेनमेवविदं साधवः जनाभना चाषाः aes धोषादीनां यदुपभोगे पापामुबन्धाभावः |

~ ----

विशेषे प्रसिडाः सीवद्ान्नादय उदतिरुभिति पूर्जडसम्बन्धः

किमव varafaerngre | ufex हीति रतदिति ग्डतायुव्यामं | खटृरफलमाडइन्ाक्ता टरफलमाचष्टे | fetes सडिदो दृङटफलमिति सम्बन्धः | कियावि्रेवबमिति वंविदः साधवो घोषा आागच्छेयरिति यत्त्किप्रमप्रतिवन्धेनेनेबथेः।

RRR

ॐ° निग्रेेरचिग्रेडेरन्‌ \ ४?१४१ दति च्छान्दोा-

भ्योपनिषदि तृतीयः प्रपाटकः 13 1 जानश्रुतिर्ह पेत्रायणः Tees

Wem Tear निमेडेरन्निसेडेरन्न कंवल-

GT

मागमनमात्रं घोषाणणमुपखुखं येयुखेपडखञ्च कुर्यरि- व्यथः | दिरग्यासाऽध्यायसमाध्ययं श्रादरा्थंख॥९९ दति शओ्रीमद्गाविन्दभवत्पूज्यपादश्िख्यस्य परमदंसपरि- ब्ाजकाचार्यस्य ओ्रमच्छङ्करभगवतः wal दान्दोाग्योा- पमिषड्धिवरणे Sala: प्रपाठकः TATA: २॥

AQUA AY: पाददृश्चध्यासः परस्ता दर्धितः। श्रयेदानों AAT: साचाद्रद्यवबेनोापाखखतायानत्तर- मारभ्यते सुखावबाधाथा ्राख्यायिका विद्यादानय्रदण- विधिप्रदश्र॑नायौ च। अरद्धान्नदानानुद्तत्वादीनाञ्च विद्या- where प्रद श्वेते आख्यायिकया जामश्रुतिजंन- अदिष्ये ब्रद्मटृष्िरादरस्य fauna: ve | इति ओीमत्परमड- सयरित्राजकाचाय्थेश्ची खडानन्दप्‌ज्यपादशिष्यभगवद्‌ानन्दन्नान- Haat छान्दग्यभव्यटीकायां SALA: प्रपाठकः समाप्तः ॥३॥

दित्यस्य सचा वच्छेद भेद तवात्तदु पास नानन्तर Zal- पासनमुषन्धस्यते | नभ्वध्यात्ममधिदे वतच् वायुप्राब्योाः खन्रास- तयोरपासनं पुव्ाध्यायेऽपि व्याख्यातं तथा Rs fami येन तदुपासनं पमरारभ्यते खत ETE) वायुप्राणयो- रिति साचछ्तात्पादकल्पनं विनेति यावत्‌॥ ब्रह्मत्वेन ब्रह्य

सूपेखेत्धथं afta Ae काय्यं रूपे ओ्थः। विद्येति | wate यच a eat खश्रुषावापि

afer | aa विद्या amet wa वोजमिवोाषर डति F2

९९९

ड. बहुदायी बदुपाक्यओआस स्वत आवसथान्मा-

TIAA सर्वत टव मेऽत्स्यलीति?११ अथ

भा ° अजतस्छाप्यं | रेतिद्याथः। पच्य पाजः पोचायणः एव

ST

अरद्धारेयः अद्धापरःसरमेव ब्राह्मणादिभ्यो रेयमस्सेति खद्धारयः बङूदायी प्रभूतं दातुं शीलमस्छेति Tere | TSI बङपक्रव्यमडन्यनि TS यस्यामे TWAT: | भोाजमायिभ्यो TES TEs पच्यत दत्यथैः। एवे गण- सम्पक्ञाऽस waa: पजायते fafas रेशे काले afaifaa are बभूव सब्व॑तः सब्वासु दिल ग्रामेषु मगरेषु चावसथान | एत्थ वसन्ति चेषित्यावखथास्ताद्याप- aren कारितवानित्ययैः। सर्व्वत एव मे ममान्नं तेवष्वा- वसथेष॒ वखन्ताऽत्खन्ति areata दृत्येवमभिभ्रायः | aaa

सतिमम सन्धाय पुव्कलधनमादाय रक्षा cia feat पादाल्ना- नअ्तिख Wed Wea qarya दत्वेव अडादिसम्पन्र- wat विद्यामाददा। तथान्योाऽपि विद्यायादाता यष्टौतावा स्यादिति तद्ागयश्डयेविधिप्रदणशमाथा चाख्धाधिक्ेत्यथः ममु षट्‌ शतानि गवाभिद्यादिदश्नमाड्गद्ाममेव fanaa साधनमिष प्रतीयते तु अडादीत्याग्रद्याह | खदधेति। ्यादिपदेन तात्पग्थेप्रणिपातादया neat | आख्यायिका तदु पुनरवेत्यादि शछख्येति यावत्‌ जनश्रुतस्य पचो यस्तस्य पचः पाचायगः प्ररतो जानश्चुतिरेवेत्याह पुचस्येति अद्या दे यस्छार्पत्वशङ्खगं वारयति | बडदायीति

बडपाकस्य फलत्वमाहइ | माजमेति उक्सा वन्तमान- त्वाभावाद सक्नमाशङ्कोक्छमेवमिति खसमीपं www रवा-

९२१

se दशा निशायामतिपेतुस्तदेव दर््सा हं एसम-

भ्युवाद हें दायि ara भल्लाक्ष जानश्रुतेः पाजा- यणस्य समं दिवा ज्योतिराततं तन्मा प्रसाक्षीः

west राजनि तस्मिन्‌ घ्ांकाले इम्म्यतलस्वेऽथ

च्चा

सा निन्रायां राचावतिपेतुः | षया देवता वा राज्ञा $न्नदानगेस्तोषिताः सन्तो ईंशरूपा भूवा राज्ञा दर्धनगेाचरेऽतिपेतुः पतितवन्तः aaferare तर्षा पततां दंसानामेकः Vea: पतन्नगरतः पतन्तं तं इंस- मभ्धुवादाग्युक्कवान्‌ दे दायीतिभा भो दति Tar wars were इति wet दशंयन्‌ यथा पश्च पश्चा qafafa acai ware दति मन्ददृष्टिवं Beare |

- अथवा सम्बग््रह्मद UAT HATTA Haas ITa- असेन पीदयमानोाऽमर्षितया तत्धुचयति ware दति जानश्रुतेः पाजायण्सख समे ae दिवा द्यलाकेन व्याति: प्रभाखरमन्नदानादिजनितप्रभावजमाततं व्यापन

चिभ्योाऽसावन्रं <eratanrgry | देति विशिष्ात्रदानफलं दर्श॑यितुमारभते। तचेति बाक्छायं दश्रंयति षय इति i सम्बोधनाभ्यासस्य विषयमाह | ered दश्यतिति तदेव दृद्ान्तेत weute | ययेति भक्लाश्ण्रब्दाथं माइ | weep aera भदाच्चविषयः सम्‌ विरुडतत्षतया मन्दटष्टितव- ख्वकः डुः '

भल्ला शब्दस्य विषयान्तरमा | अथवेति तस्य एगा- निभो इसस्य महात्मा नातिक्रमबीयो विजानतेति सम्यग्दश- नामिमानश्जिलान्तेनायमामी शंसा जानश्नतिमति विचक्रि-

९३९

Se स्तत्वा मा प्रधाक्षीरिति ९२ १तमुहपरःप्रत्यु-

वाव कम्वर टनमेतत्सशल सयुग्वानभिव रेकू- areata ay कथ युग्वारेकु इति nan

भा ° द्लाकस्पुगित्यथैः दिवाक्ा वा समं च्यातिरित्येतस्मा

Sl

प्रसांलीः waa ofa तेन च्यातिषा सम्बन्धं मा araf- frad: | तप्मसश्चमेन तश्नातिख्ला at ar प्रधाची- मादरविन्य्थः पुरषव्यत्ययेन मा प्रधाक्षीरिति तमेव- HAMAR पर दतरोऽग्गामो प्रव्युवाच अरे निरुष्टाऽयं राजा वराकस्तं कं एनं सन्तं कन मादहाव्येनाक्रं सन्त- मिति कुत्सयत्येनमेवं सबड्मानमेतदचनमात्थ

रेकमिव सयुग्वानं awe गच्या वन्तत दूति aaa रकः | तभिवारत्थे नं अननुरूपमस्िन्नयुकमीद्‌ शं ay रक

मिषुरुमथितया पीयमानः सन्‌ त्वं घम्म जानासि waft ATT वहसीद्यपलब्पसतच भल्लात्तेत्य पालम्भख रूपं await व्यः एषगामो इस निन्दापव्वकमय्मगामिनं wa सम्नाध्य किम॒क्कवानित्यपेच्तायामाङ | जानखरतेरिति मा weet स्ति पाठे कथमा uureifeaed ताह | परवव्धत्यये नति॥ मथ्यमपुखषं प्रयमपुरषं कृत्वा senate: | सन्तमेनं wats साजानमधिछछत्य सबडमानमेतदचनमाव्येति कुत्- यतति सम्बन्धः

तच Faery ट्न्तमाङ | cafaadfa wat वतीति युग्या वलीवदाऽशरो वाख्यामस्लोति यग्याशकटी तबा वर्तत इति युग्वा Ge: वकारो मववर्यौयः। त्वं रेक्ल्ानमाङात्ययक्तम fare यथा प्रशंसावचनं तथा कम्मिंयमेवं राजानमधिशत्य

i प, js | peer te 1 ८५८

So यथा कृतायविजितायाधरेयाः संयन्व्येवमेन सर्ब

तद पिसमेततियक्किद्य पजाः साधु कुति यस्तद्वेद यक्तिवु प्रजाः साघु gata यस्तद्वेद 21 ४५. tee de)

मा °द्वेत्यभिप्रायः | इतरा | यानु कथं याच्यते षयम्बा

We

रेक CEMA AWE श्राह WU यथा रकः यथा लाके Bara: छतो नाम यो शूतसमये प्रसिद्धखत्रद्ः यदा जयति qa प्रवृताां तस्मे विजिताय तद थेमितरे चिद्ोर्काका श्रधरेयाः॥

चतादापरकलिनामानः संयन्ति सङ्गच्छनयन्तभं- वन्ति wave wat ये जिड्ोकाद्कानं विद्यमानलादम्त- भ॑वन्तीत्यर्थः। यथाऽयं Tara एवमेनं Ca छतायखानोयं

कथमे वमाल्येत्य्थंः | उक्तं वाक्धाथे arate खगनरूपमिति। अस्मिग्वराके राजनि धम्मेमाचनिष्े नेदमनुरूपं बचनं रेक पुनर्विश्नानवति aura वचो युक्तमेवेति इतरः एष्टगामी सो यः सयुग्वा रेक्रस्वये।्यते कथं नु स्यादित्न्बयः॥ रेका येन प्रकारण wre प्रकार ष्टरिवति प्रतिच्लाय प्रकार- प्रदिदश्रयिषया दृष्टान्तमाह safe Yau समयः aya- BIAS Aa बयूतविद्यायामेजति सेोक्ताऽसख कचिद्धा- VATS चतुर्धा भागखत्वा रोऽ ङइगजिशन्यसि- fafa ययत्यत्तेः तस्मे सक्त मामब्यवद्कतेन यदा Ya प्रङत्तानां मध्ये काऽपि जयति तदा ae छृतनामवते विजितावाधरेयाः Sanita सम्बन्धः acy व्याचष्टे | acufafa » खधरेया- ग्ध्ाकरोति | खधरेया इति।

aaa विशिनष्टि | safe eww यस्मिन्भागे चयो सच्रेता नामाय wafa | यथतु Wray इापरनामकः। यवै. aise: कलिसश्चछ इति विभागः | ताद्यंनेतराङ्गगनामन्त- भावमुक्तं यक्तीकरोति | चतुरङ्ग इति तदन्तभवन्ति तस्ि-

४५

SATA Acq मयेतदुक्तं इति Ny vats

भाग्चेतादिखवानीयं ea तदभिसमेति अन्तर्भवति Te |

GT

किमचत्किञ्च लाके wat: प्रजाः ery wrt webs कर्व्वभ्ति wea tee wiomiafs ve फले सब्व॑प्राणिधग्यंफलमन्त भवतीत्यथेः

तथाऽन्योाऽपि afqueey वेद किम्त्यददयं Tar वेद तदेद्यमन्योाऽपि ar वेद तमपि wanrfaua- जाते तत्फलञ्च रैकमिवाभिखमेतीत्यनुवत्तं ते | एवम्भूतो Varsha मया विद्वानेतदुष्ः। एवमुक्ता रकवत्छ एव शता- यस्लानोया भवतीव्यभिप्रायः | तद्‌ तदेतरीढूभं ₹ंस- वाक्यं श्रात्मनः कुल्छारूपमन्यस्य विदुषो Tare: प्रशं BST गतवान्‌ WATS राजा जआन- श्रतिः पोचायणः | तख दंसवाक्यं समरननेव पेामःपु- न्येन राजिशेषमतिवाह्यामाख ततः स॒ वन्दिभीराजा

Fa चेतादयस्तेऽन्तभं वन्तीति यावत्‌ | महशासह्यायामबान्त- रस्सह्यान्तभावः प्रसिड रवेः टङान्समनृद्य दाद्धान्तिक- माह | यथेति रेक्षमभिग्याप्य सव्वं समेतीत्वस्याथे सङ्कि- Raw 4 ४4 पन्यन्तभ वन्तीति TH GaN Wap प्कटयति। e मडइत््वादन्येषां LY fardfcaifer तडम्भस्य महत््वादन्धेषां धम्मंजातस्याल्य- aT AMAT © © ~t ° ब्रन्तभावः सम्मवतीत्धथः। fare saat urfaai e धम्मेफलमल्पोयस्लाग्भंइ सर रेकस्य धम्मं फलेऽन्तभेवन्ती ATS) तस्य चेति * [१ चेति केवलं रैकरेव गा हाय किग्वन्यापि ज्ागवत्ताक्तीति जानखुतेरनु ग्राथम्‌ | तयेति प्रतिपत्रह्सबचमखेदित = ~ ° समीपं इतरा राजा राचिग्रेषमतिवाद्चण्यनं areca: समीपं

२९५८

So जानश्रुतिः VAT उपशुश्राव समजिहान ट्व स्षतारमुवावाद्ारे सयुग्वानमिव रेकु मात्थेति ये नु कथ्‌ सयुग्वा T|H इति vu यथा कृताय विजितायाधरेयाः संयन्व्येवमेनर्श- wa तदभिसमेति afasy प्रजाः साधु कुर्वति

भाणस्लुतियक्राभिवाग्भिः प्रतिबोध्यमान उवाच eat ufsrera एव wat निद्रां वा परित्यजन्नेव हे ay TORE सयुम्बानमिव Taare किं मां एव स्तव्य नाहमित्यमिप्रायः | अथवा सयुम्बानं wary गला मम ATU तदैव दवशब्दाऽवधारणार्यऽमर्थकोा वा वाच्यः। सच GAT WATS रेकागयनकामो THT ऽभिप्रायगे यो गु कथं wat रोक इति राशन Tame wig तचिङं ज्ञातुमिच्छन्‌ a नु कथं Ta रेक Carey भल्लाचवचनमेवावे चत्‌ तख्छ GACY शत्ता नगरं यामं वा गलाऽज्ि्य ta नाविदं व्यश्चाञ्गिवमिति प्रत्येयाय प्रत्यागतवान्‌ तं Vas खच्तारमरे यच ब्राहमणस्य ब्रह्मविद एकाग्तेऽरण्ये मदीपछिनारा विविक्तं रेगेऽन्वेषणाममागेणं भवति THI रकमदधं मच्छ तच मार्गणं कुवित्य्थः। cape: We शुतिकत्तारः चत्तारमकारे रेादिबाक्षमुक्तवाम्‌ | तस्याभिप्राय-

मा | रवेति॥ कथमिवश्रब्दा feta चटते त्राह तदति। अवधारबस्यापि गापयोगाऽल्तीति चेत्तताइ | अनथका वेति।

२४०

° यस्तब्रेद यत्स वेद समयेतदुक्त इति १६१यद प्षताऽन्विष्य नाविदभिति प्रत्येयाय avy हावा- यत्रारे बाद्मणस्यान्वेषणा तदेनमच्छति 1 ७१ साऽ्यस्ताच्छकटस्य पामानं कषमाणमुपापविवेश हाभ्युवाद त्वं नु भगवः सयुग्वा रेकु इत्य- ey aura इति प्रतिजन्ने क्षताऽविद- भिति प्रत्येयाय? ४१११ तद्‌ जानश्रुतिः पात्रायणः षट्‌ शतानि गवां निष्कमश्वतरीरथं तदादाय प्रतिच्रमे त्थ दा-

भा ° सषम्ताऽच्िव्य तं विजने देशेऽधस्ताच्छकटस्य गव्याः पामानं कषमाणं कण्डुयमागं Tess नुमं खयुम्बा रक इति समीपे उपापविवे्न विनयेनेापविष्टवान्‌ तश्च रेकं हा्युवादेाक्रवाम्‌ त्वमसि V भगवा भगवन्‌ सयुम्बा रेक इत्येवं varsenfar हि अरा wt दति हामाद्र एव प्रतिजश्चैऽभ्यपगतवान्‌। तं विन्नायाविदं विज्ञातवान- सीति प्रत्येयाय प्रत्यागत TAS: Wit awa WHINY प्र्यभिप्रायं बुद्धा धमाथिताञ्च SY एव जानश्रुतिः पी चायणः षट्‌ शतामि गवां fre

Sto | war व्याचष्टे | राद्धेति।॥ योनु कथमित्यादि पुब्बवद्या- स्थेयं तस्येति कम्मंखि Sk

मया fe ave fester? तदश्च धनमश्येते चायं

सादर्येन किच्िदुपकनुमि्ाश्रयेनानादरः विच्नातवानस्ि

९४९

° भ्युवाद १११ र२ेकुमानि षद्‌ शतानि गवामयं निष्काऽ्यमश्वतरौरथा नुम तां भगवो देव- ताए शाधि या देवतामुपास्स इति?२१६तमुह परः प्रव्युवाचाह हारे त्वा शूद्र तवेव सह गाभिर-

भागकष्डहारमश्तरीरथमश्यतरीभ्यां IH तदा धनं एृदीला

प्रतिचक्रमे रेकषं॑प्रति गतवान्‌ तश्च गलाऽभ्युवाद away रे रक गवां षट्‌ शतानि cafe ठुभ्युं मया नीताजि अयं मिष्काऽखतरीरयखायमेतद्नमारत्छ | भगवेाऽनुज्ञाधि चमेमां arg देवतां लमुपास्ये तदेवतेा- पदेशेन मामनु जरा धीत्यथंः | तमेवमुक्षवन्तं राजानं प्रद्यु ary परा रेकः weare निपाते विगिय्रशार्थी या STATE AGH: | एवशब्दस्य VAR प्रयो गात्‌ | हारेला हारेण GAT TAT We सेयं हारेत्वा गेभिः VE तवेवाख तत्रैव तिष्ठतु ममाप्याप्रेन कम्मा्ंमनेन प्रयोजनमि- wfanrar रे wx इति

चा, menage te तस्य माहंस्णानिप्रायं धनार्थित्वखेति

We: | सव चने अते सतीति awww: | धनाधिंतां बद्धेति < a पुव्बेवदयप्येव Yaa सम्बन्धः WE कारोऽथाऽज्रापि fafa- यहार्थत्वसम्भने किमित्बानर्थब्धभिताश्द्यु wares fafruvfafafcare | वग्रब्दस्येति गाङस्थायिंनस्तव कम्मानुानाचमिदं ut तिष्टतामिति चेन्नेखाहइ | ममेति। ०2

Se

भा

GTe

RBR स्त्विति तद्‌ पुनरेव जानश्रुतिः tram:

AM TMNT च्ुमम्बन्भार चतारम्‌वाचेद्युक्ं विद्याय्णाय ब्राह्मणसमीपापगमात्‌। WE चान- धिकारात्‌। कथमिदममनुरूपं रेक्शश्यते हे ष्एद्रेति। तजाङराचाग्याः | Cerrar प्टगेनमाविवेश्र | amet we wet tae महिमानं वा द्रवतीति | षिरात्मनः wtrewat दशंयन्‌ wx इत्याहेति | अदर वद्वाधनेनेवेनं विद्यायङ्फायेापजगाम TT | मतु जायेव शद इति। रपरे WATTS TS धनमाइत- fafa ख्पैवेनमक्षवाञ्द्र इति

WAM wae: सम्बोधनमन्‌चितमिति चोदबति। मज्विति तस्याश्रग्रत्वे हेत्वन्तरमाह विद्यायहबायति तस्य अतिदारा विद्याधिकार नास्तोत्ययं शूदाधिकरशे निडा- fcafamrmaare | शमस्य चेति जानश्रुतेः सति चयते गू सम्बाधनमयोग्यमित्यपसंहरति | क्यमिति जाति. wat जानशतिः किन्तु चचियोाऽस्मिन्‌ माणः मू्शब्द्‌ व्धेकोय- मतापन्यासेन परिषरति | ati तेन अगाविद्त्वेनासो जानश्रुतिः खुचा हेतुना रेक्षमाद्रवतीति गडः त्वा वा इंस- ated रेक्षम!दवतोति नेमित्तिकं तच मूबपदमिद्य्थः। तथापि किमिति म्रूग्रपदेन रानानम्षिः सम्बाधयतीव्याशद्याहइ। ऋरटधि- स्ति उक्कप्रकारइयसमाप्ताचितिश्ब्दः प्रकारान्तरे जान तेः ग्गं गयं युत्पादयति। मू्रवदेति॥ युश्रुवया तेन अद इति we: | aap छचसम्बन्धेन च्थावत्तयति। त्विति pated जानञ्तो मूद्रश्ब्दप्रङत्ता निमित्तान्तस्माद। अपरे पुनरिति।

९४२

° wee गवां निष्कमश्वतरीरथं दुहितर नदा- दाय प्रतिचक्रमे 3 vay हाभ्युवाद रेकरेद wea गवामयं निष्काऽयमश्वतरीरथ इयं जा- याथ्यं यामा यस्मिनुस्सेन्वेव मा भगवः शाधीति १४६१ त्स्याद्‌ मुखमुपेहृल्नुवाचाजहारेमाः

भा लिङ्ग बह्काहरणे उपादानं घनेति तदु दषं म॑तं ज्ञात्वा पुनरेव जानज्रुतिः Graze गवां सदसमधिकं जाया ञ्चषंरभिमतां दुदितरमात्ममस्तदा दाय प्रतिचक्रमे क्रा्वान्‌ Cae गवां weeny निष्फाऽयमश्रतरीरथ द्यं जायार्थे मम दुहिता नीताऽयश्च यामा यस्िक्लास्े तिष्ठसि ace मया कस्पितः। तदेतस्व्व॑माद्‌ायामु- Waa मामां रे भगव TAM: | त्या जायाय॑मानीताया राओ दुहितु एव मुखं art विद्याया दामे तीर्थमुपोा- AUST: | ब्रह्मचारी धनदायी मेधावी Brae: प्रिया विद्यया faut a: प्राह तानि तोथानि षणएममेति विद्याया वचनं विज्ञायते) एवं जामनुपेद्गुकस्ुवाचोक्रवाम्‌। WATT श्राइतवरान्‌ भगवान्‌ यदोमा गवा वा-

Ge तच गमकं दश्नयति। जिकुेति यद्टषेमंतमधिकधनार्थिं- त्वमिति याबत्‌ afew वटग्रतेभ्यः सकाशादिति wa: | विद्यादानेन तस्या TILA ALIAS बरश्चानदानतोचंतां नान चरबाचेति सम्बन्धः | धनद्‌ातुविद्यादानतीयत्वे waaay | ब्रह्मचारीति तस्या इस्तां विद्यादामे तद्‌ातुश्लोय॑तां

788

° शुद्र अनेनेव मुखेनालापथिधथा इति a ठेते THAT नाम महावृषेषु यत्रास्मा उवास तस्मै दावाच?५१२१

भा °न्वद्धनं तत्साध्विति arate: 1) श्एदरेति पूरवाक्रागुरूति- Ara AY कारणाम्भरापेशया। udagata wea विद्याग्दशतीर्थेनालापयिष्यथ srerqaaia at wrvadtae: ते Ba गरामा रेकपला नाम विख्याता महाटषेषु Vey यत्र येषु ग्रामेष- वासोषितवाम्‌ Heras यामागदादसखमै Vara राजा TH TH wt cwrad किलोावाच faut Cw: वायुब्याव CANT ATA AH वावेत्यवधारणाथः। STA: संवजंगा्सङ्ग COG सनादा GAM: | वच्छमाणा WATT रेवता श्राद्मभावमापादयतीद्यतः wat: संवजंनाख्यो गुणे ध्येयो वायुवत्‌। हतायान्तभावदृष्टा शात्‌ कथे सेवेत

Ge जामन्नुवाचेव्यक्तमन्‌वदति। रवं गानच्धिति किम॒क्छमिव्बपे- छावामार | wararwrefa 4

qa वचम्म्यदटद्ाम्तमाङइ | पुब्बेवदिति खख्पधनङरका-

निष्कायां कारबापेश्चायां भूति सम्गभ्नवदितर्थः | tee

यामादिकं weien fra armas दस्तन्वस्मान्‌ प्रति अति

लोपयति | ते ¥a इति aweag महापुख्छेख्िति यावत्‌ ५२॥

कथं विद्यामुक्तवानित्बाशङ्ाधिदेवतं तदुद्धिप्रकारं दश्ंयति।

बायरिन्धादिना॥ प्राश बाब aaa शति वच्छमाखेनापनयक्-

तायेवायं BAS वायवाद्य xfs y संवजंमादित्बस्य खाख्धासक्‌

९४५

ॐ° वायुवीव संवगी यदा वा अ्िरूद्वायति वायु- मेवाप्येति यदा सूरग्यीस्तमेत्ति वायुमेवाप्येति यदा चन्द्रोऽस्तमेति वायुमेवाप्पेति n ११ यदाप sequts वायुमेवापि यसि वायुर्खेवै- तान्सव्मीन्संवृदक्त इत्यधिदेवतं!\ अथाध्यात्मं प्राणा वाव संवभः यद्‌ स्वपिति प्राणमेव

भाग्वायोारिव्याह यदा यस्िक्राले वे अरभ्निरुदायन्युदधासमं

प्रा्रोतील्युपश्नाम्यति तदासावभ्निवायुमेवाणेति वायुः

खाभाव्यमपि गच्छति। तथा यदा ख्याऽस्तमेति वाय- मेवाण्येति 1. यदा चद्राऽखमेतिति वायुमेवाप्येति

ममु कथं ख्या चच्ममोः खरूपावसख्ितयेोवायावपि

गममं मैव देषः | अ्रसमनेऽद शग प्राेवायनिमिन्तलात्‌।

वाय॒ना WS नोयते Tal: चलनस्य वायुकात्वात्‌ | श्रय

वा प्रखये खय्याचण्रमसेाः खरूपम्नेे तेजारूपयोावाया-

वेवापि गमनं स्यात्‌ तया यदा श्राप उच्छव्यगच्छाष-

भा" इवादिति aywana सखमथंयते। aera इति किमिति aqua बवायोाख्पदिश्छतं तच टृदान्तश्वतिं प्रमाखयति छता इति सङुहवादेदयहं पक्तमाकाङ्कापुव्येकं ब्युत्पादयति | कथमित्ादिना। खग्पाचश्रमसावायावपि गमममाचिपति मज्िति खाप्र- लयात्तयारधिकरारपदे ख्िव्यक्योकाराक्छरूपावसख्ितत्वं युत्पाद्‌- यति। वायुना Wifts Gaawa चन््रमसोऽप्यपलच्यं गाय- ete वायावप्ययः खग्यादेरिबाण्रह्य पक्तान्तरमाइ | खय

९४६

° वागप्येति प्राणं ay: प्राणः ATA प्राणं मनः प्राणा चेवेतान्स्ान्‌ daw इति १३१तावा Sal at MINT वायुरेवदेवेषु प्राणः प्राणेषु yn

अथ SMITH कापेयमभिप्रतारिणं are सेनिं परिवि्माणा बलचारी बिभिक्षे तस्मा

भागमाभ्रुवन्ति तदा वायुमेवापि यन्ति वायुरं aera एतानन्धा्ाकडाबलाग्धंवुद्क अते वायः सवगंग उपास tad: | दत्यधिरैवतं रेवतासु dale अथानर- मध्यात्ममात्मनि SAA TAA ATA TA | ATS मस्थो वाव- Gat: पुरुषा यदा areare खपिति wreaa वाग- पयेति वायुभिवाभिः प्राणं we: प्राणं जच प्राणं मनः। प्राणे fe यद्मारेवेतान्वागादौीग्सव्बोग्संवङ्क fa ति वा wat dain संवजेनगुणो वायुरेव देवेषु dat: प्राणः प्राणेषु वागादिषु मुख्यः श्रथेतयोाः स्दत्य्थमियमास्यायिका आरभ्यते रत्यै तिद्याथेः frag Karey शनकं कापेयं कपि-.

वेति सङ्तिसम्ये fe संहरतोवेत्थैः। कथं प्रास्य aa- AMAMUENE | पुर इति तस्मात्संवगं शत्धध्यात- A ~ e मिति शेवः | वायुप्राडावधिदे वताध्यात्ममेदेन संवगंग बाषुक्ता- वुपसऋरति। ताविति। खथ WaT व्याचष्टे | खथेतयोारिति त्र fawrat ब्रद्यविदां मध्यै मूरमात्मानं मन्धमान इति यावत्‌।

छ,

बृद्धा लिङ्कविष्ेषेशेति शेषः।॥ जिश्लासमानावि्य्छमेव qatar |

ST

289

SoSCA ददतुः¶५१ हावाच महात्मन- अतुरो देव CH: कः जगार भुवनस्य गेापा- स्तं कापेयं नाभिपश्यन्ति मव्य अभिप्रतारि- न्वहुधा वसं यस्मे वा ठतदनुं तस्मा दत-

भा ° गोचमभिप्रतारिणं नामतः कश्सेनस्यापत्थं काच्चसेमिं | माजनायोपविष्टी परिविव्यमाश ATTA greet ब्रह्म विच्छीष्डा भिभिक्ते भिकितवान्‌ ब्रह्मलारिणेा ब्रह्मवि- स्माजितां बद्धा तं विजिन्नासमानेा तस्मा हद farsi a ददतुनं द्वन्त किमयं वच्छतीति। हावाच ब्रह्मचारी महात्ममखतुर दति fata बङवचनं | देव एकाऽग्धादीन्‌ वायुवागादीन्‌ प्राणः कः प्रजापतिजेगार ग्रसितवान्‌ कः जगारेति Waa मन्यन्ते | भवनस्य भवग्धस्िन्भतागीति भवनं भरादि war लाकसस्य गोपा गापायिता रचिता गेपेव्य्थः |

° किमयमिति चतुर इति दितीवाबडवचनदश्रनाग्भहात्मन इति arexdary, डितीयेति यदा महात्मन इत्वस्य प- met चतुर इत्यस्य समी चीने प्रथोगदशंनात्‌॥ ङ्ह तथा angfefa मत्वाह महात्मन इति ता fe जगारेति सम्बन्धः | कः we: प्रजापतिविषयो arene) सम्मति wary Taw) कः इति। यक्लव्नगार कः स्यादिति प्रश्रमेके बदन्तोत्यथंः॥

seq दतभिति? ६१ तदु शानकः कापेयः

प्रतिमन्वानः प्रव्येयायात्मा देवाना जनिता प्रजानां हिरण्यदा बभसेाऽनमूरिर्मदाल-

ured कं प्रजापति & कापेय नाभिपश्लन्तिम जानन्ति मत्या

yo

मरणखधन्माशऽविवेकिनेा वा रहेऽभिप्रतारिन्बङ्धा ऽ्याक्माधिरैवताधिभूतपरकारवखणं | TA वा एतद इन्य- ₹न्यन्नमदनाथाद्ियते संख यते तच्छ प्रजापतये एतदन्नं दक्मिति। तद्‌ ब्रह्मचारिणो वचनं शनकः कापेयः प्रतिमन्धानेा मगसाला चयम्‌ ब्रह्मचारिणं AAAS अाज- गाम। गत्वाऽ$ यं लमवेाचा Vata मत्या इति तं वयं TRUTH कथमात्मा सर्व्वस्य खा वरजङ्गमख्छ | किच्च देवा- मामन्धादीनामात्मनि संइत्य ग्रसिला पनजंनितात्पाद- यिता वायुरूपेशाधिदेवतमम्धादीनां Tare प्राक way वागादीनां प्रजानाश्च जनिता।

WME पराशमात्मानं चेकलेन पश्यम्‌ AWA Ay ferai यन्न ददतुभवन्तो TMA देवायेव ceglcawaagy तयो- दंश्यन्नाद् | यस्मा इति॥ दश्यममेव प्रश्रडाया विश्दबति। कथमित्ादिना खधिदेवतमग्न्यादोनां areca जनितेति सम्बन्धः | तस्याः प्राथमिकं wer दशयति खात्मनोति wat प्रलयकाले देवः खानि areca रसित्वा पुनड- त्प्चवख्ायामुत्पादयितेति योजना Sa वामादीनपि सखवापावद्ायां खात्मनि weet संत्य पनः प्रनोधावश्यार्या तेवामुत्मादयिता देवः प्राखरूपेशेत्नाहइ | खअध्यातमख्ेति

भार

चा.

९४९

उ° मस्य महिमानमाहुरनद्यमाना यदननुमतीति &

वयं बह्मचारिनेदमुपास्महे carey भिक्षामिति 0 ७१

अय वा wan देवानामभ्निवागादीर्नां। अनिता प्रजाना सावरजञुगमादीनां।टिरण्यदशऽग्दतदश्िऽभप्मदंद्र दति यावत्‌ बभसे भक्लणगशोलेाऽनदूरिः | खरि्मेधावी नखरिरखरिसप्मरतिषेभेऽनखरिः खरि रेवेत्ययथा मदहान्भम- तिप्रमाणमप्रमेयमस्य प्रजापतेमंडिमानं विग्डतिमाडन्रह- विदः | यस्मात्छयमन्येरनद्यमानेऽभच्छमाणा यदनन्न- मभरिवागादिदेवतारूपमत्ति भक्षयतोति। वे इति निर- यकः वर्यं दे ब्रह्मचारिन्‌ इदमेवं ययाक्रलचणं ब्रह्म वयं श्रा उपास्मरे वयमिति व्यवदितेन सम्बन्धः अन्ये वयमिद मुपास्महे fant परमेव ब्रह्मोपासे इति agate

न~

देवानामग्न्यादीनां प्रजानां वागादीनाश्च जनितेत्धक्तं सम्प्रति थास्थान्तरमाइङ | अथ वेति mace: सन्बेसं हतु - रपि काचम म्लाजिभवतोग्र्यः॥ प्रजापतेमहिमेति प्रमां प्रकटयति | यस्मादिति डतिशब्दात्परस्ाद्यश्छब्द्स्य सम्बन्धः।

तदथंख्च यस्मादिद्यक्तस्तस्मात्मजापतेमशह्िमानमतिप्रमालमाडङ

रिति Gate सम्बन्धः॥ वे वयमि्यादि भागं पदच्छेदपुव्वक- मादाय Mae | वयमिव्यादिना॥ क्रियाप्रदोेन वयमिग्यस्य सम्बन्धमुक्तम्‌पपादयति | वयमितीति ब्रह्मचारिचिदं वय- मासमन्तादुपाखूरे | ब्रसयतयुका प्रकारान्तरेण पदच्छेदपुन्वकं ाख्थान्तर माङ | च्यन्येनेति

H 2

Je

eyo

तस्माउ द्‌ ददुस्ते ASA पञ्चान्ये Tay दश ससस्तत्कृतं तस्मात्सवीसु दिष्वनुमेव शक्‌-

भा दन्ताऽख भिशामित्यवाचर्‌ शर्यासस्मा उर ददु-

SIT

a हि fawt 1 ते ये qatisencer aq तेषां ufaat ara: पञ्चान्ये वागादिग्यः तथान्ये ha: wera वागादयः प्राण ते wa cy भवग्ति सद्या <a सन्तस्तत्छतं भवति ते चतुरह URS: | एवं चत्वारखछयङ्ाय एवं चयाऽपरे FETA: | एवं इावन्यावेकाङ्कायः | एवमेकोऽन्य दति एवं दत्र

द्यनकस्याभिप्रतारिबख ऋ्ानातिश्रयं atten यतिख WW चेव्यादिस्मृतिमनुव्याइ | दत्तेति खाख्यायिका- दाया प्रछ्तायां संवगविद्यायामात्ा देवानामिव्ादि गुक्जा- aqufem गुणाम्तरसपदेद्टुमगन्तरवाक्छमवतारयति | तेवा इति। aque | ये awa xfs रखते वागादिभ्यः सका- शादन्ये Weta quay: खधिदेवतमग्न्यादीन्‌ aaa ars. Qa सेनेव प्रकारेकाध्यात्ममपि तेभ्वः easy प्रालसह्िता वागादयः पश्च artery) तथेति खवान्तरसल््याविनि- Ta wa मडइाख््कयानिवे्यं दण्रंयति। ते सव्वं इति। दश्रसष्यासम्बन्धात्तेषां सद्चयेति छतायोपलचितं qd छतमि-

, Bea | तच द्सद्या बकत्वस्य वक्तब्यत्वादिति xa

यदुक्कमग्न्यादये वागादय TY सन्तस्तत्कृतं भवतोति तदुप- पादयति। चतुरङ्ग त्यादिना | रकल्तावदये द्युते चतुरङ्का दृश्यते तद्द्ग्न्धादयो वामाद्‌ यच य्रस्यमानाखल्वारो भवन्ति | बधा दयूते भेता नामका TERT द्यते तथागन्धादयो बामादवशैदधेकन्ु- नास््रयल्तया तच दइापरनामा यो THT जायते तददामादि- ष्वग्न्धादिषु St St aeifaenr Vt Mt was: | तथाच तच कणिसण्न्राया भवन्येकाङङ्ा योऽगन्धादीनां ufee बायुवोगा-

RR ॐ“ ay सेषा frusq येद सर्ब दृष्टश wa-

wie uma भवति। यत एवं सव्या fey रशखय्यन्ा्ा वागाद्याख्च CH सष््यासामान्यादन्नमेव। दज्ालरा विरा- ्विराडन्नमिति fe af 1 अतेऽन्नमेव दश्स्यालात्‌ |

तत एव दश्रहतेऽन्तभावाख चतुरायलेनेव्यवेाचाम सेवा farrequegr सत्यन्नञ्चान्नादिनो aa- ` लेम। छते हि दभ्रसद्ाकग्दताऽतेाऽकल्रमन्नादिनोषसा।

दीनां यसिता mada यस्यमानेभ्योऽन्य इयेवं ufac- त्वेन दग्र सन्तस्ते Ware छतं भवतीः | दतस्य सब्बौ- बरा्तत्परसिद्या Wega देवानां छतत्वसम्प्रादनेमासतव सम्पादितं॥ इदानीं दशस्या वत््वेनेव विराटत्वसम्पादनेन तेषा- wae सम्पादय्रति। यत इति ्ग्न्यादिवुं वागादिषु मिशिकेषु दशसष््यावत्त्वेऽपि कथमनेन acd तथा ad UMA वतेषामत्रसद्खयासामान्यसम्पादनमित्याशद्लाङ | दशाच्षरति facrexwegradt प्रसिडा सा चात्रमिति शूयते तथा यथेक्तव्यग्न्धादिषु वागादिषु समुदितेषु सखष््यासामान्याडिराटत्वं सम्पाद्याप्नत्वसम्यादनं सग्रकमिग्याड। wa इति तेषु छातत्वेनाञ्नत्वं सम्पादितमुपसंङरति | तत स्वेति द्युतस्यायचतुरटयविभशिष्टत्वेन कवत्केन छतापलचितेन त्र Baga: सल्वात्तत Ta सद्यासामान्यादग्न्धाद यख छतं भवति caw तेषामकतृत्मृक्तमित्यथंः॥

सम्मति छतेव्वग्न्धादिषु विराटत्वमन्नत्वमत्तत्वमिति चयमुपसं- weft: सेषेसि॥ विराजो विेयल्वा्षस्थाख स्नीलिङ्तया सेधेति विधेवलिङ्भानगनं। र्ते प्रता देवा विराडिच्वगन्तला। सा दश्देवताल्मिक्षा दश्सद्यावती भवबन्नमिति देवतानामच्नत्व- सिडिः। wartee विराजा सम्बन्धादन्नादिनोति व्याख्यातं | ware देवताल्मिश्ा विराट्‌ छतत्वेनात्रादीनीति तदात्मक्षानाम-

se

RAR मस्येद दष्टं भवत्यनरादेा भवति र्वं वेदय

वं वेद¶?४१३१त्यकामे जाबाना जबालां

—__ —_—_——___ ~

भागतथा विद्धान्देवताक्मण्डतः सन्‌ विराट्त्वेन दग्सद्खयान्न

ष्पा

BAIA तयाज्ान्नादिन्येदं wi जगत्‌ दभ्र दिक्संस्यं दष्टं कतसद्याश्तयेपखसं | wafaerse wa egy भ्रदि क्वम्बद्धं टमुपलमं भवति | fagraeyg भवतिय एवं aurea इदिरभ्यास उपासनसमाघ्यथः॥ zi

सव्वं वागाद्यम्ादि चान्नान्नादत्वं Gaga Haag छाङक्रधा प्रविभज्य तस्मिन्‌ ब्रह्मद शि विधातयेत्यारभ्यते। अद्धातपसेन्रद्योपासनाङ्गलप्रद्मायाख्यायिका | Way-

ग्न्या दीनामप्यत्तृत्वसिडिरि ्थः। वि राटलत्बेनान्रतवं छृतल्वेनात्तुल- शेति सम्पन्दयमग्न्यादा दशिंतमपसंश्रति | छते शोति। छतेापलचिते दूते दग्रसद्यान्तभताप्रसिद्धा | सा चाग्न्धादो दशिता तथा सद््यासामान्याट्‌ द्युतगवमन्तुत्वमम्न्यादिषु सम्पाद्यते बमद दण्कमन्नादीव्यच्यते वियडवेदं दशस्यावकी em | सा चान्नं विखाडन्रमिन्युक्कत्वात्‌ ततश्च विराट warm भवति प्रकतं दणशकमन्नमिग्यथेः | सगं संवगंदश्ंनमक्रा ama ag विदव्छरूपं सङ्किर्ते तथेति यथाग्न्धादीनां विराटत्वेनाञ्नत्वं Haar Waa तथा वायमग्न्धाद्यातमकं प्राङद्ध वामाद्यात्मकमेकीलछत्धात्त्वेन विदनन्दण दवता; खयम्भूत सन्‌ द्सह्यया विराटेत्वेनाच्रं कतश्ब्दितयग agacwa- हयावच्छत्रितया छतत्वेनान्रादी भवतीव्यः। फलोाक्यपयागि- त्वेनायान्तरमाइ | तयति छतापलचिंत दुतस्यसद्या बच्छि- न्रक्वेना वद्ितयान्नत्वेनाघ्रादित्वेन दवस्थितया सनव्वमिदं नगद्‌- णसु दिच्त संस्धितं ceaqaa भवति a हिदवतादशकं हित्वा

९५६

Se मातरमामन्त्रयाञ्चुके saa भवति विव-

waa किं गेन्रेाऽन्वहमस्मीति १११ सा हेनमुवाच नाहमेतङ्धेद तात यदवाचरस्त्वमसि

भाग्कामोा मामता शब्द Ufa द्या जबालाया अप्य

शा

जाबाला जबालां खां मातरमामन्तयाञ्चुक्रं wrafeaa- वान्‌ ब्रह्मचग्थं खाध्यायग्रणाय = भवति विवद्याम्याचा- e ~N fa NON e on e fazira NON age किं arise fang aa ars ase T $ऽश्मस्मीति | एवं VET जबाला सा हेमं पुचमुवाच ATE- मेतन्तव गोाचंवेद SY तात यङ्गाचरस्वमसि कस्मान्न वेत्ली- दयुक्राह TE Asse परि चव्धाजातमतिश्यभ्यागतादि

जगन्नाम किषिदस्तितयाचदटृष्टे देवतादग्रके टमेव aa नगद्धवेदित्ययः श्रुमिकामेवं छत्वा विद्याफलं द्यति ख्व विदडवि॥ वायु प्राशमत्तारमात्मल्वेन पश्यतः छतसह्यावच्छछि- प्रलया शिरस्य दशदेवताश्रूतस्य सव्वं नगद्षटः भवति | दर्रे वतातिरिक्स्य जगताऽभावादिव्यर्थः ३4 यो यचोक्षदर्णों प्राणे भूत्वा BAAS भवतीति फलान्तरं was सम्बन्धं . दश्रंयितुमृ्तरस्य तात्प्यमाङ | सर्व्वमिति Tatas कारण- रूपे ेकमादायेत्यर्थः॥ तदि तस्मिम्‌ ब्रह्मदृष्टिरेव विधीवतां fafaerenfaat प्रणीयक्षे तत्राह | अजातपसारिति त्रश्मचयग्धैवासस्योरेष्यं we दश्रेयति | खाध्यायेति॥ खाचाग्या fe माखवकमुपनयते विक्लातकुलगेाचमेवेति मन्वानः एच्छति। किंग जाऽहइमिति 1 खअति्यभ्यागताद्यधिद्त्य परि चयग्धे जातं चरन्ती ware sayy fea तेम परिचरन्ती सती परिचरयचित्ततया गेकरादीब्राणटष्छं। तया तत्सरो ममे मम नासोदिति मेषादिप्रश्राभावे हेवन्तरमाङ। योवनेति यद्यपि तस्यामवख्ायां wat गोाषादिना-

९५५

Seage चरकी परिचारिणी यावने त्वामलभे

साहमेतन्‌ वेद यतेत्रस्त्वमसि जबाला तु नामा-

हमस्मि सत्यकामा नाम त्वमसि सत्यकाम छव जाबाना बवौथा इति?२१ ट्‌ दारिद्रमतं गैतममेत्योवाच seas

Mowry परिचारिणी परिघरकीति परिचरणनीखेवादं

aT

परि चरणचिभ्ततया गाचादिस्रणे मम मने नाभूत्‌ | यावे तत्काले लामलमे waaafin तरेव ते पितापरतः | अनायाऽदं साहमेतन्न वेद यद्धाचस्वमसि | जबाखा तु नामाहमस्मि सत्यकामा ara aafa त्वं सत्यकाम WATS जाबालाऽस्त्याचाय्याय ware: | यथाचार्यंण vs दत्यभिप्रायः।

खड सत्यकामा हारिद्रूमतं हरिद्रूमतेऽपत्यं शारि दरुमः Raa गात एत्य गलावाच ब्रह्मचय्थं भगवति

प्रा्तोखयापि कालान्तरे किमिति frat acces | तदैवेति तयापि किमिव्यन्यमभिन्वं नाप्रारोरिनाग्रद्माहइ। खत इति प्रथमं wera पितरः प्रति aoe Taw तस्या- Tuan ceased प्रति प्रश्न इति खतेप्रग्रा- भावफलमा। सामिति किं afe तब weaafe cere! waren त्विति॥ रवं fara किमाचाय्ये प्रति मया बक्तव्यमि- aay | त्वमिति ave: wofegafefa न्धायं खचयति। यदोवि। . माढटवचनश्चवयानन्तरः किं क्तवानित्पेच्वायामाह | ean चाय्यसमीपे ब्रह्य चर्ग्यवासः शिष्यभावाटहते सिथ्यति xafit-

RN

° भगवति वत्स्याभ्युपेया भगवससमिति १३१ त्थं होवाच किं गोत्रे नु सोम्यासीति दवाव नाह- मेतदेद भा यदोत्रेऽदमस्म्यपृच्छं ATATY AT AT प्रत्यबवीदइदूहं avai परिरिचारिणी योवने त्वा- मलभे साहमेतनु वेद्‌ यतनोत्रस्त्वमसि जबानातु नामाऽहमस्मि सत्यकामे नाम त्वमसीति मेर्टर्ं सत्यकामा जाबानेऽसि AT इति १४१९ ay होवाच नेतदब्रा्मणा विवतुमर्दति

भा ° पूजावति ल्यचि aera उपेयामुपगच्छेयं freer भगवन्तमिल्युक्रवन्तं तमुवाच गेातमः। किं गाता भु सोम्या सौति विज्ञातकरुशलगेज्चिग्य उपनेतव्य दति ष्टः WATE सत्यकामः | हावाच माऽमेतदेर मा ARTA $हमसि किन्तप्रष्ठं षृष्टवामस्मि मातरं | at Aart vat मां भत्यत्रवीत्‌ माता wee चर म्तीत्यादि पुष्वेवत्‌ | तस्या WY वसः सरामि साऽदं सत्यकामा जाबाखेाऽस्ि भा दति तं रावा गातम मेतदचशाऽब्राह्मणा विशेषेण वक्रमरल्धा्जवाथमं युकं | खजव दि ब्राह्मणाः

Ole मनग्वानायो्कं खत इति किमनया काकदम्तपरीच्चया भवता त्वडमुपनेतय्याऽखो बाणद्धा | विच्नातेति मावर डा faut. यामभ्यवामित्बाद्द्याडइ | तं ₹हेत्वादिना॥ ATT बा aya निना कथयमानं वसंयु वचनमित्बाश् ज्वा | ऋजवे हीति

®

भार

ST

९५६

afr सेम्याहराप AT AT सत्यादगा इति तमुपनीय कृशानामबलानां चतुःशता गा निराकृव्यावावेमाः मेम्यानुसंवजेत्ति ता अभिप्रस्थापयनुवाच नासहस्रेणावर्तेयेति वर्धगणं प्रवास ता यदा सहस्र सम्पेदुः ? ४१

नेतरे खभावता यस्मान्न सत्याद्राद्मणएजातिधम्मा- दगा: मापेतवानसि श्रता ब्राह्मणं लामुपनेग्येऽतः eared रामाय समिधं सोम्याहरत्युक्ता तमुपनोव ङश्राना मबलानां युथान्निरारत्यापरृव्य चतुरता चत्वारि शतानि गवामृवाचेमा गा दमाः सोम्य अनुसंत्रज ्रन्‌- गच्छ दल्यक्रस्ता AY प्र्यभिप्रथापयज्ुवाच नासद- सेणापुखंनावत्तेय प्रत्यागच्छेय | एव मुक्ता गा WTS दणोदकबड्लं इन्दरदितं प्रवेश्य ae वषंगणं दीघं भरोवास प्राषितवान्‌ ताः सम्यग्गावा रक्िता यदा यस्मिन काले सलं aig: सन्पल्ला Aya: ४॥

चजियादीनामपि कषाञिदाजंवमस्तीत्याग्द्या | taste ऋज्‌ वचनत्वेन त्राद्यशत्वं प्रति जानीते। यस्मादिति उपनोया- wy चेति शेषः Tener शुञ्रुषामादिख्वाजित्याह | शानामिति।॥ आाचाग्धनियोागश्च frsia सफलोकन्चव्य rar श्येना | इत्युक्तं डति सम्पन्ना बभूवु्तदपि तम्टवभेा<भ्युक्त- वानिति सम्बन्धः॥ 8 |

RS

So अथ दैनमृषभेाऽभ्युवाद्‌ सत्यकाम३ इति भगव दति प्रतिुश्राव पापाः सोम्य सहर स्मः प्रापय Haas ¶† NaOH ते पादं वाणीति बवतु मे भगवानिति ast होवाच प्राची दिका प्रतीची दिक्ना दस्षिणा दिक नादीची दिक्नेष वे Sey चतुष्कलः पादा

भा तमेतं श्रद्धातपोग्धां fag वायदेवता दिक्यम्बस्धिनी तष्टा सत्युषभमनुग्र विश््षभापन्नागुग्रायाथ «Law ऽभ्युवा दाऽभ्यक्रवान्‌ | TATA दति सम्बोध्य तमसे सत्य- कामा भगव दति प्रतिशुश्राव प्रतिवचनं ददा प्राप्ताः सोम aed Yet तव प्रतिज्ञाऽतः प्रापय नाऽस्नाना- wage | किञ्चादं ब्रह्मणः परस्य ते तुभ्यं पादं ब्रवाणि कथयानि। TAM: AWAY ब्रवीतु कथयतु मे मद्यं भग- वान्‌ TMH खषभस्तखे सत्यकामाय होवाच | प्राची दिक्षला ब्रह्मणः पादस्य चतुथा भागः तथा प्रतोषौ दिक्षला तथा दक्िणा दिक्षलादीची दिक्षलेष वै Ge way सत्यकाम प्रतिवक्तुमलं। डि लाके whee मनुव्य- प्रतिवचनं टख्मत खा | तमेतमिति।॥सत्धकामं warfare. मेनमय तस्यामवद््यायां षभोाऽनुयडहायाभ्यु वादंति सम्बन्धः॥ W- घभस्य खरूपमाह | वायुदवतति ACY तच्र तत्र गाख्चारस्यत अङ्ापव्वक तप्रखस्ता age qa ay तुष्टेव्याश्द्धाह। दिक्‌. सम्बन्धिनीति वाक्छाम्तरख् मदीयं श्रुयतामिग्याङ | किश्वेति॥ qaqa दिकसम्बन्धिनोत्यक्तत्वादिम्गोचरमेव दशनमुवाचे-

Me प्राचीति AAA TIE खथिकस्ये षष्यारकपादर्व 12

५८

So बरह्मणः प्रकारवानाम १२१ सय cae विबरा- wager पादः ब्रह्मणः प्रकाशवानित्युपास्ते परकाशवानस्मिंललेके भवति प्रकाशवते नाका- सयति तमेवं विडार््रतुष्कलं पाद बलणः प्रकाशवानित्युपास्ते १३१५१

अग्निष्टे पाद वक्तेति षद श्वा भूते गा अभि- प्रस्थापयाद्चुकार ता यत्रामि सायं बभूवुस्तत्रा-

भा° साम्य AWW: TATA: कला Bayar qa साऽ चतुष्कलः पीदा ब्रह्मणः प्रकाश्वान्ञाम प्रकाज्ज- वानिच्येव नामाभिधानं चस्य | तथयान्तरेऽपि पादास्तय- खतसष्कला ब्रह्मणः खघ यः afeed यथोाक्रमेतं ब्रह्मणए- अतुष्कलं पादं विदाम्‌ प्रकाश्वानिल्यनेन गणेन विशिष्ट- मुपास्ते तस्येदं फलं | काश्वानस्धिसोके भवति wena भवतीत्यथैः तथा दृष्टं फलं प्रकाश्वता © STATA देवादिसम्बन्धिनोऽग्डतः जयति uritfai एतमेवं facta चतुष्कलं पाद ब्रह्मणः प्रकाञ्वानित्युपास्ते VHS पादं वक््युपरराम्षंभः सत्यकामा श्चा wa utes tere जिद्यं wat wear गा श्रभिप्रस्ापया-

Gre त्रद्धोति विम्नमं व्युदस्यति तथेति प्रथमपादोपासकस्य दृ्टम- coq फलमाह | स््यादिना wat unfree पूव्वाक्तमेवापास्कमनुवदति। णतमिति ayo

वशिष्ट पाद्यं कथं उङ्थमिति mart सकामं प्रत्याह | सोाऽभिरिति अविदुषो विद्याभिमानमिनमित्तकम्भ-

२५९

° भ्निमुपसमाधाय गा उपरुध्य समिधमाधाय TAT

दग्नेः प्राङुपोपविवेश १/१ तमभ्निरभ्युवाद सत्यकाम३ इति भगव इतिह प्रतिशुश्राव १२१ बरह्मणः सेम्य ते पाद वाणीति वीतु मे भग- वानिति तस्मे हावाच प्रथिवी कलाऽ्लरि्च कलना दयाः कला समुद्रः HTT वे सोम्य चतुष्कलः पादा बल्मणाऽनलवानुाम 13 1

भाग्ञ्कार wreaged प्रति i ताः शनेशरक्य रवार

ST

gufare: प्रिता: यच aferaret दे भेऽभि सायं निश्ायामभिबग्वुरकच्राभिमुख्यः सम्भूताः तचाभनिमुप- खमाधाय गा उपर्ध्य समिधमाधाय Wares: ware छपविवेश्न ware ध्यायं स्तमभिरभ्यवाद सत्थकामर दति wares तमसे सत्यकामो भगव दति प्रतिष्र्राव ` ्रतिवशमं ददो ब्रह्मणः सोम्य ते पादं व्रवाणोति ब्रवीतु मे भगवानिति ag ₹हावाच एथिवी कलाऽम्भरिश्ं कला दा; कला समदः कलेत्यात्मगे चरमेव THAT AAT | एष वे शम्य चतुःकलः पादो ब्रह्मणाऽनन्तवान्नाम

ara ae इति मत्वाह | सत्यकाम इति खमिसायं बभूवुः सायङ्काशं प्राप्ता इति यावत्‌ | तस्य त्रह्यचय्येमव्याङृत्तमिति खषयति | तथेति उपोापविवे्र तचापापण्रब्दाभ्बां गवा- मेख सामीष्यजिवेश्रनमस्योश्यके थने विद्या बक्तखेति सूचयति | ऋषभेति | खखात्ममेा्रमसेखास्य विद्यमानभमित्ययः।

बदा एयिण्यादिखूपेगासेर वद्यानादभिविषयनमिव्यंः॥ वयोाक्- पादे safer fateafs रष वाति

९९०

Se Sand विद्वाशतुष्कलनं पादः Fe ऽनस्वानिव्युपास्तेनसवानस्मिल्लाके भवत्यनल- वता नेाकाञुयति cada विदा्शतु- Raed पादः बह्मणाऽनखसवानित्युपास्ते १४९६१ SUMMA पाद वक्तेति श्वा भूते गा अभिप्र- स्थापयायुकार ता यत्राभि सायं बभूवुस्तत्राभ्नि- मुपसमाधाय गा SARA समिधमाधाय TATA: प्राङुपापविवेश११ तर eva उपनिपत्याभ्यु- वाद सत्यकाम इति भगव afa प्रतिथुत्राव बल्मणः साम्य ते पादं Haifa sata मे भगवानिति तस्मे दावाचाश्निः कला सूर्यः कला चन्द्रः कला वि दयुत्कनेष वे सोम्य चतुष्कलः

भा० सयः कञ्िद्यथाक्रं Weary गणोमापास्ते तथेव Ager भवलत्यसिंकषाकऽग्डतखानन्तवता STATA जयति एतमेवमिल्यादि पूव्य॑वत्‌ सोऽभि शेससे पादं वक्रतयुक्तोपरराम दंस आदित्यः | भाक्या- त्पतमखामान्याख ERT AA cate wart AW:

ae दितीयपारशपासकस्य fefa फलं दशयति | a a डति। यथोक्तं wqerefate यावत्‌ तयेवोपास्य गखानुरोेनेत्धयः। aque गुदेन खवाननन्तवानविच्छिन्रसन्तागेा भवतीत्यथंः दव अननवता लाकानश्छयानिग्येतत्‌ वणशिखटपाददयं कथं wifafa जिच्लासमामं vary) सोाऽनिरिति। पचि-

९९९

So पादे बरह्मणा ज्योतिष्मानाम १३१ सय टतमेवं विदाशुरतुष्कलं पादं ser ज्योतिष्मानिच्यु- पास्ते ज्येतिष्मानस्मिंल्लाके भवति ज्योतिष्मते नेाकाञजुयति cade विद्वाअरतुष्कलं पादं ser ज्योतिष्मानिव्युपासे?९४१७१

ARS पाद वक्तेति श्वा भूते गा अभिप्र स्थापयाद्युकार ता यत्राभि सायं बभूवुस्तताभश्नि- मुपस्माधाय गा उपरुध्य समिधमाधाय TATA: प्राङुपोपविवेश aqua महुरूप निपत्याभ्युवाद

भागकला खरः कला wx: कला विद्यत्कणा एष वै sala

य्योतिविंषयमेव दशनं प्रावाचाता सस्यादि त्यलं प्रती-

यते fran च्यातिभ्रान्दौतियक्राऽिंकषाकं भवति

सन्द्रादित्यानां च्योतिश्नत एव wat लाकाञ्जयति समानम्‌ललर

साऽपि age पादं AMAIA | महुरुदक रः

Wet चाष सम्नन्धाप्माणः। खड AT भूत दत्यादि ye

we विश्रवविषयत्वं हंसशब्द्स्य व्यावर्तयति | आदित्य इति कथं aa इंसश्रब्दस्य vafafermngry | wees) आदि asta खविषयमेव दश्रंनम्कवानित्याङ | ्भिरिति। cata west गुविद्रषमुपदिश्ति | wa at डति॥ यते war च्याति्विंषयमेव दश्येनमुक्घवानत णव तस्यादित्त्वे हंसस्य गम- काम्तरमाइ | व्यातिविंधयमेवेति goo cada विदा-

९६९

Se सत्यकामे इति भगव इति प्रतिगुश्राव nan Ta: साम्य ते पादः बवाणीति sata मे भग- वानिति तस्मे trata प्राणः कला चक्षुः कला Aa कला मनः HTT वै सोम्य चतुष्कलः पादा TA आयतनवानाम ६३१ सय cared विद्वा- ए्तुष्कलं पादं ब्रह्मण आयनमवानित्युपास्त आयतनवानस्मिंल्लाके भवत्यायतनवता नाका- यति टतमेवं fastener पाद Fa आयतनवानिव्युपास्ते १५४१५४१

भाग वत्‌। सच महुः प्राणः खविषयमेव दनम॒वाच प्राणः कलेव्याद्ायतमवामित्येव नाम | ज्रायतमं नाम aaa करणापतानां भागानां तद्यस्मिन्पादे विद्यत इत्यायत- नवाल्ञाम UT! तं पादे तथेवापाक्ते यः ्रायतनवाना- अयवानस्िस्चाकं भवति | तथायतनवत एव सावकाज्ना- सोकाश्मृतो जयति एतमेवमित्धादि पुव्वेवत्‌ ८॥

Se नित्यादयुत्तरमवशिष्टं पादान्तरं तदहि कथं लायताभित्धाशद्खाडइ। हसोाऽपीति + मद्रणब्दस्य वा्मथमन्वाचष्टे। acfefa » तस्य कथ सत्यकाम प्रत्धपदद्व्यत्वमत Mw! सचेति तं aqce- पनिपलेत्यत्र मदूग्रब्दाधं Garda स्मारयति | ag: प्राय इवि uve: ater अयतनमवाजित्ेवमिति carga समर्थयते आायतनमिव्ादिना wafarue awa सा$य- मायतनवान्नाम पाद इति xeafafa याजना | दिविधं विद्या- फकलममिघत्ते | तं पादमिति वथेवायतनत्वग बाक्रान्तत्वेमेवे aR <

RRR

Se प्राप हाचा्यकुनं तमावार्यीऽ्युवाद सत्य कामे इति भगव इति प्रतिशुश्राव १५११ बह्मविदिव वै सोम्य भासि का नु त्वानुशशासे- त्यन्ये मनुष्येभ्य इति प्रतिजज्ञे भगवार्शृस्त्वे- वमेका मे TAT १२१

भा एवं ब्रह्मवित्सन्‌ प्राप प्राप्रवानाचागङ्ुशं | तमा- चागाऽग्धवाद सत्यकामे इति i भगव इति प्रति- ग्राव | ब्रह्मविदिव § सोम्य भासि, प्रसनेश्ियः wefaa- aay fafam: छताथौ wafagafa | अत श्राचा्था ब्रह्मविदिव भासति) को a दति वितकयश्ुवाच

TETANY चार सत्धकामोऽन्धे ममु्येभ्यः देवता मामनुभिष्टवत्यः काऽन्यो भवच्छिव्यं मां मनुयः सन्नगुश्रासितुमुत्छत इत्धभिप्रायः। अतेाऽन्धे मनु्येभ्य दति प्रतिजज्ञे प्रतिन्ञातवान्‌ भगर्वाख्वेव मे कामे ममेच्छार्या ब्रुयात्‌ किमन्येरक्तेन are तद्रणयामोत्यभिप्रायः

ब्रह्मविदिव भासीदयुक्त Stew ब्रह्मविदित्पे्छायामाइ | प्रसन्नेशिय इति सब्धकामस्यापि TEMA TT: मागबदाचाय्यमवच्चाय ASA त्वां RCI ATV मच्छापा- दभोतः भिष्यत्वेनादायानुश्यासमं हतवान्‌ यदनृश्रासनात्‌ ते त्रह्मविद्या waif ead wets) कख्वामिति aye: warm<a अनुणििटवन्स इति ararafirat विभजते। देवता इति देवतानामेवेपदेशयुलवं तिरेकडारा विग्नदयति। कोऽन्य डति। प्रतिश्ां निगमयति | wa इति मवा वर्ीदानीं किञ्िदस्ि तव कत्तख्मित्याशङ्पं बासर्यति | भमवानिति

350

भा fang ga हि carne विद्यत एवासिन्नथं भगवह-

९९४

श्रुतं aa मे भगवद्ृशेभ्य Baars विद्या विदिता साधिष्ठं प्रापयतीति तस्मे हेतदेवोावा- चात्र faa वीयायेति वीयायेति १३९४१ saa वे कामलायनः सत्यकामे

जेभ्यो भगवत्समेभ्य षिभ्यः | arerarga विद्या fafear साधिष्ठं साधुतमतवं प्रापदिति प्राग्नातीव्यता भगवानेव

genic चाययाऽत्रवो re तामेव देवतेरक्तां frat

चधा.

अच षन किञ्चन aien कला विद्यायाः fafacace- माचमपि वीयाय fanafaaed: दिरभ्यासोा विद्यापरिखमाध्यथंः <

पमब्रह्मवि्यां प्रकारान्तरेण वच्छामीत्धारमभते गतिश्च तदिदोाऽप्रिविथ्ाश्चाख्यायिका पुष्वेवच्करद्धातपसान्ेद्य-

इतख भगवानेव ब्रवीतु मे faenfeare fegfa y तदेव कारमं द्रायति श्रुतमिति अस्मिन्रै ्ाचाय्यादेव विद्या खातयेद्धेवंलद्दले सखुतमेव विश्रदयति | आाचाय्यादिति विदिता प्राप्तेति यावत्‌। armenia धीरेव wadtaa- wear | बिद्यान्तरमाचाययये कमिति शङ्गामेवकारेण वार- यति | देवतराचाग्यद्षव सत्यकामायेोक्तां विद्यामस्मान्परति- ऋअतिश्लापयति | wafay विगत किन्त पुरैव विद्या वाखा- दिभिसखचायद चोपदिषटेति wa: तापि पादचतुद्धयानु च्यानसमथितमेकमेव fant तत्फल संष््ल्वकविद्चानफलत्वंन परिखेयमेककपादापासनस्य छतायत्वाडेवुल्वादि खाचचाथापदेश- wa सायक्त्वमिति Aza pe

सप्रपश्चत्रद्यापासनमुक्रा काय्यब्रह्मोपासमसमुशितं wWca-

|

२९५

जाबाले बलचरग्यमुवास तस्य इादशवषीोण्य- ग्नीन्‌ परिचचार स्मान्यानकेवासिनः समावर्तयशस्त स्मेव HATS AAA १११ तं जायावाच AQT STATA कुशलमभ्नीन्परिच- चारोन्मा त्वाग्नयः परिप्रवोचन्‌ wae इति

भा ° विद्यासाधमलप्रदभेनाथौ उपकोशा 2 नामतः

श्र

कमलस्यापत्यं कामलायनः सत्यकामे जाबाले ब्ह्ाचर्य- सुवाख we Cry: | तखाचा्॑ख इाद्रवषाणब्मीन्‌ परिचचाराग्रीनां परिचरणं हृतवान्‌ सरस्माचायी ऽन्याम्‌ ब्रह्मचारिणः eras wefsar समावन्त यंस्तमे- वापकोसलमेकं समावन्तंयति तमाचाख॑जाया- वाच ANT ब्रह्मचारी कुशलं wart परिचचारीत्‌ परि- चरितवाम्‌ भगवां खाग्निषु भक्तं समावन्तंयति। अताऽ- WRN समावन्तयतोति जाला लामग्मया मा परिभरवाचन्‌ गां तव माङः | अतः wwe विद्यामिष्टामुपकोखला

ब्रह्मोपासनं वलं खगडान्तरमवतारयति | पुमरिति॥ कोवलं तरह्मविद्चाभ्रेवत्वादिवबथंः | पव्वंवदिति। यचा elfen way SATS HG ATS GMT TTT faa TEAL: | वह इति भवदपेक्ितां srat fecurtr बङकायज्ञो्रं a. Wired: | जिबल्ितमु खूवाकरबमेव बिद्रदयति। कुशलमिति॥ किमिति भवता मां बूषोतीदमिदानीमुष्यसे। fe मत्ताऽन्बज् व्वदनुरामे युक्िमानिब्ा्रद्य भगवति खेहादित्वाइ। भग- वानिति खअभ्नीन्‌ परिचग्यंमाडव्रह्यचारिखाऽखमावन्त॑ममतः- WTS: | WTAE Wey दितीयेनातःचरब्देन WoT

32

९९९

उ° तस्मै दाप्रोयेव FATT १२१ द्‌ याधि- नाऽनशितुं दप्रे तमाचार्यजायोवाच बल्मचा- fiqurt कि नु नायरासीति दावाच बहव दमेऽस्मिन्पुर्षे कामा नानात्यया याधिभिः प्रति पष्ीऽस्ि नाशिघयामीति १२३१ अथ दाग्नयः समूदिरे तपरो AAA कुशलं नः पर्य्यचारीत्‌

भा येति। तस्मा एवं जाखयोाक्राऽपि weirs किञ्ि्प्रवासा ञ्चक्रे प्रवसितवाम्‌ हापकासले व्याधिना मानसेन SSAA GAA क्तु TH तवाम्‌ ममः। तं वल्लोमन्वा गारोऽवखितमा चाग्थंजायावाच डे ब्रह्मचारिम्‌ अशान yew | किमु कस्मान्नु कारणाखलान्नासोति। Vara Twat ऽनेके ऽसिन्‌ परुषे ऽतां प्राते कामा इच्छाः क्लव्यं प्रति। मानात्ययाऽतिगममं येषां व्याधीनां कर््तव्यचिन्तानां ते नानाद्यया व्याधयः कन्तदयतया शप्रािनिमित्तानि चित्दुःखानीव्ययंसेः प्रतिपृाऽसि। अता ना्जिव्यामोन्युक्ता Balad ब्रह्मवारि्य हाग्नयः

Se ाचयय्यगुखूषापरं fae देवतेवानग्हृातीति चरापयितु- मारभते | तस्मादति खाचाय्याभिप्रायमजाबतः शिष्यस्य दुःखप्रातिं दश्रयति। a tis तिगमनं बरत॒ुखरूपमतीत् विषयेषु nau इति यावत्‌ | arnaat इति कामानां fata we तेन area विशेष्यन्ते ताइ कत्तव्यतयेति कामा रव घय LMU च्ाचाग्यप्रवासात्तव्नायावा ब्रह्य

<<

उ* ठलास्मे प्रनवामेति तस्मे eta: १४१ aon

बल बलम खं safe हावाच विजानाम्यहं यत्प्रणा बम कचु तु ag a विजानामीति

भार TATA वजिंताः कारुष्याविष्टाः warararsfa समूदिरे

ख्भूयाक्रवन्तः ₹न्तेदानीमखै ब्रह्मचारिणे saws दुःखिताय तपखिमे अद्धानाय शव्वेऽनुशासमाऽनुप्रत्वाम बरह्मविदामिच्येवं separ तमै रो चरक्षवन्तः॥ प्राणा न्यक ब्रह्म खं ब्रह्मेति Rare wagered विजा- wee यद्धवद्धिरकषं प्रसिद्धपदा्थंकलात्‌ प्राणे ayia यस्िन्‌ सति जोवनं बदपगमे भवतोति afaa वायुविभरषे लोक रूडढेाऽता UN WY wa तेन प्रसिद्धपरायेकल्रादिजानाम्यदं यत्माणा ब्रह्मेति कश्च

चारिखनु्र हास्य चानणशमाध्यवसायादमन्तरमिवषयश्ग्यायः॥

इन्तेति यद्यथाऽसद्रक्तं ब्रह्यचारिण्मपेच्य देशान्तरं गव. सर्ति यावत्‌ खथ पुगरोत्याचाय्या ब्रह्मविद्यानसमै विवचि- ताश्च वच्यति किं वस्येत्याश्द्याह | दुःखितायेति ब्रश्येविद्या साधनमसम्रसिमस्य दण्यति। तपसखिन xfay oar जस्येति भवद्धिरक्कं तदं विजानामीति सम्बन्धः तच हेतुमाह | पसिदडधेति प्रायपदस्य प्रसिञाथमेव समथंयते। यसिचिति। र्वम्भूतः ura इति Wa: | wey परसिडधाचत्वेऽपि Rat we aferufeafaarnrgry | wa इरति। काग्ये- करबसदहगते Aawafearwey: | खकोयश्चानसमश्च याथखकारः | विजानाम्यहमिव्क्षमपसंहर्ति सेनेति

REG

Se ते Sahara कं तदेव खं यदेव खं तदेव कमिति

भाग्त॒ eg a विजानामीति। ननु कं खंश्रब्टयारपि सखा-

Sl

काश्विषयतेन प्रसिद्धपदा्थकत्वमेव कस्मात्‌ ब्रह्मचारि- ऽज्ञानं ननं सुखस्य aware चणप्रध्वंसितात्‌ खंशष्दवा च्यस्याकाञस्याचेतनस्छ कथं ब्रह्मलमिति मन्यते | . कथञ्च भगवतां वाक्वमप्रमाणं खादिति i wat a विजानामोत्शा | तमेवमक्रवमं ब्रह्मचारि ते Wee HT यदाव यदेव वयं कमवाचाम तदेव Sarat त्येवं aa विशे्माणं कं विषये्धियसंयागजात्‌ सुखाज्िवस्तितं areata विशेव्यमाणएमत्पलं Twigs: | चदेव खमा- काश्मवाचाम तदेव कं सुखमिति जानोहि एवश्च सुखेन विशेव्थमाणं खं भोातिकादखेतनात्छाज्िवत्तिनं सा

Saar ब्रहमचायो दशयति | कषेति तस्याच्चानमा्- पति। नन्विति प्राणशब्दस्य वायविषयत्वेन प्रसिडायत्ववदि त्यपेरथंः | ब्रह्मचारि णाईऽमिप्ायं दण व्र्तरमा् | ननमिति। नन विरूडाथत्वादम्मोनां aad भवत्प्रमाखमियाश्ाषह। wadfa विरूडाचत्वप्रतीते साप्तवाक्छस्य चाप्रामाण्णायामायुक्तं ब्रह्मचार्य wiafafa निगमयति | aa डति। खस्य विशेष

ue कस्य विश्ेव्यत्वमित्ङ्मोकारे पलं कययति। इत्ये वमिति।

कस्य विश्नषत्वं खस्य fangafadaafa बिष्रषबविश- व्यत्वम गन्तव्यमि चाड | यदेवेति ययोक्तविशेषखविशेव्यभावे फलमाह | रवद्ेति यदावेत्यादिवाक्षाथंमक्षमेव प्रतिपसि Saari ufgufa | सखमिति इतरोतरविष्चेषडविश्े व्यत्वमाचिपति मन्विति खन्यतर देवेन वदेव ufaas-

९९८

भा °स्नीलात्यखवदेव | सुखमाकाशस्यं मेतरद्चीकिकमाकाशश्च

ST

Gerd नेतरत भेतिकमित्यथैः। नन्वाकाशञ्चेव्ुखेन विश्रेषयितुमिष्टमसखन्यतरदेव fated | यदाव कं तरेव खमतिरिक्रमितरत्‌ | यदेव खं तदेव कमिति पू्वविश्रेषणं बा। नम्‌ सुखाकाशयारुभयारपि लाकिकसुखाकान्ाभ्यां व्यान्तिरिष्टेयवेाचाम। gaara विशेषिते arafee- भयारथप्राप्रवेति चेत सत्यमेव | किन्त सुखेन विगेषितद्ै- ware was विदितं लाकाण्गणस्य विगरेषणस्य wee was विहितं स्यात्‌ विेषणापादागख्छ far

= 1 Sed यद्वाव Hata खमित्यव wera कं इतीतर द्दि्ेषय- मतिरिक्तमधिकमकिख्ित्करमिति योजना | यदि तु यदेव खं तदेव कमिति खेन कं fated) तदा यदेव खमि्येतरेव विद्रेषखमस्त्‌ y aera कमिति पव्यविग्ेषशमकिद्ित्कवरमि- त्याह | यदवेति वाशब्दे{तिरिक्तमित्धेतदनकर्बायः॥ far षबयारयवक्च पव्बाक्सिडान्ती स्मारयति | नज्िति॥ तथा सुखस्य लाकिक्छखाद्यारच्छधं यदेव खमिति शिदेवणमा- कारस्य लाकिकाक्ाशाद्याङक्यये। wera कमिति विक्र बढमचवदिति Wa: | न्यतरविष्णोषयवशादपि योक्ता. स्िखिद्धेरकिश्ित्करः विष्रेषण्डयमिति wea | सखेनेति यदा सखेनाकाश्रं विष्येष्यते तदा भ्तादाकाशादाकाशं wrafad भवति | guy तदिष्टेवगत्वाये गात्छुखमपि लाकिकसचखाद्यव eae | शेकिकद्चखस्याकाश्नवि गे षबत्वानु पपत्तेः अतः सखेना- काद्स्याकाशन सखस्य चाविशेषितत्वसाम्याल्भ्राप्येव सखाका- प्णोर्जाकिकसखाक्षाच्ाभ्यां व्याढत्तिरितन्धवरदेव विश्रेबम्थ॑व- feau: y किमन्यतरस्येव वि्रेघबस्य य्यावस्षकतवमित्यापायते fa वा तच्येवार्बस्चभिति तज्राद्यमङ्ोकरोाति | स्मेति दितीयं दूषयति afeanfemt विणिष्स्येव ध्ये त्वे वि रेव -

Ro

Se OMA दास्मे ACTHNSTS: ५१९ १०

wre यनियन्मुलेनेवेापशचयात्‌ अतः खेन सुखमपि विश्रेयते

ST

प्येयलाय | gagafagqraa | sweety wywee- सम्बन्धात्‌ कं ब्रहेति यदि डि garefafrca खख ध्येयत्वं faafed स्वात्‌ कं खं ब्रह्मेति ब्रुयुरग्रयः प्रथमं | Scam: | किं तहिं कं ब्रह्म खं ब्रह्मेति अता ज्द्मषारिणा मेादापनयमनाय कंखंशब्दयारितरविक्नेण- fateafagat we एव aera कभित्यादिः तदे तदग्निभिरुक वाक्याथमस्दाधाय श्रुतिराह WITTE शादी ब्रह्मचारिणे | तस्याकाश्स्तदाकाशः | wwe सम्बन्ध्याञ्र यतेन WE WAT CAG: सुखगणवत्त-

स्यापि ध्येयत्वं सिध्यतीति Gad दण्डो रैवामग्वारेति afewaa-

स्यान्धथासिडत्वादिन्ाह | विग्रेषद्मति इयारपि विशेषगया- cuan निगमवति। अत इति विधान्तरेय ध्येवत्वासम्भवा- दिव्यतः्रब्दायः | खमिव सखेगेत्धपेर्थः।॥ इत घुखाका्- यारितरोतरविश्रेषयविगरेष्यत्वमेषि तव्यमिग्याह कुतखेति कुतःशब्दो पात्मितः्रब्दा्थेः स्फुटयति | कं शब्दस्येति खं wef खंशब्दस्य ब्रह्मणब्द्‌ सम्बन्धवबदित्यपेर यः गु गगजिनेड- भयोरुपि प्येयत्वसिद्ययमितरेतरविष्ेषणविरेव्यत्वं कशब्दस्य प्रतेकब्रह्मशन्द सम्बन्धादपि खीकत्त्यमिलयुक्तं व्यतिरोकदारा साधयति | यदि हीति उक्रीव्या इयोर्पि ध्येयत्वमतः- WRIT: | ब्रह्यचारिगे माहा मामान्याऽन्यवि्षकविरेव्यतवा- यषणादाकाश्स्येव गुणिने wat मतु सुखस्य गखस्येति fasta: | wagers ae माप्मीनां aweafca: | तथाच

` कथमु पास्यायिक्रामिदं निवंडइतोब्याश्रद्याह | तदेतदिति

९०९

अथ दैनं गार्हपव्याऽनुशशास पृथियशिरनुमा- दित्य इति आदित्ये पुरुषे दश्यते मेाऽह- भस्मिमसदटवादमस्मौति¶1११

wie fagura aerate सुखगुणविथिष्टं ब्रह्म तत्‌खञ्च प्राणं

“T°

WITS TY दत्युभयं प्राणञ्चाकाशश्च wifey ब्रह्मणी ऊच्ुरद्मय इति ९०

सम्भूयाग्रया ब्रह्मचारिणे wea: | ्रथामन्तरं प्रत्येकं खख्रविषर्या feat वक्मारेभिरे | तचादावेनं ब्रह्म चारिणं गारपत्याऽग्निरन्‌ शाख एथिव्यभ्भिरन्नमादित्य दरति ममेताख्चतखूस्लनवः तजर आदित्ये एष पुरुषो gaa सेाऽहमस्ि maar गाश्पल्योऽभनिः एवामादिक्छे परुषाऽस्मीति पनः परादत्य एवाइ- मस्मोति वचनं एथिव्यश्नयारिव भोाज्यल्र लक्षणया सम्बन्धा

Game प्रायसम्बन्धित्वं कया विधयेत्धपेच्तायामाह | खायय- त्वेनेति कार्यब्रह्योपासनसमुचितं कारबन्रस्मोपासनमु पसं मिति शब्द, १० परधानविद्यासुपदिष्याङ्विद्याविधागायोपक्रमते। सम्भूयेति अनन्तरः प्रधानविद्योपदेश्रादिति we: | अभिविद्यां वक्षमार- व्धानामम्नीनां मध्ये प्रथममिति खतावयश्ब्दायेः॥ ufwenfe- चतुदवमनद्याग्न्यादित्ययोरवान्तरमेदं दशयति | वज्रेति॥ र्व- मग्न्यादि ्योत्ताद्‌त्यमितीतिशब्दाथः। रष erica Tear CMa साऽइमस्मीयेताबतेव तयोाखतादाम्यसिदडेः स॒ Tarwa- सखीति qaafmcafaterngry | पुमरिति। भोाव्यत्वश्दायं SAA TAWA Aya यथा Gaara गाइपत्यादिन-

5?

5 a

सप रतमेवं विद्वानुपास्तेऽपहते पापकृत्यां नाकी भवति सर्वमायुरेति ज्येग्जीवति नास्या- वर पुरूषाःक्षीयल उप वयं तंभुक्ामेऽस्मि एब ने- afore cate विदानुपास्ते१२११११

भागम गाहंपत्थादिव्ययोः। अन्तु खपक्ुलप्रकाञ्जनधब्या अवि-

GT

शिष्टा cara एकत्वमेवागयारत्य मतं | एचिव्यश्लयोास्तु भाख्य- amat सम्बन्धः। सयः कथिरेवं Gare गादंपत्य- मभरिमनाश्लारस्मेन चठुधा प्रविभक्रमुपाख्छे शाऽपहते विनाशयति पापरत्यां पापं wali खाक लाकं मदीयेन शेाकेनाग्नयेन तदान्‌ भवति यथा वयमिह लाके | खब्वं वषे्तमायरेति प्राप्नोति। च्या गुज्न्वखं जीवति माप्रस्थात LAAT चास्ावराख ते Vea ETE विदुषः सन्ततिजा CATS: चीयन्ते सन्द्युच्छ रा भवतीत्यर्थः, किञ्च तं वयमुपभृश्चामः पालयामोाऽस्थिख साकं ओवन्त- ममुभिंख लाकं एतमेवं विद्धान॒पासते wart ae तत्फलमिव्यथः ९९

योने सम्बन्धः किन्तु तादाक्य लक्तब TIAA हेतुमा₹ TUT एथिद्यादावपि तादाम्यकिम स्यादिव्याद्द्लाष एयिबोति। च्याभ्यामगन्यादि वाभ्यामिति यावत्‌ रवाइमस्मोति परा डत्यापुनवचनं यथोक्काथंविग्रेवसिद्यथंमिति भावः SATA विद्याया गादपत्विषयाया fefad फलं दशयति | सयः कथिदिग्यादिना कस्तेतत्पर वमित्पे च्ायामुक्कमेव सङ्किपति | रतमेवमिति nee

POR Ss अथ हैनमन्वाहारय्यपचनेाऽनुशशासापा दिशा नक्षत्राणि चन्द्रमा इति रष चन्द्रमसि पुरुषा दश्यते साऽहमस्ि टवाहमस्मीति १११ तमेवं विद्वानुपास्तेऽपहते पापकृत्यां नकी भवति सर्वमायुरेति ज्योग्जीवति नास्यावरपु- TTT: STA उप वयं तं भुञामेऽसििर्थम vrais afore तमेवं विद्वानुपास्ते १२१६१२१

भा अथ रेममन्वाहार््यपचनेऽन्‌अरश्ास दक्तिणाभ्रिरापोा दिशा गचचजाणि चन्रमा इत्येता मे मम चतसलस्तमनव- VAN श्रहमम्वाहायपशन wear प्रविभच्यावखितः। त्र एष wale पुरुषो इश्यते towards पूरव वत्‌। WHAM ATI Ae aT ATA ST FAT UT aT eT aR मशारकलवश्च दजिणादिक्सम्बन्धाअ | अपां गशजाणाञ्च

Ge गमाहपल्धोपदेग्रानन्तग्यमथयश्ब्दायंः | अबादिषतुरुयमनुद्य afoarat चण्डे fad enafa |) तथेति weer अगनचन्रमसोाखादाव्येनापत्े AHA Ay ताभ्यां भोग्यत्वेन सम्बन्ध इति बकं पुमवंचनमित्याह | cafe कथं acre पचन चन्द्रम साश्तादाठ्य तचरा अव्रसम्बन्धादिति ufasx fe दश्रुखंभासयोरन्वारग्यपचने इविः अपयन्ति | wy प्राप्यान्नं भवतीव्ादा waafe प्रसिडाऽब्रसम्बन्धः areca faa | तयोरेकत्वे हत्वन्तरमा safagfa तथेव Fa- म्तरमाइ | दचिेति अन्वाह ग्यंपचनोा fe दचिडाभिर- च्यते ware cfeaa पथा प्ाप्यमाश ददिबस्यांदिचि भवतीति weedy उश्षरदिगधिातुरुपि तस्य त्षम्बन्धातिवा-

K 2

२७४

ॐ. अथ दैनमादवनौयेाननुशशास प्राण आकाशा यर्विद्युदिति य. शष विद्युति पुरुषा दश्यते साऽहमस्मि टवादमस्मीति ९६११ तमेवं विद्वानुपास्तेऽपहते पापकृत्यां नेाकी भवति सर्बमायुरेति व्येग्जीवति नास्यावरपुरूषाः qaqa उप वयं तं भुञ्रामेाऽस्मिर्ब नेकेऽमु- frye cand विद्वानुपास्ते २११३१

भार प्वेवद स्नलेनेव सम्बन्धः नकनाशां चन्द्रमसा भोग्यत्व

असिद्धेः अपामनात्पादकलाद खल्व cheers: एथिवी- ARR ITS | समानमन्यत्‌ ९२ |

अथ हेनमारुवनोयेाऽनजाव प्रा प्राक सविं

ष्यत्‌ र्ति ममाथेताञ्चतखखमवे एष विद्युति पुरुषो

qua साऽहमस्ोव्यादि qa | ararara | दिवाका-

THe रबात्तदयुक्तं वयोर कषमिन्बथः॥ पां Asay चन्रवदन्ा- हाग्यपचनेन maar | पामिति 1 पुव्बबत्पथि वन्रयोस्तसमारपन्ादिन्याभ्बामन्रत्वेब खम्बन्धवदिति बावत्‌ | सम्बन्धाऽन्वाहा््यपचनचश्मोभ्बाभिति देषः। कथं नच्तत्रागा- aaa ware) न्तच्ाखामिति कथं पुनरपामन्नत्वं तदा | खपाभिति दखिशामदच्िबामिं प्रतीति याबत्‌ टथिखा माह पत्धामि प्रतधत्रत्ववदिव्ुदाशरमाथः ॥९२॥

रखुतमेवं विद्यावानित्वाद्यन्धदिचखक्कं urevee afa- बासेखपासमानन्तग्यमचश्ब्दाचः तथावाग््रभेदः zwafa | बर्ष दइति। साऽक्मस्मोन्याद्यन्यत्छमानमिति सम्बन्धः | यथा qe ग्योातिङ्काविशेषाद्राङपत्वादिवयारग्वाङाग्यपचनचन््रम-

4.3

a ते देचुरुपकासनेषा साम्य तेऽस्मद्विद्याम- विद्या चाचार्य्यस्तु ते गतिं वक्तेत्याजगाम हास्या- चार्ग्यस्तमाचार्योभ्युवादेपकासल३ इति १११ भगव इति द्‌ प्रतिथुश्राव बह्मविद इव सोभ्य ते मुखं भाति कानु arama at नु मानुशिथाद्धा इतीटापेव निहते इमे नूनमीदशा

we अथोख्लाञ्यत्वादि ददा दवमोयथेभंग्यलेनेव सम्बन्धः समानमन्यत्‌ ९९ ते ya: सम्भूय चुं उपकेसख एषा शाम्य ते तवास्म- दिद्याभि विचेव्यथेः आत्मविध्ा are प्राणा ब्रह्मकं अश खं ब्रह्मेति च| आआचायस्हुते गतिं aw विद्याफल- area इति उक्गापरोमरग्रयः। अजगाम हासाय, कालेन तश्च निखमाचायाऽज्यवारेापकाखखद्‌ दति भगव दृति प्रतिश्ञञ्ाव ब्रह्मविद्‌ इव साम्ब ते मुखं परस

च्या” साख साम्यमक्कं तथा च्यातिदसाम्यादिदयुदाङबनोयमोस्तादाग्य- मेमि त्वाह पुम्नवदिति कथं ति ताभ्यां ferrari: सम्बन्धस्छन्राइ दि वाकाया खिति खआषवनीयस्य फलतवा- fear विषयत्वं तजर हामादिडासा निष्यत्रापू्बस्य युलोकपल- त्वाभ्बुपममादियुतख्लाकराशा्र यत्वं प्रसिडधमतेा विद्ुदाङवनी- ययोाभीमग्यतवेमेव दि वाकाद् येः सम्बन्ध इत्यर्थः ces श्तमेवमिाद्यन्यदिलुक्तमप्नीनां निधा freer खावत्तयति | ते पुनरिति॥ तथाप्यात्मविद्या ओतयेचा श्या इ। च्थात्विखेति कथमाचाग्ापरे्रमन्तरेब भगवदुपदेन्रवद्मा-

Rog se अन्यादृशा इति epdtege किंनु साम्य किन तेऽवेाचन्निति १५२? इदभितिह्‌ प्रति

sa लाकानाव किल सोम्य तेऽवोाचन्नदन्तु ते तदश्यामि यथा पुष्करपलाश अपा श्यत

भाग्भाति कान्‌ AAMAS: प्रत्याह का नु माऽनु- भिखादमुशासमं कुग्यात्‌ भा भगवंस्लयि पोषित cat हापेव निक्तेऽपमिक्लूुत इवेति व्यवहितेन सम्बन्धा चापः निक्त यथावदभ्रिभिरक् ज्रवोतीद्यभिप्रायः कथमिमे weer मया परिचरिता उक्रवन्ता नुमं यतस्सां इद्धा वेपमामा LATA दृ ष्वन्ते ATE: सन्त दतीरहाम्मीगभ्युरेऽभ्युक्तवान्‌ AUTH दशंयन्‌ कि नु ara किख ते तुभ्यमवेचन्लगमय दति षष्टः इत्यवमिद मक्रवन्तः इत्येवं प्रतिजन प्रतिज्ञातवान्‌ प्रतीकमाचं किञ्चिन्न स्यं ययोक्रमभ्निभिरुक मवे चत्‌ | यत आह आचारी लोकान्‌ वाव एथिव्यादीन्‌

ae देवमविद्या weet arenes विद्या विदिता साधिषमि- anfe fe प्रागक्तमत आह श्याचाग्यस्लिति खनित xa

त्यच्च Kamara दश्यति। चेति उक्तमभिप्रायमाकाङ्कापुव्वकं facatfa | कथमित्धादिना | WIR QVGA Wit: SRI Gegefafa यावत्‌ भोविं श््यस्यापनयत्राचाग्धा wa | fay सोम्येति खाचाग्यवाकद्य- मितिश्ब्दमनुद्य व्याचष्टे | इत्येवमिवि। ve: सन्निति पुव्बब सम्बन्धः यस्नादभिरक्षमाचायाय प्रतोकदारा शिष्यो निबे-

२2७७

उ° वमेवंविदि पापं कर्म्म श्यत इति बवीतु मे भगवानिति तस्मे होवाच ¶३?१४१ रुषोाऽस्षिणि पर्षा दश्यत oy आत्मेति

भागसाम्य किख तेऽवो चन्‌ ब्रह्म खाकश्येन अन्तु ते तुभ्य age यदिच्छसि तं ओतु वच्यामि श्ण तख मयो- मानस ब्रह्मणा WATT यथा पष्करपलाभ्े पद्मपत्र श्रापा faa एवं यथा वद्यामि ब्रह्योवं- विदि पापं ae feed सम्बध्यत. इत्येवमुक्रवत्याचार्यं शआआरापकोाखलो ब्रवीतु मे भगवानिति aM रावाशा- चायं; ९४॥ | एषोाऽक्चिषि पुरुषो gee fraowwefitig- चाग्यादिसाधगसग्यलैः wrnfdafafrgexer we wwaftenfeqaata | मन्वग्िभिरक्तं वितथं चत

ere दितवान्‌ तस्मादाचाय्येः प्राप्तः सावकाश्मिति ere) यव xfer कं खं ब्रह्मे्यादिना॥ wens तेरक्तमि्ाग्रद्याइ। ब्रह्मेति कथं afe साकव्येन ब्रह्म wraafaary | शक्विति were किं स्यादित्याग्रद्धाहइ। षटरिवति १४॥ कचयमपसन्नाचाग्धा ब्रयचारिये ब्रहमविद्यामक्रवानित्त खा र्य far खशिख्याने तदुपकच्छितो Ket खव पर्षा ष्ठत इति सम्बन्धः॥ मासो सर्ववां शायातातिरिक्घाद्ष्टि माचरतामाचरतोत्ा्द्याधिक्षारिणि विशिनष्टि निरुत्तति। faemnfa विषयेभ्यो विमखानि wife वाद्यानि acafa येषां तेरिति area बाद्यकरयानां wane? बि्रेष- areca त्रखचग्यादीति मनसा विषबपारवश्वरा-

POG

देवाचेतदमृतमभयमेतद्कडेति तद्यद्यप्यस्मिन्‌ स-

fetes वा सिखुसि वर्त्मनी टव गच्छति? ११

wearers a गति वक्तेति गतिमाचस्व वक्तेत्धवेो चम्‌ भवि-

afcrarafcurrantiat मेव रोषः सुखाकाच्- aufefe gaa इति द्रष्ुरनषादात। एष आत्मा प्राणिनामिति Ware एवमक्रवागेतच्देवात्मतत्वमवो- चाम | एतदमटतममरश्धम्यविनाश्वत एवाभयं wa fe विनाज्ा्द्ा तख भयापपन्तिसदरभावादभथमत va- द्रष्य दृ्दनन्तमिति किञ्चाख्छ ब्रह्मशाऽङिपरुषख्य array त्त्र were स्वामेऽखिखि यथपि afer afdares वा frefe watt एव गच्छति qeraa

fea fatearncare शन्तेरिति तेषां frewrae शेतुमाह। विवेकिमिरिति।॥ पुरुषोाऽचिजि eer ewe रण्कश्चतिं प्रमाबयति | wee इति अाचाग्ययापुव्बंविदयोप- रेशादमीनामक्िमिश्या प्राप्तेति wee | मण्विति अभिवचनस्य गत्बन्तरमाङ | भविष्यदिवि।॥ मामीनामुद्धिग्रेवा मापि तेषां भविब्यदिषयाश्चागमिति scarfs | नष दोष xfs बत्छख- गबकमाकषाश्मपास्यमभिभिरपदिष्ं तस्थेन MCAT TaA बदा सूपस्याचिकि cae इ्मुषादा गतिष्याख्थानाबाचार्मेड कियते तन्नाछ्ि दोाषदयमित्थः afafa हसत इति carrera we aaa विबि दवाश्द्याशह। श्व fey

इत मायं पुरषन्छायात्मेत्यननम्तरवाक्छमवतां वाकरोति wafcanfert xfer यथोक्तगयगजेदपास्यः wait erate ufaqaydiae: | qayere गायं enna

९७९

Say संयद्वाम इत्याचक्षत Cay हि सब्ाणि

वामान्यभि संयि सव्ीण्येनं वामान्यभि संयि यश्वंवेद्‌ १२१

ays ष्व वामनीरेष हि cari वामानि नयति स्वणि वामानि नयति श्वं वेद १३१

भा ° गच्छति चश्षवा Trea पद्मपजेणेवादकं। खान-

चा

a

wranarere किं पनः erfrainfeqere निर- नलं वक्व्यमित्यभिप्रायः एतं ware पुरषं संयद्वाम इत्था चच्षते | कस्मात्‌ यस्मादेवं खष्वाणि वामानि वन- गोचानि warts शभनानि अभिमंयनगधभिर्सग- छन्लोत्यतः संथदामः | तथेवंविदमेनं सब्वीणि वामान्य- भिश्चंयन्ति एवं वेद |

एष एव वाममीर्यस्मात्‌ एष हि खम्याणि वामानि पु्छकम्भफलानि पण्ठानुरूपं प्राणिभ्या नयति प्रापयति

are| faefa are खानदारडाच्यत इति रवः किमे- तावता पुरषस्यायातमिव्वाङ | खानस्यापोति वसयेषापा- Vay गखान्तरः दश्रंयति। रुतमिति। पुरस्य संयदामल्व जद्यविदुह्या fexafe मावचंमन्तरोब eateries wre | कस्मादिति वय वापन्धासेम परिहरति | यख्मादिति। गुओोपालिफणमादइ | तथेति उपास्यगुखानुसारोगेलयंः wa विदं संयद्ाममुखजिगिटपदभेऽखीति बेदितारमिष्षे तदूकान्सरमृपास्यत्वाय दण्मयति। रुव इति तद्युत्पादयति wa xfaa carat ध्यानेगेोक्षा श्यत्यादवति। ca carte ना खादिल्यादि रूपेबास्येव दीप्यमागत्वे शुन्तरमनुक्रुश्यति |

emo

Ss og seq भामनीरेष हि सर्वेषु stray भाति

भा

way Tag भाति Ter aT 1४? अथ यदु चेवास्मिज्छ्यं कुर्बसि यदि नार्चिंषमेवा- भिसम्भवन्व्यर्चिषेाऽहरह आपूर््यमाणपक्षमापूर््य

वहति चात्मध्मतयेन विदुषः फलं सब्वाणि वामानि मयति एवं वेद एष एव भामनीरेष fe यस्मा सम्वेषु लाकव्वादिव्यचष््राग्धादिरूपेभाति Saad | तस्य भासा wafad भातोति sacar भामानि नयतीति भामनीः एवं वेदाखावपि waq लोकेषु भाति अथेदानीं यथेाक्ब्रह्मविरो गतिरच्यते यद्यदि एवासमान्नेवं- विदि wai वका wa कुर्व्वन्ति यदि gam त्विजः सव्वं याण्येवं विग्तेन श्वक्मंणा शररृतेनापि प्रति- agi a wy प्राप्रोति कतेन अरवक्मंशाऽस कख नाज्यधिको Sra ANU aga ना कनीयाभिति FART | अवक्ंखनादरं Hay feat “ria पमः waHe एवंविदो कन्तव्यमिति॥

तच्छेति गृखापाखिशमाइ | खवमिति॥ गतिं aa पुमा ब्रद्मविद्यायामधिकगु गाने वाचायथीाऽन्ववादोदिदानों तामेव गति- मवतारयति | अथेति तां aa पातनिकां करोति | यद्य. दीति कर्गाकरबाभ्यां विदुषो शृड्धिनापि हाभिरित्यच saat प्रमाययति। कम्भेरोति खथ यदु चैवेत्यादिवाक्छस्य तात्पर्ये दश्वति। ्वकम्मंयोति mere दश्र॑यति। पुनरस्ति)

wae

नार

ss

माणपन्ता्यान्षडुद देति मासार्शस्तान्मासेभ्यः संवत्सर प्ंवत्सरादादित्यमादित्याचन्द्रमसं चन्द्रमसा विद्युतं तत्पुरुषा मानवः ५१

sfxuara fe waaeifw कणां werta प्रतिबन्धः कथिदमुमीखते was यत ce विद्याफला- Taare जअवकष्यं सादा वेति विद्ाबताऽप्रतिबन्धेन werval दर्भयति। ये सुखाकाश्रमकिषख्छं संयदामगो- भामगीोरिष्येवङ््‌एमृपासते प्राणसदहितामग्गिविथां तेवा- मग्यत्क्म भवतु मा वा भूत्‌ weenie तेऽचिंवभेवाभि- सम्भवश्यशिंरमिमानिनीं देवतामभिषम्भवन्ति प्रतिपद्यन्त इत्यथैः afeatsfezaarar अहर इरमिमानिनों देवताम्‌ आपुयेमा खपक्ं शरकपश्षरेवतामापुय्यंमाणएप- wey षएमासानदरूङ्ःन्तरा दि ्रमेति सविता कान्मा- सानु्षरायणदेवतां तेभ्या मासेभ्यः संवत्छरं संवत्धर- देव्ता ततः संवत्छरादादित्यमादित्याखग्रमसं erat

यदि विदुणोाऽपि wae ata करहि तस्य विग्रेवख्छचा | afaaara Wife) ्अन्यभेत्विद्याबागुष्यते xvfs wee. wrere विद्यावता बेक्तिरिवि अवकम्मग्यनाद रपुव्यंकमिति aa: | विद्यावनः ज्रवकम्मभावाभाववर्प्रतिबन्धः we सिद्धति। आविद्यावतसत शबकम्माकरयं wanfa फजदानीवि विद्या सतिरि शाभिपरेतेवि ara तेऽभिंषमेबेत्यच wry Bag | जे चखाकान्रमिति स्षजेकद्धयामिति देष्ववच्छेदेन किमिति eat मुख्यमेव wares किं नाते तजा | गन्त-

1. 2

Se

NX

TOT FA गमयत्येष देवपथ बद्मपथ शतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तसे नावर्तसे NE ?१५१

भा ° विद्यतं त्षजर्खवाखान्‌ पुरवः कचिद्रह्मणेोकारेत्य च्रमा-

“te

mat arrat Wet wal मानवा मानवा अमानवः पुरूष एतान्‌ ब्रह्म सत्यलाकखं गमयति गन्ुगन्तव्य- गमयिदलन्यपदेेभ्यः VATS ब्रह्मप्राप्ती तदनृपपन्तेः द्यैव सम्‌ ब्रह्माऽणेतीति fe तज वकु न्यायं सर्व्वभेद- निरासेन waranfaafe वच्यति wear art गमनायापतिष्टते। एनमविदितो भुगक्रीति war रात्‌ एष देवपथ दवेरविरादिभिगमयिदलेगाधिषूते- ङपस्रश्ितः पन्था टेवपथ उच्यते। ब्रह्म गन्तव्यं तेन चोाप- खलित इति ayaa: एतेन प्रतिपद्यमाना गच्छन्ता ब्रह

गम्तच्येति। रतेभ्योा VPs ease ब्रह्य स्यमिति सम्बन्धः मख्यनत्रद्यप्राप्तावपि wasn भविष्यम्तीलखाशद्याहइ | eratafa तदनपपसेनं तादटग््रद्यशब्दमिति शेषः खम्‌प- पत्तिमेव स्फारयति। ब्रह्यबेति wife मख्यप्रात्भिडच्यते। कस्य- चिदपि सम्भाजत्रखमप्रा्िरव नाखोत्याग्क्याह wanefa wate वष्टेऽध्याये अुतिरिति शेषः नवस्य सन्माचब्रद्य पार- माथिकं रूपष्वेदुपासकस्यापि गतिडचिता तस्यापि werfa- रिक्तखरूपाभा वादिव्याश््याश | चेति Carga मागा टङ्खेदवगममार्युनापतिरते। fe ध्याननिरस्याटृरटमेकतव- गमन वारयितुं पास्य्यन्नामप्रतिबन्धात्‌ | तस्य गमनभ्नान्तिसि- म्भवादित्धथेः | यदा रखकत्वलच्तये मागेए नावगता गमनाय

FER

we ta मानवं मनुसम्बन्धिनं मनाः wieequaret ara-

GT

कं न्ते। ATT HSS जगनमर प्रबन्धचक्रारूढा घटोय- AA पमः पमरित्थावन्तंखं प्रतिपद्यन्ते। aration इति दिरक्रिःसफलाया विद्यायाः परिसमातिप्रदश्ंमाया॥९५॥

रस्यप्रकरणे प्रसङ्गलादार्छकत्मसामान्या WH wa उत्पन्ने व्याइतयः wafers विधातव्याः तद- fawa चर्विजा ब्रह्मणा arafaaa इदमारभ्यते |

मच्ायापस्धितेा waders: तच प्रमाश्रमाद | खनमिति। परमात्मा प्रत्यक्कनान्रातः सन्रनमधिकारिगं मक्िप्रदामेन a पालयतीव्ययः | प्रहतां गतिमपसंहरति। wa डति॥ गतिफशं निगमयति | रुतेनेति इममिति विेषणादनार्न्िरस्मि- aa) कराग्रे त्वाङत्तिरिति दश्यते area याक रोति। वत्त ति ewer यधोक्कगतिपुव्येकेन फलेन सङ्िताया इति यावत्‌| काग्त्रह्मोपासनसमजिता कारबनत्र- Gren aie विद्यासहिता tears विवस्िता तस्या KOE १५

पुम्बात्तरयन्योरसङ्तिमाश्डय प्रासङ्गिकं सङ्तिमाइ | रशस्यप्रकरय इति रुइस्यमुपासनं तपरकरणे विदुषां फलप्राप्तय मागेपदेश्चप्रसङेन AUN PAL गमनायानन्तर्यग्येन ATAT- पदेष्रादल्ि सङृतिरित्र्थंः किच पु्यास्षरयन्ययेरारण्यकत्वेन समानत्वादपि ayfacetare | खारणकत्वेति किष्ामि विषया विद्या saad यशे वा सिङधेनमिसम्बन्धे यदि किमपि aa- मुत्पद्यते तदा प्रा बख्ित्षाया arwaar विधातख्ा श्बनन्तरं यन्य- प्रत्तिरिति ayerncary यच्च इति प्ररतायामुपासनायां मानमङ्गोक्कियते बाग्द्यापारे विश्िप्तचिक्तया व्यानानराना- fer: | ऋत्विभििद्रेषस्य प्रायच्ित्ताभिश्नस्य मानमज्र विधीयते anfe मिथः ayfafcare | तदभिश्स्येति

se

ate

£

रष हवे यज्ञा Beast पवत ey यचि ay सर्ब पुनाति यदेष यनद सर्वं पुनाति

एष रवै एव वायथाऽयं पबतेऽथं om दवे इति मरसिङ्धाथावद्चातको निपाता arenfaer fe यज्ञः प्रसिद्धा श्तिषु। are वतिधाः। अषवे यज्ञा ast wat इत्थादिच्रतिभग्यः। वात एवं हि चलनात्म- कल्वाल्छियासमवायोौ | वात एव यश्स्यारम्भकः | वातः प्रतिष्ठेति अवष्टात्‌। एष यम्‌ गच्छन्‌ wate wa जगत्‌ पुनाति पावयति भाधयति। चलतः

AWS CARs जव्यत्धागात्मक्नत्वात्कियायाख शलवबभङ्िन्या मतिमक्वायोमाग्माजापरेशासम्भवात्छथमाथधा सङ्तिरिना- wey अतिमश्लं सम्पारयितुं caw वायुरू्पत्वमाइ | रष इत्नादिना बदा वाग्वा वाखात्मक इति ओती प्रसिडि सतामेव प्रकट्यति | वायप्रतिष इति y खतीशू्दाश्रति | खादेति खाडाक्षारमश्ाय्यं वाते वायो धीयते सिप्यते इति बातेघा ae: शुत्यम्तरमाइ | यमिति च्थादिन्नब्दन वाता- au: प्रयुष्यतामिति चुतिग्रद्यते खाद्धिंतयुतीनामथं सद्ु- wife | बातडति॥ at aw: क्रियासमवायौ वक्षमदायात्भक @ वायरेव | इयाखखलनात्मकत्वाविष्ेषात्‌ | ceactoufaee- RAT TH इत्यः वायुप्रतिष्ठा यच्च KITT अुत्धन्तरमाइ। वात श्वेति पवनत्वश्रुत्वाऽपि वाचुयच्चयोरोकत्वमाङ॥ र्य य्धिति॥ विनाऽपि वायुं ate: सिद्यवीवाग्द्धाह। wifts wuaa विदितक्रियामनृतिष्व इति याबत्‌ afeata दोाष- facia: | मषिं weg यवनाबस्य सिद्यति। वु निवडङ्कियाव्ारादासीनस् दाषनिराबान्मिक्ा अदिः aai-

REY.

So तस्मादेष द्व यत्तस्तस्य WAT वाक्‌ वर्तनी ११ तयोरन्यतरां मनसा सशस्कराति बला वाचा हाताश्ध्वर्युरुद्राताऽ्यतराशं यज्रपा- कृते प्रातरनुवाके पुरा परिधानीयाया बला

ना ब्रहुद्धिरस्ति दाषनिरसनं चलता fe cea fara: यस्माच चण्‌ एष दद सम्य पुनाति तस्मादेष एव यजा यत्पुनातीति | तख्योख्येवं विशिष्टस्य were बाक्‌ मन्ता- चारणे व्यादता। ATE यथाग्ताथैश्नाने wares ते इते ays aN माभ याभ्यां यज्नसायमामः प्रव- ` wa ते ade) प्राणापानपरिचसलभवत्थां हि are चिस चै रो तरक्रमे ary दति fe sant अता बाद्यनवाभ्यां BH वन्तंनीभ्यां aaa इति arya aaa उच्येते GE तयेवै्तन्यारन्यतरां वन्तंनीं मनसा विवेकश्ञानवता संखरोाति ब्रभ्माजिंम्बाचा THAT |

आ० बति | चलनं वायुः तस्ादायुरेव चनद सने जगत्पुना- तीता | दोषेति॥ बायोार्शत पावनत्वं cae किमाबतमित्याश्श्चाङ। यद्य खादिति बास्वात्मना गविविण्िटस्य owe मामंदयमुप दिशति तस्येति ca विशिङ्सय craze बायुरूपस्येति यावव्‌ यन्लस्याक्तमार्म॑दयवैशिच्छै साषखारमेतरेयवाक्ध- मदाषहर्ति | प्राखेति॥ प्राणापानाभ्धानच्छासनिश्ासभ्यां परि- चलनं विद्यते यस्यारूस्या बाचज्ित्तस्य पुम्बापरभावक्रमेज Bw: सम्पाद्यते | मनसा हि ध्यायन्‌ बाचममिक्षाङरन्‌ पुव्वाप- रीयभावेन wy सम््ादयतीग्बचंः। ewe मागदबषिणिद्ध

sa

° यववदति ? २? अन्यतरामेव वर्तनिं ay-

स्करोति हीयतेऽन्यतरा यथेकपाद् ATA वे केन चक्रेण वर्तमाने रिथत्येवमस्य यञ्ना ruta यज्ञश रिसं यजमानाऽनुरियति TET पापौ- यान्‌ भवति ?३१ अथ यत्रोपाकृते प्रातरनु-

=

भा ° हाताऽष्वयरद्भातेत्येते जयोाऽणुलिजेऽन्यतरां वाम्बखणां

ST

qua area संखकुववंन्ति। तजेवं सति ते area वन्त॑नी dara यजने

अथस यत्र VAT काले TITRA प्रारभे प्रातरन्‌- वाके wet युरा पुय परिधानीयाया wer ब्रह्मतसि- gat are व्यववदति मीनं परित्यजति यदि तदान्य- तरामेव aaa संस्करोति ब्रह्मणा defeat मनेावतेनी हीयते विनश्यति हिद्रौभवत्यन्यतरा यज्ञा वाग्ब्सन्येवान्यतरया वन्तितु मशङ्कवद्रि खति कथ- fadare सख यथेकपात्परुषा व्रजन्‌ गच्छन्नध्नानं मपसंहरति | खत इति तयोरुन्धान्यमपकाग्यापकारकभावं awafa | वयोारिति।॥ वाचा सम्यकप्रयक्तयेति wa: | संख- तायां बाग्वत्तन्धान्तयेव यच्छ frat भवतीद्याष | वाचवेति॥ faafe मनावसन्या संख्कियत त्ाण््याइ। wifes awe Bat मामेाभ्यां नोयमानत्वे Tarncian fara सतीति यावत्‌॥

मनाववन्धाः संख्काराभावे wears दशयति | awar- TIM LAA THA AWA वागवन्तेनो चहाटप्रम्टतिभिः संखा

att व्यवख्ान्तरमितख्थः। त्रद्मेखन्बयं खष्वयति ! wala Vater किवापदेन सम्बन्धदयोातमाथा | रतस्िन्नन्तरे

९८७

` उ° वाके पुरा परिधानीयाया बह्मा यववदत्युभे

sq वत्तनी सर्ष्ुर्बलि दीयतेन्यतरा १४१ FIP] वेभिभ्या चक्राभ्यां वर्मानः प्रतितिष्टव्येवमस्य यज्ञः प्रतितिष्ठति यत्नं प्रतितिष्टलं यजमानेाभनु प्रतितिष्ठति इष्टा श्रेयान्‌ भवति nu nag A

urefcafa रया aaa चक्रेण वर्तमाना गच्छविय्यल्येव-

GT

मस्य यजमानस्य ब्रह्मणा wat fafa विनण्छति aay रिथनं यजमानेाऽनुरिव्यति। यश्प्राणे हि यजमानः, अते युक्ता GATT TIGA तं यश्चमिष्ठा तादशं पापौयान्पापतरो भवति अथ पुनर्य ब्रह्मा विदा- aay परिणद्य afaaiagerna यावत्परिधानो- याया व्यववदति तथेव ते स््बैलिंज उभे एव aaa defer हीयतेऽन्यतरापि किमेवेत्यार पुथ्वकविपरोतेा दृष्टान्तो एवमस यजमानस्य यशः

क्षाले प्रातरन्‌ बाकः शस्त्रमारभ्य तत्परि समाफेरन्तरावद्ायामि- व्ययः वाचो wuts: संस्काग्ेतमस्तु | मनस Aqe- waa माण्डदेतावता awe किमायातभमिव्याग्रद्याषश | यच्च इति cH नंग्रमेवाकाङ्कादारा ब्युत्मादयति | कथमि- नादिना

ना्े$पि awe यजमानस्य किमायातमित्ाण्ञ्धाश। यच्च- प्राणे Wife) बाग्वन्तेनी संस्काराभावेऽपि ga दाषः॥ AON दण्रंयति | अथ पुगरिति॥ तथेव सम्यगनु्ातार इति बावत्‌।

you

Se प्रजापतिनीकानमभ्यतपत्रेषा तप्यमानाना ` रसान्‌ प्राबृहद गिं पृथिवया वायुमलरिक्षादारिव्यं दिवः १११ छतास्तिल्रा देवता अभ्यतप- तासां तप्यमानानाए रसान्प्राबृहदग्नेछचा वा- येर्यजर्शषि सामादित्यात्‌ a २१ Cat यीं

भा ° खवर््तनीभ्धां ora: प्रतितिष्ठति खेनाद्ममाऽविनश्चन्‌ avin care: यज्ञं प्रतितिष्टन्तं यजमाने ऽन्‌ प्रतितिष्ठति wa मागा fawtrag grad वश्चमिद्ा भयान्‌ भवति जडा wets: i ९६॥ अच ब्रह्मणा नानं विदितं | तदेवे ब्रह्मलक्लि चा- अआन्यश्मिखं डोजादिकर्यारेषे arefatra: त्राययिन्त- fafa तदयं व्याइतयोा विधातव्या vere प्रजापति- खाकानग्यतपक्षोकानुडिश्च तज aces भ्थानख- WE तपद्यलार | तेवां तथ्वमानानां खोाकानां रबाग्धार- रूपाम्‌ प्राहददुङ्कतवान्‌ HUTA: का अर्चि Te ए्यिव्याः वायुमरिलात्‌ ्रादित्यं दिवः। पुनरणेव-

wile तथा सति त्र्या चान्धे चतिविज "दे wea संख्खमेनसेयेत्वा | नेति।वन्तनोदयसंस्छारे fe arfeatararare रवनिति।॥१९। fare मेमित्तिकप्रायख्ित्तविधानाथमुप्रक्षमते।

च्चेति WEN AGA Arran सतीति याबत्‌ रसान्‌ वि्रवता wa च्छति कानिति॥ र्वं यथा खाक्रागन्यतपत तथेति वावत्‌ warefa सम्बन्धः | तदेव faearfa

+ ° विद्यामभ्यतपतस्यास्तप्यमानाया रसान्प्राबृहदू- रित्यग्भ्यो भुवरिति यजुर्भ्यः स्वरिति सामभ्यः 03 ? tagger fag: स्वाहेति Meat जुहु- यारचामेव तद्रसेन्ची seyret यज्ञस्य विरि- सन्दधाति ng ? अथ यदि यजु रिथे- इवः स्वाहेति cfu जुहुयाद्यजुषामेव तद्रसेन यजुषां वौर्य्येण यजुषां यज्ञस्य विरिष्ट

ना ° मेवमन्दाद्ाः। एतास्तिखोा देवता उदि ्ाभ्यतपत्‌ | ततेाऽपि सारं रसं जयोविर्थां जग्राह at पुमरग्यतपंच्यीं frat) werawararar रसं श्रिति वयाइतिग्ग्भ्या जग्राह भृवरिति व्याइतिं यजुभ्यैः। खरिति व्याइतिं सामभ्यः अत एव लोाकदेववेदरषा मराव्याइतयः॥ WATT UH vem: ware fy fad Fars: चतं oTqerg: arefa mea जङ्यात्‌। सा तच प्रायखितिः कथन्टलामेव तदिति क्रियाविशेषणं caret वीर्यं- Gea wet यज्ञस्य weaafeat यजस्य विरिष्टं wfefe वाषहतिभमिग्यादिना प्रथमोाऽतःशब्दो यत डत्यस्ि- wu age इति ऋक गग्दस्तस्िचलः प्रायच्धित्तमेवाकाङ्कापूव्वकं वि्डेति | कथमित्यादिना y fenfaraafafe ana wa सन्दधातीति यन्तटचामेव रसेन सन्दधातीलर्यः। Grrer सन्दधातीति सम्बन्धः तथा सति ear साधने adie’: यथा पूव्वस्िन्‌ wrafwe

m2

९८०

° सन्दधाति ¶॥ a अथ यदि सामते Fre:

प्वाहेव्यादवनीये जुहुयात्सामुमेव तद्रसेन सामुं fran सामु यज्ञस्य विरि ष्टश्सन्दधाति ? ६१

तद्यथा लवणेन सुवर्ण सन्दध्यात्सुवर्णेन रज- ay रजतेन ag त्रपुणा सीस सीसेन नाहं MSA दारू दर्‌ चर्म्मणा १७१ वमेषा नाका-

भा ° विच्छिन्नं चतरूपमत्पक्नं सन्दधाति प्रतिसन्धन्ते श्रथ

शा.

यदि user unfifdd fraga: खरेतिदचिषाग्रो जडयात्‌॥ तथा खा मनिमिन्ते रिययेत्‌ खः खारेव्यादवनीये ASIA | तथा FAs षन्द्धाति ब्रहमनिमित्ते तु रेषे जिष्बभ्रिषु तिरभिव्या इतिभि्जङयात्‌

war fe विद्यायाः सरेषः। अथ कम ब्रहमवमिद्यन- येव war विद्ययेति qa: न्यायान्तरं वा aa ब्रह्मल- भिभिन्ते रेषे तथ्या लवणेन सुवं सन्दध्यात्‌ चारेण रङ्णादिना खरेषु scant हि तत्‌ सुवर्न रज-

wag तमिव रसेम सन्दधाति तया डितीयद्तीयप्राय- शित्तयोरपि यजुषां साघ्नाख्च रसेनाध्वय्युरुद्राता तत्तत सन्धत्त इत्याह | पुव्वेवदिति॥ हतराद्यपराधाधीनयश्चध्वंसे प्रायश्ित्तमुक्कता Tad award किं प्रायखित्मित्या- WHE | ब्रस्मेति

अय ययेोक्तप्रायखित्ते fay द्रवति | wen इीति। ब्रह्म स्त्रयीसास्त्वे प्रमाश्माह |) खथ कोनेति साघार्डका यस्य साघार्बसामयीजन्यत्वनियमादेदच्रयसाधारसे ब्रह्मत्वे वेदच- यसाधार्कमेव wafed वाच्यमित्येका न्यायो दिवः सम्प-

९८१९

Se नामासां देवतानामस्याल्रय्या विद्याया वौर्य्यण

यज्ञस्य faftey सन्दधाति भेषजकृत ह्‌ वा

रष यज्ञा qaafagen भवति ven ST दवा

भा ° तमश्क्यसन्धानं सन्दध्यात्‌ रजतेन तचा Wy जपा सीसं

सीसेन SY VW दारु दारु waar च्मबन्धनेन एवमेषां लाकानामाषां देवतानामस्यास्ग्या विद्याया वीर्येण रसास्येनाजसा aye विरिष्टं सन्दधाति i भेष- जता वा एष ay | रोगां ट्व पुमांिकिल्छ- केन सुजिचितेमेष यजा भवति i arse aa afaany एवंविद्ययोाक्रव्याहतिरामप्रायसित्तविद्र हमलिग्भवति यश्च tau: faga वा उदकप्रवण उदङ्क

aaa वेदेकत्वप्रसियेनत्रं णः सर्व्व॑वेदार्चाभिश्नसय चानमाका- ब्येनेव दाषनिरासानच्रान्यस्रायखित्तं विधेयमिति न्यायान्तरमा। न्धायान्तरं वेति 1 वस्तखभाववेचिन्यादुत्प्रस्यापि चतस्य कम- चित्यन्धानं waiters ceraarey | तद्ययेत्यादिना किन्तथ साधनमिति तद्शंयति। wats wt सवसं बङ्किसंयुक्ती RAIA क्षार प्रद्दोपेय cya ग्टदुकरयं मिया$बवयवसंय- जनं सन्धानं ufeataau: | सर्जतं Taya खरसतस्तावद- ws सन्धानं तथापि वङिसंयोगपूव्येकं पूव्वेवदेव तचापि प्रसिद्धं सन्धानमित्।इ | छवसखति | स्जतनेत्यादावपि weg अष्टं सन्दधाति ब्रद्येति Wa: | भेषजेनेव छतः संखत रति यावत्‌

तदेव रुषुटयति | रोगात्त इति भवति संस्कत इति Wa: | उतखेवंविदा त्रश भवितव्यमित्याह किचेति गाथा शब्दा गायन्यादिन्दाव्यतिरिक्तद्न्दाविषयः। यता मतः we

RER

* Seana am यत्रैवंविइल्मा भवव्येवंविद्‌श वा रषा बल्माणमनुगाथा यता यत आवर्मते तत्रदच्छति VEN मानवा बल्मेवेक ऋतििकरन- शराऽभि रस्षव्येवंविद्ध वे बलमा यज्ञं यजमान सचीशर्त्विजाऽभिरस्षति तस्मादेवंविदमेव

mecfetrerar यज्ञा भवति sacar प्रति रेतुरि- व्यथः यतरेवविद्भर द्या wagafad वे ब्रह्माणम्डतिजं ्र्येषानुगाया ब्रह्मणः स्ठतिपरा। यता यत॒ waa क्ष्म प्रदेशात्‌ wast यञ्चः च्षतोभवंस्तत्तद्यशन्नख waed प्रतिखन्द घत्मायचित्तेन गच्छति परिपाखयती- WARM ब्रह्मा मानाचरणायाननादा ज्ञानवता wal Waar कटम्‌ येद्धुगारूढानन्छा वडवा यथाऽभिरलच्थेवंविदु वै नद्या यज्ञं यजमानं सब्पाञ्र्व्िजाऽभिरक्षति तत्कतदा- षापमयनमात्‌ यत एवं विशिष्टा wen विदांखसारेवं-

Slo शात्वम्मं वततत rea feearfa | कऋतििजामिति यत्र aq प्रदेशे wae चतिरध्वर्् पम्टतीनामभवन्तश्र तजर cra ततसरूपं प्रायश्चित्तेन प्रतिसन्धानात्‌ Fer कतुम्‌ परिपाखयतीति सम्बन्धः| ऋत्विजि ब्रह्मासि मानवश्रब्द प्रत्ता fafawecare | मानेति चानातिश् यस्तच्छब्टायंः। कतुमभिरच्छयतीति सम्बन्वः॥

SHAY ceria प्रकटयति। ag नित्वादिना wacat- चमुपसङरति। र्वमिति॥ १९७ | दति ओ्रीमत्परमष्स

९८१

° sai कुर्बीत Tafa नानेवंविदः a १०१ 8१७ 0 इति इ्ान्दोग्योपनिषदि च्तुधैः प्रपा- TH: समापुः ४१

are विद्मेव . ययाक्रव्याइत्धादि विर ब्रह्माणं = aeafata | नानेवंविदं कदाचनेति दिरणभ्यासाऽध्यायसमाश्यर्थः ti ९७ दति श्रीमङ्गाविन्द्भगवनत्पूज्छ पादभिग्यपरमहंस- परि व्राजकाचाय॑द्य ओमच्छङ्रभगवतः BAT STAT पनिवदिवरणे चतुर्थः प्रपाठकः समापनः 1 ४॥

Se परित्रालकाचाय्यं ओोचडानन्दपूव्यपादशिष्यभगवदानन्दद्चान- तायां दान्दोग्योापनिद्धाव्यटोकायां चतुथः प्रपाठकः समाप्त 8

भार

WT

९८४ USI AT वे VATA ब्रेट वेद ज्येष्टम ठ्‌

वे ग्रेट भवति प्राणा वाव SATT ATTN

सगण ब्रह्मविद्याया sect afew | ्रथेदानों पञ्चमेऽध्याये पञ्चाग्रिविदा Wee ऊद्धंरेतसाश्च द्धा wat विद्यान्सर शोखिनां तामेव गतिमनुद्यान्या <feu- दिक्छम्बन्थिनो earafaet धूमादिलशणा पुनराटत्ति- SU टतोया ततः कष्टतरा संसारगति्वैराग्छ- हेतावेक्रव्येश्यारणभ्यते प्राणः अष्टा वागादिभ्यः प्राणा वाव संवगं tafe बङ्शेाऽतीते ग्रन्धे प्राणएग्रणं छतं कथं अटा वागादिषु सर्गैः संशत्यकारित्वाविश्चेष

ओगयेशाय नमः ङत्तमनद्य वत्तिष्यमायाध्यायस्य ayta afeca | euafa y विद्यान्तरं werfefsenfafcar सगुबविद्या तच्छीलिनां त्चिष्ानामिति यावत्‌॥ तामेव गतिमलिंरादि ल्चबामित्धेः तता गतिदयात्ततीया विद्या कम्मरदितानामिति शषः mae मक्धिसम्भवादुन्तया गतिख्च्यतां किमिति दिना दटतीयाच् dace गतिरति निकला श्पदिष्यते तत्राह | कटतरेति | सगुगब्रह्मविद्या- aatafecrat गतिमक्ता समशितानामसमबजितानां aaa संसारगतिप्रभदसू्पं ad वक्षमयमार्म्म इत्यथः | कम्मवि fa uraam स्यां भवति। तत्सम्मत्तिख ब्राद्यबस्य मे सत्येव सम्भवतोति श्रद्यसिङधये प्राओोपासनं पुन्बानुक्तं वक्त- चमित्गन्तग् यम्थसङ्तिं वदन्‌ vay करोति | प्रागः 8s इत्थादिना।॥ प्राय ब्र्मो्थादिवाक्छमादिशब्दाथः। उदाषता- नदाहतश्चत्धन्तरसमश्चयाथंख कारः | प्रास्य वागादिभ्यः अद्य- amauta | कथमिति सव्व वागादिभिः संहत्य प्रास्य

Je

२९५

यो हवै विष्टं वेद्‌ वसिष्ट स्वानां भवति वाग्वाव वसिष्टः१२१याह्‌ वे प्रतिष्टां

भा° कथञ्च तख्योपाखनमिति aa अष्ठलादिगणविधित्छया

चार

ददमनन्तर मारभ्यते

यो दवे कञ्चिञ्ज्ये्ठश्चं प्रयमं वयसा अष्ठश्च गै रभ्यधिकं वेद wey इवे ase भवति। फलेन पुरषं प्रलग्याभिमुखीरुत्याह प्राणो वाव sey वयसा वागादिभ्यः) rie fe पुरषे प्राणस्य ठल्तिवागा- दिभ्यः ya werfarat भवति यथा गभा विवद्धंते चक्रादि स्थानावयवनिष्यत्ता सत्यां पञचाद्वागादीनां उत्तिलाभ दति प्राणा eer वयखा भवति। Seay

काय्करत्वे सम््रतिपश्चस र्व कथं Ber निडार्यते तेषाम- न्धतमस्यव sey किं स्यादित्यः॥

तस्थेवोपास्यतया «= BYTAWY वागादीनामनग्यतमस्यापास्य ल्मपास्य wae नेपास्यत्वं शेत्वभा वादि्याक्तेपान्तरमा | auefa प्राणस्य see ज्येरत्वमिग्धादिगणविधागायेमेव तावत्‌ प्रयममारभ्यते। यो वे व्येटषेत्याद्यचेद्यं परिङरति। प्रथममिति प्राब्स्येबापासनं वागादीनाभिग्येतदमन्तर- मारभ्यते | प्राण stents इत्धादिमेति दितीयं चाद्यमङधरति॥ डदमनम्तरमिति॥ काऽसा ज्येटत्वखत्वग ये af<ay care) फणेनेति कुता वागादिभ्यो ee प्राड्स्य प्रतीतं | सव्वं डि वागादयः सप्राणः SIT NH खता त्ति भागिनो wafa तजा mia हीति तत्र गभेविडडि- दशनं प्रमाबयति। यथेति॥ कदा afe वागादोनां ङतिला- भखचराइ WU wa सेदं प्रतिपादितं निग-

९८९ वेद प्रति तिष्त्यस्मिर्् नेकेऽमुष्मिएब

Sagara प्रतिष्टा १२३१या वै सम्पदं वेद्‌

सशदास्मेकामाः TI देवार मानुषा त्रेत वाव सम्पत्‌ †४१ या वा आयतनं वेदायतनर

ute प्रतिपादयिष्यति qua द््यारदिनिदद्नेनं अतः प्राण

Ge

एव ae: अष्टठखास्मिम्‌ arearcweyTa I

या हवे वसिष्ठं वसिढतममाश्छादयिदटतमं वसु- मस्म वायेर्वेद सं तथेव वसिष्ठा भवति खानां जातीनां wate वसिष्ठ care areata विष्टा वाम्मि- at हि परुषा वसन्ति अ्भिभवन्धन्धान्‌ वसुमन्तभांओाता वाम्बसिष्ठः शवे प्रतिष्ठां वेद चास्मिन्‌ लाकेऽम्‌- भिं परे प्रति तिष्ठति तहिं का afasare चच्‌- ara प्रतिष्ठा waar fe way खमे दुर्गे प्रतितिष्ठति यस्मादतः प्रतिष्ठा we: | यो चै सम्पदं वेद तस्मा अस्मे Vary मानुषा कामाः aE तदं का सम्प

मयति | इति sre xfs गुगदयमु पास्यत्वाय cfad भिगमयति। wa इति।

तदथत्वेनेव गुशान्तरः दशंयति | योवा डति वमन्तं धनवश्वादन्येषां निवासकारयमित्धंः | तथेवेललुपासनानुसा- cafe यावत्‌ | बरसा भवतीति वासथिता चे््थः॥ ara वसिद्त्वं समथंयते। aftr wife वद्चमश्माख तेनान्धात्रिवासवन्तोति शेवः | म्‌ बान्तरमाध्यानायोपदिश्ति | यो इति प्रतिराल्वं waar विशदयति। weet wifes

९९७

See स्वानांभवति AAT S वा आयतनं Noy अथ प्राणा अहं श्रेयसि व्यूदिरेऽहर्श ्रेयानस्म्यद प्रेयानस्मीति ते प्राणाः प्रजा-

भार दित्या | ओरं वाव सम्पत्‌ | यस्माच्छरोत्रे वेद गृद्यग्त तदच॑विशश्ागश्च ततः काणि क्रियम्ते ततः कामं सम्पदि- त्येवं कामसम्पद्धेतुलात्‌। ओजं वाब BIA! यादवा श्राय- तमं वेदायतन९? erat भवति। मनो वा भ्रायतनं tfarayaat विषयाणां भेाक्कयामां प्रव्ययरू- पाणां मन श्रायतनमाश्रयः अता मना डवा च्राय- AMAA अथ प्राणा एवं यथोक्रगणाः सन्तोऽदं भयस्य अयानस्यहं Barratt एतस्मिन्‌ प्रथाजने aft नागा विर्द्ञ्चादिरे उक्षवन्तसे ते रेवं विवदमाना ्रत्मनः अष्टलविश्चानाय प्रजापतिं पितरं जनयितारं कञ्चिदे त्या चरक्रवन्तो & भगवन्‌ को नाऽख्माकं मध्ये श्रेष्टाऽभ्वधिके गशेरिष्येवं wean: तान्‌ पितवा यस्मिन्‌ वो gare मध्ये उत्क्राने शरीरमिदं पापिष्ठ-

गान्तरमाइ। TWAT LH a देवाः कामाः GAIA बा मानुषाः पादयः। BIT सम्पश्चं साधयति | यस्ञाटिति। wad यस्छान्तस्भादिति योजना सम्प्रति मुमान्रमाह | यो इति कथं qaqa मनसः सिडमित्त ore xix. योपद्तामामिति यथोक्ता गा मृस्खप्राडगानिमः cata

N 2

as

So तान्‌ Sava यस्मिन्‌ SEMA TUT पापि- एतरभिव waa वः श्रेष्ट इति १७१ सा वागुचक्राम सा संवत्सरं प्राय पर्यये aaa कथमशकतर्ते मन्नीवितुभिति यथा कलना HATH: प्राणन्तः प्राणेन पश्यशष्रघ्मषा णवः Aan ध्यायन्षा मनसेवभिति प्रविवेश वाक्‌ 1 ४१ चघ्ुहीचक्राम तत्संवत्सरं प्राय पर्ययेत्योवाच कथमशकतर्ते मज्नीवितुभिति यथा FUT अपश्यः AU: प्राणेन वदा वाचा शृण्वसः AAT MAA मनसेवभिति प्रविवेश

भा ° मिवातिश्रयेन जीवितेऽपि खमत्काग्प्राणं ततोऽपि पापि- हतरमेवातिश्रयेन YA | कुणपमस्पष्वमश्रएचि PRA

वो य्॒माकं Fe camara काका तदुःखं परिजिरहीषुः aay fear प्रषु सा वागखक्रामेत्काग्तवती

al चात्क्रम्य संवत्छरमाचं wae खव्यापाराज्िटच्ता sit पुनः पर्थत्येतराम्‌ प्राणागुवाच कथं केन प्रकारेण अशकत waa युयं मदृते मां विना Nag धारचितुमात्माम-

we वागादिषु भवन्तीति वक्कमाख्धायिकां प्रजयति अथेति कसिदिराणं क्यपादीनामन्धतमं teu | शयीरस्य पापि- त्वं पापश्ाग्यप्रधामत्वं | डवश्यब्दाऽवधारमार्थः SRRATS atgary | quafafa amu waeufafa यावत्‌

ननु प्रणापरतिः सव्या सुख्यमेव oa किमिति se माभि-

९८९

उण्ह चक्ः१४६१ MAY हाचक्राम तत्संवत्सरं पर्ययेत्योवाच कथमशकतर्ते मञ्जीवितुभिति यथा बधिरा अणण्वशः प्राणः प्राणेन वदा वाचा TIAMAT MAA मनसेवभिति प्रविवेश ह्‌ ATT ९१०१ मना हाचक्राम तत्संवत्सरं प्राष्य पर्ययेत्योवाच कथमशकतर्ते मन्नोवितुभिति यथा बाना अमनसः प्राणः प्राणेन FCAT वाचा पश्यसंअ्रधुषा शृण्वः भ्रोत्रेणेवमिति प्रविवेश मनः ११११ अथ प्राण उचिक्रमिष्यन्त्स यथा सुहयः पड्धीशशदून्‌ सङ्िदेदेवमितरान्‌ प्राणान्‌ समखिदतशहाभिसमेव्योचुमगवनेपि ay: TET

are मिति तेहाशुयंथा कला इत्यादि। कला मूका यथा लोकेऽ वदा वाचा जीवन्ति कथं। ATU: प्राणेन पश्यम- खषा LI: यात्रेण ध्यायन्त मगसा सम्वैकरणचेष्टा SAT CTU: | एवं वयमजोविग्मेर्यथैः। आद्मनाऽभेष्टतां Brey बुद्धा प्रविवेश्र वाक्‌ पनः खव्यापारे WIM बभ वेत्यर्थः | समागमन्यत्‌ | WIE उ्क्राम ओजं राशक्राम मना दाचखक्रामेत्यादि | यथा बालाऽममसः अप्ररूढमनस

wre वदति wary) weiss वं HS इत्यते ण्तेवां वागादीनां दुःखं तत्परि हकुमिष्छन्‌ प्रजापतिः खरभङ्गापायविद्चेषेड शेक- त्वम्वा सषुटमित्येः | अन्धदि स्य विवयमाह। waters

Boo

3: ऽसि भेत्कमीरिति ११२१ अथ et any- वाव दहं वसिष्ठाऽस्मि त्वं तदसिष्ठाऽसीत्यथ देनं qucara यदद्‌ प्रतिष्टास्मि त्वं तत्प्रतिष्ठासीति १३? अथ savy ्रत्रमुवाव यदद सम्प-

भा" cared: एवं परौकितेषु वागादि व्वथानन्तरं we: प्राण उचिक्रमिग्यन्नत्कराम्तुमिच्छक्छिमकरोदिव्युच्यते | यथा लाके सृष्टयः शाभनोाऽश्चः पञ्चीशश्रदुन्‌ पाद- बन्धनकीलाम्‌ परीखषणायारूढेन कशया इतः सम्‌ afgea समुत्खमेत्‌ समुत्पारयेत्‌ एवमितराम्‌ वागा- दौग्छमुत्खिदत्‌ समुद्धतवाम्‌ ते प्राणाः सञ्चालिताः am: Gare स्वाठुमनुत्सहमामा अभिसमेत्य मुख्यं प्राणं तमूचु् भगवम्‌ एषि भवनः खामी यस्त्वे माऽस्माकं अष्ठाऽसिमा चाखमदेहादुत्कमीरिति। wa ta वागादयः Wwe Hee काथंणापादयनम्त ओआ्रङबंखिमिव रना राज्ञा faw: | कथं वाक्‌ तावदुवाच यदं वसिष्ठाऽसि यदिति क्रियाविश्चेषणं | यद्चिष्टलगणासीत्यथैः ia लद्- faven वसिष्ठत्गृणेन लं तदशिष्टाऽसि तहणस्वमित्यथैः

Gre बालानामपि बहिरन्तरिखियत्वाविशेषात्कवथममनस इति faw- षमत WIE) खप्ररूठेति॥ परोक्तितेषु श्रेरतार हितेषु निरष्यो- पनिशखिरतखिन्धेतत्मदनश्नीलाः पादास्तेषां संहतिः uffperen EW नियामका WHat वखुविकारण्कान्दसः। तान्धयथाक्तानशा युगपदु त्पाटयेत्‌। येति टद्ान्तमुक्का दा्ान्तिकमाइङ | खवमि- ति।॥ मय खेयत्वधीर्युदश्ाकमकीति कथं चातुः warfare द्याह |

९०९

afer त्वं तत्सम्पदसीत्यथ देनं मन उवाच यद- दमायततनमस्मि त्वं तदायनमसीति११६४१न वे वाचा ageyfa भ्रत्राणि मना््सी-

भा ° seat तच्छब्देाऽपि क्रियाविशेष एव लत्तस्लदी-

Go

ऽसा afaearatswrrnafa मयाभिमत cata TAHT, योज्यं चश्ःम्रोचमनःसु Bales Tet amfaz वागादिभिर्मुख्यं प्राणं wafafed wera वै लाके वाचा चल्लुषि श्रोचाणि मनांसोति वागादीमि कर- णान्याचखते लाकिका srry वा किन्ति प्राणा दइत्येवाचक्ते कथयन्ति यस्माद्माणो wanfa warfy वागादीनि करणएजातानि भवत्यत मुख्यं भरणं प्रत्यन्‌- पमेव वागादिभिर्क्रमिति प्रकरणार्थसपसज्जिहोषंति

अयेति वचनं प्रत्रपुव्वेकं प्रकटयति | कथमित्यादिना | कियाविष्ेषशत्वमेव विशदयति | यदसिष्धवेति॥ afacaa waare गबवानस्मि यन्तक्वमेवेति योजना। Barat वाक्य मादाय erase | afaarfem वदसि इति समस्तयदमिति- ग्टहीत्वा वासाय पर्तान्तरमार | खच वेति यच्छब्द्वदित्पे- रथः। ay वसिद्त्वग्‌ ऽस्ति armada बसिषटत्वगणेाऽसीति कथनिदानोमुश्यते। अन्यथा fy पुव्वमभिधानस्तवासीदिव्याश- we) went इति वाचि दशितं ane चच्छुरादावति- दिश्रति। तथेति वामादिवचनादुल्याय प्रायाधीगतां वागादेः अतिरेव quae | वं वाच इव्यादेक्तात्मग्येमाइ। श्रतेरिति॥ तदेव सोपस्करं व्याकरोति | युक्तमित्यादिना। यदि सव्वाखरेव कर्यानि arent wety वाचमिग्येव तानि

९०९

° त्याचक्षते प्राणा इत्येवाचक्षते प्राणा येवेतानि

सब्बाणि भवति ११५१५११

भा° गन्‌ कथमिदं युक्तं चेतमावन्त इव पुरुवा अरं ओष्ठताये

विवद्‌ न्भाऽन्योन्यं स्फङ्कंयेयुरिति fe weet वाचं प्रत्याख्धाय प्रत्येकं aca सम्भवति, तथापनमे रेरा- त्पुनः WANT ब्रह्मगमनं प्राणस्ठतिवापपद्ते तजान्यादि- चेतनाव व्रताधिहितव्ादागादीनां चेतनावक्वं तावस्धिदध-

qe यदि चशुस्तगनायि wea wares चच वीति वदेवुः। नचैवं वदम्ति पाडा इति तु तानि कथयन्ति | wana uta “carat सिङ्कमित्थः | वागादिभिरक्छत्वं त्वदसि छोाऽसोल्ादि WaT यथोक्तगबवतोा Wad wAcare: साच्छादुयसहारादश्नादुपसन्चिदहीषंतोलक्कं चखास्यायिकषाया यथा अतमचयमाच्िपति मज्विति यथा पुडषाखेतना- वन्ता विवदमानाः Gea तथा वागादयो$चेतनाः Sal श्ेषत्वसिद्यथं विपतिपनत्रा मिचयः aacfafa नेव यक्तम- चेतनेषु स्यडादरदद्नादितधंः | fey anafafcarna- ari वचचममेबानुचितं वचनस्य वैगब्यापारत्वादित्ाषह Wifes faq वामादीनां देहात्सपंबाद्ययुक्षमचेतनत्वादित्ाहइ | तथेति art ङोखस्यामुकषेबायेः | च्यग्न्ादयखेतमा- वन्धा देववास्तामिरधिण्ितत्वान्तादाम्याभिप्रायेड वागादीनां चेतमावक्चसम्भ वाइद नादिव्यवारः सम्मवतोति।॥ खभिवाग्भलत्वा म॒खं wifaufefa खतिमनरू्धात्तरमाडइ | तचेति॥ रकस्मिन्देहे अनेकचेतनावतां विदद्धानेकाभिप्रायानुचिधायित्वेन देद- स्योग्मथनप्रसङ्ादक्रियत्वप्रसङ्ाडा बामेकचेतनाधिष्टितत्वमेकस्य देशस्य सम्भवतोति wea | ताकिकेति किमेकश्नरीरमनेक- मनेकचेतनाधिष्ितं भवति किंवा तैनिंर्गोतकदमाक्कधि- शिवमिति fang इषयति ¦ नेतीति अस्ति fe परमते

९८९

भा ° मागमतः। ताकिंकसमथविरोध इति चेत॑। रेरे एकमि-

समेकचेतनावल्वेमेश्वरस् निमि्तकार शवत्वाभ्यपगमात्‌ |

ये तावदौश्वर मभ्युपगच्छन्ति ताकिकास्ते मनश्रादि- का्ैकारणानामाध्याद्धिका्नां वाद्यानाश्च ए्थिव्यादीनां रै श्राधिषठितागामेव नियमेन प्रठटभ्तिमिष्छन्ति रथादि- वत्‌ चास्माभिरम्धा्ाखेतनावत्यो रेवता अध्यात्म कटेमाक्रयाग्या Meare किं तदं कारवथ॑करणरवतीनां fe तासां प्राणेकदेवताभेदानां अध्यात्माधिभ्वताधिदेव- भेद कोारिविकश्यार्मां wereararte निय म्तेशरोऽभ्यृप- गम्यते सख करणः | श्रपाणिपादा जवनो गोता

्रसीरस्य जीवाधिष्ितस्सेबेख्रराधिरितत्वं तथाचेकश्रीरमने- करेतनाधिष्ितं भवतीति नास्ति खेर वादिनां WET सद्वाक्यं विदधाति ये तावदिति खचेतनानां चेतना- धिषितानामेव प्र्स्िरि त्थ टङ्ान्तमाश रयादिवदिति डितीयं vere चेति।॥ काग्ेकारबानामधिशाटटदेवतानां तरिं तत्कवायेक्षारजानां किमधिषाढटदेवतान्रमिति च्छति | fanvffe ॥. देवताजार्यकारबानामधिषाटदेववान्तरमिद्ट चेदनबसख्ा स्यादिति मन्वानं प्राह काग्यकारबवतीनामिति। भाकख्वन्राहादमनदख्व्याङ | wafe नन्‌ भयस्य देवता कथं तासां प्राबवश्येकदरेबतापरमेदत्वमत GW) Warts अध्या्माधिभूताधिदे वानां मेदकोटिभिविकल्या यासामिति वि- यङः नियननुलप्रयुक्कयापारवस्वं वार वितु विशिगष्ि। we चतामाजेडेति अथे खर स्यापि नियन्त तवात्काग्यका बवक्वं देव- वानाभिव स्यादिति unary: होति॥ अकरवत्वमकाय्ये- त्वस्यापलयं तज ate प्रमादयति अपायोति | खादित्बप- देन चन तस्य are way विद्यत carte मगबवखा VWIT: |

२०४

भा ° पश्छत्यक्सः earns इत्यादि मन्वसा? ere

aa पश्यति जायमामं टिरष्यगभे जनयामास पुम्व॑मि- व्याडि शेताश्रतरीयाः wafer i भाक्ता कष्मफलसम्बन्धी Te afeerqur जोव इति वच्छामः। वागादीनाश्चैह संवादः aera विदुषोऽन्बय- afatanat प्राणएश्रेष्ठतानिद्धारणाथै | यथा लाके परुषा अन्योन्यमात्मनः श्रष्ठताथे विवदमानाः कञ्चिहुण- विजेषाभिन्ं एच्छन्ति को नः er गणेरिति। dare Teas: are साधयितुमृचच्छन्त॒ येमादः का साध्यते वः HSE दल्यृक्रासथा एवेा्यच्छन्त आरात्मनेा ऽन्यस्य वा अष्ठतां निद्धारयन्ति तथेमं संव्यवहारं वागा- दिषु कल्पिलवतो श्रतिः कथं नाम विद्धान्‌ बागा- दीनामेरकेकस्याभावेऽपि Mat ge तु प्राणस्येति प्राणशरेष्ठतां प्रतिपद्यत इति तथाच श्रुतिः area arat जीवति वागपेत मृकाम्‌ हि पश्यामा जीवति aan हिर्णगमीा सा चेका aafeeut देवता तदवस्थाभे- दानां देवतामामोखये frat तच प्रमाणमाह fecu- mifafa | ख्ादिपदोन हिर्णणगभः समवम्ततत्यादि उष्यते 4 देवानामौजश्वरस्य wiry भेक्षुतवाभावे कस्य भोत्ततवमित्त धाह | atata afeaaat देवतेखराभ्यां aaa इति याबत्‌ | वामादिश्ब्दवाच्याख्ेतनावन्यो देवताः xfs खोद व्याख्यायि कायाजाथंनिच्यथेमुक्षमिदार्मीं तस्यास्तात्पर््यमाश | वागादीगाच्चति कल्पनाप्रयाननमाह | विदुष डति वयोक्तां

करुपनां टष्ान्तेन स्परयति | यथे्यादिना। dara इत्धक्तमेव wate) cantata विदुष डादिनेोक्तं प्रयोजनं प्रकट यति।

se

९०५ arava किं asa भवियतीति यक्किच्धि

दिदमाथुभ्य आशकनिभ्य इति देचुस्तदा र्त- दनस्यानुमना वे नाम Ga A TAT Ta-

भा ° चचुरपेताऽन्धान्‌ हि Marat जीवति ओओआत्रापेतेा बधिरान्‌

चा

fe पश्चामे जीवति मनाऽपेता बान्ान्‌ fe qatar जीवति arsfest जोवत्यृरुच्छिन्न इत्याद्या ९॥

trare मख्य: प्राणः कि मेऽन्नं भविग्यतीति ye भ्रां प्रष्टारमिव कल्पयित्वा arity प्रति वक्ुनिव कर्पयन्ती श्रतिरा₹ यदिदं लाकंऽ्रजातं असिद्ध माश्चभ्य arafa: सहाऽऽश्कुनिन्बः ae अकु निभिः सब्ब॑प्राणि्नां aca तत्तवाञ्जमिति हाचब्बागादरय इति wre wag प्रशान्ता सब्बैस्याल्नस्येत्येव॑प्रतिपत्तये afa-

कथं नामेति विदान्‌ प्राण्शेषतां ad नाम प्रतिपद्येतेति सम्बन्धः प्रतिपर्तिप्रकारं सदङ्किपति वामादीमामिति wa- वती कल्पनेति wa: y दष्ेऽ्य्ये खतिमनुग्राहकतवेन दशयति | तथा चेति १।

वागादीनां खामी ओ्यादिगुः प्राओऽस्मीति षि्ादिति प्रधा- मविद्यामपदिश्य तद्ग माङ्गग्ताच्नवासोदृष्िविधामा् प्रक्रमे प्रचममब्रृष्ं विधातुं way धकुरते। चावारेति मुख्यस्य प्रास्य eet वागादीनां प्रति wae कारूपनिक्षनि वाह | मुख्य- मिति यदिदमिन्युक्षमेब cue वाक्छाथेकल्यना्थे यदत्र मि्जानुद्यते। तडा रणतदिन्लादि॥ उन्तरवाख्छस्य पुव्बवाक्धा- दर्थंमेदाभावमाशश्याहइ प्राणस्येति mane जिङायाऽनः- WU तात्पग्ेमा सव्ये प्रकारोति खन चेरायामिति धातुनस्यानशब्दस्यापादानं सब्वेप्रकारचेरटया प्रास्य प्राति

0 2

३०९

विदि fag ary भवतीति १११ दावाच

किं मे वामा भवियतीत्याप इति देचुस्तस्माद्वा

भा ° ताख्यायिकारूपाद्याढत्य खेन अतिरूपेण ae एत-

अत्कि्चिश्षीके प्राणिमिरक्नमद्यते अनस्य प्रणस ae प्राणेनेव तदद्चत दत्यर्थः सर्ग्॑प्रकारचेष्टा- व्यािगृ्प्रदभनाथंमन दति wwe wae माम भराश्यपशगेपृष्वंले हि विश्नेषगतिरेव स्ात्‌। तथाच सम्वी- लानामण्लनामग्रहणमितीदं wre माम aa इति। खम्वान्नामामन्तः साक्ादभिधानं ae पै एवंविदि यथाक्रप्राणविदि प्राणाऽरदमस्ि सव्वग्डतस्ः सव्वान्नाना- मण्तेति afasafafe वै किञ्चन fafecfa भ्राणि- भिरा सर््ैरनलमगथ्यं भवति स्ग्व॑मेवंविद्ल्नं भव-

Mares: प्राणण्तलादिदुषः भराणादडा एष उदेति

गप्रदश्णना्थं। तथा यः काऽपि दति रोषयति ज्ञावयति वा सम्भाऽपि ore श्वेति बुं प्रास्या इति नामेत्यथेः। प्रवत्तं पुव्बक्कधावु नन्भनामेति यावत्‌ |

Swan समथयते। प्रादीति।॥ अनशब्दस्येति wa: Way सव्वं चेद्टातिरिल्ेवकाराथयः | तथाच प्राबादिश्नब्यापा- ara fanuenfacata faa सतीत्यथंः। इति प्रल्रद्लमिद माम | सब्वाच्रानामन्तमामयग्रशमिति सम्बन्धः तदेव चाचष्टे | सन्वोन्नानामिति।॥ ततच् प्राणशब्दस्य प्राणविदः aaa चेष्तदि- दुध भच्याभच्छविभागासिड वदिषयं we विदध्येते खाद्य wife रूपं हित्वाऽधिदविकेन eta तस्य carne विभा- म्ास््रमाश्यान्भिकपरिण्डेदविवयत्वेनाविददड्धमित्याङ प्राबभू- तत्वादिति प्राणता fanfare न्तर संवाद्बति | प्रावा

९०७

Se छतदशि्यत्तः पुरस्ताचापरि्टाचाद्धिः परिद-

धति ART वासा भवत्यनगो भवति? २१

भा ° प्राणाऽखतमेतीत्युपक्र्यैवेविरेा वा उदेति wa एवं विद्य-

ST

स्तमेतीति भुत्यम्तरात्‌

हावाच पनः प्राणः पृष्यैवदेव कल्पना | किं मे वासे भविखतील्य्ं इति ₹ाचवीगादरयः यस्माश्राणष्य वास WARTS एतद भिव्यन्ता भेच्छमाणा भुकरवन्तख anger facta एतत्कुर्वन्ति किं अद्धिवास्खामीयाभिः परख्ाद्भजनात्पुमबेमुपरिष्टाख भाजनादृ दश्च परिदधति परिधानं gafa were Wee लम्भुको लम्भगभीलोा वाखा भवति वाखसा wata भवतीत्यर्थः | अ्रनग्ना भवति | वाखा लम्भुकलेनार्थसिद्धैवानग्रता इत्यमभ्ना भवतील्यु- भरौयवान्‌ भवतीत्येतत्‌ मा च्यमाणस्य भुक्रवतख यदा- चमनं wary विन्चातं तस्िम्‌ प्राणस्स वास इति दभधेनमा- अमि विधीयते afe: परिदधतीति नाचमनान्तर। यथा लाकिकेः प्राणिभिरदयमाममन्लं प्राणस्येति दशन

इति a wrefaargenvefseufear सम्मति तदङ्त्वेन aeefe vert) होवाचेति। वापि प्राशस्य wee बामादीनां प्रति बह्कत्वश्च कर््ितमेवे्याङ | पुव्ववदिति अपां प्रायं प्रति वासारूपत्वे गमकमाह | यस्मादिति॥ वासा efeunares | ware इति| ममो © भवतीत्यस्य पान बक्य- माग्रद्धाथंभिग्रेवमाङइ | बास इति खचमनान्तरं प्राविदोा विधीयते णवंविदशिष्यद्राचामेदिति खतेरिाशच्यार। भेष

३०८

भाग्माचं। तदत्कि मे are इत्यादि प्रखजप्रतिवचनयास्ुष्य-

GI

लवात्‌ च्या चमनमपुव्वै तादर्यैन क्रियेत तदा BRETT gata प्राणस्येति भख्छलेन विहितं स्वात्‌ तुष्ययोर्विज्ञानाथैयोाः warfare: प्रकरणएख्छ विज्ञाना्थलारद्धंजरतीयेो न्यायो युक्तः कम्पयितुं यन्तु प्रसिद्धमाचमनं प्रायत्था्थे पराशस्सानद्मताथश्च भवतील्युष्यते तथा वयमा चमनमुभवाथे ब्रूमः किभ्तरिं प्रायत्याथाचमगसाधनभूता आपः प्राणस्य वास इति दभ्नञ्ोद्यत इति ब्रूमः तचाचमनस्याभ- यार्थलप्रसङ्गदेषचादनाग्‌पपन्ना वासाऽथे -एवाचममे TENN दयादिति चेत्‌। वासेश्चागा्थेवाक्छे वासाऽथा

माबस्येति आदिपदेन प्रश्नप्रतिवचने aya | सव्वेप्ाजि- awa तस्याज्नमिति दृष्िवदाचमनीयाखण्यु तस्य विधीयते बासेाटृष्िरिवयुक्ं तिरेक विख्णाति यदीति ताद्थे- नानमतारथं गेति यावत्‌॥

wu पुव्वेमन्रटृष्िरोव विधीयते | सब्बाच्रभच्यस्य प्रमाववि- खडत्वादिह त्वपुव्वंमाचमनमविरोधादिधोयताभित्याश्रद्भा। quarts) रकस्या्चममस्य शु द्यथेत्वमनम्रता्ल्ष् वक्लुम- we पिराधादित्बा्रद्चाह | यत्विति विरोधो यया areata aaa) वदि कोटमाचमनं विवचितमित्ार | किन्भरशति परयतस्य भावः प्राव्यं AAT या खाचमनक्रिया तत्साधनश्धता- ख्‌] reapers क्रियाग्तरमजच्न विधिल्सितमिल्वाह | प्राय- ata कियामेदे फलितमा तथेति अन्याथाख्यु अन्धाय- व्वचिम्तभे प्रमागविरोघादिधियोगेन बासाऽथमाच्रमनाग्तरमेव विधेयं तच चानमतात्वजिन्लनमुजितमिति were: | वासो ऽथापुव्बाचमनविधाने तज्रानम्रतांलवटृषिविघाने वाक्छभे-

९०९

S* तचैतत्सत्यकामेा जाबाने ओेश्रुतये वैयाघ्रप- TMA यद्यप्येनच्छुष्काय स्थाणवे ब्रया- ज्नायेरनुवास्मिजञ्छाखाः प्ररोहेयुः पलाशानीति v3 nae यदि महब्जिगमिषेदमावास्याया दीक्षित्वा पेर्णमास्याशं रात्रा स्वीषधस्य मन्थं

भा ° पुष्य चमनविधाने तजागद्मताथेकृषटिविध्ाने वाक्य भेदः। WATE तदथंत्वमन्या्थलश्चेति प्रमाणाभावात्‌ तरेवसप्राणद शनं Wa | कथं तद्धेतत्माणद शनं | सत्य-

कामा जाबाला गोश्रुतये माजा वेयाघ्रपद्याय व्याघ्र परेाऽपत्यं वेयाच्रपद्यस्तस्मै गोश्चत्याख्यायोक्तावाचाऽन्य- दपि वच्छमाणं वचः किम्तदुवा चेत्याह | यद्यपि WERT स्थाणवे एतद्भ्ेनं ब्रूयात्‌ प्राणएविष्नायेरसुत्पदेरले- वासिन्‌ साण शाखाः प्ररोदेय॒ञ्च पलाशानि Tarte किमु जीवते पुरूषाय ग्रुयादिति। यथोक्रप्राणदभ्रमविद ददं AMS कषा रम्बते | warrant यदि awe

We दप्रसद्ाश्रसिडधाचमनसाधनगश्ताखपु वासोदृष्टिपरमेव वाष्छ- मितवु्तरमा | नेत्वादिना वासोऽयत्वमन्दा््वं दच्छयलमिन्ु्ण TAMIA बाक्धस्याप्रमाडत्वप्रसङ्ादिवि यावत्‌॥

वद्धेवदिव्ारि aie विधानां नापि waaay तथाच यथ भिन्ाश्द्याह | तदतदिवि स्सृतिमेव cages frcanfa | कथमिति जीवते wera प्राखविद्याबश्वदशनं त्रूयात्त- दाख्िन्मङाणकं भवतीति किमु बह्लव्यमिति याजना | गोदोहन वदधिशताधिक्ार्मिदं कम्मं प्रा्विदा ऽसि

२९०

° द्धिमधुनेरुपमथ्य ज्येष्टाय त्रे्टाय स्वादेतय- गरावाज्यस्य हुत्वा मन्ये सम्पातमवनयेत्‌ ? afer स्वाहेत्यगावाज्यस्य हुत्वा मन्ये सम्पातमवनयेतप्रतिष्ठाये स्वाहेत्यगवाज्यस्य हुत्वा मन्थे सम्पातमवनयेत्सम्पदे स्वाहेत्यगावा- SHY SAT मन्थे सम्पातमवनयेदायतनाय स्वाहेत्यगरावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत्‌ ^ ५? अथ often मन्थमाधाय जप-

भा ° जिगमिषेत wafreaed wrt यदि कामयेदि- व्यर्थः तस्ेदं कषां विधीयते महत्वे सति ओरूपन- मते श्रीमता इथे आाप्नधनं ततः कषानष्टागं तत देवयानं farert वा पन्थानं प्रतिपत्छत दत्येतप्मयो- WAAC मश्वप्रेसारिदं कां विषयापभोाग- कामस तस्यायं कालादिविधिरूच्यते अमावस्यायां fifear दीक्षित इव भूमिश्रयमादिनियमं छता तपोा-

are धिकारोऽस्ीव्याह curate 3 नन्तरं प्ादविद्याजिष्पतति- रिति शेषः वाक्छश्रेषं पूरयति तस्येति awrrerct विषयोपभोगकामुकसय कम्मेविधाभि we warfare दनयफलभेवेत्याग्रद्माह | महत्वे होति तस्येति प्रञ्तम- areata: | कालादीव्यादिष्ब्दो बव्यादिसङ्हाथंः देश्यं दीच्ायां भवं Aree सब्बेमेवायमनविरूति। प्रतिधम्भा fe विरतावनवत्तन्ते | प्र्तिवदिश्लतिः क्तेति

९९९

ॐ° त्यम नामास्यमा हि ते सर्वभिद हि ज्येष्ठः

vst राजाधिपतिः मा ज्येष्यरर्‌ त्रे राज्यमाधिपत्यं गमयत्वहमेवेद ¢ सर्वमसानीति

भा०ङ्ूपं सत्यवचनं ब्रह्मचय्थेमित्धादिधग्मवाम्‌ भूवा दत्य

Te

HUM च्छमेव AVM SHAT TT | अतदिकारलाक- न्थाख्यस्य HRW: | SARA | पयामाच- wed शुद्धिकारणं तप उपारन्ते। पाशंमास्यां राजा कमारभते सथ्वीषधस्य यामारष्छानामेषधीनां यावच्छ- हवाख्पमच्पमुपादाय तदितुषीरत्याममेव पिष्टं दधिमधनेो- Creat कंसाकारे चमसाकारे वा ava yapacrafe- पोापमथ्याऽग्तः सथापयित्वा wera Bera खारेत्यग्रा- Tea WHY WMATA डला watay मन्ये सम्पातमवनगयेह्ंखवमधः पातयेत्‌ | समानमन्यत्‌। वसि-

न्धायात्‌। चोदः कम्मे कस्य चिदिष्टतिरता यथेोक्तधम्मेवत्वमे- avs faafoafaere: | दीचिलेत्यमेन बिवख्ितं घम्मान्तरमाइ। उपसदिति उपरसदे mace: प्रवग्याइस्मु प्रसिद्धाः ताघ व्रतं TSA aya ATTA Wa मन्यं सम्पाद्य जुद्ातीति बाजस- fat समामप्रकरओे अवद्ादिति यावत्‌| पिष्टं क्तवा तदा- ममपक्मेव दधिमधुगाः सम्बन्धं पाज ube सम्बन्धः | खदु wee नियमः | पाचस्वाक्नारे तु विकल्पः कथमशुतं पाचमज कर्वते तजा | मु्न्तरादिति | Heat कसाकषारे कंसे चमसे वेति बासगेये अवबात्सव्बेशराखाप्र्यन्धा ये नापेचितं पामर ninth: | आवस थसम्बन्धो लाकिकोाऽभिः | area feufaa afeatrrane कम्मे कियते आण्यस्य safe

RR

Sun ^ अथ खल्वेतयर्ची TR आचामति तत्सवितुर्वृणीमह इत्याचामति वयं देवस्य

माग्हाख प्रतिष्ठा्चै wae आयतनाय स्वाहेति प्रत्येकं तथैव सम्पातमवनयेत्‌ ङलाऽथ प्रतिटणाग्रेरीषदपणट- Weal मन्यमाधाच जपतीमं मन्तं War नामा- wat feai wa इति awe नाम अनलेन हि प्राणः प्राणिति रेरे waa मन्यद्रव्यं weer लाद्माणएलेन waa अमा नामासीति ङतः यन्ता ऽमा ae हि यान्ते तव WETS सबै समसं जग- दिदं watsat मामासोत्यथैः। डि प्राणभूता मन्थो Re AVY! अत एव राजा दीधिमानभिषतिखा्धि- छाय पालयिता waa खमा मामपि मन्थः प्राणो ञओेषयादि गणपृग मात्मन गमयलमेवेद TH जगदसानि भवानि प्राणवत्‌। इतिशब्दो मग्लसमाध्यथेः अरथानम्तरं

आ, सम्बन्धः | खगपस्या नमाङतिप्रस्ेपप्ररेशः wee वसिष्टाय खारेत्यादिवाक्छं aaa तुलयामि | समानमिति) quan स्पष्टयति वसिष्ायेति खारेति मग्रं समुचय sata सम्बन्धः | तथैव प्रथमरमानन्तरमितर्थः। आाडत्न- नरमयण्रब्दा यः

भवतु WAS नाम मन्थनस्य तु कथं मग्नाथमिरशाश्रद्धाहइ | अन्नेन होति प्रतिद्ासेऽयं cage Yaare कुत इति Wawa नामासीति पूर्वव सम्बन्धः देतु Ares | यसा दिति wane जपकम्मंयः सकाशादिति शषः वदेव सप्द्धयति | amas ARR पादेन AREA मासं

९९२

S भोजनमित्याचामति ey सर्बधातमभित्याचा- मनि तुरं भगस्य धीमहीति सर्ब पिवति १६७१

भा ° खस्वेतया वच्माणएयस्ी पच्छः पादश श्रचामति we- यति मन््रसयेकंकेन पादेनेकेकयासं भक्षयति | तद्धा- जनं सवितुः wie प्रसवितुः प्राणमादित्यद्चेकीरल्यो- wa श्रादित्यस्य टणोमहे प्रार्थयेमडि aeqed | येनान्नेन साविचेण भाजनेनापभक्तेन वयं सविद खर पापन्ना भवेमेव्यभिप्रायः wear देवस्य सवितुरिति पुष्येण सम्बन्धः | ओष्ठं प्रशस्यतमं सव्वासेभ्यः स्वैधातमं wae जगता धारयद तमं अतिशयेन विधाढतममिति वा eau भाजनविशेषणं ` तुरं at ae भोघ्रमिल्ये- ware देवस्य सवितुः खङूपमिति शेषः धीमहि चिन्तयेमहि विञजिष्टमाजनेन dwar: sgt: सन्त दल्यभिम्रायः | अ्रथवा भगस्य जियः कारणं महत्वं ory कम्मं Bara वयं agate विन्तयेमहि | सव्व॑ञ्च are

Se मच्चयतीति योजमा। भोजनं मन्यरूपमिति सम्बन्धः। तत्कथं सवितुः स्यात्‌ प्रास्य हि मन्थदरव्यमन्रमि्क्षं तथाह पाश मिति उच्यते सवितुभेजममिति रेवः॥ प्राखादित्थारेकलते ufed वाकायमाद | खादित्स्येति aed तद्धोजनमिति धन्व सम्बन्धः |

प्राथनाविवयं vraag fafuafe | येनेति aaa

विशवणानम्तरं sefaenfe स्ितिकारयत्वमक्रा जनकत्वं पत्ता

म्तरमाइ | अतिश्येनेति awe फलदानेति went

weet ध्यातुः wel किमिति भोजने कथ्यमाने ध्यानमुखते 2

२९४

निर्णिज्य avd चमसं वा पशादग्रुः संविशति चर्म्मणि वा स्थणिडिल्ये वा -वाचंयमेऽप्रसादः यदि लियं पश्येत्‌ समृद्धं कर्म्भेति विद्यात्‌ ४१ तदेष ta यदा कर्म्मसु काम्येषु लियर ayy पश्यति समृद्धिं तत्र जानीयात्तसिमिन्स्वपरनिद शने तस्मिन्स्वप्रनिदशने १४६१५२१

भाण सेपं पिबति fafa; were कंसं कंसाकार चमसश्च

मसाकारं वैद्‌ग्बरं as | पीला area Teed: ara fart: संविशति wife वाऽजिमे खण्डिले कं वलार्या WAT वाचंयम वाग्यतः सनिल्य्थः। प्रसादा प्रसद्यते माभिग्यते ख्याद्यनिष्टखम्रर्शमेन यथा तथा संयत- चित्तः सज्ञित्य्थः। एवम्भूता यदि स्ियं पश्येत्‌ खेषु तदा विद्यात्छण्डद्धं ममेदं Tafa

तरे तस्मिन एष Brat मन्छाऽपि भवति यदा

ware | विशिषेति seus ध्यानकारणमक्ता WRN परेितमश्त्वे ₹ेतुत्वादपि wianagafeery अथवेति सावि cane नियमेनेदुम्बरः वेकलस्यिताकारे fate: | पाच प्रचाल्य पिबतीति aaa | agai प्रचाल्य पीला चमनपुन्तकममेः पल्िमभामे छष्याजिनव्यवहितायां केव- खायां वाग्मो प्राक्श्िा भूत्वा welders | पीत्वेति शयनस्य aaa दशयति | वा्वयमदडदति 1 तस्य QW क्य बिद मस््रीदशमे सखुभागमः ष्यत इत्याह |) waa इति ॥२॥ प्रादविद्या तदङ्गकम्म चेव्धभयमक्तमिदानीमभिति- दामाखातुकामल्तञाबदाख्थायिकावास्सात्पग्धमाइ | WATS

२९४

Se गरेतवेतु्दारुणेयः wary समितिमेयाय तर Daten जेबनिस्वाच कुमारानु त्वा- शिषत्पिता इत्यनु हि भगव इति १११ वेत्य यदिताऽधिप्रजाः प्रयसीति भगव इति वेत्य यथा पुनराव्ेला इति भगव इति वेत्थ पथेर्देवयानस्य पितृयाणस्य यावर्तना३ इति

भाग क्ासु काम्येषु कामार्थषु fet aig ख्वप्रदशेमेषु खभ्रकालेषु वा प्ति सण्डद्धिं तच जानीयात्‌ | कमणां फलनिष्यत्तिर्भविव्यतीति जआानीयादिव्यथेः तस्िन्‌ ख्यादिप्रशस्तखभ्रदशंमे सति दत्यभिप्रायः facie: क्मसमाघ्यथैः ब्रह्मादिसम्नपययेन्ताः संसार- गतया वक्रया वैराग्यहेतामुमृचृणामित्यत आस्था- यिका आ्रारभ्यते | शेतकेत॒नामतेा दत्यैतिद्यार्यः | श्ररुणशस्यापत्यमारुणिस्तस्यापत्यमारुणेयः पञ्चालानां जन- पटानां समितिं सभामेयाय श्राजगाम | तमागतवन्तं भ्रवाहणो भामते जोबस्यापत्यं जैबखिरुवाचोक्रवान्‌। रे क्मारम्‌ ला लामञरिषदगषभिषत्यिता किमनुजिटस्लं fated: cae: सख eres इरजिष्टाऽसि भगव दति खचयन्नाह तं होवाच यद्यनुशिष्टाऽखि

Se तासाश्च aR हेतुमाह वेराग्यरेतारिति राजा कुमा- रेति सम्बोघधबन्रभिमानं खेतकरेलोरपनिनोषति।

5?

भार

चार

२९९

भगव इति १२१ वेत्य यथाऽसा नेका सम्पूर्यता इति भगव इति वेत्थ यथा पञ्यु- म्यामाहुतावापः पुरुषवचस भवन्ीति नेव भगव इति ? ३? अथ नु किमनुशिष्टाऽाचथा या हीमानि विद्यात्‌ कथ Ase feet at

वेत्य यदिताऽख्राल्लीकादष्यध्युद्धं «wae: प्रयन्ति यद्च्छन्ति तत्किं जानोष इव्यथः | भगव Tare इतरो नेऽ तद्यत्प॒च्छसि एवं तदं वेत्य जानीषे यथा येन प्रकारेण पनरावत्तन्ता इति भगव दति WATE | वेव्य परामा्गयाः सश प्रयाणयेर्दवयानसख पिटयाणस्य व्यावन्तंना Brana इतरेतर विया गश्ामं we wena: | भगव इति वेत्य यथात लाकः पिदटसम्बन्धी यं प्रा पनरावन्तन्ते बभिः प्रयद्धिरपि येन कारणेन aria इति भगव दूति प्रत्या वेत्य यथया येन क्रमेण पञ्चम्यां पञ्चसष्याकाय ङ्त ङतायामाङतिनिटत्ता अङतिसाधनाञ्चापः पुरुषवचसः

यथेति स्याथमाइह। येनेति विडदविदुघोाल्तल्यमाग॑या SAC मार्गा wary दवयानस्येव्यादि योज्यमक्तं areas सङ्किपति | इतरेतरेति विदुषा कम्मियाश्च मागदयम- धिन प्रखितानां यच faa वियोगो भवति तत्किं Fa त्थः पिटिलाकसम्बन्धिमं लाकमेव वाकरोति यं प्राप्येति। wisfafren इत्यस्य व्याख्यानं खाङ्तिसाधना सखेति aqa- SUAA AAALAC WTAE | अथवा पयोाष्टतादि

९९

उ. तेति हायस्तः पितुरङमेयाय . देवाचा

ऽननुशिय वाव किन मा भगवानब्रवौदनुं त्वाशि- षमिति ४१ पद्मा राजन्यबन्धुः प्रश्रानप्रा- gaat aay ama विवक्तुमिति दावाच

भा ° रूष इत्येवं वचाऽभिधानं यासां यमानां क्रमेण

षष्टाङति्डिताननां ताः पुरुषवचसः परुषवाच्या भवन्ति परुषास्यां लभन्त CTU: | LAT नेव भगव इत्या नेवाहमत्र किञ्च जानामीलव्यथः | weary: सन्‌ किम- मुशिष्टाऽखीत्यवे चथा उक्रवानसि यो हीमानि मया ष्ष्टान्यथजातानि विद्यान्न विजानोयात्कथं विदत्ख- नुण््टिऽखमोति त्रवोत | एवं शेतकेद्वराज्ञाऽऽयस्त अ्राया- सितः सम्‌ foatg खाममेयाय गतवांस्तञ्च पितरम॒वा- चाऽननुशिव्याऽनुशासनमश्ृलेव मा at किल भगवान्‌ समा- वन्तेनका लेऽत्रवोदुक्वान्‌ अनु लाशिषमन्बशिषं त्वाभिति।

यतः पञ्च पञ्चसञ्चाकान्‌ ATL राजन्यवन्धुरा- जन्याः बन्धवेऽस्येति राजन्यबन्धुः खयं TSA इत्या

सूपशाङति साधयन्तीति weet qacuamat निष्पन्ना इत्यथः | कऋमयेति खडासेमर्च्युत्ररेतसां हवनदारेगेति यावत्‌ | षरूडतिभेतानामन््येशटिविधानेन श्रीोराखतिदास खष्छतां गतानामिब्वयः त्वत्पृरायजातातिरिक्तविषयमन्‌- शासन ममास्तो्यनणििऽस्मोद्यक्तमि्याश्द्याषश। यो wits

चखनमनशिष्य त्वामन्वशिषमिति कथमक्तवानस्मीव्याणशद्धयाङ | यत इति नेकश्चनेत्क्तमेव were नाटकमिति सम्बन्धं

Re

उ° यथा मा त्वं तदेतानवदोा यथाहमेषां AHA वेद यद्यहमिमानवदि्यं कथं तेनावश्यमिति१ UNA MAA रान्नाऽ$्मेयाय तस्मे प्रापा-

भा ° ऽप्राचीत्पु्टवां सेवां wart tag नैकमपि awa wwarre farm विश्रेषेशाथेता निेतुमित्यथैः शावा पिता wat ar at aq लं लदागममाचजमेव एताश्य्॒रानवद उक्रवागसि aut tag area विवक्त- मिति। तया मां wnt लदीधाञ्ञामेन लिङ्गेन मम तदिषयमश्चानं जानीद्ीद्यथः कथं यथाऽहमेषां भ्रञ्ना- wang नेकमपि नवेद जाने इति यथा लमे- वाङ्ग UMA जानोषे तथाऽदमथेताल्ञ जान इत्यर्थः अता मस्यन्यथाभावेा AAT: I

कुत एतदेवं यते यद्यहमिमाम्‌ प्रश्नागवदि व्यं विदि- तवानस्ि कथं ते ae प्रियाय पुजा समावत्तनकाले परा मावच्छं नाक्षवागस्मीति sa गेतमे गाचते

Ste द्ग्रायितुं पुमरपात्तं। अता at प्रति तव मिश्यावादिता सिडेति wa: | पिता खकीयमि्यावादित्व्ङ्गं परिश्रति। सहावा चेति यथा मा. त्मिव्धादिवाक्छं पुरयित्वा व्याख्यायानन्तर- वाक्छमाकाङ्कापुव्वेकमुव्यापयति | कथमिल्यादिना तद्या चष्टे | ययेति | अन्चामाविश्रेषाऽसःश्ब्द्ायेः। खन्धयाभावो ज्रातेऽपि विषये warafafcfa यावत्‌

त्वदीयमच्नानं कृता ₹ेतांमया ऋ्ातव्यमिव्ाण्रगमद्धाव्या-

नन्तरवाक्छेनेत्तरमाइ | कृत इत्यादिना अतस्तव प्राचभुतस्या ~ e rn @ कि e ऽनु पद्द्राश्मदोयमश्नान तव्यमिति wa) खयां योग्यां

३१९

So MIAH प्रातः सभाग उदेयाय ay

होवाच मानुषस्य भगवन्‌ गातम वित्तस्य वरं वृणीथा इति दावाच तवेव राजन्‌ मानुषं fad यामेव Stes वाचमभाषथास्तामेव मे बूहीति?६१

भा UH जेबलेरङद्धे खानमेयाय गतवाम्‌ | AR गातमाय \

QT

WTATATRTARUT ART हतवान्‌ गातमः छता- तिष्य उषित्वा परेशः प्रातःकाले खभागे सभां गते राजि उदेयाय भजनं भागः पूजी खेवा सह भागेन वन्त मागा वा खभागः पूज्यमानेाऽन्येः खयं गातम उदेयाय राजाममुद्भतवान्‌ तं Bare गातम राजा मानष भगवन्‌ गातम ममुव्यसम्बन्धिनो विकस्य wareat वर- णोयं कामं Sara: प्राथंयेथाः। हावाच गेतमस्तवेव freq ternary वित्तं चामेव कुमारस्य मम पुज- ara समीपे वाचं पञ्चप्रर्जलच्षणामभाषया उक्रवानसि तामेव वाच॑ मे ay ब्रूहि कथयेल्ुक्ता गेतमेन राजा स्ह WRT दुःखी बभूव

पूजामिन्ययः | सभागपदं and राजविषयं। प्रथमान्तं मतमविषयमिति मेदः शितममागतं योागच्तेमा्धिंनं बध्वा साना प्रसन्नः सच्रक्तवानित्याइ। तं ₹होवाचेति तदं शत- wag तव किमागमनमित्ाश्ड्याङ। यामेबेति

5?

भा.

९९०

कृच्छधी बभूव fat वसेत्या्नापया- BANC AL हावाच यथा मा त्वं गेोतमाऽवदोा यथेयनु प्राक्‌ त्वतः पुरा विद्या जालमणान्‌ गच्छति तस्मादु सर्वेषु लेकेषु sag प्रशासनमभूदिति

कथनज्तिदमिति रच्छीभूताऽप्रत्यास्येयं ब्राह्मणं warar न्यायेन विद्या awafa मला तं गोतमं चिरं CATS वसेत्येवमाश्ञापयाञ्चकार AWAIT) AEs reraaa राजा विद्यां यच्च verfet want तन्निमित्तं ब्राह्मणं ख्मापयति Qaqaearear i तं हावाच राजा सव्वेविद्या ब्राह्मणाऽपि सम्‌ यथा येन म्रका- रेण मामां हे गातमावद सखव तामेव विद्याखल्षणां वाचं मे ब्रहत्यज्ञानात्‌ तेन a जानीहि aarfe ana यथा येन प्रकारेणेयं विद्या प्राक्‌ aT a ब्राह्मणान्‌ गच्छति गतवती ब्राह्मणा wre विद्यया ऽम्‌- भासितवन्तः। तथेतत्रसिद्धं लाकं यता यस्रादु पुरा Ws

छरीभावमभिगयति ¦ कथमिति गतमस्य वचनं रादा दुःखीमावकास्णं तदि प्रत्याखयायतामित्याश् द्याह | सङेति किमिति afe fac वसेव्यक्तवानित्धाइ | न्धायेभेति॥ संवत्सरं वसेदिति maa) वह्छव्यविदेतिश्रेषः। कथं राच्च ब्राह्यं प्राच्यां Gat प्रद्यवायः स्यादि व्ाश्द्ा | यत्पूव्वेमिति weve. मादिविषयशेतुवचचमं केवलं विद्यावश्ादेव खश किन्तु जातिताऽपीव्यपेस्थः afy ब्रुहि तां वाचनि्याश्द्याइ | तच्चेति विद्याप्रब चने ved सतीति यावत्‌ यये त्यस्यापेत्तितं

TRV Se तस्मे हावाच? ७1३१

weedy aay area चजातिरोवागया विद्या प्रभा सनं marge जिव्याणामभूद्भूव | चचरियपरम्परयेवेयं विद्येतावन्तं कालमागता | तयाणडमेतां तुभ्यं वच्यामि , वल्सन्युदागादूङ्धं ब्राह्मणाम्‌ गमिव्यति। अता मया aan TAA तचे होवाच विद्यां राजा पञ्चम्यामाङतावाप दत्ययं wa: प्राथम्येनापाक्रियते तदपाकरणमन्वितरोषामपाकर णएमनकूलं भवेदिति, why- शाजाङ्त्याः काय्यारमायः उक्रा वाजसनेयके | तं

अआ पूरयति | तथेति प्रसिद्धमेव स्फारयति | तस्मादिति। ब्राह्शानामनया विद्यया प्रशास्तत्वस्य प्ागभावादिति यावत॥ इतिशब्दोपासमथः कथयति | च्षचियेति उक्रपव्ाख्या- नादिकारखमतःशब्दायः 2 नन्‌ यथा प्रश्नमेव प्रतिवचनम- fad पञ्चमन्त प्रश्रं प्रायम्येन प्रतिवदता क्रमा facies fa arcana खा | पश्चम्य।मिति॥ खथयक्रममनद्त्य पाठक्रमो ऽभिधातद्य रत्यथः॥ नन वाजसनेयके ऽमिदातरप्रकरये ऽभि- होचाङत्यपव्वपरिखामं जगदित्यक्तं तदेवेहापि विवच्ितमिति चेत किमनेन पिषटपेषणन्यायेनत्याशद्भायंभेदं qamafirer- प्रकरबद्ितमथयंमनवदति। ख्पभिहाच्राङत्धारिति। उक्तप्रका- रमेव प्रदश्रयन्‌ प्रथमे याश्च वसश्चस्यजनकंप्रति षट्‌ प्रश्नानुत्थाप- यति | a प्रतीति काथेारम्मकसतच्छायः। afaerasa- पुव्वपरिणामे जगदिष्यते। cafes सायं प्ात्जूतयोरा- SACHS senha: | उत्कान्तयोः wea प्रति AACA ufest| प्रतिषशितयोः खाश्रये सम्प्ाद्यमाना efa:| ढत्िमापाद्या- वश्धितखोः पुनरिमं लाकं प्रयातिः खारत्याराश्रयः पुमाम्‌

५२

aR

are प्रति wat: SeRrfercrearafa: प्रतिष्ठा ata: पन-

wale

राटृत्तिलाकं प्रव्युत्यायीति तेषाञ्चापाकरणम्‌क्तं तजेव ते एते Wet wa उनत्कामतसतेऽनरिचमाविन्नत- रूेऽरिखमेवारवनोयं gad वायु समिधं मरौ- fara wararsfa तेऽन्तरिजं तपेयतस्ते तत उत्ता- मत दृल्णादि एवमेव पुव्ववद्दिवं तपंयतस्ते तत arated | इमामाविभ्व तपयिला परुषमाविन्नतः ततः

कथयमम लाकं प्रद्यतसानण्ीला मवतीति काययास्म्भमधिद्धत् घट प्रश्नाः USAT इत्यः | AAT बाजसनेयकं यान्नवर्क्छं प्रति wane प्रतिवचनं दश्यति। तेषाश्वेति।

पुन्वरूपे VBA यजमानमत्कामन्तं परिवे्छोत्कामतः। ते धूमादिना यजमानेऽन्तरिच्माविशति तदाजितत्वात्त- दाविशतः। ते पुनदसन्तरित्तखयजमानानुकूलतया fed खय- मन्तरिच्ाधिकरखे तदाष्वनीयमिव कुव्वाते | asafaa- रखाहवनीयत्वात्‌ | तच वायुं समिधमिव कुरूतः | वायु- नाऽन्तरि त्तस्य समिध्यमानत्वात्‌ | wat शडामाड्कतिमिव मरीखिरेवाधत्ते | मरीचीमामन्तरि च्चे व्याप्तत्वात्‌ | ते चान्त frag तज्रिष्टं यजमानं फलेष्मुखमाद घाते | ते पुनरन्तरिच्ता- दुत्कामति यजमाने सहात्करामतः। यजमाने चद्युलाकमावि- ग्रति सहाविश्तः। तमाविश्य तमेवाहइवनीयं gata खादितं समिधघमित्ाद्यन्तरिच्ं Vea) यथावाडतो पव्वमन्तरित्तं तपयत KH तथव द्युलाक्स्ययजमान फलदानेन सुखनमा- तन्बाते। FWA तता द्युलाकाद्यजमामे एथिवीमाविशति वते सह'वत्तते। एथिवीश्वाविश् ब्रीद्यादिना ered ्ेष- यित्वा रेतस्सिचं पुरुवमाखयद्वारगाविशतः। weary Tat `

दारा डितीयां प्रछृतिमाविश्य गर्भीश्रूतं eid कम्मानष्ान-

योग्य द्‌ह्मागिममापाद्‌यतः। TASS पारलाकिक कम्मानणा- यान्ते लाक प्रत्यल्यानश्ोशा भवति | ala so जनकेनाक्तमित्ययः।

RRR

भा ° स्तियमाविश्व खोकं प्रद्युत्यायी भवतीति तजाभि- RTATSAT: काय्यारम्भमाचरमेवं प्रकारं भवतीत्युक्तं

TE तु तं काग्यारम्नमग्निहतापुव्वंपरिणामणलक्षणं पञ्चधा प्रविभच्याग्निलेनापाखममन्तरमागेप्रतिपत्तिसा- धनं fafrgarersar वाव खाकोाऽभ्रिरिद्यादि दृह सायम्प्रातर्िदाजाङती छते पयश्रादिसाधमे अद्धा पुरःखर श्राशवनोयाग्निखमिद्धूमाचिरङ्गारविस्फुखिङ्गभा- विते कचौदिकारकभाविते चान्तरिक्चं क्रमेणात्कुम्ब yer प्रविश्य खच्छण्ठतेऽएमवायिलादपथब्दवाच्ये अद्धारेतुलाच अङ्काशब्दवाच्ये तयोारधिकरणेा ऽपभ्निः। अन्यश्च तक्छम्बन्धं समिद्‌ दोद्दच्यते

we तथापि कथमयभेदसिडिरित्याश्श्योक्तमेव सङ्धिप्याङ्‌ | wate t वाजसमेयिकं BATU: | प्रछतश्रुतेरथेविश्रेषं दश्र यति | xe विति॥ पञ्चधा quia. एथिवीपृडषयोाषित्मकारेरिति यावत्‌ पञ्ाभिसम्बन्धमवताय्य प्र्यमपय्यायस्य तात्पण्येमाह | रेति यं लेके ware. समिभरिषर्धः | खआङन्ये रप्यम वायित्सिद्यथं fafaafe | पय- च्ादीति॥ ait अद्धालसिद्ययैः अडापुरःसरे egal! तये- रधिकस्येा ऽभिरित्यादिकल्यनोापयोगित्वेन विषेघगाम्तरमा- दन्ते | खहवनीयेति तयोः ered परिङरति। कजादोति। wfawcamett भावप्रधाने धभ्मिपरः। काल्यनिका Zar काद्याख्थोाऽभि स्लत्घं म्न्धमि ति तच्छब्दाऽभिषिषयः खन्धशेत्यततं स्पटयति | समिदादौति a ्ादिश्ब्दो धूमाचिरङ्ारादि- विधयः॥

द)

भार

ST

९९४

असा वाव नाको गातमागिस्तस्यादित्य द्व समिद्रश्मयेा धूमेाऽहरर्चिबन्द्रमा AST नक्ष जाणि विस्फुलिद्धाः १११ तस्मिनृतस्मिनुगो

असावन्धादिभावनाङत्याः सापि तथैव निदिश्छते | war वाव लाकोऽग्नि्ं ara यथाऽग्रिराचाधिकरणं अइवनोयं इर तस्यागरर्धंलाकाख्यस्यारित्य एव समित्‌ तेन दीद्धाऽसे Brat Maa 1 wa: समिन्धनात्‌ समि- दादित्यः। र्या धूमस्तदुत्थामात्‌ समिधा fe धूम उल्तिष्टति अहरः प्रकाणसामान्यात्‌ wizard लाख WAT श्रङ्ाराः | श्रः प्रशमेऽभिव्यक्रेः। HPT fe प्रशमेऽङ्गारा अभिव्यज्यन्ते चाणि विस्फलिङ्गाख्स्- मसाऽवयवा xa विप्रकोषलसामान्यात्‌ तस्िन्नेतस्िन्य- सोक्रल्षणेऽग्रे देवाः यजमानप्राणा अग्न्यादिरूपाः। afugai अद्धां श्रग्निदराजाङतिपरिणामावस्थाङूपाः खच्छा ्रापःश्रद्धाभाविताः श्रद्धा उच्यन्ते पञ्चम्यामाडता- वापः परुषवचसा HARTA हाम्यतया A श्रतलाट्‌

पय्यायतात्पयवेमुकाऽच्राओि वाकरोति | असावि्बादिना। डेतयेतक्तोकनिदं ग्रः पुन्य सम्बध्यते | तदुत्थानादित्यत्र तच्छन्दे- नादि wie: | खध्याल्लाधिदे वविभागेन देवान्‌ विश्टदयति। यञजमामेति प्यविशेव्यत्वेन sara हेभ्यत्वान्‌ पपत्तिरित्या- WH खडा खाकरोति। ofa erafa किख प्रश्रप्रतिवचनयार- कायत्वात्‌ प्रत्ने चापां हेम्यतया खतत्वात्रतिवचनेऽपि ताः घडा- whet Fearn विवच्िता इत्याद | पञ्चम्यामिति।

९९५

उ* देवाः श्रवा Bafa तस्या आहुतेः सेमा राजा सम्भवति १५१२१४१ पजन्य वाव गातमािस्तस्य वायुरेव समिद्‌ ग्र

we शखद्धावा श्रापः अद्भधामेवारभ्य प्रणीय प्रचरन्तीति विज्नायते तांखद्धाम रुषां waefa तसा श्राङतेः शामा राजा अपां श्रद्धाशब्दवाच्यामां द्युलोको तानां परिणामः सामा राजा सम्भवति। यथा खववे- दादिपुष्यरसा खगादिमधृकरोपनीतास्त आ्रादिल्ये यशर आदिकायं रोहितादिरूपलकएमारम्भन्त TAM तथेमा अभथिराजाङतिसमवायिन्यः Get: ATMA ST रपा द्यखाकमनप्रविश्य wwe काय्यमारभन्ते फलरूपमभ्नि हा- WS: | यजमानाख् तत्कन्तार आङतिमया आआहङति- भावमाभाविता आङतिरूपेण HAUT ऽऽृष्टाः WETY-

च्चा TY अडाश्ब्दस्य ख्डव्यवहारप्रयोगाभावाग्नैवमित्याश्ाइ। wafa कथमापः Bara प्रसिडवदुच्यक्ते तच्राह खड़ा इति a अङापुव्वकहाममदिश्य पयः सामान्याङतिसाधनं सम्पाद्य जातीति तत्तिरीयकाः पठन्ति। वथा चाप्सु BATTER सम्भवतीव्यथंः॥ उक्तमथं cerda aeafa | यथयेव्यादिना। उक्तं मधुविद्यायामिति we: | चदं कां wradtra waged शसोरमिव्यथः तथापि यजमानानां ad फलजित- त्वमत Gwe) यणनमामाखेति खाती तच्छब्देन ग्रद्धेते प्राधान्धं aafeee: तदेव weate | खआङतिभावना- भाविता इति तत्संतुतारदमुसारिगस्दा खया Kew: | सद्धावितत्वफलमाङ | asfaetafa तेनाङ्शरटत्वं वश्ो- तत्वं खाङतिभाविता cae eats | अरडधेति i aa

RTE

उ° धूमे विद्युदर्चिरशनिरद्कारा sieaat विस्फु

frst: ११ तस्मिनुतस्मिनुगोा देवाः सोमर राजानं seft तस्या आहुतेर्वर्षः सम्भवति †२१५१

~~~ --~ ————

भा °मवाविने दलाकमनुप्रविश्ल सोमभूता भवन्ति acy fe

GT

तेरग्निदातरे wa wa त्वाङतिपरिणाम एव पञ्चापनि- सम्बन्धक्रमेण प्राधान्येन faafaq उपासनाथ | यजमा- नानां गतिं। तां त्वविदुषां धूमादिक्रमेणासरच वच्यति विदुषाञ्चन्तरां विधाता दितीयद्ामपय्यायाये- मार WHAT aa पर्जन्य एव Haas: पजंन्या नाम उष्यपकरणशाभिमानिनीदेवताविश्चेषः। लस्य वायुरेव खमित्‌। वायुमा हि पजन्याऽभ्भिः समिध्यते पुरोवातादिम्राब्ये ठष्टिदशंनात्‌

*- -----=--~----~-~-- nS ~ --------- ~ —_— ee --

पयः सामादि साध्यं wea तदाभया इः सामभूता- स्त्रत्समोपश्यं शरीर प्राप्य तव्छरूपा EAU: | कथं सोमसारूप्य धभ्मिमं फलमित्वाशद्याह। तद्थमिति॥ वजमानानां साम- भावा गतिमन्तरेख सिध्यति | तथाच amen मतिरिव्याणए- Wye | चरति | खाडव गी योऽभिः सप्तम्यथः। सा afe कुचा ae डि तदुक्किमन्तरब यथोक्तं फणं fewer ey तानिविति 8 डितीयदहेएमसम्बन्धी दितीयः पणीयस्तस्याथें famg तमेव पब्धायमादक्ते तिरिखयः। पराषातादीव्ादि- शब्देन वघेदेतुवायुभेदे एष्यते

3?

Ute

We

पृथिवी वाव गेातमाभ्निस्तस्याः संवत्सर sq समिदाकाशा धूमा रात्िरर्चिर्दिशाऽ्ारा अवान्षरदिशा विस्फुनिद्काः 1 9 0 तस्मिनत- स्मिनगरो देवा वर्ष gefa तस्या आहुतेरतु सम्भवति १२१६१

अभ्वं धूमे धूमकाय्यैला द्धं मव च्छमाणलात्‌ विद्य दिः प्रकाशसामान्यात्‌ ्रश्निरङ्गाराः। काठिन्यात्‌ विदयुत्सम्बन्धादा इादुनयो विस्ुलिङ्गाः ादुमये गजिंतश्ब्दाः मेधानां विप्रकीषेत्वसा मान्यात्‌। तस्िन्ञे- तस्िन्नप्ी देवाः पृष्ववत्सामं राजानं जहति तस्या श्राङतेवंषे सम्वति | VETS ara: सोमाकारपरिणता दितीये vara asienfa प्राप्य टषिवेन परिणमन्ते ॥५॥

एथिवी वाव गेातमाभिरिव्यादि पूव्व॑वत्‌। wer: ष्थि- व्याख्यस्याग्नेः संवत्सर एव समित्‌ संवत्छरण fe कालेन समिद्धा एथिवो ब्रोद्यादिनिष्यन्तये भवति श्राकाशओा धूमः एथिव्या दइवात्ित अकाशे दृष्मते saa राचिरचिः एयिव्या छप्रकाशात्मिकाया ware राजिः, तमोरूपलात्‌। श्रग्रेरिवानरूपमचिदि भेाऽङ्गारा उपश्ा-

~ -~- ~~ ---- --~ ----- - ~~~ ~~~ ec ~~~ ----~ —-> --~ ee

उक्कद्धाभायां धूमकाय्येतवं पोरायिकेः। वज्चधुमाद् वं wet दि- गानां हित सदा दावाभिधुमसम्भृतमभ्नं वनहितं qa | ग्टतधुमोद्ध वन्वभ्नमश्ुभाय भविष्यति अमि चाराभिधूमात्य' भूवमाश्राय वे दिजा डति ध्यातं वजमानस्य wa: | इन्द्रा

उ. पुरुषा वाव ओेतमाभ्निस्तस्य वागेव सभि- त्राणा wat जिद्ार््चिथसुरङ्धाराः भ्रात्रं विस्फु- fast: nq on तस्मिनेतस्मिनुगौ देवा अनुं Sefer तस्या आहुते रेतः सम्भवति १२१७१

योषा वाव गओेातमाभ्निस्तस्या उपस्थ oa

भा ° न्तत्वखामान्यात्‌ अवा्नरदिशे विस्फुलिङ्गाः चुद्रल-

सामान्यात्‌ तस्मिन्जित्यादि समानं तस्या आडङ्तेरलं ब्रीहियवादि सम्भवति

परूषोा वाव गेतमाभभिः | तस्य वागेव faa वाचा हि मुखेन समिध्यते परुषो मृकः। प्राणो धूमे धूम दव मुखा- ननिगेममात्‌ frerfeetferara | चलतरङ्गारा भास आञ्रयलात्‌। ओतं विस्फुलिङ्गाः विप्रकोषंलसाम्यात्‌) समाममन्यत्‌ अन्तं जङ्ति ब्रीद्यादिस्क्ततं तखा अङ्कते रेतः सम्भवति

~ Lo

याषा वाव गातमाभ्भिः। तस्या उपस्थ एव समित्‌ | तेन fe सा एचाद्युत्पादनाय सर्मिध्यते। यदु पमन््यते

wie दयस्वाधिदेवतं देवा care) पुव्बवदिति समं राजानमि- त्यादि arag | अङाख्याटदति।॥५।६। तस्या अङतेगभः सम्भवति रत्यक्तं यक्तोकरोति | ख्व- मिति॥ यथोक्तसो्या खअद्धादौनां रेतेऽन्तानां यानि चुलाका- दिषु यषिदन्तेव्वभिषुं हवनानि तेषामेकेकमस्मिन्‌ yaa यः कमा व्याख्यातस्तेमति यावत्‌ कथयंपुनरापोा गर्मौभिवन्ति भृतान्तराणामपि वुद्धो मर्भीभा वस्तस्य पाञ्चभातिकत्वादत Gre) TH मतानां मध्ये किमि-

BRS

= सभिद्यदुपमन्त्रयते धूमो यानिरर्चिर्यदलः

भा?

चा

करोति asset अभिनन्दा विस्फुलिङुाः१११ तस्मिनेतस्मिनूग्र देवा रेता जुहूति तस्था आदुतेर्मभः सम्भवति १२१४१

धूमः स्ती बम्भवादुपमन््णस्व यानिरिलंहितलात्‌ | यदन्तः करोति तेऽङ्गारा अ्रभ्रिसम्बन्धात्‌ अभिनन्दाः खखलवा विस्फुलिङ्गाः era तसमिन्नेतसिन्नग्री देवा रेता जति तसा ्राङतेगेभः सम्भवतोति va अद्भासामवषास्रेतो दवनपय्यायक्रमेणाप एव गर्मश्िता- स्लाः। तजापामाङतिखमवायित्वात्‌ भ्राधान्यविवच्ला ara: पञ्चम्या माडते परूषव चसे भवन्तीति। लाप एव केवलाः सामादिकाय्ंमारभन्ते। चापाऽजिद्टेत्छताः सन्तीति | जिद्टत्छतव्वेऽपि विकेषसञ्कन्नालाभा ce: एयथिवोयमिमा श्रापाऽयमभ्रिरित्यन्यतमबाङ्ल्यनिमिन्तः। तस्मात्छमुदिता-

wut प्राधान्य विवच्चयेष निर्देशः॥ तासामेव केवलानां काय्यारम्भ- कत्वविवत्ता fa स्यास्षचाङ। नत्विति भूतान्तरासङकृतानां केवलानामपामारम्भकत्वे Ata Wal तद्धागायतमं तस्य गशबहुदवदन्सचष्चलत्वादित्यथः के वलानामप्यबरमुपेग्ोक्तमि- दानीं तदेव areitery चेति a इतिश्ब्दस्त्रासां चितं | जिडतमेकेकामकरोदिति श्रुतेरिति हेतवः wae चिरत्कुतत्व कथं दृष्ट विर्रेषव्यपदेश्े युव्तेवाग्रद्धाह | त्रिरत्कृतत्वेऽपीति अपां प्राधान्यविवच्तया प्रच्रप्रतिवचनयोरप शब्द्‌ इत्ुपसंङरति। तस्मादिति केवलानामपामसत्नादिति यावत्‌ | कथमारम्भकरेषु

want weary waar तदधिगतिरि-

R2

२९८

इति तु पञ्चम्यामाहुतावापः पुरुषवचस

भाः

ST

भवसीति उल्बावृता गभी दश वा मासाननलः शयित्वा यावद्वाथ जायते १११

away बाञ्जल्यात्कर््बसमवायीनि सामादिकागयार- AAAI CTU | TAA TIT we सोमट्ष्चनत्- TAS VY बङद्रवश्च शरीरं यद्यपि पार्थिवं तज पञ्चम्या arsat ङतायां Treat war गर्भीश्िताः uch इति 0 aa पञ्चम्यामाङतावापः पुरुषवचस भवन्तीति व्यास्थात एकः प्रश्नः यन्तु दयलेाकादिमां रत्याटतयोाराडङत्योः एयिवीं ced fer mauris शाकं प्रह्युत्यायी भवतीति वाजसनेयक wa anrafy कमिदा्यते। इह प्रथमे प्रस UW वेत्य चदिताऽपि प्रजाः प्रयन्तोति। तस्य चायमुपक्रमः। गभाऽ्पां पञ्चमः

न्या श्यते चेति सामादीनामबबाडस्येऽपि कथं पा्िंवश्- रीरस्य तद्राङल्यमित्ाश्द्याडइ | बखद्रवद्यति reais. यमुपसंइत्तुः पातनिकां करोति | asta योषाप्माविति यावत्‌ गभी भूताः Teague भवन्तीति सम्बन्धः ८॥ SMU are योजयति | इति त्विति अपां ग्मीभिवोल्षि- maa पुरुषवचस्वस्य निर्ण तत्वादलमुत्तरयरन्धेनेन्ाशङ्ख तस सात्पय्यंमा | यश्चिति tear: सम्बन्धीति शेषः| प्रासङ्धिकं मभभिवेोक्ठिप्रसङ्कादागतमिति यावत्‌ इरति wate | प्रासङ्कं सङ्गतिं wat eras पुव्वात्तरमग्ययारस्ि ay- तिरिति वात्पम्यान्तसर्माह | इड चेति॥ प्रजानामूद्धंममनमु- wes निरूपबिष्यते | तादर्थे तासामृत्यत्तिरादाबुच्यत ewe

a

२९६ स॒ जाते यावदायुषं जीवति तं प्रेतं दिष्ट

A eee eee,

भा ग्परिणामविश्रेषः। आ्आङतिकमंसमवायिनोनां अद्धा श्ब्दयवा-

bi |

धानां उल्बाटृत seat जरायशाऽऽटते वेष्टितो <w वानव वा मासामन्तमातुः Fal शयित्वा यावता कालेन नयुमेनातिरिक्रैमानन्तर्‌ जायते `

Seared द्यादिवेराग्यहेतारिदमुश्यते। कष्ट fe मातः कु मृजपुरोषवातपिन्तक्षेभ्रादि पूं तदमुलिप्रख गभ॑स्ा ल्बाऽश्चिपुयाद्रतस् लाहितरतेाऽद्ुचिवीजखं मातुरभरितपीतरसानुग्रवेशेन विवद्धंमागस् निरुद्धबकि- बणवोर्ययतेजः प्रज्ञा चेष्टस्य अयनं ततो यामिदारेण पीय-

fefaut सक्गतिमुक्ता वाक्ाच्चराखि योाजयति। मभंडति।

सामर्ष्छरत्ररोतास्यपेच्य पञ्चमत्वं गभाख्यस्य परिलामस्य उद्वयं | अपां प्रतत्वद्योतनायेमाङूतीत्धादि विग्रेषजद यं। यवा पव्वा- क्षात्कालाच्छमाधिकेन वाकालेन यावता नन्तः समय्ाङ्ा नायते तावता कालेन Retr शयित्मेति सम्बन्धः। अनन्तरः योजिते निमे ANB CHIARA IaH ces WH: |

उष्वाङृतलवं qa fac ward यानित निख्खरबमित्ेतद- श्ेवमति ufex किमिति wen खपदिश्छते ase | searea इत्यादीति वेराग्या्ल्वमस्य स्फटयति। we हीति Ba- दीन्ादिश्यब्देगाखकपुयखायुमव्नादीनि उद्यन्ते | तदमुजिप्तस्येवि तच्छब्दा मृच्रपुरीषादिविषयः। शक्षिर्बुडिसामथ्ये | बलं देड- सामं | तेजः शरीरमता कान्तिः | wear चेतना जीवनधम्मः| चेदा प्राबधम्मः। ता facut वस्य तस्येति वियः मातुङ- दरे शयानस्य कट्त्वे$पि तदुदराद्याजिदासा निःसरयं सुख. भारमिति GHare | ततडति। तदरातवधक्रारमेबाभिनयति।

भा

GT

९९९

भिताशय खव हरसि यत वेता यतः सम्भूता भेवति १२१४१

मानस्य कष्टतरा निःखतिजं न्येति Sc areafa | महन्तं मप्यसद्यं दश वा मासानतिदौघंकाखमम्तः शयि- ` लेति एवं जाता यावदायुषं पुमच्टीयग्छवद्गमनागम- भाय कषां कुर्व्वम्‌ कुलाखलचक्रवदा तिय्येग्भरमणाय यावत्कश्मणापालमायुस्तावश्नीवति | तमेवं चीणणायुषं ta wa दिष्टं कमणा fated परलेाकं प्रति। यदि चेष्लीवन्‌ वेदिकं कणि wat वाधिरृतखमेनं wa- मितेाऽस्माद्र माद प्रयेऽम्यरथग्डविजे wef gat वाग्ध- कम्मंणे | यत एव दत AMMA: ` सकाचाच्छरद्धा- द्याङतिक्रमेण wag पञ्चभ्याऽभ्भिभ्बः सम्भूत TATA

मङ्ृत्तमपीति यश्मातुरन्तः -्यनं aguaft cae तत्कथं दीधकालं wag शक | HUY दश वानव वा मासानन्तः शयित्वा पुनयानिडासा दुष्करं निसरयं cay स्यादिति qua urwafa अुतिर्त्िधः जातस्य पुन- Lagi नास्तीव्याश्दूयाह | रखवमिति॥ यावदायषमिद्ये- तद्याचष्टे | पुमरिति।॥ षटीयन्छवदूद्धं गमना वा निषिद्धं कम्मं पोनःपुन्येनाचसर्न्‌ यावत्कम्मशाजितमायुस्तावदस्मिन्देष जवति तता feat तथा जातस्य ग्टयष्रोख्ान्नास्ि waar far खत्तिप्रा्भिरिग्थेः we afe गतस्य Bawa MAHI | तमेवमिति 4 caw तरिं ग्टतसय पास्शाकिकत्वं स्यादिति atarw| यदीति तदा wee

RRR तद्य इत्यं विदुः

भा ° भवति तस्मा एवाग्रये ₹रम्ति खामेवयोामिमभ्निमापादर- VATE: ie वेत्थ यदिताऽधि प्रजाः प्रयन्तोत्ययं wa: प्रह्युपखिताऽ पाकन्तव्यतया। तच लाकं भरव्युत्ितानामधिङृतारनां एद- मेधिनां दइृत्यमेवं यथेोक्तं॑पञ्चाभरिदनं द्युलाकाद्य- frat वयं करमेण जाता श्रभ्निखङूपाः पञ्चान्यात्मान wad विदुजानीयुः। कथमवगम्यते दृत्यं विदुरिति, reer एव उच्यन्ते नान्य इति await ये तनित्थं विदुः केवलेष्टापुत्तेद तपरा धूमादिना चन्द्रं गच्छन्तीति वच्यति ये चारण्यापलक्िता वैखानसाः परि व्राजकाञख्च अद्धातप दल्यपासते तेषाश्चेत्यंविद्धिः सदहा्चिरादिना

we प्रति कम्मणा निदिटमिति waa सम्बन्धः| यक्तश्च तभ्मतस्या- ग्न्य नयनमित्या यत इति | उवबाङत इत्यादिनोाक्तममवदति। वेव्येति। प्र्यपस्थित प्रजोत्पत्तिदद्येनेन waya इति यावत्‌| तद्य इत्थं बिदुरिेत- द्याचष्े। तकेद्यादिना।॥ सप्तभ्यथमेव स्फटयति। लाकमिति॥ निडधास्बाया षो वेदनप्रकारममु बदति दयुलाकादीति। तेऽचिंषवमभिसम्भवन्ती्यत्तर्र सम्बन्धः aracanntana सङ्काचा हेतु विना सिध्यतीति wera) कथमिति पारि रेषयं सङ्गाचकमिति परिहरति | उट हस्धानामिति wet निधारे। तख केवसक्म्मिणे zee विदुरिति य्गमरन्तोति शषः पारित्राजका वानप्रखाख उरद्यन्तामिति Aare | ये चेति॥ केषां afe यमत ew, पारि्धेष्यादिति॥ ग्रस्य रव इदत्वन्तरमाद | खभिशच्रेति तदाङत्यपुन्ब- परिणामात्मकं जगद पञ्चधा प्रविभज्याभित्वेन दश्रंनमुत्तर-

Bee

भा * गमनं वच्यति पारिरेग्यात्‌ wirerarsfaeware

चा

wee एव way इत्यं विदुरिति॥

ममु ब्रह्मचारिणोऽ्यग्टहीता | WTC aA चानुपखलिताख विद्यन्ते कथं पारिशेव्यसिद्धिः। नेष Sra: पुराणस्मृतिप्रामाण्यात्‌ ऊद्ध रेतसां मे्टिकब्रह्मचारिणामु ऋरेणार्ययम्णः पन्थाः प्रसिद्धः श्रतस्तेऽषयरण्यवासिभिः we गमिव्यन्ति उपकव्वोएकाख खाध्यायग्रदणाया इति विश्रेषनिर्देशादाः। नमृद्धरोतस्ं चेद्‌ त्तर मागेप्रतिपत्ति- कारणं पुराणस्मृतिप्रा माण्ठादि ते दत्थंवित्वमनथेकं प्राप्तं

a ee ee मागप्रात्तिसाचघनं wad | खता विद्यायासतत्सम्बन्धादरश्खयाना-

मपि तत्सम्बन्धस्य प्राप्तत्वात्‌ तेषामेव यङणमचितभिं धं पारिशेव्यमाछ्िपति | नज्िति यामे सपल्लीका वासः। ब्रद्यचारिडां waaay: | तच Wasa ब्रह्मचारियेा ग्रडीताः। गरखकुलवासितवाश् मारण्श्चतयोापर्ल्िताः | ततस्तेषा- fay ययसम्भवान्न पारिरेष्यमित्य्यंः किं जेष्टिकत्रह्मचारि- येऽचेत्यं विदुर्ति wace कि वापकुव्बाशा इति विक्षर्याद्य दूषयति aa दोष डति Werte सखासि यतीनामद्धं- रेतसां | स्मतं स्थानंतु य्तेषांतदेवगर्वासिमाभमिव्यादिपराब wa शुतिमूलत्येन प्रामाश्यात्नेिकतब्रह्मचारियामु छरोतसामा- दिव्यसम्नन्धमान्तरायशेनापलखिता SATA मागा यावता प्रखिडस्तस्ानेषामरण्यवासिभिः सहाखणितब्रद्चग्यखेवा- चिरादिगतिलाभात्र पश्चाभिविश्छेन प्रयाजनमिति पारिशेष्य सिजिरस््विथंः डितीयवं sere | उपकुव्वाकाख्विति से हि खाध्याययमडहयायास्तस्मिन गद्ीते खेष्छावशादाशअ्मान्तरं ग्हन्तस््त्पाजेनेव फलवन्ता भवन्तीति weenfear विभ- wa विदुरिति निर्दग्रमरंन्तीययः। किं afearat ब्रह्मचा- सिजिमुत्तरमागप्रापिसम्भवाद मथंकंडथं वित्त्वं प्राप्तमिति afr विरोधात्‌ हिवीये तु पारि्रेव्यसिडितादवबस्थमिति were: 1

भा

९३५

AVA प्रत्य्थवत्वात्‌ | ये wzwar अनित्यं faz- Sat खभावता <fear धूमादिः पन्थाः प्रसिद्धस्ेषां ये इत्यं विदुः सगणं वाऽन्यद्र हय विदुः श्रथ यदु Sather शव्यं gata यदि नाचिंषमेवेति लिङ्गादु्रेण ते गच्छन्ति, मन्ध रेतसां गदस्थानाञ्च समाने आ्रमिले ऊद्ध॑र AMAA ACT पथा गमनं ग्ट दस्थानामिति युक अग्निराचादिवेदिककर््मबा्स्टो सति aq दाषः 1 wget हि ते शचरुमिचसंयेागनिमिन्तो fe तेषां

किमिव्यंवित्त्ं गेष्टिकान्‌ प्र्यनर्चकमिनयु्यते किं वा waite प्रतोति विक्षष््याद्यमङ्ोहछत्य fetta दूषयति | एरएड्ख्यानिति। ताम्‌ प्रथं वक््वमे वेत्य विश्वस्य fare समथंयते | ये RvaT इति खभावतस्तदनुख्ितेष्टापूर्तबलादित्थः | तेषामेव RUM मध्ये ये केचिदुक्ठेन प्रकारेेत्यं पञ्चाभिदश्रनं विदुर- भिभ्याऽन्यदा सग॒ यं we विदुस्ते देवयानास्षरेब पथा गच्छन्ती. ति सम्बन्धः| केवलं Veena पद्चाभ्निविकत्वमेव किन्तु सगुय- ब्र्यविक्वमपि तेषामस्तीति प्रमाशमाङ | यति न्ये द्ि- करशाकरणयारविशेषेय तब्रह्मविदामधिरादिगतिखवमादस्ि ग्रङख्यानामपि ब्रह्मविक्वमिति गम्यते | पारित्राजकादिष्वन्त्ये- wana विद्यास्त॒तेरपि दुव्वंचनत्वादि्यद्ः॥ विहितत्वावि- प्रेषादाश्चमाशं तुल्यत्वमाजिव्य शङ्कते | नन्विति साम्बमुक्ता neay faite दश्ंयति | खमिराचादीति वेदिकानि कम्भाखि भूयांसि सन्ति | aay wea स्मविदुषामुद्धरेत-

` सामेव देवयानेन पथा गमनं ग्रटइखयानासित्यक्कं। साधन-

wae फलभ्दूयस्वन्वायविरोधादिव्चः आभमित्वाविष्ेषे $पि धम्भविरेषादिखुडितारतम्यसम्भवात्तेकरूप्यमिति परि- इरति | नेष दाषर्ति।

९९९

भाग रागव तथा were हिंसामुयनिभमिन्ता

We

दिंसागुतमायाऽब्रह्मचय्यादि बहृश्टुड्धिकारणमणपरि- हाये तेषां अतोाऽपुताः अपूतलान्ना्षरेक पथा गममं दिंसानुतमायाऽन्रह्मचग्थादिपरिशाराश्च प्रद्धाकना हीतरे अज्जमिच्रागदेषादिपरिहाराचच विरजससेषां om उरः Tat: तथाच पाराणिकाः | ये प्रजामीषिरेऽधीरास्ते wer भेजिरे ये प्रजां नेषिरे धीराखेऽमतलवं fe भेजिर cars: दत्थ विदां गहस्थानामरश्यवासिनाश्च मानमा गेत्वेऽग्टतले we सत्यरष्यवासिनां विद्यानर्थ॑क्यं प्राप्तं तथाच अतिविरोधः। तच द्चिणा यन्ति नाविद्वांसस्तपखिन दरति एनमविदिता भनक्ति विर्द्धं। न। अभूतं सचवस्वानस्या ग्ट तत्वेन विवक्छितत्वात्‌

कथं दटशसयानामभिरचादिश्रूयोाधम्भेवतां विद्याष्टीनानाम- प्यप तत्वं तथाह | शमिति खनब्रद्मचय्यादीत्ादिपदेन परिग्टडोतादि गद्यते | खणुडि नाड्य कार मतःश्न्द्ायंः | बुल्यमृद्धरेतसामप्यखुडि तु बाडल्यादपुतत्वमित्धा श्र द्खा हइ | हिं सेति ऊद्धरेतसां पुतत्वे fag फलितमा् तेषामिति ऊद्धरोतसां देवयाने पश्यनप्वेशे प्रमाखमाह। तया चेति a पाराशिका खाडरिति सम्बन्धः| खाखमधम्ममाकवमागदारेबा- ग्टतत्वमूद्धरेतसामृक्छमाच्विपति | xa विदामिति तेषां विद्या- नयेकछमिरमवेत्यागश्द्याह | तथा चेति परमात्मा खयम- त्रातः सप्ेनमधिक्षारिणमपवगप्रदानेम पालयतीति वाकं विदद्यामन्तरेशाग्रतत्वं gaat विरुडमित्यथः | ऊद्धरोतसामग्टत- त्वस्यापे चिकत्वातसतच विद्यानर्थंकमेवेति परिहरति | नाभतेति।

भाग

व्रा

awaare पराणिकेः श्राभूतसंञवं स्थानमग्टतलं fe wren दति यचात्थन्तिकमग्टतत्वं तदपेख्या तच दक्षिणा यन्ति सख एनमविदिता writer: waa waar विरोधः, पुनरावन्तन्त दतोमं मानव- मावन्ते वर्तन्त इत्यादिज्रुतिविरोधदतिचेत्‌।ग। टमं मागवभिति विेषणा्तेषामिह पनराृन्िररीति यरि छेकाग्तेनेव नावर््तैरक्िमं मानवमिरेति विशे वणमनथेकं स्यात्‌ | ट्ममिरेत्यारुतिमाचमश्यत दति चेत्‌ अमाटृत्तिश्रब्देनेव नित्यानाद्त्य्थस् प्रतोतलादा- टृन्तिकल्पमाऽनर्यिंका श्रत इममिति विक्ेवणा्थव- त्वाय श्रन्यच्राटत्तिः कख्पनोया सरटे कमेवादितीय- fata प्रत्ययवतां agen माद्याऽचिरादि मार्गेण गममं

आपेशिकमम्टतत्वमिन्च प्रमायमा तचेवेति यच प्रजाः का- मयमाना सुक्षिभाजे भवन्ती लुकं ers तत्सन्निधाविति यावत्‌॥ we afe यथोक्घशरुतिविरोधसमाधिरिन्याश् द्याह येति च्यादिश्रब्दकलमेवं विदानम्टत इइ भवतोत्यादिश्चुतिसषहाधः शा पेचिकाग्टतत्वे ख॒तिविरोघा ward परिङरुमिति wera | चेति खआआादिश्रब्दल्तेवामिदह पुनराङत्तिरिव्ादिवाक्छसङु- wu: ) xafaefa विशेघयावद्म्भेन निराचष्े। नेत्धादिमा॥ तदेव खतिरोकमखेन विशद यति। यदीति॥ सव्वेकषल्पेषु Bala. दग्रल्वादिममिद्ति पददयसामान्धेन सब्बेकल्यविषये वि्टेषणा- wom दुव्यारमिद्युत्तरमा | मानाडत्तोति विधाम्तरेड fa. खजायंसम्भवे फकशितमाइ | अत इति + यस्मिन्‌ कल्ये ब्रह्मलाक- प्राभिष्छस्मात्वर्पान्तरमन्यत्रेय्धं ऊद्धरेतसामाञ्रमघम्मेमाचनि- ानामम्डतत्वमपेचिकम्‌ पितं सम्प्रति तेषामेव STITT: तक्चानामात्न्तिकमम्टतत्वं afafarciey सिथ्यतीत्धाद। चेति।

8 2

a ai nen ~ =

भा.

Ree

wea खम्‌ त्रह्ञाणेति तस्माभत्सव्वंममवत्‌ तख Wet swat wea समवलोयन्त centers a तद्माष्यीवादुशिक्रमिषोाः प्राणा मात्कामन्ति ata गच्छन्ती्धयमथैः कर्त दूति चेत्‌ wa

समवलीयग्त इति विशेष्ानर्यक्यात्‌ स्वं प्रा्ा अन्‌-

Ge

were प्राशेगंमगख प्राप्त्ात्‌ | ARTETA wrararrgaat यदापि मेशस्य संषारगतिवेखलण्छा- द्माणानां Sat सहागमनगमाश्रद्य तस्राखात्क्रामन्ती- waa तदाणन्ैव anamua दति farqwaraa aq ॒प्राशेरवियक्षस्य गतिरुपपद्यते stad वा सब्बेगतलासख्छदात्मना निरवयवत्वात्‌ प्राण्ठ सम्ब न्थमाचमेव दधनिविश्फुशिङ्गवव्यीवलं भेद कारश्मिति

वेषां गत्मादिनिरस्पेशमाबन्तिकमम्टतत्वं waiters प्रमा- जमाह Wate Bee उत्क्नामन्तोति माथ्वन्दिनि- तिमनु्त्य तस्येन्वादिक्ा गव्रुतिरपि गेतश्चेति aya | तस्मादिति वाक्छद्धेघविरोाध्ाञ्नेवमिति caafs | माजेति। सुषन्तराखोचनायामपि खमुश्यकस्यनेत्याङ | सब्ब प्राया इति ura: सद जोवस्येति ite: संसारदश्रायां oa: ae वि्लानात्मनेा गममेपि are नाखि प्रालानां जीवेन aw गममनमित्याग्मद्कगयां सस्मादिव्ादिवाक्मित्ाश्रश्ाह | यदा. पीति भवतु warns समवशयस्ल्ापि भवस्य गमनायन्तममग्टतच्चमिव्ाण्ख्याह | चेति afwaw- amr sear भविष्यामि | कस्मिन्वा प्रतिङछिते प्रतिषा- wife | प्राडमष्टमतेति अतेरिति शेवः किष परायेवियुक्घस्य विदानो vitae नेपपद्यते carafe कस्येव तस्य गीवद्मब्दवाच्यल्वादिव्याङ | sted वेति

RRC

भा° अ्रतसदियेगे Mae गतिवे waar परिकश्पयितं। ख्त-

aT

SHAT AY खताऽणरवचवः स्फुटिता जीवाख्यः सद्र faxigua गच्छतीति we कल्पयितु तसानलयोां- मायन्नषटतलमेतीति सगणब्रह्मोपाखकसख WTS: सर नाद्या गमनं सापेलमेव Weare | araranre दति wea | तदपराजितापृखदेरं मदीयं सर LATYAT तेषामेवैष agers दति विश्रेषशात्‌। अतः verfafaer cee ये चेमेऽरस्ये वानप्रस्थाः परित्राजकाख we भेरिकब्रह्म- चारिभिः wary दत्येवमाद्यपासते अहधामारूप- खिनसेत्ययथंः | उपासनगब्दतात्पव्यार्चः | द्टापकेदस-

Sead सम्॑वते। सव्वगतत्वादिति त्विदात्मा fe कल्य - नायामधिद्ाने सति wat निभं serena | तस्मादमेविस्णु - जिकवण्णी बत्वास्पभेद सम्पादनं तस्य wawearsaata वेदि- कानां प्रसिदधं। तया घ्राबवियोगे fect tae गतिक uma कल्पयितुं तस्ात्पखत्वादिप्रतिपादक्रुतीगां प्रमा- त्वादित्रयः | सदात्मनः ware गोवास्थमेदकरय wafer | किन्तु खत ख्व wait ली वस्था चाभिवि- रुफ़ुजिद्वत्तस्य गनथत्वोपपस्ेरिव्वाश्द्याङ | चेति निष्कलं निष्कं रान्तमिलादिश्युतेरिति wa: | पकरबायमुपसंहरति | wentefa नि्ुबनद्धविदामालन्तिक्षाग्टतल्वस्य गमनादि- factwarfeta बावत्‌

सगुखग्रश्यापासकस्य सापेच्मग्टतत्वमितलच्र farqes{a. मनुक्रूजयति | तदपराजितेति खादिपदेन aaa: सेम waa डत्ादि awa) तेषामेव ब्रह्मविदामव पुरव्वाक्कविग्रेष AS ATE: SAIS लाका मान्ये वामञ्वतात्मनामिनि विष वद्नं नादम्डतत्वं तेषां तद्धोकनिबालिभिः समं सापेश्चमेवेति fantfcafaad: | ऊद्धरेोतसामाख्ममाच्रनिषानामपि ब्रह्य

४०

ॐ. ये चेमेऽरण्ये श्रद्वा ततप इत्युपासते तेऽर्चिंषमभि-

सम्भवत्यर्चिषाऽह रद्र आपूर्यमाण पक्षमापूर्य्य- माणपघ्चाद्यान्‌ Testa मासार्धस्तान्‌ १११

मासेभ्यः सम्वत्सर सम्बत्सरादादित्यमादि-

भा ° मिद्छपाखत इति यदत्‌॥ yay सत्यं ब्रह्म हिर-

च्छा

प्छगभाख्थमृपासते ते स्वंऽचिषमचिरभिमानिनीन्देवता- मभिसंविशन्ति प्रतिपद्यन्ते

समानमन्यख चतुथंगतिव्याख्यामेन एष देवयानः पन्था व्याख्यातः सव्यलाकावसानोा नाष्डादहिः। यद- न्तरा पितरं मातरञ्चेति मन्त्रवणात्‌ शथेत्यथान्तर-

a en ee --

लाका लभ्यते | WeUrat पनविदुषामेवे्युपपाद्य प्रछतिश्चुति- व्यास्यानमनुवक्षेयति | अत इति पुव्वाक्तपारिशेष्यादिति ` यावत्‌ | पारित्राजकासखेत्यमुख्य wafer स्िदखिना ह्यन्ते मख्यसद्यासिनां ब्रह्मसं स्थोाऽग्टतत्वमेतोति Taare Wai सल्यमपासत इति श्रु्न्तरः। पश्चाभिविदो ग्टहश्ाः खाखममा- चपरवणादुद्धंरेतसः सत्धत्रद्योापासकाखाभये सबव्वशब्देनाच्यन्ते

चतुचं यदुपकाश्लविद्यायां गतिंब्याख्यानमतिरक्तं तेन समान afitisefcanfe वाकाब्याख्यानं | तथाच तत्र एथक्रलवथमि- त्याह | समानमिति समानमिद्बन्तसरमागंव्याखानमु पसं ह- स्ति। waxfay टरबयानेन पथा वहहिर्णडाद्युवख्धितं ब्रह्य गन्तव्यमिन्धेके aware | नाण्ादिवि + तच हेतुमाह | यदन्त- रेति पितरं geri macy एथिवीं मध्यदे edt axa ताभ्यामिट्‌ं विग्धं कम्मं ल्ानाधिष्ठतं गच्छति। नशाण्डादडिरस्ि afaxafaay:| वेव्य यदिताऽधिप्रजाः vaste प्रश्नस्य प्रति- वचनं देवयानोापदेष्ेन send) सम्मति पिदटवाणापरेगेना-

२६९

° त्याचन्द्रमसं चन्द्रमसा विद्युतं तत्पुरुषा मानवः

टना बह्म गमयत्येष देवयानः पन्था इति 1२१ अथय द्मे माम इष्टापूर्ते दतभित्युपासते ते धूममभि ara धूमाद्रात्रिं war परपक्षमपरपक्षाद्यान्षटक्षिणिति मासाशस्तानते

भा ° प्रस्तावमाया दमे ween: | ara दति wear

£

Taree विज्ञेषणमरणष्छवासिभ्या व्याटृत्य्थं |

यथा वानप्रखपरित्राजकानामरण्छं fad गृरस्येभ्या Brewed तदत्‌ Tage दष्टूमग्निहाजादिवैदिकं कशं | ued वापीकूपतडागारामारिकरणं। दन्नं afeate यथा WHE द्रव्यसम्भागे दन्तं | इत्येवंविधं परिचरण- परित्राणाद्युपासते दति शब्दस्य प्रकारदश्चनायेलात्‌ ते दशेमवजितलाद्धुमं धूमाभिमानिनों देवतामाभिमुर्येन स्भवन्ति प्रतिपद्यन्ते | तयाऽतिवाहिता धूमाद्राचिं राजि- देवतां राजेरपरपशदेवतां एवमेव छष्णपक्षाभिमानि- गीमपरपश्लाद्यान्‌ wearer” <feur दकिर्णां feria

sta ्ामजिवासित्वाविरेषादिव्याणद्याडइ। याम इतीति सप- नीको Fy वासो याम इत्यच्यते | सपलीकत्वमूजं रेतसां Ta AUT गरटड्द्यानामेव मामविष्ेषगमसाधारयं तदचथकमजं रेतभ्यस्तेषां याङ्च्ययत्वादिबथेः। तदेव ceria स्फुटयति | ययेति वबेदयग्भावय्यासेधाडदहिन्बदोति विशेवनमादा ` द्षमिति प्रतीकापादानं पुगवब्धाख्याऽस्यानुवाद इत्पुनदक्तिः। इतिश्यब्दायमाद | रव्येवंविधमिति परिचरणं ग॒न्बादिख

१८९ PATA ATT TT a 3 0 मासेभ्यः पित्‌-

नाकं पितनेाकादाकाशमाकाशाचन्द्रमसमेष सेमे राजा तदेवानामन्‌ं तं देवा भष्चयलि १४१

ure खविता | तान्‌ माषान्‌ दक्चिशायनान्‌ षण्माखाभिमानि-

WTe

नोरेवताः प्रतिपद्यन्त cara: | सहग्यारि्छा fe षण्मासदे- वता इति मासानिति बङवचनप्रयागस्तासु | नेते क्वणः प्रहताः सम्बत्छरं सम्बत्छराभिमाजिनीं देवतामभिम्रा्रु वन्ति कुतः पुनः सम्बत्छरप्रातिम्रसङ्गा चतः प्रतिषिध्यते) अस्ति fe सम्बत्छरस्य प्रसङ्गा द्येकस्यावयवण्डते दक्षि शात्तरायणे तवार्चिरादिमागैप्रटृत्तानामद गयनमासेभ्यो ऽवयविनः सम्बत्छधरस्य प्रा्धिर्क्रा। wa cette तदवयव- गतानां दकिणएायनमासानां afi श्रता तद्‌ वचविनः सम्बल्रस्यापि पुव्यैवत्मरात्नि रापन्नेत्यतस्तत्रा्षिं प्रतिषिध्यते नैते सम्बत्षरमभिप्राज्नवन्तीति मासेभ्यः पिदलाकं

भुवा परिणायं cwal | दिद नित्खाभ्यायादिसष् हाये | उपासते तात्पर्यणानुतिष्न्तीति यावत्‌ | कथमिति शब्दस्य बयोल्षा्चत्वमिति दस्मीपाध्यायः कथयतोतिवव्रहवमाच्रगामि- त्वादिव्ाण्द्धाङ | शब्दस्येति दे वयानाधिहतेभ्यः सक्षाशात्‌ पिदटवाबाधिछतेषु fatarrcare | नेत इति खप्राप्तपरति- ait ऽयमिति weed | कुत डति

aft दशय द्सरमाइ | खलति Wife पुम्बेव्यथापुब्बे देव- यानेन पथा $वववेभ्योऽवय विनः सम्वत्सर स्य प्राशयति era | अन्नशब्दस्य यथाखतम्ें Wee चोदयति | afer ओपष-

९४२

भाग्पिदढलाकादाकान्नमाकाज्राशनद्रममं। काऽ यसेः प्राणे

Se

TRA एष दृ तेऽन्तरिकचे सामो राजा ब्राह्मणानां तदन्नं देवानां तं चग्धरमसमन्नं देवता area भरयन्ति। wae धूमादिना गला चद्श्टताः aaa देवेभच्यन्ते मन्वनथोयेष्टादिकरणं यद्यन्नभूता देवेभच्छेरन्‌ नैष दाषः | श्रन्नमिल्युपकरणएमाचस्छ विवक्षितलात्‌। हि ते कवलेतछेपेण Sawa किं तद्मुपकरणमाचं देवानां भवन्ति ते स््ोपष्टश्टत्यादिवत्‌ | इृष्टखाश्लशब्द उप- करणेषु fears पश्चवाऽन्नं fats रान्नामिल्यादि i तेवां स््यादोनां पुरुषोपभोाग्यलेऽणुपभोगे मासि। तस्मात्कभ्मिणोा रेवतामामुपभोग्यापि समन्तः सुखिने देवेः क्रीडन्ते, भ्ररोरञ्च तेषां Garin wx- AGS MINT | तदुक्तं TCA RT अब्दा रापो gerarat wat: सोमे राला सम्भवतीति ता ara: ween fay दतर तैरमुगताः लाकं प्राण्य चग waa, अरोराद्यारभ्भिका इ्टाद्यपाखकानां भवन्ति |

चारिकमयेग्रङोत्वा परिषटरति। नैव रोव इति। डडप्रयोगमन्त- रेव कचमुपकरविषये qe Breas तजा | ETALA | मवतु कभ्मिवां देवाग्प्रुपक्षर यत्वं तथापि खजमुपभेगा-

i Wie चेति अन्धापभोा- ग्यागामपि खयं भागमच्वं तस्मादिन्बुखते। तथापि तेषां ग्टताना- मश्रीरिलां aw मुखवोप्रभोमः earaitencgre | शरीर- चेति | कथमपा wees तदे हारम्मकात्वं acre तदुक्कमिति। awit सामत्वमेबात्रलप्रतीयते बतु कम्मिरेहारम्मकत्वमित्या-

Ree

तस्मिन्यावत्सम्पातमुषित्वाश्थेतमध्वानं पुन- fara

भा ° अग्यायाश्च शरोराङतावग्न wararafya दद्यमाने

चा

WUT तदुत्था रायो धूमेन Veli यजमानमावेष्छ WE- मण्डलं wy कुश्रन्टस्तिकाखानोया वाद्यश्रोरारम्भिका waft तदारसेन शरोरेण्ष्टारिफलमुपभ जाना wed यावन्नद्रःपभागनिमित्तस्छ चयः कमणः खन्पतन्ति येनेति ख्यातः कर्णः war areata यावत्क््म॑णः चय इत्ययः | ताव्लस्मिंखद्धमण्डले उषित्वा अथाऽन- म्तरमेतमेव वच्छमाणमध्वामं मागं पमनिवन्तंन्त इति प्रयो TATA AUTRE मण्डलं गता निटक्ाञ्चासन्निति गम्यते | तस्मादिह लाके दष्टादिकमापचिव्य we गच्छन्ति aad waded | चणमाजमपि तजर ara

WHE! ता पदति कम्मेसमवायिनीनामपां wary

Rat यजमानदेे पतिद्ानां कथं दयुणोकप्रवेशादि सम्भवती. aTagre | अन्यायाख्धेति खट्धिरास्यस्य शरीरस्य भोमाव- तमनल्वं zwafa | तदारभेनेति

तहेवानामन्रमिव्बादि वासवाय तस्मितित्यादि ares | यावदिति बन्रलाकसतच्छब्दार्थः। या वत्सम्प्ातमुषिल्वेति waa | कथमन्यथा व्याख्यायते VATE | सम्पतन्तोति पुनः ज्रब्दप्या- गस्य Taare | प॒नरिति खअथेखादिवाक्धाथेमुपसंङरति। वस्मादिति।॥ वच्छब्दपराग्रङ्देतु wea! स्थितीति वथा दीपस्य deat स्थितिजिमिन्ताभावादस्ितिखलथा wae स्थितिजिमित्तस्येादेभामेन wares खिल्सम्भ वाद किर. fee: | तस्िन्धावत्‌ सम्यातमुषिल्वे ज्र विचारयति | किन्त-

BB

भा ° waa | सितिनिमित्तंकश्लयात्‌। शे दश्षयादिव प्रदी-

पश्य किं तजर येन कमणा चक्र मण्डलमारूढ णस्य सर्व्वस्य

चये तस्माद वरोषणं fa वा सावश्ेष ofa 1 किमतः यदि सर्वस्यैव चयः HICH RACAYAI ATS: प्राप्रा-

तीति। तिष्ठतु तावत्तजेव ara: स्यान्नवेति। तत ज्रागत-

ee शरीरोापभोागादि सम्भवति ततः रेषणेत्यादि-

"Te

wfafatrrg स्यात्‌ नबिष्टाप्‌ त्तद त्तव्यतिरेकेणापि weer अरीरोपभेगमिमिन्तानि कम्भखनेकानि सम्भवम्ति नं aut weawe उपभानः। श्रतः

चरेति तस्य चन््रमणडलप्रा पकस्यातिि क्षस्य aay कम्मेयः ये सतीति यावत्‌ | सावश्रषोद्धक्षातकम्मणः सकाशादतिरि- क्तेन safer सहितः स्रियं पर्दये$पि aw च्छति | किम्तत इति

तत्राद्यं पत्तं gaufaqea प्रतिचिक्छिपयुस्तत्फलमाह। यदीति। तत्रव दुषञन्तरमाङ | तिषटत्विति चग््रमण्डलं सप्तम्यथः | ततञ्न््रमण्डलादि व्येतत्‌। दे्येतक्ञ aie: | खआदिपदः खभा- सुभकम्नानसारिसर्ग्व्यापार्संग्रडाथं | केवलं Bawa. ्वयपस्ते afaca विरध्यते किन्त afawere | ततडति। WAU भोक्तव्यस्य AAA भागेन Dares गेषेणानपभल्छेम Maa जग्म प्रतिपद्यन्त इत्याद्या aia: सब्ब कम्मसबपच्तं विर ष्यत इत्यथः | सबव्वकम्मच्यपच्त पव्वपछ्िला न्यथयावादिना प्रति- fort सावश्ेषपत्तमृ्तरवादो प्रतिपद्यते | नन्विति तान्यपि चग्द्रमख्डले भुक्तान्येवेति Aaa sana | मन चेति हि सव्वं कम्मे शाञन्द्रमर्डल प्राप्तिरिति भावः। तडि चश््रमण्डले कम्मफलेापभेगामावादन्रं तदारोङडेरेलाशद्याह | यत्रिमिन्त- fafan खकिरिधखन्रमणडले भोगस्य रेषकम्मे सद्भावस्य चेति WH यन्त॒ ततः ेषेकेत्यादिङ्मृतिविरोध डति FATT |

T2

Ree

भाग gurfa ताभि यन्निमिन्तं चमण्डलमारुढस्तान्येव

Gl

लीणानोल्यविरोाधः। ओष्ट etal कात्वसामान्धार- विर्द्धः॥

अतएव तचैव are: स्यादिति दोषाभावः fae- दइधनेकयोन्यपभ गफलानाञ्च क्मणामेकेकस्य जन्तारा- रम्भकलषम्भवात्‌ चेकस्िञ्जद्मनि सब्व॑कर्मणां चय उपपद्यते ब्रह्मदत्यादेयेकेकस्य कर्बणाऽनेकजव्मारम्भक- त्वस्मरणात्‌ | म्घावरादिप्रात्नानाच्चाव्यन्तमृढानामत्कषं- ताः क्यंण आआरम्भकलासम्भवात्‌ गभग्धतानाञ्च संसमानानां कम्माखम्मवे संसारानुपप्तिः। तस्मान्नेकस्ि-

्रषशब्दख्धति i fama wag कम्मखमक्कम्मस शेष- wear विरध्यतेऽभक्तानां कम्मणां wag qa सावद्ेषपच्ते खतिविरोघाऽस्तोव्य्ैः

यश्न्द्रमण्डलस्थस्यव ara: स्यादिति तखा अत रखवेति। ष्रघकम्मसद्धावादेवेति यावत्‌ | caw कम्मश्ेषसिडिरित्थाइ। विरश्डेति खारम्भमकत्वसम्भ वादेकजा्यपभोग्यकम्मच्तयेऽपि RTE: सम्भवतीति खअयकङिन्चगभ्नि सव्वाशि aaa कम्माग्यस्येकभविकत्वादित्याणश्द्खयुष | चेति रकभविकन्धा- यस्योपरि ्टात्रिर(करिव्यमागत्वादित्धथैः तख रोषकम्मे- fafefcare | ब्रद्महव्यारेखेति खदकरखरोद्टागमित्यादि WCF VANWAWLIIT HHUA कम्मणः गरधात्यनरारत्ति- भविष्यतीत्यत are) स्थावरादोति॥ एणषज्म्मसिदडधा हेत्वन्तर- माइ गभश्वूतानामिति कम्मं शषसद्धा वमुप संहरति | तसा दिति॥ रकस्यापि कम्मयोऽनेकजम्महेतुत्वं तच्छब्दार्थः | मता- न्तरमुत्यापयति | यत्त्विति यावव्मडत्षफलं कम्मे ated तावव्मत्ति प्रतिबन्धादन्धानि कम्मायि खपलं मारभन्ते। मरक-

३४७

भा० जन्मनि सर्ववेवां क्णामुपभागः | यन्तु कैखिदुच्यते VARATHATIAT प्रायेण कर्णां waTTarna I तच कानिचित्कराण्यनारमकलेनेव तिष्टन्ति कानि- चिष्जन्मान्तरमारभम्त दति नेापपद्यते। मरणस्य स्व्वैकका- भिव्यश्नकल्वात्‌ खगे वराभिव्यञ्चकप्रदोपवदिति। तदसत्‌ wae सष्वत्मकलाभ्युपगमात्‌। हि सव्वेस्य सब्वात्मकलते रे्कालनिमित्ताविरुद्धलात्‌ सव्वात्मनोपमदः | कस्छचि- rafecfaafmar सव्वत्मना पपद्यते | तथा कर्मणामपि साश्रयाणामुपमर्दै भवेत्‌ चथा पृव्वीनुग्डतमनुव्य- सयुर मकटादिजन्माभिसंछ्ताविरुद्धानेकवासना मकटल-

Te MI पतिबन्धकाभावात्सन्कम्माश्रयसङ्कातापमर्न तेषाम्‌ सरश्ररोरारम्भकत्वमविरङ्डमित्ययः। तथापि कथं ेषकम्मसद्धावासिडिरित्यत ary | तवेति श्वनारन्यकम्मेखां सब्॑वामुत्तरश्यीरारम्भकत्वे सतीति यावत्‌ प्रया्काले यानि कम्मोणभिव्यक्तानि तन्धेवोत्तरश्रीरा- tafe इतरेषान्तु शरीरारम्म कत्वमिति दूषयति | तदस- दिति॥ मधुत्राद्ययेक्तन न्धायेन सर्व्वस्य सव्वात्मक्रत्वाङ्गीका राद इ- स्यापि aurea सव्वात्ममापमरपपत्तिरि त्यथः उक्तमर्थ. मुपपादयिवुं सामान्यन्धायमाइ | हति सन्ये सन्बस्य कारयं काय्येखेति न्यायेन aay caren faa सति कस्यचित्‌ क्षचि- त्सव्वात्मनापमरः। तथाभिव्यक्किव्वाने परपद्यते | प्रतोयमानाप्रम- दाररदेप्रविरेषादिशतत्वादित्यथेः y Sead प्रते योजयति | सघेति इत WE: सम्भवतीति कमवत्तायां टृद्ाम्तमाइ। यथा चेति a qa करमेयान्धूतानि यानि मनुव्यादिजन्मानि ` तरभिसंख्कताः सम्पादिवा विर्डावा wast बवासलनास्तव्न(-

REE `

भाग्प्रापकन RUG AATHWTCAAICs नापग्टथन्ते तया

चार

कषमोष्छप्यन्यजश्प्रात्भिनिमिन्तानि areca इति युक्तं

दि fe war: पुष्वेनक्मानुभ ववासना SIUC मक॑- टरादिजममिमिष्तेन SIU मकटजगमन्वारस्थे मकरस्य SAATAS मातः शाखायाः शाखान्तरगममे मातुरूद- रमंखग्रलादि काश्रलं प्राप्नाति इड जच्मन्यनभ्यसतलात्‌। न॒ चातीतानन्तरजब्मनि मकटत्मेवासीन्तस्छेति wa

वकु a विद्याकश्मंणो समन्ारमेते year चेति ya: |

तस्मादासनावन्लागरेषकापमटः इति ओेषकब्धंखम्भवः | यत एवं तस्माच्छेषेणापयक्षात्ककणः संसार उपपद्यत इति afafatre: | काऽसावध्वा यं प्रति निवत्तन्त इत्युच्यते, यथेतं यथागतं निवत्तंम्ते ननु मासेभ्यः पिद- era पिटलाकादाकाश्माकाशाशान््रमसमिति गमन-

तिवि्रेषप्रापकन waa तस्मिन्नारभ्यमाङेन मिखद्यन्त caw: | दाद्ान्तिकमाइ। तथेति |

zwiai विख्डेःति। यदि Wifes यवहहितवासनेष्छेदेऽपि नाद्यबश्डितद्‌श उच्छ्दयते॥ तथाचानन्तरजम्मात्यवासनासाम- चागमकटशिश्ाययाह्काशलमविरडमिग्वाशद्खाष् | चति। faq yarn चेत्धबिर्रेषेग पव्वेजग्भाजितवासना जोवमन्‌- मच्छतीति अवमादव्यवहितपुव्बजगश्भमवासनव वमन्ेतीतिन शकं विशता aafaery) विद्येति टङ्ाम्तमपपाद्य दाख fas निगमयति तस्मादिति शेषकम्मरुद्धाव फलितमाइ। यत xfay उपयक्तातकम्मयः Waafa सम्बन्धः | किदिति Brat ना WUT at Gifs वा लाकिका Gaus) रखतमेवाच्कनमिति प्रृतमध्वानं wayae विश्रदयति | काऽसावित्वादिबा यथे

5°?

३४९

यथेतमाकाशमाकाशाद्ायुं AAT धमे भवति धूमे भूत्वाभ्रं भवति ५१ अभ्रं भूत्वा मेये भवति मेषे भूत्वा प्रवषेति इह बोहि

भाग्क्रम Gat aur निषत्तिः | किम्तद्याकाश्ादायभि-

ST

व्यादि कथं ययेतमिल्यच्छते नेष रोषः 1 आकाभ- प्रातेस्दस्यलात्पथिवीप्रापेख

चाच यथेतमेवेति नियमोऽनैवंविधमपि निवत्तंन्ते पमनिंवर्त्त इति तु नियमः अत उपलचणाथमे- तद्ययेतमिति अता मैतिकमाकाश्ं तावद्मतिपद्यन्ते | UAT TASS शरीरारम्भका श्राप श्रासंसारेषां तजापभोगनिमिन्तानां कणां चये विलीयन्ते, चत-

तभिन्युक्घमाचिपति | नन्विति किं ययेतमिन्येतदेव सम्भ- बति किंवा ययेतमवेति निवमे नेापप्रद्यते॥ तचाद्यं दूषयति। ने दाष स्ति।

दितीयं प्रत्याह चेति अवेति नित्तिरक्ता | अनेवंवि- धमति वथागतिक्रमा दशिंतान तथा निरृत्तिनिंयता। किन्तु विधान्तरेगापि सम्भवतीत्ययः | fact: करमनियमाभावें wien नियमा विवल्ित इत्याशया | पनरिति। केनाभि- waa तहि यथेतमिन्युक्तमत ary) wa xfs गतिक्रमवतिरट- fara नियमाभावाऽतषएव्यार्यः। tay ययेतमगेवंविघस्ेति। जिरत्तिमियमे फलितमाह | अत इति yp परमात्मानं व्यावत्तेयितु भतिकमिन्यक्षं कथं पू्येसिडाकाश्रतादाठ्यापत्तिर वरो इतां सिध्यतीब्ाण्श्च तत्साम्यगमनमेव agrantafcaraaa | खा- भाखापत्तिरिति न्यायादित्याह | यारेघामिति दतस्य संसानं काटिन्धताखाकाश्ग्धताद्च तत्पटिषेश्िताः कम्मडाऽष्यदरोडन्त

९५०

° यवा अओषधिवनस्पतयस्तिनमाषा इति जायसे

तावे खलु दुर्निष्प्रपतरं या या नुमतिया

~ -चामा नाण

भा ° संसखथानमिवा्रिसंयागे ता विलीना अन्तरिलस्था आआकाश-

ST

wat इव Ga wafer ता अन्तरिक्तादा युभेवन्ति। वायु प्रतिष्टा वायुभूता इतख्चामतखेाद्यमानास्ताभिः सह चीण- walt वायुभूतः भवति वायुण्डेत्वा ताभिः सदेव धूमा भवति | धूमे YRS अ्रभ्मररमातरूपोा भवति अभे भूत्वा ततः TITIAN मेघो War उच्नतेषु प्रदे ्ेष्वथ- प्रवर्षति | वषंधारारूपेण Wana पततोत्य्यः | दद व्रीहियवा श्रषधिवनसतयस्तिलमाषा दत्येवम्प्रकारा GUAM जायन्ते चीणकर्मणामनेकत्वादङवचवम- मिदं: मेघादिषु पर्वववयेकरूपतलादेकवचननि्ँ ्ः | यस्माद्भिरितरदुगनदौसम्‌द्रारण्यमरुदे्रादि सल्िवेशखद-

सद्धता इव भवन्ती्ययः।॥ आआकाणादायुमिग्यस्याथ साधयति।ता अन्तरि च्तादिति उब्रतेषु समद्रादिष्यतिरिक्तषु प्रदेशेजिति यावत्‌ डव्यनुश्रायिनोा fated xefa एथिवी awe | कथमस्मिन्‌ वाक्ये ङवचनेनानृश्रायिमां seat faery च्तीखकम्मणामिति कथं मचा गत्वा प्रवषतीत्यादावेकवचन- faeumate मेघादिषिति येपूनं मेघादयो नभेऽन्तासेषु प्रत्येकमभिमानिदेवतानामेकरूपत्वा्त दु पञ्चिदधा नामन्‌ शायिना- मप्येकवचनेन निर्दशो युक्त raed: | अते वै खल्ित्यादि वाक mae) यस्मादिति खनुशायिनां दुःशङ्कनिःसर्कमिनव्यक्तं प्रपञ्चयति | यत xarfeaty मकरादिभिर्भेितानामनुशायिनां तेभ्यस्तत्समान जातीयत्वेन adage भविष्यतीति Taare |

३५१ ॐ° रेतः fagfa aga ca भवति {६१

भाग्लाणि वर्षधाराभिः पतितानां wawargaid खल्‌ दुर्निंप्रपतरं दुनिक्रमणं दु निःसरणं यता गिरितरा- दुदकसतसाद्यमाना नदीः Arya ततःषमुद्रं ततो मकरादिमिभ॑द्यम्ते | तेऽप्यन्येन ada सह मकरेण wag विलोमा: समद्रा मभाभिजंखधरीरारष्टाः पन्वषधाराभिमरूदेभे िलातटे वाऽगन्ये पतितासिष्टन्ति। कद्‌ाचिद्यालग्डगादिषपीता भक्तिताखान्येः तेऽ्यनयैरिव्येवग््रकाराः परिवन्तेरन्‌ कदाचिद- way स्थावरेषु mares श्रयेरन्‌ भच्छेव्वपि खावरेषु प्रजातानां Ta: favs सम्बन्धो दुलभ एव बज्- त्वात्‌ स्छावराणामिति wat दुनिंक्रमणलयं | अयवाऽतो ऽखाद्रौहियवादिभावाहुनिंप्रपतरं दुभिंगममतरं | दनिंश्रपतरमिति तकार एको लुप द्रष्टव्यः ब्रीहिय-

wie तेऽपोति मकरादयथाऽपि जलव्ारिभिस्न्येभच्छन्ते तथाच eax पतितानामनुश्रायिनां ततैव लयः स्यादिः | नन्वेव मनशायिनः Gar लीनान ततः THAR शक्यन्ते TU a कतविनाश्ः स्यादित्धाश्द्याहइ। जनलघररिति।॥ समद्राऽम्भा- भिरिति cater सहाथ॥ तहिं सपद्याप्रापभुक्तानामनुश्ायिनां TATA MATS WHT स्यादिति Hane | भच्िताखेति Tale QUIET Wad तेभ्यस्तत्समा मजा तीयत्वे नानृद्रायि- नामद्धवः स्यादिति deere तेऽपीति तथापि यथोह्छसीता पररिवत्तनात्ते रेतःसिग्योगमपि वदा कदाचिव्रपद्येरत्रिति चेष

BYR

भाग्वादिभावेो दुज्ञिष्रपततरस्तस्नादपि दुनिष्पतराद्रोतः-

GI

बिग्दे सम्बन्धे दुगि ्रपततर care: | चस्मादूडरेताभि- बलेः vercfea: सविर वी भविता warcre शोर्ंन्ते | शरनेकल्ारनश्नारानां। कद्‌ाचित्काकतालीयन्यायेन रेतः- fafariza यदा तदा रेतःसिग्भावे गतानां कणि इत्तिलाभः कथं या या दन्नमन्ति अनुशयिभिः संदिष्ट रेतःखिक्‌ यञ्च ta: सिञ्चत्यतुकाखे योषिति age एव acrafava भवति श्तारूपेण तदवयव wrefa- भूयस्तं भूय इत्यच्यते रताङरूपेण याषिति

रेतसे रेतःसिगाङृतिमावितलात्‌ सब्वभ्धाऽङ्गेभ्व- was: सम्भूतमिति fe श्रत्यन्तरात्‌ अता ta: fam- कृतिरेव भवतीत्यथः तथा fe परषात्यरूषोा जायते

ae कदाचिदिति तथापि weg जातानां रेतः fara: aaa: स्यादिति चम्रव्याह | भच्छेष्वपीति इतिशब्दो यच्छब्देन Tae सम्बध्यते | THAT WU इतुपरतया Brana: | सम्मति ब्रीद्याद्यवधिवाचकतवेन fares | खथषेति। दु्िष्पुपततरमिति तकार्सदहिते पाठे सति विवच्चितमयमाह | ब्रीद्ादीति तच देतुमाह | यस्मादिति तिं तेषामन्तरा विग्ीखौनां Seen. गिल्वाभावादनुशयवेयथ्यंमि्थाशद्याहइ | कदाचिदिति। काकता- aa र्या याटृख्छिकन्धायेभेति यावत्‌॥ खनु या स्थस्य कम्मं डो भाविरेारम्भाथे मुख्यं wagers विशाति | कथमित्वादिना a eawufaa रेतःसिगाकारभाङ्खे हेतुमाह | tae efa 1 तस्य tafanmet awa भावितत्वात्छंस्कतत्वात्तदङ्कसम्भूत- त्वान्तद्रपख गमागशयममप्रविदटाऽनश्नयी ca:fanrafaadt WY: | रेतसा रेवःसिमङ्समव्यत्वे प्रमाअमेतरेवकश्चतिरिव्थाद। aay इति रेतारूपेब mine प्रविद्धस्य रेतःसिमाकार -

RYR

भा गागैवाषृतिरेव जात्यन्तरारुतिस्तस्माशुक्ं तद्भूय एव

भवतीति ये लन्येऽन॒शयिभ्व शचद्रमण्डल मनारुद्ीव पापक- योभि्धरे ्ीडियवादि भावं प्रतिपद्यन्ते पुनर्मनव्यादिभावं गतास्तेषां मामुभायिनामिव दुरनिं्रपतरं। कस्मात्‌ कम्म wr fe तेर्ब्रीडहियवादिदेद उपात्त दूति। तदुपमेगनि- fawaa ब्रीद्यादि स्लम्बदे दविनाओे यथा कगाजिंतं देडा- न्तरं नवं नवं जल्‌ कावन्सङ् मन्ते सविश्नाना एव सविज्ञानो भवति सविज्नानमेवान्ववक्रामतोति भ्रत्यन्तरात्‌॥ यद्यण॒पसंइतकरणाः सन्ता देहान्तरं गच्छन्ति तथापि खप्रवदे दाम्तर प्रा्िनिमित्तकभद्वावितवाषना-

wan निगमयति | खत इति खनुशयिनोा रेतःसिगाकारत्व सेकिकानृभवमनुकरूलयति | तयेति चश्धखलस्छलितानाम- aqereat ब्रोद्यादिदहसंन्िद्धानां दाघीयसा कालन देङान्तर- खाभखेत्तहहि ब्रोद्यादिदहाभिमामिनामपि दुःएकं निष्कम y व्रीह्यादि द्‌ हसम्बन्धाविशेवादिव्यत ary) ये fafa a then दे सम्बन्धा वि णरषे कुतस्तद्‌ wast ततो निःसर्यमशक्धं भव- लीद्याणगद्धा विशेषमाह कस्मादित्यादिना ।॥ wacst: कम्म दोाषयाति श्यावस्तां मर इत्यादिथतिस्मव्येयंघां कम्म निमित्तं ख्यावरः जन्म तवां awa रख्वावधिः | Gai wary कम्मा- सडनेस्माद घम्यमिद्ययः। यथा जलक्रा टरबात्तणान्तर दीघभता Tad तथयाऽनुश्यिनो ब्रीद्यादिदोहभाजोाऽपि त्यागेन Swat गच्छन्तस्लइिघयविष्वानवन्त रव wea रखह- दारखकश्च तं प्रमाययति। सविन्ञान डति। धयापसंहतक्र्यानां विक्ञाने कारणासम्भवत्कथ सवि- चानत्वं तश्रा | यद्यपीति | दकार गभावे$प्यटद्टमेवेकं वास- नात्मकं wim निमित्तमिति तेन सविक्नाना खव गच्छन्ति देहान्तर {मत्न हेतुमाह | खरुतिप्रामाण्णादिति॥ खतिरव sw- $

Bys

भाग ज्ञानेन खविन्ञाना एव देशानरं गच्छन्ति अ्रतिप्रामा- षात्‌ तथार्चिरारिना धूमादिना गमनं, wy इ्वोा- Zafamaa खभटन्तिकम्ममिमिभ्तलाद मनस मन तथा srafant ब्रीद्यादिभावेन जातानां सविज्ञानमेव Cafes उपपद्यते | हि Arenfs- खवमकण्डमपेषणएारा सविश्चागानां खितिरस्ि। नम्‌ SEAGATE रेशान्तरगमनस्व तुखलाज्न- लुकावस्छविज्ञानतेव awn तथा खति घोरो नरकानुभवः॥ दृष्टापृल्लादिकारिरणां चश्रमण्डललवादारभ्य WAT धावत्‌ ATU | तथा स्यनथायेवेष्टापृ्ता- द्युपासमं विहितं स्यात्‌ श्रुतेखाप्रामाण्यं प्राप्तं वेदि-

दास्णयकश्चतिः | यथा सविच्लामानामेव ब्रीद्यादिदङाग्तरगमनं तथा च्चाजिनामचिंरादिना कम्मिबां धूमादिना गमनं खभ्रब- दद्धतवासगात्मकमिशच्चानानामेवे्या | तथेति तेषां सवि- wae हेतुमाह | लम्ढन्तीति अनुशयिनामपि वहि ब्रोद्या- दिषु सं्िदटानां रेतःसिगादिदेरसम्बन्धः सविच्वानानामेवेति Gare तयेति अनपपत्तो हेतुमाह होति त्रीच्चा- दिसंल्िटानामनुश्यिमां सविन्नागत्वे तल्ञवनादो तष्नीववक्तेषा- मपि प्रवासप्रसङ्गात्र रोतःसिग्देडसम्बन्धः सिथ्येदि यः | ब्रीद्या- दिषु देशान्तरं गच्छत्सु विल्नानलोपलम्भादनुयिष्वपि देश न्तर प्रात्तैरविग्येवायक्तं सविच्चागत्वमिति wea | मज्िति | टबा- सान्तरं प्रति जखृकागमनवदवरोइतामपि देडरेहान्तरः प्रति गमनस्य तुख्यत्वा दी द्यादि वद्युक्षा सवि्लानतेति योजना। we त्वां four का हाजिरिव्यत are! तथा सतोति।

रसापृत्तादिकारियामम्नराजे नरकामुभवः। तथा सति तद- Asus विहितत्वे अओयःसाधनविषवककम्मंकाग्डं विड-

GT

२५५

भा० कानां कश्यंणामगयेनुबन्धिलात्‌। टलारोडणपतनवत्‌

च्या

विशेषसम्भवात्‌ देहादेहाम्तरं प्रतिपित्सोः कमणा waafrara | कषणोाद्धावितेन fants सविश्ञानलवं युक्तं टृशाग्रमारोहत दव फलं जिघुक्ाः तथार्चि- रादिना गच्छतां खविश्ञानत्वं भवेत्‌ धूमादिनमा ष्दरमण्डलमारुरूचतां तया चन््रमण्डलादरवरूरुच्तां खृशाग्रादिव पततां सखेतनलं | यथा ARITY- भिहतानां तदभिघातवेद नानिमित्तसं मूच्छितप्रतिबन्ध- करणानां खदेरेनेव रेशादेशन्तरं मीयमानानां विज्ञानश्रून्वता इष्टा तथा चद्धरमण्डलान्मानुषादि- रेदान्तरं प्रव्यवरुरुचतां सर्गम गनिमित्तकम्पचया-

ee ee

Heary य॒तेख्ेति यथा wage डल मारो इते afew. नलत्वे$पि तस्मादबद्धिपृव्बं पततां सविश्वानत्वं विच्चायते। तथा चन््रमरहशमारोषतां सविश्लानत्वेऽपि तवतोाऽवरोषतां मे uefa) उद वकम्माभावात | इत्यारोहावरोहइयोाश्चानवि्रव- सम्भवाग्मवमिति ufewefa | cata) सद्वाक्यं fae- aifa | देहादिद्यादिमा॥ चकारात्‌ went afawiad भवेदिति सम्बन्धः | Gacreat staat eam विच्चान- ्ण्धत्वमयक्त aat चतन्धखाभाव्याद Hreagararaty frata- AMAMIAWGCLATLATY | wat चेति तेन मुदररादिना बोऽभिषातस्तेन हेतुना यदेदनाख्य निमित्तं तेन सम्मुच्छितानि प्रतिबद्धानि वा करशानि येषान्तेषामिति यावत्‌ दिताऽभिनदा Views स्थला देशो येषां तेषाग्तत खव प्रतिबडकरणानां war भिच्रावग्रन्यतेति सम्बन्छः। यथयक्कदटृरटामवगशाशन्रमणलादवरोशन्ता fawn: सिद्य- wife निगमवति ¦ wa इति तथापि afer

९५९

भा ° ्मुदिवाब्देहामां प्रतिबद्धकरणानां | अ्रतस्तेऽपरिग्यक्रदेर-

Glo

वीजभूताभिरद्विर्मृच्छिता दवाकाशादिक्रमेणेमामवरुह्य कर्बानिमित्तजातिस्थावरदेहेः daa 1 प्रतिबद्धकरण- तयाऽनद्भूतविन्ञाना एव

तथा लवनकण्डनपेषणसंस्कारमक्षणरसारिपरिणा- मरोतःसेककालेषु मृच्छितवदेव देहान्तरारम्भकम्य

खले सद्धा वादेशान्तरगमनं Fat) खवरोाहतान्तु तद- भावे कयं ब्रीद्य!दिभावः सम्भवतीत्यत are) खपरित्धक्तेति। परिव्यक्त देहभावस्य वीजं कम्मापु्वं याभिस्द्धिल्ताभिर- पिता नीवा मच्छितवदिन्नानग्रून्यगगमादिक्रमेश एथिर्वीं प्राप्य कम्मफलभतजातिख्यावस्णरारः ayaa इति सम्बन्धः | स्वर द्‌ सम्बन्धित्वान्तदर्‌तजीव वत्तदा सविक्लञानत्वं सम्भवती व्याश्द्याह | प्रतिब्द्धेति त्रद्यादिसंश्नेषावस्थायामनशयिनां कम्मयाऽनद्धतरत्तित्वात्‌ करणानां तत्र डत्तिलाभाभावादन्‌- दतविश्लानत्वं यक्तमित्ययः।

केवलं ब्रोद्यादिसंद्चषकाले ऽनद्धतविक्नानत्वं किन्तु ब्रीद्या- देलवनादिकालेऽपीव्याङ। तयेति पाकससखासयो स्सादीव्या- दिशब्देन शोखितमांसमेदाऽख्िमच्नारेतास्यच्यन्ते तस्मिन्‌ काले मच्छितवदनद्तविन्नानत्वे cwefefararat प्राम्देहा- म्तर प्राप्रेश्तदस्त्ये वेति शवुमाह ददेत लबन्धरत्तित्वादिति च्छेदः कथं qacanfaat विश्वानगरून्धत्वं तद्यथा Sawa यका SAU गत्वाऽ$न्यमाक्रममाक्रम्यात्मानमपसंहरतीव्यादा सचेतना जलूका टषटान्तत्वेनापादीयते AME! देडवीजभू तेति सव्वाखव्ास ae ब्रीद्यादि संद्ेष तह्न नादि वशादिति यावत्‌ | नचेतनावक््न watered विवलितं | किन्तु सातत्य- मामिति भावः | Tea गलुकासाटृश्यमनु श्रयिनानि- व्ययः | च्यारोइतां सविश्चानत्वमवरोइतां विश्लानराहित्य- मिद्युपपद्यसङतामपि यावत्छावद्यामेभ्यः करणान्युपसंहल

२५०

भा ° कर्कणाऽलभटृत्तिलात्‌ रे खवीजग्डता एम्नन्धापरित्यागे- मेव सब्वासखवस्छासु aia दूति जलूकावशेतनावच्ं विरुध्यते श्रन्तराले लविज्ञानं मूच्छितवदेवेत्यदेषः। चख वैदिकानां कर्णां दिंसायक्रतेनाभयरेतुतवं शक्य मनुमातुं | हिंसायाः श्ास्तचादितत्ात्‌ अ्रदिंखन्‌ सब्बे तान्यन्य तीर्थेभ्य दति श्रतेः भ्रास्तरवादिताया हिंसाया नाधर्षाहेतुलमभ्युपगम्यते श्रण्युपगतेऽप्यधश्मंदेतु ले मन्ते विषादि वन्तदपनयेपपत्तेनं दुःखकाययी र्रकलरोपपत्ति- Sfarat कर्मणां wats विषभक्षणस्येति

Sle ददयेऽवस्धानं तावदेव सविच्नानत्वं। देहादङहिनिंगंतानां प्रा ग्द ङान्तरप्रापतः। तदस््यनुश्यिनांतु चन्रमण्डलादवरर्चतामपि भाविदेहपय्न्ता वासना दीघा भवति प्रमागाभावादिव्याड। अन्तराले त्विति चनब््रमणलाद्‌वरोहइतां देङान्तरगमनस्य तुल्यत्वेऽपि विच्नान शु न्यत्वमदुङमिद्यपसं हरति | इत्यदोष रति। यत्त॒ डिसानदय्हात्मकत्वादिरादिकम्मणां खावर्त्वमपि aa- फलमव | तथाच्च वद्कानां कम्मणामनथयानबन्धित्वादप्रामाण्छ gafcta are | नचेति उभयहेतुत्वमयानयहेतुत्वमिति aaa) अडिंसच्नित्यादिश्रतेः शास््रचोदितवैदिकेव wag हिंसा arauwafcare अभ्यपगतेऽपीति यद्यपि खरूपेव हिंसानथरेतुरभ्युपगम्यते। तथापि तदुक्तानां वदिककम्मणां नानयारम्भकत्वं। यथाखरूपेण विषदध्यादेमेरण्ज्वरादि हेतुत्वे $पि मन््रशकरादिभिः eee सन्न तत्कायोरम्भकतवं | तथा हिसायाः खताऽधम्मंरेतुत्वेऽपि वेदिकषकम्मनिखाया तदधेतुत्वं। दिकेरेव कम्मभिरूत्कतदोाघापरनयनसिडधेरिग्थः | yaaa टषटान्तं स्वति | ARATE तन सदापभुक्षस्य विषस्या- aureqaa पुटटिेतुत्ववहदिककम्मानुप्रविद्धाया हिसावा

` Weare यडमिति ta शब्दादिति न्धायादित्यथंः।

RUG तद्य इह रभणीयचरणा अभ्याशा यते रम- णीया योनिमापद्येरन्‌ staat वा क्ष्िय-

यानिं वा वेश्ययोानिं वाथ इह कपूयच- रणा अभ्याशा यते AAT यानिमाप्येरन्‌

भा oa तेव्वनशयिर्मां इह लाकं रमणोयं erat सरणं Wret येषां ते रमणोयसरणा रमणोयचरणे- मापखकितः भ्राभनोाऽगुश्रयः ve wa येषां ते रमणीय- रणा उच्यन्ते | क्रोषानुतमायावजिंतानां हि way उप- ख्यतं श्टभानु्यसद्धावः। तेनानु ज्येन पुष्छेन कर्बणा खन्रमण्डले weitere क्िप्रमेव यदिति क्रिया- faxed) ते रमणीयां क्रयादि वर्जितां योनिमापद्येरन्‌ WHE: ब्राह्मण्यां वा खजिययानिं वा Fars वा खसखकन्मोनरूपेण श्रथ पुनय लद्धिपरौोताः कपूयचरणापलकितकम्ा- Ge aga रव भवति इन्येतत्रसङागतं परिसमाप्य vad खति- व्याख्यानमनुवत्तंयति। तत्तच्रेति खन्धाधिद्िते पुव्ववदभि- लापादिति waa तेषु व्रीह्यादिषु संदिष्टा येऽनुद्रयिनस्तेषां aw ये केचिदस्मिग्लाके ugar प्रागबद्धायामनष्िता- भुक्कषरमणोयचरास्ते await योनिं प्रापदेरचिति सम्बन्धः उक्षमेव स्पद्यति | एएभनमिति॥ कथं रमबीयचरबानु रोधेन ोभनेऽनृ्येो लच्छते sre | कैति ते खष्वनुश्रयिनेा रेतःसिमग्योगानन्तरं तेन कम्मण रमणीयां योानिमापद्येरच्चिति

wufequaata योजना तथापि हेतुमाह qantas अयति प्रतीकं ग्टहोत्वा ब्ाचद्े पुमरिति॥ afeqdtar-

Rue

उ. श्वयानिं वा yaar वा चण्डालयोनिं वा ON AMAA: पथेोर्म कतरेण तानी- मानि श्रुद्राण्यसकृदावर्तीनि भूतानि भवलि जायस्व भियस्वेत्येततृतीयश स्थानं तेनास नेको सम्पूर्य्यते

भा ° णाऽश्रुभानुशया श्रभ्या्ा यन्ते कपूयां यथा कर्बायानि- मापद्येरन्‌ कपुयामेव | धकमंम्बन्धवजितां जगसण्ितां aria मापद्येरम्‌, खयोनिं वा श्ूकरयानिं वा चाण्डालयोानिंवा खक नरूपेणेव। येतु रमणीयचरणादिजातयस्से खक सधा खदिष्टापृ्तादिकारिणस्े धूमादिना गच्छन्या गच्छन्ति, पनः पनघंटीयन्त्वदिदयां चेराश्रयसदाचिरादिना गच्छन्ति! यदा तुन विद्यासेविनो नापोष्टापु्लारिकच्ं सेवन्ते तदाऽथेतयोाः Taraarmarcte पमादिलचणयोनं कतरेणान्यतरेण नापि यन्ति तानीमानि शतानि

च्या. eet विल्शा इति यावत्‌। ते कपूयां येनिमस्रभानुश्- यवशाग्रेतःसिग्योगामन्तरमापद्येदच्चिति यत्तदपि fauaafa याजना॥ तथापि विकल्पे arcaare | खकम्मेति योनि- विकल्पे तीयं पन्थानमवतारयितुं yaar पन्थानो सङ्किप्या- aaata | ये त्विति ।॥ खभानश्यवणशाद्ये कविद्ाचलादियानि- मापन्रास्ते खवसाञखमविशितकम्मनिष्ाः सन्ता यदीद्ादिकम्मै छतवन्तसतदा caer पथा चन्द्रं गच्छन्ति। तच awe कम्मेखि भागेन Sa पनरवशिेन कम्मणा एथिवीमागनच्छन्ति। wad BAMA: पनरारोरङन्ताऽवरोाशन्तख केव शकभ्मिमि SAR यदि चेद्‌ दिजातयः खकन्मस्याः सन्ता चानं कभरनुत्तरः

९९०

भाग्लद्राणि टं्रमश्नककोरा दीन्यसल्ृद्‌ावर््तोनि भवन्बतं

च्छा

उभयमाग॑परिभरष्टा शसङृष्नायन्ते वियन्ते Bare:

तेषां जननमरणएखन्ततेरनुकरणएमिदमच्यते | जाय चियखेति श्वरनिमित्तचेष्टठाच्यते अनममरणच्णेनेव कालयापनं भवति। नतु क्रियासु ाभनेषु भागेषु वा

~ ge e e “Ae FA कालेऽखीत्यथः | 'एतत्छुद्र जन्तुलचणं ठतौयं Tara पन्थानावपेच्य स्थानं संसरतां aaa दकिणमार्मगा रपि पुनरागच्छन्ति अनधिकृतानां ज्ञानकम्मशिरगमन- ~ os ~ ~ कि मेव दक्तिणेन पथेति तनाखा लोका ea | पञ्च- ag wa: पञ्चाग्निविद्यायां arena: | waar दिणेत- रमागाग्यामपाहृता दक्षिणेतरयोाः पयाव्यावन्तंनापि ग्टतानामग्न WII: समानः | ततो व्यावन्तंनान्यविरादिना ARI धूमादिना। VAC HTS FIAT AS षण्मासान्‌ प्राभ्ु वन्तः संयुज्य पुनव्यावन्तंन्ते श्रन्ये संवत्सर मन्ये मासेन्यः यानेनेते HHA गच्छन्त्यः इदानीं टतीवख्ानम्‌ पदि- uta | यदा fafa | 1

पोनःपुन्येन लेाग्मध्यमेकवचनान्तयोः सब्बाख्ातेषु विधानात्‌ पुनः पुनजायन्ते स्यन्ते dafearr जायख भियखेति पयोग Kare) तेघामिति यदा सर्व्वश्ररो मार्गदयभ्वष्टं दृषा तं जायख स्ियखेति प्रेस्यद्येतदिश्यत xfa Ree तेनासा- fanfare व्याचष्टे | येनेवमिति।॥ उक्तया रीत्या निर्बतान्‌ cary विविच्य प्रतिपत्तिसोकयग्याथे कथयति | पञ्चमल्तिति व्यावत्तनापि mega सम्बन्धः | ग्टतानामविदुषाञे-

ay | अन्तये मन्तरः विदुषां afaarg संवत्छरमिति ज्ञानिना Rua | wa पिटलोकमिति केवलकम्मिण इति विभागः।

२९९

Se तस्माञ्जञगुप्तेत तदेष भकः? ४१स्तेना हिरण्यस्य मुरां पिबथ गुरोस्तल्पमावसन्‌ बसहा चेते पतसि चत्वारः पञुमा्राचररस्तरिति?\ ४१

भा ° पिदढलाकमिति arena पनराटत्निरपि चीणानुश- यार्नां चश्धमण्डखादाकाश्चादिक्रमेणाक्रा। WHS STH स्यापूरणं खशरब्देगेवाक्र | तेनास लाके सम्पू्यत इति weed कष्टा संसारगतिखस्माश्नुगृष्येत ware जग्ममरण्टजनितवेदनानुभवहृतचणाः GHAI ध्वान्ते धारे दुसरे प्रवेशिताः सागर दूवागाधे waa निरा्रा- खोत्षरणं प्रति aaredfaut संसारगतिं area बीभक्छेत चणोभवेत्‌ | मश्व देवं विधे संसारे were चारे पातद्ूति। तदेतस्िन्न्थै एष ara: पञ्चाभ्रिषि्यास्त॒तये॥ स्तेने हिरष्स्य ब्रामण सुवषषस्छ दो सरां पिबम्‌ are: सम्‌ गरोञ्च AS दारानावसन्‌ ब्रह्महा ब्राह्मणस्य दन्ता चेत्येते vata चतारः | पञ्चमख पतितैः सददाचरन्निति॥

Ste प्तीयानुग्रयानां चन््रलाके Aaa कम्मे मेागेन चछयितवतामिति यावत्‌ | खश्रम्दमेवानुवदति। तेनेति किमथमेषां महायास- बती dtm darcafaatarregre | यस्मादिति हतीयय्या- नस्य क्त्वं स्पष्टयति | यस्माश्ेति नग्मादिना जनिता वा वेदना तदनुभये छतः चडाऽवसरोा नान्यत्र येषां | waswa इति BE ढतोयसख्यानवदितरयेारारटत्िमस्वासुख्या रतेत्धनिपे- are | तस्नाष्येति | संसारगल्रुपवसनस्स तात्पेमुक्रा पञ्चा भिबिद्यायामनुानसिद्य्थे तस्य aaa द्ोकमु दाद Brag | वदेतस्जिचित्यादिमा | पञ्चाभिविद्यामा शम्यं सप्तम्यथेः |

x 2

२९२

अथ Cad पञ्चाग्नीन्‌ वेदन मसह तेरथाचरन्‌ पाप्मना लिप्यते गुखः पूतः पुण्य- नेको भवति यषटवंवेद्‌ यश्वंवेद?१०१५१०१

प्राचीनशाल ञजआपमन्यवः सत्ययज्ञः पोालुषिरि

भा अथ पुनया यथोक्तान्‌ TEN वेड तैरप्याचर- गहापातकिभिः ae arma खि्यते NE एव। तेन पश्चाभ्रिदशनेन पावितो यस्मात्पूतः पुष्छलाकः प्राजाप- त्यादियस्य साऽय sewer भवति एवं वेद यथोक्ं समस्तं पञ्चभिः wh एष्टम्यजातं ac दिरक्िः समस्त- प्रस्निशंयप्ररशंनाथा १०॥ <feea पथा मच्छता- मन्नभाव उक्रस्तहेवानामलनंतं देवा भचयन्तीति शद्र्ज- MSV कष्टा संसारगतिर्क्रा | तदुभयरेाषपरि- fatter वेश्ानरास्षभावपरतिपत्वथेसुत्तरो गन्ध आर- भ्यते weet पश्यसि प्रिमिव्यारिखिद्कादाख्यायिका सुखावबाधाथौ विद्यासम्यदामन्यायप्रदभ्रनाथा प्राचीगन्नाख इति मामत उपमन्धारपत्य मेपमन्यवः।

Se यश्चमहापातकिनः ae fate नतु पञ्चाभिविद्याखतति- few भातीव्याश्च्छयाङ येति asm हेतुमाह तमेति wae wafer पुव्वाक्तचिद्यावन्तमनुवदति। खव मिति ॥१०॥ पू्बी्षरयेः सन्दभयेः सम्बन्धं प्र यन्नुत्तरसम््भ मवबतास्यति द्श्िष्येमेत्यादिना + SUC FRAT सभावप्रतिपनश्चयत्वे गमकमाह waite

fara: awe freee ara विनबादिखम्पत्तिख-

RRR

Se FAIA TATA जनः MART बुडिन आभर

तरािस्ते देते महाशाला महात्राजिथाः समेत्य AMIGA AR: at आत्मा fa waa १११

भा ° सल्ययश्चा नामतः पलुषस्यापत्यं पालिः ATR नामतो

Wile

भलबे पत्यं भासबिस्तस्यापत्यं anda: | जमद्ति मामतः शक रा च्छस्य पत्यं ATH राच्यः। बुडिल HAAS MATT स्यापव्यमाश्रतराश्िः। पञ्चापि ते Va मराशाला महाग्- wer frente: जालाभियुक्राः ere: महाओजियाः PASI SAT THT CU: एवम्भूताः सन्धः समेत्य aye कचिक्रोमांां विचारणाञ्चक्रः aaa car: कथं। RT माऽस्ाकमात्मा किं ब्रह्ेद्याद्मब्रह्मश्ष्दयारित- रोतरविश्रेषणविभ्रेव्यलं ब्रद्यद्यष्याद्मपरिच्डिशनमात्यानं fratagrafa आ्रद्मव्यतिरिक्रस्यादिव्यादिब्रह्मश उपास्यलं निवभ्लंयति | अभेदेनात्मेव ब्रह ब्रह्मेवादयेत्थेवं सम्बाया वेश्वागरो ब्रह्म wae” भवति

वदद्यना्था चास्छायिका दश्यते चात्र प्राचीनभ्राशप्रष्टतीनां तत्छम्पत्तिरि याष विद्येति कथमात्मब्रह्मशब्दयोरितरोतर- विष्ेवडविग्रष्यत्वं erate | श्रद्धेति satin मिथो विश्रेषणयिशेष्यत्वे फलितमाह | अमेदेति

Ree

ते सम्पादयायुक्तुरुद्ानका वे भगवशेाऽय- मारुणिः सम्प्रतीममात्मानं वेकानरमध्येति ay हन्ाभ्यागच्छामेति AY हाभ्याजग्मुः १५२१ सम्पादयाच्चकार प्र्यति माभिमे महाशाला मदात्रजरियास्तिभ्या सर््भिव प्रतिपस्स्ये हसाहमन्यमभ्यनुशासानीति ? तान्‌ हावा- चाश्पतिर्वै भगवन अयं केकेयः सम्प्रतीममा-

भा ag ते पतिग्बदन्धेाऽभविव्यदित्यादिखिङ्गात्‌ ते मोमांसन्ताऽपि निखयमलभमानाः सम्पादयाश्चक्ः खम्पादितवन्त आत्मन उपरेष्टारं। उद्‌ाखकोा वे प्रसिद्धा नामतः हे भगवन्तः पूजावन्ता ऽवमारुणिः अरुणस्या- ual सम्प्रति सम्यगिममाक्मामं पेख्चागरमस्मदभिपरेतमध्येति सरति | तं ₹दनेदानोमभ्यागच्छामेव्येवं fafea a हाज्याजग्मरं गतवन्तः आरुणिः ताम्‌ Esa तेषा- मागमनप्रयाअ्मं Hal सम्पादयाञ्चकार। कथं | Wala मां वैश्वागरं दमे महाश्राला मराभ्राजियास्तेभ्योाऽदह सम्वंमिव ve प्रतिपत्स्ये ay Aree अते रइमाषमिदा- मौमन्यमेषामभ्यमुश्ासानि वच्छाम्युपदेष्टा रमित्येवं TITY तान्‌ rare) अश्वपति नामतो भगवन्ताऽयं केकय-

--- >

इतखापास्यस्य Bare waa | परिच्छतरपासमस्य fafe- तत्वाद्धन्नः कतुवच्न्यायख्वमिति न्वायादिवाडइ | मूर्धेति भग-

२९५

Soma वेश्चानरमध्येति ay दनाभ्यागच्छामेति दग्याजम्मुः Nyx Nn तेभ्यो प्राप्रेभ्यः पृथगर्हाणि कारयाद्ुकार प्रातः सञ्जिहान उवाच मे स्तेना जनपदे कद््यौ मद्यपो नानाहिताभ्निनीविद्वान्‌ स्वेरी स्वैरिणी कुता य्यमाणा वै भगवन्ाऽहमस्मि यावदेकेकस्मा ऋत्विजे धनं दास्यामि तावद्गगवद्या दास्यामि

भा स्यापत्यं RHI: सम्यगिममात्मानं Paracas समानं | तेभ्य राजा We: एथक्‌ Taare णानि परोरितिर्शत्येख कारयाञ्चकार कारितवान्‌ हान्येदयुराजा प्रातः संजिहान उवाच विनयेनेाप- मन्येतद्धनं wey उपादध्बनभिति। तैः प्रत्याख्याता मयि दाषं पश्यन्ति नृनं चता प्रतिष्ृन्ि मन्ता धगमिति मन्वान staat: खदुन्ततां प्रतिपिपादयियन्नाह। मे मम अगपरे स्तेनः परसरक्ला विद्यते कदयाऽदाता सति विभवे मच्पो द्विजे लमः सन्‌ मानाहिताग्निः WAT: गाविद्वागधिकारामुरूपं। SVT परदारेषु गन्ता। श्रत एव सैरिणी gat दुटचारिणौ सम्भवतीत्य्ः। मैच वयं घना्थिम ca आहाश्पं मलेते धनं Iwai

fewer भगवन्त इति प्ाच्चीगश्रालप्रभ्टतयः सम्बध्यन्ते 1 ava scent mw) waufcafear

१९९

ॐ* वसन्तु भगवन इति nua ते होचुर्येन eat थेन पुरुष्ररेत् दैव वदेदात्मानमेवेमं BATA सम्प्रत्यध्येषि तमेव ना बूहीति nen तान्‌ हावाच प्रातर्वः प्रतिवक्ताऽस्मोतिते

भा ° जच्छभा्छो वे कतिभिरराभिर रं भगवन्तोऽद्ि तदे क्तं धनं मा चावरेकेकख्छो यथोक्म्टलिजे धनं दास्यामि ATH गवद्चोाऽपि TTA (ATT भगवन्तः TAA मम यागमिन्युक्तारते रा चुः | येन हेवार्थेन प्रथोजनेन यं प्रति चरेद च्छेत्परुषं तं रेवा वरेत्‌। दद मेव प्रयोजनमाग- मनस्येत्ययं न्यायः wat वयश्च वेश्चानरशन्नामायथिनः आक्मानमेवेमं वैश्वानरं खन्यत्यध्येषि सम्बग्जानासि अतस्तमेव Asa PRAT HAT ETAT | प्राता Uwe ufaamrfa प्रतिवाक्यं दातास्मीव्युक्तास्ते राशाऽभनि- areas: समित्पाणयः समिद्धारशस्ता WITT: पृष्व राजानं प्रतिशक्रमिरं गतवन्तः | यत एवं महाशाखा मशाओआजिया ब्राह्मणाः सनो मशान्ाललाद्यभिमानं हिला समिह्धार शस्ता जातिता हीनं राजानं विद्याथिनेा विगयेनाषजम्मः तथाऽन्येकि्ोपादिल्ुभिभ॑वितयय

Ste aire श्राखप्रसिडधमिति वावत्‌ किनि भगवदाममनप्रयो- जनं ARTE! वयेति

waite नास्तोति शङ्कं निरस्यति | आत्मानमिति शिष्य-

भाबेनापसन्नेभ्यो विद्या crag यया aufefefa राश्ा$भि-

ॐ° समित्पाणयः gare प्रतिचक्रमिरे तान्‌ हानुप- नीयेवेतदुवाच ? ७? १११ ओआपमन्यव वा त्वमात्मानमुपास्स इति दिवमेव भगवे राजचिति हावाचेष वे सुतेजा आत्मा ATT शयं त्वमात्मानमुपास्से AAT सुतं प्रसुतमासुतं Gr दश्यते ¶† अस्स्यनुं पश्यसि

भा ° तेभ्वखादादिरचां विवक्ल्रनु पनीयेवापमयममरृलैव तान्‌ aman fauracra तथाऽन्येनापि विद्या दात-

, ्येत्यास्यायिकाथैः। एतदेश्ागरविन्नागमुवाचेति वच्य माणेन सम्बन्धः १९॥

कथम्‌वाचेत्थाद। भ्रपमन्यव ₹े Saray sare लमुपास इति पप्रच्छ गन्वयमन्याय आचार्यः सम्‌ जनिष्ये yeaa 1 मेष fre: | ata तेन मोपसीद ततस्त we वस्यामीति न्यायद्॑नात्‌ न्यजाप्यप्रतिभागवति faa प्रतिभोत्यारनार्थः प्रश्ना दृटाऽजातश्नजाः कष तदाऽभत्‌ कत एतदागादिति दिवमेव शयुखोाकमेव वैश्ा-

Sle प्रायः।तेरेलादिवाकस्य ares द्वति | यत इति॥ TAs साजामं प्रल्ुपगमममिदमेवेति मन्वाना fataafs | दिद्याधिन इति WMATA WRT RSE: | उपनवनं पादयाभिपतनं बच्यमाबबे-खामरविश्चानं | तेगेतदित्स्य सम्बन्ध इति यावत्‌ | आख्थाविकातात्पग्धमृपसंहरति | यथेति tte

शिष्या fe प्रारः। चआाचार्यत्‌ प्रतिवक्धेति aaa aya) नग्विति बाकवाद्रेषावद्म्मेन दूषयति | नेव दोष इति

RRS

° प्रियमव्यनुं पश्यति प्रियं भवत्यस्य बहमवर्यसं कुले रतमेवमात्मानं वेशानरमुपास्ते मू त्वेष आत्मन इति होवाच ar ते विपतिथ- qa नागमिषय इति २११२१ अथ ela सत्ययज्ञं पालुषिं प्राचीनयोग्य कं त्वमात्मानमु-

भा ° गरमुपारसे भगव राजन्निति होवाच एष a सुतेजाः ओआभगनं तेजा यस्य माऽयं सुतेजा दति प्रसिद्धा Sar आत्मा, HAA ATA SATA AAT MATT TAT RS AWS तख्ाल्मतेजसे वेशवार सपासनान्तव सुतममिषुतं सामरूपं कश्मणि प्रसृतं vate सुतमासुतश्चाहर्गणा- दिषु aa ge pea wie क्ंणस्वत्कलीना card: | wee दोप्ताप्निः सम्‌ cafe पचपोाजादिप्रियमिष्टं॥ अन्याऽप्यल्लमन्ति पश्यति प्रियं wae सुतं भ्रसुतमा- सुतमित्यादि क्लं ब्रह्मवचेसं ae यः कसिदेतं यथयाक्र- मेवैवेश्वानरम्‌पासे FRI त॒ वेश्चामर्छेष समस्ता वैश्वा- मरः अतः THAT वेश्वानरस्यापासनाच्छिरोा Agr a

Ge ठदारण्यकश््यासचनायामपि मेतदन्धायमिन्ाइ। न्धवा- पीति, खाचा््यस्याजातद्नजारिति सम्बन्धः। तस्यात्सत्वे रेतुमा | चात्मन इति catwifcedr च्योतिष्टामादिरङ्गेलखच सतं सामरूपं waa ava ved सं त्वाच्चतभिति भेदः | तवेति पुनवंचनमन्वयदश्रंनाथै॥

केवलं प्राचीमणशालनिशमिदः फलं किन्यन्धस्छापि भवती- me) खन्टोऽपीति afe यचोाक्कथेखामरच्रानादेव WIAs:

२९८

ॐ° पास्स इत्यादित्यमेव भगवो राजनिति दावा-

चेष वे fed आत्मा वेश्ानरोाशयं त्वमातमान- मुपास्से तस्मातव बहु fayad GA दश्यते ११ प्रवृत्नाऽथुतरीरथा दासीनिष्काश्तस्यनुं पश्यसि परियमत्यनुं पश्यति पियं भवत्यस्य नद्मवर्यसं कुले खतमेवमात्मानं वानरमुपास्ते च्युष्रेतदातमन इति दावाचान्धोाऽभवियद्यन्मां

भा ° विपरीतयाडदिणा व्यपतिययद्धिपतितमभविखत्‌ यद्यटिर्मां

च्छा

ना गताऽभविदख्त॒ साष्वकार्षीयन्मामागतेाऽसीद्यभिप्रायः ९२ अथ हावाच सत्ययन्नं पीतिं हे प्राचोनयोाग्य कं त्वमात्मानमुपास् इत्यादि व्यमेव भगवे राजन्निति Beare श्क्तनोखादिरूपलाद्िश्वरूपतमादित्यस्य सष्वरूपत्यादा wafe रूपाणि fe लाषि यतोऽत वा विश्वरूप आदित्यस्लदुपासनासव बड विश्वरूपमिहामुचाथ॑मप- करणं gad ge) किञ्च लामनुप्रठत्ताऽखतरीभ्यां युक्ता रथाऽतरीरया दासोनिष्के दासीभियेक्ता निष्का हारो दासोनिष्काऽ्छन्नमित्यादि समानं च्र्वैशागरस्छ तेत्या्र याड ।मूडध त्विति खअक्षराथमुक्ता विवच्िताथेमाइ | साध्विति ॥९२॥ खथ प्राचौनशाले qutaa fanaa सत्धनम्सरमिग्ययंः | खादित्धस्य खक्रत्वादिरूपत्वमङमे wet भविष्यति वस्य सव्वेरूपल्वेन विश्रूपत्वमुपपादयति। सब्वा- बीति खल्छन्रमिव्यादि चच्ुहेतदिव्यतः घाक्तनमिति ster | अशुङेतदित्ादिवाक्ं व्याचष्टे | चच्षुरिव्यादिना तत्रापि तात्पर्ये

कि,

२७०

नागमिष्य इति NAN १३१ अथ हावाचेन्दरद्युमुं

भाल्लवेयं वेयाघ्रपद्य कां त्वमातमानमु पास्स इति वायुमेव भगवे राजनिति दहैवाचेष वे पृथग्व- HATA GTA यं त्वमात्मानमुपास्से TSA पृथग्बलय आययलि पृथयथत्रेणयेाऽनुयसि? 91 उलत्स्यनुं पश्यसि प्रियमलत्यनुं पश्यति प्रियं भव- त्यस्य बह्मवर्यसं कुने तमेवमात्मानं वेशानर- मुपास्ते प्राणस्त्वेष आत्मन इति STATS प्राणस्त

भाग ठु ख्विता। तस्य खमस्तद्योपासनादन्धे Usage AT

aT

omg

भविग्धा wat मागमिय्य दति पूर्व्ववत्‌ ९२ श्रय हावाचेषरदयश्चं भालमेयं वैयाघ्रपद्य कं त्वमात्मानमपाख tafe समानं प्रथम्बत्माऽऽत्मा नाना aati यख वायारावडादहदादिभिभरे्वन्तंमानसख साऽयं एयम्बत्मात्मा वायुः | AACA ATTA STAT STITT एथङ्गा- मादिक्नास्खां प्रति बलया aaraficequr बखय आ्राय- यन्ति आगच्छन्ति एयगथन्रेणया यपङ्कयोाऽपि लामन्‌- यन्ति | श्रद्यश्नमिव्यादि समानं | प्राणस्सेष आत्मन इति यथा Yo गश्टव्यमिन्याइ | पुव्बेवदिति॥ १३ सल्यश्चापरमान- नरमित्यथण्ब्दा्थः। एयगिव्यतः प्राक्षनमादिपदेन wwii | एथग्धम्भति प्रतीकमादाय BUS | नामेति आभिसुस्खेनाग- MIT | BEI वहतोलुदहः | तस्मात्तामित्यादि aw |

तस्मादिति नामादिक्ा नानाविधा दिच्ुभवा डब्बेतत्‌। अब्यप्नमिव्यादि समागमित्न्नादि पदम॒पास्ते xaqarwey-

CY

os

उदक्रमियद्यन्मा नागमिथय afr n 2 Nag 7 अथ STATA जनश शार्कराध्य कं त्वमात्मानमु- पास्स इत्याकाशमेव भगवे राजयिति हावाचेष वे बहुन आत्मा FATA यं त्वमात्मानमुपास्मे तस्मात्वं TRAY प्रजया धनेनच?११ sexy पश्यसि प्रियमल्यनुं पश्यति प्रियं भव- त्यस्य Tata कुने तमेवमात्मानं वेशानर- मुपास्ते सन्दे दस्त्वेष आत्मन इति हावाच सन्दे-

भाग्डावाख wwe तव उदक्मिव्यदु्कान्ता sufserernt

नागमिय्य इति ॥९४॥ wa rare जनमि्यादि समानं। एष Tee आत्मा वैश्वानरः | बडललमाकाश्स्य स््वम- तलाद्वण गणापाखनमाख | त्वं बङलेऽसि प्रजया पज जा- दिखखणया waa हिरण्यादिना | सन्देदस्सेषः सन्दा मथ्यमश्ररोरं वैश्वानरस्य रिरतेधातारुप च्याथवाक्म- अर्धिरारख्यादिभिख tet wit | तत्सन्देशस्ते तव WOE व्यशीर्यत शीषंमभविव्यद्यर्मां nafs दति।९१॥

हायमुस्षरवाक्छेऽप्यभि प्राय साम्यं wary) प्राबस्विति १९४ इश्रदुन्नापरमानन्तग्यमयश्ानब्दाथः। खन्रादिपदमेव इव्यास्नाव्रा- क्नवाक्छखमषशाय | कयमाकाश्स्य TIAA आह | (TWIG fafa; कथं श्ररोरस्य मध्यमे भागे संगशयबाश्वो सन्देहण्ब्दा वर्तंते awry | दिहतेरिति। आकाशस्य स्वगतत्वेन बङसतवा- दस्य परिच्छिन्नत्वेन तदभावात्‌ | कथमाकाशं बेख्रानरस्य wate स्यादि बाशद्षाङ | मां सेति॥ तच्छसोरमिति सम्बन्धः॥१५।

९०१

° हस्ते यशीर्य्यद्यन्मा नागमिष्य इति nana nar दावाच बुडिनमाशृतराश्िं वे याघ्रपद्य कं त्व- भात्मानमुपास्स इत्यप ख्व भगवा राजनिति हेवाचेष वै CATT वेगानरोा ऽय त्वमात्मान- मुपास्से तस्माल्वशरयिमान्‌ पुशिमानसि† ११ अत्स्यनुं पश्यसि प्रियमव्यनुं पश्यति प्रियं भवत्यस्य बह्मवर्चसं कुले य॒ CAAA वेशानरमुपास्ते बस्तिस्त्वेष आत्मन इति Stars बस्तिस्ते यभेत्स्यद्यन्मा नागमिष्य इति २११६१

भागश्रथ होवाच बुडिल आश्चतराश्िमित्यादि समानं | एष त्रे रयिराद्मा श्रेश्वानया धमरूपः HAT तता धन- fafa तस्माद्रयिमान्‌ wate पुष्टिमांख शरीरेण पषटेखा्लनिमिनत्तलात्‌ बरिस्वेष शरात्मना FATE मस्म चसङ्गुरस्ानं बसिस्ते वयभेव्यद्धिनेा ऽभविखद्नां मागमिष्य इति॥ ve ti

Cle जनसयापरमानन्तरमयणश्रब्दार्थः। कयम नात्मको वेखामरो रयि- रिति धनेन निर्दिश्यते ware | द्ध इति आायुव्टतमि- तिवत्कार्यंवाचकेन कारं लच्छत इत्यः तस्नादययाक्तवेखाम-

` रापासनादिव्येतदधनरूपर्बे.्ानरोपासनाङनवाजित्थेव वक्ते कथं पुटिमानिव्यधिका वाऽपस्तधाद | 'युट्खिति मूजाग्रयोा धनुवक्रो ब्तिरितखमिधीयत श्त्ाश्येमाह | बस्तिरिति aig t

ROR

Ss अथ देवाचेादानकमारूणिं गातम कं त्वमा- त्मानमुपास्स इति पृथिवौमेव भगवो राजनिति देवाचेष वे प्रतिष्ठात्मा वैशानराऽय त्वमात्मान- मुपास्से तस्मात्वं प्रतिशिताऽसि प्रजया पशु- भिञ्र ११ Hear पश्यसि प्रियमल्यनुं पश्यति प्रियं भवत्यस्य बल्मवर्चसं कुने तमेवमात्मानं वेश्ानरमुपास्ते पादे त्वेतावात्मन इति होवाच पादै ते थम्रुस्येतां यन्मां नागभिथ इति २१ १७१ तान्‌ दवाचेतेवे खल्‌ यूयं पृथगिवेममात्मानं

we श्रय ₹ईावाचोद्‌ालकमिल्यादि wart ए्थिवोमेव भगवो राजन्निति हावाच एष वे प्रतिष्ठा पादो वैश्चान-

रख पादो ते व्यच्ास्येतां विन्ञानावभविष्धेतां fafa-

Sra wat मागमिख् दूति ९७ तान्‌ योक्ता मरदभेनवतेा उवाच, एते यूयं वे खखित्यनथैको युयं

शा प्राचीनश्राकप्म्टतिषु wey मोनमातिषरूमानेष्वनम्तरमित्य- UNIT | उदालकान्तेषुपासन्रेषु सामस्त्येन वश्रानरविद्या वक्तुकामता मिश्याच्चानमनुवदति | तानित्धादिना॥ खन- अयकाविवानर्यका निपातो त्वनचंक्ावेव | तेषां मि्याच्चान- त्वसिडिस्ारकलायुयमिलन्वयाथे | प्रागृक्मपि पाठक्रमेय पुम- रनद्य एयगिव facta इति सम्बन्धः यथा maar इस्ति दशने भित्रटृख्ये भवन्ति तथा युयं वैश्वानरमात्मानमेकमपि सन्बात्सकं सन्तं भिन्नमिव facta: परिच्छित्रा्तुरूपेगात्सानं waa: | तथा मिादशिंना ययं प्रागेव प्र्वायाग्भामाम- तवन्तः साध Wray KAU १० प्रधानविद्यां ay पातनिक्ां

२७४

Sear विद्वारमाऽनुमत्थ यस्त्वेतमेवं प्रादेश-

मात्रमभिविमानमान्मानं वेशानरमुपास्ते सर्वेषु नेकेषु सर्वेषु भूतेषु सर्वेषात्मस्वनुमति ११

भारएयगिवाष्टयक्‌ सन्तभिममेकं वेश्रागरं विद्धासाऽक्-

ST

मत्थ परिच्छिन्नाद्मबद्धा एतद्धखिद श्चन इव जात्यन्धाः॥ यस्तेतमेवं यथोक्तावयवेचंमद्धदिभिविंजिष्टमेक प्रारभ art प्रादे्ैद्यमृद्धादिभिः एथिवीपादान्तेरष्यात्मं मीयते waa दति weward | म॒खादिषु वा करणेष्वकरटले मोयत दति प्रादेश्रमाचः | द्लाकादिष्थिव्यन्तप्रदेशपरि- माणा वा प्रारे्माजः | WRGW ज्रास्तेणादिभ्ठन्त दति

MTT दखाकादय एव तावत्परिमाणः wewara: |

ज्राखान्तरे तु मूङ्धादिखिवुकप्रतिष् दति प्रारे्रमातं करपयन्ति ite तु तथाभिप्रतः। awe वा एतसख्ा- वमन इत्याद्यपसंहारात्‌॥ प्रत्यगात्मतया ऽभिविमीयतेऽइ-

कत्वा तामिदानीमुपदिश्ति | aferenfer रतमेवम्भवं Tae स॒ qaagatifa सम्बन्धः रवं शनब्दाचंमाहइ | watata रवं समस्तं वेलाक्षात्मकमिति यावत। पादेश्नमाच- मि्ेवदिभजते | प्रादेशेरिति। यथोक्तैराधिदैविकावयवैरध्यात् प्रबमात्सन्धेवायं मीयत इति Yara प्रादश्रमाचस्लमिति वा वत्‌। WaT व्याचष्टे | मुखादिषु वेति तेषु fe प्रदेष्ेव्वयम- कटटत्वेन सादितया मीयत इति ब्युत्यच्चा aurea इत्य थः। विधा- न्तर Bas | दयाकादिति॥ खयन्तरमाह | waaafas waaay waatafate maa पच्ताम्तरमाङ। Wert लिति qe तदि जानालखुखनु सारो TE नमारभ्बाधरफव-

२०५

उग्तस्य द्‌ वा तस्यात्मना वेश्रानरस्य मूर्धैव

सुतेजाग्रघुर्विशुङरूपः प्राणः पृथग्वत्मात्मा सन्देहा बटुना बस्तिरेव रयिः पृथियेव पादे उर

भा ° मिति wraa दत्यभिविमानस्तमेतमात्मानं बेश्ानरं

aT

विश्वाक्लरान्लयति पुष्छपापानरूपां गतिं सव्वत्मेष ईश्वरो वैश्वानरो विश्वौ नर एव वा सव्यौत्मलात्‌। fad नरैः प्र्यगाद्मतया प्रविभज्य नीयत दूति वैश्वानरः तमेव- AWS यः सोऽदन्नन्नादी way लोकेषु द्ुलाकादिषु सर्व्वैषु way चराचरेषु सर्धव्वात्मसु शरोरद्दियमनोा- बुद्धिषु तेषु यात्म कल्पनाव्यपदे शः प्राणिना मन्नमन्ति | वैश्वानर वित्सव्पात्मा सन्नन्नमत्ति यथान्नः पिण्डमाचा- faara: सजित्यथः। wars | यस्मात्तस्य ¥ वें प्रकतच्ये-

AARTATAT AATATSI मूद्धंव सतेजाञ्चुरविंश्वरूपः प्राणः

एयम्बतरत्मा सन्दर बले बस्तिरेव रयिः एयिव्येवपाद

® Swraaa A ~ wig देशावयवे सम्पादिता qarac: wewara इति Tare) इच fafa सन्बातमत्वेन वखानरस्योपसंहारदशनाच्राव भानालश्नतिर नसन्त व्येल्वथः विशेषान्तरं Bras | प्र्गातम- सयेति॥ सर्व खरत्वं aa सव्वं प्र सत्वं वा Cae वेशा न- श््दमनेकधा वाकरोति | विश्वाजिल्यादिना।॥ SALT वेश्रानर वेखानरपदम्‌भयश्र Ba | वेखानरविदन्रमदन्‌ ओकादिषु aaq सकारिषु दित्वाब्रमत्तीति सम्बन्धः | कथमात्मश्च्देन शरीरादयो QAM तजा | तेषु होति | aay लेाकोचिव्या दिवाक्छस्य तात्पब्धाथं दशयति | वेशखानरविदिति। वेशखानरो Wham: Gael सब्रन्रमनत्तोद्यवं कस्माडतानिचख्ितमिद्याशङ्क

ROR

= oq वेदिनीमानि वर्हिह॑दयं गार्हपत्यो मने नन्वाहास्यपचन आस्यमाहवनीयः N १८१ TARA प्रथममागच्छतदामीयशं यां प्रथमा- माहु तिं ज्ञदयाता ज्हुयात्पराणाय स्वाहेति प्राणस्तृप्यति n प्राणे तृप्यति agate

भा अथय वा विध्यंमेतदषवनमेव उपास इति श्रयेदानीं वैश्वागरविरा भाजनेऽग्निराजं संपिपादयिषन्नाह ure वेश्वानरस्छ AMET एव वेदिराकारसामान्यात्‌। लोमानि वहिंवंद्याभिवारसि खामान्यास्तीखानि दृश्यन्ते इदयं गापत्धा इद याद्धि ममः प्रणोतमिवानम्तरोभवति। श्रता ऽग्वाहाय्येपचनोाऽप्रिमेनः आस्यं मुखमाहवनोयः अआहवनोयोा यतेऽस्मिन्नद्लमिति॥९८॥ तज्रेवं सति युक UMTS आआगच्छद्धाजना्थै तद्धामाथे तद्धे मीयं

च्या ary Seagate वाच्छमुपादन्ते | कस्मादि्या- feat वेखानसर्स्य सव्वात्मत्वान्तदुपासकस्यापि तदात्मतया SUMMA Taran: सव्ठ चान्नमन्तोति युक्कमित्ययंः तस्येत्यादि वाक्छस्य तात्पग्यान्तरमाह | wa वेति प्रधान विदद्यामक्ता aeyuianfaers दणशथितुक्षामो श्मिकां कराति। यति सम्प्रादयितुमिच्छब्रादा तदङ्ान्यश्पतिराश्यः। वेदिरिति खण्डिलमाचं उद्यते भि राजे तावन्भाचस्योपयक्न- ल्वादितवग्स्य दण्पुखमासाद्यं गला वेद्यामासतथन्ते ये दभा वदह्दिःश्ब्देनेच्यम्ते | Wray AIA मनः प्रययनरेतुला- gmat | आहङवनीयसादष्ं मुखस्य awash | wiwaita इति २८॥ रवं सतीलुक्न्यायेनाभि रात्रे सम्पा

३०७

sage तृप्यत्यादित्यस्तृप्यत्यादित्ये तृप्यति येस्तृप्यति दिवि तृप्यत्यां यक्किञ्च॒ arr दित्यञ्नाधितिषटतस्तनृप्यति तस्यानुतृप्पं तृप्यति प्रजया पशुभिरनाद्येन तेजसा बल्यवर्चसेनेति 7२११५४१ अथ यां fad ङ्हुयातरां जहुयाद्यानाय स्वाहेति यानस्तृप्यति १११ याने तृप्यति भत्रं तृप्यति त्रेत्रे तृप्यति चन्द्र मास्तृप्यति चन्द्रमसि तृप्यति दिशस्तृप्यलि दिषु तृप्यतीषु यत्किल fers चन्द्रमा्ाधि- तिनि तृप्यति तस्यानुतपिं तप्यति प्रजया पशुभिरनुाद्येन तेजसा ब्रहमवर्यसेनेति 7२१ Rol अथ यां Talat जुहुयातां ज्ञहुयादपा- नाय स्वाहेत्यपानस्तृप्यति ९११ अपाने

भा° तद्धातवयं अग्निर चघम्यश्मास््र विवितलान्लाद्निदाजाङ्गंति कर्व्यताप्रात्तिः इह Arat at प्रथमामाडङतिं जङयाच्तां कथं wearfeare प्राणाय areas मग्छेणाङतिष्रब्दादवदानप्रमाखमन्नं प्रकिपेदित्य्थः aa

wre दिते सतीव्यथेः। सम्प्रादिवस्यामिहाचलत्वस्य सामान्धादग्न्युडरवा- दोनि aegis waging तद्रूखिमाचस्य वि वक्षितत्वाग्भे- बमिग्वाह अभिराचेति रङेति वेखानरविदोा भोनगरुच्यते।॥ प्रशतरामान्तावाग्तरविभागमाङ् | मोाक्केति कथमिति मनो बा जरब्मरिमासं वा फलं वा एष्छते तज प्रथमं WATT

2 2

vor

Se तृप्यति वाकृप्यति वाचि तृप्यत्यामभ्निस्तुप्य- व्यग्र तृप्यति पृथिवी तृप्यति पृथिबया तृप्त्या यत्कि पृथिवी चागश्नि्ाधितिटतस्तनृप्यति तस्यानुतृपिं तृप्यति प्रजया पशुभिरनुाचेन तेजसा बह्मवचसेनेति २१५ २११अअ४यां चतुथा जुहुयातां Seal समानाय स्वाहेति समानस्तृप्यति un १? समने तृप्यति मनस्त्‌ प्यति मनसि तृप्यति पर्जन्यस्तृप्यति पर्जन्ये तृप्यति वि द्ुतृप्यति विद्युति तृप्यत्यां afag विद्युच पजेन्यश्राधितिष्टतस्ततृप्यति तस्यानु- afy तृप्यति प्रजया पश्ुभिरनायेन तेजसा बह्मवर्यसेनेति १२ १२२१ अथ यां पञ्चमीं जुहु यातां ज्ञढयादुदानाय स्वाहेव्युदानस्तृप्यति?११ उदाने तप्यति वायुस्तृप्यति वाया तृप्यत्याकाश-

भाग्दैखेश्यादि ठ्यति प्राणस्तृप्यति प्राणे दरष्यति चचृष्तुप्यति चक्तरादित्या यखान्यद्याखचादित्यञ्च खामिलेनाधितिष्ठत- ae टष्यति aw afar खयं भुञ्चानस्तुयत्येवं प्रत्यकं | किञ्च प्रजादिमिख। तेजः शरीरस्था दी्िरूज्वसललं प्रागल्भ्यं

Gio प्रायायेति यदि fedtawarey डतीति अवदानस्य प्रमाणं परिमायं कम्मं परिमायं प्रसिडं तेम परिनितमिति यावत। टरतीयसखेत्त्राह | तेनेति ।॥ were छता vad प्रमां water weafafe बविभागमभिपेाद | प्रस्त

९७९

उ° maaan तृप्यति यत्किचु वायुश्राकाशभ्रा- पितिषटतस्तव्रप्यति तस्यानुतृपिं तृप्यति प्रजया पशुभिरनाद्येन तेजसा बह्मवर्यसेनेति१२१५२३१ सय इदमविद्ानगरिहेत्रं जुहाति यथाद्खारा-

AT भस्मनि ज्ञहुयात्तादक्‌ तत्स्यात्‌ NY UAT

भाग्वा ब्रह्मवर्चसं टत्तखाध्यायनिमिन्तं तेजः॥ ९८ श्रय यां दितीयां॥ २०॥श्रययां दतौोयां ॥२९॥ य्या Vout i een we at पञ्चमीमिति समानं॥ ee ti au afafes भेश्वानरदभ॑नं यथाक्रमविदाग्सन्नतग्नि-

era प्रसिद्धं जहति यथाङ्गारानाङतियोग्यागपोद्या- माङतिखयाने waft जुहयात्तादूक्‌ तनुख्धं तख तदभिदहाचवनं स्यादेश्वानरविदोाऽग्रिराचमपच्छेति प्रसिद्धाग्मिरजनिन्दया वेश्वानरविदाऽग्निदाजं waa | अतसेतदिजिष्टमग्रिदातचं कथं WU एतदेवं विदान-

ere fafa प्रजादिभिख भाक्ता टप्यतीति सम्बन्धः pte pee 0२९ २२॥ २३। प्रसिडाभिहेषमिन्दादारेख वेखानरबिदोा ययोक्तमन्िरा- चम वश्यकत्तव्यतायै Gia | यः कचिदिव्यादिगा प्राणा- fate afr हेवन्तरमतःशब्दोपरां ways प्रकरट- यति। wafsanfeaty गेयमिकामिडहाचनिन्दादासा प्रागा- भिराचसत्न्तरः विधान्तरेब तस्येव निरवद्या awa यय- wary) एतदिति वेशानरदग्चंनमुक्तं | ण्वमिति।॥ वैखा- नरस्याक्तसव्वात्मत्वादिप्रकारेयेत्ययंः अभमिदाचमिति साम्पा- feaafatrt ewe) कथमिदमुक्षायं सर्वषु शेकेव्बन्रमन्तीति

geo ॐ, तदेवं विद्वानभ्निदेत्रं सुदति तस्य aay ` ahs सर्वेषु भूतेषु सर्वेषूात्मसु gd भवति १२१ तद्ययेषीका FRAT प्रोतं प्रदूयेतेव हास्य ay पाप्मानः प्रदूयसे तदेवं विदानश्नि-

भार व्रिराचं जहाति तस यथाक्रवेश्वानरविश्ञागवतः TAG साकेव्ित्या्॒क्ताे ॐतमन्रमन्तोत्यनयो रेकारथेलात्‌ किञ्च तद्यथा इषोकायाख्षलमग्रमग्री मातं wie प्रदूयेत प्रदद्येत चिप्रमेवं wa विदुषः सब्वात्मतख्छ सम्वाक्लानामन्ुः स्वं निरवजिष्टाः पाप्मान ध्यधष्धाख्या अभेकजकासश्चिता दइ प्राक्‌ WATT A YTATT EAT विमय WEIR प्रद द्योर्‌ वन्तंमान्ररोराम्भकपाभवन्णै ae प्रतिसुकरेषुवत्‌ प्र सफललात्तस्य दाद. | अथय एतदेव विद्धानभ्निरेाचं जहाति aR यद्यपि चण्डाखायाच्छिष्टागहयोच्छिषटं NTRS दद्यात्‌ अतिषिदडधम्‌च्छष्टदानं यद्यपि कुव्यौदा तनि Rare चष्डा-

aie aie व्याख्यातं | तस्य सर्वषु लाकादिषु wa भवति डचन्वा- eufac are तजाह | तमिति ।॥ rag चैखानरविद्यावतोऽमिहत्रं विशिष्टमिति वक्तं वेरा नरविद्यां Gta | किखेति॥ तत्र वेशखागरविद्यामाहाल्ये cara इति यावत्‌| विका मुञ्चामध्यव्तिंटर यस्यतत्‌ wae वारव्यकम्ेडेऽपि दाडमाश्रद्धाहइ | THAT aac महापलत्वे fas तदताऽभिडातरं विजि छुमिति तत्कर्तुः सब्बेदेएषा स्यप्रित्वमित्याप्मयेनाइ ण्तदिति।

९८९

Sere sera १३१ तस्मादु दैवंविद्यपि चग्डानायेच्ि्टं प्रयच्छेदात्मनि दैवास्य तद्वै- शानरे Say स्यादिति तदेष Nang ni यथेह afar बाला मातर पर्य्युपासत cay स्बीणि भूतान्यश्निहेत्रमुपासत इत्यश्निहेरमुपासत दति nun २४? इति हन्द्‌ाग्यापनिषत्सु UAT: प्रपाठकः¶ तत्त्‌

Wie ASUS वेश्चानरे तद्धुतं खाक्नाधर्निमित्तमिति विद्या- मेव स्तेति। वदेतस्मिनस्हत्ययं arat मन्त्ाऽथेष भवति | way लाकं लुधिता qufsat बाला मातरं पर्युपासते कदा AT मातान्न;प्रयच्छतील्येवं सब्यणि तान्यन्नादान्येवं- विदोऽग्निहाचं मोजनमुपासते कदा लत माच्यत दति ange विदद्धाजमेन ei भवतीत्यर्थः दिरुक्रिरध्याय- परिषमाध्यथा २४॥ दति ओरौ मङ्ग विन्दभ गवत्पुज्यपाद- शिख परमं षपरिप्राजका चायस्य ओमच्छदरभगवतः Gal ङान्दोग्योपनिषद्धिवरणे पञ्चमः प्रपाठकः wv ii

we विद्यामेव विद्यास्तुतिडाराऽनिरच्रमिति वावत्‌ सलव्ययंभि- शास्य qed याऽयंस्स्मि्निेत्भग्धस्य arene अति जगदिति विदुषे Garcia: सन्ात्मत्वादिव्यर्धः २8 डति चओीमत्वरमङंसपरित्राजकाचागयख्ीशुडानन्द्‌- पुज्धपादथिष्यभगवदानन्द््लागद्कतायां ान्दाग्यभाष्यटोक्ायां पञ्चमः प्रपाठकः समाप्तः ५॥ तत्सत्‌

an

Se दरिः N येतकेतुहीरुणेय आस तश दं पितावाच Jaa वस बरह्मचर्यं वे ATM ऽस्मत्कुनीना ऽननूच बल्मबन्धुरिव भवतीति

भा ॐश्रेतकेतुदारुणेय आ्से्याद्यध्यायसम्बन्धः ws afet ब्रह्म तव्नलानिद्यक्ं कथं तस्माख्जगदिदं जायते तस्मिन्नेव wraasfafa ते्ेवेत्येतदक्रव्यं WATS कल्िन्भुक्ते विदुषि सव्ये जगन्तुप्तं भवतीत्युक्तं तदे कले ख- दात्मनः सब्बभूतखस्यपपद्यते नात्मभेद कथञ्च तदेक- त्वमिति तदाऽयं षष्टाऽध्याय आरभ्यते पितापृजा- ख्यायिका विद्यायाः सारिष्टलप्रदशंनाथा। ओेतकेतुरिति मामत इव्येतिद्याथं। ्रारुणेयेऽख्य पोच We waza | तं पञ्च हारुणिः पिता योग्यं विद्चाभाजनं मन्वानख्तस्सो- TAMAS ITY WAAAY हे ओेतकेताऽगरूपं गमं कुलस्य AT WAT वस WTS चेत्युक्तं यरसमत्क लीने

ee वन्तिष्यमागाध्यायस्याऽवीतेन aaa सम्बन्धं वक्तं प्रतीकं n¥tet तं प्रतिजानीते | शेतक्षेतुर्ति॥ तमेव प्रकटयन्प्रथमं ढरतीयेनाध्य(येनास्य सम्बन्धं कथयति। सव्बमिति रुतदक्तव्य ATU ga षष्धोा$ध्याव आरभ्यत इति सम्बन्धः| यवहितंसम्बन्धम- arsuafed तमादश्यति। खनन्तर देति खथ्यायतात्पव्यमक्ता- ईऽख्यायिक्षातात्पय्यंमादह | पितेति पिता प्रतिवक्ता wae ve त्येवं विधेयमाख्यायिक्रा। खा विद्यायाः सारिृत्वदययातनाचा। पिता fe ae सारतममेवोपदिशतीवख्थः | कुलस्यानरूपमि त्षादिवचनान्र कुलाध्मस्य गरत्वमिति गम्यते ब्रह्य चय्यमध्ययना- यमिति we | गत्वेव्यादिवच्रनाग्मायवकाधोनमध्यमनमिति

5

i: स॒ दइादशवषं उपेत्य चतुर्विश्शतिवर्षः सवीन्‌ वेदानधीत्य महामनाऽनूचानमानी स्तन्ध cary हि पितेावाच yacht यनु MAS मदामनाऽअनूचानमानी स्तन्धाऽस्युत तमादेशम-

we’ सोम्याननुच्यानधीत्य ब्रह्मबन्धुरिव भवतीति wre

च्छा

णान्‌ बन्धून्‌ व्यपदिश्ति सयं argwen इति

तस्यात: म्रवासाऽनमीयते पितुः येन खयं गृणएवान्‌ wos नोापनेव्यति fram: श्वेतकेतुडादश्वषंः way व्याचाय्यं यावश्चतु विंश्तिवषौा बभूव तावत्सव्वान्‌ वेदां चतु- रोाऽयधीत्य AUT बुद्धा महामना मदङमीरं मने यस्य ममात्मानमन्येमेन्यमानं मना यस्य साऽयं मडा- मना श्रनृचानमान्यनु्ात्मानं मन्यत THA शेख चः सोऽ मुचागमानो ससोऽप्रणतखभाव एयाय ZH तमेवम्भूतं हात्मनोऽमरूपं wre wat मानिनं ga Ger पितावाच सद्धबोावतारचिकोषेया श्रेतकेता afeag महामना अनु- waar स्तभखासि केऽतिश्यः WA उपाध्यायादु- तापि तमारेशमादिश्वत द्रत्यादेशः। केवखलशास्ताचाथौ- पदेश्गम्यमिव्येतद्येग वा परं ब्रह्मादि श्वते ऽसावादेशस्तम- WY: एष्टवानस्याचाग्थं तमादे भ्रं विभिनष्ट येनादेग्रेन ्रते-

fad | माश्डदुपनयममध्ययतसखेत्याग्रद्याडइ। चेतयुक्तमिति

किमिति पिता खयमेवोपनीय ga नाध्यापयति aware | waft warmer: खग्टहविवयः | अनुमानं कल्यनं तच

८५

° प्राश्यो येनाश्रुत शतं भवत्यमतं मतमविज्ञातं

विज्ञातमिति कथं नु भगवः आदेशा भवतीति यथा aad मृत्पिण्डेन wa मृण्मयं विज्ञातं

~ ~--- ---- -

भा ° माञ्जतमणन्यच्छरतं भवत्यमतं मतमतकितं तकितं भवत्यवि- \9

aT

wd fawraafafed fafad भवतीति i सव्वानपि वेदा- aay ae चान्यदेद्यमधिगम्याणकृतार्यं एव भवति याव- creat जानात्याख्यायिकाऽतोाऽवगम्यते। तदेतद दुतं TATE RISA Ae gaa aay aT ae a भवतीव्येवं ware: च्छति कथं म्‌ कन प्रकारे हेभगवः TWIST भवतीति यथा आदेशा भवति तच्छणु हे सोम्य। यथा लाके एकन ग्टत्पिष्डेन सरचककुम्भादिकारणशभूतेन विज्ञातेन सव्बमन्यत्तदिकारजातं बणमयं ग्डदिकार- ord विज्ञातं स्यात्‌ | कथं afer कारणे faa काय्य मन्यदिश्ञातं स्यात्‌ नेष Ve कारणेनानन्यलात्‌ कार्श्य

WRAY | यमेति | खन चागोऽनवचनसमर्चः | कर्म्म॑ब्यत्यश्या Rega Wen Meas किमित्वधीत् सब्ब बेदमधिगततदथे wwanefanafiae पिता एषच्छति तस्य सव्ववेदाध्ययनादिमव छतायत्वादिव्याण्रद्धयाडइ | Tat मपीति तदतदद्धतं wen wan विख्याति wu ज्विति। मरसमयमित्स्य व्याख्या ग्टडदिकारजातमिति। तद्यथा eis विद्लातेन fama स्या्थाऽन्धदपि aa कारयन विद्लातेन तदडिकारलात feed भवतीति योजना खअन्यविश्चानाद- न्धविच्रानमदृदत्वादद्धिषटमिति शङ्कते | कथमिति काग्धे-

३८५

उ° स्याद्वाचारम्भणं विकारा नामधेयं मृतिकेत्येव त्यं ly यथा सेोम्येकेन नाहमणिना सवै नाहमयं विज्ञात स्याद्वाचारम्भणं विकारा नामधेयं नाह मित्येव सत्यं Ny यथा सेम्येक्रेन नखनिकृनलनेन स्वं काष्णायसं विज्ञात स्यादा-

भा ° यक्मन्यसेऽन्यस्खिम्‌ विन्नातेऽन्यन्न ज्ञायत इति सत्यमेवं CATA | य्यन्यत्कार ATR TS स्यान्न AAA AT TUT RTS I कथं तर्होदं are cz कारणमयमख् विकार इति ष्टण वाचारम्भणं वागारम्भ॑णं वागाखम्बनमिल्येत्‌ | ASAT विकारो नामधेयं | नामेव नामधेयं खां सेयरप्र्यः। वागालम्बनमातरं नामेव केवलं विकारो गामवस्बस्ति पर- मार्थता खस्तिकेत्येव भिन्तिकेव सत्थं वस्िति i यया 4 साग्येकेन लेाहमणिना सुवसंपिण्डेन सर्व्वमन्यदिकारजातं कटकमृकुटकेयुरादि विज्ञातं स्वात्‌ | वाचारग्मणमित्धादि समानं यथा सोम्यैकेन नखनिल्न्तनेनापलचितेन एष्णा- यसपिण्डेनेत्यथैः सव्यं कार्ष्णायसं aurea विकारजातं विज्ञातं स्यात्‌। समानमन्यत्‌। WHAT ्टाापादानं राटी

सिद्धम कारकयारन्यत्वासिद्धेम्मवमिति परिहरति | नेव eta र्त

तदेव wacafa | wage इत्यादिना Gaara लोकष-

प्रसिदि विरोधं wea कथं वर्ति बाचारम्भयमित्यव

arate टतोया aay जवा नामधघेयमित्यस्याय कथयति |

नामवेति दिक्षास्स्य faure किं परमाथतोरस्ती ाश्स्चाडइ a3

८९

° चारम्भणं विकारा नामधेयं कृष्णायसभित्येव

सत्यं Cay सेम्य आदेशा भवतीति Ng NA ये नूनं waa €तद वेदि पुर्यघ्येतदवेदिष्यन्‌

भा ° न्तिकामेकभेदामगमाथे इृटगप्रतीण्यरथ॑द्चैव सोम्य ass

चार

या मयका भवतीत्य॒क्रवति पितग्यादेतरो वे नूनं मग- अन्तः पूजावन्ता गुरवो ममये ते एतद्ध मवदुकवस्तमाऽ- वेदिपषुमं विश्चातवभ्तो नुमं यद्यदि वेदिन्‌ विदित- बमत एतदस् कथं मे गृणवते भक्तायामगताय नावच्छ- armameare मन्ये ग॒ विरितवन्त इति अवाच्यमपि गुरोन्यैग्भावमवादीत्पृनगेरुकुलं प्रति प्रेषणणभयात्‌ | अते

कष

भगर्वांख्छेव मे aw तदब्द येन wwe ज्ञातेन a खा्षद्रवीत कथथविल्युक्कः पितोवाच ware शाग्येति eta. षरदिद्यस्तितामाथ वस्तु ua निर्विशेषं wand एकं faced निरवयवं fants यदवगम्बते

ग्टत्तिकेलेवेति रुकनेव coisa विवक्िताधंसिडा किम- नेकटङ्ान्तापादानेनेत्ाश्द्याह। च्यनेकति॥ नवा इत्यादि प्रतीकमादाय ares | भगवनम्त इति तेषामश्चाभे हेतु माह | यदित्यादिना ननु शेतकेतुगंरूबामच्चानमाचन्ताओे गुङब्राही प्र वायौ स्यादिन्बाश्ड्या | अवाच्यमपीति॥ गुरूयाम च्चा गमतः- WU: ॥२॥ afewaa gateway लभ्यते afew afraid wacian aay ears प्रतिजानीते | सदेवेति। away सामान्धयविववतवं ष्युदस्यवि सदितीति तस्य एयिव्यादिष्णा fard «nafs | खष्छमिति।॥ खाकाद्नादिभ्ा विद्धेवमाइ | faftwafafe qufaiwerad विद्धेष-

Beg

Sar मे नावभ्यचिति भगवारुष्त्वेवमेतहूकी-

त्विति तथा anata tera १७१११ देव सेम्थेदमय आसीदेकमेवाऽदितीयं

भा ° सव्ववेदान्तेभ्यः | एवश्ब्दा ऽवधारणार्थः | किन्तद वभियत

ST

TUTE | रदं जगन्नामरूपक्रिया वदिक्ृतमुपलभ्यते यक्त- WIAA च्छन्देन सम्बध्यते। कदा षटेवेदभाषी- feed श्रगरे जगतः प्रागुत्पत्तेः

fa नेदानोमिरं सथ्ेनाग्रआ्रासीरिति fatea कथं aft विध्रेषणं ददानोमपोदं सदेव किन्त नामरू- पविश्रैषणवरि दं ्ब्दबुद्धिविषयं चेतीदश्च भवति प्राग- Mae के वलसच्छब्दबुद्धिमा गम्यमेवेति सशदेवेद-

माह | सवंगतमिति तस्य ace व्याबक्ंवति | रकमिति प्र्गमिन्नस्य तस्य संसारित्वं वास्यति | निस््मनमिति॥ निष्कि वत्वेन तत्कूट खत्वमा निरवयवमिति sak वस्तनि प्रमाडमाङ | यदवगम्यत इति॥

विशेषणान्‌ सारेब शङ्कते कि नेदानीमिति। वत्तमानदशा- यामसश्वं जगता नाश्तीत्धाङ | मेति॥ सदा सत्वावि्ेषे विषे. aaa निर्वहतीति wea | कथमिति किं विशेषयसामथादि- दानीमसन्वं जगतो द्यते किंवा faraway veys wary दषयति। हदानीमपीति varofacrara वत्तंमानावखायां जगद सश्वसिशिरित्बथः fedta प्राह किम्विति॥ येद qtara जगन्रामरूपविष्ेवय वदालच्छते तदि शब्दस्य तद विघयभावेनं fad भवतोति कत्वेदमिदानीमित्धपि वबह्ियते तदेव त्वये प्रागुत्पत्तेः सच्छब्दरट्रजिखेदेतावन्माज्गम्बमेव तलिदन्नन्द् स्य ase विषया भववीतये स्देवेदमय सीदि

देट्ट

ute मय ्रासीदिल्यवधाय्थेते। महि WTA A THAT

ST

इदमिति afta शक्यं वस्त॒) सुषुप्रकाख इव यथा सुषु- प्षादुत्थितः सत्वमाजमवगच्छति सुषु सश्माजमेव केवलं afefa तथा प्रा गत्पत्तरित्यभिप्रायः

यथेदम॒ष्यते Se gare werfefeqqur कुखालेन afaw प्रसारितमृपलखभ्य यामाग्तरं गला प्रत्यागतेाऽपराहे ततेव घटशरावाद्यमेकभेदभिखं कायं समुपलभ्य ग्टदेवेदं चटश्नरावादि केवलं Gare ्रासी-

दिति तथेडाश्यते सदेवेदमग्र श्रासोदिति एकमे

वेति सकाय्यं पतितमन्यन्नास्लोत्येक मेवेत्धुच्यते श्रदितौ- यमिति श्छद्मतिरेकेण षदा यथाऽन्यद्टाद्याकारेष

अवधायते तस्मादिद्रेषमिद शब्द बि वयाडङष्यपेच्ं sees जगत्विरशडमित्यः ्थथयावत्तमानावश्यायामपि जगतः ae किमिति तचरेदं शब्दबुडिने कमतेऽत खाद | Wife; यथा सुषुप्त काशे सदपि qe गेदंशब्दबद्धोगाचरः तथा प्रागुत्पत्तेः सदपि जगन्नामवत्वेन रूपवत्त्वेन चेदमिति वहतु wal करडाप- संहारस्योभयशच्र तुल्यत्वादित्धयेः सछषुपेऽपि wear aw मानाभावादिव्याण्द्याह। यथयति aI वस्त॒ मोाऽस्वमुल्यितस्य परामण्ादमुग्धतस्यामुभवितुखाभाषे तदयोगात्‌ | तच farm TE दृश्यते खषु्यभा वप्रसङ्गादतस्तत्र केवलसम्भाचं afefa यथावगमस्सथा प्रागु त्यत्तेरपि स्वे सन्भात्रमु aaa Te: | उक्तमेवार्थं सम्मतिपत्नेनादाहरणान्धरेग समथयते॥ यथेत्या- fear) किमिद सदित्वपेश्लायां weraaary | रखकमिति खव- तारिते wawara पथमं बिेषजयोर्थमाइह | खकार्ति जातीयखगतभेद हीममित्ययेः | वि्ेखओाग्तरमादाय श्थाक- रोति | खअद्धितोयमिति विजातीयभेदश्रन्यमित्बचः। यदुक्तं

Ree

Se ASH आहुरसदेवेदमयऽआसीदेकमेवाद्ि- ay तस्मादसतः सज्जायेत % ११

भा ° परिणमयिटङ्ुखालादिमिमिन्तकारणं दृष्टं तथा सद्म तिरेकण सतः सशकारिकारणं दितीयं वस्वन्तरं प्राप्त प्रतिषिध्यते श्रदितीयमिति are दितीयं वस्वग्नर विद्यत cafe ननु वेेषिकपर्ेऽपि सतसामामाधि- aCe सन्वेख्यापपद्यते द्रव्यगण्ादिषु सच्छब्द बुद्यन टन्तेः | qaqa सन्‌ गणः सत्‌ कश्च॑ल्यादिदर्थमात्‌। सत्यमेवं खादि- दानं प्रागत्पन्नेस्त॒ मैवेदं काय्यं खदेवाबीदित्यगभ्युषगम्यते | वे्ेषिकेः प्रा गत्यन्तः काय्थस्यासत्वाभ्युपगमात्‌ | Va- मेव खुददितीयं प्रागत्पन्तेरिच्छन्ति। तस््मादेगेषिकपरि- कल्ितात्‌ सताऽन्यत्कारणमिदं सदुच्यते ग्टदादि ्टान्तेभ्यस्तन्त ₹देतस्मिन्‌ प्रा गत्यत्तेवंस्तनि- Sug एके वैनाशिका अङवैस्छ निङ्पयन्ताऽसद भावमा भरागत्पन्तेरिदं जगदेकमेवागेऽदितीयमासीदिति। ख्द-

च्या -सत्सामानाधिकरण्यात्सरेब सव्येमिति तथारम्भवादी शङ्कते। नज्विति। किं कांस्य cara fence वत्तंमानदशायां प्रर- पच्ते$पि सम्भवतोद्यु्यते किं वा प्रागवस्धावामपीति विकस्याद्य- agiaeifa | सत्यमिति fedtd दूषयति प्रागुत्यत्तेस्विति | ल्खवाक्यश्च पर पन्ते दुग्ाज्यमित्याङ | रेति | वाक्छइयप- SATII परपच्चासम्भवमपसं रति | तस्मादिति | टरान्तदाङाम्तिकयारेकरूप्याद्‌ दान्तानां काययंकारमामेद - frame वेप्रेधिकपचासिडिस्ताङ ग्डदादीति वेगे

९८०

भागभावमाचं हि sree कण्पयन्ति Fret. त॑

सप्प्रतिदगम्दिवसखन्तरमिष्छन्ति। यथा सथ्ासदिति शड- माणं यथा wa तदिपरोतं त्वं भवतोति भेथायिकाः नभ्‌ सदभावमां wT ee fad वैनाशिकः | करं प्रागत्पन्नेरिरमासोदसदेकमेवादितीयश्चेति काखशम्नन्धः सद्ञाषम्बन्भाऽदितीयलं Brea a:

वाढं Taw तेवां मावाभावमाजमग्यषगच्छतां अस्मा जाग्यपगमेऽष्ययुक्त एवाग्यपगसुरनजग्वपगमानुप- Ta: ददानीमग्यपगनताग्युपमम्बते गुत्क्तेरिति

पिकप्तासम्भवेऽपि वेनाशिकपन्षोा भविष्यतीति शङ्कते वत्त- जति सच्छब्दस्य तुच्छव्याङज्तिविषयत्वं वारयति | अभाव- मामिति सतोऽन्धदसदिति स्थितेर्सदादिमाऽपि प्रवियोा- faza सदा स्ितभित्ाग्रद्धाह | सदभावमाज्रमिवि तदेव queen स्फुटयति | यथेति सदिति यथाश्ूतमसदिति चेता विपरीतं zwar सचासश्वेति हिविधं am भवतीति au मेयायिक्ा वदन्ति डे तत्वे सदसती भावाभावाविति तेर- भ्युपममान्र तथा ने जैदिंविधं antes सद खन्ताभावेऽसदि- त्धभ्य पगमात्‌। अप्रतोतप्रतियागिकाभावस्याव्धम्ताभाववया शश्- विषां meiner प्रसिडत्वादित्यर्चः॥ तमिमं Safar faunas दूषयति। नज्ित्यादिना।॥

रिव्थिक्तमङ्गोकसाति | बाणमिति भावस्य वोाऽभावस्तग्माव- मसदित्यभ्युपगच्छतां तेषां पच्ते Te कालसम्नन्धाद्यसत इति युक्तमेव त्वयोक्तमित्यः। faq तन्मते यस्य कस्य चिदसस्वमिद्टं सब्वेस्य वेति विकण्याद्यमपेत्य दितीयं व्यति | warifay किमभ्यपमन्ता यदा कदाचिदणभ्युपगन्तययः किंवा प्रागवस्धायाम- Wife विकस्ण्यायमक्नेन्नत् हदितीबं दूषयत्नाज्चङ्गते। इदानोमिति॥ किं तदानोमसन्वाब्राभ्युपगम्यते तचा प्रागवद्छायामभ्युपगन्ता

१८९

भाग्खेत्‌ प्रागत्पन्तेः उदभावष्य प्रामाणाभावाद्‌

चधा

म्रागृत्पन्तेरखदेवेति कच्पनानुपपशिः नम्‌ कथं TATA weztua ऽसदेवमेवादितोयमिति पदा्थवाक्यायापपन्ति- दनु पपन्तौ चेदं वाक्यमप्रमाणं प्रसञ्येतेति चेत्‌ नेष राषः। सद्ररएनिटृश्तिपरत्वादाक्यस्य

सदित्थयं तावच्छब्दः सदारतिवाचकः। एकमेवादिती- यमित्येती सच्छष्टेम समानाधिकरणा | तयेदमासो- दिति qi तच मञ्‌ खदाक्ये Tam: सदाक्थमेवा वखम्ब्य सदधाक्या्थंविषयां बुद्धिं सरेकमेवादितीयमिद मासीदि्येवे

स्िग्धस्याप्यम्धुपगन्तुरिद'नोमभ्यु पगम सम्भवान्न fe arate.

IM मानाभावः। FTAA: काला WIS स्वाम्‌ कालल्वात्छम्मत- बदिखममामादिव्ाङ | प्रागुत्यत्ेरिति।॥ परपस्चं दूषयित्वा arma दश्यितुं चोदयति | गजिति ।॥ खन्धापोाशस्य WRU CATT वस्तमस्तद यत्वे वा कथमसदितिशब्दस्या- यंसिङिरानछ्लतेख मीमां सकप्रक्रियया wwe सत्येकमदडि- तीयमिहिपदयोारानछ्तिवाचकषत्वायोमादयानपपस्तिखदभावे पदायससगाद्या्ममा ATT UT: | वाब्धाचंस्यानप- wat fafauafae वाक्छमप्रमां स्यादित्य | सदभिनि बेश्नजिडश्चथयमिदं aria तु अन्यमेव साचछ्लादभिधन्ते।॥ तच वाक्छाप्रामाण्यमिति ufcwefa | गेव रोष xfs 1

तथापि SUTRA HTT eS वाश्यार्थाषपत्ति fcanrgry | afewafafa 1 रकमदडितीयमितिच्ब्ददइयव- दिदमासोदिति weet awa समामाधिकरबाबेवेतवाह | तयेति » सदेबेत्ादिवाश्छस्याक्कविधयायंवस्येऽपि कथमसदेवे- न्वादिवाक्षम्थंवदि याप्नद्ाहइ। तथेति | Kame यददस्मिन्रथं तदिति एथकप्र योजादि बधः किमिति area खदभिनिवेन्न- निङ्त्तिपरत्वं सदभावपरत्वमेव fe aifanrery |

ae

३८२

कुतस्तु ay सेोम्येव स्यादिति ear कथमसतः सञ्जायेतेति 7

भा ° weet ततः सदाक्याथान्निवश्लंयति। Wares टवाश्वाल-

ST

waist तदभिमुखविषयान्निवन्तंयति ae तु पनः सद भावमेवाभिधन्तेऽतः were विपरीत दणनिटत्यथै- परमिद मसर वेत्ादि are प्रयुज्यते दज्नयिला हि विष- रोतयरणं तता निवत्तंयितुं wea दत्यथवन्ताऽसदादि- वाक्यस्य tad प्रामा्यञ्च सिद्मिव्धरोषः। तस्राद- खतः सव्या भावरूपात्सदि मानमजायत THATS | अखा- भावन्डान्दसः | तदेतदिपरीतयद्णं महावेनाभिकपचं दथेयित्वा प्रतिषेधति कुतस्त प्रमाणात्‌ खल ₹े साम्य एवं स्याद सतः Tada tad कुता भवेन्न कुतञिप्ममा-

fafa सदभावस्यान्ताभावलच्त बस्य तुच्छत्वाष्छब्ट्‌ शक्षिगाच- रत्वासम्भवादि वेः न्धपरत्वासम्भवे सदट्‌भिनिवेश्निडसिप- रत्वं वाकस्य सिडधमिल्धपसंङरति | खत इति cee Tare खदभिगिकेश्निरत्तिर वि बचिता Gute नज्‌पदमेव ware किमित्वसदेवेदमग्र आसीदिति प्रय॒क्षमि्ाशश्याङ | दश्रयित्वा Wifes अथवा सदेवेल्ादिना area तद्णोकर बाथते- मासदेवेत्वादिनान्‌वादोऽयमिति तात्पययीन्तर माह | दशंयित्वा ङोति॥ प्रथमे og तस्मादिवखादिवाक्छस्याथाभावाद्दितीयः Tat RW: | TI कारबस्यासत््वमुक्कमिदार्नीं काय्ेस्यापि वदभ्र यति | तस्मादिति।॥ खजायतेति वक्ष्ये कथं wen जायतेति प्रयक्षमित्धाश्द्याइ | टाभाव डति।॥ Faw खख्वि्धादिवा- बधालेाचनायामपि feats: पच्छा ag xafatare! तदेत-

BCR

भा ° शादेवं सम्भवतीत्यथैः चदपि deirqags_gtr जाथ-

माने दृष्टाऽभावादेवेति तद यभ्यपगमविर्द्धं तेषां कथं ये तावदीजावयवा वोजसंस्थानवििष्टास्तेऽडु रोऽयनुवत्त॑न एव तेषामुपमदेऽद्ुर जन्मनि यत्पनर्वीजाकारसं- खानं तदोजावयवव्यतिरेकेण वस्ठभूतं वेनाभरिकेरभ्युप- मम्यते यदङद्ुर जन्मन्युपग्ट्येताय तद स्वयवव्यतिरिक्र asad तथाच सत्यभ्यपगमविरोधः अथ संटत्याभ्यप- गतं वीजसंस्थानरूपम्‌पद्डदयंत दति सेत्‌ केयं daha किमसावभाव sa ura fa | यद्यभावे दृष्टान्ताभावः॥

अथ भावस्तथापि ATTA TY CTT: | वीजावयवेन्या Weft: waa श्र्यपण्डद्न्त इति चेत्‌। तद- वयवेषु तुखलात्‌। यथा वेनाभरिकानां वीजसंस्लानरूपोाः-

fafa) विमतमभावपुरस््रं काय्यैत्वादङ्खरवदिति wy | यद-

पीति खप्रमिडविश्ेषशङ्त्वं मत्वा ufcwcfa | तद्पौति। बजापमदनाङरोात्पेरिित्वात्कथमप्रसिद्धविशेषश्तति wy कथमिति किमङ्करोत्पत्ता बीजावयवा उपन््द्यन्ते fa वा वोजाकारसंख्यानमिति faneqry प्रया | ये तावदिति! दितीयं दूषयति। यत्परनरिति afa परमा्वत्त किंवा संड- तििसिद्धं नादयोऽभ्युपगमविरोघादिन्यक्तं दितीयम्‌व्याप्यति। ay सं ङत्येति। संङृत्तिं विकल्पयति केयमिति अदे भाव- स्याभावादुत्यत्तौ दुदान्ताभावः संडत्तेरवस्त॒त्वेन वोज सन्वा- साधकत्वादि त्याह यदोति।

दितीयमन्‌द्य दूषयति | खथेति ae यवा संत्रियते बाच्छा- यते खा संङत्तिलाकिको वद्धिः सा चेद्धावसू्पेषटा afe तवा वीजावयवानामङ्कराकार्पंरिखमसिद्धेटं रान्तासिडिरियैः षोाक्विकनृद्धमनाजिष्ट परमतमेवादाय WES | खवयवा इति।

8 3

३८४

Se सल्वव मेम्येदमम आसीत्‌

भा ° वथवो wife) तथावयवा अपीति | तेवामणृपमदामुप- afer: | वीजावथवानाममि इश्मावयवास्लद वयवानामण्यन्ये QI इत्येवं प्रसङ्गस्वाऽनिदन्तेः खन्न चापमहय- भुपप्तिः खडुद्यमुटन्तेः सत्यानिटृन्तिखेति सद्धादिनां सत एव सदुत्पन्तिः सेब्छति। वसद्धादिनां दृष्टान्ता- ऽख्यषतः ware: सत्पिष्डाद्टोात्पन्तिदु ष्ठते सदडा- feat तद्भावे भावाश्दभावे चाभावात्‌ चद्यभावा-

देव जट उत्पद्येत धटाथिना गटतिपष्डेनोापादीयेत अभावन्नब्दबद्यग ठन्ति धटारो प्रसज्येत लेतद-

श्वा. च्यसलवयविन्युपमदायोमवदवयवेव्वपि तदयोागस्य GaAs Srafsaucary तदबयवेखिति।॥ तदेव स्पुटयति। ययेति | गग्वस्मत्यच्ते परमाबयवो नाद्यवयवास्त सन्धेवेति तथा | बीजावयवानामपीति pate तेवामङ्करुजग्भन्धपमदः स्यादिति Gaarw | तदवयवानामपीति॥ चाङ्करजन्मन्ध- बयबपरम्यराबिखाभ्तिश्ूभिख्पपद्ते ae: गन्धत्वे तदुपमद सत्कवार्यवादापातात्‌। Wray काय्यत्वे काद्‌ एचित्वदग्यस्य साबयवबत्वेनोाक्दाषतादवस्थादकायत्वे भावश्ेदुपमदाधिड- रभाबखे्तदुपमर्दे सत्कास्यवादाप्तिरोवेति भावः+ Waet- दस्याप्रामाजिकत्वमुक्रा सडादस्य प्ामाखिकत्वमाह सद डीति t परमते दृषटान्ताभावमुक्घमनृद्य खमते caw aafwarfe | त्विति घटस्याण्यभावारेवेत्पत्षेरिदटत्वादद्ान्तासम्पतिपत्ति- रि व्याग्रद्याष। यदीति faq यद्यस्यापादानं TS तच्छन्दप्रत्धया वज्रानवभ्ते यथा तथा AAAS ख्पादानं तच्छब्द्धियो तजानडङ्क्तस्यातां।

३८५

भा ° ख्यत नासतः खदुत्पनिः | यदण्याङग्डंदुद्धिषडबद्धेनिंमि-

चार

लमिति ख्दुद्धिषेटबुद्धेः कारणमुच्यते तु परमार्थत एव Beet aaa तदपि ग्डदुद्धिविद्यमामाविद्यमामाया एव घरबुद्धेः कारणमिति मासतः सदुत्पत्तिः ष्टदुद्धि- चरबुद्योनिंमिन्तमेमिन्तिकतयानम्त्यमाचं तु कण्थैका- रणत्वभिति चेत्‌। ब्धीनां मेरन्तयं गम्यमाने वेना- भिकानां वरिङृ्टाम्ताभावात्‌। अतः कुतस्तु we ered स्वादिति Stare कथं केन प्रकारेणाखतः ख्ष्नायेतेति। असतः wera कञ्चिदपि दृ टाकप्रकारोऽखोत्यभि- प्रायः | एवमस दादि पच्चम्‌ MAI GUA सोम्येदमग्र आआसोदिति avatar: i

चानु वत्तते तस्मादसतः सदुत्पर्तिरयक्ते्ाइ | अभावेति। भावस्य सता रुत्िण्डस्य घटादिकारयत्वमग्वयव्यतिरोकाभ्याम॒कं तच्राग्वयद्यतिरेकयोरुन्थासिङिमद्धाव यति | यदपोति vafa- afi wa aarerofafcarncarey तदपीति यदुक्तं ayaa बधेःसद्रपां बुधिं प्रति कारणत्वमिति तदसिडमिति wyd | wzwafsucearfcfa avafear fe पम्बभावित्वं कारबत्वं का व्येत्वश्धो तरभा वित्वं यक्त बडी नाश्चा सत्वादानन्तय्ये- asa व्यवद्कियते निमित्तममित्िश्जत्वमिखषथः। असतीगामपि बडोनामानन्तय्येख निमिन्तनेमिलिकत्वमि त्धेतत्र we सम्भावयितु दृडान्तभा वादि द्युत्तरमाहइ | बडीनाभिति कुतस खख्वि- arte a व्याख्यातम्‌ पसंइरति | खत इति | पुव्बमसतः सदु त्पत्ता SCM Va डददानीमन्यद्‌ पसंषश्तमिति wet वार- afa| सत दति खपत्तसिडिमप संहरतीति सम्बन्धः

९८९

भा गन खद्धादिनाऽपि सतः बदुत्पद्चत इति नेव Carat ऽसि चटादटाग्रोत्यस्यदर्थमात्‌। सत्थमेवे सतः सद्‌- नभर मर्पद्चते किं तरिं सदेव संखानान्तरेणावतिष्टते। यथा wh, gow भवति यथा eet पिष्डवट कपालादि अभेरैः USA सदेव खब्वैप्रकारावम्वं कथं प्रागत्पन्तरि- दमासोरित्युच्यते | मनु ञ्जत तया सदवेव्यवधारण- मिरं्ब्दवाच्यस्य कास्य प्राप्तं तहिं प्रागत्पन्तेरषरेवा- सीन्नेदश्ब्दवाश्मिदानोमिदं जातमिति खत एवेदं शब्दबुद्धिविषयतयावसानाद्यया wea पिष्डघरादित्र- ब्दबुड्धिपिषयत्वेना वतिष्टते तदत्‌

सिडधान्तेऽपि comfataqaifa शङ्कते | नण्विति यद्यपि ear uciafagel तथापि खदा गटदन्तरं घटाहइटान्तरमत्- दयमानम्‌ पलभ्यते तस्मान्न सतः सदन्तरोत्यन्तिरित्वधः। किं सद- न्तरस्य सतः सक्राश्ादुत्यत्तिरेव qaad क्वा कारबलतवं सता निराक्रियते तच्राद्मङ्ोकराति। सद्मिति।॥ दितीयं facra- साति। किवहोंति॥ तच्रापि दृष्टाम्ताभावमाश्द्ाड। यथेति। कुणलीभावे काय्यत्व प्रसिडिनंस्ती्याश् द्योदा हर खाम्तरमा | यथ चेति॥ प्रमेदेर्बतिषत इति सम्बन्धः। सत रब Haya. QUAM VHT काय्यस्य सक्वव चनमयुक्षं तस्य सव्यं दा सत्त्वा ` ~ विशेषादिति शङ्कते | यद्येवमिति प्रागवद्धं Fe aca ear खत्वं कार्यंस्यावधाययेते तथाच कारणस्यैव wae तेनाकार- गावस्धाननमित्यद्ीकारेऽपि कायस्य प्राक्षालिकं सस्वावधारबम- विरूड मिन्युत्तरमाइ नज्विति mae कार यमाज् तद्वेद व- तं afe कारखमेवासीनत्र काय्यं तदसदेवेदानीं जातमिन्बसत्वा- य्येवादिमतमायातभमिति wera | प्राप्तमिति कार्णस्येव का्य- रूपेगा वस््ानाच्रासत्काग्ंवाद्‌ापत्िरिति टृद्ान्तेन परिङरति, मेव्धादिना।

aT

ate

२८७

मभु यथा axed पिष्डघटाच्चपि तदक्द्द्धेरन्य- बुद्धिविषचत्वात्काययेसख उताऽन्डस्व न्तरं स्वात्कार्व्यजातं यथयाऽश्वद्ीनंः पिण्डधरादरीनामितरेतरव्यभिषारोऽपि सत्वाव्यभिचारात्‌। यद्यपि घटः पिण्डं व्यभिचरति freq घटं तथापि पिण्डघटो ad व्यभिचरतसशस्मा शुक्रां पिष्डघटे व्यभिचरत्यश्ं treat वागां। तस्माश्मुदादि संस्सानमाजं घटादयः। एवं सत्छंस्थानमाज्रमिदः सब्वमिति यक्तं WNT: सदेवेति | वाचारम्मणमाचत्रादिकारसं- erase | नन] निरवयवं सन्निष्कलं fated भ्रान्तं निरवद्यं faced दिवो मृत्तः पुरुषः सवाद्याभ्यन्तरो ws दत्यादिश्रतिभ्यो निरवयवस्य सतः कथं विकारमं- स्थागमपपद्यते॥

विमतमपादानद्धिद्यते तडिलच्छयबुडधिविषयत्वाद्ययाख- बङधिविलच्तणा विषये afeawer भिद्यते तथाच कथं सत रखवेदधीविषयता िन्बाच्चावसख्याङ्गोकारेगासत्काय्यैवादापत्ति- समाधिरिति चोदयति afafa विक्छयबड्धिविषयत्वम्य मेदमासाधकत्ये सिडसाधनं ताच्विकमेरे साधकत्वे टङान्ता- सिदिरित्यभिप्रे्याड नेति किञ्च maw व्यभिचारित्वेन रणष्लसपादिवग्भिथ्यात्वाममानादनिव्वौयसंख्यानादेब = wey. wears सताऽकोकन्तेयमित्धाह पिण्डेति तदेव eqe- यति। यद्यपीति i ग्टदन्तरेय पणिघटयोः खरू्पाभावादिति- awry | अव्यभिचारो मात्वमित्यादिटण्टान्तः wef. चारफलमाश | तस्मादिति दशान्तगतम्े aed समर्य यति | रख्वमिति॥ एथयगेव प्रथमानस्य are कथं सम्मा त्वमित्याश््याङ वाचार म्भयेति | wefan स्फुटीकनः चोदयति | aferfa |

१८८

Se कमेवादिंतीयं २१तदेप्षत बहु स्या प्रजायेयेति

भार

Ge

भैष दोषा रज्वाद्यवयवेभ्यः सपदि संखानवदुद्धि- परिकश््पितेभ्यः सदवयवेभ्या विकारसंखखानापपन्तेः | वाचारम्भणं विकारा मामयं afraaa सत्यमेवं सदेव सत्यमिति aa: एकमेवादितोयं परमाथत दद बह्धि- कालेऽपि तत्त्‌ एेचतेक्चां थनं हतवाम्‌ अलख प्रधानं खाङ्चपरिकश्पितं जगत्कारणं | प्रधानस्वाचेतमल्वाभ्यपग- ATA KAI सच्ेतनमौखिदलवानत्कथमेचतेत्याङइ TE प्रश्नं Ui भवेयं प्रजायेय WRAUIMTES | यथा ग्टहरा-

MST GUT a रञ्वादिसपाद्याकारण बुद्धिपरिकसि-

तेन waza तरिं qa यड हते tafe सपा्याका-

see

यथा BWIA रख्वाद्यवयवेभ्यः सपादिसंखानमनिव्वाच्- मिदर an खतिजनितजगत्कारगत्वबद्यानुपपश्या कल्ितेभ्य सता मायोापाधिकस्यावयवेभ्यो विकार संख्यानमपपद्यके | AGI- दबं देतप्रपश्ा ब्रह्मविवन्तः सम्भवतीति ufewcfa | wa Fra इति wufaatr जगदिव्धच खतिमनुकूलयति | areca खमिति प्रपञ्चमि्यात्वे फलितमुपसंहरति | रशमेवेति दिती यत्वसमयंनाचम्‌न्तरवाक्छमुत्याप्य sree! तत्छदिति। eee जगत्कारयं प्रधानमिति केचि्वदेष्येतेम face- faery खतस्धेति च्तापुव्बकारित्वादिति यावत्‌। खचेतनतवा- भ्यपगमाच्र waa खङ्त्वमिति wa: | परिबामविवन्त- वादावाशिलोदाङइरबदयं | «ws स्यामिक्ादि खतितात्ययै wa निरखत्मेव चोाद्यमद्धावयति | खअखदवेति॥ स्या प्रजायेयेत्धनेमेद्ितुरेव काग्यकारापत्तिव्चगेन बश्रेषिकादिम-

se

३८९ तत्ेजाऽसृ जत

भाग्रेण। सत एव देतभेदेनान्यथा Wwarwarareai

कद्छचित्कचिदिति ब्रूमः

यथा सतोऽन्यदस्वन्रं परिकर्य grees प्राग्‌ त्पत्तेः प्रध्वंसाचोद्धं मसत ब्रवते ताकिका तथाऽस्माभिः कडाचित्कचिदपि सताऽन्यदभिघधानमभिषेयं वा ag

परिकसप्यते सदेव त॒ सव्वमभिधानमभिधीयते यदन्य-

GT

बुद्धा यया Tata wag सपं इत्यभिधीयते यथा वा पिण्डघटारिगण्डंदोऽन्यबद्या पिष्डवटादिशब्देनाभि- सीयते ae रण्लुविवेकदर्िना त॒ खपाभिधानब्ुद्धी निवत्तेते यथा afgancfiat चटादिशब्दबुद्धौ तद- कदिवेकदभिंनामन्यविकार णब्दबुद्भौ निवत्तेते। यता वाचा गिवन्तंन्तेऽप्राय मनसा सेति श्रनिरक्रऽनिलयन दत्या- दिश्चुतिग्यः। एवमीकित्वा तन्तेजआऽख्जत तेजः Tea

तमेत्चिरस्तमिति शखुतितात्यग्यं द्य दु्तरमाहइ नेत्यादिना

तदेव प्रप्चयति। waters प्रतिन्नातमथं मतदया- नुसारेय टटान्ताभ्यां स्यदटयति। aut र्व्ुरिति। खन्ना माग्वयश्यरिरेकाभ्यां रव्णुसपादेर ज्ञानम यत्वं हे ताभिनिकेशस्य सण्भाचाविषेको स्येवेत्यत्तेवि चारे तदिषेके चानत्पत्तेद तमप्य- ्ानमयमेव तस्यतु तक्वं सम्नाचमधिष्ानं बाद्धनसातीतमि- WU: तस्य वाद्यम सातीतत्वे warwary यत इति | खन्यदेव तदिदितादिव्यादिवाक्यमादिपदायंः। तेत्तिरीयकश्चुतिविरोध- araga | नश्विति तथापि कथं विरोधधीरित्ाण्द्याह | इति विखडमिति स्यां खतो खतः सकाश्चादेव प्रायम्येन तेजः खव्य-

je

Roo

aaa Sat बहु स्यां प्रजायेयेति तदपेो- ऽसु नत

Wie AT ARIST एतस्मादात्मन WATT: सम्भूत दति अत्य

MAT: श्राकाश्रादायसन्ततीयं तेजः RATE कथं प्राथ- म्येन AQITa तेजः BIA तत va चाकाश्रमिति farsi

मेष रोषः | अकाग्वायुसगानम्तरं TIAA SEMA Hea: | अथ वाऽविवक्ित इद ख्ष्टिक्रमः सत्का- मिदं waar: सदेकमेवादितोयमिल्येतदिवलितं | ष्टदादि दृष्टान्तात्‌ waa चिवित्करणस्य faafea- त्वात्‌ | तेजाबन्नामामेव Beare: तेज दूति प्रबद्ध

मानमुच्यते AMR तु तस्मादेव सतः THM प्रायभ्येन wzfaaufce तथाच कथमिदं मियो face सिष्यतीत्थः

तत्िरोयख्व्यनसारेय कान्टाग्यञ्तव्याख्यानसम्भवात्र fact- uisenta ufcwefa | नेष cra xfa ख्ष्िक्रमस्य विवल्ित- त्वमकोरुन्धक्तं तदव नास्यदितीयत्वं तु सता frafwafafa पक्तान्तरमाभिद्याश | अथ वेति तच गमकं द्यति | खुदा- दीति गदादिकाय्ये घटादि वद्यतिरेकेय नास्िम्रदाद्येव तु सत्घमिति दृषश्टान्तापादानाद्रश्मणः सतस्तेजाब्नादिकाग्यै तदति- रेकेण नास्ति सन्भाचमेव स्वमिति दद्टाज्विकेऽपि विवचितं प्रतिभातोल्य्थः वत्तेजाऽषटमते्ादिखतेसतात्पयेागम्तरमा | अथवा fafaacwafa, तासां जिवितं लिवितमेकेकां करवाणोत्यादा लिवित्वस्कर्टेरटत्वासयाङामेव भ्तानामिह खृट्टिख्च्यते | चेवं पञ्चोकरग्मविवदितमिति are ware efeqa शुतन्तर{सिद्धाकाणादिखष्टेरप्लच्छयव्रत्‌ चिवित्कर- aq पश्ीकरजापलच्तशं care शखुचन्तरसिडयोराका्-

ae

४०९

लस्माद्यत्र कु शाचति स्वेदते वा पुरूषस्ते जसं टव तदध्यापा जायने१३१ता आप SAA बद्युः स्याम प्रजायेमहीति ता अनुमसृजन्त तस्माद्यत्र

wre Gra दग्धुपक्रप्रकाज्रकं Tera ares तेज Ter

4

asreqifead सरखतेग्य्थः ws at प्रजायेयेति पष्वेव्तदपेाऽखजत आपा gat: fev: स्यन्दिन्यः श्क्ताखेति प्रसिद्धं साकं

यस्मा क्तेजसः काययभूता WATTS कचरेधेकाले वा शोचति सन्््यते स्वेदते प्रखिश्चते वा पुङ्वस्तेजसं एव तरापाऽधिजायन्ते। ला आपं Tela Gaga वाका- रसंखितं सरे दतेत्य्थः। बह्यः प्रभूताः UTA भवेम प्रजा- येम शुत्पद्येमदीति। ता wear एथिवोलच्णं। पार्थिवं WH यस्मादपकाग्येमनं तस्माद्य कै वर्षति दे aaa ufad esatad भवति। अतोऽद्य एव तदनञा- अमधिजायत cf ता अशमङ्जनेति एचिष्युक्ता पृथ्यैमि

बाग्योख्ते जःपम्दतिग्यन्तभोवमभिपेच weds cay सम्मा: aw मम्तबमिति मन्वाना अतिख्िवित्वरबमेवाच्ताना तद नुरोधेन wana ङङिमाहेत्वथेः | तेजसाऽ चेतनस्य कथमो- founfaarwey वाक्छाचंमाइ | तेनासू्पेति

अपां aed लोाकानुभवमनुकूलयति | यस्मादिति एथिष्यामन्रन्नन्दभ्रयोामे हेतुमाह | पाथिवं शोति।॥ wat wren. afaaurfa लाकप्रसिडिं द्वति | यस्मादिति।॥ ता anae- गन्तेलजाद्गोऽत्रङूरिदपदिदा। TTA she ताभ्वसतत्युद्धिदपदि- wad) तथाच पोनसापमित्ानद्यायंविरशेवं दश्ंयति। safes

c3

४०२

saa वर्षति तदेव भूयिष्टमनुं wary ख्व ALAA जायते १४१२१

भाग दृष्टान्तेऽन्नश्च acuafa विशैषणाद्रधीहियवाश्ा उच्यन्ते say गरु fare धारणं aug रूपतः प्रसिद्धं मनु तेजः प्रष्तिष्योकणं गम्यते शिंसादिप्रतिषेधाभावाच्ना- खादिकाग्यानसम्भाख तच कथं तन्तेज रेरतेत्यादि मेष दाषः, श्शिटकारणपरिणामलाश्सेजःप्र्टतीनां सत एव- कितुगिंयतक्रमविभिषटका्यात्पादरकत्वाखच तेजःप्रष्टतीलत दवेशित इत्युच्यते भूतं मम्‌ धतेाऽप्यपचरि तमेवेचिदरलं सदो्णस्स कवख- अण्ड गम्बलाक्ञ भवेयमपचरितं कल्पयितु तेजःप्रष्टतीनां लनमीयते मस्य दणाभाव इति युक्मुपचरितं कल्पयितुं! मम्‌ खताऽपि ग्टदत्कारणलाद चेतभतवं अक्यमनुमातु

ale ute रेशषसेत्वारो अचः खतम हीत्वा चोदयति | afer पाजिषु हिंलाप्रतिषेधवदगुग्रडविधानाच तेजःप्रन्डतिषु तद- भावाकतग्वीच्छवकषाग्धेदष्िः way weg Wap wrafet | तथो wad at प्रम्षमोतमिष्वथः॥ तेषां Ramteceqea परि श्रमि | ta tra xfs सताऽपि Ranpyaqrnema पाठादिति wre | aferfa सिधेः wee वलीयण्लमधैष ufcwefa | सोष्यति 4a tera weagqnttewafa qwaare | aewdtaieefa fearasitfe भव- तअचेवणगल्वात्वम्भवदि बग मानाच्चेनामस्ये अभवीशख सम्भवा चज अतं तदेपचारिकमश्वितमिन्यः | साद्खेऽनमागावङम्भेन

९०४

भा. खतः प्रभागच्छेवायेतमख्च सतदेतनांलाजिषतका

क्रमदिभिष्टकाथात्पादकत्वा देवत स्पेदल ef wera ममातु मुपचरितमेवेशणं | दख खेकोऽचेतने चेतगवदु- पचारः | यथा कूलं पिपतिषतीति। तदकतोाऽपि era ia तत्सल्धे। areata तसिन्ाक्मोपरेभात्‌। श्रातमोपरेजाऽण- wefta दति चेत्‌। यथा ममात्मा भद्रसेन दति स्वार्थं कारिष्छनात्मन््राक्रोपचारं तदत्‌ | सदस्मीति waar भिसमन्धस्य aw तावदेव चिरभिति मेशपरेडात्‌॥ मेारोऽणुपचार दति चेत्‌ प्रधानात्माभिषन्धस्व Are- सामी avin दति मोापरेभेाऽणुप्रित एव चथा लके प्राम गन्तुं प्रखितः प्रा्नवागदं याममिति बूचाददू- Tawar तदत्‌ नयेन विश्चानेनाविन्ञातं विज्ञातं भव-

हते | गग्विति च्यचेतनस्य कयमोचगमिषवाशङ्लाड | aa इति अनुमातुं कल्पयितुमिति बावत्‌ कथमचेतने चेतनब- बुवजारण्जाह इच्छेति अ्मणब्दाबदाभेन प्ररिषङरति। नेग्वादिना शआाल्मापरेद्ोऽपि प्रधाने मेड भविच्यतीति mya च्यात्मोबदेष्ाऽपीवि वामेव wet इृद्ागदारा विड ओति यक्ेति xe ufcweafermranceat wrt भवति तजनिष्टस्य मापे प्रादिलु्षरमाह tarfeat 5 मोच्ोपरेशऽप्युपचर्नि मभिष्यतीति wera) साऽब्रोति। wgray विष्यति प्रधाना्मेति 1 रकविच्चामेव सव्वंवि- चआनोापदेशमाथिन्न ufcwefa,) येनेति उक्कमेव विर डाति।. wanfetafe स्तोनस्य अत्चाप्ामाजिका- MY समे WH Sawa afwatirare | चेति स्ति fe sama afeace तदभिन्नस्य we तस्य पुखषा यंत्वात्ज्छाने पदनाकामपि जानमुप्रचग्धेते | THT.

ae

aT

aT

४०४

तेषां खल्वेषां भूताना जओीण्येव वीजानि भव- न्त्याण्डजं लीव जमुद्धिज्ञमिति ? ११

तील्युपकषमात्‌। अल्येकस्मिग्विश्वाते wea fara भवति तद- नम्बला सर््यस्ादितीयवलनाख QTE ज्ञातव्यमव- fad आवितं अत्या ऽनुमेयं वाखिङ्गताऽस्ति येन माशापदे् उपचरितः स्यात्‌ ete प्रपाटकस्यापशरितल्परि- कर्पनायां ठथा अमः परिकल्ययितः खात्‌ पुरुषार्थखा- धनविज्नानस्व तर्केणेवाधिगततवा्लस्य। तस्मारेदप्रामा- ere यक्षः शरुताथेपरित्यागः अतसेतनावत्कारणं जगत ति fag uz

तेषां जीवाविष्टानां खण्वेषां पद्यानां warara- वामिति प्रत्यचनिदे ्ाल्तु तेजःप्रभृतीनां तेषां जिद

विश्चागेन सर्बंविच्छानापदेशात्र मे्तोपरेश्नरस्यत्वसिदधिरि- aggre | cae चेति कथमपनिषदारम्मो इयेगुश्वते। पम्ंसाधनच्ानायंलवादिन्याच्च्छाद | परवार्येति तस्याम मागवादिगः Pig मलते मक्तिेताच्चानस्य गढाजडयोारेकषा- नपपल्तिरिादिना तकेडेव सिडत्वादुपनिषदास्म्मो ख्या वे we: | तेमु स्यायत्वे बाधकाभावात्त्यरिलागायोगादीचल भिकरबन्धायेम प्रधानवाद्‌ासिद्धिरिति परमतनिरसनमुपसं- इरति | तद्ञादिति प्रघानवादाभागे परिङ्ेषापातं खमतं निगमयति | Ga efan es

मङग्धतामामचेतनानां WENT eats | sta. विद्धानां मैतिक्ञानामपि परम्परया wwareafe बक ताग्डमुबदति। तेषामिति gerne येवां wena <fta eae श्याममक्तं तानि तच्छब्देन पराग्दष्डन्ते | cat प्रसि

भाण MTSTS वश्छमाकलादसति चिटत्करणे प्र्खनिरे are

४०५

uate: | रेवताग्रब्दप्रयोगाख तेजःप्रभुतिषु carferet- रेवता दति | aearvet अरूवेषां warat पण्टपशिस्वा- वरादी्नां ओण्येव मातिरिक्नानि वीजानि कारणानि wafer कानि तानील्युच्य क। AT SHASTA अष्ड- लमेवाष्डजं पचादि पशिखपोादिभ्या fe ofeadr- दया जायमाना इनो तेन पल्ली परिण्ठां वीजं ad: सपाणां वीजं तथाऽन्यद प्ष्डाव्यातं तच्जातीयानां बीज- fared:

मन्ण्डाश्जातमणष्डजमच्यते ऽताऽष्डमेव वोजमिति aw कथमण्डजं बीजमुच्यते | सत्यमेवं स्याद्यदि तवदि च्छातन््ा अतिः wire खुतिचंत areas वीजं नाष्डा-

डत्वद्योतनाथे wfereal श्तानां चीय्येव stents भवन्तो न्धुत्तरज सम्बन्धः | WAT तेजःप्रन्टतिषु सूएत्वाष्तेवामिश awa fa स्यादित्वाश्क्लादह रवामितीति श्रतागां प्र्- चत्वमेषामिति निर्िश्डते | सम्भवति पच्छादीनां प्रबच्चतेति | ताग्धेवा्र wets विवस्ितानिग तु तेजःप्रग्डतोगि | तेषां wearer: | तेजःप्रग्टतीनां प्रद्यत्वायामादेषा- मिति निर्द्ानुपपत्तिं समथ॑यति | तेषामिति तेषां प्रल- waar निरे श्रासम्भवे रशेतवन्तरमाह | देवताश्ब्डेति रेव तानां परोश्चलप्सिञजेरोतेषु देवताधयोमान्नेतेवां were. पपल्तिरिन्व्थंः तस्ाग्मडाभ्ूुतानामज भतश्रनब्देनापादाना- ओमादिबयंः॥ Gay पश्यादोकेतव्रनस्तेगापपादयति | पचि सपादिभ्या Wife खअन्धदपोति गोधाद्यु्ते। अग्डाष्णातमिति ख्यत्यश्धगुसारोगा खमेव वों त्वद्छनमिति wre | नज्विति tread श्यत्प्तिः sat बाध्येति परि ्-

RY

४०९६

सेयं देवतेत दणाटमिमास्तिप्रा रेवता

भा ग्डीति। कृषते चाख्डवायभावे तष्णातोकसन्तत्यभावे

नाष्डाचभावे | अताऽष्डजादीन्येव Tarrant | तथा जीवाण्णातं जीवजं जरावजमिन्येतत्पुदषपश्वादि | wiget उद्धित्स्वावरं तते जातमद्धिख्लं धाना वेद्धिन- AT जायत Cee ज्जं TATA खावराणटां वोजमिग्धथेः। सेद गसंशाकनयाराष्डजेाद्धिष्णयारेव यथा वश्यवमन्त- Wa: | एवं हवधारणं Tea वोजानील्युपपननं भवति

सेयं प्रता सदाख्या तेजावलया निरे वताङ्का श्खते- कितवती यथा qi ws स्यामिति aga were

रति सन्यमिल्लादिना॥ केवलं etter eee किन्नुष- यत्तेखाइ | दश्यते चेति सम्रेवाणजार तवव्लातीयमण्डजादि SUA जायते | वदभागे तदभाव डत्न्ववच्छतिरेक्ाश्वामण्ड- लादयेवाक्छाजादिकारयं। यचप्यक्छादखभावेनाख्डादि waa तचा- प्यब्डादचभावेऽखछनाद्यभाकेऽपि SATA AMA: | तश्ादक्छ- eretrrnaearaa वोजानि माक्धादतेनी र्थः धानाशब्दा fates. ननु खेदं संद्रोकनमिति दीजडयमबधिष्यतं तत्किनिति gorda ware) खेदजति खेदमद्धिख जाव- मानं दश्रम्कादि तदुहिष्नेऽन्तभ बति | Sarasa. मानं बुकादि तदद्डजेऽग्तभं बति वदा खेदजं युकादि wees ऽन्तभूवं संोकारेब्खाङ्मिमुद्धिद जातं ante तस्योदधिष्े ऽन्स्नावः | तथा तयोर स्ति ए्ग्ड्यत्पाद नापेच्लयः। खेद- जारेरखछजादाबन्तभवस्स प्राप्रकमाह | रवमिवि। जोवाविद्ानां wart सत्धाणत्वं प्रकरवप्रामाश्छादुक्त | इदानों दानां fefacecaa ब्रष्मकाग्धेत्वेऽपि खरूपे Tee ब्रद्धेगापाधिप्रनिटं | नोवव्यवहारास्यदनिन्क्मीका-

४०७

ॐ. अनेन सीवेनात्मनानुप्रविश्य नामरूपे बाकर-

वाणीति १२१

भा ° प्रयोजनं नाद्यापि निटकलमित्यत tet पनः हतवती

QT

बङभवनमेव प्रयोजनमुररोरृत्य। कथं CATT T CLA चथोाक्गाखेनश्रा्याखिखो देवता अनेन जोवेनेति wa- fad पूखष्यगश्वतं प्राणधारणमात्मागमेव सरग्याहा- मेन ओवेनात्मनेति प्राणधारणकजात्मनेति वचनात्‌ खात्मनोाऽव्यतिरि क्रम चेतन्यखरूपतया अविरजिटेनेव्ये- वह्‌ भंयति॥

अगुप्रविश् तेलावलण्डतमाजासंसगेष्ट warfare विश्चाना तो गाम STE नामरूपे व्याकरवाशि विचष्ट नाकरवाणि war नामायमिदंरूपमिति व्याङ्खय्ैमो- we: मणु यक्रमिरमसंसारिष्छाः सभ्वंञ्चाया देवताया

दात। wer wete feud Mafra Seales जीवान सोजायतनानि मविकानि wrarfa | तेवां weeny निम्मायं weufraftinarwcusnnere erate | लेयजिक्छदिना। wer गक स्ममिति qehhferedt तथा किमिति gree चयोजगामवादिष्वाद्रश्ाह। वरयेति इदानीं जदभूतसख- Semmes wea; ब्रह्मया मायोपाधिशस्य wean. गायोपाजिवशात्पन्बखष्टावणमृजतवं wawce efeue wcagarc frenfife xed, आत्मनेति विष्ेवयस्य लात्पन्यसमाश | पायेति

निष्निकख्यच्िष्भाजस्स्पा रेवता माबावभाष्णडहाश्रूतानि खड़ा ag यदा प्रविद्धा wercay खजविराटमष्टकिधु eafeaeg- we रेरेवु पविष्ठ तरदेदासिनानवतौ रेवद जाहिभाका Sta

Bot

भा ° बुद्धिपूष्येकमनेकञ्नलसरख्तानथाखयं रेरमनुप्रविष्ड दुःख-

मगेभविब्ामीति cet अण प्रवे खातभेसति | wand युकं erate स्तेमेवाविरतेन रूपेषागुप्रवि- शेयं दुः खमग भवेयमिति संङ्स्पितवती wad कथं त्नेन जीवेनात्मनामप्रविष्वेति वचनात्‌ जीवा fe नामद वताया ATHTSATS II बुद्ादिग्डतमाजासंखगेजनित sed इव विष्टः परुषप्रतिविम्भो जखादिख्विव खग्यादी्नां अचिन्धान- मतन्रक्रिमत्या देवताया बद्यारिसम्बन्धः। चैतन्यावभाणे रेवताखरूपविवेकाग्डकनिमिष्तः | gat दुःखो a

प्ोक्छादिना संयोज्य firey याकरोतीतलखाह | नुप्रविष्येति देवतायाः सन्ब्नत्वादसंसारित्वा्छ तजा संकर्प प्रवे ATT atfafa uya | गभ्विति॥ किं साच्छादनुप्रवेश्ादि विङष्यते किंवा जोवदडारापीति विकग्याद्यमद्मोकरोाति। aafafa साच्तादनगप्रवेश्ादि mie auf aq afar दितीयं दवयति | wofafes Sear जीबदारेोगामप्रवेश्राद्य विखडमिति aie: | अविरोाधमेब साधयितुं गोवखरूपमाह। लगा Wife खाभिमुख्षेनाइमिचापरो्षेगाभासत इवा- भाखः। खतेाऽपरोच्श्ित्रतिभिन्वसतन्माचं जीवा aaa: | तस्य खरूपेवानादित्बेऽपि निणिषटसरूपेड सारिलवं <wafa | बद्दादीति। wanfefaa गतमाच्ादिभिखिदात्नः संसम- ea जनितर तथेति वावत्‌ नन चिदात्मा कूटठख्ाऽसक्ा- इदितोयच्ेष्यते कथं बुद्यादिभिभूतमाजादिभिख aeons ware ्चिन्येति सस्वादि प्रकारे रश्रष्धचिन्भमी याऽनादि Chars AGAWAM AWN द्षायमाना बा aratafawen विषयत्वेगाअयत्वेन परा देवता afae | were खनिरुमायाररद्िवज्ाइ श्यादिभिरात्षनः सम्बन्धः सिभ्व-

Bed.

जा ° दत्थाद्यनेक विकल्यप्रच्य यद्टेतुः | इष्यामाचेल जोवरूषे-

QT

णानुप्रविष्टलात्‌ रेवता दहिकेः खतः सुखदुःखादिभिः सम्बध्यते war परुषादिल्यादय च्रादभ्ादकादिषु कायामाचेामुप्रविष्ठा ्रादश्ादकादिदोषेनं waa तददेवतापि

Gar यथा सब्बेलाकस् wea खिष्यते qerdrw- Satna सब्वश्तान्तरात्मा लिप्यते लोकदुःखेन वराद ्ाकाश्वत्‌। wary जित्य इति हि काठके ध्याय- तीव लेलायतीवेति वाजवनेयके। ननु वाचारम्भणएमा- WHA BIT प्रान्तः तथा परलाकेदखाकारि कथं तस नैष दषः | सदात्मना सल्यलाभ्युपगमात्‌। स्वैश्च

Tat: ) बद्यादिसम्बन्धफलमा | चेतन्धेति॥ तदाभास जीव- न्ब्द्वाच्यः सिध्यतीति wa. बद्यादिभिसात्मनः सम्ब मायाश्रक्तिरूपादाममित्यक्षं ata fafawncwary | <4- सेति खावरण्विच्तेपण्क्तिसम्यन्ना fw arena क्तस्तताऽविद्येव्य- देण कालादयनवच्छब्रदेवताखरूपाऽषशमितिविग्रषाग्रइवमावस्यं निमित्तं कत्वा saree सिध्यती्यः॥ बद्याद्यध्यासख श्राय्यान्तरः दशश्यति। छणीति॥ परेव afe देवता संसारिणी क्यादिति tea) waar बुड्यदिसम्बन्धमम्‌क्डय जीवत्व प्राप्य सेव संसरतीत्बाह | कशायामान्रेयेति परस्या देवतायाः खतः संसाराभावं दष्टान्तेन स्टयति। वयेन्यादिना।

तस्याः खतो दुग्डाद्यसम्बन्धे खतं प्रमाखयति | qa डति उपाधिडासा तसाः sarfca अ्रतिर्स्ता्ाङ | ध्यायतीति। प्रतिजिम्बे सशायाश्नब्दप्रयामास्मि्यात्मिदधमिति मन्वानः अङ्कते | न्विति तन्भृषात्वमिरमेवे त्वामद्धा | तयति straw wae Glad सति तस्ेशलाकपरलाका तञेतुमाश्चवद्धेतुखेति ee AM स्सादिबथः॥ fafaceta मिातवे$पि wera

9

४९०

तासा fad त्रिवृतमेकंकां करवाणीति सेयं

भागगामरूपादि सदात्ममेव सत्यं विकारजातं खतस्वनुतमेव॥

WTe

वाचारम्भणं विकारो नामधेयमित्धुक्लात्‌ | तथा जीवेा- ऽपीति verrent fe बलिरिति न्याचप्रसिद्धिः

अतः WTA सब्वैव्यवहाराणां सब्वेविकाराणाश्च wae सताऽन्यले चामुतत्वमिति कञ्िदेषसाकिंकं- रिहामुवक्षं wa: | यथेतरोतरविरद् दे तवादाः खबुद्धिकि- कश्पनामाचा अतत्वनिष्ठा इति शक्यं वक्तु सेवं तिला देवता श्रगुप्रविष्त खात्मावस्छे वीजग्दतेऽव्यारते मामरूपे ग्याकरवाणीतीकिला तासाञ्च faget दे वतानामेकेकां fast fred करवाणि एकंकस्याः चिवित्करणे एकं-

ख्त्वाष्नीवस्य ब्रह्मास्मीतिन्चानाग्सुक्किः सम्भवतीति समाधत्ते | faq दाष इति a यत्त॒ परनेकेश्लाकादि ग्वा स्यादिति aware | सव्बख्येति we तदि तस्य मिाल्ाक्तिरि बाशङ्भाह। खत इति| यथया UTR HEA Saisie खरूपेय मित्यत लया जी वशब्दवाच्येाऽपि ब्रश्मातमना सत्यस्वरूप मिथो ति खोकन्तं- व्यमित्याङ तयेति। अथमभेक्ताखरू्पेगापि waise भाग्य प्रपश्चस्ोव मि्यात्वमिष्यतामिखाश्द्धया | यच्तानरूपेा Wits 1 लोकिकन्यायानुसारोग भोग्यप्रपच्स्य मिथ्यात्वे भाष्ठ रपि विभक्त- weta तत्मसिलिरता जी वश्नब्द वाच्यस्य मिथ्यात्वेऽपि sera सम्भाचरसव्यत्वमिति यवद्धेल्यथः।॥

aw ताकिंकेरच्यते प्रपञ्चस्य मिथ्यात्वे सोगतमतानमतिः। सत्- त्वे चादेतव्याहतिरिति तदप्यक्षन्धायेन निरस्तमित्ाह इति। Stans दाषाभावं वेधम््ब॑टृङान्तेन स्यटयति ययेति। MACHA वाक्यं व्याख्याय तदनद्य तासाभिल्ादि Que | सेवमितव्धादिना। य्याकरवाबो वे्सेति सम्बन्धः| कथं

४९१

देवतेमास्तिच्ता देवता अनेनेव नीवेनात्मना- नुप्रविश्य नामरूपे याकरेत्‌ १३१ तासां

माका; प्राधान्यं दयोडंयोर्गुणभावेऽन्यथा हि रज्वा दश कमेव चिवित्करणं ख्यात्‌। तु तिसृणां wea, जिवित्क- रणमिति एवं fe asiraarat एयङ्गगमप्रल्ययलाभः ares इद मिमा श्रापाऽल्रमिरमिति च। प्रयङ्गगमप्रत्य- wera देवतानां सम्यग्ब्यवहारख् प्रसिद्धिः प्रयोजनं स्यात्‌ एव मीक्षिला सेयं देवतेमास्तिखा रेवता श्रनेनेव यथोा- कमैव जवेन सुर््यबिम्बवदन्तः प्रविश्य वैराजं fre wea देवतादीनां पिष्डाननप्रविश्च यया ayaa मामङूपे व्याकरोादसगामायमिदंरूप इति तासाश्च देवतानां गणप्रधानभावेन feed जिदतमेकेकामक- रोत्छतवती रेवता। तिष्ठतु तावदवतादिपिण्डानां नाम- Sarat व्याङृतार्नां तेाजाबश्नमयत्वेम जिधाव्वं aur a चछा पुनरिदः चिवित्करगमित्याश्रद्ख प्रथममेकेकां देवतां दिधा हिधा विभज्य gata भागं feu feat wer तदितरभागवेाभिः- fag चिवित्करबं विवल्तितमित्धाह रकेकस्या इति गुख- प्रधानभावानङ्ोकारे समानपरिमायदधजरचयनिम्मितरच्लबलि- ठत्करबमेकमेव स्यादित अन्येति रखबकारायें दश्ंयति। त्विति। गुखप्रधानभावेन चिवित्वरखम्‌पसंङत्तमिति शब्दः तच्च गस प्रधानभावेन जिवित्करबमेरव्यमित्ाइ। र्वं wift s एयङ्खामप्रत्यलाभेनापि किं wifsaregry | एयगिति।

सेयमित्वादि we, रखुवभित्बादिगा। agia चिषत्करयं प्रति्वायोादाहरबतः स्फटीकन्तुमारभमाया दरे जिदढत्रय-

६९९

उ° च्रिवितं त्रिवितमेकैकामर्करे्था 4 खलु सेम्ये- मास्तिचा देवताल्निवृतिवृदेकेका भवति तन्मे विजानीदीति?४ १३१ यदग्र राहित्ं at तेजसस्तदूपं यच्छुक तदपां यत्कृष्णं तद नुभ्यापागादगे रगिव्वं वाचा-

भाग खल्‌ वरिरिमाः पिष्डेग्वस्तिसो रेवतास्तिटचिदरेकेका भवति तन्मे मम जिगदता विजानोहि विखषटमवधार- धाद्‌ादरणतः यत्तदैवतानां Promcvani तद्धे दा दरंशमुच्यते | उदाहरणं नामेकदधप्रसिद्या गेष- प्रषिद्धथमुदाद्ियत दति + तदेतदाह en: fasaaea रोहितं रूपं प्रसिद्धं aia तदजिद्त््तस्य तेजसा रूपमिति विद्धि। तथा यच्छन्तं रूपमभ्रेरेव तदपामचिदक्छतानां wera तसे- वाग्रे रूपं तदन्नस्य एथिव्या अचिविक्छताया दति विद्धि तत्रैवं सति रूपत्रयव्यतिरेकेणाभ्रिरिति यन्मन्यसे लवं तस्याग्रेरधिल्मिदानीमपागादषगतं भायुपचयविवेक-

Gre MG स्फट)कर्तव्यत्वादेहातिरिक्लेषु प्रथमं तदुदाहरमुपक्रमते। तिशृ्तु तावदिति neg कथमुदाहस्यते।ऽवधघारणमिव्यःशङ्ा- मन्सरबाक्छमवतास्यति | यत्त(दति॥ उदार्णशन्द द्युत्प(द्‌- अति। उदाङर्णं Tag

तच॑व खतिमवतय्य grag) acafeenfeart चिद mala रूपमिति fasifa सम्बन्धः | asa रूप्ये पव्वाक्त- Ua एदयक्कते सखतोति बावत्‌ | carat विबेकदश्याभिन्य यः।

४९६

रभ्भणं विकारा मामधेयं चीणि रूपाणीत्येव THAN यदादित्यस्य रहित रूपं तेजस- स्तद्‌ पं FSR तदपां यत्कृष्णं तदनुस्यापागादा- दि तव्यादिव्यस्यादिव्यत्वं वाचारम्भणं विकारो नामघेय जीणि रूपाणीत्येव सत्यं NAV AA CART

भाग विज्ञानाय्याभ्निबद्धिरासीत्तेजसा््निबुद्धिरपगताभ्भिश्रष्दखे- त्यथः यथा दश्यमामरक्रापधानसंयुक्रः स्फटिको खद्यमाणः पञ्मरागाऽयमितिश्न्दवबुद्धयोः प्रयोजको भवति भ्रागपधानस्फटिकयोविवेकविन्नानान्तद्विषेकविन्नाने तु waters निवत्ते तद्विवेकविन्नातुस्तदत्‌। मनु किमत्र बुद्धिशष्टकल्पनया क्रियते भ्रायूपचयविवेककर- णादग्निरेवासोशदम्रेरग्मिलं रादितादिरूपविवेककरणा- दरपागारिति यक्तं यथा तस्वपकषशे पटाभावः | मैवं बद्िभ्ब्टमामेव प्रियतं we वाचारम्मण- सप्निनाम विकारो नामधेयं नाममाजमित्ययाऽतेाऽग्नि- बुद्धिरपि म्डषेव तदं fa तच सत्यं Wife रूपाणोद्येव

च्या अक्तरायमक्वा aware प्रागिति ।॥ रूपश्च यविवेकात्मागव- स््यायाममिश्व्दबडस्तदिवकाटूडं तज्जिरत्तिि्सितमथं टद्ान्तेन समययते। यथेद्यादिना।खभ्रिविषये श्रुतं हित्वाधिककर्पनायां मास्ति निबन्धनमिति शङ्कते | नग्विति॥ रडितादिरूपच्यं feta सत्थमेरममित्वमपमच्छतीत्यक् टर्म्तमा | यथेति weafangists शरुतन्ग.त्तोति परिषर्ति नेव- fafa 9 तच प्रमाडत्वेनानन्तरवाष्धमादायव्याचष्धे। यतरति।

४९४

° राहितररूपं तेजसस्तदू पं यच्छं तद पा यत्कृष्णं तदनुस्यापागाचन्द्राचन्द्रत्वं वाचारम्भणं विकारा नामधेयं ्ीणि रूपाणीत्येव सत्यं ५३१ यदिद्युता रादितश्रूपं तेजसस्तद्‌ पं यच्छुक्रं तदपा यत्कृष्णं तदनुस्यापागादिद्युता विद्युल्वं वाचारम्भणं वि- कारो नामेयं जोणि रूपाणीत्येव सव्यं १४१

ee a =

wre सत्यं माणमाजमपि रूप जयव्यतिरेकण सत्यमस्तीत्यवधा-

TUT: | तया यदादित्यस्य qexaar यदिद्युत दत्था-

दि समनं। ननु यथानु खल्‌ सेोमभ्येमालसिखेा देवता-

स्विटचिदटरेकंका भवति ae विजानीदील्यक्ता ave

एव चतुभिरण्यदाररणोरम्धादिभिख्तिटटत्करणं रितं माबल्रयारूदादरणएं दितं जिदरत्करणे॥

नेष दषः अबन्नविषयाष्यथदाहरणणान्येवमेव

द्रष्टव्यानीति मन्यते श्रतिः | तेजस उदादरणएम्‌पखच्षणाथे।

रूपवश्वात्स्ष्टार्यतो पपत्तेख गन्भरस्यारमदाशरणं

Te स्ममनाममाचमतःशब्दायः प्रक्रमपर्यालाचनायामुदाइरमे न्दु गत्वमसतीति wpa | नन्विति। यद्वापोकूपादे रोहितं रूपं तजसस्तद्रुपं qeq तदपां waa तदन्नस्य यच्च त्रीहियवादे रोहितं रूपं तेजख्सतब्रूपं UH तदपां यत्कृष्णं तद ब्रस्येत्युदाङरबसम्भवान्न न्यनतेति पररि इरति। नेव दोव डति।॥ तदहं तेजाविषयमप्य॒दाइरबमुहनीयं किमिन्युदाहतमिव्याश्द्याह | तेजस इति यदि चिदपि at दाहरणमच्यते नापलच्चणमेव सिडेदतस््नयाशां रूपवत्वेन यया- छरूपदिभागस्य तेषु स्फुटत्वसम्भवात्तेजसा टद्ान्त प्रदंनम-

४१५

are चयाणशामसम्भवात्‌ टि mace तेजसि सः | aw

aT

ब्दयोारमुदाररणं विभागेन दशयित मशक्यत्वात्‌ i

यदि wa जगनिटत्छतमिव्यन्यादि वत्लीणएि रूपाणी- व्येव सत्यमद्नेरप्रिल्वदपागाष्नगता HAW | तथाऽन स्यापि WIN FATSTY इत्येव सत्यं वाचारम्रणमाचमन्ञ। तथापामपि तेजःप्टङ्गलादाचारम्भणएत्वे तेज इत्येव सत्यं | तेजखाऽपि सच्छुङ्गलादाचारम्भणत्वं सदित्येव सत्यमित्येषोा sar विवक्षितः ननु वायन्तरिक्ते तवजिटक्छते तेजः-

न्नादिविषयोादाहर्गापलच्णाथे तेनापेचितमि्यर्थः | waz. ज्रयारपि चिखत्वरगमुपलच्ितं Gufs त्र रसगन्धयोाख्िट- त्करडमुदादत्तव्यमित्याग्रद्याह गन्धरसयोरिति यथा यदबन्रयोभखरं लाहितं रूपं तेजसस्तद्रपं wea तदपां aaa तदन्नस्येति शक्यते रूपं विवेक्तुं तथा saat cet गन्धो वा तेनसोाऽपामम्रख्ास्तोति wi शक्यमित्यनदाहरणं लयोरिव्य्ः। नम जिरत्कवरगयास्न्निष्बपि रूपरवदून्वर सी सम्भा- विता तत्कथं तयास्तय(गामसम्भवाक्तिस्तवा। होति सम्भा- वितावपि at faq विवेक्तमशक्णावित्यमदाहस्यीयावित्ययः। ate aay भूतेषु सम्भावितयोः स्पशशब्दयोर्दाषहर्यंकिं erfearragry | स्पश शब्टयारिति॥ यथया जाहितादिरूपशच्रयं जअयाशां विभागेन cufaq शक्न तथा शब्दय UMA saat विभागेन cufag wed खस्वेकचोष्णशीतानष्णाशीत- अयं Cire मापि खरमधुरमध्यमश्ब्दचयमेकज्रपलब्धमि चयः

सव्वस्य चिदत्कतत्वे फलितमाह | यदीति यथाऽग्न्यादि fasad तथासन्मैमेव जगद्यदि चिषत्वु तमिव्यक्ोकृतं तदार रुभित्ववश्जगता जगक्वमपगतं wife cutee सत्यमिति याजना॥ तयापि कथं सन्भाषपरिग्नेषः स्यादित्धाणशद्याहइ | तयेति सशूपषयव्यतिरेकेश जगता$भाववत्कष्यस्यापि रूपस्य एथिबोशष्दितस्य युलारूप माज काम्यत्व सद्‌ विरेकाय सत

Bre

ure प्रस्टतिष्बनन्तभ्धं तत्बादविशिष्धेते | एवं warewerayr-

Wie

giafwet <fai क्यं सतो विज्ञानेन सव्यमन्यदविन्नातं भवेसदिश्ञाने वा प्रकारान्तरं वाच्यं नेव दोषा रूप- aA waa दशनात्‌ |

कथं तेजसि aragcafa शब्द सग यारण्युपलम्भादाय्व- म्तरिलयेस्तच स्य रब्दगृणवताः सद्धवेाऽगुमोयते। तथा Bway खूपवतेा रसगन्धान्तभाव ्ति। खूपवतां warat तेजाऽबन्नानां जिद्रत्करणप्रदश्च॑नेन सव्वं acania सददि- arrverdras safe विज्ञातं मन्यते afa हि aU रूपवत्‌ द्रव्यं प्रत्याख्याय वाववाकाश्यास्लहुण्या-

एयिबीवदपामपि सुकरूपमाच्रागां जेहितरूपरमा्तेजाविका- रत्वा तद्व्यतिरेकेण भावस्तस्यापि सत्क ्थेलात्ततो Aare सन्भाचमेव ufcfusfaacfaracagaca वि वक्ितमि- wu: | चिवत्कर पत्ते नैक विन्तानेन सव्वं वितानं सिडति॥ परि- शिषटविन्लेयसद्धा वादिति शङूते। नन्विति इतिपदं कथमि- त्वादिना सम्बध्यते | WANTS शब्दान्तागुणा गुखिन्ननन्तभूताः सन्तोति सदिच्चानेन तददिश्वानापपसिरिव्याह) गन्धति। तद्दिश्वानं सइिच्लामेन arafefrardt तत्र भ्रकारान्तरं तत्कार्यत्वादतिरिक्कमिति यावत्‌ चखाकाशादे स्त्रिये वान्तभाव- ्म्भवात्र ufcfrefasaaenita परिहर्ति। नेषदोषश्ति। aw assay सन्बेस्याकाशादेदग्रेनमिताइ। कथयमिति। तत्र श्ब्दस्यश्रयाराकरा्रवाग्योख भूतत्रये प्र्त्तानुमानाभ्या- पलन्धिं दशयति | तेजसीति तेजायङडमनन्नयेर्पचचयं चापि स्पशाद्युपलम्भेरविरेषाद्यत्त गन्धादि च्रेवान्तरमिति तथाह | तयेति yaaa स्यश्ोयन्तभावबदिति यावत्‌ fara फलितमाह | शूपवतामिति + मूतचये क्ू्पव- memories चतिरेकषारा समयं यते | होति खन्त-

se

४१७

खतदस्मवे तदविद्राश्स आदुः पूरे महाशाला महा्रात्रिया नाश्व कञअ्ननाश्रुतममतमविनज्ञात-

er

भाग गंन्धरसयेावौा wewafe | waar रूपवतामपि faae-

GT

रणं प्रदशनायंमेव मन्यते अतिः यथा तु चिदरत्छते चीणष्छेव खूपाणोत्येव सत्यं तथा पञ्चीकरणेऽपि समानो न्याय इत्यतः सर्व्वस्य सदिकारलात्सतेा विज्ञानेन सव्वैभिदं विज्ञातं स्यात्छदकमेवादि तोयं सत्यमिति सिद्ध मेव भवति तदेकस्मिन्‌ सुति श्चाते सब्वेमिदं ज्चातं भवतीति aM -एतदिदसे विदितवन्तः पर्व्वऽतिक्रान्ता महाज्राला AET- भ्राचिया arse a वे किल किमक्रवन्त इत्याद | नोऽस्माकं कुलेऽदेदानीं यथाक्रविश्चानवतां aga afe- दणश्रुतममतमविज्ञातमृद हरि व्यति नोदादरिव्यति सव्व

~~~ ne

waar परि हन्तं पत्तान्तरमा। अथवेति॥ verry पश्चीकरशस्सोति we: कथं पद्धीकरये सम्भाचपरि द्रवः सिद्य- neces ) ययेति यदा पञ्चापि भतानि प्रत्येकं दधा विभन्य पुनरोककं भागं चतुधा wat खभागातिरिक्तेषु pag भागेखेकेकण्या निच्िप्यन्ते तदा wdince श्चत्यपलच्ितं लभ्यते तापि teat भागानां एयक्षरये wea तन्माच्राण्य वशिष्यन्ते तान्यपि एथिव्यादीन्यबादिकाग्यत्वात्तत्कास्णव्यतिरेकेश सिड- न्तीति चिदत्कर णवत्पश्चो करेऽपि न्धयायसाम्यात्सव्वंस्य सदिका- र्त्वासषद्यविरकेणाभावात्तेन विच्नातेन तदपि fanaa VAT तु परमास्य परिशिष्टं भवतो्यः॥ उक्तन्यायेमेकविश्चानेन सव्वं विच्वानश्चतिरविरङेन्युपसंइ- रति | तदेकस्मि्चिति | जिटत्कवरखपस्तोऽप्येकविश्ानेन स्वेति - भ्रागश्युतिरुविददेयुपपाद्य चिदत्करगमु दा हइर्यान्तरेग दक्ञयिवु- E 3

४९८

So मुदाहरि्तीति par fcr: १५१ यदु

राहितभिवाभूदिति तेजसस्तदू पमिति तदि- cag: यदु गुकरुमिवाभूदित्यपाश्ः रूपमिति

तदिदाचुक्ुर्यदु कृष्णभिवाभूदित्यनुस्य रूपभिति

wre विश्लातमेवासनत्कलीनागां सदिश्लानत्वादिव्यभिप्राञ्चः 17

WI

wa: ae सव्ये विज्ञातवन्त care wafers रोाहि- migeqafageaar fama: सव्व मन्यच््छि ए- मेवमेवेति विदाञ्चक्रुर्विज्ञातवन्ता warner एव शदिश्नाना आडङरित्य्थः। waar विदाञ्चकु- रित्यन्धादिग्धा इष्टान्तेभ्या fara: सम्बंमन्यदिदा- कू रिण्येतव्कथं यदन्वद्रयेख खन्दिद्यमाने कपातारिरूपे रादितमेव चद्गक्ममा वमग्डन्तेवां पूर्वां ब्रह्मविदं तन्त जसा रूपमिति विदाञ्चक्रुः

त्या यच्छुक्रमिवाभूङगदासाणं तदर्पां यत्छष्णमिव zwar तदन्नस्येति विद्‌ाञ्चकरुरोवमेवात्यन्तदुलंच्छं यत्‌ अणविश्चातमिव विशेषता gwarearacgarar- मारभवते। रतदिति जिढत्वरब्रमिति वावत। से पबरिति जिवत्करबविश्चामवन्ते fates वेद मप्रकारमेवाकाङ्कापुल्वेकं yacafa | ऋ्मित्यादिना न्यदग्न्धादिभ्यः सकाशादिति Bq: | यदजेकरूपत्वात्कपोातादिरूपेख सन्दिद्यमानमेतद्‌ श्यते तस्मिन्कयोतादिखसूपे यक्किभ्िगाश्ितमिव सूपं रद्यमायं परव्यवामासीन्तस्तेजसरे रूपमिति ते बिदितबन्त इति योाजना॥

QANTAS नामरूपाभ्यां दुक्चानं दीपान्तरादागतं पच्यादी- we: | wages Se यथानु खख इादिवाकं Tay

४१९

तदिदायुक्तुः ? यद्विज्ञातमेवाभूदित्येता- षामेव देवतानां समास इति तदविदायुक्रुथेथा नु खलु सेम्येमास्तिघा देवताः पुरुषं प्राप्य तरिवृत्रिव्रदेकेका भवति तन्मे विजानीहीति Tengen अनुमशित्तं तधा विधीयते तस्य यः स्थविष्ठा धातुस्तत्पुरीषं भवति यो TATA AVG याऽणिष्ठस्तनमनः \

wea freut रेवतानां समाः समुदाय दृतिं विदा- UR एवं mare वस्लन्यादिबदिन्नातं तथेदानीं यथा नु खल्‌ saa ययेोक्रास्तिला देवताः पुरुषं भिरः- पापाश्यादिलच्तणं काय्कारणसहगतं wy पुरषेशापय- व्थैमानास्तिटन्िटरकेका भवति aa विजानीहि निग- दतं ta wens अन्नमशितं wt जेधा विधीयते metufaat पच्यमानं faut विभजते। कथं तस्यान्नस्य aut विधीयमानस्य यः खविष्ठः स्थुखतमे धातुः स्युलतमं aq fama स्थूलाऽश्रसत्पे- रीषं uafa या awatsa धातरन्रस्य तद्रसादिक्रमेण Ge वादपुव्येकमवतारयति। र्वं तावदिति यथा खस्वेकेका दवता पुरषं प्राप्य चिवृचिवद्धवति तथेदानीं तदाध्यात्मिक्षं free. मेवेति जानी हौति सम्बन्धः। खध्यात्मं जि वत्कर मिति wa: nes कथं येधा विभंव्यमानत्वं ay वा तस्य विनिषोग डति

प्रशपुन्वंकं विड्योति। woferenfeat y रसादीत्यादिग्रब्देन afuctfe wud | तस्य कम्मंफलस्य नाढडीचरो arate हदिता-

४९०

आपः पीताख्रेधा विधीयले तासा यः स्थविष्ठा धातुस्तन्मूत्रं भवति या मध्यमस्तल्लाहितं यो-

भा° परिणम्य मांसं भवति योाऽरष्ठिऽणतमे धातुः ऊध

ST

इदयं प्राय aang feareng नाडीष्वनुप्रविश्व वागा- दिकरणसहगतस्य सितिमुत्याद यश्मनाभवति मनो- eau 'वपरिणमम््मनस उपचयं करोाति। ततञ्चान्नाप- चितत्वाशनसा भोातिकलत्वमेव वैशेषिकतन्लाक्रं wad farai निर बयवश्चेति गटहमते। यदपि मनेऽस्छ दे वञ्चचरिति avwafa तदपि नित्यलापेच्चया fa afe खष्छव्यवडित- विप्ररृष्टादिस्ववद्ियविषयव्यापकत्वापे्तया यचखान्येद्दिय- विषयापेच्या नित्यत्वं तदष्यापेकिकमेवेति वच्यामः | सदेकमेवादितीयमिति श्रतेः, तथापः पीतास्वेधा- विधीयन्ते तारां यः खवा धात्‌ रूस्मूतरं भवति। चा मध्यमस्तल्ञाहितं भवति योऽणिष्ठः प्राणे भवति।

ख्या नास्त्ताखिति aaa) कथमच्रापयामात्मागेव मनसः सिड- त्वा्तन्ममेा भवतीव्यच्ते are! मनोरूपणेति मनसोऽ. न्नापजितत्ववचनादश़्धिकपरिभाषापि दूषिता afeagary | ततख्ेति | मनसा दैवत्वविष्रेषगाचचिद्यत्वसिडिरिल्याण्द्याह | यदपीति केनाभिप्रायेण afe विग्रेवशमित्धाणद्खयाष्ट। किं avita afe चच्तरादिभ्यो gage तदपेच्चया faa- त्वमि व्याश्द्खया | यश्चेति॥ यदा चन्त रादिष्वसत्छपि मनसः सतता पलम्भास्षदपेच्छग्रा तस्य नित्यत्वमेर्वयमित्याश द्मा | wefan च्धा्मवग्भनसा fa a स्यादित्धाशद्खयाष। सदिति भक्छस्या- we रविष्यमक्वा पीतानामप्रामपि चेविष्यमाह। तथेति

BRR

ॐ° ऽणिष्ठः OTT: 1 १? तेजाऽशितं जधा विधीयते

तस्य यः स्थविष्ठा धातुस्तदस्थि भवति यो मध्यमः ASM योऽणिष्ठः सा ans

भा ° वच्छति wraraa: भ्रण पिबता विच्छेव्यत दति,

ST

तथा तेजेाऽशितं तैलघृतादि ufad Sur विधीयते we यः स्थविष्ठा धातुस्तत्‌ wife भवति या मध्यमः मन्ना ऽख्यन्तगेतख्ेहः। योऽणिष्ठः सा aa तेलघृतारि भल- wifg वाज्विषदाभाषणे समथा भवतीति प्रसिद्धं लाके यत wanna fe साम्य मन श्रापामयः प्राणस्तजामयी वाक। ननु कंवलाल्रभकिण श्राखप्रष्तया वाग्मिनः प्राण- वन्तख | तथाऽद्माजभच्छयाः Wart मोनमकरप्र्टतयो aafeat वाम्मिनस्तया सेहपानानामपि mwa मन्‌- fad चानुमेयं यदि सन्ति तच कथमनमयं fe सोम्य मन द्त्याद्यच्यते

नेष दाषः सर्व्वस्य चिदटत्कर त्वास्यं सर्व्वापपन्तेः | हाजिष्त्छतमस्नमस्नाति कखिदापा वा श्रजिदत्छताः

कथं तेजसोऽगन्धादेर्नमित्याश्ङ्य विशिनष्टि | तेलेति y waaay | खस्मोति योऽजिष्टः सा ara व्याज - रोति। तेलटतादोति ya पीतानामप्यपामशिितस्य AMSS याऽण््ा wares मनोावाकप्राणा Kat यतः सिडधम- तस्तेषामच्रादिमयत्वं युक्तमित्याह | satay तेवामन्रादिम- यत्वं वतिरेकसिडिमाधिव्याक्िपति नन्विति ्ाखुप्रमुखानां रफुटोद पानाद्यनुपलम्मेपि यत्तेषां भ्यं तरै NEMA TAMAS CAAT YT HAY UTA |

BRR

उ" अनमय हि सोम्य मन अपामयः प्राणस्तेजा- मयौ वागिति भूय टव मा भगवान्‌ विज्ञा पयत्विति तथा मेम्येति हावाच १? ४१५१

भा० पीयन्ते तेजा वा अ्रचिद्रत्तमस्राति afafeararet- नामाखुप्र्टतोनां वाग्मिलं प्राणवत्च्चेत्या द्यविरुद्धं। इत्येवं भरत्थायितः MARAIS Wa एव VATA मामा भग- वाञ्लक्नमयं fe सोम्य मन दत्यादि विन्नापयतु दृष्टान्ते मावगमयतु नाद्यापि ममास्मिश्लयै wafyyar जातः। TATA SAAT AT alae देर एकस्मिनु पयंज्यमाना- न्यबश्नखेरभच्याणि wmarafeguasie मनः प्राण- वाचमुपचिन्वन्ति खजात्य नतिक्रमेेति दु विज्चेयमित्यभि- प्रायाऽता Wa Waray | तमेवम॒क्षवन्तं तथास्त

रा. नघ दाष डति | सन्बस्यात्रादेख्रिरत्कवर गस्येक्तत्वा्तस्य Tas Huy श्तचयात्मत्व सम्भवादेकेकं भच्तयताऽपि स््मभमच्तकत्वा- पपत्तेमनच्धादेरत्रादिमयत्वमविरुडमित्यथंः | उक्तमेव व्यक्ती- करोति wien उक्तरीत्या मनच्यादोरब्रादिमयत्व- प्रत्यायमदडारा VN सम्नावपरिश्रषे प्र्ायिते सति Qaaa- wWreadiarw | श्त्येवमिति सर्व्वेषां सच्िधानाविग्ेषे$ब्रख amin मन रवोापचिनाति। प्राशमिति निखयासिदडि स्त्य | नाद्यापीति पाथिवमेवोपचिनातीति विरेषमा- amie, यस्मादिति॥ wcafeace प्रविद्यानामन्नादीनां मिश्चीभूतत्वान्मनसख्च सनव्वभ्रतमुयय्यञ्जकत्वेन waaay. ल्वात्पायिवत्वासिडिनक्ता fate: सम्भवतील्यर्थः। -यस्मादेव- मभिप्ायः शखेतकेतास्त इति योजना मनष्धारेरप्नादिमयत- सुपपादयितुमच्रग्रन्थमवतार्यति | तमेवमिति aw मन-

BRR

दधः are मथ्यमानस्य योऽणिमा उः समुदीषति तत्सर्पिभिवति १११ श्वमेव खलु साम्यानुस्याश्यमानस्य योऽणिमा By: समु- दीषति तन्मना भवति ? २१ अपा साम्य पीयमानानां याऽणिमा उदः समुदीषति

भाग सोम्येति होवाच पिता श्टण एव यच दृष्टान्तं यथेतदु- पपद्यते यत्पृच्छसि ५॥ दभः सोम्य मथ्यमानस्य याऽणिमाणएभागः WE: असुदोवति सम्भूय गवनो तभाषेनग गच्छति तत्पपिंभ- वति। यथाऽयं इष्टान्त एवमेव खल्‌ सोम्यान्नसादनादे- Te भृञ्यमानयोदर्षणाप्निना बायुसदितेन खजेनेव मथ्यमानस्य योऽणिमा ag. समदोषति त्मना भवति। मनोाऽवचवेः सड TAS मन उपचिनोति दत्येतत्‌ | तथापां शाम्य पीयमानानां योऽणिमा we: समुरीषति Wer भवत्येवमेव खल सम्य तेजसाऽखमानख योऽ मा ऊद्धः समदीषति खा वाग्भवत्यन्नमयं हि साम्य मम आ्रापामयः प्राणस्तेजामयी वागिति य॒क्रमित्य-

Ge खादेरङ्खादिमथत्वं कथमिति एष्कसि तदिद यथोपपाद्च aU a तज्राघ्नादिमयत्वे तस टृटाग्तमुच्यमानं इदर्विति योजना ।॥ मिओीभावऽपि ङष्छभागस्य एथगेब काग्येकार्गत्वे इरटान्त-

माइ ew दति दरग्लमनूदय दाद्ान्तिकमाह वेति खले aay aware दन्ना बचाखिमा तथा

४२४

Soom भवति ?\३ तेजसः सेाम्याश्यमा-

नस्य योऽणिमा उदः समुदीषति सा वाभभ- वति ४? अनुमयशं हि मेम्य मन अपे- मयः प्राणस्तजामयौी वागिति zy ca मा भगवान्विन्ञापयस्विति तथा सेम्येति हौवाच ५१६९१

Saat: सेम्य पुरुषः wanes भाशौः काममपः पिबापोमयः प्राणा पिबता

भा ° भिप्रायाऽताऽपजसारस्तु एतन्सर्व्वमेवं मनस्वन्नमय-

aT

faaa taraia मम frgar mat wa va मा भग- वाग्मनसाऽनमयलं दृष्टान्तेन विज्ञापयलिति तथा साम्येति ₹ावाच पिता॥६

अन्नस्य भृक्रस्य याऽणिष्टो धातुः मनसि शक्तिम- धात्छाऽन्नापचिता मनसः शक्रिः षोडशधा प्रविभज्य wE- षस्य कलात्वेन निदि दीक्िता। तया मनस्यन्नोपवचितया

योक्त स्याघ्नस्य योाऽणिमेति योन्यं कथं तन्मना wade प्रागपि मनसः सिडत्वादि्याश्द्याह | मनोऽवयवेरिति | मनश्चादेरब्रादिमयत्वसुपसंहरति | aad Wife खता भवदमिप्रायादिति यावत्‌ रतत्सव्बेमिति प्रायस्याबमयत्वं वाचस्तजेम यत्वञ्योश्यते | हदवप्रदे्टे प्ायादिसल्निधानाविष्टषे कथं मनस रखवान्नरसेनोपचय श्ट्येतन्नाद्यापि waifeafa- त्धाइ। मनस्तिति मनसा विणएषतोऽन्नम यत्वमुपपादयितुम- त्त न्यम्‌, लथापयति | तथेति ¢

न्ययच्यतिरेकाभ्यां मनसाऽब्ररसोप्रचितत्वं दण्यितुमन्नर-

Bey

x

Se विच्छेत्स्यत इति 1११ पञ्युदशादानि नाशाथ

देनमुपससाद्‌ किं बवीमि भो इत्यचः साम्य यजु-

भा° शहा पाडश्रधा प्रविभक्रया danger काय्यकार-

GT

warraaaar जवविश्रिष्टः षाडश्रकल उच्यते यस्यां wart दृष्टा ओता मन्ता बद्धा कन्त विज्ञाता स््वकरि- यासमर्थः पुरुषा भवति डीयमानायां wet साम्थथ॑- wife: | वच्छति सान्नस्यापि sean ade कार्थ कारणसषहगतस्य सामथ्यै मनःछतमेव्र मानसेन हि बलेन सम्यस्ला बलिना द्यन्ते साक। ध्यानाशराख कचिदनल्नस्य सब्पीत्मकलत्वात्‌ | अतेाऽन्नतं मानसं वीय | षोडश्रकला VA पुरुषस्य सोऽयं षाडग्कलः परुष एत- शेत्रत्यलोकण्न मिच्छसि पञ्चद प्रसद्याकान्यहानि माभीर- ने area: कामभिच्छाताऽपः faa यस्मान्न पिवराऽ- Te प्राण विच्छेद मापक्छते तस्मादापामयोऽब्विकारः प्राण दत्यवाषाम। a fe कायं खकारणापटटममन्तरेणा- विरभ्शमानं खातुमृत्छइते एवं रुला मनसेाऽश्नमयलं प्र्य्ोकसमिच्छन्पञ्चदब्नाहानि ATT तवाम्‌ |

सभनितां शक्तं कलात्वेन कल्पयति | अन्रस्येव्यादिना षोाडग्र- दिनाबष्टेदेन Tew कल्यं xe तथापि पुरुषस्य कथं षेड़शकल वश्वनत aw, तयेति तामेव प्रतामव्ररसक्चतां शक्तिं विश्िनष्धि। यस्यामिति॥ तया संयुक्तपुरुवः षोद्श्कव इति yaa सम्बन्धः| त्ररसननितं मानसग्रक्तिप्रयुक्तं HTS लामथोमित्ज वा व्वश्नेवं प्रमावयति | awit चेति -खापा-

2

BRE ° एषि सामानीति दैवाच नवे मा प्रतिभासि भादति१२१ | तर दावाच यथा सोम्य महतेाऽ्यादितस्य- केाऽद्धारः ख्यातमात्रः परिशिष्टः स्यात्ेन तता ऽपिन बहु दहेदेव APY ते षोडशानां कलना- नामेका कलातिशिष्टा स्यातयेतहिं वेदानुनु-

भा०अय पोडश्नेऽहनि देनं पितरमुपखसादेपगतवानुपगम्ब चवाचकिं्रवोमिभे दति दतर भ्रा चः साम्य यजुषि सामान्यधोववेव्येवमुक्रः fare, नवे मा माखटगादीनि प्रतिभान्ति मम मनसि द्यन्त teat हेमा भग- वन्नित्येवमुक्रवन्तं fame wa तच कारणं येम ते तान्युगादौनि a प्रतिभान्तीति तं दावाच यथा लाके डे साम्य महता महत्यरिमाणएस्याभ्याडितस्यापवितस्ये- न्धनेरग्रेरकोाऽङ्गारः खद्यातमाचः खद्यातपरिमाणः शान्तस्य परिग्िष्टाऽवशिष्टः खाद्धवेत्तेनाङ्गारेण ततेाऽपि तत्परिमाणादौषदपि बह दरेदेवमेव खल्‌ सोम्य ते aararafearat षाडश्नानामेका कलावयवोाऽतिशिष्टाऽ-

Ste {साभे<स्यास्तीत्यपि वावदन्रं प्राप्याता भवति तावरेवाख FSAI: सम्भवतीत्थः॥ SRM साकानुभवमन्‌- कूलयति | सव्वस्येति तदेव स्यदधयति | मानसेति किञ्च केचिग्भागसेनेव बसेनध्यानमाहारा टश्यन्ते तच्च ध्यानमन्रपर- म्यरापरिमिष्यन्नमन्नस्येव देदादिरूपेन परियतत्वादिव्याइ | ध्यानेति र्वं पातनिकां ae रसाङ्शकलण्रब्दा यमाह |

४२७

° भवस्यशान nan अथ मे वित्नास्यसीति सदा- शाथ ठेनमुपससाद AY यत्कि पप्रच्छ Tay प्रतिपेदे ay हावाच १४१ यथा साम्य महतेा- ऽभ्याहितस्येकम दधार खद्योतमात्रं परिशिष्टं तं तृणेरपसमाधाय प्राज्वलनयेत्‌ 1 देन ततेाऽपि

भाग वभ्रिष्टा स्यात्तया त्वं खद्यातमाच्राङ्ारतुखतथतर्शदानीं वेदान्नानृभवसि प्रतिपद्यसे wat मे मम वाचम धागेषं विन्ञास्यस्यशान भुङ्ख तावत्स ₹ं तथेवाग्र भुक्रवान- ानन्तरं देनं पितरं श्रुशरषुरुपससाद तं हापागतं युतं यत्किञ्च गादिषु पप्रच्छ ग्रन्धरूपम्थंजातं वा पिता खेत- केतुः wa ङेतत्मतिपेदे खगाद्यय॑ता यन्धतख्च a rare पुनः पिता यथा साम्य महताऽभ्याहितरेत्यादिसमानमे- कमङ्गारं WANA: खद्ातमातं परिशिष्टं तत्‌ ety UAIIAYT प्रज्वालयेदद्धंयेत्‌ तेनेद्धेनाङ्गारेण ततोऽपि पूव्वेपरिमाणाद्ङ ददेदवं साम्य ते पोाडशा- नामन्नकलानां साम्थंसूपाणामेका werfafwrerss-

च्या wa fay यताऽच्रशतं ama वीयं अतस्तदेव वेाडण्धा विभज्य कला यस्येति योजना। रतच्छब्देनाब्ररृतं मानसं ata पराग्रष्यते विन्दते विच्छेदमापक्छते यस्मान्तस्मादयः पिभेति yaa सम्बन्धः॥ aut पानपरित्यागे प्राणविष््टेदे कारखमाद | यस्मादिति प्राणस्याम्मयत्वेऽपि किमिव्य्पां ufeana aareaware | नहीति गाद्यप्रतिभानं तजेग्धच्यते cache cea बड ददेदितियागना। The.

fo

Bee

बहु दहेत्‌ NY n cay साम्यते षोडशानां कलानामेका कलनातिशिष्टाभूत्सानेनापसमा- हिता प्राज्वालीतयेतरदिं वेदाननुभवस्यन्‌- nay हि साम्य मन HTT: प्राणस्तेजा- मयी वागिति तद्वास्य विजज्ञाविति विजज्ञा- विति १९५६१७१

भा दतिभजिष्टासीत्पञ्चरश्षाहान्यभक्वत एकंकमान्हेका कला

wraw दहवापरपरे चोशाति्िष्टा कला aaa भुक्रेनापसमाहिता वद्धिंतोपचिता प्राञ्वाखीत्‌ रध ard | प्रञ्वखिता afgdad: प्राश्वलीदिति पाठान्तरं | तदा तेनापसमाडिता सुप्रश्षखितवतोत्य्थः तथा वद्धितयेतरहीरानीं वेदाननुभवस्यपलभे एवं ग्याद़स्यमु टत्तिभ्यामन्ञमयत्वं मनसः सिद्धमिद्यपसंद- रव्यन्लमयं fe सोम्य मन इत्यादि | यद्ैतस्मनसेाऽन्नरमयलं तव fag तथापामयः प्राणसेजामयी वाजि्ेतदपि सिद्धमेवेत्यभिग्रायरूदतद्धास्य पितरुक्ं मनश्रादोना- मनल्लादिमयलवं विजश्नो विश्रातवान्‌ ata: fer- भ्यासस्तित्करणप्रकरणपरि समाध्यर्थः 9

सेतिरेकोन्नपयेगाभावे मनसः Wawra: | wee. रन्वयेोऽन्नापयेमे मनसः सामण्यंमिति we: | waaisqaa- त्वमृपपादयितुमुपक्रान्तमापामयः ua इत्यादि aufayrad wary) यथेतदिति 1 विद्यासमासिमनग्तरेड कयं दिव्वंचन- faarrqry | दिरण्यास xfs soy

४९८

उ. Seat हारुणिः Aaa पुत्रमुवाच MOTH

भा यस्िक्ममसि जीवेनात्मनानुप्रविष्टा परा देवतादभं xa परुषः म्रतिबिम्बेन जलादिख्िव gare: प्रतिबिन्बेः। तश्मनोऽन्नमयं AISI वाकप्राणाग्वां सङ्गतमधि- गतं WHAT यत्य Mar मननदशंनञ्चवणादिव्यवशा- राय कर्पते तदु परमे खं टे वतारूपमेव प्रतिपद्यते | तदु FAM) ध्यायतीव खेलायतोव सधीः THT Wari लोक- मतिक्रामति वा अयमाद्मा wy विज्ञानमये मगोामय tarfeann शारोरमित्यादि प्राणन्नेव प्राण माम wanes तस्यास्य मनसस्य AAA गतस्य मन- उपश्रमदार णड यविषयेभ्या frawe यस्यां देवतायां खात्मण्डतायां यद्व्रानं तत्पचायाचिष्यासुरुद्‌ालको किलारुणिः Haag पचमुवाचाक्रवान्‌ | VATA खभ्न- मथ्यं खन्न दति Tks: खप्रस्याख्यातस्य मध्यं खप्रान्तं सुषुप्तमित्येतत्‌ श्रथवा aad queria:

चा चिबत्वरशनिगंयविघ्यमवान्तस्प्रकर्यं परिसमाप्य महा- प्रक्रयं सदिषयमेवान्‌व्तंयग्भनसा लये सुषुप्ता जीवस्य सत्स- aft am मनडउपाधिकत्वमक्तमनवदति | यस्मि्धिति a उपाधेः खरू्पमक्तं aqreufa) ana इति उपाध्यपडितं काग्यकरत्वं «uaa, waa इति। मनसा भावे जाय्रत्छ- भ्रद्यवहारसिचिरि व्यक्ता तदभावे छषुत्तिमवतार्यति। तदु- परमे चेति wife मगेवश्ादेव दग्रनादिश्वशरो नबा- carey syucengia प्रमाकयति | वदुक्तमिति।

४३०

= मे सोम्य विजानीदीति यत्रैतत्पुरुषः स्वपिति

भार

ष्पा

तजापि श्रथालछुषुक्रमेव भवति खमपोता भवतीति वचनात्‌ | न्यत्र सुषुप्तात्खछमपीतिं जोवयेच्छन्ति ब्रह्म विदः। तच द्यादभथापनयने पुरुषप्रतिबिम्ब शआरादभगता यथा खमेव पुरषमपोता भवत्येवं मनश्राद्युपरमे चैत- न्यप्रतिमिम्बरूपेण ओवेनाद्ममा मनसि मअरविष्टा मामरूप- व्याकरणाय परा दवता सा खमेवात्मानं प्रतिपद्यते जीव- Saat मन श्राख्यां हित्वा श्रत: सुषुप्र एव खप्राम्तश्नब्द- वाच्य दत्धवगम्यते। यच तु सुप्तः aura पश्यति तत्खाभ्र दशनं सुखदुःखसंयुक्तमिति पुख्ापुण्यकायं | पु्णापख्या- दि खखदुःखारम्रकलं प्रसिद्धं पण्धापुष्ययाञखाविद्या- कामापषटम्मेनेव सुखदुःखतद्‌ भर॑मका य्यीर म्कलत्मृपपद्यते

दितीये वाक्ये सधीरिद्येतदुपयज्यतं। टतीयेतु विश्लानमयो मनामयडतिच पददयमुपजीव्यते र्वं भूमिकां छत्वा समन- न्तर वाक्धमादन्ते | तस्येति तत्य॒चायेश्च तस्यां देवतायां तद वश्यानमिति तच्छन्दाथः तत्रेति डितीवयपच्तोक्तिः | अथयादिति arg fe कायस्य सतत्वं कारणं तच्च सषुपतमेव aye तमाऽलानं वीजं खम्रपरबाधयारिद्यभयापगम- नात्‌। इदितोयव्यास्याने सषुमेवाथवशाल्पणतीत्यथेः | इत खभ्नान्तशरन्देन साक्तादधादा स॒षुप्तमेवोक्तमिव्याङ। खमिति। नन्व वस््ान्नरेऽपि खमपीता भवतीतिवचनमविरूडमिति Gierw | awifa तत्रापि कथं खापः स्यादि्याशद्खाह। aafa खपितिनामनिवेचनसामणेसिद्धमधै निगमयति। wa इति॥ ननु खप्रान्तश्रब्दा बद्धान्तशन्द वद्यदा खप्रमेवा MINS तदापि खमपीता भवतोव्यविङडं waar जीवस्य

५३९

° नाम सता सोम्य तदा सम्पनो भवतति स्वमपीतेां

भा ° नान्ययेत्यविद्याकामकम्मंभिः संसाररेतभिः संयुक्त एव qa दूति समपोतेा भवति श्रनन्वागतं पुेनान- न्बागतं पापेन तो हि तदा सब्बोच्छाकान्‌ इदयस्य | भवति तद्वाऽखेतद तिच्छन्दा एष परम WAR दत्या- दिश्रुतिश्यः gga एव खं देवतारूपं जी वतलविनिर्खक् दशंयिव्ामोत्यार | खप्रान्तं मे मम निगदता साम्य विजानीहि विदखष्टमवधारयेत्यथः कदा खप्रान्ता भवतील्यु च्यते यत्र यसिक्राले एतन्नाम भवति परुषस्य waa: प्रसिद्धं fe लाके खपितोति Frvae ara- ate यदा खपितीत्युच्यते परुषखदा तसिक्राले सता GRAB प्रकृतया देवतया सम्पन्ना भवति aya -एकोष्छता भव्रति मनसि प्रविष्टं मन arfz- संसगंङृतं जीवरूपं परित्यज्य खं सद्रपं यत्यरमार्थसत्य-

a

ee ee =

Te सम्‌पत्रह्मप्रापेतुल्यत्वादत आइ यच्च तििति॥ खप्रदशंगस्य Tuma प्रकटयति पुण्ापृणयो्हति॥ केवलं TTT EA संयु व्यते किन्वविद्यादिभिखेति तथ खाप्ययः सम्भवतीत्याह | पुणापुखये खेति afe away सखषुषेऽपि खाप्ययः स्यात्तत्रापि कामकम्मादिसम्बन्धसम्भमवादि- त्याशद्धयाङ नन्वागतमिति सति जीवरूपे कथं देवता- भावः सम्भवतीव्याश्द्याह | मनसीति तस्मादिव्स्यातः- शब्दा MMI wee हेतुमेव स्पष्टयति | खमात्ा- नमिति खपितिमामभिवंचगफलं दद्रयति। गुखेति। oat

BRR

भवति तस्मादेनं स्वपितीत्याचक्षते स्वर्व- पीता भवति १११

भा ° मपोतेाऽपि wat भवति अतसख्स्मात्खपितीव्येन मा चक्तते

खाकिकाः खठमात्मानं fe यस्मादपोतेा भवति गणा- गामप्रसिद्धताऽपि खाद्मप्रा्भिगैम्यत इत्यभिप्रायः कथं पुमशाकिकागां प्रसिद्धा खात्मसन्पन्तिः जागरच्छरम- निमिन्ताद्धवलात्छापस्येव्याङः लागरिते हि ger- पुष्छनिमिन्त खद्‌ खाद्नेकायाषानुभवाच््रान्ता भवति लतद्ायस्तानां करणानामनेकव्यापारनिनिश्छम्लानानां स्वव्यापारेग्य उपरमे भवति। wre आम्बलेन वाक्‌ आम्यति चक्षरित्येवमादि तथा एशीता वाक्‌ ग्टही- AQHA HTH We मन दृत्येवमादौनि करणानि आणग्रस्तानि प्राण URSA रेरे Bara Sr जाग्नि तदा जीवः WIAA खं देवतारूपमात्मानं way Wai मान्य खरूपावसखयाभाष्छमापमादः स्थादिति SETA ख्यस्यासम्भवाग्मुक्कत्वे मानुत्यागप्रसङ्क्छरू- पावद्यानप्रसिङडेनिमित्तं वल्लव्यमिति पृच्छति कथं पुनरिति। क्वरादिरोगयस्तस्य खभावश्धिता प्रसिद्धः माभावः | TARY Magara | तथाच ay खरूपद्धितिपसि्डिरुवि शे ary | जायदिति ay ete समाधानं fazarfa : जाम- fet Wifes करणागामनेकव्यापारजिनित्ता वा ग्लानिभव- ates मानमा | श्चतेखेति अनमभवसमच याथज्क्षारः |

CUA कस्यानामपरता प्रमाडमाद। तथाचेति TART प्राबस्यापि मागादिवदुपसंदतत्वमाश््यादह | करबानोति।

ERR

यथा weft: aan cast fret. दिग पतित्वाऽ्यत्रायतनमत्न्ध्वा बन्धनमेवोपश्रयत rarer खलु तेभ्य लन्मने दिशं fest पतित्वा

Wie खकरा afufgatfearnt खं ऋषीते uamnfa \ gen fe खाक उ्वरारिरेग्सस्स्ता्नां जदिनिभीाके आद्वां जिखमसखं acfeerfa स्मादिति युकं तद्यथ WaT वा सुपा वा बिपरिपद्य आगर rarf<- Bag तत्रायं Tera wars aw अकुत; प्ली जकुनितातक््छ Waray wee ugg: पातिता दिं fet wurarenit सम्‌ ufafed प्रतित्यत्मच् बन्ध- arererarre विधन्नष्मयाङनोाऽप्राणय बस्धव्रमेवाप- WS -एत्रमेन WEST इटा कः खश्‌ के शाम्य तक्मनस- Wea वोादज्रकरल मस्ति पक्वं अनोनिङ्धारितं तत्प्रवि्टस्त- mee weraar कोक्ता रति निदिं परते फ्न्नाक्ताय-

Gre wa तम्नाज्तिः स्यादिति are: | जीवस्यापि बहिव्ापारः स्यादिति वत्रिवं करवाभावादित्वा | तदेति त्रज UTR BAT. Tea खरूपावसखानं तत्कुतो hawt ufefefcar. ऋस | IRE | कर्मे येपि न्तेन werkt ने हीति

ARMM नु वर्पन्रान्ङ्कयादय- जनितश्मापे शाथे MENS Kw) लद्यचेति। हवि VRAIS Is | कश्नोक्तोऽभरि हि ate जद्ाख्जवस्या्ं -कृङ्िन्निति -बावस्‌ 1 सन उछ किमः कनिना बा प्राप्येति SEC: अव्या TOMAS उमर जह्लन्तो WANA

© 3

je

४३४

न्यज्रायतनमनन्ध्वा प्राणमेवेापत्रयते प्राणबन्ध- टि सोम्य मन इति?२१ अशनापिपासे मे ary विजानीहीति यत्रैतत्पुरूषाऽशिशि-

are way मन आस्यापाधिजंवेाऽविद्याकामकश्चापरिष्टा few

रिं सुखद: खादिखचण्वां जायत्ल्नयोाः पतिला गलामु- ae: | अन्यच SLT आयतनं विश्रमखस्था- HAST WHT प्राणेन सम्वकाय्यकारणाश्रयेश्षो पख- चिता प्राण त्युच्यते खदास्घा परा रेवता wre प्राशं आणन्नरोर भारूप ट्त्थादिश्रतेः अतस्ता देवतां प्राणं त्राशास्थामेषापञ्चयते प्राणा Tat यस्व मनस्त्‌ mrewari fe चस्माल्साम्ब ममः प्राशापखथितरेवताअयं मन दति aquefear ओव शति एवं खपितिना- मप्रसिद्धिदारेश अण्नीवस्त सत्थं wed जगता मखं Uwe zufaare अल्ादिकाग्येकारष्परं परयथापि जगता ae सदिरभंयिषुरब्रगापिपासे अभितुमिष्छा- wat खम्‌ wards | पातुमिच्छा पिपासा ते अ्ननापि-

तथा तन्मनसि feat जो WT भवतीग्वाह | मचाक्रोच्र- जवदिति॥ मन MTS प्रकरयात्रान्न्देन परा देवता wed ऽन्ध BATA ATR | प्राबस्येति प्राबन््देग परदेवता- wuarat फलितमाह | wa इति।

प्राजमव पश्मववि। विश्वानात्मेति खचर रशेतुमा | प्राजवन्वन- fafa दण्तमम्‌यानन्तरवाव्धमव्धापरयति रवमिति॥ GUA जापिपासे सेोन्बेन्बादीति देषः | किनभिपावः सम्‌ पिता पुं

४९४

° षति नामाप wa तदशितं नयसे तयथा गेना-

ayaa: पुरुषनाय इत्येवं तदप आचक्षते ऽशनायेति तत्रेतच्छु दमुत्पतितरं साम्य विजा-

= ~ ~~ -~ —— ~~ ~~ ee we ee ee ee

भा ° पासेऽज्रनापिपासयोः ar विजागीरीत्येतत्‌ जच

यस्मिन्‌ काले एतश्नामपरूषे भवति | किं तद्जिश्िषत्यज्चि- ठमिच्छतोति तदा तस्य पुरषस किं निमिषं नाम भवतीत्था | यक्त्पुद्षे णाञ्रितमननं कठिनं पोता आपा नयन्ते द्रवीरत्य रसादिभावेन विषरिशामयन्ते तदा wary Ted) अथच भवत्यस्य नामाजिद्िषतीति are HE wasfrafaweta dat fe जन्तुः aworafaatzearcwrrat इति ara ufagfaaa- सिख बथा arrrat at नयतोति atraver trae

प्र्ेवमारे्याकाङ्कावामाह | अच्रादीति। Genaife काणाडि

कारयान्धवादीनि तेवां या परम्परा तबापि जगतो wea मखं तदद्टयितुनिष्छन्‌ पिता पुं प्र्शगेलादिकं array ag: | अशमे्यस्य सच्नन्तत्वाभाकेऽपि कथं acu व्ाख्याबते तजा wut wae Viney was: प्र्ष्वसलतथाच तद्थाह्िरविखडेत्बयेः तज्राद्रननापिपासयोः ean विच्नापयति बचेति सामान्येनाह्कं माम विशेषता wry एष्छति | किन्तदिति यत्कठिनमनच्रं पुदषेबाभ्रितं aaa खापानयन्त इतिसम्बन्धः तदेति पररिबामावबख्याच्िः अयेवद्नस्य UNG जो खंतवानन्तयमुच्यते कथं तदा मान्नो Maw ware) जोश ङोति।

तद्येन तच्छब्दार्थमाह तजेति रतस्ित्रथं cern खच्छत इति रषः | अशनायेति अचयमपामाल्यानमद्नाया xf

te

४९६ नीहि नेदमभूलं भवधिं्तीतिं ३१तस्य क्‌ मून स्यादन्यजानुदेवमेव खलु मेाम्यानुन गुद्धे

भा ° इत्यच्यते, TATA HAAN योऽशपाल CTA | TE

वभायः TRA HAA AT राजा मेनापतिवा एवं AURA आंचचन्ते सकिका ware विषर्जनीयखेापेन | awd चतध्धौर सारि भाविन नीतेनादितेनाज्ञेन निष्यादित- fag wit वरटकिकायाभिवं श्रङ्गाऽदधुरोत्थन्तित Strata wy कायै अरौरास्थं वटादिश्एङ्गषदुत्प- तित हे Sree विजाभोदि किं तंच धिेयनिशुष्यते fag ङ्गवत्काग्धलाच्छरौरः are भुशरहितं मविश्चतील्युं अइ Sate: ययेवं सभूखभिदं wey

` पैटादिश्पुङ्गगन्तथस्य witce wae wrzifcad

ve we पिता तक मुखं wigan भूखमि- व्यमिग्रायः कथं अक्ितं जखभद्वि द्र गीलतं जाहरणा- fuat पच्यमानं रेसादिभौषेनम परिणंभते। रखता णि- armid ater®ar मेरसाऽस्योन्यख्विभ्भ मण्णा मव्वा- तः शक्रं wer यौविद्धकश्चान्नं रसादिक्रमेधं wired लाडितं भवति। ताभ्यां शकभाणिताग्वामकरकाय्याग्धां deena wae भुव्थमामेनावमाणाभ्वां कुद- fw ame ताह | विस्व्णनीवेतिं 1 wie wire | रवं

सतीच्यपामशितगेषटतवे sated) अदः drathtcte aa: | wits शरीर गिरेश, tae दं हमृत्वभाकीङ् rps बयुत्पा-

88९

उ. नापा मूलमच्विच्छोद्धिः सेभ्य YS तेज मूल- मन्विच्छ तेजसा सोम्यः शुद्धेन सन्भूनमनिच्छ सन्मूनाः सेभ्येमाः Mats प्रजाः सदायतनाः सत्प्रतिष्ठाः ? ४? अथ यत्रेतत्पुरूषः पिपासति

wie मिव ्डैत्पिष्डः प्र्थेहमुपकीयमानेशक्षमृशो Sexy: परिभिष्यश्च cord | ey genre मूखमकं निटि तदपि रेदबदिगाधोत्प्तिमत्वात्कस्माजिश्भूखादुत्पननं तं yaaa war जरर चथा TUN Ae: एवमेव खल rear wes काव्यभूतेनापे Here श्र ङ्गस्याज्ि च्छ भतिपद्यसं अपामपि विनाभात्पन्ति मलवा्छङ्गलमेवेति अदिः Sra sya arate कारणं तेनेमुखमनिच्छ | तेजभोऽपि feritratrreregatate tere सम्ब गरङ्गेन eye एकमेवादितीवं परमार्थसत्यं अस्िन्सवं भिदं arercard विकारो erated रश्थामिव सर्पा- दि विकैख्पजातमध्य कं | अविद्या तद्‌ जगते मृशं अतः CYST: सत्कारणा रे सेभ्येलाः स्वावरजङ्गमलचणाः

wre द्वति | wefan तथा पुर्यमुक्छात्र्बदिति wae तथापि कथं सतो qee सिखिरंत आइ) यत्विति सता Bee werd ed ovate श्कमिति | तस्य संब्वंकल्यना- धिषागत्वेन परिबामवादं geufe यस्मिधधिति wana भूशकारबम। 1 अविद्येति } प्रजाः eat: सन्मूलाः सद्‌ायत- नाजेचद्षमथं carta waved | हति a सश्रतिष्ाः वंदा यतनाखेत्व सार चंभेदभावमाद्रद्षा wt चेति प्रति-

BRE

SoA तेज श्व तत्पीतं नयते तद्यथा गानयेोअ्ब्‌- नायः पुरुषनाय इत्येवं AAT आचष्ट उदन्येति तज्ेतदेव शुद्धमुत्पतित साम्य विजानीहि नेदममूलं भवि्तीति nun तस्य क्‌ मूल

ate wat: प्रजा THAT TART Tal ददानीमपि खितिकाखे सदायतनाः सराञ्था wa) afe acai चटादेः ww खितिवाऽस्ति। wat ग्टदत्छदरायतनमं थासां प्रजानां लग्भूखलवाक्छदायतनाः प्रजाः अन्ते खत्मतिष्टाः aga प्रतिष्ठा खयः खमात्भिरवसानं परिव बालान्ाः खप्मतिष्टाः | श्रथेदानोमप्श्रङ्गदार सता मृखस्तानुममः काय्यं Cee यत्र यस्मिम्‌ काल urea पिपासति पातुमिच्छतीति परुषो भवति अञ्जिञ्िषतीतिवदिदमपि गाशमेव नाम भवति gaterenfarerqe नेश्च अपाऽजश्रज्गं Se aca: faefangeycarwerefz तेजसा areas नितरां तेजसा traearerayg रेहभावेन परिणममानासु पातुमिच्छा परवश

Sle sey सयवाचित्वादायतनन्नब्दस्य चाखअवविवयलतवाच्च सोन अह्यमिख्यः। wae सुषु्यादिजिषयत्वं वारयति | समा- पिरिति। सम्बमातिः समातिरिति wifes विवखितिति wrt वारयति | खवसानमिति।

तस्याभा वत्वेन तुच्छसरूपत्वं निरस्यति | परिशेव इति खन्ना WAVE सतामुकस्याधिमतेर मन्तरमितवयशब्दायेः | पिपा सतीग्धेतन्नामा पुषा whereas भवतीति योजना | ww पिषा-

४९९

स्यादन्यत्राच्याऽ्िः WI शुद्धेन तेजा मून- मन्विच्छं तेजसा साम्य शुद्धेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सीः प्रजाः सदायतनाः

भाग्जायते तदा परुषः पिपासति माम तदेतराइ। तेज-

एव awe पीतमबादि षये दगतलशेाहितप्राणभावेन waa परिणमयति तद्यथा गानाय इत्यादि समान मेव Wa Wee ara: उदन्येति उदकं नय- Maca उरन्येतीति Ered तजापि पूर्ववत्‌ श्रपाभ- GATT WETS Wy गान्यदित्धेवमादि | षमानमन्यत्‌। साम्या केजसाऽयेतरेव शरीरस्थं QF | WATS TTP Ceara ae गम्बते अद्धिः Wy Ast मुखं गम्बते |

सतीग्येतद्नाम पुखषस्य गोवमिनाण्ञ्ाइ | वीतेति भव- wat तेनसा ओाष्यमाजल्वं किं तावतेन्ान्नद्धाह | निवराखेति वदा पानेष्छावख्याबामिव्यः॥ तेजसो यदुदकनेधत्वमह्ं तज अतिमबताग् चाचष्टे | तदेतदाहेति उदकमिति aae कय- Acadia ताश | छाम्दसमिति। wats तेनस्यपीन्ेतत्‌ यथाऽग्रगायेति ered वथा तेजस्यदन्येतीन्बपि शाम्दसमेबे न्बाइ। पुम्बे वदिति | खन्रहारा सते मूशस्याधिगमवदन्बदारापि wetfuafaceiary | पामपीवि

तेजः ayers सता awe प्रतिपल्िरखीवाच | सामच्ा- दिति ।॥ जिडत्वरखवह्नादिति यावत्‌ रीरस्य भूवजयकागदत्व AMMA | यथा पुम्बमन्नशङ्धेन Sew मूकं awa xante wre तथा तेजप्मुद्धेन Tea तेना मूलं waa शादि ्थाखेयमित्यार। पुम्यवदिति | cara we व्वादिवाव्धमादक्ते | रवं होति saa car नामदवबप्रसि-

४४

ॐ, सतमलिष्ठा यथा तु खलु RAAT TAN देवताः पुरुषं प्राप्य चिचृतिव्‌ दोकेका भवति aga चुर

wey sys गम्यते पृवंवत्‌। एवं हि तेजा THATS ZeNyS बाशारम्भकमाचन्वानादिपरन्यगया wart 7a खमख प्रभन्रमसम्ासं निरायासं yaprafeneia पजं ममबित्वा$िकठिषति यिपासनीति काम्रप्रखिद्धिदा- रेख यदन्दरि दास्िन्‌ अकरणे तेजा क्रक्नरवां परसग्रषणाप- aaa AAAS CSTR TATA रणे पचककरलं we ws तदिद्ाकमेने्टय- fafa yarn पदि द्रति यथा तु खलु येत्‌ ्रक्रारेषे आखय वकसकथा्िष्ठे रेबतवः पुं wa frafwee- केका भवति age पुरख्लारेव। भवत्यन्ञमभितं जेधा- fafren इत्यादि wears wardrrrafaarat ये wie faxica Faxke जतरदन्सनऋसान्ररिकए्टम परम्परया ATS were granted gyenbrwaquets ऋतकेतुं -ऋाखयित्वा

VAN अरतोरमेकेकभूतागण्डसिग्य चेमे We Waeeraca तेजःग्तोनामपयज्यमानानां खस्वभावान सारेण BPTI परच्खकरत्वं AMS प्राप्तं तदा हि BMY सम्नभूवकाखा- पलम्भाद्यवसख्थायां प्रमाणाभावादश्यमाने SPS कस्म भूतस्य कियत्काखंमि्यपरेच्तयासङ्गमश्िितमिल्यषदावुक्तमेव अदटव्धमिति ae कञजदि्रतीषि Ace + क्त aS eRe काषयति | -waareiia a SRT नाहि खम्बक्राकृन्साक्रपि्या aru सरिति रषतुजयाकाप्लंसमान्धेाऽभि wearer at क्च्याखी-

aN; कस क्सजिलि | STV "सम सडाव्रनिखिल- pear woe we (सिन्धनीन्याण्द + -जिस्ाभमिति।

४४९१

° स्तादेव भवत्यस्य सोम्य पुरुषस्य प्रयता वानसि

सम्पद्यते मनः प्राणे प्राणस्तेजसि ast: परस्यां

ne

भा मध्यमा VAT साप्तधातकं श्रीरमुपचिन्वन्तीत्युकरं |

श्रा

मासं भवति afea भवति मण्या भवत्यश्ि भवति ये खनिष्टा धातवो मनः प्राणं वाचं देस्यान्तःकरण सहगतमुपचिन्वन्नोति चाकरं avait भवति प्राणा भवति सा वाग्‌भवति सोऽयं प्राणः करणसद्रगतो TY ford Surat जीवाधिष्ठिते येन कमेण पुवदेदाग्मच्यु- ते गच्छति तदा We दे सोम्य पुरुषस प्रयता निय- ATS aq सम्पद्यते मनस्यपसंद्धियते। श्रथ तैदाडङ- Waar वदतीति मनःपुब्वेकोा fe वाग्व्यापारः | ug amar ध्याचति तद्वाचा वदतीति wa: वाश्युप- संहइता्यां मगसि मननव्यापारेए केवलेन वर्ते | मगेऽपि यरोपसंद्ियते तदा मनः प्राणे ae भवति सुषुप्नकाख Lal तदा WAST ज्ञातया विजानाती- QS: | MWY ater खात्मन्युपसंइतवाद्- yaraae ययक्कीकरोति। erate किन्तदव्रमभिितमित्यादावुक्तं तजा | अत्रादीगाभिति॥ सप्तधातुकं वगदा समेदोमच्नाखि- Bare: सप्तधातवकेषां संङतिरूपमितथः तेजाबद्रका- ग्भुतदेइशरङ्गदारा सतस्वं निरूपितं cert मर.^दारोापि afneufaqarcea | सोऽयमिति 1 तदाहत्बच ऋमबदरमम तदिवक्षं बाग्बयापारस्य मगसि शये Baw) anya. avifa प्रायसम्पत्तिमनसखदधीगत्वं ममोाखापारजिदश्.

बदा तरेलब्वते wae तदेल्विश्चानाबस्या कथते कचं ह्न 3

BBR

Se देवताया टषाऽणिमा ६१ खनदात्म्य-

are

aT

fray we तत्सत्यं आत्मा तत्वमसि येत-

करणः संवग॑विद्याथां दज्नंनाङ्कस्तपादादीन्‌ विङिपश्य- अम्यागानि निन्त Ca करमेशपसंइत करण- सेजसि सम्पद्यते तराङश्नातया चखतोति wat मेति वा बिखिकिष्छन्मा रेरमाणममाना उव्छश्चापलभ- माना रेह उष्णा जोवतीति यदा तदाणेोष्य्यखिङ्गं तेज उपशंद्धियते | तदा aa: परस्यां देवतायां प्रशाम्यति | तदेवं क्रमेशापसंद्धियते | खमुलं wae मनि तत्खो- जीवोऽपि सखुषुप्तकाखवन्निमिक्ापसंहारादुपसंद्ियमाणः सम्‌ सत्थाभिखन्धिपृर्वकं चेद्‌ पसंद्धियते सदेव wre पनरे हाभ्भराय सखपुप्तादिवेान्तिष्ठति

यथा शाके BAG TR THAT: कथद्धिरेवाभयंरेनं WANE इतरख्नात्मन्न शस्मरादेव HOTTA <a प्रागस्य SHUTS इत वाद्यकर खत्वं were, संवमंविदयाबा- fafa. wa fe mae: संडृङ्क वागादौीनोति ce खता ah तस्य खात्न्दुपसंतकरबत्वमित्थथंः | तेजसीति भतिकमा- wifes तभा Bad जीवतोत्बाञ्रिति सम्बन्धः| सक- रवसप्राख्स्य भूतखगंस्य परस्यां देबवाबामुक्तक्रमेडापसंहा- रेऽपि जीवस्य किमायावमिव्धाशङ्खाह | तदेवमिति तस्यां परस्यां देवतायामुक्तेग waa तेनस्युपसं इते खुतोवि वावत्‌ | age मनसे qe भूवपञ्चकं | निमित्तापसंहारदिव्बच्च निमित्त ममे frafaa 2

STAG सब्बाभिखन्धेनापु मङत्धानमिन्येतदुान्तेन स्- यत्ति | वयेति खभयं Fal प्राणान पुमः सभवं Sa अन्तुमि-

४४३

Se केता इति भूय द्व माभगवान्‌ विक्ञापयत्विति तथा सेम्येति दावाच१७१४१

भा °त्थाच बहला wre दइजालमाविश्ति। यस्मा मूला TITY रेद- माविश्रति जीवः॥ यः सदाद्य एष उक्राऽणिमाऽणु- भावा जगता मूलमेतदाव्यमेतत्सदात्मा यस्य wg तरे- तदात्मा तख भाव WATTa | एतेन सदास्येनात्मनात्मव- WAL जगत्‌। ATA STRATA संसारो मान्यदताऽल्ति षटु मान्यद्‌तेऽच्खि ओाजित्यादिश्चत्यमरात्‌। येन चात्म- मात्मवक्छम्वमिदं जगन्तदेव सदाख्यं कारणं सत्यं परमाथ सरत्‌ अतः सर एवात्मा जगतः प्रत्यक्‌ खरूपं सतत या यादय | आत्मशब्दस्य निरुपपदख प्रत्यगात्मनि गवादिश्नब्दवन्ि- रूढलात्‌। अतसत् ल्लमसीति खेतकेते इत्येवं ्रत्या- चितः Fa श्राह एवमा भगवाजि्चापयतु यद्धव- qa तत्छन्दिग्धं मम। wearefa welt: प्रजाः ETAT सन्भ्यदयन्ते दत्येतत्‌ खे wee विदुः Vea

आभा. ऋछतोति aa: | यस्वषटताभिसन्धा यथोक्तया सदा aqa- away | इतरल्त्रिति स्येति ष्या सब्बे जगदुक्रमसंसासो बेतिष्डेदः मूकादेविंग्रेवं दशयति | परमार्थेति कस्पितस्य जगतः खरूपं प्र्यग्भूतमताक्तिकमिति wei वारयति | सतत्व- fafa y ava सहितमपि aawfrarwery | याथाल्य- fafa) कथमेव्रमयं बत्नमातन्नष्दस्य Was ATW | व्या शब्द स्येति छता वत्वात्मल्नं मन किं खादिषाग्रद्साह | aa डति। wavecas विशिनष्टि | awawatia ate हेतुमाह | बेनेति तेन afquttefete wae सम्बन्धः। सन्देहयाडत्ति-

se

भाः

Wie

४४४ -

यथा सोम्य मधु मधुकृतो निस्तिषटस्ि नानात्य- यानां वृक्षाणां रसान्‌ समवदारमेकताश रसं गमयसि ९११ ते यथा तत्र विवेकं नमलेऽमु-

वयमिति | अता दृष्टान्तेन मां प्रत्याययविल्धर्थः। एवसु- ्रख्थाऽस्त साम्येति रशेवाच पिता॥८॥ यत्पुच्छस्यषन्यहनि TITY विदुः wear: इति तत्कस्मादित्यच श्टण दृष्टान्तं यथा लाकं सोम्य मधु wat मधु कुर्वन्तीति मधुतो मधुकर मिका ay fafa न्ति ay निष्याद यन्ति तत्पराः Ge: | कथं गानात्ययानां नानागतीनां गानादिक्षाश्यारना SATU रसाम्‌ समवहार समाइदैकतामेकभावं मधुत्येन रथान्‌ गमयन्ति मधुव- मापादयन्ति ते रसा थथा मधुत्वेगेकतां गतास मधूनि विवेकं GUM | कथममुव्या हमाप्तस्य TTS वा awe Tarsanta यथा हि लाकं बहनां चेत- भावतां समेतानां प्राणिनां विवेकसाभोा waaay TAT नक्नाखीति। ते खमविवेकाः सन्ता aR a

ee = न~ = = ~ ~ ~ ~ -~ ~ ~ -~-~--- eg ~ a "~ --- ~

ete कथमित्यत ere) ष्यतदति पुचस्य प्राप्तसन्दे हापाहा- यंमुसरग्रस्थमुत्धापयति | शवमिति ययेत्घादिदृटा्नमवतार यति | यत्यश्छसोति पत्यं aye aan प्रणाः aaa waa स्मा वयमिति यन्न विदुस्तद- चानं कङ्मात्कारथादिति यन्मां uefa तच दषुप्तादावच्लानं कारणभूतं कान्तमुखमनं BH fale योजना यथा STA: qe भवति तथोश्चत इताह | यथेति | Tanyas किमापरेग

४४५

OS वृक्षस्य रसेऽस्मौव्येवमेव खलु सोम्येमाः

सीः प्रजाः सति सम्पद्य विदुः सति सम्पद्यामह aft wn a xe ara वा सिह वा वृका वा वराहा वा कीटा AT GAS AT AVM वा

भा °तथेहामेकप्रकारटखरसानामपि मधुराखखतिक्रकटुका-

GT

दीनां मधुलमेनैकतां गतानां मधुरादिभावेन विवेका awa इत्यभिप्रायः यथाऽयं इष्टा इत्येवमेव खख सोम्येमाः सवाः प्रजा sweats सति सम्पद्य सुषुप्तकाखे मरणप्रखययाख विदे विजानोयुः खति खन्पद्यामह दति सम्पन्ना cf at) यस्नाखेवमात्ममः सद्रुपतामशा- a “~ nN त्कम्मंनिमिश्ता

लव सत्सन्पद्यकते | अतस्त TE Sra यत्कम्ममिमिन्ताः यां यां जातिं प्रतिपन्ना argararctat arate faetse- जिद्येवं ते तत्कम्बंश्ञानवासमाद्धिताः सन्तः सप्मविष्टा श्रपि तद्भावेनैव पुनराभवन्ि। पुमः सत WTA STAT at fate ar कावा वरादहावाकोटोा वा पतङ्का वा सम्बन्धप्रदद्रंनार्थै aqua मधुनिष्पादकत्वमाकाङ्कापुव्बेकं दश यति | कथमिन्ादिना॥ नानागतीरनां नानाफलानाभिनेतद्‌- wat रसानां कथमेकतेत्धाग्रद्याइ मधुत्वेनेति तदेव स्पष्ट यति मधुत्वमिति ते यथेत्धादि ares | ते रसाडति। उक्षमथं बेधम्भ्यटृद्टान्तेन waeafa यथा शोल्वादिना ङरेति प्रहृरृटृद्ानोक्िः | दान्तमनूद्य दाटाज्तिकमाइ | वेति रसानामचचेतनत्वेन विवेकानङत्वात्कदं चेतनावतामिव

cere: स्यादिना्द्याद | यस्मा्ति र्वं वथोह्णरसटणा- WaT यावचेतमानामपि aye नाश्याख्न्दितितवा रस-

८४९

So मशका वा यद्यद्रवस्ि तदाभवसि?१३६सयदष्षा $णिमेतदात््यभिद % we तत्सत्य आत्मा तत्वमसि गरेतकेता इति भूय Cs मा भगवान्‌ विज्ञापयतिविति तथा सोम्येति हावाच ४१४१

wre SRT वा मज्नकेा वा यद्यत्पुवेमिह सोके भवन्ति सम्बश्टव्‌- रि व्यथः तदेव पुनरागत्य भवन्ति | युगखशखक खम्नरि- ताऽपि संसारिणो weiter परा भाविता वासनासाम weitere: यथाप्रज्ञं हि स्वा दतिञु्यन्तरात्‌ | ताः प्रजा afar प्रविश्ठ पुनराविभ॑वभ्ति। ये विताऽ्य सत्सत्यात्माभिसन्था यमणभारवं सदात्मानं प्रविश्च नाव- अन्ते, सय एषोाऽणिमेव्यारि व्याख्यातं यथा लाके खकीये गदे सुप्र उत्थाय यामान्तरं गता जानाति खग्टहादागतेाऽसमोत्येवं सत आआगताऽख्रीति जन्तूनां कस्मादिश्नानं भवतोति wees मा भगवान्‌ विज्ाप- यलिद्यृक्रस्लया सोम्येति ₹शेावाच पिता॥ <॥

Ge तुख्यल्वातेवां विवेक्षागडा वस्ध्ापत्तिमाभे प्षठतमृदाशरखमविद- अमिति भाबः | सता सम्पन्नानामपि afcurngiy | संसारिडडति ॥स र्षोाऽख्मिव्याद्यवतारवति | ताः प्रजा षि॥ इतः दिच्चानरदितेभ्यः सक्षा्ाटिति बावत्‌ | वमजभा- बमिति यच्छब्दाऽष्याहइत्तष्यः प्रश्नान्तरं इङान्तबलादुल्याप- चति | ययेति सबा मागतोाऽखो ब्रब्ितस्य word दखा- न्तेनाप्रपादयिनुमुचरमन्बमुव्यापयवि। wae दति

४४७

Se इमाः साम्य नद्यः पुरस्तात्प्रायः स्यन्दे प्ा- ware: समुद्रात्समुद्रमेवापि यसि समुद्र ख्व भव्ति तायथातत्रन विदुरियमदमस्मी- यमहमस्मीति १११ वमेव खनु सेम्येमाः TT: प्रजाः सत आगम्य विदुः सत आगच्छामह इतित इहयाप्रावासिंहावावृकावा वराहा वा कीटा वा UST वा TWN AT मशका वा सम्पद्य भवसि तदा भवल्ि?†२१सय ठटषोाऽणिमे-

भा AY AH TUT चथा मेन्येमा नद्यो गङ्गायाः पुरला- wat few प्रति प्राच्यः प्रागञ्चनाः स्यन्दन्ते खवन्ति। पञ्चा- तीर्थो fos प्रति बिष्ष्वाद्याः मरतौीचीमञ्चन्ति गच्छ- रीति wire: समुद्रारन्भोनिधेजंखधरराचिप्ाः पन टंटिरूपेण पतिता गङ्गादि नदीरूपि्यः पुगः wax- मग्भामिधिमेवापि uf सखमुद्रा एव wafer ता wer चथा तज समुद्रो समूद्रात्ममेकताङ्गता विदुनेजा नन्तीयं गङ्खारमख्मोयं यमुनाइमस्मीतीयमहमस्मीति चैवमेव खख arate: wer: प्रजा यस्मास्छति wary विदु खस्मात्सत श्रागम्य विदुः खत श्रागच्छामरे wa tft ati a द्द Bre इत्यादि ear | TSAR जले वीची खओागममनावश्वपरिच्लानगं ata) WINS शाचष्टे। TS-

मिति a fret इति जके इदमिति सम्बन्धः | नीवार HW छषु्यवस्धावां मरवप्रकययाख कारवमावं गच्छन्तोऽपि

४४८

ZS तदात्म्यभिद स्वं aay a आत्मा तल्वमसि

शेतकेता इति भूय ca मा भगवान्‌ विज्ञापय- त्विति तथा सेम्येति हावाच १५३१५१०१ अस्य साम्य महते वृक्षस्य यो मूनेऽभ्यादन्या- say Aaa मध्येऽ्याहन्याब्नीवन्‌ घवेद्ाभ्ये- ऽभ्याहन्यान्नीवन्‌ TAA CY जीवेनातमनानुप्र- भूतः पेपीयमाने मादमानस्ति्ठति NaN यस्य

भा ° तरङ्गफेगबडुदादय उत्थिताः पुनस्तद्भावङ्गता विनष्टा

WT

cfs | Harel तत्कारणभावं प्रत्यहं गच्छन्तोऽपि सुषु मरणप्रलययाञ्च विनश्छन्तोत्येतत्‌। श्य एव मा भगवान्‌ विज्ञापयतु दष्टाम्ेन। तया सोमग्येतिरावाख पिता॥९०॥ WU ष्टान्तमस्य हे rey महताऽनेकनाखारि युक्षसा- aaa: खितं ze दर्शयन्नाह यदि कञ्िदस्य मृखे- ऽभ्बादन्यात्परशादिगा waaay गन waits जीवन्नेव भवति तदा तस रसः Wa तथा या मध्येऽभ्या- हन्याष्जीवं VAM योाऽयेऽभ्याश्न्याष्जीवं wag wa a विनश्छन्तीति azaufefa यजना। wafer wyrat- नस्य प्रतिगधना्थमु्तरः वाक्धसुत्थापयति | wife ॥१०॥ जीवस्य नाश्राभावं TRA दडटान्तमाह | ष्टरििति॥ नग रोगयश्तायां वातोपषषतायां वा शाखायां प्राडापसंहारे$पि Fat गोवोापसंहारः सम्भवति तथा वागिति ।॥ नन cat जीवस्य

सद्भावे ARTS WATS शारो THAT! तच तस्य सत्त्वन्तु कुत Sat ae) शोवेन चेति | रसर्ू्पेल बडधयदिति सम्बन्धः।

5°?

४४८

Tay शाखां जीवे जहात्यथ सा गुप्यति दित्या जहात्यथ सा युति तृतीयां जहात्यथ सा युथति सवं जहाति सर्वः थुथत्येवमेव खल ary विद्धीति dara van जीवापेतं वाव

Tose इदानीं जोवेनात्मनानुम्रभूतोा STATA: पपोयमानेो

ऽव्यय पिबनुदकं rate THAR TAA रै प्राक्रुव॑स्िष्टति ware यदेकाँ शाखां रोागयस्लामादतां वा जीवो जहात्युपसंदरति शाखायां fargaarariy अथसा Waa larga: प्राणकरणएय्रामानुप्रविष्ट डि जीव दरति तदुपसंशारे उपसंद्धियते | जवेन अआणयक्तेनाशितं way रसतां गतं arent wy वद्धंयद्रसङूपेण जीवस्य ware fey भवति अञ्जितपीताभ्यां fe 2e जीवस्िष्टति ते चाज्नितपीते जीवकक्ामुसारिणीति | तस्देकाङ्गवेकल्यनिभित्तं कम्मं यदापखितं भवति तदा जीव एकां शाखां werfa wrerar आत्मानमुपसंहरति। अथय तदासा शाखा ए्टव्यति। जीवख्ितिनिमिन्नारसेा जोवकम्याशिप्रा जोवापसंहारे न.तिष्टति। रसापगमेच

Sau जीवस्य सत्वेपि किमिसो कदाचिन्दीयानकां भाखां नहातीद्याश्रङ्खयाइ। खशितति।॥ जोवेपसंशारे किमिति शाखा खुष्यति वज्रा नीवद्धितीति।॥ जीवस्य fafafafad तस्येति वियङस्तया शाखायामक्घप्रकारेगेति यावत्‌ यन्त वैरे िकवेनाशिकाम्यां ख्ावराखां निज वत्वमचेतनत्वमक्कं तरेत freefiery) उ्तस्येति आदिशब्दो डडिमोदादिसङ

13

५०

° farce faga जीवा भ्रियत इतिसयष््षा ऽणिमेतदात्म्यभिद स्वं तत्सत्यर्‌ स॒ आत्मा

भा ° ्ाखाभोषमुपैति। तथा सव्यं टृ्षमेव यदायं जहाति तदा स््वाऽपि ge: श्यति ठकचस्यरसखवणशषणादिखि- Freitas | ्टान्तश्चुतेख Waray: खावरा इति t बेद्धकाणदमतमचेतनाः खावरा दव्येतदासारमिति दर्भितं भवति यथाऽस्िन्यु्दृष्टान्ते दितं जोवेन य॒क्ना Seis रखपामादियुक्ता ओवतीव्युच्यते aciag fauna xara | एवमेव खल्‌ माम्य विद्धीति हवा ओीवापेतं जोववियक्ं वाव किलेदं शरीरं feat जीवे वियत इति काययंगरेषे सुात्यितस्य ममेदं arene मपरिसमाप्तमिति War खमापमद मात्‌ जातमाचा- शाश्च जननां स्तन्याभिलाषभयादिदप्रंनाथातीतजग्मा- मरानभूतस्तनपानद्‌ : खानुभवस्मतिगम्यते अर्िद्दाचा- दीनां कष्णामथंवक्वासख्र ओवा वियत इति a

ष्या. WT | SUT Ta जीवेनात्मनामप्रभूत इति टद्टान्त्ुतिः। afacaria विब्ितमंश्मनद्य दाखान्तिकमाडङ। यथेव्या- दिगा॥ जीवस्य BA माणाभावे रेत्वन्तरमाङ wawe चेति afer, सति खछषुकने भूत्वा पुगर्त्थितस्य कार्यस्य रेषा Sfe यस्मिन्कम्मसि तदिद ममासमाप्तमिति Gat तस्य समाप- ALUMNA खापे नोवे मश्छतीखथः॥ Aware agra देत्तन्तरमाइ | जातमाचाणामिति waa समुचये दितीयोाऽवधारये। जीवस्य प्रलयादावबिनाशे कारबान्तर-

४५९१

° तल्वमसि येतकेता इति भूय टव मा भगवान्‌ विज्ञापयत्विति तथा सोम्येति हैवाच ३११११ न्ययोधफलनमत आहरेतीदं भगव इति भि- न्धीति Pry भगव इति किमत्र पस्यसौत्यण्य

भाग्य एषाऽशिमेव्यादि समानं कथं पनरिदं ए्थिव्या- दिनामरूपवशष्नगदत्यन्तर्च्छात् ्रपाक्नामरूपरदितास्षते जायते दरत्येतद टा न्तेन भूय एव मा भगवान्‌ विन्नापय- fafa तथास्त॒ साम्येति हावाच पिता॥९९॥ यथेतसरत्यक्तीकन्तुमिच्छसि अताऽसान्महते न्य्राधा- व्फलमेकमाररेत्यक्रस्तया चकार ददं भगव उपाइतं फलमिति दर्शिंतवन्तं प्रत्याह फलं भिन्धीति भिनमित्यार- तरः। तमाह पिता किमच TST AM WATER STAT इवेमा धाना वीजानि पश्ामिमभगवद्ति। आषा धामा- मामेकां घानामङ्ग हे aw भिन्धरयुक् are मिला भगव द्ति॥ यदि भिन्ञाधाना त्वां भिन्नायां fa cadre

ea ` eee

we माह ्भमिरहात्रादीनाभिति। इतिशब्द जीवस्य frat संहाराः यदुक्छं Ret Seagate तत्र खोदयति। कथं प॒मरिति।॥ विल्छण्योानं का्ंकार्खत्वमिति शङ्गमानं प्रति गेधयितुमुन्तस्वाक्धमुपादन्ते। तथेति १९

Brow aay दो मुस्यकारयत्वमेतदि वच्यते अस्य सोभ्य मता ङ्छस्येति umd ca werenfa | wa इति वमेत- मखिमामं पश्यस्येतस्याचिन्ना वीजस्येत्ति खम्बन्धः। तथापीति GUHA ST TA: | अत्न्तख्यादोनादतन्तद्यशस्ष

350

BYR

इवेमा धाना भगव इत्यासामद्धेका भिन्धीति भिना भगव इति किमत्र पश्यसीति किन भगव इति NIN हावाच यं वे सेम्येतमणि- मानं निभालयस एतस्य वे सेम्येषाऽणिमु शवं महान्ययाधस्तिष्टति १२१ Wed सोम्येति सय षाऽणिमेतदास्यमिद सवै तत्सत्य शस आत्मा

are आह किञ्चन Tafa भगव tia ते पच रावा वट-

धानायां faarat यं वरटवीजाश्िमामं & साप्य एतं निभाखयसे पश्यसि | quraae वे किख साम्य एव मडान्बयोधा dwefea: इखक्छसाद्‌ मानस are न्तः स्टूखन्राखास्कन्धफलपला अरवा स्तिष्ठत्युत्पतन्ञसतिष्- तीति वाच्छब्दाऽध्याशारख्धाऽतःअद्धत्ख साम्ब सत एवा- fow: खलं नामश्ूपादि मत्काग्धे जगदुत्पज्लमिति। चद्यपि न्वायागमाग्धां निद्धारिताऽ्स्तथेवेत्यवगम्यते तथाष्यत्य- MARAUY वाद्विषथासक्रमनसः सखभावमप्रटन्तस्वासत्यां गरूतरार्यां अद्धाचां दुरवगमलं स्यादि व्यार अद्त्छेति |

रद्धायाम्त्‌ सत्यां मनसः समाधानं queasy भवेन्ततख

खश्वस्सात्पच्छपलम्भाऽतःश्रम्दाचः | सन्भुलाः सेोन्धेलादिश्खा ema त्विति न्यायेन जगतः Bare fas खअडामन्तरेयापि तञ्चिजेयसम्मवात्किमिति wag: खडव्छेति fraraquaa तचा यद्यपोति।॥ aerate sari कथं बाद्यविषवासक्षम- नसेोऽत्न्तद् दी व्वर्थेग्बवगमः स्यादि वाश्द्धाह | डा याज्तविति मनःसमाधानवश्ाट्रभुत्सितस्याथस्यावगतिरि Cweca-

९५९

se तल्वमसि गरेतवेता इति भूय दव मा भगवान्‌ विज्ञापयत्विति तथा सेम्येति हवाच१ ३११२१ नवणमेतद्‌ केऽवधायाथ मा प्रातर्पसीदथा

इति तथा चकार तर Sala यदाषा लवणमुदकेऽवाधा BSF तदाहरेति तद्धावमृश्य

wre तदथावगतिः i अन्यचमनां श्रभूवमित्यादिग्रुतेः। सय दर्थाद्यक्राथे यदि aera मृं कस्मान्नापलग्यत दत्येतहष्टाम्तेन मामां भगवान्‌ भूय एव विज्ञापयलिति तथा सोम्येति trary पिता ॥९२॥ विद्चमानमपि वस्तु नापखभ्यते प्रकारान्तरेण GINA इति भष्छच्र दृ ष्टान्तं। यदि चेममथे परत्यक्ोकन्तुंमिच्छसि पिण्डरूपं सखवश्मेतत्‌ घटाद वद केऽवधाय प्रकिया मामां खः प्रातरूपसोदथा उपगच्छछेथा दति।खडहपिनचा- कमथ प्रत्यचीकर््तमिच्छन्‌ तथा WATT तं हावाच परेद्युः WaT THAT frat trar उदकेऽवधा fafe-

eo aufa: संवादयति | aauafs प्रयच्ताऽनुपलब्बमा- नलान्नास्तोति मन्वानः wea | wetfay खनुपलभ्यमानस्यापि सक्वमाग्रद्याहइ | इत्येतदिति प्च्तस्यापि जगन्भूलस्या fee प्रतिपादयितुमन्तरयन्यमवतारस्यति। तथेति १२ नापलभ्यक्ते खेम प्रकारेबेति शेषः | इतीममथं प्रच्ती कत्तु यदोष्छसि afe टणटाम्तमच श्टरिवति योजना। रचरेस््ययान ग्यग्यमथणशब्दायः। जगन्मूल ता {प्र््ठमपि प्रत्यदमपाया mata frame प्र्यक्ोचिकीषुषटादाबुद्क पिण्डरूपं

४५७

sea विवेद यथा विलीनमेवाङ्कः 1 ११५ अस्यासला- दाचामेति कथमिति लवणमिति मध्यादाचामेति कथभिति लवणभित्यसलादाचामेति कथमिति नवणमितव्यभिप्राश्येनदथ मेापसीदथा इति ag

भाग प्तवाभसि अङ्ग ₹े TE तदाररेत्युक्रसल्वणमाजिरोरषुं किणावण्टश्यादके विवेद विज्ञातवान्‌! यथा तद्व विद्यमानमपि सत्‌ wa लोनं संचचिष्टमभूत्‌ यथा विखीनं लवणं वेत्थ तथापि awgar wide पिण्डरूपं लवणएमग्टह्यमाणं विद्यत vary लभ्यते चेापायान्तरेणे- gag प्रत्याययितुमिच्छन्नाराङ्गाखादकान्तादुपरि गटदीलाऽऽ VHA AT पुत्रं तयाङतवन्तमुवा कथमितीतर आर लवणं खादत Tia | तथा मध्यादुद्‌कस्य गटडीलाऽऽ- चामेति कथमिति लवणमिति | तथान्तादधादेशाङ्रीला- ssuafa कथमिति लवणमिति यद्येवमभिप्रायसखय परित्य्यैतद्‌द कमाम्याथ मेपसीदथा इति ag तथा

Go waa रा प्रलिप्य तद्‌ ्यानन्तरः प्रातःकाले पिढ्समीपे Wa- केतुगेतवानित्याङ | हति यथा तत्पिणरूपं waa पच्ेपात्‌ प्रागभ्रुत्तया विश्लातवानिति सम्बन्धः॥ उदक ufad लवं विग्टश्यापि च्रायते चेदसदेव afe तदित्वाशद्याह | विद्य- मानमेवेति किमिति werent aia वा नोपलभ्यते ताह | दिति कथं afe विद्यमामत्वमवगतं ताइ | बथेति। यद्यपि पिण्डरूपं लवगमुदके छ्ठिप्तमवग्टश्यापि चक्छुःस्पश्ं नाभ्यां त्वं aq तथापि awa विद्यत रव | यतस््ताभ्यामद़ह्यमाडमपि

४१५

तथा चकार तच्छशत्संव्ेते दावाचाज्र वाव किन सत्साम्य निभानयसेऽतेव किलेति १२१ रषाऽणिमेतदातम्यभिद सबं तत्सत्यश आत्मा तत्वमसि गेतवेता इति भूय Ss aT

are चकार खवणं परि्थच्य पिदसमीप ्राजगामेत्य्थः। ददं

वचनं naw awad तस्िखेवादकं यक्मया राता far खन्नित्यं daa विद्यमानमेव सत्सम्यम्बन्तेत शू्येवमुक्ष- वन्तं उवाच पिता। यथेदं लवणं दशंनस्पशनाभ्यां पववेश- शीतं were विलीनं ताभ्यामण्द्यमाणमपि विद्यत एवा- पायाभ्तरेण जिङये पलभ्यमानलात्‌ | एवमेवाैवासिन्नेव तेजे बन्नादिकाये wE TS वाव किलेत्याचाथीपरेश्सर- e ॐ, aN $ पीजाणि रणप्रदमाथा सन्तेजेवन्नादिशङ्गकारणं वटवीजाणि- मवदिद्यमाममेवेद्धि य्नौापलभसे निभालयसे यथातर- वादकं दशंनस्पशेनाभ्वामनुपलभ्यमानं लवणं विद्यमानमेव जिषयापलब्धवागसि एवमेवा चेव किल विद्यमानं war ग्मुलमुपायान्तरेण लवणमिव तदुपल्यस दति वाक्य TAMA ALAM इव्येतमय॑ ys प्र्याययितुमुत्तरं वाक्य मिग्य्य॑ः। यथाश्ब्दा यद्यपीत्यथ।॥ तद्धेत्यादि याचष्े। लवय- मिति॥ संवत्ततडतीद' वचनं नरुवन्नन्वाजमामेति सम्बन्धः। TTT MAA दाद्ान्तिकमाइ। इन्धेवसुक्तवन्तमित्यादिना॥ सतो जग- Brey सत्त्वं त्वया कथम वगतमित्त आइ | बाचेति

खच्च वावे्यादिनाऽजैव किलेत्यस्य पोगरष्यमाश्ह्माचविषेषं दण यति | यचा व्ादिना उपायान्तरजिन्लाखया एष्छति | यगय.

९५९

° भगवान्‌ विज्ञापयत्विति तथा मेम्येति हावाच १३११३२१

यथा ary पुरुषं गन्धारेभ्याऽभिनदाप्षमा-

नीय तं ततेाऽतिजने विसृजेत्स यथा तत्र प्राङ्क

भाग्ओेषः। सय tafe समानं aaa छवणमिव तदि- दियेरनपखभ्यमानमपि sary सदु पायान्तरेखापखथ शक्यते यदुपलम्भाक्छताथः ATTA STATS: खा- मद तस्यापलमो उपाय दत्येतद्धय एव ना भगवान्‌ विज्ञापयतु दृष्टान्तेन तथा सोम्येति होवाच ॥९२॥ यथा लाकं हे साम्य परुषं यं कञ्चिद्गन्धारेभ्यो जन- पदेग्याऽभिनद्धाक्चं वद्धचक्तषमानीय TACT तस्कर- समभिनद्धाचमेव वद्धहस्तमरण्ये तताऽप्यतिजनेऽतिगत- जनेऽत्यन्तविगतजने 2a freq तच दिग्भमेपेता यथा ATHT प्रागञ्चनः ATA वेत्यर्थः तथादङ्ा- ऽधराङ्ा प्रत्यङ्खन प्रभ्रायितश्रब्दं कुययादिक्राशेत्‌। च्रभि-

we वमिति afe तदे्ध्याहृतस्य तस्येव्यादिना सम्बन्धः। सता

मूलस्योापम्भेऽमुपलम्भे वा किं स्यादिव्याद्नद्धाह यदुप-

लम्भादिति बुमुत्सितमुपायमुपदगश्यितुमुत्तरयग्थम्‌ पादक | तथेति १९

यथावमुपायः WT Vig TUT AR प्रटश्यते STAT इग्ाष।

यथेति तमेव दृष्टान्तं gree) ₹े सेन्येति॥ यथा दिग्मनमे-

पेता यलत्किञ्धिदिग्रभिमखो विक्राश्ति तथा तच विजने 2a

WR कुग्यादिति सम्बन्धः प्राङित्यस्या्च॑माइ। प्राश्न इति

४५७

उ° SIS प्रध्मायीताभिनचाक्च आनते ऽभिनदाक्षा विमृष्टः १५११ तस्य यथाभिनहनं

We मद्धास्ताऽशं गन्धारेभ्यस्तस्करेणानमोताऽभिनद्धाच् एव विष्ट इत्येतं विक्रा तस्तस्य यथाभिन्मं यथा बन्धनं wry war कारुणिकः कथिदेतां दिश्रम्तरते गन्धारा एतां fet अ्रजेति प्रप्रुयात्‌ एवं कारुणिकेन बन्धनाग्मोकिता यामाद्रामान्तरं पच्छग्ण्डिति उपदे- warurat परोापदिष्टयामप्रवेश्मामावधारणशमर्थः खम्‌ गन्धारानेवेपसन्यद्येत नेतरो मूढमतिरदेशाकरद- WATE यथाऽयं दृष्टान्ता व्थिंतः खविषयेभ्या गन्धा- रेभ्यः पडषसखररभिनद्धा शाऽविवेको दिञ्मुढऽ्ननाया- पिपाषादिमान्‌ याच्रतस्कराद्नेकभयानर्थत्रातय॒तमर ण्यं प्रविशता दुःखाक्ता विक्राशम्‌ बन्धनेभ्या ममुक्त्सिष्ठति कथश्चिदिव कारुणिकेन कनचिन्मोाकितः खरेशाम्‌

we तस्येव विवचितमये कथयति urge इति बण्यमाबप्रकारै विंकल्पाया वाशब्दः | यथा बन्धनं बन्धनममखन्धेति VAT | पखिता मेधागोति जिषेवण्डयस्य व्यवच्छेद्यं दश्रयति | मेतर- इति लाख्यातं cara सापस्करखमनवदति | ययेब्ादिना। areifas व्याचद्धे। wafafa ।॥ खादिशब्देन arama श्यते | मयटबिकाराथयः॥ दार णयस्यामेकानयसङ्कटत्वं कथय- यति | चातति॥ शोताव्छादोव्नादिपदेन cinta Tea | तेनामेकेन wea आतं सुखं तदुपेतमिद twicafae तत्‌। बग्ध्वादीत्यादिष्ब्दा भिचच्ेनादिविषयः। प्यापुणादी arfeue विद्याकामबासमासकहाथं रेषहार्छं प्रविषस्य 33

४५८

प्रमु प्रतूयदेतां दिशं गन्धारा car दिशं जेति a यामाद्रामं पृच्छन्‌ परिता मेधावी

भा ° गान्धारानेवापन्नोा fsa: सुख्यभू्तथा एवमेव सता

चा

waza: खरूपा्तेजाबलादिमयं SEITE वा- तपिच्लकफरुधिर मेदामां साखि मञ्णागुक्ररमिमूुजपुरोषव- "्छोतेष्णाद्यमेकदन्दद्‌ःखवच्ेदं मेाहपटाभिनद्धाचा भा- ग्यापचपश्चबन्ध्नादिद्ष्टादृष्टामेकविषये दष्णापाञितः पष्ापुष्ादि कं तस्करः प्रवेभिताऽदममुख्च पुत्रा ममते बान्धवाः TAY दुःखी मूढः पण्डिते धार्मिको बन्धुमान्‌ जाता aT MAG: पापो war मे wat घनं मे नष्टं हा wash कथं जीविष्यामि कामे गतिः fa मे णमिव्येवमनेक तसदस्तान्थेजालवानिव क्रोशम्‌ कथञ्चि दिव पुश्छातिश्यात्परमकारुणिकं कञ्चित्घद्रह्मात्मविदं विसुकबन्धनं afge यद्‌ाऽऽखादयति तेन ब्रह्मविदा

WARM सकारणं wats | मित्यादिना aq सदा दुःखित्वश्रङ्कगं वारयति | कथब्िदिवेति खापाततोा ब्रह्मविश्वमाचेय मुक्तबन्धगत्वासिडेविशिगद्छि | afestata y यदाई$सादयति तदा Gat स्यादिव्य्तरच्र Bae: | संसार- विषयं Gracia तस्य श्यिष्यत्वादिक्चानं तस्य माग विवेकः स॒ यस्याचार्थ॑खच दशितविद्यातः सदशिवसंसारविषवयदोष- QUAM | अचां साधनचतुदयसम्पन्नस्याधिकारियः संसाराग्भोाचितलतप्रकषारं दश्ंयति। नासीति, यद्यपि वाक्या यंच्चाने बाक्छमेवोापायस्तथाप्याचायापदे्जनितातिश्यदण गात्तदुपदे ाऽवगन्न्तवाकायं श्वाने प्रथमा रेतुबपदे्रमाच्ा-

Bye

So गन्धारानेवेापसम्पद्येतेवमेवेहाचार्य्यवान्‌ पुरुषा

wre कारण्यादूर्भिंतसंसारविषयदोषदग्रनभाभा विरक्रः संसार-

ST

विषयेभ्यः 1 नासि त्वं daratqe पृजलारिधर्मवान्‌ किन्तहि बद्यलत्मसीत्यविद्यामेादपटाभिन नाकालतो गन्धारपुरूषवश्च स्तं सद्‌ात्माममुपषण्यद्य सुखी farda: शारित्येतमेवायमाहाचाय्थेवान्‌ पुरुषो वेदेति aer- स्येवमा चाव्थैवता मुक्राविद्याभिनहगस्व तावदेव तावा- मेव arefat चेपः सदात्मखरूपसम्पश्तेरिति aaa: कियान्‌ कालचिरमिल्युख्यते यावन्न विमाच्छे विमेाच्छ- ते LAAT IAT | सामथ्यात्‌। येन AIT च्ररोर- मारं तस्यापभेागेन Ware waar यावदित्यथः wa तदेव सन्म्पत्यत दृति पुर्ववत्‌ हि रेरमेचस्य wa-

द्यस्य नावगत्यन्सवाक्छाथेधीसतस्य प्रमाडाद्यसम्भावमानिरसन- समथा विचा मेघधाविश्चब्देन विश्वस्तस्य प्र्षातिश्यवति प्रयोगादिति भावः॥ पुरषब्थत्यये हेतुमाह साम्यादिति। ष्थखदुपपदेऽस्यु्मपुरषप्रयेगानुपपर्तेदं शादिख्ि्नुपयत्तेवे- mu: यावदिव्यादिवाक्धाथं waeata | tafe 1 पु्बवदिति सामं त्पुरषवब्यत्ययं wgafs खय शब्दस्य सत्म्यसेदे इमा- Mea भविष्यतीत्ाशद्याहइ। Wifes खय सम्पक्छ इति विदेहमुक्छिमक्तामाचिपति | गन्विति। श्प्रडचफलानीति- च्छेदः | Sua चेति चकारोऽप्य्थैः | विमतामि sant wer. मेन Slaw कम्मेत्वात्मडतफ कम्मं दि्थंः ATR चास्य कम्मालि। चानाभिः सम्वकम्ायोव्यादि चूतिस्मृतिविरोधात्काला- न्बयापदितेति शङ्गते। येति खतिप्रसद्ाब्र खुतिसृन्ोवंया- अताथतेति परिहरति | तदेति WITTE पक्षान्तर -

४९०

° वेद तस्य तावदेव चिरं यावनु विमेष्येऽथ

भा MAY काणभेरोऽस्ि येगाथश्रष्द Weary: BTA |

Gl

ममु यथा सदिज्ञानानन्मरमेव देहपातः waaay भवति क्मग्रेषवज्नालयाऽप्रटष्सफलानि प्राग््ञानोात्पत्ते- जंन््ान्तरसधितान्यपि कश्मणि waif तत्फलापभा- गाथे पतितेऽस्मिन्‌ शरोरान्तरमारब्धव्यं | उत्पन्ने ज्ञाने थावश्लोवं विदितानि प्रतिषिद्धानि वा कश्माणि करो- Waa तत्फलेापभागाथंञ्चावश्यं शरीराम्तरमारथधव्य ततख कष्माणएि ततः अरोरान्तरमिति ज्ानानथक्यं। कर्मणां पफलवत्वात्‌ श्रप्रटत्तफणानि क्षमाणि ब्रह्म ज्ञानेन चीयन्ते कम्मलाद्रटन्तफलकर्डवदित्युक्तं तच wera: सब्वेकम्भाणीति सूछतिविरोाधः अथ ज्ञानवतः चीयन्ते कम्माणि। तदा ज्नागप्रा्िसमकालमेव ज्ञानसख

ATE) दणशान्तरोति | यथा य्ामप्राष्युपायेऽखो स्या वेति ज्ञाने सत्यसत्घम्तराये कस्यचिदव ग्ामप्रात्िभंवति त्वन्तरायवतस्- श्षानेऽपि तत्माप्षिवंया तथा समुत्मन्नक्ञानस्यापि कस्यचिदेव मो- मेन च्तीयकम्माणयस्य मत्तो कन्ानमाजादित्यनियतफलत्वमि- AU: | कम्म॑त्वहतास्प्रयोजकलत्वं वदन्रु्तरमाषह कम्मेखामिति। सुद वाक्यमेव प्रपखयन्नादो नं स्फुटयति। यदुक्तमिति aa wqary | विदुष इति।॥ प्रामाण्यार्‌ हान्तरारम्मे तदिरोा- प्रसङ्गादिति शेषः श्रुत्यन्तरमाभित् शङ्कते | मग्विति तथा- चानारव्यकम्मंवशाडिद्षोाऽपि देदान्तरमारम्प्चभमिति te | तच्ामारमश्नोकरोति | सत्यमेवभिति afe विदुषोऽपि देहान्तरममारन्यकम्मेव गादारब्पव्यं नेत्याह | तथापीति विशे वमेवाकाङ्काद्ारा विशदयति कथमिन्धादिना। प्रङततफलतव-

se

४९९

सम्पत्स्य इति १२१ सय रषाऽणिमेतदात्म्य- भिद सबं तत्सत्य् आत्मा तत्वमसि गेत-

भा ° सत्सम्प्तिरहेतुलाशरोालः स्यादिति शरीरपातः स्यात्‌ | तथा

¢

चाचाय्याभाव दृत्याचाय्यवाम्‌ पुरुषो वेरेति अ्रगुपपन्तिज्ा- माश्माललाभावप्रसङ्गख | देशान्तरप्रा्युपायज्नानवदने- काम्तिकफललतवं वा ware कर्मणां प्रटन्साप्रटत्त- waaay: | यदुक्रमप्रटसफलानां कममणां भवफलवच्वादूष्यविदः शरीरे पतिते भरोरानरमारभ- व्यमप्रटन्तकश्मफलेा पभो गार्थमित्येतद सत्‌ | विदुषरस् तावदेव चिरमिति ye प्रामाण्छात्‌ | मम्‌ पुण्या वै पुष्छेन कमणा भवतीत्यादिभ्रुतेरपि प्रामाण्यमेव सत्यमेवं तयापि प्रटन्तपफखानामप्रटत्तफलानाश्च कर्मणां विशेषोऽस्ति कर्थं यानि प्रडक्षफलानि कर्माणि चर्विदच्छरीरमारमन्ते- षामुपभोगेनेव GA | यथारभवेगस्य खक्तमुकरव्वादवंग-

मेव स्फटयति। येरिति। sma cota safe aaa लच्यस्य aa सेदनं तत्छमकालमेवेष्वादेरूद्धं गतिप्रयोाजनं नाख्लोति ल्धितिलच्छमदिश्च amg तस्यारन्यवेगस्याप्रति बन्धेन तेन बेगेनासादितस्य ama बेगच्यादोब fatrecruate- ara दहे विद्यालाभामन्तरं फलं नास्तीति कम्माजि निवसन्ते किन्तु मोगच्चयादेव तस्य लम्धडत्तित्वादि थः प्रकत्तफ लेभ्योाऽ- प्रट्तफलानां काम्मेगां विग्रषमाड | eats fafa चाप्र लफलानां Rat प्रतयो ऽप्रिडच्वथाविधरयेव पापस्य प्ायजि- Gaz प्र्तयापयोागादित्ाह | प्राथखित्तगेवेति खआारब्धपफला- fefourat watat चनातिडसो सतित ciate | चाना-

BRR

Se केता इति भूय टव मा भगवान्विज्ञापयत्विति

तथा सोम्येति होवाच १२३११४१

wewaes fefat तु खच्यवेधसमकालमेव प्रयोजनं

GT

arenfa तदत्‌ अन्यानि लप्रटत्तफलानौह MITT AT AT- weg हतानि वा क्रियमाणानि वाऽतीतजस्मान्तर- हतानि वागप्ररलफलानि श्चानेन cya | प्रायञित्ते- wai ज्चानाभभिः सब्वक्माणि भस्मसात्कुरुते तयेति wae चीयन्ते we कद्माणोति quad, war ब्रह्मविदा जीवनादि प्रयोजना भावेऽपि प्रत्तफलानां कम्मणा मवश्- मेव wart: स्यादिति मुक्रेषुवत्तस् तावदेव चिरं दति युक्रमेव चाक्र ययेोक्तदेाषचेादनानमुपपत्िः TAT WHSg ब्रह्मविदः कब्माभावमवाचाम ब्रह्मसंखोा- ऽन्धतलमेतीत्यच तश्च AAA षय दत्यायुक्राथ,

भिस््त्वादिना॥ प्रटन्ताप्रटत्षफलेधु कम्म fas fara फलि- तमाह | खत इति जोवनादि्धादिण्ब्देन पुचकलकादि Rea | मुक्स्याप्रतिबन्धेष्यारेवावदेगच्यं गतिभ्नोव्यव्यवहारव- दारव्थकम्मडां फलमेगाऽबण्यमेव स्यादिति सम्बन्धः। यतख्ारव्य- aaa भोगादेव तय स्तस्येल्धादिमा यशिर्लवं सत्सम्प तेदह तदुक्कमेवेति MAT ययोक्कस्य दोषस्य सद्यः शरीरपातादिषत्ष- खरराश्ङ्खानपपत्तिरिनव्युपसं हरति | इतीति खाद्यस्येतिष्एब्दस्य तस्येत्यनेन सम्बन्धः यत्तुत्यन्नेऽपि wat यावच्नोवविहितानि करोत्येवेति तचरा | ज्ञानेत्पत्तेरिति were नामथेक्धमवि- दयातत्काय्ैनिवक्तंनेन सत्सम्पत्तिरेतुत्वाञ्चाप्यनेकान्तिकफलत्वमन्त- रायाभावादिन्यक्कमिदानोमर्चिंरादिमामंपरात्या बाऽकैवाविद्या- जिरुचिमाजेब बा सत्छम्यत्तिरिति सन्दिहानः wea) आचाम्य

` ४९९

° पुरुष सेभ्येतापतापिनं ज्ञातयः aut सते जानासि मा जानासि माभिति तस्य यावन्‌ वाद्धनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्या देवताया तावञ्ञानाति 1 9 1 अथ यदास्य वाद्भनसि सम्पद्यते मनः प्राणे प्राणस्ते-

भार श्राायवानिव। तद्वाम्‌ येन क्रमेण TATE तं कम- दृष्टान्तेन शय एव मा भगवाब्िश्नापयविति। तया सोम्येति हावाच॥ ९४॥ पुरुषं हे सोम्य उपतापिनं च्वराद्यपतापवमतं ज्ञातयो बान्धवाः परिवायापासते ayy जानासि मां तव पितरं qv भरातरद्चेति renee म॒मूर्ौयोवस् agate सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायामि- aagare | संखारिणा यो मरणक्रमः एवायं विदुषो $पि सत्छन्पन्तिक्रम इत्येतदार परस्यां देवतायां तेजसि wrasy a जानाति ्रविद्धांस्हठ तत उत्थाय प्रागभा- वितं व्याघ्रादिभावं देवममुव्यादिभावं वा विशति | facts न्राच््ाचायापदेश्जनितन्नानदीपप्रकाचितं सद्‌-

we वानिति aware सम्नाधनाचमृत्तरः वाक्वमवतारयति। तथेति ९४

नन्वेष संसारिक मर्णक्रमो नतु विदुषः सत्छम्यत्तिक्रमरयोा-

faite वक्घव्यत्वादत Ory) Carica xfs करदे(परमे तेजः

awufenragimedye fatafeurnie: समान

खव faxefagarfcard: | wate तयो्िंेषस्लवाइ | ofa

४६४

° जसि तेजः परस्या देवतायामथ जानाति

२१ रषोाऽणिमेतदात्म्यभिद सर्व तत्सत्यश आत्मा तत्वमसि Yaaat इति

भा ° ब्रह्मात्मानं प्रविश्य नावन्तंत cae waa: | WaT

Ss

ASAI wee ANTE TY सद्रच्छन्तीत्याङस्त- Taq रे शकालनिमिन्षफलाभिखन्धानेन गमनद जनात्‌ | हि सदाद्मेकलत्वदभिमः सत्याभिसन्धस्य रे्काखलनिमिन्न- फखाद्यनताभिसन्धिरुपपदयते विरोधात्‌ अविद्याकाम- काष्ठाश्च गमगनिमित्तानां सदिन्ञानङताञ्रनविञजष्टला- दममागुपपन्तिरोव | षय्याप्तकामख शतात्मनस्लि Ts विशोयन्ते कामा दव्याद्याथवणे। ATA TUTTI सयद्त्यादि wat i चदि भरिते aay तुल्या

इानिति ततस्तस्मादच्चानात्छदात्मनः सकाशादिति यावत्‌। रुकदेशिमतमत्याप्य wares | wa विति भवतु विदुभेऽपि. तदभिसश्धिपु्बेकं गमनमिब्बाण्द्याह | नोति खादिशब्देन गत्धागतिग्रेष्यते सदिच्लानवता गमनायोगे हेत्वन्तरमाह विद्येति विदुषाऽविद्याकामकम्भेलामभावे प्रामखमाह | प्रणीप्तकामस्येति मनु कामप्रविखय एवाव Baa नाविद्याका- मकम्मनिम्माकरवाइ | नदीति | यथा गद्यो ग्या नमर्ूपे fawra wax प्रविशन्ति तथा विदाब्रामरूपे हित्वा पर पुब- वमुपेतोति टद्ान्तपूर्व्वको यः शुतेत्रोमरूपवीजावद्याविद्याया wat गम्यते मचाविद्याकामयोरस्भाके कम्म पपर्तिररसान्न विदुषो गतिपुष्विका सत्खम्पत्तिरि व्रः | विमतः wear पुमराडत्तिमषेति सत्सम्प ब्रत्वाग्भरबकाले सत्धम्पन्च बददिमतोवा विद्रेवविद्ञानाभावेनान्नन्तिका विदुषो विच्चानाभावल्वाच्णरय-

०९५

उन्भूय ष्व मा भगवान्‌ विज्ञापयत्विति तथा साम्येति देवाच ३११५१ पुरुष सोम्योत हस्तगृहीतमानयन्त्यपहार्षौ- त्स्तेयमकार्षत्पिरशुमस्मे तपतेति यदि तस्य कला भवति तत रखवानृतमात्मानं कुर्ते Asq- ताभिसन्धाऽनृततेनात्मानमनल परशुं तपं प्रति-

भा ° सत्सन्प्तिस्तत विद्धान्‌ EMR मावते श्रावर्ततेऽविदा- नित्य कारणं Taran भूय एव मा भगवान्‌ विज्ा- aufafa तथा साम्येति ₹हावाच॥९५॥

प्रण यथा साम्ब पुरुषं trainee सन्दिद्यमानं.

निय्हाय परोक्षणाय चातापि waattd बद्धश्स्तमान- यन्ति राजपुरुषाः | किं हतवानयमिति ष्टाख्चाङर परा- षोद्धगमस्यायं ते ers: किमपदरणमाजेण बन्धनम- ति अन्यथा दत्तेऽपि घने बन्धनप्रसङ्गादिल्युक्राः पृन- राः सेयमकार्षीशेर्येण wre feta तेष्वेवं वदतु दतरोऽपङ्कूते नादं तत्कक्ता इति। ते wes: सन्दिद्य- मानाः स्ेयमका्षीं सवमस् धगस्येति। aferyragafa

Ge कालीगविष्रोविन्चामाभाववदित्यनुमामादिददविदुषोर्विश्रषं मन्वानः wy | यदीति तन्रा्ताभिसन्धत्वं ताटगभिसन्धि-

मनिदटृत्वश्ोपाधिरित्धमुमानदयं दूवयितुमुत्रयन्धमुल्यापयति। `

wife परीश्चबाय wityrercarufafe यावत्‌ ९५ प्ररमग्रश्यमाजेड बन्धने प्रतियष्ोतुस्पि waaay wart बन्धनकारखमित्ाह | अन्धयेति ततव श्बाण्टताभिस- 3

o>

४९९

गृह्खाति cad हन्यते १५११ अथ यदि तस्याकनौ भवति तत टव सत्यमात्मानं कुस्ते सत्याभिसन्धः सत्येनादमानमन्द्ाय परशुं ay

भागाः परश्चमखधै तपतेति भाधयलात्माममिति। खयरि we Waa कन्ता भवति वहिञख्चापक्कुते ख॒ एवन्भतस्तत एवान्‌ तमन्यथा भूतं सन्तमन्यथा WAT कुरुते तथा- नृताभिसन्धाऽनुतेनात्मानमन्तद्धौय व्यवहितं रत्वा परण तन्नं arermfazetfa दद्यतेऽथ खन्यते राजपुरुषैः सखरूतेनागताभिसस्िदोषेण अरय यदि तस्य waters \ कन्त भवति तत एव सत्यमात्मानं कुरूते तया स्तेन्याक- ठंतयात्मानमन्तद्धाय परशं an swfawerfa सत्या भिसन्धः सन्न द्यते सत्यव्यवधानादथ मुच्यते गटषा- भियोक्र्यः | तत्तपरश्चह स्ततलमंये गस्य तुल्यत्वेऽपि स्तेय- HUTA AIT दद्यते तु सत्याभिसन्धः, यथा सत्याभिसन्धस्तप्तपरश्ग्रडशकम्भमणि सत्यव्यवदहित- MATA Ha दद्यते दत्येवरेवं VB षव्याभि- सन्पेतरयाः witcuraaTa Barat wear विद्धान्‌. सल्सन्पद्य ॒पुमव्याघ्रदेवादिदेदयदणा यावत्ते

Glo Baa: yaa wala स्तेन्धस्य कम्मेशाऽकाटरत्वारेवेत्र्थः। दृष्टान्ते विबदितमंशमनुबदति ati, तदनुबादुव्वकं दाणटान्तिकिमाङ | यथेति रसाऽखिमेलादि चाचष्टे यदात्मेति लवं तद्सोति त्वमचारद्चेन वदय॑भाषोा विधीयते

४९७

x प्रतिगृह्णाति cadet मुच्यते NAVA यथा तत्र॒ नादादेतेतदात्म्यमिद्‌ टं स्वं तत्सत्यं आतमा तल्वमसि शतकेता इति त्ास्य विज-

भा अरविदांस्तु विकारानृताभिसन्धः पुनव्यात्रादिभावं रेवता- दिभावंवा यथा wa यथा aa प्रतिपद्यते, यराद्माभि- सन्ध्यमभिसस्पिङते माल्षवन्धने यख ad जगता यदा- यतना: यत्मतिष्टाख Gar: प्रजाः यदात्मकश्च सव्वं यश्ा- यमग्टतमभयं भ्रिवमदितीयं aga wall तवातस्त- wafe दे ओेतकता दत्युकाथेमसशृद्ाक्यं कः WATS AART SAAT: ASE ओतकेतुरुद्‌ालकस्वं पच दति वेदाक्मानमादेशं खुला मला विज्ञाय चाच्चुतममत- afama विज्ञातुं पितरं पप्रच्छ कथं मु भगवः MITA भवतोति। एषाऽधिषशतः ओता मन्ता विन्ञाता तेजेाबक्रमयकाय्यैकर सङ्गतं प्रविष्टापरेव दवता गामङू- पव्याकरणायादश् दव पुरुषः खग्धादिरिव जलादौ प्रतिबिम्बखूपेण आत्मानं काय्येकारणेभ्यः प्रविभक्त UKE स्वी त्मानं प्राक्‌ पितुः ANTS विजज्ञा। श्रयेदामों विधातुमश कमिति मग्वानच्ोादयति। कः पुनरिति dae वाच्यस्य NAY वा HYAMS AMA | माद्योऽकयीकारान्र दितीमा शरोरुदयवेशिष््ोपललितस्य भदढरल्वाद्यष्यासास्पदस्य

त्वं पद लच्छस्य ब्रह्मत्वविधाने विरोधाऽस्फुरबादिति परिहरति ओऽहमिति। विश्चाव वेदेति Gan ay सम्बन्धः। तस्य सतः

४६८

° ज्ञाविति विजन्नाविति ९६२१११६१ दति ह्ान्दाग्योपनिषलत्सु षषः प्रपाठकः १६१

wre पिजा प्रतिबाधितवस्मसीतिद्ष्टानरहठभिख तत्पित्‌- ce किलोाक्षं सदेवारमस्परोति विजभो बि्नातवान्‌ दिर्वचनमध्यायपरिषमा्यरथे ९६ किं Tava षष्ठे वाक्यम्रमाणेन जनितं फलणितमात्मनि कलमे करलयेारधिरृतलं विश्नाननिटत्तिस्तस्य we वय- मवाचाम। लंशब्दवाच्यमथं श्रातं मनुञ्चाधिहतमवि- च्लातविज्नागफल्वाथे प्राकेतस्नादिश्ञामाद मेवं करि- व्याम्बव्रिदाचादीनि कर्मण्यहमचाधिष्टतः एषाञ्च anal फलमिहामुज ara रतेषु वा कर्म॑सु छत- ada: स्यामित्येवं कटव॑लभोक्रवयेरधिषृताऽखमव्यात्मनि यद्विज्नानमश्न्तस्य wend ` मूखमेकमवादि तीयं तत्चमसोत्यनेन वाक्येन प्रतिबुद्धस्य निवत्तंते विरोधात्‌ |

सकाश्चादपाधिका मेक wees कमिति मत्वाह | तेजोऽब ब्नम- यमिति त्वंपदार्थं खेतकेतुं fasta तडास्येव्यादि श्थाचष्टे। च्रातल्ानमिति॥९६)

अच्चाताथप्रकाणनं मानफलं तस्य खपकाग्र ब्रह्मणि नोापप- त्तिरिति मग्वानद्डादयति | किं qafefa खच्ात्मनोति सम्बन्धः Suan खप्रकाशातिश्रयस्य मानफलस्थासम्भवेऽप्य- weerefred फलं भविष्यती लत्तरमाह कन्तुतवेति अभ्र तस्य अमखाबामतस्य मननायाविश्वातस्य विच्रामणलसिडये wifttad यमं त्वम्पद वाच्यमवाचाम। वस्य खत्नि कियाक- Ua कमे छुते यन्मध्ये माधिद्टतल विश्वां तविडकसिमन-

ST

Bed.

wre wm Qafaufatta आह्मन्यवमडहमस्मोति विज्ञाते भमे-

WT

दमेन कर््व्यमिदं शलाऽस् we भाच्छ षति वा भेद- विज्ञानमुपपद्यते। तस्मात्‌ सत्यादितीधात्मविन्चाने विका- रानुतजोवात्मतिभ्नानं निवन्तत दूति युकं नु तत्व- anes लंशब्दवा चेऽयं खदुद्धि रादिभ्ते। यया ्रादि- व्यमनश्रादिषु ब्र्मादिबुद्धिः यथा लाके प्रतिमा- दिषु विष्छादिबुद्धिस्तदत्‌ ननु सदेव लमिति यदि सदेव ेतकंतुः स्यात्‌ कथमात्मानं विजानोयात्‌

aaa तत्वमसोल्युपदि ्ते। ्रदि त्थादिवाक्यवेख-

शष्मात्‌। आदित्यो ब्रह्ोव्यादावितिश्नब्दव्यवधानान्न साचा-

फलमिति योाजमा॥ यथोक्तं मामफलमेव प्रपञ्चयति पाक्‌ चेति॥

अहमेव जाधिक्ृतश्वेति चक्षार स्य सम्बन्धस्तस्येच्य स्ये चंः॥ Fact. धमेव स्फारयति | ङीति प्रमागणलमु पसं हरति | तस्ना- दिति॥ त्वमसीति वाक्यं मुस्थेकषत्वपरमिति ara पर पन्तं wre | नज्विति खाध्यासिकमेकत्वं सामानाधिकसर्ण्यालम्बम- मिति que टङ्न्तेनोाक्का feared दूषयति। गज्विति। खेत. केताः BRIA तदच्रानायोगादसकदुपदेशासिडिरित्यधेः। किमध्यासबाक्यसामान्यादाष्यासिकमकत्वं सामानाधिकरण्णा- waa fe वा qe बाधक्रसद्धावादिति fered दृव. यति | गेत्ादिना॥ यथा खेक ुद्किक्षां रजतमिति प्रत्येतीव्या- दावितिशब्दपरः सामानाधिकरण्य wafas ce तथा- $ष्यासवाकामामप्यादिने agenda इव्यादीनामितिश्ब्दपर- सामानाधिकरदवश्ाद्‌ वरतुनिङ्त्वं wed तथा तत्वमसि- बाक्धस्या वस्सुनिषल्मितिशब्दपरत्वाभागेन सामानाधिकर- र्स्य खरूपपग्यब सायित्वनिख यादि त्यचः। cy त्विति प्रकर- खा्िः। xw udu दश्यित्वेबथ तेजाबन्नमयं ayiafaeta- खपदिषति | जीवन्रह्ाभंदयाहिप्रमादविरोधात्र मृख्य-

899

भा ° gya aaa रूपादिमस्वाचादित्धारौीनामाकाश्रमनणा-

चा.

सखेति weaeqaurazarnygafae तु सत एव Senay दज्यिला तत्वमसोति frogs खदात्मभावमुपदिग्रति। मभु पराक्रमादिगृष्ः सिंहाऽसि तवमितिवन्त्वमसोति स्यात्‌ ब्टद्‌ारिवन्धरेकमेवादितीयं सच्वमित्युपरे- ज्ञात्‌ चापलारविन्नानान्तस्य तावदेव वरमिति सत्सम्पन्तिङूपदि शते ग्टषाल्वादु पलारविक्ञानसछ ल- fargt यम cfaaa नपि स्हतिरनुपास्त्वात्शरेतकताः | नापि खत्खेतकतुलेापरेशेन खयते। afe tra रास wfafa qa: खात्‌ नापि सतः सब्वौत्मन एकरेजनि-

मेकत्वं किन्ते चेतन्यग बयागाद्भौ जमिति दितीयं wera | नन्विति। यथा zee कारमेव घटादि wre wants तथा wa मिदमाज्राणशादिकायथं aad aa सनव्वप्रकारभेदरङड्ितमेक रसमबाधितमिन्युपदेशदशंनात्न गोकमेकलमिन्त्तरमाइ नेत्ादिना॥ इतस नापचरितमेकत्वमि्याङ् | नचेति a खाप चरिकविनच्नानस्य aa caraary| त्वमिति farg गोब- wane बदता wary विधिपरत्वं वा वाकस्य वक्तं | UTa- ऽपि Wawa: सता वा aaa: स्तृतिरि ति विकण्याद्ं टूषयति। नापीति उपास्यत्वात्छतः स्ततिरिति दितीवमाश्द्ख टदूषयति। नापि सदिति तख शेतकेतुतवोपदेश्ेन Sh नस्ततिरि- aie, नापि सत इति श्वेतकतार्पास्यत्वेन स्तव्य सम्भवेऽपि कटरत्वात्कम्मद्च ततस्तावकत्व वा क्वस्य safer कम्मविध्य स्िघानात्सदात्मत्वमाषप्रतीतेख नेवमित्धा | चेति विक ल्यान्तर मद्भावयति। wa सदस्मीतोति।॥ रकविच्वानेन aa- विश्चामवशनविरसोाधाच्र दद्िविधिपरत्वमिरुत्तरमाषङ न. fata गाबपच्ते$पि तुख्यानपपत्तिरिव्पेरयः। रखकविच्रा- नेन सन्वेविश्रानश्रुतेनं विरो्ोऽस्तोति va are | मेति

४७१

wre रोघो am: | तत्वमसीति देश्ाधिपतिरिव यामाध्यतव-

fafa) चान्या गतिरिह सदात्मलोपदशदथान्तरभूता सम्भवति मनु खदस्नीति बुद्धिमाचमिद कन्तव्यतया चाद्यते मत्व्ञातं सदस्मीति ज्ञायत इति चेत्‌ नन्वस्िन्‌ पल्ेऽप्यश्रुतं श्रतं भवतोत्याद्यनुपपन्नं | सद स्मीति बद्ध विधैः स्हत्यथैलात्‌ माचायवान्‌ पुरूष वेद तस्य ताव- देव बिरमिव्युपदेभात्‌ यदि fe wceitfa afgara कत्तेवयतया विधीयते नतु त्वंशब्दवाच्यस्य सद्रःपलमेव तदा नासायंवान्वेदेति ज्ञानापायापदेभा वाच्यः खात्‌। यथाभ्निराचं जङयादित्येवमादिष्वरथप्राप्तमेवा चाययैवत्त-

नेदमेकविश्चानेन सव्वेविच्वामं टृष्िषिधिस्ततिः कार्यकारबा- नन्यत्वादियक्तिमिश्पपादितत्वादिपत्ते चासम्भावनादिनिरास- समया चाय्थं वन्वापदेशानथंक्यादपदेशिकनच्चानमाचेण विध्यम- छानसिदविध्यपेच्ितं तस्य तनेवाच्तेपादिव्युत्तरमाइ | नाचाय्यवाजिति तदेव विङ्खेति। यदि शेति चाचार्यं. avfafa नोपदिश्यत इति we: y तख नेदः ara clafaty परमेश्व्यमिग्याङ | तस्येति सदात्मत्व सा्ात्काराटतेऽपि सहछृदनछितपरोत्तबडिमाकाक्ो चसम्भवादिलम्बाभिधानमन्॑क मापद्येत | यथा सङृदमुष्टितादपि यागाद्वति खर्गस्तददिद चिरमिति Qoaca मेल्तस्येति। wank< cfefafiz- परमित्यः fee विधिवादिना प्रतीवमानेऽयं are. प्रामाण्यं विपग्यासलच्तलं वा वाच्यं तदुभयं दुवाच्यमित्बाह | नचेति तत्त्वम सो धिक्षारियं vam सति प्रमाबश्भूतेन तेन aan जनिता agerefats या तस्य «feet जिव्लयितुं मां सदिति बलवतो बडिखत्पन्रेति wae वक्तं विकेकवत Tawa तथाविधबद्यनुत्पादान्न बाधिक्षारिखः अतवाश्धस्य asuretate बुिनैत्यन्नेति aa wal) अधिकारिवः प्रमिति

४७२

भारमिति तदत्‌ तस्य तावदेव चिरमिति साखेपकरणं

We

am ख्यात्‌ खद्‌ात्मतत््े fanrasta aagfgarware मोशप्रसङ्गात्‌। मच तत््तमसोल्युक्षेनादं सदितिप्रमाण- वाक्यजनिता बुद्धिनिंवत्यितुं शक्या नोत्पन्नेति ara a सखथ्वीपनिषद्वाक्यानां तत्परतथेवापच्चथार यथाभ्निदाजारिविधिजनिताग्मिराजादिकन्तव्यताबुद्धौना- HAMAS वा शक्यते वक्षं तदत्‌ ah VET SHAT कथं जानोयादिति। नासे TTT: | कायेकारणसह्ठणतगतिरिक्राऽहं Wa: कन्तो ATA- त्यपि सभावतः प्राणिनां विज्नागादशेनात्‌ faa तस्य

जनके वेद इति न्धायात्‌। बेदप्र्धो यथोाक्ताया बुञ्धेबाधक- शस्य खाप्रभेद प्रत्यय वज्मभित्यात्वामु मानादि बर्थः॥ इत तत््वमसि- वाक्धं वस्तुपरमेवेत्याहइ | सर्व्वापनिषदिति तत्वमसिवाक्ा surat बद्धिनापि भवत्येव बडिरिग्ेतमथं टान्तेनाइ। यथेति जीवे भासमानेऽप्यनवभासमानत्वान्र Barat ब्रद्य- त्क्षमनुद्य दूषयति यदुक्तमिति लाकायतातिरिक्तानां देशादतिरेका जीवस्य खाभाविक्राऽपि नावभासते तथा ब्रह्म भावेऽपि | तस्यानाद्यनिवाचयान्नानसामणदेव नावभासिष्यते। तथाच AAA भासमाने$प्यनवभासमानत्वान्न खभावेो ब्रह्य - यक्तं चथाश्यभावादित्याह | कायति देशथतिरिक्तात्मवादि- मामात्मनि भावि रेइव्यतिरिक्ताऽपि भाद्वेति व्थातिसिडि- fcarngry,| कथमिति देहादिसङ्कातादतिरिक्तऽहमित्येवं afafcafama सति कथं तेषां कंत्वादिविश्चानं सम्भवति | fe सङ्काताभिमामविममे aged) aw तन्नास्येव ट्ष मागत्वादिन्वथेः fas cere acinar | वडदिति। ददाद्यतिरिक्षस्य खमोऽप्यप्रतिभागवत्सदाक्षकस्यापि गेतकेता- हादिव्बातमाभिमानित्वात्छदात्सनि safe fear सादत.

Boe

Se 1ॐ\ अधीहि भगव इति हापाससाद सनत्कु भारं नारदस्तश होवाच यद्वेत्य तेन मेापसीद

| भा° सदाद्मविश्चानं कथमेवं व्यतिरिक्रविश्चाने सति ant कटंलादिविच्ानं सम्भवति इश्यते तदश्लस्यापि देहारिव्बात्मबद्धिलान्न स्यात्सदात्मविज्ाने | तस्मादिका- रानुताधिहृतजोगत्मलविज्चागनिवन्तंकमेवेदं वाक्यं ae ania सिद्धमिति इति ओ्रीगेविन्दभगवत्पृच्यपाद्‌- fame परमडहंसपरित्राजकाशाय्येखख ओश्रद्रभगवतः wat कान्दोग्ये पनिषद्धिवरणे षष्ठः प्रपाठकः wae: ९॥

तक्छत्‌ पर माथतच्चापरेशप्रधागपरः षशा- ऽध्यायः सद्‌ाद्यैकलनिणयपर तयेदापयुक्ः सताऽवा-

—-~

wie स्तत्खभावस्यापि aqaraasfiraananafaay: वाक्यस्यायान्नरपरत्वा सम्भवे फजितमपसं हरति | तस्मादिति महावाक्छस्याक्तया विधयायान्तरुपरत्वासम्भवादिकारे$खताभि- afundisd नी वात्मेव्येवं सूपं uf तस्य सनिदा- मस्य निबत्तकमेवेद' तश्वमसिवाक्धं त्वभृतप्रादुभावफगमि- aq जीवनब्रह्यशे।रेक सव्वापनिषत्छारभूतं श्ितमित्यथः इति आओपरमहंसपरित्राजक्ओोखडानन्दपुज्यपादशिव्यभमगवदा- मन्दक्रानल्नतायां आीश्रङ्गरभगवत्कतच्छान्दाग्यभाष्यटीकायां बण्ाईध्यायः समाप्तः॥ तत्‌ सत्‌॥

बद्सप्तमयोरध्यायमोः सम्बन्धं aaa: we ङं कीतयति परमायति » उ्तमाधिक्रारिणं प्रलनाधिवतक्व- जघनं प्रधानं asada सतो ब्रह्मदः प्र डनिश्चयपरतवेनेव arena rad: खभ्यायान्तरज्चमिकामा-

cwafa | सत इति ।॥ मध्यममभिक्रारिमं प्रति परम्पस्या L:3

४७४

° ततस्त By वश्यामौति १११ दावाच्वेद्‌ भग-

वेाश्ध्येमि यसुर्वेद सामवेदमाथर्वणं चतुर्थभि- तिहासपुराणं aaa वेदाना वेदः पिच्य राशिं

देवं निधिं वाकोवाक्यमेकायनं देवविद्या बह्म

भाग्म्विकारलच्णानि त्वानि निटिष्टानीतव्यतस्तानि नामा-

दौनि प्राखान्ताजि कमेण निदश्च तद्वारेणापि भूमास्वं

. facfawe as निर्दच्यामीति ज्ाखाचब्धदश्रंनवदितीमं

सप्तमं प्रपाठकमारभते wfafeeg fe सताऽवाक्षत््वेषु सन्धात्रे fafetsucafanrd wfeaqraer कस्य- ferarer मा भूदिति का तानि निदिंदिकति। waar मोपानारोरणवत्स्धूलादारग्य wa waary बद्धि- विषयं श्ञापयिला तदतिरिकरे खाराञ्येऽभिषच्यामोति नामादीनि निदिदिकति श्रयवा नामाद्युत्तरोात्तर- विशिष्टानि नत्वान्यतितरण्च्च तेषामृत्कष्टतमं भूमास्यं

WAITS सप्नरमप्रपाटकप्रङत्तिरि व्यथः | arate HeT-

मत्वमेवाषदेदटमिदश्वेक्किमिति कडि नामादौनि aenfa fate- wa त्राह आअनिर्दिंरेखिति § वाशब्दः शङ्ानिरासाये- wu: | यदा इयारथ्याययोारदितीयन्रद्यात्मवि घषयत्वाविश्चेषेऽपि सा्तात्पारम्मय्यौभ्यामपोनरतयम्‌क्त सम्मति नामादीनामुन्तरो- सरभ्ूयसच््रविश्ि्िनां सम्भा्रविच्लागेनाक्चानादेकविक््ानेन सब्यविद्धानमयुक्तमित्धाग्रद्य ब्रहाविदः सन्बैन्नतवं स्दीकन्तुम- नस्यन्यान्तसप्रारम्भ rare | fafeefafa y नामादिसङ्ग- UY तात्यग्यान्तरमाइ | rata अधमोऽधिकासी नामा- दीनि ब्रद्यत्गापास्य बत्फशश्च भुक्ता क्रमेन GIF

९०५

विद्या भूतविद्यां क्षत्रविद्या नक्षत्रविद्या सर्षदेव- जनविद्यामेतद्रगवेाशध्येमि V2 ¶? Ase भगवो मनुविदेवास्मि नात्मवित्‌ श्रुत चेव मे भग- दृशेभ्यस्तरति शाकमात्मविदिति Ass भग-

भा ° तत्वमिति agar नामादोनां करमेणापन्याखः श्रा- ख्यायिका तु परविद्यास्हुत्यथा कथं माररा देवि छतकन्तंव्यः wafaenrsty सन्लनात्मज्ञलाच्छुशे देव किम्‌ | वक्व्यमन्योऽच्पविव्नन्तुररतप्णतरातिश्योऽकता्थं दति अथवा नान्यदात्मञ्ञानानिरतिशयथ्यःसाघधनमस्तीत्ये- तत्‌प्रदशननाथं सनन्कुमारनारदास्थायिकाऽऽरभ्यते येण सष्यञ्नानसाघनशक्रिसन्पन्नस्यापि नारदस्य Tau: अथा बभूव येनात्तमाभिजनविद्याटम्तसाधगभक्ति- सम्यत्तिनिमित्ताभिमानं हिला प्राहृतपुरुषवत्छमत्कुमा र- सपससाद अओयःसाधनप्राप्तयेऽतः प्रख्यापितं भवति जिरतिश्यप्राञ्चिखाधनत्वमात्मविद्याय इति, अधीहि अधीष्व भगवो भगवन्निति fe किलापससादर श्रघो-

wl प्राप्नोतीति प्रदश्ंयितुमुस्रो ay Kae शाखाचद्धनिदश्- मन्धायेन मध्यमस्याधिकारिये ब्रद्मसिडिखोकारथं मध्यमस्या- धिकार word वा नामादिसङ्खोत्तनमिन्क्मिदानीमुतत- ममेवाधिक्षारिगमधिज्कत्य waqad नाभादिवचबमिति मता- न्तरमाङइ | GUAT नामादीति खध्यायसम्बन्धमक्राईस्या- यिकासम्बन्धमाइ | आख्यायिका तिति सत्वयेत्वमेव्र प्रच्र- . Gas प्रकटयति | कथयमिद्धाद्ना तथा परविद्या

Seq: शाचामि तं AT भगवाज्द्छाकस्य पारं तारथ-

चिति ay dara यदे किञययेतदध्यगीष्टा नामे वेतत्‌ १३१ नाम वा WAN» ayaa: साम-

भा fe भमव इति we: सनत्कुमारं योगश्वरं ब्रह्मनिष्ठ

QT

MITT उपसन्नवान्‌ | तं न्यायेनेपसन्नं रावाच यदात्मवि- षये fafaie तेन तक्प्रश्यापनेम मामुपसोदेदमदं ara <fa ततोऽ भवता विश्चामान्ते away qwgrat- व्युक्षवतिसहावाच नारद Was भगवोऽध्येमि खरामि। चदेत्येति विजन्नागस्पष्टला त्या यजन्वेदं सामवेद माचर्व्बणं चतथ वेदं वेदशब्दस्य ग्रकततवादितिहदासपुराणं पञ्चमं वेदं वेदानां भारतपश्चमानां वेदं व्याकरणमिल्यर्थः | व्याकरणेन fe परादिविभागग्न waercar ज्ञायन्ते | पिश्यं खाद्धकख्यं राजरिगणितं रेवमुत्पातन्नानं। निधि मदाकालादिगिधिद्ाख्तं। वाकोवाक्यं तकन्नास्तं। एकायनं नोतिश्राख्तं <afaut Frew ब्रह्मण खग्यजःसामा-

छृतारथत्वात्तस्याः सलतिरच्र बि वल्ितेति शेषः। खतीताध्याया- दिषु सदात्त्वबिश्चानादन्यदोव देवतापासनं मेच्तसाधममिव्या- we afaad सदातमविच्चामस्येव मेोत्तसाधन' अषीकन्तेमा- enfant vawfa पत्ताम्तरम | अथवेति दितीयमा- ख्यायिकातात्पग्थे प्रपश्यति | येने्ादिना सब्वेस्यापि शेवस्य सदिच्चानं तस्य साधनमुत्मादमं तच BAM सम्पन्नो बेदवेदाङ्ा- मिल बस्यापीति यावत्‌ खल्ि fe नारदस्य ्तमाभिनने नग्न | AWWA मागसपजत्वादस्ति कोत्मकम्मेविद्या स्ति

४७७

Sax आथर्वणबतुर्धं इतिहासपुराणः पुमे वेदानां वेदः पिच्य राशिदेवेा निपिर्वाकेावा-

भा ° ख्यस्य विद्या ब्रह्ाविष्चा जिच्ताकल्पङन्दितयस्ताः गत- frat yaa! चचविद्यां धमुवेदं नचचविशां ज्योतिषं | स्परे वजग विद्यां खपंविग्यां गारुडं। देवजनविद्या गन्धयुकति- मृत्यमीतवाद्यभरिर्पादि विज्ञानानि ura हे भगवेोऽ- wfa ase भगव एतव्छव्यै जानल्लपि मम्वविदेवाख्ि जरब्दा्थमा जविज्नानवामेवास्मीत्यर्थः। sear हि weersfa- धानमाजममिधानं सव्यं मग्लेवन्तर्भवति मनग््वि- देवासि मम्तरवित्कम्भविदित्यथः। weg nara fe वच्यति मात्मविन्नात्मामं वेद्धि नन्वात्मापि मन्तः प्रका- श्त एवेति कथं मन््विख नात्मवित्‌ श्रभिधागाभि- धेयभेदस्छ विकारत्वात्‌ i नच विकार ्रात्मे्यते। नन्वा- त्यातग्रब्दे नाभिधीयते यता वाचो निवर्तन्ते aa

Ge TU सदाचरजमस्तिच अवणध्यानादिसाघधनादितल्ाधनशक्तीनां UMAR वा WHC शक्तेः सम्परसिखख snes निमिन्तमस्याभिमामस्य तं त्यक्तेति यावत्‌ डतिशब्दाऽध्या- याख्यायिकमोः सम्बन्धाक्तिसमाश्य्थः। खध्ययनेम चानं लच्यते नया चाधीष्व श्चापयेत्यथः | मन्व उपसद मस्येति Ta: | न्धायतः समित्पाडिरिव्वादिशाश्नक्तबिधिवश्ादिति यावत्‌ खध्यय- मवाजि we खरडपरतया we वथाख्यातमित्याश्याद | यदे- व्येति गन्धयुक्तिः बुङ्मादिसम्पादनं तहिं सम्बन्नः खत- We छतहछृन्याऽसीत्याग् द्याह | Aswfafa कर्यं मन्लवि- दित्यस्य कम्मविदिवि चाखानमिग्या शशा | मन्धेखिति ब्रद्य-

BOG

Samara देवविद्या बह्यविद्या भूतविद्या क्ष्-

भाः

ST

विद्या नक्षनरचिद्या सपदेवजनविद्या नामेवेतना-

मान्यत्पश्बतीत्यारिश्चतेः कथं तद्चादयेवाधस्तात्ष आतमे- व्यादिश्रब्दा श्रद्मागं प्रत्याययन्ति | नष रषः, देडवति warms भेदविषये प्रयज्यमानः शब्दा देहादीनामा- THe प्रत्याख्यायमाने यत्परिश्ष्टं षदवाच्यमपि प्रत्या ययति। यथा सराजिकायां दश्यमानायां ढचधष्वजपता- कादि व्यवदितेऽद्‌ श्मानेऽपि राजन्येष राजा Tea दति भवति शब्दप्रयोगस्तच aise राजेति राजविर्चेष- निरूपणा्यां षछमानेतरप्र्याख्यानेऽन्यसिलद्श्यमाने- $पि राजनि राजप्रतोतिभवेन्तदत्‌ तस्ाल्साऽशं मन्लवि- त्कर्मविदेवाद्पि कर्मं कार्यश्च सव्य विकार इति विका- रश्च एवास्मिमाक्विश्नात्मप्रकुतिखरूपश्च इत्यथः अत एवाक्माचाय्येवान्‌ परुषो वेदेति यता वाचो निवन्तेन्त

विदेव arnfafears विरोधं चादयति। नग्विति | मग्बविक्त्वेत- व्रकाश्याक्मवित्वमपि स्यात्तदभाषे मग्बविक््वमपि weitere: | चमिधानमभिधेयमिन्धेवं रूपस्य भेदस्य विकारत्वेन मिश्यालादा mag विकारत्वानक्ोकारान्नन्तप्रकाश्चल्वाभावान्न विवोधसश्ति ufcwefa | नाभिधानेति खात्मनो विक्षारत्वाभावेऽप्यभिधेव- त्वमेषटव्यमिति wed नज्विति भ्रुखन्तरावदम्भेन निरा चद। नेत्यादिना खआात्मण्ब्देनात्मनेाऽभिचेवत्वाभावे वाक्छश्रेषादिवि- राधः स्यादित्याश्ङ्कते। कयं ईति eran aT वा्यस्यात्मन- स्तेन लच्छशया प्रति प्तिसम्भवान्नापक्रमापसं हार वि रोधोऽरतीलु- सरमाडइ नेव दोष इति विशिरे गरशोत्रब्दो fanaa

४७८

मेापास्वेति ४१ सया नामब्लेव्युपास्ते याव- नाम गतं तत्रास्य यथा कामचारो भवति यो

भा ° दू्यादिञ्चुतिभ्यखच। ज्ुतमागमन्नानमस्टेव हि cas मम भगवहगेभ्यो युभ्रत्दृ शेभ्यस्तरत्यतिक्रामति शाकं मनखा- पमहृतायबुद्धि तामात्मविदित्यतः साऽमनमात्मविच्वात्‌ हे भगवः जे चाग्यरतार्थबद्या सन्ते सर्व्वदा aA at at कस्य WHITE Wt dA भगवांस्तारयव्ाद्मश्चागा- waa इताथैबुद्धिमापादयलभयं गमयवित्यथेः तमेव- मुक्रवन्तं होवाच यदे किशचेतरष्यगीष्टा श्रधीतवामस्छध्य- यनेन तदर्थज्ञानमुपलच्यते श्ातवानसीच्छेतश्नामैवेतत्‌ | वाचारम्भणं विकारा नामधेयमिति wa: | नाम वे WT ave रत्यादि नावेतत्‌ नामे पाख ब्रह्मेति TSM

ष्धा° प्रत्युक्तं यत्सश्भाचं परिशि्िं तदवाच्यमपि शच्छणया बेधयती- ay: | केवलात्मविषयस्यामण्ब्दस्य तदश नमन्तरेड विशिष्टा wefearsa कयं प्रयोगः कयं वा तत्मरयोगे$पि विवसितात्म- धीरि्याश्द्खु ceria ufcwefa | यथयेत्यादिना। त्मना aaa मन्वप्रकाश्यत्वभाबे फलितमाह | तस्मादिति। शब्दायच्नानमाकेखात्मवित््वं भवतोद्यनेनाचाय्ापदेशजनित- अनवत रवात्मविश्वमिद्यक्घं तच प्रमाबमाह | खत श्वेति दओपरेशिकश्चा विष यत्वं तडं खोकतमिन्याण्श्याङ | यत इति मा तहिं तवात्मविद्या भूदिव्ाणद्ध ोकनिङच्युपायत्वेग तद- Gat quafa) अतमिति॥ खातन्लाने(डपेना्वानाख्येन waafe यावत्‌॥ कथ मदीवयमयश्चानं सव्वं नाममाचमिव्या- Warw वाचारम्भबमिति उक्तमुषपादयति | नाम वेति तदुपसंरति | नामेबेति केन Saat मामादनव्यमित्ना-

5?

TAA AIA ST भगवो ATT भूय इति नामो वाव भूयोऽस्तीति तन्मे भगवान्‌ बवी- त्विति ५१११

वाग्वाव नाग्नौ भूयसी वाग्वा ऋग्वेदः विज्ञा- पयति यजुर्वेद सामवेदमाथर्वणं चतुर्धभिति-

भाग्यथा प्रतिमां विष्णुबुद्धा पास्ते तदत्‌। Fae नामन्रह्यलयु-

Te

WS तस्य यत्फलं भवति TSU MIATA गतं TAGS Hwee | तच तस्िन्नामविषयेऽख यथा कामचारः काम- चरणं Tre दव सखविषये भवति। या नामन्रह्मल्युपासते दल्युपसंहारः। किमस्ति भगवे are वाव योऽधिकतरं यद्रा इष्य दंमन्यदित्यभिप्रायः | सनत्कमार ATE नान्ञा वाव भूयोऽस्लेवेत्युक् ae यद्यस्ति तक्म भगवाम्‌ ब्रवी- विति॥

वाम्बाव।वागितोद्धियजिङ्ामूलादिव्वष्टसु स्थानेषु fad वसानामभिव्यञ्चकं। वं नामेति नान्वे वाग्भूयसेन्युच्यते। wenrw | मामेति उपाल्तिप्रकारं ceria स्फुटयति | ययेति मान्न ब्रद्यटृश्मोपास्यमाने fa स्यादित्बाह | यस्विति। या नामेव्यादिवाक्धस्य पौनदक्ममित्याशश्ाह। या नामेति १॥

WaT AS WARVW बाङनान्नोरेकत्वाद्याप्यश्यापकता- quufufcarig” ae) वागितीद्धिवमिति निम लादिख्िव्यादिश्नब्दनारःकणभिरोदम्तोरनासिकराताजनि म-

wa | वागिश्ियसख वसन्बाऽभियकतेभ्या भुय स्लेऽपि नान्तर भूयस्तं कुतस्यमित्रा्श्याङ | वखेखेति तयोखेश्चस्न्नकभावे

४८१

° दासपुराणं wat वेदानां वेदं fey राशिं देवं निधिं वाकोवाक्यमेकायनं देव विद्यां बह्म विद्या भूतविद्यां क्षत्रविद्या नप्षत्रविद्या सर्पदेव- जनविद्या ferg पथिवीद्यु वायुञ्चाकाशच्याप् तेजग्र देवार्थ ATTEN पथुरणुम वयांसि तृणवनस्पतीञ्छ्ापदान्याकीट va Sa A AINA सत्यच्ानृतचु साघु चासाधु हद यत्नच्याहद यन्नत्रु यदे वादुभविथयनु धम्मी ना धम्मी afta, सत्यं नानृतं साधुनासाधुन हद यन्ना नाहद यज्ञा वगेवेतत्सव॒विन्नापयति वाचमुपास्वेत्ति १११ या वाचं ब्मव्युपास्ते यावद्वाचो गतं तत्रास्य यथा कामचारा भवति ये वाचं ब्रह्मेत्यु पास्तेऽस्ति भगवो वचो भूय

भा°काय्ीद्धि कारणं भूये इष्टं लोकं। यथा पुब्रात्पिता az | कथं वाङ्गान्ञा YMRS | वाम्बा wag विज्ञापय- aug इति। तथा यज्जवंदमित्यादि समानं इद यजं इद यभ्रियं | तद्दिपरौीतमडद यज्ञं यद्यदि aryrafa- ग्यद्ागभावेऽध्यापनाभावस्तद्थे अरवणाभावसच्छरवणाभावे धर्मादि व्यज्नापिव्यन्नविन्नातममविश्यदिव्यथैः। तस्मा- ere {पि कथं व्याप्यव्यापकत्वमिव्ाश्द्धाङ | काग्याङीति वाचो

MA Yas wage प्रपञ्चयति कथश्ेदयादिना॥ Kaw वाचो yawezafaary, वद्यदीति खअन्वयख्चतिरकाभ्यां

M3

४८

ZS: इति वाचे वाव भूयोऽस्तीति तन्मे भगवान्‌ बवी- त्विति १५१२१५२१

भना वाव वाचे भूयो यथा वे डे वामलके दे

वा केले दा वाता मुटिरनुभवव्येवं aay नाम

मनोऽनुभवति यदा मनसा मनस्यति मनु-

नधीयीयेत्यथाधीते कम्भाणि adie कुर्ते

भा ° दा गेवेत च्छन्द शारोख सव्ये विज्ञापयत्यते भूयसी वाङ्गा- SAGAS APA | षमानमन्यत्‌ मने मनस्यनविभशिषटमन्तःकरणं वाचे भूयः तद्धि मनस्यनव्यापारवदाचं ama प्रेरयति तेन वाङ्नस्य- म्भवति यख यस्िन्नन्त मवति तत्तस्य व्यापकलात्तता भूयो भवति यथा वे लोके दे वामलके फलेद्धेवा काले बदरफले दै वाक विभीतकफले मुष्टिरनुभवति मुष्टि फले व्याप्नोति मष्ट fe तेऽन्तर्भवतः। एवं वाचश्च नाम चामखकादि वन्मनोाऽनुभवति यदा परुषा यस्मिन्‌ काले मनसान्तःकरणेन मनस्यति मनस्यनं विवच्चाबुद्धिः कथं मन््ानधोयीयाशारयेयमिच्येवं विवक्ां छवाथाधीते तथा मित्या ्न्दि लुच्यते २॥ मनःशब्द्स्य ठढत्तिमाचविषयत्वं व्यावत्तयति | aa इति। कथं तस्य वाचो भूयस्तं तदाह | तद्धीति वाचो मनख्न्त-

भावेऽपि Fat मनसस्तस्या भूयस्तं तत्राह यच्चेति मनसे वागारेव्था्तिं ceraa weata | बयेत्यादिना॥ इतख मनसे

ue

° पुत्राशश्र पय्‌ शृभेच्छयेत्यथेच्छत LAB लाकममु- जेच्छयेत्यथेच्छते मना घाता मना दि नेका मनो हि sa मन उपस्वेति १५११ सया मना बदयेत्युपास्ते यावन्मनसा गतं तन्नास्य यथा कामचारा भवति at मना ब्रहचव्युपा- स्तेऽस्ति भगवा मनसा भूय इति मनसा वाव भूयोऽस्तीति तन्मे भगवान्‌ बवीत्विति १२१२१

भा ° कब्माणि gata चिकोषीबुद्धिं ware कुरूते vate waif प्रापीच्छां war तस्माघ्युपायानुष्टानेनाये- च्छते पुत्रादीन्‌ erated: तथेमञ्च लोकममृश्चापा- येभेच्छेयभिति तत््राघ्युपायानुष्टागेनायेच्छते vrata | wat: tea माक्लञ्च सति मनसि नान्ययेति। मनो- दा तमत्युच्यते मने fe लोकः सत्येव हि मनसि लाकोा भवति तव्माष्युपायानष्टानश्ंति। मना हि लाका यस्रात्त- araat हि ब्रह्म) यत एवं तस्माद्मन उपाखति। सयो मन इत्यादि ward li 2 i

षा ऽस्ति yaefaary यदेति fraatafeat करोतीति We: | ceca छत्वेति शेषः तस्यात्मत्वमुपपादयति | Sima इति तस्य tere साघयति। सत्येवेति

नार

चार

Bey

USCA वाव AAR भूयान्यदा वे सद्ूल्पयते ऽथ मनस्यत्यथ वाचमीरयति तामु नामरीरयति नामि भनु शवं भवलि ayy कम्भाणि nat तानि वेतानि सदुल्पेकायनानि सद्ुल्पात्म-

TEA वाव मनम भूयान्‌ | सङ्कल्याऽपि मनस्वनव- TMA: कन्तव्याकम्तंव्यविषयविभागेन समर्थनं, विभागेन हि समर्थिते विषये चिकोषोबुद्धिमंनस्यनानन्तरं भवति कथं यदा वे सङ्कल्पयते कन्तंव्यादि विषयान्‌ विभजते दद we युक्मिति रथ मनस्यति मन्तानधी- योयेत्धादि अयानम्तरः वाचमीरयति मन््ाद्युखारये। ara are खनान्ि नाश्नाशारणनिमिन्तं विवशां wart यति mf नामसामान्ये wer: च्रब्द्‌विश्रेषाः wat एकं भवग्धनम्तभ॑वम्तत्यर्थः। सामान्येडि विशेषोाऽन्तभवति। aay wares भवन्ति, मग्तप्रकाशितामि aenfe करियन्ते गामन्लकमस्ति कं यद्धि मन्लप्रकाशमेन Wares

सङ्गःल्पश्ब्दाथेमाङ | सङ्कल्पोाऽपीति का सान्तःकरखङत्तिया सद्कःख्पश्ष्डिते दाशद | कत्तच्येति fefaa विषये विभा- भेन समथितेऽपि कथं aia सङ्कल्पस्य मनसो यस्वमि- त्धाशद्काह | विभागन wits सह्यस्य कारखत्वाष्मनसख MAMA भूयस्वमिव्यथः | काययकारगभावं तयोाराकाङ्ा Tat व्यक्तीकरोति कथमिन्धादिमा॥ मनसः सकाशादाचो ईनन्तरभा वित्वे विशेषं दशयति | arefa नानि मन्बायाम-

wad समययति सामन्ये Wife) कथं मन्छेव्वन पशम कम्मडामनम्समा वस्था | AWA कथं कम्ने नामन्बकमसती

४८१

° कानि agen प्रतिशितानि समकरुपतां arary-

यिव समकल्पेता वायुराकाश समकल्पतामा- पश्र तेज तेषा संकुप्त्ये वर्ष सद्धल्पते वस्य THAT अनु सद्ल्पतेऽनुस्य संकुत्ये प्राणाः

भा ° TAS ब्राह्मणेनेदं कन्तव्यमस फलायेति विधीयते। are

eT

त्पन्नित्रहाणषु कमणा ged सापि मन्वेषु खथसत्ता- कानामेव wat स्यष्टोकरणं हि मन्ताप्रकाभितं ag किञ्चिद्राह्मणए उत्पन्नं इष्यते, anfafed कर्ति प्रसिद्धं लाके | नयोशब्दखग्येजःसामषमास्या | मन्तेषु whe कवये यान्यपगश्न्निति चा यन्बेणे। ATEN मन्तेषु aaraa भवन्तीति af इवा एतानि मनश्रादीनि सङ्कस्पेकायनानि FEM एकोाऽयनं गममं प्रलयो येषां ताजि सद्क्येकायनानि सद्कूख्यात्मकान्यत्पन्लो TEA भरतिष्ठितानि खित समक्घपतां सङ्करं कतवल्याविव हि

qua त्राह्मशविदितस्यापि कम्मण दश्रनादिव्याश्द्धाह |. यङीति ब्राह्यशस्य मन््ञ्ाख्यान रूपल्वाद तिस्परटमन्नान्‌पल- ब्मेऽपि कण्यते मन््ोङ्धत्वमित्यथः Tata प्रपञ्चयति यापौ- व्वादिना रक्षस्या शाखायां यत्कम्मं WRAY तच्छाखा- म्तरीयं wanted भविष्यति इवच हेत्वन्तरमाह चयीति। तथापि कथं मन्प्रकाशितत्वं तजा Thais AG कम्मार्न्तभवन्तीयच् अतेरमुमतिं कथयति मग्नेच्िति y wate कथं सङ्कख्पस्य भूयस्वमि वाश द्याङ तानीति नपग्यायत्वेनाक्गमनस्य feared थावन्तंयति प्रलय इति।

४८९

उ° सद्धुल्पन्े प्राणानाश संकुप्त्ये मनुः सद्धूल्पने

मन्त्राणां A कम्भाणि TTA कर्म्मणा ey नाकः सद्धूल्पते नाकस्य UA सर्व सद्धुत्पते टष Agra: सङ्कल्पमुपास्वेतति Wan

are Gre यिव द्यावाषटथिवो aanfaarfagqe च्येते।

च्ा०

तथा समकल्पेतां वाय॒खाकाश्ख एतावपि सद्ल्यं छत- वल्याविव तथा समकल्पतामापञ्च तेजश सेन रूपेण निञ्चलानि लच्छन्ते। यतस्तेषां द्या वाष्टथिव्यादौीनां Teme सद्धल्पनिमिन्तं वषं सद्धःल्पते समर्थो भवति तथा वर्षम्य सडक्ष्ये सङ्ल्पनिमिन्त मन्नं सद्ध ल्पते दष्टे न्नं भवत्य नस्य VERA प्राणाः THM WHAT हि प्राणा WAIT AAT wa दामेति fe ्रुतिस्तेषां vege wan TET भाएवान्‌ हि मन्त्रानधीते ना बले wart हि way areas सङ्धल्पन्तेऽनष्टोयमानानि मन्व

इतख सङ्कःल्पस्याप्यस्ति ayufaare | समक्तपतामिति यतो दद्यावाटथिव्यादिषु मडव्छपि सङ्करूपान्‌ त्िट ष्छतेऽतोऽपि तस्य मश्वं गम्यते कवलं कारशत्वादेवेत्ययः | इत तस्य महत्वमेवमेर्व्यमित्याइ | तेषामिति। Teasers दीयसङ्कल्पस्य तज्चिमित्नल्ोपचारान्तस्य श्टुयस्लसिदिरि त्यथः | afeamred समर्थभवतीत्च् ufafs पमागयति | ढे Wifi खन्राधीनं प्राडसाम्ंमित्च्र Sqare | Tara डीति। SMAI प्राख रव्युक्तत्वात्कवयमन्रमयत्वमित्याशद्ाह। श्वत्ना पद्टम्भका इति तच वाजसनेयकशचतिं प्रमाशयति। खन्नमिति।

४८७

SoU यः सद्धल्पं बह्यत्युपास्ते ASA पान वे सनका

न्धुवान्ध्रुवः प्रतिषशितान्‌ प्रतिषशिताऽयथमानान- वदथ्यमानेाऽभिसिघ्ति यावत्पद्धुल्पस्य गतं तत्रास्य यथा कामचारा भवति यः सङ्खल्पं बल्मेव्युपास्ते

भाण प्रकाञजचितानि समर्थीभवन्ति फलाय तता लाक फलं सङ्कल्पते | कक्म॑कद्रंसमवायितया समथा मवतीव्यथैः | aaa wR wa जगत्स ल्पते खरूपावेकल्याय | siz (4 e Q, [1 क्ष WARS TS जगद्यत्फलावसामं Ta TEMAS | BAT विशिष्टः सएव सङ्कलः श्रत: सङ्कल्यमुपाखेत्य॒क्रा फल- माह तदुपासकस्य यः THEM ब्रह्मेति ब्रह्मबद्यापासे HTT वे धाचाख्येमे लोकाः फलमिति gary समथितान्‌ wefaary विद्ाद्वान्‌ नित्यान्‌ ्रत्यन्ताभ्रुवापेच्चया Way खयं लाकिनो Wyse लाकं भरुवक्तषिव्ययेति भ्रुवः सम्‌ प्रतिष्ठितानपकरणएसम्पन्नानित्यथः | पग्ुपचादिभिः Glo प्राणानां मन्त्राध्ययनकारगत्वं व्यत्पादयति | प्राणवानिति॥ तते मन्लप्रकाशितक्म्मवशादिति यावत्‌| कम्मफलवश्ाव्लगतः सन्न स्यावेकल्ये$पि कथं aay महत्वमित्या श्या | रुतड्धोति।॥ तम्महश्वे फलितमाह | wa xfa yy खात्मातिरिक्तामां लेक्षानां कथं नित्यत्वमत are) अत्यन्तेति लाकानामेवं yaaa sat कि भिति जकिनस्तदु च्यते त्राह साकिनेा हीति + कथमपकरयेषु प्रतिरितश्ब्दा भवतीव्याश्द्याहइ। पशुपुच्ादिभिरिति। वाव- त्स ङ्गल्यस्येत्यादिश्चुतेः विषयसङ्ाचं दशयति | खान डति SVU यावद्रोचरस्तास्य कामचारो भवतीति सम्बन्धः| निस्ङ्ओे ayant का इानिरि्याशद्धाड उत्तरेति यदि

धिट्टः

Se ऽस्ति भगवः BgraTgy इति सङ्कल्पाद्वाव भूयोा-

स्तीति तन्मे भगवान्‌ बवीत्विति १५३११४१ चितं वाव सङ्खत्पाद्ूयो यदा वे चेतयतेऽथ सद्खल्पयतेश्य मनस्यत्यथ वाचमीरयति तामु

भा ° प्रतितिष्टतीति रशंनात्छयं ufafea श्राद्मोयाप-

aT

कररसम्यसाऽव्यथमामाममिजादिजासरदहितामव्यथमानसख खय मभिसिद्याद्यभिप्राज्नोातीत्यथंः | यावनत्छद्धस्पस्स गतं सङ्कल्यगाचरः TTS यथा कामचारो भवति | Wat: TEMA तु सर्व्वषां सद्धःल्पस्येति उत्तर- फलविरोधात्‌। यः wee ayaa पूववत्‌

fort वाव खड्ख्पाद्भू योऽसि चित्तं चेतयिदरलवं प्राप्त- कालानुरूपबे। धवतं आअतोतामागतविषयप्रयोजगनिरू- पणसा मय॑श्च agency यः wai यदाप urd वद्त्िदमेवं प्राप्नमिति Saaa तदा दानाय वापोा-

हाय वाऽथ सद्धर्पयतेऽथ मनस्छतोत्यादि पूववत्‌

AMAIA Ras सङ्क्पापासकस्य कामचारो भवति तरिं सब्बेसङ्खल्पस्य fafeaam सव्वगोचरतसम्भवाद्यावलित्तस्य गतिमित्यादिना वच्यमाअ्फलेविरद्योत नशि सङ्कख्पापासनादेव सव्वेस्मिम्‌फणे fas चित्ताद्युपासनं तत्फलं वा एयक्कथयितुम्‌- fad) यतो यावत्सङ्कख्पस्येत्धादि शतेसक्तसङ्खाचो युक्त KU: 10

frm मनःशब्देन पुनसद्धिं पटिङरति। fod चेतयित- व्यमिति तस्यात्मत्वं व्ावच्चं यति प्राप्तेति इदं वस्वेवं प्राप्त मिति प्राप्तकालवश्तुगे वस्वमुरोघी Gaara इत्तिबिशेषस्त इत्वं चिन्तमि्थेः | खतोतं मोजनटभ्िसाधनं ce मानत्वात्‌

४८९

° नाम्नीरयति नाभि मन्त्रा cal भवलि AAG कम्भोणि १११ तानिह वा तानि चितैका- यनानि वितात्ानि faa प्रतिषितानि तस्मा- यद्यपि बहु विद्चित भवति नायमस्तीव्येवेन- माहु्यद यं वेद्‌ यद्वाऽयं विद्वानेत्थम चितः स्यादि- त्यथ यद्यल्पविचित्तवान्‌ भवति तस्मा cata yaa चित घेवेषामेकायनं चित्तमात्मा चितं प्रतिष्टा चित्रमुपास्वेत्ति n यभितंबबस्ेत्यु-

भाग्तानि सङष्यादोनि क्मफलान्तानि चिन्सेकायनामि चिक्लात्मानि चिन्लोात्पल्ञामि feat प्रतिष्ठितानि विक खितान्यपि पवेवत्‌ किञ्च चित्तस्य माहाब्यं यसा fat सद्धख्पादि मूलं तस्मा द्यपि बङ्विद्वशब्रासतरादि- परिश्चागवाम्‌ सलचिन्ता भवति प्राप्नादिषेतयिदलषाम- ufacfear भवति तं निपुणा लौकिका नायमस्ि विद्- मानोाऽप्यसत्छम एवेव्येनमाङ्ः। werd किञ्िष्छास्तादि वेद श्रुतर्वांस्तदष्यस्यटरेवेति कथयन्षि कस्मात्‌ aT विद्धान्‌ ख्ादित्य मेवमचिन्ता ्ाक्स्मादसछ अुतमण-

we wafaact तस्य तदेव प्रयाजममिति निरूपगसामथ चिन्त - मिति प्रसिङडनिग्याङ। अतीतेति cine frre ares - Tey प्राम पम्बत्वं खृत्यादयति। कथमिन्धादिना॥ सङ्कन््यप्रकर खं पराग्टश्रति | पुव्ववदिति यचा सङ्कल्पस्य निमित्तत्वे सति ea- यमधिखर्यत्व युकं तया चिद्य frre सङ्क्पादिषु निमि- सत्वेऽपि शुतवथत्वमेव वदधिकरबत्वमाद | तानीति xara

ति 3

४८०

° पास्ते चितान्‌ वे नाकान्धृवान्धुवः प्रतिष्ठितान्‌ प्रतिशितिऽयथमानानयथमनेाऽभिसिलति या वचित्तस्य गतं तत्रास्य यथा कामचारा भवति यजत्रं बलयरयुपास्तेऽस्ति भगवभित्रादूय इति चिाद्याव भूयोसस्तौति तन्मे भगवान्‌ बवी- च्िति१२३१५१

ध्यानं वाव faargar ध्यायतीव पृथिवी ध्यायतीवानलरि्चं ध्यायतीव दचेष्यायतीवपिा

भा० च्रतमेवेत्याङरिव्यथैः श्रथवाऽल्पविद्पि यदि विश्त-

वाम्‌ भवति तस्मा एते तदुक्रार्थय्रणायेवोतापि

ware ग्रा तुमिच्छन्ति। तस्माच चित्तं देविषां सङ्कख्ा-

दौनामेकायनमित्यादि yaa चिन्तानपचिन्तान्‌ afg- age: चिन्तापासको भ्रुवामिल्यादिचेकार्थः॥५॥

ध्यानं वाव चिन्लाद्भूयः | ध्यानं नाम श्रास्ताक्तटेवता-

द्या खम्बमेव्वचला भिन्नजातीयेरनन्तरितः wearer: |

we वित्तस्यार्ि वेशिश्छमिग्याहइ | किष्ेति | यद्यपि बडग्रा्राथ-

परिश्चानवान तथापि यदद्यचिन्ता भवतीति योजना y खचिन्तस्या-

सत्समत्वं आरु तवे यण्यं त्यक्तं wae विडख्योति | wenfrar

दिना। खृतमपीव्वपिशब्देन ae Rede चिन्ताभावे qa बंव-

हया तदंशिश्छमादिष्टमिदानीं तदेशिण्छे रेत्न्तरमाह | अच-

वेति धिसवताक्षाचं यवाय ओतुमिष्डा शाकस्य भवतीतत डेतुमाइ | तस्मादिति yey

fa तद्यागमिब्पे्ठायामा we मामेति ।॥ अचलत्वं

साधयति। भिन्रनातीयेरिवि।॥ कथं तस्य चिचाद्धु यच्लमिता-

४९१

ध्यायसलीव Gaal CAPA देवमनुथास्तस्माद्य दूह मनुयाणा महता प्रापुवसि ध्यानापादाश- शा इवेव ते भवन्त्यथ येऽल्पाः afer: पिभरुना उपवादिनस्तेऽथ ये प्रभवा ध्यानापादा्शा इवेव ते भवसि ध्यानमुपास्वेति १११ सया

भाग्एक्राग्रतेति यमाः | दृश्यते ध्यानस्य माहात्यं

फलतः | कथं यथा यागी wrafeqer भवति wra- weed | एवं ध्यायतीव faqer gua प्रथिवी wretaratcafarafe समानमन्यत्‌ देवाञ मनु- SY देवमनुख्या ATS एव वा aaa: अ्रमादि-

गण्ठसग्ल्ञा ATT रेवसखरूपं Herat: चसा-

देवंविषष्टं ध्यानं तस्माच इह लाके मगुब्याणामेव ध्विंद्यया गुणव मरतां aew प्राज्रुवन्ति घधमादि- AVM लभन्त इत्यथैः | ष्यागापारांशा इव ध्यामस्या- पादानमापारोा WANNA इत्येतन्तस्यागाऽवयवः

शद्यामेकाग्रताराषापहतस्यातीतादिफलनिरू्पयेन सामथा- दद्यनादेकाग्रतार्पो व्यानपदा्थखेतयिटत्वासस्य कारबातसता ग्धयानेवेखभिप्रे्याङ | रकायतेति इतख्ास्ि तस्य wae- foray) turd चेति Tete तन्मा राग्वं प्रचपुम्ये्क eet. न्तेन स्यङयति। कथमित्यादिना गोस्वपरिशाराथं पच्तान्तर- माइ मनुष्या ण्वेति मनुव्याामेव सता Fat टेवत्वमित्वा- WW | भमादीति wees नेखख्यं maw एथिवादिषु ष्टं तचाच welfare: ANT VACATE बसखा-

ae

४९२

ध्यानं FACT ATA TAL गत्तं तत्रास्य यथा कामचारा भवति या ध्यानं ब्येव्युपास्तेऽस्ति भगवो LATTA इति ध्यानाद्वाव भूयासस्तीति तन्मे भगवान्‌ वीत्विति १२१६१

Vie RAT काचिद्यागफथलाभकलावन्त CARTY: ते भवन्ति

निखा टव Went द्रा ट्व अथ ये पुगरख्याः wat: किञ्चिदपि धमारिमरस्वेकरेग्रमप्राप्ताखे Gite विपरीताः कलहिनः aeevter far: पर- दषाद्धासका उपवादिनः परराषं सामे युक्रमेव af<a wre येषां ते खपवादिनञ्च भवन्ति अथय ave प्राप्ता धनादिनिमिश्लं तेऽन्याम्‌ प्रति भवन्लीति waar ` विद्ाचाव्॑राच्येश्वरादया ध्यानापादांश्ा इवे TYR श्रता दू ष्ठते MITE aCe GWA भय खिग्लादतस्तदुपाखेत्थाचुक्ताथे॥

दिति॥ चमादिभिमंइस्वे हेतुम॒त्कं safe यावद्यामस्यापा- द्नमगषामं तेन TATA Wa TAT येषामस्ति ते तथा भ्यानपण्लाभमकशावस्वमेव eqrate | frau इति रखवका- Treaty गेति wwe पुदधेषु ध्यागफलानृरतति cara qe तिरोकमा | येति तिरेक दशयित्वाऽन्वयम्‌ पसं इ-

af) qu ये मरश्वमिति मत्स मे खज्यद श्रं नमतःज्म्दाचः | नरदश्चकथमाइ | खतर्ति।॥ई।

४९

ॐ. विन्नानं वाव ध्यानाद्रयो विज्ञानेन वा भवेद्‌ विजानाति यजुर्वेद % सामवेदमाथर्बणं चतु- धभितिदासपुराणं पद्मं वेदानां वेदः पिच्य राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां safest भूतविद्या क्षत्रविद्यां नक्षत्रविद्या सर्पदेवजनविद्यां दिवन पृथिवीं वायुखाका- TAIT AST देवार्थ मनुधार्थश् TAIT तृणवनस्पतीज्छ्ापदान्याकीटपतङ्कपिपीलनकं asaya सत्यस्ानृतद्च॒ साधु चासाधु हदयज्ञ्चाहद य्ञच्यानुव्॒रसचेमच्॒ नाकममुख विन्ञानेनेव विजानाति विन्ञानमुपास्वेति १११

मा विज्ञानं वाव ध्यानाद्भूयः fart आक्ाथेविषयं ` Wt ध्यानं तस्य कारणलाद्यानाद्धूयस्छं | कथं च॒ तस्य भूयस्लमित्याइ विश्लानेन वे wag विजानाति अथयग्टम्मेदर इति प्रमाणतया wera ध्यागकारणं। तथा यर्वदभित्थादि fay पश्वादि WATUSIT wrafrgr naar खाकतः art at दृ ठविषयश्च aa famraaa विजानातीव्यथैः तस्माद्युक्तं च्छानादि-

a fennel! ange दवति | कथमिल्यादिगा। यद्यपि प्रमाडतया तद्यानं MAU तथापि कथं तरा यस्वंतचाह। यस्येति इतश्च तस्व wreigawtaare | किखेति॥ भू यस्लपलमः इति ferme योर थमेद

४८४

Sean विज्ञानं ब्यव्युपास्ते विज्ञानवतावै लाकान्‌ न्ञानवतेाऽभिसिद्यति यावदिज्नानस्य गतं TAT यथा कामचारा भवति ar विज्ञानं बह्मत्युपास्तेऽस्ति भगवा विज्ञानादूय इति विज्ञानाद्वाव भूयोऽस्तीति तन्मे भगवान्‌ बवौ- fafan rng

बलं वाव विज्ञानाद्ूयोऽपि शतं विन्नानव- तामेका बलवानाकम्पयते यदा बली भवत्य- थाट्थाता भवत्युतिष्ठन्‌ परिचरिता भवति

भा° HTT भूयस्सं अता विश्चानमुपाख्ेति श्टणुपाखनफलं वि्ञानवतः। विज्ञानं येषु शाकेषु ताजिश्नागवतेोा खाकान्‌ ज्ञानवतञ्चाभिसिद्धति प्राप्रोति विज्ञानं wre- विषयं ज्ानमन्यविषयनेपष्यं तदद्विर्क्षान्‌ खोाकान्‌ पराप्नोतीव्य्ैः यावद्धिश्चाग्ेत्यादि पुंवत्‌ © we वाव विज्ञागाद्भूयः। बखमित्धश्नापयागजनितं मगसा विज्ञेये प्रतिभानवामथ्यं अमशनाद्गादौीनि मवे माप्रतिभान्ति ait इतिञ्रतेः अरीरोऽपि तरेवोत्था- नादि साम्य विश्ागवतां ब्रतमप्येकः प्राणी बखवाना-

we कदययति। वि्चानभिति॥ तथापि शाकानामचेतनानां gare दुभयाज्यत्वमिन्ाण््याह | तदद्धिरिवि।ऽ॥

यथोक्ते बलश्नब्द्ायं Araya प्रमाबयति | अनशन गादिति।

कथं तदि शरोरसामथं बलद्रन्दपयेजरतन्राह WETS sitters

४८५

Se परि्चिरनुपसना भवव्युपसीदन्द्रष्टा भवति श्रता भवति मसा भवति बद्धा भवति करी भवति विज्ञाता भवति बलेन & पृथिवी तिष्टति aa- नाश्नरिक्षं बनेन Aart Waal बनेन देवम- FU बलेन TTT TITY तृणवनस्पतयः शापदान्याकीट पतङ्कपिपौीनकं बनेन नाकस्ति- ति बलमुपास्वेति १११ या बनं ब्यत्युपास्ते TATA गतं तत्रास्य यथा कामचारा भवति

भा ° कम्पयते यथा दस्ती। यता मनुश्याणां अतं समदितमपि | यस्मादेवमन्नाद्युपये गनिमिन्तं बलं तस्मात परुषा यदा बलो Tes aa भवत्ययेत्थातोत्थ नस्य atin; गरूणामा चाय्यंख्य परिचरिता परिचरणस्य WTA: wat भवति परिचरुपसन्ता तेषां समोपगेाऽन्तरङ्गः प्रियो भवतीत्यर्थः उपसीटंख areata गच्छन्नेकाग्त- याऽऽचागथैखान्यस्य चापरेषटगैरोद्र्॑टा भवतीत्यथैः | तत- स्दुक्रस्य ओता भवति तत इ्दमेभिरुक्मेवमुपपद्यते दृ्युपपन्तिता मन्ता भवति मन्बागख बोद्धा भवति।

Glo तरयेत्यत्नपयगणनितमेवेत्धयंः | ARG came बलं Tawrarg ae | fea प्रयच्च ae तता vnaefaary | विश्चानबतामिति। cenaee fesrargaafata te: | समु- ante area तथान्धज्रापि गर्व्यमिति aaa: 1 weed weg Scaw विश्चानस्य waa THT SE Tea

४८९

Se यो बलं बल्मेव्युपास्देऽस्ति भगवा बलाद्भूय इति बलाद्वाव Aneta तन्मे भगवान्‌ saat त्विति nt 1

अनुं वाव बलाद्भयस्तस्माद्द्यपि दशरात्रीनी- MAY AACA VISTAS ASAT ST ऽकतीऽविज्ञाता भवत्यथाऽनुस्याये द्रष्टा भवति

भा ° एव्रमेवेदमिति तत एवं fafaa तदुक्रार्थस ater erat भवति विज्नाताऽनुष्टानफखस्त्ानुभविता भवती- au: किञ्च wee माहात्यं बखेन वे थिवी तिषती- ATs ८॥

WH वाव बलाद्भूय: | TATA STATE बख- हेतु लमिल्युच्यते | wenrgearcwasy तस्मा द्यपि afy- इश्राबोगास्नोधात्ताऽश्नापयागनिमि्तच्छय बलस्य WTA जियते मचेश्मियते wy जीवेत्‌ Geant हि माखमण- wat जीवन्ताऽथवा सजोवन्षणद्रष्टा भवति गरोारपि तत एवाश्नीतेत्यादि पुष्वैविपरोतं wat भवति | अय यदा बह्न्यहान्यनभिता दर्धनादिक्रिथाखसमथेः सननन्नखायी rag wee भू यस्वमेट वमित्वा | किचेति

अथवा यदि सोऽभुन्नागोऽपि कथश्िष्लीकेत्तदा नीवन्रपि Sixes सम्बन्धः। कथमशनशरन्धस्य जीवनमित्याश्श्याह। इ-

war इति खन्रोपयोमाभावे बखहानिरिति afta तदु- पवोमे ww waders ares | अथयेति। अथाब्रह्माचे cata

४८

उ° त्राता भवति मला भवति बोद्धा भवति कती भवति विज्ञाता भवत्यनुमुपास्वेति १११ यया ऽं बह्मेत्युपास्तेऽनुवते वे नेाकान्‌ पानवतेा- ऽभिसिद्यति यावदनुस्य गतं तत्रास्य यथा काम- चारो भवति aise बल्ेत्युपास्तेऽस्ति भगवो- नुद्य इत्यनुादाव भूयाऽस्तीति तन्मे भगवान्‌ बवीत्विति ९२१४१

are श्रागमनमायोाऽख्नस्य प्रा्भिरि्थैः घा यस्य विद्ते VASHA WA | WTS इत्येतदं व्यव्ययेभेकारस् व्यत्ययेन ई्काराम्तलेन | श्रयान्नस्याये दत्यपिपाठे waaargraa- मेबार्थस्तज Vga we इत्येदिति tarce ade व्यत्ययेन ईकारा कतेगेवेत्यथैः | taeda येम warwara इत्यपि we waaare: | द्ररेच्वादि- काग्यैशरवणात्‌ PRA Waar दश्रनादिखाम््यै तदभात्नावतेऽन्नमुपा सेति फं VTA: MALAT ATS कान्‌ पानतः अश्वतादर्काखाखजपानयोार्निंत्यसम्बन्धा- जाकानमभिखिष्यति | समानमन्यत्‌

wre urate atin इव्येतदवं पदमच्नस्य प्रात्िपरतया व्याख्ये यमेक्षारमीकारत्वेन विपरिखभ्य दबप्र्याक्ेक्ादादिन्ाह | च्छाय raeafefa ।॥ गणधा Beara अवयादपि पाठान्तरमद्रप्रा्िपर्तया शास्येधमिवङ। जद्ेव्यादीति कयं तदत्रकागैमिनलाग्रद्ी(न्वयव्यतिरोको दप्रंयति | zai हीति ॥<॥

०3

8d &

ॐ. अपे वा अनुद्ूयस्तस्माद्यद्‌ा सुवृष्टिं भवति द्ाधीयसे प्राणा अनुं कनीया भविष्यतीत्यथ यदा सुवृषिभिवत्यानन्दिनिः प्राणा भवन्त्यनुं बहु भविथ्तीत्याप cant मूती येयं पृथिवी यदलरिक्षं यद्यार्थत्पर्बता यदेवमनुष्या यत्पश- व्र aera तृणवनस्पतयः श्ापदान्याकी- टपतद्कपिपीलकमाप CAAT FAT अप उपा- स्वेति na aa ब्रह्मेत्युपास्त आप्रोति wala कामाशुस्तृपिमान्‌ भवति यावदपां गतं तत्रास्य यथा कामचारा भवति यापा बद्यत्यु-

भा आपो AIST RSA SST CUA | यस्मादेवं तसमा- wat यस्मिन्‌ काले gafe: wafear Sram afet भवति तदा anita प्राणा दुःखिन भवन्ति। किलि- मिकमित्याहान्नमस्मिन्‌ खंवत्पर मः कनोयोऽल्यतरः भवि- ब्यतीति wa yaar gefedafa तदाऽऽमन्दिनः सुखिने इष्टप्राणाः मणिना ware ay प्रतं भवि- ग्यतीति अराम्रवलाश्भून्तखाक्चस्ाप एवेमा za भेदाकारपरिणएता दति AAT येयं एयिवी यद करिषं | दव्था्चाप एवेमा PAT ्रताऽप उपाखेति we सथो

Ste पां कारबत्वेनात्ना दुयस्वमन्व व्यतिरेकाभ्यां साधयति | यख्ादिल्ादिगा॥ अपां THM ATM ASTM ATTA. faare woaraenfafa cfarca:mzensefaufcara-

४८८

° UTS WTAE भूय TAA वाव भूयो ऽस्तीति तन्मे भगवान्‌ बवीत्विति २११०१ तेजा वा अद्यो भूयस्तदा एतद्रायुमुपगृघा- काशमभितपति तदाहुर्निशोचति नितपति विति वा इति तेज शव age दशीयित्वा श्थापः सृजते तदेतद्‌ द्वौभिम तिरमीभिमर विद्यु- दविरहादाभ्रसति तस्मादाहुर्विद्योतते स्तनयति वर्षिथति वा इति तेज ca तत्पूर्वं दर्शयि-

भा ऽपो ब्र्मव्यपास्त wratfa ary काम्बाग्भूत्तिंमते विषयानित्यथः | wearers दमेरम्बुपासनान्तुत्तिर्मांख भवति समानमन्यत्‌ ९०॥ तेज वाऽद्य यः | तेजसाऽप्कारणलात्‌। कथमप्‌- कारणत्वमि्याइ | यस्मादबयानिष्तेजस्तस्माष्दा एतक्ेजा- WATT YTS खात्मना निखलीरत्य वायुमा काभ्- मभिव्याश्रुवस्तपति wet तदाङलीकिका निगो चति सन्तपति सामान्येन जगन्ति तपति देहानतोा विष्यति xf प्रसिद्धं fe लाकं कारणएमभ्युद्यतं दृष्टवतः are भविव्यतीति विज्ागं तेज एव तत्पून्वेमात्मान-

ष्या" त्वादमरि्तादेरम्मयत्वमवसेयं | अपां सव्वेमू ्ातसकत्वमपसंह- र्ति। डखादोति॥१०॥।

इतिग्रब्दरल दार नेन सम्बध्यते वे ब्द धै stata | प्रसिड

मिति॥ अपतेजसादक्तं काग्येकार गत्वं susie पजितमाह | तेज

एवेति खरतेजसार्विधान्तरोल काम्येकारथभावं दर्रयति |

Yoo

ॐ. SAT: सृ जते तेज उपास्वेति१११ यस्तेजा ब्रह्मेत्युपास्त तेजस्वी वे ॒तेजस्वता नेाका- न्भास्वताऽपहततमस्कानभिसिद्यति यावतेजसे गतं तत्रास्य यथा कामचारा भवति यस्तेजा बल्मेत्युपास्तेऽस्ति भगवस्तेजमा भूय इति तेजसा वाव भूयोऽस्तीति तन्मे भगवान्‌ बवौत्विति २११११

भा" मुद्धतं दशयिलाऽथानन्तरमपः खजतेऽतेाऽप्‌सलघुलाद्ूचो- sees: किञ्चान्य्षद तेज एव खनयिल्ुरूपेण वष रेतभवति कथं ऊद्धाभिखोद्धगाभिविदयुद्धिख्िरची- fag तिय्ंगताभिख मडहाद्ादाः सनयनश्ब्दाखरन्ति | तस्माकद्‌र्भनादाङलीकिका विद्योतते स्तनयति afd afa वा दत्थादयुक्ताथेमतस्तेज उपासेति ae तेजब उपासनफलं AWA वै भवति Aaa wa लाकाम्‌ भाखतः प्रका शवताऽपहततमस्कान्‌ वाद्यानाध्याक्िकान- ज्ञाना्पदततमस्काम्‌ अपनोतवाद्याध्याद्मिकारितम- खागभिसिद्धति खञ्वयंमन्यत्‌॥ ९९

we किश्चान्धदिति तदेवापपादयति | ऊद्धाभिरिति। Soret भूयस्वफलमाङ | तेजरति॥ तमःश्ब्दाथमाश बाद्ोति बाद्यन्तमः शवर प्रसि डमाध्यात्मिश्नमच्नानरागारि तदुभवमप- इततमसखानित्यच्र तमः्रष्दितमित्यधेः॥ ्परतन्नन्दाथंमाह | अपनोतेति १९

yor

Soo आकाशा वाव तेजसे भूयानाकाशे वे सूग्या- wera विद्युनुक्षत्राण्यगिराकाशेनादूय- त्याकाशेन शृणोत्याकाशेन प्रतिश्णात्याकाशे रमत आकाशे रमत आकाशे जायत आका- शमभिजायत आकाशमुपास्वेति १११८ आकाशं TATA आकाशवत वे ATH प्रकाशवतेऽसम्बाधानुर्गायवतेाऽभिसिद्यति या-

भा आकाशो वाव तेम भूयान्‌। वायुसहितस्य तेजखः ACHAEA वायुमाण््येति तेजसा बडाक्रा वायु- रिति vafae नोाक्रस्तेजषः कारणं fe Gta कायी- इया इष्टं यथा wea aaa arvafera तेजसः कारणमिति ततेऽपि भूयान्‌ कथमाकाभरे वे खग्याचच्रमसाव्भो तेजोरूप वि्युललक् नाश्छग्रिय तेजाख्ट- पाण्याकाेऽन्तः यख यस्या नवेत्ति तद्य भूय इतरत्‌ | किञ्चाकारेगाङयति चान्धमन्य अञ्जतसखेतर अकामेन च्णात्यन्यक्रञ्च शब्द मन्यः प्रतिश्ण्छाति ्राकान्ने रमते BWIA THVT रमते ware वध्नादिवियोाभे आकामचे जायते मुन्तनावषमे | तथाकान्रमभिल- Sto वायाः warmed मयामिति wae कयं Feat भया- जिग्ह्षमत are) वायुरिति कारबत्वेऽपि waar बायसहितात्तेजसे भूवस्वमिव्ाण्श्याहइ | कार्यं होति

तेजसो बाय सदितादाकाश्नस्य YI WATS पकारान्तरोज quate) कथ्मित्ादिभा इत खाकाद्नस्यास्ति भूुबस्छमिचा |

५०९

Se वद्‌ाकाशस्य गतं तत्रास्य यथा कामचारा भवति आकाशं TAIRA AT भगव आकाशाद्भूय इत्याकाशादाव भूयोऽस्तीति तन्मे भगवान्‌ बवीत्विति १५२११२१

स्मरा वा आकाशाद्ूयस्तस्माद्यद्यपि बहव आ- सीरन्‌ PITA नेव ते ककन WOAH मन्वीरनु विजानीरन्‌ यदा वाव ते स्मरेयुरथ शृणुयुरथ

भाग चछाङ्कुरादि जाथते प्रतिखोामं। अत आ्रकाच्रमुपाख। फलं श्टष्वाकाश्चवते वे विस्ारयक्ताम्‌ far Bray प्रकाञ्रवतः प्रकाश्ाकाश्योनिंत्यसम्बन्धास्मकाश्रवतख साकामसम्नाधाम्‌ सम्बाधं सम्बाधः सम्बाघोाऽन्यान्य- पीडा तद्रहितानसम्बाधागृङूगायवता विकीशंगतोन्वि- Sires लाकानभिरिद्धाति | यावदाकाशखेव्या- CATH ९२॥ खरो वा आकाज्राद्ुयः। सरथं स्मरोाऽन्तःकरणधकः। आका ्राद्भुयानिति द्रष्टव्यं | लिङ्गव्यत्ययेन समस्तैः | सरणे हि सत्थाकाजारि सम्बमथवत्छार णवत भेग्यलात्‌। असति तु खरे सदप्यखदेव | सत्नका याभावात्‌ मापि are किखेति | तद्भुयस्वपलमाहइ अत इति कथमाकाञ्रापासक्ख प्रकाण्नब्धाप्तजकप्रात्तिरि वाच्द्याड। पकाणाकाश्रगारिति।१२। नयुंसककिङ्क ya युंलिङ्त्वेन कथं यास्थातमिव्याणश्ख युंखि-

चोपक्रममाशित्धाइ जङ्ग्यत्धयेनेति कथं पुनः सरबस्याका- पराद्ध यस्लमित्ा्द्या | रय Wife wrayer अतिरेक

५०३

ॐ. मन्वीरनुथ विजानीरन्‌ स्मरेण वे पुज्रान्विजा- नाति स्मरेण पन्‌ स्मरमुपास्वेति 7११ सतयः स्मरं बलेत्युपास्ते यावत्स्मरस्य गतं तत्रास्य यथा कामचारो भवति यः स्मरं TACT पास्तेऽस्ति भगवः स्मरादूय इति स्मराद्वाव भूयोस्तीति तन्मे भगवान्‌ बवीत्विति २११३१

भा ° खत्वं WAT शक्धमाकान्ना दीगामवगनग्तुमित्यतः सर ण- VTATATRTS Quad हि लेके सारणस्य भूयस यस्माश्स्माञ्चद्यपि समुदिता बव एक्का सीर सुपविभे- यरे तजासीना अनयोन्यभाषितमपि स्मर न्तसेदयुर्भेव ते कञ्चन शब्दं UTTAR ETE खदा मन्धीरम्‌ खत्यभाववान्न मन्वीरम्‌ तथा विजानीरम्‌। यदा वाव ते सरेयमंन्तगयं विज्जातव्यं ओत- Tey ष्टणय॒रथ मगीरल्लथ विजानीरम्‌ तथा स्मरेण चै मम पुजा एत दति पुजाज्िजागाति wate पन्‌ | wat भूयस्तात्सरणमपा खेति। उक्रार्थमन्यत्‌ ९२

~ --

Sie दशयति ख्सतीति। rane: खरथाभावेऽपि सश्वमक्ो- छत HUMAN समब्यत्रस्मरये स्वमेव नासी- न्वाइ। नापीति Way भूयस्वमनुभ वागु सारख साधयति | ema Wifey दिण्ष्दाथा यसादिन्ः। ऊरयाभावे अव- बाद्यभावं अतिरोकमुक्ता तदभावे वदभावमनग्वबमाइ। यदेति ढतच्चासि Wwe भूयस्छमित्ा तथेति wee फजित- माङ | Ga इदि १९।

५०४

आशा वाव स्मराद्ूयस्याशेदा वे स्मरो मनु- नधीते कम्माणि कुरूते पुत्रा पग ेच्छत TAA नाकममुेच्छत आशामुपास्वेति १११ आशां THY AMAT सर्वे कामाः समृध्यन्त्यमोघा हास्याशिषा भवसि यावद्‌ा- शाया गतं तत्रास्य यथा कामचारा भवति आशां बहमत्युपास्तेऽस्ति भगव आशाया भूय इत्याशाया वाव भूयोऽस्तीति तन्मे भगवान्‌ वीत्विति १२१९११४१

भा शरान्न वाव SUTRA | SATHAQTATHT WAT wear are रति चामाङः Tare: ला सरात्‌ भूयसी, RUA न्तःकरणखतया सरति wae जाना विषयरूपं खरस खरा भवत्यत BRE आन्रयाऽभि- वद्धितः सरतः gcd Wee area faite wer कश्ाणि कुरुते तत्फला- wea gute wate क्फलग्रतानिच्छतेऽभिवाष्कति आश्यैव तत्छाधमान्यमुतिष्ठम्‌ दमश्च SHARE एव सारम्‌ लाकशङ्ुददेतभिरिच्छलमश्चं लाकमाभेद्धं सरम्‌ तत्छाधमागष्टानेने च्छते RACINE खअराकान्ा- दिभामपर्यन्तं crema प्रतिप्राणि अत जन्याः खरादपि yaaa आजामुपाख यस्तां ब्रह BUS WY AG फथमाण्या सदापाणोतयाष्डापास-

Se

५०४

प्राणा वा आशाया भूयान्यथा वा अया नाभा समर्पिता टवमस्मिन्‌ प्राणे vay समर्पितं

भाग्कस्य wa कामाः waafa wefg wearer

चा

हास्याभरिषः प्रार्थनाः स्वौ भवन्ति यप्प्रा्थिंतं wa तदवश्यं wad: यावदाशाया wafaanfe पुव्ेवत्‌ ९४

मामापक्रममाश्रान्तं काययेकारणलेन निमिन्तमैमि- ज्िकलेन चसाक्रोकलरभूयस्तथाऽवसख्वितं खतिनिमिन्त- सद्धावमाज्रार्ननापारैविंपाञ्ितं we स्वता विसमिव तम्तुभिर्थस्मिम्‌ wre खमपितं येन weit व्यापिना अन्र्वंडिगेतेन जे मणिगणा इव gaw ग्यितं विष्टवश्च SUT प्राणा वे ्रान्नाया भूयाम्‌। कथमख भूयस्वमित्याइ इृष्टाक्तेन TACT यदं Tul a Se रथशक्रस्यारा रथनाभौ समर्पिताः सम्पाताः षम्प- वेभिता इत्येतत्‌ एवमस्मिन्‌ लिक्रखद्ातरूपे प्राणे प्रन्ना-

श्राया भूयस्वमाक्ङ्काइास श्यत्यादयति। कथमिब्ा- feat ares

प्राबस्य सम्बास्दत्वेन yrs कथयति नामोपक्रमभिति। प्रहत्चति बण्ात्तदुपक्मे यस्य जगतेऽस्ि तत्तया पाठक्रममेवा- fear चान्ते vate cenrrafs fare: | का्यंकार बलवं क्ञाचित्वमुपादानोपादेयतवं निमित्तनेमित्तिकलत्वमपि क्ञाचित्व- मेव उत्तरोत्तरभुयस्तया Ya SAA SAAS शत्तरोत्तरवागा- दिभूयश्वेगेति यावत्‌ afafafam सद्भावो यस्य तत्ता | VMN: waar विपानितमिन्धत्र टण्ान्तमाड।

P3

Wwe

° प्राणः प्राणेन याति प्राणः प्राणं cafe प्राणाय

दद्‌ातिप्राणाह पिता प्राणा ata प्राणै जाता प्राणः स्वसा प्राण जावार्य्यः प्राणा बाह्मणः१११ aft fuatat mat वाश्रातर a tart

भां ° नि See मुख्ये afer परा रेवता नामरूषव्याकर-

चा

wrarsseuter प्रतिमिम्बवष्णीवेना्मनानुप्रविष्टा यञ महाराजस्सेव warfare कल्िण्वहमत्करान्ते खंक्कान्ता भविथ्ामि कस्िन्‌ वा afafed अतिष्टाखा- मीति प्राशमजतेति aa: चद ाजेवानुगत खर नथा रचस्तारेवु नेमिरपिंता नाभावरा अपिता एव- मेवेता शतमानः प्रन्नाभाजाखपिताः प्रन्चामाभाः wresfder: ठव त्राणं एव eet कोषीतकीनां अतं शवभस्जिन्‌ प्राणे wel यथोक्ते मपित अतः सएव

विखमिमेति। frame ग्टबाखविषयः। wire जजद्यसिन्नपिंवं ue भूयानिति सम्बन्धः। este जगतः तदिन्रपितत्वमेव Vermeer wets: सेन चेति! waar aferaas स्पटीकरवमम्त बंहिगंतेनेति प्ाडस्याश्(याः BATA _Iwar- mgs समर्थयते | कथभिदधयादिना fergrat अरीनां SYR समुदायरूप Gerais याषेत्‌ उपाधितदतेा- रेकवममिपरेद्य विशिनष्टि प्रश्चात्मनीति सस्ेवाध्या्भनधिदे- awa auf) रडिकमिति + भााश्तरं शावन्तवति। सस्य दइति। यसाक्तेऽख्िन्‌ me सभ्ये समर्पितभिशे त्तर सष्यन्धः। प्श्चात्मनोति Tea ae US तदु पपारथति) चस्ि- चिति तकिन्‌ wat ललपिं तमिति पुष्णेवत्धन्बन्धः! किमिति

४०

उ° वाचार्यं वा बाह्यं वा किलिदशमिव प्रत्याह धिक्राःस्त्विस्येवेनमाद्टुः पितृहा वे त्वमि बात्‌- हा वे स्वमसि wel वे त्वमसि स्वसृहा वे त्वम-

ओ” भाकाऽवरतन्लः Wea weer चाति बाव्ह्तमस- wiziwarwe gmufnard: | ot कियाकारक- SCI प्राक एव पणाददिभतनस्तोनि प्रक- अशथः माणः पणं ददाति। यहदाति नत्हमद्मभत- aa wR ददाति तदपि प्राणवेव | अतः पिकाथया- श्कोऽधि wre wa कथं बिजादि कव्यानां viaggio अणकिविबतवमिनि waa सति sre पिजारिशब्द- WATT NATTA कथं बरिल्याह aw: कञ्चित्ित्रादफेकामग्यबमं wit तं wafer तद-

चा चशुरादितु विमानेषु wear see warty. कात्वमयज तमिच्ाशद्साह | यन्छेति॥ stant प्रति watt धिकारत्वे wernt प्रनाबयति | कक्छिचिति॥ इर प्रति पराजये प्राभिकात्वे रेतन्त रमाह यल्लिति watt पुनं HEMT | पाबभशबप्वदेग्रसनमन्कतीन्रच BANC प्रमा- waa) warufr) waarer शब्दादयः एयिग्यष्द यख विवया पचपमाजाश्च werfesfaq तच्जगकेकिक्वु Wad: ) भवतु लालां प्राणेऽपि तत्वं तचापि कथं प्रास्य व्छायावदा खरं अन्म- जतिखकाङ | सखव rity केबोतक्रीमं अतिदिति wa: | पागस्य VU eae ITE: TNT भाग मनदयावजिषशटमंद्यं erecta | wafafa पाडः waa कराती weary, wa रति सम्बाखदस्वादिति area भावः wea यतोनक्ारः wat होकेतानि warts भतानी न्रन्तस्य

yeu

ॐ° स्याचारय्यहा वे त्वमसि बाह्मणहा वे त्वमसि¶२१

अथ यद्यप्येनानुत्करासप्राणाज्छनेन समासं यति- सन्द हेनवेनं az: पितृहासीति मातृहासीति

भा०मनुरूपमिव किञचिद्चनं लवंकारादियकषं ware तरेनं

GT

wer wrsfaafeat धिक्कास्ह funy त्रामिल्येवं fare वे a पितुहंन्तेत्यादि अथेनानेवात्कान्तप्रार्णा- WAST अथान्यदपि Wear समासं समस्य व्यतिखन्द- Weare खन्द देदेवमतिक्रुरमपि aa समासव्यत्यासा- दिपरकारेण रहमलस्षणं तट्‌ दसम्नद्धमेव gare aaa wa: पिषरेत्थादि तस््ादन्वयव्यतिरेकाभ्ामवगम्यते एतत्पिजास्थाऽपि प्राण एवेति तस्मास्नाणे दवेतानि

पिजादीनि wanfe भवन्ति चलानि खिराणिषख।सवा

तात्पय्धाथं सङ्किप्य कचयति स्वमिति case सम्मदा- नस्य aware प्रकटयति | ma इति तदपीति दीव. मानमच्यमे, खस्य सम््दानस्य प्राणाभिन्नलाग्राबायेवे व्यहं प्रास्य सव्वातमत्वमतःश्ब्दाथः॥ प्रसि रमतिक्रमशीगेति wre | क्यमिति 1 अन्वयव्यतिरेकाभ्यां पिकादिशब्दयानां प्राडविष यत्वान्न ufaganyafaary | sea इति खग्वयद्- तिरोकषावेव waraa प्रकटग्रति | कथमित्यादिना frat दिषु wa सति पिच्ादिश्ब्दानां प्रयल्यमानत्वमन्धथा चाप्रयु च्य मानत्वं तदिव्यच्यते। त्वकारादियक्षमित्थादिपदन तिर्खार- प्रभेदो स्यते पिषादिव्बपियवादिनं प्रति विवेकिनां faa सर्वचने हेतुमाह | faewfay सति wa पिचादिषु पित्रा दिशब्दानां प्रयब्यमानत्वमित्धन्धयमक्का afataary, थय नानेवेति + eae ine अल्धस्यावय वाज्विभिजत Karu |

५०८

° श्रातृहासीति स्वसृहासीति नाचार्यहासीति

4

बाह्मणदासीति ? ३? प्राणो aaa स्वणि भवति सवा टवं पश्यनेवं मन्वान टवं

भारएष प्राणवित्‌। एवं यथोक्रप्रकारेण Way फलताऽश-

भवन्नेवं मन्वान उपपत्तिभिधि यन्नैवं विजानसुप- ufafa: संयोाज्येवमेवेति निखयं कुर्गज्नित्य्थैः ममन- विश्चानाग्धां हि सम्भूतः शस्तौ निचितो दृष्ट भवेत्‌ अत एवं पश्यन्नतिवादी भवति नामाद्याश्ान्तमतीव्य aera भवतील्यथः ते eae यदि एवमतिवा- दिनं सब्वदा सर्व्वः शब्दैनामाद्याशान्तमतीत्य वन्तमामं प्राणमेव वदन्ति एवं पश्यन्तमतिवदनशोलमतिवादिमं ब्रह्मादि स्लम्बपययन्तं तस्य fe जगतः प्राण आक्माऽह-

UQUMIMAT TAT MITA aay गद्यं y तदेवाति- क्रूर कम्म विशिनष्टि | समासेति॥ खवयवविभट्लममादिग्- RY | तदे सम्बडमित्यत्र तच्छब्दः करर पिश्चादिविषयः। यद्यपि न्क्ल प्रादेग्नपि देषु पिवादिश्ब्दो दर्ल्तयापि नासा मुख्यः | afe- षये करकम्भामद्ानेऽपि fasrercefcfa भावः | उक्ताग्धय- च्तिरेकफलमपसं हरति | तस्मादिति प्राख्स्येव foarte सर्वत्वे किं wafearrery | carat Wifs प्रास्य wefag wary तदिश्वानफलमाह | सवाडति॥ mate- दतिवादये भवतोति सम्बन्धः कथ्यं urefamiaagaraiare | wafafa Sarre ययेोक्तधकारः फलतोाऽनुभवः Tere सा्तात्कारः॥ तदमुदश्रंमनेव orale सिद्धति सति किमिति ममनविच्चाने एथगु पम्धस्येते aare | ममनवि च्चा नार्यां डोति। BWIA VITA waa चानं

५९०

विजाननुतिवादी भवति तचेडयुरतिवाद्यसी- त्यतिवाद्यस्मीति नूयानुप हुवौत ४१९६१५१ eq तु अतिवदति यः सत्येनातिवदति साऽहं भगवः सत्येनातिवदानीति सत्यन्त्वेव

ure मिति gare यरि भ्रुरतिवाद्चसोति। वाढमतिबा्ख्मीति नयात्‌ ATTA | कस्ञाद्चखावपड्ुवोत | ears सवव अरमयमस्मोत्वातत्वेगापनतः ९५ रव mee: सब्बातिश्रवं प्राणं सखमातमानं WAT मातःपरमखील्युपरराम। umafanafe भगवः भ्राणद्धय दूति पप्रच्छ areas दिकारागतब्रह्म- विच्चानेन परितुष्टमखछताथे परमार्थषल्यातिवादिनमा- wrt मन्बमानं ani जिग्यमित्याग्रहविश्रेवादिष्रच्या- STATE भगवाश्छगत्कुमारः एष तुवा अतिवदति यमडं वच्छामि प्राणटविदतिवादी परमाथैलः। बामा- ere जायते तदच fru fara | तत्कलसा्तात्करयं दद्नेवमिति मेदः | ममनविच्चाने विना दश्चेवासम्भयेाऽतनधज्दाथ्येः 1 र्वं ममनगादिदवारेेति यावत्‌ अतिवादिष्वं खाद ब्रन नामा- दीति a नापड्वीतेष्यक्तं वयक्तोकरोति waits + ९५ यद्यस्मादयं विदडानात्मत्वेन र्ग्वश्रः प्रागारख्मीन्रपमतर्वाखल- CTS SATA TS Tra Ser वादितं ATT बीते भाजा MAI BAT गारदस्य galas fe wrcafAweryyat- aww) रुष इति। wu तस्यापर्तिरबगतेन्नाद्मश्ाह |

पूम्नेवदिति किमिति वदिं घ्राप्तायासुपे्छायां eared RET | तमेवमिति रतस्ाग्नायसते ura

४६९

ॐ° विज्जित्ताभितथंभिलि सत्यं भगवा fafa Ce यदं वै विजानात्यथ सत्यं वदति नाविजा-

भा ° पेशल तथ्ातिषादिषवं ag मास्यं warfare

aw orcardenl वेद शा ऽतिवादीत्यत wre wa | वा ईतिषेदेति अः win परमा्थ॑सत्यं विज्ञानवन्तयाऽति- वति मोऽ शां wat भगवण्सत्येनातिषदडामि। तथा

at freee भगवान्‌ यथाहं खल्येनातिवदानीच्यभिप्रायः।

ead सत्येनातिवदित मिच्छसि सल्धमेव तावदिजिन्ना- शितव्यभिदधते जह गरदः | तथास्तु तरिं सद्धं waar fafarare faree सात मिष्छन्यतेाऽदमिति॥ ९६

धंदा चै षष्टं परमार्थता विजानाति, इदं पर-

wre: सत्यमिति तताऽगतं विकारजातं areca

wre दति अन्न्तसाशायख विकारसेनाण्तत्वं | चाचारम्मयं तिका. a wmadufaaw | लस्मिब्रन्टते ma ब्रह्मि four तेनेति eran afcqee suneariafaanng fauna. जित्वादित्बह परमार्थेति wertarewfaare | बोग्यभिति faunaeferar afte प्रागात्परमित्यमि- गानः॥ कथं सहि प्राडविदोा ऽतिबादित्वमक्षं ware) नामा- दीति करहि परमाथतो sfeardiaingry | wfefa सोतिवादीति यतः सबत्कूजारस्यासिप्रायेर$त श्वारेति Va 1 गणु नारदस्य नाद्यापि सत्निच्ागमत्यत्रं कं सते. भाविबदानीति च्छति wary) तथेति ret wer ये विलाणातीोन्वाटि वरयं आाकु्ेन्रशरमाह यरति 0 ate fed सबूपारनगताद्धिक्रमसरेव wrote तसिन्रं ean

®

४९२ नन्‌ सत्यं वदति विजाननेव सत्यं वदति वित्ना-

wre fear सब्डविकारावस्थं सरेवैकं सत्यमिति azara वदति

चार

ददति wa विकारोऽपि सत्यमेव नामरूपे सत्यान्ता- भ्यामयं प्राणस्वलः प्राणा वे wy तेषामेष सत्यमिति श्रुत्यन्तरात्‌ | WAM wa Fat विकार त॒ परमाथापेलमक्रं किम्रीश्डियविषयाविषयत्वापेचं ww Quis सत्यमिल्युक्तं तद्भारेण परमाथखत्यस्याप- wfafaafeafa प्राणा वे सत्यं तेषामेव सत्यमिति am i इहापि तदिष्टमेव। इहतु प्राविषवयात्परमार्थ- त्यविश्वामाभिमानाद्युत्याय नारदं यक्छरेव सत्थं पर- मार्थता waret तदिन्नापयिग्धामोद्येष विन्रेवता विव- दिताऽथैः नाविजानग्सत्यं वदति यस्विजानन्बदति खाऽम्धादिश्ष्रेनाम्धादीम्‌ परमायेसद्भुपाश्मन्यमानेो अमेव vores सिखोदिति परमार्थतः wal यदेव विजागा- atau: बिक्लानप्रकारमभिनयति। डदमिति। ततश्तदाईतं faarcata feet सदेव सत्यमिति wer यददति त्षदेव बदतीति याजना सच्विच्लानस्य axed प्रति ₹ेतुत्वयोव- नाचाऽचश्ब्दः VARTA मेदाभेदबादो wy" | नग्विति॥ fa twacuaye विकारस्य सन्धत्वमुक्तमिबे- ताबन्भा्मुश्ेत किंवा परमाचंसत्घत्वमिति बिकर्याद्यमद्योक- राति। स्वमिति fedta इषयति | लिति भेदाभेदयो- व्विरोधादेकापाधावयोगादिकास्स्य रस्नसपवभ्मि्याल्ानु- मागादत्न्ताबाध्यत्वाभिप्रायेब सत्त्वं शु्न्तरेेवोक्तमिनयंः

कथं तहि प्रागादिषु सलत्वस॒क्मिबयाश्द्धाङ्गीकारः स्फारयति | किन्तर्हि रुश्ियननिवसदरडिविषयत्वपेच्ं yard खदि-

४९६

नन्त्वेव विजिन्नासितय॑भिति विज्ञानं भगव विलिन्नास इति १११११७१

भाग्वदति तुते स्पच्रथव्यतिरेकंण परमार्थतः afer तथा तान्यपि safe सदपेचया नेव सन्तीव्यता arfa- orga वदति विजामश्नेव सत्यं वदति | नच awa विज्नानमविजिश्ञासितमप्राथितं ज्ञायत care 1 विज्ञा- नन्वेव विजिन्नासितव्यमिति 1 यद्येवं विज्ञानं भगवो

ate waa | तदविषयत्वापेच्ं श्तदयं alee शवङ्क यते | तथा warga we त्यच्चेति gona सत्यमिति यथोक्तं | तथा तदी जश्रतयानामरूपयोस्तदात्मकत्वाश्च प्राणानां सत्त्वं द्यावडहारि- कमिद्धमिव्ययेः तश्च प्राणादिषु भिश्याभूतेष्वपि स्यश्चुतिर- विश्डेत्या | agitate प्राणादीनां ावहारिकसत्यतवानु- वाद दइाश्णाध्यारोपापवादन्यायेन पर्माथंसत्स्य ब्रह्य ये(ऽवग fafsataata wen तेष्वपि सत्यत्वश्चतिरविर्डधेत्यंः y यथो- Sign विवचिता बशदारख्कश्चताविद्यत्र गमकमाह | प्राश वाडति॥ गन awe विकषास्स्यापि यावहारिक सव्यत्वमिष्ट प्रकतेतु तदिष्यते wa ण्व SAAT MEA! तथा विरो- घतादवस्थमत are) रहापोति॥ यदि प्राणस्यापि यवषारत स्यत्वमपगतं faufe सनत्कमारस्य विवच्ितमिव्याग्रदह्याङ | इष fafan यदा a जानाती ae वदतोति यद्याख्यातं तदन्वयव्यरिरेकाभ्यां रफुटयच्रादा अतिरेकमाइ | नाविजा afata परमार्थसत्यमविजानघ्रपि बदत्यग्न्यादीनीग्याग्रद्याह। afeafay afe कथं सदेव परमाथंसत्घमिति वदता gitz- सिडिरिव्याणशद्धाहइ | त्विति॥ तान्धेव afe रूपाखि एथग्वि यन्ते stare) तयेति अतोऽस्य नास्ति सलवादित्व- मेबेत्यपसंरति सत्त इति।॥ अतिरेक दश्यित्वाऽन्वयमा- ue, विजानच्धेवेति wa afe सत्यविच्नामपूव्वकमतिवा-

५;

५९४

यदा वे मनुतेऽथ विजानाति नामत्वा विजा- नाति saa विजानाति मतिस्त्वेव विजिज्ञा सितयेति मतिं भगवो विजिज्ञास इति११११७१ यदा वे श्रद्दधात्यथ मनुते नाश्रदधन्‌मनुते AE धदेव मनुते श्रा त्वेव विजिन्नासितयेति श्रां भगवा विलि ज्ञास इति ११११५४१

यदा वे निस्तिष्ठत्यथ श्रद्धाति नानिस्तिष्ठ- च्छ दधाति faftasqa श्रदधाति fast त्वेव विजित्नासितयेति fast भगवा विजिज्ञास इति ११११२०१

ure विजिन्नास दति एवं सत्थादीनां चे्तरोष्सराशां RUT MATL पष्प तुलं व्याख्येयं ९७ दरा वे aaa tf मति्भंननं तक्ता मग्तव्यविषय आदरः ९८॥ आख्िक्यबङ्धिः खद्धा॥ ९९ fast गर्टश्षादि खत्परल्वं ब्रह्मविज्नानाय॥२०॥

we दित्वमिब्ाश्श्याहइ। «tf, देवं जिच्नासादडाया aafa- चानं सेयमित्ेवभिरखेदित््यः। सत्यवदनं प्रति aefrut- नस्य बथा कारबत्वमक्तं तथा TAY पुव्बस्योचतरमुत्तरे कारब- त्वेन xeataafafeufa | रवमिति॥१७॥ विच्चानकारबोभूतां मतिं याचद्धे मतिरिति ममनगरतु- wat wat खाकरेति। अस्तीति acs tes अडादेतु faci area fatfa ees

४५९१५

यदा वै करेत्यथ निस्तिष्ठति नाकृत्वा निस्ति- रति कृत्वेव निस्तिटति कृतिस्त्वेव विजिन्ञासि- तयेति कृतिं भगव विजित्ञास इति १११२१ यदा वै मुखं लभतेऽथ करोति नासुखं Asa करोति मुखमेव लन्धा कराति सुखं त्वेव वि- लि न्नासितयमिति सुखं भगवा विलिन्नास

इति १११५२२१

भा यदावे करति कतिरिशख्धियसंयमसिन्तेकाग्रता कार- खञ्च wat fe aat frsraifa यथयोाक्रानि सम्भवन्ति विश्चानावसाभाजि॥ २९ सापि कतिर्यदा gd खमते सुखं निरतिशयं वच्छ माषं waa मयेति मन्यते तदा भवतीव्यथैः यथा इष्टफखसुखारूतिसथयेहापि नासुखं wan करोाति। भवि- arf फलं सन्धेत्युच्यते ते्दुदिश्छ प्रदश्युपपन्तेः | अथेदानीं रुव्यादिषू्रोष्लरेषु way त्थं खयमेव प्रति-

qe निखा faery छतिं विभजते छतिरिति॥ कथं पनरे तेषामु त्तर मुन्तरं Tay wae कारा भवति तत्राह | सत्व ऋाति। २१॥ ufanfe कुता भवतीति ane | सापोति।॥ यदा ge लभते तदा भवतीति सम्बन्धः | मनु सखलाभस्येन्ियसंयमा- दिव्यतिरकेणाभावात्कयं सखस्ाभाधीना afafcerncay | छखमिति वच्यमाशस॒ खलन्धव्यस्वाभिमानादेव यथयोक्ताङृतिः सिद्यतीतव्थः oe लब्ध्वा करोतीग्धेतदद्ान्तेम साधयति | यथेति ce फलं पुज्रपश्नादि तच्नन्धदछ्ठखेादृश्रपुच्विका aa

५९९

या वे भूमातत्‌ सुखं नाल्पे सुखमस्ति भूमेव मुखं भूमा त्वेव विजिज्ञासितय इति भूमानं भगवा विजिज्ञास इति a a १२३१

भाग्भासते तदिश्ञानाय एयग्यत्रः काय्यं इति urd तत इदमुच्यते सुखन्षेव विजिश्नासितव्यमित्यादि सुखं भगवा विजिज्ञाख इृत्यभिमुखोष्डतायाह २२९॥ यावेग्मा महत्‌ निरतिन्नयं बह्कितिपग्यायासतल्छुखं। तताऽवाक्छातिशयलाद पं | अतस्तस्िन्नस्ये सुखं नास्ति अश्पस्याधिकटष्णादेतुत्वात्‌ दष्णा दुःखवोजं। हि दुःखवीजं सुखं दृष्टं ज्वरादि लाके wag माय खखमस्तोति अता भूमेव खुखं कष्णादिदुःखवीजला- THAR: ९९

ate ufacar | तथात्मन्धपि खखं लण्ध्वेव करोति गतु विना तदु- देमित्यथेः | afefenat मनसश्च संयमपुव्व॑कं qd भवति तथा कथं तक्षन्ध्वा करोती्युच्यते cae) भविष्यदपीति उन्तरसगरन्थमाकाङ्का पूव्वकमुत्थापयति | ख्यधेत्यादिना Re भूप्नोऽव्वीगपि बेषयिकं ZeAMargre | ततोऽव्वौगिति कथमस्प्चे$पि Bee aes aE | Cais Tee zat VIN Gow हेतुत्वेऽपि कयं खयं सुखं water. Swi होति अज्यस्य खस्य दुःखाम्तभावे fax फपणित- माह अत ङडति।॥ res

४९०

° यत्र नान्यत्पश्यति नान्यच्छणाति नान्यदि- जानाति भूमा अथ यच्रान्यत्पश्यव्यन्यच्छणेा-

भा किंललषणाऽसो भूमेल्याह | यज चस्िम्‌ भूवि तकत नान्यद एव्यमन्येन करणेन Foto विभक्ता दृश्वाद- न्यत्पश्चति तथा नान्यच्छणाति | नामरूपयारेवाकभवा- दिषयभेदस्य तद्राहकयारेवेर दशंनश्रवणशयोणं | अन्येषाश्चापखन्तणार्थतेनग मननन्नाक्रं TIM) नान्यब्य- मृत दूति प्रायश मनगपूव्वंकलादिश्चानस्य | तथा नान्य- दिजानाति। एवंलच्षणाः यः भूमा किमज्र प्रसि- द्धान्यदश्नाभावा भूमोच्छते मान्यत्पश्वतीत्यादिना अथान्यं पश्बत्यात्मानं पश्छतीत्येतत्‌ | किश्चयता. यद्यन्य- दभनाद्यभावमाचमिन्युच्यते तदा दैतसंव्यवहारविल-

a: ae: सविरोषत्वं निविंेषत्वं वेति raga विष्विशेषत्वं नि- डारयति | किमिव्बादिना॥ नाग्धच्छयेति aaa सम्बन्धः। कि- मिति स्यश नादिष्वपि सत दणशनसभवणयोरेव निषेष्यत्वेमाच Oya मिग्याणशज्जयाश। नामेति खनक्तानां स्यणादीनासपलच्वशयत्वनाच इयोास॑हयं स्यष्मं नाद्यविषयल्वस्यापि श्नि arafeare| खन्धे घामिति। खनति खश्चय वाक्धाक्तिः॥ तच हेतुमाह | प्रायण इति। afarnfaaca तत्चविचारणायामन्योऽन््ं पष्यति waite मनतेन विनानाति भमेति गउखदृश्यादिविकल्यनिषेधेना- ध्यासाधिकरगत्वोपसच्ितस्य विकख्याबि षयत्वमेव डम लश्तयमि व्पसं हरति | cafafa + उक्तमेव waa स्फटयितुं frente | क्रिमचेति लाक्प्रसिडदशनादिविघवत्वाभावमाज् गन्ना लच्यगं afagaa quan वति विमणशायः।॥ कस्जिग्पच्त का लाम का बादोषदति fam: एच्छति fame इति खारमनृद्य

We

° त्यन्यदिजानाति तदल्पं या वे भूमा तदमृतमथ यदल्पं तन्मर्त्यं भगवः कस्मिन्‌ प्रतिष्टित

भा ° चणा waa भवति | ्रथान्यद शंनविरेषप्रतिषेधेनात्मानं vara | तदेकस्िन्नेव करियाकारकफलभेदो ऽभयुप- गता भवत्‌ यद्येवं को रोषः Wa नन्वयमेव रोषः संसारानिटतन्तिः | क्रियाकारकफलमेदा fe संसार fa आत्मेकल्व एव क्रियाकारकफलमेदः संसारविलखण दति चेत्‌। आत्मने निरविंेषैकलाभ्यपगमे दर्भनारिकिया- कारकफजलभेदाभ्युपगमस्य शब्दमाचल्वात्‌ | अन्यद नाच भावोक्तिपकेऽपि यजेत्यन्यक्ञपश्यतोति विशेषणेऽनर्थके ख्ातामिति सेत्‌ इते हि लाके। यज एन्य we ऽन्वन् waaay सम्भादमात्मानं प्रतीति गम्यते | एव-

We तच लाभं wate | यदीति खन्यस्य प्रसिद्धस्य दश्रंगारव्विष- यत्वं uf aaa तस्य लच्तणमि तु ते चेत्व्वे- विकल्यातीतः vena भूमेन्स्मत्य्चसिडिरि त्थेः feta पच्मनुद्य तस्मिन्दोषं छचयति येव्यादिमा॥ तमेव दोषं ways स्पटुटयति | यद्येवमित्बादिना सति क्रियाकार्कफलभेदे कथं संसारानिरटलिस्तव्राङ | क्रियेति। सति भेदे करियादः संसारत्वं लाके ce तदेलछ्ण््ादे कस्मित्नेव करियाक्षारकभावस्यन संसार इति चादयति। aaa रति। रखकस्मिन्क्रियादिभेदस्यासम्भवं दग्रेयन्ननरमाह | area इति। डितोयपरच्चस्य cea स्पष्टो छते प्रथमपन्द्यापि समामदुटत्वमिति शिष्यः शङ्कते | न्येति खाद्य पक्तेऽपि पयतीवेतावतेव दशर नाद्यलाभाद्यके्यन्यदिति fatwa ay स्यातामितखर्थः खय- मेवेदश्रं वचनमिन्धाश्रद्ध शिष्यः खयमेव gal दश्यते हीति लके

We Safa aafety aft ara महिमरीति¶११

भा ° मिहापोति चेत्‌ तच्चमसोव्येकले पदे शादधिकरणा- धिकन्तव्यभेदामुपपन्सेः | तथा सदकमेवादितीयं सत्यभि- ति we निद्धारितल्वात्‌ wee Sara सन्दुभे तिष्ठति eure विज्ञातारमरे कन विजानोयादित्यादिग्ुतिभ्यः स्वात्मनि द्शनाद्यनुपपन्तिः। यत्रेति विगरेषणममथैकं भाक्तमिति खेत्‌। अ्रविद्याङतभेदापेचलात्‌ | यथा सत्यै- कलादितीयवबुद्धिं प्रहृतावपेच्छ सदेकमेवाद्वितीयमिति सद्याद्यनहमण्य॒च्यते | एवं भूख्येकस्मिन्नेव यजेति विग्रेषणं | अविद्यावखायामन्यद शनागुवारेन भूष | श्रतस्तदभाव- लखचणस्य विवकितलानलान्यत्पश्यतीति fated तस्मा- WTA Ale नासीति समुदायार्थः | अथ यजा-

are हि यत्र 14 RY मान्धत्प्यति तदेवदन्तीयमिति प्रयोगे दश्यते नन्व तस्य नेर यंक्छमिद्ट। व्यवहाराकत्वादययोक्ं घनधान्धाद्यदणं- मेऽपि arate पश्यतीविश्चुवस्य नैर चष्धं गम्यते | किन्त स्तम्भादोनां तस्य दशननमिष्टं। तया यज नन्यत्पष्यती- त्थापि विष्रेवण्वेवण्यं समाधानं वक्तव्यमि्य्यः॥ किं विश्येष- काय वस्वानपपश्या भम्न्धययिक्षस्याधिकस्तथ्यभाबः Sweats वाश्यमिग्यच्यते किंवा अतस्य गतिबंह्कव्येति owed चेत्तथा दूषयति मेत्यादिना pam ava बदि्यथः | जिडारित- त्वादधिकरस्याथिकत्तथभेदानुपपत्तिरिति wa: y यशच्ान्यन्र पश्य- तीति तिशेवखादात्मनः खद नं वाच्यमिति ware; wes दति।॥ दितीयममद्य गतिमाह। यथेत्यादिना परिङारभागंदखा- न्तेन स्पङटयति | यथेति रखकस्ित्नेव af यच्ेति विष्टेषमन- wafa प्रय ज्यते | प्रसिडानवादेबाधि्रबादि विकस्पाविषयत्व-

४९०

° -गेअकृभिह महिमेत्याचक्षते हस्तिहिरण्यं दास-

wre विच्ाविषयेऽन्यान्येनान्यत्पश्चतोति तदस्पभविद्याकालभावि

चार

इत्यथः यथा aE वस्तु प्राक्‌ प्रतिनाधाश्तत्काल- भावोति तदत्‌ तत एव awa ferfe खभ्रवस्टवरेव तददिपरीतेा भूमा weed तच्छब्दाऽब्टतत्वपरः | स॒ oamvdeeer भूमा हे भगवन्‌ करिन्‌ प्रतिष्ठित इत्युक्वन्तं भारदं प्रत्याह सनत्कुमारः | खे afestia खे ware afefa arena विभूता प्रतिष्ठितो भूमा यदि प्रतिष्टामिच्छसि कचित्‌ यदि वा परमाथेमेव venta afeeqta प्रतिष्ठित इत्यवाचाम अप्रति ताऽनाभिता भूमा क्षचिदपीत्यरथः यदि सखमदिननि प्रतिष्टा 'भृमा कथं Tenis उच्यते wee tons

सच्तगस्य He ल्लणस्य विषसितत्वादित्याङ | रवमिति यद विद्यावस्थमन्यदणमादि तदन वादेन नान्यत्यश्यतोति विशेष we भसि विद्ध्यते। दणनाद्यविषयत्वल्षशस्य सा ware faaferaaticane | विद्यति लचछणवाक्धाथमपसंहरति। तस्मादिति दणशनादिसकलसांसारिकव्यवष्ाराभावापलच्तितं तत्त्वं भूमेच्थः चथ यचेत्यादिवाकयं व्याकरोति | wufa परिच्छित्रस्याविदयाकालभावित्वं ceraa वि्णेाति | यथेति। तत wa परिच्छिप्िल्वारिति यावत्‌ | कथं तदम्टतमिति ala तच्छब्दप्रयोागस्लबाह | तच्छब्द इति Ve खखत्यवच मान्तस्य wind एच्छति तीति यवहरटथ्या प्रश्ना वस्तटश्या वेति faseqry were इ्यक्तवन्तमिति दितौयमनुद्य निराकरोति | यदीति पुन्गपरविरोधमाशश्च परिषहरति। यदीद्यादिना ye: wat ऽन्यस्मिन प्रतिख्ितत्वाभावेोऽचेय्यते

१९९

° भार्य्यं॑सेत्राण्यायतनानीति नादमेवं बवधेभि

बवीमीति ह्‌ हावाचान्योा न्यस्मिन्‌ प्रतिषिति इति १५२१२४१

टवाधस्तात्‌ उपरिष्टात्‌ wa पुरस्तात्‌ दक्षिणतः SATA: वेद स्ब-

भा ° CE AKAs WAGE Fy दन्देकवद्भावः।

ST

way गवाश्वादि महिमेति प्रसिद्धं | aetfsrrenfargar भवति | यथा मामेवं खताऽन्यं afearrarfarar भूमा wwafefa wate रखेतुलेनान्या wafaa ufafea इति व्यवहितेन सम्बन्धः fared ब्रवीमीति शवाख एवेल्यादि ॥२४॥ कस्मात्पुनः कंचिन्न प्रतिष्ठित cared यस्मात्स एव भूमा were तद्ातिरोकएान्यदिद्यते afer प्रतिष्ठितः ष्यात्‌ तथोपरिष्टादित्थादि wari सति भूखनोऽन्यस्मिन्‌ भूमा fe प्रतिष्ठितः are a acta एव त॒ सथ wa VATA कविश्मरतिषठितः यच नान्यत्पश्चतोव्यधि- करणाधिकन्तंग्यताभिरहंशाकसख एवाभस्ादिति पराश तजाग्धो हडीत्वादिवाष्छस्य gaa तेन यवद्ितेनाहमेवं ्रवोमी- aa सम्बन्धमिति योजना कथं विं ब्रवोति भवानिव ware | किख्विति २४ अवतारिवमेब वाकं परश्रपुव्यक्षमवता्यं see | wat. दिव्बादिना उक्कमेवायें अतिरेकषदारा विश्बेाति। सतोति।

अदडगरात्त्वावरेद्मस्याभिप्रायमाह | wife काऽसाचद- R 3

४१९

भिव्यथतेश्दद्कारादेश टवादमेवाधस्ताददमुप- रिश्टादहं पश्रादहं पुरस्तादहं दक्षिणताऽदमुत- रताऽदमेवेद एं सर्वभिति ९११ अथात आ- त्मादेश CT आत्मेवाधस्तादात्मापरि्टादात्मा

भा ° fatura | इषु्जवादन्या भूमा स्छादित्याजजद्ा कख-

चिक्ाभूदिति | अथाताऽगन्रमरङ्ारेादिष्छत दत्य इद्धारारेषः। द्रषुरन्यत्वदन्ननाथे भूमेव निदिग्यते se- इारेशारमेवाधस्तादित्यादिना अदद्ारेख देरादिष- हगतोाऽप्या दिष्छतेऽविविकिभिरित्यतस्तदा्रङ्ा मा भूदिति, अयानन्तरमात्मारेष आत्मनैव RAITT सत्सस्ूपेख WE- नादिश्छते। waa सर्व्वतः सम्बैमिव्येवमेकमजं wat वये मवत्पर्छमन्यश्एू्यं पश्चन्‌ वा एष विदाश्मगगविज्ञा- नाभ्या मा्मरतिरात्मन्येव THAT यस सेाऽवमात्म- रतिखथयात्मश्रीडः रेरमाजसाधना रतिवाद्धसाधना

_ क्रोडा। लोके far: सखिभिख कीडतीति cara

ङृगरोयादिश्लत cag प्रयोजनानुवादपृव्बेकमाद अदु सिति | खङडइगरादेश्रात्‌ एथ गात्मादे शस्य तात्यथमाडइ | अङ्गग- रेति ।॥ उक्तात्मविच्चानवतः छतवश्त्यतामाइ areata शकमिति सजातीयभेदराश्ित्धस्योाक्छिः।॥ ्न्धश्रून्धमिति विजा- तीयभेद श्रन्धत्वमुते॥ रव्यात्मक्रीडयोर वान्तरभेदं दष्टंयति दे. माचेति कोडा वाद्यसाधमेतच नाकसम्मतिमा हइ जाक डति। Swe नीविते भोगत्थागयोाख निमित्तं agree सज Gas निरपेच्छो वदटष्शालामेम्नासङ्वजिंतो विदानि-

BRR

Se पश्चादात्मा पुरस्तादात्मा Aaa Batwa

आत्मेवेद सर्वमिति वा टष टवं Taye मन्वान टवं विजाननुात्रतिरात्मक्रोड आतम भिथुन आत्मानन्दः स्व राड्भवति तस्य aay

भा० तथा विदुषः किन्तद्योत्मविन्नागनिमित्तमेवेभयं भव-

लीत्यथः। मिथुनं इन्दजनितं gd तदपि इन्दनिरपेशं यद्य विदुषस्तथानब्दः शब्दादि निमिन्नः। आनन्देाऽवि- aut तथाऽ विदुषः किमाद्यत्मनिमिसमेव ae सर्व्वदा सष्येप्रकारेख दडदजोवितभोामारिभिमिन्ल- वाद्वस्हनिरपेख इत्यर्थः एवंखरषणा विदान्‌ जोव- wa खाराख्येऽभिवषिक्रः पतितेऽपि रेरे खराङेव भवति। यत एषम्भवति तत एव ae Gy लेकेषु कामचारो भवति प्राणादिषु पुम्वेभूमिषु तजास्येति तावश्माचपरि- च्छिलिकामचारिलमुक्मन्यराजनं चाप्राप्तं सातिक्नय- लाद्यथा प्राप्तखाराख्यकामचारलानुवारेन ततसतन्निद- सिरिशच्यते खराडङित्यादिना श्य पन्चैरन्यया SA surance ayia यथाक्कमेव वा way aw | देति ।॥ गोवग्भुक्छिमका विदेरमक्िं दणशयति। सडति खार्यं fafatiing फलान्तरमाङ। यत रव मिति खाराज्यसबव्बलाककामचारयाखात्पम्धेमाह प्राग- दिष्विति॥ यावन्नाञ्ना wa तचास्य यथाक्रामचारोा भवती

त्धादिना परिच्छिन्नं परतन्लच्च पूव्यभूमिषु फलमृक्तमचतु प्रर मानन्दप्राप्रा तद्यारत्तिश्चयते तु सापाधिकं enqfaay: |

५१४

° लेकेषु कामचारा भवति 1. अथ येऽन्यथातेा विदुरन्यराजानस्ते क्षय्यनाका भवसि तेषा सर्वेषु नेवेघकामचारा भवति २१२५१

तस्य वा Caw पश्यतत ट्वं मन्वान- we विजानत आत्मतः प्राण आत्मत आशा-

भा विदुख्ेऽन्यराजागो wafer) अन्वः परा राजा खामो एषां तेऽम्यराजानस्ते किञ्च खम्यखाकाः war खाक एषां ते waearat: |) भेददशंबस्धाख्पविवयलारस्पश्च AMMA | wae देतद्धिंगसे waperar: खरर्थनाभरूपेखेव wan एव तेषां way साकव्बका- AUC wats २५॥ wae वा urease arr wre are विदुष इत्यथः arcrafaanrneerartisararea: भाकारेनामात्वन्नोत्पत्तिप्रखथावभूतां सदात्मविभ्नाने त॒ सतीदानों खात्मत एव Gear तथा earsqar- व्यबहार waa एव विदुषः | किञ्च तद तस्मिन्लयं

Ge पलप्रदद्रमदारेड wer विद्यामविदत्रिन्दादारायितां स्ताति। अयेत्ादिना। wearer भवन्तीति सम्बन्धः भेददभिनां fanfuawae हेतुमाह | भेददश्रनस्येति परिच्छिन्नस्य विनाशित्वं वचनं तद्भादिति पराग््ग्रति॥ २५॥

उक्कबिद्याखत्वथमव विदुषः खदटत्वमादह | तस्येति तथा tiga: खर्त्ववव्यद्ार्बदिव्थः। कोडादिस्न्छो Bawa कंबल qIWatatay faq किन्तु aaa yay |

Je

४९७४

SHAT: स्मर आत्मत आकाश आत्मतस्तेज आत्मत आप आत्मत आविभोावतिरोभावावा- त्मताऽनुमात्मता बलमात्मता विज्ञानमात्मतेा CAAA MANA: WERT आस्ता मन आत्मता वागात्मता नामातमता मन्ता आत्मतः कम्भोण्यात्मत ख्वेद सर्वमिति? १९तदेष नके

भागर्व Brat मग्लाऽपि भवति। we: पश्तोति। पश्चा

यथेोक्रद्शं विद्धाजिल्यणंः ल्यु मरणं रोगं ज्वरादि दुःखतां cease पण्छति wet स्वमेव TE: Wear wi ततः सव्व॑माप्राति स्यः खब्वंम्कारोरिति। किञ्च विद्धान्‌ प्राक्छृषटिप्रभेदारेक- धेव भवल्येकधेव सम्‌ चिधादिभेरैरगम्तमेदप्रकारो भवति डष्टिकाणशे। पमः संदारकाखे मूलमेव खं पारमा- यिंकमेकधाभावं प्रतिपद्यते eae एवेति विद्यां waa अरोचयम्‌ रौति अथेदानीं चयोक्षाया विद्यायाः सम्यगवभाखकारणं मृखावभासकारणस्येवादशंस्य विष्ड-

faefa) aera: सप्तम्या निदिश्यते। विद्याणशरूपः।॥ पष्ठ इति मन्नभादाय वाचषे | प्छतोलखादिनगा॥ aa माग्रातीति पुखेतापरिच्छेदम्नमव्ावत्तगेन विवच्िता नतु क्रिमि कीटकादिभावेपरषायत्वप्रसङद्गदिति गदश विद्यास्तति Timer सगविद्याफलमपि निर्मबब्रह्मविदाग्रातोबाडइ। faqfa frat तेजाबब्ररूपेब | च्ब्दस्यशादिरादिश्ब्दायः।

विद्यां तत्फशं तदपेचितां रूतिच्चामिधावाहारमूडाविनारे-

Se

BRE

पश्या मृत्युं पश्यति रागं नेत Taare सर्वश पश्यः पश्यति सर्बमापोति सर्वश इति स॒ cau भवति त्रिधा भवति waar सपधा नवधा चेव पुनभरैकादशः स्मृतः शतञ्च दश Faw सटस्राणि विर्श्शतिरादारणुद्ा सत्वभिः

भाग्द्भिकारणं साधनमृपदिश्ते ATCC eT | Wheat

Glo

दत्याहारः शब्दादिविषयन्नानं भोाक्रभागायाद्धिवते तस्व विषयापलथिखच्णस्य विज्ञानस्य श्रद्ध राशारश्ट- द्धौरागदेषमे ₹रषैर संखूविषयविश्ञागभिव्यर्थः | तख्ा- माहारष्टङ्ध स्थां तदतारग्ःकरणस्य सत्यस्य शरद्भि- aaa भवति weer सत्यां यथावगते श्मा- त्मनि भरुवाऽविच्छिन्ना खतिरवस्मरथं भवति तस्याश्च लग्धायां wheal सति सर्व्वषामविध्ाहतान्यपाज्नरू- पाणामनेकजन्मान्तरान्‌भवभावनाकठिनोरृतानां इदया- Raut गन्धनं विप्रमोारविगरेषेण मोाचणं विनाशा भवतीति यत VACUA यथोक्रमाहारभ्रुद्धि मूलं ARTS AAPG: | TA शास्वाथमशेषत उक्ताऽऽख्वा- erate) येति रागदेषनियक्त्तु farafaters- खरचित्यादिस्मृतिमाशिल्ाहारुशब्द द्याकरेति खाडियतं इतीति कर्यं तस्याह्कियमाणत्वं ताइ | मोक्तरिति। कीटो तस्य शुडिरिव्ाश््याङ रागेति खाहारगुद्धिफलमाङ।

तस्यामिति खन्तःकरशनश्रुद्धिफलं कथययति। avfa सति. armada दशयति aarefa wattauretcafscefa-

४९०

उ° सल्वशु्धा vat स्मृतिः स्मृतिलम्भे सर्बयन्थीनां

विप्रमेक्चस्तस्मे मृदितकषायाय तमसः पारं दभीयत्ति भगवान्तनात्कुमारस्तर स्कन्द इत्या- चक्षते तर स्कन्द इत्याचक्षते WR ? २६१ इति UTA: प्रपाठकः समाप्ः १७१

भा ° यिकामुपसंदरति श्रुतिः, तख स्टदितकषायाय वाकशारा-

wT

दिरिव कषाये रागदषादि दाषः सत्तस्य रश्जनारूपलात्ष- ज्ानवेराग्याग्यासरूपलालेन चालिता गदितो faafwar यख ACTS AR योग्याय सखदितकषायाय तमसेाऽबि- द्शणात्यारं परमार्थतत्वं दयति दरितवानिच्यर्यः | काऽ भगवानुत्यन्िं wera भूतागामागति गतिं वेति विद्यामविद्याञ्च वाच्या भगवानित्येवंघम्मी सन- BHATT: | तमेव सनत्कुमारं देवं स्कन्द cares कथयन्ति तदिदः। दिवचनमध्यायपरिषमाघ्यथे २६ दति ओरीगाविन्द्भगवत्पुज्यपादभरिव्यस् परमहंषपरित्रा- जकाचा्थ॑स्य ओ्रो्नदूर भगवतः Bal दान्दाग्या पनिषद्धिव- रणे सप्तमः प्रपाठकः समाप्तः © Il

तेति शेषः प्रछतवाक्धतात्पभ्येमुपसंङरति | यत इति तस्म गटदितकघायायेत्यादिवाक्यम वताय्य ares | सर्व्वमिति। तिं A Afreg aca द्‌ wafa मतिमायखया। तस्यच Te) तमेवेति y WMAUTCAY परसित्राजकाचाग्येशं Udy इति सपरित्राजकाचाग्यज्नीगडानन्दपूज्य- पादणिष्छभमवदानन्द्चानश्शतावां शन्दोग्यभाव्यदीकामां WH- ISIS समाप्तः 9 |

50

ute

GT

We

हरिः अथ यदिदमस्मिन्‌ बह्मपुरे दहरं पुण्डरीकं वेश्म ददराऽस्मिनुलराकाश-

परमात्मने नमः यद्यपि दिम्देश्काखादिभेर- We ब्रह्म सदेकमेवाददितीय मात्मवेदं सर्व्वमिति weas- मयोारधिगतं aay aaagiat दिम्देशादिभेद- बद्भस्छित्येवं भाविता बुद्धिनं शक्यते खषा परमायथेवि- वयीकर्णुमित्यमधिगम्ब ब्रह्म परुषार्थसिद्धिरिति तदधिगमाय इदयपुष्डरोकरे्र sugee: यथपि सक्छभ्यकूप्रत्ययेकविषयं निगैणञ्चामतच्वं तथापि मन्द- wart गुशवश्वस्येष्टलात्सत्यकामादि गु वस्वश्च वक्षव्यं तथा wafy ब्रह्मविदां स्यादि विषयेग्वः wearer भवति वथयाप्यनेकजग्मविषथसवाभ्वासजनिता विषयवि- वया eer खसा निवन्तेयितुं अक्त दति ब्रर्मचय्या- fearuafaatr विधातव्यः। तथा यद्य्यात्येकलविदं

पव्वस्मिन्रध्यायदये निवििद्रेषमात्मतत्वम नवचनं सदा- दन्देकताममावेदितं तया चोपनिषदारम्भचरिताथ किमव- fad यदथंमध्यावान्तरमिवाद्द्धाह | यद्यमीति करुमिति तदधिगमाय विश्िशिपदेश् suevy डति सम्बन्धः। मन्द्‌ बडोनां afe परमायंवखने ब्रह्मओाऽधिगविरपेचितेत्थः केवलं मम्दाधिकारिणां ब्रद्याधिगमश्रेषत्वेन इदयदेश उपदेश wars wee: किन्तु पुव्वजानुक्तम्‌ याययान्नरापदे्रचख काय्य द- BIW यद्यपीति। खवथिरमथान्रमुपदेरुखमन्वाचद्े। तथेति मन्दधियां ब्रद्यधोगेषत्वेन देश्रविशेववदूबबिग्रेववश्च व्रह्मचम्धा दि साधनविश्ेषो विधातव्य डति सम्बन्धः | WTR

५९८

° स्तस्मिन्यदलस्तदन्वे्टब्यं तद्वाव fafa

यभिति?११ तद्युर्यदिदमस्मिन्‌ बह्मपुरे दह्रं GWU वेश्म ददराऽस्मिनुत्तराकाशः

भा° गन्तुगमनगम्तव्याभावाद विद्यादि गेषखितिमिमिन्तखये ग-

qT

गन <a faugga wa वायुद्‌ग्धेन्धन cafe: खात्म- aq भिटृन्तिसथापि गन्तुगमनादि वाखितबद्धौनां इद- यरे एगृणविशिष्टब्रह्मोपासकानां मुद्धंन्यया नाद्या गति- वंक्रव्येत्यष्टमः प्रपाठक Wea | दिग्दे शगणगतिफल- भेद न्यं fe परमार्थसत्‌ अदयं ब्रह्म मन्दबद्धीनाम- सदिव प्रतिभाति सक्मागंस्थास्तावद्धवम्त्‌ ततः शनैः पर मा्थसदपि यादयिय्यामीति मन्यते शरुतिः अरथान- नरं यदिदं वच्यमाणं tetas पुण्डरीकं पुण्डरोकस- दभ्रं वेश्दूव ae इारपालादिमच्वात्‌। असिम्‌ ब्रह्मपर

विधिं विनापि विषये वेमुखसम्भवात्किं विधिनेत्वाशद्भाह। यद्यपि ब्रद्मविदामिति।॥ तचा साधमविशेषा वक्तथे$बशिष्यते तधोपासकानां गतिख वक्ठष्ये्यवशिदमर्यान्तस्माङ | तयेति खुकत्वदशिंनां गन्नादिसन्बेमेदप्रत्यवास्तमयादविद्यादिष्नेषस्य दे इश्थितिनिमिश्चस्य चये सति खात्मन्धेव निरटत्तिसम्भवात्कतोा गतिवेक्षसेत्या शक्या | यद्यप्यात्मेश्त्वविदामिति। ष्यविद्यादिग्रेष- श्ितिनिभिन्तच्तये खात्मन्येव जिर त्तिरि त्तरेख aaa: | खात्म- जिम्बोखेऽपि कछतकर्पत्यागेन खाभाविकखरूपावस्थाममित्यत दृष्टान्तमाह | गगम इवेति अनेकादाहरमापादानं बजि सोकग्याथं उक्तमेवाध्यायतात्पग्धं afga दशयति faz देति fem tua aide फलमेदेन wa वेदवच्छिद्र- fafa यावत्‌ तस्य दिगादयमवच्छित्त्वे हेतुमाह | ac. 8 3

५९०

° fanaa विद्यते यदन्वे्टयं यद्वाव विलिन्नासि-

भा" ब्रह्मणः UTS परं राश्चाऽनेकप्रूतिमद्यथा पुरं तये-

चधा

दमनेकंशियमनेाबद्धिभिः खाग्यर्थकारिभि्यंक्षमिति ब्रह्म- परं परेच वेश्च राज्ञा थथा तथा तस्िन्‌ ब्रह्मपुरे WUT TEC aw ब्रह्मण उपलब्यधिष्टानमित्य्थः। अथा fe faatr: wreara: अस्मिम्‌ fe खविकार- WE CTV नामरूपव्याकरणाय प्रविष्टं बदास्यं ay जवेनात्मगेत्युक्रं तस्मादस्मिन्‌ इदयपणष्डरीक वेश्नि खुपमंइतकर शेवा हा विषविरक्रैविंभेषता ब्रह्मष्य॑सत्यसा- wat यक्रेवेच्यमाणगणवद्यायमाने बद्मापलभ्यत इति प्रकरणशाथैः। दहरोाऽख्यतरोा;स्िन्दहरे वेश्मनि . वेष्या $ख्यत्वा तद वंन्तिं गाऽल्पतरलं वेश्यनः | श्रम्सराकात्र श्रा- Baral ब्रम आआकाज्ञा a नामेति fe वच्यति।

मिति॥ afe तेवां मापा परमाचंसददयं ब्रह्म मार- fara किमि खन्ययेपदिण्यते wary) सम्भागंखा इति॥ era सङ्केपविस्ताराभ्ां दश्रंयित्वा segue वखाक- रोति खयेव्यादिना उत्षमबुडधोग्धरति निबििशेषब्रद्योपदे्ा- wac मन्दबडग्प्रति सविश्नेमपदिश्यते wears: तज तावदु पास्यायतनं fafeuta यदिदमिति॥ ङदयपुरडसीकस्य बेष्ससादृश्ये हेतुमाह | इारपालादीति॥ तद्य वा रतस पञ्च टेवश्चषय इत्धादिश्तरक्तदतुसिडिः तस्याश्रयं erate | च्धस्मिन्निति शरीरस्य ब्रह्मपुरत्वं ceria साधयति | राच इति॥ तचोक्वेश्पटृणटाग््ेम weafa | पुरे चति कयं qa’ canary निरवयवस्य wea VU निर्मिताया | woe इति गन्‌ संसारिगे awifafcae खकन्मापाजितेन

se

५२९

THAT UR UA ब्रयाद्यावान्वा अयमाकाश- स्तावनेषोाऽन्नहं दय आकाश उमे अस्मिनूयावा-

आकाश दवा्रीरतवालृच्छमलस््वंगतत्वसा AT ATS afa- QUARTUS यदन्तम्ये तदन्वेष्टव्यं aaa तदेव विचैषेण जिज्नासितव्यं। गष्वीञ्रयच्रवणाद्युपायेरज्विव्य सालात्कर- णोयमित्ध्थः तञेदेवमुक्तवन्तमाचाग्भं यदि UTA वासिनस्ोदयेयः कथं यदिदमस्छिन्‌ wet परिच्छिन्ने ऽन्तर हरं पण्डरीकं TH ततेाऽणन्तराऽरपतर एवाकान्ः। पण्डरोक एव safe तावत्किं स्पात्‌ किन्मताऽख्यतरे @ यद्भबेदि व्याः दरोाऽस्मिन्नन्तराकाशः किम्द्‌ विद्चते। किञ्चन विद्यत इव्यमिप्रायः।यदिनामबदरमाचै किमपि विद्यते fa तस्यान्वेषणेम विजिश्चाखमेन वा फलं विजिन्ञा- fea: खात्‌ wat य्तजाब्बेषटवयं विजिज्ञासितव्यं वा नतेन

Wie खामित्वसम्नन्धा ब्रह्यबस्तदसम्बन्धित्वात्वयं तजोा- पकलन्धिरत wry) अस्मिन्‌ Wifi s weal stem कायं AMAR इद पुण्ड सकस्य Aareegfusm”d पुव्बाक्तमविरडमित्याइ | तस्नादिति॥ अम्तराकाश्रस्या ्स्यत- रत्वे हेतुमाह | वेश्छन दति खाकाग्रश्ब्दस्य awararw- विषयत्वं aratafa | खाकाश्राख्यमिति कयं arias. प्याकाणणब्दे ब्रह्मि aa तचा wrara cafes तस्मि. ग्धदन्तस्तदाखयेन away afar खे afefa यदन्त WMS ब्रह्य तदन्वेष्टव्यं तस्मिन्वा इदवयपुणरीका वच्छितर नभसि यदन्तराकाणशाख्यं we तदन्धेटव्यमिति array दहरोऽस्ति ्यादिवाक्छस्य ययाश्रतमयं zWar चोादयमत्था- पयति | तश्ेदिति। तदेव चाद्यमाकराङ्कादारा facaifa |

°

४९९

पृथिवी अशरेव समादिते Drape वायुश सूय्याचन्द्रमसावुभा विचुनुक्षत्राणि यचास्येहास्ति

भा प्रयोजनमिन्युक्षवतः Barat भूयादिति was

3

श्टणुत। तच SHY पुष्डरोकान्तः खस्ास्पतवा तस्व मल्यत स्यारिति। तदसत्‌, हि खं पुण्डरोकवेश्षगतं पुण्डरो- कादलख्पतरं मलाऽवाषं दश्राऽस्मिलन्तराकान्च दइति। fa तरिं पष्डरीकमश्यं तद नुविधायि तत्‌ख मन्तःकरणं पण्डरीकाकाभ्रं परिच्छिन्नं तसिच्विटुद्धे संहइतकर णानां योगिनां ae टवादके प्रतिविम्बरूपमादभरं द्व UN qe विज्ञागच्यातिःखरूपावभासं area ब्रह्मोपल- wa tf. दरहराऽस्िन्नन्तराकाज्र Caarera अन्तः- छकरणोपाधिनिमिन्तं। eae यावान्वे प्रसिद्धः परिमाणता ऽयमाकाञ्चा भोतिकस्तावानेषेाऽन्तइंदय राका यसि-

कथमित्यादिना भवतु परिच्छन्न शरोरे पुणडरीकाका- रस्य हद यस्याल्यत्वं तदन्तव्वं ्तिनखाशाशस्य aware तथापि प्रकते fa arfxenagre | पणरीक रखवेति। कि- wee प्रस्रविषयत्वं ब्यावत्तयति | किष्चेत हदयपु- गडरीकान्तबस्तिनमाकाश्रमुपेत्याद्यं दुषयति यदि नामेति। WIAA SIMI: | तचरेत्यन्तर्वक्याकाष्टाक्िः | शिष्या चायेव्यतिरिक्तस्यावा प्रस्ततत्वात्कस्येदः नियोागवचनमिव्याग्- द्याह i इति खतेरिति किमाचाखा त्रयादित्प्तायां वच्यमाशेऽय श्िव्याणां मनःसमाधानमादा प्रायेयत Tay | ष्टणतेति खातव्यमव दश्यितुं श्थिरक्तमनुवदति। तचेति॥ किमाकाशस्य खाभाविकं दषरत्वमपेत ated किंवा परो- पाधिरिमित्तमिति विकणश्याद्यं दूषयति तदसदिति » ततश

५९९

se यच नास्ति ae तदस्मिन्‌ समादितमिति nan

तञडूयुरस्मि श्भेदि बहपुर way समादितर्शं

are ज्म्वेष्टव्यं विजिन्नासितयश्चावाषाम। नायाकाश्तुच्य-

We

परिमाणल्मभिप्रेव्य avatfrayera fat तरिं ब्रह्मण- SETA इृष्टान्तारस्याभावात्कथं पुमनकाशसममेव wean | waited खञ्च दिवं avrg तस्मादा एतसादात्मन आकारः सम्भूतः afeq weet गार्याकाश carga: | किञ्चोभेऽसिन््ावाण्यिवी wyrara बद्युपाधिविश्िषटेऽन्तरेव समाहिते सम्यगा- fea खिते। यथा वा श्रा लाभाविद्युक्रं हि तयोाभा- afirg वायखेत्यादि ward यच्ाश्ात्मन आत्मीोयतेन रेहवतेऽस्ति विद्यत इह GTR) तया यशात्मीयल्ेन विद्यते we भवि area | लव्य मेवासत्‌ |

तस्य खाभाविकं दषरत्वमाशित्य चोद्यं निस्वक्षाश्नभिवि we: 5 au afe दरत्वाकिराकाशस्येव्मारश्द्याहइ | किन्तहोति तस्मिज्विगुखे तावग्भाज्रं we ययोाक्रविश्रवं योमिनां विष येभ्यो बिमुखीरताऽन्तःकरकानामुपलभ्यत इति सम्बन्धः खन्तः- करस्य Axa cua! aw rafa ब्रह्मयल्तसमन्नुप- खभ्मागत्वे प्रतिनिम्बरूपमिवेत्युदाइ रयं प्र तिपत्तिसोकब्य थं उदाइरणान्तरः AGA नेसगिकमागन्तुकश्च वधानं माली. व्युपलन्िसिद्यथं fafaafe) खब्छमिति तादृगेव दष्रत्व- मादाय Grad चेदनेपाधिकरं महश्वमुपेत्य समाधिः सम्भवतीति विकल्पान्तरं निरस्यति खतस्विति यस्मिद्नन्वेङयमाशअयेब सहेति शेषः| ariernfafa वचमादाकाण्रेन तुद्प्ररिमा कत्वं ब्रद्धओओऽभिप्रेतं। वयाच व्याग नाकाश्रादिन्वादि विखडभमि-

RB

Se सद्चीणि भूतानि सर्वे कामा यदेनज्नरा वापरो-

ति प्र्व सते वा किं ततेाऽतिशियत इति nen

भा ° तस्य इद्याकाभे खमाधानानुपपत्तेः | तश्चेदे TAMA ब्रूयुः

GT

पुनर न्तेवासिनेऽशिसे्ययोक्ते चेद्यदि weQtrrafear- म्तराकाभ्रदृत्यर्थः। इदं सव्ये समाहितं स्वणि भूतानि सभ्य BAT: | कथमाचयंणानुक्राः कामा अन्तेवासि- भिर्च्यन्ते। मेष दाष यचा स्येदास्ति यख नास्तोति। उका एव Wray कामाः। अपि eames चाक्राएव कामाः। यदा यस्मिन्‌ काले एतच्छरोरं WETS जरावलिपखितादि लल्षणा वयोाहानिव्वो प्राप्नाति शस्वा- दिना aH प्रध्वंसते faded विनश्वति किन्तताऽ- न्यदतिशि्यते घटा्चितच्लोरदधिेहादिवद्वटनाग् दे दनाग्रेऽपि देदात्रयमृत्तरोत्तरं पुव्वपुष्यनाश्ाल्लश्छतो-

त्याश््याह नापीति केनाभिप्रायेख तदं तावानित्बक्घमत aw, fa तदहुति॥ तस्य प्रतिमास्तोत्याकाणशादि येन व्याप्तं लाकोाऽनुभवति तसिब्र्चरे सव्बग्टगादि समाहितभि- त्यः | कार्ययकारणयोार्तुल्यपरिमाग्लप्रसिदधेख माकाशस- मता ब्रद्यओऽस्ती्याह | तस्मादिति खाधाराधेवयोारतुच्य- परिमाणतवाचेवभित्याह | tafefata डतख्ाकाश्स्य खाभाविकं cweafaare frei काये fe द्यावाणटथि- व्यादिकारगे समाहितं तच्च दये ध्येयमिव्यभिपरेल बडधुपाधि- विश्िख्मिदक्षं॥ आकारे दयावाएथिव्यादेः समाह्ितत्वे भ्रूम- famine दशेयति | यथा बेति॥ विद्यते सव्वं तदस्मिन्‌ समाहितमिति सम्बन्धः! माल्िश्नब्दस्या खन्तासदिषयत्वं व्या वन्त यति। agtafa खाश्रयनाणशादाशितनाश्ः स्यादिति न्बाबमा-

35

५९५

TAA sass वधेनास्य हन्यत Cae बह्मपुरमस्मिन्‌ कामाः समा-

भाग्व्यमिप्रायः। एवं प्राप्रे नाग्रे किन्तताऽन्यद्ययाक्नाद

fafraasafasa किञ्चनावतिष्ठत दव्यभिप्रायः। एवमन्तेवाश्िभिद्धादितः area ब्रूयात्‌ तक्रति- मपमयन्‌। कथमस्य देदस्य जरयेतद्ययाक्रमम्तराका- wet ay यस्मिम्‌ we समाडितं Haifa टेदवन्न क्रियत इत्यर्थः | चास्य वधेन भस्तादिघातेनेतद्धन्यते यथाकारं faa तताऽपि ख्छतरमशब्टमस्पभ wy देरेग्धियादिटाषैगं स्पृश्यत tad: कथं देरेदियादि- cat qa दृत्येतस्िन्नवखरे वक्रव्यं प्राप्तं तद्रत- arast ansfefa नाच्यते। इद्धरविरोाषनाख्यायिकाया- म॒परिष्टादच्यामा य॒क्रितः 'एतक्छत्यमवितथं ब्रह्मपुर

faa wya | तञ्चेदिति यदययस्मिन्सव्वे समाहितं ततो Swat किम वशिष्यत इति सम्बन्धः॥ शिष्याणामधिकावापं दोाषमाशङ्कते। कथमिति शङ्धि्तं दषं परि्रति | नैष दोष डति | wae तद्‌- स्मिन्पमाश्दिविनि्यचाक्तेन सव्वं शब्देनेति wa: गिष्यानामधिका- arg ereufcwa प्रतश्ोद्यं विख्णाति। यदेव्ादिना। खाका- we शिष्यमाणत्वमाग्द्याङ | घटेति ततो ययोक्तात्राणादिति- सम्बन्धः| कया Tat den गून्यविषया शिष्यमतिरपमेयेति प्रश्न पव्बकं विङ्णाति कथमित्यादिना ।॥ देादिविक्रियया ब्रश a विकियास्तो्ेतत्कमतिकन्यायेन साधयति | चेदिति॥ देहादिषु weeds खितश्द्रद्य देषेरसंस्परटमिद्धक्तमिन्ाण्- चया कथमिति पहतदष्रापासना तच थासङा fara: | यदि देशदिदेषेरसंस्पुटतवं र्य trad BI कचिदुप

४२९

° हिता ca आत्माऽपहतपाप्मा विजरा विम्‌- त्युर्विशाका विलजिचत्साऽपिपासः सत्यकामः

भा WEA पुरं ब्रह्मपुरं शरोरास्थन्त्‌ ब्रह्मपुरं | ब्रह्मोपलच- rua | तस्वनुतमेव वाचारम्भणं विकारो नामधेय- मिति ya: 1 तदिकारेऽनुतेऽपि SURF ब्रह्मोपखभ्यत दति meatier व्यावहारिकं। ward ब्र्मपुरमेत- देव WY सष्वेव्यवहारासपदत्वात्‌। अताऽख्िन्‌ TST कोपलकिते ब्रह्मपुरे स्व कामा ये वहिभवद्धिः प्रान्ते asferta खात्मनि समाहिताः | अतसत््राष्युपाच मेवान्‌- हाता वाद्यकामविषयदटण्शां व्जतेल्यभिप्रायः एष आत्मा भवतां खरूपं wea तस्य खण अपडत- पाप्मा | अपहतः WA घम्माधम्भाख्या wa साऽयमप- warren तथा विजरो विगतजरो fase acm

wie पद्यन्ते ate तदविबस्ितमेव enfeernagiy | रखतदिति। कथं Tare AWE: पुरमवितचं स्यादित्ाणश्द्खाह। weyata t स्शब्दसामानाधिकरख्यादुक्समाससििरि त्थः we afe शरीरः तब्रद्मपरमित्यक्तमत are) शरोरास्यन्विति नास्येलवा- दिनेह्केऽयं wqare wefan तदेब स्पुटयितुं शरीस्ख fauna quar दशयति | तत्विति अथय fauna तस्य कथं ब्रह्यपुर्त्वमत are) तदिकार इति।॥ किञ्च दाव. हारिकं सत्बमिदं शरीरं aaa तस्या्टतस्यापि ब्रर्मोपलग्ध्य- fase wequafaary | व्याबहारिकमिति ॥ब्रद्यतु परमा्ंसश्चमतख्ेतदेव सत्यमहं wwytfaary सत्य न्विति wwe: सत्यत्वेऽपि पुरत्मयोमात्वतो ब्रह्मपुस्त्वमिव्ा- WEY | सन्वंखवहारोति दषङराकान्नस्याद्यत्वं विनाज्िलमि-

५२९

° सत्यसदुल्पा यथा ate प्रजा अन्वाविशत्ति

यथाऽनुशासनं यं यमन्तमभिकामा भवसि यं

भा ° पून्येमेव वधेनास्य waa किमथं पुनरुच्यते, यद्यपि

ST

देहसम्बन्धिभ्यां जराग्डत्युभ्यां सम्बध्यते अन्यथापि सम्ब- न्धस्ताभ्यां स्यादित्याण्ङ्ामिटत्ययं विश्ाकोा विगत- शाकः। भको मामेष्टादिवियोगनिमित्ता मनसः सन्तापः। विजिचत्छा विगताश्मेच्छः | श्रपिपासाऽपामेच््छः गन्वप- हनपा्रतलेन जरादयः शाकान्ताः प्रतिषिद्धा एव भवन्ति। कारणप्रतिषेधात्‌ warwalatar fe ते रस्ति | जरादिप्रतिषेधेन वा धम्मधश्याः कार्याभावे faqar- मयोारणसत्छमलमिति एक प्रतिषेधाऽनथ॑कः स्मात्‌ सत्यमेवं तथापि भश्मंराय्यानन्दव्यतिरेकेण खाभाविका- मन्दा यथेखरे विश्रागमानन्दमिति wa) तथा wal-

चाश्द्धि्तं रोषं ufcwatinweafese पातनिकां करोति। wa इति स्मिन्‌ सव्वेकामसमाधामे पजितमपासनमपदि- प्रति। खतस््रदिति॥ यथोक्ते दइराकाणे कोदगुपासमं wwe. faaterarawyeaery | ca इति पुनसक्षिं wre | तदुक्तमिति y तां परिहरति यद्यपीति + खन्यया Seamaj चिना खभावतोऽपौव्यथेः | faeadi पुगर्च्यत इति yale सम्बन्धः प्रकारान्तरेम yaaa चेदयति। नण्विति। शाक- arm: fafeyaata पिपासा tafe ते ्ोक्षान्तास्लेषां जरादोनामपहतपाप्रल्वेम प्रतिखिडधत्वे हेतुत्वमा | कार- गेति कथं धम्माघम्मेप्रतिषेधे अरादिविक्रारुप्रतिषेधस्त- जाह | waite इति एयक प्रतिषधोाऽनथेः स्यादिति सम्बन्धः| रादि प्रतिषेधे धम्मेस्या यं ब्वम ङ्क्त प्रति षेधस्य acute T3

4Re

° लनपदं यं apna तं तमेवापजीवसि nun

तद्यथेह कम्भजिता नाकः daa ख्वमेवामुत्र

भा° कायेजरारिव्यतिरेकेणापि जरादिदुःखस्वरूपं खाभा-

GT

faa स्यादित्याश््धोत watt यक्रशन्निटस्षये weit waruainat wax प्रतिषेधः अरादिग्रषशं सव्व दुःखापलचप्ाथे पापनिमिन्तानान्त दुःखानामान- RIMS तत्रतिषेधस््ा्रकलात्छव्व द्‌: खमप्रतिषेधाय यक्रमेवापतपाञ्मत्ववचनं सत्या अवितयाः कामा यस्य ase खद्यकामः। वितथा डि संषारिणां कामाः। targa तदिपरोतः। तथा कामरहेतवः ager अपि सत्था यश्य बत्यबद््र्पः | TEA: HATE शद्ध सत्वो- ufufafant tare चिखगवत्‌ खता नेति नेतोल्युक्लात्‌ | TRIG एव वात्मा विश्नोयः गृरू-

~~~ ~= ~~~ eee ee ee

तिपच्चान्तरमाङ। जरादीति धम्मादेजंसादन्गा निषेधादि- तरनिषेधः सिद्यती खकोकरोति। सत्बमेवमिति afe किभि- व्यपरतपाप्रो्यक्रा fare विग्रब्धुरिव्यायु्यते sare) तथा- पोति।॥ तथापि दुःखे ufafas किमिति जरादि प्रतिषिद्यते Ate) जदोति यत्त॒ काग्याभाषे सतारपि धम्मोधम्मंया- रुत्‌खातदन्तास्गवद्किच्ित्करत्वादपदहतप्रेति पएथधम्बक्तय- मिति sare! पापनिमित्तानामिति gece सत्यकामतवं साधयति वितथा हीति॥ यथेखरस्याबितथाः stare सङन्त्पाखेत्वार | तयेति खभावरू्पागां चम्माडामदेतावि- द्यात्मकत्वेन सम्भावितत्वेऽपि खयं भावरूपा wan सम्भकवेय॒रि- त्याश्रद्यार। सङ्कल्पा इत 1 RaW रनश्तमोभ्यामस्यष् चि- मुखाबा मायाया waa तदे बपाधिष्छतचिमिन्तं येषांते wars

५३९

Se पुण्यजिता नाकः क्षीयते तद्य इदात्मानमननु-

विद्य व्रजन्व्येताध्् सत्यान्‌ कामार्शस्तेषा सर्वेषु

भा ° भ्यःज्ास्रतखात्मसंवेद्यतया खाराचज्यकामैनं रेदिन्लायते

Sl

का देषः स्यादिति | wwara दोषं दृष्टान्तेन | यथया Way लाकं प्रजा श्रन्वाविशन्ति waa यथामुशा- खनं यथेह प्रजा अ्न्यखामिनं aware खामिना यया यथानुज्ासनं तथा auratfante fe यंय- मन्तं प्रत्यन्तं जनपदं चेचभागल्चाभिकामा श्र्थिन्यो MUMMIES तं तमेव चख म्र्यन्तादिमुपजीव- नीति एष दृष्टा खातच्यदेषम्प्रति vay भागे तथाऽन्या दृष्टान्तसत्सयम्प्रति तद्ययेदेत्यादिः | AMWAY लेके तामेव खाम्यानृशाखनानुवतिंनोर्ना प्रजां सेषादिजिता ara: पराधोनापभागः dea अन्तवान्‌ भवति श्रयेदानीं द्‌्टान्तिकमुपसंदरति | एवमेवामृजा्भिहा चादिपुष्यजितेा लाकः पराधोनाप-

सखाभाविकानां सङ्खन्ल्यादी नामीखस्विशेषण्त्वे टृटान्तमाइ | चिच्रगबदिति॥ यथा fast गावाऽखाभाविकाजित्रगोादेव- दत्तस्य fara तथा ब्रद्यशओऽपि कामादय xed) किमिति कामादयो wate खाभाविका भवन्ति| धम्मेधम्मिगोरेवा- पचचाराददधैतखतेरपपत्ते(सव्याश्द्याइ। wee xfs yn काक्षा म््रमवतार्यितुं पातनिकां करोति। यथोक्तेति च्रानप्रकार निमित्ताधिकरारिप्रवन्तनं aquaqeas दशयति | गुडभ्य इति॥ ways यया होव्यादिबाकयमाइ। चेदिवि॥ यथा soat- went परिज्ानमाजेति परागदमचरोत्यमथं यथा Wiaaa

४४०

3+ नेवेघकामचारा भवत्यथ इटात्मानमरनौनुविद वजन्त्येतारश् सत्यान्‌ कामास्तेषां सर्वेषु नकेषु कामचारा भवति ?६१११

a ~ --~-----

ure arm: लीयत एषेति i उक्र रष एषामिति विषयं दभ यति ag दृत्यादिमा तत्तचेदासिन्‌ लाकं ज्ञानकर्षणा- tian याग्याः सन्त श्मानं यथयाक्रलक्षणं शास्ता- चाय्यापदिष्टमननग्षिद्य यथापदेश्रमन्‌ खात्मसवेद्यताम- छता asf देहादस्माद्मयन्ति। यत एतांख यथाक्रान्‌ सत्यान्‌ सत्यसङ्र्पकाय्य खच WAIT कामानगनुविश्च व्रजन्ति aut eq लाकेव्वकामचारिताऽसखतन्तता भवति। यथया राजाऽनशासनानुवतिनीनां प्रजानाभिल्य्थः अथय येऽन्ये इदलेाके श्रात्मानं शास्तादायपदेशमम्‌विद्च खात्ममब्बेदयतामापाद्य ब्रजन्ति यथाक्रांख सत्यान्‌ का- मां स्तेां सव्वेषु साकषु कामचारिता भवतिराश्च ट्व सार्व्वभामखेड लाकं॥९॥

ae ae ee es | amas ~ wee

wre टर्न्तेन Case वाक्यां कथयति। cur wala ¢ waa प्रख्रपुव्वकमन्वाचष्टे। fafaatfeat उक्तदृद्ान्तेन विवच्ित- मंशमनद्य टृष्टान्तान्तरस्य तात्खमाह्‌। Ta इति॥केवामषदेषा भवतीत्याकाङ्ायामाष्। उक्त इति कम्मंसाभ्यस्य पारतन्चं afayay न्नानदहीनकम्मेसाध्यविषयब्रद्मोपासकानामेष दोषे वतील्युत्तर बःक्यमित्थेः खविदुषामेवाखातम्यदोषमुक्ा faqat खतन््येफलं कथयति | खयेव्यादिना।१५॥

५४९

यदि पितृनाककामेा भवति सद्ुल्पादे- वास्य पितरः aqfasfa तेन पितृनाकेन सम्पनु महीयते NAN अथ यदि AIH AAT भवति सदुल्पादेवास्य मातरः समुतिष्टि तेन मातृनेकेन VIG महीयते WAN अथ यदि भ्रातृनाककामेा भवति सद्ुल्पादेवास्य wea: समुतिष्टसि तेन waa सम्पनोा महीयते N30 अथ यदि स्वसृनाककामेा भवति सद्धुल्पा- देवास्य स्वरारः समुतिष्टनलि तेन स्वसृनाकेन सम्पनोा महीयते nen अथ यदि सखिनाक कामा भवति सद्ुल्पादेवास्य सखायः ayfa- ef तेन सखिनेकेन सम्पना महीयते १५१

भाः कथं सर्व्वेषु ATHY कामचारो Hay यते। Sas यथाक्रलक्षएं ददि साक्तात्कतवान्‌ वच्छमाणब्रह्मचय्यादि- QUANTA: सन्‌ AVY सत्यान्‌ कामान्‌ GATE: | यरि fazaranta: पितरा जनयितारस् एव सुख- देत॒तरेन भाग्यलाक्षाका उच्यन्ते तेषु कामा we F: पिभिः सम्बन्धेष्छा यस्य सङूल्यमाचादेव पितरः समुस्तिष्टन्ति श्रात्ममम्बसिता मा पद्यन्ते श्र ड्‌ सत्वतया सत्यसङ्ःक्यवःदोश्रस्येव तेन fararaa aia ay:

We उच्छमेनायमःकःङ्कापुव्वकष्पपादयति कयमिन्यादिना)

५४९

° अथ यदि गन्धमाल्यनाककामेा भवति सद्ूल्पा- देवास्य मन्धमाल्ये समुतिषतस्तेन गन्धमाल्य- नाकेन WITT महीयते NEN अथ यद्यनुपान- नाककामे भवति सद्धुल्पादे वास्यानुपाने समु- तिष्टतम्तनानुपानलाकेन सम्पनो महीयते 19 7 अथ यदि गौतवादित्रनाककामेा भवति AE ल्पाद्‌ वास्य गौतवादित्रे समुतिष्टतस्तेन गीत- वादितनेकेन सम्पना मटीयते nen अथ यदि छ्ीनाककामे भवति सद्ूल्पादेवास्य लियः समुतिष्ठ्नि तेन सछ्रीनाकेन सम्पनौा महीयते nen यं यमन्मभिकामा भवति यं कामयते साऽम्य सद्ुल्पादेव समुतिष्ठति तेन aaa महीयते ११०१२१

भा° खभ्यत्तिरिष्टप्रा्भिस्तया षष्द्धोा महीयते पुञ्यते वदधते वा मदिमानमनुभवति | समानमन्यत्‌ मातरो safest sitar. खुखदेतुभताः सामथ्यात्‌ महि दुःखदेतु- ye यामग्रकरादिजन्मनिमित्तासु aay विब्ररद्ध- न्वस्य योगिन TET तत्सम्बन्धो वा य॒क्रः। यं यमन्त प्रदेश्मधिकामोा भवति यंयं कामं कामयते Bare व्यतिरेकंणापि.साऽस्यान्तः प्राप्नुमिष्टः कामञ्च TEST

~= ता 9 मा जभान

Ge Gauge इति gar विशेवगमिन्धाच्न्चाहइ | साम्यादिति

५४३

इमे सत्याः कामा अनृतापिधानास्तेषाश्‌

सत्याना सतामनृतमपिधानं या या qa:

भाररेव सम॒न्तिष्ठति wa) तेनेच्छाऽविघाततयाऽभिप्रेताय-

WT

भराघ्या ATA महीयत दत्यादयक्तार्थे २॥ चथोक्रात्मथानसाधनानुषठानं प्रति साधकानामु्ार- जननायमनुक्राग्रग्याइ | कष्टमिदं खल्‌ वन्तते यत्खा- तखाः शक्यप्राप्ता wis a TA Va: कामा अरनृतापि- धानास्तेषामात्मस्थानां खाञ्चयाणमेव मताममतं वाद्य- विषयषु ख्यस्नभाजमादिषु eur तन्निमित्तश्च खेच्छा- waa मिथ्यान्ञानमिमित्तलादनृतमिन्यच्यते। तति- fart सत्यानां कामानामप्रा्चिरित्यपिधानमिवापिधानं | कथमनु तापिधाननिमिन्तं तेषामलाभ cad | योया fe Gage जन्ताः पुता भ्राता वा इष्ट दताऽख्रा- तदेवस्फ़ृटयति। awifa 1 तेन श्चानमाहम्येनेति यावत्‌

AXA साः कामा इ्यादेक्तत्पथ्येमाङ। यचाक्तेति॥ खा समन्तरा शुतिरिति ta: तमेवामक्रोषशं दश्रयति। कट्निति।

चन्टतमपिधानमिबापिधानं तेषामिति सम्बन्धः| किम्तदनग्तं

तदा | वाद्येति॥ कथं तदपिघधानमात्मख्यानां कामानामित्या- were | तन्निमित्तमिति उक्छमयमाकाङ्कगपूव्वंकमुत्तरं वाश्चमवताथापपादयति कथयमित्वादिना॥ तंइदयाशार् खात्मनि सन्तमपि गद्टुमिच्छत्रपि cane लभ० तस्मात्तदनुता- पिधानं निमित्तं क्त्वा तदलाभे भवतोति योजना | इवच तेवा- ama निमिन्तमनुतापिधानमेवेखाइ | खययुनरिति।॥ wear. fa fafutequitesncife: खकद्यानां कामानानन्‌- तापिश्चागत्वमुक्कं गिजमयति | खकत्रेति यस्नादविदद्धिर्लभ्बा

४४४

x ofa मिह्‌ दशनाय नभते 1११ अथ ये चा- स्येह जीवा ये प्रेता यचान्यदि च्छन्‌ लभते va

भाग्स्ाकातैति प्रगच्छति वियते afad पतं arat a waytarara विद्यमानमपोर पुनदंभ्ननायेच्छन्नपि लभते, अरय we चास्य विदुषा जन्तो्जींवा Maas एजा भ्राजादया ये प्रेता Bat tar: सम्बन्धिनो यश्ान्यदिदह शाक वस्ताक्नपानादरि वा बस्सिख्छन्न लभते AVANT दयाकाञ्नास्ये ब्रह्मणि wal यथाक्रम विधिना विन्दते waa 1 अजाख्िन्हादाकाओे fe यस्माद Qa यथोक्ताः सत्याः कामा वत्तेन्तेऽजुतापिधानाः कथमिव | तदन्यायमिन्यु च्यते | तत्तत्र यथा हिर ष्छमेव पनयैहणाय निधाढभिनिधीयत इति निधिस्तं हिरख- निधिं निहितं भूमेरधल्ान्निचिक्तमकेचन्ना निधिं भासते

wre विदद्धिख लभ्याः कामाः Bare अगणश्भूलकरारये wate खात्मभ्वुते ata तस्मात्ते मवन्यनतापिधानाः। सव्ामविद्याया- मन्‌ पलम्भात्‌ प्रशमने चापलम्भादित्यः। यदुक्तं ब्रह्मणि खत्मनि कामाः सन्ताऽपि नोपलभ्यन्त इत्धन्यायभमिति तच caret प्रज्र- पन्नकमत्थयाप्य gue कथमिवे्यादिना॥ तच खायन्तस्या- usar cera निदिश्यत डति शेषः। दादज्तिक्ञं व्याकर रोति | रशवमेर्वेति अलाभमप्रकारमभिनयति | रषोाऽह- मिति aa हेतुमाद खनुतेनेति यथोक्तेन fauna. म्दितिनाद्यनिव्बादयान्नानङ्तेन टव्छाप्रभेदेन तत्रिमित्तेनेच्शा- प्रचारेखेययः | AMAA खात्सश्ुतब्रद्यलाकालाम इति UVa) खरू्पादनतेनाशूतत्वमेव स्फारयति ्बिद्यादोति। प्रहतमाक्राशभपसंहरति। अत इति॥ खनक्रशण्डासया था

भार

५४५

aca गत्वा विन्दतेऽत्र दस्यते सत्याः कामा अनृतापिधानास्तद्यथापि हिरण्यनिधिं निहि- area उपर्युपरि agra विन्देयुरे-

निधिक्ेजमजाननकस्ते निधेरूपग्थपरि सञ्चर न्ताऽपि निधिं विन्देयुः शअक्यवेदनमपि एवमेव दमा रविद्या व्यः PAT इमाः प्रजा यथोक्रं ददयाकान्नाख्यं ब्रहम लाकं ब्रह्मेव लाकसतमदर षः Way गच्छन्धाऽपि सुषुप्त- ara fafa a लभन्ते Vase ब्रहमलाकभाव- माप्नाऽङ्यदयेति waar fe aurea fe यसाम व्यूढा दताः STATS STA, अविद्यादि राषेवंडहिरप- wet इत्यर्यः श्रत: कष्टमिदं aaa जन्तूनां यत्खाय- मपि We लभ्यत इत्यभिप्रायः सवाएष श्रात्माप- हतपापरेति Haat awa तं सारयति एष faafaa

नि ee क्रद्यध्यानानुष्छामे प्रयलस्य कत्तव्यतेक्षा। सम्प्रति नामादाविब हदये त्रहमदटच्ारोपमात्रमिति शङ्खं बारयितुमनन्तस्वाच्छ- मवतां खाक्राति वा इत्यादिना| कथमात्मा TATA इद येऽस्तीति गम्यते तथाह तस्येति यचोक्षावमतिषलमाइ। आर रिति रवंविदिति विग्रेषबमम्दव्यमाबः शङ्कते | मन्विति अनैव विदाऽपि खषुत्तिकासे त्र्य प्राततिमङ्ोकरोति | arpaata तरिं किमित्येवषिदिति विशेवबमि ाशड्याइ | तथापीति जिडदविदुषोनििेषमेवं corda avatar यथापीति॥ त्वं वदसीत्याचार्थेय प्रतिगाधिता विडान्‌ सदव भवत्न्यस्वविदानस्मीति देहादिकमेव जानन्न सदेब भवतीति याजना टरेशपातेऽपो्दपिशब्देन जोबदवस्ा दृष्टान्तिता। सम्पसादस्य विदुधेा यण्मृहयालम्बनं SE ब्रह्य TMT v3

च्छा.

५७६

वमेवेमाः स्वाः प्रजा अदरदर्गच्छन्त्य Ca बह्म नाकं विन्दन्त्यनृतेन हि प्रत्यूढाः NAN WaT Sy आत्मा हदि तस्येतदेव निरुक्त हद्यय-

आत्मा इदि इद यपुष्डरोकं श्राकाशज्रब्देनाभिहितः t त्येतस्य इद यस्येतरेव from निव चनं मान्वत्‌ इद- यमात्मा aia इति यस्मान्त्माङ्कद यनामनिर्व॑चनप्रषि- द्यापि aya श्रा्मेव्यवगन्तव्यमिव्यमिप्रायः श्रह- डवै प्रतय शमेवंवित्‌ इथयमात्मेति जानन्‌ सले लाकं Sle ब्रद्दोति प्रतिपद्यते, नन्वेवंविदपि सुषुश्चिकाले सता- साम्य तदा सम्पन्न इत्युक्रत्वात्‌ | वाढमेवे तथाणस्ि विश्रेषः। यथा जानन्लजानं Ta जन्तुः सदद्व तथापि तक््वमसीति प्रतिबाधते बिद्धाम्‌ सदेव नान्योाऽख्भीति mam सदेव भवति एवमेव विदानविदांखच सुषु

Trae Gry सम्मसादश्ब्दायें कथयति। स॒षुपतेति सम्यक्‌- प्रसीदतोति सम््रसादोा विद्वानिति शेषः काभाविकमेवात्मनः खास्थं कथं aqn प्रसीदतीति शिष्यते। ware) जप्यदिति। अददातीति सुप्तः पुरषः aware efe विशेषः | ब्युत्य- तिबलेन SHAM: साषुप्तसव्वजोवसाधार्वस्तत्कवथमेष सग्रसाद इति सच्विहितविदत्मरामशस्तवाह | सम्प्रसाद- शब्द इति तस्य संपुप्तसव्वजीवसाधारणलत्वे$पि प्रक्रमवशा- दिदानेवेष प्रकृतः aware इति यपदिष्ते | य्था afafe- ताथा यन्नविश्षादेष इतिशब्द वशादुच्यते तथयेडापीत्बथेः | यरण्ष र्वंविष्मष्टतः aware: विद्धानिति यावत्‌। दिवे नन्तग्येमयश्मन्दायैः समृत्यानश्ब्दस्य were वारयति | नत्विति देडादुल्थितस्यापि खेन रूपेशाभिगिष्यत्तिभकिव्यती-

५४७

ॐ» भिति तस्माङ़दयमदरद्वा टवंवित्स्वगं नाक मेति ¶३१ अथय रुष सम्प्रसादेाऽस्माच्छरीरा- त्समुत्थाय परं ज्योतिर्पप्षम्पद्य स्वेन र्पेणा-

are यद्यपि सल्म्पद्यते तथा्येवंविदेव aii रे कमेतोल्यु्यते देदपातेऽपि विद्याफलस्यावश्यम्भाविव्ादिव्येष fata: | STATS खेनात्मना खता सम्पन्नः सम्‌ सम्यक्‌ प्रसोद तीति आग्रत्छभ्रयोविंषयेदि यसंयो गजातं Ba जदातीति सम्प्रसारशब्दा यद्यपि east साधारणस्तयाणेवं- faa लाकमेतोति प्ररतलादेष waar इति सन्ि- हितवत्‌ यल्ञविशेषात्‌ साऽथेदं wert हिला ऽस्नाच्छरी- TAGS शरीरात्मभावनां परित्यज्येत्ययः लासना- दिवत्छमत्थायेति इह om सेम रूपेति विशेषणात्‌ | Waa उत्थाय खरूपं waaay | qeuaa हि तन wafa प्रतिप्तव्यं सेव्यात्यर परमात्मलचशणं fanfa-

Gio aware | Wifes कुताऽयं खरूपेऽभिनिष्यत्तिप्रथाम- erary | प्रागिति caw: सम्यरच्लानविषयः। खखनात्मखरू- पप्रतिपत्तिभ्नाम्तिगिश्च्छपेच्छया खरू्पसम्यत्तिरपचरितेथेः faraqenfafa were! शरीरत होति वथा faut खप्यतादाग्यजिडनत्तो खाभाविकेनारूप्याक्मना सुद्धिरबतिषरते। तथा श्रसीरतादाग्यभ्नाग्तिनिडक्तो तदभावोपलचछितं uw खरूपमेवावद्धिवं भवतीत्यंः | रष धातेति Varwearse- शब्दाये माह | यक्छमिति atsarqhanteranrgraare | ब्रूयादिति कवलमात्मत्वमेव VBA व्यातिवः किन्तु रूपाम्तरत्वमक्लीग्याहइ | किखति ।॥ खअविनाशित्वे Yar |

४४८

3 भिनिष्पद्यत ट्ष आत्मेति हेवाचेतदमृतमभय- मेतइल्येति तस्य वा तस्य बरह्मणा नाम सत्य- भिति १४१ तानि हवा caf चीण्यक्षराणि

oe

मा Ward ब्यातीरूपं Vy खारथ्यमुपगम्येति। एतत्खेनात्मी- येन र्ूपेष्टाभिनिष्यश्यते प्रागेतस्याः खरूपमम्पत्तेः | अवि- अथा दे इमेवापरं रूपमात्मलेनोपगत इति तदपेखयेदम- wa खेन शूपेणेति wattta wae: खरूपं ue परं च्यातिःखरूपमापद्यते सम्परसाद दष आत्मेति हेवास ज्रुयादिति यः अत्या नियुक्राऽन्तेवासिभ्यः। कि्ैतदष्टतमविनाजि भूमा यो वे मण्दब्तमि- व्यु्मत warns wer दितीयाभावादत एव ब्रह्मेति | तश्च वे एतसख ब्रह्मणा मामाभिधानं किन्तत्ल्य- भिति wee वितथं तदसत्यं आक्मेति कतं wa किमर्थमिदं नाम पमः पुमरूष्यते तदुपासगबिधि-

ae wate) तथापि कथमविनाशित्वं ware) या at इ्ति। इतिशब्द Yer) यख्ाययोक्तलस्षनं ब्रह्म तस्मादुपासना- AAA: | उपास्यस्यास्य ब्रह्मा नाम fateufa तय्येति। swe urefwcafutenng परिषरति | कमर्यमिल्या दिना STS मामेोक्षा तादर््येनेव नगामाच्राजि werfa तानीति॥ ताति कानोत्बपेश्चामामाङ्क। रखवानीति। कथं तकार ceed | दकारस्यापि तत्र भावादिन्बाग्रद्चाह। इकार इति।॥ तच इतुमाह। खनति दोघमोकारमुरिण्य Be पुमरनमु वदन्न विवच्िवल्वमेव नामाक्षरेषु तस्य दचयती न्यः जयायाम्रादमवान्तरभेद दश्नयति। तेषामिति

35°

४४९

सतीयमिति तद्यत्सतदमृतमथ यद्धि तन्मर्त्यमथ यद्यसेनेमे यच्छति यदनेनेभे यच्छति तस्माय्य- TELE टवंविल्स्वगं नाकमेति १५१३१

wa. aa वा एतामि ब्रह्मणा नामाक्षराणि जण्येतानि सतीयमिति सकारस्तकारो यमिति इका- THAT उच्ारणा्थाऽनुबन्धः | इस्वेनेवाशरेण पुनः प्रतिनिर्हन्रात्तेषां | awe TEMA TIT WEE अग्दतवाचकलादण्टत एव सकारखकारान्ता fafea: | अथ बन्तकारसग्धत्थं। श्रथ यद्यमल्लरं तेनाशरोणाग्टतं aes Ys उमे wat यच्छति यमयति नियमयति बश्नोकराति Maa: | यथस्मारनेन यमिद्येतेमोभं यच्छति तस्माद्यमारा संयत इव fe एतेन यमा च्छते ब्रद्यनामाकरख्ापि ददमग्टतलादिधम्भवतलं महाभाग्यं किमृत नामवत दत्युपाख्लाख स्तयते ब्रह्म

ARICA षणी | वसंविमामानन्तग्यमथयशब्दार्थः। तकारस्याक्त- Ceara | कथम्तरोऽपुव्वंऽयमि चच्चरेग were निय- मयतो्ाक्ाङ्कायां नियमनखाभायेगेत्याइ। खात्मनेति यमि- तअ्तरस्य नियमनश्ञाभाग्धमेव साधयति | यद्यस्मादिति॥ तस्य wana खमुभवमगुसङ्कुशयति | संयत इवेति यमे अमिन्च्चरेखेव्यचः। तस्य पुव्वेभ्बासुपरि षाद विल्वं तत्रियामकत्व तुर्वि were | रुतेगेवि WAIST द्रो इति Ca | nue: सव्धमिति माम aw यज्रिवं चनं छृतं तस्य प्रयाजनमा | watt फलव ऋखयमे बंवित्पद आकरोति | रबमिति।

७५०

अथ आत्मा सेतुर्विधृतिरेषा नाका- नामसम्भेदाय TAY सेतुमहारत्रे तरता जरान मृत्युम शका सुकृतं दुष्कृतं

are गामनिवेचनेनेवं नामवता ae एवंवित्‌ अहर्वा एववित्छगे खाकमेतीटाक्रार्थे॥ अथ Wala | उक्रलचणा यः सम्प्रसार सस्य BEG वच्छमारेरक्रेरनुक्ैख गरेः ow ब्रह्म सर्यसाधनसम्बन्धार्थे। एष ययाक्रखलखण Ba सेतु- रिव 8a: विष्टति्विंधरणः। ata fe wa अगद ख्रमादिक्रियाकारकफलादिभेदनियमेः कन्तुरगृरूपं विदधता fava अरभियमाणं Coated विश्वं विनश्येत यतस्तस्मात्स सेतुविष्टतिः। किमथे सेतुरिव्याह एषां शरादीनां लोकानां कन्तुकश्फलाञ्रयाणाम- सम्भेदायाऽविदारणायाऽविनाश्रायेच्येतत्‌ किंविभिष्ट- खाते aafrane | मेनं सेत॒मात्मानमशाराजे सर्व्वस्य जनिमतः परिच्छेदकं सति मैतं तरतः। यथान्ये संश-

Sle वाक्यन्तु TMs प्रागेव ग्थाख्यातल्वादि चाड अहरिति ys बाक्धान्तर्मादन्ते। अथेति तस्य तात्पग्बमा | उक्छलच्तय

डति प्रकारान्तरे स्ततिप्रारम्भार्या awesome: किमिति ्त॒तिरि त्पे्तायां ea awe ब्रद्यच्ग्यास्थस्य साधनस्य सम्बन्धविधानाथमिन्याद | त्रद्यचर्यति yo यथा eer. दिमयः सेतु्ये वसधा हेतुर खेदं चछेचमिति ¦ तथायमपि aaa. Wafcare सेतुरिवेति सेतुत्वं साघ्यति। विश्तिस्ति

Se

४५९

र्वे पाप्मनोाऽता निवर्वमेऽपहतपाप्मा देष FARA AT Cay सेतुं तीर्त्वाऽन्धः सनु-

भाग्रिणः कालेनारहाराजादिखलचलणेन परिच्छदा तथायं

कालपरिच्छेद्य दव्यभिप्रायः यस्मादवाम्बत्छरोऽराभिः परिवस्संत दति era अत एवैनं जरा तरति प्रारोति। तथा yA TAT Gael दुष्कतं। सुकूतदुष्क्ते waraait प्रा्निर चर तरणश्ब्देमाभिमेता नातिक्रमणं। कारणं wran wey हि कारणाति- कमणं we कार्थैण अराराजादि Tae सतः कायै | saa न्यस्य प्रात्निरतिक्रमणं वा faa नतु तेनेव तस्य fe चरेम शटद्माप्यतेऽतिक्रम्यते ari द्यपि uw श्रात्मापहतपाभरेत्यादिना पाभ्ादिमरतिषेध उक्त एव aurea विशेषो तरतीति प्रा्चिविषयलवं

विधारकत्वम पपादयति | खमनेति वख खमादीव्यादिश्ब्दा वयोऽवस््ाविषयः। फलादीग्यादिश्ब्दयक्त तदवान्तरलातोयवि- षयः कचं मरूपक्ियादिभेद विषवनियमःसवसखादि अयवश्यापयता परमेश्रेख aa जगदिष्टतमिति सम्बन्धः खन्धयमखेनाक्तमेव afataaeaty | खभियमाणे हीति उक्तमेवार्थ प्रश्रपव्वेकं विशदयति | किमयमित्यादिना गतमिति पतीक्षय्षयं aagras | सेतुरिव्यादिमा॥ तदेव वेधम्म्यटृष्टान्तेन Uae | यथेल्धादिमा परमात्मनो a araufeeqaasraqaste प्रमायति | यस्मादिति वतर्तीति तर्तेरतिक्रमणाया नात्मनि सम्भवतीग्धच हेतुमाह | कारमं Wifs | wae कारया- तिक्रमयं माखदशारावारेस्लातमातिक्रमवं किंन स्यादित्ाश्-

WR

नन्या भवति विद्धः सनुविदा भवत्युपतापी सनुनु पतापी भवति तस्मादा Say सेतुं तीत्वी-

भा ° प्रतिषिध्यते तजाविगेषणजराद्यभावमाशम्‌क्रं शहा

राचाश्चा उका अनक्राान्ये स॑ पाप्मान उच्यन्तेऽता ऽखदात्मनः सेतानिंवन्तंन्तेऽप्राणेवेत्यथः। अपदतपाश्रा WI ब्रह्मेव लाका ब्रह्मलोक SH: | VETS पाश्मक्मा- न्धादिशरीरवतः स्वान्नलश्ररीरस्य was एतमात्मागं खेत तोत्वा प्राप्यामन्धे भवति। रे इवते पुव्वंमन्धाऽपि सन्‌ तथा fag: सन्दे दवच्वे देशवियेगे सेतुं प्रा्ाविद्धा भवति तथेोपतापो रोगाद्युपतापवान्‌ खन्ननृपतापौ भवति, किञ्च यस्मादराराचे मनस्तः रेता तस्मादा wa सेतुं तौली माप्य मक्रमपि तमोरूपं राजिरपि सम्बंमहरेवा- भिनिष्यद्यते विन्नघ्यात्मच्यातिःखरूपमहरिवाहः सदै

wre अहाराथादिति चेति » तरतेरतिक्रमयाचत्वमङ्गीष्छ- न्यापि faa रशेतुमाह अन्येनेति तरति वाक्छस्यापरशतयपाध्र- area पोनख्हयमाद् परिशर्ति। यथपोति।॥ तिरेवयाना- मानन्याव्मत्ेकं प्रतिषेधवचनासम्भवमभिपे्माह | अशारा- चाद्या इति पाप्क्षार्यमात्मागमप्राप्यैव तिक्तो Bare | पहतेति। TAMA UAT फलितमाह यस्मादिति खाभा- विकस्यानचत्वमिलाश्द्याह | दहवक्व इति विदा दुःखादि- सम्बन्धी इतखात्मसेतारल्ति मङाभागधेयत्वमि माह किष्ेति। कथं सव्वमपि aateuayeq विदुषः arate विद्यापि faxaisd: fegdtancgry विच्चत्तोति॥ wa हेतुमाइ। सह्मदिति बद्मलचगाऽबेये लोकः खप्रकाग्रिदेकताना वतोा-

५५३

° पि नक्रमह्‌रेवाभिनिष्पश्चते सकृडिभातेा aay बह्मनाकः २१तद् Cad बह्मनाकं ब्मचवर्य्ये- णानुविन्दसि तेषामेवेष बह्मनेकस्तेषा सर्वेषु PTA कामचारो भवति ? ३१४१

भाग्कर्पं विदुषः सम्पद्यत tau: | सृदिभातः सदा विभातः सदेकरूपः सखेन Cada ब्रह्मला कः | तजैवं सत्येतं यथाक्रं ब्रह्मलोक ब्रहमचर्येण स्ोविषयदष्णात्याभेन शास््ाचाय्यापदेश्रमन्‌विन्दन्ति खात्मसवेद्यतामाषाद- यज्ति एतेषा मेष ब्रह्मचय्यं साधनवतां ब्रह्मविदामेष ब्रह्म aa 1 नान्येषां स्तोविषयसम्वकजातदरष्णानां ब्रह्मबि- दामपीव्ययेः तेषां स्वषु लेकेषु कामवारो भवतोल्यु- क्राथं | तस्मात्परममेतत्छाधनंः WW ब्रह्मविदामिव्य- भिप्रायः॥ ४॥

wie ऽवतिक्तेऽतस्तबरुपत्वादिदुषे यथोक्तरूपत्वमविदडमित्चेः जिद्याफमे wanda व्यवद्धिते aaa faq केषां सिद्यतोत्याश्द्याङ | तथेति ब्र्चम्धवतां विद्यादारा ब्रद्माख्ये लेकः Twit: | तेवामेवेत्येवकारदयातिवमर्थमाइ | नान्देवामिति ब्रह्मविदामपोति वाद्धाज्रब्रह्मविक्वमश्यते | तेषां ब्रह्मचय्यैवतां ब्रह्मविदाभिति यावत्‌ ब्रह्मचग्यसाधन- बतामेव ब्रद्यवित्वेन were लाका भवतीति fad फलित are | तस्मादिति साधनं ब्रह्मविद्यायामिति we: | ब्रह्मवि- atfafa arfaay ठत्तिमाशिनाक्ठं॥ ४।

x3

RY

ute

“ite

५४४

अथ FIT इत्याचक्षते ब््मचर्यमेव aza- चर्य्येण at या ज्ञाता तं विन्दतेऽथ यदिष्ट-

भित्याचक्षते बलचर्य्यमेव तङघमचर्ग्थेण येवेषटा-

श्रात्मा सेतुलादिगुणेब्ठतरत्प्राप्तये ज्ञामखइ- कारिषाधनान्सरं ब्रह्ाचग्यास्यं विधातव्यमिद्याह i यच्चा दिभिः तत्‌ साति कर्तव्यां | अथय wey caressa ल्लोकं परमपरषा्थंषाधनं कथयन्ति जिष्टाखद्रक्ञचयं- मेव यज्नस्यापि wane तद्र ह्य स्वा बञभतेऽता यज्ञेऽपि जषा चर्मेवेति प्रतिपत्तव्यं कथं ब्रह्मचग्ये यञ्च rare ब्रह्मचर्यंणेव fe यस्मा शाता तं ब्रह्मलाकं यन्न स्यापि पारभ्पथ॑ख फलभूतं विन्दते waa तता यज्ञाऽपि APIA यो ज्ञातेत्यचराम्‌ केयज्ञा ब्रह्मच यमेव | अय यदि टमिव्याचचते ब्रह्मशग्धमेव तत्‌ कथं ब्रह्मच पथेव साधनेन तमीञ्चरमिष्टा पूजचिला अथ त्ैषणा- मात्मविषयां शला तमात्मानमनविन्दते | एषशदीष-

अथ ययोक्षपरमात्मप्राभिसाधने we सङकारिब्रह्मच्धे VINA तथाच क्षतं ब्रह्म चय्यविषयेशे्तरयन्येने MW | aura शमाद्यपेच्चया अन्तरशब्दः | उक्तमपि wera विधातुमगन्तसग्रन्थप्रत्तिरि अथः किमिति afe सस्य स्तति- fearrg तस्या विधिशेषत्वं दरयति वश्लादिभिखेति। afacrgrnc वाकयमिन्युक्ं तदादाय व्याकरोति खधेल्या- दिना बदचय्धस्याक्घर) त्या विधित्ितत्वे तदीयस्तुतिप्रारम्भा- UUM | IWS AGT Ris साधयति | wwar- Wit. उक्तमेवायमाकाङ्ादारा समच॑यते। कथमित्ादिना।

9१५.

So त्मानमनुविन्दते 1११ अथ यत्सतायणभित्थाच-

शते बह्मचर्य्यमेव aaa AT सत आत्मन- am विन्दतेऽथ यन्मानभित्याचक्षते बह्मचर्य्य-

भा मपि nye! चर्य यत्छजायणमित्या चकते त्रद्ाच-

WT

BRI तन्तथा | सतः WASH Waray रचणं ब्रह्मव्ण॑साधनेन विन्दते अरत: सन्नायशश्ब्दमपि ब्रह्मच- aaa तत्‌ अथय यन्यरोनमित्याचचते ब्रह्मचययंमेव तद्र द्म

` Sala साधनेम चक्रः VHA शास्वा चाग्ध॑'भ्यामनविद्य

Taras च्यायति। wat मैन शब्दमपि ग्रह्मचग्य॑मेव | श्रय यदनाञ्रकाथनमित्या चरते ब्रद्मचय्येमेव तत्‌। यमाद्मानं बद्मवर्थशानविन्दते एष fe wa ब्रह्मचग्येखाधन- वता न्ति तस्माद्नाङकायनमपि ब्रह्मचग्यमेव wa दर ष्ायगमित्था TIA ब्रह्म च्यमेव तत्‌ | अर च्छन्द ये- रणंवये ब्रह्न चर्ग्यवताऽयनादरष्धायनं ABA | या न्नाना- ज्ञः | एषणादिष्टं। सतस्ताणाक्च्चाथणं | AAATATA | अनाच्चनादनाश्कायनं | WC खयागंमनादरष्यायनं |

पारम्पर्य fougfaurtaadk: | Gat पलदारा TW

e

wewasmiats | किन्तु यकारचरकारसंस्पशोदप्रीव्ाह। यो Wala शस्य ब्रह्म चय्ये तभ वमाक्षाङ्कगडासा स्फारयति। कथ्मिव्धादिना॥ पुजयित्वा तमात्मानमनकन्द्त डति सम्बन्धः ब्रद्चग्येखात्मविषयेवडा निष्पाद्यते | दृष्टेनापि तदेव सम््राद्यते। तस्मारेवबादुभवसाटश्छरूपादिषटमपि यजच्चवद्भखशसचम्धमेवेताड।

रखवडादीति॥ TIAA TG वेदिकं कम्मं Gas | तया यन्‌ afegatay: ) कथं सलाययं ब्रद्यचर्ऽममंबतीनाशश्चाडइ |

We

ॐ. मेव इूलचर्य्येण चेवात्मानमनु विद्य मनुते NAN

अथ यदनाशकायनभित्याचक्षते बह्मचर्य्यमेव त- देष Aa नश्यति यं बल्चर्य्येणानु विन्द तेऽथ

ure दत्यादिभिमंदद्धिः प्रुषार्थसाधनेः स्ठतलवाद्भ हा चय्ये परमं

च्धा०

ज्ागसहकारिकारणं साधममिद्यता ब्रह्मविदा यन्तो रशणीयमित्यथः। तच्च fe ब्रहमलाके wey शवे प्रसिद्धा VHGA समुद्रो | WAT ATA सरसो दती यस्यां भुव- मम्तरिलश्चापेच्य ठतीया Great ठतीयस्ामितेाऽसा- सकादारभ्य गष्छमानायां दिवि। तष्सज्रेव चेर cuss लकय शेरो मण्डस्तेन पृशंमेरं मदीयं acwatfiat मद- करं BATTS सरः ततैव चात्थ TA: सामेाऽग्डं तज्िखवोऽग्डतसख्वमिति वा तत्रैव ब्रह्मलाके ब्रह्य च्य साघनरदितेन्॑द्यचर्ग्यसाघनवद्धाऽग्येनं जीयत दत्यपराजिता मामप पुरी ब्रह्मणे feta, ब्रह्मणा प्रभुणा विशेषेण मितं fafaid त्च दिरर्लयं Grae प्रभुविनिरमिंतं मण्डपमिति वाक्यशेषः | awa ager -रेतावर्धवा- सत इति उपवासपरायडत्वमनाश्रकायनं तत्कथं ब्र्यचर््- MAING WY | यमात्मानमिति खरणयायनमरण्यवास- way ब्रह्य चय्यान्तमभु तमि चा एष्या | अरस्णशम्दयारिति विस्तरेणात्त मध्ये dfaary | यो न्नामादिव्याडिना।॥ सो ब्रद्य- चग्येलात्मने चा नादात्मानं विन्दते AGA लभते। तस्मा. ae ब्रह्मचय्थमितियोजमा। wifes खस्य परमपुरषा-

Uwe ग्रटदयते। ब्रद्यच््ष्य स्त॒तत्वात्तद्षयं विधिमुक्रा तत्छर्छत{बदयास(ध्यफलं कथयति | awa Wift ys ब्ह्यचय्ये

५४०

S यद्रण्यायनभिव्यावक्षते Ata, तदरथ

भा. वर प्ाख्यावक्ी wee साधनेनागुविन्दन्ति ये तेषा-

WT

मेष या व्याख्याता ब्रह्मलाकस्तेषाश्चं त्रद्मचर्यसाघनवतां ब्रह्मविदां wary लाकेषु कामचारा भवति नान्येषाम- ब्रह्मचय्येपराणां वादहयविषयासक्रबुद्धोगां कद्ापीत्य्थैः मन्व afaxe wag वरुण इत्यादिभि्यथा कथित्‌ waa awe: एवमिष्टादिभिः weet स्तीविषयदष्णा- नित्तिमातरं ware faafe ज्ञानस्य मालसाघम- त्वान्तदेवेष्टादिभिः waa दति केचित्‌ स्यादि. वाद्मविषयदटष्णापषतचिन्लार्मां प्रत्यगात्मविवेकविश्चाना- नुपपत्तेः पराश्चि खानि व्यद णत्छ यन्भूस्तस्मात्परा ड- पश्यति मान्तरात्मन्ित्यादिश्रुतिरूतिश्रतेभ्यः ज्ान-

ee ~ ~~~ --~----- =

स्याव्यस्पसाधमत्वान्महइतो सुतिर युक्ता aay न्नानमुप. ल्य aaa waa इति मतमुल्यापयति | मन्वेति तस्य कुत्र साघनत्वमसिद्धं | दुरनुष्ेयत्वात्‌। तद्यतिरोकण च्चानासम्भवाजे व्युत्तरमाङ | नेत्यादिना विघयापडकतवित्तानां नराणां विबेकासम्भवे प्रमाणमाह परा्ीति ध्यायता विषयानि aren सतिरच frafar » ब्र्यचयस्येत्तमसाधनत्वे fee फलितमाह | wrafe « ब्रह्मलःकप्रापिसाधनस्य ब्रद्मचय्यैस्य यश्चादिभिः स्ल॒तत्वात्तेवामपि तव्ातिसाधनत्वं चुत्याऽनि प्रेतमिति wea नणश्विति किन्तेवां पुरुषाय साधनत्वं प्रस्तत- अत्या प्रतीतं किंवा ब्रह्मनकसाधनत्वमिति विकश्द्यमङ्गोन्न- रोति | सब्षमिति डितोयो काक्यमेदप्रसङ्कादित्याङह | तिति कथं तदि यच्चादिब्रंह्चग्यसततिरलथाइ | fan. Wifi. suru दृष्टान्तेन स्प्ध्यति। wifey afoaw

४४८ वे ण्यबरार्षवेा sata ततीयस्याभितेा दिवि

भागसरकारिकारणं दादि विषयशष्णानिटृल्तिसाधनं विधा-

तव्यमेवेति one ata: नग. यज्ञादिभिः ai ब्रह्मचर्यमिति यज्नादीर्मां warded गम्यते सत्यं

गम्बते। गलिर ब्रह्मलाकं प्रति यज्ञादीनां साधनत्मभि-

wre

ta wufafiyest wea faafd तेषां प्रसिद्ध- परषायैसाधनलमपेच्छ चथेद्धियादिभी wear नतु यचेधादीनां व्यापारस्चेव रान्न इति तदत्‌ द्मे शर्वादयो ब्राह्मसलाकिकाः सदुःल्पजाख frarcat भोा- are fa पाथिवा rare) यथेह लाकं श्सन्ते तद- रलंवटकलपुःखणंमण्डपानि आआहाखिग्मानसप्रत्ययमाजा- णीति .। किञ्चाता यदि पार्थिवा ्रायाञ्च Yar |S

जिष्यरिग्धादिना विप्रादिभी राजा शयते तथापि तस्येष््रादि gu faced aneaaetta quae तथा यश्वादिभिन्रद्य waza सतस्यापि «fe तु्यफलत्वमिनवयः | ब्रद्यलाकद्धानयप- दाथात्रिशेतु विच्ारमवतास्यन्नादा तहिषयमाङ | डम इति wea Taq इन्त तदुलियितप्रशषारमाह | तें किमिति warrant खप्रटदाग्तवशादशंयति। खाराखिदिति। कस्मिन्प्स्ते का लाभः कावा दोाषः॥ दोषदश्रनाग्भागसत्वेन SreqQ a पराडानग्रसम्भवाक्तेम मानसा Taare) यदीति। केवलं तेषां wa सत्धभेऽख्मिचित्दिश्त्ा पराबस्मया विराधः जिन्त्वशोाकं सन्तापवजितमहिमं Maar ब्रह्य लाकमपयन्तीखाद्याख BAI Aya निरूपयन्यश्तजत्धाना- auat wre विख्डेस्नम खलानां पदाथानां तश्र av शोतस्पश्ादेरवजंनीयलवादि्ाङ | अषोकमिति areata

५५८

.

SATAY Wey: सोमसवनस्तदप-

भान्दयाकाथे समाधानानुपपत्तिः पराणे ममामयानि

श्भा

्रह्मके शरो रादोनोति वाक्यं विरद्येत अ्रभाकमदिम- faararg yas: गमु समुद्राः सरितः सरांसि वाप्यः FIT यश्चा वेदा मन्त्ादयसख yaa ब्रद्माण- मपतिष्ठन्त इति मानखले विरुद्धयेत पुराणश्छतिः afta प्रसिद्ध रूपाणामेव तत्र गमनानुपपन्तेः तस्मा- प्रसिद्धमूर्तिंवयतिरकेण सागरादीनगां yet सागरा- fan रूपान्तर ब्रह्मलेकगन्तुलं कल्पनीयं ठुख्ायाञ्च करूपनायां यथा प्रसिद्धा एव मानस आ्आकारवल्या मत्तया gr: wale मानसदे शानु णसम्बन्धाप-

कयदाथोानां मानसत्वेन पुरासन्तरभिरोधः wea | मज्विति fa cwameta समग्रादीनां ब्रहलाकगममं wau fa वा खरूपान्तरेखेति fase दूषयति | मत्तिमश्व इति उभयचानपजम्भप्सक्गदि्यंः॥ प्रथमपल्ला- योगे इतीयं पत्तं ufifavaree | त्ादिति॥ wey fear विकल्पः at at wifafcarrag awe मानसेन देहेन मानसानामेव सागसदीनां मानसरू्पेण सङ सम्बन्धापपन्ते मानसा खव quae THT Ta कल्पयितुं युक्ता न्या | तुल्यायाखेति तहि मनगारथयकस्पितवदतिशचश्चलत्वाद्धौगयो- ग्याकारत्वं सागरादीनां wifearrgw: टृष्टादीति। प्रतुख्यत्वे भिथ्यात्वप्रसक्तिरिति wed नज्धिति प्रसङ्गस्य. waa शुतिविरोधमाह | इम इति ये ae cere a सन्तिनतु दष्टाडति दशनं बाध्यते तथा ख।प्रसंबेदनस्य wanfae तथेव त्राह्लोकिक्राां पदाथानां मानसस्येति दृष्टान्तं विश्डाति। मागसा Wife जमरिते संविदतिरिक्ताः

se

५६० राजिता परब्रह्मणः प्रभुविमितश हिरण्मयो ३१

भा. ue: दृष्टा fe मानस एवाकार वल्यः vara qe:

चार

खमप्रे। नन ता अनृता Wal ATA सत्याः कामा दति अ्रुतिस्तथा खति विसद्धेत i मानसप्रत्यवख सत््वोपपन्तेः मानखा fe प्रत्ययाः स्तोपृरुषाद्याकाराः खभ्रे TAA! नन्‌ WATE: PTA तच ख्यादयः wy विद्यन्ते अरव्यल्पमिदमच्यते | लायद्दिषया श्रपि मानसप्रद्ययाभिनजिद्टेता एव सदीका- भिनिं ततेजाबन्नमयत्वा व्वा यदधिषयाणां | सडूल्पमूखा हि खाका दति Sra समक्तपतां द्यावाष्टथिवो cara स्व afaq प्रत्यगात्मन safe: प्रलयञ्च aaa fafry

सन्ति पद्‌ाथाशूदासनारूपास्ते GA भान्ति aq संविदात्मकं तेषामिति wea नन्विति जागरितस्यापि संविदिवत्त- ara एथगस्ति anfaaucare | waufafa 1 wafaar- साचनायामपि जायडिषयाशं संविडदिवन्तत्वं सेक्यतीब्ाह | arage शीति इतख जायदिवयाबां संविदिवन्तत्वमि त्याह सव्वंश्रुतिषु चेति नन्‌ कुखासा घट चिकोषुमनसि epfaaarart वहिभिभ्मिंमीते तथ सङ्ख्या वाद्याकारस्य निमित्तं सङ्कन्ल्यख पृव्वानुश्रूतसजातीयगोाचरः पुव्नान्‌ग्डताऽपि पव्बतर सङ्कल्य नि मित्तमेमित्तिक्रभावः सर्व्वस्य संविदि वत्तत्व

थमपपद्यते तत्राह | तस्मादिति ware: wagaa पुव्वेकल्यी सदृश गा चरः पुव्वंकल्पी या ततः पुब्बेतरेच्च निमित्ता इति संविदेवेव्थं खाविद्यया निवक्षते निरवयवस्य सम्ा- चस्य खार सटोनेच्तयाद्यम्‌पपन्तस्तस्मात्सव्वेस्य संविदि वत्त॑त्वेऽपि निमिसनेमित्तिकभावोाऽवमनिवाच्ोा feos card: खथ सच्छब्दवाायाः सं (वदोऽनिव्वाच् स्पन्द्‌ नकाले ये बिषवा बाद्ध-

४९९

तद्य श्वेतावरं ण्यच्यार्णवा बह्मलेके बह्-

भाग्यथा वा ररा माभाविद्यादिनेाच्यते। तस्माश्ागसानां

GI

वाद्यानां दिषयाणाभितरेतरकार्यकारणत्भिग्यत va बीजाङ्कुरवत्‌ यद्यपि वाद्या एव मानसाः मानसा एव च॒ वाद्या नानतलं तेषां कदाचिदपि खात्मनि भवति wr wi दृष्टाः प्रतिबुद्धख्यागुताभवन्ति विषयाः सत्यमेव | जाग्रदोधायेलन्त॒ तद मुतत्ये खतः। तथा सखभ्रगेधापेषश्च जाग्रहष्टविषयानुतलं ग॒ खतः faw- वाकारमा चनु want भिथ्याप्रत्ययनिमिन्तमिति वाचा- tae विकारो arated चीणि रूपाण्येव सन्धं

तया भासन्तेऽतच् कदाचिदपि संविदतिरेकेब सश्वानक्ो- काराद्यम्तासश्चलच्चशमन्टतत्वमापद्येत | तथा व्यवडहारभङ्कप्र- wyesry यद्यपीति aafa नाखतत्वमिव्यध्याशरः | खष्यसतस्याधिषानमेव erat) तस्ित्र कदाचिदप्यम्ततासश्चं तादाग्येगेव स्फुरयादता व्यवदहारभक्प्रसङ्क इति भावः कदाचिदपि गाखूतत्वमिति वदता प्रतोतिक्षानात्बालान्तरेऽपि विषयाशं wrenfaaqa तथामुभवविरोाधं wea | नन्विति equesiat समीहितमेव कालाम्तरं मिथालमित्यक्नोकरोति। wafafa तरिं तेषाम सत्वमेव खीकतमिताशद्या जाय- दिति॥ तथापि जायद्धोधेनाविषयोश्ररजादसत्वं खप्रटराना- azatrarncgry | तथेति यदि नायद्धाधेमाविषयीक्षर- गमाचेवासक्वं wrest पदा्थानामिदटं afe जायदिषया- wate खभघ्नरबोधेमाविषयीकषरणादसक्चप्रसङ्गः। तन्न कदाचिदपि संविदि विषयाबाम्न्तासक्वमित्यचंः yo wd afe वाचार- म्भव्खुतिरिबाण्द्याह | विशेषेति यायां emai सत्त्व विषेषाकारमाजं fratenaen | wate विक्तेषाकार स्य सत्वा x3

BER

a चर्य्येणामुविन्दज्ि तेषामेवेष ब्रह्मलाकस्तेषार

wag नकेषु कामचारा भवति ४१९५१

भा° तान्यपि आअकारविशचेषतोाऽनुतं। सखतः सकमाज्रूपतया

श्भा

wai प्राक्यदात्मप्रतिनाधात्छविषथेऽपि wat सत्थमेव wager इवेति कञ्िदिरोाधः। aera एव ब्राह्मलाकिका अरष्यादयः weary पिजादयः कामाः वाद्यविषयभोागवदगश्द्भिरडितताच्छड्धसत्ल- agus इति गिरतिश्यसुखाः सत्थायेश्राणां भव- wee: सत्छत्याद्मप्रतिबे केऽपि रञ्वामिव afer: शर्पादयः सदात्मसखरूपमेव प्रतिपद्यन्त इति श्दात्मना wat एव भवन्ति ५॥

दिब्ाश्द्याइ | तान्यपोति कथं तद्वि तेषु aaue प्रयुक्नमि- नादा | खत इति afe तत्छत्बमिल्वेताबव्ययेोक्तश्यं किमिति wife रू्पागीत्धेब eafaan तचा | प्रामिति। प्रजृतमपसंहरति | तस्मादिति प्रयमपच्चवहि तीवपच्छे erat भावादिति याबत्‌ वदयेशिकविववबद्भादजाकिका पि fran fawn: स्याह wes fait येभेतत्यरि- wits सत्कामिनां विद्याविधामं ane | वाद्येति।॥ जन्धा weer fram इति रेषः॥ प्रताया, फकयुठरिव्धष्थाहारः।| ननु तेषामबिद्यादग्रायामयेकरिवाकारित्वरूपसम्भत्वसम्भवेऽपि कुतो विद्यावद्याशां सत्बल्वभिग्याग्रद्याड | सत्छत्बेति यथा cert कचितसपादयो weaned तदात्मतामेवापाद्यन्ते fatwara | तथा स्यपि विया बिद्याबश्धावामग्बब्धतिरे wat परिहारायासन्भाचत्वमेव प्राक्रुबन्तीति saawa- forumfree: pas

Se

भार

चार

४५६३

अथ या CAT हदयस्य ATTRA: पिङद्धनस्या- णिमुस्तिटलि शुक्रुस्य नीलस्य पीतस्य नाहित- waa वा आदित्यः पिद्कन रष शुक ट्ष

चसु ददयपुण्डरोकगतं ययोक्रगृणविशिष्ठं ब्रहम ब्रह्म अग्यादि साधनसम्यस्तः त्यक्रवाद्यविषयानृतदष्णः WITS तस्येयं Agen aren गतिवक्रेति खण्ड श्रा रम्यते अय या एता वच्छमाणा यस्य पुण्डरीकाकारस् ब्रह्मा पासनस्ानश्य सम्बन्धिन्या नाद्यो इदयर्मांसपिण्डाल्््ता विनिःखता श्रादिश्यमण्डलादिव रयसायेताः पिक्ग- we वखंविशेषविशरिषटस्याणिखः खक्छरसस्य रसेन पृा- स्तराकारा एव fasfa aaa cau: तथा nae Tera पीतस्य खोाहितस्य रसस्य ud दति eet wrered | Ste तेजसा feraraa वाकाभिभिर्तेन

सगुकविद्याफणखरूपमित्यमपपाद्य तत्प्राप्तये afeamafe नाडोखणडमवतारयति | feats यथोक्तौ गगः सत्वकाम- त्वादिः ब््मचग्धादीव्धादिश्ब्टः शमदमादिसङ्हार्थः। तमे बादिद्णन्दायं wea, wafs खधिकारिगः सफलापा- स्तिबिध्यनम्तब्यंमयण्रब्दायंः | रसेनाह्नस्येति wa: | तदाकास डवि तच्छब्दोऽ्ररसबिषयः। शुज्ञस्ये्यादिवष्टी yar | श्रता- विविद्रब्दोाऽध्यादास्योातनाथेः कथं पनरत्नरसस्य पिक्कलादि बिचि बशेविग्रेवः सिज्यतीवाग््याड | सेरेडेति॥ वातपि Mee सार तेजः| तेन पाकाऽशितस्य जायते। तेमाभिनिड- Saray wea सम्यक नतरेव पितारं सोरन्तेनेा भवति frye तेन Gaara Meare वायवे पिङ्कणत्वमित्यथः॥ तदेव

५९४

Se नीलन हष पौत TY नाहतः १११ तद्यथा महा-

भा

GT

पथ आतत उभा यामे गच्छतीमसञ्चामुखेवमेवेता आदित्यस्य रश्मय उभा नके गच्छलीमच्चा-

कफमाश्येन सम्पकात्पिङ्गलं भवति सारं तेजः पित्ताख्यं तदेव बातभूयस्ाज्ञीखं भवति | तदेव कफमभूययस्ला- Sai कफेन समतायां fod शओणितबाडद्येन लाहितं। agqarar aafaiear अन्वेष्टव्याः कथं भव- wife अतिस्वाहादित्यसम्बन्धादेव aed नाडी- ग्वमु गतस्येते वरशंवि्नेषा इति कथमत वाऽऽदिल्यः पिङ्गला ada एष आ्रादित्थः ्एक्ताऽप्येव नोख एष पीत एष लेहित श्रादित्य va तस्वाध्याद्मनाङीभिः कथं सम्बन्ध CIT दृष्टान्तमाह | तन्त्र यथा लोके महान्‌ fade: पन्था महापथ आतता ara उभा यामा

fame सोरन्तेजो ययोक्तपाश्नाभिनित्तेन waa वातेन सम्बन्धाद्‌ यख्वाद्ध बति MA तेन सम्प्रकादन्नस्सस्य नाडी arg जायते नेख्छमिव्याह तदेकेति प्रञ्तमेव fame सेरन्तेजोा ययोक्कपाकवश्ादभिनिर्टत्तकषस्य wafer WIM BA तेन सम्प्रकादन्नरसस्य माडीनाख्ं कं भवतीत्याह | तदेव चेति उक्तपाक्राभिनिरत्तेन कफेन az. भिनिषेन्तस्येव वातस्य समतायां तदेव तेस्तत्छम्बग्धि पीतं जायत। तत्सम्बन्धा्वात्ररसस्य नादडीनाच् पीतत्वं wadlare | कफनेति यदा तु ययोक्तपाकामिनिष्यन्नं दोखितम्बखलं भवति तदा तस्य नाडोनाख लडित्यं भवतीत्याह | श्ाडितेति। पच्वान्तरमाङइ | वेद्यकादेति ¢ ्धन्णेबयप्रकारमाइ | कथ-

४९५

उ° मुामुष्मादादित्यात्प्रतायके ता आसु नाडीषु

eg अभ्या नाडीभ्यः प्रतायसे तेऽमुष्मिनुा-

दित्ये मपाः? २१ तद्यतरैतत्सुपुः समस्तः सम्प्रसनुः

भा. गच्छतीमञ्च weary fara दूरमेव |

ST

चथा Sra दृष्टान्तो महापथ vat यामो प्रविष्टः | एवमेवेता श्रादिव्या महापथा वया गच्छन्ति तयाभ- यजादित्यस्य THE उभा लेकावम॒श्चादित्यमणष्डल- fang ved गच्छ नधूभयज प्रविष्टाः यथा महा- पथः कथममभ्रादादिव्यमण्डलात्प्‌ तायन्ते सन्तता भवन्ति ता अध्यात्ममासु fayerfzaarg यथोा- रासु नाडीषु त्रा गताः प्रविष्टा ware: | wear MIST: प्रतायन्ते ASAT WAIT: सत्यस्तेऽमृ्मिन्‌ र्ीनामुभयखिङ्गतलाक्ते cae ana एवंसति aa यिन्‌ are uaauaar wa: git भवति

fafa mates इदयादघशादामाग्यमाचश्तते | तद्रतं तेजः

arc frufaered | तशाव्ररसस्य घालन्तरस इकारि बग्रादसं- fawe कारबमाश्यगतं पीतं cq रसर्ननादित्ादिवच- भादित्थेः कथं ate पिङ्लस्येव्षाद्या wfafcanmgre | alaferfa उक्तम्थंमाकाङ्कादास स्फोरयति | कथभिचा- दिना॥ दित्यस्य पेकख्यादयो वसंविर्ेवाः wrens wea wifey तेजसा नाडीग्बनुगतस्य Frees बखंविद्रेषा Ware तदेव WATT टङान्तावद्म्मेन स्परटयति | तस्ये्यादिना।॥ उभयकवादित्धमण्डले पुषे Taw | तज पुव्बोक्कमेब टइदाग्तमनुवदति | वयेति उभौ यामा महापथा qa मष्डति qunanfeq cae: प्रविद्धा

४९९

Se स्वपुं विजानात्यासु तदा नाङौषु सुपो भवतति तन्‌ कन पाप्मा स्पृशति तेजसा fe तदा PUG भवति ३१ अथ यत्रेतद वलिमानं नीता

ute खाप दिप्रकारल्वादिश्ेषणं समस्त दति उपसं इत- सम्यकरणटन्तिरि्थेतत्‌ | अता वाहयविषयसम्यकंजनित- कालुख्थाभावा व्म्यक्‌ प्रसल्लः war भवति wa एव खभ्रविषयाकाराभासं मानसं खप्रप्रत्ययं विजानाति मागुभवतीव्यथैः | यदैवं सुपो भवति wre सारतेजः- weary यथोक्तासु नाडीषु तदा ङतः प्रविष्टा गाड़ी- भिदारभूताभिहंदयाकाओं गता waited: Wat wre: खप्रदश्गममरीति बाभान्नाङ- fafa सप्तमो ढतीयया परि्छम्यते तं सता wad कञ्चम्‌ कञ्चिदपि ध्मोध्यंरूपः we gaia खरू-

मोका

Ge ray: तमेव van परशदारा भरकटयति | कथमित्ा- दिना॥ कथं नाडीनां fuyerfxsdafaancg सरोज तेअसेत्ादिनेक्तं सारयति | यथेक्षाखिति खम्धिन्नादिब्ब wm इति सम्बन्धः | कथं afeea fatesrat रभ्सोनां Ufega fatuesry | रुश्लीनाभिति नाडीखसरू्पमुक्रा fanaa: खेोपाथिकरबत्वेन ताः स्तोतुमादो शापं werfa | तक्षति सप्तम्यध॑मेव स्फुटवति। खव खवोति। बाडीखरूपे पू्याक्लरीत्वा निरूपिते ated: | रतव्छपनमिति कियाविभे- aw) समस्तबिशेषडस्याथं बक्वमाह खाषस्येति दश्रगख्त्ति- बददश्ंमङचिखेति ferns खापस्येष्टं | तच THAT: खापस्य Meme समख इति विद्रेषयं। ae atefaaruary |

a

४९७

भवति तमभित आसीना आहुजीनासि मा जा- नासि माभिति यावदस्माच्छरीरादनुत्कानोा भवति तावब्ञानाति १४१ अथ यत्रेतदस्भाच्छ-

भरा ° पावख्ितत्वाक्षदात्यनः रदग्ियविजिष्टं fe सुख-

दुःखकाय्यप्रदानेन पाप्मा स्पृशतीति गतु Ta WE- wae कञिरपि पाप्मा स्पष्टुमृत्छश्ते अविषयलात्‌ अन्या yaa fara भवति aad केनचित्छुलखिदपि WONG | खङूपप्रच्यवनं ल्वाह्मगोा जाग्रत्छभ्नावर्स्था प्रति गममं वाद्यविषयप्रतिबेाधोाऽविद्याकामककंवोजस्य wafaarsareretefafanfaaaraa षष्ठ एव तदि- हापि ब्रद्येतव्यं। यदेवं सुप्तः चारेण तेजसा fe नाद्यन्तम- तेन Aaa: TAT व्याप्ता भवति अते विशेषे चश्षरा- दिगाङीडारवाद्विषयभोगायाऽप्रश्ताजि करणान्यख्छ

उषलंदतेति विरेवयान्तरमुत्थाप्य ख्ाकरोति। खत इति उपसं द्तसब्बेकारगत्वादिति aaa) sa विषोषबदयमुपजोख खभ्रमिलादि याचष्े॥ खत इति नाडीषु ufeer भवतीति यदुं तदयुक्तं | Case Gefen wa rayinrcfearnregry | नाडीभिरिति areata war सत्तमो wa नाढीभिरिति sitar चाख्यायते तजा Wife तदेतदिति छवुत्यवख्याच्यते तस्वामव- wat कम्माभावे कथं पुमरत्थागमिव्वाश्द्षाङ | Sefer खणदुःखामुभवाभावात्पाप्रासंस्यश्चाऽच विवचिता नतु wait. भावादिन्धथेः wafewed साधयति खन्या wWift ।॥ इषुः खखूपावखस्य काथं प्रवगमिलाशच्ताइ wetfas

५९८

Ss रोरादु्तामत्यथेतेरेव chaired ओआभिति वा दहेद्वामीयते यावस्िप्येन्मन- स्तावदादित्यं गच्छ्येतब्े खलु नाकद्वारं वि-

ure तदा भव्ति | तस्मादयं करणानां मिरोाधात्खात्मन्येवाव- खितः ai विजानातीति युक्तं aad सत्यथ यच यस्मिन्‌ are बखिमानमबखभावं ta रागादि निमिन्तं अरारिनिमिन्तं वा छश्ोभावमेतन्नयनं नीतः प्रापिते रेव- दको मुमूषुयदा भवतीत्य्थः। तमभितः स्वेता वेषटयिला- ster ज्ञातय आआङजमासि मां तव oti जानासि at पितरं वेत्यादि मुमूषंयोवरस्माच्छरीरादनुत्क्ान्ता- निर्गता भवति तावत्पचादीम्‌ जानाति। अथ यच यद तत्कियाविश्चेषणमित्यस्मा च्छरीरदुत्कूा मति | अय aza- रेव aan tfahregamaa यथा कब्यंजितं STs |

wae अविद्याकामकम्मेडां draarrarat तस्य wofsareariaat et crwetfafat सषुप्तस्य पनः qwequeaafafa सम्बन्धस्तदेव eae | जायदिति।॥ कीटकप्र्यवनमिन्धपे्षा- यामा | वाद्धयेति रतश्च सति सम्पद्य विदुरित्ादावु- feafaare | शत्वोचामेति ।॥ तेसा Wife wget भता Vqe Va arwe | यदेति वद्यापत्तिकागमाइ। waa xf y कार्यकरगसंस्पशाभावफलं दश्नंयति | तस्मादिति। माडीरेवं wet ताभिरूद्धंगमनं पदशयितुं मरबकालं प्रप. यति wate agaruary | रवं सतीति नाडीनामुक्ष- Dar uM सतीः | ताभिरू डंगमनप्रदशंमप्रार म्भाची- some: रोागादीलादिषद मागन्तुकसन्बेनिमिन्नसं ग्रहाय

35°

५९९ दुषा प्रपदनं निरोाघाऽविदुषां ny १¶

भारप्रेत्य विदान्‌ दतरस्ठ॒ विद्धान्ययोकरसाधगसम्यन्नः

इयोद्कारेणात्मानं ध्यायन्‌ Way वा णवं ऊद्धाद्धं वा विदांसेदितरस्तीर्यङ्गत्यभिप्रायः मोयते प्रमीयते weeded: विद्ामुत्क्मि्यन्यावल्कियेखने यावता कालेन मनसा खयः साकलावता कालेनादि्यं गच्छति प्राप्रोति fod गच्छतीत्ययैौ तु तावतेव काखे- नेति विवचितं। किम्ंमादित्यं गच्छतोल्युच्यते wat खख प्रिद्धं ब्रह्मलाकस् wt आादित्यस्तेन दार भूतेन ब्रह्मलोकं गच्छति विद्धान्‌ war विदुर्षां प्रपदनं प्रपद्यन्ते ब्रहमलाकममेन «cuts प्रपदनं 1 गिरोाधनं जिरोषाऽख्मादारित्थादविदुर्षां भवतीति निरोधः |

जरादीन्ादिपदं तु नैसर्भिंकसव्व॑निमित्तदयोतनार्थमिति ate: | wanaafate कि याविग्ेषयं | प्रारन्यकम्मावसानायाऽयश्ब्दः | खतदिति क्ियाविरेषबमेतदुत्कमयं यथा eta: | यचो- क्वाभिनेडीषु प्रखताभिरारि व्मण्डलादागवताभिरिति याबत। wea जितं avtad खात्मसम्बन्धितामापादितं लोकम मतिक्रम्य तं प्रे विद्धान्‌ केवककम्भंवान्‌ गच्छतीत्यः॥ दहरविद्यावतोा मतिं ewafa | xacferfa ।॥ यथेोक्ठसाधनं cycfawa तेन सम्पन्ने विधिर इत्यथः | ध्यानमग्टच्छतीत्युत्तरज सम्बन्धः | यथा Tas खप्राबसख्यायामिव मरबावख्यायामपी्येः। वा हेति निपातडयस्यावधारणसूपमयथं कथयति रखवेति। उन्डब्द्‌ाये- are | ऊद्धमिति बाश्नब्देन दोातितं fared दश्रयति। faxtafefa यदि विदान प्रमीयते तदोद्धमेव गच्छति। अदि त्वविडान्‌ प्रमोबते तदा तिर््यगेव. aaaifa fata ॐ3

Se

४७०

तदेष शाकः शतजेका हद यस्य नागयस्तासा मूदानमभिनिःसृतेका 1 तयेईमायनुमृतत्वमेति विषठड्न्या उत्क्रमणे भवन्त्युत्रमणे भवसि

६१६९१

wre Srtw तेजसा देरे एव frag: उनो agar नाद्या

Ae एवे्ययेः

faagenr इति ज्ाकारे तस्िग्ययोक्रेऽयं एष साका wer भवति wager येकाकरच्रतं नाद्या इदयस सां बपिष्डभूतस्य खम्बज्धिन्यः प्रभागते wafer चआगन्धा- TV’ Mat तासामेका मृद्काननभिनिः ता विभिगैता MAGA WERT विब्बङ्गानागत- ufwefefiq ऊरधगाखान्या नाशया भवन्ति संसार गममदारभूता लब्टतलाय किं तद्जत्कमणे एवा- त्काग्धर्थमेव waite: द्िरभ्यासः प्रकरणषमा- प्यर्थैः॥

विदुमस्वक्रे शस्यादिन्बप्राप्तावलन्तथेष्यं दद्चयितुमनस्तरवाक्ध- arent fe स्यादित wre | wa उति खदिदुषामपि तर्हिं प्रात्नानामादित्बं तता निख्डानां मुनब्रंद्यलाकप्रातिरि ताश GW) सोरेखेति। \।

qv निबद्धानां मूङंग्धय भाष्या गेत्कूमजमविदुवामिलत fay anata | frafgte ।॥ atrerdt गाङोविभासलक्तयः प्रधानाग्त इति विश्रेषडतत्वय्थमाह ख! मगयादिति§ once ाद्ीविषमं दषरविग्राविषवंषा। ¶।

se

ate

४.९

आत्माऽपहतपाप्मा विजरो विमृत्युर्चिः- शेकाऽविलिव्यत्साऽपिपासेः सत्यकामः सत्यस- ल्पः सेाजन्वेश्यः विलिंज्ञासितयः सदाध्ब STRAT सबीर॑ब कामान्यस्तमात्मानम-

अथ एष सम्प्रसारोऽखाच्छरोरात्छमृत्थाय परं च्योतीरूपं ary सखेन खूपेणाभिनिष्यद्यते एष आत्मेति हावाचेतदग्टतमभयमेतद्र दव्य | तत्र काऽ सम्प खारः कथं at warfare: | यथा सेाऽसाष्छरीरा- wars पर ज्योतीरूपं सम्पद्य खेन रूपेफाभिनिष्प यते, येन सशसेनाभिनिष्यद्यते freee stant सम्प दख देश्खम्बन्धीनि रूपासि तता wear खरूपं Lease वक्तव्या Lae Ua आरभ्यते आख्थायिका तु बिथाग्रदशसम्प्रदागविधिप्रद्बनाथा व्दास्तत्यया राजख्ेवितं पामीयमिति्बत्‌ ¶॥ जत्माऽफडतपाप्रा

ददरविख्ाकामपास्यसलबधेमक्षममुददेति | च्छेति पिके कानन्तग्मयश्नम्दार्या are श्रयैरात्छमुव्यानं afe- ज््ंममासिमानन्ामः wed fafarfe | रष इति 1 खकतिकत्तंबमा चागयेस्य दिंतमेक प्रा बा सम्प्रसादो विच्चा- aren चेति सं्चवात्पच्छति | तेति cad वाकं सक्तम्यः | तस्य सब्यसादस्य परनात्मविवनबं we कनापायेग wa- लीति चकान्तरमाह कथं वेति जिन्तसख परमाल्ाधिगम- Swrwere | यथेति wer sara: कथमिति waz: | efafrrgaarecuran कदिद्धेवो fafa tf waren

करोति ) Oia queer fe efecreeearnadt-

५७९

afagq विजानानीति प्रजापतिस्वाच 0 491 तद्धभये देवासुरा अनुबुबुधिरे ते देचुहल तमा- तमानमन्विच्छामेा यमात्मानमन्विय सव्य नाकानापोति सक्च कामानितीन्द्रो हैव देवा-

भा ° विजरो विग्टव्युविंञ्नकोऽविजिचल्छोऽपिपाखः सत्यकामः

4

VTE: यस्ापासनायेपरब््य्े इद यपुष्ड- रीकमभिदहितं। चस्िन्‌ कामाः समाहिताः wat अनु- तापिधाना यदुयासगसहभावि WETS STITH डपाख्नफलभूतकामप्रतिपन्तये ARAM नाद्या गति- रभिड्िता | सोञन्वेष्टव्यः ज्रास्ताचाग्यापरेशेञ्चातष्यः faite च्चातुमेष्ट्या विजिज्ञासितव्यः wqadaqara- पाद यितव्यः | fenartqutfafaraare श्ादि- qua waty Sarai खम्नंख कामान्‌ चश Ae यथाक्रम प्रकारेण ज्रास्ताचाथापरेशेनाग्येग्य

म्तराखि रूपाजि टृष्लमानानि भररीरसम्बन्धपयु्छानि | तथाच ततः शरीोसादुपाेयंदन्धत्स्य खरूपं तत्कथं सव्वप्रमाबाऽ प्रतिपन्रमस्तोति प्रश्रान्तरमाह | सम्मसादस्य चेति रतेशं प्रश्रानामृत्तरस्यम्यमवतारयति | eae इति प्रजापते fosfatraaare सम्वादरूपा याऽचाख्यायिका ewe सा किमर्येत्ागद्धाह। खाण्यायिका त्विति प्थिष्यस्य विद्यायमे aire: सम्यकप्दाने या विधिः खडाखुत्वादिप्रकारस- श्दग्र॑ना्यंति यावत्‌ यदा विद्यायाः awa stare यच wart तदापात भ्ये दुश्छवे लस्य विधिर चम्धादिखत्- दश नान्यः खास्थयायिकायाश्तात्पग्यान्तरमाहइ | विखेति t

XR

नामभिप्रवव्राज विरोचनेाऽमुराणां at हासंवि-

दानावेव समित्पाणी प्रजापतिसकाशमाजम्मतुः १२१ ताद दा्िट्शतं cof बह्मचर्यमू्‌-

भा ° विजानाति खस्वेद्यतामापादयति तस्येतत्सर्ग्वखा कका-

च्या

aratfa: 1 स्ग्वाद्मताफलं भवतीति किल प्रजापतिङ- ara, अन्वेष्टव्या विजिश्चाखितव्य दति चेष नियमवि- भिरेव गापूरम्वविधिः waardeat विजिज्नाखितव्य इत्यथैः | टा्यलाद न्वेष णविजिश्चाषनयाः दृष्टायेलश्च दकयिव्यति माहमच भाग्यं पश्ामोत्यनेनाखछत्‌ | पर- Siw रेहादिधर्कोरवगम्यमानस््ात्ममः खरूपाधि- गमे fartrnfaratraferg फलं इति नियमाय tare fader लभ्निहाजादीगामिवापृष्बैविधिलमि सम्भवति तद्धाभय द्त्याद्चाख्यायिकाम्रयोजनमुक्ं ag किल प्रजापतेवंचनमुभये Carga: | देवा्ा- SUE देवासुरा WT परम्परागतं खकथेगाचरापल-

प्रजापतिना drat देतैरसरेख प्रार्थिता इन्दरमिराचमाभ्यां ङेवासुराधिपतिभ्यामायासेन महता प्रेधिता देवराजेन कयसित्माप्ता। warmed विद्येति तस्याः खयो ऽऽस्यायिके.- wey महद्धि श्पाखितस्य महत्वे ternary | राजसेवित- मिति।॥ aerate efand taal तदेव निर्पाधि निषि. षमिति | सविद्धषनिवि्रेवयारमेदाभिप्रायेय wafers व्ाकर्तमादक्ते arf तच tree इति mw सशब्या्यंमाङ | यस्येति उपासनमपि faardfretarar- माङ | ॐपजबधभ्यचंमिति तस्येतत्फलमिति सम्बन्धः कथं

se

98

षतुस्ता प्रजापतिस्वाच किमिच्छलाववास्त- भिति at हाचतुयं आत्माऽपहतपाप्मा विजरो विमृच्युर्विंशाका विजिघत्साऽपिपासः सत्य-

भा ° मनुबुबुधिरेऽमुणुद्ध वन्धः ते चेतत्प्रजापतिवचे बुध्वा किम-

कम्बलिन्युच्यते। ते हाचरुक्रवन्ताऽन्यान्ये देवाः खपरिषद्य- खरा इन्त यथ्यनमतिभेवर्तां प्रजापतिनेक्रन्माक्मान- मग्विष्छामाऽम्वेषणं gal यमात्मागमण्विब्य wig खाकानमाप्रति ख््वीख कामाजिच्युक्का एव राजेव खयं रेवानामितरान्देरवाख भागपरिष्छेदश्च सम्य खापयित्वा अरोरमाचेणेव प्रजापतिं प्रत्यसभिप्रवत्राज प्रगतवान्‌ तचा विराकनोऽख्राशां fares गुरवाऽभि- गन्तव्या दत्येतद वति जेलोकधराच्धाच्च गृदतरा गिरेति। यता रेवाखुरराओा wereararer wat जै तथा गरमभ्युपयतदन्ते ने किखासंविदाना- केवायेोग्यं wfacafagerar feared प्रत्छन्याग्यमोर्षी निरुंजक््ायाः eater: पलमिलाश्श्याह | खब्बात्छतेति ufogeaaaem रखस्पेकादद्ितिरि- We: तचमापतिवाक्वादतीयमाबविशिख्ल्त्पमाडइ | Sse डवि ererceresl दज्ञंदति। atqefefafcts शब्दा सेव विदयोदके तदुत्प्ययाऽपुव्वविधिरखिषोचादिषिधिवत् सम्भवदी करः | wafay नियमविधिरपि स्यादवद्ातविधिव- fearmgre | cefafa ¢ त्नि्याद्ानसंख्छादप्ावख्छादना- wifrfeawg © wel wreraarerearesaay काखंखिति fron अकचः wee franfefees माषुग्बविधि-

४.५

ॐ» कामः सत्यसङ्कल्पः सेाऽन्वेटयः विलिन्ञासि-

तयः सब्ारब नाकानापोत्ति TAY कामान्‌

भाग्दर्धयनो समित्पाणो afagrcwar प्रजापतिखकान्न-

माजम्मतुरा गतवन्त तो गला दाजिश्रतं वषाण WNT war ब्रह्मचय्यंमूष तु रुषितवन्तो अभि- wey: प्रजापतिख्लाववाच किमिच्छन्ता प्रयोजन- मभिपरतये च्छ न्ताववास्तमृषितवन्ता चयवामितीद्युक्षी ते खाचतुः आआद्मेद्यादि भगवता वचा वेदयन्ते शिष्टा अतसमात्मामं ज्ाठमिच्छन्तावषाखेति यद्यपि प्राक्प्रजापतेः समीपागमनादन्यान्यमोषोयुक्रावग्डततां तयापि विद्याप्रात्निप्रयोाजमगारवाच्यक्ररा मदेवमा देषौारि-

रिका दकाथंत्वादिति खन्धेषशविलिश्चासनाभ्यां साधन am तस्य विद्यादाराऽविद्याजिरटत्तिदटरमेव एलमन्वय- व्यतिरेकाभ्यां तद्धेतुत्वावगमा ततथा तत्र नापुव्बेविधेरवका- चा ऽखीग चः तयोटषटफखवश्वे बाक्यष्ेममनु कूलयति | टणा- चत्वखेति कथम सहत्ययुक्तेन पश्छामीति बत्तमानो परेषये बाग्वेव- बारेदङपलतेत्धाश्रद्खु देहातिरिक्रात्मवादिमां बाक्धाव्यच्चाना- Say मनग्यत्वादिमनिृत्तिप्रसिदरगेबमित्यभिपेना | woevafa Gataureceaue wfeaary| इति निय मातेति खपुव्यविधित्वं तदिवयत्वमिति यावत्‌ | xv त्धन्वेवबादेदतिरनिददाजाहदिवदन्डेषडादेरत्यन्ताप्रा्यभावस्याक्ल- त्वादिन्येः | डदानीमास्यायिकां grenqaenfam तु विश्चाययश्जसम्मदावविधेः प्रदष्रगा्यं्ादिनेक्तं स्नारवति | wafe अवतारिवाख्ायिकाच्राखि wree) तञेल्ादिना। fafaarafecrear विद्लायिंनावपि परिकर परिबव्य शरी.

५०६

° यस्तमात्मानमनुविद्य विजानातीति भगवतो वचो वेद यने तमिच्छलाववास्तमिति१३१ताह

भा ° रोषावेव शलाषतुब्रह्मचय्ये प्रजापती तेनेदं प्रस्षा- पितमात्मविद्यागारवं तावेवं तपसखिन श्रद्धावकल्यषी याग्यादुपलच्छ प्रजापतिरूवाचार एषोाऽ्चिणि gear निल चशभिग्डंदितकषायेद्‌ छते यागिभिद्रष्टा। एष आत्माऽपरतपाभ्रादिगणा मवोचं पराऽरं afeyrn- व्छष्वेलाककामावारश्तिरोतदण्डतं Wares अत एवाभव- मत एव wy ठद्धतममिव्यथेतव्रजापतिनोक्ं whale परुषो TAA इति वचः FAT कायारूपं पुरुषं WIE: सृषीतला इढोकरणाथ प्रजापतिं प्ृष्टवन्ता अथ

wie carta प्रजापतिं प्रगतवन्तो तथाह |) विनमेगेवि।॥ तयो- सक्तरूप्रगतिवशादेव दशितमथान्रः कथयति जंखोक्छेति विद्येति दशंयतीति waa सम्बन्धः| तस्यागमबतरत्वे Lares यत इति ।॥ खम्िद anf तमात्मानं चछातुमिष्छन्ताववाख इति बक्तष्येऽप्यवार्तमिति प्रजापतिवचोाऽमकवंगमाचमिति xa | अथय डन्द्विरोचनयोाभिया afar कथमेकवावसख्यानं चिरमा- ifaw | यद्यपीति देवाप्ररराअयोः खभावतोा बेरिशारपि विद्यार्थिंत्वेन facades ब्रद्मचब्यवासेन चितम दश्रयति | तेभेति खुडकसछमषो प्राजितदाषाविवि aaa | yaar ग्ष्टेति सम्बन्धः ्धस्मदादिमिशक्र गदा SSI मालती age, निढत्तेति इशख्ियाखां विषयेभ्यो Tze हेतु माह | म्टदितेति ओगिभिः समाधिगिष्धेरन्तदष्टिभिरिषि याबत्‌। खतमेव्यादिवाक्येनास्येकवा च्यतां दग्रयति। श्व इति। ग्मविद्यया चास्यकवाक्छत्वं दचयति। warenfafa इति

5 e

५७७

प्रजापतिरस्वाच टषोाऽक्षिणि पुरुषा रश्यत sy आत्मेति दावाचेतदमृतमभयमेतङ्ूघ्ेत्यथ

भाग्योाऽयं ¥ भगवो परिष्यायते परि समन्ताज््ञायते।

च्भार

waraazu आत्मनः प्रतिबिम्वाकारः परिख्यायते। खङ्गारै कतम wa एषां भगवद्भिरुक्रः किवेक एव aafafa एवं va: प्रजापतिरुवाच एष एव यथख- चपि द्रष्टा warm दति एत्मनसि aay wag मध्येषु परिख्यायत इति Ware गमु कथं am freer विंपरीतग्रदण मनुजा तं प्रजापतेविंगतदेषस्या चार्यसछ सतः। सत्यमेवं गानुन्नातं तथाष्यात्मन्वध्यारोापितपाण्डि- त्यमशच्मोङ्कले ोन्रविरोाचनोा तथैव प्रार्थिते are | a यदि प्रजापतिना मूढो gat विषरीतयाहिणा-

शब्दो Wes: | उक्तेयं वाक्यं पातयति। खय योऽ अमिति प्रश्रा्ाऽचशब्दः। xfawe: समाप्यर्थः। यख- ्ुरपजदिता Ret TATA मथोक्ताऽपशतपाप्रवादिधम्मेवा- नात्मा युवाभ्यां पुनरन्यया ग्टङीतमिति निपातेन दचयन्नक्तवा- ग्प्रजा पिरि त्याह | श्वमिति प्रजापतिखेदेवमक्तवाम्‌ कथं सदिं तयेर्वैमख्यं frenfearngre | एतदिति यचो- क्षवचोरूपं afefa यावत्‌ यत््मजापतिना मनसि निहितं वव्मकटीकक्तुँ चोदयति | नज्िति शटशिष्यगतं विपरी. तग्रहशमाचार्यबानु चातु मयुक्तमिव्ङीरकृ्य प्रजापतेरभिप्राय- माङ | सत्यमेवमिति कथं तदं तयोर्विंपररीवयरण- मपमेतख्यमित्धाशद्धयाङ | गडहोतामिवि॥ तावद्िपरीतमिति शेषः। wate क्रियापदमनुरष्यते। यद्यदाचरति Be इति ^+ 4

you

Sea omaiscg परिख्यायते यभ्रायमादर्शे

कतम CY TAT Cay सर्कषेतेषु परि- ख्यायत इति दावाच १४१७१

भा ° विल्युक्षी स्यातां ततस्तयेित्तदुःखं स्यान्तव्लनिताख

ST

चिक्षावसादात्पुनः प्रस्नश्रवणग्रणावधारणं WRT विघातः स्यादत vata भिव्याविति मन्यते प्रजा- पतिः | aWrat ताव्तदुदश्ररावदृष्टान्तेनापनेव्यामीति मनु युक्रमेष एवेत्यनुतं वक्र चानुत- am कथमात्मनोाक्राऽक्षिपुरुषोा arta सज्जिहिततरः शिव्यणरदीताच्छायात्मनमः स्व्वषाञ्चाग्यम्तरः सव्वान्र इति श्रुतेः तमेवावाचदेष एवेत्यत नानुतमुक्र प्रजापतिना तथा तयोार्विपरीतग्रहणनिटत््यथं दाह

न्धायेन aaut मषावादितवं स्यादिति wea) मग्विति प्राजाप- त्य्माभप्रायमेव प्रकटयत्रतिप्रसक्कं ufewn तदीयमदतवादित्वं safe चेति वदेवाकाङ्कापूव्वेकं eqQeafa | कथमित्ा- दिना॥ णििष्याभ्यां ग्रहोता योाऽयमाता ततः सकाशादात्मना खेनेव प्रजापतिनोक्तो योऽस््च्यपलच्िते ब्रा मनसि प्रजा- पतेः ufafeaacisa: सर्व तेनाक्घ इत्ययः | FAW ददा पजापतेममसि सन्निहिततर rare | aaarefa प्रजा- पतेमंगसि xe: सत्रिहितत्वेऽपि कथं तस्य ग्टषावादित्वमत iw) तमेवेति श्तख प्रजापतेनं amauta | लया चेति

५७८

ॐ° उदशराव आलमानमवेश्य यदात्मना विजा- नीथस्तन्मे प्रनूतभिति ता दादशरवेशवेक्षा- aaa at प्रजापतिसूवाच किं पश्यथ इति ते Shaq: सर्वमेवेदमावां भगव आत्मानं पश्याव

भा० उदशरावे STR अरावादावात्मानमवेच्छानम्तरं यत्त चाऽऽत्मानं waar विजानीयसतग्मे मम WHA माचचीयायामिल्यक्री तै तथेवादश रावेऽवेाश्चक्राते ऽ्वेचणञ्चक्रतुसथा wart at प्रजापतिरुवाच किं way दति नन तन्मे प्रन्रूतमिद्युक्राभ्यामुद शरावेऽवे- णं लत्वा प्रजापतये मिवेदितमिदमावाभ्यां विदि तमित्यनिनेदिते चाश्ञानदेता प्रजापतिरुवाच fe पश्य दूति तच कोऽभिप्राय दति उच्यते। नैव तयारिदमावयारविदितमित्थाभ्रङ्धा मार्च्छायात्मन्या- auaar निित एवासीत्‌ येन वच्यति ते wR दये प्रवत्रजतुरिति। डानिखितेऽभिगरेतार्थ प्रभ्ाग्त- इद यलमुपपद्यते तेन ने चतुरिदमावान्धामविदित-

च्या खात्मानम्‌ दग्र रावेऽवेच्यन्तं | TATA पश्यन्त वाबनन्तर यदात्मना विजानीया युवां ae घरब्रूतमिति सम्बन्धः॥ प्रजा- पतिवच्नमुपक्रमानुक्रूलं भवतीति शङ्कते | नन्विति उपरक्रममतिक्रम्य ब्रुवाणस्य प्रजापतेरुमिप्रायमाइ | उच्यत इति| तच प्रयममिन््रविरोचनाभ्यानिदमविदितमिति प्रजापतिं परद्धवचने कारगमाहइ | जेवेति॥ दायात्मनि छायायां तद्धेतोा श्रसोरे चेनरविशचनयेयंधाक्रममात्धीरियं निशिता प्ररत

Yeo

Se आनेमभ्य आनखेभ्यः प्रतिरूपमिति ¶११ताद प्रजापतिरुवाच साध्वलङ्कृते मुवसना परिष्कृ ता भूत्वोादशरवेऽवेक्षेथाभिति ता साध्वन- क्ता सुवसने परिष्कृता भूत्वादशरवेभेक्षा-

ae fafa बिपरीतयादिणौ भिव्यावनुपेणोयाविति खयमेव पप्रच्छ किं aay इति विपरौीतजिखयाप- मयाय वच्यति साध्नलङःताविद्येवमादि | ते STITT: | यथेवावां हे भगवा लामनखादिमन्ता G1 एवमेवेदं लाममखादिसहितमावयोाः प्रतिरूपमुदरराते पभ्चाव द्ति। ति पुनः प्रजापतिरुवाच | कायात्ममिखयापन- याय WIAA यथा खणे सुवसना महावस्तप- fourtr परिष्कृत दिन्नखोमनलो ग्डलोदश्ररावे पनरीच्छेयाथामितीह नादिदेश्र UT aT तच्छे Waa fafa: कथं पनरनेम साध्नलद्भारादि कलादरश्रावा- वेशेन तयेज्ायात्मग्रहाऽपनीतः स्वात्‌ साष्वलङ्ा- रसुवसमादीनामा TAA AL ङायाकरल्मुदशरावे यथा

Ge au | तयोस्तचरात्मप्रत्यस्य निख्ितत्वे गमकमाह | येनेति॥ प्रत्रजनेऽपि शान्तङद ययोस्तयोः waaay कथं निख्िततव- भिग्याश्द्याहइ। होति तेन विपसीतप्राहिलवेनेति यावत्‌ उक्तमग्होत्वा विपयतं wera तरि प्रनापतिनोपेदखमीये कुब्धित्वादिव्याश्द्य प्राजापद्यमभिप्रायमाङ | विपरसेतया- शि चेति। कथमिदः प्रजापतेरमिमतमित्यधिगतमत अइ | विपरीतेति प्रजाप प्रक्र देवासुरुयाजयोष्विपरीतग्रङवम-

५८१ ° aad ता प्रजापतिस्वाच किं पश्यथ इति १२१ ते देचतुर्यथेवेदमावां भगवः साध्वलङ्खतै yaaa परिष्कृते स्व र्वमेवेमा भगवः साध्व-

भा शरोरसम्बन्धानामेवमेवं शरीरस्यापि दायाकरलं पतव बभूवेति गम्यते शरोरोकटेग्रानान्च लोमनखादीनां मिव्यत्वेनाभिप्रेतामामखण्डितानां ङायाकरलं पृष्वेमा- सीत्‌ दिनेषु नेव लामनखद्धाया दृ श्ठतेऽता लाम- नखादि वच्छरीरस्यागमापायिलं सिद्धमिति उदश- रावादो कृश्मानस्य तन्निमित्तस्य देदस्यानात्मलं सिद्धं | उदशराव कायाकरलादे इसम्बद्धालङ्कारारिवत्‌ | कंवलमेतावदेतेन यावक्किञ्धिदात्मीयलाभिमतं सुख- दुःखरागद्रेषमेाहादि च। कादाचित्कलान्नवलेामादि- वदमाक््रेति प्रव्येतव्यं एवमश्रेषमिथ्यायरापमयनिमिन्ते साध्वलङ्धारादिदृष्टान्ते प्रजापतिनोाक्रं श्रत्वा तथा छतवतारपि हायात्मविपरौीतग्रशा नापजगाम यस्मा-

Seo नवदति। at ean तदप्रनयनप्रकार खचयति। ताषहपनरिति। eratat तद्धेता देहे तयोारात्मनिखयोा यस्तस्य निरासायेति यावत्‌ Rw चेति पयायोक्तिः। नादिदेश्र तत्मयोजमाभावादि त्ययः | उक्ताद्‌ाषस्णेन छायायां देहे चेद्रविराचनयोारात्मपर- त्ययो नापनीतो भवतीति aya | कथमिति शायायारूत्का Lae चागन्तकत्वादमात्मत्वमच् विवच्ितमिल्यत्षरमाह | साध्व खङ्ारति पृव्यमुदकषादिसम्बन्धावस््रायामिति यावत्‌। यभि- afm द्छायातत्कारशयोारेवानातमत्वमित्याह | शणरोरेकद- धानामिति। उपप िभ्यां faxad निगमयति दव्युदशरावा-

se

४८ ल्त सुवसने परिष्कृतावित्येष आत्मेति

हवाचेतदमृतमभयमेतदल्ेतिते शालहदयेा प्रववजतुः 13 Vat दान्वीष्य प्रजापतिरुवाच

भा. लस्मात्खदराषेणेव कंनचित्रतिबद्धविवेकविज्नानाविन्र-

च्ा*

विरो चनावभूतामिति waa तो पूव्वैवदेव ङृढनिखयै पप्रच्छ fa पश्य दति at aaa प्रतिपद्य waac- मिति पर्व्ववद्चथा सघाध्वखद्कारादिविर्शिष्टावावां एव- waar इायात्मानाविति खुतरां विपरीतनिखये बभूव- तः Gara FIG श्रात्माऽपहतपाभरत्युक्रा पन- स्तद्विभरेषमन्विव्यमाणयोयं एषेऽकिणि परुषो दृ श्त इति साक्लाद्‌ात्मनि fafes तदिपरोतयद्दापमयायादरश्र- रावे साष्वखङ्ारदृष्टाम्तेऽप्यभिदहितमात्मखरूपनेाधादि- UUIATET नापगतः। श्रत: खदोषेण कनचिप््रतिबद्धविवे- afamaaautfata मला यथयाभिप्रेतमेवाद्मानं मनसि faura एष wafa रावाचेतदग्डतमभयमेतद्रद्येति

दाविति | कैवलं ्छाय({तत्कवारखयोरेवानात्मत्वं किन्तूक्तन्धा- Smeal तडम्माणाश्चाभ्ीयत्वं प्रद्यक्तमिति प्रसका- दतिदिशति | केवलमिति | खात्मत्वामिमतमडइङ्कगरादीति We: | मेशादावात्मीयल्वाभिमतमिन्बध्यादहाय्ये रतेनेति वितमेव हेतुं दशयति | कादाचित्वत्वादिति अनात्मे- त्यनात्मत्वमनात्मोयलापलन्तणा्थै ate तयोषेयोक्तरीता विपरीत ङइणस्यापग तत्वात्किमन्तरेय प्रजातिवाश्येनेत्याग्र- Se | रवमिति तथेवेस्य व्याख्यानं पुव्वंवदिति। यथेबेदमिति घतीकयङयं agree | यथेति आवां इतो-

ure

ॐ. अनुपलमभ्यात्मानमननुविद्य बजता यत CAT T-

are

GT

निषदा भविष्यसि देवा वाऽसुरावा ते पराभवि- नीति शालहदय छव विराचनेोऽसुरान्‌

प्रजापतिः पुव्वैवत्‌ तु तदभिप्रेतमात्मानं। आत्मेत्याद्यात्मलक्षणश्रवणेनाकतिपरूषन्रुत्या चादशरावा- wow संता तावत्‌ मद्वचनं wey एनः पुनः सरतः प्रतिबन्धश्षयाशच सखयमेवात्मविषये विवेका भवि- ग्यतीति मन्वानः grat तयािन्तदुःखा- त्पत्तिं परिजिहोष॑न्‌ कता यैबद्धितया गच्छन्तावण्युपेचि- तवान्प्रजापतिः | ते हेद्रविरोाचना शान्डदया qe- Wea छतार्थबुद्धीव प्रवब्रजतुरिव्यथः गमु शम एव भमसखेत्तयाजाता विपरीतग्रा विगताऽभविव्यत्‌ प्रव त्रजतुर्गतवन्ता एवं तयेागंतयारिद्धविरोाचमयोा रान्ना भागासक्रयार्यथाक्रविस्मरणं स्यादिव्याशद्धाप्रत्यकतं प्रत्यल- वचनेन तथेित्तद्‌ःखं परिजिरीषुंसा दूरं गच्छम्ताव- दमदाहस्णं यथेवेति सम्बन्धः | ्चिवाक्यादुदश्राववाक्छा- त्साध्वलङ्कगर वाक्याच्च ्ायातडधेतारन्धतरस्यवातमत्वमभ्यासा- दिति बमातिशयः सतरामिद्य्कः प्रजापतिवाक्धमुत्धाप- बति | यस्येव्धादिना वाक्छब्याख्यानमतिदिश्ति पुव्बेवदिति रषश्ब्देन तयोारभिप्रेतमेवात्मानं SATS] SHIT पराग्टश्यं प्रजापतिरनमोादिववाजित्धाण्च्ाह। नज्िति॥ तादश शान्त खद यावित्घादि बाक्छस्य तात्पर्ग्थमाइ | खात्मेघादीति संस्कत

तावद्धवताभिति wa: संस्छतथारपि तयोरात्विषये कथं faaar भविष्यतीव्ाद्रद्याहइ। मडचनमिति। starat कार-

yrs

जगाम aT हैतामुपनिषदं प्रावाचात्मेवेह महय्य आला परिचय्यं आत्मानमेवेद महय- नात्मानं परिचरनुभा नाकाववापोतीमस्यामु-

भार न्वी श्रात्माऽपटतपामेव्यादिवचनवदेतद्यनयोाः अवणगाचरत्वमेग्यतीति मलोवाच ग्रजापतिमनुपलभ्व यथाक्रखणमात्मानमननुविद्य खात्मप्रत्यक्तञ्चात्वा विप- रीतनिखयेा भूल विरो चनावेतो म्र्रजता गच्छेयातां। अता यतरे डवा वाऽखरा वा किं विशेषितेनेतदुपनिषद आभ्यां या एृदीताऽऽत्मविद्या सेयमृषनिषद्येषां देवानाम- सुराणां वा एतदुपमिषद एवं विज्ञाना एतन्निञखया भविन्तीत्यथः ते किं पराभविव्यन्ति अओयेामागा- त्पराभूता afedat विनष्टा मविव्यन्तील्ययंः खण WEA सुरासुरराजयायाऽसुरराजः © ware दय एव खन्‌ विरोाचनाऽसुराञ्जगाम। गत्वा तेभ्यो sata: शरीरात्म बरद्धियापनिषत्तामेतामपनिषदं परोा- aracarey, पुबरिति + किमिति meager तुरृहद यत्वेन खख्यायतेददयगतःध्मर्वकिंम fara ताइ नत्विति॥ यदि प्रजापविरतावुपेचछितवान्‌ किमिति afe ते ered. त्यादिवाक्छमित्वाश्द्यादह | राच्वारिति प्रजापतिर्वाचेति सम्बग्धः | afe किमिति तावाहइय नोाक्तवानिग्याण्द्धा। प्रयच्च वचनेगेति | tear सम्बन्धाथमुक्तमेव पुनरमुवदति। मिति | किमसावचिवानित्घपेच्चायामाइ | अनुपल-

भ्येति यथोक्तं प्रजापतिवाक्छं serie गच्छतारिन्द्रविरच- नयोविरोचगगतमबान्तरविग्रेवमाइ | खग्टइमिति पितरा

GT

ey

So SPAT AYN तस्मादप्यदयेदाददानमग्रद्धानमय-

जमानमाहुरासुरा वतेत्यमुराणा देषापनि- घत्प्रेतस्य शरीर भिक्षया वसनेनालङ्कारेणेति सरस्कुरबन्त्येते चमुं नाकं Sera मन्यसे Tuten

भा० ATAIMATH | SWAT AHATAT faarn दति तस्मा-

QT

दाव देह दद लाकं मदय्यः पूजनीयस्तथा परिषय्थः परिचरणोयस्तथात्मानमेवेड लोके SY ALAA परि- चराम खाकाववापरेतोमञ्ामुच्च। ददलेाकपरला- कयासेव सथ सकाः कामाखान्तर्भवन्तीति राजाऽभि- आयः तस्माक्लत्सम्परदायोऽद्याप्यनुवत्तेत TATE लोक अद दानं दानमक्ूव्वणएमविभा AMG | TACIT सत्का- aq अद्धारदितं यथाशक्ति! भ्रयजमानमयजनखभाव- AE! | आआसुराऽसुरः खल्वयं यत एवं सभावो ae fa fayarat sts: fret: | असुराणां fe यस्ादश्रद्‌- धानतादिलक्षरौषापनिषत्‌। तयेपनिषदा Sear: सन्तः Raa wat gui भिया गन्धमाख्यान्ञादिलचणएया

~~~ ~~ ~~ ~~~ * bans tata

aaaasa किमस्माभिश्तच् कम्तव्यमिव्याश्द्धाहइ | तस्ा- दिति॥ तथा पूजमोयत्ववदिति यावत्‌ तथापि प्रार्थिता

. सर्व्वजाककामावातिरसिदेवाण्द्याह डहलाकेति। frer-

चमसम्मरदायस्यानवच्छिन्रत्वं दशयति | तस्मादिति॥ देडत्-

बादस्याघ्रत्वादिति यावत्‌ | तत्भ्मदायस्तेवां विरोचनप्रभ्टती-

नामुख्यं सम्मदाय रेहात्मल्वपदशः | किमिव्तमल्वादिर- 8 4

५८९

So अथ ठेन्द्रोऽप्राप्येव देवानेतद्भयं ददश यथेव खल्वयमस्मिज्छरीरे साध्वलङ्खते साध्वलङ्का भवति yada सुवसनः परिष्कृते परिष्कृतः टवमेवायमस्मिनुन्येऽन्धा भवति at सामः

भा° वसनेन वस्ादिप्रकारेणालद्ाराटिकरणेन प्वजपता- कादिकरखेमेत्थेवं संखुव्वेग्येतेन ged खंस्कारेणाम्‌ प्रत्य प्रतिपन्च्यं लाकं जव्यन्ता मन्यन्ते ८॥ अथय किखेग्राऽप्राथेव देवान्‌ रव्याऽक्राय्यादि- सम्पदा युक्रलाहुरोवेचनं पमः पमः समरकेव AES तदच्छमाणं भयं arava ददम Laat! उदश्ररोवद्ष्टान्तेन प्रजापतिना यद्या न्याय खक्ष देकदेभ मघवतः प्रत्यभादुद्धा येन कायात्मपदणे दाषं दद्धं कथं यथेव खल्वयमसिष्डरोरे साध्व

wae हितमादचरमाङरितपेलायामाह watrait होति पररूता- पनिषत्काय्ये कथयति | तयेति < र्वं विरोचनगतं fartd दश्र॑यित्वा रेवराजगामिनं विगेष- माइ | त्यादिना योस्तृल्यत्वेऽपि प्राजापत्यवाक्धश्वे देबराभसवेव कथं पथि तदनुसन्धानटठत्तमि्ाश्रद्खयाहइ। Safa | सखरबपलमा | सरम्नेवेति प्रजापतिवचनं सरता ईपि कथमिग्रस्य कशायात्मग्रडये दोाषदरशंनमिव्ाणशद्खयाषह | उद्‌- शरावेति वदथा देहादेरनात्मतवच्वापनायेति यावत्‌ | कादा- चित्कल्वव्यभिचारित्वादिन्धायः | तदेकदष्णोो व्यभिचारिगे नात्मल्वं न्यायेकदेणदरिफलमा चष्टे | सेनेति टावदश्ननमेवा- काङ्कादारा स्फारयति | कथमित्ादिना ated वाके

Yrs

ॐ. uftaa परिवृक्णाऽस्येव शरीरस्य नाशम- न्वेष नश्यति नाऽहमत्र भोग्यं पश्यामीति १११ समित्पाणिः पुनरेयाय ay प्रजापतिर-

भा. खङ्कूते areata साष्वखङ्ूःता भवति सुवसने gaan: परिष्कृते परिष्कृतः यथा नखरामादिरेा- वथवापगमे क्रायाद्मापि परिष्कृते भवति watt मादिरदहिता भवति एवमेवायं erararrufasa- TR गखले मादिभिरदे हावयवलच्य gaara wy- चाऽपगमेऽन्धा भवति era सामः किषेकनेबसास्यान्ध- am गतत्वाखचुनसिका वा यस्य खदा खवति ara: | परिटकणएन्डिक्दसभ्डिल्लपादोा ati era ufteae रेरे Eraranfa तथा भवति। तथाऽस्य Sew नाशमन्वेष मश्यति। अता नाहमत्रास्िग्डायात्मदश्रंने रेरहात्म- TVA aT भाग्ये फलं पश्लामोति। एवं दोषं दरे डाया-

we विवदितमथं कथवति। यथेति परिष्कृता भववोव्येतद्या- we | nef रवमेव Swe नखाद्यपममे द्टायात्मनोाऽपि तदपगमवदिन्वथेः | शरोरोऽस्मिन्नन्धे सति षटायात्माप्यन्धा भव- तोति सम्बन्धः किमिति देशस्यान्धे हा यात्नस्तदिरुमित्या- WEE | नखशेमादिभिरिति। तेः ae चक्षुरादीनां तुल्यतवा- दे हावयवत्वस्य TF नखाद्यभाके छायायामपि तदभावाम्धुपग- मारे चश्लुराद्यभाके$पि शायायां तदभावो युक्त Kae खामणशब्दस्यापुनरक्तमथे कथयति | खामः किणेवि पदाथं- at वाजधार्थंमाह | wa श्वि पारतनग्धादनात्मतव चायाया cutee are देत्वन्तरमाइ | तयेति विनाभि-

you

Se वाच म्यवन्यच्छालहद यः प्रा्ाजीः सा विरा-

चनेन किमिच्छन्‌ पुनरागम इति car यथेव खल्वयं भगवेऽस्मिं््धरीरे wang

भा ° त्मदशने चाध्यवस्य खमित्पाणिब्रदह्यचगथं वसं पुनरेयाय |

ST

तं प्रजापतिरुवाच | मघवन्‌ यच्छान्तहदयः प्रात्राजोः गतवानसि विरोचनेन arg किमिच्छन्‌ पुनरागम दति विज्ञागन्नपि पुनः पप्रच्छ इन््राभिप्रायाभि- व्यक्रये। यदेत्य तेम मापसीदेति यदन्तथा खाभि- wed vacant | यथैव खल्वयमित्याद्ेवमवेति चान्वमेोद प्रजापतिः ननु तुर्ोऽल्लिपरूषश्रवफे देद- च्छायामिग्धाऽग्रीरात्मेति देरमेव तु विरोचमस्तत्किननि- भित्तं तच मन्यते यरेद्धस्यादश्रावादिप्रजापतिवचनं स्मरता रेवानप्राप्तस्ेवाचाययाक्रबृद्या हायात्म्ग्रहणं तच दाषमप्रदशेनश्चाभूत्‌ तथा विरोचनस्य किन्ति

त्वादियुक्किदशंनफलमुपसंद्रति ऋत इति दोषं दह्र यथोक्तरीत्या fa लसतवानित्यपेतच्तायामाह | xaafafa wae fe प्रजापतिर्न्नाभिप्ायं जानन्नेव किमथे oTaa- वत्पच्छतीव्याश्द्याद | विजानन्रपोति » area wa- वतोाऽपि frat पर्भिप्रायं fanaa we waiter ट्टा न्तमाङ aaa तथाच प्रजापतिप्रश्नानरोधेनेति यावत्‌। इन्द्रविघयः ane: | शिष्ययोः अवशसान्येऽपि प्रतिप्तिवैषम्ये निमित्त एच्छति मन्विति च्याचाय्यमतापन्धासदासया परिद- ofa) तज्रेति तच प्रतिपत्तिविश्रेषे दृष्टान्तेन जिमित्तविक्ेषं दशयति | येति खाचरयीक्तबद्या meee प्रजापतिना

yee

Souraaga भवति सुवसने सुवसनः परि-

ष्कते परिष्कृत टवमेवायमस्मिनन्येऽन्धा भवति am am: परिवृक्णे परिवृक्णाऽस्येव ५1 शरीरस्य नाशमन्वेष नश्यति aera भोग्यं

arose एव लात्मदशंनं। नापि aa दोाषदभंनं बभूव | तद-

ST

देव विद्यायदणसाम्थ प्रतिबन्धदोाषादस्पत्बङ्लापेच्त- मिद्धविरोषनयेज्छायात्मदे दयाय्रहणं रग्दोाऽख्पदोष- त्वाहृश्चत दति शुत्यथैमेव अ्रद्‌धानतया जग्रादेतरण्डा- याद्मनिमित्तं देहं दिला अत्यथं खच्तणएया जया₹ प्रजा- पतिनेक्राऽयमिति देषभूयस्त्रात्‌। यथा किल नीला- NIMC श्वमानयेवैससेार्चन्नीलं तकमा मिति कायामिमित्तं वास एवाच्यते 4 erat तद्दिरोा-

sername रति arden | विरोाचनमस्येन््र वच्छायात्यह- गमाचार्यीक्तबद्या माश्वूदि चाह तयेति कथं तदि तस्यात- दश्नेनमित्याशङ्ाह। दोह खवति॥ खाचागयणात्ा fe ware इति बुद्धा ततैव विरोचनस्यात्मत्वन्नानमासीदियंः। इन्द्रस्य चायाते देवानप्राप्तसैव मार्गमध्ये दाषदश्रंनवह्डिरोचन- स्याञ्च रानप्राप्तस्याध्वनि देङात्मदशने दोाषप्रद्ंनख्च प्ररत्तमि- are) नापीति cerca दाणन्तिकमाइ | तददेवेति विद्यायदभे पायिकस्य caus प्रतिबन्धश्चता यो रागादिराष- खदल्यत्वापेद्तमिद्धस्य छायायामात्मग्रहइ भिद्यत व्यक्तीकरोति। xy डति॥ ययोक्ृदोाषग्डयस्वापेच्ं ग्रहतो विरोचनस्याभिप्रायं दृष्टान्तेन द्यति | यये्यादिना॥उक्षमयं टष्दारणकञ्चुत्यवद- म्भेन स्मद्यति। खचिन्तेति दे वाक्मनुष्यानगप्षरांख प्रजापतिना SHSM MC तं तेषां तदीयश्वगे तुच्येःपि acd.

We

ङ. पश्यामीति १२१ टवमेवेष मयवचिति eara-

तन्त्वेव ते भूयेाऽनुयाख्यास्यामि वसाभऽ्पराणि athena वाणीति हापराणि इात्िर्शुशतं वषाण्युवास तस्मे दोवाच १२१६१

भा ° चनाभिप्रायः खचित्तगणदाषवज्नारेव दिअ्ब्दायाव-

ST

धारणं aesfe wae स्थापितं crea दत्त दयष्व- fafa दकारमाषश्रवणछल्यन्तरे निमित्तान्यपि तदमु- meray सरकारोणि भवन्ति | एवमेवेव मचवन्‌ सम्बक्‌ त्यावगतं कायाक्मे्टुवाच प्रजापतिया HAM TAT wen एतमेवमात्मानन्तु ते भूयः पूर्वे arenas व्याख्याखामि | wargegrerd दाषरह्ितानामवधा- रखविषयप्राप्नमपि माग्टीतमतः केनचिदोषेण प्रति-

विेषावधार्मं खचित्षगुशदोषवश्रादेव secre स्थापितं तथेहापीग्यथैः | सच्च वा कथं तुल्येऽपि वदेऽयेविष्रेवबद्िस्त- are) द्‌ाम्यतेति। अदान्ता fe वयं खभावतस्तेम दाम्यतेत्धस्नाम्प्रति पितोक्कवानिति देवानां मतिराविरासीत्‌ | खभावता खन्या वयं तेन दन्तेत्यस्माग्प्रत्यक्तवाश्पितेति ममधष्याशां बड्िरासीत। wa fe बयं खभावतस्तेन दयध्वमिब्बस्माग्प्रजापतिः खचित वाजित्द्राशां प्रतिपत्तिव्बेश्व | तदेवं दकारमाचखवजादात्म चिन्तानुरोधेन विचिच्रा तेषां मनीवा sew तथेद्धविसो चनयेोरपि भविष्यतीत्थेः खयेद्रविरोचनगयेोर्युद्धिदशना- विग्रेषादथप्रतिपश्चेर्प्यविशेषः स्यादिति चेत्रेयाह | fafa- तान्वपीति यक्छिदश्यनान्यपि खचित्षगणदोषाल्यत्वबडत्वा- पेचाण्यवच्छयोाखद पं प्रतिपश्तिवषभ्यमविख्डमित्यथंः। ERT भिप्रायं बुध्वा प्रजापतिरनुमादितषानिन्यक्तमिदानीमनुमादि

YER

Se रष स्वप्रे मदीयमानभरत्येष आत्मेति दवाचेतदमृतमभयमेतट्रलेति MAE: प्रववाज दाप्राप्येव देवानेतद्भयं ददी तद्यद्य- पीदं शरोरमन्धं भवत्यनन्धः भवति यदि स्राममस्रामो वेषास्य ATA cua ११ वधेनास्य हन्यते नास्य स्राम्येण स्रामो घलि त्वेवेनं विच्छादयीवाप्रियवेन्नेव भवत्यपि

भा" बद्धयद्ृसाम््थंस्लमतस्तत्सपणोयं वसापराणि awd वषाणोल्युक्रा तथाषितवते लपितराषाय तस्म Varese.

श्र्माऽपहतपाप्ादिलच्णा एषाऽचिणोत्या-

दिना व्याख्यात एष मः। RST! यः GR महिमानः ख्यादिभिः पृञ्यमानखरत्यनेकविधान्‌ खप्नभोगागनु- भवतीत्यर्थः | एष श्रात्मेति हावाचेत्यादि समानं | सहेव

मुक्त UK ान्तददयः प्रवव्राज सहाप्रा्यैव देवान्‌ पूव्वेवदसिक्नष्या त्मनि भयं ददभरं। कथं तदिद weit aqua भवति खप्रात्मा योाऽनन्धः भवति यदि

Wte aa व्याकरोति | रवमेवेति उषधाभिप्रायविषय cy WE: | WANS शरुत्वा ओतुकाममुपमवमिन््र ware यस्मादिति पुब्ब वच्छायात्मदश्ंनबदित्ययेः॥ अस्मि न्रप्यात्मनोति खप्रटशोत्थः

का यात्मनः श्णेरामविधामित्ववन्न खप्रट्ररदम्‌ विधायितवं। तथाच कथं पून्येवदावदशद्रनमित्बाग्रद्च परिङरति। कथमि- त्यादिना काम्ये च्युरादिमतागवरतसखिलगकनविबयत्ये-

४८२

ॐ° रोदितीव नाहमत्र भाग्यं TPA nan a समित्पाणिः पुनरेयाय ay प्रजापतिसर्वाच मघवन्यच्छालहदयः प्राता जीः किभिच्छन्पुन रा- गम इति दावाच तद्यद्यपीदः भगवः शरीरमन्धं भवत्यनन्धः भवति यदि सघाममस्रामा नेवे- षोऽस्य दोषेण द्यति १९३१ वधेनास्य हन्यते नाऽस्य API घरमे gra त्वेवेनं विच्छादय-

भा" साममिदं शरोरमस्रामख भवति Faq सखभ्रात्मा sa gwa fru cafe नाप्यस्य वधेन इन्यते दाया त्मवत्‌। A चाऽस्य BTU खामः खप्नात्मा भवति। यदथ्यायादावागममात्रेशापन्यस्तं नास्य waste तीत्यादि। तदिह न्यायेनापपादयितुसपन्यस्तं तावदयं क्ायात्मवदे हदे षयुक्रः किन्त पन्ति लेवेनमेवशब्द इवार्थ घ्नन्ति वेनं कंचनेति द्रष्टव्यं त॒ त्रन्येवेव्युत्तरेषु सरवै ज्विवशब्ददश्रनात्‌ | नाऽस्य वधेन waa दूति विदेषणत्‌ प्नन्तितेवेति Waa प्रजापतिं म्रमाणोङव्वैताऽनृतवा- wie नेति यावत्‌। देदाषेगात्ममो दा भवतीति mesa तक्किमचमिद पुनरङ्यतेऽत are) यदथ्यायादाविति। न्यायो

ऽन्वयव्यतिरेकास्यः खतदे ङाभिमामे fe स्येव रेहधम्मंय संय - ज्यत इव उष्टा GA त्वेतरेहाभिमानाभावान्न तेन संखटज्यत-

इत्याह | तदिष्धेति Guna चेदेहदोषेश gerd कथं ate तस्मिन्दाषदशेनमिलाश्रद्खयाह। ताव्रदिवि॥ fafa-

न्येवकासे यथाश्रुते ्ाख्यायते तत्राह | निति इतिशब्दो

YER

sz सीवाऽपरियवेत्रैव भवत्यपि रादितीव नाऽहमचर

भग्यं पश्यामीव्येवमेवेष मघवचिति दावाचेत-

भा° दित्वापादनानुपपत्तेः एतदग्डतमित्येतत्मजापतिवचनं

WT

कथं टवा कुग्यादिश्धस्तं प्रमाणीकुब्वेन्‌ | गमु कायापुरषे अ्रजापतिगोक्रेऽस्य शरीरस्य नाशमन्वेष नश्छतोति राष- ACU HAW स्यात्‌ Ha) कस्माद एषोाऽखिफि परुषा बुष्यतेदतिनद्धायात्मा प्रजापतिनेाक्र दति मन्यते मघ- वान्‌ RAAT CATT TAT we यदि कायातमा प्रजा- पतिनाक्र इति मन्यते तदा कथं प्रजापतिं प्रमाणीरद्य पमः अवशाय समित्याणिगेच्छेत जगाम च। तस्मान्न छायात्मा प्रजापतिनोक्र दति मन्यते। तथा व्याख्यातं, दष्टाक्षिणि दृश्यत इति तथा विच्छादयन्तीव विद्रावय- नीव तथा पुत्रादिमरणनिमिन्तममियवेन्तेव भवति | अपि खयमपि रादितीव मग्वप्रिय॑ aaa कथं वेश्य

Rwafawan सम्बध्यते | दस्य वधेन मायं wan इति faw- घबाक्छता बधः equewt निममता विवचितः॥ कस्मादेव ब्दा यथाश्रुत Tata शङ्कते | गास्येति॥ किमयं प्रजापतिमाप्त- WAH वा मन्यते। Tae बध्यतेन ate वं प्र्यपगतिरिश्रस्य framwary सम्भवतीति मलत्वा$$ | जेवमिति विकख्यान्त cary | प्रजापतिमिति॥ खता war ब्रा frafa- afaxafa a: swag स्फारयति रतदिति। दराग्तेन wera | गज्विति cord विघटयति मेवमिति तडिध- टनप्रकारः प्रश्रपुव्यंकं प्रकटयति | कस्मादित्यादिना रुतदेवा- wera पपञ्चयति | कथमित्यादिना अथे दश्यत © 4

५८४

ॐ° न्त्वेव ते भूयाननुयाख्यास्यामि वसाऽपराणि

attra वषाणीति हाऽपराणि दारं शतं वषीाण्युवास तस्मे दावाच १५४११०१

भा वेद्युष्यते अग्टताभयत्ववचनानुपपन्तेः। ध्यायतीवेति

GT

TTR मम्‌ प्रत्यश्चविरोध दति चेत्‌ ATT रात्मलप्रल्यचवद्भा ग्निसम्भवात्‌ | तिष्ठतु ता वद्‌ प्रियवेन्तेव वेति माहमच भग्यं waa खभ्रात्मभ्ञानेऽपि दषं फलं भापलभ्यत इत्यभिप्रायः | एवमेवेष तवाभिप्रायेणेति वाक्धशेषः श्रात्मनो ऽग्टताभय गणवत्वस्याभिप्रेतलात्‌ दिरुक्रमपि न्यायता मया यथावन्नावधारयति | वस्मा- ्पष्वेवदस्छाद्यापि प्रतिबन्धकारणमस्तीति मन्वानखत्-

इति gat ग्टहीत्वा छायात्मानमेव ग्टहोतवानिदयु्ं कथयमि- दागीमन्ययोाच्चते तचा तथेति ययेदं वाक्मच्छुपलचित- KSC तथा प्रागेव व्याख्यातं मतु खघ्रद्ररटरि दायात्मनीवं eet त्विनाण्णटृ्िर्त्िधः | यथावदुपगम्य खभ्रद्रह्ार् घ्नन्तीव तेति यावत्‌ शवश्नब्दमाच्िपति | नज्विति वेत्तत्वं विकार्खेदम्दतत्वं स्यान्मदादिबहिनाशित्वप्रसङ्ात्तस्मादिव- Wer uM इत्यत्तरमाङ | उच्यत इति we atta विक्रियाखयत्व प्रत्यच्तविरोधादिवण्रब्दोा am इति wed | नग्विति॥ ध्यासादपि प्रत्यद्दोापपत्तन विकारित्वं सिद्यतीति ufcwefa | नेत्यादिना॥ नाहमित्धादि वाक्छमवतार्यति। fastafa वेद्यधियवेत्तेव भवतीत्यचः॥ ee सव्व॑लाक- कामावािलक्तषणं विधेये ब्रह्मभावे नाध्यासिक्मप्यपरियवेत्त- ल्वादिकमस्ति | तत्यनददेप्रोऽप्यागतमतस् दभिप्रायेणापरि ववे केव स्वप्नग्रदा मतु मदभिप्ायेखेति fafuafs | wafer तच Vqare | आत्मन इति वसापरामोल्यादिवाक्धतात्यग्ंमाइ।

४९४

So AGMA सुप्रः समस्तः सम्प्रसनुः स्वपुं नं

ना

च्छा

@

विजानात्येष आत्मेति हावाचेतद मृतमभयमे- तदुप्ेति शान्तहदयः प्रवव्राज दाप्राप्येव देवानेतद्यं दशी नाह खल्वयमेव ¢ सम्प्रत्या- त्मानं जानाव्ययमदमस्मीति ना श्वेमानि भूतानि विनाशमेवापीता भेवति नाहमत्र भोग्यं पश्यामीति un a a समित्पाणिः

पलाय वसापराणि afin वषाणि ब्रह्मचय्यमित्यादि- देश प्रजापतिः तथयाषितवते चयितकल्मषायाइ 12°11

पु्यैवरे तन्तेव दत्यायुक्ता तद्यत्रेतच्छुप्न carte व्याख्यातं are श्रलिणियोाद्रष्टा ag मरोयमान- अरति एषः Da wae: aaa: ay विज्ञाना- Wa walla ₹रावाचेतदग्डतमभयमेतद्रद्येति खाभिप्रेत- मेव weary | तचापि दषं eee) BU ATE Ta सुपुप्त- wrsurat खल्वयं सम्थति सम्यगिदानोञ्चात्मानं जानाति मैवं जानाति। कथमयमहमस्मोतिना एवेमानि शतानि चेति यथा जाग्रति eR वा wat विनाभ्रमेवेति

डिरक्कमपीति वथा प्रजापरतिवाक्यान्‌सारेखेति यावत्‌ tot

यथापुब्बमेतक्वेव ते Laat ण्व GH महोयमान इत्ययुक्तं saws तद्य तदिव्याहइ | विश्रिरटाधि- कारिखे पजापतिरिति योजना arenes awe afgu ciate | afaanfa तचापि छषुप्तदश्र नेऽपीव्येः तदेव दोषदं प्रग्रहण स्फास्यति | कथभमित्वादिना

४८

ॐ* पुनरेयाय ay प्रजापतिरुवाच म्यवन्य- च्छान्तहदयः Oars: किभिवेहन्पुनरागम इति हावाच नाह खल्वयं भगव श्वर सम्प्रत्यात्मानं जानात्ययमदमस्मीति ना ्वे- मानि भूतानि विनाशमेवापीता भवति नाह्‌- म्र भग्यं पश्यामीति nen रवमेवेष मघवनिति दावाच शटतन्त्वेव ते भूयेभनुया-

भा सा्रमेवेति पूव्वेवन्तद्र ष्यं अपीताऽतिगते भवति fare दव भव्तोल्यभिप्रायः। ज्ञाने fe af जातुः सद्भावा गम्यते नाऽसति ज्ञामे। सुषुप्रसखस्य जानं इूश्यतेऽता विनष्ट vaafanra: तु विनाश्नमेवात्मनोा मन्यते $ग्टताभयवचनस्य Waray aceasta यो मयोक्रस्िभिः पय्यायेस्तमेवेतं ना एवान्यजेतस्मादातम- नोाऽन्यं aga faafe एतमेव व्याख्यास्यामि, ware राषस्तवावजिष्टसत्षपष्ाय वसाऽपराण्छन्धानि पञ्चवषा- Way: तथा चकार aw म्टदितकषायादिदाषाव उखामजयराषसम्बन्धरडितमाद्ममः खरूपमपरतपाश्रला- दिलच्णं मघवते ag fray) तान्येकश्रतं वाणि

Ne खात्मानं जानातीत्यक्तमेवाकाङ्कादारेखामिनयति। कथमिति। तज aaa दृाम्तमाड | ययेति खपरविकेकाभावे दोषमाह |

च्यत इति प्नन्तीग्ेबेतचोकठं लक्षयति पूब्येवदिति gat wana विनटरटत्वमिव्राणद्योक्त मभिप्रायं स्पख्यति।

५९७

Se च्यास्यामि ना दटवान्यत्रैतस्माइसाऽपराणि पयु वाणीति सहापराणि पञ्च॒ वषोाण्युवात तान्ये- कशत सम्पेदुरेततद्यदाहुरेकशत् वे वाणि मवान्प्रजापतेा बह्मचर्य्यमुवास तस्मे होवाच ३१५१११९

Waa वा Te शरीरमातं मृत्युना

भा ° सम्पेदुः सन्पक्लानि बभूवुः | यद्‌ाडलाकं शिष्टा एकन्तं तरै वाक मघवान्‌ प्रजापते ब्रह्मचग्येमुवासेति तदे- दूाचिं्रतमित्यादिना दर्भिंतमिल्याख्यायिकाताऽपरत्य शल्यो च्यते waa किलेतदिन्धलादपि गुरुतरमि- Rul महता यनेनैकात्तरवर्षग्रतहतायासेन WTH- मात्मज्ञागमतेा मातःपरं परूषायान्तरमरीत्थात्मन्नानं स्ताति॥ ९९ AIH A मरणधर््मोदं शरीर | यग्मन्यसेऽच्याधा- रादिखच्णः सम्प्रसादरखचत आमा मयोक्ता fara मेवापोता भवतीति wey तत्र कारणं यदिदं शरीरं

Geo wea wife | saa वथाश्रत we fH arcana | त्विति पुव वद्भद्यचग्धादेश्ाभावे हेतुमाह | र्पस्लिति 1 शाख्ायिकातोाऽपश्टत्य afrcard किमयनमितव्यमुपदिश्वीव्या- Were | रवन्तविति १९

कार्मयकारबपरिबेरितो विश्वतेजसावृक्ता | RICANS SG TTR आख्यातः सम्पव्बशरीरन्तुरीयमुपदेषटु AALicat नि न्द्ति। मधवभिति। भरयेरुवदात्मनेाऽपि विगाभ्निलमदख्यानिेषे

४८८

So तदस्यामृतस्याशरीरस्यात्मनेाऽधिषटानमाता वै

wea यत्पश्चसि atane विनारि तथान्त aa गरस्तं

Wyo

सम्ततमेव | कदाचिदेव fara दति म्यं मिदयुक्तेन तथा खन्त्ासा भवति यथा ग्रस्तमेव सदा व्याप्रमेव ग्टल्युनल्यके इति Sacra विशेष इत्युच्यते आन्तं wafer कं नाम देहाभिमागता विरक्रः सल्िवन्त॑त इति ्रोर- faqs सषड्िय मनाभिरूच्यते | तच्छरोरमख सम्परसा- दस्य चिस्छानतया गम्यमानखाग्टतख मरणादिरं tfx- यमने धर्मवित स्ेत्येतत्‌ | waa Ta सिद्ध युगरशरीरस्येति वचनं वाय्वादि वत्छावयवल मूर्तिमन्त मा भूतामिच्यात्मनो मेगाधिष्ठानं अत्मना वा सत॒ श्चितुस्तजाऽबन्नादिक्रमेणात्पन्लमपिष्ठानं जोव- ङूपेण प्रविश्छ सदेवाधितिष्टव्यस्मिज्िति वाधिष्ठानं यस्ये- दमीद्‌शं नित्यमेव aged ध्मा धद्मजनितलाश्मिया- भरियवदधिष्टानं तदधिष्ठितस्तद्वान्‌ सशरीरो भवति | दशितमि्याशद्ाङ। यग्मन्यस इति सशरीरा विद्धेषविक्ला- नवाम्‌ भवव्यश्रीस्स्य तु विषशेषविद्नागाभावादिनाश्रभ्नमा पुनस्सो agar विनश्यति खेन रूपेजाभिनिव्यद्यत डति wa- सादस्याविनाशित्ववच्चनादित्यभिप्रेत्य कारणमेव स्परटयन्नच्छ- रायि grag | यदिदमिग्यादिना ननु मल्येमिग्ेतावतेव ग्टब्युव्याप्तत्वे शरीरस्य fag किमित्धात्तं ग्ट्यनेति पुनरुच्यते ae | कद्‌ाचिदेवेति Aare विशेषवचचनमि दुक्त

यत्तदेव वेराग्यं किमर्थमित्याशद्ाह | कथमिति निवत्ते विश्वबचनं फलवदिति te: aaa तच्छब्दार्थमाह |

४८८

उ. सशरीरः प्रियापियाभ्यां वे सशरौ-

भा ° अज्ञरोरसखभावसख्यात्ममस्तदे वाऽ्ं शरीरं WITHA चाइ- मिल्यविवेकादात्मभावः सशरौरत्मत एव सशरीरः सन्ञान्ता ue. प्रियाभियाभ्यां प्रसिद्धमेतत्तस्य नवै aware सतः प्ियापिययेोवा द्यविषयसंयागवियोाग- यानिंमिन्तयावी द्य विषयसंयागवियागेा ममेति मन्यमा- नस्यापदतिभ्विनाश् उच्छेदः सन्ततिरूपयानोस्तीति तं TAS हाभिमानादज्ररौरखरूपविश्चागेन निवन्त॑ता विवे- कज्ञानमश्रीरं सन्तं प्रियाऽप्रिये qua oft ya सम्बध्यत दति भियं स्युशव्यप्रियं स्युभ्रतीति वाक्यदयं भवति | aT ARTI Bahan: सह सम्भाषेतेति uaa धब्माधमीका्थै हिताहिते यतेाऽभरोरता qeufafa ततर धर्मधवा योरसम्भवा न्तत्काव्यभावे दूरत एवेत्यत प्रियाम्रिये स्युश्तः। ननु यदि fraa-

I

ere शरीरमिव्यचेति | मघवभमित्यादिवाक्यं are: | चिसख्ानतया जायव्छप्र घुतषिखधानजयसम्बन्धिलेनेति यावत्‌ खम्टततवं we lai व्िंतत्वमश्सयोर त्वं खाभाविकसावयत्वादिराडिगयं खात्मनोाऽधि- ानमित्यच मोगे्यपेचितपुवयै छतं भागायतनं श्रीरिति विगरे- AAA तसतैवारथान्तरमाड चात्मने वेति। खधिङ्ागं जन- यितुरस्यापलब्धेरधिकर णमिति यावत्‌ अधिष्ानणब्दस्याथा- म्तरमाह | जीवरूपेयेति | उत्षरवाक्छस्धं सण्रोर शब्दं MTT | यखेति॥ teu मर््॑ल्वादिविश्वखवदित्यधः। तद्ययेक्तं शरो- रमधिष्टितमनेनेति qe तदधिणितसादृष्डः पुरष वयः wan सम्मिण्डितमर्धमाङ | तदानिति उक्लोऽयं free

६००

ॐउ* रस्य सतः पियाप्रिययारपदतिरस्त्यशरीर

भा

ST

पश्चरीरं स्पृशतीति यक्मचवतेाक्ं gyrer faare- मेवापीता भवतीति तदेवेषहाप्यापन्नं नेष रोषो घब्भा- wars शरीर सम्बन्धिनोः प्रियाप्रिययोः प्रतिषेधस्य विवल्ितलरात्‌। श्र्रोरं प्रियाप्रिये qua दत्यादि- श्रुतिः ्रागमापायिनेाहिं स्पश्र्दो इष्टो यथा जीत स्पर्शं उष्णस्यशं दति लग्ररुष्णप्रकाश्याः सखभावभूत- योारग्रिना ws दति भवति तथाप्नेः सवितुवीष्णप्रका- जअवत्खरूपग्डतस्शामन्दस्छ परियस्यापि te प्रतिषेधो विन्ना- ममानन्दमानन्दे ब्रहेति अतिभ्यः। Tere भूमेव खखमिल्युक्तलात्‌ मनु ye: भियस्वेकलेऽसंवेलात्‌ | खरूपेणेव वा नित्यसंवेद्यत्वाज्निविंशेषतेति tare तदिष्टं नाह खस्वयं सम्यत्थात्मानं जानात्ययमदमस्मोति AT एवेमानि भूतानि विनाश्रमेवापीता भवति areas

पावयति | सशरीरस्इति। अश्सोरस्य कथ auctcafaan- WENT! ्यशटोरेति॥ अविवेकतः सशरीरो भवतीति पु्वंब सम्बन्धः | यतः सग्रसोरोाऽतखव पियाऽपियाभ्वामात्त वे पुरष इति योजना वेशन्दा्चंमाइ। . प्रसिद्धमिति रतच्छन्दाच- मेवो्तरवाक्छवाख्धागेन स्फारयति | auctcafa ता ममेति मन्यमानस्य aa खस्य तयोः सम्तिरूपयोर्पशति- नास्तीति सम्बन्धः | प्रियापियथोः खारस्येन faaritisfe चजि- anf सम्ततिरूपयोरि न्यं xfaweet वाक्षसमा- व्यथः Uwe देकसम्बन्धदारा संसारित्वमुक्का तस्येव वि्या- बते देइनिरक्तिदारेब ata दश्ंयति। तं युगरिवि। मुक

30

६०९

वाव wa प्रियाप्रिये स्पृशतः 1720

भा ° मोग्यं पश्चामील्युक्षलात्‌ | agrees Rahs चात्मान

चार

जानाति। चाप्रियं किञथ्चिदेति। wate लाका- aaa wary कामान्‌ येन ज्ञानेन सत्यमेतदिष्ट- भिद्धसेमानि भूतानि मन्ताऽन्यानि लोकाः कामाच मन्ताऽन्येऽहमेषां खामोति। लेतदि दधस fed fea- axa प्रजापतिना ama वयामवदशररात्मतया सब्ेभूतखोकका मात्मलोपगमेन या अआिरद्धितमिन्राय वक्रव्यमिति म्रजापतिमाऽभिपमरेतं त॒ राज्ञा राज्या- भिवदन्यलेन asa सति कं केम विजानीयाद्‌ात्मेकले इमानि भूतान्ययमहमस्मीति नन्वसिन्यक्चे स्तोभिवा

पसि प्ियाप्रिययामिंलितयोस्स्पणशऽप्येककस्य स्पशः स्यादित्या-

WES | स्पुशिरिति प्रसेज्सम्बन्धमभिनयति | पियमिति। समस्ततया अतस्यानेकस्य प्रत्येक क्रियासम्बन्धे ददखान्तमाडह | नेति परियाभरिययोमक्रात्मन्यसं स्पशः पातनिकापुव्वकं कंमृति- कन्धायेन दशयति | धम्माधम्मति | तचत्धशसोराख्यं खरूप- age पियस्पश्ाभावं खत्वा मेोत्तस्यापमथेत्वं शङ्कते | aterfa इहापीति मक्ता श्टद्यते | खाभाविकपियापियप्रतिषे धदोाषान्नापमथत्वं AM CAUCLATS | नेष दोष इति। प्रतिषेध- मेवामिनयति | aucictafay कादाचित्कयोारेव प्रियाप्रिययोा- रेष fata शयत्र निवामकमाह | श्ागमापायिनारिति॥ कादाचित्कत्वे UUM TA खात्मन्येतच्छब्दो स्तो धाह fafa y चात्मनि afe कादाचित्कमेव प्रियमिति तम्भा्रप्रतिषेधात्षद- वख्यमपमर्यत्वमित्ाणशद्धाश | सवितुरिति॥ ग्मविद्यालाच- नायामप्पि सुखमाश्रस्यात्मनि प्रतिषेधोाऽस्तीव्याह | डहापोति। तथापि विषयविषयीभावेन भेदाभावासदबस्धमपुखवायत्व-

4

९०२

ure amar « यरि पिश्काकभामः एकधा भवतीश्याचे-

गर्व्यश्चतयोऽनुपषनश्लाः स्वात्मनः समब्वफलसम्बनो- पपन्सेरभिरोधाम्‌। VS CF स््येषटकरकेकण्डाद्यातिः | नगु waar दुः खसन्बन्धाऽपि स्थादिति रेक दुःखंसया- प्याल्मलेापगमार विरोधः आ्ात्मन्यविद्याकन्यनानिमि- शवानि दुःखानि रञ्छवामिव सपाद कल्पनानिमिन्लानि | धां ufaer अरोरातमोकत्मखशूपदभंगेन दुःखनिमित्ता- feafa दुः खसम्बन्भाश्ङ्धा सम्भवति WEA सद्धं ल्पनिमिभ्वानाग्त्‌ कामानामोशररे सम्बन्धः सर्व्व भूतेषु भागानां पर एव सर्व्वस्य पाधिंदारे भोाक्ेति अन्याविधाशतसंव्यवहाराणां षर Taras were

fafa wea | गज्विति मेदो पुमचयलयोगी केवलव्यति- रेकभावात्सखसाक्तात्वारसत पुदषाचः॥ चामेरेपि भिद्यते gaiwere | खरूपेरोति खआतल्नि विष्ेवशद्वचागराहिव- fame जेखमियच् हेतुमाह | मारेति किन्ति इस्येद- famrwene | तंडीतिं।॥ येन श्ानेनाप्रीति वदिष्टमिग््रस्येति yaa any: किमिः विेषविश्चानमिखस्योमित्ययते feat हितमिति तििवश्ते waraagiacrfa सत्धमिति fede दूषथसि। लिति feat’ we भवती यादि ुतेरि- we: वथापोरटमेवेश्ाय smufatrecafearrgt | Feadfa किन्ति aw हितमिति Deere, ध्यमवदिति। धतव्यमिति सम्बन्धः हितमेव त्वेननि्धमिति सिते पलितमाइ। Satay carat भूताना कानां कमाना्चात्ा सजिदानन्द्मावं। aqua चभ्भकतेसेश्थते कथं तहं तरैयशचुतयेः निग्वे हन्तीति चोदयति नभ्विति सगशविद्यावतां woud तभिमुंबविद्या- wed esti wesw ane शशुराविदधाया यपि

RR

भा ° वेदाण्तसिद्धान्तः warsfefe पुरषो wa द्रति

चऋयापुरुष एव, प्रजापतिनेोक्ः खध्रसुषुप्रयाश्चान्य एव | a पराऽपदतवपाग्मत्रादिखचरा विरोधादिति कचि- waa छायाद्चात्मनाद्चोपदेञ्रे प्रयाजनमाशचते | अदावेबाच्छमामे किख दुविश्नेयलात्पर सखात्मनोऽत्यन्त- चा शविषयासक्रचेतसेाऽत्य AMARA HAS ATATST मा- भूदिति wart किख दितीयायां awit we दिद विधुं afquarwarer इरति पम्वासुमेष we दूति nasaa faftagr exude wx दति ततोऽ TR पश्ति एवमेतच्च wersfewar- दनं प्रलापरतिना fait: प्यायेनं यर इति 1 हर्यत qed रेहान्मर्ीग्घम्‌त्थावाऽब्ररोरतमापन्ना wrfa:-

श्रवम्तत्वात्यलस्य सच्चाषचरितुं युद्कत्वादिति प्ररिङृरति | aarfon a waar निन्दयपि प्रात्रोवीति wee नन्विति + que दुःखत्वाभाववच्वस्यात्मा faerie दुःखी भविष्यतीति सखमाधन्ते। दुःखल्येति वदि दुःखिनामात्ा ae xfs दुःखी स्यालजा अत्मनोति बाबदात्मनः खभानतेः दुःखत्वं िनबाचिद्यकं। सखा wee दग्धत्वादप्रसक्िरिन्रयः | तरिं विद्यया दज्णायामविद्यायां तदध्यारोपितमअरग्बमपमि Sacre सगणविद्याफलभूतं द्ग्धमेबेति कथं स्तु घश्यमिङ् वदुपदेश- सिदिरित्याणक्छाह | waft ae सतत्वं रजस्तमोभ्यामस्पष् तस्म्ान्मायेकटेश्ाज्नाताः सङ्कल्पा निमित्तानि सेवां कामानामै Rca ते तथेोक्तास्तेषां wag wag विषयेषु मनामा. वखसखभिधानरूपेड सिद्धानामोखरास्येन खभावेनाभिसम्बन्धो मायावद्यायां सिद्यवोत्य्ंः गन्‌ गीबानामेबाविद्यातत्का- ग्प॑सम्बन्धा vacate Atay | मर श्बेति ्नुष्वंपि

९०४

भाग्खरूपं | चस्िक्न्तमयपुरुषे ख्यादिभिजंखन्‌ क्रोडवम-

Wo

माणे भवति उन्तमपुरुषः पर उक्र दति ATE: अलयं रमणेया तावदियं व्याख्या ओतं ल्थाऽस्व गरन्ध- सेवं सम्भवति कथमचविणि पुरुषा श्त दत्युपन्यख शिव्याभ्यां aravafa wha तयास्तद्िपरोतय्यदणं मला तदपनमयायोादज्नरावेापन्यासः। किं पश्यय दति प्रञ्नः। साध्वलद्ारोापरेश्यानर्थकः स्यात्‌, यदि कायात्मैव प्रजा- पतिनाऽशिणि दू श्वत इत्यपदिष्टः।किश्च यदि वा तेन खय- मुपदि टयषणस्थाप्यपनयन कारणं IMA स्यात्‌ | WATT क्षात्मयरदण्यारपि तदपनयनकारणं खयं ब्रूयात्‌ | arg तेन मन्यामहे! नालिणि कायात्मा प्रजापतिनोप- दिष्टः \ feagracfafe द्रष्टा tema दति उपदिष्टः

पथ्यो येषु त्वमथानुबादरेन तस्य तदथंत्वं विधेयमिति खाभि- प्राय प्रजापतिवाश्चं arent सम्मति खयुमतमुल्धाप- afa ) awa इति प्रथमपय्धौयस्य छायात्मवद्दितोयपय्याय- यचारपि `विक्लानात्मविषयत्वमिव्याषह | खग्रेति wa पर- wee इति सम्बन्धः चतुधपग्धायवत्यग्यायचयेऽपि परमा- सव BARTS | TATE | पर इति पइत पाप्रलादेरव- खा वन््वस्य मिया विरोधा Baw) गन्वन्तिमे cere पर- usar य॒ज्यते। Tarra मुक्तिफलत्वाक्किमिति Gary पय्या- येषु छायादयो निदिश्छन्ते तत्फलाभावादत UTE! दायादा- त्मनादेति AN प्रयमं दायात्मनापदेशस्य प्रयोजनमाह | श्वादावेवेति परस्यातिद्धच्यत्वेन दुवििच्वेयत्वा्तस्मिन्नेवादावु-

waa सति तस्यापि any अवणेऽपि आतुरुनात्मनिरख्य

किल sare: ure माभूदिति एथक्छायाोपदेशः छत इति सम्बन्धः | CAPA MATA प्रयोजनं दश्रंयचुक्त-

४९०

भा ° स्यात्तत TS IM | एतन्त्रेव Taya सखभरेऽपि द्र शुरेवा-

Ge

पदेशः aan द्रष्टोपदिष्ट इति चेन्नापि रोादितीवा- भरियवेन्तेवेल्युपदे शात्‌ द्रष्टुरन्यः कञ्चित्छभरे महि- मानञ्चरति | ward परुषः we च्योतिरिति न्यायतः saat सिद्धलात्‌। यद्यपि खभ्ने सधीभंवति तथापि Ut: खभ्नरभागेापल्िं प्रति करणत्वं भजते किन्ति पटचिच्वष्मायद्वासनाञ्रया दृशैव धोभंवतीति। ary: खयं च्येातिष्टुबाधः स्यात्‌, किञ्चान्यत्‌ जायत्छप्नये- भूतानि चात्मानं जानातीमानि भूतान्ययमहमखीति wat wat प्रतिषेधो am: स्याज्ञाड खल्वयमित्यादि | तथा चेतनस्येवाविद्यानिमित्तयाः सशरीरले ` सति

ay दष्टान्तेम स्प्यति | यथेव्यादिना रतिशब्दस्िङा सम्बध्यते पय्यीयान्तरस्य तात्पग्यमा | चतुर्थं त्विति मस्य- चम्भकादे हात्परथग्भूला व्योति ;खरूपमशसेरत्वं प्राप्ता यद्यपि चतुय were कथ्यते तथापि neat परमात्मा स्यादिव्याण- gre) यस्मितधिति सम््रसादायेो विद्धान्‌ कटत्वेन विव- चितः fafac यथाख्यानं शब्दानुसारि किंवाऽचोनुसारीति विकल्प्याद्यमष्ोकसोति | सत्यभिति॥ हितीयं दूषयति। लिति।॥ सम्भवमेवाकाङ्कादारा स्फुटयति | कथमिग्यादिना वद्या पयाये छायात्नोपदिश्यते तर्खविरोाचनयोाः समभ्यग्दशिंत्वादि- पररयीतयशपाहाधं प्रजाप्तेरायासो ख्या स्यात्‌ तेन नेद व्याख्धानमधागुसारीगयर्थः शतच नाद्ये WATS कायात्नोपदे- Tiswtere | feefe प्रजापतिमापदिषटस्यापि हायात्नेा uy मन ग्टव्यतीत्वाश्द्यु wane wes | यदौीति॥ तेन दायात्मायडणापनयकारलवचमेनेति यावत्‌ | तेन तव्- जापतिनेतेकसतच्छब्दो योज्यः इतख प्रथमे wir जु

९०६

भा ° प्रियापरिययोरपरतिनर्टोल्युक्रा तच्देवा्रोरख् शता

Sfrarat सत्यां स्ररीरले area: प्रतिषेधे युक्राऽश्रोरं वाव wat भ्रियाप्रिये qwa टति ठकञ्चात्मा Sugary: शद्चरतोति अव्यन्तरे fag wer wae: अरोरा्मत्याय चस्मिन्‌ स्यादिभीरममाणा भवति aise: सम्परलाटादधिकरण- निरिं उन्तमः पुरुष इति तदणशत्‌। चतथैऽपि cara waa इति वचनात्‌ वदि ततोाऽन्याऽनिपरेतः खात्पव्वेवरेतस्वेव रति ब्रुवाद्यवा प्रजापतिः, किश्चान्बन्तजेयन्नादीनां wy: षतः खविकारदे दे we vat दशेयितला मविष्टाय पनख्छस्वमशोल्युपदशो ZT

रेवोपदेशा हावापुरषस्येन्बाद किञ्चान्यदिति रतच्छ- aa ufafemaafen सायान्माबमनु कष्य ae उदुद- परेः प्रभगरयतेग्देवायादितवं waa) तथ पथमेऽपि waite जद्धेनोयदिष्ट दलैः y खप्नाबस्यविशििषटस्य खाना- न्रे WWMM वच अखुखपरम्राऽखीति wre | wa इति वअनुभयागुसारेगेच्रमाष्ट | नेत्धादिना faq प्रकाश- कऋारवानामुयरमे यः warm fafa दति न्यायेन प्रतीचः खयं ग्योतिङं See खप्राबद्यरमाशि लों तच्छ वच दुखुयदेच्नः सिद्धतीन्ाह। चेवि4 gairet- MATA बः प्रकाशे Tas: Talia दत्युद्धं। खग ईष्वन्तःकर बस्स awafearnegre ; बद्ययीलि acam- भावे हतुं खष्छति feaetfay नीलपीतादिनामडासना- भिविंव्तंमामाः खाच्िष्ये aurea ¦ awe पटे जि्रवद्दिखिचनाखनामयचेवसः साच्िमम्यस्वान्न खप्रोपलमा कर्यं भवतोति age: wa व्यानिङं arafagtaare |

९०७

भा ° प्रसच्येत त्सं खधयादिभी रन्ता भविव्धसीति युक्त उप-

WT

Ciisufsaufe सम्प्रसादादन्य TAA: पुरषे भवेत्‌ ! तथा भुग्यशमेवेत्यादि श्वात्मेवेदः खब्वेमिति नेपसमड- fraafe भूमा जीवादन्याऽभविव्यत्‌ नान्याऽताऽस्ति द्रष्टेत्यादिञ्रुव्यन्तराख | सव्येश्ुतिषु परस्मिन्नात्मश्ब्द- प्रयोगे माभविच्यत्मव्यगात्मा चेतसम्वेजन्तूनां पर TAT भवेत्‌ | तस्मारेक एवात्मा प्रकरणो सिद्धः। चात्मनः संसारिलं अविद्याध्यखलादात्मनि संसारस्य ।महिरञ्नु- शक्तिकागगभादिषु खपरजतमखादीनि निथ्यान्नानाष्य-

पठेति॥ प्ासङ्किकं feet गदेवोपदिष्टः॥ खप्रावद्यायामि- त्यज Serncare | किखेति तथाच्च जायदवखयायामिव प्रेऽपि xeauice इति Gu: इतख अटरवापदेश्ः खप्रदद्ायामि्याह प्राप्ताविति कोवशमुक्सोषुी frat जिषेध्यप्रातिसापेशत्वाद वस्ादये अद्टुख्पदेश्रमाकाङ्कति freq तुरौयगता निषिडोऽपि निषेष्यमाकषाङ्कन्रवस्धादये अ्रपदेशमाकाङ्कतीत्याह तथा चेति निषेधस्य प्रा्तिसापे emanaay अर्रविदयानिदाने सशरीरत्वे afafaaat सखागदयमतयोर्नं पियाप्रिययारपहतिरस्तीति वे सशरीर- Guitarra प्राप्तयोः प्रिपाध्िवचोससस्येवा वश्याचया- Haw eat विद्ायामश्रयीरमिन्ादिना प्रतिषेधो यक्तडति योभना॥ AR ब्र्ुरपदे षे हेत्वन्तर मा रकखेति » चतुर्यपययी-

यस्य सोषुक्तादचान्तरविवयत्वम॒क्षमनुभाख्य दूषयति | यचोक्रतमि- वादिना तदेव दखतिरेकदारा स्फारयति | यदीति खधिक- रथाधेयभावेन भेदः TAT ales हेत्वम्सरमाहइ | किखान्य- दिवि | गोबपरघार्भदस्व बदप्रपाठकषिरोाघवत्‌ सप्तमप्रपाठ- कविरोघोऽपि स्यादित तथेति डङदारख्मकखत्या लो - ATALT गोजेन्धरभेरो सम्म वतोग्याड। नान्य स्वि y दत

९०८

ute खानि तेषां भवन्तीति एतेन सन्नरोरस्य भ्रियाप्रियया-

Wo

रपडहतिनोासोति व्याख्यातं | ae feaafraadafa ar प्रियावेन्तेवेति सिद्धं एवश्च सति सर्वयपय्यायेऽणेतरब्टत- मभयमेतद्र हेति प्रजापतेवंचनं 1 यदि वा प्रजापति- ETSI: HATTA सत्यमेव भवेत्‌ तत्कु ART ग्टषाकन्तुं युकं AAT गुरुतरस्य म्रमाणान्तर- erage: गमु wa दुः खाद्यपियवेन्तुत्वमव्यभिषा- यथैमुभूयत दति चेन्न जरादि रिता जोधाऽं जातेऽह- ATAU गारः BRT Ba इव्यादिम्रत्यलानुभववन्त-

जोवपयस्याभदा नाशतीत्धाह | सब्बश्चतिखिति अतमथयमप- संहरति | तस्मादिति ara परस्व संसारित्वं सर्व्वदं शेषु स्यादिति deere चेति खारोापितसंसारितवं वस्तता नात्मन्यसतोत्येतद्ङ्न्तेन स्पष्टयति होति मिा तद्‌- wiveta faa | तेनाष्यस्तान्यविद्यमानान्येव विद्यमानव- व्रतोतिमापादितानीति बावत।न wa auditcwant= वदता वाक्लवत्वं प्रियाप्रियसम्बन्वस्य वि वच्ितभिति शङ्गासक्तन्यायाति- eaq निरस्यति | रखुतेमेति खात्मनि संसारस्य परसक्षिमेति aaa | यावदध्यासभावित्वं पियाप्रिययोारपशत्यभावोा बास्त- वलं शरीरसम्बन्धस्येव प्रियापियमूलस्य दुनिंरूपत्वादित्धयः व्वप्र खल्वप्रियवे तैव भवति त्वपियवेन्तेबेति यत्पर्व्वव fad तत्विदं लाभाग्तरमाङ | orgie प्रजापतेव्व चनं wa भवेदिति सम्बन्धः | wate yar कुतः प्रजापतेव॑चमं सावकाश्मित्धाश्ङ्खयाश | यदि वेति खादयः साश्रयाः गब- त्वादपादिवदिव्यनमानात्तदा्यः परिशेषादात्मा भविष्यतीति वेगेषिकादितकविरोघादसत्यं अतेवचनमित्याशद्या चेति। उखादोमामपाधिधम्मत्वेन सिडसाध्यत्वाघ्रास्ति खतवचसो बाधकजिव्यथः प्र्यत्तमिति were | नण्विति | तस्याभासल्वान्न

९०९

भा ° दुपपन्तेः | सब्वैमथेतत्छत्यमिति रेदख्येवेतरेवं दुरव- गमं येग देवराजेाऽ्यदञ्जरावादिदभिंता विनाशयृक्िरपि मुमोरेवाच विनाश्नमेवापीते भवतीति तथा विरोचने महाप्राज्ञः प्राजापत्याऽपि देहमाजात्मदर्भनेा बभूव तथेष्डस्यात्मविनाज्नभयसागरे एव Faria: न्यमश्म्‌ | लया owen: xe रेशादिष्यतिरिक्मवगमभ्यापि त्थक्रागमप्रमाणलात्‌ ग्टद्युविषय एवान्यत्वदर्भने तस्थुः | तथाऽन्ये काणादादिदभ्रेनाः कषायरक्रमिव सारादिभि- वस्तं मवभिराद्मगुणेयक्रमाकद्र वं विधोधयिव wean: | तथाऽन्ये करिणा वाद्यविषयापरतचेतसा वेदप्रमाणा | अपि परमाथ॑सत्यमाद्यकलत्वं विनागश्मिवेन्रवन्मन्यमाना घटोयन््वदारोहावरोशप्रकारैरभिशं बम्भूमन्ति कि मन्ये चद्रजन्तवो विवेकशोमाः खभावत एव afefae- खापरतचयेतसः | तस्मादिदं व्धक्रसव्वंवा दयोषणेः अमन्य्-

वाधकत्वभिति परिङरति | मेत्ादिना। टरान्ताऽपि wera. UR भवतीति wea | सर्व्वमिति जरदेः सत्यवचनं तदी- यमेवमस्येवे्क्गेकरोति | अस्त्येवेति षकारे हेतुमाह | दुरवगममिति। खधिकारिजः प्रमितिजनको वेद इति न्याया्ा- शानामनधिष्षारिं दुश्चीनमात्मतच्वं। अतोऽस्त्येव जरादिसत्य- त्ववचर्म। तावता वस्सुच्ततिरि व्यर्थः | दुरवगमत्वे लिङ्गमाह | येनेति॥ अत्रे ्ात्मतत्वोक्तिः वस्य CMa जिङ्गान्तरमाह | तयेति तैनाशिकभ्नाम्तिस्प्यात्मनेो SUI WAAAY) तये- रसेति साद्धभ्नान्तिर पि दुश्वानत्वमात्मने च्ापयतोयाह | तया arg इति ताकिंकम्नाण्तिरपि तस्य दुर्यशत्वेगमकमा | तान्य द्रति बडिद्खदुःखेष्डादेष प्रयधम्मोधम्नभावना ATTN 4

GI

Ere

So असर वागुर विद्युत्‌ स्तनथित्र रशरीराण्ये- तानि तदयथेतान्यमुष्मादाकाशात्समुत्थाय पर

lo TH, परमरंवपरिब्राजकेरव्धाभसिभिर्वंदाग्श्चानपर ta FENG Yana; ATT खम्मदायमनसर- faxcfeag watewgeas | तयाऽनृदासन्यद्यापि ते wa wea दवि waredive सस्प्रसादस्ञादिद्यया बरोरेणाविशेवतां सज्नरोरतामेव सम्प्राप्रस् अरीरात्घ- सत्याय सखेन रूपे खथाऽथिनिष्पस्िखध्ा बहयेति Tala उश्यते, Bw वायुरविद्यमानं भिरःएाष्या- दिमच्छरोरमखेव्यष्ररीरः किच्ाश्चै feureafaa- fraafa चाशरीराणि। ate सति बषोदिप्रसाजना- वसाने यथा | अमुश्नादिति मिष्टा भुतिदुडाकखमन्धि- नमाकाश्ररेभ्रं व्यपदिशति, एतानि यथाङ्कान्धाकाडखमान-

are मीमांसकमाम्तिः॥ तस्य Towa गमकमिग्याह | तथान्ध इति यदा पसेलकायामपोट शो ्ान्तिसत्षबा दुरवममत्वं ममक तदा विचारविधराणं लाकिकामां म्नान्तिरक प्रजाङयितये- are | किमन्ध इति॥ wa बम्भूमन्तीति fe बक्धव्मिति सम्बन्धः यदि tient परीच्ठक्रावां tama que प्रतिद्चामते sat तषि डद सुच्रषबमिगाग्रञ्लाहइ। तस्मादिति रखुषणास्िबात्मतत््वेऽपि केषामःदास्यन्धं बास्यति। waqucatca तेषां getwof<ard = areufa | परमदइसेति कम्मनि खानमाश्रमानतीत्व नेव्कस्म्ेप्राघान्धेन वर्तमागत्वं wats; खअत्धाश्चभिभिरिकि खअगन्यद्यरय- सिषं wate | येदान्तेति पूज्य तमेरिवि जिन्यानु वादखेषा- meats प्राक्ठगमुपदिश्नति। प्राजाप्व्मरेवि द्यान्‌

६९९

ॐ, ज्यातिर्पसम्पंदयं स्वेन हंपेणाभिमिष्प्यसे १२१ SHUT सभ्व्रसादेाऽस्माच्छरीरात्समुत्थाय परं

सख पतामापन्लानि Qa वाय्वादि रूपेशागरद्यमाणानि च्रा- काश्ाख्यताङ्गभानि यथा सग््रसारोाऽविधावद्धा्यां भ्ररोरा्मभाषमेवापन्सामि तया भूतानि अमुभ्राद्यु लाकसम्नन्धिनम आकारे ्ाल्षमुन्तिटभति वर्णादि प्रयो- जनाभिमिन्तये कथं शिशिरापाये खाविचं पर व्थातिः ved येश्रकमुपसग्यथ्च साविज्नमभितापं प्राथे्धंयेः आदिद्याभितापेन ए्यग्भावमापारदिताः सन्धः खनं खेन eae पुरोवातादिना areata सिमितभावै fear safe qaaeenfraae विथयुदपि Qa च्येातिखंता- feqraedy श्गयिलुरपि खेन afiarefretuaa प्राद्ङागमे Qx Qa रूपेणाभिनिष्पद्यन्ते यथाऽयं

भी

न्नी, @

ad गुसोयच्ेेतदिषयं प्रकरशचतुदयं यथेोक्षाधिकारिवनेवा. wacafaas लिकाग्तरमाश | त्ति खभररीरमिवादि- बाकव्यास्यानापसंशारार्थमितिपदंः andice बन्धा afer दंन्ररीर स्येति fad किमचैमश्सीरो बायुरिव्षादिवाक्छमिया- were | तजेत्वादिना कथं वावास्ण्रोरलवं तदाह | afsaarfate | र्वं सति वाव्नादीनामश्ररीरत्वे रुतोति यावन्‌ | आकाशस्य सम्वचेकरूपल्वादमुद्मादिति Fa श्यपदे- wfefafcencgre | खमष्रादितीति यथेोक्ताग्वश्रसोराजि बाष्वादोभि तेषवामाकाशल्वापततेः दाशम्‌ | यथेति वया बाय्यादीनि खेन कपेगाररद्चमार्बत्वदन्नायामाकाश्रास्यतां जवानोति सम्बन्धः | तानि बाभ्वादीनि तचाण्धतान्ाकान्रातमलं प्रानात्‌ वर्वाटिफणनिव्यश्चधे बाग्नादीनामाकाश्दे्रात्‌

श्रा

९९९

° ज्यातिर्पप्तम्पद्य स्वेन कपेणाभिनिष्पद्यते

SAN: TET: तत्र पर्य्येति जक्षन््रीड्नुममाणः

भाग्दृष्टा्ता वायादोगामाकानशादिसाम्यगममवर विद्यया

संसारावस्वायां सथ्ररोरसाम्यमापलाऽहमम्‌ब्य पत्रा जाते wet afte दत्येवम्प्रकारं प्रजापतिनेव मघवान्‌ यथाक्रम mae मासि लं रेरेङ्ियादिधग्भा तत्वमसोति प्रतिनोधितः खम्‌ एष सम्प्रादेा जोवाऽख्राच्छरोरात्‌

आअकाञ्नादिव aware: समुत्थाय देरहादिवेललष्यमा-

त्मने रूपमवगम्य रे हा त्मभावनां हिलेत्येततखवेन रूपेण सदात्मनेवाभिनिष्यद्यत इति व्याख्यातं प्रखात्‌। सयेन सखेन रूपेण सम्यसादऽभिनिष्यद्यते प्राक प्रतिबोधात्‌ तद्वान्तिनिमिन्ताक्छपं भवति यथा Tey: | पञ्चाक्रतप्रका- ज्ाद्र ख्चात्ममा खेन रूपणाभिनिष्यद्यते। अत एवश्च उ-

समुत्थानमक्षमाकाङ्कादारेश स्पुटयति | कथमिन्धादिगा॥ Ga खेन रूपेयाभिनिष्यदयम्त शति सम्बन्धः | तच वायोरम्नस्य विदयुत्खूनयिन्नोख खेन रूपाभि निव्यत्तिप्रकारं वि्डेति | ुरोबातादीति स्िमितभावं feet बायुर्ति we: 4 Tet mat दाष्टान्तिकमाश | यथेति बायादीनामिन्स्ना- त्परख्तात्तयेचभ्या इत्तव्यं | तत्रारि एब्देमाभ्नविद्युत्स्तनयिनवो Ree खाकाशादिव्यादिपदमभ्नादिकारबसङ्‌ We | शरोर साम्यमेत्र fafuate खमिति प्रतिबाधने टद्टान्तमाइ। प्रजापतिनेति ada maa पय्यायचतुरटयोपदिदप्रका- tafe याबत्‌। मघवाग्प्रतिबाधित डति सम्बन्धः | eet न्तिके प्रतिनोाधनप्रकार दद्मयति | मातीति।॥ शरीरादिदुषः खमुव्थाने दटटान्तमाह | आक्राश्रादिबेति समुत्धानं विभ-

EW Se स्रीभिवी यानेवी ज्ञातिभिवी नेपजनशं स्मर-

भा ° WAGRT: | SHAQ पूरषखेद्युन्तमपूरषः एवे ल- मपृरुषः असिखभ्नपुरूषो व्यक्राध्यक्रखच सुषुप्तः समस्तः सम्मरसन्नोाऽश्ररीरखच सवेन रूपेणेति एषामेव सखेन ee णावखितः लराचरो व्यारताऽव्याङतावपेच्छोत्तमपुरुष- सतजिर्वचमा we गीतासु सम््रसादः Ga रूपेण तच alata खखतया सव्वोत्मभूतः पर्थति कविदिनद्रा- WaT WIFI भशयन्‌ वा भच्यानुचावचानीोण्ठि- ताम्‌ कचिग्मगेमाजैः सङ्ल्पादेव समुत्थ तेमोद्यलेकि- ear क्रीडम्‌ enfant रममाण मनसैव नेपजमं सरन्‌ स्तीपुखयारन्योन्यापगमेन जायत दद्युपज- ममात्मभावेन वात्मसामीषेन जायत इल्युपजनमिदं शरीरं तच ऋरम्‌ तत्‌सरणे हि दुःखमेव श्यात्‌ दुःखा-

रा Ma) देशदीति।पुनरक्तिं परिहर्ति। इति arenafafa y उन्तरबाक्छख्यं TUK BUT | येनेति | रु उत्तमः yay इति सम्बन्धः| सम्मसादस्य खेन रूपेडाभिनिष्यत्तिं coria weafa | पागित्यादिना उक्टृणटान्तानुसारगाविद्या- दशायां शयीोरात्मत्वमापन्नो जीवा विद्यया प्रकाग्ितत्रश्मसतत््वः खेन रूपेकाभिनव्यन्ना भवतीति दाष्टन्तिकमाइ | रवख्ेति। पुदषस्योन्तमत्वबिण्रेषयं परवान्तरस्यवच्छेदाधमित्यभिप्रे्य पुड- aut दशयति | च्तीति इति चत्वारः पुरषा इति शेषः | तज पूर्व्ववां जयां sawed तुरोयस्य तूच्मपुरषत्वमित्धाइ | warfafa ययोाक्तात्तमप॒ खसे भग वत्सम्मतिं सङ्किरते | रेति eifeat TART MR Qewage णव च। We aria तानि RSH SHC SHAE SUA FATE TAHA |

९९४ So चिद शरीर यथा प्रयोग्य आचरणे युर

भा ° ताकलाश्लस्त | TIA Vy ACTS SrA | aq रोषो येन faerarnfen जनितं तख मिध्याज्चा- मादि विद्ययेाच्छेदितमतस्तजानुर्भूतमेवेति rear खन्वश्लवहानिः। Waa Tees था यरमुभूतं तद्‌ कादाच्चपगमेऽपि ue arses संशारिभिर- विश्या रोाषवद्धिवंदगभुयते तस्सव्बात्मानमशरीरं स्यु शति। अविद्यादिभिमिच्तामावात्‌ | ये ठच्छिलदोषेग्डेरितकंषा- Satara: सत्थाः कामा अरमुतापिध्ाना अनुभूयन्ते fanaa त॒ एवमुक्तेन सब्बात्मभूतेग खम्बध्यन्ते इत्धात्श्नागस्ततये निर्दिश्यकेऽतः aw तदिजिगषटि। एते wears इति यज कचन भवन्तोऽपि aE हिते लाके भवन्तीति खव्वा्मलाद्रद्मर उच्यन्ते | गनु कथ- मेकः सखान्यत्पश्ति नमान्वच्छचाति भान्वददिजानातीति

qe St साकजयमाविश्य विभ्व्यः rye: बस्मात्शस्मवी- साऽकमश्षरादपि Brea: anarsferwras FE प्रथितः qearen इति fw मगवागुचिवान्‌ तचेलादि ares | ame इति कचिदिति खमजेकाक्तिः| इत्िष्मगोमा- रिज कचिदिति wererar wwa गापजममिंति प्रतीकं wie वाकरोति wry सयेरिकि॥ wa सरमग्पर्थतीति सम्बन्धः यथयाक्तदेशस्मा कानपपसिरिवाद्श्चःह | qeqica Wife | विदुषो मक्तस्ामग्धकदे दत्रे दूववमा aya; afufe 8 aetwatrd निर्कसोति | नव tra xfs अनभतार्थखसो fw सर्म xfe aw az

९१९४ So द्यमेधायमस्मिश्डछरीरे प्राणा युक्तः १३?

wee भूना कामाय जाह्लोकिकान्‌ cata दति facg 1 यथैको ufaras ee पश्यति afaaa षणे पश्चति चेति | नेष रोषः | Vert परिइतववाद्रषदृ्टे रविपरिखापात्पश्चसेव भवति द्रषुरन्यलेन कामानाम- भावान प्यति चेति ! यद्यपि gaya तदु सुक्ृस्यापि सन्नैकलाल्षमाना दितीयाभावः केन कं wafefa साक्रमेव | अश्नरोरखखरूपाऽपटतपाभ्रादिखच्शः सम्‌ कथय- मेष प॒रषेाऽचिणि दृष्यत cae: प्रजापतिना | तज यथा suafefe साशाहश्यते तदक्रवयमितीरमारभ्यते | तज रेलुरधिषि TCA इत्याच VHS: + सथयाप्रयोाग्यः भरयाग्यपरो वा सशब्दः | परयुज्वत इति प्रयेगग्याऽखे वलो- SET AT SUT सोके आररत्यनेनेत्याचरणा रजेऽना

Sie Tamas तखाविद्ाकरामकम्नमुलस्यान्चानमाच्रत्वात्तस्य सकार्यं ज्ञानेदयमाके् मरत्वाल्वागपि शरीरादेख्मुभववि- परोवव्तित्वागुपषत्तेरिधंः शरोरादिपुव्यं सम्बग््ानेना- विषयीक्चवमपि सद्धान्त्या गु तमेवेति विदुकामपि सख्त्षवमिति Rare Wife मुक्ते YRS इरीरादयो सम्बध्यन्ते SEG ate ay कामाः eeacfearngry ) येत्विति। fafafa सर्व्वरेते कामा नानुग्डदेरभिन्राणख्धषइ खता- पिधाना शति तख बिदुषामेक acfaufafcare | विद्येति fafafe निरु कविाप्करमे विदुषि सल्काम- सम्बन्यवनं तजाङ इत्ा्रश्चायेति Grafs

विदुषि कामसम्बन्धवचनं सगसेवान्‌ कामाग्पश्डचधितज विष्टो

अवडमपि gafaare, आत इति उश्िवादिषु want

९९९

° अथ यत्रेतदाकाशमनुविषष्ं ay: aes:

भारवा तस्िल्लाचरणे युक्षरूदाकषंणाय एवमस्िंञ्छ ररे

चा

रयखानोये प्राणः weet: दृखियमनेबृद्धिसंयुक्रः waren विज्ञागक्रियाडक्तिदयसंमृच्छितात्मा om: खक- धफलापभामनिमिन्तं fra कञ्मिन्ग्वहमृत्कान्ता भविष्यामि कल्मन्‌ वा प्रतिष्ठिते म्रतिषास्यामीती- खरेण रान्ना दव सव्याधिकारौो रब्रनअ्वशचेष्टाव्या- पारोऽधिष्धतः। तखेव त॒ माजेकरेणञ्चचलरिखियं रूपाप- लयिदारभूतं अथ यच छष्णतारोापखललितमाकाभ्ं रे रच्छिद्रमनविषणमन्‌सक्रमनगतं तज WHATSATTT श्रात्मा wefe भवतीति साचृषञ्चल्षि भव इति ee eae दशनाय रूपापलमथये Ve करणं यख तत्‌ देहादिभिः संहतलात्परख्य द्रष्टुरथं Bow weft TH

कामानां कुता ब्रद्मलाकभाविल्वमिव्ाशद्चाङ | wate मगसंतान्‌ कामानिन्धादिवाग्धं wadaty प्रधानवाक्छपिखड- त्वाश्याज्यमिति शङ्ग्ते। मज्िति वाक्छयोमिचो विराधे ear न्तमा | यथेति wean wats fe अण्टरेविंपरिलोषेो विद्यतेऽविनाश्ित्वान्न तु तद्दितीयमस्ि। ततो-न्धदिभक्तं यत्य- ष्येदिति खहदारण््रकञ्चुतिमाभित् विरोधं धुनोते। नैव दोष afar wa यथोक्तं वाक्यं सषुपमधिद्त्य ved कथं मुह्कवि- वये तयोद्‌ा तमत GIy! यद्यपीति wy मे्तटण्टान्त- त्वा ्द्रतस्य दाद्ान्तिकेऽन्‌गमाद्यदुक्षं Bye तत्सम्बन्धो मुक्ते सिद्यती्यथः किञ्च मक्तमेवाधिलत् यच लस्य eater. वाण्डिदित्यादि तजैवोक्तमित्धाइ। केनेति फला्थंवादस्या-

` . व्दितबाक्छस्य मियो विरोधं wea | अश्ररीरेति। टण्छत

९९०

उ* पुर्षा दर्शनाय agra ये वेदेदं जिप्राणीति

आत्मा गन्धाय प्राणमथ aT वेदेदमभियाह्‌-

भाग्मेन लिङ्गन Daa परोऽशरौीरोाऽसंशतः afafe

चा

gan एति प्रजापतिनाक्रं सर्व्वख्ियदारोापलच्णाथं सम्बैविषयापलब्धा हि एवेति, स्फुटोपलथिडहेतुला- स्वकषिणोति विशेषवचनं सव्वेश्तिषु seacifafa awa सम्भवतीति eo aa warty योाऽस्िन्देहे वेद कथमिदं सुगन्धि afer वा जिघ्राणीति we गन्धं विजा- wratfafa sTa तस्य गन्धाय गन्धविश्ञानाय WY! थयो वेदेदं वचनमभिव्याहराणीति वदिग्यामोति आआ्माऽभिव्याहरशक्रियासिद्धये करणं afafxe | wy a वेदेदं श्टएानीति erat अ्रवणाय Bri

इत्वस्य पदस्य WIAA रूएत्वादशरोसस्य तदवोाग्यत्वा- दशरीरात्मोक्तिटृष्यत इति अतिविरखे्दः। खात्मत्वाम्टत- त्वादि व्रद्यविवयानेकतिलिङ्कविरोधाद्यव Law अते- स्चाममाच्विषयाबाग्तरविरोघोऽखीव्मिप्रे्यागन्तर बाक्धमत्था- पयति | aff, चाशुषदणं नाविषयत्वे सति wat दशने का हेतुरिव्पे्तायां feyeqa araeua सम्भवतीति मल्वा earmary श्चतिः | carat यथा भवति तथोच्यत- CMTE) सचेति तमेव द्ान्तमनुद्य याचे | यथेव्यादिगा॥ euiwiiufeafesy पक्तान्तरमाङइ। प्रयोग्येति॥ रव मित्यनेन डितीयेा ware: शरीस्स्य स्थख्यानोयत्वं शरीरं रथमेव त्विति भुन्तरान्भन्तच्चं | तस्मिन्रह्ठश्ररीरे Ete खक- ष्मफलापमोगमिमित्तं wat cleats fram डति सम्बन्धः। ware व्थावत्तयति | weefafcta a बिनु सारचिं r4

Se

९.

राणीति आत्माऽभिदयाहाराय ape या वेदेदश गृणानीति आत्मा श्रवणाय Is १६४१ aT या ade मन्वानीति आत्मा

भाग्थ या वेदेदं मन्वानोति मननव्यापारमिद्धियासंप्रय्॒तं

चधा

केवलं मण्वानोति वेद We Wal Ar aa श्रात्मेत्येवं way प्रयागादेरनमस्य खरूपमिल्यवगम्बते | aa a: urenmnarata आदित्या यो <feedr यः पाद्य SATA Ag प्रकाशयति खश्रादित्य दत्युक अरकाश्स्लरूपः इति waa | दभरंनादिक्रियानिर्टंत्यथानि श्थरादिकरण्टानि | cogent: शामथ्यादवग- ग्यते, आत्मनः सन्तामाज एव श्चागकरठतंन तु व्याएततया।

fafs मनःप्रयषम्ब | xfearfe इवान्याडरितिखव्यन्तर- afsare | इग्ियेति आत्मानं रथिनं विद्धीतिश्चतः cre रथिल्वमित्वाण्द्ल तस्य तदुपाधियेक्तदभेदाङ्गीकाराण्मेवमि- त्वाह wanes: तस्याध्यात्सन्ता मदय विभित्वेन स्फुरितं weq दरयति -विक्लागेति॥ रंखरस्य यचेक्प्ाशापाधि- erat भेाह्वत्वादिरससारित्वसित्च sweat प्रमाशयति | ufatafa प्रतिरास्यामोति श्छ्ित्वा a uraaenaa:fe- wfafcfa wa तथाच यथा राद्धा सन्गाधिशारिलेन are: ufufeawer fart wate wader. mafia: wmacuntcanncfafad faqat भवती Mw) राद्धेति प्रालः eferwaa चेतनेन नियुज्यते प्रयोा- ज्यत्वादखादिबदित्यममानादेशसंइवात्राणादतिरिङ्गाऽसं डत खे - तमः सिडातीति समदायाचः। चत्तरादिचेष्धा चेवननिनमित्ता चेकात्वा्यादिचेदधाबदिति॥ खनमानाग्धरं खूचवति। तस्यबेति॥ पशटतप्रायविषवस्तन्छब्द्‌ः | waa खाखानमेकदटे् रति

९९८

उ* मनेाऽस्य देवं aM: सवा cy ठतन देवेन

चक्षुषा मनसेतान्‌ कामान्‌ पश्यन्‌ रमते Nut

भागयया सवितुः सन्तामा्र एव प्रकाश्ननकटंलं नतु व्याषएत-

तथेति तदत्‌ | मनेाऽखात्मनेा रेवमग्रातभितरेद्िये- रसाधारणं | WHATS पश्त्यनेमेति चकः वन्तमानकाल-

विषयाणि चेदख्ियाण्यताऽरेवामि तामि। arg चिकाख-

We

favarvefaace afeacrrqg खच्छव्यवहितादि सव्या पलस्िकरणञ्चेति दवञ्चचृरब्यते। वे मुक्तः खरूपा- पश्नोऽविद्याृतदे हेद्ियमनेवियुक्षः सव्वात्मभावमापन्नः waa araafeng: wat ममखपाधिः सम्‌ एतेने- वेश्वरेख मगभेतान्‌ कामान्‌ सविध प्रकाञ्जवन्नित्यप्रततेन

प्राबसंवादे चन्तुरादीनां प्राकपारतन्युप्रतीतेस्तदेकदेश्रतवं तेषामिति xe) शरीराद्यतिरिक्तमान्ानं wane तस्योषा- धिकं ब्रद्धवमाचष्टे | अथेति अतिरिक्ामसम्भावमामन्तय्य मयश्यब्दायः। TI तचेति सप्तमोश्वां संसारदशेच्यते। Wars चुरिति सम्बन्धः दद्यनाय चश्युरिव्धस्याथं समथैयते। अस्येति यस्य परस्य जस्ये करयं चचुरिद्स waar faga casa इति सम्बन्धः॥ परार्थे चुघ Weare) देदादिभि- र्ति।॥ यत्तं तश्छविलचबग्रेवं ce |) यथाश़यनासमादि। तथा तदपि च्ुदेहादिभिः संहतत्वाद्यस्य विलच्छबस्य वभूत खोऽज्र दशनेन faga crea) विमतं साखयं धम्मत्वाडुपादिव- दिव्ममानादि्यः।॥ टश्छत श्व्धस्याविरडायम्‌क्राऽचिबीत्यस्य frafwaruary | अचखिणीति यथाऽसिदाखा रूपोापखबय्ध्या तया पटखलकलदिश्ियदारा तत्तदषयेपनब्ध्या पर रखुबेति कत्वा युक्तमिदम्‌ पलच्चलमिति साधयति। सब्बेविषयेति सम्न॑ग्िये- दपखन्पुत्वमविगि्टं चेत्कथं तरिं सव्वाखपि अतिषु चचुष्ये-

६९०

So छते FAM तं वा Ca देवा आत्मानमुपासते

तस्मात्रेषा we नाका आताः सर्वे कामाः Taye नाकानापरोति ware

भा ° दशनेन पश्छम्‌ रमते। काम्‌ कामानिति विज्जिनष्टि। एते

GT

wafe ara डिरण्छनिधिवद्राद्यविषयाखङ्गानुतेनापि- हिताः सद्धस्पमाचलग्यास्तानित्ययः यस््मारेष इन्राय प्रजापतिनोाक्र अत्मा | ततः WaT तमात्मानमद्यतवेऽपि देवा उपासते तदुपासनाच्च तेषां सव्वं लाका AAT: प्राप्ताः VS कामाः | यदथ Wx एव शतं वाणि प्रजापते ब्रह्मचर्यमुवास तत्फलं प्रापतं देवेरित्यभिप्रायः तदयुक्तं देवानां महदाभाग्यलान्न विदारीं मनुव्याणामत्यल्य-

वास्योपदिष्यते ware) स्फुटेति wae स्फुटोपलम्भो तुत्वे afd सम्पादयति अमिति यच्ादषमिवि wae परत्ययस्तदष्त aa स्फुटोपलम्भादिति इयेोन्विवदमानयोट - faad:| रघाऽत्तिगीत्य्र स््वद्धियद्वारोपकब्ध्या विब- दित xen थक्तोकरोति। थापीति wate स्फटापलम्भ- ऽपीति याबत्‌। यऽखिन्देहे सेन केनापीखियेख | कं यं चिददिषयं चेद Waa सम्बन्धः | उक्तमेवायंमाकाङ्कादारा स्फारयति। कथमित्यादिना लिभरागोति यो बेदे्यक्तम्व सङ्कपिति। ऋअरयेति शन्दिेत्रोगादिभिर संस्पृष्टं तसद्ारोणानिव्यन्न- मिति यावत्‌| केवलं मनामाचजनिवमिन्ेतम्मन्दनि सम्यादय- नीत्यथेः॥ यो वेदेत्यच्र प्र्या्थभूतं wee सापेच्तष्वाभ्मिथा- vad रू्पन्त॒ संविग्भाच्रमनपेक्षतया सव्यमात्मखरूपमि- त्याह | यो बेरेति। Man संवेदनखभावखेत्तत्षत्संसगादेव विषति सम्भ वाचच्तु रादिवैवथ्यं efarrgre | दशना- दीति खन्तःकरगद तदं प्रंनादिक्रिया | सा wat: संवि.

९९१

ॐउ° कामान्यस्तमातमानमनुविद्य जानातीति

प्रजापतिस्वाच प्रजापतिस्वाच १५१२१

Wie जीवितलाकन्दतर प्रज्ञा सम्भवतीति WH TAG |

aT

waiq लाकानाप्रति wate कामामिद्‌ानोन्तनो ऽपि कोऽसाविन््रादिवद्यस्तमात्मानमन्‌ विद्य विजानातीतिं सामान्येन किल प्रजापतिरुवाच wa: सर्व्वषामा- ward तत्फलप्राश्चिख asa भवतीत्यथैः दिर्वचनं समा्यथं ९२

देकरसस्यासङादासीनस्य विषयसंसगंगनमरेतुस्तजरिष्पयच्य्थानि चन्त रादीनि भवन्ति सार्थकानीव्यथंः तेषामुक्तयीव्या सां we गमकमाह स्दख्ेति॥ करणानामक्तं BUA uA संविग्भाचस्यासङ्कत्वादेव खता विषयसम्बन्धानुपपत्या तत्सम्बन्ध- भ्ान्तिकारयान्तःकरणरृन्तिविषेषा पेत्तया निडधारितमित्य्थंः aan: संविक्ाथखभावत्वे कयं wequen इत्याशङ्य | erat इति र्षाऽच्तिणीत्यादि वाक्यं प्रपञ्चितं सम्मति तचेत्धादि ara प्रपश्चयितुमिखियान्तरेभ्या मनसो वेल-

we ciate, मनेोऽस्येति तस्य wagsfa gar दैवल्व-

मि्याण्द्याह वत्तंमानेति॥ श्ागन्तुकदोवराडित्यं ग्टदित- दोषत्वं सव्य॑रो यज्यते | यस्मिज्धिखुद्धे मनसि ana caw तदुपाधिसर्स्येति तयोक्तः | aca तदभिययन्नकेनेत्येतदविद्या- दिप्रतिबन्धकस्याभावाग्मनगसा fat पततं दशनं निकाभियक्त- खरूपं चेतन्यं तेन uefanfa योजना तं वा रखतमि- wife erage | यक्ञादिति। पदाथंमक्ता वाक्छायमाह। यदै Wifa सव्बाखेव्यादि वाक्वमाशद्योत्तरत्वेगात्याप्य eas | तदु- क्मिव्यादिना ययोक्तं we aweary: | प्रक्षरयणनिवि- 9 ब्रद्मात्मेकात्वश्चागविषयं दङरप्रकरणं विद्याप्रकसर्डे उपा- WYRE VHT लं तद्यकरजपरिसमाप्यथे १२।

भार

aT

९९९

ष्यामाच्छवलं प्रपद्ये शवलाच्छ्मामं que ay इव रोमाणि विध्य पापं चन्द्र इव राहा मुखातप्रमुच धूत्वा शरौरमकृतं कृतात्मा ब- नाकमभिसम्भवामीत्यभिसम्भवामोति?१११३१

RATHI प्रपद्य दत्यादिमन्लाश्ाधः पावना जवा- यख WATT AT | WAT गम्भीरे वसः WTA <q शामा RE WY श्रत्यन्द्‌र वगा WAT AZ S ब्रह्म WAT STAT ARTA ्छबखमिव शवलेाऽरण्ाद्यनेककाममिञ्जवा- द्रद्लाकस्य शावस्य तं Aes वलं प्रपद्ये मनसा | ्ररीरपातादाङं TRA | यस्माद ्वलाद्रदह्मलाकाश्ना- मरूपव्याकरणच्छ्यामं ATG We ब्रह्मभावं प्रपन्नाऽसखरो- व्यभिप्रायः। अतस्तमेव प्रटतिखशूपमात्मानं शवलं प्रपद्य इत्यथः | कथं शवलं ब्रह्मलोकं प्रपद्य इत्युच्यते we ea खानि सामाजि विधूय कम्पनेन अमं पांश्वादि रोामताऽपनीय यथा निशला भवत्येवं डहारंब्रहन्नानेन विधुय पापं धकराधग्मास्थं चच द्व मुखाद्राङयसहख- सआद्राहार्मुखास्ममृच्य भाखरो भवति यथेव Yar प्रहाय

कृताया दहरुविद्यायाः Dad जपविधानाचमारभते | ष्घामादिति | weet दुरवगाह्मत्वाङ्क्रानहोनानामिति Wa: | SU Maar weerauifatcarragre) मनसेति तहिं मुख्या तत्मा्िरित्वाशख्ाद श्रीरेति विपरीतपाठं हेतुत्वे नेति ब्याचष्टे। यसखनादिति tq: प्रति्रवा Area | अत इति| CUMMINS Bre | wefwarteat

®

RRR

ara वे नाम नामरूपयोर्निर्वहिता ते FAC तद्य तदमृतं आत्मा प्रजापतेः सभां

भाग्ज्ररीरं सम्बान्याश्रयमिदेव ध्यानेन शतात्मा Waray:

QT

aqua नित्यं ब्रह्मलाकमभिषम्भवामीति fae मन्व- परिषमाध्यथं ve ti |

शका वे दत्यादि ब्रह्मि waufas ary | आराध्या मायाकाशा a ara यतिषु प्रसिद्ध war | आका टवा- ROTATE TAT ख॒ Wael नाम मामरूपयोाः खाद्मखयोाजंगद्ौजभूतयोः सलिलस्येव फोनसंस्थानोययो- fasdfeat faster वयाकन्ता। ते नामरूपे यदन्तरा UA ब्रह्मणाऽन्तरा मध्ये वर्तेते तयावौ नामरूपयार- करा मध्ये यन्नामरूपाग्यामस्पष्टं | यदि तद्रा नामर्- fared नामरूपाभ्यामस्ृषटं तथापि तयेा्निंबवीटेवं- GIy HHT: | waa मेजेयीत्राह्मणाक्रं feara- मुगमाक्स्व्व॑च चित्छरूपतेवेति गम्यते एकवाक्यतया

Wace mere Ware सम्मानर्थेति रतिशब्दा wra- समाग्ययंः॥ ९९॥

qwusternceam इति रच्चजनिर्दणरा प्रङताप्योगं दष्रंयति। आाध्यानायेति सन्बायि वेम(नि भृतान्धाका- Wee समत्पद्यने arnt gee यन्ति। चाकाश वेभ्यो श्यायानिद्या्याः Was खाका्श्नब्देनात्मनः खृतिषु प्रसिडल्य हेतुमाह Gann श्वेति॥ ते यदन्तरेल्न्र ते इति पदं प्रथमादिबचनान्त ग्टडीत्वा व्याख्याय डितीयादिवचनान्तं षछ- चेमादाव Ses | तयोत्ेवि वदन्तरोति eae पदं Gals

९२४

उ° वेश्म प्रपद्ये यशोऽहं भवामि बाल्ममानां यशे

राज्ञां यशा विशां यशोाश्टमनुप्रापत्सि हाहं

भा ऽऽत्मा | कथं ALANA दत्याहसश्रात्मा। श्रात्मा fe

ST

माम सन्वेजन्तूनां प्रत्यक्‌चेतनः adae: प्रसिद्धस्तेनेव खरूपेशान्नोय श्रशरीरोा वयोमवत्सव्बेगत wat ब्रद्येव्य- AUS | तचात्मा ब्रह्मागतममर णएधम्भा | अत ऊद्धं AMT | अआापतिखतमांखस्तस्य सभां ae प्रभुविमतं ae wae sea) किञ्च यथाऽहं यथा नामात्मादं भवामि ब्राह्म शानां, ब्राह्मणा एव हि विश्रेषतस्तमृपाखते अतस्तेषां eat मवामि। तथा राज्ञां विश्ाञ्च। तेऽणधिरूता एवेति तेषामप्यात्मा भवामि तद्यशाऽहमनप्रापल्ि प्रा्यामि प्राुमिच्छामि। UTE यश्रसामात्मनां दरेद्ियमनेब्‌- द्धिलच्षणानां यश्रसामात्मा | किमथेमदमेवं wey इत्यु- ते | खतं वर्धतः WHAT TRH Thea | तथाऽदत्कं दन्त-

Raya तु व्यस्तं wed तदेव ance सङ्किपति। मामरूपाभ्यामिति श्यामस्य रुष्ेत्कयं तज्चिव्बाइकमि खाश्रद्याइ। नामरूपाभ्यामस्परटमिति मायावश्ादिति we: | wrest कयं करतलामलकवबद्रद्यणोऽपराच्तत्वमत BTS | खाता Wa a सेन ससं बेदनत्वेनेति यावत। Fal द्‌ हद प्रापहतस्यात्मनः खस- que ware अशरीर इति परिच्छितरिस्याश्ररीस्त्वमयुक्तमि- व्याधा व्योमवदिति waa पत्यत्तभूतमिति कथम बगत- मिन्ाणद्याह | खात्मेति | Gates चदब्रह्मत्वप्रसङ्ाव्मल्ग्भूत we THAT: | उपः स्यखरूपं द्रंयित्वा तदुपरासकस्य TTY

नामन्बमुल्याप्य श्चाकरोति | खत ऊद्धमिति प्रथसते ब्राह्म

६९५

Se FIAT 1 यशः गेतमदत्कमद त्क भेतं लिन्दु-

माभिगां निन्दुमाभिगा१९१११४१ Tease प्रजापतय उवाच प्रजापतिर्म- नवे मनुः प्रजाभ्य आचाग्थेकुनादेदमधीत्य

भा ° रहितमप्यदत्कं भचयिट तेजाबलवी्य॑विन्नानधब्याणामप-

Ge

va विनाग्रयिचित्येतत्‌ तत्सेविनां स्ीव्यश्जनं चदेव wat श्येतं लिन्दु पिच्छलं तं माभिगां माभिगच्छेयं | दिर्वचनमलत्यम्तानर्थरेतुलप्रदर्थनाथें॥ ९४ तद्धेतदात्मश्ञानं सोपकरणमोामित्येतदलरमित्याथैः सद्ापासमेस्तद्ाचकन यन्येनाष्टाध्यायसलच्षणेन सद ब्रह्मा दिर्छगभैः THAT वा ARITA प्रजापतये कश्छपाया- वाच। अ्रस्ावपि मगवे खपु जाय | मनुः प्रजाभ्यः | Cala F- व्य्थेसग्प्दायपरम्यरयाऽऽगतसपमिषदिश्चानम्यापि विद व्छछवगम्यते यथेह षष्टाद्यध्यायज्रये प्रकारिताद्मवि्चा सफलाऽवगम्यते तया कमणा A कखनाथं दति प्राप्रे तदा- मथैक्यप्राक्निपरिजिरीषयेदं कमण विदद्धिरगष्टोयमागस्छ

यये हेतुमा | ब्राद्यय रेति fasta निरिति | सीग्यञ्न म- मिति योनिश्रग्दितं प्रजननगेग्िवमि्यः। कथं agefae भवेतदा | तत्सेविमामिति तदाभिगमनं नाम गभेवास- स्तस्यातिग्रयेनानं हेतुत्वं wifey दिव्वचनमितर्चः॥ १४

उक्तविच्नानस्योत्रे्तिकत्वद्यष्कमं ग्युदस्यन्ननादिपारम्पग्यागतवत्वं द्यति तदेतदिति सेोपकरणमुपकरयेः शमादिभिः सदितनिति यावत्‌। तद्रारेय दिरखरगभदारेये्थः | विद्या © 9

= ~~~ ~

९९९

° यथा विधानं गुरोः कम्मातिशेषेणाभिसमावृत्य

कुटुम्बे शुचा देशे स्वाध्यायमधीयाने uf saa

-भा ° विजिष्टफणवत्वेनायेवत्वम च्यते अचा्यकुलादेरमधीत्य

ST

सहार्थताऽध्ययनं wet यथा विधानं यथा safe fam: सन्नित्यथेः सव्वस्यापि विधेः खल्युक्रखापकुग्वा- एकं प्रति HAA गुर्प्रशवायाः प्राधान्यप्रदजंनाथे- माइ, गराः कम्म THA aa Raya याऽति- fae: काशस्तन कालेन वेदमधील्येव्यर्थः wa fe नियमवताधीते az: क्म्चानफलप्राप्तये भवति नान्य- येव्यभिप्रायः | अभिषमादतव्य घम्मंजिन्ासां समापयिला गरूकुलान्निषत्य न्यायता दारानाइल्य कुटुम्बे fear गाडस्थये विरहिते कर्मणि तिष्टज्ित्य्थः तचापि are- ख्यविडहितामां कर्णां खाध्यायस्य प्राधान्यप्रद ब्रनार्थम्‌- wai na fafas अमेध्यादिरदिते देक्रे यथावदा- सोनः खाध्याथमधीयानोा नित्यनेमित्तिकं कण्माधिकश्च अथा ufmar खगा्ण्वासच्च gaa धाभ्थिकान्‌ पुचान्‌

vaca समाप्याविददनुण्टितस्य wae सापस्वमविदत्सन्तो- aru कथयति | .वथेत्यादिना इरति प्ररुतापनिषदु षिः प्राद्धखत्वपविषपाखित्वादया नियमाः भिच्चाश्नस्ामाचम- atfefafa: | किभिग्येष निवमेऽष्ययमे कयते तथा | wa होति तचापीति सप्तम्या यथयोक्ताऽधिक्षाये rica: रखत- wat खयं gaa ब्रह्मलकमभिसम्पद्यत इति सम्बन्धः र्वं वत्तवनरित्स्य व्थास्यागमेवं यथोक्तेन प्रकारे कुब्वं्निति |

९२७

न्विदधदातमनि सर्वेन्द्रियाणि सम्प्रतिष्टाप्या-

हिश्सन्त्सकैभूतान्यन्यत्र ती्थभ्यः स॒ खल्वेवं तयन्यावदायुषं बल्मनाकमभिषम्पद्यते

wefaaig weary विदधद्धाभिंकलेन ताक्नियमयन्ना-

ST

तनि ख्दये we ब्रह्मणि सव्वद्ियाणि सम्परतिष्टा्याप- संत्य सव्वद्दिययदणात्कम्भाणि सद्यस्यादिंसयम्‌ Yat परपीडामकुन्वेन्‌ सर्वभूतानि खावरजङ्गमानि भूतान्य ieafaae: भिक्षानिमित्तमरटनादिगापि परपीडा स्यादित्यत आद अन्यच AM: | तीथं नाम शास्तानुज्ञा- विषयस्तताऽन्यजेत्य्थः स्व्वाश्रमिणां aaa ae भ्योऽन्यचादिं सेवेत्यन्ये वर्णयन्ति कुटुम्बे wae कुर्व्वन्‌ खस्वधिरृता यावदायुषं यावञ्जो वमेवं TIAA प्रका- Tq वर्तयन्‌ ब्रह्मलाकमभिसम्य्यते Terai पन रावन्तते। शरीरग्रणाय पुनराटन्तेः प्राप्तायाः म्रति- aura श्रचिरादिना मार्गेण कागंब्रद्मलो कमभिसम्यश्च यावद्रद्यलाकख्ितिस्तावत्तचेव तिष्ठति प्राता aaa

प्राप्प्रतिषेधाश्ङ्गगं वारयति। पुमराड्तेरिति चदरलाका- दिबद्भद्लेकादपि प्राप्ता पुनराडत्तिसतस्या चेव्यादिप्रतिषेधा- च्राप्राप्तप्रतिषेधप्रसक्तिरि त्यर्थः | अपनरारत्तिवा क्य सख्यान्यद्लराजि द्याकरोाति | खअविंरादिमेति प्रागिति महाप्रलयात्परन्वका- afawanetintad | वियदादिजगस्नातं जातमशच्ा- wat यतः। तदस्मि नामसू्पादिविरुडि ब्रह्म fara yoy नम- स्रय्न्सन्दोाहसर्सीङ्ङमामवे | गरवे परपश्ताघध्वान्तध्वंस

RYE

Se पुनरावर्तते पुनरावर्तते १११५१५१ इति अष्टमः प्रपाठकः ५१ दह्ान्दाग्यापनिषत्स- म्पा N तत्सत्‌ ?

ure tad: | दिरणग्यास उपनिषदिद्यापरिसमा्यर्थः ॥९५॥ दति ओगेाविन्दभगवत्पुज्यपादभचिखस् परमं सपरित्रा- जकाचाय॑स ओ्रीञ्ङ्रभगवतः Bal कान्दाग्यो पनिषद्भासे WAIST: समाप्तः कान्दागणापनिषद्धास्षं GATE तत्सत्‌

To पटोयसे॥ २॥ इति खीमत्परमहंसपरित्रानकाचायेग्रीमण्ड्‌डा- नम्दपुख्य पादशिव्यमीभमवदानम्दश्नानगिरिछतायां छन्दोग्यभा- व्यटीकावयामङटमाऽध्यायः es ान्दग्योपनिषद्ष्यटीका समाप्ता SASS यन्थः तत्सत्‌

ह्ान्देा्यापनिषत्‌ सूचीपत्रं

GY प्रथमेाऽध्यायः।

खण्ड साख्वधि इडा पथ्यम

ॐनकारस्य रसतमत्वापिसनग्टडिग्‌जामासृक्किः

प्रागदटश्छा ऊँकायापासनं..... कि 2 waifcazeyt srarfezeqr Sate} खरोपासनं..... ans | खर्रन्दितिमेाङ्गरोपासमं ,०००....०००.

दित्य उददरौयदच्छा बमेदापास-

STATA, मख्यप्रायच्च TWAT खा ४५।९।० ननिन्दापूव्वकं तयोः पुमभदोपासमं

शिलकदावभ्वजेबलिसंवादः ,......*... |€ दुर्भिंच्काणे उबस्तेदेश्रान्सरगसमनं दनाः te ग्बेकराजदश्रंनादिक्छलतिक््‌ संवादः.

राजे षति संवा दपूव्वंकमालिवन्धप्र्लायेन | १८ ॥) 1 0 ieee

कृकरो योपासनोपदेन्नः ..*.००...* १९ म्यवववोपासनं cece cee eee eee रश

way दितोयाऽध्यावः। साधटश्चा समख्सामापासना. ०००००००.

RY

३९ ye

€u

Saceq fey: were: sete: प्रति } ह, -

we: निधनमिति पश्चविधसामेापाखना afecegt पशचविधसामापासना००..०.०..०... १९ WHET पश्चविधलसामेापासना....००.-.०

Rog ९००

Re RE aR

. १९

४०९ ०४

१५०९ ६०७

खण्ड wiwaty yorum

Wate wefeweraiqram........ ¥ पञडण्या पश्चविधसामेपासना.,....००.. प्रायादिदष्छा पष्विधसामापासना..००..

aregr शदिङ्गरः wera: arf:

satu: ufawre: उब्र्रवः rer be fafa anfawerararaat......

wifcmzeyt सप्तविधसामाषसमं ...... wifeasada सप्तविधसामोापासनं ....-.. १० MAY मावचसामापासनं ..,.......- १९१ ay रथन्वरसामापारुनं .......... VR मिचयने वामदब्यसामापासनं ..००००००.. UR <cwafca चश्चविधसामोापासनं ...... १७ UU बेरूप्सामेापासनं reas ऋतुषु बेराजसामापासनं ,,०,०००० UE शयिष्यादिदथ्चौ arated =.» ९७ पयुदश्ा सामापासमं ........ QUE WATT .......... +. RE देव ताद्च्ा सामापासमं ,...... eee. BO walfamfeeat सामिपासम ,,...... शर्‌ विनदिंगयविच्िरसामापासनं...... -., शर घम्मख्न्धेन GWT .........

QPCVGRA GTAVAAB TG .... २9 अथातसामडेमिग्रोपासनस्य कष्मंनिषेधः ey

अथ SAAT: |

अआदित्यादा मध्वादिः ००.००००००००. दच्तिणदिकस्थरग्म्यादो awarenteefe.. पव्बदिकस्यरप्म्यादो मधनाद्यारिषिष्िः.... 8 ॐतरदिकस्यर शछ्यादो मधनाद्यादिदृष्िः ® wuframeranel भधुनाप्यादिदद्िः ..

es Roe are

९,९६.१

wae Ure UR Lee १२४ Ree weg [५ ५३ # शर्क (ke ९. > ९९० RRR २.९६ र४्‌ १४७

१०८ ६०९ १६९.

wa vy. wate एापय्येन्त

प्रथमाम्टतं यद्राहडितादिरूपं ए, ीवनभूतं Waray ...... < दितीयाग्तं सगोपजोबनग्डितं यत्तदुपासनं © ढतोयाग्तमादित्वोपजीवग्दतं यत्तदुपासनं = च्रहुचोग्दतं मदतापकोबमग्भूतं यत्तदुपासमं ¢ VERA साध्ये पजी बनग्डितं WATT ९० Wass त्मनि संङ्तं सब्बेमित्वपासनं .. ९९ WAST WYATT .............. १९ डार्पालादिमेोपाखनंइदिम्‌ सव]

द्रद्यापाखनं.,,,............ सर्ग्बटच्छा HATA मनाम यत्वा- | i द्यारोपेड शाण्डिल्यविद्या w....

पुचदीषोयुहपला विराटकोणापासना...- १५ आत्मे दीचायङ्फला आत्मयद्चोपासमा . . ९६

पात्मयद्चापासना श्वाद्धिरसेन देव- चीपु्रायोक्ता अक्षयादिफला ... } मनच्ादिदण्ा खध्यातमाधिदेविक- ब्रद्योपासमना .........-.. वि } . आभादितषाव्डटश्च। अष्या्ाधिदेवि- |

ब्रद्यापासना..........-.--०..

GU चुथाऽध्यावः।.

जानखतेईैसोतया रेक्षनिषटे चत्तपेरवं.... twa जानखतेर्धनादिदानं .....---- R ब्रह्मचारि खन्रदानरूपा सन्वापख-

fawn संवगविदया ........ सकामेन ब्रह्मचय्या थं गतमस्य मेचारकं 9 बकीवरस्य सद्यकामाय wae रकपादोक्षिः war सत्यकामाय ब्रह्मणे दितोयपदेक्तिः ¢ सखा स्कामाय ठतोवपादोह्किः .... ©

dq

Kee ^ ae Ren X24 १८६

१८८

Reo

१६८ ९७० {Se

६७६ Lek ९०८ १८ॐ

Ree २०९

RS २९९

RRB RRS

RAR

४० २४9

२५२

शे ag ४८ ९९६० Rg

खण्ड wiwefe wigan

मङ्धाः सत्कामाब चतुयपादोह्किः...... < WAAAY गुरकृलेपुनगमनं.......... उपकासलस्य खत्मविद्या ,........... Yo मादपल्याभिषिदया oo... eee १९ चअन्वादहाग्येपचनाभिविद्ा............ १२ चाहवनीयाभिविद्या .,............. खसीनामपका्नलप्रतिवचनं .......... १४ अिपुदपापासना ...-. ++... १५ यदे अध्यास्य उपासना........... ०.. Ue वादल्वपासना eee eee Lo GY पञ्चमा ऽध्यायः च्येषटखेखगु योपासना हद्दरिवावां विवादख.. प्राबस्याच्रवासक्स्योापासमं............ R पञ्चाभिविद्याथं RQaaquarwadare:.... लाकरू्पाभिविद्या,,,................ 9 पर्णन्धरूपाभिविद्या ,............... एथिवीरूपाभिविद्या. .,............. परषरूपामिविद्या ,...,........... © योाषिडपाभिविद्या ,.........-...... < पमधंटी यन्लवद म्र। सम्पद्यते ..........

धाल्मविद्ययोल्षरमागः waar दधिखमागः. .९* च्मपमन्धवादिभिः पश्चभिरद्‌ालकोन afwa } RATT SUE: wT Gat fa wala

सओपमन्यवकेकेयराजसंवाद्‌ः .. ....... सत्घयच्ककेयराजसंवाद्‌ः ............ १३ उन््रद्य्नकेकयराजसंवादः............ ९४ गगकककयसंवाद्‌ः ,......,*,....... १५ बहिलकक्वसंवादः .....--- १९ उदाशकककोयसंवाद्‌ः ,,,,.......... to

zqt शद्‌ °¢8 २७९ ४9 1 २७४ २.७५ (३ , -। Ros RCs

२९४

३०५ ६९५ RRs ६२५ RRO aRe देल aR

RRR

RER

२९७ ao + R9t ae Soa

२६२ २६४ २७० ROR ROR २७8 RLS ACR २८९ RER

RR ९९४ RRL २२४ RRO aE RRL ९२२ दद्य

RER

aes Bs @ ९५१ २०२ ak

ROR

we yvowafy varqaim

सर्गैः AW केकेयसंवाद.........--.-. १९ चखाङत्यपासना तेभ्यः प्राणाय खाहेति .... १९ चानाय खाहेति........ ०,. BP अपानाय STV ,......-------... २२ समानाय TAT .....----*--* RR उदानाय erefa ....... 4 RR wafaersferQrawt ...........-.. २8 ASIA: | चेतकेतुमुपदिश्रवारमिः ....-.-.---.. प्रपश्चस्य कारणात्मना सन्वेखडिच...... ङ्‌ Yoga wees .......... 1 रकविश्चानेन सव्बविक्लानं ........--.. 8 च्नत्राद्यशितं जेधाभवति -.....-.-.-.---. went मनच्यादिभेवति .. प्ादग्रकलपुरषोपदेश्षः......-.--.-.---. उषुतिक्रालापदेश्रः ....------ "~ < यथायतनं पनखथा सषुप्तादुत्िषति. . . . - - नदीदृद्छान्तेनापदेश्रः. .,,...-०००..-.. १० डल्लफलटृद्टान्तेनोपासना ......-०.-.-.. Ct वटफलट्र्ान्तभापासमा oe eee CR लवगटङ्ान्तेनापासना....--.-..-*--*. LR

गन्धार्देशादागतपुरषदटद्टान्तेनापासना .. VB ममूवुपुरषददान्तेनोपासना oo. eee १५

चास्परमुयष्बटङ्ान्तगापासना..--... id सप्तमाध्यायः।

नारदाय सनत्कूमारोपदेशः ..........

वाक्‌ मान्नो BAS .....-.--.-.-.-.

` मने बाचामूवडति ........ ००.०..

ROE Rox RSs Rss ९७८ Roc RE

श्र ३८७ Beg ४२२

४१६

8२९ ७२९ 888 829 sec ४५९ Bue ४५६ ४६५ Bde

BOR gece

४८२

ROE 299 RSS Roc gsc ROE १८२.

acs 8० ४९१ ४९९ GRR ४२8९. 8९ gee eed 8४८ ४४९ ४५द्‌ aud ४६५ ९६५ ४६८

RCo BTR ४८४

wa vworwsfy wiqum

uyedr ares भुवानिति........-.... fow सङ्कल्पाद्भबद्ति .......-.-.. wave, ध्यान चित्तद्भूयदति oo... ¢ fawra ध्याबद्धूब ff. .....--..-----. ww विश्वानाद्भूयर्ति ....-..-.-.--... < WH WAS इति eee é WHISMET ETH. eee ve AMIS भुय इति ....----.------.. १९ आकाश्ेजसोा भूयानिति ....-..... ,.. RR सखरबमाकान्नद्धय डति. ....-.....-.. १९ Gal खरणाङयसीति ae wees १४ wre खाश्ादा भूयातिति 2.2.2.6... १४ SOMA: wee ९९१ ण्ष्किनापदेशया...... का eee १७ WEN WTATNRH ,................. tc WTWMTAT SM ..-...... ve विरूच्ानेपदेधः 2, Re Wawa: ee Rr GUAM: ........ eee RR BATUTATITW ........... scenes 8B wea ufafewarote: ,..., ^. ,,, 28 a Urs ... .. ee ee. | खवंविदः फलापदेश्ः. ............... aq

QVUTSaTWTaA: |

दहरपुरडरोक ब्रह्मोपासनं .......... दङइरत्रद्यापासनपलं.............-... R woafufenaaruret नामाक्रोपा-

1 deicin nc sseosesese 1

ecg soc

we yorwaty yweruarn

यश्ारो WWM: ow. इदयनाडीखग्धेरभ्तिपयोापासना ...... डग्विरोचमयोः प्रभापतिसभाग्रगमनं .. खविरेचनयोरदश्राषे अत्मदशेनं.... = KH पुमराममनं.............०.०. डाय खप्रपुडषापदे्नः ,........-... १० सषुमपुदषापदेश्नः. ,................ १९ मवग्रयीरादयुपरेश्रः ............--... १९ ष्लामायुपदेन्रः. ...... ४6 १९ कारयत्वेनाकाशास्षनत्रद्यापदेश्ः ,...-... १४ परम्यरागतब्रज्ापरेष्ः ...,......,... ty समाप्ताख्ची। Staatebiblicthek

५५४ ५९२ Wor ४७६ ४५८९ WER ५९५ ५९७ {RR दण ६१२५

WER ५७० YOu भैर €8 yéo

९५२१.

{RR ६२५

ac

ee

Digitized » Google

Digitized » Google

Buchbindere H. Pantele 8012 Riemerling’*.’ =

a - 7 ति + ^ ~ 7 ' >. 1 > - ~, 4 + # 4 -- ( 9 . J 9, >